ग्रन्थाङ्कः ३६ । कृष्णयनजुवदरीयं तेत्तिरीयारण्यकम्‌ । शरीमत्सायणाचायेरिरवितषाष्यसमेतम्‌ । ( परिशिष्टम्‌ । ) तज प्रथमप्रपाठकादारभ्य पष्ठ" पाठकपयन्तोऽयं प्रथमो भागः (१)। [1 "वा द क = अरे एततुस्तकं वे० शा० रा०रा० "वावाशाच्री फडके" इत्येते: संगोधितम्‌ तच हरि नारायण आपे इत्यनेन पुण्याख्यपत्तने आनन्दाश्रमधुद्रणास्ये आयसाक्षरेमद्रयित्वा प्रकारितम्‌ । ५ ~~~ क „४१९0५ 1#॥<} ^ ५ "` ५1 / न ० ५८१ शालिषाहनक्रकाब्दाः १८१९-८ १ लिस्तान्द्‌ १८९८ ए { & = ^ 59 ९, ~, \\ 1 11 ~ ˆ «<. ॥ ^ ८ 1 ^ / . ^ (^ ( अस्य सवैऽपिकारा रजासनाुपारेण स्वायततीृताः ) भूरयमाणका्टव सहिते रूपकचतुप्कम्‌ (४८८) । ९.॥॥.1 ८.1 15९२५ रिप <| (816 । (© ॥ ॥ ॐ तत्सट्रह्यणे नमः | कृष्णयज्वैदीयं तेत्तिरीयारण्यकम्‌ । श्रीमत्सायणाचायंविराचेतभ।ष्थप्तमेतम्‌ । ० ९ ( तच प्रथमप्रपाः. प्रथमोऽनुवाकः । ) हारिः ॐ । भदे कणीमिः श्रणुयामं देवाः । मदं पंशयेमक्षतियज॑त्ाः । स्थिरेरङगस्तुषटुवाश्वस्तनृभिः । व्यम देवहितं यदायुः ॥ स्वस्ति न इन्दौ वृद्धश्रवाः । स्वस्ति न॑ः पूपा विश्ववैदाः। > 8 9 भ, क र ® 1 € स्वस्ति नस्ताक्ष्या अरिष्टनेमिः । स्वस्ति नो बुहस्पतिंदधातु । ॐ शान्तिः शानितिः शारि इत शान्तिः । वागीशाद्याः सुमनसः सर्वार्भानामुपक्रमे । , य नत्वा कृतकृत्याः स्युस्त नमामि गजाननम्‌ ॥ १ ॥ यस्य निश्वसित वेदा यो वेदेभ्योऽचिलं जगत्‌ । निमे तमहं वन्दे विद्यातीमहेश्वरम्‌ ॥ २ ॥ तत्कराक्षेण तद्रूपं दधद्‌नक्रमहीपतिः । आदिरशन्माधवाचार्यं वेदाथेस्य प्रकाशने ॥ ३ ॥ ये पूर्वेत्तरमीमांपे ते व्यास्यायातिसमरहात्‌ । कपटः सायणाचार्य वेदाथ वक्तुमु यतः ॥ ४ ॥ ~~~ न -~ ------ ---~~~--4 # व्य्राद्ययातिर्क्ति शान्मन्नादिसप प्र-थनातं क. ख पस्तक्योनं सगरहीतम्‌ । ए प्रतिपपाठर दरषटव्यम्‌ । १ घ. निःश्वपित | = -- 1 २ ्रीमत्सायणाचायैविरवितभा्यसमेतम्‌-- [पपा० {अनु° १] व्यास्याता सुखबोधाय तैत्तिरीयकप्तंहिता । तद्वाह्यणं च व्याख्यातं शिष्टमारण्यकं ततः ॥ ^ ॥ अरण्याध्ययनोदेतदारण्यकमितीयेते । अरण्ये तदधीयीतेत्येवं वाक्य प्रवक्ष्यते ॥ १ ॥ काण्डमारण्यकं वै व्यास्यात्थ प्रयत्नतः | आरण्यकाविशेषास्तु पवचायेह्दीरत।ः ॥ ७ ॥ होतृन्मक्काण्डं न याश्चोपनिषदो विदुः । आरणीयनिथिश्चैव काठक प्रिकी्तः || ८; . सट्रो नारायणश्चैव मेषो यश्चैव पित्रियः | एतदारण्यकं पर्वं नाव्रती श्रोतुमहति ॥ ९ ॥ कटेन मुनिना ष्टं काठवं पारिकीत्यैते | सावित्रो नानिकेतश्च चातुहतरस्तृतीयकः ॥ १० ॥ तर्यो कधसनस्तदवदरहिरा रुणकेतुकः | स्वाध्यायव्राह्मणं चेति मवै काठकमीरितम्‌ ॥ ११ ॥ नारण्याधीतिनियमः सरावितरारवितुषटये | अतस्तद्राह्णमरनथे श्रुतं व्याख्यातमप्यद्‌ः ॥ १२ ॥ वहूनिरारणकेत्वाख्यः काठके ष्मः श्रतः | आरण्यकादावाम्नातस्तदव्यास्याऽथ प्रतन्यते ॥ १६ ॥ अत्र वाधायने कल्पे ततकारोऽभिहितः-- “ एतेनाऽऽरण्केतुको व्याख्यातो यावेनमन्त्राप्काः | दकरण स्व्यमातुर्णश्चाऽऽप एव "' इति । पक्र सावित्रा. दिचयनानामाभे'हतत्वादेतनाति तत्परामरः । अन्रपा इष्टका अर्बा्टका; | नात्रेष्टका मृदादिना निप्पादनीयाः किं त्वाप एवेषटकाबद्धयोपधेया इत्यथः । उपधानेऽसिन्कल्य एवमामेहितः--उत्तरवेघयावपनकाटे तुप्ण नानुदघ्रं खात्वाऽन्यत्र मदं निवपति विदेर शिरित्यादिदुप्यते | धरवाऽसीति प्रतिपद्यते । हस्तग्राभमवीटका उपदध्यात्‌ । भद्रं कर्णे भरत्‌ द्वाभ्या रान्ति ङ्त्व ताम्यःमुपदधातें " इति | [हस्तग्राभ] हस्तग्राहं हस्तेन गृत्वा जटमित्यथः । तत्र शान्त्यथा प्रथमामृचमाह-- ॐ मद्र क्णमिः श्रृणुयाम देवाः । मद्रं पयेमाक्तमि्नैत्ाः रिथररङ्गसतषटव ६सस्तनू भिः । व्यगनेभ देवहितं यदायुः, इति । "~~~ ˆ ----~ -- ---- ~~ स ग॒ ताः॥४८॥ हृतृन्य | \ स, परिधी चव।३ व. गर्तो ॥८॥ स ।४ त ५१, + र मपयाश्च" । ५ छ, प्रवतेते | ६ ख. ग बधायम्‌ | «ग. गोज्जपस्र | ८ मग, ण्णाच्ाऽ५प | प्रपा०१अबु० १] दृष्णयञुर्वेदीयं तेत्तिरीयारण्यक्षम्‌ । ३ हे देवा इन्द्रादयो भद्रे कस्याणं श्ुतिरमृतिवाक्यरूपं कर्णेभिराचायैन्तवपसिरूपा- णामृतिवग्यजमानरूपाणां वाऽरमाकं बहूनां कर्णैः इृणुयाम युप्मतपर्नादात्सवदा श्रोतु समथः स्याम । श्रत्वा च यजत्रा यागक्षमा वयं भद्र कस्याणं यज्ञादिकं कमाक्षाभ- श्भुरिद्धियैः साक्षात्पदयेम । रिथरेरविकटैरङशय्ुरादिभिरैस्तादिमि्यावयेवस्तनृभि स्तथा विधद्ाररियुक्ता वयं तुषवांसो युप्मदीयां स्तुतिं कुवाणा यद्रमात्कारणादेवहितं देवेन प्रजापतिना समर्पितं सवेमप्यायुव्यङेम विरेषेण प्राप्नवाम । तरमादपमृत्योरमागा- चिरं मद्रं टाणुयामेति पृकत्रान्षयः । अथ द्वितीयामाह-- स्वस्तिन इन्द्र एृद्धश्र॑वाः | स्व पूषा विश्ववेदाः । 19 @ [भ स्वरिति नस्ता्यां अरिष्टनेमिः । रवस्ति नो वृहस्पतिदं र कि वृद्धमंहात्मामिः सदा पुराणादिषु श्रूयत इति वृद्धश्रवाः । तादश इन्द्रो नोऽस्माकं स्वास्ति दधात्वध्ययनश्रवणानुष्ठानां क्षेमं सेपादयत्‌ | विशव वेत्ति जानातीति विश्ववेदाः) तादृशः पषाऽपि नः स्वरित दधातु । अरिष्मरिसरा तम्य नेमिस्थानीयः । यथा लोहमयी नेमिः काष्म्यस्य चक्रस्य भङ्गामावाय पाल्धत्येवम तायो २ .रुटोऽपि सपोदिक््तां ईहिसां निवाय ॑तत्पाल्कत्वादरिष्नेमिः | ताद्स्तार््यो नः; स्वाभ्त दधातु । बृहस्पतिश्च ब्रह्मवेचप्ं परिपारय नः सवस्ति दधातु । एतनमन्तरदयं शान्त्य- मादौ पठित्वा तन्मन््द्रयेनाबीष्टकाद्रयमपदध्यात्‌ । कल्पः--''आपमापामिति पञश्चभिमहानान्नीभिरप्णोदकम्‌ ?' इति | उपदधातात्यनु- वतेते | तत्र प्रथमामाह-- आपमापामपः स्व; । अस्मादस्मादितोऽगुहः ( + १) । अभ्निवायु सूश्च । सह संचस्करद्िया, इति । अहं सवो अपः सवैदेशशवर्तीनि जलान्यापमापां एनः एनः प्राहवानसि | आप- मित्यस्य वाप्या पौनःएन्यं सम्यत । दुस्य छन्दसत्वादद्धितीयोऽप्यापामेत्येव शब्दः | नटटाभाय स्थानविरेषा निर्गि्यन्तेऽस्मादस्माटि[ती)]दंशब्देन कीप्मायक्तेन सर्वनाश्ना | जलस्थानानि गङ्गा सरस्वतीयम्‌नामोदावर।कावेयादीनि विद्यन्ते तस्मात्स, स्माञउजरस्थानात्प्ाप्तवानस्मीति प्वेत्रान्वयः । इतोऽमुत इत्याभ्यां राब्दाम्यां भृटाकस्ल- [किः 1 वाक्यद डाक बोधक्षाऽयमद्क; । एवमप्रेऽप वेध्यम्‌ | अय च कृ. ख, पस्तक।न्‌। 1 ए३मम्रेऽपे स तञ नास्तीति बोध्यम्‌ | "~... ------~~-~-~----_---~----~---_~_-~~~~~~~~_~_~_~__----~-----------~-~-~-~~-~-~---~--~--_ ~~ १ क. ख. 'दरयुक्ा।२ख.ग. तीयमा० । इक, यच) 1 ४. ग. त्वा प्रणयेद्‌ । ४ # मस्सायणाचायरिरवितभाष्यसमेतम्‌- (परपा०१अनु°१] गोकावभिर्थायेते । तम्मादप्युभयस्माज्ञटं प्राप्तवानित्यन्वयः । तामेतां सवेजलप्राततिम- प्रिवायुस॒योः संपादयन्त्विति शेषः । अहं दवेः सह क्या समृद्धिनिमित्त संचस्कर ता अपः संस्वरोपि | अथ द्वितीयामाह-- यायवन्वां रदिपत॑यः । मरीच्यातमानो अदः | देवीथषनसू॑रीः । पुत्रवत्छायं मे सुत, इति । वायव एवाश्वस्थानीया बोढसे यास्तामपां ता. वाग्वश्वाः | आदित्यरदमय एव पातारो याप्नामपां ता ररिमपतयः । मरौचय एवाऽऽत्मा हरीरमाधारभूतं यापतामपां ता मरीच्यात्पानः | अदरहः कस्याचेदपि ्रोमकु्बाणाः | देवीः स्वच्छत्वेन योत- मानाः । भुवनसूवरीमतज(तस्य सविन्यः । ईद्दय आपो याः सन्ति तथाविधा ह आपो युयं मे मम पुत्रवच्वाय बहुपूत्रयुक्तत्वाय सुतानुजानीत । अथ तुतीयामाह- - महानाम्नीमेहामानाः । महस। महसः स्वः देवीः पजेन्यसूवरीः । पुत्रवत्वायं मे सुत(२),इति | महदधिकं नाम यासामपां ता पहानाभ्न्यः। आप्रोतिधातोरत्पन्नस्याष्ड ब्दस्य सवेफट्राहिवाचकत्वान्महानामत्वम्‌ । महामाना अधिकपूनायुक्ताः । सर्वकर्मसु शुद्धि- हेतुत्येनाधिकपृभ्यत्वम्‌ । महरो मरहसस्तत्तदे वताविषयपनायाः स्वः सविव्यः प्रवतिका इत्यथः । सति दुद्केऽभ्यपा्याधिना देवाः पथ्यते । देी; स्वच्छतवेन बोतमाना; | पजेन्यसूवरीरयेषेन प्रेरिताः । तादृश्यो या आपः सन्ति तथाविधा हे आपोमे मम पुत्रवत्वाय बहु एत्रसंपत्तये सुत प्रेरयत | अथ चतु्ामाह- अपारन्यष्णिमपा रक्त; । अपादन्युष्णिमपा रम्‌ । अपाप्राग्पं चारतिम्‌ । अपं देवीरितो. हिति, इति । अभ्नाते भुड्क्त इत्यन्निरभक्ता । ओषति दह्नीत्युण्णर्दाहकोऽप्नि; | अश्नीनां भोक्त. णामुण्णिदोहको यानम ताञ्यमरन्युषष्ण;ः । याअद् गृहान्दहति सोऽय भाग्य. कप्वनारकत्वादध। करदा भवात । तादृरमभेमितोऽस्मात्पार्वाद्धे आपो युयम- पहितापहितुत । ` वियोनयतेत्यथः । तथा रक्षो बाधकं राक्षप्तमपहित । तथाऽ- कन ~- ~ ~ -- ---- = “~~~ ------~- ~~ ~--- -----= ~~~ --- ---- १३ घ. हम"! २२. ददोऽतरेः। प्रपा० १अनु० १] हृष्णयजुर्वेदीयं तेत्तिरीयारण्यकम्‌ । ५ हन्युष्णि मोक्तणां शरीरदाहकं अ्वरादिरूपमश्चिमपहित । [ रधं{ | उवरदाहङ्तं एारीरद्योषणं तद्धेतभतं पापं चापहित । अधां प्राणादिज्ञानशशक्त्यमावमपहित । अवतिं टरत्तिर्नीवनं तद्विरोधि दारिग्रमपदहित । देवी; स्वच्छत्वेन द्योतमाना हे आपोऽन्यदपि प्रतिकूलं सवैमितोऽस्मत्सरमीपाद्‌ पित्‌ । अथ पञ्चर्मामाह--- वज्रं देवीरजीतास्थ । युबर॑नं देवसूवरीः । आदित्यानदितिं देवीम्‌ । योनिनध्वदीष॑त, इति । हे अपो यूय देवीयेतिनालिकाः सत्यो वजमिन्द्रायुधमृधवैमुपरिदंशे युटोक उदीषतास्मदरहषीथेमुन्यत । उपरि हि वत्र द्द्यमाने रात्रूणां भीतत्वादस्माकं रक्षा + _ ® भवतीत्यर्थः । अजीता्शन्रुमिरनितानस्मानप्युपरेदेरो रकषौथमुत्नयत । भुवनं मूतजातं गवादिकं चोदीषत । देवसृयरीदेषानामपि सविच्यः प्रेरयिव्यो युयमादित्यानदितेः पुत्रान्वोन्देवानदितिं देवीं च योनिना कारणत्वेनोदीपत । सर्वेऽपि देवा अस्मद्र- कषायाः # कारणा मवन्वित्यथेः । कल्पः शिवा नः हेतमे(मा इति > सौषध्योऽपोऽध्वयेवे ददाति । स ताः प्रति- गृह्य शिवा न दृत्युपदधाति'" इति । पारस्त-- शिवा नः शंतमा भवन्तु । दिम्या आप्‌ ओषधयः, इति । दिवि भवा या आपो याश्चौषधयो विन्ते ताः स्वां नोऽस्माकं शिवाः सुखहे- तवः इंतमा अतिशयेन दुःखदान्तिरेतवश्च भवन्तु | करपः--“« सुमति मूमिवतीमुपदध्यादेताः पुरस्तात्‌ ?' इति । पाठस्तु-- सूमृदीका सरस्वति । मा ते व्यो५ संदृशि ( ३); इति । = अमुतं; सुतोष॑धयो द्रे च॑ ॥ दाति कृष्णयजुर्वेदीयतेत्तिरी यारण्यके प्रथमप्रपाठके प्रथमोऽनुवाकः | १ ॥ ~~~ -~~----- = ~ --- -~-----~--- # अत्र पृस्वं चिन्त्यम्‌) पराऽस्तु सस्लादरपुर्तरष्मेवमेवोऽलम्ते | करातीर्ति कारण इति व्यत्पाततिव। । > छःन्द्सत्जात धुत्वम्‌ । = एतदृनुवा३ गतव कदु शाकत्तकलनार्थ तत्तद्‌वक्यद्‌ राकान्तिमपदगणनम्‌ ' एवं प्रत्यसुवाङसमा५ ज्ञेयम्‌ । एतच क. ८. पृस्तकयार्‌कस्याप्यनुगरस्य समापा न दृर॑यते । १ क. ण्त पर। २ स. ण्तमानाः | ३ क, पक्षाय वजम्‌ ४ क. ५, ग. शक्ा्थ © वञ्जमु" । ६ ्रीमत्सायणाचायैविरवचितमाप्यसमेतम्‌-- (प्रपा {अनु०२] हे सरस्वति सरोयुक्तमूमिरूप इष्टके त्वं सृमृदीका सुषु सुखदेतुभव । ते तव तबन्ि व्योम निचरद्रमोपधिभिराच्छन्नत्वानपा संदक्ि दृष्ट मा मूत्‌। इति श्रीमत्सायणाचायैविरानिते माधवीये ठेदा्प्रकाशो कृप्णयनुर्विदीयतैत्तिरी- यारण्यके प्रथमप्रपाठके प्रथमोऽनुवाकः ॥ १ ॥ दिय यजस्य अथ प्रथप्प्रपाट दितीय)ऽनुव।कः । {2 या वि क्पः--“ स्मृतिः प्रत्यक्ष॑मैतिह्यमित्यष्टं मध्ये हक्रं॑ते अन्यदिति च » इति । उ पदध्यादित्यनुवतेते । ततर प्रथमामाह-- ९ मृतिः प्रतयक्तमेतिद्म्‌ । अर्युमानश्चतुष्टयम्‌ । क | तेरादिः्यमण्टलम्‌ । स्रव विधास्यते, इति | स्मतिरनुमेयश्चतिमटं मन्वादिशाखम्‌ । प्रत्यक्षं सवेपरषाणां श्रोणं ग्राह्यं ॒वेद्‌- वाक्यं च । पतिद्यमितिहाप्षपुराणमहामारतव्राह्मणादेकम्‌ ! अनुमानः रिष्टाचारः । तेन हि मृभृतं शरतिस्मृतिलक्षणं प्रमाणमनुमीयते | तदेतत््मृत्यादिचतुष्टयमवगतिकारण- मतं प्रमाणम्‌ । एतेः स्मृत्याधिभिः स्वैरेव प्रमाणेरादित्यमण्डलं विधास्यते प्रमीयते; यारष्ामिदं मण्डं भवति यथा च प्रवतेते यथां वा मन्वन्तरा्िमेदभिननं कालं प्रवत यति यथा चोदकसृष्टयादिना विश्मुत्पादयति तत्परम स्मत्यादिप्रमाणिद्धम्‌ | हेऽ टके त्वं तथाविधमण्डलस्वरूपाऽपीति स्ततिः । अथ द्वितीयामाह-- । ५ सूयो मरीचिमादत्ते | सवेस्प॑दुव॑नादयि । तस्याः पाकविशषेण । स्मृतं क।टविकेपणम्‌ , इति । जय सूया नगदादा मरराच स्वेन्यवहारहतुमत काचेद्रारेममादत्ते | कृत्राऽऽदत्त इति तदुच्यते-- सवैस्माद्धवनादधि स्वेभ्य मृतनातस्ये पारे, रसवीर्यविकारादिमि सवेभूतजातमनुग्रहीतुमित्यर्थः । तस्या मरीचेः पाक विर षेण तत्छृतेन पदार्भपारेपाक- तारतम्यने कालविशेषणमस्माभः स्मतं मवति | प्रथमं तावदी जं मरीचिकृतेन केनचि- त्पारकेनाङ्कुरा नवाते स॒ चाडकुरः पाकान्तरण काण्डी भवति तच्च काण्डं पाकान्तरेण पत्रएप्पाण्युत्पादयाते तच्च एप्प पाकान्तरण फटी भवत्येवं काटकृततत्तत्पदाथौवस्था म 01 १. क्षमि । २४. थाम । गन. श्याचमः। २. फलि, प्रषा० अनु ०२] दृष्णयनुर्वदीयं तेत्तिरीयारण्यकम्‌ । ७ दष्टा । तदुचिताः प्षणमुहूतदिवसपक्षमाप्तादिरूपाः काठविरोषा अस्माभिनिंश्चीयन्ते | इंटशकारुरूपा त्वमपीतीष्टकास्तुतिः । एवं सवै सवत्र द्रष्टम्यम्‌ । अथ ततीयामाह-- नदीव प्रभवात्कराचित्‌ । अक्षय्यात्स्यन्दते य॑था (१) तां नयोऽभिसंमायन्ति । सोर; सतीं न ॒निवत॑ते, इति। अत्र कारस्य दृष्टान्तोऽमिधीयते--प्रभवत्युत्पद्यते जलमस्मादिति गोदावर्ाचरुत्प- प्रदेशः प्रभवः स॒ च निरन्तरनलोत्पत्िदशोनादक्षययः । तस्मादक्षय्यात्मभवादुत्पनना महानदी स्यन्दते प्रवहति । मा नदी यादशी तादशाऽयं स्वत्सरः । यथाचतां महानदीमन्याः क्षुद्रा नद्ोऽभिसमायन्त्यामिमुूभ संयोगं प्राप्नुवन्ति सा च मह्‌।- नदी बहुषुदरनदीमेहनादुरविस्तणां सती न निवतेते कदाचिदपि न शुप्यति किंतु निरन्तरं प्रवहति । अथ चतु्थीमाह-- एवं नानासयुत्थानाः । कठाः संबरसर ९ श्रिताः । अणशश्च म॑हशशच । सर्वे समवयनत्रिं तमू, इति । अत्र दाष्टीनतिकोऽभिर्ीयते--यथा दृष्टान्ते कुद्रा नयः सवां महानर्दामिकामभिष्मा- यन्ति, एवमेव नानासयुत्थाना नानासमाकारा अणुशश्च महश्च प्षणमुहूतोदिरूपाः ्ुदरकालाश्च दिवसपक्षादिरूपा महाका श्च संवत्सरं धित्ताः । ते क्षुद्रा महान्तश्च स्वै समवयच्नि तम्‌ । रेफस्य च्छान्दप्तत्वातप्राप्नुवन्तत्यिधः । अथ पञ्चमीमाह-- ग २ । (^ स १ ॥ >~ £| स तेः सतः समाविष्टः । उरुः सन्नं निवतेते | क अभिसंवरसरं विद्यात्‌ । तदेव रक्षणे ( २); इति। स च संवत्सरस्तैरणाभमहद्िश्च काटावय्ैः स्वैः सम्यगाविष्ट उरुविस्ती्णः सन्न निवपैते कदानिदपि न विच्छिद्यते, कंतु प्रमबविभवादिरूपेणानुवततंत एव । तस्मादधिस्ेवत्सरं घवत्सरस्यापरि सै काला्धीनं जगदाश्रेतमिति विश्रात्‌ । क्षणे काललक्षणे निरूप्यमाणे मति तदेव सवत्सरूपमेव व्यावहारिककालस्य त्वमवग- म्यत इति देषः | 1 6 १ जक + ७७ ५ ११ ऊरः ` र्‌. ग नति ' सः) ८ ्रीमत्सायणाचा्विरवितमाप्यसमेतम्‌-- प्रपा° {अनु ०२] अथ षष्ठीमाह- अणुभिश्च म॑हद्धि । समारूढः मधवे । संवत्सरः भ॑त्यक्षेण । नाधिस्वः भ्रश्यते, इति । अणुभिश्च स्वल्पैः क्षणमुहृतीदिमिरपि महद्धश दिव्तपक्षादिमिरप्यवयवैः समा- र्दः सम्यक्रातः सैवत्सरः पर्यक्तेण र्यते । आविपालगोपारं हि सावेजनीन- नानुमेन व्यवदवियमाणत्वात्‌ । अधिसक्वः पात्सवप्राणिनामस्तित्वेन प्रतीयमाना तवत्सररूपात्कालादभिको नित्यो निरवयवः प्रमात्मरूपो व्यावहारिककार्याप्युतप- दकः काठात्माऽधिसखः । योऽयं शाखदृष्िमन्तरेण न परर्यते । अथ सप्तमीमाह-- परं विष्ठिधः पिङ्गः । एतदररुणलक्षणम्‌ । यतेतदुपदृदयैते । सहस तत्र नीयते, इति । योऽयमभिसतवनामको स्यावहरिककारस्याप्युत्पादकः परमात्मरूपश्चन्यात्मकः काठोऽनिति ५ अजः कालकालः " इति श्रुत्यन्तरात्‌ । तस्य काटस्य शाखदषटवर्जितैर- दीने कारणमुच्यते । पटो वच्पशश्चमेविशेषोऽस्यास्तीति पटर । विष्धिधो विवि. ्ेदनयुक्तः । पिङ्गः पिद्धलारणः । एतच्लु्टःणदेस्पर्षणम्‌ । एतैः सर्वविरेषण मौसमयोऽक्षिगोलकविदेषो विभज्यते । अस्ति हि तम्य पक्ष्मा(कष्म)पटलख्यश्चमेखण्डः पटसदाः । वि्धेदनमप्यस्ति यदा तदा चक्षुषि जरत्रवणात्‌ । पिङ्गलः शुद्धादिवणः स्पष्ट एव | एतादश यदक्षिगोर्क्रमेतदेव वरुणस्य पारमार्थिककालतक्त्वावरकस्य लक्षणं स्वरूपं वरणलक्षणं, मंदिरे त्तनिषयां शाखदृष्टिमावृणोतीत्यथः । यत्र यस्यां मादटवितञनगत्प्रतीयते तञ क्षणो मुहूर्तो दिव्त इत्यादिरूपभेदेन काल- भेदानां सदश्च नीयते । व्यवहियतेऽवगम्यत दृत्यथेः । अथाष्टमीमाह-- एक हि शिरा नाना मखे ! त्ख तहतुलक्षणम्‌ (३) । उभयतः सशद्धियाणि । जल्पितं त्वेव दिष्यते, इति । एकमेवास्थ व्यावहारिककाटम्य शिरः सैवत्पर एत्र शिरोवटूततमावयवस्थानीयः | खे तु नाना मुखस्थानीये दक्षिणात्तरायणे द्ि्रिधे | यच्छिरः स्थानीयस्य सवत्सर्‌ १, पडरो।२ग.यः।३क. दृशः प्षमरिः । ४ ल. ग. धयोऽरस्थिणोः।५ ख ग्लभ्रष । प्रपा० १अनु०२] कृष्णयजुर्वेदीय तेत्तिरीयारण्यकम्‌ | ९ स्थेकत्वं यच्च मृखस्थानीययोक्षिणोत्तरायणयारित्वं॑तत्कृत्स्षमपि ऋतुरक्षणमृतूना ज्ञापनम्‌ । सति हि सवत्र ततश्च तर्द्योदंक्षिणीत्तरायणयोः पश्चात्तदंशत्वेनर्तवो ज्ञातुं शक्यन्ते । उभयतस्तयोरमयो्मुखस्थानीययोरयनयोः सप्तेन्द्रियाणि सपतसख्या- केद्धियाधारदहीर्ष्यच्छि्रयुक्तानि शरीराण्युत्पयन्ते । तदेवं शाखदष्टिवभितानामेकः सेवत्सरो द्वै अयने तट वयवा ऋतवस्तषु च स्वेषु कटेषु प्राणिशरीराप्युत्पदयन्त इत्येवं भ्रान्तो व्यवहारः प्रवतेते । परमाथ॑तस्तु शाखदृष्टया पयालोच्यमानो जलिपितमेव दिह्यते ्वत्परायनादिनाममात्रमुप्चीयते न त्वभिषेयः कथिदर्थोऽप्ति । अत एवोप- निषत्सु“ वाचाऽऽरम्भणं विकारो नामधेयम्‌" ८५ नेह नानाऽस्ति किंचन " “ माया- , मत्रमिदं द्वैतम्‌ '” इति व्यवहारस्य मिथ्यात्वं बहुशश्चाऽऽभ्नायते | एवमष्टौ मन्त्रा अभि. हिता ¦ | अथ ब्राह्मणमुच्यते- - शुदकङृष्णे संवत्सरस्य । दक्षिणवामयोः पाश्वयोः । तस्येषा भवति, इति । सवत्सरस्य न्यावहारेकस्य मुख्यस्य कारस्य दक्षिणवामपाग्वेस्थार्न ययोरुमयो; ^ विद्यते शुङ्कद्रष्णे तथाविधवणयुक्त अहोरत्रि विधते । तस्येतस्याथस्य ५ तिपादिका काचिर- जिद्यते । अथ तासृचमाह- - शुक्र तेः अन्यद्यजतं तं अन्यत्‌ । विषुरूपे अश्नी द्योरेवांसि । विश्वा {४ हि माया अव॑सि स्वधावः । भद्रा ते' पूषन्निह रातिरस््विति, इति । हे पृषञ्ञगतः पोषक संवत्सर ते तवांाख्पं शुक्र श्रेतवर्णमन्यद्हराख्यं वस्तु प्रथ- गेवा्ति । तथा ते तव यजतं यजनीथं निरितायां नि्पेधरिलयाररियागोपलक्षितं सैति रूपभन्यत्यृथगेवास्ि । तदेवं विषुरूपे परश्परविलक्षणसूये अहनी अहोर प्र वर्तते तयोमेध्ये च्रौरिव त्वमपि । तथोः प्रवतैयिता वतते । हे स्वधाबोऽ्तवत्सव. त्सर विश्वा मायाः सवाः पक्षमाप्नारिकसितकारावयवाक्ररतारिवापरे पच्यते । हे पृपननिह कमणि ते तव रात्रिभेद्राऽस्तु फलपरदानं समीची नमस्तु | इत्यनेन मन्तरेण | पूवेमन्तरवदुपधानं करप एवोदाहतम्‌ । न~ -------~----* -~---~ - - ---~ - - ~~~ ~~ न कक नक न => ~ ~ न~ ~~ ~ ----------- ~ =-------- - ~~ --~-~--- ९ क, गजना । ८ क, पमाने ज" । ३ ल. रत्रमर | + क, °तिरन्य | १० श्रीमतसायणाचायैविरचितभाष्यसमेतम्‌- (प्रपा ० १अनु ०२ अथ ब्राह्मणमुच्यते-- नात्र युवन्‌ । न पूषा । न पशवः । नाऽऽदित्यः : संवत्सर एव मत्यक्षेण परियतमं विन्रात्‌ । एतद्रे सेवत्सरस्य प्रियतमः रूपम्‌ । योऽस्य महान उत्पतस्यमानो भवति पुण्यं कुरुष्वेति । तमाहरणं दथ्रात्‌ ( ४ ); इति। यथा लक्षण कऋत॒लक्षणं भुवन सप्त च ॥ इति कृष्णयजुर्वेद यतेत्तिरीयारण्यके प्रथमप्रपाठक द्वितीयोऽनुवाकः ॥ २॥ अम्मिन््ाह्यणे पारमाभिकतच्वं व्यावहारिककाटश्च विविच्य प्रद्रयते--अत्र पार- माथकततते मुवनं भूतजातं नाम्ति | तथा पतति सरवस्माद्ुवनादधीति यदुक्तं तज्नोप- परम्‌ । न वा पूपा कशचिदैवीऽसित । तेन भद्रा ते पूषनित्येतदयुक्तम्‌ । न च पञ्चवो दिपाद्श्च चतुप्पादो वा सरन्ति | तेनोभयतः सेन्दियाणीत्येतदुक्तम्‌ । नाप्यादित्यः कथ्िदम्ति | तस्मादेतेरादित्यमण्डलमित्येतन्न युक्तम्‌ | किं तर्हिं विद्यत इति चेत्‌, उच्यत--संवत्सर एष निरस्तप्तमस्तक्षेणमुहूता्यवयवविरोष ऽखण्ड एकाकारः काल- त्वमेव विद्यते | तरह तथाविध एव नित्यो निरवयवः सवत्र एव परमार्थत प्राणिानरवनुध्यतामेति चत्‌ । मैवम्‌ । प्रत्यक्षेण हि टोकिद्धेन सर्वो जन्तुः प्रेयत ममेव रूपं विन्देत्न तु वस्तुतत्तम्‌ । किं त प्रियैतममिति वेत्दुच्यते । क्षणमुहूतदिव- पपक्षायात्मकं कास्पनिके सवत्र यद्रपमेतदेव शाश्लदृष्टिराहितानां मियतमम्‌ । अस्य यजमानस्य योऽयमिष्टकोपधानपुवैः कऋतुरुत्पतस्यमानो महानधिकोऽथैः फलद त्वेन पृरुप।थ। भवति तमेवाऽऽद्रणमाहतेन्यमनुष्ेयमिष्टकोपधानपृवकं करतु दद्याच्छि- प्थभ्य उपदिरत्‌ | उपदेरप्रकरार्‌ एवेदं पुण्यं कुरष्वेतिवाक्येन स्षषट्ठी) क्रियते | नात्र भुवन इ(नमि)लयादिपरमाथतत्वं नोपद्शेत्‌ । यद्यपि तच्छमेवोत्तमं तथाऽपि विवे. कामावान्नाप्नावुपदेशाह इत्यभिप्रायः ॥ इति श्रीमतसायणाचाय॑िरनिते माधर्वये वेदाथप्रकाशे छृष्णयजुवेदीयौत्तिरी- यरण्यकर प्रथमप्रपाठके द्वितीयोऽनुवाकः ॥ २ ॥ (तायानययरसययवतस्यययययकय कजरयोवरयमकावनयतदवस्या "~~ ~~न -~ +~~--------- - “~---- ---~ ~ --------.-*-~----- ~ = मः -- ~ ~~ == ~~~ ~~------- ९२. धिषद्‌ः । रग. तुष्पदो। २ क. व्दप्ययु° ] ४. ग. षथाविध। ५त,ग, ध्यापरेः | ६ क, ल, ववै कर| ्रषा० {अनु ०३] कृष्णयनुर्वेदीयं तेत्तिरीयारण्यक्रम्‌ । ११ ० अथ परथमे त्नीयोऽनुवाकः । © लका त मन नडः करपः-““ सारकजानामित्यकाद्दय पुरस्तात्‌ " इति | उपदधातीत्यन॒वतेते । तत्र प्रयमामाह-- साकंजाना\^ सक्षथमाहुरेकजम्‌ । षडुच्मा ऋषयो देवजा इति । तेषांमिष्टाने विहितानि धामश्चः । स्थरे रेजन्ते विकृतानि रूपशः, इति। साकंजानां सहोत्पन्नानामादित्यरदमीनां मध्ये सप्तथं यः स सप्तमो रदिमः ““ सर्यो मरीचिमादत्ते '” इति पव॑त्रोक्तस्तं सप्तमं ररिममेकजमाहरितरररिमम्यः पर्वमेकौ एषो. त्पत्न इत्याभिज्ञाः कथयन्ति । देवजा आदित्यदेवादुत्पन्ना इतरे षडदमय उमा; शिक्यस्याद्यमा इव सप्तमरदमरपपसजनमृता इत्यप्याह; । ते च रहमयः प्रकाशवच्वाद- पिमा: । तेषां षण्णां रदमीनापिष्ठान्यमिप्रतानि धामशः स्थानानि विहितानि प्रजापतिना निर्मितानि। ते च ररमय ऋत्वात्मका अत एकस्य वसन्तत्वेन प्राथम्यमन्यस्य तदनन्तरमावित्वं ततोऽप्यध्वभावित्वमन्यस्येत्येवं स्थानविकाक्षितानि स्थात्रे जगन स्यित्यथं विकृतानि शीतोप्णादिरूपेण विदक्षणानि रूपञ्च; स्वरूपाणि रेजन्ते कम्पन्ते प्तेन्त इत्यथैः । अथ द्वितीयामाह-- को सुं मयो अमिथितः । सखा सखाय- मत्रवीत्‌ । हाक अस्मदीषते, इति । हे मयां मरणश्चीटढा मनुप्या इदमेकं वचनं तेति रेषः | को नु युप्माक्रं मध्ये कः खस्वामिथित इतरेणावाधितः सखा तमनाधकं सखायम त्रबीत्‌ । किमत्रवीदिति तदुच्यते--जहाको हानशीरोऽयमतोऽस्मत्सकाशादीषते भीतः पलायत इति । अयमथः । द्वयोः सख्योः परस्परविरोधे सैत्येकेन बाधित इतरः स्वयमपि तं बधं माधितुमिच्छन्निदं न्ूतेऽयं॑परित्यागज्ीटयो मत्तः पलायत इति । न त्वेतद्रचनं सख्यो- युक्तं ततो मनुष्या भवतां मध्ये पतला रूल स्तसायमन्यमेवं ब्रूते न काथिदप्येवं वक्तीति। अथ तृतीयामाह- - यस्तित्याज सखिविद« सखौयम्‌ । न तस्यं वाच्यपि ~ क १ ग. थममा। २क.२।. चोक्तः स । २ खव. “कमेवोत्तरमित्य । न, कमेवोत्तरंन इ ।४ ग. तीयमा | ५त.ग प्रतीत । ६. ग्तीयमा'। १२ भ्रीमत्सायणाचायैविरवितभाष्यसमेतम्‌-- [भरष० १अनु ०६ भागो अस्ति | यर्द(\ बुणोत्यलक^ दृणोति ( १) न हि परवेद सुकृतस्य पन्थामिति, इति । यः पुमान्स्वयं कररहदयः सन्स्वविषये सखिविदं मदीयोऽयं सखेति ज्ञातारमन्यं सखायं तित्याज परित्यजति । अयमर्थः । द्वयोः सरख्योर्मध्ये साचतिक एकः पमा- नितरं प्रति मदीय आप्तः प्खाऽपरावित्येवं विश्वापतेऽवातिष्ठत इतरस्तु दुरात्मा तं पारेत्यजति | तस्य ससिद्रोहिणो वाच्यपि वेदहाखराध्ययनेऽपि भागो माम्य नास्ति कापि विश्वापानवात्‌ । किमु वक्तव्यमधज्ञानतदनुष्ठानयोनास्ति भाग्यमिति । यद्यप्ययं पखिद्रोही इंमिदं पेदुवावय दृणोति तथाऽप्यलकमरीकं मिथ्यैव कृणोति । ससिद्रो- हिणस्तस्योपकारके वेदेऽपि प्रामाण्यनुद्धयभावात्‌ । तस्मादयं वेदद्रोही सुकृतस्य पन्थां पुण्यम न हि प्रबेद पतेथा न नानाति । ततो बुद्धिमान्पुरषः स्यौ वेदेऽतिविश्वा- पाभावरूपं द्रोहं परित्यञ्याऽऽपितिकः सन्नारणकेतुकचयनमनुतिष्ठोरित्यभिप्रायः । इति- शब्दः शाखान्तरमदशनाथः । इत्येष शब्दः शाखान्तरे प्यतेऽतः सलिद्रोहस्यान्या- ययत्वादेकः स्खाऽन्यस्िन्पख्यावुपटम्भं वन्तु नाहतीति पूर्वमन्त्रस्याभिप्रायः । चतुर्थीमाह-- | कतुकतुना नुमांनः । बिन॑नादाभिधांवः । पष्ट तरि्शका वल्गाः । शुदृष्णो च ष्टिको, इति । अथ पवत्सरगभाणामूतूरां स्वमावोऽमिधीयते--ऋतुनेकेनाम्य ऋतु्॑यमानः ्॑माणोऽभिधाव आभिमुख्येन धावन्विननाद गिरिषटशब्दं चकार | अयमथः । वतन्ततोवर(ेरि) नन्तरमेव रपः प्रवते न त्वीषदूपि व्यवधानमसि तदेतत्पूर्वेणोत्तरस्य रेयेमाणत्वम्‌ । स्त॒ चावच्छिननाभिप्तिथिभिरभिनिप्प्यते तदेतदभिधावनमित्युच्यते | उपाशटदेव ¢ एता वाचः प्रयुज्यन्ते " इति तततहत्वनुप्ारेण प्राणिनां वाच उदाह- रिप्यन्ते । तदेतदतु्विननदित्यनेन विवक्षितमिति । महूतानां त्िशतप॑स्या यसमि्रहो- रत्र विद्यते पोऽ त्रिंशकः । ताद्शा बहव्िशका अहोरात्रा वसगा वगा; पमूहरूपा भूत्वा, ऋतविकमिन्पषटिः संपयन्ते । परिपख्याकाहोरात्रात्मक ऋतुरि. त्यथः । चकर: पोक्तनुयमानत्वादिस्वमावेन समुचयार्थः । तस्याश्च पषटितंस्याया द्रौ भागो तौ च शुक्ककृष्णात्मकौ । एप्ैकसिन्म पि शुधेतिथयः पचद्ौ मिरित्वा --~---~-----~-----~ ---- --------- -~-- नन~~~----~------ न नयः १४.१द्‌ ३" । रग. तुमा" ३क. ररि श०।४२. ब. ग, कूङृषयतिः ५फ.ख द माते पिः| म, घ, श्न मामो परः| परष० १अनु०६] कृष्णयनुरवेदीयं तेत्तिरीयारण्यकम्‌ । १३ नरिशात्‌ । एवं ङष्णपक्षतिथयोऽपि । चकारः पएूष॑वत्‌ । सोऽथमृतूनां स्वमाव इति मस्राभिप्रायः | अथ पश्चमीमाह-- सारागवल्ञेजरद॑षः । वसन्तो वसुभिः सह । सैबत्सरस्यं सवितुः । पेषङृत्मथमः स्मृतः, इति । समन्ताद्राग रागस्ते सहितानि सारागाणि ताद्शानि न वल्लि येषां ते सारागवल्ासरषाभिः प्रनानां निवासहेवभिर्देवताविरेषैः सहायं वसन्त ऋतुजेर दक्षो जरे छे दक्षः कुशलः सन्सवितुतरतूनां प्ररकस्य संवत्सरस्य देवस्य भषकृदा- ज्ञाकारी प्रथम ऋतूनां मध्ये मुख्य इत्याभतञैः स्मृतः । ऋतूनां स्वामी स्वत्रो देवस्तस्याऽऽन्ञां सर्वं ऋतवः कुवन्ति तेषां मध्ये मुख्योऽयं ॒वसन्तः । तदा इृष्टकाल वत्पङ्काटुप्याभावेन जटं निमेरं देवतानां वेच्लाणि च शुङ्गारा हर्रादि्रव्यरज्ञ- तानि मवन्ि सोऽयं वसन्तस्य विहोषस्वभाव इत्यथः । अथ षेष्ठीमाह-- अमूनादय॑तेत्यन्यान्‌ ( २ ) अमूं परिरक्षत; । एता वाचः प्॑युञ्यन्ते । यत्ेतंदुपदशय॑ते, इति वसन्तप्रवृत्तौ ब्राह्मणानां यज्ञोपनयनादिप्रवृततस्तत्र प्राणिभिरेता वाचः प्रयुज्यन्ते । काः पुनर्वाच इति ता उच्यन्ते--अमून्बन्धुनाद यते यथोचितं भजयतेत्येवमन्यान्सवगू हवापिनः एरषान््रति यज्ञोपनयनादिकततीरो वदन्ति । अृभ्चैतानप्यागतान्वदेशिका- ्ाह्मणान्परिरक्षतो हे गृहवािपुरुषा धनादिदानेन पारतो रक्षां कुरुत । इत्यतद्वच- ननातं यस्िनरृतौ इयते सोऽयं वसन्त इत्यथः । अथ पैमीमाह-- एतदेव विजानीयात्‌ । प्रमाणं कालप । विषेषणं तुं वक्ष्यामः । ऋतूनां तन्निबोधत, इति । मार,गवनैरि्यादिमन्द्वयेन वसन्तततरकाधारणस्वरूपं यदुक्तमेतदेव, कारपयेये ्रप्माद्यतुभेदे प्रमाणं विजानीयात्‌ । एतदृदृष्टान्तेनानुमाठं शक्यत्वात्‌ । विमता ्रप्मायृतवोऽपताधारणस्वमावोपेता ऋतुत्वाद्रसन्तवदित्यनुमानम्‌ । तेन च प्तामान्या ।॥ ग. शमाः 1 २ ग. पष्ठमाः। ३ ग. “तममा' | १४ भ्रीमत्सायणाचायविरचितमाष्यसमेतम्‌-- (प्रपा० ! अनु०६] कारेणास्ति काथिदप्ताधारणस्वभाव इत्यवगतम्‌ । ऋतूनां भीष्मादीनां विशेषणं तु तत्तत्स्वमाव विरोषं ृत्तरेषु मन्रषु वयं वक्ष्याभो ह बुमुत्सवस्तभिबोधत । अथाष्ट॑मीमाह ~ । शुहृवासां रद्रगणः । प्रीप्ये्णाऽऽवतेते संह । निज- हन्पृथिवीधसवांम्‌ (३) ज्योतिषाऽपमरतिख्येनं सः, इति। योऽयमेकाद्शानां रद्राणां गणः सोऽय॑शुहवख्रोपेतः सन्प्रीष्पेणतुना सह व(हाऽऽवोतेते । स प्रप्मोऽतिप्र(मति)ख्येन निर्पमेनात्यधिकेन ज्योतिषा तापेन सर्वा पृथिवीं निनहनितरं पयन्वौति । यरैतहक्षणं त प्रीं वि्ादित्य्ः । अथ नवमीमिाह-- विश्वरूपाणिं वासारसि । आदित्यानां निबोधत | संवत्सरीणं कर्मफलम्‌ । वषीभिददता५ सह इति। इत आरम्य व्तोरपराधारणः स्वभाव उच्यते-- संवत्सरीणमेकसिमन्संवत्सरे सवेस्मि्नपि मोगयेोम्यं कमेफलं त्रीहयादिरूपं कृप्यादिफटं यदस्ति तत्सव वषीभि- वेषतुना सहावस्थाय ददतां प्रयच्छतामादित्यानां वासांसि वखाणि विश्व रूपाणे विचिश्रवणेपितानि निबोधत वर्षतो यत्कृष्यादिकरम॑क्रियते तत्फरमागा- मिवषैतुपयेन्तं प्राणिमिभोक्तं पर्याप्तं मवति । तच फं वरषर्तुस्वामिभिरादित्यर्दीयते । ते च विचित्रवणेवश्नोपेता इत्यर्थः | अथ दर्मीमाह- अदुःख दु;ख्चकषुरिष । तेनरा पीत इव दृश्यते । शीतेनाव्यथयन्निव । ररुद्॑न इव हृदरय॑ते, इति । अय॑वष॑तुरदुःखः स्वये दुःखरदितोऽपि दुःखचक्षुरिव हृयते । तस्मि्काटे प्राणिनां चकषरोगोतप्त ¦ । तस्मिन्काले प्राणिनां #कामि(मोलादिरोगोपेतत्वात्‌ । अयमृतुः स्वथमपि तथ। पीत इव प्राणद्वार तद्रोगवानि दयते । > कामि(म)ररोगग्रस्तसय पातत्वाभासात्‌ । किंच शीतेन वृष्ट्या वायुना च दिने यच्छीतं तेन श्ीतेनायमूतु ह ०, [क (^ ९ च ० ^< ०५, * सर्वादरोपस्तकेषु कामिलादृत्यिव पाठः । >‹ अतराप्यादरशपुष्त) षु कामिलरेगितगदिरेव पाठः। १ क, रोषमुत्त । ल. ग. 'रेषमन्वमुत्त । २ क. श्यामो बः । ३ ग. ण्टममा। ४ प. विदेहत्पधे° । ५ ल. ग, निदह । ९ व. ग. क्ष्व । ७ ग, ववममा | ग श्ल ममा । ९. य. तथा| १० क, न्ते; | तदातः । ११ क. तल. ष्याप्रा। १२९. घ. श्व पत इव ° । प्रषा०१अनु०६] कृष्णयजुवेदीयं तैत्तिरीयारण्यकभ्‌ । १५ रव्यथयन्निव पीडामप्राप्नुवननिव हश्यते । सत्यपि तदा शीते प्रावरणाभिपेवादिना शान्तस्य शीतस्य प्राणिमि; पारहियमाणत्वान्नास्ि व्यथा । किंच सरुदक्ष हव रुरवो मृगविशेषास्तदक्षः सणद्ध इवायमूतुदयते ¦ अरण्येषु तृणसमरद्धया तसिमन्ृतौ एष्टानां मृगयुथानां बहुखभुपलम्मात्‌ । अथेकादीमाह-- हाद यते ज्वल॑तश्चैव । शाम्यत॑शास्य चक्ुषी । या वे परना श्रधस्यन्ते । संवत्सरात्ता भर॑ ४्यन्ते, इति । अय ववतुः सवोन्प्राणिनो दाद यते सेतोषयते । अहो सुवृष्ट देवः सेपत्स्यन्तेऽ- स्माकं शास्यानीत्येवं पवैस्य रोकस्य पारेतोषः । तसमन्नतो बीजवापमङृत्वा या भ्रहयन्ते [भ्रस्यन्ति] ताः प्रजा न केवरं तस्माहतोरेव भ्रष्टाः कितु छइत्ल्राद्पि सवरसराद्धष्टाः । आगामिवषपयैन्तमननस्य दुरभत्वात्‌ । यास्तु प्रजास्तसििन्रृतो क्षेत्रेषु बीजावापं कृत्वा प्रतिष्ठिता भवन्ति ताः प्रना अन्नस्य सुरुभत्वात्समृद्धा दश्यन्ते । अस्येववेधस्य वपर्तोश्चक्षुषी ज्वछतथैव श्ाम्यतश्च | अनेन हि रतुना दृष्टाः पदाथः शक्तिविशेषामेनीजज्वल्यं भजन्ते । अतस्त्दीये शक्चुषी सरवान्पदायीनुज्ञ्वख्यतः । तथा तस्िनरुतौ सवे पदाथौः शान्ता उपद्रवरहिता मवन्ति | अतप्तदीये चक्षुषी सवान्पदाथौनुपशमयतः । इटशेन लक्षणेन वपतुरवगन्तन्य इत्यथैः तैरेतरकादश्शभिमेन्त्ररिष्टका उपधेयाः | अथ ब्राह्मणमुच्यते-- याः प्रतितिष्ठन्ति । संवत्सरे ताः परति तिष्ठन्ति । वषोभ्य इत्यथैः (४); इति । दणोत्यन्यान्सव।मेव षट्च॑ ॥ इति दृष्णयनुर्वेदीयतेत्तिरीयारण्यके प्रथमप्रपाठके तृतीयोऽुवाकः ॥ २ ॥ याः का्चितपरनास्तस्िज्नती कषेभ्रषु बीजावापमछृत्वा स्यन्ते(भरसयन्ति] ताः प्रजान केवलं तस्मादतोरेव भ्रष्टाः कितु कत्ादपि सवत्सराद्ष्टाः । आगामिवदुपयन्तमननस्य दुठेभत्वात्‌ । यास्तु प्रनास्तस्मिन्नती कषत्रेषु बीजावापं कृत्वा प्रतिष्ठिता मवन्ति ताः ना अन्नस्य सुरुभत्वा्छृतत्ेऽपि संवरंसरे प्रतिष्ठिता भवन्ति । यद्यपि या श्रयत [क १ क, त्वोप । २क, ख, कं सस्या । ३ ग, छमन्ते। ४, भ्रश्यन्ते । "\ क, 7१, पिता अर्य । ठ. पितारं । ^ ख. ग, शन्तमिह्थे । १९ श्रीमत्सायणाचार्थनिरचितमाष्यसमेतमू-- (पा {अनु °४। त्येतस्मिन्पूवैवाक्ये भ्रहास्यापादानवाचकं पञ्चम्यन्तं परं किमपि नास्ति तथाऽपि वर्परकरणवेन तलामाद्रपौभ्यो दयन्त इति तस्य वाक्यस्याथेः संपद्यते ॥ इति श्रीमत्सायणाचायविरनिते माधर्वाय वेदाभप्रकाशे कृष्णयजुर्वेदीय ्त्तरीयारण्यकरे प्रथमप्रपाठके तृतीयोऽनुवाकः ॥ ६ ॥ अथ प्रथमे चतुर्धाऽनुवारः । कल्पः -““अकिदुःखोवितसैवेति पडिदेह वः स्वतपसः इति च'' इति । जय परथुमामाह-- | अक्िंदुःखोत्थितस्येव । विप्रसने फनीनिंके । आङ्कः चौद्णं नाकि । ऋभूणां तन्निवोध॑त इति, । अत्र शारदतुवेण्येते-- अक्षिदुःखं नेत्ररोगः, त[स्मादुत्थितस्य हि कनीनिके अक्षिमध्यवाक्षन्यी तारके विप्रन नेत्रमटस्यापगतत्वाद्विरेषेण प्रसन्ने मवतः । वषे- तावुत्पनना नेत्रपीडा शाम्यति यभा कनीनिके प्रसन्ने एवे सै जगदपि मेघपङ्कादिमा- दि्याभावातपसन्नं भवति । ततेऽ्षिदुःखो त्थितस्यैवेत्यमेवकार उपमाथः । कंचा- तषिसेगामावात्स्ो जन आङ्केः चाज्नेन चभुषी संस्करोत्यपि । तसिवती गणं ग्रहणं दटिविरोथि नाहाराक्किं नास्ति तत्सवेमतुदेवानामृभ्ूणां सामथ्येमिति निबोधत । अथ द्वतीयामाट-- कनक।भानिं बासारसि । अहतानि निवोध । अन्नमश्चीतं मृज्पीत । अह वे जीवनमरंदः, इति । तेषामृमृणां देवानां वासांसि वाणि कनकाभानि सुवणसदशानि । अहतानि नूतनत्वाज् कापि तेषु चछर दश्यते । हे वुमुत्सव एवं निबोधत । किंन शरत्काले वाच एताः प्रवर्तन्ते । हे जना अन्नमश्चीतास्मनरूभौ शरीरपुष्टिहेतुतवाद्वक्षय मोऽ च पुष्करं भक्षयत । तते मृज्मीत ठेपाञ्शोधयत । अहं शरदास्य ऋतु युष्माकं जीवनम्रदः सुखभोजगन युक्तं जीवनं प्रयच्छामि । अथ तृतीयामाह-- एता वाचः भयुञ्यन्ते । शस्थत्रोपदृद्यते ( १ ) । (कि 1 १ क, खेत २ क. ग. भ्रद्यन्त।३ग शथममा । ४, चाद्ग्रह्णं । ५. ग. © (\ श्नतवग्र । ६ ग, ५|यमाः | ७ ग. शवायमाः | [प्रपा० १अनु०४] कृष्णयजुर्वेदीय तेत्तिरीयारण्यकषम्‌ । १७ अभिधून्वन्तोऽभिध्नन्त इव । वातवव॑न्तो मरणाः, इति । यत्र यदा शरदाख्य ऋतुरुपद्र्यते तदानीमन्नमश्वीतेव्येता वाचः प्राणिभिः प्रयुज्यन्ते, अनेन लक्षणेन शरदाूयमतु जानीयादित्यथेः । अथ हेमन्त ऋतुरम्यते - तस्मिन्नतौ मरुद्रणा देवविरषपतेघा अभिधृन्वन्तः सवैतः कम्पयन्तोऽभिनघ्नन्त आभि- मुख्येन हननं कुबन्त इव वातवन्तस्तीतरेण वायुना युक्ता भवन्त । अथ चपुर्थीमाह-- अतो जेतुमिषुमुखपिव । संनद्ध; सह ददे ह। अपध्वस्तेषेस्तिवर्णेरिव । विशिखासः कपर्दिनः, इति । अगतो वायुरोकादागता वायव इषुमुखं योदधृभिः रत्रुभिः प्रेरितं बाणाप्र जेतु- मिव संनद्धाः कवचादिभृतः सह दह्ये ह संघीमूता दरयन्त एव । हेमन्तेऽतिपरला वायवे युद्धाय सेनद्धा इव स्वेतः प्रचरन्ति । अत एव प्राणिनोऽपि युद्धान इव शीतवातोपद्रवपरिहाराय कन्न का्यवृता द्यन्ते । अपध्वस्तैसितिरस्करौमरिनैर्वीसति. वणेरिव वस्त्याक्ररः कवचैरिव युक्ता विशिखासो विविधरिखायुक्ताः कपर्दिनः केराबन्धयुक्ताश्च प्राणिने। दृस्यन्ते । रन॑मैथात(नां परटिताना छिक्तानां वखणामतिरै- येन परित्यज्य नृतनाः स्थृलतन्तवो मङिन् पठा द्वित्रि(्िगुणाः प्रात्रियन्त उम्णी- पादिभिश्च शिरांपि वेष्टयन्त इत्यथः | अय प्नमीमाह - अद्ध योत्स्यपानध्य। करद्धर्+व लोहिनी । हम- 3. _ ॐ (| तशचक्ुषी पिद्यात्‌। अक्ष्णया; क्षिपणोरिव (२), इति। 9 (~ अक्रुद्धस्य कषरहितस्यैव हेमतो हेमन्ततोश्चक्षुषी, रोहिनी रक्तकारे ्रिदयात्‌ | तत्र च्टान्तः--ज्रुद्धस्य क्रोधाविष्टस्य परान्हन्वु पुरषं प्रेरयतोऽक्षिणी रक्तं तद्वत्‌ । न चात्र करुद्धस्य योस्यमानस्यत्यनेन पनरक्तिः । उ नयेरेकताक्यत्वाङ़ी कारात्‌ । त पावटपृर्षप्ताम्य वक्तमकरे इवकारः । जप्तप्ताम्य वक्रभपर्‌ इवकरारः | अथ रषषठीमाह-- दुभिक्षं देव॑लकेषु । मनृनजुदकं हे । एता वाचः प्र॑बदन्तीः । वेदत यान्ति रसरः) इति । वत्र यथा वाताभिवातादिकं हेमन्तस्य लक्षणमुक्तमेवमन्र शिशिरस्य रक्षणमु. ----~--~-- --~----~~---- ^~----~--~-+ ~~~ = --- ~~ - ~ *~----~ © ,. %५ 2 ग. सुधमा । २ ग. ममा | ३ ग. पपयेरिः | ४ ग, पष्ठम्‌° | ह ीमसायणाचा्विरवितमाप्यसमतम्‌- - (प° १ अलु ०४) ९८ च्य देवलो केषवनतदिमगपृदकं दुर्भिक्ष भिशिदमपि | म्‌ | तसित्रतौ ध रभावात्‌ | प नूना मनुष्याणां ग्रहे कूपादिसद्धावादुद्‌कमस विदयते । तस्मादुदक५. मिगहेषु गत्वा जटं ग्राह्य न तु मार्भषु । तदस्मिमेता एवंरूपा वाचः प्दन्तीरुचा- रयन्यः प्रनाः श्रीः रिरि तरि्माना वरे्युतो विच्युतप्रबन्धिन्य विदयुदुपलक्ि. तप्ततापयुक्ता यान्ति मर्म गच्छन्ति, तदिदं रिशिरतेररि्षणम्‌ | एभिः षड्मिमेन््ररि एका उपदध्यात्‌ । अतः प्रं ्रह्मणमृच्प्रत-- त। अभ्निः पव॑माना अन्वैक्षत । इह नाविक मप॑रिपदयन्‌ । तस्थेषा मरतिः इति । अशमि दृह टोके प्राणिनां जीचिकां जीवनहेतमुदकमपरिपरयन्पवमानाः + ^. (८१५ न्तं ^ ४ +, शोधयन्तीरिसकत्वं प्काशयन्तीमोरगे गच्छन्तीस्ताः प्रना अन्वेक्षतानुसल्यैवं विचा. रतवान्‌ । एताः प्रना एवं॑वदन्ति, इह चोदकं न पर्यामि करवा प्राणिनां भवि. प्यतीति चिनितततानित्यमैः | तस्यारिविचारस्य प्रतिपदिकैषमिदयते | तामूचमाह-- हे ; तपसः । परतः सृथेत्वचः । शमं सप्रथा आ्रेणे (३)) इति। टस्यत इवाऽऽदरणे ॥ दति कृष्णयजु्वदी यतेत्तिरीयारण्यके प्रथमप्रपाठके चतुर्थोऽनुवाकः ॥ ४ ॥ स्वतपसः स्वायत्ततपरः सतापोदकयोः स्वतन्त्रा इत्यथः । सभ॑त्रचः सूयैषमा- नदीपयस्ताद्शा हे मरुतो वो युप्मत्सकराशचात्सपरथा विस्तारयुक्तं शमे सुखकारणमु- दकमितेषु सर्वेषु नकरदितप्रेशेष्वादरणे प्राणिजीवना्महश्चिः सवत; प्राये । अनेनापि मन्त्रेण कचिदिषटकामुपदध्यात्‌ ॥ इति श्रीमत्पायणाचायिक्रिनिते माधवीये वेदाथपरकि ृष्णयजुर्वेदीय- तैत्तिरीयारण्यके चतुर्थोऽनुवाकः ॥ ४ ॥ 0. गि 2, क त शर ग. पृष्यामः।२क. सख,३। परिपा {अनु ०९] डृष्णंयनुर्वेदीयं तेत्तिरीयारण्यकषम्‌ । १९ अथ प्रथमप्रपाठके पश्चमोऽनुवाकः | कट्पः---"“अतितान्राणीति चतस्रो मदन्तीस्तप्ाः प्रव्यवदाद्यन्तयोः शान्ति कृत्वा" इति । यथा प्रवभ्यैस्याऽभ्दौ नमो वाच इति शान्तिः पल्यतेऽन्ते शंनो वात इति शान्तिः पठ्यत एवमत्रापि चतसृणामिष्टकानामादावन्ते च तच्छरानििद्रयं पेत्‌ । इष्टका अपि पू्वेष्टकावद्न्या आपो न भवन्ति क्रंतु मद्न्तिकाभक्लिकास्तप्ता आपस्ताश्चतृभि- रपदध्यात्‌ । तत्र प्रथमामाह-- अतिताग्राण बास। सिं । अषििंजिशतप्रिं च । विनवे देवा व्वप्रहरन्ति । अभ्रिजिह्ा अस्त, एति | यथा पूर्वत्र वसन्ताद्तुसरहभाविनां वपुषद्रादीनां सारागशुद्धव्ादीन्येवमत्रापि शिशिरतसहमाविनां विश्वेषां देवानामतिताम्राणि वचाण्यायुधानि चाष्टयादीनि | ते च विभ्वे देवातेरष्टिवजिशताधेनामकरैरायुधविरोपर्विविधं दातरन्पहरन्ति । ततोऽ प्रिजहू। आरणकेतुकािरूपनिहायुक्ता असश्चत नयनिमित्तनोत्प्राहेनाल्युच दाव्द क्रृतवन्तः । अथ द्वितीयामाह-- नैव देवों न मत्ये; | न राजा वरुणो वरिभुः। (५, | ण नाभिनिन्द्रो न पवमानः । मत्कञ्चन विद्यत, इति। यदास्फोटनं विधरदवैः कृत तद्र स्पष्टी क्रियते-- कं चन्‌(कचन) कश्न कोऽपि मातृङ्मादृङ्मत्सदृशो न विदयते । एवं न मत्यै इत्यादिप्ववि योज्यम्‌ । परोऽ विशर्दवेरद्धोषितः शाब्दः । अथ तुतीयामाह-- दिव्यस्येका धरा सनिः । पृथिव्यामप॑रा श्रिता ( १ ) तस्येन्द्रो वम्रिंरूपेण धनुज्ये।मच्छिनर्स्वयम्‌ इति । अस्य॒ विधे(ध)देवनिह।रूपस्याऽऽरणकेतुकस्यक्ररेका धनुरासिनिधनुष ऊध्व- कोयिदीषि भिता | अपरा त्वधस्तनी कौटि; पुथेव्यां श्रिता । वप्रयः पिपील्करा- समाना जन्तवः । यदीयवमनान्मृत्तिका द्रवी क्रियते । इन्र यधाक्तधनुदरानन भात - ---- -------=----~ --------- ~~-+~~ ~~~ ~ ~~. ~ ~= ~~~ ~ ~ १. न्ताप्तान्याप् । २. गस । कष्ट । २१. अप्रश्चत ।४ स. गर वि चेष्टया, । ५ क. घ इट । ६ ग. अतश्वत । ७ ग, मातुक्रचन। < ख॒ ग -यिव्यानाभ्रिः | [ २० ्रीमरसायणाचायैभिरचितभाष्यसमेतम्‌-- (्रषा° {अनु ०९] सन्वान्रिरूपेणाधःकोटिसमीपे स्थाने स्थित्वा तस्याऽऽरणकेतुकस्याभ्रधनुप्यवस्थिता ज्यां स्वयम(मेटवाच्छिनत्‌ | अथ चतुर्थीमाह्-- त्दिनद्रधुरित्यञ्यम्‌ । अभ्रवर्णषु चक्षते । एतदेव रौयोवीरहैस्पत्यस्य । एतदु्रस्य धनुः इति । ् [> भ [भ ० (न स्थ भ यस्य धनुषो भ्या छिन्ना तत्तदेतदभिज्ञा अधरवर्णेषु मेघस्ितप्रकाशेषु टषट्रेण च्छिननत्वाऽ्ञ्यारहितमिन्द्रधनुरित्याचक्षते । योऽयं बहस्पतिपुत्रः शयुस्तस्याप्येतदेव धनु; । अनेनव धनुषाऽपौ स्वकार्यं सैपादयति । एतदद्रस्य धनुस्तप्मादिदमुत्कृष्म्‌ । ट्वो नामात्राऽऽरणकेतुको भिः । “रद्र वा एष यदिः ” इति श्रुतेः । एतामिश्व- तसूभिरप्णोदकरूपाश्चतस्र [ इष्टका ] उपधेयाः । अथ ब्राह्मणम्‌--- सद्रस्य॑ सेव धठुरास्निः । शिर उत्पिपेष । स॒ प्रव्ग्यींऽभवत्‌ । तस्माद्र; सप्रवरगयेणं यज्ञेन यज॑ते । रुद्रस्य स शिरः प्रतिद्‌- ~ म छ अ र॑ = [के न 9 ० । ध ^~ धाति । नैनर रुद्र आरुको भवति | य एवं वेद्‌ (२) इति। श्रिता यज॑ते भरणि च॥ इति कृष्णयनुर्वेदीयतेत्तिर यारण्यके प्रथमप्रपाठके पञ्चमोऽनुवाकः ॥ ५ ॥ यदेतदुच्छिन्तभ्याकं धनुस्तस्येनद्रवहं पुराणं धनुष्मित्येतावदेव न रितु ज्यायां चिन्नायामुत्पतन्ती धनुष उभ्वां कोटियम्य रुदम्य गलमवष्टम्य पृवंमवस्थिता तस्य रुद्रस्य रिरदिछन्दत्यु्वै नीत्वाऽधः पतन्ती पिपेष तच्छिरशूर्णीचकार । स॒च पिष्टाधंशि- रोभागः प्रवग्येरूपेणाऽऽविर्भौ । यस्मादरुदस्य रिर॒ एव प्रवर्यस्तस्मात्मवम्य॑सहितेन यज्ञेन यो यजते सोऽयं सरस्य तच्छिरः प्रतिदधाति पनः समादधाति | यः पुमानेवं शिरःपमाधानपरकारं वेद्‌ तमेनं रुदर आस्को न भेवति तस्य रसां न करोतीत्यर्थः ॥ | दति श्रीमत्सायणाचायविरनिते माधवीये वेदाथभरकरो कृष्णयनुर्दीयतैतति- रीयारण्यके प्रथमप्रपाठके पञ्चमोऽनुवाकः ॥ ९ ॥ एवय कनिचन प्पा०१अनु ०१} कृष्णयनुर्वेदीयं तेततिरीयारण्यकम्‌ । २१ अथ प्रथमपपठके षष्ठोऽनुवाएः। कल्पः--“ अस्युष्वाक्ष इति त्रीण्युतुमण्डलान्यवद्रप्स इति च " इति । ऋतुमण्ड- लशाढ्दस्य मन्त्रनामत्वादुपधेयानामिष्टकानामपि तदेव नाम । तेत्र प्रथमागृचमाह- अस्यूध्वोक्षोऽतिरश्ात्‌ । शिशिरः प्रयते । नेव सूपं न॑ बासारसि । न च्चः भरतिदयते, इति । योऽयं शिशिर ऋतुः सोऽयं प्राणिषु प्रकर्षेण दृश्यते । कद्शः शिशिर)ऽत्य ध्वाक्षः । तसिन्नतौ यदा शीतनाहुस्यं भवति तदानीं कम्पमाना: प्राणिन हस्ताभ्या- मुर आच्छादयन्तो मुखेन सीत्कारं कुवेन्ते दव शरुवावत्यध्वमुन्नमयन्ति तदिदं तस्रतौ- रवय्वकषत्वम्‌ । शीतपीडितत्वादेव दक्षिणतो वामतो वा ॒तियेड्न पश्यन्ति तदिदम- तिरशादित्यच्यते । यत्त शरीरस्य रूपं तदपि शीतवेटायां प्रािभिनँव इश्यते । वासांस्यपि नैव दृर्यन्ते । चक्षुरपि दर्पणादौ न प्रतिदृश्यते । रूपवल्रादिषं नाल- न्तमादरः कितु शीतपरिहारमेवाचिच्छन्तील्यधैः । अथ द्वितीयमाह-- अन्योन्यं तु न॑॑हिभ्स्ातः । सतस्तदेवलक्षणम्‌ । लोदहितोऽक्ष्ण शार शीर्ण ¦ । सूयैस्येौदयनं भति, इति । यौ परस्परमत्यन्तद्वेषिणौ युद्धाथमुदुक्तौ तावपि हिरिरतोवन्योन्यं तु न स्नातः शीतनिवारणाय प्रावरण एव प्रयत्नयुक्त। सन्ता परस्परं ॑हं्ामपि न कुरुतः । यदेत- दशं प्राणिनां वर्तनं तदेतत्सतो वर्तमानस्य रिरिरतेर्दिवरक्षणं देवेन पूर्येण सेषा- दिं चिम्‌ । अनेन लक्षणेन शिशिरत्वं विद्यात्‌ । किंच तस्यर्तोरमिमानिदेवताकिगर- हेऽक्षिण चक्षुषि लोहितो वरणो भवति, शीष्णः रिरपि शार सौरिदा(का)याः ईक- लिया यो वैः स व भवति । कसिन्काटेऽयं वणीकेष इत्युच्यते -सूयस्योद- यनं परति पूर्योदयवेलाय(म्‌ । अत्र स्ैत्रोच्यमानेषु काररक्षणेषु यैत्रनाघु संभवति त्रनाद्रिण कालं लक्षयति । यतु प्रनासु न समवति तत्साक्षादेव कालामिमानिदे- वताय द्रष्टव्यम्‌ | अथ तृतीयामाह-- त्वं करोषि न्यञ्जलिकाम्‌ । त्वं करोषि नि जानुकाम्‌ ( १, । ए १ ~~~ १. छु चना०। २ ग. श्ली्ध्िणि। २ क. ल. 'तोस्तिहक्ष ।ग. "तठ्क्चिः ॥.४ ग, क रभ्य । + ल. ग, सासियाः । ६ ख, शुङ्कन्िया । ग, गस्य 1७क. ल्‌. गु. यथा ४ ० "1४64२ ५॥१।५॥ 11591 014 पजा | & की $ ख भ. तन प्रज। 1 [प 0६ , {४१६ ~+ + ~¬ 2 & ९२ ्रीमत्तायणाचायैविरचितभाप्यसमेतम्‌-- (प्रा० {अनु ०६] नि जाजुका मे'न्यज्ञलिका । अमी वाचञ्ुपासंतामिति, इति । हे शिशिरो त्वमञ्जलिकां हस्तागरवर्तिनमज्ञलिं निकरोषि न्यममृतं करोषि । यथा जानुकां जानुप्देशमपि त्वं निकरोषि न्यम्भूतं करोषि सर्वे प्राणिनः शीतनाहुस्या- दपनि्ेवा्थं हस्तौ न्यगभूतौ कृषन्ति । उदरादिदेहाक्यवतापनाय म्यवधानभूते जानुनी अपि मूमिस्पिनी यथा भवतस्तथा स्यममूते कुवन्ति । स्वयमेवं कुवनत। बुद्धिमन्तोऽ- रुदधान्बाान््रत्येवमुपदिश्षन्ति । हे बाटा अमी मवन्त इदृशी वाचघुपासतामू । कीदशी वागिति तदच्यते-- मे मदीया जानुकरा न्यग्भूता भवतु, अञ्ञारेकाऽपि न्यग्भूता भवत्विति । श्रौत इतिशब्द एवंत्रिषलक्षणप्रदशनाथः । अनुक्तमप्येताशं रोकव्यवहारं द्वा तमूतुं जानीयात्‌ । ऋतुमण्डलाल्रतेमनतेमित इष्टका उपदध्यात्‌ अय ब्राह्मणमुच्यते-- तसमै समै ऋतवो नमन्ते । मयादाकरत्वात्मं पुरोधाम्‌ । ब्राह्मणं आभ्नोति । य एवं वद्‌ । स खलु संबत्सर एतैः सेनानीभिः सह । इन्द्राय सवोन्करामान॑मि- वहति । स द्रप्सः । तस्थेषा भतरति (२)) इति । यः पूमनिवमृक्तरनवाकैः प्रपादितमतुम्वभावे वेद्‌ तस्मै पुरुषाय सव करतवो वसन्तादय नमन्ते प्रह्वी भवन्ति स्वाधीना भवन्ति | किंच स ब्राह्मणः पुराधां एरतोऽभस्थितिं स्वेषु ब्राह्मणेषु प्राधान्य प्राग्नोति । ऋतूनां स्वाधी नत्वं॑दुःखानुत्पादकत्वम्‌ । तस्मिन्स्वाधीनव्वे प्राधान्यप्रापत च हेतरुच्यते--पमयो दाकरत्वादिति । अयं हि दिदवनपुरुषस्तेषां वसन्तादयतूनां मयादां करोति यस्मिन्यस्षिन्नतौ ये धर्मास्त तान्प्रवत॑यति । मयादाकरत्वभेव कथमिति तदुपपा तेस खल दिद्रन्ब्ाह्मणो देहपाताद्ध्यै संवत्सरो भत्वा संवत्सरनिप्पादकादि त्यरूपी भूत्वाऽऽरुणकेतुका्ितादात्म्यं॑प्राप्यैतेः सेनानीभिः “< वप्नन्तो वसुमि सह !? ५ शुङ्ृवाप्ता रुद्रगणः " इत्यादिवाक्येषु प्रतिपादितैकसन्तािदेवतासहवार्तिभि वस्वादिभिः सेनापिपतिभिः सह वतमानः सन्निन्द्राय कर्मस्वामिने यजमानाय सवो न्कमानमिवहत्यामिमुख्येन त्पादयति । तस्मादारुणकेतुकाभिपराियोम्यत्वा विद्र(न्मयोदाकरो भवत्येव । स॒ च विदुषा प्राप्य आगर्णकरेतुको द्रप्स उद्कस्वरूपो वृष्टिहतुत्वात्‌ । तस्य द्रप््र्पम्याऽऽरुणकेतुकाम्नः प्रतिपादिकेय काचिदृथिदयते । (दयन्त क क ~+ १ क, 'वस्थानं १. ।. प्रषा० १अनु ०६] डृष्णयजुवदीयं तैत्तिरीयारण्यके । ` २३ अथ तामृचं दद्यति-- अवं द्रप्सो अश्श्ुमतीमतिषठत्‌ । इयानः कृष्णो दशभिः सहसैः। आवतेमिनदरः शच्या धम॑न्तम्‌। उप॑ सतुहि ते दैभणामध॑द्रामिति, इति। द्रष्स उदकात्मकोऽयमारुणकेतुकः, अश्युमतीमंहशब्देन सोमरताखण्डवाचिन्‌। सवा द्योषधय उपटक्षयन्ते तथुक्तत्वादूमती प्रथिवी तामवातिषठदवगम्य प्राप्य त्रा वस्थितः । कीटरो द्रप्सः, दर्भिः सदसनैरनेकपहसरसंख्यकैरादित्यराक्षमिभिरियानः पचरन्‌ । “ आदित्याजायते वृष्टिः ” इति मृतेः । कृष्णः कषिहेतुः । सति युदक भूमि कृषन्तं । हे आदत्यहूपाऽऽसरुणकतुकाग्र इन्द्रौ वृषटराश्वरस्त्वपमाते पुनः एन. रिदाऽअृर्यं शच्या स्वकीयया शक्त्या तदा तदाऽपेक्ितकाठे समागत्य धमन्तं गजनादिना शब्दयन्तं दमण नेमि्मनुप्यैमेननीयं स्मदा प्रार्थनीयमथद्रामैधोद्रवण. शीं तं द्रपपमुदकविरेषमुर्षरनुहि मूमौ प्रसराक्य । इत्यनेन मन्त्रेण द्रप्सवतीमिष्टकाः मुपध्यात्‌ | अथ ब्राह्मणमुच्यते-- एतयेवेन्द्रः सला्र॑क्या सह । असुरान्परिदथाति । पृथि स्यधशु्मती । तामन्ववस्थितः संवत्सरो दिवं च॑ । नवति दुषाऽऽचायोन्तेवासिनो । अन्योन्यस्मै दृह्याताम्‌ । यो द्यति । श्यते स्वंगोलोकात्‌ । इत्यतुम॑ण्डलानि । सय- मण्डलान्यार्यायिकाः । अत ऊध्व सनिषेचनाः (३)) इति । नि जारकां भवति टह्यातां पश्च च॥ दृति कृष्णयजुर्वेद यतेत्तिरीयारण्यके प्रथमप्रपाठके षष्ठोऽनुवाकः; ॥ ६ ॥ योऽयमिन्द्र आरणकेतुको वृष्टि्वामी सलाहृक्या सरः सिकं जलं तस्याऽऽटैक्‌ आदानं तद्यक्ता भूमिः सखाववयेतया सरवक्यां निमित्ततया सहासरानस्तवः प्राणा मन्ते ऋडन्ते(न्ति) येषु मेघेषु सत्मु ते मेरा अपुरास्तान्परिदशचति परितरिचनतति। अय देवो जखार्था एथिवीनिमित्त मेघभेदं कृतवा वर्षयतीत्यथः । पूवोक्तमन्त्रे येयमेदु- मती कथिता सेयं पृथित्री विवक्षिता तां थिवी, दिवै नानुखत्यायं सवत्सरात्मक १ स. ग. प्तुहि। रग. नम्णाम। ३क.ख. त्यतं श्च । ग. त्थतः । ग. नृम्णा ।५स. म, धोद | ६ ल. म. परतुहि। ७ ल. ग वृका वा| २४ । श्रौमत्सायणाचायविरवितमाष्यसमेतम्‌-- [प्रपा० १अनु०७] आरुणकेतुको देवो वदहिरूपेणाऽऽदित्यरूपेण वाऽवल्थितः । यः पुमानेवमारुणकेतु- कानरमहिमानं जानाति तेनैवंषिदुषा सहाऽऽचायौन्तेवासिनावन्योन्यसभ द्रोहं करु नार्हतः । आचार्योऽधवर्युः, यज्ञे धमनाचरतीति व्युत्पत्तेः । यजमानोऽम्तेवासी, तस्याध्वर्योः समीपे निवाप्तात्‌। तावध्र्युयनमानावभिज्ञेन सह द्रोहथोग्यो न भवतः । स्वयं द्रोह्यावपि न॒ भवतो दद्रोग्ारावपि न मवत इति वक्कमन्योन्यस्मा इत्युक्तम्‌ । तसम विदुषे स्वयं द्रोहमकरत्वा सोऽपि यथा न दह्यति तथा वतितम्यम्‌ । यो मूदस्तस्मै विदुषे स्यं दह्यति सोऽयं स्वगंटकाद््टो भवति । तस्मान्न द्रोहः कतंम्यः । ५ स्मृतिः प्रत्यक्षम्‌ ` इत्यारम्य पशचघ्ठनुवाकेषु प्राक्तऽथंउपसंहियते--इति एवमतीते भन्ये « कऋतुक्रतुना नुद्यमानः " हइत्यादिमिकरतुमण्डलप्रतिपाद्कानि वाक्यानयुक्तानि, ^एतैरादि्यमण्डलम्‌” इत्यादिभिः सूयेमण्डलग्रतिपादकानि वाक्या- न्यक्तानि, पूर्वोक्त एवार्थो दृदमार्यायते यास्ृ्ष्दाहताघु त॒ आख्यायिकाः क्र ते अन्यत्‌ ” इत्याद्यस्टा अप्युक्ताः । अत॒ ऊरथवैमुपरितनेप्वनुवाकेषु सनिवंचना निःरोषेण वचनं निवचनं ब्राह्मणे तेन सहिता आस्यायेकाः सनिवचनाः । पूव प्वनुवाकेषु मन्तरपरतिपादितेऽथं संवादाथमृूच उदाहता उत्तरष्वनुवाकेषु तारणप्र तिपादितेभे सवादार्थमृच उदाहियन्त इत्यथैः ॥ ` इति श्रीमत्सायणाचाय॑विरानिते माधवीये वेदाथप्रकाशे इृष्णयनुर्वदीय- तैत्तिरीयारण्यके प्रथमप्रपाठके षष्टोऽनुवाकः ॥ ६ ॥ अथ प्रथमप्रयाठके परप्तमोऽनुवाकः । 2 3 करपः--“आरोग इत्यष्टौ पदशो यत्ते शिर्पमिति च" इति । तत्र ब्राह्मणैमारोगं हत्यादिपदयप्रतिपादिकामृचमुदाहरति- आरोगो भ्राजः पटः: पतङ्गः । स्वशरो ज्योति- पीमांन्विभासः । ते अस्मे स्वै दिवर्माततपनिति । उजं दुहाना अनपस्फुरन्त इति, इति । आरोगादीने विभासान्तानि सप्त पदानि सप्तानां सूयैविशेषाणां नामधेयानि । % पि सूया > = _ ९ ग ^ करि (-. ते सप्तापि सूया अस्म राका दिवमाकाशमातपन्ति सवतः प्रकाशयन्ति । किं कुन्तः उम दु [९ &\ @ 9 $ @९ _ ७ ६ १० उजं दुहाना वृषट्रारेण क्षीरादिरपरं सैपादयम्तः । अनपस्पुरन्तः प्राणनां प्रातिकूल्येन [1 १ < १. य. तति। आरोगादीनि विभाप्गान्तानि। त०। २. ग, ग्णभःम। परपा० {अलु ०७] कृष्णयलुरेदीयं तैत्तिरीयारण्यकम्‌ । ९५ परकाशिनमस्फुरणं तदकुवन्तः | अनुकूलमेव प्रकाशनं सर्वदा कुवैन्तीत्यथः । श्रौतइति- शभ्द॒उपधानप्रदशेनाथः । उदाडतायामस्यास्चयुक्ैरारोगा्िनामाभिः स्तभिरि. टका उपदध्यादित्यथेः । आ।रोगस्तया देवतयाऽङ्गिरस्दूधरुवाऽऽसीदेत्यवमुपधानमन्त्र उन्नेयाः। अथाष्टमं नामधेयं दश्चेयति- कश्यपोऽष्टमः स महामेरं न॑ जहाति । तस्यषा भर्व॑ति, इति । परोक्तारोगादिसपसापक्षया योऽयमष्मः सू्थस्तस्य करयप इति नामधेयम्‌ । तेन नशनेष्टका उ(मुपदध्यात्‌ । स च क्यपो मेसपर्वत न कदाचिदपि परित्यजति मेर स्थानमेव स्वेदा प्रकाशे करोति । तस्य कदयपस्य प्रतिपादिका काचिरग्दि्यते | अथ ताख्चं द्दैयति -- यत्ते रिर्य करयप रोचनापत्‌ | इ्ेयावत्पु- पकं ॑नैत्रभालु । यस्मनत्ूर्यी अभिताः सप्त स।कम्‌ (११ । तस्मित्राजानमविविश्रयेममिति, इति । हे कर्यपाष्टमपुयं यत्ते तव ॒श्विस्पं नगत्प्रकराशलक्षणं चित्रं कमं यस्मिन्प्वकाये भरकाशरूपे चित्रकमण्यारोगादयः सश्च मयोः साकमपिंतास्त्वया सह स्थापितास्तम्मि- ञ्शिस्पे प्रकाशलक्षण इमे यजमानं राजानं दीपिगुक्तं कृत्वाऽधिविश्रय स्ामुपरि विशिष्टतवेन स्थाप्य । कीटो शिर्पम्‌ , रोचनावत्पकाशयुक्तम्‌ । इद्दियावदिद्धिय- सामध्ययुक्तम्‌ । पुष्कलं तंपृणैम्‌ । चित्रभा सु विविधरारमयुक्तम्‌ । इत्येषां कर्यप- परतिपादिकाऽभिहिता | कदयपस्य शिसपे पर्पूर्याणामर्पितत्वं सष्ठ करोति-- ते असमे सरवे कः यपाज्ञ्योपिलमन्ते । तान्त्सोपः कर्यपाद्धिंनिधंमति । रस्ताकर्मुदितेवम्‌ , इति । प सव सप्तापि सूया अस्मे जगतप्काशनाथं॑कडयपात्सकाशाज्छयोतिखभने। चपि सूयाः पु॑मेव ज्योतिप्मनतस्तयाऽपि तान्ूरयान्सोमो देवः कडयपात्सकाश्ा- दधिनिधेमत्यभिकत्वेन निस्तमस्का यथा भवन्ति तथा शोषयति । तोमो हि तानाहूय कर्यपसतमीषं प्र पितवान्‌ । तस्य करयपस्यानु्रहादेतेषां प्रकाशाधिकयं संपन्नमिलर् | भरस्तेत्यादिस्त्र दृष्टान्तः । रेफस्य व्यत्यये सति मच्ञाशान्दो धमनसाधनित्यानषे । १ग. षा कार्य । २ ख. स्थापिततरान्‌। १ कृ. ग, गमितेत्या ४ २६ श्रीमत्सायणाचा्मषिरचितभाष्यसमेतम्‌-- (प्पा० !अनु०७] यथा चर्ममय्या इत्या वायुमुत्पाय ज्वटिताशिना पुवणादेः किट्टादिकमपनीय भचाक्ष- मकतसुव्णैकारः शोषयत्येव कश्यपबन्धकारी प्ोमस्तानमर्यानदोधयत्‌ । | तेषां सरपमू्याणां स्वरूपे मतमेदं दयति-- पराणो जीवानीन्दि जीवानि । सप्त दीरषण्याः पाणाः । सूयो सत्यारय।;, इति । मतनाधिकय)ः सैचारी यः प्राणः म्र एव सर्तमिषरत्तिमेदैः सप्त सय इत्येवं केचि. दाचाय॑ं आहुः । जीवानि जीवननिमित्तमतानि महदहंकारपश्चतम्मात्रूपागि तत्वानि सपन सूयो इत्येवमन्य आचायाः प्रचक्षते | इृद्धियनीवानि चक्षरादीनि पञ्चेद्धियाण मनोबुद्धिमहितानि जत्रिननि।मत्तमूतान सत्र सया हइृत्यत्रमपर्‌ प्रचक्षते | रिरस्यव्थिताने यानि सतत च्छद्राणे तेपु स्रचरन्तः प्राणाः सप्र सयौ इत्यन्ये | एते 8 ऽप्याचा्या तपततुरनुद्धया स्तर्पादस्यान त्तान्याहूरता नत ख्या; सप्त सरयाः। अथ मुर्यानां सूयण द्रवी ददराह्रति -- अपदयमहमेनानःसपत यानित । प्ञचकर्णीं वात्स्यायनः 1 श्च (^~. २ सु भ्र [> । १ = सप्कणश् प्टाक्षिः (२) । आयुश्रविक एव नौ कश्यप इति | उभ। वेदरमिते । न हि रेकुमिव महाभरं गुन्तु्‌ , इति । पश्चकणेनामकः कश्यद्रसस्य पत्रा मह्‌ापरतान।रागाश्चन्सप्र समान्प्रयक्षभैवा हपपदय पत्युवाच | तथा सप्तकणनामकः कथितस्य पूत्रो महर्िरप्यहमय- द्यमित्युवाच । अते मनुष्यः प्मानिहितत्वदिक एव पूमऽवकौक्ते न तु व्यवहित तवादितरे पसु अवटठाक्वन्ते | विच तावुभावपि पञ्चकण॑पप्तकर्णास्यौ महर्ष वेदित इत्यं वदूयतः प्राणिनः सवान्मधयतः | किमिति तदच्यते-- करयपाल्योऽ- टमः सूथा न्वतयारुमथारानुश्रविक एवन तु प्रक्ष; । गुरुपदेहामनु श्रयत ह्तवनुद्ता कदरततत्ाकगत अ।युध्रावकः । भयते रिस कदयप' इत्यादिमन्तरदिवा- वा] म्यत इत्य५: । प्रत्य[2ररन ट्तुमप्याह्‌तुः-- परहा र्‌ रयपस्यं स्थान गन्तु- मातां न हि रेङुमिव न दाक्ते। मवाव एव, तरमाद्रदाेव जानीवः | थ करयपद्‌।रानम।पमदाहरति- अपदयमहमेततसूयपण्डल परिवतपानम्‌ । गाग्यैः प्राण तरति; । गच्छन्त भदामेरुम्‌ । एकः चाजंहतम्‌, इति । ५ ~ कक _ ~ न न कक {व 9 >. ~ 7 ~----- ˆ * “~ ~~ जा ७ \ कर, स्दूहुरन्त। रक, ग, ध्वनन । ३ ग, गज्छ । ्रपार १अनु०७] कृष्णयनुर्वेदीयं तेत्तिरीयारण्यक्म्‌ | २७ गगस्य पत्रः प्राणत्रातनामकः काश्िन्महर्षिस्तौ पश्चकणेसक्कर्णो प्रयेवमुवाच | महामरवव पारवतपानमतत्कदयपा भध सू पमण्डल प्रल्यक्षणवा|हम] पश्यम्‌ । अता मुनी तराम महामर गच्छन्त वम्यन मगिण गच्छतम्‌ , अनहते मेरु कदानिः दप्यपरित्यजन्तमेकं कद्यपाछ्यं सूय च गच्छतम्‌ | अथ मेरगमने मर्गं दृर्शयति-- भ्राजपटरपतङ्खा निहने । 0िषट्नातपन्ति । तस्मांदरह तपति - तपाः ( ३ )। अयुत्रेतरे । तस्मा!देहातपन्रितपाः) इति । य एते सप्त सूयाम्ेषां मध्य आरोगास्यस्याम्मानिरेदयमानस्य सूर्यस्य गति; प्रतिदधा | तद्नन्तरभातिनो चाजादयखयः) निहने मेर्माग॑स्य निहतप्रेशेऽधोभागे तिष्ठन्ना. तपन्ति अवस्थिताः सन्तो रदिमभिरधोमृरर्मरमागादधोवर्तिनः प्राणिनः सनतः प्रकाश- यन्ति । यम्मादेप।मधोमुखा रदमयस्तसमादिह खोक तपृत्रितपास्तपनश्ीठरसियुक्ताः । इतरे तु भ्राजपटरपतङ्गभ्यो-न्ये स्वण्रज्योतिप्मद्धिमाप्रास्ेयः सृयास्तेऽमुत्र मेरमागा- दुपरिभागे वतन्ते । य्मात्तपां ररमय उ्वैमृखास्तरमात्त दृह षोलोकरप्वतपएत्रितपा- स्तपनरीररिमयुक्ता न भवन्ति । श्राजाद्ीनामधोमु्तररिमत्वातवणरादीनामृप्वमुखर- दिमत्वाच्च वगेद्रेयमध्ये तापामावाच्छीतटेन मगेण मेर गन्तुं शक्यत इत्यथैः | अथ सुयाणां मध्यवातिमामंप्रातिपारिकामृनमवतारयति- -- तैपामेषा मति, इति | तेपां सप्तपूयाणां सचन्थिनी मस्मागप्रतिषादिकेयमृनिद्यते | ताम्रचं ददयति-- स्त सूयौ दिवमलुपरविष्ठः | तानस्तरेति पथिभिदेक्षिणावान्‌ । ते अस्मे सव ध्रेतपातपन्ति | उजै दहना अनप्रफुरन्त इति , इति । भरोगादयः सप्र सूयो िवमन्तरिकपनुप्रविष्टा अनुक्रमेण व्याप्ताः । दक्षिणावा- षे सराल्लाक्तावटकादाक्षणायक्ताऽन्‌ एताद्णक्रठुक। प्रागुक्त र्त्त सयारननुस्त्य पथिभिः सयवगद्यवा्तिभिः शीतमागेराते मेरं गच्छति । ते सूयाः सर्वेऽप्यस्म यज- मानाय घृतमातपन्ति मेरुमागरूपमाक्रारो वरतादिभोग्यवस्तु॑पूण यथा भवाति तथा ^--* ~ ------=-~ = ग. गच्छतं, २ क. यन । ३ स. ५. म्‌ | तत्ततरितहाचाज । ४ क. "मेतं क| ५. म. नोक्त इद ६ क. कद्‌ 7. द्‌ ७८ श्भिःलातमर्गै। ८ गर देऽस्म २८ श्रीमत्सायणाचायविरयितभाष्यसमेतम्‌- प्रपा° {अनु ०७] प्रकाशयन्ति | र कुन्तः, उजं दुहाना भोग्यं तीरादिकं संपादयत, अनपस्फु न्तः सतापमकररवन्तः, हे यजमानेहाऽऽस्यतागिह मुञ्यतामित्येवं प्रियोक्ति वदन्ति । यथा चाऽऽथैणिका आमनन्ति--* एषचेहीति तमाहुतयः सुवचः सूयरस्मिभियन- मानं वहन्ति प्रियां वाचमभिवदम्त्योऽैयत्ते " इति । इत्येषा सप्त सूयां इत्यादिका मा्गपरतिपादिका, तयेष्टकामुपदभ्यात्‌ । तथा च बौधायनः--““सप्त सूयाः सप्त दिशो नानाँ यद्याव देवानामिति चटसरः सौरीः एरतात्‌” इति । इदानीं सूयस्वरूपे पक्षान्तरमुपन्यस्यति-- सप्तसिजः सृया ईत्याचायां, इति । । य एते यज्ञे होत्ादथः स्स्िजस्त एव स॒प्त सूयौ इति केचिदाचाया; प्रचकषते। अस्मिन्नर्थे कांचिटचमवतारयति-- तेषामेषा भवतिः इति । तेषामत्विमरपाण सप्मूयणां प्रतिपादनार्थयमृविचते । तमेतामचं दद्रंयति-- सष्ठ दिशो नानांपयाः; ( ४) । सप्त होतार ऋतिज॑ः । देवा आदित्यं ये सप्त । तेभिः सोमाभीरक्षे ण ईतिः इति अष्टमु दिक्षु मध्ये या प्राची सरा सृयैवतीति सर्वेषां प्राणिनां प्रिद्धा । यस्त्वन्या आग्नेयाः सप्त दस्ता अपि नानाविधमूरयेपेताः । ते च सप्तसु दिकषववस्थिताः । तत्छामिनः सूयो इह कमणि रोत्रादय ऋत्विजो मृत्वा चरन्ति । होता प्रशास्ता ब्राहमणाच्छपी पोता नेष्टच्छावाक अश्रीघ्र दृयते सप्त होतारः । य एतेऽत्र होत्र।द्य करतिजो देवा मृत्वा सप्ाऽऽित्या इत्युच्यन्ते, हे सोप यागाधिपते तेभिरहतृरूपे रादित्यर्नोऽस्मानभिरक्ष । इत्यनयाभ्पीषटकामुपदध्यात्‌ | [ %# ननु सूयां ऋतपा इत्यसिन्ने इयमृगाहता । तत्र दिशो नानापूया इत्येत- ुप्रसतुताभिधानमित्याशङ्कयोत्तरमाह|- - तदप्यान्नायः | दिग्ाज ऋतू्करोति; इति । यदुक्तं दिशं नानामूरयेपेततवं तदप्याश्नायः) शाखान्तरे कशचिनमन्तरो ब्रूते । अतो वेदान्तरिद्धत्वादेतदपि वक्तव्यमेव न त्वप्रस्नुतम्‌ । श्रिच तस्मिन्रथे युक्तिरप्यसिति । देग्धाजसतां तां दिशं प्राप्यावस्थिताः सूयो ऋतून्वसन्तादिमूवितानतुषमान्करोति + ९त्‌रभ्वा परमाहुत्यन्ते क. प्तक नास्त । क अ म ~ ---- ~~~ =-= १क. दीरादिषटि। २. ग. “ना पन्थानश्रि" ३ ग. 'स्पुतं किंचित्‌ । तः। (प्रपा० १अनु०७] हृष्णययुर्वदीयं तेत्तिरीयारण्यकम्‌ । २९ तस्यां तस्यां दिशि कुवन्ति । न हि कऋरतुनिप्पादकपूर्न्यतिरेकेण तत्तहतुधमा; सम- षन्ति, तस्मात्सन्त्येव दिक्षु विभिन्नाः सुय; | अय कैमुतिकन्यायेन दिशां बहुमूर्यत्वं दी करोति-- एतयवाऽऽटताऽऽ सहस्रसूयताया इति वेशम्पायनः, इति । एतयेवाऽऽहता अने८ वृताऽने नेव प्रकारेणतुधमी यत्र सन्ति तत्र तत्पपाद्कः र्योऽस्तीति म्यायेनाऽऽ सदससुयेतायाः सहखसरूथाकपूयेपितत्वपयन्तं दिक सूथैभेदा करपनीयाः, तत्न सषसूयेत्वे करिमाश्चयेमिति वैशम्पायन आचार्यो मन्यते । आसहख- मित्युपलक्षणम्‌, अनन्ताः सूयां इयथः । अनन्तसूयप्रतिपादिकामचमवतारयति-- तस्थेषा भवति, इति । तस्य सहखरमूयेव्वस्य प्रतिपारिकेयमृजिद्यते । तामेतामृचं दशेयति- यदुग्रावे इन्द्र ते शत शतं भूरी; । उत सयुः । न त्वां वज्निन्त्सदसे५ सूयौः (५) । अयु न जातमष्ट रोदसी इति, इति । यद्यदि हे इन्द्र ते तव रतं श्यावः स्युरबहुभिः शतपेख्यामियक्ता दुरोका समवेयुः, उतापि च शतं मूमः स्य्बहीभेः रातंख्याकामियक्ता भृमयोऽपि यदि समवयुः) हे व्निस्तदानीमपि रोदसी जातं चवाप्रथिव्योमे्ये समुत्पन्नं त्वां सहस्र- सूस सू): सहस्रोपलक्षिता अनन्ताः सूर्या [न] नान्वष् [न] नान्वश्चवते त्वामनु न [न] व्याप्नुवन्ति । एतावत्पु द्टोकेषु भृरोकेषु च सत्स्वपि तत्र तत्र स्थितं त्वामन्‌ ते व्याप्तरपयात्ता देशाः, सूयाणामनन्तत्वादिल्यथैः । इत्यनयाऽपाष्टका उ(मुिपदध्यात्‌ । मन्त्रोक्तमनन्तुथत्वं युक्त्योपपादयति-- नानालेङ्घत्वाहतूनां नानासुयैतवम्‌, इति । येक एव सूथः स्यात्तदानीं वस्न्तादयुतुनां नानाखिद्गत्वं न स्यात्‌, न हि कारण- भदमनतरेण कायैमेदः संभवति । त्मादतुषरमैरकषण्यशषिद्धये बहुूर्यत्वमम्युपेयम्‌ । कथ ताहं पूवत्न कडयपोऽषटम इत्येवं सुयाणामष्टसंख्या स्वीकृतेत्याशङ्कय तदभि प्रायं दशयति-- १ख., ग, ध्येन प्र २. सवब्यिर। ३० भ्रीपत्सायणाचायैविरचितमाष्यसमेतम्‌-- (भ्रष० अनु ०५] बाढम्‌ । सन्येव तत्तलिङ्गकरप्या अतन्ताः सुयो: करतु तत्रारित कशचिद्िशेषो व्यवसिता निधिताः सूर्या अष्टावित्येवंविध.; पञ्चवणेस्कणोम्यां साना सूयाणां प्रत्यक्षेण दृष्टत्वात्प्राणत्रातेनाष्टमस्यापि दष्ट वात्‌। 312 8 [9 अषपख्यां निगमयति- सूयेमण्डलान्यषत उ्वमू, इति | क भ ५ यस्मादपिमिश्टयेना्टौ सुय निश्चिता अतः कारणादस्माभिरदर्यमानान्यः पयध्य॑माकारो सूधमण्डलान्यष्ट विदन्त इत्यभ्युेयम्‌ । तत्र निहितत्वदिकमेवा्माः भिटेर्यते । ब्हुमण्डलप्रतिपादिकामृनमुदाहरति- तेषामेषा भवति, इति | तेषामनेकसूभमण्डलाना प्रतिपारिकेयमृजिद्यते । ४ १... तामेतामृचं दरेयति-- चित्रं देवानामदगादनीरथम्‌ | चश्रुभित्रस्य वरुणस्यष्टेः । आप्रा दावापृथिवरी अन्तरिक्षम्‌ सय आत्मा जगतर तस्थुषश्च ते(६),इति। चि 9 ^ ^~ । । ( (~ । साकं फाक्षस्तपूत्रितपा नानासूयाः सूया नवर च ॥ इति करप्णयञुर््रदीयत्ततिरीयारण्यके प्रथमपरपाःके सप्ोऽनुबाक; ॥ ७ ॥ ~ ^~. चित्रं॑बहुमण्डटरूपत्वेन विचिध्र दवानामनीकमन्धक्राररूपवृत्रशरीर।त्मकस्य दातरोधिनाहाकत्वेन देवमन्यरुपमादित्यमण्डटश्ुद गातव्या वयुदेति । तच म“उर्नातं मित्रादीनां चक्ुःस्रूपम्‌ । अन्धकारनिवारणेन चकषुपोऽनुग्रहात्‌ । तादशं धन्यं द्यावापृथिवी अन्तरिक्षं चाऽस््रा टोक्त्रयं स्वकीयप्रकारोनाऽभ्पूये वतेते । तथावेध- मण्डलप्मृहस्वामी सूये। जगते जङ्खमस्य तस्थुपः स्थावरस्य चाऽऽत्मा स्वरूपम्‌ | इप्यननेष्टकामुपदध्यात्‌ ॥ इति श्रीमत्सायणाचायविरागिते माधवीये वेदाभप्रकाशे कृप्णयनुरवेदीय- तेत्तिरीयारण्यकमाप्ये प्रथमप्रपाठके स्तमोऽनुवाकः ॥ ७ ॥ प्रषा०{अनु०८}] कृष्णयजुतरेदीयं तैतिरीयारण्यकम्‌ | ३९१ अथ प्रथमेऽषटमः ऽनुवाकः । शी [क कृस्प;-- “* एस्तात्कदर्मश्रमत्यक्राम्‌ '' राते । पाठमस्तु-- केम निविशते । काय संवरसरो मिथः । काहः केयं देवं राञ। | क मासा ऋतवः श्रिताः, इति। अपो तरि्रती(मत) व्यभ्रे मेवस्वरुपं तच्चाऽऽकारो निराटम्ब॑त्वेनास्माभिद्र्यतेऽत कृत्राऽऽथारे निवसतीति प्रधः । न द्याटम्बनमन्तरेण निच राक्यम्‌ | एतच्ोपल- षणम्‌, कारणमपि किमिति प्रष्टरभिप्रायः । एवं संवत्सराहोरात्रमासतेवः कसि त्राश्रयेऽवस्थिताः करि वातेपां वारणामति हे दव जगत्कतंः कथय । सवत्पररस्य बहुवयवप्मष्टित्वं चोतयितु भिय इत्युक्तम्‌ । बहवः कालावयवाः संभूय वसनति यत्र मोऽयं संब्रत्सरः । कटपः--'"अधमासा इत्य॒परिष्टात्‌ "' इति । धमासा पुहृत; । निमेषसटिभिः सह । | कमा आपो निव्ररन्ते । यदत यानित संभरति, इति। अधमासहूतेनिमेषाः प्रषिद्धाः । काट्परमाणुद्रयात्मकः काटन्टणुकखटिः) तथा. वियैसु्िभिः सहाधमाप्रादेयः कुतराऽऽथारे स्थिताः कुतश्चोत्ननाः । भूमे वतमाना अपो याः सनिता यदि प्रम॑कार इतौ ममः स्काशाद्यान्ति । दृस्यते हि तस्मि- फ़ न्काले प्वेत्र जल्द्रोपः । संप्रति तदानीमिमा जापः; क निविशन्ते चाऽऽपामा धारः कः | ^ ^ ^ न १ श कस्पः-- “काटा अप्मु नेतिरिन्ते(न्त) [इते दए] "' इते । तत्र प्रथमामाह्‌-- कारा अप्सु निविशन्ते । आपः सुध समाहिताः (१), अम्र'ण्यपः भपद्यन्ते । विच्रुत्सृय समाहिता, इति। ९ = स स वी + दयः काट: प्रष्टा ते पूतमन्वद्योक्तानां प्रभानामिदमृत्तरम्‌ । स॑वत्सरादय्ुध्यन्ताः कराला: प्र प क{ट[ अप्सु नेविशचन्ते । ^“ आपा वा इदमग्र साद्टमापरात्‌ ' इत्यपां नग तकारणत्वेनाऽऽप्नातत्वत्‌ । तत्रैव कद्ानामवस्थारमुत्पत्तिश्च । तथा हि भनुना ताव वं समर्येते-- अप एव पप्नौऽऽदौ ताम्‌ वी्यमवामृनत्‌ | तदरप्डमभवद्धमं सूयकोटिसमप्रमम्‌ " इति | क. भ्बनत्रे | २क.न्तेवा तापा । २८. ग, व्यनरादुयः काः । ~ ---+~=^ ~~ €^ ^> च ६२ ्रीमत्सायणाचार्यविरचितमाप्यसमेतम्‌- प्रपा ° १अनु ° <] परेरेण प्रथमे सष्टस्वप्॒ घनीमावतामर्य परापे ति ब्रह्माण्ड निष्पन्नं पैच ्ह्मण्डमभिन्नं सय्यावदकस्थिते तावतः कारस्य संवत्सर इति नाम संपन्नम्‌ । तथा च वाजसनेयिनो वृषदारण्यके समामनन्ति (वुदयद्रेत आसीत्स॑वत्सरोऽभवन्न ह पुरा ततः सवर्‌ अस ” इति । एवे ब्रह्मणंडेन सहाप्ु वत्सरे समुत्ने स्ति तदव यवा; कारविः सर्वऽप्यद्धच एवोत्यन्ना अप्येव निविशन्ते, तदिदं कार्॑कनस्यो- तरम्‌ | या एता आपो भूमौ शुष्यन्ति ताः सव रसिद्वार सूर्ये समाहिता वत्ति । वकारे रि तक्षः सृथरदिमभिर्जल्शोषः वै प्ाणिमिदस्यते । अत्‌ एव वुद्धिमद्धिरुक्तम्‌-- “ सह्गुणमु्सष्टुमादत्ते हि रपं रविः ” इति | दृद च केमा आपो निविशन्त इत्यस्योत्तरम्‌ । तेभ्यः सू्ैरदमम्यः काशादश्राणि नल प्राप्नु वन्ति । रमो ३ स्वाि्ठनलं धृम्योतिमेरतं मरननाभ्राकारमपादयन्त, अतोऽ ्रस्य रदमिगता आप एवोत्पत्तिकारणमाधारश्च । इदं च केदमभ्रमितिप्रकषस्योत्तरम्‌ । यें विदयुनमेयेषु दस्यते येयं सूर्ये समाहिता | मुयरदेमरेव वियुदाकारेण परिणत- त्वात्‌ । एतदुतत.सामध्यात्केयं विदयुनिविशत इत्यपि प्र्ोऽत्र द्रष्टव्यः | अथ द्वितीयामाद- | अनवे मे भूमी । इयं च।सो च रोदसी, इति । (न रणो रूपविपसतद्ाहितयमव्णतवं कुरूपत्वम्‌ । नापि कुरूपत्वेन रहितत्वमनवणतव रुपम्‌ । इमे भूमी उमे अनवण सुरूप द्धयेते । अत्र द्विवचनान्तमूमिरशब्देन [भ (के ति भ भ # [क प भ ् ®, मिवक्षितम्ै श्रुतिरेव ब्रते । इयं च मूमिरप्यसो च चीरप्यते रोदसी चावापृथिन्यो भूमिरब्देन विवक्षिते इत्यथः । यावापृथिन्योः सुरूपत्वं नाम॒ बहुविधदेवप- रिपणत्वम्‌ । कल्पः-- “4 प्िस्विदनत्रेति पञ्च वैष्णवीः" इति । ततर प्रथममाह-- किरस्विद्रान्वरा भूतम्‌ । येनेमे विधृते उभ । विष्णुना विधुते भूमी । इति वत्सस्य वेदना, इति । ष तनमे भिव ~ अ (^ + (२ = येन वभ्ुेमे दावापूथिव्यावुमे अपि विधते, विशेषेण स्वैनगदाधारत्वेन भृत अत्रान्तराऽनयोयवापुथिव्योर्मध्ये कंस्विदधूतं छ नाम वस्तु तादृशं विधारकमभूत्‌ः इति प्रभः । विष्णुना व्यापिना परेश्रेण भूमी चवापृषिन्यौ विधृते इवं बत्सा ह्यस्य मह्पैमेदना विज्ञानम्‌ । वत्सो हि स्मृतिकृत। सत च विष्णुमेव द्यावापृथिव्योः विधारकं स्मरति । इदं च किंसिदत्ेतिप्रषस्योत्तरम्‌ । क------------~ ~ ~~ = ~~~ “= -------~ =----+~~ ~ --~-~ भ 7 क ह | = ~ ------~---- - ---~-~~ --<~ -~--न>-~~ नर्न नन (ख. श्नस०।९क. ततत ३क.तदरेः |» ल. भ. आभाति । + ख. भ. ५१ ६० | ६ क, पश्षोत्त । ७ क, °ऽगवीभिरवति । ख, ग, णङ्रति । (प्रपा० {अनु०८] कृष्णयनुर्वेदीयं तेत्तिरी यारण्यकम्‌ । २३ अथ द्वितीयामाह-- इरावती पेनुमती हि भृतम्‌ । सूयवसिनी म्पे दशस्य (२ )। व्यषटभ्नद्रोद॑सी विष्णवेते । दाधथं पृथिवीमभितो मयूखैः, इति । मनुषे मनुप्याथेमेते द्यावापुथिन्याविरावती अन्नवत्यो बह॒ननयुक्ते पेनुमती भेनुमत्यौ सूयवसिनी शोभनैयैवतैमेक्ययक्ते दशञस्ये दातुमर्हे भतननादिदानशक्ते भवतः । रोदसी दाकापुभित्यावेतादरो व्यष्शनाद्विपणुरविरेषेण धृतवान्‌ । हे तरिष्णो त्वं पृथयिवीमेतां दुरोकस्तहितामभितोऽध उपरि च मयूखैः शडकुस्थानीयै रद्मिभि- दाधथ धृतवानपि | अथ तृतीयामाह-- किं तदरिष्णोवैलमाहुः । क। दीघि; कं पराय॑णमू । एक यद्धा्यदेवः । रेजत रोदसी उभे, इति । यदो यो बिष्णुरेक एव रेजती राजमाने रोद सी द्यावापृथिव्यावभे धारयद्भ- तवास्तस्य विष्णोः किं तद्टं तादी शक्तिः कुत आगता, येमंयुखेधृतवान्पा दीप्ति; का कुत्रत्या करि च परायणं तम्य प्हायभूत वम्तु, इति प्रष्टा आदुः । अथ चतुर्धीमाह-- वाताद्विप्णोवेलमाहुः । अक्षरादीपतिरुच्यते । त्रिष- दाद्धारयदेवः । यद्रिष्णे,रकयुत्तमम्‌ ( ३); इति । विष्णुरहं वातरूपं सूत्रात्मानमुत्पा्य तेन सूत्रेण समै जगद्धारयति । तथा च बाज सनेयिन आमनन्ि---भवायुरयै गौतम ततसूत्र वायुना वै गोतम पूत्रेणायं च टोकः परथ छोकः सवाणि च मूतानि संदृब्धानि भवन्ति" इति । तस्मा्विष्णो वेलं धारण- पामथ्य॑बातादागतमित्यभिज्ञा उत्तरमाह; । रोप्ति्ेगदवमासकं म्योतिः, तच विष्णोरक्षराद्धिनाशरहितात्स्वकीयात्परमपदाद्धवतीत्यमिन्नरच्यते । विष्णोर्हि जगत्सु- एयादिनिवांहकमुपासकैरपास्यतरिदमपरं यज्च ज्ञानिर्भ्व्यं परमं पदम्‌, अत एवाऽऽ. परायते-- “तद्विष्णोः परमं पदं सदा प्रयन्ति सूरयः") इति । तत्र परविद्यागम्यै स्वरूपं विनाक्षाराहि्यादक्षरम्‌ । अत एवाऽऽथवेणिका आमनन्ि-- “अथ पर्‌। यया तद्षरमभिगम्यते" इति । तस्मादक्षराज्नगदवभासिका चैतन्यखूपा वपिरछभ्यते | ^ तमेव भान्तमनुभाति स्व तस्य माप्त सर्वमिदं विभाति" इति श्रतेः । इदं च का "न~~ --~-- ---~-----~----~-+~ क. मभा । २. करुतत्या।३ व ग. रमप्‌, । * क. -ठभते। ५ ३४ श्रीपरसायणाचार्यविरवितभाष्यसमेतम्‌-- [पपौ ° {अनु ०८} दौिरित्यस्योत्तरम्‌-प्रुपसृक्ते- “पादोऽस्य विशा भूतानि तरिपादस्यामृतं दिवि" इत्यास्नायते । पर्वभप्येतज्गद्म्य परमेश्वरस्य चतुधे{ऽशः । अवशिष्टमंशत्रय व्यवहार तीतत्वादमृतमविनश्चर॒सदृ्नोतनात्मकरे स्वस्वरूपे सरवेदाऽवतिष्ठते | ताद्शात्रिपात्स्व रूपाट्रहमणो रन्धपरमर्थ्यो देवो विप्ण॒धारियत्सवै जगद्धारयति । यज्रिपद्वस्तु विष्णो रेफमेवोत्तमं स्वप तस्मातनिपदादिति पूवत्रान्व्ः । अथ वैतदुत्तरवशात्पुवेत्ैको यद्धार यदिति वाक्ये कथमेको धृतवानिति प्रश्न उन्नेयः । अथ पञ्चम।माह-- अये वायवशरैव । एतदस्य परायणम्‌) इति । य एतैऽग्रयः रावित्रादय आर्णकरतुकान्ताः, ये च तत्प्सिभूता वायव; चका- रायेऽप्यादियाः, एतत्समै देवतानातमस्य विप्णोः प्रायणं सहकारिभूतम्‌ । इदं च परायणमित्यम्थोत्तरम्‌ | कर्यः--(एच्छमि त्वौ परं मृत्युमिति चत॑खो मृत्युमतीः" इति । तत्र प्रथमा- मःह-- पर्छामि त्व परं बृ्युम्‌ । अवमे मध्यमं चतुम्‌ । लकं च पूण्यपापानाप्‌ । एतत्पृच्छामि संप्रति इति । ¢ ^€ अत्र कश्चिन्ुनिजिज्ञापुरभिन्ञमन्यं मुनिं प्च्छति--हेऽभिज्ञ मुने तवां प्रति चतुव धान्मृत्युन्पृच्छापमि । परोऽवमो मध्यमश्रहभशचत्येते मृत्यवस्तेषां स्वरूपं बरहि । चुप रत्थतामन्तथ चतुः. तुशब्दः | तथा पुण्यकृतां पापिनां च टोकं बृहि | एतस्पवपि दाना पृच्छाम | अथ द्वितीयामाह--- अघुाहुः परं मत्युम्‌ । पवमाने तु मध्यम्‌ | अ्नरेवारमो मृत्युः । चन्द्रपाश्चतुरुच्यंते ८ ४ ), इति । दमि्म्याततरम्‌ ` याऽपावादित्योऽुमेव परं॑मयुं पूरव महषय आहुः । आ1दत्यस्य परेष्पन्दवाहुस्येनाऽऽयुपः क्षये परति मृत्योरृङ्घनीयत्वात्‌ । पवमानं वायुं मध्यमं मृत्युमाहुः । प्राणत्रायोनीदीप्वन्यथा सेचारे सति तत्छेरोन म॒त्यु प्राप्यते सर च प्राणायामकरुशाट्योगिभिः छदोन समाधातुं शक्यते, तस्मान्मध्यमो र्त्यः जाटरष्धियदा मन्दो मवति तदा व्यादिद्रारा मत्यः प्राप्रोति प्च निक्गेकैरल्य धिन न कठ न न ण 8 ~~ "+ -- -- ~ ----~-~------- ~~~ ~ नन १. ९ दया ।२क.त. वः । ९३ ठ. न्वं ४. त्वां। ५, त्वा | ६क ए, पमो पच्यसोऽरमोऽ्यनश्र" ७. तु५८ व. श्लुः | ज।९क, ल, मन्दु; । [प्रपा०१अनु०८] कृष्णयजुर्वेदीय तेत्तिरीयारण्यकफम्‌ | २५ प्रयासेन समाधातुं शक्यते तस्मादभ्चिरवमो मृत्युः । चन्द्रमा ओषधीनामधिपतिः; - तद्नु्रहामावे सत्यन्नामवान्पल्यः प्रापनोति तस्माद्र चतु मुमयः । अथ तृर्तीयामाह-- अन।भोगाः प॑रं मृत्युम्‌ । पापा; संयन्ति सवदा | आभोगास्स्वेवं संयन्ति । यत्र पुण्यकृतो जनाः, इति । पापाः श्र॒तिसम्युहङ्वनेन पापमेवाऽऽचरन्तः पर्षा अनाभोग।ः सुखलेदेनापि हीनाः कृमिकीटादयः सन्तः सवेदा परं मृत्युं संयि करातिपयैरेवाऽऽदित्यपरिप्पन्दै- रपायुषः सन्तः पनः एननौयन्ते श्रियन्ते च । सेये सवेदा परमृत्युपरा्षिः । य तु शरुतिस्मृतिमगेवर्तिनस्ते स्वेऽप्यामोगाः तंपृणाः सवैभोगयुक्ताः सन्तर्तादृरा स्थानं पराप्नुवन्ति । यत्न यस्िन्स्वगे परव पुण्यकृतो जना देवा वर्तन्ते तत्र गच्छन्ति । एतत्तु लोकं च पृण्यपापानामित्यस्येत्तरम्‌ । अथ चतुर्थामाह-- तता मध्यममायान्त | चतमाप्रं च संप्रति, इते | ततः पर्वक्तेभ्योऽत्यन्तपापक्रद्धयोऽत्यन्तपुण्यकृद्धयश्चान्ये ये पर्षा मिश्राणि एण्य- पापान्याचरन्ति ते संप्रति मनुप्यजन्मनि मध्यमाधमनतुमृत्यु च तदा प्राप्य प्रती- कारेः समादधते | एतदपि पुण्यपापटोकग्रशषस्योत्तरम्‌ | करपः- (पृच्छामि त्वा पापकृतश्चतस्रो निरयवतीः' इति । तत्र प्रभमामाह-- पृच्छामि त्वा पापकृतः । यत्र यातयते यमः। त्वे नस्तद्रहन्पत्रूहि । यदि बरेस्ासती गदान्‌ (५), इति । हे ब्रह्मस्त्वामिदं पृच्छामि । किं पच्छप्रीति तदुच्यते-पापकृतः प्राणिनो यमा यत्न स्थाने यातयते दायति तत्स्थानं नाऽस्मम्य त्वं प्रव्राह | यत्सतः पापिनो जन्तागृहनायतनानि वेत्थ तर्हि शुश्रुवे महयं ब्रूहि । अथ द्वितीयामाह-- कर्यपांदुदिताः सूथोः । पापान्निश्नन्ति सवदा | रोदस्योरन्तर्देशेषु । तत्र न्यस्यन्त वासरैः, इति । योऽयं करयपाख्योऽष्टमः सूर्यो महामेरौ नित्यं वस्ति तस्मादुत्पन्ना रागादयः प्त सूयोरतदीयमूतिषिरोषा अन्ये सहसखरसंस्याकाश्ते सर्वेऽपि रोदस्योरन्त्यावाप्षि- य॒ ~ 1 1 क्क नी ग. च. परं म्यप्र ।२ग. `हन्पतक्रान। २६ ्रीमत्तायणाचय॑विरवितमाप्यसमेतम्‌- ्रपा० {अनु° < मयोमध्य(धयोदेपु रौरवादिनरकपरदोषु, पापान्पापिनिः प्राणिनः सवेदा निघ्रमि निःदोपेण मारयति | मारिता ते पापिनो वरासतर्निवासहेतुभिः सूरयरस्मिर्पर्दवस्तत्र न्यस्यन्त तेप्वेवे नरक्प्रदराषु पनरपि बाधिता उत्पाद्य स्थाप्यन्ते | थ तृतीयामाह-- तऽशरीराः पचन्ते । यथासपु्यस्य कर्मणः । अपाण्यपा्केशासः । तत्र तेऽयोनिजा जनाः, इति। तं॑पापिनस्तपु नरकस्थानप्वशर।राः सपृणावरथवप्तमीचीनावयवरहिताः प्रप न्म नन्म प्राप्तवन्तः अपृण्यस्य कमणो यथा योग्यं तथा प्राप्नुवन्ति | तत्र का्त्पाप पाणिञून्यः कुणिमेवति । अपरः पादहीनः पङ्भ॑वति | अपर करालः खटतिभवाते | एवमपाण्यपादकेश्ासो विक्रतरारीरा जायन्ते । रिच तः तषु नरकस्थानेषु केनिदयोनिजा जन्तवो मवन्ति । तन्मध्ये केचित्तेदना कृमिद- याद्या अपर उद्धिदम्तर्गुस्माद्या भवन्ति । अत एव वाजसनेयिनः पश्चाधिष्ेयायां दशषणत्तरमागर्‌हितानां पाषिनार्मीदृशं जन्माऽऽमनन्ति-" अथ य एतौ पन्थानौ न विदुस्ते कीटा; पतङ्गा यदि दन्दुकम्‌ ” इति । छन्दोगाश्चैवमामनन्ति--“तानी- [41 मान लुद्राण्यप्तक्रदावत्‌।(नं भूतानं भवान्त " इते | अथ चतुथामाह-- ८४ ५, 1 मृत्वा पनमृत्युमापत्न्ते | अवर्मानाः स्वकपमि ६) | आशातिकिः क्रिमय इव । ततः पूयन्ते वासवैः, इति । ^ नरकष्मानप्तपन्नाः प्राणिनः मछृन्छा पुनरत्यचनत मृत्यु प्रप्नुवन्ति, जन्म मरणपहत्ाणि परतिप्यन्त इत्यधेः । ते च स्वकर्मभिः स्वकीयैः पर्माना मक्ष माणाः, कमपरवशा इत्यथः | तेयमेव मव्येऽसमत्परयक्त्िदधो चष्टान्त उदाहियते - आशाण्का अगत रात्यमाना जस्मामिरेव वाश्यमानाः रिरोवज्ललटाषिषु वर्तमाना । कम्य ईव यूका मल्कुणाद्य उ । सृकादयः पापिनो यथाऽस्मामिः प्रतिक्षणं मार्यन्त एवमन्यऽपि पापिनां देवेमायन्त इ्यभैः | । अथ त्राह्मणम्‌-- अपेतं मृत्युं जयि । य एव वेदं । स सुल वद्रा्मणः | दीम्रुत्तमो भवति | कर्यप- १२. (4 अ। २३. धवाः मु | ३1. कृमयः।४ लत, ग. ल्व । प्पा० १अनु०<] कृष्णयजुेदीयं तेत्तिरीयारण्यकषम्‌ | . ३७ स्यातियेः सिद्धगमनः सिद्धार्गमनः, इति । यः पमानेवं कदयपादुदिताः सूयां इत्यादयुक्तप्रकारेण कदयपमहिमानं जानाति, अप्तवितमपमृतयुं कमिकीटादिकेषुक्तमपङ्कष्टत्युं जयति । विदुषः पापेप्वप्रवततयुक्तो मत्युनयः । किं च स॒ खट्‌ ब्राह्मण एवंवित्कर्यपमहिमाभिज्ञः सन्दीधश्चत्तमो भवति, दीधं चिरकालं करयपेन श्रयते प्तम्यगनुष्ठाताऽयमिति, ततोऽप्यतिश्यो बहूनां देवानां मुखाच्छरूवणं बहवोऽपि देवाः कदयपक्मीपं गत्वा ब्राह्मणोऽयमारुणके- तुकं सम्यगनुतिष्ठतीति पन; एनः कथयन्त्यतोऽय दीपेश्चत्तमः । परलोके कशयपस्या- तिधिरिव पज्या मवति । किंच स ब्राह्मणः स्वेच्छया केरयपसमीपगमनागमनय); समर्थो मवति | अथ ब्राह्मणोक्ताथंस्य प्रतिपादिकामृचमवतारयति - तस्यैषा भवति, इति । तामेतामृच दशयति -- आ यस्थिन्त्सप्न वासवाः । रोहन्ति पच्या रुहेः (७) | कपिहे दौेश्रसतमः । इन्द्रस्य घर्मो अत्िधिरिति, इति । यस्िन्करयपे सप्तसंस्याका आरीगादयः सुया आ रोहन्ति करयपादेवोत्पद्य स्थितिं रमन्त इत्यथः । कीदशाः सप सूर्याः, वासवा जगनिवासहेतवः, पूव्यां रुहः सृष्टयादा- ुत्पन्नतवेन प्रथमाङ्कुरमूताः, तस्येन्द्रस्य परमैशव्युक्तस्य कदयपस्य दीर्श्रुत्तमनामकः कश्चिषटपिधर्मो दीप्यमानः सन्नतिथिः संपन्नः । इत्यनयेष्टकामुपदध्यात्‌ । अत एव बोधायनः--* मा यस्मिन्नग्ने नयेति दव" इति । अथ ब्राह्मणमुच्यते-- करयपः पदको भवाति । यत्स & | न परिपश्यतीति सौक्ष्म्यात्‌, इति । योऽयमष्टमः सूरयो रूढ्या कपय इतिनास्नाऽभिषीयते प॒ एवावयवाप्यालोचना- यामाद्न्तयोरक्षरयोच्यैत्यासेन प्यको भवति । यग्रस्मात्कारणाद्त्यन्तसूकषमत्वेन दिव्यदृष्ट्या सभैमतीतानागतादिकें पारतः पयति | तदेवं कडयपप्रकरणं समाप्यायिप्रकरणमारभते-- अथधा्रेरष् रुषस्य । तस्यषा भव॑ति, इति । -- --- ~ -~- -*~ ~~ ~ ~--- ^~ ----- - --- ~~ ~~ ~ ~--=- ~“ -~--- --- ~~ ~~~ #) क, 'ीरयू४°। ख. ग. 'कीटोद्करे । २ त. दवि दीः। ३ क. °रभ्यते। ३८ ्रीमत्सापणाचायेतरिरचिन माष्यसमेतम्‌-- (धरपा० १अतु ०९] अथ॒ क्यपमहिमक्रथनानन्तर ष पुरुषस्या्टसंरपाकमूर्युक्तस्य्मेहिमा कथयत .. इति शेषः । तस्यामरमहिमप्रतिपािकेयगगिद्यते । तामेतामूच दशेयति-- अग्रे नय॑ सुपथा र।ये अस्मान्‌ । विश्वानि देव घयुनांनि विद्वान्‌ । युयोधस्मज्जुहुराणमेनः । [वभ भयेष्ठं ते नमरक्ति वरिधमात (८ ) इत | समाहिता दशस्ये उत्तमयुच्यते गृहान्त्स्रकमभिः पुन्यां रुहं इति । इति कृष्णयनुकैदीयतेत्तिरी यारण्यके प्रथमप्रपाठकेऽ' एमोऽनुवाकः ।; ८ ॥ हेऽ राये पनप्रप््यथमस्मान्धृपथा नय शोभनेन मार्गेण प्राप्य । हे देव तवं विश्वानि वयुनानि सवान्मागाज्ञानन्तन्वतंमे । जुहुराणं कुष्लिमिनः पापमस्मदयुयो- ध्यस्मत्सकाशाद्वियोनय । ते तुभ्यं भृयिष्ठामत्यधिकां नमरक्तिं नमस्कारप्रतिपादं वाक्य विपेम कृषोस्म । इत्यनयेष्टकामपदध्यात्‌ ॥ इति श्रीमत्ायणाचायैविर्‌ चिते माधवीये वेदाथेप्रकशे कृष्णयनुरदीयतैत्तिरी- यारण्यके प्रथमप्रपाटकेऽष्टमोऽनुवाकरः ॥ ८ ॥ अथ प्रथमे नवणीऽनुगकः। कल्पः अग्निश्च जातवेदाशवेत्यष्टौ " इति । पस्तु-- अभ्रिश्च जातबेद्‌। । सहोजा अंजिराप्रभुः । वैश्वानरो नंयापाश्च । पड्क्तिराधाश्च सप्रमः । तिसंेवाऽटमोऽ ग्रीनाम्‌ । एतेऽष्टौ वसः; क्षिता इति, इति । अग्न्यादयः शव्द मूर्तिविशेषाणां नामधेयानि । तत्र यः पङ्क्तिराधाः सोऽन मूतिविदोषाणां मध्ये सप्तमो ज्ञेयः । विपच पवश व्येन विपर्पीति नाम वि ` क्ष्यते । सोऽयमग्नीनां मध्येऽ्मः । एतेऽन्यादयोऽषटौ मूरतिविरोषा वसवः पवष प्राणिनां निवासहेतवः, स्वयं च क्षिताः सुखेन निवापं प्राप्ताः । इतिशब्द उपधान ` दशेनाथेः । अस्यामृच्यमिहितानि नामान्येवोपधानमन्त्राः । अभिस्तया देवतयाऽद्गि स्वदुभरुवाऽऽपीदेत्येवं सवेत्रोपधानम्‌ । ~~----- --- ~ --- ~ --- --------------"------ -~ --------- जनान माणि | (ख. ग. सर्प गऽ । परषीर १अनु ०९] कृष्णयजुवैदीयं तेत्तिरीयारण्यकंप्‌ । ३९... अथ ब्राह्मणमुच्यते-- यथर्त्वेबाग्रेर्चव्णविशेषाः | नीलाश्च पीत्कारचैश्ोति, शति । ऋतूननतिक्रम्य यथ, य्यतोर्यादृशो वणविरोषस्तासिननृतावप्रेरपि बणेविशेषस्ता- दृगेव भवति । एवं सति क्रादतो नीखा्चिः कचि पीताचिरित्यादिकं द्रष्टव्यम्‌ | कल्पः -- ““ प्रभ्राजमाना इत्यकादश्च सद्राः प्रञ्रजमान्य इत्थकादक् स्द्राण्यः इति । तदेतदुमयविधं विधत्ते- | अथ वायोरेकादशपुरुषस्येकाद्स्रीकस्य, इति । अथाेरष्टविधस्य मन्त्रस्य कथनादनन्तरम्‌, एकादशभिः पृरुषमूर्तिभिरेकादशभिः छरमृर्तिमिश्च युक्तस्य वाय)रिष्टका उपधया; । तत्र पूर्ववन्नामधेयरूपान्मन्त्ान्दशेयति-- परधमजमाना व्यवरदाताः ( १) याश्च बार वेद्यता; । रजताः परुषाः श्यामाः । कपिरा आति- दिताः । उध्वा अवपतन्ताश्च । वेद्यत ईत्येकादश्चः इति । अघरापि प्रभ्राजमानास्तया देवतयाऽद्गिरस्वदृधुवाऽऽपतरेत्यादिकं द्रटस्यम्‌ । याभ्रत्यु- न्थासार्थमुच्यते नतु नामान्तःपाती । वैद्युतपयैन्ता या (य) उक्तास्ता (स्त) इतिक्षब्देन परामृश्यन्ते | इत्येकाद श वायुपतेवन्धिएरषः.णाः । एकैकसिन्गणे परूषनाहुस्यात्मजा. जमाना इव्यादिबहुवचननिर्देशः । एकादाखीकस्येति विहितत्वादनान्नता अपि स्ीनाममन्त्रा अत्रोत्ेयाः । तथा च प्रभानमान्यस्तया देवतयाङ्गिरस्वदृधरुवाऽऽपरीदेति मन्वपाटः स्पद्यते | | | उक्तवायुगणवेदनं प्रशंपदि-- नेन वेदयुतों हिनस्ति । य रवं वेद, इति। यः एमान्वायुगणमादह।त्म्ये वेदनं वेद्युतोऽशिरशनिरूपो न हिनस्ति । एतम्योत्तमफलटत्वं द्योतयितुं वैद्युतवधस्य कषठतां दरंयति-- स॒ दोवाच व्यास; परायः | विच्युद्रधमबाह मृत्युमेच्छमिति, इति |~ ` ^^ भ पराद्रारस्य पत्रा व्यासाख्या महर्षिर्योऽस्ति स खल्वेवश्ुवाचः. -विद्यताऽानिना क्रियमाणो यो वधस्तमेबाहं मृत्युभच्छं तस्य॑ मरणस्यातिकषटत्वात्स॒ एव वधे एको = ~, ~~न ~~~ जना म्‌ का 0-१०-० > ५ १ खर ग. श्वौगगक | ९ग. °ति (र)) ई" । ४ : ्रपसायणाचार्िरसितमाप्यसमेतम्‌-- (रण {अतु०९] मृत्युशब्दस्य मुख्याथः । तद्पे्तयाऽन्येषां पा्िष्ठत्वामावादितरे वधा मृत्यद एव न मवन्तात्यहं मन्ये । विचयद्रधस्यातिकष्टत्वं प्रद्रय वेरितुसतद्रषरारियलक्षणं फढ पूवोक्तमुपस्हरति - त्व 1५५ हन्ति (२) य एवं वेद) इति । एवं वेदितुर्विच्द्रषपारिहाराधित्वाद्वियद्रये कामरहितं वेदितारं स वैद्यतोऽदानिर्नैव हन्ति । कल्पः--“‹ स्वान्राडिव्येकादच गन्धवा: पदाः पश्चात्‌ ” इति । तदेतद्धिषत्त-- अथ ग॑न्धवेगणाः) इति । वायुगणानन्तर्‌ गन्ध॑गणा उपथेयाः । गन्धर्वाणां नाममन्त्ान्द्दोयति - स्वानभ्राद्‌ । अङ्प।रिवैम्भःरिः । हस्तः हस्तः । कृश युरविवारसुः । मूधन्वन्सूयै- वचाः । छृतिरित्येकादश गन्धवेगणाः, इति। छाना्मीनि गणनामधेयानि । स्वानत(स्तेया देवतयाऽङ्धिरसवदुधुवा ऽऽसीदत्येवमुप- धानं कतेन्यम्‌ । एकादङ्सख्याका य एते गन्धवेगणाम्तान्धंति-- देवाश्च महादेवा । रइमयश्च देव। गरगिर; ( ३ ) । इति । षि दैवाः स्वयं चयोतमानाः, प्रहादेव। इतरेषु देषेषु मध्ये गुणेम॑हान्तः रदमयो दपि. ॐ = _ (५ @ न (= मन्तः, देवा इतरेषामपि द्योतयितारः, गरगिरो विषमपि निगीर्य नरयन । एतद्रेदनं प्ररेसति-- नेनं गरो हिनस्ति । य एवं वेद, इति । वेदितुविषबाधा नासि । कटपः-- गोरी मिमायेत्येका " इति । गोरी मिमाय सलिलानि तक्षती । एकपदी ्िषदी सा चतुष्पदो । अष्टपदी न्वेषदी वम्‌- पुष । सहस्राक्षरा परमे व्योमन्निति, इति । गौरी श्ह्व्णां सरस्वती या राव्दन्रह्मलिका सा मिमाय मिमीते स्वकीयैः शख्देरमिधेयं सवै जगत्पारच्छिनात्ति 6) कुवती सलिलान्युदकनन्यानि सवाणि प्रषा०अनु{०९] कृष्णयजुर्वेदीय तैत्तिरीयारण्यकम्‌ । ४। मूतन्ततानि तक्षती स्वन्याप्त्या नाना कुवती । एकैकस्य हि पदार्थस्य बहूनि नामधे- यानि, वृक्षो महीर्हः शाखीत्येवं पायायबहुत्वदशैनात्‌ । यद्यप्यत्र प्रवृत्तिनिमित्तमता अवयवाथां भिद्यते तथाऽपि देहामेदेन भित्नमाषाघ्ु नास्ति प्रवृत्तिनिमित्तेद्‌; | अत दान्दैप्रपश्चस्य बाहुस्यादथप्रपश्चोऽपि स्वपो भवति । सा च सरस्वती छन्दोभेददिक्- पश्रादिरूपेण वधैमाना सषश्चाक्षरा सहस्श्ब्दस्यानन्तपर्यायत्वादनन्ता्षरा, अत्र बभूवुषी भवितुमिच्छां कृतवती परमे व्योमन्विविधरक्षके परमे जगत्कारणे बरह्मणि स्थिता । इत्यनयेष्टकामुपदध्यात्‌ । अस्या ऋचस्तात्प्यं दद्रयति-- वाचो विशेषणम्‌, इति । वाग्देवतायाः स्तुतिरस्यामाचि क्रियत इत्यर्थः | कर्पः--“'वराहव इति सप्त वाताः पदशः इति तदेतद्धिधत्त- अथ निगद॑ग्याख्याताः । ताननुक्रमिष्यामः, इति । अथ परारस्वतेष्टकोपधानानन्तरं निगदव्याख्याता उपथेयाः । निगद्यमानेनैव मन्त्रपठिनैव तेषां वायूनां महिमा विस्यष्टमाख्यातो मवति । तानेतान्मन्त्राननुक्रमेण फथायेष्यामः | परतिन्ञातान्मन्त्रान्दहैयति--- वराहवः स्वतपसः ८ ४ )। विद्युन्महसो धुप॑यः | ज, अ श्वापयों गृहमेधशधित्येते । ये चेमेऽशिंमिविद्विषः, इति । अत्र वराहव इत्यारभ्य गृहमेधा इत्यन्तैः पड्भिः पदैः परजन्यप्रवरतका वायुत्रिशेषा उच्यन्ते । तेषां गणद्पत्व।दकैकगणस्थान्बहूनिववक्षित्वा वराहव॒इत्यादिबहुवचननि दशः । वरं श्रेष्ठं वषमाहयतीति वराहः (हुः), ते च बहवो वराहवः (ये वायवः स्वत पसः स्वयमेव तपन्ति न तु तापाथमश्चिमादित्यं वाऽेक्षन्ते स्वतपसः | विद्यत्समानं महस्तेनो येषां ते व्िदयन्महसः धूपयो गणट्दशाङ्कादिद्रम्यान्तरैरन(न्तरान)पेसेण सवशरीरगतुगन्धेनैव सवान्पदाथीन्धूपयन्तो वासितान्कुवन्तो वतन्ते । श्वापयः । शर आङ्कुशब्दपयोयस्ततः शौघन्यापिन इत्युक्तं भवति । गृहेषु मेधाहां ग्रहमेधाः चकारः षण्णां समुच्चयाथः । ईत्येत इतिशब्दद्रयेन यथोक्तनिवेचनप्रख्यातमहिमत्वं प्रद- ^ स्यते । एवं षदूविधा वायुगणा एकदेशवार्तिनो निर्दिष्टाः । गणानतरं तु देशान्तरवात --- “न ~~~ न~ -कन- कि ९ग., श्चेतीति ।ये। क. प्त्प्ायारः। ३८.ग, वधा ४ ग, इतीतीतिर। © + ५२. पमत्ामणाचधविरवितप्यसमेतम्‌ -- प्रपा {अबु ०९] त्वाप्रद्तिर्दिदियते । शिमेः कम कृष्याद्कर तस्य विधतकाः [रामि।वाद्वषःः तदि परीता अिमिविट्रपः कप्याद्यनुकृट्प्रवृत्तया तायव रत्य“: | तादश ५ च सान्त तपि पवांक्पद्गणवान्नमदरनव व्याष्यातमाहमान इत्या भप्रा् | अक्र नामान्यव्‌ नराः | तथा सनि वराहवम्तया देवतयाऽङ्धिरस्वदूधरुवाऽऽप्तीदेत्येवमुपधानं सप्ते गनानछटरेव व्याद्यापितो यो महिमा तं महिमान संगृह्य एनः प्रकटयति-- पर्जन्याः स्त पृथि्रीमभिवप॑न्ति । दृषिभरिति | गतमेव व्िभक्तिविपरीताः सक्तमिवोतिरुदीरिताः। अमूटाकानभिर्षन्ति । तेपामिष। भ्वति, इति । प्रत्त, सपतमिवायगण: प्रवर्तिताः म्रपतनिधा मेवा ब्ृष्टिभिरस्मामिद्यमानामि पृथिवीमभिव्धय वनति, देषा वयुनां महिमा । निराधारेऽन्तरिके मृरान्सपाय बहतिधनरपमरो योऽस्ति यम्य देशविशेषस्य यावदपेक्षितं तत्र तावदेव वषं यच्चास्ति म सव[ऽप्यनिन्त्यत(स्त)म)हमाते दरायतुमातदान्दप्रयागः । कया रत्वा ममावमिनपथमेतमरेतर रीलयाम्मन्र्व्टीकानजन्या आभिवपन्ति । सयास्तु वदषः यद्निमकतितपरार््म्‌ | विरिष्टं भजनं त्रिमक्तिः | भूमिं प्रति पजन्यानामधोमुखत्वम्‌)- उपरितनदीकानप्र्यभिवर्पणायमत्मुन्वत्वमिति वैपरीत्यम्‌ । न वोध्वाभेवषणमयुक्त- मिति शङ्कनीयम्‌, यमद पर्जन्याः पृवेक्तिः सक्तमिर्वयुगणरुदीरिता ऊध्व प्ररिता द्यते हि वायूनां सतः प्रणमामथ्यम्‌ । तस्मादधोवपणवदरयुवज्ञादूधवेवषणमपि समर्ये । तेपां पू्वेक्तवायूनमृध्वधोवपणप्राम्यप्रतिपादिकेयमृनिदयते । तमितामृनं दृद।येति-- समानभतदटकम्‌ (५ ) | उस्चत्पव चाराः । भाम पजन्या जिन्वन्ति । दिवे जन्वन्त्यश्रय दृति, इति | यदुदवः भूमा वृष्ट यचोद्वटीकेषु तत्त समानं द्रवर्वमावमेव तथाऽप्यहूमि भ िदह्‌मिदनसदा नोध्वमपि गच्छति एनरपि कंश्चिदिनैरवेति चाधोऽपि गच्छति |. तत्र ऽऽगतेनोदेन पमन्या भूमिं जिन्वन्ति प्रीणयन्ति । यथाऽग्रय ऊव ज्वाला एवमूःवामिमुलाः पर्जन्या उर््वगतिमामान्याद्रय इत्युच्यन्ते । ते चोध्वौ मिवपमन दिव प्रीणयन्ति । इत्यननटकामुपदध्यात्‌ । तथा च बोधायन आंदि-- [ ~~~ -- १३. ध्व); र्त ग.तच् । 8३ क. स तत्प्रा। ४ वत 413 ५९ शशिप्रभ ¡दष व्यभ । ७ मग. तव्यंचनेर्प्राः ¦ <स ग दूष व ९7] उदरे | १८१ वरना । ११९८. 7. निचपु । पार {अनु ०९] दृष्णयज्ेदीयं तैत्तिरीयारण्यकमू | ४३ ““समानमेतदिति वृष्टिम्ाम्‌'” इति । इष्टकातररेषस्य व्टिमतीरि नामधेयम्‌ । एवमत्त- रलिभिम॑न््रलोकप्यायितशेयुन मकानागिषटकाविीषाणामुपथानं स॒ एवाऽऽह _ लद. क्षरमिति सको जमदभिरिल्याप्यायितस्तच्छयोरिति हेयः '' इति | तत्र प्रथमं मन््रमाह्‌-- यदक्षर भूतकृत्‌ । विश्वं देवा ज महापमस्य गोप्नारम्‌ । जमदि उपासते | ` 16 कुन | त सरति न विनदयातं कदाचदपात्यक्षरं यत्परं व्रह्म वस्तु भृतक्रुतमाकराडादि मत रूपण नत्नन्नम्‌ । अत एवापानेषद्याम्नायत-- "तदात्मानं स्वयमक.रतः' इ।त | तार विश्वे सनऽपि देवा उप सते । अस्याक्षरस्य गेष्ठारं रक्षितारं जमदग्न्यास्यं म पिंमकुवेत । देवा इन्द्रादयः स्वषएुस्पारथचिद्धच्ं॑स्वयमप।सते मनप्या ¶ामनुग्रहा्॑ नमद्िप्रमृतक महित नस्याक्षरस्योपदेष्ारमकुवैत । कपर हि तत्त्ैदप्रवयनेन मनुप्मम्योऽश्नरमुपदिर्य तत्मंप्रदाय परिषाय्यनिति | अथ द्वितीय मन््रमाह-- जमद्निराप्यायते । छन्दोंमिशतुरु्तरः । रज्ञः सोम॑स्य तप्तास॑ः (६ . । ब्रह्म॑णा बीयवता । शिवा न॑; प्रदिशो द्विशः, इति। प॒ च जमद्‌ाग्र्तुरुत्तरर्तरचतुषटयादुत्तरभाविनिगयत्वादिनिच्छन्नोमिः स्मेनोष 2टमन्त्रवाोऽऽप्यायत प्रामताजमववयातं | तं च प्राणिनां ब्रायात्रता रिमित ब्रह्मगा मन्त्रेण रज्ञा राजमानस्य सोमस्य रतात्मकरम्य पातारो मत्रा त्स; छत कर त्यत्वब्रद्धया तप्ता भवान्त | एवे तापः स्ष्रा कयत --गास्माकर प्राट्‌जः प्रात्याद्य ष्या दश आयादय अवान्तरदिश शिवाः शान्ताः म॑पतताः, सर्द प्नामुख हेतवः संपन्ना इत्य, | भय तृतीये मन््माह--- तच्छं योरावृणीमहे । गातुं यन्नाय॑ । गातुं य्नपैतमे । देवीं स्वस्तिरस्तु नः । स्वसितिमदिपेभ्यः। उर्ध्व निगतु भेषजम्‌ । शं नां अस्तु द्विषं । इ चुष्पे, इति । श प्राप्तानां रोगादीनामुपरामनक्ारणम्‌ । योः, आगामिनं रोगादीनां विभूगका -- च , ~~~ = - = ४ -~~- - -- १ ख. ग सोषन्म । २५. वे । इ।२ लग. । दे । # ग. पतेकम | ५. वेते | क| ६ल. गृ ममान्यस्य।७ग. मुख्यदि° । ४४ ्रीपरसायणाचायैविरचितभाष्यसमेतम्‌- [परषा०१अबु ° १०] रणम्‌, तत्कर्म ऽऽरुणकेतुकाख्यमाद्रणीमह आभिमुख्येन प्राथंयामहे । यज्ञाय तासन्ना- रणे तुकेऽनष्ीयमानस्योत्तकतो तुं गतिाृणीमह प्राभयामहे । यज्ञपतये यनमा- नस्य च गातुं गततं फटप्ा्िमावृभी पदे । नोऽस्माकं देवी स्वसतिवैः पेपादितः षमोऽस्त॒ । मानुषेभ्यः एतरदिम्यश्च स्वस्तिः केमोऽस्तु | इत उध्वं सवेदा भेषजं सरवानिषटनिवारणं जिगातु प्राप्नोतु । १) नोऽस्मदीयाय द्विपदं मनुप्याय च श मुखमस्तु चतुष्पदे परवेऽपि श. सुखमस्तु । अथ ब्राह्मणवाक्रयमुच्यते-- सोमपा अोमपार इति निगदव्याख्याताः (७ ), इति। व्यवदाता हन्ति गंरगिरस्ततपस उदकं तुप्तासश्चतुष्पद्‌ एकं च ॥ इति कृष्णयजुतदीयतैत्तिरीयारण्यके प्रथमप्रपाठके नवमोऽनुवाकः ॥ ९ ॥ अथ निगदम्याल्याता इति यदुपक्रान्तं तदत्नोपसंहियते--वराहव इत्यादिषु शं चतुप्पद्‌ इत्यन्तेषु मन्त्रेषु ये सोमपा देवा ये चासोमपास्ते सर्वेःप्यमिहिताः । प्टुति- द्रयमाख्यानार्भम्‌ । ५ [अन-त्यस्यापि प्रश्नाख्यानयोः! इति सूत्रेण प्रभरवत्निशिताख्या नेऽपि प्टुतस्य त्रिहितत्वात्‌ । त एते से देवा निगदव्याख्याताः । मन्त्रप देनैव तदृ्पयालचनायां तत्तन्महिश्ः प्रतीयमानत्वात्‌ ॥ इति श्रीमत्सायणानार्येविरचिते माधवीये वेदाथप्रकारो कृष्णयनुर्वदीय- तैत्तिरीयारण्यके प्रथमप्रपाठके नवमोऽनुवाकः ॥ ९ ॥ अथ पथते द्‌नमाोऽनुगर्ः। कल्पैः-- ८: सहखवृदियमि्यष्टौ सेयानीः ” इति । तत्र प्रथमामाह -- सहस्रियं भूमिः । परं व्याम सहसहत्‌ । अश्रिन। भुज्य नासत्या । विश्वस्य जगंतस्प॑ती, इति । द्यं दृश्यमाना भूमिः सहस्ददुपकारकतया सहसखसंख्यकिः पुरुपत्रियमाणा प्राथ्येमाना । मवति तथा परं व्योमोत्कृषटं स्वगैस्थानमपि सहस्रवतपहससंख्यक्े प्राथ्यैमानं भवति । ते एते द्यावाप्रथिन्यावन्विनावश्चिपतदशौ, यथाऽश्चिनो सर्वेषा मुपकररुत एवमेते यवाष्यिव्यावपीत्यथैः । कीरशावधिनो, प्राणिनां रोगनिवतेनेन कन्~----------= ---------------- ---~--- ------- 1 ग, सवदे । २. "लः । इति ष" । प्रपा १अनु०१०] दृष्णयनुर्वेदीयं तेत्तिरी यारण्यक्म्‌ | ४५ भुञ्यू भोगहेत्‌, नासत्यो; कदानिदप्यसत्यरहितौ, अत एव विश्वस्य जगतः पती पाहयितारो | अथ द्वितीयामाह-- जाया भूः पतेरग्याम । मिथुनं ता अतुयेधुः । पूत्रो बृहस्पती रुद्रः । सरमां इति स्तीएमम्‌, इति वेमे द्यावाध्रथिव्यावश्चिरूपण स्तुते, इह तु मिधुनरूपेण स्तूयेते-येयं भूमिः सा जाया, नायतेऽस्यां प्राणिजातमिति ठथुत्भत्तः | यन्त॒ व्योमं स पातः, देवानां विति. ९ धरक्षकत्वेन पाटयतीति पतिरति व्युत्पारिपभवा्त्‌ । तस्माद्यावाप्रभिव्यो ते उभे मिथुनं यथा भवति तथाऽतुयेुः परस्पर गच्छथः | तुर गताविति धातुः । तथाक्षग- तयो्योवाध्रािम्योरुत्सङ्गवर्त बृहस्पतिकः पुत्र; । रद्र ऽभः, द्रो वा एष यदृ्िः" इति श्रुतेः । सोऽयमपर एवः । सरमा वे्रिः, सरः सरणमनुष्ठानप्रृ्तिः सा च मीयते पारच्छियतेऽत्ेति सरमा साच तयेष्रदिता । इयेवं प्ीपूममेकाल्रीद्री पुमांसावित्यपत्यत्रयं संपन्नम्‌ । अथ तृतीयामाह-- शाक्रं वामन्धन्यजतं वामन्यतु । विषुरूपे अहनी रोर स्थः (ट्ठातिश्वा हि माया अव॑थः स्वधा- वन्तो । भद्रा बीं पूपणाविह रातिरस्तु, इति। वेत्र द्यावाप्रथिव्यो दपतिरूपेण स्तुते, इह त्वहोरात्ररूपेण स्तृयेते--हे वावाघ्र- भिन्यो वां युवयोमेध्येऽन्यत्परं स्वरूप श्रुक्रं॑दक्रवण भास्वरमहः । अन्यदितरत्छ- रूपं र(य)जतं निदयनुष्ठितयागोपक्तितक्रप्णवणेपिता रात्रिः । इत्येवं गुवां विषुरूपे ्िटक्षणरूपयुक्तं अहर्न! अहोरात्रे स्थः । ते युवां ्रोरिव दयुटोकस्थ आदित्य इव मर्योपकररत(थ)इति शेषः । हे स्वधावन्तावत्नवन्तौ युवां देवौ हि यस्माद्वा मायाः तवां अपि मतीरवथो रक्षभः । सति ह्य सर्वेषां बुद्धिः प्रसीदति । तस्ाद्ध पूषणो पोषकौ देवौ वां युवयोरिह करमणि रातिभद्राऽस्तु, अन्नादिदानं कल्याणं भवतु | अथ चतुथामाह-- वासात्यो चिन्नो जग॑तो निधाने । चावामूमी श ८ --~-~ १ ग. अतुध्थाः। रण. म तन्पतिः' 3 क (लनात्पतिरि?।*ख. म. तत्‌ । य्रा। ५, चयथा; १८९. न्यद्रून ।८क प\।८ ख. 7, स्मादृदपु | ९ ्ीमत्तायणाचा्यिरनितभप्यसमतम्‌-- (भार {अनु° १९] चरथ॑; सर सखायौ । ताव्रविन। रासभा हतर मे । श्चुमस्पत। आगतः सूयया सह, इति : अरोराघ्रूपेण स्ततयोः एनः विद्र +रूपेण स्तुतिः क्रियते--हे द्रावाभूमी द्यावापृथिव्यौ गवां सखायौ सविद्रयमिव संचरथः भूय वर्ते | कशो सखायौ, वासात्यौ परतिमः, देवानां मनुप्याणां च निवासं प्रयच्छथ इत्यधेः । चित्रो विटक्षणमेगप्रदत्वेन नानाविधा, जगतो निधान) सवैस्यामि प्राणिजातस्य निधान- भानीयौ, रासमान्वा रासा गरदमातेवाश्स्थानीयौ ययोरधिनो्धवयोस्तौ रासभा श्वास्यी, तथात्रिधावश्विनावधिमद्शौ तीं देवौ युवां श्रुभम्पती शोभनस्य कमणः पालक सर स॒ययोपमां सह (+ यवरापभिन्या सरह ) हवं मदीयं यज्ञ प्रत्या(आ) गतमागच्छतम्‌ । अथ पञ्चम।माह- = [ {० $ (५ | त्युग्रं ह मुञ्युभ(्वन।दमेष । रथिन कश्च न्पमूरवौ ३ अर्हाः । तमुहथुनौभिरत्मन्व- ^ की कन ह (क ॥ (^> भेः । अन्तारक्षप्रटिरपोदक्राभिः (२), इति । हेऽभ्विनाृदमेय उद्कसहितमेतरेऽम्थितं भुज्युं पालकं तमुद्कपवमृहेथुवहथ प॑पादयथः । कीदरामृदढकमेवम्‌ , नीमिः) तरणीयमिति शेपः । काट्रीननानमिः आ(त्मन्वतीभिरहद्वरूपयुक्तामिः । अन्तरिक्षप्ड्‌भिमृमिरपशमन्तरेण जलस्योपयन्त- रिस एवनरीकाभिः । अपोदकामिरदकवेरारहिताभिः; निदिचद्र.भिरित्य५ः । अधिः नोरुदकस्य वहने दृणन्तः--त्युश्रोऽत्युग्रा मृग्वः कशित्पुमान्ममृवान्मरणं प्राप्यम- णोऽपि रथिं धन न प्रयच्छति किंल्ववाहा आहयेव । यद्रा स्वयमेवावहुरति(हति) । यथा स॒ लुब्धोऽत्यादररेण धने पपादयत्येवमधिनावप्यादरेण वृष्ट पाद्यत इत्यथैः | अथ प््ठीमाह- ` तितः क्षपस्मिरदाऽतित्र द्ध; | नास॑त्या भुज्युमूहथुः पतङ्ग; । समूद्रस्य घन्भन्ना्रस्य पारे | त्रिभी रथः शतपद्धिः पडश्वेः, इति । भन---~-~-~-~-----^~ ~-~--= ~~~ ~~ =-= === क 3 2 + एत।च्चह्ान्तगतम कमिव भाति । =-= ~ ---------> =-= | वा १ क. प्रप्रच्छत | २क, ध, साया । ३ क, थना सः | ४१, "दं ॐ | ५" 'क्षपाच्ः । शरपा° १अनु° १०] कृष्णयजुर्वेदीय तेत्तिरीयांरण्यकम्‌ | ७५ नासत्य {ऽत्तत्यराहेतवश्यन। देव। तिक्चः पपा( पां ) रात्रित्रयं जिरहाऽहख्रयं च एतथणातित्रन,द्रतिरायन गच्छेः पत ङ्कः पकिपरदरौरितस्ततः सेचारैमिधर्ुजयं टकं जलप्तमूहमूहथेयुतां वहथः । कुत्र देश इति तदुच्यते- आदरस्य नल्पू्णस्य सम- प्य पार परभागे धन्वेनिजरे मर्देरो । कीदृरधवः; त्रिभिस्तत्तदेश्मनसत्योत्तमम- माधममावेन त्रतवधः | रयं रथ्ट्दौ; । यथा रथा उपरे महान्तं भारं वहन्ति 1 बहनटमारवा।हन इत्यथः । शत्पारद्धः शातस्ख्याकाः पदा८(दा ) जट्धारा दशा वषा तारः, अनन्तधाररेत्य५ः । पडम्बै; पटृप्कारव्यातियुक्तैः । उत्तमा- नां चरयाणामागमनायास्त्नी व्याप्यः एनगेमनार्थास्तिख इत्येवं पटूविधन्याप्तयः | अथ सप्तमीमाह-- सथित।रं व्रितन्वन्तम्‌ । अबुवक्चाति म्बरः | +अपपूर पम्वरथैव । सवित।ऽरेपर। भवत्‌ , इति । शम्बरमुदकं तस्योदेकग्य धारको मेघः शम्बरः प्र च वितन्वन्तं वृष्टचथं रदमी- वर्तारयन्त सावतारमादित्यमनुवेधनाति स्वानु्रहाथमश्रयति आ!पपूरापब्दो जल- च तेन जलन पूणः र (पम्वरः पृवात्तः राम्बर्‌। मेधो य: सोऽध्यरेपसः पापर्‌हि वाः सवानुम्राहकराया वृष्टः सात्ता भवद्‌ बात्पादाधेता भवत्येव | शष्टमीमाह-- त्य< सुतृपरं विदित्नेव । वेहुसामगिरं धश ( ३ )। अन्वेति तुग्रा वक्रां तमू । आयसृयान्त्सोमतृप्सुषु, इति । तुप मृष्टं तृषतियुक्तमुदकपृणीमितयथः । वह सोपगिरं बहवः [सोमाः] सो(्ौ)म्या गरः शाब्दाः स्तानेतरूपा यस्यासा बहुसोममीः; बहुविधगजनयुक्त इत्यथः । तादशं स्यं पृवोक्तं भवं विदित्वा बी स्वाधीने; । तुग्र आदित्यः, तरश -दो रदिमनाम तद्वास्ठ््रः सच वक्रियां क्क्रंकु्टं वरटतरिमखं तं मेवमन्येति वषं भिनुमनुगच्छति । कै कुर्वन्‌, सोमतुप्सुष्वायव्यान्‌ । सोमेन वृप्यन्ताति पताम तृपां यनमानास्तेषु ने मित्तमृतेषु ॒दषटेरागमनमायरतरय प्ररणमायमसस्तत्मररणं यन्पर ॥ 1 हवनायपयान्‌ , वृष्टि भरयितमुद्यमं॒॑कृव॑न्निहटटथः । एतैरष्टभिरमन्त्रिषटका उपदध्यात्‌ | ह । + आणपृषम्डरश्चेवेत्मपि मदि नां पाटः प्ररिद्ध-। >^. ~ = ^ य कनक म॒ त्यमषणर |: ग, पपुर्वज्ञम्बन। ३ क. फक मरय भरणात्तस्योः। ४ ग, ए । “क कुक्षौ । ९ “स्ल्व्रिरिं विमि शन्तं मै । ४८ श्ीमत्तायणाचायतरिरचितमाष्यसमेतम्‌-- (प्रपा ० {जनु ° १०] कल्पः- “ स तयाम इति द्वे इति | ततर प्रथमा्माह-- स दप्रामस्तमेग्रोऽत्योतः : वाचो गाः पिपाति तत्‌ | त तद्रोभिः स्तवाऽत्येत्यन्ये । रक्षसांऽनन्विताश्च ये, इति। स आदित्यो गा गवादीन्पदस्तदप्सदकं पिपाति पाययति । कीदशी.) वाचः शब्दयन्तीः । पूव॑मुदकामावात्तपाता; सत्यो जलपानाथं हम्मारवं कुवेन्तत्यथः । कीदशः स आदित्यः- संग्रामः, समृहवाची ग्रामशब्दो ऽत्र रदिमसंप्रमाचषटे । संप्राप्तो ग्रामो रसित येनाप्तौ प्रामः; रदममिः पृण इत्यथैः । तमो द्यति खण्डय- तीति तमोचयः, अत्र्ररतो रक्षित धृत इत्यत्योत; । “ अश्वोऽपि हयोऽस्यत्योऽपष नरोऽपि "' दृत्यश्चनामस्वत्यशब्द्‌ आश्नातः ] आदित्यो दयश्च; स्वक्रीयरथे स्थितः स आदिलस्तत्तदा गोभिवृ्टया परिवुष्टानां प्राणिनां वामः स्तवा स्तृयमानः सदन्पऽ- न्यान्देवानत्येत्यतिक्रामति, समेदेवाधिकसरेन भासत इत्यथः । येच दिव्या जना रक्षसा रक्षसो जात्याऽननिता अपरवद्धा देवपक्षपातिनस्तैः सपः स्तृयत इति शेष । अथ द्वितीयामाह- - | अन्वेति परिषटत्यास्तः । एवमेतो स्थां अधिना | त एते पृथिव्योः । अरदरहगेभे दधाये ( ४), इति | [ अस्तः क्षिप्त आदित्येन प्रेरितो मेघः परिवृत्य पनरपि वृष्ट्य पयागत्यान्वे- त्यनुकल्येन गच्छति, कषतीत्यथः । हेऽन्विना(नौ)ते एप यथोक्तवृष्टियुक्तं यावाप्रथिव्यौ ये विद्येते तयेरेवद्ुक्तेन प्रकारेणोपकरुवन्तातरेतां युवां स्थो वर्तेथे | कथमुपक्रार इति तदेव स्पष्ट क्रियते-द्ुःपृथिव्योचयावाष्रमिन्योरहरहः प्रतिरिनं गर्भ दधाथे जल्द्रारा तत्ततप्रण्युतपत्तिनीजं सपादेयथः | एवमेताभ्यां मन्त्राभ्याभष्टके उपदध्यात्‌ । अतः परं ब्राह्मणवाक्यमुच्यते । तत्र द्ावाप्रथिभ्यौ बहुधा भ्रशस्येते । तत्रैका प्रशपामाह-- ॐ रितो वत्सावहारातरे | पृथिव्या अहः । दिषो राज्नि;ः। ता अविंसृटे । दंप॑र। एव भवतः, इति । तयोद्यावाएथिव्यारे तावहोरात्ररूष। काटी वत्सस्थानीयौ, ततरोत्पन्नत्वात्‌ | तयो ५१ मध्ये पृथिव्या गोस्थानायाया अहतवैत्प्स्थानीयं दिवश्च रत्रिवत्सस्थानीया । प्रह ~~~ --------- ~ ===~"== स ब्दी ।२ेख ग. श्वरूत । ३ ख. पराग । ४, ग. प्ररस्यतते।५क पए्रतिस्थानःयाया | ९, ग, शिश्च ३-प०। (प्रपा० १अनु०१०] दृष्णययुर्वदीयं तेत्तिरीयारण्यकम्‌ । ४९ पाूपत्वाननात्र विभागे कौरणमन्वेष्ट्यम्‌ । तावेतावहोरात्ररूपौ वत्सौ परस्परमविखृष्टो दंपती एव भवत इति । अथ द्वितीयां प्रशसामाह-- तयोरेतौ वत्सौ । अभिर्धाऽऽदित्यश्ं । रात्रवेत्सः । शरत अदित्यः । अह्लोऽ्निः। (५) । ताम्रो अरुणः । ता अविसृष्टौ । दंपती एव भ॑वतः, इति । तयोदयीवाप्रधिव्योर् वत्सावहोरात्ररूपौ पूवेमक्तौ तयोरहोरात्रयारेम्यादित्यौ वत्तौ । योऽयं श्वेत आदित्यः सोऽये रतरवेत्सस्थानीयः, रात्रेः परभागे तदारिभावात्‌ । योऽयं ताभ्रोऽरुणश्ाभिरीषद्रक्तस्ताभ्र(ऽत्यन्तरक्ताऽसरणः सोऽयमहा वत्पस्थानीयः; अहनि पाकराद्यथंमप्निः प्राणिभिः प्रज्वाल्यते । अन्यत्पूवेवत्‌ | तृतीयां रशंप्ामाह्‌ - . „ ^ तयोरेतो वत्सो । तरश वैच्ुतश्च । अप्नः । वेद्ुतं आ।दित्यस्यं । ता अविश्षो | दंती एव भवतः, इति। तयोरण्यादित्ययोः । त्र आवरको धूमः । वैद्युत आतपः । अन्यत्पूवैवत्‌ । अथ चतु प्रशेामाह-- तयोरेतौ बर्सो (६) । उष्मा च॑ नीहारशरं । दत्रस्योष्ा । मेदुतस्य नीहारः. । तौ तावेव प्रतिपदरेतेः इति । तयोर्वत्ै्ुतयोः । दृतरस्याऽऽवरकस्य धृमस्योप्मा वत्सस्थानीयः। सति हि धृमेऽ- मरोष्मा भवति । उप्णत्वमुप्मा । वैद्युतस्य!ऽऽतपस्य नीहारो वत्सस्थानीयः । नीहार हिमम्‌ । तावुष्मनीहारौ तावेव स्वकारणमू^ वृतरटुतातरैव भतिपेते कारणयेेव लीयेते न तु कायीन्तरं जनयतः । एवं सा त्परम्परया च यावाप्रथिव्यो प्रशस्ते | अथ रात्रि तद्रत्समादिलयं च विरेषेण प्रशसति -- सेय ररी गभिणीं पत्रेण संवसति । तस्या वा एतदुरवणम्‌ । यदरा्ों रदमथ॑ः । यथा गोगे- भिण्यां उरबण॑मू्‌ । एवमेतस्य। उरण॑मू, इति । येयं रातरिरादित्यवत्सस्य मतृत्वेन निरूपिता सेयं॑रात्रिगेभरूपमादित्यं धारयन्ती -- -==-- --~-----~ ~--- १. हिमवान्‌ । २ ख. ग. समातृेत | ५२ प्रीमतसायणाचयतिरवितमाप्यसमेतम्‌ -(्रषर१अनु° {१ स्वँऽसतो नगत्कारणादन्यक्तात्सकाशात्सदरयक्तं जगत्ततकषस्तक्षणोपलाकषितं निष्पादनं करतवन्तः । एते हि पृ॑स्मन्कर्पे चष्टयधिकारार्थै तपस्तप्त्वा वततमानकल्पे जगत्कारणा- दत्यक्तात्सकाशात्म्वम्वाधिकारोचितं व्यक्तं नगदुत्पादितवन्तः । अव्यक्तान्दक्तमुत्पन्नमि- त्ययमथं उपनि॑चप्यास्नायते --““ अद्रा इदमग्र आपतीत्‌ , ततो वै सदजायत ” इति । एवं सति सरपर्िवये पुरुपा अस्मिज्ञन्मन्याशुणकेतुकमर्ि चिन्वन्ति ते सर्वेऽप्यागा- मिजन्मन्यत्यगस्त्यत्तमानाश्च भवन्ति । किंचेते कमानुषठातासे नक्षत्दिवि भासमानैः सह दाकरतोऽवसन्सवप्राणिनां सुखकारिणो वसन्ति | दुलोके नक्त्ररूपेणोत्पदयन्त इत्यर्थः | तथा चान्यत्राऽऽ्नायते--“ यो वा इह यजते । अमुं स्र छोकं कषत । त्नषत्राणां नक्षत्रत्वम्‌ '” इति । एतैश्रतामिमन््रेरुपदध्यात्‌ | अथक. बाह्मणवाक्यमाह-- अ सवितुः श्यावाश्वस्यावरतिक।मस्य, इति । पृवमथ पतित्राङ्िरप इत्यङ्खिरोनास्नो महर्षेः संबनििन इष्टकामन्त्रासप्रतित्ञाय ते दारताः, अथ तेभ्योऽनन्तर इयावान्वस्य इयावाश्चनास्नः कस्यचिन्महर्षः तबान्धिन दष्टकामन्त्रा उच्यन्त दृति शेषः । कीदृशस्य सवितः प्रेरकस्य, मन्त्रसंप्रदायप्रवर्तक् स्येत्यथः । अवतिकामस्य, वर्तव॑त॑नं रोकव्यवहारे साधनं धनं तद्राहित्यमवतिवीरिदं तेन वैराग्यमुपटक्ष्यतेऽतो वैर्यकरामस्येतयक्तं भवति । कल्पः--““ अमी य इति सप्त मध्ये " इति । तत्र प्रथमामाह-- अमो य कक्षा निरितास उच्चा | नत्त दटभर कुदचदिवेयुः। अर्दन्धानि वरुणस्य व्रतानि । विचाकशचन्दरमा नक्षत्रमेति, इति । कता नक्षत्त्ररेपाः, अपी अस्मामिर्धयमानाः, उच्योचस्थाने दिवि निहितास; प्रनापतिनाऽवस्थापिताः । ते मक्षत्रविरोषा नक्तं रात्रौ ददृश्रे विस्पष्टं इष्यन्ते । दिवाऽहनि कहचित्कापि गतः: अस्माभिने दृश्यन्त इत्यर्थः । वरुणस्य नक्षत्र ज्यातेपामावरकस्य प्रीयतनप्तः, व्रतान्यदन्धानि व्यापाराः केनाप्य्हिपिताः । तस्मा- तेजान्तराभमवकर्यं सूयतेनसः केनाप्यहिसितत्वादहनि तेनामिभतानि नक्षत्राणि न भापतन्त त्यथः | चन्द्रमास्तु व्रिचाकशद्धिशेषेण प्रकारामानं नक्षत्रमेति प्रामोति न तु सूयेवन्नक्षत्राण्यमिभवति । तस्माद्रा दरयन्त इत्यर्थः | ~~ ----~------- =-= ~~ --------~ "~~. ६. ग. प्यप्ना । ९, ग्‌. जयते। ख. ग. नक्षत्रे । ४. ग, द्दृ । ५७. सता प । ६ तनम्ग. ददर ।५ स. स्यमभवेस्यमाः।८त, ग, शस्य भावस्य स्‌ ॥ परपा० १अनु° १ १] कृष्णयलुर्दीयं तेत्तिरीयारण्यकषम्‌ | ५३ अथ द्वितीयामाह-- तसंवितु्रेण्यम्‌ । भगी देवस्यं धीमहि (२) । पियो यो नः प्रचोदयात्‌, इति । वरेण्यं वरणीयं श्रेष्ठं सितुः प्ररकस्य पथस्य तत्मिदधे भर्गस्तेनो धीमहि ध्यायामः | यः सविता नोऽस्माकं धियो बुद्धीः प्रचोदय।सप्रकर्षेण प्रेरयति, तस्य वितुरिति पुवंत्रान्वयः । अय तृतीयामाह-- तत्सवितुद्रृणीमहे । बयं देवस्य भोजनम्‌ । भ्रष्ठ सवधातमम्‌ । तुरं भग॑स्य माहि, इति । वयं यजमानाः सवितर्देवस्य तत्तेनो वृणीमहे प्राथयामहे । कशं तेनः, भोजनं भोगसाधनं, श्रष्टमतिश्यन प्रशस्तं, समैधातमं सर्वस्य जगतोऽतिक्षयेन धार पित्‌, तुरं तूणं भगस्य स्ीमाग्ययुक्तस्याऽऽदित्यस्य, धीमहि तत्तेनो ध्यायामः । अथ चतुर्थामाद-- अपागूहत सविता तृभीन्‌ । सवान्दिवो अन्धसः । नक्तं तान्यभवन्दशे । अस्थ्यरन्था संभविष्यामः, इति । सविता सूर्या नक्षत्नप्रकास्याऽऽवरणेनाऽरन्ध्यापादकान्सवौस्तभीवदमीन्दिवोऽ रिक्षात्सकाशादपागृ हतावगृहति रत्नौ गृप्तत्वेन स्थापयति । तस्मात्कारणात्तानि नक्षत्रज्योतींषि नक्तं रात्रा दृशे दशनीयान्यभवन्द्ष्ुं याम्या [ नि] भवन्ति। अय- मथः । अहनि सूयररमिप्वाविभूतेषु तेरमिमूतत्वाननकषत्रभ्योतीप्यन्धानि मवन्ति प्रका- दारहितानि मवनिति रात्रौ त सयः स्वकीयान्रदमीनपसंहरत्यत अच्छादकामावानक्षत्र- ज्योतींषि प्रकाशन्त इति । अहनि नक्षत्रज्योतिषामभावे दृष्टान्त उच्यते--यथा वय मरस्थि ररीरगतमरन्थाञसृना रक्तन समक्रिष्याम एवमिदमपि द्रष्टव्यम्‌ | अथ पञ्चमीमाह-- नाम नामेव नाम मे'( ३) । नपुसकं पुमारखष॑स्मि । स्थाचरोऽस्म्यथ जङ्गमः । यजेऽयक्ि यष्टाहे चं, इति । यथा पूर्वेषु मन्त्रेषु सूयनकषत्रादिरूपेणष्टकां स्तोतुं तततदरस्तुमदहिमा वर्णितः, एवम- मापि परमात्मरूपेण स्तोतुं परमात्मनः स(सा)वीत्म्यमुच्यते तदेतन्मन्त्रर्टहयविदो वच- १ ल. भ, ववन्धग्या। | , ~ ५४ भ्रीमत्सायणाचायत्रिरचितमाप्यसमेतम्‌-- (प्रपा०१अनु०! १] नम्‌ । अ्राऽऽयो दौ नामहब्दौ नकारान्ती नामधेयमाचक्षाते । तृतीयो नामद्चन्द प्रतिद्धिवाचकमम्ययम्‌ । तत्र ब्रह्मवित्पुमान्स्वानुभवं प्रकटयति-- मे मम ब्ह्मात्ममनस्य पृवेमन्ञानदशायां देवो मनुप्यो गौरश्च इत्येवं तत्तञ्जन्मसु यन्नाम भ्यवष्ियते तत्सपै ना५वु नामान्दमा्रमेव खल्‌, न तु तत्र परस्पराषिलक्षणः कध्िदर्थोऽस्ति। अत एव च्छन्दोगा उपनिषदयेवमामननिति--“'वाचाऽऽरम्भणं विक्रारो नामधेयम्‌ ” इति | योऽयं विकारः शरीरादिरेश्यते स सर्वोऽपि बाड्निष्पाय नाममात्रमेव न तु वास्तवः कथि. ्विकारोऽस्तीति तस्याथ: | देवातिर्यड्मनुप्यादिशरीरमेदस्य तत्तन्नामम्यतिरेकेण वास्त- वत्वामावे सति करं तद्ास्तवं स्वरूपमिति चेत्तदुच्यते, सर्वप्वपि वस्तुषु यदनुगतं सर्वा. धिष्ठानकारणरूपं ब्रहम तदेव ब्रह्मविदो वास्तवं स्वरूपमित्यनिभीयते । लोके यन्नपुंसर शरीरं यश्च पुमान्या च स्री तत्मरैमहमेवास्पि | यश्च स्थावरो वृक्षादिरयोऽपि जङ्खमो मनुप्यपशादिस्तदुभयमप्यहमेवास्मि । तथा वतेमानयजमानरूपेण यजे यजनं करोमि, अतीतयनमानरूपेणायाकषि या; कृतवानस्मि; मरिप्यद्यनमानरूपेण यष्टा [हे] यागं कसिप्यामि । प्वैवस्तुप्वनुगतं सचिद्‌नन्दरूपमेकाकारं यद्रू वस्तु तदेवाहुमि- त्येवं स्वाप्रुमवो मन्त्रदद्वीना प्रकटीकृतः | अथ पष्ठमाह-- मयां भूतान्य॑यक्षत । पशवो ममं भूतानि । अंनू्न्ध्योऽस्म्य॑हं विशः, इति । मया मदरूपेणेव भूतानि पर्वे प्राणिनोऽयक्षत यागं ॒कृतवन्तः, अहमेव यजमनश- रीरेषु जीवरूपेण प्रक्दिय तं तं यागमक्रापिमिलभः। मम॒ भूतानि मया सष्टतवेन मदीयानि एरथिन्यादनि पश्च मुतानि पशवो द्विपद्श्वतुप्पादः सपत्नाः | अहं तरहम- चैतन्थरूपेण विशुग्योप् एवे सननुबन्ध्योऽसिपि तत्तच्छरीरेषु प्रकिय तदात्मत्वाभि- मानं कृत्वाऽनुबन्ध्य(न्ध) वान्पंबन्धवानस्ि | अथ सप्तमीमाह -- क्षियः सतीः । ता उ मे पुध्स आहुः | पयदक्षण्ान्न विचेतदन्धः । कवयः पुत्रः स दमा चिकेत ( ४) । यस्ता विजनात्षवितु;ः पिता सत्‌, हति। या छोके प्रतिद्धाः सियः सतीः दूषा गुस्करक्षेण ““तदेर्व सोम्येदमग्र आ्रीत्‌" चन 0 १ १ = -- -~~ ~~~ क. नुभकः। २. ग. अनुव । २३ त. गवन्धाऽस््य ४ क. भनि मायया सष्टत। ५क, ख, व वप्त । ६ ए. ग. न्नुः ।७ ग, बिवेच्तद्‌०। ८ क. १ पोम्ये। प्पा० {अनु ०११] कृष्णयनुर्ेदीयं तैत्तिरीयारण्यकम्‌ । ` ` ५५ इत्यादिशचत्युक्तं सद्वस्तु बुध्वा तदनुभवेन तदूपा वर्तन्ते ता उ ता अपि लियो मे मते पुंस आहूत्हमविदः एरुषान्कथयन्ति । यद्यपि शरीरे स्तनवृद्धयादि शीलक्षणं दश्यते, तयाऽपि एरुषस्योचितं तचज्ञानमस्तीति पृरुषलक्षणसद्धावात्पुरुषत्वं ताप्ताम. भिज्ञाः कथयन्ति । ये वुँ शरीरे इमश्ुप्रृतिमिः एुरुषरुक्षगैयंक्ता अपि पुरुषस्यो. चितं॑तच्चज्ञानं न संपादयन्ति, ते स्लीणामुचितेन मोहेनोपेतत्वास्खिय एवेत्यमि- प्रायः यथा स्रीपुरुषविभागां छोकविपरीत एवमन्धानन्धविभागो ऽपि द्रष्टव्यः । अक्षण्वा- श्क्ुरिन्धिययुक्तः पहयन्नीटपीतादिषूपं पर्यन्नपि न विचेतद्विषेकेन पद्वस्तुतत्त न नानाति चेत्सोऽयमन्ध एव । मांसदष्टिरहितोऽपि स्वरूपतच्वाभिज्श्त्मोऽयं चकुष्मा- नवेत्यवि द्रष्टव्यम्‌ । यथाऽयमटोकिकान्धानन्धारिभागः एवं पितुपत्रविभागोऽप्यङी. किकः कथिदूदरटम्यः । लोके यत्र पिता न जानाति पुत्रस्तु कर्विवेदशास्रपारगतस्तत्र सपुत्र इमा, एतानि दरयमानानि सवाग भूतानि विवेकेन स्वात्मत्वेन जानातिः तदार्मा यः पुतरस्ता मिजानात्तानि स्वाणि भूतानि स्वात्मतया जानाति सपुत्र प्रितुरुत्पादकस्यापि पिता सतिता भवति । ज्ञानोपदेशेन पालयितुं ॒ समर्थत्वात्‌ । ४ बहुना तेच्वज्ञानमेव प्ररास्तमज्ञाने निक्रष्टमिति तात्पयाथः | कल्पः-- अन्ध) मणिमिति पन्च वैश्वदेव्य उत्तरतः" इति तत्र प्रथमामाह-- अन्धो म्रणिमविन्दतु । तमनङ्गुलिर(व॑यत्‌ । अग्रीवः प्रत्यमुश्चत्‌ । तमाह असश्चत, इति । रोके हि एुरुषधक्षषा मणि दृष्ट्वा तमङ्कुलिमिरादाय भ्रीवायां प्रतिमुच्य निह्वया प्रपतति, चिद्रूप आत्मा तु चक्षरङ्ुटिप्रिवानिह्वावानंत एव प्रन्नचिन्त्यशाक्तेत्वा- तन्सवान्व्यापारान्करोतिं । तथा च श्वेताश्वतरा बाह्यपताधनरहितस्थैव सर्वन्यापार- कतत्वमामनन्ति-- ५ अपाणिपादो जवनो ग्रहीता पदयत्यचक्षुः स शणोत्यकणः " र्ति आत्मा हयुपाधिमेदादृद्धििधः) जीव दृश्वरेति । तथाच सिद्ध।न्तरहस्याभन्ना ओहु.--“ कारयोपाधिरये जीवः कारणोपापिर्यीश्चरः ” इति । कार्यं दहेद्धियादि. धवातरूप; कारणमनिन्त्यशाक्तिः । तत्र कारयोपाधिर्जावः स्वतो निस्पाधित्वेन सर्व- पराषनश्ुन्य एव सत्नज्ञानेन देहेद््रयतादात्म्यं स्वसिन्नारोप्य भ्रान्त्या सर्वमिदं कगेतीति रक्ष्यते, ईधरस्तु श्रान्तिरहितोऽप्यचिन्त्यदाक्तियुक्तत्वाचक्षुरादिसाधनहीन ए मन्पंकरपमात्रेण स्वन्यापारं करोतिः तदुभयमभिप्र्यायं मन्त्रः प्रवृत्तः । अथवा येगाभ्यासेन चक्षरादीद्धियै निरुप्य नीलपीतादिप्वन्धः सन्मणिमिव स्वयप्रकाशमा- ५ =+न------> +न ~ ~~ ~~~ ~ “~~~ ~~~ --~--^~- ~~ - ~ ~ -~ - ----म > - | १ व.ग.तुपेश्च । २. ग. उत्तर । ३ ग. “जिह्व अः ।४ ल. ग, निरह्य। | | [क ^ | 4 के से, गूमिद्धि | ५६ श्रीमस्तायणाचा्विरवितभोष्यसमेतम्‌-- (मपा०१अतु ० ११ त्मानं समाधिनां परयति | तस्य च दष्टस्य वस्तुनः स्वस्वरूपत्वेन निश्चयः स्वीकारः | [#अतोऽङ्गुरिव्यापाररहितोऽपि स्वी करोतीव्युच्यते । तस्िन्वस्तुनि स्थेय प्रत्यमश्च- द्तयुच्यते । कृतछ्ृत्योऽस्मीत्यादि भाषणे निया प्ररेत्युच्यते (१)] । अथ द्वितीयामाद- उर्धवमृलरमवक्छाखम्‌ । प्रक्षे यों वेद संप्रति । न स जातु जन॑ः श्रद्यात्‌ । मृत्युम मारयादिंतिः › इति। टीफिकस्य हि वृ्षस्याधोमागे मृरमृध्वमागे शाखाश्च । सेपारवकषस्य तदवैपरी- त्यम्‌ । उर्व सर्व्ृष्ट बरह्म मृलम्‌ , अवाश्चोऽथमा त्रहमादिस्तम्बान्ता देहाः शाखाः, अयं च समार व्रशचनयोभ्यत्वादवक्षः । तच्छकज्ञानेन हि सोऽयमन्ञानजन्ये वृक्षङ्िते । तमीदृशं दक्षं यः पमानारुशाखरमुखाद्रेद स॒ जनः संप्रति तदानीमेव न श्रष्ध्यान्न विश्वस्यात्‌ । रकिविषयोऽयमविशाप्त इति तदुच्यते--जातु कदाचि. दपि शृत्युमी मारयान्मां हन्यादिति । अयमभैः । सवो हयज्ञानेन जन्तुः कदावि- ्ृत्युमी मारयिष्यतीति विश्वासं कृत्वैव वतेते, अयं॑तु ब्रह्मज्ञानी ब्रह्मरूपस्य स्वस्य जन्ममरणामाव निधित्य तम्मिन्नेव क्षेणे स्वकीयमरणविश्वाप्तं पारैत्यजति । आत्मनो मरणामावादेहस्य च स्न्यतिरिक्तत्वानमृत्योने विभेतीत्यथेः | अथ तृतीयामाह- हसित रुदितं गीतम्‌ ८ ५ ) । वीणां पणव छासितम्‌ । मृतं जीवं च यत्किचित्‌। अङ्गानि सेव विद्धि तत्‌, इति अत्र शरीरस्याऽऽत्मत्व शङ्कां वारपितुं तदीया विकारा उपन्यस्यन्ते-- हसितं कद्‌ाचिन्मुखे हासो दरयते, कदाचिद्रोदने, कदाचिदुर्स्ाहेन गानं कदाविद्धस्ते वा्यमाना वीणा, कदानित्पणवस्य मृदङ्गस्य लछासितं वादनरूपो विनोदः, कंदाचिच्छरीर मृतं दृरेयते, कदाचिजीवनोपेतम्‌ › एवमन्यदपि यल्किचिद्विकारनातमस्ि तत्सव. मङ्खगान सेव विद्धे, यथा हस्तपादरायङ्गानि रारीरगतानि सलारब्देन स्ायवोऽमिधी- यन्ते यथा वा ज्ञायवः हारीरगता एवमेता हपतितादिकिकाराः शरीराद्िगिता न त्वात्मनो योभ्या इति हे विवे्गस्त्वं विजानीहि । अथ चतुथीमाह-- अतृष्यस्सतृष्य ध्यायत्‌ । अस्मज्ञाता मं मिथू चरन्‌ । ` व ~ मः इत आरभ्य प्रशत्युच्यत इत्यन्तं क, पृत्तरे नात्ति किम -ज०- -99 भ मन डि =-= ० ~ ~~ = ~ ~ ~~ -- ~ -- ~-- - ----------~-~ ~ [४ "= = म क १. ग. दति) इति। २ क, ध्यं प | परषा० १अबु ° ११] कृष्णयुमरैदीयं तेत्तिरीयारण्यकम्‌। ५७ पुतो निक्त वदेहः । अचेतां यश्च चेत॑नः, इति । अत्र पुवेक्तिन हपषितादिगुणयुक्तेन शरीरादिना सह॒ विदात्मनस्तादात्मयाध्यासो वण्यते | अयं चिदात्मा स्वयमतृष्यन्नेव [तृष्य] टृप्यस्तृषां प्ाभरोति, तृषाया जडध्म- त्वेन स्वस्िन्नपंमवेऽपि जडतादात्म्यशरमेण तृषां प्राम्रोतीव लक्षयते । तथां ध्याय- द्रचायतीवः स्वयं ध्यानरहितोऽपि ध्यानयुक्तेन मनप्ता सह तादात्मयश्रमात्स्वयं ध्याय. तीव लक्ष्यते | अस्माद्टश्याग्नडदेहाज्नाता ह।सेतादिविकारा मे मदीया इति ध्रन्त्या ध्यायतीति शेषः । मिथुशन्दो मिथः शब्द्पयौयः संथिज्नडयोः परस्परमेखनं ते, तेन मेलनेन चरन्मदीयमिति वृथाऽमिमन्यते । कोऽपावेवमभिमन्यत इति तदुच्यते--निक- त्या निक्तिवत्प्रतिकृाया मायायाः । पुत्रोऽहंकारो विदेहस्य शरीररहितस्थ चिदा- त्मनः संबन्धी वेदेह्ेतन्यच्छायायुक्त इत्यर्थः । तदेव स्पष्टी करियते योऽहंकारोऽयेताः स्वयमचेतनः संश्वेतनश्च चेतन्यच्छायायोगेन वेतनोऽपि भवति, तादः पदार्थः । ददै. द्धियादिषमानात्मन्यारोप्य तदारोषेण सुखध्यानादिधमां आत्मनि प्रतिभासन्ते | अथ पञ्चमीमाह -- स तं मणिमविन्दत्‌ । साऽनङ्कलिरवेयत्‌ । सोऽ. ग्रीवः मत्यगुश्चत्‌ (६)। सोऽजिह्ो असश्चत, इति । यः पूवेक्तश्चेतनानेतनयोरन्योन्यतादात्म्याध्यसिन निष्पन्नः संसारी स एवतं मणिम्‌, अतीतेऽन्धो मणिमित्यादिमन््रे प्रोक्तं मण्याय्युपलक्षितमामरणं चक्षुषा दष्टवान्‌ | स एव स्वतोऽङ्कुलिरिहितोऽपि देहतादात्म्याध्यासेन तदीयैरङ्कःलिभिरावयत्स्वीकृतवान्‌ | तथा स्वतो ग्रीवारहितोऽपि शरीरगतायां ग्रीवायां भत्युश्त्‌ । तथा स एव स्वतो निहारहितोऽपि शरीरगतया जिहयाऽसशत प्रसं कृतवान्‌ । अथ ब्राह्मणमाह-- नेतशृषि विदित्वा नग॑रं प्रविशेत्‌ । य॑दि मविरेत्‌ । मिथां चरिता भवित । तरपतमवस्य वतमर, इति । एतणषिं पर्वोक्तं विवेकप्रतिपादकं मन्त्रं विदित्वा मन्प्रतिषाथं पर्माथैतच्च- मवगत्य नगरं ननपमदक्तं न भविशेत्‌ । यदवा नगरोपरषितं देहं न प्रविशेत्‌ देह ताद्‌तमयधरमं न कुोदिवय्थः । यदि कथवि्पूषैवासननात्रखत्मविकेदेदे तादात्म्युद्धि ---- ~ ज जलो ज ~^ ~~ ख. नेत्या । ग्र. ग. ग्थारध्याः। ६३ क. ल. मिध । ¢ क, रं पदा 0 ¢ ४ पु । प ख. दहता? ६ ख. ° रिचि ५ ल. दहता | < ५८ श्रीमत्सायणाचायैषिरथितभाष्यसमेतम्‌-- (भषा० {अतु° {१] - कुरयत्दानीं मथो चरित्वा राला्थपयीरोचनया मिथ्येदमिति निश्ित्य परविरेत्ता दात्मयश्रमरहितेन देहेन प्रारन्धमोगाय टोकन्यवहारं कुंयोत्‌ । तदेतत्से भवना्न ऋषे मतमाचारः, सर हयवमाचरितिवान्‌ ! न कल्प; - “आ तम्र रथमिति तिलः” इति । तत्र प्रथमामाह-- [र आ तममे रथं तिष्ठ । पएकशवमेकयोरजनम्‌ । एकचक्रमेकथुरम्‌ । वातध्र।निगतिं विभो, इति। | है.ग्र आरुणकेतुकेह कमेण्यागमनाय तं तादृश रथमातिष्ठाऽऽरेह । कीदशम्‌ । एकाश्वमेकं एव प्रबरोऽशस्तं वहति, एकयोजनं निमिषमात्रेण योजनरूपं (प) [म- ध्वा] गच्छति, एकचक्रं टौ किकरयकवचतरह्धयं नपकषते किं त्वेकच्रेण वतेते, एकधु- रमधस्यैकत्वात्त्योजनाय धुरप्येकैव, वातध्राजिगतिं प्रािशब्दोऽपि गमनवा्ची वातस्य ध्राजिर्वात्रानिस्त[द्राद्रतिथैस्याप्तौ वातध्राजिगतिस्त।दशम्‌ › यथोक्तरथस्यारी किकत्वा- तेन गमनायाचिन्यदात्तिमपरर्योतयितु विमुकन्देन संबोधनम्‌ । अथ द्वितीयामाह- न रिष्यति न व्यथते (७) । नास्याप। यातु सन्नि । यच्छेतान्रोहिता धाभ; । रथे ुक्त्वाऽभितिष्ठति, इति । अयमेकचक्रो रभो न रिष्याति न विनदयति न व्यथते नं नि (विषीदति, इतस्त्‌- तश्चटति, अस्य सथस्या्षो यातु यने गमनवेखायां न॒ सज्लति कपि पापाणवृक्षादो ~ सक्तो न भवति, यस्मात्कारणार््ेरयमभिः ग्वेतात्गोहितांश्च प्रसिद्धन्प्ररानशा- न्पयायिणासमिनरथे युक्त्वा तं रथमधितिष्ठाति तस्माद्श्व्तामथ्यौद्रथस्य न कोऽपि बाध इत्यथे ; | | अथ तुतीयामाह-- एकय। च दैशभिशरं स्वभूते । द्वाभ्यामिष्टये विभशत्या च। तिष्ठाभि बहसे त्रिशता च। नियुद्धिकीयविह तां चिमुश्च ( ८ ), इति ॥ ततै्षधौमहि नाम मे चिकेत गीतं पर्थमुशद्रधथते सप्त च ॥ ३/१ दरष्णयज्वदीयतेत्तिरीयारण्यके मथमपरपाठक एकादशोऽनुवाकः ॥ ११॥ ____-_- ~~~ ________~-~~~~_~_~~~_~~_~___~~-*"----- ॐ क, शक्तितवम" । २ ग. द्य । ` (परपा०{अनु०१२) दृष्णयनुर्वेदीं तैतिरीयारण्यकम्‌ । ५९ नियुच्छब्दो वायुसंबन्धिनीरश्वयोपित आचष्टे । हे वायो, इष्टयेऽस्मत्संनन्धियागारथ स्वभूते स्वाधीने रथे, एकादिसंख्यायुक्ताभिनियुद्धम्तं रथं योज.्ेत्वा वहसेऽस्मत्स्मापं प्रापयप्ति। अश्वादिषिषयाः षटूप्रकाराः सख्याविकस्पिताः । हे वायो, इहाऽऽगत्य ता. नियुतो विभुश्च ॥ इति श्रीमत्सायणाचाथेविरचिते मापर्वाये वेदाथ॑प्रकाशे कृष्णयनु्वेदीय- तैत्तिरीयारण्यके प्रथमप्रपाठक एकादशोऽनुनाकः ॥ १ १ ॥ अव प्रथमे द.दुरोऽन्‌राङः। - कल्पः--“आतनुष्वेति चतस्रः” इति । तत प्रथमामाह-- आतनुष्व परतेनुष्व । उद्धमाऽऽपम सधम । आदित्ये चन्द्रवणानाम्‌। गभमाधंहि यः पुमान्‌, इति। - हे इन्द्र त्वमातनुष्व॒स्मन्तादात्मानं विस्तारय; स्वरूपं प्रदर्य सवाननुगहाण । परतनुष्व प्रकरेण क्रतुषु स्वात्मानं विस्तारय, त्रतुप्वागत्य सेनिहितो भव । उद्धमो- कर्षेण शब्दय, अहमागत इत्येवमुचैः कथय । आधमाऽऽभिम॒स्येन शब्दय । सधम सम्यगानुकृल्येन शब्दय | ततस्त्वं चन्द्रवणोनां हिरण्यवणानामपां गभमा- दित्ये पेहि, आदित्यरकमिषु जलं संगृहाणेत्यथः | यस्त्वं पुमान्पुस्त्वशक्तयुक्तः स तं गभेमापेदि । अथ द्वितीयामाह-- इतः सिक्त « सू्ेशतम्‌ । चन्द्रमसे रसै छि । वारादं जन॑याग्रेऽप्निम्‌ । य एकों रुद्र उच्य॑ते, इति । इतः कमणः सकाशास्सिक्तमाभ्या्याहुतिद्रन्यं॑सूयंगतं कृत्वा चन्द्रमसे चन्द्व्‌- द्वयथै रसं कृधि कुर । ,ज्नो प्रक्षिप्तं दरव्यमादित्यं प्रप्य जलं भूत्वा दिवि चन्र भूमावोषधीश्चामिवधंयति, तत्सवेनिन्द्र व्वं कुरु | ततो वारादं वरर्णायभ्य फटस्याऽऽ- समम्तादातारमभ्रिमारुणकेतुकलूपमग्ेऽस्माकं पुरतो जनोत्पाद्य । योऽ्निरेको ददर इति समैत्रोच्यते । तथा चान्यत्राऽऽप्नातम्‌,--“्एक एव रुद्रो न द्वितीयाय तस्थे" इति | “द्रो वा एष यद्निः"' इति च । जो ना 9 भजि १, ^तीषाऽवत०। ६० भ्रीमत्सायणाचायविरवितभाष्यसमेतम्‌-- (प्पा° {अनु {२} अथ तुत्तीयामाह-- असंख्याताः सहस्राणि । स्मयते न च टय॑ते ( १ ) । एवमेतं निंबोधतः इति । एकस्य रुद्रस्य मतीनां सहस्नाणि, असंख्याता अपंस्यातानि, गणयितुं न शक्यन्ते | सर चं रद्र: स्वयं स्मयते श्रुतिदृङ्मुखाद्वगत्य सम्ं शक्यते, स॒ रुद्रो न द्रष्ट शक्यः । एतं स्द्रमगनिपेवमुक्तपरकरारण निबोधत हे यजमाना भवगच्छत । अथ चतुर्थीमाह- आ मन्द्ररिन्र हरिभिः । याहि मयूररोमभिः | भ १ [च [9 ५ (क मा त्वा केचिन्न्येषुरि्न पाशिनः । दधन्वेव ता इहि, इति| हे इनदर मन्रमदनीयेहषहेठभिमेयुररोमभिर्मयरमद्दावणरे मयुकतेदैरिभिरथैरायाहि, अस्मिन्कमण्यागच्छ | जीयान्ते त्वां कि दपि जना मां न्येमुमौ नियमयन्तुः प्रतिबन्धं मा कुवन्तवत्यथैः । पाशिन इत्‌, अश्वानां पाराधारिणः पतारथयोऽपि न न्येश्ुमियमनं विटम्बरूपः न करुवेन्तु । दधन्वेव सवौभिमतानां दातेव ता इहि ता अस्मद्युक्तमुव दाहि गच्छ । | कर्पः--“ आ (मामन््रित्येकां यजमान उपदध्यात्‌ " [इति] । परस्तु - मा मददेरिनद्र हरिभिः । यामि मयूररोमभिः । मामा केचिन्नयुरिन्न पाशिनः । निधन्वेव तोर ईमि, इति। मेत्ययं॑शब्दः प्रथमेकवचनमुपरक्षयति तस्मादहमित्यथः संपद्यते । मन्रि वा न अ ५ न त्व ¢ „(^~ „म, त्यादि पृवेक््योजनीयम्‌ । हें इन्दर त्वया सहाहमपि त्वदीये टोके यामि गच्छमि; [> ^~ ~ < व 4 त्वामिव मामप जनाः पारित मा प्रतिबध्नन्तु, ततोऽहं निधन्वेव निधानवानिव ठन्धनिधिरिव तुष्टः सेस्तारुत्तमलटोकानिपि, एमि प्राप्रवानि । (च [भ १ 2 कल्पः--:* अणुभिश्चेति द्वे '' इति । तत्र प्रथमामाह-- अणुभिश्च महद्धिध ( २ ) । निषरष्यैरसमायुतेः । ^... नने ^ 1 कालेरित्वभापन्नेः । न्द्र ऽऽयांि सहस॑युक्‌ , इति । हे इन्द्रत्वे कटिः काटविरेषैः परहाऽऽयाहि, आगच्छ । कीद्धीः करैः । १ क चन्द्र. स्वः । > क. "तिद्रिमुखा ।२क. चिभिरेम”। ४ क, ख. धावन्तं । ५क.मानिर्मु" | ६ गआ । ७सल, ग. इत्य।<क, ख.ग.भण्नोमांमा।९्व, निधन । १. क, दपर | प्रपाण १ भनु० १२] कृष्णयजुर्वेदीय तेततिरीयारण्यकम्‌ । ६१ अणमिश क्षणमूहूतोघाकारेण पूक्षमख्पैःः महद्धश्च संवत्सरयुगादिरूपेण प्रोदेरपि निधृप्वर्नितरां दीप्यमानः, यद्यपि कारस्य नीरूपत्वान्नास्ति दीिस्तथाऽपि तदमिमा कनां देवानामस्त्येव दर्षि: । असमायुतै परस्परमप्तगतैः, न द्यकस्मिन्कारे वर्तमाने कालान्तरं सह प्रवतैते । हरित्वमापननेहरिनामकत्वदीयाश्वत्व प्रातैः, काटामिमानिदेवा एव तवाश्चा इत्यथ; । कीटश इनदरः । सहस्चयुगक्षिप्रहस्रेण युक्तः । अथ द्वितीयामाह -- अमनिवि्राटिवसनः । वयुः शवेततिकदुक; । संवत्सरो विपूवर्णैः । नित्यास्तेऽनुच॑रास्तव) इति । हे इनद्राभ्निवीयुः संवत्सरश्च ये त्रयः सन्ति ते त्रयोऽपि तव नित्या अनुचराः । कदाचिद्प्यनपायिनो नित्याः । कीदशोऽभिः, विशभ्राष्टिसनो विशेषेण भ्राजमानवप्तन- युक्तः । कीरो वायु, श्वेतसिकटुकः श्वेतानां प्िकतानां द्रोग्धा । तदेतदुपलक्षणम्‌ , नानातरिधां धृहिमुत्पादयतीत्यथः । कीदशः सैवत्सरः, विषूव५ न॑ नाविधैवरणयुक्तः । वप्न्तादयतुमेद: पुव॑मेवोक्ताः | कल्पः--“* सुत्रह्मण्योमित्येकाम्‌ " इति । पाठस्तु-- सुब्रह्मण्यो« सुब्रह्मण्यो ९ सुब्रह्मण्योम्‌ । इन्द्राऽऽगच्छ हारिव आगच्छ मेधातिथेः । मेष हषणन्वस्य मेने ( ३ )। गौरावस्क- न्दिन्नहस्यीये जार । कोरिकत्राह्मण गौतभन्रुवाण, इति । शोमनं ब्रह्म सुत्रह्म वेदस्तस्मै हितः सुब्रह्मण्य इन्द्रः । ओमिति संबोषना्थः । हे ुत्रमण्येति । त्रिरभिधानमादराथ॑म्‌ । तद्ुणकथनेन स्तुत्यर्थमिन््रादिपंदैः सेब धनम्‌ । हे इन्द्र परमेश्वययुक्तः दृह ॒कर्मण्यागच्छ । हारिबो हरिनामकावश्वावस्य व्रते इति हारवास्तस्य समोधनम्‌ ; शङ्कक्ृष्णपक्षदेवावेव तदीयाश्त्वे प्राप्य हरिशब्देनोच्येते, तच्छ हे हरि इह कमेण्यागच्छ । मेध।तिथेर्मेधातिथिनौमकः कथ्थिदषि कण्वस्य पुत्रस्तत्पबन्धिन्‌, हे पेषरूप । वृषणश्चो नाम कश्चिन्मनिस्तस्य संबन्धिनी या मेनकासुया दुहिता तां मन्यमनि रतम दषणश्वस्य मेने, इति पेबुचयनतं परयु्तम्‌ । गारावस्कन्दिन्गोरमृगो भूत्वा यागमध्ये समागत्य सोमं पत्वा हे विनाशक । तदेतत्सवै शाखान्तरन्राह्मणे समाक्नातम्‌-- “हरिव आगच्छते पूर्वपक्षीपरपक्षौ वा ट्द्रस्याश्चौ म्यां ह्येष सवै हरतीति, मेधातियेमेषेति मेनातिथिं काण्वायनिं मेषो मत्वा हारः, ~~~ ~~ क. ख. शस्य निरू" । २ ख. भेदत्पू। ३ ख. वोक्तः। ४ त. भवेदतः | ५ ख, भ, षतु ६ खरग. क्षक्षपिः । क, "न्द्रस्य हरी ताः। ` ६२ भरीमरसायणाथायैषिरवितभाष्वसपेतम्‌- (मपा ० १ अनु ° {९ < वृषणश्स्य मेन इति वृषणश्स्य मेनका नाम दुहिता तामिन्द्श्वकमे, गोरावस्कनि निति गौरमृगो भूत्वा राजानं पिबहि(ति) इति । अहर्याये जार, अहल्या गोभ्य „ माया तस्या इन्द्रो जार इति पराणे प्रपिद्धम्‌ । फोशिकरब्राह्मण कोशिकनामां कथि म्महर्िस्तस्य समीपे ब्राह्मणवेषेण समागतवान्‌ । गोतमघ्ुबाण गोतमो .महर्षिसतं प्रप्राद ितु स्तुतिं कृतवान्‌ । तथाविध हे इन्द्राऽऽगच्छेतयन्वयः। । कल्पः-- “ अरुणाश्वा इति चतस्रः '' इति । तत्र प्रथमामाह-- .. अरुणाश्वा इहाऽऽगताः । वसवः पृथिविक्षितः अष्ट दि्वास॑सोऽ्रयंः। अश्रि जातव्ेदा्चत्येते, इति। अष्टावग्नय इह कमणि, आगताः, कीदशाः । अरुणाश्वा अरुणवर्णरथर्यक्ताः र्ठ वसवो जगतो निवाप्तहेतवः, पृथिषिक्षितो भूमिनिवािनः, दिग्वाससो दिश एते पामप्नीनां वाप्ांमि । के तेऽष्टाव्रय इति तदुच्यते--अग्निश्च जातवेदाथ, हैयम्मि स्पन्तरे ये पुवंमभिहिती एतेऽप्रयो वेदितव्याः । अथ द्वितीयामाह-- ताम्रा्वस्ताम्ररथा; । ताम्रवणोंस्तथाऽसिताः दण्डहस्ता; खादग्दतः । इतो दद्रा; परां गताः ( ४) । उक्तः स्थानं प्रमाणं च॑ पुर ईत, इति । ये रद्राः सन्ति त इतः स्थानात्पथिवीरूपात्परां दिवं गताः । कीद्दशा शद्राः- ताम्रवरणरै रथश्च युक्ताः, स्वयं च तथा ताग्रवगोः, असिता इषदपि सिते शरः येषां नास्ति ते तादृशाः, दण्डहस्ता गदापाणयः, खादग्दतः खादयन्तो मक्षः दन्ता येषां तादृशाः, एवंविधा हे रद्रा युष्माकं स्थानमक्तं शालेषु प्रसिद्धम्‌ । तः तस्य स्थानस्य प्रमाणे चेयत्तानिश्चयः शासिद्धः, तस्मात्पुरो मवरदीयाः पुरीरि गच्छत | अथ तृतीयामाह-- बृदस्पतिथ सवित च॑ । विश्वस्पेरिदहाऽऽग॑ताम्‌ । रथ॑नोदकवत्मेना । अप्तुषां इति तदये; इति । योऽयं बृहस्पतियेश्च समिता तावुमो विश्वरूपैनौनाविधर्पैरभररिह्‌ कर्मण्याग ~~----- वि ==> ~न १ क. पिवति।२क. ए. ग. तस्य । ३ क. ख, ग्नाम ° | ४८, ग, 1 ५ कृ, इत्येतस्मिः । ६ क. सास्ते । ७व, पिति । <ग, न्ता बि 1 ९, अप्पा प्ष० {अनु ° १२] कृष्णयजुरबदीयतैत्तिरीयारण्यकम्‌ । ६३..: तामागच्छताम्‌ । केन साधनेन । उदकवत्मना रथेन, उद्कस्येव वत्म मागो यस्य यम्य सोऽयमुदकवत्मो यथा वृष्टिनरु्यान्तरिकषमेव मागं एवमेतदीयरथस्याप्यन्तरि- मेव मागः । कीदशावेतो, अप्सुषा, अपां पैवितारौ । इति, एवमुक्तप्रकारेण द्यो; पवितवृहस्पत्योरुभयोः, तत्स्वरूपमुक्तमिति शेषः । एवं त्रयो मन््र/ उक्ताः, चतुर सपरष्टदुदाहाश्प्यते । व उक्तो वेषों वासा<सि च । कालावयवानामितंः ्रतीज्या । वासात्यां इत्यधिनोः । कोऽन्त- | रिक शब्दं करोतीति । वासिष्ठो रोहिणो ' मीमासां चक्रे । तस्थेषा भर्वति, इति । कारखावयवानां वसन्ताचतनामितोऽस्मादनुवाकाल्मतीच्येष्वतीतेप्वनुवाकेष साकं नानामित्यादिषु वेष आकारविदोष उक्तः, वासांसि च वल्राण्यप्युक्तानि । “ ऋतु करतुना नुद्यमानः । विननादामिधावः । षष्टिश्च त्रिंशका वल्गाः ” इत्यादिना यत्स्- पतूनाममिहितं सोऽथ वेष इत्युच्यते । “‹ सारागवलचर्नरदष्तः । वत्त वभिः सह ” त्यादिना वह्ञाण्युक्तानि । तथा वाप्नात्यौ चित्रातित्यादिनाऽशिनोरदिवयेर्विष उक्तः | यद्यप्यतद्राह्मणं न संनिहितमन्तरोपयुक्तं॑तथाऽपयुक्तं स्थ'नमिति वचनेन बद्धिस्थमर्थ ङक दूनूते । अथ चतु्मनत्ोदाहरणार्थभिदमुच्यते--बासिष्ठो वपिष्ठगशरोत्प्, राहिणः, रोहिणाश्वस्य मुनेः पुत्रः, सोऽयमाक कोचेद्ध्वनिं श्रुत्वा मीमांसां चक्रे कवारतवान्‌ । किमिति । को नामान्तरे शब्दं करोति, न द्यध्वमवरोक्यमाने कश्दपि एुमानुपटमभ्यते श्दश्चायं भेरीवाद्नादप्याधिकः श्रूयते । तस्माद्िस्मय प्राप्तस्य क नाम शब्दकर्तेति विचारः । तस्य निचारस्यैषा निर्णयवादिनी काचिदटणिद्यति | ` तस्या क्रचः प्रतीकं दश्चयति-- | | वाभरेषं विद्युदिति, इति । वाश्रेव विद्यमिमाततीत्ययं मन्त्रोऽभिना रयिमश्चवदित्यनुषाके व्याख्यातः । वाश्रा भीपनशीला गोयथा वतं प्रति शब्द करोत्येवियं विद्ुतपू्तेजोरूपमेघवतिनी मिपाति श्व निभिमीत इत्यथः | करपः-- ¢ ब्रह्मण उद्रणम्ौति चतस्रो बह्मप्द्नाः " इति । पाठस्सु-- ब्रह्म॑ण उद्रंणमसि । ब्रह्म॑ण उदीरण॑मासि । ब्रह्मण "- ~~ ~~ ~~~ = न --- १.क. ल. क्ण । २ ल. ग. सनितारो।३ख.म, प्रीत्या । ४ क. न्तीच्या पष्य | " ए, ग, चदु मेर । ६४ भ्रौ पत्सायणाचायैविरचितभाष्यसमेतम्‌- [प्रपा० १अनु° १६] आस्तरंणमसि । ब्रह्मण उपस्तरंणमसि(५), इति ॥ दृरय॑ते च मेने परां गताकरे षद्‌ च॑ ॥ इति कृष्णयनुर्वेदीयतेत्तिरीयारण्यके प्रथमप्रपाठके द्राद्ञोऽनुवाकः ॥ १२॥ | हे इष्टके त्वं ब्रह्मणो हिरण्यगर्भस्योद रणमुदीरणत्वहतुरपि । उदीरणमुरदाणैत्व- हेतुरपि । उदीरणत्वे रोभराहित्यम्‌ । उदीरणत्वं गुणान्परैरन्यम्य आधिक्यम्‌ । आस्त- रणम।प्नम्‌ । उपस्तरणमुपयाच्छादनम्‌ । एतैशवतुमियनुमेनत्रेश्चतस् इष्टका उप॑. दध्यात्‌ ॥ । इति श्रीमस्सायणाचायैविरचिते माधवीये वेदाथप्रकादये कृष्णयजरवेदीयतैतिरी- यारण्यके प्रथमप्रपाठके द्वादशोऽनवाकः ॥ १२ ॥ अथ प्रथमे यीदरशचोऽनुत्राकः। कर्पः--“ अष्टयोनीमित्यष्टौ दिदयाः ” इति । ततर प्रथमामाई-- अष्टयोनीमषटपुत्ाम्‌ । अष्टप॑तनी.मेमां मदम्‌ अहं वेद्‌ न में मूत्युः । न वचा््युरधाऽदरत्‌ , इति । अष्टावर्टसंख्याकानि मृलपरकृतिप्तहितानि महदहंकारपश्वतन्मात्ररूपाणि तत्वानि योनय, कारणानि यस्याः प्रथिव्याः सेयमष्टयोनी ताम्‌ । अष्टसं्याका वक्ष्यमाणा मित्रावरुणाद्यः पुत्रा यस्याः परथिवयाः पेयमषटयुत्रा ताम्‌ । अष्टसेख्याका इन्द्रादयो दिषवर्तिनः पतयः पाल्का यस्याः प्रपिव्याः सेयमषपत्नी ताम्‌ । तथेक्तगुणयुक्तामिमां मीं एथिवीमहं मन्त्दरष्टा वेद्‌ जानामि, अतो ज्ञानप्रमावेन मे मृत्युनौस्ति, कं त्वतो मक्त एव भविष्यामीति रोषः । किच । अमृत्यु; परममृत्योरन्योऽप्रत्युरत्य्थः | स।ऽघा पापानि दुःखानि न चादरञ्जानप्रमावादेव नेव संपादयिष्यति | अथ द्वितीयां तृतीयां चाऽऽह -- अष्टयोय्पुत्रम्‌ । अष्टपदिदमन्तरि्षम्‌ । अहं वेद न मे मृत्युः । न वचार्मृतयुरघाऽहरत्‌ अष्टयोनीमष् त्राम्‌ । अषटपत्नीममू दिवम्‌ (१) । अहं वेदन मे मृत्युः न चामृत्युरघाऽदहरत्‌ , इति । (^+ त्ष भणण , 81 === ~~ ५. < #=~ १७, ग, रि द्‌" | प्रपा० १अनु ०१६] कृष्णयनुरवेदीयं तैत्तिरीयारण्यक्म्‌ । ६५ अष्टपदष्टपतिः; अष्टसंख्याका (क) पालका इ(कमि)त्यथः । अन्यत्पूर्ववत्‌ । अथ चतुथपश्चममन्त्रयोः प्रतीके दरयति-- सुत्रामाणं महीमृषु, इति | सुत्रामाणं प्रथिवीं दयामिव्येको मन्त्रः । महीमूषु मातरमित्यपरो मन््रः । एतौ चोभौ ्ै्ानरो न उत्येत्यनवकि म्याख्यातौ | अथ षष्ठीमाह-- अदितिग्रारदितिरन्तरि्षम्‌ । अदितिमांता स पिता सपुत्रः । विश्वं देवा अदितिः पञ्च- क © | जनाः । अदितिजातमदितिजेनित्वप्‌, इति । अदितिब्द्वाच्यदेवता सर्वात्मकत्वेन स्तृयते--पात। "धिव, अतो छोकत्या त्मकाशदेवताविशेषोऽदित्याख्यः सवस्य जगतः पिता सर एव पुत्रश । ये विशव देवाः सर्वेऽपि देवाः; ये च पञ्चजना निषाद्पञ्चमा ब्राह्मण नत्रियतैरयशद्रास्ते सर्वेऽप्य- दितिरेव, जातं यत्पृवमुत्पन्नं नगत्‌, जनित्व जननूपो व्यापारस्तत्सर्वमप्यादितिरेव । अथ सप्तमीमाह-- अष्टौ पुत्रासो अदितेः । ये ज।तास्तन्धः परिं | देवां ९ उधपरत्सप्तभिः ( २) । परा मार्ताण्डमास्यत्‌, इति । अदितेर्दैवताया अष्टो पुत्रासोऽष्टसंख्यकाः पत्रा किन्ते, ये प्त्रास्तन्वः पारि शरीरस्योपरि जाता ओरमता इत्य५ः । तेषां "ध्ये सप्तमि; \चः सह देवानुप त्ष मपि प्राप्तवती, माताण्डमष्टम पत्र परास्यत्परात्करृतवती । तमेक्रं॑परित्यज्यान्यैरेव पपभिः सह देवलोके गता । अथाष्टमामाह-- सप्तभिः पुरदितिः । उपमत्प्ं युगम्‌ । जव मृत्यवे तेत्‌ । परा मानाण्डमाभैरदिति, इति अस्याख्च्यदितिदेवतायाः सप्तपृ्रस्तकरे माताण्डरे यागे च व(-णमच्य- - हयमादिप्िवी सप्तभिः पुतर्मिमित्तमूतैस्तटूत्पादन्यं २24, युन तः तेः पूर्ववादं पतिपयागं प्रजाये प्रनोत्पदयथपुपमेती0पृक्कं प्राहवती ; एतेषु महस्‌ \तरेषुःपरेषु वारा प्रजावृद्धभ॑वतीत्यामिशत्य त: सह्‌ देवलोके समनम्‌ । मात.ण्डाख्यमष्टमं प्त ~ = ~ ~~~ -----र ^~ = म भज त = क ~ न = ० ~~ ~~ ~ --- ~ ~~~ ~ --- -- ----- - ~~ --~---~-~~----- -- क व, पूर्र॑। ६६ ्रीमत्सायणाचार्यविरायितभाष्यसमेतम्‌- [्र१० {नु ० १६) परोभरत्यरित्यक्तवतीति यतत्मत्यतरे मृत्युनिमित्तम्‌, मातीण्डो हि ृत्योरेव हेतुन प्रजामिवद्धेः | मार्ताण्डो ह्यादित्यः, स चाण्डभेदेनात्पद्यते । तथा हि च्छन्दागाः ८तदाण्डं निरवर्तत तत्संवत्सरस्य मात्रामदायत । तन्निरभिद्यत" इत्युपक्रम्यन्ते समा मनम्ति--““यत्तदनायत सोऽपरावादित्यः" इति । शब्दानेकंचनमपि तादृशमेव, मृतमण्डं यदीयजन्मना स मार्ताण्ड इति । तथा च स्मर्ैते--“मृतेऽण्डे जायते यस्मान्मातीण्ड उदाहृतः" इति । अतोऽयं मृत्यवे मृतयुपरीत्यधमेवोपयुज्यते न त्वमभिवद्धयथंमित्य- दितेस्तत्परित्यागो युक्तः । इतिरन्दो मन्त्रसमािद्योतनाथः । अय ब्राह्मणैवाक्रयमुव्यते-- ताननुत्रपिष्यामः, इति । अष्टपुत्रामिति ये पुत्राः पूनितास्तान्पुत्राननुक्रमेण कक्ष्याम | केटपः--'ित्रश्च वरुणश्चलयष्टौ दिशयाः'” इति । पाठस्तु-- मित्रश वरुणश्च | धाता चयेमा च । अश्श- थ भर्ग । इन्द्रश विवस्वा प्येते, इति । मित्ादिनामान्थेवात्र मन्त्राः । मित्रस्तया देवतयाऽङ्गिरस्वदुधुव सीदेत्युपधानं द्र्ट- ग्यम्‌ । इत्येते मित्रावरुणादयोऽषटौ पुत्रा उक्ताः | अथ मन्त्रचतुष्टयस्य प्रतीकानि दशेयति-- हिरण्यगर्भो ह्मः शुचिषत्‌ । श्रह्मजज्नानं तदित्पदमिति; इति । हिरण्यगभं इत्ययं मन्त्र उर्ध्वं अस्येलयनुवाके व्याख्यातः । हभ्सः श्भुचिषदित्ययं मन्त्र इन्द्रस्य वजोऽपीत्थनुवके व्याख्यातः । बरह्मजज्ञानमित्ययं मन्त्रोऽम्यस्थाद्विश्ा इत्यनुवाके व्याख्यातः । तदित्पदमित्ययै मन्त्र उदस्ताप्पीत्सवितेत्यनुवाके व्याख्यातः । तत्र रिरण्यगभं इति मन्त्रो हिरण्मयपृरषोपधानायैः । हसः शुचिषदिति मन्त्रः पुष्कर पर्णोपधानाैः । त्रह्मजज्ञानमिति मन्त्रो स्क्मोपथानाथैः । तदित्पदामिति मन्त्रः कूर्मोप- धानाः । एतदवाभिप्र्य करपेऽभिहितम्‌--“ ष्करपणै रुवंमं हिरण्मयं पूरुषं कूर्मम्‌"! इति । इतिशब्दः प्रतीकप्तमाप्तयथैः । अथ ब्राह्मणमुच्यते - गभः भरजापत्यः । अथ पुरुषः स्तपुरुषः ( ३ ), इति ॥ ॐ नास्परघः। ९क, स, स्तयुतिमे । १ फ, "णम्‌ । ४ ए, प, “सवदित्यु" । ८ ^~9 ५त्‌. ग्‌. ५ {ह| [प्रपा १अनु ०१४] इृष्णयजुबेदीयं तेत्तिरीयारण्यकम्‌ । ६७ अमू दिव सप्तभिरेते चत्वारिं च ॥ इति कृष्णयजुर्वेदीयतेत्तिरी यारण्यके प्रथमपरपाठके त्रयोदशोऽनुवाकः ॥ १३ ॥ परनापतेरयं प्राजापत्यः, तादशो गभः प्मुक्तः, हिरण्यगर्भ ॑इति मन्त्रे प्राजाप- त्यगभामिधानात्‌ । अथानन्तरमुत्तरेणानुवाकेन पुरुष आदित्याख्यः प्रतिपा्यते | स च कीदशः, सप्तपुरुषः सप्त पुरुषाः किंकरस्थानीया नक्षत्रमासाध॑मास्दुसंवत्सराहोरा- भराख्यपुरुषा यस्याप्ती सप्तपुरूष. ॥ इति श्रीमत्सायणाचायेविरनिते माधर्वीये वेदार्थप्रकारो कष्णयनुकेदीय- तेत्तिरीयारण्यकमाप्ये त्रयोदशोऽनुवाकः ॥ १३ ॥ अथ प्रथमप्रपाठके चतुररशोऽनु्राकः योऽपतावित्यनुवाकस्योपधाने विनियोगादशेनाहिङ्गानुारेणाऽऽयुप्काम एतेनाऽऽ- दित्यमुपतिटेत्‌(त) । तसिच्ननुवाके प्रथमं मन्रमाह-- योऽसों तपञुदेतिं । स सर्वेषां भूतानी पाणानादायोदेतिं । मामे भनाया मा परनाम्‌ । मा मम॑ प्राणानादायोदंगाः, इति । योऽसावादित्यः प्रातःकाले प्राच्याम्रुदेति स आदित्यः सर्वेषां प्राणिनां भाणा- नादाय स्वीकृत्यादेति । आयुःक्षयापादनेन प्राणानपहरति । सूर्योदये सति पूरवदिः नस्य सम।पत्वादेकदिनमान्नमायुः क्षीणं भवति । तस्मादेवं प्राथयामहे, आदित्य मदी- यानां प्रजानां पशूनां च मभ च प्राणानादायोदयं मा गा माऽऽप्नुहि । प्राणापहा- रहेतुमायुशक्षयं मा कुर्वित्यथः । अथ द्वितीयं मन््रमाह-- असो योऽस्तमेतिं । स सर्वेषां भूतानं पाण नादायास्तमेति । मा मे परजाया मा पशूनाम्‌ । मा मम॒ प्राणानादायास्तं गाः; इति । णो म 1 1 ककव 8 १ ख. ग. °योगद्‌। २ ग, श्षयोपाडनि°। २ क, पादेन । ६८ ्रीमत्सायणाचायंषिरवितभाष्यसमेतम्‌ ~ |प्रपा० १अनु° १ ४। योऽसःवादित्यः पराय॑कालेऽस्तं प्राप्रोति सोऽप्येकमहः समाप्य तावनमात्रमायुः क्षयपति । अन्यत्पूवेवत्‌ | अथ तृतीय मन्त्रमाह्‌- असो य आपूयोति । स सर्वेषां भूतानं पराणेरापूयेति (१) । मा भ प्रजाया मा पंसूनाम्‌ । मा मम॑ प्राणेरापूरिष्ठाः, इति। उदेतु प्रक्रान्तः सूथः मेण यव्यावद्ररिम)भे]रापूर्ैते तावततावत्ाणिनामायुः क्षीयते । अन्यत्पृषेवत्‌ । अथ चलुधमाह-- असौ योपक्षीयति । स सर्वषां भूतानं पराणेरप्॑ीयति । मा भे: भरनाया मा पशूनाम्‌ । मा मम॑ प्राणेरप्॑षष्ठाः, इति। अस्ते भपुनुकरान्तः सू याव्ावद्रकषमिमिः कमेण क्षीणो भवति तावत्तावत्प्राणि, नामायुःक्षयः । अन्यत्पूवैवत्सवत्र योज्यम्‌ | अथ परछठममाह-- अमूनि नक्षत्राणि । सर्वषां भूतानं प्राणेरपं भ्रस- पन्ति चोत्संपन्तिच । मामे भनायामाप्ु नमू्‌। मा मम॑ भाणेरप॑ प्रपत मोर्छपत (२), इति। अमून्यतानि नक्षत्राणि दिवि चरन्ति तानि सवण्यहन्यप्‌|[पर सपन्ति, अपगतज्यो तषि भूत्वा प्रकर्षेण चरन्ति । रात्रौ चोत्सपेन्ति, उत्ृष्टज्योतीषि मृत्वा प्रवतनते । तास्नचुभयसिन्न पे काटे प्राणिनां प्राणे; सहैव प्रवतेन्ते । यावद्यावत्क लातिक्रमस्ताव- तावभायुषा (प) क्षीयमाणत्वात्‌ । ततो हे नक्षत्राणि प्रनादीनां मणेः सह माऽपमर] सूपताहन्यपसपण मा कुरूतः मरात्सूपत रात्राुत्सषणमपि मा कुरत | भवदीयप्रना- रक्षणनिमित्तमायुः्षयो मा मृदित्यथैः | अथ पष्ठसप्तममन्त्रावाह-- हमे मास।धाधमासाश्च । संधुषां भूतानं प्राणेरप॑ प्रसपेन्ति चोत्संपैन्तिच । मा में प्रनायामा पयूनाम्‌ । मा ममं मराणेरपं रसृपत मोत्सृपत ॥ इम ऋतवः । सर्वषां भूतानां भाणेरपं परसपैन्ति क, (तयाम । २ क. ग, वत्राः । २ क, ल, "तु्थोमार। ४ क, ख, ग्यमीमा। [प्रपा १अनु० १४] इष्णयजुरवेदीयं तेत्तिरीयारण्यक्षम्‌ । ६९ चोत्सवैन्ति च । मामे परजाया मा पंशुनाम्‌ । मा मम॑ प्राणिरपं धपत मोरछपत इति) । नकषत्रवाक्यवदूत्याख्येयम्‌ । अथाष्टममाह-- अय\ संवत्सरः । सं॑षां भूतानी प्राणेरणं प्रस- पति चो्संपोति च (३)। मामे प्रजायामा पभू नाम्‌ । मा मम॑ प्राणेरपं प्रखप मोर्छंप, इति । अत्र सेवत्सरदाब्दस्थैकवचनान्तत्वा[दुत्सपे प्रपर्पेति चैकवचनम्‌ । अन्यत्पृवेवत्‌ । अथ नवमदरामो मन्त्रावाह-- इदमह । सैषां भूतानां प्राणेरपं परसपेति चोत्संपोति च। मामं प्रजाया मा पशूनाम्‌ । मा मम॑ प्राणेरपं प्रप मोत्स॑प । इयर रात्रिः । सर्वषां भूतानां भराणे- रप॑॑प्रसपेति चोत्सपौति च । मामं प्रजाया मा पशूनाम्‌ । मा ममं प्राणरप प्रसुप मात्छप) इति। एतदवाक्यद्रयं सेवत्सरवाक्यवद्‌प्याख्येयम्‌ । अथैकादहं मन्त्रमाहइ-- ॐ भूयुवः स्वः, इति। योऽयं प्रणवप्रतिपाद्यः परमात्मा प्त एव लोकत्रयरूप इत्यर्थः । अथ द्वाद्हामाह-- एतद्रो मिथुनं मा नो मिथुन. रीद्वम्‌ ( ४ ), इति । भाणेरापूथ॑ति मोत्सपत चोत्सेपति च मोत्छप द्रे च ॥ भउदेत्यस्तमेत्यापूयेत्यपक्षीय॑त्यमूनि नकष्नाणीमे मासा इम ऋत- बोऽय९ संवत्सर इदमर्रिय\ रा्रिदंशं इति कृष्णयजुरवैदीयतेत्तिरीयारण्यके प्रथमप्रपाठके चतुर्दशोऽनुवाकः ॥ १४ ॥ नक्षत्रमासतार्भमासवुंषवत्राहोरा्ररूपा हे सप्त पुरुषाः प्रणवप्रतिपाद्यपरमात्मरुूपे १1 # एतदनुवाकमन्वायगक्यगतान्तिमपद्‌ भागं कृटनमेतत्‌ । ७3 ्रीमत्सायणाचाभविरवितमाष्यसमेतम्‌-- (प्रपा ० १ अनु ० १९. शाऽऽदित्येन सहावस्थानं यदस्त्येद्रो युप्माकं मिथुनं संबन्ध उपकार्योपकारकख्षणः, एतस्य ध्यानेनास्माकमपि मिथुनं लीपुसरक्षणं मा रदं ितितं मा कुरुत ॥ इति श्रीमत्सायणाचारयीमिरचिते माधवीये वेदार्थप्रकशि ङृष्णयनु्वेदीय॑तेततिरीया- रण्ये प्रथमप्रपाठके चतुद॑शोऽनुवाकः ॥ १४ ॥ [~ अथ प्रथमप्रठञ>े पञ्चदरोऽनुशा दः । कल्पः--““वसूनां रद्राणामित्य्टावुत्तरतः ” इति । तदेतद्राह्यणवाक्येन सग्रहरूपे प्रतिजानीते-- | अथाऽऽदित्यस्याषटपरुषस्यः इति । अष्टयोनीमित्यनुवाकेकैन्नैरिष्टको पधानानन्तरं वस्वाचष्टतधपुरुषेणावस्थितस्याऽऽ दित्यस्य सेनम्धिभिर्मन्नैरिष्टका उपदध्यादिति रेष; । तत्र प्रथम मन््रमाह - व॒सूनामादित्याना^ स्थाने स्वतेज॑सा भानि, इति । पूरवमतुपरकरणे-- “वन्तो वसुभिः सह" वाता ुद्गणः?, इत्यादिना ये 5 हद्रादयो निर्दिष्टे स्वेऽप्यादित्यस्थैवावतारविरेषाः, ते चात्र मन्त्रेषु करमेण निदि श्यन्ते । अषटवसुरूपेणावतीणौ य आदित्यमूपिविरेषाः, तेषां स्थाने तिष्ठं तत्प्रमा द्म्येन स्वकीयेन तेजसा भानि माप्मानो भूयाप्तम्‌ । अथ ्ितीयमाह-- रदराणामारित्यानार स्थाने स्वतेज॑सा भानि, इति । एकादशरद्रूपेणाव्तीणा जटित्यमूर्तिमदिषाः । अन्यतपवैव्सवेत्र व्याख्येयम्‌ अथ तृतीयमाह-- आदित्यानामादित्यानाः९ स्थाने स्वतेज॑सा भानि, इति । ्वादशषादित्यरूपेणावतीणो ; परमात्मरूपादित्यस्ये मूतिविशेषाः । अथ चदुथमाह-- सता« सत्यानाम्‌ । आदित्याना९ स्थाने स्वतेज॑सा भाने, इति । «^^ न~~-~-------- -----------------------~-- ज १. न्न्रेण ¦! २क. ८. 'तीयामाः २क्न्स. (तयागः । ४क °स्य भूतिति धक, ख, पतुः । पा {अभु ° {4} ङृष्णयनुर्ेदीयं तेत्तिरीयारण्यकषम्‌ । ७१ सन्तः सत््रषा निजावतारेण सवंलोकसभतिपन्ना महर्षयः, ते च सत्याः सदा सत्यवादिनः, तादृशाः केचिदादित्यावतारविशेषाः । अथ पञ्चम॑माह-- अभिधुन्वतामभिन्नताम्‌ । वातव॑तां मरुताम्‌ । ` आदित्याना\ स्थाने स्वतेज॑सा भानि, इति । ऋतुपकरणे--“ अमिधून्व्तोऽभिघनन्तः › इत्यादिना मरुद्रणा उक्तास्ते चाभितो धन्वन्ति वृष्टेन चायान्ति, इतस्ततः कम्पयन्ति । म्मे गच्छतः प्रषानभिघ्नन्त, माभिमुर्येन ताडयन्ति । ते च वातवन्तस्तीत्रवायुयुक्ता भवन्ति, ते च मरुद्रणा आदि व्यावताराविरेषाः । अर्थं षष्ठमाह-- ऋभूणामादित्याना९ स्थाने स्वतेन॑सा भा, इति । ^ ऋभूणां तजिबोषेत इत्यन्न य ऋभवो देवविरेषा उक्तास्तेऽप्यादित्यावतार- विरोषाः । अथ सप्तममाह- विश्वेषां देबानाम्‌ । अआ।दित्यःन।५ स्थाने स्वतेज॑सा मान, इति । ये प्रतिरद्ध विशे देवास्तेऽप्यादित्यावतारविरोषाः । अथाष्टममाह-- संवत्सरस्य सवितुः । आदित्यर्य स्थाने स्वतेज॑सा भान, इति। ऋतुप्रकरणे--“ स्र सदु संवत्सर एतैः " इति संवत्सरोऽभिहितः स॒चाऽऽदि त्यस्यावतारविशेषः । भय पवेमन्रेप्वनुषञ्ञनीयं वाक्यद्वयमाह- - ओं भूवः स्व॑; । रश्मयो वो मिथुनं मानो मिधुन\ रीदवम्‌ ८ १), इति। क भूणामादत्याना\ स्थाने स्वतेजसा भानि षट्‌ च॑ ॥ इति कृष्णयनुर्वेदीयतेत्तिरीयारण्यके पथमभपाठके पञ्चदशोऽनुवाकः ॥ १५॥ १ ग, भपद्ठावाह। २१. °नि। कमृगानाद्धितानार स्थाने स्वोनता भा नि; हति | ११. थ पप्तममाः। ४ त. ग द्धस्ते विः | ७२ श्रीमत्सायणाचायैविरचितमभाष्यसमेतम्‌- [पपा ° {अनु° १६] परणवप्रतिपाय्स्य टोकत्रयान्मकस्याऽऽदित्यम्य संबन्धिनो हे रश्मयो बो युष्माकं स्वापिनाऽऽदित्येन सह मिथुनं मिथुनवटुपकार्थोपकारकमभावोऽप्ति, अतस्तादशा यय मोऽस्मकं लीपुरषलक्षणमिथुनं मा रीदवं हितं मा कुरत ॥ इति श्रीमत्सायणाचायैविरनिते माधवीये वेद्‌थेप्रकाशनो कृष्णयजनु्ैदीयतेत्ति- रीयारण्यके प्रथमप्रपाठके पञ्चददोऽनुवाकः ॥ १५ ॥ अथ प्रथमप्रपाठक पौडश।ऽनुवाकः । कर्षः--“ आरोगस्येत्यष्टावुपाश्टात्‌ " इति । « आरोगो भ्राजः पटरः पतङ्गः इत्यादीन्यष्ट सथनामानि मन्त्ररूपाणि पू्वमा्नातानि, इदानीं तेनेव क्रमेणाष्टौ मन््रान्त- राण्यत्राऽऽभ्नायन्ते । तानि ददायति- आरोगस्य स्थाने स्वतेज॑सा भाने । भ्राजस्य स्थने स्वते- जंसा भानि। पटरस्य स्थाने स्वतेजसा भानि। पतङ्गस्य स्थाने स्तेज॑सा भानि । स्वणेरस्य स्थाने स्वतेज॑सा भानि । ज्योति- पीमतस्य स्थाने स्वतेज॑सा भानि । वि भासस्य स्थाने स्वतेज॑सा भानि। कश्यपस्य स्थानि स्वतेजसा भानि । ॐ भूयुवः स्व॑ः। आपो बो मिधुनंमानो मिधुनस्रीढम्‌( १ ) इति। आरोगस्य द ॥ इति दृष्णयजुरवेदीयतेत्तिरीयारण्यके प्रथमप्रपाठके ष(डशोऽनुवाकः ॥ १६ ॥ आरोगनामको यः प्रथमः सुपरस्तस्य स्थाने तिष्ठन तत्प्रसाद्लम्येन स्वकायेन तेजसा मास्मानो भयाप्म्‌ । प्रणवप्रतिपाद्यो लोक्रत्रयात्मक्रो यः सूथैस्तेन सहाऽऽपो वो युप्माकमुपकार्योपकारकमभावोऽक्ि, अतस्तथाविधा यूयमस्मदयं॑मिधुनं रसितं मा कुरत । एतच्च वाक्यद्वयं पृवेवत््वमन््रेषः ॥ इति श्चीमत्सायणाचा॑विराचेपे माधवीये वेदूथ॑प्रकारो कृष्णयनुवेदीय- तैत्तिरीयारण्यकमाप्य प्रथमप्रपाठके पोडटोऽनुवाकः ॥ १६ ॥ [णी प्रषा० {अनु १७] कृष्णयजुर्भदीयं तेत्तिरीयारण्यकम्‌ । ७३ अथ प्रथमे सप्तदृश्चाऽनुगकः | कल्पः प्रश्राजमानानामित्यकादश्च प्रश्रानमानीनामिति चैकादङ्घ मध्ये इति | तेषां मन्त्राणां संग्रहरूपेण ब्राह्मणवाक्येन प्रतित्तां दरेयति- अथ वायोरेकादशपुरुपस्येकादश्चस्रीकस्य, इति । एक एव वायुः प्रशराजमानाचेकादशर्दमूिरूपेण प्रधाजमान्यायेकादंशीमूरतिरूपेणाः प्यवतीणेः, तस्य सबन्धिनो मन्त्रा उच्यन्त इति हषः । तान्मन्त्ान्दश्ेयति- परच्राजमानाना^ रुद्राणा^ स्थाने स्वतेज॑सा भानि । व्यवदातना५ रद्राणा९ स्थाने स्वतेजसा भान। वासुकिवे्युताना रद्राणार स्थाने स्वतेज॑सा भानि । रजतानाः रद्राणाः स्थाने स्वतेज॑सा भानि । परु- पाणाः रद्राणा स्थाने स्वतेज॑सा भानि। उ्यामाना\ रद्राणा५स्थाने स््रतेजसा भानि। कपिटाना\सुद्राणा ^ स्थाने स्वतेजसा भाने । अतिखोहितान।^ रदराणा\ स्थाने स्वते्नसा भानि । उर््वानार दद्राणा^ स्थाने स्वतेजसा भानि (१) । अवपतन्तानारसद्राणा५ स्थाने स्वतेज॑सा भानि । वेदुताना+ रद्राणा स्थाने स्वतेजसा भानि । परभाजमानीना^ रद्रा णीना\ स्थने स्वतेज॑सा भानि। व्यव्रदातीना\ रटा- णीन स्थाने स्वतेज॑सा भानि । वासुकषिवेदयुतीना ५ दद्वाणीना५ स्थाने स्वतेजसा भानि । रजताना^ रद्राणीन।५ स्थाने स्वतेजसा भानि । परूषाणा५ रदराणीना५ स्थाने स्वतेज॑सा भानि । इ्यामाना ५ रद्रार्णीना५ स्थाने स्वतर्गसा भानि । कषिलाना^ रद्राणीना\ स्थाने स्वतेजसा भानि । अतिलोहिती- ५४ ्रीमत्सायणाचार्थविरनचितभाष्यसमेतम्‌- रपौ ° \ अतु ° १९ "ना सद्रणीना< स्थानि स्वतेज॑सा भानि। उध्वोना रटद्राणीना < स्थाने स्वतेज॑सा भानि । अवपतन्तीना\ रद्राणीनाः स्थाने स्वतेज॑सा भानि । वेयुर्तना\ स्रा णीना५ स्थानि स्वतेज॑सा भानि । ओं भूवः स्वः । रूपाणि बो मिथुनं मानो पिन रीदृ्‌ (२), इति। उर्ध्वाना < रुदराणा\ स्थाने स्वतेज॑सा भान्यतिलोदितीनाः रद्राणीना९ स्थाने स्वतेज॑सा भानि पञ्च च॥ इति कृष्णयनुर्वेदीयतेत्तिरीयारण्यके पभ्रथमपपाटके र सप्नराऽनुवाकः ॥ १७ ॥ ््ाजमाननामको वायुन्धी यो रुदरविदोषस्तस्य बहवो मूतिविरेषाः । अतः प्रभाजमानानामिंति बहुवचनम्‌ । एवं स्त्र द्रष्टव्यम्‌ । रूपाणि सीपुरुषविरेषाः, ह रूपाणि वो युप्माकं संबन्धि यन्पिधुनं तत्मप्ादादृस्मदीसरमपि मिधुनमरहिंपित भवतु । अयं च स्वेमन्त्ररोषः ॥ इति श्रीमत्स्रायणाचायविरयिते माधर्वीय वेदाथप्रकारे कृष्णयनुकेदीय- न पततिरीयारण्यकमाप्ये प्रथमप्रपाठके सप्तदशोऽनुवाकः ॥ १७ ॥ अ प्रथमेऽवरदर4नुवरःङः । कपः. उपने पूषदियसमत्य्टौ दिदयाः " इति । तत्र संप्रहरूपेण ब्राहमण- वाक्येन मन्त्रान्प्रतिजार्नति- - अथभ्ररष्टरुपस्य, इति । अनिनातयेदःमृतयः पुरुषा मूतिविेषा यस्यशनेः सन्ति सोऽयमषटपुरुषः, तस्ये सेबम्धिन मन्त्राः पर्वक्तवायुपेबन्धिदविविधैकादशासदमन्तरानन्तःमुच्यन्त । तान्मन्मान्ददेयति--- अप्नः पू्ैद्िश्यस्य स्थाने स्वतेजसा भाने । जातवेदस उपदि- श्यस्य स्थाने स्वतेज॑सा भा । सदोनसो दक्षिणदिश्यस्य --- ~~ „० - ~> ~~ - > ~ + ------~ ~ ---~-~ --~-- ^^ ~~ ---- ~ ~ ~ 4 स ना त वना -9 न म क १८८.. 'द्रस््राण्यनेः | प्रपा० १अनु० १९] दष्णयजुर्ेदीयं तेत्तिरीयारण्यकम्‌ | ७९५ स्थाने स्वतेजसा भाने । अनजिरप्रभव उपदिश्यस्य स्थाने स्वतेज॑सा भानि । वेश्वानरस्यापर दिश्यस्य स्थाने म्बतेन॑सा भानि । नयोपस उपदिश्यस्य स्थाने स्वतेज॑सा मान । पङ्किरा- धस उदग्दिहयस्य स्थाने स्वतेजसा भानि । विसपिण उपार. श्यस्य स्थाने स्वतेज॑सा भानि । ओं भूभुवः स्व॑ः । दिशो बो मिथुनं मा ना मिथुनः रीदृम्‌ (!)) इति॥ स्वरेकं च ॥ + एतद्रमथ आपो रूपाणि दिशः पश्च ॥ इति कृष्णयजुवैदीयतत्तिरीयारण्यके प्रथमप्रपाटकेऽश्ट- द्‌ शोऽनुबाकरः ॥ १८ ॥ पूव दिक्प्राची तस्यां मव: पूत्ेदिह :‡, तथाव्रिधोऽभिनामका यो मूर्तिविहोषम्तम्य स्थाने तिष्ठ्ह तत्प्रसादाह्न्धेन स्वतेजसा मासमानो भूयासम्‌ । उपदिगाभ्चयी तस्यां भव उपादिरयो जातवेदोनामकः । एवं सवत्र योग्यम्‌ । हे दिशो बो युष्माकमसिना स्वामिना सहोपका 4पकारकमावः । अतो युष्मत्प्रस्ादेनारमदीयं मिथु- नमर्हिितं भवतु । सोऽयं सवैमन्तरेपः । अथवा, ओमित्यादिः सवत्र यजमानाभि- मन्त्रणमन्त्रो द्रष्टव्यः ॥ इति श्रीमत्सायणाचायेविरानेते माधवीये वेदाथप्रकराशे कृष्णयनुर्वेदीय- तेत्तिरीयारण्यकमाप्ये प्रयमप्रपाठकरेऽष्टादशोऽनुवाकः ॥ १८ ॥ अथ प्रथम एकोनविंशोऽनुवाकः | -=न्न----------------- कल्पः--“' दृक्षिणपृवम्यामिति चतरो नरकततीर्यथःलिङ्गम '” इति । तत्र प्रथमं मन््रमाह-- (कर ¢ क (> @ |] (ट [ब [१ (= दक्षिणपृवस्यां दिशि षिसपौ नरकः । तस्मानः पारेपाि, इति । न्द 6 ५ क, % [ (2 [9 क ते दक्षिणस्याः परवेम्याश्चान्तराल्वर्तिनी दिगरोयी तम्यां वरिसर्पिनामक्तो नरको वयते, इष्टके तस्मानरकान्नाऽस्मन्परिपार । ~~~ --~-~- ------ ~~ -- --- ~ त 1 = = [1 ० ~ व अ न ---*~--->~--- ~~ + चतुद्रानुबाकमारभ्५तदूनुवाङसमातिप्रयन्तमुक्तपय।यगणन।य तत्तत्पर्यायन्तिमवाक्पा पदानां पूचनमेतत्‌ । एतच क, ग. पृस्तकयरानास्त । ७६ भ्रीमस्सायणाचायंतिरानतभाष्यसमेतम्‌- (प्रपा ° {अनु ०२०] जथ ्ितीयमाह-- दक्षिणापरस्यां दिश्यविक्षपी नरकः । तस्मान्नः परिपाहि, इति। नेक्रती दक्षिणापरा तम्यामवरिस्पा नाम नरकः । पुत्र वेदनातिशयाद्विविष- मितस्ततः सपन्ति जन्तवो यत्रेति ग्युत्पत्या विपरपी, इह तु दुःखस्यात्यन्तमाधिक्या- विपपितुमपि न हैमन्ते तस्मादतरिसर्पी । र॑ पूववत्‌ । अथ तृतीयमाह- - उत्तरपुवे्यां द्विषि विषादी नरकः । तस्मान्नः परिपाहि, इति । टेशानी दिगुत्तरपूर्वा, तत्र हि विषादिर॑ततको नरकः किमथमस्माभिः पापं कृतमिति ` जन्तवो विषाद करवेन्ति तस्मादयं विषादी । अन्यतपूवेवत्‌ । अथ चर्ठुथमाह-- उत्तरापरस्यां दिश्यव्रिषादी नरकः । तस्मान्नः परिपाहि, इति । वायवी दिगुत्तरापरा तत्राविषादी नरकः, दुःखातिशयाञ्जन्तवो विषादमपि कतुं न क्षमन्ते तस्मादविषाद्री | शेपं पूववत्‌ | कल्पः-- “आ यम्मिननिद्धियाणि दातक्रतवरितिं द्वे" इति । तयोमन्त्रयोः प्रतीके दृशेयति-- आ यस्मिन्सप्त वासवा इतदयाणि शतक्रतवित्येते ( १); इति । दक्षिणपुवंस्यां नवं ॥ हति कृष्णयनुर्वेदी यतैत्तिरीयारण्यके प्रथमप्रपाठक एकोनविंशोऽनुवाकः ।॥ १९ ॥ इत्येते ये ऋची ताभ्यापिष्टके उपदध्यादित्यथः । एतचोभयनिन््र वो विश्वतस्परी. त्यनुवाके व्याख्यातम्‌ ॥ इति श्रीमत्सायणाचायविरानिते माधर्वीये वेदाथप्रकाे करप्णयजुर्ैदीय तत्तिरीयारण्यकमाप्ये प्रथमप्रपाटकं एकोनविंशोऽनुवाकः ॥ १९. ॥ अथ प्रथमे विरोऽनवाफः | कर्पः- “इन्द्रोप वः सज्ञानमिति पटदिर्याः `” इति । पाटस्तु-- इन्दरधोषा बो वसुभिः पुरस्तादुपदधताम्‌ । मनोजवसो बः पितु- ~------ --- ------ - -----~-- ~ “~¬ = ~~~ ~ -- +~ १ क, ख, शतीयामाः। ठग. कमते । ३ क, प्तीयामाः | ५ व, पतुधीमार। [पार {अनु ०९०] कृष्णयनुर्ेदीयं तेत्तिरीयारण्यकम्‌ | $ भिंदक्षिणत उपदधताम्‌ । प्रचेता वरो दैः पशादुप॑देधताम्‌ | विश्वकमा व आरित्यर्तरत उपदधताम्‌ । त्वष्ट बोसूपै रपरा पदधताम्‌ । संज्ञानं वः पथाति, ईति । हेऽतरूषा इष्टका वो युप्मान्पुरस्तामपूस्यां दिशि वसुभिर्दवैः सहिता इन्द्रघोष- नामका देवा उपदधताम्‌ । पितुभिः सहिता मनोजबसो देवा बो युप्मानदक्षिणस्य दिदयुपदधताम्‌ | एवं सर्वत्र योज्यम्‌ । संज्ञानं समीर्चानज्ञानयुक्तं देवतास्वरुपं बो युप्मन्पशात्‌, उपषैथतामिति शेषस्य मूचनाथं इतिशब्दः प्रयुक्तः । त एते धृण्मन्त्राः | कसः--““आदित्यः सवं इति पश्च दिर्याः'” इति । पाटमस्तु-- आदित्यः सर्वोऽश्िः पंथिव्याम्‌ । वायुरन्तरिक्षे | सुय। दिवि। चन्द्रमा रक्ष॒] नक्षत्राभ स्वटाक्र) इति। आद्वित्यात्मकः सर्बोऽप्यपनिः पृमिव्यामुपदधातु | एवं वाय्वादिषु योज्यम्‌ । कल्पः--““एवा देवेति षट्दिदयाः'” इति । पारस्तु-- एवा हेव । एवा प्रे | एताहि वायो | एवा दीद्र | एवा हि पृषन्‌ । एवा हि देषाः (१) इति । दिक्षु, सप्तचे॥ इाति कृष्णयजुर्वेद यतेत्तिरीयारण्यके भरथमपरपाठके विंशोऽनुवाकः ॥ २० ॥ ई गताविति धातोशुत्पन्न एवशब्दः, हे एव, अयनश्ीखाऽऽदित्यः एवा एत्या; प्राह्याः कामास्ते स्वै त्वमसीति रोषः । दिराब्ेनाऽऽदित्यस्य सवकामहेतुत्वप्रपिद्धि- रच्यते | एवमुत्तरत्रापि योज्यम्‌ ॥' ष, ^ (५ इति श्रीमत्सायणाचायविरचिते माधवीये वेदाथप्रकारे छप्णयनुर्वदीयतत्तिरी- यारण्यकभाप्ये प्रथमप्रपाठके विदो ऽनुवाकः ॥ २० ॥ = क ~ ----*-~ -~--~-------न"~----------~---- » ~~ ~~ ¬ ~+" -------- ---~+ -~--~ ~ ~~~ ~ ~ “~ ---~ ~^ ~~~ = ~~~ ~ ~~ ) ८ १ छ. ग, 'द्धारतीति ७८ श्रीपत्सायणाचायविरचितभाष्यसंमेतम्‌- [पपा ० !अनु ०२१ अथ प्रथम एञ्िरी)ऽनु्राकः। कस्पः---‹ आपमापापिति नवोपारष्टात्‌ " इति । पारस्तु- आप॑मापामपः सब; । अस्मादस्मादितोऽुणः । अग्निवोयुशच सुयेश्च । सह संवस्करद्धिया । वाय्वश्वा रदिमिपदेयः। मरीध्या- सानो अदः । देवीबनसूमरी; । पजवच्छायं मे सुत । महा- नाज्ञीमहामानाः । महसो म॑हसः स्वैः ( १ ) । देवीः पनेन्यसू- वरीः । पुत्रव्छाय मे सुत । +अपाश्वुष्णिमपा रक्षः । अपश्च ष्णिमपा रघम । अपाघ्रामपं चावाम्‌ । अप देवीरितो रित | वज देवीरमीता्श । भुव॑नं देवसूवरीः । आदित्यानदितिं देवीम्‌ । (क योनिंनोध्वेयुदीष॑त (र । भद्र कणंभिः बृणुयामं देवाः । भद पवयेमाप्तमिर्यन॑त्राः । स्थिरैरङ्कसतष्ट्वा धसस्तनूभिः । व्यप देबाहित यदायुः । स्वस्ति न इन्द्रो दृद्धश्रवाः । स्वस्ति न॑ः पूषा विश्ववेदाः । स्वस्ति नस्ताक्ष्यो अरिष्टनेमिः । स्वसिति नो वृह- स्पतिदधातु । केतवो अरंणासश्च । ऋषयो वातरशनाः । अतिष्ठा शतधा हि । समाहितासो सदस्रध।य॑सम्‌ । शिवा नः शतमा भवन्तु । दिव्या आप ओष॑धयः । सुमृडीका सरस्वत्ति । मा ते व्योम संद्षिं (३)। इति स्वरुदीषत वातरशनाः षर्‌ च॑॥ इति कृष्णयजुर्धेदीयतेत्तिरीय।रण्यके प्रथमप्रपाठक एकत्रिंशोऽनुवाकः ॥ २१ ॥ अत्र केतव इति मन्त्रं विहायान्येऽ्टौ मन्त्राः प्रथमानुवाके व्याख्याताः । पुनरप्युप धानां मन्त्रपाठः । केत्वरुणवातरदनराब्दा ऋपिप्तघानाचक्षते। ते स्वैऽपि च्छषिसंघाः = ~ ^~ ~~ ~ त नज ~न ा ाम - + यकाररहितः पटो वेदानाम्‌ । एवं प्रथमानुत्रामेऽपि बोध्यम्‌ | भाष्यात्‌ यकारसहितः पाठ इति भाति । यकारहितः पाठः एथमानुवारे ग. पुस्करे रिते. प्रषा० {अनु०२२] कृष्णयनुर्ेदीयं तेत्तिरीयारण्यक्म्‌ । ७६ समाहितासोऽप्रमत्ताः सन्तः, शतधा हि शतसंख्याकेनापि प्रकारेण प्रतिष्ठ स्थयेहेतुं सहस्चधायसं सहस्तसंख्याकस्य फलस्य धारयित्रीम्‌ › इष्टकामुपदधत्विति शेषः ॥ (9 इति श्रीमत्ायणाचायंविरचिते माधवीये वेदाथप्रकाशे कृष्णयज्वैदीयतैत्तिरी यारण्यकभाप्ये प्रथमप्रपाठक एकविरोऽनुवाकः ॥ २१ ॥ अथ प्रथमे दािरोःनुषाकः। © 0 एतावत्स्वनुवाकेषुपधानमन्त्रः प्रायेणामिहिताः, अतः परमिष्टकानां ब्राह्मणमुच्यते । तत्राऽऽदौ तावदापो बहुधा प्ररास्यन्ते | तत्र प्रथमां प्रहंपसामाह-- योऽपां पुष्पं वेद्‌ । पुष्पवान्प्रजावन्पशुमान्म- वति । चन्द्रमा वा अपां पुम्‌ ।पुष्पवान्मना- वान्पद्युमान्भवाति । य एवं वेद, इति। अग्तमयं हि चन्द्रमण्डलम्‌ । अतो जल्कायैत्वादपां पुप्पस्थानीयम्‌ । एतस्य वेदिता स्वयं मों चम्पक्रवकुलादिपुप्यैः पूत्रादिप्रनथा गवादिपडुभिश्च समृद्धो भवति । वेदने प्ररोचनाभमादौ फलकथनम्‌, उपहारा एनः कथनम्‌ | अथ द्विर्तायां प्रशसामाह- ` ये।ऽपाम।यतनं रेद्‌ । आयतेनवान्भवाति । अम्निवी अपा- मायतनम्‌ । आयतनवान्भवति । येऽप्रायतनं वेदं ( १) । आयतनवान्भवाति । आपा गा अग्रा यतनम्‌ । आयतनवान्भवति । य एवं वेद्‌, इति मृष्टिश्ती ^ अग्नेरापः ” इत्यये्टकारणत्वामिधानादाध्िरपामाश्रयः । अत्रापि प्रोचना्थमादौ फलकथनम्‌, उपसंह।राथं॑एनरप्यायतनवानित्यभिधानम्‌ । तत्र य एव वेदत्यध्याह्रणीयम्‌ । महासृष्टावपामभ्भिकानैत्वेऽपि ब्रह्माण्डाद्यवान्तरयष्टौ “५ आपो वा इदमासन्सटिरटमेव ” इत्यादिवाक्येनापां सवेकारणत्वाभिध।नाद्रद्याण्डान्तःपातिनोऽ' मद्‌ श्यस्यायचेमेटकायैत्वादपामनन्याधारत्वम्‌ । अत्रापि प्ररोचनाभेम॒पत्रहारा्ं द्धिः फट कथनम्‌ | सेयं नरानन्योः परस्पराधारत्वोक्ता्ितीया प्रशंसा । एवमुत्तरत्र द्रष्टव्यम्‌ | + ~. -----~-- १ क. ख. ग. व्देथालिः । २ ख. ग. पर॑स्यते। ९२३. ख, श्यमप्रः | ४ ग, °मर्थंच। ५, बटुला | ६८, ग, (लमादव्गिः। ८२ भ्रीमत्सायणाचा्यनिरनितभाष्यसमेतम्‌ ~ (प्रपा० {अनु ०२९ अथ तुर्तायां प्रदंमामाद-- ये।ऽपामायव॑नं वेदं । आयत्नवान्भगरति । वायुवां अपा मायतनम्‌ । आयतनवान्भवति । यो वायारायतनं वेद | आयतनवान्भवति ( २ )। आपो वै बायोरायरत नम॒ । आयतनवान्भवति । य एव वरेद, इति! महासृष्टा “ वायोरि: । आरा: "` इति श्रुतेरथिद्वारा वायोरप्कारणत्वादायत- नत्वम्‌ । अपां त्ववान्तरमट। प्व क्तन्यामेन वाश्वाधारत्वम्‌ । अन्यत्पृवन्दाख्येयम्‌ | अथ चतुर्थीमाह--- ये[ऽपामायवनं वेद्‌ । आयतनवान्भवति | अस वे तर्पन्न पामायतनम्‌ | आयतनवान्भवति । याऽगुष्य तप॑त आयः तनं वरदं । आयतेनवान्मव्रति । आपो वा अप्य तपत आयतनम्‌ (३) | आयतनवान्भवति । य एवं वेद) इति । ये।ऽपावाद्रिल्म्तपन्नुपलम्यन सोऽयमपामाधारः | * आदित्याजायति वृष्टिः ! इति जदटक्रारणत्वस्मृतः | अपात पृत्वा दृत्यावास्तव 2 एछभ्यम्‌ | अथ पृञ्चमीमाह-- ये(ऽपामायतनं वेदे । आयतनवान्भवति । चन्द्रमावा अपामायतनम्‌ । आयतनवान्भवति । यश्न््र^स आय- तन वेदं । आयतनवान्भवति । आपा वे चन्द्रमस आय- तनम्‌ । आयतनवान्भवति ( ४) । य एवं वेद, इति । ` तुहिनर्पाणां किरणानां चनदनन्यत्वाचनद्रमपो नलाधारत्वम्‌ । अथ षष्ठीमाह्‌--- मऽपामायतंनं वेद । आयतनवान्भवति । नक्षत्राणि वा अपामायतेनम्‌ । आयतनवान्भवति । यो नक्षत्राणामा- यतनं वेदं । आयतनवान्भवति । आपो बे नक्षत्राणामा- यतेनम्‌ । आयतनवान्भवति । य एवं वेद्‌ (५, ), इति। पप्यन्छेपाठिषु महानक्षत्रेषु वन॑मानेषु व्ष्टत्रापिक्यददेनानक्षत्राणामनाधारत्वम्‌ | प्रषा० १अबु ०२१९] कृष्णयजुर्वेदीय तेत्तिरी यारण्यकम्‌। # अथ स्तमीमाह- योऽपाम्रायतनं वेदं । आयतनवान्भवति । पजन्यो वा अपामायतनम्‌ । आयतेनवान्भवाति । यः पजेन्य॑स्याऽऽ- यत॑नं वेद॑ । आयतनवान्भवति । आपो वै पन्य॑ स्याऽऽयतनम्‌ । आयत॑नवान्भवति । य एवं वेदः इति । वृष्टिद्वारा पजन्यास्यस्य मेघस्य जलाधारत्वं प्रषिद्धम्‌ । अथाष्टमीमाह-- योऽपामायतनं वेद॑ (६) । आयतनवान्भवति । संवत्सरो वा अपामायतनध । आयतनवान्भवाति । य; संवत्सर स्याऽऽयतंनं वेद । आयतनवान्भवति । अपो वे सेवत्स- रस्याऽऽयतनम्‌ । आयतनवान्भवाति। य एवं वेद॑, इति । कषेतद्धारा सवत््रस्य जछाधारत्वम्‌ । अथ नवर्मीमाह-- योऽप्सु नावं प्रतिष्टितां बरेदे । प्रत्येव तिष्टति (७ )। इमे वै लोका अप्मु परतिष्ठिताः । तदेषाऽभ्यनक्ता, इति । यः पुमानप्सु प्रतिष्तां स्थैर्यणावस्थितां नावं बेद स स्वयं लोके प्रतिष्ठायुक्तो भवति | काऽसौ प्रतिष्ठिता नौरिति सेयमुच्यते- दमे वै दृश्यमाना एव मूरादयो लोका अप्सु स्थेयणावस्थिता नोस्थानीयाः । अतः सवैरोकाधारमभूता आप इति वेद्‌- नैन प्रतिषठप्रा्निः । नदादिषु॒परतीरगमनाय नैया नौः सपादे सता जले प्रतिष्ठिता न भवति | गमनागमनाम्यां चश्चरत्वात्‌ । सवेरोकसंघरूपा तु नौने कदाचिदपि चकति कं त्वप्म स्थैर्यणावतिष्ठते । आवरणसरहितं ब्रह्माण्डं ध्रनोदाख्ये महाजलेऽवति त॒ इति हि पौराणिकप्रपिद्धिः । तत्तम्मिन्सर्वनगदाधारमता आप इव्येवर्पेऽथ काचिदगभ्यनृक्ता शाखान्तरे समाश्वाता | तामेतामृचं दशेयति - अपा रसथुदयभ्सन्‌ । सूर्यं शुक्र « समाभृतम्‌ । अपा९ रसस्य योरसः। ते वे गृाम्युक्तमामितिं इति । १, तति । प २ ख. १, 'तिष्ठतप्रा २ ख. ग. सषलाों । ४ स, गर प्रनत, ताः । १६ ८२ श्रीमत्सायणाचायविरचितभाष्यसमेतम्‌- रिपा० १अनु° ९२} योऽयमपा रसः सारम्ते रसममिव्धयोद यसन रोका उद्भताः ! तस्मादेव रसा दत्पश्चनते ऽभ्मिन्निवावतिद्न्त इत्यथैः | कदरो रसम्‌, सूयं आदित्यमण्डले: वृष्टिनिननाय समाभत ्रपादितम्‌ , अत एव शुक्रं निर्मलम्‌ । अगां रसस्य तेटीक्यरूपस्योद्कपता- रस्य तदु(य उमत्तमा रसः सामरूपः, ह आपा युप्मद।य तञ्ुत्तम रतत गृह्णाम तु तेषु स्वी करोमि । रतिहाव्ो मन्तरममाप्त्यथः । अनेन मन्त्रेण काचिदिष्टकापधेया | तथाच बौधायन आह--“अपा रसमिल्येका" इति । मन्त्रस्य तात्पय॑ दरोयति-- मे पर व्यका अपार ररः । तेऽगुप्पित्नादित्ये समाभृताः) इति । य एते प्रमिन्यादयो लोकास्ते स््वेऽप्यपां मध्ये सारमताः सवलोकगभिताः । ब्ह्माण्डगोटकर्पा पृथिवी ्ौरमध्ये मण्डमिव जलमध्ये घ्रनीभूता । तथाच वाजसने [पिन जमनन्ति-- यदपां हार आ।सत्तत्समाहन्यत सा पायस्यभवत्‌ः' इ।त । तं चाद्‌- कस्ारमृता लोका अष्ष्मिन्ट्दयमान आदिलयमण्टलं समाभृता; सम्यगश्रिताः । आदित्यस्य वृषट्ारेण सवैटोका्रातहेतुत्वत्‌ । तदेवं योऽपां एप्पमित्यारभ्याम॒पिन्नादित्य समामता इत्यन्तेन म्न्धनेष्टकोपधाना- मपां बहुधा भहेसा कृता | अथ प्रयोग तिधत्त-- जानुद्नंसेदी खात्वा । अपां पूरयित्वा युस्फद्ष्न९ । (८) पष्करपमः एुष्करदण्डेः पुष्करे सभ्स्पीय । तरिम॑नविहयसे । अश्रि भरणीयरोषसमाधाय ; इति. । .. तत्र पावित्रचयनवद्रथचक्रं परिटिल्य तत्र जानुप्रमाणामुत्तरवेदौ खात्वा तां खाताम॒त्तखरेदीं गुरफदध्न॑ यथा भवति तथा जैः पूरयित्वा तजटमादी पद्मपत्र सुखादय तत उपरि पत्ररहितैः केवटे: पद्मदण्डैः साद्य ततोऽप्युपरि मृलदृण्डपत्रसहितेः कृत्यै; पचेः संछा तासमन्विह्ययसे तत्र स्थापितस्य मश्चकस्योपरि कमानुगुणमभ्ेः प्रणयनं कृत्वा तं चामिमृपसमाधाय तस्याः परित इष्टका उपदध्यादिति वक्ष्यमाणे नान्वयः । अथाऽऽक्िपसमाधानाभ्यां तमिमं प्रयोगं समभयते-- ब्रह्मवादिनां वदन्ति । कस्मात्मणीतेऽयमभिश्वीयते साप्पणीतेऽयमप्सु चयं चीयते । असो सुरवनेऽप्यनां 3 -- ~ ~ ~~ ~= =-क > १. "तेजसि ¦; रख, ण. तड ¦ ३ क `नसमहः ।४ ग-अपु । * खरग. तत्तक्थापे ° । हितोभिरेताः । तमभित एता अबीष्टका उपदधाति, इति । अग्न्यन्तरेम्योऽस्य वैलक्षण्यं दशयित ब्रह्मवादविनोऽ पयनुयागमाहुः । इतरच चयने सेपूरणे सति प्श्चादभिः प्रणीयते. अन्न त कस्मात्कारणान्मश्चकस्योपारे वह ग्रणीते सति पश्चादिष्टकामिरयमारुणकेतकोऽभिश्वीयते > मञ्चकं त॒ बोधायनेन दरि तम्‌, -दीघिदारमिमेश्चकं कृत्वा पृष्टो दिवीति पएरीपषम्युहनम्‌ '” इति । अतोऽस्य मश्च कस्योपयाकारोऽ्निप्रणयनाद्‌ः वै एुनारएटकोपधानमितरचनाद्रैटक्षण्यादयक्तमिति बह्म बादनामिपानिप्रायः । तस्याऽशषषस्योत्तरं सतप्प्रणीत इत्यादिनोच्यते । अद्धिः सः वतत्‌ इति . साप्‌, यद्म।द्य जटप्हितस्तस्मादयमिष्टकाचयनरूपोऽभिरङ्गाररूपे वहने प्रणीते सति प्शचाचेतस्यः । अप्तु ह्ययं चीयत इत्यनेन जदैसहितत्वमेव स्पष्ट कियते अदृवुत्तरवद्याम्ध्‌ः पूरणम्‌ , ततः पृप्करपणादिसंछादनम्‌, ततो मश्चकस्योपार वहति प्रणयनम्‌ › एव सत्यप्स्वेवाय प्रणीतो भवति । इतरस्त्वाधि्नाप्म॒ प्रणीयते तम्मारितिर रक्षण्याद्प्रणयनादूःवमनीषएटकापधानं कतम्यम्‌ । प्श्चात्परणयने सत्यसावकिः परते र्षकाभावेन भुतरनं दवयननाद्रहिभूते राक्रेऽपि गत्वाऽनाहिताभरेः सननेता गमिप्यति | रतर्नया जलमयामावादेवयजन एव॒ तिष्ठन्ति, अयं ॑तु नटाद्धीतः सन्बहिरपि गामप्यति । एता इते शब्द टुडन्तौ गमिप्यतीत्यम्मिन्र्थे वर्ते । अतो बहिर्ममन मा भूत्यवमश ते प्रणोतमभिमभितः प्व्तो रलामेता अबीष्टका उपदध्यात्‌ | तदवमन्िपसतमाधानाम्याम।स प्रणीयोपसमाधाय तममित एता अबीष्टका उपदधाती त्ययमथे उपपादितः । अभायमार्णकरतुका सिः कासिन्कर्मण्यज्गम्‌त = इत्याकाङ्क्षायामङ्गीनि कमणि दशेयति-- अभिहत दपूणमासयोः । पशुबन्धे चातुमास्येषु । ( ९ )। अथो आदुः । स्वेषु यन्नत्रतुष्विति , इति | अभ्निहोत्रादिविषयत्वेन संकोचो मा मृदिति पोमयागमिषयत्वमप्ममिपरे्य पक्षान्तरो न्यासः | अय प्रक्षोत्तरपयायेः सप्तभिरारुणकेुकम्गयेरथिकफलत्वं वक्त प्रथमं प्रभोत्तरपयायं द्रोयति-- एतद्ध स्मवा आदुः शण्डिलाः । करमर चिनु ~ ~~ ~ ~= === > नपंषम्त्व [चन्त्यम्‌ । ---^~------- -~-~--~----+~~-- ~ „~ _____ ~ ~ ~--- -~---~ ध ~ --- -->+ १ ख. ¶1 दा उतम 2 । ₹? क. यनव । ३ ट्स(हित्4म । य ग्‌, पणिवानाभवि प्त" । ५ ल, ग, "नेवाऽऽय "1 ६ ल, ग. शय्य उहद्ध्य ग। ७ क, रक्षणार्थंः। । ८४ भ्रीमत्सायणावायविरवितमाष्यसमेतम्‌-- (प्रपा० !अनु०९९ सत्रियमग्निं चिन्वानः । संवत्सरं प्रत्यक्षेण, इति । शण्डिल नाम कश्िन्महर्षिस्तस्य वंशो समुत्पन्नाः स्वे शण्डिल ते चैतदारुणके तुकफल निश्वेतु परस्परमेवमाहः स्म ह स्म वरैः इति निपातत्रयस्याप्येक एवाथः | तत्र कैश्चिदेवं एृच्छयते---सत्रियं स॒ते मवम यथ्चिनुते सोऽयं कम्रं रकिफलमर्धच चिनुत इति । तत्राभिज्ञेरत्तरमुच्यते-- प्रत्यक्षेण मुख्यया वृत्त्या, संवत्सर सवत्सर प्रापिफलकम्नि चिनुत इत्युत्तरम्‌ । अथ द्वितीयं पयांयं दशेयति- कमभ्नि चिनुते । साविन्नमश्निं चिन्वानः । अमुमादित्यं भतयक्ंण, इति । अनुपचारणाऽऽदित्यप्रा्तिफल्कः सावित्रोऽघ्नः । तृतीयं पयाय दरेयति-- कम्रं चिनुते । ( १० )। नाचिकेत- म्नि चिन्वानः । प्राणान्भत्यक्षेण, इति । यथा सावित्नस्याऽऽदित्यूपत्वम्‌ एष वाव साकत्र य॒ एष तपा ” इति श्ुत्याऽवगतम्‌, एवम्‌ अय वाव यः पवते सोऽभरिनीचिकेतः'' इति श्रुत्या नाचिकं- तस्य वायुरूपत्वावगमात्तच्चयनेन वायुरूपप्राणप्रा्िः | चतुथं पयायं दशेयति - कमग्निं चितुते । चातुह त्ियमभरं चिन्वानः । ब्रह्म प्रत्यक्षेण, इति । व्रह्म वै चतुर्होतारः" इत्युक्तत्वाद्रप्रापिः। ब्रह्मशब्देन वेदपुरुष उच्यते । पञ्चमं पयोयं दरेयति-- कमग्निं चिनुते । वे्वसुजमग्नि चिन्वानः । शरां पतयक्षेण, इति । द रीरं हिरण्यगभस्य देहम्‌ । षष्ठं पथायं दशयति - कमनं चिनुते । उपानुवाक्यमाञम्ं चिन्वानः। (११)। इमाछोकान्पत्यक्षणः इति । “यदेकेन सभ्स्थापयति' इत्यादिकमुपानुर्वीक्यकाण्डं तत्न प्रोक्तोऽभिरप्युपानुबाक्यः स॒ चाऽशु; शीधर्ो) महानित्य्ः । अत एव तच्चयनेन सवेलोकप्रापतिः । क ्ककन््‌ १८. प. तेवैतः। क. पप्ने विः।३क, पपव्रेः। ४ त, ग, वाक्यश । परपा० १अनु०२२) दृष्णययुर्वेदीयं तेत्तिरीयारण्यक्षम्‌ । ८५ सप्तमं पयायं ददोयति- कमन चिनुते । इममारुणकेतुकम्नं चिन्वान इति | य एवासौ । इतशचुतेवाव्यतीपादी । तमिति, इति। ¶ ॥॥ लोकं [ 9. [०१ क इमं चामुं च रोकं व्यतीत्यातिकम्य हित्वा यो न गच्छति सोऽयमनग्यतीषाती रयः, तं सूरय प्रापनोति । जच इतिराब्दः प्र्नप्तमाप्त्यथैः, द्वितय उत्तरसमाप्तयथैः । आरुणकेतुकाम्नरपां च सेबन्धरूपो यो मिथुनीमावस्तद्वेदनं प्रशं सति-- योंञ्रमिथूया वेद्‌ । मिथुनवान्भ॑वति । आप वा अ्रेमिथूयाः । भमेधुनवा- न्भ॑वति । य एवं वेदं ( १२), इति । वेदं भवत्यायतनमायतनवान्भवाति वेद वेद॑ तिष्ठति गुरफदध्नं चातुमास्येष्वमुमादित्य रत्यक्षेण कम्भ चिनुत उपानुवाक्यमाञ्यमप्नं चिन्वानो मिधूया मिधुनवान्भ॑व त्यकँः च ॥|[1पूरष्पमग्निवोयुरसो वे तपन्‌ चन्द्रमा नक्षत्राणि पर्जन्य॑; सेवत्सरस्विषठति सिय संवत्सर « सा विन्रमथं नाचिकेतं भराणाय्श्रातुर्हतरियं ब्रह्मं वेश्वसृज\शरीरयुपा- नुबाक्य॑माद्मिर्मोष्टोकानिममरुणफेतु# य एवासौ ॥ | इति कृष्णयनुर्वदी यतेत्तिरीयारण्यके प्रथमप्रपाठके द्राविंशोऽनुवाकः ॥ २२॥ मिथुया मियुनगमना : । मिथुनवानिथुनराक्तिमान्‌ । वेदनफलस्य पृनवचनमुपस. हाराथम्‌ ॥ दति श्रीमत्सायणाचायेविरनिते माधवीये वेदाथप्रकारो कृष्णयनुरव्दयतैतति- रीयारण्यकमाष्ये प्रथमप्रपाठके द्वाविंशोऽनुवाकः ॥ २२ ॥ ५ णका 9 न ~~ ~ --~ = ------- ---- ~ -- ~~~ ~~ ~~~ ---- ~ ~ ~ + एतद्वा य एवाक्ात्यन्यं =. ल. पुम्तस्योनास्त। *~---- =-= = न = 9 नजः भः १ ल.ग, प्मंच। रग. णद्‌ प्रन्ेव ति1३ ग. “नो मिथु? । ४ ध. "तूकम चिन्वानो य । ५, मिथनमनप्‌ । ८६ ्रीमत्सायणाचा्त्रिरवितभाप्यसमेतपम्‌ू-- [पपार {अनु ०२६] ०/० अथु प्रधमप्रधदिर उ [श ¶नुवा >; | अथासिन्नप्यनवाके सृष्ट्पन्यामसेनाऽऽस्णकेतुकमि तदङ्गमूता अपश्च प्रशसति । तत्र सृष्टयादौ कामोत्पत्ति दरोयति-- आपो वा इदमांसन्त्सलिरमेव । स म्रना्पतिरेकः पुष्करपर्णे सम॑भवत्‌ । तस्यान्तमेन॑सि कामः सर्म- वतैत । इद५छजेयामितिं । तस्माय्त्पुरंषो मन॑ साऽभिगच्छैति । तद्वाचा वदति । तत्क मणा करोति । तदेषाऽभ्यनूक्ता इति । यदिदं जगदिदानीमस्मामिदैद्यते तदिद पुत्पत्तेः पूवेमाप एवाऽऽसन्‌ , न ! देवतिथङ्मन्‌प्यादिकं क्रिविदपि मौतिकमसीत्‌ । पएरथिन्यादिभूतान्तरमपि वारयि! सछिलमेवरेत्युच पते । तास्वप्पु मध्ये करिमश्ित्पुष्करपर्णे जगदीश्वरः स प्रजापति समभवत्सम्यगाविर्भयावध्थितः । तस्य प्रनपतभनसरऽन्तमेध्ये सवेमिदं जगत्सृजेयामि त्येवं काम उदपद्यत । तस्मात्परनापतेर्वात्शरीरप्रभतिभ्यां प सवेपरवत्तिहेतुः काम मनस्याविरमत्तस्पात्प्रनापतिपंततावुत्पन्नः स्वैः पुरुष इदं काथ करिप्यामीत्यः मनसा चिन्तयति तत्तमैव वाचा वदति कमेणा शरीरम्यापरिणापि तथैव करोति तत्तस्मिन्कामस्य प्रथमोत्पत्तिरक्षणेऽभं काजिरक्शालान्तरेऽम्यनूक्ता । तामेतामच दशयति -- कामस्तदग्रे समवतैताधिं । मन॑सो रेतः प्रथमं यदासीत्‌ (१) । सतो बन्धुमसति निरविन्दन्‌ । हृदि प्रतीष्या कवा मनीषेति, इति । तत्तदानीं वृष्टिकाठे प्रनापतेः सकाशादग्रे प्रथमे कामः सै सजेयमित्यभिलाप अथि समव्ेताऽऽधिक्येन सम्यगुतपन्नः । यद्यदा मनसः प्रथमं रेतः कायमासीत्‌ देति पूर्त्ान्वयः । पूतैमृष्टौ छीनायामव्यक्तं जगत्कारणे खक्ष्यमाणप्राणिक्र्मोदध सति यदा प्रनापतेमीनसं प्रभमे कायैमुत्पन्नं तदा तत्काथं सृष्टिकिषयेच्छारूपेण नि न्नमिदयर्थः । मनीषा मनम इशेत।रः कवयो विद्वंसस्तत्ततमृष्टिगताः प्रन।पत हृदि स्वचित्ते प्रतीष्य प्रत्येकं निश्चित्य सतो विद्यमानस्य व्यक्तस्य जगतो वः बन्धकमुत्पत्तिहेतुं काममपततयन्यक्तं कारणे नेर वरन्दनिष्डृप्य दरल्धवन्तः । केवलमेतस्यमिव पृष्टौ कितु सवीस्पि पूष्टिषु प्रवृत्ताः प्रजापतयः काममेव भ्र = १ तर. ग, (भनोमघ | २ ग. तदिति । ५५० {र्ठ ° ९ ९। छष्णयजुवदायतीत्तरोयारण्यकमू | ८.9 टमन्त इत्यथः । इिशब्दो मन््रसमाप्तौ । अनेन मन्त्र कामिष्टकामुपदष्यात्‌ । तथा च बौधायन आह--' कामस्तद्म इति स कट्पवतीम्‌ › इति | यथाक्तकाममाहत्म्यवेदनं प्रदं्ति-- नं तदुष॑नमाति । यत्कामो भवति । य एवं वेद॑, इति । यः एमान्काममाहात्म्यं वेद्‌ स्र पुमान्यत्कामो यद्भिषयकामनावान्भवाति तद्रस्तु, एनं वे्ितारमुपनमति प्रभोति । देशकालयोः सामीप्यविवक्षया द्रावुपशब्दावुक्तौ । कामानन्तरभाविनीं सृष्टि दीयति -: स तपेऽतप्यतत । स तपस्तप्त्वा । कशंरमधूनुत । तस्य यन्मास< समासीत्‌ । तते।ऽस्णा; केतवे वात॑रशना ऋषय उ५- तिष्ठन (२) ।ये नखाः । ते वैखानसाः । ये वाः | १ वारुखिल्याः । यो रसः । सोऽपाम्‌? इति । स प्रनापतिः सषि कामयित्वा तपः कृतवान्‌ । नात्र तप उपवाप्तादिरूपं वितु वय वतु कीटशमिति पयौलोचनरूपम्‌ । अत॒ एवाऽऽथर्वगिका आमनन्ति- यः सवज्ञः सवैवि्यस्य ज्ञानमयं तपः ` इति । सं परजापतिः, तपः पयौलोचनरूप तवा सष्टम्यविरषं निश्चित्य स्वकीयं ररोरमधूनुत कम्पितवान्‌ । तस्य कम्पनस्यं तरस्य यन्मांसमस्तिः तस्मान्मा दरुणादिनामकाखिविधा ऋषय उदपद्यन्त | नापतेः सत्यसंकल्पत्वात्त्मकस्पानुत्तारेण तततद्सतृत्पद्यते । तस्य शरीरस्य ये सा आस्ते वैखानप्तनामका मुनयोऽनभवन्‌ । ये च हरीर बाला; केदास्ते वाल. ए्थनामका मुनयो-मवन्‌ । यः शरीरस्य रसः; पारशिः सोऽपां मध्ये कश्चि. ाऽभूदिति शोषः | भ र) क * व * € _ (५ तिन कर्मण सह्‌ प्रजापतेः सवाद दर्शयति-- अन्तरतः करुम भुत सपन्तम्‌ । तम॑त्रवीत्‌ । मम वरै तरमा । सर्मभूत्‌ ( २) । नेत्य॑त्रवीत्‌ । पव॑मेबाहमिहाऽऽसमितिं । तत्पुरुषस्य इुरुपत्वम्‌ । स सकसंशीषी पुरषः ; सह्‌- साक्षः सदस्तपात्‌ । भूतवोदतिषठत्‌ । त॑त्रवीत्‌ । स्व॑ वे पूव सम॑मूः । त्वमिदं पूष कुरुष्वेति, इति । ॐ अन्तरतो जरुस्य मध्ये कूमकारेण निप्यकनं ततैव सेचरन्तं तं पुर परनापतिर- "न ~~~ ~ ~~ = न -- र क. पादः ।२क. प्र, “लिल्यानाः। ३, ग पतप | ६ ^ ८८ ्रीमततायणाचायविरनितमाप्यसमेतम्‌- प्रपा ° १अनु ०२ मा त्वचो मांसस्य च संबन्धिनो रात्समभृ्तं न र [त यत्वयोक्तं॒तन्न त्वदीयशशरीररसान्राह- अहं तु प््मगतनिल्नैतन्यस्वरूपत्वाु- रवीत्‌, है कूम मम बे सद्मा ^ (^ =“ ~ त्य ¢ पपुत्क्नोऽपतीति । तदा स॒ कूम नत्वव्रवाद्‌ः मुत्प्नः क्तु कूर्माकार शरीरमेव निपतनम्‌ ` न +) (व {~ स्मा वमवेहासिमन्स्थने स्थितोऽस्मीत्येतरकूर्स्य कचनम्‌ । यस्मातपू्वमासमित्युवाच तस्मात्ु- रुष इति प.मात्मनो नाम संपन्नम्‌ । एवमुक्त्वा स कूमदारीरवरत परमात्मा स्वताम- यप्रकटनाय विरापं कत्वा सहसरसंस्याकैः रिरोभिरीक्षभिः पदेश युक्तो भूत्वा प्दुरभूत्‌ । तदानी प्रनापतिसतं विराडूष॑ ृ् तत्य परमात्मानमेवमन्रवीत्‌ । भे ८. "€ स ९ ९ स्तमवेदं ५ परमात्मन्मच्छरीरात्पूरव त्वमेव सवेदा विद्यमानोऽतो मत्तः पूवेभावी व जगल्ङुरुष्वेति । तेन प्रनापतिनैवमुक्तस्य परमेश्वरस्य सृषटिप्रकारं दशेयति-- स इत आदायाप॑; ( ४ ) । अञ्जलिना पुर स्त॑दृपादधात्‌ । एवा छवेति । तत आदिय उदंतिषटत्‌ । सा पाची दिक्‌; इति। स परमेशः स्वयमारुणपेतुकरूपः सननितः सषटरपि पृवैमिद्धात्सरिलमेवाऽऽप दित्युक्तान्महानलात्कियतीरपः स्वकीयेन लिना समादाय पूतैस्यां दिशि तामनी. कामुपधत्तवान्‌ । केन मन्तरेण, एवा ह्येवेति, अनेन मन्त्रेण । तस्य मन्त्रस्याऽऽदिय- परत्वे पुवेमेव दितम्‌ । ततः समन्त्रकोपधानादादित्यं उलन्नः । सर यस्यां दिद्यु त्प्नः सा प्राची दिगमृत्‌ । अनिन प्रकारेण करमात्सवदिगुत्पत्तिं दशेयति-- अथ।ऽऽरुणः केतुदक्षिणत उपादधात्‌ । एवा ग्र इति । ततो बा. अभ्रिरद॑तिष्टत्‌। सा दंक्षिणा दिक्‌ । अर्थाऽऽरुणः कतुः पशचादुपादुधात्‌ । एवा हि वायो इति । ( ५ )।तते। वायुरं तिष्ठत्‌ । सा प्रतीची दिक्‌ । अरथाऽऽरणः केतुरुत्तरत उपादं- धात्‌ । एवा हेतिं । ततो वा इनदर उद॑तिष्ठन्‌ । सोदीची दिक्‌ । अथाऽऽरुणः केतुमध्यं उपादधात्‌ । एवा हि पूषम्िति । ततो ते पूषोद॑तिषटत्‌ । सेय ५क्‌ । (^ )। अथाऽऽरुणः केतुरुप- मजष्ध। -----------~---- “~---~----~---~ “- „ ._ ...... ~. --~--~---~------ -~ ˆ“~“-~---~----~- -- ~~ १क ग, पवादुम्ष ।२क.ख ग शन्षभिः। प्रपा० १अनु० २३ इृष्णयड वदायतोत्तरायारण्यकम्‌ | ` ` ८९ रिशदुपादधात्‌ । एवा हि देवा इति । ततो देवमनुष्याः पितरः । गन्धर्वाप्सरसथोद॑तिषटन्‌ । सोर्ध्वा दिक्‌, इति । एषु मंत्रेषु एवा एतव्याः प्रा्तव्याः कामाः । दिशब्दः प्रसिद्धौ । सर्वषां देवानां कामंप्रदत्वेन तत्कामरुपत्वं प्रपिद्धामिति पै व्याख्यातम्‌ । एवाहीतिशब्द्‌ आगच्छरेत्ये- तस्मिन्रथे वा म्यारूधेयः । सेयमित्यधोदिगुच्यते | अन्यत्पू्ववद्वयाख्येयम्‌ । देवचृष्टिमाभिधायासुरख ट दरयति-- या विप्रुषो तरि परापतन्‌ । ताभ्योऽसुरा रक्षा.सि पिशाचाधो्दतिष्ठन्‌। तस्पात्ते पर ८ भवन्‌ । विघुद्भ्यो हिते समभवन्‌, इति। अञ्जलिनोपथीयमानानामपां सेबन्धिन्यो या विप्रषो बिन्दवो विविधा भुत्वा तस्मा- दुपधामप्रदद्याहरहिः परापतंस्ताभ्यो गपरड्भ्योऽपुरादय उत्पन्नाः | ते चावान्तर नातिमेदत्रिविधाः | यस्मात्ते पराण्यन्दीम्यो विप्रद्भ्य उत्पन्नास्तस्मात्परामूताः, अधमाः सन्तो विनष्रा इत्यथैः | अपां सकाशाद्ेयं घृष्टिः प्रपञ्चिता, तस्याः (अदरूपारचमवतारथति- तदेषाऽभ्यनूक्ता (७ ) इति । तत्तम्मिन्रद्धयः सम॑ समुत्पन्नमित्यम्मिन्रथं काविदियमाखान्तरेऽभ्यनूक्ता । तामैतामचं दशेति - आशां ह यदूनवुहतीगमेगायम्‌ । दश्च दघौना जनयन्तीः स्वयं म्‌ । त्तं इमऽध्यज्यन्न सगौ; । अद्धबो वा इद समभूत्‌ । तस्माद्द्‌ स्व नद्यं स्वयंभ्विति, इति । अ ९ । ॥ ह ( [९ [+ = © बद्धो वा इति वाक्यं ब्राह्मणङूपमपि तृनीयपादतात्प्प्रद्दौनाय मन्त्रमध्ये पमा्नातप््‌ । बृहतीः प्रादा आपो ये गर्भं जद्रूष यन्प्राप्तवत्यः | कीर्र्य आपः । दकष वृद्धि्खं गम दधाना धारथन्त्यः) स्वययुं कूमेरूपं परमात्मानं जनयन्तीनेन- पितुकामाः, ततस्तस्माद्विराडुपादपां गनीदिमे मूरादयः सगः सृज्यमाना टोका अध्य- सज्यन्त, सृष्टयहौनेतान्सष्टवानित्यः । अद्धय एवेदं सवै जगदुत्पन्नमिति कृत्वा पाद- भरयेणोक्तोऽ्थो युक्त एव । यस्मात्कारणात्कूमरूपं ब्रह्मैव सर्वै सृष्टवास्तस्मात्कारणादिदं सव जगत्स्वयंश्रु स्वत.पिद्धं ब्रह्मपर । इति अनेन मन्त्रेणेकामिष्टकामुपदध्यात्‌ । तेधाच बौधायन आह-- “अफे द यदित्योधवतीम्‌" इति । १ र ९८ ्ीमत्सायणाचारिरविनभाष्यसमेतम्‌-- [भा ० १अबु ०९६] कार्यत्वं जगतो युकत्यापपादयात-- तस्मारिद५ सर्व< शिथिलमिवाध्वपिवामवत्‌ , इति । यस्माच्छिथिलम्योऽद्रयो जातम्‌, आपो हि शिथिला न तु पषाणवदूटाः, तस्मा. त्कारणादिदं सर्व नगच्छिथिलमिव दशयते । तस्यैव व्याूयानमघ्रुबमिषेति । अनि त्यत्वमध्रुवत्वम्‌ | अथास्य जगतो दार्वयोपायं दशंयति- प्रजापतिवीव तत्‌ । आत्मनाऽऽत्मानं विधाय । तदेवानुमाविंशत्‌ , इति । करेवलकायत्वे समुत्पन्नं शिथिलं भवेन्न तु तदस्ति । किंतु तञजनगतपरजापतिरेव । यथा रटे मूदंशः पृथुबुप्रोदराकारंशथेत्यशद्वयमेवं जगत्यपि सश्चिदानन्दरूपभरनां तयंरो नामरूपांहत्वंशद्रयम्‌ , तत्र नामरूपयोरेव कायैत्वेन शोधिस्येऽपि सचिदानन्दप्रना- पत्येशस्य दाव्यमस्ति । स॒ हि प्रनापतिरार्मन। साधनान्तरनिरपे्षेण स्वसामर््येनाऽऽ त्मानं स्वस्वरपं जगदाकारेण विधाय तदेव जगद्नुखत्य शरीरेषु स्वयं विद्ूपेण प्राविशत्‌ | अस्मिन्नथं ऋचमुदाहरति-- तदेषाऽभ्यनुक्ता ( ८ ); इति । तत्तस्मिनम्वयमेव पृष्ट्वा प्रविष्ट इत्यस्मिन्नर्थे काविद्क्शाखान्तरेऽभ्यनृक्ता । तामेतामूचं दशयति-- निधाय लोकान्विधाय॑ मृतानि । विधाय सर्वौः प्दिशो दिश्य । भ्रजाप॑तिः भ्रथमजा तस्य । आत्मना -ऽमानमभिसेविवेशेतिं इति । ऋतस्य सत्यस्य परतरह्यणः सकाशात्प्रथममुत्पन्नः प्रनापतिलोकान्भूरादीन्विधायं भूतानि प्राणिनश्च विधाय प्राच्थाद्या मुख्यदिदा अभरय्याद्या विदिशश्च बिधायाऽऽ- त्मना स्वकीयेन चैतन्येनाऽऽत्मानं स्वशरीरूपं जगद्भितः सम्यक्प्रविवेश । इत्यनेन मन्त्रेण कानिशष्िक्ोपयेया । तथाच बौधायन आह--भविधाय रोकानिति स्तम्भनवतीम्‌ , इति । १. ग. पत्वं सः; २स.ग, भत्र । ३ क. चपप्राजाः । ४ क, वत्वो$्ञो। ५८, म, ययोर. 449 नन क० ~ - ~- --~ -- --- - - = (गार १जदु०९४] कष्णयदुवेदोयं ते्तरायास््यकमू ५ यथो्सषटिवेदने प्रक पति-- सवेभेवेदम।प्त्वा । सवेमवरुध्यं । तदेवा सुमरविशति । य एवं वेदं (९ ), इति ॥ आसीदतिष्ठन्नभूदपो वायो इति सेयं दिगभ्यनृक्ताऽभ्यनृक्ताश् च॑ ॥ इति कृष्णयजुर्वेदीयतेत्तिरीयारण्यके प्रथमप्रपाठके त्रयो्विशोऽनुवाकः । २३ ॥ यः पुमानेष प्रजापतिपृ्टिपरकारं विजानाति सर पुमान्सवंमेव जति वि्यमानमिदं फलं प्राप्य तश्च सवं वशोकत्य तदेव नगद नुपरतरि्ञाति । सवात्मको मवतीत्य्थः ॥ इति श्रीमत््ायणाचायंतिरचिते माधवीये वेदार्थप्रकाशचे कृष्णयजुर्वेदीय त्तिरी- यारण्यकमाप्ये प्रथमप्रपाठके त्रयोविंदोऽनुवाकरः ॥ २३ ॥ अय प्रथमे चतुरो ऽनुषाःरः । अतीतेनानुवाकद्वयेनापं प्ररं सामुक्त्वाऽसमिन्ननुवाकेऽनी्टकानामनुष्ठान विप उच्यते । तत्राऽऽदौ सरामान्येनापां ग्रहणं विधत्ते- चटेष्टय्य आपों गृहणाति । चत्वारे वा अपा\ रूपाणि | मेषों विद्युत । स्तनयित्नुः । तान्येवावरुन्धे, इति। उपधानाथं चतुविधा आपो म्रहीततन्याः, अपां रूपाणि निरूपकांणि वस्तूनि मघ दीनि चत्वारि एव । ततः स्तनयित्नुशब्देन गजनं विवक्षितम्‌ | अपां चतुर्विधत्वेन मेघादिचतुष्टयमपि स्वाधीने मवति । तेषु चतुर्षु जलेषु प्रथमं जलविरोषं विधत्ते-- आतपति बष्यै। गृहणाति । ता; पुरस्तादुपदधाति । एता व ब्रंह्यवचस्या आप॑ः । मुखत एव व्रद्यवच॑समवरुन्पे । तस्मान्मुखतो भ्र्मवचेसितरः ( १ ), इति । आतपयुक्ते प्रदेशे वर्षेण संपन्ना या आपस्ता: पात्रेण केनचिदृगृह्णीयात्‌, ताश्च हरीताश्चयनकषेत्रे पूव॑स्यां दिदयुपदध्यात्‌ । एता आतपयुक्ते देशे वृष्ट आप एव "~ -------~--------- - ~~ ~ =+ ~~ च ~ न ~= ~= ~ न्न >~ ~ 9 गृहि ८ १ ल, ग, "गदति! २क. णि चतुक्धिनि ।३ क, ब, "काचि" । ८२ ्ीमतसायणाायेत्रिवितमाप्यसपेतम्‌ -[परपा० } भनु ०२४] प्रकादोषेतत्वाद्रह्यवचैस्येम्याः, तामां पुरःतदुपधा्ननाः मख एव ब्रह्मविचसमवरदं भवति । यस्मादेवं तस्माह्योकेऽपि वेदा खपाठरूपस्य ब्रह्मवर्चस्य जिहावरतित्वात्ुमा नमुखप्रदेश एवातिशायेन ब्रह्मवचपयुक्तो भवति । द्वितीयं जलविरोषं विधत्ते- कप्य गृहणाति । ता दक्षिणत उष॑द्धाति । च, एता वै तेनधििनीरापः । तेजं एवास्य दक्षि णतो दधा । तस्मादक्षिणां ऽभस्मजम्वितरः।इति । कृते भवाः कूपाः । ताप्तां बहुविधगृहकरत्भौपयोगित्येन तर्जा्वनीत्वम्‌ । तां दक्षिणदिश्युपधाने सलप्नेदक्षिणमागे तेजः संपादयति । यम्मादेवं तस्माहकेऽपि हरीर दक्षिणभागोऽतिरयेन तेजस्वी शक्तिमान्भवति । | तृतीय जलविरेषं विधत्ते - स्थावरा गृंहाति । ताः प्ा$पतथाति । परति ष्टिना चै स्थावराः । पथादेव प्रातिष्ठत, इति । नदुषु कचिद्‌ हृदो दये, तत्राऽऽधो न प्रवहन्ति ितु स्थिरावस्थितिर); छस्तातत प्रतिषठितस्वमावानां पश्िश्ियुपधनेनं स्वकीयानां सवषां प्रतिकं कृत्व पथात्स्स्य प्रतिं करोति । | चतु विरोषं विधत्ते ैन्त.गृहाति (२) । ता उत्तरत उपदधाति | ओज॑सा वा एता हन्तीरवोद्वगीरिव आकू ज॑तीरिव धावन्ती; । ओज॑ एवस्योंत्तरताः ` दैषाति । तस्मादुत्तरोऽध' ओजस्वितरः, इति । ` नां प्रवहन्त्यो या आपस्ना मृहीतवेत्तरस्यां दिदयुपदध्यातत्‌ः । एता आपो यदा धावन्ति तदानीमोजसा स्वीयेन व्येन अन ह्मध्यपातितान्काष्ठादिपदाथीन्वह स्तीरिवाऽऽकपयन्य इव भवन्ति, उद्धनीरिमि पपणापिषु द्राः स्वनिन्दुमिरूभ गच्छन्त्य इव, आक्रूजतीरिव तत्र तत्र निभ्नोनतभदेशेषु सचाराच्छब्दै कुवेत्य इव भवन्ति । तस्यैतस्य वहनस्योद्रमनस्याऽऽकूननस्य चौन एव कारणम्‌ , अत उत्तरस्य दिर्योज एवाऽऽस्थापयति । यस्मादेवं तस्पाकेऽमि शरीरस्येत्तरो भभ ओज १५, गछिनीस्ता द । २ 7, ध्यन्ति। य 1 क. न स्वयम घ्व । पा १अबु ०२४] दृष्णयजुर्दीये तेत्तिरीयारण्यकषम्‌ | . ९२ स्तरः । पूनाहोमादिकार्येषु दक्षिणहस्तस्य तेनलित्वं पूत -पादपरालनादिषु वामहस्तस्यौनसित्वमव्रीच्यते । चतुष्टय इत्यस्याः स्रख्याया उपल्षणत्वात्षद्विधा आपे द्रष्टव्याः । ततर पञ्चमं नलविरोष विधत्ते - ए संभायां गरहाति । तामध्य उपदधाति । इयं ` वे संभायीः । अस्यामेव प्रतितिष्ठति, इति ।. ` | हे पटे सपद्नीया जपः समायाः, ता गृहीत्वा चतसृणां दिशां मध्य उप- दध्यात्‌ । संभायोणां परदप्नवस्थितत्येन भूमिहृशत्वादुपधानेन भृम्यामेव प्रतिष्ठितो मवति। ` पष्ठ नलविशेषं विधत्ते- परस्या गृहाति । ता उपरिष्टादुपादधाति (३) अस वे प॑र्वर्याः । अमुप्यौमेव परतिंतिष्ति, इति । यत्र कदाचिदपि नल्शोषो नास्ति द्रवमातरानुवृत्तिः सर्वदा दश्यते तत्पलल तत्रो- तप्ता -अपो गृहीत्वा मध्ये स्थापितानामिष्टकानामुपरिष्ादुपदध्यात्‌ । प्ल्वल्यानां करूषाः विषतसननमन्तेेण भूभर्पर्यैव वतेनात्तदुपधानेन चयुटोके भतिश्ठितो मवति । यथोक्तं दिक्षुपधानं प्रशंति-- दिक्षूपदधाति । दिक्षु वा आप॑ः। अन्ने बा आपः । अद्धयो वा अन्न जायते । यदेवाद्धयोऽन्ने जाय॑ते । तदवरुन्धे, इति । दिक्पा. नातत्वाददम्यश्ान्नो्पत्ते्दि्षुपधानेनानन परभरोति । भस्य चितस्याभनरारुणकेतुकनाम निवक्ति-- त वा पतर्मरुणाः केतवो वातश्ाना ऋषयोऽचिन्वन्‌ । तस्मादारुणकेतुकः, इति । . अर्णादिमिच्िविषेमुनिमिशितत्वाततन्ंबन्धेनऽऽरुणकेतुकत्वम्‌ । यद्यपि , वातरश्- "प्ययं चितस्तयाऽप्यरुणानां केतूनां च मुर्यत्वात्त्नपरैव व्यवहारः । . ` ह उक्ताथप्रतिपादिकामृचमवत।रयति-- ~ - | तदेषाऽभ्यनक्ता, इति । तत्तस्मननारुणकेतुकपतबन्धो ऽयमसिरेत्यसमर् काचिचवक्ञाखान्तरे पिता । त ५ ॥ १ क. गृहधः । ८3 ्रीमत्सायणाचाथविरचितमाष्यसमेतम्‌-- षाण {अनु ०२९ ण्यात्‌ । तत. उपर्यपि परववत्पतरदण्डेः कृत्छपुष्करेश च्छादयित्वा पुनरप्यनीषटका' उप- दध्यात्‌ । एवं पञ्चकष्याभिरुत्तरवेयां प्रितायां तत्र पञ्च चितयः सेष्न्ते | तत्रो कामश्च कृत्वा तस्योपरि पुरीषं प्राये पुरीपस्योप्मि प्रणीयोपक्षमाधाय तस्याम श्तु तत्तनमन्तैरबीष्टका उपदध्यात्‌ । एव॑ कृतेऽभ्नः पञ्चनिपियुक्तो मवति । आहवनीयगा्हपत्यदक्तिणश्चिसभ्याव््यरूपेण पञ्चपरर्यायो.गत्पाङ्कोऽभनिः सर्वोऽपि चितो भवति । , द्विचितौ विशेषं विधत्ते लोभपूणया द्वितीयामुपदधाति । पञ्चपदा : वै विराट्‌ । तस्यावा इयं पादः । अन्तरिक्षं पादः। =, (1 छ तु न 1 [> ्।; पादः । देशः पादः । परारनाः पादः) ईत । येयं द्वितीया चितिः सेयं लोरपृणयेवेष्टकोपधेयाः सवेपूरकत्वारियं लोकंपृणा विराद्देहरूपी(षा) । सा च विराण्मूतिः पञ्चपाद्‌पिता । खकत्रयं च द्शश्चं पाद्च तुष्टयम्‌ । रजोगुणात्मकस्य सप्ारस्य परस्ताद्वल्ये योऽयं चिदात्मा वतेते. परोरनाः, म च पञ्चमः पाद्‌, एवं प्रशस्ता छोक॑प्रणा । । यनवेदने, प्रर सति-- धिराज्ये्र परतितिषटति । य पतम्नि चिते । य 3 चनम वेदं (३) इति ॥ , अर्ति पृणान्तरिक्षं पादः पट्च ॥ हृति कृष्णयनुवदीयते तिरर यारण्यके प्रथमप्रपाठके पञ्चविंशोऽनुवाकः ॥ २५॥ ` विराज्येवान्न एवः विरादृदृह ए वा ॥ हति श्रीमत्सायणाचा्यविरानिते माधवीये वेदाथप्रकायो कृष्णयजुर्वेदीय १. तैचिरीयारण्यक्रमाप्ये पश्चविरो ऽन॒वाकः ॥ २९ ॥ ५ । ॥ = ९ १ हक । ब~ --------~----~----------- -------+~ ~~~ ---- ~~~ +~” ~ न) १५.ग. ककस्थाभिः। २१, "य॑ चितदृश।३ ख,ग. तेध्+ प्रषार {अनु ०२६] कृष्णयनुर्ेदीयं तैत्तिरीयारण्यकम्‌ । ˆ ` ९७ अधर प्रथमे षद्तिशोऽनुबाकः । पुवीनुवाके एुष्करपणोदुपधानमुक्तम्‌ । इह फढविशेषा ्रतविशेषाश्चोच्यन्ते । पै निहितमेवार्थं पुनर्विरेषक्थन।याऽऽदावनुवदति- अग्नि प्रणीर्योपसमाधायं । तमभित एता अववीरटुका उप॑द- धाति । अग्निहोत्र द॑रोपृणेमासये।; । पडुवन्प्े चीतु- मौस्येषु । अथे आहुः । सर्वषु यक्क्रतुषिति, इति । एतत्स योपा पुष्पं वेदेल्नुवाके व्यारूयातम्‌ । | अस्या ऽऽस्णकेतुकस्य स्वातन्त्येण क्रत्वङ्गत्वमाकषेपसमाधानामभ्यामुपपादयितुं मतद यमुपम्यस्यति- अथं ह स्माऽऽहारुणः स्वायंभुवः । सावित्रः सर्वोऽप्न रित्यननुषङ्ग मन्यामहे। नाना वा एतेषां वीयोणि, इति । स्वयैभुवः पुत्रः कशिदरुणनामको मृनिरेवमाह स्म । काठकरषु यो यो विहितोऽग्न पाकित्रादिरारुणकेतुकान्तः स सर्वोऽपि सावित्र एवं, उत्तरोत्तरेषु पृवेपृवो नुषड्गस्य ियमानत्वात्‌ । यो नाचिकेतः स सराित्रपुकंकं एवानुष्ेः : । चातुरहत्री(्रि)यस्तदुभ यपकः । वैश्वमूजस्तत्रितयपूवंकः । आरुणकेठुकस्तचचतष्टयपुवेकः । एवमनुषङ्गे सत्या- हकेतुकस्येतरनिर(सा) पेक्ष्य स्वातन्त्यं नस्ति । साितरस्य त तद्वियते । तस्मात्सर्व पनुषक्तत्वात्पर्वोऽपि साक््रि इव व्यवायः | अतस्तस्यैव क्रलङ्गत्वं न त्वारुण- कतुकस्य॒(स्या)स्वतन्त्स्येत्यरुणस्य॒मनेमैतं तदिदं दृष्यत । ब्रह्मवादिनो वदन्ति पित्रः सर्वोऽग्निरित्यननुषङ्ग मन्यामह इति, न कोऽप्यशचिरितरत्रानुषंति । एतेषामय्ीनां वयाणि फलानि नाना एथगुक्तान्येव । तानि च योऽपां पुष्पमित्यनु- वाके वत्सर प्रत्यक्षणामुमादित्य प्रल्क्षणेयादिना निरूपितानि । तदेतत्फलनानात्वं प्रपन्न गद्यते -- कमं चिनुते (१) । स॒त्रियमभनं चिन्वानः। फम््निं चिनुते । सावित्रये चिन्वानः । कमन चिनुते | नाचिकेतं -पेन्वानः। कमभि चिनुते । ----~----~~--+ १ क. पपैमि। ९ श. ग योऽयं तरिः! क, मुत्त 1 ४ ग, सहेन ।॥५क, नते । ९।६ख. ग. पदृशेयति । | र “१ ९८ ्रीमत्सायणाचायबिरवितभाष्यसमेतम्‌- [पा ° १अनु ०२१1 वेन्वखजमग्नं चिन्वानः । कमं चितुते (२ ) । उपानुवाक्यमाश्ुमागरे चिन्वानः । कमग्निं चिनुते। इमर्मारुणकेतुकमपनिं चिन्वान इति, इति । द्ादशाहादित्राङ्गन्वेन चीयमानो योऽय महाध्निः सोऽयं स्त्रिय. तं चि न्वानः पुमान्कमध्निं विंफलकमर्निं चिनुत इयेवं भो अर्णाछ्यमुने त्वं विचारय । संवत्सरदेवताप्राततिस्तस्य फलम्‌, इतरेषां त्वन्यदेव एृथकपथक्फलमादित्यपरप्त्यादिस- पम्‌, अतो नैकफलस्य सभावनाऽप्यस्तीति र्विदाब्दस्यामिप्रायः । एवमुत्तरत्रापि योज्यम्‌ | उपानुवाक्यमाहमभिमित्यत्न यदेकेनेत्याध्ुपानुवाक्यकाण्डोक्तो महान्निरविव- कितः । यद्यप्तौ सत्रियमिति वाक्येनैव गतार्थम्तर्दि शाखान्तरपरपिद्धं॒किंचिद्म्यन्त्‌र- मस्तु । तदेव फटनानात्वमतिम्पष्टमिति बरह्मवादिनाममिप्रायः । सावित्रमनरनुषङ्गपक्षे बाधे दशेयति -- . षा वा अग्नि; । षणो सस्फौलयेत्‌ } हन्येतास्य यत्नः । तस्माननानुषञ्यः; इति । योऽयमन्युपलक्षितोऽश्निनित्सोऽयं दषा सेक्ता रेतःसेचनेन प्रनामुत्पादयितुं समथः तादशो यथ्नुषङ्गं कुयौत्तद्‌नीमस्याथिचितो वृषणद्रय॑कश्चद्विरी सैस्फालयेत्पीडयेत्‌ । अस्य यज्ञोऽपि विनश्येत्‌ । तभ्मात्सावित्रा्िरितरत्र नानुषञ्चनीयः, स्वतन्त्रा एवैते पर्वऽप्रयः। तस्मादारुणकेतुकप्य स्वातन्त्येणैव कऋरत्व्गत्वं युक्तमित्यथैः । करतुविरेषे तत्संबन्धं विधत्ते-- सोत्तरवेदिषु क्रतुषु चिन्वीत । उत्तरवद्या< हतनिश्वीयते, इति । उत्तरवेदिपहिता य कतवः पशयुवन्धाद्यस्तेष्वेवाऽऽरुणकेतुकमभ्चि चिन्वीत नतुत्त ५, रवेदिरहितेप्वमिहोतादिषु । यस्मादयम नरुत्तरवेदिस्ाने चीयते तस्माततदरहिते तच यनं न युक्तम्‌ । एवं च पत्यस्मादभिनिषेधाप्परवीक्तादश्चिहीत्रे दशपुर्णमास्यो त्यादि विधानाच्नग्निहोत्रादावारुणकेतुकस्य विकल्पो द्रष्टव्यः । अथास्य चयनस्य काम्यप्रयोगाः । तत्रैकं काम्ये दशयति ~ परजाकमचिन्वीत ( २ ) । प्राजापत्यो बा एषोऽन । १क. य॒भ्र॑दरे | २८, ग, ह्म त | दख. ग, बत्‌. 4 प्रण? {अबु ०२१] इृष्णयलुवेदीयं तेत्िरीयारण्यकम्‌ । ९९ प्राजापत्याः भजा; । प्रनावान्भवाति । य एषं वेद, इति । अग्नेः प्रनानां च ्रनापति्णयत्वासानापतयतवं तेन साम्येन प्रनाफलकत्वमग्नेः | अथ दवितीयं काम्यं दशेयति-- पश्ुकामधिन्वीत संन्नानं वा एतत्प॑ूनाम्‌ । यदापः । पयूनामेव सं्ञानेऽग्निं चिंसुते । पशुमान्भवति । य॒ एवं बेदं ( ४), इति । ये तृषातीः पश्वो यत्न ॒क्ाप्यपोऽन्विप्य जानन्ति तस्मादापः पशूनां सम्यम्ञन- पाधनमतोऽप्सु चयने सति पशनां ज्ञानप्ताधन एवा्चि्चितो भवति । अथ तृतीयं दर्शयति ~ दृष्टिकामचिन्वीत । आपो बे दृष्टिः । पन्यो वधु्ठो भवति । य एवं वेद्‌, इति। नतु द्ा्यति-- आमयावी चिन्वीत । आपो वे भंषनम्‌ | भेषजमेवास्म करोति । सवेमायुरोति, इति । तापडान्तिकरत्वाद्पां मेषजत्वम्‌ | पश्चमं ददीयति-- अभिचर\श्िन्वीत । वजो वा आपं; ( ५) । वज्र॑ः मेव रातुव्येभ्यः प्रहरति । स्तृणुत एनम्‌, इति । उपरिष्यत्ता आपो वज्जी ू्वत्यव वक्ष्यते तस्माद्पां वच्नत्वम्‌ । अत्रापामेवोपधेय- त्वात्सवेत; फटप्ाधनत्वेनापामेव प्रशसनम्‌ | पषटपठमाष्टमनवमफलानि दरेयति- तेजस्कामो यशस्कामः । ब्रह्मवचंसकामः स्वगैक।मधिन्धीत । एतावदरावांस्ति याव देतत्‌ । यावदेवास्ति । तद्व॑रन्धे, इति । एतत्प्नापश्चादिकं स्वान्ते यावत्फटमुक्तमेतावदेर लोकेऽपि विधमानमुत्तमं फलम्‌ । तो यावदुत्मे फलमम्ति तत्सैमनेन चयनेन प्राप्रोति । ख,ग. "तिना । रषं ग. मेषोपे। १०० ्रीमत्सायणाचाथैतरिरवितभाष्यसमेतम्‌--(्िपा ° ! अनु ०२६ अथाऽऽरुणकेठुकांमिविो नियमविरेषं वरिधत्त-- तस्यैतदू्रतम्‌ । वपति न धविन्‌ (६ )। अगतं वा आपः । अमृतस्यान॑न्तरित्ये, इति । पन्ये वर्ष॑ति सति यदा मर्गं गच्छति तद¡ इेदनमीत्या धावनं न कुंयोत्‌ । तत्र करणे नाृतरूपाणामपां परित्यागेन स्वगंमुखरूपममूतमन्तरिते भवेत्‌ › तन्मा भूदिति न धावेत्‌ । नियमान्तराणि विधत्ते -- | नापु मूत्रपुरीषं इयात्‌ । न निवित्‌ । न विवसनः सायात्‌ । ` गुष्यो वा एषोऽग्निः । एतस्या्नेरन॑तिदाहाय, इति `| म एष॒ आरुणकेतुकोऽमनिरवीष्टकाभिमिप्पा्यत्वादप्पु॒गृढो वतेते । तादशो मूत्रादि कारिणमतिरायेन दहति । स दाहो मा मृदिति मूत्रादिकं न कुयोत्‌ । पुर्षाथेत्वन शालेषु निषिद्धस्याप्यत्र एननिवेधः श्रौ तप्रायशित्तथैः । नियमान्तरं विधत्ते- न पुंष्करपणोनि हिरण्यं बाऽधिति- हत्‌ । एतस्यश्नेरनंभ्यारोहाय, इति। एष्करपर्णस्य हिरण्यस्य वा॒पादेनाऽऽक्रमणे सति तमभिमाङूढवान्भवेत्‌ | अत्त. दुय नाधितिषत्‌ । नियमान्तर विषत्त-- न कूरमस्याश्नीथात्‌ । नोदकस्याघाुकान्येन- मोदकानि भवन्ति । अघातुंका अपिः । य एत- मभि चिनुते । यर चैनमेवं वेदं (७), इति। चिनुते चिनुने भजाकामधिन्वीत य एवं वेदाऽभों धावेदश्रीयाज्चत्वारि च ॥ इति ृष्णयजु्वेदीयतेत्तिरीयारण्यके प्रथमभपाठके षट्‌ विंशोऽनुवाकः ॥ २६ ॥ (जमन १ ख, शवितौ नि । २ग. श्ताथम्‌ । निः । [परपी० {अनु०२७] ङृष्णयजु्वेदीयं तेत्तिरीयारण्यकम्‌ । ` १०१ कूरमस्याङ्गं॒रिविदपि न मुञ्जीत । उदकडशब्देन तत्रत्यो मीनादिरपटकषयते, तदी. यमप्यङ्गं ` नाश्नीयात्‌ । य एतमारणकेतुकम्रं चिदुते यैवं वेद तमेनं प्रत्योद- ान्युद्कवततीनि मौनादीनि, अधातुकान्यदंसकानि भवन्ति । आपोऽप्यधातुकाः । द्कमरणं न मवेदित्यथैः ॥ | इति श्वीमत्सायणाचायैविरचिते माधवीये वेदाथप्रकरो इष्णयजवैदीयौतति- रीयारण्यकभाष्ये प्रथमप्रपाठके षडुविंशोऽनुवाकः ॥ २६ ॥ अथ प्रथमे एप्तपिरो<नुषरारः । कल्पः---:‹ इमा नुकमिति + चतखछः "› इति । तत्र प्रथमामाह-- इमा युक मूर्वना सीषधेम । इनदरं विश्वे च देवाः, इति । | इन्द्रश्च विन्वे देवाश्च क्यं र्मा भुवनानि ठकं सीषधेम । सुखनाम नुकमिति ठितं सुखं यथा भवति तथा साधयाम । | अथ द्वितीयामाह- यज्ञंच नस्तन्वं चं भरनां च॑ । आदिव्थरिन्रः सह सीषधातु, इति। अयमिन्द्र आदित्ये; सह नोऽस्माकं यज शरीरं प्रजां च साधयतु । अथ तुतीयामाह-- आदित्यैरिन्द्रः सग॑णो मरुद्धिः । अस्माकं भूत्वविता तनूनाम्‌ ; इति। आदित्ये रद्धिशच युक्तत्वात्सगणोऽयमिनद्रोऽ्माकं तनूनामावेता भूतु रक्षिता वतु | कल्पः--“‹ आुवस्वेति सपतपुश क्षपण्यः "' इति । तत्र प्रयमामाह~-. आवस्व प्रुवस्व । आण्डी भव ज मा बहुः । सुखादीं दुःखनिधनाम्‌ । मरतिसुश्चस्व स्वां पूरम्‌ ८ १ ); इति । जाब्देन जन्मवान्यजमान उच्यते | अषएवनमागमनं जन्म, ्रष्वनं प्रायणम्‌, हे + अत्र तिनस्च इत्यपेति +मत्त गविग.मगोक्तत्वात्‌ । जष्दुरीपुष्त^षु तु चतन ईमेव 8 उपद़म्यते । १ [ य १०१ भ्ीमत्सायणाचायविरनितभाष्यसमेतप्‌ - (मपा ० {अनु ०२५] यजमानं जन्मोपेत मा मुहुरापुवस्व पुनः पुनर्जन्मरक्षणमाभमनं मा कुर मुहुम -षु- धस्व पनः पुनमेरणलक्षणं प्रटवनं मा कुर । मा पुहृराण्डी भव अण्डो ब्रहमण्डक ध्य, ( मव ) इत्यथः । आषण्डीत्यमूततद्धाव उच्यते । पूवेमनाण्ड इदानीमाण्डीमव त, ८ भृतस्त ) स्य॒ निपेधो माशब्देनोच्यते) पुनः पुनत्ह्माण्डवर्तितवे तव मा मृदित्यथैः | शेषं स्ष्टाथम्‌ | अथ द्वितीयामाह-- मरीचयः स्वायंभुवाः । ये शरीराण्यकरपयन्‌ । ते ते' देहं कल्पयन्तु । माच॑ते ख्या स्म॑ तीरिषत्‌; इति। स्वायंभुवाः स्वयम; सवितृमण्डलवर्ती परमात्मा तस्येमे स्वायंभुवाः, ये मरीचयो रमयः शरीराण्यात्मोपाप्तकदेहानकलपयन्कृतवन्तस्ते मरीचभरस्ते तव देहं कल्पयन्तु जनयन्तु स्मशब्देनाऽऽवदयकत्वं चोतयति । पप्ारोत्तरणविषया न ते स्याति; सरवै विनदयतित्यथः । अथ तृतीयामाह-- | उत्तिष्ठत मा स्वै । अगरिमिच्टध्वं मारताः। राजनः सोमस्य तुप्तासः । सूर्यण सयुनोपसः, इति । हे त्रतविजो युयमुत्िष्ुपोत्थिता मवतः उत्पराहं कुतेलय्थः । मा स्वप्न स्मं मा कुरुत, अल्पता मा भूतेत्यथः । भारता हविरादिमरणशीटाः सन्तोऽप्रिमारुणकेतुक मिच्छध्वम्‌ । कौशा ऋविजः । रज्ञो राजमानस्य सोमस्य पनेन तु्तसस्तृपराः+ मर्येण सयुजोपसः ममानप्रीतयः । यदप्येवंविधा मैन््रा अनुष्ठियाथस्यष्टकोपधानस्य प्रका्शेका न भवन्ति तथाऽप्येतदथानुस्मरणन कथ्िददृष्टानिशयो द्रष्टव्यः । अथ चतुर्थ्याः प्रतीकं दरेयति-- | युवां सृत्रास।ः; इति । सोऽयं मन्त्रोऽञ्जन्ति त्वामध्वरे देवयन्त इत्यनुवाके भ्या्यातः । अथ पृशच्मामाह-- | अष्टचक्रा नवद्वारा ( २ ) । देवानां पूर योध्या । तस्या« दिरण्मयः कोशः १ क. 1. तृताः ` शग ककव १', र ^ “^. मन्त्रोऽनुः । ४ ल. ग, र नं । ५.71, भवति। प्र० ! नुं ०२७] कृष्णयजुरवेदीयं तैत्तिरीयारण्यकमं । १०३ स्वगो लोको ज्योतिषाऽ्॑तः, इति । पूरिति शरीरमुच्यते । देवानामिन्दादीनां पूरष्ठाचक्रा । चक्रवदावरणमूतासत्वग- सृदमांप्तमेदोस्िमजैशुक्रोनोरूपा अष्टौ धाठवो यस्याः सेयमष्टाचक्रा । हिरोवर्तिभिः सष्िदवौररोवर्तिम्यां द्वाराम्यामुपेता नबद्रारा । अयोध्या कर्मगतिमन्तरेण केनापि प्रहवेमशक्या । तस्यां पुरि दिरष्ययः सुवर्णनिर्मितपदाभ्सदशः कोशो ऽवकाश्चरूपः स्वगेः सुखमयो छोकः स्थानष्िशिषो उयोतिषा भासकेन नीवचेतन्येनाऽऽवृतः पार. वोतो वतते । अथ षष्ठीमाह- यो वे तां ब्रह्मणो वेद्‌ । अगृतेनाऽऽवृतां पुरीम्‌ । तस्मे ब्रह्म च॑ बरह्मा च । आयुः कीं भजां द॑दुः, इति । ब्रह्मणः स्त्य ज्ञानमनन्तमित्यादिश्तिप्रातिषादितस्य वस्तुनः संबन्धिनीमसृतेन परमानन्देनाऽचवुतीं तां परीं योवै यः कोऽपि पुमान्वेद्‌ तस्मे विदुषे ब्रह्म च परमात्माऽपि ब्रह्मा च प्रनापतिरपि, चकाराभ्यामन्येऽपि स देवा आयुरािं प्रय- च्छन्ति | जयथ सप्तमीमाह-- विभ्राजमाना हरिणीम्‌ । यशसां संपरीषटेताम्‌ । पुर हिरण्मयीं ब्रह्मा (२ )। विवेशपराजिता, इति। व्रह्मा प्रनापतिः पुरं शरीरं विवेश प्रतिषटवान्‌ । कीदृशीं पुरम्‌, विधानमानीं विदोपेण राजमानाम्‌, हरिणीं पापहरण्ीटाम्‌, यशसा जगतखष्टुत्वलक्षणया कीत्यां सपरीतां सम्यवपरिवेष्टिताम्‌, हिरण्मयीं मुबणनिर्मिताम्‌, [अपराजिता] कदाचिदपि पर्‌।नयर हिताम्‌ | अथाष्टमीमाह- पराडत्यञ्यामयी । पराङेत्य॑नाशकीौ । इह च'मु> चान्वेति। विद्रन्देवासुरादभयान्‌ , इति । विद्ानपरत्रहमतत्त्ववित्‌, पराद्एनरातर्तिरदितः, एति ब्रहमतत्व॑ प्रभोति । कीदृशो विद्वान्‌ । अज्यामयी ज्या वयोहानिः, आमयो व्याधिः, तद्वाज्ज्यामयी तदु भयराहित्यादयमञ्यामयी, नाहकोऽपमृत्युषन्धकं कम वा तद्योगान्नाशषकी त्राहि. [1 ण = ना 0 म नन कक 0 \ त, ` ज्जान्नाथ्योजो"। २१. ख. "तां प०।६१, ख. "नां ह्‌। ४ क, "हिता । ॐ | १० ्रीमत्सायणाचा्विरवितमाष्यसमेतम्‌- प्रि ० † भु ०२७) तयादनाशकी । देहतादाल्यभ्रमामावाद्वयोहानिन्याध्यपमृत्युरहितः पुनरावृतिशुन्यः सन्ब्रह्म प्रापोति । इह चामुत्र च लोकद्वयेऽपि देवासुरायुभयानन्वेति, अनुगच्छति, परवात्मको मवतीयथः | | ¦ अथ नवमीमाह-- ` यत्ुमारी मनयते । यदोषिद्यत्पतिब्रत। । अरिं ५ यर्किच त्रियते । अग्निस्तद्‌लुबेधति , इति । कुमारी विवाहरहिता री यत्पापं एतपपरभोगरूपमुदिरय मनदरयते ह करोति योपिुवतिश्च यत्पापं परपरपसमोगरूपमुदिरय मन््रयते हटा भवति, पतित्रताऽपि स्वभतैसंथोगामावेन हिष्ठा सती यत्पापं देहत्यागरूपमुददय मनदरयते । य्॑ान्यद्पि किचिदरिषटं दानादिना रें विनारायितुमशाक्यं॑महत्पापमस्य॒यनमानस्य येन केनापि क्रियते तरसैमयमारणकेतुकोऽप्निरनुवेधति, अनुक्रमेण विनाशयति । अथ दशमीमाह-- | अरृतांसः शरतासश्च ( ४ )। यञ्वानो येऽप्य॑यंञ्वन; । स्वयन्तो नपि्न्ते । इनमभ्रि च ये विदुः, इति। अशत सोऽपकवित्ताः शृतासश्च पकचित्ता अपि, यज्वान; शरतिस्फतिविहितकः मानषठायिनः, येऽप्य[यञ्डनोऽ]यञ्वानस्तदिपरीताः, तेष मध्ये ये पुरषा इन्द्रं षर भ्भयुक्तं प्रमात्मानमश्िमारुणकेदकं च विदुयौार्म्येन नाम्नि । ते ज्ञानिनः सन्तः स्व मोक्षं वा प्राप्नुवन्तो ज्ञानन्यतिरिक्तमाधनान्तरं नापेक्षन्ते । अथेकादश्षीमाह -- सिद इव संयन्ति । रदिमभिः समुदीरिताः । अस्पा्ोकाद॑मुष्माच । ऋषिभिरदातपश्चिभिंः, इति । यथा लोके वायुना प्रेरिताः स्किताः कचित्परस्परं सेयन्त राश्िरूपेण संग- च्छन्ते, तद्वदेते जीवा रदिमभो र्नुस्थानीयैः कर्मभिः समुदीरिताः प्ररिताः सनतः ्रमौमनस्यानीयादस्मा्ोडातकमफटमोगरूपाः एष्माश्च लोकात्तदा तदा निगेघ कबित्कचितसेयन्ति । तेषां सर्वषामनुप्रहाय परमश्वरः पृभ्भिः ु्ैरततपरकाशकैः ्रपिभिमंनेरदावे) क्ञाने प्रयच्छति । (० करा १ग. यद्‌ । २ ग, -यञ्वानः। भषा० {अनु ०२७] छृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्‌ | १०५ अथ द्वद्क्ञीमाह-- अपेत बीत वि च॑ सपतात॑; । यजत्र स्थ पुराणा ये च नूतनाः । अहोभिरद्धिरक्तमिव्यक्तम्‌ । (५) । यमो द॑दात्ववसान॑मस्मै, इति यमेन नियुक्ताः पुरुषाः पुरातना नुतनाश्च सर्वस्यां भमौ भ्याप्य वर्तन्ते तान्संबो ध्येदमुच्यते-- हे यमदूता ये यूषे पुराणा अत्रार्तरे ये पुव स्थिताः, ये च नूतना ये चात्र स्थ ते सव यूयमपेतास्मात्स्यानादपतच्छत, बीत परस्परं व्यज्य गच्छत । क्ैवातो विसपेतास्मात््यानाद्विूरं गच्छत । अहोमिदवपरक्तुमी रापिभिश्च, अद्धिरन।्टकामिन्यक्त वविरेषण सवद्धपवसानमिद्‌ स्थानमस्भं यजमानाय यमो ददातु, यमेन दत्ते सति केषुनिदहेरतरप्वत्ाबीषटकोपधानं कुम इत्यर्थः । अथ त्रयोदज्ीमाह- न युंणन्तु ठ पात्वथः । अषृष्टाये च इृष्टनाः। कुमारषु कनीनीषु। जारिणीषु च य हिताः,इति । अविभाक्तेको शब्दो मनुप्यजातिमत्रे ज्ञेयः । परपीडादिना परमत्यमाषादिना नीवन्तो गर्हिताः पुरुषास्ते जातिमात्रान्वयवन्तो नृब्दनान्न विवक्षिताः । तादृशाः पुरुषां णन्तु, अस्मातस्थानाद्पगच्छन्तु न॒तादृकषानां मनुष्याणाम स्वामी च पातु, इतः स्थानादपेत्यास्मान्पातु । अकृष्ट अकमेयोग्या दुप्कृतप्रसूताः, ये च कृएना विदद्धवं- शजाता एव सन्तोऽकमेये.म्या अन्धादय पातक्निनो वा, ते सवैऽप्यस्मात्स्यानादपयन्तु । तथा कुमारीषु विवाहरहितासु सखीषु ये 1हेता गभेत्वेन स्थापिताः, कनीनीपु कुमाय।; एतीपु, विवाहयुक्त।स्वपि ये गभत्वेन स्थापिताः, तथा जारिणीषू- पपतिगुक्ताु खीषु ये हिता गत्वेन स्थापिताः) ते दृष्टकषत्रनाः सऽप्यस्मादुपथा- नम्थानादपगच्छन्तु | अथ चतुर्द्शीमाह-- रेत॑ःवीता आण्डपीताः । अङ्गिषु चये हुताः । उभयनपुतरपोन्नकान्‌ । युवेऽहं यमराज॑गान, इति । जज ऋक रग. अस्थाः षु । २. येऽत्र । 7. येश्रघ्यस्ते ततः । ३ क. खर श्वान मुर । ४८, परमन, छरमयि° | १०६ श्रीपत्सायणोचार्भविरचितभाष्यसमेतग्रे- परिपा ° ! अनु ०९ ७] ञेतःपीताः पीतेतस्काः पराः, आण्डपीता अण्ड्ृष्टोदकपायिनः, एवमाद्म- ह्यभक्षणाः प्ेऽपातोऽपगच्छन्तु । तभाऽङ्करिपु ये पशादयोऽशास्ीयमार्गेण हृताः पिषीटिकादयो दा पिडाचादिमवेन जगति वर्तन्ते [ते] सर्णऽप्यस्मात्स्थानादपगच्छन्तु | तथा पूत्रपौत्रकाञ्थतवृत्तरीनताकरुतिसितान्प्तान्पौतरंश्चोभ यानहं युवेऽस्मात्स्यानाद्यृथ करोमि । तथा यमराजगन्यमेन पातनितुं योम्यन्सवीनप्यपनयामि । अथ पृश्चदरयाः प्रतीकं दशयति-- , दातमिनु श॒रदः, इति । द्यं च शाखान्तरीया वैश्वदेवकाण्डे योगे योग इत्यनुवाके समाश्नाता | तत्प।टस्तु “शतमिन शरदो अन्ति देवा यत्रा नश्चा जरसं तनूनाम्‌ । पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरपताऽऽयुभ॑न्तो."' इति । हे देशः शतेमिन्रु शतमपि शरदः सवत्प्रा अन्ति अस्माकमन्तिकस्था एव । स्वल्पा एव शतायु. पुरुष इति श्रुत्या शतं शरद्‌ आभिक्येन तत्र तत्र परस्यन्ते, अस्माकं तु न पयोप्ताः । तत्र हेतुरुच्यते-- यत्रेषु शातसंवतपषु नोऽस्मदीयानां तनूनां जरसं शरीराणां वयोहानिरक्षणं शैथिल्य चक्रा हे देवा युयं कृतवन्तः । कंच यत्र यस्यां जरायां पुत्रास पुत्राः स्वकीयो- द्रजाताः स्वेन रक्षिता एव ॒परितरो भवन्ति प्रत्युत पाका भवन्ति | तादृशमायु कथं प्यीप्त भवेत्‌ | आस्तां तावदायुपः पयाति: । हे देवा युयमायुगेन्तोस्ताददम प्यायुः सर्व प्रापुमिच्छा वियते तस्मान्मध्या तस्याऽऽयुपा मध्ये नोऽस्मान्मा रीरि. पत हिितान्मा कस्त । इति शाखान्तर यमन्त्रस्याथेः । न जथ पडशीमाह-- अदो यद्र विख । पितृणां च॑ यमस्य च । ~ | ॐ ०. न. वरणस्याश्वनोरप्रः। मरुतां च तिहायसाम्‌ , इति। भ प्ोक्तिं जगत्कारणमश्ति, अदो वरह पित्रादीनां सर्वेषां मिलबं॑विरोषेणाऽऽल्न नम्‌ । [विहायसामल्यननाऽऽकटरव्‌। तना यद्षगन्धवादय उच्यन्त । जथ सदशतीमाह-- काममरय्वणं मे अस्तु । स षास सनातनं; । हरि नाक व्र्िश्रवों रायो धनम्‌ । पुतरानापो देवीरिहाऽऽदिता(६),इति॥ ------------“~-~-----~-~ ककन ~-------~ ----------- ---------- --~ “~ ---------~---~-~-- .~------~-- ------- ~ क. ष्टीनन्छुलिः | २५,., प्रर्यन्ते। ग, <तै रस्यत" | ्ष० {जनु२८] कृष्णयजुर्ेदीयं तेततिरीयारण्यकमू | १०७ पुरं नर्वद्ररा ब्रह्मा च व्य॑क्तः शरदोऽ्टी च॑ ॥ इति कृष्णयञुवरदीयतेत्तिरी यारण्यके प्रथमप्रपाठके सप्तविंशोऽनुवाकः । २७॥ रफर्थेण यवनं मिश्रीकरणे प्रयवणे कामानां प्रयवणं येन ब्रह्मणा भवति तत्काम- प्रयवणम्‌ , मे मम ब्रहम प्रकामप्रापकमस्तु । हि यस्मात्‌ › अतः सनातनोऽनादििद्धः स एव परमातैवासिमि । इत्यतः कारणान्नावो दुःखरहितस्थानविरोषो ब्रह्मिश्रवो ्रह्मविधियवाक्यश्रवणं रायो हिरण्यादयो धन प्रीतिसाधनं सखीपुतरादि तेव्येतःसव ममास्ति शोषः । देवीरदैवनशीटा आपो युयमर्गा्टका इहाम्मिःकमेणि पुत्रान।दि- ताऽऽधत्त सपादयत ॥ इति श्रीमत्पायणाचायविरनिते माधवीये बेदाथप्रकारो कष्णयनुरे्दीयः तत्तिरीयारण्यकमाप्ये प्रथमप्रपाठके सविशोऽनुवाकः ॥ २७ ॥ अथ प्रथमेऽष्राविर।ऽनुगड्ः | केल्पः--‹ विशीप्णीमिति द्रे" इति | तत्र प्रथमामाह-- [^ विकशीर्णीं गरध्ररीप्णीं च । अपेतो निकतिर ह॑थः । परिवाप ्व॑तक्रुक्षम्‌। निजड्घ ५ शवलोद॑रम्‌, इति । हेमे विशौष्णीं रिरोरहितां ग्र्रश्ीरष्णी च गध्रसमानिरोयुक्तां च निक्रतिं गक्षपीमक्षमीमितो ऽस्मात्स्थानादपथोऽपनहि । पग्िधादिनामकानिक्रतिपेबन्िन परुषानप्यपनहि । परिवाधं परितो बाधकं श्चतकश्चं॑श्तवणकुक्षियक्तं निजङ्घ न्यभृतजड्प्रायुक्तं शवरोदरं शुद्धवणमिश्रितोदरयुक्तम्‌ । भथ द्वितीयामाह-- स तान्ा्यायया सह । अग्रे नाशय संहः । इ्यासूये युक्ताम्‌ .। मन्युं कृत्यां च॑ दधिरे । रथेन किध्डुकावता । अभ्रे नाश्य संदृशः ( १); इति। # इति कृष्णयजुदीयतेत्तिरीयारण्यके भ्रथमभपाठकेऽष्ट- विंशोऽनुवाकः ॥ २८ ॥ न ~ "~~~ ~~ ~~ ----~-~----~-~-~-----~----- ~----- - त अप. प्रग भक [ रर्प्णी : ` ध 3 क. 'षपंदा"। ऽग हृध। ६; ग. "दथः । १०८ भ्रीमस्सायणाचायेविरवितभाष्वसमेतम्‌- [पपा ० {अनु ०२९1 वाच्यानि जनभिन््ानि पूर्क्तपरिबाधादिरूपाण्यपत्यानि तान्यात्मन इच्छतीति वाच्याया परिबाधादीनां माता काचिदलक्ष्मीः । अस्मदुपद्रवोपायं सम्यक्पश्यन्तीति संदृशः परिबाधादयः। हेऽ स त्वं तन्परिवाधा्दीन्वाच्यायया मात्रा मह विना शय । किंच ये विद्ेषिणोऽस्माकमीप्यादीन्द्री धिरे दपयन्ति । अस्मद्रूणानामसहन मीष्या, तेषु दोषारापोऽसृया, अन्नामविन बाधा वुभुक्षा, मन्युरस्मद्विषयः क्रोधः, कृत्याऽस्मद्िषयोऽभिचारः, एतेषामीप्योदीनां दीपनमभिवृद्धि कुन्तो ये विदरेषिणोऽ स्मान्माराथेतु सम्यक्पदयन्ति तान्पवांनरथन तदीयेन सह नाश्य । कारेन रथेन, किंञुकावता कुस्सिताः शुक: किंडुकाः प्रण्युपद्रवकारिणः पकष्याकारा राक्षप्तविशेषा- सौयुक्तेन ॥ इति शीमत्स्ायणाचायेविरविते माधवीये वेदाथेप्रकारे कृष्णयजुरदेदीयौत्तिरी यारण्यकमाष्ये प्रथमप्रपाठकेऽषटाविंशोऽनुवाकः ॥ २८ ॥ अथ प्रथम एभोननिरोऽनुबाकः । कल्पः--“पनेन्यायेति तिखः' इति । तत्र प्रथमामाह-- पजर्पाय प्रगायत । दिवस्पुत्राय महु । स नें यवसमिच्छतु, इति । हे ऋत्विम्यजमानाः पर्जन्याय वृष्ट्यमिम निदेवा्थं प्रगायत प्रकर्पेण स्तुति कुस्त। कीदृशाय दिवस्पुत्राय दिव्युतपन्नत्वात्पजत्वम्‌ । प्रीद्पे वष्टिरूपेण जटस्य सेचकाय | स पजन्यदेवो नोऽस्माकं यवसमन्नादिरूपं मक्ष सपादयितुिच्छतु । अथ दितीयामाह-- इदं वच॑; पजंन्यांय स्वराज । हृ अस्त्वन्तरं तघ्ुयोत । मयो भूवातों विश्वकृष्टयः सन्त्वस्मे । सुपिप्पला ओधधीःवगेपाः, इति । स्वराजे स्वत एव राजमानाय पजेन्याय परजन्येवर्थमस्माभिसक्तमिदं स्तु वचा होऽन्तरमस्तु तदयचित्ते प्रविष्टस्य । तेदस्मदीयं वचो युग्या त्ते ह त्रतिजो मिश्रयत । बातो वायुरस्मे अस्मामु मयोभूः सुखस्य भावयिता भवतु | विश्वङृष्टयः सर्वेऽपि मनुष्या अस्मापु मयोभुवः सन्तु । ओषधीत्रीहियवायाः सुपि प्पलाः शोभनफलापेताः, देवगोपा हद्िरा देवानां पलयैव्यः सन्तु | -------------~-------- -- - -------~-------~. -- ~", "~--~--~----~ ~ ~~~ ---- ~~~ ---~--~~ ~~~ --- ~~" १. ग, ्दीन्नारयमा०। २स.ग.येदवेः। ३5. 'देवतार्थः। (अपा० १अतु०६०] कृष्णयजुरवेदीयं तेततिरीयारण्यकम्‌ । १०९ अथ तृतीयामाह- यो गभमोष॑थीनाम्‌ । गवं दरणोत्यवैताम्‌ । पजेन्य॑; पुरुषीणाम्‌ (१) ; इति ॥ कविश्ीप्णी पजेन्यांय दशं दश ॥ इति कृष्णयनुर्वेदीयतेत्तिरीयारण्यके प्रथमप्रपाठक एकोनाभ्रैशोऽनुवाकः ॥ २. ॥ यः परज॑न्यो पवो व्रीहियवाद्रोपधीनां गवामश्वानां मनुप्यस्रीणां च गभ कृणोति करोति । नोऽस्माकं मयोमुरिति शेषः ॥ इति श्रीमत्सायणाचायेविरविते माधवीये वेदाथप्रकारो कृष्णयनुरवदीयतेक्ति- रीयारण्यकमाष्ये प्रथमप्रपाठक एकोनमिशोऽनुवाकः ॥ २९ ॥ जथ प्रथम तरीऽनुवाकः । --““पुनमां प्रेतिति च इति । तन्न प्रथनामाह-- पुनैमौमेतिवन्दरियम्‌ । पनरायुः पुनर्भग॑; । पुन- ्रष्य॑णमेतु मा । पुनद्रेविंणमेतु मा, इति । यदिन्द्रियं भोगेन नष्ट॒तत्पुनरपि मां प्रत्यत्वागच्छत । आयुरपि पनरेतु । ब्रह्मण इदं ब्राह्मणं ब्रहमवर्चस॒तदपि पुनरमामितु । द्रविणं धनमपि पुनमौमैतु । एत त्सवै मम पुनवधैतामित्यर्थः । अथ द्वि्तीयामाह- - यन्मेऽच रेतः पृथिवीमस्कान्‌ । यदो ^धीरप्यसेरव- दाप; । इदं तत्पुनरा्ददे । दीघयुत्वाय वचसे, इति । अथा (वाए्स्मिन्दिने मे मदीयं यद्रेत; पृथिवीं प्रत्यस्कान्प्रमादेन सकन्नमासीत्‌ । ओषधीरपि मदीयं ॒स्द्रेतोऽसरत्मामोत्‌, ओषधीषु स्कन्नमित्यथः । य्व र्त आपोऽप्तरदप्पु कनं, तदिदं रेतः पुनरप्यहमाददे । किमथ॑म्‌, दीघा्युत्वाय वचसे, आयुषद्धे ब्रहमवच॑ाय च । ---~---~--* ------~-~-------~--~-“न~--^- ० े # ग. पुस्तके पर्जन्याय दरेवेतावन्मात्रमव वतते | ~~~ ^ | युष््व.य ॥ र ख. यन्न ।ग. अत 1 र ग्‌, युस्त्राय | ११ ्रीमत्सायणाचायैविरवितभाप्यसमेतम्‌- [रपा ० { अनु ०३१] अथ तृतीयामाह-- यन्मे रेतः प्रसिच्यते । यन्म आज्यते पुन॑ः । तेन॑ माममुः। कुरु । तेन॑ सुभरनस इर (१), §।त। पदर च॑ ॥ हति दृष्णयजुरदयतैत्िरी यारण्यके प्रथमप्रपाठके नरिशाऽन॒बाकः | ३० ॥ ` भे मदीय यद्रेतो गाशये प्रकेण सिच्यते मे मदीयं यद्रेत पुनरप्याजायतेऽ षत्यरूपेणोत्यद्यते, तेनापत्येन मां वनमानभमृत सुखयुक्तं कुरु 1 तेनापत्यर्ूपे रेतसा मां सुपभ्रनसं शोमनपुत्रोत्राव्प्रनायुक्तं कर ॥ क इति श्रीमत्सायणाचायेविरचिते माधवीये वेदाशप्रकार करप्णयनुवदीयतैत्तिरी यारण्यकमभाप्ये प्रथमप्रपाठके त्िशोऽनुवाकः ॥ ३० ॥ अथ प्रथम एकानिरोऽनुवाकः । अय वरश्रवणयत्ञमन्त्रा उच्यन्ते । तजर चतसुभिैश्रवणमावाहयेत्‌ । .तासु प्रथमामाह- अद्धव्यस्तिरोधाऽज।यत । तत्र वैश्रवणः सदा । तिरे परेहि सपत्नाः । ये अपोऽश्न न्ति केचन, इते। , , अतनानादिसिद्धः कुबेरः सेवोध्योच्यते- दे कुवेर त्वया गृहीत। य। वैश्रवणो धिश्रवसोऽपत्य स खलु सदा तवाद्धयास्तरोधाऽजायत्‌, अनु(्ुोपलन्िताना त्वेव कर्मणां तिरोधायक आक्तीत्‌ । अतो तश्रवणस्य कर्मतिरोधायकत्वं निवाय तन्मखेन नोऽम्मदीयारश्बरंस्तिरो धेहि विनाशाय । य फे चनान्येऽपि अपोस्मदयानि कम्य श्रन्ति तिरो दधति नाशयन्ति तानपि सवीस्त्वे तिरो ५६ । अथ द्वितीयामाह-- | त्वष्टौ मायां वैश्रवणः । रथ सहसवन्धुरम्‌ । पुरुक सदसाश्वम्‌ । आस्थायाऽऽयांहि नो बलिम्‌, इति। हे कुबेर बेश्रवणपराहितस्तवं रथमास्थार नो व्रलिमस्मदीयां पूजा प्रत्यायाश्चागच्छ कौदृशं रथम्‌ , सहदयबन्धुरमराणां सहस्र यरिमश्चक्रं तक्र पहखवत्तयुक्ता धूयेर् जक 7 "क ~ चण ----- -~ ~ ~~ - ---- ~ --~ ए क क 1 नी म ~----->~ $ == ~ ~ १ग. “सत्रनधु*।२त.ग 'स्षवधु | ५ च [1 रषा {अलु ०३१] दृष्णयजुरवदीयं तेत्तिरीयारण्यकषम्‌ । ` १११ रथस्य सोऽयं पहस्वन्धुरस्तादशम्‌ , ए स्थक्रं बहुवकरोपेतम्‌, सहस्ाश्वं सहलसंख्या ्रैरशरपेतम्‌ । तस्य रथस्योपमानमुच्यते- त्वाष्ठीं सायां यथा त्वष्टा निर्मिता मायाऽ$- शर्यकरी तद्वदाश्चय॑करम्‌ । अथ तुतीयामाह-- यस्म भूतानि वलिपा्हन्ति । धन गावो हस्तिदिःण्यमश्वान्‌ ( १ )। असाम सुमतो यज्गिय॑स्य । श्रियं विभरतोऽनन॑मुखी विराजम्‌, इति । यस्मे कुत्रराय भूतानि सव प्राणिनो बा पूजामावहान्ति स्ेपादयन्ति । कीदशं मिम्‌ › धनादिरूपम्‌ । धंनं माणेम॒क्तार्कम्‌ । हस्तिभिः सहितं हिरण्यं हास्तिदि- रण्यम्‌ | यज्ञियस्य बटिना पृजनीयस्य तस्य कृनेरस्य समतावनयरह्बद्धावसामाव- श्थिता भूयास्म ! काटरास्य कुबरस्य, अन्नमुलोभननप्रधानां विराजं विविधं राजमानां [श्रय पद्‌ [बिश्रता धारयतः | अथ चतुर्थीमाह- - (१... = न. च ‰५ सुदशने च॑ क्रौञ्चे च॑ । मेनागे च॑ महागिरौ । ` सतदराहारगमन्ता । सर्गाय नगरं तवं, इति । मुदशनादिनामकाखयः पव॑ताम्तम्मिन्नेकेकम्मिन्मद्यागिरौ यत्तव॒ नगरं ` तत्संहा- यमू । तत्पारेलयज्यास्मदटगरहाथमचाऽरगच्छेत्य4ः | कीदशं नगरम्‌, सतदाद्रारग- प्रन्ता | तत शत द्र द्वाराण्यद्ारः (राः ) क्याकङड्षपा गमन्ता .मनयाग्या रथ्या. विशेषाः, शनसंख्याको द्वारविरेषाः कक्ष्याविशेषा रथ्याविहेष,श्च यस्मिन्नरे तन्नगरं पतद्वाद्ारगमन्ता । ्रोतृबद्धिसमाधाना्ं पू्त्तरम्रन्धौ विभजते-- इति मन्त्रा; । कर्पे।ऽत उध्वेम्‌, इति । ` हसेवमुक्ता अदृभ्यस्तिरोेत्याद्रयो नगरं तवेत्थन्ता मन्ता द्रष्टव्याः । अत ऊर्ध्व यदि बलि हरोदित्याकगन्ः कर्प, अनुष्ठानपिधायकबाह्यणरूपः । | तद्धिषां ददरायति-- | ® यदि बाले< हरेत्‌ । िरण्यन।भय॑ वितुदये कौबेरायायं व॑ः (२ ) । सवेभूतापिपततये नम हति । अथ षष्टि हृत्वोपतिष्टेत, इति । [व ^~ 4 ० न कमक -~~- ~ नय = ` १ क. मेनृष्के। ˆ ˆ `` , ` “, १६१ ्रीमरंसायणाचायैविरचितभाष्यसमतम्‌ - (परफ ० अनु ०९१] ` यदिशब्दभयोगह1शहरणं वैकल्पिकमिति गम्यते । तस्िन्बलिहरणपत्ते हिरण्य. लादिम्रेण बि हत्वा वक्ष्यमाणमन्त्ेणोपस्थाने कुयोत्‌ । कुबेरस्य सबन्धौ वैश्रवणः ्ोमिरः । हिरण्यं नामौ यस्याप्तौ हिरण्यनाभिः, सर्वाभरणभूषित इत्यथः । हिरण्यं <9 ¢ षे ("कृ ^) भं कुर्वन्स्राणिनो विरेषेण तुदति न्यथयतीति तुदिः । यथोक्तगुणयुक्ताय ैश्रवणायायं बलिमेया दत्त, सर्वप्ाणिनामधिपतये तस्मै वैश्रवणाय नमोऽस्तु । इत्युक्तो बरिहिरणमन्तरः । ` षभ भर बरेश्रवणः | आहां वय९ स्मः। न॑स्ते असत मामां हिभ्सी; । अस्मासविदयाश्॑मद्धीति, इति । अनेकः शश्रशब्द; क्षताश्रायत इति व्यत्यस्य पाठकतव ब्रूते । द्वितीयः क्षररबदो ॥ | क १, जातिवायी | अय वरेश्रवणः कश कषत्रं पालकः क्त्रियत्वनातियुक्तश्च । वर्य दु यमाना ब्राहमणजातियुक्तस्तेन पालनीयाः स्मः) अतस्ते वैश्रदणाय नमोऽस्तु मा भरा हिभ्सी; हितं मा कुर । यस्माद्यं बरा्मणतेन नमस्कवैत्वेन च त्वया पाठनीया अस्मात्कारणाद्त्र बरत्याने भरवि्याक्नमस्माभिदेत्तं बलिरूपमद्ि । मेय इति, जप्तावुपस्थानमन््रः । अच्निस्थापनं विषत्ते- अथ तमभ्िमादधीत । यसिननेतत्कमं भर॑युञ्गीत, इति, | यस्मि वरश्रवणनल्यार्यमततकर प्रयुज्यते तमन पूवेक्तिपस्यानानम्तरं मम स्थापयेत्‌ । स्थापनीयं मन्त्र दरोयति-- तिरोधा भूः । तिरोधा शवः (र )। तिगोधा सः । तिरोधा भूयुवः स्वैः । समेषां छोकानामाधिपत्ये सीदेति) इति | ॐ देओ भूसतिरोधा मूर्योकं स्वतेजसाऽऽ्च्छादुयः एव भुवर्छोकस्वरटोकावेकेकशः समुदायूपेणापि सवान्म्याप्तुहि । व्याप्य च सर्वेषामेतेषां लो कानामाधिपल्यपि कपालननिमित्तं सीदात्रोपविदा । इति अयमभिस्थापनमन््रः । स॒मिन्धनं विधत्ते-- ¢ | ९ अथ तमर्निमिन्धीत । यस्मिननतत्कमे मर॑युञ्जीत, इति । [1 | ] ~~~ --~-~~--* ~ ~ ~~ -- ~ [ष्का वववं १८. ग. ग्य ।२क. ^ । यतोऽ , ल. ग, स्तोयः। १७, वं भृ कपिः । ग, वं मूलकः सटोोवेके। ४९ वाटो । रषा° १अनु ०३१] कृष्णयजुरवेदीयं तेतिरीयारण्यकम्‌ | ११२ ए्ववदवच्ाख्येयम्‌ । समिन्धनमन्तान्दशेयति-- तिरोधा भरः स्वाहां । तिरोधा भुवः स्वाहा । तिगेधा स्वः स्वाहां । तिरोधा भूभुवः स्वः स्वाह।, इति। स्वाहा समिदियं स्वाहुतमस्तु । अन्यत्पूवैवत्‌ । अस्य वैश्रवणयज्ञस्य कारविरोषं दर्शयति-- यस्मिमनस्य काटे सवो आहुती्हुतां भवेयुः ८ ४ )। अपि ब्राह्मणमुखीना; ¦ तस्मिन्रह्मः काले भुज्ञत । परः सु्ननारेपि, इति । अस्याऽऽक्णकेतुकस्य स्ंब॑न्धिनो(न्यो) ब्राह्मणयुखीनाः ¢ शुद्रो वा एष यद्निः प॒ एति जातः " इत्याशवराह्मणप्रतिपादिताः इतरुदरीयादयः सवौ अप्याहुतयो यस्पिन्काछे हुता भवेयुः, तदहःसेबन्धिनि तस्मिन्काले वैश्रवणयत्तं प्रथञ्ञीत | वेपि, अपि वा सुश्चजनात्परः सव जनेषु सुपपृत्तरस्मिन्काे । एतरदीयमरन्धाध्ययने नियमं दश्ेयति- मा स्म प्रमा्यन्तमाध्यापयेत्‌ | सर्वाथौः सिध्यन्ते । य एवं वेद | पषुध्यन्नर्दम- जानताम्‌ । सवी न॑ सिध्यन्ते, इति । प्पाश्न्त प्रमादयुक्तं दुत्त परुषम्‌ । इदं वेश्रवणवबलिकमं गस्मखादजाननःं परुषाणां कषुध्यन्ष्यतामन्नामावेन दद्द्रिणां न केऽपि कामाः सिध्यन्ति, अन्नमपि तेनं टम्यते कुपोऽन्यत्का(क) मप्रापषिसित्यर्थः । अथ बरिहिरणमन्तरं दक्शयति-- यस्ते व्िघातुंको श्रता । भमान्तह्ये भितः (५)। तस्मा इममग्रपिण्डं जुहोमि । स मेऽथान्मा विवर॑धीत्‌ । मयि स्वाहां, इति। हे कुबेर विधातुः स्वेषां हिरण्यलामविश्नकरणरीरस्ते तव यो भ्रात वैश्रवण सोऽयं ममान्तरहदये ध्येयतवेनाऽऽश्रित; । तस्मै वैश्रवणयेपमग्रपिण्डं भष्ठपिनै १.१ बन्धं अरा । २ क, तांष्षुः। शकः ण्डंज्‌" | #॥ 8, ११४ भ्रीमतसायणाचाय॑विरचितभाष्यसमेतम्‌-- [पफ ° {अनु ०१६२] जुद्नोमि । स वैश्रवणो मरेऽयोन्मदीयान्हिरण्यटाभादीनपुरुषायान्मा विबर्धान्मा विमाश्ष- यतु, क्रतु मयि संपादयतु तदथमिदं स्वाहुतमस्तु । अथोपस्यानमन््माह-- | राजाधिराजायं मरसहमसाशिने । नमो वयं वेश्रवणायं कुमे । स मे कामान्कामकामाय महम्‌ । कमेश्वरो वेश्रवणो द॑दातु कुबेराय वेश्रवणाय॑ । महाराजाय नम॑; । केतवो अर्णासशच । ऋषयो वातरशनाः प्रतिष्ठा शतधा हि । समाहितासो सहस्‌ धायसम्‌ । शिवा नः होत॑मा भवन्तु । दिव्या आप्‌ ओषधयः | स॒मरडीका सरस्वति । माते व्योभ संदरिं (६); इति॥ अन्वान्वटिश्ेवो भवेयुः भितश्च॑ सप्त च॑ ॥ इति कृष्णयजुर्धेदीयतेत्तिरीयारण्यके प्रथमप्रपाठक एकत्रिंशोऽनुवाकः ॥ ३१ ॥ राज्ञां सर्वेषामाधिकत्वेन यो राञ्य(जा) स्वामी सोऽयं राजाधिराजस्तसमै, बल- त्कारेण स्वेषां लामामां योऽभिमतिता प्रतिबन्धकः स ॒प्रसह्यसाही तस्मै, वैश्रवणाय त्रयं यजमाना नमम्कुमेहे । कामवरः सर्वषां कामानां स्वामी स॒ वैश्रवणः काम फामाय बल्मोगाथिने महं मे कामान्मदपेक्ितान्वीन्मागान्दरातु । कुबेररूपाय महाराजाय वैश्रवणाय नमोऽस्तु कैतव इत्या्किं पूवमेव (तै आ०अ०२१) ग्याख्यातम्‌ | अस्य च वैश्रवणयन्ञस्याऽऽरणकेतुकान्तः प्रयोगो बहिश्च स्वातन्त्येण प्रयोग इत्युभयप्रकारो त्रियते । तच सर्वाहुतिहोमान्ते बौधायनेन दितम्‌ ५वैश्रव- णयन्ञो ब्राह्मणेन व्यायातोऽ्नकामम्य स्म॑करामस्य वा पवंणि पर्वणि वश्रवणय्ञः | त्तरवेदिषु क्रतुषु चिन्वीतेति यथात्रादतणम्‌ " इत्यादि ॥ इति श्रीमत्सायणाचायेविरचिते माधवीये वेदा्॑प्रकाशे कृप्णयरजविदीयतत्ति रीयारण्यकभाप्ये प्रथमप्रपाठक एकर्िशोऽनुवाकः | २१ ॥ अथं प्रथमे दवािरोऽनुवारः | नन्यमन्विमर अथाऽऽरणकेतुकचयनीडनतं विधतते-- सेषरस्सरमेततदूत्रतं चरेत्‌ । एर/ षा भासौ, हति । ~~~ प्रपा० {अनु ०३२] ` दइष्णयजुरदरीयतेत्तिरीयारण्यकम्‌ । ११५ यो ्यारणकेतुकमध्रि चेतुमिच्छति सतोऽधिकारसिद्धयथमादौ संवत्सरं वा मामद्य वा वक्ष्यमाणं त्रतमनुतिष्ठत्‌ । व्रतान्दाथमाह-- नियमः समासेन; इति । योऽयं नियमस्वीकारः, तदेव रतम्‌ । एतच्च समासेन संक्षेपेण दाक्षेतम्‌ । अथ विस्तारं प्रतिज्ञापूवेकं दशंयति-- तस्मिन्नियमविशेषाः । त्रिषवणमुदकोपस्यश्ीं । चतुथकाटपान- भक्तः स्यात्‌ । अहरहवो भेक्षमश्नीयात्‌ । ओदुम्बरीभेः समि- दविर परिचरेत्‌ । एुनमा मेतिन्द्ियमित्येतेनायुवाकेन । उदधु- तपरिपूताभिरद्धिः काथ कुर्वीत ( १ ) । अंसंचयवान्‌ । अग्रये वायवे सूयय । ब्रह्मणे भ्॑जापतये । चन्द्रमसे नक्षत्रेभ्यः । ऋतुभ्यः संवत्सराय । वरुणायारुणायोति त्र॑तहोमाः । प्रबभ्यवंदादेशः । अरुणा; काण्ड ऋषयः, इति । नियमो त्रतमितैयेवं पामान्यक्षणमूक्तं तस्मिन््रतेऽनुषठेया नियमविशेषाः क्रमेणो. च्यन्ते--सुयते सोमोऽत्रेति सवनं तत्रिवधं प्रातमेध्यदिनप्तायकालमेदात्‌ । तसि. नपवनत्रय उदकमुपम्परशेत्‌, सरायादित्यथैः । पानं क्षीरादिविषयं भक्तमन्नं तदुभय. मपि प्रतिदिनं काट्द्रये स्वी क्रियते । तमाद्‌ ्विरदह्ो मनुप्येभ्य उपहियते । प्रातश्च पायं नेत्याश्नातत्वात्‌ । तथा प्रातभक्तवतः सायं द्वितीयः काटः, परेद्युः प्रातःकार- तृतीयः, तत्रैव सायं चतुथः कालः) मध्यवतिनौ द्वितीयतुतीयकाटौ पाश्तयज्य तसि शधतु५क(ले पानं भक्तं च यस्याप्त चतुथकार्पानभक्तः, तथापिधो भवेत्‌ । अथवा प्रतेदिन मि्ित्वा तदन्नं भूञ्ञीत, सोऽयं पक्लोऽशाक्तविपयः । उदुम्ब्रव्र्षनन्यामि समिद्धिरशनिपरिचयी कुयात्‌ । तस्मनपामिदाधाने मन्त्राः ‹ पुनर्मा मैचिन्दरियम्‌ इ्यतेनानुवाकनाक्ताः । स चानुवाकः पवमव व्याख्यातः | अपो नदीतडागादिम्य पत्रेणाद्ृता वखरेण शोधिताश्च ताभिः पदप्रक्षाल्नाचमनाग्किं कुर्यात्त तु नादौ । याकचित्संचयो भिक्षापात्रादन्यत्र भक्ष्याकषिस्तुसंग्रहः, तदक्तो न मवेत्‌ । प्रतिरिन- म्यादिम्यो देवताम्यो होमं॒॑कुर्यात्‌ । व्रतहोमनियुकतत्वात्स्ाहाकारोऽभरम्यः । ~~~ [8 । १, यमःरस्वीौ ¦ २ख.ग. त्थवे पाः | ३२८. यत्य प्त" | ग, यत्का तं । ष, ग, पदत्योऽ(भपोऽेह 7(णान्ताभ्यो । ११६ ्रीमत्सायणाचायैविरचितभाष्यसमेदम्‌-- [भा ० {अनु० ६९] ततो ऽग्नये स्वाहा वायवे स्वाहेत्यादयो मन्त्राः त्ेपद्यन्ते । आदिश्यते विधीयत श्या- = ९ ¢ ४ १४ ॐ = {स्त देशोऽनुठयोऽधैः, स॒ च प्रवग्य॑वदत्रावगन्तत्यः, प्रवण्योध्ययनादौ ये धमस्तेऽतराप्यनु- ्ेयाः । ते च प्रवर्यधमा आपस्तम्बेन सूत्रताः--“ सेवत्सरमेतद्रते चरेदेतसिन्सव. + 6 ० + 9. त्रे -ीयीत यथेतस्मिन्संवत्सरे नाधीयीत यावद्ष्ययनमेतदु्रतं॑चरेतसंवत्सरेऽसिले छदिशेऽगनिमुपसमाधाय सपरिस्तीयै पूवेवा्धि्ज्य मदन्तीरुपसपृरय ” इत्यादयः । ताने. तान्धभानाचरेत्‌ । अरुणाख्या [ ये ] अत्र काण्ड ऋपयस्तेऽपि होतत्या इत्यथः । अथाऽऽस्णकेतुकचयनप्रपिपीदकस्य मन्थस्याध्ययने नियमान्विधत्ते- 0 (> क अरण्यंऽधीयीरन्‌ । भद्रे कर्णेभिरिति दवै जपित्वा ( २ ) । महा- नान्नीभिरुदक५ ९५ । तमाचारयो दद्यातु । शिवा नः कैतमेत्योपधंरा मते । सुमृडीकेति भूमिम्‌ । एवमपरे । पेतुद सिणा । कभ्सं वास॑श् क्षोमम्‌ । अन्यदा शुष्ठम्‌ । यथाशक्ति वा । ए५५ स्वाध्यायधर्मेण ! अरण्यऽधीयीत । तपस्वी पुण्यो भवति तपस्वी पुण्यो भवति ( २); इति ॥ कुवीत ज॑पित्वा स्वाध्यायधर्मेण दरे च॑ ॥ इति कृष्णयजुर्वेदी यतेत्तिरीयारण्यफे प्रथमप्रपाठके दरातरिशोऽनुवाकः ॥.२२ ॥ सोऽयं ग्रन्थोऽरण्य एवाध्येतव्यः, न तु ग्रामे । अध्ययनोपक्रमे शान्त्ययै भद्र कर्णेभिरिति दवे ऋतौ जपेत्‌ । आपमापामिटेतामिेहानास्नीमिक्मिरध्येतारं माण- वकञ्ुदकं स्परेयेत्‌ । ततरतं माणवकमाचा्यो दद्यात्‌ , व्रताय नियुञ्जीत । शिवा न इति मन््ेणौषधीः सपरोत्‌ । सुमृडीका परखवतीति मन्त्रेण भूरिं स्परत्‌ । यथाऽध्य- यनस्योपक्रमे स्मेतदनु्टितमेवमध्ययनस्यावसानेऽपि स्वेमेतदनुतिष्ठेत्‌ । कृत्स्नाध्ययनस्य समाप्तावाचार्याय पेनुरेक्षिणा देया, भोजनाय कांस्यपात्रं देयम्‌; प्रावरणार्थ ` सोप वलं देयम्‌ , तदशक्ताबन्यत्कापपमयं शुकं वलं देयम्‌, अत्यन्तमदाक्तेन यथाक्गक्ते किमपि देयम्‌, एवमेवमुक्तेनाध्ययनधर्मेण युक्तः सन्नरण्ये गुरुमुखाद्प्रन्यमधीयीत | एवमधीयानो तरतनियमानुषठानात्तपोयुक्तो भवति । अम्यापतोऽयं मङ्कराथः ॥ इति श्रीमत्सायणाचायैविरचिते माधवीये वेदाथंप्रकाशे इष्णयनुकेदीयतत्ति रीयारण्यकमाप्ये प्रथमप्रपाठरे द्र त्रशोऽनुवाकः ॥ ३२ ॥ न~~ 1 १, ग. ° पर्यवेते छददरयोऽभि । २७ ग मानवाचा ।१ल.ग. पादस्य । प° १अनु०३९] हृष्णयजुदेदीयं तेत्तिरीयारण्यकम्‌ | ११७ [ + भद्र रमतिः साकंजानामक्ष्यतितान्राण्ःयरण्वाक्षं आरोगः केदमभमिश्च संहस्र्त्पवित्रवन्त आतयुष्बाष्टयानीं योऽसावथाऽऽ दित्यस्याऽऽरोगस्याय वायोरथाभेदेक्षिणपूवेस्यामिनद्रधोषा व आप॑मापां योंऽपामापो वै चतुष्टय्यो ालुद्प्रमध्नं मणीयेमा तुक्ष- विधीष्णी। पजेन्यांय पुनरद्वथः संवत्सरं दरा धशत्‌ ॥ ३२ ॥ भद्रं ज्योतिष।ऽपरतिख्येनं तसिमन्राजाने करयरपौत्सहसदियं नएुध्सकमनष्टयोन.मवपतन्तानामायतेनवान्त्सतो बन्धं ता अन्न- रतो वजमेव भ्रातृव्येभ्यः पुन॑स्ि<कदु ्तररतम्‌ “ १३० ॥ | अथ रान्तः । षदं क्णाकनैः शुणुयामं देवाः । पदं पशयेमाक्षभियंज॑नाः स्थिरिरङ्गसतष्टवारसर्तनृकिः । व्यरुम देव हितं यदायुः ॥ स्वस्ति न इन्दे/ वृद्धश्रवाः । सवस्ति न॑ः पषा विश्ववैदाः । स्वस्ति नस्तक्षयां अरिष्टनेमिः । स्वस्ति नो वृहस्पति्दधःतु । ॐ शान्तिः शान्तिः शान्तिः ९.७४। इति छृष्णयनुरवैदीयतेत्तिरी यारण्यके प्रथमः प्रपाठकः समाप्तः ॥१॥ वेदास्य प्रकाशेन तमो हाद निवारयन्‌ । पुमर्थाश्चतुरो देयाद्धि्यातीथमहेश्वरः ॥ १ ॥ इति भ्रीमद्रीरदुकणसाम्राञ्यधुरंधरश्रीमत्सायणारय विरचिते माधवीये वदाथंम्रकाशे दृप्णर्युर्वेदीयतत्तिरीयाण्यकमाष्ये ` प्रथमः प्रपाठकः समाप्रः॥ १॥ का त न> क भक ~ [प ~~~ = ~ क क म ००००-० + एतद्धिहनान्तगेत क. ख. पृस्तकयोनास्ति । मद्रमित्यारम्य दवा्िंशदिः्यन्तं परपाठकगतानुवाकानामायप्रतीकदरोनम्‌ । अग्रे च भद्रमित्यारभ्य हतमित्यन्ते प्रपाटतग- तवाक्यक्षतकादयप्रतीकंप्रदेनम्‌ । ॥ ~~~ न % येर्नमथाद्रेयं एवं वेद्‌ ये नख। असौ वै पल्वल्या अमृतं वा अद्धयो नववि ५रोत्तरशतम्‌ ॥ १२९ ॥ अथ कृष्णयजुरवदीयतेिरीयारण्यके द्वितीयः प्रपाठकः । ( तत्र प्रथमोऽनुवाकः । )} हरिः ॐ | नमी ब्रह्मणि नमे अस्वप्रये नम॑ः पृथिव्ये नम ओषधीर्यः वाचे नमे वाचस्पतये नमो विष्ण॑वे वुरते करोमि ॥ ॐ शान्तिः शान्तिः शानिः ॥ ट्ति शान्तिः। यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत्‌ । निर्ममे तमहं वन्दे विद्यातीथमहेश्वरम्‌ ॥ १ ॥ प्रपाठके हि प्रथमे वहूनिरारुणकरेतुकः । सम्यकप्रोक्तो द्वितीये स्यात्वाध्ययत्राह्मणाभिधा ॥ तश्राऽऽयेनुवाकेऽध्ययनाङ्गत्वेन यज्ञोपवीतं विधाठुं॑तत्पदोसार्थमौदावुपाख्यान. माह-- ॐ सह वे देवानां चासुराणां च यङ्ग प्रत॑तावास्तां वय५स्वरग रोकभ्ष्यामो वयमष्याम इति तेऽस॑राः सन्य सह॑सेवाऽऽच॑- रन््रह्मचयैण तप॑सेव देवास्तेऽर्‌ रा अश्ह्यसस्ते न प्राजांनसस्त परांभवन्ते न सर्गं लोकम।यन्पसुतेन वे यनं देवा; स्वर्ग लोकमायज्नपरखतेनासुरान्पर। भावयन्‌-, इति । वयमेवाऽऽधिपत्यनिमित्त स्वर्ग गमिप्याग इत्येवं देवा यदा यज्ञे परवत्तास्तदानी. मेवासुरा अपि तथैवामिग्रत्य यत्त प्रवृत्ताः, तावुभौ यत्नो प्रतौ विस्ती्णीवास्ताम्‌ | तदानीं तथाविधा असुरा; संनह्य कृतत्ेनाहाः सहसैव मुजवर्छ् शाल्ञणैवाऽऽचरः नयन्ञमारब्धवन्तः, ते मै स्यादद्यच्यादिनिनमं चानादतवन्तः । देवास्तु ब्रह्मचयोत्सम- १ क, "तीयस्य ॥२क. भिधो 17: ग भध त । ३ ७. स्माह । ४ "वठमने^०। ५ ग, भ्म नाऽश्ृर | प्र०२अनु ° १] डृष्णयलुर्वदीयं तैत्तिरीयारण्यक्ष्‌ । - ११९ सततपस्ा युक्ताः सन्तो यथाशाख्रमनुष्टितवन्तः । ते मुखां असुरा अथ्न्मैौख्यपार- व्येन मोहं प्राठः, मूढाः सन्तः करतन्याकतन्यं क्मवि न प्राजानन्‌ । ततो श्यथा- शाखानुष्ठानामावात्त्वगै न प्राततः । देवास्तु तेनेव यज्ञन स्वँ प्रषः, अग्रश तेन यङ्नेन ुक्तानसुरान्परामाचयन्‌ । अथ प्रसृताप्रसतयोः स्वरूपं विभनते-- | मखतो ह वै यज्ञोपवीतिनें य शोऽपतोऽलुपवीतिनो यच्छि ब्राह्मणो यज्नोपवीत्यधींते यज॑त एव॒ तत्‌--, इति । यज्ञोपर्वातयुक्तस्य यो यज्ञः सोऽयं गुणाभिक्यात्थरतः प्रकर्षेण वतत इत्युच्यते | अनुपवीतिनो यज्ञोपवीतराहितस्य यज्ञा गुणहीनत्वादपरत इत्युच्यते । किच ब्राह्मणो यज्ञोपवीतयुक्तः सन्यत्किमप्यधीति तत्सवं यागानुष्ठानसमं मवति । तदेवं यज्ञोपवीतं प्रशस्याध्ययनोपयोगं वद्न्यज्ञानामङ्गत्वेन विधत्ते तस्माचज्ञोपवीत्येवाधीयीत याजयेगनत वा यज्ञस्य भर॑त्यै, इति । पसुतिः ्कृष्टगुणयुक्तत्वम्‌ । यज्ञोपवीतसाधनं द्रवयं विधत्ते-- अनिन बासे। वा दक्षिणत $पवीय-, इति । ऊष्णाजिनवखरयोरन्यतरदृद्रव्यं दक्षिणभागे लम्बमानं कृत्वाऽधीर्यतिलय्थः । एवर्म- ध्ययनादावनेनेव वाक्येन विहितस्यापि यज्ञोपवीतस्य दक पूणेमासप्रकरणे निवीतं मनु- प्याणामिल्यन्र पुनर्विधानं तदतिक्रमे तत्नत्यापिदषप्रायश्चततार्थम्‌ । | | यजञोपवीतप्रसङ्गात्रायाणामपि लक्षणं द्चयति-- दक्षिणं वाहु्ुदधरतेऽवेधत्ते सन्यमिति यत्नोपवीतमेतदेव विपरीतं भाचीनावीत\ संबीते' मानुषम्‌ ।॥ १ ॥ इति ॥ इति इृष्णयनु्ेदीयतैत्तिरीयारण्यकङे द्वितीयप्रपाठके प्रथमीऽनुवाफः ॥ १ ॥ | दक्षिणं बाहमृ्ै भत्वा सन्ये बाहौ लम्बमाने सति यद्र ते्त्नोपबीतम्‌ । % त परामवित्यस्य व्याख्यानं यपाराज्तछनामद्ि्न यथाशाख्रानुष्ठानामावादिति | ` फक. ए. नत्व । २ कं ख. बिवक्ष्यते।३ग, ऽवं य । ४ कं, प्रत्त । ५७, १ गे जनषभ्य | ६८. (नं बिः। ग. उपवीत्त। < कृ, ल, गमने । ९ क, वद्धते। क, द्भे । ¶, बधते | ६०८ फ. कृत्य | ४ ^ ‰ ® (१.२४ षैमरसोयणाचायैषिरवितभाष्यसपेतम्‌- (प्रषा०२अनु ०२) -एसदेवः विषरीर्त - सन्यबाह्यरुध्वे ` धारण दक्षिणवाहोरैम्बमानं चेद्भवति तदी वेषं प्राची नाषीतंमिःयुच्यते । बाहोरुभयोरप्यधो लम्बसानयेरंस्ये [ यद्ेष्टन तत्‌ ; ] यदत पदेतभानषं मनु्याणामूधीरणोम्‌, यज्ञोपवीतं देवानां य्था वा प्राचीनावीत पितृणां तद्वत्‌ ॥ इति श्रीमत्सायणाचायैविरचिते माधवीये वेदाथप्रकाशे करष्णयजर्वेदीयतैत्तिरी ¦. योरण्यकमाप्ये द्वितीयप्रपाठके प्रथमोऽनुवाकः ॥ १ ॥ १ ~ ~ १ ~“ ~ गं अथ द्वितीयप्रप्ठङे दिनीयोऽनुवाकः । [च ररी | | (+ (५ ,* 2 9 परथमे यन्ञोपवीतविधानमुक्तम्‌ । द्वितीये सेध्योपाप्तनविधानमुच्यते ' तत्प्रायः मादावाख्यायिकामाह-- रका भ्सि' हवां पुरोनुबाके तपोग्र॑मतिष्टनत तान्पजाप॑तिवरेणो- पाम॑न्त्रयत तानि वर्पटरणीताऽऽदित्या नो योद्धा इति तान्म- जापतिरत्रवीद्ोध॑यध्वमिति तग्मादुत्तटन्त९ हवा तानि रक्षा स्यादिरयं; योधयन्ति यावंदस्तमन्गात्तानि हवा एतानि ` रक्षाम गायत्रियाऽमिंमन्नितेनाम्सा शाम्पन्ति-; इति । हवादेब्देः परपिद्धवरभः । पुरोलुवाकः पूर्वकाः, पर इत्येव पूर्वरनच्यते ` विदानीमिति वा पैश्यादिति वोच्यते । एतादृशे पूर्वकाटे र्षापि खट श्ट तीः तपोऽतिषठन्त कृतवन्तः । तेन तपसा वष्टः परजापतिर तानरलत।वेशेषान्वरणापामन यतोपच्छन्दितवान्‌, वरं वृणीध्वमित्युक््वा तान्परितोष्य तपस्रो निवारितवान्‌ | तानि रक्षास्यादित्यो नोऽगमाकं याद्धा भवात्वत्सव वरम्रह्रण्ति प्रजापतिम्ताना त्येन सह युद्धं कुरतेत्यनुज्ञां दत्तवान्‌ । तस्मात्वारणात्तानि रक्ा्तिः उत्तष्नत व द्न्तमेवाऽऽदित्यं योधयन्ति युद्धे प्रवतेयन्ति । यवदयम।दित्योऽस्तमन्वगाद्स्त प्रप्र उदयमारभ्य तावदादित्येन सह युद्ध कुर्वन्ति । ररा च युद्धे प्रवृत्तानि तानि र्षा तैत्यत्ितधरण्यमित्यमया गाययाऽभिमन्तितं सजल "नैव शाम्यन्ति न त्वन्येन केनाि। [त म 4 ११. पद्रयतमं म॑ । २२. श्ये समं नर्द । 3. "पीणां = # $, "पप , यथोप? 1 व, गध्र; सव्यं यथोपर । ग. थ।प्, | ५ पुर इत्येव .‰॥ , उक्ति । अनु राकशब्देन निरेति । अगेणादुवःकराञ्ञ्न दिवप उच्यते । ए" ।५७क एरम्तदि। ८, ५, भुनेचर०।९क.स, वदि । १. क, ७८, तथा । ११ क, "यश्रियाि | प्रपा०रअनु०२] ङृष्णयजुवैदीयं तैततिरीयारण्यकषर्‌ | १२१ इत्यनेनाऽऽख्यानेन जलं भशस्या्यममिधत्त-- तदु ह वा पते ब्रह्मवादिनः पूवाभिमुखाः संध्यायां गायत्रि- याऽभंमन्निता आप उर्व विक्षिपन्ति ता एता आपो वजी- भूत्वा तानि रक्षा<सि मन्देहारुणे द्वीपे प्रषिपन्ति--) इति । यस्मादनेन जठेन रक्षतत शान्तिः, तदु ह बे तस्मादेव कारणदेते लोके दश्यमाना ्रह्मवादिनो वेदस्य वक्तारः सैध्यायां प्रातःसंध्याकाटे पुवोभिगूखाः सन्तो गा्य- व्याऽमिमन्नितं जलमूधवं विक्षिपन्ति प्रिपेयुरि्यथ; । ताश्च विक्षिप्ता आपो गायत्र पमथ्यीद्रज्रपं प्राप्य तान्यादित्ययुद्धाथमागतानि रक्षसि मन्देहनामकानां र्ता वभूते करसिमश्चिद रुणनान्ने द्वीपे प्रक्षिपन्ति । अथ प्रद्षिणावृत्ति विधत्ते-- यत्रदक्षिणं भ्रमन्ति तेनं पाप्मानमवधून्वन्ति-) इति । रदतिणाप्रारम्ममावीनं प्रक्रमः कुर्वः । तेन च पापक्षयो भवति । अथ ध्यानं विधत्ते उद्यन्तमस्तं यन्त॑मादितयम॑भिध्यायनकु्ैन्राह्मणो विदरान्त्सकल मद्रम॑शरुतेऽसावदित्यो ब्रह्मोति--) इति । अयं प्रिढिर्यमान आदित्यो ब्ष्मोति शाखरतो विद्ानपुमाुद्यन्तमस्तं यन्तं वाऽऽदित्यं तथा ध्यायन्मदिणं च कुवैन्वतेते स पुमान्सककं भद्रमश्रुते प्रेयः ्रभरोति ॥ वेद्न प्रशंसति-- ब्रह्मेव सन्ब्रह्माप्येति य एवं वेदं ॥ २ ॥ इति । इति ृष्णयजुवेदीयतेत्तिरी यारण्यके द्वितीयप्रपाठके द्वितीयोऽनुवाकः ॥ २॥ यः पुमानादिप्यो ब्रह्मेति वेद सर पुमान्पूथैमनानानोऽपि स्वयं वस्तुतो ब्रह्मैष सन््रा ्वदनादज्ञानापगमे सति स्वानुभवेनापि ब्रह्माऽ-ोति ॥ इति श्रीमत्सायणाचायेविरानिते माधवीये वेदा्थप्रकारे इष्णयनुर्ेदीय- तैत्तिरीयारण्यकमाष्ये द्वितीयप्रपाठके द्वितीयोऽनुवाकः ॥ २ ॥ [मिक १ क क व 1 "षिण गणष वकात्‌ ग, युः ते| ६क.ख, ^ति। ब्र । १६५ १२२ ्रीमत्सायणाचार्थविरवितभाष्यसमत्रू- [प्रपा०२अनु ०६] अथ दविटीरे तुनीयोऽनुत्कः । द्वितीये से्यावम्दनमुक्तम्‌ । तृतीयादिषु चतुप्वनुवाकेषु पाप्तयार्ं कप्माण्डहो- भाङ्गमूता मन्त्रा उच्यन्त । तत तृतीयानुवाकंगतासनृक्ष प्रथमामाह-- य्वा देवहेज॑न देवासश्चकृमा वयम्‌ । आदिः तयास्तस्मान्मा शुशचततेस्य्तेन मामित, इति । देवासो देवनशषीरा आदित्या अदितेः पुत्रा हे देवा देबहेडनं देवानां क्रोधका- रणं यत्कमम बयं चद्म , तस्मादपराधादूयं मुश्वत । अपि चतस्य यज्ञस्य कम. न्धिना ऋतेन सत्येन होमेन मां युयमित प्राप्लुत। | अथ द्वितीयामाह--- देवा जीवनकाम्या यद्राचाऽनृतमूदिम । तस्मात्न इह मुञ्चत विभ्वं देवाः स॒जोष॑सः, इति । हे देवाव्यं जीवनक।म्या जीवनमात्म इच्छन्तो यदनृतं बाचोदिम राजपेः वादौ तत्िया्थमनृतमुक्तवम्तः, सजोषसः; पर्परमस्ममिश्च पमानपरीतियक्ता ₹ विभ्वे देवा इहाक्िन्कमेण्यनुष्ठिते ति तस्मात्पापान्नोऽस्मान्मुश्चत । अथ तृतीयामाह्‌--- ऋतेन धावापृथिवी ऋतेन ९ स॑रस्वति । कृतान्न; पचिन॑सो यत्किचानूतमूदिम, इति । हे धावाप्रथिव्याद्तेन यज्ञेन विगुणे यत्पापं॑प्रापतं तथा हे सरस्वति) ऋतेन यत्पापं प्राहं॑त्व॑दावाएरथिव्यौ चेध्यिता युयं कृतात्तस्मादेनसो नोऽ्मान्पाहि पाते त्यथैः । किच यच्किचिदनृतमूदिम वयमुक्तवन्तस्तस्मादप्येनप्तः पात । अथ चतुीमाह-- इनदर मितरावर्णो सोमं धाता वृहस्पतिः । ते नां मुञ्चन्तेन॑सो यद्न्यकतमारिम, इति । यत्पापमन्यङ्कतमन्येन यक्ञव्यतिरिकतेन निमित्तेन तमारिम वयं पराः, तस्माद ~= ~~ ~~ कक-> न मानतैन घा |< ग शयेतो यू" । ९ ग, हि य्या । [धपा २अनु ° ६] कृष्णयनुर्वेदीयं तेत्तिरीयारण्यकम्‌ । १२३ जथ पश्चमीमाह-- सजातश सादुत नामिक्षसाञ्ज्यार्यसः शभ्सा- दुत वा कनीयसः । अनाधृष्ट देवकृतं यदेनस्तस्मात्वमस्माञ्ञ(तवेदो मुमुग्धि, इति । सजाताः समानजन्मानो ज्ञातयः समानवयस्काः सखायो वा, तैर्मयि कृतः शंसः रशं स्तुतिः, उताथवा जामयो जाया मायास्तामिमैयि कृतः शंसः स्तुतिः, ज्याया- जूजयेषठो भ्राता तस्य॒शंसस्तेन मयि कृता स्तुतिः, उत ॒वाऽयवा कनीयागकनिषठो ्रता तस्य शस्तेन मथि कृता स्तुतिः, तस्माततुतिसेघात्परमततेन मयाऽनाधुषटं केनापि ्रतीकारेणापारेहाये प्रव देवदतं देवविषये संपादितं यदेन; पापं हे जातवेदस्त्व तस्मादस्मात्पापान्धुयुगि मां मृक्तं कुरु । जथ षष्ठीमाह- यदराचा यन्मनसा बाहुभ्यामूरभ्यमष्टीवद्‌भ्याई रिश्नेयदनुतं चमा वयम्‌ । अग्निम तस्मदिन॑सो गा्हिपत्यः भरमुश्चतु चकृम यानि दुष्कृता, इति । वागादिमियेदनृतमयुक्तरूपं वयं चरम कृतवन्तः । वाचाऽसत्याभिषानं गुरवा- दिषु त्वकारादि च । मनसा परानिष्टविन्तनम्‌ । बाहुभ्यां ब्राह्मणताडनादि । उस्‌- भ्यामगम्याटिद्गनादि । अष्टीवद्धधां जानुम्यामगन्तव्यदेशगमनादि । शिनेः शिशन नायोनौ रेतःसेकादि । बहुवचनाचक्षुरादीन्धियग्रहः । चक्चुषोदयदकैदर्शनादि । श्रोत्रेण गुरुदेवादिनिन्दाश्रवणम्‌ । आस्येनामक्ष्यभक्षणमिव्यादि । तस्मात्सरवस्मदेनसोऽभिमी श्तु । यानि दुष्छृतां यान्यप्यन्यानि पापानि चक्रम तेभ्योऽपि प्रमुश्रतु । अथ सप्तमीमाह- यन नितो अणेवाक्िरवमूव येन सूथै तमसो निमुमोच । येनेन्द्रो विश्वा अनंहादरातीस्ते- नाहं ज्योतिषा ञ्योतिरानशान आकि, इति । त्रितो नाम कशचित्पुरुषः, स॒ ओ पौरोडाशिककाण्डेऽङ्गरेणोदैकर्पीतनानिष्पन्न इति शतः स तृतीयमम्थपातयत्‌ › ततच्ितोऽजायतेति । स॒ च तृती(त्रितो)येन परमेश्वरज्योति- “----- ग. प्राः । २ छ. “षु त्वसत्काराः । ३ख.ग. श्तानि या।४कृ. च पुरो" । क. द्रुषः ।६ त, ग. श्पावना° | १९४ भ्रीमत्सायणाचायैतिरवितभाष्यसमेतम्‌-- (पा ० २अनु ०६] पाऽ्णवात्समद्रसमानात्यापानिरवभूव निगुक्तो बभूव, तथा येन ज्योतिषा परमेश्वरः स्वमा ुभ॑त्कासुरेणाऽऽपादितात्तमसः सूर्यं निमोच निर्मकतं तवान्‌ › इन्रः स्वगोभिपति- यैन परमेशवरज्योतिषा विश्वा अरातीः सर्वानपि शघ्रूननहात्सणान्नितवान्‌ › तेन ज्योतिषाऽहमानश्षानः सवतो व्याप्नुक्ञ्योतिराक्षि पारमेश्वरं ज्योतिः प्राप्तवानसि । अथाष्ट्मामाह- 9 ॐ यछुसीदमभैतीत्तं मयेह येन यमस्य॑ निधिना चरामि । एतततद॑रे अनृणो म॑बामि जीवमेव मति तत्त दधामि इति। इहास्मिज्न्मनि मया स्वी यत्कुसीदमृणमप्रतीतं वेनाप्यालस्यादिनोततमर्ेभ्य क ^3 [क न प्रत्यापितम्‌ , यमस्य दुष्टशिक्षाधिकारिणो निधिना निषिस्थानीयेन प्रत्यपयितव्येन येनर्णन युक्तोऽहं चरामि, एतदेतेन होमेन तत्तप्मादणानुक्तोऽहमगृणो भूयासम्‌ । जीवन्नेव ते तव प्रसादा[त्तात्ताददो भरतिदधामि प्त्यप॑यामि । अनेन होमेन तुषटस्व- स्मिन्नेव जन्मानि मां प्रत्यपेणत्तम्थं कुविति भावः | अथ नवमीमारभ्यैकविशतिपयन्तानां त्रयोदशानां मन्त्राणां प्रतीकानि दशेयति- यन्मयिं माता यद्‌ पिपेष यदन्तरिक्षं यदाश- सातिक्रामापि तेते देवा दिति जाता यदाप॑ इमं मे वरुण तां यामि त्वं नो अग्ने सत्वं नो अग्रे त्वम्॑े अयासि (१); इति॥ अुग्यि सप्त च॑॥ इाति कृष्णयजु्ेदीयतेत्तिरीयारण्यफे द्वितीयप्रपाठके तुतीयोऽलुवाकः ॥ २ ॥ एते मन्त्राः सर्वऽप्यनेनैवामिप्रायेणाच्छिद्रकाण्डे यदेवा देवहेडनमित्यनुवाफे न्याछ्याताः ॥ इति श्रीमत्सायणाचार्यविराविते माधवीये वेदाथप्रकाशे छष्णयजुवेदीय- तैत्तिरीयारण्यकभाप्ये द्वितीयप्रपाठके तृतीयोऽनुवाकः ॥ ६ ॥ ५+ = १. °तीतं म।२व. बदिना।२घष.ग. °वधिस्था" । प्पा०२अनु०४] दृष्णयजुर्ेदीयं तेत्तिरीयारण्यकम्‌ । १२५ अथ दितीये चतुथेऽनुबाङः । चुथीनुवाकोक्तास्ृकु प्रथमामाह-- यददीं=यक्णमहं बभूवादित्सन्वा संजगर्‌ जनेर्थः । अभरिमौ तस्मादिनद्र॑ध सेषिदानो प्षु्ताम्‌) इति । अहमदीभ्यन्पत्रादिरक्षणरूपं व्यवहारं कतुमप्मथः सन्यदणं बभूव प्राप्तवानस्मि, यद्रा तरणे जनेभ्य उत्तमणीम्यो ऽदित्शन्प्र्यपयितुमनिच्छनतजगर सम्यरभक्षितवा- स्म, अभ्मिरिन््रध संविदानो परस्परमेक्यं गतौ मां तस्मारणान्पुश्वताम्‌ । अथ द्वितीयामाह-- यद्धस्ताभ्यां चकर रिल्विषाण्यक्षाणीं वरनुभुपजिघ्रेमानः । उग्रया च राप्रमृचच तान्यप्सरसावरदत्तामृणानि) इति । यद्यानि किरिवषाणि पापानि द्रव्यापहरणादीनि हस्ताभ्यामहं कृतवानस्मि । क्षाणां चक्षरादीन्दियाणां बग्यु वङ्गनीयं गन्तव्यं रूपादिविषयमित्यथः | तं विषय- पजिघ्रमान उपहत कुर्वत्तधम॑हेतुं वुर्वन्यत्पापं कृतवानस्मि, तानि पापात्मकानि णान्य्रपया, च राषटूमच्चलयेतन्नामधारिण्यावप्सरसाबनुद्तामानुकूल्येन प्रत्यपेय- मू | पापर्पस्णं यथाऽस्माकं न भवति तथा कुरुतामित्यथैः । अथ तृततीयामाह-- उग्रपश्ये राषमृ्तिल्थिपाणि यदकष्वृत्तमनुदत्तमेतत्‌ । नेश ऋणारेणव इत्समानो यमस्य लोके अधिरञ्जुराय, इति । हे उग्रपर्ये हे राषटमृत्किखिषाणि ऋणरूपाणि यानि कृतानि, यदकं द्यूते पणादिषूपं प्रतिश्चुतमप्रणीतम्‌ ; एतत्सवमनुदर्तेमनुकूटे युवामेव दत्तवत्यौ । प्णानणयुक्ताननोऽस्मान्सर्मानः सदश उत्तम्णोऽधिरज्जुर्न्धनाथमापिकरज्नुयुक्तः न्नाया््मोनादाय बद्ध्वा नेदणवो नेर्व्ुयादणगरयुक्तं बन्धनं कुयौदितयथः । कुत्रेति दुच्यते --यमस्य लोके मरणादुष्वैभाविनि गन्तव्ये रोके । द्वितीय इच्छन्द्‌ एवका- थः सन्नायेत्यनेन संबध्यते, आदियिव रज्नुमिबेदूध्वेत्यथैः । १ क, चकार । क. (त्तमानु्क्येन यु" २३क. 'मानोऽस्मटुत्त.। ख. "मानोऽस्मद्धम । । क, (समाजाय । ख. 'स्मानाङनाय । ५ ख. °व नाशयतु कण । ग. “व ऋ गयुक कण. । क, ख, नाज्ञायेव । १२६ भरीमत्सायणाचायंतिरचितभाप्यसमेतप्‌-- (पपा०२अनु ०४] ॥ प, चतुर्थीमारम्य नवमीपयैम्तानां पण्णामृचां प्रतीकानि दशेयति-- अवते दहे उदुत्तममिमं भे वरुण तत्छा यामि त्वं नोञग्नेसत्वं नो अग्रे, इति। ८ अवते हेड उदुत्तमम्‌ ” इति द्वयं वैश्वानरो न इत्यत्र भ्यास्थातम्‌। «इमं मे वरुण तत्वा यापि” इति द्यमिन्द्र बो विशवतस्परीत्यत्न व्याख्यातम्‌ | ४ त्वं नो अङग सत त्वं नो अग्न" इति द्वयमायुष्ट आयुद अग्न इत्यनुवाके व्याख्यातम्‌ । अथ दहामीमाह-- संडसुको विकुसुको निकरथो यश्च॑ निर्न; । तेऽरस्मचक्ष्ममनागसो दराद्दूरमचीचतभ्‌) इति । सैकुसुकः पेकषेपेण परापवादनशीलः, विकुसुकः परापवादनस्य विस्तारयिताः निक्रीथः डेदास्य प्रापाथेता, यश्च निस्वनः रिडुनः, ते तादृशा ये वयं स्मोऽस्मतत भ्योऽस्मत्तो यक्ष्मं रोगनिमित्तं पापमनागसः पापराहिता देवा दूरादूरमतिशयेन दूरं यथ। मवति तथाऽचीचतं चातियन्तु, षिनाायन्तिित्यथेः । अथेकादशषीमाह- नियेक्ष्ममचीचते कूरयां निक्तिं च । तेन योऽ१- स्मत्समृच्छाते तम॑स्मे प्रभुवामसि, ईति । यक्ष्मं रोगतिमित्तं पापं निरचीचते निष्कृप्य निश्चयेन कां चातयामि नाशयामि रत्यां पापरोगादिका(क) [निति मर्मी च नादयामि । यः शतुरस्मदस्मामु तेन कृत्यादिना समृच्छते विनाशमाचरेदस्मे शत्रवे तं यक्षमादिकं प्रसुत्रामसि ्रस्यामः । अथ द्रादकशीमाह- दुःशम्सानुशभसाभ्यां घणेनानुघणेन च । तेनान्योऽषस्मत्समुच्छाते भसम परसुबामसि इति । दुः्॑सोऽस्मदीयस्य दुष्कृस्य शिता कथयिता, अनुकषंसोऽन्येषामप्रेऽस्मदीय्य ष्ृतस्य पुनः पुनः रपिता, घणो हननशीरः, अयुघणस्तस्यैवनुविधायकः तेन १९ क. ग्तीकन्द्श । २ ग, हेड । २ ग. ते येऽप्म । ४ ग, चीतयन्तु । ५ ग. ^ति। तैम व° । ६ खग. बरा भक्षयाः। परपर रअलु ०९] दृष्णयनुरवेदीयं तैत्तिरीयारण्यकषम्‌ । {९७ दुःरसादिमिः सहान्योऽपरि यः ाश्ुररमत्समृच्छाते, अस्मापु विनादामाचरेत्‌ , अस्मै विनाशकाय ते यक्ष्माणमस्माकं प्रसुवामसि प्रेरयामः । अथ त्रयोद्शामाह-- सं वच॑सा पय॑सा संतनूभिरग॑न्महि मन॑सा स५रिवेनं । त्व नो अत्र विदधातु रायोऽनुमाष्टे तन्वो १ यद्विटिष्टम्‌ (१),इति। कृत्यां निक्रतिं च पञ्च॑ च ॥ इति कृष्णयजुवैदीयतेत्तिरीयारण्यके दितीयपपाटके चतुर्थोऽनुवाकः ॥ ४ ॥ | एवमनेन कर्मणा निधतपापा वयं वचैसा बखेन संपयसा क्षीरादिना सेतनूभिः शोमनैः शरीरेमनसां च शिवेन समगन्महि संगता मूयास्म । अत्र कर्मणि त्वष्ट देवो ऽस्माकं रायो धनानि विदधातु संपादयतु । यच्च॒ विषिष्टं स्वल्पं॑पाषे तन्बोऽर्मच्छरीरस्य संबन्धि क्ते तदप्यनुम्ट तवष्टा शोषयतु ॥ ति श्रौमत्सायणाचायेविरचिते माधर्वीये वेद्थप्रकारो छृष्णयजवेदीयतौत्तिरी- यारण्यकमाप्ये द्वितीयप्रपाठके चतुर्थोऽनुवाकः ॥ ४ ॥ अथ द्वितीय प्चमोऽनुबाकः। पश्चमानुवाकप्रक्तकष प्रथमामाह-- आयुष्टे विन्वतों द्धद्यममिषैरे$्यः । पुन॑स्ते भाण आयाति परा यकम सुवामि ते, इति । हे यजमान ते तुभ्यं वरेण्यः ्े्ठोऽयमभिरंश्रत आयुदैषत्सपृणैमायुदषावु । पमृत्युना गृहीतोऽपि ते प्राणः पुनरस्यानुगरहेणाऽऽयाति त्वदेहे समागच्छतु । ते व यक्ष्म म्याधिं परासुवापि विनाशयामि । अथ द्वितीयामाह-- आयदा अंभन हविषां जुषाणो धृत॑तीको धृतयेनिरेि । पृतं पीत्वा मधु चारु ग्य पितेव॑॑पूत्रमभिर॑स्षतादिमम्‌, इति । १ ए. यः प्रापितोऽस्म रग ननवो २अय०। ३ ख. न्ता चाऽऽप्यायितेन्‌ । ४ क. ख, ॥ पृ प्र । ५ ख. ग, प्ुनिगः । ६ क, विनाशयति । ११८ ्रोमत्सायणाचायेविरवितमाप्यसमतम्‌-- ।भपा०२अु०५] हेऽ त्मायुदाः समने यजमानस्याऽऽयुष्यदो भव । कीदशस्त्वम्‌--हविपो जुषाण आज्यं सेवमानः । ष भरतीको धृतोपक्रमः, आघारादीनां धृतेन हुयमानत्वा्‌ । अवसानेऽपि घृतमेव योनिभ्वोलोत्पत्तिकारणं यस्यासौ धृतयोनिः, ताृशस्तवम्‌ । मधु स्वादुतमं चारु शोधितत्वेन निरमलं गर्यं गोसेबन्धि घृतं पीत्वा पिता पुत्रमिमं यनमानममितो रक्ष । अथ तृतीयामाह-- इममग्न आये वचसे कृधि तिग्ममोजों वरुण सभ्शिंशापि । मतेरवास्मा अदिते शमं यच्छ विभ्वं देवा जरंदष्टियैथाऽस॑त्‌, इति । हेऽ, इमं यजमानं कृधि, आयुषे वर्चसे दीमरयुपे बलाय च समर्थं कुरु । ह वरुण तिग्पं तीक्ष्णमोजो बरं पनरपि स शि्चाधि नियमितं कुरु । हेऽदिते पथि मातेव मातृबदरभे सुखं प्रयच्छ । हे विश्वे देवा ममायं यजमानो जरदष्टियथाऽस. त्था कुर्वन्तु ( रुत ) । नरयाऽष्टिव्यियस्यापौ जरदष्टिः, बाल्ये चीवने च मरणर- शितः । नरामायुःपतिमयनत यथा न्याभोति तथा कुवि ( रते ) स्थः । अथ चतुर्थीमाह-- अग्र आयुषि पवस आसुवोजेमिष च नः; । आरे बाधस्व दुच्छुनाम्‌ › इति । हेऽ, आयु्यस्मदीयजीवनानि पवसे यथा वरन्ते तथा दीधय । उजं क्षीरः दिरसमिषमन्नं च नोऽस्माकमासुवाऽऽभिमुख्येन प्रेय । दु्ुनामुपदरवमारे दृर नीत्वा बाधस्व विनाशय । अथ पश्चमीमाह-- अग्ने पव॑स्व स्वपा .अस्मे वैः सुवीर्यम्‌ । दधद्रयिं मये पोष॑म्‌ ( १.), इति । हेऽपरे शोमनमपः कर्मं यस्यासौ स्वपाः, तादृशस्त्वमस्मे अस्मदीयं वर्चो बह्मवच॑ं सुवीर्यं शोभनसतामथ्यं च पवस्व शोधय, वधैयेत्यथैः | धने पृष्टं च मयि दधः त्स्थापय । ~= ११. ण्वयं घुर | २क. ख. नदीः । ३ क. क्ष. ययन्तंय। ४.ग, रोधयपे। ५ $, त, श्य, अपे । । (्ा०अनु०५] ङृष्मयङुवेदीयं तैत्तिरी यारण्यकम्‌ । १२९ अय षष्ठीमाह -- अशरिकरषिः पर्वमानः पाश्च॑नन्यः पुरो- हितः । तमीमहे महागयम्‌ , इति । योऽप्नि;, ऋषिरर्तीन्दियज्ञानवान्‌ , पवमानः शोधनरीलः, निषादपश्चमा बर्णा; पञ्चननास्तेषु भवः पाश्चजन्यः, पुरोहितः सवकमंसु पुरस्तानिहितः, तमेवंगुणमग्चि भहागथं महागृहमीमहे प्राप्नुमः । अय सप्तमीमाह-- अप्र जातान्मरणुदा नः सपतनान्मत्यजाताञ्ञातबेदो नुदस्व । अस्मे दीदिहि स॒मना अर््छपनत स्याम त्रिवरूथ उद्धो, इति । हेऽ नोऽस्माकं जातान्सपत्नान्य पूर्मुत्न्नाः शत्रवस्तान्भणुद प्रकरेण ना्चय । हे जातवेदः पू्वमुत्यन्ना इतः परमुतपतिप्रसक्तियुक्तास्तानजातानशतरन्भ[ ति ]णु (ल). दस्व, उत्यत्तप्रतिबन्धेन निराकुरु । सुमना अस्मद नुग्रहचिनत्तस्त्वमहेडम्नक्रुष्यसिवरूथः पशपरदोहविषानरूपग्रह्रयोपेत उद्भावुद्धिदनुेयकमेत्पादकः समस्मे दीदि, अस्मान्भकाकय । ते तव परसादाच्छर्मन्स्याम सुखवान्भवेयम्‌ । अथाष्टमीमाह- सहसा जातान्मणुदा नः सपत्नान्परत्यजाताञ्जात- वेदो चुदस्व । अधिं नो ब्रहि सुमनस्यमानो वय\^ स्यमि मरणुदा नः सपत्नान्‌ , इति। सहसा बठेन जातानित्यादि पवत्‌ । सुमनस्यमानोऽस्मासु सरौमनस्यै प्रात स्ोऽस्मानधिन्रूहि शतुम्योऽधिकान्नूहि । वयमपि त्वदनुपरहादधिकाः स्याम, नोऽ- स्कं सपत्नाभ्शा्रून्मणुद । अथ नवमीमाह- अप्र यो नोऽभितो जनो हको वारो जिघासति । तास्त्वं ॑द्रहञ्जहि वस्वस्मभ्यमामंर, इति । हेऽ यः श्रुजनो इको वृकसदृशः, अरण्यश्चा यभोपद्रवं करोति तपोपद्रवका- रीत्यथैः। अत एव वारोऽस्मद्वयवहारस्य निवारकः सन्नमितः सर्वतो नोऽस्माज्जिघां- १1. हदञढ° | १३० श्मत्सायणाचार्थविरचितभाष्यसमेतम्‌ू- (भपा०१अबु*६) सति हन्तुमिच्छति । हे वृत्रह्वैरिधातितनमरे तवं॑तान्वृकवद्धतुकाञ्जहि मार्य । अस्मभ्यं तु वसु धनमाभर प्रपाद्य । अथ दकशमीमाह-- ग्रे यो नोऽभिदासति समानो यश्च निष्टचैः। तं वयस समिधं त्वा तुम्य॑मग्नेऽपिदध्पसि (२), इति । हेऽ यः प्रबलः रतुर्नोऽस्मानभिदासति हिनस्ति, यश्चान्यः - समानकः सन्नि्यष्ठो नित्यं शत्रस्वेनावस्थितो हिनस्ति, बयं तं हिकं समिषं समित्सदशं कृता हेऽ तुभ्यं त्वदथेमपिदध्पसि प्र्िपामः । जथेकादशीमाह-- योनः शपादशपतो यश्च नः शपतः शर्त । उषाश्च तस्मे निभ्रुक्व सवं पापम समूहताम्‌, इति। अशपतोऽनाक्रोशतो यः शत्रुः सपाच्छपति अधिक्षिपति, यश्चान्यः श्र दापतेऽथिक्षिपतो नोऽस्माञ्शपा्प्रत्यधिक्षिपति तस्मे तदयं॑तस्मित्वस्यापयितुमुषाश्च निभ्ुकंचोदयास्तमयदेवावहेराघदेवौ वा सर्वै प्पमस्म्दीयं समूहतां संगतं कृतवा तसिन्नेवावस्थापयताम्‌ । अथ द्वादृशीमाह-- यो नः सपत्नो यौ रणो मत(ऽभिदास॑ति देवाः इध्पस्यैव प्रक्षायतो मा तस्योच्छेषि चनः इति | है देवा यो मर्तो मनप्योऽस्माकं सपत्नः शत्रुः सलन्थं चिन्तयति यश्चास्मामि पह रणो यद्धकारी सन्नमिदासल्युपक्षपयति, तस्योमयविधस्य तेबन्धिं रिचः धनादिकं मोच्छेष्यवरिष्ठं मा कुरुत, किंतु कै विनादायत । यथा प्रक्षायतः प्रक्ष क्षीयमाणस्य दह्यमानस्येध्पस्य काष्ठस्य न कोऽप्यंशोऽवश्िष्यते तद्वत्‌ । अथ त्रयोदश्ीमाह-- यो मां दष्टं जातवेदो यं चाहं ्वेष्पि यश्च मम्‌, सवौसस्तानप्े संदह याभ्थाह दरेभि ये च पाम्‌, इति । ३ जातवेदो यः श्तरुमी द्रष्ट अहं च यं रोमि । द्विविधो द्वेषः प्रत्यक्षः परो श्च । ततर प्रत्यक्ष उमयकतको द्वेष उदाहतः, परोक्षमुमयकतकं द्वेषं सूचयितुं यश्च ~= =^ ६ छ, ग, पम्नः। [पपा० २अु०९] दृष्णधलुर्ैदीयं तैत्तिरीयारण्यकम्‌ । १३१ मापिति पुनरुक्तिः । एवं च॑ दवष्यो द्वश च द्रौ लक्ष द्वौ च परोक्षौ तांश्वुर्िषान्स. वान्‌, हेऽ संदह पतम्यभस्मी कुरु । यो मुख्यो द्रष्टारौ तदूदवारा तदीया अन्येऽपि ्रेप्याद्रषटारश्च ये सन्ति तान्त॑प्रहीतुं या५अाहापिति पुनरुक्तिः । तान्सरवीश्च संदहति पूरवतरान्वयः ॥ अथ चतुदंशीमाह - यो अस्मन्यमरातीयायश्चं नो द्वेषते जन॑ः । निन्द्यो अस्माग्दिप्सच्च सवोरस्तान्म॑ष्मषा रु, इति । रातनव्िषिधा अरातयो द्वेषिणो निन्द्काश्येति । तन्न दातम्यत्वेन प्राप्तं धन योन ददाति सोऽयमराततिः । कायविघाते यः करोति स द्रेषी । वाग्दौर्जन्यमात्रं यः करोति स निन्दकः । हन्तुकामश्चदुधेः । तत्र॒ योऽस्मभ्यमरातीयाद्रातित्वमिच्छति, यश्च जनो नोऽरमान्दरेषते कायनारेन बाधते योऽप्यन्योऽर्माननन्ददौजन्यानिन्दति, यश्चा- परोऽस्मान्दिप्सादभ्मितुं हिंपितमिच्छेत्‌ । तान्सवांज्ञनान्मष्मषा कुरु वर्णनमस्मी- करणादिनन्यस्य शन्दस्यानुकरणं मप्मपेति, वूर्णङ्कत्य मरमी कुर्षित्य्थः ॥ अथ पञ्चदशरीमाह - ॥ स्रितत मे ब्रह्म सरितं वीर्या १ बलम्‌ । रितं क्षञ्ं मेः जिष्णु यस्याहमरपर पुरोहितः, इति । मे मदीयं ब्रह्म ब्राह्मण्यं संचितं सम्यक्तीक्ष्णीकृतं शाखीयमर्गेण कतमित्यषः | तथा वीयैमिन्दियशाक्तेषैरं दारीरदपैस्तदुभयं संशितं सम्यकर्स्वकार्षमं॑कृतम्‌ । तथा यस्य क्षत्रस्य राज्ञोऽहं पुरोहितोऽस्मि मे मर्दायं ततक्ष जिष्णु जयन्ीछ यथा मवति तथा सशितम्‌ं , अस्त्विति रेषः | अथ षोडर्ीमाह-- उदेषां बाहू अतिरयुद्र्चो अथो बलम्‌ । क्षिणोमि ब्रह्मणाऽमित्रसुन्नयामि स्वो १ अहम्‌, इति। एषां स्वकीयानां रानतराह्मणादीनां मध्य एकैकस्य बाहू उदतिरमुत्कर्पेण वर्धित- वानक्ि । सीकिकोक्तिरयम्‌ , लोके हि योऽन्यस्मादु्ृष्टो भवति तं जना एवमाहुः 2 ^ --___ १कणचत्ततिदे ! ९ ग.देष्टर। रग. न्योजनो निन्दाः । ४ क. न्दानिः। पल. ग. वीयव । ६ क, गतक्षणं कृ ।७क, ग्जश्चक्िस्तः। < ग, ग्कस्य का । *स. मन्‌ ।अथ। ९. ग. खां २। १३२ भ्रीमत्सायणाचायविरथितमाप्यसमेलय्‌-- (भषा०२अनु० ६) स्वकीयं हस्तमुपरितन कृतवानिति । वर्चः कान्तिः, तामप्युद तिरम्‌ › अथौ अपि च बरं शरीरदक्तिस्तामप्युदतिरमुतकरष प्रापयामि । ब्रह्मणा मन्सामर्येनामिग्राम््- बृन्क्िणोमि क्षीणान्करोमि । स्वान्स्कीयानपुरषानहमु्षयामिः उत्क प्रापयामि । अथ परप्दकशीमाह-- पुनमैनः पुनरा्युमे आगालुनशकषुः पुनः रोर म आगातपुनैः भाणः पुनराद्ुतं म॒ आगासुनीधित पुनराधीतं म आग॑त । वैश्वानरो मेऽदन्पस्तनूपा अवषाधत। दुरितानि विध्वा (३) इति ॥ पोष॑ दध्मसि पुरोहितश्त्वारिं च ॥ इति दृष्णयनुर्वेदीयतैत्तिरीयारण्यके मथमप्रपादके पञ्चमोऽनुवाकः ॥ ५ ॥ मनःप्राणादानां पपेन योऽपक्षयः प्राप्तस्तस्य पापस्यानेन कर्म॑णा. विनाशितस्वान मनः पुनरप्यागादसिन्शरीरे समागच्छतु । एवमायुराद्योऽपि प्तमागच्छन्तु । आकृतं सेकसिपतं कायैम्‌ । चित्तं मनोजन्यं ज्ञानम्‌ । आधीतं साकल्येन पो वेदः । एतेषां सरवेषामागमना्ै वैश्वानरो मे विश्वा स्वणि दुरितानि अवबाधतं विनाशयतु | कीदृशो वैश्वानरः । अद्भ्ः; केनाप्यहितः । तनूपा मदीयशरीरः पाटकः ॥ इति श्रीमत्ायणाचायैविरचिते माधवीये वेदाथैप्रकाशे कृष्णयञुरववीयतेत्ति- रीयारण्यकभाष्ये द्वितीयप्रपाठके पञ्चमोऽनुवाकः ॥ ९ ॥ अथ दितीये षष्ठोऽनुवारः । अथ षृषठानुवाकोक्तास्ृकच प्रथमामाह- | वैश्वानराय भरतिबेदयामो यदीनृणः संगरो देवतासु । स एतान्पाशन्मिमुचन्पवेद्‌ स नो युञात दुरितादवधरात्‌+ इति । , यदीनृण यदेव प्रसद्धमृणं देवतासु संगरः प्रतिज्ञारूपेण स्तुत्या पादितम्‌ । सगरशब्दः प्रतिज्ञावाची । प्रतिज्ञा चैवं श्रयते-- ‹ त्रिमित्रीणवा जायते ब्रह्मवे १९, ख, "किमि ।२क. त, “मृ । बः । १ ख. म, "विकि! घ । .. [पफ०२अनु ०१] ङृष्मयणुर्षेदीयं तेत्तिरीयारण्यक्षम्‌ । ` १२३ ऋषिभ्यो यत्तेन देवेम्यः प्रजया पितृम्यः› इति । तदेतदणं त्रिविधं वैन्वानराखरम- स्वामिने अतिषेदयामो विज्ञापयामः । तत्र देवताशब्देनषयः पितरशोपरकिताः | स केधानर एतानृणत्रयरूपान्पाशान्पमुचन्भमोक्तं भवेद प्रकरेण जानाति । सोऽ- भिजञो वैश्वानरो नोऽस्मान्दुरितात्परलोकविरोषिनः पाप।द्वश्चादिह लोके निन्दादो- पाच युश्वातु मुक्तान्करोतु । | अथ द्वितीयामाह-- | बेशवानरः परव॑यान्नः पकित्ैयतसंगरमभिधावाम्वाकाम्‌ । अना- जानन्मनसा याच॑मानो यदन्रेनो अव॒ तत्सुषामि, इति .। वैश्वानरो देवो नोऽस्मान्पवि्रैः शुद्धिरेवभिहो माकिभः पवयाच्छोधयतु। ययेन शोधनेन सेगरं श्रत्युक्तां प्रतिन्ञामृणत्रयरूपामाक्ञां मयाऽपि प्त्यर्पणीयतेनाऽऽद- पनीयामभिधावाम्यामिमुरयेन राधं प्राोमि, तादृशं पावनं कुर्यादित्यषैः । अना- जानचृणनिर्मोचनोपायान्सवानप्यनानन्मनसा याचमानोऽनृणो भूयासमिति सर्द ्राथयमानोऽस्मि । अन्रोपायापरिन्ञाने यदेनः पापमस्ति तत्पापमवसुवापि वैशानरप- पादेन विनाह्ययामि | अथ तृततीयामाह-- अमी ये सुभगे. दिवि विचृतौ नाम तारके । प्हामृत॑स्य य च्छतामेतद्भद् क मोचनम्‌, इति । दिन्याकारो विचृतौ नाम विनत्नामयुक्ते द्रे तारके ठोके वैधादाभ्देन व्यवाहिय- माणे सुभगे सौमाग्ययुक्ते अमी अमू प्रत्य्ेणास्मामिरर्यमाने ये वियते ते उमे १ह कमभ्यमृतस्यणोपाकरणरूपममृतं सुखं प्रयच्छत।म । एतत्तारकाभ्यां दृत्तममूतं तं बद्धकस्य मम मोचनमृणमोचनसाधनम्‌ । ऋणत्रयेण यो बद्धः स्र एवँ वाऽना). यन्तकुत्तितत्वाद्द्धक इत्युच्यते । पितृदेवताकौम्यामाम्यां तारकाभ्यां नामदृत््यादि. मकारानेन तस्मादणत्तयान्ुक्तो भवारमत्यभिप्रायः | अय चतुर्थमाह - | *विनिंहीष्वे लोकान्दषि वन्धान्यु्ासि वद्ध॑कम्‌ । योनेोरिव परच्छुंतो गैः सवौन्पथो अलुष्व, इति । # विजिहीर््मेत्यपि वैदिकानां काचित्कः पाठः । “~ -ा ९५. त्वेन शस्त । २ ग. प्रपत । २ क, मूढपदेन । ४ क, व टोकङक।५ख, रभ्याता"। ग, (काम्यां मराम्पां | ओ । १२४ भ्रीपरसाथणाचायविरचितमाष्यसमेतम्‌-- [पपा०२अबु १६] अत्र मन्त्रद्र्ा कशचिदपिरथमणी सेबोध्य व्रते--देऽथम्णं विनिरीष्ये विहैत मिच्छ पारतन्भ्यराहित्येन पुखसंचारे विहारस्त्िद्धचरथं लोकान्ये पुण्याना नोत्तमरोकान्सपाद्य । बद्धकम्णेन कुत्सितेन बद्धमात्माने बन्धादृणत्रयरूपान्दुञ्वापि कते कुरु । बनधा्िोके च्टन्तः- योनि; पच्युतो गभे इव, उदरम्य सवाक्यव- सङोचेन निर्॑ध्यमानो गर्भो येनेबहिः पतितो यथा निबेन्धानमुक्तो भवति, तद्त्‌ । तद णतरयान्मुक्तसत्वं सर्न्पथः एण्यलोकमागानुष्व सेवस्ेत्य्ैः । । जथ पञ्चमीमाह-- स प्रजानन्मतिगृण्मीत विदवन्यनाप॑तिः मथमना कतस्य | अस्माभि नरसंः परस्तादच्छिन्नं त्तुमलुसं्चरेम (१), इति। स प्रनापतिरस्मामिर्त्तं हविः प्रतिगरृभ्णीत प्रतिगृहीत स्वी करोतु । कीटा, भरजापतिः-- ऋतस्य थमजा सत्यस्य परत्रहमणः प्रथमः पुत्रः । कुवन्‌, भरना: नन्तस्मत््रथनां प्रकर्षेण निरूपयन्‌ । विद्रान्सवाथप्ताधनाभिन्ञः । तस्य प्रजापतेः प्रसा देन जरसः परस्तद्रयोहानिरूप्वमच्छिन तन्तु विच्छेदरहितं पूतरपतरादिपतानमनुसं घरेम, अनुपविद्य सम्यगृणनिक्तो विश्रम्भेण चरेम । अथ षष्ठीमाह-- ततं तन्तुमन्वेके अनुसंचरन्ति येषां द पितयमायनवत्‌ । अब- न्धे दद॑तः भरयच्छादातुं चेच्छंकवां स स्वगे एषम्‌ › इति । एके पुरुषाः केचित्तं पतरतरादिरूपेण विस्तीणं तन्तुमलु स्वकीय प्तानम नप्र विश्यनुसंचरन्ति पण्यरोकाननुक्रमेण प्राप्नुव्ति । द्विषो हि ग्रहः पत्ररप- शाऽऽत्मरूपश्चेति । तयोर्मध्ये पत्ररूपेणेह लोके पुण्यं कुरवेवाऽऽस्ते। ितृरूपण लोकान्तरेषु सचरति । एतदेवाम्परतयेतरेयोपनिषयुक्तम्‌--“ सोऽस्यायमात्मा पुण्येभ्यः कर्ममयः प्रतिधीयते । अास्यायमितर्‌ आत्मा कृतकृत्यो वयोगतः प्रेति" इति। अत॒ आकारभेदेन तन्तुमनुप्रविध्येति पण्यरोकाननुपंचरतीत्युमयमप्युपपदचते । येषा परुषाणां पियणमायनवदततम्‌, आयनमागमः शाख तदस्यास्तीप्यायनवयथः ° ०६, 9 चैः (५.५ शद्ध दत्तमित्यर्थः । पित्यमिलेतदन्ययोरपि द्वयोत्रणयोरूपरक्षणम्‌ । तदणत्रय येद तादा; केविदनुसचरन्तीति पूर्वत्रान्वयः । एकेऽपरे केचित्पुरुषा अबन्धु पुत्रपोत्रादि बन्पुरहिताः सन्तः पियश्णमपाकतुमशक्ता अपि ददतो धनदायिन उत्तमः ४ १ ग, ण्डवनुषा | २क,ग वाद्ग स्व" 1३7. 6 पितर्वि्र। ४ °रूपः स्वात्म । पा०२अतु०६] कृष्णयजुर्देदीयं तेत्तिरीयारण्यकम्‌ । १३५ णस्य भयच्छात्मय्च्छन्ति तद्धनं प्रत्यपेयन्ति, ते पुरुषा दातुं शक्तवाण्द्राक्तवन्तशचेत्‌, एषां पुरुषाणां स स्वर्गो भवत्येव । पुतरोत्पतरदेवाधीनत्वेऽपि गृहीतं धनमवदये प्रस्य पणीयमेवेत्यथेः । १ जथ सप्तमीमाह-- | , „ च आरभेथामनुसप्रंमेथा९ समानं पन्यांमवथो धृतेन । दद्व पूतं ..: परिषष्टं यदो तस्मे गो्रायेह जायापती स्र॑मेथामू्‌, इति । हे जायापती कमाधिकारंणाविह जन्मनि घृतेन दरवयेणाऽऽरभेर्थां कर्मारम्मं कुरु तम्‌ । अनुसंर भेथां परस्परमनुकर संगतौ कदाचिदप्यवियुक्तामेव भवतम्‌ । तयोरमयोः पमानं प्ताधारणं पन्थां एण्यलोकमागेमवथो रक्षतम्‌ । वाँ युवयोय॑तूरतं पितृभ्यो इ्तमन्नादि, यदभ्नौ परिविष्टे पारपापितं हविः, तस्मे तदविच्छरेदनं यथा क्रियेतेतये- मरं संरभेथां त्वरेथां न तु तूप्णीमाप्ताथाम्‌ । तच गोत्रायोपयुज्यते, गोत्रसंभवाः र्वै परे च ये सन्ति तेषां सर्वेषामिदमनुष्ठानमुपर्क्तम्‌ । अधाष्टमीमाह-- यदन्तरिक्षं पृथिवीमुत यां यन्मातरं पितर वा निदिःऽसिम । अश्निमो तस्म देनसो गहिपत्य उन्नो नेषद्दुरिता यानि चकृम, इति । व॑यमन्तारे्षं निहिरसिम रिंितवन्त इति यत्पापमस्ति, तथा पृथिवीं निहि मेति यदस्ति, उतापि च श्यां जिदहििमेति यदसि । लोक्त्रथवर्तिनां प्राणिनामप- †र्तद्धिसा । तथा मातरे पितरं वा जिदिष्वसेमेति यदस्ति, तस्मात्सरवस्मादेनसो ।समान्गाहैपत्योऽ्िगहपतेयैनमानस्य सेबन्धी वहिरुननेषदु्यतु, पापादुदरतान्क- ठ । यानि चान्यानि दुरितानि चक्रम तेभ्योऽप्युन्नयतु । अथ नवर्मीमाह-- मूमिंमांताऽतिनो जनित्रं ाताऽन्तरिक्षमभिर्शस्त एनः । चोन; पिता पितुाच्छं भ॑वासि जामि मित्वा मा विंवित्ति कात्‌, इति । यं भषिः सेयं नोऽस्माकं माता लोकानां सवषं नि्त्री । अदिती ग. शक्नुपंसः स्नु । २ ग. छेदेन य०।३ग. ग्युक्ते। अ०।४ बग. षं येऽ. । " ग, कारो हि । ६ ग. ढोकान्‌। १३६ ्रौमत्सायणाचायेविरपितमाभ्यसमेतम्‌-~ (पा ०९अत्‌ ०६] जनिं जननीस्थानीया । मूमिरचेतन। निवासाधिकरणमूता, तदभिमानिनी देवताऽ दितिः । यदिदमन्तरिषं तदस्माकं श्राता भातृस्यानीयम्‌ । यदेनोऽस्मामिः कृतं तद. भिकषस्तः शरुस्थानीयम्‌ । येयं॑चोः सेयं न: पिता पितृ्थानीया । सथा प्रभे. रेण संपादितः ` सवस्ाधारणोऽये बन्धुवैः, तथा हे यजमान बन्धुवगंसेपादना्थं॒तव पितृयातपतृत्वमिच्छन्छे भवासि सुखं प्रामोषि । रहिकायुषमकमुलतिद्धये पुता. नुत्पादयेत्यथेः , जामि मित्वाऽऽल्स्येन पएत्रोत्पत्तिरहित एव सन्टृत्वा छोकादणवर यरहितानां योग्यं रोकं मा विषित्सि नैव ठप्स्यति (मे) । अय द्शमीमाह- य सुहा; सुकृतो मद॑न्ते विशय रोगं तन्वा १५ स्वायाम्‌ । अश्टोणङ्खेहैताः स्व तत्र॑पदयेम पितरं च पुत्रम्‌ ¦ इति । यत्र यद्लिन्पुण्यलोके स्थिताः सुहादंः शोभनहदयोपेताः सुदतः पुण्यकमौगः स्वायां तन्वां स्वकीये शरीरे रोगं विहाय परसिि्यञ्य मदन्ते हृष्यनि, अशोणाङ्खः शोणो रोगविरेषसतद्रहितेर्गयुक्ता अहताः कौटिर्यर हिताः केनचिदेप्यवाश्िताः प वयं त्र स्वर्गे धित्वा पितरं पुत्र च पदयेम । तादशो जन्म भूयादिवयेः । अथेकादशीमाह- यदश्मद्म्यनरतेन देवा दास्यन्नदास्यनुत वाऽक रिष्यन्‌ । यदेवानां चशुष्यागो अस्ति यदेव कचं परतिजग्राहमभ्िमा तस्मादनृणे कृणोतु , इति । हे देवा अहं दास्य्नदास्यन्त्यपणं चिकीडैरविकीरर्ा, तात्काश्किन वैय प्रत्यपेयिष्यामीत्येतारशेनारृतवचनेन धनमादाय यदन्रम्नि भक्षयामि, अथवा किंचि त्कायै परकीयं करिष्यामीयनेनानृतेन वचनेन धनमादाय तत्कारयमकरिष्यन्यदस मभि, यदपि देवानां चश्षाषि दृष्टिविषये मय। कृतमागः पापमस्ि, आदित्यामि स्येन मूत्रविसगादि । तथा च स्मयेते-- ¢ प्रत्यादित्यं प्रत्यनिं प्रति गं च प्रति द्विनम्‌ | मेहन्ति ये च पपिषठास्ते मवेन्ति गतायुषः ” इति ॥ व १७. ल, म्यते । ९ग. नन्वा १। ग, रहता स्व" ४ ष, हरता ख'। ५ ग, अहताः । [प्रपा०९अनु ०७] कृष्णयजुर्वेदीय तै्तिरीयारण्यकषम्‌ । १३७ किंच यदेव रविचिच्छूदादिषनं परतिजग्राह प्रतिगृहीतवानसिमि, तस्मात्सवस्मादे.- मपो विमुच्यायमभ्निरवरृणद्णराहितं करोतु । ` अथ द्रादश्चीमाह-- | यदन्नमश्नं बहुधा विरूपं दसो हिरंण्यमुत गाम- जामविभू्‌। यद्वानां चक्चुष्यागो अस्ति यदेव च॑ भरतिजग्राहमभ्रिमा तस्मौदनृणं कणोत, इति । बहुधा विरूपं द्रन्यदोषौत्कतैदोषादेशकारदोषादिना वा बहुप्रकारेण शाखनिषिद्ध यदन्नमार तथा वल्ञाठीनपि निषिद्धान्सी करोमि । यदेवानामित्यादि पृव॑वत्‌ । अथ त्रयोदशीमाह-- यन्पयौ मन॑सा वाचा कृतमेन॑; कदाचन । स्स्मां स्म नमेकितो मोग्धि त्व हि वेत्थं यथातथम्‌ (२) , इति । चरेम पुत्र षट्‌ च॑॥ इति ईृष्णयनुर्वेदीयतेत्तिरीयारण्यके द्वितीयप्रपाठके षष्ठोऽनुवाकः ॥ ६ ॥ | प्रया कत्र कदाचनेह जन्मनि जन्मान्तरे वीं यदा कदाचिदपि पनसा वाचा वा यदेनः कतम्‌, हेऽ्स्माभिरीडितः स्तुतस्त्वे मां तस्मास्सवेस्मादेनस्मे मोग्धि मृश हि यस्मीत्कारणाद्धेऽप्े त्वं यथातथं वेत्थ वस्तुनस्तथात्वमनातिक्रम्य यथातथं यस्य पापस्य यः प्रतीकारस्तस्य तत्सवं जानासि, तस्मान्मां पपान्मुश्च ॥ इति श्रीमत्सायणाचायैविरचिते माधवीये वेदाथप्रकाशे इष्णयनुर्वेदीयतैत्तिरी. यारण्यकमाप्ये द्वितीयप्रपाठके षष्ठोऽनुवाकः ॥ ६ ॥ अथ द्वितीये सममोऽनुताकः | £ पठेऽुवाके कष्माण्डहोमाङ्गमंन्राः समापिताः । स्मे स होमो विधीयते । तद- थमा्यायिकामाह-- | वातैरक्षना ह षा ऋषयः श्रमणा उध्वेमन्धिनो बभूवु स्तानृष॑योऽथेमायरस्ते निलायमचर\स्तेऽलुभकिदयः कूरमा- ५" ------ क. दै २१. (न्ेडितो।३क.ख, च । ४ क. ७. (सद्धा ५. इम.ण्ड | ६. भे होः । १८ १३८ ्रीमत्सायणाचायैविरवितमाप्यसमेतमू-- [भपा०९अनु ०५] डानि तासेष्बन्ध॑विन्दञ्छृद्धयां च तप॑सा च-> इति । पूर्वप्पाठके ततोऽर्णाः केतवो वातरशना ऋषय उदतिष्ठभिति तरिविधा ऋषेय आस्याताः । तन्मध्ये ये बातरश्नारूया ऋषयः श्रमणास्तपसिन उ्वेमन्थिन ऊभ्रेतसो बमभृषुः, तान्वातरशनाख्याृषीमत्यन्य केचिदषयोऽथैमायज्नयेयितुमागताः। ते वृत्ाम्तमादावेवौवगत्य किमशक्यमेते करिष्यन्तीतिनिश्वयरहितास्ते बातरक्षनो निलायं कुत्चिदन्तािता अचरन्‌ । अम्तथौनस्यानं वचाय योगसाम्यात्सक्षमशररीर भूत्वा वूदमण्डारूयानि म॒न्त्रवाकयान्यतुभवषटाः । इतरे तु महषयः श्रदधापूषैकेण तपसा शुद्धवित्ताः सन्तो ध्यानेनान्िप्य तेषु प्माण्डमनत्रेप्ववलितान्वातरशनास्या- स्तानृषीन््यकेणापदयन्‌ । अथ तेषामेषां परस्परसंवादं दशेयति-- तानृष॑योऽदबन्कथा निरायः चरथेति त ऋषी नष्ुब्मे। वोऽस्तु मगवन्तोऽस्मिन्धान्नि केन वः सपयामेति तानूष॑योऽव्बन्पवितरं नो शृत येनारे पसः स्यामेति त एतानि सूक्तान्य॑पयन्‌-) इति। ताम्वातरशनानृषय इतरेऽ्ुवन्‌ › हे वातरशनाः कथा केन हेतुना नियं निटीय चरथेति । ते च वातरशनासतैः एषाः सम्तस्तानुपचरितुमिदमश्ुषन्‌, हे भगः बमत देशर्यादिषद्गुणयुक्ता घो युप्मम्यं नमस्कारोऽस्तु महात्मानो यूयमस्मदषि स्थन समागता अतोऽत्र केन साधनेन युष्मान्पावरेमेति । ततस्तान्वातरशनानितरेऽ्ुवन्‌, येन साधन वयमरेपसः पापरहिताः स्याम तादश पवित्र शुदधिकारणमसमम््रूतेति। ते वातरशना अप्रयातेन सहपरा रद्धं विचा्थैतानि वक्ष्यमाणानि सूक्तानि तेषा कथनयोम्यानीति निश्िपवन्त॑ः ॥ अय तदुक्तं परयोगकतम दशेयति ~ येवा देव हेलैनं यददीव्यसृणमहं वभूवृाऽध्ये विश्वतो दध- त्येतेराञ्य॑ जुहुत वैश्वानराय प्रतिंबेद याम इत्युप॑तिषठत यदंवाचीनमेने। भूणहत्यायास्तस्मान्मोक्यध्व इाति--› इति । एग. प्पयोयआ। २९, ल, 'वा+०।३ग श्ना अनिः। ४ ग, "नान्वीक्य ते'। ५. ग, कूष्माण्ड" । \ ग. षेण जटिः ७ ग. पाक्नि।<ग नेरिः । ऽक. + न्तः । °त । १० ग, हैडनं । [भपा०२ अनु ०८] कृष्णयलुर्वेदीयं तैत्तिरीयारण्यकम्‌ । १३९ अनुवाकत्रयेण होमः । चतुधोनुवाकेनोपस्थानम्‌ । वेद्रयविद्राह्मणो श्रूणस्तदीय- हत्याया अवीची यत्पापं तस्मात्सर्वस्मान्मक्ता भविष्यथेति ॥ तदुत्तरं महर्िदृत्तान्तमाह-- त एतेरजुहवुस्तेऽरेपसोंऽमवन्‌--, इति । अरेपसः पापरहिताः ॥ इदानीं विधत्ते-- कमादिष्वतेजूहयात्पूतो देव॑रोकान्समश्ुते ( १ ), इति ॥ ` इति कृष्ण यजुर्वेदीयते्तिरीयारण्यफे द्वितीयमपाठके सप्तमोऽनुवाकः ॥ ७ ॥ पराप्स्यमानकमारम्भषु प्माण्डहोमेन पूतस्य देवरोकप्रा्िर्भवति ॥ इति श्रीमत्सायणाचायेविरविते माधवीये वेदारथप्रकारे कष्णयजुर्वदीयतैत्तिरी- यारण्यकमाप्ये द्वितीयप्रपाठके सप्तमोऽनुवाकः ॥ ७ ॥ अथ दिर्वयिऽष्टमोऽनुवाकः । पमे कृष्माण्डहोमः कमीदिषु विहितः । अष्टमे दक्षां विधीयते । तत्राऽध्दौ कमीदिव्यतिरिक्तस्यरे होमं विधत्त- कुर्माण्डहुयायोऽपूत इव मन्येत--; इति। यः पमान्सदिगपेन पापेन स्वस्य पूतत्वं नास्तीति मनि शङ्कते स॒ पुमान्कूहमा- होमेन पूतो भवति । जथ महापातकततमस्य पापस्य निवृत्त्य होमं विधत्ते-- यथां स्तेनो यथां भ्रुणदैवमेष भ॑वति योऽयोनौ ,रेत॑ः सि्रति--, इति । अयोनौ प्रतिषिद्धयोनौ यो रेतः सिश्वाति एष पुवर्णस्तेयकारिणा भूणहत्याका- पणा च प्रमो भवति, सोऽपि कूरमण्डियुंहुयात्‌ । नक्तेन होमेन यथोक्तपापनिवृ्ि दशंयति-- यदंवाचीनमेनें भ्रूणहत्यायास्तस्मनुच्यते -- इति । १ग. ति। इतरम° । २८. स्त्तमम। ग. प्ररण्स्यमाणकमप्रार | ४ क. म. शण्डः । ५९. ग कूरमाण्ड" | ६ क. ख, मण्डेन चु" । १४१ भीमत्सायणाचायैदिरवितमाष्यसमेतम्‌-- [(भषा०२अनु०८। भृणहत्यासमस्यापि मुख्यभ्रृणहत्याया अवीचीनत्वात्तेन होमेन निवृत्तियज्यते । भ्रणहत्याया अर्वाचीनमपि तारतैम्यतो भवति- तस्मात्कयमेकेन होमेन विवृत्तिरित्या दाङ्कय दौक्षातारतम्येनत्यत्तरं दशयति- याबदेनेों दीक्षामुपेति दीक्षित एतैः संतंति जुंहोति-, इति । अलं महदा याबदेनो भवति तदनुप्रारेणासमं महती वा दीक्षां कतवा स्येन उँचिते काटे सतति प्रतिदिनं जुहोति तत्र तारतम्येन ददक्षभदाः । तत्र प्रथमं दृक्षामेदं दशेयति-- संवत्सरं दीक्षितो भ॑वति संवत्सरादेवाऽऽत्मानं १नीते-) इति । न मांसमन्नीयादितिनियमाचरणं दीक्षा पापाधिक्ये पति संवत्सरं दीक्षितो मृत्वा तस्मिन्स॑वत्परे प्रतिदिनं जुहुयात्‌ । तया धवत्सरदीक्षया स्वात्मानं शोधयति । पीपानुपरारेण दीक्षायाः पक्षान्तरांणि विषत्ते-- मासं दीक्षितो भ॑वति यो मासः स संवत्सरः; संवत्सरादेवाऽऽ त्मानं पुनीते चतुंविं“शति\ रा्रीदींकषितो भ॑वति चतुविं “शति रथेमासाः संवत्सरः संवत्सरादे वाऽऽत्मानं पुनीते द्वदश रारदीषितो भ॑वति द्वाद॑श मासां; सबत्सरः सैवत्सरा- दवाऽऽत्माने पुनीते षदशरीदीक्ितो भवति षड््ा ऋतव; सैवत्सरः संवत्सरादे वाऽऽत्मानं पुनीते तिस्रो रात्रीदीक्ितो मवति रषदा गायत्री भौयत्रिया एवाऽऽत्मानं पुनीते--;इति । पापनाहुल्थे सति सवत्सरानियमेन या शुद्धिः पापापत्वे सा ुद्धिमोप्तमामरेण मः वाप्यते | एवमुत्तरेष्वपि ¦ अतः स्वेषां संवत्सरमाम्यम्‌ । गयत्रीपादानां तरतव म्येन त्रिरात्रदीक्षाया गायत्रीत्वात्तयैव शद्धिभेवति । अथ नियमान्विधत्ते-- न माध्सम॑श्नीयान्न लियद्ुपेथान्नो पयो तीत -जुगुप्तेतानृतात्‌-इति। , ~ ~~~ ~~~ १. "ते। तेन भ्रू" । २ ग. श्वीनानापण 1 2 म. (तम्योकेतत्वात्छ | ४ क. तदेन । ५7. उपाचिते। ६. द्लेप्र। त. षडमेद्‌ा दीक्षाः। तर । भ. षड्भेदाः! < ल. (दित दितिः । ९. ग. दीक्षाधाः। १५ ग. पहाशानु । ११ ग. गायत्रा । १२ छ, पदते। ४ समाप्यते ११ क. °्तैरपि । परषा० र्जनु०९] दप्णयलुवदीयं तैत्तिरीयारण्यकम्‌ । १४१ उपरि खटादो । स्पष्टमन्यत्‌ । अथ वर्णभेदेन दक्षािनेषु मोजनद्रन्यविशषं विधत्त पयो ब्राह्मणस्य व्रतं धवागू र।जन्य॑स्याऽऽमिक्षा वैश्यस्य--इति। तरतं भोजनपरिल्यथः | तदेतदत्रत प्रशसति-- अथां सोम्येऽप्य॑ध्वर एतदु्रतं त्रंयात्‌-)इति। अपरि च न केवलं कूमाण्डहोमकमेण्येवेतदुत्रतं कतु सोमयागेऽप्येतदेव दीक्षा- रतं करतम्यमित्येव ब्रुयात्‌ । यस्मान्महस्यपि यज्ञे त्रतमिद्मपेक्ितं तस्मादिदं प्रशस्तम्‌ । अक्तं प्रति कंचिद्विशेषं विधत्ते- यदि मन्येतोपदस्यामीत्योदनं धानाः सरचुन्धु- तमित्यनुव्रतयेदात्मनोऽ्ुपदासाय (१) इति॥ इति इृष्णयनुर्वेदीयतेत्तिरीयारण्यके द्वितीयप्रपाटकेऽ- एमोऽनुवाकः ॥ ८ ॥ दीक्षितो यथोक्तत्रतेनोपदरस्याम्युपक्षीणो भवामीति यादि मन्येत, तदानीं यथोक्त- दक्षादिनतमनु शरीरस्योपक्षयपरिहाराथमोदनादिकं यतिकचिद्‌नुत्रतयेदज्ञीतं। धाना भृष्टयवतण्डुकाः । सक्तवस्ततिपष्टानि । इतिशब्देनेदडामन्यद्‌पि विवक्ष्यते ॥ इति श्रीमत््ायणाचायविरनिते माधवीये वेदाथैप्रकाो कृष्णयजुर्वदीय- तेत्तिरीयारण्यकमाष्ये द्वितीयम्रपाठकेऽष्टमोऽनुव।कः ॥ ८ ॥ अथ द्वितीये नवमोऽनुवाकः । अस्य प्रप।ठकस्य स्वाध्यायत्राह्मणामिति समाछ्यांतः स्वाध्याय एवात्र प्राधान्येन विषेयः। तेस्िश्च शुद्धः पुमानधिकारी । जतः शुद्धिहेतुनयज्ञोपवीतसंभ्यावन्दनकृदमा- 'उहामानभिधाय स्वाध्याय विधातुमुपाख्यानमाह-- अजान्ह वै पृश्नीर्स्तपस्यमानान्ब्रह्मं स्वय भ्दभ्यानैपेत्त ऋष॑योऽभमवन्तदकषणामृषित्वं तां देवतायुपातिष्ठन्त य्ग- कामास्त एतं ब्रह्मयज्ञमंपह्यन्तमार्हरन्तेरनायजन्त--, इति । १ ख. ग. ख्यानात्स्वध्यरार । २ क, तक्तिञ्ड्ुद्धः। १४९ भ्रीमस्सायणाचय॑विरतितभाष्यसमेतम्‌-- [प्पा०२अनु ०९ कंहपादावेव ब्रह्मणाः सृष्टा न स्मदादिवत्कल्पमध्ये पनः एननायन्ते तस्मदजा; | ते च पृश्नयः शरष्ठाः स्वरूपेणैव नि्ैटाः सन्तोऽपि पुनस्तप आचरन्‌ । तदीयेन तपता वुं स्वय॑श्ु ब्रह्म जगत्कारणत्वेन स्वतः पिद्धं॑परब्रहमवस्तु कँचिनपूर्ति धृत्वा तपस्यमानांस्तानृषीननुप्रदीतुमभ्यानषदामिमुर्येन प्रत्यक्षमागच्छत्‌ । ततस्ते मुनय करषिधात्वयैविषयत्वाद्षयोऽभवन्‌ । तस्मादन्येषामपि ऋषीणामनयेव व्युत्त््यपितव सपन्नम्‌ । ततस्ते मुनयः सवैकामप्रदं कंनिचयन्ञं कामयमानाः स्वय॑मत्रहमरूपां तां देव तामुपापितवन्तः । तदेषतानुग्रहात्ते मुनय एते वक्ष्यमाणं ब्रह्मयङ्गं॑सवैकामहेदुमप इयन्‌ । दृष्ट च तं यज्ञमाहर्ननुषटितवन्तः । तेन यज्ञेन देवानपूनयनः । ब्रह्म वेदृर्तस्याध्ययनमेव संपादितं न तु यक्ञत्वमिति मर्तं वारयितुं तत्राऽऽहतीः सेपादयति-- यषटचोऽध्यगीषत ताः पय॑आहुतयो देवानांमभवन्यद्यज्‌\पि धृताईहुतयो यत्सामांनि सोमाहुतो यदथवोङ्किरसो मध्व।- हतयो यद्राह्मणानींतिहासान्पुराणाने कस्पाना्था नाराशध्सीर्मेदाहुतये। देवानांमभवन्ताभिः क्षुधं पाप्मा नमपाघ्नशपंहतपाप्मानो देवाः स्वगे लोकमायन्बरह्णः सायुंज्यम ५योऽगच्छन्‌ ( १ ) › इति ॥ इति कृष्णयलुरवेदी यतेत्तिरीयारण्यके द्विती यप्रपाटकं नवमोऽनुवाकः ॥ ९ ॥ पादनद्धमन्ता ऋचस्ता अध्यगीषतं त कऋषयोऽधीतवन्त इति यदस्ति ता अध्य यनक्रिया देवानां क्षी्रन्याहुतयोऽभवन्‌, तदाहुत्या या त॒षटिः सता तेषामृगध्यय नेन सपक्ना | एतदन्यत्रापि योज्यम्‌ । अभर्वभिरद्धिरोमिश्च दष्टा मन्त्रा अथवा्गि रसः । ब्राह्मणानि कर्म॑चोदनाः “ वायव्य श्वतमारमेत ” इत्यादयः । इतिहास महामारतादयः । पुराणानि । ब्ह्मण्डादीनि । यद्वा देवसुराः सयत्ता आसन्‌! इया द्य इतिहाप्राः । ‹ आत्मा वा शदमेक एवाग्र आपीन्नान्यस्किचन मिषत्‌ › इत्यादि सृष्टयाद्पातिपादकानि पुराणानि । कर्पा; कस्पसूत्राणि प्रयोगप्रतिपादकान । गाथा गायातिचोदिता मन्ञविशेषा योऽस्य कौष्ठयेत्याद्यः । यमगायाभिः पारगा ग. बह्मणा। रग. न्त. येत ।३ङ्.ख. नेष । ४ स, ब्रयता।५ब "द्मब्र । ६ त, सीमेव दिव । ग, गसीनेवेह ४ २नाम्र ई । [पा०२अनु० { ०] ृष्णयजुर्वदीयं तेत्तिरीयारण्यकष्‌ । १४३ यतीति विधानात्‌ । नरां सपदोपेता नाराहस्यो होता यक्षत्नराशंसमित्याथाः } मनर. नर्मणानन्तःपठितानामपि पुनरुक्तेः फलातिशयोतनार्थम्‌ । मेदाहुतयो ` मांसाह्‌- तयः । तामिराहुतिमर्देवाः शदरपं पाप्मानं विनाशितवन्तः । स्वाध्यायजन्बतृप्त्या धं विस्मृतवन्त: । ततः शषुद्रूपपापरहिता देवाः सुखमनुमकवितुं स्वर्ग गताः । ऋषयश्च कता अध्ययनेन ब्रह्यजञेन जगत्कारणस्य ब्रह्मणः सायुज्यं प्राः । बहा्ञानो- तादनद्वारा मुक्तिहेतुत्वं म्मयज्ञस्य युक्तम्‌ । अत एव ज्ञानप्ताधनेषु प्रायम्धेन वेदानु- वचनं वाजसनेयिन; समामनन्ति--^“ तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यत्तेन दानेन तपसाऽनाशकेन इति ॥ इति श्र#मत्परायणाचायेविरचिते माधर्वीये वेदार्थप्रका कृष्णयनु्ेदी- यतैत्तिरीयारण्यकमाप्ये द्वितीयप्रपाटके नवमोऽनुवाकः ॥ ९ ॥ अथ दितीये दरमोऽनुवा$ः । नवमे बरहमयज्ञविभिप्रस्तावायैमुपारूयानमुक्तम्‌ । इदानीं त्िधिप्रसङ्गेन पञ्च महा. द्ञानिषत्ते- पञ्च वा एते महायज्ञाः स॑ताति मता॑यन्ते सतति संतिष्ठन्ते देवयङ्ञः पितृयज्ञो भूतयज्ञो भ॑टुष्ययङ्ञो बर॑ंह्मयज्ग इति-इति। एवं यज्ञानां पाठतः पश्चत्वं न तु स्वरूपविस्तारेण । सतति सततं दिने दिने भता- न्तऽनषटीयन्ते । सतति प्रतिदिनं संतिष्ठन्ते समाप्यन्ते । यसिन्दिनि उपक्रमस्तस्ि- व दिनि तत्ममाक्िः, न तु यज्ञान्तरवदिनान्तरापेकषा । देवयन्ञ इत्यादीनि तेषा मानि | ततर देवयज्ञस्य रुक्षणमाह-- । यद्र जुहोत्यपि समिधं तदेषय्नः संतिष्ठते-.इति । एरोडाशादिहविनख्यं तदलाभे . समिधमप्यगनौ देवानदिश्जुहोती ति यत्सोऽयं वथ्ञः । स च सङृद्धोममाप्रेण समाप्यते । पितृयकषस्य रुक्षणमाह-- यतितृभ्य॑; स्वधा करोत्यप्यपस्तातिपतृयजगः संतिष्ठते ,इति 1 न १. दाः।ना०।२ख.ग, "णान्ता । १४. (क्ताध्यः | ४ त, अध्याप्नने 1 (८1 © “पि । यत्पुरा 1 ६ क शक॑ । | , १४४ ्ीमतसायणाचायैविरचितमाष्यसमेतम्‌-- (पपा०२अनुः १ तत्र पिण्डदानासंमवे जटमाघ्रमपि पितृभ्यः स्वधाऽस्विति स्वधाशब्देन यदापि सोऽयं पितृयन्नः, । तावतैव समाप्यते । मूतयन्ञस्य रक्षणमाह-- यद्भूतेभ्यो बलि९ हर॑ति तद्धूतयन्नः संतिष्ते- इति । वश्वदेवानुष्ठानादुध्वं बहिदशे वायप्तादिभ्यो भूतेभ्यो यद्भलिप्रदानं सोऽय भूतय तावतैव समाप्यते । मनुष्ययज्ञस्य रक्षणमाह-- यद्राह्मभभ्योऽकं ददति तन्मटुष्ययन्नः संतिषते-- इति । वशवदेवादृध्वै हन्तकाराथात्नव्यतिरिक्तमन्नमतिथिम्यैखयवरेभ्यो ब्राह्मणेभ्यो यष यते स मनुष्ययज्ञः, ताववैव समाप्यते | ब्रह्मयज्ञस्य रक्षणमाह-- यत्स्वाध्यायमधीीतेकामप्यृचं यजु; साम॑ वा तद्रह्मगज्गः संतिष्ते--) इति । स्वस्याप्ताधारणत्वेन पितृपितामहादिपरम्परया प्राप्ता वेदश्चासा स्वाध्यायः । 7 विद्यमनम्गादीनामन्यतममेकमपि वाक्यमधीयीतेति यत्सोऽयं ब्रह्मयज्ञः, ताकौ समाप्यते । तन्न विशेषाकारेणाध्ययनं प्रथकप्रथक्प्रशसति-- यदचोऽधीति पय॑सः कूटया अस्य पितृन्त्सवधा अभिवहन्ति यथ- जू ५पि धृतस्य कूल्या यत्सामांनि सोम॑ एभ्यः पचते यदथ॑बागि रसो मधोः कस्या यद्वाह्मणानातिहासान्दुराणानि कल्पनाया नाराशससीमेदसः कूटया अभ्य पितृन्स्वधा अभिवंहन्ति--)इति। कूरमहैन्तीति कूरया महानद्यः । ऋगध्ययनेन क्षीरपृण महानधः स्वधाका दतत शविरूत्वा पितृनभिरुक्ष्य भवहान्ति । ,तथा यजुरध्ययनेन धृतपरणो महन वाहः । सामाध्ययनदिम्यः पितृभ्यः सोमो धारया युक्तः पवते प्रवहति । एव वौङ्गिरसामध्ययनेन मधुपृणो न्यः प्रवहन्ति । बाह्मणाद्यध्ययनेन मापंबर्षी प्रवाह पितृतृप्त्या ब्रह्मयज्ञं प्रशस्य देवतृप््याऽपि प्रशंसति- यदटचोऽधति पय॑आहतिभिरेव तदेवाशस्तपयति निन १. श्रे चवा २7, भ्यर्तव। २ क. सषा ४ क, धीतिर ।५ गर प्ररे। (पषा०रअनु° ११] छृष्णंयनुर्वेदीयं तेत्तिरीयारण्यकम्‌ । १४५ यथल्‌ षि धरताईतिभियेत्सामांनि सोर्माहुतिभियद- य॑वाङ्खिरसो मध्वाहुतिभियद्रद्मणानी।तिहासान्धुराणानि कर्पान्गार्था नाराश्चध्सीर्पेशाहुतिभिरेव तदेवा५स्त॑ पयति त एनं त्रा आपा तेज॑सा वचसा भरिया यदसा ब्रह्मवचसेनान्नाच्न च तपैयन्ति ( १), इति ॥ इति कृष्णयजुर्वदीयतैत्तिरीयारण्यके दितीयप्रपाठके दशमोऽनुवाकः ॥ १० ॥ ्रगध्ययनं यदस्ति तेन क्षीराहुतिस्माना देवानां तृपतिर्मैवति । एवमुत्तरत्रापि योज्यम्‌ । ते देवास्तृक्ताः सन्त एनं थनमानमायुरादिभिस्तपरयन्ति । तेन; शरीर कान्तिः, वचा बलम्‌ ॥ इति श्रीमत््ायणाचायैविरचिते माधर्वीये वेदार्थप्रकारो कृप्णयनुरवदीयतैत्ति- रीयारण्यकमाप्ये द्वितीयप्रपाठके ददामोऽनुवाकः ॥ १० ॥ अथ हितीय एकारसोऽनुवारः । द्मे ब्रह्मयज्ञोऽभिहितः । एकादशे तत्प्रयोगोऽमिषीयते -- ब्रह्मयज्ञेन यक्ष्यमाणः; पराच्या दिचि ग्रभादच्छ- दिशं उद्स्यां प्रागुदीच्यां बोदित॑ˆ आदित्ये दक्षिणत उंपथीयोपविश्य हस्ताववनिञ्य तिरा चमिददिः परिमृज्य सद्दुपस्पृ्य रिरथ- षी नासिके शरेत्रे हृदयमालभ्य-, इति । यः पुमान््ह्मयन्ञं करिष्यति सोऽयं ग्रामात्माचीमुदीर्चीमेशानीं वा दिशं गच्छेत्‌ । गृहस्योपयाच्छादनाथौनि तृणकदयदीनि च्छर्दौषि, यावति दरे तानि न ददयन्ते ताव- ूदुरमच्छदिदेश तत्र गत्वा पूर्यऽम्युदिते सति प्रथमानुवाकोक्तप्रकारेण .यज्ञोपर्ीति कत्वा शुद्धपदेश उपविश्य हस्तद्वयं पुव शुद्धमप्येतदङ्गत्वेन पुनः प्रक्षास्योदकं त्रिः पित्‌ । द्विः परिमृज्य शद्धय्मुदकेन ` तदा हस्तं ॒प्रक्षाल्येत्‌ › तत ओष्ठो सङ्ृदुपस्पृश्य ~~~ ~~~ 0९ © २ कर ख, यक्ष्यमाणः ।२ग. दृशस्तत्र।१ त, दा तद्‌ € | १९ १४६ ्रीमत्सायणाचायविरवितमाभ्यसमेतभू- प्रपा०२अनु° ११] शिरःपरभतीन्हदयपयैन्तानवयवान्क्रमेण स्पृष्टा दर्माणां महदित्यादिना वक्ष्यमाणेन पहान्वयः । अथाऽऽचमनादीन्प्रहंसति- पन्निराचामाति तेन ऋचं; प्रीणाति यद्विः परि. मृदि तेन यजू५पि यत्सङृदुपसपृश्ति तेन सामानि यत्सव्यं पाणं पाद) क्षति यच्छिर- क्षुप नासि श्रोत्रे हृदयमारभैते तेनार्थवो- ्खिरसो ब्राह्मणानींतिष्ासान्पराणानि कल्पा- नाथां नारक्षध्सी; भीणापि--; इति । जत्र सम्यपाणिपादयोः प्रोक्षणानुवादादेव प्रोक्षणविधिरुननेतन्यः | टद्यस्पदनेत्तरमावरिकतैन्यं विधत्ते- दभोणां महदुपस्तीरयोपस्थं कृत्वा माडसीनः स्वाध्यायमधंयीतापां वा एष ओषधीना\ रसो यदभाः सरसमेव ब्रह्म॑ कुरते-, इति । दर्भाणां संबन्धि महत्ममूतं यथा मवति तथाऽऽपतनमास्तीयै तस्योपरयुषस्थं छृत्वा । उपस्यशब्द आपतनविरोषं बूते । आकुश्चितस्य सम्यजानुन उपरि दक्षिण- पादप्र्षेपे स्ति यत्मुलावस्यानं भवति तत्कृत्वा । प्राङ्मुख आसीनः स्वकीयां शाखा- मधीयीत। दभौणामप्सारत्वमन्यत्राऽऽस्नातम्‌,-- "तापनं यन्मेध्यं यज्ञिय५ सदेवमापरीत्त- ` द्पोदक्रामत्ते दभां अभवन्‌" इति । ओषधीनां मध्ये दांणां शुद्धिहेतुत्त्तत्सारतं ततो दभीपर्नवताऽधीयमानं ब्रह्म सरसं भवति-- तैत्ोपक्रमे कंचिद्विशेषं विधत्त-- दक्षिणोत्तर पाणी पादौ कृत्वा सपवित्रायोमिति प्रतिपद्यत एतद्रे यज््॑यीं षिच परत्येषा वागेतत्परममक्षरम्‌-- , इति । दक्षिणः पाणिरुत्तरो ययोस्तौ दक्षिणोत्तरो । वामं पाणि दक्षिणजानुन उध्वमु ताने कृत्वा तस्योपार दक्षिणहस्तमवाश्च कुयोत्‌ । तादृशौ च पाणी पश््रयुकती कायो | तथा दक्षिणपादोऽपि वामपादस्योपारे स्थापनीयः । एवं ङत्वोमितिप्रणवोः १. ग. शश्वणकथनदि ।२ख.ग शधौयानः। द्‌ । १९ ग. गमां रसत्व । ४. ग. श्च्ये ज्यु? । षुक, तरत्परसलतं । ६ त, 'नत्वद्धीयानां बः | भ, °नत्वादु्धौयानं त्र । ७ 7, अवरोपक्रमे । प्षा०९अनु° ११] कृष्णयजुषेदीयं त्तिरीयारण्यकम्‌ । १४७ च्वारणेनोपएकरमं कुयात्‌ । योऽयमोमित्येवंरूपो यजर्मन्तः स थीं विधां प्रति वेद्र- यस्य प्रतिनिधिरूपः । अत एव प्रणवगतानामकारोकारमकारमात्राणां वेदृत्रयखूपेणाध्य- यनमायर्वैणिका आमनन्ति-“ तस्य ह वै प्रणवस्य धवा माघा परथिन्यकारः स ्रग्मिकरेदोऽथ द्वितीयाऽन्तरिक्ष स उकारः स यजुभि्नु्ेदस्तृतीया दयौः स मकारः पत सामभिः सामवेदः ' इति । विंचेषा प्रणवरूपा सवां वागपि । अत एव च्छदोगा आमनन्ति“ तद्यथा शङ्कुना सवांणि पर्णानि सेतुप्णान्येवमौकरेण सर्वा वाक्संतृष्णा ” इति । अश्वत्यपत्रे इश्यमानास्तन्तुसदृशा अवयवा; शङ्कवः; तैयैथा कत्लानि पर्णानि यातानि तदवदोकारेण सर्वाऽपि वाग्याप्ता । रेतरेयेऽपि प्रणवादेरकारस्यैव सर्ववार्या- पिमामनन्ति-“ अकारो वै सवौ वाक्सैषा स्पर्होप्माभिन्यैज्यमाना बह्वी नानारूपा मवति" इति । अत एव मातुकामन्त्रे सवोनपि ककारादीन्वणौनकाररिरस्कानेव पठन्ति । य- ( त ` ्माधयुक्तं प्रणवस्य सव।त्मकत्वम्‌ । विंचैतत्प्रणवस्वरूपमुल्छृष्टमक्षरमविनश्वरं सवै. वेदान्तवेद्यं परब्रह्म वस्तु । अत एव पिप्पखादश्षाखायामधीयते--““ एतद्र सत्यकाम परं चापरं च ब्रह्म यदौकारः '” इति । कठाश्च पठन्ति“ एतदेवाक्षरं ब्रह एतदे वाक्षरं परम्‌ '› इति । तस्मात्म्रणवेनैव स्वाध्यायप्रारम्भो युक्तः । ्णकप्ररो्ापरामृचमवतारयति-- तदेतदचाऽभ्युक्त ¶--) इति । तदेतत्परब्रहमस्वरूपं प्रणवाक्षरं कयानिदचा स्पष्टमुक्तम्‌ । तामृचं दशयति - ऋचो अक्षरे परमे व्योमन्यसिमन्देवा आधे विनवे निपेदुेस्तन्न वेद किमृचा करिष्यति य इत्तद्विदुस्त इमे समासत इाति-) इति। या एता ऋचस्ताः सर्वाः परम उल्कृष्टे व्योमन्विरेषेण रक्षकेऽक्षरे प्रणवे निषे- दुराश्चिताः । अत एव कटकश्ाखायामधीयते-- ८ सर्वे वेदा यत्पदमामनन्ति तपि सतवांणि च यद्रदन्ति । यदिच्छन्तो ब्रह्मन्न चरन्ति तत्ते पदं सग्रहेण वीम्योमित्येतत्‌ '” इति । न केवलमृच एव तसिन्प्रणवे समाधितः किंतु विश्वे स्वै देवा अपि यस्मिन्म- ` णवाक्षरेऽधिनिपेदुः, अधिकत्वेन निषण्णाः । अत एवोत्तर तापनीये देवानां परमात्म- ध्याना प्रणवपयैवसानगुक्तम्‌ --“ आत्मानमनुर्ुमाऽन्विष्य प्रणवेनैव तस्िन्नवस्थिताः '” क | क. ए पृमा | रग. प्टवस्तुप्रः । २ क. ख. "वेन स्वा । ४ ग. "गवं प्रः | ५ ग. "स्वाप । ६ क "षटुभमन्वि । १४८ भ्रीमत्सायणाचायैषिरवितमाप्यसमेतम्‌- (पपा ० २अनु ° १ १] इति । अनेनैव प्रकारेणरचो देवाश्च यस्मिन्प्रणवे निेदुस्तत्पणवाकषर यो नवेद पुमानधीयामोऽपि ऋचा षै फरिष्याति, न सलु फंठरहितां केवलं कृषि केचि- तप्ा्थयन्ते | य शरे एनमैहात्मानस्तत्मणवा्षरं विदुस्त महर्षय इमे पारदश्यमानाः परमहेताः समासते सम्यगवतिष्ठने । रेहिकामुप्मिकविषय्ेशरहिताः सुखिनो वतेनत। ताश्च परमहंसाञ्गाबालश्चाखाध्यायिन उदाहरम्ति--५ तत्न परमा नाम संवतेका- रणिपरेतकेतदुवीकछभुनिदाघनडमेतदत्तमरेयैवतकपमृतयः ” इति । ईतमनेन मन्ेण ्रशस्तत्वात्प्रणवस्य वेदत्यप्रतिनिधित्वं युक्तम्‌ । तेन प्रणवेन प्रारभ्य पश्चात्यठनीयान्मन्त्ान्दशेयति-- तरीनेव भराुङ्कः भूवः स्व॑रित्यहितदर वाचः सत्यं यदेव वाचः सत्यं तत्मायुङ्क्त- इति । भूवः स्वरिति यद्वयाहतित्रयं तह्योकत्रयात्मकन्रहयप्रतिपाद्कं तदाह पठेत्‌ । तेन त्रीनेव वेदानपरयक्तवारभवति | व्यालर्तीनां वेद्रयप्तारत्वेन प्रोक्तत्वात्‌ । एतच च्छन्योगा अधीयते“ एतं त्रयीं विदयामभ्यतपततस्यास्तप्यमानाया रपा्रबृहूरि ्यरम्यो भुव इति यजुम्यैः स्वरित सामम्यः" इति । [ एतद्वयाटतित्रयं ] वेदनया ररव परोक्तत्वाद्वाचः सबन्धि सत्ययं) स्वरूपामित्युच्यते । अतस्तत्सत्यमेव प्रयुक्त वान्मवति | व्याहृतित्रयादृध्यै पठनीयं दशेयति-- अथं सावित्रं गायत्री त्रिरन्ौह प्च्छोऽथेचशोऽनवान ५ संबिता भियः मसविता भियमेवाऽऽमोत्यथो मङ्ञात॑येव प्रतिपदा छन्दा से प्रतिपद्यते (११: इति ॥ इति कृष्णयजुर्वेद यतैत्तिरीयारण्यके द्वितीयपरपाठक एकादशोऽनुवाकः ॥ ११ ॥ अथ ग्याहत्यनन्तरं साविग्रीं सवितृदेवताकां गायत्रीछन्दस्का तत्सवितुसित्यादिः कामृचे च त्रिः पठेत्‌ । तत्रायं प्रकारः ! प्रथमं पादशः पादे पादे विरम्य पठेत्‌ | ततोऽधरश्च एकैकस्ते विरम्य पठत्‌ । ततोऽनवानं विरामरहितं यथा भव तथा पठेत्‌ । तस्याति प्रतिपायो यः सावता सोऽयं भियः रकः, अतो ब्रह यज्ञाुष्ठयौ भियं भाभोस्येव । एवमेकस्मि्हानि विधानमुक्तम्‌ । अथो अनन्तरम्‌ | १ क. पटरहितां । ग. वृषहितां । ९ ९. त, भतातरे°। ३ ग, इ्यङ्किरसम ` । ४ 6, “न वाच।। | प्षा०९अनु° १२} छृष्णसलु्वेदीयं तैततिरीयारण्यकषम्‌ १४९ तदादिदिवतेषु भरजञातयैव प्रतिपदा पूरवसमन्दिवते किंतित्पशित्वा परशुरनु्ाना- यायमुपक्रम इति या प्रतिपत्परज्ञाता यः प्रारम्भप्रेशो बुद्धौ स्थापितस्तयैव प्रतिपदा प्रारममप्रदेदोन च्छन्दांसि वेदावयवान्परचुः भ्रतिपद्यते प्रारभते । पूवैयु्यावद्वयवसितं तत एवाऽऽरभ्योत्तरेघुरधीयीत न तुं विप्रयुक्त कंचिद्वेदभागम्‌ ॥ इति श्वीमत्स्रायणाचायविराविते माधवीये वेदाथग्रकाशे कृष्णयजुवेदीय- तैत्तिरीयारण्यकमाष्ये द्वितीयप्रपाठक एकादशोऽनुवाकः ॥ १ १ ॥ अथ द्वितीयप्रपाठके दादुशोऽनुबाशः। यत्पुवेमुक्तं प्राच्यां दिशि ्रामाट्हिरित्यादि । तघ्राशक्तस्यानुकल्पं विधत्ते ग्रामे मनस स्वाध्यायमधीयीत दिवा नक्तं वा-इति । यदा बहिगेन्त॒मशक्तो ग्रामेऽधीयते तदा मन॑तैवाधीयीत | उदित आदित्ये प्रर. नधुमदक्तश्चेहिवा नंक्तं वाऽधीयीत । । कस्यचिन्महर्मेते मुरूय एवायं पक्षोऽपीति दर्शयितुं तमृषिमुदाहरति-- इति हं स्माऽऽह शोच आष्वियः-- › इति। शुविनामकस्य महर्षेः एतः दर्च; › अहिसंत्ञिताया मातुः पुत्र आह्वियो मह पिरिति ह स्माऽऽह ग्रामे मनपेत्यादिकमपि मुख्यपक्षमे(प) वेत्याह । | नियमान्तरेषवैप्यशक्तस्यानुकल्पान्विधत्ते-- उतारंण्येऽबलं उत वाचौ तिष्ठञचुत व्रनं॑नुताऽऽ- सीन उत शयांनोऽधीयैतिव स्वाध्यायं तपस्वी पुण्यो भवाति य एवं विद्रान्त्स्वाध्यायमधीति-,इति। रामे मनप्ताऽध्ययनमुक्तम्‌, अरण्येऽप्यबोऽशक्तथेन्मनपाऽधीयीपरं । तमेवानरं सुत वनेति पक्षान्तरमुच्यते । उचचैरध्येतुमकशक्तः केवरेन मनसी, यवा निद्रारस्य- चेनतादिकं मवति तदानीं वाचा नि्षैसमन्दनमातरेणाी यीत । द्षव सीन इति यदुक्तं ॥ाऽऽतननिमेन्धे शक्तिरहितस्योत नननित्यादयः पक्षाः । आङस्यपरिहारायैत- १ ख. ग. द्वि । २क. षाय यत उपक्रमते सा प्रतिपलाज्ञातया परम्भपदशेषु यापितिया तयेव । ३ क.ख.तुयं ऋ) # क, स, ननप्स्थी। ५. ग. नकमधीन। दग. वतुमेत' ।७क.ख. वैः" ।८ ग श्वः, इति) अः । ९ख.ग. ग्व । १० घ, चादति"। ११, ण्त ¦ बलवन्तं पर । १२क.ल. श्सानिः। \३क. शह्ादिरप० | ख, हक्ष्यादिस्प° । १५० ्रीमत्सायणाचायविरवितमाष्यसमेतभू-- [परा ° २अ्‌१ १२३] स्ततः शतैभरजन्वा किदेव तिषठन्वा नियममम्तरेण स्वेच्छयैवोपाषिश्य वा श्या वा शक्त्यनुसरेण स्वाध्यायमधीयीतैव । न त्वङ्ग पानुपारेण प्रधानस्य रोपो न्याय्यः। तादृशस्वाध्याययुक्तोऽपि तपसी भवति, अध्ययनफलं परा्नोति । पुण्य; पडूक्तिपाव- नश्च भवति । एतस्य ब्रह्मयज्ञस्यागमूतं कंचिन्मनतं प्रदशेयति- नमो ब्रह्म॑णे नमे अ्त्वग्ये नः पृथिव्ये नम ओषधीभ्यः । नमों वाचे नम; वाचस्पतये नमो विष्णवे बृहते करोमि (१); इति। हति ष्णयजुर्वदीयतेत्तिरीयारण्यके द्वितीयप्रपाठके दरादशोऽनुव(कः ।॥ १२॥ ्रह्मदाब्देन वेदः प्रनापतिर्वोच्यते । वावशब्दे सरस्वती । वाचस्पतिनेहस्पतिः । ्शस्ततवा्विषुषहत्‌ । अस्य मन्त्रस्य विनियोग उपरिषटादवविष्यति ॥ इति श्रीमत्सायणाचायविरचिते माधवीये वेदार्थप्रकारे कृष्णयुरदीयतैततिरी- यारण्यकमाष्ये द्वितीयप्रपाठके द्वादशोऽनुवाकः ॥ १२ ॥ अथ द्वितीये चशोदशोऽनुवाङः ! तत्रैव ब्रह्मयज्ञे कंचिदन्ये विशेषं विधत्त-- मध्येदिने भरवरमधीथीतासौो खलु वायेष आदित्यो यद्रा णस्तस्मात्तिं तेण तपति तदेषाऽभ्युक्ता-इति । मध्यदिनकाछे प्रबरमुश्वतरं यथा भवति तयाऽधीयीत । योऽयं ब्रहमयजञानुष्ठता ्राहमणोऽसि स एषोऽसौ दिवि दृश्यमान आदित्य एव तत्पराप्ियोग्यत्वात्‌ । -य्म- दादिलरूपो ब्राह्मणो मध्यंदिने परवलमधीयीत तस्पात्तदात्मक. आदित्योऽपि १ मध्यंदिने काटे तेिणष्मतिशयेन तीष्णं यथा भवति तथा तपति । ०५ हास्म्य प्रति काचिदगभ्युक्ता । । तमेतामचं दशेयति-- चितै देवानामुदगादनीकं च्षुमित्रस्य वर्रणस्यापरः । आप्रा धाव।पृथिवी अन्तरिक्ष ५ सूयं आत्मा जंतस्तस्युषशेति, इति । [र ऋत क ि क „>>> -----------------------~----------------- = | १क, ल. ण्ीयते तः | [पा ० २अनु ° १ ६| छष्णयभुषेदीयं तैत्तिरीयारण्यकय्‌ ४ १५१ देवानां दीप्यमानानां ररमीनामनीकं समृहावष्टम्भनरूपमादित्यमण्डटं चित्रं काल- मेदेनारुणश्चुक्चादिवणेपितत्वाशित्रं तादशं मण्डल्घुद गातपू्ैस्यां दिद्युद प्राभरोत्‌ | तच मण्डलमन्धकारनिवारणोपयुक्ततवानिितरा्दानां चकषुःस्थानीयम्‌ । तदभगेव्रौयं लोक- त्रयमाप्रा रद्रिमभिरापुयै वतैते । तन्मण्डलवतीं सुयैरूपः परमात्मा जगतो जङ्गमस्य तस्युषः स्थावरस्याऽऽत्मा जीवरूपेण शरीरेप्ववस्थितः । इत्यनेन मन््रेणाऽऽदित्य- गहात्म्यमवगन्तव्यम्‌ । ह्मयज्ञस्येतरयज्ञवेरक्षण्यं दर्शयति-- स वा एष यङ्ग: सः पर्तायते सद्यः संतिष्ठते तस्य पराक्सायमवभृथः- +इति । | अयं ब्रह्मयज्ञो यस्मिन्नहनि प्रारम्यानुठीयते तसिन्नेवाहनि समाप्यते नतु यज्ञा- वदितरदिनेप्वनुगच्छति तस्मास्ाक्प्रातःकालठे प्रारन्धस्य तस्य यज्ञस्य साय॒मव- थः पमा्षिः । पमातिकाले मन््रविरोषं विधत्त- नमो ब्रह्मण इतिं पारेधानीयां तरिरन्वाह-\इति । परिधीयते समाप्यते यया सेयमृक्परिधानीया । सा चात्र पृवीनुवाक आन्नाता, ‡ नमो ब्रह्मण इत्येषा, तां त्रिः पठेत्‌ । तत्पाठदृष्वै कतेम्यतां दशेयति-- अप उपस्पृरयं॑ श्रहानेति ततो यल्किच ददति सा दक्षिणा (१) इति। इति कृष्णयञ्वेदौयतेत्तिरीयारण्यके द्वितीयप्रपाठके त्रयोदशोऽनुवाकः ॥ १३ ॥ यं दक्षिणा गृह एव न चारण्य इत्यः ॥ ति श्रीमत्स्रायणाचार्यविरचिते माधवीये वेदारथप्रकारे कृष्णयनुरवैदीयतेत्ति- रीयारण्यकभा्ये द्वितीयप्रपाठके श्रयोदशोऽनुवाकः ॥ १३ ॥ ° का १ ग. मृहनानारू° । २ ग, पमेव लो" । १३ ख. बाहोः । ४क, ल. '्तीं.प१^। © " तत्र । १५९ ्रीमत्सायणाचायेभिरवचितभाष्यसमेतम्‌-- (परा ०२अनु० ११ अथ दितीप्रे चतुरंसोऽनुषाकः। अहणाध्ययने यान्यनध्यायकारणानि तानि त्रह्मयत्ाध्यये खध्यायै न निवाप न्तीति वक्तुं तेषामनध्यायकारणानां यज्ञाङ्गतामुपचरति-- तस्य घा एतस्यं यज्गस्य मेधो हबिधौनं विघ्युद्िवष हविस्तनयिलनुैषद्कारो यद॑वस्फूनंति सोऽनुबषद्‌ कारो वायुरातमाऽमविस्या सिषषटकृत्‌-; ति । अनध्यायहेतुनापस्तम्बो दशेयति --विदुतस्तनयिलनुैष्टिश्वापतौ यत्र ह हमनध्याय ` इति । सोऽयमकालमेधो ्रहणाध्ययने निषिद्धोऽपि ब्रहय॑जञा्यय स्वीकार्यं एवँ । यथा सोमयागे हविधाने न यागविरोपि रथा तत्र मेघोऽपि । ए विधुदादौ द्रष्टव्यम्‌ । अगिग्रौमगृहादिदाहकः । अकाले महानुत्पातरूपो बायुरात् यजमानस्थानीयः । स्पष्टमन्यत्‌ । अनध्यायहेतूनां वननीयत्वं निवारयोपदेयतवं.दशेयति-- य एवं विदरा्ेये वपेतिं विच्रोतमाने स्तनयं॑त्यवर्प्‌- भति पथ॑माने वायाकमावास्यया९ स्वाध्यायमर्ीति तप॑ एव॒ तत्तप्यते तपे दहि स्वाध्याय इति-+ति । मेघादयो विरोधिनो न मवन्तीति यो विद्रान्सोऽयं सत्स्वपि मेघादिनिमि स्वाध्यायमधीते तदा तपस्तप्तं मवति । यस्मादयं बऋह्ययज्ञः स्वाध्यायः ठृ न्रायणादिवत्तपोरूपस्तस्मान्न सन्त्यनध्यायाः | न हि चान्द्रायणादिकं मेघादिषु वलय कदाचिदप्यवजेनेनानुष्ठितस्य ब्रह्मयज्ञस्य फं दरोयति- उत्तमं नाक रोहतयुत्तमः समानानां भवति यावन्त हवा इमां वित्तस्य पूणा दरदुत्स्रगे रोकं ज॑यति तान्तं रोकं ज॑यति भूयाद्से चाक्षय्यं चाप॑ पुनम ज॑यति ब्रह्मणः सायुज्यं गच्छति ( १ ), इति। इति कृष्णयनुदीयतेत्तिरीयारण्यके द्वितीयप्रपाठके चतुदेशोऽनुवाकः ॥ १४ ॥ 9 जक भ ~~~“ ^ ९४९. ख, तिरः । २ स.ष, व्वस्याः लि ।२ ष. १¶। पो! ४ ख. 64 पा०९अनु ° १५} छृष्णर्थनुर्ेदीयं तेत्तिरीयारण्यषम्‌ | १५४ अनेन ब्रह्मयज्ञेन मरणादूध्ुत्तमं स्वगेमारोहति, नीवनवेलायां पर्क्तिपावनत्वारस- पानानां मध्य उत्तमो भर्वात । उत्तमः स्वगं एव प्रपञ्च्यते | वित्तेन पूर्णी पृथिवी ब हणेम्यो ददत्एस्पो यादन्तं रवगंमनेकमोगोपेतं प्राति तावन्तमसो प्राप्नोति । मतो भृयांरुमधिकमपि प्रामोति । अक्षय्यं पुनरावृत्तिरितं च लोक प्रापरोति । तातेह पुनमत्युं न प्राभोति । किंतु परत्रहमणः सायुज्यं मेषं गच्छति ॥ इति श्रीमत्सायणाचायैविरचिते माधवीये वेदार्थप्रकारो कृष्णयनुरदीयौत्तिरी- यारण्यकभाप्ये द्वितीयप्रपाठके चदुदैशोऽनुवाकः ॥ १४ ॥ अथ द्रितीये प्चदसोऽनुबाईः। ्रणस्वाध्याये यानि कारणान्यनध्यायस्य तान्यत्रापोय कारणान्तरमनध्यायस्व इशेयति- 1 तस्य॒ वां एतस्य ॒ यज्ञस्य ॒द्रार्न- ध्यायो यदात्माऽन्युचियदेकः- इति । उक्तस्य बह्मयन्ञस्य द्रावनध्यायो विधते । आत्मा त्रहमयज्ञस्य कतौ स्वयम. चिदा मवति तदार्नमिकोऽनध्यायः। देश्षो वा मूत्रष्रीषापिभिरज्चुचिर्भवति स द्विती- योऽनध्यायः । न तु कथिन्ततीयोऽनध्यायहेतुरस्ति | अथ तस्य यज्ञस्य सुलभत्वं दशशयति-- समदधिरदेवतानि-- + इति । समृद्धिः सामग्री | सा च यज्ञान्तरेषु द्रग्याजेनादिना संपादयते । इहं तु दैवतान्येव पामग्री न तु बाह्यसराधनं पिगनिदपेप्षितमत्ति। हमयज्ञेन तुष्टेषु दैवतेषु फलं भवत्येव तस्मदेवेमूते काटादिवेकैत्यदाङ्कं परित्यज्य तनुष्ठने फलसिद्धिं दशंयति- य एवं विदरन्प॑हाराज उपस्युदिते व्रन५स्तिठ- सासन; शयांनोऽरण्यं ग्रामे वा या्व॑त्तरस< स्वाध्यायमधि सवे्ीकाज्॑यति सरवोधीका- ननृणोऽनुसेच॑रति तदेषाऽभ्युक्ता-;) इति । भम्य यत्ञ[स्योनिमित्तद्रयन्यतिरेकेणानध्य।यकारणं नासि सामग्री च न प्रयास ~~~ ॥) = = ~ न र श 9 त भा भो न ~~~ ~~~ ------- ----- --- ~~" ~~~ ~ ~ ~ ५४. शहणाध्ययने प्रा २क., ए, ण्ह द । ३ ग, 'कलप्यशः । ९१ १५४ भ्रीमत्तायणाचायेविरचितभाष्यसमेतम्‌-- प्रपा०२अनु ०५) = म पाथा कितं इत्येवं विद्ानपुमान्कालविषय आस्तनादिनियमविषये देशविषये च श्रद्धा जाञ्थं परिष्यज्य यावत्तरसं यावद्भलं यथाशक्ति स्वाध्यायमधीयानः स्वपिकतितान्सवो. हयीकीन्धरापरोति । तत्र तत्न छोके पुरुषाम्तरवदृणयुक्तो न भवति, रत्वनृण एवानुसंच. रति, तेत्तसमत्नृणस्यानुसंचारे काचिरैक्चोक्ता विदयते । ` तामेता्चं दशेयति-- अनृणा अस्मिन्ननृणाः परस्मिससतृतीयें लोके अनृणाः स्या॑म। ये देयानां उत पितुयाणाः सवीन्प्थो अंरृणा आक्षीयेमेति--, इति । अरिभन्भूरोके पररिमन्नन्तरिते तुतीये शुखोके च, बहमयन्ञबलादनुणाः स्यापर भ्रणेऽपाङृते स्ति देवयानाः पन्थान उत्तरमागैविशेषाः पितृयाणाः पन्थानो दकि मागीविरेषा ऋणामावेन प्रतिन्धाभावात्सवौनपि मागोन्सर्वतः प्राप्नुयाम । ऋषी मृणे ब्रहमयज्ञेनापोद्यत इति तावत्सर्वेषां संमतम्‌ । देवपितृका्योरसमर्थस्य तदुभयविषः मप्युणमनेनैवापोदयते । अत एव स्मयेते- | “जप्येनैव तु तेसिष्येद्राह्मणो नात्र सशयः | कुयादन्यन्न वा कुयोन्भतरो ब्राह्मण उच्यते" इति ॥ ततः सवान्पथो अणा आक्षीयेमेयेतदुपपन्म्‌ । तदेतदनृणत्वं सेभावाथितुं पापस्परराहिलयेन खाध्यायं प्रदो्तति-- अग्रि वे जातं पाप्मा जग्राह तं देवा आतीमिः पाप्मानम- पश्नमाहुतीनां येनं य्गस्य द्तिणामिदंक्षिणानां ब्राहम- णेनं ब्राह्मणस्य छन्देमिदछन्दसा९ स्वाध्यायेनापंहतपाप्मा स्वाध्यायो देबप॑वित्र॑वा एतत्तं योऽनूतछजत्यभागो वाचि मंवत्यभौगो नाके तदेषाऽभ्यक्ता-) इति । योऽयमा; सृष्टयादावत्पन्नस्तमुत्पत्माभ्रमेव सवः पाप्मा जग्राह, अभि पा पापशोधनाय समुत्पन्नः | अत एव स्मृतिकारा भाण्डादीनां पुनःपाकेन शधि ष यथा छोकेऽत्यन्तमदिनं वखरमस्पनटेन यदा प्रक्षाल्यते तदानीं वल्षमाछिन्य वैः १९, ख, थं पुमानिदान्9 । ९२९, सल, तकि । १३. शदृक्पोत्ता । ॥ ण्ुतिनिः। 4 क, स, अनिः पार । (्पा०२अनु० १९] दृष्णयजुरवंदीयं तैत्तिरीयारण्यकम्‌ | १५५ १ ५ ्विश्षति, तथा शोधनीयवस्ठगतः पाप्मा शोधकेऽ्चौ प्रविष्टः । तम्निमतं पाप(प्मान) देवा आहतिभिर्विनारिततवन्तः । तदाहतिगतं पापं छृतं यङ्गन, यज्ञगतं च पापं क्षिणाभिः, दक्षिणगते च पापं प्रतिग्रहीन्रा ब्राह्मणेन, ब्ाह्मणगतं च पापं॑तत्त. समन््रगतेगांयत्यादिच्छन्दोभिः, छन्दोगतं च पापं स्वकीयश्ाखाख्पेण स्वाध्यायेन । न चत्र स्वाध्यायगतस्य पाप्मनो निवतैकान्तरमन्वेष्टव्यम्‌ । यस्मादपहतपाप्मा स्वाध्यायः) न खलु कश्थिद्पि पाप्मा स्वाध्यायं स्प्टुमीषटे । यस्मादेतत्स्वाध्यायस्वरूपं देवानामपि ` शोकम्‌ › देवा हि पूव॑सिज्ञनमनि मनुप्या भूत्वा स्वाघ्यायमधीत्य तदर्ध चानुषठाय शुद्धाः सन्तो देवत्वे प्राप्ताः; [ तस्मात्‌ ] तमीरषहं स्वाध्यायं योऽनूत्सृजाति यः पुरुषः परारम्य पश्चात््यजति स पुमानभागो वाचि भवति । वाङ्मात्रनिष्पाधत्वनाप्रयााध्यं स्वाध्यायाध्ययनं तथाविधाया प्रयाप्तरहितायां मंहाफल्हेतुमूतायां वाच्यपि भाग्यं तस्य परत्यक्तन। स्ति । महाप्रयाप्निष्पा्े ज्योतिष्टोमादिसाध्ये स्वो भाम्यं नास्तीति किमु वक्तभ्यम्‌ । यो हि पाणिलन्धं चिन्तामाणिमापिमध्ये प्रिपति स माग्यहीन इत्यसिन्रये न कोऽपि विप्रतिपद्यते । तत्तक्िश्चिन्तामणिपरित्यागपदरोऽयं स्वाध्यायपारेत्याग इत्य- सिनरथे काचिर्ईगभ्युक्ता । तमेताभृचं दशेयति-- यस्तित्याज सखििद्‌^ सखायं न तस्य॑ वाच्यपि भागो अस्ति । यरदी< ब्रृणेत्यलक९ शृणोति न॒हि प्रवेद सुकृतस्य पन्थामिति, इति । यः पुमान्वेदस्य वाङ्मात्रनिष्पाद्यमध्ययनं करोति तं परमसं वेदः समस्तपापक्षयद्वा एण मोक्षपय॑न्तोत्तमगतिपरदानेन प्रियं सखायमिवातिनेहेन पारयति, तस्मादध्येतारं पायं वेत्तीति सखिवित्स्वाध्यायः स्वयं च तस्य पुरुषस्य सलाऽत्यन्तस्नेहेन . -कदा- चिदृप्यनपायात्‌ । नहि निरन्तराध्याधिनं स्वाध्यायः कदाचिदपि . पारित्यमति, -्गितु दिने दिनेऽतिशयेन तस्याधीनो भवति । तादौ सख्िषिदं स्वयमपि सखायं यखि- प्याज परत्यक्तवान्‌, तस्य पारेलक्तुबोचयपि भागो नास्ति आयापतरदिते महा- * _ ५ ४ फट पाठेऽपि माग्यं नास्ति । किमु वक्तव्यं महाप्रयासताध्येऽुषठाने तत्फरे वा । पद यद्यपि स्वाध्यायत्यागी कदाचिद्धिद्वत्सभायामुपविस्य बहूनि शाज्ञाणि शृणोति 7दानीमरकमलीकमनुतमेव शृणोति पुरुषाथेपयैवत्तानामावात्‌ | नहि काब्यनाटकालं- => १. -यचादि"। २ ग. चास्य स्वार । 3 क..ख. ब्द स्वाध्या । ४ स. ग. तक्षद क । क, स, महफक्० । ६ क. ल. श्टुक्ता। ७ ग, 'विदृमपि। १५९ भमत्तायणाका्ीकिरितभाष्यतमेतम्‌ 1" १अु०॥१} कारादिभरवणेन वृथायुःश्तयमन्तरेण कंचित्पुरुषाथं पयामः । अत एव वाजसमेपिम, समामनम्ति-“ नानुध्यायादरहूस्शाब्दान्वाचो वि्छापनं हि तत्‌ " इति । वेदग्यतिर. कतस्य शरन्दजारस्य कण्ठोषमात्रपर्यवपायित्वमेवोपपा्यते । यस्मादयं ॒वेदल्यागी सुकृतस्य पन्थां पुण्यानुष्ठानमाः; न जानाति तस्मात्कण्ठश्चोषमाप्नपयवपानम्‌ । धिष हि परुषेणा््यते, रेहिकनीवनमामुष्मिकौ च भोगमोक्षो । तत्र जीवनस्य कर्यदिरपि कृषिवाणिज्यादिर्कमिदिरिवै मवेत्साधर्वत्वम्‌ । आमुभिकमागी तु कदम न्तरेण स्तो न जानाति । अतः शाच्ान्तराणि शण्वतः कण्ठदीष॒ एव परिशिष्यौ न कवं सुङ्ृतज्ञानमात्नामावः प्रत्युत दुरितं च महत्॑पयते । | अत एव मनुना स ते- योऽनधीत्य द्विजो वेदानन्यत्र कररते मतिम्‌ । स॒ जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः" इति । इत्यं स्वाध्ययपरित्यागे बाधं दीयित्वा तदनुष्ठाने श्रयो ददोयति - तस्परत्स्वाध्यायोऽध्यतव्या य॑य क्रतुम- धैति तेनं तेनास्य वत्येव यो रं दिस्यस्य सायुज्यं गच्छति तदेषाऽभ्युक्ता--)इति । यस्मात्छाध्यायन्यतिरेकेण सुकृतम न ज्ञायते तस्मात्स्वाध्यायोऽभ्येतव्ः । ्रहणाध्ययनं ब्रहमयन्ञाध्ययनं च करतन्यक्रं । तच्चोभयं परमपुरुषारथप्ाधनामित्युपनिषरि बहूनामृषीणां मतमेदोपन्यापप्रपङञेन विस्पष्टमाप्नातम्‌--्वाध्यायपरवचने एवेति नाको मोदरैखयः, तद्धि तपस्तद्धि तप॒ इति । सत्यवदनमेव परमपुरुषाथे्ताधनमिति रीत. रस्य मतम्‌ । हृच्छचान्रायणादिलपं तप एव तत्प्ाधनमिति पौरिरिषटेमेतम्‌ । मेद उय्त्वतयन्तरहस्यदशषी रहस्या्थत्वात्तदेतदुभयमुवाच | तत्र ग्रहणाथमध्ययनं [स्वाध्यायः गृहीतस्य वेदस्य प्रकर्षण प्रतिदिनं ्हमयज्ञरूभण वचनं प्रवचनम्‌ । उमे एवोत्तमे एष - वाथसाधने सत्यादीनामघ्राथमिद्धत्वात्‌। यो हि निरन्तरं स्वाध्यायं पठति तस्यानृत वदने कः प्रसङ्गः । तपोऽप्यत्रासिद्धं निपिद्धविषलप्रवणानामिन्डियाणां बरक्तदर णोद्धतैत्वं वारयितुं कृच्छरचान्द्रायणादिना शरीरशोषिरूपं तपः क्रियते । स्वाध्यायपः रस्य ठु विषयमात्रचिन्तैव नस्ति कुतो दषटविषयेषु ्रवत्तिः | ---~--- ~~~ ~~~ ! क. ख. पृ । र्‌ ५. सव्यः ।ग कष्णयंदे, ३क. पिं वा'। ४ ५. “कमे। ५. ग, श्व महत्ता | ६. म. श्नम्‌ । ७ श्रोषाए।८ ख. "्यन्ते।न ।९घ. (4 व्वाय०। 7, बह्माच्य ¡ १०. प्य्‌ । एतः। ११7. "थतवेन सा" । १२ ग. राधान्त। १६४९, त, शशी तदे" । १४ क, 'षणर° । १५ क, `ये पुरुषः । ख, `ये पुरुषध । [ा०९अब्‌० १९] कृष्णयलुरदीयं तेततिरीयारप्क्ष्‌ । १५७ ता्चन्तापुवकत्वं शवृत्तभगवतोक्तम्‌-- “ध्यायतो विषयान्पुंसः सङ्गस्तेषुपनायते । सङ्कात्पजायते काम॑ः कामात्क्रोधोऽभिनायते ॥ क्रोधाद्धवति संमोहः संमोहात्स्सृतिषिध्रमः । सरतिश्रश्ादनुद्धिनाक्षो बुद्धिनाश्ात्प्रणङयति इति ॥ विषयध्याननिवृत््यथमेव चित्तवृततिनिरोधरूपं योगं वक्तु छतसं योगशाच्ञे भ्रव त्तम्‌ । सा च विषयध्याननिवरततिः स्वाध्यायनिरतस्याप्रयापतेनैव सिद्धा । तत्र क्रिमनेन यागङ्ञाख्रण कृच्छचान्द्रायणादना तपसा वा । अत एव।भिन्ना आहुः- ५ अर्के चेन्मधु विन्देत क्रिमथं पवतं त्रनेत्‌ । इष्टस्यार्थस्य संपिद्धौ को विद्रान्यत्नमाचरेत्‌" इति ॥ एतत्स्ममिप्रत्य मौ द्रस्यस्तद्धि तपस्तद्धि तप इति प्रसिद्धिवाचकेन हिङब्देन वीप्सया च स्वाध्यायप्रवचनयोरत्यादरं दशयति । न च स्वाध्यायपाठमात्रेणं यागानुष्ठानामा- वात्न परुषां इति इ ङकनीयम्‌ | अयमध्येताऽरिष्टोमवाजेपयराजसूयाश्चमेषा गोनां मध्ये यं यं तुं पाङ्गमधीते, अस्याध्येतुः पुरुषस्य तेन तेन क्रवुनेषठं भवाति । त्रिविधो हि यागः | कायिको वाचिको माने््येति, तत्राध्येतुवचिकस्य निष्पत्तो नास्त्येव तरिादः । यद्यप्यताऽथमपि जानाति तदाऽभ्यथनकाटे तदनुसंधानान्मानसोऽपि निप्यद्यते । कायिकंश्यननास्ति माऽस्तु नाम द्रम्यानेनरहितस्याधिकारामावात्‌ । यस्य तव॑धिकारः कायिक्रमप्यसरौ करोत्वितरस्य तु वाचिकेनैव तत्फठं छम्यते | तस्माद्य- मध्येताऽग्यादीनां सायुऽपं गच्छति । तत्तस्मन्वेदविदो माहात्म्ये काचिदगभ्युक्ता । तामेताख्चं दशेयति-- ये अवोड्त वां पुराणे वेदं विद्राधस॑ममितो बद्न्त्यादित्यमेव ते परिवदन्ति सय अग्निं द्वितीयं तृतीये च हध्समिति--)इति। अवाँडवांश्चमिदानीतनमनुष्यम येतुरूपम्‌ , उत॒ वा पुराणेऽथवा पुरातनं म्यासवं पिषठादिरूपम्‌ । वेदं विद्र सं पाठादर्थाच वेदतत्वामिनज्ञं महात्मानम्‌ । ये मखं अभितो वदन्ति तत्र तत्र निन्दन्ति ते मुखाः सर्वऽप्यादिस्यमेव निन्दन्ति । ततो दवितीयम निन्दन्ति ततस्तृतीयं॑हंसं गमनरीरं वायुं निन्दन्ति । अस्य वेद- 9 क. व. प्रहृते" | २.८.ग. णयोगाः। देक. ल. भ्मदार । ४ ग. कतुमागम । ८, ८ [ख „^~ [44 © 4. निशे । दग. कस्य नास्ति । ७ ल. त्वस्त्गुषिः। ८ ग. शेत । ९ ग, १६.६० । . १५४ भ्रीपरसायणावायैविरवितमाष्यसमेतम्‌-- (भपा० २अु० ¦ विदोऽभ्निवाय्ादित्यसायु्ययेोम्यत्वादेतनिन्दैव तेषां निन्दा, इत्यनेनेव मन्मेणोश्यादि, रूपत्वरक्षणं वेद्विन्माहात्मयं दरदितम्‌ । अध्य मन्त्रस्य तात्पथै दक्षयति-- यार्वतीवै देवतास्ताः सों बेदविदिं ब्राह्मणे व॑सन्ति तस्पाद्राहमणेभ्यों बेदविद्धधे। दिवे दिवे नम॑रकुयभा- शीलं फीतयेदेता एव देवताः प्रीणाति ( १) इति । इति इृष्णयजुवेदीयतेत्तिरीयारण्यफे द्वितीयप्रपाठके पञ्चदशोऽनुवाकः ॥ १५॥ अभ्निरवमो देवतानां विष्णुः परम हत्युक्तत्वाद्नप्भृतयो विष्णुपयन्ता याको देवताः सन्ति ताः सवाः पाठतोऽथैतश्च वेदविदि ब्राह्मे वसन्ति । एकैकसिन्मन दैकैको देवः प्रतिपाद्यते । ते च मन्त्राः सवैऽध्येतुवाचि वेदितुमेनषि च वतन्ते, अते बेद्विदां बाह्मणानां स्देवतात्मकत्वात्तेम्यः प्रतिदिने नमस्कुयोत्‌ । अ शछठीं तद॑ 'पमेदयुमं किमेपि विद्यमानमविद्यमाने वा न कीतेयेत्‌। एतेन वेदविदो ब्राह्मणस्य सत्क सवां अप्येता देवताः पारेतोषयति । इति श्रीमत्सायणाचायैविरचिते माधवीये वेदारथप्रकारे कृष्णयजरवेदीयतैत्तिरी यारण्यकमाप्ये द्वितीयप्रपाठके पश्चदश्ोऽनुवाकः ॥ १९ ॥ अथ द्वितीये षोडशोऽनुवाकः अथ कस्यनिदयाभ्यस्य याजने तथा कप्यचिदयोम्यस्य पूरुषस्य द्रमयप्रति्ह प्रायाशचि्तत्येन स्वाध्याय विधत्त-- य॑त ईववा एष प्रव रिच्यते यो याजयति मतिं वा गृहणाति याजयित्वा प्रतिगृह्य बाऽनं ` न्निः स्वाध्यायं बेदमधीयीत--, इति । , . 4;. पुमान्स्वयमापद्रहितोऽपि द्रन्यलोमादयाज्यं याजयति निषिद्धं द्रव्यं 1 भरतिश्हाति स पुमानिह रोके रिच्यत इव कीर्तिदून्य इव भवति । अहो दुरात्मा ¦ यमेवं धनिकोऽपि सन्दरन्यलोमादन्याय करोतीति सवै जनास्त निन्दन्ति तदिद) १, 'णाऽऽदित्यादि०। २, एको। २ ग. वरवाच्यध्येतुर । [परष०९ अनु ० १७] कृष्णयजुरदीयं तै्िरीयारण्यकम्‌ । ` १५५ क रिक्तत्वम्‌ । तथा परेव रिच्यते परलोकेऽपि प्रकरण रक्त इव भवति, इण टोक।माव एव रिक्तत्वम्‌ । याजनप्रातिग्रहयोजींषिकाखूपेभ श्ाखेऽम्युपगतत्वातिषठ द्रयाजनपरतगरहमिषयामिदं द्रष्ट्यम्‌ । अतो दरन्यरोभा्याजयित्वा. मतिगृह्य षो भोजनरहितश्चिवारं स्वशाखाध्ययनर्पं वेदं जपेत्‌ | ५ तत्राशक्तस्य पक्तान्तरमाह-- व जिरात्रं वा सावित्रीं गायत्रीमन्वातिंरेचयति-) इति । गायत्ीच्छन्दस्कां सवितृदेवताकां तत्स्वितुवैरण्यमित्येताखरचै भोननरहितो दिनि त्रयमन॒ष्ाय रेचयाति, पूर्वोक्तप्रकारेण रिक्तं स्वात्मानमरिक्तं करोति । अपकीर्ति पण्यक्षये च निवतेयेदित्यथेः | पक्षद्वयेऽपि द्तिणां विधत्ते- वरो दक्षिणा बरेणेव वर५ सपृणोत्यात्मा हि वर॑ः (१), इति ॥ इति कृष्ण यजुर्वेदीयतेत्तिरीयारण्यकफे द्वितीयप्रपाठके षोडशोऽनुवाकः ॥ १६॥ गौर वर इति सूध्रकारेणोक्तत्वाद्गौरेव दक्षिणा, वरेण श्रेष्ठेन गोद्र्येण वरे ' श्र रहमणं स्पृणोति प्रीणयति । यस्माद्ररो गौरात्मेव तस्मात्तवेन समानत्वा्तया दार शया स्वात्मानमेव दत्तवानिति कत्वा तत्पापनिवृत्तियुक्ता ॥ व इति श्रीमरप्रायणाचायौविरविते माधवीये वेदाथप्रकाशे कृष्णयजुर्वेदीय ` `` तैततिरीयारण्यकभाप्ये द्ितीयप्रपाठके षोडशोऽनुवाकः ॥ १६ ॥ ` ` ` अथ दितीये एप्तदशोऽनुवाकः । पूवेमनापदि दु्टयाजनस्य प्रायश्ित्तमुक्तम्‌ । इदानीमापदि त्याजनस्य पुवस्मादलं प्रायश्चित्ते विधत्ते-- दुहे हवा एष छन्दार्धतस्े यो याजर्यति स येन॑ यज्ञक्रतुना याजयेत्सोऽरण्यं परेत्य शचौ देशे स्वाध्यायम्रवेनमथांयन्नासीत--- इति । यः पमोन्धनाभवे जीवनाभावात्प्राणरक्षणायायाज्यमपि पुरुषं याजयेत्‌ । एतश “भै एग, वाऽनश्नन्भोज, २ग, गितः स्वाध्याय त्रिवार । ३ ग. %ति। ¶,।४.म, पत्य । पक, मासरिणि । य ,११० रौपत्वायणाचायवरिरवितमा्यसमेतम्‌- (प ० अनु ! बाजसनेयक्े दितम्‌ -ऽश्राणस्य तरे सरम्रादूकौमायायाज्यं याजयलयप्रतिगृहस्य प्ति. , + ४ | गृहातिः इति । इशः पुमाशछन्दां पी दहे छकीयान्मन्ािक्ती करोति फलरहितानः रोति। तत्परिहाराय येन यज्ञक्रतुना याजितवानेनभव करतुभागं स्वाध्यायं स एमा. नरण्ये गत्वा पठन्न(सीत, तेन प्रायश्चित्तं संपाते । तत्पमावनाथ ध्यानाय वा तत्र यज्ञावयवान्पंपाद्यति-- तश्यानदनं दीक्षा स्थानमुपसद्‌ आसनः सुत्या बागनहुमेनं उपमृदृतिधैवा माणो हविः सामीध्वयुः स वा एष यज्ञः भाणदेक्षिणोऽनन्तदक्षिणः समृंदधतर; ( १); ईति ॥ इति दृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठके सपनद शोऽनुबाकः ॥ १७ ॥ तस्य प्राय्ित्ता्ं वेदभागमध्येतुः पुरुषस्य तावत टे यो भोजनपरित्यागः पि दीक्षा । यदेतच्छृदधदेशरूपं स्थन ता एवोपसदः, यत्त्रोपवेशनं सैव सुत्या सोमः भिषवः, येयमस्य वाक्सेयं जूः, यन्पनः सैवोपमृत्‌ , या धृतिरनुष्ठेयाथीवधारण । 3 व धवा, य; भराणस्तदेव हविः, यत्साम गीयमाने पत॒ एवाध्वयुः । पोः मावन,रूपो यङ्ग; प्राणदक्षिणः, देहान्ते प्राणपरिल्याग एव दक्िणास्थानीयः) अतो$ नम्तदक्षिणत्वाद्य यज्ञोऽतिशयेन पमद्धः । उक्तयज्ञसमातो परमूतमन्ने देयमिति तात्पयौथेः ॥ इति श्रीमत्ायणाचारयविरचिते माधवीये वेदा्थप्रकारे इष्णयनुर्वेद. यतैत्तिरीयारण्यकमाप्ये द्वितीयप्रपाठके सप्तदशोऽनुवाकः ॥ १७ ॥ अय द्िर्तपरेऽषादरोऽनुवारईः । ¢ (^^ प्रायधचिततषस्वाध्यायप्रसङ्गादवकी धप्रायश्चित्तमुच्यते । तद्विषानाथेमादौ प्रस्तोति- कतिधाऽकीर्ण) परविशति चतुपतयाहु्रह्यवा- दिनं मर्त॑ः भ्ाणेरिनद्रं लेन वृहस्पति बरह्मवचे- सेना्नमवेतरेण सर्वेण तस्येतां प्राय॑चित्ति विदांचकार सदेवः कार्यपः--; इति । क ि =-= >~ ~ ~~ --~ *---~ - ~~~ ~~~ --~--- ~ ११, ण्कमेभ्य अयाज्यं । ९२क, दहे तदथा" | ३, ग, गायनं। प्रषा०रजलु० १८] कृष्णयभुवेदीयं तैत्तिरीयारण्यकम्‌ । १६१ अवकीर्णं भय्त्रतं ब्रह्मचारिणो रेतःस्कन्दनादिकं तस्यास्ति सोऽवकीणी, तरश पमान्स्वकीयेरेवावयवैर्देवान्पविश्ति देवास्तदीयानवयवान्विनाश्यन्ति, तप्र कतिमि ्कारैदवान्भविरातीववमनंमिज्ञस्य प्रक्षः | तत्राभिज्ञा ब्रह्मवादिनश्चतुमिः प्रका- युत्तरमाहंः । त एव प्रकाराः स्पष्ठी क्रियन्ते-- स्वकीयैः भाणेमेरतो देवान्भवि- शति । बलेनेन्द्रं विशति । बरह्मव वसेन वहस्पतिं परविशति । इतरेण सर्वेण वागादिनाऽग्निमेव भविति । मरुदाद्योऽस्य प्राणानपहरन्तत्यथेः । कश्यपस्य पुत्र सदेषाख्यः कथिदषिस्तस्यैतस्य दोषस्य प्रायाश्चत्तं निथितवान्‌ । तदिदं प्रायधित्तं विपत्त-- यो ब्रह्यचायेवकिरेदमावास्याया< राञ्यामभ्चिं प्रणीयोपसमाधाय ्विराञ्यस्योपधात्‌ जुहोति कमावकीर्णोऽस्म्यवकीर्णोऽस्मि काम कामाय स्वाहा कामाभिदूग्पोऽस्म्यभिदुर्धोऽस्मि काम कार्माय स्वाहेत्यगृतं वा आज्यममृतमवाऽऽत्मन्ध॑त्तेः--इति। आज्यस्योपघातमाज्यगुदधरन्योपहत्य प्कृत्सटदादाय द्विजहोति । तत्र प्रथम नत्रस्याथः । हे कामदेवावकीर्णोऽस्मि त्वत्मरेरणया वतथंशलक्षणमवकरं प्राप्तोऽस्मि । पैरक्तेरनुतापध्रकटनाथा । अँव्करपरिहाराथे कामाय देवाय स्वाहुतमिदमस्तु । अभि- पथो त्रतभरशल्क्षणामिद्रोहं कृतवानस्मि । अन्यत्प्रथममन्त्रवत्‌ | आज्यप्रशंसन- त्राऽऽज्यस्य देवप्रियत्वेनागृतत्वात्तद्धोमेनावकरपरिहाररूप्ममृतं स्वात्मनि संपादयति । उस्रं कत्य विधत्त- हृत्वा प्रयताञ्जलिः कवतियंङ्ङिमभिमच्रयेतः- इति करयोः संपुटीकरणमज्ञछिः । तस्य प्रयतत्वं॑निर्छिद्रत्वम्‌ । कवातियेमी(ढी) त्तिश्चीनररीरो नाल्यन्तमभिमुखो नापि पराद्मुखोऽपि तु पारं स्थितः | अभिमन््रणे मन्तरं दशयति-- सं माऽऽसिञ्चन्तु मरतः समिन्द्रः सं वृहस्पतिः । स॑ माऽयमभ्निः सिश्वत्वायुषा च वलेन चाऽऽयुष्पनत करोत मेति -, इति | मरुतो देवाः प्राणर्विश्ीणै मामासिञ्न्तु, पुनः संभूय सिक्तमाप्यायितं कुकु । रवमिनद्ादिषु योज्यम्‌ । किचाऽऽयुषा बलेन च संयोऽय संपृणोौयुथेक्तं कुवन्तु । ५क.ग. 'मभिः । २ क. ष्टुः ते चपर । ३ क. 'श्चिति ति । ४ ल. पुपर ।ग. "मृपहत्योप० । “ घ, 'कृद्धु्ाद्‌ा° । ^ क व्य, °्नरप्युक्ति° । ७ क. अ गी्णी्णि)[तक- टाथ । < भ. तरक | ९ग. "न वयःपमरो । २१ एकाक पा व रीरिष --~ ~~~ ~~~ . १६९ ्रीमत्तायणाचायैविरधितभाष्यसमेतम्‌-- प्रपा०रअनु०१९] अनेनोपस्थानेन पूर्वोक्तदोषस्रमाधानं दशेयति-- रति हास्म मरतः प्ाणान्देधति मवीन्रो बलं परति बृहस्पतिं. हरस भत्यमिरितरः स्॑< सवतलुभूत्वा सवात, शत । अस्मे यजमाना मरुतो देवाः भराणान््रतिदधाति ्रतिष्ठापयन्ति । एवमिन््राद- मोऽपि । ततोऽयं सर्वतञुः संपू्ण॑सर्ावयमो भूत्वा संपूणेमायुः परामोति। . अभिमन््रणस्याऽ्वृत्ति विधत्त-- नरिरभिम॑स्येत त्रिषत्या हि देवाः +-- इति । त्रिवारानुष्ठने सत्यमिदं न तु कपटरूपमिति विश्वासो येषां देवानां ते रिष्याः । उक्त प्रायश्चित्तं पापान्तरेऽप्यतिदिरति-- योऽपूत इव मन्येत स इत्थं जुहुयादित्यमभिभ॑न्नयेत पनीत एवाऽऽत्मानमायुरेवाऽऽसमन्ध॑ते, - इति । निथितस्यावकरस्याभावे कस्यापि पापस्य समावनयाऽहमपूत ईति यः ङ्क सोऽपि पूवोक्तहेमामिमन्ण कुयोत्‌ । स॒ पुमान्छात्मानं ्नोधयित्वा स्वात्मनि पै मायु; सेपादयति । तप्नोमयत्र दक्षिणां विधत्ते- बरो दक्षिणा वरंणेव ब९५ सपृणोत्यात्मा हि बर॑ः (१); इति ॥ इति इृष्णयजुर्विदीयतेत्तिरीयारण्यके द्वितीयमपा- केऽष्टादश्षोऽनुवाकः ॥ १८ ॥ पवैवद्वयाख्येयम्‌ ॥ इति श्रीमत्सायणाचायविरविते माधवीये वेदाथपरकाशे कृष्णयजु्वदीयतित्तर. यारण्यकमाप्ये द्वितीयप्रपाठकेऽषटादश्ोऽनुवाकः ॥ १८ ॥ [र [रं अथ दितीय एशनिरेऽनुबाकः । हदानीं स्वयागारमे्वयुष्कर अ्समोपस्थाने विषितसुसतन्मन््माह । अथवा पर काटीनसंध्यावन्दनादूध्व शरुवमण्डे परब्रहमोपस्थानाथ मन््माह-- भूः मर्ये युवः प॑ स्व॑ः प्रप्र भूमुवः स्वः १९. पितु स्वाः । [भष ०२अनु ० १९] ृष्णयभुरभदीयं रैततिरीयारण्यकष्‌ । १६२ पचे ब्रह्म प्रथय ब्रह्मकोशं मप॑येऽमृतं पर्॑ध्ेऽमृहकोश्ं भ्ये चठुजोलं ब्रह्मकोशं यं मृत्युनावपश्यंति तं भ॑य देबान्धपचे देवपुरं भर॑ परशवृतो वरीहतो ब्रह्म॑णा षमेणाऽहं तेज॑सा कयंपसय, -इति । $ य॒ एते प्रथिन्यादयन्लयो खोका यश्चैषां लोकानां संघस्तत्सवै॑भरषधे प्राभमि ्रह्मराब्देन चुरमुखस्य शरीरमुच्यते । तस्य कोशस्यारनायो ब्रह्मलोकः । अमृतदान्देन ॐ दय | £ विराट्कारणभतः सूत्रत्मोच्यते, तस्य कोरशेर्थानीयमव्यक्तम्‌ । एतचचुविधं भप मनामीत्यथ; । चतुजीलं चतुर्विधा अन्नमयप्राणमयमनोमयविन्ञानमयाः कोशा ा- वदावरका यस्य पञ्चमकोशस्य तं चतुनोरं परब्रह्मणः कोशं यमानन्दमयं मृत्युनोषे- पश्यति नहि तस्य कारणरूपस्य कायैवद्विनाश्चोऽस्ति, तादरं कोशमहं भ्रपये । देवा- निन््रादन्‌, तेषा पुरं देवपुरं च भपधे । अहं तेन ब्रह्मणा वर्मणां कवचरूपेण पर- मात्मना परीतः परतो वेष्टितो वरीवृतः पनः पूनवष्टितस्तथा कश्यपस्य तेजसा कश्यपस्य प्रक्षकस्य क्यपः पदयको भवतीति न्यायेन सवे्ताक्चिण इशधरस्य तेनसा परिवृतः । अहमीदशो रक्षकोऽयं बह्मा तदुपर्यानेन मृत्यु तरामीव्य्थः | जघ्मोपस्थानकाठे सवात्मकंस्य परमेश्वरस्य शिद्रामाराख्यनल्य ८ मा ? ) हरूपत्व ध्यानाय वशेयति-- यस्मे नमस्तच्छिरो धर्म मूधीनं ब्रह्मोत्तरा हुय्॑ञोऽ- धरा विष्णुहैदंय^ संवत्सरः परजन॑नमन्विनों पूवेपाद्‌ वनत्रिमेध्यं मित्रावरंणावपरणदावनिः पुच्छस्य रथं काण्डं तत इन्द्रस्तं परजापतिर भ॑यं चतुथ «--, इति। यस्मे परब्रह्मणे नमः सवममस्कारः क्रियते तत्परं ब्रह्मात्न शि्ुमाराख्यध्यात- यस्य जंप्ाहस्य क्षिर उत्तमाङ्गस्थानम्‌ । योऽयमनुष्ठेयो धर्मः स॒ पूरधानं मूधेस्था- नीयः; शिरसो मूैश्ैकस्मिननेवाऽऽयतन उध्वाधोमागमेदेन भिदा । योऽयं॑चतुमुंखो ब्रह्मा सोऽयं तस्य ग्र ( आर £ ) हस्योत्तरा हनुः । यो यज्ञः सोऽधरा हु; । यो विष्णुः पोऽयं हृदयस्यानीयः । यः संवत्सरः सोऽयं प्रजननेन्दियस्थानीयः । याव- [पो ~~~ -~ -~-~- न~ | १ ग. "नि । जज्ञ प्रपये ब्रह्मको प्रपये मतं प्रपयेऽमृतकोशं प्रपये । न° । २ख. म, | कारः स्थानं ननलो० हग, “भूतं सू* । ४ ग. ालरस्पमृच्ः | ५वत.ग. काशः स्थानमः। | © * प ४ ६, ये प्रापोमी° | ७ कृ, ग, जट्ग्रहुस्य । १६४ भ्रीमत्सायणाचायविरचितभाभ्यसमतम्‌- [प्रपा०२अनु ०१९] भ्विनौ तौ तस्य्र ( म्रा?) हस्य पूवेपादौ । योऽयमन्रिमुनि; सोऽयं मध्यश्षरीरम्‌ | यौ मित्रावरुणौ देवौ तावपरपादौ । शिदुमारस्य पृच्छे बहवो भागाः । तत्राधि ु्छस्य प्रथमं काण्डं प्रथमो मागः, तवैस्तदुष्वेमिन्रो द्वितीयो मागः, ततोऽपयू् परजापतिस्तृतीयो भागः, ततोऽपि परतोऽभयं भयरहितं परं ब्रह चतुर्थो भागः| एवं ध्यात्यानवयवान्पायावयविनं दंशेयति- सवा एष दिव्यः शक्रः रि्मारस्तः ह,--इति । यस्मै नमस्तच्छिर इत्यादिना ऽमयं चतुधैमित्यन्तेन वाक्येन योऽयं निरूपितः प एष द्यो दिवि भवः, शाक्ृरोऽत्यन्तदाक्तेमान्‌ शिषून्मारयति मुखेन निगिरतीति ५ॐ रिश्चमायो जल्गर(आ)हविरेषःः प॒ हि जलमध्यऽत्यन्तविवृतेन मखेन मनुप्यानयुः 3 ह्ातीति । एवं ध्यातम्यो ग्र्रा?)हो निरूपितः) तद्यानं तत्फलं च दशेयति-- य एवं बेदाप॑ पुनमृल्यं ज॑यति जय॑ति स्वग लोकं नाध्वनि परमींयते नाभ्नो प्रमीयते नाप्ु भ्रमी यते नानपरय; प्रमीयते ल्वान्नो भवतति, इति । यः पुमोन्दिव्यं शिुमारं वेद मनसा ध्यायति स्र पुनरपमृत्यं जयति मागोदि- मरणरूपोऽपत्युविशेषश्च न भवति, दुर्मरणं तस्य न भवतील्यथैः । [ रुध्वा | रुञ्यान्नः सवैत्र सुलमान्नो भवति | अथ ध्यानानन्तरमनुमन्त्रणंभाह-- रवरत्वम॑सि धरुवस्य क्षितमसि त्वं मूतानामधिपतिराकष त्वं भूताना ्षठऽसि त्वां भूतान्युपपयाबैतन्ते नम॑स्ते नमः संप्र ते नमो नमः कशि्ुङमाराय न५;(१) इति ॥ इति कृष्णयजर्वेदौयतेत्तिरीयारण्यके द्वितीयप्रपाठक एकोनावंशोऽनुबाकः ॥ १९ ॥ अनिन मन्रेणोदङ्मुखो मृत्वा धरमण्डटं पडयन्‌रिशुमाररूपेण तमुपतिष्ेत(त) ! ह शिशुमार तवं शरवोऽसि विनाशरदितोऽपि । तथा धरुवस्य जगत आकाशाः क्षिं [कक ` मि 9 ग पृस्तमे रिप्पण्यां भिजुभारदुमारवरेति पाठे ऽनयपृस्तरस्थो दत्तः | | ज ~ -~ ~ --- -- -------~ ~~ ~ ~~~ ----~> -~--- १ क, ल, श्त उरः । २ ग. संद्ीयति, ६ स. ग. 'ति। यदेवे। फ, ग्माभितय शि । ५ क. पुमानप" ६ ग, 'णमन््भा" । ्रषा०२अतु ०२०] कृष्णयनुषेदीयं तेत्तिरीयारण्यकम्‌। {१६५ निवासतस्यानमसि । मृतानां सर्वेषां प्राणिनां त्वमधिपतिरसि ! अत एव भूतानां मध्ये श्रेष्ठोऽसि । भूतानि सवाणि त्वामुपेत्य परितः सेवन्ते | तस्मात्ते तुभ्यं नमोऽस्तु यत्स ग॑त्तवार्षानं तथा सति नमः सर्वँ त्वदीयाय सर्वस्मै नमः| तथा ते नम; सवस्य स्वामिने तुम्यमपि नमः। किं बहुना नमः शिशयुङकमाराय नमः शिुकुमारस्य नरगर(प्रा?) हविशेषस्य कुमारो बालकस्तदाकारो यो धरुवस्तस्मै नमस्कारोऽसतु । उम- यतो नमस्कारोऽयं मन्त्रः, तच्च नमस्कारद्रयमादराथैम्‌ ॥ इति श्रीमत्सायणाचायेविरचिते माधर्वीये वेदा्थप्रकारे कृष्णयनुवेदीय- तैत्तिरीयारण्यकमाष्ये द्ितीयप्रपाठक एकोनविंशोऽनुवाकः ॥ १९ ॥ अथ हितीयप्रपाठके विंशोऽनुवाकः । ध्यावन्दनाङ्गत्वेन रिङ्ुमारोपस्थानमुक्तम्‌, अथ दिगुषस्थानमुच्यते | तत्र प्रथमं [न्तरमाह्‌ -- नमः भ्यः दिशे याशं देवतां एतस्यां परतिवसन्त्येताभ्यश्च नमः,+- इति । प्राप्ये पूवस्यै ददो तदविष्ठाज्यै देवतायै नमोऽस्तु । यश्चितस्यां प्राच्यां दिशि बता प्रतिवसन्त्येताभ्यो देवताभ्यश्च नमोऽस्तु । अथ द्वितीयादिमन्त्रानाह-- नमो दक्षिणायै वदेशे यां देवतां एतस्यां रतिवसन््य- ताभ्य॑श्च॒ नमो नमः प्रतीच्य दिशे यां देवतां एतस्यां परति वसन्त्येताभ्यंश्च नमो नम॒ उदीच्ये दिशे यार देवतं एतस्यां मतिवसन्त्येताभ्य॑शच नमो नम॑ उर्वि दिशे याश्च॑ देवता एतस्यां भिवसन्त्यतार्भ्य नमो नमोऽध॑रायै दिशे याश्च देवता एतस्यां प्रतिवसन्त्येताभ्य॑श्च नमो नमेऽवान्तराय दिश याश्च॑ देवतां एतस्यां भरतिंवसन्त्येत।भ्य॑श्च नमः+ इति । एते मन्त्राः प्थममन््रवदृन्यरूयेयाः । १ ग, “गत्ते तब।० | २ ग, “स्कार । २ क. श्ुकुमा" । ११६ भौमत्सावयणावायमिरपितभास्यसमेतम्‌- [अपा ०९अब्‌ ०९० ` अथ मुन्युपस्थामन््ं दशेयति-- नमो गङ्कायषनयोमेध्ये यें वसन्ति ते मे प्रसन्नात्मान धिरं जीवितं व॑र्षयन्ति नमो गङ्गगाय्ुनयोभनिंभ्यश् नमो नमो गङ्गायमुनयोधनिभ्यन्र नमः ( १), इति । इति कृष्णयजुर्बेदीयतेत्तिरीयारण्यके द्वितीयमरपाठके विंश्षोऽनुवाकः ॥ २० ॥ नमस्कारादिकं एको मन्न उभयतोनमस्कारौ दरौ मन्त्रौ । गङ्खमयमुनयोरमध्ये एण रेशेषु तपोधिका ये केचन पुनयो व्न्ति ते सर्वेऽपि प्रसन्नचित्ता भूत्वा मम चि! मायु कुष॑न्तु तेभ्यो नमः । उत्तरौ दवौ मन्त्रो भकत्थतिशयच्ोतनाथो । त्र नमःशब्दह्वयोपेतत्वरमत्यादरार्थम्‌ । तदेवमसिन्प्रपाठके स्वाध्यायविधिः प्राधान्येन प्र षादितः, तत्पसङ्च्छुद्धिकारणं सेध्यावन्दनादिकं पतै प्रतिपादितम्‌ । इति श्रीमत्सायणाचायैविरविते माधवीये वेदाथप्रकाशे इृष्णयजुर्ैदीयतेतति- रीयारण्यकमाप्ये द्वितीयप्रपाठके विंशोऽनुवाकः ॥ २० ॥ सह रक्ा५सि यदैवाः सदश यददीव्यन्पशच॑दश्षाऽधुषटे च सिशभ्वद्ानराय पड्वि4शतिवीतैरशना इ कूदमाण्डेरजान्‌ पञ्च॑ब्रहमयङ्गेन ग्रामं मध्यंदिने तस्य वे मेषस्तस्य वै, द्रौ रिष्य॑ ते दुहे हं क्तिधाऽव॑कीणीं भूनेमः माये तिध्शाति; # सह वात रना ह दु ह चतुविंश “शतिः ॥ अथ शान्तिः । नमो ब्रहणि नमे अस्वृ्रये नभः पृथिव्य नम ओष॑ीष्यः । नमे वाचे नमे वाचस्पतये ~ # ग. सह्‌ ब्रह्मयज्ञेन विशः । ~~ --~-~-~~----------------------- १७, ण्डो । २ ख, ग, अभ्यात्थ" । रग. (तुत्रिश्रः । प्रपा ° \अनु° १] कृष्णयजुर्वेदीयं तेततिरीयारण्यश्चम्‌ | . १६७ नमो विष्णवे बृहते करोमि ॥ ॐ शान्तिः शान्तिः शान्तिः॥ इति रष्णयनुर्ेदीयतेततिरीयारण्यके दितीयः प्रपाठकः समाप्तः ॥ २॥ वेदाथस्य प्रकाशेन तमो हाद निवारयन्‌ । पुमथीश्चतुरो देयाद्वियार्ताथंमहेशवरः ॥ १ ॥ हति श्रीमद्रीरबुकणसम्राज्यधुरंषरश्रीमत्सायणाचायैविरयचिते माधवीये वेदाथपकाशे कृष्णयजुर्वेदीयतैत्तिरीयारण्यकभाष्ये द्वितीयः पभपाठकः समाप; ॥ २॥ अथ कृष्णयनुर्वर्दायतेत्तिरीयारण्यके तुतीयप्रपाठकस्याऽऽरम्भः। ( तजर प्रथमोऽनुवाकः । ) हरि; ॐ । तच्छं यारात्रणीमहे । गातुं यज्ञाय॑ । गातु यज्ञप॑तये । दष स्वस्तिरस्तु नः । स्वस्तिं न्यः । ऊर्वं जिगातु भेषजम्‌ । शं नें अस्तु द्विषे । शं चतुभ्पदे ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ इमि शान्तिः । यस्य निःश्वपिते वेद्‌। यो वेदभ्योऽखिरं नमत्‌ | निमेमे तमहं वन्दे विद्यातीथमहेश्वरम्‌ ॥ १ ॥ स्वाध्यायत्राह्मणं प्रोक्तं द्वितीये हि प्रपाठके | चातुरहोप्रचितेमेन््रा वक्षयन्तेऽसिन्प्रपाठके ॥ २ ॥ \ ख, °नोऽस्िस्ततीयके ! तरार । १६८ भमत्सायणाचायैषिरवितभाष्यसमेतम्‌-- (परपा० ६अनु० ब्रह्मणगरन्थस्य तृतीयकाण्डे द्वादशप्रपाठके ह्म वै चतुर्होतार इ्यस्मिनननुवा चादुरेत्रचितेतरहमणमुक्तं न तुं तन्मन््रा्तत्रोक्ताः । तेषामरण्येऽध्येतन्यत्वात्‌ । अतोऽ सिन्प्रपाठके तम्मन्त्रा उच्यन्तेः | तश्र प्रथमानुवाकोक्तमन्त्राणां विनियोगो ब्राह्मण ए समान्नातः पुरस्ताद शहोतारमुदश्चमुपदप्राति यावत्पदमिति । तत्पारस्तु-- ` ॐ चित्तिः क्‌ । चित्तमाज्यम्‌ । वाणयेदिः । आधीतं बर्हिः । केता अपनिः। विज्गातमश्निः । वाक्पतिर्हेता । मन॑ उपबक्ता । प्राणो हविः । सामी्वयुः, इति । आदौ सिसष्चः प्रनापतिः सृष्टं केनचिद्यागेनाऽऽध्यात्मकेनेषटवान्‌ । तद्यगवक्ति लगादय एतेषु मन्त्रेषु प्रतिपाद्यन्ते । अत्र चित्तिवित्तशन्दाम्यां निरविकर्पकपविकि सपकमेदननकावन्तःकरणवृत्तिमेदौ विवक्षितो । वाक्‌ प्रधिद्धा । आधीतमू्चायेमः णम्‌ । केतविन्नातशब्दाम्यां निर्विकल्पकप्तविकलपकन्ञानविषयावमिधीयेते । वाक्पा शब्देन वाचः प्रवतैकः कण्ठतास्वादिस्थानेषु संयुज्यमानो वायुरुच्यते । मनप्राणं रतिदधौ । सामश्ेदेन्यतवेणेचारणराक्तरुच्यते । एवं चित््यादयो दश शरीरगा पदायथकिरोषाः सुगादयो दश पदाथा होमनिप्पादकाः । अ्निशब्दद्रयेन चाऽऽह यगाहैपत्यौ विवक्षितो । उपवक्तराब्देनाुववनकदैरहोतुः पुरा प्रेषवक्ता मैधवो विवक्षितः । यद्रा प्रक्षणादिप्वनुज्ञायां प्ृष्टायां ब्ह्या समीपे स्थित ॐ प्र्षत्यक्नि तदनुज्ञां वक्ति तस्मादयमुपवक्ता । चित्यादयः शरीरगतपदाथौः सुगादिर् वाक्याथ; । अस्मिन्मन्त्रे सुगा्दानां होमपाधनानां दज्ञानामभिहितत्वाद्यं मत दशरेतित्युच्यते । सोऽय॑मन्त्रस्य पृव॑भागः । तस्य चावयवाः प्रथगिष्टकामनरः तश्र वित्तिः युक्तया देवतयाऽङ्गिरस्वदृधुवा सीदेव्येवमुपधानप्रकारो द्रष्टव्यः । £ मेता द्शेष्टका उपषेयाः । मन््रस्थ योऽयमुत्तरो मागो अ्रहाख्यस्तेन अरदैष्टकामुपदंध्यात्‌ । तथा च ब्रा्धंणमा तम्‌-यथावकारं ्रहानिति । तं च ग्रहभागमाह-- वाचस्पते विधे नामन्‌ । विधेम ते नाम॑ । विधेस्त्वमस्माकं नाम॑ । वाचस्पति; सोमर पिबतु । आस्मासुं नृम्णं पात्स्वाह (१); इति । भ १. तुमन्ताः।२क. प्वाभ । ३ग, नन विधनिनाऽऽ०। ४ ख. ग." तद्धेतुः स्वरोचा०। ५ क, ल, 'येनाऽऽ३० । ६ ख, ग, तुत्ञातुः । ७ $. स्थितयो पभ" । ८ १, एता । ९ ग, शुषि । त° । १० ख. “हणे समा । ११ त, माः | प्रपा० ६अनु ०२] कृष्णयजुर्वेदीय तै्तिरीयारण्यकम्‌ | १ ६ ९ अध्वयु; पश्च च ॥ हति दृष्णयलुर्वेदीयतेत्तिरीयारण्यके तुतीयभपाटके प्रथमोऽनुवाकः ॥ १ ॥ हे वाचस्पते वाचः पार्क हे विधे जगद्विधातः; हे नामन्सर्वस्य वशीकर्तः, ते तव॒ नाम विधेम । अस्मदनुग्रहकारी देवोऽयमित्येवं प्रपिद्धि कुमः | यद्वा नमनं रहीमावं संपादयामः । त्वमप्यस्पाकं नाम विधेः, देवानां मध्ये यजमानेोऽयं यथा शारं हतवानिति प्रतिद्धि कुरु । अय वाचस्पतिमे्दीयेषु यागैषु परीमं सोमसद्शा- माज्यं पिबतु । अस्मासु होमकतुषु ` वरम्णमपक्षितं धनमाधात्संपादतु । इमं वृत्तान्त मदिद्य जुहुधीति स्वकीया वागाह । अत्र वाचस्पत इत्यादि नुम्णं धादित्यन्तो रह भागः । एतेषां मन्त्राणामुपधाने विनियोगः पएकरणद्निद्धः, चादहोत्रनाह्ममे वाचनि कश्च । इतरे तु विनियोगास्तत्र तत्र वाचनिकाः । ते च बंयणे द्वितीयकाण्डे द्वितीय. तृतीयप्रपाठकयोः प्रपशचिताः । तेषु होमाहोमविषयमेदेन कथिद्धिषय आपस्तम्बेन द्ितः- “यत्र होमाः सग्रहः सस्वाहाकाराः, यत्राहोमाथा अग्रह अस्वाह। काराः” इति । सोऽयं न्याय उत्तरप्वपि मन्त्रेप्वनुसंधेयः । तदेवमस्मिन्ननुवाके दक्षो तमन््रोऽभिहितः ॥ इति श्रीमरसायणाचायतिराचिते माधवीये वेदारथप्रका्ञे करष्णयजवदीय तैत्तिरीयारण्यकमाष्ये तृतीयप्रपाठके प्रथमोऽनुव।कः ॥ १ ॥ अथ तृतीये दितायोऽनुवकः । अ चतुरोतृमन््र उच्यते । तस्य च विनियोगो ब्ाद.गेनैवाभिहितः-- दक्षिणतः पराञ्च चतुहोत(रमिति । तत्पारस्तु-- पृथिवी होता । चौरष्वयुः रद्रोऽ- ्रीत्‌ । वृहस्पतिंरुपवत्ताः इति । सोऽयं होतुमागः । तत्र पथि्याद्यः प्रसिद्धाः, तथा रोघ्राद्यश्च | उपवक्तशब्देन परमाप स्थित्वा तैत्तत्कममैस्वनजानानो ब्रह्मा विवक्षितः | अथ ग्रहभागमाह-- वाचस्पते वाचो वीयण । संगृततमनाऽऽयंकष्यसे । यज॑मा- ~ --~--=~-+--++, हिणी = लान ० न जा कः १ स. ग. सभ । २. न्णैध मपिजितं घनमधा-ः | ४ ग. गः । तवर । + १. बण््णस्य । ६ ग, संग्रहः] "ग, (हाः सवा । ८ ण, "दश्वा" | ९क. तत्क^। ९९ १५८० ्रीमत्सायणाचाय विरवितभाष्यसमितम्‌- [प्रषां* अब्‌ ०६ नाय वाम्‌ । आ सुवस्कर॑स्मे । वाचस्पतिः सों पिबति । जजनदिन्रमिन्दियाय स्वाह ( १), इति। पथिभी होता दश ॥ इति कृष्णयलुेदीयतेत्तिरीयारण्यके तुतीयप्रपाठक द्वितीयोऽचुवाकः ॥ २ ॥ हे वाचस्पतेऽत्यम्तसंपादितेन मन्त्रातमिकाया वाचः प्ामरध्यैन त्वमा समन्ता ्ष्यसे । अस्मे यजमानाय वार्यं॑वरणीयं सुचः -स्गेमकरा समन्तातकुरु । अयं बाचस्पतिरसरदीयेषु यगेषु सोमं पिबति । इन्द्रं देवमिन्ियपद्धयथं जजनजनयतु मररेयावित्य्थः । तदेतदुदिश्य जुहुधीति स्वकीया वागाह ॥ इति श्रीमत्सायणाचायविरविते माधर्वीये वेदा्प्रकाशे कष्णयनुर्वदीयते्तिरी- यारण्यकमाप्ये त॒तीयप्रपाठके द्वितीयोऽनुवाकः ॥ २ ॥ अथ तुरीये त ीयोऽनुषाकः । @ @& भ म अथ पशचहोतुमन् उच्यते । तद्विनियोगो ब्राह्मणं एवमाश्नति ;-- प्शवादुदच्चं पश्च होतारमिति । तत्पारस्तु-- अगोता । अन्िन।ऽध्वयु । वष्टः परीत । मित्र उपवृक्ताः इति । ` अभ्द्यः प्रसिद्धाः । अध्वर्युः प्रतिप्रस्थाता चेत्येवमध्वय्ितेन होतृपशचक पूरणीयम्‌ । | | अथ ग्रहमागपाह-- सोमः सोम॑स्य पुरोगाः । शुकः छकस्य पुरोगाः । ्रातास्तं द्र सोमः । वातपिदैवनश्रुतः स्वाह ( १ )› इति ॥ अगरिहोताऽ्टो ॥ = इति कृष्णयजवदीयतैत्तिरीयारण्यके तुतीयपपाठके तृतीयोऽनुवाकः ॥ ३ ॥ [का क कं 0 य्‌. माङः ६०। २२, "मन्ना उच्यन्ते । त° | [भप०६ अनु ०४] ढृष्णयनुेदीयं तेत्तिरीयारण्यकम्‌ | १५१ योऽयं देवतात्मकः सोमः सोऽयं रतात्मकस्य यागदेशं प्रत्यागमने पुरतो गच्छति । शुक्रो भासको देवताश्प्रिकाशाको मन्त्रः शुक्रस्य ' गृह्यमाणतया भासमानस्य सोमस्य पुरतो गच्छति । आदौ मन्त्रं पित्वा पश्चात्सोमो गृह्यते । हे इन्द्र ते त्वदर्थमेते सोमाः धाता; पक्ताः, आश्चिता वा । कीडृदास्य ते । वतवदाप्नोति हप्ा गच्छतीति बाता- पिस्तस्य । हवनमाहवानं शुणोतीति हवनश्ुत्तस्य । एतदर्थं जुहुधीति स्वकीया वागाह्‌ ॥ इति श्रीमत्प्रायणाचायैविरचिते माधवीये वेदारथप्रकारो कृष्णयर्वेदी यतेत्तिरीयारण्यकभाष्थे तुतीयप्रपाठके तृतीयोऽनुवाकः ॥ ३ ॥ अथ तुतीये यतुर्थोऽनु {कः । थ षड्ढोतुमेन्तर उच्यते | द्विविधस्तन्मन््रः | अरसिमश्चतुभानुवाके प्रोक्तः सुय ते नक्ुरिव्येकः । षष्ठानुवाके प्रोक्तो वाग्घोतेप्यपरः । स॒ एव वचातुरहोत्रचयने प्रयोक्तन्यः । वाग्घोता षड्ढोतृणामित्येवं तद्भाह्यणे निदेशात्‌ । सूथै त॒ श्यस्य तु पडबन्धादौ विनि योगः । स च होततब्राह्मणकाण्डे पठयते ! पटुबन्धेन यक्ष्यमाणः पडढोतारं मनसाऽनु- हुत्याऽऽहवनीये जुहुयादिति । तन्मन्त्रपारस्तु-- सूं ते चक्षुः । बतं प्राणः । चां पृष्ठम्‌ । अन्तरि प्षमात्मा । अद्धयन्नम्‌ । पृथिव्री५ शररिः, इति। हे पशो योऽयं सूयेः स ते चक्षुः, यो वायुः प्र ते प्राणः । तथां च पुविषयेऽ- ्रगुेषे समान्नायते-- सूय चक्षुगेमथतात्‌ । वाते प्राणमन्ववतृनतादिति । या व्री: स परहठमागः) उपरिवातित्वसताम्यात्‌ । यदिदमन्तरिक्ष॒ तच्वदीयो जीवात्मा, मध्यवर्तित्वे- साम्यात्‌ । यानि डदयादीन्यङ्गानि तैयेजञं सपादयंपीति रषः । यार््न्यान्यस्थ्यादीनि शरीरगतानि तैः पृथिवीं प्राप्नुहीति रोषः । सूर्यं ते चक्षश्त्यादावपि त्वर्दीयं॑चक्ुः मै प्रामनोत्विति वा योजनीयम्‌ । अथ वा वक्ष्यमाणे वाचस्पतिसंबोधनमन्य ते चक्षुः पृथ प्ा्नोतिति वा योजनीयम्‌ । अथ वा वक्ष्यमाणं वाचस्पतिपंबोधनमनद्य ते चक्रुः पथं रूपं जानीयादित्येवं वाचस्पतिपरतया मन्त्रे भोज्यम्‌ । होमनिष्पाद्कस्य पशोश्च रादीनि षडङ्गान्यत्रोक्तानीत्यस्य मन्त्रस्य षड्ढोतृत्वम्‌ । अथ ग्रहमागमाह- वाचस्पतेऽशच्छद्रया प्राचा । अच्दद्रया जुह्व! । य. म. वायु । क. "मन्त्रा उष्वने | दिः ३ ग. ध्थापः। ४ ग ध्ये दिगृः। ' क. “यत्तिति । ग, च्यवति । ६ क. श्नपर्थ्णाे | " ग. सूर्यः , < क. मन्त्र । ९ क, दम सः। १७२ ्रीमत्सायणाचायै विरवचितभाष्यसमेतष्‌- (परपा० अम्‌ ०९ दिवि देषा्रप\ होत्नामिरंयस्व स्वाहा ( १ ); इति ॥ सूय ते नव॑ ॥ इति कृष्णयनुवेदी यतैतिरीयारण्यके तृतीयप्रपाठके चतुर्थोऽनुवाकः ॥ ४ ॥ हे बाचस्पतेऽच्छिद्रया वाचा स्वरक्षरैपर्णेन मन्त्रेण, अच्छद्रया जुह्वा धृत पूर्णया सचा, देवां देवानां वरयित्री हों होमक्रियां दिष ुटोक एरय ¢ सर्वतः प्रेरय । शतम्थमुदिशय जुहुधीति स्वर्कीयां वागाह्‌ ॥ इति श्रमत्सायणाचायैविरनिते माधवीये वेदर्थप्रकारे कृष्णयनुरवेदीयते्िरी- यारण्यकमाष्ये तृतीयप्रपाठके चतुर्थोऽनुवाकः ॥ ४ ॥ अय तुरीये प्चमोऽनुगाकः। अथ स्रोत उच्यते । तस्थ च विनियोगश्चातुहोघ्त्रह्मण एवमान्नातः-- ४५ उपरिष्टातप्राश्च ५ सप्तहोतारम्‌" इति । तत्पाटस्तु- - महा्हविेतां । सत्यदविरध्वयुः । अच्युतपाना अभरीत्‌ । अच्युंतमना उपवक्त{ । अनाधूष्यशराम- तिधृष्यश्॑ यज्ञस्यामिगरो । अयास्यं उद्वाता, इति। महाहविः सत्यहविरितया्या अणस्यान्ताः सपतस॑र्याका महषयः । तन्मह छपा अत्रत्या होत्रादयः । य्गस्य सोमयागस्य । अभिगरो, अमित उद्रादुः पर्ता त्वाच्च गृहीतप्र्तारप्रतिहारमामौ गयेते इति प्रसतोतृप्रतिहतौरावभिगरो । होताऽ् राधो रह्मा प्रस्तोता प्रतिहतोद्रातेति पर्॑रूयाका होमनिष्पादका ` अग्रोक्त इत्ययं मन्घ्रः सहोतेत्युच्यते । अथ ग्रहमागमाह-- वाच॑स्पते हृदधिमे नामन्‌ । विधेम ते नाम॑ । विधेस्त्वमस्माकं नाम॑ । वाचस्पतिः सोम॑मपात्‌। मा दैव्यस्तनतुरछेदि मा मनुष्य; । नमे दिवे । नम॑ः पृथिन्ये स्वाहां ( १), इति । [ना ~= १क, एवम” । ९ क, "मतरा उच्यन्ते । त । पषारश्जनु .९] शृप्णयनुरवदीयं तेत्तिरीयारण्यकम्‌ । १९७३ अपाष्रीणें च ॥ हति इष्णयजुर्ेदीयतत्तिरी “रण्यके तृतीयप्रपाठके पञ्चमोऽनुवाकः ॥ ५॥ हे वाचस्पते हे हृद्िधे हृदयस्य विधातः चित्तमेरकेयर्थः । हे नामन्सबन्णत्स- (न्िप्रणामयुक्त ते वुम्यं नाम नामनं रणति विधेम कमः | त्वं चास्माकं गधय वेधे;, देवानां मध्ये स्म्य्यष्टवानिति प्रसिद्धं नामधेयं कुर । अयं वाचस्पति रोममपात्पीतवान्‌ । देव्यस्तन्तुमद्रहे हविःस्वीकाराथ॑मागतो देवसतबन्धी तानो 7 च्छेदि कदाचिदपि विच्छित्नो मा मूत्‌। तथा मनुष्यस्तन्तुक्रीत्विकप्वाहोऽपि च्छिन्नो मा भूत्‌ । दयावारथिवीम्यां नमोऽस्तु । तमिममथमुदिश्य जुहुधीति स्वकीया गाह्‌ ॥ इति श्रीमत्सायणाचायैविरनिते माधवीये वेदाथेप्रकाशे ङष्णयजवेदीय- तैत्तिरीयारण्यकमाष्ये तृतीयप्रपाठके पञ्चमोऽनुवाकः ॥ ९ ॥ ¢), नः अथ त्‌+।ये षष्टोऽनुवाकः । सथ द्वितीयः षड्दोतृमन््र उच्यते । तस्य च विनियोगश्चातुहोरना्णे समा- 7तः--““उत्तरतः प्राश्च षड्ढोतारम्‌ इति । तत्पारस्तु-- बाग्घोत। । दीक्षा पत्नी । वतेोऽध्वेयु; । आपोऽ- भिगरः। मनो हविः । तप॑सि जुहोमि, इति । येयं यजमानस्य बाक्तेयं होतृस्थानीया । येयं दीक्षा सा पत्नीस्यानीया । योऽयं तः प्राणरूपः सोऽध्व्स्थानीयः । याः प्रक्षणाद्थां आपस्ता अभिगरो बह्- यानीयाः | अभितो गिरति कतेन्यमनुजानातीत्यभिगरः । यन्मनस्तद्धविःस्थानीयम्‌ | पस्यश्निप्थानीये तन्मनोहविजहोपे स्थापयामि । अन्न वागार्दानां षष्णां होत्रारिरूपेण ीमनिप्पादकानाममिधानात्षड्ढोतृत्वम्‌ । अथ ्रहमागमाह-- भूथैवः सुव॑ः । ब्रह्मं स्वयं । ब्रह्म॑णे स्वभुवे स्वाहां (१); इति । ऋ १ ग -बन्धप्रमाणयु" ॥ २ क. अथापरे ष । ३२क. मन्वा उच्यन्ते ॥त।४क्‌, प्रण एवमाः | ख, ह्मण ए षः । । [ ७४ , श्रप्त्सायणाचायेविरवितमश्यसगतमू-- [भा ०३अद्‌५ व्रधोता नवं ॥ इति ृष्णयजुवेदीयतेत्तिरीयारण्यके तृतीयप्रपाठके षष्ठोऽनुवाकः ॥ ६ ॥ य एते भूरादयज्यो लोकास्तेषां यत्कारणं स्वयं स्वतः सिद्धं परं तरह क्त स्वथं युषे परन्रहमणे जुहुधीति स्वकीया .वागाह ॥ इति श्रीमत्सायणाचायविरयिते माधवीये -वेदाप्रकाशे इण्णयनर्ेदीयतेत्तिर. यारण्यकमाप्येतृरतायप्रपाठके षष्ठोऽनुवाकः ॥ ६ ॥ अथ ततीय ्तमोऽनुगः। ््‌ अनन्तरभाविनोऽनुवाकंस्य चातुमोस्येषु केदानिवतैनेषु तहतं॑तत्सत्यमिति जप पश्चौजपमापस्तम्ब आह--त्राह्मण एकहोतेति चानुवाकम्‌ " इति । तथा हम; नुपद्रकतीऽअनजस्यानुमन्त्रणे विनियोगं भरद्रान आह- ब्रह्मण एकहोतेति च एतदनुवाकगतेषु दशसु पयौयेषु प्रथमं पयांयमाह-- ब्राह्मण एकहोता । स यन्नः । समेद्दातु मनां परूनपुषटं यश; । यज्ञश्च मे भूयात्‌, इति । योऽयं वेद्विद्राह्मणः सोऽयमेकेन स्वकीयेन तपस्रा जुहोति सर्वस्य जगत ३ करोतीत्येकहोता । स एव ज्योति्ठोमादिनिप्पाद्कत्वाचनज्ञस्वरूपश्च | स इ ब्राह्मणो महयं प्रनादिचवुषटयं ददातु । तत्यपादान्रज्ञोऽपि मे सवेदा भुयात्‌ । ` अथ द्वितीयं पयांयमाह-- ` अग्रता । स भतो | समेद्दातु प्रां ०५ पशूनपि यश; । मताच॑ मे भूयात्‌, इति। द्ाम्यां पाकहविवंहनाम्यामुपकरातीति दिहा | अतएव पोषकत्वास्तं अन्यतपूवैवदुन्यास्येयम्‌ । अथ तृतीयमाह-- पृथिवी तरिहोता । स प्रतिष्ठा (१) । समे'ददातु पजां पशनपर्टि यशः । प्रतिष्ठा च मे भूयात्‌, इति । [1 क. यतोमभू*। २ ख. “श्वा{पनमाः। ६ फ. भेवेऽतु1°। ४ त. "तो मेक्षणस्या पा०अनु ०७] कृष्णयजुरदीयं तेततिरीयारण्यकषम्‌ | ` १७५ मिरम्यन्नयगेरुपकरो तीति त्रिहोतत्वं सरवप्राण्याधारत्वेन प्रतिष्ठात्व च | अथ चतुथमाह-- अन्तरिक्षं चतुर्होता । स कष्टाः । समेददातु परजां पुन्यं यशः । विष्ठां मे भूयात्‌, इति । नठुरभिवागृष्टयवकाशस्थानेरुपकाराचतुहेतृत्वं॑यक्षगन्धर्वादनिामाश्रयत्वाद्वोषेधाधि- हतुत्वं च | अथ पश्चममाह-- | वायुः पञ्च॑होता । सभराणः ।स मेद्दातु परजां पू पुष्टि यशः । प्राणश्च मे भूयात (२), इति। पशचभिः प्राणन्र्तिभिरुपकरोतीति पञ्चहोतृत्वम्‌ । वायोः प्राणरूपत्वं प्रतिद्धम्‌ । अथ पष्ठमाह-- चन्द्रमाः षड्ढोता । स॒ ऋतून्यर्पयाति । स में ददातु भजां पशपु यश; । ऋतवश मे कर्पन्ताम्‌ , इति | ` पणामृतूना निष्पादकत्वेन षड्दोतृत्वम्‌ । चन्द्रमौ हि वैदिक्षयाम्यां दाह्- मपशदरतूलकस्पयति । अत ॒एवान्यत्राऽऽघ्नातम्‌--“ ऋतूनन्यो विद्धजायते ¦ "! इति | | अथ स्प्तममाह-- £. अन सप्तहा । स प्राणस्यं पाणः । स भददातु पनां ` पशृन्पृषटिं यशः । भाणस्यंचमे भाणो भूयात्‌ , इति । सप्तानां रीषण्यानां प्राणवृत्तीनां पोषकत्वेन स्होतृत्वम्‌ | अत एव प्राणपोषक. प्राणस्य प्राण इत्यच्यते । अथाषटममाह-- ` = ` # ` ~ = 3 धौरदेता । सोऽनापृष्यः (३) । स भर ददातु मरना ` पशुनपुष्ठि यश्च अनाधृष्य भूयासम्‌ , इति ~ भारोगादिभिः कदयपान्तर्टमि र्ैरुपकरो तीत्यष्टहोतृत्वम्‌ | दुटोकप्य केनापि फुमराक्यत्वादुनाधुष्यत्वम्‌ | ॥ - ~ ~~~ "` "` ---~-~-----~--~-~--~----=नन~न=----~-------------- ~ ण्म, मा अण्व | रघ वृद्धघण्क्ष । ग वृद्धचपक्षयकसम्ौ)। दे "ति ॥ ७& . श्रीमत्सायणाचायैषिरचितभाष्यसमेतप्‌-- (पा० अ अथ नवममाह-- आदित्यो नवंहोता । स तेनस्वी । स प॑ददातु भज पशनं यश्च; । तेजस्वी च॑ भूयासम्‌ ) इति । क्तरटमिमूरतिमिसतत्रानुगतेन सामान्यरूपेण च नवधोपकारान्नवहोतृत्वम्‌ । त शत्वं चाऽऽदित्यस्य प्रसिद्धम्‌ । | अथ ददाममाह- भनापंतिदैः होता । स॒ शद सर्षभ्‌ । स भ द्दातु भजा पदून्ुषटि यशं; । सथ चमे भूयात्‌ ( ४ )) इति। प्रतिष्ठा प्राणश्च मे भयादनापृष्यः सै च मे रयात्‌ ॥ ब्राह्मणो यज्गऽभिभती पृथिवी पतिष्ठाञन्तरिकषं विष्ठा वायुः पाण स ऋतूनक्न९ स प्राणस्यं पराणो ध्ोरनाधृष्य आदित्यः स तेजस्वी प्रन स इद्‌९ सव च मे भूयात्‌ ॥ इति कृष्णयनुरवेदीयतेत्तिरीयारण्यके तृतीयप्रपाठके सक्तमोऽदुवाकः ॥ ७ ॥ नेव वै पुरुषे प्राणा नाभिर्दकमीति श्रतानि शरीरगतानि दश च्िद्रणयुताद कारित्वादशहोतृत्वम्‌ । स्वंनगत्कारणेंत्वेन सवौत्मकत्वं प्रनापतेः प्रधिद्धम्‌ ॥ इति श्रीमत्सायणावायेविरचिते माधवीये वेदाथप्रकारो छृष्णयुवेदीयतेततिर- यारण्यकमाप्ये तृतीयप्रपाठके सप्तमोऽनुवाकः ॥ ७ ॥ अथ ततीयेऽषटमोऽनुवाः । अथ सेमारयनृष्युच्यन्ते । तेषां चेषटकोपधाने विनियोगश्ातुर्होजीयन्राहम हितः--‹ हृदयं यनू षि पटनयश्च ” इति । तेषामेकविरातिसख्याकानां ' पाटस्वु- अगर भिः । सविता स्ते; । इन्दर उक्थामदैः । मित्रावर॑णा वरिष । अङ्गिरसो भिष्णियेरप्निभिः परतः सदोहविधना १ क, ¦ शल, भिगंतिभि?। ग. शमि हेत्मिः। रख. ग. श्ण नः।१ भ्‌, स्नाक्र। “पकरोतीति दृश । '" क. (णत्वं स॒ । ्पा०अनु०९। ृष्णयजुदीयं तेत्तिरीयारण्यकम्‌ । १७७ भ्यांभू । आपः बोक्षणीभिः । ओष॑धयो बहिरषा । अदिंति- वें । सोमो दीक्षयां ( १)। वषटधमेन । विष्णुयेहञेनं । वृद्व आज्येन । आदित्या दक्षिणाभिः । विषं देवा उजी । पूषा स्वग।कारेणं । बृहस्पतिः पुरोधर्या । मरनाप॑तिरुद्वीयनं । अन्तरिक्षं पकित्रंण । वायुः पत्रैः । अह श्रदधर्या (२), इति। दीक्षया पात्नरेकं च ॥ इति कृष्णयजुर्ेदी यतेत्तिरीयारण्यके तृतीयभपाठकेऽ एमऽलुवाकः ॥ ८ ॥ अत्रा्चिसवित्रादथो देवा यजःस्तोमादीनि यज्ञे सेमरणीयान्यङ्गानि। एते देवस्तेः संभ. रणीयैः सरास्मिन्कमेण्यागच्छम्त्विति वाक्याथः । उक्थामदश्द्‌ः शखवाची । यज्ञ शब्दौ हविष्प्रल्षपवाचीं | स्वगाकारः रयुवाकमन्नः । पुरोधा श्रहणक्राह पटनात ऋलपुरोवाक्‌ । पवित्रशब्दो दृश।पवित्रवाची । अहं यजमानः श्रद्धया सह।ऽऽगच्छ- | स्पष्टमन्यत्‌ ॥ इति श्रीमत्सायणाचायैविरचिते माधवाय वेदा्थप्रकाशे कष्णयजुरवदीयतत्ति रीयारण्यकभाष्ये तुतीयप्रपाठकेऽष्टमोऽतुवाकः ॥ ८ ॥ अथ ततीयपपाठके नवमःऽनुवक्रः । अथ देवपल्याख्या मन्त्रा उच्यन्ते । तेषां च विवियागः पूथवदूद्र्व्यः । परय. रवं तत्र पत्नीष्टकानाममिधानात्‌ । पाठस्तु- सनेनद्॑स्य । पेना वृहस्पततः । पथ्यां पूष्णः । वाणवायोः । दीक्षा सोम॑स्य । पृथिव्य; । वसूनां गायत्री । दद्राणं शिष्टुक्‌# । आदित्यात्नां जगती । विष्णोरनुषटक्‌ # ( १ । वरणस्य विराद्‌ । यज्गस्यं पङ्क्तिः । प्रजापतेरनुमात्‌ः । >~ ---~----~~-~--- -~----~--- ~~~ ॥ # अत्रप्ने चानुष्टगित्यत्र ग. पप्तरे बिष्ठुबनुषठुतित्यनुक्रमेण शोधितः पठः । घचन वेदि , १्१द्धः । काक 11 € 9, १. ग, सेब । २. ग. एतैर्वा । ३ क. वास्तभम ४१ च्छन्ति ५. © १द्‌;श ।६फ, "तु | तत्पाद । । ३ १७८ ्रीमत्सायणाचायैषिरवितभाप्यसमेतमू-- [पा ० रभु° १०] मित्रस्य श्रद्धा | सवितुः प्रसूतिः । सूयेस्य मरीचिः । चद्रभसो रोहिणी । ऋषींणामरुन्धती । पजन्य॑स्य विधुत्‌। चत॑स्रो दिशः । चतैस्नोऽवान्तरदिशाः । अर्च रा्रिथ । कृषि हृष्टि । त्विषिशवाप॑चितिश्च । आपोष॑ययथ । उर्‌ च॑ सूनृतौ च देवानां पत्नयः (२); इति। अनुष्टुग्‌ दिशः पट्‌ च॥ इति ृष्णयजुरवदी यतेत्तिरीयारण्यके तु्तीयभपाठके नवमोऽनुव।कः ॥ ९ ॥ देवजाताविन्द्रादयः पतयः, सेनादयः परतन्यः । दिनिदिगादयोऽपि केषांचिदेवानं पलन्यः । एताः सवां आगत्य यज्ञमविकलं कुवन्त्वति वाक्याथः । अत्राऽऽप्नातिः पदु विंशातिवाक्यैः षड्विशतिपतख्याकाः पत्नीष्टका उपदध्यात्‌ ॥ इति श्रीमत्सायणाचायकरिरचिते माधवीये वेदाथप्रकाशे छृष्णयजुवेदीयतेत्ति- रीयारण्यक्माप्थे तृतीयप्रपाठके नवमोऽनुवाकः ॥ ९ ॥ अथ ततीये दशमे<नुगकः | अथ प्रतिगरहमन्त्रा उच्यते । तेश्च प्रतिभरे्टकोपधानं चातुहेत्रीयतराहमण एवमा ्नातम्‌-- “यथावकाशं प्रतिपरहालकं पृणाश्च' इति । तत्र प्रथमे मन्त्माह-- देवस्य॑त्वा सितु; भसे । अन्विनोबोदु्यामू । पूष्णो हस्ताभ्यां भरतिश्हामि। राज। त्वा वरुणो नयतु । दोषै दक्षि णोऽपरये हिरण्यम्‌ । तेनांमृतत्वभदयाम्‌ । बयो दत्रे। मयो म्य मस्तु मतित्हीत्रे | क इदं कस्म। अदात्‌ । कामः कमाय । कामें दाता ( १)। कर्मः प्रपिग्रहीता | काम समुदरमा- विंश । कामन त्वा परतिश्हामि । कमितत्त । एषा त काप दक्षिणा । उत्तानस्त्वाऽऽङ्गौरसः प्रतिगरहातु, इति । हे प्रतिगृ्यमाणदरम्य सवितू्दवस्य प्रे सत्यधि्तवपिभ्यां बाहुभ्यां पएषः [0 ९ क, न्ते, तच प्रः ।२ग. ग्रहणिः । ३१, धममाः | ४. सस्यप्ु 1“ ° | [ ---~ [एप ०ई३अनु ० १०] कृष्णयजुर्वेदीय तेत्तिरीयारण्यकम्‌। ९७९ नम्या हस्ताभ्यां त्वां प्रतिग्रह्णामि । हे दक्षिणे देवि वरुणो राजा हिरण्यखूषां ्ामभ्रये प्रापयतु । तेना्निप्रापणेन प्रतिप्रहदोषाभावादहममभृतस्व नरकाभावरूपं प्राप्नु- याम्‌ । इयं च दक्षिणा दात्रे वयोऽस्तु पर्षिरूपिणी भूत्वा दातारं स्वग नयत्वित्य्थः । प्रतिग्रहीत्रे मह्यं मयः सुखमस्तु । इदं द्रव्यं कः प्रनापतिः कस्मै प्रनापतयेऽदाद्‌ तवान्‌ , अन्तर्याभिरूपेण दातुप्रतिग्रहीत्रोः प्रेरकत्वात्‌ । तथा कामः कामाय दत्त वान्‌ । यथा प्रनापतिरदषटपरकस्तथा कापस्य टृष्प्रेरकत्वात्‌ । तस्मात्काम एव दाता प्रतिग्रहीता च | स्वगादिफटविषयः कामो दाता, एेहिकसुखविषयः कामः प्रति- ग्रहीता । ततो हे दक्षिण समुद्रम कामं प्रविरा । कामेन निमित्तेन त्वां प्रतिगु हामि । हे मद्ूदयवातिकाम तदेतद्‌ दरव्यं तुभ्यं भवति । हे काम ते ्वत्प्रीतय एवैषा दक्षिणा प्रवृत्ता | अङ्गिरोगोनरे समुत्पन्न उत्तानाख्यो महरिरत्वां भतिगृह्णातु । अथ वल्ञादिद्रन्यविषयान्षोडश मन्तानाह-- सोमाय वासः । सेद्राय याम्‌ । वरुणायाच्व॑म्‌ ! प्रजाप तये पुरुषम्‌ ( २ ) । मनते तल्प॑म्‌ । त्ेऽनाम्‌ । पष्णेऽ: म्‌ । निक्रत्या अश्वतरगदेमो । हिमवतो हस्तिनम्‌ । ® = | गन्धवौप्सराभ्यः सगलंकरणे | विन्॑भ्यो देवेभ्ये। धान्यम्‌। वाचेऽम्‌ । ब्रह्मण ओदनम्‌ । समुदरायाप॑; ( ३ )। उत्तानार्याञऽङ्गरसायानः । वैश्वानराय रथ॑म्‌, इति । एतेषु सर्वेषु मन्त्रेषु देवि दक्षिण इत्यन्तः पृवानुषङ्गः । तेना्ृतत्वाद्िकमित्यत्तरा- नुपङ्गः | तस्य रथप्रतिग्रहमन्त्रस्य शेषभूतामुत्तरानुषञ्गात्पृवंमाविनीं कांनिदचमाह-- वैश्वानरः परत्नथा नाकमारहत्‌ । दिवः पृष्ठं भन्द॑- मानः सुमन्मभिः । स पूंववञ्जनयञ्जन्तवे धनम्‌ । समानमस्मा पाश्याति नागरैः) इति। वानर्यो देवः भरत था एरातनशरीरधारी सन्दगैमारूव्वान्‌ । स च दिः युटोकस्योपाशमोगि मन्मभिमैननविकेषेभन्दमानः करयाणं कुकन्वतेते । अयं" नमान इमां दक्षिणां दत्तवानित्यवं॑वदम्देवानामरे रमारयतीलयर्थः । स वैश्वानरो --+--- --- ~~ ~ ---------- व 3 [क 1 १ के. पक्षा भ | २ ग. स्वभ ।३यव.ग. व्यं प्र ।४खनग. तिः प्। ग, ५२ । ६क. त. तवदुः | ७ क, ग, गमा म | १८० ्रीमत्तायणाचायैनिरवितभाष्यसमेतम्‌-- प्रपा ° ६अनु ° ११] जन्ते प्राणिरूपाय यजमानाय धनं पूर्ववउजनयत्‌, यजमानः पूवै यथा दक्षिणं दत्तवस्तथैव तदनुरूपं फलं जनयति । स ॒वैधानरो ज। विः सावधानः सन्न्मा स्गगमनकीठः समाने परियाति, यावदृ्षिणाथ द्रम्यं तेन प्रं तदयोम्ये फं परिप्रापयति | अस्या ऋच उपरितनं रथप्रिग्रहमन्त्ररेषमाह-- राजां त्वा वरणो नयतु देवि दक्षिणे बेशवानराय रथम्‌ । तेनागृतसभदयाम्‌ । वये दात्र । मयो मह॑मस्तु प्रतिगर र हीतरे (४) क इदं करमां अदत्‌ । कमि; कामाय | कामें दाता । काम॑ः प्रतिग्रहीता । काम सञ्ुद्रमारविश । कामेन त्वा म्रतिंगरहामि। कामितत्ते। एषा त काम दक्षिणा । उत्तानस्त्वऽऽङ्गीरसः रतिगृहातु ( ५.) इति ॥ दाता पुरषाः प्रतिग्रहीत्रे नवं च ॥ इति कृष्णयजुर्वेद यतैत्तिरीयारण्यके तृतीयभपाके दशमोऽनुवाकः ।॥ १० ॥ अत्र तेनामृतत्वमरयामिल्यादिरुतरानुषङञः सवमन्त्रसापारण इति दैशयितुं प्रथममसे पठितोऽपि पुनराग्नातो राना तेत्यादिैराय रथमित्यम्तः पू्ोर्ताया कच उप रथमत पुनः पठनीयः, इत्येतावाविशेषः । एतेमन्तैः परतिम्हे्टका उपदध्यात्‌ ॥ [५ ८ (~ ® = न भ क्‌ ७ & ® _ & इति श्रीमत्पायणाचायैविरचिते माधवीये वेदाथग्रकाशे कृप्णयनुर्ेदीयतेत्तिरी- यारण्कमाप्ये तृतीयप्रपाठके दशमोऽनुवाकः ॥ १० ॥ अथ ततीय ए1द्सोऽनुतराकः। [1 अथ होतद्धदयास्या मन्त्रा अभिधीयन्ते । तेषा ‹ विष्टकोपधाने विनियोगश्च ज्ीयत्राह्मण एर्वमान्नौयते --प्हदय यनूर्षि पल्यश्च' इति । तत्र ददाहोतृदद यास्य मन्रमाह- $है। „£ परि ४४५९ ध *| सुवं घर्मं परेद वेनम्‌ । इनद्रस्याऽऽत्मान दर्धा चर॑न्तम्‌ । क 9 ध प्रदे (४) २१. चेक) ३१ (४) धष वमन्ते साग. सा| स. दरयति | ६. ग, क्ताया[ क ।७फ. घ. >षृष्ष्िः। ८ ख. ववर्म । ९कृ, घ, प्नातः। ह! ~न ,२०६अबु ० १ १] छृष्णयजुरवेदीयं तेत्तिरीयारण्यकम्‌ । ` ` १८१ अन्तः संमदरे मन॑सा चरन्तम्‌ । ब्रह्माऽनवंविनद्‌ हदाहोतारमर्णं । अन्तः भरविष्टः शास्ता जनानाम्‌ । एकः सन्बहुधा विचारः । शत ५ ुक्राणि यत्रकं भवन्ति । सरवे वेदा यत्कं भरव॑न्ति। स्वँ होतारो यत्रैकं भव॑न्ति । स॒ मान॑सीन आत्मा जनां. नाम्‌ ( १) । अन्तः प्रविष्टः शास्ता जनाना सवोत्मा । सवं; भरना यत्रैकं भवन्ति । चतुर्होतारो यत्र॑ संपदं गच्छन्ति दवेः । स मान॑सीन आत्मा जनानाम्‌, इति। चित्तिः स्गित्यादीनां होतृमन््राणां हृदयं रहस्यं तत्वं परमात्मस्वरूपं प्रतिपाद्‌- तीत्ययमनुवाकां हदयमित्युच्यते । तत्रानेन मन्त्रेण दशहातृटदय परमात्मतच्वमु- पते | अहं मन्त्रद्रष्टा इन्द्रस्य परमेश्वरस्याऽऽत्मानं निनस्वरूपं परिबेद परित त्रावस्थतं नामे | कौदरमात्मानम्‌ । सुवणं सुवणसदरो यथा सवर्णं स्वत एव रामान भवाति तथा स्वयप्रकाराम्‌ । घमममन्यस्य वस्तुनो दीपकम्‌) ‹ तस्य भाप्ना मिदं विभाति ' इति श्तेः । वेनं कान्तं॑सरवदुःखराहित्येन तस्य॒ कमनीयत्वम्‌ | पधा वित्तिः सुगित्यादिदशहोतुमन्त्र प्रतिपाितेराकारैः । चरतं के व्यवहरन्तम्‌। न्त; समुद्रे बह्मण्डसुष्टः पुरा सतत्र व्याप्यावस्थितो योऽयै नलपत॑घः सोऽयं समु तस्य मध्ये मनसा चरन्तम्‌, इदं सवे नगत्सुजेयेत्येवंरूपेण मनोवात्तिविशेषेण र प्रवतमानम्‌ । अत॒ एवान्यवोक्तम्‌-- “आपो वा इदमास्न्सशल्मेव । स प्रना- रकः पुष्करपर्णे समभवत्‌ । तस्यान्तमनसि कामः समवतैत । इद्‌ ५ सनेयमिति' । ब्रह्मा चतुमखः प्रनापतिरर्णैऽेवे यथोक्तसमुद्रे दशहोतारं दशहोतृमन्त्रं तत्प्र पा्यूपणाऽऽविभूतं परमात्मानमन्वविन्दत्‌ । सृष्टिपराथनत्वेनानिष्य रब्धवान्‌ | ¶ च ब्राह्मणे समान्नातम्‌--“प्रनापतिरकामयत प्रनाः सजेयेति। स एतं दहह पमपदयत्‌,' इति । सोऽयमेवंविधः परमात्मा जनानां स्वेषां श्चास्ताऽन्तर्यामिरूपेण यामक्रः सन्हद्ये प्रविद्यावस्थितः । तथा च स्म^ते | “'टृश्रः सवमूतानां हृदेश्।ऽजंन तिष्ठति । भ्रामयन्सवैमतानि यन्त्रारूढानि मायया" इति । › ५. न्ना दृश्हेः। रक. प्र मलन द्वयम दियेतरान्निद ह्या किकः, | पथमामुचमःह-- सुवण) घर्म परिषेद्‌ वेनम्‌ । इन्द्रस्याऽ<त्मानं द्र्‌॑धा चरन्तम । अन्तः) समुद्रे त चरन्तम्‌ | बह्माऽन्वाविन्द्द्रहोतारम, इति। उह । ३ क लख. भाषमानं ।४क. ध्रोक्म्‌ | "ग, हणमा?। ६ क, (ति । दिती यामाद्-अन्तः प्रविष्टः शास्ता जन, ¶। (कः सन्बहुधा विचारः) इति । सोऽ° । निष १८२९ ` भरीमर्सायणाचायैविरदितमाप्यसमेतम्‌- [पपा ° १अनु९ पत चान्तर्यामी स्वकीयेनेश्वररूपेणेक एव सन्पुन्ीवरूपेण बहुधा भूत्वा विचागे विविधचरणवान्भवति । अत एवाम्यत्रोपनिषाद श्रयते-- | ८ एके एव हि भूतात्मा मृते भूते व्यवस्थितः | एकधा बहुधा चैव दृदयते जलचन्द्रवत्‌ ॥ ” इति । हतं शुक्राणि शतस॑ख्योपरक्षितान्यनन्तानि सुयेचनदरनकषघ्रूपाणि उयोतीषि पु यस्मिन्परमात्मयेकं भवन्ति, एकत्वं प्राप्नुवन्ति । तथा सर्वे वेदा ऋवेदुप्रभृतयश्चतवपर वेदा नानाविधक्ासेपेतँ विरीय यसिमननेकी भवन्ति । होतारश्च होमकतारः सच यन. ना दक्षहो्ादिमन्त्रा वा यस्िन्परमात्मन्येकत्वं प्रप्नुवन्ति । यथा बुद्बुदा जटमधे समुत्पथ कैनित्कारमवस्थाय विदीयमाना जल एकं परापतुबन्ति । तथा स्वे मार परबरह्मण एवोत्प् ततैव स्थित्वा विधीयमाना एकतां गच्छन्ति । अत एवोपनिषा श्रुयते“ यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यतप्यन्य) सविन । तद्विजिज्ञासस्व | तद्रेत ” इति | स तादृश इरः सर्वषां जनाना मारमा स्वरूपतः सन्मानसीनो योगयुक्तेन मनपोपलभ्यो मवति । तथाच क्व अधीयते--“मनदैवेदमाद्ठन्यं नेह नानाऽस्ति किंचन" इति । ततो योगिनां मानपम्रय ्षगम्पतवारत्‌ | अन्तः प्रविष्टः दास्ता जनानामिति योऽयमुक्तः सोऽयं सवोत्मा पीं प्राणिनामात्मा स्वहूपभतः | तं हि जना योगेन निरुद्धचेत्ताः सन्ता जगदाश्वर्‌ स्वस्व पतयेतैव साकषात्कुनति न तु भेदेन परयन्ति, अतः परवक्तः सर्वो ऽप्यथं उपपन्न इतयु संहियते । सवी; प्रजा देवमनुप्यादयो यत्र यसिन्योगिप्रयक्षगम्ये चेतन्थेकरपे परम तन्येकी भवन्ति, चतुरेोतृमनत्रश्च सरवै यस्िन्तप्रतिपाैदवैः सह॒ यसमिन संपदं सम्यगेकीमावं परपनुबन्ति । स तादृशो ब्रहम्वरूपो मानसीनो मानपपरयः स्वेषां जनानामास्मा । ऋतां मेदादपनरु्तिद्रटम्यां । द्वितीया द्विपदेतरासिलश् पदा इत्य॒चां विवेकः । अत्र चतुरहोतृशब्देन दशहोत्रादयः सर्वेऽपि मन्ता किवकषयनं तथा च ब्राह्मणे चतुहोतुरेवं प्रति प्रनापतिर्वर दत्तवान्‌-^ त्वं वे मे ग क, ----- ---*--~--- --- [न नकं (० < १ क.णति । अथ त्तीयाणह--रत ५ डुक्राणि यत्रै ¢ भवन्ति । सर वेदा यत्रे भव र्व ्ोत। यत्र भवन्ति , प मानसीन आत्मा जनानाम्‌) इति । रतं । २क. ग. $^ ए. ग भ्येकीम" 1४ कर. प्ता य | क. गन्ति । तथाहोः। ६ क. (त्‌ । अथ याह अन्तः पष्ठः शास्ता जनाना ५ सर्वात्मा । सर्ग प्रजा यते भवन्ति , चतुर्हतपे पदं गच्छन्ति देवैः । स मानसीन अत्मा जनानाम्‌, इति । अ° । ७ क. ख, र्वे । ८ ग्वोक्ति एगर्थं। ९क. व्या | जः । ८८० ३अनु° ११} कृष्णयजुर्वेदीयं तैतिरीयारण्यकष्‌ ~ १८ तः प्रयश्चोषीः । त्वयेनानाख्यातार्‌ इति । तस्मान्न हैना५शतुहोतार इत्याचक्षते ” ति। | तदेवं दरहोवृहदयाख्यो मन्त्रोऽभिहितः । अथ चतुहोतृदटदयाख्यो मन्त्रोऽभिषी- ते । तत्र तिस्र चछचस्तामु प्रथमामाह- ह ब्ह्मनद्रमभ्िं जग॑तः प्रतिष्ठाम्‌ । दिव आत्मान सवितारं बृहस्पतिम्‌ । चतुहोतारं पदिशोऽलुक्टम्‌ । वाचो वीयं तपसाऽ््वविन्दत्‌ , इति । ब्रह्मा चतुमंल इन्द्रं परभेधयेयुक्तं परमात्मानं तपसाऽन्वविन्दत्‌, अन्विप्य ठन्ध- ` न्‌ । दशेपुणेमापतसटिपाधने किमिति विचाये चतुरेतमन्त्रूपेणावस्थिते परमात्मानं धितवानित्यथेः । तथा च ब्रह्मण आन्नायते-- ५ प्रजापतिरकामयत दरशपूण- सौ सनेयेति । स एतं चतुहोतारमपरयत्‌ ” इति । कीटशमिनदरम्‌ । जगतः तिष्ठाम, आध्र स्वेस्य जगत उगधाररूषो योऽयं चातुहोत्रीयचितिरूपोऽशचिस्त- यरूपम्‌, दिव आत्मानं सवितारं द्टोकस्य प्रकाश्षकत्वेनाऽऽत्मवदवस्थितो यः विता तद्रूपम्‌ , तथा बृहस्पतिं योऽयं देवगुरुस्तद्रुेणावस्ितम्‌, प्रदिशः सर्वामभदे- ननुक्लष्ं सर्वेषु प्रदशेष्ववस्थितम्‌, चतुर्होतारं प्रथिवी होतत्यादिमन्तरस्वरूपम्‌ ; चो वीय स्वंस्वं देवरूपाया वाचः सारभतम्‌ ॥ अथ द्वितीयाम्‌चमाह- अन्तः भविष्टं कतार॑मेतम्‌ । त्वर्टर९ रूपाणि विङरबन्तं वरिपश्चिम्‌ (२) । अस्तस्य प्राणे यज्ञमेतम्‌ । चतु- होतृणामात्मानं कवयो निचिक्युः , इति । कवेया विद्वांसो वेदहास्रपारंगताश्तुरहोतृगों चुहेतृशब्देनामिधीयमानानां धपा ह्‌।तृमन्त्राणामात्मानं स्वरूपभूत परमेश्वरं निचिक्युः, निधितवन्तः । कीरश- नम्‌-अन्तः प्रविष्टे जीवरूपेण शरीरेषु प्रविरयावस्थितम्‌ । अत एवाऽऽन्नायते- अनन जीवेनाऽऽत्मनाऽनुप्रविश्य इति ! कतीरपेतैमित्यनेन मानसप्रतयक्षेण प्रती न टोक्रेकवेदिकप्तवेक्रियानिष्पादकम्‌ । एतज्चौन्यत्राऽऽ्नातम्‌- “एष हि द्रष्ट ठ व्राता घ्राता रसयिता मन्ता बोद्धा कतां विज्ञानात्मा पृर्पः '' इति । रूपाणे ह त्वष्टारं गषु देवतियेड्मनुष्यादिरूपाणि विविधं निष्पादयम्तं त्वष्टदेवस्वर- - ~~~ ~>. ~ = ~~~ ----~ ~ क, | ॐ. त. णममम्नाः । २ क. 'त्मप्रायो सोऽग्रमवस्थिः । ३ ग, (तमष्मि°। ५ क, ऽ गप्र | प | ५ ग्‌. धि भ्राता पुष घ्रा | ९ ग्‌, ` विपभ्ितं त्व | |0 दिरूः ६ ` | (८४ ीपतसायणाचायेपिरवितम्यसमतमू - [अष ०१!) पम्‌ । एतदप्यान्नातम्‌--"्यावच्छो वै रेतसः पिक्तस्य त्वष्टा रूपाणि विकर तावच्छो वै ततप्रनायते इति । विपश्चि विषिते तत्द्ूपानेमाणप्रकारामिन्तम्‌ , अ तस्य प्राणं मरणरहितस्य परमात्मनो व्यवहारहेतुभृतप्राणोपाधिस्वशूपम्‌ । एतदप्याध वैणिका आमननि--“कस्मिन्वहमुत्करान्त उत्क्रान्तो मविप्यामि कसिन्वा प्रतिषि ्रतिष्ठस्यामीति स प्राणमसृजत” इति । यक्ते पर्वैरनष्ठीथमानत्वेन दर्यमानेतं द्र पणेमापयज्ञ्वरूपं चतुर्तृमन््रस्य तचज्ञसषटि्ाधनत्वात्तद्रषत्वं युक्तम्‌ । तयज्ञपाधनं ब्राह्मणे प्माम्नातम्‌--“ स एतं चतुर्होतारमपदयत्‌ । तं मनपाऽनदरु्याऽऽहवनीयेऽन्‌ होत्‌। ततो वै स ददीपुणैमाप्तावसृनत " इति ॥ अथ तृतीयामाह-- अन्तः प्रविष्टं कतोरमेतम्‌ । देवानां बन्धु निहितं गुहासु । अगृतन क्लप यत्नमतम्‌ । चतुह।तृणामात्पानं कवयो निचिक्युः, इति। योऽये परमात्मा सोऽयं देवानां बन्धुव्रसियस्ताद्छाम्‌ । तेषु देवेषु पपौ विनयहेतुत्वं तेटवकारा आमनन्ति--“ त्म ह देवेभ्यो विजिम्ये '” इति । गुहु ^ बुद्धिषु निहितं पतक्ित्वेनावाधथतम्‌ | “ यो वेद्‌ निहिते गुहायाम्‌ '” इत्यादिश्रुतेः । अमृतेन स्वगेफटनिमिततन कटं सेपादितम्‌ । एते य्नमित्यादि पूववत्‌ । तदेमक््रयरूपं चतुहोतृहदयमुक्तम्‌ । अथ पञ्चहोतृददयाख्यो मन्त्रो मभिधीयते । त्र तिस कऋरचस्तापु प्रथमाम।ह-- हतं नियतः परिबेद विर्वा विश्ववार; । बिन्वेमिद द॑णाति। इनदरस्याऽऽत्मा निरतः पञ्चहोता । अमृत देवानामायुः प्रजान म्‌(३), श पश्वहोताऽिहेतित्यादिपश्चहोतमन्तररूप आत्मा सं च विग्ववारः सववर्णीय धाथुरुपः पञ्डतं॑नियुतः शतपल्यकान्स्वकी्यन्छा (१) न्परिषेद्‌ परितः सचा न (0 त्वेन जानाति । अत एवेदं विश्वं जगदुवृणाति व्याप्नोति । सोऽयदिन्द्रस्याऽऽतर परमेश्वरस्य स्वरूपमतः सन्निरितः सर्वत्रावस्थितः । स च देवानाममृतं प्रजातं चाऽऽयु; प्रयच्छतीति शेषः । न [0 १ल.ग यकघमेवष।२ल.ग. षृप०।३ ल. ग प्पाततेन । ४ क. मुक ५४७. त.श्वप्र। ६ स.ग. श्रविः ७क. "्यान्वान्यः। ख, व्यानिश्वा परि । ८। ¶, स्तं प्रथश्छति । प्र । [रपा०६अनु° ११] कृष्णयजुवेदीयं तैत्तिरीयारण्यके । ˆ` १८५ अथ द्विर्तीयामाह-- इन्द्र« राजान ५ सवितारमतम्‌ '। वायोरात्मानं कवयां निचिक्युः । रष्मि« रश्मीनां मध्ये त्पन्तम्‌ । ऋतस्य पदे कवयो निर्पान्ति, इति । एवं पञ्चहोतृदेवं कबयः पण्डिता निचिक्युः, विनिशचितवन्तः । कौशम्‌ । न्ड परैश्वथयुक्तम्‌ । राजानं दीप्यमानम्‌ । सवितारं प्ररकम्‌ । वायोरात्मानं स्वर- पमतम्‌ । ते कवय एतं ॒पश्चहोतृदेवमरतस्य पदे बरह्मणः स्थने निपान्ति नितरां पालयन्ति, तद्ूपत्वेन परयन्तीत्यथेः । कीदृशम्‌ । रश्मीनां द्र्यमानानां किरणानां प्रध्ये स्थित्वा तपन्ते जगतस्तापे कुवेन्तम्‌ । रि प्रीदररिमरूपम्‌ । आदित्यमितय्थः। अथ तृतीयामाह-- य आण्डकोश भुव॑नं विभतिं। अनिं्भिण्णः सर्य लोकान्विचष्ं । यस्यांऽऽण्डकोश्च५ शुष्म॑माहः णषुखभ्‌ । तेनं क्लप्तोऽमतेनाहम॑स्मि; इति । यः पञ्चहोतृदेव आण्डकोशे ब्रह्माण्डमध्थऽनिर्भिण्णः सन्नमेदेनावर्धितः सन्भु बनं छृत्लं भूतजातं बिभति पारयति । अथ ब्रह्मण्डभेदानन्तरं तदन्तःस्थिता- नमरादिलोकान्विचष्टे विशेषेण प्र्यापयति । यस्यं प्चहोरूपस्य परमात्मन शुष्पमाण्डकोशं प्रबलं ब्रह्माण्डावकार्रोस्मं प्राणं ॒वायुविरोषञुखवमाहुः) गभेवेष्टनस्थ- नीयमाहुः । यथा रके गमे उस्ेन वेष्टयते तथा ूत्रात्मरारीरं प्राणवायुना ब्र्मण्ड- स्थेन वेष्टितं भवति । तेनामृतेन पञ्चहोतृरूपेण परमात्मनाऽहं क्छपनो व्यवहारसर मथं- तवेनोत्पादितोऽस्मि । अथ षद्दोतृदटदयभन्त्रः । तत्र प्रथमाख्चम।हं - सुवण कोश राजसा परावतम्‌ । देवानां वसुधानी विराजम्‌ (४) । अमृतस्य पणौ तारं कलां विचक्षते । पाद्‌< षडदेतुनै किट {ऽऽबिवित्ते, इति । वातेति मन्त्रोऽत्र षड्ढोता, स॒ च ब्र्माण्डकोदामध्ये चन्द्ररूपेणावस्थित । तं ~~~ --+ ध ~ ~ 4 १. ग. ववं चत्त । २. ग. पतं चतुहि ।३ग शचथो टो, ४ क. स्थितो 9 “ ग प गा 1, सख. ग. शस्य चतुहि । ६ क. ततुदेवस्याऽऽण्डकारा इ्ष्मं प्र । ७ क कत्था" । ' ग. मृकषपशरीरेण पाः । ९ख. श्ट्रेण पा १० ख. ग, काण्डं वेः १९१ मन्क्राः। त 4 ९१ १८६ भीपत्सायणाषायैविरचितभाप्यसमत-- [मरषा०६अद्‌०१ | । रूपं षट्ठोतदेव कवयोऽभिज्ाः पवणंतवदिगुणयुक्तमाचकषत । भुषण शोनक तं बन्मण्डलं हिरण्मयवेयितं मापते । कों रहण्डकोमध्यगम्‌ । रजसा रञ्ञनात्मकेनासृतेन परीतं सवतो व्याप । तथाविधं चन्द्रम्‌ । तामु कलां तारः शीमिव भागरूपां विचक्षत आचक्षते । कीटशीमिति तदुच्यते--देवानां वसुधार्नी विल्यादीनां देवतानामेितं यद्व्वमृतरूते तस्य धारयित्रम्‌ । अत एव स्मयेते-- (प्रथमां पिबते वहिद्ितीयां पिबते रविः” इत्यादि । विराजं विशेषेशेण राजमानाम्‌ । अमृतस्य पर्णी पीयुषेण पूरिताम्‌ । एवं षद्दोतृदेवममिन्ञा आचक्षते । प्राकृतसतु जनः षड्ढोतुः पादं षडढोतृदेवस्यांदामूतं चन्द्रं न क्षिछाऽऽविविस्से नैव जानाति । अथ द्वितीयामाह-- येनरैव॑ः पश्चपोत क्लृप्ताः । उत व। पद्भा मन सोत क्षाः । त पड्दोतारमृतुभिः करपमा- नमू । ऋतस्यै॑पदे कवयो निपौन्तिः इति । येन चन्द्रेण षद्ढोतृदेवेन वसन्तायृतवः पशचपरकाराः कलषा; पपादिताः । हेः -तरिश्िरयोः समासेन पशचत्वम्‌ । उत वा षडुूदाऽ(धाऽ)थवा हिमन्तरिशिरयोवि मगेन षटुपरकाराः क्छ्ाः । उतापि च मनसा क््पाः) संकसपमात्रेण सपादिताः। तं वनद्रूपेषड्दोतृदेवमूतुभिः फर्पमानं पञ्चधा षोढा वा भिनैवैसन्तादिभिः सवेनयव- हारसमर्मृतस्य पदे सत्यस्य परतरणः स्थाने कवयो वेदरहत्यािज्ञा निपान नितरा पालयन्ति, परत्रहैवायं चन्द्रहपः षड्दोतित्येवपुपासत इत्यथः । अथ तृतीयामाह-- अन्तः परविष्टं कतीर॑मेतम्‌ । अन्तशनद्रम॑सि मनसा चर॑न्तम्‌ । सहैव सन्तं न विजानन्ति देवाः । इदरस्याऽऽन्मान< शता चरन्तम्‌ ( ५ » इति । देवाः स्वे सहैव सन्तं सवीयदये स्वन जीवारमना संहेवावध्थतमेतं पट्टो देवं परमात्मानं न विजानन्ति, वेदान्ताम्यास्तमन्तरेण ददयेऽवश्ियोऽयं परमातीः वेति विरेभेण न जानन्ति । कीटद परमात्मानम्‌ । अन्तःभ्विषटमन्तयौमिरूपेण सर रथव्यादिपदार्थानां मध्येऽवस्थतम्‌ । एतच वाजसनेयिनोऽन्तयामिब्राह्मणि- ^ थिव्यं तिष्ठन्‌” इत्यादिना बहुप्शचनाऽऽमनन्ति। कतीरं नियामकत्वेन सवस्य निमा 1 १7. “ब्‌ धिराजभभिः। ९. धर्णमेतं , ३ भ, "पेत म्‌ । छो | ४ ख, गहपामाकक्षो ॑ ५ 7, षद्ढा। ६ ग, वाऽय । ५३ पञ्चमम । | [परषा० \अनुः° ११] ` इम्मयञुरवेदीयं तैततिरीयारण्यकम्‌ ~ १८७ दकम्‌ । अन्तन्द्रमसि चन्द्रमण्डलमध्ये मनसा सेकस्मात्ेण चरन्त. । एतचो- पटक्षणं सवष्वपि वस्तुषु चरन्तमित्यथेः । एतदेव स्ष्टीकर्तु तधा वरन्तमित्युक्तम्‌ । द्रस्य परमैशव्युक्तंस्य देवादेरात्मानं स्वरूपमूतम्‌ । अथ स्तहोतृहृदयाखूयो मन्त्र; । तत्र प्रथमागूचमाह-- इन्द्रो राजा जग॑तो य देशे । सप्ता सप्तषा शिक्ष, इति । महाहविहेतित्ययं मन्व सप्नष्नेता । स॒ न सप्ता विक्लषः, दोत्रध्वयुपरमुसैः तप्तमि; प्रकरः संपादितः । स किंरूप इति तदुच्यते--इन्दरः परमेश्वयेयुक्तः । र।जा यमानः । य! परमात्मा जगत ईशे स्वामी भवति । स एवायं सपहोतुरूप इत्यथः। अथ-- द्वितीयामाह- परेण तनुं परिषिच्यमानम्‌ । अन्तरादित्ये मन॑सा चर॑न्तम्‌ । देवाना५ हदयं ब्रह्माऽ्व॑विन्दत्‌., इति । ब्रह्मा प्रनापतिर्देबानामिन्दरादीनां हृदयं हृदयस्थितं परमृत्मानमन्वविन्दत्‌ । अचिप्य छन्धवान्‌ । कीरशाम्‌ । तन्तुं परेणाविच्छिननस्य यज्ञस्य परस्तात्फरदशायां परिपिच्यमानं विरूपेण पारतः सिच्यमानम्‌ । अन्तरादित्य आदित्यप्रण्डलमध्ये मनसा संकल्पमात्रेण चरन्तम्‌ । अथ तुतीयामाह-- ्रह्मेतद्रह्मण उज्जभार । अकं ५ अोत॑न्त\ सरिरस्य मध्यं, इति । ब्रह्मा चतुमखः प्रनापतिब्रह्यणो वेदस्य सकाश देतत्सहोतृस्वरूपञुञ्ज भार रत्वेनोद्धतवान्‌ । कीटाम्‌ । अर्की सूयैरूपेणावस्थितं, सरिरस्य मेषस्थज्स्य मध्ये भिद्रारा प्रविरय श्रोतन्तं वषयन्तम्‌ । अथ चतुर्थमाह-- आ यदिभिन्त्सप्त पेरवः । मेहन्ति बहुला त्रियम्‌ । बहश्वामिंनद्र गोमतीम्‌ ( ६ ); इति। यस्मिन्पषहोतूपे आदित्ये पेरबो वृष्टप्रदानेन रोकस्य पताः सप्सख्याका समय आश्रिताः । रदिमसप्तकं च॒ साकंनानां सप्तथमाहुरेकनमित्यत्र प्रपञ्चितम्‌ । = १ क. 'क्याऽऽत्मा । २ ल. ग. (रात्मभूते स्वरूपम्‌ । ३ क, तुष" । ४ क. टक; । ५. "समयः प्रापिताः १८८ श्रीमत्सायणाचायीविराचितभाप्यसमेतम्‌-- [पा० अनु १] ते च सप्त रदमयो बहुलां भियं भरमूतीं सस्यादिप॑पदं मेहन्ति वृष्िसेचनद्रारेण पंपा द्यन्ति । हे इन्दर पुहोतृदेवरूप परमेश्वर बेहुश्वां बहुभिर्रुेतां गोमतीं बहुमि गोभिरुपेतां तां श्रियं प्रयच्छेति शेषः । | अथ पश्चमीमाह-- | अच्युतं बहुरा९ श्रयम्‌ । स हरिषु धित्तमः । पेररिनद्रय पिन्वते, इति । स देवः सप्तहोत्रास्य इन्द्राय कम॑स्वामिने यजमानाय भियं पिन्वते सिशत, प्रयच्छतीत्यः | कौरशः स देवः, हरि; पापहरणशीङः, वसुवित्तमोऽतिदयेन धनस्य न्या, पेरः पाकः । कौटृशी श्रियम्‌, अच्युतं विनारारहिता, बहलं गवाश्चारिभिः प्रमूताम्‌। अथ पष्ठीमाह्- बह्श्वामिन््र गोम॑तीम्‌ । अच्युतां बहुला भरियम्‌ । मरह्यमिन्द्रो नियच्छतु, इति । इन्द्रः परमेश्वयेयुक्तः प्त्होतृदेवः । स्पष्टमन्यत्‌ अथ सप्तमीमाह-- शत शता अस्य युक्ता हरीणाम्‌ । अवौडयातु वसुभी रकषिरिनद्रः। पमं माणो बहुला श्रिय॑म्‌ । राधमिरिन््रः सविता मे नियच्छतु ( ७ ) , इति। अस्याऽऽदित्यरूपस्य सप्होतृदेवस्य हरीणामन्धकारहरणश्षीलानां रदमीनं त्‌ ५ श॒ता रतपंख्याकानि शतानि, अयुतस्याकानीत्यथैः । युक्ता युक्तानि पंप दितानि । इन्द्रः परमेश्वययुक्तो रदविबेहुविधरकषियुक्त आदित्यो वसुभिर्षनैः पदा वडायातु आभिमुख्येनाऽऽगच्छतु । आगतश्च पविता बहुलां भियं प्रभूता भनादि संपदं मे मद्यं नियच्छतु नितरां ददातु । कीदशः स्तविता, प्रम्हमाणोऽस्दः यम्तुतिभिः प्रकर्षेण वधेमानः रदिमिवेहुविधरसिमयुक्तः इन्द्रः परमेश्वयैयुक्तः । अथाष्टमीमाह- धृतं तेनो मधंमादिन्दियम्‌ । मय्ययमग्निदैधातु, इति । वा १ ८, प्रधानम्‌" ।२ज ग (तां नादि । [परपा०६ अनु ० ११] कृष्णयजुरवेदीयं तेत्तिरीयारण्यकम्‌ । १८९ अयं स्हतृदेवोऽम्यातमक सन्माथे यजमाने मधुमद्‌ धतं मधुररसोपेतं धता द्रवयं तेजः कान्तिमिद्धियं चक्षुरादिप्नामथ्यं च दधातु त्पादयतु | ` अथ नवमीमाह-- हरि; पतङ्गः पटरी सुंपणेः । दिविक्षयो नम॑सा य एतिं । स न इन्द्रः कामवरं द॑दातु, इति। हरिरन्धकारहरणशीलः प्रतङ्खः सूयैरुपः पटरी तेनःपटख्वान्सुपणैः पक्षित टो दिविक्षयः स्वगेनिवासी यः ` सप्तहोतृदेवो नभसाऽऽकामार्गेभोति गच्छति । स॒ देवो नोऽस्माकं कामवरं कामानां मध्ये शरेष्ठं ददातु । अथ दहामीमाह-- | पश्चारं चक्रं परिवतेते पृथु । दिर॑ण्यज्योतिः सरिरस्य मध्य । अर्न॑सं अ्योतिनेभ॑सा स देति । स न ह्द्रः कामवरं द॑दात, इति । ऋतुपश्च कात्मका अरा यस्य॒ काटचक्रस्य तत्पञ्चारं पृथु विस्तृतं चक्रं संवत्सर रत्मकं कालचक्रं पारेवतेते पार्तः प्रवर्तेते । सरिरस्य मध्ये मेघवर्तिनस्य मध्ये रण्यज्योती रसिमसंचारण विचयुदरूपपरिणामे सति सुवणंसमानं ज्योतिस्य मण्डलस्य द्रण्यज्योतिस्तादशं ज्यो तिरादित्यमण्डकं संवत्सरचक्रापप्पाद्कमजसं॑निरन्शरं भसाऽऽकाशमार्ेण सपेदेति हानेः संचरन्ग (माणं ग) च्छति । सं ज्योमेण्डलात्मा ऽस्मके कामवरं ददातु । अथेकाद्रीमाह-- | सप्त युञ्जन्ति रथमेकंचक्रम्‌ (८ )। एको अश्वो . वहति सप्तनामा । जिनामि चक्रमनरमन॑वेम्‌ । येनेमा विश्वा सुव॑नाने तस्थुः) इति । परपर्याकाः साकंनानामित्यत्रोक्ता मुख्यरिमकिदेषा अश्वस्तदशा एकचक्र पकारपारिवते कालचक्रं युञ्जन्ति प्रवतैयन्ति । तदेव स्पष्ठी क्रियते-- सप्तनामा पस्यानि नामानि नमनयोभ्यानि व्यानि रदिमखूपाणि यस्या सप्नाम। । अश्वो पके एकः सुयेस्तत्काटचक्रं वहति । कीदशं चक्रम्‌-- त्रिनाभि तिलः सत्त्वरन- मागुणरूपा मूतमविष्यद्वरतमानद्या वा नामयो यस्य तत्रिनामि । अजरं विनाशरहि ©, ष _ न ९ क. 'वोऽद्नभापे । ग, गवो द्रब्पात्म । २ ग. °नर्बाबर्‌ । ये. ९० ्रीमत्तायणाच।यैविरवितभाप्यसपेतम्‌- रषा ° रेअदु ०११} तम्‌, न हि काटः सारमष्ये कदाचिद्धिनरथति । धनवेप्‌ , अवो विरोधी विनाशो ्तृन्यो वा अर्वति श्रुते तद्रहितम्‌ › न हि काटचक््य कथिद्धिनाशकोऽस्ति । येन काटचग्रेगेमा विश्वा सवनानि दृदयमानानि सवांगि भूतनातानि तस्थुसतिष्ठन्ति सुन वतन, वस्य कारचक्रस्य निर्वाहकोऽयं स्होतृदेव आदित्यः । अथ द्वादक्षीमाह-- भद्रे पन्त उप॑सेदुर्ं । तभो दोक्षा धैय; सुवरविद॑ः । तत॑ः क्षभं वलमोजय जातम्‌ । तदस्मे देवा अभिसेनैमन्तु, इति। र सुषा्िंदः सगेमागोमिज्ञा ऋषयो भेर कल्याणं सप्होतृरूपमादित्यं पदयन्त, प्राप्यत्वेन निशचिन्बानास्तपोऽनरानादिसूप दीष नियमविरोषं चोपसेदुरनुष्ितवन्तः| हत॒ आदिल्यप्तकाश्ारप्षश्रं क्षतात्राणमनिष्टनिवारणं बलं शरीरशक्तिरोजः कानि ्तयेतत्सव॑ जातं संपकम्‌ । सैत््भ्ादित्रयमस्मे यनमानाय देबा अमिनन्त अभितः सेपादयम्तु । अथ श्रयोदक्षीमाह-" भेत रिम बोधुज्यमानम्‌ । अरप नेतारं भु्ेनस्य गोपाम्‌ । इनदर निचिक्युः परम व्योमन्‌ ( ९ ,, इति। परमे व्योमञ््छटे दयाकाश इन्द्र परमशवययुक्त सहोवदिवमादित्यं निचिश्ु निश्चितवन्तः, ध्यातवन्त इत्यथैः । कीदशमिन््रम्‌-श्ेतं प्रकाारूपत्वेन शद्धवणेम्‌ । रदिम रदमयुक्तम्‌ । बोभृज्यमानं सर्वैः ्राणिभिर्बृषटद्रेण पुनः पुनभज्यमानम्‌ । एत देव स्ट क्ियते--अपां नेतारम्‌, आपित्याज्ञायते वृष्टिरिति स्मृत्या रयो जल नेता ताद्कम्‌ , भुवनस्य गों भुवनस्य पार्कम्‌ । अथ चतुदंशीमाह- रोदिणीः पिङ्गला एकरूपाः । पर॑न्तीः पिङ्गला एक- रूपाः । श्त सहस्राणि भयुतौनि नान्यानाम्‌ इति । ९ रोहिणी रोहितवणीः पिङ्गलाः पिङ्गलवणाश्च या आपस्तत्तद्ूमितनन्धेन क्था दृदयन्ते , ताः सवां अपि स्होर्पस्याऽऽदित्यस्य रदिमसेबन्भे सति मेष ~~ स ~ १ ग, अनाम्‌ । २५. -ब्विनाशचः । ३ क. य्य । # ङ. 'टोकमाः । 4 । "निति" । ६ ल. ग, त्चश्चश्राः । ७ क. नृहूपगः । <क पा गो्ठारं भूतजात ९ ग. गहण । १९० क, 'तुदैवस्य'ऽ९. । षा०३अल्‌ ११] इष्णयणुवैदीयं तैत्तिरीयारण्यक्म्‌ । {२ नानारूपत्वै॑पारतयज्यकरूपा भवन्ति । तथा क्षरन्तीवरषटिरूपेण भूमौ षतन्तयसतः िङ्गलादिवणां जाप एकरूपा मवन्ति । वृष्टिगाहुवयेनं भूभौ नाध्यानां नावा तरणीयानामपां कतं सहस्राणि परयुतानि शतेख्या बहुविषसहससंख्या बहुषि- धरकषप्यां च संपद्यते । वृष्टिकाले तज ॒तत्रानेकप्रवाहा भवन्ति । तदेतत्सर्ष स्त तृमाहात्म्यम्‌ | । अथ प्श्चदश्ीमाह-- अय यः श्वेतो रद्मिः । परि स्वैमिदं जरत्‌ | भां प्यन्धनानि । अस्माकंः ददातु, इति । अयमादित्यः श्वेतः श्तव्णो रमी रदिमयुक्तोऽस्ति । सोऽयं सर्वभिदं जगस्वरि. याप्य वतेमानोऽरमाकं प्रनादिकं ददातु । अथ षोडर्ञामाह-- धतो रद्मिः परि सं बभूव । सुवन्मह परून्विश्वरूपान्‌, इति । भेत; इु्वर्णो रमी रदिमयुक्त आदित्यः सर्व जगत्परिबेभृव परितो व्याएवान्‌, [दे ९ [ ® न ¢= भ [^> द दश जात्यो मह्यं॑दिश्वरूपान्गोमहिष्यादिरूपेण बहुविषान्पञुसूर्वरौतु, परेर- वित्थः । अथ प्द्हीमाह-- पतङ्गमक्तमसरस्य मायया ( १० ) । हृदा प॑श्यन्ति मन॑सा मनीषिणः । समुद्र अन्तः कषयो षिच. पते । मरौचीनां पदमिच्छन्ति वेधसः, इति । भपून्प्राणान्राति द्दातीत्यसुरः परमात्मा, तस्य माययाऽचिन्त्यशक्त्याऽक्तम यक्त पतङ्गमादित्यं हृदा मनसा टतुण्डरीकगतेन नियमितेनान्तःकरणेन मनी ग वेदशान्ञामिज्ञा महर्षयः परयन्ति ध्यात्वा साक्षात्वुवन्ति | वथो रीकिकवार्ता- 7 पुरुषाः सञुदरे अन्तः समुद्रपमोनेऽन्तरशमध्ये विचक्षते विरेषेण कथयन्ति, 7दिप्य उदितो मध्याहे समागत ॒इत्यादिन्यवहारं कुर्वन्ति । गेधसो विधातारोऽ. नकुशलः केचिद्यनमाना मरीचीनां पदं रदमीनां स्थानमादित्यमिच्छन्ति । आदि. वुज्यपरप््यथमनुपिष्ठन्तीत्यर्थः । १८७, ननाश्या। रक. रमो नानास्पे(्ा)गमिकस्पाणां च नावा । १ ग. श ९०; सुं | ५ क, शह त्म्यापिल्यर्धः, अ? ६क.ख, वन्तु । «८ क, 'कवृत्ताम्तिरभिः । १९१ भरौमस्सायणाचायैषिरवितमाप्यसमेतम्‌-- प्रपा ० ३अबु ०} अथाष्टादशीमाह-- पतङ्खो बाच मन॑सा विभर्ति । तां गन्धर्वोऽव- दभ अन्तः । तां चोतमाना^ स्वथं मनी- षाम्‌ । ऋतस्य पदे कवयो नि्पान्ति) इति । पतङ्ग आदित्यो पनसा स्वकीयेन प्राणिनां वाचं बिभति धारयति, अन्तयागिह पेण वाचं प्रेरयतीत्यथः | तथाच पौराणिका आहुः-- योऽन्तः प्रविरय मम बून, मिमां प्रसुतां सेजीवयत्यखिलक्तिधरः स्वधाम्ना इति । तामादित्यपेरितं वाचं अन्तः शरीरस्य मध्ये गम्ध्ैनामको वायुरवददुचारयति । गन्धान्वहतीति व्यु गन्धवैशब्दो वायुमाचष्टे ¦ वायुर ताल्वादिपयुक्तो वाचमुचारयति । तां वायुनोशवपि द्योतमानां प्रकादामानां स्वयै स्वगस्य हेतुभूतां मनीषां मनस इरि्रीमाहादक मिल्ययः । तारी वाचं कवयः शाखमिज्ञा ऋतस्य पदे सयस्य परन्ह्मणः स्थो निषान्ति नितरां पालयन्ति । परनरह्यविषयाणि वेदवाक्यानि सवेदा पठन्तीत्यषैः। तदेतत्स्ै वाचः प्ररकस्याऽऽदित्यस्य माहात्म्यम्‌ । ` अथेकोनर्विक्षीमाह-- | ये ग्राम्याः पश्वो विश्वरूपाः । विरूपाः सन्त बहुधेकरूपाः । अग्निस्ता९ अग्रे परुमोक्त देवः (११) । प्रजापतिः परजया सेविदानः, इति । ये पवो ग्राम्या प्रमे भवा गर्वश्वादयो विश्वरूपा जातिभेदेबहुविधा विरू वणीदिभेदेन विविधाकारा एवं बहुधा ददयमानाः सन्तोऽपि पुनः पद्ुत्वाकारणे रूपास्तान्सवौनभ्निरूपः सपतहातृदेवोऽग्रे प्रुमोक्त प्रथमं तत्तस्थानात्प्ुश्चतु, परु स्म्य द्दातिवत्य्थः । प्रजापतिश्च स्वकीयया प्रजया संविदान रेकमत्यं ग स्म्यं पशन्ददात्विति शेषः । अथ विशीमाह- बीत« स्तुके स्तुके । युबमस्मासु नेय च्छम्‌ । भर॑ यङ्गपति तिर, इति । हेऽिप्रनापती युबमुमौ युवा सतुफे स्के तत्तद्रवाचपतये वीतं प्रजनन ------ ६ क. गन्धर्वो वायुस्ताल्वा° ¡ २ ख. ग. 'दिस्थनेषु ० । ख. ब्रहमणः। ४९ ग्वद्‌° | ५७, ग. तिरः । ्पा०दअनु० ११] ` कृष्णयजुबेदीयं तैत्तिरीयारण्यकम्‌ । १९३ मस्मासु नियच्छरतं नियमेन सपादयतम्‌ । यह्ृपति यजमानं प्रपतिरात्यन्त भकर्षेण वधंयतम्‌ | | अथेकविंशीमाह -- ये ग्राम्याः पशवो विश्वरूपाः । विरूपाः सन्ता बहुधेकरूषः । तेरषा« सप्तानामिह रन्तिरस्तु । रायस्पोषाय सुभजास्त्वायं॑सुबीयोथ, इति । ्राम्यादिदयब्दाः प्वव्योज्याः । तेषां आम्यपश्ुनां सप्रानां गोश्वाजाविपुरुषगद- भोैख्पाणां सपतसंख्याकानामिहास्मदरुहे रन्तिः करीडाऽस्तु । तश्च धनपषटिशेभनापत्य- शोभनवीर्या्थं सपद्यते । अथ द्वाविक्षीमाह-- य अरण्याः पशवो विश्वरूपाः । विरूपाः सन्तं बहुधेकरूषः । वायुस्ता« अग्रे प्रधुमोक्त देवः । भ्रजाप॑तिः प्रजया संविदानः; इति । रण्ये भवा आरण्या द्विषुराः श्वापदादयस्तानरण्याधिपतिवायुः प्रमुमोच 1 अन्य- त्पृवत्रत्‌ | अथ त्रयोविरीमाह-- इडाये सपं धृतवचर। चरम्‌ । देवा अन्व॑विन्दन्गुदहाहितम्‌ ; इति 1 इडाये गोसंपादनाथै सृप् प्राप्ं धृतवदुध्रुतयुक्तं धरृताकारमित्यथेः । तादश चरा- चरं स्थावरनङ्गमरूपं जगद्नुगरहतुं गुहाहितं प्राणिनां बुद्धाववस्थिते सप्तहोतरदेवं देवा अन्वविन्दमननििप्य छढ्यवन्त; । अथ चतुविरीमाह- य आरण्या; पश्वो विश्वरूपाः । विरूपा; सन्तो षद्धेकरूपाः। तेषा५« सप्तानापिह रन्तिरस्तु । रायस्पोषाय सुप्रजास्त्वाय सुबीयोंय (१२), इति। आत्मा जनानां विङ्कैन्तं विपि प्रजानां वसुधामै। विराजं चरन्ते गोमतीं मे निथच्छत्वेकचक्रं व्योंभन्माययां देव एकरूपा अष्ट च॑ ॥ इति कृष्णययुर्देदीयतेत्तिरी यारण्यके तुतीयप्रपाठक [र एकादशोऽनुवाकः ॥ ११ ॥ [ ' १. °तिरोऽत्यर २ ख. वामि" । ३ ल. रमादिषर' । ४ क. श्वय सोकमममज थं रोभन° । ९५ १२४ भ्रीमत्सायणाचायैविरवचितभाम्यसमेतमू- (प्रषा० ६अु ०१६] सप्तानां दविुर्धापदपक्षिपरीसृपदसितिमकैटनादेयानाम्‌ । अन्यत्वैवत्‌ ॥ इति श्रीमत्ायणाचायैविरविते माधवीये वेदाथैप्रकार कष्णयनुर्वदीयतेत्तिरी- यारण्कमाप्ये तृतीयप्रपाठकं एकादशोऽनुवाकः ॥ ११ ॥ अग्र तुरीये द्वाद्‌रोऽनुगकः। १ एतिरेकाद्शभिरनुवाकैश्वतुरोत्रीयचयनमन््रा उक्ताः | नारायणनान्ना एरूषसुक्तनपना च म्यवहियमाणोऽनुवाक उच्यते | तस्य विनियोगं महाम्नावापस्तम्ब आह-““पुरप्ता- [न 3 [4 सतीचीं पुरुषाकृतिं चिनोति पुरूषरिरोऽस्याः शिर भवति, पहलश्ीषां पुरुष इत्यपः र ५ | ®> तां पुरषेण न(रायणेन यजमान उपति, इति । ब्रहममेधेऽपि प्रेतदाहोपस्थाने तिनि योगं भरद्रान आह- -“नारायणाम्यामुपस्थानम्‌ › इति । अ्थं॒॑चोत्तरधेत्युमावनु वाकी नारायणदतन्नौ नारायणाख्येन केनचिदटषिणा दृष्टत्वात्‌ , जगत्कारणस्य नारायणः ख्यस्य परुषस्य प्रतिपाद्कत्वाच्च । तत्रासिमन््रादशेऽनुवाके प्रथमामृनमाह-- सहरसशीष पूरुषः । सहस्राक्षः सहस॑पात्‌ । स भूमिं विश्वतो दृत्वा। अत्य॑तिषठहशाद्गुलम्‌, इति। सर्प्राणि्मषरूपो ब्रह्मण्डदेहो विराडरथो यः पुरुषः सोऽयं सहसरशषीषा, सहखशब्दस्योपरक्तणत्वादनन्तैः शिरोभियुक्त इत्यथे; । यानि स्वप्राणिनां रिरि तानि सर्वाणि तदेहान्तःपातित्वात्तदीयान्येवेति सहखरहीरषस्वम्‌ । एवमकिषु पदेष्वपि योजनीयम्‌ । स पुरुषो भूरिं बह्मण्डगोकरूपां विग्वतो वृत्वा सवतः पारिेष्टव दशषाङ्भुपारीमेतं देशमस्यतिष्ठदतिक्रम्य स्थितः । दशाङ्कलमित्युपरक्षणं ब्रह्माण्ड हिरपि सवतो म्याप्यावस्थित इत्यथः । अथ द्वितीयामाह-- पुरष एवेद « सवम्‌ । यद्भूतं यच्च॒ भर््यम्‌ । उतामतत्वस्येश।नः । यदन्नेनातिरोहति, इति । यदरुतमतीतं जगत्‌, यज्च व्यं भविप्यज्ञगत्‌ । यदपीदं वर्तमानं जगत्‌ , ततस पुरुष एव । यथाऽस्िन्कस्पे वतमानाः प्राणिदेहाः सर्वेऽपि विराटुपुरषस्यावयवः ` पङ्‌, बहोरि । ९ क. ल. अगििताः। ३त.ग. ग्हिगेभः।# ग. सलि ० । ५4 क, गँ भाद । ६ क. एथतादुभा" | ८ क, स्यो योऽयं पु" । ८ क, शिप । प्रपा० अनु ° १२] इष्णयञुर्बदीयं तेत्तिरीयारण्यक्षम्‌ 1 `. १९५ परवातीतागामिनोरपि कस्पयोद्रेष्टन्यम्‌ । उत।पि चामृतत्वस्य देवत्वस्यायमीश्चानः वी । यद्यस्मात्कारणाद कन प्राणिनां भोभ्येनान्नेन निमित्तमृतेनातिरोहाति स्वकीय- हरणावस्यामातकरम्य पारदस्यमानां जगदवस्थां प्रामरोति । तस्मात्प्रागिनां कर्मफलमो- य जगदवस्थास्वीकाराननेदं तस्य वस्तुतत्त्वमित्यथ; । अथ तृतीयामाह-- एतावानस्य प्रहिमा । अतो ज्यायाश्च पूरुषः ( १ ) । पादोऽस्य विश्वां भृतानि । जिगाद॑स्यामृतं दिषि, इति । अतीतानागतवतेमानरूपं जगद्यावदस्त्येतावान्सर्वोऽप्यस्य पुरुषस्य महिमा स्वकी- प्ामथ्यैविशेषो न तु तस्य वास्तवं स्वरूपम्‌, वास्तपस्तु प्रषः, अतो महि मोऽपि ज्यायानतिरयेनाधिकः । एतच्च स्पष्टी क्रियते | विश्वा भतानि काटन्नरय- तनि प्राणिजातानि अस्य पुरुषस्य पादश्वतुर्थाऽशः । अस्यावशिष्टं॒त्रिपातस्व- पममृतं विनाशरहितं सदहिवि धोतनात्मके स्वप्रकाशकूपेऽवतिष्ठते । यद्यपि सत्यं नमनन्तं॑त्र्यत्याप्नातस्य परब्रह्ण इयत्त।या अमावादंशचतुष्टयं॑न ॒निरूप- तु शक्यं तथाऽपि जगदिदं ब्रह्स्वरूपेक्षयाऽत्यल्पमिति विवक्षित्वा पादत्वो- न्यासः | अथ चतुर्थीमाह-- तिपादूथ्वै उदैत्पुरुषः । पादोऽस्येहाऽऽभ॑बाः ततो विष्वङ््य॑क्रामत्‌ । साशनानशने आभे, इति । याऽयं त्रिप।रपुरुषः तारस्पशेरहिर्त्रह्मस्वूपः सोऽयमूध्वै उदे दस्मादज्ञानका- पप्ताराहहिभेतः सन्नत्रतथगुंणदोैरसष्ट उत्कर्षेण स्थितवान्‌ । तस्य योऽय॑पादो ' प्रऽ्यामह मायायां पुनराभवत्‌ । पृष्टिसंहाराम्यां पुनः पुनरागच्छति । थ सवस्य जगतः परमत्मां्त्वं भगवताप्यक्तम्‌--“ विषटम्याहमिदं कलमेकां- १ ।१भत। जगत्‌ ” इति । ततो भ।सीयामागत्यानन्तरं विष्वङ्देवतिर्यगादिरूपेण (थः सन्व्यक्राभाद्रयाप्तवान्‌ । किं कृत्वा साशनानशने अभिलक्ष्य साशनं भोज ---, णा = १ भ. पुरुषः । २ ख. स्तवं वस्तु । ग °स्तववस्त। ३ क, व, 'तच्चोभयं स्प । ४ क, । पभू । ख. ने । सरवीण भू° । ५ ल. ^तं तद द्वि । ६ क. ण्त्ाभा० | ७ ग. णित सद्‌ । ८ म. तबहुलस° । ९ क, रेगावस्थिः | (० क, मालसमल्श्चः। १ ग. माय "ग | १२ ख, ग्यामाः। १९६ ्रीमत्सायणाचाथभिरवितमाष्यसमेतम्‌-- (मपा ० ६अनु ° १२} नादित्पकहारोपेतं चेतनं प्राणिजातमनरानं तद्रहितमचेतनं गिरिन्ादिकं तदुमयं यथा स्यात्त स्वयमेवेविधो मृत्वा व्याप्तवानित्यथेः । अंथ पञ्चमीमाह्‌- तम्मोद्िराडनायत । विराजो अप पूरुषः । स जातो अत्य॑रिच्यत । पथाद्धूमिमये पुरः (२), इति । ` विष्वद्व्यक्रामदिति यदुक्तं तदेव प्रपञ्च्यते तस्मादादिपुरषाद्िराडजायत्‌ ्रहाण्डयेह उत्पन्नः । विविधं राजन्ते वसतूनयतरेति विराट्‌ । विराजो अधि विरा देहस्योषरि स्थितमेव देहमधथिकरण त्वा पुरुषस्तदेहाभिमानी काश्चरपुमानजायत | योऽयं दववेदासतवेधः परमात्मा प्र एव स्वकीयया मायया विराद्देहं ब्रह्माण्डं पूष्र तत्र जीवरूपेण प्रकिदिय ब्रह्मण्डामिर्मोनी देवतात्मा जीवोऽमवत्‌ | एतच्ाऽऽथयै (6 णिका उत्तरतापनीये स्पष्टमामनन्ति - “प वा एष भूतानीन्दियाणि विराजं देवताः कोशांश्च सृष्टा प्रवियामूढ मूढ इव व्यवहरन्नास्ते माययैव” इति । स नात विराटषुर्षोऽत्यरिच्यतातिरिक्तोऽमूत्‌, विराडव्यतिरिक्तो देवतियैडमनुप्यादिरूपोऽ भूत्‌ । पश्ादेवादिजीवभावादू्व भूरिं ससर्ति रोषः । अथो भूमिखषटरनन्तरं तेषं जीवानां पुरः ससर्ज । पूयन्ते सप्तमिषौतुमिरिति पुरः शरीराणि । अथ षष्ठीमाह-- यरपुरंपेण हविषां । देवा यज्ञमतन्वत । वसन्तो अस्याऽऽसीदाज्यम्‌ । ग्रीष्म इध्मः शरद्धषिः' इति । पूर्ोक्तकमेण देवदारीरषत्पन्ेषु॑ते देषा उत्तरसष्टिमिद्धयथै तत्साधनत्वेन यङ्गम- तन्त कंनिद्यज्ञमन्वतिष्ठन्‌ । बाहयद्रनयस्याद्याप्यनिष्पन्नत्वेन हविरन्तरासंमवात्ुरषस् रूपमेव मनसा हविष्ेन सेकरप्य तेन पुरुपाख्येन(्ोहविषा यदा मानं यङ्ग मकुवत तदानीमस्य यज्ञस्य वसन्तदुरेवाऽऽज्यमम्‌त्‌ः तमेवा ऽऽज्यत्वेन संकलिपतवन्तः। एवं ग्रीष्म इध्मत्वेन संकलितः । शरत्परोडाशादिहविद्रन तैकरिपिता । पूव परप हवि; सामान्यरूपत्वेन संकरपो वसन्तादीनां त्वाज्यादिविरेषरूपत्वेनेति द्रष्टव्यम्‌ । अथ सप्तमीमाह-- सप्तास्याऽऽसन्परिय॑ः । त्रिःसप्त समिधः कृताः । देवा यद्यत तन्वानाः । अरव॑ध्नन्पुरषं॑ पञ्चम्‌, इति । [र क. यमा । २१ जीवोऽ" 1२. "णवर 1 ४क. "मानो दे" । ५. °े ४ वमा ग, प्ये षमा \ख. ०याइति° । प ८१ अनु © १ २ | कृष्णयनुर्वेदीयं तेत्तिरीयारण्यकम्‌ | । 4 ९७ भस्य सांकलिकधन्ञस्य गायच्यादीनि स्च च्छन्दांसि परिधय आसन्‌, रे. स्याऽऽहवरनीयस्य त्रयः परिधय ओत्तरवेदिकास्रय ' आदिल्यश्च सप्तमः परिपिमतिनि- रूपः । अत एवाऽऽन्नायते-“न पुरस्तात्परिदधाल्यादित्यो हयवोयन्पुरस्ताद्क्षाभस्यप- मि" इति । त एत आदिव्य्हिताः सप्त परिधयो स्च्छन्दोरूपाः । तथा मिधलचिः सप्त तरिगुणिततपतसंस्थाका एकविंशतिः कृताः । "द्वादश मासाः पश्चरतव- १ हमे लोका अपतावादित्य एकविधराः'” इति श्रुताः पदार्था एकािंशतिदारुुकतेष्म- न माविताः । यंदच्यः पुरुषो वैराजोऽ्ति तं॑पुर¶ देवाः प्रनापतिप्ाणन्धियरूपा † तन्वाना मानस्यज्ञं कुबांणाः पञ्युमवध्नन्वराटूएरुषमेव पङकत्वेन भावितवन्तः । दिवामिप्रत्य पुव्र--““परुषेण हविषा" इत्यक्तम्‌ | अथाष्टमीमाह--- तं यजनं बर्हिषि परोक्षन्‌ । पुरषं नातम॑ग्रतः ( ३) । तेनं देवा अजन्त । साध्या ऋधयश्च ये, इति । यज्ञं यज्ञस।धनमूतं तं पुरूपं पडात्वभावनया युपे बद्धं॑बर्हिंषि मानसे यन्ते प्रष- कषितवन्तः। कदिशम्‌, अग्रतः सवैमषटः पूवे पुरुषं जातं पुर्षत्वेनोत्पनम्‌ । च पृवेमेवोक्तम्‌-- (तस्माद्विराडजायत विराजो अयि परुषः, इति | तेन पुरुषरूपेण ना देवा अयजन्त मानं्यागं॑निप्पादितवन्तः । के ते देवा इति त एवोच्यन्ते भयाः पूष्टिसाधनयोग्याः प्रनापतिप्राणरूपास्तदनुकूल ऋषयो मन्दर्टारश्च ये त ते स्वेऽप्ययनन्त | अथ नवमीमाह-- तस्मा्नात्स॑वंहुतः संभृतं पृषदाज्यम्‌ । पश्च स्तार््े वायव्यान्‌। आरण्यान्प्राम्याश्च ये, इति । सवेहुः सर्वात्मकः एषो यस्मिन्यज्ञे हृयते सोऽय सरवैहुतस्तादृशत्परवोक्तान्मान शत्ृषदाञ्यं संभृतं संपादितम्‌ । दपि चाऽऽञ्यं वेलेवमादिभोग्यजातं सपा मित्यथैः । तथा वायव्य न्वाचुदेवतकालीकभरतिद्धानारण्यान्पकधक्र उत्पादित- | जारण्या द्विुरादयस्तथा ये ग्राम्या गवश्वादयस्तानप्युत्पादितवान्‌ । प्ूना- द्वारा वायुदेकत्यत्वं मन्त्रान्तरन्याख्यनि सरमान्नातम्‌- -'वायवस्यत्याह वायुर्वा स्षयाभ्यिः । अन्तरिकषदेवत्याः सलु वै पशवः । वायव एवैनान्पाशद्‌- इति । 1 2 ~“ ~~" “~~-~--~ ~ ---------> -~---~-- ---~-- ~ ~-------~ ---------~-- न ५५८. ति।तेह्यःदि।२ग.यः। क. ख. नदं यज्घं निः । १९ ्रीमत्तायणाचायग्रिसितभाष्यसमेतम्‌-- (्रपा° \भतु०। र] जथ दशमीमाह-- तस्म॑घ्नातसबेहुतैः । ऋचः सामानि जङ्गिरे । छन्दा ऽसि ज्गिरे तरमात्‌ । यजुस्तस्मादजायत (४)) इति । छन्दासि गायज्यादीनि | स्पष्टमन्यत्‌ । अथेकादश्शामाह-- तस्मादश्वा अजायन्त । ये के चेभियादंतः । गावो ह जजिरे तस्मात्‌ । तस्माजाता अजावयः, इति। अश्वव्यतिरित्ता गरदेभा अश्वतराश्च ये केविदृध्वोधोभागयोरुभयोदन्तयुक्ताः मनि तेऽप्यश्ववदनायन्त्‌ | तथा गाबोऽनाश्चावयश्च ते र्वऽप्युखन्नाः । अथ द्वाद्क्षीमाह-- यत्पुरूषं व्यदधु; । कतिधा व्य॑करपयन्‌ । भखं किस्य को बाहू । कावूरू पादावुच्येते, इति । प्र्ोत्तरख्पेण ब्राह्मणादिष्टिं वक्तमत्र ब्रह्मवादिनां प्रश्ना उच्यन्त--प्रनपो प्राणरूपा देवा यद्यदा पुरुषे विराट्प व्यदधुः पेकल्पेनोत्पादितवन्तः । तद्र कतिधा कतिभिः प्रव रि््यकरपयनिविधं कलिपितवन्तैः | एष सामान्यरूपः प्रषः हं किमिल्याद्यो विशेषप्रभ्ी; | अन्यत्स्पष्म्‌ । अथ त्रयोदश्षीमाह-- ब्राह्मणोस्य मुखमासीत्‌ । बाहू राजन्यं; कृतः (५) ऊरू तद॑स्य यदर्य; । पद्धयाभ्यूदरो अजायत, इति । योऽयं ब्राह्मणत्वनातिविशिष्टः पुरुषः सोभयमस्य प्रन,पतेभुखमासीत्‌, रुख! ह्यन्न इत्यर्थः । योऽयं राजन्यः क्षत्रियजातिः स॒ बाहूत्वेन निष्पादितः बाहुभ्यामुष दित इत्यर्थः । तत्तदानीं यौ प्रनपतेरूरू तद्रूपो वेश्य; संपन्नः, उरुम्यामुता इत्यथः । तथा पद्भयां शूद्र उत्पन्नः । इयं च मुखादिम्यो ब्राह्मणादीनामुत्पत्तिः सँ मकाण्डे “ स मुखतचिवृतं निरमिमीत '' इत्यादौ विस्पष्टमान्नाता । अतः प उभे अपि तत्परप्वेनैव योजनीये । , अथ चतुदशीमाह- चन्द्रमा मन॑सो जातः । चक्षोः सूर्यौ अजायत । क = क १४८. छ. "कर; ॐ । २ ख, न्तः। अ ।२३. ण््ष[१ | अध ।४क, षत, पादा 1 प्र१०१अतु ० १९] हृष्णयशर्वेदीयं तैत्तिरौयारण्यकम्‌। १९९ युखादिन्द्रधाषिश्च । माणाद्रायुंरजायत, इति । यथा दध्याज्यादिद्रन्याणि गवादिपव ऋगादिषेदा बाह्मणादिमनुप्याश्च तस्मादु- पराः, एवं चन्द्रादयो देवा अपि तस्मादेवोत्पन्ना; । च धोश्चभ्ुष अथ प्श्वदश्ीमाह- नाभ्यां आसीदन्तरिक्षम्‌ । शीर्ष्णो श्यौ; सम॑वर्तत । पद्ध भूमिदिशः शरोत्रात । त्था लोका« अंकल्पयन्‌ ( ६ ), इति । यथ। देवास्तसमादुत्पन्नास्तेथा लोकानप्यन्तरिकषादीन्प्रनापतेनीम्यायवयवेभ्योऽकल्प- सत्पादितवन्तः । अय षोडश्ीमाह- | वेदाहमेतं पूरुषं महान्तम्‌ । आदित्यवर्णं तमसस्तु पारे । सवौणि रूपाणि बेचित्य ध।२ः । नामानि कृत्वाऽभिवदन्यदास्ते, इति । यथाक्तविराटूपरषध्यानमत्र प्रतिपाद्यते । तन्न मन््दरष्टा स्वकीयं ध्यानानमवं प्रक- हि यद्यः पस्षः सवौणि रूपाणि देवमनुष्यहाररिाणि भिचित्य विरेवेण पद्य नामानि च देवोऽयं मनुप्योऽयं॑पशरयमित्यादीनि कृत्वाऽभिवद॑सतर्नाम- [भता व्यवहरसनारतेः एत पुरषं विराजं महान्तं सरवगुणैरथिकमादित्यवर्णमादि पकारामान वेदाहं जानामि, ध्यानेन सवेदा ऽनुभवामीत्यथेः | स॒ च पुर्परतमसः (ऽज्ञानात्परस्ताद्वतेते । अतो गुर्श।स्ोपदेदारहितैमरैरनमवितमशक्यै इयर्थः | अथ प्रपतदश्ीमाह- वाति स्रस्ताच्षटदाजदार । शफरः प्रविद्राग्पादिशशत॑स्चः | तमेवं विद्रानमरतं इह भ॑वति । नान्यः पन्था अयनाय बिद्यते इति । धाता प्रनापतियं विराट्‌एस्षमद।जहार ध्यातुणामुपकारायं॒॑प्रर्यापितवान्‌ । तः परदृशश्तुदि वर्तिनः सर्वान्माणिनः रविदरासकरयेण जानञ्शक्र इन्दरस्तद- १ ल्यापितवान्‌ । धातुरिन्द्रयोपदेदा्तं विराटूपरषमेवमृत्तप्रकारेण विद्वा पातकुवाज्नेहास्मिन्नेव जन्मन्यमृतो मरणराह्ता भवात । यदा वेराट्परुषाऽह्‌- ` पर्षत्करोति तदानीं वरतमानदेहरयै दत वूपतःव,मावात्त मरणेनायमपाप्को न _ त ५ पथः | र क, पपयमित्यर | ३क. /स्य रद्र । ४ ए, तदमत्वहह" । * ३[वुन्यम्‌( | "~~~ ९०० ्रीम्सायणाचायैविरदितभाष्यसमेतम्‌-- [मरपा० अनु ० ॥ ्रियते । अयनायामृतत्वपरा्येऽम्य पन्था यथोक्तविरायृपुरुषपा्षात्कारमन्तेणाने माभ न विद्यते | न॒हि कम॑पहतैरप्यमृतत्वं संपादयितुं शक्यते | ‹ न कर्मणा) प्रजया धनेन ! इत्यादिशाखात्‌ । ऽयष्टादीमाह-- यत्तेन यज्ञम॑यजन्त देवाः । तानि धभाणि प्रथ- मान्यासन्‌ । ते ह नाकं महिमानं; सचन्ते । यत्र पूर्वं साध्याः सन्ति देवा; ( ७); इति। पूरंषः पुरोऽगरते[ऽजायत कृते।ऽकल्पयन्नासनद्र च॑ | इति इष्ण यजु्वदीयतेत्तिरीयारण्यके तृततीयश्रपाटके द्रादशोऽनुव।कः ॥ १२॥ अत्र कृत्ल्ानुवाकतात्पथ॑सक्षिप्योपन्यस्यति- देवाः प्रनापतिप्राणूपा क यपोक्तेन मानसेन सकलेन यङ्ग यथोक्तयज्प्रूपं प्रनापतिमयजन्त पूनिततन। तस्मातपूननात्तानि प्रपिद्धानि धमाणि जगदूपविकाराणां भारकाणि भरथरी मुसुयम्‌तान्यासन्‌ । एतावता सृष्टप्रतिपादकोऽनुवाकभागायैः संगृहीतः । धोपप तत्फठरूपोऽनुवाकमागथः पृहे यत्र यस्मनिरादपािरूपे नके पूरे साप पुरातना विरदुपास्तिप्ताधका देवाः सन्ति तिष्ठन्ति तं नाकं विराटुपरापतिसं घ्र ते महिमानस्तदुपसतका महात्मानः सचन्ते हैमवरयन्त प्रप्ुवनति ॥ ४.५) इति श्रीमत्पायणाचायविरच्चिते माधवीये वेदाथप्रकारो कृष्णयजुवदीय्ते रीयारण्यकरभा० तुतीयप्रपाठटके द्व।दरोऽनुवाकः ॥ १२ । अय तूतयि तयेोदशेऽनुगषः। [1 अपोत्तरनारायणास्यः कथिदनुधाकस्तस्यं च विनियोगं पुरुषमेध आप आह--“उत्तरनारायणेनाऽऽदिल्यमुषस्थाय।! इति । ततर प्रथमामृचमाह-- अश्य; सभूतः पृथिन्ये रसां । विश्वकः मेणः समवतेताधिं । तस्य त्वष्ट विदध. ूपमेति। तत्पुरंषस्य विश्वमाजानमग्रे, इति । १क. प, रह्पप्रा २८. ग. एमयान्त्‌ | पा०२अलु ० १६] कृष्णयभुैदीयं तैततिरीयारण्यकम्‌ । ९०१ योऽव विराड्पो नारायणारूयः पुरषः सोऽयमद्धधः संभृतः पैभैष् व्याततेषु जलेषु रम्ये मण्डवद््याण्डगोखकमुतपन्नम्‌ । न केवल्मद्धय एव विंतु पृथिव्ये रसाच्च म्ाः सेबन्धी योऽयं रसरः सारस्तस्मादप्युत्प्नः । “मण्डस्य योऽयं घनीभावः स नवः, ये च तन्मध्ये दरवांशास्त जप्याः, यत्कठिनं सा पृथिवी, यदद्रवे तदापः" याद्श्ुतेः । बिश्वकमेणो नगत्कतः परमेशवराद्धिसमवरैताऽऽधिक्येन निष्पन्नो ऽय ब्रहमण्डानिमानी चेतनः पमान्सोऽयमीश्वरांशस्तस्य विराट्‌पुरुषस्य रूपं चतुदश. 3 $ ४८ [4 [1 ]करूपावयवप्तस्थानं विदपन्निष्पादयस्त्वष्टा विश्वकम। जगदीश्वरः । एति प्रतते । रुपस्य विराडारूयस्य सेबन्धि तद्विश्वं प्रतिद्धं देवमनुष्यादिरूपं सवै नगदग्रे सृष्टचा- वाजान सवेत उत्पन्नम्‌ । अथ द्वितीयामाह- वेदाहमेतं पुरूष महान्तम्‌ । आदित्यवर्णं तमसः; परस्तात्‌ । तमेवं विद्रानृतं इह भ॑वति । नान्यः पन्थां विद्यतेऽयनाय, इति। पववद्रयाख्येयम्‌ । जथ तृतीयामाह-- प्रजापतिश्चरति ग५ अन्तः । अजार्यमानो बहुधा विजायते (१) तस्य धाराः परिजानन्ति योनिम्‌ । प्रीचीनां पदमिच्छन्ति वेधसं, इति । ` ्रह्मण्डरूपे गभऽन्तमध्ये प्रनापतिरवग्रहवान्भूत्वा चरति । स च वास्तवेन रूपेण यं ज्ञानमनन्त ब्रह्मत्यादिशरुत्या प्रतिपादनादजायमान एव तथाऽपि मापिकेन रूपेण टधा स्थावरजङ्गमादिबहुप्रकारो विशेषेण जायते । तस्य प्रनापतेर्योनिं जगत्कारण। प वास्तव स्वरूपं॑धीरा धैयैवन्तो योगेन निरुद्धन्दरिया महात्मानो जानन्ति । धसो विधातारः सृष्टिकतीरस्तमेवोपास्य मरीचीनां मरीच्यत्रिभमुखानां (गौमहरषीणा 2 गगदुत्पादुकत्वछ्क्षणमिच्छन्ति | भथ चतुर्थमाह -- पो देषेभ्य आत॑पति । यो देवान॑ं पुरोहित; । पूर्वो यो [मि ५. घ, पवतो | २ क. तक्षम्‌ । म । १ त. (टोका, ४ क, र्मास्व ज१५त, दवतयतदरशतवाद्‌जा° । \ छ. (तारल्लर्य।क° । ६ २०२ भ्रौमत्सायणाचायेविरवितभाप्यसमेतम्‌- [प्रा०६अद्‌ {६ देवेभ्यां जातः । नें स्चाय ब्राह्मये , इति । यः परमेश्वरो देषेभ्यो देवाथमातपति सवत्र प्रकादते, देवानां देवत्वसिद्धै तत्तदहदयेषु चेतन्यरूपेण प्रविश्याऽऽविभैवति । यश्च देवानं पुरोहितो बहस्पतिर्भ “वहप्पतिर्दवानां पुरोहितः" इति श्रतेः । यश्च देवेभ्यः पूवां जातः प्रथमभावी हि ण्यगमेरूपेणोत्पन्नः 'धहिरण्यगमेः समवततप्रे" इति श्रुतेः । ताद्शाय रुचाय रेष मानाय स्वप्रकाशाय ब्राह्मये परनरह्यस्वरूपाय ब्रह्मणा वेदेन प्रतिपाद्याय वा नप्र नमस्कारोऽस्ु | अथ पश्चमीमाह-- रुचं ब्राह्मं जनयन्तः । देवा अप्र तदब्रुवन्‌ । यस्त्वैवं त्राह्मणो वियात । तस्य॑ देवा असन्वर, इपि। देवाः सवऽ खषटयादौ बरह्मविचयासप्दायप्रवौनके ब्राह्मं शचं परत्र चेतन्यं जनयन्तो विद्यः प्रादुमावयन्तस्तदरह्यतत्वं॑संमोध्यात्ुवन्वक्ष्यमाणं वाक्यमृक वन्तः । कं तद्वाक्यमिति तदुच्यते-- हे परमात्मन्यः कश्चिद्‌ ब्राह्मणः पुमांस्त्वं यथोक्तप्रकारेण विद्य।्तस्य ब्रह्मविदः सरवै देवा वशेऽसन्नधीना भवन्ति, स्वयं तेषां देवानामन्तयौमी परमात्मा भवति, तस्मादेवा एतदधीना न त्वस्य देवा ईधराः। एतमेवाथ वाजसनेयिनो विस्पष्टमामनम्ति--““ य एवं वेदाहं ब्रह्मास्मीति स ह वै भवति तस्य देवाश्च नामूत्या ईशते, आत्मा हष स॒ मवति "” इति । ` अथ यजुरात्मानं कचिमन््रमाह-- हीश्चं ते लक्ष्मीश्च पल्य । अहोरात्रे पार्थ । नक्ष भाण रूपम्‌ । अधनो व्यात्तम्‌ । इष्टं म॑निषाण । अघं म॑निषाण । स्वै मनिषाण (२), इति ॥ जायते वर सप्र" च ॥ हति टृष्णयजुवदीयतेत्तिरीयारण्यके तृतीयप्रपाठके त्रयादश्नऽनुवाकः ॥ १२३॥ दीरटल्लामिमानिनी देवता । लक््मीरिधर्याभिमानिनी देवता । है परमाम्‌ है लक्ष्मीश्च ते तव पलन्यो मायास्यानीये । ये चाहोरात्रे ते पार ॥ + | वि | (1 क | १ द, पतेका ब्रार। [अपा०९अतु° १४] एृष्णययुर्वेदीयं तेत्तिरीयारण्यकम्‌ । २०१ न्षत्राण्याकाशे दर्यमानानि रूपं तव हारीरस्थानीयम्‌ । अश्विनो यौ देवौ तौ तव ध्यातं विवृतमुखस्थानीयम्‌ । तथाविध हे विरा पुरुषष्टमस्मदपेत्षितमात्मोधं मनिषा- णानुमन्यस्व देहीत्यथः । अश्रं रोके दयमानं गवाश्वादिकं मनिषाण प्रयच्छ । कं नहना सर्वै मनिषाणेदिकमामुभ्भकं वा सवैमि्टं देहि ॥ इति श्रीमत्ायणाचायषिराधिते माधवीये वेदारथप्रकाशे कृष्णयजर्वेदीयौैत्ति रीयारण्यफमाप्ये तृतीयप्रपाठके प्रयोदशोऽनुवाकः ॥ १३ ॥ अथ तुतरीयप्रपाठरे चतुद्रोऽनुषाकः। अथ मर्तृसुक्ताख्यः कशथ्चिदनुवाकोऽमिषधीयते | तस्य च मृत्यवे बेहतपित्याक्मिन्परो न।रिष्ठहेमानन्तरमुपहोमाथेत्वेन विनियोगो द्रष्टव्यः । तथा चाऽऽपस्तम्ब - आह-- ^ मृत्यवे वेहतं तत्र मतोरमुपनुहुयात्‌ ›” इति । तत्र प्रथमामाह-- भतो सन्भियमांणो बिभति । एको देवो बहुधा निविष्टः । यदा भारं तन्दरय॑ते स भतम्‌ । निधाय॑ भारं पुनरस्तमेति, इति। योऽयं प्राणाभिमानी देवः सोऽयं भता पोषकः सन्थियमाणोऽन्तर्यामिणा परमे धरेण स्वथं घायेमाणः स्म्बिभरतिं देहान्धारयति । स॒ च सूत्रात्मूपेण स्वयमक एव देवस्तत्तच्छरीरेषु बहुधा शरीरानुसारेण बहुप्रकारो निविष्ठोऽव्थितः । अत एव प्राणवियाप्रकरणे तत्तच्छरीरानुपतारेण प्राणस्यावभ्थितिं काण्वा जामनन्ति--““ समः प्टुषिणा समो मकेन समो नागेन सम एभिश्चेभिरेकि; ` इत्यादि । स प्राणो यदा भारं देहरूपं भतुं धारधैतु॑तन्दरयते तन्द्रीमालस्यं प्राञ्मोति, आयुषोऽवस्नाने हि तम्याऽऽलस्य मवति । तदानीं भारं देहरूपं निधाय क्विदुत्सृज्य पुनरस्तमेतिः अदशनं गच्छति । यथा देहोत्पत्तेः पव॑मदशेनं गतस्तथा देहपातादष्वैमपीत्याभिप्रत्य पनारत्युक्तम्‌ | अध द्वितीयामाह-- तमेव मृत्युममृतं तमाहुः । तं भतरं तष गोपरारमाहुः । स भूतो -च्रिमर्माणो बिभर्ति । य एनं बद्‌ सत्येन भरतम्‌, इति। ०५ = ------ ---~ नन ९८. “नि तव सूयर्थानी्ति. अ, ५ त, (लक्त्वषस्व |: २०४ भ्रोमत्सायणावायाबरावतमाष्वस्तभतशू- ग * ५३“ \४। देदर्यामिज्ाः पृरषास्तमेब प्राणं गृतयुमाहुः, यदा प्राणो देहानिगेच्छति तदैव ह श्ियतेऽतो सृत्यहेुतवानमृत्युतवम्‌ । यदा प्राणो देहेऽवश्थितस्तदाऽगरतो दह इत्य ृत्वहतुतवत्त प्राणम्ृतमाहुः । शरीरस्थापनहेतुत्वात्ेव पराण भतरं देहस्य भार यितारमाहुः । तथा च कौषीतकिनः समामनन्ति-“ अय खु प्राण एव प्रज्ञाल शरीरं पारगृ्योत्थापयति "' इति । तथा तमेव प्राणमन्तपानादिस्वीकारहेतत्वादो्वारं पेष कमाहु; । तथा च च्छन्दोगा अन्नपानस्वीकारपाधनत्वं प्राणस्याऽऽमनन्ति- ^ यद्‌ क्नाति यलिबति तेनेतरान्पराणानवति'' इति। यः पुमानेनं प्राणं सत्येन श्रतिस्मृत्युदितेन पमयस्मार्गेण भौ ध्यानकठे चित्ते धारयितुं वेद जानाति स उपासकः पुमान्भृतः परमेशवरेणाऽऽदौ पोषितो श्रियमाणोऽनेन प्राणवायुना धायंमाणः सन्विमति स्वयमिः तरान््राणिनश्च पोषधितुं समर्थो मवति । अथ तृतीयामाह-- सच्ोजारमुत जैहात्येषः । उतो जर्तं न जह्‌ त्यकम्‌ ८ १ ) । उतो बहूनेकपदैनेहार । अत॑न््रो; देवः सदमे प्रथेः, इति । ॐ (9 ० + एष प्राणदेवः स्वतन्त्रः सन्सद्योजातष्रत तदांनीमवोत्न्नमपि पृरपमसपाुर जहाति परित्यजति । एकमन्य वा कंचित्पुरषशुतो जरन्तं दर्धेणाऽऽयुषा नरं प्रा्मपि न जहाति । एकमहरेकसिनेव दिनि उतो बहुननेकानपि पृरुषाज्ञहा सहरति । सोऽयं प्राणदेवः सदमेव सर्वदैवातन्दर उच्छवासनिश्वासमरणामरणवहुमरण विषयत्यापारष्वालस्यरहितोऽतोऽये पर्थोऽस्माभिः प्राथनीयः, उपास्य इत्यथः । ` अथ चतुर्थामाह-- यस्तदरेद यत॑ आबभूव । संधां च या५ संदे ब्र्धणेषः। रमते तस्मिसुत जीर्णे शाने । नेन जहात्यैसम पूय, इति। यतो यस्मात्करणादयं प्राण आबभूवाऽऽविनूभव । तत्कारणं यः पुमान्वेद जानाति । तथा सधां च तजन्धमपि यो वेद्‌ कीदृशौ सेधेति पैव विशेष्यते | एष प्राणो ब्रह्मणाऽऽत्मना सह यां संधां संदधे य॑ सनन्धं प्रवान्‌ । इत्थिह देहे वस्तम्यमियन्तं काटमिह वस्तव्यमित्येतादृशी पा तां यो वेद तस्मिन प्ाणाकारं प्राणात्मतबन्धं वाऽमिनानान उत जीण शयाने तादृशे पृरुषे जर पर [पी १ म, “म्‌ तथा देहेऽवतयतेऽ्। ९ ग, (दनी चोत्प। ३ ग. शन्ते यतो दीव॑यु। परपा०६ अनु ° १४] इृष्णयदुर्ददीयं तेचिरीयारण्यकब ॥ ` ३०५ यनि सत्यपि तभ्रायं भाणो रमते क्रीडते(ति) । पूर्व्यस पूरते: -कमीमिः सषादि. परस्स बहुष्वपि दिषतेषु नेन जहाति, एनं जण पुरषं स प्राणो न प्स्यति - अथ पृश्चमीमाह-- त्वामापो अनु स्वोशरन्ति जानतीः । वत्सं पसा पुनानाः । त्वमभि९ हण्यवाह« समि. तते त्वं भता मातरिष्वां भजाना ( २ ), इति। हे प्राण त्वां वायुरूपं सवा अपोऽनुसं॑चरन्ति, यत्र वायुः प्ररं वाति तर पिक सदृषटिनलं प्रवतेते । तत्र दृ्टान्तः--यथा जानतीः स्वस्ववत्साभिज्ञा भावः यस्ता पुनाना; स्वकीयेन क्षीरेण वन्यः पोषयन्त्यो वर्समनुसंचरन्ति तद्वदिति व्यम्‌ । हे प्राण त्वं॑हन्यवाहं हविषां वोढ।रमश्निं समिन्त्ते सम्यष्दौपयति । युना हननिदीप्यते । तथा त्वमेव मातरिश्वा वायुरूपः सन्पजानां भती ार- ऽपि । ध अथ षष्ठीमाह-- | त्वं यङ्गसत्वमुं बेवासि सोः । तव॑देवा हवमायंन्ति सं । त्वमेके।ऽसि बहूननुावि्टः । नम॑स्ते अस्तु सुहव। म एधि, इति । ह भाण त्वं यजञप्वतेकत्वेन यज्ञरूपोऽसि । प्राणस्य वायुरूपत्वायन्पवरतकत्वम्‌ | चान्यत ऽसस्ातम्‌--षवताद्वा अघ्यं प्रयुङूते' इति । सोमं उ सोमयागोऽपि मेव पवक्रियाणां वायु्रोरतित्वात्‌ । किच सर्वे देवास्तव हवं ध्वदीयमाहानं हमा नयागच्छन्ति । वायुना यागक्रियायां परवरतितायां हविरय॑देवा आगच्छन्ति 1 देवतारूपेण त्वमेकोऽसि तथाऽपि बहृन्देहाननुमरविषटः, तत्तदानुकृल्येन एषः । ॥ त्वा तत्र ततर स्थितः । हे प्राण ते तुभ्यं नमोऽस्तु । मे मम सुव एधि, हतु सुलभो मव | | अथ पप्तमीमाह- । नमो वामस्तु शृणुत\ हवै मे । प्राणापानाव- जिर सेचरन्तो । हामि वां ब्रह्मणा तुम. तम्‌ । यो मांद्ेष्टि तं ज॑हितं युवाना, इति । ० अ स. ग शेव गयृीनं स | ९ क, स, "मया । ३ क, हमिश्ये । २०४ . भरीमत्सायणाचायरिरवितभाभ्यसमेतम्‌-- .परपा९१अबु९ !+ ` अजिरमेजनशीलं गमनस्वभाव शरीरं संचरनपौ सम्यकगरवतयन्तौ हे फशापामै षां युवाभ्यां नमोऽस्तु नमेस्कारोऽस्त॒ । मे हवं मदीयमाहवानं शृणुतम्‌ । अष्णं मन्त्रेण वा हयामि युवामाहयामि । तृत तूणं शौघ्रमेतमागच्छतम्‌ । शवानां युवां यः श्रमी द्रे तं जहित विनाशयतम्‌ । . अथाष्टमीमाह-- „ ५ प्र्णापानो संविदानौ ज॑हितम्‌ । अमुष्यासना मा सै्गसाथाम्‌ (३)।तंमे' देवा ब्रह्मणा `. संविदानो । वधाय॑ दत्ते तमह दैनामि,इति । ,. | हे प्राणापानौ वायु संविदानौ परस्परमेकमत्य गती जहितमस्मच्छतं पारय तम्‌ । अमष्य मदीयशत्रोरसुना प्रणेन मा संगसाथां सगतो मा सूताम्‌ | ये ब्रह्मं मदरीयेन मन्नेण संविदाना, वैकमत्यं गतौ देवा प्राणापानदेवौ . युष तं मदा श बधाय वधां दत्तं मद्यं प्रयच्छतं तं रात्नमहं हनापि विनाशयामि । अथ नवर्मामाह- असल्जान खत आबभूव । यं यं जजान स गोपो अ॑स्य । यदा भारं तन्दरय॑ते _ स भम्‌ | परास्य भारं पुनरस्त॑मेति, इति। असद्ल्यक्त जगत्कारणं जजान प्रथममाकाञत्मनाऽव्यक्रूपेणोतपत् तात तोऽव्यक्तत्वेन सदूपादाकाशाद्ायुरूपोऽयं प्राण आभूवाऽऽभिगृस्येनोतपजञः । प बायुकूपः प्राणो यं यं देवमनुप्यादिदेहं जजानोत्पादितवान्स उ प सर्वोऽपि देऽ? प्रामस्य गोपो रसैकोऽभवत्‌ । प्राणो हि शरीरे प्रविश्य गुप्तो वतेते य दायुस्ताबन्ते. कालं ततराकस्थाय यद्‌। दहरूपं भारं भत तनद्रयते धारयितुमल भवति तदानीमेव तं भारं परास्य पार््यञ्य पनरपि द॑होत्पत्तः प्रागबस्थायामस्तः त्यद्दन गच्छति | अध दृशमीमाह-- तद तवै प्राणो अभवः । महान्भागः प्रजापतेः । यजैः फरिष्यमांणः। यदैवान्भांणयो नवं (£) इति। „^ ------“ © शि. 9 क] ५ † (, $ ॥ : -मभ्ना दित्ये तः । रक. दषा देगौ प्राणायातवय्‌ यु । ९ क. श बीजं प॑ ४ क. "गेत्फद्वितषःन्‌। त | ' क, क्षो भरेत्‌ । ६१, (३). -: (पप ०६ अभु० १५] -ृष्णयजुवदीयं तेत्तिरीयारण्यकम्‌ | ` ५ एकं प्रजानां गसाथां नवं ॥ इति कृष्णयजुर्वेद यतेत्तरी यारण्यके तृतीयप्रपाठके चतुदंशोऽनुबाकः ॥ १४ ॥ यद्रदा त्वं भुजा भागन्कारष्यमाणः सन्नवदे वान्नवच्छिद्रवर्तिनश्वषुरादीन्दी प्यमानान्पदाथीन्प्राणयः प्रकरेण चेष्टितवानापि तद्रे तदानीमेव त्वं प्राणोऽभवः प्राण- यति प्रकरेण वेष्टयतीति व्युत्पस्या प्राणनामकोऽभूः । , कीदशस्त्वम्‌- प्रनापतेमश न्मोगोऽल्न्तमोगहेतुः || इति श्रीमत्सायणाचायैविरानिते माधवीये बेदाथंप्रकाशे ङष्णयजुकदीयौत्तिरी- यारण्यकमाप्ये तृतीयप्रपाठके चतुदंशोऽनुवाकः ॥ १४ ॥ अध तये पञ्चदशरोऽनवाकः अय मृत्युपृक्तारूयोऽनुव।को ऽभिधीयते । इत आरभ्य पतपतानामनुवाकानां बरक्षमेषे विनियोगं भरद्राज आह-- मृत्युूक्तेन षं पन सौयेणाऽऽदित्योपस्यान सौम्या. संग हनमीयुष्ट॒इत्यवगाहनं ` ज्योतिष्मतीभिरुपोषणं चित्त५ संतानेनेति हविराहतीः प्रया सा+ स्वाहेति स्रुवाहुतीः" इति । तत्र मृत्युसूक्तं प्रथमामृचमाह-- हरि « हरन्त्मर्युयन्ति देवाः । विश्वस्ये- शानं वृषभं म॑तीनाम्‌ । ब्रह्म सरूपमनुं मेदः मागात्‌ । अयनं मा विवधीर्विक्रमस्व) इति। हरिं हरणशीलं प्राणापहतीरं मृत्युदेवं॑स्वे देवा अनुयम्ति, आनुकूल्येन गच्छन्ति । न कोऽपि देवो मृत्युमुहङघयितु क्षमते । कीदशं हस्मि-हरन्तमायु पोऽवसाने प्रार्णानपहरन्तम्‌, अत एव विश्वस्येशानं सवस्य जगतः स्वामिनम्‌ , पतीनां मननीयानां देवानां मध्ये वृषभं श्रेष्ठम्‌ । असमस्त कमणि सरूप ्षमा- हपमनुकुलमिदं ब्रह्म ' मन्त्रजातं मामनु यजमानमनुरक्ष्याऽऽगात्‌ + आभिमुख्येन रोत्‌ । अतो हे मृत्यो बह्णा ' तुष्टः सक्चयनं मा विवधीमंदीयै माग मा षिना- शय) कंतु विक्रमस्व मच्छन्रुविनाश्ञाथे पराक्रमं कुर्‌ । अय द्वितीयामाह-- माचिदोमृत्यो मा वधीः भामे बरं नवो मम } ६. भारदाजं । २7. नुजा ३ ग. न पाम्पाप्गहनस्ा 1४ ग न हृतम 4५, युश्चाऽव | ६ ग॒ 'गा्कर्म॑प | कण्ट भभस्सायणाच।यविरवितभोष्यसमेतम्‌- (पपा ० अनु ० ¦+ विषो मा प्रमोषीः । मजं मामे रीरिष आयु सप्र । नृचक्षसं त्वा हविषां विधेम, इति। , हि मूत्यो त्वं मा छिदो मदीयस्य कस्याप्यवयवस्य च्छेदे मा कार्षीः । मा धीम वधमपि मा काषीः | मरे मदीयं बलं मा विदहो मा विनाशय । मा भमोषी शम्यद्पि मदीयं वस्तु चौरेण माऽपहर । मे मदीयां परजा पत्रपोतनादिकां मा रीरिष हिसितौ भा कुर । हे उग्र देव मदीयमायुश्च मा रीरिषो मा विनाशय । नूच मनुष्येषु प्रयातं त्वां हविषा विधेम परिचरेम । अथ तृतीयामह-- । सथ्चकमानाय । भवेषानायं गृत्यवे (१) । भस्मा आशां अशृण्वन्‌ । कामनाननयन्पुन॑;, इति । स्स्ताभिभेव क्षणे, चकमानाय भयहेतवे प्रवेपानाय तेन मयेन प्राणिनां कम. चित, प्राणिनो हि रृत्योनीमप्रहणेनेव भीताः कम्पन्ते । अस्मा इदाय मूत्यवः आशाः सवा दिशः पाकण्वज्शूण्वन्ति । सवदिमबतिनः प्राणिनो मूत्यदेवस्य महिमां दाेभयः प्रक्रयेण शृण्वन्ति । फामेन मृत्योरिच्छया पुनरजनयनपुनः पुनरपत्यानि जाः यन्ति । मृत्यौ प्रतिकूल प्युतपादितान्यैपतयानि तदानीमेव भ्रियन्तेऽतो मृतयुमारा तदिच्छानुवतिनोऽपत्यान्युत्पादयनति । अथ चतुर्थीमाह- कामन मे काम आगात्‌ । हृदयादद॑यं एत्योः । यदभीपषांमदः प्रियम्‌ । तदेतूप मामभि इति । मेन शूयोरिच्छया मे काम आगान्मदीयममीष्ट वस्त्वागच्छतु । मदीयं हद त्योहदयान्मृत्यचिततानुङूल्येन वत॑तामिति शेषः । अतो मृत्योरनुप्रहे सत्यभीष मदीयानामिन्धियाणां यददः भियं यदिदं करवभी्ं तद्वस्तु माममिद्षणष प ए(ह,वागच्छत । अय पश्चर्मामाह-- पर॑ मृत्यो अनुपरेहि पर्थाम्‌ । यस्ते स इत॑रो देवयानात । चध्मते शृण्वते ते ब्रवीमि । पा न॑; प्रजास्‌ रीरिषो मोत बीरान) इति। १ क. पुजा । ९२क, प्युमः। रक, टे हुत्वा" । ४ क. समुश्पाण | ५ गर सयम" (्रवा० अतु ० १६] कृष्णयुरवेदीयं तैत्तिरीयारण्यकेम्‌ | १०९ हे भृत्यो देवयानादितरो यः पर्यासते स्वस्तव स्वभूतः, तं परं पन्थां देषयाना- दितरं ते मागेमनुपरेहि) अनुक्रमेण प्रापलुहि । चक्षुष्मते ताधुदर्िने शृण्वतेऽम्मद्िज्- छना श्रोत्र, ते तुम्यमेकं वचनं ब्रवीमि । नोऽस्मदीयां परजां पतरादिरूपं, मा रीरिषो मा विनाशय । उतापि च वाराञ्जररान्मत्यानपि मा रीरिषिः। अथ षर्ठमाह-- भ पूर्य मन॑सा ब्द॑मानः । नार्धमानो दृषभ च॑पेणीनाम्‌ । यः भजानमिकराण्मानुंषीणाम्‌ । मत्युं यजे पमथमजामृतस्य॑ (८२) इति ॥ मृत्यवे वीरशचत्वारिं च ॥ इति छृष्णयनुर्वदीयतेत्तिरीयारण्यके तुतीयमपाठके पञ्चदशोऽनुवाकः ॥ १५॥ यो सृ्युमानुषीणां मनुष्यनातियुक्तानां भनानामेकराडेक एव राना ताद मृत्यु- महं यजं पूजयामि । कीदशोऽहम्‌ मनसा [अरुवन्दमानः प्रकरेण नमचछर्वाणः, नाधमानोऽेकषितं फं याचमानः । कौटरौ सेलयुम्‌ । भूर्य (पू) प्राणिभ्यः पूव. मिन्कमे भवम्‌ । चषेणीनां मनुष्याणां हषमं कमादिवपैणक्षमम्‌ । ऋतस्य प्रथ. मजां सत्यस्य परब्रह्मणः प्रथमोत्प्तका्म्‌ | इति श्रीमत्सायणाचायेविरचिते माधवीये वेदाथैग्रकारे कृप्णयनुेदीयौत्िरी- यारण्यकमाष्ये तृतीयप्रपाठके पञ्चदशोऽनुवाकः ॥ १९ ॥ अथ तुये षोडरोऽनुबाकः । भय पूर्योपस्ाने विनियुक्तं मन्तरमाह-- तरणिर्विशवद॑शतो ज्योतिष्छृदपि सूयं । विश्वमाभासि रोचनम्‌ । उपयामगृहीतोऽसि सू्यौथ त्वा घ्राज- स्वत एष ते योनिः सूयव त्वा भ्राजस्वते, इति । इति कृष्णयजुर्वेद यतेत्तिरीयारण्यके तृतीयपपाठके षाडश्षोऽनुवाकः ॥ १६ ॥ ररक १९. म्‌, २७ | २१० भीमत्सायभाचायकिरवितमाष्यसमतद्‌ ~ (रपा ° रभनु० {७] हे सुं त्वं तरुणिरन्धकरोत्तरणहेतुः, बिष्वदतो विधैः सैः प्राणिभिदरीनीय ज्योतिष्डरत्सवेिरीके प्रकदाङृचाति । विश्वं सवं नगद्रोखनं दीप्यभानं, सथा, भवति तथाऽऽभासि सर्वतः प्रकाशयति । अश्रि्टेमे यैऽयमतिगराह्यहोः मरहोऽततिः तादश ह मह भ्राजस्वते दीहियुक्ताच यथोक्तमहिमोपेताय सुयीयः त्वा गृहामि, अतस्ते तदै मुपयामगृहीत उपयामेन एृरथिरविर्येण पत्रेण गृहीतोऽसि । एष. हिधीनमण्डप्थ खरप्देशस्ते तव योनिः स्थानम्‌ , अतो भ्राजस्वते दिमते पुय, तवां ततर प्रदेशे पाद यामि, इदरोऽयमतिगरह्यो यस्मै पयाय गृह्यते किमु वक्तव्यं तस्व माहयल्ीमद्येमुप्य- मकारे स्तु .थ। अरहोपन्यापो लिङ्गबरात्तस्यातिप्रहयप्य अ्रहणेऽप्थये मन्त्रो विनियुग्यो ॥ इति श्रीमत्सायणाचायंतरिरचिते माधवीये वेदार्प्रका्े कृष्णयनुरवदीयौत्तिरी- यारण्यकमाप्ये तृतीयप्रपाठके षोडशोऽनुवाकः ॥ १९ ॥ अध नर्तय पपतदंगोऽमुभडः। परतदाहस्थानपमीपेऽवटं खात्वा नरं प्रक्षिप्य तेन सेचनं संगाहनं तत्र॒ विनियुक्त सोमीमुचमाह- आप्यायस्व मदिन्तम सोभ वि्वाभिरू- तिभिः; । भवां नः समथरतमः) इति । इति ढृष्णयजुर्वदीयतेत्तिरीयारण्यके तुतीयरपाठके स्ठदश्रोऽनुवाकः ॥ १७॥ हे मदिम्तमातिशयेन हर्षयुक्त सोम विश्वाभिरूतिभिः स्वभ्रकारैरस्मदीयरै र।प्यायस्व समैतो वैपष्व । नोऽस्मान्पति सप्रथस्तमोऽतिशशयेनप्रथायुक्तो भव ॥ इति श्रीम्सायणाचायंविरनिते माधवीये वेदाथ॑मकारे कृष्णयजु्वेदीयततति- रीयारण्यकमाप्ये तृत्तीयप्रपाठके परप्तदश्षोऽनुबाकः ॥ १७ ॥ न न, $ र १५ ह १ (1 १7. वो नियमेन । २व. वृह परह प्राण 2 र, (कः, अथप्े्‌ ५ कृ. वर हि [५पा०६अनु ° { ८-! ९]दख्णयजुवेदीयं वेत्तिरीयारण्यकष्‌ | २११ अथ वृते ऽशशोऽनु ङ; ॥ ` जैयावगाहने विमियु्ौृचमाह-- र वाताः भि ये ये पूषेतराभव॑रयन््युच्छन्ती षसं मत्थांसः । अस्माभिर तु भर॑तिचक्ष्याऽभूदो ते य॑न्ति ये अपरीषु प्यानं , इति ॥ इति कृष्णयजुर्बेदीयतेत्तिरीयारण्यके तृतीयभारकेऽ- एादक्षोऽजुबाकः ॥ १ ॥ ये मर्त्यासो मनुष्या व्युच्छन्तीं प्रमां कुवेतीष्षसमुषःकाट्देवतां पुवेतरामितरे- म्योऽत्यन्तं पूवोभपर्यन्पदयन्ति, ते मनुष्यां ईयुस्तां देवतां प्राप्नुवन्ति! [सा] अस्मा- मिरू नु अस्माभिरपि नु क्षिप्र तिचक्ष्याऽमूत्भत्यक् दशेनीयाऽमत्‌ । येऽन्येऽप्य- परीप्वपरराक्रेषु राश्रीणामक्सानेषु पक््यान्पश्यनि ते ओ यन्ति तेऽपि तां देवतां पवया प्राप्नुवन्ति ॥ इति श्रीमत्सरायणाचायेविरचिते माधवीये वेदार्प्रकाशे ङष्णयनुवेदीयौत्तिरी- यारण्यकमाष्ये तृतीयप्रपाठकेऽषटादशोऽनुवाकः ॥ १८ ॥ अथ ततय एक्ोनविंरोऽनमुबाङूः । अभोपोषणे दहै विनियुक्तानि यनुष्याह-- | ज्योतिम्मतीं तका सोदयामि ज्यातिप्कृतें त्वा सादयामि ज्योतिर्विद ' त्वा सादयामि भास्व॑तीं त्वा सादयामि जवरन्तीं त्वा सादयामि मल्मला व॑न्तीं त्वा सादयामि दीप्य॑मानां स्वा सादयामि रोच॑मानां त्वा सादया म्यजस्रां त्वा सादयामि वृहज्ज्यांतिषं त्वा स।दयामि बोधयन्तीं त्वा सादयामि ग्रत त्वा सादयामि, इति ॥ इति इृष्णयनुेदीयतेत्तिरीयारण्यके तृतीयपरपाठक एकोनविंशोऽनुवाकः ॥ १२ ॥ ' लग. अः । रग. नेऽषटाकृशीषा। ३ ख. न्मी दितीयाम्‌०।४ घ ९ ¢ © © [8 ( * ए € यष्ट । ् ५१. भ्या व्यु । , त. स्माभः तस्नुक्षपप | ऽग. भिरुन्‌। < क, पतद्‌ | \ कै, णे वि ॥ ९१२९ भीमत्सायणावायविरनितभाष्यसमेतशर- (प्रपा०१अब्‌ ० २०-२।] परेतं दग्धुं या प्तमित्मरषप्यते तं संबोध्योच्यते--हे समित््वामस्य परतस्योपां सादयामि स्थापयामि । उयोतिष्पतीभिलदिमिरविशेषणेस्तत्समिनिष्टाया ज्वाला उत्तरो्तराभिवद्धयाऽवस्थाविदेषा उच्यन्ते । अंत्यसपप्रकाशोपेता ज्योतिष्मती | इषदधिकप्रकाशोपेता ञ्योतिष्कृत्‌ । ततोऽप्यधिकप्रकाशोपेताः ज्योतिवित्‌ । ए मास्वत्यादिषु योजनीयम्‌ । मल्मलेति ददयमानका््वनरनुकरणम्‌ । रिङ्गालुसाेणा मन्त्र इष्टकोपधानेऽपि विनियोक्तव्यः ॥ इति श्रीमत्सायणाचायविराचिते माधवीये वेदकारो इष्णयनुवदीयतेततिरी- यारण्यकमाप्ये तुतीयप्रपाठक एकोनविंशोऽनुवाकः ॥ १९ ॥ अपर तृतीय विशचेऽनुदाषः । अथ सुवाहुतिमन्तरा उच्यन्ते । तत्र द्वादश मन््ानाह-- ` भयासाय स्वराहांऽऽयासाय स्वाह वरियासाय स्वाहा संयासाय स्वाहेो्रासाय स्वाहांऽवयासाय स्वाहां शुचे स्वाहा रोकौय स्वाहां तैप्यते स्वाहा तप॑ते स्वाहा ब्रह्महत्यायै स्वाहा सपैस्मे स्वाह, इति ॥ इति ृष्णयनुर्वेदीयतेत्तिरीयारण्यके तुतीयप्रपारके , विंशोऽनुवाकः ॥ २० ॥ 5 रेतस्य यमलोके बाधका देवताविशेषः प्रयासादिशन्द्वाच्याः, तन्निवेचनाफि ऽ यथायोगमूत्नेयानि । तस्यै तस्यै देवतायै सुषेण गृहीतमिदमाञ्य स्वाहुतमस्तु ॥ इति श्रीमत्सायणाचायेविरचिते माधवीये - वेदायप्रकादो कृष्णयमुर्ेदीय- तैत्तिरीयारण्यकमाप्ये तृतीयप्रपाठके विंशोऽनुवाकः ॥ २० ॥ न अथ ततीय एङिशोऽनुशकः। 4 ५ क अथ राजौरवीहकिषो होरमीरथोऽयमनव।क उच्यते | तत्र नव मन्बानाह-- चित्त संतानेन भवं यक्ता रद्र तनिस्ना पहुष- तिर स्थृखहृदयेनाभि« हदयेन रद्र रोदि ५क. पगे; सपि०। ९ क. अल । १ क, ५. ने 31 ठ क. न्धानुषाक उ | त° ।५ ग. तपत्ये ९ क. "ववि ह 1: ॐ. इयाहै । ८ 5. माथमन््रानु । [५१० ३अनु ०२१] कृष्णयजुर्ेदीयं तैत्तिरीयारण्यकम्‌ । २२३. तेन शष मत॑लाभ्यां महादेबमन्तःपां्नौषिः `="; हन ^ शिङ्खीनिशकश्ष्याभ्याम्‌ ( १ ), इति ॥ चित्तमेकम्‌ ॥ इाति कृष्णयजुकेदीयतेत्तिरीयारण्यके तृतीयमपाढक एफर्विंशोऽनुवाकः ॥ २१॥ अत्र द्वितीयान्ताधित्तादिशब्दा देवताविशेषवाचिनः । तुततीयान्ताः संतानादिशब्दाः पदोमी पविरेषवाचिनः । संतानाख्येन मांसविरेषेण चित्ताख्यं देवताविहेषं पारेतोषयाम हति वाक्यशेषः । एवं सवत्र योजनीयम्‌ । तदेवमस्मन्प्रपाटके ब्रह्मचितित्रहममेधयो धमता मन्त्रा उक्ताः । चातु्होत्रियनितितरह्यचिति; । गह्य वे चतुर्होतार इत्यान्नात- त्वात्‌ | तस्यां ब्रह्मचितौ चित्तिः स्ुगित्यादयः सुवणं धमेमित्येवमन्ता' अनुवाका विनि युक्ताः । ब्रह्मेषे तु कत्सोऽपि प्रपाठको विनियुक्तः । आहिताक्ररयोः दहनादिसंस्कारः सोऽयं पितुमेधः । आहिताभित्वे सति यो ब्रह्मतत्त्वं जानाति तस्य दहनादिरस्कारो ्रहममेष इत्युच्यते । तस्मिन्ह्ममेधेऽस्य प्रपाठकस्य विनियोगं भरद्रन आह- ‹ अथात उत्तरं॒पितृमेधं म्याख्यास्यामो ब्रह्ममेष इत्याचक्षते । तथाऽप्युदाहरन्ति दविनातीनामपव॑गाैस्तच्चदरिभिः(१) । ऋषिभिस्तपसो योगार परुषोत्तमम्‌ । होतुश्च पितृमेधे च ससृऽ्य विधिरुत्तरः। विहितस्तु समासेन क्रतुनामुत्तमः कतुः '” इति । तस्य ्ररतृमिहौमो भतृसूक्तेन भरणं पत्नीभिर्पसादनं दक्षिणापरतिग्रहेनिमारमो डदै र्यशकलन्सभारयज्ुभिः पत्र्वयनं ज्योतिष्मतीभिरुपोषणं नारायणाम्यामुपस्थानं सण एकहोतेति चानुमन्त्रणं॒वचित्त‰ सेतानेनेपि हविराहुती; प्रयासा स्वाहेति वाहतमतयुपूक्तेनानुशंसनं सौम्या सेगाहन सीरयेणाऽऽदित्योपस्थानमीं् इत्यवगाहनं मान्त उवे पैतुमेधिकमाधवौदनप्राशानात्परं ब्रह्यत्याचक्षते निपाधारणे इमशाने र्जा ऋनानार्चायाय द्विनातीनामेव संतिष्ठते श्र्षिमधः ॥ | इति श्रीमत्सायणाचाय॑विराविते माधवीये वेदाथैप्रकारो कृष्णयनुर्वदृयतैत्ति- रीयारण्यकमाप्ये तृतीयप्रपाठक एकविंशोऽनुवाकः ॥ २१ ॥ # ग. पुस्तके टिप्पण्यां तानाचार्यो य इति षाठः | न ५ === © ^ १ग तस्ाभ्यां। रल म. हात्रीयचि० । ३ क, ववर्गोऽथं। # ल. ग. "ष्ितिषु मद्होः। ९ ग. ष्दोह्यश्च । ७ क. स्प । भ. मंसत्य । ८ क. "पवेश । ९ग. ११६ । १८ क. श्वःपनं । १। ख. प्युषटचाऽ\० । ग. प्युष्णावण। १२ स. 'नमेतदुरध्व । 3 ष. यवद्‌ । १४ क. प्तेतां न । २५ ग. तानाचाः । १६ त, ण्वार्योऽपरं दिर। ०. भं तै । १८क ितुमेधः। १६४ भीम॑तायणाचायैमिरितभाष्यसमतम्‌- [षा ६७५] विततिः पृथिन्वंमिः -सृथं ते च्मषटारकिहोता आारणीता ब्राह्मण एक॑ष्ठोताऽगियंनुरभंः सेनेन्द्रस्य देवस्यं सुवणं पम^ सहसंशी षीऽदभ्यो मतां हारि तरणिरप्यायस्तेयषटे ये ञयोतिष्मतीं भया- सायं किशमेकैषि <शतिः ॥ २१॥ चित्तिरगियैसभिरन्तःभवि्टः भजाभि; भनया संबिदा- मतस्य भीरा ज्योतिष्मतीं भिधश्वासत्‌ ॥ ५२ ॥ अथ शान्तिः। वच्छ .पोरादणीमहे । गतु गाप । गातुं यज्ञपतमे । देवी स्वस्तिरस्तु नः । खस्तिमौ- नुशयः । उर्ध्वं जिगातु प्ेषजम्‌ । शं नो अस्तु द्विपदे । शं चतुष्पदे ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ इति शन्तिः । इति हष्ममजुवेदीयतेतिरी यारण्पके तृततीमः प्रभठक समाप्तः ॥ ३॥ वेदाथेस्य प्रकाशेन तमो हाई निवारयन्‌ | पुमथीश्चतुरो देयाद्वि्यातीथमहेश्वरः ॥ !१ ॥ इति श्रीमद्रीरहुकणसान्नाज्यधुरपरश्रीमत्सायणाचायिसजिते माधवीय बेदायेभकः।शे दृष्णयजुर्वेदीयतैत्तिरीयारण्यकमाष्ये तृतीयः प्रपाठकः समाप्तः ॥ ३ । 11 १ग. भ्या मता प्रयासाय द्विष" | टृषजवनु्षेदीयं तेत्तिरीयारभ्यक्षष | . २१ ~ अथ. डृष्मयजुर्वेदीयतेत्तिरीयःरण्यके चतुर्थमपाठकस्वा$ऽद्ग्कः + ( तन प्रथमोऽनुवाकः । ) यस्य निश्वसितं वेदा यो वेदेम्योऽखिरं नगत्‌ । निर्ममे तमहं वन्दे षि्याती्थमहेश्वरम्‌ ॥ १ ॥ तृतीये काथेता मन्त्रा बह्माभिनरह्ममेधयो: | प्रवग्य॑मन्तराः प्रोच्यन्ते चतुरथेऽसिन्प्रपाठके | २ ॥ तद्राह्यणं पश्चमे स्यात्तावन्योन्याभिकाङ्क्षिणौ । | तेन प्रपाठकावेतो व्याख्यास्ये सह सरव: ॥ ३ ॥ । तत्र चतुर्थस्य प्रथमेऽनुवाके श्ान्तिपाटा्थो मन्त्रोऽभिधीयते, तस्य च प्रवर्म्यकर्मादौ हावीरनिप्पत्तेः पृषै पाठं बोधायन आह--“अं(आ)मावारयेनँ वाः हविषे नक्षत्र ॥ पूर्वौ शान्तिमुपयन्ति नमो वाचे" इति । आपस्तम्बस्तु प्रवर्यप्रचारादौ महावीर. पत्तेरूष्य शान्तिपाठमाह-- “प्रव्मेण प्रचरिष्यन्तः सवृण्वन्ति द्वाराणि परिभयि त्याः पश्चाद्धोतोपविशति पुरस्तादध्वयुदक्िणतो बह्मा यमनः प्रस्तोता भौतरत तिमस्थाताऽऽ्ीभरशच मदन्तीरुपस्पुय प्रथमेनानुवाकेन शाग्ति त्वा इति । तस्यानु "कस्य प्रथममागे स्वामीष्टनां देवतानामृषीणां च नमस्कारमाह-- हरि; ॐ नभे वकि या चोदिता य. चासौदिता तस्थे कथे नमा नमे बाचे नमां वाचस्पतये नम ऋषिभ्ये कम्भः कृद्धथो मन्त्रपतिभ्यो मा माभूषयो मन्त्रकृते भन्प्रपत॑यः | परादुमोऽहमुषीन्मन्त्रकृते। मन्त्रपतीन्परांदाम्‌, इति । अनुष्टयस्य कमणो मन्त्राधीनत्वान्मन््राणां च वाग्देवताश्षरीरस्वख्पत्वात्तस्थै देव- 4 प्रथम नमस्कारः क्रियते । वाक्च द्विविधा, काचिषपुवमुिता व्यषेहता काचिद्‌ कता व्यवहरेष्यमाणा । तयोम्ये' या च वागुदिता. तस्य अपि नव्रोऽश्छ.। या पृषमनुदिता तस्थै वचेऽपि नमोऽस्तु । विभज्य नभस्ृत्य एनः समुवावाश्मो ॥स्तयतं । वाचे मागद्रयेऽप्यनुरमदितायै वाम्देवताधिः नमोऽस्तु । सेयं वाग्देवता केन स्ातर्ूपण पाल्यते तस्मै वाचस्पतये नमोऽस्तु । यथा देवतानमस्कारस्तद््षि १८. ५. वेःधायन | २१. अथामाः। ३ ग. नओं हविर्ज्येषठान । ४ ग, प्रष्णान्च्‌। 1" साग; क्रियन्ते । वा" | ६ क, गना०। २१६ ्रौमत्सायणाचायमिरचिरमाष्यसमेतम्‌-- (प्रपा०४अन्‌. ॥ योऽपि भमस्कारोऽस्तु । कीदरेभ्यः- मन्त्रकृद्धचः, मन्त्रं कु्न्तीति मन्य यद्प्यपौरषेये वेदे कतारो न सन्ति तथाऽपि कटपादावीश्रानुम्रहेण मन्त्राणां रभो मन्त्रकृत इत्युच्यन्ते । तह्ठाभश्च स्मयैते-- “्युगान्तेऽनतर्हितान्वेदान्सेतिहयसान्महषेयः । लेभिरे तपसा पएृवेमनुज्ञाता स्वयंभुवा" इति । त एव महषयः संप्रदायप्रवृतत्या मन्त्राणां पाटनान्मन्त्रपतय इत्युच्यन्ते । त विधा महषयो मां यजमानं मा परादुः परादानमवज्ञं भा दुवन्तु ्रत्वनुगृहनू अहमपि तान्महर्षीन्मा परादामवन्ञां न करोमि, किंत्वाद्रेण भजामि । ्वितीयमागेन नमस्कारप्रयोजने द्रयति- - वैश्वदेवीं वाचमुद्यास शिव।मदस्तां जुष्ट देवेभ्यः, इति । अहं वाचमुद्यासं ततवरपया वाचा वदिता मूयाप्तम्‌ । कीररीं वाचम्‌ वैश्वदेवीं सवदेववरिषयाम्‌ । शिवां स्तुतिरूपेण देवेभ्यः सुखप्रदाम्‌ । अदस्ताम्‌ र क्षीणां सपृणोम्‌ , देवेभ्यो जुष्टं देवानां प्रियम्‌ । ` तूत्रीयमागे देवतानुग्रप्राथेनारूपामृचं दशौयति-- | शमे मे चोः शं पृथिपी शमे विष्व॑मिदं जग॑त्‌ । शमे चन्दर सूर्यश्च शमे ब्रह्ममनापती, इति । ल (चर््रोखो)कात्मको देवो मे मम शमं सुखरूषो भवतु । अनुष्ठेय फ विन्नपरिहारेणानुगृहणातिित्ययेः । एवं पृथिभ्यादिषु योऽयम्‌ । ब्रह्म जगत्का रण र प्रनापतिश्चतुमखः । यदुक्तं पूर्वत्र वैश्वदेवीं वाचमुदयाप्तमिति तस्या वाचो विषयभूतानंथौनस्य चतु गेन दयति भूतं वदिष्ये भव॑नं वदिष्ये तेने वदिष्ये यशा वदिष्ये तपे। वदिष्ये ब्रह्म॑ वदिष्ये सत्यं वदिष्ये, इति । भृतमाकाशादिपश्वमहामूतरूपम्‌ । युवन पृथिभ्यादिरकस्वरूपम्‌ । तेजः ¶ कान्तिः । यक्ष; कीति; । तपो त्रतादिनियमाविशेषः | ब्रह्म स्वाध्यायः । सत्य य कथनम्‌ । एतत्सव वदिष्ये ममानुकृलं मवततित्येतत्माथेयिष्ये । ् कोपन योन ~ ह मी # मन्त्ररूपाया वाच इति पाठ इति ग. पुस्तकटिप्पणी ¢ जक ०9 -~-~ ------- -- & %+ 9 ८ ग, स्पाया धचोवः ¦ रग 'नथाक्तस्व २१, भद्‌ । षा ०४अबु ° १] शष्णयनुकदायं तेसिरीयारण्यकषषे |. ११७ यमरीक्तमन््मभिवदनसिद्धचथै तदाधारमूतं क्म पच्चमभगेन प्राथयते-- तस्मां अहमिदश्ुपस्तरणशुप॑स्तृण उप- | स्तरणमे मजाये पसूनां भूया दुपस्तरण- महं रजय पशुनां भूयासम्‌ › इति । तसमै पूर्वोक्तमूतादिवदनतिद्धचथेमहमिदं प्रवणयाख्यं कर्मोपस्तरणं बैदाधारभूतमु- सतृणे संपादयामि । मे मदीयानां प्रनानां पशूनां चोपर्तरणमाधारमूते वस्तु भूयाद्‌ । भन्याधारासंमवेऽप्यहमेव प्रजानां पश्चूनां चोपस्तरणमाधारो भूयासम्‌ । यथोक्तकमीपिद्धय्थ विघ्ररूपान्शत्यो; परिषाखन पष्ठमगिन प्रर्भते-- प्राणापानो मत्या पातं प्राणा पानो मा मां हासिष्टम्‌ + इति। हे भाणापान।वुमो वायू मृत्योः सकाशान्मां परयतम्‌ । तसिम्पानेऽयमुपायः। पराणापानो मां यजमानं मा हासिष्टं मा परित्यनतम्‌ । अपमृत्युपरिहारे सति प्रयोननं सप्तमभागेन दशेयति-- मधुं मनिष्ये मधुं जनिष्ये मधं वक्ष्या मधुं वदिष्यापि मधुमतीं देषेभ धो वाचश्ु्रासः शुश्रषेण्यां मनुष्यं भ्यस्तं मां देवा अन्तु शोभय पितरोश्चुपदन्तु , इति । अपमृत्युपरिहारेण छन्धायुरहं मधु मधुरं समीचीनफलपताधनं प्रवभ्यौरूयं कमे निष्ये मनति सकरस्पायेष्ये । संकल्पाय मधु तैन्मधुरं कमे जनिष्ये प्रादुर्पषयिष्ये, तुष्ठं प्रारप्सये । प्रारम्भादूप्वै तन्मधु मधुरं कमं वक्ष्यामि, वहनं करिष्यामि, समा- पयन्तं नरवहिष्यामि । तत्िद्धथै मधु मधुरं मन््रनातं वदिष्यामि कथविभ्यामि । केव मन्त्रपाठे कितु वाचमप्मुदेशत्यागरूपामुद्ासं वाचो वदिता मूयापतशर 1 कीदशी चिम्‌ । देवेभ्यो मधुमतीं देवानामतिप्रियाम्‌ , मनुष्येभ्यः शरुशरपेण्णं भनुष्योप- ताना पितृणा श्ोतुमत्यन्तमधुराम्‌ । तमेतादशं मा यजमानं शोभा श्िमनफल- प्यथ देवाः सवेऽवन्तु रन्त॒ । पितयेऽप्यनुमदन्तु, अनुन(नन्तु ॥ = ~ ~~~ "~न - क पी ज \ ग. 'थाक्तमः।२७.ख. भिवाद । ११. महद्‌, ४ ग, यमू" ५७. मधु| १८ ५१८ भौमत्सापणाचायदिरवितभाष्वसतेषम्‌ -- (भप०४अ्‌०६ अथाष्टमभागेन स्वाभीषटतिद्धिहेठ परमात्मानं प्रणवेनानुरमृत्य विघ्नतरयपरिहारा तरिः शान्ति १३ति-- ॐ श्रान्तः सान्तिः शाति; ॥ % इति कृष्णयजुरवेदीयतैत्तिरीयारण्यफे चतुयेपरपाठके परथपोऽनुवाकः ॥ १ ॥ , आध्यात्मिकानां वि्ानां जवरादिरूपाणां शान्तिरस्तु । जधिभोतिकानां रेगेष वादीनां शान्तिरस्तु । आभिदेविकानां य्षरक्षपोपद्रवादोनां शान्तिरस्तु ॥ इति श्व॑मत्सायणाचायंविरधिते माधवीये वेदाथप्रकारो कृष्णयनुर्ेदीयतेत्तिरी- यारण्यकमाघ्ये चतुथेपरपाठके प्रथमोऽनुवाकः ॥ १ ॥ न अथ चतुरं दविर्तःयीऽन॒वाकः। प्रथमानुवाके शान्त्ययं मनछमुकेत्व। दवितीयानुवाके मवीरनिर्माणाया मन्ध्रा उच्यने। कर्पः--'परवमये« संमरिष्यजनमावास्यायां पौणेमास्यामापृयमाणप्षस्य वा एणये नके तृष्णीं काण्टकीं समिधमाधाय युजते मन इति चतुगहीतं जुहोत्यथ यदि दीक्षत काण्टकीमेवैतया समिधमादध्वाचजुरेव वदेदित्येके” इति । पाट्तु-- युञ्जते मन॑ उत युञ्जते धिय॑ः । विभा विस्य वहतो विप्वितः। विं होत्रा दषे बयुनाबिदेक इवे । मही देवस्य सवितुः परि्ति;, इति । विमस्य ब्राहमणस्य यजमानस्य समन्धिनो विप्रा ऋत्विजो मनो युञ्जते, प्रथ स्वकायं मनो विषयेभ्यो निवत्यं पमाहितं कुर्वन्ति । उतापि च धियः प्रवय याणि ज्ञानानि युज्ञते पेपादयन्ति । कीदरास्य विप्रस्य वृहत; प्रमूतश्निचयनोचेः गेण प्बद्पक्योयोगेनांभिवरदधस्य । विपश्चितो विदुषः प्रयोगामिन्ञस्य । कीश काः । होजा होमरीखः, कमेण्यारस्यरहिता इत्यथः । एक इदेक एष प्ति तिदे सवैमिदं निमिंतवान्‌ । कौटशः- बथुनाभिह्‌ , ऋषवि्थनमानामिपायाभिः कथमेकं एव समिदं हतवानिति न विसमतन्यम्‌ । त ( य ) तः सबितुदेक्य षरि हतिमैह। परतः सर्वेषु देष श्रुयमाणा स्वुतिम॑हती । ध # व. पुस्तेऽदुकामारिनः हि । भिजि दिरीयतुवारसमातिस्यरे प्रथमरव, टवा ^^ मामिवेतेते । एवं तुतीयायतुव्ाङतमा तिले दिती यायतुवाकपमा पिः इता ऽति . "` ` ६१. तन पष रग, नन्वि ३क. स ममिः। ४ गवे | ६. प्रधा०४अबु ° ९ छृण्गयदछुबद्यं तातरायारण्यकष् ।` `` २१९ अथ ब्राहमणप्रपाठकंस्य द्वितीयानुवाके सोऽयं मन्त्रो विनियुज्यते । रस्योपोद्धात तन प्रथमानवाके वर्यनिष्यात्तिनिरूप्यते । तत्राऽऽदौ स्तत्यथेमुपा्यानमाह-- ठेवा वै सत्रमासत । ऋद्धिपरिमितं यषास्कामाः । तेऽब्रुवन्‌ । यत्त परथमं यद कष्च्छात्‌ । सर्वेषां मस्तत्सष्टाप्तदिति । तेषां कुरुसेश्र वेदिरा- सीत्‌ । तस्यै खाण्डवो दक्षिणाषे आसीत्‌ । तुष्रमु्राधः । परीण्घ- नाः । मरव उत्करः ( १ › । तेषां मं वैष्णवं यश आच्छैत्‌, इति । ( प्र° 4 । अण १ | क्रैवि० १) परा कदाचिद्वा यशस्कामाः सन्त ऋद्धिपरिमितं साधनद्रव्यतमृद्धचा पातो निर्मित प्रौढं सम्रमनुष्ितयन्तः । अनुष्ठातुं प्रवतेमानास्ते देवाः परस्परं समयरूपामिदं वाक्यम्रुवन्‌ । परथमं यज्ञफटस्योपक्रमे यद्यक्ष: की्तिरूपं नोऽरमानृच्छात्पप्नुयात्त- रहो नोऽस्माकं सर्वषां सहासत्ाधारणमेवास्तु, न त्वेकस्यैव साधारणमिति । एवं परस्परं भाषां कृत्वा प्रवृत्तानां तेषां देवानां यकुरकषेत्रं एराणप्राहद्धं सेव वेदिरा- सीत्‌ । तस्ये कुर्सेत्रूपायास्तस्या वेदेः खाण्डवतुन्नपरीणच्डन्द्वाच्याः एण्यदे- शाकिरेषा दक्षिणादिदिग्मागा अभवन्‌ । मरवो जरराहिता मृप्रदेशा उत्कररूपा अभ- वन्‌ | वेदेशुत्तरभागे पांडुतृणादयो यत्र प्रक्षिप्यन्ते सोऽयमुःकर; । तस्यां व्याघ्र परतिषठतां तेषां देवानां मध्ये वैष्णवं मग्बं विष्णुरवामिकं सत्रं यश्च: प्राभोत्‌ । तसि- न्तर विष्णुब्दवाच्यो यज्ञाभिमानी देवो गृहपतित्वेन दीक्षितः, अतो क्प्णुः सतन कृतवानिव्येवं विष्णुनान्न। यश आप्तीत्‌ । तसिन्पत्रे विष्ण॒नामकस्य एरुषस्येतरदेवेः सह यश्ोनिमित्तं कलहं दश्ंयति-- तन्ल्यक्रामयत । तेनाप क्रामत्‌ । ते देवा अन्वायन्‌ । यशोऽवरुरुत्समानाः । तस्यान्वागतस्य । सन्याद्धनुरजायत । दक्षिणादिपवः । तस्मादिषुधन्वं एण्यनन्म । यज्ञनन्मा हि( २ ) | तमेक सन्तम्‌ । बहवो नाम्यधृप्णुवन्‌ । तस्मादेकमिग्धन्विनम्‌ । बहवोऽनिषुधन्वा नाभिधृष्णुवन्तिः इति । (प्र° ९ | अ० १। वि० २ ) विष्णुः सत्र छृतवानिययेताददं यथशस्तस्षिन्सत्र आपतत्‌, तद्वशो ममेवास्त नान्यपामित्येवं विष्णुर्नितरामकामयत । कामयित्वा च तेन यक्सा सहेतरदेवसतका- शत््वयमपाक्रामतु । तदानीमन्ये देवास्तश्शोऽवरोद्ुमिच्छन्तस्त विष्णुमन्वग- च्छन्‌ । तेदृकिन्वागरतस्य विष्गोः स्यहस्तदेकं धनुरुत्प्तम्‌ । दततिणहस्ताद्हवो गाणा उत्पन्नाः । विष्णोः सकरंपमात्रेण तदुत्पत्तिः । यस्मात्कारणाश्रज्ञजन्मा यज्ञा- # विण इति चहेन भाष्यङ्ृत्कृतनुदाश्षविभागो शःतन्यः । ९९ ल. ईस।। - | भको २२० भौमत्सायणावापैविरवितंभाष्यसमेतम्‌-- [अपा ०४अब्‌, ग जन्मोत्पतिरसयषुपन्वमृहस्य सोऽयं य्नजन्मा । यज्ञो वै विषणुरति शेर विष्णुरूपत्वाद्विष्णोरुत्पननं यज्ञदेवोत्न्नं भवति ` । तस्माश्ज्ञमन्मत्वादिषुधन्वस्वह ुण्यजन्मेतयुच्यते यज्ञस्य एण्यशूपत्वात्‌ । % वामहस्ते षनुदिणहस्ते गणान्धृत्ा स्थितं तं यज्ञपुरुषमेकषमेव सन्तमिभैर हृषुधन्वरहिता देवा ब्व; सन्तोऽपि नाभ्य धृष्णुवन्‌, अभिभवितुं नाशक्नुवन्‌ । यस्मादेवमत्र तस्माष्ठाकेऽपीषुमिधनुषा. चोप मेकं एरुषं तद्रहिताः बहवः परुषा अमिभवितु न शवक्नवन्ति | अथ यज्ञपुरुषस्य गवप्रपङ्गेन दीक्षितनियमं विधत्ते-- पोऽस्मयत । एकं मा सम्तं बहवो नाम्यधर्षषुरति । तस्य सिष्मि- याणस्य तेजोऽपाक्रामत्‌ ! तदेवा ओषधीषु न्यमूनुः । ते इयामाका अमवन्‌ | स्मयाका वै नमिते ( ६ ) । तत्स्मयाकाना स्मयाकत्वम्‌ । तस्मादीक्ितेनापिग्य स्मेतम्यम्‌ । तेजसो धृत्यै, इति । (प्र ।५९।अ० १।वि०३) स धन्वी यज्ञपर्षोऽस्मयत स्मयं ह्यं कृतवान्‌ । हास्यामिप्रायथ तेनषोच्यते-- अहमेक एवैते तु देवाः शतसहलरसेर्याकास्तथाऽपि माममिमवितु न शक्ताः, इव सिष्पियाणस्य गर्वेण स्मये इृतवतस्तस्य यज्ञपुरुषस्य सकाशात्तदीथ तेजोऽपाक्रा मरत्‌, गर्वेण प्रयत्ने रिथिडे सति सामथ्यमपगतम्‌ । पनरपि कथचित्ततस्वी करिष्यती मत्वा ते देवास्तत्तनोऽन्यत्र नत्वा तेन यथा न ज्ञायते तथा गुढं कर्तु कापुिदोः धधीषु निमृष्टवन्तः । ते चोषधिविदोषा यज्ञपेबन्धिना तेनसा युक्ताः [ इयामक अमवन्‌ । ते च ] इयाप्रकामिधां धान्यविशेषाः स्मयाका इत्येताद्दं नापाहैनि यस्मदेतस्य नान्नो योभ्यास्तस्मात्स्पमयाकानां स्म्यादुत्प्नानीं धान्यानां स्मया त्वम्‌ । स्मयाकनामाभिनज्ञव्यवहारे तिद्धम्‌ । यस्मादत्र स्मयं कुवैतो यन्ञपुरुषातेनोऽ पकरान्ते तस्मात्कारणात्तेजसः स्वस्मिन्नवावधारणायै मुखमपिषाय दीक्षितेन स्मेतव्यम्‌। यद्यपि दीक्षाप्रकरणे कृष्णविषाणया कण्डुयतेऽपिगृह्य स्मयत इति विधिरस्ति तथा प्रसङ्गादत्न स एवानृदयत इत्यवगन्तव्यम्‌ । [र अथ . प्रवगयघर्मेमहावीरपम्राट्शब्दानां निवचनानि ` प्रस्तोष्यमाणहविष््रेप दृशेयति- | प्त नुः प्रतिष्कभ्यातिषठत्‌ | ता उपदीका अन्रुवन्वरं वृणामहै । अथ व इम रन्धयाम }. यत्र क च सनाम्‌ । तदपाऽभितृणद्मेति । तस्मा __. न अचत पुग्लाद्रपस्तस्ष वमह -2पद्धना.८४३ पढ; | क ८, ण्तैदेः ‰,; ८. ङु" | ३क. ग्या) ४८५. नांस्मः। । “रेण प्रः । ६ क, व. स्मि । । ८1 पा०४्अनु०९] कृष्णयनुषेदायं तेत्तिरीयारण्यकषम्‌ } ` `` १९१ दुपवीका यत्र॒ क ल्त खनन्ति । तद्पोऽभितन्दन्ति ( ४ )। वारे वृत. ह्यासताम्‌ । तस्य ज्यामप्यादन्‌ । तस्य धनुर्विप्रवमाण५ शिर उदवतयत्‌ । तद्द्यावापूथिवी अनुप्रापतेत । यत्प्रावर्तत | -. ततप्रवम्यस्य प्रवन्येत्वम्‌ । यदू्ा५३ इत्यपतत्‌ । तदु्रमस्य घमेत्वम्‌ । महतो वायेमपप्तदिति । तन्महावीरस्य महावीरत्वम्‌ , ` -. ( ९ ) | यदस्याः समभरन्‌ । तत्सम्नाज्नः सभ्रारत्वम्‌, इति । ( ( प्र ५! अ० १। वि $ ) स यज्ञपुरुषो युयुत्सुन्देवानितस्ततः प्रतीक्षमाणो धनुः प्रतिष्कभ्य .स्वकीयस्य ष ऊध्वैकोटि चिनुकस्याधस्तात्कण्ठसमीपे ददमधैक्प्य तथैव स्थितवान्‌ । तदानीमे प्रतीकारमन्विष्यतो देवान्प्रति ताः प्रसिद्धाः उपदीका; . पिपीलिकासमाना जन्तवो वल्मीकस्य निमातार -इदम्बुवन्‌ । हे देवाः प्रथम ताव्टुयमिममेकं बरं भयामहे । अथानन्तरं बो युष्मदथोपिमं यज्ञपुरुषं रन्धयामः साधयामः । कोऽपतौ इति सोऽभिधीयते-- भूमौ यत्र कापि वयं मुखेन खनाम तत्नापोऽभिप्राप्य तरण- द्रवी करवामेति । तस्मात्कारणदुपदीका वर्माकनिष्पादका जीवा यत्र क्रापि मन्ति तत्छतरमपोऽभिप्राप्य तुन्दान्ति द्रवी कुवन्ति । हि यस्मात्कारणाद्‌ासामुप- नां तदद्र्वीकरणसामथ्यै वारे हतं वरण संपादितं तस्मात्तद्यक्तम्‌ । ततो ठन्ध उपकाः रनेभूमौ तत्समीपे समागत्य तस्य धनुषोऽधः क्रापि ल्पना ज्यामाप्र । चाऽऽदन्मक्षितवल्यः । ततस्तद्धनुर्विप्रवमाणं विस्तारेणोध्वै प्रवतमानं धनुस्तस्य एरषम्य क्षिर उद वतेयतु, छित्त्वोध्वै प्रावत॑यत्‌। वैद शिर उध्वं धुटोकपयैनतं ¶ तता मारण भूमावधः पतितं, तस्मादिदं शिरो द्यावापृथिवी उभे अप्यनुक्रमेण . तेत । तेस्मादनयैव ब्युत्प्तया तस्य यज्ञशिरस्तः प्रवम्धनाम संपन्नम्‌ । भूमौ पतन- यामुतपन्नस्य ध्वनेरनुकरणे यो श्र" इति शब्दस्तथाविधद्न्दोपेतत्वादस्य शिरसो गभ पपन्नम्‌ । महतां यज्ञपुरुषस्य सकाशाद्वीयमपपतत्सारमुतं शिरः पतितं ऽनयव व्युत्पत्त्या महावीरनाम संपन्नम्‌ । यद्यस्मात्कारणादस्या; पृथिव्या ात्समभरन्दवास्तच्छिरः समादाय प्रोषितवन्तस्तस्मातपम्यग्रानमानत्वात्सम्राडिति पन्नम्‌ । एव यज्ञशिरपो न।मचतुष्टयनिरवचनमुक्त्वाऽव शिष्टस्य यज्ञरारीरस्य $ प्रत्यप्रयो (क.त्वकथनेन तच्छिरः प्रशंसति-- स्तृतं देवताञ्ेधा व्यगृह्णत । अभिः प्रातःसवनम्‌ । इद्धो माध्य _ ॥दन पवनम्‌ । विश्च देवास्तृतीयसवनम्‌ । तेनापरष्णां यन्तन . "क्म्य त ।२क. स, "षो ज्या । ३ क. ल. १पि चाऽऽ ४ क, तच्छिर" | ऋरि ।५क. ग, शणोयो] ग, कल्पे" । ७ क, नन्दो मघ । ९९२ भ्रीमत््ाथणाधायैरिरविट मष्यसमेतभू-- (्रपा०४अनु ० यजमानाः नाऽऽकिषोऽवारुन्धत । न सुवगै टोकममभ्यजयन्‌ , इति । ( प्र० ९।अ० १।वि० ९) तं स्तृतं शिरोराहित्येन हिते तं यज्ञपरूषदेहमग्न्यादय देवाखेषा गृहीतवनः तपराः मरातःसवनं अग्रह । इन्द्रु माध्यंदिनं सषनं गृहीतवान्‌ । विश्वे दबो तृतीयसबनं जगृहुः । अपी ष्णी प्रवर्यार्यशिरोरहितेन पर्वोक्तपतवनत्रययुक्तेन ते येन यजमाना अम्थादयो देवा आकिषः स्वापितितानि कमेफलानि नावारुन्य न प्रान्तः स्थगेरोफमपि नाभ्यजयन्‌ । अथ प्रवर्सहितस्य यज्ञस्य फरहेतुस्वं दशेयति-- ते देवा अधिनाव्रुवन्‌ ( ६ ` । भिषजौ वै स्यः । इदं यज्ञस्य शिरः प्रतिष्तमिति । तावघ्रूतां वरं वृणावहै । प्रह एव नाव- ्रापि गृह्यतामिति । ताम्यामेतमाधिनमगृहन्‌ | तवितधज्स्य शिरः प्रत्यधत्तम्‌ । यत्प्वम्यैः। तेन सरीष्णो यज्ञन यजमानाः । जवाऽऽशिपऽरन्धत । अमि सुव लोकमजयन्‌, इति । ( प्रण ५ । अ०१। वि० ६) प्रकारहितेम यतेन फलमलममानास्ते देवा अशनौ प्रयेतदश्वन्‌ । देऽधिं युवामस्माकं मध्ये चिकित्सकौ स्थः, तस्मादिदं यज्ञस्य शिरः परतिषकत पुनरपि फः शरीरे । प्रवते( तयपं )यतमिति | तावधिनौ प्रतयपणायै वरमत्कोचरपं लामकिष हणावरै, त्युक्त्वा कोऽपती वर इत्याशङ्कय तं वरमुक्तवन्भौ । अभ्रासिनपोमय नावि .चिकित्सकभोरावयोरपि ुष्मत्साम्येन ग्रह एव गृह्यताम्‌, न तु यिव तच्छं रेपादिकमिति । ततस्ताभ्यामधिम्यामेतमशिनं बरहमगृहन्‌ तौ चाधि विकषित्पया यक्षस्य किरः प्रत्यषयत।(धत्ता)म्‌ । प्रतिधानं नाम शरे पनः पष नम्‌ । प्रवग्यै इ(यत्यतन्नामकं यत्कमे तदेव यज्ञदारीरे प्रतिहितं शिरः, तेन ता नं [सशीष्णा प्रव्योरुयशिरोयुक्तेन यज्ञेन यमाना देवाः स्वपिषितान्यन्यफला स्वग च प्राप्नुवन्‌ । देवा पर सत्रमासतेत्यरम्येतावत। महता प्रबन्धेन भ्वग्यास्ये कमे +य ॥ कर्मं विधत्त-- | | ` यलमवर् प्रवृणक्ति । यज्ञस्यैव तच्छिरः प्रतिदधाति । तेन प्षीष्ण। यज्ञेन यजमानः अवाऽऽशिषो. रन्धे । अभि पुव लोकं जयति । + परशस्येति तै° पाठ इति ग. पुस्तकटिप्पणी । द {-; ~~~ ~ १क. "स्तु मध्यं, २१. वास्त" । ३ ग. शरादिः, भनु ०९। = इष्सशुगदायः ा्रायारण्ष |, ˆ: = २१ तस्मादेष आश्िनप्रक्या हव । यत्प्व्यैः (७.), इति |“. ` - ` ५ (परण ९] अ० १।.ब० ७.) उत्करो द्यते तृन्दन्ति महावीरत्वमन्रवन्ननयन्सप्त, च ॥ | इति कृष्णयनुवदीयतेत्तिरीयारण्यके पञ्चमप्रपाठके प्रथमोऽनुवाकः ॥ १ .॥ दि प्रवम्यास्यं कमोनुतिष्ठेत्‌ । तत्त यज्ञस्य शिर एव प्रतिसमाहितवान्भवति सशीष्णो शिरःसहितेन यज्ञेन यजमानः पुमानाक्षास्तनीयान्यन्यफटानि प्रापेति चामिनयाति । यस्मादाश्वभ्यां समाधानं कृतं तस्मात्कारणाद्यः प्रव््याषटवः करम पऽप्ति प्र एष आश्विनप्रवया इति । आशिनमन्ाः प्रवयसः प्वद्धा अस्मिन्प्र मानिनप्रवयाः । इवशन्द एवकाराथः । | तदेव ब्राह्मणरूपे प्रपाठके प्रथमानुवाके प्रबभ्याख्यं॑कम॑विधाय दवि्ीयाडुवा- य॒ञ्ते मन इत्येतन्मन्त्रसार््यं होमं विधत्ते- सावित्र जुहोति प्रसूत्यै, इति । (प्र० ५ ।ज०२वि० १} न्त्र देवस्य सवितुः परिषटतिरियुक्तत्वादयं मन्त्रः सावित्रः, तेद्धोमः भसूरयै प्रत- पिप्ये । त्र द्रव्यं विधत्ते-- चतुगृहीतेन जुहोति । चतुष्पादः पदावः | पशूने वावरन्धे । चतस्रो दिशः । दिक्ष्वेव प्रतितिष्ठति, हति । (प्र 4 | अ० २। बवि० २) वेण नुह चतुवारं गृहीतं यदाज्यं तेन नुहयात्‌ । चतुःसेख्यापराम्यात्पपापि पातेष्ठा च | | नपि चतुःसख्यां प्रकारान्तरेण प्रशंसति-- छन्दा सपति देवेभ्योऽपाक्रामन्‌ । न वो भागानि हल्यं वक्ष्याम इतिः। तभ्य एतच्चतुगृहीतमधारयन्‌ । परोनुवाक्यायै याज्यायै ( १ ) । दवतायै वपदटूकाराय । यश्चतु्ृहीतं जोति । छन्दा स्वे तत्प्रीणाति । तान्यस्य प्रीतानि देवेभ्यो हव्यं .वहन्ति, इति । (प्र ९ | अ०२।वि० ३) गाषच्छन्दोयुक्तएरोनुवाक्याद्यभिम,निनो देवा ॒हविर्भाग्भ्यो द बेभ्योऽपरक्ता ्दूशच्छन्‌ । $ वुवन्तो गता इति तदुच्यते -हे देवा मागरहितानि वयं छौदीयानि हवींषि न वक्ष्यामो हविवंहनं न. करिष्याम इति ब्रुवन्तः । छि हामकारे यश्चतुभ्रहणं तच्छन्दसां प्रीतिकरं भवतीति तेषं २२४ भीमत्सायभाचायेबिरवितमाष्यसमेतमू- (पा०४अब्‌ ण मागमकल्पयन्‌ । ततर प्रधमग्रहणं पुरोनुवाक्यख्याया गायत्रीदेवतायास्तुषटिकपम्‌ द्ितीयग्रहणं याज्यारूयायाखिष्टब्देवतायास्त्टिकरम्‌ । तृतीयग्रहणं देवतारूयाया ग तीदेवतायासतुष्िकरम्‌ । चतुगरहणं वषटृकाराख्याया अनुटु्देवतायास्तुषटकः्‌। अतश्चतुगृहीतिन होमे प्ति छन्दोदेवताः प्रीणन्ति । ताश्च प्रीताः पतयो कष वहन्ति | तत्र द्वौ पक्षौ | सोमर्योगसंकल्यादिकं कृत्वा दीक्षणीयेष्टेः प्रागेव प्रवया महाषीरादिकं सेपादनीयमित्येकः पक्षः । दीक्षायां समाप्तायां प्रव्धोनुश्षनकाठ ए सेपादमीयमित्यपरः पक्षः | तत्र प्रथमपक्ष सावित्रहोमो विहितः । द्वितीयपक्षे मीं पतया -होमं निवार्य केवलमन्त्रपाठं विधत्ते-- ब्रह्मवादिनो वदन्ति । होतव्यं दीकितस्य गृहा इन होतव्यमिति । हरिव दीक्षितः । यज्जुहुयात्‌ । हवि पकृतं यजमानप्नौ प्रदध्यात्‌ । यत्न जुहुयात्‌ । ( २ ), इति। (प्र० ९4 ।अ०२। वि० ४) तत्र होमपक्षो न युज्यते । दीक्षितो हविः पतपादकत्वाद्धविरेव । तथा सति या हवि्जहुयात्तदानीं हविःतेपाद्कं यजमानमेवाम्नो परषप््‌ । अहोमपकषे तु- यज्ञपररन्तरियात्‌ यजरेव वदेत्‌ | न हविष्कृतं यजनमा- नम्रौ प्रदधाति । न यज्ञपरुरन्तरेति । (प्र० ९ | अ०२।वि० ५९) यज्ञस्य होमलक्षणमङ्गमन्तरितं भवेत्‌ ¡ ततो दोषद्रयपरिह।रायाऽऽहुतिपरेष ¶र लभ्य यजुरेव पठेत्‌ । यथपि युज्ञते मन रई्येषगेव तथाऽपि यजुर्वेदपठिततवा यज्यतेऽनुषठान इति व्युतस्या वा यनुरितयुच्यते । अत्र होमामावाद्नमानस्व प्र न मवति । मन्त्रस्य परितत्वाचज्ञाङ्गमपि नान्तरितं भवति । | “देवस्य त्वा सवितुः प्रसव इत्यभरिमादत्त" इति । पाठस्तु-- देवस्य त्वा सवितुः प्रसवे । अश्िनाबा- हुभ्यामू्‌ । पुष्णो हस्ताभ्यामादंदे, इति । हेऽभर प्रेरकस्यान्त्यामिणो देवस्य प्रेरणे सत्यन्विनोः सेबन्धिम्यां बाहुण्डष पूष्णः सबन्धिम्यां दृस्ताभ्यां च त्वामाददे स्वी करोमि । 0 1 १ क. त, प्वयाया।२०.ब्‌ । दे । ९ क. ख. णज । ४ ग. यगि | वि । यन्न जहुथातपुनस्तत्र । ६क.म्त्‌ । य०।७क,ख, इति कगेषात 1८“ ॥ यु । .. | 41 [प्रपा०४अनु° २] कृष्णयजुवेदीयं तेततिरौयार० पकम । २२५ तस्या अग्रः खादिरत्व विषत्ते-- | गायत्री. छर्द स्यत्यमन्यत्‌ । तस्यै वषट्कारोऽम्यय्य शिरोऽच्छिनत्‌ । तस्यै द्वेषा रपरः परापतत्‌ । एथिवीम्धैः प्रावात्‌ । पशुनरथः । यः पृथिवीं प्राविशत्‌ ( ३ )। स खदिरोऽभवत्‌ (.यः पशुन्‌। सोऽनाम्‌ । यत्वादियभिमेवति । छन्दसामेव रसेन यज्ञस्य शिरः संभरति, इति । (प्र° ५ ।अ०२। वि० £) गायत्रीदेवता सोमाहरणगवेणेतराणि चछदांसि शिष्ुवादीन्यहमतिकस्षितवती- त्यमर्त | तदा वषटूकाराभिमानी देवः करुद्धः सत्तभ्यययाऽऽमिमुरूयेन प्राप्य तस्या गायत्याः शिरोऽच्छिनत्‌ । तस्माच्छिन्नप्देशातिग॑तो रसो षा भूत्वा पृथिवीं पुष प्राविरात्‌ । पृथिन्यां प्रविष्टः स मागः खदिरवृकषोऽभृत्‌ । पशुषु प्रवं गतो भागोऽजां प्राविशत्‌ । अतोऽभरिः खादिरी कतैम्या । तथा सति च्छन्दसां सब- न्धिना रसेन यज्ञस्य शिरः प्रत्रथरूपं सेपादितं मवति । गाय्यां हि तरष्टप्संबद्धं नगतीपबद्धं॑चाक्षरद्वयमन्तूतमिति कदुध्ेत्यत्र प्रतिपादितम्‌ । ततो गायत्रीरपः सर्व- च्छन्दसां रपो मवति । महावीराख्यं पात्रं ॑निप्पादयितुं मृत्वननाथ मयतस्तीक्षणा सयाममात्री काष्ठकुदाररूपाऽधिरित्युच्यते । ्य.ममात्रत्वादिलक्षणानि पञ्चमकाण्ड उखा- पभरणप्रस्तावे द्रितानि । 'अतं एव सूत्रकारेण तलक्षणमतिदिर्यते- साथिक्या माघ्यातेति | ` सदिरण परह विकर्पायथै पक्षत्रयं विधत्ते-- यदौदुम्बरी । ऊण। उदुम्बरः । ऊर्जैव य्ञस्य शिरः सम- रति ( यद्रैणवी । तेनो वै वेणुः ८ ४ ) । तेजतैव यज्ञस्य शिरः संभरति । यद्वैकङ्कती | भा एवावरुन्धे, इति । + 4 4. ` (प्र° ९ ।अ० र्‌ | वि ७) आदुम्बरफलस्योपदंशष्ेण मक्ष्त्वादु्पत्वम्‌ । ° अभिर्दवेभ्यो निरायत म वेणुं विशत्‌! इत्युक्तत्वद्विणोस्तेनोरूपत्वम्‌ । अघने: सृष्टस्य यतः । क्किङ्कतं भा आर्च्छत्‌ त्युकतवद्रकङ्तत्वेन भा दीक्िः प्राभोति । अभ्यादाने मन्त्र विनियुज्य व्याचष्टे-- | वस्य त्वा सवितुः परस्व इत्यभनिमादत प्रूत्यै । अधिनोवौहुम्यामित्याह । अथिनौ हि देवानामध्वयूं आस्ताम्‌ । पृष्णो हस्ताभ्यामित्याह यत्य, इति । | (भ्र० 4 | अ० \९।वि०.८) अश्चिंरसि नारिरसि । अध्वरकृदैवेभ्यः। १क. सं. वाद्रिण | २ क, ख. श्वं क्रमेण विण | ९९ । ब, २४६ भीमत्सायणाकषयविरकनितमाष्पसभेम्‌-- [भपा०४अद्‌ --“अभ्रिरसि नारिरसीत्यभि मन्तरयते' इति । अध्वरकृदेवेम्य हत्येताबान्मनर शेषः | है खननहेतो त्वं केनापि न हियपे न भज्यत इत्यभिः, असि । नृणां मह वीरार्थिनामुपकार(रि)त्वान्नारिरसि । देवेभ्यो देवार्थेऽध्वरकृयागनिष्पादिकाऽसि । अस्िन्मन्त्रे पृवभागस्य तात्पय दशयेति-- वञ्ज इव वा एषा | यदिः । अध्रिरपि नारिरपीत्याह शान्त्यै । ( ९ ) , इति । | ( प्र ९ ।अ०२।वि०९) तीकष्णारत्वाद्वजप्तमानत्वम्‌ । न हिथपे नृणामुपकत्री बेत्युपरारनादुग्रस्य शानिः । अथवाऽरिने भवसीति नारिरित्युपलनम्‌ । उत्तरभागस्य तात्पर्यं दशंयति-- अध्वरकृदेवेभ्य इत्याह । यज्ञो वा अध्वरः | य्ञकृदवेम्य इति ववितदाह्‌, इति । (प्र० ९ [अ०२। वि० १०) कल्पः -- “उत्तिष्ठ ब्रह्मणस्पत इति बह्माणमामन्त्रयत उपोत्तिष्ठति ब्ह्मोभावुत्तस धेच भपतः'' इति | तस्या ऋचः पारस्तु- उत्ति ब्रह्मणस्पते ‹ १ ) । देवयन्तस्त्वेमहे । उपप य॑न्तु परूत॑; सुदानवः । इन्द्रं भाभा सर्वा, इति । ह ब्रह्मणस्यते मन्त्रस्य पारक मृत्ननदेशं प्रति गन्तुमस्मात्स्यानादुततिष् । देषः यन्तो देवानिच्छन्तो वयं त्वां ब्रह्मणमीमहे प्राभेयामहे । सुदानवः शोभमस्य फलय दातारो मरुतो देवा उपपरयन्तु समीपे प्रकर्षेण गच्छन्तु । हे इनदर सचाऽस्माभिः ए प्राशः प्रकर्षेण शीघ्रगामी भ । मन्त्रस्य तात्पर्यं दशंयति-- उत्तिष्ठ ब्रह्मणस्पत इत्याह । ब्रष्यणैव यत्तस्य िरोऽच्छैति, इति । (प्र ९ | अ० र| वि° {१} ऋत्विजा तर मास्येने( णै )व सह॒ यन्तस्य शिरोरूपं प्रकभयैपात्रमच्छ प्रापुमो गच्छति । करपः--“ आददते छष्णानिनमनुनयन्यजा. च्छगरामश्चं॑वृषाणमिति ‰ बह्मणस्पतिरेति प्राश्चोऽशप्रथमौ अभिप्रनजनति यत्र मृदं खनिष्यन्तः स्युः ” इति । पाटस्तु- - भरतु ब्रह्मण्या । भर देव्येतु सूनृतां । अच्छ वीरं क, १क. भा उत्तः। २ क, प्मर्धचजयप इई । ३ ग. किपते। ४. परल ।! पठ मं । ५ग्‌, ममिमि । प्र५०४अदु ०२] ृभ्मयरुरवदीयं तेत्तिरीयारण्यकम्‌ । २२७ नै प्क्तिराधसम्‌ । देषा यत्नं न॑यन्तु नः, इति । ब्रह्मणस्पतिमेन्रस्य पारक ऋतिविग्रहमा पेतु प्रथमतो गच्छतु । सूनृता यज्ञसंब- त्थिनी मन्त्रगतप्रियवाक्यूप। देषी पभरकर्षेणैतु गच्छतु । किमथैमिति तदुच्यते-- न्थ नभ्यो यनमानेम्यो हितं पङ्क्तिराधसं पाङ्क्तस्य यज्ञस्य साधकं वीरं महावीराख्यं पत्रमच्छ प्रापु देवाः स्वे नोऽस्मदीयं यज्ञं नयन्तु । प्रथमपादे पैतुरब्दस्य तात्पर्यं दरयति-- रतु बरह्मणस्पतिशत्याह । प्रत्येव यज्ञस्य रिरोऽच्छैति, इति । (प्र० 4 | अ०२।वि० १२) तयैव प्रथमतो गत्वेव । द्वितीयपादे सुनृताशब्देन प्रियवाक्ययुकतस्य यज्ञस्य षिवा दश्ंयति-- प्र देभ्येतु सूनृतेत्याह । यज्ञो वे सनता, इति । । ( प्र० 4 । अ०२। षि० १६)। तृतीयपादे पडूक्तेराधपरशब्देन धानाकरम्भादिपश्चह विवु्तस्य यज्ञभ्य॒ विवक्षा द॑यति-- अच्छा वीरं नय पक्तिराधसमित्याह ( ६ ) । पाड्न्तो हि यज्ञः, हति । (प्र० ९।अ०२ | वि० १४) चतुथंपादे देवा यज्ञं नयन्तु न इत्यस्य तात्पय दशेयति-- देवा यज्ञं नयन्तु न इत्याह । देवानेव यज्ञनियः कुरुते, इति । (प्र० 4 | अ०२।वि० १९) यङ्ननियो यज्ञस्य नेतुन्प्रवतेकान्‌ । देवी श्ावापृथिवी अनुं मेऽमस्साथाम्‌ । कल्पः--““ उत्तरेण मृत्खननं कृष्णानिनं प्राचीनग्रीवमुत्तरखोमाऽऽस्तीयं देवी द्यावा- एेवी इति मृत्खननमाभिमन््रयते ” इति । अनु मेऽमभ्साथामिति मन्त्ररोष धावापृथिन्यो मे मदीयं वपरामारेमन्वमभ्सार्था.युवयोरनुमतं कुरुतम्‌ । मन््स्य देवतयोरम्यनुज्ञायां तात्पर्य दयति-- देवी द्यावापृथिवी अनु मेऽमध्सायामित्याह । आभ्यामेवानुमतो यज्ञस्य शिरः समरति, इति। (प्रण ९।अ०२।वि० १६९) कध्यासमन्य । मखस्य शिरः ( २ ) ॥ २२८ भ्ीमत्सायणायार्विरवितभा्यसपेतम्‌- [रपा०१अबु ०२] कपः“ तऋध्या्मययेति मृत्तनेऽभिया परह्य मखस्य शिर त्युपादाय ” इति। अासिनयज्ञ ऋथ्यासं कर्मणा समृद्धो भूयासम्‌ । इदं शूप मखस्य शिरो यक्् रिरःस्थानीयं प्रवभ्येपात्नरूपम्‌ । । | | ^ मनत्रद्रयं सहैव व्याच्ट- ्रदध्यासमद्य मखस्य शिर इत्याह । यज्ञो वै मखे; । ऋध्यासमद्य यज्ञस्य हिर इति ववितदाह्‌, इति । (प्र ९।अ०२।वि० {७}. मखाय॑ त्वा । मखस्यं त्वा र्षण । , , कलसः “मखाय स्मेति हरति मखस्य त्वा शीप्णै इति ङष्णामिने निवपति इति । रक्तक त्वां मखाय यज्ञाथे हरामीति शेषः | तथा त्वां मखस्य क्प श्यो रिरोरूपप्रव््यायं नि्ैषामीति शेषः। ` | मन््रद्रयं सहैव व्याचष्टू--- ` | मखाय त्वा मलस्य त्वा शष्णे इत्याह । निदिर्यवैनद्धरति (७) इति । ( प्र ९।अ०२।वि० १८) निदिंद्यैव यन्ञाभमिह हरणनिवेपणे कथयिद्चिषैनन्मृत्स्वरूपं हरति निवेपति चेति द्रष्टव्यम्‌ । न | यदुक्तं सूत्रकारेण -- “एव द्वितीयं तृतीयं च हरति तृष्णीं चतुथं यावतीं श प्र मयपत्रिभ्य आप्तं मन्यते" इति । तदिदं विषत्ते-- ्रिरति ¦ त्रय इमे छोकाः, । एभ्य एव ठोकरेम्यो ` यज्ञस्य शिरः समरति । दप्णीं चतुथ हरति । अपारमितदिव यज्ञस्य हिरः संभरति, इति । | . ( प्र० ९।अ०२वि° १९) वक्ष्यमाणसंमारेम्यो मृदः प्राथम्यं विषत्ते-- मृत्सनादप्रे हरति । तस्मान्भत्लनः .करप्यतमः । .इति । ( प्र० ९।अ०२। वि० ९०) ये च वराहविहतादयः धमारास्तम्योऽ प्रथममेव, मृदं खात्वा तस्ननमृत्नाः तान्मरदं हरेत्‌ । यस्माद्यं मृत्खनः स्वकीयां वेदनामगणयित्वा यजमानोपकारायं प्रयच्छति । तस्माद्यमतिशयेन करुण्यः पुः । ततो त्सनादेव सूद हर्‌ । त्वन्यतो यतः कुतथिन्मरदानेया । . तर क दनक. २ ए८.ग. धयेव्या ।४ग. निष्प" । 0 ¢^ ® क. ७ हन्यपाः। ~ग सिन पपा०४ अनु०२] कृष्णयलुर्वेदीयं तेत्तिरीयरिण्यकम्‌ | ` २१९ इयत्यग्र आसीः | कलयः--““एवमितरान्संमारानभिमन्त्रणे विकारः, इयत्यग्र आपीरिति वराहविह- पू" इति । येन प्रकारेण मृदो हरणमुक्तं तेनैव प्रकारेणेतरे स्वै समाराः संपादनीया; । मने तु तत्र तत्र भन्त्रविरेषोऽप्ति । "देवी द्ावापुथिवी' इति पूर्वतर गृदोऽ मन््रणम्‌ । इह त्ियत्यग्र आसीरिति मन्तः । वराहो दंष््या यं मृद्धिरोषं सेपादयति ृतसवरूपं वराहविहतम्‌ । हे वराहविहतेयत्यग्र एतावति पुरोदेदो त्वमासीः | अमिमन्नितस्य वराहविहतस्याऽऽहरणे मन्त्रान्दशंयति- ऋध्यासमद्य । मखस्य शिरः । मखाय॑ त्वा । मखस्य त्वा शीर्ष्णे, इति । एते मन्त्राः पृववद्वयाख्येयाः । एतेषां वराहविहतसंमारमन्त्राणां तात्पर्यं द्ंयति-- इयत्यग्र आपतीशि्याह । अस्यामेव।च्छम्ब- * टकारं यज्ञस्य हिरः संभरति, इति । ( प्रपा ९ | अनु० \। विभा० २१) यावद्रा वेहतमस्ति, एतावती सवा भूमिवेराहेणोद्धतत्वात्‌ । एतच्राऽऽधानत्राह्मणे- वराहो रूपं कृत्वा" इत्यादिना विस्पष्मान्नातम्‌ । अतो वराहाविहतसमारेणास्यामेव स्थामपि प्राथेन्यामच्छम्ब्‌ र्‌कारमल्पोऽप्यक्षो व्यर्थो यथा न भवति तथा कृत्वा यज्ञस्य 1; मेपादितं मवति। कर्पः--देवीवेम्रीरिति वल्मीकवपाम्‌ ” इति । अभिमन्त्रयत इति देषः | एम्त्‌--- देवीवग्रीरस्य भूतस्य परथमजा ऋतावरीः, इति । वल्मीकस्य निप्पारिका ्ुद्रजन्तुस्वखूपा वणयः| हे वभ्रयो देव्यो युयमस्य स्य प्राभणेजातस्य प्रथमजाः प्रथमत उत्पन्नाः । ऋतावसीर्यज्ञवत्यः समाररूपेण निप्माट्कत्वात्तादर्यो भवथेति शेषः । भगेन मन््रेणाभिमन्तितौया वर्मीकवपायाः समरणमन्त्रानाह- ऋध्यासमद्य । मखस्य चिरं; (३ ) मखाय॑ > अच्छं वषट्कारमिति ग. पुस्तके शोधितः पाठः ~~~ ~ _ \ ॐ, भन्ञे पिः । २ क. घ, ससभरणेनस्याः । ३ ग. 'तानह्मी । २१४ भीमत्सायणाचायतिरवितमाप्य॑समेतम्‌-- [पपा०४अ्‌ तखा । मरखस्यं त्वा शष्णेः इति । -पूवुन्यार्येयम्‌ । -बक्मिंवपायाः समरणं विधतते-- उर्जे वा एत रधं पएथिन्या उपदीका उदिहन्ति ( ८ ) । यद्वत्मीकम्‌ । यद्रल्मीकवपाप्र॑मारो भवति | उनेमेव रपं प्रथिव्या अवरुन्धे । अथो श्रोत्र मेव । श्रोऽ५ हयत्पूथिन्याः । यदरस्मीकः, इति । | (प्रपा० ९ | अनु० २। विभा० २२) बरपीकं॑यद्विते तदेतदुपदीकाः पूर्वेक्ता वयः, पृथिष्याः पकाराद््रेतत रसं शरदमृदधत्य निष्पादयन्ति । अतो वह्मीकवपायाः समरणेन मूमिसारमूमी परा्ोति । अपि च कर्णशष्कुल्याकारसाम्याद्रपीको भूमेः श्रोत्रमेव । तसमा कवपा प्रशस्ता | ्रोप्रवेदनं प्रशेसति-- अबधिरो भवति । य एवं वेद्‌, इति । ( प्रपा° ९। अनु० २। विभा० २३ ) इद्रस्योजऽसि । करपः--“ इद्रस्योनोऽप्ीति पूतीकान्‌ ” इति । हे पूतीकमृहे्रस्यौनो बरमौ अनेन मन्तरेणामिमन्निताना पूतीकानां तेभरणमन््रानाह-- | ऋध्यासंमथ । मलस्य सिरः । मखाय॑ | त्वा । मखस्य त्वा शीर्ष्णे, इति | पूवेवदन्याख्येयम्‌ । पूतीकप्तभरणं विधत्ते-- इन्द्रो वृत्राय वञ्जमुदयच्छत्‌ । स॒ यत्र यत्र पराक्रमत ( ९ ) । तन्नाधियत । प्रतीकः तम्ब पराक्रमत । परोऽप्रियत । सोऽनरवीत्‌ । उति वै मे धा इति । तदतीकानामूतीकत्वम्‌ । , यदृतीक' मन्ति । यज्ञयैवोतिं दधति, ति । ( प्रपा० ५ | अनु० २ | विभा० २४) पुरा कदाचिदिनद्रो वृतरवधारथं वजमुदम्य प्रोरतवान्‌ । तदानीं स इन्द्रो देशे पराक्तमत वजप्रतेपरक्षणं पराक्रमं कृतवास्तघ् स्व् नाधियत १ भ पराक्रमते वजमेपललणं पराकं ृतवासत्र सवै्र नाधरियत परा ९१, स, कपः | २ ग. अथेनं। १ ग. पतिकः । पा०४अनु०२) कृष्णयशरदीयं तैततिरीयारण्यकम्‌ 1; श 1 तेन वज्ञे" धृतः प्रतो नाऽऽसीत्‌ । सततः स इन्द्रो विचारय पुतीकस्तो्रसमीपे रयिदव्यितं वृक्रं॒प्रति पराक्रमत वञ्जनक्षेपरक्षणं पराक्रमं कृतवान्‌ । तदानीं स कस्तम्बेनावरुद्धमागः पलायितुमशक्तस्तेम वजेणाधियत प्रहतोऽभेत्‌ । तदानीं तषटः स हनद्रोऽग्रवीत्पुतीकस्तम्ब प्रत्ेवमनवीत्‌ ` । हे पृतीकस्तम्ब म॒ रति मदीय कमर धा धृतवानसि इत्यूतीधारकत्वात्तषां # पूतीकोनामूतीकेति नाम संपन्नम्‌ । भरणं परति यज्ञस्य रक्षा त त्षपादयन्त । अभिजा असि प्रज।पते रेत॑ः | ` > क्पः- “अनरोमानि कृष्णाजिनरोमानि च तेसृज्याभिना असि प्रजापते रेव; | | हे द्विविधलीमसंघ त्वमभ्रेना अधि । आभ्रेयी वा एषा यदनेत्यनायौ अभ्रिः श्रवणात्‌; अश्चिर्दैवेभ्यो निरायत छङ्ृष्णो ङ्पं कृत्वेति श्रवणाच्ोभयेस्याश्निः भिपरत्य तललोन्नामभ्िजत्वमुक्तम्‌ । महावीरदाढर्चहेतुत्वात्प्रानापत्ये(त्य)पष्ठौ -लैश्न त्वम्‌ | अनेनाभिमन्नितस्य द्िविधरोमसंघस्य तभरणमन्तरानाह-- कऋष्यासमद्य । मखस्य शिरः ( ४)। मलाय त्वा । मखस्य त्वां क्षीर््णे, इति । परववदव्याख्येम्‌य । रनापते रेत इत्यनेन प्रनाप्तिचष्ठाय। गायञ्या रसोऽनां प्रादात्‌, स .शवं विधैः | ृत्येतदशेयति स्य अभरिना अघि प्रजापते रेत इत्याह । य एव रसः पशन्पराविशत्‌ ( १० ) । तमेवावरुन्धे, इति । ( प्रपा° ९ । अनु० २। विभा० २९ ) प्क्तानां मत्तिकावराह्‌विहतवल्मीकवपापूतीकाजङ्ृष्णाजिनछोमरूपाणां सेभाराणां स्यां प्रशेपति- पश्वे समारा भवन्ति । पाङ्क्तो यन्नः । यावा- नेव यज्ञः | तस्य शिरः समरति, इति । ( प्रपा० ९ । अनु० २ । विमा० २१) पानाकरभ्मादिहविष्पशचकयोगात्पाङ्क्तो यज्ञो यावानस्ति तस्थ सर्वस्व शिश गतया पञ्वपतस्यया संपादितं मवति । + मूलस्योतीकानामिति पदस्य व्यारूथानमेतदिति माति । ` । \ ५. दतर" । २ ल, पूति°। ९ ल. शतिक । ४ ग. "कानां दीक इती । २३२ भ्रीमत्सायणाचायेविरवितमाप्यसमेतम्‌-- [पपा ० ४भनुऽ । ` एतेषां सभारद्रन्याणां कृष्णाजिने समरणं विधत्ते- यदु्राम्याणां पनां चमेणा सेमरेत्‌ । प्राम्यान्पशुञ्शुचाऽ पयेत्‌ । कृष्णाजिनेन समरति । आपरण्यानेव परून्दुतराऽ पयति । तस्मात्समावत्पशूनां प्रजायमानानाम्‌ ( ११ ) । आरण्याः पदाः कनीयाभ्सः । शुचा यताः, इति । | ( प्रषा० ९ | अनु० २ । विभा० २७.) ्राम्बाणां गवादिपदयुनां चमणा समरणे सति तान्पशञ्शुचा शोकेन रोगां भगितेन योजयेत्‌ । तन्मा भूदिति दृष्णाजिनेनैव प्व स्मरणीयम्‌ , इृष्णमृग रण्यजत्वाद्ारण्यानेव पदून्महावीरननितेन सेतापन योजयति । यस्मादारषयेनैव प रणादारण्याः पशवः शुचा योजिताः, तस्मात्समावल्मजायमानानां परम नोत्पद्यमानामामपि द्विविधानां पशूनां मध्य आरण्य एव पश्वः कनिष्ठ न हि जना गवाश्वादिषु यावन्तमादूरं तावन्तं कृष्णाजिनम्गषु कुबेनि । कृष्णाजिनस्य सरोमके भागे संभरणं विधत्त-- लोमतः पेभरति । अतो ह्यस्य मेध्यम्‌ , इति । ( प्रपा० ९। अनु० २। विमा०२८।) लोमतो. रोमवति प्रदेशे संमर॑त्‌ । अतो मवत; प्रदेशादस्य इष्णानिन मेध्यं यागयोग्यः पभारः संपद्यते । कल्पः--“आयुेहि प्राणं धेहीत्यशनाव्राप्य' इति । पाठस्तु-- आयुरपेहि प्राण पहि । अपानं ५हि व्यानं धेहि । चक्षुधंहि भरेभ्रै पेहि। मने पे वाच घेहि । आत्मानं पहि प्रतिष्टा धेहि । मां धेहि मयि धेहि; इति। हे, अश्च मृदमाघ्राय यजमानस्याऽऽुरादीन्पेषादय । मां यजमानं धेहि प अपतितं धनादिकं मयि यनमाने पेहि स्थापय | ध यदुक्तं सृजकारेण--“बहव आयोः परिगृह्य हरन्त्युत्तरेण विहारमद्धत ¶ किकतोपोते परिभरिते निदधति! इति । तदेतदर्थैनेयनमाथांणां च बहुत्व स्थापः विरोषं च क्रमेण विषत्त-- परिगृह्याऽऽयन्ति | रक्षप्ामपहत्थे । बहवो हरन्ति । अपचिति [1 1 "गिरी ~~ 1 कं ९१४१ । [4१ ०४ अतं ३ डृष्णयभेविदीय तेतिरीयारण्यक्‌ ॥ ` ९३२ मेवास्िन्दधति । उद्धते सिकतोपोप्ते परिभित निदधति श्ान्धै, इति । ( भ्रपा० ९ | जनु° २। विभा० १९ ) आयन्त्यागच्छेयुः । आर्याणां परिग्रहणेन रघ्तंस्यपहतानि भवन्ति । तेषा बहु- तेनास्िन्दरवये पूजा कृता भवति । मूमेरुद्धननेन सिकतावापेन परितस्तिरोषानकरणेन च तसमिन्देोऽवस्थापितस्य द्रन्यस्योपद्रवपरिहाररूपा शान्तिभवति । मधुं स्वा मधुला #रोतु। कल्पः--“्मधु त्वा मधुला करोलिति मदन्तीभिर्ष॑वनति" इति । ह सभारसमू- हक द्रव्य मधु त्वा पुवेमपि मधुरं महावीरनिष्पादनयोग्यं सृदुरूपं त्वामयं मदन्ती. सेप्गैः पनरपि मधुखा माूर्ययुकतं सोकाय्यै (कुमायै)युक्तं करोतु । अनेन मन्तरेण साध्यं मदन्तीमेलनं वित्त मदन्तीभिर्पसृनति ( १२ ) । तेन एवाकिन्दधाति, इति । ( प्रपा० ९। अनु० २। विभा० ३०) तप्ता अपे मदन्त्यः, तन्मेखनादसिन्द्रवये तेनः सेपादितं भवति । यद्यपि जरूमेरनादेव महावीरनिप्पादनपतामरथ्यरूपं तेनः सेपद्यते । तथाऽपि मन्त. गव परामध्यौतिशवाय मन््पाठ इत्येतददयति -- | मधु त्वा मधुखा करोषवित्याह । बरह्मणैवासिन्तेनो दधाति , इति । ( प्रपा० ^ । अनु० २ विभा० ३१) अभासिन्द्रवये मेखयितव्यं द्रव्यान्तरं विधत्ते-- यद्राम्याणां पात्राणां कपैः सध्सनेत्‌ । मम्याणि पात्राणि शुच।ऽपे त्‌ । अमैकपारैः स्खनति । एतानि वा अनुपजीवनीयानि। तान्येव श्ुचाऽपेयति, इति । ( प्रपा० ९ | अनु० २। विभा० ३२) । गृहेषु पाकाद्यथानि माण्डानि प्ाम्यपात्राणि तदीयकप; ससे सति तानि शुचा केन प(भोह्गरूपेण योजितानि भवन्ति । तन्मा मृदित्यमेकप।ेरिश्रयेत । अर्मशब्देन ५ नी्णग्रामदेशेऽवस्थिता भाण्डांडा उच्यन्ते । तानि प्राणिभिरपजीिवुभयोग्या- तेषां शचा योजनेऽपि न कशचिद्ाधः। द्रव्यान्तरं विधत्ते-- शकैराभिः सभ््रनति पत्यै । अथो शंत्वाय, इति । ( प्रपा५ ९। अनु० २। विभा० ३६) ग. पर्स २क. .:, प्ति, ० ।६३क ख, न्तं क०। ४ क,ख, “शे ऋ २ 3 ऽ २३४ भ्रीमत्सायणाचायैविरवितथाष्यसमेतम्‌-- [परपा०४अनु ०२] शर्षीराः शरदरपाषाणाः, तत्परे सति महावीरस्य धुतिदावयै भवति । अपि च श सुखं कुर्वन्तीति शरकैरानामनिरुक्तस्तयोगः शंत्वाय पुखसिद्धये भवति । एतचवाऽऽ परानप्रकरणे समान्नातम्‌--: श वै नोऽमृदिति। तच्छकंराणा५ शकैरत्वम्‌' इति । द्रव्यान्तरं विधत्ते-- अनछेमैः सथ्सजति । एषा वा अद्धेः प्रिया तनूः । यदा । प्रिययैवैनं तनुवा सध्मनति। अथो तेनसा, इति। ( प्रपा० ९। अनु° २ | विभा० ३४ ) अनाग्योः प्रनापतिमुखजत्वेन सोदरत्वास्परियतवम्‌ । अपि चिः सवेनेव तेजोरूप, त्वत्तेजसा द्रव्यं सपृषटं भवति-- ्रवयान्तरं विधत्ते-- करप्णाजिनस्य लोमभिः सभ्सूनति । यज्ञो वै कृष्णाजिनम्‌ । यज्ञनैव यज्ञ मभ्सृनति; इति| ` ( प्रप[० ९ | अनु० २। विभा० ६५) अव्घ।तपरस्तावे यज्ञो देतेभ्यो निरायत कृष्णो रूपं कृतवतयुक्तत्वात्कृष्णाजिनस् यज्ञत्वम्‌ । तलछोमरूपेण यत्तेनैव महावीरदरःथरूपो यज्ञः संसृष्टो मवति । याज्यायै न जहुयादशिषिणुः शान्त्यै पडुक्तिराधसमित्याह हरति दिहन्त पराक्रमताविदात्परनायमानाना९ सृजति रात्वायष्टो च ॥ हति कृष्णयज्ेदीयतैत्तिरीयारण्यके पञ्चमप्रपाठके द्वितीयोऽनुवाकः | २ । महावीरनिर्माणाय देशविशेषं ्ाह्मणगततुतीयानुवाके विषत्ते-- परित करोति । बह्मवनेस्य परिगृहीयै, इति । (प्रपा० ९।अ० ६ | विभा० १) योऽय ?शः परेथितः कटादिभिराघृतस्तसिमन्परिभिते महावीरं करोति । तदै ्रहमवचैसपाश्य्रह्‌।थ भवति | तत्न नियमं कंचिद्धिषत्ते- न कुर्व्नमिप्राण्यात्‌ । यत्कुषै्तमिप्रण्यात्‌ । प्राणान्शचा$ पयेत्‌ । अपहाय प्राणिति । प्राणानां गोपीथाय, इति । ( प्रप[० ९ | अनु° ३ । विभा० २) सोऽयं तदानी सामिपाण्यात्तदाभिमुख्येन श्वासं न व्यात्‌ । तत्करणे स्वक" भाणा दुःखेन योजिता मवन्ि । तस्मानमुलमपहाय प्रतो नीत्वा शवापतं कुयोत्‌ । ॥ माणानां रक्षणाय भवति । प्र०४अनु°र्‌] छृष्णयसुरवैदीयं तेत्तिरीयारण्यकमू | ` २३५ तियमान्तरं विधत्ते-- , न प्रवभ्यै चाऽऽदित्य चान्तरेयात्‌ । यदन्तरेयात्‌ । दुश्चर्मा स्यात्‌ | ( १) 1 तस्मान्नान्तराय्यम्‌ । आत्मनो गोपीथाय, इति । ( प्रपा० ९4 | अनु° ३ । विभा० ३) यतर प्रवग्य॑पात्राणि तिष्ठन्ति तत्र सूशचत्प्राच्यां वतेत्तदानी स्वयं प्रतीच्यां तिष्ठत्‌ ! मयस्य प्रतीच्यामवस्थाने स्वय प्राच्यां तिष्ठेत्‌ । एवं सति प्रवर्म्यादित्ययोर्मध्येऽन्तरायो न मरत्‌ । अन्तराये वु कुषठरोगी स्यात्‌ । अतः स्वशरीरर्ाथ॑पन्तरायं न कुर्यात्‌ । मृतपात्रनिमीणे साधने विधत्ते । वेणुना करोति । तेनो वै वेणुः । तेन; ्रवम्यैः । तेजसैव तेजः समर्धयति, इति । ( प्रपा० ५ | अनु० ३ | विभा० ४) कु्मनिम।णा्थै कुम्भकाराः कष्टेन य॑व्यापारं कुर्वन्ति तमत्र वेणुना कुयान्नतु दारणा । “ अरि्दिवेम्यो निरायत स॒ वेणु प्राविशत्‌ `' इति श्र्या वेणो्तेनस्तवं ततत ृताधारत्वादपकभ्यपात्रमपि तेन; । अतो वेगुरूपेण तेजसा प्रव्रूपं तेजः समृद्ध कगेति | मखस्य शिरोऽसि (५)) री (र्म € (> कसपः-- ५ सुपिष्ट मृदं मलस्य शिरोऽपीति पिण्डं कृत्वा ” इति । हे मृतण्ड लं यज्ञस्य शिरःस्थानीयोऽसि । ्वम्याथस्य द्रभ्यस्य शिरःस्थानीयत्व विशदयति -- मखस्य रिरोऽपीत्याह । यज्ञो वै मखः । तस्थै- तच्छिरः । यत्परवभ्यैः (२) | तस्मादेवमाह, इति । (प्रपा० ९ | अनु० २ | विभा० ९) रयमानुवाके धनुष्को टयोच्छिन्नं यज्ञपुरुषस्य शिरो चावाष्थिव्योरनुवपनात्मव्भेनाम पमित्यक्तम्‌ । तस्मान्मखस्य शिरोऽपीतिमनत्रोक्तमुपपननम्‌ । यज्ञस्यं पदे स्थः । , षसः -“ यज्ञस्य पदे स्थ॒ इत्यङ्ष्ठाम्यां निगृह्य ? इति । आद्र्य पिण्डस्यो- शद्रे निप्प्ननिन्ुद्रयाकारे हे लान्छने युवां यज्ञस्य पादौ भवथः । ` एतयोय॑ज्ञपादत्वे शाखप्रिद्धि दशयति - यज्ञस्य पदे स्थ इत्याह । यत्तस्य ह्यते पदे । अथो प्रतिष्ठ › इति । _ ---_ _ (प्रपा 4 | अनु° ६ । विभा० ६) ९५८. 'रक्षमरधिः । २३. पपरह्धिभ्य। व, पहृष्य | ९३६ भीमत्सायणाकायैमिरविपमाष्यसमेतमू्‌-- (्रप्र०४अबु ९ पमानद्पत्वेन द्वित्वेन च पादुसाद्द्यादित्थं कत॑म्यम्‌ | अपि च पदद्रयपताद्दयेन ्रतिष्ठाथैमेतद्धवति । कटपः--“ महावीरं करोति च्युद्धि पश्ोद्धिमपरिभितोदधि वा प्रादेशमात्रमुध्व॑सानुर पारेष्टादापेचनवन्तं मध्ये सेनतं वायैव्यप्रकारं गयत्रेण त्वा छन्दसा करोमीति प्रथा ्रष्टुभनेति द्वितीयं जागतेनेति तृतीयमपि वा स्वरकैकम्‌, इति । परस्तु-- गायत्रेणं त्वा छन्द॑सा करोमि । ऋषटुमेन त्वा छन्दसा करोषि । जाग॑तेन त्वा छन्दसा करापि, इति। हे प्रथम महावीर त्वां गायत्रच्छन्दोदेवतापामर्थ्येन निष्पादयामि | एवं द्वितीया तीययोमेहावीरयेखैष्टूमनागतमन््रौ म्याख्येयो । मन्त्रेषु गयत्रादिपदानामुपयोगं दर्यति-- गायत्रेण त्वा छन्दप्ता करोमीत्याह । छन्दोभिरेषेनं करोति, इति । ( प्रपा० ९ | अनु ३। विमा० ७) एतेषां मन्त्राणां पाठेन महीरस्य च्छन्दोदेवतीमिर्निरपपीदनं भवति | एकैकसििन्मह(वीरे कक्षयत्रयं विधतते- युद्धि करोति । घय इमे छक।; | एषां खोकानामप्त्यै, इति । (प्रपा० ९ | अनु० ३ | विभा० ८) मणण्डस्योपरि भाण्डान्तरपरक्षेपे यादा आकागे भवति ताद्दा आकार उद्धिपियु च्यते । उ्वाधोभावेनावस्थितमाण्डत्रयवत्रिविधा उद्ध्यो(दधयो) यस्य॒ महावीरः सोऽयं युद्धि; । तत्र भित्वपराम्याह्ठोकत्रयप्रापिः पूर्व व्यारयाता | छन्दुःप्रतिपाद्करेमेन्रैस्तन्निप्पादनं विधत्ते-- छन्दोभिः करोति (६) । वीरं वै छन्दा धति । वीर्यमैवैनं करोति, इति। ( प्रपा० ९ | अनु० ३ । विभा०९) वीयप्रदत्वाद्रायत्यादिच्छन्दपां वीवरूपत्वम्‌ | मखस्य रालाऽसि । कल्पः--“"मखस्य रास्नाऽीत्युपनिलं रासां करोति” इति । निरस्य समीपे वतमान हे व्याकर त्वं॑य्ञस्य रासला श्शान।ऽसि । कीष्चीदाम कण्ठाभरणं वा तद्रत्‌ । ~~ कय १ त. °्यव्यं प। ९. रस्येद्‌ छ । १7. तादिमिः। ४ ग, यावित भ १ ग्निः # १०। ६ ग 'रपतिरृढन््‌ः° । ८ ग. रना" | न & 9 पा,,अनु ०२] कृष्णयजुेदीयं तेत्तिरीयारण्यकुम्‌ , २9 अदितिस्ते विर गृहातु । पङ्कन छन्द॑सा । `. कररपः-- “अदितिस्ते बिं यृह्ञात्विति वेणुपर्वणा निरं करोति" इति । पारूक्तेन देति मन्त्ररेषः । हे महावीर पङ्क्तिच्छदोदेवतया हादितिभूमिदेवी ते तव लं ग्रृहणातु स्वा करतु | तमेतं मन्त्र विनिय॒ङक्त- यनुषा बिलं करोति व्यावृत्य; इति । ( प्रपा० ९ । अनु० ३ | विभा० १०) रौकिकेषु मृतपात्रेषु मन्त्रमन्तरेणैव कुम्भकरा बिं कुर्वन्ति । अत्र तु मन्त्रेणेति ष्रत्तिः। महावीरस्य प्रादेक्षपरिमाणं हस्ताभिनयेन विधत्ते- इयन्तं करोति । प्रजापतिना यज्ञमुखेन स्मितम्‌, इति । ( प्रपा० ५ | अनु० ३ । विभा० ११} यत्तपरषस्य रिरश्िवुकयोपेध्यवतिं प्रादेशमात्रम्‌ । प्रजापतिश्च वैश्वानरविधायीं देशमात्रतवेनोपास्यः । यस्त्वेतदेवं प्रादेशमात्रमिति च्छन्दोगैरान्नातत्वात्‌ । अतः देशमा महावीरः प्रजापतिना यद्नयुखेन च सदृशो मवति । तदेव परिमाणमनृच प्ररपति-- इयन्तं करोति । यज्ञपरुषा । संमितम्‌, इति । ( प्रपा ९ | अनु० ३। विमा° १२) यत्नस्य परुरङ्कमेनद्रवायवाद्रहपात्ं तेन सद्यं प्रादेशमा्रत्वे संपरचते । एप्यनृद्य प्रशंसति-- ह्यन्तं करोति। एतावदरे पुरुषे वार्य॑म्‌ । वीर्यसमितम्‌ ८ ४ ), इति । (ग्रपा० ९ | अनु० ३ | विभा० १३) परपशरीरं वीयं दशेनश्रवणादिसामथ्यै प्रादेशपारेमिते मुखे विद्यते । अतो वीरय दश्यमतस्य मवति | अथ पारेमाणाभावरूपं पक्षान्तरं विधत्ते-- | अपारेमिते करोति । अपारमितस्यावरुद्धयै, इति । ( प्रपा० 4 | अनु० ३ | विभा० १४) प्माणनियत्यमावेनापि निमित्तेन बहुलं फं पद्यते । क ~> ~~ ख. श, ९ गरणी --"~=~--= -- ~ ~ श श ककम ~~~ ~ + ~ मिरदूवी । २ ग. प्र(जप्यत्वेः । ३ ग “देवं प०।९ ग. यतः. ५१. “मित्तल्वव २३८ भीमत्सायणाचायेविरनितभाष्यसमेतम्‌- [पा०४ भ्‌ यदुक्त सूत्रकारेण--' उपि ग्रीवां करोति › इति, तदत्र विधत्ते-- पर्रीवं करोति धृत्यै, इति । ( प्रपा ५। अनु० ३। विभ।० १९) ग्रीवया: परेतः परिग्रीवं तत्र वलयाकारो धारणायोपयुञ्यते | र्स्य हर॑सा श्राय । करपः--“° पूयस्य हरपता श्रयेतयत्तरतः पषिकतासु प्रतिष्ठाप्य " इति । हे मह सूर्यस्य हरस। तेनप्ताऽऽतपेन श्रां पकः शुष्को भव | मन्त्रस्य स्पष्टाथैतां दश्ंयति-- पूयस्य हरपरा श्रायत्याह । यथा यजुरेवैतत्‌, इति । ( प्रपा० ५ | अनु०६। विमा० १६१९) मरसे।ऽपि (६ )॥ क्पः--“ मखोऽपरत्यनुवाक्षते ” इति । हे महावीर त्वं यन्ञसाधनलाना यन्तस्वरूपोऽसि । पते शिरं ऋतावरीकरध्यासंमद्य मखस्य श्रः मिरः शिरोऽसि नं च॥ इयति देवीरिद्रस्योजेोंऽस्यमिना अस्यायुहि माणं पृश ॥ इति कृष्णययुतेदीयतेततिरीयारण्यके चतुथमरपाठके द्वितीयो ऽनुषाकः | | इति श्रीमत्सायणाचायेविरचिते माधवीये वेदार्थप्रकाशे कृष्णयन्वेदीय- तैत्तिरीयारण्यकमाप्ये चतुर्थप्रपटके द्वितीयोऽनुवाकः ॥ २ ॥ अथ चतुर्थ ततीय नुवा. । द्वितीये महावीरनिर्माणमुक्तं तृतीये तत्तस्कारा, उच्यन्ते । कलपः--ृष्णो अ स्येति सङकदराहैपत्ये प्रदीप्य प्रथमकृतं महावीरं शफाभ्यां परिगृह्य धूपयति ¶ अश्वस्य निष्पदसि " इति । पाठस्तु - ष्णो अर््वस्य निष्पदसि । वरुणस्त्वा धृतव्रत आधूपयतु । मित्रावरंणयोघरैषेण धमेणा, इति । क: (ना ९. '्य ङृष्णदृद्क भ । पा <४अनु ०३] छरष्णयजर्ेदीयं तेत्तिरौयारण्यकम्‌ ।* ` १३९ हे महावीरं त्वं हृष्णः पेचनस्तमथस्याश्वस्य संवन्थि निष्पज्निःदते यच्छष्कत्- न तुपोऽति । तादृशं त्वां धृतव्रतः स्वीकृतानियमो वरुणो देव आधूपयतु स्तो तं करोतु । मित्रावरुणयोः संबन्धी शधुवो धमोस्ितः एण्यविरेषस्तद्ेण द्येम यत्वियन्वयः । अनेन मन्तरेण साध्यं धूपनं विषत्त- । अश्वशकेन धूपयति । प्राजापत्यो वा अश्वः सयोनित्वाय, इति । ( प्रपा० 4 | अनु० ३ | विभा० १७) शकदाब्देन शक्वुच्यते । अश्वस्य प्रनापत्थक्तिजन्यत्वात्माजापत्यत्वम्‌ । अतोऽ- अन्थिधुपेन सवेकारणमभूतप्रनापतिप्तबन्धातिद्धेः सयोनितवं भवति । मन्रोक्तमश्चं शकृचाऽऽदित्यरूपेण च्छन्दोखूपेण च प्ररसति- वृष्णो अश्वस्य निष्पद्ीत्याह । अक्तौ वा आदित्यो वृषाऽश्वः तस्य च्छद पि निप्पत्‌ । ( ९ ) । छन्दोभिरेवेनं धूपयति, इति ! ( प्रषा० ५ | अनु° ३! विमा० १८) कल्पः --^अग्रेण गाहेपत्यमवटं खात्वा लोहितपचनीयेः सभारैरवस्तीर्यं तेषु महावी- पवहरति, लोहितपचनीयैः सेमारैः पच्छाद्य गाहेपत्ये दज्ञानादीप्योपोषत्या्चषे तैः प्रतिमन्त्रं प्रतिदिशमपि वा सैः सर्वतः" इति । पाठस्तु- अविषं त्वा । शोचि त्वा । उयोति५ त्वा । तप॑से त्वा, इति । अ्िराद्यः शब्दा उवालाविशेषवाचिनः । हे महावीर त्वामविरादिभ्यः सम. | | एतम्त्रयेनमानस्य शरीरकान्तिः सपद्यत इति दर्शयति-- अचिषे त्वा शोचिषे त्वेत्याह । तेन एवाक्िन्दधाति, इति । ( प्रपा० ५ | अनु० ३ | विभा० १९) रपः ` ^पच्यमानान्मेञ्योपचरत्यर्मामं महिना दिवभित्यत्तरया वा” इति । तयोः । नोः पाठतु-- । _ अभीमं महिना दिवम्‌ । मित्रो ब॑भूव समर्था; | उतं भरवसा पृथिवीम्‌ ( १) । मित्रस्यं चर्ैणीधृतंः। भवे द्वस्य॑ सानसिम्‌ । दुन चित्रश्रवस्तमम्‌, इति । ~~~" ~ ~---- ----- ~" ~ * ---~-~------------- ~ --~-- ~" ~ -~---- -~~--~--- ~~~ ~ ~~~ जोन मा दन "" स्य पाजाप्त्यदिनि०। २१. न्दाश्वीति नि । ३ क, मुजानषीष" । २१४ मत्सायणाचा्यविरवितभाभ्यंसमतयरं -- (अपा०४अदुग] - . हिवैः्दीध्यमममिमं महावीरमभिरकष्य मित्रो देवः सप्रथा विस्तारसहितो भ । दगया मैरी विर्तृतवान्‌ । उतापि च पृथिवीमभिरक्ष्य श्रवसा कीत्यो सप बषः अध्य सवैत्यां पथ्यां महावीरस्य कीर्ति विस्तृतवानित्यधेः | दिवे पौ खोक इति वा व्याख्येयम्‌ । चषणीधुतो मनुष्यान्मेज्या धारयतो मिश्रस्य देक सानि दानीं श्रवः श्रवणे कीर्तिरूपं स्वै वदन्तीति शेषः | चुन पितरेण + धनं चित्रश्रवस्तेपमतिशथेन विचिश्रकीतियुक्तं वतैते । मन्धो! फं ददेयति-- । वारणो ऽभीद्धः । भेत्रियेपेति शान्तये, इति । ( प्रपा० ^ | अनु० ६ | विभा० २० ) सिद्धधता। कलपः--“पकेषु पिच्य त्वेति धुष्ठीमादाय भस्मापोह्य" इति । हे महावीर ठ सिद्धये समीचीनश्वरूपिद्धये ` महावीरगतमस्मपोहनपिद्धचथै त्वां स्वी कोर रोषः । ` मन्र्यं स्पषटथतां दशंयति-- ` ` पद्ध त्वेत्याह । यथा यजुरेवेतत्‌ , इति । ( प्रपा० ९। अनु० ३ विभा० २१) केपः -भप्रथमङृते महावीरं शफाभ्यां परिगृ्योद्वासयति देवस्त्वा पवितो इति । षाटस्तु-- देषस्त्वां सतिताोद्रपत्‌ । सुपाणिः स्वङ्गुरिः । सुबाहुरुत शक्त्या, इति। हे महावीर त्वां सविता देवः स्वशषक्त्योद्रपतु । इतोऽवयादुध्यै नयतु । क सविता सुपाणिः होमनाम्यामुदयमंनकुशलम्यां पाणिभ्यां युक्तः । स्व रोमनाभिरुपनक्षमाभिरडगुीमियुक्तः । उतापि च सुबाहुः शोभनाम्यां ब युषः । पागिकब्देन मणिवन्धादृष्वमङ्गुर्याधारमाग उच्यते । बाहुशब्देन म न्धादवाचीनमागः | स्रवितकशब्दस्य तात्प दरोयति-- देवस्त्वा सवितोद्धपतिवत्याहं । सवितृपरमूत एवेनं ह्णा देवताभिरुद्रपति, इति । ( प्रपा० ५।अनु° ६ | विभा० २९) ०111 रयरिररिगी गष नीम 9 ५ + 9. 0.4. © = , १ ए. धृष्टा 1 रक, मनानुकरट्कु । ख. मैनानृद्ूा । प्रपा०४अनु०दे] | हृष्णथु्ेदीयं त्िरौयारण्यकम्‌ । २४१ पवित्रा प्रप्तिः सन्मन्तरेण देवताभिश्च सदहोदपनं कृतवान्भवति । कल्पः--“उद्वस्यापदयमानः पृथिव्यामाशा दिश आपृणे्युत्तरतः सिकतासु प्रति. प्यः" इति । षारस्तु- अर्द्यमानः पृथिव्याम्‌ । आक्षा दिश आपण । उत्तिष्ठ बहन्भैव ( २ ) । उष्वैसिषट धुवस्तवम्‌, इति। हे महावीर त्वं॑पृथि्यां भूमावपद्यमानोऽति । भङ्गमप्ाप्तुवननाश्चा दिश्चः ्रच्या्या मुख्यदिश आग्नथ्याधा अमुख्यदिदाश्वाऽऽपृण सर्वतः पूरय, सरव प्रसिद्धो भव । उन्िष्ठोतसहस्व । वृहन्मव स्वन्यापारेण प्रर्यातो मव । इह प्िकतासूष्यमुखः प्िरस्त्वे तिष्ठ । दिश आपृणेत्यस्य तात्पथै दशेयति-- अपद्यमानः पृथिव्यामाशा दिशश आपुणेत्याह (६) | तसादध्चिः सवां दिशोऽनुविभाति, इति । ( प्रपा० ९ | अनु°० ३ । विमा० २३) यप्मान्महावीरस्य सवेदिङ्म्‌(कपूरतिः प्राथ्यते तस्मान्महावीरेणाभिनोऽपनिः स्वतेनसां पवा दिशः प्रकारायति-- उध्वैसतिष्ठेत्यस्य तात्प दक्शयति-- उत्तिष्ठ वृहन्भवोध्वैसिष्ठ धुवस्त्वमित्याह प्रतिष्ठित्यै, इति । ( प्रपा० ९ । अनु० ३ । विभा० २४) केपः “(सूयस्य त्वा चकषुषाऽन्वीक् इत्यनुवीक्षते', इति । पाठस्तु- सूर्यस्य तवा चश्ुषाऽन्वीकषि । ऋज त्व । | साधवे त्वा । सुक्षितये त्वा मूस त्वा, इति । | है महावीर त्व मुयेस्य चशुषाऽहमनुकरमेण वीक्षे । ऋजव आर्थवयुक्तायै भृमध भरी , साधवे समौचीनायान्तरताय त्वामौ । सुक्षित्यै शोभननिवाक्षाय युरो- य त्वामीरे । भूत्या देशरवयक्ताम्यो दिर्यसतवामोकषे । व्वद्रषणेन वे लोकाः पवकायषमा मवरन्तात्यर्भः | पूयस्य चक्षुपेत्यस्य तात्प दक्षयति-- | ह्रो वा एषोऽन्धो भवितोः । यः परवर््थमन्वकषते । सूरस्य त्वा चकुषाऽन्वीक्ष इत्याह । चक्षो गोपीथाय, इति । (प्रपा० ^ | अनु० ३ । विभा २९) | ६.क सख. ्राप्पते। ११ २४२ ्ीमत्सायणाचायैविरचितमाष्वसमेतम्‌-- | प्पा०४अबु ० स्वचक्षुषा परवग्यं परयन्नन्ध मवितुं समौ भवति, अतः स्वचकषुषो गोपीथाय सुयेस्य चकषुपेतयुक्तम्‌ । कऋञ्वादिशब्दैः पृथिम्यादयो वक्ष्यन्त इत्येतदरेयति-- ऋजवे त्वा पधे त्वा सुक्ित्ये त्वा भृत्ये त्वेत्याह | इयं वा ऋनुः। अन्तरिक्ष ५ साधु । अपी सुक्षितिः (७) । दिशो भूतिः | इमानेवासमै रोकान्करपयति। अथो प्रतिष्ठते, इति। ( प्रपा ९ | अनु° २। विभा० २६) इृदमहममुमागप्यायणं विदा पडुमिंबरह्मवच॑सेन प्यृहामि । करपः--“ अथैनान्ध्दक्षिणं पपिकताभिः पयुहति । इदमहममुमामुष्यायणं कि परुमिबरदयवचतेन पयहामीति । विशेति राजन्यस्य पुमिरिति वैश्यस्य ” इति । ॐ मध्वयुः, आधुष्यायणममुप्य देवदत्तस्य पुत्रम्‌ । अभ यज्ञदस्तनामानं मह वीरर्पेणव, स्थितम्‌ । विशा प्रजया प्ुभितब्रेह्यवचेसेन चैतत्रितयरूपामिः िकताभिरिदं प्रं यथा भवति तथा पयहापरि परितः स्थरं करोमि । मन्तरपठेन तद्॑स्तथैव फलतीत्येतदशेयति- हदमहममुमामुप्यायणं विशा शुमिव्र्मवचसेन पयहा- मीत्याह । विरौवेनं॑पशुमिभहयबच॑सेन पर्यूहति, इति । ( प्रपा० ५ | अनु० ३ | विभा० २७) सत्रियेद्यगमन्रप्रयोगे विषं दशेयति- विरोति राजन्यस्य त्रयात्‌ । विशेषेन पर्युहति । परु- भिरिति वैश्यस्य । पशुभिरेवेनं पयति, इति । ( प्रपा० ९ । अनु० ३ । विभा० २८) पटुभिब्रह्यवचैसेनेत्येपावसत्रियं प्रति पारत्यनेत्‌ । वैद्यं प्रति तु विका बह वर्सेनेलेतावत्परित्यनेदियर्थः | कल्पः--“ अथेनानपरमृतेनाजापयप्ताऽच््छृणातत गायत्रेण त्वा छन्दूपाऽऽच त्यौलिंमिखिमिरेकफैकमपि वा सरकम्‌ " इति । पारस्तु -- गायत्रेणं त्वा छन्द्साऽञ्च्छृण्च | चषटुमेन त्वा छन्द- साऽऽच्टणाभरे । जागतेन त्वा हन्दसाऽऽच्छंगाक्षे । छृणत्तु तवा वाक्‌ । कृणत त्वोक। दृण ता हविः । न्धि वारचू । दुन्ध्यूजभ्‌ । न्धि हविः, इति । ११ क्भिभिरे - | परा०४ अनु ०६] कृष्णयजुरषेदीयं तेत्तिरीयारण्यकम्‌ । २४३ हे महावीर त्वां गायत्रच्छन्दोदेवतारूपेणांजक्षीरेणाऽऽच्छरणन्नि स्वेतः सिशचामि । 0 ्ष्टमजागतमन्त्रयोरपि योज्यम्‌ । तथा वागन्नहविरमभिमानिन्यो देवतास्व पिशवन्तु त्वमपि वागादीन्सिश्च । एतन्मन्त्रसाध्यं सेचनं विपत्ते - अपु पात्नमनाच्छृष्णम्‌ ( ८ ) । मच्छृणत्ते । देव्राऽकः, इति | ( प्रपा. «^ । अनु० ३ | विभा० २९ ) अनाद्धण्णं प्षीरसेचनरहिते पात्रमसु यमुप्णत्वेनाल्युग्रत्वादमुरेभ्यो हितं न तु मेम्यो ऽतो देवाभमासिश्चेत्‌ । तेन शान्तं शीतं पात्रं देवेषु करोति । तत्र द्रव्यं विधत्त-- अनक्षीरेणाऽऽ्च्छृणत्ति । परमं वा एतत्पयः । यदन- क्षीरम्‌ । परमेणेवेनं पय्ताऽञच्छृणत्ति, इति । ( प्रपा० «4 | अनु० ३ । व्रिभा० ३०) र्म्याधिहरत्वादनक्षीरस्य परमत्वम्‌ । तप्र सेचने द्त्वा सवितेत्यादिकं यनुरवि निय॒ङक्तं यजुषा व्यावृत्तये, इति । (प्रपा० ५ । अन॒० ३ । विभा० ३१) उप्णशान्त्य्थे छौकिके सेचने मन्त्रो नास्ति । अत्र तु यजुषा मन््ेण सिघचेदि नटूम्यावृत्तिः | मन्त्रगताछन्दोवचकशञब्दान्प्रशं सति-- छन्दोमिराच्छृणात्ते । छन्दोभिवां एष क्रियते । छन्दोभिरेव छन्दाभ्स्याच्छृणत्ति, इति । ( प्रपा० ९ | अनु० ३ । विभा० ६२) पुव गायत्रेण च्छन्दसा करोमीत्येवं छन्दोयुकते्मनत्ररेष महावीरः कृतः, अतोऽय- व च्छन्दा । अत्रापि च्छन्दोवांचकशब्दयुक्तमेन्तैः सेचने सत्यत्रत्येन्दोभिरि वक्तिनि च्छन्दांपि पिक्तानि भवन्ति । गादिदेवता महावीरं प्िश्नन्तीत्येतद्यक्तं महावीरस्तु वागादीन्सिञ्चतीत्यत्र प्रयो नि द्रोयाते-- कृन्षि वाचामित्याह । वाशमेवावरुन्धे । दुन्ध्यूनेमित्याह । उजमेवावरुन्धे । दृन्धि इविरत्याह । हविरेवाकः, दाति । ( प्रपा० ५ | अनु० \। विभा० ३६३) "~ ---"~---~-~------ ^~ ~~ ~----- ----- ~~ “~न -- कफ. ख. 'गाजाश्चीर | बागृक्रष्द्‌* । ३ क, तजापि। ४ ग, वागृरकूरब्द्‌ 1 २४४ ्रीमत्सायणाषायेषिरवितभाप्यसमेतम्‌-- [पाण ४अनु 4] तैरतैमैतेवागनपरापिहविष्टमिद्धिश्च भवति । देवं पुरर सध्यासं त्रा (३ )। पृथिवीं भ॑व वाक्षट्‌ च॑॥ इति दृष्णयजु्दीयतेत्तरीयारण्यके चतुयेभपाटके तुतीयोऽलुव।कः ॥ ३ ॥ कल्पः--“अयैनान्दृष्णाजिन उपानह्याऽऽपनति देव पुरश्चर सध्यासं त्वा ” शति पुरशवर पुरतोवतंमान हे महावीर देष चोतनात्मक त्वां सध्यासं इष्णाजिने बद्व कविदधवेदेदो सक्तं कुयाम्‌ । मन्त्रस्य स्ष्टाथेता दशेयति-- देव पुरश्चर सध्यासं त्वेत्याह । यथा यनुरेवेतत्‌ ( ९ ), इति । ( प्रपा० ९ | अनु० ३ | विभा० ३४) स्याद्यत्रवग्येशछन्दोभिः करोति वीयसमितं छन्दा पति निष्पलूृणेत्याह पक्षितिरनाच्छरष्णं छन्दास्याच्छृणत्त्ष्टौ च ॥ इति इृष्णयजु्ेदीयतेत्तिरीयारण्यके पञ्चमप्रपाठके तृतीयोऽनुवाकः ॥ ९॥ इति श्रीमस्सायणाचा्ैविरचिते माधर्वाये वेदाथप्रकारो ृष्णयनुर्ेदीयतेत्तिरीयः रण्यकमाष्ये चतुथेप्रपाठके तुतीयोऽनुवाकः ॥ ३ ॥ अथ चतुथपपाठ? चतुर्थोऽनुव।कः । तृनीये महावीरपस्कारा उक्ताः । चतुर प्रेषा उच्यन्ते । कपः .--प्ोक्षणीनाम वृत्त्या प्रोक्षणीः सशक्त ब्रह्माणमामन्त्रयते ब्रहन्परक्येणः' इति । पाठस्तु- बरहमन्मवर्येण चरिष्यामः । होत॑धमममिषुहि । अगरद्रो्िणो पुरोडाशावधिश्रय । प्रतिस्था तविहेर । मरस्तोतः सार्मानि गाय, इति । हे ब्रह्मन्ये सर प्रवम्योरूयेण कर्मणा प्र॑बरिण्यामोऽनु्ठानं॑पादधिष्यामः। होतस्त्वं॑घरम प्रवय ब्रहमनज्ञारमित्यादिभिरमन्ररमिषटुतं कुर । आक्र रोगास पुरोडाशावधिश्रय श्रपणा्थै कपारुस्योपरि स्थापय । हे परतिभरस्थातरविहरण कुः तश्च विहरणं बौधायनेन दरितम्‌-- “अथ प्रतिप्रस्थाता प्रवश्यै विहरत्याहन श कार्म इमोयैमयान्परिधीन्परिदिभाति" इत्यादि । दे प्रस्तोतः प्रव्मयथानि सामानि 1 भ व १क, घ. ्येतन्।२क. ष. व्वूतापोः।२ फ़ प्रचारमनु*ः। ४. गधूम्यरहुणति। पा०५अबु०९] कष्णयजु्दीयं तेततिरीयारण्यकम्‌ । २४५ ॥ ॥ कसः “युक्त सामभिराक्तसं तवे्ुपाशूकत्वोमिनद्रव्तः भरचरतेयुश्चैरनुना- ति" इति । पारस्तु- | यजुयुक्त« साम॑भिराक्त॑सं त्वा । विने रमते मरुद्धिः । दक्षिणाभिः पतते पार. पिष्णुमू्‌ । स्तुभो वहन्तु सुमनस्यमानम्‌ । स नो रुचे धेहहृणीयमानः । मूभेवः सुरः । ओमिनदरबन्तः प्रचरत ( १), इति॥ अहृणीयमानो द्रे च॑ ॥ इति कृष्णयजुर्वदीयतेत्तिरीयारण्यके चतुर्थप्रपाठके चतुर्थोऽनुवाकः ॥ ४ ॥ ह प्क त्वा स्तुभः तामस प्रयुज्यमानाः स्तोभा वहन्तु विघ्रपरिहरेण समाि- तं निवंहन्तु । कौदृशं त्वाम्‌ । यजुुक्तं यजुरुपलकषितैमन्ः संबद्धम्‌ । लामभि- खमक्तान्याप्यायितानि सानीन्दियाण्यवयवा यस्य ॒प्रवगधैस्य सोऽयमाक्तसस्ताह- । प्ामगानेन हि प्रवग्यै आप्यायितो भवति | तथा विश्देवेमेरद्धिरनुमतमङ्गी- म्‌। प्रक्यमदधा्यिप्यन्नजामद्नीवे ददातीत्यादिभिदकषिणाभिः अरततं विस्तीर्णम्‌ । रपि्णं निविभेन समाति गन्तु शक्तम्‌ । सुमनस्यमानं यनमाने खेहातिशायेन मनप्युक्तम्‌ । हे प्रवग्ये स॒त्वमहृणीयमानः केनाप्यहिस्यमानो नोऽसमैदथै ं धेहि महती ज्वालां धारय । भुरादयश्चयो रोका अनुगृह्णन्तु । प्रणवक्षब्दवाच्यः स | हे, ऋत्विनो यूयमिनद्रवन्त इन्रदेवतासवामिकाः सन्तः प्रचरत मनुतिष्ठत । अयमनुवाकः सष्टाथुद्धचा त्राहमणेनेपेक्ितः ॥ इति श्वामत्सायणाचायंविरचिते माधवीये वेदार्परकारो कृष्णयजुवेदीयतित्तिरी . यारण्यकमाप्ये चतुथेप्रपाठकरे चतुर्थोऽनुवाकः ॥ ४ ॥ अय चतुर्थ पञ्चमोभनुवाकः। [1 ("य म | ९५ “पा उक्ताः । पञ्चमे तु रूरगतेष्वज्गारेषु महावीरस्थापनमुच्यते । तत्राऽऽदौ भपमन्तर पाठान्तरं दरषयति-- बह्मन्भच॑रिष्यामः । होत॑मेमभिषटहि, इति । [षिण पि 1 1 णक १ ग, 'स्मदर्थो ₹९°। ˆ २४६ श्ीमत्सायणाचायविरचितमाष्यसपेतम्‌-- [भा ०४अब्‌५| ूवंमान्नते मन्ते प्रक्येणेति शब्दोऽस्ति । अस्त्वसौ नाम्ती्येतावानाः | हमिति सेबोधनस्य तात्ययै दायति - नहान्प्रचारिप्यामो होतधरमेममिष्हीत्याह्‌ । एष वा एताहि बृहस्पतिः । यद्रह्या | तस्म! एव प्रतिप्रोच्य प्रचरति । आत्मनो ऽनार्द्े, इति । ( प्रपा० 4 | अनु० ४ । विभा° १) एतहि कमकाठे यो त्रहमाऽस्ति एष एव वृहर्पतिस्यानीयः । तस्मै बृहम फथयित्वा प्रचारे सत्ति स्वस्याऽऽर्तिवेकल्यनिमित्तापराथो न भवति । कल्पः--“ यमाय त्वा मखाय त्वेति सवं पारवम्येमनिपुवै तरः प्रोक्षति " ही पाटस्तु- ‹ | यमाय॑ त्वा मखाय॑ त्वा । सूर्यस्य हर॑से ला, इति । हे धमे पत्रसमृह यमाय नियमार्थं त्वां प्रोक्षामीति शेषः । तथा मखाय फ़ त्व प्रोक्षामि । सूर्य॑स्य हरसे सूयैपबन्धिनेनोथं॑सू्ैमण्डलपर्यन्तं ज्वालो मर्ध प्रह्लामि । | यममखपूयशब्देः सुचिताभिः प्रवम्यदेवताभिः सवमिः संपादितं प्रवी द्शंयति-- यमाय त्वा मखाय त्वेत्याह । एता वा एतस्य देवता; । तामिरेवैन५ समधंयति, इति । ( प्रपा० ९ । अनु० ४ । विमा० २) ्रक्षणद्रव्यं विधत्ते- मदन्तीभिः प्रोक्षति | तेन एवास्मिन्दधाति ( १ ), इति । ( प्रपा० १ | अनु० ४ | विभा० १) तप्ता आपो मदन्त्यः, ताभिः प्रोक्षणे यनमनि कान्तिः सैपते । तत्रानक्रमं विधत्ते -- अभिपृवै प्रोक्षति । अभिपूवैमेवास्मन्तेनो दधाति, इति । ( प्रपा० ९ । अनु° ४ | विमा० ४। पूष प्रथमं महावीरमभिल्ध्याभिपुर॑तदादिकमेव पर्षित्‌, नतु विपदा पति यजमाने पितृपत्रारिक्रमेणेव तेजः संपधते । | मिं ४ अ, धर्म्य पपा०४अबु ०५] कृष्णयलुर्वदीयं तैस्िरीयारण्यकम्‌ । २४७ आवृत्ति विधत्ते-- त्रः प्रक्षति । चयावृद्धि यज्ञः । अथो मेध्यत्वाय, इति । ( प्रपा० ९ । अनु° ४ | विभा० ९) अप्नित्रय्ताध्यत्वेन सवनश्रयरूपत्वेन वा॒यज्ञस्याऽऽवृत्ति्रयोपेतत्वम्‌, अपि च ्णावृत्य। पिध्यर्तात्या(त्यति)शये सति यन्ञयोग्यता संपद्यते । होतधेभमभिष्टहीति भरषस्योक्तत्वाद्धोतृङृत्यमनुवचनं विधत्ते-- होताऽन्वाह । रक्षसामपहत्यै, इति । ( प्रपा० ९4 । अनु० ४) विभा० ६) होतुरनुवचनं ध्ञविघातिनां रक्षसां वधाय भवति । भयं चानुवकप्रकार आश्वखछायनेन स्पष्टमभिहितः-- “ स्पष्ठोदरकं प्रवर्म्येण चा 3 भ नपृत्तरेण खर्‌ पारेत्रज्य पश्चाद्स्योपविदय प्रेषितोऽमिषटुयादगावार्नमृचमृचमैनवानमुक्त्वा पयाव्यद्रह्मनज्ञानम्‌ '' इत्यादिः । ततरैकस्या क्वो मध्ये श्वासराहित्यं विधत्ते-- अनवानम्‌ । प्राणान ५ संतत्यै, इति । ( प्रपा० 4 । अनु० ४ | विभा० ७) अननः इवासस्तद्रहित यथा भवति तथा पठेत्‌ । त्च यजमानप्राणानामविच्छे. ५ भवात्‌ | त्वक गायत्रीधममतिदिशति- ्रष्टुमः स्तीगोयत्रीरिवान्वाह (२) गायत्रो हि प्राणः । प्राणमेव यजमाने दधाति, इति | ( प्रपा० ९ | अनु० । विभा० <) यच ब्रहमजज्ञानमित्यादयच्िष्ुभरतथाऽपि गायत्रीवदनुवचनं कुर्यात्‌ । गाय- पं ध्यात्वा प्ठेदित्यर्थः । प्राणस्य गायतरत्वाद्वायत्रीमानानवचनेन यजमाने ण स्थयण स्थापयति | गायत्या रक्ष्यमाणत्वास्प्राणरय गायत्रत्वम्‌ । तदरक्ष्यत्व च एभ्य वाजसनेयिनः समामनन्ति “श्राणा वै गयास्तत्प्ाणांस्तत्रे तधद्रयाम्तते ीद्रायत्री नाम” इति । नुतरचनकाङे म्यापारान्तरेण व्यवधानं निवारयति- पततमन्वाह्‌ । प्राणानामन्नाचस्य संतत्यै । अथो रक्षपतामपहत्यै, इति । ( प्रपा० ९4 अनु० ४ विभा० ९ ) | १५ त्या मध्यत्वातिशच २८. पए चालुवचनप्र । २ क. ५. यतृ ४ क: श । * ग. प्मन्ववार । ६ शणुह्याव ; ७ ग. 'वदयेद्् ¦ ल. त्यदि । त । । ५ ताह गा । १० स, 'सपर्व ष्या" । ९४८ भीमत्सायणाचाथैनिरितमाष्यसमहभूः (भप ०४अत एकार्चमुकत्वै प्राणानामवप्तान॑कृत्वाऽपि पुनरप्यन्यामृचमेव ब्रूयात्‌? न ल वाग्यापारं कुत्‌ । तदिदं सत्यम्‌ । एतेन प्राणा अविच्छिन्न धन्ति, अन्ने ३) विच्छिद्यते, रकषांपि चापहन्यम्ते । हां बहुत्वं विधत्ते-- यत्परिमित। अनुप्रयात्‌ । परिमितमवरुन्धीत । अप- रिमिता अन्वाह । अपरिमितस्थावरुद्धे, इति । ( प्रपा० 4। अनु० ४ | विभा° १०) ्रचामपत्ये फलमप्यल्पं स्यात्‌ । अतः फठबाहुस्याय बहर नुब्रूयात्‌ । , युत्त सूत्रकारेण-- “अथैतं प्रचरणीयं महावीरं शफाभ्यां परिगृह्य विच्छिन्न दनोपरिशात्सेमाि इति । तत्र वेदस्य दभेमयतवं वारयि मौञ्ञतवं विधत्ते शिरो वा एत््ञस्य ( ६ ) । यतप्वम्यैः उरईमुज्ञाः । यन्मीजजो वेदो भवति । उर्धैव यज्ञस्य रिरः समधेयति, इतिः । ( प्रपा* ९ । अनु० ४ । विमा० ११, वरस्य यज्ञसिरसत्य प्रथमालुवाके प्रपा्चेतम्‌ । पुञ्ास्ृणविरोषाः, तेषं 1 मिरमहयत्वादुभपत्वम्‌ । अतो वेदस्य मौजजत्वे सत्यमूषेण वेदेन य्गस्य ¶ समृद्धं करोति । कल्पः +्राणाय स्वाह्‌। व्यानाय स्वेति सुवेणाऽऽहवनीये सिकाद् प्राणाहतीहत्वाः इति । पारस्तु-- भाणाय स्याह व्यानाय सवाहऽपानाय स्वाह । चकमे स्वाहा शरोत्रीय रह । मन॑से स्वाह वाचे सर॑सवसये स्ाह। । दक्षाय स्वाहा करते स्वाहां । ओज॑से स्वाहा वलय स्वाह, इति । प्राणादिदिमम्यः स्वाहुतमिदमस्तु । वाच इत्यनेन सरस्वती विशेष्यते, शब्द काया वाग्देवताया इत्यथैः । दक्ष उत्साहः । क्रतु; त्कर्ष; । ओजोऽष्टमो ४ तत्कायै बलम्‌ । एौर्मन्नैः साध्यान्होमान्विषत्ते- प्राणाहुती जुहोति । प्राणनिव यजमानि दधाति, इति । (प्रपा० ९ | अनु० ४। षिमा० १ (| © ४ ष = १ख. श्कत्वा परणवेनवः | २ ग. प्राणनवि ।९फ हाच्छि० । ४.ङ. स. स । | [प्रपा ० अनु ०९ ] छृ्णयसुरदौरय तेसिरीयारण्यकष्‌ । | १४९ ततर स्तसंख्यापक्ं षिषते- मप जुहोति । सप वै श्रीषण्याः प्राणाः । प्राणानेवासिन्दधाति, इति । ( प्र० ९ | अ० ४ । वि० १६) शिरोगतसप्तच्छिद्रवतिप्राणानां सप्तत्वात्सं्यया तत्मातिः । देवस्त्वा सविता मध्वाऽनक्त ( १ ) | करपः--“देवसत्वा सविता मध्वाऽनकित्वति लुवेणोपयौहवनीये महावीरमसकत्वा? ` इति । हे महावीर त्वां सविता देवो मध्वा मधुरेण धृतेनानक्त अक्तं करोतु । मध्वेति प्रयोगाद्यनमानस्य तेनोन्याक्षिं दक्ञयति- देवस्त्वा सविता मध्वाऽनवित्वत्याहं ( ४ ) । तेजरैवैनमनक्ति, इति । ( प्र० ९।अ० ४ वि० १४) पृथिवीं तप॑सन्ञायस् । कलपः--“थिवीं तपप्तख्ायस्ेत्यपरक्िन्लरे राजतं रुक्म निधाय” इति | है स्वम एूथिवीमेतां तपसस्चायस्व, अथचिरंतापद्रक्ष । मन्त्रस्य तात्प दशेयति-- पृथिवीं तपसश्नायस्वेति । हिरण्यमुपास्यति । अस्या अनतिदाष्टाय, इति। ( प्र० ९।अ० ४।वि० १९) अस्याः पृथिव्या इत्यथैः | रुवमस्योपरि प्रदीपानां मृज्ञानां प्रक्षेप. विधत्त-- शिरो वा एतचज्ञस्य | यत्प्रषरम्ः । अग्नि सवां देवताः । प्रखवानादीप्योपास्यति । देवतास्वेव यज्ञस्य शिरः प्रतिदधाति, इति ।. (प्र० ९ ।अ० ४ वि° १६) अगः सवेदेवतात्वं ते देवा अ्नौ तनूः सेन्यद्धतेति श्रुतेरवगन्तम्यम्‌ । इटवा पेषण टूना मुज्ञामुष्टयः, तानग्नो सवैतः प्रदीप्य स्क्मस्योपरि निदध्यात्‌ । एषं सम्य रूपामु देवतास्वेव प्रवग्य॑रूपं यज्ञदार स्थापनं भवति । प्रदीपनप्रकारस्तु सृप्रहमा ण (द्यान्मूज्ञपरङवानादाय दक्िणिषामम्राणि गार्हपत्ये प्रदीपयत्य्िषै स्वेति प्रश्रे मूलयनि शोचिषे त्वेति, तेषा मृरकषणेषां खानि भ्योतिमे त्वेति, तेष प्पमग्राणि तपसे त्वा इति । . कणु १ ख.श्णि तपः! रग. पपयाम्यार्धे° | १ क. तेषा मूले" । १२९ - २५४ ्रीमत्सायणावार्यधिरनितेभाष्यसमेतम्‌-- ` [भपा० मुभ ्दीमुञ्जस्थापने कंचिद्विशेषं विधत्त ` अप्रतिकीरणम्र मवति । एतदर््देषः ( ९ ); इति । ( प्रपाऽ ९ | अनु° ४ | विभा० १) दीपमुञ्ञानामग्ं भतिश्ीणमितस्ततो विगररत यथा न भवति तथा समुरैव घ्या ॥ [9 भ ~ येत्‌ । यस्मादयं प्रवम्य॑पएतद्वरहिमञरूपन्हियुक्तः, तस्मा्ेयास्तरणनरहिष इवप्र -श्चीणेत्वं युक्तम्‌ । ` (^^ न ० १२ ~ 9 (7 1 ०] आगिरंसि शोचिरसि ज्यतिरसि तपोऽसि । ज्य ० (^ (\ करप: ---“तान्ब्यत्यस्तानुपीरे स्वम निदधाति, अर्चिरति शेचिरसि ज्योति) तपोऽक्ि" ईति । हे दक्षिणमुजचाग्रमाग त्वमचिऽवरारूपोऽसि । हे उत्तरमु्मूष त्वं शोचिः श्चिरूपोऽति । हे दक्षिणमुञ्ञमूटमाग त्वं ज्योति; प्रकादारूपोऽपि। हे, उत्तरमुञ्चामरभाग त्वं तपः ्ेतापरूपोऽसि । मन्तरतात्पयै दशेयति -- अर्चिर पि शोचिरसीप्याह । तेन एवासिमन्ब्रह्मव्चैसं दधाति, इति । ( प्रपा० ५ | अनु० ४ | विभा° १८) शरीरकान्तिः श्रताध्ययनसपत्तशचेत्युमयविधप्रकाशस्तेन मन्त्रेण यजमने पपवर क्पः--““पभ्सीदस्व महा५ अप्रीति तेषु महावीरं प्रतिष्ठाप्य" इति । पटप्तु- सीदस्व महा« असि । शोच॑स्व देववीतमः । बिधू- म॑मे अरुप॑ मियेध्य । सृज भ॑शस्त दशैतम्‌ , इति। हे महावीर सभसीदेस्व त्वेतेषु प्रदीपमञ्ेषु सम्यगुपविश । प्रहा९ असि गुणैरथिकोऽसि, अतो देववीतमोऽतिशशयेन दवेः काभ्यो मूत्वा श्चोचस्व रदप्य हे मियेध्य मेधारै, प्रशस्तोत्ृष्ट्न, अरुषमरोषणमनुग्रं दशतं दषु शक्यं श धूपं विरषेण म्न । ` ्रीदस्य कमणो हेतुत्वाम्महच्छव्दाथैः प्रमिद्ध इत्येतदशयति-- सीदस्व महा\ अपीत्याह । महान््यषः, इति । ( प्रपा० ९ | अनु० ४ | विर्भा० १९] ४ 0 , कहपः-- ५ अञ्न्ति यं प्रभयन्त इति सुवेण महावीरमनक्त्याभिपुरयति च " # अज्ञनति य॑ प्रथयन्तो न विग्राः । वपावन्तं = ~ ----9- ~~ ~ = =^ ~ न = = ~ -----*-~-न---------~*^~--~---------*-- ` ५ [यगि ---~--+र--* ध एग भाने तैः (रग. द्रुखतप्तेः!३क. स. पतिवा१ इ" । प०४जनु०९] कृष्णयसुर्ेदीयं तेत्तिरीयारण्यक्षम्‌ +: ':. २५९१ नाभ्रैना तपन्तः । पितुनं पुत्र उपस बर; । आघर्मो अभ्रमृतयन्सादीत (२), इति । रिभ ब्राह्मणा ऋत्विजो वपावन्तं मध्ये रन्ध्यक्तं य॑ महावीरं प्रथयन्तो न ५००५ इवाञ्चन्ति धुतेनात्तं कुमैन्ति । कीदृशा विमा; । अग्निना न तपन्तः ठयाऽत्यन्तं दाहमकुवेन्तः । अ्ञनामावे ह्यतितापेन महावीरस्य . भङ्गोऽपि प्रघ येत । स धर्मो विप्ररक्तो महाव।र ऋतयन्त यज्ञं ॒निप्पादयत्तभ्निमेतमसादीदापन- रावान्‌ । तत्र दृष्टानतः-- पितुरपि, उपान्तिके, पष्टः पुत्रो न प्रियतम त्र ह्व | | कल्पः“ अध्यति महावीरमसषदान्यनमानः प्राञ्च प्रदेश धारयमाणो नपत्य- धृप्या पुरस्तादिलयतेयभालिङ्गम्‌ ” इति । पाठस्तु-- अनाधृष्या पुरस्तात्‌ । जत्नेराधिंपत्ये । आर्य दाः । पुत्रवत दक्षिणतः । इनद्रस्याऽऽधिंपत्ये । प्रजांमे दाः सुषदा पशात । देषस्य॑ सतरितुराधिपत्ये । भाणं मेदाः आश्चैतिरुत्तरतः ( ३ ) । मिन्नावरणयोराधिपत्ये । भरो मे दा; । विरधतिरूपरिष्ात्‌ । बृहस्पतेराधि॑पत्ये । ब्रह्म॑ मे दाः क्षं मे दाः । तेजो मे धा व्चौ मे धाः । यशं मे धास्तपे( मे धाः। मनोंते घाः, इति। परस्तात्पवस्यां दिशि वतेमाने हे देवतेऽनाधृष्या केनाप्यतिरस्का्ा - त्वम्नरा- पत्य वतमाना सती, आयुर दा मे दहि । एवं दिगन्तरेषु योज्यम्‌ । पुत्रवती युक्त देवता । सुषदा पुखेनोपविष्टा । आश्रातिः सर्वत्र प्रस्याता । विधृतिः म्य विधारयित्री । ब्रह्म मन्प्रनातं, क्ष्रं बुं तत्पर्वशो देहि । तेजः शरीरकान्तिः, षा दीपिः, माः ख्यातिः, तपो नियमाविरेषः, मनशित्तदादर्चम्‌ । एतत्सव ॑धा; दय | , य @५ ® > + नस्य तात्य दशेयितुमादौ ब्रह्मवादिनां प्रोत्तरमाह- मसवाक्ो वदन्ति । एते वाव त॒चऋत्विनः । ये दर्शपूर्णमासयोः । जय कथा हाता यजमानायाऽऽङ्िषो नाऽशास्त इति । पुरस्ता कका ज्ज १. श्याब्रन्तं।र९ग. ष्दौ तषब्रह्म। ` ^ ` > २५९ ्रीमत्सायणाघायेषिरचितमाष्यसमतम्‌-- [भ१ा ° ४अनु०५] १ ॥ 4 दाशीः खलु वा अन्यो यज्ञः । उपरिष्टादशीरन्यः ( ६ ), इति । ( प्रपा० ९ । अनु° ४ | विभा० २०) दषैपणेमासयोत्ह्य होताऽध्यभुररीदितया्नाा ऋत्विजो ये सन्ति त ऋऋुलिभ्‌, सवःय एवात्रापि वतन्ते । अथैवं सति तत्र होता यनमानस्याऽऽयुरा्यारिषः परा तवान्‌, सक्तवाकमाशास्तेऽये यजमानोऽपावित्यादिमन्त्पाठत्‌ । अत्र तु सएव हेव . कथां कथमारिषो नाऽऽशास्त इति ब्रह्मवादिनां रभः । तत्राभिज्ञस्येतदुत््‌। दविविषो हि यज्ञः पुरस्तादाशीरुपरिष्टादाशीश्ेति । तथा सति यत्र प्रधानक उथ्वमा्ीराक्चासनीया ततैव होतुप्ततकर्तन्यता, इह तु पूरस्तादाशरिति छत होत। नाऽऽशास्ते । अथ मेन्रतात्पथै दक्षेयति-- अनाधृष्या पुरस्तादिति यदेतानि यजुःस्याहं । शीरषत एव यज्ञस्य यजमान आशिषोऽवरंन्े, इति । ( प्रपा० ९ | अनु ४ । विभा २१, महावीरस्योपरि प्रादेशधारणेतैतषु यजुःषु यजमानेन पटितेषु यज्ञशिरोरूपमहाबी सकाद्ादेव यजमानः स्वा अप्यािषः प्रभोति । एतेषां च यनु प्रात मणः पूरा पठनीयत्वादय यज्ञः पुरस्तादारीः । कास्ता मन्त्रोक्ता आदिष इत्यादाङ्कय दिमदेन व्यवस्यत्ता द्धीयति-- आयुः पुरस्तादाह । प्रजां दक्षिणतः । प्राणं पश्चात्‌ । ्रोघरमुत्त- रतः । विधृतिमुपरिष्टात्‌ । प्राणानेवास्मे समीचो दधाति, इति । ( प्रपा० ९।अनु० ४ | विभा० २२) विधृतिशब्देन नहमतरादयः सर्वेपि विभेयत्वादुपरक्षनते । अनेन मन्तरप यजनानोऽसमे स्वदे प्राणान्समीचोऽनुकूरानवस्थापयति । कपः -“मनोरश्ाऽसि मृरिपत्रेतयत्तरतः पृथिवीमभिमृशति" इति । पारस्तु मनोरण्वाऽसि भूरिपुत्रा । विश्वाभ्यो मा नाट्य; पादि (४) । सूपसद। मे भूया मा मां हिसीः, इति। हे भूमे त्वं मनोरश्वा मनुप्यनातिम्योिका सती, भूरिपुत्रा बहुभिः प्रया ये प्राणिनो भूमेहत्पकनसते सर्वेऽपि ममः पुराः । तादृशी त्वं विश्वान्यो नार (~ १क. ख. श्युरा््ीधर हत्याः । २क. त. मन्वार्थता०। 8 क. ल.ण्ता व्‌ । #.1 त्वा* | 4 कृ. व, हय प्राः । पपा०४अतु०५] कृष्णयसुर्ैदीयं सेसिरीयारण्यक््‌ । ` २५बै नादाकारणेम्यः सरवेम्यो मां पाहि, मे मम सूपसदा सुखेन सेवितं योम्या भूयाः, | मा दिस्सीः, हसितं मा कुरु । अनेन मन्त्रेण साध्यं मुमिस्परी विधत्त-- हरो वा एष दिशोऽनून्मदितोः । यं दिशोऽत < > म्यास्थापयन्ति (७) । मनोरश्चाऽपसि मूरिपत्रेती- मामभिमृहति । इयं वै मनोरशधा भूरिपुत्रा । अस्यामेव प्रतितिषठत्यनुन्मादाय, इति । ( प्रमा ५4| अनु० ४ | विभा० २३) लोके यं पुरुषं मनुष्या दिशो व्यास्थापयन्ति बहीर्दिशोऽनुक्रमेण विविधं सचा. गन्ति, एष संचारी परुषो दिकश्ोऽचुल्क्योन्मदितोरी श्वर उन्मत्तो भवितुं समर्थो वति, दिध्मं प्राोतीत्यथेः | तस्यानेन मन्त्रेण भूमिस्परञे सत्युन्मादो न मवति । मा हिभ्सीरित्यस्य तात्पर्य दशंयति-- सूपसदा मे भूया मा मा हिध्सीरित्याहाहिभ्सायै, इति । ( प्रपा० ९|अनु० ४ | विभा० २४) कल्पः- - “तपो प्वप्ने अन रा५ अमिभानिति गाहेपत्यादुदीचोऽङ्गाराननिरुष्य' इति। म्तु-- ग्रे अन्तरा अमिौन्‌ । तपा शभसंमर परस्य । तषां वसो चिकितानो अचि- | [ (०९ ~^ | ततान्‌ । वि ते तिष्ठन्तापजरां अयासः इति। ह प्रऽन्तरान्देवयजनमध्ये गृढत्वेन वतेमानानपित्रान्र्ाखूपान्डान्रन्सुत २:८१) ष तपस्त्तान्कुर्‌( व ) | अररषः, अर्व नामासुर आपाद्तिं श्र॒तस्याररुनाम- स्प परस्य शत्रोः शसं संस्तवं तप विनाशय । हे वसो वासहेतो वहे चिकि नोऽभिज्ञसत्वमचिनत्तानस्मापु चित्तरहितान्विरोधिनस्तप । ते स्वेऽप्यमित्रा विति परस्परमेलनं परित्यज्य विधिं यथा भवति तथा तिष्ठन्तु । ततो वयमजरां हानिरहिताः, अयास्र आयासरहिताश्च भयास्मेति शेषः । चितः स्थ परि चिवः । स्वाहां परुद्धिः परिभ्रयस्व । ८ चितः स्थ पारैवित इति प्रदक्षिणमङ्गरिः पयुं(युह्य ” इति । स्वाहा शिः प्रिश्रयस्वेति मन््होषः | हऽ्गारा यूयं गाहपत्यातययक्कृताः सम्त्चितो महावीरसमीपे सेविताः परिचितः २५४. भीमत्सायणावायेविरवितभाष्यसमेतम्‌-- (्पा०४अुभ) स्थ परेतः पतमृहरूपा भवथ । हे महावीर मरद्धिर्ररूैवैः स्वाहा परिभये ष पातो व्याप्तो मव । स्वाहाशब्दो निपाततवादनेकर्थवाचीं । मन्त्रे पूवंमागस्य तात्प दशेयति-- चितः स्थ पार चित इष्याह | अपतितिमेवाकमिन्दधाति, इति । ( प्रपा० ९ । अनु० ४ । विभा०.२९) अङ्खारेषु पारतः सेवकवत्त्थतेषु मध्ये स्थितस्य महावीरस्य राज्ञ इव पूजा प्प उत्तरभागे मैरुच्छब्देन विवक्षितमर्थं दोयति-~ शिरो वा एतदज्ञस्य । यत्प्वग्यैः । अमी खलू वा आदयः प्रवगयैः । तस्य मरतो रदमयः ८ ८) । स्वाहा मरुदधिः पारिश्रयसवेत्याह । अमुमेवाऽऽदित्य ९ रदिमभिः परयुहति । तस्मदसावादित्योऽमुषमिलीके रदिमभिः पयृढः । तस्मा- द्राना विशा पटः । तस्माद्प्रामणीः सजातैः यदः, इति । ( प्रपा० 4 | अनु° ४ | विभां० २६) यज्ञशिरोहूपः प्रवग्थ आदित्यस्थानीयः, देवतात्वेन माविता अङ्गारा ररम नीया अतो महावीरस्याङ्गरेः पयहणेनात्राऽऽदित्यमेव ररिमभि; पारतो व्यापयी यस्मदिवे तस्मात्छरगे रोकेऽप्यादित्यो रर्पिभिव्याप्तो दृयते । तथा भ केऽपि महावीरवन्मुख्यो राजाऽङ्गारवदुपसनेनभूतया प्रजया व्याप्तो भवी एकामिन्प्रामे म्रामणीर्मुस्यः परुषः सजातैः सहोत्पन्नेरपसजैनैः पुरपैः पा व्याप्तो दयते । कल्पः--“ वैकङ्कतः पारेधिभिः पारेधत्तो मा अपीति प्राञ्चावध्वयुरनिदधाति ! अपतत्युदश्ौ प्रतिप्रस्थाता । एवमवशिटानां पूर्वेण पूर्वेण मन््रेणाध्वयुर्तर त्रेण प्रातिप्रस्याताऽध्वयुरेव दक्षिणतख्रयोदशं निदधात्यन्तारकषस्यन्तार्धरापि ” श पाठस्तु-- मा असि । भरमा असि । मतिमा असि (५) | समा अस्ति | बिमा असि। उन्पा असि । अन्तरिक्षस्यान्तर्धिरसि, इति। हे पार्थे प्रागम्रत्वेन दक्षिणदिग्वती, उत्तरदिग्बतीं वात्वं मा असि मह स्थानं मातुमियत्तया पाश्च्छततं समर्थोऽपि । तथा हे प्रेषे, उदगम्रतवेन प्रमि अ = ~~~ -----~-+-* ----~ = = ८. 4 ८ 6.0 १. चाति। मः । २ क, द, महुच्छः | ३7. 'धातीति। ४ खर ग, पुप्‌ । वत्युत्तरदि" । [१० ४अतुदै] ृष्णयज्वदीयं तेततिरीयारण्यक्य्‌ । २५५ पथिमदिष्तीं वा त्वं भ्रमा आसि प्रकरेण मातुं समर्थोऽपि । तृतीयपश्चममन्त्र प्रय- ममन्यवदुव्याल्येयो । चतुथेषष्ठमन्त्रौ द्वितीयमन्तरवद्न्याख्येयौ । एवं तरिभिर्मन्ैविषमप- योपेतरध्ववुदिग्धये प्रागम्रान्षद्परि्धीन्परिदधाति । समसंख्योपेतैमन्नैः प्रतिप्रस्थाता दद्य उदगत्रान्षद्पारधीन्परिदधाति । ह तरयोद्शपाश्थे त्वमन्तरिक्षस्य लोकस्या- तथिरसि महावीराद्वयवधानकरोऽस्सि । अनेन मन्त्ेणोध्मैटोकदिण्यवधानुद्धया दकि भगेऽध्वयुरेकं पारधं परेदध्यात्‌ । त्म्ैः पर्थियानां परेधीनां वृक्षधिशेषं विधत्ते - ञश्नेः सृष्टस्य यतः । विकङ्कत मा अच्छ॑त्‌ | यै कङ्कता; पारेधयो मवन्ति । भा एवावरुन्धे, इति । ( भरपा० ९ | अनु० ४ | विभा० २७ ) ्रनापतिच्ष्टस्य पलायमानस्याभिस्तेनो विकड्कन्तं वृकं प्रति प्राविशत्‌ , अते परैक- कतपरिपिभिस्तत्तेनः प्रापनोति । परीनां सख्यां विधत्ते - द्वादश भवन्ति (९ ) | द्वदश्च मासाः सवत्सरः । संवत्छरमेवावरुन्धे, इति । | ( प्रपा० ९ | अनु° ४ । विभा० २८) अधिकमेकं परिधिं विधत्ते अस्ति त्रयोदशो मास इत्याहुः । यश्रयोदशः परि. धिभेवति | तेनैव त्रयोदशं मासमवरन्धे, इति । ( प्रपा० ९ | अनु० ४ । विभा० २९ ) ज्योति ःश्ाखविदः कदातित्कदाचिकरान्िरहितोऽपिकमासलयोदशोऽसतीतयेव- : । ्रयोद्देन परिथिना तन्मासप्रापिर्भवति | अन्तरेव तात्पयै दश्चयति- अन्तरिक्षस्यान्तधिरसीत्याह भ्यावृ्यै, इति । ( प्रपा० ९4 । अनु ४ | विभा० ३०) एतावती महावीरस्य सीमा, इत उश्वेमन्तरिक्षलोक इति विभागो व्यावृत्तिः । दिवं तप॑सस्यस्व । कर्मः “दिवं तपसज्ञायस्वेति सौवर्णेन स्त्मेणापिधायः इति । महावीरस्योपरि नेषवेन स्थाप्यमान हे क्म [दिवं द्युलोकं तपसा वहितापाज्रायस्व पाल्य । ~^ ~~~ ^ ~“ - --०क निनो ० 0, ००० क. ख. एवं। २१. क्षु प्राः 2 क, गचित" | १५६ रीमत्सायणाचयेविराचतभाष्यतम््‌ --: पपा०१अ एतन्मन्नपाध्यं सकमस्थापने विधत्ते - . दिवं तपसखायसवेत्युपरिष्टद्धिरण्यमधि निदधाति । अमुष्या अनति दाहाय । अधो आम्यामेवैनमुमयतः परिगृह्णाति, इति । (प्रपा ५ | अनु० ४ । विभा० ३१) उपरितनस्वम्यवधानेन दुलोकस्यातिदाहो न भवति । अपि चोध्वौपोगतम्‌ - सक्माम्यामेनं महावीरमभयतो ददं परिग्रहाति । कल्पः--'“आमि्ीर्भिरिति तितभिरमिमन्ञ्य'' इति । तत्र प्रथमामाह-- आभिगी्भियेदतों न उनमू । आप्यायय हरिवो बधेमानः । यदू स्तोतृभ्यो मरहिगोत्ा रुना । भूयिष्ठभाजो अधं ते स्या, इति । हे हरिषोऽश्युक्तेनद्रत्वेन स्तूयमान महावीराऽऽभिगीभिरस्मदीयस्तुतिभिषैषी नस्त्वमतोऽस्मात्कमेण उनं यदङ्गं ॑नोऽ(तत्नोऽ)स्रदथेमाप्याययाभिवधय । प यस्मिन्काले स्तोतुभ्यः स्तो्नुप्रहाथं महिगोत्रा महतो मेघान्त्नासि मप्नन्कां अप तदा वयं ते तवानुग्रहाद्ूयिष्ठभाजः स्याम प्रमूतथनानां ठ्धारो भूयास | अथ द्वितीयामाह-- शक्रं ते अन्यद्यजतं ते अन्यत्‌ ( & )। विषुरूपे अहनी ध्रोरिवाति । विध्वा हि माया अव॑सि स्वधावः । भद्रा तं पूषनिह रातिरस्तु; इति |. हे पूषन्पोपक महावीराऽऽदित्यत्वेन स्तूयमान ते तव शुक्रं शुद्धं सरूप मेकप्रकारम्‌ । उदयकारे रक्तवणै रूपमन्यत्‌, मध्याहकाले श्रेतवणी रूपम ्यवमनकप्रकारत्वम्‌ । तथा ते तव यजतं पूननमप्यन्यत्‌ । भरातःकारे चर्षणी धृत इत्यादिमिम॑ननैः पूज्यते, मध्याह आ प्त्यनेदयादिभिः | तथात्िया { दिते अहनी अपि विषुरूपे नानारूपे । अहःशन्दर्छतिन्यायेन रात्रिमपयुषरक्ष अहः प्रकाशोपेतं रात्रिस्तमोयुक्तेति नानारूपत्वम्‌.। एव विचित्रकायैकृदपि त्वं १ वाति, आकार यथकल्पं॑तद्रस्वमपि पर्ैत्र पक्षपातराहित्यदिकहपोऽपि ॥' प्रमीयन्ते पदाथा आभिशचित्तवृत्तिमिस्ताधित्तवृत्तयो मायाः । कव्यदानवाचिन शब्देन कृत्स्रमप्यत्ुपरक्षयते । हे स्वधावोऽल्वन्विन्वा हि मायाः ` सवौ अप यचित्तवृततीरवि रक्षति । हे पूरषस्ते तव रातिभेद्राऽस्तु फटप्रदानं समीं ' स १ क, "काय इव्‌ाऽपि | पा०४अु०५} = करणयभुवेदीयं तेतिरीयारष्यकष २५७ अथ तृतीयापराह-- अहैन्विमिं सायकान धन्वं । अह्ैनिष्कं य॑जतं विश्वरूपम्‌ । अहनिदं दयसे विश्वमन्भुवम्‌ । नवा ओजीयो रुदर त्वद॑स्ति, , इति । हे रद्र महावीर रत्वे स्तूयमानः अहन्योग्यः सन्सायक्ानि बाणान्धन्ब धनुश्च मपि हस्तयोधारयापि । तथेवादैन्योम्यः सन्यजतं पूजांसाभनं विश्वरूपं नानाविधं कमामरणं बिभ कणेकण्ठहस्तादौ धारयति । तयैवाहैन्योम्यः सन्न्धुबमवरादिम्यः भृत्य उत्पन्नमिदं ज दयसे पाटयति । अतो हे रद्र॒त्वदोजीयस्त्वत्तौ बटव- ¶ किमपि नैवास्ति । एतन्महावीरस्य सायकादिषारणासंभवमाराङ्कय स्तुतितेन परिहरति-- अहन्बिम्िं सायकानि घन्वेत्याह (१०) | स्तौत्येवैनमेतत्‌, इति । ( प्रपा० ९ | अनु ° ४ विभा०. २३२ ) अनेनैव न्यायेन पूर्वोक्तमन्तद्वयाथासंमवशङ्काऽपि परिहर्तन्यां । गायत्रमसि । ष्टुममसि । जागतमसि । कह्यः-- “धवित्राण्यादत्ते गायत्रमसीति प्रथमे शष्टममसरीति द्वितीयं जागतमसीति यम्‌ इति | वायुना, ज्वारोत्पादकं व्यजनं धविश्म्‌ । हे प्रथमधकवित्र त्वं गायत्रमसि त्रीहन्दोदेवतारूपमपि । एवमुत्तरयोरपि योज्यम्‌ | एमन: साध्यमादानं विधत्ते-- गायत्रमसि ब्रे्टुभमसि जागतमसीति षवि- माण्यादत्ते । छन्दोभिरेवैनान्यादत्ते, इति । ( प्रपा० ९ | अनु० ४ विभा० ३६) गर्यवादिर्दैमहावीरस्य व्यवहारछन्योदेवताभिरादानसिद्धच्ों र्यः मधु मधु मधुं(७)। अनक्त्वसादीदुत्तरृतः पादि परतिमा असि यजतं ते अन्यज्ञाभतमस्येकं च ॥ इति दृष्णयजु्वेदीयतेतिरीयारण्यकफे चतुरैमफाठके पञ्चमोऽनुवाकः ॥ ५ ॥ -----.. # म ~~~ -2- ---~---~--- "षि 2 1 ४ २ ज । रग. च्न्वा | एवमुत्तरयोर पि योज्यम्‌ ' क । ट. "हि ॥ पतेः। ( यत्पाद | ॥ ३३ ९५८: श्रीमत्सायणाचाैमिरवितभाप्यसमेतपू-- (धषा०४ मु गरलयः- -रेनं तरिह्यैमुपवीनयतीति मधु मधु" इति । तृतीयो मुवो म शेषः । हे धकितरतरय मधु सर्माचीनं उ्ाोताद यथा मवति तथा वायुं कुति शेष एतन्मत्रसाध्यां क्रियां विधत्ते - मधु मधिति धूनोति । प्राणो बै मध प्राणमेव यलमाने धाति, इति । ( प्रपा° ५ । अनु* ४ | विमा० ३४) समीचीनवायुरूपत्वात्प्राणस्य मधुत्वम्‌ । ॥ि यदुक्तं सूत्रकारेण-“ तेषामेकं प्रतिप्रस्थात्रे प्रयच्छत्येकमाञ्जीधरायाऽऽ्ीष् माखिः प्रदक्षिणमू्वं धून्वन्तः परियन्ति इति । तदिदं विधत्त-- त्रिः परियनि । धिवृद्धि प्राणः, इति । ( प्रपा० 4 | अनु० ४ | विमा० ३९ ) प्राणापानव्यानाख्यवृक्तिमेदातप्णस्य वरगु्य प्रदक्षिणत्रयेण पिध्वति । तमेव ' विधिमनू्य पुनः प्रक्ष॑सति-- नि; परियन्ति । थाधरृद्धि यज्ञः ८ ११ ) । अवो रल्ामष्हध्यै, ¶ति। (प्रपा० 4 । अनु ४ । विभा० ३६) प्िवनच्रयानष्ठानेन यज्ञस्याऽअवृतित्रयम्‌ । अपि च प्रद्षिण्रयेण रकषास्यपहन्यनौ | यदुक्तं सूत्रकारेण-- ५अध्वयप्रथमा जनभिधून्न्तक्चः परियन्ति" इति । तदि विधत्ते - भिः पनः परियन्ति | पटसंपयन्त । षडुवा ततव । ऋतुप्मेव प्रतितिष्ठन्ति, इति । ( प्रपा० 4 | अनु० ४ | विभा० ६७) परवोक्ताः प्रक्षिणावृत्तयस्तिख एताश्च विपरीताृत्तयस्तिख शत्येवं॑षटप्पत्तिः चतुथावृत्ति मिषधति- | यो वे धर्मस्य प्रियां तनुवमाक्रामति । दुचमां वै स भवति । एष ह वा अस्य प्रियां तनुगमाक्रा- मति। यज्ञिः परीत्य चतुर्थ पर्येति । एता५ ह वा अस्योग्रदेवो राजनिराचक्राम ( १२) । ततो पै पि दुश्रमीऽभवत्‌ । तस्मात्रिः परत्य न चतु परीयात्‌ । नात्मनो गोपीथाय, इति । | (प्रपा, ९। अनु ४। विभा० ६८) 8 9 बरक" ^ 0 ~+ ^~, 9 १९. ख. था २३, स, तलति । ष ० भनु ०९] - $ृष्णबनुर्ेदीयं तेततिरौमारण्यक्ष्‌ । : २५९ | रमस्य महावीरस्य ग्रियकषरीराक्रमणे त्वग्दोष स्यात्‌ । य; पमानपेक्षितं प्रद. तेणतरयं कृत्वा ततश्चतुरथ प्रदक्तिणमनपे्ितमपि कुयात्‌, स॒ एव प्रियशरीरमाकरा- पतीति त्वदोषं प्राप्नुयात्‌ । न चैतद्वातामात्रं कंतु कशथिद्राजनिनामकः पुरुष उग्रदेव म्राणामृलिजां शाल्राभमुद्टङ्षयतां स्वामी सन्कदाचिदेतां प्रियतनुमाचक्राम । [तोऽपराधातवुष्ठरोगवानभूत्‌ । भतः स्देहरक्षर्थ चतुभोवृत्ति न कुर्यत्‌ । धवित्राणि प्रशसति-- ` प्राणा वै पवित्राणि, इति। ( प्रपा० ^ । अनु० ४ | विभा० ३९ ) यदुक्तं सूत्रफारेण-- ¢ तमभिमुखाः पयुपविशन्ति पुरस्तादध्वयुदेक्षिणतः प्रतिप्र- स्थातोत्तरत आग्चीभ्राऽम्यतिषद्धमुध्वै धून्वन्तः '' इति । तत्र धवित्रद्ण्डानां यः परस्प- रस्छेषामावस्तामिमं विधत्ते-- अल्यतिषङ्गं धून्वन्त । प्राशानामन्यतिषङ्गाय ` क्लृप्त्यै, इति ॥ ( प्रपा० 4 । भनु० 8 | विभा० ४०) प्राणादिशृत्तीनां साकर्यपारहारेण स्भव्यापारप्ामथ्यर्भो धवित्नाणामयमन्यतिषङ्ः । तममिमुखाः पयुंपाविशन्तीति यदुक्तं तदिधत्त-- विनिषद्य धुन्वन्ति | दिक्ष्वेव प्रतितिष्ठन्ति, इति । ( प्रपा० ^ । भनु° ४ | विभा० ४१) एुरस्तादश्वयुरित्याधयमिषानादिक्षु प्रतिष्ठा । उश्वाभिमुखत्वेन वायुत्पादनं विधत्ते- ऊर्व धून्वन्ति । सुवगंस्य कोकल्य समष्टये, इति । ( प्रपा० ^ । अनु० ४ | विभा० ४९) स्वगेस्योध्ववतितवादूध्व॑भूननेन तत्प्ापिः । सवाप दिक्ष॒ धूननं विधत्ते-- सवतो धुन्वन्ति .। तस्मादय^ स्ैतः पवते, इति । ( प्रपा० ९ । अनु० ४ | विभा० ४३) दपातीवान्याह यज्ञस्याऽऽहैष उपरिष्ट दाशीरन्यो व्यास्भापयन्ति रदमयो भवन्त धन्वेत्याह यज्ञश्चकराम समण्ये द्वे च ॥ इति कृप्णयनुदीयतैत्तिरीमारण्यके पश्मप्रपाठके चतुर्थोऽनुवाकः ॥ ४ ॥ ~~न ^-^ क ग. षडप | २क. ख. ध्यर्ध | ४६० भमत्सपणावाषिरवितभाष्यसमेषम्‌- षा ०५७अब५) यसम्रममहावीरस्य सवासु दित वायमुत्पावयन्ति तस्मा्ोकेऽप्ययं वायुः पवौ दिक्षु संचरति ॥ इति श्रीमत्त्ाममचायेविराविते माधर्वीये वेदर्ि्रकादो कष्णयजुर्वैदीतेत्तिरी- यारण्यकमाष्य चतुर्थप्रपाठके पञ्चमोऽनुवाकः ॥ ९ ॥ अथ चतुर्थे षष्ठोऽनुषाकः | पश्चमे महावीरस्थापनमुक्तम्‌ । षष्ठे तस्यामिमन््णमुच्यते । कटपः- अध्वः वीरमभिमन््रयते दशा प्राचीर्दश भासि दषिणे्यनुवाकेनः' इति । तत्राऽऽदावेकामूचमाह- दश भाचीदंशं मासि दक्षिणा । दशं भरतीची- देशं भास्युदीचीः । दशोध्वो भासि सुमनस्व- मानः। स नो रच धेहहुणीयमानः) इति । हे महावीर भराची; प्राग्दिवर्तिन्यो स्वाडा दशषसंस्याका यथा भवन्ति त भाति त्वं दीप्यते । एवं दक्षिणादिषु योज्यम्‌ । ताभिरेतामिः सवामिन्वारामि सोमनस्यं परात(तः), स त्वमहूणीयमान; केनाप्यिस्यमानः सश्ोऽस्मद्थं रवं परी तेजो धारय । अथ दिग्भेदेन देवताविशेषप्रतिपाद्कानि पञ्च यजूंषि तत्र प्रथमं यनुराह-- अशिष्टा वसुभिः पुरस्ता्रोचयतु गायत्रेण छन्द॑सा । स॒मा राचतो रोचय, इति । दे महावीर त्वां पूवस्य दिशि वसुभिरदवेगायत्रीछन्दोदेवतया च सहाग्निं रोचयतु दीपयतु । परतो राचितो दीपितः स त्वं मां रोचय प्रकाराय । अिन्मन्त्रे यद््नेदीपकत्वं तन्मुख्यमेव न तुपचारिमित्येवकारेण दशेयति-- अग्निष वसुभिः परस्ताद्रोचयतु गायत्रेण छन्दपेत्याह । अग्निरेवैनं वसुभिः पुर- स्ताद्रीचयति गायत्रेण छन्दप्ता; इति । ( प्रपा० ९ । अनु० ९ | विभा० १) रोर्॑येत्ययं -रोट्‌प्रत्ययो न विध्यथैः क्रत्वाशीरथं इत्येतदशेयति-- स॒ मा रुचितो रोचयेत्याह । आश्रिषमेवैतामाशास्ते, इति । ( प्रपा० ९। अनु० ९। षिमा०९, १ ग, चेयतित्थ | पा०४अनु ०६] छष्थवणुरहीयं तेत्तरीयारण्यकम्‌ । २६१ अथ द्षिणादिदिग्देवताविषयाणि चत्वारि यजुष्याह-- ृत्रस्त्वा ररदेक्षिणतो रोचयतु कष्टुमेन छन्द॑सा । स॒ मां रचितो रोचय । वरंणर्त्वाऽऽदित्यैः पथा- ्र्रयतु जागतेन खन्दसा । स॒ मां रुचितो रोचय ( १) । चुतानस्त्वां मारुतो मरुदधरुत्तरतो रोचयत्वाु्टमेन छन्दसा । स मां रचितो रोचय । बृहस्पतिस्त्वा विभैदषैरुपरिष्द्रीचयतु प्न छन्दसा । समां रुचितो रोचय, इति । पर्वक्ताधिविषययजुविन्द्रादिविषयाणि चत्वारि यजूंषि व्याख्येयानि । चदुप्ेि यनुःषूपचारव्यावृ्तमवकारेण खोपरत्ययत्याऽऽदीररयत्वं च पर्वदृ्ीयति इद्र रुरदक्षिणतो रोचयतु । रष्टुभेन छन्दसेत्याह । इन्द्र एवैन दक्षिणतो रोचयति बरेषटुमेन छन्दा । स॒मा रुचितो रोचयेत्याह । आदिषमेवैतामाशास्ते । वरुणस्त्वाऽऽदित्यैः पश्ाद्रोचयतु जागतेन छन्द. सत्याह | व एवैनमादित्यैः पशचाद्रोचयति जागतेन छन्दा ( १ )। प मा रुचितो रोचयेत्याह । आरिषमेवैतामाशास्ते । दयुतानस्तवा मारुतो मरदधिरु्तरतो रो चयत्वानुष्ुभेन छन्देत्याह । दुतान एवैनं मारुतो मरुद्िरुततरतो रोचयत्यानुषटुमन छन्दसा । स मा सततो रोचयेत्याह । आदिषमेवेतामाशास्ते। बृहस्पतिस्त्वा वि्रदवैरपरिद्रोचयतु पाङ्क्तेन नदपेत्याह । वृहस्पतिरेषेनं विदवैरपरिषटदरोचयति पाङ्क्तेन छन्दसा । स मा रुचितो रोचयेत्याह । आदिषमेवैतामादास्ते, ८ २ ) । इति । ( प्रपा० ९।अनु° ९ | विभा०।६३) अथ यनुरन्तरमाह-- रोचितस्त्वं द॑व घमं देवेष्वसिं । रोचिषीयाहं म॑ुष्यषु, इति । देव चोतमाम धर्म महावीर त्वं देवेषु मध्ये रोचितः प्रकारितोऽसि । अत- (ताददहमपि मनुष्येषु मध्ये रोचिषीय प्रकाशितो मृयाप्त्‌ । मनान््रेम गद्वयगतयोरर्थयोः प्रसिद्धिमवदयंभावित्वं च दिशब्देनेवकारेण[च?दशंयति- रोचितस्त्वं देव घम देवेष्वसीत्याह । रोचितो ह्येष देवेषु । रोचिषीयाहं मनुष्येषि- प्याह । रोचत एवैष मनुष्येषु, इति । ( प्रपा० ९। अनु० ९। विमा० ४ ) २६२ श्ोमर्सायणाचायैषिरचितभाष्यसमतम्‌- प्रपा ०४अब्‌१ सम्राड. रुचितस्तय॑देवेषनापपास्तेजसवी ्रह्मव्यस्य॑सि । रचितेंऽहं॑म॑नुष्यषवायुप्मा स्तेजस्वी बरह्मवचैसी मूंयासमू्‌) इति । हे घ महावीर तं देवेषु मध्ये बहुगुणयुक्तोऽसि।के ते गुणा इति त उच्यते सम्रादूामराज्ययुक्तः, रुचितः प्रकाशितः, आयुष्मान्दीर्ेणाऽऽयुषा युक्तः, तेज महत्या कान्तया युक्तः, ब्रह्मवचसी श्ृताध्ययनपपत्नः । त्वतप्रसादादहमपि मुषे मध्ये रचितत्वादिगुणयुक्तो भूयासम्‌ । अत्रापि हिशवैवकाराभ्यां मनत्रमागौ पूंवद्र्याच्ट-- सम्रा्धर्म रवितसत्य देवेष्वायुप्मा स्तेजस्वी ब्रह्मवच्य- सत्याह । रचितो ह्येष देवेषवायुप्मा तेजस्वी ह्वी । रुचितोऽहं मनुप्यप्वयुप्मासस्तेनस्वी . हमव भूयासमित्याह । रुचित एवैष मनुप्षवायु प्मास्स्तेनस्वी ज्रहमवर्चपी भवतिः ईति । ( प्रपा ९ | अनु० ९ । विभा०९। अथ यजुरन्तरमाह-- रुग॑सि । रच मिं पेहि (२) । मयि सक्‌) इति । हे महावीर रु१सि त्वमेव दीपिरपोऽसि । अतो मायि रुचं दी धेहि त्वदनु्रहादुष्दीिमैयि तिष्ठविति रेषः । हीत्यस्य लोयुप्रत्ययस्याऽ$शीरभेतवं दशेयति-- | लसि सूच मयि रहि मयि रुगित्याह । आशिषमेवेतामाशास्ते, इति । (प्रपा ९ अनु० ९ विमा० ६) अय यजुरन्तरमाह-- दशं पुर्तद्रोचसे । दश दक्षिणा । दश्च प्यद्‌ । दशोद॑ङ्‌ । दशो्ध्वो भांसि सुमनस्यमानः । स १. शहि।॥मः।२ग. शोध्या भार । पा०४अतु ०६] इृष्णयजुर्ेदीयं तेत्तिरीयारभ्यफम्‌ । २६४ न॑ः सम्नाडिषमूनं धेहि । वाजी वाजिने पवस्व । रोचितो घर्मो रचीय (२), इति ॥ ' रोचय धेहि नव॑ च ॥ इति कृष्णयजुर्वदीयतेत्तिरीयारण्यके चतुर्थभपाठके षष्ठोऽनुवाकः ॥ ६ ॥ अनुवाकादौ दश प्राचीरति योऽय उक्तः सोऽबोपसंहियते । हे महावीर पुर तपस्या दिशि दश्च दीप्यो यथा भवन्ति तथा त्वं रोचसे दीप्यसे । एवं दक्ि- दिषु दिक दरटन्यम्‌ । अतः सुमनस्यमानः सोमन्यं प्राप्तः सम्रारापाम्रज्यं प्रात स. नोऽस्माकमिषमूनं च धोहि संपाद्य । वाजी समृद्धान्नस््ं वाजिने द्वाजञाय महा पवस्व तमै मोभ्यं शोधय । एवमनेन प्रकारेण धर्मो महा- रोचितोऽस्माभिः प्रकाशितः, अतस्त्वत्प्रपादादहमपि रुच॑य प्रकाशषवा- परप्रम्‌ | यदुक्तं सूत्रकारेणोपोत्तष्ठ्ध्वयुराह सभितो घर्म इति तदिदं कारसरहितं तं यदेतेयेनुभिररोचयित्वा । रुचितो परम इति प्तरयात्‌ । अरोचुकोऽध्वयुः स्यात्‌ । अरोचको यजमानः । अथ यदेनमेतेवनुभौ रोचयित्वा । रुचितो घर्मं इति प्राह । रोचुकोऽध्वयमैवति । रोचुको यजमानः ( ३ ), इति । ( प्रपा० ९4 । अनु० ९ | विभा० ७) पशचाद्रोचयति जागतेन छन्दसा स॒ मा रुचितो रोचयेत्याहाऽ5. ¦ हिषमेवैतामा्ास्ते शास्तेऽषटो च ॥ इति हष्णयनुवैवीयतत्िरीयारण्यके पश्चमप्पाठके पञ्चमोऽनुवाकः | ९ ॥ त महावीरं ययेतेरनुगकोक्तैथजुभिरमन्नैररोचयित्वा प्रकाितमङ़त्वा प्रयमत प महावीरो रुचितः प्रकाशन इति प्रबूया्तदाऽधवयुयनमानौ दीतौ म्‌ | यनुप्पाददृष्वै तु नायं दोषः, तस्मादुत्तरकाल एव रुचितो र्म इति मुेयात्‌ ॥ त श्ीमत्सायणाचार्यविरचिते माधवीये वेदार्थभरकारे कृप्णयजुवदीयतत्तिरी- | यारण्यकेमाष्ये चतुर्थप्रपाठके षष्टोऽनुवाकः ॥ ६ ॥ प व ५ वा 4 ।.1 व 2 ११.(८२)। रष. ॥५॥:३क. सः त्वमो" २६४ ्रौमत्यायणाचविरधितरभष्यसमेतप्‌-- ८). | अथ चतुर्थे सप्तमो ऽनुषाकः । धे महावीराभिमन्त्रणमुक्तम्‌ । अथ सप्तमे महावीरवेक्षणमुच्यते । कलः “यथारोकमवस्थाय सवै ऋत्विजो यजमानश्चाधीयन्तो महावीरमवेक्षन्ते, अपश्यं गोपा इति । तस्यानुबाकस्याऽऽदावेकामृचमाह-- अर्यं गोपामनिंपद्यमानम्‌ । आ च परा च पथिभिशवरन्तम्‌ । स॒ सधीचीः स विषु चीर्वसानः । आवरीवर्ति शुव॑ने्वन्तः) इति । अहं महावीरमपदयं॑दृष्टवानस्मि । कीटशम्‌ । गोपां करम॑निष्पादमेन रसम्‌ अगमिपद्यमाने विनादारहितम्‌ ; अथवाऽऽदित्यरूपेण पतनरहितम्‌ । पथा परि नौनामाैराचरन्त च पराचरन्तं च, आदित्यरूमः सन्नाभिमुख्येन प्रातःके स गच्छन्तं सायकाले पराड्मुखत्वेन गच्छन्तम्‌ । स महावीर आवित्यरूपः पी सहावस्थिता अपि विषूंचीनानादेशेषु विभज्य गच्छन्तीरपि प्रनाः सवो : काः स्ववीयररिममिराच्छादयनिव वरते । अथवेकम्रावस्थितास्तत्र तेत्र एथगवकतिा मरीचीः स्वस्मिन्नच्छादयन्वति । स॒ च भुवनेष्वन्तः स्वेषु रोकेषु मध्य आक वति एनः पुनरावैते । सोऽयं मन्त्र उपरिष्टा्व्यार्यास्यते । तत्र प्रथम्‌ तावत्प्रव्यस्य कालं विधत्त-- शिरो क एतद्यज्ञस्य । यत्प्ष्यः । ग्रीवा उपसदः । पुरस्तादुपमद्‌ ` प्रवग्यै प्रवृणक्ति । ग्रीवास्वेव यज्ञस्य शिरः प्रतिदधाति इति । ( प्रपा० ५। अनु० ६ | विभा० १) रवस्य यज्ञशिरोरूपत्वादुपसदां च यज्ग्रीवारूपत्वादुभयोः सामीप्य दनुष्ठानास्रगेव प्रवमयकरमानुतिषठत्‌ । तपत घृते पयःश्रेपः प्रवृञ्जन तद्यरिमिन्कमि विते सोऽयं प्रवग्यैः, स॒ करमविशेपो यथा सपद्यत तथा प्वृ्ञनं कुयोदित्यक् प्व््योपदोः सामीप्ये सति यथा रोके प्रवाया शिरः: परतिहितं भवति, ती दयते । प्रीवासिति वचनभ्यत्ययः । प्रव्ेस्याऽऽवत्ति विधत्त-- तरिः प्रवृणक्ति । त्रय इमे लोकाः । एभ्य एव ठोकेभ्यो यत्तस्य शिरोऽवरन्धे, इति । ( प्रपा० ९। अनु ६ । बिभो २) एग, श््रीचीरेकव स ।२क. त. "पचीः सननदे* । ९ क. ख, ` ख ॥ °्दोऽनु° | ५ म, ववर्य कण | | ्रा०४अरु०५] $ष्णयङुदीयं तैतिरीयारण्यकषू । १६५ उपपद दिघरयेऽतुयतवा्त्समीपवती प्रकर्योऽपि दिनत्रथेऽनु्ठेयः । तथा सति लोक्यां यत्तक्िरः प्रतिहितं भवति । | सायं प्रातश्चेति कालद्रयानुष्ठानं प्रशेष्ति- षटूसंपद्यन्ते । षड्वा ऋतवः ८ १ ) । ्रदतुभ्य एव यज्ञस्य शिरोऽवरन्धे, इति । ( प्रका० ९ । अनु० १ विभा० ३) १ एकैकसिमिन्दिने कालभेदेन द्विरनुष्ठानात्षदूपं्या सपद्यते । तत ऋतुम्यः सकाशचा- यत्तशिरः संपादितं भवति । दिनषय्कपक्षं विधत्त- द्रादश्चङ्वः प्रवृणक्ति । द्वादकश्च माराः संवत्सरः । सवत्सरादेव धनस्य . शिरोऽवरन्धे, इति । ( प्रपा० ९4 | अनु° ६ । विभा० ४) पटूसु दिनेषु कालद्धयानुष्ठानेन द्वादात्वम्‌ । ्रादशघरु दिनेप्वनुष्ठानकषिधेममिप्रतय प्ररोसति-- चतुरि शतिः संपचन्ते । चतुर्वि धातिरथैमाप्ताः । अथेमासेभ्य एव यज्ञस्य रिरोऽवरन्धे, इति । ( प्रपा० ९ । अनु° ९ | विभा० ५) दशस्वपि दिनेषु कारुद्रयानुष्ठानेन चतु्दिशतिसंपत्तिः । अग्ि्टेमे प्रिष्वेव दिने. पदो ऽग्रिचयने षटसु दिनेष्वहीने सत्रे च द्वादशसु दिनेषु तदनुप्तारेण प्रकरय्तिः । तच म॒त्रकररेण सगृहीतम्‌--““्युपसत्के षट्‌क्त्वः षडुपसत्के द्वाद्राङ्ृत्व द्रादशो- प्के चतुर्विशतिकृत्वः” इति । विकल्पितं पक्षान्तरं विधत्ते- अथो खलु | सङ्ृदेव प्रवृज्यः । एक ५ हि शिरः ८ ९ ), इति । (प्रपा० ९ । अनु० ६ । विमा० ६) न स प्ान्तरोपन्याप्तायायोशब्द्‌ः शिर एकत्वात्तत्स्यानीयोऽयं प्रवग्यैः सक्ृदेकानु्ेयो वु" केषांचित्पक्षः । एतञ्च सूत्रक।रेण विष्ष्टमुदा हृतम्‌ --““ुत्यायां भ्रृज् - मके समामनन्ति । तत्र मीमांसा । यदा पुरस्तादरुणः स्याद्य प्रवृज्य उपक्षि उप- षं समर्यत्िषित उदितानुदित उदिते वा प्रातः संगवे मैध्यदिने वा पवमनि स्तुत ी्गरे परृल्यः सदेव प्रवृज्य इति विज्ञायते” इति । ~ -*--- - ) क ख. दपयनते। रग. च्चेद््‌ा ३ ग. सनीयः प । ४ ग. शवास्तविषि"। ५ग. भे। ९, मध्य्ि। = . । २४ १६६ श्रमत्सायमाचायेबिरवितभाप्यसमेकषद-- । प्श १ परव्यस्याभिष्टोमसंबन्धं विषत्ते-- | अग््टमे प्रवृणक्ति । एतावान्वै यन्तः । यावान 4 यावानेव यज्ञः । तस्य परशिरः प्रतिदधाति, इति । ( प्रपा० ५। अनु० ६ | विभा० ७) यावन्तः सोमयागाः सन्ति तेषु सर्वेष्प्यश्रष्टो; संचार्यतः पर्ैज्ञातमकः, क्ता नुष्ते सति छृ्स्ेऽपि यज्ञे शिरः प्रतिहितं भवति । अनारम्याधीतस्य प्रव््यस्य यी पुरस्तादुपसदामितिवाक्येनैव प्रकृतिमूताधिष्टोमसंबन्धः प्राप्तः, तथाऽपि शाखान्तरगतं) प्रथमयज्ञे प्रवस्ज्यादिति निपेधमपोच प्रतिप्रसवा्थ॑पुनविधानम्‌ । निषेषस्त्वतिग्ऽी चरितार्थो भविप्यति, तस्यापि विकहितः प्रथमयज्ञत्वात्‌ | तथाचाऽऽपस्तम्ड आह्‌- “अग्निष्टोमः प्रथमयज्ञोऽतिरात्रमेके पृ समामनन्ति" इति । रसतदुपसदामितिवाकयेनोवध्येऽप्युपसदधावासपू वग्यस्यापि प्ातौ निषेधयति नोक्थ्ये प्रवज्ज्यात्‌ । प्रजा वै पशव उक्थानि । यतुकध्येप्रवृरज्यत्‌ । प्रन पदानप्य निरदहेत्‌, इति । ( प्रपा० ९ | अनु ६। षिभा० ८) एह षु त्रवाणीत्यादीनि शाण्यप्रोक्थशन्देनावि(भि)धीयन्ते तान्यहतीतय करतुः, तत्र प्रवज्ञनेनोक्थशल्नपरध्याः प्रजा; परशचवश्च दद्येयुः (रन्‌), तमात रदरऽ्ञ्यात्‌ । उक्थ्यविरषे प्रतिप्रसवं विधत्ते-- विश्वनिति सवष प्रवृणाक्ते ( २ ) । परष्ठानि वा अच्युतं च्यावयन्ति । प्रधैरवास्मा अच्युतं च्यावयित्वाऽवहम्धे, इति | (प्रपा० ९। अनु° ६ । विभां० ९) एथंतरबहदैरुपवैरानश्ाकररेवतपरमसाध्यानि पुषठ्तोत्राणि सर्वाण्यपि यर्मि धजियागे विधन्ते सोऽयं सर्षष्ठः । यद्यपि विश्वजिदुक्थयसंस्यो नात्र प्रसिद्धः, तथ शाखान्तरे तत्सद्धावममिघ्र्य नोक्थ्ये प्रवृञ्ज्यादिति निषेधं वारयितुं पना सत्र धषटस्तोत्राणि अच्युतं न च्युतमपि दोषं च्यावयन्ति विनादायम्ति । ॐ ृष्टस्ततररवाश्युतं निषेधप्रयुक्तं प्रटमपि दोषं च्यावयिता प्रवरबफटमपि प्री तदेवं बुद्धिस्थ प्रव्येविधिविचारं पारसमाप्य प्रकृतस्यैव मन्त्रस्य प्रथमपादे ' भागं व्याचष्टे अपदं गोपाभित्याह । प्राणो तै गोपाः । क च ११. नोकोष्तु"। २क. निपेषति १३.त. ष्ववैन वि । ईक. न पु (०४ अनु०७] कष्नैवरवदोयं तेसितीयौरण्यकव्‌ | २६७ प्राणमेव प्रजाप वियातयति, शति । | ( प्रपा० ९ । अनु° ९ | विभा० १०) प्रणो हि स्वावस्थानेने शरीराणि गोषायतीति गोषा; । मन्त्रे च प्राणते स्तुति. म्रेय महावीरे गोपारा्दः भ्रयुक्तः । अतो गोपामपश्याभितयक्ते स्ति सर्वासु भरजासु णमेव प्रसारितवान्भवति । आदि्यूपण स्तुतिम भिप्रेत्य पमरपि न्याचष्टे-- अपदयं गोपामित्याह । असौ वा आदित्यो गोपाः । स हीमा; प्रना गोपायति । तमेव प्रनानां गोप्तारं कुरुते, इति । ( प्रपा० ९ । अनु० ६ | विभा०११) आदित्यो हदयेन प्रकाशे त्वा सवाः भरना गोपायतीति गोषाः, तद्रपत्वेन तत्वान्महावीरो गोषः । एतत्पाठेन यजमानमेव प्रजानां गोप्नारं करोति । परथमपास्योत्तरभागोक्तदित्यरूपेणावास्थितस्य महावीरस्य भूमौ पतनाभावः प्रसिद्ध तै दशयति--~ अनिपद्यमानमित्याह ( ४ ) । न ह्यष निपद्यते, इति । (्रपा० 4 । अनु० ६। विमा० १२) वितीयपादोक्तं नानामार्गेरादित्यस्याऽऽगमने परागमनं च प्रसिद्धमिति दरशयति-- आ च परा च पथिभिश्वरन्तमित्याह । आ च द्येष पर्‌। च पथिभिश्चरति, इति । ( प्रपा० ९ | अनु° ६ । विभा० १३) यदाऽयमादित्य उदयं प्राप्तः सर्वाः प्रजा अभितो विशेषेण परयति तदानीं स्वेन वतमाना दूरे विविधं परघताश्च मरीचीर्वज्वद्रानो वर्तत इतयेत्मरिद्धमित्येताद्ं यपादामिप्रायं दर्शयति-- स सथ्रीचीः स विपूचीवेसान इत्याह । सप्रीचीश्च देष विपृचीश्च वसानः प्रना अभिविपश्यति, इति । , (प्रपा० ९ । अनु० ६ । विभा० १४) ऋतृभपदेक्ता मुवनमध्ये पूर्यस्याऽऽवृ्ति प्रसिद्धेति दशयति-- आ वरीवतिं भुवनेष्वन्तारत्याह । आ हयष वरीवतिं भुवनेष्वन्तः, इति । ( प्रपा० 4 । अनु० ६ | विभा० १९) \क, "रीषीः रल्लदयं वराः | २ त. -ल्रदषं १६।०। २६८ भरीमत्सायणाचायेषिरवितमाष्यसमेतम्‌-- (प्रषा०४अब्‌ ०५) जथ वरन्ततुंरूपेण स्तावकं मन्त्रमाह-- | अत्र॑ भरावीः । मधुमाध्वीभ्यां मपुमाधूची- भ्याम्‌ । अनुं वां देवरधतये, इति । हे महावीरात्रासिन्कमीणि मधुमाध्वीभ्यां सहितसतवं ` भावीरस्मान््कर्षण रतत, वानाति । मधुशब्दो वसन्तावयवचैत्मासाभिमानिदेवमाचष्े, माध्वी शब्दस्ततपतनीम | तथा द्वितीयो मधशब्दो वसन्ता्यैवौशषालमासामिमानिदेवमाचष्टे, माधूचीशनः सत्पर्नम्‌ । ताम्यां सहितसतव परावीरित्यम्वयः । ा॑बसन्तदेवो युवामनुसत्य देवीः तये देवप्राप्त्यथैरम, महावीरमवेक्षं इति शेषः । मन्त्रस्य वसन्ब्रवुपरतां दरोयति-- मत्र प्रावीर्मधुमाध्वीभ्यां मधुमाधुचीम्यामित्याह । वासन्तिकाकेवास्मा ऋतू कर्पयति, इति । | ( प्रपा० ९] अनु° ६ | विभा० १६) अस यजमानाय वसन्तसंबन्धिनावृत्ववयवौ वै्रवैशाखमामो स्वोचितमोगपरात समर्थौ करोति । अथ ग्रप्मतरूपेण स्तावकं मन्त्रमाह-- सम्निरभिनां मैत । सं देषेन सवित्रा । स\ सूरण रोचते ( १), इति। अश्निरब्दम्याम्युष्णौ ग्ीपमावयवी व्येषठपाटरमासौ विवक्षितौ । तकोऽप्ि हमासपो द्वितीयेनाभ्रिनाऽऽभादमासरूपेण सेगतोऽमूत्‌ । तदुभयमासवार्तिनावापि पवितृसूथैशन्दाम्यां विवक्ष्येते । अयं महावीराख्यो देवो ज्येष्ठमासे सवित्रा संगतः आषाढमासे सूर्येण संगत्य रोचते । अस्य मन्त्रस्य ग्रप्म्ुपरतां दरौयति-- समशनिरभिना गतेत्याह ८ ५ ) । गेष्पविवास्मा ऋतू कल्पयति, इति । ( प्रपा० ९ | अनु ६। विभा° १७) वसन्तवाक्यवद्वयाख्येयम्‌ । तैस्यैव मनवर््यरथान्तरं दष्ेयति-- सम्चिरभिना गतेत्याह । अभिदविषोऽभिना संगच्छते, इति । ( प्रपा० ९।अनु० ६ | विमा० १८, (9 क __ ._____..---~--~~---------------------------~ ~ ---------- 9 र 1 ङ ख, ग्यवा्वैण । २ क. ख. व्वतामाः। १३, म्‌; अवे । ४ ग. श ५१, गतः। ६ क, 'मप्र्पेणवि 1४. त्रैव । < ख, “स्यार द° ध्पा०४अनु ०७] ृष्णयजुबेदायं तेत्तिरीयारण्यकम्‌ । ` २६९ ` एषं महावीररूपोऽप्निरादित्यरूपेणाधिना संगच्छत इत्ययमर्थः प्रसिद्धः । पनरपि ग्रष्मतरूपेणेव स्तावकं मन्त्ान्तरमाह-- स्वाहा समभ्निस्तप॑सा शत । सं देवेनं सवित्रा । स सूर्यणारोचष्ट, इति । स्वा्ाशब्वो मिपातत्वादनेकाथेः । अभिवदुष्णरूपो ज्येषठमासस्तपसा तपयुक्े 55षादमापेन स्वाहा पुष्ट समागतः संगतोऽम्‌त्‌ । सं देवेनेत्यादि पूववत्‌ । अस्य मन्त्रस्य पृवेमन्त्रेण सह सरमानार्थतां दहौयति-- स्वाहा समभि्तपस्ता गतेत्याह । पूरवमेवोदितम्‌ । उत्तरेणाभिगृणाति, इति । (प्रपा ९. । अनु० ९ । विभा० १९।) ्षमविषयत्वं पृवसिन्मन्त्रेऽभिहितमेव मरष्ममुतत(मेवीत्)रमन््रेणापि श्रुतितरते। अथ वष्तुूपेण स्नावकं मन्त्रमाह-- धता दिवो विभासि रज॑सः । पृथिव्या परतां । उरोरन्तरिक्षस्य धतं । धतो देवो देवानाम्‌ । अम॑त्यस्तपोनाः, इति। हे महावीर वषवुरूपेण दिषो दटोकस्य रजसो मेधादिरञ्जनोपेतस्य धरती रको विभासि प्रकाशसे । तथौषधीजननेन पृथिव्या अपि धता, स्वकीयवृष्टिम्र- ।रणेनोरोरविस्तीणेस्यान्तरिक्षस्यापि धता, हविद्वीरेणोपकारकत्वदवानामपि धती पको देवः । अत एवामयो मरणरहितः, दौक्षादिङ्ूपेण तपसा जायते सिध्यतीति पोनाः | अस्य मन्त्रस्य वषैतुपरतां दर॑यति-- धता दिवो विभापि रन्त प्रथिन्या इत्याह । वाषिकावेवास्मा ऋतू कर्पयति, इति । वपन्तमन्प्रवद्मयाख्येयम्‌ । ( प्रपा० ९ अनु० £ । विभा० २०) शारदतु(शरदतुःरूपेण स्तावकं मन्त्रमाह-- हे त्वा मन॑सेत्वा । दिविता सूयीयल्रा(२)। ऊध्वेमिममंध्व्रं कथि । दिवि देवेषु होत्र यच्छ, इति । है महावीर त्वां हृदे टदयाथमवेक्ष इति शेषः । मनसे मनोर्थं॒॑त्वामवेक्षे । अत्र नशब्दाम्यामनुकूलभोगा्थत्वेन चिन्त्यमानावाश्वयुनकार्तिकमासावुपरुक्षयेते । तन्मा- व ------ = , १, मतः| २७० ्रीमत्सायणाषायविरमितभाप्यंसमेतष्‌-- (भषा१ ४अब्‌५ सद्वयोचितभोगसिद्ध्यर्थमिवय्थः। तथा दिवे दोकगप्राप्र्, य पुवेोप्य त्वामेते । इममस्मदीयमध्वरं यागमूरध्व धि, उन्नतं कुरु । शीघ्रा शमी हमक दिध शोके देवेषु मध्ये यच्छ देहि कथयेत्यथैः । अस्य मन्त्रस्य शारदतु(शरहतु) परतां ददीयति-- हदे त्वा मने त्वेत्याह | शारदविवास्मा ऋतू करपयति ( १ ), इति। (प्रपा० ९। अनु० ६। विभा० २१) वपन्तवाक्यवद्‌ःशास्येयम्‌ । मन्प्रचरमभागेन(ण)सर्वेषां लोकानां होमक्रियामिमंबन्धं दर्शयति-- दिवि देवेषु होत्रा यच्छेत्याह । होत्राभिरेवेमाशिकान्पदधाति, इति । ( प्रपा० 4 | अमु० ६ । विभा० २२.) अथ हेमन्ततुषूपेण स्तावकं मन््रमाह-- विर्वासां युवां पते । विन्वस्य भुवनस्पते | विश्वस्य मनसस्पते । विश्वस्य वचसस्पते | | । वि्वस्य तपसस्पते । विर्वस्य ब्रह्मणस्पते । जन्बदीपादयो या भुवस्ता युवां विश्वासां सवासां हे परते पाक हैमन महावीर त्वामवेक्ष इति शेषः | भुवनो भवनस्य रोकनातस्य, मनसोऽन्तःकरणनातः वचसो वाक्यनातस्य, तपसस्तपोजातस्यः ब्रह्मणो वेदास्य, पते पालक त्वम अस्य मन्त्रस्य हेमन्ततुंपरतं दैयति-- | विश्वासां भुवां पत इत्याह । हैमन्तिकावेवास्मा ऋतू कल्पयति, इति । ( प्रपा० ९ । अनु० ६ | विमा० २३) वसन्तवाक्यवदून्यारूयेयम्‌ । (शि)शिरवुरूपेण स्तावकं मन््रमाह्‌ -- देवशरुस्त्वं देव धमं देवान्प।हि, इति । हे घम प्रवय देव रै(शि)रिरवैरूप, देवश्दैवेषु श्रूयमाणस्त्व॑देव्द्वि नेन पाहि रक्ष। अस्य मन्त्रस्य रौ(शि)शिरतपरतां दशयति -- देवश्स्त्वं देव धमं देवान्पाहीत्याह । रशि रावेवास्मा ऋतु कल्पयति, इति । ( प्रपा० 4 | अनुऽ १ | विभा० २४, १ कृ. त, °न्तङ्° | ०४अबु ०७} कृम्ययशुदीयं ते्िरीयारण्यकद्‌ । २७१ वपन्तवाक्यवदृन्यारूयेयम्‌ । | अथ बहूनि वाक्यानि नानाविधैः स्तावकान्युच्यनते । ततरकवाक्यतामाह-- तपोजां वाच॑यस्म नियच्छ देवायुवम्‌ ( २ ), इति । ह महावीरास्मेऽस्मभ्य तपोजां तपस उत्पन्नं देवायुवं देवानिच्छन्तीं वाचं मन््- पां नियच्छ नितरां देहि । तपोभमित्यनेन यज्ञयोभ्या मनधरूपा वाग्िवक्षयते तस्यास्तपसििना पुरुषेण लभ्य- [नत्वादित्येतदशेयति- तपोजां वाचमस्मे नियच्छ देवायुवमित्याह । या वै मेध्या वाक्‌ । सा तपोजाः । तामेवाबरुन्धे, ८ ७ ›, इति । ( प्रपा० ५ । अनु० ६ । विभा० २५) वाक्यान्तरमाह-- गर्भी देवानाम्‌ , इति । अयं महावीरो देवानां संबन्धी गभ॑रूपः, देवैरपेक्षितस्य हविषोऽत्र गर्भूपेणाव- धानात्‌ । मन्राथैस्य प्रधिद्धि दशयति- | गर्भो देवानामित्याह । गर्भो दष देवानाम्‌ , इति । ( प्रपा० ५ | अनु० ६ । विभा० २६) वक्यान्तरमाह-- पेता मतीनाम्‌, इति | देवहेषप्रदानाथै॑तदा तदा मन्यन्त इति मतयः प्रनास्तासां प्रा महावीरः दानेन पालकत्वात्पिता । मतिराब्देन प्रनाविवक्षां दर्शयति-- पिता मतीनामित्याह । प्रजा वै मतयः | तासतामेष एव पिता । यत्प्रवभ्यैः । तस्मादेवमाह, इति । ( प्रपा० ५ । अनु ६ । विभा० २७) पक्यानारमाह-- | | पतिः भानाम्‌, इति । भय महावीरः पूरवक्तरीतया पालकत्वास्रभानां स्वामी । 9 मा ५क. मू । भन्वान्तरमा। २ ख. न्ना-पाता म । भ, सनां मातुमः। ४९२ ्ीमेत्सायणाचायैमिरवितमाष्यसमेतम्‌-- [पषा ०४अ्‌ अस्य वाक्यस्यौथप्रपिदधि दशैयति- पतिः प्रनानामित्याह । पातिर्छष प्रजानाम्‌, इति । ( प्रपा० ५। अनु० १ । विभाऽ २३८) वाक्यान्तरमाह- मति; कवीनाम्‌ , इति । ये कवयः शा्लाथामिज्ञाः; तेषामभिज्ञानसाधनवुद्धिरूपोऽयं महावीरः । भो कर्मण्यनु्ठिते तेन सुकृतेन प्र्नोदयात्‌ । असित प्रिद्धि दशेयति-- मतिः कवीनामित्याह ( ८ ) । मतिर्यैष कवीनाम्‌ › इति । ( प्रपा० ९ | अनु° ९६ । विभा० २९) वाक्यान्तरमाह- सं देवो देवेन सवित्राऽ्यतिष्ट । स^ पूर्यणारुक्त, इति । अयं महावीरो देवो देवेन सवित्रा संयुज्यायतिष्ठ यजमानमनुग्रहीतु प्र कृतवान्‌ । तथा सर्थण संयुञ्यारुतक्त दवान्‌ । अत्र देवदाब्दद्येना ऽऽदित्यमहावीरौ विवक्षिताविति दशेयति-- से देवो देवेन पवित्राऽयतिष्ट प्५ पूरयेणारक्तत्याह । अमु॑चेवाऽऽदित्यं प्रव्यै च मध्दास्तिः इति। „` (प्रपा० ९} अनु० ६ । विभा ९१). पम्यक्रथयतीत्यथैः । वाक्यान्तरमाह- आयुदोस्त्वमस्मभ्यं धमे वर्चोदा अंस, इति । हे धमे महावीर त्वमस्मभ्यमायुस्तेनपोः प्रदाताऽप्षि। अस्य वाक्यस्याऽऽयुष्परतां दृशेयति-- आयुदस्त्वमस्मभ्यं घमं वर्चौदा अप्ती- त्याह | आशिषमेवेतामाशास्ते, इति । ( प्रपा० ९ । अनु० ६ । विमा० ६१} वाक्यान्तरमाह-- पिता नेऽसि पिताने। बोधः इति। ५ कि णाना णीन १) १. ग. श्स्ार्थ प्रः । ९ कर भेणोऽनुः । (प ०४अु०७] दृष्णयजुरदीयं तेसिरीयारण्य्ष्‌ । ९४१ है महर्वीर नऽस्माकं पालकत्वात्पिताऽसि अतः पितता जनक एव भृत्वा नोऽस्मा- = मा भ न्मोध; दं कुर्विति सन्माग बोधय । महावीरे प्रृत्स्योत्तरकतैम्यताया बुध्यमानत्व दोधकत्वमस्यावक्ष्यमस्ती्येतद- शैवति-- पिता नोऽपि षिता नो बोधेत्याह । बोधयव्यवैनम्‌, इति । (प्रपा ९ । अनु० ६ | विभा० ३२) वाक्यानतराण्याह-- आयुधास्तनुषाः वयोधाः । वर्चोद्‌। वरिवोदा विणोदाः ( ¢ )। अन्तरिक्षम उरोषैशंयान्‌ । अशमहिं त्वामा मां हिभ्सीः, इति । अयं महावीरो दधिमायुः शरीरपाटवं क्षीरसशरद्धि च संपादयति । तथा कानि नां धनं च प्रयच्छति । अन्तरिति स्वोत्पन्नया ज्वाङ्या प्राति पूरयतीत्यन्तरि. प्रः । अत एवोरोविंशालादपि वस्तुनो बरीयानतिरायेन कैविवृत्तः(तः) । तादश ह ह्वार त्वामशमहि व्याप्नुयाम व्याप्नुवन्तं मां मा हि भ्सीर्हिसितं मा कुर । अा्रिरूपेण तुते कंचिदेवता(टव?माह-- त्वे गृहपतिनिंशाभति । विश्वासां माहुषीणाम्‌ । शते पूमि५ष्ठ॒पाद्यध्हसः । समेद्धा ^ त« हिमाः । तन्द्राविण९ हादिवानम्‌ । इहैव रातयः सन्तु, इति । ह्ये तवं मानुषीणां मनुष्यनातियुक्तनां भिश्वासां सर्वासां विश्षां प्रनानां पतिरसि गृहस्वामी भवति । हे यवि युवतम पूभिथेनादीनां पूरणः शतं शत- परमायुः पाहि रक्त । तथा शत हिमाः शतवत्परान्समेद्धारं सम्यगमिव्‌- यृ मामंहसः पाहि पापद्रकष । कीदशं माम्‌ । तन्द्राबिण त्वत्पाटनात्ू तैन्रा ' कमण्यलप्म्‌ । हादिवानं त्वत्पालनाद्‌ओ॑हदयगतकर्मत्साहवन्तम्‌ । रातय- यानि फल्दानानीहैवा सिव कर्मणि सन्तु | | ~~~ __ # "(त इति ते० पु पाठः, इति १, पृ्तकटिणणी । + ^तुतमिकाषटचभाह» इति ५ १९; इति ग. पुस्त स्प्पिणी । ष भ्यव १ ग. इदमिदं ! २ क, स्तुते । ख, स्तुयते । ३ ग, तन्वरीयु । १५ २७४ श्रीमत्सायणाचायैविरवितभाप्यसमेतम्‌-- (प्रपा ० ४अनु०७ | क्पः-- “अनुवाकशेषं तु परिश्चिते प्रतिप्रस्थाता पत्नी वाचयति दवष्टीमती सपेय इति । परस्तु-- | तमती ते सपेय । सुरेता रेत दधाना । वीरं विदेय तव सदशं । माऽह रायस्पोषेण वियोषम्‌ (५), इति ॥ रोचते सूयय त्वा देवयु द्रविणोदा दधाना दवे च॑॥ इति कृष्णयजुर्ेदीयतेत्तिर यारण्यके चतुर्थप्रपाठके सप्तमोऽनुबाकः ॥ ७ ॥ हे महावीर ते तव प्रसादादहं पत्नी ववष्ठीमती सिक्ते रेतसि रूपाणां कि #्वषशा्देन युक्ता सती सपेय पत्या तेगच्छरेय | ततः तगमादूध्वै सुरेताः शोभ ुत्ोत्पादने(के)न रेतसा युक्ता सती रतो दधाना तादृशमेव पतिसंबद्धं रेतो धारयन तव सहाशे त्व्दयकटाक्षे सति वीरं विदेय कमणि शूरं एतं कमेय । अहं त्वल्प दद्रायस्पोषेण घनपुछ्या मा योषे वियुक्ता मा भूवम्‌ | अम्मिन्ननुवाके मन्तरसख्यां दशेयति-- नवैतेऽवक्राशा भवन्ति ! पत्नियै दशमः । नव वै पुर्षे प्राणाः ( ९ ) | नाभिदहामी । प्राणानेव यजमाने दधाति | अथो दशाक्षरा विराट्‌ । अन्नं विराट्‌ | विराजवान्नाद्यमवरन्धे, इति | ( प्रपा० ९ | अनु° ६ | विभा० ३६) अपकारायन्तेऽभ प्रकाशयन्त इत्यवकाञञा मन्त्राः । ते चात्र नवपेख्याक भवन्ति अपरयं गपामि्येको मन्त्रः, अत्र प्रावीरित्याद्या ऋतुविषयाः पण्मन्ाः, तपोजा त्यादि मा मा हिभ्सीरित्यन्तं वाक्यजातमेको मन्त्रः) त्वमग्न इ.यादिको रातयः पन्ति त्यन्त एको मन्त्रः | एवं नवक्ल्याकाः | त्वष्टीमतीत्यादिकः पल्य दमो मनः पुरुषरारीरेऽपि च्छिद्रगत।: प्राणा नवसस्याकास्तदपक्षया नाभिर्दशमी, अतो म गतपंस्यापाम्याद्यजमाने पर,णानेव स्थितान्करोति । अपि च विराद््ाराऽतर प्राप्नोति । एतेमेन्तैः साध्यं महावीरविक्षणं विधतते-- यज्ञस्य शिरोऽच्छिद्यत । तदेवा होत्राभिः प्रत्यदधुः । ऋषविजोऽवेषन । ~= ~ ----- --------- ------- --- ----~------~-----~--~ भूः ^ लटा देवेन )) इति तै १० पाठः) इति ग. पुस्तकरिष्पणी | =^ ~ ~~~ ~~ ~~~ ~ ६ ग. तप्रीम । २१. तषटठमः । १. टम । ४ य, (का क्रसिजां म । ५: गन्त्वत्यन्तिको मन्व एकः । ए" ६म शव्थिणन्कः। रषा ०४अनु ०७] | कृष्णयजुवदयं तै्िरीयारण्यकषम्‌ । . २७५ एता परै होत्राः । होत्राभिरेव यज्ञस्य शिरः प्रतिदधाति ( १० ), ईति | ( प्रपा० ५ । अनु० ६ । विभा० ३४) युदा धनुष्कोट्या यज्ञपुरुषस्य श्षिराश्छिनं तदा देवास्तच्छिरो होत्राधिर्यन्नश्षरीरे पिङ्तबन्तः । होमनिष्पादिका ऋत्विजां याः प्रत्यवक्षणादितक्रिया एता एव होत्रा तस्मादलिजामवेक्षणेन हात्राभिरेब यङ्गस्यः शिरः प्रतिहिते भवति । अथि्त्यादिमन्तररपस्थानादुष्वैकाङीनत्वमवेक्षणस्य विधत्ते-- नितमवेक्षन्ते | रचिता प्रन।पतिः प्रजा असनत । प्राना खष््ये, इति । ( प्रपा० ९ | अनु° ६ | विभा० ३९) रनिधात्वरथप्रतिपादकैरभिषठवत्यादिकेमेनत्रैरमभिमन्तरितो महावीरो रुचितः, ताद शवादयेकषरन्‌ । पुरा प्रजापति; प्रवम्याहुचितादेव प्रजा; सृष्टवान्‌, अतोऽत्रापि ष्य तद्धवति। परवेक्तमेवानृयय पनः प्रशसति-- रचितमवेक्न्ते । रुनितद्वै पजेन्यो वर्षति वघुकः! पर्जन्यो भवति । सं प्रना एभन्ते, इति । ( प्रपा० ५ । अनु ६ । विभा० ३६) पवक्तादुचितात््वग्यौदेव कर्मानुष्ठानद्वाराऽऽदित्यप्राप्त्या मेघो वषोति, अतोऽ- पि सनितविक्षणे पजेन्यो वर्षणश्ीटो भवति, भ्रनाश्च सम्य्व्नते | पुनरपि प्रकारान्तरेण प्ररंसति-- रुचितमवेक्षन्ते । रुचितं बै ब्रह्मवच॑सम्‌ । ्रह्मवचपिनो भवन्ति (११); इति ( प्रपा० ५ | अनु० £ | विभ्‌[० ६७ ) ब्रह्मवचसं श्रुताध्ययनप्तपत्ती रुचितं विद्वत्सभायां प्रक।रितं मवति । अतो सुचि िहषणेन ब्रह्मवचप्तयुक्ता भवन्ति । अवक्षणे पुवक्तमन्त्राचिधत्ते- जधीयन्तोजकेक्षन्ते | सवेमायुयन्ति, इति। ( प्रप(० ५ |¦ अनु० ६ | विभा० ६८) अधीयन्तोऽपयं गोपामित्यादिमन्तरान्पठन्त तरत्विजोऽवे्ेरन्‌ , ततो मन्त्रपतामथ्या- प्वोयुपप्राततिः | ना ण जि कामना न कनक की ~~ -अ-----------~---- -~---~--- -----~--~-~ “~ क, ख. “ति २ ग, दध-तै। २७६ ्रीमस्सायणाचायेबिरवितभाष्यसमेतमू-- (भा ° ४अब्‌५| पल्न्याः कविद्धेरोषं विषत्ते- न प्रल्यवे्ेत । यत्पत्नयवेकषेत । प्रनायेत । प्रजां त्वस्यै निर्दहेत्‌ । यन्नविक्ेत । न प्रजायेत । नास्यै प्रनां निर्ैहेत्‌ । तिरस्कृत्य यजुवोचयति । परनायते । नास्यै प्रजां भिदंहति,ः इति । ( प्रपा० ५ | अनु° ६ । विभा० ६९) अत्राय विचारः, किं पलन्यवेक्षत न वेति । अवेक्षणपक्षे प्रनोत्पत्तिरक्षणे गो ल्यपि तदीयां भ्रां महावीरो निदेदित्येष महान्दोषः, . अतो नावेकषेतेत्येकः पक्षः| अनयक्षणपस्े निदीहामवेऽपि प्रनोत्पत्तिनै स्यादित्यन्यो दोषः, अतो दोष यनिवृत्तये पत्नीं केनचिद्रयवधानेन तिरस्कृत्य त्वष्ीमतीति मन्तरं पठेत्‌(पाटयेत्‌) | तस्मिन्मन््रे सपेयेत्यस्य तात्पर्यं दशेयति-- त्वष्टीमती ते सपेयेत्याह । सपाद्धि प्रनाः प्रनायन्ते ( १२ )\ इति । ( प्रपा० ९ । अनु° ६ । विभा० ४०, ऋतवो हि शिरः सरवपृषे परवृणक्त्यनिपयम।नमित्याह गतेत्याह शारदाविवास्ा ऋतू कल्पयति रुन्धे कवीनामित्याह प्राणाः प्रतिदधाति भवन्ति वाचयति चत्वारि च ॥ इति कृष्णयजुरवदीयौत्तिरीयारण्यके पञ्चमप्रपाठके षष्ठोऽनुवाकः ॥ ६ ॥ लरीपुरुषयोः समवायात्परनोतयत्तिः प्रभिद्धा तस्मात्सपेयेत्युच्यते । अत्र मीमांसा । तृतीयाध्यायस्य तृतीयपादे चिन्तितम्‌-- ५८न प्रवृज्ज्यादा्ययज्ञे करतौ सोऽनुष्टितावुत । प्रतिषेधः करतौ युक्त उक्ता ह्यस्याऽऽ्यन्ञता ॥ ्रवृणक्तयुपसद्धयः प्रागिति वाक्याक्तौ विधेः । आद्यप्रयोगे प्राथम्याननिषेधः कचिदेव सः'” ॥ जयोतिषमे प्रव्यौर्यं कमै प्रत्य श्रयते--न प्रथयत प्रृरज्यादिति । पो निषेधो उयोतिष्टोमक्रतौ द्रष्टव्यो न तु तदीयप्रथमप्रयोगे । कुतः | एष वाव पर यज्ञो यज्ञानां यर््योपि्टोम इति तस्य प्रथमयजञत्वामिषानादिति चेत्‌ । गै ुरस्तादुपसद्‌ प्रवण्यै प्रवृणकक्तीति वाक्ये करतौ प्रवगयष्य॒ विहितत्वात्‌ । १ गि ------ ----~-~--- ----+ ----~*~- _.-..= -----~-~------- ------- # न्यायमाटानुेयेनायं पाठ, । अव तु माष्यपुलक्रेषु कतीयसि्यिषर पाठ उम श्व, नातीव समज्ञपः। क क "~~ ---~---------------- ---------- ११, णद्िविति । ष ४अबनु०८] दृष्णयजुरवदीयं तेत्तिरीयारण्यक्षम्‌। ` २७७ थिनियेधवाक्ययोः समानबरत्वादनिणेंः, प्रतिषेधवाक्ये प्रथमदाञ्ैन # निपधस्य योगपरत्वनिणेयात्‌ । प्रयमद्ितीयादिशन्दाः क्रियाया आवृत्तौ मुख्याः, तत्सबन्धाद् तुपपचर्यन्ते । प्रयममध्येतव्यत्वात्प्रथम(मे) काण्डं त्‌ द्नन्तरमध्येतन्यत्वादुद्वितीय(य)- ण्डम्‌ | एवमादवुत्पन्नत्वात्प्रयमः पुत्रः, तद्‌ न्तरमुत्पन्नत्वाद्‌द्वितीयं ; पुन्न: | तथाऽपि तथा सति) श्रयोगक्षियाया आदृ्तविशेषे प्रथमशब्दो मुरुयः, तदावृत्तिषिशेष(षय, तया शव्द (यज्ञ) खाक्षाणिकः । त्वत्पक्षे क्रतौ मुख्यो यज्ञशब्दः योगे खाक्षाणिकः दिति चेत्‌ । बाढम्‌ । तथाऽप्य्तनातविरोधिनि लक्षाणिकत्वकल्पनात्काम (्रोपृत्त- पे तत्कल्पनं? तस्माज्ञ्यो तिष्टोमस्य प्रथमप्रयोगे प्र्कयैस्य निमेषः | नतु सर्षप॑स्था- तस्य उयोतिष्टोमस्य प्रथमसंस्थारूपोऽथिष्टोमः, तत्रायं निषेधः पर्यवस्यति । विधिश्च ्श्रयते--अशिषटोमे प्रवृणक्तीति । एवं॑तद्ीधेकौरिभेदेन विधिनिषेधयोग्यैवस्थाऽ. , तथा च ्रूयते--कामं तु योऽनूचानः स्यात्तस्य प्रवृञ्ज्यादिति | तस्मादनूचान- तिरिक्त[=कतैकेप्रथमप्रयोग एवायं निषेधः ॥ । रति श्रीमत्सायणाचायैविरचिते माधवीये वेदारथप्रकाह् छृष्णयनुरदीयतैत्तिरी- यारण्यके चतुथप्रपाठके सप्तमोऽनुवाकः | ७ | अथ चतुर्थेऽश्मोऽनुवा १: । प्म महावीरावक्षणमुक्तम्‌ । अष्टम भ्रज्ययुक्ते महावीरे+ पय्रसेपणं वृज्ञनमु- ते । कल्पः-- “सावित्रेण रशनामादाय” इति । पाटस्तु-- देवस्य त्वा सवितुः परसवे । अशिना. ह्यामू । पूष्णो हस्ताभ्यामाददे, इति । ितीयाुवाके (भपा० ४ अनु०° २ ए० २९४) व्याख्यातोऽयं मन्न । ० ्, 9 अनन मन्त्रेण सराध्यमादानं विधत्ते-- (9 (१ - __ क्य त्वा सवितुः प्रव इति रशनामादत्ते प्रसूत्यै | ४ धः ग ~~~ ~ # निपयस्येति पदं न्यायमालविस्तरानुपारेण स्याकिमावसपुलक्गु ठ नि, तिहा न्यायमालाविस्तरानुरोषेन स्थापितमादरपुस्तकेषु तु नोपरम्यते । वतेपणमुच्यत इति तै पु० पाठ इति ग, पुस्तकटिप्पणी | । क, २, ग. 6 ाग.क्रेयाया । | ९५], "णद्धि देयं नि २क.ल.ग. ण्य; । तथ। तति प्र । २ क. घ. ध्यः । त 4. व. ग. केऽपि प्रः । ६, ग. प्रपोगो। ७ त, गर्यनि०।< भ, वति। १० ख, 'कारभे°। ११ त. गण. भजे मः| ८२ ग णं परिधत्ते प्रः। | २७८ ीमत्सायणाचायविरायितेभा्यसमेतम्‌-- प्रप ०४अब्‌५ अध्विनोबांहुम्यामित्याह । अश्विनौ हि देवानामध्वय आस्ताम्‌ । पएष्णो हस्ताम्यापित्याह यत्यै, इति । ( प्रपा० ५ | अ० ७ | विभा० । ) अ दित्ये रा्लाऽति । कल्पः“ अदित्यै रालाऽपरत्यमिमन्भ्थ इति । हे रशने त्वमदित्ये भृगिहम ` धेन्वे रास्ता बन्धना रशानाऽसि । मन्त्रतात्पयै द्ायति-- आददेऽदित्ये रास्नाऽरपात्याह यजुष्कृत्यै, इति । ( प्रपा० ^ | अनु० ७ | विमा० २) आदद्‌ इत्येष पवमन्त्रशोषः स्पष्ट्थत्वात्पाढ एव तस्य व्याख्यानम्‌ । फ नरेण कृतिर्निष्पादनं यजष्कृतिः, तत्िद्धचथेमनेनाभिमन््णम्‌ | इड एहिं । भदित एहिं । सरस्वत्येहि । कल्पः पुय द्वारोपनिष्क्म्य वरिसपाशु धरमदु्ामाहवयति । इड एहि । भ एहि । सरसे हि" इति । इडादीनि गोनामघेयानि तै; सेबोध्येहीत्याहयति । मन्त्रतात्पय द्दांयति-- इड एह्यदित एहि सरस्वत्येहीत्याह । एतानि वा अस्यै देवनामानि । देवनमिरेवैनामाहयति, इति । ( प्रपा० ९ | अनु ७ | विभा० ६) वक्ष्यमाणाहानिन पुनरुक्ति वाराथेतुं देवनामानीति विशेप्यते । इडादीनि प्रपिद्धानि गोनामानि, मन्त्रपठे पतति तैरेवेयमाहूता भवति । असावेहि । असावें । असावि ( १) । कटपः---“‹ प्रत्येत्य दोश निदान इत्यादाय दक्षिणया द्रारोपनिष्कम्य त्र सावेहि । अप्तायेहि । अप्ाविहि ” इति । धर्मदुघामाहृयतीत्युवते । मनुष्ये व्य केतित गङ्गां पेनुनाम (असो' इति शब्देन निर्दिदयते, हे गङ्गे समागच्छ । पर्वाहयानादत्यावृत्तिमन््ं ददोयति-- अमानेद्यसविह्यसविदहीत्याह । एतानि वा अस्ये मनुष्य. नामानि ( १ ) । मनुष्यनमिरेषैनामाहयति, इति । (प्रपा० 9 | अनु० ७ | विभा० + १ क. न्न्वविशिः । २क. ल. ष्दुवमा | २क्‌. त गोनाम । ५ ॥ ५क. ख, 'दुपमा" । ६ क. पङ्ति । 1० ४अनु ०८] कृष्णयज्षैदीयं तै्तिरौयारण्यकू | २५९ ्रिविधाह्यानगरता एख्यां प्ररसति- | पटूंपद्यन्ते । षड्वा ऋतवः । ऋतुभिरेवैनामाहवयति, डति । | ( प्रपा० ९। अनु० ७ | विभा० ९4) त्रीणि देषनामानि त्रीणि मनुष्यनामानीत्येवं षटूसंपत्िः । अदित्या उष्णीषमसि । कपः “अदिव्या उष्णीषमप्तीति रशनया घमंद्ुवामभिदधातिः, इति। हे रदनेऽ- या भूमिरूपाया धेनारष्णीषस्थानीयाऽसे । मन्वरस्य स्पष्टाथ॑तां दशेयति- अदित्या उष्णीषमसीत्याह । यथा यजुरेवैतत्‌, इति । ( प्रपा० 4 । अनु० ७ | विभा० ६) वायुरस्येडः । करपः-- ““वायुरस्येड इति वत्सम्‌" इति । अभिदधातीत्यनुवतेते । इडाया अपत्य- । वतम, तादशस्त्वं वायुस्वरूपोऽसि । वायुत्वमुपपादयति-- वायुरस्यैड इत्याह । वायुदेवत्यो 9 वत्सः, इति । ( प्रपा ^ | अनु° ७ । विभा० ७) वतपरापाकरणे वायवः स्थेत्या्नानाद्रायुदवत्यत्वम्‌ । अत एवान्यत्र राह्मण वाय्‌- सृव्युक्तम्‌ । पुषा त्वाफवषजतु । अ्विभ्यां प्रदापय । कलयः--““पृषा त्वोपावसरनतिवित्युपावसूज्यः' इति । अश्िम्यां प्रदापयेति मन्त्र । ह वत्स त्वा पूषाख्या दृवः स्तनपानाथ मुश्चतु त्वं चाधिदेवारथं पयः प्रदापय। स्तरस्य पृवेभागे पृषेत्यस्य तात्प दरयति- पूषा त्वोपावसूनवित्याह । पीप्णा वै देवतया परावः ( २ ) | स्वयैवैनं देवतयोपावसृनति, इति । ( प्रपा० 4 | अनु° ७ | विभा० ८) पपकत्वदिवायं पदनां देवः | र्तरमागेऽधिराब्दतात्प्थ दरशयति-- अश्चिम्यां प्रद्‌ापयेत्याह । अधिनी परै देवानां भिषजौ । ताभ्यामेवास्मै भेषनं करोति, इति । ----- _ __ (पपा ५।अनु० ७। विमा ९) विभा० ९) | क, च. ददुष५ | ९८० श्रीमत्सायणावायैषिरचितभाष्यसमेतम्‌- (भरषा० शे अस्ते वत्साय क्षीरं भेषजमियेतत्यक्षम्‌ । अविभ्यां तु हविषप्रदाग्ा भेषजम्‌ । | | | कर्पः--4्यसते स्तनः शशय इति घमैदुघ्राममिमन्त्रयते" इति । पाटस्तु- यस्ते स्तन॑ः शशयो यो मयोभूः । येन विश्वा प्यक वाणि । यो रत्ना वसुविदः सुदत्रः । सर॑स्वापि तमिद धात॑वेऽकः, इति । हे घेनो ते तव यः स्तनः शशयः शयानः स्थरयेणावस्ितः यश्च स्तनो पयो सुखस्य भावयित) येन च स्तनेन चिन्वा सर्वाणि वार्याणि वैरणीयानि वता शरीराणि पुष्यसि पृष्टानि करोषि, यश्च स्तनो रत्नधा रत्नवन्महाधर क्षीरं पारी अत एव वसुविदुत्तमं वस्तु रमते, यश्च स्तनः सुदत्रः शोभनदानशीरः, ऋ ददातीत्यर्थः । ३े सरस्वति, एतन्नामयुक्ते येनो त॑॑स्तनपिह कमोणि धाते ष देवानां क्षीरं पातुमकरयेम्यं कुर्‌ । स्तनव्णनेन ेनोरेव स्तुतिः संपद्यत इत्येतदशेयति-- यते स्तनः शशय इत्याह । स्तोत्येवेनाम्‌ , इति । ( प्रपा० ९ । अनु° ७ | विभा० १०) उस घमे९ रिष । उस घर्म पाहि (२) मायं किष । कल्पः--““उस् धरम< शिष् । उस्र धर्म पाहि । धर्माय हिति निदाय वतः इति । निदाय बदभ्नेल्य्थः । हे उस्र वत्स वैमम क्षोश^रणयेोभ्यं कीरं रि वदोषय । हे उस्र क्षीराख्य ध्म॑पाहि पाल्य यथा सुरक्षितं भवति तथा कु ्रिमर्भमिति तदुच्यते--घमीय प्रवया दिषावशेषय । घर्मायेत्येतचतुध्यन्तस्य तात्पय दशेयति-- उतर धमै शिश्वा घम पाहि घमाय रिव त्याह्‌ | यथा ब्रूयादमुष देहीति । तादगेव तत्‌ › इति । ( प्रपा० ^ | अनु° ७ | विभा० ११, = -------------------~-~-~ ~ ----- न 1 # (क्षणयेोग्यम्‌!' इति तै° पुण पाठं इति ग. ुस्तकटिप्पणी । एफ, ल, प्ररि मे) २क. ट. ्ठुधम। ३१, विश्वाः । ४ ग, विः | । प्रेणीयाति । ६ क, धरय भवणः । ल, परम भ्रण. । पा०४मतु ०९] ृष्णयलुर्वदीयं तैत्तिरीयारण्य्कम्‌ । ९८१ टो हि नार्पुत्राथं॒क्षीरं देहीति गृहस्वामिनं भारस्य माता याचते तद्रि न्यम्‌ । बुहस्पतिस्त्वोपसीदतु । करपः--““वृहस्पतिस्त्वोपसीद विवित्युपसीदति'" इति । हे भेनो त्वा त्वां दोगधृरूपो स्पतिरुपसीदतु समीपे प्राभोतु । बहस्पतिशब्दतात्प्य दशेयति-- बृहस्पतिस्त्वोपसीदत्वित्याह ( ३ ) । ह्म वै देवानां बृहस्पतिः । बह्मणैवेनामुपसरीदति, इति । (प्रपा० 4 | अनु० ७ | विभा० १९) देवानां मध्ये बृहस्पतेः परबरह्मरूपत्वततेनैवोपस्रदनं कृतं भवति । दानवः स्थ पेरवः । विष्व्टतो रोर्तेन । कल्ः-- “दानवः स्थ परव इति स्तनान्तंमश्यः इति । विष्वग्वृतो रोहितेनेति षः । हे स्तना युयं दानवः क्षीरदानकुदालः, पेरबो वत्सेन पातुं यम्याः, लोहि. रक्तेन विष्वष्टतः एथग्भूत्वा वतमानाः स्थ । न हि स्तनदोहने रक्तमायाति । पानयोभ्यत्वकरथनेन शुद्धिः सूचितेव्येतदशंयति-- . दानवः स्थ परव इत्याह । मेध्यानेतैनान्करोति, इति । ( प्रपा ^| अनु० ७ । विभा० १६३) विप्वानृत इत्यनेन क्षीरस्य रक्तद्यावृत्तिविवकितेति दर्शयति-- विष्वग्वृतो लोहितेनेत्याह व्यावृच्यै, इति । ( प्रपा० ९ | अनु० ७ | विभा० १४) अश्विभ्यां पिन्वस्व । सर॑स्वत्ये पिन्वस्व । पृष्ण पिन्वस्व । बृहस्पतये पिन्वस्व । इन्द्र॑य पिन्वस्व । इन्द्राय पिन्वस्व (३) । कलः -- अश्विभ्यां पिन्वस्व सरस्वत्थे पिन्वस्व पूष्णे पिन्वस्व बुहस्पतये पिन्वस्वेति यति दख दोष" इति । स्थूरे दोहनपत्रि दुह्यादिलभः । इन्राय॒॒किन्त । [य पिन्वस्वेति मन्तरहेषः | हे पेनोऽधिप्तरस्वत्यादिदेवाथ पिन्वस्व हविः मूतं देहि । भूततृत्वे धेनोः प्रिद्धमि्येतददीयति--. अधविभ्यां पिन्वस्व सरस्वत्यै पिन्वस्व पूष्णे पिन्वस्व बृहस्पतये = ~---*-~--^~~+--~-~--~- ~~ ~~ “~ == जग -्िदि ग. वेत्पेन। २ ग. बृष्णीयति। १६ ९८२ श्रीमरलायणाष्यायेविरविसमाण्यसपेलम्‌-- [अफा०४अ्‌. | पिन्वस्मेत्याह । एताभ्यो देषा देवताभ्यः पिन्वते, इति । ( प्रपा० ९। अनु° ७। विमा० १९) | बहस्पतयादिवदिनदरस्य सेनन्धमातरेण परितोषो न भवति विंतु हविभागोऽभ्पं | त्येतदशेयति - इ्राय पिनवसेनद्राय पिनवसेत्याह । इन्द्रमेव भागधेयेन समधेयति, इति । ( प्रपा० ९ । अनु° ७ | विभा०१६) भागाधिक्येनेनद्रमनत्रावत्ति दशंयति-- दवरिन्दयेत्याह ( ४ ) । तस्मादिन्द्रो देवतानां भूपि्ठमाक्तमः) इति ¦ ( प्रपा० ९ | अनु° ७ | विभा० १७) गपयत्र।ऽसि । जषंभोऽसि । जागतमसि । करपः--““उपोत्िष्ठन्तावश्नीमे पयसी रदाय परवगैतिूत्य शफोपयमानादते ग ्ोऽप्ीति प्रथमे तरष्टुमोऽपतीति द्वितीये जागतमसरीति तृतीयमित्यु(मु) पयमनं परि स्थाता? इति । तपस्य महावीरस्य हस्ताम्यां प्रहीतुमशक्यत्वात्तदंशवदुभयतः काष्ट मध्ये महावीरं सदष्टं कृत्वा काषटदरयस्य मृरद्वयमधद्ये च पृत्वाऽध्वयुपरतिरस्यततगक नयतः, तौ काष्ठविरेषौ शफ वित्युच्येते । महावीरस्याध्ताद्धायेमाणः काष्टविरेष य इत्युच्यते । हे प्रथमश्षफ त्व गायत्रीछन्द ःसबन्ध्यसि । हे द्वितीयदाफ त्वंन प्ठन्दःसबन्ध्यसि । हे ईपयम त्वं नगतीछन्दःसेबन्भ्यसि । एतन्मन्त्रसाध्यमादानं विधत्ते- गायप्रोऽसि बरष्ुभोऽपि जागतमसीति शफो- पयमानादत्ते । छन्दोभिरेवैनानादतते, इति । ( प्रपा० ९ । अनु° ७ | विमा० १८} गायत्रादिङान्दप्येगेण च्छन्दोभिरादानं सिध्यति । लहो्जो भागेनोप मेहि । कल्पः--“ सहो भागेनोप मेहीति पय आदियमाणं प्रतीक्षते ” इति । आ! पेणाऽऽनीयमान ह पय ऊर्जो रसस्य भागेन सह मासुषेहि मत्समीपे समागच्छ | एतन्मन््रबेनोरनो रसस्य भागः संादितो भवतीति दशेयति-- सहो भागेनोप मेहीप्याह । उञ एवैनं भागमकः, इति । [ता 9, । विमा० १९ # ५ पृष( व) प द्य इतितै० पु. पाठ इति भन पृषतका पुष्तकटिप। । ११. शीतर ५०। २ प, "वमिद्रु" । ग, (वनिहृत्य । द क, मनमि्यु" ।\ इयत्‌ । पा ०४अनु०<] शृष्णपङेदीवं तेततिरीषारण्पकब्‌ । १८३ इनद्रान्विना सपुनः सारथस्वं । ध्म पौत वसवो यज॑ता वट्‌ । कसमः--“ इन्दराश्िना मधुनः सारघस्येति महावीरे गोपय आनयति '” इति । ग पात वतव यजता वडिति मन्रशेषः । हे इन्द्र हेऽश्िनौ यूयं त्रयोऽपि मधुनः बन्िनं घर्म धृतसरहितं क्षीरं पात पिबत । कीदृशस्य मधुनः, सारघस्य सरघा पमकिकास्ताभिनिप्पादितं सारं तादृशस्य । मधुनः सेबन्धेन हविषरतद्वन्मधुररस- वम्‌ । है वसवो देवा यजत यागं कुरुत । बट्‌, इदं हविर्द्तमस्तु । अस्मिन्मन्त्र इन्द्रशब्देन सहाधिशब्दस्य प्रयोगाभिप्रायं दर्शयति- अश्विनौ वा एतचज्ञस्य शिरः प्रतिदधतावनरताम्‌ ! आवाभ्या- मेव पृवौम्यां वषटक्रियाता इति । इन््राधिना मधुनः सारषस्येत्याह । अशविम्वामेव पाभ्यां वषट्करोति । अथो अश्िनाविव भागधेयेन समधयति ( ९ ), इति । ( प्रपा० ९ | अनु? ७। विभा० २०) धनुष उऊध्वकोर्चा चिन्नभेतचय्गस्य श्चिरः पुनस्तदेहे प्रतिदधतावाशविनौ तस्मि. प्ल इदं क्वनमब्रूताम्‌ । पूवेभाविभ्यामावाभ्यामेष वषट्कारेण हविः प्रदातन्य- ति । अतस्ताम्यां प्राथितत्वादश्चिनाविति मन्त्र उच्यते । तेनैताम्यां प्रथमतो हविरदतं वति । अपि च पूव मागरहितावश्विनाविदानीं मगेन समृद्धं ( द्धौ ) करोति । रप्रतिधानवेरायामितरदेवान्ध्रति पू्वाभ्यामिति वरस्य वृतत्वादेवान्तरापेक्षयाऽ- नोः पवत्वमतो नान्येम्यो देवेभ्यो धर्मो दीयते किंतिविन्द्रपहिताशिम्यामेव । मन्वस्योत्तरमागे वसुशब्देन वसूुनामपि भागसिद्धे दर्ीयति-- | घम पात वस्प्रो यजता वहित्याह | वसूनेव भागधेयेन समर्धयति, इति । ( भ्रषा० ५ । अनु० ७ | विभा० २१) अनर मार्माप्या वषटृशञन्दं ( वलृङान्दं ) प्रशस्ति - यद्रषटृकुयात्‌ । यातयामाऽस्य वषट्कारः स्यात्‌ । यन्न वष- कुयात्‌ | रक्षा रपि यन्ञ ५. हन्युः । वाडित्याह । परोक्ष मेव॒वषटूकरोति नास्य यातयाम। वषट्कारो भवति । न यज्ञ्‌ रक्षाशपे चरन्ति ( ६ ); इति । .. ( प्रपा० ९ । अनु० ७ । विभा० २२) शो षयः प्रोन्यो न मेति । कपण सरम १क, खः, पति नीरसमेः | | १८४ भीमत्सायणावायमिरचितभाप्यसमेतम्‌- भिषा ०४अ्‌१/ गतपतारत्वात्सोमयैगे भविप्यति वषट्कारो निःसारो भवेत्‌ | तदप्रयोगे वजो कु टूकार इति श्रृतस्य वज्ञस्यामावादरक्षौमि यङ्ग विनाशयेयुः । अत॒ उभयदोप्पाह राय द्वितीयाक्षरं परिस्यज्य वडित्येव प्रयाक्त्यम्‌ । तथा सति संपूणेत्वामावात्प्रक वषट्कारो न मवति । अं एव ततः ८ अदत एव ) सद्धावात्परोक्षसिरो्ि वषद्फारो भवति । ततः सेपृणेवषट्ूकारो न गतसारः, एकदेशस्यापि विच ` त्वाद्रज्रसद्धावेन रक्षांस्यपि यज्नं न विनाशयन्ति । स्वाह त्वा सूर्यस्य रमये दृष्टिविन॑ये जुहोमि । कल्पः--““स्वाहा त्वा सथेस्य रदमये वृष्टिवनये जुहोमीत्युघन्तमष्माणमनुमनयो इति । ह्ा्िवनये वृटिपरदानाय सूयस्य रर्मये हे ऊष्मत्व स्वाहा जुहोमि खाः कारयोम्यामाहतिमाहुतिद्रव्यं कृत्वा जुहोमि । सूययेत्यनुक्त्वा रमय इत्यक्तस्तात्प दरयति -- स्वाहा त्वा सूयैस्य रमये वृष्टिवनये जुहोमीत्याह । यो वा अस्य पुण्यो रदवमः । स वृष्िवनिः । तस्मा एवैनं जुहोति, इति। ( प्रपा० ५ । अनु० ७ । विभा० २६) ूर्यो न सा्षाद्वष्टि प्रयच्छति किंतु पएण्यरकिद्राराऽतः पतकषद्रह्मय एव वृ प्रदानायाऽऽहुतियेक्ता | | मधुं हविरसि । करपः-- “मधु हविरसीत्यनापयः” इति । महावीर आनयतीत्यनुदतते । हेऽन त्वं मधुरं हविरसि । स्वादु कतुं मधुशब्दप्रयोग इति दशेयति- मधु हविरमीत्याह । स्वदयव्यवैनम्‌, इति । ( प्रपा० ९ | अनु ७ | विभा° २४) म्यस्य तप॑स्तप । करपः-- “यस्य ' तपस्तपेत्युप्माणम्‌'! इति । उयन्तमनुमन्त्रयत इत्यक उप्मन्सूयैस्य तपः सूयसंबन्धिनं तापमपि तप त्वमतिशयेन तपतं कुर । मन्त्रस्य स्पष्टाथ॑तां दरौयनि- मयस्य तपस्तपेत्याह । यथा यजुरेवैतत्‌ , इति । ( प्रपा० ९। अनुः ७| विमा० २९) | त १३. एं, यागोभः।२ ग. दतिंब्रः। परषारजनु० €] हृष्णयलुर्ेदीयं तेत्तिरीयारण्यकम्‌ । ` ९८५ | चावापूथिवीभ्यां तवा परिशहामिं ( ४) । कल्पः--“चावाशृथिवीम्यां त्वा परिगृह्णामीति शफाभ्यां महावीरं पारिगह्य, इति। हे महावीर त्वां यावाष्िर्वादेवतारूपाम्यां शफाभ्यां परिग्रहम । मन्त्रबलादुद्यावाप्रथिवीपरिग्रहः सिध्यतीति दशेयति- द्यावाए्थिवीभ्यां त्वा परिगृह्णामीत्याह । दयावा- एथिवीम्यामेवेनं परिगृह्णाति ८ ७ ), इति । ( प्रपा ५ । अनु ७ । विभा० २६) ' अन्तरिक्षेण त्वोप॑यच्छापि । कलपः--“प्रच्छनागरेण वेदेन भस्म प्मृज्यान्तरितेण त्वोपयच्छामीत्युपयमनेन ्रतिपरस्थातोपयच्छति'' इति । हे महावीर त्वामन्तरिक्षदेवतारूपेणोपयमन।ख्यकाष्ठपा. मेणोपयन्छामि, शफनामकाम्यां काष्ठाम्यामुदूधियमाणे त्वाये तयोः सहायरूपेणानेना. धम्तादुयच्छामि । मन््रवरादृन्तरिक्षदेवतासराहाय्यं पिध्यतीति दश्चयति-- अन्तरिप्षेण त्वोपयच्छामीत्याह । अन्तरिकेणैतैन- मुपयच्छति | न वा एतं मनुप्यो भतुंमहति, इति । ( प्रपा० ९4 । अनु° ७ | विभा० २७) देवानां त्वा पितृणामनुमतो भतु९ शकेयम्‌ । कर्पः-- “दवाना त्वा पितृणामनुमतो भतु< शहकेयमित्यादायोत्याय' इति । ह (वीर देवानां पितृणां वाऽनुमतिं प्राप्तोऽहं त्वां भर्तु धारधेतुं शक्तो मूयासम्‌ । एतत्पाठेनोभयानुमतिपि द्धि दशंयति- देवानां त्वा पितृणामनुमतो भर्तु. शकेयमित्याह । देवेरेवेनं पितृभिरनमत आदत्ते, इति ( प्रपा० ९ | अनु० ७ | विमा० २८) कलः“ तेनोऽपि तेजोऽनुप्रेहीति हरति ” इति } पास्तु- ेजे।ऽसि तेजोऽयुमेहिं । दिविस्पृङ्मा मां हिसीः । अन्त- रिपषसपृद्मा मा हिभ्सीः । पृथिषिस्पृङ्मा मां हिसीः । सुवरसि -*----- "~= --~---~----~ - ~~~ ~~~ ~~~ १ ग म।अ।२ख वुपयच्छा । १ क. ५. ति ।इ ।४क. ल, ति। न १८६६ भीमरसायणाचायाविरविताम्बरनेतम्‌ -- एला०४अ०६ सुरव यच्छ । दि यच्छ दिवो मां पाहि (५); इति॥ एहिं पाष पिन्वस्व गृहामि नब च ॥ इति दृष्णययुरवेदीयतैत्तिरीयारण्यफे चतुेपप।ठकेऽ. एमोऽनुवाकः ॥ ८ ॥ हे प्रवम्यं त्वं तेनोकूपोऽसि । अतस्तेजोरूपमाहयनीथमनुरकषयं परेहि प्रकर्षण ग। अत्युष्णस्त्वं दयरोकादीन्छृशनपि मा. [मा] हिभ्सीः; तपं मा कुर । सुवरसि चोः स्वगरूपोऽसि । अतः ख्गसुखं मे यच्छ । तत्सुलाधारं दिषं धुरोकं मे पयछ। दिषो दरोकान्मां पाहि । तैन रक्षपरमवेशे निवाय पल्य । मन्त्रस्य पवंमागे तेनोऽनप्रेहीत्यस्य तात्पयं दशेयति- वि वा एनमेतदर्षयन्ति । यत्पश्चात्प्रवृभ्य पुरे जुह्वति । तेजोऽपि तेनोऽनुप्हीत्याह । तेन एवास्िन्दधाति, इति । ( प्रपा० ९ | अनु० ७ | विभा° २९) आहवनीयस्य पथ्िममागे गाहैपत्यप्योत्तरदेदो प्रवभ्यै कृत्वा पर्‌ः पूवेस्यां दि हवनीये जुह्तीति यदस्ति एतेनैनं प्रवम्प [ व्यधेयन्ति ] समृद्धिरहितं कुवनि प्वृज्ञनेनैव तेजसो गतत्वात्‌ । अतस्तेजोऽनुपेदीतयुकत्या द्रन्ये तेजः संपादितं भव मध्यममागस्याहिप्तापरत्व ददीयति- दिविख्द्मा मा हिभ्सीरन्तरिकषसएड्मा मा हिभ्सीः एथि निसद्मा मा रिस्मीरित्याहाहिभ्सायै ८ ८ ); इति । ( प्रपा० ९ | अनु० ७ । विभा० ६०) तृतीयभागस्याऽशश्रीःपरत्वं दरयति-- पुवरपि पुव्मै यच्छ॒ दिवे यच्छ द्विव मा पाहीत्याह । आरिषमेषेतामाशास्त, इति । ( प्रफा० ९ | अनु० ७ विभा० ६१) इति श्रीमत्सायणाचार्यविरनिते माधवीये वेदाप्रकाशे कृष्णयनुरवदीयौततर. यारण्यके चतुर्प्रपाठकेऽष्टमोऽनुवाकः ॥ ८ ॥ ह क 0 9, १ग.(४)।२क.ख. 'तनिस्व ३ ग. (सूलरू। ४ क. ल, स्वर्थसु 1 ख. यच्छ । ६ क. तजक्षिशब्दुपर । ल. त &१(क्ोशदप । ७७. ल, शनः । “ पोऽग ० अयु ०९। कुस्शयनुर्ेदीयं तैिरौयारण्यफश | | १८७ अष खतुर्थे नवमोऽनुवाकः । अष्टमे महावीरे शृतयुक्ते क्षीरप्रषेपटकषणं परषृ्ञनमुक्तम्‌ । नवमे तस्य प्रव्द्रम्य- ¶ * ऽऽहवनीये याग उच्यते । कल्यैः-- “* त्रभन्ननवानं पञ्च वातनामानि न्याव समुद्राय 1 वाताय स्वाहे्यपान्य पशचात्ताण्यक्नये त्वा वमुमते स्वाहा » इति । पार्स्ु-- समुद्राय त्वा बाय स्वाहां । सलिराय॑ं स्वा वाताय स्वाह! । अनाधुष्या्य त्वा वाताय स्वाह । अमतिधू- प्याय त्वा वाताय स्वाहां । अवस्यवे त्वा बातांय सवाह । दुवस्वते त्वा वाताय स्वाह॑ । रिमित त्वा वाताय स्वाशयं । अश्रं त्वा वसुमते स्वाहां । सोमाय तवा रुद्रवते स्वाह। । वर्णाय स्वाऽऽदित्यव॑ते सवाहा (१ ) वृस्पतये त्वा विश्वदेभ्यावते स्वाहां | सवित्रे त्वमत विभुमतः भशरुमते वाजवते स्वाह । यमाय त्वाऽङ्खिरस्वते पितृमते स्वाह, इति ! भत्र वातायेति किकशप्यनिरदैशः । सुदरादिशंन्दा विशेषणभूता नामभेयविरोष- चिनः। हे प्रवय त्वां समुद्रनामकाय वाताय स्वाहा कथयामत्यथेः । निपाताना- काथत्वात्‌ । एवमुत्तरेष्वपि योज्यम्‌ । षष्ठसपतमौ मन्तो विकल्पार्थौ । वसुयुक्ता- ्यऽशनिनामकाय वातविकेषाय त्वां रवाहा कथयामि । एवमुत्तरत्रापि योज्यम्‌ । भवादिभिचुक्ताय सवितृनामकाय वाताय कथयामि । अङ्गिरोभिः पितृभिश्च युक्ताय तिमकाय वाताय कथयामि । अयमपि मन्त्रो विकस्पार्थः । एतमैः दध्यं वातनामकथनं पिषते-- शिरो व। एतचज्ञस्य । यत्क; । आत्मा वायुः । उचत भातनामान्याह । भात्मन्नेव यज्ञस्य शिरः प्रतिदधाति, इति । ( प्रषा० ९ | अनु० ७ | विभा० ६२९) (सनीय परति नेत परवग्रुचत्य वातनामकथनेन वायोरात्मत्वादातमन्येव =यङ््य ८ धा ` धज्ञशिरः प्रतिहितं भवति, इति तै पुस्तकपाठ इति ग. पृस्तकरिप्पणी । १५. लः--प्दृनर । म, हप. पप्रकननावानं । रग. सत्यपि प । हग च्छ । ४7, विर हिपिमौ | ५, ग. पान्यवाः | ६. 'मद्पूृष्य । ७ ख. भ, क्ञस्याप्रेः प. । ९८८ श्रीमत्सायणाचायैभिरपितभाष्यसमेतमू्‌-- = [पपा०४अदुभ तत्कथनमध्ये श्वाप्नं वारयति- अनवानम्‌ । प्राणाना^ सतवे, इति । ( प्रपा० ५ । अनु°० ७ | विभा० ६६) अवाने श्वसः सत यथा न भवति तथा पठेत्‌ । तच प्राणानामविच्छेदाय मव मन्त्रख्यां विधत्ते-- पञ्चाऽऽह ( ९ ) । पाङ्क्तो यज्ञः । यावानेव यज्ञः । तस्य शिरः प्रतिदधाति, इति । ( प्रपा ९ | अनु० ७ | विभा० ६४) धानाकरम्मारिहविष्पश्चकयोगेन यज्ञः पान्तः । स च यावानस्ति तस्य एव क्िरो नामपश्चकरेन प्रतिहतं मवति । उत्तरपश्चकस्य प्रथममन्त्रेऽगनिरब्देनाऽऽदित्यो विवक्षित इति दशयति- अघ्नये त्वा वेपुमते स्वहित्याह । असौ वा आदित्योऽप्निवैसुमान्‌। तस्मा एवेन जुहोति, इति। ( प्रपा० ९ । अनुम ७ | विभा० ३५) हविष्प्ेपाभविऽपि खाहाशब्दप्रयोगमाप्रेण जुहोतीत्युच्यते । द्वितीयमन््रवौ सोमादिष्ब्दैः प्रधिद्धाथेतामेव विवक्षितं दशंयति-- सोमाय त्वा रुद्रवते स्वहित्याह । चन्द्रमा वे सोमो रद्रवान्‌ । त्मा एवैनं जुहोति । वरुणाय त्वाऽऽदित्यवते स्वहित्याह ( १० ) | ४ प ` वरुण आदित्यवान्‌ । तस्मा एवैनं जुहोति । बृहस्पतये त्वा विशवद्ुवे स्वाहेत्याह । ब्रह्म वै देवानां बृहस्पतिः । ब्रह्मण एवैनं जुहोति) इति ` ( प्रपा० 4 | अनु० ७ | विभा० ६६ ) अनन्तरमन्त्रे सवितुशब्देन ्वत्सरस्य विवक्षां दशेयति-- सविर त्वमे विभुमते प्रमुमते वाजवते स्वहत्यां । संवत्सरो प सवितरभुमनिभुमानम्मुमान्वानवान्‌ । तस्मा एवैनं जुहोति, इति । ( प्रप(० ९ | अनु° ७ | विभा० ३७) अनन्तरमन्त्रे यमदाब्देन प्राणस्य विवक्षां दशेयति-- यमाय त्वाऽङ्खिर्वते पितृमते ख्हिघाह । प्राणो वे यमोऽ ्गरस्वान्तृमान्‌ ( ११) । तस्मा एवैनं॑जुहोति, इति । ( प्रपा० ९ | अनु9 ७ । विभा० ३८ वातानां मन्तानुपसहरति- एताम्य एवैनं देवताम्यो जुहोति, इति । ( प्रप ९। अनु ७। विमा० ९। पा०१अनु ०९] कृष्णयजुरेदीयं ते्तिरीयारण्यकम्‌ । २८९ तमदरदिम्यो यमान्तम्यक्लयोदशमन््रोक्ताम्यो देवताभ्यो होमः ङतो भवति । अनषेयमन्त्रसंख्यां प्रसति-- दा संपद्यते । दशाक्षरा विराट्‌ । अन्नं विराट्‌ । विर जेवान्ना्यमवरन्धे, इति । ( प्रपा° ९ | अनु° ७ | विमा० ४०). वथोदङसु त्रयाणां विकलपायैत्वेन पृवेपश्चकमुक्तरपश्चकं ॒वेत्येवमनुषठेयमन््राणा [त्वपप्तः, अतो विराजाऽन्नप्रापिः । अथ रौहिणपुरोडाशो विधत्ते- रीरहिणाम्यां वै देवाः सुवगै लोकमायन्‌ । तद्रौहिणयो रौहिणत्वम्‌ । यद्रौ- हिणौ भवतः | रौहिणास्यामेव तद्यजमानः सुवगै लोकमेति, इति । ( प्रपा० ९ | अनु० ७] विभा० ४१) छ गँ) रेहत्यम्यां पुरोडाश्चाभ्यामिति रौहिणौ ताम्यां स्वरप्रातिः । रहिणपुरोडाशयोरदकषिणोत्तरयोरपि होममन्त्रावुत्तरानुवाक आस्नास्यमानावपि पुरो- पाविधिप्रपङ्गादिरहैवोपदत्य व्याख्यःस्ये(ये)ते - अहग्योतिः केतुना जुषतां « पुज्यातिऽ्योतिष।५ स्वाहा राभि- ज्योतिः केतुना जुषता५. सुज्योतिर्ज्योतिषा५ स्वाहेत्याह । आदि. त्यमेव तदमुप्मिहोःऽहना परस्तादाधार। रात्रिया अवस्तात्‌ । तस्मादपतावादित्योऽमुष्मिलीकेऽहोरात्राभ्यां धृतः (१२), इति । ( प्रपा ९ | अनु० ७ । विभा० ४२) मनुप्यनामानि पदवावः परीदतिवित्याहेन्द्ायेत्याहाधेयति घन्ति गृह्णात्याहि्सातै शराऽऽहाऽऽदित्यवते स्वाहेत्याह पितृमानेति चत्वारि च ॥ इति कृप्णयनुर्ेदीयतेत्तिसीयारण्यके पश्चमप्रपाठके सप्तमोऽनुवाकः ॥ ७ ॥ अह्दवता केतुनाऽध्यक्षर्पेणाऽऽदित्यमण्डलेन मह ज्योतिर्जुषतां प्रकाशं सेव- । ज्यातिषां मध्ये सुज्योतिः शोभननज्योतीरूपमहसादेदय स्वाहु तमिदमस्तु । रात्िदेवतामन्त्रोऽपि व्याख्येयः । तत्तेन मन््दवथन स्वगेलोकात्परस्तादुपर्मागेऽ- (तया सहितमादिस्यं धारयति । अवस्तादधोमागे रान्रिदेवतया स्हितमादित्यं प । यस्मादेवं तरमात्खर्गेऽसावादिस्यो देवताद्वयेन धृतो वतेते । विश्वा आशां दक्षिणसत्‌ । | नरप ः--(अपरेणाऽऽहवनीयं दकषि्णोऽतिक्रामविश्वा आश्वा दक्षिणसदिति # शयोदुशमन्तरेषु" इति पे. पृस्तक्नपाठ इति ग. पस्तकरि'पणी । ध 9 1 १ द्दरऽनत्वप्राः । २ स, 'लत्वप्रा? । २ क. (ट्णमाभ्यां । ४ क, ल, "न्वा । ; भ, णाऽभिक्रा" | ९ क, ६िक्मर ¦ ख. 'तिक्रम्य विश्वा । ३७ २९९ ्ीमत्सायभाचायैविरचितमाष्यसमेतम्‌-- [पपा०४अबु' ५ रह्मणमीक्षते"" इति । दकषिणदेशे सीदतीति दक्षिणसद्रह्मा सोऽयं विश्वा आषा स्ैदिभर्तिनो देवान्प्रीणावििति शेषः | उक्ता्थैपरत्वं मन्त्रस्य द्ंयति-- विश्वा आशा दक्षिणसदित्याह । विश्वानेष देवान्प्री- णाति । अथो दुरि्टया एवैनं पाति, इति। ( प्रपा० ९ | अनु° ८ | विमा० १) अनेन मन्त्रेण देवप्रीतिर्मवति । यागे समावितदोषाज्च यजमानं पालयति । विश्वम्दिविनियाडिह | कपः“ विशवन्देवानयािहेति होतारम्‌ `" इति । भ्त ॒इत्यनुवतैते |! कमणि होता विश्वान्देकानयाडिष्टवान्‌ । अयाट्‌शब्देन सवेदेवानां मागसगद्धि दशेयति - विशवन्देवानयाडिहेत्याह । विश्वानेव देवान्भागषेयेन समधैयति, इति | ( प्रपा० ९ । अनु° ८ | विभा० २) करपः- “स्वाहाकृतस्य परभैस्येति घरममभिमन्त्य" इति । परस्तु-- स्वाहकृतस्य धर्मस्य । मधोः पिबतमश्विना । स्वाहाय यज्ञियाय । इं यजुर्भिः, इति । अन्िना हेऽधिनौ स्वाहा्रतसय स्वाहाकारेण समपितस्य मधोम॑धुरस्य घ॑ ्रव्यद्रव्यस्य रं पिबतम्‌ । यजुभियनुर्दैवताभिः सहिताय यज्ञियाय यज्ञयोग्य रये शे पुखं यथा भवति तथा स्वाहुतमस्तु | मन्छस्य पूरव॑मागेणाधिनोमोगसरद्धं दशंयति- स्वाहाकृतस्य घर्मस्य मधोः पिबतमध्िनेतयाह । अध्िनावेव भागधेयेन समधेयति, इति । ( प्रपा० ५ | अनु० ८ | विभा० \ उत्तरभागे स्वहिप्युचारेण प्रव्ेऽमिधारणं हविषं च प्ंप्यत इति दशेयति- स्वाहाऽग्नये यज्ञियाय दहं यनुभिरत्याह । अभ्येवेन पारयति । अथो हकिरवाकः ( १ ); इति । ( प्रपा० ९ । 'अनु० ८ । विमा० ४ , कटपः--“ अधिना घर्म पातमिति वषटूकृते जुहोति " इति । पट्सु - ` अविना धमं प॑त्‌\ हादिवानम्‌ (२) । प्र०४अनु ०९] कृष्णयजुर्वदीयं तेततिरीयारण्यकषम्‌ । `. ९.१ अह्दिवाभिरूतिभिः । अनुं वां य| पृथिवी म॑ «साताम्‌ । स्वाहेन्द्राय, इति । हेऽधिनौ घर्म प्रव्॑यहविः पातं पिबतम्‌ । कीदृशम्‌ । हादिवानं टव्यप्रिया- तेदायो हादी सोऽस्यास्तीति हार्दिवा तादृङम्‌ । अ््रह्वयसमिन्दिने दिवाभिर्योत नाभिरूतिभिरस्मद्िषयट( र ? रक्षणकरेयामिर्निमित्तमूताभिः पातमिति पर्वत्रा- वयः । हेऽश्चिनौ वां युवां द्यावापृथिव्यो देवते अनुम॑सातामनुमतौ कुरुताम्‌ । इन्द्रा [द स्वाहुतमस्तु । . स्वहेन्रा वट्‌ । क्ः--“* स्वाहेन्द्र वडित्यनुवषट्‌जृते " इति । जुहोतीत्यनुवर्तेते । इृनदरेययं ब्दः परमैश्वयेयागाल्सिषटक्रदभिमाचष्टे । स्वाहाकषब्द आहुतियोम्यतामाह । ताद्शाय पडिदं हविः समर्पितम्‌ । आश्विना घर्मै पातमित्युक्त्या तयोमौगपगद्धि दर्शयति- अशिना घम पात हार्दिवानमहर्दिवामिरूतिभि- त्याह । अधिनावेव भागधेयेन सम्॑यति, इति । ( प्रपा० ९ ! अतु० ८ | विभा० ^) अनुमभ्सातामिति पदेन दयावा्रथिव्योरनुन्ञा प्राथ्यैत इति दश॑यति- अनु वां दयावाघ्रथिवी मभ्साताभित्याह।नुमत्ये, ईत । ( प्रपा० ९4 | अनु० ८ | विभा० ६) चतुभ्यन्तस्ये्रशब्दस्य प्रथमतः प्रयोगे कारणं दर्शयति-- स्वाहेन्द्राय स्वाहेन्द्रा वडित्याह्‌ | न्द्राय हि परो हूयते, इति । | ( प्रपा० ९ | अनु° ८ । विभा० ७) यम्म्परपानदेवतारूपायेन्द्राय प्रथमत आहुतिः पश्चास्तिषटकृदेवताया आहुतिरयुक्ताः ममाद्नदरयाते मुरू्यदेवताविवक्षया प्रथमप्रयोगः । अत्रानुष्ठानक्रमं विधत्ते-- आश्राम्याऽऽह घर्मस्य यजेति । वषट्‌क्ृते जुहोति । रक्षपतामपहत्यै । अनुयजति स्वगाङृत्यै, इति । ( प्रपा० ९ | अनु० ८ | विभा० ८) य. क्थ ह । २, श्यापिः प०। ग. न्नद्वप व । ४ ग. इन्द्‌ इत्य" । ९“ ल. नदरपदृस्य । २९२ भीमत्सायणाचायैषिरवितभाष्यसमेतम्‌-- [्पा०४अ्‌ ्रथममाश्रावणं छृत्वा ततो धर्मस्य यजेति बरयात्‌। हे होतधैमेस्य प्रवरच छाना यज याज्यां पठ । एवं परषमुक्त्वा ततो होत्रा याज्यापठेन बुषटूकृते पष धिना धर्ममित्यनेन मन्त्रेण जुहुयात्‌ । एतच रक्षसामपघ।ताय मवति । ततोऽनु करे होत्रा प्रयुक्ते स्ति स्वि््रा वडिति मन्परेण यजेत्‌ । तच्च स्वगाकृत्ये सी केरणायोपयुज्यते | करपः---“र्मेमपातमधिनेत्यतुवाकरेषेणोपस्थाय' इति । पाटस्तु-- धमैम॑पातमन्विना हादिवानम्‌ । अहदिवाभिंरूतिभिः । अनु बा या्वापथिवी अंमभसाताम्‌ । तं भाव्यं यथावद्‌ । नमो दिते । नम॑ः पृथि्ये ३) । दिवि धां इमं यहम्‌ । यज्ञमिमं दिवि धाः । दिं गच्छ । अन्तिकं गच्छ । पृथिवीं ग॑च्छ । पञ्च =, | भ 6 ९ 9 मदि गच्छ । देवान्ध॑मेपानौच्छ । पितृनध॑पपानांच्छं (४) इति ॥ आदित्ये स्वाह हादिवानं पथिव्या अष्ट च॑ ॥ इति ृष्णयजुर्वदीयतेत्तिरी यारण्यके चतुथेपरपारके नवमोऽनुवाकः ॥ ९ ॥ हैऽधिनावसमन्रहनि दोतमानेश्णक्रेयानिमित्तं॑हृदयभ्रियातिरययुक्तं॒प् ्न्यमपातं युवां पौतवन्ती । चावाषृथिव्यौ च युवयोरनुमतिं द्वत्थौ । पृ हेतुं तं भाग्ये (परवनयद्रन्य] यथावद्‌ सिषटङ्ृदेवतायै यथाबदृत्तवानस्मि । ध परिन्योः प्रसादादस्य कमणो निपप्तस्ताम्यं नमोऽस्तु । देऽधीनदररूप परक सदीयमिमं यङ्ग दिति धा शोके स्थापय । द्विरक्तिरादराथां । हे प्र्यै ध तिक लोकत्रय प्राप्नुहि । तथोध्व॑दिकसहिताः प्राच्यादिपश्च दि्ेवताः प्राण प्रवम्यस्य पातारो ये देवा ये च पितरस्तानुभणनप्प्ुहि । होममन््रेण सहोपस्थानमन्त्रस्य समानाभेतां दरेयति-- धरममपातमधिनेत्याह ( २ )। पूवैमेगो- दितम्‌ । उत्तरेणामिगृणाति, इति । (प्रपा० ९ | अनु० ८ | विभा० ९1 _.-----~ १ ^= © ४ 0 १. ण्व्य । दि ।२क.घत.ग पितुन्व । ६ ग, ° ( 8 ) । ४ ए, नर ५, न्त्यो । प्रायं प" । -पा०४ अनु०१०] इृष्ययजुर्वेदीयं तेत्तिरीयारण्यकम्‌ । ` २९३ मरसातामित्यस्यातीताथेवाचिशब्दस्य सिद्धानुज्ञापरत्वं दशायति-- अनु वां द्यावापृथिवी अमभ्सातामित्याहानुमत्थे, इति । ( प्रपा० ५ | अनु० ८ | विभा० १०) अनन्तरमन््रमागस्य स्पष्टातां दायति - त प्राव्यं यथावण्णमो दिवे नमः पएरधिव्या इत्याह । यथायजुरेवैतत्‌, इति । (प्रपा० ९ अनु० ८ | विभा०११) ` हविषः स्वगप्रापिपरत्वमनन्तरभागस्य दशशंयति-- | दिवि धा इमं यज्ञं॑यज्ञमिमं दिवि धा इत्याह । सुवगेमेवेनं रोकं गमयति, इति । ( प्रपा० ५ | अनुं° ८ | विभा० {२} दिवं गच्छेति प्रर्थनाया हविषो रोकत्रयप्रतिष्ठापनाथेतां दशेयति-- दिवं गच्छान्तरितं गच्छ पृथिवीं गच्छेत्याह । एष्वेवैनं रकेषु प्रतिष्ठापयति; इति । ( प्रपा० ५ | अनु° ८। विभा० १६३) अपरोत्तरवाक्याणां सर्वदि् देवेषु पितृषु च हविषः प्रतिष्ठापनाथैतां दशेयति-- प्च प्रदिशो गच्छेत्याह ( ३ ) । दिवन प्रतिष्ठापयति । देवान्धमपा- नाच्छ | पितृन्धरमपान्गच्छेत्याह । उभयेष्वेवैनं प्रतिष्ठापयति, इति । ( प्रपा० ९ | अनु० ८ | विभा० १४) इति श्रीमत्सायणाचायैविराचिते माधवीये वेदारथप्रकादे कष्णयनुर्व- दीयौत्तिरीयारण्यके चतुप्रपाठके नवमोऽनुवाकः ॥ ९ ॥ अथ चतुर्थे द्डमे(ऽनुवाकः । वर्नीये प्रकथद्रव्येण होमो नवमेऽभिहितः । द्मे तद्रव्यरेषणाभिहोत्रहो यते । तत्राऽऽदौ कििदनुमन््रणमुच्यते । कल्पः- -“उपयोहवनीये धायं परस्या शरतदध्ना पूरयतीषे पौषिदूरने पीपिहीति विक्षरन्तमनुमन्त्रयते" इति । हथ पीपिहि । §ज धींपिहि। ब्रह्मणे पीपिहि । कषत्राय पीपीहे । अद्धः पीपिहि । ओष॑धीभ्यः पीपिहि । वनस्पतिभ्यः पीपिहि। 2 न न ‹ फ चनः । र व, पितुन्ध । ३7. न्ये त्वयः । ४ खर शतंद्‌ ।५ ग. ६ कृ, धुर उर्मे | २९४ भ्रीमरसायणाचायनिरचितभाप्यसमेतम्‌- .[ प्पा०४अब्‌/ \ द्यावापृथिव्यां पीपिहि । सुभूताय पीपिहि । व्रह्ममेसाय पीपिहि (१) । यज॑मानाय पीपिहि । मदं उयेष्ठयांय पीपिहि, इति। आहवनीयस्योपार महावीरं धारयित्वा ततनत्ये तप्ते धृते तपस्य दधः परोप रवर््यो विक्षरति विशेषेण पातरस्योध्वै यदोद्रच्छति तदानीमुद्रच्छन्तं प्रवम्यै पंमोषे मुच्यते--हे प्रवम्यै, इषेऽन्नाथं पीपिहि तवं प्रवृद्धो भव । तथो राथ ब्राह्मा च प्रवृद्धो मव । सुभूतं शोभनं प्राणिजातम्‌ । महयं ज्येष्ठयायाध्वर्योमेम प्रशस्ता प्रकथेस्यामिवृद्धया सवेमिदमभिवधैत इत्यथः । एतस्याभिवृद्धेमन््रोक्ताया वष्टिहेवुत्व दशेयति-- यतपिन्वते । वषुकः पजेन्यो भवति । तस्मासिन्वमानः पुण्यः, इति| ( प्रपा० ९ | अनु० ८ | विभा० {९ पिन्वते वथेते पातरस्योषयुद्रच्छतीत्यथेः | हविष उद्वमनं दिणिरोषेण प्ररसति-- यत्पराङ्पिन्वते । देवानाम्‌ । यदक्षिणा । तत्ितरेणाम्‌ ( ४ ) | यतप्रयक्‌ । तन्मनुष्याणाम्‌ । यदुदङ्‌ । तदरुद्राणाम्‌ , इति । ( प्रपां० ९। अनु° ८। विभा० {६ इत्थमभिवुद्धि प्रशस्य प्रागुदादिशषोः पथो क्षरणं विषत्ते-- प्रश्चमुदश्चं पिन्वयति । देवत्राऽकः, इति | ( प्रपा० ९ | अनु० ८ | विभा १७) प्रागुदङ्मध्यवर्तिनमेतं प्रकयेमिष्टं॑पिन्वयति, अमिवद्धं कुयात्‌ । महेषौ तस्मिन्प्रदेशे दधिप्रेपेणाभिवधेयेत्‌ । तेन देवत्रा देवेप्वकरेते प्रकम्य करोति । पक्षान्तरं विधत्त अथो खलु । प्रौ अनुदिशः पिन्व- यति । सवां दिद्िः समेधन्ते, इति । ( प्रपा० ९ । अनु० ८। विभा । , पत्रमध्ये सवी दिशोऽनुरक्षय दभिपरेपेण तद्धविरुदरमयेत्‌ । तेन सवौ अगि। म्यगधेनते | पत्राद्रतस्य हविषः पारविभ्यो बहिदशे पतनं वारयित विधतते-- अन्तःपारषि पिन्वयति (५) । तेनपोऽ्कन्दाय, इति। - ( प्रपा० ९ | अनु° ८ | विभा° ५, 1. ४ ११. वारिता । २ क. ए, वद्रभ्यं प" । २ कृ, वुद्ृत. । 1.४अनु० १०] इप्णयजुरबदीयं तैसिरीयारण्यकम्‌ । ` २९५ परिषीनामन्तरेव यथा पतति तथाऽभिवधेयेत्‌ । तथा सत्यविनाशितं तेजो भवति | षु चतुर्ीविभक्तेस्तात्पयं दशयति-- ये पपि पीपिहीत्याह । इषमेवोमै यजमाने दधाति, इति । ( प्रपा० ९ | अनु० ८ | विभा० २०) उत्तमन््े्वप्येतदनुसंधेयम्‌ । पषा यनम।नाथैत्वे समाने सति पुनयेनमानायेत्युक्तस्तात्पयैमाह-- यजमानाय पीपिहीत्याह । यजमानायैवैतामाशिषमाशास्ते, इति । (प्रपा० ९ | अनु° ८ | विभा० २१) [स यजमानस्य फलान्तरानुशाप्ननायेयमुक्तिरित्यथेः । अध्वयो: स्वां मह्यमित्युक्तिरेति द्ीयति-- ¢ महयं ज्ैष्ठयाय पीपिहीत्याह । आत्मन एमैतामाशिषमाशास्ते, इति । (प्रपा० ९ | अनु < | विभा० २२) त्विष्य त्वा । चुन्नायं त्वा । इन्द्रियाय तवा भूतये त्वा । कह्पः-- “अथैनं दिशोऽनुप्रहावयाति कििप्थ त्वा दुन्नाय त्वेन्धियाय त्वा तवा इति । हे प्रवभ्यै त्विष्य दीपििद्धये त्वां प्राच्यां देशि हतं करोमि । य नापतिनिद्धये त्वां दक्षिणस्यां दिशे हुतं करोमि | इद्धियोभिदृद्धये त्वां वयां शे हुतं करोमि । भूत्या एेश्वय॑सिद्ध्यथैमुदीच्यां दिशि हतं करोमि । मन्त्रस्य स्येतां दश्षयति- व्वि्यै त्वा दयुम्नाय त्वेद्धियाय त्वा भूतये त्वेत्याह । यथायजुरेवैतत्‌ , इति| ( प्रपा० ९ | अनु० ८ । विभा० २३) धरमाऽसि सुधमा मे न्यस्मे । ब्रह्माणि धारय । क्षश्राणिं धारय । विर। धारय । नेच्वा वात॑ः स्कन्दयत्‌ (२ ) | ६ $ स्तिः -'परत्याक्रम्योपयमने शेषमार्नायान्तर्ैुपयमनं निधाय पूवसिन्सरे राजतं निधाय तम्मन्महावीरं प्रतिष्ठापयति धमांऽति सुधमा म न्यस्मे ब्रह्माणि धारयेति पणस्य ] कषत्राणि धारयेति राजन्यस्य विदं धारयेति वैद्यस्य इति । नेत्त्वा वातः ----- ~~~ त स्दने । २घ. न्मानो्रैः । ३ग, प्रजा । ४ स. म. धनति०। ५१, षषे ।६क, ल. विधाय।७क. शि।हे। ९९६ ्रीमत्सायणाचायैविरचितभाष्यसमेतम्‌-- [भरपा०४अत्‌०। स्कन्दयादिति [मन्धरोषः] | हे महावीर धमीऽसि त्वं धारणदाक्तियुक्तोऽसि मेभ सुधमी सुषु धारको मेति शेषः । अस्मे अस्मा ब्रह्माणि ब्राह्मणजात्युकितो कमणि [निधारय नितरां पपादय । क्षञ्चणि क्षत्रियनत्युचितानि कौ धारय । विशं परनां धारय । वातो वायुस्त्वं नेत्स्कन्द पाननैव शोषयतु | मन््पदेन बाह्मणजत्यु्िते कमणि यजमानस्य स्थापनं दशेयति-- धर्माऽतति सुधर्मा मे न्यस्मे ब््माणि धारये- त्याह ( ६ ) । ब्रहमनेवेन प्रतिष्ठापयति, इति । ( प्रपा० ५। अनु° ८ । विभा० २९) मन्त्रेषस्य निगदभ्याूयातत्वममिपरेत् तत्छरूपमात्रमुपदशेयति-- नेत्वा वातः स्कन्दयादिति, [इति] । - ( प्रपा ५। अनु° ८ । विभा० २९) ब्ह्मणादिविषयेषु मन््रतरयष्वनुषङ्गधोतनाय एथगुपदशनम्‌ । कल्पः-- “यद्यभिचरेदमुष्य त्वा प्राणे सादयामीति सादयेत्‌? इति । षरस्तु- अषु्यं स्वा रणे सादयामि । अमुना सह निरय ग॑च्छ । योऽस्पानदष्टिं । ये च॑ वयं द्ष्पः › इति। हे महावीर द्रष्टा दवष्यशचत्युभयविषस्याधुष्य शत्रोः भाणे त्वां सादयागि अहुना शत्रुणा सह त्व॑निरथं॑गच्छ प्रयोजनामावंप्ाप्ुदि, तरद परयः कुरवित्यथः । अनेन मन्त्रेणामिचारप्रयोगं विधत्ते-- यद्यभिचरेत्‌ । अमुष्य त्वा प्राणे प्ताद्याम्यमुना ह निरथं गच्छेति ब्रूयाद्यं द्विप्यात्‌ । यमेव द्रि । तेनैन५ सह निरथं गमयति, इति । ( प्रपा० ५। अनु° ८। विमा २६। यं शत्रं यनमनेो दवि्यात्‌ , शशु यमेव यनमानं द्रष्ट, एनं दष 7 चत्युमयविधं शतं घ॒ यजमानरतेन महावीरेण सह निर पुरपाथामावं प्रापयति । कलसपः--“अयेतान्दाकलानुपयमने जुहे ति पृष्णे शरसे स्वाहेत्येतैः प्रति इति । पाटस्तु-- | एषणे शर॑से स्वाहां । ग्रवभ्यः स्वाहा । भरतिरेभ्यः स्वाहां । धवीपूथिवीभ्या५ क ( ५. ह कक 0 "प्रपि १क, ष, पिरन्तर। षार ४जु° १०] दृष्णयश्ैदीयं तेततिरीयारण्यकम्‌ । २९७ स्वा । पितृभ्यो घमंपेभ्यः स्वाह, इति । अनिष्टस्य हसक: शराः; तादृशाय शरसे पूष्णे पोषकाय देवाय स्वाहुतमिद्‌- सत॒ । ग्रावभ्यः पाषाणजन्यध्वनिरूपाम्यो व्देवताम्यः । प्रतिरेभ्योऽमिवद्धिहेतु्यः णदेवेम्यः | | प्थममनत्े पुषञ्डा(श)ष्देन बहुदेवताविवक्षां दशौयति-- पूष्णे करसे स्वाहेत्याह । या एव देवता हुतभागाः । ताभ्य एवैनं जुहोति, इति । ( प्रपा० ५।अनु° ८ । विभा० २७) विविधा हि देवता हुतभागा अहुतभागाश्वेति। तथा चान्यत्राऽऽन्नातम्‌--““हुतादो 1 अन्ये देवा अहुतादोऽन्ये'' इति । तामु हुतभागाः सवौ अप्यत्रोपरक्षितास्ताभ्यः वाम्य एनैमुक्तं रफठं जुहोति । ्रावशब्देन तजन्यध्वनिविवक्षां देयति-- ग्रावभ्यः स्वाहेत्याह । या एवान्तरि वाचः (७) । ताभ्य एवैनं जुहोति, इति। ( प्रपा° ९। अनु० ८ | विभा० २८) प्रतिरशब्देन प्राणविवक्षां दशेयति- परतिरेम्यः स्वाहेत्याह । प्राणा वै देवाः परतिराः । तेभ्य एवैनं ज॒होति, इति । ( प्रपा० ९। अनु° ८। विभा० २९) दावाएृथिवीशब्देन मुस्याथेविवक्षां दशंयति-- ावापुथिवीभ्या ५ स्वाहेत्याह । ्यावा- पुथिर्वीम्यामेवेनं जुहोति, इति । । ( प्रपा० ९ | अनु० ८ | विभा० ६०) धमेम्य इति विेप्येण(षणेन) सोमयागं कृत्वा पितृोकगतानां पितृण विवक्षा (शयति-- | पितृभ्यो धमपेम्यः स्वाहेत्याह । ये वै यज्वानः । ते पितरो घर्मेपाः । तेभ्य एवैनं जुहोति (८); इति । ( प्रपा० ९ । अनु° ८ । विभा० ६१) यञ्चनां स्वकीययागकाले प्रवरग्यपानमस्तीति ते. घर्मा । रुद्रायं दद्रहेतरि स्वाह ८ ३ ) । १ $ “नमक्तशः। ९क, श्रोषेण। ३८ २९८ भरीमत्सायणाचायेमिरभितममयङे्‌- पप ०४अबु० | करपः--“पष्ठ शकारं रवेषु लेपष्वेडवत्वाऽनन्वीकषपराण उदशचं निरस्यति छः एद्रहोतरे स्वाहा" इति । रद्रा; सहसखसूयाका होतार आह्वातारो यस्य मुय तस्मै रुद्रहोत्रे मुख्यर्द्राय स्वाहुतमिदं शकल्मस्तु । अनेन मुख्यरुद्रस्य मागसमृद्धि दरयति-- रुद्राय रुद्रहोत्रे स्वाहेत्याह । रुद्र मेव भागधेयेन समधेयति, इति । ( प्रपा० ९ | अनु० ८ | विभा० ३२) अस्य श्चकटस्याऽऽज्यपयःपिषठलेपेषु सरव्वज्नं विषत्ते-- सवतः समन्ते । सवेत एव रुद्रं निरवदयते, इति । ( प्रपा० ९। अनु० ८ । बिमा० ३६) सर्वा्ञनेन क्ररदेवस्य रुद्रस्य सवैतोऽपपतारणं कृतं भवति । दाकलपरित्यागस्य दिजिरोषं विधत्ते-- उदश्च निरस्यति । एषा वै शद्रस्य दिह्‌ | स्वायामेव दिशि रुद्रं निरवदयते, इति । ( प्रपा० ९ | अनु० ८ | विभाज ६४ ) एेशान्याः समीपे वतत इत्युदीच्यपि रुद्रस्य दिग्मवति | हस्तेन स्पशं विधत्त-- अप उपदि मेध्यत्वाय, इति । ( प्रपा० ९ । अनु० ८ । विभा० ३९, रदा्थशकरस्पर्शेन यज्ञयोम्यत्वं विनष्टं एुनजैलसपर्न तद्योग्यता सेपद्यते । शकलपारत्यागकाले तदशन निषेधति-- नान्वीक्षेत । यदन्वीक्ेत ८९ ) । चक्रस्य परमायुक« स्यात्‌ । तस्मानान्वीक्ष्यः, इति । (प्रपा० ९ । अनु० ८ । विमा° ३६ । परपायुकं विनश्वरम्‌ । अहज्योतिः केतुना युषताम्‌ । धुज्योषि- ज्योतिषा स्वाहा । रात्रिऽ्योतिः केतुना जुषताम्‌ । सुज्योतिञ्यतिंषा९ स्वाहा । करप; --““ प्रतिप्रस्थाता दक्षिणं रौहिणं प्रतिष्ठितं जहोत्यद्ज्योतिः "नि | कि र क, । ११. इवरक्त्ईः। २ ग प्रतितिष्ठन्तं । परपा०४अनु० {० टृष्णेयरवदीयं तैतिरीयारण्यंकम्‌। ` १९९ पता सुज्योति्जयोतिष।५. स्वाहा । रात्रिर्ज्योतिः . केतुना जुषतां सुण्योतिर्जयोतिषा« वाहा '† इति । तवितौ मन्त्रौ पुवंक्िन्ननुवाके ब्रा्मणोदाहरणप्रसङ्गेन व्याख्यातं | अधीपरो माऽह्णो रात्रिये मा पाहि । एषा ते अपे खमि । तया समिध्यस्व । आमे दाः । वर्चा माऽऽङ्गीः । अपिंपरो मा रािंया अहं मा पाहि (४ )। एषा ते'अप्रे समित्‌ । तया समिध्यस्व । आयुर्मे दाः । वचेप्रा माऽऽज्ञीः । कपः--“ अपीपरो माऽद्य रात्रिये मा पाष्येषा ते अमरे समित्तया समिध्यस्वाऽऽयम र वर्चसा माऽऽज्जीरिति सायं समिधमादधाति, अपीपरो मा रात्रिया अहो मा पाहीति रतः " इति । तन्मन्प्शेषस्तु--** एषा ते श्रे समित्‌ । तया समिध्यस्व । भयु रः | वर्च॑सा माऽऽज्ञीः '” इति । हेऽ मां यजमानमषीपरः पारं नीतवानसि । तस्मा- दहो रत्रेश्च सकाश्ान्मां पाहि । हेऽग्े ते तवेषा समिदाधीयते, तय। समिधा त्व पमिध्यस्व सेदीपो मव । मे मष्यमायुः, दा देहि । वर्च॑सा तेनप्ता मां यजनमान- 7ज्जीः, अक्तं कुरु । सेयोजयेत्यथः । अपीपरो मा रात्रिया इति मन्त्रोऽपि तद्रद्वया- येयः । अहःशेब्दस्य रात्रिशब्दस्य च पठे पोवापयमात्रं विरोषः | मनतद्रयेऽपि यजमानस्याऽऽयुवंचैःप्रापिं दशंयति- - अपीपरो माऽदवो रात्रिये मा प्येषा ते अग्रे समित्तया समिध्यस्वाऽञ्य्मे दा षचेसा माऽऽज्ञीरित्याह । आयुरे- वास्मिन्वर्चो दधाति । अपीपरो मा रात्रिया अहो मा पायेप। ते अने समित्तया समिध्यस्वाऽऽयुमे दा वर्चसा माऽऽज्ञीरित्याह । आयुरेवास्मिन्वर्चो दधाति, इति । ( प्रपा० ९ | अनु० ८ | विभा० ३७ ) अश्रिज्योतिर्थोतिंरतनिः स्वाहां । सूर्यो ज्योतिर्ज्योतिः सूयः स्वाहां । . करप“ अभि्ज्योतिर्जयोतिरभिः स्वहिति सायमरिहोत्रं जुहोति सूर्यो ज्योति- १: सूचेः स्वेति प्रातः ” इति । योऽयमर्निः स ज्योतिःखरूपः, यश्च ज्योतिः. रर ््के # ॑ म एतकीःद्‌ दुधातीत्यन्तं घ. पुस्त बुटितम्‌ । व ४, 'दुंनति। ९२, पाठपौः। रग, होतीति । - ३०० भ्ीमत्सायणाचायविरवितभाष्यसमेतप्‌- [रा ०४अनु० | स्वरूपः सोऽप्यभ्िः । अगन्जयोतिषशवात्यन्तममेदं च्योतयितु व्यतिहारेण द्वरुपन्या। तस्माद्ये स्वाहुतमिदमस्तु । पूयमन्त्रोऽप्येवं व्याख्येयः । मन्रहमयस्य स्पष्टाथेतां दशंयति-- अश्निर्योतिर्योतिरभिः स्वाहा पूर्यो र्योति्ज्योतिः र्यः स्वाहेत्याह । यथायजुरेवैतत्‌, इति । ( प्रपा° ९ | अनु० ८ | विभा० ६८) भूः स्वाहा | कल्पः-““अथाप उपसृ तूष्णीं काण्टकीं समिधमाधायेतस्मादेव शेषाटुप नेनाभनिहोघरं जुहोति भूः स्वाहा" इति । भूः सत्तास्वमावः सदेवं सोम्येदमग्र आर्मी त्यादिश्ाप्रतिपा्स्य परमात्मनः स्वरूपमूतो योऽभिस्तस्मे स्वाहुतामिदमस्तु । अत्र मीमांसया भूः स्वाहेति मन्त्र प्रथमप्रबस्थैकारीनाभ्निहोधरविषयत्ेन भ्यव पयति-- ब्रह्मवादिनो वदन्ति । होतत्यमथचिहोत्रां\ न होतन्या रमिति ( १० ) । यद्रजुषा जुहुयात्‌ । अयथापुवमाहुती जुहुयात्‌ । यन्न जुहुयात्‌ । अशनिः पराभवेत्‌ । भूः स्वाहेत्येव हत्यम्‌ । ययापवमाहुती जुहोति । नाशनिः पराभवति, इति । ( प्रपा० ५ | अनु° ८ । विभा० ३९ ) अत्र प्रथमपव््ये प्रातःकारछीने तदीयद्रवयेणाधचिहेत्ं जुहुयाज्ञ वेति विचा होमपे प्रथमास्नतिनाशिर्योतिरिति मन्त्रेण होतव्यम्‌ । स च मन्त्रो निग्न सायकाडीनः, अतो यथापू्वमनुष्ठानं न स्यात्‌ । अहोमपक्षे तंवाहुत्यभावाः धया पराभृतो भवेत्‌ । अतो दोषद्रयपरिहाराय भूः स्वाहेति मन््ेण प्रथमप्र के जुहुयात्‌ । ततः स्रायमभनिज्योतिरिति मन््ः । परेयुः प्रातः सूरयो ज्यात मन्न: । एवं सति यथापूर्वं निप्याचिरोत्रवदेवेमा आहुतीजुहोति । अगिशाऽ५ सद्धावान्न पराभवति । “हुत हविमेधु हविरिति भक्षयित्वा” इति । पठस्तु- हत हावः । मधुं हविः । इन्द्रतमेऽपनौ । पिता नोऽसि मामां हिष्सीः । अश्याम तेदेव धमे । मधुमतो ५~~-~------+ ८ ¶ १ ग, ग्यमेना । २ग. द्होतीति। २क. ख. वोम्पे"।४क, त. दिति; ५क, ख, व, 'वीजुह' । ६ ग, "तीन" ७ क. ष. देवायमिम। | पा०४अबु ° १०] कृष्णयजुर्वेदीयं तेत्तिरीयारण्यकम्‌ । ३०१ वाज॑वत; पितुमत॑ः । अङ्किरस्वतः स्वधाविनः | अरीमहि त्वा मामां हिष्सीः, इति । द परक्यस्यं हविरुत्राप्न हृतम्‌ । तच हविर्मधु स्वादुमूतम्‌ । कुत्र हुतमिति च्यते --ृन्द्रतमेऽग्नावतिशयेन परमैश्वयंयुक्तं जाठरे प्राणरूपेऽप्नौ । हे प्रवरं तव ध पिता पालकोऽसिः अतोमांमा दंसीः। हे घमं प्रवग्यै देव मधुमतो वाजवतः शरीरव्यापित्वेन गतियुक्तस्य पितुमतोऽन्नसाधनत्वेनान्नयुक्त- ्िरस्वतोऽङ्गसौष्ठवहेतोः स्वधाविनोऽमृतयुक्तस्य ते तव सारमश्याम म॑षयेम । वा स्वधािन इत्यत्तरवान्वेतन्यम्‌ । यस्मात्स्रधाविनोऽमृतत्वार्थिनो व्य त्वाम- प्रि तस्मान्मां मा हिसीः । मधुदब्देन स्वादुत्वं विवक्षितमिति दशंयति-- हुत९ हविमेधु हविरित्याह । स्वद्यत्येवैनम्‌, इति । ( प्रपा० ५। अनु० ८ । विभा० ४०) अग्निशब्देन प्राणविवक्ां दकयति-- इनद्रतमेऽसावित्याह ८ ११) । प्राणो वा इन्द्र तमोऽभिः। प्राण एवेनमिन्द्रतमेऽप्नौ जहति, इति । ( प्रपा० 4। अनु० ८ | विभा० ४१) ।मा मा हिभ्सीरिति प्राथनांथा; क्षरणादिर्हिसापरिहारार्थत्वं द्शयति- पिता नोऽपि मा मा हिभ्सीरित्याहाहिश्साये, इति । ( प्रपा० 4 । अनु° ८ | विमा० ४२) यामेत्यस्य टलिङप्रत्ययस्याऽऽदीरथविवक्षां दरयति-- अरेयाम ते देव घमं मधुमतो वाजवतः पितुमत इत्याह । आशिषमेवैतामाशास्ते, इति । | ( प्रपा० ९। अनु० ८ । विभा० ४६३) प्र हिभसीरित्यनेन देवतारारीरभक्षणप्रयुक्तहिसानिवारणविवक्षं दद्रंयति-- स्धाविनोऽक्ीमहि त्वा मा मा हिभ्सीरित्याहाहिध्सायै, इति । ( प्रपा० ९ । अनु° ८ | विमा० ४४) त्तमन्त्रमाध्यं भक्षणं वरिधत्ते- तेजप्रा वा एते ज्यृध्यन्ते । ये प्रव्यण चरन्ति । = १ ) $ त | # ० फे मज्न° । २ क. भक्षयाम । ३ क. भोऽ लाः! ४ लर भ, “नाया अक" । १०२ ्ीमैत्सायणाचायैविरवितभाष्यसमेतम्‌- [धपा ०४अ्‌० प्राश्नन्ति । तेज एवाऽऽत्मन्दधते ( १२), श्वे। ` ( प्रपा० ९ । अनु ८ । विभा० ४९) प्रव्यप्रचरणप्रयासेन क्षीणा शक्तिहैविभेक्षणेन समाहिता भवति । ‡ नियमानिधत्ते- सवत्सं न माध्समश्रीयात्‌ । न रामामुपेयात्‌ । न अन्मयेन पिबेत्‌ । नास्य राम उच्छिष्ठ पिबेत्‌ । तेज एव तत्सद्स्यति, इति । ( प्रपा० ९ । अनु° ८ । विभा० ४६). ्वभ्यानुष्ठायी सैवत्सरमात्र मासं न-मकषयेत्‌ । ज्ञियं नोपेयात्‌ । भून कारकादिना जलं न पिबेत्‌ । अस्य यजमानस्योच्छिष्टं रामो रमणीयः पोः पिबेत्‌ । तत्तेन नियमेनं स्वकीयं तेज एव सम्यक्तर्णी करोति । यथोक्तं संवत्सरमांसवजेनादित्रते प्रशसति- देवासुराः यत्ता आसन्‌ । ते देवा विजयमुपयन्तः । विभ्ानि सौय ब्रह्म सेन्यदधत । यस्किच दिवाकीत्यैम्‌ । तदेतेनैव ्रतेनागोपायत्‌ । तस्मादेतदु्रतं चायैम्‌ । तेजसो गोपीथाय । तस्मादैतानि यन्‌ पि विभ्राजः सीयैसयेत्याहुः, इति । ( प्रपा० ९। अनु° ८| विभा० ४७) देषाश्वाुराश्च यदा परस्परे यीं संनद्धा आसंस्तदानी ते देवा विजयप्र मिच्छन्तः सूरस्य पुत्रे विभ्राण्नामके देवे ब्रह्म वेदजाते सम्थङ्निहितवन्तः । ए विधराद्देगो वेदे यद्छिचिदिवाकीत्यैमहन्येव पठनीयमनुवाकनातमसि, तत्सव पूर्वोक्तनिरूपणेनैव व्रतेन युक्तो रक्षितवान्‌, तस्मात्कारणाष्िवाकीत्येन प्रवय येनानुष्ठन कुर्वता परमेण पवक्तमतद्‌ रतै चरणीयम्‌ । य्माद्वभाण्नामके! दिवाकीर्त्यानि नमो वाचे या चोदितेत्यादीनि यजूषि रक्षितवान्‌ › तस्मादेतानि य॑ ूथपत्रस्य विभराद्देवस्य सेबन्धीमीत्यवममिज्ञाः कथयन्ति । तदीयानु्ाने तेजो तरतचरणम्‌ । स्वाहां त्वा सुस्य रदिमभ्य॑ः । स्वाहां त्वा नकत्रेभ्यः ( ९ ) ॥ ब्रह्मवर्चसाय पीपिहि स्कन्दाद्यं सहेत स्कस्तऽ् [रि ` १ ग. मष्मयेः । ९२. भरण्मयेः | ३ व. देनानि । ४ क. स्पेया। ५९ गज्पद्धन्यद्धत | स । | आ०४भतु० ! १] कपुहीयं देकिरीयारणयषम्‌ । -- ` २०३ प्रा पत्रो सप्त च॑॥ . इति इृष्णषजर्बेदरीयतेत्तिरीयारण्यफे चतुथेपपाठके दक्षमोऽनुबाकः ॥ १० ॥ कल्पः--“ अग्रेणाऽऽहवनीयं पयोह्य सम्राडासन्यां सं्ादयति स्वाहा त्वा पूरस्य मभ्य इति प्रातः स्वाहा त्वा नकषत्ेम्य इति सायम्‌ ' इति । हे घभेपात्रसमूह त्वं ` मस्य रक्षिमभ्यः स्वाह समपयामि । ततस्त्वां नक्षत्रेभ्यः समपैयामि । एतत्मन््द्रयसताध्यं चमेपाचपताधनं विधत्त-- [ि स्वाहा त्वा सयेस्य ररिमभ्य इति प्रातः पध्यादयति । स्वाहा त्वा नकषत्रभ्य्‌.इति सायम्‌ । एता वा एतस्य देवताः | ताभिरेवैन५ समर्धयति ( १३ ) , शति । ( प्रपा० ९ | अनु० ८ | विभा० ४८) अकरथिनेत्याह प्रदिशो गच्छेत्याह पितृणामन्तःपरिषि पिन्वयति ध।रयेत्याह्‌ वाचो घर्म॑पास्तेम्य एवैनं जुहीत्यन्वेक्ित होतव्या मित्या वित्याह दधतेऽगोपायत्सपत च ॥ | इति कृप्णयनुवदीयतैत्तिरीयारण्यके पश्चमप्रपाठकेऽष्टमोऽनुवाकः ॥ ८ ॥ यो नक्षत्राणि चे्येताः प्रकयैपात्रसमृहस्य स्वामिमताः, अतस्ताभेरेव देवता- पात्रपमूहं सर्द्ध करोतीति ॥ ` | इति श्रीमत्स्रायणाचायविरानिते माधवीये वेदार्प्रकाशे कष्णयजुर्ेदीयतैततिरी- यारण्यकमाष्ये चतुप्रपाटके द्चमोऽनुवाकः ॥ १० ॥ ५५ अथ चतुर्थं एकादरोऽनुवाङः । द्मे प्रव्रषेणाभनिरोभरोम उक्तः, एकादशे प्रवश्योदवासनमु्यते । कलप :-र किथमुद्रापयिप्यसेनामश्ीषे दर्दूति पदठीरी(री) ब्रह्मणे धेनु होत्रे सुवममध्वयेवेऽपरं मिन न्ुप्योच्छिष्टखरं सङ्ृष्योत्तरेणाऽऽहवनीयं सम्राडासन्दीं प्रतिष्ठाप्य 1 सव परधम समाधायैदुम्बयी सुति चुतं गृहीत्वा धरम या ते दिवि शुगित्य- पाग नुहोत्यपि वा प्रतिप्रस्थाता ब्रीन्सन्नखाञ्शखाकान्मु(योष्ठीनादाय तेषमेकमाह- पकक =+ । १. पद्यां हंपाद्‌० । २ क. ल. श्रोमीति। ३ ग. "जजर वु" । ४ ग. "दात्य ।५ ग. "वे षडप" । ६ ग, ° न्वस्योच्छि । ७ क.“ ख, परिवर्य । ८ क, हत्व । १०४ भौमत्सायणाचायमिराधितभाप्यसमेतम्‌ - [पषा ०४ भनु || वीय प्रदीप्याऽऽस्यद्मे धारयति तमध्वयुरभिनुहोति धम या ते दिवि दुक्‌") पारस्तु-- घमेयातेदिषि शक्‌ । या गायत्रे छन्द॑सि। या त्रौहमणे। या हषिधोनं । तां त॑ एतेनाषयने सर्च, इति हे घमं प्रक्यै ते तम संबन्धिनी शरुक्संतापः। या दिवि -दुरोके या गफ छन्दसि या ब्राह्मणे पुरुषे या हविधोने मण्डपे च विधते, तां सवी ते त्वव शुचमेतेन होमेनाहमवयजे नाशयामि । करपः--““तस्मिसपरं परदीप्याऽऽहवनीये पूव प्रतत्य नामिदमे धारयति तपु रमिनुहोति धमे या तेऽन्तरिति गिति, तस्िक्नपरं प्रदीप्याऽऽहवनीये पूष परह जानुदप्े धारयति तमध्ववुरमिनुहोति धम या ते प्रथिव्या५ शुक्‌" इति । पठतु धमे या तेऽन्तरिकषि शुक्‌ । या बरष्ुमे छन्दसि । या रां जन्य । याऽऽ । तां तं एतेनावयजे स्वाह ( १ ) | घम याते पृथिव्या शक्‌ । या जाग॑ते छन्द॑सि । या वश्ये । या सद॑सि । तां तं एतेनावयजे स्वाह, इति । एतौ मन्त्रो प्रयममन्त्वद्व्याख्येयौ । एतन्मन्त्रपाध्यं होमं विषत्ते- घमे याते दिवि शिति तिस्र आहुतीभहोति । छन्दोभिरेवास्थम्यो रोकेभ्यः शुचमवयजते, इति । ( प्रपा० ९ | अनु० ९ | विभा० !) अस्य धर्मस्य स्बन्धिनीं शुचं छम्दोदेवतामिरेव सहायभतामिर्लँकत्नयादपनय प्रदीप्यमानस्य शठाकमुष्ेधौरणे क्रमेण मुखनाभिननुप्रमाणानि हना) विषत्ते-- यत्यग्र जुहोति । अथेयत्ययेयति । त्रय मे रोका; । एभ्य एव रोकेभ्यः शुचमवयनते, इाति। | (प्रपा० ९ । अनु° ९ | विभा अग्रे प्रथममियत्यास्यदत्रे देशे [ धारयित्वा ] ज्होति । अथानन्त/ नाभिदप्े देशो धारयित्वा जुहोति । अथानन्तरमियति जानुदतने देशे धा होति | एते च त्रयो देशा रोकप्रयरूपाः, अतो छोकेभ्पः ` श्रुचं पा४अतु० ११] कृष्णयलुर्वदीयं तेततिरीयारण्यकम्‌ । ३०५ अयुं नोऽद्यानुमतिः । अन्विदूुमते त्वम्‌ । कसः - “आहवनीय एवैनमनुप्रहरत्यनु नोऽथानुमतिरिति परिश्रिते प्रतिप्रस्थाता ्नीमदानयत्यविदनुमते त्वम्‌” इति । अनु नोऽद्यानुमतिरित्येकस्या ऋचः प्रतीकम्‌ । अनिदनमते त्वमित्यपरश्या ऋचः प्रतीकम्‌ । एते ऋचाविदं वामास्ये हविरित्यनुवाके यष्याति | अनयेर्दिव्तानुरूपतां द्रोयति - - अनु नोऽयानुमतिरित्याहानुमघ्ये, इति । ` (प्रपा० ५ । अनु० ९। विभा० ३) क्मः---“दविवस्स्वा परस्या(स्वा)या इति । प्रथमेऽभिप्ररनन्ति'" इति । षारस्तु-- दिवस्तवां परस्पायौः । अन्तरिक्षस्य तनुर्वः पाहि । पृथिव्यास्त्वा धर्मेणा (२) .वयमनुक्रामाम सुविताय नन्य॑से, इति । रवै परिटित्वा प्रवग्येद्धसनदेशं प्रति यदा गच्छन्ति तदा मरगी रेषा विभज्य पे मागे मन्त्रेणानेन प्रत्रनन्ति | हे प्रवम्यं॑दिवो दुखकस्य प्रस्या(स्पाोया तिशथेन पाटननिमित्त त्वां वयमनुक्रामाम, त्वं चान्तरिक्षस्य संबन्धिनीस्तनुवः णिररीराणि पाहि रक्ष । तथा पृथिष्या धमेणा धारणनिमिततं त्वां वयमनुक्रामाम, दनुकमग्रहणं नन्यसे नूतनाय सुविताय शोभनगमनाय सप्तम्‌ । । अम्य मन्वरप्य छोक्रयधारणे तात्पयै ददीयति-- दिवस्त्वा परस्पाया इत्याह । दिव एवेमांछोकान्दाधार, इति । ( प्रपा० ९ | अनु° ९ | विभा०४) दिषो वुखोकदेवताया रपेणेन छोकत्रयं धृतं भवतीत्यर्थ | कपः (ब्रह्मणस्त्वा परस्या(स्पा)वा इति द्वितीये" इति | अनेन मन्तरेण द्विती गभगि प्र्रनेयुरित्यथैः । पाठस्तु-- | वर्मणस्त्वा परस्पायाः । क्षस्य तनुवः पाहि । विशस्त्वा धमणा । वयमनुक्रामाम सुविताय न्यसे, इति ~ "न्द ~~ ~ "~ --------- ----~------ “~ --~- ~~~ ^~ ४५. व्याष्णय्येते। २क. (तारूः । ३ ग. गन्ति! “| ४ क, ख, 7, परस्थाय।ः भ मोत क. ष, प्रेस्याया । ७ क. घि. ग. पस्वाषाः। ३९ ९०६ ्रीमत्सायणाचायैभिरवितभाप्यसमेतभू-- [मपा ०४अु. | ॥ पर्ववद्रयाख्येयम्‌ | लोकविषयपन्त्रानन्तरं ब्राह्मणारिजातिविषयमन््रेण रोकेषु प्रजानां धारणं शिण तीति दशेयति- ब्रह्मणस्त्वा परस्पाया इत्याह । ८ १ ) । एष्वेव रोकेषु प्रना दाधार, इति । ( प्रपा० ५ | अनु० ९ | विभा० ९) करप: -- प्राणस्य त्वा परस्पाया $ति तृतीये!” इति । अनेन मन्त्रेण मागंस्य तृती मागे प्रननेयुः । पटस्तु- प्राणस्य त्वा परस्पाये | चक्षुषस्तनुबः पाह । भोज॑स्ब त्वा ध्॑णा । वयमनुक्रामाम सृत्रिताय नज्य॑से, {ति । चक्षषस्तनुव इत्यनेन चकुष्मन्ति शरीराणीत्यथो विवक्षितः । अन्यसू दरंचास्येयम्‌ । ्रह्मषश्रिप्रनाविषया(य)[मन््रानन्तरं प्राणचकषुरादितरिषयमन््रेण प्रजाप प्राणधाण् भिद्धि दक्षयति- प्राणस्य त्वा पररस्माया इत्याह । प्रजास्वेव प्राणान्दाधार इति । ( प्रपा० ९ | अनु० ९ | विभा० ६) परव्यस्य पु्वदिदयुद्राप्नं नित्त-- शिरो वा एतधज्ञस्य । यतप्रक््यैः । अपरौ रुह वा आदित्यः प्रक्यैः। ते यदृक्षिणा प्रतयश्चमुदश्चमदरासयेत्‌ । जिं यन्ञस्य रिरो हरेत्‌ । ्रश्चमदवा्यति । परस्तादेव यज्ञस्य शिरः प्रतिदधाति (२ परा्चमदराप्तयति । तस्मादतावादित्यः एुरस्तादुदेति, इति । ( प्रपा० ^ । अनु° ९ | विभा० ५. प्रकग्यस्य यज्ञशिरोरूपस्य दक्तिणादिषु तिपुषु प्रिू्ाप्नने सति शिरं ष कुटिं यथा भवति तथा हृतं स्यात्‌ । अतः पुरस्तादेवाऽऽनेवेन य्ञाशर नाय प्रव पराङ्युखमेवोद्रासयेत्‌ । विच प्वम्यस्याऽऽदित्यरूपत्वाद्‌ दित्यस्य च 1 स्तादेवोदयात्परागुद्रासनं युक्तम्‌ । ` शफादीनां तरर नयने विषत्ते-- ` शफोपयमान्धकत्रिणि धृष्टी इत्यन्ववहरनति । ^ स्‌ ॥ । १, ल. भ.ष्प्याया।२क, ख ग. सस्याय! क. ल ग, शस्याय, + ¢ र ण्थ्याथा। ५ च्‌ स्यप्रः | ग. तैत्राऽअ' | प्रग ४अनु° १ १} ष्णयजुर्दीयं तेत्तिरीयारण्यरषय्‌ । ३०७ सात्मा नमेवैन ^ सतनुं करोति; इति । ( प्रपा० ५ । भनु० ९ | विभा० ८) तप्तस्य महावीरस्य हस्तेन स्प््टमशक्यत्वात्द्धारणार्थौ काष्ठविदोषो शफौ । उपयमः त्रषः । धृष्ट अङ्गारनिहरणादर्थौ साधनविशेषौ 1 साधनान्तराणामप्युपदशनाे हशब्दः । एतानि सवोण्यपि महावीरमनुप्रव्योद्वानदेशे हरेयुः । तेन॑नं रवगयेमा- लप्तहितं शरीरसहितं करोते । एतद्रेदनं प्ररसति- | सात्माऽशूष्मिक्ठोके भवति । य एवं वेद, इति । ( प्रपा० ९ | अनु० ९ । विभा० ९) पाधनाना कारणं वृक्षविशेषं विधत्त- ओदुम्बराणि भवन्ति । ऊव उगुम्बरः । उनेमेवावरन्धे, इति । ( प्रपा० ९ | अनु० ९ | विभा० १०) उदुम्बरफलस्य मक्ष्यत्वेनोभपत्वा्तुकषेणाक्प्रोपिः । गमनकारे साधनभूतं सार्मेगानं विधत्ते- वत्म॑ना वा अच्वित्य ( ३ ) । यज्ञ ५ रक्षाभमि भिघाभ्सन्ति | साम्ना ्रस्तोताऽन्ववैति । साम वै रक्षोहा । रक्षप्तामपहत्ये, इति । (प्रपा० ९। अनु० ९ | विभा ११) गमनवेरायां प्रस्तोतुं सरामगानेन सहितः >८ प्रस्तोता तान्सवांननुगच्छेत्‌ । साम्नो षघ्रतवाततद्राने रक्षोपघाताय भवति । यदुक्तं सूत्रकारेण--“ स्वे सहपत्नीकािः । साभ्नो निधनमुपयन्त्यथौष्वे द्वतीयं ्प्यापरेणोत्तरवेदिं तृतीयम्‌ ” इति । तदिदं विधास्यननादौ . परस्तोतुर्निधनावर्ति र वित्त ्रििधनमुपैति । त्रय इमे छोकाः । एभ्य एव लोकेभ्यो रक्षौ स्यपहन्ति, इति । ( प्रपा ९ | अनु० € । विभा० १२) , पञ्चमागयुक्तस्य सान्नशचरमो भागो निधने तत्रिवारं पठेत्‌ । तेन ोकत्रयाद्रक्षसा- मपहतिभवति । > रक्षंति चोरवन्म रैव पृषत आगत्य यज्ञं हन्तु गच्छन्ति । अतस्तत्परिहाराय समभन दित इति ते° पुस्तकपाठः । इति ग. पुस्त । -~ ------~-~~--------------- ज ज "~ ~ ८. त्म (ना) सः २क.ष. उर्व । रक.व. "7: उरज। ४ क,ख, ११.।५ग. "पचि द्विः। ६ग. 'दिदनुत्तरं वि । ५ व. क्षा^पि इ" । ३०८ श्रीमत्सायणाचायेविरचितमाष्यसमेतम्‌- [पपा ० ४अनु° \ | पत्नीपहितानां सर्वेषां प्रस्तोतृनिधनभागोारणं विधत्त- पुरुषः पुरुषो निधनमुपेति । पुरुषः पुरुषो हि रक्षस्वी । रक्षसामपहत्यै ( ४), इति। ( प्रपा० ५ । अनु० ९ । विभा० १६) स्ेष्वपि पुर्पेषु बाधकानि रक्षस्यनुगच्छन्ति, अतः पर्वोऽपि पुरुषो रक्षस्व । निधनपाठेन तानि र्षस्यपहन्यन्ते | उद्भासनदेशे हिरण्यस्थापनं विधत्ते यलृभिव्यामुदरासयेत्‌ । एथि्वी ६ शुचाऽप॑येत्‌ । यदप्सु । अपः दचाऽपयेत्‌ । यदोषर्षीषु । ओषधीः शुनाऽपयेत्‌ । यद्वनस्य- तिषु । वनस्पर्तीज्छुचाऽपयेत्‌ । हिरण्यं निधायेद्भास्यति । अमृतं धै हिरण्यम्‌ (९) । अमृत एवेनं॑प्रतिष्ठापयति, इति । ( प्रपा० ५ | अनु० ९ | विभा० १४) रव्म्यस्य दाहकत्वात्पथिन्यादीनां दाहो मा भूदिति हिरण्ये तदुद्वाप्नम्‌ । अग्नि सेयोगेऽपि विनाशामावाद्विरण्यममृतम्‌ । अतस्तत्रैव प्रवय प्रतिष्ठापयाति । कल्पः--“उद्कुम्भमादायाध्वयुवगुरासि हयुधाया इति भिः प्रदक्षिणमुततरेद परिषिश्वन्पर्येति'" इति । पाठस्तु- वर्गुरं से दयुध।या; ( ३ ) । रिशचुजनधायाः) इति । हे परिषेक त्वं द्रौयुधायाः पुलप्रतिदुःखवियोगस्य धारको वल्गुः हुन रोऽसि । जनध्राया जनस्य धारकः किदनोखवदुपलाटनीयोऽसि । उत्तरवेदिषरत्यः व्याख्येयम्‌ । एतन्मन््रमाध्यं परिषेचनं विधतते-- वल्गुरसि शेयुधाया इति त्रिः परिषिशवन्परयेति । त्रिवृ श्निः । यावनिवा्चिः । तस्य शुच शमयति, इति । ( प्रपा० ९ । अनु° ९। विभा० १५९) आहवनीयादिरूपेणामेखिगणत्वान्निवंरपरिषेचनेन सवैस्यानेः शोकः शाम्यति । दं च वक्षि परि च वक्षि । कल्पः - “निधाय कुम्भं॑हा च वक्षि परि च वक्षीति त्रिः परिपिनचन्प्तिपर्ेत " इति । हे उत्तयदे श च व॑क्षि सुखमपि वहपि, परिच वक्षि वु खपरिहा रमपि वहपि । ए १ श न ११ १त्‌ । यद ।२क. वारं १०। २१. षेद दे। ५पा०४अनु ° ११] कृष्णयजुवंदायं तेत्तिरीयारण्यकम्‌ । ३०९. एतनमन््रपताध्यां प्रदक्षिणाबरत्ति विधत्ते-- भिः पनः पर्येति । षटूसपद्यन्ते | षड्वा त्रतवः। तऋतुभिरेवास्य शुच शामयति, इति । ( प्रपा० ९ । अनु० ९ । विभा° ११) त्रीणि प्रदक्षिणानि त्रीण्यप्रदक्षिणानीति षटूसंपाततिः । चतुःसाक्तेनौभिंक्रैतस्यं | कल्पः--““चतुःखक्तिनाभिक्रैतस्यत्युत्तरवेदिममिमर्य इति । चतुःखाक्तेः कोण- तः › इयमृतस्व यज्ञस्य नाभिस्थानीया । यद्वा, ऋतस्य सत्यमूताया भिस्थानीया । ` मन्वस्य भूमिनामिपरत्वं दश्शयति-- चतुःसखक्तिनाभि तस्येत्याह ८६) इयं वा ऋतम्‌ । तस्या एप एव॒ नामिः । यत्प्रवग्यैः | तस्मादेवमाह, इति । ( प्रपा० ५ | अनु० ९ | विभा १७) ््यहामाधारत्वादुत्तरवेदिः प्रग्यै इत्युच्यते । सद॑ विश्वायुः शभ सप्रथा; । कसः--“ सदो विशायुरित्युत्तरेणोत्तरवेदिं खरौ न्युप्यानुब्युहति ” इति । शं था इति मन्त्रहोषः । सदो मूप्रदेशविशेष उत्तरवेदयुत्तरदेशरूपः । विश्वायुः यदः । अत एव सप्रथा; ए्यातियक्तः । शम सुखहेतुः । पदशब्देन मूमिविवक्षां द्रेयति-- | सदो विश्वायुरित्याह । सदो हीयम्‌, इति । | ( प्रपा० ५ | अनु० ९ | विभा० १८) अप द्वेषो अप ह्रः । अन्यद्व्रतस्य संधि । प्पिः-- “अप द्वेषो अप हर इति मानाटीयदेश उच्छिष्टखरम्‌ ” इति । न्युप्या- यनुवतते । अन्यदुत्रतस्य थिमेति मन्त्रशेषः । देषो दरष्टा श्रुरपनीतः, हरः कारी चापनीतः । व्रतस्य,नष्ठीयमानम्य कर्मणोऽन्यत्सधिम पूतरक्तद्वषकौरि यामतिरिक्त कषमेणानुष्ठानं वयं संपादितवन्तः । पिन मन्त्रेण ृन्ुनिराकरणं दशेयति- भप द्वेषो अप हर इत्याह भ्रातृव्यापनुत्यै, इति । ( प्रपा० 4 | अनु० ९ | विभा० १९) (ष क ~~~ ~~~ ग. दमशब्देन।२ग प्रश्िमः। २ ग शिम. पृ । २३१० भरीमत्वायणाचामिरवितमाप्यसमेतम्‌- [्पा० अनु 1 क्मः--“धैतततेऽ्मेततपुरीषमिति दध्ना मधुमिश्रेण पूरयति" इति । पाठा धततऽ) पम्‌ । तेन बभैस्व चाऽ चं प्यायस्व । बधि- वीमि च वयम्‌ । आ च॑ प्यासिषीमहि (४) इति। हे षमत्मधुभिश्र दपि ते तवाननम्‌ । एतच पुरीष संपणेम्‌ । तेन मुभे दघरा त्वं वरपस्वाऽऽप्यायस्व च । अभितरदधिः खवरूपनाहुस्यम्‌ । आप्यायनं वैन पारतोषः । त्वत्प्रसादाद्रयमपि वृद्धिमाप्यायनं च प्राप्नवाम । | एतन्मन््रसाध्यं पूरणं विधत्ते - धमैतततेऽजमेतत्पुरीषमिति दा मधुमिश्रेण पूरयति । अगो अन्नाय द्धि | उरैवैनमन्नयेन समधेयति ( ७ ), इति । ( प्रपा० ५। अनु ९ । विमा० २०) उर्गशब्येन स्वादुतवमुच्यते । अन्नादयशब्देनोदरपूतिरेतुत्वम्‌ । वेदने प्रह॑सति-- अनङनायुको मवति । य एवं वेद्‌ इतिः । ( प्रपा० ९ । अनु० ९ । विभा° २१) अदरानेच्छरीटोऽशनायुको दाषः । अनशनायुकस्तृप्तः । कप :-“अयेनमुपतिनते रन्तिनमासि दिव्यो गन्धवेः” इति । रनतिरेयाद्यः ¶ जानादहीनामियन्ता बहो मन्त्राः । तेष परथमे मन्त्रमाह-- , रम्तिनीमासि दिव्यो भन्धवैः । तस्यं ते पम भरिधीन॑म्‌ । अ्रिरधय॑ताः । रद्रोऽभिपतिः, इति । एन्तिनामको दलोकव्तौ यो गन्धर्वोऽस्ति हे प्रवे तदरूपत्वमसि । तस्य ते ¶ हास्य गन्धवेरूपस्य तव हविधानं पटरदध विधोनाख्यमण्डपादि्दशम्‌ । उत्त प्राक्रस्त्वेनावस्थितस्य तवाधोभ।गवर्तित्वात्‌ । योऽयमभनिरुत्तरदिगतः सोऽया ासतव स्वामी । योऽयं रट; करो देवः सोऽयमधिपतिरनि्टनिवारणेनाधिकार्छ मन्त्रतः प्रवम्यमदिस्नः सषटपरतिमानं दशेयति-- रन्तिनमापि दियो गन्ध इत्याह । रूपमेवा- स्यैतन्महिमान रन्ति बन्धुता व्याचष्टे, इति । ( प्रपा० ५॥। अनु० ९ । विमा° १९। ~~~ "वृद्धिस्वः । ३ ग. मानघ्ः। ४, उर्व । ५॥ ८ग, वे यद । ९ग. 1 १ग, श्मपत्राणेषू ।९ अनश्च । ६ छ. हते २०। ५७१. "ह । पाठस्तु-र १० ग, “वे १. 1 ० एअनु° १ १] कष्णयनुर्षेदीयं तेतिरौयारण्यकष ॥ 8 ११ रन्तिर्वनधुत्वं रमणहेतुत्वात्‌ । मत्र्य यतस्वरूपमस्ति रन्त्यादिशब्दोपे्भेतदेव व्यस्य बन्धुत्वरक्षणं महिमानं प्रकाशयति । द्वितीय मन्त्रमाह- समहमायुषा । सं प्राणेन । सं वचसा । सं पय॑सा । सं गौपत्येन । स\रायस्पोषंण (५), इति। अहमस्य प्रक्स्य प्रसादादायुरादिना रायस्पोषान्तेन फरषटूकेन सगतो भूयाप्म्‌ । मन््स्याऽऽ्ीर्थतां दशषेयति- समहमायुषा स प्राणेनेत्याह । आरिषमेवैतामाशास्ते, इति । ( प्रपा० ९ । अनु° ९ । विभा० २३) तीयं मन्त्रमाह-- व्य॑सो । योऽस्मान्दष्टिं । य च॑ वयं दष्पः, इति | योऽस्माकं द्वेष्टा यश्चास्माभिद्ेप्य उभयविषोऽसौ शातः प्रव्म्येण विनारेतः । मन्त्रस्य परविनाहापरत्वेनामिचारखूपतां दशयति - व्यप्रौ योऽस्मान्देष्टि य च वयं द्विप्म इत्याह । अभिचार एवास्यैषः; इति , ( प्रपा० ५ | अनु० ९ | विभा० २४) अस्य श्रत्रेरिष मन्त्रपाठो यजमानेन कृतोऽभिनारः । तेनासौ विनयतीत्यथेः । चतुय मन्त्रमाह-- अथिक्रदद्रष। हरिः । महान्तो न द॑शेत; । सम सूर्यैग रोचते, इति । अयं प्रर्म्यो वृषा कामानां वषयिता हरिः पापस्य हतो तादृशः सत्नचिक्रदत्‌ । ्न्दनमुत्साहेनौ ऽऽकन्दनं कृतवान्‌ । स॒ च प्रवर्ग्यो महानगुणेरधिकः । मित्रो न गर इव देतो दर्शनीयः । ताः सूर्येण समूय रोचते प्रकाशयति । ` प्रथमपादे किदषणयोः प्रसिद्धि दक्ष॑यति-- अचिक्रददुवृषा हरिरित्याह । वृषा द्येषः ८ ८ ¦ । वृषा हरिः, इति । ( प्रपा० ५ । अनु० ९ । विभा० २९ ) ` यथा वृषतवं परसिद्ध तथा हरित्वमपीति वकं दैषेति पुनरुक्तिः । स वनभ \ क. ग्ब; । फरप्पर० । ९ ल, ण्नाऽऽस्कन्द्‌ 1 ग. नाऽऽस्कोरनं ॥ १ म. वृष हति। ३१२ भ्रीस्सायणाचायैविरचितभाष्यसमितम्‌- (पा ० ४अब्‌० | द्वितीयपादस्य स्तुतिपरतां द्चैयति-- महाम्मित्रो न दशैत इत्याह । स्तौत्थेवेनमेतत्‌ , इति । ( प्रपा० ९ अनु० ९ | विभा० २६) पञ्चमं मन्त्रमाह-- | चिद॑सि समुद्रयोनिः । इन्दुदे्षः श्येन ऋतावा । दिर ण्यपक्षः शकुनो शुरण्युः । महान्त्सधस्थे ध्रुव आनि ष॑त्तः ( ६) । नम॑स्ते अस्तु मा मां हिष्सीः, उति। हे प्रवभ्य॑ त्वं चिदादिविशेषणविशिष्टोऽसि । चिदभिन्ञः । सथुद्रयनियीग्रा समुद्रस्य पि कारणभूतः । इन्दुश्न्द्रवदाह्ादकारी । दक्ष उत्साहवान्‌ । श्येनः स द्रेणवान्‌ । कऋता करमफलयुक्तः । हिरण्यपक्षः, चित्या्नावनुष्ठीयमानः पु समानपक्षोपेतः । शुनः प्कष्याकारः । मुरण्युनेगद्धरणपमथेः । पहानुणेरथिकः। सधस्थे कम॑कतमिः सहावस्थानप्रदेशे ध्रव; स्थिरः । अ।निषत्त. आभिमुस्येनोप विष्टः । हे प्रवय ते तुभ्यं नमोस्तु मामा हिंसीः। समुद्रयोनिशब्दस्य तात्पयै दश्ंयति-- चिदपि समुद्रयोनिरि्याह । स्वामेवेनं योनिं गमयति, इति । ( प्रपा० ९ | अनु° ९ । विभा० २७) समुदरादिकं जगतकर्मरूपां स्वकीयां योनिं प्रापयति । यद्वा समुद्र योनिः रवर््यस्येति बहुत्रीहिः । समुद्रः परमात्मा तस्य कारणम्‌, ततो मन््रपाः स्वकीययोनिप्रा्तिः । वेकल्यप्रयुक्तहिसापारहराथ॑तां नमस्कारस्य दशयति - नमस्ते अस्तु मा मा रिभ्मीरत्याह।हिभ्सायै, इति । ( प्रपा ९।अनु०९ | विमा०२८) पष्ठ मन्त्रमाह-- व विश्वावसुर सोमगन्धवेम्‌ । जें ददशः । तद~ तेना व्यायन्‌ । तदन्वे्वैत्‌ । इन्द्रौ रारहाण आसाम्‌ । परि सूेस्य . परिधी रपरयत्‌ › इति । सोमस्य पारमोषको गन्धर्वः सोमगन्धर्षः । स॒ च विन्ववसुनामेश्ः.। अत ¢ ष, '्तः(६)॥२१९॥ न. ९म. कतवा । क ख. चित्यप्ना'1 ४ गते नमः।र्ा। पषा०४अनु° ११] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यषेष | ११ तोम्करणे श्रूयते“ सरोममाहियमाणे गन्धर्वो, विशा्वतुः पवृषणात इति। पोमस्यापहतारं तं॒विश्वावसुमापो दद्शुषीः, अब्देव॑ता र्टवत्यः । प्ाशचोश्िवता ऋतेन यत्तेन निमित्तेन तत्तदा उ्यायन्विरेषेण गन्धर्वसषमीपं प्रत्यागच्छन्‌ । इन्द्रो देवस्त- दषौ मनमन्वयेदनुकरमेण ज्ञातवान्‌ । स चेन्द्र आसामपां समीपे रारहाण मरो गच्छन्स परिषीन्परिधिपरटशान्रदम्यभिमानिनो देवान्पयैकयत्परितो के्यितृनध, टोकितवरान्‌ । यदा गन्धवेः सोमं मुष्णाति तदानीमापो दृ तत्र गताः । इश तद- मज्ञायापां सहाये गन्धवेमवरोदृधु सूयेरदमीनपेषितवांनित्य्थः । ` विधव्सुवृत्तान्तस्मरणस्य विकिलाङ्गपमाधानारथत्वं दर्शयति-- किधावसु९ सोमगन्धवमित्याह । यदेवास्य क्रियमाण- स्यान्तयन्ति । तदेवास्येतेनाऽऽप्पाययति › इति । ( प्रपा० ५। अनु ९ | विभा० २९ ) अनुरठयमानस्य प्रवभ्यस्य यदङ्गख्त्विनोऽनता्दतं कुन्ति, तदज्गमेतेन वृततान्तस्मर- न पद्ध करोति । गन्धर्वेणाऽऽपादितस्य वैकल्यस्याद्धिरिन्धेण च पमाहितत्कत्तदनु- मरणप्य समाधानाथत्वे युक्तम्‌ । परपमं मन्त्रमाह-- ति्वावसुरमि तन्नो गृणातु । दन्यो अन्ध रज॑सो विपानः। द्रा घा सत्यमुत यन्न विमं (७)। धिये। हिन्वानो धिय इतन अव्यात्‌, इति । अस्मिन्कर्मणि यद्र घ यदैव क्रंचिदङ्ग यथाशाखमनुष्टितम्‌, उतपि च यदङ्खं न र वयं विस्छृतवन्तः, तत्तमै नोऽस्मम्यं विश्वावसुय(रभिग्णातु कथयतु । दिशः । दिव्यो गन्धर्वः, दिवि मवो गन्ध्वनातिः । अतः सर््ग इयथः । रजसो मानः) रल्ञकस्य गीतस्य विशेषेण निर्माता । धियो हिन्वानः › बुद्धेः प्रीयता । गन्धवा नोऽस्मदीया पिय इद्‌नुद्धौः सवां अप्यव्याद्रक्षतु । ए्मन्र यथाऽङ्गवैकल्यसमाधानहेतुत्वंतद्रदस्यापि वेकस्यपमाधानहेतुतां दर्शयति-- विश्वावसुरभि तन्नो गृणावि्याह ८ ९ ) । पूवेमेवोदितम्‌ । उत्तेणामिगृणौति , इति । ( प्रपा० ९ | अनु० ९ | विभा० ३०) क्‌ न म 4 ॥ ` ध. ता अब्दे । २क. गो्ति। इग द्धःयप्तः। ४य.द्ाच व । ५ ग. वि । इ" । । © ६१४ भ्ीमत्सायणाचायैविरवितभाण्यसंमतम्‌- [पपा ०४अतु ०! || , चतुथेषादे धीरक्षणेनतुसमदधिर्विवक्षितेति दह्यति- भियो हिम्वानो धिय इतने ऽग्यादित्याह । ऋतूनेवास्मै कल्पयति, इति | | ( प्रपा० ५ | अनु० ९। विभा० ६१) ` ऋतेवो यद्‌। वस्वकायेकरास्तदा प्राणिनां बुद्धयः स्वस्था भवन्ति । अतो धीर णमतुषु प्रवाहरूपेण प्रवतेते । - अष्टममन्त्रमाह - सलिविन्द््रणे नदीनाम्‌ । अपाणोहुरो अमव्रनानाभू । पऽऽसौं गन्धर्वो अगृतौनि बोचत्‌ । इनदर दक्षं परिजानाद्हीन॑म्‌ › इति । यः पूर्वो गन्धर्वोऽसि सोऽयं नदीनां गङ्गायमुनादीनां चरणे प्रवाहये प्रकी सस्िमविन्दच्छद्धि लन्धवान्‌ । नदीप्रवहणेन पङकादपरकषाटनच्छुद्धि दष्टवान्‌ । अदमसु पाषाणेषु ॒त्रनन्ति प्रवहन्तीत्य्मत्रना नचः | ताप्तां दुरो द्वाराण्यपाृणोः द्पनीतवान्‌ । नदीषु प्रवं दरारस्यानीयास्तीभूता मागो अदममि्येऽवरुद्ास्तत्र पाष. णानपनीय नदीः सेवितुं योग्याः कृतवान्‌ । तत आसां नदीनाममृतानि श्रद्धिकारणी जलानि स गन्धवेः प्रवोचत्प्राणिनामग्रे कथितवान्‌ | तत इन्द्रो दक्षं कुशं गन्ध. प्रहीन क्रापि वैकल्यरहित परिजानात्परतो सषातवान्‌ । अत्र जटवाचिनाऽमृतदाब्देन मरणरहितानां प्राणानामपि सूचनं दशेयति- प्राऽऽपतं गन्धर्वो अमृतानि वोचदित्याह | प्राणा वा अमृताः | प्राणानेवासमै कल्पयति, इति । ( प्पा० ९ | अनु° ९ | विभा० ६२) अमृतशशब्दपाठेन यजमानस्य प्राणान्पुितान्करोति । एतच्ं दब धमं देषो देवानुपागाः । कपः-“ एतत देव धर्म देवो देवानुपागा इत्यभिम॑न््य " इति । हे घम त्वं देवो देवतारूपः सम्नेतदस्माकं प्रत्य यथा मवति तथा देवानुपागाः प्रा्ठवानपि। अत्र प्रवग्यस्य देवत्वं सवैदेवप्रापणं च प्रपिद्धमित्येतदशेयति - एतच देव धमे देवो देवानुपागा इत्याह । देवो ह्येष सन्देवानुपेति, इति । (प्रषा० ९। अतु० ९। विमा० १३) १३. सकरा" । [्षा०४अब्‌ ° ११] कृष्णयनुरवदीयं ते्िरीयारण्यकभ्‌ । ३१५ कल्पः--“ इदमहं मनुष्यो मनुष्यानिति प्रदक्षिणमावृत्य ” इति । पाटस्तु-- इदमहं म॑ुष्ये। मलुर्यान । सोर्मपीथानु मेषि । सह प्रजय। सह रायस्पोषेण, इति । अहं यजमानो मनुष्यः समिदं प्रत्यक्षं यथा मवति तया मनुष्यन्प्राभोमीति षः । हे सोमपीथ सोमपान [ मा ] मामाभिमुख्येनान्विहि प्राप्नुहि । न केवरं त्वमेव करि तु परजया रायस्पोषेण च सह, तदुभयमपि मां प्राप्नोतु । यजमानस्य मनुष्यत्वं मनुष्यप्राततिश्च प्रिद्धेत्येतदश्शंयति - इदमह मनुष्यो मनुष्यानित्याह ( १० ) । मनुष्यो हि । एष सन्मनुप्यानुपैति, इति । ( प्रपा० ९ । अनु० ९ । विभा० ३४) प्ोमपानप्राथैनायां कारणे दशंयति-- हरो वै प्रवग्यमुदाप्यन्‌ । प्रां पशन्सोमपीथ- मनृदराप्तः सोमपीथानु मेहि । सह प्रनया सह ॒राय- सपोषेणेत्याह | प्रजामेव पदन्त्सोमपीयमात्मन्धतत, इति । ( प्रपा० ९ | अनु० ९ | विभा० ३९ )| । यः प्रवगयमुद्रा्रयत्ति, अप्तौ तदानीं तं॑प्रवभ्यमनु स्वकीयां प्रजां पूृश्रादिकां शूनवादीन्सोमषीथे कारेप्यमाणं सोमपानं च्रास इश्वरं उद्वासयितुं समर्थो भवति । वयो पनमनु सवैमिदे नरयतीत्य्थः । अतः सोमर्पीयेत्यादिमन्त्रषाठेन प्रनादिकं बत्मनि प्तपादयति । । करपः--“‹ सुमित्रा न आप ओषधय इति माजौटीयदेश उच्छिषटखरे मार्जयित्वा "1 | पट्स्तु-- सुमित्रा न आप ओष॑धयः सन्तु । दुरमित्रास्तस्े भूयासुः । यऽस्मान्ष्टिं । यं च॑ वयं द्विष्मः, इति । एता आपः) तत्कायां ( यैमूता ) ओषधयश्च नोऽस्माकं सुमिन्नाः सुक्लिग्धाः नतु । यो द्व्ट यश्च द्वेष्यः, तस्मा उभयस्मै दु्भित्रा; शत्रवः सन्तु | प्रथमपादस्याऽऽज्ञीःपरतां दक्षयति-- ुमिरा न आप ओषधयः सन्त्ित्याह । आशिषेवितामाशास्ते, इति । ( प्रपा० ९ । अनु० ९ । विभा° ३६ ) म {9 क त त १ ग. `ष्यत्रपाः | ३१६ भरीमत्सायणषायनिरभितभाप्यसमेहम्‌-- {पा ०४अ्‌ ° \ | । उत्तरभागह् शृशुविषयामिचारत्वं द्शेयति- ु्भत्र्तसमे भूयामु्योऽसमाहरे्ि य॑ च वयं द्म इत्याह । अभिचार एवास्येषः, इति । ( प्रपा ९। अनु० ९ । विभा० २७) उद्रयं तस्र । उदु त्यं चित्रम्‌ । कृल्स;- ५ उद्र तमसस्परीत्यादित्यमुपस्यायोदु त्यं चित्रमिति द्वाम्यां गाहते जुहोत्युपतिष्टत ईत्यके ” इति । उद्वयमिति मन्त्रः समास्त्वा् इत्यनुवाके म्यास्यातः। उदु त्यं जातवेदसं चित्रं देवानामिति मन्तरद्यमुदु त्ित्यनुवाके व्याख्यातम्‌ । एतन्मन््हयध्यं होमं विधत्ते- प्र वा एषोऽस्माह्लोकाख्चयवते । यः प्रवग्यमह्र सयति । उदु त्यं॑चित- मिति सौरीम्यामरमया पुनरेत्य गाहेपत्ये जुहोति । अथ वै छोको . गापत्यः । असिनेव लोके प्रतितिष्ठति । अपौ खलु ॒वा आदित्य वर्गो लोकः । यत्सौरी भवतः । तेनैव सुवगह्णोकानेति(१ १); इति । (प्रपा० 4। अनु° ९ । विभा० ३८, प्रवभ्यैस्योदरसनेन स्वयमेवास्पा्लोकाद्धष्टो मवति । गार्हपत्यस्यैतह्लोकरूप तत्र होमे सति स्वयमरिमहीके प्रतिष्ठितो मवति । आदित्यस्य स्वग लोकरूपत्वातः समन्बेण स्वपदपि भ्र्॑षो न भवति | | नह्मणतत्वा पत्या इत्याह दपालन्वित्य रक्षी रकषसामपहत्य वे हिरण्यः माहाभयति हेष गृणावित्याह मनुष्यानित्याहास्यषोऽष् च ॥ इति कृष्णयनुरवदीयौत्तिरीयारण्यके पञ्चमप्रपाठके नवमोऽनुवाकः ॥ ९ ॥ कर्पः--““देमम्‌ पु ल्मस्मम्यमित्याहवनीये जहेतयुपतिष्ठन्त(त) इत्येके" ई पाटस्तु- | इममू षु त्यमस्मभ्य५ सनिम्‌ । गायत्र नवी यासम्‌ । अग्र दैवेषु वोचः (८ ) इति । याऽरीभ्र तं एतेनावयजे स्वाहा घर्णा हेयु्धायाः प्यासिषीमहि पोषेण निपत्तो विद संन्त्शटो च॑॥ इति कृष्णयन्ेदीयतैत्तिरीयारण्यके चतुेभपाञक | एकादशोऽनुवाकः ॥ ११ ॥ िमययोगने ए ख, न्त इ०। २ ग. इति । द ग, "पाष्या । ४१. ग्स्वाया। " सग, शे प्र ०८अदु ०११] दृश्णय्सुेदीचं तेतिरीयारण्वकम्‌ | 2१७ हेये देवेषु मध्येऽस्मभ्यं सनिं फख्दानं प्रवोच प्रक्ण कथय | न केवले फलदानं किं ठु त्यरिममू षुं तं शाख्लपरधिद्धमिममस्मामिरिदानीमनुष्ठितं प्रवभ्येमपि ष्ठ 238 क्षपय(कययः) । कोक प्रवन्ेम्‌ । भायननं गायभ्यादिच्छन्दोशु्म्‌ । अत एव पूरत्राऽऽम्नातम्‌-- “छन्दोभिव एष क्रियते" ईति । नवीयां समके नतं सर्वाङ्गमंपणेमित्यथः । । | | । शाखान्तरे यानि प्रवभ्येप्तामानि तेषामाधारभूता ये मन्त्रास्ताचिधत्त-- परनापतिं वै देवा; इुक्रं॑पयोऽहन्‌ । तदेभ्यो न व्यभवत्‌ | तद्निव्येकरोत्‌ । तानि शुक्रियाणि सामान्यमवन्‌ । तेषां यो रसोऽव्यक्षरत्‌ । तानि श्ुक्रयजूष््यभवन्‌ । हुक्रियाणां वा एतानि शुक्रियाणि । स्ामपयप्तं वा॒एतयोरन्यत्‌ । देवानाम- न्यत्पयः । यद्गोः पयः (१)। तत्साम्नः पयः | यद्नाथै पयः| तदेवानां पयः । तस्मात्रतेयंनुभिश्वरन्ति । तत्पयस्ना चरन्त | प्रजापतिमेव तदेवान्पयसाऽन्नायेन समर्धयन्ति, इति | ( प्रपा० ५ । अनु० १० । विभा १) धरा कदाचिद्वा; सर्वे भरजापतिं कामधेनुं कृत्वा शुक्रं पयः प्रवग्यैरूपं क्षीरं धवन्तः। तदेकमेव भूत्वा देवेभ्यो न व्यभवत्‌, बहूनां देवानामर्थे विधिधं नामूत्‌ । तः सर्वेषां भोगाय न पयापतम्‌ । तदानीमभनिस्तदेकं परयो वितिधमफरोत्‌ । तानि विनि पयाति डुक्रियाणि प्रवग्य॑संबन्धीनि सामान्यभवन्‌ । तेषां च पयोख- णां साम्नं यो रसोऽत्यक्षरत्तेम्योऽखवत्‌, तानि सामभ्यः स्तानि साराणि कयजपि प्रकयेपबन्धिनो मन्त्रा आसन्‌ । शयुक्रियाणां प्रवण्यसंबन्धिनां सान्न वीनि भकग्ययोभ्याण्येतानि यजूषि | इत्थं प्रवभ्योङ्गमन््रोत्पत्तिरुक्ता, अथ द्रन्य- वयते एतयोरवक्ष्यमाणयेद्रेयोः पयसोर्मध्येऽन्यदेकं सामपयसं साम्नां प्रिय म्‌ । अन्देवानां प्रियम्‌ । तदुभयं विभज्य प्रदश्यैते- तत्र गम्यं सामदेवतायाः यम्‌ । अजाक्षीरं देवानां प्रियम्‌ । यस्मादेवं मन्तोत्पात्तिः क्षीरद्वयं॑चैताद्रं तस्मा- त्र कमण्यतेयजुभिः प्रवन्धमन्तैश्वरन्त्यनुतिषठन्ति, तत्तत्र कमणि द्विपेन पयस। (न्ति । शुक्रियमन्ैः क्षीरद्रयं॑जुहुयादिति मन्तद्रग्यविरिषटकर्मविधिरयं द्र्टन्यः | कर्मणा प्रनापतिं देवांशरान्नसमदधान्कुवैन्ि । विदन प्रशेप्तति-- एष ह त्वे साक्षालप्रवभ्यं भक्षयति । यस्यैवं ` एक.ख. पुराः । २ ल. क्षेपय ।३ग. दुहन्‌ । ४३. ग्‌. न्नयवहै" । 4 ८, दूतं । ग. त्तदे | २१८ भ्ीमत्सायणाचायेविरचितमाष्यसमेतम्‌-- रषा ०४अनु. | | विदुषः प्रवम्यैः प्रवरज्यते, इति । ( प्रपा० ९ | अनु० १० | विमा० २) एवं विदुषः प्रवभ्यैमाहात्म्यविदो यस्य ॒प्रवग्येम्यो9लु्टीयते स॒ एष सकष नमुरूयं प्रवम्येफलमनुभवति । तस्य प्रवभ्यस्य काम्यमुददास्नदेदो विधत्ते-- उत्तयेदयमुदराप्येत्तनस्कामस्य । तेनो वा उत्तरवेदिः । (२) । तेजः प्रवम्यैः | तेनपैव तेजः समधंयति, इति । ( प्रषा० ९ | अनु० १० | विभा ३) उत्तसेदेरग्याधारत्वात्प्रवमहविषश्च तत्स्वरूपत्वादुभयोस्तेजस्त्वम्‌ । तमेव देशं फटान्तराय विधत्ते -- उत्तसेचामुद्रसयेदन्नकामस्य । शिरो वा एतचज्ञस्य । यत्मवर्ग्यः । मुखमुत्तरेदिः । हीरष्णैव मुख सदधालयन्नाद्याय । अन्नाद्‌ एव भवति, इति । ( प्रपा० ९ | अनु° १० | विभा० ४) = प्रव्यस्य शिरोरूपत्वादुत्तरवेदेमुखत्वात्त्रास्योदवा पने पतत्यन्नं भाक्त शिरसा मुषः संधानं कृतं भवति । ततोऽयमन्नादां भवत्येव । * उत्तये्यामुद्ासनं प्ररोसति -- यत्र खलु वा एतमुद्रासितं वयाश्मे पयोसतते । पारे वै + ता५ समां प्रना वयास्स्याप्तत (३) । तस्मादुत्तर वे्यमेवोद्रासयेत्‌ । प्रनानां गोपीथाय ;, इति । (प्रपा० ९ | अनु० १० | विभा० ९) यत्न यस्सिन्पवत्सरे कविदेशविदेष उद्रासितमेतं प्रव्यै वयांसि पर्षिणः १ सते पारत आगत्योपविदानि, तां समां तं संवत्सरं सवेमपि पक्षिणः प्रजाः छा नपयौसते पत्रादिशवदेदेषु प्रविशन्ति, प्रना म्रियन्त इत्यथः । अतस्तेनो्नकाम त्येऽपि प्रजारक्षणाथंमुत्तरवेश्ामेवोद्रासयत्‌ । तत्रापि देश्ञविरोषं विकश्ितं विषत्ते-- पुरो वा पश्चद्ोह्सयेत्‌ । पूरस्ताद्रा एतज्ञ्योतिरुदेति । तत्पश्ानिम्रोचति । स्वामवेनं योनिमनुदा्यति, इति । ( प्रपा० ९ | अनु० १० | विभा ९ १क.ल एए । २ ग. स्ापनं ३ त. 'दिष्देः | प्पा०४अनु० ११] कृष्णयजुर्बैदीयं तेत्तिरीयारण्यक्षम्‌ । ` ३१९ उततसेदेः पृव॑भागे पश्चिमभागे वा प्रव्यमुदरासयेत्‌ । प्रवम्यस्वरूपमिदमादित्य- योतिः पुरस्तादुदेति पशवादस्तमेति । ततस्तयोरुम॑योरपि तदीयस्थानत्वात्सवकीय- व स्थानमनुसूत्योद्रासयति । अन्यं देदाविरेषं विषत्ते-- अपां मध्य उद्वासयेत्‌ । अपां वा एतन्मध्याज्ज्यो- तिरनायत । ज्योतिः प्रवम्यैः | स्व॒ एवैनं योनो प्रतिष्ठापयति ८ ४ ), इति । ( प्रपा० ९ | अनु० १० | विभा० ७) शुतदषविद्युतसवरूपं उ्योतिरपां मध्यादनायत । भवर्य॑श्च ज्योतिःस्वरूपः । मादनं प्रवय स्वकीय एव स्थाने प्रतिष्ठापयाति । दशान्तरं विषत्त- यं द्विप्यात्‌ । यत्र स स्वात्‌ । तस्यां दिदयुद्रासयेत्‌ । एष वा अरि. श्रानरः | यत्प्रवभ्येः | अ्चिनेवेनं वैश्वानरेणाभिप्रवतेयति ? इति ( प्रपा० ५ । अतु° १० विभा० ८) यनमानो य॑ पुरुष द्विष्यात्छ द्वेष्यो यस्यां दिकि तिष्ठति तस्यां दिशि प्रवम्ध- रसयेत्‌ परवग्यैस्य वैश्वानराधचिरूपत्वादरनं द्ेप्यमभिरक्ष्य वैश्वानरािनैव प्रतेयति । धनिना तमभितो दहतीत्यथः । ततैव कंचिद्विशेषं विधत्ते-- ओदुम्बयौ ५ शाखायामुद्रासयेतं । ऊग्बौ उदुम्बरः । अन्नँ प्राणः । शुग्धमेः (९ ) । इदमहममुष्याऽमुष्या- यणस्य॒ शुचा प्राणमपिंदहामीत्याह । शुचैवास्य प्राणमपिदहति । तानगार्तिमाच्छेति, इति । ( प्रपा० ९ | अनु० १० | विभा० ९ ) उदुम्बणृक्षस्य येयं॑श्ाखा तस्यां प्रवग्यभुदर सेत्‌ । उदुम्बरस्यान्नरूपत्वात्‌ , ग्य प्राणास्याेहदुत्वात्‌ ; घमेस्य च सतापरूपत्वात्‌, तदनपारणाद्वास्तनकाल इद- भमन पत्‌ । आषृष्सायणम्य दवदत्तपुतरस्याघ्युष्य यन्ञदत्तस्य प्राणमिदं प्त यथा भवति तथा छरुचा संतापेनापिदहामि स्वेतो दग्ध करोमि । एतन्मन्त् स्य दम्यस्य प्राण संतापेन दहत्येव । तदानीमेवाप्तावार्ति प्राोति । दशान्तरं विधत्त- - पत्र दुभा उपदीकस्ततताः स्युः । तदुदर।सयद्वृष्टिकामस्य । एता न ~--~---------------~- १९. तदेष वि" | ९ क, र, यक्ष्यमाणो । २ क. म. ^त्‌ । उरा क २५ श्रौमर्सायणावायैविरवितष्यसमेतम्‌- (रष ० ४अ०।१ वा अपामनूशूावर्थो नाम । यदभीः । अप खलु वा आदित्य हतो वृष्टमुदीस्यति । अंावेवास्मा अदित्यो वृष्टिं निय- च्छति । ता आपो नियता धन्वना यन्ति ( ६ ) ;, इति । ( प्रपा० ९। अनु० १० । विभा° १०) मोः पय उत्तरवेदिरासते स्थापयति घर्मो यन्ति ॥ इति कष्णयनुरेदीयौत्तिरीयारण्यके पञ्चमप्रपाठके दशमोऽनुवाकः ॥ १० ॥ यस्मिन्देशे दभा उषदीकस॑तताः स्तम्बैरविच्छि्ा मवन्ति । वृ्टिकामस्तत्ररास येत्‌ । य एते दर्भा एता एवापामनूज्ाबयै इृत्येताममाजो भवन्ति । अनुना अनुकरमगताः प्राहः, तद्युक्ता नचयोऽनृज्ावये; । आपो वै दभा इति श्ु्यन मौणामविच्छिन्नपरवाहोपेतनदीरूपत्वम्‌ । प्र्ुधश्वाऽऽदित्यरूपत्वादादित्यवदषटिपदः अतो दरभषु तटदा्ने सत्यादित्यो शुरोकादूष्टि प्रेरयति । ताश्चाऽऽप। भनदन मरुदेशेन सह नियताः प्रवेन्ते ॥ हति श्रीमत्ायणाचा्विरायिते मोधर्वये वेदा्प्रकशि कृष्णयनुर्वैदयतेततिर- यारण्यकमाष्ये चतुरप्रपाटक एकादशोऽनुवाकः ॥ ११ ॥ अथ चतुर्थे दरष्दृशऽनुवराक, । एकाद्रो प्रव््ोद्धसनमुक्तम्‌ । तत्र॒ महावीरे द्रव्यपूरणावसरे ॥ मन््ा्पै जयो मन्त्रा अपिता, तेऽत्र द्वादशोऽभिधीयन्ते । महीनां पयौऽसि विहतं देवत्रा । कल्प;- “महीनां पयोऽप्तीति महावीरे गोपथ आनयति" इति । विहितं देक मन्त्ररेषः । हे द्रव्य देवत्रा देवनिमित्त विहितं सादितं महीनां गवां पयोऽसि । ज्योतिभौ असि वनस्पतींनाभोष॑मीन।\ रस॑ः । कटपः-- ““ज्योतिभी अपि वनस्पतीनामेोषरधीना९ रस॒ इति मधु इति । मह आनयतीत्यनुविते । हे मधुदरव्य वनरपतीन।मोषधीनां च रसमूतसत्वं ज्योति ज्योततिध। प्रकाशकोऽसि । क अन्न ग. पूस्तकै मृष टीकायां च 'अनुज्नावयेः, इति पाठः । क क = १ग. मनुञाव , २1. अनुज्जा । र, ^] ऽनुज।व `॥|४५, पर्दद्याऽ4 ५ 1. "तषां प्र | [पपा ४अनु ° १६] छृष्णययुर्वेदीयं सेतिरीपारण्डकब््‌ । १२१ वाजिनं त्व। वाजिनोऽव॑नयामः । उर्ध्वं मनैः सुवर्मम्‌ । इति कृष्णयनुवेदीयतीत्तिरीयारम्यके चतुथषपाम्के द्रादशोऽनुवाकः ॥ १२॥ कल्पः--““वाजिनं त्वा वानिनोऽवनयाम इति दधि हति । महातीर आन॑यतीत्यनु- पति । उध्वै मनः पुवगेमिति मन्त्रशेषः। उर्वैमुपारं वतमानं मनो मन्यं श्वग प्रां है दथिद्रन्य वाजिनमन्नवन्त त्वां बाजिनोऽन्नवन्तो वयमवनयामो महावीरे प्रलिपामः॥ इति श्रीमत्ायणाचायविराचिते माधवीये वेदथिप्रकाशे ङष्णयजुर्वदीयतैत्तिरी- यारण्यकमाप्ये चतुर्थप्रपाठके द्वादश्लोऽनुककः ॥ १२ ॥ अथ चतुर्थे तमदज्चोऽनुवाकः । त्रयोददामारम्य प्रायेण प्रम॑प्रायधित्तान्युच्यन्ते । कपः--““4यदि धर्मः स्कन्देत्‌ । अस्कान्धौः प्रथिवीमिति ह(म्याममिमन्त्रयते' इति । तन प्रथमामाह-- अस्कान्द्रोः पंयिवीम्‌ । अस्कानृषभो युवा गाः । समने- मा विश्वा शर्वना। सको यह्व; मर्जनयतु, इति । ्ोयरोकाल्यो देवः पृथि्ीं देवतां -परत्यस्कान्स्ववीयै॑स्कन्दितवान्‌ । तथा युबा योवनोपेत ऋषभो गा बहीः प्रत्यस्कारस्वकीये वीय स्कन्दितवान्‌ | इमा विश्वा शुव- नेतानि स्ाणि भूतनातानि, स्कन्ना स्कत्तवीर्यरूपाणि । अतोऽत्रापि स्कश्मो प्रन्यस्क- ्दनयुक्तो यज्ञः प्रजनयतु प्रजामुत्पादयतु ॥ अथ द्वितीयामाह-- अस्कानजनि पाज॑नि ¦ आ स्नानां यते इष । स्कममातमर्जनिषीमहि) इति ॥ इति कृष्णयनुरदीयतेत्तसीयारण्यफे चतुभेषपाटके जयोदशोऽनुव।कः ॥ १३ ॥ भस्कान्धन्ये स्कन्नममूत्‌ , तेनाजनि किंचिदपत्यमुतयन्नम्‌ । राजनि प्रकर्ेशापत्य- प्यापत्यमुतयननम्‌ । स्कन्नादूदरन्यादूृषा सेचनसरम्थः एत्र आजायते । अतो कथं स्ना. द्र्यास्रजनिषीमहि प्रकर्षेणापत्यमुत्पादयामः ॥ इति श्रीमत्सायणाचायैविरचिते माधवीये वेदा्थप्रकाशे कृष्णयभ्वेदीयतेत्तिशया- रण्यकभाप्ये चतुर्थप्रपाठके त्रयोदशोऽनुवाकः ॥ १३ ॥ व. वस्वो ।२5. तु| अ । ४१ ४२५ श्रषत्सायणाचा्यविरचितमाप्यसमेतम्‌-- प्रपा०४अब्‌ ०९) | अथ चतुर्थं चतुद २।ऽनु.क । | कल्पः--“्यदि धर्मेण चरत्सु व्वुदापते्या पुरसतद्वदुवापतदित्येतेय॑यारिङ्ं नुह यात्‌" इति । पाठस्तु-- या पुरसता्िदापैतत्‌ । तां तं एतेनावयजे स्वाह । या दक्षिणतः । या पथात्‌ । योत्तरतः। योपरिष्टा ्वि्ुदापतत्‌ । तां त॑ एतेनावयजे स्वाहा, इति । इति दृष्णयजुयैदीयतेततिरीयारण्यके चतुयेपरपाठके चतुद ोऽनुवाकः ॥ १४॥ , या ॒विदयुदशनिरूपा पुरस्तात्पवैस्यां दिद्यापतत्पतितवतीः तां विदतं ते त सबन्धिनैतेन होमेनाव्रयने अद्वायामि । अत्र॒ त॒ इत्यभिधानादूघमेः संबोधनीयः । य दक्षिणत इत्यादिषु तषु विदयुदित्यादिकमनुषञ्चनीयम्‌ । अनुपङ्गदोतनायेगोक्तमे मे पूनः पठ्यते ॥ इति श्रीमत््ायणाचायविरचिते माधवीय वेदाथप्रकारो कृष्णयनुर्वेदीयतेत्तिर. यारण्यकमाप्ये चतुभप्रपाठके चतुदैशोऽनुवाकः ॥ १४ ॥ अथ चतुर्थ प्रचद्राऽनुगकः। [ग कपः -- « प्राणाय स्वाहा पूष्णे स्वाहेतयेतावनुवाको धरमप्रायश्च्तानि ५६ति। = धर्मविषये यद्रकल्य तद्रःरथितुमनुवाकद्वयहोमः । ततरकमनुवाकमाह-- भाणाय स्वाहां व्यानाय स्वाह।ऽपानाय स्वाह । चक्षे स्वाहा श्रोत्राय स्वाहा । मनसे स्वाहां वाचे सर॑सत्य स्वाह इति ॥ ` इति इृष्णयजुवेदी यतेत्तिरीयारण्के चतुथेभपाठके ४ ५ । पञ्चदशोऽनुवाकः ॥ १५॥ , . वावकदाब्देन वक्त्यदाव्दपात्रत्वशङ्कां वारयितु॑देवतावाचकस्य -सरस्वतीशब्द्‌प प्रयोगः ॥ . इति श्रीमतमायणाचारय्रिराविते माधवीये वेदारथप्रकाशे कृष्णयजुेदीयत- त्तिरीयारण्यकमाप्ये चतुथप्रपाठके पश्वदृशोऽनुवाकः ॥ १५ ॥ ११. हती) इतिता। २. नद्याम । प्रपा०४अबु ०१७] इष्णयसुर्वेदीयं ते्तिरीयारण्यक्म्‌ । “. १२१ अथ चतुर्थं षोडरोऽनवाकः अनुवकान्तरमाह-- पूष्णे स्वाहां पूष्णे शररंसे स्वाहां । पूष्णे भप्याय स्वाहा पृष्णे नरंधिषाय स्वाहां । पूष्णेऽद्धणये स्वाहां पूष्णे नररणाय स्वाहां । पृष्णे सकेताय स्वाहा, इति ॥ इति कृष्णयजुरेदीयतेत्तिरी यारण्यके चतुथभपाटके षोडशोऽनुव!कः ॥ १६ ॥ पोषको देवः पुषा । स एव विेषणभदाद्धि्ते । शरसे शत्रुणां रि्रकाय । पथ्याय प्रकृषटस्व्गमाभ॑हिताय । नरान्मनुप्यान्धिनोति प्रीणयतीति. नरंपिषः, तस्मै | अरधृणिरज्ञनेन दीप्यमानः, तस्म । नृ नय इति धातोनैरुणशब्दः । प्राणिना स्वस्व मरगेषु नेता नरुणः, तस्मै । आ समन्ताऽ्जानमाकेतस्तेन सह वतत. इति साकेतः, तस्मै || | इति श्रीमत्मरायणाचायविरनिते माधवीये वेदाथेप्रकारो कष्णयजर्वेदीयौेत्तिरीया- रण्यकमाप्ये चतुथेप्रपाठके षोडशोऽनुवाकः ॥ १६ ॥ | अथ चतुर्थे सप्तदशोऽनुवाकः । [ , ह, कस्पः-- धर्मष्टकामुपदधात्युदस्य शुष्माद्धानुरित्यनुवाकेन'' इति । एतश्च बहाभि- यने द्रष्टव्यम्‌ । तथा च तत्र सूत्रकारेणोक्तम्‌- "* पर्मष्टकामुपधाय कुलायिनी तयोः याः मन्त्र ` दातं | पाठस्तु- | | ५ उदस्य शरुप्माद्धाबुनोऽऽते बिम॑तिं । भारं परथिवी न भूर्म प्रशुकरेतुं देवी म॑नीषा । अस्मत्सुतष्टो रथो न वाजी अच॑न्त एके महि साम॑मन्वेत । तेन सूयैमधारयन्‌ । तेन सूथमरोचेयन्‌ । घमः शिरस्तदयमक्निः । पुरीषमसि सं. ~~~ क + , ----*-~-~~--- ~~~ -- ---- ---*~ # उदस्येत्था-दुभमेत्यनतस्य वःक्वस्याथं कऋःदुभाष्येऽप्यसिति पः यथा--५८अस्य यज्ञ्य गदनद्वानुः सथं उदरातताच्छिद्रति । भम भूतनि पृथिवीव भारं लोकस्यायं यज्ञो तिभर्तिं च ® 0! तन परकरणानुरोवेन यश्चपर साऽ त्वश्निषर सेति विशेषः = व ह १ |, ए, ग्‌, प्रवा ` -3 ३९४ भीफटसकनाकामविरवितयाम्यसमेतम्‌-- [पपा ० ४अ्‌० 4 1 1 मियं परजय। प्युभिभृवत्‌ । प्रजापतिस्त्वा सादयतु । तयां देवत॑याऽङ्किरस्वदधुवा सीदं इति ॥ हति ृष्णयञरवेदीयतैत्तिरीयारण्यके चतुथभरपा- ठके सप्तदशोऽनुवाकः ॥ १७ ॥ भानुः पूर्योऽस्यागनः शुष्पादबलादुदेति । उच्छब्दैनाऽऽकाडकितत्वादेतीत्यध् हतन्यः। स च भानुनीऽऽतै । आर्ति न प्राप्तः । पुनः पुनरुव्यं गच्छतोऽप्यगनिहः साहाय्यादू्गिस्तस्व न विद्यते । पृथिवी न भूमिरिव भूमिप्रयातं(९) भारं भिभति। यथा थिवी प्राणिनां भारं सहते तथाऽयं रक्षिमारं सहते। तस्याभनः प्रसादाच निमे मनीष ददी कमेणि मनः प्रेरयन्ती देवता प्रकर्षेणेतु प्रभ्ोतु । ` निमिते मिस्वेतदुच्यते । अस्मत्‌ । निमिततार्थे पश्चमी, अस्माननुप्रहीवुमित्यथेः । बुंदिपर् दृष्टन्तः । सुतष्टो वरधकिना पुष्ुतक्षणेन निष्पादितो वाजी वेगवान्रथो न रथ इव। एके महारमानस्तमण्निपंचैन्तो महि पुजार साम सर्वषु समं मन्वत मनति निभि वन्तः । तेनाभितेजसा सयेमधारयन्पोषितवन्तः । “उदयन्तं वावाऽऽदित्यमनि समारोहति इति श्रम्‌ । तेनाितेजसरा सृथपरोचयन्दीपियुक्तमकुवन्‌। पमे; पि यदिदं प्रवभ्धरूपं यज्ञस्य शिरोऽस्ति, तदयं चीयमानोऽभ्भिरेव । अतो हेरे त पुरीषमिषटकपादानमृत्स्रूपग्रसि । त्च स्वरूपं प्रजया पञुभिः समे ग्निं भुवत्‌ । यजमानानां प्रिय भवति । तथाविधभिरूपे हे धर्मषटके प्रजापतिस्ाफ भरे सादयतु स्थापयतु । अङ्किरस्वदङ्गिरोभिरिव तया प्रजपतिदेवतयीपाहैता एत शुषा जी स्थिरा भूत्वा तिषठ । इति श्रीमत्सायणानायैविरचिते माधवीये वेदाथप्रकारो कष्णयनुरवेदीयतेसतिरी यारण्यक्रमाप्ये चतुथेप्रपाठके सप्तदशोऽनुवाकः ॥ १७॥ अथ चतुधऽ्टदशोऽनुव्ःकः क भवदे भे “कुलायिनीं यास्ते अन्न आद्र योनय इत्यनुवाकेन इति । उपदा त्यनुवतैते । पस्तु -- यास्ते अग्न आद्री योन॑यो याः कंलायिनीः। , (क - # एतद्‌ादिदेवात्थन्तो म्रन्थ' क. ख पुप्श्योस्ुटितः ( न + १क. ल. दरे प्रण । ०४ अनु ०१९] कृष्णकसुेदीवं तेततिरीयारष्यकत्‌ | ३१५ ये ते अहं इन्दवो. वा उं नाभयः) यार्त अने तुष छज नाम । ताभिस्त्वघुभशमिः समि दानः । भन्तमिरव्रे दरविणेह सीद । पजापतिस्स्वा सादयतु । तवां देवत॑याऽङ्धिरस्वदधरुबा सीद्‌ इति ॥ हति ृष्णयनुर्बेदीयतेत्तिरीमारण्यके चतुयेपरपाठकेऽ- ए्रादश्चोऽनुवाकः ॥ १८ ॥ हेऽ ते त्वदीया आद्र योनमोऽशवत्थवृसदिरूपा आद्रा; कारणतः न्वि। “अश्वत्थाद्धन्यवाहाद्धि जातामभनस्तनं यज्ञिया५ संभरामि" ` इति श्रतेः । खथ लायिनीराहवनीयादिस्थानषिशेषाः सन्ति । हिऽप्रे ते त्वदीया कर्दबश्चसभृतय धानविरेषा ये सन्ति । याः उणुना (उ ना)भयो याश्पोणैना(याश्च ोभ्यदि पनक्रिषाः सन्ति । हेऽ वे त्वदीया याश्वान्यास्तनुब ऊर्जो नासोषच्यदविषाः कतवेनोदेनामधारिण्यः सन्ति । ताभि; सवामियुक्तस्त्वमुभयीभिर्दैवीभिमानुष्ी भश प्रजाभिः संबिदान एेकमत्यं गतस्त्वमिह कषेत्रे द्रकिणास्माकं धनिमित भे सीद तिष्ठ । प्रनापतिरित्यादि प्रवेवत्‌ ॥ ४ इति श्रीमल्सायणाचायेषिरचिते माधवीये वेदारथप्रकादो इृष्णयनुर्वदीयतैत्ति- रीयारण्यकमाप्ये चतुथंप्पाठकेऽष्टाद्शोऽनुवाकः ॥ १८ ॥ ० अथ चतुथं एकोनगिलोऽनुवाक्रः | [क कपः “अध्वयुरभिमभिमश्ात्यभिरसि वेश्वानरोऽसीत्यनुवाकेन' इति । पाटस्तु- अभिरक्त वेश्व्नरऽसि । संवत्सरोऽसि । परिवत्स ।ऽसि । इदावस्सरे।ऽसीदुवत्सरोऽसि । श्रत्सरोंऽसि वत्सरोऽसि । तस्य॑ ते वसन्तः विरः । ग्रीष्मो दक्षिणः पक्षः । वषौः पुच्छम्‌ । शरदुत्तरः पक्षः । हेमन्तो मध्य॑ । पूवपक्षाश्चितयः । अपरपक्षाः पुरीषम्‌ । अहोरात्राणी- -भण्येगयय गद्या वेक सविव गृ््कूकक भृकादेषिकने वक | शकाः । तस्य॑ ते मासथि्धमामाशरं कल्पन्ताम्‌ । ऋतवस्ते ~ न १९५ उणुना । २ क) ख. "न्ति । हेऽ 8 क. ख. प्ेतङडः । ४ क. ख. “न्क्व चनि । धृक. त "ज्यः , देडिक्परा वित्याऽध्व | ३९६ भ्रौमत्सायणाचायैविरचितमाप्यसमेतम्‌-- [रपा०४अबु ०६५ कल्पन्ताम्‌ । सबरसरस्तं कल्पताम्‌ । अहोरात्राणि ते कल्पन्ताम्‌ । एति परेति वीति समित्युदिति । भजा रिस्त्वां सादयतु । तयां देवत॑याऽङ्िरस्वद्‌ धरुवः सीद) इति। हति ृष्णयजुैदीयतैत्तिरीयारण्यके चतुर्यपपाक एकोन- विश्योऽनुवाकः ॥ १९ ॥ _ इ्टकाभिनिष्पत्न हे देव त्वम्निरसि । अङ्खरिविनेषटकाशरीरमात्रेणेवाभित्म्‌ । श्वानो विशेषं नराणामुपकारकोऽसि । प्रमवादीनमिकेकपश्चके वतमानाः शब वैत्ससदयः । ैष्वनुगतो वत्सर; । त्वमेवं षड्विधोऽसि । तस्य तथािष्य ] ऊरूपस्य वसन्ताद्तवः शिरआद्यवयवाः । वै्रादिमासेषु ये शुङ्कपक्ास्ते चितिस्पाः। ये च. कृष्णपक्षा्ते पुरीषरूपाः । यान्यहोरात्राणि तानीष्ठकारूपाणि । तस्य ते ताह हास्यं तव मासादयः स्वस्वका्क्षमा भवन्तु । इतिशब्दशिरस्का आप्रविसमुद उपगं निर्दिष्टाः । तरनितक्रियां सयोज्यौभिः स्तोतेन्य इति तात्पयोयैः ` उनितक्रियाणां च बहूनां सेभवान्महती स्तुतिः सप्ते । प्रनापतिरित्यादि पुष्‌ अश्चिविरोषणत्वादध्रुव इति (पु)लिङ्ननिदशः । | इति श्रीमत्सायणाचायतिरचिते माधवीये वेदार्प्रकाशे कृष्णयजुरवदीयते त्िरीयारण्यकभाप्ये चतुरप्रपाठक एकोनविंशोऽनुवाकः ॥ १९ ॥ अश स्तुर्थं विंसीोऽनुवाकः । 4 भर्युवः सवः । | [कल्पः ]५मृभुवः सुवः, इति सवैप्रायधित्तानि" इति । त्रयो रोकाः पुषः मवत्त्विति मन्त्रत्रयस्याथः । कल्पः ध्यदि महावीरः प्यतोध्यं ऊ षु ण उतय इति दवम्यमुच्छरूयीत" ही पाठस्तु-- . ` . उप ऊ षु ण॑ उतयं । ऊर्ध्वो नः पाह्य धदंस्‌ः, इति । एतच मन्यः परतीदवयम्‌ । तौ च मन्त्रावज्ञनि त्वामध्वरे देवयन्त व्थाख्यातो । ॥। १ ग. °्यादरिहोत्रे पोतः ।मिति.॥ २ उ. ^ति। ऊ° । प्रणा ०४अमु ०२०) प्णयनुर्वदीयं ते्तिरौयारण्यकम्‌ | `. ३२७ कृल्मः--५यदि भिय विधुं दद्राणमिति संदध्यात्‌ ' इति । श्रटस्तु- विधु द॑दराण\ सम॑ने बहूनाम्‌ । युवान सन्त पठितो ज॑गार । देवस्यं पश्य काव्यं महि- त्वा्चा ममार । स ह्यः समान, इति। बहूनां कमर्णा समने समी्चीनचेष्टारूपेऽनु्ठाने दद्राणं मूयः प्रवतमानं विधुमनु- नस्य विधातारं महावीरं युवानं योवनोपेतपुरुषवदूटदमेव सन्तं पठितो वयोहीनस- शः रैषिल्यविरेषो जगार निगीणेवान्‌ । देवस्य जगद्रिषातुः परमेश्वरस्य काव्य- मित्तानरूपं महित्वा महिमानं पश्य हे जनसमृहावलोकय । किं तन्माहातम्यमिति सयते । स महार्वरो ह्यः पूयः समान सम्यक्चेष्टितवान्‌ । अ दयास्मिष्दिने ममार परोऽभृत्‌, इदशं खल्वीश्वरस्य माहात्म्यम्‌ । ^ कल्पः--““ततो यानि दृटा्थे से्छेषणाति स्युस्तेरेनमभिसंदध्यात्‌, यद्न्यन्मापरा- म्यच । यदृते बिदमिश्रिष इति । भिन्नं महावीरं विधुं दद्राणमिति मन््ेण संधाय = (^ | "क हो निष्िति मन्त्रेण सेन्लेषणपराधनैरुपिम्पत्‌" [इति ] । पाठस्तु - यते चिदमिधिर्षः । दुरा जतुम्यं आतुरः । संधाता संधि मघा प्रोचसु; ( १) । निष्क॑तौ विदतं पुनः, इति । पनहीरवरूपं जेभ्यः पुरा कपार्छनरेभ्यः कपाला चूणीमविम्यः पूर्म- भरिष ऋतेऽमितः स्ेषणसाधनानि द्रव्याणि विनाऽऽतुद्स्तदेने भङ्ग प्रोत्‌ । महावीरस्य मघवेन्द्रः संधि सेषानं | संधाता ] करिष्यति । कीटसो । पुरोवसुः पुरतोऽवस्थितानि वसूनि पेश्टेषणसाधनानि द्रव्याणि यस्यासौ £:। इत्य स इन्र विहरत विशेषेण भग्नं महावीरं पुननिष्कती पुनरपि यिप्यति | | । पुन॑रुन सह रय्या ।. | श य॒दि घमेमतिपर्युने वा प्रतिपरीयुः पुनरूजौ सरह रय्येत्येताभ्यामेनं ुः' इति। मिः परिषि्मप्ैतीति यदुक्तं तत्राभिकपयवैन, तिः पुनः प्रति]. पीति विपरीतावतेनं यदुक्तं॑तदकरणेऽप्येतत्मायश्चिततम्‌ । त्र ॒न्मेणोदितं "~~~ = 9०, त जज ० कीक = न = ५ ¬+ ~~ -~ [र०्य्‌ १ ग, सडृह्यात्‌ इ, २१. 'नेषं स । १ग. श्हदृ्यत्‌;। ४.क. स्पत, पार । स ।९क. स. हक्ष^। ७ क, ल. शना भूतिमावस्य पू ८ ग. मन्यो पर ८६९द श्रीत्सावभाषायैषिरवितभाष्यसमेतभ्‌-- (भषा ०४अत्‌* ६ प्तीकद्मयम्‌ । पृनरू्ा निबतस्ेत्येको मन्त्रः, सह रथ्या निबरतस्वेत्मपरो मनः| एतावुभावपि भूमिभूत्ेतयत् व्याख्यातौ । | | कल्पः _ मा नो घम व्यथित इत्यष्टौ घम व्यथते प्रायश्चित्तानि" इति । धमय ज्यपयोरूपद्रन्यस्य व्यथनं (ने) चरनं (ने) सतापाभिक्येन पात्रस्योपयेद्रमने एषे तत्प्रायश्चित्तम्‌ । तंत्र ्रथमामृचभाह-- मानें घर्म व्यथितो बिन्पथो नः। मानः परमथरं मा रने।ऽनेः । मोषवस्ा पस्तमैस्यन्त- राधः । मा रुद्रियासो अभिुदपानैः इति । नोऽमदीय ३ घ हन्य त्व व्यथितश्चरिति सूत्वा नोऽसमान्मा ॥ लस्थानान्मा विचारय । नोऽस्माकं परमुत्कृष्टं कमीधरं निङृष्ट पा कुरु । ¦ मरा्तैः, अस्मान्रजोगुणं मा प्राप्य । तथा तमस्य न्तस्तमोगुणमध्येऽसा। पाऽः, मा स्थापय । इधानो वधेमाना उदन्त रुद्रिसो रशदरसबन्धिनः १ देवा माऽभिमुः, असिन्कमेण्याभिमूर्थेन माऽऽगच्छन्तु । अथ द्वितीयामाह-- मा न; त्रतुभि्ीडितेभिरस्मान्‌ । द्विषौ सुनीते भा परोदाः। माने खो निकरैतिमौ नो असतां । मा चाबाथिवी दीडिषाताम्‌ ( २ ) › इति । | धमं हीद्तिमिरपराधयुकेर्नाऽस्मदीः करतुभिः ‡ जुषा द्वेषेण सुति पुष सैपापिते फठे घा पराधा निराकरणं भा षर | कार महता स्हेरोन प्षपादितं क्मफल्मीषदपराधदरेवेण मा विनाश्ेह्मधः । श्ट; ध्रूरो देषो मोऽसमान्माऽस्ता मेषस्यतु, मा निराकरोतु ` । निकरौतिरगि देवता नोऽस्मान्माऽस्ता माऽस्यतु, मा निराकरोतु । द्यावापृथिव्पाषि पा हैडिषातामस्मद्िषये कोध-मा कताम्‌ । ` अथ तृतीमामाह-- । । ६ उप नो पित्र(वरुणाविहाब॑तम्‌ । अन्बादे\ध्याया- मिह न॑, सखाया । आदित्यानां प्रसितिः । [म 1 ॑ ११ ण्ते।मा सस्माः। ९९. उदशो। क. ल, गुः) गालिन्ममाने भाग" । रषा०४अनु०२०} कृष्णयजर्वदीयं तेत्तिरीयारण्यकम्‌ । २२९ उग्रा शतापाष्ठा घ विषा परं णो वृणक्तु, इति । हे मित्रावरुण नोऽस्मान्धमौपराधरदहितानिह कर्मणि, उपावतघुपेतय रक्षतम्‌ । हे सखाया ससिवदत्यन्तस्लिग्धो युवामिह कमणि नोऽस्मानन्वादीध्याथामनुक्रमेण स्वतो दीपतान्कुरुतम्‌ । आदित्यानां सेबन्धिनी हेति; पापिषु हसौकरणमायुधं नोऽ- स्ान्परिवृणक्त सवैतो वनयतु । कीदशी हेतिः। प्रसिति; भ्ङृष्वन्धा। उग्रा तीकष्णा- धरता । शतापाष्ठा बहुस्पशा, बहुभिरवयवैः प्रहत सम्येत्य्थः | तिषा व्यापिनी । रन्दो यथोक्तविरोषणप्तमुच्चयाथेः । चतुथौदीनामष्टमान्तानां पञ्चानां प्रतीकानि दहयति-- इमं मे वरुण तत्रा यापि । त्वनेों अप्र सत्वं नां अग्ने त्वर्ममरे अयासि, [इति] । तत्ाऽऽदय मन्तरद्मयमिनद्ं वो विश्वतस्परीनद्रं नर इत्यत्र व्याख्यातम्‌ । अनन्तरं तु मन्बद्यमायुष्ट॒ आयुदो अग्न इत्यत्र व्याख्यातम्‌ | अन्तिमे जुष्टो द्मुना इत्यत्र ्याए्यातः । उद्रय तमसस्परि । उदु त्यं चित्रम्‌ । वय॑ः सुपणा; ( ३ ) । पुरोबसुंहीडिषात।\ सुपणाः ॥ इति कृष्णयजुरेदीयतेत्तिरीयारण्यक्रे चतुर्थप्रपाठके | विंशोऽनुत्ाकः ॥ २० ॥ कल्पः---ध्यदि घर्मेण चैरत्स्वादित्योऽस्तमियादपरस्यां द्वारि दर्भेण हिरण्यं प्रबध्य. य तमस्परत्यादित्यमुषस्थायोदुत्यं जत्रमिति द्वाभ्यां गाहपतये हुत्वा प्रवृज्य शोमूते षयः पुपणो इत्यादित्यमुपतिर्न्ते" इति । चतसृणामेतासामन्र प्रतीकान्यान्नातानि । द्वयमिति मन्त्रः समास्त्वाऽप्न इत्यनुवाके व्याख्यातः । उदु त्यं चिघ्मिति द्वयमुदु त्य नततवेदम इत्यनुवाके व्याख्यातम्‌ । वयः भुपर्णा ईति व्याख्यास्यते ॥ ति श्रीमत्सायणाचायैविरविते माधर्ीये वेदार्थप्रकाशे छष्णयनुर्वदीयौत्तिरी- यारण्यकमाष्ये चतुथप्रपाठकरे विंशोऽनुवाकः ॥ २० ॥ . ध ११. ञ्य वि । २१. 'साङ्ारः। 3 क. ख. बन्धना । उ । ४ ग. अघशष्दो । 4१. चध्ाङ्‌ | ६, ीत्युप । ८, भ, वन ६८। ८ ग. पति भन्वः प ह पादील्यनु 1 व्याप्यत; । इ० | | र ३३० भरीमत्सायणाचार्यविरवितभाष्यसमतम्‌- [र ०४अद्‌०९।] १ # ० 9 अथ चतुथं एकविरोऽनुवःकः । करपः--“दूधिघमै भक्षयन्ति मूरमुवः पुवरित्यनुवाकेन' इति । पाठस्तु-- भषधवः सुव॑ः । मयि त्यदिद्धियं व्‌ । मयि दक्षो मयि ऋतुः । मयिं धायि सुवीयेप्‌। तरिशगधर्मो विभातु मे । आद्य मनसा सह । विराजा ज्योतिषा सह । यत्नेन परयसा सह| ब्रह्मणा तेज॑सा सह । क््ेण यश्चसा सह । सत्येन तप॑सा सह । तस्य दोहमशीमहि । तस्यं मुस्नम॑शीमदहि । तस्यं मक्षमशीमहि। तस्य त द्रेण पीतस्य मधुमतः उपहूतस्योपहूतो भक्षयामि (१),इति। # इति कृष्णयजुर्ेदीयतेत्तिरीयारण्यके चतुर्थप्रपाठके एकविंशोऽनुवाकः ॥ २१ ॥ भूरादिटोकदेवता अनुगृहणन्त्विति शेषः । त्यतप्रभिद्धं महदिद्धियसामथ्य मथि धायि धीयतां स्थाप्यताम्‌ । तथा दक्ष उत्साहः क्रतुरनुष्ठानं सुवीर्यं स्वषु का शोभन सामभ्य तत्सव माये स्थाप्यताम्‌ | िहगभिविद्यदात्मना त्रेधाभिन्रदी्िधे मदथमाकृ्यामे; सह पिभातु विविधं दीप्यताम्‌ । आकृतिः सकलः । मन, सकर्पप्ताधनम्‌ । विराडन्नम्‌ । ज्योतिस्तेजः । यज्ञः क्रतुः । पयः क्षीरम्‌ । त्रह ब्राह्मणजातिः । तेजः शरीरकान्तिः । कषत्रं कश्रियनातिः । यश्च; कीर्तिः | सत्यम्‌; नृतवर्ितम्‌ । तपः कृच्छृचान्द्रायणादिकम्‌ । तस्य तैराकृत्यादिभिर्ुंक्तस्य षमेस्य दो वृष्टयादिपमृद्धि वयमीमहि । तस्य सुश्नं तन्निमित्तं पुसं चाशीम्रहि । तस्य परकयंस्य प्रसादाद्ध्षं चाशीमहि व्याप्नुयाम । हे वर्मं तस्य ताद्ास्य ते तव रष पटहूतोऽलु्ञातोऽहं भक्षयामि । कीटशस्य तव | इन्द्रेण प्रथमं पीतस्य । मधुपते माधुययुक्तस्य । उपहूतस्यानुज्ञातस्य ॥ इति श्रीमत्सायणाचयतरिरचिते माधवीये वेदाैपरकारे कृष्णयनुवेदीयतैतिः रीयारण्यकमाष्ये चतुथ॑परपाठक एकविंशोऽनुवाकः ॥ २१ ॥ जे ० ~ क # अस्मात्प्राग. पुस्तके ' यापरा सरह षट्‌ च॑ › इति प्रतीकग्रहणं वतैते । ------ कानन क-म = ०-०-94 १, कः | यदि ध | [्पार४अबु ०९] छर्मवयुवद्‌ा त तार चारुण्वकब्‌ | ३३१ अथ चतुर्थं इाविज्ञाऽनु्राकः | कलसः--“ व्याख्याता धोरास्तन्वोऽरण्येऽनुवाक्यो गण उत्तरौ चानुवाकरौ " इति । ्रोरतननां प्रतिपादको द।वनुवाकौ, तत्रोक्तास्तन्व आधानप्रतिपादके सूत्रे व्याख्याता; । अरण्येऽनवौक्या भवन्तीति हि तत सूत्ेऽमिहितम्‌ । तथा दरयोरनुवाकयोर्मरुद्रण उक्त प॒ च विकलितः । तस्य विनियोगो राजसृयप्रकरणे सृत्रकारेणाभिहितः- ^“ मारुतमे- क्िातिकयारं निवैपति वेशवदेवीमामिक्षां तस्यारण्येऽनुवाक्यैगंणैः कपाटानुपदधाति ” हति । ब्राह्मणं चाऽऽन्नातम्‌- “ योऽरण्येऽनुवाक्यो गणस्तं मध्यत उपदधाति ' इति । तत्र घोरतनुप्रतिपाद्कं प्रथममनुवाकमाह-- यास्तं अग्रे घौरास्तनुव॑ः । क्षुच्च तृष्णां च । असुक्चा- नांहुतिश्च । अशनया चं पिपासा चं । सेदिश्वा- म॑तिथ । एतास्त अग्रे घोरास्तनुवः । ताभिरमुं गच्छ । येऽस्पनष्टिं । यंच वयं द्िप्मः, इति ॥ इति इृष्णयजुर्दीयतेत्तिरीयारण्यके चतुथंभपाठके द्राविशोऽनुवाकः ॥ २२ ॥ देऽ ते तव संबन्धिन्यो घोरा अत्युग्रास्तनुवो याः सन्ति । कास्ता इति चेत्‌ । | गुदादिमिरमत्यन्तेरष्टामि र्दः प्रतिपादिताः | हेऽ ते तव ॒संनान्धिन्य पता उक्ता पररा ] स्तनुवः, ताभिस्तनुभिः सह योऽस्माकं द्वेटा यश्च दवेष्योऽमुं द्विविधं पुरुषं च्छ ॥ इति श्रीमत्सायणाचायविरचिते माधवीये वेदाथप्रकाश्ञे कृष्ण यजुरवेदीयतेत्ति- रीयारण्यकभाप्ये चतुथेप्रपाठके द्वाविंशोऽनुवाकः ॥ २२ ॥ अथ चतुर्थं तथी िरोऽनुवाकरः । अथ प्रोरतैनुप्रतिपादकं द्वितीयमनुवाकमाह-- लिक्चव स्ीरितिश्च सिहितिश्च । उष्णा च॑ शीता च॑। उग्राचं भीमा च॑ । सदाश्नी सेदिरनिरा । एतास्त अग्रे घोरास्तनुवः । (ख. 'वक्षोभः। २ ख. 7, तनप्रः। ३३२ भ्रीमत्सायणाचायैविरवितभाप्यसमेत्‌- [धपा ° ४अनु ०१ ताभिर गच्छ । ये।ऽस्पन्ष्ट । यं च वयं द्विष्मः, इति ॥ इति कृष्णयनुर्वेदीयतेत्तिरीयारण्यके चतु्ेपपाटके त्रयोविंशाऽनुवाक; ॥ २३ ॥ लिगारदीन्यनिरान्तानि तनुनामानि । अ्यत्पूवेवत्‌ ॥ इति श्रीमत्सायणाचायोविरनिते माधर्वाये वेदाभप्रकारे कृष्णयनर्वेदीयतेत्तिर.- यारण्यकमाष्ये चतुभरप्रपाठके चयोविंशोऽनुवाकः ॥ २३ ॥ अथ चतुर्थं चतुर्विरोऽनुषाकः । मरुद्रणप्रतिपादकं प्रथममनुवाकमाह-- धुनिश्च ध्वान्तश्च ध्वनश्चं ध्वनयस्थ । निलिम्पश्चं विरिम्पश्च विक्षिपः, इति । इाति कृष्णयजु्ेदीयतेत्तिसी गारण्यके चतुथेपपाठके चतुर्विशोऽनुवाकः ॥ २४ ॥ धुन्यादीनि सप्त पदानि गणगतानां मरुद्रिशेषाणां नामधेयानि । एते क लान्यवतिषठन्त इत्यथः । इति श्रीमत्सायणाचायंविरानिते माधवीये वेदाथप्रकाशे कृष्णयजु्वेदीयतैतिर यारण्यकमाप्ये चतुथप्रपाठके चतुर्विंशोऽनुवाकः ॥ २४ ॥ अथ चतुर्थं पृश्चविंरोऽलुवाकः । मरुद्रणप्रतिपादकमनुवाकान्तरमाह-- उग्र धुनिश्च ध्वान्तं ध्वनश्च ध्वन- य| सहसहाभ्थ सहमानश्च सहस्व सहीया थ । एत्य पत्यं वेक्षिपः, इति । इति कृष्णयजु्वेदीयतेत्तिरीयारण्यके चतुथेभषाठके पश्चविंशोऽनुषाकः ॥ २५ ॥ ~ स+ [भ १, "तिषठार्मल्र | पा०४अनु ०२७] छृष्णयजुषदाय तात्तर।यारण्यकम्‌ । २३२ उगरादीनि सहमानान्तानि सप्त पदानि गणगतानां मरुदधिरोषाणां नामगरेयानि । सह- र्ति विक्षिष इत्यन्तानि षण्ना(पश्चनाशमानि विकल्पितानि । अनुवाकद्रयाक्तं गणद्यं फटपधाने विकसितम्‌ । उत्तरगणे च नामषट्कं पुनाकिकाधितम्‌ ॥ इति श्रीमत्सायणाचायविरचिते माधर्वये'वेदाथैप्रकारे कष्णयनुवेदायौैत्तिरी- यारण्यकमाप्ये चतुथप्रपाठके पश्चविंशोऽनुवाकः ॥ २९ ॥ अथ चतुर्थं षड््वंसोऽनुगकः । कसः --“यदि घमैदुषे वा॒महावीरं वा स्तेनोऽपहरेद्रापत्ये सुवाहुतिं जुहुयात्‌, होरात्रे त्वोदीरयतामिति' [ इति ] । षारस्तु- अहोरात्र त्वोदीरयताम्‌ । अधमासास्त्वो। जयन्तु । मास।स्त्वा श्रपयन्तु । ऋतवंस्त्वा पचन्तु । संवत्सरस्त्वां हन्त्वसो, इति । इति कृष्णयजुर्वेदीयतेसिरीयारण्यके चतुयपरपाटके । षटूर्विंशोऽनुवाकः ॥ २६ ॥ चोरस्य नामनिवशार्थोऽसाविति शब्दः । हे देवदत्तनामकं चोर त्वामहोरात्र । उदीरयतामुद्मयताम्‌ । अधेमाप्देवतास्त्वामुदीं जयन्तूत्करवेणेव जयन्तु । माप. स्वां श्रपयन्तु वहो पक्त प्रवतेन्ताम्‌ । ऋतुदेवतास्त्वां सम्यक्पकतं कुर्वन्तु । संव. वेसा हन्तु मारयतु ॥ इत श्रीमत्सायणाचायौपिरोचिते माधवीये वेदारथप्रकारो कष्णयनुवेदीयतेत्तिरी- यारण्यकमाप्ये चतु्प्रपाठके षड्विंशोऽनुवाकः ॥ २६ ॥ अथ चतुथे सप्तविंशोऽनुबाङः । = 4 भभिचाग्करणे ब्रह्मणे यदुक्तं यद्वाचः करूरं तेन वषट्करोतीति, तदेत्कूरम,ह -- र (भ खद्‌ फट्‌ जहि । छिन्धी भिन्धी हन्धी कृद्‌ । इति वाच॑; क्रूराणि इति । 9 8 । "~ ध ---- "% मुदीमृन्क।२क त ब्राह्मणेन ३ ल. ष्देव कू"। ४ क. छिन्धि। ३३४ भ्रीमत्सायणाचायविरचितमाष्यसमेतम्‌-[भरपा ० ४अतु०\, हति कृष्णयजुषेदीयतेत्तिरीयारण्यके चतुथेभप।ठके सप्विशोऽनुवाफः ॥ २७ ॥ भत्पैनयोतकाः खडादथल्रयोऽनुकरणशब्दाः । # हननच्छेदनभेदनवाचकरी क्रियापदानि । इत्येतानि षड्विधानि वाचः करूराणि ॥ इति श्रीमत्स्ायणाचा्यविरविते माधवीये वेदाथप्रकारे कृष्णयनुर्वेदीयतेतिरी यारण्यकमाप्ये चतुर्थप्रपाठके सप्तविंशोऽनुवाकः ॥ २७ ॥ अथ चतुर्थर्ाविशोऽनु्रकः । क्पः--^यदि रमेण चरत्सवफवृक उन्तषठद्धिगा इन्द्र॒विचरनत्स्याशायस्वेत्ये मन्त्रयते" इति । पस्तु -- तरिगा ईन्द्र बिचरन्तस्पाशयस्व । स्वपन्त॑मिन्दर पञुमन्तमिच्छ । वज्णायुं बोधय दुषिदचम्‌। स्वपतेोंऽस्य रहर भोजनेभ्यः) इति। एकाकित्वेनारण्ये सेचरन्वत्सान्मारयति योऽरण्यशा सोऽयमेकवृकः, तराप राथयैते । ह, इन्द्र ्िगा वत्सानेर्वृकाद्वियोज्य तद्रा विशेषेण चरन्स तैवरकं बाधितं कुर । हे इन्द्र पशुभन्तं॑वत्सान्मक्षयितुमायतिः पशमिधं वृकं स्वपन्ते निद्राणं गच्छ । गत्वा च दुविदन्ं दुबदधिशीरमपुमर्ववृकं न्न युयेन बोधय । यथा + स्वपन्तं सपं प्रहरेण बोधयन्ति, तथा ७ ३ मोधयेलस्ेवाभः स्य्टमुच्यते । स्वपन्तमेनमेकैवृकं भोजनेभ्यो वत्समकषणेभ्ो रयितुं प्रहर मारयेत्यथः। कलपः-- “उभयत आदीप्येस्मुकमसौ प्रत्यस्येत्‌ । अग्ने अभ्िना सेवदप्व इति । पठस्तु- अभ्रं अग्निना संवदस्व । मृत्यो मृत्युना सेभदस्व । नम॑स्ते अस्तु भगवः) इति । हेऽ उल्मुकस्य मूरुभागविभनिनोस्मुकाग्रभागवर्तिना सह॒ सबद) ‹ हन्वुमैकमत्यं प्राप्नुहि । हे मृत्यो मूरमागरिथतभनिप्ररित मृत्युनाऽग्मागधि। # ठेदनमेदनहननवाचकानीति यक्तं पण्तुम्‌ । + इदे पदमधिवम्‌ १ क. ण्डक । २ क. प्केसुकः । ३ क. ल. नमन्तं परार्थयते । ४९ "ई ५ क, सुक । ९ क, रकपृषं। ८३. कपुर ।< व. सुप्प । ९ क, "कपु? । (० ४अनु ०२९] हछृष्णयनुर्वेदीयं तेततिरीयारण्यकम्‌ । ३१५ तेन सह संवदस्व, एकवृक हन्तुं सवादमनुमति कुरः । हे भगव रेश्वयादिगुणयु परि, ते दम्यं नमोऽस्तु । कल्पः--““अथेनमनुतिष्ठन्ते सकृत्ते अन्ने नम इत्यनुवाकशेषेण" इति । पाटस्तु- सकृत्ते अशने नम॑; । द्वस्ते नम॑; । भिस्ते नम॑ः । चतुस्ते नम॑ः । पश्चकृत्वस्ते नम॑; । दशषकृत्व॑स्ते नम॑ः । चतह त्व॑सते नभः । आसहसकृत्व॑स्ते नम॑ः । अपारिमितकृत्वस्त मः । नम॑स्ते अस्तु मामां हिध्सीः#, इति हति ृष्णयजुर्वेदीयतेत्तिरी यारण्यके चतुथपपाटकेऽ- एारविंशोऽनुषाकः ॥ २८ ॥ ृकदशंनावृत््नुपारेण नमस्कारावृत्तिवाक्यानि योजनीयानि । यद्वा सङदरषनेऽपि म्नो मन्त्रः प्रयोक्तव्यः । नमस्कारावृच्युक्तिरादरार्था ॥ ति श्रीमत्स्रायणाचायैविरचिते माधवीये वेदार्थप्रकारो छष्णयज्वेदीयौत्तिरी यारण्यकमाप्ये चतुथैप्रपाठकेऽषटाविंश्ञोऽनवाकः ॥ २८ ॥ अथ रतुथ एकोनत्रिचोऽनुवारः । कपः -- “जथ यदि गृधः शौलावृको भयेडको . दीर्मुखयुट्को भूतोपखष्टः शकु- वदत्‌ ८८ असरडः मुख ११ (६८ यद्‌तत्‌ ११ ६८ यदीषित ११ (६ दीधमुखि ११ ८८ इत्था- # `` यदतदतान्यन्वाविश्य ” « प्रस्ताये सक्थ्यो " इत्यौरयथारिद्गमभिमन्ब्यो प्रयत्नाद्‌ समानम्‌ ” इति । तत्र गृधरविषयमनुवाकमाह-- अश्मुखो रुधिरेणाव्यक्तः । यमस्य॑ दूतः श्वपा- द्िषावसि । गृधः सुपणैः कुणपं निषेवसे । यमस्य॑दूतः प्रहितो भवस्य चोभये।;, इति । ११ ृष्णयजुर्वेदीयतेत्तिरीयारण्यके चतुथपभरपाठफ एकोनत्रिशोऽनवाकः ॥ २९ ॥ - एकनतसाञ्तुवाकरः ॥ २९ ॥ #एतदमरे ग. पुस्तके ५ १॥ तरिते नम॑ः सप्त च॑ » इत्यधिकम्‌ । ~~~. न ~ - -~----------~------~ ~ ---~ ~ न ष प्रह्वे । ३३६ ्रीमत्सायणाचायबिरावितभाष्यसमेतम्‌-- (पा ०४ जनु, धः परिविरेषः । हे गध्र त्व विधावसिं विविधं धावनं करोषि, श च्छव सचरति । कीदशः । अदयुखोऽपरमक्तं मुषे यस्यासौ तादृशः | ९ स्वीकृतेन सधिरेण मुखस्य सवैस्य डेपितत्वादव्यक्तः, ईडगातिरिति निश्चतुमश् यमस्य दूतो यमो हि मारयितुं गृध्र प्रेषयति । शववत्पद्यते दवं गच्छतीति +| तवै र्तमासयोगंन्भेन तृषया युक्तत्वादृगृधः । शोभनो पर्णो शीघ्रपतनक्षमौ या सुपर्णः । ताश्व कुणप॑ शव निषेवसे नितरा सेवे । सोऽयं गृभो य रेताभिपतिदेवस्य भवस्य परेशवरस्यन्तयोमिण उभयोरेतयेदैतः । भवो हि' पषयति यमश्च गृघ्म्‌ । अतः साक्षात्परम्परया चोभयोदूतः सतनिहं प्रहितः प्रेषित इति श्रीमत्ायणाचायैविरानिते माधवीये वेदाथप्रकारे कृष्णयजवेदीयतेत्त- रीयारण्यकभाप्ये चतुभप्रपाक एकोन्िशयोऽनुवाकः ॥ २९ ॥ अथ चतुर्थ तरिंरोऽनुवारः । अर्थं हाटातवृकविषयमनुवाकमाह-- यदेतद्रकसो मूता । बग्देव्यमिराय॑सि। द्विषन्तं मेऽभि- राय । तं मतय मृत्यव नय । स आत्योऽऽतिंमाच्छैतु इति । इति कृष्णयज्वदीयतेत्तिरीयारण्यके चतुथेभरपाठके तरिशोऽनुबाकः ॥ ३० ॥ वृकः रोष्टा । हे वाग्देवि ध्वनिदेवते वृकसो भृत्वा वृकादुत्यधाभिराय भिमुख्येन शब्दं करोषीति यत्तदेतन्मे द्विषन्तममिलक्ष्य राय हन्द कुर मृत्यो वृकं तं हिनत मृस्यबे मारकाय देवाय नय प्रापय । स दविप्नत णाऽऽवि दुःखमच्छेतु प्राभरोतु ॥ इति श्रमत्ायणाचा्विरविते माधर्य वेदाै्रकाशे कृष्णयनु्दीयोति रीयारण्यकमाप्ये चतुथप्रपाठके त्रिंशोऽनुवाकः ॥ ३० ॥ ता (+ ण्श्् १, °पित्वा । ९२ के. य, "वि । हष. । २. रारि । ४ कृ. ए, ॥ ५क., षठ. ^तितद्‌' । (पपा०४अनु० ६२] ङृष्णयजुर्भदीयं तेततिरीयारण्यकभू । ३२७ अथ चतुथं एरजिंशोऽनुगङः । भयेडकविषयमनुवाकमाह - यदींषितो यदिवा स्वकापी | भयेडको वर्दति वार्चमेताम्‌ । ताभिन््राप्री ब्रह्मणा संविदानो । शिवामस्मभ्ैद्रणुत गेषु इति । इति कृष्णयजु्वेदीयतेत्तिरी पारण्यके चतुभपाठक एकत्रिंशोऽनुवाकः ॥ ३१॥ एडको मेषः, स॒ च युद्धन्यसनयुक्तो भयेडकः । तं दैव मीत्या मनुष्याः पला- ये| प्रच यदि केनचिद्रीषितः प्रवर्तितो यदिवा स्वकामी स्वेच्छावर्तीं सतां रयमाणां वाचं बदति ध्वनिं करोति । हे इन्द्रप्री ब्रह्मण। परमेश्वरेण सह संतर दानवरिकमत्यं गतावस्पभ्यमस्मदथं गृहैष्वस्मदीयेषु तां वाच॑ शिवां सुखकर कृणुतं कुरतम्‌ ॥ ति श्रीमत्मायणाचायेविरचिते माधवीये वेदा्थप्रकाहे कृप्णयजवेदीयौत्तिरी यारण्यक्रभाप्ये चतुथप्रपाठक एक्चिदो(ऽनुवाकः ॥ ६१ ॥ अथ चतुर्थ द्रिंशोऽनुवक्रः | दचमृखीविषयमनुवाकरमाहं - - दीधेमुखि दुरदैणु । मा स्म॑ दक्षिणतो व॑दः, यदि दक्षिणतो बददृद्विषनतं मेऽव॑बौधासे,इति । इति कृष्णयलुर्वेदीयतेत्तिरीयारण्यफे चतुर्थप्रपाठके द्रातरशाऽनुवाकः ॥ ३२ ॥ सल ककली गदभ वा | दुष्टा हनूयैस्याः सरा दुहुः । हे दुैणु दीर्ध स दक्षिणता दक्षिणभागे मास्म वदो ध्वनिं मा कार्षीः। यदि दक्षिणभागे बद्‌ा- ण्न कुयाम्तदा मे द्विषन्तमवबीधै(सा) [आ]वबाधस्व भिनाश्य ॥ 7 श्रामत्सायणाचायोविरचिते माधवीये वेदार्थप्रकाशे कृष्णयनरवेदीयत ।नरोयारण्यकमाप्ये चतुर्थप्रपाठके उरवरिरोऽनुवाकः ॥ ३२ ॥ ९१. "बाधस्व, ३०; २फ..ल, इद्वा । २ क. ग, "बाध । । ह, ५ ¢ + ५ | ६ १३८ ्रीमत्सायणाचायनिरवितेभाष्यसमेतम्‌- प्रपा ° ४अबु० ३१ अथ चतुर्थे तरयच्जिंरोऽनुवाकः । उद्कविषयमनुवाकमाह- इत्थादुलूक आपत्‌ । हिरण्याक्ष अयोगृखः रक्षसां दत आग॑तः । तमितो नाश्य, इति । इति दृष्णयजुेदीयतेत्तिरी यारण्यके चतुथेभपाठके त्रयसिश्रोऽनुबाकः ॥ ३३ ॥ उल्कः काकविरोधी घृकः । सोऽयमूलूक इत्थादनेन प्रकारेणाऽऽपशततभात्‌ कीराः । हिरण्यवद्रक्त अक्षिणी यस्यापतं एहेरण्यात्तः | अयोवत्क्रष्णवण मुखं यस्य वयो्ुखः । स च यज्ञविधातिनां रक्षसां एतः सिह समागतः । हेऽगओ तमुख भितः स्थानान्नाज्ञय ॥ . हति श्रीमत्सायणाचार्यविरनिते माधवीये वेदाप्रकारो कृष्णयजर्विदीयतेत्तिरीया- रण्यकमाप्ये चतुर्थप्रपाठके त्रयश्चिहोऽनुवाकः ॥ ३३ ॥ अथ चतुर्थं चतुन्निरोऽनुशकरः । क त 2 । अथ म॒तापसृषटविषयमन्‌वाक्रमाई-- देतद्धतान्यन्वाविषयं । देवौ बाच वर्स । द्विषते नः परांबद । तान्भृत्यो मूस्येवं नय | त आत्यौऽऽ तिमाच्छन्त॒ । अश्रिनाश््निः संव॑दताम्‌, इति । : इति कृष्णयनुरवदीयतेत्तिरीयारण्यके चतुथ्रपाठके चतु | लिज्ञाऽनुवाकः ॥ ३४ ॥ यक्षराक्षप्त्रहाविष्टो मनुप्यो यद्वदति तद्विषयमिदमुच्यते । यक्षादिमूतानि प्राणि मनप्याननुप्रविदय देवीं वाचं मनुप्याणामयोरम्या काचद्वाच बद सीति यदेता वचनेन नोऽस्माकं द्विषतः शब्रुन्परावद परामूता यथा मवन्ति तथा वद्‌ । हं शृत यक्षादिरूप मर्ये परैमृत्युरूपाय देवाय तान्दिषतो नय प्रापय । ते द्विषन्त अति रेगेणाऽऽत दुःखमा्छनतु प्राप्नुवन्तु । असिन्रथऽभनिनोस्मुकमूलमागवतिनाऽपर काम्रवर्ती सैवदतां सवादमनुमति करांदु ॥ इति श्रीमत्सायणाचायेविरचिते माधवीये वेदारथप्रकारे कृप्णयनुवेदीयतं त्िरीयारण्यकभाप्ये चतुभैप्रपाठके चतुखिशोऽनुवाकः ॥ ३४ ॥ -----~ = -------- -~---~ ज ---------~ ---भ--न ~ ~~ प. रमभ अ => ~ ^ ्षार४अनु ०६६] कृष्णयवेदरोयं तेत्तिरीयारण्यकम्‌ ।. `` २२९ अ चतुर्थं प्चर्विंरो,ऽमुषकः। अथ शकुनिविषयमनुवगाकमाह-- प्रसा सक्थ्यो परत॑सि । सन्यमकषिं निपेपि च । मेह क॑स्यचनाम॑मतु, इति । हात कृष्णयनुर्वेदीयतेत्तिरीयारण्यके चतुथे १1टके पञ्चत्रिशञोऽनुत्राकः ।। ३५॥ प्रामगमनादौ हभाश्भसूचकः पक्षी शकुनिः । हे शकुने सक्थ्यौ प्रसार्योरू प्रतौ कृत्वेह पतसि । सूव्यमक्षि वामे चक्षुनिपेपि च पुनः पनरनिमीटयापि च । तेन दोषेणेहासिन्देशे कस्यचन कस्यापि पुरुषस्य माऽममत्‌, रोगो मा भवतु ॥ इति श्रीमत्सायणाचायेविरानते माधवीये वेदाथप्रकारो कष्णयजुवेदीयतेततरी- यारण्यकमाष्ये चतु॑प्रपाटके पश्चश्रशोऽनुवाकः ॥ २९ ॥ अथ चतुर्थ षट्‌चैरो<नुग्रक. । | करपः--“ यदि. चमेधुकूक्रिमिणा स्यात्‌, अत्रिणा त्वा क्रिमे हन्मीत्यनवाकेनास्या ्रिमीन्हन्यात्‌ । अपि वा स्रावेत्रिवमेतत्प्रायशचित्तं क्रियेत "' इति । पाटस्त्‌- अत्रिणा त्वा क्रिमे हन्मि । कण्व॑न जमदंप्निना । विश्वावसो हम॑णा हतः । क्रिधण।५ राज। । अप्यंा^ स्थपतिंहेतः । अये माताऽथ पिता । अथे ्थूरा अथो द्राः । अथे कृष्णा अथे शरेताः। अथे। आञ्ञातिका हताः । श्वेताभः सह संव हताः, इति । इति कृऽ१ यजुर्वेदीयतेत्तिरयारण्यके चतुथेभप।ठके षटूरतिज्ञाऽनुवाकः ॥ ३६ ॥ मे घम॑धुगादिवतिन्नतनिणा कण्वेन जमदभ्निना च महर्धिणाऽनुगृहीतोऽहं ब हन्म | विश्वावसो्ब्रदह्यणा विश्वावससन्ञकस्वं गन्धर्वस्य मन््रेण क्रिमीणां राजा साम॑ हतः । अपि चैषां क्रिमीणां स्थपतिरन्योऽपि राजन्यतिरिक्तः प्रैत; । भपि पतव प्राता हता | तव पिता [ हत ] । अन्येऽपि क्रिमयः स्थृखाः ्षुद्राः ष्णा; शताश्च नानाविधा हताः । अपि चाऽऽश्नातिक। आगत्य शात्यमाना ष्क क =) व १. कियेत पाः ख किष | एः | ९क ण, "स्प्रप्र। ३४१ भीमत्सायणाचायविराचितभाष्यसमेतम्‌-- प्रपा ०४ अनु ०३८ | अस्माभिरेव बाध्यमाना गवाश्चािश्रीरेषु वतमाना दंशयुक्रादयः सर्वेऽपि श्वेताभिः किमिनातिभिः सह मारिताः ॥ इति श्रीमत्सायणाचायैविरचिते माधवीये वेदार्थप्रकाशे कृष्णयनुरदीय- तैत्तिरीयारण्यकमाष्ये चतुथेप्रपाठके षरूररंशोऽनुवाकः ॥ ६१ ॥ अथ चतुर्थं सषनिरोऽनुवाषएः | `. .कटपः-- ५ यमभिचरेत्तस्य रोहितमवदानं इत्वा ऽऽहरावचय शतस्यत्यनुवाकेन नुह यात्‌ ” इति । पाटस्तु-- आहरावद्य । शत्यं हविषो यथा । तत्सत्यं यदयं यमस्य जम्भयोः । अदधा तथा हि तत्‌ । खण्फण्म्रसि, . इति । इति कृष्णयलुरवेदीयतेत्तिरीयारण्यके चतुयेपाठफे सप््रिंशोऽनुवाकः ॥ ३५ ॥ यथा यागके शृतस्य हमिषः पकं हविरवच्रावदाश्य जुहू इति (जुहुयामिि) तथा हे शत्रो रोहितं द्वितीयमाहराऽऽनय । अयुं शत्रु यमस्य जम्भयोदेन्तयोपैय आदधामि स्थापयामीति यत्तेत्सत्यम्‌ । तत्काये तथा हे तथ॑वास्तु । दशनध्वनेरनुष रणरूपौ खण्फण्दाव्दौ तौ यथा भवतस्तथा शत्रो मारितोऽपि ॥ इति श्रीमत्सायणाचायविरचिते माधवीये वेदाथ॑प्रकाशे कृष्णयनर्वेदीयतेत्तिरी यारण्यकभाष्ये चतुथप्रपाठके सप्ततरिशषोऽनुवाकः ॥ ३७ ॥ [षये अथ चतुथस निरऽनुगाकः । | (क (५ ५ ४ १ करपः--“* यममिव्याहरिष्यन्स्यात्रिरात्रावरं ब्रह्मचर्य चात्वा गतैनमभिन्याहरत ब्रह्मणा त्वा शपामीत्यनुवाकेन "' इति । पारस्तु-- अह्मणा त्वा इपापि । ब्रह्मणस्त्वा शपथेन रपामि । घोरेण त्वा मृगणा चष्॑षा षं । त # एतदादिताविव्यन्नो म्न्यञ्श्िः क. ख. पुस्तकयोः | [ ^ 4 ~ 7, प्तिाऽऽग्त्वैन । पपा०४अबु० ९९ कृष्मयनुवदाय तात्तरो यारण्यकम्‌ | २४१ रो्रण त्वाऽङ्गिरसां मन॑सा ध्यायामि । अघस्य त्वा धारया विध्यामि । अधरो मत्ध्स्वासौ, इति । इति इष्णयजर्वेदीयतेत्तिरीयारण्यफे चतुथप्रपाठकेऽ- ात्रिशोऽनुवाकः ॥ ३८ ॥ ह दात्रो त्वी देवदत्तनामानं ब्रह्मणा मन्दरेण शपामि शपपयुक्तं करोमि । ब्रह्मणः समातमवस्वुनः शपथेन शापसनामर्थ्येन त्वां क्ञपामि । मुगृ्णां महर्षीणां सन्धिना 7रणोप्रेण चक्षुषा त्वां पर्षि । अद्धिरसां महर्षीणां सनन्धिना रोद्रेणोग्रेण मनसा वां ध्यायामि । अघस्य पापरूपस्य कूरस्याऽऽयुधस्य खद्गरूपस्य धारया त्वां ध्यामि । असौ हे देवदत्तरूप त्वं मदभिचरितुः एरषादेपरः पश्चस्वावीषीनः तितो भव ॥ इति श्रीमत्सायणाचायैविरचिते माधवीये वेदाथप्रकाशे कृष्णयनुवेदीयतेत्तिरीया- रण्यकमाष्ये चठुयप्रपाठकेऽषटात्निशोऽनुवाकः ॥ ६८ ॥ अथ चतुर्थं एकोन चत्वारिर।ऽनुबाकः। कके कः ५ द्विष्यात्तस्य गो स्वयमोषधी निखनेत्‌, उत्तद॒शिमिजावरीत्यनुवा- न | अपि वा गोष्ठस्येवादक्षिणं द्वाबाहुमेतेनैव विचाल्येत्‌, इति । पाटस्तु-- उत्तुद शिमिजावरि । तल्पेजे तल्प उत्तुद । गिरी ्रनुमेवराय । मरीचीरप संचुद । यावं- दितः पुरस्तादुदयांति सूं; । तावदितेऽपुं नाश्य । याऽप्पान्दरष्टि। य॑ च वयं द्विष्मः, इति। 4 @ ॐ, रात कृ.णययेवदर।यतात्तर यारण्यक्‌ चतुथप्रपाठक पएक(नचलत्वारशाञनचुवाकः ।॥ २९ ॥ छषिमन्तरेण स्वयमेवोत्पन्ना किपरिजावरी । हे तथाविधौषथ उन्तद्‌ रातरुमृत्छृत्य ¶त कुरु । हे तल्पेजे तस्य शहायनस्थाने समुत्पन्न ओषधे तये तल्पे प्रविश्य तद । ततो गृहाद्ष्टं॑कत्वा गिरीननुमवेशय । ततो मर चीदावा्िरदमीनप ५१० तावर | २. ेषवक्षतमो। ३. ख. ग्वमोषः, ४ क. ल. “स्येव दक्षिणां दा^। १४२ भ्रीमत्सायणाचायैविरयितभाष्यसमेतम्‌--्रपा० ४अनु ०५, प्राप्य सेनुद सम्यङनिराकुरु । सूर्यो। यावता काठेनेतो ` देशात्पुरस्तातपूसयां षि देति तावता काठेनेतो देशादमुं द्रष्टारं दरेप्यं च नाश्षय ॥ इति श्रीमत्पायणाचार्यविराचैते माधवीये वेदाथेप्रकारो कृष्णयजुरवदीयतेत्तिर- यारण्यकमाप्ये चतुप्रपाठक एकोनचत्वारिंशोऽनुवाकः ॥ ६९. ॥ अथ चतुर्थे चत्वारिरिऽनुषाङः । करपः-(4ययुद्राता पुरषः पाम न गायेत्‌, अध्वयुरेवेतन साम्नोदभयेत्‌ । मू सुवरित्यनुवाकेन"' इति । पारस्तु -- भवः सुवो भरभरेवः सुबो भूथेवः सुः । 9 ्ुवोऽद्धायि धुवोऽद्धायि सबोऽद्धायि । नुम्णापि नृम्णं नृम्णायि नृम्णं नम्णायि नृम्णम्‌ | निधाम्योऽीयि निधास्योऽवायि निधाय्योऽ- वीयि। ए अस्मे अस्रे । सुबनेभ्यो तीः) इति । इति कृष्णयनुर्वेदीयतैत्तिरीयारण्यके चतुथपपाठके चत्वारिंशोऽनुबाकः ॥ ४० ॥ \ एते स्वे स्तोभविरोषाः । कऋचमन्तरेण स्तोभैरेव स्वरविरिष्टः सम गाय गानाय तत्र तत्राऽऽवृत्तिः । भूरादयल्रयो रोका इष्टाप्रदाः सन्तु । विशेषत : पकाशादधायि सर्मिष्ट॑ संपादितम्‌ । नृमिभैनपयैमनयतेऽभीष्टत्वन स्मत नृम्णं सुखम्‌ । नृगे सुस सत्यपि एनगरम्णं सुखमस्त॒ । निधाय्यो नितरां प नीयो मागः, अर्थि प्राठः । गत्यर्थो वातिषातुः । एकारो देवतासेबोषन देवतेऽस्मे अस्मापु सुबणेञ्योति; सुवणेसमानं ज्योतिः सपद्ताम्‌ ॥ इति श्रीमत्सायणाचा् विरचिते माधवीये वेदाथप्रकारो कष्णयजुरवदीयौततर यारण्यक्रभाप्ये चतुधेप्रपाठके च.वारिशोऽनुवाकः ॥ ४० ॥ -----------------*------ ---~---^~ ~ -=~~ १. मगाः । रग. शःऽवाये मुगोऽधापि ध र ४, व्वापि निः । ग. वापे ।९.। ६ ल. सु पा्तषू । गः । मवोऽधायि । नु" । २ ग. वा| ८ 4 पतिः ग. सुवर्गज्योतैः । ४१. प्ा०४अनु°४१ कृष्णयजनुबदाय तात्तरोयारण्यकम्‌ । २४२ अथ चतुर्थं एरचन्व्रारिशोऽनुःाकः । सतेऽवान्तरदीक्ां व्याख्यास्याम इत्युपक्रम्याभिहितम्‌-- “चतस्र ओदुम्बरीः समिधो ताचक्ता अम्यादधाति एथिवी समिदित्येतमन्त्ैः इति । तत्र प्रथमे मन््रमाह-- पुथिनी समित्‌ । ताम्रिः समिन्धे । साऽपि समिन्धे । तामह९< समिन्धे । सा मा समिधा । आयुषा तेज॑सा । वच॑सा भिया । यक्सा ब्रह्म- व्यसनं । अन्ना्ैन समिन्ता९ स्वाहा, इति । पृथिवी देवता सम्यण्दीप्यमानत्वात्समिदित्युच्यते । तां एथेन्याख्यां समिषम- वः समिन्ये सम्यग्दीपितवान्‌ । सा च प्रथिव्यास्या समिद््नि देवं समिन्धे म्य्दीपयति । तां परथिवीरूपां समिधमहं समिन्धे सम्यक्प्रकाशयामि । साच वता मया समिद्धा सती मामयुरादिभिः समिन्तां सम्यक्परकाश्षयतु । तेजः शरी- कामिः | वचौ बाह्यदीपिः | अय द्वितीयतृतीयमन्त्रावाह-- अन्तरिक्ष ५ समित्‌ (१)। तां वायुः समिन्पे। सा वायु\< समिन्धे । तामह समिन्धे । सामा | समिद्धा । आयुषा तेज॑सा । व्॑सा रिया । यश॑सा ब्रह्मवचेसेनं। अन्ना्र॑न समिन्ता५ स्वाहां । प्रोः समित्‌ । तामादित्यः समिन्धे (२) साऽऽदित्य« समिन्धे । ताप्रह« समिन्धे । सामा समिद्धा । आयुषा तेज॑सा । वचसा भिया । यक्सा ब्रह्मवचेसेर । अन्नायेन समिन्ता\ स्वाहा, इति । कऋ्यस्येवौ। = तुं मन््रमाह-- प्राजापत्या में समिदसि सपत्नक्षयणी । धातृन्यहा . मेऽसि स्वाह; इति । ¦ प्मेत्वै प्राजापत्या प्राजापति्बन्धिनी सपत्नक्षयणी पैरिषेनारनी मे २४४ ्रीमत्सायणाचायविरवितभाप्यसमेतम्‌-- [भपा ० ४अब्‌\। समिदास सम्य्दीपिकाऽपति । तस्मान्मे मम ॒च्रातुब्यहाऽसि शतुमातिनी मत स्वाहुतमिदमस्तु । कल्पः--“अय देवता उपतिष्ठत, अपने बतपते तरतं चरिष्यामि" इति । परवल अग्र व्रतपते व्रतं च॑रिष्यामि ( \ ) | तच्छकेयं तन्म॑ राध्यताम्‌ । बाये। व्रतपत आदित्य त्रत पते । व्हनानां व्रतपते व्रतं चरिष्यामि । तन्छेयं तन्मि राध्यताम्‌ ; इति । हे व्रतपतेऽवान्तरवकषार्पस्य व्रतस्य पार्क त्रतमिदमहं चरिष्यामि । ल सादात्तटृत्रतं करौ शकेयं शक्तो मूयामम्‌ । मे मदीय तद्रतं राध्यतां पर गच्छतु । बायो व्रतपत इृयेतस्मिञुत्तरस्मिश्च त्तं चरिष्यामीत्यादिकमनुप्यौ एतदर्भमेव चुेमन्त्र पुनराश्नातम्‌ । व्रतपत इत्युक्तस्य पुनरपि व्रतानामित्युक्तिः कृ ्रतस्वीकाराथो । करपः---“आवृततमेन्ैः मिष अ।पायाऽऽनृततरदवता उपस्थाय” इति । पाठस्तु रोः समित्‌ । तामादित्यः समिन्धे । साऽऽदित्य\९ समिन्धे । तामह स्भिन्धे । सा मा समिद्धा । आयुषा तेज॑सा ( ४ ) । बधैसा भिया । यश॑सा ब्रह्मवचेसेनं । अमा्येन समिन्ता५ स्वाहा । अन्तरिक्ष\ समित्‌ । तां वायुः समिन्धे । सा वायु समिन्धे । तामहसमिन्धे । सा मा समिद । आयुषा तेज॑सा । बपैसा श्रिया (५ ) | यश्च॑सा ब्रह्मवचेसेनं । अक्रान समिः नता स्वाहां । पृथिवी समित्‌ । तामश्नः समिन्धे । साऽ समिन्धे । तामह« समिन्धे । सा मा समिद्ध । आयुषा तेज॑सा । वैसा भिया । यश॑सा ब्रह्मवचैेन (६) । अभ्नाचेन समि॑न्ता स्वाहां । प्राजापत्या मे समिदसि सपरनक्षर्यणी । भ्रातृव्यहा मेऽसि स्वाहां । आदित्य व्रतपते व्रतमचारिषम्‌ । तद॑शक तन्मेऽराधि । वाये व्रतपतेऽपरे व्रतपते । व्रतानां वरतः ध ~ एकाक्ककका गि १. ख. हे प्रजाप ।२म.न।अ। ~ ~~~ ------ - + ----- -~~~ -- -~ ~~ ---- ---~+~~ -~ ~= ~ द प्रपा० ४५५०४ ९। ृभ्भयजुवदाय तात्तरायारण्यकम्‌ | ३४५ । पते वरतम॑चारिषम्‌ । तदशकं तन्मेऽराधि (७ ), इति । समित्समिन्धे व्रतं चरिष्यामि तेज॑सा भियां यश॑सा ब्रह्मवचेसेनाष्टौ च॑ ॥ इति टदृष्णयजुर्वेदीयतेत्तिरीयारण्यके चतुर्थपपाटक एकचत्वारिंशोऽनुबाकः ॥ ७१ ॥ रतावान कतेम्यत्वादचारिषमित्यादिमूताथवाचिशषब्दप्रयोगः । तद्धि चतुषुं॑वेद्‌- तषु सीम्त्रतमित्यमिधीयते । एतस्य परवम्यङ्गत्वामावेऽपि श्रक्रियकाण्डोक्तमन््रपा- पतवादत्राऽऽन्नातम्‌ । एतच्च सूत्रकारेण दरितम्‌--““अयैने स्वेषामनुवाकानां भ्रम तीरभि्याहारयति, प्रथमोत्तमयोरोत्तमेनानुवाकेन शान्ति कृत्वा” इति ॥ इति श्रीमत्सायणाचायविरचिते माधवीये वेदा्थप्रकारो कृष्णयजवेदीयौत्ति रीयारण्यकमाप्ये चतुथप्रपाठक एकचत्वारिशोऽनुवाकः॥ ४ १ ॥ अथ चतु दिचत्वारिशोऽनुवाकः। कलः ^गामवघन्य मदेन्तीरुपस्यदयोत्तमेनानुवाकेन शान्ति कृषन्ति, एवं सायं प्रतः प्रवर्योपसद्धयां चरन्ति” इति । तासिन्ननवाके प्रथमं मन््रमाह- रो नो वार्तः पवतां मातरिश्वा शं नस्तपतु सर्य; । अहानि श भवन्तु नः श, रात्रिः प्रतिधीयताम्‌, इति । मतार््वाऽ्तरिलनिवाप्ती वातो नोऽस्माकं शं सुखं यथा भवति तथा पनतम्‌ । धषाऽप तथव तपतु । अहान्यपि नोऽस्माकं सुखकराणि भवन्तु | रा्रश्च स॒ख- ग सपद्यताम्‌ । तीयं मन््रमाह- 1 न | [७ 9. रगुषा नो व्युच्छतु शमादित्य उदेतु नः । शिवा नः शतमा भव सुगरडीका सरस्वति । माते व्याम संदकि, इति। उपा द्वी नोऽस्माकं सुखकरी प्रभातं करोतु आदित्यश्यास्माक. सूर्खकर उदैत्‌ । सरस्वति त्वं नोऽस्मान््ति किवाऽनुकूला शंतमाऽतिशयेन सरवोपद्रवशमनी सम- रीका पुष सुसकरी च भव । ते सेटि तव कटे सति व्योम पुखशुन्यत्व मा भृत्‌। ११7.॥६॥२१्‌, याब् ।२क.व. तच ।४ क,ख. तकायुदे । ४ ३४६ ीपतसायणाचायेविरचितभाप्यसमेतम्‌-- [मी०४भु०४\] तर्तीयं मन्त्रमाह-- इडायि षास्त्व॑सि बास्तुमदरसतुमन्त। भूयास्म मा बास्तोश्छित्स्म वास्तुः स ॒भूंयाचोऽस्मद्देष्टि यं च॑ बयं द्िष्ः) इति हे भूमे त्वपरिडाये भेनुरूपाया इडदेव्या वास्त्वसि निवासस्थानमसि । सवै ना. तवत्प्रसादाद स्तुमनिवासस्थानयुक्तं मवतु | वयमपि त्वत्प्पादाद्रास्तुमन्तो निवाप स्थानयुक्ता भूयास्म । वास्तोनिवापतस्थानान्मा छित्स्मं॑विच्छि्ना मा मूयास्म | 8 यस्माद्वयमेवरिधास्तस्मादस्माकं विपरीतो यो द्रष्टा यश्च द्वेष्यः सोऽयमवास्तुनिवाप स्थानरहितो मृथत्‌ । जथ चतुथं मन्त्रमाह-- परतिष्ठाऽस्ति प्रतिष्ठाव॑न्तो भूयास्ममाभां हपरतिष्टः स भूयाययोऽस्मान्दष्टि य॑च॑व ्रतिष्ठाऽऽधारः । अन्यत्पुवेवत्‌ | अथ पञ्चमं मन्त्रमाह-- आ बाति वाहि भेषज वि वात वाहि यद्र त्व ५ हि विश्वभप्नो देवानां दूत इय॑से, इति । हे वात वायो भ भेषजं यथा भवति तथाऽऽवाहि । अस्मान्परति सवतो वातं कुर हे वात यद्रपः पापमस्ति तद्विवाहि विशेष्य गच्छ । यस्माच्चं॑विश्वभेषज रन विश्वस्य चिकित्सको देवानां दृतश्च सन्नीयसे गच्छसि । | अथ षष्ठ मन्त्रमाह्‌-- द्राविमो बातें बात आसिन्धोरापराबतः ( १ )। दक्षं मे अन्य आवातु पराऽन्यो वीतु यद्रप॑ः, इति । मौ लोके दयमानो द्रौ वातावासिन्भो; समुद्रि प्रदेश आपरावती दू वर्िलोकयुक्ते देरो वातः संचरतः । शान्ते वायुरेकस्तीत्रोऽपरः । तयोमेध्येऽन्य ए शान्तो मे मम दक्षमावातु सुसं संपादयतु । अन्यस्तीत्रो वायुयद्रपो मम॒यत्पापमति तत्पराबातु विनाशयतु | अथ सप्तम मन्त्रमाह- यददो बात ते ददऽपृत॑स्य निधिर्हितः । तते। नो देहि जीवसे य्िछत्स्म ति य दिष्य, इति । [रि दकिन न ~ ~ ~ -----------~------------------ ~~~ = [कककण्यकाण्ककतका १ क [ नं $. ८६. त्मा ¶। तते नो धेहि भेषजम्‌ । तते नो मह आवह, इति । हे वात ते गृहे यददो योऽप्तावगृतस्य निधिर्हितः स्थापितः, ततो निपेः सकाशा- नोऽस्माकं जीवसे जीवनाय देहि कियदप्यमृतं प्रयच्छ । ततोऽस्ृतान्नोऽस्माकं भेषजं द ( पे ) हि, ओषधं सेपादय । ततस्तस्माक्नोऽस्माकं मह आवह तेनः संपादय । अष्टमं मन््रमाह-- बात आवातु भेषज हमूपर॑योमूर्नौ हदे। प्र ण आयुषे तारिषत्‌, इति । अ वातो भेषजं यथा भवति तथाऽऽवातु । नोऽस्माकं हृदे मनसे श्भूरनिष्ट- धाति मावयन्मयोभूः सुखं च भावयन्वतेताम्‌ । नोऽस्माकमायुषि चिरकारजीवनानि ्रतारिषत्म्रकर्षेण वधेयतु । अथ नवमं मन्त्रमाह-- इन्द्रस्य गृहे।ऽखि तं त्वा परष्ये सथुः साश्वः । स॒ह यन्मे आस्त तेन॑, इति। अव्र्द्श्देन परमेश्वयैयोगादादिय उच्यते । तथा च ब्राह्मणम्‌--“ असी वा भादित्य इन्द्र एष प्रनापतिः ” इति । हे आदित्यमण्डट त्वा्नद्रस्य गरृहोऽक, आदि- स्य निवाप्स्थानमापि । तं तादृशमादित्यगृहं त्वां पप्र प्राभोमि | कीटशोऽहम्‌ । सगुगोपसिहितः । साश्वोऽधस्रहितः । अन्यदपि मे यद्वस्तु विद्यते तेन सह त्वां ्रिशामि । अथ द्रामं मन्त्रमाह--- भूः भ॑रे भुवः प्रचर सुवः प्रप्य मूथवः सुवः प॑र वायु भपदयेऽनाता देवतां भपयेऽदमानमाखणं प्रप॑भव्र भजाप॑तब्रह्मकोशं ब्रह्म प्रप्य ॐ प्रप्य; इति । भूः प्रपद्ये मूर्छोकदेवतां प्रपन्नोऽस्मि । एवमुत्तरत्रापि । यथा ग्यस्तानां प्रपत्ति. पथा समस्तानामपि प्रपातः । अनर्तेतयनेनाऽऽरोग्यकरी देवतोच्यते । आखण खनि- समहक्यमहमानं ददं पाषाणं प्रपद्ये । पाषाणवदीटर्यं ममास्त्वित्यर्थः । प्रजापतेः "--- ५) 1 १ ष, आयुशषे, २7. 'नातौमित्य । ३१. हादयमयाकित्य° | ६४८ रीमत्सायणाचाभविरवितमाष्यसमेतम्‌ -- रा ४अब्‌ १ तनि ब्रह्मकोशं सपेमत्ाधारमतं व्रह्म ेद्वरप॑ परप । अकारेण परमस च्यते, तमपि प्रपते । अथेकाद॑ मन्त्रमाह -- अन्तरिक्षं म उधैन्तरं वृहदरयः पवता यया वातः स्वर्या स्व॑स्त मां तया स्वया सव॑सित मानसानि, इति। यदिदमन्तरिश्षमस्ति तन्मे मदभैमुन्तरं विस्तीणीवकाशो भूयात्‌ । तसमिन्नमतरितेऽ ्रयो गाहपत्यादयः पर्ता मेर्ादयश्च वृहदधिक सुसं यथा मवति तथा वतेता(ना) मिति शेषः । अत्रान्तरे संचरन्बातो यया स्वर्या हेमहेतुमूतया क्रियया प्र प्रति स्वस्ति क्षम करोतीति देषः । तया स्वस्त्या महेतुमूतया क्रियया मानसः नयम्मदीयान्यन्तःकरणानि स्वस्ति केम प्रापयत्विति शेषः । अथ द्वादश मन््रमाह- भाणौपानौ मृत्योमौं पात प्राणौपानो मा मां हासिष्टम्‌, इति । हे प्राणापानदेवौ मृत्योः सकाशान्मां पातं रक्षतम्‌ । हे भ्राणापानो युवां प कदाचिदपि मा हासिष्टं मा परित्थनतम्‌ | अथ त्रयोदशं मन्त्रमाह-- मयि मेधां मयिं परजां मय्यश्निस्तजा दधातु मयि मेधां मयि परजां मर्य्दर इन्द्रियं दधातु मथि मेधां मयि भां मपि सूर्यो भ्राज दधातु (२); इति । ्न्यतद्भषारणशक्तिपैधा, भरना पुत्रददिः) तेजः शरीरकान्तिः, तत्स्ैमगिे सिपादयतु । इन्दं चक्षरादिपायवम्‌ । भ्राजो दीपतिजातम्‌ । अन्यतूववत्‌। ` अथ चतुद मन्त्रमाह-- चुभिरक्तभिः परिपातमस्मानरिषटेभिरनिना सौभ॑गेभिः । तन्न मित्रो वर॑णो मामहन्त मदितिः सिन्ध; पृथिवी उत ग्रो, इति । हेऽन्िनो सौभगेभिः सौोमग्यैः ( सरौभाग्यापादकैः ) ूक्तैरस्मान्यातः कीटदौः । श्ुभिर्योतमानेः । अक्तुभिरज्नेतुधृतादि्रन्ययुक्तशच । अरिभिषि ध = क अ > ~ --- ~कम > १. प्म ।२ल. स्तीरणोऽ"। ग. मं प्रापयति 1 ४ क. दुरम 1 शत्यक्षतˆ । पपा०४ अनु ०४९] -कृष्णयनुवदोय तैतिरष्यारण्यक्व्‌ । ` ३४९ रहः । नोऽस्माकं तदधिनोः पालनं मिन्ाद्यो मामहन्तामतिरायेन पूजयन्त । न्धुः समुद्रः । अथ पञ्चदक् मन्त्रमाह-- कयां नश्चित्र आर्युवदूती सदा्ैषः सर्वा । कया शचिष्ठया हता, इति। कम्य प्रजापतेः संबन्धिनीत्यस्मिन्रथे केति शब्दः ख्रीरिद्धो वतेते । उतीशब्दो तवच । कयोत्यां प्रजापतिसंबन्धिना रशषणेन चित्र आभवत्‌, वित्रोऽयं यन्नो )ऽघ्नासत्यागतः । कीददो यज्ञः । सदाषटरयः सवेदा वधमान: । सख। सलि- वमियतमः। स च यज्ञः कया प्रनापतिसंबन्धिन्या शचिष्टुयाऽतिदयितया शक्त्या ता वतैते | अथ षोडशे मन्त्रमाह- कस्त्वां सत्यो मदानां मदिष्ठ मत्स- दन्ध॑स; । दृदाचिंदारजे वसुं, इति । हे परवमय त्वां कः प्रजापतिमेत्सन्मदयतु हर्षयतु । कीदशः प्रजापतिः । सत्यः माधैमूतः । मदानां हषैकारणानामायुरादीनामन्धसोऽन्नस्य च म॑िषठोऽतिक्षयेन यिता । आरुजे सवेतोऽनिष्टभङ्गाथ॑वस्वपेक्षितं धनं ृह।चिदृषटदमेव करो- यति शेषः । अथ पपतदज्च मन््रमाह- अभी षुणः सखीनामविता नरि तृणाम्‌ । शतं भवास्यूतिभिः, इति । हे प्रनापते जरितृण जरणङ्ीरानां सखीनां ससिवत्प्रियाणां नोऽस्माकं श्त- तिभिः शतपख्यके रक्षणैः, अभी पु स्वेतः सुषु अविता भवासि रक्षिता भव | अथाष्टादृशये मन्त्रपाह-- | वय॑; सुपणा उप॑सेदुरिन्द्र भियमेधा ऋष॑यो नाध॑मानाः । अप॑ ध्वान्तमुणुहि पथि चकु | गुग्ध्यस्मान्निधयेव बद्धान्‌ (३ )) इति। ेचिदषय इन्दरयुपसेदुः । कार्य पराहिरपसतातिः । कीरा ऋषयः । कयः ३५० भ्रीमरसायणाचायैविरधितमाप्यसपेतम्‌- [पा ० ४अनु ° भृ पतिमूत्िधारिणः । अत एव सुपणा; शोभनपकषोपताः । पियमेधा अरषीत्स्य । धारणशक्तिर्मेधा तस्यां ग्रतियुक्ताः । नाधमानाः विनित्कायै याचमानाः | प याचूनप्रकारः सष्ठ क्रियते । हे इन्द्र॒ ध्वीन्तमञ्नानरक्षणमन्धकारमपोणहि, र्य | च्ु्ञोनरक्षणां दष्ट पूथिं पूरय । निधयेव रङ्ख्यवाज्ञानेन बद्धानसाे मभि तस्मादङ्गानाद्बन्धनान्मोचय । अथेकोनविंह मन्त्रमाह-- रो न) देवीरभिष्टय आपो भवन्तु पीतये । हं योरभिसवन्तु नः, इति, आपो दन्यो नोऽस्माकमभिष्ट्ये पीतयेःमीष्टाय पानाय इ पुखहेतवो भवः किं च नोऽस्माकं इ सुखं यथा भवति तथा, योदुःखवियोगो यथा भवति तथाऽ सरवन्तु सवतः प्रवहन्तु । अथ विंशं मन्त्रमाह-- ईशंना वायौणां कषय॑न्तीधषैणीनाम्‌ । अपो याचामि भेषजम्‌, इति। अहमपो देवीः प्रति भेषजं पापषिनाशकारणमौषधं याचामि । कीद्दीर वायोणां वरणीयानां कामानामीशाना दातु समर्थाः । चषैणीनां मनुष्याणा पतय- निवापहेतुर्मूता इति । अथेकविंशं मन्त्रमाह - । सुमित्रा न आप्‌ ओष॑धयः; सन्तु दुभित्रास्तसे परयासुर्योऽस्पन्ेष्टि यं च॑वयं द्विष्मः, इति। आप ओषधयशेत्येता द्विविध। देवता नोऽस्मा््रति सुमित्राः सषु श्नि सन्तु । योऽस्मदीयः शतुस्तस्मै दुता दुदैदया विघ्नतिन्यः सन्तु । अथ द्वाविंश मन््रमाह-- आपो हिष्ठा मयोशुवस्ता नं उजं दधातन । महे रणाय चक्षसे, इति । हिशब्दं एवकाराथैः प्रसिद्ध्या वा । हे आपो यूयमेव मयोञुव; स्थ 6 यभ १ क. तचा" । २क. ष, प्वान्ते साज्ञाः।३ म, शचामीति । श ४१. अः । ५, (विरोषनः। प०४अबु ०४९] इृष्णयजुवदीयं तेत्तिरीयारण्यकषम्‌ | २५१ वयिभ्यो भवत । स्ञानपानादिहेतुत्वेन पुखोत्पादकत्वं प्रिद्धम्‌ । तास्तादक्षयो युयं शपपानूरजे रसाय भवदीयरपसानुभवाथं दधातन स्थापयत । किंच महे महते रणाय परीयाय चक्षसे दशनीयाय दधातन । अस्मान्परतत्तक्षात्कारयोग्यान्कुरतेलरथः । अय त्रयोविंशं मन्त्रमाह-- या ष॑ः शिवत॑मो रसस्तम्य॑ भाजय - तेह न॑: । उशतीरिष मातरः, इति। बो युष्माकं शिवतमः शान्ततमः सुखेकहेतुयां रसोऽस्ति, इहासिन्कर्मणि अस्तस्य भाजयत रसं प्रापयत । तत्र द्टान्तः-- उशतीरिव मतर इति | यमानाः प्रीतियुक्ता मातरो यथा स्वकीयस्तन्यरसं प्रापयन्ति तद्वत्‌ । अथ चतुर्वशं मन्त्रमाह-. तस्मा अरं गमामवो यस्य॒ क्षयाय जिन्व॑थ (४)। आपे जनयथा च नः+इति । यस्य र्स्य क्षयाय क्षयेण निवासेन जिन्वथ युयं प्रीता भवथ तस्मै रसाय बौ 7नर्‌ गमाम, अलं मृशं प्राप्नुमः । किंच हे आपो युयं नोऽस्माञ्जनयथ प्रनो- द्कान्कुहत । अथ पश्चावेश मन्त्रमाह-- पृथिवी शान्ता साऽप्निना शन्त सा | भे शान्ता शुच ^ शमयतु, इति । पृथिवी देवता सेयं॒श्ञान्ता॒स्वोपिद्रवशमनयुक्ता । न केवलं स्वयमेव किं ्रिना देवेन पह शान्ता । ताशी शान्ता देवता मे मम शुचं शोकं शमयतु + करोतु | + भ पदुर्विशसपतविंशो मन््रावाह-- अन्तरिक्ष क्षान्तं तद्रायुनां सान्तं तन्म शान्त\ शच॑ शमयतु । द्योः शान्ता साऽऽदित्येनं शान्ता सा मे शान्ता शरुच॑९ श्रमयतु, इति । ¢, ीमनत्रवदू्या्येयम्‌ | ~-- ~ --- "~~~ =-= = "० (म ज 9 0 ----- -~ ~ --- -- -- ~~ =-= = ननन [1 १९, त । का | ९ ग, <ति, अन्तयोः शान्ता मन्बदगं पृ°। १५१ ्रीपत्सायणाचायैविरचितमाष्यसमेतम्‌-- (पाऽ अनु / 8 अधाष्टाविशं मन््रमाह - । पृथिवी ान्तिरन्तरकष९ शानिः शानिः | शान्तिरवान्तरदिशषाः श्ान्तिरभिः श्ान्तिषायु शान्तिरादित्यः श्रापितशनद्रमाः श्ान्तिनक्षनाणि शान्तिरापः शान्तिरोषधयः शान्तिवेनस्पतयः शन्तिगोः शानतिरना शान्तिरण्वः शान्तिः पुरुषः शानितिग्रह्य शानिित्राद्यणः शान्तिः शान्तिरेव शान्तिः शान्तिम अस्तु शान्तिः, इति । प्रथिन्याद्यः पवेदेवता अस्मदनिष्टशमनहेतुत्वाच्छानिदेवतारूपाः । ब्रह्म 3 एरथन्यादीनामुपचरितं श्ञानिदेवतारूपत्वम्‌ । या तु शन्त्यभिमानिनी देका शान्तिरेव मुख्यमेव तस्याः शान्तित्वम्‌, अतः प्ता शान्तिदेवा मे श्ानतिरस्त निष्टशमनहेतुरस्तु | अथेकोन्रिशं मन््रमाह-- तयाऽह५ शान्त्या संवेशन्त्या मह॑ विदे चतुष्पदे च शाति करोमि शन्ति अस्तु शाततिः, इति । अहं यजमानः सवेशान्त्या पर्वानिष्टदमनहेतुतया पर्वोक्तगुणविशिषटया शा शान्तिदेवतया रं मच्छरौराथै द्विपदे मदीयाय मनुप्या्थं चतुष्यदे मदीयाय » च क्रान्ति सवानिष्टशमनं करोपि । अतः श्ान्तिदेवता मे मदं श्रान्त; त॑ दामनहेतुरस्तु | अथ निरं मन्त्रमाह-- एह श्रीश्च हीशच पूति तें मेषा म॑तिषठ शरद्धा सत्य शतानि मोततितमनूततिन्त मा मर्श हश्च पृतं तमे मेधाप्रतषठ भद्ध सत्य धमेशेतानिं मा मा हंसि षुः) इति । | ्ीपरमृतयो धमान्ता या देवताः सन्ति, एतानि देवशरीराणीह कर्मा तिष्ठम्तं मामन्वा परमन्तदुत्त्टम्तु । यानि श्रीप्रभतीनां स्वरूपाण्येतानि मा | मा हासिषुमो परियनन्दु । एनरपि मा मा हासिषुः, द्विरक्तिरादराा प्०४अतु० ४२] इ्णयभु्ेदीयं तैिरीयारण्यकम्‌ | ३५४ आकरां मन्त्रमाह-- उदायुषा स्वायुषोदोष॑धीन।५ रसेनोतपर्भ- नयस्य दुष्पेणोदस्थाममृता५ अनु , इति । अहममृतान्देवाननुखक्ष्याऽऽयुरादिविरेषणविशिष्ेन सोमेन सहोदस्था्रुत्तष्ठामि । निरलीवनमायुः, तत्रापि रोगादयुपदरवरहिते स्वायु; । तदुमयप्दतवाद्रसस्य तदूपत्वम्‌ । ओषधीनां पजेन्यस्य च रसः पतरम्‌ । नतुभर्विरेषौः पृथक्क्रियापदमन्वेतुं चत्वार इच्छब्दः | | अय द्वा्िशं मन्तमाह- तशवं पुरस्ता कमसत । पर्येम शरदः शतं जीवेम शरदः शतं नन्द।म श॒रद॑ः शतं मोद'प शरदः शतं भवाम शरदः शत शृणवाम शरदः तं मभ्रवाम शरदः शतमजै।ता; स्याम शरदः शतं ज्योक्च सू हेरे , इति। पुरस्तातवस्यां दिश्युचचरदुदयं गच्छच्छुक्रं ज्योतिःस्वरूपं दे वहितं स्वेभ्थो देवेभ्यो कारि चश्ु्ेरनुम्राहकं तदादित्यमण्डलं शरदः शातं रतप्तस्याकान्तवत्सरन्स्वद। धयम । तत्यपादाजीवनादिन्यापारांशच प्रप्नवाम । नन्दाम द्रव्यैः सम्रदधा भूयास्म | ¦ प तदोगेन टः स्म । भवाम स्स्ने निवपताम । शरणवाम बेदशाखरहसय दवगच्छम । भत्रवाम शिप्यम्यः प्रकरेण कययाम । अजीताः शश्ुणा केना- : । किच ज्योग्दीं कालं सूर्य हे द्रुं समर्था मृयास्म । भथ त्रयस मन्त्रमाह--- य उदगान्महतोऽणकद्विभ्राज॑मानः सरि. रस्य मध्यात्स म वृषभो लेहिताक्षः सूयो विपथिन्मन॑सा पुनातु , इति । यः पूर्यो महतः प्ोगदणैवात्पसमुद्र ततापि विरोषतः सरिरस्य नटस्य मध्या- भजमानो विरेषेण दीप्यमान उदगादुदयं गच्छति, स सूर्यो मनसा मां पुनातु भत्‌ । कीदशः पूरैः | वृषभः कामानां वषयिता | लोहिताक्षो रक्तव्णातियुक्तः। प वैत्पवज्ञः | ब. ९॥५॥२ $. स. स्थले! श्व, ग, "गच्छेष्‌ | ४५ 6 अका यैबिररि क पेतं पाण २५४ भ्रीमत्ायणाचायेबिरवितमाष्यसमेतेप्‌-- (रपा ०४०६ । अथ चतुच्िरो मन्रमाह-- ` ्रश्चणः शोतैन्यसि ब्रह्मण आणी स्थो ब्रह्मण आव पनमसि धारितेयं परथिवी ब्रह्मणा मही पारितमेनेन महदन्तरिक्षं दिषं दाधार पृथिवी सदेवं यदहं वेद तदहं धौरयाणि मा पदरेदोऽधि विस्ञसत्‌ ; इति । अत्र वेदः संबोध्यते । हे श्रुते त्वं ब्रह्मणः परमात्मवस्तुनः श्रोत श्र(ख)वणहेतुभूताऽसि ब्रह्मत्व बोधयसरीत्यथः | हे मदीये श्रोत्रे युवा ब्रह्मणो क स्याऽऽणी स्थो नेतृणी मवथः+वेदं शृणुथ इत्यथैः । हे मनो # ब्रह्मणो वेदस्याऽऽषः धारणस्थानपसि । इयं मही महती पृथिवी ब्रह्मणा वेदपरतिप्रा्येन परमात्मन धारिता । महत््रीदमन्तरिक्षमेनेन परमात्मना धारितम्‌ । पृथिवी विस्तीणौ सदेषं देवसहितां दिव दाधार परमात्मा धृतवान्‌ । यरपरमात्मतत्तं तत्प्रतिपादकं वेदक वाऽहं यजमानो वेद जानामि । तदुभयपहं सवेदा मनति धारयाणि । परप मन्मत्तः सकाशादध्याधिक्येन मा विस्सत्‌ › वि्स्तो मा भूत्‌ । अथ पश्चत्रिशं मन्त्रमाह- मेधामनीषे माऽऽविश्ता\ समीर्च। भूतस्य भव्य ` ह षि स्यावंरुद्वधे सर्वमा्युरयाणि सवेमाधुरयाणि) इति। मेधा धारणकशक्तिः, मनीषा प्रहणराक्तिः, ते उभे समीची अनुकूठे स्य १ यनमानमाविशषतां सततः प्रविशताम्‌ । किमथम्‌ । भृतस्य॒पवमधीतस्य ` भव्यस्य ध्येप्यमाणस्य चावरुद्धयै स्वीकाराथ॑म्‌। एतत्तिद्धचरममेव सवेमायुरयाणि प्राप्रवाि। दिरुक्तिरादराथां । अथ षटि मन्त्रमाह- आभि्ीभियदते। न उनमाप्यायय हरिवो वध॑मानः। यदा स्तोतृभ्यो महिं गोत्रा रजासि भूयिष्ठभाजो अध॑ ते स्यामः इति । हे 1 छुनमद्गं नोऽप्मद्थमाप्याययामिव्धय | यदा य्षिन्काटे स्तोतृभ्यः सतार ---- ~~~ | -~ ~ - -- --- == ~~ ~~~ धि न (1 > एतदन्तो ग्रन्थो भाष्ये चरुदितः क. ल. पुस्तकणोः । ककव णि (त = 43 ग, "ह्लणग्रोत । ` ॥ परपर ४्तु ०४२] इृष्णयजुदोयं तेततिदयारण्यक्‌ ) ३५५ हाथ प्राह गोत्रा महतो मेघानरुजासि भम्मान्करोषि | अध तदा व्यते तवानु्रहा- दमूयिष्टभाजः स्याम प्रूतैधनानां रब्धारो भूयास्म । जथ स॒प्धिक् मन्तरमाह-- बरह्म प्रावादिष्म तक्नोमा हासीत्‌ । ॐ शान्तिः शान्तिः शान्तिः (५) , इति ॥ परावते। दधातु बद्धाज्ञन्वथं दशे सप्त च॑ ॥ इति कृष्णयजुवदीयतेत्तिरीयारण्यकरे चतु्थभशटके द्राचत्वारिंशोऽनुबाकः ॥ ४२ ॥ एवमुक्तेन प्रकारेण ब्रह्म परमात्मप्रतिपाद्कमन्त्रनातं प्राषादिष्म प्रकर्षेण वयं कथितवन्तः । तद्र्मतत्तवं तस्य प्रतिभादकं वाक्यै च नोऽस्मान्मा हासीत्‌ , कदान्रि- दपि मा पारत्यनतु । हे प्रणवप्रतिपाद्य परमात्मन्‌ , आध्यात्मिकानां जव॑रिरोग्यथा- कृतानां विघ्नानां शान्तिरस्तु जाधिमीतिकानां चोरम्याधादिकृतानां विच्नानां दान्ति- पसु । आधिदैविकानां यक्षराक्षप्तादिकृतानां विघ्नानां श्ञान्तिरस्तु । थ नमो वाच इत्यारभ्य शं नो वातः पवतामित्यन्तैरनुवाकैः पां प्रवेश स्तोतु तस प्रवग्॑स्य नामानि दहायति-- [र | प्रनापतिः सेभ्रियमाणः । सम्राटूमंभुतः । घमेः प्रवृक्तः |. महावीर उद्वासितः । असी खलु वावैष. आदित्यः । यत्प्रक्येः । स॒ एतानि नामान्यकुरुत, इति । (प्रपा० ९ । अनु० ११ | वरिभा० १). अस्य प्रधंम्य॑स्य तत्तदवस्थाभेदेन प्रनापत्यादीनि नामानि सपचन्ते । यदा मद्रराह- विहतवर्मीकवपादि संभारैः संभ्रियमार्णत्वदश्षापन्नो भवतति तदा प्रजापातिरेेतस्य नाम । पवोत्मना सेमृ्त्वदृश्चापन्नस्य सम्राडिति नाम । प्रवज्जनद्षापन्नस्य मं इति नाम्‌ । उद्रापिनदशापन्नस्य महात्रीर इति नाम.। एतामिदश्नाभिरवस्थादद्मत्स्वख्पं तेन खूपे णाऽऽदित्य इति नाम । स प्रवभ्यं एवमेतानि नामान्यकुरुत्‌ संपादितवान्‌ । नामवेदने प्रशेपति-* य एवं वेद्‌ । विदुरेनं नान्न, इति | ध ( प्रपा० ^ | अनु० ११ | विभा० २) दवदत्तापाध्याय इत्येवं तदीयं नाम सज्ञां भवति । | ---~-~~---~-~---~----- ~~ ~~~ [8 क कि ©) १.॥६॥।२क. ल, ग, मरादिच्चिः। ३ क. ग. -ल्यदिगः। ४ घ. "णद्‌ । ५१, त्येवास्य । ६ ख. न्तद? । ७ क. स, प्रष्यं। १५६ ` भीमत्सायणावाधेषिरवितभाप्यसमतदू- (मपा ° ४अबु° ४९ अथ नामविरोषव्यषहारपरददनिन प्ररंसति-- ब्रह्मवादिनो वदन्ति (१) । यो वै वसीयाध्सं यथाना- ममुपचरति। पण्यारति वै स तस्मे कामयते। पुण्ा्ति- मस्मै कामयन्ते । य एवं वेद्‌ । तस्मादेवं विदान्‌ । घमं इति दिवाऽऽचक्षीत । सम्राडिति नक्तम्‌ । एते वा एतस्य प्रिये तनुवौ । एते अस्य प्रिये नामनी। परियेवेने तनुवा ( २) | प्रियेण नाक्ना समधेयति । कौर्तिरस्य पवां गच्छति जनतामायतः, इति । ( प्रपा० ९ । अनु० ११ | विमा० ३) यो वै यः कोऽपि पुमान्मृत्यो वसीयाभ्समतिदायेन वमन्तं धनिकं राजानम, मात्यादिकं वा यथानाम तदीयं॑नामानतिक्रम्य नामकरणकाले संपारितेनैव नाम्नो प्रचरति, अधिपते स्वामिन्नित्यादिशब्दैविना भो दैवदनतेतयादिकेनेव मुख्येन न्ना तमाहयति । स मत्यस्तस्भै धनिकाय पुण्यार्ति वे माग्यहानिमेव कामयते । उतत पचारयोग्ये नीनम्यवहारात्‌ । अथवा स॒ धनिको रानादिस्तस्मे स्वाभाविकनप्ा वयवहरते मत्याय पुण्या भनादिहानिं कामयते दण्डयितुमिच्छति । न वेकं राजादिरेव करतु यो मू एवं वेद स्वामाविकनान्ैव व्यवहारं निश्िनोतिः अस मूढाय राजादिप्रभुपाश्सरवतिनः सर्वेऽपि पुरुषः -पुण्यार्तिं ताडनधनहान्यादिकं कापर यन्ते । एवं ब्रह्मवादिन आहुः । यस्मादेवं तस्मादेवं बिद्रात्ामान्तरेणेव प्रभुः णीय इत्येवं जानन्पुरषः प्रवसयै प्रत्यहनि घमे इति नाम्ना व्यवहरेत्‌ । रात्रो ठु सम्र डिति नास्ना । तत्र घरमशब्देनोच्यमाना दीप्यमाना या तनूः सरमराद्शब्देनोचयमाप सम्यग्राजमाना या तनूरेते उमे अप्येतस्य प्रवन्॑स्य मये शरीरेश्षसयं मेम ब्दसूमे अस्य प्रकयस्य भेये नामनी । तस्मदिताभ्यां शब्दो व्यवहरनुः परियंयेव तनुषा देवादिरूपेण मियेण च नाना तच्छरीरोचितेनैव प्रक पृ करोति । तथा सति जनतामायतो जनपमूहं -समां प्रत्यागच्छतोऽस्य घमदिनाम व्यवहारिणः पर्षस्य कीति; पुरीऽस्मादपि पृरुपात्पुवभाविगी गच्छति । अस्य फ पत्याऽऽगमनात्मगेव स्ैऽपि समानिष्ठौ यतनित्ता(तोऽोभिजञीऽयै महासै मेनं प्रशसन्ति । घरमादिनामविशेषद्वारा प्रवग्येस्य प्रशं कत्वा गायत्रीचन्दोगतततंयापाम्ेन प्रपस्ति-- गायत्री देवेम्योऽपाक्रामत्‌ । तां देवा; प्रवर्यणेवानुन्य- भवन्‌ | प्रक्येणाऽऽपनुवन्‌ । यच्चुरवशतिङृत्वः प्रवय | १७, ख, °णे पहः । २ ग, टा जना रचितानि" । ३ क, ख, न 1 । ४ा०४अब्‌ ०४९] कृष्णयतुवदीयं तेत्तिरीयारण्यकम्‌ । ` ` १५७ प्रवृणक्ति । गाय्रीमेव तदनु विभवति । गायत्रीमा- नोति । पृवोऽस्य जनं यतः कीरतिगच्छति, इति। (प्रपा० ९} अनु० ११ | विभा० ४) परा कदाचिदपरक्ता सती गायत्री देवी देवेभ्य; सकाशाद्पाक्रामत्‌ । तदा वाः प्रवधैमनुष्ठाय तेनेव भ्रबर्ग्येण तां गायत्रीमनुव्यभवन्‌ , अन्वेष विभवः समर्था अभवन्‌ | अन्विष्य च तेन प्रवर्ग्येण तां गायत्रीं प्राप्नुवन्‌ । अतो यदि द्वादशम तपकैकस्मिन्दिन दविद्रित्येवं॑चतुप९तिकृत्वः भवग्य॑मनुति्ेत्‌, तत्तदा गाय. 1पिषानुगन्तं समर्थो भवति । चतुर्विशतिंख्याया गायभ्यक्षरामटत्वात्‌ । अतः संख्या- [मान्यद्वायत्री प्राप्रोति । जनँ यतः सभां गच्छतोऽस्य चतुर्विरातिवारं प्रवर्म्यानु- धिनः पुरुषस्य कीतिस्तस्मादपि पूवैेभाविनी सती समां प्रामोति । एनरि प्रकारान्तरेणावस्थाविशेषगतेनामभिः प्रशंसति-- देश्वदेवः सभ्सन्नः ८ ३ ) । वसवः प्रवृक्तः । सोमोऽ. भिकीयैमाणः । आधिनः पयस्यानीयमाने । मारुतः कथन्‌ । पौष्णं उदन्तः । सारस्वतो विप्यन्दमानः | मैत्र शरो गृहीतः । तेन उद्यतो वायुः । हरियमाणः प्रजा- पतिः । हूयमानो वागतः (४ )। अस्तौ खदु वाविष | आदित्यः | यत्प्रवम्येः । स एतानि न।मान्यकुरुत, इति । | ( प्रपा० ९ | अनु० ११ विभा० ९) संस सम्यगासादनदशां प्राप्तो यः प्रव््यस्तस्य वैश्वदेव इति नाम, तेन हि & देवासतप्यन्ति । प्रवृज्नदरशोपन्नस्य वसव इति नाम, वसूनां प्रीतिहेदुत्वात्‌ । ज्ञने पति पात्रस्यान्तैर इतस्ततश्चलनममिकीयैमाणत्वं तदशापतन्नस्य सोमं इति नाम, ्ीहेतुत्वात्‌ | आनीयमानक्षीरत्वद्शापन्नस्याऽऽग्विन इति नाम, तेन ह्यधिनौ तः । पयता सह कथनदशापन्नस्य मारुत इति नाम । पात्रस्यान्तपय॑न्तमद्धमन- न्तः, तद्वम्थापन्नप्य पौष्ण इति नाम॒ । पात्रदप्युत्ततत्वं॑विष्यन्दनं तददाप- प सारस्वत इति नामं । पचनन।हुल्येन घनीभीवात्प्रतीयमानः क्षरः शराकारग्र- गदृशापतस्य मेन इति नाम । क्षफाभ्यां खरादुयमनदशापन्स्य तेज इति नाम । हवनीयं प्रति हियमाणत्वदशापननस्य वायुरेति नाम । आहवनीये हूयमानत्वद- स्य प्रजापतिरिति नाम । हुतत्वदशापन्नस्य वागिति नाभ । इत्येताभिदैरा- १७. रेति.क°। २ ष. ^८।मद्‌०।.३ क. ॥. "विधनन्द्‌ । ४ क, ख. “हाथां तस्य । 9-.>\ ^^ ॐ (| (त ¶, तः निव्ततश्वल० । ६ ग, र्रद्‌०। ७ क, स्त्वं तिष्य ८ ग. विन्द । ९क. ख, पष च । १० स, ग. श्भावषत्य। ११९. ° एता । ३५६ भीमत्सायणाचायेषिरचितभाप्यसमेतमू्‌--- (भप ९४अ्‌१ भिरवस्थावान्यः ्रवर्यस्तस्याऽऽदित्य इति नाम 1 स प्रव्ये एवं तत्तदेवतप्ी त्वात्सस्थैतानि नामान्यक रुत सेपादितवान्‌ । | नामवेदनं प्रशंसति- य एवं वेद्‌ । विदुरेनं नाश्ना, इति । | ( प्रपा० ५ । अनु° ११। विभा०६) अथ ्रश्ोत्तराभ्भौं +मृन्मयत्य महावीरस्य होमसराधनत्वमुषषादयति-- ब्रह्मवादिनो वदन्ति | यन्मृन्मयमाहुतिं नाश्ुतेऽथ । कस्मादेषोऽरनुत इति । वागेष इति ब्रूयात्‌ । वाच्येव वाचं दधाति (५) । तस्माद्शनुते, इति । ( प्रपा 4 | अनु ११। विभा०७) दारुमयस्य होमसाधनत्वं सरवर दं न तु कचिद्पि सून्मयस्य । अत एव पर ल्यायीयप्रकरणे सम।्नायते--“'दार्पात्रेण जुहोति नहि मृन्मयमाहुतिमानशे" इ एवं सत्यत्र कस्मारकारणादेव महावीर आहुतिपताधनत्व प्रापतीति ब्ह्मवाढिनां प तत्राभिज्ञः पुरुषो बागेष इत्युत्तरं ब्रूयात्‌ । एष महावीरो ममत्रनिप्पादितव्ग त्मकः । अतोऽनेन होमे सति भावि मन्तरनिष्पन्ने महावीर एव वाचं मन्त्रिणा तामाहूति संपादयति । तस्मा त्कारणान्मृन्भयोऽप्यय महावीर आहूतिमहति । प्रकारान्तरेण द्वादश्चधा विभागमुपजीन्य प्रशंसति -- परनापतिर्वा एष द्वादशधा विहितः । यत्प्रकयेः । यत्मा- गवकारोभ्यः | तेन प्रना असनत । अवकारीदवापुरान- ५ सनत । यदूश्यमवकाशेम्यः । तेनाननमघनत॒ । अन्नँ † प्रनापतिः । प्रनापतिवौवैषः ८ ६ ) ;. इति । ( प्रपा० ९ | अनु ११ । विभा ८ [षि वदन्ति तनुषा सथ्सन्नो हूयमानो वातो दधात्येषः ॥ | ' ` इति कृष्णयजेदीयौत्तिरीयारण्यके पश्चमप्रपठक एकादशोऽनुवाकः । ||| ` - "योऽय मरवे्यैः स एप द्वादशधा विभक्तः भनापतिरेव । तत्कथमिति ! "च्यते | अवकाशमन्त्रभ्यः प्राचीनो यो भागस्तेन मागेन प्रजापतिः भजा; पष ` अपर्य गोपामित्यनुवाके समाश्नाता दश मन्त्र अवेकाशनामंका; । एतच क -समासतोतम्‌--“नौतेऽवकाशा भवन्ति पति दशमः? इति । नमो युञ्जत वद्भिरनुवाकैरतो मन्तरसमूहोऽवकािम्यः प्राचीनो मागसतेन ्रनासृिः । %॥ । त ङ अनमर च ५ षपति ए पाठ उपनये व 1.5. = # ५ ६.० ग. वाचो | ९क.ग, "काः । ततश्च तद्रा > अनु ०४१] डष्णयनु्ेदीयं तैततिरीयारण्यकष्‌। ३५९ [स्वैस्तु दक्षभिमेनर्देवासुशानसजत देवस्य त्वा सवितुः प्रव इत्यादिकोऽव- विभ्य ऊर्ध्वो मन्त्रमागः, तेन प्रनापतिरश्नमस् जत । एवं पूर्ोततरभागो द्वौ, मंधय शवक इति द्वदशप्रकारो मन्त्रसंप्रहः प्रजापतिस्वरूपः । अन्नं च प्रनापति वात्मनापतिस्वहपम्‌ । तादृशः प्रजापतिरेवैष प्रवन्धरूपः । एवमस्य प्रशस्तत्व त विनविरभेष फ्टविशेषकथनेन प्रवम्यै प्रशसति-- सविता भूत्वा प्रथमेऽहन्प्रवृज्यते । तेन काम।५ एति | यदुद्धितीयेऽन्धवृज्यते । अभ्निभूत्वा देवानेति । यत्न- तीयेऽहन्परवृज्यते । वायुभत्वा प्राणानेति । यज्चतुर्थऽह- प्रवृज्यते । आदित्यो भत्वा रहमीनेति । यत्पञ्चमेऽह- प्रवृज्यते । चन्द्रमा भूत्वा नक्षत्राण्येति ( १ ) | यत्वषटेऽहन्रवृज्यते । ऋतुभूत्वा सेवत्सरमेति । यत्स- प्तमेऽहन्प्रवृज्यते । धाता भूत्वा शक्ररमेति । यदष्टमेऽ- हन्परवृज्यते । बृहस्पतिभूत्वा गायत्रीमेति । यन्नवमेऽ- हन्परवृज्यते । मित्रो मुत्वा त्रिवृत इर्मह्लोकानेति । यद- शमेऽहन्परवृज्यते । वरुणो भूत्वा विराजमेति (२ )। यदेकाद्‌शेऽह्प्वृज्यते । इन्द्रो मृत्वा कष्टुभमेति । यद्‌- ्रादशेऽहन्भरवृजञ्यते । सोमो भूत्वा सुत्यामेति, इति । ( प्रपा० ९। अनु० १२। विभा° १.) मे वते भद्ंजयत इति यत्तेनालुष्ठानेनायं सवितुदेवो भूत्वा कामान्मामोषि। ृ्रष्पि वाक्येषु योजनीयम्‌ । दशनाद, भरशस्योपसद्धयः प्राचीर्भतीचीनकलानुषठाने प्रशंसति-- `तपुरस्तादुपस्दां प्रवृज्यते । तस्मादितः पराड- मूका ५.स्तपन्नेति। यदुपरिषटदुपदा प्रवृज्यते | तस्मादमुतो ऽवीडिमांछोका सस्तपन्नेति, इति । । ( प्रपा ५ | अनु० १२ | विभा २) प आदिव्यस्वरूपः ।* उपसदो रोकस्वरूपाः । तथा सति प्रतिदिने प्रक्यी- नपशचादुपप्तदोऽनुष्ठानादादित्योऽपोमागवर्ती पर। ङ्ध्वोभिमुख ; स्नितोऽप्युपरि- नपन्गादिलोकास्तपननेति प्रकाशथेन्ंचरति । तथा पूवेपवदिनगतेम्य उपसद्भच एत्दिनगतः प्रकम्य उपषाद्रपते । तस्मादसावादित्य ऊर्वोकवर्ीसननयुतोऽ- रगलोकादपोमुसो मूतवेमान्मूरा्षदधोकान्मकाशयन्संचरति । (क घ, सुरं्वासूृ ।4रग, मथ्यसोऽषकार इ" । ३.क, ल, श्वत । ४ क, | | ५क, ज, "वनचर । ३६९० भीमत्सायणाचायविरवितभाष्यसमेतद्ू-- [प्रषा०४अन्‌, ४ वदनं प्शंसति- य एवं वेद्‌ | एेव तपति ( ६ ) , इति । (प्रपा ९ । अनु० १२। विमा० ३) नकषत्रण्येति विराजमेति तपति । इति कृष्णयनुर्ैदीयतेत्तिरीयारण्यके पञ्चमप्रपाठके द्वाद्ञोऽनुवाकः ॥ १२॥ देवा वै सत्र« सावित्रे परिशेते तऋहमन्प्रचसप्ामोऽ- ष्ट शिरो ग्रीवा देवस्य रहानां विश्वा अक्ना धभ याते प्रजापति शकर प्रजापतिः संथियमाणः सविता द्वादक्ष (१२)। देवा वै सत्र५ सत॒ खदिरः परिभ्रतेऽभिपुवैमथो रक्षां प्रष्मावेव ब्रह्य वे देवानामश्चिना धम पराणो वा इन्द्रतमोऽभिवषा हरयो ३ वसीयाभ्सं यथानाममष्टोत्तरशतम्‌ ( १०८ ) | शे नः०तन्नो मा हाप्रत्‌ | शानिः शान्तिः शान्तिः | इति कष्णयनुवदीयतेत्तिरीयारण्यके पश्चमप्रपाठकः समाप्तः । हरि! ॐ यः पुमानेवभुक्तेन प्रकरेण प्रवग्स्याधस्तादुपरिषटचावस्थानं जानाति सोऽयं प॑ तः प्रकाशि(शा?)त एव । तदेवं ब्रह्मणगत।म्यामेकानदशद्रादशानुवाकाम्यां द्विचत्वी दादनुवाकोक्तमनैरनुेयः प्रकम्य प्रशस्तः । इति श्रीमत्प्ायणाचायैविरचिते माधवीये वेदाथैप्रकाशे कृष्णयजुर्वेद रीयारण्यकमाप्ये चतु्ंप्रपाठके द्विचत्वारिंश्ञोऽनुवाकः ॥ ४२ ॥ नपे। युञ्जते वृष्णो अश्व॑स्य ब्रह्मन्मवर्ग्य॑ण ब्रह्मन्पर.रष्यमो दश प्राचीर्श्यं गोपां देवस्य समुद्रायेषे पीपिहि घम याते पीनां चत्वायस्कन्या पुरस्तत्सप् संप्र प्राणाय त्रीणि पुषणे बायुदस्येकांदकश्च यास्ते सप्ताभिधंवः सीदैकोनविंभसतिर्रूध्व सिभ्शद्धमेयि षोडश यास्ते घोरा नवर ल्तिक्चाष्ठौ धुनिश्च} उग्रश्च त्रीण्यहोरत्र पञ्च खद्नीणि विगाः सप्दशारद्पुखश् त्वारि यदेतद्कसः पश्च यदींषितशत्वारि दीरधपृलि जीणीत्था चत्वारि यदेतद्रतानि षटूपरसाय त्रीण्यत्रिणा दश्षाऽऽहरात्रध --~ -----~ न -----------------ा ा - -9 भाा भज ०७ य = ~ ११ # भवराऽऽदशं पुस्तकेषु “एकादशद्वादशानुवाकगताम्याम्‌” इत्यव पाठ उपह क, ख, 'टदुऽव° | भ र वै हिण्" तिनके १ ॥ ति + (्रषा०४अबु ४ ९] डष्णयलु्वेदीयं तैत्तिरीयारण्यकम्‌ । ३६१ 1. 1 ब्रह्मणा षद्षडुततदाष्टं भूः षट्यव्यष्टषषटिः शं न॑ः सप्तपजचाञ- दद्विच॑त्वारि\सत्‌। | नमे युञ्ञते भन्रह्म॑न्मवभ्यैण मयि रुगन्तरेण घम या ते प्राणाय लिक्चेत्था दक्ष म पश्चाक्षीतिः ॥ ८५ ॥ नमे बचे या चादिता मा चानुंदिता तस्थ वाचे नमो नमो वाचे नमे वाचस्पतये नम्‌ कषयो मन्ब्ररुद्चो न््॑पतिष्यो मा मामू मन्वररतो मन्त्रपत॑यः परदुमा<- पृषीनमन्बछता मन्पतीन्परादां वेश्वदेवीं वाच॑मृयासर ४ शिवामरदस्तां जष्टं देवेभ्यः शभ॑मेयोः शमं पृथिवी शमं विश्वमिदं जग॑त्‌ । शरभ चन्दश्च सूश्च श्म ब्रहप्रनापती । | [द्‌ तं वदिष्ये भुवेनं वदिष्ये तेजो वदिष्ये यशो वदिष्ये तपो ष्ये ब्रह वदिष्ये सत्यं वदिष्ये तस्मा अहमिदमुपस्तरण- मपस्तृण उपस्तरणं मे प्रजाये पशूनां भ॑याहुपस्तरणमहं © ॥ = ९1 प्रनयि वृ. जि. भ्रयास् प्रणपानों मृत्योमा पति प्राणा- क पना मा मो. हातिष्टं मधुं मनिष्ये मधुं जनिष्पे म क्ष्यामि मधु वदिष्यामि मधूमतीं देको वाच॑मुयासम + ५ ५ प ~ =~ =-= ~ ~~~ म न ० (०-०-49 ~ # बरहन्पचेरिष्यामोऽधश्यं गोपां समुद्राय वयमनुक्रामाम॒पृष्णे धुनिश्च यदेतद्ू ॥१ तच्छकेयमष्टादी।ति; ॥ ८८ ॥ इति पाठो ग. पुस्तके । प ५१ तू यृ । छ ६६२९ श्रीमत्सायणाचाय॑विरपितभाप्यसमेतम्‌- फ्रपा०४ अ]; ुश्षण्यौ मनुष्यस्य मां देवा अवन्तु शोपरयिं पितरो; नुमदन्तु। | - ॐ शान्तिः शन्तिः शान्तिः । | | हरि; ॐ | इति छृष्णयजरवेदीयतेत्तिरीयारण्यके चतु्थप्रप।ठकः समाप्तः ॥ ४ ॥ चतुथपञ्चमाम्यां प्रपाठकाम्यां प्रपश्चितः | मन्त्रनाह्मणरूपाम्यां प्रव्ग्योऽयमरोषत; ॥ वेदाथंस्य प्रकाशेन तमो हाई निवारयन्‌ । पुमथौश्तुरो देयाद्विघातीयैमहधरः ॥ इति श्रीमद्रीरबुकणसाम्राञ्यधुरंधरश्रीपत्सायणाचायोषिरचिते माधवीये वेदाथेप्रकाशे कृष्णयसुरवेदीयतैत्तिरी यारण्यक. ` भाप्ये चतुप्रपाठकः समाप्त; ॥ ४॥ चतुथ ।ठकेन सह पथमपपाठकोऽपि समाः | २६३ मथ कृष्णयनुर्वदीयतेत्तिरीयारण्यके पञखमपभपाठकस्याऽऽरम्भः । तच प्र-मोऽनवाकः। हरिः ॐ । भो नः° तन्नो मा हीत्‌ | ॐ शान्तिः शान्तिः शान्तिः । ॐ देवा वे सत्रमासत । ऋद्धिपरिमितं यश्रकामाः | तेऽ्रुवम्‌ । यन्नः प्रथमे यञ ऋच्छात्‌ । स्रैषां नस्तत्त सदिति । तेष इरत वेदिरासीत्‌ । तस्य॑ खाण्डवो दक्षिणाधे आसीत्‌ । तुष्ेमुत्तराधैः । परणन्नघनाधेः मरत उत्करः (१) । तेषां मखं वेष्णवं यच आच्छत्‌(१+) ङ्थकामयत । तेनापक्रामत्‌ । ते देवा अन्वौयन्‌ | यश्च।ऽवररुत्समाना; । तस्यान्वाग॑तस्य । सव्याद्धनुर- जायत । दक्षिणादिरषवः । तस्मादिषुधन्वं पुण्यजन्भ । यज्ञजन्मा हि ( २ ) | तमेक ५ सन्त॑म्‌ । बहवो नाभ्य॑धृ ष्ण॒वन्‌ । तस्पादेकमिषुधन्विनमू। बह २।ऽनिषुधन्वा नाभि धृष्णुवन्ति (२ )। सोऽस्मयत्‌ । एकं मा सन्त बहवो नाभ्य॑धर्षिषुरिति । तर^ सिष्मियाणस्य तजोऽपौक्रामत्‌ । तदेवा ओष॑धीषु न्यमजु; । ते शयापाक। अभच्न्‌ । स्मयाका प नामते ( २ )। तत्स्मयाक्राना\ स्मयाकत्वम्‌ । तस्मा हक्षितेनपिगरृ्ं स्म॑तयम्‌ । तेजसो धुत५८( ६ )। # चतुधप्रपोठकस्यान्तिमोऽनुवाक ९तत्पपाठकस्य शान्तिरिति बोध्यम्‌ । अत्र स्तराय तदाद्यन्तौ शिखि । +. लष्वायपताक्षरैमुदरितोऽयमङ्कश्चतुरथप्रपाठकेन सरत व्यार्यानावस्ररं भाष्यजृत्कृतानामेतत्प्रपाठकस्थतत्तद्‌नवाकवाक्यावेभागानां स कः । चतुथप्रपाठके मुद्रितमेतःप्रपाठकमुलमप्यनेनाङ्केनान्वितमस्ति । १ प्रथमविमागस्य ` भाप्यं २१९ पषठे द्रष्टव्यम्‌ । २ द्वितीयविभागस्य म्यं २१९ पृष्ठ द्रष्टव्यम्‌ । ३ तुतीयविमागस्य मा्यं २२० पृष द्रव्यम्‌ । 1 ३९४ भीमत्सायणाचायविरचितेभाष्यसमेतप्‌- (परपा० ५अनुभ| स धनुः प्रतिष्कञ्यातिष्त्‌ । ता उपदीका अद्रबन्यरं णामह । अयं व इम रन्धयम ¦ यत्न षच खनम। तदप।ऽभितुणदामति । तस्माद पदोका यत्र क़ च खनन्ति । तदपे।ऽभितन्दन्ति ( ४ ) । बारे तर ह्व।साम्‌ । तस्य ज्यामप्य।दन्‌ । तस्य धदुर्बिभ्रवेभाण\ शिर उद््बतेयत्‌ | तदुच्रावपृथिवी अनुपरार्तेत । यत्प्रावेतेत | तत्मरवग्यस्य भवभ्यत्बम्‌ । यदूध्रा« २ इत्यप॑तत्‌ । तदघमेस्यं घमेतवम्‌ । महतो बीयेमपप्दिति । तन्भहावीरस महवीरत्वम्‌ (५) । यद्स्या; समभरन्‌ । तत्सम्राङ्गः सम्नाट्लम्‌ (.४ `) त५ स्तृतं देवतीक्ेधा ग्यश्रहत । अशनः प्रातःसवनम्‌ । द्रो माध्येदिनरः समनम्‌ । विन्व॑देबास्तृतीय- सवबनम्‌। तेनाप॑क्ीष्णां यद्ञेन यजमानाः । नाऽऽश्चि. षोऽगारन्धत । न सवग छोकमभ्यजयन्‌ ( ९ ) | ते देवा अन्धिने।वन्रु्रन्‌ (६) | भिषजो वै स्थः इ यत्नस्य शिर; प्रतिधत्तमिति । ता्॑त्रतां वरं वृणाषहै । प्रई एत्र नात्रापि गरृू्यतामिति । ताभ्य।मेतमाशिनमग हन्‌ । तावेतच्न्गस्य शिरः प्रत्यधत्तम्‌. । यतमवः { तेन स्दीष्णां यत्न यजमानाः । अवाऽऽशचिषोऽ- रन्त । आभि सू छोक्रम॑जयन्‌ (६)। ` त्मवरथ प्रएणाक्तं | यन्नस्यव (4 प्रतिदधाति । तेन सदीष्णा यद्नेन यज॑मानः ‡ अग्राऽऽकिभे रुन्धे । अभि स॑वगं रों जंवति। तस्मादेष न ४ चतुथैविभागस्य माप्य २२० पष्ठ द्रष्टव्यम्‌ । 4 पश्चमषिभागस्य भाष्यं २२१ पृष्ठे द्रष्टव्यम्‌ | ६ षष्ठविभागेस्य भाष्य २२२ पृष्ठे द्रटन्यम्‌ । पा०५अबु०२] इष्नयजुरवेदीयं तेतिरीयारण्यकब्‌ ¦ ˆ हे आन्विनग्र॑कया इव । यत््॑वग्येः ( ७ ) (७ > उत्करो चेते तुन्द्न्ति महावीरत्वम्रुबमनयन्सक्नं च॑ ॥ इति कृष्णयजर्वेदीयतेत्तिरी यारण्यके पञ्चमप्रपाठके प्रथमोऽनुवाकः ॥ १ ॥ अथ पश्चमे दि ^ये<नुटाकः। ऋ्छ्कयस्त्यकरुरवयययाहियरयनयः सावित्रं जुहाति प्रत्य ( १)। चतुगृशैतेनं जोति । चतुष्पादः परशव॑ः। ५शूनेबाव- रन्धे । चतस्रो दि; । दिक्ष्वेव मतितिष्ठाति (२ ))। छन्दं। ५8 देवेभ्योऽपाक्र(मान्‌ । न ३। मागानि हव्यं ` व्याम इति । तेभ्य॑ एत्तुगृहीतम॑धारयन्‌ । पुरोड्वा क्य।ये याज्यांये ( १ ) । देवताच वषट्काराय । य॑ तगृहीतं जुहोति । छन्दस्येव तत्थीणाति तान्यस्य रतानि देवेभ्यां हव्यं हन्ति (३)। ब्रह्म ९दिने। बद न्ति । होतव्य दीक्षित गृहा३इ न | हेत्या रमिति । दिव दीक्षितः । यञ्ञुहुयात्‌। इवि- ` ष्कृट्‌ रजमानमप्रा परदध्यातू । यन्न जुहुयात्‌ (२) (४) यङ उरन्तरिथात्‌ । सज्ञरेव पदेत्‌ | न हाविष्ठतं य्मानमग्ना प्रद्‌ ध।ति। न य॑ज्ञपरूरन्तरेति (९ )। गयग्री छन्दाधस्वत्यमन्यत । तस बषटूकारोऽभ्यय्य रिराऽच्छिनत्‌ । तस द्रेधा रसः पर।पतत्‌। पृथिव्री- ७ सप्तमविभागस्य भाष्यं २२२ पृषे द्र्टन्यम्‌ । १ प्रथमविभागस्य भाष्य २२३ पृष्ठ द्रष्टव्यम्‌ । २ द्वितीयविमागस्य भाष्यं २२२ पृष्ठ द्रटन्यम्‌ । २. तृतीयविभागस्य भाष्यं २२३ पृषे द्रष्टव्यम्‌ । ४ चतुथविभागस्य माष्यं २२४ पृष्ठे द्र्टम्यम्‌ | ९. फ्चमविमागस्य भाष्यं. २२४ पृष्ठे व्रटनयम्‌ । 2१६ ्रीमत्सायणायायबिरवितभाप्यसवरेशद्‌-- [पषा०५ भुभू मैः माविशत्‌ । पूनः । यः पिव मातित्‌ (३)} - स संदिरोऽमवह्‌ । यः पुन्‌ । सेऽजाम्‌ । यततादियं, सिभेदेति। छन्दसामेव रसेन यजस्य शिरः संभरति(६) यदौदम्बरी । उषो उदुम्बरः ।. दग॑व गरञ्य शिरः संभरति । यद्रशवी । तेजो वे वेणुः (४) । तेज॑सेव यह्स्य तिरः संभरति। यद्रकङ्ग्ती। भा एवार्भरन्पे(७) देवस्यं त्वा सवितुः भव इत्यभ्निपादेतते परसूरये । अधिनेबीहुभ्यमित्याह । अन्विनी हि देवान।मध्वयं आस्ताम्‌ | ष्णो हस्त।भ्यामित्याह यत्यै (<) । ` वज इववा एषा। यदर्धिः। अश्िरसि नारिरसी- त्याह शान्त्यै (५)८(९)। | अध्वरढृदेवेभ्य इत्याह । यह्नो वा अध्वरः । यङ्ञकृ भ्य इति बावैतद्‌।ह (१ :)। उत्ति ब्रह्मणस्पत इत्यह | ब्रह्मणेव यज्ञस्य श्िरोऽ च्छति ( \\)। भतु ब्रह्म णस्यतिरित्याह्‌ । प्रत्यव य्गप्य॒शिरोऽ- च्छति ( १२) ५५ म्देभ्येतु सूनृतेत्याई । यद्नो वं सूनृता ( १६) । अच्छ। व।र्‌ नय पङ्कुरधसमित्य!ह (६ , पङ्क्तो हि यङः ( \४,)। ६ षष्ठविभागस्य भाष्यं २२९ पृष्ठे द्रष्टन्यम्‌ । ७ सप्तमविभागस्य भाष्य २२९ पठ द्रष्टम्यम्‌ । ८ अष्टमविभागस्य भाष्यं २२९ पष्ट द्रटव्यम्‌ | ९ नवमविमागस्य माप्य २२१ पृष्ठे द्रष्टव्यम्‌ । . १० दश्ञमविभागस्य माप्यं २२६ पृष्ठे द्रष्म्यम्‌ । ११ एकाद्शविभागस्य भाष्यं २२९ ष्ठे द्रष्टव्यम्‌ । १२ द्रादशविमागस्य भाप्ये २२५७ पृष्ठे द्रषन्यम्‌ । १६ त्रयोदशविमागस्य भाष्यं २२७ पृष्ठे दरटवयम्‌ । १४ चतुदंशिभागस्य भाष्यं २२७ षठ दर्व्यम्‌ । {ा०५अब०९] - हष्णयजुषदीयं तेततिरीयारण्यक्षम्‌ । (क देवा यज्नं नयन्तु न त्याह । देवानेव यंङ्नि क्रते ( १९ ,) । । देषा ध्यावापृथिवी अनुं मेऽमभ्साथापित्वाह। आभ्यामेबानुप्रतो यद्गस्य शिरः संभरति ( १६ )। ऋध्यासमद्य पखस्य शिर इत्य।ह । यज्ञो ३ मखः | ऋध्यासमद्य यज्ञस्य शिर हति वादेतद्‌!ह ( १७ )। मखाय॑ स्वा मखस्य त्वा शीष्णं इत्यह! निर्दिश षनद्धरति (७ )।(१८))। ह निरति । त्रय॑ इमे लोकाः । एभ्य एव रोकेभ्यो यज्गस्य शिरः संभरति । तुष्णीं च॑तुयः९ हरति । अ रिमितादेव यज्ञस्य शिरः संभरति ( १९ ) ` ्रत्खनादग्रे हरति । तस्प॑न्भृत्छनः करुण्यतमः; (-२५ ) | इयत्यग्र आसीरित्यांह । अस्यामेवाछबद्कारं यत्गस्य शिरः संभरति (२१) । उजं षा एत५रतं एथिन्या उपदीका दिनि ( ८ ) । यद्वरमीक॑म्‌ । यद्ररमीकवपासैभारो मवति । उजेमेव रसं॑पृथिव्या अवरुन्धे । अथो श्रोत्रमेव । भ्रोत्र\चततपयिव्याः । यद्रसमीक॑ः (२२) - . अबधिरो भवति । य एवं वेद॑ (२६३) । १९ पश्चदशविभागस्य भाष्यं २२७ प्र न्यम्‌ । १६ षोडड्ाविभागस्य भाष्यं २२७ पष्ठ द्रष्टम्यम्‌ । . १७ सप्तदशविभागस्य भाष्य २२८ पष्ठ द्र्टन्यम्‌ । १८ अष्टादश्षविभागस्य भाष्यं २२८ प्रष्ठ द्रष्टव्यम्‌ । १९. एकोनविदाविभागस्य भाष्यं २२८ पष द्र्टन्यम्‌ । २० विहततितमविभागस्य मभ्यं २२८ पृष्ठे द्रष्टव्यम्‌ । २१ एकविश्तितमविमागस्य भाप्ये २२९ पृष्ठे ्रष्टन्यम्‌ । २९ द्वाविशतितमविभागस्य माप्यं २९६० पृष्ठे द्र्टन्यम्‌ । २६३ अर्यौविंशातितमविमागस्य माप्य २३० पृष्ठे द्रटन्यम्‌ । 2६. ~~~ न णकियिकनयवह 1 ,. ्रौमत्सायणावायैभिरयितमाष्यपभेत- तिषा द्रा श्राय वृज्मदे यच्छत्‌ । स यत्र॑यत्र इराक्रमत (९ )। तन्नाप्र॑यत । स पुतीकस्तम्बे पर क्रथत । सऽ ध्रियत । से(ऽत्रबीत्‌। उतिं वं मधा इति । तदुतीकमा मूतीकत्वम्‌ । यदूतीका भर्वन्ति। यङ्गाय॑बोति दधति (९४) अङ्गिना असि परजापते रेत इत्याह । य पूष स्स; पशन्पाविंशत्‌ ( १० ) । तमेवावरुन्धे ( २९ ) | पञ्चते समारा भ॑वन्ति । पद्नक्ते। यहः । यावानिब यह; । तस्य तिरः सरति (२६)। यदग्राम्य।णीं पश्रूनां चप्रेणा समरत्‌ । ग्रपम्बान्प र्छुचाऽषयेत्‌ | कृष्णाजिनेन सभरति । आरण्यानेष परुञ्छुचाऽपेयति । तस्मसमाव॑त्पसूनां प्रजायमाना नाम्‌ ( ११)। अरण्याः पशवः क्ीय,९ सः । छयुचा हुताः (२७ ) | रोमतः समरति । अता हयस्य मध्यम्‌ (२८ )। परिगह्याऽऽयन्ति । रक्षसमर्पहत्यं । बहवे हरन्त । अपचितिमेवासिन्दधति । उद्धते सिकतोपोप्ते परिभित निदधति श्चन्त्य ( २९ )। मदन्तीमिरुपस्रजति ( १२) । तेज ~+ | धाति(३०)। ॥ मधुं ता मधुला करोतिवत्यांह । ब्रह्मणेवास्मन्तेजे दाते (१) २४ वतुर्विशतितमविमगस्य माप्य २६० पृषे द्रष्टव्यम्‌ । २९ पञ्चविंदातितमविमागस्य भाष्यं २३१ पष्ठ क्टन्यम्‌ । २१ षडुविंशतितमविमागस्य भाष्यं २३१ पष्ठ द्रष्टव्यम्‌ । २७ सप्तविरातितभविमागस्य भाष्यं २६२ पृष्ठ द्र्न्यम्‌ । २८ अषटाविश्तितमविमागस्य माप्य २६२ पृ दर्व्यम्‌ | ९९ एकोनत्रिशत्तमविभागस्य माप्य २३९ पृष्ठे दरष्नयम्‌ | ० त्रिशत्तमविमागस्य माप्य २६६३ पृषे द्र्यम्‌ । ९१ एकर्चिरात्तमविभागस्य मार्यं २३३ पृष्ठे दर्व्यम्‌ । [भ०९अबु ०३] हृष्णयनुर्वदीयं तेत्तिरीयारण्यकभू । ३६९ यद्राम्याणां पात्राणां कपा सथसनेत्‌ । प्रम्याणि पात्राणि श्चाऽपयेत्‌ । अमेकपालेः सभसनति । पतानि ग अलनुपजीवनीयानि । तान्येव शुचाऽपैयति ( ३२ )। शकराभिः सखंजति पूत्थं । अथो संत्वायं (२३) अजलोमेः सथखछंनति । एषा वा अप्र; मिया तन्‌; । यदजा । प्रिययवेन तनुवा सच्खंनति। भथो तेज॑सा (३४) कृष्णाजिनस्य लोमभिः सथ्छ॑नति।यज्ञोवे ष्णा जिनम्‌ । य्गनव यज्ञ सच्छजति ( १३)।८३९ )| याञ्यायं न जंहयादविशदरेणः शान्त्य पङ््‌क्तर।धसमित्याह हरति दहन्ति परक्रेमताऽऽवरिशत्मनाचमानानार सजति शंत्वाय च॑ ॥ इति ृष्णयजुवद्‌ यतेत्तिर यारण्यके पञ्चमप्रपाठके वैण द्रतायाऽनुककः ॥ २॥ अथ पञ्चमे तुनीयोऽनब।कः । परिश्रिते करोति । ब्रह्मषचसस्य परिशृदीत्यै (१) । नभिप्राण्यात्‌। यल्ुवेन्न॑मिपाण्यात्‌ । पाणन्ु- चाऽपयत्‌ । अपहाय प्राणति | प्राणानां गापाथाय (२ )। न प्रवे चाऽऽदित्य चान्तरेयात्‌। यर्दन्तरेयात्‌ | श्वम स्यात्‌ (१)। तस्मान्नान्तराय्यम्‌ । आत्मनां गोधाथाय (३ )। ~~ ~~~ २२ द्वा्िरात्तमविभागस्य भाप्यं २३३ प्रष्ठ ्रष्टम्यम्‌ | ३३ प्रयिरत्तमविभागस्य माप्यं २३३ प्रष्ठ द्रष्टव्यम्‌ । २४ चतुखिरात्तमविभागस्य साप्यं २३४ प्रष्ठ द्रष्टव्यम्‌ । २५ पश्च्ररात्तमविमागस्य भाष्यं २३४ प्रष्ठ द्रष्टव्यम्‌ | १ प्रधमविभागस्य माप्यं २३४ पृष्ठे द्रव्यम्‌ | २ द्वितीयविभागस्य माप्यं २३४ पष्ठ द्रष्टव्यम्‌ । , ३ तृतीयविभागस्य माप्य ९३९ पष्ठ द्रष्टव्यम्‌ । \ ४५७ २७० भरीमत्सायणाचायैविरनितमाष्यसमेतम्‌-- [अपा ०९अब्‌. \ वेणुना करोति । तेजो वै वेणुः । तेज॑; भ्रव तेज॑से तेजः सम॑धेयत्ति (४ ) । मखस्य क्िरोऽसीत्याह । यज्ञो वै मखः। तस्थैतच्छिरंः। यलवग्येः (र ) । तस्पीदेवम।ह ( ९ )। यद्गस्यं॑पदे स्थ इत्याह । यङ्गस्य हते पदे । अथो मरतिष्टित्ये (६ )। गायत्रे त्वा छन्दसा कराभात्यांह । छन्दे।भिरेवेन करोति ( ७ )। ॥ उयुद्धि करोति । चय इमे लोकाः; । एषां लोकाना. ०। ` न न माप्त्य ( <) ४। | छन्दे।भिः करोति ( ३) । षीथं वे छन्दासि । भाः ५.९.21 इयन्तं करति । परजापिना यज्ञमुखेन समितम्‌ (१) | इयन्तं करोति । यज्ञपरुषा समितम्‌ ( १२) । ह्यन्ते करोति । एताव पुरुष वीर्यम्‌ । वीत. मितम्‌ (४) (१३) अरिमितं करोति । अपरिमितस्यावरुद्रयै ( १४ ) | न ४ चतुथंव्िमागस्य माप्यं ९६५ पृष्ठ द्रष्टव्यम्‌ | ९ पश्चमविभागस्य माप्य २३९ पृषे द्रष््यम्‌ | ६ पष्ठविमागस्य माप्य २३९ पुषे द्रष््यम्‌ | ` ७ स्तमविभागस्य माप्य २६६ पृषे द्रष्न्यम्‌ | ८ अष्टमविभागस्य माप्ये २३६ पष्ठ द्रष्टव्यम्‌ | ९ नवमविभागस्य माप्य २६६ पृष्ठे दष््थम्‌ | १० दरामविभागस्य भाप्यं २६७ एषे द्रव्यम्‌ | {१ एकादशनिमागस्य माप्य २३७ पृष्ठ दषटवयम्‌ | १९ द्रादशविभागस्य भाष्यं २३६७ पृष्ठे द्रष्टव्यम्‌ । १६ ्रयोदृशविमागस्य माप्यं २३७ एषठ द्रष्टव्यम्‌ । १४ चतुदंशविभागस्य माप्य २३० पृष्ठ द्रष्टम्‌ | प०९अनु ०३] ृष्णयनुर्वेदीयं तैत्तिरीयारण्यकम्‌ | ३७१ परिग्रीवं करोति धृत्य ( १९ ) । सूर्यस्य हर॑सा भ्रायेत्य।ह । यथा यजुरेेतत्‌ ८ १६ ) । अश्व शकेन धूपयति । भाजपत्यो ' वा अर्व; सयो- नित्वायं ( १७ ) | ष्णो अश्व॑स्य निष्पद सीत्थाह । असौ बा आंदि- त्यो हेषाश्व; । तस्य॒ छन्दासि निष्त्‌ ( 4 ) । छन्दे।भिरेषेनं धूपयति ( १८ )। अर्चिषं त्वा शोचिषे सेत्याह । तेज॑ एवासिन्द- धाति ( १९ )। वारुणे।ऽमीद्धः । मेत्रियोपेति शान्त्यै ( २० )। ( ष शे, अ, ि सिद्धये त्वेत्याह । यथा यजुरषेतत्‌ ( २१ )। देवस्त्वा सवितोद्रपत्तित्य।ह । सवितृम॑सृत एतरैनं ब्रह्मणा देवत।भिरुद्रषति ( २२ ) अप्रमानः पृथिव्यामाज्चा दिश्च अपृणेथ।ह ( ६ )। | न ¢ # ० {स 1 % तस्म द्त्रः सवां दिश।ऽनुविभाति ( २३ )। उत्तिष्ठ ॒वृहन्भ॑वोध्येसितषटठ॒ध्रबस्स्वमित्यह ति षिते ८ २४ ) | ¢. =, = | न | ० 1 € ईश्वरो वा एषोऽन्धो मितोः ¦ यः मवरधमन्वी- १९ पञ्चदज्विभागस्य माप्य २३८ पृष्ठे द्रष्टन्यम्‌ । १६ षोडविभागस्य भाष्यं २३८ पृष्ठे द्रष्टव्यम्‌ । १७ सप्तदृराविभागस्य भाष्यं २३९ पृष्ठे द्रष्टव्यम्‌ । १८ अष्टादराविभागस्य माप्यं २३९. पृष्ठे द्रव्यम्‌ । १९. एकोनविंशतितमविभागस्य भाष्यं २३९. पष्ठ द्रष्टव्यम्‌ । २० विंशतितमविभागस्य माप्य २४० पृष्ठे द्रष्टव्यम्‌ | २१ एकविंशातितमविभागस्य माप्य २९४० प्रष्ठ द्रष्टव्यम्‌ |. २२ द्वारविरातितमविमागस्य माप्य २४० पृष्ठे द्रष्टव्यम्‌ | २३ त्रयोविंडहातितमपिभागस्य भाष्यं २४१ पठ द्रषटम्यम्‌ । २४ चतुर्विशतितमविमागस्य माध्यं २४१ प्रष्ठ द्रष्टम्यम्‌ | ~~~ । ३७२ ्रीमत्सायणाचायविरवितभाष्यसभतम्‌ - |भपा०५अ्‌, ) ते । सूर्यैसय सा चकुपाऽनयी इत्यह । श्वो गोपीथायं (२५ )। ऋवे त्वा साधवे सखा सुक्षित्यं त्वा मृत्यं त्वत्य | श्य वा जः । अन्तरक्ष सादु । असा पुषित; (७) | दिश्चो भूतिः । इमानवास्म लाकन्करपवत्‌ | अथा प्रतिष्ठिः ( २६ )। इदमहमभुम।मुष्या यणं विज्ञा पर्ुभिंब्रेहययचसेन पभू हामीत्य।ह । विङेवेन पामे ब्रह्मवचसेन पयूहति (२७)। विक्नेति राजन्यस्य व्रूयात्‌ । विरेवेन पयति | पहुभिरिति वर्यस्य । पशुमिरवन प्रचूहत (२८ ,। असु पात्रनाच्छृण्णम्‌ ( ८ ) । आनच्णत्ति । देव त्राऽ; ( २९ ) | अनक्षीरेणाऽच्छरुणत्ति । परमं वा एतत्पयः । यद्- जक्षीरम्‌ । परमेणवरनं पयसाऽऽच्छणत्ति ( ३० ) । यजषा व्यावुस्यं (१ ) | छन्दोभिराच्छरणत्ति । खन्दोमिवो एष क्रियते । छन्दे।भिरेव छन्दाभ्स्याच्छणत्ति ( २२ ) | न्धि वाचमित्याह । वासमेवाव॑रन्पे । इन्ध्युनमि यह्‌ । उजमेवाधरुन्ये । इन्धि हविरित्याह । हविर. वाकः (३३६ )। ॥ --~---- ~~~ २९ पश्चविंदातितमविभागस्य भाष्यं २४१ पृष्ठ द्र्टन्यम्‌ | २६ षडविदातितमविभागस्य भाष्यं २४२ पृष्ठे द्रष्टव्यम्‌ । २७ सप्तविंशातितमविभागस्य म्यं २४२ प्रष्ठ द्रष्टव्यम्‌ । ८ अष्टाविंक्ातितमाविभागस्य भाप्यं २४२ पष्ठ द्रष्टव्यम्‌ । २९ एकोनर््रिशत्तमविमागस्य भाष्यं २४३ पष्ठ द्रष्टव्यम्‌ । ३० त्रिशत्तमविभागस्य माप्ये २४६ प्रष्ठ द्रष्टव्यम्‌ । १ एकननिशत्तमविभागस्य भाष्यं २४३ प्रष्ठ द्रष्टव्यम्‌ । २२ द्वातिह्त्तमविभागस्य माप्यं २४१ पृष्ठ द्र्ट्यम्‌ । ३३ त्रयक्चिरात्तमविमागस्य भाप्ये २४३ एषे दरष्टसयम्‌ | 1०९अनु ०४] ष्णयज्ुबदाय तात्तरायारण्यक्षम्‌ । ३७३ 1 | देवं पुनश्रर सध्यासं त्वेत्याह । यथा यजुरेषैतत्‌ ~. ४ (९) (३४) स्याव्रखवग्यश्न्दोभिः करोति वीयसंपिते छन्दासि निष्पत्पणे स्याह सुक्षितिरनाच्छृण्णं छन्दार स्यार्छुणच्यषटौ च॑ ॥ इति कृष्णयनुव्रदी यतेत्तिरौ यारण्यके पञ्चमप्रपाठके तृतीयोऽनुवाकः । २ ॥ अथ पश्चमे चतुर्थोऽनुवाकः । दियत. कनयम बरह्मन्भच्रिष्यामो होतंघेमेमभिषटहीर्याद । एष वा एतरहिं वृहस्पातः । यद्रह्या । तस्मा एव रतिभरोच्य प्रचरातं। आत्मनाऽनात्य ( १ )| यमाय त्रा मखाय त्वेत्याह । एता वा एतस्य देवताः । ताभिरेवैन ५ सम॑धयति (२ )। मदन्तीभिः भरोक्षति । तेजं एवास्िन्दधाति (१)८३)। अभिपुर भोक्षति । अभिपूजमेवास्मिन्तजे। दधाति (४)। तरिः प्रोक्षति। उयष्टदि यज्ञः। अथे। मेध्यस्वाय॑(4)) ह। ताऽन्वेाह । रक्ष॑सामर्पहत्यं ( ६ )। अनवानम्‌ । प्राणना सतत्र ( ७) | ्रि्ट५: सतीगोयत्रीरिवान्व।ह (२) गायत्रो हि प्राणः । प्राणपरव यजमाने दधाति (८) । २४ चतुसिरत्तमविभागस्य भाप्ये २४४ प्रष्ठ द्रष्टन्यम्‌ । १ प्रथमविमागस्य माप्यं २४६ प्रष्ठ द्रष्टव्यम्‌ । २ द्वितीयविभागस्य माप्य २४६ पृष्ठे द्रष्टव्यम्‌ । ३ तुतीयविभागस्य माप्य २४६ प्रष्ठ दरष््यम्‌ । ४ चतुथविभागस्य भाप्यं २४६ पष्ठ द्रषटन्यम्‌ | ९ पच्मविभागस्य माप्यं २४७ पष्ट द्रव्यम्‌ | ६ षष्ठविभागस्य माप्यं २४७ पृष्ठे द्रष्टव्यम्‌ । ७ सप्तमविभागस्य भाष्ये २४७ पृष्टे द्रष्टम्यम्‌ । ८ अष्टमविभागसय भष्ये ९४७ पृष्ठे द्रष्टव्यम्‌ | २५४ भ्रीमत्सायणाचायेविरचितमाष्यसमेतम्‌-- [पपा ०९ भु] संततमन्वाह । प्राणानापन्नाधस्य सत्त्यं । अथो रक्षंसामत्यं (९ ) | यत्परिमिता अनुत्रयात्‌ । परिमितमवरुन्धीत । अप रिभिता अन्वाह । अपरिमितस्यात्रशूदधये (८ १० शिरो बा एतव्गस्य (३) । यत्मवग्यः। उद्नुञ्च।; यन्मोञ्धो वेदो मव॑ति । उर्जैव यतस्य शिरः सधं यति (११ )। प्राणाहूतीजुहोति। भाणानेव यजमाने दधाति ( १२) [र सप्त जहोति। सप्र वें चषण्याः प्राणाः | प्राणनेवा स्भन्दधात ( १३ । देवस्त्व। सविता मध्य।ऽनकिततेय।ह (४) । तेजते. वैनेमनक्ति ( १४) । पृथि तप॑सल्ायस्वेति हिरण्यमुपस्यति । अस्या ] अनातद्दाय (१९ )। ति शिरो वा एतयङ्गस्य॑ । यस्मवग्यः । अशनिः सव देवता; । प्रखवानादीप्योपास्यति । देवत स्वव यज्ञस्य शिरः प्रतिदधाति (१६)। अभर॑तिश्षीणोग्रं भवति । एतद्वहि्ेषः (५)। (१७) अचिर॑सि श्नोचिरसीस्य।ह । तेनं एवासिव्रहम्रचसं दधाति (१५) । ९ नवमविभागस्य माप्य २४७ प्रष्ठ द्रष्टव्यम्‌ । १० दङ्रामविभागस्य माप्यं २४८ प्रष्ठ द्रष्टव्यम्‌ । ११ एकादङ्विमागस्य भाप्यं २४८ पृष्ठे द्रष्टव्यम्‌ । १२ द्वादक्षाविभागस्य माप्य २४८ पृषे द्रष्टव्यम्‌ । १६९ त्रयोदराविभागस्य भाष्य २४९. पृष्टे द्रष्टव्यम्‌ । १४ चतुदशाविभागस्य भाप्ये २४९ पृष्ठे द्रष्टव्यम्‌ । १९ पश्चद्राविभागस्य माष्यं २४९. पृष्ठे द्रष्टव्यम्‌ । १६ षोडङ्चविभागस्य माप्य २४९. पृष्ठे द्रटम्यम्‌ । १७ सपतदश्शविभागस्य माप्य २५० पृष्ठे द्रष्टव्यम्‌ । १८ अष्टादश्षविमागस्य भाष्यं २९० पृष्ठे द्रष्टव्यम्‌ । प०९अनु ०४] ृष्णयजुरवेदीयं तेत्तिर।मारण्यकप्‌ | ६७५ सभ्सादस्व महास्असीत्याह । महान्द॑षः (८ १९) । ब्रह्मवादिनं वदन्ति । एते वावत ऋत्विजः । ये द॑शपूणेमासये!; । अथ॑ कथा होता यज॑मानायाऽऽ. शिषो नाऽऽङ्‌।स्त॒ इति । पुरस्त।दाश्ौः खु बा अन्यो यज्ञः । उपरिशदाश्चौरन्यः (8 ) (२० )। अनाधृष्या पुरस्तादिति यदेतानि यज्ग^ू्याई । शीषेत एव यज्ञस्य यजमान आशिषोऽप॑रन्धे (२१ ) अथुः पुरस्तादाहई । भरजां दक्षिणतः । पराण पश्चात्‌ | भरोतरुत्तरतः । विधूतिगुपरिशत्‌ । मराणानेवास्मे समीचे। दधाति (२२ )। ईश्वरो वा एष दिशोऽनूनभदितोः । यं दिशोऽनु. व्यास्थापयन्ति ( ७) । मनोर्वाऽसि भूरिपुत्रतीमाम- भिभाति । इयं वं मनोरश्वा भूरिपुत्रा | अस्यामेव पतितिषठत्यनुन्मादाय (२३), मूपसद्‌। मे भया मा म हिभ्सीरित्याहाहि चितः स्थ परिचित इत्य।ह । अधर्चि मेवास्मिन्द्‌ आदित्यः भव्यः । तस्य॑ मरतं रहमय॑ः ( ८ ) । स्वाह मरुः परिश्रयस््ेत्य।ह | अपुमेतराऽऽदित्य ^ र्मिभिः १९ एकोनर्विंशविभागस्य भाष्य २५० पृष्ठे रषटव्यम्‌ । २० विंशातितमविभागस्य भ्यं २५१ पृष्ठ द्रव्यम्‌ । २१ एकर्विदातितमविभागस्य भाष्यं २९२ पृष्ठ द्रष्टव्यम्‌ | २२ द्वाविशतितमविभागस्य माप्य २९२ पठे द्रष्टव्यम्‌ । ९६ त्रयोदिंशविभागस्य माप्य २५३ पृ द्रष्टव्यम्‌ । ९४ चतुविशविमागस्य भाष्यं २५३ पष्ठ दर्व्यम्‌ | २९ पश्चविरविभागस्य भाष्यं २९४ पे द्रष्टव्यम्‌ । २७६ भीमत्सायणाचायेषिरचितभाष्यसमेतम्‌ -- [मपा०९अ्‌.) पथुहति । तस्पदसाव।दित्योऽमुभ्ि्ीके रद्भिः पयूढः । तस्माद्राजा विका पूढः । तस्माद्ग्रापणीः सजात॑ः परूः (२६ )। अग्र; सष्टस् यतः । किवङ्कतं भा आच्छेत्‌ । यदैकं ङ्ताः परिधया मन्ति | भा एवार्वरन्धे ( २७ ) | ्रा्दश्च मवन्ति (९) | द्रादन्च मासा संबर्सरः । सबत्सरपवावरुन्धे (२८ ) | | अशि त्रयोदशो मास इत्याहः । यत्वयोदश्ः परि. ५ ¢ ¢ 1 1 ५ 9 | धिभेव॑ति | तेनव योदश मासमवरन्धे ( २९ ) अन्तरिं्स्यान्तधिरसीत्य।ह वपतरं ( ३० ) । (म दिव॑तपसच्चायस्सयुपरिं्दधिरंण्यमधि निदधाति । अमुष्या अनतिदाहयय । अथो आभ्यमेवनपुमयतः परि गृह्णति (१ ) | अ्ैन्विमपिं साय॑कानि धन्वेतयाह ( १० )। स्तोत्ये- वैनैपतत्‌ ( ६२ )। गायत्रमसि भुममसि नागंतमसीतिं पवित्राण्या दत्ते । छन्दे।भिरेषनान्याद॑त्त ( ३२ ) । मधु मध्विति धूनोति । भाणो वै मधं । प्राणमेव यजमानं दाप (३४ )। २६ षड्विदराविमागस्य माप्य २९४ पष्ठ द्रष्टव्यम्‌ | २७ सप्तविश्विभागस्य मप्र २९९ पृष्ठे द्रव्यम्‌ | २८ अष्टाविंशविभागस्य माप्य २९९ पृ द्रष्टव्यम्‌ । २९ एकोनत्रिराविभागस्य माप्य २९९ पुष्टे द्रष्टम्‌ | ३० त्रिशविमागस्य मष्थं २९९ पठ द्ष््यम्‌ | ३१ एकतरिशविभागस्य माप्य २९६ पूष ्रषटवयम्‌ । ३२ दवात्रिंशविमागस्य माप्य २५७ पृष्ठ दरष््यम्‌ । ३३ अरयज्लिदाविभागस्य भाष्यं २९७ पृष्ठे द्रष्टव्यम्‌ | ३४ चतुशिक्ञविमागस्य माप्यं २९८ पष्ठ द्रष्टनयम्‌ ; -~---~ प्रपा०५अनु °$ ] कृष्णयजुर्वेदीय तेसिरीयारण्यकयू 1 । २३७७ तर परियन्ति । बिद्धि पाणः ( ३५ ) | निः परियन्ति उष्द्धि यक्षः (.११ ) | अथो रक सामर्परत्यं (६६ ), त्रिः पुनः परियन्ति । षटूतषथन्ते । षद्त्रा ऋतवः | तुष्वेव प्रतितिष्ठन्ति ( ३७ ) | यो षे घमेस्य॑ प्रियां तनुष॑माक्रामंति । दुरा बैस भवति | एषह वा अस्य प्रियां तनु्रमाक्रामति। यिः परीत चतुथं पय॑ति | एत,५. ह वा अंस्योग्रदेबो राज निराचक्राम (१२) । ततो वै स दुशवमोंऽमषत्‌। तस्पान्चिः परीत्य न च॑तुथं परीयात्‌ । अत्मना गोपी था(३८)। प्राणा वं धव्रत्राणि (३९ ) | अन्यतिषङ्खः धुन्वन्ति | पाणानामव्यतिषङ्खाय क्ल्य (४०)। वरिनिषद्य पून्वेन्ति | दिष्वरव प्रतितिष्ठन्ति (४१), उध्थं धुन्वन्ति | सुवगेस्यं लोकस्य समष्ट्यै (४२) । सवेते। धृन्यन्ति । तस्म॑दय ९ समेतैः प्ते (१३) । (४३५ दधातीबान्वाह्‌ यज्गध्य(55हव उप(रशटादाश्लीरन्यो व्यास्थापय॑निति रहमया मव्रन्ति धन्वेत्याह्‌ यज्ञकर सम्य दरे च॑॥ इति कृष्णयजुर्ेद्‌। यतेततिरी पारण्यके पश्चपपपाठकरे । चतुथाऽनुवाकः ॥ ४ ॥ ६५ पृश्चवरि्चविमागस्य माप्य २५८ पृष्ठ द्र्टन्यम्‌ । २६ पटूत्रिदाविभागस्य माप्य २९८ प्रष्ठ द्रटव्यम्‌ । २७ सपतक्रिशाविभागस्य माप्य २९१ पृष्ठ द्रष्टव्यम्‌ । २८ मष्टत्रशविभागस्य भाष्य २९८ प्रष्ठ द्रष्टव्यम्‌ | ३९. एकोनचत्वारिशमिभागस्य भाष्यं २९९. पष्ठ द्र्टन्यम्‌ । ४० चत्वारिंहविभागस्य भ्य २९९ पृष्ठे द्रष्टव्यम्‌ । ४ १ एकचत्वारिशविभागस्य भाष्यं २९९. पृष्ठे द्रष्टन्यम्‌ । ४२ द्विचत्वारिशविभागस्य भाष्यं २५९ पृष्ठे द्रष्टव्यम्‌ । ४३ तरिवत्वारंशविभागस्य मभ्यं २९९. पष्ठ दर्व्यम्‌ । ४८ ३७८ ्रीमत्सायणाचायेषिरवितमाष्यसमेतम्‌-- [परपा०९अ्‌, १) अथ प्ञ्जमे पच्चमेःऽनुव्राकः। अनिष्ट वरयुभि; पुरस्तद्राचयतु गायत्रेण छन्दसे भिरवेन वसुभिः पुरस्तादौचयति गायत्रेण .-9॥ | - ज्य । € [र 11. । -44* छन्दसा (१)। ६ समा रुचिता रोचवत्याह्‌। आिपपवनापाज्ञास्ते(२)। <, 0। इन्द्र॑ रुदक्षिणतो रोचयतु अष्टमेन छन्दसे स्याह । इनदरं एवैन॑^ रददैक्षिणतो रोचथति वष्टमेन छन्दसा । स म। रुचित रोचयेत्याह । अ िपरताम। शास्ते । वरणर्ताऽऽदि?५ः पश्वद्रोचयतु जा^+तन दसेत्य।ह । वरुण एवैनपादितय; पशद्रोचयति जाग॑तेन छन्धसा८(१)। सम्‌ रुचितो रोचमे त्याह । अलिषमेवतामाक। स्ते । यृतानस्त। मारुतो मरुद्धिरत्तरते। राचयत्वानुष्ठमेन छन्दसेस्य!ह । तान एम मारतो मरद्धरुत्तरतो रोच. यत्याुष्मेन छन्दसा । स म्र रुचितो राचगेत्याह । आरिषपमैतामा्ञस्ते । वहस्पतिस्ता देषरुपरिषद्रीचयतु पाङ्खेन छन्द सेत्याह । वहस्पति भ | ^ विशवदेषैरपा्द्र(चयति पाङ्कन छन्दसा । सम्‌। क 1 रोचयेत्य।ह्‌ | आतरिषमवेताम।श्च(स्ते (२)(३)। रोचितस्स्वं देष घ देबेष्वसीत्य।ह । रचितो हष देवेषु । रोचिषीयाहं मनुष्य प्वरेप।ह । रोच॑त एम मनुष्येषु (४) | ॥ सम्राद्‌घ रनितस्तं देमष्वायारस्तेजस्म) ब्रह्य -~-~~ ~“ ------~ --- ~~" ~ -----~^^~ ----~---- ---- ~~~ --*~-* ~ --- एवकार १ १ प्रथमविमागस्य माप्य २६० प्रष्ठ द्रष्टभ्यम्‌ | द्ेतीयविमागस्य भाप्यं २६० प्रष्ठ द्र्टन्यम्‌ | \ तृतीयविभागस्य माप्य २६१ ५ दरष्टम्यम्‌ । ४ चतुथविमागस्य माप्य २६१ पष्ठ द्रष्टव्यम्‌ । पा०५अदु०६] = हृष्णयजुदीयं तेततिरीयारण्यकम्‌ | ` ३७९ वचेस्य॑सीत्य।ह । रुचितो दष देवेष्वायुष्पा\स्तेजस्वी ्रह्मवचसी । रुचिताऽहं म॑नुष्यष्वायुष्पारस्तेजस्वी ब्रह्म वचसा भरयासमिर्याह रचत एवष म॑ुष्येणायुष्पा५ स्तेजस्वी ब्रह्मवचेसी भ॑वति (९ ) । रुग॑सि रुचं मयि येहि मयि रगित्यांह । आरिषमे- व्रैतापाक्ष॑स्ते ( ६ )। ॥ ते यदेतयञ्जुभिरर चित्वा । रुचितो घमं इतिं भ्रू यात्‌ । अरोचुकोऽध्वयुः स्यात्‌ । अरोचको यज॑मानः । अथ यदेनमेतयजुं भीं रोचायित्वा । रुचितो घमं इति प्राह । रोचुंकोऽध्वयुभवति । रोचुंको यजमानः (३)८७)। पश्वाद्रचयति जागतेन छन्दसा स मां रुचितो रोचयेत्याहाऽ5' शिषमेवेतामाज्ञास्ते शास्तेऽ्ट च॑ ॥ इति कृष्णयजुष॑द्‌ यतत्तिरी यारण्यक्र पश्चपरप्रपाटकरे पञ्चमोऽनुवाकः ॥ ^ ॥ अथ पञमे षष्ठोऽनुगापः। ©। शिरो वा एतव्न्नस्य॑ । यत्वग्यः । प्रीवा उपसदः । परस्त।दुपसद्‌। भग्यं मनरंणक्ते | ग्र वास्वेव यज्ञस्य शिर प्रतिदधाति ( १ । त्रिः परणक्ति । त्रयं इमं छोकाः । एभ्य एव लोकेभ्य गज्ञस्य चिरोऽव॑रुन्धे (२) । ~ => [काकयवा ~~~ ~~ --~--~--------*-----------*~--------------न---------^ "= न" ~~. ---------- ~~ ~~~. ९ पञ्चमविभागस्य भाप्ये २६२ प्रष्ठ द्रष्टव्यम्‌ । ६ षष्ठविभागस्य माप्य २६२ प्रष्ठ द्रष्टव्यम्‌ । ७ सप्तमाविभागस्य भाष्यं २६३ पृ द्रष्टव्यम्‌ । १ प्रथमविभागस्य भाष्यं २६४ पृष्ठे द्रष्टन्यम्‌ । २ द्वितीयविभागस्य भाष्यं २९४ पृष्ठे द्रष्टव्यम्‌ । ३८० भीमत्सायणावायंमिरापितभा्यसमेतम्‌-- (्रपा५९ अनु षद्‌ संप॑चन्ते । द्वा ऋतवः ( १ ) । ऋतुभ्यं एव यङ्गस्य श्िरोअेरुन्धे (३ , । दाद॑शकृत्वः पर्र॑णाक्ते । द्वाद॑श मासाः संवत्सरः । संबत्सरादेव यज्ञस्य रिरोऽव॑रन्ध ( ४ ) । च {विंशतिः संप॑चरन्ते । चतुविं५रतिरधमसाः । अधमसेभ्य॑ एव यजस्य रिरोऽरन्धे ( ९ ) । अथो खलु । सकृदेव परभ्यः । एकः हि सिरः (२१८६), अग्रष्ठाम प्रहणाक्त । एतावान्वे यज्ञः । यावनिग्रि टेप; । यावानेव यज्ञ; । तस्य सिरः प्रतिदधाति (७) | नोक्थ्यं परवञ्ञचात्‌ । प्रजा वे पशष उक्थानिं। यदुक्थ्यं प्रञ्चचात्‌ । प्रजां पश्रूनस्य निदेश ( ८ , । विश्वजिति सवेपुष्ठे प्रवुणक्ति (२) | पृष्ठानि वा अच्युतं स्याययन्ति । पृषठरेवास्मा अच्युतं च्यावयितवाऽ ब॑रन्धे (९) ` अषह्यं गोपापित्याह । प्राणो वें गोपाः | प्राणमेव प्रजासु वियातयति ( १० ,। अपृयं गोपामित्ह । असो वा अंदित्यो गोपाः । स हीमा; प्रजा गोपायति । तमेव प्रजानां गोर कुरुते ( ११ )। ३ तृतीयविभागस्य माप्यं २६९ पष द्रष्टव्यम्‌ | ४ चतुभैविभागस्य माप्यं २६९ पृष्ठे द्र्न्यम्‌ । ९ पञ्चमविमागस्य भाप्यं २६९ पृष द्रष्टव्यम्‌ | ६ पष्ठविभगस्य भाष्य २६५ पृष्ठ द्रव्यम्‌ । ७ सप्तमविभागस्य भाष्यं २६६ पृष्ठ दर्व्यम्‌ । ८ अष्मविभागस्य माप्य २६६ पष्ठ दरष्व्यम्‌ । ९ नवमविभागस्य माप्य २६६ पृष्ठे द्र्टम्यम्‌ | १० ददामविभागस्य माप्य २६६ पृष्ठे द्रष्टव्यम्‌ । ११ एकादशविमागस्य भाष्यं २६७ प्रष्ठ ्रषटन्यम्‌ । (न --------- ्ा०९अत्‌ ०६] ` ृष्णयजुरदीयं तेत्तिरीयारण्यकष्‌ । - १८१ अनिपद्यमानमिरत्याहि (४) । न हय॑ष निप्॑ते ( १२ )। आच परां च परथिंमिशर॑न्तपित्याह । आचद्धेष प्रा च पथिभिशरति ( १३), स सध्रीचीः स विषचीवेसनि इत्यह । सथरीवीश हष विषयञ्च वसानः मजा आमिविपय॑ंति ( १४) । आवरीवतिं भुवनेष्वन्तारेत्याह । आ हयंष व॑रीषति भुवनेष्वन्तः ( १९ )। अत्र भावीमेधुमाध्वीभ्यां मधुपाधूचीमभ्यामित्याई । वास॑न्तिकावेवास्मा ऋतू करपयति ( १६ )। समभ्निरमिनां गतेत्यह (५) प्रष्पविवास्मां ऋत्‌ करपयाति ( १७ ) | ति समश्निरश्रिन। गतेत्य।ह । अग्निर्वेषोऽभ्निन। संग- च्छते ( १८) । स्वाहा समभ्िस्तप॑सा गतेत्य।ह । पूमेबोदितम्‌ । उत्त- रेणामिषणाति ( १९) धतां दिवो विर्भासि रज॑सः पृथिव्या इत्याह । वारि. कावेवास्मा ऋतू कर्षयति (२०) । हृदे स्वा मनसे त्वेत्याह । शारद्‌वेवास्मां ऋतु करप- यति (& )(२६१)। १९ द्रादश्षविभागस्य माप्य २६७ पृष्ठे द्रष्टव्यम्‌ । १३ चअयादक्ावेमागस्य भाप्य २६७ प्र द्रष्टव्यम्‌ । १४ चतुदशविभागस्य माप्य २६७ पृष्ठ द्रष्टव्यम्‌ । १९ पश्चद्श्विभागस्य भाष्य २६९७ पृष्ठं द्रष्टव्यम्‌ । १६ पोडश्विभागस्य भाष्य २६८ पृष्टे द्र्टम्यम्‌ । १७ सपतदशशविभागस्य भाष्यं २६८ पृष्ठ द्रष्टव्यम्‌ । १८ अष्टादश्विभागस्य भाष्यं २९८ पष्ठ द्रष्टव्यम्‌ । १९ एकोनरविहाविभागस्य भाप्यं २६१९. पष्ठ द्रष्टव्यम्‌ । २० विंशतितमविभागस्य भ्यं २६९. पष्ठ द्र्टन्यम्‌ । २१ एकविदातितमविभागस्य भाष्यं २७० षष्ठे द्रष्टन्यम्‌ । ए ५ ९ न भीमत्सायणाचाथनिरचितमाप्यसमेतम्‌-- (रात्‌ दि देवेषु होत्र। यच्छेत्याह । होत्राभिरेवेमा्टीका- न्त्सदधाति (२२ )। विश्वासां अषां पत इ्य।ह । हैमन्तिक वेवास्म। ऋत्‌ सवि) देवश्रस्तवं देव षधे देवान्पाहत्य।ह । शैक्ञिरविवास्म। ऋतू कंरपयति ( २४ ) | तपोजां वाच॑मस्मे नियच्छ देवायुबमित्याह। या वंमेध्या वाक्‌ । सा तपोजाः । तामवरुन्धे (७) । (२९ )। गा देवानामिर्त्वाहि । गा ष देवानाम्‌ (-२६ ) । पित म॑तीनामि्याह । परजा वे मत्यः । तास॑मेष पव पिता । यतवग्यः | तस्माद्वमाह ( २७ ) | पतिः प्रजानामित्याह । परतिष प्रजानाम्‌ ( २८ , | #नाभत्य।ह (८) | मतिर्दष कवीनाम्‌ (२९) ¢ । ( भ मतुः 1 ष य देब देवेन सवित्राऽगरतिष्ठ सर सर्यणारुक्तेत्याह्‌ । अभ्रं चैवाऽऽदित्यं परवर्भ्यं च स^ शास्ति ( ६० ) | आयुदौस्त्वमस्पभ्य चमे वर्चोदा असीत्याह । आशि ष॑मेवेतमाश्चस्ति ( ३१) | पिता नोऽसि पिता नें बोषेस्याह्‌ | वोधयत्येवनम्‌ (१२) „न~~ --- ~~ ~~-------~ ---~--~ -=----- ~--------- र अ वं २२ द्वाविहातितमविभागस्य माप्य २७० पृष्ठं ५~<्यम्‌ | २६३ अचयोविंहाविभागस्य माप्य २७० पृष्ठे द्रष्टव्यम्‌ | २४ चताविशाविभागस्य भाष्य २७० पप्र द्रष्टव्यम्‌ | २९ पश्चविरातितमविभागस्य माप्य २७१ पृष्ठे द्रष्टव्यम्‌ | २६ षडट्विहातितमविभागस्य भाप्ये २७१ पृष द्रष्टव्यम्‌ | २७ पपर्विशातितमविभागस्य माप्य २७१ प्रष्ठ द्रष्टव्यम्‌ । २८ अष्टावंशातितमविमागस्य माप्य २७२ प्रष्ठ द्रष्टव्यम्‌ । २९ एकोनर्िशत्तमविमागस्य माप्य २७२ पृष्ठे द्रष्टव्यम्‌ । ३० त्रिङत्तमत्रिभागस्य माप्य २७२ पृष्ठे द्र्टभ्यम्‌ । ६१ एकर््रिशत्तमविमागस्य भाष्यं २७२ प्रष्ठ द्र्टन्यम्‌ । ३२ द्वातरिश्त्तमविभागस्य माप्यं २७६ पृष्ठ द्रष्टव्यम्‌ । .वा०९अनु ०६] " कृष्णयजुरवेदीयं तेत्तिरीयारण्यक्म्‌ । ३८१ नवेत॑ऽवकाशा भवन्ति । पतिनियं दशमः । न्‌ वै पुर्षे माणाः ( ९ ) नाभिंदक्मी। प्राणानेव" यज॑माने दधाति । अथो दशाक्षरा विराट्‌ । अन्नं विराट्‌ । विराजेवान्ना्य- मवरन्पे ( २३ ) । | यज्ञस्य शि राऽच्छिद्त । तेवा होत्राभिः भत्य॑दधुः ऋस्विजोऽगेक्षन्ते । एता व दोरा; । हो त्रौभिरेष ज्ञस्य शिरः प्रतिदधाति ( १०) ( ६४ )। रुचितमवेक्षन्ते । रचितां प्रनाप॑तिः प्रजा अष्टजत । मजानारसषयं ( २९ ) । रचितमतेकन्ते । रुचिता पर्ेन्य। वरप॑ति । वर्षुकः ५ पणन्थ[ भवति । सं मजा पन्त ( ३६ ) । रचितमेबक्षन्ते । रुचितं वे ब्रं्मवचंसमू । ब्रह्मवचै. सिने भव्रन्ति ( ११) (३७) । _ अधरीयन्तोतक्षनते । सवमायुयन्ति ( ६८ )। न परन्यक्षन । यत्पल्यवकषेत जायेत । परजां तवस्य निदहेत्‌ । यन्नावक्ष॑त । न मरज।येत । नास्य प्रनां निद. त्‌ । तिरस्रत्य॒यज्ु॑चयति । परजायते । नास्ये भनां ^~ ५ स्शमनी ते सपगत्याहि । सपाद्धि परजाः प्रजा यन्ते ( द) ४०। _ २६ व्रयज्िदात्तमविभागस्य माप्यं २७४ प्रष्ठ द्रष्टव्यम्‌ । २४ चतुखिशत्तमविभागस्य भाष्यं २७४ प्रष्ठ द्रष्टव्यम्‌ | ६९ पञ्चत्रिंरत्तमविभागस्य भाप्यं २७९ पृष्ठे द्रष्टव्यम्‌ | ६६ पटूब्रिहाविभागस्य भाप्ये २७९ पृथ द्रष्टव्यम्‌ । २७ सप्तनरशविभागस्य माप्यं २७९ पृष्ठ द्रष्टव्यम्‌ | २८ अष्ात्रिशविभागस्य माष्यं २७५ पृष्ठे द्रष्व्यम्‌ । ६९ एकोनचत्वारंशविभागस्य भाप्यं २७६ पृष्ठ द्रष्टव्यम्‌ । ४० चत्वारिंशाविभागस्य माष्ये २७६ पृ द्रनयष्टम्‌ | १८४ ्रौमत्सायणाचायेविरवितमाप्यसमेतम्‌-- [पषा ०६अद्‌०५ ऋतवो हि भिर सैशे टणकत्यनिपद्यमानमितय(हि गतेसय।१ शारदावेवास्म। ऋतू कैरपयति रन्ध कवीनामित्य।ह प्राणा; भतिदधाति भवन्ति वाचयति चत्वारि च ॥ इति दृष्णयजुतरेदी यतेत्तिरी यारण्यकफे पञ्चमप्रपाठके षष्ठोऽनुवाकः ॥ ६ ॥ अथ पञ्चमे पत्तमोऽनुवाकः । दस्यं त्वा सनित; सव इति रशनामादत्ते पमल । अनिने।बौहुभ्यामिस्यह । अश्विन हि देवान॑मध्यू आस्ताम्‌ । पृष्णो हस्त भ्यामित्याह यत्य ( { ) । आददेऽदित्ये राक्ञाऽसीरयषहि यजुष्ृतयें ( २ ) । इड ए्ठदिंत एहि सर॑सरतयेहीत्य।ह । एतानि, बा अंस्यै देवनामानि । दबनामेरेषनमाह्वयति ( ९ ) । असवह्यसवे्यसातरहीर्य।ह । एतानि वा अस्ये पलु ष्यनामानिं ( १ ) । मनुष्यनमिरेवेनामाह्वयति ( ४ ) | षटूसंप॑चन्ते । षड्वा ऋतव॑; । कतुभिरेवेनामाह- यति (५) 1 अदित्या उम्णीष॑मसं।रय।ह । यथा य॒ जरत्‌ ( ६)। वायुरस्येड इत्याह । वागुदेद्ये। ष ब्वः (७ )। ८ ५ = -------# -------- ---- - -- १ प्रथमविभागस्य भाष्यं २७० पृष्ठे द्रष्टव्यम्‌ । २ द्वितीयविमागस्य माघ्यं २७८ पृष्ठे ्रष््यम्‌ । ३ तृतीयविभागस्य माप्य २७८ प्रष्ठ द्रव्यम्‌ । ४ चतुथविमागस्य माप्यं २७८ पृष्ठे द्रष्टव्यम्‌ । ९ पच्चमविमागस्य म्यं २७९ पृष्ठ द्रष्टव्यम्‌ । ६ षष्ठविभागस्य माप्यं २७९ पृष्ठ द्रष्टव्यम्‌ | ७ सप्तमविभागस्य माध्यं २७९ पृष दरष्ट्यम्‌ । प्षा०९अबुं ० ७] ष्ण जुर्षैदीयं तेत्तिरीयारण्यकम्‌ | ३८५ पूषा त्वे पा्वसृजतिवस्याह्‌ । पाष्णा चे देवतया प ( २) । स्वयेवेन देवतय।पावेसजति (<) । अविभ्यां प्रदपयेत्याह । अन्वितां वै देवान भिषजे! । ताभ्यामेवास्मं भेषजं करोति (९) यस्ते स्तनः रेशचय इत्याह । स्त्यषेनम्‌ (१०) । उस घमे«, शिभ्मोख घर्म पहि घमाय॑ शिभ्सेत्याह । > यो त्य 1 भ (५ 1 यथ। त्र याद्गुष्र देहीति । ताहगेव तत्‌ (११) । वृहस्पतिस्त्वो पसंद त्विरेय।ह ( २ › । ब्रह्म वे देवाना वृहस्पतिः । त्रह्मणेवेनुरसैददति (१२) । दानवः स्थ परव इत्याह । मेध्यानेन।न्करोति (१३) विष्व्वृतो ल हितिनेत्याह्‌ उयाध्पं (१४) । अन्विर्या पिन्वस्व सर॑स्वत्ये पिन्तस्व पूष्णे पिन्वस्व ृहसप्तये पिन्वस्वेत्याई । एताभ्यो ह्यपा देबतभ्यः ( (क रय पिन्वसेन्राय पिन्वस्ेर(द । इन्द्रमेव भाग द्विरिश्रःयेत्य।ह ( ४) । तस्परादिन्द्र। देवतानां भूयि एमाक्तमः ( १७) । अ=» ----~ ~ -----~ ------- - ---- --- -----~ ~~~ ----~------ ---- ¬ ~--~-- ---- --- ~ ~ -~~-^---~-- ~~ = ~ 9 9 ८ अष्टमविभागस्य भाष्य २७९. पष्ठ द्रष्टव्यम्‌ । ९ नवमविभागस्य भाष्यं २७९ पृष्ठ द्रष्टव्यम्‌ । १० दशमविमागस्य माप्य २८० पूष द्रषटन्यम्‌ । ११ एकादशविभागस्य माप्य २८० पृषे द्रषटन्यम्‌ | १२ द्वदशषविभागस्य माप्य २८१ पष्ठ द्रष्टव्यम्‌ | १२ ्रयोदशविभागस्य भाष्यं २८१ पष्ठ द्रव्यम्‌ । १४ चतुदेशविभागस्य माप्य २८१ पृष्ठ द्रष्टम्यम्‌ । १९ पञ्चदश्षविभागस्य माप्य २८१ पृष्ठे द्रष्टव्यम्‌ । १६ पोडशविभागस्य भाष्यं २८२ प्रष्ठ द्रष््यम्‌ । १७ सर्ठददयविमागस्य भाष्यं २८२ पर दरटम्यम्‌ । ४ १८१ अमत्सायणावारथविरवितभाप्यसमेतम्‌- [प्रपा०५अब्‌, गायत्रोऽसि शऋषटुमोऽसि भागैतमसैति कफोषयमा- नादत्ते । छन्देभिरेवेनानादतत (१८) । सरोज भागिनो ह । उजे एमेनं भागमकः ( १९ ,) । अभ्विनौ वा एतध््गस्य शिरः प्रतिद्धतावह्रुतामू । आवाभ्यमिव पूत्रोभ्यां वषटूक्रियाता ईति । इन्द्र्विना मधुनः सारघस्येत्याह । अग्विभ्यमेव पूव्यां बषट्‌ करोति | अथे अग्विनाविव भागधेयेन समधेयति ( ५)१(२०)। घ प॑त वसवो यता वदित्याहं । बूनेष मागधः येन सभधंयति (२१) । ` य॒दरषटूकयौत्‌ । यातय।माऽस्य वषटुकारः स्यात्‌। यन्न ५षटृकुयोत्‌ । रक्षारसि यश्च हन्युः । पदित्याह । परो मेव वष॑द्करोति। नास्य यातय।मा वषटूकारो मर्वति। न य§्९ रक्षा६सि घ्नन्ति (६) (२२), स्वाह त्वा मयस्य रषमपे वृष्टिवनये जुहोभास्यह । योवा अस्य पुण्यां रमिः। स वृषटिवनिः । तस्मा एवन जहाति (२३) । 2. मधुं हविरसीत्याह । स्वदयत्यवनम्‌ ( २४ ) | समेस्य तपस्तपत्य।ह । यथा यञुरतत्‌ ( २९ , | ~~~ ~~~ ------ -~--- ~~~ ~~ 1. ण = न = ~ १८ अष्टादशविमागस्य माप्य २८२ पृष्ठे द््टन्यम्‌ । १९ एकोनरविह्षविमागस्य भाष्य २८२ पृष्टे द्रष्टव्यम्‌ । २० विंशविमागस्य माप्य २८३ पृष्ठे प्रयम्‌ । २१ एकविदातिमागस्य माप्य ९८३ पूष द्रव्यम्‌ | २२ द्राविशविमागस्य माष्यं २८६ पष्ठ द्रष्टव्यम्‌ । २९ त्रयोविशविभागस्य माप्य २८४ पृष्ठ द्रष्टव्यम्‌ | २४ चतुर्वशूविभागस्य माप्य २८४ पृष्ठे द्रष्टव्यम्‌ । २९ पञ्चशविमागस्य माप्य २८४ पृष्ठे द्रष्टव्यम्‌ । पष०९अतु ७] कृष्णयजुर्वेदीयं तेत्तिरीयारण्यक््‌ । ३८७ द्यावरपुथिवीभ्यं त्वा परिषृहामीत्याह । श्रवु. यिवीभ्यामेषेनं परिश्हति ( ७ ).(८२६ ) | ति अन्तरिक्षेण तवोपयच्छा्मत्य।ह । अन्तरितैमैनयुष, यच्छति । न वा एतं मनुष्यं मतुमहेति ( २७ ) | देवानां त्वा पितृणामञमते भतु^ रकेयमितयाद । वा एनमेतदधयन्ति । यत्पृधास्मवृज्५ पुरो त । तेजे।ऽसि तेजोऽनुपरहीर्याह । तेज॑ एष।स्मन्द्‌- ५ < दिविस्प्या मा हिरस)रन्तरिकषस्पृ्ा मां दिभ्सीः €+ (५ ॥ (५, ® | पथिविस्पृा म। हिर्सीरित्याहाहि्साये (८), (०) । सुवरसि स१५ यच्छ दिवं यच्छ दिषो मा पी. त्याह । आकिष॑मेतरैतामा।सते (९१) ध शिरो वा एतयज्गस्यं यत्वृ्पः । आत्मा वायु; । उद्यत्य॑बातनामान्य।ह । आपमनेव यङ्गस्य॒रिरः प्रतिद्‌- धाति (२२) । अनवानम्‌ । भाणान।« संत॑त्यं ( ३३ ) । पश्च।ऽऽह्‌ ( ९ ) । पङ्क यज्ञः | यावानेव यज्ञः । तस्य श्चिरः प्रतिदधति ( ३४ )। २६ षड्विंशविभागस्य माप्य २८९ पष्ठ द्रष्टव्यम्‌ । २७ सप्तविराविभागस्य भाप्ये २८५ प्रष्ठ द्रष्टव्यम्‌ । २८ अष्टाविविभागस्य भाष्ये २८९ पृष्ठे द्रष्टव्यम्‌ । २९ एकोनर्िक्विभागस्य भाष्यं २८६ पृष्ठे द्रष्टव्यम्‌ । ३० त्रिङ्ञविभागस्य भाष्यं २८६ प्र द्रव्यम्‌ । ३१ एकर्तरिंशाविमागस्य भाष्यं २८६ पृष्ठे द्रष्टव्यम्‌ ' ३२ द्ारिशविमागस्य माप्यं २८७ पृष्ठे द्रष्टव्यम्‌ । ३३ व्रयञ्जिशविभागस्य भ्यं २८८ पृष्ठ द्र्टम्यम्‌ । ३४ चतुशिदाविमागस्य भाष्यं २८८ पृषे द्ष्टन्यम्‌ । ३८८ भीमत्सायणाघायविरितभाप्यसमेतम्‌-- (्पा०९ ७द्‌०५) अग्नये ता वसुमते स्वाहित्याह । असो वा आदि. त्याऽप्निषेसुमान्‌ । तस्मा एवन जुहोति ( ६९ ) | सोमाय स्वा रुद्रवते स्वाहैत्यह | चन्द्रमा वै सोपे। रुद्रवान्‌ । तस्मा एवेन जहाति । वरुणाय लाऽऽदित्य वते स्वाहत्य(ह ( १० ) | अप्प व वर्ण आदित्य वान्‌ । तसां एतन जुहोति । वृदरपत॑ये त्वा विश्वदेभ्या वते स्वहत्यां । ब्रह्म वे देवानां वस्यति; । ब्रह्मण सवित्रे स्मृतं विभुमते परभुमते बराजवरते स्वाहेत्याह । संवत्सरो वे सवितभुमान्विभुमानमुपान्वायवान्‌ । तस्मा (क्‌ एवन जहाति ( ६७ ) | यमाय त्वाऽङ्खिरस्वते पितमते स्वरहित्य।ह । प्राणा बै यमोऽङ्किरस्वान्पितृपान्‌ ( ११ ) तस्म एमेनं जुहाति ( ३८ ) । एताभ्य एवेन देवत।भ्यो जुहोति ( ६९ )। दश सप॑य्न्ते । दजाक्षरा विराट्‌ । अने विराट्‌ । विरानेबान्नाचमर्व॑रन्धे ( ४० । रोहिणाभ्परं व देवाः सुवं लोकमायन्‌ । तदर|हिणयो राहिणत्वम्‌ । यद्रहिणा भवतः । र।हिणाभ्य।मेव तद्य जमानः सवग छाक्रमति (४१)। अहृरर्योतिः केतुन। जषता५ सुज्योतिञ्यो तिषा ~~ ~~~ "न~~ -- >~ ३९ पश्चनिक्षुविभागस्य भाष्यं २८८ प्रष्ठ द्रव्यम्‌ । ३६ षटात्रिदाविभागस्य माप्य २८८ प्र द्रष्टव्यम्‌ । २७ सपतरिराविभागस्य माप्य २८८ पष्ठ द्रष्टव्यम्‌ । ३८ अष्टातिदाविभागस्य माप्य २८८ पष्ठ द्रष्टव्यम्‌ । ३९ एकोनचत्वारिंशरिभागस्य भाष्यं २८८ पृष्ठे द्रष्टन्यम्‌ । ४० चत्वारिदिविभागस्य भाष्य २८९ पृष्ठे द्रष्टव्यम्‌ | ४१ एकचत्वारदिविभागस्य भाष्यं २८९. पृष्ठे द्रष्टव्यम्‌ । ० न अ ~ -प०९अनु०८] = हृष्णयञरवदीयं तेत्तिरी फारण्यकम्‌ । ३८९ स्वाहा राजरिज्यतिः केतुना जषता. सुभ्योतिञ्योतिष।५ स्वाहैस्याह । आदित्यमेव तदमुष्मिलीकेऽह। परस्तादा- धार । रात्रिया अवस्तात्‌ तस्मादसावादित्योऽगुष्ि- ही केऽहोरात्रान्यां पतः ( १२,८४२)॥ मनुष्यनामानि पञ्चवः सौदत्वित्याहैनद्रायेत्य धयन्ति घ्रन्ति गरहात्यदि सायं पञ्च।ऽऽहाऽऽदिस्य्ते स्वादेत्य।ह पितृमानेति चत्वारि च ॥ हति कृष्णयनुर्वेदीयतेचतिरीयारण्यके पञ्चमप्रपाठके सप्रमोऽनुबाकः ॥ ७॥ अथ प्रञ्मऽ्टमे ऽनुवारः । विभ्वा आ्च दक्षिणसदित्याह । चिश्वानेव देवानधी- णाति । अथा दुरिष्या एवेन प्राते ( १,। विश्वौन्देवानयाडहेतेयाह । विश्वानेव देवान्भागधेयेन सम॑धयति (२ ) । ॥ स्वाह॑ कतस्य घपेस्य मधो; पिषतमनिनेर्याहि । [> अगन्विनावेव भागपेयन समधयाते (३ )। स्बाहाऽग्रयं यज्ञेयाय शे यजुभिरित्याह । अभ्य ५रयति | अथो हविरेवकः ( १)८४.। अनविना घर्म पातर हार्दिवानमहर्दिवामिरूतिभिरि- त्याह । अग्पिनिविव भ।गपेयन समधेयात । (4 ,। -----------~ ~ ४२ द्विवत्वारिविमागस्य भाप्ये २८९. परषठद्र्टम्यम्‌ । १ प्रथमविभागस्य भाष्यं २९० पृष्ठे द्रषटम्यम्‌ । द्ितीयविभागस्य भाष्यं २९.० प्रष्ठ द्रटम्यम्‌ । ३ ततीयविभागस्य भाष्य २९० पष्ठ द्रष्टन्यम्‌ | ४ चतुथविभागस्य भाष्यं २९० पृष द्रष्ट्यम्‌ । ९ पृञ्चमविभागस्य भाष्यं २९१ पृष्ठे द्रष्टव्यम्‌ । जनयो र९५ मानः पुण्यः ( १९ ) | भीमत्सायणाचायैविरचितभा्यसमेतम्‌-- [मग ०५अब्‌ अनु बां चाव।प्थिवी म॑पसातापित्यहृनुमतये ( १ ) । सवाहेन्रंय स्वदिनद्रादितप।इ । इन्द्राय हि पुरो दयत (७ )। आश्राव्य।ऽऽह घमेस्यं॑यनति । वरषटूकृते जुहोति । रक्ष॑सामहत्ये । अरयजति स्वगरत्ये ( < , | धभेप॑पातमन्विनेत्याह ( २ ) । पू4मेवोदितमू । उच रेणामिग्र॑ंणाति (९) | अनु व॑ द्यावापृथिवी अ॑मरसातामित्याहानुमरये (१०), तं प्राव्यं यथावण्ममे दिवे नः पृथित्परा द्याह | यथा यजुरवेतत्‌ ॥ ( ११ ,। दिवि धं इयं यदं यङ्गमिमं दिति धा इत्याह । सुग रैन लोकं गमयति ( १२ )। ष (4 दिष॑ं गच्छान्तरिक्षं गच्छ पृथिवीं गच्छेत्यांह । एष्व केषु प्रतिष्ठापयति ( १६ ) । पञ्च मदिरे) गच्छेत्याहि (३) दि्ष्व वेन प्रतिष्ठ ति । देवन्ध॑मेपानांच्छ पितृम्धमपानाच्छेत्याह्‌ । उम- वेनं प्रतिष्ठापयति ( १४ )। य्तिन्व॑ते । वपुंकः पजन्य भबति । तस्मासिपन्व [॥ ६ पष्ठविमागस्य माप्यं २९१ पृषे कव्यम्‌ । ` ७ सपसविभागस्य भाष्ये २९१ पष्ठ द्रष्टव्यम्‌ । ८ अषमविभागस्य माप्य २९१ पष्ठ द्र्टम्यम्‌ | ९ नवमविभागस्य भाष्यं २९२ प्रष्ठ द्रष्टम्‌ । १० दद्ामविभागस्य भाष्यं २९९३ पृष्ठ द्रव्यम्‌ | ११ एकादङ्विभागस्य भाष्यं २९३ पृष्ठे द्ष्टम्यम्‌ । १२ द्राद््विभागस्य भाष्ये २९३ पष द्रटन्यम्‌ । १३ त्रयोदृश्विभागस्य भाष्यं २९६ पृष्ठे द्रष्टव्यम्‌ । १४ चतुरदशविभागस्य माष्यं २९३ पृष्ठ द्रष्टव्यम्‌ । १९ पञ्चद्हाविभागस्य्‌ माप्य २९४ पष्ठ दर्व्यम्‌ । प्ा०९अतु० ८] षृष्णयजुेदीयं तेत्िरीयारण्यकू । . ३० | ^ यत्माङ्पिन्वते । तदेवानाम्‌ । यद॑क्निणा । तत्तितु णाम्रू ( ४ ) । यत्मल्यक्‌ । तन्मनुष्याणाम्‌ । यदुद्ङ्‌ । तद्रद्राणामू ( १६ )। भाञ्चमुर्दशचं पिन्वयति । देवन्न!ऽक; ( १७) । अथो खलं । सवां अनु दिशः पिन्वयति । सषौ अन्तःपारेधि विन्वयति (५) । तेजसोऽस्कन्दाय ( १९ )। इषे पीपदूनं पीपिदीत्याह । इष॑मेवोज यज॑माने दधाति (२०)॥ , . यजभानाय पौपिदीत्याह । यज॑मानायेवेतामाश्ञिषमा- शास्ते ( २१ )। महयं उयेष्च।य पीपिहीत्य।ह । आत्मन एमेतामारिष- मार।स्ते.( २२ ,। . त्विष्यं त्वा श्ुश्नाय त्वेन्दियाय त्वा भूर्य सत्य! । यथा य॒ज्ञरेवतत्‌ ( २९) । धमोऽति सुधमा मे न्यस्मे ब्रह्माणि धारयेह (६ ) । ब्रह्मननवेनं प्रतिष्ठ पयति ( २४ )। भ (4 क नेत्वा वातः सन्दयादिति (२९ ) | == ~~~ ---- ~~ जः --- ५ नि भ्‌ का क कि ७-9 0 क 6 ५५ क -=+-~+-~-- न १६ पोडक्षविभागस्य माप्य २९४ पृष्ठे द्रष्टव्यम्‌ । १७ सप्तदशविभागस्य माप्य २९४ पृष्ठे द्रष्टव्यम्‌ । १८ अष्टादक्षविभागस्य भाष्यं २९४ पष्ठ द्र्टन्यम्‌ । १९ एकोनविङ्घाविभागस्य भाष्यं २९४ पष्ठ द्रष््यम्‌ । २० विंहाविभागस्य भध्यं २९९ पृष्ठे द्रष्टन्यम्‌ | २१ एकरविहाविभागस्य भाष्यं २९९ पृष्ठे द्र्टन्यम्‌ । २२ द्वाविशविभागस्य माप्यं २९५ पृष्ठे द्रष्टव्यम्‌ । ९३ घ्रयोविंशविभागस्य माप्य २९९ पृष्ठे द्रष्टव्यम्‌ । २४ चतुरविशाविभागस्य माध्यं २९६ पृष्ट द्र्भ्यम्‌ | २९ पञ्चविद्ाविभागस्य भाष्य २९६ प ्र्टन्यम्‌ । ३९९ ्रीमत्सायणाचायैविरयिवभाष्यसमतम्‌-- [भषा०९ भ यथ्मि चरेत्‌ । अपुष्यं त्वा भाणे सद याम्यमुनां सह निरथं गच्छेति ब्रूयाच दविषयात्‌ । यमेव द्रष्ठं। तेनैन< सह निरथं ग॑मयति ( २६ ) पूष्णे शरसे स्हित्याह । या एव देवतां हुतमागाः । ताभ्य॑ एवैनं जुहोति ( २७ ) । प्राच्यः स्वाहित्याहं । या एवान्तरिक्षे वाच॑ः (७) ताभ्य॑ एवैनं जुति (२८) । मतिरेभ्यः स्वाैत्याह । प्राणा वे देवाः परतिराः | तेभ्य॑ एषैनं जुहोति (२९ ) । दव।पृथिवीभ्यार स््राहेत्याह । चवरपृथिवीभ्या- मेनं जुति ( २० ) । पितृभ्यो घमेपेभ्यः स्वहत्याह । ये वै यज्वानः । ते पितरे। घभेषाः । तेभ्य॑ एवैनं जुहोति (८ ), (३१) दद्रायं रदरहोते स्वाहेत्याह । रदरमेव मंगधेयेन स॑. धेयति ( ३२ ) । स्तः समनक्ति । समत एव रुद्रं निरवदयते (२३)। उदश्ं निरस्यति । एषा ३ रद्रस्य दिक्‌ | स्याय॑ीमेव दिरि रद्र निरव॑दयते ( १४ )। अप उपस्पृशति मेध्यत्रायं ( २५ ) | २६ षडद्विदाविमागस्य माप्य २९६ ए द्र््यम्‌ । २७ सपतविंशाविमागस्य भाष्यं २९७ प्रष्ठ द्रष्टव्यम्‌ । २८ अष्टाविंहाविमागस्य भाप्ये २९७ एषठ दरटम्यम्‌ । २९ एकोन्रिराविभागस्य भाप्ये २९७ पृषे द्रष्टम्यम्‌ । ६० श्रिरविभागस्य माप्यं २९७ पृष्ठे द्रष््यम्‌ । ९१ एकर््रिशविभागस्य माप्य २९७ पष्ठ द्रटन्यम्‌ | ३२ दात्रिशविमागस्य भाष्यं २९८ पृष्ठ दरष्टन्यम्‌ । ३१ रयस्िदाविभागस्य भाष्यं २९८ पष्ठ द्र्टम्यम्‌ । ३४ चतुरिरविभागस्य भाप्यं २९८ पष्ठ र्व्यम्‌ | २९ पृश्चत्रिराविभागस्य माप्यं २९८ पृष्ठ द्रषटन्यम्‌ | पा०९अतु, € कृष्णयनुर्ेदीयं तैत्तिरीयारण्यकम्‌। १०३ नान्वीकषेत । यद्न्वीक्षत ( ९ ) । चक्रस्य प्रपायुंक ५ स्यात्‌ । तस्मान्नान्यः ( ३६ )| अपरो माङ्हा रात्रिं मा बाह्ेषा तं अप्र समित्तया स्मिध्यस्वाऽऽधुभ दा वचसा माऽऽन्नीरित्य।ह । आयु रेवास्मिन्वचं। दधाति । अपीपरो मा रात्निवा अहलांमा पाह्ेषा ते' अग्रे समित्तया समिध्यस्वाऽऽयु्भे दा वचसा माऽऽद्जीरित्याह । आयुरेवास्मन्वचे। दधाति ( ६७ ) | अभ्रिञ्यातिज्यातिरभ्निः स्वाहा सया ज्योतिज्योतिः मयैः स्वाहेत्य।ह । यथा यजुरतैतत्‌ ( २८ ) । ब्रह्मवादिने वदन्ति । होतव्य॑ममिहोतरां न होत. व्यारेमितिं ( १०) । यद्यधंषा जुहुयात्‌ । अथयापू मा्हुती जहुयात्‌ । यन्न जुहुयात्‌ । अशनिः पराभवेत्‌ । भः स्वाहेत्येव हेातन्थम्‌ । यथापुतरमाहुती जहति । नाः परामिवति ( २९ ) हृत हात्रिमेधुं हविरित्य।ह । स्वद्‌ यत्येषेन॑म्‌ ( ४० )। ृनद्रतमेऽओ्रावित्याहि (११) । प्राणो वा इन्द्रतपोऽभ्निः। पाण एवैनमिन्रतमेऽ्त्रं जहति ( ४१)। पता नाञ्िमा मा 1ईै६सारत्यहहिभ्सायं। (४२) मेयम ते देव घं मधुमतो वाजवतः पितुमत इत्य।ह्‌ । आसिपमवतामाश्चास्ते (४३ )। ३९ षडूतरिहविभागस्य भाप्ये २९८ प्रष्ठ दरष्टम्यम्‌ । ३७ सप्रिशविमागस्य भाष्यं २९९. पृष्ठे द्र्टन्यम्‌ । २८ अष्टात्रिशविमागस्य माप्य ६०० पष द्रष्टव्यम्‌ । २९. एकोनचत्वारिंशविभागस्य माप्य ६०० पृष्ठे द्रष्टव्यम्‌ ¦ ४० चत्वारिशविभागस्य भाष्यं २०१ पृ द्रष्टव्यम्‌ । ४१ एकचत्वारिशाविभागस्य माष्यं ६०१ पृष्ठे द्रष्टव्यम्‌ | ४९ द्विचष्वारिशिविमागस्य भाष्यं १०१ पृष्ठे द्र्टम्यम्‌ । ४३ त्रिचत्वारिंशविभागस्य भाष्यं ३०१ पृष्ठ द्रष्टव्यम्‌ । 49 ३९४ ्रीमस्सायणाचायेविरचितमाष्यसमेतम्‌-- [रपा ०१अद्‌०६] स्धाविनेऽशीमहिं त्वा मामा दिभ्सीरियाहाहि १, सायं (४४) तजसा वा एते व्युध्यन्ते। ये भवग्यण चरन्ति। प्राश्न॑न्ति । तेज एवास्मन्द॑धते ( १२), (४९ )। संवत्सरं न पा\समन्नीयात्‌ । न रामामुप॑यात्‌ । न मृन्मयेन पिबेत्‌ । नास्य॑ राम उं पिबेत्‌ । तेजं एष तरप५इयति ( ४६ ) | देबासुराः संय॑त्ता आसन्‌ । ते देवा विजयमुपयन्तः । विश्रानिं सौय ब्रहम सेन्यदधत । यस्किच॑ दिवाकीत्यम्‌ | तदेतेनैव व्रतेनागोपायत्‌ । तस्मदितदूत्रतै चायम्‌ । तेजसा गोपीथाय । तस्प॑देतानि यज्‌५पि विश्राम सौ यस्येत्याहुः ( ४७ ) | स्वाह। त्वा सयेस्यं रहिमभ्य इति भरातः सभसाद- यति । स्वाह! त्वा नकषत्रभ्य इति सायम्‌ | एता बा एतस्यं देव; । ताभिरैनः स्मधेयति (१३), ४८ )॥ अक्रश्धिनत्याह परदिशो गच्छेत्याह पितृणमन्तः परिधि पि कन -- ~ ---- ^ ~~ --- न्वयति धारयत्य ह बाच घंपास्तेभ्यं एवैनं जुह्यन्वी- ्॑त हातव्या ३मित्य्नावित्याह्‌ दधतेऽगोपायस्सप्त च + इति कृष्णयजु्ेदयतेत्तिरी यारण्यके पञचमपरपाठकेऽ- एमोऽनुबाफः ॥ ८ ॥ == --- --~ -~-- ~~~ "~~~ ~~~ ४४ चतुश्चत्वारिशविभागस्य मध्यं ६०१ पृष्ठ दरष्ट्यम्‌ | ४९ पञ्चचत्वारशाविभागस्य माप्य ३०१ पृष्ठे द्रष््यम्‌ । ४६ षदूचत्वाररिविमागस्य भाप्यं ६०२ पृष्ठ द्रष्न्यम्‌। ४७ सप्तचत्वार्शाविमागस्य भाघ्यं ६०२ पृष्ठे द्रष्टव्यम्‌ । १८ अद्टाचत्वारिशिविभागस्य माप्य ६०१ पष्ठ दर्त्यम्‌ । प्रप०९अबु ०९] कृष्णयजुर्ेदीयं तेतिरौ यारष्यकम्‌ । अश पश्चमे नवमोऽनुबाएः। धमै माते दिषि शुगिति तिस्र आहती्ुद्नो उन्दे।भिरेवास्थेभ्यो रोकेभ्यः श्रुचमव॑यजते (८ १ ) । इयत्यग्र जुहोति । अयेयत्ययेयाति । रयं इमे लोकाः । एञ्य एव लोकभ्यः शुचमव॑¶जने (२ ) । ` अतं नोऽ्ाजमतिरित्याहनुभत्यं ( ३) । दिवस्त्वा परस्पाया इत्याह । दिव एपरम्टीका- [धार (४) ब्रह्मणस्त्व्रा परस्पाया इत्याह ( १) एष्वेव छखांकषु प्रजा दाधार (९) पराणस्य तवा परस्पाया इत्याह । प्रजास्वेव भाणा- न्द्‌।धार (६ )। शिरो वा एतचङ्नस्यं | यस्व; । अप्। खलु वा आदित्यः भ॑वथः । तं यद॑क्षिणा परत्यजचमुदमुदर सत्‌ । मिहं यज्ञस्य रिरे। हरेत्‌ । माञ्चमदर।स यति । पुरस्त।देव यज्ञस्य रिरः मतिदधाति ( २ )। राश्श्ुद्रासयति । तस्म॑दसव्रादित्यः पुरस्तादुदेति ( ७ ) । ` श्षफोपयमान्धविनत्रौणि पुष्टी इत्यन्वभहरन्ति । सात नपवन + सतनु करति (८ , | १ प्रथमविभागस्य भाष्यं ६०४ पृष्ठ द्रष्टव्यम्‌ । २ द्वितीयविभागस्य भाप्ये ३०४ पुषे द्रष्टव्यम्‌ । ३ तृतीयविभागस्य माप्यं ३०९ पृष्ठे दर्व्यम्‌ । ४ चतु्तिमागस्य माप्य २०९ पष्ठ द्रटग्यम्‌ । ९ प्चमविमागस्य भाष्यं ६०६ पृष्ठे द्रष्टन्यम्‌ । ६ षष्ठविमागस्य मध्यं ३०६ पृष्ठ द्रष्टव्यम्‌ | ७ सप्तमविभागस्य भाष्यं ६०६ प्रष्ठ द्र्टम्यम्‌ । ८ अष्टमविभागस्य भाष्यं ६०६ पष्ठ द्रष्टव्यम्‌ । ३९५ ३९६ ९ नवमविभागस्य माप्य ६००७ षठ द्यम्‌ । ध्ीमत्सायणाचायेतिरावितभाष्यसमेसम्‌-- [पपा०५ अनु ०९ सालसाऽपुष्पिहठीके भ॑वति । य एवं वेद॑ (९) | ओहुम्बराणि भवन्ति । ऊर्व उदुम्बरः । ऊजेमेवा- व॑रुन्धे ( १० )। वत्भना वा अन्बित्यं ( ३ ) । यज्ञः रक्षा निघा५सन्ति । साक्न। प्रस्तोतान्ववैति । सामवे र॑सोहा। रक्॑सामप॑हत्ये ( ११) । जिनिधनमुपीति । अयं इमे काः । एभ्य एव लोकेभ्यो रक्षा<स्यपहन्ति ( १९ ) । पुरषः पुरुषो निधनमुपेति । पुरषः पुरुषो हि रक्षस्व । रक्ष॑सामर्पहतेयं (४) ( १६) । यलयिव्याघदूसयेत्‌ । पृथिरी« शुचाऽपेत्‌ । यद्पतु । अपः श्ुचायेत्‌। यदोष॑पीषु । ओषधीः छ्ुचाऽ्ेयेत यद्रनस्पिषु | वनस्पनीश्टचाऽपयेत्‌ । हिर॑ण्यं निधायो- ्ंसयति । अमृतं बे हिरण्यम्‌ ( ५) । अमृतं एवेनं प्रति पयति ( १४ )। वर्गुर॑सि शंयुध।या इति त्रि; परिषिश्चनपर्येति । चषा अश्निः । यावानिवा्निः । तस्य शुच शमयति (१९) ननः पुनः पति । पटूसंप्॑न्ते । षड््राः तुषः । ऋतु. भिरेवास्य श्रु ^ शमयति ( १६ ) । १० दशषमविमागस्य भाप्यं ३०७ पष्ठ द्रष्टव्यम्‌ | ११ एकादशविमागस्य माप्यं ३०७ पुषे द्र्नयम्‌ । १२९ द्वादश्षविभागस्य भाष्य ३०७ पृष्ठे ्ष्टम्यम्‌ | १३ त्रयोदशाविभागस्य भाष्यं ६०८ पष्ठ द्रव्यम्‌ । १४ चतुदंशाविमागस्य माप्य १०८ प्ट द्रव्यम्‌ । १९ पश्चद्दाविमागस्य भाष्यं ३०८ पुष्टे द्रष््यम्‌ । १६ षोडदाविमागस्य भाष्यं ३०९. पृष्ठे द्रषटनयम्‌ । ा०९अनु ०९] ` कृष्णयजुेदीयं तेत्तिरीयारण्यकय्‌ । चतुःसक्तिनाभिक्रतस्पेत्याह (६) ष्यं वा ऋतम्‌ । तस्यां एष एव नाभिः । यत्पवर ५; । तस्माद्‌ वम।(१(१७)) सदे विश्वायुरित्याह । सदो हीयम्‌ ( १८) । अप देष अप ह्र इत्याहि चतिव्यापनुस्यं (१९) । घभतत्तऽन्नमेतत्पुरे।षमिति दध्ना मधुमिश्रेण परयति । उग्वां अन्नाद्यं दधिं । उरभमेनमन्नायन स्मधे- यति (७ , (२०) | अन॑श्चनायुको भवाति । य एवे वेद (२१) । रन्तिनापात्ति दिव्यां गन्धवें इत्य।ई | रूपमेवास५त- नहिमानम रन्ति बन्धुतां व्पाचष्े (२२) समहमायुंषा सं प्राणनेत्याह । आक्षिपमेषेतामा र।स्ते (२३ )। „ , ५सो योऽस्मा्दरष्टि यं च वयं द्विष्म इ्यादि । अमि च।र एवास्यषः (२४ .। अचिक्रदद्ष्रषा हरिरित्याहि। षा हषः (८) वृषा हरः (२९ )। पहान्मित्रो न दशेत इत्याह । स्तोत्येबेनमतत्‌ (२९) ` चिदसि समुद्रभोनिरित्याद । स्वमिषैनं योनिं गमयात्‌ ( २७) । | १७ सष्ठद्ञाविमागस्य माष्य ३०९ प्रष्ठ द्रष्टव्यम्‌ । १८ अष्टदह्ावभागस्य भाष्य ३०९. पृष्ठं द्र्टन्यम्‌ । १९. एकोनर्विङ्ाविमागस्य भाष्यं ०९. पृष्ठ द्रष्टव्यम्‌ । २० वि्ञविभागस्य भाष्यं २१० पषठे द्र्टन्यम्‌ | २१ एकविंदाविमागस्य भाष्यं २१० पृष्ठे द्र्टन्यम्‌ । २२ द्वाविश्विभागस्य माष्यं ३१० पृष्ठे द्रष्न्यम्‌ | ३ त्रयोविंशविभागस्य माप्यं २११ पष्ट द्रषटम्यम्‌ | २४ चतुर्विशञविभागस्य भाष्यं २११ पष्ठ द्रष्टव्यम्‌ । २९ पश्चंशाविभागस्य भाष्यं ३११ पृष्ठे द्रटन्यम्‌ । २६ षदुरविंशविमागस्य भाष्यं ३१२ पष्ठ द्रटन्यम्‌ । २७ सपतविंराविमागस्य भाष्यं ११२ पष्ठ द्र्टम्यम्‌ । ---------- -- ------------ज---ा--9 त तोा ०००- -नककणे १ भीमत्सायणाचायैविरनितभाष्यसमेतभू्‌-- [ष. भु नम॑स्ते अस्तुमाम।| सीरित्य हहिध्याये (२८ ) | विश्वावसु« सोपरगन्धवेपमित्याह । यदेवास्य क्रियम। णस्यान्तयन्ति । तदेवास्यतेनाऽपप्याययति ( २९ ) | विश्वावसुरभि तकन एगातित्याह (९) । पू्रमेषो दितम्‌ । उत्तरेणाभिश्ंणाति ॥ ( ३० ) | भिये हिन्वानो प्रिय इक्षे( अ थ दि६य।६ । करतून वासम कलयति ( ३१ ) | ति प्राऽऽत्तां गन्धर्वो अमृतानि वोचारित्याह्‌ । माणावा अमृताः । प्राणानेवास्म करपयति ( ३२ ) एतत्त देष धपे देवो देवानुपागा इत्याह । देषो हेष सन्देवानुपेहिं ( ३३ )। दहं मनुष्ये परनुष्यानित्याह ( १० ) । मनुष्य हि । एष सन्धनुष्यानुपेति (३४) । वरो वे म॑वग्येपुदसयन्‌ । प्रजां पदृम्त्मर्ष नू. दसः सोम॑पीथानुहि । सह प्रजय। सह रायस्पोषे त्य।ह । प्रजाभव परन्त्सोभीयमातन्धत्ते (२९) । सुभित्रा न अप्‌ ओप॑धयः सन्तित्याह । आसिम वेतामाशस्ते ( ६) _--- - ---~ = ~ --- ~ ----~*~------ ----~----“~---~~ --------=-~------- र, २८ अषटाविंशविमागस्य भाष्यं १२ षठ द्रव्यम्‌ । २९ एकोनत्रिशविभागस्य माप्य ३१३ पृष्ठे द्रष्टव्यम्‌ । ३० त्रिशविभागस्य माप्य ६१३ पृष्ठ द्रष्टव्यम्‌ । ६१ एकत्रिशविभागस्य माप्य ३१४ प्रष्ठ दर्व्यम्‌ | ३२ दरात्रि्ञविभागस्य माप्यं ३१४ पृष द्रष्टव्यम्‌ । ३६ ब्रयचिशशविभागस्य भाष्यं ३१४ पष्ठ द्रष्टव्यम्‌ । ३४ चतुशिदाविभागस्य भाष्यं ३१९ प्रष्ठ द्रष्ट्यम्‌ | २९ पश्चत्रिराविभागस्य माप्यं ३१५ पृष्ठे द्रष्टम्यम्‌ | ६६ षटू्ंशाविभगस्य भाष्यं ३१९ ए द्रष्टव्यम्‌ । ~~“ पा०९अतु० १०] कृष्णयजुेदीयं तैततिरीयारण्यकप्‌ । ` , ३९६ दुर्ित्ासतसमै भूया याञ्स्मन्दष्टि यं च॑ वयं दिष्प इत्यह । अभिचार एवार॑षः ( ३७ )। भर बा एषे।ऽस्माहोकाच्च्य॑वते । यः भ॑वग्ुद् सयंति। दु स्यं चित्रमिति स।रभ्यामरभ्यां पुनरेत्य गाैपत्ये जुहीति । अ व खाका गादिषत्यः । अस्मिन्त्र लोके तितिष्ठति । अस्ता खट्‌ वा आदित्यः सुगो लोकः | यत्सारी भव॑तः । तेनेव खवगष्टोकान्नेति (११८२८) ॥ र णस्त्वा परस्पाया इत्य।ह दधात्यन्वित्यं रक्षस्व रक्षसाम पहत्यं वं दहिरण्यमाहूाधयति ह्येष गणात्वित्य।ह मनुष्यानित्याहास्येषेड््ट च॑ ॥ इति ड ५,यजुर्बेदीयतेत्तिरीयारण्यके पञ्चमप्रपाठके नवमोऽनुवाकः ॥ ९॥ अथ पश्चमे दुशमोऽनुबाकः । | ^ ह “^ + म । % | ॐ परजापते व देवा; शुक्रं पयाददुहन्‌ । तदेभ्यो न ् भवत्‌ । तदाप्भिव्येकरोत्‌ । तानि श्चुक्रियाणि सामान्य. भवन्‌ । तेषां मो रसोऽत्यक्षरत्‌ । तानि शक्रयजू५५- वन्‌ | सुत्रियाणां वा एतानि शूक्रियाणि । सामपयसं बा एतयेरन्यत्‌ । देवान।मन्यत्पय॑ः । यद्‌गोः परय; (१)। तत्साञ्नः पयः । यद्‌जाये पयः। तदेवानां पयः । तस्म- ध्रेतयेशभिश्वःन्ति । तत्पय॑सा। चरन्ति भरजाप॑तिमेव तदेवान्पयसाऽन्नाचेन समधयन्ति ( १ ) क ३७ सपत्रिशविमागस्य भाष्यं ३१६ पष्ठ द्रष्टम्यम्‌ । ३८ अष्टाधिशविभागस्य माष्य ३१६ प्रष्ठ द्रष्टव्यम्‌ । { प्रयमविमागस्य माप्यं ३१७ पृष्ठ ्ष्व्यम्‌ । ४6५ . भीमत्तायणाचायैविरचितभाष्यसमेते्‌- [अपा ०५ भ एष ह तै साक्तासग्यै भक्षयति । य्येव विदुषः त 7 ्रवग्यः प्रहेज्यते ( २ ,। हि इ ॥ = > | श | इ उत्तरथेधमुद।सयेत्तनस्फामस्य । तेज वा उत्तरवेदिः ( २ ) । तेजैः परब; । तेज॑तेव तेजः सभधंयति (६) | उत्तरे मुद्रंसयेदभकामस्य । शिरो वा एतचहस्यं । यत्व; । युखंमु्तरमेदिः । शीष्णव युख^ सेदधात्य- ज्नाद्राय । अन्नाद एव भवति (४)। यत्र खलु बा एतघुदरसितं वथ।\सि पयांसंते । प्रि वे तार समां भरना बय।धस्यासते ( २ ) । तस्मा दुत्तरे चमेवोद्रासयेत्‌ । प्रजानां गोपीथाय ( ९ )। पुरो ब। पृश्ादरदरसयेत्‌ । पूरस्ाद्ा एतज्ञयोतिर- देति । तत्यशवानिन्ने।चति । स्वामेवेनं॑योनिमनूदर॑स- यति (६. अपां मध्य उद्‌।सयेत्‌ । अपां वा एतनमध्पाञ्ञ्योति- रजायत । ज्योतिः परव्ग्थः । स्व एवैन योनौ परतिष्ठप- यति (४)८७)। यं दष्यात्‌ । यत्र स स्यात्‌ । तस्थां दिष्युद्रसयेत्‌ | हि ^~ २।। 1 .।,, _६। ^~ ७५ + *% ~ ^ ति एष व। अग्नरव्वानरः। यत्व; । अक्िनवेनं वेश्वान- रेणाभिमबतयति ( < ) । ओदुम्बय।५ शाख।यामुदरसयेत्‌ । उवी इदुम्बर॑ः | न~~ ~~ न न +~ - २ द्ितीयविभागस्य मा्यं ३१७ प्रष्ठ द्रव्यम्‌ । ६ तृतीयविभागस्य भाष्यं ३१८ पृष दर्व्यम्‌ । 8 चतुथविभागस्य माप्यं ३१८ पष्ठ द्रष्टव्यम्‌ । ९ पश्चमविभागस्य भाष्यं ३१८ पृष्ठ द्रष्टव्यम्‌ | ९ पष्ठविभागस्य माप्य ३१८ पूष ्ष्न्यम्‌ | ७ सप्तमविभागस्य माप्य ३१९ पृषे द्रष््यम्‌ । ८ अष्टमविभागस्य भाष्यं ३१९ पृषे द्रष्टव्यम्‌ । प्षा०५अबु १ १] इृष्णयजु्वेदीयंतेत्तिरीयारण्यकम्‌ । ४०१ अन्न प्राणः | शग्धभेः ( ५) । इदमहममुष्य।ऽऽगुष्पाय- णर५ शुचा प्राणमपि दहामीत्यह । शचेवास्य॑ प्राणमपि दहति । ताजगतिमाच्छैति (९ ) । यत्र दभा उपदीकसंतताः स्युः । तदृद्रंसमेद्‌वृष्टिक- मस्य | एता वा अपाभनूज््ावयो नाम॑। दर्भाः | असौ खलु बा आदित्य इतो वृष्टुदै।रयति । असा- वेवास्मां आदित्यो वृष्टं नियच्छति । ता आपो नियता धन्धना यन्ति ( ६ ) (१०) ॥ गोः पय॑ उत्तरवेदि सते स्थापयति घर्मो य॑न्ति ॥ इति कृष्णयजुर्वेदी यतत्तिरीयारण्यके पञचमभरपाठके दशमाऽनुत्राकः ॥ १०॥ अश पचम एकादरोऽनव। रः । भजाप॑तिः संभिवमगः । सन्नदूमतः । यमैः मनृक्तः । महावीर उद्रौसितः । अस। खल ववण अ(दित्यः | यत्परवग्यः | स एतानि नामान्यङ्रुरुत ( १ )। ° ० 1 ष म $ 1 ॥ य एव वेदं | विदुरेनं नान्न! (२,। ब्रह्मवादिनां वदन्ति (१)। यो वै वसैीषास्सं य रं 1 ^~ ^> =, = । ~ यथानूुपचरंति । पण्यानि 4 स तरम कामयते । पण्यांतिमस्पै कामयन्ते। य एव्‌ वेद्‌ । तस्व पिद्रान्‌ । ८. 9, ना पमं इति दिवाऽऽच॑क्षीत । सम्राडिति नक्तम्‌ । एते बा एतसय मिये तनु| । एते अस्य मिमे नानी । प्रिययं- ९ नवमविभागस्य मार्यं ६१९ पृष्ठे द्रष्टम्यम्‌ । १० दशमविमागस्य माप्य ३१९. पृष्ठे ्ष्टन्यम्‌ | १ प्रथमविभागस्य माप्य ६९९ पृष्ठे द्रष्टव्यम्‌ । २ द्वितीयविभागस्य माष्य.६९५ पष्ठ द्रष्टव्यम्‌ । ५१ ४०२ ्ीमत्सायणाचायविरावितमाप्यसमेतम्‌-- प्रपा ०५ अनु०१ वनं ततुं (२) प्रियेण नान्ना सम्॑ैयति । कीति स्य पुरौ ग॑च्छति जनत॑मायतः (९) । गायत्री देवेभ्योऽपरक्रामत्‌ } तां देवाः भ॑वग्धणेवायु व्यभचन्‌ । प्रबर्य॑णाऽप्नुषेन्‌ । यचच॑तुविं शश तिःकृत्वः प्रवर प्रवृणक्ति । गायीमेव तदनु विभवति । गायत्री ¢ ^€ ¢| [स प॑मोति । पूवौऽस्य जनै यतः कीरतिगेच्छति (४) । ्रश्देबः सभ्स॑न्ः ( ३ )। वस॑वः पवक्तः | सोमोऽ भिकौयेमौणः । आन्विनः पयस्यानीयमाने । मारुतः कयन्‌ । पौष्ण उदन्तः । सारस्वतो विष्यनद॑मानः | भः शरे। शीतः । तेज उशतो वयुः । हियमाणः प्रजा पैतिः | हूयमानो वाग्ृतः (४ )। अस। खहु वाैष अदित्यः । यरवर^:। स एतान्‌ नामन्यत (५) | य एवं बेदं | विदुरनं नान्न (६) | । वदन्ति | यन्पृन्पयमराहतिं नाश्रुतेऽथ | चस्पदिपे।ऽश्वुत इति | बागेष इति त्रूयात्‌ । वाच्यव बच दधाति (५) | तस्।दश्नुते (७ )। प्रजाप॑तिवां एष दरौदक्षधा विदितः । म्ब्य । यलाम॑गकासेभ्यः । ते प्रजा असृजत । अत्रक दवामरानसनत । यदृध्नम॑वकाशेभ्य॑ः । तेनाननद्र॑षनत । अमं भजापतिः । परजाप॑तिवा्पः ( ६ )। ८८) ॥ ~-----~-+-~ = , ~~~ "~ = ~~~ ३ तृततीयविभागस्य माप्यं ३५६ षे द्रष्टव्यम्‌ । ४ चतुथविमागस्य माप्य २५६ पृष्ठ द्रष्टन्यम्‌ । ९ पञ्चमविभागस्य माप्य ३९७ पूष द्रष्टव्यम्‌ । ९ षष्ठविभागस्थ माप्य १९८ पष्ठ द्रष्टव्यम्‌ । ७ पतमविभागस्य भाष्ये ३५८ पृष्ठ द्रष्टव्यम्‌ । ८ अष्टमविमागस्य माध्यं ६९८ पृष्ठ द्रष्ट्यम्‌ । परष०ऽअनु° १२] कृष्णयञुरवदीयं वेत्तिरीयारण्यकम्‌ | ४०३ वदन्ति तनुवा स\सन्नो हूयम।(नो ब्राग्धुतो द॑घात्येषः ॥ इति कष्णयनुर्वेदीयतेत्तिरीयारण्यके पश्चमपरपाटक एकादशोऽसुवफः ॥ ११ ॥ अथ पञ्चम दादशोऽनुवाङः | सविता भूत्वा भथमेऽहृन्पैज्यते । तेन काम।५ एति । यदद्िती येऽदेन्पररेञयत । अभ्निभेत्वा देवानति । यत्ततीयेऽ हेन्प्रहञयत । वबुञ्त्वा ्राणानति | यच॑तुर्थऽहनपवु- ञयत । आदेत्या भृता रह्मीनेति। यत्पश्चपेऽदन्परवरञ्यत्‌ं | नद्रम। भूता नक्षत्राण्यति ( १ )। यतषष्रुऽदन्पवञ्यते | कऋतुभत्वा सवत्सरभति । यतसपभऽहन्मद्रज्यत्तं । धाता भूत्वा शर्मेति । यरद॑षएमेऽदन्मषटज्यतें । वृदस्वानिभर्वा ग। यजत | यन्नृवम न्यदरज्यते । पत्रा भूत्वा तितं इमाह्टीकानति । यर्दमऽदृन्पदरस्यते | वरणो भत्वा परराजमेति ( २) । यदकादशेऽदृन्धवृज्यत्‌ । इन्द्र भृत्वा ।ष्टु५।ते । यद ्रदश्चऽदन्परवृञ्यतं । सोमे। मत्वा सुत्या मति ( १,। यतपुरःत।दुपसद्‌ प्वृज्यत। त९१।दितः पर॑ उष्टक स्तपननेति । यदुपरिशदुपसदंं म्रवृजयेतं । तस्मदमुतोऽवा- इमा कारस्तपन्नाति ( २) | य एर्व वेद्‌ । एव तपति (३)।(३)॥ नक्षत्राण्येति विरजंमेति तपति ॥ पति कृष्णजुेदीयतैत्तिरीयारण्य पञ्चमभपाठपरे द्रादशाऽनुव्ाकः॥१२॥ ^-~----------=-- = १ प्रथमविभागस्य भाष्यं ३५९. पृष्ठ द्रष्टव्यम्‌ । ९ द्वितीयविभागस्य भाष्य २९९. पृष्ठे द्रष्टम्यम्‌ । ३ तृतीयविभागस्य भाष्यं ६१० पष्ठ द्र्टन्यम्‌ | हि ४०४ ्ीमत्सायणाचायैविरचितभाप्यसमेतम्‌-- (पपा ०५अ्‌०}] सत्र सः वित्रं पारे।श्रते ब्रह्मन्परचरिष्यापोऽ [1 देष निष्ठ सिरे ग्रीवा दुवस्य र्ना विश्वा अशि घमं या ते प्रजाति शुक्र परजापतिः संथियमाणः सिता द्रादशच ।॥ १२॥ दरवा वरै सत्र स खदिरः परिंभिनेऽभिपूतेपथो रक्षसा ग्रप्मवेच व्रह्म ५ दवानामा्वना घ भाणोवा इन्द्र तमोऽश्रिवृषा हरो वे बसीयाभ्सं यथानाममषततरकः चम्‌ ¦| ८०८ || $ व 1 नः ० तन्नामा हासत्‌ ॐ शान्तिः शान्तिः शा इति दष्णयनुर्वदीयतेत्तिरीयारण्मके पञ्चमप्रपादकः समाप्तः ॥ ५॥ ...-~--------~-----------~----~--- -~----- ----- ~ १५. मपा प्रर । ४०६५ अथ कृष्णयजुरवेदीयत्तेत्तिरीयारण्यके षष्ठुमपाटकस्याऽऽरम्भः । मिमय र ( तत्र प्रथमोऽनुवाकः ) (न ५ ह।र₹‡ ॐ | । १4 सं त्वा सिश्चामि यज॑षा प्रनामायर्नं च॥ ४) ॐ शान्तः शान्तः शान्तः ॐ ॥ यस्य निश्वसितं वेदा यो वेदेभ्योऽखिरं जगत्‌ | निममे तमहं वन्दे वियातीर्थमहेश्वरम्‌ ॥ १ ॥ प्रवग्यब्राह्मणं प्रोक्तं पश्चमे हि प्रपाठके | पितृमेधस्य मन्त्रास्तु दर्यन्तेऽस्मिन्प्पारकरे ॥ २ ॥ तेषां च पितुमेधमन्तराणां विनियोभो भरद्रानकल्पे बौधायनकल्पे चाभिहितः । ्रऽऽहितरमेरणेसंशये दहनदेश जोषयते दक्षिणाप्रत्यकप्रणमित्यारम्य अरदरान ह--५ अन्वारब्ध खत आहवनीये गाहुतिं जुहोति परे युवाम्‌ " इति । बौधा- नोऽप्येवमेवाऽऽह-- ¢ अथ गार्हपत्य आञ्यं विरप्योत्पय सचि चतुर्भृहीतं गृहीत्वा तिस्य दक्षिण बाहुमन्वारभ्य जुहातें परं युवाप्सम्‌ ` इति । पाठस्तु-- परे युवाभस प्रवतो महीरस बहुभ्यः पन्थाम नपस्पकशषानम्‌ । वेवस्वत« संगम॑नं जनानां यम^ राजान « हविषां दुवस्यत, इति । र पितृमेधकतौर पतृ राजानं यमं हविषा दुवस्यत प्रणयत । कीदशम्‌ । |; प्ङृष्टकमेवतो ` भषटोकवर्तिभोगसाधनं पृण्यमनुष्ठितवतः पुरषाः हीस्तर्चद्धोगो तवदरावराषाननु परे युवाभ्सं क्रमेण मरणाद्ध्वे प्रापितवन्तम्‌ | तथा बहुभ्यः ।पभ्यः एण्यङ्ृद्धयः पण्यक्रतामर्थे पन्थां स्वगस्याचितं मागेमनपस्पश्चानमबाध ९। पापिन एव पुरुषान्स्वगमागंबाधेन नरकं प्रापयति नतु प्यक्रुत इत्यथः । ्व- विवस्वतः मूयस्य पुत्रम्‌ । जनानां संगमनं पापिनां गन्तव्यस्ानरूपम्‌ । ““जदुम्ब्यामापतन्ां कृष्णाजिनं द्षिणग्रीवमधरछोमाऽऽस्तीयै तस्मितेन- १ नपीत्योपान्तदोनाहतेन वास्तमा प्रोर्णोतीदं त्वा वशम्‌ ? इति । पारस्तु-- ~ | क. व, भा भर | २ स. मस्मे । २ ए. नव. भर | % ऋ. र्वृ, स्ह 1 तवा | ^ ग, (तद्धाम | ७ कर. ख पात्य यत्त; । ४०६ श्रीमत्सायणाचागैविरचितभाष्यसमेतम्‌-- (पा०६भतु०]] इदे त्वा वलँ भयम न्वागन्‌ इति। हे प्रेत त्वामिद्‌ वस भथग लु प्रथममेवाऽऽगननागच्छतु । कृपः अथास्येतरदपादत्तेऽपेतदहेति तत्पत्रो भ्राता वाऽन्यो वा परतया प्रतीतः परिधाय "' इति । पारस्तु-- अतह यदिहाधिमः पुरा । इष्टूतेमलुसंपष्य दक्षिणां यथा ते दतं व॑हुधा वि व॑धुषु, इति। हे प्रेत यदलं पुरा त्वमबिभर्धारितवानक्ि, एतदपोहापपनारय । इष्टाएूते वयः नितं श्रौतं स्मातै च यत्कम॑तदनुसपदयानुकरमेण स्मर । दक्षिणां च ब्रह्मे दत्तामनुसंपरय । ते त्वदीयं धन बन्धुषु प्रीतिदानरूपेण बहुधा यथा विरेषेण दर तमपि प्रकारमनुसैपदय । ततस्त नुरूपं एण्यलोकं गच्छेत्यभिप्रायः । मौ युनज्मि ते बह्वी असुनीयाय बोढेवं । याभ्यां यमस्य॒सार्दन<« सुकृतां चापि गच्छतात्‌ । कलय; “ अयेनमेतयाऽऽपतन्या सह पत्सस्येन कटेन वा सवष्टय दृप्तः प्रवया वहेयुरथेनमनस्ा वहस्ीतयेकेषामनधचनजयात्‌-- इमौ युनञ्मि ते वहनी अषुनीषः वोदे । याभ्यां यमस्य सादन सुकृतौ चापि गच्छतात्‌ " इति । हे परेत ते तव थाय प्ाणत्तदशस्य शारीरस्य नयनाय वोढवे शकटं बुं बह्वी बोढाराविमौ वीक युनज्मि शक्टे योजयामि । याभ्यां बलीवदाभ्यां यमस्य सादनं स्थानं सुकृतां षा पुण्यकृतां पुरुषाणामपि स्यानं गच्छताद्रमिप्यपि । तादृशौ युनञमीत्यन्वयः। पूषा तवेतम्च्यावयतु भ॒ दिद्राननंषपशुभुवनस्य गोपाः । स त्ेतेभ्य ¦; परिदद्‌। त्पितृभ्योऽगनिदवेभ्यः सर्िदत्र॑भ्य ¦| कल्यः --अथेनमाददत आदीयमानमनुमन्त्रयते -पृषा तेतर्च्यावयतु प्र गि! नटद्भवनस्य गोपाः । स॒ त्ैतेम्यः परिदातितमयो चिव सवित्र { तृतीयमेतस्याध्वनो गत्वा निदधाति ” इति । दे परेत पूषा योऽयं पोषको दव ५ त्वापरितो देशात्मच्यावयतु प्रचाख्यतु । कीदशः । विद्रानगन्तन्यमागौमिन्तः । अ पचः । वाहक मनुप्या द्विपातपश॒वः । अनद्वाहौ चतुप्पातपशू । अनष्ट भु पायो यस्यासावनषटपशः, वाहकोपद्रवरारहित्येन नेतुं समथः । धुवनस् ॥ स्स लोकस्य रक्षकः । स ताद्शः पूषा त्वेतेभ्यः पूवैहिदधे्य पिम छन ____ -..~-~---~-~--- ---- ~ _ _----. ~--~-------------- ५६. च्छत्‌ । क° । २ ग, तत्तल्पेन । प्षा०६अनु०{] दृष्णयलु्वेदीयं तेत्तिरीयारण्यकम्‌ | म रिदिदासरयच्छद । याऽनिस्तव दाहं करिप्यति सोऽग्निः सुतिदत्रभ्य; रु स्वद्‌. षितं कमं जानद्ध्यो द बेभ्यस्त्वां प्रयच्छतु । पुषमा आशा अनुवेद सवा; सो अस्मा९ अभय- तमन नेषत्‌ । स्वस्तिदा अघ॑णिः सप॑वीरोऽ भयुच्छन्पर एतु प्रविद्रान्‌ ८ १ ) । कसः“ अथृनमाद्व्त आदयमानमनुमन््रयते-- पूषेमा आशा अनद्‌ स्वा ¡ अस्मा अभयतमेन नेषत्‌ । स्वस्तिदा अघ्रणि सवेवारोऽप्रयुच्छन्प्र एतु प्रवि तित्यधेमस्याध्वेना गत्वा निदधाति ” इति | योऽयं पूषा दवः सोऽयमिमाः सर्वा शा दाऽतुवदेयमनुकृा देगेति जानाति । स ॒देवोऽस्मानत्यन्ते मयरहितेन गण नेपन्नयतु । कोटः पूषा स्वस्तिदा केमप्रदः । अघणरदीप्तः, अस्मास्वन ह । सवेवीरः सर्वेभ्यः प्रतिकूलेभ्योऽत्यन्तं शरः । स॒ ताद्शोऽप्ावभयच्छन््रमा- कृन्भविद्रानमायै प्रकर्षेण जानन्नस्माकं पुरत एतु गच्छतु । आयुवश्वायुः परिपासाति त्वापएषा त्वां पान भये पुरस्तात्‌ । यत्राऽऽस्ते स॒कृतो यत्र त यथुस्तत्न त्वा देवः संमिता द॑धातु | सिः +“ अभनमाददत आदायमनमनुमन्धरयते-- आयुर्विश्वायुः परिपास्ति त्वा का तु प्रप्य पुरस्तात्‌ । यत्राऽऽस्ते पतो यत्र ते ययुरतत्र त्वा ठेव १ दवात्वात स्मरतमतस्याधवना गत्वा निदधाति " ३।7 । वश्वास्मन्कमण्यागच्छ- व्वायुराभ्रः | स चऽऽयुरायुप्मन्तमागतवन्तं त्वां प्रेतं परिपासाति परिषा धिचतः दहनाथमागच्छन्ते त्वां प्रतीक्षत इत्यथः | अयं पूषा परपथे प्रकरे ^ परतात्यातु पुरता गच्छन्प्रतिबन्धकेभ्यो रक्षोभ्यः पाट्यतु । यत्र यस्मि सक सुकृतः पूत एण्यकृत आसते यत्र च मर्गे ते प्ण्यङ्ृतो ययु; सविता त्रि त्वा दधातु स्थापयत | “^ अत्र राजगवामुपाकरोति भुवनस्य परत इति रतीं मुख्यां तज्ञघन्यां हृष्णाक्ं कृप्णवाटं करप्णखरामपि वाऽक्षवाटलुरमव कृष्णं स्यात्‌ ” इति | {- ध भुवनस्य पत इद हतिः, इति । ) ष 9 "तदु तिः । अत्यान" । २ख. दीप्तः, अम्यानुः; 3३क. ख. म {| ४ गननपेः | ग्र । बाज वा" | “ व. कृष्णां । ग. कृष्णम स्या । ४०८ ्ीमत्सायणाचायेविरवितमाप्यसमेतप्‌-- [षा०६अ्‌ । हे भुवनस्य पते पाठक देव तवेदं राजगवीरूपं हविरुपकरोमीति शेषः । अप्रभे रयिमते स्वाहा । अयास्य हविषः सरकारे परप्तो होमः कर्न्यः । तद्धोममन्तरोऽतरेव प्रसङ्गादाह, कलपैः--ततरैतद्धविरिदीपाज्या चमसेन वा जुहोति, “ अग्नये रयिमते स्वाहा " ही) रयिमते धनवतेऽग्रये स्वाहुतमिदमम्तु । कर्पः-- “तं घ्नत्युतमृजन्ति वा॒ यदि विघ्न्ति तस्यां निहन्यमानां पां जानून्यनुनिघन्तः पंपनवमूनन्ते परुषस्य ” इति । पाठस्तु-- परुषस्य सयावयैपेदघानिं मृज्महे । य्था नो अत्र॒ नापरः पुरा नरस आयति इति । सह यातुं गन्तुं शीट यस्या राजगव्याः मा सयावरी । पुरुषस्य रतस्य पिं हे सयावयैघानि पापान्यपेदपनीयेव मृज्महेऽस्माञ्शोषयामः । नोऽस्माकं ऋ वयोहानेः पुराऽपरः पाप्मा कश्चिदपि यथा नाऽऽयति नाऽऽगच्छति तथा फू इति पूवेत्रान्वयः | पुरुषस्य सयावरि वि ते पाणम॑सिस्लपम्‌ । शररेण मदहीमिरिं स्वधयेदहिं पितूनुष प्रनयाऽप्मानिहाऽऽ्ंह । कल्पः--“ अर्थृस्याः प्राणाचिखंसमानाननुमन््रयते-- पुरुषस्य सयावरि ? प्राणमसिखसम्‌ | शरीरेण महीमिदि सवधयेहि पितृनुप प्रनयाऽस्मानिहाऽऽवह " ¶ हे पुरुषस्य सयावारि राजगवि ते तव भाणं व्यसिस्रसं वि्स्तं रथिं नस्मि । त्व शरीरेण सीं मूमिपिदि प्राप्ुहि । स्वधयाऽनेन हविःहपेण। मृतवानी स्वथाशब्दः । अयतेन जीवरूपेण पितूनुपेहि । इहासिमिटिकि मनप दिकया सहास्मानावह षम प्रापय । मेव माशस्ता मिऽं देषी सती पितृलोक येपि । विवव॑रा नभ॑सा संव्य॑यन्त्युभौ =, | =. ने। टको पय॑साऽभ्यावहृत्छ ( २ )। न = [अ + देवी ^ फरसपः--" उपोत्थाय परभस॒नवमृशन्ते मैवं मास्स्ता प्रियेऽहं देवी प 0 दि । विश्ववारः नमपरा सेव्ययनुभौ नो लोकौ पयपाऽम्याववृत्छ ” इ।८ न्म क त ~-.---------*-"--~ ~~ + ~~~ ----- न = == ~ षि ^ ^ ह ० १ क्र, प्रत्त । = फ. "त्प; । अश्र (~ रहमनन छु? | ४ क. 8, प ५ क. मानोनः | ६ ग. यदुषि | ,१०६अबु° १] कृष्णयनुरवदीयं तैत्तिरीयारण्यकषम्‌ । ` ४०९ जगि अहमेवं हताऽस्मीति मा मासस्ता मनसि मननं मा कार्षीः । यथस्मात्कार- ततं देवी देवतामिका सती पितृखोकं प्रत्यपि .आगच्छति । विश्ववारा सैव. णीया परर्थनीया । नभसाऽऽकाशमारगेण संव्ययन्ती बुरोकै वृण्वती । हे राज- वि तथाविधा त्वं नोऽस्माकषुमो रोकावेतछछोकपररोकौ पयसा क्षीरेणाभ्यावह- तामित आवृत्तौ कुरु क्षीरपूरणो कुर्वित्यथैः । इयं नार पतिलोकं हंणाना निपंद्त उप॑तवा मत्य मेतम्‌। विश्वं पुराणमलपा- खय॑न्ती तस्ये परजां द्रविणं चेह पहि । केत्पः-- “अथास्य मायोमुपसंवेशयति- इयं नारी पतिलोकं वृणाना निपद्यत उप वा म्य प्रेतम्‌ । विश्च पुराणमनुपाल्यन्ती तस्थै प्रनां द्रविणं चेह येहि" इति । हे मर्य त्प्यया नारी मृतस्य तव माया स्रा पतिलोकं वृणाना कामयमाना परेतं सृते वषुपनिप्रते प्मीपे नितरां प्राति । कीदशी । पुराणं विग्वमनादिकाल्प्रवत्तं कत्ल ्रीधमैमनुक्रमेण पारयन्ती । पतिव्रतानां ख्रीणां पत्या सहैव वासः परमो धरम, । स्थे प्मेपल्यै स्वपिह रोके निवापारथमनुन्ञां दच्त्वा प्रजां पूर्वै विमानां पत्रादिकं क (० # प्रिणं धनं च धेहि सपादय, अनुजानीहीव्यथः | उकीप्ये नायेमि जविलोकमिताञमेतयुपरेष एहि । हृस्तग्राभस्य॑दिषिषोस्त्वमेततपत्युजेनित्वमभिसंवैभूष । ऋ्ः---““तां प्रति गतः सव्ये प्राणावभिपाद्योत्थापयति--उदीरप्वं नाथमि जीव रकमितामुमेतमुपशेष एहि । हस्तग्रामस्य दिषिषोश्त्वमतत्यत्यु्मनित्वमाभिसबभुवः' ति। हं नारि त्वमितासं गतप्राणमेतं पतिमुपरेष उपेत्य शयनं करोषि । उदीष्बी- 1. ]\ जीवलोकममि जीवन्तं प्राणिसमूहमभिरक्षयैहि आगच्छ । भ्ाहवतो दिधिषो; पुनार्वाहेच्छाः पत्युरे ज्ञानित्वं जाय।त्वम- भसवमूराऽऽमिशख्येन्सम्यक्प्रप्नुि । सुवण हस्तादाददाना मृतस्य॑ भियै ब्रह्म॑ ण तेज॑से बलाय । अनैव त्वमिह वय सुशेवा विश्वा स्पृधो अभिमातीजयेम । क्सः - (सुवर्णेन हस्तौ समा्टि-- पुषणे हस्तादाददाना मत्य॒श्रिये बरह्मणे न ज ० क न = ~ ~~~ ˆ~ ~~~ ~~~ ~~~ ~~~ --- ---~- - ९ ~= एग प्रत्येि। ९क. ष, ध्या । नः | ९ ४१० भरीमत्सायणाचायेविरचितभाष्यसमेतम्‌ - प्रपा ०६अद्‌१]] तेजसे बाय । ग्रैव त्वामिह वय सुरोवा विशा सपो अमिमातीनेयेम" इति| नारि त्वं भ्रियै संपद ब्रह्मणे ब्राह्मणजात्यथै तेजसे कन्यय बलाय शरीर शृतस्य पुरुषस्य हस्तान्सुवणमाददाना सलयत्रैव लोके तिष्ठ । बयमपीह पै सुशेवाः पलं पेवमानाः सन्तः स्पृथोऽस्माभिः पह स्पधेमाना विश्वा अभिमतौ पवाञ्यातरूञ्येम । | ॥ | >. ग धनुदैस्तादाददाना मृतस्यं भिये क्ष्रायोर्॑पे वलांय। अत्रैव त्वमिह वय५सुशेवा विश्वा स्पृधो अभिमा॑तीजेेम। मणि\ दस्त।दादर्दाना मृतस्य भ्रिथे विशे पृष्टे बल। यं । अत्रेव त्वमिह वय५ सुशेवा िश्वा स्पृधो अभिमांतीजेयेम (२) । करेषः- -“* धनुदैस्तादाददाना मृतस्य श्रिये सत्रायोनसे बाय । अत्रव त्वी व्५ सुरोवा विश्वा स्यो अभिमातीनेयेमेति राजन्यस्य । मणि हस्तादाददाना मूत ्रिये विशे पुष्ये बाय | अत्रैव त्वमिह वय^ सुरोवा विश्वा स्प्थो अभिमाताभयेमी वैदयस्य !” इति । एतौ मन्त्रौ पूर्वक्तन्रह्मणमन्रद्रयास्थेयौ । ईभमंमे चमसं मा विजीहरः प्रियो देवानामुत सोम्यानाम्‌ । एष य्प्रसो देवपानेस्तस्मिन्देवा अमृतां मादयन्ताम्‌ ¦ कल्पः--“ कथमु खल्वस्य पात्राणि परयुज्ज्यादिति दध्ना सरपिरमश्रेण एरय मुखेऽधिहोत्रहवर्णी नासिकयोः सुवावक्ष्णोहरण्यद्चकलावाज्यसुवौ वा प्रत्यस्य क प्राशित्रहरणं भित्वा रिरपि कपालानि कलाट एक्कपारं शेरस्तः प्र्ण्तप्रणग चमसे निदर्षति--इममम्ने चमत्त.मा विजीहरः प्रिथ देवानामु सौम्यान्‌ | यश्चमसो देवपानस्तस्मिन्द्वा अमृता मादयन्ताम्‌) इति । देश. ", चमसं मा कि हरः कुटिं मा कुरु, मा॒नाशयेत्यथे, । एष चमो देवक्नां प्रियः, देवाश) सोमरसं पातु वाञ्छन्ति ` उतापि च सोम्यासां सोमयोम्यानामव्विग्थजमानानां गिः यश्चमसो देवपानो देवानां पानहेतुस्तसिमश्वमपेऽग्ृता देवा मादयन्तां यन हषेयन्ताम्‌ । । अगर्वमे पारि गोभिन्यैयस्व संपरोुष्व मेदसा पीवसा च । नत्वं धृष्णेदैर॑ता जहैषणो दधंदविधक्यन्पयंज्गयति । छक ' ग = ध ० 4. >} | 04८ ^. 0 1, श्री एक, ल. सुत्न रग, हः ¦ अथमुरद्िषस्य | ३ ग. णि निदु 1४1 पा०६अनु° १1 हकृष्णयनुरषेदीयं तैचिरीयारण्यकम्‌ | ४११ कल्पः--“ अथेनं चमंणा सकशीरपमारपादेनोत्तररोन्ना प्रोणोति-अपवनं पार गोभि. यस्व तृग्रोणुष्व मेदसा पीवप्ता च । नेत्वा धृष्णुहरसा नरहषाणो द्धद्विषक्ष्यन्पयं्- तै ५ इति । हे वमे कवचस्थानीय चम॑विरषा्ेगोभी रस्मिभिः पार्तो व्ययस्वैन संवृतं कुर । पीवसा स्मूठेन मेदसा च त्वदीयावयेन मेदोभियेन भोर्ु्व यगच्छादंय । धृष्ुषारपण्ये ( रयै ) नपेतोऽयमभिस्तवा दधद्धे चर्म॑त्वां धास्य- रसा स्वकीयेन तेनसा नहंषाणो हर्तुमिच्छान्विधक्ष्यनिरोषेण दग्ुमिच्छनुदयुक्तो पय॑ह्ृयाति परेतो नैव चालयतु तवापप्तारणं मा करोतु । मेन॑मपरे विदहो माऽभिशोचो माऽस्य त्वच॑ चिक्षिपो मा शरम्‌ । यदा शृतं करषे। जातवेदोऽथेमेनं महिशुतापपितुभ्यः। कलः- ५. अथेनमादीपयत्यादीप्यमानमनुमन्त्रयते- पनमञ्ने विदहो माऽभिक्लोनो स्य त्वचं चिक्षिपो मा शरीरम्‌ । यदा शृतं क्वो नातवेदोऽयेमेनं प्रहिणुतासि- यः” इति । हेऽ एनं प्रेतं मा विदहो विरेषेण दग्धं मपीरूपं मा कुरु । माऽभि. चोऽभितः शोकेन संतापेन युक्तं मा कुरु । अस्य त्वच॑॑मा चिक्षिपेतस्ततो षा म कुरु । शरीरमपि विं मा कुरु । है जातवेदो यदा शरीरं श्तं करषोऽयेमेनमनन्तरमेवेनं प्रतं पुरषं पितृभ्यः परदिणुतात्पितुसमीपे प्रेरय । पृतं यदाऽकरसिं जातवेदोऽथेमेनं परिदत्तातितृम्यैः । यदा गच्छात्यसुनीतिमेतामथा देवानीं वशनीर्मधाति । [१ गसः -“‹ प्रजवङितमनुमन््रयते-- शुत यदाऽकरसि जातवेदोऽगमेनं पाशदत्ता- म्यः । यदा गच्छात्यमुनीतिमेतामथा देवानां वहानीर्भवाति " इति । हे जातवेदो 1 तच्छरीरं श्तं पक्तपकः कृतवानसि तदानीमेषैनं पितृभ्यः परिदत्तात्प्रयच्छ । ॥ध प्रत एतामाभेना त्वया कृतामसुनीतिं प्राणस्य नयन प्राणपेरणं गच्छाति पि, अथानन्तरं देवानां वकषनीर्भैवाति वशं प्रापो भवति । से ते चश्ुगष्छतु घातैमात्मा चां च गच्छ॑ पृथिवीं च धर्मणा । अपो वां गच्छ यदि तत्र ते हितमोष॑थौषु भतितिष्ठा कररेः । प्सः - ^ अत्र डदोतारं वयाचट- -मूथ ते चक्गच्छतु वातमात्मा चयं च गच्छ ¶ ष धर्मणा | अपो वा गच्छ यदि तत्र ते हितमोषधीषु प्रतितिष्ठा शरीरैः " इति । ४२ भामत्सायणाचाभेविरवितभाष्यसमेतम्‌-- प्प ०ईभु] मै त इत्यादिमन्रसय प््ोतेति नामधेयम्‌ । हे रत ते त्वदीये चकषुरिग्वियं म गच्छतु । आमा प्राणो बाह्यवायु गच्छतु । त्वमपि धर्मणा सुकृतेन तत्फलं मो चुखोकं मूरोकं च गच्छं, अपो वा गच्छ । चुर्‌ दीन्दियक्ामथ्यै पुनरदहमरहणप- तत्तदिष्ठातृदेवता [ गतं ] त्वया बुटोकादिषु दारीरे स्वीकृते पश्चाच्ामेव प्रप्य यत्र (दि ) यस्क ते तव हितं घुखमसिति तत्र गत्वौषधीषु प्रविश्य तद्रा देहमातेह प्रविरेय तत्र तत्नोचितानि शरीराणि स्वीय तैः शरीरै; प्रतिष्ठितो फ़ अजोऽभागस्तप॑सा ते त॑पस्व॒ तं ते' शोचिस्त॑ पतुतं ते अर्चिः । यारत शिवास्तयुवे। जात- वेदस्ताभिंैहेमर सूकरतां यत लोकाः । कल्पः तत्ैतमजं चित्यन्तेऽबटेन शुल्बेन बधघ्ाति-अजोऽमागस्तपमर ते ता त ते शोचिस्तपतु ते ते अधिः । यास्ते शिवास्तनुवो जातवेदस्ताभिवेहेम\ सुकृतं ° लोकाः ? इति । यत्र ( तत्र ) चितेः पथिममागे समीपे केनचिद्बरेन रुसेनानं # यात्‌ ( बधाति ), ज्वालया सतप्तः स ( # तेनप्ता सह शुस्बो ) यथां न द्वक बधीयात्‌ , तदानीमजोऽमाग इत्येतं मन्त्र पठेत्‌ । रेऽप्ेऽयमजो भागरहितः | ए तपसा लदीयिन तायेन तपस तपतं कुरु । तथा ते शोचि; शोकहेतु्बारानि तं तपतु । तथाऽचिमाप्को ज्वालाविरोषः, तमनं तपतु । तपःशोनिरव य ततापतारतम्येन मेदः । हे जातवेदस्ते तव यास्तनुवः शिवा; मुखहेतवो तृ १ रदास्तामिरिम परेतं बह यत्र यस्मे सुकृतां पुण्यता लोका; परनि ! प्रपिय । अयं वै तमस्माद्‌पि त्वमेतदयं रै तद॑स्य योनि रसि । वैश्वानरः पुत्रः पित्र रकण ।तवेदो बभ सुकृतां यत्र लोका; ( ४ 2 ॥ िदरानभ्यार्ववतस्वाभिमातीनयेम शरेरिश्त्वारि च ॥ इति इृष्णयजुर्ेदी यतैत्तिरी यारण्यके षष्ठुपपाठके प्रथमोऽनुवाकः ॥ १ ॥ „ ----~------------=>--- “~ >€ धनुशहन्तभूतमधिकमिव भाति। न~ ए र ~ ----~---~-~-------- --_-.~-~-~------~---- - ~` ‡ „~, -~----~------*--~-~- १. च्च्छवा जटं ग" रष, "राले | ३क. परप्ययन्ति। घ, ्राष्छि। त यथा} ५. "थाद्र। पषा०६अनु ०९] कृष्णययुर्वदीयं तेतिरीयारण्यक्षम्‌ | ` - ४१३ >स्मः--“अथान्यां जुहोति--अय वै त्वमस्मादधि त्वमेतदयं # तदस्य योनि- पि । वानरः पतः पित्रे लोकङ्ृजातवेदो बेम सुकृतां यत्र लोकाः" इति । उप- तिनानुवाकोकैमैवमिरमन्तरेनैव हुत्वाऽथानन्तरमन्यामेतामुचै जुहुयात्‌ । हे जातवेदोऽ- पव पेतः पुरुषस्त्वं न तस्य तव च भेदोऽस्ति । अस्मादुध्यस्य प्रेतस्य शरीरस्यो- रि त्वपरनरततम्यक्षं यथा भवति तथा वते । तत्तस्मादत्यन्तमेद्‌मावात्कारणा- स पतस्यायमेव वैश्वानरस्त्वं योनिरसि स्थानप्रदोऽति । वत्र हि पुत्रः पितर लोक द्धवति । पनाक्नो नरकात्रायत इति ्युत्पत्तेः । अये च पुरा यजमानत्व. थां नानाविधैः कमभिरन्ेः पालनात्तव पिता । ततो हे जातवेदो यत्र सुदता यक्तं लोकाः स्थानानि सन्ति तत्रेमं प्रतं पुरुषं बह प्रापय ॥ २ति श्रीमत्स्ायणाचार्यविरावते माधवीये वेदथप्रकारो छृप्णयजुवेदीयतैत्तिरी- यारण्यकमाप्ये षष्ठप्रपाठके प्रथमोऽनुवाकः ॥ १ ॥ अथ प्रष्ठ दितीयो ऽनुवाकिः। कपः --““पणैमयेन सुवेणोपघातं जुहोति-- य एतस्य पथो गोप्ारस्तेभ्यः स्वाहेति नव युवाहुतीः'' इति । उपध्रातमुपहत्योपहत्य पज्घत्सकदवदायेत्यभैः । पारस्तु-- य एतस्य॑ पथो गोप्तारस्तेभ्यः स्वाहा य एतस्यं पथो शक्षितारस्तेभ्यः स्वाहा य एतस्य पथोऽभि {क्षितारस्तेभ्यः स्वाह ख्यात्रे स्वाह।ऽपार्याते स्वाह॑ऽभिलारुपते स्वाहाऽपलालंपते स्वाहाऽग्रये कथैकृते स्वाहा यमत्र नाधीमस्तस्मे स्वाहा, इति । एतस्य पथो मृतेन गन्तव्यस्य स्वगैमा्गविषयस्य माग॑स्य रप्तका देवाखिविषा गोपरकषतरभिर्ितृनामकाः, ते च क्रमेण त्रिषु स्थानेषु तिष्ठन्ति । तादश ये सन्ति तेभ्यः स्वाहुतमिदमस्तु । यजमानकीर्तेः प्रकटयिता कश्चिदेवः ख्याता तस्मै स्वाहुत. िदमस्त्‌ | महि वुष्टः सन्देवलोके ख्यातिं करिष्यति । अपकीर्तिः प्रकटयिता कश्चि परयाता तसमै स्वाहुतमिद्मस्तु । स च व॒ष्टोऽपकीर्ति वजेयति । देवानामग्रे सुकृत कस्ेन य; कथयति सोऽभिलारपन्‌ । तदयोऽपलपति सोऽपलालपन्‌ । तार्या तिनिदमस्तु | पूर्ववदिषटप्रप्त्यनिष्टपरिहारौ योजनीयी । पर्वानुष्ठितकमेणामेतस्य च भो निप्पादृको योऽभनिस्तस्मै करमते स्वाहुतमिदमस्तु यं॑वाऽन्यदेवम्रोपयुक्तं ¶ नापभीमो न स्मरामस्तस्मै स्वाहुतमिदमस्तु । ४१४ भीमत्सायणाचायैविरवितभाप्यसमेह्‌-- [मपा०६अब्‌ अनन्तरमाविनोमन्योविनियोगो मरदराजबोधायनाभ्यामनुक्ततायानो | रष्टन्यः । प्रकरणनबलान्त॒ होमाथेता प्रतीयते । ततर प्रथमं मन्तरमाह-- | स्तं इध्मं जभरत्सिष्विदानो मधान वा ततप॑ते त्वाया । दिवो विश्वस्मात्खीमघायत उरष्यः, इति । हेऽ यो राक्षसादिस्ते तवेध्मं जभरद्पहरति । अथवा त्वाया त्वदीयस्य दृष व्यस्य प्रेत्य मुधा स्वय सिष्विदानः स्तं प्राप्त संस्ततपतेऽतिशयेन तापं कोपि शाख्ीयदहनपराधनस्येध्मस्यापहारेण वा॒स्वकीयस्ेदेन मुधानं द्रवीकुवेन्वा शाल्ीयदाह विनाद्य स्वग विहन्ति । दिवः स्वगैस्याघायतोऽग्ं पापं विघ्न य इच्छति तम्मा श्वस्पात्सीं सर्स्मादपि राक्षमादेरुरष्योऽयं प्रतो रक्षणीयः | अथ द्वितीय मन््रमाह- अस्माच्ंपपिं जातोऽसि त्वदयं जायतां पुनः । अग्नये वैश्वानराय सुबगीय॑ लोकाय स्वाहां ( १); इति॥ य एतस्य त्वत्पश्च ॥ इति कृष्णयजुर्वेदीयतेत्तिरीयारण्यके षष्मषाठके द्वितीयोऽनुव।कः ॥ २ ॥ | हेऽभऽस्पाच्चजमानात्मता्चमधिजाताऽसि । अय हि कमीनुष्ठानेन त्वां सविं सेपादितवान्‌ । अतः फरदृकायामयं पुनस्त्वत्तोऽधिजायतां त्वमेव स्वगेरोके यज नमुत्पादय । तत्सिद्धचर् वैश्वानराय सवैपुरुषहितायाभ्रये दुभ्यमिदं स्वाहुतमसतु ॥ इति श्रीमत्सायणाचा्यविरविते माधवीये वेदाथेप्रकार छष्णयनु्वेदीयतेत्तिरी यारण्यकमाप्ये षष्प्रपाठके द्वितीयोऽनुवाकः ॥ २ ॥ अथ षष्ठे ततीयीऽनुवाक्रः । करपः--°*अथैनं नवर्चेन याम्येन सृक्तेनोपतिषठते प्र केतुना"! इति । तत्र मामाह- भर केतुना वृता मत्यश्नराविि्वानि दृषमो रोरवीति । दिव धिदन्तादुप मामुदानडपामुपस्थं महिषो ववधे, इति। इना [र १क. ख. विहित ह” । २ ख, भ, ' ह]तत्वम । । प्रपा ०१अनु ° ९ ] दष्णयजुरवेदीयं तेत्तिरीयारण्यकम्‌ । % \ ५ अयम्निबहता प्रौढेन केतुना प्वनस्थानीयेन उवालाविरेपेण प्रभाति प्रकर्षण पते । स चाऽऽविभूतो हषभः कामानां व्पकः 'सन्विश्वानि फलान्युदिर्य रोर. ति अतिशयेन ध्वनि करोति । दिवोऽन्ताित्स्र्मस्य वसानदेशादप्युपेत्य मां दीयं यनमानं प्रतमुदानट्‌ , उत्कर्षेण ग्याप्तवान्‌ । स्वस्योपरि स्वयं पृवंमवस्थितोऽपि दयं प्रतमनुप्रहीतुमेवाश्राऽऽगतवानित्य्थः । स चा्निरपां प्रानयानां फलानामरुपस्ये गे महिषो ववधोत्यधिको यथा मवति तथा वृद्ध प्रा्वान्‌ । अथ द्वितीयामाह-- दं त एकं पर ऊ त एक तृतीयेन ज्योतिषा संविशस्व । संवे. नस्तनुषे चर॑रेधि भियो देवानां प्रमे सधस्थ , इति । मे ते तव स्वाभाविकमिदमेकं ज्योतिः। उ अपिच पर्‌; परस्तं त्परतशरीरे धतं ते त्वदीयमेकं ज्योतिः । तदुभयमपि तृतीयेन ज्योतिषा परमात्मरूपेण संबि. घ तंमोनयस् । तनुवै स्वकीयस्य शरीरस्य संबेशनः परमात्मज्योतिषा सयो. यिता देवानां प्रियस्तव चारुरोधि रमणीयो मव | कुत्रेति तदुच्यते- प्रम उत धस्थे सहोपवेशानस्थाने । अथ तृतीयामाद-- नाक सुपणेमुप यत्पत॑न्ब< हृदा वेन॑न्तो अभ्यचक्षत तषा । दिर. प्यपक्ष वर्णस्य दूतं यमस्य योन रङकनं भुरण्युम्‌ , इति । हे त्वामृतिनो हृदा स्वकीयेन मनस्ता वेनन्तः कामयमाना यद्यदाऽभ्यचक्ष- भितः ए्यापितवन्तः, तदा त्वं तुष्टो भवेति शेषः । कीद्ं त्वाम्‌-- नाके स्वं पतत पमीपे प्रतिगच्छन्तम्‌ । अत एव सुपर्ण शोमनप्ोपेतम्‌ । हिरण्यपक्षं भयपोपेतम्‌ । वरुणस्य दूतं वरुणेन परर्थमाणम्‌ । यमस्य योनौ स्थानि ण्यु भरणशीलं भोगतपादकमिध्य्भः | कनं पक्ष्याकारम्‌ । अप चतुरथीमाह्‌-- भद्र सारमेयो श्वानो चतुरपतो शवलं साधुनां पथा । अथां . िृनुविदत्रा९ अधीहि यमेन ये सधमादं मद॑न्ति, इति । अ साधुना पथा समीचीनेन मरमेण श्वानावुमावातिद्रवातिक्रम्य गच्छ । यम % यो शवानौ प्रेतस्य बाधकौ तौ प रत्यज्य समीचीनेन मार्गेण प्रेतं नयेत्यथः | शनै | सारमेयो सरमा नाम काचित्मतिद्धा शनी तस्याः पूत्रो चतुरकषा- ` 1 एनरप्यकि्यं ययेस्ताहशौ | अथ ॒श्षोमनमा्गेण गमनानन्तरं ये पितरो ४१६ श्रीमत्ायणाचायेविरंचतभाष्यसम१५-- (५५।०६अब्‌६ यमेन सधमादं हह मदन्ति प्राप्नुवन्ति तान्सविदभान्ुभतञन्पतृनपी प्राप्नुहि । अथ पञ्चमामाह-- यौ ते श्वानौ यम रतितारे। चतुरको पयिरा नृचक्षसा । ताभ्य|९ राजन्परिदे्ेन९ स्वस चास्मा अनमीवं च पेहि (१), इति । | हे यमते तदीय श्वानौ यौ वियते ताभ्या शम्यां हे राजन्येन प पी देहि प्रयच्छ । कीददौ श्वानौ । रक्षितारो यमगृहस्य रक्षकौ । चतुरक्षावक्िकः युक्ती । पथिरप्ती मागस्य रकौ । नृचक्षसा मनुष्यैः सूयाप्यमानो, श्रुति राणाभिज्ञाः पुरुषास्ती प्रस्यापयन्ति ताभ्यां शव्या दत्वाऽस्मे प्रेताय स्वस्ति च मपि अनमीवं च रोगामावमपि धेहि संपादय । अथ षष्ठीमाह-- उरुणसावसुतृपंवलंबलो यमस्य॒॑दूतो चरतोऽथ अनुं । तावस्मभ्य दृश्ये सूय पुन॑देत्ावसुम्ेह भद्रम्‌ › इति । हे यमरसबन्धिनौ दूतावव शानस्वाधीनान्धाणिनोऽगु्क्षय सर्वत्र चरतः । कौर 3 उरुणसौ दिनापिकायुक्तौ, असुतृप प्राणिनामसून्स्वकृत्य तैतप्यन्तौ । उ ्रमूतबलयुकतौ । ताबुभौ दूतो सूयोय दृशये र्स्य दशानार्थमथ्य दिन इह क भद्रमसं समीचीनं प्राणं पुनरप्यस्मभ्य दत्तौ प्रयच्छताम्‌ अथ पप्तमीमाह-- सोम एङ्गेम्यः पवते पुतमेक उपासते । येभ्यो मध मधावैति ताभशचिदेवापि गच्छतात्‌ › इति । एङ्केभ्यः केषाचि्यनमानानामर्थे सोम; पवते वलेण श्रोधितः पृतो मवी | एकेऽ्ये केचिद्यनमाना पूृतयुपासते प्रदरे षरक्ित हवियैज्ञमनुतिष्ठन्ति । १ येषाम मधु भधति ' अपतौ वा आदित्यो देवमधु ' इत्यादिका मधुवधा ¶ यदथर्व्िरसो मधोः कृस्या इत्यादिमभूप्ा्निफल्को हयन्ता येषामर्थ ता सधित्स्ानप्ययं प्रेरोऽपिगच्छतादेव सवथा ्रा्नोत्वव । सोमयानिन। री मासादियानिन बरह्मयज्ञमधुविद्याधनुष्ातृणां यः पुण्यलोकः सोऽयमसय व १ म. सरह 1 ९क.हे दूनी स्यूहानाशतिौ प्राणिनो । घ. हे दरतो सूल हग. "पौ सकीयान्याणान्सरी° । ४ ख, ग, ब्रह्मणश्च । [ १ प्पा०६अदु०६] ृष्णयजुवदीयं तेसिरीयारण्यकम्‌ | ४१७ अथष्टमीमाह-- नैष न ये युध्यन्ते प्रथनेषु शूरासो येर्तनुत्यज॑ः। येवां सहस्तदक्षिणास्तार्विदेवापिं गच्छतात्‌ , इति । ये कषत्रियाः भधनेष प्ङृष्टधननिमित्तेडु संमामेषु युध्यन्ते युद्धं कुवन्ति । तपनापि पे गुरासः शूरा भटास्तनुत्यजो युद्धाभिमुर्येन शरीरं त्यजन्ति | अथवा ये पुरषाः पहस्द क्षणा विश्वनिदादिकरुभू सहस्दक्िणायुक्ता : । तांधिदित्यादि पृव॑वत्‌ । युद्धा- ४१ न ~ भिमुष्येन सृतस्योत्तमोकः स्मयते -- ५ द्वाविमौ पुरुषो लोके सयैमण्डलभेदिनौ । परिवराडूयोगयुक्तश्च रणे चाभिमुखे हतः ” इति| ^ धम्याद्धि युदधाच्छरेयोऽन्यल्षत्रियस्य न विद्यते ” इति च । अथ नवर्मीमह-- तपता ये अनाधृष्यास्तप॑ता ये सुर्गैताः तपो ये चक्रिरे महत्तारशरिंदेवापिं गच्छतात्‌, इति । ये पपा अस्मलीके तपसा युक्ताः सन्तोऽनाधृष्या; केनाप्यंतिरस्काय वर्तने । ये चन्ये छानुष्ठिेन तपसा स्वगे गताः । ये चान्ये महत्तपश्चक्रिरे | अनेन तप- वितवमत्रमुक्तम्‌ । अनाधृष्या इत्यनेनाणिमादिपिद्धिपरयन्तं तपो विव्ितम्‌ । ता शिदित्याि पूतवत्‌ | कपः“ जघनेन दहनदेशमुर्दीचीप्तिखः कूः सात्वाऽमभिः स्िकताभिश्च कीयायुमसदङुमभरषः परि्ठन्य तासु ज्ञातयः संगाहन्ते, अदमम्धती सेवतीरति " इति ] । पढस्तु-- । अश्मन्वती रेवतीः सभ्दंमध्वपुत्ति्ठत त॑रता सखायः । अत्रा जहाम ये असन्नरोवाः सिवान्वयममि वाजानुत्तरेभै (२), इति । कषः ुटथाः, तत्रत्या्वपत्वगाहनाय ज्ञातयः परस्परं ंबोध्यने--हे सखा- ॥ऽपन्वतीः परषाणयुक्ता रेवतीषेनहेतुभूता अपः संरभध्वं प्रविशत । उत्तिष्ठतो- हवन्त पन्त; प्त्युदरच्छत । अनेन करमेण प्रतरतत कुस्यानयं प्रकर्षेण तरत । ाभिन्दहनदेशेऽशेवाः तेवितुमशक्या दु.खविरेषा ये केचिदसन्पुवंमासंस्तान्स- "~ म त ५ “१. म।इ०।२ॐ. ख, "णं निदिरतेति शेष; {उ । ३ के, तं, "न्तः प्र" । ५३ ४१८ ्रीमत्सायणाचायावराचपनानवत = ५१" ९नदुगदु वाज्ञहाम॒परित्यनाम । शिवानसतूर्वाजानातिविरेषान्विरोषन्वाऽभिर वयुत्तरेमोत्तीणा भवाम । | यौ देस्यं सवितुः पितर« सहस॑धारं वित॑तमन्तरिषे । येनापुनादिन्द्रमना॑तैमात्य तेनाहं मार सवैत॑नुं पुनामि । करय; “जघनेन कर्षूः पणैशाखे निहत्याबलेन शस्व वद विनिःसष॑न्ि- यु देवस्य सवितुः पवित्र सहखपारं॑चिततमनता स्त । येनापुनादिन्दरमनातेमास तेनाहं मा सपैततुं पुनामि" इति । सावतुः प्ेरकस्य सथैस्य देवस्य सबन्ध पि दाद्धिकारणं यं यदेव शुल्म सहसेधार बहुसंधिकमन्तरिक्षे विततं प्रसृतं येन ए रूपेण श्व पुराऽऽत्या अर्ति सकाक्षादिन्द्रमनापैमपुनादार्तो यथा न भवति तथा शेषि तवान्‌ । तेन शमेन प्रेतस्य ज्ञातिं मां मद्रूप सभ्रतनं कत्ल्रशरीरं नागि हरोधयामि । या राप्रात्पन्नादपयनित ज्ाखा अ।भग्ता नृपति- मिच्छमानाः । धातुस्ताः सवः पवनेन पताः प्रनयाऽस्मान्रस्या वच॑सा स्छनाथ । कल्पः--५जघन्यो व्युदस्यति या रा्ात्पन्नाद यानत शाखा अभिमता नुति च्माना; | धातुस्ताः सवः पवनेन पूताः प्रनयाञस्ान्तवा वरा सभ्सूनाथ'' श्ी। शुल्नस्याधस्ताये ज्ञातय। निगच्छन्ति तेषां मध्ये पश्चानिर्मच्छन्दहनकत) पः रषि द्रयमनेन मन्त्रेण व्युदस्येत्‌। अ।भेमृता अनुक्रन | पर्वं मृताः पुरुषा तृपातमिच्छपान मनष्याणां पालकं स्वामिनमिच्छन्तः पन्नाला्दरर शाखा अपयन्त्यपपारयौ ता; सवी: शाखा धातुः सवान्धना परवनन शुद्धिदेठुना पताः शोधिताः । तच्छ ३ शाला अस्मान्नादिमिः सु च्छजाथ तयान | कल्पः “उद्वयं तमसस्परीत्यादित्यमुपस्याय'' ईति । १९२९८. ` उं तम॑सस्परिपदय॑न्तो ज्योतिरुत्तरम्‌ । देव देवत्रा सृयेमगन्म ज्यातिरत्तमम्‌ इति । धयं तमस उत्तरं उयोतिस्तमपो विनाश्चकतवेनोत्कृष्ट सैयपबदध योप पदयन्त उत्वण सतोऽवलोकयन्तो देवत्रा देवेष मधये सूरय देवमु्तमं ज्य गन्म प्राः स्म. । 0 11 प्पा०९अनु°४] कृष्णयलुरदीयं तेत्तिरीयारण्यकम्‌ । ४१९ धता पुनातु सविता पुनातु ,। अभेस्त. + जसा सूर्यस्य वच॑सा (३ ) ॥ प्ुत्तरेमा्टो च॑ ॥ इति कृष्णयनुर्वेदीयतेत्तिरीयारण्यके पष्टमपाटके तृतीयोऽनुवाकः ॥ ३ ॥ करपः--^ अनवेक्षमाणा अपोऽवगाहन्ते--धाता पुनातु सविता पुनातु ” इति । ग्नमतेनपरा सूयैस्य वचसेति मन्त्ररोषः । धाता जगतः सरष्टा प्रनापतिरसिसंबन्भेन तेनसा पुनातु शोषयतु । सविता प्रेरको देवः पूर्यसंबन्थिना तेजसा पुनातु ॥ इति श्रीमत्प्रायणाचायेविरचिते माधवीये वेदरभप्रकारो कृप्णयनुवेदीय- तेत्तिरयारण्यकभाष्ये षष्ठप्रपाठके तृतीयोऽनुवाकः ॥ २ ॥ अथ ष्ठे चतु५।ऽनुवाकः | कर्पः-- ^“ अपरेुसतृतीयस्यां पञ्चम्यां सप्तम्यां वाऽस्थीनि सचिन्वन्ति, क्षीरोत्सि- तनोदकरैनोदुम्बरशाखया प्रकाथयन्दारीराण्यवोक्षति-- यं ते अश्िममन्धमिति पञ्चभि; ” इति | तत्र प्रथमामाह-- | यं ते अग्निममन्थाम हषभायेव पक्त । इमं त र॑भयामसि क्षीरेणं चोदकेन च, इति । . र ्रतशरीर ते तव पक्तये पाकार्थं हृषमायेव यथा पशवे तथा यमग्निममन्थाम | एन्य हि परोः पाकार्थमभिर्थ्यते निरगन्थ्यं॑वा कुयादिति श्रतेः । तमिममभ्निम- न क्षीरेण चोदकेन च शमयामसि शान्तं कर्मः | अथ द्वितीयामाह-- यं त्वम॑मरे समदंहस्त्वम निवोपया पुन॑ः । क्याम्बू- रज जायतां पाकदूवाग्य॑स्कशाः इति । ॥ हे त्वं य॑ परदेहं समदहः सम्यम्दग्धवानापि । त्वमु ताददास्त्वमेव - पुनानिबा- सः स्यानासुनरपि निःसारय | अत्र देशे क्याम्बूः क्ियताऽप्यमबुना युक्ता काचि- ॥ ` पाकटूवऽह्पया दूर्वया युक्ता व्यल्कशा विनिधशाखायुक्ता जायतामुत्प- | [षो ॥ ` ` ~~ न= ~+ ०9 क क १०.८९) ग, निमैष्यं ' त. भिमथ्यं। ४२० भीमतसायणाकायैविरवितभाप्यसमेतम्‌-- (्पा०६अब्‌, र अथ तृतीयामाह-- - शीतिके शीतिकावति हाटके हादुकावति मण्डकंयांसु संगमयेम^ सव्॑नि५ शमय, इति । शीतिन जलेन युक्ता भूमिः शीतिका, ह्यादकार्णा क्षीरेण युक्ता भूमिहवुका । (+ भ ^ > [9 ७ ४ ७ ७ शीतिके मूमे शीतिकावति शीतिकामूमियुक्ते स्थाने, है हुक हटुकावति हृष्‌ कायुक्ते स्थानविशेषे मण्डुक्यासु मण्डुक्ठवनयोभ्यस्वप्ु संगमयेमं प्रतदेह प्रापय | अभ्रिं च सुष्टु शमय । अथ चतुर्थीमाह- दो तेधन्वन्या आपः शं ते सन्तनृक्याः । शं त समुद्रिया आपः शुं ते सन्तु वप्योः, इति । धन्वानि मरुदेशो मवा धन्बन्यास्तादृश्य अपो हे प्रेतदंह ते तव परौ सनतु हेतवो भवन्तु | अनृषदेशे मवा अनुक्या आपः ति] श ( शमु ) सन्तु सुखहैतव ए भवन्तु | तथा समुद्रे भवाः समुद्रिया वर्षे मवा वर्यास्ताः सवौ अपि ते प्रेतो मवन्तु । अथ पञ्चमीमाह-- शं ते सरवन्तीस्ततुवे शं ते सन्तु वूः । इ ते . नीहारो व॑षतु शमु पृष्वाऽ्वशीयताम्‌ (१), इति ! सवन्तीनैदीगता आपो हे परेत ते तनुषे शं सुखहैतो मवन्तु । कूपे मवाः कूषा, ताश्च ते सुखहेतवो मवन्तु । नीहारो हिमरूपस्ते सुखाथ॑बधैतु वृ्टिवप्व । प्वा जलनिन्दुः शम सुखाथेमेवावशयतामधः पतदु । कर्पः--« अत एवाज्गारान्दक्िणौ निर्वत्य॑तिलः सुवाहुतीजहोति-- अकू प्रतिमन्त्रम्‌ " इति । तत्र प्रथमामाह- अव॑सूृज पुनरपरे पितृभ्यो यस्त आहुतश्चरति स्वधामि: । आयुषैसान उप॑यातु रेष सं्गच्छतां ततुबां जातवेदः, इी। हेऽ यः प्रेतः पुमानाहूतश्चितौ मन्त्रेण समपितः सन्स्वधाभिः सवम | तैरुदकादिभिः सह चरति । त प्रतं पितृभ्यः पितपराप्त्ययै पुनरबन भूवः र क क ५ 0 ~> ~ ~~ > ~ । ॥ १ ख. म. ने मण्डुक्यसु मण्डुकपुनयोग्यासप्तु संगमय प्रपप ।है। २क. ष. दग. पृष्ठा | ४५ म. एृष्ठा। ५ ख. ग. "गाजर । पपा०६भमु०४] - कृष्णयजुर्वेदीयं तेत्तिरीयारण्यकय्‌ | ४२१ वपरे आसान अच्छादयननायुषा युक्त इत्यर्थः । शेषं॑भोगमुपयातु प्राभोवु । जातयेदः सोऽयं प्रतस्तचुबा संगच्छतां शरीरेण सेगतो मवतु । अथ द्रतायामाह- संग॑च्छस्व पितुभिः स स्वधाभिः समिं्टापूर्तेन परमे ग्योभन्‌ । यत्र मूम्थे/ इृणसे तत्र॑ गच्छ तत्रं त्वा देवः सविता दधातु, इति । प्रेत तं पितृभिः संगच्छस्व सेगतो भव । स्वधाभिः स्वधाकारसमपितैक्य गतो मव | परमे व्योमचुल्छृषटे स्वगे इष्टापूर्तेन श्रोतस्मा्तकरमफठेन संगतो भव | मै म्यां यत्र यसमन्देशविदेषे हृणसे जन्म प्रार्थयते तत्र गच्छ । सविता व्वा तत्न दधातु स्थापयतु | अथ तृतीयमाह-- ` यन्त कृष्णः शकन आतुतोद पिपीलः सर्प उत वा श्वापदः । अशिषद््वादनृणे कृणोतु सोमश्च यो त्राह्मणर्माविवेशं, इति । हे प्रत तव देहे कृष्णः शकुनः पक्षिविरेषो यद ङ्गःपातुतोदेपद्रचयितमकरत्‌ । पील: पिषीटिका वा सपा वा यदङ्कमातुतोद्‌ । उत वाऽथवा श्वापदोऽन्योऽपि वो व्थापत्तिहेतुरातुतोद । अयम्नरदैवस्तदङ्खः विश्वात्सव्॑मादुपदरवादनृणमृणर- तमुपदरवरहितं कृणोतु करोतु । यश्च सोमो ब्राह्मण ए (णमे) तदीये ब्राह्मण- रीर आविवेश यागकाले प्रविषटवान्सोऽप्यनु्णं करोतु । उत्तिष्ठातस्तनुव« संभरस्व मेह गात्रमवंहा मा रशरम्‌। यत्र भूमये वृणसे तत्र॑ गच्छ त॑ त्वा देवः सविता द॑धातु । | केट्पः-- अथ॑नद्‌द्ग्बमुदकरम्भेः स्ववोकषितमवोक्ष्य याऽस्य स्रीणां मुख्या सरा : । नदिलोहिताम्यां सूत्राभ्यां विग्रथ्यादईमानमन्वास्थायापामार्गेण स॒कृदुपमृज्य ।२र्ता वाशस्थ गृह्णाति- उत्तिष्ठातस्तनुव सभरस्व मेह गात्रमवहा मा शी । यत्र भृभ्ये वृणपते तत्र गच्छ तत्रत्वा देवः सविता दधाति, इदं त एक- दवितीय पर्‌ ऊ त एकमिति तृतीयं तृतीयेन ज्योतिषा सविशस्वेति चतुथं संव तुत चार्ररथीति पश्चमं प्रियो देवानां परमे सधस्थ इति षष्ठम्‌” इति । हे प्रततोऽ- ९हनदशादुत्तष्ठ । तनुवं शरीरं स भरस्व संपाद्य, इह दहनदेशे गात्रमङ्कमेक माऽह मा परित्यन । रीरमपि माऽवहा मा परिल । यतेत्यादि पूववत्‌ + "--*~~~-~- 3; & „६ ~ ज सि गन्थः {~ = ०0 व म्मन्नरकं १, ख, "स्माष्टछमश्ानदे । ४२२ भ्रीमस्सायणाचासैविरवितमाप्यसमेतम्‌- [प्रपा ०६अब्‌१) १ त एव प्र ॐत एवः तृतीयेन ज्योतिषा सेविंशस्व । द्द्‌ सवेश॑नस्तलुवै चाररेधि भियो देवान परम सधस्थं, इति। हे प्रेत ते तव सबम्धीदुमेकमस्थि उ अपि च परः परस्तात्ते तव सेबनधयेकाष ह परतैतदसिर्पेण पू्दरयपेषया तुतीयेन अयोतिषा प्रकाशेन संविश पृषे भव। तुत शरररपिद्धयय सेवेशनः सर्वषामश््ना योजयिता चारुरेधि रमणीयो भ। ` परमे सधस्थ उत्क सहोपवेशनस्थाने देवानां मियो भव | उत्तिष्ठ परेहि प्रवकः कृणुष्व परमे व्योमन्‌ । यमेन त्वं यम्यां संविदानोत्तमं नाकमधि रोहम्‌ । कल्पः.“ अयैतान्यस्थीन्यद्धिः प्रक्षास्य कुम्भे वा सते वा कत्वाऽ्दुयोगूपि हति--उतिष्ठ प्रहि प्रदरवौकः क्रणुष्व परमे म्योमन्‌। यमेन त्वं यम्या पूविदानै्तं नाकमधिरोहेमम्‌, इति । हे प्रेतास्मातसयानादुततिष्ठ । उत्थाय च मेदि प्रकर्षण गच। गमनकाेऽपि परद्र शीघ्र गच्छ । गत्वाच परमे व्योमलुत्कृष्टे सगे ओ णुष्व स्थाने कुरु । कृत्वा च तं यमेन यम्या च ख्रीपुरष।म्यामुमाम्यां ह पि दाना संविदान रेकमत्यं प्राप्तः सत्निममुत्तमं नाकं स्वगैमोगमधिरोह प्राप्नुहि । कस. ५ शम्यां पाशे वा कुम्भं निधाय जघनेन कुम्भं कप्वोदिमानम बराह दा स्ातीतयेके'” इति । तत प्वोक्तानां मन्त्रणा प्रतीकानि दशयति- अदमैम्बती रेवसीयदरे देवस्य सवितुः पवित्र या रार त्यनादुद्रयंतसस्परि धाता पुनातु } इति । सोमयानिनस्तु पुनर्दहनं कतंव्यं॑पुनदेहनानत सोमयाजिन इति सूत्रेऽभिहितवा। तत्मकारस्तु कस्ये दर्ितः-“अथ यदि पुनन्तः स्युरत एवाज्ञारान्दकषिणा १ तिलो रात्रीरिदध्वा दहनवद्वकाशं जोपयितवाऽ्िमुपसमाधाय सेपरिस्तीयापेधा दम््तीय तेषु कृष्णान शम्यायां दपदुपलाम्यामवाज्ञनं() शरीराणि रि पेषयित्वाऽऽञ्यकुम्भे समुदायुत्यानिहोत्रहवण्या नरोत्यस्माच्चमधिनातोऽपि' # पाटस्तु-- | अस्मा्मधिज(तिऽस्ययं तदधिजायताम्‌ । अग्नय वैश्वानरायं सुबगोय॑ लोकाय स्व!ह्‌। (२), इति ॥ अग्रशीयता९ सधस्थे पञ्च च ॥ | ॥ ४॥ ॥ ४ मर, ^ क 0 ठक ऽनुवाकः ` इति ष्णयजुवैदीयतेततिरीयारण्पक पष्ठपार चदुप इति इृष्णयजवैदीयतेत्तिरीयारण्यके पष्ठमपाठके चतुरथोऽवुबाकः _ क. ख युक्तो। रग. "णाभि" ।३५. °धूमिष।" । पा०९अनु ०५] डृष्णयजुर्ेदीयं तेत्तिरौयारण्यकम्‌ | ४९३ द्वितीयातुवाके व्याख्यातो मन्त्रः ॥ | +अक + इति श्ीमत्सायणाचायेविरचिते माधवीये वेदाप्रकारो ङृष्णयजुेदीयतैत्िरी- यारण्यकमाष्ये षष्ठप्रपाठके चतुर्थोऽनुवाकः ॥ ४ ॥ अथ षष्ठे एञ्रमोऽनुवारः। आयातु देवः सुमनांभिरूतिभिंयेमो हं वेह प्रय॑ताभेरक्ता । सीदता सुभरयतं ह वर्हिष्यू्नोय जात्ये मथ शत्रहस्ै | पश्मेऽनुवाके यमयज्ञोऽभिधीयते । स च करपसत्र एवमुपक्रान्त ^ यज्ञमय स्वय प्राक्त प्रवक्ष्ये बलिमुत्तमम्‌ । मापि मापि तु कतन्योऽन्तकाय तु बहिस्तथा ” इति| तत्र मन्तरविनियोग एवममिहितः---““आयातु देवः पुमनाभिरतिभिर्यमो ह वेह प्रय- मिरक्ता | आक्ीदतार सुप्रयते ह बर्हप्यूनाय जात्यै मम॒ शत्रहत्योमिति यममावा- पति" [इति|| तत्राऽऽवाहनायः प्रणवोऽध्याहतः | मन्त्रे हशब्दः प्रसिद्धः, व।दाब्दः [चय | परपिद्धो यमो देवः सुमनाभिः सीमनम्ययुक्ते(क्तामि)रुतिभिरस्मदीय- णः महित इह यमयन्ञाख्य कमण्यायातु । तथा प्रयताभर्नियताभिरूतिभिरक्ता दा यम नाःऽयातु । मम यजमानस्याजायानसिद्धयं जात्या उत्तमज।तितिद्धये त रतुववाय च सुप्रयते सुषटुनियते बर्हिषि । ह प्रपिद्धौ । एतौ दंपती आसी मुपविराताम्‌ | | पः --“ यमे इव यतमाने यदैतमिति च " इति । आवाहयतीत्यनुवतैते । ध यम द यत॑माने यदैतं भरवां भरन्मादुषा देवयन्त॑ः। आसी ठत\ स्वरुं लाकं विदनि स्वासस्थे भवतमिन्दवे नः , इति र्दे एवकाराथः । यद्यदा यतमाने प्रगलनं कुर्वाणे यमे इत्र यमो यमी चेत्येते पामतमास्मन्कमेण्यागच्छतम्‌ । तदानीं देवयन्तो देवानात्मन इच्छन्तो मानुषा ना वा युवां परभरन्प्रकरषेण भरन्तु पोषयन्तु । स्वभ लोकं स्वोवितमेव स्यानं नि जानत्य युवामासीदतमुपविशतम्‌ । नोऽस्माकमिन्दव आह्दाय स्वासस्थे पस्थाने भवते तिष्ठत्‌ । । १९. स. (हत्या इति । २ क, ख. 'मस्मत्करमं ४२४ भौमत्सायणाचायैविरचितमाष्यसमेतम्‌-- (मपा ०६अद्‌ यमाय सोम॑९ सूनृत यमाय॑ जुहुता हविः । यम ई यज्ञो ग॑च्छत्यत्निदूतो अरंकृतः । कस्पः--““मध्यमस्य(माया)मुत्तरवे्यां यमाय हविनिवेदयन्ते-यमाय सोम\ ए यमाय जुहुता हविः । यम९<ह यज्ञो गच्छःयश्रिदूतो अरंकृतः" इति । हे ऋषि यमदेवाथं सोमं सुनुत ठतात्मकं सोममभिषुणुत । तथा यमाथं॑हविजहुत | मक्ष यकलिन्यतत सोऽयम्निदूतः । अरदूतलयमनयत्राऽऽस्ातम्‌ “अनिदानं दूत अगरी इति । अरंकृतो बहुमिदरैरल्काररूपैयक्तः, तादशो यज्ञो यमं ह यममेव [गच्छ गच्छतु । ( #अकारस्त्वध्याहतः ) । यमायं पृतवदुविजहोत म च॑ तिष्ठत । स ने देवेष्वाय॑मदीषंमायुः मजीवसें । करप: --“4 प्रतीच्यामुत्तरवेद्य।म्‌--यमाय धृतवद्धविनुहोत प्र च तिष्ठत | ए) दवेष्वायमदीर्घमायुः प्रनीवैप" इति । ह ऋत्विजो यमथ घृतयुक्तं हविुहोत | च प्रकरेण तिष्टत । देषु मध्ये यो यमो देवः स प्रजीवसे प्रकृष्टजीवनायै नो; स्माकं दीधेषायुरायमत्प्रयच्छतु । यमाय मरधुमत्तम५ रहे हव्यं जुहोतन । इदं नम ऋषिभ्यः पूवेजेभ्यः पुत्र्यः पयथिकृद्धधः (१) । करपः--“प्राच्यामुत्तरवेद्यम्‌ - यमाय मधुमत्तम९ राज्ञे हन्य जुहोतन । द ऋषिभ्यः पूव॑नेभ्यः पूर्वेभ्यः पथिकृद्धर्थ"' इति । ह ऋत्विनो यमाय रा गपु ममतिश्येन मधुरं हव्यं जुहोतन जुहुत । पू॑नेभ्यः पृषटयद्‌वुत्पननेभ्योऽत एव भ्योऽस्मत्तः पएूषैमाविभ्यः पथिङ्द्धचयः दोमनमगंकारिम्य ऋषिभ्य इदं प्रयत मवति तथा नमोऽस्तु । करपः--“योऽस्य कौषटयेति तिपरमियैमगायामिखिः प्रदक्षिणं परिगियनि प तत्र प्रथमामाह-- योऽस्य कोषय जग॑तः पाथिवस्येकं इश । यमं भङ्ग्यश्रवो गौय यो राजाऽनपरोध्यं; › इति । १ रं क # एतचिह न्तगतमधिकमिव माति । १ कक =-= ~~~ ~~~ > ~~~ ~~~ ~ = = ~ = ~ न न नक 4 > 13 ~+ ग. ण्च्छलक्रिः। ग॒ च्छतभनि" । ८.१. शते ओषिति। ४८. ओमिति । प्ा०६मु०५]} हृष्णयजुरदीयंतैत्तिरीयारण्यकम्‌ | ४९५ (ठ भनमरहतीति कौष्ठथः, तादृशो यो यम॒एक इदेक एव पाथिवस्य पपिनयां भवस्यास्य सवस्य जगतो वशी वरोन युक्तः सै जगत्तदधीनमित्य्; । यश यमो राजाऽनपरोध्यः केनाप्यपरोद्ुभशक्यः । ते यमं प्रति भङ्खधश्रव एत. रामं गीतं हे पुरुष गाय । भङ्गी रीतिः । गीतशाखोक्तं भङ्गीमरतीति मङ्गचम्‌ । रीय श्रवः । मज्गचं च तच्छवश्वेति भङ्गग्श्रवः । शखयलक्षणोपतत्वच्छरत्रसु- तरकैरमित्यथैः | अथ द्वितीयामाह- यमं गायं भङ्ग्भ्रवो यो राजांऽनपरोध्यं; । येनाऽऽपौ न्र। धन्वानि येन चोः परथिवी हा) इति। यो यमो राजा केनाप्यपरोद्धूमशक्यः । येन यमेनाऽऽपो धृता इति शेषः । तथा नयो येन पताः । धन्वानि मरुस्थानि येन धृतानि । यौर्येन धृता । इृढा पृथिवी च येन धृता । तादृशं यमं प्रति पूर्वोक्त भङ्खन्यश्रवो गाय । अथ तृतीयमाह- हिरण्यक्ष्यान्तसुधुरान्दिरण्याक्षान॑यःशफान्‌ । अश्वाननःशतो दानं यमो राजाऽभितिष्ठति, इति । अनपनां शकटानां रथानां शातं यस्य यमस्य सोऽयमन्‌;श्नतः । तादशो यमो राजा दानं फक्रदानमुदियात्र समागच्छतु । +अश्वानभितिष्ठुति रथेषु योजयति । कीड- शानन्‌ । हिरण्यकक्षयान्सौवणाभरणेयुक्ताः कक्ष्याप्रदेशा येषां ते हिरण्यकक्ष्या- तान्‌ । + शोभनं धुरं रथवहनस्थानं येषां ते सुधुरास्तान्‌ । पराङ्गारार्थं हिरण्यनिरिते अणी येषां ते दिरण्याक्षास्तानं । पाषाणयुक्तमरगिषु रक्षा्थं॑निर्मितैरयोभयेधटयै- क्ताः शफा येषां तेऽयःशफास्तानू । अनश्च(श्य)त इति पाठे नाशरहितानधानिति एयास्येयम्‌ । करपः-- “यमो दाधरित्यनुवाकशेषेण हविरुद्धरन्तिः इति । तत्र प्रथमामाह-- यमो दधार पृथिवीं यमो विश्व॑मिदं जगत्‌ । यमाय सर्वमिसस्य यत्माणद्रायुरंक्षितम्‌ , इति । ~ --~-~- ~~ ~. --~~-~ # अत्र यो यम इत्प्नुषञ्जनीयम्‌ । + रोभना धीते पितु युक्तम्‌ । ग ~~ 1 हि, ॥ ष्ठ सपर्ण ध ।२क.ल.ग. द्ीरिति पं । १ क. स. ग. करोऽयमि"। ४९. ख. स्यत । ५क. ख, ^ । अवोयुक्ताः खुरा ये । ६ क ल. श्नु । यममाहत्मयसूजकाः सप गन्ना) च| ५७कं. त, " मिन्नस्ये 4४ ४२६ भीमत्सायणाचायबिराचेतमाष्यसमेतभ्‌ू- [पपा भ, पृथिवीं स्वी यमो दाधार धृतवान्‌ । तथा विश्व सवेमिदं जग्मो पृत्‌ साणदसिञ्ञगति श्वास्युक्तं यदस्ति यदप्यन्यदरायुना रक्षितं कसत्वसति सी त्समेव यमाय यमाय तस्थे तस्थाववरस्थितम्‌ । अथ द्वितीयमा -- यथा पश्च यथा षद्यथा पश्चदशषेयः । यम॑ यो वि्रास् व्र॑याश्येक ऋपि विजानते ( २ )) इति। पञ्च भतानि यथा वर्ते, षद्त्रतवो यथा वतन्ते, पश्चदश तिथयो यया कने ऋषयश्च वास्रष्ादया यया वतेरन्तं;, त प्रकार पतै स एमान्न्रयाह्क्त शक्तः | फ पुमानिति स उ(तदु)च्यते-या यम वेद पर पुमान््रुयादत्यन्वयः | यमो हि नियन्त मृतदुतिथ्यादिकं सै जगद्यथायथं प्रवतेयति । अतो यमस्य माहात्म्य ॒विद्ानिदग मिति सव वक्तं द्ाक्नोति । यथा प्रक ऋषिरेक एव सवेज्ञः परमेश्वरो व्रिजनो विशेषेण जगल्ञानाति तम(द)पि प्रकारान्तरं यममाहात्म्याभिनज्ञ एव वक्तुमुत्सहे | अथ तुतीयामाह-- @ 1 भ विकटुकेभिः पतंति पडु्वीरेकामिद बृहत्‌ । गायती [4 ्िषप्छन्दा< पि सवो ता यप आहिता, इति । मिकद्वकेभिर््योतिगौराय॒रिति भिकटरुको इति सूत्रकारेणोक्तत्वात्ते त्रयो यग कट्रुकास्तैयगैः षेडर्वीभूमीः पतति प्रापनोति । ताश्रोम्पः श्ाखान्तरमन्तरे समाम्नात .'ण्ोर्वर दहसस्पान्तु चैशच प्राथवी चाऽऽपश्चौषधयश्चोक्चे सूनृता च ” इति । वृहत बरहौकमिदेकमेव । गायञयादीनि तु च्छन्दांसि च्छन्दोरूपेण व्यवध्ितानि । ६, नानाविधं यजगदस्ि स्वा ता तत्परम जग्म आहिता यमे प्रतिष्ठितम्‌ । नियम कत्वादेव जगद्भचवस्थहितुत्वं यमस्य युक्तमित्यथैः | अथ चतु्थीमाह--- अहरहनय॑मानो गाग पुरषं जगत्‌ । वेव स्वतो न तुप्याति पञ्चभिमानंवेयेमः, इति । अ वैवस्वतः सरयस्य पुत्रो यमः; पश्चमिमानवै पशचपंस्यकतरूति सहितः स्नहरहः प्रतिदिनं गवादीन्नयमानो यमरोके प्रापयन्न तुप्यति । वतेत्येवं तृधि न प्रापनोति । प्राणिनो नेतुमारस्यरहितत इत्यथेः । _____-------- [`` क ल. श्व जनाति वः । २, पूवीः । २ ग. षी । [ला ०६अनु०4] छष्णयञुरवेदीयं तेत्तिरीयारण्यक्मू । ४२७ अथ पश्चमीमाह- वैवस्वते विविच्यन्ते यमे राजनि ते जनाः! ये चेह सत्येनेच्छ॑न्ते य उ चानुंतवादिनः, इति । इह टोके ये च पुरुषाः सत्येन वर्तितुमिच्छिन्ति येऽपि चान्ये पर्षा अनुतवा. दिनसतेद्विविषा अपर जना बेवस्वते सूरस्य पुत्र यमे राजान स्थिते सति तद्य विधिच्यन्ते । ततर सत्यवादिन. स्वै नयन्ति, अनृतवादिनो नरकं नयन्तीतयेव तद्िकः । अथ षष्ठीमाह- ते र।जनिह विविच्यन्तेऽथा य॑न्ति त्वामुष॑ । देवाश्थ ये नभस्यन्ति ब्राह्मणाभ्थापचित्यति, इति । ये चपुरूषा इह रोके देवा न्नमस्यन्त्युपासते येऽपि चान्ये ब्राह्मणानपयित्यति ुवणेदानान्नदानादिना पूजयन्ति ते द्विविधा अपि हे राजन्निह त्वदीये रोके विष स्यन्ते । तत्ोपाप्तका ब्रह्मोके नीयन्ते दानादिकमनिष्ठास्तु स्वर्गलोके नीयन्त इति तद्विवेकः | अथ यस्मादेवं तस्मात्सर्वेऽपि हे यम त्वामुपयन्ति | । अथ पप्तमीमाह -- यस्मिन्रकषे सुपटाशे देवैः संपिब॑ते यम; । अत्रं नो विदपतिः पिता पुराणा अतुबेनति ( २), इति ॥ पथिकृद्‌भ्यों विजानतेऽनुबेनति ॥ इति ृष्णयजुवदीयतेत्तिरीयारण्यके षष्परपाठके पञ्चमोऽनुवाकः ॥ ५॥ यमो राना देवैरन्यैः सह सुपटाश्षे शोभनपथपेते यस्मिन्द्रक्षे सोमसवननामके । दृशवत्थः सोमस्वन इति शरत्यन्तरात्‌ । संवते पतमूय सोमपानं करोति । अत्रास = ¢, (~ | ० ५ ~ र पु न्दे = क त बररपति; प्रजानां स्वामी नोऽस्माकं पिता पुराणाः परातनान्देवाननुषेनति नुगच्छति । त एते सप्तापि मन्ता यममाहात्म्यप्रतिपादकाः ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्भप्रकारे इष्णयनुर्ेदीय- तत्तिरीयारण्यकमाष्ये षष्ठप्रपाठके पञ्चमोऽनुवाकः | « ॥ 1 शरम) ४२८ भीमत्सायणाचार्थधिरवितभाष्यसमेतम्‌-- (पा ०६अब्‌१] अथ ष्टे पठोऽनुाः। 1 पूवनुबाके पितृमेधगतयमविरोषमन्त्सङकादबुदधिस्यो यमयज्ञोऽभिदितः । ११ स्वतन््ः पृर्पार्थो नतु पितुमेधाज्गमूतः । अथ प्रासज्गिकं परिसमाप्य भकतः पत धरोष एवोच्यते । चयनान्तमभ्निचित इति पूत्रऽभिहितत्वाद्निविद्विषयं॑ रष्टय च्यते । कल्पः--^“ अग्निमुपसमाधाय जघनेनार्नं तिस्रः पालाश्यो मेध्यो निहत्य तपरा मन्तरेणास्थिकुम्भं निधाय तदुपारष् च्छैतातृ्णामध्युयम्य दध्ना मधुमिभ्रेण पूरय वैश्वानरे हविश्दं जुहोमि '” इति । पाठस्तु-- वशवानरे हविरिदं ज॑होमि साहसुर्स« शतधारमेतम्‌ । तसम कोष पितरं पितामहं भपि॑तामहं बिभर्पिम्बमाने, इति । ्श्वानरेऽभिसदरो कुम्भ इदं वामिनमिश्रदधिरूपं॑हविजुहोमि । कीदशं हव साहस्रं सहखसंस्येपेतम्‌ । उत्सं प्रवाहरूपम्‌ । शतधारं शतच्छदरषु पतन्ीमिषं रामि्युक्तम्‌ । एष वैश्वानरो देवः पिन्वमाने वध॑माने पूयेमाणे कुम्भ एतम पितरं पितामहं भपितामहं च विभरद्विमव्‌ । कपः. +“ विक्षरन्तमभिमन््रयते-- द्रप्सशचस्कन्देमं समुद्रमिति द्वाभ्याम्‌ " शी। तत्र प्रथमामाह- द्रप्सश्चस्कन्द पृथिवीमनु चामिमं च योनिमनु यशर पर्वैः । तृतीयं योनिम संचरन्तं दरप्तं ज॑होम्यलुं स होत्राः, इति । द्रप्सो बिन्दुः स पृथिवीमनु चस्कन्द । प्रथिन्यां पतित इत्यर्थः । स॒ च पपी हतः सनसयानत्येऽनुसेचरति दुखोकेऽन्तरितलोके भूरोके च । तदेतदभिभरेय समयी- ५ अश्नौ प्रास्ताऽहुतिः सम्यगादित्यमुपाष्ठते । आदित्याजञायते वृष्टिवष्ेरं ततः प्रजाः '” इति । सोऽयमर्थो चामित्यादिनाऽभिधीयते - -द्रामिमं च योनिमनु । अन्तरम स्थानमनुपंचरति । यश्च पूर्वो योऽपि वैः प्रथिवीमनुचस्वन्देति पूर्वोक्तानि मप्यनुपतेचरति । तृतीयं योनि बुखोकरूपमादि्यस्यानमनुसंचरति । स्थनेष्वलुसंचरन्तं द्रप्सं जुहोमि मन्ता हुतमिव भावयामि । कुत होम $. च्यते--अनु सहोजा इति । यस्यां दिशि द्रप्पः पतिततद्वयतिरित्त ह # ~ ९ ७) । ^ ४ । १ ल, भथ्यो । २ ल, निमध्य । ३ ग, च्छद तृण्यामः । ४ क, स. "वो व ९६१ प्पा०६अनु०६] कृष्णयजुर्वेदीय तेत्तिरीयारण्यकपू । ४२९ तह ष याः सन्ति तास्वलुक्रमेण जुहोमि । यथाऽयं दरप्पो हत आदित्यादिस्यान. नेषु सये सौचरलुषकरोति तथा मावयामीत्य्थः | अथ द्वितीयामाह-~ इम संघुद्र« शतधारमुत्सं न्यस्यमानं युषनस्य मध्ये । घतं दुहनामदितिं जनायाभ्रे मा हिसीः परमे व्योमन्‌, इति । हप्र इमं कुम्भं जनाय प्रेतपुरुषाथं मा हिभ्सीर्हिभितं मा कुरु । करतु परमे ्योपसुत्े विधिरक्षणे स्थितं करं । कीदशमिमम्‌ । समुद्रं समुद्वतप्रमृतम्‌ । शचत- धारं रतस्ख्याकथारापतम्‌ । उत्स॒प्रस्रवणयुक्तम्‌ । मुबनस्य मध्ये व्यच्यमानं ्यमानममिव्यञ्यमानं वा घृतं दुहानां प्रृतकारणं दापि दुहानम्‌ । अदितिमखण्ड- नीयम्‌ । कल्पः--“ व्य(न्यु)ष्टायां ररिण्या पलाशशाखया शमीशाखया वा इमश्चानायतनं पाट अपेत वीतः" इति। पाठस्तु- अयेत वीत वि च॑ सपतातो येऽ स्थ धुराणाये च नूतनाः । अध्षभिरद्धिरक्तभिय्यक्तं यमो ददात्ववसानमस्मै, इति। यमेन नियुक्ताः पुरुषाः पुरातना नृतनाश्च स्वस्यां भुमौ व्याप्य वर्तन्ते, तान्तंबो दमुच्यते- हे यमदूता युय पुराणा अञ [भिक्षेत स्थ प्व स्थितायेच सृतना म्र स्य ते स्वे युयमपेतारमात्स्थानाद्पगच्छत । वीत परस्परं वियुज्य गच्छत, 7 विसपतास्मात्स्यानाद्विदुरं गच्छत । अशोभिर्दवसेरक्तमी रात्रिभिश्चाद्धिजं व्यक्तं विदोषेण संबद्भमवसानपिदं स्थानमस्मै यजमानाय यमो ददातु । करप “'सवितेताने शरीराणीति सीरं युनक्ति, पड्गवं द्वादशगवं चतुर्वि विवा" इति । पाठस्तु- सवितेतानि शशंराणि पृथिव्ये मातुरुपस्थ आदधे । तेभियुज्यन्तामध्रियाः ( १ ), इति। सविता प्ररकः परमेश्वरो मातुर्मातृस्थानीयायाः एथिन्या उपस्थ उत्सङ्ग एतानि सण राराराक्यवस्वरूपाण्यंस्थीन्यादधे स्थापितवान्‌ । तेमिसतेनिमित्तमूतैर था गाव बलीवदौ युज्यन्तां खङ्गटेन सेबध्यन्ताम्‌ । १ क, ख, मन्त्रतषे बि°। २ क, हिशण्या । ख. हरिण्यां । = १, 1 \ कपः “शुनं बाहा इति दवम प्रव्यावृत्तः षदपराचीः प्ताः कपूत प तत्र प्रथमामाह- । एनं बाहाः शनं नाराः दुं कृषतु लाङ्गलम्‌ । शुनं वरर क्य न्ता शनमष्षदिङ्गय शनासीरा शुनमस्मासु धत्तम्‌, इति | लाङ्गलं वहन्तीति वाहा बटीवदः, ते शुनं सुसं यथा भेवति तथा वहन शेषैः | न(ना)रा ब्रीवदीनां प्रका मनुष्याः नं पलं यथा मवति तथा परवति शेषः। लङ्क च इनं सुल यथा भवति तथा कृषतु । वरत्राच्ममययो रनवे शुनं घुखं यथा भवति तथा बध्यन्ताम्‌ | अष्मारां तीषग्ररोहयुकतं मीव दण्डं चोदिङ्गय हे कीनाश बरविदपररणाथमुयतां कुर । शुनासीरा हे वामापि शुनं सुखमस्मामु पत्तं सेपादयतम्‌ | अथ द्वितीयामाह-- शुनासीराविमां वाच यद्वि चं्रधुः पय॑ः । तेनेमामुपपिश्रतम्‌, इति । शुने बाुः सीर आदित्यः । हे शुनासीरौ वापवादियायिमां पूतं ! स्मा धत्मित्येतादशीं वाच श्रत्वा दिष्यम्तरिते यत्यय॒ उदकं चक्रुः प वन्तौ तेनोदेनेमां मूमिभुपसिश्वतं पिक्तं कुरुतम्‌ । कर्पः--“ उद्यम्य लङ्गं परीते बन्दाभह इति सीताः प्रत्यवेक्षते " इ पाठस्तु-- सीते वन्दामहे त्वाऽवोचीं सुभगे भव । यथां नः स॒मगा ससि यथां नः सुफला ससि, इति । लङ्कटपद्धतिः पीता । हे सीते त्वां वन्दामहे नमस्कुमैः । हे सुभगे पमा सीतेऽवांच्यधः परता मव | नोऽसमान््ति यथा येन प्रकरेण सुभगा प युक्ता ससि भवतति यथा च सुफला ससि शोभनफलोपेता भवसि । तर्भ भवेति पृवत्रान्वयः | कपः --“ सवितैतानि शरीराणीति मध्ये ङषटस्यस्थकुम्मं निदधाति " # पठस्तु-- | १ ५। . 1] 1 ॥1 ५ ४३० भीमत्सायणावायविरनितभाप्यसमेतपू्‌- [्षा०६अ सवितैतानि शर॑रागि पृथिव्ये मातुर पस्थ आदपे | तेर्भिरदिते शौ भ॑व, इति। १. ग, "षः | व| [प्रपा०६अनु° ६। कृष्णयनुर्ेदीयं तैसतिरौ यार्क्‌ । ७२१ प्वितेल्यादिः पूववत्‌ । तेभिरस्थिभिनिमित्तमतैर्ऽदिते भूमे श सुखहेतुभैव । कः --“विमुच्यध्वम्निया देवयाना इति दक्षिेऽते बलीवदौन्वमृच्यः” इति । ति _, „ विशच्यध्वमध्चिया देवयान! अतारिष्म तम॑सस्पा- रमस्य । ज्योतिंरापाम सुव॑रगन्म ( #२ ), इति | ह्निया बटीवद्‌ विघुच्यध्ये विमुक्ता भवत । देवयाना देवान्भति #मनवन्तो यमस्य मनुप्यनन्मरूपस्य॒ तमसोऽन्धकारस्य पारं परभागे प्रत्यतारिष्म तारित. नः । ज्योतिः स्वगमागेपरकाशकं सुकृतरूप साधनमापाम प्राप्नवाम | सुवः स्वग न्प वय प्राप्तवन्तः | कल्पः -“उदपत्रेणोदुम्बर शाखया वोक्षति प्र वाता वान्ति" इति । पठस्तु-- भ वाता वान्ति पतयन्ति विद्युत उदोष॑धीर्ि- हते पिन्व॑ते सुव॑ः । इरा विश्वस्मै युवेनाय जायते यत्पनेन्य॑ः पृथिवी, रेतसाऽव॑ति , इति । बाता; पुरोवायवः भ्रवान्ति प्रकरेण गच्छन्ति | तेन वायवो विद्युतः पतयन्ति तः कृवनि । ओपधीरोषधयश्चोल्िहत उद्वच्छनित । मुवस्तन्निमितते पुसं पिन्वते | विश्वस्मै भुवनाय पर्वप्ाण्युपकारार्थमिराऽ्ज जायते । यच्चस्मात्कारणात्प- प मः पृथिवीं रेतसा स्वकीयेनोदकेनाबति रकताति । तस्मात्परवीक्तमन्नादिकमुः म्‌ । | स्य “पाज सर्पी; सेयुतयाऽऽवपति-- यथा यमाय, इति । पारस - यथां यमाय॑ हाम्यमपन्पश्च मानवाः । एषं वपामि हार्य यथाऽसांम जीवलोके भूर॑यः, इति। ।था यमलोके पञ्च मानवा; पशचप्स्याका मनुष्यरूपा मुख्या यमदूता हाय य योपय गृहोपकरणनातमवपनपपादितवन्तः `। एवमहमपि हाम्यं ह्य॑स्य १ यो होपकरणभुतमोषाधैनाते वपामि प्रलपामि । यथा येन प्रकारेण शोक ननपमूह भूरयः प्रभूता वयमसाम भवाम्‌ तथा कुरमं इति शेषः । का # अन्ग, ुस्तकेऽङ्करहित ; पाठः | ५९, त्र, गच्छन्तो ।२क. न्तमौषुः । त, गतमौपंधजा | ४३२ ्रीमत्सायणाचायैविरवितभाष्यसमेतम्‌-- [भपा०६अब्‌ कल्पः-- “चितः स्य परिवित इत्यपरिमिताभिः शकंराभिः परिश्रित्य प पाटस्तु-- चितः स्थ परिचितं उध्वेचितत; श्रयध्ये पितरो देवत । परनाप॑तिबेः सादयतु तयां देवत॑या, इति । हे शकरा युयं चिरत; स्थ सेपादिता भवथ । परिचितः स्थ पततिः घय भवथ । उर्वैचितः सरवाम्य इष्टकाभ्य उ्व॑संपादिताः स्थ# । तानं युषः पितरो देवता पितृदेवत्या यूयम्‌ । प्रजापति्व्तादशीर्वो युप्ान्सादक स्थापयतु । तया प्रनापतिरूपया देवतयाऽङ्गरस्वद्‌परुवाः सीदतेति शेषः । अङ्गि) स्थापितां यथा धरुवास्तथाऽापि धवाः रत्यक्षिष्ठत | करपः-- “आप्यायस्व समेतु त इति क्िकता व्यूहति, उत्तरया शष्टमा न्यस्या? इति | उभयोः प्रतीके दश्च॑यति-- १९ [> आप्यायख, सं ते (२); इति॥ अध्चिया अगन्म सप्त च॑॥ इति इृष्णयनुर्वदीयतेत्तिरीयारण्यके षष्टु्पाठके | षष्ठोऽनुवाकः ॥ ६ ॥ आप्यायस्व समेतु तेसं ते पयाधपि समु यन्तु वाजा इति मन्यं मामे सीजेनितेत्यनुवाके व्यार्यातम्‌ ॥ इति श्रीमत्सायणाचायैविरचिते माधरवाये वेदाथैप्रकारे कृष्णयनुरवदीयोतिं यारण्यकमा्ये षष्ठप्रपाठके षष्ठोऽनुवाकः ॥ ६ ॥ अथ षष्ठे पप्तमोऽनुवाकः। फ़रपः- ''टोष्टानप्तिदिशमैनन्वीक्षमाण उपदधाति--उतते त्नोमीतयौः । स्रम्‌" इति । त॑त्र प्रथमामाह-- उत्ते तञ्नोमि पृथिवीं त्वत्परीमं लोकं निदधन्मो अह९ रषभ्‌ । एता स्थूणां पितरे। धार भह« रस्षम्‌ । एता स्थूणां पितर धार _. = % श्रयध्वमित्यस्य स्याख्यानमेतत्‌ । + (व. ग. "तःप ।२क. त, दृश्यो गेयः ३क. ल. ताद्षाष्षन ४ग.(२)।५, °मन्वी° | पपा०६अद्‌०७] हृष्णयजुवेदौयं तेत्तिरीयारण्यकम्‌ । ४३३ यन्तु तेऽज यमः सार्दनात्ते मिनोतु, इति । हे रोष्ट ते त्वदथ॑पृथिवीमुत्तश्नोमि, उत्कर्षेण ॒स्तन्धां करोमि । है पथिवि $ लोकं न * # लत्यरि तवोपरीमे छोकं खोक्यते दरेयत इति रोको रषटस्तं निदधत्स्थापयन्रहं मो रिप॑ तव हितं मा करोमि । एतां रोष्टरूपां स्थूणां स्तम्भं ते तव भारो यथा न ् अन्रासिन्देशे मवति तथा पितरो धारयन्तु । अत्रासिन्देशे यमो देवो हे लोष्टते तव सादना ल्थापननिमित्तं मिनोतु स्थानं करोतु । अथ द्वितीयामाह-- उप॑सपै मातरं भूमिमेतामुरग्यचसं पृथिवी सुशेवाम्‌ । उणै- म्रदा युबतिदंक्षिंणाचत्येषा त्वा पातु नित्या उपस्थ, इति । हे रोैतां भमिमुपसपे प्राप्नुहि । कीदशीम्‌, मातरं मातृस्यानीयाम्‌, उरुब्य. चसे बहुविस्ताराम्‌ › पृथिष प्रथितां प्रतद्धम्‌ ; सुशेवां पुष सेवितं॑याम्याम्‌ । उर्णम्रदा कम्बल्वन्पृदुमूता युबतिरनित्यतरुणी दक्षिणावती कौशल्युक्ता सैष पृथिवी, एपस्य स्वोत्सङ्गे भनिकऋत्याँ; +पापदेवतायाः सकाशाद्धे र्ट त्वां एतु । अथ तृतीयामाह-- उच्छ्मेश्वस्व पृथिवि मा विबाधिथाः सूपायनारस्मर भव सूप- वश्चना । माता पुत्रं यथां सिचाऽम्येनं भूमि णु, इति। हे पृथिवि रोष्टमेनमुच्छरमश्चस्वोत्कर्थेण सुखयुक्तं कुरु । मा विवाधिथ। अस्य षामा कार्षीः । अस्मे ेष्टाय सूपायनं निवासस्थानं मोभ्यद्रन्यं वा यस्याः सा [पायना । सुषटूपवश्चनं स्वेच्छागमनं यस्याः सा सूपवञ्चना । तादृशी भव । यथा भ * (+ [| न भके माता पुत्रं सिचा वरेण प्रावृणोति तथैनं लोष्टमभिद्रणु, अस्थ प्रावरणं कु । जय चतुर्धीमाह- * उच्छमश्॑माना पृथिवी हि तिष्ठसि सहल मित उप हि भ्रयन्ताम्‌ । ते ग्रहासो मधु- [रि न , क ऋम्येऽ निकरतिपवस्य श्र्यदेवतेत्पथः कृतोऽस्ति । + अग्रे नवमानुव।र वरणो वार रिति मन्त निकतिपद्ष्या्यानुरोधेनायं पाठः कलितः । दृयते तु सर्वजाऽऽदर्शपुस्तकेषु पाद्‌- ताया इति । >+ अ हियं क्तते तत्रैकस्य व्याख्यामि न स्पष्टतयेषिखितं वृश्यते । एतं पि बरो्देन ध्वनितं तु स्यात्‌ । ~ १क. ख. (त्याः स | ५५ । ७२४ भ्रीमस्सायणाचायेविरचितमाष्यसमेतम्‌- [प्रषा० ६अब्‌.५ रतो विश्वाहाऽस शरणाः सन्त्वत्र, इति । 1 हे पृथितरि हि यस्मादुच्छूमश्चमानोतव्षेण सुसं कुबाणा तिष्ठसि । तस्मा, णान्पिता मीयमानाः सहसरं लोष्ट उपशभ्रयन्तां त्वामाश्रयन्तु । एतं वा मुख्यं छः माश्रयन्तु । ते स्वै खोष्टा मधूश्वतो माधुयैरसखाविणो खहा भूत्वा विश्वाहा एवैष प्यहःस्वस्मे स्थाप्यमानरोष्टाय शरणा अत्र रक्षितारः सन्तु । कल्पः--““तिटमिश्रामिधीनामिखिरपसन्यं परिक्रिरति--एणीधोनाः ” शी | पाटस्तु-- एणीर्थाना हरिणीरजनीः सन्तु धेनबैः । तिरछबत्सा उज- मस्मे दुहाना विश्वाहा सन्त्वनपस्फुरन्तीः ( १ ); इति । या धानाः सन्तिता दणीरमिश्रव्णां हरिणीरैरितवणौ अजनी; तव पेनबः सन्तु । तिला वत्सस्थानीया यास्तं तस्तिख्वत्साः, ताद्रयो धाना अ ्तायोमन्रं दुहाना विन्वाहा सैः खनपस्फुरन्तीरपस्फुरणेन प्रातकूक तिमासेन रहिताः सन्तु | कल्पः “अभिवान्यायै दुग्स्याधृरारावि मन्धसिः प्रस्म्योपमधित आमपात्ष्ं दक्षिणत उपदधाति--एषा ते यमसादने" इति । पाठस्तु -- | एषा ते' यमसादने स्वधा निधीयते गहे । अक्षितिर्नाम॑ं ते असो, इति । | हे प्रेत ते तव यमसादने यमस्य स्थाने गृह एषा मन्धरूपा स्वधाऽताति नि धीयते स्थाप्यते । असौ हे देवदत्तनामक प्रेत ते तवाक्षितिनोम क्षयरहिता ए | कृलपः- “प्मूले वहिदंकषिणा स्तृणाति-- इं पितृभ्यः प्रभरेम वर्हि" | पाटस्तु- इदं पितृभ्यः भभ॑रेम बरहिदषेभ्यो जीवन्त ५ उत्तरं भरेम । तच्॑मारोहासो मेध्यो भवे यमेन स्वं यम्यां संविदानः › इति। ददं षिः पितृभ्यः पिरे मभरम प्रकर्षण स्तृणीम । व्य त नन ९ तच्वमारोहासः परमाथ॑तक्तमारोदुकामा देवेभ्यो देवाशु्तरमुद्ततरमतिशयन ११, 'न्थङ्निरपषतः । २म. मेध्यो।३ ग, भव। | प्रषा०९अदु° ७] कृष्णयजुरवेदीयं तेचिरीमारण्यकम्‌ ॥ ~ ४२३५ रं बर्हिभैरेम सपादथाम । हे प्रेत त्वं यमेन यम्या च संविदान रेकमत्यं गतो र्यो भव [ म्‌ ]। अगतसेवनयोम्यो मव | कल्यः--“ पाला्ान्पारधीन्पारेदधाति--मा त्वा वृक्षाविति पृवापरावुत्तरया दृक्ष. नोत्तरौ " इति । तत्र प्रथमामाह-- मात्वा दक्षो संवाधिषटं मा माता पुभिवितम्‌। #* पितृन्छत्र गच्छास्येर्धासं यमराज्यं, इति । हे प्रेत स्वं दक्षो पुवांपरपरिषिरूपावेतौ मा संबाधिष्ठं बाधितं मा कुरुत ता ). (। हे प्रथि त्वमपि माता मातुस्थानीया सती मा बाधिष्ठा: । हि प्रिद्धान्पितन्र पने गच्छासि हे परेत प्राप्नुहि । यमराज्ये यमस्य देशा एधासमेधस्व वर्धस्व । थ द्वितीयामाह-- मात्वा क्षो संवापिथां मा माता पुयिवी मही। वेवस्वत५« हि गच्छासि ममराज्ये बिरांजसि, इति । हे प्रे त्वं वृक्षो दक्षिणोत्तरपारषिरूपवेतो मा संवाधेथां संबाधितं मा कुरुताम्‌ । ता मातुस्यानीया मही महती पृथिवी मा बिष्ट । हि प्रपिद्धं वैवस्वतं पूर्तं ( गच्छासि प्राप्नुहि । यमराज्ये यमस्य देहो विराजसि विरेषेण रान- नो मव | क्यः-“‹ मध्ये नटेषीकाजनिद्धाति- मकं वम्‌ "” इति । पारस्तु-- नं पुबमारोहैतं नमिन पथोऽन्विहि । स तव नेकैवो भूत्वा संतर प्रतरोत्तर (२), इति । १शबदेन नरमध्ये समुत्पनञस्तृणविद्ेष उच्यते । हे प्रेत त्वं नैं ष्ठवं तृणवि- परप एवनहेतुमेतमारोह । तेन मलेन पथो मा्गानान्विहि त्वमनुक्रमेण प्रालुहि । .दशस्तव॑नट( ठ )प्टवो रलरूपेण वेन युको भूता संतर पितृोकमारग- १ पदर सम्यक्तर । प्रतर प्रकर्षेण तर । उत्तरोत्कर्थण तर । मार्गे नानाविधोपद्रव- रहारामिप्रायेण नानाविधं तरणमुच्यते । वसः“ पुराणेन सर्पिषा शरीराणि पुरतृप्तानि संतर्प्येत्तरत आपीनोऽनम्वीक्ष. # र्भ निवपति--सवितैतानि शरीराणि ” इति । पारस्त॒-- नै ¢ पितन्दि। यत्र १ इत्यपि पाठो वेदिनां प्रसिद्धः । रमे १९ ग. मध्या ।२ग. नढे। ह ग. नं । ४ ग. नलेन । ५ ग. नल्प्रु । ६ ग. नलश्च । | स, ग, नटं 1८ यगन, नहर” । ४२ § भीमर्सायणाचायोषिरयितभाष्यसमेतम्‌ प्रपा० ६ अनु ४ स्ितेतानि शशंराणि पृथिव्यै मातुरुपस्थ आदधे । तेभ्य॑; पृथिवि शँ भव, इति ! एतानि शरीराणि शरीरावयवरूपाण्यस्थीनि मातृस्थानीयायाः पृथिव्या इष उत्सङ्गे सविता प्रेरको देव आदे पवतः स्यापयति । हे पृथिवि तेभ्योऽधिम ` शं सुखहेतुभेव । पद्दोता सूर्य ते चक्चगच्छतु वातमात्मा घां च गच्छं पृथिवीं च धमंणा। अपो व| गच्छ यादि तभ ते हितमोषधीषु प्रतितिष्ठा ररि, इति । कल्पः“ अथेनमुपतिष्ट॑त--षड्ढोता पै ते चक्ुगैच्छतु वातमात्मा चां च ग थिवी च धर्मणा । अपो वा गच्छ यदि ततन ते हितमोषधीषु प्रतिति शरीरः" पडूदोतृं्को मन्तराभिमानी देवोऽशि तदनुप्रहेण ह परेत त्वदीयं चक्षुः पूरय गख त्विति योजनीयम्‌ । अथे च मन्तः प्रथमानुवाके व्यास्यातः | करपः-- ५ मुक्तमोगेन वासपताऽस्थकुम्भं निमूज्योपयुपारं शिरो दरिणा शुः स्यति--परं मृत्यो अनुपरेहि पन्यागिति, अयास्य कपालानि सुपरभिन्नानि पी यथेषुदकं न तिष्ठेत्‌ ” इति । पाउसु-- परं मृत्यो अनुपरेहि पन्थां यस्ते स्व इत॑रो देवयानात्‌ चश््मतेशुण्वते `तं व्रवीमि मा नं; भरना रीरिषो मोत वीरान्‌, इति । हे मृत्यो देषयानादितरो यः पन्थास्ते स्वस्तव सभूतः, तं परं पत्था नादितरं तं मागैमनुपरेहि अनुक्रमेण प्राप्नुहि । चश्ुष्पत पादन श्वो पीना शरन ते तुम्यमेकं वचनं ब्रवीमि । नोऽस्मदीयां जां पुत्रादिरूपां मर रीतिं मा विनाशय । उतापि च वीरा्दारान्मत्यानपि मा रीरिषः | कल्पः“ मुक्तमोगेन वापर शरीराणि प्रच्छायोदपात्रेणोदुम्बरदालया बैश श वातः " इति | पाठस्तु- श वातः श\हिते घृणिः पञ ते सन्त्वोः षधीः । कल्प॑न्तां मे दिशः शग्माः) इति । मक त" १. "हन्ते ष्र। २). गति | यष | ` [प्रषा०६अनु०७] कृष्णयनुर्भदीयं तैतिरीयारण्यकम्‌ |. ४२७ बातो वायुस्ते तव शं सुखं करोतु । घुणिर्दीप्यमान आदित्यो हि प्रसिद्धस्ते तव शं सुखं करो । ओषध्यश्च ते तव शं भुखहेतवः सन्तु । दिः सवा मे मम श्रमाः पुखप्ापिकाः कल्पन्तां समथा मवन्तु । । कल्पः--“' इष्टकाः प्रतिदिरामनन्वीक्षमाण उपदधाति-पृथिन्यास्त्वा रोके साद्‌ याम्यतः प्रतिमन्त्रं प्रतिदिशं मध्ये पचमी तां दक्षिणेन ष्ठम्‌ ” इति | तत्र प्रथम- मत्रमाह-- पृथिव्यास्त्वा रोके सादयाम्यश्ुष्य शमीति पितरों देवतां । प्रजापतिस्त्वा सादयतु तयौ देवतया, इति । हे इष्टके त्वां पृथिव्या रोके स्याने स्थापयामि सादयामि । अमुष्य प्रेतस्य परोसि सुखहेतुरापि । पितरस्तव देवताः स्वामिमूताः । भ्रजापतिरदवस्त्वामत्र साद्‌ तु स्थापयतु । तया प्रजापतिदेवतया स्थापिता सती ध्रुवा सीद यथाऽङ्गिरोभिः पिता तद्वत्‌ । अत्राङ्गिरस्वद्‌धरुवा सीदेत्येतावदध्याहरैन्यम्‌ । अथ द्वितीयादीन्षष्ठन्तान्पश्च मन्तानाह-- अन्तरिक्षस्य त्वा दिशस्त्वां दिशां त्वा नाकस्य त्वा पृष्टे ब्रभ्रस्यं त्वा विष्टपं साद्याम्यमुष्य मासि पितरो देवतां । प्रनाप॑तिस्त्वा सादयतु तयां देवतया (३), इति । अर्नपस्फुरन्तीरुत्तर देवतया द्रे च ॥ इति कृष्णययुवेदीयतेत्तिरीयारण्यके पषटुमपाठके सप्तमोऽनुवाकः ॥ ७ ॥ र द्ितयेष्ठके त्वामन्तरिक्षस्य रोके साद्यामीतयनुषञ्य पूर्वद्वयास्येयम्‌ । ह ॥यष्टकं त्वां दिवो टके सादयामि । हे चतुरथेष्टके त्वां दिश्चां लोके सादयामि। प्मटके त्वां नाकस्य पृषे स्वगस्योपरि पादयामि । हे षषेषठके त्वां ब्रध्नस्याऽऽ विष्टपे स्थाने सादया । सर्वत्रानुषङ्ग्योतनाय सतादयामीत्यादेः पुनः पाठः ॥ इति श्रीमत्सायणाचायैविरचिते माधवीये वेदार्भप्रकारो कृष्णयनवेदीय- तेत्तिरीयारण्यकमाप्ये षष्ठप्रपाठके सप्तमोऽनुवाकः ॥ ७ ॥ न ग. सुल प्रतिदे०! २ क ठ. (पी नां । उक. व. °न्जपव्रस्त--१०। ४३८ ्रीमत्सायणाचायेषिरवितभाष्यसमेतम्‌- [पपा ०६अद्‌ अथ षष्ठेऽष्टमे ऽनु; । कलप;-- “एव चरूनपुपवानिति प्रतिमन्त्रम्‌” इति । ततर प्रथममन्त्रमाह-- अपुपवोन्पृतव धमरुरेह = स॑ ।दतृत्तभ्नुवन्पृथिवीं , धामुतोपरिं । योनिकृतः पथिकृत॑ः सपयैत ये देवान घुतमौगा इह स्थ । एषा ते यमसादने स्वधा निधीयते गृहऽसौ । दशाक्षरा ता रक्षस्व तां गोपायस्व तांते परिददामि तस्यां तवा मा दभन्पितरो देवतां । प्रजापतिस्त्वा सादयतु तयां देवतया, इति । पक्का मक्षया; पिषटविकारा अपूपाः, ते यस्य चरोः सन्ति सोऽयमपृपवान्‌ | ए पृतवानप्ूतपरतयुक्तः । तादृशश्ररिहासिनसयन पूर्वस्यां दिश्यासरीदतु, उपिश कि कुर्वन्‌ । पृथिवीमेतामुत्तभसुब्रु्य स्तरा र्वन्‌ । उतापि च चां दुरो यमाण उततम्नुवन्‌ । देवानां मध्ये ये देवविशेषा युयमिहाम्मिनुपधाने घृतमा स्थ धृतसेविनो मवथ, ये(ते) युय योनिकृतः स्थानकारिणः पथिद्धृतो मा गश्च सन्तः सपथत परिचरत । असौ देवदततादिनामक हे प्रत ते तव यमा यमस्य स्थनि गृह एषा स्वेतच्चरुरूपमनन निधीयते नितरा स्थाप्यते । दासः कान्यकतराणि मन््रविरेषरूपेण प्रतिपादकानि यस्याश्वरुपायाः स्वधायाः पनि दशाक्षरा तादृशी या स्वधा वियते तां स्वधा हे प्रेत रक्षस्व । तां गोपाय सरूपस्योपद्रवामायो रक्षणम्‌ । मोगदहायामप्युपदरवामावो गोपायस्वे्नेनोच्यो । ताशी स्वधां ते तुम्ये परिददामि । अत्र देवतारूपा ये पित्ते स्वे स्वधायां तवा प्रेतं मा दर्भ्हिसितं मा कर्वनत । प्रनापतिरित्यादि पृवैवत्‌। अथ दक्षिणादिमैध्यमान्तचतुदि्ु चरूपधानाविषयान्मन््ानाह-- अपूपवा्यृतवानषीरवान्द्धिवान्मधुम ५अररेह सीदतृततसनुनपथिवी चामुतोपरिं । योनि कृतैः पथिकृत॑ः सपर्यत े देवानौ ५ धृतभागाः प्ीरमागा दधिभागा मधुभागा इह स्थ । एता (== “| १ ग. मध्यान्त । प्रप” ६अनु ०९ कृष्णयजुर्वेदीय तेत्तिरीयारण्यकेम्‌ | ४३ ९ ते यमसादने स्वधा निधीयते शहऽसौ | शता- प्रा सदसक्षराऽ्युताक्षराज्चयुताक्षरा ता९ रस्व॒ तां गेपायस्व तां ते परिददामि तस्यौ त्वा मा दभन्पितरे। देवतां । प्रनाप॑तिस्त्वा सादयतु तयां देवतया ८ १) , इति । अपुपवानसो दर ॥ इति कृष्णयजुर्वेदीयतेत्तिरीयारण्यके षषटमपाटकेऽ. एमोऽनुवाकः ॥ ८ ॥ भत्र शृतवानित्यादिपद्चतुटयेन मन्त्रभेदो द्रष्टव्यः । शुतमागा इत्यादन्यपि वारि पदानि राताक्षरेत्यादीन्यपि चत्वारि पदानि चतु्वपि मन्त्रेषु विम्य योन- यानि । शृतं म्यकक्तं पयः, क्षीरं पयोमात्रम्‌ | अन्यत्पूर्ववत्‌ ॥ इति श्रमत्सायणाचायेविराचिते माधवीये वेदा्प्रकारो कृष्णयनुवदीयौततिरी. यारण्यकमाष्ये षष्ठप्पाठकेऽ्टमोऽनुवाकः ॥ ८ ॥ अथ षष्ठे नवमोऽनुवाकः | । ४ | ध कलः -“(तिटमिश्रामिषोनाभिचिः प्र्न्यं परिकरत्येतास्ते स्वधा अगताः करोमि" | | पाठस्तु-- ५ एतास स्वधा अमृतां; करोमि ' यास्ते, धाना; परिकिराम्यन | तस्ते यमः पितृभिः संबिदानोऽतर धेनूः कामदुधा; करोत्‌, इति। प्रतते त्वदथमत्रास्यां चितौ या घाना भृषटतण्डुलङूपाः परिकिरामि पारितो विक्षि. । एता धानस्ते त्वदर्थमख्ता विनाशरहिताः स्वधा अन्रूपाः करोमि } यमो वदथ पितृभिः सेविदान रेकमत्यं गतः सस्ता धाना अत्र स्थाने कामदुषाः ¢ _ =, प्कि भूपाः करोतु । । सः--“ओपपिस्तम्ान्प्रतिदिहामेनन्वीक्षमाण उपदधाति--त्वामजनेति प्रतिम- इति । तत्र प्रथमामाह- प्वामजुनोष॑ीनां पये ब्रह्माण दृद्िहुः । तास र नण ~~~ न क ९ ग. तिलाभिभिः | २ ग, न्वी । ४४१ भौमतसायणाचायमिरनितमाष्यसमैतप्‌- (भरपा०१अब्‌ ५ त्वा मध्यादाददे चरुभ्यो अपिधातवे, इति । तेषु मनत्रेप्वजुंनदूवोकाशदशब्दास्तृणविरेषवाचिनः प्रसिद्धाः । ऽना त्वा ब्रह्माणोऽभिज्ञा विप्रा ओषधीनां पय सत्सवासामोषधीनां सारमेव विनि । ता्तामोषधीनां मध्यात्सकाशात्त्वामादंद आनीय स्थापयामि । किमयम्‌, चर्यो ` धातवे चरूणामपिधानारथम्‌ । अथ द्वितीयामाह- दूबाणा॑< स्तम्बमाहरेतां भियत॑मां मम॑ । इमां दिश मनुष्याणां भरयिष्ठाऽतु विराहतु, इति । हे प्रेत दूर्वाणां संबन्धिन स्तम्बमाहर स्वी कुर । एतां दुर्वी मम स्वस्य पका विद्धीति शेषः । मनुष्याणां सेबन्धिनीमिमां दतिणां दिशमनु प्रा दुवा भृषिष्ठ विरोहतु विविधमङ्कुरमुत्पादयतु । | अथ तृतीयामाह-- काकांना९ स्तम्बमाईैर र्॑सामप॑ह्ये । य एतस्य दिशः पराभ॑वन्नघायवो यथा ते नाभैवान्पन॑ः) इति। हे परेत काश्ासयानां तृणानां स्तम्बमाहर स्वी कुर । किमथेम्‌--रकषसपे एतै पश्चिमाया दिशोऽघायवोऽग्र पापमुपद्रवमिच्छन्तो ये वैरिणः पराभवम कतौर आपतन्‌ । ते वैरिणो यथा पुननौमवन्न भविष्यन्ति तथा काशस्तम्बं पीक अथ चतुीमाह-- दभीणौ९ स्तम्बमाहर पितृणामोषधीं प्रियाम्‌ । अन्वस्य मूं जीवादनु काण्डमथो फम्‌, इति । ॥ हे प्रेत दरभनन्धिने स्तम्बं स्वी कुर । इमामोषथीं पितृणा # विद्धीति शेषः । अस्यै दर्र्पाया ओषध्या मूलमनुजीवादयुक्रमेण नीव ।! काण्डं फलं चानुक्रमेण जीवतु वधैतामित्यथेः । करपः--““टोकं प्रणेति लोकंपृणा उपदधाति, उत्तरया पुरीपिणागुविकिरी' + तयोमेन््रयोः प्रतीके दरेयति-- लोकं प¶ण ता अंस्व सूददोहसः, इति । =-= => ० --- कमन ~~~ ----- ----- ~~~ किति क | ८ ११ ण्दुमे च रल, ग, ष्द्ध आ । १. भमन । ४ ल, ग. [गरष ०६अनु ०९ कृष्णयनुर्दीयं तैततिरीयारण्यक्षम्‌ | ` ४४१ टो पृण च्छद्र पृणेत्यको मन्त्रः । ता अस्येति द्वितीयः । एतौ चोभावपेत्‌ वीति. त्नुवके व्या्बातौ । कल्ः--“उदफत्रेणोदुम्बरशाखया वोक्षति--शं वातः, इति । पारस्तु- शं वातः श\ ते घृणिः शुं ते सन्त्वो- पधी; । करप॑नतां ते दिशः सर्वौः, इति । अयं मन्त्रः स्मानुवाके व्याख्यातः । ते सर्वा इत्येतावानेव विशेषः | कर्पः- “उपतिष्ठत इदमेव" इति । पाठस्तु-- इदमेव मेतोऽधरामातिमाराम कांचन । तथा तद्न्विभ्यां कृतं मित्रेण बरंणेन च, इति, दानीं वतेमानमिदमेवैकं कष्ठ संपन्नम्‌ । इतोऽपरां कांचिद्ष्य ति माऽऽरामं 7 ्ा्वाम । तद्स्मद्भीषटमन्विभ्यां देवाभ्यां मित्रेण वरुणेन च तथा कृतं ` षादतम्‌ | कलः~- “वारणशाखां पुरस्ताननिदधाति रणो वारयात्‌ इति । पाठस्तु - वरणो बार॑यादिदं दबो वनस्पतिः । आत्वं निके दरेषीचच वनस्पतिः, इति । क अय वैरणाख्यो वनस्पतिर्देव इदं कष्टं वारयान्निवारयतु । तथा पस वनस्पति- प्या अन्यस्या अपि बाधाया ननिक्रत्यै पापदेवतीया दरेषाच्च वैरिकृतात्पालय- वेति ेपः | र्सः--“विपृतिरोष्टमुत्तरतो विधृतिरपि'" इति । परदस्तु- विधतिरसि विधौरयासमदधा दषा सि, इति । ॥ 1 हे दोषत्वं विधु्तिषिधारकोऽसि । अतोऽस्मत्तः सकाशादधा पापानि दषस ४१ च विधारय वियुज्वान्यत् स्थापय | शसः --“दामीशाखां पश्चाच्छमि शमय" इति । पठस्तु-- | शमे शमयास्मदघा देषां ऽसि, इति । है शमि एततामकवृक्, अस्मदस्मत्तोऽध। पापानि द्ेषांसि वैराणि च क्रमय । कि #ौ । ग, कण ° । तै ॥ ह ४४२ भीमत्सायणाचायबिरवितमाप्यसमेहम्‌-- [मभम*६अ्‌भ कल्यः--“्यवे दक्षिणतो यव यवय इति । पारस्तू- यव यवयास्मदधा दरषाभसे) इति । पववद्रयाख्येयम्‌ । ---“अयेनमुपतिषुते पृथिवीम्‌" इति । पदस्तु- पृथिवीं गच्छान्तरिक्षं गच्छ दिव गच्छ दिशो गच्छ सुवगच्छ सुव॑गेर्छ दिश गच्छ दिषै गच्छ।न्तरिक्षं गच्छ पृथिवीं ग॑च्छापो वां गच्छ यदि तत्रं ते हितमोषधीषु प्रतिपिष्ट शररिः, इति । आरोहावरोहाभ्यां पृथिव्यादिस्वगैपयंन्तप्रापतिवाक्यानि स्पष्टानि । अपो वे्यदव प्रथमानुवाके व्याूयातः । | “जघनेन चितिं कप्वोदि समानम्‌ ' इति । तन्मन्त्राणां प्त्री ददेयति- अहम॑न्वती रेवतीयद्रे देबस्यं सवितुः पवित्रं या रतपमादुदरय तमसस्परि धाता पुनातु (२), ति । अथो फलं पुनातु ॥ इति कृष्णयजुर्वेदीयतेत्तिजैयारण्यके षष्टुपपाठर नवमोऽनुवाकः ॥ ९ ॥ एते च मन्तास्तृतीयानुवाके व्यास्याताः ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्प्रकाशे छृ्णयजुदीयतेति यारण्यकमाप्ये षष्ठप्रपाठके नवमोऽनुवाकः ॥ ९ ॥ षा०६अनु ° १ ०] इभ्मकर्ेदीयं तैत्तिरीयारण्यकम्‌ । ४४३ अथ षे द्रमोऽनुवारः | | कल्पः-- ¢ नवम्यां व्युष्टायां यज्ञोपवीत्यन्तरा म्रामं॑स्मद्ानं चापिमुपक्षमाधाय परितर्योपरेणाभिं रोहितं चम।ऽऽनडुहे प्राचीनम्रीवमुत्तरलोमाऽऽस्तीयं॒॑तदरेतसमा- शनो ज्ञातीनारोहयति- आरोहत "” इति । पाटस्तु-- आरोहताऽऽयुंजेरसं गृणाना अनुपूर्वं यत॑- माना यतिष्ठ । इह त्वष्ट सुजनिमा सुरत्नों दीधेमायुं; करतु जीवसे बः, इति । र ज्ञातयो यूय जरसं गृणाना नराकस्यां प्राथैयमाना आयुरागुपो हेतुभूतं चमोऽऽरोहत । अनुप उयेष्ठमनु कनिष्ठो यथा भवति तथा यतमाना; प्रयत्नं वन्तो यतिष्टाऽऽरोहणप्रयतनं कुरुत । इह कमणि त्वष्टा हामिषां पापानां [ च - र्‌ = = म _ = = = = _ ह = = तनूकताऽयमभ्निः सुजनिमा शोभनजन्मा सुरस्नो भक्तेभ्यो देयैः शोभनै रलैर्पेतो वो युप्मभ्यं दीधेमायुः करोतु । जीवसे जीवनाय | कल्पः--“ अथेताननुपूवान्प्रकरूपयति--यथाऽहानि ' इति | पाठस्तु- यथाऽहन्यनुपूर्वं भव॑न्ति यथतंवं ऋतु. भियन्ति कटकाः । यथा न पूैमषैरो जहा स्येवा धातरा्यपि कल्पयैषाम्‌ , इति । , यथा सोकेऽहानि दिनान्यनुपर्वं भवन्ति, परतिषदद्ि्तीया तृतीया चेत्येवमनु्रमे- ५१ तेनो । यथा च वसन्ताद्रतव॒ ऋतुभिरुततरोत्तरैः क्लृप्ताः संबद्धा यन्ति षच्छान प्रवतेन्ते । यथा च पूव पितरं व्यष्ठं वाऽपरः पुत्रः कनिष्ठो वा न जहाति ` ¶^त्वनति । हे धातः भनापत एतैममनेनैव श्रकारेणैषां ज्ञातीनामायुमि कट्पय पद्य | नहि ते जश्न तनु क्रूरं चकार मतः | कपिषैमस्त ज॑नं पुनैजरायुं गौरिव । अप॑ नः शोशुचदघम य्या रयिश्‌ । अप॑ नः सोशुचदधं मृत्यवे स्वाह । नि १ ग. टोषिति ! २ क, ख. “माना यतिष्ठ यावन्तः स्थते प्रवं आरोहतेति ¦ इ०। १ ग, नते। ४१, हि अ।५ '्ुगोरि° । 221 ४४५ भ्ीमत्सायणादायपिरवितभाप्यसमेतम्‌- [पा ०६ भ्‌०५ व्यः अप वौरणद्ुवेण वारण्या सचि चतुगृहीतमाज्यं गृहीत्वा जुहोति हि ते अग्न तनव करूरं चकार मर्यः । कपिम तेजनं एुननेरायु गौश्व | अपन शोशुचदघम शूशुध्या रथम्‌ । जप नः शोष्ुचदथं सूले स्वाहा ” इति । हे! तव तनुवै शरीराय म्यो मनुप्यः कूरमुभ व्यापारं न हि चकार । षि कपिवेष्टाकारी मनुष्यः ५नस्तेजनमुतेजनं यथा भवति तथा बभस्ति दीपयति ।? चन्तः-गौत्वि जरायु । यथा गौः स्वगैमस्य रक्तायै जरायुपटं संपादयति न ' करूरं करोति तद्त्‌ । नोऽस्मदीयमधं पापमपञ्चोश्चत्‌ › अपगतं यथा भवति त दुप्यतं दह्यताम्‌ । हेऽ रयिं घनं शुुध्यातिशथेन शुद्धं॑टर । पुनरपि नोऽ पापमपगते यथा भवति तथा दह्यताम्‌ । तदथं भृत्ये देवाय स्वाहुतमिदमस्तु । कल्पः + उत्तरेणािं रोहितोऽनड्वान्ध्ाङ्मुखो ऽवस्थितो भवति तं ज्ञातयोऽा नतेऽनद्वाहम्‌ ” इति । पाठस्तु - अनद्वाहंमन्वारभामहे स्वस्तये । स न इद्र इब देवेभ्यो वहः सेपारंणो भव ८१) ).इति। स्वस्तये केमयितमनड्वाहै वयपन्वार भामह हस्तेन स्शामरे । हैऽनद्वन्‌ देवेभ्यो देवाथमिनदर॒ इव नोऽस्मदथ बृहिवीहकः सेपारणः सम्बकपारं प्र ` च भव्‌। कद्पः- “प्राञ्चो गच्छन्तीमे जीवाः" इति । पारस्तु- इमे जीवा विं सृतेराव॑वतिभूदद्र देवदति नो भव्य । प्राजञोऽगामा नृतये हसाय ्ाधौय आयुः प्रतरां दधाना; › इति । इमे जीवा ज्ञातयो मते वयुज्याऽऽववर्तिन्नावृत्ताः । केनामिप्रायेगेति तदुचयो अद्यास्मन्दिने नोऽस्माकं भद्रा कट्याणरूपा देवदूतिर्दैवानामाहञानकरियाभ नृतये मनुष्यक्षयनिमित्त हसाय हास्यार्थ हषीर्मिव्य्ः । भाञ्ध; प्राञ्चः १९ सन्तोऽगाम वय गच्छामः । कीदृशा वयं, द्राघीय आयुरष्यनत दीधमायुः प्र तिप्रकषेण दधाना धारयन्तः । | कल्पः -“जधेन्यः शामीक्ालया पदानि रोपयते -मृत्योः प॑दम्‌ इति| ¶॥ मृत्योः पदं योपयन्तो यदैम द्राधीथ आर्यः = 9 9 3 १. षारूेनस। २ ग. वर्ण्या । रल. पे तनु* ! ४ ₹ ते तदु । 9. ६ ग, शङ्िाहः । ७ क, ख. पदं यो" । कः पा०६अनु° १०] इृष्णयजुदीयं तेततिरीयारण्यकम्‌ ४४५ भरतरां दधौनाः। आप्यायमानाः भनया धनेन शद्धः पूता म॑वथ यङ्षियासः, इति । ्र्योमृतयुरूपस्यानडुहः पदं स्थानं योपयन्तो रोपयनतो यदैम गच्छौमस्तदा# व्यं वबद्राषीय जयुः भ्रतरं (रामतिप्रकर्वण दधान; भ्रनया धनेन चाऽऽप्याय- ¢ न ना वधमानाः सन्तः, यज्ञियासो यज्ञयोग्याः शद्धा, दारीरहुद्धियुक्ता : पूता द्रन्य- दविुक्ताश्च भवथ । हे ज्ञातय इति द्र्षन्यम्‌ । कलः--“अेम्योऽष्वयुदकषिणतोऽरमानं परिधिं दधाति- इमं नौभ्यः परिषि धामि" इति । पास्तु-- इमं जीवेभ्यः परिधिं दधामि मा नोऽलुंगाद- परो अथेपरतम्‌ । शतं जन्तु शरदः पुरूची- स्तिरो मृत्युं दैग्रहे पतेन , इति । हममदमानं जीवेभ्या। नविानामथँ परिधिं परिषानहेतं दधामि स्यापयामि | ऽसमाकं मध्येऽपरो यः कोऽप्येतमर्षमायुपो मागं माऽनुगान्माऽनुगच्छतु । कितु स्वीनिरतृति गताः शरदः सेवत्सराञशरतं जीवन्तु । पर्वतेन पर्वतसदशेन पाषाणेन तयुं तिरो दहे तिरोमृतं कुमः | कल्पः--“अथेताः पत्नयो नयने सर्पिषा समृशन्तीमा नारीः?” इति । पाटस्तु-- इमा नारीरविधवाः सुपत्नीराञ्जनेन सिषा सं्शन्ताम्‌ । अनश्रवो अनमीवाः सुशेवा आरोहन्तु जन॑यो योनिम, इति । इमा नारौरेतालियोऽविधवा वैधम्यरहिताः सुपत्नीः शोमनपतियुक्ताः सत्य ज्जनहेतुना सपिंपा संमृश्न्तां चक्षुषी सस्पुशन्तु । अनश्रवोऽश्रुरहिता मवा रगरहिताः सशेष, पष्॒सेवितु योग्या जनयो जाया अग्र हृतः पर नि पस्ानमारो हन्तु प्राप्नुवन्तु | वसः -कुरातरुणकेलककुदेनाञ्नेनादन्ते-- यदन्नम्‌, इति । पाठसतु-- यदाञ्जनं त्रककुदं जात५ हिमर्व॑तरपरि । ॥ 1 । ॥ (म ध ॐ अत्र बयं पृववदिति पदुद्यमधैकं भाति । १क, ष. पत्योः पदं । २. शतो रजा प्रच्छायमानाः सन्तो यदै । ३ क,. १ वाध” । ४ क, ल, नुत । ५क. ल. "र । ६ क. ख. "जनं च । ४४६ भ्रीमरसायणाचायैषिरचितमाण्यसमेतम्‌- (अफ ०६अद्‌० |, तनाहतैस्य बृलेनारौतीनम्मयामसि, इति । हिमषतस्परि हिमवत्पव॑तस्योपारे जातमुत ककुदे त्रिककुत्ववेतपंबन्धि यदु. ऊने किते । अशतस्य मूलेन सुखस्य कारणेन तेनाजञेनारारीनेम्भपामति श चिक्शयामः । | | - कलपः--““अथेतामि कुदातरुणकानि समुच्छत्य दरमस्तम्बे निदधाति--यया | | इति । षटस्तु- यथा त्वयुदधिनत्स्योषपे एथिव्या अधिं । एवमिम उन्दन्तु कीत्यौ यश॑सा बरह्ममचेसेनं, इति । हे ओषधे दर्मस्तम्ब पृथिव्या उपरि यथा त्वमुद्धिनत्खि, उत्पद्ये । एव कुशाः कीत्योदिभिः सहोद्धिन्दन्तूतपचन्ताम्‌ । कीवियदापोर्खोकिद्वयगतत्वेन भेदः करपः--“अने चैतदहः पैचते योदनं च--अनोऽपतीत्यनस्य प्राश्नीयात्‌" प पारस्तु- | अने।ऽस्यजास्मदा देष|‹सि) इति । हे पकद्रव्य त्वमजोऽस्यजसंबन्ध्यपि । अतोऽस्मत्सकाशादधा पापानि फी वैराणि चाजञापगमय । कल्पः“ ्यैवोदनस्य च प्ाश्ाति -यवोऽपि ” इति । पार्स्त॒-- यवोऽसि यवयास्मदघा दषं धसि ( २ ) इति । संपाणो भव जम्भयामसि श्रीणि च ॥ इति दुष्णयजुवेदीयतेत्तिरीयारण्यके षषुथपाटके दक्षमोऽनुवाकः ॥ १० ॥ हे ओदन त्वं यथोऽसि यवसबन्धयपि । अतोऽस्मत्तः सकाशादषा पापि [षी वैराणि च यवय एककरः ॥ इति शरीमत्सायणाचा्य॑धिरचिते माधवीये वेदाप्काशे ृष्णयनुयौरि रीयारण्यकमाप्ये षष्ठप्रपाठके दशमोऽनुवाकः ॥ १० ॥ । {~> 0 0 --------------- म्न , क,ख. त्व ।२क. ख. पचन्ति।३ क ज. वि। अ ४.४ घीति । ५ क, ख, (ति यवोदुनस्य च प्क्चाति य° । पप०ईअु° ११] हृष्नयर्वदीयं तैतिरौयारण्यकषप्‌ । अथ षह एकाद्लोऽनुवाृः । ४४७ ण पृीनुबके शृत्यवे स्वाहेति थो होम उक्तस्तदनम्तरमेवतैमनद्रौदश्च सवाहतीनुह- 1त्‌ । तत्र प्रथमं मन्त्रमाह-- अप॑नः शो्ुंचदघमरं शुशध्या रयिम्‌। अप नः शोशुचदघम्‌, इति। पूवानुवाके व्याख्यातो मन्त्रः । अथ द्वितीयमाह-- सकषोत्रेया सुगातुया वतुया च॑ यना- महे । अप॑ नः शो्धुचदधम्‌, इति । सकेतरिया श्ोमनकेत्रयोम्यया सुगातुया शोमनगतियोभ्यया बसुया च धनप्रापि- पमूतयाऽप्यनयाऽऽदुत्या यजामहे पूनयामः । अप न इत्यादि पृषैवत्‌ । अथ तृतीयमाह~-- भर यद्भन्दिष्ठ एषां भाऽऽस्मारकासश्च सूरयः । अप॑ नः शोशुचदघम्‌, इति। यथेषां ज्ञातीनां भन्दिष्ठोऽतिशयेन भद्र परुषाः प्राप्यते, तदानीमास्माकासोऽ- रसनन्धिनः सूरयश्च विद्वांसोऽपि पूत्रपौत्रादयः प्राप्यन्ताम्‌ । अथ चतुथमाह-- भ | 9 ज भ यदपरः सहस्वता विश्वतो यन्ति सूरयः। अप॑ नः शोडुचदधम्‌ , इति । चच्छन्द: परतिद्धिवाची । यत्प्रतिद्धाः सूरयो विदरः सहस्वतो बेख्वतोऽर; ` शस्यन्ति प्रकर्षण प्रप्नुवन्ति | भय पश्चममाह-- भ यतते अभ्रे सूरयो जायंमहि परते वयम्‌ । अप॑ नः शोक चद्यम्‌(१)) इति । ^ ये वयं ते तव सूरयः स्तेतूनामैतत्‌ । प्रकषण स्तोतारः । यच्छन्दश्तस्तः ------------------------------ # दषम वरव ते त्र यत्मतिद्धाः सृरयस्ते त्वदीथाः प्रतताः, अतो केयमपि ते तदीया १ पपेण भूकास्म) इति ग, पुस्तकस्थो भाग्यपाठः । (1, ४७८ भमत्सायणाचायैबिरवितमाष्यसमेतम्‌-- प ०६अ ॥ च्छन्दोऽध्यतव्यः । ते वयं प्रनायेमहि प्रनां प्ाप्ुयाम तव प्रपान स्वमूताः । अथ षष्ठमाह- त्व हि विश्वतो विश्वतः परि. भूरसि । अपं॑नः शोशुचदधम्‌; इति । हे विश्वताश्ुख पवेत ऽवारायुक्ताभन त्वं विश्वतः स्वेत परिभूरसि रप पृरिमविताऽति । जथ सप्तममाह-- दविषो नो विश्वतो मुखाऽति नावेव पारय । अपं नः शोष्ैचदधम्‌; इति । हेऽपर नोऽस्माकं द्विषो द्वषिणो शुखा मुखानि विश्वतः सवस्मादेशादततिपास तीत्य परतो नय । तत्र टष्टन्तः-- नावेव यथा नावा परतस्तार (तः प्रपि तदत्‌ । यद्वा हे विश्वतोयुखातरे प्निषः शात्रुनतिषारयेति म्याख्येयम्‌ । अाष्टममाह-- | स॒ नः सिन्धुमिव नावयाऽतिपषौ स्वस्तय । अपनः शोशुचदधम्‌ , इति । हेते स त्वं नोऽस्माकं स्वस्तये कषेमाथातिपषे दुःखजातमतीत्य षरतः प्र तत्र दृष्टान्तः- नावया सिन्धुमिव यथा लोके नावा समुद्रं तारयन्ति तदत्‌ | अथ नवममाह-- आप॑; प्रवणादिव यतीरपास्मत्स्यन्द्ता- मघम्‌ । अप॑॑नः शोशुचदघम्‌, इति । र्ठ 4 पषणांनिश्नदेशननिमिततमूता्तीर्निगैता आप इवास्मत्तः सकाशादपं ¶¶ पर्य स्यन्दतां प्रवाहरूपेण गच्छतु | अथ दशममाद-- उद्रनादुदकानीवापास्मत्स्यन्दतामधम्‌ । अप नः शोशुचदघम्‌ } इति | ~ ~ भा --~----~-*-~--- ११. परिषि । २९, ब. १त्‌। अथ । २, "गनग्र 1४१. भाः । ा०९जतु० १२} कृष्णयजुरदीयं तैसिरीयारण्यकष्‌ । ७४९ शदरनादुनतपरदेशास्थाद्वनात्सकाशत्कुल्यया समागतान्युदकानि यथा निदेशं प्रति भ यन्दन्ते तथाऽस्मत्तः सकाशादघमपेल्य स्यन्द्ताम्‌ । अथैकादृशमाह-- . आनन्दाय ममोदाय पुनरागार स्वान्ृ- हान्‌ । अपं नः शोशुचदघम्‌, इति । आनन्दाय मरणाभावनिमित्तसतोषाय, भरमोदाय ॒विषयभोगनिमिततप्ङृष्हरषाय, नरि स्वकीयान्यरहान्म्त्यागामागतोऽस्मि | भथ द्वादशमाह--- न वे तत्र भधीयते गोरश्वः पूरुषः पशुः | यत्रेदं ब्रह्म क्रियते परिधिजीरवेनाय कम॑ नः शोङ्खुचद्घम्‌ (२), इति ॥ अधमं चत्वारिं च ॥ [^ न , त्तस ४ इति कृष्णयजुषेदीयतेत्तसयीयारण्यके षष्ठभपाटफ एकादशोऽनुवाकः ॥ ११ ॥ पञ यक्षिन्देश इदं ब्रह्म पूर्वोक्तं होममन्तरनातं जीवनाय जीवनाय कं पुं [> [> $ € _ ९ ५, भा भवते तथा परेधिः परधानं क्रियते । तन्न देदो गेरशरो वा पुरुषोऽन्यो वा गव मीयते सेमा न भ्रियते । जतस्तद्‌ नोऽस्मदीयमघमपशोश्चचत्‌ । अपेत ष भवतु | रति श्रीमत्तायणाचा्थविरानिते माधवीये वेदाथप्रफाशे इष्णयजैदीयौत्तिरी- यारण्यकमाप्ये षष्ठमपाठकं एकादशोऽनुवाकः ॥ ११ ॥ 1 अथ प्रहे दादृरोऽनत्राकः । राजगव्या हेननमुत्सगश्च ति द्रौ पक्षौ, तत्न हननपक्षे मन्त्रा; पूवैमेवोक्ता ¦ } अभी पते मन्त्रा उच्यन्ते । कल्प;-- + यचयुत्सृनन्त्यपद्याम युवतिमाचरन्ती. छचस्वा नः पतय इत्यन्तमिस्तिपूभिः पन्यं राजगवीमदची्रेतं दारुचितिं च पारेणीय » इति । । प्रथमामाह-- जपयाम बुर्वतिमाचर॑न्तीं मृताय॑ जीवां प॑रिणीयमांनाम्‌ । ४५० भरमत्सायणाचामिरवितभाप्यसमेतम्‌- पषा ०६०२ | अन्धेन या तमसा ्र्ृताऽसि भराचीमर्वायीमवयन्नरिटे) ईति । मृताय मृतपुरुपायै परिणीयमानां जीवां जीवन्तीं युवतीं (ति) योवनवतष युवतितवेन मावितां वा वृद्धामाचरन्तीमागच्छन्ीं राजगवीं वयमपक्याम । या रग, गवी त्वमन्पेन तम॑सा जरातिशयेन मरणमीत्या वा दषटप्रसारणामान पत्यत्यभगिमि ` डेन तमसा भावता भवसि । अरिष्ट्या अरहिसाथै प्राचीं प्राङ्मुखीमवाचौमवासूपष तां राजगवीमचयन्वयमवेमा जानीमः । अथ द्वितीयामाह-~ मयैतां मारसतां ध्रियमाण देवी सती पितृोकं यदैषि । वि्ववारानम॑सा संम्य- यन्त्युभौ नो लोके पयसाऽऽंगीहि,इति। मया धियमाण पोप्यमाणा राजगवी, एतां रक्षितां त्वा(खवा) मासा एव ताम्‌ | अहमनेन रक्षिता नतु मरिप्यामीत्थेव निश्चिनोत्विल्यथैः । हे राजगवि ण स्मात्कारणादनेनोपाकरणमात्रेण देवी देवतासिका सती पितृलोकं प्त्यैप्यागच्छरी विश्ववारा स्मैवरणीया प्ार्यनीया नभसाऽऽकाशम्गेण संभ्ययन्ती वृ सवण्वती हे राजगवि तथाविधा त्व नोऽस्माकमुभो लोकावेतह्ठोकपरोकी पका सरिणाम्यावृ(णा ऽद्रोणीहयवृतौ कुर । क्षीरपुणो कुविल्यथः । अय तृतीयामाह-- रथिष्ठामधि मधुमन्तमुमिणर्नःसन्तं तवा पयसोपसस्संदेम । स^ रय्या सपू बथैसा सच॑स्वा नः स्वस्तये, इति । हेऽ वयं त्वमपरं पयसा पयोमुरूयभेम्द्रन्यनिभित्युपस सदम म एव कग्राप्नुयाम । कीदशमभरिम्‌ । रथिष्ठ धनेऽवस्थितं धनप्रदमित्यथः । सधुमनः ्वययुक्तमूभिणमुत्कषयक्तमूजेस (नः सन्ते बलवन्तम्‌ । ' हेऽपरे स्वस्तय नोऽस्मान्रय्या घनेन सेसचस्् सम्यम्योनय वचैसा कान्त्याऽपि सप्तचस कृल्पः--“ ये जीवा इत्यमिमन्त्य ” इति परस्तु - ये जीवाये च गताय जाता मे च जन्त्य।; । न न ¢ - ०1 १७. ल. न्ती यौ । २ क. ल. मघाङन्धकारा । ३१. "नात्यन्त" । ४ 0 , ७^ चण 0जेनन्धार० ॥ # शा. ०मर्जस्वन्तं | १ ०६अतु १९] कृष्णयलूर्वदीमं तेत्तिरीयारण्यकषम्‌ | ` ६५१ तभ्यो चरृतस्य॑धारथितुं मधुपा व्युन्दती, इति । ये जीवा अस्मत्ुटे जीवन्तो ये पुरुषाः सन्ति ये च मृता; सनि येऽपीदानीं पता उत्पन्ना ये च जन्त्या इतः परं जनयितन्याः, तेभ्यो धारयितुं तान्स गिषितु घृतस्य संबन्धिनी मधुधारा मधुररसोपेता [ धारा ] तया धारया व्युन्दती पेण केदनयुक्ताः राजगवी ] वतेते | प कलपः-- ¢ माता सुद्राणामिति द्वाभ्यामुत्सृजन्ति ” इति । ततर प्रथमामाह-- माता द्राण दुहिता वस॑ना९ स्वसांऽऽदित्या- नमिमूतंस्य नाभिः । प्रणुवोचं चिश्षितुपे जनाय मा गामनागामदितिं वधिष्ट, इति । इयं राजगवी रुद्राणामेकादशसख्याकानां माता मातृस्थानीया । वसूनामष्टसं- यकानां दुहिता पूत्रीस्यानीया । आदित्वानां द्वादशसंस्याकानां स्वसा मगिनी- नीया । अमृतस्य नाभिरैहिकस्याऽऽमुप्मिकस्य च सुखस्य नाभिस्थानीय । अत; रणाचचिकितुषे ज्ञानयुक्ताय जनायतिवक्समूहाय नु कषिप्रं प्रवोच प्रकर्षेण कथ- मि । किं कथ्यत इति तदुच्यते--अनागमामपराधरहितामदितिमखण्डनीयां गां नगरवामनुस्तरणीरपेणोपाकृतां मा वधिष्ट हे मना अस्या वधं मा कुरुत । अथ द्वि्तीयामाह- पिव॑तूदकं तृणांन्यन्ञ॒ । ओुनत ( १ ), इति ॥ विष्ट द्र च॑ ॥ इति कृष्णयनुर्वेदीयतेत्तिरीयारण्यके षष्ुपरपाटके द्रादशोऽसुवाकः ॥ १२॥ ये राजगवी यत्र क्र।पि सवेच्छयोद कर पिबतु । तृणानि च भक्षयतु । ओम्‌ , 9) 9 † + । कुमः | उत्छजत हे जना बद्धामेनां राजगवी पारित्यनत ॥ इति श्रीमत्सायणाचार्थविरनिते माधवीये वेदा्थप्रकारो कृप्णयनु्वेदीय- तेततिरीयारण्यकमाप्ये षष्ठप्रपाठके द्वादशोऽनुवाकः ॥ १२ ॥ र ण ४ == १. ग, ररभद्° । ४५५३ ्रीमत्सासफाचासविरवितभाप्यसमितम्‌-- (पमा १ ६अदु०। १] परे युबाभ्सं भनिद्ानुव॑तस्पराम्पावहतसवाजोऽमगो वै चत्ता, कापर त लकते ते ने पणं चो त ये षये स लती रेवतीः सष्दंमध्वमष्ावि शतिं ते यत्त उतिष्ठातं इदं त उक्त रह्रनयदवा उदरममये पञचैिश्ातिराय।त त्रिध्द्विश्वानरे तसिमदुपत ए ` वेताहंभियुज्यन्तामद्िया अदिते पारं ब आप्यायस्व सपव “शतिर्ते तो म्यकषितिस्तेभ्ः पृथिमि षदा प्र मे कपाः फथिन्या अन्तरिभस्य भिर शदपृपवौनसौ द शत देतास्ते ते दिशः सवौ अदपभ्विभवातिरारो? तुव क्रूरं चकार ुन॑ेत्यये मा नोऽतु॑गाद्रहं ईमा नारीः परि बरयोवि् तिरपै नः सुपतेतिफा म मद्धन्दठः भयदः भ्र यत्ते अग्ने त्^ हि दिः ! च्ञ) धुप भरफादुद्रताद नन्दाय न त्र तत्र चतुर्विभ्कतिरपसयमा जहि दरदं दरद परे युबा ५समायत्वितासत सप्तवि धतिः ॥ ॐ हतसत्‌ । सं तां सिजवामि सजपा मजामयुधेने च ॥ ॐ शान्तिः शान्तिः शान्तिः । हरिः ॐ | इति कृष्णयजुदीयतैत्तिरीयारण्यके प्रु; प्रपाठकः समाष्ुः ॥ ६ ॥ यो दपू्णेमासादिः पितृमेषा्त इतिः । | कर्मकाण्ड; समभरोऽयं व्याछ्यातो बाबुद्धये ॥ १ ॥ वेदार्थस्य प्रकाशेन तमो हाद निवारयन्‌ । पुम्थाश्चतुरो देयद्विातीयमहेशवरः ॥ २ ॥ इति भीमद्वीसुकणसाश्रा्यधरषरशीमत्सायणाचायैविरनित रष बेदायेपरकासे कृष्णयजुरवेदीयतेत्तिरीयारण्यकमाः षष्टः प्रपाठकः समक्न; ॥ ६ ॥ ५०५०५७९ ०९०९८९० ५८१ ८१८५८५० ५११८०९० ९८१५०० ९८०१८१८९ ८५८९५८९.५ ८५१ ५८५८५५०. ५ ५८ ५4 ८१८ ०९८९८१८१ ८९८९०९४ ग्रन्थाङः ३६ कृष्णयनुवेदीयं ते (५ तेत्तिरीयारण्यकम्‌ । श्रीमरस्तापणाचायपिरवितभाष्यस्षमेतम्‌ । ( सपरिशिष्टम्‌ । ) तत्र स्तमपरपाठकादारभ्य दक्षमपरपाठकपयेमतोऽ्य सपरिशिष्टो द्वितीयो भागः (२)। एततपुस्तक वे° शा० रा० रा० “वावाशान्ली फटे! इत्येते: संगोधितम्‌ । तच्च ची० ए० इत्युपपदधारिमिः विनायक गणेश आप एनया आनन्दाश्रमपुद्रणाय्यं आयसाक्षरैमुद्रयित्वा प्रकाशितम्‌ । दवितीयेयम ङ्कनाल्रत्तिः । शालिवाहनशकान्दाः १८४८ जिस्तान्दाः १९.२७ ( अस्थ सवैऽथिकाश राजशासनानुपरिण खवायततीकृताः ) पूरयमाणक्नपकसदितं रपफषतुप्कम्‌ । ृष्णयजुषदीयं तेत्तिरीयारण्यकम्‌ । ( तत्र # शीक्षोपनिपत्संन्रकसप्तमपपाठकस्याऽऽरम्भः । ) प्रथमांऽनुबाक. । (+)वागीडायाः सुमन्तः स्वाथौनमुपक्रमे । यं नत्वा कृतकृत्यः; स्युम्तं नमामि गजाननम्‌ ॥ १ ॥ यस्य निश्वसितं वेदा यो वेदेम्योऽखिरं जगत्‌ । निमेमे :.महं वन्दे विद्यातीथैमहेश्वरम्‌ ॥ २ ॥ तत्कराक्षेण तदरूपं द्धदुनुकमरहीपतिः । आदिहत्सायणाचर्थं वेदार्थस्य प्रकाशने ॥ ३ ॥ ये पूर्वोत्तिरमीमांसे ते व्याख्यायातिग्रहात्‌ । कृपालुः परायणाचार्यो वेदार्थ वक्तुमुयतः ॥ ४ ॥ म्याख्यातः पितृमेधान्तः करमकाण्डो नयैः स्फुरम्‌ । अथोपनिषदं न्ययैव्योकुर्वे ब्रह्वुद्धये ॥ ९ ॥ अन्नं हयुपनिषच्छब्द) >ह्यविद्ैक.चरः । तच्छन्दावयवाथस्य विद्यायामेव संभवात्‌ ॥ ९ ॥ उपोपसगैः प्तामीप्ये तत्परतीचि समाप्यते | पामीप्यात्तारतम्यस्य विश्रान्तेः स्वात्मनीक्षणात्‌ ॥ ७ ॥ त्रिविधः सदिधा्वर्थो विद्यायां संभविष्यति । ्रीमत्ुरेशसचर्यवसपष्टमिद्मीरितम्‌ ॥ ८ ॥ उपनीयेमम।त्मानं बरह्म पास्तद्रथं स्वतः | निहन्त्यविद्यां तञ्मं च तस्मादुपनिषद्धवेत्‌ ॥ ९ ॥ निहत्यानथेमृलां स्वाविद्यां प्रत्यक्तया परम्‌ । गमयत्यस्तप्तभेदमतो वोपनिषद्धवेत्‌ ॥ १० ॥ ्रवृ्तरैतृज्निःशेषांस्तन्मूरीच्छेदकत्वतः । यतोऽवसादयेद्विद्यां तस्मादुपनिषन्मता ” इति ॥ ११ ॥ --- ~~~ [1 ----- ---~ “~ ~~ =-= 9 ~~ = =^ -- --- ----- # अस्या एव सांहितिकोपनिषदित्यपरं नाम । + इत आरम्य स्रमष्टमनवमेतिप्र पाठकात्रेतयभाष्यमेव विद्यारण्यविरनिततैत्तिरीयोपनिषदीपिकाख्यया प्रसिद्धम्‌ । क; ॥ + 1 स. तथं भ | ९क, ल. अ चापः | ४५४ ्रीम्सायणाचाथैविरवितभाष्यसमेतम्‌-- प्रपा ०७अ यथोक्तवि्याहेतुत्वाद््रन्थोऽपि तदभेदतः । भवेदुपनिषन्नामा लाङ्गलं जीवनं यथा ॥ १२ ॥ तत्र--विषयः कः फं किं कः सबन्धः कोऽधिकारवान्‌ | इत्याक्राङ्सानिवृत्त्यथं चतुष्टयमुदीयते ॥ १६ ॥ अनन्यलम्यो विषय इति हि विषस्य रक्षणम्‌ । ओषधविशेषप्रहपरचारग निर्णयादीनामायवेदज्योतिः शा खव्याकरणादिमिरेव छम्यतवात्तद्विषयत्व दृष्टम्‌ | आर) तद्वदनन्यम्यमङ्रैतम्‌ । न खल्वद्ैतमात्मतत्व॑वेदान्तव्यतिरिक्तेन केननिप्मपो) म्यते । भागान्तरे चाऽऽग्नायते --“ नवेदृविन्मनुते तं बृहन्तम्‌ " ङ्गी अनया श्रुत्या यथा वेदन्यतिरिक्तं प्रमाणे निषिध्यते तथा श्रुत्यन्तरेणोपनिषद््ी रक्तो केदमामो निषिध्यते । तथा च वाजसनेयिन अमनन्ति-^ तंत निषदं पुरुषं प्रच्छामि '” इति । उपनिपत्स्वैवाधिगत जप(नेषदः । यम्तु मानानं गम्यत्वं मन्यते स प्रष्टव्यः । रिं प्रत्यक्षणोतानुमानेन(ऽऽह्‌।सिदागमेनति । अर्प कि बाह्येन प्रत्यक्षेण किव मानन | तत्र बाह्प्रत्यक्षनिषेध तटवक्रारा अमन ५ न तत्र चक्षगच्छति ” इति । तेत्रोपपारं तेचिरीयाः कठाः शेताश्वतरश्र मनन्ति- न पदे तिष्ठति रूपमस्य न चक्षुषा परयति कश्चनैनम्‌ " पी। संहो सम्यश्रमस्य परमात्मन। रू¶ नीटपीतहस्वा्याकारं न तिष्ठति न व| अतः कथिदपि ब्रह्मादिस्तम्बान्ते जगति वण्मानो जन्तुर्न परमात्मन च्छः प्यति । चक्षप। रूपैकतिषयत्वं सावजनीनम्‌ । तेधिकानां पामराणां चत्र वादामावात । यथा रूपराहित्याचक्षग्षयत्वं नास्ति तथा शब्दाद्रह्यच्छरा दिविपयत्वमपि नास्तीति कटेरा्नायते-- «५ अरान्द्मस्परमरूपमन्यय तर्ज नि्यमगन्धवच्च यत्‌ "' इति | तस्मात्न बहयप्र्यक्षविषय अत्मा । मानतप्र्ष्‌ कीररामिति वक्तव्यम्‌ । किः ममाऽऽत्मा भद्रन इत्येवरूपमुताहं मनुष्या 6 | हाच व्येतरूपमथवा मदीथोऽय देहो देहस्याहं स्वाम चक्षुरा।2५॥ वागादद्धििरमिवदनारिक्रियायाः कत्‌ मलपा सुखदुःखय। भक्ता धमाध स्वमनरकयोर्मनेत्यवरूषमाहोधित्सत्यं॑ज्ञानमनन्तं॑ब्रह्मकमेवाद्ितीयमह मलन नाऽ; | तस्य भणात्मविषयत्वेन मृख्यात्मततवगाचरत्वाभावत्‌ । परिषि ह्यात्मा । गौणात्मा मिथ्यात्मा मुर्थात्मा चेति । यथा निविधः पिहरदत्‌ । तव शिहदेवदत्तयो्मेद्‌॑प्यत्तेव प्िहिगतक्र(थर।यादेगुणाना देवदत्ते सद्धा मिति व्यवहरति पोऽ गौणः (पहः | अरण्ये मन्दान्धकारं धावन ६१ द्म भ्रान्त्या िहोऽयमिति निश्चल तमेति सोऽय मिथ्यापि । = --- (ल,ग. तिरि" । क, ८, मं पति दूरदुवाथाः । रक र २14 । पा०७अनु० १ दष्णयजुर्वेदीयं तेत्तिरीयारण्यकम्‌ ५५ ¢तालोकमध्यवर्तिनं खगेन्द्र दष्टा सिंहोऽयमिति प्रतिपद्यते सोऽयं मुख्यः सिंहः । ५ सत्यत्र राजा भद्रसेने स्वस्माद्धेदं पश्यन्नेव धनरक्षणादिरूपं स्वकीयं गुणं मि्वलोक्य ममाऽऽत्मा मद्रसेन इति प्रयुड्तऽतोऽयं गाणात्मा । नापि दतीयः | मनप्य इत्यादिप्रत्ययम्य देहगोचरत्वेन मिथध्यात्माविषयत्वात्‌ । द्विपात्वा्याका दत्म्यान्मनुप्यत्वाख्या महाजाति । विश्एटमातापतृनन्यत्वगम्या ब्राह्मणत्वा- पऽवान्तरजातिः । उपनयनादिसंस्कारगम्यो ब्रह्मचारित्वाश्रम इत्येते स्धूख्देह गः । स्थटेहस्य चानात्मत्वं चावोकव्यतिरिक्तानां सर्वेषामपि तेभिकानामविवादम्‌ । दात्मदेहयोरविं्यमानस्यैव भेदस्य प्र्तात्यभावादहं मनुप्य इति प्रत्ययो मिथ्यात्मवि ए: | इदं च देहस्य मिथ्यात्मत्वं प्राणमय) शावत्‌।र्‌ प्रपञ्चायेप्यते | नापि तृतीयः यापि शिङ्गदेहविषयत्वात्‌ । तथा हि--:.यं देहो मदीय इत्येवं स्वस्वामिभावः प्रती- म | तत्र स्वं देह आत्मा तु स्वामी तयोः कमेनिमित्तः संबन्धः कमणां च पुण्यपापल- गानामनेकत्वात्तदनुसारेणोच्ावचदेहान्पयोयेण गृहणाति । एतटेवामिप्रेय भगवतोक्तम्‌- ‹ वापि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि । तथा शरीराणि विहाय जीणीन्यन्थानि संयाति नवानि देही '!॥ इति । तध्य च देहग्रहणस्य कमनिभिततत्व श्वेताश्वतरा आमनन्ति --“: गुणान्वयो यः कर्मकती कृतस्य तस्यैव स्त॒ चोपभोक्ता । स विश्वरूपल्लिगुणख्िवत्मा प्राणा- : पेनरति स्वकर्ममिः '' इति । स्वरजस्तमोगुणैरम्वयो यस्य॒ जीवात्मनः सोऽयं न्वयः । फठं मुखदुःखरूपं तस्य न कारणे पुण्यपापरूपकर्मणी तयोर्य कता । व कृतस्थैव कर्मण उपमोक्ता न त्वन्यस्य । कृतानां च क्रम॑णामनेकरत्वात्तदनु- ण बहुदेहस्वीकाराद्यं विरूपः । गुणत्रयवदोन मागत्रयगामित्वात्रिवत्मा । गुणधिक्ये सतति यमनियमादयष्टाङ्गयोगमम्यस्य सरगृणत्रलपाप्ीन = उत्तरमाग- परादना ब्रह्मटखाकं प्राप्रोति | रजनोगणाभ्क्यि सरति काम्यकरषाण ज्यातष्टा- न्यनुष्ठाय धूमादिना दक्षिणमार्भेण स्वगाख्यं सोभरोकं प्राप्नाति । तमागुणाधिक्य | महापातकोपपातकानि करत्वा नरकन्टाकं तृतीयमाग्ण प्राप्नाति । ₹ईत्य नामधिपतिर्जीवात्मा स्वकीयैः कर्ममिर्मरगत्रये सचरति । तस्य च जीवस्य ं॑तत्रेवाऽऽप्नातम्‌--“ अडष्ठमान्नो रवितुल्यषूपः रं सकल्पाह॑कारसमन्ितो | दधेगुणेनाऽऽत्मगुणेन वैव आर।ग्रमान्नो ह्यवरोऽपि दृष्टः ” इति । दयपुष्डर द्गृष्ठपारामेतं तन्मध्ये व्यवस्थानाजीवोऽप्यदगृष्ठमान्नः । हदं द्यप आत्मेति म अ = ~~~ = =-= -न---~ - ~~~ ~~ ~ १ सख. श्छोषावः | २. गुणत । ४५६ धीमर्सायण।वाथविरचितभाप्यसमेतष्‌-- ` (प्रपा ०७अबु °!) त्यन्तरादस्य ददयेऽषस्थानं द्रष्टव्यम्‌ । - मनुप्याश्चाऽऽविद्वदङ्गनात्रिगोपां कदा. विदात्मानमहमहमित्येवं हर्तेनाभिनीयः प्रद्ीयन्तो ` हदयदेक्षमेव स्ृशम्ति न िरःषृष्ठपादादिप्रदेशम्‌ । अतो हस्तिमदाकादिनानाविधदेहप्तचारित्वन कोचि. - क।सयुक्तस्यापि जीवस्य हदयपरिम,णमुपषयाङ्गुष्ठमो्त्वमुच्यते । स॒ च पूय ददः । यथा पूर्य स्वमण्डलप्रकादानाय मण्डलन्यतिरिक्तबाहं दीपादिप्रकाशे न षते तथा जीवोऽपि जेतनप्वत्स्वात्मादबोधनाय नान्यत्साधनमपे्षते । ननु चकुराय. पेक्षाराहहित्येऽपि मनेपेक्षा विधते । अयमहं सुरी दु खीत्यारिशब्दञथवह(रस्य ध्यान्‌- ` पुवेकत्वात्‌ । ‹ यद्धि मनसा ध्यायति तद्रचा ववति ” इतिशुवतृविवहितू | शन्दपवृ्तारितिशाखङृदधरुद्धोपणा्च `। भवैत्वेवे शब्दव्यवह।रो ध्या नपवेकः | तर धयानं पू््रतीते वाच्ये वस्तुनि येग्यराबदप्रयोजनायेव रवतते । पूवेमपरतीते के ताद्दाः शब्दो योग्य इति निर्णेतुमशक्यत्वात्‌ । एवं सति जडेषु घटादिषु प्रवृत्तं मन रयम वसतु स्फोरयति । पश्ाचोम्यं शब्दं ध्यायति । ततः एमानभिवदति । चेतयः त्मनि स्वत एव भासमाने शब्दविरेषनियमनायैव ध्यानपिक्षा । न तु स्फोरणाय । अन्यथा ध्यानवृ्तिररितेषु कंणेषु सुषुधिमूखंमरणेम्यः ्वात्मानुमवक्ृते वर्ण्यं 7 स्यात्‌ । लोकास्तु महदेव वैलक्षण्यं प्रतियन्ति । तस्माजीवात्मा ठोकल्यवह्‌रे स्व काशतवाद्रवितुस्यरूपः । एतदेवामिपरेत्य वाजसनेयिनः समामनन्ति“ विजञताए रेन विजानीयात्‌ » इति । स॒च जीवः संकल्पाहेकाराम्यां पतमन्वितो व्यवह परयासपताध्यत्वविनश्वरत्वादिदोपरसमीचीनेऽपि गृहशेत्रादौ तात्कालिकोपभोगामा समीचीनमिदं गरहादिकमिति कल्पनं संकल्पः । तस्य च गहादेरहं स्वामीत्येवमभिमाः नोऽहकारः । अन्तःकरणस्येद्माकारा वृत्हिमुलाऽहमाकारा वृत्िरन्तमंत तते एव वृत्ती । तथाऽपदवततविषयवाहुस्यादहवत्तश्च कालभेदेन धनः एनरावद्रविच्छ वयवहारः पर्वति । तस्य च व्यवहतुशिदनिदात्मकत्वमुच्यते बुद्ध भनाऽऽतमगुणत चैव आर।ग्रमाज्र इति, टयेदयरूपो बुद्धेगुणः । अहंकतो च सुपौ रीयते प्रमोध पुनरुदेति । स्वयप्रकाशश्चाऽऽत्मने गुणः । स॒ च पूयेदृ्ान्तेनोपवर्भतः । एतेन गुः द्येन युक्तः । आराग्रमात्रः कृषिकाटे बलीवदेप्तोद्‌य दण्डा स्थापितः मूप्मरोह आरा तस्या अग्रं यथाऽत्यन्तसृक््मं तथाऽयमप्यतिपृक्मोऽन्यथा नाडप्वपरतिशुदरवः रासंमवात्पोऽयमीडदतो जीवात्मा परमात्मेक्याऽवरो निकृष्टः । सोऽपि प्राणि शुषा रूपमिवाहपत्येनानुमूतः । स्वपरकाशस्यापि शब्दव्यवहारयोः यत्वापादनेनु भूत इत्युच्यते । तदिदं जीवस्य मानपप्रयक्षतरम्‌ । यदपि निलडोमयातला्वि .. ~---~-~---~--- ~--* --------~--~----- ह ०. ¬ ~ ० ली 9 ई, १५. हयव | २क.ख, ग, त्येव ह" २7. बह्म" ।४ग. लतया । ५ नतेविष । ; घ. वव्तु३° । ७ ङ, वत्येव । ,ऽअतु १] = इृष्णयुवदीयतेत्तिरी रण्यकम्‌ । ५५७ शालङृतस्तथाऽपि जीवस्वरूपमाघर सर्रप्यहमित्यनुमृयत एव । तस्य॒ च जीवस्य दवि स्वाभाविकी । किंतु स्थुलशरीरोपाभिकृता | तमि ततरैवाऽऽन्नतम्‌-- ` ` ( श्रैव्ञी न पुमानेष नैव चायं नुक: | यद्यच्छरीरमादतते तेन तेन स युज्यते ' ॥ इति । तत्ान्ना व्यबहियत इत्यथः । किचास्य कन्नोत्मनः स्वरूपे मेत्रेयां अपि स्पष्ट नि--.“अस्ति सल्वन्योऽवरो मूतात्माख्यः । योऽयं सितासितैः कमफलेरमिमूय- तदपयेनिमापद्यते.'' इति । ५ अवाचीं बोध्वौ वा गति दरहरमिभूयमानः परिभर- : इति । पूर्वत्र धस वा एष इद्धः पतः" टृत्यादिनोक्तो यः परमात्मा तस्मादन्योऽ- निक्ररोऽस्ति प्र च मृतात्माख्यः । सृक्ष्माणि पञ्च॒ मृतानि लिङ्गदेहरूपेण . विकरि- य पिण्डेऽप्निवलिङ्गदेहे चिदात्मा संक्रामति । अतोऽयं टिङ्गदेहा मृतात्मेत्युच्यते | पिताः सुखदुःखैः पुण्यपापकमफटैरमितः प्राप्यमाणः पचेन ब्राह्मणादिः नोनि ष्रादिरूपामापदयते | एवमवाचीमधमां नारकीं वा गतिमृध्वौमुत्तमां स्वगे- वा गतिम।पद्यते । दैः शीतोप्णमानावमानारिरूपैस्तिरस्कियमाणः पननीयमानो श्रियमाणश्च परिशरमति । तभ्य मूताःमनो टिञ्गदेहथानवात्तस्य च हवन्मिथ्यात्मत्वत्तदरोधकरनाहं कती भेक्तेत्यनेन मानपप्रलक्षेणापि न मृख्यात्म- | कतरीत्मनो विज्ञानमयस्य मिथ्यात्वमानन्दमयकोशावतारे प्रपश्चयिप्यते । ननु ऽऽत्मा मद्रमैन इत्यनेन वाऽहं मनु०4 इत्यनेन वाऽहं कता भोक्तेत्यनेन वा मुख्या- मो मा मृदं ब्रहेत्यनेन तु मानसपरलकषेण मुख्यात्मा इति चतुरः पकषोऽस्विति वक्तव्यं परमत्र बह्मदाब्येन सगुणे ब्रह्म विवक्षितं किंवा निगुणं ब्रदयति । सगु- ऽपि कचि प्राथामिकोऽहं ब्रह्यतिप्रत्ययो बरदमणि प्रमःणं॑ध्यानाम्यासजन्यो वा । आये शाखनन्यत्वनन प्रत्यसेऽन्तमीवः । मानसपरत्ययत्वमात्रेण प्रत्यक्षत्वे धमोदेरपि सलप्रङ्गः | द्वितीये मृतपएुत्रसाक्षात्कारवद्धावनाजन्यःवात्न तस्य प्रामाण्यमस्ति । अत एव वार्तिककारा आहुः- ५४ भावनाजं फट यत्स्या स्यात्कमणः फलम्‌ । न तस्स्थाकतिविति मन्तव्यं पण्यच्वप्तगतं यथा "' ॥ इति । निगणन्रह्मणि तु यः साक्षात्कारस्तस्य मानक्प्रल्क्नत्नेऽपि शाखपुवेकत्वादागम तवः | तस्मान्न प्रत्यक्षेण ब्रह्मात्मलाभः । नाप्यनुमानेन तल्ाभः सेभवति हेतुद- थारमावत्‌ । अत एवामृतविम्दूपनिषय प्नायते--“ निर्विकल्पमनन्तं च हेतु- तवनितम्‌ इति । नि्मेकत्वानन तत्र हेतुः संभवति अद्ितीयत्वाच न दृष्टान्तः । ~~~ ----- कक (ष.ध) ण्या विस्य! २ व, भ्य)ऽपरो 1२ ग. (नोऽपटेऽः । व, न्योऽये न° |. ४५८ भ्ीमत्सायणाचायेविरितमाष्यसमेतम्‌ -- [परपा०७अ | ननु जन्मादिसूत्रे भाष्यकारा अनुमानमङ्गी चकरुः । सत्सु तु वेदान्तवाक्येषु नगो जन्मदिकारणवापषु तदर्ग्रहणदाव्यौयानुमानमपि वेदान्तवाक्याविरोपरे प्रमां को निवायेते श्ुत्येव च तकस्यम्युेतत्वात्‌ । ५ श्रोतल्यो मन्तम्यः ” इति श्ुतिरति दोषः । ब्रह्मणि प्रमाणं वेदान्तवाक्यान्यव एरपुद्धिसवास्थ्याय त्वनुमानमप्यी भाष्यामिप्रायः । तत्रानुमानमारोपितो हेवु्ान्तावुपर्जय्य प्रवतेते । बह्मिदधि | तेतैवातिविति चेन्न । तद्विशेषासिद्धेः । क्ित्यादिकं सकतुकं कायैतवादुत्रटवदित्यो नश्वरमात्रपिद्धावपि सत्यज्ञानानन्ताद्वितीयत्वलक्षणो विषो न सिध्यति । तप्मन्ना मनिनापि बरह्मरामः । आगमेऽपि क्काण्डस्य पराध्यप्ाधनमावनोधमात्रपरथव्तायिवाः तत्र ब्रह्मखामरङ्काऽप्यस्ि । ननु ब्रह्मसिद्धिकारेरेवमुक्तम्‌- ४५ सवप्रत्ययवे्ये च ब्रह्मरूपे व्यवस्थिते | प्रपशचस्य प्रविट्यः शब्देन प्रतिपरा्यते ” ॥ इति । युक्तं चैतत्‌ । पिद नन्दरूपं हि ब्रहम तत्र प्रमाणेः प्रमीयमणिषु सरवैप्वपि कतु सत्वं भानमानन्द्‌ (न्दनं) च विस्पष्टमतो ब्रह्म स्वेपरत्ययवेद्यम्‌ । बाढम्‌ । सप्र; रह्म सर्वः प्त्ययैवे्यते | न रपरपगन्धादिविषयान्परित्यज्य चक्षुरादयः शुद्धं क गृहन्ति । अन्यथा गुरशाक्लनेरपक्षेणेव सर्वे जना मुच्येरन्‌ । परषारथस्तु निप्मप हयवेदनादेव | तदहोध॑द्रारत्वेन तु श्ञ।खेषु तत्र तत्र सप्रपञ्चं ब्रह्मापन्यस्यते | तच एला. येमूतनिप्मपश्चव्रहमवेदनं शासेणेव जन्यते | तदपि तेरेवोक्तमू । ५ प्रतिङीनप्रपश्चेन तद्रूपेण न गोचरः | मानान्तरस्येति मतमास्नायेकनिबन्धनम्‌ '' ॥ इति| तस्मादद्वितीयन्ह्मात्मतच्वमनन्यलम्यत्वादुपनिषदो विषय इति सिद्धम्‌ । एतद्य भितरेस्य भगवान्बादरायणः सूत्रयामास“ शाखरयेनित्वात्‌ " [ १-{-\ ] | तस्य च सूत्रस्य द्विती यवणेक योनिराब्दस्य ज्ञपतिकाररणत्वमर्थः । ततः शाखाः त्वादित्यक्तम्‌ । तत्राय न्यायसंग्रहः-- ४४ अस्त्यन्यमेयताऽप्यस्य ररव वेदृकमेयता । घटवतििद्धवस्तुत्वाद्र्यान्येनापि मीयते ॥ रूपटिङ्धादिराहित्यान्नास्य मान्तरयोग्यता | तं त्वौपनिषदेत्यादौ प्रोक्ता वेदैकमेयता " इति ॥ =+ ॥* ०५ न ^ 9 ५, १ क, ण्ये प्र । २ व. श्वेनप्रय | ३३, छ, भपरेन । ४ ग. तेनासि 1" ग्धनद्ध!7 । ६ ग, णम | प्ष०७अनु ° १] दष्णयजुत्रदीयं तेत्तिरीयारण्यकेम्‌ । ` ४५९ करो विषय इत्यस्यात्तरमुक्तम्‌ । अथ कि फलमित्यस्योत्तरमुच्यते--उक्त विषयस्या द्वितीयत्रद्यत्मत्स्याभिन्यक्ति ला्तटम्‌ । तच्च बृहदारण्यकं दरितम्‌-- “आत्मन्येवाऽऽत्मानं परयति स्वैमा- आनं पयति " इति । पूर्वोक्तो यो गोणात्मा एत्रमृत्यादिर्यो च मिथ्यात्मानौ स्यूदे हटिङगदेह। तेभ्यो व्यतिरिक्तः सख्याप्तमत पुरुषश्चिदरपः साक्षी मख्यात्मा तस्मिन ऽऽत्मनि जगत्कारणं परमात्मानं वेदान्तमहावाक्रयेन परयति । आत्मन्यात्मानमि- याधारधयभेदो राहोः र इतिवदेकरिमननेव वस्तुन्यपचारेकः । जीवात्मानमेव पर. गत्मतेन वेदान्तमहावाकंः परेयतीत्यथः । परमात्मा हि स्वस्य॒ जगत उपादानम्‌ | न ह्यपादानस्यतिरेकरेण का किंचिद्भस्त्वस्ति । सत्सुवणोदिन्यतिरेकेण घरकुण्डलादिव- तनामदृयनात्‌ । अतो जगत्कारणं परमात्मानं स्वात्मत्वेन प्रयजञ्चगद्पि स्वै स्वात्म- ततैव पदयति । न्यायवेरे॥पेकाटिञ्चाख्राणे मेभ्यात्मन्यव कतत्वादियुक्त उपक्षीणानि । (स्यां यद्यपि चिदात्मनि मुरु प्रवृत्ते तथाऽपि तावत्येव पयैवक्ितम्‌ । वेदान्तास्तु म्य मख्यात्मन इ्रत्वमशेपजगद्रूपत्वे च प्रतिपादयन्तीति विशेषः | एतादृशाद्भि तीयत्वोधः प्रभमफटम्‌ । तदो धादध्वेमनिद्या निवतेते । एतचाऽऽथवेणिकैरा- ्रायते- “एतयो वेद्‌ निहितं गहायां साऽविद्याग्रन्थि यीकरतीह सोम्य इति। हा बद्धिम्तस्यां निहितं साक्षित्वेनावस्थितमेतदु्रहम(त्मतच्वं यो वेद्‌ म पुमानिह दह तमान एत्र सन्निचाग्रन्थि विनेष्यति । हे स) ग्येत्यङ्गिरा गुरुः शिप्यं इनके संबोध्य ने | यथा टके साकल्येन राहु्रस्तशचन्द्रमाः स्वकीयोज्ञ्वरत्वस्याऽऽच्छादितत्वेन वयं मखिनोऽम्बरे भासमानो राहुं चावभाप्तयंम्तेन राहुणा ताद्‌।तमय प्रपत इवावभासते | एवमयपद्रयानन्दकरसश्चिदात्मा स्वयमनादिरूपाविदयापटटेनाऽऽवृतः सन्नद्धितीयत्व- याऽऽननैकरसत्वस्य चाऽऽच्छादिततमेन बहुनिष्तरूपेण जगता युक्तो दुःखी स्वचे न्ध स्वत्मानमविदयां चावभासयन्नविद्या तादात्म्यं प्राप्त इवाहमन्ञ इत्येक कृत्य यवहरति । सोऽयमेक्ीकारोऽकिद्याम्रन्यिः । सच बोधेन किकरीर्णा मवति । यथा [ह्णा विमुक्तं चन्दरमण्डलमुञ्ज्वटं मास्ते तथा बोधेनाऽऽच्छादिकायामविदयायां नवृतायामद्धितीयत्वमानन्ैकर पत्वं चाऽऽविभ्वति । तदिद्मविदया्ननयर्विकीणेत्वम्‌ | अयमेवाथैः पुराणेऽपि स्मथते-- « तरत्यवियां वितत हृदि यस्मिन्नव हेते । योगी मायाममेयाय तद्र विद्यात्मने नमः ” ॥ इति । एकस्यैव भावर्पाज्ञानस्य स्वाश्रयं प्रत्यावरकरत्वाकरिणाविययात्वम्‌ । विचित्रका नकवाकारेण मायात्वम्‌ । अतोऽविद्याया इव मायाया अपि तच्चज्ञानं निवते णि ~ -- --- = --+-----~ ~ ~~ --- + १ ग. प्रास्य चार | २ख. प, भपमफृु २7 षष | ¢ | ४६ ट भ्रीमन्सायणाचायेविरचतमाष्यसमेतम्‌-- [प्रपाक कम्‌ । तस्मात्तखविदो नाद्ितीयानम्देकरपस्वमावः कदाविद्प्यातरियते | गोपि» न्तरादिकं नूतनकार्मुत्पदयते | एवमविचाग्न्यौ विकीर्ण. सति तते ` दद्र निवतैन्ते | तदपि तत्रवाऽऽ्रातम्‌-- ४८ मिते ददयग्रन्थिरियन्ते सवैप्शयाः । क्षीयन्ते चास्य कमणि तभ्मिन्टष्टे परावरे ” ॥ इति । परमुत्कृष्टं जगत्कारणमज्ञानमप्यवरमधमं यद्मात्परमात्मनः सोऽयं प यद्वा परश्चपताववरश्ेति परावरः । सवात्मक इत्यथैः । परावरे तम्मिनप(मात्ी) कृते सति टदयग्रन्यिमि्यते । ददयमन्तःकरणं हिद्गशरीरं तचेतेन्यच्छंषभाः चेतनमहं कर्तेति प्रतिभासमानं तर्कशासेपूवमीमां सायां च मुरुयामतेनशग वेदान्तदष्टा स्थुट्देहवम्मिणयात्मरूपं तेन ॒द्दयेन सह चिदानन्ेकरप्य($ योऽयमेकीमावभ्रमः सोऽयं द्ध्यग्रन्थिः । अज्ञातस्य -शुक्तिरूपस्याऽऽरोपति ? सह॒ यथैकीमावस्तद्रदूस्शाखे।पदेशररितः सर्वोऽपि जन्तुरज्ञानावृतनिदाननै त्मकं सृक्षममूतकाथ कतलवारिपर्मोपतं दयं च विेतुमशकनुवनेवा् | लेषम्बरूपविवक्षया व्यवहरति । सोऽयं टदयम्रन्धिस्तत्वद्रोनिन भिधो | च्यते । न च तच्छविदोऽपि यथापृवैमहं कर्तेति भ्यवहारो दयत इतिक सत्यपि व्यवहरे यथापृवेत्वाभाव्रात्‌ । अत एव श्रीमच्छारीस्कमीमांसागं। द्वाष्यकारा आहुः-““नावगतत्रहमत्ममावस्य यथाप सप्तारित्वम्‌ „ य द षै सेसारित्वे नसाकवगतव्रह्ात्ममावः " उपदेशसादेख्यामप्युक्तम्‌- ¢४ आलन्ञस्यापिं यस्य स्याद्धानोपादानतामतिः | न मोक्षाईः स वित्ेयो वान्तोऽसौ ब्रह्मणा रुवम्‌ !!. ॥ इति । अहं कते तिव्यवहारम्तु निदात्मानं बुद्धया विकच्यापि करौ शक्यते । भ सस्य इदयम्य तन्निठकैतवधमेस्य च|(चविदयमानत्वात्‌ । एतदपि साहख्यामभिहतम्‌- \‹ अहमि्यात्मधीय॑। च ममेत्वात्मीयधीरपि । अभदून्ये यदा कय स॒ आतन्ञा भवत्ता "| इति । निदात्मद्धदययोम्तादात्म्यश्रमरूयः पून॑कषिद्धोऽथैस्तेनार्थन 2 ~~ -----~----- ~^ 0 सं व ५ ० । प्रेक्षा ' || रग, ष््छाययाव्यार | - ऊढ. न्नं शा ।६१ क, ख. इ, वे "पसं" । ५ क, ल, ह. पृ" । छ 1 मगयजवदीयं तैततिरीयारण्यकमू । ४६१. ए इत्यर्थः । नहि शरमहेतावका्ां निवृत्तायां निरहैतुको श्रमः स्मवति । न न्वरे कां परत्यधेमागै गत्वा प्रबुद्धः परुषो निपृणतरोऽपि परेद्युः पुरतो गन्त वति । तपादधुदयप्न्यिभेदो निर्वि्ः पिद्धः । हदयम्रन्धो भिने सति सवैसंशया- रनौ । अयमात्मा स्थूल्देहरूपो वा ूक्ष्ेहरूपो वा॒त।भ्यामतिरिक्तो वाऽतिरि- ऽ्यगुपार्माणो वा मध्यमपरिमाणो वा स्वगतो वा जडो वा द्रन्यमोधात्मको वा र परधरादन्यो वेर एव वा प्रपश्चः सत्यो वा मिथ्या वा मोक्षसाधनं कर्माणि निरि क तदि. नं के्ादिका अनन्ताः संज्ञया: स्वनुद्धिदोषनन्या बहुविधशख्रम्यातेनोत्पादि- सवहिमसैरनुमूयन्ते । ते सर्वेऽपि हृदयग्रन्थिपूवेकाः । असति हदयमन्थौ सुपुपि- (माभिष्वददोनात्‌ । तथा नार्गैरणेऽप्यद्धितीयचिदानन्दैकरसमात्मानमनुभवतोऽन्त- स्य हृदयग्रन्थिरहितंस्य शार्खसहसरैरपि न ते सहाया उत्पादयितुं शक्यन्ते । ` षु च्छरनेषुं ज्ञानस्य फलप्रतिन्धहेत्वमावादागामिजन्मकारणानि पुवोनुष्ठितानि पापरूपार्णिं सर्वाणि कमाण्यपि स्षीयन्ते । यथा गृहस्थे प्रवृत्तानि देवर्षिपितृंन- ौ बरणयुणानि लौकिका गृहकषत्ादिविवादाः पारित्राञये सतति निवनैनते तद्वत्‌ । युक्तं ¡ । कत्रोत्मनिष्ठानि हि कमौणि । स च क्रात्मा यावश्चिदात्मना सदैकीमृतस्ताव- [0 चिदात्मानं सेम्पृशन्तु । विवेकेन त्वेपाकृते कत्रोत्मपतवन्धे कथं नाम तानि मानं संम्धृशेयुः । (त्र मगवता विस्पष्मुक्तम्‌- अशिष्ठाने तथा कतां करणं च परथमिधम्‌ | विविधा च पृथक्चेष्टा दैवं चैवात्र पञ्चमम्‌ ॥ शरीरवाड्मनोभियत्कमं प्रारभते नरः । न्याय्यं वा विपरीतं वा धश्चेते तस्य हेतवः ॥ तत्रैवं सति कतीरमात्माने केवटं वु यः| परयल्यक्रतनुद्धित्वान्न स पटयति दुर्मतिः " ॥ इति । िष्ठान स्थृल्देहः । तथा कता चैतन्यच्छायोपेतो शि्गदेहः । करणानि दिङ्ग- पतान च्ुरादीनि । प्राणवायुकायेदशेनश्रवणगमनादिरूपा विविधा चेष्टा । ४५रकेमादित्यादिदेवतारूपं देवम्‌ । शरीरादिसाध्यस्य पुण्यस्य पापस्य चाधिष्ठा- ॥ हेतवः । न तु चिदात्मा । एवं सत्यात्मस्वरूपमन्ञात्वा भनान्तै्त्र कतत्व- 7 | =^ -- ~ ५१. भिज्ञ । २ग्‌. न्नं चेत्या । 8 कृ, ढ़ ग्विधाः शाः । ४ ङ, 'गेऽन्य। ।1 प्प । ६ त. "ल्शतैरः । ७ क, त, ग. ड. कर्तीऽऽत्मा । ४६२ भीमन्सायणाचायैमिरसिताष्यसभेतप्‌-- (पा, ५ ८ यस्य नाहंङृतो भावो बुद्धिर्यस्य न रिप्यते | हत्वाऽपि प इमांज्ोकान्न हन्ति न निबध्यते ” ॥ यस्य तु (त्वविदो भावः सत्तास्वभावश्चिदात्मा नाहं ` कततिप्रत्पयेन हदयमन्धभिन्नत्वात्‌ । अत एवाहमित्यात्मधीरर्थशून्येति सादस्तीषचनं पुव केवलं टिङ्गदेहमवामिपरेत्याहं कर्तेति तत््वविदूस्यवहरति । अत एव बुर भे विदयते । लिक्देहकृतैः करमभिरनन्मान्तरशङ्करेप्नाषे संडायविप्यययोरमावान्नासव र टिप्यते | यद्प्येतादशस्य योगिनो रागदरेषादिराहित्येन हननाय प्रवृत्तिरेव न पम | तथाऽपि राज्येऽपिक्ृतस्य कषत्रिय्याजनस्य दुष्टशिकषशिषटप्रतिपालनयोः कामे तत्र पर्त समवत्येव | यथा योगिन आहारनिद्रादौ योगाम्याते वा ्रृहि अनेनैव न्यायेन कौोषीतक्षिवाक्यमपि नेतव्यम्‌ । तत्र हयेवभाज्नायते- ५ प पो विजानीयान्नास्य केनचन कमणा शोको मीयते न मातृवधेन न पितृवधेन न सो भरूणहप्यया ” इति । अत्र हयव संभावना द्रष्टव्या । केश्रियस्य पुत्रः कश्चित्समातृि, दिकं स्वगृहेऽवस्थाप्य तत्पोषणार्थं पररा गत्वा राज्ञः समीपे जीवितं गृहीता खा) कार्या धाटीमुसेन रात्रो समागत्य निचारमन्तरेण स्वमाश्रादीन्मारितवान्‌ । यथा दपरर्षय। परशुरामः स्वमातरमेव मधान तदरत्‌ । अतस्तत््वविदो-प्यधिकारक्ि, दशं संभाव्यते । तच त्खदृष्टयाऽन्यकृतत्वान्न तस्य ज-महेतुः । अन्यङृतत्वं ष क्न चिन्मन्त्रेणोच्यते--“ कामोऽकार्षत्कामः करोति नाहं रोमि कामः कता नाहं र कामः कारयिता नाहं काराधिता ” इति । अये मन्त्रो विवेकिनं प्रति कामात्मनो ्थामावे बोधयननविवेकषिः प्रायशचित्तार्थो भवति । बह्विदोऽपि शोकम्यवहारमुकषः कामपरा प्रवृत्तः सेमवति । अत एवाजं प्रति भगवतोक्तम्‌-- ८८ लोकपग्रहमेवापि पंपरथन्कतुमरति ” इति । त्माचुद्धमसक्तियुक्तस्य के्रियस्य « हत्वाऽपि स॒ दमान्‌ ” इत्यादिभगकरं कर्षः तियाय च त्रह्मवदनािरेपत्वपरम्‌ । इतरस्य।पि रोकव्यवहारे हत्या मतां वाचिकी वा प्रसक्तेति निरेपत्वं॑तेन वाक्यद्वयेन प्रतिपायताम्‌ । जनान वि्यादिमिर्निरपत्वं वाकयदवयेनामिधीयते । सत्स्वपि जन्मान्तरङृतपपे # ीशवरापितैः एएणयकर्मभि्ह्वियो द्यत एव पूरकृतपापामाे च ब्रहि श रोगां नोपरभ्येत । न च ब्रह्मविद्या प्रायित्ततवेन पापस्य निवर्तिका । ति गात्मनोऽपङ्गत्वबोधनेन पुवेतिद्धमेव पापराहित्यमभिन्यनक्ति । तश्च नित्िदर १ हित्यमेवमान्नातम्‌--५ य आत्माऽपहतपाप्मा इति । द्वुण्यराहिचमपयमो नित्यतिद्धम्‌ । तदवज्रोधेन जन्मान्तरकरणानि काम्यानि नन्मन्तरकरणानि काम्यानि पुण्यान्यपि कम्‌“ ^ - कम्‌ कीफ १४, ठो$े। २१. "थ षा । प्१०७अु ०१] हृष्णयजुदीयं तैतिरीयारण्यकषू । ४६३ अत एव वाजसनेयिन आमनन्ति--““एतमु हवेते न तरत शइत्यतः पापमकरवमि. चतः कल्याणमकरवमित्युमे उ हैवेष एते तरति मैनं कृताकृते तपतः ” इति । एत, रब बरहमविदमेते मानस्यै चिन्ते न तरतो न प्राप्नुतः । कीरयाविति ते अभिर्घयेत । एतिशन्दः कहेतुमूतरागदषमरदशेनाय : । शन हनिप्यामीत्येतादशे यो दवेषोऽस्त्यतो षादहममि'रादिना वधरूपं पापमकाषेम्‌ । स्वग प्रप्स्यामीत्योतादशो यो रागोऽ- ह्यतो रागादहं ज्योतिष्टोमादिरूपं कल्याणमकाषम्‌ । तत्र पापेन नरको भाकिष्यतीत्येव विषादरूपा चिनतैका । स्वगे; कदा भविष्यतीत्येषं विठम्बासहिष्णुत्वरूपा चिन्ता द्वि तीया । उभे अप्येते चिन्ते एष ब्ह्मविदुह्छङ्घयति । कता्ृते पुण्यपापे नैनं देशयतः। अज्ञानिन तु प्रत्यवायः कृतस्तपति । पुण्यं स्वकृतं सतपति । न त्वस्ावुभयाविधः संतापो हाविदोऽस्ति । तदेवं जन्मान्तरकारणानि कमि क्षीयन्त इति सिद्धम्‌ । इह जन्म- यपि हर्षशोकौ क्षीयेते । तथा च कठा जआमनन्ति--““अध्यात्मयोगापिगमेम देवं तवा धीरो हदो जहाति ” इति | आत्मानमधिकृत्य वर्तेत इत्यध्यात्मं॑तथाकिधो धोगश्चिरैकग्यं तस्याधिगमः प्रातिस्तेन देवं स्वयप्रकाश परमात्मानं मत्वा साक्षात्कृत्य हषशोकौ जहाति परित्यजति । न तावदस्य हषहेतुरस्ति । द्विषा हि हेतुः । पमीचीनपनादिलामो विस्मयहेतुरणिमादितिद्धिश्च । समीचीनत्वनुद्धिस्तु न काप्यस्य पते | । तदुक्तं वासिष्ठरामायणे-- ८ न केचन जगद्धावास्तस्वन्ञं रञ्जयन्त्यमी । नागर नागरौीकान्ते कुप्रामख्लना इव ' ॥ इति | विक्मयोऽप्यस्य न क्रापि संभवति । तदपि तत्रैवोक्तम्‌-- “ अपि शीतरुषावकं उष्णे पीयूषमण्डले । भप्यधः प्रसरत्यप्नी जीवन्मुक्तो न विस्मयी ॥ चिवात्मन हमा इत्थ प्सफुरन्तीह शक्तयः । इत्यस्याऽऽश्चयेनाङेऽपि नाम्युदेति कुतहलम्‌ '” ॥ इति । शोकस्य तु पुत्रमित्रमरणादिकं निमित्तम्‌ । तच्च नाद्भितीयमात्मानमनुमवतः सेम ौ । तदनुभवश्वाऽऽचा्यैरदटतः-- ५ अहमेको न मे कश्िन्नाहमन्यस्य कस्यचित्‌ । न ते पृ््यामि यस्याहं तं न पदयामि यो मम" ॥ इति | पोऽ हरशोकपरित्यागो धीरस्यैव न॒ विवितरस्येत्यमिप्रेत्य धीर इत्युक्तम्‌ । क ९ ग. (दष | २ ष. दिषिधोहि। 3 त, संश्यी।४ घ. शेषु नाः । ४६४ ्ीत्सायण।वायविरवितमाप्यसमेतम्‌-- (भपा०५अद्‌०] त्रिविधो: हि ब्रह्मयित्‌ । छेकम्यवहारप्धानो विवकप्रधानः समाथिप्रधानशेति । आ ग्धकरमवद्राज्यादिषु योऽधिकारी स व्यवहारधानः । स॒ च मूढवत्ता्क चिक्र हर्षोकाम्याममिमूयत एव । तमेतमभिर्क्ष्य भाष्यकार आहुः --“पशरादिभिश. विशेषात्‌» इति । राभयाधिकरारवकषदेव कृष्णेन रेधितोऽलनो वसिष्ठेन मभि $ रामश व्यावहारकं हषं शलोकं च प्रावन्तौ | विवेकप्रधानम्तु धीरो मूत्वेन्ियाणि विनि. त्य तदा तदा प्रसक्तौ हर्षशोकौ विवेकेन परित्यजति । समाधिप्रधानस्य तु हषरोके प्रसङ्ग एव नास्ति । हृशमेव विषयीकृत्याऽऽप्नतम्‌--““पयोप्कामस्य इता इहैव स्व प्रविरीयम्ति कामाः ” इति । अन्तर्निष्ठ आत्मानमेव कामयते स॒ नाऽऽ | नित्यप्रपत्वातसर्वदा स्फुरतीति तदा तदा न विशेषेण कामयितव्यो मवति | अतोऽया न्तानष्ठः पयौप्तकामः | स च कृतात्मा नियमितान्तःकरणः । अतो बाह्य न प्यति | कुतस्तस्य कामः स्यात्‌ | तथा पतति कामयितव्यस्य कस्य।प्यमावानिरिन्धनाभिकरप कामाः दैटीयन्ते । करोषलोमादीनां काममूत्वात्कामट्येनैव त्यः । कामिताथेव्र हि कोध उत्पद्यते | तच स्म्यते--“ कोमात्करोध। ऽभिजायते ” इति । सोऽयमीः कामक्तोषाचरिव्वरीरहितोऽन्तिठो ब्रहविदिमत्तमः । स॒ चेवमा्नायते- “भाम क्रीड आत्मरतिः क्रियावानिष ब्रह्मविदां वरिष्ठः "' इति । आत्मन्येव क्रीडा यस्या वातमक्ीडः । ठौकरिकः पुरुषो दृतादौ स्वस्य जये प्रम्य परायै चेवानिच्छत्रयी तथा ब्रहमवित्पुमानात्मनः ख्रकादात्वाद्वितीयत्वारि ाधकश्रुतियुक्तीना प्राबल्य द्व द्धानां दौस्यं चानििच्छन्क्ीडति । यथा च टैकिंकः परुषाथसिद्धये पथ्याकदनाः क्रियास्तथा ब्रह्मविद्‌ आत्मरतिरेव क्रिया न तु बाहाक्रिया काचिदस्ति । त चाऽऽरुण्युपनिषयुक्तम्‌ -- (पथि समाधावात्मन्याचरेत्‌ " इति । परम्॑सोपनिषपि- ५ परमात्मात्मनोरेकःत्वन्ञानेन तयोरभेद्‌ एव विभभ्नः सा ध्या सर्वन्कामानपारयनक्ष परमे स्थितिः” । एवे सत्यस्य रैक्रिकंपेदिककतेत्या भावाद्य. कृतङ्ृत्यः । एतदपि परमहंसोपानिषचुक्तम्‌-- “यत्पणोनधैकबोधमतद्हैवाहमस्भीनि हृतत्यो मवि" इति । भगक्ताऽप्युक्तम्‌-- ५५ य्त्वात्मरतिरेव स्यादात्मतृक्श्च मानवः । आत्मन्येव च सतष्टमतस्य कार्यं न विदयते " ॥ इति । स्मृत्यन्तर च-- :४ ज्ञानामृतेन तृप्तस्य कृतङृत्यस्य योगिनः । तैवास्ति विनित्कर्तव्यमस्ति चेन्न स॒ तत्ववित्‌" ।, इति । ५ अ. च. गडकः । २६. °नस्तविहै | २३५. ५य७।° । प्र०७अतर० १] = कृष्णयजुरेदीयं तेत्तिरीयारण्यकम्‌ । ४६५ कृतकृत्यस्य स्वरूपं तृप्षिदीप उदाटतं विस्पष्टम्‌- ८८ एेहिकामुष्मिकत्रातसिद्धयै मुक्तेश्च मिद्धे । महु कयं एराऽस्यामृत्त्पवेमधुना कृतम्‌ ॥ तदेततक्रृतक्रत्यत्वे प्रतियोगिपुरःसरम्‌ । अनुसरदधदेवायमेवं तृप्यति निलयः ॥ दुःलिनोऽज्ञाः संसरन्तु कामं एत्राद्येक्षया | परमानन्द पृण।[ऽहं स्रप्तरामि किमिच्छया ॥ अनुतिष्ठन्तु कमौणि परलोकयियासवः । सनैलोकात्मकः कस्मादनुतिष्ठामि क्रे कथम्‌ ॥ व्याचक्षतां ते शाखाणि वेदानध्यापयन्तु वा | येऽ्राधिक्रारेणो मे तु नापिकारोऽक्रियत्वतः निद्राभिक्षे स्लानदोतचे नेच्छामि न करोमि च। ्र्टरत्करपयन्ति क मे स्यादन्यकल्पनात्‌ ॥ गुञ्ञएज्ञादि दह्येत नान्यारोपरितवहिनः | नार्यारोपितसर घम्‌ नवह भने ॥ ॥ शुण्वन्त्वज्ञाततत्रास्ते जनन्कस्माच्छरृणाम्यहम्‌ | मन्यन्तां सक्ञयापन्ना न मन्येऽहमयशयः ॥ विपयस्तो निदिष्यास्तिकि ध्यानमविपस्ये | देहात्मत्वविपयौर। न कदाचिद्धनाम्यहम्‌ ॥ जहं मनुष्य इत्यादिण्यकहारो विनाऽप्यमुम्‌ | विषयों निराम्यस्तवासननातोऽवकस्पते ॥ आरन्धकरमेगि क्षीणे म्यवह्‌।रो निवऽते | कमाक्षये त्वसौ नैव शाम्ेद्धयानपहखतः ॥ विरख्त्वं भ्यवहतेरिष्ठं चेदृप्यानमन्तु ते | अनाधिकां व्यवदधतं परयन्ध्यायाम्यहं कृतः ॥ विक्षेपो नास्ति यस्मान्मे न समाधिस्ततो मम | विक्षेपो वा समापिवां मनम: स्याद्विकारिणः नित्यानुभवरूपस्य को मेऽत्रानुभवः प्रथक्‌ । कृतं कत्थ प्रापणीयं प्राप्तमित्येव निश्चयः ॥ भ्यवहारो छीकिको षा शालीयो बाऽन्यथाऽपि वा | १ ल. "वत्र रक. ड. ठन्ति ९० । ३ क, ङ. १११४. । ५१ ॥, ~~~ „~. द ¢ (^ (^ ४६६ भीमत्सायणाचायापिरचितभाप्यसमेतमू-- [००] ‹ ममाकर्तुरटेपस्य यथारग्य प्रवतेताम्‌ | ` अथवा कृतकृत्योऽपि लोकानुग्रहकाम्यया ॥ शाख्ीयेणेव मार्गेण वर्तेऽहं का मम क्षतिः ” ॥ इति । तस्यैतस्य कृतकृत्यस्य योगिनः स्वेदा मनस्यानन्द्‌ एवाऽऽविमेवति । स यैव यते--““रसो प सः | रप्र ह्येवायं लढ्ध्वाऽऽनम्दी भवति ” इति । प पफ रसो वै परमानम्दस्वभाव एव । तमेतं रपं परमानन्दुस्वभावं परमात्मानं रबा कृष कृत्यायै योगी स्वमनप्यानन्दी भवति । विद्याजन्येन हर्षण युक्तो मवति । ह जहातीत्यत्र विषयमभोगजन्यो हर्षो निषिद्धः । न तु विद्याजन्यः । ते च विग ह श्रतिः सामोदाहरणेन स्यष्टी चकार--““इमो्लोकान्कामान्नी कामरुप्यनुप, एतत्साम गायन्नास्ते । हा२वु हारेवु ह्‌।२बु । अहमन्महमनमहमन्म्‌ । अहक दोऽदहमन्नादोऽरहमन्नादः । अह छोकक्ृदह ५ -छ।कङृदह « छकृत्‌ " इया ब्रह्मादीनां तिरयगरपगोमहिषादिपयन्तानां प्राणिनां मध्ये येन येन यद्ग मृज्यते तनूष तदन्नं ब्रह्मविदेव भदन्त । सवेदेहानां स्वक^यत्वात्‌ | तदुक्तमुपदेशसाहस्याम्‌- 4 ब्रह्माद्याः स्थावरान्ता ये प्राणटेना मम प्‌: स्मता कामक्रोधादये दोषा जायेरन्मे कुतोऽन्यतः ” ॥ इति । एवं चं सति काम्यमाने स्मन्नमस्यास्तीति कामान्नी । अनेनैव न्यायेन देकतुय दिरूपाणां सैषां स्वकीयत्वात्कामरूपित्वम्‌ । तथा सवेरोकपचारश् । पत्नि कह! ब्दस्य गानभन वर्णविकारेण ह।३वुशब्दनिष्पत्तिः । एकदेहमान्नपरिच्छिन्रमय शर त्मत्वाकत्ोधमत्रेण पर्वात्मक्रत्वलाभरूपमाश्चय॑महेराब्दो तरुते । आदराधतति्या सवीत्मत्वमेवोत्तरवाक्सदाहियते । यदत्ने व्रीहियवगोधुमादिकिकारख्प काः ्ा्णषत्रियादिरूपो मोक्ता यश्च -छोककृ-कान्यनारकादिकत तत्तव सस्यापि ज्ञानसन्माघ्ररूपत्वान्नामरूपविकाराणां च वाचारम्भणमात्रत्वात्‌ । अ संशयनिवृ्यधेखिरम्यासः । सोऽयं विधाजन्य आनन्दस्तृतनिदीपेऽप्युदाटतः- ५ कृतकृत्यतया तूक्त प्राप्तपराप्यतया पनः | तृप्यन्नेवं स्वमनसा मन्यतेऽसौ निरन्तरम्‌ ॥ धन्योऽहं धन्योऽहं नित्यं त्वात्मानमज्ञपरा वेश्च । धन्योऽहं धन्योऽहं ब्रह्मानन्दो विभाति मे स्पष्टम्‌ ॥ धन्योऽहं धन्योऽहं दुःखं सांसारिकं न वीक्षेऽद्य । धन्योऽहं धन्योऽहं स्वस्याज्ञानं पलायितं कापि ॥ ___ _-- कपि ॥ ५, "हिर | पा०७जतु° १] कृष्णयलुरयदीयं तेत्तिरी यारण्यक्म्‌ । ६७ धन्योऽहं धन्योऽहं कतैन्य मे न विदयते किचित्‌ , धन्योऽहं धन्योऽहं प्राप्तव्यं सर्वमद्य संपनम्‌ | धन्योऽहं धन्योऽहं तृपरमे कोपमा भवेह ॥ धन्योऽहं धन्योऽहं धन्यो धन्यः पुनः पुनः पुनधन्यः | अहो पुण्यमहो पण्ये फलिते फलं टदम्‌ ॥ अस्य पुण्यस्य सपत्तरहो वयमहो वयम्‌ । अहो शाखमहो शाख्रमहो गुरुरहो गुरुः ॥ अहो ज्ञाममहो ज्ञानमहो सुखमहो सुखम्‌ » इति । इत्यं फलपरम्परा प्रतिपादिता । सवात्मकयरबरह्मस्वरूपात्माविरमावः प्रथमं फलम्‌ | | उत्वेमवियम्रन्धरविकीणेत्वं हदयन्धरभैदः संशयच्छेद: कर्मक्षयो हर्षशोकपरित्यागः मपरविख्य आत्मन्येन करीडाऽऽत्मरतिरेव क्रिया कृतक्ृत्यत्वम।नन्दित्वं चेत्येष फल. मरा । को विषयः [कं फलमित्यनयोरुत्तरमुक्तम्‌ । अय कः संवन्ध इत्यस्योत्तरमुच्यते--ज्ञानकराण्डस्य कर्मकाण्डेन सह॒ परध्यपा- मावलक्तणः सबन्धः । ज्ञानं साध्यम्‌ । कमणि तु सैस्कारकतवेन वा विविदिषोत्पा । वा ज्ञानभ्य प्नाधनानि । संस्कारकत्वमेवं स्मर्यते -“ यस्यैते चत्वारिशात्सस्काराः हणः सायुज्यं सल।कतां जगति ” इति । गर्भाधानं पुंसवने प्रीमन्तो जातकर्म पकरणाननपराशनं चोटमुपनयनं चत्वारे # वेदत्रतानि खानं प्रहधर्मनारिणीश्योगः प महायज्ञाः + सप्त पाकयज्ञाः = सप्त ह ्रय॑ज्ञाः # सप्त सोमयज्ञा इत्येवं चत्वा- तः कभैमिः पुरुपस्य नितं संस्यते ज्ञातयोभ्यतामापद्यते । निविदिषितधं तु नसनेयिभिराप्नायते-- “ तमेतं वेदानुव्यनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन पाऽनाहकेन इति । विविदिषासृ्कारपक्षयोरवान्तरविेषो बातिकसारे दर्दितः- «४ जाता रिविदिषाऽवदहयं सपाद्याविटसाधनम्‌ । । स्वफटं जनयेदाशु बुमुक्षादियेथा तथा ॥ ! भन.प्यम्‌. २ सौम्यम्‌. २ अपेयम्‌, ४ वशवदरेवम्‌. इति । देवयज्ञः. २ भूतयज्ञः ३ पितृयज्ञः. > मयज्ञः. ९ मनुप्ययज्ञ इति । । अष्टका. २ पावेणः. ३ श्राद्धम्‌ . ४ श्रावणी. ५ आग्रहायणी. ६ चत्री. ७ अ।श्वयुजीति। , अभ्याधानम्‌. २ अग्निहोत्रम्‌, ३ ददशंपूणेमासौ. ४ आग्रयणम्‌. ९ चातुमौस्यानि निरुप्ाबन्धः, ७ सीत्रामणीति | । अग्निष्टोमः. २ अल्यशचष्टोमः. ३ उक्थ्यः, ४ षोड. 4 वाजपेयः ६ अतिरात्रः, _ ७ अप्तायांम इति । ~ ~~~ ~ = ~~ = =-= ४६८ भीमतसायणाचायमिरचितमाप्यसमेतम्‌-- [भपा१७१द्‌| परतिकधक्रप,प्माने नाश्चयेचित्तसस्छृतिः । साधनानि तु बोधस्य सषाद्यानि प्रयत्नतः ॥ वरणोश्रमाद्राखेण प्रेरतोऽकरणे भयम्‌ | पदयन्करोति यत्कर्म तत्प॑स्कारकमुच्यते ॥ तमेतमिति वाक्येन प्रारेत बोधवाञ्छया । अन्तयो मिण्यपयेद्यत्तत्स्याद्विविदिषाकरम्‌ ॥ कर्मणा पितृलोकः स्यादित्येवं नित्यकमेाम्‌ । फलमृक्तं तथाऽप्मौर्धेदनेच्छाःपि तच्छते ॥ निस्येषु इद्धः प्यधान्याद्धोगोऽप्यप्रतिबन्धक्रः । गं मड्गुरमीक्षनते बुद्धिदद्रयनुरोपतः ॥ करम्पष्यपि मुमृ््वेत्फटं देवे समपयेत्‌ । एतद्धगवता प्रोक्तं कर्मबन्धनिवृत्तये ॥ यत्करोषि यदश्नासि यज्जहोषि ददापि यत्‌ । यत्तपस्यधि कौन्तेय तत्कुरुष्व मदप॑णम्‌ ॥ शभाराभफवं मेये कर्मबन्धनैः । करम्येवाधिकारस्ते मा फलेषु कद्‌।चन " ॥ इति । तस्मादीशरर।पितानि कर्माणि नित्यानि कोाम्यान्यपि वेदनेच्छां जनयन्ति । य शरतिवन्निवेःनसीन्दयऽवगते सति तदिच्छेत्यद्यते तथाऽपि वेदनेऽकवः कममिनैया | गभा क्षीरमियम्य एुरयस्य पित्तरोग्रस्तम्य सत्यामपि क्षीरेच्छायां मुस रुचिनानि ।१ चेः पनरोषधक्रियया पित्तोपदामन सस्युत्पदयते । तथा निःरषदु.खाच्छदं 11९ नन्दपरासिहेतुतवं वरह्मवेदनस्य श्रुतवतः सत्यामपि वेदनेच्छरया पापप्रतिनन्धद्रदनपप) श्रवणादिषु सचिन जायते | वथा चाभिहितं पगणे--- ४८ मह्‌(पापवतां न॒णा ्ञानयन्ना न राततं । प्रत्यत ज्ञानयज्ञमत प्रदेयो मासते स्वतः "' ॥ इति । तस्मिश्च ज्ञानप्रतिवन्धकरे मरहापयि परमेश्वरापितैः कमेमिनारिति सति श्रध + रत्पद्यते | सेयं सुचिरत्र वितविदिपादढदेनाच्यते । अतः परम्परया कृरमाणि जञा भाव प्रातपद्यन्त | [ता १ कृ. `, इ, °| ऽध प्रः । प०७अनु० १] दष्णयजुरवेदीयं तेत्तियारण्यकम्‌ | ४६९ त पारन्यथं बातिकिसारे दरितम्‌- ५: श्निद्वारोपकृवेन्ति कमोण्यात्मविमुक्तये । अन्ञानस्याविरोभित्वान्न सश्षादात्मबोधवत्‌ ॥ अविद्याया न चोच्छित्त ज्ञानादन्यदपकष( पते | ज्ञानोत्पत्तौ तु नेवान्यच्छमादिम्यो ह्येक्ष(क्ष्योते ॥ शमायत्पत्तये नान्यदृनुद्धिशुद्धेरपक्ष(&्य)ते । बुद्धिदद्धौ च निल्यादिकमम्यो नान्यदिप्यत ॥ पारम्पर्येण कर्मैव वेदनायोपयुञ्यते । साधन कमे तेनेतत्साध्य ब्रह्मात्मवदनम्‌ ॥ इतयेवमभिसबन्धः क्मविज्ञानकाण्डयोः । इतो ऽन्यथाऽपि संबन्धे न ्रिनिन्मानमीकष्यते "' ॥ इति । क ० + [क प “ब भ (५ ७, ७ अपरत यथोक्तं सेबन्धमपहमाना: प्रतिवादिनो बहुभोततिष्ठम्ति । तेषां मध्ये केचि- जञानरपेषयेणव मोक्ष वणैयन्ति । अन्ये ज्ञानकरमसमुचयन पृक्ति श्रुवे । अपर तानप्यैव मुक्तिरेत्‌त्वमद्ग) कृत्यापि स।पानपडङ्क्तिन्यायेन वा कामप्रविलापनेन वा प्रपञ्चर विवा कर्म्ाण्डस्योपयागमिच्छन्ति । तत्र ज्ञाननैरप्यवादिनां मतं वार्तिकसारे दाितम्‌- | ५ निषिद्धस्य निरस्तत्वान्नारकीं नैत्यधोगतिम्‌ । नित्यानुष्टानतश्चेमं प्रत्यवाया न संस्पृशेत्‌ ॥ आगामिनन्मनोऽसचवे निर्विघ्रं स्वास्थ्यमिप्यताम्‌ । शारीरारम्भकं क्म भोगेन क्षीयते ततः | विनाऽप्येकात्मसंबोधान्मुक्तिः पिद्धाऽम्तरात्मनः ” ॥ इति । अम्ब प्स्व दूषणमपि तत्रवोक्तम्‌-- ८ सूष्ष्मापराधसंदृष्टेरतियत्नवतामपि । निषिद्धकाम्ये निःरोषं वजयेननिप्णोऽपि कः | मुमुक्षुः पापकाम्ये द्रे वज~दिति चोदना । नास्ति वेदे क्रचन वचप्ता तत्प्रकलप्यते ॥ काम्यादिवजनं त्वेतत्स्वकपोरप्रकलितम्‌ । अतः प्रा्मोदिकात्काम्यानिपिद्धाचच एनजनिः ॥ नित्यस्य फलमिष्टं चेदुपात्तदुरितक्षयः । ~ .~--~-~--~~-- ~ ----~--~- ~ ---~---------~-------- --- ~ \ ' , मिषति, रग, ष, न्धो । ग शुषा तिषठ ।,४ ७, मणिका । ६७१. ॥ ^ १ क्क = भीमत्सायणाचायेविरषितभाष्यसमेतेम्‌- (पा, ऽअ हथाऽपि काम्यष्ण्यानां क्षयो नादुसित्वतः ॥ उपपातकमस्ं चेत््षीयतां निघ्यकमेणा | अनन्तदेहहेतूनां हत्यादीनां कुतः क्षयः ॥ नित्यकरमभिरप्यसिति स्वर्गः काम्यािही्रवत्‌ । आपस्तम्बेन तत्पोक्तमाम्रघृप्षनिदशेनात्‌ ॥ फलार्थे निर्मिते तवान्ने छायागन्धाववासिो ॥ तथा वणोश्रमाचाराद्‌नुगच्छे्रेवि्टपम्‌ । निषिद्धकाम्यनित्यानि पृवेजन्ममु चात्र च ॥ कृतानि सन्त्यनेकानि स्वास्थ्ये तत्राऽऽत्मनः कुतः | कात्म्यबोधतः कमेक्षयं चेद्‌त्थ तर्हि ते ॥ निर्विघ्रा मुक्तिरस््येवं ममेव न हि संशयः "” इति । अरे मन्वते मोषे ज्ञानकरमपमु चयम्‌ ॥ प्रधानगुणभावेन त्रिविधोऽप्तौ समुच्च 1: । तानं प्रानं केषांनिद्न्येषां कममुरुयता ॥ । सतमप्राधान्यमुभयोरपरेषां मते स्थितम्‌ । एकदेशो चैककाटे स्थितयोरविरुद्धयोः ॥ समुश्चयः फरैक्ये स्यान्न त्वपर ज्ञानकर्मणोः । नाध्यवाधकरमावेन पश्चस्योरणयेरिव ॥ एकदेशानवस्थानात्न समुच्चय एतयोः । साध्यपारधंकरूपत्कदेककाटानवस्थितिः ॥ हेतुस्वरूपकार्येषु विरोधस्त्वनयोः स्फुटः | अध्यापः कमेणो हेतुः प्रमाणं बोधकारणम्‌ ॥ न माकं कर्मरूपं बोधरूपं तु भाप्कम्‌ । कमेकायै भावि जन्म तज्निवृ्तिमतु बोधजा ॥ समुच्चयो दुकमोऽतस्तेन मुक्तिः कथं मवेत्‌ | सोपानपड्क्तिगत्येव हर्य॑ृष्ठधिरोहणम्‌ ॥ अशेषकरमक्रमतोऽधिक।रं केनिदूचिरे । संध्यावन्दनमारम्य करमानुष्टितकमेभिः ॥ सहखवषसतरानेज्ञानितामधिरोहति । यथेव नगरा्वश्थग्रामगत्युपदेशनम्‌ ॥ ~~~ हि ---~ ----~- ~~~ अ- न ०-> --न- , °. { ङकृ. स. पृ, षवे ने ।२व. वाह ।३ व, इ. "हदि" । भण 11 न्न, ------- --~~-- ~न ज + = ~ कज ११, व्वत्रा | (कृ, ८, ङः पा०७अनु ° १] कृष्णयजुर्वेदीय तेत्तिरीयारण्यक्‌ | नगराध्वोपदेङ्स्य शेषत्वं प्रतिपद्यते ।, तथेव मोक्षमाभेस्यस्वगोदिगतिभाषणम्‌ | मोक्षमारगेोपदेश्चस्य शेषत्वं किं न गच्छति | यद्वोपच्छन्दनाथौनि स्वगादीनि विमुक्तये ॥ नगर्‌।प। तदध्वस्थग्रमादिगृणगीरिव | एवं च सति दृष्टेन द्वरिणेगोपकारिणः ॥ आत्मन्ञानाधिकाराथो विधयः सकला अपि | मेवं ग्रामगतेः पुंसामध्वत्वादस्तु शेषता ॥ स्यमेव पुमथैत्वात्स्वग) दे: शेषता कथम्‌ । यदुपच्छन्दुनाथैत्वं नुवाक्ये तत्पमज्ञपम्‌ ॥ वेदेषु वक्तु राहित्यादमिप्रारया्यभवः | यद्र तत्रैव तात्पर्यं यत्रोपश्छन्य नीयते ॥ ततश्च विधितात्पय स्वगे एव न मोक्षणे | दष्द्रारं च रागादिप्र्रा्तिप्रातिषेधनम्‌ ॥ यदि तर्हिं निषधेषु द्र।र्‌ मवतु तत्तथा । विघयस्तु निरुन्धन्ति न रागं रारहेतवः ॥ वधयन्ति प्रत्युतामी रागं मोगप्रदानतः । अरोषकम।नुष्ठानमल्पायुषि न स्मवेत्‌ ॥ सौपानपङ्क्तिन्यायोऽतो मन्दबुद्धिपकिपतः । अन्ये त्वाहुने रक्ते ति कामसंदृषितारयः ॥ द्रष्टुं तत्परमद्रैतं सवैकामाप्तमाप्तितः । कम॑मिवविपैधमान्त विरडाद्यपास्तनैः ॥ वेराजान्तं फर मुक्त्वा तदेकात्मये प्रपद्यते || सवेमोगोपमोगेन कृत्स्नकामट्याध्वना ॥ यान्ति मुक्तरानुगुण्यं कमणि निविलन्यपि | बरष्यानन्दो मतोऽप्यत्न चिरनाविषयीकरतः ॥ दृष्टानन्दानिटाष स न मन्दीकवुमप्यङम्‌ | कामभविल्यायातो विषयः कमेकाण्डगाः ॥ प्रङीनकामो विन्ञानक।ण्डेऽधिक्रियते पमान्‌ । मेवं न कामभ्प्राप्त्या तन्नाशोऽब्दक्षतैपि ॥ ४४ म यादृसं | ९१. सम्भ, इ, रानु । ४७२ भरमल्सायणाचायंवरिराचेतभाप्यसमेतभ्‌--- (्रपा०७अ्‌, तत्मेवातो विवृद्धिः स्याचिवृत्तिर्दोषदश्चनात्‌ । न जातु कामः कामानामुपभोगेन शाम्यति ॥ हविषा कृष्णवर्त्मेव मूय एव विवधैते | गुणस्यादरोनाद्‌)षदृष्टवा क्षीणकामतः ॥ ` रवषठेशोपदान्त्यधमात्मन्ञाने समाश्रयेत्‌ । कामाधरितो विधि. कामं दोषवनन विलापयेत्‌ ॥ कामुकः सन्प्रवतेत नाऽऽत्मज्ञाने कंद्‌(चन | उद्विजेताथ वा ज्ञानात्सवैपुमोगघस्मरत्‌ ॥ तथाच र।िगीतायां पठ्यते क्चने त्विदम्‌ । भपि वृन्दावने शम्ये प॒गाल्त्वं प इच्छति ॥ न तु मिर्विषयं मोक्ष कद्‌चिदपि गौतम | पैराजान्तं फटे भुक्त्वा मुच्येतेति यरितम्‌ ॥ कपमुक्त तत्तथाऽस्तु न तु स॒योविमाचने | दरार न नियतं मुक्तः प्राजापत्यं पदं भवेत्‌ ॥ न ह्युपाभिषु त्वस्य विरोपः कश्चिदीकष्ये । नाऽऽकारस्य विशेषोऽस्ति कुम्भद्रोण्यादयुपधिषु ॥ दुरान्तिकादिभिननेषु कलिपिताकर्पितेप्वपि । अतः प्रनापत त्च त्रिभी वा न पिशिप्यते ॥ तकरौदागमतश्चापि तद्यो य इति हीदशत्‌ । प्रत्यबुध्यत देवानां मध्य योयःम्रएवतत्‌॥ भभवन्नान्य इत्याह श्रतिर्देषम्यवारिणी । एको देवः सवेभतेप्िति चाऽऽह।परा श्रतिः ॥ अतश्चोपायितैषम्यान्नाऽऽत्मतत्वं विरिप्यते । सचोमूर व्छरतोऽतो दोषदृष्ट्या विदीयते ॥ क।मोऽतः कर्मकाण्डस्य तत्प नेव तद्ये | अन्ये तु मन्वते केचिद्वम्भीरन्धायवेदिनः ॥ भेदूस्य विलयो वेदे गम्थते कम्यनित्कचित्‌ | देहात्मभावविदयः स्वर्गकामपदे खट ॥ देहा द्धितोऽधिकारयत्र स्व" भोग्पेऽगभ्यते | रागाद्युत्थप्वृत्तीनां निपेेषु ल्योऽज्ञसा ॥ ५ च 0/9 9 छकन-० = क, इ. विचालयेत्‌: २८, न्ये ण । पपा०७अनु° १] = कृष्णयजुदीयं तेत्तिरीयारण्यकमू । ४७३ विधिष्वपि ठ्यस्तासां कायोन्तरनियोगतः । छोकेऽपि चानमिप्रेतात्पथः सराक्षान्निवारणम्‌ ॥ मागौन्तरोपदेशाद्भा वेदेऽप्येवं प्रतीयताम्‌ | एवं रागादिहेतूत्थप्रवृत्तिखयवत्मना ॥ आलमज्ञानाधिकारा्ा निःरेषा विधयः सथिताः | मैवं किं भेद्विलयो विधीनां फलकाङ्क्षया ॥ तात्पयाद्राऽऽत्मगोधस्य हैतुत्वाद्राऽवकल्प्यते | नाऽऽ्यस्तावयतोऽरोषा न कमेविधयः फलात्‌ ॥ स्वतराक्यावगतात्किचिदपक्षन्ते फलान्तरम्‌ । तात्पयै च विधीनां स्यात्कमनुष्ठान एव हि ॥ अन्तरेण ह्यनुष्ठानं स्वगेपश्वादयप्रमवात्‌ । ्रुेर्वि्यतात्परथे फलम।कष्मिकं मवेत्‌ ॥ फटाथो चयो न स्यान्नोमयं वाक्यमेदतः । श्रुतेऽपि स्वगतात्प कर्पना चेहयेऽभतः ॥ तत्न प्र्यक्षवचनादेहादिल्यसिद्धितः | साक्षाद्भस्तिनि दृष्टे हि नहि हस्तिपदानुमा ॥ अस्थूलादिवचः साक्षादेहादिप्रतिपेधक्रत्‌ । नाऽऽत्मनोधोऽपि देहस्य ख्याद्धवति कुत्रचित्‌ ॥ अद्येऽप्युपपन्नत्वाह्वये सप्ाववीक्षणात्‌ । गृरुशाल्राद्यविटये बोधोऽयम्‌पपद्यते ॥ टयमत्रेण चदरोष प्तौ केन निवायैते | प्पाभासख्ये ऽपीयं रज्जम्तमसि नेक्ष्यते ॥ म्रत्युताऽऽमाप्रपोऽय छीयते रउत्ववेक्षणात्‌ । अथ प्रपश्चनाशेन नाइयते भेदकारणम्‌ ॥ मेवं न कराथनाशेन कारणं नश्यति कचित्‌ । कारण किमविद्या स्याद्रस्तु वा तत्वबोधतः ॥ अविद्यानाहानात्तत्र प्रपञ्चविलयोऽफलः । पार्तवोऽयं प्रपश्चश्येतप् विलाप्यो न केनचित्‌ ॥ अन्यथा स्वात्मतच्वस्य विलयः केन वायते | किंच कृत्स्नस्य विलयः कतै शक्यो न जन्मभिः ॥ १ भ.स्प्रताः।२क्‌ ख. व्र यमिच्छतः। २ क चोदोषः। ४१, घ नेवं । प © "~. ४७४ ्रीमस्सायणाचायैविरचितभाष्यसमेतम्‌-- [पपा०७अद्‌०| टेशस्तु रीयते स्वापे स्वत एव न शाक्तः | किच मावी न चेच्छेद्यो मूतोऽप्युपरतः स्वतः ॥ प्रपञ्चो वर्तमानस्तु कायेत्वान्नश्यति स्वतः । किच भेद्टयेनैव सवानथप्रहाणतः ॥ परषा्भस्य संतिदधेवि्यनैप्फस्यमापतेत्‌ । अत रेकात्म्ययाथात्म्यज्ञानादन्ञानहानतः ॥ पिदधे पुमे विरयकर्पना निष्प्रयोजना । इष्टसाधनता बोध्या विधिभिः सकटेरपि ॥ अनिष्टसाधनत्वं तु निषेधेति हि स्थितिः । तस्मात्कामलये मेदलये सोपानवत्मनि ॥ समुच्चये च संबन्धो न युक्तः काण्डयोद्रयोः । परिरोष्पूरा प्रोक्तः साध्यप्ताधनरक्षणः ॥ सवन्धो ऽत्र वगन्तन्यो ज्ञानक स्यकाण्डयोः ” । को प्रिषयः किं फलं कः संवन्ध इत्येतेषां त्रयाणामुत्तमुक्तम्‌ । अथ कोऽधिकारवानिलय्योत्तरमुच्यते--अत्रद चिन्त्यते, किं चिकीर्परपौष धिकारः विवा निज्ञासोति । चिकीोरिति तावत्मरा्मू । कुतः । वेदान्तानां का परत्वात्‌ । विमता वेदान्ताः कायैपरा वेदमागतवातकरमेकाण्डवत्‌ । ननु करर स्यापि प्रमाणत्वादरोधकल्वमेव न तु कारकत्वम्‌ । कर्मकाण्डामिज्ञानामपि बहूना क ्रृयवर्बनात्‌ । नायं दोषः । नद्रवाहवेगवत्मबट्वायुवचच चेद्नामानिऽपि ममं व्यमितिब्रुद्धलत्पादनेन राजज्ञादिवत्प्रवतेकत्वात्‌ । अत एव भाष्यकारः प्रथमतः भिहितम्‌- “या हि चोदना र्स्य रक्षणं स्ता स्वविषये नियुजञानैव पुरपमकोधी इति । बहूनामपरृत्तिलश्रद्दव्यरादिल्यादिपरतिनन्धवशादुपपद्यते । अतः र्मकाव दान्तानामपि सिद्धय पवपतानामावाचिकीपेरिवातराधिकारः । तस्माचित्तनिरो पत्ति प्रसेस्यानं वा यः कर्मिच्छति तस्येव चोपनिषद्यधिकारः न तु निज्ञपुष मत्रिणेयेवं प्राप्तेऽत्रामिधीयते । वेदान्बानां काभैपरत्वं कुतं इति कक्तन्यम्‌ । कि ( ्युत्पस्यमावातकिवा सत्यामपि व्युत्पत्तौ ्रोजनाभावादाहोखित्काथ्ि युस यस्याप्तमवात्‌ । नाऽऽ; । वृद्धव्यवहरे गामानयेत्यत्र यथा कर्थ | पराक्रम = प ४ न्च पुत्रस्तं जात्‌ इत्यत्र पिद्ध व्युत्पतिदशेनतत्‌ | अत्र च पुवोचायनेहमिः व नापि द्वितीयः । ब्र्तमतसाविभीवमुपक्रम्य कृतक्तयत्वानन्दाभिन्यति यत दि [१ क [> क प्रयोजनपरम्परायाः प्रपञ्चितत्वात्‌ ' नापि तृतीयः । चिदात्मनस्ततममेयत्वत्‌ । _ ~ न च्यु । ४ ग्‌, दलानि । ११. ण्‌ । वेः । २क, सिद्धाने । ३ष.र््ये्यु प्रपर जभु° {] = कृष्णयजुवदीयं तेततिरीयारण्यकमू । ४७५ अतं चवाक्तम्‌-- ५८ न मेयाभावराङ्काऽस्ति समेन्याएृतिसाक्षिणः । चिद्‌।त्मनोऽपलपे तु जगदान्ध्यप्रमङ्गतः '' ॥ हति । न च कर्मकाण्डस्यापि कृत्लस्य कायपरत्वमस्ि | दाहणो न हन्तव्य इत्यादिषु निववेपवनु्ेयस्य कस्याप्यभावात्‌ । एवमथवादादीनामपि देवताविग्रहादौ िद्धार्थे तात्प. मदाहरणीयम्‌ । एतच्च देवताधिकरणे प्रपाश्चेतम्‌ । अतो वेदान्तानां कायैपरत्वामा- त्न चिकीर्पोरत्राधिकारः । इत्थं वेदान्तानां कायेपरत्वे निरङ्ृते सति विरोधवादिन पन; प्र्वतिष्ठन्ते । चिदात्मा न वेदानतेर्बोधनीयस्तस्यान्वयव्यतिरकसिद्धत्वात । जाम. त्द्नसपुपेषु परस्परव्यावृत्तेषु चिदात्मा ततरानुवृत्तोऽनुभृयत । अनुवृत्तं व्यावत्ताद्िन्नमिति नातिन्यकत्यादौ दृष्टम्‌ । यथा ॒विग्वामित्रकठकं।ण्डन्यव्यक्तेपु त्राह्मणत्वं दृष्टम्‌ | अतोऽन्वयव्यतिरेकाम्यामेव चिदात्मा सिद्धः । एतदेवाभिप्रेत्य वार्तिकसारेऽभिहितम्‌-- ४ मानान्तरेण तत्सिद्धेनात्र व्याप्रियते वचः । वास्ननानां निरोपरेऽतः पुमाश्ुस्या नियुज्यते ॥ अनिरोधे वासननानामन्त्यक्ठेऽनुवतनात्‌ । भाविजन्मानिवायै स्यादन्त्यप्रत्ययकारितम्‌ ॥ यं यं वाऽपि स्मरन्भावं त्यजत्यन्ते कटेवरम्‌ । तं तमेवेति कौन्तेय सदा तद्धावभावितः ॥ जाग्रतस्वम्रसुपुप्त्याख्या या अनात्माथवाप्तनाः । निरोधनीयास्ताः सवां तरिभ्यता माविनजन्मतः ॥ अनात्मप्रत्ययानन्तरितस्वातेकमावना । कायां तया निरुध्यन्ते वाप्नना जन्महेतवः ॥ उपाप्नीत स्वमात्मानमिति साक्षाद्धि; श्रत: । तस्याञ्जमाविद्धयर्थं चिदात्माऽनृदयते श्तौ ॥ आतमेकप्रत्ययो यावत्स्वभावात्प॑ततो भवेत्‌ । कुयोदुपाप्तनं तावत्श्षीयन्तरे वास्ननस्ततः ॥ अन्यदृष्टया ज।ग्रदा्याः कल्पन्तां क्षीणवाप्ने । विदुप्ययं स्वदृष्ट्या तु स्वात्मनोऽन्यन्न परयति ॥ देहं विनश्चरमवस्थितमुल्थितं वा पिद्धो न परयति यतोऽध्यगमत्स्वरूपम्‌ । १ ८. ण्न्मनः | ज । २ क, ख, थर डः, कल्प्यन्तां । ४७६ भ्रीमत्सायणाचायाविरचितभाप्यसमेतम्‌-- (्पा०७म] दैवादुपेतमथ दैववशाद्पत वासो यथा परिकृतं मदिरामदान्धः ॥ तस्मादरोषवेदान्ता वाप्ननानां निरोधने । नियुञ्ञते हि पुरषमात्मोपा्नमागेत्‌ ॥ अथवा मनो रोधे मुमु सनियुञ्जते । तस्मिनिरुद्धे निखिला निरुध्यन्ते हि वाप्ननाः ॥ तावन्मनो निरोद्धव्यं यावदृधृदि गतं क्षयम्‌ | इति श्रुतिमेनोरोधं विदधाति विमुक्तये ॥ पतञ्चलं योगाच्च मनोरोधे समापितम्‌ । परत्तिमेनपो बन्धस्तनिवृि विमुक्तता ॥ वापनामात्रहेतुत्वादात्मनोऽनथेस्गतेः । अन्योपायोऽम्तु वामा वा निरोधादेव मुक्तता ॥ स्व्यज्योतिःस्वमावत्वानिरुद्धस्वान्तवाप्ननः | प्रमान्तरानपेक्षोऽपि स्वयमात्मा प्रकाश्षते ॥ एवं कायैमुखेणेव ज्योतिष्टोमादिवाक्यवत्‌ । वेदान्तानां प्रमाणत्वं ना्षव्वम्तुनीप्यते ॥ इति म्याचक्षते मन्दा नियोगार्थकरागिणः | नैतत्साध्वभ्यधा्यत्र नियोगस्यानपेक्षणात्‌ ॥ कामिता्स्य सेसिद्ेर्टोकिकादिव मानतः । वैदिकेन नियोगेन कँ कायै वद्‌ बुद्धिमन्‌ ॥ मनसो वाप्ननानां च भावेऽनर्भोऽस्तु जाग्रति । तदभावे सुपुपतादावनर्थो नैव वीक्ष्यते ॥ अन्वयन्यतिरेकाभ्यां निरोधोऽनथेवारणे । उपाय इति विज्ञातः किमपृवै विधीयते ॥ उपापनाचित्तरोभौ विषेयावुदिती त्वया | ती स्तां तथैव बोधस्य हतुतवेनाभ्युपैमि तौ ॥ टौ क्रिकल्यवहारषु प्रवृत्ता धीरुपास्तनत्‌ । अन्तमुंखा सती स्वात्मविचारक्षमतां नेत्‌ ॥ शब्द्सपशादिरहितमात्मानं स्थूलधीने हि । दरष्टुं राक्तोति सैक्यं घीनिरोधो विधीयताम्‌ । एष स्वेषु मूतेषु गृढोत्मा न प्रकाशते । दर्ये त्वग्र्यया बुद्धचा सूष्ष्मयेति श्ुतेवंचः ॥ गा ०७अनु° १] दृष्णयजुर्वदीयं तेत्तिरीयारण्यकषम्‌ । ४७७ ब्रह्मात्मबोधहेतुत्व वासनाधीनिरोधयो : | मानान्तरानपिगतं तेनास्तु विधिरेतयोः ॥ जञानेऽधिकारिद्धिः स्यादुपासाधीनिरोधतः | पिद्धेऽधिकारे श्यात्त वेदान्ता जात्मबोधिनः ॥ अतोऽत्र वासनारोधे धीरोधे वा चिकीर्षया | न वेदान्तेऽधिकारः स्यात्कितु तत्त्वबुभुत्सया ॥ चित्ततद्रापनारोधतात्पर्येऽतर निराक्ते । प्रतिभ त्तिविधौ शाखतात्पथै केचिदूचिरे ॥ आत्मा द्र्टम्य इत्येवं प्रतिपत्तिविभिः श्रत: । कोऽपावात्मेति कीक्षायां सवैमात्मेति वण्यते ॥ सत्यज्ञानादिवाक्यानि तत्वमस्यादिकान्यपि । विधिरोषतया ब्रह्म स्वात्मत्वेनाप॑यन्ति हि ॥ एवं विधिमिहेच्छन्ति विभ्ययोगेऽपि वस्तुनि । विधिरागवशशात्केचित्तान्प्रतीदमिहोच्यते ॥ किमैकात्म्यं विधेयं स्याक्किवा तदशन वद्‌ | नाऽऽदोऽस्य नित्यसिद्धत्वात्पुव्यापारानपक्षणात्‌ ॥ द्शेनं च प्रमाणेन जन्यते न त्वनुष्ठितेः । चक्षुषा द्यते रूपं नानुषटिस्या कदाचन ॥ समन्वयस्य सूत्रे हि पूवोचायरिति स्फुटम्‌ । निराकृतो विधिर्बेषि पुम्यापार प्रवेशनात्‌ ॥ तस्माद्द्रष्टव्य इत्येष प्रतिपत्तिविपिनरि । बहिमुखत्वम्यावृत्तिवधेयाहोथेताऽथवा ॥ आत्मबोधो वेदवाक्यजन्यो न त॒ विधिं स्प्ररोत्‌ | किं व्वेद्ियकविज्ञानमिव सिद्धार्थनिष्ठितम्‌ ॥ एवं च सति वेदान्ता बह्मतत्वमरकिकम्‌ । प्रनोधयन्ति विध्वस्तनिलिर्द्र॑तमन्ययम्‌ ॥ एकात्म्यवस्तुयाथात्मयप्रकाङानपटीयपरः । वचसस्त्वतिरेकेण क्रं मानं तदृभुरं हेत्‌ ॥ शाढ्दज्ञानविधावेवं वेदान्तेष निराकृते । ~ १ ठ, "दिद्धित्वा० । २ ग, हाऽधेतोऽथ०, उ ष. "तः । ए।४ ८ हत्‌ । + ऊ. । रेद्‌" | ४५७८ भीमस्सायणाचायोनिरसितभाष्यसमेतम्‌ -- [मपा ०७भ्‌, अपरे पण्डितंमन्या विध्यन्तरपिहोषिरे ॥ अन्योऽप्यनुभवोपायो मननध्यानलक्षणः । सोपायो विहितोऽस््येव प्रतिपत्तिविधिं विना ॥ उपायाः शान्तिदान्त्याद्यास्तेषु सत्सु निरन्तरम्‌ । अकिकषेपेण मनने ध्यानं वा सुकरं भवेत्‌ ॥ अवान्तरमहावाक्यरूपात्विद्धावबोधकात्‌ | शाखराद्रह्यात्मतामादौं पुरुषः प्रतिपद्यते ॥ तत्वे शाख्रत्प्पन्नेऽपि पारोक्ष्यानपहारतः । तत्पाक्षात्करणायेव प्रष्यानं विधीयते ॥ आवृत्ति प्रसंख्यानं शब्दयुक्तयोरिदं त्विह । मननध्यानरूपत्वात्पराक्षात्कारयितु क्षमम्‌ ॥ श्रवणं शाब्दविज्ञाने यथोपायस्तथा द्वयम्‌ । अनुभूतो च मननं निदिष्याप्ननमिल्यदः ॥ तमेव धीरो विज्ञाय प्रां कुर्वीत तत्ववित्‌ । इत्यादिना प्रसंख्यानं विधेयमनुमूतये ॥ एवमेकात्म्यतात्पयै शाखरस्येष्टेऽपि युक्तिभिः । केचित्कार्यमपीच्छन्ति तदेतत्नैव युज्यते ॥ किमात्ममानायाम्याप्न आपरोक्ष्याय वाऽथवा । म्यवधानापनुच्यर्थं मानजन्यफटाय वाँ ॥ मानलोपस्य शङ्कापनुत्यथं वोत मुक्तये । सवैथाऽपि प्रयाप्स्ते विध्यर्थोऽत्यन्तनिप्फलः ॥ परमात्रादित्रयं यस्मास्सविन्मात्रवपुभतः । भाति पूवैमभाते सत्तद्धाने किमपेक्षते ॥ अहंकारः प्रमाता स्याद्धीवृत्तिमांनमुच्यते । घटाकषिकं प्रमेयं स्याचिद्धासा माति तत्रयम्‌ ॥ परोक्षमपि देहादि यस्य भाप्राऽऽपरोध्ष्यवत्‌ । विमात्यात्मेव तस्य स्यादपरोक्ष्यमहेतुकम्‌ ॥ अज्ञानमपि निःरोषप्रमेयम्यवधानङ्खत्‌ | येनाग्यवहितं माति तत्केन व्यवधीयते ॥ स्वमहिम्नैव यत्सिद्धं तत्तमो हनि श्ाख्षीः | किं ततोऽन्यत्फलं मानजन् यद्विधितो भवेत्‌ ॥ __-- १. 'त्िद्धयषः । २ व, वा । भानः । 1०७अनु° १] दङृष्णयजुर्वेदीयं तेत्तिरीयारण्यकम्‌ । ७७९ मात्रादित्रयरोपेऽपि खोपपनाक्षितयेक्षयते । योऽपताबलुपतचेतन्यस्तद्छोपः शङ्कयते कथम्‌ ॥ टेकातम्यस्य स्वतो मुक्तेरज्ञानात्तस्य बद्धता । जञानादज्ञानहानौ स्यात्किमपक््यं विमुक्तये ॥ परोक्षत्वेन शास्रेण बुद्धं न त्वनुभूयते | प्रसख्यानमतोऽपेकष्यामिति चेज्यते न तत्‌ ॥ मेयस्वमावात्पारोक्ष्यं किंवा शब्दुस्वभावतः | आये कँ ब्रह्मता तत्र परोक्षा स्यादुताऽऽत्मता ॥ यत्साक्षादपरोक्ष तद्रहयेति बरह्मणः श्रत । मुख्यापरोक्ष्यमुदितं पारोक्ष्यं शङ्कयते कुतः ॥ भत्मनस्तत्र पारोक्ष्यं पूवेमवे निराकृतम्‌ । शब्दः स्वयमुदासीनः परोक्षत्वापरोक्ष्ययोः ॥ देशादिमिन्यवहितं पारोक्ष्थेणावनोधयेत्‌ | £ तरत्वापरोक्ष्येण दश्मस्त्वमसीतिवत्‌ ॥ देशात्काखाद्स्तुतो वा म्यवधानं मनागपि | एकारम्यवस्तुनो नास्ति तत्र पारोक्ष्यः कुतः ॥ तमोमाघ्रान्तरायत्वादेकात्म्याख्यस्य वस्तुनः । असराध्यप्राधने तस्मिन्काऽपेक्षा भावनां प्रति ॥ ननु विज्ञाय कु्वात प्र्ञामित्यनुश्चासनात्‌ । कतंभ्था भावनेत्येवे यदि ब्रूषेऽस्तु भावना ॥ नेतावताऽवश्राश्ोऽस्ति त्वन्मतस्यात्र कश्चन | नेवानुमूतिपिद्ष्यथंमिदं श्रौतानुरशा्नम्‌ ॥ विज्ञायेत्यनुमूतिं तां वाक्यनन्यामुपे तु | विदधाति तदेकाम्यं बहिश्ित्तनिवृत्तये ॥ विवक्षित्तौपयोगोऽत्र वाक्रयहेपेण वर्णितः । नानुध्यायाहहृल्डब्दरन्वाचो ।केम्छापनं हि तत्‌ ॥ कि बहुक्त्याऽत्र वेदान्ता बोधमात्रावसायिनः । बुभुत्सोरधिकारोऽतश्िकीरपोस्तु न कंस्य॑नित्‌ " इति ॥ रथमुपनिषदो विषयमयोजनसंबन्धाधिकारिणो निरूपिताः । ^ अधिकारिणः नका वेदः ? इति म्ययेनेयमुपनिषद्बुमतसोमहात्मतच्ते परमतिं जनयति । न १ग, स्व विवि । ४८५ . श्रौमत्सायणाचायेविरचितमा्यसमेतमू-- [भषा ०७अ चोपनिषदः प्रामाण्ये विवदितम्यम्‌ । तत्प्रामाण्यस्य स्वतस््वङ्गीकारादप्रामण्ये क मावाचच | किमनोधकंटकत्वादप्रामाण्यमुत बाधितत्वाः.०<नुवाद्‌कत्वात्‌ । ना स्यं ज्ञानमनन्तं॑ब्रह्यत्या्यवान्तरवाक्यानामयमात्मा ब्रह्मेति महावाक्यानां च श्र मात्रेण बोधोपरम्भात्‌ | नन्वात्मा ब्रह्ेतिपदयोर्थौ लौकिकावरीकिको वा | नाऽ वेदस्यानुवाद्कत्वपरसङ्गात्‌ । द्वितीये संबन्धग्रहणापभवाद्बोषकत्वम्‌ । अथो पदाधयोलकिकत्वेन सेनन्धग्रहणम्‌ । वाक्याथेस्य ोकिकत्वा मावादननुवादकत्वम्‌ देवामिप्रेय ध्मभीमांसायां निर्णीतम्‌ --““लोकावगतप्तामथ्येः शब्दो वेदेऽपि कः ? इति । तदप्तत्‌ । वाक्याथैस्य दुर्निरूपत्वात्‌ । किं सर्गो वाक्या विशिष्ट उताखण्डेकरसः । तत्रामिहितान्वयवादिनो भष्राः पदैरभिहितानां प स्री वाक्यायमाहुः । अचितामिधानवादिनस्तु प्राभाकरा योभ्येतरविशिष्ट गि वाक्यार्भमाहुः । एवमत्राप्यात्मन्रह्मणोः सप्तगेस्याऽऽत्मविरिष्टव्रह्मणो वा वातय सत्यपसिद्धान्तस्तव प्रप्तग्येत । त्वद्भिमतस्याखण्डेकर पाथस्यासिद्धेः । तदसण एव वाक्यार्थो ऽस्त्विति चेन्न दृष्टान्तामावात्‌ | । कथंचित्सत्यपि दृष्टान्ते हानोपदा हितेन पुरुषार्थाभावात्‌ । किंचाखण्डेकरपत्वतिद्धवं॑ जगतो मिथ्यात्वे देर मिथ्यात्वादप्रामाण्यं स्यात्‌ | अत्रोच्यते -त्वया हि दूप्यत्वेन परमतमनुवदितुपर करपं॑वक्तिवति यद्वाक्यं ॒प्रयुभ्यते तस्येव वाक्यस्य दष्टन्तत्वमभ्युेय्‌ |! तत्न ससगेस्य विशिष्टस्य वा वाक्या्ैत्वम्‌ ¦ तथा सत्यदृष्यत्वप्रसङ्गात्‌ । 7 तदुभयं त्वया दुष्यते स्वमतेन स्वीकारात्‌ । तस्मादनुवादुर्कमखण्डकसं व वाक्यं तत्रैको दृष्टन्तः । पूरवाचायी अपि वणेयन्ति-- सयन्ञानादिवाक्यमलष्दषी रक्षणवाक्यत्वात्मकृष्प्रकाराश्चन्् इतिवाक्यवत्‌ । प्रष्टरब्देन नकषत्रप्रकारावयृति ्रकाशरब्देन मेषादिवयावत्तिः । ततो बुभुत्सितं चन्द्र (्प्रातिपदिकार्थमातरमषषठ वाक्येन बोध्यते । तथा तच्वमस्यादिव (कयमण्डायनिष्ठमकार्यकारणद्रव्यनिठव ५ पमानाधिकरणत्वात्सोऽयं देवदत्त इतिवाक्यवत्‌ । परर्परविरुद्धाम्यां तदेशकारम मेतदेशकाटाम्यामुपलक्षितस्य देवदत्तभ्यकतयक्यस्य प्रतिपा्यत्वादलण्डायेत्म्‌ । वातिकसारेऽप्यखण्डथत्वं वाक्यस्य प्रतिपादितम्‌-- ५५ प्रतिद्धात्मन्यालह्ाव्दप्रयोगात्प हि लौकिकः । ह्ार्थोऽपि मह्न प्रपिद्ध व्यवहारतः ॥ एवं पदात्परिन्ञते पदार्थं टोकम।नत; । वाक्यार्थो ऽतीद्धियो वेदवाक्यात्केन निवायंते ॥ अपूैदेवतास्वगेपदाथीलीकमानतः । =~=----- ---------~-~----~~~-~-~ + 9 0 3 . 9 १ त, ण्यक २म. "फलदः । ९. भाषः । ४ क,ख, ई, + पा०७अनु० १] = हृष्णयवदीयं त्तिरौयारण्यकभ्‌ ! ४८१ ्युत्पा्यारोकषिकोऽप्यरभो वाक्याद्‌बुद्धस्त्वया यथा | यथाऽथेवादादिवशात्स्वग।र्थोऽवगम्यते ॥ तद्यवान्तरवाक्येन(ण) ब्रह्मर्थोऽप्यवगम्यताम्‌ | अप्रसिद्धपदार्थोऽपि प्रतिद्धाभपैः सह ॥ पममिन्य।टतेर्वदुधुं शक्यो मधुकरादिवत्‌ | अतो रोकानुप्ारिण्या व्युत्पत््याऽर्थोऽप्यलोकिकः ॥ धमे्ह्मात्मकः पिष्यत्तत्र कस्म।दमानता । अन्यत्रवात्र वाक्यार्थो नैव संप्रष्टलक्षणः ॥ विशिष्टलक्षणो वा स्याक्कित्वखण्डत्वलक्षणः | रह्मणोऽनात्मतारूपमन्रह्मत्वं तथाऽऽत्मनः ॥ अज्ञानजं द्यं द्वाभ्यां पदाभ्यां विनिवार्यते | नेहान्यदात्मनो बह्म न च[ऽऽत्मा ब्रह्मणोऽन्यतः; ॥ तादात्म्यमनयोस्तस्मान्ीरोत्पल्विलश्चणम्‌ | नीरत्वमुत्परत्वं च अन्योन्यं व्यभिचारिणौ ॥ अत्मिन्रह्मत्वयोनास्ति व्यभिचारो मनागपि | प्रत्यक्त्वमात्मता तदरद्रह्म्वं चाद्धितीयता ॥ द्रौ प्रल्श्चावत्तान्यौ तमकस्य पराकत्वतः | अतः प्रत्यक्त्वमेवेतदेद्रयत्वं न चेतरत्‌ ॥ तथाऽप्यविद्याविभ्रान्तिम्यावृत्यय पदद्वयम्‌ । आत्माऽपि सदिद ब्रह्म मोहात्पारोक्ष्यदृषितम्‌ ॥ ब्रह्मापि संस्तथेवाऽऽ्मा ्द्धितीयतयेष्यते । आत्मा ब्रहयति पारोक्ष्यसद्धितीयत्वनाधनात्‌ ॥ अखण्ड निष्ठिते शाखं पुरुषे प्रमीहिते । ह्‌।नोपादानराहिषेऽप्यपुम्थो भवेन्न हि ॥ इष्टप्ापतरनिष्ट्थनिवृततशेह सनवात्‌ । त्वं ब्रह्मेति चेते वाक्ये [पिध्यत्येवाधयत्नतः ॥ अरोषान विच्छेदो ब्रह्मानन्दो ऽप्यनत्तमः । पुरषार्थोषदेदटत्व।यदरत्कर्ये प्रमाणता ॥ तथकात््ये विशेषाद्वा पमर्थातेशयत्वतः | न - न चैकातम्यभ्ुपायस्य मि्योत्वमिह चो मिथ्कात्वमिह चो्यताम्‌ ॥ १४. केवेनसं। २ ल. निधितं। ३. ण्पाथं ष । ६ 7,व. पमीहते। ४८२ श्रीमत्सायणाचायबिरवचितमाष्यसमेतम्‌- [प्रपा० ऽभुभु कदा वेदस्य मिथ्यात्वं मवता ज्ञायते वद्‌ । टेकात्म्यप्रतिपततेः प्राङ्न मिथ्यात्वमनाधनात्‌ ॥ ुमरथस्य समाप्तत्वादृष्वै वेदेन किं तव । अन्ञ(तमपि मिथ्यात्वं प्राग्त्यवेति तच्छरणु ॥ मानप्तलयत्वमिथ्यात्वे न मात्वामात्वकारणे । सत्येनाप्यनुपायेन घटेनािने म्रीयते ॥ अपतव्येनाप्युषायेन प्रतिनिम्बेन बिम्बी; | तस्मादथोवनोधित्वादूदुष्टकारणवजेनात्‌ ॥ अबाध।च् प्रमाणत्वं वस्तुन्यक्षादिव्च्छतेः | ननु मेदाभरितैवीकयैर्विधायकनिपेधकैः ॥ अ्षादिमिश्च नैकात्म्यं बाधितत्वात्प्मायुतम्‌ । न चास्थैकात्म्यराखस्य तेरविकस्पसमुच्चयी ॥ यत एतावघरभाव्यौ फरियायामिव वस्तुनि । त्रीहिभिवी यैर्वेति यथा यागो विकरप्यते ॥ नैवमेकमनेकं वेलेतद्वस्तु विकरप्यते । समुचितो यथा दरौपु्णमाप्तौ तथा न < ॥ भिन्नाभिननात्मना वस्तु समुचेतुमिहाहेति । अत एेकात्म्यमानस्य भेदमानस्य वा द्रयोः ॥ एकस्य बापरपुप्राप्तधिक्ये पीबीध्यतेऽन्यरथा | नेह ननिति भेदानां निषेधो नान्यबाधकः ॥ वणदिग्रहूणोप।यप्रतयक्षाद्युपजीवनात्‌ । वणौनप्रहीतुमध॑स्य व्युत्दैवे पनीवति ॥ श्रतिरकषनुभाने द प्रबलत्वं तयोस्ततः । निषेधविध्ये यच्छ॑सरं चित्तहुद्धुपकारे तत्‌ ॥ एेक्यन्चाखेणोपीव्यं प्रष्टं तेन तन्मतम्‌ । तत्त॒ मेदाश्रयेणेव विधत्ते च निषेधति ॥ तस्मादमेदश्चाखस्य बाध्रो विध्यादि्ातः । ओपनारिककात्म्यदाकं कतरीसमसंस्तवात्‌ ॥ सावकाशं भवेया जपायमुपयुज्यते । .___ भेदापनमलापिमिवदन्यतर कुव व ॥ ~ मेदप्ताधनमप्तादिमेदादन्यत्र वृत्र वा ॥ ~ - ~ । "ज। दि९° । ८ । शौर ज्ती । ® पत्र. पा०७अनु ०१] ङ्ृष्णयजुर्वैदीयं तेिरीयारण्यकम्‌ | ` ४८३ सावकाशं ततस्तस्य बाधो नेकात्म्यक्ञाश्नतः | एेकातम्यबोधकत्वेऽपि वेदान्ता बाधितत्वतः ॥ अप्रामाण्यं मजन्तीति पूवैः पक्षो ्यवस्थितः | उच्यते रोकतः सिद्धं भेदमाश्रित्य चोदना ॥ प्रवृत्ता पुरुपाथांय न तु मेदावतरुद्धये । आश्रयोऽप्यत्र यो भेदो मायिकोऽप्तौ न वास्तव; ॥ नेह नानेति शा्नाततु वास्तवः प्रतिषिध्यते । आगमो मायिकं भेदं न निषेधति किं तिमम्‌ ॥ मायिको मेद्‌ इत्येवं प्रत्युत प्रतिपादयेत्‌ । मायामात्रमिदं द्वेतमद्धेतं परमार्थतः ॥ इति माण्ट्क्यक्नाखायां श्र॒तिवाक्यमधीयते | रत्यक्षादिभिरप्यत्र मेदो मात्येष मायिकः ॥ उपजीम्यः स एवातो नोपनीव्यविरोमिता । वास्तवे शुक्तिशकले मायिकं रनतं यथा ॥ माप्तते तद्रदेवेदमद्रेते मेदमासनम्‌ । वास्तवे व्रह्मणे स्वप्रे मायिकी द्रता यथा ॥ न विष्द्धा तथा भेदो नद्वितेन व्रिरुध्यते | ्र्यक्षादिप्रमाणानां प्रामाण्यं व्यवहारम्‌ ॥ आध्रित्यायं प्रपञ्चः स्यादीकोऽपि प्रमाणवान्‌ | अद्वैतागमषक्यं तु त्वावेदनलक्षणम्‌ ॥ प्रमाणमावं भजतां नातोऽन्योन्यनिरोभिता | नायं शब्दः कुतो यस्मादरूपं पदयामि चक्षुपा ॥ इति यद्रत्तथेवायं विरोधोऽक्षजवाक्यथोः । विभिन्नविषयत्वेन विरोधासंमवे सति ॥ अवाधितत्वदिकातम्य प्रामाणिकमिति ग्थितम्‌ | ननु वेदान्ततनिद्धान्तमजानन्तोऽपि वादिनः ॥ छोकिकाश्च स्वमात्मानं जानन्ति स्वस्वमानतः । मानं प्रत्यक्षमन्यद्रा यथायोभ्यं भवेत्ततः ॥ ्ञातात्मकथनदेते वेदान्ता अनुवादिनः | नेवाऽऽत्मनोऽन्यदरस्त्वेतर्ेदा तैः प्रतिपाद्यते ॥ ख. त्यवमा ।२क. म, इ. सनातम ४८४ भीमत्सायणाचायैविरचितभाप्यसमेतम्‌-- (्षा१७अ्‌ । येनापुवाय॑लाभेन तेषामननुवादता | उच्यते मान्तरात्तिद्धः क्रि देहात्माऽथवेतरः ॥ नाऽऽ स्यादनुवादित्वं देहात्माननुकीतैनात्‌ । न वेदान्ताः क्रनिदेह आत्मेति प्रत्यपादयन्‌ ॥ यः कोकश्रोऽन्नमयः प्रोक्तप्तघ्रा््वेवानवादता | देहेतरोऽपि किं कता ब्रह्म वोभयथाऽपि वा ॥ तयोमोनान्तराबोधादाक्षङ्कया नानुवादता । वादिनो ोकिका वाऽत्र भविप्यदेहभागिनम्‌ ॥ केत्रौत्माने न जानन्ति वेदान्तवचपरा विना । देहान्तरामिःबद्धो भावित्वानाक्गोचरः ॥ शिकगपाहर्यविरहात्नानुमानोपमा तथा । मावषूपात्मबोधाय नाभावोऽपि प्रवतेते ॥ अर्थापत्तिनं सेभ।व्या इष्टकस्पकवनेनात्‌ । अन्यथाऽनुपपन्नोऽपि श्रत: स्वर्गो न कल्पकः ॥ श्रताथीपत्तितोऽप्यत्र श्रतिरेव बलीयपती योनिमन्ये प्रपचन्ते शरीरत्वाय देहिनः ॥ इति वेदान्तवचप्ता भविष्यदेहयोगधीः | भविप्यदेहसबन्धी वाक्यादात्मा न चेन्मतः ॥ चाक इव नो कुयौददष्टाथौः क्रियाः पुषीः | योगिप्रत्यक्षतो भाविसबन्धो ज्ञायते यदि ॥ तथाऽपि योगिता श्रौतानुष्ठानादेव नान्यथा | यो गिभिन्येवधानाद्व परक्ष्रा श्रतिरेव हि ॥ कत्रोत्मनि प्रमाणे स्यात्स्वगादिफलमोक्तर । ब्रह्मात्मन्यप्यहबुद्धिने मानं स्यत्कथचन ॥ ्रत्युताहबुद्धिरेव सिध्यत्यात्मानुमूतितः । शाखेकवेयता प्रोक्ता विषयत्वनिरूपणात्‌ ॥ तस्मादननुवादित्वात्सिद्धा वेदान्तमानता । प्रमाणं मेयपताप्ष मेयता कस्य युज्यते ॥ इत्याकादक्षानिवृच्यर्थं मेयमन्नं निरूप्यते | अविज्ञातः प्रमाणस्य विषयो वादिनां मतः॥ ___ ~ _ पऽजञाताभ्यः प्रमाणा्कि पिष्यचदवाञुमूतितः। __ __ पोऽजञातोऽथैः प्रमाणात्कि सिष्येचद्वाऽनुमूतितः । --- १क. ङ. जायते। ] । पा०७भनु० {] दृष्णमजुर्वेदीयं तेतिरीयारण्यकभू । ४८५ न तावन्मानतः पिद्धिमानात्पूवेमपेक्षणात्‌ । पिद्धमज्ञातमुदिषय ज्ञप्त्ये मानं प्रवते ॥ अज्ञातत्वं न सिद्धं चेन्मानात्तत्केन सिध्यति | इति चेन्नित्यचेतन्याभुभावेनानुभयते ॥ मानप्रवृ्तितः; पृवमज्ञातत्वं यथा तथा । ज्ञातत्वमप्युत्तरश्र चैतन्बेनानुभुयते ॥ प्रवत्तं विषमे मानं बोधयेद्धिषयांकृतिम्‌ । ज्ञातताज्ञातते भातो न तेनाविषयत्वतः | रूपायै सप्रवृत्तेन नेत्रेण रपरगन्धयो; । ` अगृहीतियेथा तद्रज्ातान्ञातत्वयोरभवेत्‌ ॥ नत्रागृहीतयोरन्यहयोधकं स्याद्भा तथा । ज्ञातताज्ञातते ग्राह्ये अमेये जपि ते चिता ॥ जज्ञानन्याप्तमन्लातं ज्ञातं मानेन मितम्‌ । तच्ोमयं साक्षिमास्यमाहूर्वेदान्तपारगाः ॥ सवै वस्तु ज्ञाततया हयज्ञातत्वेन वा सदा । साकिचेतन्यविषय इति शालेषु निश्चयः ॥ जितेवाज्ञाततासिद्धावन्ञातो यः स मीयते । सव॑मानैरतश्चिन्त्यं कस्याज्ञा तत्वमीदङाम्‌ ॥ चेतनोऽचेतनो षाऽयमन्ञातो यद्यनेतनः । तन्नज्ञातथेकायंस्य नडस्याज्ञातता कुत; ॥ अन्ञातरज्जुकायेस्य सपैस्याज्ञ।तता न हि । अज्ञातव्रह्मकायंस्य जडस्बाज्ञातता कृतः ॥ रजजुप्तपे न जानामि बोदधुमिच्छामि मानतः । इति व्यवह प्राज्ञा नाङ्गी कुर्वन्ति केऽपि च ॥ िचाज्ञातत्वतो रम्यं तिरोधानं न चेतरत्‌ । स्वयमेव तिरोमूते जडे काऽन्या तिरोहितिः ॥ आविभूतस्वरूपे तु चेतनेऽन्येन निर्मितात्‌ । तिरोधानाद्विशेषोऽस्ति इभ्रवल्ञे मषी यथा ॥ चन्द्रं मकिनयेद्ाहुनीलमेषरं न तु कचित्‌ | 0 ष, "बभे । २क, ऊ, यानपि । जञा ३ ग, 'तनावे। ४ क. स ष, इ, दतिः ५९, त, ठ. केषुच। दग. क्षिवाश्तार | भ ४८६ भीमर्सायणाचायेविराचितमाभ्यसमतम्‌-- [भपा०७अ्‌, एवं चेतनमन्नातं जडं त्वज्ञानदेहकम्‌ ॥ कायकारणरूपं यन्निलिलं जडमीक्ष्यताम्‌ । तेन सर्वेण चिद्रूपः स्प्रकारास्तिरोहितः ॥ तिरोतेनामयं तद्धासते चन्द्राहुवत्‌ | ल्यः प्रकादानारो वा मास्ति चनद्रवदेव हि ॥ राहु्रस्तत्वमिन्दौ बेदप्मदृद्टयेव मासते अज्ञातत्वं चितस्तद्वनमूढदृष्टयेव भासताम्‌ ॥ ` जतोऽनुमव एवैको विषयोऽज्ञातरक्षणः । १ त अक्षादीनां स्वतःसिद्धे यत्र तेषा प्रमाणता ॥ अनुमूतिप्रहायेव प्रवत्तान्यपि दुष्टया । सामग्याऽतिलमानानि गृह्णते जडपतयुताम्‌ ॥ रुक्तिकाग्रहणायैव प्रवृत्तमपि लोचनम्‌ । गृहीते रजतेपेतं दक्त्यंश दोषयोगतः ॥ वेदान्तेतरसामग्री दुष्टेषा चक्षुरादिका | तैज्ञा धीरत्र गृह्णाति स्फूर्ति रूपादिसयुताम्‌ ॥ एवं च सति विभ्रान्तः कस्ते रजते धियम्‌ । प्रमाणं मनुते यदरदरूपादौ मनुनाम्तथा ॥ धर्मिण्य्रान्तमलिलं ज्ञानमिच्छन्ति वादिनः । विपर्ययं प्रकारे तु वदन्ति रनतादिके ॥ सवेधर्मिणि सद्रूपे प्रमा धीवृत्तयोऽसिलः । तथा पादिक बुद्धिः स्याद्विपय॑यरूपिणी ॥ एवं ब्धायेन संसिद्धा प्रमाणानां प्रमाणता । ्रह्मण्येव तथा प्रज्ञा रूपादेव तां विदुः ॥ धरमिण्येव प्रमाणं सदपि मानं विमृदरधीः । रजतग्राहकं मानमिति विद्या्यथा तथा ॥ ्रह्मण्यक्षादिमानत्वमिति न्यायविदां मतम्‌ । रूपादावेव तन्मात्वमिति मूढधियो जगुः ॥ किं बहूक्त्या प्रमेयं स्यादन्तातत्वेन चेतनः | सर्वेषामपि मानानामन्ञातत्वाभिमाविनाम्‌ ॥ वेदान्तानां विरोषेण निःरोषाज्ञानघातिनाम्‌ । [वि १क. तवर ढ, "भिदो यः । २ ड. तजधी।. . ` प्रा०जअनु° १ करष्णयजुरवैदीयं तेत्तिरीयारण्यकमू, | ४८७ अज्ञातश्चेतनो मेयो ` नाज्ञातोऽन्योऽस्ति कश्चन ॥ करि चाऽऽनन्दापिरूपस्य पुरुषाथस्य हेतवः । बेदान्तास्तेन तन्मेय आनन्दात्मा परः पुमान्‌ » ॥ उक्तमत्रोपनिषदो विषयादिचतुषटयम्‌ । प्रामाण्यमपि तन्मेयमथ व्याख्या प्रवतेते ॥ तेय तैत्तिरीयोपानिषश्रिविधा । सांहिती वारुणी याक्निकी चेति | ततर प्रथमः पाठके संहिताध्यायस्योक्ततवात्तटूपोपनिषत्सां हिती । द्वितीयतृतीययोः प्रपाठकयोयां हवरियाऽमिहिता तस्याः सप्रदायप्रवतेको वरुणस्तस्मात्तदुभयरूपोपनिषद्रारुणी । चतु- प्पाठके यज्ञोपयुक्ता अपि मन्तास्तत्र तत्ाऽऽप्नाता अतस्तदरूपोपनिषद्याद्गिकी । सं तिपृणां मध्ये वारणी मुख्या । तस्यां परमपुरुपायस्य ब्रहमप्रापिरक्षणस्य साक्षा च प्ताथनभूतायौ ब्रह्मविद्यायाः प्रतिपादितत्वात्‌ । एवै॑तदयम्याहतत्वेन सैव प्रथम तितव्येति चेन्न । तस्यामाधिकाराद्धय सांहित्याः प्रथम परठितव्यत्वात्‌ । यद्यपि रिषो वि्यायामाधेकारो विवििषा च कमैभिरेवोत्पादिता तथाऽपि न कममिधित्त कपयमुतपद्यते । प्रत्युत प्रवृत्तिबाहुर्याद्वकषेपवासनैव भूयसी भवति । रेकाग्यस्य ात्कारहेतुत्वं कटा आमनन्ति “दश्यते त्वग्र्यया वृषटुध्या सूक्ष्मया सूक्ष्मदिभिः" ति | एेकाग्रयं च ध्यानाभ्यापिन जन्यते । अत एव पतञ्ञ्िर्योगस्वशूपं तत्साधनं च परयामापत-“ योगधित्तवर्िनिरोषः ” “५ अभ्यास्वैरग्याम्यां तन्निरोधः ? इति । अतो यनभ्याप्राय सांहित्याः प्रथमभावित्वं युक्तम्‌ । ° श्रेयापि बहुविधानि › इति रोफि- त्यायाद्वरषते। ब्रह्मविद्यायां देवकर विघ्नवाहुस्यसमवाच्चाऽऽदौ विश्नपरिहाराय प्रयतित- य्‌ | दरविकवि्मेमावना च बृहदारण्यकेऽवगम्यते-- ^ अथ योऽन्यां देवतामुपास्तेऽ- पोऽपावन्योऽहमस्मीति न स वेद्‌ यथा प्ुरेवं सर देवानां यथा ह वै बहवः पश्वो तपय मुव्ज्युरेवमेकेकः पुरुषो ेवान्मुनक्त्येकस्मिननेव पशा वादीयमानेऽप्रियं भवति किमु हृषु तस्मादेषां तन्न प्रियं यदेतन्मनुप्या विद्युः १ इ!ते । अयमथेः-- द हि पुरुषौ वितकरमौ च | तत्र ब्रह्मविदः सवैमावापत्तिभ॑वतीति पृवैवाक्ये समान्नातम्‌--“ य प वेदाहं ब्रह्मास्मीति स हृदं स्वं भवति "” इति । विदिितनह्यतत््स्य पृरूषस्य स्ैमा- तिविघ्ताय देवा अपि न समथः । यस्मादयं ब्रह्मविदेषां देवानामात्मा मवति । एत- पि तैवाऽऽन्नातम्‌--“ तस्य ह न देवाश्चनाभूत्या इशत आत्मा हषा स॒ भवति » 1१ । इत्य ब्रह्मविद्‌; परमपृर्पार्थमान्नाय विद्यारहितस्य तदभावं दशोथितुमथ योऽन्या- ष्यादि वक्यमान्नातम्‌ । जथ बरह्मविद्यामहिमोकत्यनन्तरमविधामहिमा वण्यैते । यः नन १ ग. व. ध्यौः । २ प. शत्र । ४८८ भरमत्सायणाचायविरयिततमाष्यसमेतभ्‌- प्रपा ०७अब ।] ुमान्सातिरिक्ता देवतामुपास्ते सेवतेऽपाुपास्यो देवो मततोऽन्योऽहं॑चोपासको देवाद्‌ न्योऽस्मीति सोऽयमुपाप्रको भेददशा सन्स्वस्य ब्रह पवरक्षणमहिमानं न जानाति | यष गजाश्वादिरूपः पहः स्वस्य शक्त्याधिक्यमन्ञात्वा स्वल्पशक्तीनामपि मनुप्याणाम्ीम भवत्येवमन्ञानी स॒ उपापतको देवानामधीनो भवति । यथा धेन्वजाश्ववरीवदैमहिषादपे बहवः पशवः क्षीरप्रदानमारवाहनादिना स्वोपितम्यापररेणैकं मनुष्यं पार्य््येकङञर पुरूष एमैक एवाधिमुयैनद्रादीन्देवन्दविप््रदानादिना पालयति । तस्मादेकैफः पृष देवानां सर्ैपशुस्थानीयः । यथा बहुपदस्वामिनः पुरषस्थेकसित्रेव परो बोरव्यप्ा भिरपहियमाणे सति महदप्रियं मवति तत्र षहुषु पशुप्नपहतेषु सत्सु किमु वक्तव्यम्‌ | तस्मान्मनुष्या एतदरह्यात्मत्वं विद्युरिति यदेतदपि तदेतदेषां देवानामत्यन्तमग्रयमिति | एतस्य चाप्रियत्वस्य श्ुत्युक्ततवाद्रह्मपिदयायां देवकृतो विन्नः संभाव्यते । अयमर्थो वार्तिकसारे स्पष्ट संगृहीतः - ५४ स्वस्य तक्वमविज्ञाय धागदानादिकममिः । स्वतोऽन्या देवताः पाति ह्नद्वान्वणिजं यथा ॥ अपि मृरिपरोः पुंस एकस्मिन्नपि तस्करैः । हियमाणे पशं दुःखं किमु सवोपहारतः ॥ सर्ैस्वतुल्ये नृपरो ब्रह्मषीपरिमोषिणा । ` हियमागे महदृदुःखं स्यात्सरनषां दिवकपताम्‌ ॥ तस्मादेषामप्रियं तदयन्मनुप्या विभानते | ब्रह्मात्मत्वमतो देवाः प्रतिबघ्रन्ति वेदनम्‌ ॥ प्रमादिनो बहिधित्ताः पिशुनाः कलहोत्पुकाः । सेन्यासिनोऽपि इश्यन्ते देवसंदृषिताशयाः " ॥ इति । यथा देवाः प्रतिबन्धकास्तद्वरप्यादयोऽपि ब्रह्मविद्यायाः प्रतिबन्धकाः । एतदपि षृ दारण्यक एव“ अथो अयं वा आत्मा स्वेषां मृतानां लोकः '” इत्यादिनाऽमिहित्‌। तदर्थोऽप्येवं संग्रहीतः-- ८ वणोश्रमाभिमानी सत्ततश्वन्ञः पराडमतिः। देवादीनामाश्रयः स्यात्पर्वेषामापिषीरिकम्‌ ॥ देवानां यागहेमाभ्यामूषीणां वेदपाठतः । पितृणां श्राद्धतो नृणां वसान्नगृहदानतः ॥ परानां तृणनीराभ्यामुच्छिषटकणपन्यतः | 1 1 ११, 'क्लधी°। प्षा७भनु० १) ृष्णयजुरदेदौयं तेत्तिरीयारण्यकम्‌ । | शवाघुटिद्िममुख्यानामेवे सवोश्चया रही ॥ कमेणा नाभितो यस्मान कशिदुपकारकृत्‌ | गरही देवादिमिस्तस्मादनितोऽमत्स्वकमेभिः ॥ स्वस्वकम्‌।जितत्वेन देवाद्याः स्भस्वदेहवत्‌ । अविना सदेच्छन्त यृ।हेणः स्वोपकारिणः ॥ तच बदृध्वाऽननुष्ठानं नाहोऽथ गृहिणो महान्‌ | एष देवादिमिः सवने हि शक्यश्धिकरित्सितम्‌ ॥ कर्मणामननुष्ठानं रोगाटस्यािना तु यत्‌ | नाप्तावात्यन्तिको नाद्यो यतः पश्चात्करिप्यति ॥ मा भूत्सवस्वहानिर्नो ब्रह्मयाथात्म्यत्रियया । इ१ देवादयो विद्यां प्रतिबधनन्ति यत्नतः " | इति । एतदेवाभिप्रे कठव्ह्धीष्वास्न।तम्‌--*‹ श्रवणायापि बहुभिर्यो न रभ्यः वृण्व- मोऽपि बहौ यं न व्रिदयुः '' इति | मगवताऽप्येतदेवोक्तम्‌-- ८ मनुष्याणां सहसखेषु कश्चिद्यतति सिद्धम । यततामपि सिद्धानां कथ्चिन्मां वेत्ति तसखतः '' ॥ तदेवं परमपुरषा्थस्य विघ्रबाहूरयसंभवात्तच्छान्तये सांहित्यामुपनिषद्यायानुवकि जप्यो म्र आस्नायते । कमक्राण्डस्योपक्रमे तु नायं मन्त्र आग्नातः कमानुष्ठानस्य देवादिभि एप्यपेकषितत्वेन तत्र विघ्नानामस्तभवात्‌ । ननु पवैकाण्डोक्तंयज्ञद(नादि[भि]रेव॒विद्यावि्न उपशाम्यति । बाढम्‌ । तथाऽपि मन््रजपानेवते्नीयं विन्चान्तरं सभवति । विद्यायाम्‌. चिरा्यो त्रिः । स च संनितेर्महद्धिः पापैरापाद्यते | एतच पृराणेऽभिहितम्‌-- ‹“ मह्‌।प(पवता नृणां ज्ञान॑यन्ञा न र।च.। | प्रत्युत ज्ञानयज्ञ्त॒ प्र्रेप्य। मास्ते स्वतः " ॥ इति । तानि च महान्ति पापानि ब्रहमवेदने सचेमुत्पादयद्धि्य॑त्तदानादिमिर्िवत्यन्ते । सेय रमिविविदिपाशन्दवाच्या । तदुस्यादकत्वं च यन्ञादीनामेवमास्नायते -- “ तमेतं वेदानुव पनन ब्राह्मणा विविदिषति यज्ञन दानेन तपपाऽनारकेन " इति । यज्ञादीनां च का- ` श्वाना प्ांसारिकफढहेतुत्वेऽर्पश्वरापितानां वेदनविघ्रकारिमहापातकनिवतकत्वं यक्तम्‌ । "~~~ क ~~~ + ` ~ = ० न ॥ १ ष ध ह _ १, धृ बद्व, ५१ ४९० भ्ीमत्साथणाचायेविराचतमाप्यसमतम्‌-- प्रपा०७अ अत एव भगवताक्तम्‌- ८ नह्ण्याधाय कमणि सङ्गं त्यकत्वा करोति यः । द्प्यते न स पापेन पद्मपत्रभिवाम्भा ' ॥ इति । तस्य पापक्षयस्य विषयौराग्ं चिद्म्‌ । एतच नेष्कम्यपिद्धवुक्तम्‌-- ५५ दोध्यमानं तु तनचित्तमीशरापितकमेभिः । वैराग्यं ब्रह्महोकादौ व्यनक्त्यथ सुनिमेलम्‌ ” ॥ इति | रयोमागऽप्यमिहितम्‌-- ५८ ब्रह्मादिस्तम्बान्ते सरप्रारेऽम्मि्रमररतवुद्धिः । अन्त्मिणि देवे समपितभ्वक्रियाविषक्तिरियम्‌ ` ॥ इति । विरक्तस्य विद्यायामशनिकरे ते परिहतेऽपि पिततेकम्येतोरुपापननस्य योगशब्य. मिधेयस्यान्तरायाः समवन्ति । ते च पतञ्जालिनां योगद्ाखरे सूत्रिताः--“व्याधिभ्या. नसेहायप्रम,दालस्यातिर तिश्रानतिदश नारट्परमूमिकत्वानवस्थितत् यानि चित्तविक्षेपा योग. न्तरायाः '' इति । म्याधिः प्रसिद्धः । स्त्थानमकमंण्यता ित्तस्य । चित्तं हि कटाः तमोगुणवाहुश्येन व्यापारायोभयंस॒न्ूटं भवति । ह््स्यनिश्चयर हितय सशयः । .ख- नस्य कदाचिद्विस्छपः प्रमादः । पश्वात्करेप [ [55 ्यम्‌ | २२।२५२।हित्यम. विरतिः । उपास्यवस्तुन्यन्यपा निवे शरानितिदिनम्‌ | चिततेकाग्यस्योत्तरोतराभिवदधि राहित्थमरुन्पभूमित्वम्‌ । कदायिदुपासने प्रवृत्तिः कदाचिद्यागदानादौ कदानित्कृषि. निज्याद्‌।वित्येत।दगनवस्थितत्वम्‌ । एतेषां यगान्तरायाणामूपशामनाय जप मन्त्रमाह्‌ - हार्‌; उ“ । दने मित्रः ब्ररुणः। श ने। भव्रयपा। शंन क, क इन्द्रा बृहस्पापः । ना विष्णुररुक्रमः, इति| अहनः प्राणवत्तशाभिम।नी दषा मित्र नोऽम्माकरं र सुखहेतुमैवतु । एवमुत्तर योज्यम्‌ । रत्रेरपानवतेश्चाभिमानी वरुणः । चक्ष आद्ित्यमण्डल्स्य चाभिमान्यय्मा। बाहोबेरस्या(स्य चामिमानीनद्रः । वाचि तद्धा चाभिमानी वृहस्पतिः । पाद्यारममा विष्णुः स चोरुक्रमः । तरिविक्रमावतरे विरतीभपादोपेतत्वात्‌ | अथव प्राणादिणवय ेष्वमिमानिनां मितरादनमक्ततवादवयतिनि कृत्लदेहे मिमानी वितयुपुरुषः परिशि्क। स॒ चोश्करमराब्देनामिधीयते । ब्रहमण्डदेहोपेतत्वेन सवैव्यापित्वमुरुकरमत्वम्‌ । काक _.„ ~~" कज ~ = ~~~ ~ ~^ ~ ~~ ~ग 4-०-09 ५क, व. ह. मू-दुध्ण।२क, सरग, ड, मितम । १ य. प. प.प" | | षा ०७अत्‌ ° \ ] कुष्णमनुर्वदीयं तेत्तिरीयारण्यकप्‌ | ८९१ हत्थमवयवेष्दवयविनि चाभिमानिनो देवा विघ्रपरेहारेण रसुखहत॒तया प्रथिता; । अथ तेषां देषानामन्तयामित्वेन प्रेरकं यत्परं ब्रह्म तदेतत्तभस्कियते -- नमो ब्रह्मणे । नमस्ते वायो । त्वमव प्रत्यक्षं ब्रह्मासि । एवमव परत्यक्षं ब्रह्मं वद्विष्यापि । ऋतं वोदे ष्यामे । सत्य वदिष्यामि । तन्मामवतु । तदरक्तारः प्बतु । अव॑तु माम्‌ । अव॑तु वक्तारम्‌, ॥ इति। यच्च ब्रह्म ज्ञानाक्रयाक्लक्त्युपेतूत्नात्मना वायुपमूर्तिधारणां सर्वेषां प्राणिनां विधा- एकं भवति | ¢ वायुवं गौतम ततसूत्रं वायुना वै गौतम सूत्रणायं च टोकः परश्च कोक प्रवाणि च मृतानि संदृव्धाने भवान्त "” इति श्रतेः । अतो वायुरपि नमस्क्रियत। तरान्तयामिणः शाखानुमानाम्यामेवावगम्यत्वेन परोक्षत्वान्नास्ति संबोधनम्‌ । सूत्रा मना वायुरूपेण सपशने्द्रियगम्यत्वात्सोध्यते | अयमेवाभिप्रायस्त्वमेव प्रत्यक्ष पिति वाक्येन स्पष्टी क्रियते । यतो वायुपाथिकं ब्रह्म प्रतयक्षयोम्यं ततो हे वायो + त्वामेव म्याकारिष्यमाणेषूपाप्तनवाक्येषु साक्षात्कारयोभ्यं ब्रह्म वदिष्यामि ! सोषा धिक ऋय तु यन येन प्कारेणापास्यते तेन तेन प्रकारेण चराभ्यासे सति साक्षात्करी शक्यत । अत एव चछन्दागाः शाण्डिल्याव्र्रायामामनान्त-“एतामतः प्रत्याभि- पेमविताऽम्मीति यस्य स्यादद्धा न विनिक्रित्साऽस्ति " इति । अद्धा साक्षादित्यर्थः | परानसनेयिनोऽप्यामनम्ति-- “देवो मृत्वा देवानप्येति ' इति । शैव जन्मनि पर्षत्छारो देवभावः । मरणादृभ्य॑देवत्वापर्तिदवाप्ययः । अतो दक्ष्यमाणवाक्येषु नानतं वदिष्यामि वितु विद्यमानमेवार्भं प्रत्यक्ष ब्रद्येत्येताच्शं वदिष्यामि | विवक्षितस्य विदयमानाथस्याऽऽद्‌; मनप्ता पयोखोचनमृतवदनं पश्चाद्रचसोच्वारणं सत्यवदनामाति तयार्िवेकः | यदुत्तरत्र वक्ष्यमाणं प्रत्यक्षं ब्रह्म तन्मां विद्यार्थिनं शिष्यं वक्तारमाचार्यं १ ॥वद्याग्रहणोपदङाप्र मथ्यप्रदाननाप्यु*[ पाट्यतु । अनसवे विवक्षया पुनरपि “ अवतु भाम्‌ । अवतु वक्तारम्‌ ` इत्याभेधीयते-- इत्थ वायुरूप प्रत्यक्ष ब्रह्म संप्राथ्योन्तयामिरूपं परोक्षं॒ब्रह्म ॒तद्वाचकेन प्रणवेनानु- मृत्य व्घ्रदान्तिरास्त्विति प्राथ्यते-- ॐ शान्तिः ज्ञान्तिः शान्तिः ( १ ), ॥ इति । + यद्यपि शान्तिवाक्ये त्वमेव प्रत्य<। ब्रह्म वदिप्यामीत्येव वैदिकपाठ उपकः तथाप्युपसंहारशान्तो त्वामेव प्रतयक्षं्॑द्यावादिषमित्येव वेटिकपाटात्तदनुरोधा ` -अकिरमाप्येऽत्र चेतिकाराध्याहरेण रापनमकृत्वा त्वामेवेत्युदिरयेवाथकरणाच्च पुरात ` गेपाठस्त्वमिवेल्यवानुर्मीयते | श. नि © ^~ १ ख वक्ष्य क द मेप ४९२ भीमत्सायणाचाघतरिरषितभाप्यसमेतेम्‌- (प ०७अबु ०६ # सत्यं बंदिष्यामि पञ॑चे॥ इति दृष्णयजवदीः तैत्तिरीयारण्यके सप्तमभपाठकफे प्रथमोऽनुवाकः ॥ १ ॥ विघ्नश्च त्रिविधाः । तत्र उ्वरशषिसेव्यथाद्य आध्यात्मिका; । देवायुपद्रवास्त आधि देविकाः । यक्षराकषप्ता्ुष्रवास्त आधिमैतिकाः । तेषां त्रयाणमुपदामनाय मिः शान्त शाब्दः पठ्यते | प्ण्येनेशरानुस्मरणस्य विघ्नोपदामनाैत्वं पतज्ञरिश्चतभिः सूत्रैः पूत यामास -« डदाकमविपाकादायेःपराख्ष्टः पुरुषविशेष इश्वरः ” ^ तस्य॒ वाच प्रणवः " ““तज्लपस्तदभमावनम्‌ ?' “ततः प्रहयवचेतनाधिगमोऽप्यन्तरायामावश्च') इति । इति श्रीमन्सायणाचायविरचिते ्रीबुकणपा्राज्यधुरेधरमाधवविद्यारण्यपरम- ध्ररसबन्धिवेदारथप्रकारो दृष्णयजु्वेदीयौत्तिरीयारण्य्कमाप्ये सप्तमप्रपाठके सांहित्यामुपनिषदि प्रथमोऽनुवाकः ॥ १ ॥ [रि अभ सप्तमे द्वितीयोऽनुवाकः । द सें प्रथमानुषाकोक्तमन््जयेन परिडधतविननम्य एरुपस्योपासनाय ब्रह्मवबोधाभै च तत्- तिपादक्ने ग्रनभो वक्तव्यः । तस्य च ग्रन्धस्यार्थजानप्रधानत्वातठि मा मूदीदापरीन्यी- न~ __ ट ^ ^ > (= न (~ श ११ ^. ^> अ ¢ येतद दवितीयानुवक्रे शिक्षाध्यायोऽभिधीयते । मवतवौदाप्रम्यमिति चेन्न । अनः प्रपङ्गात्‌ । ५ मन्त्रो हीनः स्वरतो वणैतो वा मिथ्या प्रयुक्त न तमभमाह | स वाखज्ञो यजमानं हिनस्ति यथेनद्ररा्रुः स्वरतोऽपराधात्‌ ” ॥ इत्यादिन्यायात्‌ । इनदररात्रुषत्तान्तश्च ^“ त्वष्टा हतत; इत्यनुवाके विरयष्टमभिरहितः । एव ति कमकण्डेऽप्ययमध्यायो वक्तव्य इति नेदम्‌ । अत एव काण्डद्यदोपत्वा > देह्टीपर दपन्यायेनोमयोः काण्डयेरमध्येऽभिहितः | न चेमयदोषत्वे वेदुस्योपक्रम एव पठ्यताः मिति वाच्यम्‌ | उमयरेषस्यापि विद्यायां प्रयोजनाधिकंयद्यो तनाय विद्याकाण्डे पठनीः यत्वात्‌ । कर्मकाण्डे कचित्स्वरवणौदिव्यत्ययेन यथाश्चाख्म्थानवबोयेऽपि प्रायशचिते नानुष्ठानैकल्यं परिहर शक्यम्‌ । अते एव प्रायश्ि्ताऽ्याहुतिमन्त एवमान्नायते-- ५ अनाज्ञातं यदान्ञा यक्ञस्य करियते मिथु । अग्रे तदस्य कल्पय त्व५ हि वेत्य या नन % एतत्परिगणनं कचिन्नोपटमभ्यते । > देही सद्द्रारसमीपतरमागस्तसथ' न्धो दि द्वारान्तप्रशं तहहिम्‌तं चत्वरं च पमुज्ज्वलयति । तथाऽयमध्ययः क्ज्ञानकराण्डयोमध्येऽभिहित इति पथयेवरितम्‌ । १०७ अनु ०९] कृष्णयनुर्वेदीयं तैततिरीयारण्यक्षम्‌ ॥ ४९२ प्र्‌ " इति । वि्याकाण्ड तवयथाशाखमर्थाववोधर पति कल्य न समार्धीयेत । नं (्यपनोधः प्रायश्चित्तेन परिहत दाक्यते ¦ एञ्जुसप।दि्रान्तेगायत्रीनपादिमिः पारहा- गत्‌ । अत एव कमेसिव विद्यायां वैकल्यपरिहाराय प्रायश्चित्ते किमपि नाऽऽ. ततम्‌ । प्रत्युत विद्यामस्यस्यतः पपि प्रसक्तावप्यन्यप्रायश्चित्तामावः स्मयते -- ५{ यदि स्यात्प,तकं किनिद्योगी कुयात्प्रमादनः । योगमेव निषेवेत नान्यं मन्त्रे कदाचन ' इति ॥ तपाद्वियायामवेकस्याय यथाशास्र॑बोदृधुमुपनिषत्पाठे प्रयत्नतिदायं॑विधातुमत्रैव प्ध्यायोऽमिधीयते-- ॐ शीक्षां व्य ख्यास्यामः । बणेः स्वरः । मात्रा बलम्‌ साभ॑ संतानः । इत्युक्तः शीक्षाध्यायः ( १.) इति। दक्षां प्च | इति ृष्णयनुर्वदीयतेत्तिरीयारण्यके सप्तपप्रपाके द्विती भोऽकनुवाकः ॥ २॥ ^ शिक विद्योपादनि '” इति धातुः । शिष्यन्ते वेदनीयल्ेनोपदिदयन्ते स्वरवणा- यत्रासो रिक्षा पैव श्क्षा तां विस्पषटमा समन्ताद्रयाख्यास्यामः कथपिष्यामः | करादििणेः | उदात्तादिः रवर; इव्वदीषोदिका मात्रा | स्यृष्टत्वमीषत्सयष्त्वमित्या- प्रयत्नो बम्‌ । अतिदूवैत्वमतिविरम्नितत्वं च परिद्धत्य यस्य यः कराल उनितस्ता- १ कषे तटुचारणं साम्यं तदैव सामशब्देनोच्यते । पूरवेत्तरिवणयोः हिता संतानः। एते वर्णादयः सतानान्ताः षडपि तत्तलक्षण लक्षिताः पठनीया; । इत्यनेन प्रकारेण प्रह्पोऽध्याय उक्तः । वणौद्यः षडेव शिक्षणीया न त्वन्यः कश्चिच्छिक्षणीयोऽ- [त चोतयितुमध्यायोपपरहारः । अध्येतव्यः पठनीयो प्रन्धो ध्याय; । यद्यप्यत्र पदिब्दानमिकश्ुव्याऽधीयमानत्वाद्रचाकरणो क्तप्रकृतिभत्ययादिप्रयुक्तः स्वरो नोप- पो तथाऽपि पेप्रदायप्रतिद्धः स्वरस्तथव।म्यपतनीयस्तस्य चाथविरोषन्ञान उपयोगा- भ्योन दीकषाध्यायेन वरिधीयमानत्वाददृ्टोपयोः) भविप्यति । तचादष्टमुपाप्तनाया ननिजञापोस्तत्वविदायां च प्रतिबन्धपरिह।राय स्पदयते | री शरीमत्सायणाचा्यविरचिते श्रीनुकणमाम्रज्यधुरंधरमाधवविरण्यपरमे- धरसन्धिवेदाथ्रकाश्ो कृष्णयनुरवेदीयतेत्तिरीयारण्यकमाप्ये स्म- प्रपाठके सांहित्यामुपनिषदि द्वितीयोऽनुवाकः ॥ २ ॥ # १. प्तके$तर प्रथमानुवाकप्मापिवैतेते । एवमग्रेऽपि तृतीयायनुवाकप्तमापिस्थले शचयनुवकपम्तिवैतेते। "=+ ~~~ - ~ -भ--+--~ ~ + 0१ _„___._ -.-.-.~--~---- ~------- ------~----~ = णका न क कुभि १५ “त॒नतमस्द्पः । २१. ` दिषदुनाः | ४९४ भ्रीमत्सापणाचायैविरवित भाप्यसमेतम्‌-- [पा ०७अबु जथ सत्तमे त्तीयोऽनुवाकः । [1 1, १ + (ऋषे § दवितीयेऽनुवाके दष्टादोपकारी प्रन्थपाउनियमो विहितः । तृतीये त्वहिकामुिष्रकः सिद्धये काचिदपा्ना गिधीयते । तत्राऽधदी तावन्मङ्गलाचरणार्थोऽय मन्त्र आम्नायो । पूर्वोक्तशान्तिमनत्रेण विन्नोपशमः प्रार्थितः । अनेन तु मन्त्रेण विद्यातत्फटयोक प्राथ्यते | तमिमं मन्धरमाह- सह नौ यशः । * सह नौ रह्मवचसम्‌, ॥ इति । विद्यानिमिततं यचरास्तत्नावावयोः दिप्याचा्ययोः साम्ब । सम्यगनेनोपापनमु्य इति शिष्यस्य यज्ञः । पम्यगुपदिष्टमित्याचायेम्य यशः । अनेन विद्यायामवेकल्यक्ष उत्कर्षी ऽभिहितो भवति । ब्राह्मणस्योचितं श्ुताध्ययनक्षणं तेजो व्रह्मवचसम्‌ । एष श्रयमाणस्य फटस्य स्वेस्यप्युपलक्षणम्‌ । “ सधीयते प्रजया पडुमितरयवेनत्र चेन सुवर्ण लोकेन '' इति हि शरूयते । एतच ्रहमवरच॑पादिफलमावयोः शिप्याचायय सहास्तु । यदप्युपासितुः शिप्यस्यैव तत्फलं तथाऽपि तदीयफलसपत्तराचाय॑परितेषं तुतवादाचार्स्यापि फरत्वनोपचयते । सोऽय प्रा्थनारूपो मङ्गलाचरणार्थो मच रिष्येण जप्य आचार्यस्य तु कृताथेत्वान्नानेन कृत्यमस्ि । यदर्भमिदं मङ्गलाचरणं तामेतां विद्यं प्रतिजानीपे-- अथातः सरहिताया उपानषदं व्याख्यास्णमः । प्च स्वधिक॑रणेषु। अधिलोकमधि +उ्योतिषमधिषि्माधपन- पध्यात्मम्‌ । ता महास रहिता हस्याचक्षते, इति । अथरब्दः पूवी तुवाकविदितव्स्वरालारणाम्यासानन्तयेमाच । अत्यः दुवा रणवाप्ननया युक्तत्वं हेतू करोति । यम्माटुपासनारया रवर्तमानः पुरुषशिरः [म वेदपाेन वासितः समेदपाठेवन्धरदितेषुपासनेषु चित्त सहमा परवशायितु न श , तस्मात्तत्सनन्धिनीं संहिताया उपारि.षदं विस्पष्टमा समन्तात्कथयिप्यामः । ५ परस्परमत्यन्तसा्माप्य सहिता । ¢“ परः सनिकषः सहिता इति पाणिनिनाप्‌ ¡ त त्वात्‌ । उप सतमीप्ये निषण्णं प्रनापशत्रह्वच॑सादिफटमसयामित्युपनिपदुपाप ~~ --~ ज न धिक 89. = 9 _ ¢ # अत्र सकाराकारस्य सानुदत्तः पठोऽपि वैदिकंषु प्रसिद्धः | + अत्र पण पुस्तकरेऽधिज्योतिषमिति पाठः । | ~~~ ~~~ ~~~ =*------~ ~ ~ ज ~~ ----- ~न 9 थो ०। १ ख. कऽदृष्टा | ्ा००अु ०६] हष्णयनुर्दीयं तैत्तिरीयारण्यकष | ४९५ त्र येयमुपाप्नीया हिता सा पञ्चविधेप्वाश्रयेषु व्याख्यास्यते | आश्रयमेदेनोपासनाया भद्ङ्का मा मूदित्येतदथमेकैवोपाना पअवस्वाश्रयषु प्रतिज्ञायते । रोकज्योतिवियाप्र सतनः पश्चाऽऽश्रयाः । एरभिव्यादीर्कानाधिृत्य वतत इत्यधिोकम्‌ । एवमुत्तर. रपि दरषट्यम्‌ । या एता खाक।देपश्चवेधाश्रयभेदभिन्नाः संहिताः सन्ति ताः सर्व हसिता इत्यवम्‌। नन्ता उपाप्तका आचक्षते । लोकादिविषयोत्कृष्टदृष्टयोपसितत्वा- परहितान महत्तरम्‌ । ्रतित्तातायामुपासनायामुपास्य प्रथमावयवमाह- अथाधिलोकम्‌ । पृथिवी पूरूपमू । बरौर त॑ररूपम्‌ । आक)शः संधिः (१) वायु; स्थानम्‌ । इत्यधिलोकम्‌ , इति । टोकरादेपशचक।वेपयोपाप्तनाप्रातज्ञानन्तरं दीकविषय उपास्यावयव उच्यते । संहिता यवयोः पएेत्तरवणेयोमेधय यत्पृवैवणैस्य स्वरूपं तत्पराधिवादेवतारूपमिति चिन्तयत्‌ | तवणैस्य स्वरूपं तदूदयुोकामिमानिदेवतारूपम्‌ । यश्च तयोर्वर्णयोः संथिम॑ध्यदेहा ४ वुलकरप्राभवीटाकमध्यवत्याकााभिमानिदेवतारूपः । यदपि तयोर्व्णयोर्मध्यःेरे पानं स्थानं स्हितायाः स्वरूपं तदेतद्रयुदेवतेरूषपम्‌ । इत्येवं लोकविषयं हिताध्या- प्तम्‌ । तदेतदुदाहियते --इषे त्वेत्यत्र षकारस्योपरि योऽयमेकार; सोऽयं॑प्रथिवी- प यश्ोपरितेनस्तकारोऽप्ौ धुखाकात्मकस्तयोवणयोरमध्यदेह जाकाश्ात्मकस्तसिन्देशे सिातागतता द्ुभावनाऽऽपा।देता योऽन्यस्तकार्‌ः स॒ वाय्वात्मक इति ध्यायेत्‌ । एवमु एप्पयुपास्यावयवेषु चतुषू योष्यम्‌ | तति द्ितीयववयवमाह्‌ - अथ।धिर्योष्षम्‌ । आभिः पूवरूपम्‌ । आदित्य उत्तरर५१्‌ । अपः संधिः । वनुत; संधानम्‌ । इत्यधिज्यौतिषम्‌, इति । तीयमवययमाह--- अथांधिविचम्‌ । आचायः पूवेरूपप्‌ (२ )। अन्तेवास्युत्तररूपभ्‌ः । भैया स्थिः । परव- चन५« सधानम्‌ ।` इत्यधिविद्यम्‌, इति म, गपायणापदेष्व्यः रिप्येण पठनीयो अन्धो विद्या | मन्थस्य पार प्रवचनम्‌ । ~ ~~~ ~~ ---4~ ~ ~+ ~= #--- 1 -+=- ~ ----- १. व. मेदू" । २१, ताया रू°। ४९६ ्रौमत्तायणाचायतिरतितभा्यसमेतम्‌- |प्रा० ७ चतुथ॑मवयवमाह्‌ -- अथाधिप्रजम्‌ । माता पूरू भम्‌ । पितेर्तररूपम्‌ । भना संधिः । प्रजनन < सैधानम्‌ । इत्यधिपरजम्‌ ( २ ) इति । प्रना पूत्रपौत्रारिखूपा । प्रजननमुत्पातः । पञ्चममवयवमाह-- अथाध्यात्मम्‌ । अधरा हनुः पू्ैरूपम्‌ । उत्तरा हनुरु्त॑ररू- पम्‌ । वाक्संधिः । जिह्वां संधानम्‌ । इत्यध्यात्मम्‌) इति । देहद्धियादिपाक्षिचैतन्यान्तःमेषातोऽाऽऽत्शब्देन विवक्षितः । तस्याहम्याप त्वात्‌ । तमत्मानमभिद्ृत्य वतेत इत्यध्यात्मम्‌ । धाक्न्देन कण्ठतासादिस्थानगतौ द्धियमुच्यते | प्रतिपादितरूपान्त्हितावयवानुपपहरति -- इतीमा महासर हिताः) इति । फलपराधनत्वनोफदनां विधत्ते- य एवमेता मह।स हिता व्याख्याता बेद । संधीयते प्रज॑या पडमिः । ब्रह्मवचेसेनाना- येन + सुव््येणं रकन ( ४ ); इति संधिराचारयः पूर्वरूपमित्यधिमनजं लेकिन ॥ इति कृष्णयसुतरेदी पतेिरीयारण्यके सप्मपरपाठके ततीयोऽनुबाकः ॥ ३ ॥ यः पुमनिवमुपस्ते प पुमान्रनाप्रोभिः वध्यते | यथ्रपि विदधतुः प ज्ञानमभिधत्ते न तु पुरषतन्त्रमानपाक्रयारूपमुपाप्तनम्‌ तथाऽपि विज्ञनवा्िषि धातुनाऽत्रोपाएनक्रि ्रोपरुष््यते । तयोमानप्तत्वप्रम्यात्‌ । न खसत्र पृष सेभवति । अपृर्षतन्प्रत्य ज्ञानस्य विधातुपयेभ्यत्वात्पूथिवी पृवेरूपमित्याकि। नव ज्ञान।पेद्ध्‌। ताद्व पेत्यथ्याच्च | न चात्र वेदृत्यष लटूप्रत्यया न विधाय । वाच्यम्‌ । विधायकर्य पञ्चमलकारस्याऽश्रयणात्‌ | न च वाक्यनन्यमा । लटप्त्ययेनानद्यता पिति वाच्यम्‌ । ज्ञानमत्रेण प्रन(पश्वादिफलाप्मवात्‌ । तम + सवभणेत्यपि पाठो वैदिकेषु प्रपिद्धः । [क ११) क र ~ ११ ५ । ५ दय. ग. "पने षिः । २, पपदते । १ ग, चर तन्नम्‌। ।॥ ५ परि । पमि १९। ; ध्रा नग्डर्भतु ३। ग्रुक्णयसर्विदोप॑'तेतिरीयारण्यकः | | ९.७ तनकरिया विदिधादुनोषरुक्षयःपश्चरुक रेण विधत्ते एवं ३ 'सत्युपाप्तनप्रकरणमनुगृहत । ति प्राचीनयोश्योपास्खेत्यमिधानाततसपरकरणत्वमवगम्थते | अत्र स्षगौरूयस्य फरस्य5ऽ पमिकत्वमेव । पश्ादिफलस्य तु चित्रान्यायेनाऽऽनुण्मकतवं पाशिकम्‌ । (चित्रया यजेत कककामः'" इत्यत्रासति' प्रतिबन्धे, पहधापिरेहिकी, अन्यथा त्वामुष्मिकीति चित्रान्यायः | इछछफटतिद्धयथ पृरुषतन्मोषापनक्तियाऽज पेदेत्यनेन विधीयते । अत्र मीमांसा । चतुर्थाध्यायस्य प्रथमपादेः # चिन्तितम्‌- ५५. नाहत्याखनस्य नियम `उषास्तावुत विद्यते । न देहस्थितिपतपक्षं मनोऽतो नियमो नहि ॥ शायनोत्थानगमंनेरविकषेपस्थानिषारणात्‌। धी्तमाधानहेतुत्वात्परिशिष्यत आपतनम्‌ ” ॥ आप्रीनिनेवोपापितव्यामिति नास्ति नियमः । मानस्तव्यापारं प्रति देहस्थितिविरोषस्या- नपयुक्ततवादिति प्रा ब्रूमः--परिशेषादाप्तनं नियम्यते । तथाहि-न तावच्छयानेनोपा- पितुं शक्यमकस्मािद्रयाऽभिभूतिप्तमवात्‌ । नाप्युल्थितेन गच्छता वा॒देहधारणमर्गनि- श्रयादिव्यापारेण चित्तस्य वििप्तत्वादत आीनेनैवोपासितव्यम्‌ । + तत्रैवन्याचचेन्तितम्‌ - ५: द्देशकाटानियमो विद्यतेऽथ न विधते । विद्यते वैदिकत्वेन कमस्वेतस्य दररीनत्‌ ॥ एेकम्रयस्यात्रिरेषेण दिगादिनं नियम्यते । मननुकूल इत्युक्तेष्टायै देशभाषणम्‌ " ॥ इति । “ ब्रह्मवज्ञन यक्ष्यमाणः प्राच्यां देशि › इति ।देडनेयमः । “ प्राचीनप्रवणं वश्च दवन यजेत " इति देशनियमः । “अपराहि पिण्डपितृयज्ञेन चरन्त ” । इति काटनि यमः | तदेतनियमत्रयं यथा कर्मणि दृष्यते तथोपासेऽपि द्रश्मयम्‌ | वदिक्त्वस्यावि ए्षादिति प्रपते ब्रूमः--रेकाग्यं हि ध्यानस्य प्रथानप्ताधनं न च तस्य दिगादिनियत्या कशचदतिशयो विद्यतेऽतो नास्ति मियमः । अत एव श्रतिरयोगाम्यापताय प्रेद निरि शन मनानुकूरत्वमेवाऽऽह्‌ । यस्िन्देरो सौमनस्य ततैव युज्ञ्यान्नतु शालेण निय- तिः कशचिदेश्ोऽप्तीत्यथैः | “ समे शचौ शरकरावहिवाल्काभिवभिते ” इति योगा- "~ ---~ # आप्तीनः पमवत्‌ । अध्यायः ( ४ ) पादः ( १ ) अधिकरणम्‌ ( ६ ) सूत्रम्‌ (५) + यैकाम्रता- तत्राविशेषात्‌ | अ० ४ पा० १अ०७|स्‌० ११। जन्नत १कण्ख ग, क, स्याऽऽमु भगतं पा । ---~------ ~न ११ ४९८ ्ीमत्साथणाचार्यिरचितभाष्यसमेतम््‌- रषु म्या्ाय देदाविरोषः श्रूयत इति चेत्सत्यम्‌ । इष्टसोकयायै तदिति वाक्यशेषे मनेक लत्वविरेषणानिश्चायते । तस्मान्नास्ति दिगादिनियमः । त अत्रोपास्यवस्तुस्वरूपस्येयत्तं निशचेतुमिदमपरं चिन्तनीयम्‌ । पेतरेयोपनिष् सहितोपापतना काचिदेवमाम्नायते- “अथातः सेहिताया उपनिषत्‌ । प्रथिवी पुस्‌ द्यौरुत्तररूपम्‌ " इत्यादिः । अस्यमेतरेयश्षखायां तेत्तिरीयशाख।यां चाऽप येयमुपासना सता क्िमिका भिन्ना वेत्येको विचारः । उपिनक्यपन्षऽपि शाखाद्वये प स्रं गुणे पहारसद्धाव।सद्धावविषयो द्वितीयो विचारः । तत्र पञ्चाभिव्धिप्राणवियान येनोपासनैक्यं मवितुमरति । सत च म्यायस्तृतीयाध्यायस्य तृतीयपादे + पम्यगनिहितः- ५ सपैवेदेप्यनकत्वमुपास्तेरथ वैकता | अनेकत्वं कौथुमादिनंमधमेविभेदतः ॥ विधिरूपफरैकत्वादेकत्वं नाम न श्रुतम्‌ । शिरोत्रतास्यधरमस्तु खा्याये स्यान्न वेदने ॥ छान्दोग्यवुहदारण्यक्षयोः पन्चामयुपाप्नमास्नायते तदेकं न॒ भवति नामभेदत्‌| कोधुममिति च्छान्दोग्यगतस्य नाम । वाजसननेयकमिति बुहदारण्यकणतप्य ना तथोपासनान्तेषु येनयितव्यम्‌ । घमममेदोऽप्युपा्नामेदगमकः शिरोतरतक्षण पुण्ड शाखायां श्रयते--“ तेषमेवेता ब्रह्मवि वदत शिरो्रतं विषिवयेस्तु चीर्णम्‌ " सी करोनत नाम वेदवतव्िेष आयरवणिकान्प्रति विहितो नेतरान्परति । तस्माच्छ दुपाप्नामेद इति प्राप्त बरुम - शाखाभदेऽपि विध्यमेदादुपापननं न भिद्यते । ता च्छान्दोभे-“्यो ह पै उयेष्ठ च श्रेष्ठं च वेद्‌" इति । यादृ प्राणविद्याविपिप्ताद्ा ए बृहदारण्य केऽप्याप्नायंते | तथा युप्जन्यष्थिवीपुरूषयोपिद।रुपमभ्िपञ्चकं वेद्यतया प्रः भिविदयायां यत्छरूपं तदुमयोरपि इा।खयोः समानम्‌ । फं च भये ह प्र मवति ” इृयेव॑रूपं प्राणो पासितिजन्ये शाखाद्रयेऽप्थेकविधम्‌ । यस्तु कौभुमादिनामभः उदातो नापर श्रुत्याऽमिहितः । प तहयध्येतार एव केवरं तत्तच्छासप्रवतवमु न्ना तं त गदं व्याहरन्ति । योऽपि शिरोताख्यधमेभेद्‌ उक्तः सोऽप्यध्ययनविषय १ नोप(सितिकिषयः । मैतदचीणैत्रतो ऽर्था इत्यध्ययनघमेत्वावगमात्‌ । तस्मादैक्यहेतुषदाष दवेदरेत्वमावाच्च न शाखाभेदादुपासनं मिद्यते " । , अनेनैव न्यायेन धहितोपःसनाया अप्थेक्यं द्रष्टम्यम्‌- य एवमेतां सहितां क्री एकाक -~--- ----~------~--- व चव------- किक नक ---- ~~ -- + सप्ेदान्तपरत्ययं चोदना्यविदेषात्‌ । अ० ९ पा० ६ भ० \ ° । | _.__-_- _ ---~----_-_-- ५ [त ११, नानाष। २ ष. ण्य ।३ क. ह, ङ्य | ०००] एृष्णयसुधैदीयं तेत्िरीयारण्यकषम्‌ | ४९९ श्र @ ~ ~ अनुक्तत्वादनाहायो उपकारः श्रुतैगुणेः ॥ ्रुतत्वादन्यद्चाखायामाहायो अिहोत्रवत्‌ । धिद्वष्टविद्योपकार. स्वशाखोक्तगुणैः समः ॥ वाजसनेयके प्राणविद्यायामधिको गुणो रेतजख्यः श्रुतः-- “रतो होचक्राम ?? ति | नाप्त छान्दोग्ये प्राणविद्यायामुपसंहतेम्यः । अ॑त्रानुक्तत्वात्‌ । विद्योपकारस्तत् पिरव प्राणवागादिमिगुणेभेविष्यतीति प्राप्ते बरुमः-एतच्छखायामश्रवणेऽपि शाखान्तरे [ततादुप॑हायं॑एव । अग्निोत्राचनुषठानेषु शाखान्तरोक्तगुणयुक्ततयेवानुष्ठानद्- त्‌ । न च स्वदाखेक्तगुणेरेव विद्योपकारपिद्धौ गुणोपसंहार निरथैक इति वाच्यम्‌ । परभयस्तवात्फलमूयस्त्वमिति न्यायात्स्शासोक्तगुणवत्परशाखोक्तगुणानामप्युपकारि- वात्‌ । तस्मादृगुणोपसंहारः कतिभ्यः " । अनेनैव न्यायेनेतरेथकगतं वाकरपुवरूपं मन॒ उत्तररूपमित्यादिगुणजातं तैतिर्सय परहव्यम्‌ । तैत्तिरीयगतं चाभ्रिः पूवरूपमित्यादिकमेतरेय उपसंहर्तन्यम्‌ । देवं चैये गुणोपसंहार च प्राप्ते सत्यतरो द्रीथविद्यान्यायेनोमयं निराकरणीयम्‌ । सोऽपि यस्त्रैवा+मिहितः- ८ एका मिन्नाऽथवोद्रीथविद्या छन्दोगकाण्वयोः | एका स्यान्नामप्तामान्यात्छम्रामादिप्षमत्वतः ॥ उद्रीथावयवोकार उद्वातेत्युमयोर्िदा । वद्यभेदेऽथवादादिसाम्यमत्राप्रयोनकम्‌ ॥ उद्वीभवियेति समाख्याया एकत्वाच्छान्दोग्यकाण्वश्षाखयोरविधंकत्वमुतरितम्‌ । यद्यपि मस्या न श्रौती तथाऽपि श्रौताः सं्रामाद्य उभयत्र समाः | तथाहि- गद्ये देवामुरभावं करमेण सात्िकेन्दियवृत्तीनां तामसेन्दियवृत्तीनां चाङ्गीकृत्य मामं निरूप्य वागादिदेवानामासुरविद्धत्वमुक्त्वा प्राणैेवस्थैकस्यैव तदविद्धत्वमु. म्‌। एतत्स काण्वेदेऽपि समानम्‌ । तर्मदुमयत्र विदक्ये प्राप्ते तरूमः-भिन्ने- ---- ५ उपपंहरोऽथोभेदाद्विधिेषवत्समाने च । अ०३पा० ३अ० | सु० ९। भन्यथातवे शब्दादिति _ पात्‌ बदादिति चेनािरोषात्‌ । | अ० ३ पा० ६अ०६३।सू० ६। | १ ष. अनु । २. तदेवं । ३ ग, घ. "ण्ये । ४ ख. प्स्मादविवै"। ५०१ भीपतप्रापणायापेदिरवितमाभ्पपेभयेा [भ्र 9अहुभ) यमुद्रीयविधया-वेस्वशूमस्य भिक्त्वात्‌ 1। छान्दो्ये ताषत्परामभकतिविरेषश्योहयेो० वयवो य ओंकारः स एव प्राणद्षट्योपासर्नीयः । काण्वमेदे र तु एत्कोहपशपेैः उद्वाता वागिन्दियप्रेकः प्राणः सत॒ उद्वातृत्वेनोपास्कं इति षेयभेदादविधाभिदःः.| य सग्रामसताम्यमुक्तं तदप्रयोजकमार्थदिकस्वात्‌ । यथ्यपिःप्राणश्याहुराषिदधत्येनभषव क्तं तययप्युपास्यं तथाऽप्ुक्तस्य वेद्यभदस्याभिराकरणषधत्षोद्वीयविथा ” | अनेनैव न्यायेन प्रकृतेऽपि वेद्यभदाद्विध्ाभेदो द्र्टम्यः । तेतिरीषके'-पश्चाधिकाणे, पासने पूरं व्याख्यातानि वे्यानिः। देतरेके त्वधिदेषाध्यप्मश्यमिक्षं वेद्यम्‌ । तप चाऽऽ्नायते--“‹ वायुश्चाऽऽकाशशचत्यधिदेवतम्‌ः । अथाध्याह्ं वाकुवरूपे-मन ' उतत. रूपम्‌ ” इत्यादिः। यत्त पृथिवी पूर्वरूपमित्यस्य .मेचस्परोमयत्रसमामस्वमुक्तम्‌ । नेतः वता वियेकत्वं भवति । वैलक्षण्यस्य बहुरत्वा्हनुप्रहस्यःच न्याय्यत्वात्‌ पतिः विदयाभेदे गुणोपसंहारो न युक्तः । यथा -दशपृणंमासगुणानां भिननािहोत्राषये कि नोपसंहारस्तदवदघ्र विद्याभेदे गुणानापरनुपसंहारे च स्थिते सत्यन्वपि चिन्तयितुं परिः ज्यते दविविधान्युपासनान्यहगरहयुक्तानि प्रतीकिषयामिः चेति 1 येषु परमात्मा एगुषः सन्नपास्यते ताम्यहंग्रहयुक्तानि । तद्यथा -- “६ य एषोऽमडद्यः आकारः 1 तकि" जनय पुरुषो मनोमयः । अमृतो हिरण्मयैः '' इत्यत्र दयकाशमध्यततीः" परमात्मा पुरषो मनोमयप्वादिगुणयुक्त उपासितव्यः परमात्माऽहमिति। स वाहेमहश्चतुया्पापे" ¢ आत्मेति तूपगच्छन्ति प्रहन्ति च ? [ ब्र° सू० अ० ४ पा^ १ पू० १ इति पूपरऽमिहितः। परमात्मन्यतिरिक्तानि रीक्िकानि व्ृन्यु्ृ्टदेक्ताख््या '्ह॑ वा ससत्य यघ्नोषास्यन्ते तानि प्रतीकविषयाणि । -तद्यय!--एथिवी 'पूवंरूपमित्यत गद वाद्या समृतं पूषवर्णस्वरुपमुपास्यम्‌ । मनो ब्रहेत्युपापीपिस्यादौ श्रहमदटया प मनःप्रभृतिकमुपास्यम्‌ । वैच प्रतीकमुपासकेन न स्वात्मतया 'प्रहीतव्यम्‌.। # प्रती नह्मकार्यतेनेत्ृष्टद्टिपत्याटम्बनत्वात्मतीकमित्युच्यते । तक्षिश्च, प्रतीके ह्रो न्ती चतुथाध्यायस्य प्रथमपादे + विन्तितम्‌-- ५ प्रतीकेऽदृष्िरसति न वा ब्रह्य विभेदतः । जीवप्रतोकयो्रै५द्र रा ऽहंृष्टिरिप्यते ॥ प्रतीकत्वोपासकत्वहानिर्न॑द्कयवीक्षणे “1 अवीक्षणे तु भिन्नत्वाननास््यरदृष्टिोभ्यता ” ॥ इति । न # असिन्वाक्ये यत इति देषः । + न प्रतीके न हि 'सः । अ ४ १" १ अण नना । ४ | ध १ङ, ण्यः । अन्मण तालु इ" । २. पू व| दग, घ, तश्चोतकृं । प्‌ ा०७अब्‌ *६} : हृष्णयशु्ेदत तैतिरीवारण्यकम्‌ १ ५०१, ८ मनो ब्रहम्युपासीत, # ^“ आदिस्यो शदयत्यादेशः "इत्यादौ . जह्मदृष्टया संस्कृतं : मनभादित्यादिप्रतीकमुपास्यम्‌ । तच्च प्रतीकमुपासकेन स्वात्मतया ग्रहीतव्यम्‌ । प्रती. य रह्मका्ेस्वेन-अह्मणाः सह्‌ र भेदामावाल्ीवस्यः च तब्रह्मामिन्त्वाद्रहदवारोपास्यस्यः: प्रतीक्योपाप्तकजीवस्य च भेदामावेनकत्वस्तमवादिति प्राप्ते त्रूमः-- यदि ्रह्मकार्यस्य ' तवस्य ्हयक्यमवलोक्येत तदा -अतीकस्वरूपमेक विरीयेत घटस्य मृदुपेणैक्ये विरय- दनात्‌ । यदि जीवस्य ब्रह्ैक्यमवरोक्येत हेद्‌] जीवत्वस्यापाये सत्युपापतकत्वं हीयेत । अपोपास्योपापकस्वरूपरोभेन कायैकारमेक्यं जीवनहयैक्यं च न पयारोच्येत तदा गोम- हिषवदत्यन्तमिन्नयोः प्रतीकोपास्तकयोनौस्त्येकत्वयेम्यता । तस्मान्न प्रतीकस्याहदषटिः । तत्राह्रहोपासनानां सर्वेषामपि ब्रह्मसराक्ष(त्कारफलत्वादेकेनोपासतनेन. ब्रह्मणि साक्षा- छते सतयुपासनान्तरवेयथ्यौदुपासनान्तरः वृत्त पूवंसाक्षात्कारविकपपरसज्गाचच बहुषूपास- तेषु ' ब्रह्म्क्षत्कारार्थिनः प्रापतष्विदे वा॒तद्वा यत्किचिदेकमेवानुष्टयमित्येतास्शो विकह्पो निर्णीतः, । इह तु संहितोपासनमेकं व्रा द्वयं वा॒यथेच्छमनुषेयम्‌ । एतदपि ` तीयभ्यायस्य तृतीयपादे . निर्णातम्‌-- | ८८ प्रतीकेषु विकर्पः स्याद्याथाकाम्येन वा मितिः । अहग्रहप्रवरतेषु . साक्षात्ते विकल्पनम्‌ ॥ देवो मूत्वेतिवननात्रः काचत्पिक्षात्कृतो मितिः । याथाकाम्यमतोऽमीषां समुष्वयविकल्पयोः ॥ परतीकोपापतनेषु पुवौधिकरणन्याय इति प्रतते बमः-- अस्त्यत्र महदेषम्यम्‌ । देवो . पूताः देवानप्येति ” इति जीवननेत्र भावनाप्रकषवशादेवभावपनाक्षात्कारं प्राप्य खतो देव . लमुपेतीति यथाऽहगहेष्ववगम्यते न तथा प्रतीकेषु साक्षात्कारफट्ते किंविन्मानमत्ति । ातकारफललवाभावि -च तत्र तत्र परोक्ता मोग्यवस्तुप्रप्तयः फरुतवरनम्युपगन्तन्याः | था पति.मिन्नफङःब्रा्नान्यानथंक्यं विक्षपरङ्का तु दृरापेता '। एकं प्रतीकं केषुचित्क्ष- पष्य क्षणान्तरेषुः भतीकान्तरोपाने तु पूवोपास्तिजन्यस्यापूस्यमिनाशात्‌,। तस्मा- ्िसेनेकमेव.वा बहूनि.वा समुचय बा याथाकाम्येन प्रतीकमुपासितन्यम्‌ । “ एथिवी.पषेरुपम्‌ » इत्यत्र प्रथमनिरदि्टतवेनोदेश्यतया यद्यपि प्रथिव्याः प्रतीकत्वं -----~---. "~ ----~~~+~-----, + काम्यास्तु यथाकामं समु्वीयेरस्न वा पूवेहेत्वमावात्‌ । अ० द पा० ६ अ० ३९ पूर ९ ९, | (ना ए पीर १ ग. यत्वेन बरह्मणा -सहैकषयं परतीकस्य लदा प्रतीक° । घ. ग्य॑तेनेकपं पर । २ व शस्य ।३१.१्‌, "वे त° ४ ल, स्नाभि।। ५०२ भ्रीमतसायणाचायैविरवितभाष्यसमेतम्‌-- [पषा ०७अब्‌ ०] प्राप्तम्‌ | तथा चरमनिरदिषटत्वेन विधेयतया पूर्ववणेस्य दृषटिपरत्वं प्राप्तम्‌ । तथाऽ पृथिग्या उत्कृषटत्वात्तददष्टिरेव परव॑वर्णे कतव्या । यथोत्कृष्टविष्णुरिवादिदृटिमिकृे शाल्प्ामादौ क्रियते न त॒ विपर्ययस्तद्रत्‌ । उत्कषन्यायश्चतुथोध्यायस्य प्रथमपादे + चिन्तितः- ८ किमन्यधीन्रह्याणि स्यादन्यसिन्त्रह्मधीरुत । ` अन्यदृष्ट्योपासनीय ब्रह्मात्र फर्दत्वतः ॥ उत्कर्षेतिपरत्वाभ्यां ब्रह्मरष््याऽन्यचिन्तनम्‌ । अन्योपस्त्या फठं दतत ब्रह्मातिभ्यादयुपास्तिवत्‌ ॥ (८ मनो ब्रह्म '› इत्यात्रात्रहमरूपमनोदृष्टि ब्रह्मणि कृत्वा ब्रह्मोपाप्नीयम्‌ । ब्रह्मणः फटप्रदत्वेनोपास्यतारत्वादिति प्रापे त्रुमः--्रहमण उषकरष्टत्वात्तद्दषटििंङृष्टे मनप कर्न्या | रोके हि निकृष्टे भृत्ये रानदृषट कत्वा राजवत्तं पूनयन्ति । नतु विषयैः किंच ^ मनो ब्रह्मेत्युपासीत ” इत्यत्र ब्रह्मशब्द इतिशब्दपरत्वेन दृषटिटक्षको वि प्यति | मनःश्चब्दश्वानितिपरत्वान्मुख्याथैवाची । यथा स्थाणुं चोर इति प्रतीत्या स्थाणुदाष्दो मुख्याथेवाची चोरशब्दो दृषिरक्षकस्तदवत्‌ । न चात्रह्मस्वरूपस्य मनप उपास्यते ब्रह्मणः फलप्रदत्वानूपपत्तिः । अ्रह्मरुपस्यातिथेरूपासने कमोध्यक्षत्वेन यथा फट प्रयच्छति तद्वदत्रापि सभवात्‌ । तस्मादब्रह्मणि प्रते ब्रह्माः कतेभ्या ” | यद्यप्यथिटोकमितिक्षब्देन प्रथित्या अधिकरणत्वामिधानात्परतीकत्वे प्रतिमा तथाऽपि प्रथिवीदृटिरेवा्न पर्व॑वणौत्मके युक्ता । यथा छोकेषु पञ्चविधं सामोप्रीतेत्यत्र धिकरणत्ववाचिन्या सप्तम्या निर्दिष्ठानां टोकानां दृष्टिः कमाङ्धे साश्चि प्रतीके पपादिता तद्वत्‌ । एतर्दपि यदि “ अदित्यादिमतयश्चाङ्ग उपपत्तेः ' | ब्र० पू° अ०४ पा० १म्‌० ६ ] इमि साम्न उपास्तिक्रियाकमेत्वेनाभिधानादृदुष्टिलक्षकत्व टकर ब्दस्य य॒क्तमित्यमिपरेत्य लोकदृष्टया सामाख्यं प्रतीकमुपास्येत तह्यत्रापि महाह न्याख्याता वेदेतिहिताशब्देन विदिक्रियाकमणो निरदेहात्प्रथिव्यादिरृष्टया साहतापाश्च ताम । प्रयिन्याः प्रतीकत्वामावेऽपि दृष्टिविषयत्वामिप्रायेणापिटोकमिति निदेश उप पद्यते । सत्रेदमपरं चिन्तनीयम्‌ । उपास्तनं नाम कं सङ्कत्रयय आहाछ्सत यावृत्तिरिति । तत्र यथा “ अष्टवर्षं ब्राह्मणमुपनयीत ” इत्यत्र सङृदनुष्ाना भितिद्धिसतदरत्मकृत्मत्ययेनैव विधेश्चरिताभत्वान्नाऽऽवृत्तिरिति चेन्न वेदाध्ययनवः' (-- + ब्रहृ्टिरत्कषीत्‌ ; अ० पा० १अ०४ पू० ९। १ग. घ. ण्यः। ब्र । रक ख. ड, 'दप्यादिः । प्षा०जभनु ०४] ष्णयजुरदीयं तैत्तिरीयारण्यकम्‌ । ५०४ व्तीयत्वात्‌ । यथा “८ स्वाध्यायोऽध्येतव्यः ?' इत्य वेदोच्वारणमावत्यैते तथा प्रत्यय मवतैनीयः । तत्रो्चारणाृत्तिरेवाध्ययनशब्दाथ इति वचेतत्ापि प्त्ययावृततिषोपासर नाशन्दारथोऽस्त॒ । अत एव भगवद्धिभोष्यकारैरावृत्त्यभिकरणेऽभिहितम्‌--“ अपि नोपासनं निदिध्यासनं चेत्यन्तणीतावृत्तिगुणैव क्रियाऽभिधीयते । तथा हि | लोके गुरु- प्ते राजानमुपास्त इत्यत्र यस्तात्पर्येण गुवादीननुवतेते स एवमुच्यते । तथा ध्यायति ्रोपितनाथा पतिमिति या निरन्तरस्मरणा परति प्रति सोत्कण्ठा सैवममिर्ौयते » इति । यद्यपि पुरशरणादौ जप्यमन््रावृत्तिसंरूयेव प्रत्ययावृत्तेरियत्ता न कचिच्छृता तथाऽपि यसिन्रतीके यददैवतादृषटिविंहिता तत्प्रतीकं तदेवतारूपमिति निरूढोऽभिमानो यावत्प- ते तावदावतैयेत्‌ । अत एवं वातिककारैरक्तर- ५* शाखापितधियेपेत्य यत्तादात्म्याभिमानतः | चिरापन भवेद्यत्र तदुपासनमुच्यते " ॥ इति। यथा प्रनुद्धा अमात्याः कंचिद्राजकुमारं बाठं राञ्येऽमिषिच्य यावता काडेनायं पवाक प्रनानां राजेत्यभिमानेन तदाज्ञवशवर्तित्वं संपद्यते तावदुप्रमत्तास्तं प्रयतेन पाल- यनि तदत्‌ । सपत्ने तु प्रतीकप्षिये देवत्वाभिमाने स पननीपैति । यथा जीर्णदेवाल्ये एनरहितामपि प्रतिमां दष्टा देवत्वनुद्धिरनुवतेते तद्त्‌ । तस्माल्मतीके देवत्वाभिमानदा- ्षयन्तमुपाप्रीनस्य यथोक्तं फटं पतिष्यति । इति श्रीमत्सायणाचायविरचिते श्रीमुकणमाम्राज्यधुरेथरमाधवविद्यारण्यपरम शर पबन्धिवेद्‌ाथप्रकारो ङृष्णयनुवैदीयौत्तिरीयारण्यकमाप्ये स्तमप्रपाउक साहित्यामुपनिषदि तृतीयोऽनुवाकः ॥ ६ ॥ भथ सप्तमे चतुर्थोऽनुवाकः । ( = » ® भ, तृतीयानुवाके प्रनादिफटक्षिद्धये संहितोपासनमुक्तम्‌ । तेत्र ब्रद्यत्तानप्ताधनं चितैका- [५ ९ ग्यप्र!" प + ्मप्यधात्परपयते | अथ मेधारहितस्य श्रतन्थाभविस्मरतौ ब्हमन्ञानोद्यासंमवाद्रोगादिना ॐ पपीादिपाटवरहितस्याशनाच्छादुनादिभिव रहितस्य बरहमज्ञानहेतुमूतश्रवणादिपरृ्त्यपम- पमधादिमिद्धच्थां मन्त्राश्तुरथेऽनुवाकेऽमिधीयन्ते । तत्राऽऽदौ मेधाकामेन जप्यं परनरपाह्‌-- यरछन्दसामृषभो विश्वरूपः | छन्दोभ्य। ऽप्यमृत त्संबभूवं । स मः ~~~ ^~ = न 7 थ ~ क न ० ~ न न न= ~~ ~~ ~= [कका ) १.० वच ¶।०।२कफ, ष. इ, ये सांहिः। भ „५५४ भरीमरसयणायायविरवितंमाप्यकतमेतम्‌-¬ [पपा०७अद्‌+१ मेन्द्रो मेषयां स्पृणोतु । अमृतस्य देव धारणो भूयासम्‌} ' इति । य प्रणवो गायन्यादिच्छन्दोयुक्तानां वेदान ` मध्य ऋषभः भेष्ठः । : तच्च कहु ह्वीषु-- « सव वेदा यत्मदमामनन्ति ” इत्युपक्रम्य “तते पदं संग्रहणं भीम्योिते - तत्‌ " इत्याम्नातम्‌ । सर च प्रणवो विश्वरूपः. सवेजगदात्म $: 1' भयम्रपश्च्य . सकवाच्यन्तर्मावाद्वाचश्चाकारे, प्रणवस्य प्रयमावयवेऽन्तमावात्‌ । अथप्रपशचस्य वाच्य माव. रेतरेयके समास्नातः--“ तस्य वाक्तन्तिनामानि 'दामानि तदस्येदं 'षाचाः.7न्य नाममिदामभिः सक्ष पतिते सै हीदं नामनि ” इति । “यथा बणिजः परज्ि द्रवा ससवहमिः पारीबहून्वलीवदम्बध्नन्ति, तथा तस्व प्रणवोपाभिकस्य पो रस्य वागेव दीर्षरजनुरैवदत्तादिनामानि पाशासतौः सेमथपरपन्चनातं बद्धम्‌ । -तपमः नामनि वकते | सर्गी जनः स्वकीये नाम श्रुत्वा पान बदूध्वा समाङ्कष्ट॒ इवाऽगच तीति तस्य वाक्यस्याभः । अन्तम वितङृत्ल्ञरथपरपञ्चोपेताया वाचः प्रणवेऽन्तमोक्छ ओेरान्नायते--“ तदथा शङ्कुना सर्गाणि पर्णानि सतृष्णान्येवमे कारेण सव वक (५०१ तृष्णा ११ इति लोके वराश्चत्थादिपणोनि शङकुशब्दामिधेयेन स्वान्तमेतक्षराका्ििे .यथा व्याप्तानि तद्र कारेण सवीऽपि वाख्यप्तित्यथः । प्रणेः ' वाचोऽन्वमौषोऽप्यकाह रण ब्व्य । एरप्येतरेयके समास्नातम्‌ --'* अकारो वै पर्वावाषतेषार्ोण स्यज्यमाना बही नानारूपा मवति ' इति । कवगोदिषु स्पशेमामकेप्वकषरेषु शपः नामकेषु चाकारोऽनुगते मातृकामनत्रे पठ्यते । ` तस्मादकरारस्य ।वैाग्रुपतवगियषः तदेवं.श्रणवस्य विश्वरूपत्वं पिद्धम्‌ । तादृशः प्रणक्छढन्दोभ्यो वेदेभ्योऽधिकतिन पर तेन संबभूव सम्यकपरन(पतेः प्रादुरभूत्‌ । तथा च चछन्दोगा आमनन्ति-५ पर पतिर कानम्यतपतते्योऽभिततेम्यसरयी विया सेप्रा्वत्तामम्यतपततस्या अभितप्ताय ए ्यक्षराणि सेप्ास्वन्त भृभवः स्वरिति तान्यम्यतपत्तेम्योऽभिततम्य ओंकारः प्रस हति । अभ्यतपत्सारनिृक्षया पयांरोचितवान्‌ । सप्ास्वत्मम्यकारत्वेन प्र्भादिष अग्रतादित्यनेन निमिततमुच्यते । मरणरहिते मोक्षरूपं यदमृतं तदेवौक(रथदरमतौ नि तम्‌ । अत एव च्छान्दोग्ये च तस्योकारपादुमीववाक्यस्योपक्रमे--“ बरहम त्वमति " इत्युपक्रान्तम्‌ । प्रणवस्य ब्रह्मवाचकत्वेन प्रणवनिष्ठ. एव ब्रह्मस्थः । त ¦ वाच्य इन्द्रः परमेश्वरो मेधया परन्तद्भैषारणशक्त्या मां॒विधाथनं स्पृणोतु ५ यतु । हे देव त्वत्प्षादादहममृतस्य मेक्षोषरुतितस्य ुक्तिेोगयदेषा ` भूयासम्‌ । 3 र मेषाहेतुमन््मुकत्वा रोगादिराहित्यहेतुमन्नमाह-- शरं मे पिरच॑षेणम्‌ । जिह्वा ये. मधुमत्तमा । ` कणीय _ = ~~~ ~~ “~~ के कम 9” -- ~ --- न ~~ -------.. १ ११ तदेत | २ क, ई, "भ्यो ऽधि । ३१, हतु मः | ४ ङ. प, ई, ` १५१ पपा ०७अु- ४ | कृष्णययुर्वेदीयं तेत्तिरीयारण्यकम्‌ । ५० भूरि विश्रुवम्‌ । ब्रह्म॑णः कोशे।ऽति मेध- याऽपिहितः । श्रुतं मे गोपा१) इति । मम विद्याधिकारिणः शरीरं विचषणं विचक्षणं रोगादिराहित्येन विद्याभ्याप्तयोभ्य- रु | मदीया जिह्वाऽप्यतिशयन माधुयेपिता म्न्थाम्याप्तपटीयप्ती मवत्‌ । कर्णाभ्यां च वियोत्पाद्कं बहुविधग्रन्थजातं श्रूयास कदाचिदपि बाधियंदोषो मा भूत्‌ । हे प्रणव त ब्रह्मणो जगत्कारणस्य परवस्तुनो ध्यानाय कोश आरम्बनम्‌तोऽसि । यथा चर्म प्यः कोशः खड्गरक्षणायाऽऽलम्ननमृतस्तद्रद्रह्यध्यानरक्षणाय प्रणव आलम्बनमतः । अत एव कठटवहटीष्वाकारं प्रकृत्याऽऽप्नायते -“ एतद्‌।लम्बनं श्रष्ठमेतदाटम्बनं परम्‌. ” एति । तादृशः प्रणवा मेध ख़ धारणरशक्त्याऽपिहितो व्याप्तः । तथाविषप्रणवप्रतिपादय हे परमेश्वर मदीयं श्रतं कण,म्यामवगतं वेद्‌भरहस्यं विस्सृत्यादिदोषानिवारणेन पार्य । आरोग्यादिपिद्धये जप्यो मन्त्रोऽभिहितः | अथान्नपानवख्रादिपिद्धये होमार्था मन्त्रा उच्यन्ते | तथ प्रथम मन्त्रमाह-- आवहन्ती वितन्वाना ( १ ) । कुर्वाणा चीर्मात्पनं; । वासांसि मम गावश्च । अमनपाने च॑ सवैदा । ततेों मे श्रियमावह । रोमशं पड्भिः; सह स्वाह, इति । ह प्रणव।मिषेय परमेश्वर या श्रीरुक्तमिधा तां भियं मद्भमाव्ह स्तः संपादय | िधिति तदुच्यते । यानि बासासि याश्च गावो ये चान्नपाने तत्सव सर्वदा मम भोगाथमावहन्ती सर्वतः सपादयन्ती तथा संपादितं सवै तरितन्वान। विस्तारयन्ती वर. यन्ती वात तत्सवेमात्मनो विद्याभिनो मम चिरं दीषैकालं कुवांणा यथा विनष्टंन भवति तथा स्थापयन्ती । यस्मादेवविधा श्रीस्ततस्तामावह । पनरपि कीरशीम्‌-पश्यभिः पह रोमशामजावयोऽश्वाश्चत्येवमादयो ये पदावस्तैः सह॒ वत॑मानत्वेन बहुविधरोमयु- पिम्‌ । तथाविधश्रीप्रदाय देवायेदमाज्यादिहोमद्रम्यं स्वहा हुतमस्तु । अथ व्ान्नपानादिप्तमद्धया भरिया युक्तस्य विापप्रदायप्रव्यथं शिप्यप्तपादकहो पाथानपशच मन्त्रानाह्‌-- आ मां यन्तु ब्रह्मचारिणः स्वाहां । वि मांऽऽयन्तु ब्रह्मचारिणः स्वाहां । प्रमाऽऽयन्तु ब्रह्मचारिणः १क.ख. ङ स्वाह । |+ 1 न ६४ ५०६ आीपरस्सायणाचायेषिरचितभाष्यसमेतप्‌- [परषां ७भनु °|] स्वाह। । दमायन्तु ब्रह्मथारिणः स्वाह । शम यन्तु ब्रह्मचारिणः स्वाहां (२); इति। ब्रह्मचारिणो वैदिकविद्याभ्यास्पराः रिष्या मां सेप्दायप्रवतेकमावार्यमाय ाप्ुवनतु | मिशब्दो विविधत्वमाचष्टे | पशवादिकामाः स्वगैलोककामा बरह्रोकका मोकषकामाश्चेत्येवं ब्रह्मचारिणां विविधत्वम्‌ । भराब्दः परक्षमाचष्े । विदयप्रहणे {कना शयः प्रकषः । दमित्यनेनाभ्ययेन दान्तिरमिधीयते । बहन्द्ियचेषटाम्यो बाल्हीसाम् उपरतिरघ्र दान्तिः। मित्यनेन शान्तिरमिधीयते | क्रोधादिचित्तदोषराहित्यं शामिः। 8 मायन्त्वत्याद्यशत्वारो मन््राः शाखान्तरगतत्वामिप्रायेण केषुविदेरोषु नाऽधना यन्ते । सपरदायप्व्तिननितकीिपरदौ मन््रावाह-- यशो जनेऽसानि स्वाहां । भरेयान्वस्यसोऽसानि स्वाह, इति । हे परमेश्वर त्वत््रसाद्‌।दहं जने सवेषु जनेषु यशोऽसानि । अचा्योऽवमिसेः यशस्वी भवानि । वसु धनं बहुं य्य सोऽयं वसुमानतिशयेन वमुमान्वपरीयास्ाटश. दप्यहं श्रेयान्पशस्यतरो भवानि । यशसविसवभ्रयस्त्वहेतुप्रतिषादकांखीन्मन््ानाइ-- तं त्वां भग मविंशानि स्वाह । सर्मा भग परविंरा स्वाहां ' तस्मिन्त्सहसशाखे । निभगाहं त्वयिं मृजे स्वाहा) इति । भग्राञ्द्‌ एेशयादिषद्गुणवाचकः । ५४ एश्वयैस्य समग्रस्य धमेस्य यशस; श्रियः | ज्ञानवैरम्ययोश्यैव षण्णां मग इतीङ्गना ” ॥ इति स्मरणात्‌ । तेन तदवानुपलथते । हे भगवन्परमेश्वर तं भगवन्तं त्वामहं प्रविशानि तादा्थ त्वय प्रविष्ट इव स्वेदा त्वां मनानि । स तादृदास्त्वमपि मां भरथिक्षं मयि प्रणि इवाऽऽद्रेण मामनुगृहाण । सहस्मूततिमेदयु्ते तसिमस्तवाये मामहं निरजे नि शोधयामि । त्वद्धननमेव श्रैयोहैतुरित्यथैः । दृष्टान्तपरःसर बहुशिप्यत्तपादकं मन्त्रमाह-- यथाऽऽपः भव॑ताऽऽयन्ति । यथा मासां अहणेरम्‌ । एवं ा बा क 9 ८, १ ख. प्रतिकाति"। २व. संव १ स. कभ । . पा७जनु०द] ` -हष्णयशेददीयं तेततिरीयारण्यकम्‌ | प ०७ ब्रह्मचारिणी; । धातरायन्तु सवेतः स्वाह, इति । आपो लोके प्रवता प्रवणवता नि्नदेदागतेन मार्गेण यथां त्वरया समागष्च्छन्ति | धा च मासाधत्रवैशखादयः सरवऽप्यहजेरं सवत्सरमाथन्ति । अहानि षष्टत्तर- त्य्तस्याकानि मीणान्यन्तमेवन्ति यस्मिन्प॑वस्सरे सोऽयमहनेरः । न॑ खलु कथि पर मापः सवत्सरमतिक्रामति । हे धातः सवस्य जगतो विधातः सर्वेऽपि ब्रह्मा (णो मासन्यायेन मामनतिक्रामन्तो जरन्यायेन त्वरोपेताः सवेस्मादपि देश्ान्मामा- च्छन्तु होममन््रानमिधायोपस्थानमन्त्रमाह-- मतिवेशो(ऽसि भ मां भाहि. मां पद्यस्व ( २); इति । वितन्वाना श्चमायन्तु ब्रह्मचारिणः स्वाहा [कि [र धातरायन्तु स्वेतः स्मारः च ॥ इति कृष्णयजुर्वेदीयतेत्तिरीयारण्यके सप्मपरपाठके चतुर्थोऽनुवाकः ॥ ४ ॥ ्रमापनयनस्यानं गृहं प्रतिवेश इत्युच्यते । हे धात्व मम प्रतिवेशोऽसि । अतो प्रभाहि प्रादाय ब्रह्मविद्याचायत्वेन प्रख्यातं कुरु । तदथं मां प्रपद्यस्व प्राप्नुद्य- गृहाणेतयथंः । इति श्रीमत्सायणाचायविरचिते श्रीबुकणसाम्नाज्यधुरंधरमाधवविदयारण्यपरमे- शवर्बन्धिवेदार्थप्रकाश्ञे कृप्णयनुर्वदीयतेत्तिरीयारण्यकमाष्ये सप्तम- प्रपाठके सांहित्यामुपनिषदि षदुरथोऽनुवाकः ॥ ४ ॥ कयवनयन्वकृयषी अथ सप्तमे पश्चमोऽनुवकफिः । चतुरे मेधाविसिद्धयरथा मन्वा उक्ताः । अथ पश्चमषष्ठयोरह्मोपासनमुचयते । तत्रा- प्ङगदेवतानामुपास्नं पञ्चमे । ष्ठे त्वज्गिनो ब्रह्मण इति विमागः । अङ्गदेवताध्यानस्य प्रतीकत्वेन व्याहृतित्रय दद्नयति-- भूवः सुवरिति वा पएतास्तिस्लो व्याहृतयः; इति । भूरिलेका । भुवरिति द्वितीया । सुवरिति तृतीया । एताच्िपंरूयाका म्याडति शब्दवाच्याः | व्याह्रणमश्चारणं तद्धिषयस्वान्मन्त्राणां व्याङधतित्वम्‌ । यद्रा विविधे कमप्यहधियने प्रयुज्यन्त इति व्यादतयः । तत्पयोगप्रिद्धियोतनार्थो वेराब्दः । ५०८ भ्ीवलसायणायायैषिरवितभाष्वसमेतमू्‌-- प्रपा ०७अबु\] अ्निहोत्रहविष उपपतादने दरशंूणमासचातुमौस्यहविषामासादने च प्रयो एवमाम्नायो- ८ अग्चिहो्मेताभि्व्यङतिभिरपसादयेत्‌ ' इति । ¢ दशेपूणैभासो चातु्मास्यन्यह. भमान एताभिव्याहंतिमिरैवीध्व्यासादयेत्‌ ” इति च| एवमाधानादावुदाहायै कमंकाण्डभरतिद्धं व्याटतित्रयं दरौयित्वा तथेव प्रतीके व्याहत्यन्तर दशेयति -- तासाम ह रमेतां चतुर्थीम्‌ । माहाचः मस्य भरवैदयते । मह॒ इतिं इति, । महान्ोमपानारभश्चमपरः पात्रविषो यस्य मुनेः स ॒मुनिमैहाचमतसः । बहुषु समयः गेषु वर्तमानत्वाचचमपस्य महत्वम्‌ । तस्यापत्यं माहाचमस्यनामक ऋषिः । स तां भूरादीनां तिं व्याहृतीनां चतुर्थ चतुःतर्यापूरणीमेतां मह इति न्याटतिं परेः यते प्राधान्येनोपासनायेपदिकषति । उ ह स्मेति निपातत्रयत्मुदायः प्रपषिद्धयरथः| तरपनामग्रहणमुपापनायामनुस्मरणाथम्‌ । तस्मिनव्यादतिचव्॒टये दृष्टिविषं विधत्ते-- तदहं । स आत्मा । अङ्खन॑न्यन्या देवत इति । यदेतन्मह इति चतुर्भव्याटतिरूपमस्ति तदेतद्ह्म॒वसतवति चिन्तयेत्‌ । ब्रह्मतः देव चतुर्भव्याटतिरूपः सोऽयं शारीरमध्येऽवस्थित आत्मा । अन्यास्तु व्याहृिदेषता हस्तपादादिप्छान्यङ्गानीति चिन्तयेत्‌ । यद्वा चतुथ॑न्याङतिः प्रशस्यते । हशब्द पूजावाचिधातुनिपपननतमात्‌ । पूम्यत्रहमवसतुरूपेण स्तुतियुक्ता । यथा शारीरगतावयवपि तया चेतन आत्मो्कृषटस्तथा व्याद्टयम्तरपिक्षया मह इति चतुथन्याडतिरुतकृषट । उक्तासु व्या्तिषु लोकदष्टं विषत्ते-- भूरेति बा अयं लोकः । शेव इत्यन्तरिक्षम्‌ । सुवरित्यसौ लोकः ( १ ) । मह इत्यादित्यः । आदित्येन वाव सं लोका मर्शयन्ते, इति। यस्मादादित्येन प्रकाशिताः सन्तः सर्व रोकाः पूज्या व्यवहार्षमा मवन्ति तम न्मह इतिम्याहतेरादित्यरूपर्वं युक्तम्‌ । अथ तास्वेव व्याटतिषु देवाकषेदोषदृ्टिं विधत्त- भूरिति बा अग्निः । सुव इतिं वायुः । सुवरित्यादित्यः । भई - -१क.स.ग, ठ. (हनीमिः। २ क. लर ग, ढः हनीमि ।३४क.्ख.ड __-------- .. --.~---------- -------------------------~ -~-~ वष [षा०७अबु ०९] दृष्णयलुवैदीयं तैसिरीयारण्यकम्‌। -. ५०९, एति चन्द्रमाः । चन्द्रमसा वाव स्वीणि ज्योपीं धमि मयन्ते, इति । `` ~ परनि हि चन्द्रमण्डले परितोऽवस्थितानि नक्षत्रञ्योतींषि सर्वाण्यपि पूज्यानि मापन्ते। अथ तास्व वेद्दष्टिं विधत्ते- भूरिति वा ऋच; । भव इति सामानि । सुवरिति यजुषि । (२) । मह इति ब्रह्म । ब्रह्मणा वाव सं वेदा मयन्ते, इति । यगत मन्त्रनिरोषा ऋगादयः । ब्रह त्वोकारस्तेन हि स्वै वेदा; पृच्यते रेचारणस्य प्रणवपूवेकत्वात्‌ । अप प्राणदं विधत्त-- भूरिति ¶ माणः । भुव हत्य॑पानः । सुबरितिं व्यानः । मह इत्यन्नम्‌ । अन्नेन वाव सवै माणा मयन्ते, इति । अनेन हि भृक्तेन भराणास्तृप्यनति | यथोक्तटोकादिदृष्टिभिरक्ता व्याटतीरुपप्ंहरति-- ता वा एतात॑स्रतुथो । चत॑स्तश्वतस्रो य्याहंतयः, इति । या भूरित्यादिन्याटतयस्ता एताश्वतस्नो व्याङतयो लेकदेववेदप्राणदष्टिभिश्वतुधा यनो । तथा पति भूरित्येका म्यादतिः प्रथिव्यश्चि्रैमबेदः प्राण इत्येवं चतुर्विधा । तस व्याहृतयो भवन्ति । एवं भुव इत्यादिष्वपि प्रत्येकं चु सति पडदा प्यने । ताप्तां सवासामपि संग्रहाय चतसश्चतस्च इति वीप्पा | ताप्तां व्याहतीनामुपासनं विषत्ते-- 7 यो वेदं । स वेद्‌ ब्रह्म । संवैऽस्मै देवा बलिमावहन्ति ( ३ ), इति । असौ लोको यजपि वेद द्र च ॥ इति ृष्णयञुर्वेदी यतेत्तिरीयारण्यके सप्तमप्रपाठके पश्चमोऽनुवाकः ॥ ५॥ 7: एषिम्यादिदष्टिभियुक्ता व्यादतीर्थो बेदोपास्ते तस्मा उपासकाय सँ देवा दया वि प१नमावहन्ति प्पादयन्ति । ननु यथोक्तत्याट्तिरूपप्रतीको पातकस्य 'लमातिनौस्ति, ५ अप्रतीकाटम्बनान्नयतीति बादरायणः ” [० अ, °\पू० १९ ] इति सूत्रे प्रतीकरहितव्रह्मोपासक्रानामेव तत्प्रापिनिर्णयात्‌ । ! ऋपापत्यमविन स्ैदेवपूजयत्वं न युक्तम्‌ । नाथं दोषः । यस्मा्ः पुमान्य- न १ न~~ ~-~वदनम क नकनमनि १ ख. दिषु प्र | ५६०. भीमत्सायणाचायैषिरधितभाप्यसमेतम्‌-- (अपा ०७अन्‌५१] हरतरविदं स पुमान्वक्ष्यमाणानुवाकोक्तं ह्मोपास्ते । ब्रह्मो पासनमेवात्र प्रधानम्‌ । प्या त्युपासनमङ्गम्‌ । तस्माद्रहमम्ा्तौ सत्यां सवेदेवपुज्यत्वं युक्तम्‌ ॥ | इति श्रीमत्सायणाचायेविरचिते भरीबुक्णसाम्राज्यधुरषरमाधवकि्ारण्यपरमे. शरबन्धिषेदारथप्रकाशे कृष्णयजुर्ेदीयतेत्तिरीयारण्यकमाष्ये सष्ठम- प्रपाठके सांहित्यामुपनिषदि पञ्चमोऽनुवाकः ॥ ९ ॥ ------- अथ सप्तमे षष्टोऽनुवाकः । पश्मेऽङ्खोपसनमुक्तं॒ष्ठे त्वङ्गिन उपासनमुच्यते । ततराऽऽदावुपासयषं द्शेयति-- ` | स य एषोःन्तहंदय आकाशः । तसमिखमयं पुरषो मनोमयः । अतो दिरष्मयंः) इति । टदयपुण्डरीकस्य मध्ये स्वाद्गुष्ठपारेमित आकाशो वतैते । स एष इयेताम्यं दू सामीप्यवाचिभ्यां व्यवहितयोगक्नाखप्रपिद्धः सनिहितश्रुत्यन्तरप्रपिद्धश्चोच्यते । इ य आकाशस्तस्मन्नाकाश पुरुषः संपृणैः परमात्माऽस्ि । यदयप्यपतौ सवत्र गौ तथाऽपि तस्योषल्ञ््यथमुपास्नार्थं च द्द्यस्थानमुपदिशयते । टद्यकमटमधे | समाधिना निरुद्धमेकाग्रं मनः परमात्मानं साक्षत्कतुं प्रभवति । ¢ दृस्यते त्क बुद्धया "' इतिशचतयन्तरात्‌ । अपरोक्षवाचकेनायमित्यनेन शब्देन सेथै॑पाकषाकाद् ग्यताऽमिधीयते । ताद््राः पुरुषो हृदयमध्य उपास्यमानः प्रसीदति । अत एव दहन शाण्डिरयबिच्यासु हदयमाम्नातम्‌ । तस्मिन्हदय उपासितव्यः पुरुषो मनोमयौ पा प्रथानः । जिज्ञाप्तवो हि तं पुरुषं मनसा साकतात्कु्वम्ति, उपाप्तकाश्च मनप ध्याय तदिदं मनोमयत्वम्‌ । अगरृतत्वं विनाशराहित्यम्‌ । दिरण्मयो ज्योतिमयः सप्र इत्यथं ; | इत्थमुपास्यस्वरूपममिधायोपसक्य मागेविदोषं दशेयति-- अन्तरेण तालुके । य एष स्तन इवावलम्बते । सेद्रयोनिः। यत्नात केशान्तो विषते । व्यपोह शीषेकपाठे, इ । भुखबिलस्यान्तसिहवामूटस्योपार स्थितो वामदक्षिणभागी ताके युय | के अन्तरेण तालुकयोमेध्ये वत््तयौः स्तन इब स्वपः कथचिन्मापिखण्ड। न स १ व, श्वे सः | - ----------न मणक प्रा०७अबु ०६] दृष्णयसुरवदीयं तेत्तिरीयारण्यकू । ४५११ तिष्ठति तस्य मांप्रखण्डस्य योगशाच्परिद्धि योतयितुं यच्छब्दः । प्रस्यक्षतां चोतयि. तच्छब्दः । टग्बिकाकरणप्रवीणस्य जिहवामस्पदनेन प्रत्यक्षः | परकीयमुसे तु चसु. व परत्यक । स च मांसिसेण्ड इन्द्रस्य परमेश्वरस्य योनिः स्थानम्‌ । शाखाग्रषन्दरद- न्यायेन स मांपसण्डः स्व्तमीपर्वातिनीं योगराखमसिद्धां सुषुन्नारयां नाङीमुपलक्- यति । तस्यां च नाख्या प्रविष्टं चित्तमेकाग्रं मूत्वा परमात्मानं साक्षात्क॑प्रमवति । एतदेवामिप्रत्य श्षुरिकोपनिषय्यान्नायते-- ५ एकोत्तरं नाडिशते ताततां मध्ये वरा स्ता | सुषुख्रा तु परं छीना विरजा ब्रह्मरूपिणी ॥ हृडा तिष्ठति वामेन पिङ्गला दक्षिणेन तु | तयामेधये परं स्थानं यस्तं?) वेद स वेदवित्‌ ” ॥ इति । अतः सा नाडी परमेश्वरस्य स्थानम्‌ । क्विचामृतत्प्रामौमेमूतत्वाद्पि तस्य स्यानम्‌ । रगत्वमपि चछन्दोगैः करैशवाऽऽप्नायते- शतं २का च हदयस्य नाञ्यस्तासां षीमममिनिःपतेका । तयोध्व॑मायन्मृतत्वमेति ” इति । ेयमिनद्रस्य योनिः सुषुम्ना ड शिरसो वामद्तिणकपाटे व्यपो विनिभिय यत्र यसमिममूर््रदेरो केदान- मो मूलमस्ति ततर विशेषेण वतैते । यथाऽग्रस्योपरि केश्ानाममावाद्गरमन्तशाब्देनो- तै, तथा मूढादधोऽपि तदभावान्मूलमप्यन्तश्षब्दवाच्यम्‌ | हत्यमुपासिकस्य फलप्राप्तये निगेमनद्रारमभिधायेदानीं फट दश्चयति- भूरिव्यम्नो भरतितिष्ठति । शव इति बायौ ( १ ) | सुबरेत्यादत्ये । मह्‌ इति ब्रह्म॑णि । आमेति स्वार।ज्यम्‌ । आमोति मनसस्पतिम्‌ । व।क्५ति- अक्ुष्पतिः । श्रोतर॑पतिर्वि्ञान॑पतिः । एतत्ततो भवति । आकाशशरीरं ब्रह्मं । सत्यात्म माणा. राम मन॑आनन्दम्‌ । दान्तिसमृद्धमसूतम्‌ , इति । -हतेतयध्यनेनान्यादिष मतितिष्ठति । अभिवायादित्यानौ यै तत्रा 10 | नत्याहतिष्यानेन ब्रह्मणि सत्यदोकवापिनि प्रतितिष्ठति । ब्रह्मणो यै प तमकनोति । तदेव स्वाराज्यादिवाकयैः प्रपज्च्यते--अम्यादीनामङ्गदेवतानां स्वय- ॥ गना मवति । राजत्वादेव सर्वेऽस्मै देवा बलिमावहन्तीत्युक्तम्‌ । न केवरं स्वारा- पा कतु सर्वषां प्राणिनां यन्मनस्तस्य पतित्वं पाप्नोति सर्माणयात्मको मूत्वा- > ~ ~ ~~ न ~ = ४ तग, नमा | २.१, प्रस्था ।. हग, °ति। सोऽय । ४ क, भदा । ५१९ ्रीमत्सायणाचायैमिरवितभाष्यसमेतम्‌-- (रप ०७अनु] -स्षवागादयाविषतयं दरष्ट्यम्‌(?) । एकमेवान्तःकरणं शक्ति भेदेन मनोविज्ञानशब्दाम्यामि, धीयते । करणदाकत्या मन इत्यच्यते । क्शक्तया तु विज्ञानमिति । पूवमेव द माध्वर्तिमनोबागादीनामधिपतिरमृत्‌ । इदानीं तु वियासामर्येन सवोत्मकविराड्ापि अन्तां पराप्य सपदेहवतिमनोवागादाधपतिम॑वति । ततः समष्टिरूपविराटभरा्रननतरमुखह बरहमतवावबोधः सन्नविध्ायां विनष्ठायामेतद्वकष्यमाणस्वरूपं भवति । आकाशेत्यदि तदेतत्ससपममिधीयते--आकाशवन्मूतिरहितं शरीरं स्वरूपं यस्य ब्रह्मणस्तद्‌काष सीरम्‌ । यद्वा स्ेनगत्कर्पनाधिष्ठानत्वेन सवीत्मकत्वादाकाशोऽपि ब्रह्मणः स्वप्‌ आकारे हि सचिदानन्दरूपोऽपिष्ठानमागो नामरूपात्मकं आरोप्यमाग्त्युमयं चयो तत्र नामरूपयोमिथ्यातेन ब्रहमत्वामवेऽप्यथिष्ठानस्य सत्यत्वेन ब्रह्म्वं युक्तम्‌ । ए वामिपित्य सत्यात्ेतयुच्यते । सत्यमबाध्यं॑स्ेनगत्करपनाधि शनमात्मा स्प क बरह्मणस्तत्पत्यात्म । तथा प्राणस्याऽऽरामः सर्त; क्रीडारूप उत्पत्त्यादिम्यापारो यकम न्रह्मणि तसराणारामभू । प्राणोत्पत्तिशच ब्रह्मणः सकाक्नादाश्नायते--,* एतप्मास यते प्राणो मनः सूर्वनदियाणि च " इति । प्रशनोत्तसम्यामपि स॒ एवाथं आम्नायो- ५ भगवन्त एष प्राणो जायते '' इति प्रक्ष; । “ जत्मन. एत प्राणो नयो ' इत्युत्तरम्‌ । प्राणोत्पत्तिपरयोजनं चपरमात्मन उत्करान्त्यादिन्यपदेशसिद्धिः । एतदप्य प्रातमू-“ कस्मिम्वा प्रतिषि ्रतिष्ठास्यामीति स प्राणमप्नत "' इति । इद प्राणक्रीडाया आधारत्वेन प्राणारामम्‌ । तथा मनत्त आनन्दो यस्सिन्त्र्मणि तन्मन नन्दम्‌ । यदा विषयाभिमुस्यं परित्यज्य मनो ब्रह्मामिमुखं भवति तदा महतपुखं मन प्राप्यते । एतच मरेनयोपनिपद्यान्नातम्‌ -- ५ समाधिनिरभूतमरप्य चेतसो निवेशितस्याऽऽत्मनि यस्पुखं भवेत्‌ । न शक्यते वेयि गिरा तद्‌ स्वयं तदन्तःकरणेन गृह्यते " ॥ इ । अत्राप्यस्ायते-- ५ रप्त५ दवाय ठब््वाऽऽनन्दी मवति ? इति । यथा क वक्ेपराहित्य श्ाम्तिस्तया शान्त्या समृद्धं पूणं बह । न खटु ्ह्मण्यवगते परि ह (सवहनन्दैकरसे निमदनस्य मन्तः कदाचिदपि विक्षेपः सभवति । सेयं शान्तिः भ शवतरैरास्नायते-- ¢ ज्ञात्वा शिवं शान्तिमत्यन्तमेति ” इति । भगवताऽप्युक्त- | ८ युद सदाऽऽत्मानं योगी नियतमानसः । काध्ति निवीणपरमां मत्पंस्यामधिगच्छति ' ॥ इति । . तस्मान्मनोषतया शान्या समृद्धं ह्य । यदवा ्रह्मगतैव शान्तिः । यथा ¶ जगदाकारेण वि्वियमाणा व्िक्षिप्यते तथा ब्रहम कदाचिदपि न विक्नियते तसय १ स्थनित्यत्वात्‌ | ५ ओन अत्मा महान्ध्रुवः # इत्यादिश्रुतेः । तस्मात्न ^ ~न , ११, तुतदा गिरा स्व" । || पपा०७अनु° ६] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्‌ | ५१ १ द्धं £ । तथा तदेतदरह्मामृतं मरणरहितम्‌ । मरणे नाम प्राणस्य देहाजिष्कमणम्‌ । ^ मृद प्राणत्यागे '' हति धातुस्मरणात्‌ । तच्च मरणं प्राणधारिणो जीवस्य सेमवति नतु रहितस्य परमात्ममः । तद्राहित्यं च “ अप्राणो ह्यमनाः शुभः » इति श्रत्यन्तरा- दवगन्तव्यम्‌ । त्यमुपास्य्वरूपं माग फलं चामिधायोपाप्तनं विधत्ते-- इतिं भाचीनयोग्योपास्स्व ( २ ), इति । वाग्र।वगृतमेकं च॥ इति कृप्णयजुरयेदीयतेत्तिरीयारण्यके सप्तममपाठके षष्ठोऽनुवाकः ॥ & ॥ प्राचीनानि पूषैकण्डोक्तानि नित्यनेमित्तिककमौणि, तैः पापे प्रहीण पत्युपापतनायां म्यो मवति | तादृशं शिष्यः परति माहाचमस्यनामको गुरुरपदिशति । इतिशब्दः “ स य एषोऽन्तहैदंय॑ आकाशः `” इत्यादक्तप्रकारं परामृशति । तमैवाऽऽकाशश्चरीरं ्रह्मत्यादिगुणा अपि. परामृश्यन्ते । यथप्येतेत्ततो भवतीतिवाक्येन विरायप्राेरूधव बर्- मवरक्षणय फलस्य प्रातेज्ञातत्वान्मुक्तेस्वरूपप्रतिपादकमाकाङ्क्रीरादिवाक्यम्‌ , तथाऽपि “तं यथा यथोपाप्तते तदेव. भवति" इतिश्रतावुपास्यफलट्यरेकाविधत्वश्चवणादाकाशदरी- एवादवगणानामुपास्यत्वमपि स्भवतीति । तस्मादाचार्यपास्यगुणत्वेन योजितम्‌ । अथ मरीमांसा--तत्रदं चिन्तनीयम्‌ । करं पश्चमषष्टयोरनवाकयोरपासना भित महोख्िदेकेतिं । उपास्यवैटक्षण्यात्फलमेदाच भिद्यत इति तावत्प्राप्तम्‌ । पञ्चमे छोका- या व्याहतिरूपं प्रतीकमुषास्यम्‌ । षष्ठ तु मनोमयत्वादिगुणकं ब्रह्मोपास्यमिति वैट ण्यम्‌ ] फं च सर्वेऽस्मे देना. बदिमावहन्तीति पश्चमे श्रुतम्‌ | ष्ठे त्वाग्नोति ॥ाराञ्यमित्यन्यदेव फल श्रयते | तरमादपापनाभेद इति प्राप्ते ब्रमः-एकाधिकारित्व- शरक दंकमेवोभयत्रोपासनम्‌ | पञ्चमेऽभिहितम्‌ । तायो वद्‌ स दद ब्रह्येति न्याहत्य- पकरयव त्रह्मोपाप्नाधिकारः श्रुयते । यथा षष्ट भूरित्यग्रा प्रतितिष्ठतील्यादिन। वह्युपापरनफलं च. सहैवेऽऽन्नातम्‌ । तस्मादेकमेव मयत्रोपासनम्‌ । उपास्यवेलक्षण्यं (| ञेमादभदेनाप्युपपद्यते सर्वेऽरमे देवा वटिमावहन्तीत्येतदप्यङ्गफटं भविप्यति। "यम्य पणमयी जहु्मेवति नँ स पापं छोकं शणोति इत्यादौ पणद्रव्यमन्तरेण क्रतुनि- -पत्यमावात्रत्व्थत्वे सति फलाकाङ्ाया अमावात्फस्याथवाद्तव युक्तम्‌ । इह तु ॥ = न्क व ~ ~~~ ----- => नक १ग. व्यडः । २ ड्‌. ध्युक्त परः | 3 क. गरभेषाः। ५५५ ॥१41 भ्रीमत्सायणाचायेविराचेतमाप्यसमेतम्‌-- | प्रपा०७अनु°| म्याहतिध्यानमन्तरेणापि ब्रहमोपाप्ननसिद्धेः फडायेव व्याहतिभ्यानमुच्यत इति नाथादः त्वम्‌ । तस्मादङ्गाङ्गिमवेनैकोपासनत्वं युक्तम्‌ । न चानेनेव ` न्यायेन सक्तमाुबाकषे तस्य पएथिव्यन्तरि्ाद्यात्मकनह्मोपासनस्यापि पूर्वेण सहैकत्वे शङ्कनीयम्‌ । शाण्डि; हरादि्यायेन प्रथगुपासनत्वात्‌ । स्र च म्यायरतृत्तीयाध्यायस्य तुतीयपादेक्षविन्तितः- ४ न भिन्ना उत भिन्ते शाण्डिल्यदहरादयः। समश्तोपासनम्नष्ठयाद्रहैक्यात्स्यादाभिन्नता ॥ कृत्लोपास्तरशक्यत्वाद्गुणेत्रएथक्त्वतः । दहरादीनि भिन्ते एथकप्रथगुपक्रमात्‌ ॥ छान्दोम्ये दहरविद्या. शाण्डिल्यविद्या मधुविदेत्यादयः पठिताः | तथा शाखान्ते प्वपि । त परवाथिकरणन्यायेन स्मस्तोपासनस्य शरष्ठतवद्धियस्य ब्रह्मण एकत्वाञ् एवं सामेकविदयात्वमिति प्रासे त्रमः- अनन्तासन विदास्वेकीकरणेनानुष्टानं तावदशक्यमिि विदयाभेदोऽप्यवगन्तव्यः । न च वेद्यस्य ब्रह्मण एकत्वं शङ्कनीयं गुणभेदेन व्यवस्य पत्तेः । न चैभैकःया विद्याया इयत्ता निशेतुमशक्या प्रत्येकमुपक्रमोपसहारयोस्ततिशाय कत्वात्‌ । तस्माद्वि्यानां नानात्वम्‌ ” । एवमुपाप्नयेभिदे सत्येकमेवानृष्ेये न तूभयम्‌ । एतदपि तत्रैव + चिन्तितम्‌-- ४४ अहंग्रहप्वानियमो विकस्पनियमोऽथ वा | नियामकस्यामावेन याथाकाम्यं प्रतीयताम्‌ ॥ ईशपाक्षात्कृतेस्तवेकविद्ययेव प्रिद्धितः | अन्यानभैक्यविकषिपौ विकस्पस्य नियामक ॥ ्िविधान्यपासनान्यह्रहाणि प्रतीकानि चेति । आत्मनः सर्णोपानेष्वहू्हर चतुथीध्याये दक्ष्यमाणत्वाततान्यहंम्रहाणि । अनात्मवस्तूनि देवतादृष्टया संस्छृयपष् मानानि प्रतीकानि । तत्राधहेषु शाण्डिस्याद्यपापनेप्वकं द्वै बहूनि वापा! याथाकःम्येनानष्ेयानि विकल्पस्य नियामकाभावात्‌ । न हि शशाण्डिस्यापान दह पासनमन्य्रैकमेवानष्ठेयं॑नेतरदिति विकर्पानियमे किंचत्कारणमस्ति । तस्माय म्यमिति प्राप्ते व्रमः--अन्यानर्थक्यं तावदेव नियामकम्‌ | तथाहीश्वरमाक्षात्तार उ पनस्य प्रयोजनं तथकेनैवोपासनेन सिध्यति चेदन्योपासनवैयथ्येम्‌ । 1वैचापापन प्रमाणर्जन्यः साक्षात्कारः । वि तर्हिं निरन्तरमावनया ध्येयताद।त्यामिमानः । । # नाना शब्दादिभेदात्‌ ] अ० ६पा० ३ अ० ३६३ सु० ९८4 क्कि विशिष्टफटत्वात्‌ः | अण० ९ पा० ३ अ० ३४ मू ९९ | न ना १ क. ग, धर ङ. उस । २कृ. ५. ङ. गणल्छोपा । २ ७, पन्य न। | ° जम्यप्ठाः | ५, त एत्राभिः। ` ा०७अनु०६] दृष्णययु्वेदीयं तेत्तिरीयारण्यकमू । ५१५ मिमान एकमुपासनमनुष्ठाय तत्वरित्यज्यान्यत्र वर्तमानस्य एरपस्य ` चित्तवि्ेपे कं प ददी ममत्‌ । तस्मादानथेक्यकिपयो नियामकत्वाद्वकलमो नियम्यते » | ्हमतरवधिधायामिव बह्मोपासनेऽप्यहंग्रहः कतेन्यः । तत्वविचायामरग्रहश्चतु्थ- गायस्य भ्रथमपादे # चिन्तितः-- ५ ज्ञात्रा स्वान्यतया ऋय ग्रह्यमात्मतयाऽथ वा | अन्यत्वेन विजानीयाद्‌ :ख्यदुःसिविरोधतः ॥ ओीपाधिक्रो विरोधोऽत आत्मत्वेनेव गृह्ये । गृहण््येवं महावाक्ये: स्वशिप्यान्ग्राहयन्त्यपि ॥ यच्छरखपरपिपा्य ब्रह्म तज्ञीवेन ज्ञात्रा स्वव्यतिरिक्ततया ग्रहीतव्यम्‌ । दुःल्यद्‌ः- विोरनीवनरहमणेरेकत्वविरोधादिति प्राते तरमः--““वस्तुतो ब्रह्महपस्यैव सते जीवस्या- सकरणोपाधिकृतो दुःसित्वादिसंप्ारधमेः । ” इति वियत्पादे [ ब्र° सू० अ०र प० २ ] जीवधिचरे प्रपञ्चितम्‌ । अतो वास्तवविरोधामावादात्मतनेनैव ब्रह्म गृहय- तम्‌ । अत एव ^ अहे ब्रह्मास्मि ” ५ अयमात्मा ह्म "” इत्यादिमहावाक्यस्तत्तवविद्‌ अत्तैव बह्म गृह्णन्ति । तथा तच्छमस्यादिमिमेहावाक्थेः स्वशिप्यन्प्राहयन्त्यपि | "याद्‌ मत्वेरैव ह्म प्रहीतभ्यम्‌ ' | एवं मति मनोमयोऽमृत हिरण्मयः परमात्माऽहमित्युपापतनीयम्‌ । मनोमयस्य पर्‌- सत्वं शण्डिस्यक्योदाहरणेन प्रथमाध्यायस्य द्वितीयप'दे + निन्तितम्‌-- ५“ मनोमयोऽयं शरीर इशो वा प्राणमानपते | दद्यस्थिल्यणीयस्त्वे जीवे स्युस्तेन जीवगीः ॥ दामवाक्यगतं ब्रह्म तद्धितदिरपेक्षते । प्राणादियोगश्चिन्ताथश्चिन्त्यं जह्य प्रपिद्धितः ॥ | उन्दोग्यस्य तृतीयाध्याये शाण्डिल्यविद्यायामिद्माम्नायते-^“ मनोमयः प्राण- पो भारूपः ५ इति । तत्र जीव ईशो वेति संदेहे जीव इति प्राप्तम्‌ । मनःसंन- दीनां जीवे सुततवादत्वात्‌ । मनपनो विकारो मनोमय इति मनः सबन्धः । प्राणः मस्येति प्राणसंबन्धः | न चेदं द्वयरमीश्वर वादम्‌ । ५ अप्राणो ह्यमनाः शुभ्रः" ी निषेधात्‌ | तया *‹ एष य आत्माऽन्तङदये ऽणीयान्‌ " इति श्रूषमाणं हदयेऽव- (मीयत च निराधारस्य सेगतस्य न कथचिदप्युपपद्यते । तस्माजीव # आत्मेति तूपगच्छन्ति प्राह्यनति च | अ० ४ पा० १ अ०रमू०३। प प्रिद्धोपेशात्‌ । अ० १ पा० २ अ० १ सू० १। 3 जना १६, केपत्थं । रप. ण्ठपाद्‌० । ष पपाद, ४ क, ए. इ. चेऽस्यार। ५१६ भरीमत्सायणावायैविरवितभाप्यसमेतम्‌-- [भपा०५अ्‌१ दति प्रापे ब्रूमः “सै खसविदं ब्रह त्जामिति शान्त उपासीत.” इत्येतस्य मविधिपरे पृवेवाकये श्रूयमाणं यद्ह्म तदेव मनोमयः प्राणदारीर -इ्येताम्यां तद्धिते हव्रीहिम्यां विशेप्यत्वेनपिक्षयते । शमवाक्यस्यायम्थेः । यस्मात्सवेमिदं ब्रह्म तजल त्वा्तदनत्वाततस्मात्सवोत्मके ब्रह्मणि रागदवेपविषयःप्॑मवादुपास्तिकटे शन्ते भर दिति । तथा तद्राक्यगते ब्रह्मणि विशेष्यत्वेनानिते मनोमयवाक्यमपि . बह्मप भी ` प्यति | न च ब्रह्मणो मनःप्राणपसंबन्धं नुपपत्तिः । निरुपाधिके तदनुपपत्तावपि सप कस्योपास्यस्य चिन्तनाथतया तदुपपत्तेः । तस्मात्स्वेप्वपि वेदान्तेषु यद्र्मो पाय प्रपिद्ध तदेवात्राप्युपास्यम्‌ । न हि कवचिदपि वेदान्ते जीवस्यापस्यत्वं प्र्षिद्धम्‌ । त ्रह्वेति राद्धान्तः » । तत्र यथा क्मवाक्यगत गह्य मनोमयत्वविक्षेषणेन विशेष्यत एवमत्रापि परिप चिपुरुषशन्दोक्तः परमात्मा मनोमयशब्देन विदेष्यते । परिपुणवाचित्वं च भोपर दितम्‌“ पुरषः परि शयनाद्वा पूणंत्वाहऽमुनाऽस्य वा पूर्तः ” इति । पु नपक्षे जीवपरत्वमपि मविप्यतीति चेन्न | “तायो वेदप्न वेद्‌ ब्रह्म” इत्येव्म प्रक्रान्तत्वात्‌ । "“ आकाङ्ाशषरीरं ब्रह्म " इत्युपपतहाराच्च । हिरण्मयशब्दस्य तु ऋ रत्वम्‌ | ^“ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते ” इतिवाक्ये निर्णीतम्‌ । च तिगेयः प्रथमाध्यायस्य प्रथमपादेऽमिहितः- # हिरण्मयो देवतात्मा रिं वाऽप परमेश्वरः | मयादाधाररूपोक्तेदेवतालमैव नेश्वरः ॥ पावीत्म्यात्सवैदुरितराहिपयाचेश्वरो मतः| मयादाद्या उपासाथमीशेऽपि स्युरुपाथिगाः ॥ छान्दोग्यस्य प्रथमाध्याय उद्रीथोपापतनाया उपप्तजनान्युपास्यान्यमिधाय प्र मुपास्यं विधतुमिदमान्नायते-“ अथ य एषोऽन्तरादित्ये हिरण्मयः पष्प द्य इति । तत्राऽऽदित्यमण्डले विद्याकमौतिायवशात्कधिजञीवो देवरूपमुपेल नगः कारं निष्पादयन्नवतिष्ठते । इधर पकौ तत्वान्मण्डलेऽपि वर्तते | अतस्तयोः प तन्न देवताप्मेति तावत्प्रा्म्‌ । कुतः । म्यादाधाररूपाणःमृच्पमानत्वात्‌ । ^ य ‹ प्मात्पराश्चो रोकास्तेषां चेष्टे देवकामानां च! इलशवयेमय।दोक्तिः । अन्तरा९ ९ धारोक्तिः । हिरण्मय इति सूषोक्तिः । न हि सवेधरस्य सर्वाधारस्य नप मशवरस्यैरयमयोदाधररूपाणि सभवन्ति । तस्मदिवतात्मेति प्राप्त उच्य--6 # अन्तस्तद््मेपिदेश्ात्‌ । अ० १ पा० १ अ०७।पू° ०। १ष- नन्धयनु"।२क.ख ठ. र्च्‌ एकः पः । हेड्‌. गता | परषा०७अदु ९। कृष्णयजुर्वेदीय तैततिरीयारण्यश्म्‌ । ५१७ भरे मेत्‌ । कैत ¦ | सवातमतवश्रवणात्‌ । ५ पेकृक्तःतम तदुक्यं तथनुक्तद्र् तिवत तच्छ प्रहृतं हिरण्मयं पुरषं परमश्य तस्यकतामाचरोषनगद्‌त्मकतवमु- पयते । तच द्वितीये परमे धरे मुरुयमुपपद्यते न तु सद्वितीयायां देवतायाम्‌ । तथा ५ प्त एष सर्वभ्यः पाप्मम्पर उदितः ” इति श्रयमाणं सवेप।पर।हियं ब्ह्मगोऽप्ताधारंणं ङगम्‌ । यद्यपि देवतायाः कमेण्यनधिकारात्कियमाणकरिप्यमाणपुण्यपपयोरमवस्त्‌ - पऽप्यपुरादिननितनिमित्तदुःखपद्ध वादृदु खहेतुमूतजन्मन्तरपेचितदुरितमनुवर्तत एवं | मय दराधाररूपाणि तुपायिधमेतया सोपधिके परमात्मन्युपास्ये व्रतितुमहनिति । तस्मादी- धरो हिरण्मयः !' | | तत्न यथा सावौत्म्यादिकं ब्रह्मलिङ्गभस्तयेवमत्राप्यग्रतत्वसत्यात्मत्वापिकं लिङ्गमव- गन्तव्यम्‌ । अतो मनोमयत्वादिगुणकः परमात्माञत्रोपास्यः । छन्दोगाः श्ण्डि- ल्यत्रयायामेवमामनन्ति-- “मनोमय; प्राणशरीरो भारूपः सत्य्तकपः " हति । परानसनेयिनश्च बृहदारण्यके पठन्ति--““ मनोमयोऽयं पुरुषो भाः सत्यस्तस्ि्न्त- श्ये यथा ्हिवौ येवा स्रं एष स्वेस्येशनः सवैस्याधिपतिः सवैमिई प्रशात्ति यदिद किच " इति । तथा श्राखाभेदेऽपि पश्चायिविद्यान्यायेन मनोमयत्वादिगुणकस्य मेचम्वट त्य प्रत्यभिज्ञानाद्विधेक्यं द्रष्टव्यम्‌ । स च न्यायत्तुर्तयानुवाके प्रदितः | सति च विैकये तिसप्नपि शाखासु परस्परं विदषगुण। उपसंहतेव्या; | उपसंहर न्यायश्च तत्रैव प्रदशितः | उपंडतप्वेगुणेपते बरह्मणि तादात्म्थाभिमानरूपः साक्षा. तरो यावद्भवति तावत्प्रत्ययावृत्तिः कतव्या | उपास्छे्युक्तस्योपासनशब्दस्य तद्वाि- चात्‌ । एतदषि"तनेव प्रदितम्‌ । श्रुतिश्च--“4देवो भूत्वा देवानप्येति " इत्येतस्मि- मेव जन्मनि देवभावलक्षणं दशयति । उत्पमेऽपि साक्षात्कारे ब्रह्मोपापतनमामरणमावर. तव्यम्‌ । तेतचतुथोध्यायस्य मरथमपादे + चैनतितम्‌- ४४ उपास्तीनां यावदिच्छमावृत्तिः स्यादुताऽऽख्ति | उपास्स्य्थामिनिप्पत्तेयोवदिच्छं न तूप।९ ॥ अन्त्यप्रत्ययतो जन्म माग्यतस्तत्भसिद्धये । आम॒त्यावतेनं न्याय्यं सदा तद्ध्‌।ववाक्यतः ॥ विनातीयप्रस्ययानन्तरितस्तनातीयप्रत्ययप्रवाह उपास्तिशब्दस्याथः। स च किय ताऽपि कोलेन सपद्यतेऽतो यावदिच्छमावृत्तिन त्वामरणमिति प्रपि ब्रुभः--माविन- मनः भ्रयोनकोऽन्यपरत्यय आमरणावृत्तिमन्तरेण न सुरुमोऽत एव स्मृतिः--“ सदा ---------------~ परी र ~~ ~-- ~~ न्न १. "त्वद्‌ चनात्‌ । २ क. ग. ङ. रणि" । ५१८ भीमल्सायणाचायेविरवितभष्यसमेतम्‌-- प्रपा०७अ्‌ ] तद्वमावितः " इत्याह । कथं तहिं उयोतिषटोमादिकमेण स्वग गच्छतोऽनत्यप्य क्मनन्यापू दिति ब्रमः । उपपनेऽप्यपवैमप्तीति वेद्धादम्‌ । नैतावता निरन्तर रक्षणो दृष्टोपायः परित्य,उयो मवति । अन्यथा सवस्य सुखदुःखादेरपपैजन्यत्वेन भेन, नाधरं दृष्टः प्रयत्नः परित्यज्येत । ततो दृष्टोपायत्वादमरणमावतेनं कत्य्‌ " | तथाविथाघृत्तियक्तपयोपःसकप्योत्कानतो विशेषश्चतुथाधपरायस्य दतायै मैः चिन्तित प । ५ अविशेषो विरोषं वा स्यादुत्करानतरुपितुः । टल्प्र्योतनर्(म्योक्तेरविशेपऽन्यनिगेमात्‌ ॥ ` मूरन्यधेव नाज्याऽपो त्रनेराडीतरिविन्तनात्‌ । | ` विद्यासास्यतश्येति विदोषोऽस्त्यन्यनिममत्‌ ॥ उपासकस्य येयमुत्करन्तिः सेयमितरोत्करन्त्या मर्गोपक्रमपयन्तं समे्युक्म्‌ अध. म्गपक्रमेऽपि समेव मवितुमहति हत्थ्रयोतनदिः समत्वश्रवणात्‌ । तया हि- ५५ तस्य हैतस्य हृदयस्याग्रे प्रधोतते तेन प्रचोतेनेष आत्मा निप्करामति चक्षुषे व धनो वाऽन्येभ्यो वा श्रीरपेशेम्यः ” इति श्रूयते । अयमथः । वाङ्मनति पपवर इति कमेण सजीवं॑लिङ्गशरीरं॑शक्त्यवरोषं॑परमात्मनि यद्‌/ रीयते तदा पर्वनमं माप्त भवति । अथ जन्मान्तराय तिङं पुनददये प्रादुमैवति । तस्मिन्नवपररे ट्दय- म्रऽवसिथितश्य रिङकप्य गन्तम्यभाविनन्मालोचनात्मकोऽन्त्यप्रव्ययत्वेन लेके प्रिद कृधित्मर्योतो मवति तेन युक्तः सन्नाडम्थो निगेच्छरतीति । एतच्च सर्वेषां समानम्‌| तस्मान्नोपासकस्येतरम्यो वेष इति प्राते बरुमः--मुभम्यथेव नाज्योपापको नि". तीतराम्य एव नाडीम्य इतरे । कुतः । उपासकेन मुधैन्यनाङ्य्चिन्तितत्वात्सगुणक्र- विचासमथ्यौच । श्रत्यन्तरे चायमथैः स्पष्टमव,.म्यते - ५ शातं भैका च द्यस्य नाङ्यत्तासं मृधौनममिनिःसतैका । तयेोष्यैमायत्नमृतत्वमेति विप्वङ्डग्या उत्क्रमणे भवन्ति » इति | अन्या नाड्य उत्क्रमणाय युज्यन्ते न त्वमृतत्वपराप्टय रत्यथेः | तस्मादस्युपपः कष्य विशेषः "' | : ` अस्मान्मूधैन्यनाडीनिप्करमणरूपाद्रेष(ता्चीन योऽयमुतकरनिप्रकारपतत्र गा -न्तरवाक्योदाहरणेन पश्च विचार प्रवृत्ताः । तद्वाक्यं च च्छन्दाभरतनः -यते--५ .अस्य सोम्य पुरुषस्य प्रयते वाङ्भनति पते । मनः भि । ` + तदौकोप्रज्वरमं तत्प्रकारितद्वारो त्रि्यापतामध्यौततच्छेषगत्यनुपयृतियागब हादीनुगृहीतः रतधिकया | अ० ४ पा० २अ०९पू० १७। स भः (> भ १. श्तम्ये को रिरेषाऽन्यस्न 121२ प. अध्ययः । = पा०्छभनु ०६] = इप्णयजुर्बदीयं तेत्तिरीयारण्यक्म्‌ । ` ५१९ तिनपि । तेनः परस्यां देवतायाम्‌ " इति । ततर प्रियमणस्य एुरषध्य वगुपराकषि- नां दशेद्धियाणां मनति स्वरूपदिट्यो नं भेदति वितु वृत्तिमात्प्रविल्य इत्येषो चारः । तस्य च मन्तः प्रण वृत्तिप्रिल्य इति द्ितीयः । तप्य च ` प्राणस्तु खा- भनि जवे वृत्तिश्रविर्य इममात्मानमन्तकार सर्वे प्राणा अभित्तमायन्तीति वृहदारण्यः वावयादिति तृतीयः । पेयं वृ्तप्रविख्यरूपोत्कान्तिनाडीनिप्कमणरूपमागोपक्रमपरय ता मीवमवृतस्योपासकस्य तत्वज्ञानिनश्च भरयाणामेतेषां समानैव न तु विषमेति चतुः । हेद्धियमनःप्राणा यसिञ्जीवारमनि वृत्त्या प्रविीयन्ते स जीवात्मा यस्मिस्तेनःप्रधनि तपश्चके वत्या प्रविीयते ठद्धृतपश्चकं त्रह्मतत्त्वानभिन्ञस्य पुरुषस्य परमात्मनि वत्येव विर्छीयते न तु स्वरूपेणाति पञ्चमः । एवमेतैः पञ्चमिर्विचरैः सर्दसाधारणोत्कानितरविं रिति । अत्र परमात्माने योऽयं पञ्चभूतरूपरिङ्शररपराविलयस्तेन पूर्वजन्म समाहम्‌ 4 धोपापकस्य रद्यलोकप्रा्तये मून्यनाडीनिप्करमणरूपो विदेषो विचारितः । स चाक्रा- तरेण ताके इत्यारभ्य व्यपोद्य शीषेकपाे इत्यन्तेन समान्नातः | तच्च त्ऋ्यटाकः. हिपयन्तस्य मागंस्योपलक्षणं द्रष्टव्यम्‌ । तेक्षिश्च मभ श्ञाखान्तरवाक्योदाहरणेन दिचाराः प्रवृत्ताः । तत्र च्छन्दोगाः-५ अथ यत्रैतदस्माच्छरीरादत्कामत्यरेव रिमभिर्ध्वे आक्रमते ” इति वाक्येन मूरन्यनाड्या निष्करान्तस्याऽऽदित्यरदिक्न्ध मनानि । तेत्राहमृतस्य तत्संभवेऽपि रात्रौ मृतस्योपासकस्य न भवतीति पपक्ष यि राश्रावा।दत्यररमीनामाभेन्यक्त्यभवेऽपि नाडीरिमसंबन्धस्य यावदेहभावित्वादस्ति पिपरा्िरिति प्रथमो क्चिारः । एतास्मिन्नादित्यररम्याधिकि उत्तरमार्ग उत्तरायणश्रव- दकषणायन मृतस्यापास्कस्य विद्याफटं नास्तीति पृवेपक्षीकृत्योत्तरायणदाब्दैन तदाभि- दवताया विवालतत्वात्कटमर्तीियुक्तम्‌ । सोऽयं द्वितीयः । छन्दोगबहृदारण्य विः ५ ५ञचषमाभेप्तभवन्ति "' इत्यादिना पश्चा्चितरि्यायामविरादिको मामं आभ्नात । श्रन्तर तु वजसनायमिः ^ स वायुमागच्छति » इत्यादिना वाखादिकः पठितः | यड्विद्ायां केगेषीतकिभिः- स एतं देवयानं पन्यानमापदािोकमागच्छति ” रटाकाद्कः पठितः | तस्मादत्तरमार्गो नानाविध इति पृतपक्ाङृत्य वायवभ्नट- दनानकाप्मनतेव मार्गे पवैविदोपषत्वेनान्वयसंमवादेक एवाचिरादिको मार्गं ॒ इत्यक्त प) । सोऽय तृतीयः । कौपीतकिग्रोक्तस्य वायुरोकस्य मार्गमध्ये सनिवेशासंभ- परङष्य बृहदारण्यके वायुपरतन मामेणाऽऽदित्यादप्ारिश्रवणादादित्यादवीभ्वायो र उक्तः। सोऽयं चतुर्थः । तया दौषीतकिपोक्ताा , वर्ग््रभनापतिलोकाभा ।गमध्य सनिवेशापतभवमाशङ्च ठिदटुद्वरणयोवृषिद्रारा संबन्धस॑भवाद्विदूलोकादध्वै वरू- = === ~------- ~~~ ~$ ("स नाय ननन << = (भ ^ ५५. पठ ।२क़ख ड. स्य त्वात्म क. ग. व, ठ, धर । ५९० ्रोमट्सायणाचायावराचतमाप्यसमतम्‌--- (षा ०७अब्‌ ६] णछिकस्वाऽऽभैनतनामनते संनिवेदा इति न्यायेनेनरप्रनापतिलोकयोवैरणलोकदेध्वै सेन इत्युक्तम्‌ । सोऽयं पञ्चमः। तसिन्मागे शरुतानामर्चिराद नां मागचिहत्व भोगभृमित राङृत्याऽऽतिवाहिकदेवत्वमुक्तम्‌ । सोऽयं षष्ठः । एतः षद्मिर्िनार निणीतो यो गां सतस्य मार्गस्य ब्रहमतत्वावबोधन्रह्मोपापस्तनयोः साधारणःवमाशाङ्कयोपासनविषय एवः माम इति निणतिम्‌ | उपाप्तेष्वपि यन्न मागेश्रवणं तत्रवत्याशङ्कच परवोपानपताधारणः भागस्य निणीतम्‌ | तेन मार्गेणोपासकस्य हम्ाप्तिभेवति । “तत्परुषोऽमानवः प्त हग ` न्ह गमयति? इत्यम।नवेन विद्यष्ठोकवर्तिना पुरेण ब्रह्प्रापणस्याक्तत्वात्‌ | ततर पपत हैव प्राप्यमित्यार ङ्च परब्रह्मणि गल्यसंमवा्कविरेषरूपं कायमेव ब्रह्म पाफे प्राप्यमिति नि्भातम्‌ । एवं कयंन्ह्यरोकमापिः प्रणेकोपापकानामप्यस्तीत्याश अरक्षोपासकानामेव नेतरेषामिति रिणातिम्‌ ।- योऽयम।चराद्रिमागण प्राप्या ब्हयलकेः। एव मूरितयदनौ परतितिष्ठति" इत्यारभ्य “विज्ञानपतिः" इत्यन्या श्त्या प्पश्चया श्र बरह्रोकपाप्तौ सत्यां व्यष्टचमिमानः समष्टचमिमानशत्युमयं पदयते । तये व्यष्टयमिमनिनाञ्निवाय्वादित्यादिदेवतानां ताद्‌।रस्यं पाप्य तदाय॑प्वश्वयपु प्राततषठी पमषट्मिमानेन तु मूटाकाधयिष्ठातुनरह्रूपो भूत्वा स्वारज्यमामनीति । तथान पत्थतिद्धचथमेव ब्रह्मोकगामिनं योगिनं प्राति क।षाताकनः परङ्काक्यायामवमारः न्दि--““ तं पश्च शतान्यप्सरसं प्रतिधाव।न्त शतं च।मरहस्ताः रात माखहत्ताः र भाज्ञनहुस्ताः शतं वाप्ताहस्ताः शत फरहस्तास्तं तरदयारकारणा कुवन्ति । प॒ दर्म करिण्छ्ड तो ब्रह्म विद्रान्ब्रह्यैवाभिप्रेति " इति । तादद्‌ नद्स्रासद्तग स्वाराज्य विकिश्य चतापागिवारनिणीतम्‌ | ब्ह्मलोकवासिनां योगिन। भोग्यवस्तुत॑प।दने मनुष्य कवािवद्ाह्यसाधन^प।क्षतामेत्याशङ्कय सकरपमात्रस्य तत्स्ा{धि]नत्व्‌ 1>॥तम्‌ । १ प्रथमो चारः । तस्य सकर्पमातरेण भोम्यनाते पृष्टतो योगिना [५ देहस्य भावामावी श्रतिद्यप्रोक्तो एरषभदेन व्यवास्यतानत्याशङ्कनक एषः च्छिद देहभावाभावाविति निण॥तम्‌. । ९६।अय द्वितीयः । यद्‌अ्य ५ सच्छा युगपदेव दह्ेहान्पनति तदनं तेप्वेक एव देहौ जवातमापत्‌ री तद्रहिता हृत्याक्षङ्कयैकरय नित्तानुबाताभेः प्रगेव जवात्मानस्पतारत १। दहा ई 1ने०॥तम्‌ । ६।अय ततीयः | त्स्य यागन। मोम्यवस्तदेहजीवाःमनां पर पर मत्रेण यथा भेवति तथवाऽऽकाशादपञ्चमहाभूताना भातकस्य ्रहमण्डदिगेगः प्टिरस्ीत्या§ङ्यानाद्‌।न'य। द्धस्य प१रमश्वरस्यव जगरष्टः+ न त यगन \ निणीतम्‌ । सोऽयं चतुथे; । तरतेश्वतुभिनचोर।न०।त्‌ सवार्‌ जय प्रातो य॥ १, इ, 'मन्तकानार । २क.ख.ष. ह. न्तेन ।२ त ग, एतानत्र । + ग्विधाथिष्ठतमः । `, क 7, चुणंहताः। दल, (तमन ।५१ 0 खण्ड । °नुदतभेः। पा०७अलु ०७] छृष्णयजुवेदीगरं तेततिरीयारण्यकभू । ` ५९१ -सितेतद्रहयलोके निगीणजह्यतत्तवप्ाक्ष(त्कारे सति न्ह्मरोकस्यावसाने विदेहकैवस्यं भव- 1ति। अयमथे एतत्ततो भवरतीत्यादिना स्मान्नातः | एतदेवाभिप्रे भगवता व्यासे पर मत्रितम्‌-“ कायात्यय तदध्यक्षेण सहातः परममिधानात्‌ ” [ बण सु० अ० ४ 0०१ स्‌० १० ] इति । कायस्य ब्रह्मरोकस्यात्यये प्रलये सत्यत उर्यं तल्लोकाध्यक्षेण र्मतेण बरह्मणा सह्‌ पर बह्म प्रातीति श्रुतिस्मृत्योस्तथाऽभिधानात्‌ 1 ५८ वेदान्तविज्ञानसुनिधिताथाः सन्यास्योगा्यतयः शद्धसच्वाः । ते व्रद्मोके तु परान्तकाले परासरतात्परिमुच्यन्ति स्वे" ॥ इति श्रतिः । ५; नह्मणा परह्‌ ते स्वे संप्राप्त प्रतिप॑चरे । परस्यान्ते कृतात्मानः प्रविहन्ति पर्‌ पदम्‌ " ॥ इति रम्राति; । तदेवं रहय पाकस्य ब्रद्मटोकप्रापिपूरविका करममुक्तिरभवतीपते स्थितम्‌ ॥ दति श्रीमत्सायणाचासविरचिते श्रीवुकणसाग्रःज्यधु(धरमाधवकद्यारण्यपरमे. श्ररस॑बन्धिवेदाथप्रकराशे कृप्णयजुेदीयतेत्तिरीयारण्यकमाप्ये स्तम- प्रपारके सांहित्यामुपनिषदि पष्ठ :नुवाकः ॥ ६ ॥ अथ सप्तमे सप्तम ऽनुव।कः । ८१ ४ # । © पष्ठऽनुवाके मनोमयत्वादिगुणविशिष्रय ब्रह्मण उपासनमुक्षम्‌ । तस्य ब्रह्मणश्कषुगे- ्ययुणविरो पामविनत्तमाधिकारिविषयत्वान्मग्टाधिक)रिणं ४९ चद्टुगम्यगुणोपेदन््योपामनं पमऽनुवाकेऽमिधीशते | तत्र प्रथममाधिभौतिकं गुणपश्चकच्रयं दशेयति- - भ, (~^ =, | ¢; [क पृथिव्यन्तरध ोर्दिशञोऽकन्तरादेश्षाः । अभनिवा- युरादित्यशन्द्रमा नक्षज्ाणि । आप ओष॑धयो वन स्पतय आकाश आत्मा । इत्यधिभूतम्‌ › इति । 3 प्रयम्यादिकं रोकपश्चकम्‌ । अग्यायिकं देवतापञ्चकम्‌ | आपि इत्यादिकं वनम्‌ | तत्राऽऽत्मक्षव्देन समष्टिरप विराटृएसष उच्यत ; इत्येवमुक्तं पञ्च. तिवमाधभूत परत्ययग्राह्यभ्य। दक्ष्यमाणेभ्यः प्राणा।दम्यो व्यातारक्तानदप्रतययमा- [ (के व पृथिव्यादीनि मूतान्याध्रितय वतैत इत्यधिमतम्‌ । मूतविषयमुपासतनमुक्तमित्यं 1 ~ ~ --- ` ----~-~-------~----+ [अ व = ५१. एनारुषामरेनमः।|२ग, दिष्ट; । अः । १ क. गः ध, द्ष्र। ¢ £ ५२९२ भ्रीमत्सायणाचायेविरचितमाप्यसमेतम्‌- [भपा०७अब्‌ वक्ष्यमाणेनासंकीर्णत्वायोक्तं विभज्य प्रतिज्ञापुरःसरमन्यत्पश्चकन्रयं दशंयति-- अथाध्यात्मम्‌ । पराणो व्यानेऽपान उदानः संमानः । चकुः श्रो मनो वाक्तवक्‌ । चमं माभस सावार मल्ला, इति। अथ मृतविषयपश्चक्तरयकथनानन्तरमध्यात्ममात्मविषयपश्चकत्रयममिधीयत ई रोषः । यसििन्देहेन्धियादिसघाते श्ाल्लपंस्कारराहितस्य जनस्याहमिति बुद्धिः पेऽ ` लोकप्रपिद्ध आत्मा तमधिकृत्य यदुपा वतैते तदध्यात्मम्‌ । देहमध्यवर्तिन ए वाः प्राणादयः पश्च वृ्तिमेदाः । अत एव प्राणक्रिचारे मगषता व्यासेन सूप ८८ पश्चवृत्तिमंनोवद्ग्यपदिश्यते » [ त्र० सू०अ०२ पा०४ पू० १२] इति।ताः च वृत्तीनां स्थानभेदः पूरवेरदाहतः-- ८८ हृदि प्राणो गुदेऽपानः समानो नाभिसंस्थितः 1 उदानः कण्ठदेशे स्याद्व्यानः सवैशरीरगः " ॥ इति । तदेतद्रायुपश्चकम्‌ । चक्षुरादिकमिन्दियपश्चकम्‌ । चमाटि धातुपश्चकम्‌ । सष ब्देन वसाऽमिधीयते । यदैतदधिमृतपश्चकत्र य॑चचाध्यातमपञ्चकत्रयं तेनोभयेन ब्र उपाधिमृतं कृत्सं जगद्मिधीयते । तदेतजगदुपाधिविशिष्टंबरहम्ठरूपमुपाततितव्म्‌ | अथाथैवदेनोपास्तो विधिमुत्रयति- एतद॑धिविपाय ऋषिरवोचत्‌ । पाङ्क्तं वा इदं सर्वश । पाड नेव पाङन्तं ९ स्पृणोतीति (१), इति । सवेमेकै च ॥ इति कृष्णयजुर्वेदी " तेततिरीयारण्यके सप्तमप्रपाठके सप्तमोऽनुवाकः ॥ ७ ॥ कऋपिरतीन्धियस्य शाखार्थस्य द्रष्टा कशथ्िन्मुनिरेतत्पभिव्यन्तरित्तादिकमुप्य रूपमधिव्िधायापिकं पा्ात्करपर्यन्तं यथा मवति तथोपास्य स्वानुभवेन सण विरा प्राय स्वानुमवतिद्धमयं शषिप्यम्यः प्रोक्तवान्‌ । किमुत्तवानिति तदभिषीयो- इद. प्रतीयमानं सर्वं जगद्िराड्पं पाङक्तं परक्तिच्छन्दसः संबन्धि | ब्देन तर द्विरुच्यते । प्रपिद्धमतत्सर्वस्य पाङ्क्तत्वम्‌ । तथा हि--“ पशचक्षरा पडत " १ शरुत्या पङ्क्तिरछम्दः पञ्चसस्योपेतम्‌ । तथा नगद्पि पशचसरूयोपेतम्‌ । पशचीछतप महामूतानि तकायै च सवै विरािल्युच्यत इति सेमदायत्रिद्धिरमिधानात्‌ । ¢ का मी ति स ज काना काण न ज ---- "म --- --- -- ----~ ~~ ~ ~ ^~ ~~ १९, स, ङ. रनभा । पा०७अबु ८ कृष्णययुरवेदीयं तेत्तिरीयारण्यकम्‌ | ५२३ ति जगतः परक्तिच्छन्दसा सह सादृर्यहक्षणस्य पेत्न्धस्य विद्यमानत्वात्पाङ्क्तत्वम्‌ । र थिव्यायुपासनमवि पञ्चकैरुपेत्वात्पाङ््तम्‌ । तेन पाङन्तेनेवोपापतनेन पाङ्ततं रादहूपमुपासकः स्पृणोति प्रीणयति प्राभोतीत्यथेः। एतेनाथवादेन पाङ्क्तरूपविराट्‌- एकाम एवमुपासरीतित विथिरन्ीयते । सत्यां च विराटपराप्तौ तच्चन्ञानोत्पतद्वारा मुक्तिः पर्क्तन्यायेनाचगन्त्या ॥ ति श्ीमत्सायणाचायैविरनिते श्रीनुकणसास्रष्यधुरेषरमाधवाविदयारण्यपरमे- ्रप॑मन्धिवेदारथप्रकादो कृष्णयनुरवदीयतेत्तिरीयारण्यकमाप्ये स्ठम- प्रपाठके संहित्यामुपनिषदि सप्तमोऽनुवाकः ॥ ७ ॥ अथ सप्तमेऽटमोऽनुताकः । प्म स्थूख्दश्चिनो मन्दस्य स्पूलरूपष्थिव्याचुपायिकनह्योपासनमुत्तम्‌ । पृवेपमन्न- वके षष्टे किचितसृक्षमद्शिनो मध्यमस्य ॒सूक्ष्मरूपमनञाचुपाधिकनहयोपाप्तनमुक्तम्‌ । धपेतमाभिकारिणोऽष्टमानुवाके वेदान्तप्रतिपाद्प्रणवाभिषेयद्दधनह्मोपासनमुच्यते । तत्रो. ए८खह्पं दशेयति-- ओमिति ब्रह्म, इति । ओंकारः परमात्मने वाचकः । तथा च पतञ्जलि्रोक्तं योगसूत्र पूवमेवोद्‌ाट- मतस्य वाचकः प्रणवः ' इति । इतिश्ब्दोऽधीन्तरव्यावृ्यथः । ओमित्यनेनेव बदन प्रतिपादं यद्भह्म तदेवा्रोपास्यं वस्तु । न॑ ह्यत्र मनआचुपाधि एृथिव्याद्ुपापि । विननीयम्‌ | वाचकर्मोकारमुच्च(रयन्वाच्यं ब्रह्मोपासीतेल्यथैः । ओंकारस्य ब्रह्मवानकत्वयोग्यतां दशेयति-- ओमितीद ९ सवे, इति । भोमिदतम्मिनेवक्षरे शब्दरूपमर्थरूपं येदं सर्वं जगद्न्तभतम्‌ । तदथा श्न दित्या शन्दान्तमीव आश्नातः । तस्य वाक्तम्तिरितयादिश्रुत्या शब्दद्वरेणाथा- िवोऽप्याप्नातः । एतच सवं यच्छन्द स।मृषभ इत्यत्र विश्वरूपपदग्याख्यन प्रपश्चि- १्‌। तथा तति प्रणवस्य पर्वात्मक्रयिन सरवात्मकनह्मवाचकत्वयोम्यता संभवति । भकारस्य सरवतमन्धं केषुिदरैदिक्यवहरषुदाडत्य प्रदशेयति-- भोपित्येतदनुकृति ह स्म वा अप्यो श्रावयत्याश्रंवयन्ति | ओमिति [१ सामानि गायन्ति । ओ शमिति शस्ाणिं श्षध्सन्ति । ओमि न मि १ धरन्‌ त्वत्र | व ५२४ भरीमत्सायणाचायविरवितभाष्यसमेतम्‌-- [भपा०५्‌,८ ह्य॑ध्वयुः भ॑तिगरं परिगृणाति । ओमिति ब्रह्मा भसति ओमि. - त्यंप्िहो्रमनुंजानाति । ओमिति व्राह्मणः भवक्ष्यज्नाहि,- ति ` ददपुणेमस्तादियागेषु यनुर्वैदोत्तकमोनुष्टायिनोऽध्वयेवो यस्मिन्काल आर प्रच श्रावयेति प्रेषमनत्रं प्रयुञ्ञते तदानीम श्रावयेति मन्त्रै पठन्ति । ` अत एवाऽप्तः आकारादरिमोकारादिमांकारादिं च तं मन्तं विकल्पेनोदानहार--“ आ श्राव्यो श्र यां श्रावयेति श्रावयति " इति । तेषु पक्षेषु द्वितीय ओकारादिपक्षोऽतर श्चस्येद्‌ मन्त्रगत ओकार अग्जीघ्रपबोधनायेः । हे आग्नीध्र देवामप्रति हविप्प्रदानाकर र येति मन्व्राथः । तस्मिन्मन्त्रे यदेतदोकारोच्चारणं तदेतदोमिटयतदयुकरति मवति | पा मकारात्पवेभागरूपो य॒ ओकारस्तस्यानुकृतिरनुकरणं सादृरेयप्तपादनं तययममितर्च तेदिदमोमित्येतदनुङृति । प्रपिद्धियोतर्नाथो ह स्मता इति त्रयो निपाताः | प्र वभागततादरयमोकारे प्रपिद्धमित्यथेः । अपिदाब्द/ वक्यमाणेद्‌।हरणपमुचया अध्वयेवोऽप्योकारेण प्रणवभागेनैवाऽऽश्रावयन्ति | यथा परामगा. उद्रातारोऽपमि एणः चारणपुरः परमेव सामगान कुवन्ति बहूवुचा हतारोऽपि प्रणवोच्चरणेनोँ घ शब्दो चारणेनैव शस्राणि निप्केवल्यप्रउगादिनामकानि परन्ति । तथा हि -शक्छप स्याध्व प्रत्यनुङ्ञां याचमाना होतारोऽनेन मन्तरेण याचन्तोऽध्व्यो हपरागेमिी तत्राऽऽदौ श्ोमिति शब्दोऽन्ते च प्रणव इत्युभयं दृरेथते । तदिदमभिरक्षय पर शाख।ण दापतन्तीत्यान्नातम्‌ । हेऽध्वये। होतारो वय विदसनं कुम इत्यनुज्ञापनं स्यथः | यदा हाता राल्णि शस्तति तदानीमध्वय्‌; शसितारं होतार .प्रति प्राप द्योतकं शाब्दमच्च।रयति । सोऽयं शब्दः प्रतिगर दत्यच्यते | तं प्रतिगरं यदा प्री णात्य्चरयति तदानीमोमिति प्रयङ्क्ते । तदिदपापस्तम्बो विस्पषटमाह -^ ऋतु धारयमाणः सदोिले प्रत्यडतिषटन््रतिगणाति प्रह वोऽथा मोद इवेत्यधचप्नोऽध इवेत्यवसतानेषु प्रणव एवान्ते "' इति । शखमध्य एकस्या ऋचः पूवार्धे स्माह ए ध्वयैरऽथा मोद्‌ इवेत्येतं प्रतिगरं प्रयङ्कते । ओकारेण होता संमोध्यते । हे हताथ यदोसन।नन्तरमस्मार मोद इव हषे एव संपन्न इत्यथः । ऋनोऽवमताने पति प्र रादौ प्रणवः प्रयोक्तव्यः । सच शचखशेसनस्याङ्करारे वपते | कृत्सस्य राक्षस्य सलयङ्गीकारार्थः प्रणवः एव प्रयोक्तम्यः । अतः प्रतिगरेऽपि प्रणतोऽनवति । क त्म्रयोगज्ञत्िग्ब्रह्मा | त च यदा प्रक्षणादिक्रेयाश्वन्यानूलिजः प्रेरयति तदः ~ ---------~- ~क -०--- ~ ~ + ओमित्मतत्प्राबर्तिन ओकारस्यानकरणपित्युकत्थकदेरावि्कतमनन्यवल द्नुकरणामेति न्यायाम्यां तस्िन्पर ओमाडश्ेतिं पररूपमिति सूचितम्‌ । --------न"----------------- 7 ५. र ९ क. ग, ऊ. "वधोमाश्रा" । २क. इ. आका( ३१. घ. घ. इ ४ क. त, इ. तद्रय। ५. तद्रूतवोम। ६ णम नयह्‌ । प्ा०७भु ०८] दृष्णयञुदीयं.तैचिरीयरिष्यकः।; परे ्षयवं प्रणवपुरःसरमेवे प्रसोतिं ` प्रेरयति |. अभिर ्रहीमेऽध्वुरोदष्ये धीर तत्या? दधिरोत्रहयणीनामेके- पात्रे यदा सुवेणोन्नयति "कदैनिमेोम्‌रण्यामि: हव्यं देवेभ्यं यादिमन््रेण' यजमानं भ्रत्यनुज्गां याचते । सं च यज॑मानं ` ॐध्कारेणन्ञां प्रयच्छतिः| तथा च सूत्रक।र आह--“भोमुन्नयत्युचचरनुजानार्तिं "# इति | तथा. बह्मयज्ञं चिकी {्रीह्मणो ब्रह्मयङ्गनमकस्य प्चनस्याऽऽदौ श्रणवं प्रयुङ्क्ते । तथा चं ब्रह्मयज्ञमफ रमे समाश्नातम्‌ --दक्षिणात्तरो पाणी पादौ कत्वा सपवित्रावोमिति प्रतिपद्यते ” ति | प्रतिपद्यते ब्रह्मयज्ञे प्रारमत इत्यथैः | ` ॑ तेवं यकौ रुदाहरणेरकारन्यापिः ` प्रपश्चिताः । अथ फट्कथनम्याजेनोपापनविः परिम॑नयात-- | ॥ | ब्रह्मोपमवानीति । ब्रह्मेव मोत ( १ ); इति 1 ` -आओदश्ग॥ इति कृष्णयजुतदी यतेत्तिरीयारण्यके सप्मपपाठकेः एमोऽनुबाकः. ॥ < ॥ यः पमान््ह्य प्राभैवानीति कामयते -स --पुमानोमित्यनेन शब्देन वाच्यं त्रस प्रत तनपासनन ब्रह्य प्रार्मात्यव.। | व, अथ॒ मीमांसा--अतरेतच्चिन्तनीयम्‌ । - ओमिति बरहमोतिवाक्ये क्रिमकारे प्रतीके ्र््टिदिधीयते किनोपास्यं ब्रह्मो मित्यनेन विशेषणेन विशेष्यत इति । तत्र -य ओमित्रि रव्स्तद्रयत्यतवम।कारप्रतीकमाधारत्वेनाहद्य तेत्र ब्ह्मदष्टिविधीयते | तथा सस्युदहय- कियो; - कमनिर्दृशस्योपपन्नत्वादिति प्राप्ते , बरमः-उद्रीथम्यायेनाग्रोकारस्य विक्षि पतव द्रष््यम्‌ । स च न्यायस्तृतीयाध्यायस्य॒ तृतीयपादे # दित्‌ः-- ` - ¢^ क्रेमध्यासोऽथ वा बाध एक्यं वाऽथ विशेष्यता | अक्षरस्या्र नास्त्५के नियत्‌ हेत्वभावतः; ॥ वेदेषु व्याप्त ओंकार उद्रीयेन [वेष्यते । याप्रादौ फं कर्प्यं ¶निङ्ृष्टशलक्षणा ॥ ‹ ओमिव्येतदक्षरमद्रीधमपाप्तीत "” :त्यक्षरो द्रथयोः सामानाधिकरण्यं श्रूयते । तत्र पतभ पशय: । तथा हि- नाम बदहयत्युपास्तीत "” इत्यत्र नामनि ब्रह्मद्टयध्याप्ताय पमानापिकरण्य श्रुतम्‌ |, तथा बाधादिप्ठप्युदाहिवते--“यश्चेरः स॒ स्थाणुः "' इति भरतम्य वाधः । "यों जीवस्तद्रूह्य " हत्येकत्वम्‌ | "यत्र तदुत्पलम्‌ ” इति विरे. -- ५ # स्या. समज्ञघम्‌. । अ० र. प्रा र२'अभ०ः ४ पु० €) 1 हक, वरग वब्णिना९ ॥ सग, -न्मह्नःपाङ्ग ।॥ . ---------- ----~-¬ ` नि < ५२६ भ्ीमत्सायणावायेविरचितमाष्यसमेतम्‌-- [भपा०७अब्‌० ९ ध्यता । अतोऽक्षरस्य चतुधा संदेहे सरतीदमेवेत्यध्यवसायो नासति नियामकस्य हेतः रमावादिति प्रप्ते ब्रुमः--अतरस्योद्वीधेन वेण्या नियन्तु शक्यते । ओकर ्सयनुःसाममु त्रिषु पठ्यते । तत्र कस्योपास्यत्वमित्यपेक्षायामुद्रीथभागगत्य न लितरस्येति सामवेद्गतस्य विरोषणीयत्वात्‌ । अध्यापसतनायेकयपकषेषु फलमपि कलनय प्रसज्येत । स्वतन्त्रोपासनत्वेन फट्याऽऽकाड्क्षितत्वात्‌ । विशेषणपक्षे तु वक्ष्यमा. सतमत्वादिगुणोपासनाय प्रतीकत्वेन कार उद्रीधेन विशेष्यते न तु स्वतन््मुपापनम्‌ | तदा न प्रथक्कल्पनीय फलम्‌ । ननुद्ीथशब्दः कृत्स्नमक्तिवाचकः | ज करारस्तु तदवय अत अंकारं विरेषयितुमुदरीथश्दे तदेशरक्षणा स्वीकरणीया स्यात्‌ | बाढम्‌ | तथाः प्यध्याप्तपक्षात्समीचीनो विशेषणपक्षः । अध्याप्तपक्े तु यथा विप्णुशब्द्‌ः सार्थ ह परित्यज्यारथान्तरमूतां रिस्पपितिमां रक्षयति तयोद्रीथशब्दोऽपीति विप्रकषैः । अंश रक्षणायां तु स्वाकदेशस्येव परित्याग इति सेनिकषैः । ओकार दितरदक्षरनाते दक्षि सोभ्यं॑परित्यक्तम्यस्तदेकदेदाः । तस्मद्ेदान्तरगतेकारव्यावृत्यथैमद्रीथावयवत्नद. क्षरं विशेष्यते । | अनेन न्यायेनाधघ्रापि ब्रह्मशब्देन मनोमयत्वादिगुणकं प्रथिग्यादिगुणकं शुद्धं चेत रि्िथनरह्मप्रा्तौ सत्यां सगुणत्वं व्यावत्य दद्धन्रहमपतमपेणाथेमोमिति विरोषणम्‌ । मेमि. त्यनेनैव वाचकेन शब्देन व।च्यं यत्परं ब्रह्म तदुपापितव्यमित्युक्तं भवति । प्रत. कपकषे स्वकार्य शब्दात्मकस्य त्रह्मदष्टयोपासनायां शब्दोपाप्तनमेव स्यान्न तु ऋ. पातनम्‌ । तथा सति प्रतीकीपाप्कस्य ब्रहमटोकपरा्चिरेव तावन्न संभवति । कुतो ऋ तच््प्रा्िः । तदभवि च ब्रह्मैवोप।भोतीति फट्वाक्यं बाध्येत । ओंकारवाच्यत्रः त्वोपाप्ने तु त्रह्मोकप्रातिरतचछन्ञानद्वरेण विदेहमुक्तिरक्षणा त्रहप्रहिधोपः पद्यते । तस्मादकारषाच्यतमन ब्रह्मत्वं विशेषणीयम्‌ । ननु त्रह्मतच्छस्य प्रमाणजन्य वेदनमेव संभवति न तुपाप्तनम्‌ । अत एव दहरक्ाण्डिट्यादिविध्ाु पकर णु णस्थैव ब्रह्मण उपासनं विधीयते न तु कविदपि शुद्धस्य बह्मतत्तस्य । #च वेदान्तवाक्येन शुद्धे ब्रहमतततेऽवगते सति छृतृत्यत्वा्ञनेनोपासनेन चित्मयोननः मसि । नापि ्रसमविदां कशत्ेऽपगते सत्युपसकत्वं संभवतीति । नायं दोपः ॥ द्विविधं हि वेदान्तवाक्यम्‌ । अवान्तरवाक्यं मह(वाक्य चेति । जगत्कारणत्रहण यत्तासतिकं रूपं तस्य बोधकमवान्तरवाक्यम्‌ । जीवनरहमणोस्तादात्म्यबोधकं महष! १क., घ्र, ड, “देन तदृरे ठ । २१, रद्‌, क । पष०७अनु ०८] दकृष्णयजुर्वदीयं तेत्तिरीयारण्यकम्‌ | ५२७ ववाधं १दहमुात्तखक्षण समान्यत । तस्मात्ताहश एमान्नह्यतत्तवमुषापतीत । अत एवो. तरतापनी योपनिषदि निगुणत्रहमतत्वाविषयाण्येव बहुन्युपाप्रनानि विहितानि | रभृतिथ ्रतध्यानं विदधाति-- ५ उपपातकरतषेषु पातकेषु महत्सु च । प्रविदिय रजनीपादं रह्मध्यानं समाचरेत्‌ " ॥ इति । तदेतदरहयत््स्थ ध्यानं प्रथमाध्यायस्य तृतीयपादे चिन्तितम्‌ | ५ ज्रिमात्रप्रणवे ध्येयमपरं ब्रह्म वा परम्‌ | ्रह्मलोकफलोक्त्यादेरपरं ब्रह्म गम्यते ॥ इेितम्यो जीवधनात्परस्तत्प्रत्याभिन्ञया । भवेदुध्येयं परं ब्रह्म क्रममुक्तिः फरप्यतिं ॥ ्र्ोपनिषदि श्रुयते--“ यः एनरेतं तिमत्रेणोमिेतेमैव्षरेण परं पुरषमभिष्या- यत" इति । तने ध्येयं वस्तु हिरण्यगमारूयमपरं ब्रह्मोत परं बद्येति संशये सति हयप- मेति प्राप्तम्‌ । कुतः । “स सामभिरन्ीयते ब्रह्मलोकम्‌" इति कमखासनटोकप्राततिफट- वणात्परब्रहमध्यानस्य परमपुरुषाथेत्वस्य तावन्माघ्रफटत्वानुपपत्तेः। परं परुपनिति परर घविरोपणमपरस्मिन्तपि ब्रह्मणयुपपद्यते । तस्याप्यन्यापेक्षया परत्वाटिति प्राते बमः-पर- मव तरह्माभेश्ययम्‌ । कुतः । इसितव्यस्य परस्य ध्येयत्वेन प्रत्यभिज्ञानात्‌ । « स एत- समाजविघ्रनात्परात्पर्‌ परिहाय एरुषमीक्षते ' इति वाक्यशेषे श्रयते । तस्यायमर्थः | य उपासनया ब्रह प्राप्तः स॒ एतस्मात्सवेजीवप्मष्टिरूपादुतकृष्टद्धरण्यगरमादपयु्छृषं प््राणहद्यराय परमात्मानं पयतीति । तत्रेक्षितव्यो यः परमात्मा स एव वाक्योप- १ ध्यानतिपयत्वेनामभ्रत इत्यवगम्यते । परपुरुषराब्दाभ्यां तस्य प्रत्यभिज्ञानात्‌ | न 1 बरमल।कमात्रमत्र फलं करममुक्ति संभवात्‌ । तस्माद्रल्यैव ध्येयम्‌ । १९१ रुद्धवहमतत्त्वस्याप्युपास्ितिसतभवाद्रह्योपाम्रवानीत्येवं कामयमानः प्रणवमचारयम्त- 4१ मरहयतत्वमुपाप्ीत | तेन चोप।सनेन बह्म प्राभोस्येव ॥ [ ^> च्‌ 2.९ ९0 ‰मत्पायणाचायोषैरानिते ५ गकणसाम्राभ्यधरधरमाधववियारण्यपरमे- धरप्वान्धवेदायप्रकाश्े कृप्णयजरवैद।यतेत्तितयारण्यकमाप्ये सप्तमप्रपाठके ता।हित्यामुपानषद्यष्टम।ऽनुवाकः॥ < ॥ --+----~ ~~ -~+ भ --- £ # ईसतिकमव्यपदेह।त्पः । अ= १ पा० & अत ‰ अऽ ११) .धर८ ्रीमर्सायणाचारविरचितभाष्यसमेतम्‌-- {षा १७अब्‌ ६ अथ सप्तमे नवमोऽनुव।कः \ [कका कककक वकण क ४ 0 अषट्मेऽलुवाके शद्धबहयतसववाचिना प्रणवेन गहमोपा्ननमुक्तम्‌ + तवतव कमपु रक्षणस्य पुस्षाथस्य सिद्धः्वादुपासकस्य श्रुतिसमत्युदितनिलकमेवेयथ्यमाशङकय नगम लुबाफे नित्यकमेणामुपाप्ननेन सद समुचय विधत्ते-- - ऋते च स्वाध्यायप्रवचने च } सत्यं च सवीध्या- ` यपर्थचने च । तपश स्वाध्यायप्रवचने च| दमश्च ` स्वाध्यायमरवैचने च. । समध स्वाध्यायमवैचने च । अग्नयश्च रवाध्यायपरवचने च । अग्निहोत्र च सवाध्यायपर्चने च। अतिथयश्च स्वाध्यायमभचने च | मामुषं च स्वाध्यायमरवचने च । प्रजाच स्वाध्यायमधचने च | प्रजनश्च स्वाध्यायपरचचने च । अजाति स्वाध्यायप्रवचने च › .इति । 1... यं कंचिदर्ै, विवक्षुः एरषो मनप्ता तफ रथावस्तु पय।रीच्य॒तेद्वाचकि रम्‌ स्मरति । तदिदं भानस यथावस्तु माषणानुचितप्रृतमुच्यते । स्वाध्यावा नेत्यपरयय नम्‌ । प्रवचनमध्यापुने.जहययन्ञो वा । न केवमुपापतनमेव मुक्तेकामनानुषठयम्‌ | तर्हि वदतमुक्तविधे तदप्युष्ठेयम्‌ । . तया स्वाध्यायप्रवचने जप्यनुषठय । उप : सह समचयार्थौ चकारौ । वाचा यथाथेमापणे सत्यम्‌ । अशनप।रलागर्म 2, चान्द्राथणाधितं तप इत्यच्यते | “ तेपो नानशनात्परम्‌ ” इति श्रुतेः । “ यं - दानेन तपम्ाऽनाङ्घकेन "` इतं श्रत्यन्तर्‌ तप्त पथरगेवानङ्नन नि।दष्टभि चत्त तिन्ननदाने सामथ्यरहितस्य धनद्‌ानं तपोऽस्तु । ^ एतत्सलु वाव तप इत्याहु! ददाति ” इति श्रतेः । चक्षरादीनां बह्यन्धियाणां निषिद्धविषयेभ्या नवत ९१, मनसो निपिद्धानमिन्तनाननिवर्तनं इमः । आधानादिप्सारेण निष्पन्ना आह ध योऽग्रय! | आदहिताग्नां साय प्रातश्चानुध््या हामाअग्रहात्रम्‌ । अमागामस्या।॥ दोषमनपे्ष्य यदौ कदानिचाच्नारथ परगृहे समागता अत्तिथयः; 1 म्‌ ६ पेषु क्रियमाणं वध्वादिपूननं मानुषम्‌ । तदपि रिष्टाचीरपरीतताच्छरतममात यमेव | प्रजादन्देन पुत्रोत्पात्तविषया गभावानदिय सर्कार विवक्षिताः । प्रजः „~ ~~ ~~ ~~ क व =-= । १क. ख. ङ. ्ोक्य तः |२ग. पःमतनित्वु्य। षण युचि तनम्‌ [क ४ व, ण बुनक्वाड्‌ .। ारजजसु०६) ष्णयशदीयं तैसिरीयारण्यकम्‌ | ५२९ देन पत्रोतयत्यथंशतुकोले दारसंगमो विवक्षितः । प्रजातिशब्देन तिस्छत्युदितं स कम स्ववणाश्रमानुसरेणोपाप्कोऽप्यसुतिष्टेत्‌ । अन्यथा ॒विहिताकरणपरत्यवायेन प्रति. द्वुणसनं फलपयैवस्तायि न स्यात्‌ | न चानेन म्यायेन ब्रहमतत्तज्ञानस्यापि कमैसमु- चयः प्राप्नुयादिति शङ्कनीयम्‌ | तच्वविंदः स्वात्मनि कतत्ववणांश्रमाचभ्यापननिवृत्तौ कमापिकाराभावात्‌ । उपासकस्य त्वध्यासद्धावादसति कमधिकार इति युक्तः समु- चयः । निरन्तरमुपाप्तीनस्य चित्तविपहेतावशनिहोत्रादौ बहुप्रयापाध्ये कर्मणि प्रवृत्ति पमवतीति चेततो शमदमादिरक्षणमनुकूं कमनुनिषठतु । अत एवोपासदं प्रति यमनियमादिपरतिपादकं योगशास॑ प्रवृत्तम्‌ । अग्निहोत्रादीनां शमदमादीनां च पुरुषवि. पं प्रति वित्तप्माधानानुतारेण वैकेशपिकत्वेऽपि स्वाध्यायप्रवचनयोरवश्यमनुेयतवम. मि तेन तेन कमणा सह समुच्चयं विधातुं पुनः पुनव।क्यमभ्यस्तम्‌ । न हि त्यायः कदाविद्पि प्रत्यत शाक्यते । तत्परित्यागे शद्तवप्र्गात्‌ । तथा च स्मरतिः- “योऽनधीत्य द्विनो वेदानन्यत्र कुरते श्रमम्‌ । स॒ जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः » इति ॥ , प्रवचनपरित्यागनिषेधस्त ब्रह्मयज्ञभकरणे समास्नायते-- “अपहतपाप्मा स्वाध्यायो पपकं वा एतत्ते योऽनूत्ठनत्यमागो वाचि भवत्यमागो नाके । तदेषाऽभ्ुक्ता-- प्रियान पलिविद्‌^ सायं न तस्य॒ वाच्यपि मागो असि । यदी९ शणोत्यर्क शृणाति न हि प्रवेद सुकृतस्य पन्थाम्‌", इति | यस्तु परित्राट्पुवेकमाणि , संन्यस्यति नपि स्वाध्यायो न परित्याज्यः | तथा च स्मृति;---“तन्यतेत्र्ककमीणि वेदभेकं न पनयपेत्‌"' इति । नन्वारष्युपानिषदि स्ाध्यायस्यापि सन्यासः भरुयते पुत्रान््रौतृब- *वाभभ्डिखां यज्ञोपवीतं यागं सूतं सवाध्यायं॑चेति परित्याययेषु वस्तुषु स्वाध्याय. च पठितत्वात्‌ | नायं दोषः | पर्रनकानामनुपयुक्तस्यैव कर्ममागस्य त्याज्यत्वात्‌ । सयक्तस्व तु मागस्याऽञ्वृत्तियतिधरभेप्वास्नायते--“त्रिप्यादी स्रानमाचरेत्‌ । सं पधावात्मन्यानरेत्‌ । सर्वेषु वेदेष्वारणमावर्तयेत्‌ । उपनिषदमावर्तयेदुपानिषदमावर्तयेत्‌" ति । अतः स्याध्यायप्रवचनयोः परित्यागो न कस्यापीत्यभिप्रायेणाऽऽद्रा्भोऽये विथि- प्याम्याप्नः | भप यथाक्तेषु कर्म प्राशस्त्येन मतभेदं दशीयति-- सत्यमिति सत्यवचा राथीतरः । तप इति तपोनित्यः पोरशिष्टिः । स्वाध्यायप्रवचने एवेति नाको शा ~~~ ~~न ० जय्ीको ९क.स,प, ढ्‌, कादा । २ ग. न्परातृन्बन्धा | ५९०. भ्ीमत्सायणाचायैविरवितमा्यसमेतम्‌- [प्रफ०७भनु ०६] मोद्भर्यः । तद्धि तपस्तद्धि तपः (१); इति । परजा च स्वाध्यायपरवैचने च षट्‌ च॑ ॥ इति कृ्णयजुवदीयतेत्तिरीयारण्यके सकषममपाठके नवमोऽनुवाकः ॥ ९ ॥ रथीतराख्यस्य मुनेः पुत्रः काथित्सवैदा सत्यमेव वक्त्यतः सत्यवचा इति त नामधेयम्‌ । स्र हि सत्यमेवोत्तमं कर्मेति तरते | पुरुशिष्टयास्यस्य मुनेः पुरः कचि तपसि नियतो वतेते । अतस्तपोनित्य इति तस्य नामधेयम्‌ । स॒ त्वनदानधनदान. रूपमेव कमोत्तममिति ब्रूते । मूद्रलास्यस्य मुनेः पत्रः कश्चिन्पोद्स्यः वैद स्वाध्व. यप्रवचनाम्यां तुष्टैः सन्दुःखरहितो वतेते । अतो नाक इति तस्य नामधेयम्‌ । प्र स्वाध्यायप्रवचने एवेत्तमे क्मणी इति तरुते । ननु -“^तपप्ता देवा देका आयन्‌ । तप्षैयः सुवरन्वविन्दन्‌", इत्यादिश्ुतस्तपप्त एवोत्तमत्वं क्तमिति तु नाम तावता स्वाध्यायप्रवचनवादिनो मोद्ररयस्य न हानिः कदाचिदस्ति यप्पाततत्व ध्यायप्रवचनानुष्ठानं तपोरूपम्‌ । तस्मात्तदेव प्रशस्तम्‌ । तद्धि तपस्तद्धि तप श म्याप्तो मुरूयतपत्वद्योतनाथैः । मुरुयतपोरूपत्वादेवानध्यायेप्वपि बह्मयत्तस्वाध्ययोऽ ध्येतव्यः । तथा चाऽऽप्नायते-- “य एवं विदधे वैति विद्योतमाने स्तनयाय सफूजेति पवमाने वायावमावास्याया५ स्वाध्यायमधीते तप एव तस्तप्यतेः तपो रि घ ध्यायः ”” .इति । वक्यान्तरेणाप्ययमेवाथैः स्पष्टी क्रियते-« उत तिष्ठञ्चुत नन्त सीन उत शयानोऽधीयीतैव स्वाध्यायं तपस्वी एण्यो मगति । य एवं विद्रान्साध्याया धीते", इति | तस्माद्नशनरूपं घनद्‌नर्ूपं वा यत्तपोऽस्ति ततोऽप्यधिकफलहेतुलद्‌ः ततमे तपः । तदप्याप्नातम्‌--“ याव.ते« ह वा इमां वित्तस्य पृण द्द्त्छी स नयति तावन्तं रोकं जयति भूयासं घक्षय्ये चाप पुनमरत्यु जयति ब्रह्मणः प्तय गच्छति " इति ॥ हति श्रोमत्सायणाचा्ैविर चिते श्रीबुक्रणपाभ्राज्यधुरेधरमाधवविद्यारण्यपरम- शरसंबन्धिवेदाथपरशाशे ङृष्णयन्वदीयतेततिरीयारण्यकमाप्ये स्म- प्रपाठके पांहित्यामूपनिषदि नवमोऽनुवाकः ॥ ९ ॥ „ ष ~~~ ~ ~~ ---- 4 ~ कका किक "८ ~ ०--~ १ 4 व क) 7 अण्ड 7 शि त ह । १९.घ. घ, ङ, टः सषुः° | षा०७अबु ° १९] हभ्मयेशरवदीय वैसिरीयारण्यकम्‌ । ५३१ अथ सप्तमे दष्मोऽनुवाकः ! 1, षो नवमेऽनुवाके ब्रहमोपाप्नेन समित्य श्रौतस्मतेकमानुष्ेयमित्युक्तम्‌ । तत्पसङ्जा रहम यहस्योत्तमतपस्त्वमुक्तम्‌ । यस्तु श्रद्धाङरपि भर्ञामान्धादिदोषेण वेद्पाठ।मावाद्रमयज्े पमो न भवति तस्य बरहमयज्ञफलपिद्धये जप्यं मन्तं दशमानुवाके देयति-- अहं दक्षस्य रेरिवा । कीतिः पृष्ठं गिरेरिव । उ्वेपवितो वाजिनीव स्वमृतमस्मि । द्राषिण« सव॑चेसम्‌ । सुमेधा अशृतोक्षितः । इति त्रिशद्कुरवदानुवचनम्‌ ( १ ), इति । अह «षट्‌ ॥ इति कृष्णययुर्वेदीयतेत्तिरीयारण्यके सप्तमप्रपाठके दशमोऽनुवाकः ॥ १० ॥ वृश्च्यते तत्त्वत्तानेनोच्छि्यत इति द्रक्षः ससारः । स॒ चाऽऽरुणकेतुकमकरणे ेननिन्भन्परण स्पष्ठीकृतः--“ ऊष्वेमृलमवाक्शाखं वृक्षं यो वेद्‌ संप्रति ” इति। ऊव प्स्माजगत उत्छृषटं परं ब्रह्म मुकं कारणं यस्य सपरारवृकषस्य सोऽयमुध्वमूः । अवाचः परनरतिरयब्देहाः शाखा यस्य सोऽयमव(क्शाखः । कटवट्टीष्वप्यान्नायते-““उध्वेमृलोऽ- वशा एषोऽश्वत्थः सनातनः ” इति । अनित्यतया शवो न तिष्ठतीत्यश्चत्थः । सना. तनत्वमनादित्वम्‌ । भगवताऽप्यती वृक्लोऽभिहितः- ^ उर्वमुमधःशाखमश्चत्थं प्राहुरव्ययम्‌ । छन्दांसि यस्य पर्णानि यस्त॒ वेद्‌ स॒ वेदवित्‌" ॥ इति । म्षरह तस्य सेप्ाररूपस्यात्यवृक्स्य रेरिवा विषयवैरामयरूपेण शचेण च्छा भूयासमिति देषः । “री हिसायाम्‌ ” इति धातोरयं शब्दो निष्पन्नः । वैराग्यश्खेण च्छेदो मगवतोक्तः-- | ५ अश्वत्थमेनं सुविरूढमृरमसद्शाखेण दृढेन च्छित्वा । ततः पदं तत्परिमार्गितव्यं यस्मिन्गता न निवतेन्ति भूयः ” ॥ इति । पपाते छिन सति मदीया कीरमिमिरेः पृष्ठमिव मवति । यथा पवैतस्योपरि- पागोऽदनतमुन्रतः । या मदीया मोक्षविषया कीर्तिरत्यन्तमुन्रता सती देवरोकेष्नपि प्रति । ततो देवा अपि मदीयं एवाथ विहर्तुं न क्षमन्ते । तथा च श्रूयते-- १1 {1 ` १५१, (त्यन्त उन । ५३२ भोमत्सायनाचाय्िरचतयाप्रत्कीतह (पषा ०४्‌१ ६६) ^ तस्य ह न देवाश्चनाभूत्या हरते " इति । वाजिनि स्वमृतमिबाहूध ्रोऽस्मि । वाजो गतिस्द्वानादित्यो वाजी । प हि सवैदा केगेनेवं गच्छति । परा चोक्तम्‌-- ५८ योजनानां महसे दे द्वे शते द्वे च योजने । एकेन निमिषार्धेन क्रममाण नमोऽस्तु ते " ॥ इति । | तस्षिन्वानिन्यादित्ये शोभनमसतं विद्यते । अत एव च्छन्दोगा मधुविद्यायामा त्यमण्डटस्य मधुरूपत्वं॑तदीयप्रागादिभागेष्वृ्ेदादिपरोक्तकमेफलरूषाणि रोहिता वणेयुक्तान्यमतानि चाऽऽन्नातानि तद्यत्प्रथमममृतं तद्वव उपजीवन्तीत्यादिना तेषाम तानां वस्वाद्युपजीन्यत्वमा(त्वं चाऽऽ)मनन्ति । तदिद्मादित्यमण्डगतमसृतं शोभनम्नं शद्धम्‌ । तद्दहमपयूध्मपवित्र उर्व पररुत्कृशा शुद्धिर्यस्य मम सोऽहमूषवपकिः ताददास्य मम सवचैसं द्रविणं पषि्यतु । द्विविधं हि द्रविणम्‌ । मानुषं देवं च| त्र चक्षुषा दृदयमाने सुव्णैरजतादिकं मानुषम्‌ । श्रोत्रेण श्रूयमाणं वेदे प्रतीयमातं ्रहाज्ञानादिकं दैवम्‌ । अत एव वाजसनेयिनः । करसमश्िदुपापने चश्ुःश्रोत्रयों पदैववित्तरष्टिमामनमि--“ चक्षमौनषं वित्तम्‌ । चक्षषा हि तद्विन्दते | श्र दैवम्‌ । श्रोत्रेण हि तच्छृणोति ” इति । तत्र दैवकित्तमभिपरत्य सववेसमिति रि प्यते । वर्चो बरं तद्योगात्सवच्॑ठं बरव च दिववित्तस्य ब्रह्मज्ञानस्य पवता निवर्तकत्वादुपपन्नम्‌ | ब्रहमज्ञानरूपेण देवविततेनात्र॒द्रविणशब्दवाच्येन पत्ोऽं सुमेधा अमृतोक्षितश्च मुयासम्‌ । शोभना मेषा तहयज्ञानप्रतिषादक्न्धतदथौवधार, णराक्तियेस्य मम सोऽहं मेधाः । अत एवाहमतेन ्ह्मानन्दरसेनोक्षितः सेचितः | इत्यहं वृक्षस्येत्यादिमन्त्रखिशङ्कनामकस्य मुनेमैतं वेदानुवचनं वेदस्य गुरपूंकरमभ्यय नमन्‌ पश्चाद्रचनं ब्रह्मयज्ञस्वाध्यायतप इत्यथः ॥ इति श्रीमत्सायणाचायविरानिते श्रीबुक्णसाम्राज्यधुरंधरमाषवदिद्यारण्यपरम श्रप॑बन्धिवेदाथप्रकाशे कृष्णयनुरवैदीयतेत्तिरीयारण्यकमाष्ये सप्तम प्रपाठके सांहिष्यामुपनिषदि दश्षमोऽनुवाकः ॥ १० ॥ अथ एप्तम एकादृशोऽनुषाकः दशमे ब्रह्मयज्ञप्रतिनिधित्वेन जप्यो मन्त्र उक्तः। वता मम्द्रततस्यापि मो ब्रह्मयज्ञः । तथा तस्य “ऋतं च स्वाध्यायप्रवचने चः, इत्येवमं्तोषसिनेन ह्‌ श्रौत १ग, दम्मू । ९२. माणे । ६ ग, पर (मतेवेः। [षार््जतु ० १९) छोपसुवदोव तेततसयारण्यक्म्‌ । ५३३ {कपमुचचयः क्रममुक्तिः सुस्थितः । अथेकादशेऽलुवाके केवलकमेणामपि निवि ्िगेलादनदवारेण मोक्षहेवुत्वमभिभेत्य तदनुशासनं विधत्त- वेदमनूच्याऽऽचार्योजन्तेवासिनमनुश्षासि, इति । आचा्यैसरूपं मनुना स्मयेते- ४ उपनीय तु यः शिष्य वेद्मध्यापयेदद्रिजः। सकल्पं सरहस्य च तमाचाय प्रचक्षते " ॥ इति | अनते पूर्वोक्तस्याऽऽचायस्य समीपे । सवेदा वसतीत्यन्तेवासी । ^ छायाभूतोऽपार यागी नित्यमेव वसेद्रौ ” इति स्मृतेः । तादृशं शिप्यमाचार्यो वेदमनृच्योपन- यनमनु पशचादभ्याप्यानुशस्ति । अन्थग्रहणादृध्वेमनुष्ठेयम्थ॒ ग्राहयति । अनेनैतद्व- गम्यते । अधीतवेद्रन धमेजिज्ञास्तामकत्वा गुर्कुटान्न निवर्तितव्यमिति | अनुशासनप्रकारं संग्रहेण दहौयति-- य॑ वद्‌ । प्म चर, इति । सत्यशब्देन “ अर्हा सत्यमस्तेयम्‌ ” इत्यादिस्मृतिप्रतिद्धाः सर्वऽप्युषट यते । धपशब्देन प्रत्यकषश्चुतिविहिता अ्धिहोत्रादयो विवक्षिताः । “५ चोदनादै्- ऽयो धमः '† इति जेमिनिना सूत्रितत्वात्‌ । धीतरं स्मत च क्म॑प्र्वमनुष्ठेयपिति परहवाक्ययोस्तात्पयाथः । ५“ सृकरत्कृते कृतः शाच्ाथः '' इति न्यायेन श्रोतस्मातैयोः सङ्ृदनष्ठितयोः पश्चा- एरित्यागप्रसक्तौ तत्परित्यागरूपं प्रमादं निषेधति-- स्वाध्यायान्मा भरमदः । आचायाय मिय धनमाहृत्य भजातन्तुं मा व्यवच्छेत्सीः । सत्यान्न मरमदितच्यमू | धमान भमेदितम्यम्‌ । कुशलान्न भम॑दितस्यम्‌ । भूत्य न ममादेतन्यम्‌ । स्वाध्यायम्रवचनाभ्यां न प्रमदि- तव्यम्‌ ( १) । देवपितुकायोभ्यां न मर्मदितव्यम्‌, इति। अध्ययनेन गृहीतस्य स्वाध्यायस्य विस्तिः प्रमादस्तं मा कार्ष; | “रह्महत्यासमं यमधीतस्य च नारानम्‌” इति स्मृते; । गोपतव्णवल्रादिरपं यद्धनम।चायेस्व मियं दक्षिणायै पपाद गुरवे समप्यै ततो विवाहं कृत्वा प्रनायाः पतरपतरादिरूपाया- तिनतुरतारस्तस्य विच्छेदं मा कार्ष; । पवोक्तयोः सत्यर्मयोः कदाविदास्या- ~ ~ नन १ द, त, श्षणाधा । ५३४ भीमससायणाचायेविरवितमाष्यसमतम्‌ पी ०७ ॥\ दननुष्ठानं भ्रमाद्‌; सोऽपि न कर्तन्यः । कुशं क्ेमस्तेन तत्कारणं कमे विवक्षित तच्च द्विविधं वैदिकं लौकिकं च | “ यो ज्योगमयावी स्यायो वा कामयेत पा रियामिति तस्मा एतामिष्टिं निर्वपेत्‌ '› इत्यादिकमायुरारो्यप्रदं वैदिकम्‌ । विचिकिता लौकिकम्‌ । भूतिरैशयै तया तत्कारणमुपरृ्यते । तत्रापि ¢ बायन्य तमास भूतिकामः » इत्यादिकं वैदिकम्‌ । प्रतिग्रहा्कं रोकिकम्‌ । कुशलमूत्योरभाे मुर तुकर्मानृष्ठानाप्तमवात्तयोरप्रमदोऽनुश्ास्नीयः ¦ गृहीतस्वाध्यायस्य विस्मतिरूपः प्रा पुर्व निवारतः । अत्र त्वध्यापनीयस्वाध्यायब्ह्मयज्ञयोरननुष्ठानरूपः प्रमादो निवाय पौराणिकं विनायकनतानन्तनतादकं देवकायू । प्रतिपतवपरादिकं पितृकायू अथ मातरा मनुप्यत्वनुद्धिपरित्यागेन देवताबुद्धया पूजां विषत्त- मातृदेवो भव । पितेदेवो भव । अवचाय- देषो भव । आतिथिदेवो भव, इति । मतिव पूजनीयो रुदरविप्णु विनायकादिरूपो देवो यस्य सोऽयं मातृदेवः । एक रत्रापि । ॥ यदुक्तं कुडलाकन प्रमदितच्यम्‌ । भृत्ये न ममदितन्यमिति । तत्र कंचि दशेयति-- यान्यनवद्यानि कमोणि । तानि सेवि तथ्यानि । नो ईतराणै, इपि । त्कारणाति कर्माण द्विविधानि । अनिन्धानि निन््ानि च । तत्र पष तान्यायुष्कमिष्टिप्ति्रहयाजनादीन्यनिन्धानि कमणि सेवितम्यानि । इतरा त्वमिचारादीनि शश्रुवधद्वारा कषेमहेतुतवेऽपि नरकपदत्वन निन्दितत्वान्न पेव्याति। ननु शिष्टाचारस्यापि श्ुतिस्यतिवतप्माणत्वादाचाथस्य तव मबन्धीनि चकि सवीण्यपि सेवितव्यानत्याङङ्कय तत्रापि विशेषं दशयति-- यान्यस्माक५ सुचरितानि ।“ तानि त्वयोषास्या- पि ( २) । नो ईतराणिः इति । द्विविधं चात दैवमाघुरं चेति । तदुभयं भगवानुदाजहार -- अभयं सत्तसशुद्धिज्ञोनयोगन्यवस्थितिः । दाने दुमश्च यज्ञश्च स्वाध्यायस्तप आजेवम्‌ ॥ १. ग्लक्षयते। (०७अु ° ११] छृष्णवजुभिदीयं तत्िरीयारण्यकम्‌ 4 ५६१५ ` अहित सत्यमक्रोधस्त्यागः श्षान्तिरपैशनम्‌ | द्या भूतेष्वहोटत्वं ८ प्त्वं ) मार्दवं हीरचापलम्‌ ॥ तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता । भवन्ति संपदं दैवीमभिजातस्य भारत ॥ दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च | अज्ञानं चाभिजातस्य पाथ संपदमासुरीम्‌ । देवी सेपद्विमोक्षाय निबन्धायाऽऽपुरी मता ›› ॥ इति | तत्रास्माकं सवन्धीनि यान्यभयादीनि सुचरितानि स्वया तान्येव सेवित्यानि न तु दम्भादीनि । अयं॒॑न्यायः सवेत्र शिष्टाचारे योजनीयः । तथा हि-- नामदन््यः पिरा्ञया स्वजननीं जघानेत्यत्रापरि पिताज्ञापाकनरूपं मुचारेतमादततन्यम्‌ । न तु ्तृवधर्प शरितम । एवमन्यदप्युदाहायम्‌ । अथ महापरषिवायां केचिष्धिशेषमुपदिशति-- ये के चास्मच्छेयाध्सो ब्राह्मणाः । तेषां त्व याऽऽससेन प्रश्वसितव्यम्‌ , इति । वयोविद्यादिगुणिरस्मत्तो भवदाचर्यम्यो येऽयिका धर्मनिष्ठाः सन्ति तेषामास्नदान- पठत्ाल्नादिदुशरुषया प्रश्वासः श्रमापनयने त्वया कैतैन्यम्‌ | अथवा तेषामास्ने च्या प्रधापतोऽपि न कतव्य; | पण्डितेमन्यतया विचम्मेण वादादि न कर्तव्यमिति मु वक्तव्यम्‌ | तस्मात्तदुपदिष्टाथैग्राहिणेव त्वया भवितव्यम्‌ | अप दूने कंचिद्धिशेषमुपदिशति-- दधया देयम्‌ । अश्रद्धयाऽदेयम्‌ । भिंया देयम्‌ ! हिया देयम्‌ । भिया देयम्‌ । सेविंदा देयम्‌, इति । पटा घनं विप्राय दीयते तदा श्रद्धायुक्तेनैव भवत। देयम्‌ । अश्रद्धया तु किंचिद्‌ दयम्‌ | श्रद्धया रहितस्य दा नस्यं छोकट्येऽप्यनुपयोगात्‌ | तथा च भगवतोक्तम्‌ । “अश्रद्धया हुतं दत्त तपस्तप्त कृतं च यत्‌ । . असदित्युच्यते पाथ न च तत्प्रेत्य नो इहं "' ॥ इति । भदयमितिपदच्छेदपक्षे तदिदं व्याख्यानम्‌ । देयमिति वा पदच्छेदः | यथा या युक्तो ददाति तथा श्रद्धाराहित्येऽपि दातव्यम्‌ । सराक्तिकदानफलामाव एवो › दाव ~~ ~~ 4.० ० ~ न न ~--~ --नके ~~, -- -~ -~---- ~ -- ~. न ० म >~ १ ध. कार्यम्‌ । ५३६ भरमत्सायणावायपिरवितभाष्यसपीतम्‌ -(प०७अ्‌ ॥ दाहतवावथेन दितः । रानस्तामपरदागफटं तु विद्ते | अत एव भगवता दे र ध्यमुक्तम्‌-- ¦ दातव्यमिति यदानं दीयतेऽनुपकारिणे । देशे कठ च पतर च तदानं साचतिकं स्मृतम्‌ 1 यतत प्रत्युपकाराय फट्मुहिदिय वा एनः । दीयते च पारषिष्ट तद्राजसमुदाहृतम्‌ ॥ अदेशकाठे यद्‌(नमपात्रेम्यश्च दीयते । अपततकृतमवन्ञातं तत्तामसमुदात्डतम्‌'' ॥ इति । ्रीपिभवः | हीरा । भीः शाल्रभीतिः । संविदेशकाटपात्रविशेषकञन्‌ एवाथः पूर्वोक्तं भिविधं दाने प्रभशचयते । घनबाहुलयाच्छमम विदधते तत्र दास्यश्च यथा धनमपहरन्ति तथा ब्राह्मणैरप्यपाकियतापित्येवमवजानानः श्रिया तमूतया यदानं करोति तत्तामसम्‌ । मत्समाः पुरुपा दानं कुवेन्ति मम त्वदानेन म रजतमेव रजया निमित्मूतया पुव॑वदवज्ञातो यददाति तद्राजसम्‌ । ऋष्विः यानं श्ाख्ेण विहितं तस्यादानि मम प्रत्यवायः स्यादिति भ्या य॒द्‌[नं तत्सा कम्‌ । तप्राध्वयप्रमुलाश्चतवारः प्रथानमूताः तपू्णदक्षिणामरन्ति । प्रतिपरस्ात्रदय धमन्ति । ने्टदयस्त्यांशमरहन्ति । उजनेत्रादयश्चवुधी शमहैन्तीत्येवं सविद 8 क्लमेन युक्तः सासतिको दद्यात्‌ । यद्रा स्मप्येतःसाचिकदान विषयमेव । वि शराय न कायेदित्यादिशाखाद्विमवानुसारेण दातन्यम्‌ । स्वहपदानेन मम प्रो रज्ञा मविप्यतीत्येवं लल्नया युक्तः प्रमृतं दद्यात्‌ । एवमज्ञातमनुठयमर्थमुपादिश्यानन्तरं ंदिेऽन्ठ निर्णयोप।यमुपदिशति- अथ यादि ते कर्मविचिकित्सा वा इत्तमिषिकित्स ब। स्यात्‌ ( ३ ) । ये तत्र ब्रह्मण; समिन; युक्ता आयुक्ताः । अलूक्षा ध्ैकामाः स्ुः गथा तें तत्र व्रन्‌ | तथा तत्र॑ वर्तया, इत । करम श्रौतमाधरहोताध्ं स्मा सेध्यवन्द्नादिकं च । ५ उदिते जुहोति " “५ दिते होति ” इति वाक्यद्वयं श्रुतवतः श्रौते कर्मणि संदेहः स्यात्‌ | मा संभ्याश्वता पृरममूतिः शीमूरविति वचनदवयेन.देहः । वृत्त कुरपरम्परग ₹। आचारः 1 तत्रापि मातुरुताविवाहमा प्मक्षणादिविप्रतिपत्तिदशिनं ¦ संदेहो मी तदानीं यसमनदेशे यस्मिन्काले यसिन्कुटे स्वयं वतैते तत्र तेषु देशकाटवु१ वर्तमानाः समरशादििशेषणविरिष्ट ब्राह्मणास्तत्र तसिन्सदिभ्मे विषये यथ एता०७अनु०१ १]. -इम्णयञुदीयं तेत्तिरीयारण्यक्षमू । ५३७ सथा त्वमपि वर्तस्व । रगद्वषौतसुक्यादिदोषराहियेन सम्५क्दान्ञा निणैयकुशलाः मानः । निलयनेपित्तिकानुष्ठाने स्वयं प्रवृत्ता युक्ताः । तत्राप्या समन्ता्क्ता आयुक्ताः । अवैकस्यन सम्यगनुषठास्याम इत्यवममियुक्ता इत्यथः | शसेण कोयेनाऽऽ- रण वा रहिता अल्षा; । धमेमेव कामयन्ते न तु लाभपनादिकमिति धर्मकामा; | त्यं सेदिग्धधमंनिणय)पायमुपदिर्यानन्तरं पातकादिशङ्कया निव्धितेषु पुर्पेष्वयव- हार्यते निणयोपायमुपदिशति-- अथाभ्याख्यातेषु । ये ततर ब्राह्मणां; समिन; । युक्ता आयुक्ताः। अलूना घमेकामाः स्युः। यथा ते तेषु वर्तेरन्‌ । तग तेषु वर्तथाः, इति। ` पूैवद्रयाख्येयम्‌ । उक्तमनुशासनमुपतंहरति-- एष॑ अदेशः । एष उषदेशः । एषा वेेपनिषत्‌ । एतवदैनुशास- नम्‌ । एवमुपासितव्यम्‌ । एव्र चतदुपास्यम्‌ (४), इति। स्वाध्यायपरव्रचन। भ्यां न प्रमदितव्यं तानि स्वयेोंपास्यानि स्या पषु वतरन्सप्त ५॥ इति कृष्ण यलुर्वेदीयतत्तिशीयारण्य़ स्तमभपाठकर एकाः शोऽनुषाकः ॥ ११ ॥ सत्यं बदत्यारभ्य तथा तेषु वर्तेथा इ्यन्तो योऽयं अन्यद स एष आदेशः श्रौतो विधिः । यथा राना स्वभत्यमारिङ्ाति तथा तरैदिको विमिरनष्ठाता मादिशति । आश्ञस्य समीपवर्तित्वान्स्मति विधिरुपदेश्चः । स्मृतीनां पेदमलतया ततसमीपवतित्वम्‌ । अप्रतयक्षश्रपिमूटासु स्मृतिप्वपि सत्य॑वदेत्यादिवाक्या्थं एवमेवोप रम्यते । येयं सत्यै वदेत्याद्युक्तेः सैषा वेदोपनिषद्वदरहस्यं विध्यवादमनत्रात्मके १६ विभिष्पः पारभागः | यदेतत्सत्यं वदत्यां तदेतद युश्ासनमीश्वरस्याऽऽन्ञा । रतिसमृती मभेवाऽऽत्ते इत्येवमीश्वरेणोक्तत्वात्‌ । यम्मात्सत्यवद्नादिकं श्रौत मतिनिष्युक्तं वेद्रहस्यमीश्वराज्ञारूपं॑ च तस्मादेवमुक्तेन प्रकारेणोपासितम्यमनुषठ तभ्यम्‌ । एवमु चेतदुपास्यमिति एनवेचनमाद्रारथम्‌ । उ चेत्यन्ययप्तमुदायोऽवधार- गाधः । उक्तप्रकारेणैतदनुषठेयमेव नतु कदाचिदपि परित्यक्तु शक्यम्‌ । अत्र केनि- ` दवमादरं द्रा कमभिरेव मोक्ष वर्णयन्ति । अपरे तु एनज्ञानकर्मसमुशचयेन । तवेतौ ---ज १ ७. ग ~. ङ्‌ तकण; २ङ्ष्य गरड, = ५ ब्र | ६८ ५३८ ीपसायणाचायेविरवितमाभ्यसमेतम्‌- [पप ०५५द्‌\ | पावस्माभिः पू्वोततरकाण्डतेबन्धकथनपङ्गनैव निराढृतो । कणां पाक्ान्महेुच माविऽपि विविदिषोत्पादनद्ररिण तद्धतुत्वममिप्रेत्य चिद्प्रकरणे तदनुशास्तनमाक्ा्‌ विद्याफले मोत करमनैरेषयं ठतीयाध्यायस्य चतुथपादे शचिन्तितम्‌-- र 8 पक्ष) ४ आत्मबोधः फले कमौपिक्षो नो वा ह्यपेक्षते । अङ्किनोऽङ्गप्वक्षायाः प्रयाजादिषु दशनात्‌ ॥ अ (#, ०, £ न + म मिद्यातमपतोष्वस्ता दृं हि ज्ञानद।पयो;ः । न ६ ° _ ~ ~ ९.८ { 3) मैरेयं ततोऽत्रपि विद्या कमीनपे्ष्णी '' |, इति । विमते व्रहमतसाकवोधः स्वफट्दानि स्वाङ्गभूतकमोपेकोऽङ्गित्वात्प्रयाजादपेषद पूर्णमापतादित्‌ । यद्यपि प्रथमधिक्ररणे त्यया: रतन्त्रपयायेतवप्रतिपादनेन कम दत्वे निवारितम्‌ । तथाऽप्यद्भित्व न निवारितम्‌ | अतो नापिद्धो हेतुः । अतः कं पसो बोध इति प्रति वमः त्रितं दरह्ज्ञाने स्वनिवत्यनिवतेनेऽन्यपेहे नं प्रकाशकत्वात्मदीपवद्धज्ञानवच । यत्लक्जित्वमुक्तम्‌ । तत्र कमणः कीदशमङ्कतं भवतऽ म्परित कर प्रयाजादिवत्फलोपकाङ्कत्वमुतावप्रतादिवत्स्वरूपोपकायङ्गत्वम्‌ । नाऽ क्तेः कमनन्यत्वेना निल्यत्वप्रसक्तेः | द्वितीये साध्यविकलो दृष्टान्तः । प्रयानादीनां छ पोपकारङ्त्वामावात्‌ ।.तस्मादत्पन्ना विद्या सूफटप्रदाने कमणि नपिकषते | विद्यायाः स्वोत्पत्तौ कमीपिक्षाऽपि तनव >‹चिन्तिता-- ८ उत्पत्तःवनपेकषेयमुत कमोण्यपक्षते । फ़ठे यथा ऽनपेदैवमुत्पत्तावनपेक्षता ॥ यत्तशान्त्यादिपापषं विचाजःम श्रुतिद्धयात्‌ | ० ७ न „भ 8 हलेऽनपेक्षितो ऽप्यश्रो रथे यद्वदपेकष्यते " ॥ रह्मि स्वफरे यथा कर्माणि नपिक्षते तथा रवोत्पत्तावपि । अन्यथा कद लते कचित्ापेलषत इत्यधनरतीयन्यायः प्र््यतेति प्रति ब्रूमः । ना्ेनरतीयलदेष तासि । योम्यतावरेतैकसयैव कार्यतिरोपेप्वेक्षानपेक्षयोरुमयोरुपपत्तेः । यथा र्ग [अ क १ वहनेऽनपेक्षिनोऽप्यश्रो रथवहनेऽपकष्यते तद्वत्‌ । नच विद्यायाः स्वोत्पसी का लोयां प्रमाणाभावः | ५ तमेतं वेदानुवचनेन बराह्मणा विविदिषन्ति यक्ते नन 7 साऽनाामेन ? इति प्रतरृततिरूपाणां वेदानुवचनादौनां विविदिषोत्पादनदवरा बहि साधनत्वावगमात्‌ । *“ शान्तो द्‌न्त उपरतस्तितिक्षुः समाहितो मूलवाऽऽनन" ध @ ¶" ~ ^ ¢^. + हः > ५ न त्मान पडयाते ' इतं 1नद्रात्तद्पाणा रमदमदनिा विधोत्पत्ती साधनत्वन वि # अतएव चश्रीन्धनावतपक्षा । बन सू. अ० १ पार, ४ अ> ५ १० २५ ५८ सकषपिक्ञा च यकतादिशरेष्् त्‌ । अण्सु. अ० 3 पार ५ अ ६१० २९। ~ ~+ ^ ----- -----*------ ~ --- ~~~ ~ ----~~ (क. ख ह. क्षयाः । प्रा०७अदु ११} कृष्णयजुर्वेदीय तेतिरीयापण्यकम्‌। ` ५२९. कतयाऽन्तरङ्गपाधनत्वावगमत्‌, । तस्माचज्ञादीनि शमदमादीनि च विद्या स्वोत्पत्ता- पतते । द्यहितुमिरेवाऽशरमपिषदधि्च तत्रैव # चिभिता-- ` `. ५ किधाममान्नमा्थं च द्वः प्रयोमोऽथवा सक्रत्‌ । प्रयोजनशिमेदेन प्रयोगोऽपि विभिदे ॥ ` ्राद्धाथभुक्त्या त्तिः स्याद्विवर्थैनाऽऽश्रमस्तथा । अनित्यनित्यतेयोग उक्तिम्यां सादिरे मतः »॥| इति | ` ति यत्तदीनि विद्याहेतुत्वेन विविदिषावाक्ये विहितानि ` तन्यिवाऽश्श्रमर्मसेन काण्डे विहितानि तेषां प्रयाजनद्वविध्याद्धिनुषठानमिति प्राते बरूमः-- यथा श्राद्धा. जने तृतिनान्तरीयकतया सिध्यति तथा विचार्थमनुधिराश्रमधममैः सिभ्यतु । नन ाहतूनां काम्यत्वादाश्रमधमौणां नित्यत्वाच्च सकृत्प्रयोगे नित्थानित्यपतभोगविरोध ति वच्यम्‌ । वचनद्वयरेनेकश्थैव कर्मण आकारद्योपपततेः । यथा सादिरे युपो क्री " ^“ खादिरं वीयकामस्य युं कुर्वीति"! इत्यत्र वचनद्येैकस्थ नित्यत्वकरम्यतव | तद्त्‌ । तस्मादुमयविधानां यज्ञादीनां सङ्देव प्रयोगः । अनश्रमिकमण।मपि विद्याहेतुत्वं तत्रे इ = चिनितम्‌-- , ५ नस्त्यनाश्रमिणो ज्ञानमस्ति वा नैव विद्यते | धीदा द्रयथाश्रमित्वस्य ज्ञानहेतोरमावतः | अस्त्येव सवेसंबन्धिजपदरेधित्तशुद्धितः । श्रता हि विद्या रकादेराश्चमे त्वतिशूद्धत। " ॥ इति । वमश्रमं समोच्य केनापि कारणेनोत्तरमाश्रममप्रतिनोऽनाश्रमी लरातको विधु- दित्य तत्ज्ञानं न भाग्ये । बुद्धिशुदधिहेगोरा्रमस्याभावादिति प्रात नुमः-- मकत्येवानाश्रपिणामपि ज्ञानम्‌ । आश्रमनिरपेकषस्य नपादेवुद्धिशद्विहेदत्वात्‌ । “ जप्य १ तु पेति्येद्राह्णो नात्र संशयः " इति स्मृतेः । श्रुतश्च सवगेविद्यायामपिकारोऽ. ध्मिणोऽपरि विवाहाधिनो रेकस्य | एवमाश्रमरहिता गाग्यादय उदाहार्याः । न जैवं सश्रमवेय्थम्‌ | य॒द्धचतिशयहेतुत्वात्‌ । तस्मादनाश्रमिणोऽपि संभवति वित्ञानम्‌ । ती शीमत्सायणाचार्यविरचित श्रजुकणपामरायपुरंथरमापवियारण्यपरम- धरप्बन्धिवेदाथप्रक।रो कृप्णयज्ेदीयौेत्तिरीयारण्यकमाध्ये सप्तम- पपाठ सांहित्यामुपनिषयेकादरोऽनुवाकः ॥ ११ ॥ [कप „ * ।उहिनत्व च"ऽऽग्रण्करमापे अ, मृ अ-३ षा ४अ.<म, ३२; = अना 1 ॥ | ' क --~ भ [य [णी ५. य+ [द्वे , ५४० रीमत्सायणे चा्विरवितमाष्यसंैते ~ (प्पा० ७भन, । अथ 'प्तपे व्रद्‌गोपनु्राषः। एकादशे शिष्य परत्यनयिस्यानुशप्तनमुक्तम्‌ । तावता बरहमत््वियाया बहि. इपताधनन्युपासनानि कमणि च सन्तीत्यवगतानि । य तदवन्थपाठतदयं्ानतदष ` नानामवसाने नपितन्यं शानतिभन््ं द्वादशे दर्शयति- पौन मित्रः भरं वरुणः। २ नें मवत्वयेमा। शंन इन्र वृह- स्पतिः । शं नो विष्णुररक्रमःः। नमो ब्रह्मणे । नम॑स्ते बायो । त्वमव मर्यकं ब्रह्माधि । त्वामेव परत्यक्षं ब्रह्मावादिषम्‌ । रत- मबादिषम्‌ । सत्यमवादिषम्‌ । तन्मामीरीत्‌ । दक्तारमाशरीत्‌ । आवीन्माम्‌ । आर्वीरक्तारम्‌। ॐ शान्तिः शन्तिः ान्तिः(१),इति। सत्यमवादिषं पशव च ॥ इति कृष्णयनुर्वेदीयतेत्तिरीयारण्यके सप्तमप्रपाठके ्रदशचाऽनुवाकः ॥ १२॥ अकषराथस्तपक्रमे समाक्नातमन्त्रवदवगन्तव्यः । उपक्रमकले बरह्मणः पूवमनुक्तवा वदिप्यामीति पठितम्‌ । तथा विननपरिहारस्य प्राथनीयत्वाद्वत्विति. पठितम्‌| अवो ्रह्णः पूवमुक्ततवाद्विघराशेश्च परिहतत्वादृवादिषमावीदिति पठितम्‌ । निष्प प परिहारस्य पुनः परामशेः ईतघ्नत्वनिवरणाथैः । अन्यथा ित्रावहणादि)वकृतपूष मनानानस्य मुमुक्षोः कृतघ्नत्वं प्रप्येत तच्चायुक्तम्‌ । “बहप निष्कृतिरंष्ट इ नास्ति निष्कृतिः " इति स्परणात्‌ । निष्पन्नेऽपि साधनानु्ाने. ृतप्तवदोपेण ्रतिरध्येत । तन्मा मृदित्याध्यात्मिकादिविघ्नानां शान्तिमिपपनेव. देवत उप पराख्दयते ॥ इति श्रीमत्सायणाचायेविरविते श्रीवुकणपता्रग्यधुरंषरमाधवविारणयपप- धरसंनन्धिवेदायप्रकारो कृष्णयुरवदीवौत्िरथारण्यकमःप्यः तप. प्रपाठके सांहित्यामुपनिषदि दरद्शोऽनुवाकः ॥ १२ ॥ शनः शक्षा\ सहनो यर्छन्दसां भूः स यः ृथिव्योमि्तं वां प नृच्य शं नो द्वादश ॥ १२॥ [र न्न ° प ण्ड पोप । -ब०७यतु०१२] हृष्णयनुैदीयं रैततिरौयारण्यकमू | ५४१ मों मह इत्यादित्यो नो {तराणि षयेोषिभ्र्तिः ॥ २३ ॥ | +शं ने मिः शं वरणः ॥ शं ने| ्वय- यमा । शं न इन्द्र बृहस्पतिः शं नो विष्णुः रुरुक्रमः । नमा ब्रह्मणे । नर्मस्ते वायो । तमेव परतक्षं ब्रह्मापि । तवमेव परत्यक्षं ब्रह वदिष्यामि । कतं वदिष्यामि । सतयं व॑दि- पामि । तन्मामवतु । तदृक्तार॑मतु । अव॑तु माम्‌ । अव॑त वक्तारम्‌ । ॐ शान्तिः शान्तिः शान्तिः ॥ हरि; ॐ । इति छष्णयजर्वेदीयते तिरी पारण्यके सप्तमः प्रपाठकः सम।प्तः ॥ ७ ॥ क ¢ ` क ह क वेद्‌ थस्य प्रकाशेन तमो हाद निवारयन्‌ । एमर्थाश्चतुरो देादवियातीथमहेशरः ॥ एति श्रीपद्रीरवुकणसाज्राज्यधुरंधर श्रीमरसायण.चायविरचिते माधवीये वेदाथपफाश्रे दृष्णयजुर्वेदीयते्तिरीयारण्यकमाष्ये स्तपः भपाठकः समाप्तः ॥ ७ ॥ समाप्ता च सांहित्युपनिषत्‌ । ०2 + इथ जारि 'पस्तकेनान्ि। ` छृष्णयनु दीय तेत्तिरीयारण्यकम्‌ ॥ `. ॐ © { ( -घष्ट.प्पातकस्पाऽऽभम `) ` यस्य निशिते वेदा ये वेदेम्योऽविं ज.-त्‌ । ` निर्ममे तहमं वन्दे विध तीथेमहेश्वरम्‌ ॥ १ ॥ साधनं ब्रह्मविद्यायाः सांहित्यामीतं स्फुटम्‌ । ` वारष्युपनिष्येतद्रयतत्वं विविच्यते ॥ २ ॥ तत्राऽऽदौ शिप्याचा्ययोः परस्परानुकूट्यसिद्धये तत्ातिकू्यशाम्तकां भ्य म पठति- 1 + सह न।वघतु । सह न मुनक्त । | सह वीयं करवावह । तेजस्वि नावधीतमस्तु मा विद्विषा- वेह । ॐ शान्तिः शान्तिः शान्तिः,# इति । अत्र॒ नावितिशब्देन रशिष्याचायाबुच्येते । भस्मि्घन्मन्यतीतजन्मपु वाऽनु कर्मकाण्डोक्तरनत्यनेमित्तिककरमममिरःपत्तविविदिषः सा दित्थामुपनिषदि प्रक्तैर्पापौर न्तमुख एकाम्राित्तः काम्यकमादिभिः संपादितानां छोकानामप्तारत्वं॑परीक्ष्य ततो निर्विण्णः कम॑णा मोक्षो नास्तीति निश्चित्य मुक्तिहेतुत्ह्मतच्चज्ञाना्थं गृहपति य करोति तादशोऽत्र शिप्यो विवक्षितः । गुरुश्च - श्रोत्रियो वेदशान्ञाथपारं(र})गतते बोधयतु करालो त्रहमनिष्ठत्वेन कदाचिदपि बहिमखत्वरहितो - विवक्षितः । तथा चाऽ य्णिका आभनन्ति-- ^ परीक्ष्य लोकान्कर्मचितान््राह्मणो निर्ैदमायान्ना्त्य+कृत = करन त्वि्तनाय ` स ॒गुस्मेवामिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्‌ " इत । कटाश्चाऽऽमननति--“ आश्चर्यो ` वक्ता "कुशलोऽस्य रन्धा आश्चर्यो ज्ञाता कुशनु शिष्टः " इति । तत्र गुरोः इतागत्वेन प्रा्थनीयामविऽप्यनेन मन्त्रेण शिष्यस्तयोरमये ~न - ॥ ग १८. प्तीर्थम । २ व, जन्म | भ०९अब्‌ ०२] ृष्णयजर्दीयंतैततिरीयारष्यकष्‌ । ५४३ ककारीनत्वमुमयोरपि रक्षणे सहमावः । उपदिष्टाथग्रहणेन ममाविद्या यथा निवर्ते निधत्त परयननचा्यो यथा . पारतुष्यति तथा पानमुत्तरकालीनं प्रथमे प्रथयते । कप्रयोजनातिद्धचथमावामुमौ परस्परं सह विद्यायां वीर्यं सप्रयोननपतामरथय करवा- ह तमश्च सामथ्यकरणे य एष उपायः स पर्ये । नौ गुरुशिप्ययेरावयोः संब. भि यदधीतं गरन्थनातं॒तत्तेनसिवि स्वाथप्रकाशकमस्तु । आवां च परसरं षं मा विवह । गुरुणा _ न सम्यग्याख्यातमिति शिष्यस्यापरितोषो द्विषस्तथा शुश्रुषा न पीचीनिति गुरोरपारितोषस्तदुभय मा भूदित्यथः प्रणवहहान्तिराब्दाः पवंवद्न्यस्मरेयाः | इति श्रीमत्सायणाचायविरचिते श्रीबुकणसाम्राज्यधुरंधरमाधवविचयारण्यपरमे- शरसंबन्धिवेदाथप्रकारे कष्णयनुरवदीयौत्तिरीयारण्यकभाप्येऽष्टम- प्रपाठके वारण्यामुपनिषदि प्रथमोऽनुवाकः ॥ १ ,॥ अग्रायमे दितापङनुत्राकः। रथे देपादिरूपसंमावितविन्नपारिहाराय जप्यमन्त्रमान्नाय द्वितीयस्यानुवाकस्याऽऽदै ्तोपनिषत्सार संग्रहेण सूत्रयति-- ॐ ब्रह्मविद मिति पम्‌, इति । ५ ्हवेदनेन मुक्तिः कृत्त्नोपनिषत्तात्पया्ः । ५५ बृह बहि. वृद्धौ ” हइत्यस्माद्धातो- नमनो ब्रह्मशब्दो वृद्धं वस्त्वमिषत्ते । वृद्धिश्ात्र निरतिशया विवलिताः । सकोच- षयोः प्रकरणोपपद्योरभावात्‌ । यद्‌। त्वापेकषिकवरद्धियुक्तं . वसत प्रकृतं भवेत्‌, उपपद्‌ # किचद्राचकं प्रयुज्येत तदा संकोचो भवेत्‌ । न त्वेतदुमयमप्यत्रास्ति । निरतिरय- नाम नित्यङद्धत्वादिहूपा । एतदेवाभिप्रे श्रीमच्छरीरमीमांसामाप्ये भगवत्या. पिहितम्‌“ अस्ति ताद्रह् नित्यस बुदधमक्तस्वभावं सर्जत सर्वशक्ति । जह. दस्य ह व्युत्पाद्यमानस्य निलङ्कुद्धत्वादयेःऽथीः प्रतीयन्ते । वृहतेधातोरथानुगमा- प" इति । इ्.थविवक्षा च सत्यं ज्ञानमित्यादिना लक्षणवाक्येन स्पष्ट करिष्यते । विधं बरहम वेत्ति मनप्ता साक्षात्करोतीति ब्रह्मवित्‌ । “मनधवानु दष्टमयं नेह गासि किचन ” इति वाजसनेभिनः समामनन्ति | चक्षुरादी न्दिययुक्तेन तु मनप गमसपात्रिरेष्टमेव व्रह्म गृह्यते । नतु शद्धम्‌ । अतो मनैव केवरेन दरह्य- (धुच्ये । ननु चकषुरादिनैरपे्येऽपि वेदवाक्यपेकषा विचयते ह्मणः शाख्ममेय- त्‌ । नादम्‌ | अत एवानु द्टव्यमित्युच्यते । भहप्रतिपादकं शाखमनु पशा कन ००9 -- ------- - ~ -~- -------- ---- ~ ~ ०० 4 _ ` # बहप्रति५।द्‌ रशाञ्जश्रःणःनन्तरं मनैव द्रष्टन्य जदनितर्थः । ~ ------ -- - ----- *~- --~--~- -- ~~~ - -~-- ९ १,जध म । २३, स. इ, त्ता पं ।३क. ख. ष, ढ्‌. दधमु" । ५४४ भौमरसायणाचायेविरविता्यसपेतम्‌-- [भ१०८अ्‌ द्यम्‌ । अश्र मनौैवेत्येवकारेण च्रादिबाह्यन्दियाणि -व्यदृतयानुशब्देन श मङ्ख करोति । नन शाखगम्यत्वे धमोधर्मेयोरिव परोक्षबोधः शङ्कनीयः । छ स्याश्च विषमत्वात्‌ | अपरोक्षस्वभावं हि बह्म, ¢ यत्साक्षाद्परोक्षाटरह्च ” इति श्रो धर्माधर्म परोक्षस्वमावाविति वैषम्यम्‌ । स्वतोऽपरोक्षेऽपि ब्रहमण्यस्ति परोक्षलमम चेत्सत्यम्‌ । अत एव श्रुतिरजगत्कारणत्वेनोपटक्षितं ब्रहम सत्यज्ञानाचयवान्तरवराक्येत मोभयित्वा पुनः परोक्षत्वभरमनिवृत्त्य्॑तस्य ब्रह्मणो महावाक्येन प्रत्यगात्मन तञ त्यै बौषयति । तथा च वाजसनेयिनः । पठन्ति-“य एवं वेदाहं ब्रह्मास्मीति ए हवै मत्रि" इति । अत्रापि प्रत्यगात्मतादात्म्यमेवामिप्र् यो वेद्‌ निहित गृह मिति वाक्येन च प्रत्यगात्मनि परोकषत्वश्रमः शङ्कितुमपि न शक्यः । आवरः पालं सदैरपि प्राणिभिः प्रत्यगात्मनोऽहमित्यनेन मानसपरत्यक्षेण विस्पष्टं वव माणत्वात्‌ । यस्य॒ जप्त्यगात्मनः सेबन्धभिश्चुरादीन्दिगृह्यमाणा घ्य +नडा अपि शद्धादिव्यवधानमन्तरेण प्रतीयमानत्वादपरोक्षा इत्युच्यन्त, तरय गात्मनो व्यवधौ नशङ्कारहितस्य चिद्रूपस्य स्वप्रकाशस्य सवावभाध्कस् ्ान्स्याऽपि कथं परोक्षत्वमाशङ्कयेत । स्वप्रकाशत्वं पवौवभाप्तकत्वं चाऽऽ्ायं ५ तमेव मन्तमनुभाति सष तस्य भाता स्वमिदं विमाति ” इति । एवं पति क सर्वावमाप्तकस्य यिदूपस्य व्यवहारदशायां चाहंम्त्ययेन भाप्तमानस्य प्रत्या ` वास्तवं ्रन्तं वा परोक्षत्वं न शङ्कितुं शक्यते । देहादिम्थः पद्यः क भिरित, ्ास्ती परोक्ष इति चेन्न । तस्यात्यन्तापराकतवात्‌ । यद्‌ तिरोधायक्रतर वनेपितरिदेहारिभिः पेयुक्तस्ाप्यपरोकषत्वमभ्युपगम्यते तदा ततसंोगरहितेः ति किमि वक्तम्यम्‌ । अतोऽपरोक्षपरत्यगात्मताद्‌मयाच्छा्गम्पमपि हमे पअन्ाऽवगम्यते । ननु मनक्ताऽवगतस्य ब्रह्मत्वमेव नास्ति | तथा च तलब .आम्रननिति-- “यन्मनप्ता न मनुते येनाऽऽहुमेनो मतम्‌ । तदेव ब्रहम त्वं विद्ध. नेदं यदिमुपापते '' ॥ इते । अयमथः; | यत्ाक्षिचैतन्यं सवौ जनो मनप्त पिषयीकरत्यावगन्तु न ¢ ग्रेन तु सातिचैतन्थेन तन्मनः प्रकाशितमिभत्यनेन च वेद्रहस्याभित्ताः कष , देव सतक्षषैतन्यं ब्रह्मेति हे शिष्य त्वं॑विनानीहि । उपापतकरा सतिप .श्रयविवदिदमित्यनेन द्यत्वकरेण मास्मान श्रालञपिद्धं जगत्कारण ------ -~ - ----~~---“ -- च न -- --------- = ७ --~- = ~ ----~------ 1 ० ) न ॥ # च ^ तुर ) १ कै पेमुलन (भेन प्रोक्तमत धयति । + व्यवत्रानरह पर अ ९¶। प्रशिमेल्य्थः । ५-~.~ क -० ० ------ ~ ~ ~न ~ 9 जन न क क न ~न “9 + “= ^~ ^ 0 ~ [की गं ११. म्र | २१. लिङ्गय । १३. ˆध.तार । [ा०८अब्‌ ° २) ष्णयजुरैदीयं तेसिरीयारण्यकम्‌ | ५४५ िदुपा्यं कु यृरयं बरहम न मूरति | न खु स्वातिरिक्तस्य दृदयस्योपाधिविशि- त मृस्यन्रहमत्वमस्तीति । अतो निषेधान्मनप्ता विषयीड्त्य सक्षात्करियमाणं न रेति चेन्ायं दोषः । न ह्यस्यां शरुतो रक्षणो कमनोषिषयत्वमम्युपगम्यते | अन्यथा तिव रह तव॑. विद्धीति कथमुच्येत । स्ा्षिणः स्वप्रकाशस्य घटादिवन्मनोजन्यस्फ- एमस्यत्वमयु+्तमिति बेदेव॑भ तर्हि+फटन्याप्यत्वं मा भूदयत्तिव्याप्यत्वं॑तु मवि. प्यति साक्षिचेतन्यं बरह्ेत्युद्धिखन्त्या महावाक्यजन्यया मनोवृत्तया ब्रह्मणि व्याप्यमानि पति तदृवृततिरूपया तत्त्वविधया प्रत्यग्रह्णोभदहेतुरविद्या निवर्ते । न चास्या वृत्ते पकष्ञानत्वं सेमवति । विषयसंबन्धस्थेव वृत्तयाकारजनकत्वात्‌ । यथा चक्नन्या मेधृत्तिधटस॑नन्धादघटाकारा सती जनेरपरोक्षज्ञानमित्युच्यते, तथा साक्षिप्बन्धात्सा- ्यकाराया अस्या अभ्यपरोक्ज्ञानत्वे कुतो न स्यात्‌ । न च विषयसेबन्धादेव वृत्तश्त- दकारे वाक्यं व्यथेमिति शङ्कनीयम्‌ । नगत्कारणत्वेनोपलक्षितं ब्रह्य प्रयगात्मूपा. क्यतिरिक्तमित्येतादशस्य भेदश्मस्य वाक्येनापोचय(हय)त्वात्‌ । तथा सति प्रत्यग्रहैवय- हप वृत्तिमेधापवादेन विषयप्चन्धादेव जायत इति भवाक्यजन्यमपि ज्ञानमपरोक्षमेव । यस्य तु बहिभखस्य मनोवृत्तिरम्यन्तरवर्तिना साक्षिणा न स्यते तस्य शब्दूसतामर्थ्या- द परत्यश्नहैक्यरूपा वृ्तिनायते । तदिदं ज्ञानं धर्माधर्म्व्मनरकादाषिव परोक्षम्‌ । न छर पक्षत्काराभावे वाक्यापराधो निमित्तम्‌। फ तु पराङ्मुसत्वरक्षणः पुरष।पराषः | या प्रा्मुखस्य पथ्चिमावस्थितरूपदशेनाभावे चक्षुद्‌षो न निमित्तत्वेन कस्प्यते त्त्‌ । पच बहुलः पुरुषो यदा निदिध्याप्नशब्द्वाच्येन ब्रहमध्यानेनन्तमुंखां सृक्षवसु- निरूपणकुरालामेकाभां बुद्धिव्ति सेषादेयति, तदाऽत बुद्धिवृत्तिः प्रत्यगात्मना सबध्य तदाकारा सती वाकय। नुग्रहेण भेदभ्रमे निराकुवेती, मेहयसाक्षात्कार इप्युच्यते | वाक्य- धरवगातपूवेमेव स्गुणन्ह्मोपाप्तनेन वा पशचान्निदिध्याप्तनेन वाऽन्तगुंखस्यान्वयन्यतिरेकाम्यां पक्िचेतन्यं॑देहादिम्यो विविच्यानुभवतोऽवान्तर+वाक्येन(ण) ब्रह्मत्वं निधितवतो ्यधिकारिणोभमहावाक्येन ब्रह्म त्मस्तक्षात्कार एवोत्पद्यते | न तु परोकषज्ञानम्‌ । ततद बाक्यदतताुक्तम्‌- ¢^ प्रत्यग्बोधो य आभाति सोऽद्रयानन्दरक्षणः | अद्रयानन्दरूपश्च प्रत्यगने धैकलक्षणः ॥ भ ‡ अविषयत्वमिति च्छेद्‌ः । + एवं च रम्मनसा न मनुत इति श्चतिविराधस्तद्वस्थ इति। १ । ॐ फटभ्याप्यत्वनिवेषपरतिपादिकेव श्ररिरिति न तदिरोः इत्यथः । + ज्ञानानुकूढब्यापार- | -न्वतानस्पफलब्याप्पतम्‌ , # मेदुभमनिवृ्तिदरित्यर्थः । + पत्यं ज्ञानमित्यादिना । > भेद्भ्रभः | निवृत्िदालतयर्थः । । ९ ५४६ ` भरीमरसायणाचायेबिरवितभाष्यसमेतम्‌-- [षा ० ८अ्‌.) इत्थमन्योन्यतादात्म्यप्रतिपत्तियंदा मवेत्‌ । अब्रह्मत्वं त्वमर्थस्य व्यावर्तेत तदैव हि ॥ तदस्य च पारोक्ष्यं यदेवं किं ततः शृणु । भः पणीनन्देकरूपेण प्रत्यभ्बोधोऽवातिते "” ॥ इति| ननु प्रयश्नह्मणोरम्योन्यतादात्म्याङ्गीकारे सतति नखण्डकरसत्वं सिध्यति । नर ` मुत्परमित्यत्र पतत्यपि तादातम्ये गुणद्रग्यमेदस्यापि सद्धावात्‌ । एवमत्र।प्यात्मैलन्रहलल कृतो भेदोऽपि प्रसज्येतेति चेन्न । गुणद्रव्ययोः परस्परम्यभिचारेण वैषम्यात्‌ । न्य मेधादावपि वतमान + उत्प व्यभिचरति । > उत्पल्द्रम्यमपि शह्णरष्तोत्पटयोवतैमान त्वाननेस्यगणं व्यभिचरति । अतस्तत्राथेभेदान्नाखण्डाथेत्वम्‌ | इह. त्वात्मबरह्मणोः प्र व्यभिचार।मावदेकाथत्वे सत्यखण्डत्वसिद्धिः । एतच पिग्वरूप।चारयदेरितम्र-- ८ नाऽऽत्मता ब्रह्मणो न्यप्र ब्रह्मता नाऽऽत्मनोऽन्यतः | ताद्‌।त्म्यमनयोस्तस्मा्नीरोत्परविरक्षणम्‌ " ॥ इति । एवं तहि पयौयत्वादात्मा त्रह्यतिपदद्वयवेयथ्येमिति चैने । प्रतिपाद्यमेदामे मोहकसितयो रब्हमत्वपारोक्ष्योव्यावत्यैयोभिंननत्वात्‌ । तदप्याचायद॑षितम्‌-- ५ आत्माऽपि सदिद ब्रहम मोहात्पारो$ “दूषितम्‌ । ब्रह्य पि संस्तथैवाऽऽत्मा +पद्वितीयतयेक्षते " इति ॥ एकमेव वस्तु शाखरगम्यत्वाकारेण त्रस्त्युच्यते | मानप्प्रयक्षत्वाकारेण।ऽऽतेत तत्र श्ाखरगम्यानां ८ णां ) जगत्कारणत्वपतव्॑त्वादीनां परोक्षत्वेन ब्रह्मणोऽपि परोक्षः भ्रमः | अहुप्रत्यसरूपेण मानपृप्रत्यक्षेण प्रतीयमानानां देहादीनामन्रहमत्वात्मति चिदात्मन्यप्यत्रह्मत्वश्रमः । भरतयोत्रह्यात्मनोर्भैदेन पदद्वयोपयोगात्प्तिपाद्म्याषेण्ड सत्वे सत्यपरोक्षप्रत्यगात्मरूपे ब्रह्मणि महावाक्येनापरोक्न्ञागोदयात्तथाविधन्तान पुमानत्र ब्रह्मविच्छब्देन विवक्षितः । तादृशस्य परप्रा्ियोम्यत्वात्परमा मी हि तत्परापिः श्रयते । परङन्दशवान्यत्व तदत्र न स॑भवल्यद्ितीयतवाद्रस्न ८८ तेह नानाऽस्ति किचन » इति श्त्या निषिद्धत्वात्‌ । उल्कृष्टौयैत्वे ठु ऋ परदाब्देनामिषातव्यमितरस्य सस्य मायामयत्वेन निङकषटत्वात्‌ । तथा सति त्रा तपुमान््हैव प्राोतीत्युक्तं भवति । आथ्वैणिकास्तु विस्पष्टमिदमामन^- ~" ~ # परकृत्यादित्व।तुतीया । + उत्पटत्वमितयरथ; । >८ उतलजातिरपी््यः । + मोदा प्यन्बेति । » मोहक लितोपाधिषिशिष्टयोरित्यथः । = नूत इति रोषः । + ६ (4 ॥ ष १क.ख. ग. छ. मब । २. ध्यष्यते। ३ ख, व्दप्यान्य ।४ $ शस्तः । ५ ने । ५ म, 'टर्थ तु । ५. परा०८अतु०र] हष्णयुवदीयंतेततिरीयारण्यकमू । ५४७ ५ सयो ह वै तत्परमं ब्रह्म वेद्‌ ब्रह्मैव भवति " इति। नन्‌ ग्रामं प्राप्नोतीत्यत गतिपरवको म्ामर्योगः प्रापित्वेन परनद्धः । अतो यथा सगुणन्रह्मोपास्को मूर्भैन्यना- उ्योतकम्यार्चिरादिमार्भेण गत्वा ब्रह्मरोकं प्रामोति, तथाऽत्रापि ब्रहमप्रापिर्वक्तव्येति चेन्न। -त्करामिगत्योिषेधात्‌ । « न तस्य प्राणा उतक्रामन्ति '' इति श्रुत्योत्करानििर्निषि ध्यते | गतिनिषेधश्च स्मयेते-- ¢ सवेमृतात्ममूतस्य सम्यग्भूतानि पर्यतः । देवा ग्रे विमुह्यन्ति ह्यपदस्य पदेषिणः ” ॥ इति । अयमर्थः । सर्वेषां प्राणिनामात्मभूतो यो ब्रह्मवित्सोऽयं सर्वान्प्राणिनः स्वात्मत्वेन प्यतपरयति तस्य मार्गे देवा अपि मृष्यन्ति । उत्तरदक्षिणाघोमारगेप्वातिवाहिकत्वेना- वन्ता ये देवाः सन्ति ते सर्वेऽपि मागत्रयगन्तृणामुपासकानागिष्टापर्तीनृष्ठायिनामिष्टा- पतोनुश्ठायिनां पापिनां पदं गतिं यथा परयन्ति तथा ब्रह्मविदोऽपद्स्य गतिरहितस्य पदपिणो गतिमनिविच्छन्तस्तामदृषट भ्रान्ता मवन्तीति | तस्मादस्य ब्रह्म प्राक्ति(प्तोत्वेनो- पनयंत इति । ते च विचयं श्र॒तिदैशेयति-- न तस्य प्राणा उत्करामन्त्यत्रैव समव- रीयन्ते ब्रह्मैव सन्ब्रह्माप्येति ?' इति । बोधाप्पुराऽपि ब्रह्मैव सन्नज्ञानाजीवत्वभ्रमं प्राप्य न्ादू्वमनुमवेनापि रह्म यथा मवति तथा स्वयमप्येति विीयते ` स्वकीयो जीव- लरोपापिपरिनस्यतीत्यथः । यथा स्वकण्ठेऽवस्थितमाभरणमन्नात्वाऽन्यत्राविष्यन्केनचिहो- धतो हतेन संस्र्येदानीमेतत्प्राप्मित्युपचरति, तद्रदौ पचारिकी ब्रहमपरापि्र्टम्या । तदेवं ्रहम्नरूपविषया मीमां सोपरिष्टाद्धरिप्याति । वेद्‌ नाविषया परप्रापिविपया चोदाहियते । यदपि पर्वन्र सर्वत्र तत्तदनुवाकस्यावसान एव तत्तदविषया मीमांपोद्‌ाहता, तथाऽप्यत्र ्रहमविदिवयारभ्येत्यु पनिषदिल्यन्तस्यानुवाकस्यातिप्रंदतया तन्मध्ये मीमापितन्यानाम धानां ब्रुत्वादृबुद्धिसौकयाय तततद्वाक्यस्तमीप एव तत्तन्मीमांपोद।हिथते । या तु देश विपे ब्रह्मविदित्यारम्य नवानुवाका इति प्रिद्धिः सा त्वध्यापकरैः पाठसकयाय पार कल्पता, न त्वभानुप्तारिणी । ते हि तदप्येष छाकरो भवतीत्यस्य: प्रतिज्ञायाः -छाक्र- = पठम्य च मध्ये ते तमनुवाकं समापयन्ति । न चैतद्यक्तम्‌ । कम्यनिदप्यथस्य पयेवसा- = नेभावान्‌। तस्मादितरदेशगताध्यापक्रप्रपिद्धया च कृत्तो ऽप्ययमेक एवान॒वाकः | एतदेवा- "य काण्डानुक्रम.णेक्रभाप्यकारो वारुण्या उपनिषदः “‹ सह॒ नाववतु '' ^ ब्रह्मविदा" रति" ५ भृगुर्वै वारुणिः » इत्यनुवाकत्रयात्मकत्वं व्याजहार । भारद्राजसूत्रे मुमर्पो कृ नप्यत्वेनेवमुदाहृतम्‌ - ६८ बरह्मविदाम्रोति परम्‌, भगव वासणेारत्यतावनुवाक्रा बह दौ वृ्षिणे कग जपति ›' इति । ब्रह्मविदित्यारभ्य भगारेत्यन्तः (तः प्राक्तना अन्ध ~ ~~~ ~ ~~ ~~~ = = -------~-*- ----- पर \ ह. मरगिऽपि मु २. घ, शिनं पर| व, मेकः पत ए०।४ ठ, जपते" । ५४८ भ्ीमत्सायणाचायेविराचितमाप्यसमतश-- ([भपा०८अब्‌१२) एक एवानुवाकः । येषां नवानुवाकक्पना तेषमप्यकवह्ठतवप्रिद्धिरस्ति । अय हत्येवं तैन्ाहतत्वात्‌ । मगवद्धिभाष्यकरिरप्यानन्दव्छीतयेवं व्याटतम्‌ । आ बहुस्न्धयुक्तवहीवद्वहुविधावान्तरपाटभदयुक्तोऽप्येक एवायमनुवाकः । तथा प्ती ुद्धिवितेपानुत्पादनाय तत्तद्राक्यसरमीप एव मीमासोदाहरणं युक्तम्‌ । अत्र यद्वद ऋ विच्छब्देन ग्यवहते तस्य स्वातन्व्येण एुरषामहेतुत्वं तृतीयाध्यायस्य चतुथेपादे चिन्तितम्‌- | ८करत्वद्गमात्मविन्ञानं स्वतन्त्रं वाऽऽत्मनो यतः । देहात्तिरकमन्ञात्वा न कुयौत्करतुगं ततः ॥ नद्ितधीः कर्महेहन्त प्रत्युत कमे सा । आचारो ठाकपं्राही स्वतन्त्रा ब्रह्मवीस्ततः ॥ अत्मनो देहापरकनज्ञानमन्तरेण परटोकगामित्वानिश्चायाञ्ज्योतिष्टोमापिप्रवृकति न स्यादिति क्रतुषु प्रर्तकरत्वेनीपनिषदमात्मज्ञानं कमोङ्गमिति प्रापे ब्रूमः- देह्य. रिक्तात्मन्ञान द्विविधम्‌ । परोक्गाभिकत्रतमविज्ञानमेकं द्वितीयं ब्रह्मात्मतविज्ञान चेति । तत्र कत्रौत्मज्ञानस्य प्रवर्तकत्वेऽपि नद्वितव्रह्मत्मतच्ज्ञानं प्रवतेकम्‌ । प्रतु क्रियाकारकफटनिषेधेन निवर्तकमेव । ननु तत्वविदामपि जनकादीनां कम्र लक्षण अचारौ दद्यते । बाढम्‌ । लोकसंग्रह थ)ऽयमाचारः। यदि त्विदम मुक्तये कमीण्यनुष्ेयानि स्युः कथं तट प्रनादिवेयथ्यशचुतिरुपपंद्ते । ^ किं प्रनया सप्यामो येषां नोऽयमात्माऽ लोकः” इति । आत्मत्छरूपस्य लोकप्यापरक् सत्यानात्मलोकपाधनम्‌तायाः प्रजाया वैयथ्यै श्रयते | एवं किमथ वयमःयप्याह क्रिमथां वयं यक्ष्यामह हइ्याद्रद्कह्रणीयम्‌ | तस्मादात्मतखज्ञानं स्वतन्त्रपुस्षाथपापन न तु कमङ्ग१्‌'' | तस्य च ज्ञानस्योत्पत्तिकारस्तत्रैव + चिन्तितः - “हेव नियतं ज्ञानं पाक्षिकं वा नियम्यते | तथाऽभित्ंपेयत्ञादिः क्षीणो विविदिषाजनौ ॥ असति प्रतिबन्धेऽत्र ज्ञानं जन्मान्तरेऽन्यथा | श्रवणायेत्यादिश्षाखाद्रामदेवोद्धवादपि" ॥ इति । ्रवणमनयनिदिध्यासनेप्वनुदीयमनिप्वस्िननेव जन्मनि ज्ञानं जायत इति ति ~~~ किक न ~न --~~---- ---^~~ ~~~ ---~---- ---~-~----~-~ ------------ ~~ ~~~ # पृरुषाथाऽ, शठ दिते बादृरयण । बं म अ.२३पा.४अ?१्‌*!14 ९९ मष्यपरस्तप्रतिबन्धे तद्‌ :न त्‌ व्रच्प्रठ अः रपा ४अ ५६ १० ५१। गीं -------~ --------- ~ ----~~ ~~~ ~~~ --- * ˆ ~~~ ~~ त ज किन ० 0 9 99 म ००५८ य ११. तव्या रग यु" | रग. जनमिति।४ष, ग्पव्रेत 1 ४। ० ८अ्‌ ०९) कृष्णयजुरैदीयं तैरिरीयारण्यकषम्‌ । ५४५ यते | न तहैव वा जन्मान्तर वेति कारिकः । कुतः । अवादि पवता ह य्यच्छया देदिकज्ञानोत्पत्तिवियतवात्‌ । इहेव मे विधा जायतामिल्यभि. धय पुरषः प्रवतेते । न बादेफलानां यज्ञदान # तत्साधनत्वेन स्वगंवऽजन्मान्तरे लाति शङ्कनीया | भ्रवणादृत्ते प्रागेव विविदिषामुत्पाद्य यज्ञादीनां चरिता- वत्‌ | तस्मदैहिकंत्वेन ज्ञाने त्पत्िनियम्यत इति प्रि त्रुमः--अपतति प्रतिबन्ध हेव सेमवति । सति तु प्रतिबन्धेऽ्रानुष्ठितेः श्रवणादिमिर्जनमान्तरे विज्ञानमुतप- त | परतिबन्धश्च बहुविधः श्रूयते-- श्रवणायापि बहुमिर्यो न लम्यः शरण्वन्तोऽपि बहवो यं न विचयः | ७ श्वयो वक्ता कुशदऽस्य कन्धा आश्चर्यो ज्ञाता कुशलानुशिष्टः ॥ इति । ^~ ५ ८८९ = नेत्परि = न च पूवेनन्मानुष्ठितेः श्रवणादिभिजेन्मान्तरं ज्ञानोत्पचचिने दृष्टवेति वाच्यम्‌ | [मदेवस्य गम एवावस्थितस्य ज्ञानोत्पत्तिश्रवणात्‌ । “'गम॑ एवैतच्छयानो वामदेव वाच इति श्रुतेः । तस्मादिह वा जन्मान्तरे वा ज्ञानोत्पत्तिः । ` प्रमाभ्ोषीत्यत्र परशब्दोऽन्यवस्तुवाची न मवति । ब्रहमन्पतिरिक्तस्य वस्तुनोऽ- तादिति यदुक्तं सोऽयमन्यामावस्तस्येवाध्यायस्य द्वितीयपादे +चिन्तितः- ५८अ्त्यन्यद्रह्मणो नो वा विदयते बह्मणोऽपिकम्‌ | पेतुत्वोन्मानव्ाश्न संबन्धाद्धेदवखतः ॥ धारणात्ेतुतोन्मानमुपास्त्यै मेदस्ंगती | उपाध्युद्धवनाशाम्यां नान्यद्न्यनिषेधतः' ॥ इति । यदतद्रह नेति नेतीति द्श्यप्रतिषेषेन व्यवस्थापितम्‌, तस्मादपि ब्रह्म^ोऽन्यद्‌- ॥यमयुपगनतव्यम्‌ । कुतः । पेतुत्वादिव्यपदेशेभ्यः । “अथ य आला प्त तेतुवि- 7 इति पेतुत्वे चोपदिदयते । तत्र यथा रोके पारावारवाज्जटस्य विध।रकः सेतुसत तु तीततौ जाङ्गलं प्रतिपद्यते, तथा ब्रह्मणोऽपि सेतुत्ेन जगद्धिषारकत्वाद्रस व। गनव्येनन्यिन केनचिद्धवितव्यम्‌ । तथोन्मानव्यपदेशोऽपि बरह्मणः श्रूयते- भुपपद्रस'' “षोडशकलं ब्रह्म” इति । तचचोम्मानं सद्वितीय एव गवादौ दृ्टन- न चदविीये कुत्रचित्‌ । तथा संबन्धन्यपदशाः श्रूयते-*“ सता सौम्य तद्‌] ति भवति इति | स॒ च सबन्धः सद्रूपादस॒तोऽन्यस्य विद्यमानंतायोमवकस्पते । ॥ ‹ आत्मा वा अरे द्रष्टव्यः ” इति ब्रटुद्न्यभेदन्यपदेशोऽपि भवति । तस्मन्ना- बहति प्रति ब्रूमः--न तावद्भह्मणः सेवुत्वं मुख्यं सेमवति दारुमयतप्रस् ~, ५ सानप्तधिनतेन । ~ परमतः सेतून्मानऽबन्धमेदेन्धपरेरेम्यः । बरं मू० अण० ११० “ ५१.९६। १९. म, 'नतयाऽवर | २ ब. श्यामेव क| री | ५ ८५० भ्रीभत्सायणाचायविरचितभाप्यसमेतम्‌- [वा० (अन्‌, ङ्गात्‌ ¡ केनचित्मेतुपाभान्येन पेुत्वविवक्षायां विधारकत्वमाघ्रं विवक्ष्यताम्‌ । ; | सद्धितीयत्वम्‌ सेतरविधृतिरितिश्चवणात्‌ | उन्मान तुपासत व्यप दियते तलप त्वात्‌, न तु तत्वाकबोधाय । मेदन्यपदेक्श्चोपाध्यद्धरमपक्ष्य प्रटाकाशमराकाष वषदते । सजन्धन्यपदेकश्चोपाधिनाशमपेष्य॒घटभङ्गे घटाकाशामहाकरावटृपचयौ ताद्व्यतिरि्तवर्उपाधकरेतूनामन्ययासिद्ध्वविकमेवाद्वितीयमिव्यन्यवसतनिपष हितीर्यमेव प्रय । ्रा्नोती यत्र ब्ह्मरोकवत्पराहिनं भवत्युकरान्तिनिषेधादिति यदुक्त सोऽय नि तुथीध्यायस्य द्विती पपादे चिन्तितः - | ५ क्रि जीवादथवा देहात्प्राणोत्कान्तिर्निवायते । जीवानिवारणं युक्तं जीवेदेहोऽन्यथ। सद्‌ा ॥ तप्ताईमनट्वदेहे प्राणानां विख्यः स्तः । -उच्छवय्यघ्र देहोऽतो दंहात्सा विनिवाथते ॥ ५८ न तस्य प्राणा उत्क्रामन्ति "” इति तिद प्राणानामुःकरानितिर्निपिभय निषेधस्यापादानं जीवः । न तु देहः । अन्यम देहानुक्रान्ते मरणाभातः परमः प्र त्रुम--ततादमनि प्रक्षि जर न याऽन्त गच्छति नापि तत्र दयो स्वरूपेण दीयते तद्रत्त्छविद्‌ः प्राणा देहादनुत्कामन्तोऽपि न देहैऽवगि्टन वियन्ते । अतो जीवनास॑भवान्छृतो देह इति व्यदार; । न चानुल्करानौ न देह इति व्यवहारः । अनुत्क्रान्ताना प्राणानां देहे ऽवस्थानाभवि देस्येच्छ लिङ्गम्‌ । नन्वियतः प्रयासाद्वर देहादुत्कान्तरम्तु ्रतिेधस्तु जीयापादूानका भी वम्‌ । देहदुत्कम्य जीवेन सहावश्थितेषु प्रणिु देहन्तरग्ररणस्याऽऽवदयकरवाम्‌ न स्थात्‌ । तस्मादत्कराम्तिपरतिषेषस्प देह एवापादान न जीवः !› | परारिव्देन जीवत्वोपाथिवि्यो विवक्षित इपयक्त सोऽपि रिच +चिन्तितिः- ५ तुस्य वागादयः स्वस्वहेतौ लीनाः परेऽथवा । गता; का इति श्रय सवस्वहतुपु तयः ॥ नवन्धिकयपाभ्येक्तर्विहद्द्या ख्यः परे । अन्यदृ्टिपरं शाख गता इत्याचुदादहतम्‌ ॥ ~~ गीं „~ ------~--------~------ ~ ..------- ~ ----~------ -“ -- ५ प्रतिषेधति रेन शारीपत्‌ । अर ० अ०४१० निनो भवतत । + तानि पे तथाह्याह त्र ¶ अ ¢ पा० अ = --*- ~~~ 4 < ) 4 9 ) ९ © ५ ध 9 ! ~ व्व कम ० ७ क ~ + न १क.ख. ठ. तुमः । प्रा ८अनु०२] कृष्णयदु्ेदीयं तेचधिरौयारण्यकम्‌ । ५१५१. तवानिनोः वागादयः प्राणा विरीयमानाः प्रातिस्विक कारणेषु विदधीयने ब्र तु पमालसनि । रताः कला; पञ्चदश प्रतिष्ठा इति कटाकञन्द्वाच्यागां प्राणादीनां प्रति- श्य च्यवस्वकारणप्रापिप्रातिपादिकायाः ८ यत्नास्य पुर्षस्य म्तस्णभचि वागप्येति वातं प्ाणशचभुरादियम्‌ '' इत्यादिश्रुतोरति प्राप्त नूमः-- तत्वविदूदष्टचा परमात्मरगरव्‌ ह्य इति श्रृत्यन्तरानिश्चीयते -- ५ मथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय । तथा वि्ाज्नामरूपाद्वमुक्तः परात्परं एरषमुपति दिम्यम्‌ "” ॥ इति । धरती नयन्विटयदृान्त उपन्यस्यते । जथ दार्शन्तिके परमात्मनि रय इत्यय- न गिशदस्तारं श्रुत्यन्तरे विशदो गम्यते- यथेमा नदः स्यन्दमानाः प्तमुद्रायणाः प्रं प्राप्यास्तं मन्छन्ति भियेते ताप्तां नामरूपे समुद्र इत्येवं प्रोच्यते । एव. तस्य पर्ुरिमाः पोडश्च कलाः एरुपायणाः एरुषं प्राप्यास्तं गच्छन्ति भिद्यते ऽं नामरुपे पृक्ष इत्येवं प्रोच्यते '” इति । भिद्येते विछीयेते | सेव शरुतिस्तत्व- द्टितरिषया । गताः कलय इति शाखं तु तरस्यपुर्पप्रतीतिविपयम्‌ । भियमागे तच्च. दि समीपवर्तिनः पृर्पाः स्वस्वदृ्टया तदीयवागादीनामप्यन्यादिषु ल्यं मन्येऽ योने विगोधः । तरमात्परमात्मनि तत्वविद्‌ः प्राणानां विलयः › | ` ` उपभिषिल्ये यनम्तिरूपं त[त्त]स्मन्नेवाध्याये चतुथैपादे कचिन्तितम्‌- “धनाकेवन्नृतन मुक्तेरूपं यद्रा पुरातनम्‌ । अभिनिप्पत्तिवचनाःफरुत्वाद्पि नूतनम्‌ ॥ र-न रूपेणेतिवाक्ये स्वशाब्दात्त्पुरातनम्‌ । आविभौवोऽभिनिप्पाततिः फलं चाज्ञानहानितः ॥ . „ + ण्य परसादोऽस्माच्छरौरात्समुत्थाय परं उयोतिरुपपतपदय स्वेन रूपेणाभिनिष्प- ते " इति श्रयते | अस्यायमर्ः | सम्यकप्रसीदत्युपाध्युपश्ञान्ताविति संप्रसादो जीवः | ३ च दरीस्यामिमाने परित्यज्य परं ब्रह्म प्राप्य ुक्तरूपेणावतिष्ठत इति । तत्रैत- रप न नवस्य पूव॑तिदधं कतु. स्व्गवदागन्दुकम्‌ । कुतः । अभिनिष्पद्यत इत्यु पधलक्रवणात्‌ | पूव्षदधत्वे सं्तारदृशायामपि ` सद्वेन फलत्वं न स्या्स्मात्सवी- न पृ्तिरूपमिति प्र रुम. सेन रूपेणाभिनिष्पयत इति स्वदव्देन विर. पििपपृवमपि विद्यत एव मुक्तिरूपम्‌ | न चात्र वाब्दः स्वकीयत्वमभिधने विशे- यश्य त्‌ । यदद्रुपं॑मुक्तावृपादत्ते तत्त्स्वकीयमेवेति कप्य न्यावृ्तये षिकषे- [ए र प्पयाऽऽबिभविः स्वेनशब्दात्‌ । ब० सू० अ. ४१० ४अ० १ सूः १। ~+ ~~~ = ~ 9 (भक | -- १क,ग. घ. इ, 'दिदो दृष्या । २ म. घ, (तनगिः। ५५२ भीमन्सायणाचायबिरयितभाष्यसमेतम्‌-- (पपा ८अब्‌० प्येत । आत्मवाचित्ये तु स्वशब्दस्य स्वकीयत्वत्यावृत्तिः प्रयोजनम्‌ । न चामिभिः ततिरततिः पूवेतिद्वस्यो््यसंमवात्‌ । परि तहिं तत््ानन बरहत्वाविमावोऽि प्पत्तिः । न वेवं सत्युपपद्यामिनिप्पद्त इत्यनयोः पुनरुक्तिरिति राङ्कनीयम्‌ । ? शब्देन तत्पदाथ॑शोधनस्य विवक्षितत्वात्‌ । अभिनिष्प्तरु वाक्याथावमोः | च पूौपिद्धतवे शक्तिरूपस्य फरत्वविरोषः । निवृत्ताजञानरूपत्वाकरेण पूविदधला वात्‌ | तमात्पुरातनं व््वेव मुक्तिरूपम्‌ » | । ततरेवान्यकबिन्तितम्‌-- (पुक्तरूपाद्रह्म मिक्रमभिनं वा विभिदे । सपद ज्योतिरि्येवं कम॑कैमिदोक्तेतः ॥ अभिननिप्पन्नरूपस्य स॒ उत्तमपुमानिति । रह्मतवोक्तेरमिन्नं टदवेदोक्तिरपचरतः ॥ पूवोधिकरणे निर्णीते यदेतनमक्तप्य खरूपं तत्परसमद्रहमणो भिन्नं मपित कुतः । कमकतृन्यपदेशात्‌ । ¢ एष सपरत्ादः परं ज्योतिरुपपतेपद्य ” इत्यत्र प्र शब्दोदितो जीव उपतपत्तौ कतृतवेनोपादिश्यते । ज्योतिःशब्दवाच्य॑च ब्रह कर्मत तस्माम्मक्तस्य जीवस्य स्वरूपं ब्रह्मणो भिन्नमिति प्राप्ते व्रुमः--ज्योतिरफापः वाक्यं तत्पदाथेदुद्धिविषयमुक्तम्‌ । अतसतदानीं भेदोऽस्तु नाम । तदुपारं सेन स्म मिनिप्पदत इति वाक्यं वाक्याथद्शापत्नं मुक्तस्वरूपं प्रतिपादयति | न च ब्रह्मणा सह भेदोऽस्ति । “ स॒ उत्तमः पर्ष इति वाक्ये तच्छब्देनाभिनिपफं मु्त॑स्वरूप परामृरय तस्योत्तमपुरुषरान्दवाच्यत्हमस्वरूपत्वामिधानात्‌ । तप्ामूत रूपं ्रह्मामिन्म्‌ ” । पुनरन्य-चिन्तितमू- ५ करमेण युगपद्वाऽस्य सविरोषाविशेषते । विरद्धत्वात्कारमेदादृन्यकवस्या श्रुतयोस्तयोः ॥ ुक्तामुक्तदशोभदादुन्यवस्थासंभवे प्ति । अविरुद्धं योगपदयमश्रोतं करमकस्पनम्‌ '" ॥ ॥ क्तस्य स्वरूपभूतं नह्य श्वतिषु द्विषा प्रतिपाद्यते | कवित्पविरेष कमि षम्‌ | तथा हि-“ य आत्माऽपहतपात्मा विजरो विभ्युवशोको विना पाः सत्यकामः सत्यसंकल्पः ” इति सविशेषत्वशतिः । ५ स यथा पिम ` उअद्विमगिन दूतात्‌ । बर तू अ ४१०४ अ० ९मू०४।= ब्म निष्यः । ब° पू*अ० ४१९४ अ०२१०५॥ नमनन्ननसकाण्वनर्न न ------ ~ १ क. ख, क, शस्स्य ख । प्प०८अनु ०९]. इष्मयजुर्वदीयं तैत्तिरीयारप्यकम्‌ | ५५६ -तरोऽबह्यः कृत्स्नो रसघन एवेवं वा अरेऽयमात्माऽनन्तरोऽबाह्मः कृत्यः प्रज्ञानधन एव ” इति निविशेषत्वश्चतिः । ते एते पविद्ोषत्वनिविरोषत्वे मुक्तिदशायां ह्मणो न पत्संमवतः परस्पराविरुद्धत्वात्‌ । अतः कारूभदेनाभे स्यवस्थापनीये इति प्राते बमः- ्रिप्तमेदाद्यगपदेव सविरेपत्वनिविंशेषत्वे उपपद्येते । मुक्तप्रतिपत्या निरविरेषत्वमेव । अद्धमतिप्या तु मुक्तस्वरूपं ब्रह्म सवेज्ञत्वादिगुणाविरशष्टं सजगत्कारणत्वेनावमाप्तते । नहि मुक्ताः पुरुषाः कदाचिदपि सवेज्ञत्व्त्यसंकस्पत्वादिगुणयुक्ता वयमिति प्रतिप दते | तत्प्रातपात्तहतुभूताया अवद्याया ववना।शतत्वात्‌ । बद्ध एरष,स्त्वपिायुक्ता पन्ता नेविशषमव ब्रह्य सवेज्ञत्वादिगुणविशिषठं व.ट्पयान्तं | अत प्रातेपत्तभद्‌द्यगर्पद्रय ब्थापिद्धौ पिमनेन काभदकल्पनेन । तस्माद्युगपदेव सविहेषत्वानिनिरोषत्वे । मक्तावन्यो विरेषस्तृती याध्यायस्य चतुथपादे चिन्तितः “ मुक्तः सात्डराया ता वा कटत्वाद्रूह्यट, कवत्‌ | स्वगेवच्च नृभेदेन मुक्तिः सातिरायैव हि ॥ ब्रह्मैव मुक्तेन बह्म कनित्सातिरयं श्रुतम्‌ | अत एकाविधा मुक्तिर्वैधसो मनुजस्य वौ ॥ यथा ब्रह्मरोकाख्यं फठं साखोक्यसरारुप्यस्रामीप्यपतार्धमेदेन चतु्धम्‌ । तत्र ््टिनोम चतुमुखेन( ण ) स्मानेश्वयेत्वम्‌ । यथा वा॒कमंभूयस्त्वात्फलमूयस्त्वमिति- न्यायेन स्वर्गो बहुविधस्तथा मुक्तिरपि फलत्वाकिदिषात्सातिशयेति प्राप्ते ब्रमः-मुक्त- नाम निनिद्धबहमस्वरूपमेव न तु स्वगैवदागन्तुकं किंचिद्रूपमिति वक्ष्यते । ब्रह्म चकवि. धेन श्रतं निर्णाति च । तस्माचतुमुखस्य मनुषस्य वा मुत्िरेकाविधैव । सालोक्यादि. विशेषस्तु जन्यरूपत्वादुपाप्ननातारतम्येन सातिशषयो भविप्यति । मुक्तिस्तु > तादृशीति पिद्रम्‌ " | यथ।ततदेराभित्रैचारेनिणीतिं ज्ञानमोक्षौ साधनफलरूपौ ब्रह्मविःाप्रोति परमिति बर्न पृत्रितम | इदान। तस्य सूत्रस्य पक्षिप्तन्यास्यानरूपां काचिद्चमुदाहरति-- तद षाऽभ्युक्ता । सत्य ज्ञानमनन्तं ब्रह्म । यो वद्‌ नित गुहायां परमे व्योमन्‌ । साञश्ुते सवोन्कामान्त्सह । ब्रह्म॑णा विपश्चितेति, इति। [रय --- ------~~- ~~~ "९ पु क्फलानियमस्तदवस्थागप्ते त्दवस्थारथूतेः ¦ बन्सू6म्३ पा ४अ०१७ मू ५२। ध अ व = -------~ ~~न ----+~ =-~ न स न क, खं इ, पत्तिः ।२ग, च । ३०५ मरुप्यस्य.। ७८ ५५४ भ्रीमत्सायणाचायविरवितभाप्यसमेतम्‌- [प्रपा ० ८अ्‌० तततसिमपरवसूत्राये तदभिपरायपारजञानाथमेषाऽनन्तरमेव वक्ष्यमाणा कापि क्ताऽभितः कथिता । सर्वोऽपि सूत्रामिप्रायस्तस्यां विस्पष्ट इत्यथः । ममयदि कीदशं न्यव बुमुत्मोदयात्सत्यादिभिश्तुः पदेस्त्छरूपसुच्यते । तानि च ष समानाधिकरणत्वाद्विरोषणविशेष्यरूपाणि । यथा नीट महत्सुगनध्युत्परमितयत्र ष णकिरोप्यभावस्तद्रत्‌ । तत्र वेद्यतया विवक्षितत्वात्प्रषानं व्रह्म विशेष्यं सत्यारिष च स्वार्थविपरसतेभ्यस्तद्रह्य व्यावत॑यन्ति । ननु विवक्ितोत्पलविपरीतान्यम्या्युष विद्यन्ते रक्तमुत्पलं स्वसममुत्पलमीषदवन्धमुत्यलमित्येवं द्टत्वात्‌ । अतो विवक्षिते हस्य तेभ्यो व्यावृत्तये नीलादिपदानि । अत्र त्वनृतं रह्म जडं ब्रहम पारेच्छिने ब्रह्य विपरीतानि ब्रह्माणि न सन्ति | यथाऽप्तवादित्य एकसतदद्र्प्येकमेव । तस्य त्यामावात्सत्यादिविशेषणानि व्यथीन।ति चेर | तेषा टक्षणरूपाविशेषणत्वेन व्यावः द्वावात्‌ । सजातीयमात्राद्वयावतकं केवरं विरेषणम्‌ । सेतरङ््ल््धावत लक्षणः विहेषणमिति तयोर्विवेकः । तथा सत्यन्रह्मरूपम्योऽसत्यजडपरैच्छिननम्यो व्याप सत्यादिपदानि मविप्यन्ति | अवकाशारूपमाकाशमित्येतस्िहक्णे सजातीयस्य शा न्तरस्य म्यावल्यस्याभविऽपि विजातीयानि मत्र्या, यथा व्यावत्यन्ते, तद्वद दन्यत्र व्यावमम्ताम्‌ । सत्यादिपदानि बरहम विशेष्टुं प्रवृत्ता पराथैत्वात्स ्ाण्येव ब्रह्मशब्देन सवभ्यन्त, सत्थं ब्रह्म ज्ञानं ब्रह्मान्त ब्रह्मेति । यद्वस्तु येन १ निश्वीयते तचेतकदाचिदृपि तद्रूपं न व्यमिनरेत्तदा तद्वस्तु त्यमित्युच्यते । या सयाथिषठानमूता रज्नुः। यस्य तु व्यभिचार्‌ऽस्ति तदनृतम्‌ । यथा रज्ञ 9 सैस्तथा सवैनगद्धिष्ठानभूतं ब्रह्म मुक्ताव व्यभिचाराभावत्सत्यम्‌ । ज्ञानाः मुक्तौ प्यमिचरितेत्वाजगद्नृतम्‌ । अत॒ एव मराण्टुक्यश्चतिजगतो भिथ्यातं यति--« मायामात्रमिदं द्वैतम्‌ ” इति । छन्देगाश्च द्टन्तत्वेन विकार्य देरनृतत्व प्रतेश्च मृत्तिकायाः पत्यत्वमामनन्ति--“ वाचाऽऽम्भण विकारो न मृत्तिकेत्येव सत्यम्‌." इति । ब्रह नडं भवितुमर्हति सत्यत्वानपरततिकावाद््ाः ्ानमित्युध्यते । व्यावहारिकस्य त्वतनिद्रपमित्याभप्रायः | ब्रह पारैच्छ तुमहति तञानदाब्दाभत्वादुत्रक्ञानेव देत्याशङ्कयानन्तभित्युच्ते । ज्ञायते ९ घटादिकमनेनेति व्युत्पत्या प्रटफुरणय।: सनर्धजनको ऽम्तःकरणवृततिविेषी ज्ञानशब्दस्या्थः । स च मौतिकः । “ अन्नमयं हि सम्य मनः " इति तस्मादयुक्तं तस्य ज्ञानस्य पारच्छिन्नत्वम्‌ । इह तु जञपिज्ञी नमिति द्युत्या ‹ मेवोच्यते, तस्य भौतिकत्वाभावष्ठनन्तत्वम्‌ | अन्तः पररच्छेदः । स च रिषि त्न --~ ~ --- ~ = -~---- +~ , ~ - ~ १ क्‌, ल, 2, इ, "वः हपं टक्षण।५ते। षा, ८अलु०९] = दृष्णयजुवेदीयं ते्िरीयारण्यकम्‌ । ५५९५ कृतः कालकृतो वसतुृतश्ति । तव ५ आकाशवत्सवेगतश्च नित्यः » इति श्त्या रदशपर्वकालपतेनन्धावगमादेशकारपरिच्छेदो न स्तः । ५ ब्रहवेदममृते पुरस्तौत्पश्चाद्रह्म दक्षिणतश्वोत्तरेण । अधश्चोध्य च प्रसृतं ब्रहयवेदं विश्वमिदं वरिष्ठम्‌" ॥ एति रतौ पर्वदेशकाटपंबन्धवत्पवेवस्त्वात्मकत्वस्यापि श्रवणाद्रू्मव्यतिरिक्तवस्त्व- विन वस्तुपरिच्छेदोऽपि नास्ति । तदेवं स्त्यादिशषब्यैर्मिथ्यात्वनाङ्यपरिच्छेदेभ्यो दवयवतितं तद्रह्ेति वाक्याथैः सेपद्ते । नलु सत्यादिपदानामतद्रुयावृत्तिपरत्वाह्रू- 7न्दास्योत्पटारि्िन्दाथेवह्ठोके प्रसिद्धयभावाद्वाक्यं शून्यपरं प्रसज्येत-- ५८ सृगतुप्णाम्भापि ज्ञातः खपष्पक्ृतशेसरः । एष वन्ध्यासुतो याति दादाष्ाङ्गधनुधंरः " ॥ दतिवौक्यार्थवदिति चेन्न । बहतेधोतारथौनुगमेन त्ह्मशव्दायैस्य प्रमिद्धत्वात्‌ । कारन्तेणापि प्रसिद्धिभेगवद्धिदोशिता -“सवैस्यःऽऽत्मत्वाचच ब्रह्मम्तित्वप्रपिद्धिः । कमो ह्यात्ास्तित्वं प्रत्येति ” इति । ब्रह्मणश्ाऽऽत्मत्वदस्तित्वं प्र्िद्धम्‌ । ब्रह्मण- धाऽऽत्मत्वम्‌ ५ अयमात्मा ब्रह्म '' इत्यादिशचतििद्धम्‌ । अतः शरम्याथत्वाभावे पति सत्यादिपदानां विेषणत्वं लक्षणत्वे चोपपद्यते । अन्यथा किं विशेष्येत किं व रक्ष्येत । वस्ठेतो ब्रह्मान्तरामावेऽप्यविद्यादङ्ायामनृतनडपरिच्छतेरुपाधिभिरुप- हित्वाकरेणानृतत्वदिधमविशिष्टानां॒प्रयाभां ब्रह्यान्तराणां सनातीयानां तद्धावा- षितं बरह्म तेम्भो ब्रह्मभ्यः सत्यादिपदैर्विंरोप्यते% । लक्षणपक्षे तु विजातीये. प्योऽपयुपापरिभ्यो व्यावत्यैते । यथा ्ष्टदशेनदृरयादित्रिपुरीव्यवहाराद्वयावत्यं मूमप- दरो ष्यते तद्रत्‌ | तथा च च्छन्दो गा आमनन्ति यत्र नान्यत्पर्यति नान्य- च्ृणोति नान्यद्विजानाति स मुमा इति । अन्योऽन्यत्पर्यतीत्येवमादिका त्रिपुटी मिनदर्थे नास्ति स॒ पदार्थो भृमे्यतद्वचावृत्तया सवैव्यवहारराहितं वस्तु दक्षयते । वाप्रापि प्ततयादिपदरमिथ्यात्वादिव्यावृत्त्या तद्रहितं ब्रह्म रक्ष्यताम्‌ । अत्र केवल. वोषणत्वपकषे सत्यादिपदानि त्रीण्यपि परस्परनियामकत्वेन मिरित्वा ब्रह्मस्वरूपं प्रति- द्यन्ति । तथा हि- बाधराहित्यवाची सत्यशब्दखितिथं सत्यमाचष्टे । प्रापमाकतिकं याबहारिकं पारमार्थिकं चेति परैविध्यम्‌ । श्ुक्तिरजतादीनां यावत्प्तिमापं बाधराहि- पासमातिमापिकरं सत्यत्वम्‌ । एथिन्यादिभतानां दारीराल्मौतिकानां च तचन्ञानो- यास लोकन्यवहोरे बाधाभावाद्यावहारिकं सत्यत्वम्‌ । वेदान्तोत्पादितविनज्ञानादुष्व- ~~ ~~ "~~~ = ज = ~ > = ------ ~ -- ------=* ~~ ~ न = | * ज्पादित्यत इतर्थः । -------------------------- 5 ११, -स्ताद्त्रह्म श्वाः।२ष्‌, 'वाक्यवर । र२कङ्‌. गंप ।४ग, विरष्य' | 11, ष. र्वाः | [ ५५६ भ्रीमत्सायण।वायविरवितभाष्यसमेतम्‌-- प्रपां०९अन्‌५ मपि बाधामावाद्रह्णणः पारमार्थकं सत्यत्वम्‌ । तघ्राविशेषेण त्रिष्वपि प्रवतेमानः पः शब्दो ज्ञानानन्तशब्दाम्यां नियमितः सन्ब्रदमण्यव पयैवस्यति । न हि ल्यावहारिि तिभापिकयोधिदरपत्वमपरिच्छिन्नत्वं वाऽस्ति । ज्ञानशब्टोऽपि विद्स्तुनि बुद्धिश ज्ञाने च प्र्व॑तेमानः स्त्यानन्तराब्दाम्यां नियमि तशचिद्रूपे ब्रहमप्येवावतिष्ठते | न ९ ुद्धिवत्ति्रहमवदत्यन्तमनाध्या तरिविधपरिच्छेदरहिता वा । अनन्तशब्दशच देशप च्छेदरहित आकारो सरमैपरिच्छेदरहिते ज्ह्मणि च प्रवैतेमानः सत्यज्ञानशब्दाभ्यां त मितो ब्रह्मण्येवावतिष्ठते । न ह्याकोरास्य पारमा्िकं पत्यत्वं॑स्फुरणत्वं वाऽपि तदेवं परस्पैरं नियमितानि तरीणि सत्यादिपदानि कूटस्य चिद्रूपमद्ि्तीयं ब्रह्म प्रत द्यन्ति । तदुक्तं पृवोचाय॑ः-- ““कौटस्ण्यमेव सत्यत्वे स्फु रणं ज्ञानमुच्यते | आनन्त्यमेकता चैवं बोध्यते ब्रह्म तैलिभिः" ॥ इति । तेप्वनन्तशब्द इतरम्यावृत्तिमुखेनैय व्रह्म विशिनष्टि । सरयज्ञानशब्दौ तु छापै कूटस्थत्वं स्फुरणं च भप्मैयनत। तद्विपरीतं मिथ्यात्वं॑जनाज्च चार्थाजिवारय किहोषणव्वं प्राप्नुतः । तदुक्तं वातिकडृदधिः- ८‹त्‌त्रःनन्तोऽन्तवद्वसतुम्यावुस्यैव विशोषणम्‌ । भ स्वार्थापणप्रणाञ्या च परिशेष्ट विशेषणम्‌ ॥ हाठदात््मतीयते तावत्तग -तिधेमेधर्मिणोः । मानान्तरादपोदस्व न शाब्दस्तेन स स्मरतः" ॥ इति । स्यत्वज्ञानत्वोर्मथ्यात्वजडत्वयोश्च सहावस्थानान्यथानुपपात्तमानान्तरम्‌ । य धमर्मिसतबन्धो न वास्तवस्तथाऽपि ब्रहमबोधस्य द्वारं भवत्येव | मिथ्यामूतेन प्र म्बेन सत्यनिम्बावबोधदद्रीनात्छम्नकामिनीदशेनेन माविश्रेयःसूचनाच्च | तदेव पत्य विदोषणत्रयेण ब्रहम्वरूपावबोधादेतावद्रहमणो लक्षणम्‌ । यद्वा तेषां पदानामेक निसक्षं ब्रह्मलक्षणम्‌ । स॒त्यदब्देन मिथ्याम्‌तयोरज्ञ(नतत्कार्ययोभ्योवृ्तौ पत लण्डनोधं ब्रह्मैकमेव पारेरिप्यते | ब्रह्मण उपलक्षको यः सत्यत्वधमेः सरोऽप्यग्व यैत्वान्मिथ्यैवेति सरत्यशब्देनैव ग्यावत्येते । यथा कटषिते जले प्रक्षिप्त कतकनः | काट्प्यं निवर्तयत्स्वयमपि निवत्ते | यथा वा मृक्तान्ननरणाय स्वीकृतमाषपमः स्वात्मानमपि जरयति तद्वत्‌ । न च पतत्यत्व्म भ्यावतिते पतति हणो # "क 12 ‰ मोधयन्तावित्यर्थः , + संवन्ध इत्यथैः । ए ~~~ ¢ (+ ५.८, /~ 0 १ नः | ५ १. ६तमान;ः। २. वर. षतमानः। ३ व, ण्व ति । ४7. ष. व 1414 'स्परान । | रषा ०८अनु ० २] कुष्ण यञुर्वेदीयं तेसिरीयारण्यकम्‌ ॥ ५७५९७ प्रघ्येतेति शङ्कनीयम्‌ । मिथ्यात्वस्याऽऽदावेव निवातितत्वात्‌ । न हि कतकषरजसो ` त्तौ पूवकाटुष्यं पुनरागच्छति । नाप्योषथे जीर्णे पनरक्नमनीणं मवति | सत्यत्वमि- ध्यातवयोरुमयोरपि व्यावृत्तो निर्मके ब्रह्मेति लत्ितं भवति । न च ताद स्त्य. | वी शङ्कनयं सदात्मरूपत्वानुपपत्त : | द्रुपत्वमात्मंरूपत्व च च्छ दोगा आमनन्ति ॥ परव सोम्येदमग्र आस्तत्‌ " इति सदरस्तु प्रक्रम्य--« तत्द्त्यं स्र आत्म » इति ' श्रवणात्‌ | अतो यदत्र सत्यशब्देन विवक्षितं तदेव सद्रूपमात्मरूपं वेत्यवगम्यते | न ह तेनपस्तमसत्वमिव सतोऽपत्ता सैभवति । अतत्मनोऽपत्त भ।ष्यक्ारवचनमुदाहत्य पमेव निराकृतम्‌ । किंच पत्यत्वामिथ्यात्वादिकल्पनाया अथिष्ठानत्वादपि ब्रह्मणो नास वलम्‌ । न हि निरयिष्ठानो भ्रमः सेभवति । एतदेवाभिप्रेत्य च्छान्दोग्ये “तद्धैक आहुर- पदवदमग्र आसतीदेकमेवाद्वितीयं तस्मादसतः सज्जायत” इति परकीयमतत्वेनासत्पक्ष- ्पनयप्य “कुतस्तु खट पोम्यैवं॑स्यादिति होवाच कथमपततः सज्ञायेत'' इति तं पक्ष ूषित्वा ५ सत्चेव सोम्येदमग्र आसीदेकमेवाद्धितीयम्‌ '' इति प्तत्प् स्वकीयमतस्दे, नोपहरति । युक्तश्चायमेव पक्षः । असतो जगदुपादानत्वे तु परथिवी ना्त्यापो न॑ पन्तीति सवै नगद्तदनुविद्धं प्रतीयेत न त्म्वे प्रतीयते | किं त्वसति पृथिवी सन्त्याप येवे पदनुविद्धमेव समै प्रतीयते । तस्माजगत्कारण जहम सदरुपमेव । यथा छान्दोग्ये ऋणः कारणत्वमुपजीम्य सस्वासत्पक्षयोगुणदोषावुपन्यस्तवेवमत्रापि ब्रह्मणः प्रत्य- गामर्पत्वमुपनीम्य सत्त्वात्त्वपक्षयोस्तावुपन्यापिप्येते-- “असन्नेव स॒ भवति । अप्त- द्र्ेति वेद्‌ चेत्‌ । अस्ति ब्रह्मेति बेदवेद । सन्तमेनं ततो विदुः, इति । कटाश्ाऽऽ मनन्ति--« अस्तीत्येवोपरुब्धन्यः ” इति तस्मद्वसतुतः सत्यत्वधर्मरहितमपि नह एकसनाषिषठनत्वातसदरूपमेव । ^ परस्परविरोधे हि न प्रकारान्तरस्थितिः ” इतिन्या- त पत्यत्वमिथ्यत्वोमयराहित्यमयुक्तमिति चेत्‌ । मैवम्‌ । नपुसरकभ्यक्तिवततदुपपततेः । पया परस्परविरुद्धखीत्वएरुषत्वोभयराहिता सा व्यक्तिस्तद्रत्‌ । प्रत्यक्षेण प्रमिताऽपत यकतिरिति चेत ्रहमापि श्चत्या प्रमीयताम्‌ । श्ेतिस्तु सत्य ह्येति सत्यशब्द्वा- त वरुवती प्त्यत्वधरममङ्गी करोतीति चेन्न | « यतो वाचो निवर्तन्ते ” इति वाच्य. कप्रिपेध्ुतेः । सत्यशब्दस्तु # ग्यावहारेकसत्यत्वधर्मवाचकतया रोके व्युत्पन्नः पण्यारपित भ्याबहारकपेयत्वधमंमुपजीव्य तद्विरुद्धं मिथ्यत्वं निराकुवेन्धमंद्रय- (हत पन्माने ब्रह्मतत्त्व लक्षयति । यथा पादतले ठप्मकण्टकमन्येन क्टकेनो दत्व | परत्यभ्य केवलं पादमवरोषयति तद्रत्‌ । तस्मात्सत्यं बक्षेत्मतहतणं निदौ- ~ > म्यागह.रिकश्वासो सत्यत्धरमश्वोति समाप्तः । + बेधयततीत ्थः। १ ग. 'वृत्तः १।९ख. न्तीति । क. सर. ट. ` त्तं छन्दा" । ४ ५, स्युह्शरात्‌ । ५ ग. व, "ति तत्यक्षं। ६क., ख. ङ. “त्वग । ४ पर) ५५८. भ्रौमस्सायणाचायैविरवितमाष्यसमेतम्‌- [प्रपा० (अनु षम्‌ । ननु ज्ञान ब्रह्मणि क्रिया प्रसज्येत । तया हि । ज्ञायतऽनेनेति ब्युतत्तो ऋं जञनक्रियकिरणत्वं भावाथम्युप्पत्तो तु क्रियारूपम्‌ । न चोभये युभ्यते । ५निषः निष्कि शान्तम्‌” इति क्रिया प्रतिषिध्यते । तस्मादेतक्षणं दुष्टमिति चेत्‌ । मेद्‌ मत्यशब्द्ञज्ज्ञानशब्दस्यापि रक्षणत्वात्‌ । धात्वथसतु बुदधवृत्तिः । तथा चोपदेशा स्ञ्याममिहितम्‌-- | « आत्मामापस्तु तिड्वाच्यो धात्वथंश्च धियः क्रिया । उभयं त्वविवेकेन जानातीत्युच्यते सृषा ॥ चैतन्यप्रतिषिम्बेन म्याप्ो बोधोऽभिनायते | ® 0 बद्धेः शब्दादिनिभोपरस्तेन मोमृह्यते जगत्‌ ” ॥ इति । चैतन्यपरतिविम्बयुक्तायां शव्दस्पशौदिविषयावमापिक्ायां बुद्धौ व्युत्पन्नो ज्ञानः ब्ह्मण्यारो पितैसषैद्यमासकत्वधमै नडत्वनिवारणायोषजीग्य ततस्तेनापि धर्मेण भि नित्यचेतन्यं प्रत्यगात्मरूपं बह्यतत््वमुपलक्षयति । तदेतत्सवै वातिंककारैिसए भिहितम्‌-- ५ बुद्धेः प्र्यकरारितवं तत्ाकषण्युप्चयते। आत्मचैतन्यसदीत वृत्ति धी; कुरुते यतः ॥ चेतन्यालिङ्ञेताः प्रवोस्त्तायोविस्पुलिङ्गवत्‌ । धीवृत्तयो हि जायन्ते न क्निचचिद्धिव्जिताः ॥ चेतन्यखनितानदष्टवा प्रत्ययान्ुद्धिकतुकान्‌ । जञाने क्रियत इत्यज्ञाः कूटस्थमिति मन्वते ॥ बुद्धयभावादवच्छितं न दगरृपं यथा एरा। ुद्धयुत्पत्तावपि तथा निप्कियं ह्यनुमूयताम्‌ »॥ इति । ५ न हि द्ष्ेरविपरिलोपो विते । यथा सैन्धवघनोऽनम्तरोऽबह्मः § सधन एवं वा अरेऽयमातम।ऽनन्तरोऽबाह्यः ङत्छः प्रज्ञानघन एव ” इत्याद व्ययेतन्थेकरसस्वभावावगमाततादृशस्थैव निष्करियस्याऽऽत्मनो ज्ञानशब्देन रष्षयमाण उत्तानं ब्रहत्येतलक्षणमपि निरदषमेव । नन्वनन्तं ब्रह्मपिलक्षणे बिविधपारच्छदा तदमावाविशिषटं ब्रह्मेति प्रप्लुयात्‌ । इह मृते घरे नास्तीति निषेधेन यथा ब्ध शिष्टं मृतलस्य प्रतीयते तद्वत्‌ । तथा च नाखषैकरपत्वभिद्धिरिति चेन्मैवम्‌ । प्च्छेःनिषेधेन ब्रह्मव्यातिश्स्य # वास्तवस्यामावस्यपि निषेधान्भायाका ----~-----~~~----~* ---~------- “+~ ~~~ ------ -------- ` ----~ ~~ ग 3द्हु। रिकिस्पेव्यथः । [क १, ग्याका०।२ग, णतं ६०।१ त, इत्य्ञः। ४ ख. मन्य । [1 प्षा०८अनु ०९] ङृष्णयजुर्ेदीयं तैत्तिरीयारण्यकम्‌ । ५५९ | वु पजन्य प१।२च्घ्द्‌ प्यावतय॑ कतकेर जान्यासनन्‌नप्यभाव व्य्‌दवत्यं सद कऋरसमन रक्ष्यते । तथा पात श्रत्यन्तरं ¢ सदव साम्य हत्यववारणमपपद्यतं । तस्मादनन्त ्रह्यत्येतदपि लक्षण मदुष्टमेव । तदेतदामिपरत्य वातिक कार आह-- ४“कालाकाज्ञादियोनित्वात्सव।त्मत्वात्तथाऽऽत्मनः | वस्त्वन्तरस्य चामावारमुख्यानन्त्य परात्मनः ॥ कस्तेन परिच्छेदो न हयकल्ितवस्तनः | कास्पितश्चेह काटादिवाचाऽऽरम्मणहाख्रतः " ॥ इति । नतव सत्यादिन्यायेन (“विज्ञानमानन्दं ब्रह्म “अत्राय एरषः स्वयेज्योतिमैवति'' ५ पूर्णमद; पणमिदम्‌ ” इत्यादिश्चतिषक्ता आनन्दस्वयज्योतिःपणादिङब्दाः प्रत्येकं रक्षणत्वेन योजनायाः । तदथमानन्दादया गुणा अन्रापरूहतेव्याः | ब्रह्मणि निवतेनी- याना पुर्प्रान्तीनां बहुरवेन र्षेणनाहुर्यम्‌ । न तस्वतावता ब्रह्मणो बहु विधःवम(ि | निविरोषमेव सरदैरपि लक्षणैः प्रतिषादते । आनन्दाद्यपसहारस्तृतीयाध्यायस्य तृती यपादे# चिन्तितः- "'अनाहाया उताऽऽहायो आनन्दायारतु नाऽऽदहतिः | वामनीप्तत्यकामादेरिवैतषां व्यवाभ्थतेः ॥ विधीयमानधमाणां म्यवस्था स्याद्यथाविधि | प्रतिपत्तिफटानां तु सवशाखासु सहतिः ॥ (आनन्दो ब्रह्य (“पत्यं ज्ञानमनन्तं॑ब्रह्म इत्यानन्दसत्यत्वादयक्तैत्तिरी यके पर- ह्यविदयायां पठ्यन्ते । ते “प्रज्ञानं ब्रह्म इत्य्रि तरेयकादिभोक्तासु परविद्या गोप- हव्या; । वामनीत्वादिवद्वयवस्थोपपरे: । “एष उ एव वामनीरेद उ एव भमनीः' इति कामनेतृत्वमास्कत्वादयो गुणा उपकोसलवि्यप्याम स्नाताः । “सत्य- पमः पत्यसकरपः' इति स्त्यकेामत्वादयो द्‌ हूरविद्यायामान्नाताः । तत्न यथा पर- म गुणानुपद्हार एवमानन्दार्दनां व्यवरथाऽस्त्विति प्राप्त नरूमः-- विषमो दृष्टान्तः | वमनत्वादीनां व्येयत्वेन विधीयमानत्वाद्यथाविषि व्यवस्था युक्ता । आनन्दाद्यस्तु ्रिपरिफला इति न विधीयन्ते । अतो व्यवस्थापकविष्यभावात्परतिपत्तिफटस्य समत्र पिताचचाऽऽनन्दादय उपप्रहतेव्याः"' । "~~~ -- --~---- -*~--- ~~ ---------- --~ -+~---~-~ ~~ ~ -- ~^ +“ ~ ~~~ -- -----~ ~ ---- = = +~ ~ --- ~~ ----** ~~ ~~~ --~-----~ ~ -- + -- -----~- ---* ~^ ` आनन्दाद्यः प्रधानस्य । ब~ सू- अ० ३१० २अ० ६ पू !१। ध = -- ----~-----~ ~ ~~~ ~ ~~ --~“~ ~= - +~ ~~~ ~~ ~ ~~~ ~ ~~---* "~ , दष. नो । शप्र । रक. ख. ह, (मील्य । १४. पए । ४केग.ष, ' $।१।द. | ५ ङ. ख. डः ग्नौीन्धानीर , ५६० रीमल्सायणाचायैविरचितमाप्यसमेतम्‌-- (पषा०८अद्‌, ब्रह्मणो निर्विरोषत्वं तत्रैव द्वितीयपादे % चिन्तितम्‌- “रह्म कं रपि वाऽपि भवेन्नीरूपमेव वा | द्विविधश्र॒तिद्धावाद्र्य स्यादुभयात्मकम्‌ ॥ नीरूपमेव वेदान्तैः प्रतिपा्यमपूवेतः । रूपं त्वनूद्यते ध्यातुमुभयत्वं विरुध्यते ॥ '(तद्‌तच्चतुप्पाद्रूह्यः' इत्या।दश्रतया शूपवह्रह्य ॒प्रातेपादयान्त्‌ | ५ अस्थूलमना यादिश्रतयो नीरूपम्‌ । तस्मादवस्तुत उभयात्मकं ब्रह्मेति प्राप्ते ब्रमः नीह शाख्प्रतिपाद्यं मानान्तरा्षिद्धत्वात्‌ । जगत्कतत्वादेरूषयुक्तं तु ह्म क्षित्यादि । तकं कायैतवादित्यनुमानेनावगन्तु शक्यमत एवोपासनभयामनूद्यते न तु तात्प ! पाद्यते । न चानुमाननशाश्चसषिद्धयोरमयोव।स्तवत्तमेकमन्वस्तुनि सरूपत्वनीरूपः विरुद्धत्वात्‌ । तस्मादतात्पयोविषयस्य सरूपत्वस्य भान्तत्वान्नी रूपव तत्ततो व्र तदेतदत्ण्डेकरपरं रहय सलज्ञानादिवाक्येन रक्षितम्‌ । ब्रह्मविदाप्नोति परमिति! व्याख्यानहूपायारात प्रथमपादेन ब्रहहान्दाथं॑व्यास्यायावरिष्टेन यो वेदतया पादत्रयेण वेदनधरप्रा्ठ ्थास्यायेते । यः पएमान्वेद्‌ स एमानश्नुते व्याप्नोति । त्यादङ्कैतदुच्यते- गुहायां परमे म्योमाभात.पीति । अन्नमयादयानन्दमयः वक्ष्यमाणानां पश्चकोशानां परमुदायो गहा । तथा चान्यत्रोक्तम्‌- “देह्‌दम्यन्तरः प्राणः प्राणादभ्यन्तरं मनः । ततः कतो ततो मोक्ता गृहा सेयं परम्परा" ॥ इति। यदेतत्पश्चकोशोपादानकारणमव्या कृतं तदेतत्परमं भ्योमेत्युच्यते । तत्न संपरदायविद्धिदरितम्‌--““शरीरद्रयकारणमात्माज्ञान प्रामासतमम्याकृतामिस्युच्यत' श्रुतिश्च सर्वस्यास्य जगत उत्पत्तेः प्रागम्याङ्रृतत्वं दशेयति---"तंद्धूदं॑ तेश्च मासीत्‌" इति । अस्पष्टद्शापन्नत्वमव्याङ्ृतत्वम्‌ ¦ तच्ाव्याकृतममूर्तत्वसम्येन व नेयिनोऽघ्षरव्राह्यण गाग याज्ञवस्वयप्रभ त्तरयोराकाश्चरब्देन समामनन्ति-“4 खल्वाकाश ओतश्च प्रोतश्च" इति प्रभः । “एतस्मिन्खस्वक्षरे गामि आक्र प्रोतश्च, इत्युत्तरम्‌ । तस्य चाऽऽकाशस्य लोकप्रसिद्धाकाशवाखादिपश्चमहम्‌॥ त्वातपरमत्वम्‌ । तम्मिन्परमाकारो निहितमवस्थितं रह्म | यद्य्यविनारिनयत वाच्ये पर्वापिष्ठाने ब्रहमण्यव्याकृतपश्चमूपरीदिकं जगद्‌रेषितं सद्वथतम्‌ । 1 = _--~ स ~~~ त ~ ~~~ =-= ~ ~ ० + पर ४ न्‌ स्थाननोऽपि परस्योभयाल्ङगं स्व हि । बर सू अ० ३ पा. २अ०“{ क" म ~~ <~ ~ ` ~< ~= = -----~ ---~+~+-- - ~~~ ~~~ ~~ = ~~~ ~~~ न~ ^= ^~ "न १. मुरयान्‌ः । २व. नप । ३३. वन ड. तद्‌ । ४ ङ. रत । पषा०८अनु ०२] कृष्णयजुर्वदीयं तैत्तिरीयारण्यकषम्‌ । ५९१ बमततद्धिगाहयान्कपरसतादिविषयानुपेक्ष्यन्नमयादिक्रमेणाव्याङृतपयैन्तं प्रविश्य निष्प्र नहत साक्षात्करोति । तस्माद्‌नुमत्सुदृष्टिमपेक्ष्य परमे व्योमन्नवस्थितमित्युषचरयते । रा गुहायां परमे व्योमनिति स्ामानाधिकरण्याद्म्याकृतमेव गृहाशब्देनाप्यभिधीयते । पर्वस्य जगतस्तत्र निगूढत्वात्‌ । अथवा ह्दयपण्डरकस्य मध्ये स्वाङ्कषठपरिमितो यः द्र आकाशः स एवत्र परमं भ्यामत्युच्यते । जागरणव्यवहारहेतु स्वभन्यवहारहेतं हमध्यवर्याकाशं॑बाह्याकाशं चापेक्ष्य सवदुःखरहितयोः सुषुतिसमाध्योः स्थानत्मेन ह्वयाकाशस्योतकृष्टत्वं युक्तम्‌ । तस्मिन्नाकाशेऽवस्थिता बुद्धिर्ुहा तस्यां ज्ञतत्तयज्ञानरूप- ्िपीम्यवहारस्य भ्रान्तिविवेकाभ्यां सेपादितयार्ोगमोक्षयोश्च निगृदत्वात्तया बुद्धयोप- हम्यत्वेन ब्रह्म तत्न निहितम्‌ । तत्र हि प्रत्य््ह्मास्ति | तत वार्तिके स्पष्टमुक्तम्‌- “"ज्ञातुहादगुहान्तैःस्थं प्रतीचोऽन्यन्न भ्यते | पत्यादेमदतो ब्रह्य प्रत्यगात्मैव तद्विदः " ॥ इति | सवरूपत्वेऽपि कामाविद्यादिमिराघृतत्वाद्नहिमेेर्नोपलम्यते । अन्तमुतैस्तु तदावरण- बधादुपलम्यते । तद्प्यक्तम्‌- “वुद्धौ निगृढं तद्र कामाविचायुप्वात्‌ । ्रत्यग्धियोऽनुपदयन्ति न त॒ बाह्यथियोऽपरे ॥ सत्याद्यथेविरुद्धेम्यः सम्यण्याव्रत्तधीयतिः। धेयः प्रत्यक्प्रविर्याथ सत्यात्मानं प्रपश्यति "” ॥ इति । बरसप्रतीचोरेकत्वे सति वेदयवेदितुवेदन।भामेन वेद्‌नमयुक्तमिति चेन्न । ेदनसर्वकराम- प्रतिमक्त्यारिव्यवहारःणामोपचारिकत्वात्‌ । तद्युक्तम्‌ - ““ज्ञातभदात्त॒ तद्भह्य ह्यनीप्सिततमं परम्‌ । ्ञातुरन्यस्य चाभावाद्यो वेदेत्युच्यते कथम्‌ ॥ सत्यादिर्ष्याऽज्ञानेोत्थासत्यादर्थनिवेषधीः । एवं चाऽऽप्तमवाभ्रोति केवलाज्ञानहानतः ॥ तद्वज्जात विजानाति विमुक्तश्च विमुच्यते । निवतेते निधत्ते च तरिवैः हापथयाम्यहम्‌ ` ॥ इति । यथा ज्ञतृजञानज्ञेयमेदाभविऽपि दशमस्त्वमसीतिवाक्येन स्वकीयं दुशमत्वं बुध्यते था स्वकीय ब्रहमत्वमवबुध्यताम्‌ | अनुद्धे तु स्वकीये ब्रह्मत्वे ब्ह्मबोधमत्रेण स्वकीयो ~~. `~. ~~~ ~~ --- --~ -“ ---= ~न १. व. तच्च | २क. १. इ. लास्थप्रः, ३ क. तव. ढं “यत; । पि । ४ ग, ध॒, १: । वत्मनेदाऽऽप्तम्रो? । ५ ध, एवं नं । ६ ग, "ज्रां 8" । ७ ग, (ईःवद्‌“ | ४9 @ ५६२ श्रोमत्सायणावायैषिरचितमभाष्यसमेतम्‌-- [अपा ८अम्‌, जीवत्वथ्रमो न निवरैते । तप्माद्ुहानिशित प्त्यकत्वमेष ब्रह्मतया कात्‌ । एतो पर्त वेदनं व्याख्यातम्‌ । सोऽश्ुत इत्यादिना परप्रासिम्याख्यायते स ्ह्मषित न्सर्वीन्कामाःसमपराणिगताममोगान्सहाश्रुते युगपदाभ्नोति । अज्ञानी पुषः कर पिबिधानि स्ववर्मफटमूतानि शरीराणि गृहीत्वा चसुराधिकरणापेस उपाचिह्तेन जह यंकादिषत्मतिविम्बमूतेन जीवरूपेण तं तं भोगमनुभवति । ञानी तुः विपित इह सकञब्रह्मरूपेण सर्वान्मोगान्युगपदनुभवति । तदेतत्पूषौचारथरप्ुक्तम्‌-- "अवगत्यालिलान्कामानेकदा कमदूभ्यया । ब्रह्म्ञानी सदा वेत्ति ततः सवैज्ञ हरितः ॥ आदावन्ते तथा मध्ये धियोऽनेकशरीरगाः । सप्रद्ीशानिता व्याप्ता हयनन्यानुभवात्मना? ॥ इति । ननु ५ द्वा सुपणी " इति मन्त्रेण शरीरे चेतनद्वयमाम्नातम्‌ । तयोरन्यः पिष स्वादस्यनश्चल्न्यो अभिचाकरीति '' इति । तत्र सोपाभिकेन परतिनिम्बरूपेण भे नीविैकदारीरमा्तैता मोगः प्राप्यते । अभोक्ना वु पताक्षिणा ब्रह्मचैतन्य रित यिकतया स्वगतेन कृत्लमपि भोभ्यनातं प्रकार्यते । तदेतद्‌ ्वद्िुपोः साधारण तथा सति किविरोषममिप्रेत्य विदुषः फरत्वेनोपन्यस्यत इति चेदुच्यते । : विद्रान्हि मदीयं वास्तवस्वरूपं ब्रह सवैमोगप्रकादाकामित्यवत्य परितप्यति । मू न तेत्ययमेव विशेषोऽमिपरेतः । नतु ब्रहममैतन्येन प्तवेगतशरीरमुलवततदः स्यि प्रकार्यन्ताम्‌ । ततस्तदवगमेन विदुषः दोऽपि प्रसज्येतेति चेन्न । र सातो दुःलटेषामावात्‌ । तथा च कठाः पठन्ति - « मूर्यो या सर्वलोकस्य चकन टिप्यते चक्षुषैव पिः | एकस्तथा समताम्तरात्मा न रिप्यते लोकदुःखेन बह्म ” ॥ ¶ दःखवतमुतेनापि ब्रह्म न दिप्यते इति चेन्माऽसतु सुखटेपः । पुं तु ब्र स्वहपमेव ! « आनन्दो ब्रह्मेति व्यजानात्‌ ” ¢ विज्ञानमानन्द्‌॑बह् १ इया तिभ्यः । ब्रह्मणः सखवरूपमूोऽप्यानन्दथित्वृत्या परिच्छिद्यमानो विषयाननध । च्यते । अभीषटविषयेध्यच्छया प्रवतैमानः पुरस्तदलामेन ङिदयन्कदागितपष्यः ्िषयलामे सति तदिच्छयां निवृत्ताथामन्तमलं सासिकीं कौ िदुवृति ठत । च वृत्तिरान्तरं ब्रह्मानन्दं व्यवच्छिनत्ति । सोऽय परिच्छिन्नो विषयानन्दः । ए॥ भिमित्य बृहदारण्यके प्यते “एषोऽस्य परमानन्दः । एतरयैवाऽऽनन्दप्या १ „ ..---~~----~-- द. ण्वती भो" ४९ १ ख, ग्टयक्तखमेः । २ क. ख. द, "कारान्विता । ३ क. ख. ग. 2. "ठेदा।भाः । भा» ८०न्‌ ०] ङष्ययरदीय तेिरीयारण्यकम्‌। ५६३ नि मा्रिपनीवन्ति '” इति । बऋहयादिस्तम्बान्तेषु प्राणिषु षतैमानाः साच्तिकवृ्ति- भिरवच्छि्ा ब्रह्मनन्दस्य छेशरूपा ये विषयानन्दाः सन्ति तेऽत्र सवौन्कामानित्यनया मत्या विवक्षिताः । काम्यन्त इति कामाः । सुरान्येव प्राणिमि; काम्यन्ते न दुःखानि तषवानम्देषु वृत्तिकृतमवच्छेदं विद्यया बाधित्वा तद्वच्छेदरहितमानन्दैकरसं वस्तु ब्रह्म हेणावगत्य कृतं कृत्यं प्रापतं प्रापणीयमित्येवं ्रह्मवित्सवैदा परतुप्यति । सोऽयं पार तोषो मदाद्ििष्यते । तदेवं सूत्रन्याख्यानरूपायां सत्यं ज्ञानमित्यादिकायागति बरह्यत- दप्ा्यः कीदर्य इत्याकाङक्षानिवृत््यय च्रयमप्येतनिरूपितम्‌ । श्रोत इनिशब्द्‌ रुवसमाप्त्यथः । वेदो हि मन्तर्राह्मणमेदेन द्विविधः । तप्रयं ब्रह्मवहटी ब्राह्मणरूपा । राह्मण चाष्टधा भिन्नम्‌ । तद्धेदास्तु बाजसनेयिभिरास्नायन्ते--“ इतिहाप्तः पुराणं वा उपनिषदः -छोकाः सूत्राण्यनुम्या्यानानि व्याख्यानानि ” इति | १- मृग वरुणिरित्ादिरितिहासः। २-यतो वा टमानि मृतानि जायन्त इत्यादिकं सरेप्रति्गादि- प्रतिपादकं पुराणम्‌ । ३--य एवमेता महाप्त्हिता व्याख्याता वेदेत्यादय उपा- फ्तयो विद्याः । ४--रहस्यार्थोपदेश्ा उपनिषदः, अत एवानुशासनानुवाके पृवेमेषा ेधैपनिषदित्युक्तम्‌ । ५--श्छोकास्तु तत्र तत्रोदाहारप्यन्ते । ६--ब्र्विदित्या, क्ति सुत्रम्‌ । ७--सत्यं ज्ञानमित्यादिकमनुव्याख्यानम्‌ । अनुक्रमेण सूत्रगतानां पदानां तात्पयैकथनात्‌। ८--तसिन्ननुव्याख्याने यो बुमुत्ितोऽथविरोषस्तस्य विस्पष्ट मा पमन्तात्कथन व्याख्यानम्‌ । तदिदमत्र तावत्तस्माद्वा एतस्मादित्यारम्यान्नात्पुरष ह्यम्तेन म्रन्थेनामिधीयते । अनुव्याख्यानगतमनन्तत्वमुपपादयितं तसिन्न्थे पष्टः प्रतिपामानत्वात्‌ । तथा च वाक्यदत्तिकारेरुक्तम्‌-- ५४ यदानन्त्यं प्रतिज्ञाय श्रुतिस्तस्सिद्धये जगो । तत्कायेत्वं प्रपञ्चस्य तद्र्यव्यवधारय " ॥ इति । तामेतामानन्त्योपपार्दनोपयुक्तां सृष्ट दशंयति- तस्माद्रा एतस्मादात्मन आकाशः संभूतः । आकाशद्रायुः। वायोरत्निः । अथेराषः । अद्धः पंथिवी । पृथिव्या ओषधयः । ओषधीभ्योऽन्नम्‌ । अर्मा्पुरंषः, इति । स्माद इत्यादिना । व्यवहिते सूत्रवाक्य बरह्मराब्देन परशब्देन चाप्त यद्वसु १ ग. श्तस्यबर्छेदुस्य वि° । ९ ग. घ. गयितत्वादु° । ? म. "दुनयु। ग. “भद्वित। तप! पर 1 ५६४ भ्रीमत्सायणाचायैविरधितभाष्यसमेतम्‌-- (षा ८अन - तद्र ग्यवहितार्थवानिना तस्मादित्यनेन तच्छब्देन परामृश्यते । सनिहितायां ? वयारूयानरूपायामृचि ्त्यादिशब्देन निहितशब्देन च व्यवहृतं वसतु सनिहितवाष तैतरमादित्येतच्छन्देन परामृशयते । वेशब्दोऽवधारणाथः । तस्मादेवेतस्मादिर सत्युचा सूत्रेण च प्रतिपाितमेकमेव वसिवतयुक्तं भवति । अथवा परोकषवा तच्छब्देन शाल्ञगम्यो ब्रहमत्वाकारोऽमिधीयते । वेशब्दस्तस्मिन््ह्मणि पपैवेदान पिद्धिपदशेना्थः । प्रक्षवाचिनेतच्छब्देनापरोक्षानुभवगम्यः प्रत्यगात्मत्वाकारोऽ पीयते तदेव विसष्टयितुमात्मन इत्युच्यते । तस्मादेतस्मादितिपदङ्यसामानाषिः ण्येन प्रत्य्नह्मणोस्तादात्मयमुच्यते । एतदेव पृवंस्यामप्युत्र ब्रह्मणा विपश्चितेति नाधिकरण्येनोदाहृतम्‌ । सर्वप्राणिनां प्रत्यगात्ममूतं यत्परं ब्रह्म तस्य ब्रह्मण अको वाय्वादिकाञ्चायर्मंनपदाथान्प्रति यत्प्रकृतित्वं तत्पञ्चमी वेभक्त्या प्रीतिनिरद्य ८४ जनिकलु; प्रकृति; ” इत्यनेन पाणिनीयसूत्रेणापादानसज्ञाविधानात्‌ । आका दभूत इतयुक्तत्वादुत्प्यमान आकाशो जनिकतां तस्य प्रकृतिरूपादानकारणं तर मथै बोधयितुं पञ्चमी प्रयुक्ता । प्रकर्षेण क्रियत उत्पाद्यते कायेमनयेतिव्युतत्तय प तिरुपादानं मृदादिकम्‌ । यद्यपि निमित्तकारणेन कलाखेनापि धट उत्पाद्यते तथा कुटाटस्य तदुत्पादने प्रकर्षो नास्ति । नहि कुटारो सृततिकेव कारय धटे वदा च्छति । तस्मात्कार्यं प्रवयुपकारप्रकषौदुपादारनवत्परकृतिः । ननु प्रकृतित्वं मायाय न तु ब्रह्मणः । तथा च व्वेताश्वतरा आमनन्ति-- “मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्‌” ॥ इति । नायं दोषः | मायाया ब्रह्मशक्तित्वेन स्वातन्ञ्याभावात्‌ | शक्तित्वमपि तत्रैवाऽऽम्नातम्‌- ८ न तस्य का करणं च विदयते न तत्समश्चाभ्याधिकश्च दृशयते | पराऽस्य शक्तिविविैव शरूयते स्वाभाविकी ज्ञानबलक्रिया च"! ॥ इति “ते ध्यानयोगानुगता अपदयन्देवात्मराक्त स्वगुणोनिगूढाम्‌ "॥ इति 0 न खलु शक्तिः कचिदपि स्वाश्रयस्य स्वतन्त्राऽवतिष्ठते । अतः शक्ति मायुया यप्रत्रृतित्वं तदेव ब्रह्मणः शाक्तेमतः प्रकृतित्वम्‌ । योऽय प्रकृतिर्षः मात्मा मायी महेधरोऽन्धन श्रुतः सोऽयमत्राऽऽत्मन इतल्मनेन पञ्चम्यमतेन न६ तस्माम्भायिनः परमात्मन आकाशः संभूत उत्पन्नः । प्रमात्मेवाऽका्षः द्ाकरेणं प्रतिमासत इत्यथः । यदुपादानकारणं मृद्रूपं तदतैतस्स्माद्धित्ं प्राण ्षीरस्वरूपमुपादानं स्वयं दध्याकारेण परिणमते । रउनुरूपमुपादानमन्ञानेन पि ॥ न ¢ 9 ल दि ^ ४ फ, १ घ. न्मानानदा। ९क. ल. व. ठ. निदिरियते। ३. नमे ष्क । ४ ढ्‌. ग्ड्पपः । ५. णमा । ६ ग. (तत्तस्या । [ा०८अनु °र्‌] कृष्णयणुरमदीयं तेततिरीयारण्यकष्‌ । ५९५ रेण विवतेते । तत्र नेयायिकादयो मृद्धटन्यायेन रसं परमाणुभिः पएृथिन्यादिकं नगदारम्यत इत्याहुः । सांख्यास्तु क्षीरदधिन्यायेन सत्त्वरनस्तमोगुणात्मकं प्रधानमेव हदकारादिजगदाकारेण परिणमत इति वणैयन्ति । वेदान्तास्तु रउजुसपन्यायेनं ैनगत्कल्पनािष्ठानमूतमखण्डेकरसं ब्रहैव स्वमायावशादाकाशादिनगदाकारेण वित इत्यभिप्रायेण सृष्टि प्रतिपादयन्ति । तेषु त्रिष मतेप्वारम्भपरिणामवादौ श्चारी- कमीमांसायां निराकृतौ । का तहं महभिप्रणीतयो्वादथोगैतिरिति चेन्मन्दबद्धयलुप्र- ह्थमवान्तरष्टिविषयो तौ वादाविति व्रूमः । यः पुमा्टीकायतमतानुमारेण देहमात्मले- नामिमन्यमानः स्वगेनरकयोगैन्तारं देहव्यतिरिक्तमात्मानमन्ञात्वा कर्माणि भ्योतिषठोमा- दीनि चाननुतिष्ठनपास्यमीश्वरमनज्ञात्वा तदुपासननेऽपि ब्रह्मखोकेतौ न प्रवर्तते । ताद. श्य जीशवरविवेकाय प्रयतमानो गांतमादिर्महापिः परमाणुम्यः ए्रिव्यद्यु्पक्तमुवाच | ृढकारणात्परत्रह्मण उत्पन्ना आकाशकारदिशः परमाणवश्च यदा व्यवस्थितास्तदा तत भरम्योत्तरकारीना पूषटिगे तमादुक्तपकारेण व्यवतिष्ठतम्‌ । किं निनं बेदान्ति- म्‌ | न चैतावता मायावादस्य हानिः राङ्कनीया । ब्रह्मादिस्तम्बान्तानां सवेष णिनां विचित्रप्र्ारभ्रममुत्पाद्यन्त्या माययैव दरयस्य गोतमादिमतशरमस्योत्पादित- वात्‌ । अनेनैव न्यायेन वेद न्तेया सृषटरमिहिता सा श्रान्तिभवेदिति चेत्‌ | मवत त्तयः ष्टन्तितवं॑बोधयितुमेव वेदान्तः प्रवृत्तत्वात्‌ | यथा मन्दाधिकारिणो ह्यतिरिक्ते स्वगपरा्ियोम्यं रकैत्ोत्मानं बोधयितुं गौतमस्योचोगस्तथा मध्यमाधि- रिणो त्रहमवोधयोग्यतायै क्त्वरहितं पराक्षिणं चिदात्मानमपङ्गं॑बोधाधतु कपिलम- ५; सास्यां निर्ममे । तत्र परमाणुभ्यः प्राचीना विदविद्विेकहेतुरवान्तरसषटः यलि वर्णिता । अखण्डैकरते ब्रह्मणि मायग॒चिज्नडमेदाश्िदात्मनां परस्मरभेद- पदिगुणाशत्येते पदाथः कल्पिताः । तत उत्तरकारीना सृष्टिः सांख्येनामिधर्िताम्‌। समा्यमीशरर विवेकत साख्योक्तेम्यः पञ्चविरातितत्ेम्यः पूरवमावि(वीयेकाद्श तलानि शेवागमेषु निरूप्यन्ते । श्रुतिस्तु प्रदशीनातवेनाऽऽकाशादिकां क्ियतीमपि शिपुदानहार । साकल्येन त्वभिथानमशक्यमनुपयुक्तं च । त्रह्मावोधद्वारत्वेन तदभिः ¶नम्‌ । तच्च दवारत्वमस्पामिधानेऽपि सेपच्ते | ९ दपतवेनोपयोगो गौडाच.रयस्वाहतः- “ सृष्ोहविम्फुलिङ्गायैः स्या चोदिताऽ्यथा । _ __ उपायः सोऽवताराय नासि भेदः कर्य॑चन » || इति । ~ ~~~ ^ क. सप । २घ.ण्नजः | ३२ क. व. 2. कुत्पायाः । ४ कष, ह, 16 | । ।५क, ख, ङ. कतारमात्मा० | ६ ग, च्यते । ए९। ५६६ भरौमत्सयणाचायैविसंवितभाष्यसमेेप्‌-- [भार ८७य्‌, मि :मृष्टिरषास्यत्वेन ज्ञेयत्वेन वा स्वतनसपरषाथौय कस्यते । सृष्टि ृ्टिविचछेय ; प्ा्ोतोतयेववचनाभावात्‌ | अत एव श्रुतिस्मृतिषुराणागेभेषु परख रेभेन बहुधा कथ्यमाना पष्टः सवऽपि वातिककरररङ्ीकता-- ८ यया यया भवेत्प व्यत्पत्तिः प्रत्यगात्मनि । सा शैव प्रियेह स्यात्साध्वी सौ चानवस्थिता ” ॥ इति । न॒ बहुमिष्टेषु बहनिधस्वरे पु कश्चिदेवाङ्गीकार्यो न त्वितरेऽङगीकाया इति { मोऽस्तीयलमतिप्रङ्चन । योऽयमाकाशो मायाविशिष्ट्ह्ण उपादानकारण स्तस्िन््ह्यंशो मायांदाश्चोमावनुगतीं । सत्य ज्ञाममिति यद्रू सत्यत्वेनभिरिं 7 दात्मकम्‌ । सदेव सोम्येति प्रक्रल तत्सत्यमिति श्रतत्वात्‌ । सत्वं चाऽऽकाशेऽ चछत्याकाशोऽमस्तीत्येवं मासतमानत्वात्‌ । मायात नामाऽऽश्चयेरूपत्वम्‌ । एन्रन केत गृहप्तादौ निर्गि सति मायेति छोकरैम्यैवहियमाणत्वात्‌ । यथा करस्यघनखूपे दर्पणे मापतमानो विषा आकोशपरतििम्ब आश्चयैरूपस्तथा गि सत्यज्ञानानन्तानन्दैकरसे ब्रह्मण्यसमावितस्याऽऽकाशस्य प्रतिमा आश्वयेरूपः | गृह। दिनिगरणमेनर्जोलिकव्यतिरेकेण केनापि कलमराक्यत्वादितरराश्चयेमित्यु एवमीश्वरेण निमिता आकाङावाय।दयो जीवेन केनापि निमात॒मशक्यत्वादशयं इत्युच्यन्ते । तदिदमाश्चयूपत्वं मा्याशः । यु वस्तूनामवक्राशप्रदानयीगय् पोऽयमाकाश्षमागः । एव चास्त्याश्चयैरूपमवकाराप्रदमित्येवं ब्रह्माशमायांशाम्य गत आकाशः प्रतिभासते । स्र च शब्दगुणकः । गिरिगुहादौ यः प्रतिध्वनिः पोऽ काशपमेतत्वेन प्रतीयमानत्वादाकाशगुण इत्युच्यते । यथोक्तशान्दमतरगुणकः काशप्रदस्याऽऽकराशस्य सर्जने कामतेकस्पावेव तु मायानिशिष्टस्य बरहणः। | लक्षयामीलयेववियेच्छा काम इत्युच्यते । यथा्तस्वरूप आकादो निप्पदयताग विधा मावना सेकरप इत्युच्यते । ब्रह्मणो मनोराहत्ेन मनोवृत्तिरूपाया भा अभविऽप्यनिन्त्यशाक्तिरूपमाथेव कामसेकलपारुधवृतिद्रयाकारेण विक्रियत ई इन्द्ियरहितस्याप्यचिन्यशक्तिबलात्वैन्यवहार ्रुयते-- -“ अपाणिपादो ° ग्रहीता परयत्यच्ुः स॒ शुणोत्यकणेः ” इति । पूवैसृष्टावनुष्टितानि पवि पूरवमपक्तानि प्रख्यकाठे मायािशिष्टे त्र्णि स्थित्वा शतैः पच्यते । षव तत्फलमोगदानाय जगत्पति । [ता ४ ध, । १. व. कतप्परते। रग. सा व्‌[ऽनः । ९ क, ष, ड, ग ्रेधं प्व । श्यतिरिकेन ॐ । ५ ग. °तिरिस्न % | + च, °ेच्छाप 1 प्रपाण ८अभे०.२] कृष्णयजुर्वेदीय तेततिरीयारण्यकम्‌ ५५६७ ततच्छैवागमसारपंग्रहरूपायां तच्ेभफारिंकायमुक्तम्‌- ५ स्तरे लिन्नानां निलिखानां प्राणिनं प्रमु; कपया । कुरते महाथ॑सहतिमेतेषामेव विश्रान्तये । कर्मविपाचनहेतोः पशुदयया एनरपीह परमेशः । सृष्टिं विधाय तेषां कमे विपाचयति देहमताम्‌ " ॥ इति । अतः प्राणिकमेपारिपाकरवशात्परमेश्वरस्य सिसक्षा सष्टन्यपदाथंसृष्टिगोचरसंकल्य- ्रपनायते । तदीयेच्छात्तकल्पावनुत्य सष्टन्यपदारथोऽपि तथवोत्पद्यते | अत एव प्र त्मपकरणे-‹ सत्यकामः सत्यतकर्पः " इत्या्नातम्‌ 1 एवं पत्युत्तरोत्तरपदा्था यथा यथाऽती सकस्पयति तथा तथा ते सर्वऽप्युत्पदयन्ते । प्रथमं सेष्टेनाऽऽकारनो पहतान्मायाविशिषटब्ह्मणो वायु; संभूत; । मायान्रह्मणोः स्व्ताधारणकारणत्वा तदपाथिभतस्याऽऽकाशस्य वायु प्त्यप्ताधारणलक्षणां प्रत्यासततिमपेक्ष्याऽऽकान्ञाद्रा गतयन्नातम्‌ । तस्य यो वायोगैणः स्पदः स॒ चानुष्णाश्ीतदूपः । आकाशस्यान्काश्च- ्वानवद्रहनं वायोः कलम्‌ | कारणधमाश्च तस्िन्वायावनुगच्छन्ति । अस्ति वायुरि तयभिधीयमानं स्वं ब्रह्मधर्मः । वस्त्वन्तरेप्वृष्टतवेनाऽऽश्वयंरूपो यो वायो स्वभावः पोऽ मायाधर्मः । समद्रतीरादौ प्रसरतो वायोर्यो घोषः सोऽयं शब्द आकाशधमः | एवं वायोरश्निरित्यादौ योजनीयम्‌ । भास्वररूपमशगृणः । प्रकाशचनमगनेः कायम्‌ । त्रापयत्ेः सत ब्रह्मधरम; । इतरसवैवस्तुविलक्षणत्वेनाऽऽश्चयेकरत्वं मायाधमेः । वल योऽय मुगुमवितिशब्दः सोऽयमाकारोधमेः । यप्तृप्णः स्यदः सोऽयं वायुधमेः। त्र रब्दस्पशयोराकाशवायुनिष्ठशब्दादिवेरक्षण्यं माप्तमानं यदस्ति तद्प्याश्चयहेतु- वन्मायप्रुक्तमेव । यथोक्तादभररापः संभूता; । अपां मधुररसो विशेषगुणः । 7रणयमीश्च॒ततरानुगच्छन्ति । आपः सन्ति । ताश्चेतरविरक्षणेन द्रवत्वेनाऽऽश्वय- षाः | पापणवहुलनदीप्रवाहादौ बुदुबुखित्येवं शब्दः श्रुयते । स्परीः शीतलः । सूपं तम्‌ । ताद्शीम्योऽद्भ्यः पृथिवी संभूता । गन्धस्तस्या विशेषगुणः । अक्षि धवी । परा च काडिन्येनेतरविरक्षणेनाऽऽश्वयरूपा | तस्यां च मूत॑द्रव्यत्तयोगेन कटकटे शब्दः श्रूयते | स्प; कठिनः । रपं नीरपीतादयनेकाविधम्‌ | रसो मधुरादिक्षणः। तप पश्चमृतावियेके संगृहयोक्तम्‌-- “ शब्द्स्पश्चौ रूपरसौ गन्धो भूतगुणा इमे । एकद्धित्रिचतुष्पश्च गुणा व्योमादिषु मात्‌ ॥ प्रतिध्वनिर्वयच्छब्दो वायौ नीसीति शान्दनम्‌ । अनुप्णारीत्सपर्शो वहो भुगुभुगुध्वनिः ॥ १ क. नुर्प्रत्य। ~ ५६८ भ्ीमत्सायणाचायीविरचितभाप्यसमेतम्‌-- [भपा०८अब्‌ उष्णः स्परोः प्रभा रूपं जले बुुबुध्वनिः । शीतः स्पशः शष्टरूपं रसो माधुयेमीरितम्‌ ॥ भूमौ कटकटादाब्दः स्पशे: कटिन शयते । नीलादिकं च भूरूपं मधुराम्लादिको रसः ॥ । पुरभीतरगन्प दवौ गुणाः सम्यग्विवेचिताः ” | इति | इत्थमाकाशादिपथिव्यन्तानां पश्चमूतानां पृष्टरुक्ता । ओषध्यत्तपुरुषा मौका सृष्टिकथनेन गिरिन्दीसमुद्रादिकृतलमौतिकसष्टिरपलक्षयते । यद्यपि मिथुननन्यः । दिदेहाः सर्वैऽप्यन्नमयास्तथाऽपि मनुप्यदेहस्य ज्ञानकमोधिकारित्वेन प्राधान्य तेषु पुरुषसृष्टिर्ाभिहिता । तच प्राधान्यमेतरेयके स्पष्ट प्रतीयते-“ पुरे ते विस्तरामात्मा स॒ हि प्रज्ञानेन मेपन्नतमो विज्ञातं वदति विज्ञातं पस्यति कद १ वेद लेकारोकौ मर््यनामृतमीप्पत्येवं सेप्नोऽथेतरेषां पदानामरनायापिप मिविज्ञानं न विज्ञातं वदन्ति न विज्ञातं परयन्ति न विदुः श्वस्तन न लोकारो इति । एतस्या आकाशादिपुरुषान्दाया मृतभौतिकसृष्टेः स्वयमुपाद्‌।नरपा वारय ण्यपि प्रकृतित्वमापादयन्ती या माया तस्याः स्वभावविदेष उन्तरतापनीये विष ्नातः--“ माया च तमेरूपाऽनुृतेस्तदेतजेडं मोहात्मकमनन्तं इच्छगिदं स्यास्य व्य्निका नित्यं नित्यनिवृत्ताऽपि मृदैरालेव टषाऽस्य सच्मपत्तं च द, पिद्धत्वापिद्धत्वाम्यां स्वतन्त्रास्वतन्तरतेन ” इति । अस्याः श्रुतेरमिप्रायधित्रदीपे प्र्चितः-- ५ पमाया चेयं तमोषूपा तापनीये तदीरणात्‌ । अनुमृतिस्तत्र मानं प्रतिजज्ञे शरुतिः स्वयम्‌ ॥ जडं मोहात्मकं तवत्यमुमावयति श्रतिः । आबालगोपं स्पष्टत्वादानन्त्यं तस्य साऽ्रवीत्‌ ॥ अचिदात्मघरादीनां यत्स्वरूपं ज हे तत्‌ । यत्र कुण्ठी भवेद्रुद्धिः स मोह इ।त लोकिकाः ॥ इत्यं छौकिकद्टयेतत्रप्यनुमूयते । युक्तिदृष्ट्या त्वनिर्वाच्यं नाप्रदासीदिति श्रुतेः ॥ नाप्तदासीद्विमातत्वानो सदासीच्च बाधनात्‌ । विद्यादृष्ट्या श्प तुच्छं तस्य नित्यनिवृत्तितः ॥ «~~~ ध ~~~ ~ -------- ----~ या यानानि ~“ ॥ ) ग. धव. श्डनापिः । २ग. (रपसा | ३ ग, जहमा । रपा जनु] - कृष्णयञुर्वेदीयं तैत्तिरीयारण्यकग | ` ` ५६९ तुच्छाऽनिरवेचनीया च वास्तंवी चेत्यप्तौ निधा | ज्ञेया माया तिभिनेतिः श्रौतयैक्तिकरीकिकः | अस्य सच्वमपतत्व॑ च जगतो दर्शयत्यसौ । . प्रसारणाच्च सकोचाद्यथा चित्रपटस्तथा ॥ अस्वतन्त्रा हि माया स्यादप्रतीतेविना चितिम्‌ | स्वतन्त्राऽपि तथेव स्यादस्ङ्गस्यान्यथाक्पे; ॥ कूटस्थापङ्गमात्मानं जगच्वेन करोति सा । ` विदामापतस्वरूपेण जीवेशावपि निर्ममे ॥ ` कूटस्यमनुपद्रुत्य करोति नगद्‌दिकम्‌ | ुधेधेकविधायिन्यां मायायां का चमत्कृतिः ॥ द्रवत्वमुदके वहावोप्ण्यं काटिन्यमदमनि । मायायां दुष्टत्वं च स्वतः सिध्यति नान्यतः ॥ न वेत्ति मायिनं खक यावत्तावच्चमत्कृतिम । ह ज धत्ते मनप्ि प्श्चत्त॒ मायपेत्युपाम्यति ॥ प्रतरन्ति हि चोद्यानि जगद्रस्तुत्ववादिषु | न चोदनीय मायायां वैस्यां चोचेकरूपतः ॥ ` चोयेऽपि यदि चोद्यं स्या्छन्चोयये चोद्यते मया | परिहाय ततश्चोद्यं न पनः प्रतिचोद्यताम्‌ ॥ विश्मयेकशरीराया मायायश्चो्रूपतः । अन्वेष्यः परिहारोऽस्या बुद्धिमद्धेः प्रयत्नतः ॥ मायात्वमेव निश्चयर्मिति चेत्तरि निधन | टकप्रपिद्धमायाया लक्षणं यत्तदीक्ष्यताम्‌ ॥ न निरूपयितु शक्या विस्पष्टं मासते च या । प्रा मयेतीन्द्रनारादौ लेका: संप्रतिपेदिरे ॥ स्पष्टं भाति जगच्चेदमशक्यं त्िरूपणम्‌ । मायामयं जगत्तस्मादीक्षस्वापक्षपाततः ॥ निरूपयितुमारब्ये निखिलैरपि पण्डितैः । अज्ञानं पुरतस्तेषां भाति कक्ष्यापु कापुचित्‌ ॥ देहेद्धियादयो भावा वीयेणोत्पदिताः कथम्‌ | कथ वा तत्र चैतन्यमित्युक्ते ते किमुत्तरम्‌ ॥ ~---- ~ - -- ~~------- ~ ---~- १क ई येन्त्यं | २ व. तणात्गदय.। ५७० ्ीमत्सायणाचायविरवितभाप्यसमेतम्‌ू-- [प्रपा ८अत्‌०६ वी्स्थैव स्वभावश्चेत्कथं तद्विदितं त्वया ॥ अन्वयव्यतिरेफ यो भप्रौ तौ म्यथवीय॑तः । न जानामि किमप्येतदि्यन्ते शरणे तत ॥ अत एव महान्तोऽस्य प्रबदन्तीन्द्रनारताम्‌ । एतस्माकिमिवेन्दरनाल्मपरं यद्गभवासस्थितं रेतश्चेतति हस्तमस्तकपदप्ोदूतनानाङ्करम्‌ | यण शिशुत्वयोवनजरवेषैरनेनेवृतं परयत्यात्ि शुणोति जिघरति तथा गच्छत्यथाऽऽगच्छति ॥ देहवद्वटधानादौ सुविभायं विरोक्यताम्‌ । क धानाः कुत्र वा वृकषस्तस्मान्मयेति निश्चिनु ॥ निर्क्तावमिमानं ये दधते ताक्षिकादयः हषमिश्रादिमिस्ते तु खण्डनादौ सुशिक्षिताः ॥ अचिन्त्याः खलु ये मावा न तो्तर्केण योजयेत्‌ | अचिन्त्यरचनारूपं मनप्ताऽपि जगत्खलु ॥ अचिन्त्यरचनाशक्तिबीज मायेति निश्चिनु । मायाबीजं तदेके सुषुप्तावनुभूयते ” ॥ इति । ईडमायाधिष्ठानत्वेन मायी महेश्वरो यः स श्वेताश्वतरैराक्नातः । तस्य तषट एव।ऽऽमनन्ति--“अस्मान्मायी सृजते विश्वमेतत्तस्मिश्वन्यो मायया पनिरद " ई सष्टिभये जने मतमेद्‌। माण्डुकयश।खायामन्नायनत ५ विभृतिप्रपतवं त्वन्ये मन्यन्ते सृष्टिचिन्तकाः । स्वप्मायाप्रूपेति पृष्िरनयर्विकसििता ॥ इच्छामात्रं प्रभोः सृष्टिरिति प्र्टिधिनिश्िता । कालातप्रसूति भूतानां मन्यन्ते काचिन्तका; ॥ भोगाय सृष्टिरित्यन्ये क्रीडाथमिति चापरे । देवस्यैष स्वभावोऽयमाप्तकामस्य का खहा '! ॥ इति । | य; प्रस्तवो जगदुत्पत्तिः सेयमीश्वरस्य विभतिस्तत्प्रकटनामैमीशवरः सून? मतम्‌ । यथा स्वप्ना विचारमन्तरेणाकमस्मादुत्पद्यते तद्रदिति द्वितीयं मतम्‌ । इन ठ्प। माया यथा के चमत्कारूप। तथ। चमत्कारपरद्दीना्थेमिति तृतीयं २ यथा सत्स्वपि बहुषु भक्ष्यमोग्येषु कथित्किवित्स्वी करोतीत्यत्र तदिच्छैव र तद्वदिति चतुर्थं मतम्‌ । यथा वपतम्तादूृरिङ्गानि पप्पोद्धमादीनि कालश ~ -- ----- ---- ~~~ *~- --- ~~ १६. ग्वाप्रव्लि। २क.ख.घ. छ, कषयो । क, त इ. तदत । पपा ८अनु०२] कृष्णयभुरवेदीयं तेत्तिरीयारण्यकम्‌ । ४५७१ नानि तद्वदिति पशम मतम्‌ | यथ कृषिवाणिज्यादिकं स्वभोगाै॑ करियते तद्वदिति पं मतन्‌ । यथाञ्तचूतादिकं क्रीडथ तद्वदिति सप्तमं मतम्‌ । यथा ब्रह्मत्वस्य पविदानन्दैकरत्वं स्वभावस्तथा मायाविशिष्स्य सृष्िस्थितिसंहारा; स्वभावभूता अतो निःसह प्रयोजनविशेषो न कल्पनीय इत्यष्टमं मतम्‌ | एतदेव सिद्धान्तरहस्यम्‌ | ननु कमौण्येव स्वस्वफलद्‌नाय प्रणिदेह नुत्पाद्यन्ति किमनेनशवेणेति वेन । इश्वर एव फट्दातेति तृतीयाध्यायस्य द्वितीयपादे # चिम्तितत्वत्‌ | ८ कमैव फलदं यद्भा कमराधित ईशवरः। अपूवोवान्तरद्वारा कमणः फ़ल्दृतृत। ॥ अचेतनात्फलासूतेः शाख्रीयत्पूजितेश्वरत्‌ । कालान्तरे फखोत्पत्तेनौपूवैपरिकरपन। ॥ अकषविनाशिनाऽपि कमेणोऽपूकंव्यवधानेन काठान्तरमाविफलप्रदत्व्षमवार्दीधरक- रने भरवमिति प्राप्ते बरूमः--अनेतनस्य कर्मणोऽपू्वस्य तारतम्धेन प्रतिनियतफलं दातुं न स्तामथ्यमसति | छोके सेवादिक्रियायामचेतनायां तददवीनात्तत; सेवितराजव- पूनितशवरात्कलसिद्धिरम्युपेया । न॒ च कर्पनागोरवं शाश्चतिद्धवेनेश्वरस्याकल्पनी- यत्वात्‌ । ^ एष हेव पताधु कमं कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते । एष उ एवापाधु कमं कारयति तं यमधो निनीषते '" इति श्रुतिरीश्वरस्यैव धर्माधर्मयोः फल- तृत तत्कारयितृत्वं चामिदयाति । सति चेश्वरस्य प्रामाणिकत्वे ततैव प्र्युताश्ुत- ्यापूव्य कल्पने गौरवं भवेत्‌ । तस्माकरमैमिराराधित इश्वरः फलदाता ” । तस्येधरस्योमयविधकारणत्वं मथमाध्यायस्य चतुर्थपादे + विन्तितम्‌-- ¢“ निमित्तमेव ब्रह्म स्यादुपादानं च वेक्षणात्‌ । कुखाङवन्निमित्तं तमनोप।दानं सृदादिवत्‌ ॥ बहु स्यामित्युपादानभावाऽपि श्रत इकषितुः | एकवुद्धचा सवेधीश्च तस्माद्रह्मोमयात्मक्रम्‌ ॥ भत्कारणव्प्रतिपादकानि सर्वाणि वाक्यानि पिषयः ' तत्र किं ब्रह्म निमित्त. कारणमभेवोतोपादानकारणमपीति सेदेे निमित्तकषारणमेवेति तावत्प्राप्तम्‌ । कुतः । > १ (^ पतते सज्यकायेविषयपयारोचनश्चवणात्‌ । पयौरोचनं च निमित्तकारणमेवेति प्रति पः -.'देतत बहू स्यां प्रनायेय” हृतीसषिदुरेव प्रक्वेणो तत्या बहुभावः श्रयते । तत ~ = म ज ०9 * फलमत उपपत्तेः--अ०© सू० अः 8१० ९अ२८सू ३८ । + प्रकृतिश्च प्रति दृशन्तानपतेत्रात्‌-- अ०स्‌० अ> \ पा० ४ अ०५ म्‌, २३। += र ~= == ऋ-------- ----~- ~ ~ ~~ - ~क १ च, अक्षणि. । ५७१ नरामत्सायनाचायोवरचतनर्वतनतन्‌- (419 < ०२] उपादानत्वमप्यस्ति । विच येनाश्तं श्रुते मवतीलादिना . बरहमण्येकसिमञश्रते सक्च मपि जगच्छतमेव भवतीति प्रतिपाच्ते । तदेतदेकविज्ञानेन सवेविज्ञानम्‌ । तच ब्रम सर्वोपादानत्वे सति ब्रह्मन्यतिरेकेण कायाभावादुपपदयिद सुदकम्‌ । केवडनिित्त वु सर्वषु कार्ष > हन्यतिरिकतेषु सत्मु कथं नामेकविज्ञानेन सवेविज्ञानं प्रतिषौयेत। तरस्मादुमयविधकारणं तह्य"? | षे . तस्योमयनिधक्‌। रणत्वस्य प्रतिपादको वेदान्तसमन्वयः श्रु्यन्तरविततवादपरिहि ततव स्मयतः- | | - | ८ समन्वयो जगचयोनौ न युक्तो युज्यतेऽथ वा | , न युक्तो वेदवाक्येषु परस्परविरोधतः । | सगक्रमनिवादेऽपि नापौ सष्टरि युज्यते । | अव्याङृतमसलपरोक्तं यक्तोऽपौ कारणे ततः " ॥ इति। योऽयं बरेदान्तानां समन्वयो जगत्कारणविषयः सा्थैखिभिः पदिः प्रतिपारितसत -माकषिप्य समाधातुमयमारम्भः । न युक्तोऽयं समन्वय इति तावत्प्राप्तम्‌ । कृते दान्तेषु बहुरो. विरोधप्रतीतेः । प्रामाण्यस्यैव दुः सेपादत्वात्‌ । तथाहि--भ्‌ आकाशः समृतः " इति तैत्तिरीयके षियदादीस्रति चष्ट श्रयते । शछादोगे- (तत्तनोऽप॒नतः' इति तेनदीनप्रति । पेतरेयके--“ इमौँखाकानसृनत इ रोका(प्रति । भुण्डके--“ एतस्माउनायते प्राणः ” इति प्राणादीन्प्रति | न केव कार्द्रारौव विरोधः विंतु कारणस्वरूपोषन्यासेऽपि | “पदेव सोम्येदमप्र॒ आर्‌ इति च्छान्दोग्ये सदरूषत्वं कारणस्यावगम्यते । तेत्तिरीयके ठ-- “अप्व इक आसीत्‌ ” इत्यसद्रूपत्वम्‌ । एेतरेयके च--“ आत्मा वा इदमेक एवाग्र अपीत इयात्मरूपत्वम्‌ । अतो विरोधान्न युक्तः समन्वय इति प्राते बमः-- मवतु ¶ मुञयेषु वियदादिषु तत्क्रमे च विवादः । वियद्‌दीनामतास्पैषिषरयादू्ि ्रह्मनोधाथैव तदुपन्यासः । तात्पय॑तिे तु जगत्छषटरि ब्रह्मणि, न कापि विवाद कनित्सच्छव्देनोक्तस्य बरा्मणोऽन्यतर सैजीवस्वरूपत्वविवक्षयाऽऽत्मदान्देनमिषाना्‌ यत्वसच्छब्देनामिधानं तदव्याङतामिपरायम्‌ । न त्वल्य्तासत्वाभिभरायम्‌ । कषमा स्तवाय ' इति श्रुत्यन्तरे चःसत्कारणत्वनिभधात्‌ । तस्मदेकवाक्यतायाः ११९ त्वाययुक्तो नगत्कारणे समन्वयः । | स ( स निका क -----~~~ त > >~ ० 1 ५ कारणत्वेन चाऽऽकाशादिषु यथा व्य्दित्रोकतः-ब०पूृ०भन १ ५५“ अ> ४ _.__._.----------~- ॥ [सीति =-= १५. "प्ते । तः । 0, # ा०८अनु०२] कृष्णयजुर्वेदीय तेत्तिरीयारण्यकम्‌ | ५७३ तवं पनरपि परमाण्वादिकारणानां श्व तत्वनिराकरणेन स एव #समवितः- ८८अण्वादेरपि हेतुत्वं श्रतं ब्रह्मण एव वा | वटधानादिदृष्टन्तादण्वदिरपि तच्छरृतम्‌ ॥ शृन्याण्वादिप्वेकनुद्धया सवैबुद्धिनं युज्यते | ्यत्रहमण्यपि धानाद्यस्ततेो ब्रहैव कारणम्‌| दसो विषयः । तत्र क त्रह्मण इव परमाणुशुन्यादीनामपि कनिज्जगत्कारणलव तमस्ति । अथवा सवत्र ब्रह्मण एव कारणत्वं प्रतिनियतमिति सेश्चयः । अण्वादे- प कारणत्वं शृतम्‌ । कुतः । वटधानादिद्ान्तश्रवणात्‌ । तथा हि--छन्दोग्य र्ये श्वेतकेतुं प्रत्युपदिशन्रहाटकः सूष्षमतत्वे सथूर्य नगतोऽनत्ावं प्रतिषा- धतु महवृक्षगभितानि वटबीनानि दृष्टान्ततवेनोदाजहार । अतस्तत्सदशाः परमा पो दा्टीन्तिकत्वेन श्रुता मवन्ति । शून्यस्य च--“अपदर इदुमग् आरात्‌ ” इति क्दिव कारणत्व श्चतम्‌ । (स्वभावमेके कवयो वदन्ति काट तथाऽन्ये" इति मावकालप्लौ श्रुतो । तस्मातपरमाण्वादीनामापि श्रौतं कारणत्व(पेति प्राप्त मः-एकविनज्ञानेन सवेविन्ञानं श्ुन्यादिमतेषु नोपपद्यते । रन्यादिभिरजन्यस्य ब्रह्मणः नयागिज्ञाननाज्ञातत्वात्‌ । धाना देदृष्टान्तस्तु ब्रह्मणो ऽषीन्दियागम्यतया मक््मत्वादुपः यते । अपतच्छन्दस्य नामरूपराहित्याभिप्रायश्चतुर्थाधिकरणे वार्णितः। स्वभावकालपक्षौ तत्वेन श्रत्योषन्यस्तौ । तस्माद्रदैव श्रत्यभिदितं जगत्कारणं न परमाण्वादीति द्रम्‌ "| ॥ तस्यतस्य समन्वयस्य स्यृतिविरोधतकरिरोधौ द्वितीयाध्यायस्य भथमपादे त्रयो- 7थिकररणेः पितौ । तत संग्रहकारः -+पभमाभिकरणमारचयति-- “ सास्यस्मत्याऽस्ति संकोचो न वा वेदपतमन्वये | धर वेदः सावकाशः संकोच्योऽनवकाशया | त्यक्षशचतिमूलामिमंन्वादिस्मृतिभिः स्पृतिः । अमृ कापिद्धी बाध्या न सकोचोऽनया ततः ॥ सादे स्ेप्वधिकरणेषु पूव।ध्यायोक्तः समन्वयो विषयः । तत्रासिन्नधिकरणे य समन्वयस्य सांख्यस्मलयाऽमिसंपोचोऽस्ति न तेति संशयः । सेकोचोऽस्तीति हम्‌ । कुतः सांयस्मृतेरनवकाशत्वेन प्रबरत्वात्‌ । सांख्यस्पृतिरि वसतु मां -------- = * एन पर्य ग्यास्य्राता गयास्याता~बरसू अ० १ पा० ४ अ० स्‌५ २८। + स्प्त्यन. रदपापङ्ग इते चेनानःरमन्यवङ रदोषप्रङकत्‌-ब ०प०अ ° रपा १अ० १ १। ~ =-= सरः = = --~-~-----~ ~ ~= ~ [ च ~ --- - -----~---- ~ ~ ----- = र त न ९क.ग. इ... गति षिद्धन्त्पेः॥ ५७४ शोमत्सायणाचायावराचतमाष्यसमतम्‌-- [भा (अनु तच्वनिरूपणायव प्रवृत्ता न त्वन्यं धमै कनिदपि प्रतिप।दयितुम्‌ । यदि तषि वतन्यप्तौ बाध्येत तदा निरवकाशा स्यात्‌ । वेदस्तु धम्म" प्रतिपादन स्मिन्नाध्यमानोऽपि म सावकाशः । तस्मादनवकाश्षया स्मृत्या सवकारस्य पे संकोचो युक्त इति प्रि बरुमः-- सांख्यस्मृत्या वेदस्य संकोचो न युक्तः मन्वादिस्मरतिमिवैह्यकारणवादिनीमिबोधितत्वात्‌ । प्रबहा दि मन्वादिस्मृतयः | सषेदमूकत्वात्‌ | ग तु तथा कपिली स्मृतिः । नहि प्रधानकारणवाद भूतं कंचन वेदमुपरभामहे । दद्यमानवेद्वाक्यान नह्मपरतवरप पूवमेव निर्णीत तस्मान सांख्यस्मृत्या वेदस्य संकोचो युक्तः " । # द्वितीयाधिकरणमारचयति-- ५ योगस्मृत्याऽपि संकोचो न वा योगो हि वैदिकः । तच्छज्ञानोपयुक्तश्च ततः संकुच्यत तया ॥ प्रमाऽपि योगे तात्पयीदतात्पयान्न सता प्रमा | अविटिके प्रधानाद।वकोचस्तयाऽप्यतः ॥ योगस्मृति; पातञ्जला तत्रोक्तोऽ्टङ्गयोगः प्रतयक्षवेदेऽप्युपलम्यते | " श्वतराटिश्चाखासु योगस्य प्रपश्चितत्वात्‌ । रिचायं योगस्त्चज्ञानोपयोगी ।। त्वरया बुद्धयेति योगप्ताध्यस्य चिततेक्यस्य ्रह्मप्ताक्षात्कारहेतुत्व्रवणात्‌ | माणमूतं योगशाह्मम्‌ । तच प्रधानस्यैव जगतकारणतां वक्ति । तस्माद्ोगप वेदस्य संकोच इति परति ब्रूमः--अशङ्गोगे ता्पयेव्तरासममाणमूताऽ१ पती समतिरतैदिके प्रधानादौ न प्रमाणं तत्र तात्पर्यीमावात्‌ । तथा हि-५ अथ यर सनम्‌ ? इति प्रतिज्ञाय “ योगशचित्तवृततिनिरोधः `" इति योगस्यैव रक्षणमुक्वा कत्लदालञेण प्रपश्चयामातेति तस्य योगे तात्पयैम्‌ । परधानादीनि द. पायतया प्रतिजन्ते किं तिं द्वितीयपादे यमनियमादिप्ताधनपरतिपादके है हानं हानहेतु च विवेचयम््रङ्गातसं सयसद्गपरतद्धानि मधानारीनि यामह न तत्र तात्परयम्‌ । तस्मान्न योगस्मृत्या वेदस्य संकोचः । +तृतीयाधिकरणमारचयति-- ८ ्रलक्षण्याख्यतरकेण बध्यतेऽथ न बाध्यते । बाध्यते साम्यनियमात्कार्यकारणवस्तुनोः ॥ -- ~~ -~ न= =-= ~~ -- [ज षा ५ एतेन योधः प्रतयुकः--त्र म्‌-अः र पा० १ अ २ ० ९117 [महक्षा तथात्वं च राब्दातू- बम सू अ. रपः० ) अ? ३८ ”। क क 3 गं जक ११,नत* !रग. व्यजहरिष । भवा० ८अनु ०२९] - कृष्णयजुरवेदीयं तेत्तिरीयारण्यक्म्‌ । ५७५ मृद्धटादी समत्वेऽपि दष्ट वृश्िककेशयोः | स्वकारणेन वैषम्यं तकौ माप्तो न बाधकः ॥ वेतनं जगचेतनाद्रह्मण। न जायते विलक्षणत्वात्‌ । यद्येन विलक्षणं तत्तस्मान्न यते । यथा गोमेहिषीत्यनेन तक्रेण समन्वयो बाध्यत इति प्रात बरूमः--ये ये कार्- ए ते ते सरक्षणे इत्यस्या म्यापेवृश्चिककेक्षयोन्यभिचरो दृश्यते । अचेतनाद्रोमया- धिस्य चेतनस्योत्पत्तश्चेतन।च पुरुषादचेतनानां केशानामुत्पचमानत्वात्‌ । अतो -िरेक्षः शष्कतर्को न कुत्रापि प्रतितिष्ठति । दतमाचाय ^ यत्नेनानुमितोऽप्यथेः कृष्टाडेरनमातमिः । अभियुक्ततरैरन्येरन्यथेवोपपाचयते `” ॥ इति । तम्मादाम।प्तत्वाद्रंरक्षण्यहेतुने बाधकः " | + चतु्थाधिकरणम।रचयति-- ५ बाधोऽस्ति परमाण्वादिमौैर्नो वा यतः पटः | युनतन्तुमिरारन्धो दृोऽतो बध्यते मतैः ॥ शिष्टष्टाऽपि स्छतिस्त्यक्ता शिष्टत्यक्तं मतं किमु । न तैनधो विवर्ते तु न्युनत्वनियमो नहि ॥ स्ययोगस्मृतिभ्यां तदीयतर्कैण च बाधो माऽस्तु नाम | कणादबुद्धादिस्म- निस्तदीयतकवेण च समन्वयो बाध्यताम्‌ । कणादो हि परमर्षिः परमाणनां जग- गणत्वं स्मरति स्म, तरक च तस्मिन्न प्रोवाच । विमतं व्यणुकादिकं खन्युनपसिमि- नाऽऽब्धम्‌ । कायेद्रम्यत्वात्‌ । यथा त.तुभि; पट इति । बद्धश्च भगवतो विष्णो तारः , स चामावं जण्द्धेतं स्मरति स्म, तकर च तदनकृट्माह । विमतं भावष्पं देभावपुरःसर्‌ भावषूपत्वाद्यथा पुषतिपुरः सरः स्वक्नरपश्च इति । तस्मात्ते: प्रवरे णादादिमंतनोध इतिं प्राप्त नूमः-- यद्‌ वैदिकशिरोमणिभिः पुराणकतृमिस्तत्र तत्र द्गदुदाहता परकृतिपुरुषादिप्रतिषादिका सांस्ययोगस्मृतिजेगत्कारणविषये दौब न प्रिक्ता तदा निखिैः शिषटसपेक्षितानां कणादादिमतानां दौस्यमिति शमु ध्यम्‌ । न खदु ब्राह्मपाग्मादिषु एरणेषु कवचिदपि प्रसङ्गाद्न्यणुकादिप्क्रियादाहृता | पु “ हतुका््वकवृत्तीश्च वाङ्मात्रेणापि नार्चयेत्‌ !› इति बहुशो निन्दोपटभ्यते । द न्ूनारभ्यत्वनियम उक्ते नाती विवर्तवादेऽप्षि । दुरस्यपपैताग्रस्थितेमेह चिव [ज , ~ ~ ~~ ~~ "~ ---~ ------ ध [1 "र ---- ~ ~ ० * एत॑न 1र९।१।१्ग्रह्‌ आपि व्यस्ताः जन्म च्अः २ पा ' अ ४ न. ९२ । पक \ त. वत्तिः । अवेत° । २ ल. प्ते पतेः! ३व. "न्ब" । ४ स. भ्यनि' । --`--------~ --~-- ~= ५७६ शरमर्सायणाचायैविरचितभाष्यसमेतम्‌-- [्षा०८अग त्यलपदूयीम्भरमस्य जन्यमानत्वतत्‌ । यदप्यभावपुरःसरत्वानुमानं तत्रापि साध्वि च्ान्तः । पुपुेरवस्यातवनावस्थावत आत्मनः सदरुप्यङ्गीकरणीयत्वे सति छ मावपुरःपरत्वात्‌ । तस्मदितेम॑तैनौत्ति बाधः " | | `, पञ्चमाधिकरणमाचरयति - ५. अद्वैतं बध्यते नो वा मोक्तमोगयकिभेदतः । प्रयक्षादिप्मासिद्धो मेदोऽपावन्यबाधकः ॥ तरद्गफेनभेदेऽपि समद्रामेद श्यते | भोक्त॒मोग्यविभेदेऽपि ब्ह्द्वितं न बाध्यते ” ॥ इति । समन्वयेनावगम्यमानमद्रैतं प्रक्षादिपरपिद्धेन भोक्तमोग्यविभेदेन बाध्यत इति ` न | तरङ्गादिरूपेण भेदस्य .समुद्ररूपेणामेद्य च इष्टत्वेन मेदामेदयोरविरोधामाव मेद्‌भेदाषिरोधन्यवदहारस्याऽऽकारभेदेनापि रहितेऽत्यन्तमेकस्मिन्नपि वस्तुनि साक त्वात्‌ । तस्म्र्यक्ररिणद्रैतं मोक्तुमोग्याकरेण द्वैतमित्याकारमेदान्वस्थपिदर कोऽपि बाधः '' | | +षष्ठपिकरणम।रचयति- ५ भेद॒भिदौ ता्तिकं स्तो यदि वा व्यावहारं । समुदरादाविव तयोब।घामावेन ताचतिकरं ॥ नाधित श्रतियुक्तिम्यां तावतो व्यावहारिक । कायैस्य कारणाभेदाददरैं ब्रह्म ताचिक्रम्‌ ॥ स्पष्टो संरायपृवंपक्षो । “नेह नानाऽस्ति पचन '' इति श्रुतिभदं बाधते | यु परस्परोपमदात्मकयोभदामेदयोरेकतराप्रमवदिकन्मिश्चन््रमपि द्वित्वासंभवात्‌ । ° पृवोधिकरण आकारभेदादधेद्‌ इति तदप्य्तत्‌ । अद्वैते वस्वुन्याकारमेद्य्पतिष समुद्रादौ तु चष्टत्वादुम्युपगम्यते । नहि दृष्टेऽनुपपन्नं नामेति न्यायात्‌ । अ ह्मकरारनगदाकारौ दृषटाविति चेन्न । ब्रह्मणः शासैकपतमभिगम्यत्वात्‌ । तस्माच ुक्तिम्यां बाधितत्वग्ध वहार मेदामेदौ | किं तहि वसिविति वेद्वत ए कार्यस्य कारणाव्यतिरेकेण कारणमात्रस्य वस्तुत्वात्‌ | तथा च श्ुतिगृत्तिकादि कारणस्ैव सत्यत्वं प्रतिपादयति यथा सोम्धैकेन मृत्पिण्डेन प मृन्मयं † स्थद्वाचाऽऽर्म्भणं विकारो नामपेयं मृत्तिकेत्येव सत्यमेवं सोम्य प॒ अदिशो मवि" ` -- ----*~ ~ -- = ५ भोक््पततदिभागन्वेत्प्याहोकत-्० चू० अ०रएा० १ अण०्५पू९ ! तदुनन्यत्वमारम्भणशब्दादिम्पः--ब० पू० अ० रपा १अ० 3 पूर १४। ॥ १.६ अन ~ -ग ~ -~-~ ~~~ व मी 9 70 १ ख. 'रल्मलद्‌। २. दू {दूदरव-म'। ३३.. इ, प्।५५ । । प्रपा ¢ ८अनु ०२९ 1 । कुष्णयसुरवेदीयं तैरिरीयारण्यकमूः) र ५५ ध ` अध्यायमर्थः । प्रौढो मृतिपण्डः कारणं तद्धिकारा घटशरावादयंः । तत्र मृदररत्वम्यदूघ्- दीति चन्यानि वस्ती ताकि मन्यन्ते | तत्र घटादीनां प्रथमस्ुत्वनिरासाय ि्रशब्देन श्रुतिस्तन्न्यवह(ति । मृ्वस्तनो क्करराः सेरधानविरोषा घ्रटाद्यो न एथक्र्तुभूताः । यथा देवशत्तस्य बाल्यथोवनस्याविरादयस्तद्त्‌ । एवं च सति घ्या. काप्तिभासदश्ायामपि सन्मात्रमेव स्वतन्त्रं वस्तु | ततो मृ्वगतीयां घ्रगरदीनां यत्ता सिक स्वल्प॑ततपवैमव तम्‌ | अ(काएविशेषो न ज्ञायत इति चेन्मा ज्ञ.यतां माम | षमवस्तुमूतानामनिन्ञासाहेत्वात्‌ । चनुषा प्रतिभासमाना अपि विकारा निरूपिताः रो शद्यतिरकेण न स्वरूपं किंविहठमन्ते। परोऽ शरावेऽयमिति वा्नप्पाचना- ममयमातरं कमन्ते । अतो निवेशतुकत्ये सत्युपम्यमानत्वरूपेण मिथ्यात्वरक्षणेनेपे. तत्ववप्त्था विकाराः । एत्ति तु विकारव्यतिरेकेणापि स्वरूपं लमत इति पतया | तथ ब्रह्मोपदेशो ऽवगन्तव्यः । बर प्रणि मृत्तिक न्याय्य जगति घयादिन्यायस्य च योज- षुं शक्यत्वादिति । तस्माज्ञातो बद्ममेदादु्ैतं ब्रह्म ताचचिक्रम्‌ | एवंविधविवारशू- यना पुरपाणामापातदृ्या वेदेनाम्युपेता्ितीयत्रहमप्रतिपततेः प्रतयक्षादिभिर्भरप्रतिपतेशच मदधवत्समुदरतरङ्गन्यायेन मेद्‌।मेदौ माप्भानौ व्यावहारिकविवेति स्थितम्‌ ” । # सप्तमाधिकरणमारचयति- ('हिताहितक्रियादिः स्यान्नो वाऽभेदं प्रपर्यत; | नीवाहितक्रिया स्वाथ। स्यादेषा नहि युज्यते ॥ अवस्तु्नवपस्तारस्तेन नास्ति मम क्षतिः । इति पयत इंशस्य न हिताहितभागिता ॥ | ५७९ ^ + 4 ® + & + ^ 9 परभ्वरो हि केषाविज्नीवरानां ससारासक्ताना पर्या हितं निमिमीति | अहितं म प (< (£ ५ (~ प नकेहतुमधम निनिमीते । निर्मिमाणश्च स्वस्य जीमैरमेः सर्वज्ञता पश्यति । तसमा- [1 ५८६१ ^ (५ | [। [० ५ (कववं हिताक्रणमहितकरणं च प्र्त्येयातम्‌ । एतच्च न युक्तम्‌ | नहि लोक भ वान्कशिदुपि स्वस्य हितं न करोत्यहितं वा करोति तस्माद्धिताकरणादिदोष इति न, 1 । | रष मः शि पवेज्ञत्वादीश्चरो जीवसंारस्य मिथ्यात्वं स्वस्य निर्खेपत्वं च परयत्यत्ता ग हिताहितमाक्तवदोष; » | ~~~ [त ~~~ = ~ ----- > > ~~न 1 ~ =-= ० > भजि सनन = ~ -~ न ~~ ~ ~~ ~ = = -- ~ १ ^ इतरन्यपदराद्धिताकरणादिदोषग्रतक्ते- त° सू अ० २ प १ अ० ७ सु० २१। नण्क न =, ~> ^~ न न न ~^ ~ ~ ~ = ^ ~ --- + ~ ~ = = + -~-- ~~ - ~ ~~~ ~~~ ~~ ११. हारि २१. ष्यप्र | २३. 7. ङ. स्वापं माया १९६ । ५८८ श्रीमर्सायणाचायावराचतभाष्यसमततम्‌- | भपा० (अबु # अष्टमाधिकरणमारचयति-- (“न संमवेत्संभवेद्रा सृष्टिरेकाद्धितीयतः । नानाजातीयकार्याणां क्रमाजन्म न सभवि ॥ अद्रितं तत्वतो ब्रह्म तच्च।विद्याप्हायवत्‌ । नानाका्यकरं कायक्रमोऽतरि्यास्यक्नाक्तेमिः " ॥ इति । एकमेवाद्वितीयमिति ब्रह्मणः स्वगत्तनातीयविजातीयभेदेः शन्यत्वमवगभ्यो तष्टानि चाऽऽकादावास्तादीनि विचित्राणि । नह्यविनित्रे कारणे कायस्य विति युक्तम्‌ ¦ अन्यथ फमादुपि ्षीराहपितैलः नेवं विनित्रकायप्रतङ्गात्‌ । कमश्चाऽकाः दीनौ श्रुताववगम्यते । न च तस्य व्यवस्यापकं किनिदस्ति । तस्मादनेककायोणं क्र जन्माद्वितीयनह्मणो न सेमवतीति प्राते ब्रूभः- यद्यपि तत्वतो ब्रह्म्वैतं तथाऽप्यविाप येपेतमिति श्रुतियुकत्थनुभैरवगम्यते । ^ माया तु प्रकृतिं विच्यान्मायिनं तु महेम इति श्रतिः । माथैवाविद्या । उमये रप्यनिषैचनीयलक्षणस्येकत्वात्‌ | न न मयः करि द्वैतापत्तिवास्तवस्य द्विपीयस्यामावात्‌ । अत एकमपि ब्रह्म विद्याप्तहायवशारानः यकरं भविष्यति । न च काय॑क्रमस्य व्यवस्थापकामावः | अव््यागतानां शक्तिः पाणां व्यवस्यापकत्वात्‌ | तस्मादद्वितीथादरह्मणो नानाकायाणां करमेण सृष्टिः पम + नवमाधिकरणमारचयति- ५.न युक्तो युज्यते वाऽस्य परिणामो न युञ्यते । कास्य ्रह्ानित्यतािरशात्सावयव भवेत्‌ ॥ मायाभिर्बहुरूपत्वं न कात्स्यान्ञापि भागतः । युक्तोऽनवयवस्यापि परिणामोऽत्र मायि षः ॥ आरम्भणायिकरणे ( चर सू° २-{-६) --कयकरारणयोरमेदः प्रतिषितः अतो न परोपि दिवद्‌रम्भवादो ब्रह्मवादिनोऽभिमतः । तस्मतसीरदपिन्ययेन ' णामेऽम्युपगन्तम्पः । तत्र गर व्रह्म कात्येन परिणमत उतैकदेशेन । नाः मरेषपरिणामे ब्रह्मण; क्षीरवदनित्यतवप्रसङ्गत्‌ । द्वितीये सवयवत्वप्रङ्गः । ¢ परिणाम इति प्रपि ब्रूमः- “इन्द्रो मायाभिः पृरूप इयते इति श्रतरणे माय क्तिमिर्जगदुपपवे परिणामो न त्वतौ वास्तवः । तेन कृत्सैकदेशविकरप योन कका तस्माय्युज्यते परिणामः"! । | # क, च © | + { ५ उपह्‌रददीनानेति चेत्र कषीरवद्धि--तर मू० अ० २ पा० १अ० ८ भू ५ प्रवकषिपभिरवयवलक्ब्दकोपो वा-त्र० मू० अ० २ पार १अ० ९ सू०.२९९। _.----- (क ~न ~~ ~~ --* -~ १८. व. ङक. "कवि । रल. श्दीपत्रह्म | [ार८अनु ०] कृष्णयजुषदीयं ैत्तिरीयारण्यकम्‌ । ५७९ # दशमाधिकरणमारचयति -- (“नाशर।रस्य मायाऽह्ति यदि वाऽपि न व्यत | ये हि मायाविनो लेक ते प्वेऽपि शरीरिणः ॥ बाह्ेतुते यद्रन्मायाया कायकारिता । ऋतेऽपि देहं मयैवं ब्रहण्यस्तु प्रमाणतः || तके मायातरिनमिन्दरनाटिकामां पशरारत्वदरीनादृरारीरस्य ब्रह्मणो न माया समव. ती रप तूमः-- गृहादिनिमातृणां स्व्यतिरिक्तसद्‌।रतृ ^ दिवाह्यताधनपत्षत्वदङञनेऽ ््ेनालिकिस्य बह्य्ताधननैरपेकयेण यथा गृहादि निमतृत्वं तथा लो क्िकमायाविनः शरीरपतत्वदशेनेऽपि ब्रह्मणो मायारिद्धय तदपा मा मूत्‌ । जंभोच्येत । एद नलिकि्य बाह्मप्ताधननैरपेक्षयेण निमातृतवे परतयक्प्माणमस्तीति । तहिं बह्मणोऽपि श. एेगेण मायाद्धावे « माथेनं त॒ महेश्वरम्‌ " इक ति; प्रमाणमतु" | +एकादशाधिकरणमारचयति-- "तृप्ोऽलष्टाऽ्थय वा चष्ट न लष फठवाज्छने | अतृिः स्याद्वा ञ्छायामुन्मत्तनरतुल्यत। ॥ ललाशवाप्वृथाचेष्टा अनुद्िदय फं यत: । अनुन्मत्विरच्यनते त्मातृ्स्तथा सनत्‌" ॥ इति | “जनन्दो ब्रह्म ” हति शाखानित्यतृततः परमेश्वरः | तादृशस्य सषटिविष्यायामि. चयामभ्युषगम्यमानायां नित्यतृ्िन्याहन्येत । अनर्यु गम्यः नायामनुद्धपू्विकां सृष्ट भिचयत उनमत्तनरतुल्यता ्पज्येतेति शपे रमः --वुद्धिमद्धिरेव रानादिभिरम्तरेण भषननं ललया मृगयादिषढृत्तिः क्रियते । श्वासे च्छूवापन्यवहारस्तु परर्बजनीनः | यपश वालैः कियमाणा बहुशो ददयन्ते । तद्वनित्यतपतोऽपीशरः प्रपोजनमन्त- णप्यनुनत्तः सन्नरोषं नगत्सृनतु » | "दादशाधिकरणमारचयति-- “वेपम्यादयापते्नो वा ुरुदुःखे नुभेदतः। पृजन्विषम इशः स्यात्निधुणश्चोपततहरम्‌ ॥ * स्वेषिता च तदृशेनात्‌- त्र भ अ०रपा० १ जन १० सू० ३०।+ नप्रयोगनदः । बरण्ू०अ० २ पा० १ अ० ११ ० ३२। ८ वषम्बनेपरणये न सपिकषतवात्तथा हि दशयति १० भ० २ पृ १ (न १२ ० ३४ । (= 0 ------ = -- ॥ कृ. ७. भ_ यः ॥ 11. चा] ` ~ ~~ ०--- ----~ 0 _ ~ ~ ~~~. ५८० भीमत्सायणायंविरषितभाष्पसमेन्‌- (भपा०८्‌५ प्ा्यनुठितकमदिभपष्यशाः प्रवतेते । | नातो बेषम्यतैधृण्ये पारस्तु. न चाऽऽदिमान्‌ " ॥ इति | इशवरो देवादीनत्यम्तसुलिनः सृजति प्शवादीनत्यन्तदुःखिनो मनुष्यांश्च म्यप्र तारतम्येन पुरूपविरेषेषु एखदुःखे सृजलरशवरः कथं विषमो न स्यात्‌ । कथं च नच त्य्तजगगु्तितं देवति डमनुप्या्शेषनगहुपतंहारं कुबनिषणो न मवेत्‌ । तसम णय प्रसन्येयातामिति प्रा बरूमः--न तावदीशवरश्य देषम्यप्रसङ्गोऽस्ति । प्राणिन तममध्यमाधमटक्षण्षम्ये तत्तत्कर्भेणामेव प्रयोनकत्वात्‌ । न॒ चैतावोश स्वातन्व्यहानि; | अन्तर्यामितया करमाध्य्षतवात्‌ । न त्वेवं स्ति जैघटकुदीमम। न्याय आपद्यते । श्र वरेषम्यं परिह कमणां वैषम्ये हेतुत्वमुकस्वा पुनरपीध सवातन्त्यततिद्धये तत्कर्मनियामक)ऽम्युपगम्यमाने सत्यन्ततो गंत्वा चेशवरसयव वैषम तत्वपरपङ्कात्‌ । नाय दोषः। नियामकत्वं नाम तत्व शा्तौनामम्यवस्थापरिहारमश्र दात्तयस्तु मायाशरीरमूताः । न तु तासमुत्पाद्क इरः । तत; स्वशक्तिवात्त्तत णो पष -हेततवेऽपि न व्यवस्यापकस्ये्रस्य वेषम्यपरसगः । संहारस्य छुप नकत्वासत्युत ङकशनिवतैकत्वाचच । ततः सथृणत्वमेव | नन्ववान्तरमृषटिषु पव मपिक्षया सृजत ईधरस्य वैषम्यामावेऽपि प्रथमच पूवैकमासभवद्विपम्यदोपसतद्‌ इति चेन्न । खष्टपरम्पराया अनादित्वात्‌ । नन्तो न चाऽऽदिरित्यादिशालर तस्मान्न कोऽपि दोषः । ५८ प्रयोदशाभिकरणमारचयति- (८नासि प्रङृतिता यद्रा निगणस्यस्ति नास्ति सा । 5 ` मृदुदिः सगुणस्यैव भ्रङृतित्वोपटम्भनात्‌ ॥ भ्रमायिष्ठानताऽस्माभिः प्रकृतित्वमुपेयते । निणेऽप्यक्ि जात्यादौ सा बह्म प्रकृतिस्ततः ॥ कृतित्व नाम कार्याकारेण विक्रियमाणत्वम्‌ । त्च रोके सगुण एव शा पञ्चम्‌ | अतो नि्णस्य बरह्मणः कं प्रकृतितेति प्राते ब्रूमः- य रति नदेतिवयुलत्या विक्रिथमाणतवं प्रतीयते तथाऽपि तदवक्रियमाणलवं द्ेषाऽपि पः ्षीरादिवत्पर्णापित्मेन वा रज्जवादिवद्धमधिष्ठानत्वेन वा । तत्र निगणस्य ५ न $ द क [] 24 | ‰ यथा कशित्सायं पान्थो द्रम्यरिषसुध्टपालभिया ( धष्टः पवेती्यीवषममागः ) व प्रकायनमारमभ्रशाव्पुनरपि प्रातधष्ु्यामेवाऽऽय,तीति । >< स्वैधमेौपपरेश्च- त्र र" १अ० १३ सू्‌० ३५। (ता $ ऊ ध ड. गत्वेश्वश्वैः । ` [शा०८अत्‌०२] - -हृष्णयलुवदीयंतैत्िरीयारण्यकषम्‌ । ५८१ मितवाप॑मवेऽपि भ्रमाधिष्ठानत्वमस्तु । दरयते हि नि गगेऽपि नात्यादौ भ्रमापिष्ठानता | मलिनं ब्रह्मणं दष्ट शूद्रोऽयभिति भरान्तिम्यवहारद्ईनात्‌ । तस्माश्निगुणमपि ब्रह्म प्रकु तिरिति पिद्धम्‌ ” । ॥ प्ितीयपादेऽष्टाभिरधिकरणेमेतान्तरनिराकरणेन ब्रह्मणो जगत्कारणत्वं प्रतिष्ठ पिम्‌ । तत्र शरैप्रथमाधिकरणमारचयति- (प्रधानं जगतो हेतुने वा स्वै घट दय; | अन्विताः सुखदुःखायेयेतो हेतुरतो भवेत्‌ ॥ न हेतु्योम्यरचनाप्रृत्यादेरसतमवात्‌ । मुखाचया आन्तरा बह्मा घथदास्तु कुतोऽन्वयः ॥ एसवुःखमोहात्मकं प्रधाने भगतः प्रकृतिः । जगति दुखाचन्वयद्श्ैनात्‌ । धटपटाद्यो टम्यमानाः सुखाय भवन्तयुदुकाह्रणप्रावरणदिकायैकारित्वात्‌ । अत एव घटादयोऽन्यैर- पहियमाणास्तस्यैव दुःखजनकाः । यद्‌] , तूद॒कानयनादिकरायै नपेकषितं तदा न सुखदुःखे नयन्ति । कैवरमुपे्षणीयत्वेनावतिषठन्ते । तदिदमुपेक्ाविषयत्वं मोहः ; मुह व्रैचित्य तितरमहशब्दनिप्पत्ः । उपे्ष्णीयेषु च चित्तवृत्यनुदयात्‌ । < तः सुसटुःखमो- हवया नात्रधानं प्रकृतिरिति सांस्या मन्यन्त इति प्राति ब्रूमः-- न प्रधानं जगतो हतुः । देहेन्धियमहीधरादिरूपस्य विचित्रस्य प्रतिनियतसनिवेदाविरषस्य जगतो रच- नायामचेतनम्य प्रधानस्य योग्यत्वास्भव,त्‌ । दोक हि प्रतिनियतकार्यस्य विनित्रपरा पादादेरतिवरद्धिमत्कतकत्वोपलम्भनात्‌ । ओंरतां तावदियं रचना तकिद्धच्ं प्रवृत्तिरपि ननेतनस्योपपद्यते | चेतनानविष्िते ९.कटादौ तददृदीनात्‌ | अथ॒ परषस्य यैतनस्य यधिष्ठातृत्वमम्युपमम्येत तद्य॑सङ्गत्वं॑पस्पस्य हीयेतेत्यपपिद्धाःतापत्तिः । यदुक्तं ूषःखमोहानिता घटादय इति । तदसत्‌ । सुखादीनामान्तरत्वादघटादीनां बाहयत्वात्‌। पमा प्रधानं नगद्धेतुः »” | | . 1 दवितीयायिकरणमारचयति- “ नास्ति काणाददृष्टान्तः किंवा ऽरत्य्तदशोद्धवे । नासि दष्ठः पटः शरह्कतन्तोरेव हि जायते ॥ अणुद्वयणुकमुत्प्र्मनण): परिमण्डलात्‌ । _ _ अ्दुषादुद्वचणुकादीर्धं उसणुकं तनिदश॑नम्‌ ॥ 1 ल । २, प्ति ३,“ । ९. इ, सुध्दुःवा । ४ च, "न्ते यङि । ५१.६५, अ, "| £ क्र. शव तआ न्य न्छतानन (1? । ५८३ भ्ीमत्सायणचायेबिरवितमाप्यसभेतम्‌- [पपा० ८अु पूवसिन्पदि चेतनाद्र्मणो विरुक्षणमचेतनं जगज्ञायतः इत्यत्र सांस्यानप्रि पिद्धं गोमयवृधिकादिनिदशैनभमिहितम्‌ । तावता सस्यैः क्रिथमाणस्याऽऽतेप पारृहतत्वात्सपक्षपताधनं संपन्नम्‌ । परपकषदुषणं चास्सिन्पादे प्रक्रम्य पूर्वाभि सांस्यमतं दूषितम्‌ । इतःपरं वैशेषिकमतं दृषयितम्यम्‌ । तःमतस्य वे प्रक्रिया त्वत्तद्रापनादापितः कथित्परुषस्तत्प्क्रियािद्धं॑विलक्षणोत्पत्िदष्टान्तमन्तरेण कर कारणवाद न बहु मम्यते | अतो विसदृशोत्पत्तो काणाद्मतपिद्धो दष्टानतोऽ्ति न वेति विचार्यते । नास्तीति तावत्प्राप्तम्‌ । यतः शः पटः शह्धम्य एव तन्तुः जायते न तु रकतेम्यस्तस्माननस्तीति प्रपि बरुमः--अ््टेव विपतदशोतपत्तौ इनो तथा हि । परमाणवः पारिमाण्डल्यपरिमाणयुक्ताः । न त्वेणुपरिमाणयुक्ताः | द्रम परमाणुम्यामणुपरिमाणरदहिताम्यामणुपरिमणिषेतं दणुकमुत्प्यने । इदमेकं निद तथा हृखवपार्माणेपेतत्वादीपरिमाणर्‌ हितं दत्यणुकं ता्रोम्यज्िभ्यो द्व्यणुके दु परिमाणेपितमणुपरिमाणरहितं व्रयणुकमुत्पथते । इदमपर्‌ निद्शेनम्‌ । एवमन्ाम तत्परकरियाप्रपिद्धानि निदशेनान्युदाहरणीयाने '! । ,# तृतीयाधिकरणमारचयति-- ८ जनयन्ति जगतो वा सयुक्ताः परमाणवः | आद्यकर्मनतयोगाद्न्यणुक्रादिक्रमाज्नि. ॥ सनिमित्तानिमित्तादिविकर्पेप्वाद्यकमेणः । असमवादिस्षयोगे जनयन्ति न ते जगत्‌ " ॥ इति । रने पूर्वतिदधे जगति यदा महेशस्य सिखक्षा भवति तदा प्राणिकमवरानिश परमणुप्वाचं कम्यते । तपमातकर्मण एकः परमाणुः परमा्वन्तेण पयु तस्मात्योगाद्न्यणुकमारभ्यते । तेम्यचिम्यो दव्यणुकेभ्य्यणुकमित्यादिक्रमेण इन जगत उत्पत्तौ बाधकामावास्युक्ताः परमाणवो जगल्ञनयन्तीति प्राप रमः -यः षाय कमं तत्सनिमित्तमनिमित्त वा । अनिमित्ततवे नियामकामावात्सवैदा तदु" प्रख्यामवप्र्ङ्गः । सनिमित्तत्वेऽपि तन्निमित्तं दृष्टमदृष्टं वा । न तावदृद्टम्‌ । व व्‌[ऽमिधरातस्य वा हारीरोत्पत्तेः प्राग्तेभवात्‌ । ईधरप्रयत्नस्य नित्यस्य कादाग्ति। करमपि परत्यनियामकत्वात्‌ । नाप्यदटमादयकर्मनिमित्तम्‌ । आत्मपतमवेतपय परमाणुभिरसंबन्धात्‌ । अत एवमादिविकल्पदोषपरषर सत्या्यकरमापिमवान्न परम योगो जायते । ततः पयुक्तेम्यः प्रमाणुम्यो गजनिरिति मतं दृरापा्तम्‌ । ~~~ ~“ ज - ~ ! २। ~~~ [ककव 1 "मि पी मि (न~~ ~ -----~~ = ~ ~ == ~ ^~ # उभय्रथाऽपे न वमातस्तदमतरः- ब गवि अञ २१. २बर० १ ६९ १ ग. 'हायक्°। [ा०८अु २] कृष्णयुर्बदीयं तैतिरीयारण्यक्‌ ५८३ # चतुथौधिकरणमारचयति-- ५ स्मुदाया्ुमौ युक्तावयुक्तो वाऽणुहेतुकः । एकर; स्कनवहदुरत्यव युञ्यते द्वयम्‌ ॥ स्थिरचेतनराहित्यात्स्वयं चचेतनत्वतः । न स्कन्धानामणूनां वा स्मुदाखाऽत्र युज्यते ॥ बह्मस्तित्ववादिना बोद्धा मन्यन्ते । द्वौ समुदायो बाह्य आम्यन्तरधचेति } तत्र ह्या मृनद्‌।पमुद्रादकः | आन्तरश्ित्तचेत्यात्मः । तदतत्तमुदयद्धयमवाशेष जगत्‌ । त्र बह्यपमुदायस्य परमाणवः करणम्‌ । ते च परमाणवश्चतुर्विषाः । केचित्वरा; पर्िवाख्याः | जपरे ज्लिग्वा आप्याख्याः । अन्ये चोष्णासतौनसास्याः । अन्ये अल. नात्मका वायवीयाख्या; । तेम्यश्चतुपवेषेम्यः परमाणुभ्यो युगपत ङ्गी मत्य बाह्य पपूदायो जायते । आन्तरस्य समुदायस्य स्कन्धपश्चकं कारणम्‌ | रूपस्छन्धो विज्ञा नश्वन्धो वेदनास्कन्धः संज्ञास्कन्धः सेरकारसवन्धश्येति पञ्च स्कन्धा; । तत्र चित्तेन निरूव्वमानाः; रब्द्वरादया रूपस्कन्धः । तदाभन्य। क्तावज्ञानस्कन्धः | तजन्यसत. टुः केदनस्वन्ध. । देवदत्ताटिनामधेयं संज्ञास्कन्धः । एतेषां वाप्तना सस्कारखन्धः | म्व: पच्चस्कन्वभ्यः पूञ्ञाभूतेसम्य आन्तरसरमुद(यां जायते | तस्माद्यज्यते समदा द्र्य. पिति पपत व्रूमः किमणूनां स्कन्धानां च सेघातापत्तौ निमित्तमृतश्रेतनेऽन्येऽस्ति | विवा स्वयं पहन्यन्ते। आद्येऽपि पर चेतनः स्थायी क्षणिका वा स्यात्‌ । स्थायेत्वेऽ- प्द्धान्तः | क्षणिक्‌त्वे प्रथमं स्वयमट्न्वात्मकः पश्चात्तवातापत्ति करोतीति त्रक्तम रकम्‌ । द्वितीये त्वचेतनाः स्कन्धा उ.णवश्च नियामक्तं चेतनमन्तरेण प्रतिनियताका एण क्रथ सहन्यन्ताम्‌ । तस्मान्न युक्त प्मृदायद्रयम्‌ | = पश्चमाधेकरणमारचयति- “विज्ञ।नस्कन्धमात्रत्वं युज्यते वा न युज्यते । युज्यते स्वमृष्टान्तादूबुद्धमैव व्यवहारतः ॥ अनाधत्सप्रवेषम्याहा य यैस्तुपटम्यते । नहिवेदिति तेऽप्युक्तिनातो धीरथरूपभाम ॥ इति । १द्ाद्भा बाह्यथमपलपन्तो विज्ञानस्कन्धमात्रं त्वमित्याहुः । न चा व्यवह्‌(- एवुपपत्तः स्मर बाह्यर्थाननपेकष्य केवलया बुद्धया व्यवह्‌ारदशषैनात्‌ \ तैव जामद्रचव- पयुद उभयहेतुकेऽपि तदप्रापिः- त्र स ज ०२ पा २अ० ४ स १८ । = ना- भो पुषटतः म -प्र° ० अ०र प° २ अन ५ सम २८) क *-*---~--- ~~~ नक „६९. ष. ङ, विति; । ९, च.न्तरिकातमक्न । व; च, तद्डान्मना। ३ स. १, ष, # एः | ५८४ श्रीमन्सं।यणाच।यौविरवितमाष्यसमेतम्‌-- पिपा ° ८अन१ हारस्याप्युषपततः ॥ तस्माद्वित्ानस्वन्धमात्रत्वै युज्यत इति प्रपि ब्रुमः- षषम स्वप्रटष्टान्तः प्रन(चदश्ाया स्वमस्य बाध्यमानत्वात्‌ । जाग्रद्रयवह्‌।ररयं न कथि) पयामः । न च बाह्या्षदभवि प्रमाणामापः । उपरब्धरेव प्रमाणत्वात्‌ । उपर्कः हि घटादयो बहिष्ठत्वेन अभोच्येत | जद्धिरेव बाह्यघरादिवदवमापते चाऽऽहुः--^“यदनत्ञेयं ततत्वं तद्र हिवदवभाप्तते'' इति । एवं तहं त्वदुक्तिरेव बह पद्व प्रमाणमिति ब्रुमः । कनिदपि बह्यार्थासद्धावे तटृव्युत्पत्तिरहितत्वा ह हिय पमानोक्तिनं संगच्छते । तस्ाद्ा्यर्थसद्धावाद्िज्ञानमात्रतवे न युक्तम्‌ "| कषष्ठाधिकरणमारवयति- ८“पिद्धिः सप्तपदाथानां सप्तमङ्गानयान्न वा । ` साधकन्यायसद्धावात्तषां सिद्धौ किमद्धतम्‌ ॥ एकसिमिन्सदसच्छादिविरुद्धप्रतिपादनात्‌ । अपन्यायः सप्तभङ्गी न च जीवस्य सारता ॥ अत्राऽऽहेता मन्यन्ते । जीवोऽनीवश्ेति दव पदार्थो । जीवश्येतनः शरीरपरिमा! प्ावयवः | अजीवः षड्विधः | तत्र महीधरादिरेकः । आस्लव पवरनिजेरबन्धमोकषा्य पञ्च ! आखवत्यनेन जीवो विषयेप्वित्याखव इन्द्ियसं्ातः । पवृणोति विवेकि विमरेकादिः सेवर; । निःशेषेण जीयैत्यनन कामक्रोधादिरिति केशोस्टुश्चनतपशिशा हणादिकैः तपो निरः । कमौष्करेनाऽऽपादिता जनममरणपरम्परा बन्धः । चत ्रातककौले पापविशेषरूपाणि । चत्वारि चतकमौणि पृण्यरिेषरूपाणि । शाढ ह्ोपायेन तेम्योऽ्टम्यः कर्मभ्यो विनिर॑तस्य॒ज.वस्य सेततोध्नगमनं मोक्षः ।१। स पदार्था; सप्तमगरूपेण न्यायेन व्यवस्याप्यमते--१ स्यादति, २ स्यापि स्यादस्ति च नास्ति च, ४ स्यादनक्तम्यः, ५ स्यादृर्ति चावक्त्श्ः सयात चावक्तव्यः ७ स्यादम्ति च नास्ति चावक्तव्यश्येति सप्तमङ्गानयः । अस्यायं स्थाच्छब्द्‌ इषद्थवाची निपातः । प्रतिवादिनो हि चतुविधाः | सद्रादिनो ऽपरा सदसह्वदिनोऽनिर्वचनीयव।पिनश्चेति । पुनरप्यनि्वैचनीयमतेन मिहितानि सैव मतानि त्रिविधानि । तनितान्सप्तविधान्वादिनः प्रति स्ठविधा यायाः प्रयातत यथा । सृद्रादी समागत्याऽऽदैतं प्रति ¶ त्वन्मते मोक्षोऽस्तीति ५ तक्ाऽऽईत उत्तरं ब्रूत इषदस्तीति । एवमन्यानपि वादिनः प्रतीषनास्तीतित्यशनु ~ स ~ == ~~ ५ नैकसिमन्नत्मवात्‌--्० सू° अ० २ पा०२अ० ६ भू० ९९) श श # । क । [ष = ० [र ०८; ( १ ग. ब्र. वातिष्टट । रम. व, ण्वाति$। ३7. क्ेःफेना । ४ थ, गा ५६, सदम । [ग्य ~~ परान्दजनु०९ ] : श्णेयंुर्ेदीयं तेततिरीयारण्यकम्‌ । ५८५ ्युदाहतन्यानि । तावता वादिनः स्वै निर्विण्णाः सन्तो नोत्तरं प्रतिपयन्ते । अतोऽस्य पतमङ्गीरूपस्य साधकन्यायस्य पद्धावाजीवादीनां सप्पदाथानां सिद्धौ किमतराऽऽश्- मिति प्रपि ब्रुमः--सप्तभङ्गीरूपोऽयमपन्यायः । एकस्य जीवपदार्थस्य सद्रादिनं प्रति प्रपत्वमसद्वादिनं प्रत्यपद्रपत्व चेत्येवमादिविरुद्धधरमप्रतिपाद्कत्वात्‌ | न च जीवस्य पावयवत्वं युज्यतेऽनित्यत्वप्रसङ्गात्‌ । तदनित्यत्वे च मोक्षः कस्य परुषैः स्यात्‌ | तस्मान्यायाभासेन पप्तमङ्गयाख्येन नीवादिपदा्थानां न सिद्धिः । # सप्तमाधिकरणमारचयति- “तटस्थेश्वरवादो यः स युक्तोऽथ न युज्यते । युक्तः कुरालदृष्टन्तान्नियन्तुत्वस्य सेमवात्‌ ॥ न युक्तो विषमत्वादिदोषा्रिदिक ईर । अम्युपेते तटस्थत्वं त्याज्यं श्रुतिविरोधः ॥ पू्ध्यायस्योपान्त्याधिकरणे जगतो निमित्तुपादानं चेश्वर इत्यागमबादुक्तम्‌ । तदेतद्हमानास्ताकंकशेवाद्यः केवलं निमित्तत्वमीश्रस्य मन्यन्ते । युक्ति चाऽऽहुः- यथा कुटालोऽनुपादानादिमूतो दण्डचेक्रादीत्नियच्छन्क तं भवति तथा तटस्य ईशर इति पि ब्रूमः-न युक्तं केवखनिमित्तत्वं वेषम्यनधरंण्यादिदोपस्य दुष्पारेहरत्वात्‌ । कथं त्वया पिहतो दोष इति चेत्प्राणिकमेप्तपिक्षत्वादिति बूमः--तथौत्वे चाऽऽगमोऽस्माकं प्रमाणः वयाऽप्यन्ततो गत्वाऽऽगमश्वदङ्खी क्रियते तिं तरस्यत्वमीश्वस्य व्याज्यं स्यात्‌ । बहु यां परनायेयेत्युपादानत्वश्रुत्या विरोधात्‌ । तस्मान्न युक्तस्तरस्येश्वरवाद्; "' | > अष्टमाधेकरणमारचयति-- “जीवोत्पत््यादिकं पाश्चरात्रोक्तं युज्यते न वा | युक्तं नारायणन्यृहतत्समाराधनादिवत्‌ ॥ युञ्यतामविरुद्धंऽशो जीवोत्पाततनं युज्यते । उत्पन्नस्य विनाशित्वे कृतन।शादिदोपतः ॥ न पश्चरात्रिका भागवता मन्यन्ते--भगवानेको वासुदेवो जगत उपादानं निमित्त १ | ततमाराधनज्ञानध्यानेभेवनन्धद्िचतेदः । तस्माच्च वासुदेवात्संकषेणार्यो जीवो ० नवाच्च प्द्यज्नाख्यं मनः । मनप्श्चानिरुद्धारूयोऽहकारः । त एत वासु- (बादयश्चत्वारो न्युहाः पर्वात्मका इति प्राते नमः--तत्र वापुदेवं तत्समाराधना- % पत्युरसामन्ञस्थात्‌- त्र सू* अ० ~ पा २ अ०७ सू० ३५। > उत्पस्यसभवात्‌-- १०० अपा २अ० ८ सूर ५४२। = १, दनभ । २ च. "था सत्याम्‌ । ७४ ५८६ भ्रीमत्सायणाचायेषिरवितभाष्यसमेतम्‌-- प्िपा०८अुर्‌] दिकं च श्रत्यविरोधादम्युपगच्छामः । यत्त॒ जीव उत्पद्यत इत्युक्तं तदसत्‌ । कृतना. कताम्यागमप्रसङ्गात्‌ । पूवषटौ यो जीवस्तसिमनर्पीत्तमत््वेन प्ररयदशायां विने पी तत्ृतयोधमाधर्मयोरफट्रदत्वन विनाशः प्रसज्यते । जश्च करप उत्पद्यमानस्य नूत. जीवस्य धर्माधर्मयोः पू्वमननुष्ठितयोः सतोरिह॒सुखदुःलप्रापतिभेवतीलृताभ्य ्रसवयेत । तस्माज्नीवोत्पत्यादिकं न युक्तम्‌” । तृतीयपादे नवभिरधिकरणेराकाशादिघधिविचारिता । तत्र॒ ज॑म्रयमाधिकणपर रचयति- ८“्योभ नित्यं जायते वा हेतुत्रयविवजनात्‌ । जनिश्ुतेश्च गौणत्वानित्यं व्योम न जायते ॥ एकन्ञानात्सरववुद्धेविभक्तत्वाजनिश्चतेः । | विवर्त कारणैकत्वाद्र्मणो व्योम जायते ॥ तैततिरीये--“ तस्माद्वा एतस्मादात्मन आकाशः सेमूतः » इति श्रूयते । ताऽ कक्षं नित्यं न तु जन्मवत्‌ । कुतः । आकारोत्पादकस्य समवाय्यप्तमवायिनिमितताए्व कारणत्रितयस्य॒दुःसेपादत्वात्‌ । संमूत इति जनिश्चतिस्तु सप्रतिपन्न्रहमकायंद्रयो$ि सतता्रयत्वगुणयोगात्वृतता । तस्मादनाचनन्तं न्याम न नायत इति प्राते व्रुम- एकविज्ञानेन सविज्ञानं तावदरेषेषु वेदान्तेषु डिण्डिमः । त्च व्योप्नो त्र कार्यत्वे मृदुघटन्ययिन ब्रह्माभ्यतिरेकादुपपादयिवु सुशकम्‌ । नन्यथा । चाऽ जायते विभक्तत्वादूघटवत्‌ । न चायमसिद्धो हेतुः । वाय्वादिवैरक्षण्यश्याऽऽकारे भि द्धत्वात्‌ । नापि ब्रहमण्यनैकान्तिकत्वम्‌ । सवाँत्मकस्य ब्रह्मणः कस्मादपि वरिभत्त त्वस्य दुमेणत्वात्‌ । जनिशरुतिशवोत्पत्तिानाऽतुगृहीता भवति । यत्त॒ कार्ष समव इत्युक्तम्‌ । तदत्‌ । आरम्भवाद त्रितयापेक्षायामपि विवतेवादे तदनपे तस्मदितेम्यो हेतुम्यो ब्रह्मणः कारणान्योम नायते ” । +- द्वितीयाधिकरणमास्चयति-- ¢ वायुनित्यो जायते व। छान्दोग्येऽजन्यकीतेनात्‌ । भैषाऽनस्तमिता देवतेत्युकतेश्च न जायते ॥ रत्यन्तरोपसंहाराद्रोण्यनस्तमयश्चुतिः । वियद्रञ्नायते वायुः स्वरूप ब्रह्म कारणम्‌ ॥ „ ^.------~~---~--- - "~ -------~~ ~~ ~ ज # न वियदधुते-- त्र सु० अ० २ पा० ३ अ० १ सू० १ । > एतेन मातरि व्यालय न° सृ अ०२्पा० ३अ० २ स्‌० ८। ॥ र - © ० त्रतेपति 1. 0 ह| र्ठ | १ ग, च, मच्च प्र । ९ घ. सज्येतेति कृतविपरिणश्चः। अः 1१. म्यते । ह षं. शशेषवै । प्षा०<अनु०९] कृष्णयशूर्वदीयं तैप्िरौयारण्यकम्‌ । ५८७ तैत्तिरीय एवाऽऽकाशाद्रायुेति श्रूयते । सेयमुत्पत्तगौणी छान्दोग्ये सृष्टि करणे तेनोबन्नानामेवोत्पत््यमिधानाद्वायोरुत्प््यनमिषानात्‌ । ननु कविदश्रवणमन्यध् रुत नं निवारयिवुमुत्सहत हृति न्यायेन तेत्तिरीय रुते ¦ कुतो गीणत्वापपिनेच्छ्य- तरविरोधादिति ब्रूमः-- वृहदारण्यके ^ सैषाऽनस्तमिता देवता यद्वायुः » इति योिनाशप्रतिषेषादुत्पत्तिमत््वे च तदयागाततस्मान्न जायते वायुरति प्रपत नुमः-- न 5 0 ्रन्दोरये जन्माश्रवणेऽपि गुणोपस्ंहारन्यायेन तै सिरीयवाभ्यस्येतरघरोपंहारे सरति तमेव च्छान्दोग्ये वायुनन्म । अनस्तमयश्चतिस्तु न मुख्या । उपाप्तनप्रकरणपठित. तेन स्तुत्यथ॑त्वात्‌ । आकारोत्पत्तिहेतवश्यात्राुसंमेयाः । न च वायोराकादाका्यसेन ण्यनन्तमोवाद्रहज्ञानेन वायुज्ञानं न॒सिष्येदिति शङ्कनीयम्‌ । पू्वरवकायोभशिष्स्य हण उत्तरोत्तरकाय॑हेतुत्वस्य वक्ष्यमाणतया वियद्ूपापननस्य त्रहमण एव वायुकारण- वत्‌ । तस्मद्रायुजांयते ” । | रतृतीयाधिकरणमारचयति ~ ८८ सद्भ्य जायते नो वा कारणत्वेन जायते । यत्कारणं जायते तद्वियदवाय्वाद्यो यथा ॥ असततोऽकारणत्वेन खादीनां सत उद्धवात्‌ । व्यापतरजादिवाक्येन बाधात्सननैव जायते ॥ छान्दोग्ये--“। सदेवं साम्यदमग्र॒ आ्तीत्‌ ? इति श्रयते । तत्सद्रूपं बह्म जन्म- दवितुमहेति कारणत्वाद्वियदादिवदिति प्राति बरुमः--सदरूपं ब्रहम न जायते । कुतः । जनकस्य कारणस्य दुनिरूपत्वात्‌ । तथा हि न तावदस्त्कारणं कथमसतः पञ्जाये. ते निषेधात्‌ । नापि सदेव सततः कारणमात्माश्रयापततेः । नापि व्रियदादिकं सतः एणं व्यदादीनां सतो जायमानत्वात्‌ । या तु व्याति्यचत्कारणं तत्तज्नायत इति, प्र वा एष महानन आत्मेत्यादिश्चुतिनाध्या । तस्मात्सह नेव जायते ” । ॥चतुथोधिकरणमारचयति-- ८ ब्रह्मणो नायते वहिरवायोर्वा बह्यसंयुतात्‌ । तत्तेनोऽप्रनतेतयक्ते्र्॑मणो जायतेऽनलः ॥ वायोर्निरितिशरतया पूरवशरुत्यैकवाक्यत; । बरह्मणो वायुरूपत्वमापन्नद्निंभवः ॥ कन १ 1 अ * अपभवस्तु सतोऽनुपपत्तेः- ब. सृ० अर २ पा० ३अ० १ सू° ९14 तेजोऽत, ¶ ह्याह- ब पू अञ्रेपा- ३ अ०४ सुः १०। न १, ° सौम्यः । ५८८ भीमत्सायणाचायेषिरवितभाम्यस्रेतपर-- [छा ९८भनुथर]/ ॥ । ~ "< ` ५ र) छान्दोग्ये तततेनोऽप्रनतेति तेजसो ब््नत्वं श्रयते । -तत्तिरीयद्े.. वामरभििी वायुजत्वम्‌ । तत्र वायोरेति पञ्चम्या # आनन्तयायैत्वस्यापि ` समवात्तेन्रह्मननं तेन इति प्र ब्रूमः-- अनुवतेमानेन संमूतशषब्देनानविताख वायोरितिपञ्चम्या + उपा. दानार्भत्वस्यैव मुखुयत्वादुभयोः श्रु्योरेकवाक्यतवे सति वायुरुपापन्नादरह्परसरजो ना हृति रम्यते ” । थ वि - = पञ्चमाधिकरणमारचयति-- “ब्रह्मणोऽपां जन्म किंवा वहेनोभनेखोद्धवः । किरुद्धत्वान्तीरजन्म बरह्मणः सवेक।रणात्‌ ॥ अगचेराप इति श्रत्या ब्रह्मणो वहचुपाधिकात्‌ । अपां जन्म विरोधस्तु सूक्ष्मयोनभिनीरयोः ॥ यद्यपि तदपोऽछनत । अरप इत्युमयोश्छान्दोम्यतेत्तिरीययीस्तेनोजम्यतको- वापां श्रूयते तथाऽपि न तद्युक्तम्‌ । निवत्यैनिवतंकयोरश्चिन्योिरुद्धयोने. हेतुर क [१ भ कै भ्रत्ये ® दधाव इति पृषैः पक्षः । पञ्चीक्रतयो$रयमानयोरविरोधेऽप्यपश्चीृतयोः श्ुत्येकपमपि. गम्ययोविंसेधकसरपनायोगात्पत।पाधिक्ये स्वेदवृ्टजुद्धवदरीनाचः श्ुतिददयानुपारेण तेगे. रूपापन्नाद्र्यणोऽपां जनिरिति राद्धान्तः" । तषष्ठाधिकरणमारचयति-- ५९ * ८“ता अन्नमसृजन्तेति श्रुतम यवादिकम्‌ । ~ _ ¢ न क क द्ध परथिवी वा यवाद्येव टोकेऽच्रत्कपरतिद्धितः ॥ भूताधिकारातकरृप्णस्य रूपस्य श्रवणादपि । तथाऽद्वचः पुथिवी्यक्तेरतनं पृथ््यननहेदुतः ॥ छान्दोग्ये ता अन्मस॒ननतेलद्धयोऽन्नस्य जन्म श्रूयते । तत्रा्नशब्द्य रोका. सिद्धय व्रीक्यवादिकमथे इति प्राते नमः एथि्यतरान्नशब्दाथेः । कुतः । पम मूतस्टेरपिकृतत्वात्‌ । विच यद्र रोहितं सूपं तेनसस्तदरपं यच्छ तदपां यक तदन्नस्येति श्रतम्‌ । शप्णरूपं पृथिव्यां बहुटमुपम्यते न तु रीहियवादौ । ताश्व पथिवीति तेत्तिरीयश्ु्येकवाक्यताबरदूतरन्नं पृथिवी । न_ चा्शनदस्य 71 य नुपपाततः । काथकारणयोरनपूथिव्योरमेदविवक्षया तदुपपत्तेः । ताद थर । ५; व ० ३ अ ञ # पृ्वादिलयथः। + जनिकर्तुः -छतिरितिसूत्रात्‌ । = आप्र ‰° अमय्पा ध व सू० ११ । »‹ पुथिन्यधिकाररूपराव्द्‌ न्तरेभ्यः-त्र° मू° अ० २ पाण ३अ०६२्‌०' (, र, । © < | १, युक्तम्‌ । २ ल. भरुक । १ ख, ह्ृष्णं रू । ४१. दन्न । ॥०८अु०२] हष्यलुर्बेदीयं तैत्तिरीयारण्यकम्‌ । ५८९ तप्तमाधिकरणमारचयति-- “न्योमाद्याः कायेकतारो नह्य वा तदुपाधिकम्‌ | ग्योन्नो वायुवायुतोऽधिरित्युक्तेः खाटिकःता ॥ ईश्वरोऽन्तयेमयतीत्युक्तेव्यौमाद्यपापिकम्‌ | ब्रह्म वाय्वादिहेतुः स्यात्तनआदीक्षणादपि ॥ प्वायिकरणेषु पृवपृवेकार्योपाधिकाद्रह्ण उत्तरोत्तरकार्योतपत्तिरिति. यदेतत्सिद्धव- | च सिद्धान्तितम्‌ । तदयुक्तम्‌ । व्योश्नो वायुवीयुतोऽश्निरित्यादौ ब्रहमागिरेक्ा कैव (बोमदेसतरकार्यत्पत्तिश्रवणादिति प्राप्ते बूमः-““य आकाङामन्तरो यमयति यो वागु रो यमयति? इत्यादिनाऽन्तयौमित्राह्मणे व्योमदेः स्वातन्व्यं भेवारितम्‌ | तथा- तेन एतत ता आप एन्त' इति तेनदेरीक्षणपूरवकं स्तवं श्रुयते । तचेक्षण ब्रहमनिरपेक्षाणःमचेतनानां न संभवति । तस्माद्चोमाघुपाधिकस्य ब्रह्मण एव कीर्‌- म्‌ "| +अष्टमाधिकरणमारचयति- “सृष्टक्रमो टये ज्ञेयो विपर्सीतक्रमोऽथवा | क्लप्त॒कर्प्याद्रं तेन लये सषटक्रमो भवेत्‌ ॥ हेतावप्तति कायस्य न सरत्वं युज्यते ततः | पृथिन्याप्स्वति चाक्तत्वाद्धिपरीतक्रमो ल्ये ॥ | अक्राजादक्रमः सरष्टा क्टप्तोऽतः प्रलयेऽपि स्त एव कम इति प्राते बमः प्रथमतः ग हनं प्ताति निरूपादानानां कायाणां कवित्काटमवस्थानं प्र॑सञ्येत | किच--“ जगत्प्रातिष्ठा देवर्षे प्रथिन्यप्॒ प्रीयते | ज्यातिप्यापः प्रलीयन्ते ज्यातिवायो प्र्छयते | ” | 0 पराणे वपरतक्रमस्योक्तत्वातलप्त एवायं कमः । तस्मात्पष्टिविपरीतिन प्रधि मण प्रविच्यः » | ‹ नवमापिकरणमारचयति- “ विमुक्तक्रमभङ्गोऽस्ति प्राणातरर्नाम्ति वाऽस्ि हि। पराणाक्षमन्तां बह्म वियतोरमध्य ईरणात्‌ ॥ व न -----------~-च् = ~~~ ~~~ ~. तदभिध्यनदेव तु तद्धिङ्गात्सः- त्र स“ अ० २ पा० ३अ० ७ स० १३4 विपय- भमाऽत उपपयते च--ज्र० सृ० अ० २ गा०३ अ० ८ सृ० १४। > अन्तरा विजञानम- म्ण तद्द्‌ गादिति चन्नावदाषात-त्र० स०्अण्यरेपा३अ० ९ स० १५] ~~~ ~+ ~~ स्क य. वद्व्याप्रा। २ग. व, प्रसज्यते । २१, प्रटयः। ५९० ्रीमस्सायणावायविरवितभाप्यसमेतम्‌-- [परपा० (शुभो प्राणाद्या भौतिका मृतेष्वन्तभताः पएथक्कमम्‌ | नेच्छन्त्यतो न भङ्गोऽ्ति प्ाणादौ न क्रमः श्रुतः ॥ ण्डके श्रुयते--“‹ एतस्माज्जायते प्राणो मनः स्वन्धियाणि च | सं वायो रापः थिवी विश्वस्य धारणी " इति । ततर प्राणार्दानां व्यदािम्यः पूष श्रा, तवादाकाशादिकः पूत सकरम भज्येतेति परापे बरुमः--“ अश्नमयं॑हि तोय; आपोमयः प्राणस्तेजोमयी वाक्‌ ” इति प्राणादीनां भौतिकत्व्रवणादूतपेवानरभ एरथकक्रमो नापेक्षितः । न च युष्डकश्ाति; कमवाचिनी | आकाद्वायुवायोर्नर दाधिव करमस्यापरतीयमानत्वात्‌ । तदुत्पत्तमत्रं तु केवलं तरते । तस्मात्न शर पूरवोक्तकमभङ्गोऽस्ति ” । । तैरतेरथिकरणमोयाविरिष्टद्रहमण आकाशौदिका पुरपान्ता जगदुतपातः पुषित तस्यां च सुस्थितायां कारणव्यतिरेकेण कायैस्यामावाद्रह्यणो देशकाटपर्ववप्वा् त्वेनानन्तत्वं सुस्थितम्‌ । तस्य सर्य ज्ञानमनन्तमिति प्रतिन्ञातमनन्तत्वं मथ्यं सो निहितं गुहायामित्युक्तं गुर्होनिहितत्वं समथयितुमन्नमयादिम्य आनन्द्मयामोप पञ्चम्यः कोरभ्यो ब्रह्मतच्चं विःक्तुकाम आदावन्नमयकोश दशंयति-- सवा एष पुर्षोऽरनरसमयः,) इति । यः पुरुषः शिरःपाण्यादिमानाङातिकिदोषः चृष्टयादावाकाादिक्रमेणोलन्नः १ एवेष इदानीमस्मदेहत्वेनानुमूयते । यद्यप्ययै न खष्टयादावुतपननस्तथाऽप्याकाशा्न, म्पराप्रातान्नकायेत्येन सजातीयतया स एवोच्यते । तामेतां विवक्षां स्ष्टकितुम्ररम यशब्दः । मधुराम्लवणतिक्तकटुकरषायात्मकः ष्विधोऽन्नस्य रम्तस्तस्य च ककिर शररसमयः । मातापितृम्यां भुक्ता्नरसस्तयोः शरीरे त्वगसृङ्मांसमेदोलिमजपुक ख्यसरप्तधातुरूपेण करमात्परिणतः सन्गभााये प्रविश्य पुनदेहरूपेण विक्रियते । तथ गमभोपनिषद्याम्नायते-- ^ षड्विधो रसो राच्छोणितं शोणितान्मांसं मामे । सोऽस्थीन्यस्यिम्यो मन्ना मज्ञायाः शैकरं॒श्ुक्ररोणितसरयोगादावतते गमेः " इ एतेनान्नरसमयेन स्थूलदेहे तदन्तवतीं सूक्षदेहोऽप्युपरक्षयते | तस्यापश्च्ितमूता त्वादुक्तेनाचादिना पोप्यमाणत्वाच्च । तत्र भूतकायत्वमाचायैशदाहतम्‌-^ अर छृतपश्चमहामूतानि तत्कायै च स्दशकं सिग मौ तिकम्‌ ” इति । अत्तादप छन्दोगेरान्नायते--“ अन्नमयं हि सोम्य मन आपोमयः प्राणस्तेनोमयी व्‌ ' ई उपवासेन प्रक्षणशक्तिकस्य मनसः पौरणेनाऽऽप्यायनं जन्तुनामन्वयव्यतिक^९+ तर्था मार्गश्रमेण प्रक्षणक्चक्तेः प्राणो जरपानेनाऽऽप्यायमानो छीकं द्यौ । १ न 4, १. नेषन । ८व. भ्या पू ।3घ. शादु" । ४क.ल.ध.९ ¦ च ५ © ५, भुक्ताऽन । ६ ख, भ, शुङ्कास्य" । ७ च. ग. शुद्ध राद्ध |€ ष, धा प्ा०८अदु ०२} छृष्णयजुर्वदीयं तेत्तिरीयारण्यकष्‌ । ५९१ तौलादितेनसद्वम्यपेवया ` कण्ठ्द्धि कृत्वा , वाने पोषयन्तो गायका $पठम्यने । दोन मनःभाणवागादिना छि्गदेहेन संयुतो योऽ्काथैः स्भूलदेहोऽस्माभिरुपटम्यते पोऽयमाप्यामिकः । एतेनाधिदेतिको वैरानदेहो ब्रह्माण्डर्प उन्नयः । सोऽप्याचयवातिंके दरितः-- ५ दिगादिकरणो देवः पश्चमूतशरीरभत्‌ । पर्वोऽस्मीत्यमिमानेद्धो भिराडवमनायत "' ॥ इति | पोऽयमन्नमयः कोशः शाखाग्रचन््रदशनन्यायेन ब्हमतत्तं गोधयितुमषन््तः । अथास्य कोशस्य चित्याधिवत्पकषयाकारेणोपातनार्थं पञ्चावयवानुपन्यस्यति-- “ तस्येदमेव शिरः । अयं दक्षिणः पक्षः । अयमु. त्रः पक्षः । अयमात्मा । इदं पुच्छ प्रतिष्ठाः इति। यथा दथेनक्कादिपक््याकारेण चीयमानस्याभेः शिरः पक्षौ ध्या पुच्छ वेति पञ्चाव्यवा एवमत्रापि द्रष्टग्यम्‌ । तस्योपासितम्यस्यान्नमयस्य भ्रीवाया उपार पिद्धतवेन दर्यमानमिदमेव शिरः । नात्रोपर्चरः कथिद्ति । तथा ददयमानौ तवेव पक्षत्वेन ध्यातव्य । कण्ठादधस्तान्नमेश्वोपरिष्टदृच्स्यमानोऽयं शरीरभाग गता जीवावस्यान्षमदेशरूपो मध्यदेहः “मध्यं द्येषामङ्घानामात्मा" इति श्रतेः षावि यदङ्गमस्ति तदिदं पक्ष्याकारस्य पुच्छस्थानीयम्‌ । तच भतिष्ठा शरी- धारः प्रतितिष्ठत्यस्यामिति शब्दस्य व्युत्पत्तिः 1 मनुप्यक्षरीरे नाभेरधोभागस्योध्व- गं प्रत्याधारत्वं प्रतषिदधम्‌ । गवादिशरीरे मकषिकादिनिवारणेन पृच्छघ्याऽऽधारत्वं एयम्‌ | पुच्छस्याऽऽधारतोक्तेरुपासना्था । 7देवमन्तमयकोकस्योपाप्तनीय आकारः प्रतिपादितः । अथास्य कोशस्य तदुपा- ग्य च बराहमणवाक्येनाभिहितस्य सेवदेन दादचंथं कंचिन्मन््मुदाहरति--. तदप्येष छोको भवति ॥ इति ष्ण यनुर्वेदीयतेत्तिरीयारण्यकेऽष्टमभपाठके प्रथमोऽनुवाकः ॥ १ ॥ क ~~~ ~ ध वैदिकमतानुस्रणेन मूटक्रमतोऽत्राुव।कपरिसमािरस्ति, परं च भाप्यकारमतेनात्रानुवा- पिर्पिवे । पितु तेषां मतेनास् प्रपाठकस्यानुवाकद्रयमेव । तत्र अथमोऽयुवाकः शान्तिसमा- ४ पितिः द्वितीयश्च ब्रह्मविदाप्नोति परमित्यारभ्य प्रपारकसमाप्तौ समापितः । अतोऽत्र वैदिक- पणे पृते कमः परतिनिविषटो भाष्ये भाष्यकारमतालुसरणेन । एवं पुरतः सर्व्ोहनीयम्‌ । 1 ! ग. उटश्यनते । २ग. "दलि । शष, संयुक्तो । ४ ष, मध्यं श । ५ क. घ, इ, ।पताशरे' | ग्‌, घ, नदे" । ५९२ भ्रीमन्स।यणाचायेविरचितभाभ्यसमेतम्‌-- [भरषा० ८ अन्नादे प्रजाः प्रजायन्ते । याः काशं पृथिवी\भिताः | अथो अन्नेनेव जीवन्ति । अयनदपिंयन्त्यन्ततः । अन्न« हि भूतानां ज्येष्ठ॑म्‌ । तस्म॑त्सवोषध्त्यते । सवं वे तेऽनन॑ष वन्ति । येऽने ब्रह्मोपासते । अन्न हि भूतानां ज्येष्ठम्‌ । तस्म. त्सर्यौषध्ुस्यते । अन्नाद्भूतानि जायन्ते । जात्वनेन वर्षन्त अध्तेऽत्ति च॑ भूतानि । तस्मादन्नं तदुच्यत इति, इति। तदपि तस्मित्प्य्थ ब्रह्मणोक्तंऽन्नमयकोशे सेवादनुद्धिजनक एष कषा णोऽन्नद्वै प्रना इत्यादिकस्तस्मादन्नं तदुच्यत इत्यन्तः शोकः पादबदधो श्र विद्यते । पूर सुतरोक्तेऽ्थं काविदगुदाहता । तत्समुच्चयमभिभेत्या्ापिशा्दः चतुदेशमिः पादैरुपेतोऽयं -छोकः । इदशस्य रकप्रतिद्धस्य च्छन्दोषिशेष् वैऽपि वेदिकं किंनिदतिच्छन्दों भविप्यति । नरायुनाण्डजादिदेहरूपाः भरना ` काधचित्पथिवीमा्नित्योपटम्यन्ते ताः सवां अन्नादेवोत्प्यन्ते । त्च ¶ परपश्चितम्‌ । अपि चानेनैव जीवन्ति प्राणान्धारयन्ति तत्तु लेक ! द्धम्‌ । अथ जीवनानन्तरमन्तत आयुपोऽन्ते ताः प्रना एतदन्नमपियनि! शान्ति अन्ने छीयन्ते । मृगादिदेहानां व्याघ्राद्यन्नत्वेनान्े टयो द्रष्य; ¡ हि प त्कारणादन्नं भृतानां प्राणिदेहानां उयष्ठमुक्तरीत्या कारणम्‌ । तस्पाक्ाएणत्त दृधं सदेषां प्राणिनां क्षद्रोगनिवतै परमित्युच्यते । निवतिते हि ुद्रोगे जीबनह्म भ, स्थितैः कारणं भवति । अतः स्थितिहेतुत्विद्धये क्षुज्निवतंकत्वं युक्तम्‌ । अगगोत स्थितियकारणत्वप्रतिपादनेनानमयकोशः प्रपञ्चितः । सवे वा त्यादिना एष ` -पाप्नं पिथीयते । ये पुरुषा अन्नं ब्रद्मोपासतेऽने प्रतीके बहि ह्मदष्टया संस्छृतमने देहाकारेण परिणतं सच्छिरआदिभिः पृच्छानौ रयेत ध्यायन्ति, ते ध्यातारः सवैमेवान्नं॑ भकष्यभोज्यलेष्यचोप्यरूपं प्रषुवनिि । ५ वियदादिपरम्परया त्रह्मणः कविराङ्पेण चावस्थिते तेनाननोपायिना विरिष्टं ब्रह्ोपाप्काः पुरषः १ विराडपं प्राप्य ब्रह्मादिस्तम्बान्तानां सर्वेषां प्राणिनां यद्यदुरचतमन तत्त॑ वन्ति । पूर्वव बुमुत्ं प्रति बोधप्ाघनमूतकोकप्रतिपादनाथेमन्नं हि मूतान। अंतर तूपास्यवस्ु्शसायै एनरप्युचयते । जस्मदादीनां विराटूपयनतना 9, + -स्मादभ्नं अयेष्ठमतिदीयन वृद्ध कारणमतम्‌ , तस्मात्सस्य पपा निवतेकम्‌ । यथोक्तोपापननं हि विरारपापिद्रारा करममुक्तिहेतु | स्वप्राण त १क. "मयः छो | २ क, ङ, ररिष्टवर । [अषा०८अ्‌०र] ` $ृष्णयजुदीयं तैत्तिरीयारण्यकय्‌ । ५९३ तस्यभिवृद्धिहवत्वोदपयुपास्यमन्ं प्रशस्तम्‌ । अन्रशब्दुनिभैचनपर्यालोचनेऽपि स दहकारणतेनान्स्थ प्रदास्तेत्वमवगम्यते । अद्यते सर्वैः प्रागिभिर्नीवना्थै भक्ष्यत इत्यन्नम्‌ । यद्वा सवान््ाणिनोऽत्ति म्षयति संहरतीत्यन्नम्‌ । सर्वेऽपि देहा अन्नरस- ्रष्योत्मादितरोगादिना त्रियन्त इति रके प्र्षिद्धम्‌ । श्रौत इतिशब्द उदाहृत वि 9: शसमाप्त्य्श्च | यः पुमान्ुहादिते ब्रहमतत्च बुभुत्सते तं प्रति बोधद्रारभूतोऽय ग शोऽभिहितः । प्।रत्वं॑चास्य एुत्रमित्रकल्रगहसेत्रादिबाद्य तरषयासक्तिं निवाय देहमाश्रपय॑वायित्वसेपादनादुपपदयते । प्राणिनां हि स्वमावत एव पत्रादिप्वात्मन्यवहारो भवेति । तं च श्चातिरनुवददि-“ आत्मा त्रै ए्ना- पापि '” इति । पेतरेयकेऽप्यान्नायते-- ^“ सोऽस्यायमात्मा एण्येभ्यः कर्मभ्यः प्रति. धीयतेऽथास्यायमितर आत्मा कृतकृत्यो वयोगतः प्रैति ” इति । अस्यायमर्थः-- त्वतो गृहस्थस्य द्वावात्मानौ पुत्ररूपः पितृरूपश्चति । अस्य गृहिणः सबन्धौ सोऽयं प्ररष आत्मा श्रोतस्मातियृण्यकमागुष्टानायै गृहेऽवस्याप्यत । पितृरूपस्तु सव्य कर्त याति सरवीण इत्वा वयोगत अओंयुष्येण विरहितो म्रियत इति । इदृशं पएत्रादावात्म- त्वार भगवान्भाष्यकार उदाजहार--“पत्रभायोदिषु किकटेषु सकटेषु वाऽह्‌- मेव विकलः सकरी वेति बह्यधमौनातमन्य्यस्यति'” इति स्वस्मद्धेदस्य पत्रे प्रती- यमानत्वात्तस्मिन्नातमत्वम्यवहार ; षहो देवदत्त इतिवत्‌ । तद्यमुमेव मुखुयतामावं बोध- पितं पत्रमित्र दिकाहहयस्सवैस्माह्ोकाद्वयावत्यो ऽत तत्वनुद्धि देहे सैकोनयितुमन्रमय आत्मोपदिश्यते । एतमेवामिप्रायग्ुपरिष्टद्विस्पष्टौ करिप्यति-- ^“ स य एवंवित्‌ | अस्माट्ोकात्परेत्य । एतमन्नमयमात्मानमुपसक्रामति `” इति । यस्तु बाह्यविषयपताक्तेव- पनप्राबल्यात्सकृदुपदेशमन्रेणान्नमयात्मनि न पयैवस्यति तस्य तत्पयेवसानाथं॑तदवि षयोपपनोपदिष्टा । स चोपासको निरन्तरमन्नमयमात्मानमुपासीनो बाह्यविषयेभ्यो व्याव तोऽथाद्नमये पर्यवस्यति । यदि काश्चिदल्पायुः सन्ुपरितनस्य प्राणमयादिविवकस्या. मवेन ब्रहमतच्वनोधस्य संपुत्यैमावादुक्तोपापनं कुवेननेव भ्रयेत । तदारनमुक्तरीत्या तस्य पवोतप्रा्निभेवति । इंदशमेव विषयमभिप्रत्य भगवताक्तम्‌-- “पराप्य पुण्यज्कृतां छोकानुषित्वा शाश्वतीः समाः | ध " शुचीनां श्रीमतां गेहे योगभरष्टोऽमिजायत'" ॥ इति । तदेवं विपयाभिमुरूयानिवृत्यभमत्मयकोकश्मुपाददय परग तदुपासनं तत्फलं चोक्तम्‌ । अथ विषयेभ्यो निवृत्तस्यान्मयकोशाद्प्यन्तःपरवेशाय प्राणमयकोशमुपदिशति-- तस्माद्रा एतस्मादन्नरसमयात्‌ । अन्योऽन्तर आत्मं पणमयः । तेनैष पूणः, ॥ इति । ---- "छग \ ग. दरं च । २१, (ठसु । ९१, 'ृत्पाथा | ४ ग. भ्रियते । तत्तद । ७५ ५९४ भीमत्सायणाचायोमिरचितभाष्यसमेतम्‌-- (भपा० अ, यः परमात्मा स्वयमाकादादिक्रमेणान्नमयतां प्राप्त इति ब्राह्मणेन प्रतिपादं १ एव पुनः केन स्पष्टीकृत. । तस्मादेव ब्राह्मणोक्तादे तस्माच्ोकेन तिदित मनुप्य इत्यनुभूयमानाद्वनतिरिक्तोऽम्यन्तरप्देशवतीं कश्चित्माणमय आत्मा वो । तेन प्राणमयेनैषोऽरमयः पणेः । देहस्यान्तरापादमस्तकं प्राणमयो श्राय की | चिङ्दारीरे ज्ञानदक्तिः क्रियाशक्तिश्येतिद्रयं वियते | तयोमंध्य ्रियाशक्तिकायूः कश्चित्प्राणास्यः पदाथः | तस्य च प्राणस्य विकारः पञचवृत्तिसमृहः प्र णमयः । वृत्तयश्च प्राणापानन्यानोदानप्तमानूयास्तस्य प्राणपदाथंस्य॒व्यापारविरेषास्ते च इदा परदेरोषु निप्पयन्ते | तथा चोक्तम्‌-- ८/ददि प्राणो गुदरऽपानः समानो नामिपंस्तः । उदानः कण्ठदेशस्थो व्यानः सवेशरीरगः '” ॥ इति । तस्यैतस्य वृत्तिसमृहरूपस्य प्राणमयस्याऽऽत्मन्यारोपितत्वादहं प्राणिमी्वमुच्छपर दिकतृत्वेनाहंभत्ययगम्यत्वाज्चाऽऽत्मत्वं॑द्रटम्यम्‌ । आत्मत्वं नाम॒ प्रतयक्छह्प त्वम्‌ । तन्न यथा पुत्रप्क्षया प्रतीच्यन्नमयदेह आत्मत्वेनापदिष्टे पतति एरप्र तरादौ मृ्यात्मत्वनुद्धरनिवत्त । तथा देहदपयान्तरे प्राणमयात्मन्युपदिष प्र देहस्य मुख्यात्मत्वं निवारितं भवति । पएत्रेहयोमख्यात्मत्वामावतताम्येऽप्यवानै पम्याद्रीणात्मत्वं॑भिथ्यात्मत्वे चास्ति । तच्च भगवद्धिभौष्यकारिरेवमुदाहम्‌- ५ गीणमिथ्यात्मनोः पचे पुत्रदेहादितराधनात्‌ ” इति । तयोरात्मृत्कन्यवहारदशायं स्वस्माद्धदपरतीत्यप्रतीतिभ्य वेषम्थं दरष्न्पम्‌ | | देहात्मनोभमजानद्धिटौिकर्खोक्रा यतिकिशोच्यमानं देहस्याऽऽत्मत्वं॒गिध्य यदत्र प्रणमयात्मोपदेदोनाथ।त्संपादितम्‌ । तयतत्ततीयाध्यायस्य तुपीयपादेश्िण- + ॐ भ, ५. म, * [^> ८ आत्मा देहस्तद्न्यो वा भतन्यं मदश्क्तिवत्‌ । मृतमेटननं देहे नान्यत्राऽऽत्मा वपृस्ततः ॥ मूतोपलाञ्थभेतेम्यो विभिन्ना विषयित्वतः । वाऽऽत्मा भौतिकादेहादन्योऽसौं परलोकमाक्‌ ॥ । पूर्वत्र मनश्चिदादीनां क्त्वथता नासि कितु पुरुषथैत्वमित्युक्ते पतति कोऽ पृरुष इति प्र्ङ्गाद्धिचानते । तदेतद पिकरणं परौ त्रयोमीमां सयोः शिषमृतम्‌ । द व्यतिस्किस्य स्वर्ममोक्षमागिन आत्मनः प्रतिषाद्कत्वात्‌ । तत्र लोकायतिका ^ न मु # एक जातनः शतारे भावात्‌-त्र० सू° अ० ३ पार ३ अ० ३० प° + ३ क व मितिं 7 रीण 1, १ ख. ततत्‌ः । २१." पर्ममौ"। ज्म प्षा० (अबु ०९] कृष्णयभुषदीयं तेत्तिरीयारण्यकम्‌ । ५९१५ एवा ऽऽत्ेति मन्यन्ते | अन्बयन्यतिरेका्म्या चैतन्यस्य देह एवोपङम्भात्‌ | सति च ह वैतन्यमुपलम्यते न त्वसति । नं ४५ चैतन्यस्य जात्यन्तरतया देहन्यातिस्कतात्मलवं ङ्कनीयम्‌ । करमुकनागवहीचूणौ ना सयागान्मदशक्तिरिव देहाकारपरिणतेभ्यो मूतभ्यो जायमानं चेतन्यं कर्थं नाम जात्यन्तरं स्यात्‌ । तरमाचेतनो देह आत्मेति प्रा नुभः- थिव्यादीनां भूतानामुपन्धिभूतेम्यो व्यतिरिक्ता मवितुमरहृति विषयित्वात्‌ । यत्व पि तततद्विषयाद्वयतिरि्तम्‌ । यथा रूपाचक्षः । तथा सरति तदशचैतन्यस्याऽऽत्मतवं वदन्तं प्रति कथं मौतिकदेहरूपत्वमापाद्यते । पत्येव देह चैतन्यमुपरम्यते नातीति याव्वयन्यतिरेकावुक्तौ तत्र व्यतिरेकोऽसिद्धः । सत्यपि देहे पररोकगामिनधिा- मनः शाखेणोपलम्भात्‌ । शाखस्य च प्रामाण्यं समथनीयम्‌ » | अनात्मत्वेन निर्णतिद्स्मादेहादम्यन्तरो यः प्राणस्तस्योत्पति्ितीयाध्यायस्य चतु्यपादे# निन्तिता-- ¢ मुख्यप्राणः स्यादनादिजांयते वा न जायते | आनीदिति प्राणचेष्टा प्ाकषेः श्रुयते यतः ॥ आनीदिति ब्रहमसत््ं परोक्तं वायुनिषेधनात्‌ । एतस्माज्जायते प्राण इत्युक्तेेष जायते | इति ॥ ृतनिरे सेचरनुच्छतनिशवाप्कारी वायुमर्यपराणः । पतोऽनाद्विः । कृतः | पदापरदितिमूक्ते आनीदवातमित्यानीच्छन्देन सृष्टर्वाकप्रणनेषटश्रवणादिति प्रात मः- आनीच्छन्दो न प्राणन्यापारं वकत्यव।तमितिनिपेधात्‌ । क्षिं तहिं त्रह्मस्् ते । पदेव सोम्येदमग्र आप्तीदित्यादिभिः सृष्परागवस्यप्रतिपाद्कश्चलयन्तरैः समा- वात्‌ । एतस्माजायते प्राण इति श्रुतिस्तु स्पष्टमेव प्राणजन्म प्रतिपादयति । पमादिद्धियवत्प्राणो जायते । ५ तत्रेवान्यचचिनितम्‌-- « वायुवाऽक्षक्रिया वाऽन्यो वा प्राणश्च॒तितोऽनिढः । सामान्येन्दियवृत्तिवा सरर्भैरेवमुदीरणात्‌ ॥ भाति प्राणो वायुनेति मेदोक्तेरेकताश्चतिः ! वायुजत्वेन सामान्यत ततिनक्िप्वतोऽन्यता" ॥ इति। बाह्यवायुरेव वेणुरन्धवन्मुखा्छ प्रविदयावस्थितः प्राणनाम्ना व्यपदिश्यते | न तु मना 9 प्रीरि # प्षटश्च-- ब्र सू० अ० २पा०४ज०४सू०८।>९न वायुक्रिये एथगपदेात्‌- व्र” °भ०्रपा० ठञ्‌ ५ सू ९ | ५कन्ख. ग. ढ्‌, "्तिदे"। २. नच | १ क.ख.ग. ढ़. शका" । ५९६ भ्रीमरसायणाचायैविरनिसंपाप्यसमेतम्‌- [शूषा० ८अत्‌०२) प्राणो नाम विचित्त्वान्तरमस्ति । कृतः । यः प्राणः. स॒वायुशति ति |; | अथ पञ्जरस्था यथा बहवः पक्षिणः स्वयं चङन्तः पञ्ञरमपि धाक्यन्ति । शस्वन्यापारह्वारा देहं वेष्टयन्ते । तभ देहचाटनारूयो योऽय स्वन्दियसाषारणे व्यापारः स प्राणो भविष्यति | तथा च सांख्येरु्तम्‌--“ सामान्या करणवृकि प्राणाद्या वायवः पृञ्च * इति । तस्मान्न तत्त्वान्तरं प्राण इति पराप्त ब्रूमः-५* प्राण एव ब्रहमणश्चतुैः पादः । स वायुना ज्योतिषा माति ” इति श्रुत्यन्तरे च्तुप्ाद्र्योपपत नप्रद्ेनाऽऽध्यातमिकपराणस्याऽऽचिदैविकवायोश्वानुप्राह्यानुम्राहकरूपेण विभेदः पष्ट. नेव निर्विष्टः । अतो यः प्राणः स्त वायुरत्येकत्वश्चतिः कायेकारणयोरभेदवृत्य नेतव्या । यनत्ञ॒सांसरुक्तं तदसत्‌ इन्दियाणां सामान्यद््यसंमवात्‌ । पिणं तं सामान्यचटनान्येकविधानि पञ्चरचलनस्यानुकृलानि । न वु तयेद्धरियाणां दशषनधवगा- मैनादिन्यापारा एकविधाः । नापि दे्हचलनानुकूढाः । तस्मात्त्त्वान्तरं प्राण इति परि. शिष्यते । | र # तत्रैव पुनरेप्यन्य्चिन्तितम्‌-- भप्राणोऽय विभुरल्पो वा विभुः स्या्ुष्युपक्रमे । हिरण्यगर्मपर्यन्ते सवैदेहे प्तमोक्तितः ॥ समास्यासरूपेण विभुतवाऽऽधिदेविकी । आध्यात्मिकोऽ्पः प्राणः स्याददृ्यश्च यथेन्द्रियम्‌ ॥ ` हषिनौम मकदेरपि न्युनकायः प्तिकाख्यो जीवस्तामारभ्य हिरण्यगभैप्यने देहेषु तैसैहैः समतवं प्राणस्य श्रूयते-- “समः ्ुषिणा समो मदाकेन सभो. नगत प्म एमिलखिभिोकैः समोऽनेन सर्वेण " इति । तस्माद्भयापी प्राण इति प्राप्ते ब्रमः- आिदैविकस्य हिरण्यगप्राणस्य समष्टिरूपेण व्यष्िरूपेण वावस्थानाद्िूत्म्‌। वायुरेव ग्यटिवायुः समष्टिरिति श्रुतेः । तदेव विभूत्वं स्तम: प्टुषिणेत्यादिशुतवुषा नार्थं प्रपञ्चितम्‌ । आध्यात्मिकस्तु प्राण इद्दियवददृर्यः परिच्छन्श्च " | य्त्यनेकाजन्माभ्यसतेहात्मत्ववासननप्रास्यात्माणमयात्मोपदेशमात्रेणाऽऽमल दधि देहे पारियुक्तं न इक्तोति ते प्तयुपािनान्तर विषातुमुपास्यस्ूपं द्रति - स वा एष पुस्पत्रिध एव । तस्य पुरुषविधताम्‌ । अन्वय पुरुषविधः । तस्य॒ राणं एव॒ भिर; । व ~ % अणुश्व-- व्र° सृ०्अ० २ पा० ४अ०९ प १३॥ . ~ --------------- - ----~ --- __ ~~~ 9 0 © © ४५ 0 शव. ष्णभमे०। एग. ष.तु चसा । दव. "नन्वा । ४१५ ॥ ०न्य०। ६ स, घ. (नां षि" । [शा ८अवृ्य्‌] कृष्णपदं तक्तिरीयारण्यकम्‌ । .. ५९९ व्यानो दक्षिण; पक्षः । अपान उत्त॑रः पक्षः । आकाश आतमा । पृथिवी पृच्छ प्रतिष्ठा, इति ॥ हदम्यनतरतवेन यः परोक्तः स एवैष आणिमीत्येवमनुमुयमानः प्राणमयः पुरषं धि एव । यद्यप्यस्य शिरआद्यवयवाः स्वतो न सन्ति तयाऽपि तान्सपाच पुरषा- कार एव उपापतनीयः । न चात्र दुः सपाद्त्वं॑राङ्कनीयम्‌ । तस्य पवेक्तस्यान्नमयस्य हप्रकारतामनुसत्य तन्मध्ये पूणेत्वेन वतेमानोऽये प्राणमयोऽपि एरैषप्रकार इति क्तु शक्यत्वात्‌ । यथा मूषायां निषिक्तं दतताम्रं प्रतिमाकारं संपद्यते तद्वत्‌ । तत्र यादव मुखनासिकयोः संचारी प्राणास्यो वृ्तिविरोषः रिरस्वेन चिन्तनीयः। वासु नाडीषु संचारी भ्यानास्थो यो वृ्तिविदेपो यश्चापानारूयो वृत्तिविशेषो यादधो निर्गच्छति, तावुभौ पकषद्वयसूपेण चिन्तनीयो । आकाशरशब्देनोदरमध्य. तौ नामिपर्मापस्थो देशविशेष उच्यते । तेन तत्राव्थितः समानो वायुरुपरक््यते । प च वायुरात्मा प्राणमयक।शास्व॒मध्यमभागः । पृथिवीकब्देनावरिष्ट उदानवायु परष्यते । मुख्याथैस्वीकारे हि प्राणमयकोशाधिकारो बाध्येत । यथा एथिवी णिनामव््यानहेतुत्वास्रतिष्ा । तथेवोदानवायुः प्राणादिवायुनां देहेऽ्वस्थान- तुः । यावदयमुदानवायुरक्रान्ति न जनयति तावत्प्राणापानारदीनां देहेऽवस्था म्‌। अतः प्रतिष्ठा । उदानाख्यवातिषिरोषयुक्तस्य पृश्चविधवृत्तिकतः प्राणपदार्थ योतकरानिप्रतष्ठयोः स्वातन्त्यमाथवेणिका आमनन्ि-- त इाचक्रे कर महमुत्कान्त उत्क्रान्तो भविष्यामि ¡ काञिन्वा प्रतिष्ठिते प्रतिष्ठस्यामीति | स पणमसृनत'' इति । अतः प्रतिष्ठाहेतोः प्राणपदार्थस्य वृत्तिविशेष उदानः पक्ष्याः परण ध्ययस्य प्राणमयकाशस्य पुच्छस्थानी यः । ये क्षिरःपक्षादिरूपेण पारकलिता णापाना्वृत्तिविशेषाः । यच्च वृत्तिमत्प्राणतच्वं त.सर्वं॑मेत्रेयोपनिषदि . स्ट श्नातम्‌-- ५ प्रजापतिं एकं णएवाग्रेऽतिष्ठत्स॒ नारमौकः | स आत्मानमाभिध्याय- बहीः प्रना असनत | ता ञङ्मेवप्बुद्धा जप्राणाः स्थाणु तिष्ठमाना अपृदयत्स [एत । सोऽमन्यतैतासां प्रतिबोधनायाम्यन्तरं विविरामीति । स वायुविऽऽ- ¶ कृत्वाऽम्यन्तर्‌ प्राविशत्स एका नाशकत्प पश्चधाऽऽत्मान प्रविभज्योच्यते य णोऽपीनः स्मान उदनो व्यान इति । अथ योऽयमृध्वमुत्क्रामल्येष वाव प प्राणः । य योऽयमवा्पकामत्येष वाव सोऽपानः । अथ येन वा एता अनुगृहीता इत्येष वाव व्वानः । अथ योऽयं स्थविष्ठमन्नधातुमपाने स्थापयत्यणिष्ठं चाङ्गेऽङ्गे स्मानयत्येषु १. स्षाका । ९. द्वतता 1 ३. नस्य वृ. । # लख. रि नवाह + म, 1 । ५९. त. क. अस्मै षा प्राबद्धयप्रार । ६ क. षं. ड. विहस्त ए०। ७्गे नं < ग्‌, पनो व्यान; । ९ ष, ध्दान इ । स ५९८ ्रीमत्सायण।चा्थविरचितमाप्यसपेतम्‌-- {पपा (भुन वाव समान्ञो्तरं व्यानस्य रूपं चैेषामम्तरा प्रसूतिरेवोदानस्याथ योऽय पीतमक्ि द्विरति निगिरति चैष वाव त उदानः” इति। पुरा प्रजापततिः स्वयमेकाकितेन क्र राहित्तस्सिद्धयरथं देहामखष्र सृष्टानां तेषं व्यवहारसिद्धययै प्राणवायूपापिकनीवामप णान्तः प्ाषिदेय पञ्चधा विभज्य व्यवहरतीति श्रुतेरथेः | परवोक्ता्नमयवतपराणमयेऽपि -छोकमुदाहरति-- तदप्येष छेको भवाति ॥ इति दृष्णयजुर्दयितीत्तरयिारण्यकेऽ्मभपाठके द्वितीयोऽनुवाकः ॥ २ ॥ अथ तृतीयोऽयुवाकः । भाणं देवा अनुप्राणन्ति । मय्या; पशवश्च ये। भाणो हि भूतानामायुः । तस्मात्सवायुषु्यते । सर्वेमेव त आयुंयेन्ति । ये पाणं ब्रह्मोपासते । भाणो हि मूतौनामायुः । सर्मात्सवांयुषमुच्य॑त इति, इति। ये सा्तिका अश्चीन्धदेयो देवा ये च रानप्ता ब्राह्मणक्षत्रियाद्यो मबुष्या येी तामसा गवाश्चादयः पर्वः [ते] सर्वेऽपि स्वस्वदेहमध्यर्तिनं प्राणाय चेष्टमानमनृष स्वयमपि वेष्टन्ते । प्राण एव हि देहं चाङ्यति । तथा कोषीताकिनः स्मामननि- अथ खलु प्राण एव प्रज्ञात्मेदं शरीरं परगृह्यात्थापयति *' इति । आथेगिक शाऽऽकादादिमूतामिमानिदेवर्वागादन्धियामिमानिदेवैश्च सह प्ाणामिमानिदेकय द रणविषये सदि समामनन्ति“ तान्वा प्राण उवाच पी मोहमापयथाहमेकततद् धाऽऽत्मानं प्रविमन्यैतहयाणमवष्टम्य विषारयामि "इति । यथा बाणो धानुष्नेण परी तथा प्राणेन प््यमाणत्वाहाणकब्देन शरीरमुपलक्षयते । यः प्राणो देवमनुष्यपशादिदहग वेष्टमुलादयेति स भ्राणो य्मात्रकप्ाणिनमायुदस्तस्मात्सवौयुपषरयत दी रण नामयम्‌ । यथोक्तप्राणमयकोशाज्ञानमात्रेणान्नमयात्मवाप्तनां परितयक्तुमशकुषनं ुरषासतदवासनानिवृततये प्राणोपापिकं ब्रह्मोपासते, ते पुरुषा : भाष्योलिकप्रगोपि ्र्मोपासनादेतसिञ्जन्मन्धपमृतयुपारेहरिण सवेमायुः प्राप्नुवन्ति । आथिरैविकरिया र्यप्राणोपासनेन तु जन्माम्तर्‌ खयमेव हिरण्यगमरूपाः सन्ता महप्रलयपवनं सु रापनुवम्ति । कोदप्रशसा्थं॑पवमुक्तश्य प्राणो हीतिवाक्यस्योपासितभरशं पाथं एन" 4 वा + | एक... ग पानः। २ क. ख, भ, ढ. “जीवर । ~ ता» ८अद्‌०९] हृष्ययजुैदीयं तेतिरीयारण्यङपू । , ५९९ मणमयोपदेशस्य तात्य दशंयति-- य प्राणमय इदानीमुक्तः स एष एव तस्य पूस्या्नमयस्य शरे भवः शारीर त्मा । यदा प्राणमयस्याऽऽतमत्वं दढवातितं मवति तदानीमन्नमये सवातमत्वभ्मोऽ- ति । भित्वमत्मयः शरीरं प्राणमयस्तु शरीरी स्वात्म ति निश्चयो नायते । द्योरा- ्नोरप्मवादित्यथे । अथा्मयकोदा(निवृत्तस्याधिकारेणः प्राणमयकोशा ;प्यन्तःप्रवेशाय मनोमयकोश- [रिति | तस्माद्रा एतस्मास्राणमयात्‌ । अन्योऽन्तर आत्मां मनोमयः । तेनैष पणेः, इति । ््याध्रिता नगदुपादुनंहपा माया त्रिगुणासिका । तत्र तमोगुणभागस्यान्नमय- रणततता्िन्कोशे ज।ङ्यमेव बहुखमुपलम्यते । न तु क्रेयाशक्तिजञनशक्तिवां र्ति । रजोगुणभागद्य प्राणमयकारणत्वात्तकिन्पराणमये क्रियश्क्तिरुपलम्यते | सगुगभाग्य मनेमयदिकोशत्रयक्रारणत्वत्तिषु तरिषु कोशेषु ज्ञनशक्तिरुपम्यते । म्रः सत्तगुणो मनोमैयकारणम्‌ । अतो मनेमथे तामप्तभागधमां रागदवेष।द्य परम्यनो | रजोिश्र; सक्वगुणो विज्ञानमयकारणम्‌ । अतो विज्ञानमये यज्ञादीनां क्याणां कृप्यादीनां रीक्गिकक्रियाणां च कतृत्वमुपठम्यते । शुद्धपतच्वगुण ननदुमयक्रारणम्‌ । अतस्तत्र प्रियादिशब्द्वाच्याः पुखविरोष। एषोपरभ्यन्ते । धि स्वरुपेत्रैव त्ञानराक्तिस्तथाऽपि तदवान्तरमेदात्रिविधा करणशक्तिः कतृश- पोपदाकिशचेति | तत्र करणशाक्तिजन्यं मनस्तस्य विकारः कामघकपाृत्तिपमृहो गोपः । वृत्तयश्च वाजसनेयिभिरान्नायन्ते-““कामः सकर्पो विनिकित्सा श्रद्धाऽ- पृतिरपृतिहीमीरित्यतत्सवै मन एव " इति । तथा तृष्णा सेहो रागो रोम एिभत्यन्तराण्युदाहायीणि । सोऽयं पनोमयः प्राणमयादभ्यन्तरः | अत एव पा्त्वानमनस्यात्मचैतन्यं ईवोन्तरमभिन्यज्यते । तदभिव्यक्तिवश्चदेव मनोमय- [ऽऽ मत्वम्‌ । तेनाभ्यन्तरेण मनोमयेन बाह्यः प्राणमयः पूर्णो वतेते | यथा ्रिया- गपाम्म्तं व्याकितथा ज्ञ.नराक्तेरपि व्याकतिरपरभ्यते । अत्रान्तःकरणेन मनत प्करणाति वाक्नक्षुरादीनि दशाप्युपट्षयन्ते । अतः सर्वषां ज्ञनेन्दियाणां करम. पण च मनोमया कोशेऽन्त्ावो द्रव्य | प ५: (० ~ ककः की ~ -- जच् -~- -----क ` वषग) रस. स्तमप्रः | हठ, नमूना म । ४. भोक्तृ । ५, धव | \ १. सर्गता ७, त्रि चक्षु" 1 ६० ्रीमन्स।यणास योषिरवितभाष्यसमेत्‌-- पाऽ १ तेषामिन्दरिपाणामुसतिष्ितीयाध्याय्य चतुर्पर्दभविनतिता-- ८ क्रिमिद्धियाण्यनादीनि सृज्यन्ते वा परात्मना ।' सष्टेः प्रागृषिनाभ्नेषां सद्धावोक्तेरनादिता ॥ एकबुद्धया सवेनध मतिकत्वाजनिश्रवात्‌ । उत्प्यश्तेऽथ सद्धावः प्रागवान्तरख्ष्टितः ॥ ¢ कृषो वाव तद्रे स्दापतत्के त ऋषय इति प्राणा वा ऋषयः" इति श्रतयाकत फवेमिन्द्रियाणां सद्धवावगमादनादित्वं तेषामिति प्रापे ब्रुभः--एकविज्ञानेन प्रिता तावद्िन्धियाणामनुत्पत्तौ न घटते । तथा ५ अन्नमयं हि सोम्य मन आपोमयः प्र स्तेजोमयी वाक्‌ '" इति मूतकायेत्वमिन्दरियाणां श्रूयते । “ एतस्माज्ञायते प्रर सरवेन्धियाणि च '. इति स्पष्टमेवेद्धियाणां जन्मश्रवणम्‌ । यतु सृष्टेः प्राकसद्धाात्ं तद्वान्तरखष्िविषयं व्याख्येयम्‌ । तस्मादिन्दियाणि परमात्मन उत्पद्यन्ते " | +-तत्रैवान्यचिन्तितम्‌-- ८ संमैकादश वाऽक्षाणि प्रप्त प्राणा इति श्रुतेः । सप्त स्यमुधनिष्टेषु च्छिद्रेषु च विशेषणात्‌ ॥ अश्ोरषण्यस्य हस्तादेरपि वेद समीरणात्‌ । ज्ञेयान्येकादराक्षाणि तत्तत्कायानुगोधतः ॥ सैवेन्दियाणि । कृतः ।. सप्त प्राणाः प्रमवम्ति तस्मादिति सामान्यतः । प शीषैण्याः प्राणा इति रशिरोगतप्तपतच्छिद्रनिष्ठत्वेन विश्षेषितत्काचेति प्रे व्र शिरोनिषठम्य इतराणि हस्तादीन्यपि वेदे पतमी्यन्ते ^ हस्तौ चाऽऽदात्ं च श्चाऽऽनन्द्यित्य च "' इत्यादिना । तथा च वेदमुखादेव निश्चये पतययेकद्रव्यष दशौनश्रवणाघ।णास्वादनस्परोनामिवदनादानगमनानन्द्विसगेध्यानानामुपटम्मात्तताप नद्धियाण्येकादरेत्युपगन्तम्यम्‌ ” | +पुनरप्यन्यच्चिनतितम्‌-- « व्यापीन्यणुनि वाऽस्षाण संख्या व्यापित्वमूविरे । वृतिलाभस्तत्र तत्र देहे कम॑वशाद्धवेत्‌ ॥ देहस्थवृ्तिमद्ध गेष्वेवक्षतवं प्रक्रारयते । ` उत्कन्त्यादैशरतेस्तानि ह्यणुनि स्युरदशेनात्‌ ॥ | *# तथा प्राणाः-त्र° सू०अ० र पा०४अ०१ सू० १।+ स्त व ~~ -----५-~- ~~~ ~> =~ ~न न 0 क कनक ग्‌, न्ते च स।'२ १. प्ठ.ई)०। 8 ष, वेर पपा०८अनु०२] हृष्णयजुर्वदीयं तेत्तिरीयारण्यकम्‌ | ६०१ वतानामिद्धियाणां तत्तच्छरीरावच्छिन्नप्रदेशषु तत्तजीवकर्मफलमोगाय वृत्तिलाभो भवतीति यत्सांख्येरुक्तं तदयुक्तम्‌ । करपनागौरवप्रसङ्गात्‌ । देह वच्िछिन्वृत्तिमद्धनिरे मोप्यवहारसिद्धौ किमनया वृत्तिरहितानां प््वगतानामिन्ियाणां कर्पनया । भरतिरतरन्तिगत्यागतीर्जीवस्य प्रतिपादयति । ताश्च सवेगतस्य जीवस्य न मुख्या तभवन्तीति मुख्यत्विद्धचथमिन्दियोपाधिः स्वीह्ृतः । यदि सोऽप्युपापिः सवगत स्यात्त तहुत्कान्त्यादयो मुख्याः समवेयुः । तस्मादप्तवेगतान्यक्षाणि | मध्यमपरिमा- 7ष्वरयत्वविवक्षया सूत्रकारणाणुरान्दः प्रयुक्तः ` । नैः पनरप्यन्याच्च।न्ततम्‌-- “'स्वतन्त्रा देवतन्त्रा वा वागाद्याः स्यात्स्वतन्त्रता | नोचेद्वागादिजो भोगो देवानां स्यान्न चाऽऽत्मनः ॥ श्रतमग्न्यादितन््त्व भोगोऽग्यादेस्तु नोचितः । देवदेहेषु सिद्धत्वाजीवो मृड्न्ते स्क्रमंणा ॥ वगादीन्यक्षाणि स्वस्वविषये स्वातन्त्येण प्रवतेन्ते न तु देवतापरतन्वाणि | अन्यथा वागादिनन्यस्य भोगस्य देवानां मोक्तेत्वान्न जीवात्मनो भोगः स्यादिति प्रपत ब्रुमः-- अप्निवगमूत्वा मुखं प्रविशदित्यादौ वागादीनामग्या्युगृहीतवं श्रुयते । अतो देवप- एतनमैवेद्धियप्रवृत्तिः । न चैतावता देवानामत्र भोक्तृत्वम्‌ । महापुण्यफटं देवत्वं प्राता नामधमभोगस्यानुचितत्वादिवतादेहेषु परमभोगस्य सिद्धत्वाच्च । मनुप्यादिजीवस्तु 2ेवप्रोर तरापादितं भोगं स्वकमैफङतया भुङ्क्त इत्युपपद्यते । तस्मदिवतापरतन्त्राणीन्दिसाणि '' | + पनरप्यन्याचिनितितम्‌- प्राणस्य वृत्तयोऽक्षाणि प्राणात्तत््ान्तराणि वा । दूपत्वश्चुतेः प्राणनास्नोक्तत्वाचच वृत्तयः ॥ परमाश्रमादिमेदोक्तेगणे तद्रूपनामनी आलोचकत्वेनान्यानि प्राणो नेताऽक्षदेहयोः'' ॥ इति | रह वागादन्यक्षाणि मु्यप्राणवृत्तयो भवितुमहेन्ति । कुतः । तेषां प्राणरूपत्वश्रव- णत्‌ | ५ त एतस्येव स्वे रूपमभवन्‌ '' इति श्रुतेः । किंच प्राणदराब्देनैव तानि खक व्यहयन्ते ्रियमाणस्य प्राणा नाद्यापि निगेच्छन्तीत्यादो । श्रुतिश्च वागाशना णन कतामाह- ^ न वै वाचो न चक्षुषि न श्रोत्राणि न मनांीत्याचक्षते प्राणा ---*-----~ `~ --~----~---~-~-------~--- ० --~ ~~~ = ~ -- ~ 1 ज्यतिरायपिष्ठानं तु तदमनन।त-त्र० स॒° अ०२ पार ४ जअ० ७ स० १४।4त्‌ िवाि तदषपदेशादन्त्र ्षटात्‌- त्र सू अ० २ प्र ४ अ० ८ सू९.१०। ना ~~~ ~~ ~~ = ~~~ ~~~ = -- १ पराः स्युः! तः । ७६ ६०२ श्रीमन्सायणाचायेविरचितमाष्यसमेतम्‌-- [भषा० ८भतु०१ इत्येवाऽऽचकषते ' इति । तस्माज प्राणादन्यानि तत्त्वानीति भरा रूमः--५ ताग मतयः श्रमो भूत्मोपयेमे तस्माच्छरम्यत्येव वाक्‌ ” इत्यादिना वागादीनां स्वस्वकियेष ्रन्त्यादिमभिधाय अथेममेव नाऽऽभनोचयोऽयं मध्यमः प्राणो यः सचराचर न व्यथते इति प्राणस्य खब्यापरे श्रन्त्यमावमाह्‌ । अयमेको भेदः । तथा प्राणव वागादिनिमनपवेशयेर्देहस्य मरणोत्थानाभावममिधाय प्राणनिगैमनप्रवेशयोमेरणेत्य द्यति | अत एवमादिभेदेक्तेवीगादीना प्राणरूपत्वं प्राणनामत्वं च गौणम्‌ । स्वि भृत्यन्यायेन च प्राणानुवरतित्वात्‌ । व्यवहारमदशच भूयानुपरम्यते । स्वस्वविषयं प च्छि्ाऽऽलोचकानीन्दियाणि । प्राणस्तवक्षाणां देहस्य च नेता । तस्माद्बहुश्मादिवै- ण्यात्राणात्त््वान्तराणीन्दियाणि एतेषामेकादशेन्धियाणां मध्ये मनप्तो मुख्यत्वात्त्ना्ना मनोमयकोरा इत्युच्यो | प्राधान्यं च मनसो वागादी ्धिैः स्वस्न्यवहारेषुपजीव्यत्वादुपपद्यते । वागादय विव्षादिदक्षाुभरूषादिरूपां प्रज्ञाशब्दामिधेयां मनोवृ्ि पुरस्कृत्यैव व्यवह्रनि । एत्ान्वयल्यातिरेकाभ्यां प्रपञ्चय कोषीतकरिनः त्मामनन्ति--“' प्रज्ञया वाच पपा रहय वाचा सर्वाणि नामान्याप्नोति प्रज्ञया चक्षुः समारुह्य चकषुषा प्वोणि समापय तति” इत्यादिर्वयः । ¢ नहि प्रज्ञयेता वाङ्नाम किचन परज्ञापथदन्यत् मे मनोऽ भूदित्याह नाहमेतननाम प्राज्ञपषिषमिति | नहि प्रज्ञापेतं चक्ष्‌ रूपं क्रचन श्र पयेदन्यत्र मे मनोऽभूदित्याह नाहमेतं प्राज्ञाप्िषम्‌ ” इत्यादिम्यतिरेकः । एतसििन्पवन्दियपमिरूपे मनोमयकोशे स्वात्मत्वमुपादैश्य तवेव ददि चट क यितुमुपास्नाविधिमभिपरेत्योपास्यस्वरूपं दशेयति-- सवा एष पुरुपविध एव । तस्य पुरुषविधताम्‌ । अन्वयं पुर षविधः । तस्य यञैरेव शिरः । ऋग्दक्षिणः पक्षः । सामोत्तरः पक्ष; । अदिश आत्मा । अथवोक्किरसः पृच्छं॒॑भरतिष्ठा इति । स॒ वा इत्यादिना । यो मनोमयः प्राणमयाद्म्यन्त्‌ आत्मतेनोपदिषटः स एव सुकल्पयाम्यहमित्यनुभूयमान उपास्ननायै पश्चावयवोपेतः पुरुषाकारं एव मवति । १ वन्मूषानिषिक्तदरतताम्नन्यायेन प्राणमयमनुसत्य पुरुषविधत्वम्‌ । यजुराद्यलय। 4 यगता मन्त्रा; । आदिश्यते विधीयतेऽनेनेत्यादेश्ो विधायकं ब्राह्मणवाक्यम्‌।* ~ ल्येना(ग)्िरोनामकरेन च महर्षिणा द्टाशचतुथवेदगता मन्त्रा अथवीद्धिरसः। " ्ेहिकाविष्टप्रापत्यनिषटपरिहारौ प्रति साधनत्वेन ्रतिष्ठातवम्‌ । यथपि शब्दात्मक प रादयो न मनोरूषास्तथाऽपि तदारोचैका मनोवृत्तिविशेषा यलुरादिश्ेललवत | का 1 पं र © ८ ० गि । ५८ °्ति ११ °।३ ६, 0 द्त्तं ` ॥ १ ख. शि 40 ५ ३ ,वा०८अलु०र्‌] ` इृष्मयञुवदीयं तेततिरीयारण्यकम्‌ । ६०३ मदसिम्मनोमयेऽपि शोकमुदाहरति-- † तदप्येष शोको भवति । इति ृष्णययुर्वेदीयतेत्तिरीयारण्यके ्टमपरपाठके तृतीयोऽनुवाकः ॥ ३ ॥ भथ चतुथोऽनुवाकः । यतो वाचो निवैतन्ते । अग्र्य मन॑सा सहं । आनन्दं ब्रह्म॑णो विद्वान्‌ । न त्रिभेति कदाचनेति, इति । वाचका: शाब्दा ज्ञापकेन मनसा सह ब्रह्मणः स्वरूपभूतमानन्दमप्राप्य यस्मा वानदानिवरसैसते तद्रहमनन्दं॑विद्ान्मनोमयोपाधिविशिषटमुपासीनः कदानिदपि विभेति । जातिगुणाचभावान्न बरह्मणि वाचकरन्दप्नर्ः । एतच नेष्कम्यसिद्धाबुक्तम्‌- «८ पष्ठीगुणक्रियानातिरूढयः शब्दृहतवः । नौऽऽत्मन्यन्यतमोऽमीषां तेनाऽऽत्मा नाभिधीयते "|| इति । नोऽपि कतूनि सकल्पयत्तदानीमीदगिति वा तादयगिति वा संकरपयति । न चैत. भयं ब्रह्मनि संभवति । तस्मान्मनो ब्रह्मणा [नवतत | ततत्पश्चकोशषविषेकेऽभिहितम्‌-- ५८ कीटक्तदिति चेक्ृच्छेरीदक्ता नास्ति तप्र हि। यदनीरगतादक्च तत्स्वरूपं विनिध्िनु ॥ अक्षाणां विषयस्त्वीदक्परोक्षस्तादगुच्यत । विषयी नाक्षविषयः; स्वत्वान्नास्य परोक्षता " ॥ इति ; च यथाऽरमयोपाधिविरिष्टस्य प्राणमयापाधिविशिष्टस्य च तहमणं उतातनकुः तम्‌, एवमन्ापि मनोमयोपायितिशिष्टस्योपापनं विवक्षितम्‌ । अन्यथा यजुरा।९१्‌ [रर प्षादिकरनवियथ्यै प्रसज्येत । विद्वानितयत्न विदिधादुरुपाप्तनवाचा | गदुपातात् धयोपस्तप्रकरणे पयोयत्वदसैनात्‌ । एतच्चाऽऽदस्यपिकरणे भाष्यकारर्दह- , चद्िकिोपक्रम्योपासिनोपसहराति यस्तद्वेद यत्स वेद्‌” इत्यत्र “अचु म्‌ एत्‌ भगवा वतं शाधि यां देवतामुपौस्ते ' इति। क्चिचचोपासिनोपक्रम्य विदिनीपहहर।१।य१ मे ब्रहेतयुपासीत ११ इत्यत्र ५ माति च तपति च कीत्य यशस त्रस्वचत्तनय एव वेद्‌ | तप्मद्वेदनपत्रोपापतनम्‌। तेन चोपाप्तननेहामुत्र च भीतिनं मवति। निरन्तरमपासीनस्य १ _ ~~“. १ ग. श्टोको भवति । २. न्नतेतै ब्रह्माः । ३. नादिमन्न्यत"। ४ क. स वः < २३*।५ क. ग, ड. "स्त इ । + ६०४ भ्रीमत्सायणावार्थविरविततभाष्यसमेतम्‌-- [परपा० ८अनु२] रागद्षायवपतराभावदिहिकमीत्यमावः करममुक्तिसद्धावाचचऽऽमुष्मिकमीत्यभावः । उम मपि विवक्षित्वा कदाचनेत्युक्तम्‌ । मनोमयेपपरशेऽस्य तात्प दहोयति-- तस्थेष एव शाशं॑र अल्पा । य॑ः पूवस्य, इति । पाणमयः शारीरं तत्स्वामी मनोमय आत्मेति ददनिश्चयो जायत इत्यथः | वृह. रण्यके वााक्यजातशत्चसंवादे प्राणात्मवादिनं बारा प्रति प्राणस्यानातमलं बोधयितुमनातदाघ्ुब किना सह॒ कस्यचित्पुरुषस्य पुर्तस्य समीपे गत्वा शाक्प सिद्धैः प्राणनामभिश्चतुभिस्तं पुरुषमामन्व्य तावता तस्मिनननुष्थिते सति जडत्वेन परण स्यानात्मत्य निश्चि प्राणादन्ये चेतनम।त्मानं दशेयिदुं पाणिना तं पुरुषं पुनः एनाः पिष्य बोधयांचकार } ततश्येतन आतमोत्तस्थौ । तथा च श्रूयते--““तो ह पुषं क्षः यमाजमुस्तमेतर्नममिरामन्त्रयचके । वृहत्यौण्डरवासः सोम राजन्निति । स नोत्त तं पाणिनाऽऽपेषं बोधयांचकार । प्र होत्तस्थौ ” इति । अथ प्राणमयाजनिवृत्तस्य मनोमयकोश्चादप्यन्तः प्रवेशाय विज्ञानमयकोशमुपदिशौि- तस्माद्रा एतस्मान्मनोषयात्‌ । अन्योऽन्तर आत्मा विज्ञानमयः । तेनैष पणेः, इति । काम्कल्पादिवृत्तिसमृहरूपो यो मनोमयः र्गत्मोपायित्वादात्मतेनोप्ि तस्मदिवैतस्मादहं कामयेऽहं सकस्पयामीव्येवमनुमूयमानादम्यन्तरो विद्नानपय ल्योऽन्य आल्माऽस्ि । तेन विज्ञानमयेनान्तरवस्थितेन बाह -स्थितो मनोमयः प वते । स्छगुणका्यायां ज्ञानराक्तौ तमेमिश्रमागो यथा रादधेषादितामसपगौ मनो भवति तथा रनोमिश्रो भागो राजसेन कत्वेन र्मिणोपेतं विज्ञानं मी मनोवृत्तीनां मध्ये विशिष्टमहं॒कर्तत्येव॑रूपं वृततज्ञानं यस्य कतुत्वधमेपितप्य वषुः ग्राहकं मवति तद्वस्तु विन्ञाने तस्य॒ विकारो विज्ञानमयः । रमोमिश्रप्छगुणक हि विन्ञानमहपरत्ययविषयामिमन्तरूपेण विक्रियते । तमेतमभिमन्तारं सवै जना अ प्रत्ययेन विषयं वुर्वन्ति । द्विविधो मनसः प्रत्यय शद॑भत्ययो ऽहप्रत्ययश्चेति । त प्रत्ययो बदर्मुलतया प्रमातुरन्यपदाथं प्रमेयं चिपयी करोति । अर्परत्ययस्वनत परमातारमेव विषयी करोति । नँ चान्न प्रमातुभमेयपकयैदोषः शङ्कनीयः । ^ तस्य दोषत्तामावात्‌ । नहि दृेऽनुपपन्नं नामेतिन्यायात्‌ । योऽयमहू्यकि -------~----- „_------~=~~----- ------ --- -~-------~ क| > [क ॥ ५4 2 | ॥ ग ण्त्ण्डुरः | २क.व. ड. नोनार । क. स" ¶ ड. {तद । धमेप्रिः। - ङ. न त्वर । ्ा०८अदु०र) कृष्णयभुर्वदीयं ते्तिरीयारण्यकम्‌ । ६०५ भमत सष ्रमाणन्यवहारेषु माता सोऽयमत् विज्ञानमयः । एतमेवोदिश्याऽऽ. पगिकाः--“चकुश्च ऋष्य च श्रो च श्रोतव्यं च " इत्यादिना प्रमाणप्रमेयजातं कुमम्य र्व्यवहारकतोरं पृथगेव विस्पष्टमामनन्ति--““एष हि द्रष्टा स्प््ट ता घ्राता रसयिता मन्ता बोद्धा कतौ विज्ञानात्मा पुरषः" इति | कोषीतेकषि. नध--‹परज्ञया वाचं समारषय” इत्यादिना पिषयन्दियन्यवहारस्य सवस्यान्वयव्य- पिकाम्यां मनेधीनत्वमान्नायाशेषम्यवह्‌रकतारं पृथगामनन्ति-^ न वाचं॑व्िनि- प्त वक्तारं विद्यात्‌ ” इत्यादिना । नन्वात्मव व्यवहारस्य कर्ता मवति | रैत्वहौ विनमयास्यश्चतुथेः कोशः । अत एव भगवान्वादरायणो द्वितीयाध्यायस्य तृती- यादे जावात्मविचारे-- “कता श।ल्ाथवत्त्वात्‌ › [व्र° पू० अ०र्‌पा०३ पू ६६ ] इति पूरयामास । नायं दोषः । आत्मकतूतवस्यौपायिकत्वात्‌ । एतच्च व्यथा घ ततोभयथा? [ त्र०भू० अ० द षा० ३ पू० ४०] इत्येवं सूतितम्‌ । टोफे पता यथा बह्यसाधनेवौस्यादिभिथुक्तः प्राप्तादस्य करत भवति | साधनहीनस्तु त्रैव कत । तथाऽयमात्माऽपि स्वरूपतोऽसङ्ग एव सन्वागा्िकरणत्रहितः कतीति त्रः । तहिं पूरवोक्तबाह्चन्दियान्तःकरणप्ममृहरूपमनोमयस्य सेयेगनैवाऽऽत्मन; शतकषिद्धौ क्रिमनेन विज्ञानमयेनेति चेन्मैवम्‌ । अनेन न्यायेन तक्षण्यपि वैयथ्यस्याऽऽ- 1दयितु शक्यत्वात्‌ । वास्यादिप्ताधनसंयुक्तस्य ब्रह्मणादेरेव ्ासाद्कतैत्वे सति यवकषा स्यात्‌ । यदि ब्राह्मणादौ प्राप्तादपोचरज्ञानकरियाशकत्योरमावाततकषाऽे- यित तहय्रापि समन्यवहारगोचरजञानक्रियाशक्तियुक्तो विज्ञानमयोऽपक्यते । न वङ्प्याऽऽत्मन आरापमन्तरेण शक्ति्वये सेमवति । आरोपश्च कचिनमुर्यसयै. 5ऽारान्तरे दृद्यते । बिल्गते हि सर्प मुख्यं सपैत्तं॑रञ्ञ्वावारोप्यमाणं टम्‌ । तस्मादत्रापि विज्ञानमये मुभ शक्तिद्वयं चिदातमन्यारोप्यताम्‌ | एतदेवाभि. पव वाजसनेयिनः समामनन्ति--५योऽयं विज्ञानमयः प्राेषु डचम्तभ्योतिः पुरुषः पमानः सलुभो लोकावनुसंचरति ध्यायतीव ठेटायतवि'” इति ! ज्र योऽयं ओैतन्य- योगःसपः पुरुषो विज्ञानमयोपापिकः स पुरुषस्तेनःपाधिना समानः परेच्छत्ः हि तचरन्तमनु स्वयमपि ठोकावुमौ सचरति । स्वयमचरननेवोपामिचारेण च चिरवानिवोपटभ्यते । यथा घटे देहान्तरं प्रति नीयमाने; घटावच्छि्स्याऽऽकाशस्या- परेद < [> ^ ^. उ + ९१ प नयनं न स्वतसाद्रत्‌ । सोऽयमर्थः श्रताविवहाव्येन सष्ठ क्रियते | उपाधौ यति पति चिदात्मा स्वयमपि ध्यायजनिवोषरभ्यते । तथोपाधौ देलायमाने स्वयमपि १ ८५ + * “तपटभ्यते | एतमेवोापिपयुक्तमुत्कान्तिगमनेगमनादितसारं मगवामपूयामास-- परवा तद््यपदेशः [ ब्र° पू० अ०२१ा० ३ मू० २९] इति। न \५, "दे । न०। ९ग. ष. न्ता।नः|३व.नबि?।४व. मुले। १ ग. नादिः । ६०६ ्ीमत्सायणाचायंिरवितभाष्यसमेतम्‌-- (अषा० (भम्‌ एवं च सति करतत्वममि विज्ञानमयोपाधौ वतैमानमात्मन्धारोप्यत इत्यम्युपगनन्‌ सोऽय कर्तुत्वशक्तियुक्तो विन्नानमयः करणत्वशक्तियक्तान्मनोमयादभ्यनतरः | मन्ता सहितान्येकादेन्दियतवानि पश्चवृल्युपेतं प्राणतत्त्वं चेत्येतावदेव रिङ् मीम।साक्षास्चे विचारितम्‌ । न ठ॒ विज्ञानाय विचित्तत्वमिति चेस्राणपादे तषा, भावेऽपि ततः पूषेप्मिन्पादे, जीवात्मनि सप्तारधमोपाद्कत्वेन तदुगुणसारत्वादियाि विचारितत्वात्‌ । अङ्कीकृतेऽपि विन्ञानाख्ये बुद्धितत््वे शिङ्गशरीरस्य सदश पूर्यते । सा च संर्या भगवद्धिर्दाहता--“ अपर्ीरृतपश्चमहाभूतानि तत्का ष सप्तदशकं लिङ्गम्‌ " इति । तस्याश्च सख्यायाः सस्येयानि तत्त्वानि विश्वरूपाचायदैरितानि- ८ ज्ञनेनद्धियाणि पञ्चैव तथा कर्भन्िपराण्यपि । वायवः पश्च बुद्धिश्च मनः सप्तदश विदुः ॥ इति । नन्वेकस्यैवान्तःकरणतत्छस्य मनोबुद्धयहंकार चिन्तार्याश्चत्वारो वृत्तिभेदाः ! परयः त्मकं मनः । निश्चयात्मिका बुद्धिः । अभिमानात्मकोऽहंकारः । चेतनात्मके कभी वृत्तीनां रक्षणानि । एताश्चतस्रो वृत्तयस्तद्विषयाश्चाऽऽथवेणिकैरनुक्रान्ताः- “र मन्तव्ये च बुद्धिश्च बोद्धव्यं चाहंकारश्चाहकतम्ये च चित्तं च चेतयितव्यं च ^ श्ी। एते च वृत्तिविशेषाः क्षणिकाः कारभेदेनैवोत्प्न्ते “युगपन्ज्ञानानुत्पत्तिमेनो क्छ इति न्यायात्‌ । तथा सतति वृक्तिमाघरस्वरूपयोर्मनोमयविज्ञानमययोरन्तमयप्राणमयवसृ कत्वूपत्वा भावाद्धि्नकालीनत्वाच्चान्तबेहिभावो न युक्त इति चेत्‌ | न । करण कतरूपेण च तये स्तत्वभेद्‌ कारात्‌ । पक्ता मनोबुद्धयादयश्चत्वारोऽपि कत व्यापारविदोषाः । कतृरूपं तु करणात्पथगेव तच्छम्‌। तच बुद्धिदाग्देन विजञानशबदन शब्देन च तत्र तत्र व्यवहियते । तत्र कग; कतौ बुद्धिशब्दमेवमामनन्ति-५आाः रथिन विद्धि शरीरं रथमेव तु । बुद्धि तु सारथिं विद्धि मनः प्रग्रहमेव च । इ याणि हयानाहु्विषयासतेषु गोचरान्‌" इति । चिद्‌त्मा रयस्तामी । अचिद्ाद सदशी चैतन्यप्रतिनिम्बस्य करतत्वधर्मस्य वाऽऽधारमूता बुद्धिः सारिः । ¶ . चिच्छायेपिततवेन चेतना काततवेन च सारथिवत्प्वतन्त्रा सती परम्ह्षटरेन मन करेन हयपदृशानीन्धियाणि नियमयन्ती रथसदशे शरीरं व्यापारयि । %* ुद्धिमनसोस्तत्वमेदः । वुद्धिस्थायित्वभककालगततितव चावगम्यते | गजानन तत्रैवाऽऽन्नायते--“ विज्ञानपाराधियस्त॒ मनःपरम्रह्वातनरः । , सोऽध्वनः पार्‌ (> न (~ [० न, „4 ५ तद्विप्णोः परमे पदम्‌ ') इति । बुद्धरान्तरत्ववरिवक्षयोत्कषेस्तत्रैवाऽऽ्नतः पि क वक ११.्तेहि१ि०।२ग. पवकम । ९ग.व बुदःस्था) 1 ४ ल. 1 वर्णित प° ८अनु ०२ ] कृष्णयसुर्ैदीयं तैत्तिरीयारण्यकय्‌ । | ६०७ पयः पा हथ र्थम्यश्च परं मनः । मन्तु परा बुद्धिः इति । तथा प्र्यगा- मदनाय निरोधसमाधिरूपं यागं चुवती श्रुतिविज्ञानस्याम्यमतरत्वं दशयति -- यछ।दमनसी पराजञस्तचच्छेञ्जञान आत्मनि ” इति । प्रथमतो वागादीनि बाह्यानी ्याण्यम्यन्तरे मनसि नियम्य तदपि मनस्ततोऽप्यान्तरे ज्ञानात्मनि नियच्छेत्‌ । नालब्देनात् विज्ञानमयो ऽभिधीयते । न तु चिदात्मा । तस्योततरत्र तचनच्छेचछ्न्त णतमनीति वक्ष्यमाणत्वात्‌ । परत्रहमूपस्य प्रल्गात्मनः साराथं॑विज्ानं प्रथमम्‌- भेसतते। मनस्ततोऽपि बहिः प्राणः । सोऽयं कमः सेप्ारव्णनप्रस्तवे वाजसनो शद्वायते--“ स वा अयमात्मा विज्ञानमयो मनोमयः प्राणमयः » इति । सोऽ विजञनशान्दाभ्याममिधीयमानः पदार्थः सतरप्यहशन्देन व्यवहियते । भाष्यका शध्याप्मुदाहरन्तः पुत्रभायादिकं देहेन्दियमनांति चोदाह््य तदष्टान्तेन विज्ञानमय. एध्याप्रमदाजहरः-“ एवमहप्रत्यायनमर.षस्वप्रचारस्राक्तिणे प्रत्यगात्मन्यध्यस्य 7 । समन्वयसूत्रभाष्येऽप्येवमाहुः-“ तेनेवाहकर्बाऽदप्रत्ययिना स्वाः क्रिया मान्ते तत्फटे च स एवाश्नाति (तयोरन्यः पिप्पठंस्वद्र्तः इति श्रतेः" इति । योव कता मोक्ता नैयायिकादिमतपषिद्धो जीवात्मा | सांरूयाग्ैवमाहुः--अन्तः- रं त्रिविधमिति । ततरेद्दियाणामेकादशप्तए्यापूरकं मनोनामकमेकम्‌ । अहंकार. न पद्रतीयम्‌ । महतततत तृतीयम्‌ । तप्वेहकारमवं लक्षयान्त । अभिमानोऽहंकार | प॒ एष चितिच्छयोपेतोऽहकारोऽत्र विज्ञानमयः | तेन विनज्ञानमयेन मनोम- पूणवत्ताशमनोमयम्यापप्राणमयेन पूर्णऽजनमयेऽप्यापादमस्तकमहं मनुष्य इल- [न उपलभ्यते | अथ वित्तानमये स्वात्मत्वबुद्धिदाव्योथमुपाप्तनं विधित्सरपास्यस्वरूपं निरूपयति- सवा एष पुरुषविध एव्‌ | तस्य पुरुषविधताम्‌ । अन्वयं पुरुषतरिधः । तस्य श्रद्धेव शिरः । कतं दक्षिणः पक्षः । सत्यङ्त्तरः पक्षः । योग आत्मा । महः पछ प्रतिष्ठ , इति । परततगरकरेण श्युतिषु नैयापिकादिमतेषु रोकव्यवहारे च प्रसिद्धः कतां स 1ऽपमाभरहं कर्तत्यनुमेयमानो विज्ञानमयः । रिरःपक्षादिकस्पनयोपाितं मनो- त्‌ स्वयमपि ताम्नप्रतिमान्यायेन रिरःपक्षादिकलपनया प्रुषाकार एव भवति । ५ श्रदधादयो वृत्तिरूपत्वान्मनोमयस्य कार्याः; तभाऽपि विज्ञानमयस्य कर्त "एणतूवृत्तिस्वामित्वान्मनेोवृत्तय एतदीया अपि भवन्तीत्याभप्रेत्य विज्ञानमयस्य ˆ~ < म १. ष्‌, तोऽपि बहिर्मनः । २ ष, चिष्ड।° | ६०८ श्ीमत्सायणाचा्यविरचितभा्यसमेतम्‌-- (भपा० अभ शरद्धा शिर इत्युच्यते । गुरुशाखाम्यामभिहिते तत्ते तद्वबोधोपाययोश्च विशवा्तः शरद्धा । ऋतसत्यशब्दाम्यामप्यत्र तततत्कगत्वामिमानस्भपं दृतिद्वये वि. तम्‌ । योगः पपरज्ञातासंप्रल्ातस्तमाधिद्धयम्‌ । “ योगशित्तवृ्तिनिरोधः » कौ योगशाख्रै सूचितत्वात्‌ । महःशब्देन; महतः परमितिश्रुत्यन्तरोक्तमन्याङृतस्य प्रः कुर्यह्पं दिरण्यगभास्यं महत्तत्व॑किवक्षितम्‌ । तच सर्वषामहपरत्ययगम्याना कं त्मनां सम्टिरूपतरेन भरतिष्ठा । एत्देवामिप्रत्योत्तरतापनीये समाश्नायते-५ फ हमानी हिरण्यगभेः ' इति । अस्मिविज्ञानमयेऽपि पूवैवच्छूरोकमुदाहरति- तदप्येष श्छोको भवति ॥ इति कृष्णयजुरवेदीयतेत्तिरीयारण्यकेऽषटमभपाठके चतुर्थोऽनुवाकः ॥ ४ ॥ अथ पञ्चमोऽनुवाकः । शिज्ञानं यङ्ग तुते । कभंणि तनुतेऽपि च । विजनानं देवाः सँ । ब्रह्म यषटपासते । किना रहम चेदं । तस्माचे् प्रमाद्यति । *शरीरे पाप्मनो हित्वा । सर्वान्कामान्त्समश्वुत इति, इति । यतत्कैत्वशक्तयुक्तं॑विज्नानै तदेव ज्योतिष्ठोमादीन्यन्ञाननुतिषठति । एत मनुष्ठानं तत्ताक्षिणि विदात्मनि श्रान्त्या परिकल्प्यते | तथा कृषिवाणिभ्यादिरकि कर्माण्यपि विज्ञानेनैव क्रिपन्ते | ततौ किकवैदिकसवकियाकतुरपम्यमि विज्गानमिन्द्रादयः सर्व देवा ज्येष्ब्रहमरूपेणोपासते । महत्त्वरूपं॑हिप्ाभे प्रथमोत्पननवयषठशरीरम्‌ । ^ स्र यो हेतन्महः प्रथमर्ज यक्षम्‌ हति श्रतेः । १ पूज्यम्‌ 1 तथा--“ हिरण्यग्मः समवतैताग्रे " इति श्रुत्यन्तरम्‌ । स्मृतिश्च --““स वै रारीरी प्रथमः स तै पुरुष उच्यते । आदिकता सर मृतानां बरह्मा समवेत ” ॥ इति । = ,. हन््ादिवयः पुमाचिवज्ञानोपाधिकं ब्रह्म यञयुपासीत तदुपासार्श्च यावन ्िजञानोपाधिकाद्हमणो यदि नै प्रमायेत्‌) उक्तविध ्रह्माहमस्मीयिव प्रक! पारित्यञ्य मनुप्योऽहं कतौ मोक्ता पुखी दुःखं त्येव प्ृतननवद्यनहा १ ` `+ जनन उकाराकारस् सखदात्तः पाठोऽपि वैदिके प्रिद 3 १ ग. शस्प्ः। ९ व्र. ग्हपहिः । ३ग. सव्य । ४ इ, नस्य द । क जल म | ६ ग, त्येव प्रः । | पाम ८अु०२, ृष्णयजुवैदीयं तैत्िरीयारण्यकम्‌ । ६०९ यदिन कयीतदानीमयं शरीरे वतेमान एव सन्माविननरूपटु खहेतून्सवीन्पाप्मनः {रित्यज्य हलो सेकरपमात्रपेपादितान्सवोन्भेगान्भुक्त्वा तच्तजञानोदये सति निमु त इन्ददिवानां लीषद्रददाधययनामविऽ्यस्ति वैदकमि्ायमिकारः | द्रव ेदमुखेनाधिकारामावेऽपि स्मृतिपुराणादावस्त्यधिकारः प्रथमाध्यायस्य तृतीयपादं 1 निन्तिति-- [ता (नाधिक्रियन्ते विद्यायां देवाः किंवाऽपिकारिणः । विदेहसरेन सामर्थ्यहानिनैषामधिक्रिया ॥ अकिहदधन्ञानवादिमन्त्रादर्दहप्ततः । अर्थत्वदिश्च सौरभ्यादेवा्य अधिकारिणः” ॥ इति । ृहदारण्यके तृतीयाध्याये शूयते तो यो देवानां प्रयुध्य प एव तद म्तथपीणाम्‌ इति । देवादीनां मध्य या या जहल बुव त प एव ब्रह्मामवादित्यथः। क केवप्यौदयो विद्यायां नाधिक्रियन्त इति प्राप्तम्‌ । कुतः | जथ मथा वन्यौ ाप्दसतोऽयिकरियत इत्युक्तानामधिकारदेतूनामदारीरेषु देवेप्संमवात्‌ । न च मन््ा प्ादारिभ्यो देवानां विग्रहवत्‌ । विध्येकवाक्यतापन्नानां मन्त्रादन्‌। स्वार्थे तात्यां भावादिति प्राप्ते बरमः--व्रिविधो दह्यथवाद्‌ः । गणवादोऽनुवादो भूताथवादश्चेति । था चाऽऽहुः विरोधे गणवादः स्यादनुवादोऽवधारिते । मतार्भवादस्तद्धानाद्वादच्धिधा मतः "' ॥ इति । द्वियो यपो यजमानः प्रस्तर इत्यत्र प्रत्यततावर(व सत्यादेत्यादकुपादयन्ञ हत्वगण आदित्यादि दैरुपक्षित इति गुणवादः । ¢ आभाहिमस्य भन य कषिपिषठा देवता ” इत्यादिषु मानान्तरसिद्धाथवादत्वादूनुवादतव । तयारुभया | तात्पये माभूत्‌ |“ इन्द्रा वृत्राय व्जमुदवयच्छत्‌ )) इत्यादिप्वावरृद्धपु भूता । सतः प्रा्मीण्यवदे स्वये तातप्यस्य निवारयितुमशक्यत्वात्पदकवा्यतया वा> प्ताल्य प्रतिपादय पश्चाद्वाक्थैकवाक्यतया विधिषु महातात्पर्यं मूतावाद्‌ः त्‌ | मन्तेष्वप्यय न्याया योज्यः | तथा च मन्चाथवादादिबिलादवादाना विग्रह्क ्रकणादिषु सामथ्यं समम्‌ | अत्वं चेश्वयस्य क्थित्वप्ातिरायित्वदरनानम। धननह्मिदयाविषय उपपद्यते | विद्र्ता चोपनयनाध्ययनरहितानामापि स्वेना 1 ६ "9 ~^ --- ~~न ~~“ + तदुपयंपि बादरायणः सभषात्‌- त्र सृ० अ० १ पार ३अ० ९ म्‌० ^ ....__ _----------------------- क १. श्वि रग, ण्ये पा । ३ क. ग. रद्व्जन । ४.५; । ५१. नधे" । ६ व, 'माण्यदिव खा \७\७ ६१० ्ीमत्सायणाचायेषिरचितभाष्यसमेतमू-- [भप ० <अ] त्वात्सुखभेव । तस्मादेवादीनां वि्याधिकारो न निवाराैतुं शक्यः । यद्प्यादिा देवानामादित्यादिध्यानमिश्रासु सगुणतरह्यकासु ध्येयानामन्येषामादित्यादीनामपुर दादित्यत्वादिप्रा्तिक्षणविद्याफलस्य सिद्धत्वाच्च माऽस्त्वधिकारः । तथाऽपि ति, विद्यायामधिकारे को दौषः । तस्माद्स्त्येवाधिकारः । दाद्राथिकारोऽपि तत्रैव # चिन्तितः-- ““द्रोऽधिक्रियते वेदविद्यायामथवा नहि । अतरैव्णिकदेवा्या इव शद्रोऽधिकारवान्‌ ॥ देवाः स्वयमात्वेदाः शद्रोऽध्ययनवजेनात्‌ । नाधिकारी श्रुतौ स्मार्त त्वधिकारो न वायते ॥ छान्दोग्यस्य चतुर्थाध्याये सेवविदायामान्नायते--““ आनहारेमाः शूष मुखेनाऽऽलापधिप्यथाः » इति । अयमथः । जानश्रुतिनीम कश्चिच्छिप्यो गोष दुहितरं मुक्ताहारं रथं कांशचिदूामांशचोपायनत्वेनाऽऽनीय रेकनामकं गुरुप | तस्य रैकस्य वचनमेतत्‌ । हे शूद्र जानश्चत इमा गोप॒हखाद्या भाजह।राऽइहृतवनी अनेनैव दुहित्ादयुपायनमुखेन मच्चित्त प्रतायोपदेदयिप्यसीति । तत्र शूद्रोऽपि के द्यायामयिकारवानिति प्राप्तम्‌ । कुतः । अतरेवणिकदेवृष्टान्तेन शद्रस्याप्यतरवीकरम तत्समवादिति प्रतते बरुमः--अशति देवशूद्रयोवेषम्यम्‌ । उपनयनाध्ययनामविऽपि एव प्रतिभातेदा देवास्तादशस्य सुकृतस्य पृवेमुपारजितत्वात्‌ । शद्रस्तु तादशपुकृतराहिका स्वय॑म्रतिभातेद; । नापि तस्य वेदाध्ययनम््युपनयनामावात्‌ | अतो विद्तास्य्ः धिकारहैतोरभावाननश्रौतवियायां शूद्रोऽथिकारी । कथं तहदाहतवाक्ये जानी विषयः शर्ब्दो यौगिकोऽयं न रूढ इति ब्रमः । वियाराहित्यननितया शचा ए द्राति शूद्रः । न च रव्या योगस्यापहारो रुढेरत्राप॑मवात्‌ । अस्िन्ुपा्याने पष मेरणाशधयोपम्यासेन जानश्रुतेः ्षत्रियत्वावगमात्‌ । नलु शूद्रस्य वेदविधानिक ुमृक्षायां सत्यामपि मुक्तिनं स्यादिति चेन्मैवम्‌ । स्मृतिपुराणादिमुखेन विधे सति मुक्तिपिद्धेः । तस्माच द्र वेदव्ियायामधिक्रियते " । सगुणन्रह्यविदो देहपातात््रागेव पुण्यपापल्यागस्तृतीयाध्यायस्य तृतीयपा चिन्तितः-- “वकरमैत्यागो मागेमध्ये यदि वा मरणात्पुरा । उन्तीयै विरजां त्यागस्तथा कोषीतकिश्ुतेः ॥ १ ५ (0 क क ---- ------ -.------ ~~ -------* *-----~ म # श्ुगस्य तदनादरश्रवणात्तद द्रवणास्सुच्यते हि-त्र° सृ° अ०१ पा ॑ व ४ ६४ । + सांपराये त्ैव्याभावात्तथा हन्ये--्र० सू° अ०= ३ परा ३ अ० १९९० ~ न~ --~ ~~ -~---भक-9० ~ + = न्न = --- ~ "~ = ५ कक ~ = ३ अ १० ¢ न्न ~. > ~> ० न १ °ङमिच्छसीः। ा०८अदु ०२] दृष्णयलुर्वदीयं तेत्तिरोयारण्यकम्‌ । ६११ कमंप्राप्यफलामावान्मध्ये साधनवर्जनात्‌ | ताण्डिनः पुरा त्यागो बाध्यः कोषीतकिकमः ॥ रवीथिकरणोक्तपुकृतदुष्कृतपरित्यागो ब्रह्मटोकमागंस्य मध्ये मवितुमहंति । तद्धो- मीपमागैवतिनदुत्तरणानन्त तच्छूवणात्‌ “* प॒ आगच्छति विरैनानदीं तां मनतै- त्यि तत्सुकृतदुष्ते विधूनुते” इते । तस्मान्माग॑मध्ये परित्याग इति प्रप प्--होकमाग॑मध्ये ब्रहपरापतिव्यतिरिक्तस्य सुकृतदुष्कृताभ्या प्राप्यस्य फटस्या- आवा्तयोरदीपयैन्तनयनं निरर्थकम्‌ । किच मरणात्प्ागपरित्यत्सयोः पुकृतदुप्कृतयो- मध्ये परित्यागस्य साधनं न संभवति । देहरहितेन साधनमनुष्ठाठुमशक्यत्वत्‌ । । च मरणात्पुरा तत्त्यागे प्रमाणाभावः । “ अश्च इव रोमाणि इति ताण्डिश्रुती दवगमात्‌ । तथां च सति शरुत्या नदुमुत्तीयं॑परित्याग इत्ययं कोषीतकि- क्तः करमो बाधनीयः । तस्मान्मरणात्मरगेवोपाप्रकस्य सुकृतदुष्कृतयोः परित्यागः »। अय्‌ विज्ञानमयं उुद्धवतस्तुपासकस्य मनोमये शरीरत्वुद्धिदाद्य पर्यवस्यतीति दयति-- तस्थेष एव शाशर आत्मा । यं; पूर्वस्य, इति । वव्योननीयम्‌ । रोके करणस्य कुटारादेरात्मत्वं नास्ति । तथा मनोमयस्यापि गणस्याऽऽत्मत्वामावाच्छरीरकोटावन्तमावः परिशिष्यते । तस्माद्रा एतस्मा्ि्ानमयात्‌ । अन्यो - न्तर आत्माऽऽनन्दमयः । तेनैष पूणैः | भ विज्ञानमयकोशेऽप्यात्म्वनुद्धि वारयितुमानन्दमयमुपदिशति-तस्माद्ा इत्या- {ना । आनन्दः परस्य ब्रह्मणः स्वरूपम्‌ “नन्दो त्रह्ेति व्यजानात्‌ ” “विज्ञान ननद बरहम" इत्यादिश्रुतिभ्यः । तस्याऽऽनन्दस्य विकारो वक्ष्यमाणप्रियमोदाक्ष्स- ६ आनन्दमयः । यद्यप्यानन्दो निविकारस्तथाऽपि वटाद्ुपाधिभिराकाश्च इव सिकान्तःकरणवृ्युपापिभिः परिच्छेदे कसित सति प्रिधादिरूपतया विक्रियते | ऽवानम्दमय : _कतत्वाभिमानयुक्तोद्जञनमयादम्यन्तरः पृथगेवाऽऽत्पा । तेनाऽ स्न पूति विज्ञानमयः पूरणी; | यथा प्राणमयेन व्यते देहे कत्त्ेऽपि प्राण- १ नमुपलम्यत । यथा च मनोमयेन व्याप्ते प्राणविरिष्टे देहे सर्वसिन्नपि मनः- पता भतनत्वरकषणा ज्ञानशक्तिरपरभ्यते | , यथा च विजञानमथेन व्ये मनः. ११९. ० 'परष्ट देहे इत्लेऽप्यहं कतरि कतृत्वमुपरभ्यते । एवमानन्द्मयेन व्याप्त -'मनभराणविरिष्टे देह हस्तमादादिषु पुसाधिरेषा उपलभ्यते । तदेतदनन्दमय- ज ज ० ~ 0 श ग्ध. रजांनः। २, ग्यास । ३ ख, प्त्वदा" | ६१२ भरोमत्सायणाचायावराचतमाण्यसमतघ्‌-- ।भग० (अनु) णीत्वम्‌ । सुखवददुःखमपि हस्तादिषूपलम्यत इति वेदुपम्यतां नाम । दुःतालक्न त्तिहेतुना मनोमयेन देहस्य पूणैतया तदुपपत्तेः । दुःखस्य मनोमयधमंत्वं सुखस्याऽऽद्‌, मयधर्मत्वं चोपरिष्टाद्धिपषटठी करिष्यते । अग्रदं चिन्तनीयम्‌ । कोऽयमानन्दो नाम द॒ःलनिवृत्तिराहोखिद्धावरूप इति । तत्र दुःखामाव इति तावताम्‌ । पे त्लिपापारोगादिजनितस्य दुःलस्य निवृत्तौ सुलबुद्धिदशेनात्‌ । ननु विरोधिनि दु वतमाने भावरूपं सुखं तिरोधीयते । अतः सुखाविभावकारे दुःलनिवृत्तिरेकषिव काटीनतया दुःखनिवृ्तौ सुखत्वभ्रम इति चेन्न । दुःखनिवृत्तिव्यतिरेकेण स्वरो काठ कस्यचिद्धावरूपस्यानुंमवामावात्‌ । तस्मादुदुःखनिवृत्तिेवाऽऽनन्द इति प्रो नूमः--अकस्मादुतपन्नविपश्चस्वरश्रवणादन्तरेणापि दुःखपरामदोमानन्दावभाततन माक पत्वं विध्यति । अभावत्वे तु प्रतियोगिनिरूप्यत्वेन । दुःखस्तिपुरःसरमेव पतये । घरदामावः पटाभाव इत्यादौ प्रतियोगिपूवेकभरततिनियमात्‌ । एतच पुवोचा्यैरेष पा तम्‌ | आनन्दो दुःखाभावो न भवति तदनिरूप्यत्वात्‌ । यदृदुःलेन न तररूप्यते तदः लामावो न भवति यथा घटः । यद्रा । आन्दोऽयं॑ भावरूपः प्रतियोग्यनिरूप्यवा भटवत्‌ । यद्वा । आनन्दोऽयं॑ मावरूपः सातिशयत्वाददुःखवदिति । सातिशयं चोपरिषटात्ताषैमोमाचानद्देषु स्ष्टी भविप्यति । सिद्धे मावरूपत्वे पुनरप्येति यम्‌ । क्रिमपतावानन्दः क्रियारूपः किंवा गुणप उत क्यचितप्रतिनिम्ब आष, वच्छिन्न; पदार्थोऽथवाऽनवच्छिन्नः स्वतन्त्रो वेति । तत्र तावत्करियारूप इति ्रप्रोी | कुतः । टुनदि समृद्धाविलस्ाद्धातोरानन्दशब्दनिप्पत्तेः । कौषीतकिनश्च कनि याणां मध्ये गह्न्धियस्याऽऽनम्दक्रियोपेतं विषयमामनन्ति-“ प्रज्ञयोपस्थं समशो पस्थेनाऽऽनन्दं रतिं प्रजाति चाऽऽपोति" इति । उपस्थनन्ययाऽऽनन्दुक्रियया व्याप मानः शारीरावयवसंयोगोऽत्राऽऽनन्दशब्देनोच्यते । सैयोगकालीना क्रीडा फीः। सेयोगफटमूतप्रनोतपाततिः प्रातिः । यथा वागादीद्धियनन्या अमिवदनादयः ष विषाः | तथोपस्थजन्य आनन्दोऽपि क्रियाविरेषः । तथा च सांख्या जह. “वननादानविहरणोतसगानन्दसतु पशचानाम्‌, इति । आयैवाणिका्च यपोरश विकिष्टान्कन्रियविषयानामनम्ति--“वाक्च वक्तव्यं च हस्तौ चाऽऽदातव्यं वा सयश्चाऽऽनन्दयितस्यै च वायुश्च विप्ननैयितव्ये च पादौ च गन्तन्य च, इ। तस्याश्च पस्थनन्याया आनन्दकरियाया मनोमयान्तःपातितवादानन्दमयस्व क्ति दम्यन्तरत्वमयुक्तमिति चेन्मैवम्‌ । त्वदक्तंकरियाया अतिरिक्तस्याऽऽनन्दस्यत् ५ त्वात्‌ । स चाऽऽनन्दः कतत्वमोक्तूत्वोपेतस्याऽऽत्मनो मन -योगनन्यः कणिकं इति वेशेषिकाणां मतम्‌ । दिुलुेचछानां नवानं पथाम १५. प्ते। ततः। २क.ग. ड्‌, नतुभावा । ३ प, प्रतीयते।४ष. तेप्ल । ऋा०८अबु०२] दृष्णयजुर्ेदीयं तेतरीयारण्यकम्‌। ६१ ३ कीकारत्‌ । सांख्यास्तु मन्यन्ते-‹ आत्मनोऽङगत्वादिर्छाया प्रङृतिगुणकतयपार रामाः । तत्र सुखं सत्त्वगुणपरिणामः । प्रवृत्ती रजोगुणपरिणामः | प्माद्स्तमोगुणपार. णाः ' इति | तथा च भगवताऽप्युक्तम्‌-- ५ स॒त्त्वं सुखे संजयति रनः कमौणि भारत | ज्ञानमाघृत्य तु तमः प्रमादे सनयत्युत » | इति । न्यायेकदेरिनस्तवेवमाहुः-यद्विषयमुखमसि तदु -खानुषङ्गाद्दुःखमेव । साधनपं. 7दपरयततेन सुखस्य तारतम्येन विनाशेन च दुःखोत्पत्ते्ःलानुषङ्गो द्रष्टव्यः । मोक. शायां ठ नित्यषुलमात्मगुणभूतंज्ञानेनाऽऽत्मगुणेन विषयी क्रियते | अतो मेष पुर- रै? इति । त एते वैशेषिकादिपक्षाः पुरुषवद्धिभिरुतपरेक्षिताः । श्रतिस्त्वात्मस्व. हपमूतस्य नित्यानन्दस्य स्वतनत्दरन्यस्य छेदो विषयानन्द इत्याचष्ट“ एषोऽस्य म आनन्दः । एतस्येवाऽऽनन्दस्यान्यानि भूतानि मातामुपनीवन्ति » इति । एतम. थं कथिद्योगी स्वकीय विवेकं भ्कटयज्गुदानहार-- ^ आनन्ददुगधोदषिमध्यवतीं कणांस्तदीयावििषयानलोत्थान्‌ । आस्वाद्यन्कालमियन्तमेवं वृथाऽप्यनेषं हि विमूदचेताः ') ॥ इति । पोऽयमानन्वलेशो द्विविधः । प्रतिनिम्बोऽवच्छित्तशेति । प्रतिवि्बपकषः पूर्वाचार्य. वमुदाहतः- अथात्र विषयानन्दो ब्रहमानन्दाशरूपभाक्‌ । निरूप्यते द्वारभूतस्तदंशत्वं श्रुतिजैमौ ॥ एषोऽस्य परमानन्दो योऽखण्डेकरसात्मकः | अन्यानि भूतान्येतस्य माघ्मिवोपमूञ्नते ॥ शान्ता घोरास्तथा मुढा मनसो वृत्तयन्निा । वैराग्यं क्षानििरौदार्यमित्याघाः शान्तवृत्तयः ॥ तृष्णा जहो रागखोमावित्याद्या घोरवृत्तयः । समोहो मयमित्याद्याः कथिता मूढवृत्तयः ॥ ृ्तिप्वेतासु सर्वासु ब्ह्मणधित्स्वभावता । प्तितिम्बति शान्तासु सुखं च प्रतिबिम्बति ॥ रूपं रूपं नभूवापतो प्रतिरूप इति श्रतिः । उपमा सूयेकादीति सूत्रयामास सूत्रकृत्‌ ॥ १. तिश ।२ख. ग, 'रमान । ६१४ भ्रोमत्सायणाचायावेराचतमाष्यसमतम्‌-- | प्रपा ८अन्‌ एक एव तु मूतात्मा भृते भूते व्यवस्थितः ¦ एकधा बहुधा चैव दरयते नर्चन्द्रवत्‌ ॥ भरप्रविषश्च्द्ोऽयमस्पष्टः कलुषे जे । विस्पष्टो निमे तद्वदद्रेधा ब्रह्मापि वृत्तिषु ॥ घोरमूढासु माछिम्यात्सुखांशोऽत्र तिरोहितः । हेषन्ेमेल्यतस्तत्न चिदशः प्रतिनिम्बति ॥ यथाऽतिनि्ले नीरे वहेरौप्णयस्य स्क्रम॑ः | न प्रकाशस्य त्वत्स्याचिन्मावोद्भूतिरतर हि ॥ काष्ठे त्वीष्ण्यप्रकाततौ द्वावुद्धवं गच्छतो यथा । शान्तासु सुखचैतन्ये तथेवोदधूतिमाप्नुते '' ॥ इति । प्रतिनिभ्बपक्च इत्थमुदीरितः । अथावच्छिन्नपश्च उच्यते । देहेन्धियादुपाधौ छव, मेव मासमानस्य जीवात्मनः स्वरूपमूतो य आनन्दः सोऽयमवच्छिन्नोऽतिशयेन प्रि विषयत्वात्‌ । आमन आनन्दरूपत्वं तद्विषयत्वं च वाजसनेयिन आमनन्ति, तत्पयः पुत्रात्रेयोऽन्यस्मात्सवेस्मादन्तरतरं यदयमात्मा" इति । अयमहप्रल्येनानुम मानो दहेन्धियादिसा्ष्यात्मेति यदसि तदेतदतिशयेनाभ्यन्तरं स्वरूपं तदेव वि्तपत्रा म्यस्तारतम्येन प्रत्याप्तन्ेभ्योऽतिायेन प्रियम्‌ । तच्च तारतम्यं वातिककारो दशेयति-- ८ वित्तात्पुत्रः प्रियः पुत्रालिण्डः पिण्डात्तथेद्धियम्‌ । इन्धियाच्च परियः प्राणः प्राणादात्मा परः प्रियः " ॥ इति । आत्मव्यतिरिक्तषु वित्तादिष्वात्मरोषत्वोपाधिना प्रीतिः । आत्मनि तु निहा कप्रीतितेन तस्याः प्रतिः परत्वम्‌ } एतच सव मेत्रेयीव्राह्मणे-- ८ न वा अर पयु कामाय पतिः प्रियो मवत्यात्मनस्तु कामाय पतिः प्रियो भवति इत्यादिमिषेहुमिर- दाहरणेः प्रपश्ितम्‌ । । तानि चोदाहरणानि केचिदेवं सगरहीतानि- ध पतिनायपूत्रित्तङुत्राहर्णमूमिपा ¦ । टोका देवा वेदभूते सव चाऽऽतमार्भतः प्रियम्‌ ' ॥ इति । _ मुख्यप्रीतिविषयत्वादात्मा मुख्यानन्द्स्वरूपमूतः । एकैकदेहमात्रवतित्वाव्ा | सत॒ च स्वामाविकानन्दत्वा्िररूपः । तदीयः प्रतिनिम्बोऽतुकूलवितपुत्रपि एस | ४ ध, “र्‌ ष १५. जलं प्रः । व. जले प्रः । रस. श्मः । प्रकाशयति तः ५ कृ. ख, ड, ततएव । ५ क, क. द्दृव मः । ६ क. ख. ग. =. ^तिजाया न "णवाहुजा; । लो । ८ व. (्कावेदा द्वम्‌ । ९ऽक, ड. युं व्‌ाऽ&्मा। १०“ °म्बभूत; । त । (शा०८अत्‌ ०२] डृष्णयनुर्ेदौयं तैत्तिरीयारण्यकम्‌ । ६१५ ्ामतवृततिप्ववमाप्तते । तस्य भ्रतिनिम्बस्य जख्द्पणाद्प्रातिनिम्बवन्मिथ्यात्वादवाच्छि- रस्य वस्तुत्वेऽप्यवच्छेददोषोपेतत्वान्न तयामुख्यानन्द्त्वम्‌ | यस्त्ववच्छेद्रहितो ब्रह्म ए्वहूपम्‌त आनन्दः स मुख्यः । तथा च च्छन्दोगा नारद सनतकुमारसंवादे समा- मनन्ति-^ पुल त्वेव चिजिज्ञापितन्यमिति पुसं भगवो विजिज्ञास इति । यो परै भमा तलं नाल्पे सुखमस्ति । भूमेव सुखं भूमा त्वेव विनिज्ञापितत्य हरते मूमानं भगवो िनिज्ञास इति । यत्न नान्यत्पर्याते नान्यच्छृणोति नान्यद्विजानाति स भमा । अ त्रा्यतश्यलन्यच्छृणालन्या्टनानाति तदस्पम्‌ । यो वै मुमा तदशतमथ यदप तम्मत्यम्‌ ›' इतं । अस्यायमथः । शाकस्य पारं तारयेत्येवं नारदन प्राथतः सन कुमारः रकतरणाय सुलर्ूपमव त्वया विचारयितन्यमित्युवाच । तद्गिचारमङ्गा् तवते नारदाय भूमपदा सुसत्वेनापदिदेशा । बहोमावो भूमा | यया प्रकरणोपपदयो पकोचहेतवोरसत्तवेन निरतिरायबृहतत्ववाची ब्रह्मशब्द इति पृवच्राक्तम्‌ , एवमत्रापि निरतिरायवाहुल्यवाच। भूमराब्दः । राक ।हे धनाल्यत्वे सुसं न दृष्टम्‌ | कितु धन- वाहस्य एव पसं दृष्टम्‌ । तस्मात्सुलात्मक। भूमेव विचारणीय इत्युक्त्वा तप्ठिचाराभि- षाय मूमलकेण यत्र नान्यादत्यादिनापादेदृश । लोकव्यवहारे हि कश्चिद्रा स्वस्मा- यद्र चषा परयति । सय द्रषटुदस्यदशनरूपा काचित्रिपुटी | तथा श्रोतशरोतम्य- ्रणिजञतृविज्ञातत्यविज्ञानादयच्चिपुस्यो यसमिन्पदार्थे न सन्ति स पदार्थो भूमा पसु मायार्प नेपुटया वियन्ते तन्मायारूपमल्पम्‌ । तयोर्मध्ये भमा नाश्षरहितः । भप 0. तनश्वरम्‌ । ताप्मन्नरप कतरूपे दुःखनिमित्तानां संभवात्तद्पं दुःखात्मकम्‌ । पत वत तदमावात्सुखात्मकां भूमाते । सीऽय भूमा तरिपुटीरहितयोः सषु्तिप्माध्यो (सतमक(उनुभूयते । जागरणन्युत्यानयोस्तु त्रिपुदीयुक्तयोर्छोकव्यवहाररूपोऽल्पास्य ९५ मूस॑ण तत्त्वविदां च दुःखात्मकोऽनुभूयते | अतो दुःखमिश्रत्वादवच्छिन्नो जीवा- वरूपभूत आनन्दस्तत्प्रतिविम्बरूपो वृत्तयानन्दश्च न मुख्यः । किंतु भूमेव मुख्या- न्द्‌ इति पिद्धम्‌ । सया एष पुरुषविध एव । तस्य पुर॑षविध- ताम्‌ । अन्वयं सुरुषविपः। तस्य परिय॑मेव शिरः मोदो दक्षिणः पक्ष; । भमोद्‌ उत्तरः पक्षः| आनन्द आत्मा । ब्रह्म पुच्छ प्रतिष्ठ । एतस्या ऽऽनन्द्स्य वकारः प्रयमादादखूप आनन्दमय स्वात्मत्ववाद्धदाव्याथमपा. "१ स्वरूप दृशंयति--स वा इत्याटिना । य जानन्द्मयो, वज्ञानमयादभ्यनतरः (भिक 1० १ .घ. यस्मिन्माया०।२घ. °्दा चानुभू'। ६१६ श्रीमन्सायणाचायैविरवितभाप्यसभेतमू-- प्पा०८अ्‌भ} स एवैषोऽहं सुखी मोक्तत्येवमनुभूयमानो, विज्ञानमयस्य रिरःपक्षादिपुसुाकना स्वयमपि पुरुषाक।र॒ एव ग्रियमोदप्मोदाः सा्तिकतवृत्िप्रतिनिम्बिता आनन्दः | ततरा म्पुत्रादिदशंनजन्ये भ्रियम्‌ । तद्छामजन्यो मोदः । तत्कृतोपकारनन, प्रमोद; । यथोक्तवृत्युपादानमूताज्ञाने प्रतिनिभ्ित आनन्द; । यद्रा वृ निम्बानां प्रतियोगिजीवात्मस्वरूपभूतोऽवच्छिन्नो निम्बस्थानीयः स॒ आनन्दः । अद च्छिन्नो मुख्य आनन्दो ब्रह्म तदेवेरेतरेषां प्रतिष्ठाऽऽधारः । अवच्छिन्नस्य प्रीरि म्बानां च तदधीनत्वात्‌ । यद्यपि प्रियमोदप्रमोदा मनसः करणरूपस्य वृ्तिमिष, तया क्रूपादवज्ञानमयाहरदिमूतास्तथाऽप्यान्तरस्यावच्छितनजीवानन्दस्यानवच्छि्रा नन्दस्य वा प्रतिनिम्ने धारयन्तीत्यान्तरत्वममिप्रेत्य विन्ञानमयादभ्यन्तर्‌ आतमा नन्द्मय इत्युक्तम्‌ । तमेतमानन्दमयमात्मानमुपासीनो यदा मावनया पक्षात तदा पच्छत्वेनोपचरिते बरहमण्यप्यैकाग्यं प्रतिपन्ना मनोवृत्तिः प्रतिनिम्बामावदह्लत साक्षात्करोत्येव “ ददयते त्वम्यया बुद्धया "' इति श्रुतेः । यथा मणिप्रमायां मितः भ्रान्त्या प्रवतेमानस्याथौन्मणितच्वप्ताक्षात्कारस्तद्वत्‌ । अयमेवार्ात्तिदधो बह्मतच्वसक्षात्कार उपास्तिफलमित्यभिप्रत्य श्राति; फलान भिधाय केवलं ब्रह्म पच्छ. परतिष्येवं स्मैजगदाधारभूतत्रमततवोपदेशे पीत ततोऽसििननानन्दमयकोरो प्रधानभूतस्य ब्रह्मणः प्रतिपादकं -छोकमुदाहरति-- तदप्येष शोको भवति । शति कृष्णयजुर्वेदीयतेततिरीयारण्यकेऽ्टममपाटके पश्चमोऽनुवाकः ॥ ५॥ अथाष्मे षष्टोऽनुवाकः । असैमेव स भवति । असृदरष्मेति वेद्‌ चेत्‌ । असि ्रहमेतिं देवद । सन्तमेनं ततो विदुरिति, इति । | टो हि जलाहरणचाशुषदरनादिव्यवहारविषयै॑घटमुदिदेय प्राणिनः पवयः घटोऽस्तीति बरुवते । तद्धिपयेये तु धरम नास्तीति च वदन्ति | अतो व्यवहा युक्तः पुमानव्यवहायस्य बह्मणोऽसतवं मन्यते । अन्यस्ु विमेकी व्यवहायी मतानां भौतिकानां च श्रुतियुक्त्यनुमूतिमिमयामयत्वनिश्चयाद्‌ सन्तं प्रतिप व्यवहारातीतस्य ब्रह्मणः श्रुत्यादिभिः सत्यत्वनिश्चयात्सस्वमेव प्रत्येति । त 1 णोऽसत्वै यो वेद स ॒पमानसन्नेव स्यात्‌ । अन्नमयादिकोक्षानामनासत पादितत्वात्तदतिरिक्तस्य ब्रह्मणः स्वयमनङ्गीकृतत्वाञ्च । यस्तु 1 -----*- १. 'णञ्नृतस्य । २ ख. ग. हतं साः । ३४. °्नप्यन्यव' । प्ा०८अतु रे) डृष्णयजर्वेदीयं तै्तिरौयारण्यकम्‌ | ६१० लीति वेद्‌ तस्य पुस्तदेव ब्रहम स्वरूपम्‌ । ततो द्यास्ित्ववेदनाेनं विक्षि सन्तं वमानं सात्मकं जानन्ति शाच्चपारं गताः । अथवा योऽप््ेति उद स) ऽपन्नसाधरेव मवति । वणोश्रमादिव्यवस्थालक्षणस्य सवेस्य सन्मागस्य ब्रह्मप्रतिपत्य्भतया ्हयापटा- मेन सव॑न्मागेदूषनमे नास्तिको मवति । अभ्तित्ववादिनमुक्तविपर्ययेण सम्तं सर्वनमाम, लयापकमाहुः । एतदेवाभिप्रेत्य कठा आमनन्ति--““ अ्षित्येवोपटन्धन्यः » इति | अथोपाप्तकस्याऽऽनन्दमये बुमत्पाश्च ब्रहमतच् त्वात्मबुद्धि द्रदयितुमाह-- तस्येष एव शाशर आत्मा । य॑ः पूर्वस्य, इति। य॒ आनन्दमयोऽस्ति स एष एव तस्य पूवेश्य विज्ञानमयस्य शारीरः स्वामी । ज्ञानमयः शरीरम्‌ । आनन्दमय आत्मेत्युपाप्तकं प्रति योजनीयम्‌ । बुभुत्सु प्राति त्वेवं योनयेत्‌ । यो ब्रह्म एच्छमित्युक्तः पदाय॑ एष एव तस्य पूर्वस्य प्रियमोदादिचतु्टयस्य शारीर आत्मा । प्रियादिकं शरीरं तस्मिञ्शरीरेऽवस्थितं ब्रहयवाऽऽत्मेति | एतदेवाभिप्रेत्य वातिक कारा आहुः- मिथ्यात्मनां हि सर्वषां सत्यादिगुणक्षणम्‌ । म्याविद्धारोषत्तसारमात्मानं तं प्रचक्षते ॥ न ह्यात्मवान्भवेत्सर्पा दण्डाद्यध्यःसरूपिणा । आत्मना ह्येष सत्येन सर्पो रज्ञ्वात्मनाऽऽत्मवान्‌ ” || इति । अय ममांसा । तत्रकदेश्िनां विचारः मथमाध्यायस्य प्रथमपादे # दरितः-- ““सप्तारी ब्रह्म वाऽऽनन्दमयः सप्तायय भवेत्‌ । विकाराथमयद्‌ ₹ज्दास्परियाद्यवयवोक्तितः ॥ अभ्यासोपक्रमादिभ्यो ब्रह्माऽऽनन्दमयो भवेत्‌ | राचुवार्थो मयूरम्‌: प्रियायाः स्युरुपाधिगाः " ॥ इति । =. @ ्तिरौयकरे देदप्राणमनोनुद्धचानन्दरूपा अन्नमयप्राणमयमनोमयविज्ञानमयानन्द्मय- परे: पञ्च पदाथाः क्रमेणेतरकस्मादान्तराः पञिताः । तत्र सर्वान्तर आनन्दमयः पणार परमात्मा वेति संदेहः | ससरि तावत्प्राप्तम्‌ । कुतः । आनन्दस्य विकार आनन्दमय इति व्युत्पत्तेः संसारिण संभवात्‌ । अविक्रिये परमात्मन्यप्तौ न संभवति | किनि“ तस्य प्रियमेव शिरः । मोदो दक्षिणः पक्षः| प्रमोद उत्तरः पक्षः | ------------- ` ~~~ छ । १ 0 = ---------- -------- ~ च $ * आनन्दमयोऽभ्यासात्‌- त्र" सू अ० १ पा १अ०६।सू० १९। न ~~ - ~= = न~ -~-----~ = --* -~-- - +~ --- ~~~ - 4. 'त्पो.बाऽऽत्पतेत्ते त्व त्मत्वभ॒। ‹ ल. 'हः। आनन्दूमथ, स०।६३ क, तरर ह, ६१८ भ्रीमत्सायणाचायेविरचितमाष्यसमेतम्‌-- (रपा ° ८अगु२ आनन्द आत्मा । ब्रह पुच्छं प्रतिष्ठा" इत्यानन्दमयस्य पश्चाव्यगा उच्यन्ते | अप तविषयद्हौननन्यं॑पुखं प्रियम्‌ । तल्छामनन्यो मोदः । तद्धोगजन्यः प्मोद्‌ः | ष प्त्यादौ माप्मानमन्ञानोपहिते सुखसरामान्यमानन्दः । निरुपाधिकं सुखं ब्रह्म , प्रिया पश्चावयवानां शिरआदिरूपत्वमुपास्िप्रतिपत्तिपतौकय।य कल्प्यते । कसपितस्याऽऽन ्दमयस्य शिरः पक्षौ चेत्यवयवत्रयम्‌ । आत्मशब्देन मध्यशरीरं चुथावयततवेनोचयो एच्छमपरभागः । प्रतिष्ठाऽऽवारः पश्चमोऽवयवः । न च निरंशस्य परमात्मनोऽवय युक्ताः । तस्मात्पेसार्यवाऽऽनन्दमय इत्येवं प्रपते ब्रूमः-- आनन्दमयः परमात्मा । कू अभ्यासात्‌ । “ सैषाऽऽनन्दस्य मीमास्सा भवति | एतमानन्दमयमात्मानमुपसंकरामी " इत्यादिनाऽऽनन्दमयोऽभ्यस्यते । अभ्याप्तश्च तात्पयलिङ्गम्‌ । तात्य च देदूनतां ्रह्मण्येवेत्यवोचाम्‌ । किंच “पत्यं ज्ञानमनन्त बरह्म ” इति बह्मपक्रमात्‌ ५ सवैमखजत ” इति स्चजगतसषटत्गदिम्यश्चाऽऽनन्दमयो ब्रह्म | न च ब्रह्मणि मयस व्दानुपपात्तः। प्राचुयाथेसभवात्‌ | प्रिया्यवयवा अपि विषयद्‌र नाद्ुपाधिङृता भविप्यनि। तस्मात्परमात्माऽऽनन्दमय इत्यकदेशिनां मतम्‌ | इदानीं स्वमतानुरेणाधिकरणमुच्धते- - ८'अन्याङ्कं स्वप्रधानं वा ब्रह्य एच्छमिति श्रुतम्‌ । स्यादानन्दमयस्याङ्ख एच्छऽङ्कत्वप्रसिद्धितः ॥ टाङ्गलाप्तमवादत्र एच्छेनाऽऽपारलक्षणा | आनन्दमयनीवो ऽस्मिन्नाधितोऽतः प्रधानता” ॥ इति। ८ ब्रह्म पुच्छ प्रातेष्ठा ' इतं यच्छतं व्रह्म तात्कमानन्दमयस्याद्कत्वेन ।न।ददय उत स्वय प्राधान्थन पए्तिपाद्यत्‌ इति सशयः । आनन्द मयस्यावयवत्मेनाति तावत्प्रा्‌। लोके पच्छक्ाव्दस्यावयववायि"वेन प्रभिद्धत्वादिति प्राप्त उच्यते-~ न एच्छशन्दाऽ यववाची । कंतु दाङ्कृलवायी । न चाऽऽनन्द्मयस्य छङ्गल संभवति । खङ्ूट्य एर दिलक्षणान्नमयावयवत्वात्‌ । अतः पच्छ्शब्दस्य मृ्याथापंमवे सतति योग्यतावद त्राऽऽधारो टक्ष्यते । व्रह्माऽऽनन्दमयस्य जीवस्याऽऽधारस्तत्कदपनाधिष्ठनत्वत्‌ । 1 चाऽऽनन्दमयः परमात्मा । प्राचयौभेस्वीकारेऽप्यस्पदःखमद्धावप्रतीतेः । तस्माज. धारत्वाद्रह्य प्राधान्येन प्रतिपाद्यते । तर्था--“ असन्नेव पत॒ भवति | अप्र कु चेत्‌ › इत्यादिद्रहयाम्याप्तः ्रसविदाभ्नोति ' इति ब्रह्मोपक्रमश्चाञकृला ५१ | अतः कटवर्ट्युक्तपरुषन्यायेन बरदव ज्ञेयम्‌ । न त्वाकादाप्ष्टित्नमयाकिप । .-~ न न ^ [17 त) ५.“ ~~ ~ = ॐ = = = [क 2 स । ५ (द ~~ == ~~ ~~न ~ । १क. ख. ड. शणम्‌ । आ०।२ ध. स्वप्रा।३घ. श्यादाधा०। ४ खल. “था चार (प्पा° अनु २] कृष्णयजुर्वेदीयं तेत्तिरीयारण्यकय्‌ | । ६१९ ५ (५ स च न्यायस्तृतीयाध्यायस्य # तुतीयपादेऽभिरितः- ८ सवा परम्पराऽकषादर्ञेया पुरूष एव वा | ज्ञेया पवां श्रुतत्वेन वाक्यानि स्युमैहूनि हि ॥ पृमथैः पुरुषन्ञानं तत्र यत्नः श्रतेमहान । तद्रोधाय श्तोऽश्षादि्वेय एकः पुमानतः | कृटवह्टघु पठयते--““ इन्द्रयेभ्यः परा द्यथा द्येभ्यश्च परं मन | मनप्रस्त्‌ परा बाद्धवृद्धरात्मा महान्परः । महतः परमन्यक्तमव्यक्तात्परुषः पर | पस्षान्न परं विचिता काष्ठा मा परा गतिः ' इति । अस्यायमधैः-- मनसा विषयानाभेटप्य पश्चा. िद्धिै्ाह्यानिषयानामरोति । तत्र बाह्यविप्येभ्य इृन्धियाणामान्तरत्वाल्परतवं प्रतिद्धम्‌ । द्धिेभ्यश्चामिलप्यमाणत्वदश्यापन्ना अथां आन्तरास्तेभ्योऽप्यभिलापात्मिका मनोवृत्ति गन्तरा । वृत्तेरपि वृत्तिमती वबुद्धिरभ्यन्तरा । बुद्धेरपि बद्धल्पादानम्‌तो महच्छन्द- वाच्यो हिरण्यगभरूप आत्माऽऽन्तरः । महतोऽपि तदुपादानमुतम्यक्ताख्यं मृलाज्ञान गरान्रम्‌ | अव्यक्तादपि तदधिष्ठानमृताश्चदरपः प्रषोऽभ्यन्तरः । पररपादभ्यन्तरं न करिविदस्ति । परुष एवामभ्यन्तरतारतम्यस्य विश्रान्तिममिः | परषाभकामेः परमो गन्तम्य ्दराश्यति | तत्र यथा पुरुषः श्रत्या तात्पर्येण प्रतिपाद्य एवमिन्धियाद्विपरम्पराऽपि ्रतिपाद्यव । अन्यथा तद्पन्याप्तवैयथ्यात्‌ | गहनां प्रतिपादने वावयभेदः रयादिति चदरादम्‌ | सन्त्येव तानि बहूनि दाक्यानि । एकवाक्यत्वर्याप्तमवािति प्रपते त्रूमः-- पसपत्तानस्यारोषसंपतारानिदानम्‌तान्ञाननिवतेकत्वात्पुरष एव ज्ञेयतया प्रतिपाद्यः | अत एव वाक्यशेषे पुरृषन्ञानायेव महता प्रयत्नेन योग उपदिष्टः | ८ एष स्वेषु मतेषु गदोत्मा न प्रकादाते । र्यते त्वग्र्यया बुद्धया सृष्ष्मया सूृक्ष्मदरिभिः '” ॥ इति । अयमथः सवभ्यन्तरत्वेन गृढ आत्मा बहि्मैलानां( णां ) न प्रकादाते । अन्तम तान( णां) तु प्रकाशते | अन्तमेखा ये स॒क्ष्मतस्वदद्नश्ीटास्तयोगाम्यापनेकाग्य- पत्या बुद्धया सूकष्मवस्तुदिषयया द्रष्ट हाक्यत इति । न च पुरुषस्यैव प्रतिप! चत्व मपरापदरधयथ्येम्‌ । बहिमृखस्य चेत्तस्य क्रमण पस्पप्रवदह परम्परायाः साधनत्वात्‌ | †पमातपरुप एव ज्ञ तम्य; "' नन न्यायन ब्रह्मण आनन्त्यमुपपादयितुमाकारादिसृष्टिरक्ता । गुहाहेतत्वमुप- दतु च्वन्नमयादृकीश्चा उपन्यम्ता; । ज्ञातव्य तु ब्रह्यव । तच्च प्रद्यज्ञानादटक्षण रतत्वेन परत्गात्मस्वरूपं चेति स्थितम्‌ । _ आध्यानाय प्रयोजनाभावात्‌-- त्र स॒० अ० ३ पार ३ अ० ७ सू° १४। [र 2 व = १. च र. लश यप 1 २ क्र. ङ. उपषाद8ः। ६२० भीमत्सायणावायेषिरचिष्यसमेतम्‌-- [प्पा०८अ्‌, इत्यं॑ब्रह्मोपदेशरूपं श्रवणप्रकरणे पारसमाप्य बहिर्मुखाना( णा मुपपादन् मननप्रकरणस्याऽऽरम्भे हिप्यप्र्नान्प्रतिजानीते-- अथातोऽनुप्रश्नाः, इति । उपदेशानम्तरमुपदिष्टे्थ यस्मात्तारणाच्छिप्यसय बुद्धिदोषेण बहवः पहः भवन्त्यतः कारणादुपदिष्नुख्पाः प्रश्नाः करियन्ते । ज्राथश्ब्देन विवक्षितं श्रम ननयोः पूवोपरभावमन्यतर विश्व श्रुतिराह -“ श्रोतव्यो मन्तव्यः » इतत सवरूपमेवं स्मयते“ श्रोतम्यः श्रुतिवाक्यम्यो मन्तव्यश्चोपपत्तिभिः "श तयोः प्रयोजनं विभञ्याऽऽन्नायते--“ भिद्यते हदयप्रन्थिश्ठिचन्ते पररय; ' त म = ^~ 2 क णेन = ह इत्यपदेशेन त्र्मतच्त ज्ञाते सति प्रत्गात्मनोऽन्तःकरणेन सह ॒तादात्यमरमघ्ं म्रन्थिरनिवतेते । उपपरतपर्याोचनरूपेण मननेन संशयाशि्न्ते । तस्माद्र चेह सशयोपन्यासरूपाः प्रभाः क्रियन्त इत्यथैः | प्रतिज्ञातान्प्रभानुपन्यस्यति -- उताविद्वानमुं लोकं परत्यं । कश्चन गंच्छती ३ । आहे दवान लोकं मत्यं । कश्चित्सर्मश्वुत।२ उ, इति । यदुक्तम्‌ --न्रह्मविदाभ्नोति परम्‌” इति तेन बुद्धस्थेन तत्मतियोगिन्यदिदुषि प प्रशचौ क्रियेते । उतव्दः प्रश्नयोतकः विमित्येतसिन्ये परपेते | चनरन्दोऽिः गना ^ भ __ (न ध ॥} 2 ^ ध ^ ल्दाथवार्चा । अयुं छोकमिति परोवती परमात्मोच्यते । किमविद्वान्यः कोऽपि द स्पत्य परमात्मानं गच्छतीति श्रौत आद्यः | अथवा न गच्छतीत्यथिद्धो पिषः प्रस्नः । तथा दिदद्धि्षयावपि द्र प्रश्रावित्येवं चत्वारः प्रभाः | स्ैनगकर नीवरूपेण देहेषु प्र््टिस्य ब्रह्मणो विद्रदविद्रत्पाधारणत्वेन विदुस्त्वां प्राप्नुयात्‌ । अविदुषोऽप्रापतौ विद्वानपि न प्राप्ुयादिति चतु प्र्ननाममिप्रः। द्र श्रुयमाण दद्दविद्रविषयौ दवविव प्रश्नौ । पूर्ववक्यूनितेन परभेन पह एप तत्वाट्हुवचननिर्देशः । [न पः पूर्ववाक्ये हि-- “अपद््येति वेद्‌ चेदस्ति ब्रहेति दद्वेद ” इतिकोदियपना ^ न न न गर्नरह्यणः प्र, मूचितो ब्रह्म्द्धावविषयः प्रथमः प्र्नः । एतस्य प्रश्ष्योततरत्वेन गु साधयितुं सष्टिमुपन्यस्यति -- 1 येयेतिं ष्क । सोऽकमयत । बहु स्यां प्रजायेयेति । स तप तप्यत । स तपस्तप्त्वा । इद स्ैभसुजत इति । [1 १४. णवियते । २ क. ध. ड. श्पयेऽपि । ख. श्षये द्वौ । ० ८अद्‌०२] कृष्णयङुदीयं तेप्िरीयारण्यकम । ६२१ रह्म पुच्छं प्रतिष्ठेति निदो योऽयं ब्रहमपदार्भोऽन्नमयादीनामानन्द्मायान्तानां पानां कोशानां शारीर आत्मेत्यक्तः सोऽयमात्मा पृष्टः पूमेक एवाद्वितीयः सन्छ- शक्तियोगात्कामितवान्‌ । आत्मन्याश्चिता मायाशक्तिः कामनाकारेण व्िकरियामा- पयत इत्यः | न हयविक्रियस्य चिदेकरप्स्य मायामन्तरेण कामः सेभवति | यदय. प्यसतीश्रस्य मायाकल्पितः कामस्त+थाऽपि कामित्वेन जीववन्नित्यतपतो न स्यदिति मेत । रीटाशवाप्तादिदष्टन्तेन मीमांसायां परिडतत्वात्‌ । कामिताभस्य क्रबिद्‌पि क्ितामावादपि जविवेषम्यम्‌ । अत एव--“सत्यकामः सल्यसेकल्पः'' इत्यन्यत्राऽऽ- स्नातम्‌ । कामनाप्रकार एव निरदिद्यते--बहु स्यां प्रभृतं मेयम्‌ । नन्वाकाशस्य बर्दिपदाथन्तरोपाधिङृतं बहुवचनं दष्टमद्वितीयस्य तु कथं बहुतेत्याशङ्कयोच्यते-- ्रनायेय प्रकरेण पृवावस्थितात्स्वरूषादाधिक्येनोत्पयेय । ननु विद्यमानः पिता ए्मत्पादयति न तु स्वयमुत्पद्यते । तथा सत्यत्रापि जगदुत्पाद्कस्य ब्रह्मणः घ्ोत्पत्यमावात्रनायेयेत्युक्तिरनुपपृननेति चेन्न । उत्पद्यमानयोनमिरूपयोर्बह्मणोऽत्य- ममेदामावात्‌ । यथा समुद्रादाविभवन्तस्तरङ्गादयो नात्य॑न्तं भिन्नास्तथा ब्रह्मशक्तौ मायायामवाद्थते प्वमनभिन्यक्तं नामरूपे पश्चादाभेम्यज्यमाने सती ब्रह्मण पद्रुप- तामपरित्यज्यैव स्वयमपि सद्रूपत्वेन मासते । एतदेवाभिप्रे वाजसनेयिन अमनन्ति-- "तद्धेदं तद्यन्याङ्ृतमासीत्तन्नामरूपाभ्यामेव म्याक्तेयत. '” दृति | तस्मा- रमण एव मायय। जगद्रूपेण प्रतिमासात्मनाययेत्युक्तिरुपपदयते | स परमात्मोक्तप्रकारेण कामयमानस्तपोऽतप्यत । तपःशब्देन ज्ञानमुच्यते । “यस्य॒ ज्ञानमयं तपः" इति शरत्यन्तरात्‌ । छञ्यमानजगद्रचनाखोचनमकरोदित्य्थः | न खल परमेश्वरस्य हृचछचान्द्रायणादिरूपेण तपसा किंचित्परयोननमासि । स परमेश्वरः सष्टव्यव्तुपर्या रचनं कृत्वा प्राणिकमेनिमित्तानुरूपमिदं सर्वै अगदेशतः कतो नान्ना खूपेण प पपराणिभिः सर्वावस्यैरनुमुयमानं सृष्टवान्‌ । अत्र॒ कामयितुत्वपयौरोचक वनत्तषटरूपर्ेतुभिः परमात्मनः स॒द्धावः प्रतिपाद्यते । असद्रादी तावदेवं न्यिति-यदयदृस्ति तत्सवै नामरूपात्मकमिप्याकाश्यादिमूतेषु देवतिथेगादिभोतिकदेहा- दषु चेत्यादिव्यारपिरष्टा । परमात्मा तु नामरूपाम्यामन्यः « आकाशो वै नाम 7ह्पयानिवेहिता ते यदन्तरा तद्रह्य ” इति भ्रत्यन्तरात्‌ । यस्तुं परमात्मा ब्रहम यादव्यवहारः सोऽपि तत्सद्धावं साधयितुं न प्रमवति । नरविषाणादिवत्तस्य विकरप- त्वात्‌ | “ राब्दज्ञानानपाती वस्तुदरान्यो वकल्पः "” इत ।हं पातज्ञल सूत्रम्‌ । ता नामरूपे ब्रह्मणो म्यावर्तमाने स्वरमयाय सद्धावमपि व्यावषेयतः । एवं च सति २ ------~----~ ~ ~~~ -~-----~----- -* ~ -~-- ~--~ ------*+-~- ८ ग यदीत्यर्थः । + तर्दीलथः। १ग. त्यन्तभिः | „ "त्वा दरू । २ ग. व्यति प्र । ६२२ भीमन्सायणाच।येभिरचितभाप्यसमेतमू-- [मपा ० ८अनुभ ५ असद्वा इदमग्र आपतत्‌” ¢ यतो वाचो निवतैन्ते ¢ अथात अदेश पर} नेति '” ५ अस्थुलमनण्वहुस्वम्‌ '' इत्याद्याः श्रुतयोऽनुगृहीता भविष्यन्ति । तसमा ब्रहेति । तमेतमपद्ादिनं प्रति सद्धावः साध्यते । परमात्मा सदूपः कामपि त्वात्स्वगौदिकामयितृषत्‌ । पयीोचकःतवाद्रानमन्त्रिवत्‌ । सषटतवा्कुम्भकारानि। यत्त नामरूपयोः सच्चं भवतोदाहृतं तदेवास्मदभिप्रेतं तह्य । सद्रूपे ब्रह्य मायया नामरूपयोः कास्पितत्वात्‌ । असद्वा इत्यादेस्तवर्थो वक्ष्यते । किच ब्रह्म सद्रूप प्रे्टत्वा्यथा गृहादो प्रेष्ठा पुरुष इत्यभिप्रेत्य प्रवेद द्यी यदिदं किंच । तत्स । तदे गनुपराविशत्‌ , इति । हिरण्यगभो दिस्थावरान्तं शरीरनाते यत्किचिदस्ति तत्वे खषा तदेव सृषं नातं परमात्मा भराविक्दित्यर्थः । अत्रेदं चिन्तनीयम्‌ । यः परमात्मा च्रशऽपि स॒ किं तेनैव द्पेण प्राकिदात्किवा रूपान्तरेणेति । तत्र सूषटवेति कृवप्र सृष्टपवेायोः समानकतूकलत्वावगमात्छषटरूपेणेव प्रवेश इति चेन्न । सतिषडबरु पादानस्य प्रवेशनानुपपत्तेः । न खलु यो मृत्पिण्डो घरटाकारेण पररणत; परए ध्रटमनुप्रविक्षति । तथा शरीराकारेण पारणतस्य सष्टुस्तेप्वेव रारीरेपु कथं प्क ध्रटेत | ननु तहिं रूपान्तरेण प्रवेशोऽस्तु । यभा सृतिण्डाविकार्‌ ध्रट पुनर्या चू ह्या मृत््विश्ाति । तयेश्वरख्पेण प्रवेशाभावे जीवरूपेण प्रवेशः स्यात्‌ । मेम्‌ अद्रयम्य रूपद्वयाभावात्‌ । तदङ्खीकारेऽपि प्रवष्व्यप्रदेशाभावात्‌ । उपनत सकार्येषु प्वमेवानुगतोऽवतिष्ठते । तथासति परमात्मशूर्यप्रदेशामावेन कृतर परविदोत्‌ । अवस्थिते परमात्मन्येव प्रविशेदिति चेन्न । तदवानुभाश्च 1 प कर्ये प्रवेदाश्रवणात्‌ । ष्ट शरीररूपं कार्थ पुनर्जावलक्षणकायान्तराकारेण परण | सोऽय पारेणामः प्रवेदा इति चेन्न । कुम्भाकारपारेणामस्य पुनः शरारक्रर्य माद्ह्ीनात्‌ । जलपूर्यकादिप्रतिनिम्बवत्परवेशः स्यादिति चेन्मैवम्‌ । अपा^च्छ त्वादमृतत्वाद्धिपृष्टदेशावस्थितस्य प्रतिनिम्बाधारस्याभावाच्च | पारच्छता स्निम्बो विप्ङृष्टेरास्थे जादौ प्रतिनिम्बितो भवति । ब्रह्म तु न पारच्छम नापि मूरम्‌ । न च ब्रह्मणो तिप्रहृष्टदेशवर्ता कश्िदुपाषिरस्ति ।, ता कना प्रकारण प्रव उपपादास्त्‌ शक्यत | अत्राच्यत | जगत्पु्टवद्य प्रवेद उपप नीयः । अचिन्त्यरचन।रूपं जगद्यथा परमश्वरां मायाबट्न सप्तज॑ तथा मया यैव प्रविद्ातु । अथोच्येत । येयमाकाश्चादिका मायामयीं पृष्ट | ववद्य श्रतिः प्रतिपादयति । कि तर्हि मृदूघटन्यायेन कायस्य कारणव्यतिरेकेणामाष # कित्वा ब्रह्मण आनर्त्यं॑पवत्र प्रतिज्ञातमपपदायेतु श्रान्तासद्ध सष्टिरनू्त %# न न ध. ` वेरादुः । पा०८अनु ०९ हृष्णयञछ्ुबद्‌च तात्तरायारण्यकमू | ६२१ तहि परिजञातं गहानाहतत्व पञ्चक्शङ्ापन्याप्तद्र)रण ब्रह्म एुच्छामत्युपपाद्य पुनरपि तदेव पष्ठी कतु श्रान्तात्तद्धः तवराड्वूचताम्‌ । यथा काश्चत्पुमान्गृह्‌ निमाय तञ प्रवेश्या ग्रतरे स्थित उपरम्यत, एत ब्रह्माप्याकाक्नादिकायं द्र तस्यान्तः प्रविष्टमिव हृदय ण्टरीकेऽवस्थितार्या बुद्धा व्ह नचात्र ।वज्ञानित्यवे विरेषवदुपलम्यते । सोऽयमस्य प्रवेश त्यपचयत । वाजसनायाभरप्यय त्क्य जन्नायत-- “ स एष इह प्रथिष्ट आनखां म्यो यथा क्षुरः क्षुरधानऽवहितः स्याद्श्वभरो वा विश्वमरकुलायः '” इति । एतस्य वाक्यस्यार्थं बातिकसारे विस्पष्टमास्यातः-- ८८ तच्छब्देन परागष्ठः साक्ष्यम्याकृतमापकः | एतच्छब्देन कायस्थः प्रत्यक्ष उपरिरयते ॥ अद्वितीयमधिष्ठानं कायस्थः सद्रयस्तयो; । पत एष इत्यमेदोक्तिदुष्करेति न चोद्यतम्‌ ॥ अज्ञातवस्तुतत्वस्य दुष्करं नापि किंचन । नीदीकृतं नभः पद्य चक्षुषा नीद्दखवत्‌ ॥ योग्यायेग्यन्यपेक्षेयै मानव्यवहतौ भवेत्‌ | करपनामत्निप्पत्तेनोपक्षाऽज्ञानमूमिषु ॥ ृहेत्यनेन सूत्रादिस्माणुपयेन्तविग्रहाः । उच्यन्ते तेषु जीवोऽयं पिस्पष्टमुपरभ्यते ॥ प्रविष्ट इति शन्न चिदामासर्तमोतिता । नीवत्ेनेपरुन्िया चितः पषाऽमिधीयते ॥ निदा मासप्रेशसतु प्रत्यङ्मोहे स्वतो भवेत्‌ । ततकार्प्वनुवृत्तः सनुपाधिश्चितपरवेशाने ॥ नपाकूपमरक्तत्व स्फटिके कल्पितं यथा | पिदामापप्रवेशोभ्य नित्यध्यारोप्यते तथा ॥ ूत्रादिस्थाणुपयन्तं जगत्सश्रऽऽत्ममायया । स्वामधिकस्वमावेन प पैव प्राविशत्परः॥ जनलम्भ्य इत्यं क्ता मयादाऽस्य प्रवेशने । रष्णस्परशेन चेतन्यं नखाम्मावयि रक्ष्यते ॥ "-----~- ~~~ -~---~--~------~ ~ -~-~- ~~~------ -~ ~~~ ~ -* ~~ ----- "~ ~~ ~~~ ~ = ~~ ~ = ध ९, ष. इ, 'टक्यते । २१. पदृयेशचघु° । ९ घ, (तयोचिष्ठा | ४ ग. "याऽन्विता प्व । ६९, स्‌, ठ, प्ुक्तया भ | ७ क, त. ढ. उत्त स्य" । < ४१ठभ्पते ' ६२४ श्रीमत्सायण।चायविरचितभाष्यसमेतम्‌-- {पपा० (अद्‌ | सामान्येन विशेषाच्च विदेहं व्याप्य वरते दृष्टान्ताभ्यां द्वयी वृत्ति्ठिविधाऽऽम्यामिंहोच्यते ॥ दारु कृत्लरमभिव्याप्य यथाऽचिदोरुणि सितः । सम्याप्य देहमलिलं तद्वदात्मा व्यवस्थितः ॥ तस्थावरसंव्याप्य यथा क्षुरपीत्रं कषरस्तथा । श्रोत्रादिनाडीमध्यस्थस्तनुमव्य।प्य संस्थितः ॥ ्षरपात्रे स्थानभेदाद्विमि्यन्ते यथा क्षुराः । चेतन्यानि विमिदयन्ते तथा नादीविभेदतः ॥ प्ा्नोति वृत्ती दवे जीवः स्वम्रजाग्रदवस्ययोः | सामान्यवृत्तिमेवेकां सुषुप्त प्रतिपद्यते ॥ साभान्यतृत्तिय साऽत्र जीवनायोपयुज्यते । विशेषवृत्तयो देहे शब्दा्याटोचनो्यताः | ्रेदावाक्ये पदशस्तात्पय।च स्फुटीकृतम्‌ । तदनुप्राहके न्याय इदानीं प्रविचायैते ॥ फ देवदत्तगृहवत्परवेशोऽथोपलाहिवत्‌ । जलारकैनिम्बवत्किवा यद्रा द्रन्यगुणादिवत्‌ ॥ फटनीजवदाहोसविन्नाऽऽद्यः सवेगतत्वतः । देवदत्तः परिच्छिन्नः सांरश्चाऽऽत्मा तुनो तथा| अव्यावृत्ताननुगतयाथात्म्यादात्मवस्तुनः । परिच्छरेदाद्यप्तमान्यं नेति नेतीतिवारणात्‌ ॥ न[तोऽनवच्छिन्नतनेर्मििभागात्मवस्तुनः | पूैस्थानवियोगेन नृत्नस्थानान्तरागमः ॥ न द्वितीयोऽपरिणतेरदमान्तं सषैरूपतः । मृतानि परिणम्यन्ते न त्वात्मा परिणामवान्‌ ॥ न तृतीयोऽकेनट्योरिव देहचिदात्मनोः । न सयोगविमागौ स्तो येन तदरतप्रवशनम्‌ ॥ न चतुर्थाऽपारतन्त्यादुद्रभ्यतन्त्रा गुणादयः । न चाऽऽत्मा देहतन्त्रोऽयं सर्वेश्वर इति श्रुतेः ॥ न पश्ठमोऽविक्रियत्वाहीजं विक्रियया युतम्‌ । पट्मावंविक्रियाहीन आत्मा शेषु निश्चितः ॥ १. चिदेव व्याः । २. पत्रे क्षु" । १ व. ररष्मन्तःप । (मन्छवनद) | छप्णयुदी यं हतिरौयारप्यभू । ` ६२५ आधाराधेयता सपेशिख्योः फटनीजयोः । अंशांशितेति वैषम्यान्न तत्र पुनरुक्तता ॥ परिच्छिश्नो जाव एव देहेषु प्रवित्यतः | न दोष इति चैनमेवं सष प्रवेशनात्‌ ॥ तत्चष्टाऽथ तदेवानुपराविशत्स इति श्तेः । स्टमरवे्रेकत्वं स्याद्ुकंत्वा नर्त तिवत्‌ । अतः केनाप्युपायेन प्रवेशो प्रटते न हि ॥ इति भ्रा पूवप प्रवेहा उपपाद्यते । अप्रविष्स्वमावोऽयं दिष्देशाचनभिप्लुतैः ॥ कल्ितोऽस्य प्रवेशः स्याजर्पात्राकंनिम्नवत्‌ । विमागाद्ेहवेषम्येऽप्यत्ति पताभ्यं विवक्षितम्‌ ॥ उपाधिस्थोपर्न्ध्यादिपाम्यं केन निवार्यते । उपाधावुपलन्धत्वमन्यथात्वेन भासनम्‌ ॥ बहुत्वभानमित्येतद्दटदाष्टन्तयोः समम्‌ | तेजोधिकं रर्बिग्बमदवयं द्षुमञ्जपा ॥ तथाऽपि जलमध्ये तद्धिम्बं सम्यगवेक्ष्य | स्वयंप्रकाश आत्मैव नोपरभ्योऽनुपाधिकः ॥ नडदेहादयुपाधौ तु विस्पष्टमुपठभ्यते । द्पेणाभिंहता दृष्टिः पय॑वृत्य स्वमाननम्‌ ॥ व्याप्नुवत्याभिमुरूयेन व्यत्यस्तं दशेयेन्मुलम्‌ । देहाद्ुपष्तेवं धीराःमानं व्याप्नुवत्यी ॥ अविक्रियं विक्रिधाभियुंक्तं इत्यवमाप्येत्‌ । एकोऽप्यनेकषा माति तरणिः प्रभेदतः ॥ एवं नानदेहभेदाद्भात्यात्मैकोऽप्यनेकधा | निधूताशेषभानात्वं तद्धेतुरविमागवान्‌ ॥ अनन्यपता्िकोऽपी्स्यात्मयैशभ्मादयम्‌ । ्र्ादिरूपरहितः प्रत्यगात्माऽभवत्पूरा ॥ नामरूपजनो पत्या दर्टत्वादियुतो भवेत्‌ । ्षटभोत्रादिरूषे यो यश्च द्रष्दिवर्भितः ॥ ^ (ति . स न शा । }#| २ > 04 111 ` ९ --------.. ८4 ^; ५ ~ ~ ~--~~+-~--- ~. ६२६ | # भ्रीमत्सायणाचा्थनिरचितमाष्यसमेतम्‌-- . (पपा.०८अब्‌, # बुद्धितत्कारणोपाधी कषेत्रज्ञे्वरसं्तकौः। . - निघ्राणीममहं गन्धमिति यो वेतत्यविक्रियः ॥ ` सवपता्षी पृवीम्यामुपरक्षणमहति । - अप्पात्रोत्थापिताद्धानोर्दिवि भानुयंथक्ष्यते ॥ सरव्नाक्षी तथा षीस्थात्कतुमोक्त्रादिरक्षणात्‌ । प्रकाशात्मा यथा चन्द्रः हाखाग्रादतथाविधात्‌ ॥ रक्षयस्तथा विदात्माऽपि कारणोपाधिते नडात्‌ \। जीवत्वभ्रान्तिरेवैषा प्रत्यम्नोधोपयोगतः ॥ . जलपात्राक॑सराम्येन प्रवेश इति कल्प्यते । ` ` दिब्देशकालध्यस्य प्रवेशो बिरुपतपेवत्‌ ॥ न त्वज्ञसा परस्यास्ति तेनाविदाप्रकल्पितः । अविद्यया तु साक्ष्येव केवरोऽप्यवितेकतः ॥ बुद्ध य(दिकायेगेधै्मेः परतिनिम्बवरद्ष्यते । . ञ्चिः सूरयो मरुचेति दृष्टान्ताः श्ुत्युदीरिताः ॥ अप्रविष्टस्वभावोऽतः कायमात्माऽविशज्मत्‌ । अभिर्ययैको भवन काष्ठकोषठादिरूपकम्‌ ॥ प्रविष्ट; प्रतिरूपोऽभद्प्रविष्टोऽपि संन्स्वतः | वायुरययक भुवनं नानाल्यजनरूपकम्‌ ॥ प्रविशे बहुरूपोऽमूदप्रविष्टोऽपि सन्घतः । यू यथोदपात्रेषु प्रविष्टो बहिरेव स्न्‌ ॥ तथाऽऽत्माऽप्यप्रविष्टः द्न्प्रविष्ट इव लक्ष्यते | यथा सष्टयादयः क्टप्ताः प्रवेडोऽपि तथेक्ष्यताम्‌ ॥ युक्त्या नैवोपपद्यनते पृष्टया; कलिपितास्ततः । मासततो जन्मना योगः सतः सत्त्वान्न चेष्यते ॥ कूटस्थे विक्रिया नासि तस्मादन्नानतो जनिः । ङ्पं छृपमितीयं तु स्पष्टमूक्प्रतयग।त्मनः ॥ याथाल्म्यदद्ौनायैव सष्टयादीन्यम्यमाषत | ्षुरपात्राख्यदृषटान्ताद्विरोषण प्रवेशनम्‌. ॥ इन्ियेष्वपि विस्पष्टमुपटम्यत्वमात्मनः । यदपरिकाष्ठद्टन्तात्ामन्येन प्रवेशनम्‌ ॥ - . __--- न पणी कमक कक एग. प्येष °| २क. ख, ड, एष्टा" । रग. सख्वैतः। ४१ ५, °नापयैष | व ८भतुुं ` -हृष्णयलुवदीयेतैततिरीयारण्यकू । ` ६१७ तदविष्ठानरूपेणं कायेन्यापित्वमुच्यते | अधिष्ठानारोध्यभावमन्तरेण न कुत्रचित्‌ ॥ व्याप्यग्यापकयोः कृत्लरस्वरूपम्याप्तिरिष्यते । अत्यन्तभिन्नयोन्याहिनेहि इष्टा गवाश्वयोः ॥ नाप्यत्यन्तमामिन्नस्य व्याप्यष्यापकवजनात्‌ | भेदाभेदौ वास्तवौ तु दुरैमो तेन शिष्यते ॥ अयिष्ठानारौषितयोरेवं म्यापिष॑लादियम्‌ । तमसैव यथा स्वै खक्प्रषिष्टा न तु स्वतः ॥ ्रत्यगन्ञानकायोणि स्वात्मैव मायया बलात्‌ | व्यापित्वमुपरम्यत्वामिति द्वेधा प्रःशनम्‌ ॥ तिद्ध प्रवेशये दोषास्ताननिराषक््महेऽधुना । पर्‌ एव भरविषटश्ेत्प्रविष्टानामनेकतः ॥ ` तदनन्यत्वतः प्राप्ता महेशस्याप्यनेकता । नेष दोषोऽप्य चोद्यस्य विपरीतत्वभवात्‌ ॥ बहूनामेकूतादात्म्यादेकत्वं क न चोदते । . नियामकश्चाऽऽगमोऽत्र प्न च मेदं निवारयेत्‌ ॥ कर्प्यैः सरपादिभिभदैम च रम्नुरविभि्ते । एको देवो निविष्टोऽत्र बहुधेति श्रुतीरणात्‌ ॥. वियद्रदेक एवैष .ईधरोऽम्युपगम्यताम्‌ | सपतारित्वात्प्रविष्ठानां परस्य तदमेदतः ॥ पारत प्ररक्तं चेन्न क्षधादयत्ययश्चतेः । पुखदुःखविमोहादिदशंनानरेति चेन्न तत्‌ ॥ न रिष्यते लोकंदुःखेर्छोकबाह्य इति श्रतेः । उपाधिजनितां योऽयं चिदाभास्रोऽवमासते ॥ दुःखाधनुभतस्तत्र सावका. भविप्यति । दुःखी यदि' मवेदात्मा कः साक्षी दुःखिनो भवेत्‌ ॥ दुःखिनः साक्षिता नैव साक्षिणो दुःखिता तथा । न्ते स्याद्िक्रियां दुःती साक्षिता का किकारिणः ॥ धीविक्रियासहखराणां सराक्ष्यतोऽहमविक्रियः । शरीरेन्दियपंवात आत्मत्वेनामिमानिनीम्‌ ॥ “` १क. ख, ग. ङ. परविष्येवो & रद १. । भीमरसायणःचायेविरवितमाप्यरूमेदस्‌-- (भ, ८२ब्‌,्‌ विदामामयुतां बुद्धि विद्रिषन्ति पुखादयः { “` - उदासीनो यथा पदयेदुण्डिने क्होदधतम्‌ | पुलदुःखादिमद्‌वुद्धि सक्षी तद्वदपतहतः । एवं सति पराच्येव दुःखं प्रयक्षमीक्ष्यताम्‌ ॥ प्रतीच्यात्मनि वेदोऽयमक्षादीनि निषेषति । विज्ञातारमरे केन विजानीयादिति श्रुति । विदिताविदिताम्यां तदन्यदवेति च श्रुतिः ॥ अहं दुःखीतिविज्ञानमात्मच्छयेककमेकम्‌ । आत्मन्यारोप्यते भ्रानैरवद्रद्धिशवोपचयैते ॥ नापिकाग्रे महदृदुःखं पादाहृष्टग्र इत्यपि । देहावयवगं इष्टं दुःखमात्मनि तत्कथम्‌ ॥ प्रतीनि चेद्धवेद्दुःखं व्याप्लुयाहोधवद्वपुः । चिद्वधदटस्वरूपत्व सप्रति च नो भवेत्‌ ॥ आत्मनश्चव भोगाय सवे प्रियमिति श्तेः । पुलमात्मकविषयमिति चेत्त् युज्यते ॥ = यत्र वा < न्यक्लपिः स्यात्ततरान्योऽन्यत्प्रपहयति | इति भ्रान्तात्मविषयं श्रतं द्वैतं सुखादिकम्‌ ॥ यत्र त्वात्मैव सव स्यात्तत्र कैः केन पयति । इति बुद्धात्मनि द्वैतं सुखदुःखादि वारितम्‌ ॥ म्यं न रोचते पापान्मया स्वित्यनुभूयते । रत्यक्प्रवणया ष्टा संप्तारः कोऽपि नाऽऽत्मनि ॥ इच्छाद्वेषादिमानामेत्थवे समयन्धनम्‌ । तार्किकैः क्रियतां तन्तु नैव युक्त्योपपथते ॥ - नित्यानुमेय आत्मा चेन्मनप्ता तस्य दुःखिता । न मयादृदृद्य आत्मा चेद्‌्ष्टमावः प्रसज्यते ॥ दर्यत्व द्रुता चस्य निरंशत्वात्र युज्यते । सांशत्वे स्याद॒नित्यत्वं नातो दुःखित्वमात्मनः ॥ अदुःसित्वे परस्येष्टे तद्न्यस्याप्यमावतः । कस्य दुःखनिवृच्यथमारम्पोपनिषत्वया ॥ प्रत्यगज्ञानहैतूत्थदुःलित्वादिभम ऽत्र यः । ______तदुष्वमत्रसिद्धच्मारब्ोपनिषन्मया॥ ___ _--- ` ` ` एग प्वूरहुःखः। रग. षरप्र्वः। १ स १,। ता०८अबु ०९] हृष्नथ्टदीपं तेतिरीयारण्यकम्‌ । ६२९ नवस्तस्येयमाघ्रेसी दश्षामो भिभ्रम।चथा । न वेति वृशमोऽस्मीति वीक्षमाणोऽपि तान्तव ॥ निःशेषामात्मदक्द्रदमिज्ञोतत्मतत्वकः । न वेत््यैकात्म्यमस्तीति वीक्षमाणोऽप्यनात्मनः ॥ दृशमोऽप्तीतिवाकष्योत्थसम्य््ञानानलार्चिषा | एष्टात्मद्शमाज्ञानो दशमोऽस्मीति वीक्षते ॥ तथा त्छमप्तीत्यादिवाक्योत्थज्ञानवहिना । प्ुषटाऽनात्मतमस्तज्मं चैकात्म्यं प्रतिपद्यते ॥ ्रत्यगज्ञानहेतृत्थक्षा्ञाचायो दिसाधनः । तद्धिरुद्धं निजेकात्म्यं प्रत्यपद्यत मायया ॥ ्रविष्टमुपजीनव्यापि दोषः कोऽपि न वादिभिः | इहाऽऽप।दयितुं शक्यः प्रवेशस्तेन सुस्थितः "” ॥ इति । अन्यान्यवि प्रवेशवाक्यान्येवं न्याख्येयानि । “परः पुरुष॒ आकिदात्‌" इति पधु- ्ह्मणवक्यम्‌ । “विराजं देवताः कोशांश्च सृष्टा प्रविदयामृढो मूढ इव व्यवहरन्नास्ते यथेव इत्यु्तरतापनीयवाक्वम्‌ । सरवैगतस्य देहे प्रवेशाय प्राणवायुरूपोपाधिः धनम्‌ । तथा च मोत्रेयोपनिषद्यामनन्ति-- “स वायुमिवाऽऽत्मानं॑कृत्वाऽम्य- तर प्राविशत्‌" इति । तस्य वायोः प्रवेशनिर्गमावात्मन्यध्यारोप्य ग्यवहियेते । तदे. दाथवेणिकेः पठ्यते-- ^ इतांचके कसिन्न्वहमुत्करान्त उत्क्रान्तो मविप्यामर नवा प्रतिष्ठिते प्रतिष्ठास्यामीति स प्राणमस्चनत'" इति | यद्यपि शिङ्केहः एोऽप्यात्मनः स्थूलशरीरे प्रवेशोपाधिस्तथाऽपि प्राणस्य तत्र॒ प्राधान्यं दर्ट यम्‌ | सच लिङ्गोपाषिः षादाग्रयोः प्रविदयोध्वैमारद्योपरि स्थितयोरूेरिदिर पति शिरि च प्रतितिष्ठति । तदेतदैतरेयिणः--““तं प्रपदाम्णं प्राप्यत ब्रह्म म्‌ ” इत्यादिना समामनन्ति | ननु ^स॒ हस्तत कतरेण प्रपद्य”, इति वाक्येन पर्‌- त्मनः प्वेशद्रारविचारमास्नाय “स॒ एतमेव सीमानं विदार्यैतया द्वारा शपद्यत” इति र्थन मुधेन्यवस्थितं सुषुसवीभरूपं द्वःरं भिर्वा तेन द्वरिणान्तराविशत्‌, इत्यै तरेयिण व प्मामनन्ति | अतो वाक्ययो्विरोध इति चेन्न । विषयभेदेन व्यवस्थितत्वात्‌ । िकत्यवहारहेतोङ्देहस्य पादाम्रवेशः । त्वाभिन््ञकायाः समाभिशब्द याया एकाप्रायाशचि्तृत्तेः सुपु्नायां सेभवेन तदुपाथिकस्य ततर प्रवेश क्या । एतदेकामिपत्याऽऽन्नायते-“ सुना ठ परे सना विरजा रू "इति । यदतरपिण आमनन्ति- ५५ अशिवागमूत्वा मुख रविरात्‌ । वायुः १५ मेऽस्तीति । २ ख प्लुषवाऽऽ्मः । ३ ल, "शनं व । ४ घ. रू" । ६२५ भरीमन्सयणाचायबिरचितभाष्यसमेतम्‌ः- (रथा ९८अनुभ] भाणो भूत्वा नापिके प्राविशत्‌” इत्यादि । ` तत् प्रादा्ाः देह - भविष्य सि स्याकयवा वागादयः स्वस्वदेवताभिरग्यादिभिर नुगृहीता मुसच्छि्ाकोककेषु व्यधित इत्येतावाद्विवक्षितम्‌ । यदपि च्छन्दोगेराश्नायत--“अनेन जीवेनोऽऽत्मनाऽनपरीद्य नामरूपे व्याकरवाणि" इति, । त्न प्राणपारकत्वं जीवत्व तेनोपूमिनो यक्त पर| तदेवं सवासामवि श्रुतीनां प्रयालोचनया परमात्मनो जीचत्वेन प्रवेश इति तिद्ध अथ मीमांसा । तत्र जीवस्य नामरूपसष्टत्वाभावो द्वितीयाध्यामस्य चतुषा चिन्तितिः- | ८ नामद्ूप्याकरणे जीवः कती ऽथवेश्वरः । अनेन जीवेनेत्युक्तेम्योकतां जीव इष्यते || जीवान्वयः प्रवेरोन संनिधेः सर्वसर्जने। ` ` `. जीवोऽशक्तः शक्त इश उत्तमोक्तिस्तभेक्षितुः ॥ - ` इरेण पश्चमूतेषु सेष्टेषु मोतिकयोरैश्यमानयोमंहीधरादिनामदूपयो्जीव एव क्क स्यात्‌ । कुतः । ^“ अनेन जीवेनाऽ ऽत्मनाऽनुप्रविरेय नामरूपे ` व्याकरवाि » ही जीवूपस्येव सृष्टावन्वयश्रवणादिति प्रापे ब्रमः-जीवेमानुप्रविरेयेतिपवेशते , नीमो वेति सेनिहितत्वात्‌ । जीवेन व्याकरवाणीत्युक्तो स्यवाहितान्वयः स्यात्‌ । नह जीवस्य गिरिनदीनिमाणे शक्तिरस्ति | इश्वरस्तु सवेशक्तियुक्तः .““पराऽस्य शिषो" इति. श्रवणात्‌ । कच भ्याकरवाणीत्युत्तमपरुषो ऽपीश्वरपक्षे समजः । तप्ा्दीध एव नामरूपयोः खष्टा । कथं तर्हि घरपेटादौ कुलालदेर्िमोतृत्म्‌, धरणी नमः । तेस्मादीश्वर एव स्वकर्तेति सिद्धम्‌ ” । | - तत्रैव तृतीयपादे दश्षभाधिकरणमारम्य सष्दश्षाप्रिकरणपयन्तरषटमिरधिका, णोजीवविचाराः प्रवर्तिताः । तत्र = दशमाधिकरणमारचयति-- ` ५ जीवस्य जन्ममरणे वपुषो वाऽऽत्मनो हि ते। जातो मे पुत्र इत्युक्तेनातकमौदितस्तथा | मुख्ये ते वपुषो भाक्ते नीवस्येते अधक्षय हि । जातकेमं च लोकोक्तिर्नीवपितेतितराश्नतः ॥ ` छोके जातो मे पत्र इति म्यवहाराच्छाश्चे जातकमीदिसस्कारोक्तश् नमम जीवस्येति प्रपते जृमः-- जीवस्य जन्ममरणाङ्खीकारे कतनाशोाकृताभ्यागमपर (^ ~~ ~~ -------------~ ~~ ऋ ए # सज्ञामूरतक्टकतिस्तु त्रि्त्कुवत उपदेशात्‌-ब° सू० अ० २ परार ४ अ° ^ अ ५६। ० १० म्‌? चरन्यपशश्रयस्तु स्यात्तद्न्यपदेशो भाक्तस्तद्धावभावित्वात्‌ ब्रण्सू०अ० २ पाअ १ ५ ~~न --- ~~~ ------=----~-~ --~-----* -~----- ~ - बव प्रमे इ, २ यर ..किरये । ६२१ रवार्वदेहगते एव जन्ममरणं जीवस्योपचर्थेते | आप्चारैके एव ते अपिक्ष्य लाकव्य. हासमशाकलयोः परवृत्तिः । उपनिषच्छास्ं तु जीवापेतं -वाव किलेदं भ्रियते न जीवो यत इति । जीर्वविुक्तस्थैव शरीरस्य शुरुयमरणमभिधाय जीवस्य तजिराचरे । {सद्रिएषा जन्ममरम #कादशाभिकरुणमरचयति- - _ _ | ८ करप।(द्‌। ब्रह्मणा जावा ववयद्वज्जयत न वा | सेः प्रागद्रयत्वोक्तेजौयते विस्फुरिङ्गवत्‌ || ्हमद्वथं जातबुद्ध जीवत्वेन वि्चेत्स्वयम्‌ | आपापिकं जीवनन्म नि्यत्वं वस्तुतः श्रुतम्‌ ॥ ८ एकमेवाद्विती ५म्‌ '” इति - खेष्टेः प्रागद्वयत्वं श्रूयमाणे ब्रह्मन्यतिस्किस्य जीव. यनु्त्ता नापद्यते । श्च॒तिश्व वर्ुद्ङ्गदश्न्तेन जीवस्यात्पत्ति प्रतिपादयति- ४ यथाय: शद्रा विष्फुलिङ्गा स्युचचरन्त्येवमेवास्मादात्मनः स्वे प्राणाः स्वै डोक। व देवाः सवोणि भूगाने सम्‌ दत आत्मान व्युचरन्ति '" इति । तस्मात्कल्पादौ १यद्‌[दवद्रुह्यणा ञ।व। जायत ईति ब्राप्त त्रमः- यदद्य ब्रह्य तदव जाताया बुद्धा वरूपण प्रावशात | “ तत्छष्र तदवानुप्राविहत्‌ ` इति श्रुते; । अतो जावानु तत नाद्भयश्रुतिविरोः । विस्फुटिङ्गश्रुतेस्त्वोपाधिकनन्मामिप्रायां प्रवृत्ता | अन्यथा तनाशङ्किताभ्यागमादिद्‌।षः स्यात्‌ । वस्तुतच्वाभिप्रायेण तु नित्यत्वं श्रतिरते-षनित्वे नत्यानां चेतनश्चेतनानाम्‌ '” इति ¦ तरमात्वस्पादौ जीवो नोत्पद्यते ” | ` -दरादन्ञाधकरणमाचयति-- ^ अगिद्रूपोऽथ चिद्रूप जीवोऽचिद्रूप इप्यते | चिद्‌मावत्मुष॒प्त्यादौ जाग्रचिन्मनप्ता कृता ॥ ्रहमप्वादेव चिदरूपधित्मुषप्तौ न ङ्प्यते | द तादृष्दितरोपान्न हि द्रष्टरिति श्रतेः ॥ ताकिका मन्वन्ते--पुषप्िमृछछा समायिष्‌ भेतन्याभावदृचिद्ृपो जीवः । जागरणे प्ममनःप्यागाचेतन्याछ्या गुणा जायत इति । तद्त्‌ । विद्रपस्य ब्रह्मण एव [वह्पेण प्वेश्रवणात्‌ | न च चैतन्यं प॒षृप्त्यादौ लप्यते पुषुप्त्यादिसाधित्वेना- घ्नत । अन्यथा सुपप्त्यादिपरामश्चायोगात्‌ । कथं तर्हि सषप्त्यादौ परैतोपरतीति- --- --~- ~~ ~~~ ~~~ -~ -- -~-~--~-~ ~~~ -------~ ~--------~~ ५ नाऽ्तमाऽशरतेनिलयत्वाच तभ्यः-- प्र सु* अ० २ पा ३ अ० ११२८० १७ + स्ञोऽत . ब- प्रण स० भ०र२पा०३अ० १२ सू १८ । (~ 0 "क --~--------- शि त 1 ५. ५९८ म । र ग. एवाऽत्मा । ३क. ल ट, यादृ" ।४ व. शादि" | ९ द१पप्याक्तत्गत्‌ \ ब । ५ स, नताप्राप्रि | " ओ ६३२ श्रीमत्सायणाचायैविरयितमाप्यसमेतम्‌- [परपा० ८११ रिति बेदद्ैतरोपादिति ब्रुमः । तथा च श्रतिः--“ यदे तन्न पयति प्व क परयति न हि द्र्टुेेविपरिटीपो विद्तेऽविनारित्वात् दु तृदवितीयमत्ति तोऽन द्विमक्तं यत्पश्येत्‌ '” इति । अस्यायमथेः-- तत्र सुषुसो जीवः किमपि न पी यहौकिकैर्च्यते तद्त्‌ । पदयन्नेव जीवस्तदानीं न पश्यतीति भामया क ्यपदिस्यते । क्थं॑तदशेनमित्यतर हेतुरुच्यते द््ुरात्मनः स्वरपमूताया द नहि विद्यते विनाशरहितैस्वभावत्वात्‌ । अन्यथा रोपवादिनोऽपि निति लोपस्य वक्तमशक्यत्वात्‌ । कथं तर्हिं लौकिकानां न पयतीतिभरम इत्य शः च्यते- द्भलमचेतन्यादन्यत्कियाकारकफलरूपेण विभक्तं जगदा द्वितीय भु तन्नास्ति तस्य स्वकारणे छीनत्वात्‌ । अतो जागरण इव द्रषटुदश्यदशेनव्यवहएणः मभावान्न परयतीति रीक्िकानां भ्रम इति । तस्मािद्ूषो जीवः " | भत्रयोदक्षाधिकरणमारचयति- | ५ जीवोऽणुः सवेगो वा स्यादेषोऽणुरितिवाक्यतः । उत्करान्तिगत्यागमनश्रवणाचाणुरेव सः ॥ सामाप्नबुद्धयणुत्वेन तदुपाधित्वतोऽणुता | जीवस्य सवेगत्वं तु स्वतो ब्रह्मत्वतः श्चुतम्‌ ॥ ५ एषोऽणुरात्मा वेत्र वेदितभ्यः ” इत्यणुत्वं श्रुतम्‌ । “ अस्मच्छरीर मति "” इत्युत्करान्तिः । “‹ चन्द्रमस्तमेव ते सर्वे गच्छन्ति ' इति गतिः । ५ त्मा कात्पुनरे(र )ति " इत्यागमनम्‌ । न हरुत्करान्त्यादयः सवैगतस्योपपद्न्ते । मध्यमी माणस्य तदुपपत्तावप्यणुत्वश्चुतिविरुष्यते । अनित्यत्वे च दुवरम्‌ । तममादगु् हति प्राते नूमः- चैतन्यपरपिनिम्बसहिता बुद्धिरसकेगता तदुपाधिकत्वाजीवस्यगुवी त्कान्त्यादय उपपन्नः । स्वतस्तु नीवस्य तहमरूपत्वात्सरवंगतत्वम्‌ । ५ प व ए महानज आत्मा »५८ सर्ैन्यापी स्वैमूतान्तरात्मा ” इत्यादौ प्तवेगततव शतम्‌ । तसा त्सवेगतो जीवः "' । =चतुदंश्ञाधिकरणमारचयति-- ५५ जीवोऽकतऽथवा कतौ धियः कतेत्वसभवात्‌ । जीवकतेतया 1५ स्यादित्याहुः सांख्यमानिनः ॥ कती पप > उत्तान्तिगत्यागतीनाम्‌-त्र शस्‌ ०अ० २पा० ३ अ० १३० १९। धस्वात्‌--त्र° सृ०° भ० २पा० ३ अ० १४० ३३। 9 ९0 © ५ ५१ १ द्वनेतः। रव. न्यं दुः । ११, ग्धा । ४१. तेह । गुन्मात्किः । ९ ब. ण्यं यद्द्वे । ५ इ. ल. रतो मर । ` पषा० ८अनु० र) छृष्णयनुवरेदीयं तत्तिरीयारण्यक्षम्‌ । ६३३ करणत्व धीः क्रीं यागश्रवणदौक्गिका । नयापारा न विना कतरा कप्माजञीवस्य कर्तृता | द्धेः परिणामित्वेन क्रियावेशात्मके कतृत्वं संभवति न त्वङ्गस्याऽऽत्मन इति यसां स्यरुक्त तदसतगतम्‌ । करणत्वेन वङक्तिकाया बद्धः वृता कपितं न शक्या | कुठारा दावदशेनात्‌ । बुद्धेः कत्वेन करणान्तरस्य वृ स्पनीयत्वाच्च } न च मा मत्कतेतेति वाच्यम्‌ । पवैकाण्डोक्तयागादिव्यापाराणामुततरकाण्डोत् श्रवणादि प्राणां ल।किकट्ष्यादिन्यापाराणां च वर तृपिकषत्वात्‌ | तस्माज्ञीव केतौ ) भपश्चदशाधिकरणमारचयति- ““कतुत्वं वास्त्व किंवा कलितं व॑स्तवं मवेत्‌ । यनेतेत्यादिशाल्ञेण सिद्धस्याबावितत्वतः ॥ अपङ्ग हीति तहधात्स्फ के रक्ततेव तत्‌ । अध्यस्तं धीचक्षरादिकरणोपाधिपंनिषेः ॥ पूषोधिकरणे प्रतिपादितस्य करतत्वस्य बाधामावद्वस्तेवं तदिति प्राते नम. _ “ अतङ्गा ह्यय एर्षः '› इति श्रुत्या कतुत्वस्ङ्धो बाध्यते | स्था जपाकुम॒मपतानेषि. रात्रटकं रक्तत्वमध्यस्त तथाऽन्त करण प्।नेधिवश्ात्फतेत्वमात्मन्यध्यस्यते » 'पोडशाधिकरणमारचयति-- “प्रवतकोऽस्य रागादिरीशो वा रागतः कृपौ । दृटा परवरत्तिनषम्यमीशस्य प्रेरणे भवेत्‌ ॥ सस्येषु वृष्टिवर्जवेष्वीहस्याविषमत्वतः `: राग।ऽन्तय।म्यधीनोऽत इशरोऽस्य प्रवतक्रः ॥ लके दर्पवखदूनां रागद्वेषविव प्रवरकौ र । त्दनसाराद्धमोधम॑कतेनींवस्यापि तति प्रोकवभ्युपेयो | ईन्वरसय प्रवर्तते कां शिजीवान्धमे प्रवर्तयति कांथ्िदभमं 1 पन्य दुवारम्‌ । तस्मानेशवरः प्रवतैक इति प्रति बूमः न तावदीशवरे पैषम्य क) + पः । वृष्िवत्साधारणनिमित्तत्वात्‌ । यथा वृष्टः सस्याभिवृद्धिरेदुतवेऽपि तीह तदन्य वीनानामेव निमित्तवम्‌ | तयेशवरस्यं यथायथं जीवाः प्रन्तामि,-म्यनु- - ~~ -----~~ 24. 1 =-= --~ -~ ~----~ ~~ ~~~ ~~ ~~” =-= जनमा ७ पिति ' यथाच तक्षोभयथा- ब्र ० अ० २ प° ३ अ० १५ सू० ४०।>८ परात्तु तच्चूतेः- “पू अ० रपा र अ० १६ स॒ ४१। "~ ~~~ "~^ ~ 1 व क ~~~ ~> ५ ~^ ~-^ --~ "~^ “~~ 0 9 © „ ४१. कतृराक्तिनं कल्पयतं । रघ. “तेतत्‌ 1 २४. णप | ४ प, स्तव | ५१, स्वयोग षार | दव, "स्प जौ & छ ६३४ ्रोपत्सारण्वारनिरादितभाप्यसमेतम्‌-- | भषा० (अनुभ ्ञया साधारणपरवकववे पि न परषम्यम्‌ । पू्ृतकरमणां वासनानां च वैषम्यहतुचात्‌ कर्मणां फहेतत्वमेव न कमौन्तरहेतुतवमिति चेत्‌ । पत्यम्‌ । ुखदुःसस्पस्य पक प्रदानाय जाव स्यापारयत्क्माथात्कमान्तरमाप निप्पादयतीति दुवीरं हतुत्वम्‌ | पपर नानां तु सादि कर्महेतुत्वम्‌ । तथा चेश्वरस्य कुतो वैषम्यभरसङ्गः । यतु राग प् तकत्वदरनमदाहतं तरसेवाम्तुं तैतावतेश्वरस्य प्रवतेकत्वहानिः । स॒वान्तयोमिगेध रागस्यापि नियम्यमानत्वात्‌ । तस्मादीश्वरो जीवस्य प्रवतकः "` | # सप्दज्ञाधिर्कैरणमारचयति-- कि जविधरसांकेयै म्यवस्था वे श्रुतिद्यात्‌। मेद मेदविषयातपरकर्यं न निवायेते ॥ अंज्ञोऽवच्छिन्न आमास इत्य पाधिककल्पनेः। जीवेदा योम्यवस्था स्याजीवानां च परस्परम्‌ ॥ तत्तमस्यादि% तिर्जविहयोरमेदं प्रतिपादयति । अत्मा द्रष्टव्य इत्यादिना दुद्र ह्पेण मेदः प्रतीयते । तथा च सरति भदश्च॒तिखत्ताक्ीव। नास्त।त्यपटपितुमरावयम्‌ मेदश्रटा गेश्वरात्परथकत्वेन व्यवस्थापयितु न इ.क्यते | तस्माद्व्यमानसय मक्र रेण साकरयं द्वारम्‌ । परस्परं च जीवानाभ।श्वरा+ददवारा साकयमानुषःद्कम्‌ । तप द्रद्यवादिनो न जीवेश्वरव्यवस्यति प्रात ब्रुमः - यपे गोमाहिषवन्ञावश्वरयारलन *॥ वाम्तमो नास्ति तथाऽपि व्यवह्‌।रदङ्चायामुपाभिकश्िते भेदमाश्रित्य शास्ञाणि ऋ जीव निरूपयनिति | “ममेवांडा जवट।कं जभूतः सनातन '? ईत्यरात्वमवगम्यौ | “स समानः सन्ञमो लोकवमुसनचसति" इति श्रतो विज्ञारमयस्य जीवस्य कितव वाद्थया बुद्धया समानपरिमाणनिरदेरा दू्टाक।रावदवाच्छनत्व प्रत चतं । ५४ एक एव तु मृतात्मा भूते भूते व्यवस्थितः । एकथां बहुधा चव दरेयते जट्चन्द्रवत्‌ ' ॥ हयाभातत्वमवगम्यते । तस्मातेव त्रह्मवादिनो जीवेशररनथवस्ा | श च परस्परमनेकनटपात्नस्धबहु सु तेमेम्बवह्वयवहारव्यवस्ना सतरामुपपदयते । प कोऽपि द्‌।प ३।त धिद्धम्‌ '' । . अंशो नानान्यपदेश्लादन्यथा चपि दाक्कितवादित्वमधीयत एक्--् सू अन १७ स ४३ „~. --~-- ~ ~~~ ~~~ १. (६ तद्धन ¦ ९८. ५६ ।३कण्स ई " तथ।ऽस्तु' ४५ ५ भ, ढ, ' तयन्तमे" । ^ य इधर । 9 ॐ, ^~ (्षा०८अनु ०२९] डृष्णयजुर्वदीयं तत्तिरीयार्यकम्‌ । ६३५ जीवस्य रोकान्तरगमनरूपः पप्तारप्रकारस्तृतीयाध्यायस्य प्रथमपादे षडभिरापि- कृरणोविचातिः । तत्र #प्रथमाधिकरणमारचयति-- ५ अवेष्टितो वेष्टितो वा मूतसुक्षमः पुमान्नेत्‌ । भूतानां सुरमत्वेन यात्यवेष्ित एव सः ॥ बीजानां दुरेमत्वेन निराधरेद्धियागतेः ॥ पश्चमाहुत्यघुक्तेश्च जीवस्तैरयाति वेष्टितः ॥ पेपाँदप्रातिपादितः प्राणापाधेको जीवः ररीरान्तरप्रापिक्शायामितो निगच्छन्भा गिहारीरनीनेः स॒क्ष्ममतेरवेष्टितो गच्छति । पश्चभूतानां सवत्र पलमत्वेनेतो नयनस्य निरथकत्वादिति प्राप्त बूमः--भूतमात्रस्य पुलभत्वेऽपि देहवीजानि न सवत्र सुलभानि । तस्मादितो नेतव्यानि । किंच जीवोपाभिमतेद्धियाणां भृूताधारत्वमन्तरेण परश करगमनं न त्मवति । जीवनद्शायामदशेनात्‌ । श्रातीश्ैवमाह-- *‹ पश्चम्यामाहुतावापः पुरुषव- चरो भवन्ति '” इति । अस्यायमथ॑ः- द॒लोकपञन्यपयिर्वीपृरषयोपितः पश्च पदार्था उपापनायामश्चित्वेन परिकस्िताः । तेप्वभनिषु स्वगाय गच्छन्पूनरागच्छश्च जीव आहुति- त्वै प्रकल्पितः । इष्टपूतेकारी जीवः स्दगमरहयोपभोगेन कमोणि ्षाणे पर्जन्ये प्रतित्ा वृषरूपेण भुमिं प्राप्यान्नदवारेण एर्पं प्राप्य रेतोद्ररेण योषिते प्रिदिय शरीरं गह्णाति । ततोऽष्डब्दपरक्षितानि देहबीजानि पअ मतानि जीवेन सह द्रोकादिपश्चम्‌ स्थानेषु गत्वा पञ्चमे स्थाने रारीरभावं प्राप्य पुरुषरान्दवाच्यानि मवन्तीति । तस्मा्ी- नेवैष्टित एव परंरोकं गच्छति !' । + द्विती यापिकरणमारचयति-- “८ स्वगावरही क्ौणानुशयः सरानुरायोऽथवा | यातत्पातवचनाल्क्ञीणानुङ्ञय इष्यते ॥ जातमात्रस्य भोगित्वदिकभव्यव्रिरोधतः । चरणश्चतितः सानुशयः कमीनतररयम्‌ ॥ लगमुपमुज्य ततोऽवरोहन्पुरषो निरनुराय इह।ऽऽगच्छति । अनुशया नाम कमं रषः । जीवमनुरोत इति व्यत्पत्तेः | त च स्वर्गादवरोहतो ऽनरायः पभवति । अनुश- करस्य स्वस्य तुत्रैवोपभृक्तत्वात्‌ । अत एवावरोहविषया श्राति;ः-- यावत्सप।तमु (व ऽ५तमताध्वानं पुनेर्निवतेन्ते '” इत्याह । सपतत्यनेन कमणा स्वगामिते पपात "~ ~क -------~-- तदन्तरग्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्चनिरूपणाभ्याम्‌-त्र° सू० अ० ३ पा० १अ० 9 \ 1 + कृतालयेऽनुरायवान्दष्टश्रुतिभ्यां यथेतमनेवं च--त्र°सू०्भ० ३ पा० १अ०२स्‌०८। ~ । क ~ १ ग, घ. पदेः । २. ्टोटे ५० | ठ क. ५.घ. =. लाक ग । ४ क! व्व ° ९¶ गेत । ५. श्नद्रवपते ” ३० ६३६ भ्रीमन्स, यणाचायेविरचितभाष्यसमेषम्‌- [प्रप ८अ३+१, । क्मसमूहः संपातमनातिक्रम्य यावत्ंपातं निःशषं कमंफठं मोक त्ेषित्वेल्ं समात्कर्मशेषरहितोऽवरोहतीति प्राते ब्रुमः-- स्वगाथेमनुष्ितस्य कमणः साकश्येनो१ मोगेऽप्यनुपमुक्तानि संचितानि पुण्यपापानि बहून्यस्य विद्यन्ते । जन्यथा सद्यः लस्य बालप्येह जन्मन्यनुषठितयोर्षमौधर्मयोर मावात्सुखदुःखोपभोभो न स्यात्‌ । यस कौशिदच्यते-एक्मिज्ञन्मन्यनुष्ितः कर्मस्मृह उन्तरस्मिनेकस्मिशषेव जन्मन्युपमोगे [यत इति । तदत्‌ । इन्द्रादिपदप्रापकाणामश्वमेधार्दानां विद्वरशादिदेहपरापकार पापानां च युगपदुपमोगासंभवेनेकभाविकः कमोनुशय इतिमतस्य विरुद्धत्वात्‌ | तत्रै कस्मिज्ञन्मन्यनुष्ठितानां मध्ये ज्योतिष्टोमादिकमेणि भुक्तेऽपि कुतो न करमान्तरण्यव रिष्येरन्‌ । यावत्सपातद्चब्दश्च स्वग॑प्रदकमेविषयो न त्वितरकमेविषयः । श्र स्वगाद्वरुह्य पश्चम्यामाहुतो शरीरं गृह्णतां एरुषाणां च तद्धेत्वोः पुण्यपापयोः पृदवाद दकंयत्ति-- “य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापरन्रह् णयोनिं वा क्षत्रिययोनिं वा वेदययोनिं वा | अथ य इह॒ कपूयचरणा अम्याशो ह यत्ते कपुयां योनिमापय्र्ञ्शयोनिं वा सूकरयोनिं वा॒चाण्डा्योनिं वा इति। ए णीयचरणाः सुकृतकमाणः कपूयचरणाः पापकमोणः । अभ्याशो ह यदित्यव्ययपुद- यस्य भिप्रत्वमथैः । तदेवं प्रानुश्या अवर)हन्तीति स्थितम्‌" । कतुती याधिकरणमारचयति-- “चन्द्रं याति न वा पापी ते सव इति वाक्यतः | पश्चमाहुतिलमार्थं मोगामावेऽपि यात्यप्ती ॥ भोगाथैमेव गमनमाहूतिन्येमिचारिणी । सवेश्रुतिः सुकृतिनां याम्ये पापिगतिः श्रुता ॥ ध्ये वरै के चास्मालोकात्परयन्ति चन्द्रमप्तमेव ते सर्वै गच्छन्ति" इति भरवणाच्ान मसराख्य स्वर्गे पापिनोऽपि गतिरप्ति। यद्यपि पापिनस्तन्न भोगो न सभवति तथाऽ पुनरागत्य दारीरग्रहणे पश्चमाहुतिलामाय स्वर्मगतिरम्युपेयेति प्राप्ते ब्रुमः भाग स्वगगमनं न पञ्चमाहुतिलामा्थं पश्चमाहुतन्येभिचारित्वादुद्रोणादीनां योषिदाहुतरमषा त्तीतादनां पुरुषाहुतेरप्यमावात्‌। “ते सवै" इति श्रतिस्तु सुक्तिषिषिया । गा ए यमटके गतिः श्रता ‹वैवम्बत« संगमनं जनानां यम राजान हविषा दव इति । पौपिननैमैन्तव्यं यमे प्रीणयतेत्य्थः । तस्मान्न पापिनां स्वगे मतिः "। ~ का -- - ~ ---------------------------- ~ ----~- ~ ~--~----~----~- ---~ ० १२। * अनिष्टदिकारिणामपि च श्र॒तम्‌--त्र °सू° ० ३ व 1 १,ये2। २४. १, "दाषजः। प०८अब्‌ ०९] कृश्कगरहुरदरं वतिरीररण्यफम्‌ । ` ६३७ कवतुथोपिकरभमास्क्वति-- ८विकदादिस्वष्पत्वं तत्काम्यं वाऽवरोहिण; । वासुभूतवेस्यादिककयाक्ततद्भावे भ्पद्यते ॥ वतू कुवत युक्तो भूाषभेभतेत्‌ । अन्यस्वान्यस्कहूफत्वं न गुरूयशुपपद्ते ॥ छदिरोहभकार एवं श्यते --५ अथततमेवाध्वां पुननिनतन्ते । भेतमाकाशमा- शद्वु वयुभूत्वा धूमो मवति धूमो मूत्वाऽभ्रं मवति । अरं भूत्वा मेषो मबति मेषो ला प्रवपति" इति । यथेतं यथा सततं तथेत्यथ: । तैर स्वगांदवरोहतो जीवस्याऽऽ. ादिस्वरूपत्वं मवति । वायुभूत्वेत्यादिना तत्तद्धावप्रतिपत्तेः श्ुतत्वािति प्रति प--अन्यस्यन्यरूपत्कसमवादाकाशभराषिनामाऽऽकाशवतपौम्यं भिवक्ितम्‌ । वायु- वो वायुवशत। । धूमादिभावो धृमादिभिः पकं हति निणेयः " | +पञ्चमाधिकरणमारचसति -- “व्रीह्यादेः प्रानिलम्बेन त्वस्या कऽवर्‌ हति । तत्रानियम टव स्याक्िसामकविवजनात्‌ ॥ दुःखं नीह्यादिनियोणभिति तत्न विशेषितम्‌ । | विलम्बर्तेन पृक्त त्वर्‌;$ऽ्थादवप्तीयते ॥ _प्रकपणानन्तरं ीहयादिभावर आक्नायते -““ त इह त्रीहियवाः ओषयिवनस्पतय- पिरमा जायन्ते ' इति । प्रागेतस्मादुत्रहयादिभावादाकाशादौ विलम्बत्वरयोनिया- कवामावादुरनधम इति प्रासे ब्रुमः ह्यादिमावमभिधायानन्तरम्‌-- ^ अतो वै ठ दुनिपपतरम्‌ " इति ब्रीहयादिमावानिगेमनं दुःखमिति ब्रुवती श्रतिर्ह्यादौ विलम्ब पयति । ततोऽथात्पन स्वरेत्यवसौयते ? । ` नपषटाधि करणमारवयति-- व्रीह्यादौ जन्म तेषां स्यात्तंशछेषो वा जनिभैवेत्‌ । जायन्त इति मुख्यत्वात्पशुहिसादिषापतः ॥ वेधान्न पापशलेषः कर्मैभ्धपुत्यनुक्तितः । शवविप्रादौ मुख्यजनौ चरणन्बापुतिः श्रुता ॥ __ सामन्यापतिरपपत- अ सू अ० पा० १अ ० ४ सू० २२९ । + नातिनिरेण विशे- (जर पूण म० ३ पा०१अ०५ मू° ६ । #+अन्यधिष्ते पूषैवदभिरपाठ्‌-- व्र" प° ज° २ 9 १ ञ्‌ [| ६ 8५ २ ष्ठ | ध ११. दए । २. अत्र। हैष. न्यस # ध. "यतिरिति।५ ष. इुःरकमि। १, पवनं । ७. न्प त्र । धन ६९८ भ्रीमरसपयंणचायचेरवितपाष्यसमेतेभ- (पपा, (दन; प आकाशादाव्‌ तिवीहयदौ न सेन्ेषमातर रिति ब्रहयादिरूपेण दस्यं नम ¢ क्षितम्‌ | जायन्त इति श्रवणात्‌ . | नच स्वर्गे -सुक्ृतेफलमनुभृयावरोहत प स्य स्थावरजन्मनोऽपतमवः । तद्धेतोः पशुर्दिपरादेवियमानत्वात्‌, । तस्मास्य जमो प्रात ब्रमः -- वैषत्वान्न पड्ुहसादिपापमतो नायन्त इति श्रुत्या सृन्छेषमा्र विवर तम्‌ । नतु मुख्यं जन्म कमेम्यापारानभिधानात्‌ 1 यत्र तु मुख्य नन्म विक्षत कर्मम्बापारममिधत्ते- “स्मणीयचरणाः कपूयचरणाः ” इति । तस्मात्सगदवो् क्षारौ सेश्ेषमात्रंमिति स्थितम्‌ "" । तत्नैव द्वितीयाः चतुभैराधेकरणेः स्वप्नायवस्था विचारिताः } तत्र # प्र धिकरणमारचयति - ¦ ` ` | | ५८ ` सत्या मिथ्याऽथव। स्वप्रदषटिः सत्या श्रुतीरणात्‌ । जाग्रदेराविदिष्टत्वादीश्वरेणव निर्मिता ॥ देराकाटाद्नौनित्याहाघितत्वाच्च सा मृषा। अभागे क्तदरैतमाध्रसाम्याञ्जीवं नुवादतः ॥ ८५ अथ रथान्रथयोगान्पथः स्रनते ” इति श्रत्या ` स्वभे रथादीनां रीत । अतो नियदादिमष्टिवदुम्यवहारदकश्षायां सत्या भवितुमहाति । न च जाग्रुशम्य स देशस्य च वंचिद्धिरोष पयामः । तत्काले भोजनादान। तृप्तयाद्यथरियाकारितत्‌। अतो विमता सषि; सत्येशवरकतकत्वाद्वियदादिमृ्टिवदित प्राप्त व्रूमः -- स्वपतृषटक्| कृतः | उचितदेश्षकाटाद्यस्मवात्‌ । न 1 केश प्रहस शापारमिते ना्डमेध्ये गिलति मद्रादीनामचितो देशोऽस्ति । न हि निशीथे शयानस्य सुभग्रहणाचतः क| प्यनुपनीतस्य बाटस्य प्तरोत्सवादिहषनिमेत्तान्युचितान । ।कन स्वप्रोपटव्यां पदाथानां स्वप्न एव बाधो दरयते । कदाचित्तरुत्वेनविसयमानः परा स्तदैव गिव करितो मवति । यदुक्त स्वपृष्टि श्रुतिव्रूत इति तत्रापर सता श्रतिरमावपु्कि सृष्टिमाह--« न तत्र रथा रथयोगा न पन्थाना भवान्त | ` अथ रथानयगन्प सुनते '' ईति वस्तुतोऽसन्तो रथ्या रुक्तिकारनतवद्वैमासन्त इति श्रत" यदपि जाम्रत्साम्यमक्तं तदप्यप्रयोजकम्‌ । अनुचितदेशकाडदभूयपा वेरकम्‌ त्वात्‌ । यदृपीश्वरनिर्धितत्वमुक्तं तदप्यप्रत्‌ । ** एष पुष नि कराम काम पह नििमाणः '' ३६ ज।वस्यम स्व्रभोगनिम।टृत्वेन शरुत्या ऽप्युच्यम नत्वात्‌ । तर्षा प्नपष्िमेषा '” । [र प्राय -----~--- . -----~---~ ----- ~ संध्ये सष्टिराह हि--्र° स॒० भ ३ पा २ अज १ स॒° वि न ४१ | ५४ १. व ८. मृष्य० 1 ३.4. पस्था । ४.५ १०४ ग्वदेव भाः £ ध. "व्‌ स्वाघ्र । पा०८अद्‌० रृप्णयनुरददीये तैत्िरीयारण्यकम्‌ । ६३१ % द्विती याधिकरणमारचयति-- ` ८ नीड प्रातद्रह्यण [वक्रल्पन्त सषुप्तये | मचितानि वैकाथ्योद्वि्ल्पन्ते यवाश्‌ | पमुच्चितानि नाडीमिरूपपप्य पुरीतति । टत्स्थव्रह्यणि यात्येक्यं विकल्पे त्वष्टदोषता ५ आधु तदा नष्डीषु स्तो मतेति "' इति श्रुतो एुपुिकाटे नाडपवेशो गम्यते । (क ® ताभिः प्रत्यवसृप्य पएरीतति रोतं ” इति श्रुतो पुरीतदाश्रतःवं प्रतीयते | य ४ [द र्ठ एयोऽन्तहटय आकाशस्तस्मिर्शेते ” इति श्रुरयन्तराद्‌कारा९.व्टवाच्यत्रह्माधितत्व प्रतीयते । तान्येतानि नाङ्यादिः्थानानि विकालितानि मगितमहन्ति | एकप्रयोजन- वात्‌ | यथा कहिभियनेत यवे यजेतेत्यत्र पुरोडाशनिप्पादकत्यैस्य प्रयोजनस्थैक- वेन क्कि आध्रितस्तथाऽत्रापि सूपुप्यास्यं प्रयोजनमेकम्‌ । तस्मात्कदा्ै. सुरौतति स्वपिति कंद्‌ चिन्नाडीपु स्वपिति कदाचिद्र्यणीति नडादीनां ` विकल्प ते परमः --एकग्रयोजनत्वमापिद्धम्‌ । - प्रथगुप॑योगस्य सुवचत्वात्‌ । तभा हि नाञ्य- शाव्चकरादन्दियेपु सर्च॑रतो जीवस्य हदयनिष्ठं बरह्म गन्तुं मागेमू६। भविष्यन्ति | भन एव श्रुत्यन्तर तामि प्रत्यवखप्येति तृतीयया साधनत्वे नाडीनां श्रुतम्‌; । हदय- नरुं तु एरीत्रा्तादादिवदावरकं भविप्यति । ब्रह्म तु मश्चकेवदाषौरः । अतो पथा द्ररेण प्रपिद्य प्राप्रादे पय॑ङ्के दते तथा नाडीभिः प्रत्यवचरप्य पुरीतति ब्रह्मणि विः राये हइःय॒पकारभदान्न।ञ्यादीन समचयः । सषृप्तौ ब्रह्मणि जीवावस्थाने त जध्ाराध्रयमावो न श्रीतिमातीति चेदेकभावादिति ब्रुमः । यथा सोद्कः कम्पस्य. न्ट प्रक्षिपतो मञ्चः त्न्पथड्नः प्रतिभाति तेथाऽन्तःकरणोपाधिको जीव आवरका- नमिता ब्रह्मणि भम्नत्वान्न पथगवमासते । अत एव श्रुत्यन्तर स॒पुपतां जीवस्य ब्रह्मणा 0 दत्म्यत्तपात्तमाह--- सतता साम्य तदा स्षपन्ना भवृति ` इते | यस्तु विकलस- व्यक्तः प्रोऽ्टदोषग्रस्तत्वादनुपपन्न;ः । तथा हि- यदा जीवो नदीषु रेते तदा पद्रस्मवाक्ययाः प्राप्त प्रामाण्यं परित्यक्तं स्यात्‌ । अप्राप्त चाप्रामाण्यं स्वी क्रियेत। २ प्रन: परातद्रह्मणोः शेते तदा पुरीतहुद्यवाक्ययो परत्यक प्रामाण्यं रवी क्रियेत | वत चाप्रामाण्यं परिज्येेति परा्तपरित्याोऽपहसवीकारसतयक्तसवीकारः स्वी न ८. ~~ ~--~------~ - ~~ ~~~ - ए 1 € ~~ --- +~ ~~~ ~ क तदभवो नाडीषु तच्छतेरात्मनि च~ त्र सण अ० ३ पा० २अ०२स्‌०७। --* ~ + १ #. €, कप्ठन्ते । २क ५. रमप््। ७५३8 सप्ता । ४. "रत्वा । ^" त्वप । ६ क्र. ग. ऊ, ग्पदेशस्य। ५वर. संचरन्त्यो। <स १. छदे्दाव , ९क.ख. ड्‌, | भगो । १० व, प्रतीयत इति। ११ ख.ध. स्तडाग०। १२ ख. मगो न एथकति"। पीन पथाभाति । १३क.ग.च. ङ्‌ "दि बः, त ६४० भरीमत्सायणाथाथभिरितभास्यशमेतप्‌-- । तपरित्यागशचेतिदोषचतु्टयं पुरीतद्रमवाक्यकोटो । तथा भाडीषाकथकोट्या्मपि तुष्टये योजिते सत्यष्टौ दोषाः सेपचयन्ते | तस्मास्समृश्ष्थ एव भ्रष्यो न तु पिकः» तृती याधिकरणमारचयति-- | ८ यः कोऽप्यनियमेमात्र बुध्यते पुष एष वा । उद्जिन्दोरिवाश्क्तेमियन्तुं कोऽपि बुध्यते ॥ कमोविद्यापरष्चछिद्‌दुदनिन्ुर्विलक्षणः । स॒ एव बुध्यते शासरत्तदुपाधेः पुन॑भेवात्‌ ॥ यथा समुद्रे प्रक्षिपतो जलबिन्दुः स॒ एव नियमेन एनरुदधपमशक्यस्तथा ए हमभ यो जीवः स एव बुध्यत इति निथन्तुमशकेयत्वा्यः कोऽपि वृष्या ह भ्रा रुमः--विषम उपन्यासः | चिदरुपो जीवः कमीविधावेष्टितो ब्ररणि निमी उदनिन्दुस्त्यवे टित इति दैषम्यम्‌ । यथा गङ्गोदकपरिपुणेः पिहितद्रारः समुद्रे निक्षिप्तः पुनर्दुपरियते, तत्रत्यं गङ्गाजं तदेव ॒युनर्िये्ु शक्यते । तथा पए जीवः प्रतिनध्यताम्‌ । अत एव श्रुतिराह--““व्याो वा सिंहो वा वृको ष क्ष वा कीटो वा पतद्गोवा दंशो वा मको वा यद्यद्भवन्ति तत्तत्तदा भवनि? ह व्याघ्रादयो ये जीवाः सुरतः पूषै यच्छरीरं प्राप्य वैतैन्ते त एव जीवाः द प्रतिबुध्यमानास्तदेव शरीरं प्ापनुबन्ती्य्ैः । न च सुषु ्रह्प्रापतस्य जीवसय पृ त्पुनरुद्वानुपपाततिः । तदवच्छेदकस्योपाधेः सत्वेन तदुद्धवे जीवोद्धवपषा्‌ तस्माद्यः सुष्ठः स एव प्रतिनुध्यते " । +चत॒थांधिकरणपारचयति-- ५ किं मूधेक जाग्रदादौ किंवाऽवस्थान्तरं भत्‌ । अन्यावस्था न प्रपिद्धा तेनेका जाग्रदादिषु ॥ न जाग्रतस्वभ्रयोरेका दहवेतामावान्न सुप्ता । मुखादिविक्तेस्तेनावस्थाऽन्या ठोकपतमता ॥ ता जापरतस््रुषुतिम्योऽन्यस्या अवस्थया = अप्रतिद्धत्वान्मूछोया न्दद्व प्रे ब्रुमः परिरोषादवस्थान्तरमभ्युकेयम्‌ । न तावजनग्र्वनयोरन्तीवो रीर मावान्नापि सुषुप्तौ विलक्षणत्वात्‌ । पुषः पुमान्प्रसन्नकदनः ` समशवपतो भवति । मूरफितस्तु विकृतमुखो विषभशवाप्तः शरीरकम्पादियुक्त मवति । र ॐ * स एव तु कमौनुस्खतिशब्दविधिभ्यः--ब्रण्सृग्भ० २ पार अ ३ सृ०९।1 पत्तिः परिदेषात-ब्र° सू° अ° ३ पा०२अ० म्‌ १० । ____----~ ------~----~-------------------------------- ` 9 , 4: ५ | | ¢ ५ । ॥ ् ल. म. कशनद्ुम्भः। ९२म. ब, 'न्तितवु भवन्तीति । र 'दूवन्त. । प्रषार ८अनु० र | इम्भयदुदीयं तेचिरीयारण्यकम्‌ | ६४१ दादिवदैनादिनत्वाभावा्नं ूष्मया नाटकादिषु ॒प्रतिद्धिरस्ति तथाऽपि कादाचित्कं पूया विज्ञाय वृदधािकितिनते । तसमोदनयेयमवस्या । तेवमभिकःणचतुषट- न सपदाथैः शोभितः तत्र स्वसृकर्मिथ्यासवेन सुखदुः लततव यव भासेऽपि नीवोऽपङ्क एवेति शोधितः । घौ त्रहक्येन तदेवासङ्गत्वमनुभावितम्‌ । तस्थैव पुनः परतिबोभेनानि- तीलवशङ्धा निराकृता } भंखोतिनारेणं श्वापादिपर्वन्यवह्‌ररेपेऽपि भर) नीववरिनक्र न शङ्कनीयं इति दर्त्‌") । देविय । सश्च त्यज्च।मवत्‌ । निरुक्तं चानि. स्तं च। निलयनं चानिलयनं व । विज्ञानं चाविज्ञानं च । सत्यं॑चानृतं च सत्यमभवत्‌ | परमात्मनो देहे भाक्तुनीवरूपेण प्रवेशमुपजीन्य स॒द्धावं साधयित्वा मोग्यद्याका, ेणाप्यततपरायिदवं॑तद्‌।का(रपरिणामं प्रदकशषेयति--तदनुपािश्येत्यादिना । त्ष नाते माकृरूणालुमविश्वानन्तरं सददिभोग्ववसतवकरारेण ब्रहम परिणतम्‌ । सच्छब्देन प्रत्यक्षगम्थं प्रधिव्यत्तनोरूष मृतत्रयमुच्यते । त्यच्छन्देन परोक्षं बासाकाश- पं मूदयम्‌ । बृहदारण्यके एतोमगृतेत्राह्मणे-^तदेतनमूत यद्न्यद्(योश्ान्तर्सिच)' रि वायवाकाशम्यतिरिक्तस्य पएरथितथादिमृतत्रयस्य मृतेत्वममिधाय '"एतत्मत्‌ इति सच्छ - सचयत तस्यक्तम्‌। अयानूरते --““वायुश्चान्तरिषं च" इत्यभिधाय “"एतत्यत्‌! इति यच्छनत्र प्रयुक्तः | अतश्वा्षुषत्वपरोक्षत्वाभ्यां विभक्तं यज्ञादि तत्सर्वमत्र पतद्थनोपरक्षते ] चकारदैयेन तथीरभयेरमावौ पमुचीयेते । एतच्च तुषटयरूपेण बरहम परिणतम्‌ । निःहेषेण वक्तं शकय निरुक्तप्र । परदेऽय पुरोदेशवर्ती पुव - ककरो मृन्मयः स्भूलो जर्लधारसम इत्यादिना निःेषेण वक्तं शक्यते। तद्विपरीतम- नर्त्तभू । इ्ुतीरादिमाुयोवाम्तरेभेदः केतकीचम्पकादिगन्धावान्तरमेद्‌ इत्यादिकं पमन्यकारेणोच्यते । न तु निःशेषण वक्तु शक्यते । चकारौ पूववत्‌ | निचयनं गमाधारः पृष्पगुडादिः । तद्विपरीतमनिल्यनम्‌ । आप्रेयो गन्धरपादिः । शिज्ानं रतन गवार्वादि । तद्धिपरीतमवि्गानूमनेतनं काष्ठतुख्यपाषणैदि | सत्यं छाकम्यव- ह भाधरहिते शक्तिरउनुस्थाण्वादि । अनृतं तु म्यवहारदशायामारोपितं रनतसपै- ११ । एतेरदाहरण: श्ीतोष्णसुखदुःखमानावमानादिकिः सोऽपि नेगद्भिमाग उप ^ । उपरितनसत्यश्षब्येन बह्म च्यते | सत्यं ज्ञानमित्यादिवाक्ये वह्यणः सत्यश्च- ~~~. =+ ~ -न--^ = [1 तु १ ~" ७..ब. 'त्तमि | त । २., ह्वावामाः , २८ प्ता । ४२५ घो षः । पग, "मद्धि तः | १७९ व्बदिः ।त०७ ५, "णिः | प । ८ ५, दि । १।९ व. जगङयकषर । १० धर. -छन्यते {` ८१ न चयते | (न (९ | ध ६४२; ्ीमत्सायशाचकयविरवितेभाण्वसमेतम्‌-- (प्रपां ० ९अद्‌११ छ्दार्थत्वावममात्‌ | सच्च त्यचेत्यादिजगष्टिमागरूपेण श्रह्मैव परिणतमभूत्‌ । तरह ५ मवितुमरति भोभ्याक्रारेण परिणक्पवाह्नीरादिविदिति श्रुतेरमिभरायः । य दिदं किच । तत्सस्यपिस्याचक्षते । बह्मणः सन्नावं युक्तिमिः स्यभित्वा शविद्दक्लुमवेनापि सापयति-- यदिदं पिरे त्यादिना । भोक्तमोम्यरूप य्किनिदिई भगद्‌ष्श्येते तद्वस्तुतो जगन्न भवति लि सत्यमनाध्यं॑न्रद्येति विवेकिन आचक्षवरे } तस्माद्विदरदनुभव्षिद्धस्य ब्रहमणोऽख, मयुक्तम्‌ । लदस्यष शचोको भवति ॥ इति दृष्णयकुरषेिथतेततिसीयार्ण्वक्तऽष्टमपप।ठके ९ श वछ्ेऽनुवफिः } & ॥ ` । थ सूममोभुवा सः । असदा इदमग्र आशन † बो रै स्श्ट॑नायत | ' तदा- त्पान५ स्वय॑मङ्करुब । सस्पा्व्यतयुस्यत इति । यथो्तनह्मसद्धावप्रकाशकं ऋनमधुदाह सति-- तदप्येष इत्यादिना नामरूपाम्यामभिन्यक्तं जगदुत्पत्तैः पूर्॑मसदेवानभिन्यक्तमेवाऽऽसीत्‌ । ततो १ तस्मादेवानभिन्यत्तन.मरूपाद्रद्यणः यद जायताभिध्यक्तनीपरूपं जगदुत्पन्ञम्‌ | न षर पितर्थिमक्तः पुत्र इव ब्रह्मणो त्रिभक्तं जगन्‌ । किंबु॒तद्र्या ऽऽत्मानं स॒चिदानन्प रसस्वरूपं स्वयं वरचैन्तरनैरपेश्षयेणाङ्र सगहाकारेण तवत्‌ । न सङ भण पादानं मृत्तिकास्थानीयं कुटा्स्वानीयं निमितं च वनिद्हमन्यतिरिक्तमसिति कत ऋ पोभयस्यानीयम्‌ । यस्मदिवं तप्मात्द्वय सु ङकतमित्यनेन शब्देनोच्यते । एुब्यण सवयंशन्यपयायः । कृतदाव्द्‌ः कवशव्दूपयायः } सुते स्मयं कवै रहेत्येवं बर विद्धिरुच्ये । नीषास्तु न स्वथं कसौरः र तवन्वरयामिप्ररिता कुवैन्ति य आल नमन्तसे यमयति » ५ एष त भत्मापम्बयोम्यमृतः ›! ^ एषं एव पाप क॑ यति '” ५“ केनापि देवेन हदि शे यथा निशुक्तोऽस्मि तथा कराम „ {तर श्रुतिस्मृतिभ्यः यहैतत्युष्ठवम्‌ । श्सो बे स 1 रस हेवायं कन्धव्राऽभनन्दी भवति । स्वयकनैतवप्रापद्धिरपि व्रह्मणः सद्धं साधयति } # अत ्रकारानरेण तप्र पि ~~~ ० कजनः = श्ण # एतदयेक्षुयाऽन्यम्रफोरेगेखथः । प्ा०८अ्‌ ०२] (ह्णयजुेदीमं तेषरीयारण्यकम्‌। ६४३ दमाननवहपतामाह --यद्वेदित्यादिना । पैत्तं सुकृ तशब्दवाच्यं ्हमालि स बपदारभो रस एव । रोकेऽपि वृकतिषशणस्काऽऽनन्दस्व देदुमेषुरादिपदारथो रपर इत्यु च्यते । ब्रह्मापि कृतकृत्यत्वादिखक्षणस्य तच्वविदामानन्दस्य हैतुत्वा्रप्तो मवति । रप गौमवेदान्तवाक्यजनितमनोढृ्तिपनेनाऽऽस्वावनीयाभिरि बरह्मणो रपरत्वम्‌ । प्रत्रः रप्रहणमास्वादनम्‌ । ब्रह्म च भि्ञामुभि ¦ प्रीति कमेव गह्यते | प्रीतिश्चाऽऽमन्दमन्त- रण न संमति । तस्माद्रसशब्देन ऋणं मानम्दरुषत्वमुच्यते । नन्वानन्दरुपत्वामा- ३७ धमो जिज्ञासुभिः प्रीतिपुवैकमे गृष्ते । मेवम्‌ । धरम मृख्यप्रीत्यमावात्‌ | स्वग रकतणतुलसाधनत्वोपा्िनेव हि धर्म प्रीतिः । ब्रह्म तु स्वस्मादुत्तमस्य कम्यनितपुखस्य साधने न मवति । ततो मुखू्यप्रीतिरिषयश्वादुनिन्दकूषं त्र्य । तेदेतदानन्दत्वं॑रसं हीलादिनोपपाचते । अयं तत्ववित्पर्पी रसं छर्ध्य साक्षात्कृत्य घन्योऽरमीत्येवमा- ० ० नन्दवान्भवति । तत्वविदो रोकिक; परि तोषरेतुः सखक्चन्धनषनितादिखामो न मवति । षं तवात्मलाम एव | विरक्तस्य खगौ दभवुद्धश्वमाघात्‌ | ^ आत्मलामा्न प्र विद्ये " इत्यादिक्षास्नात्‌ । तस्माद्धि्रत्परि वरी षहेत्वाषटरूपत्वादपि ब्रह्मणः सत्वमम्यु- पेयम्‌ । दिरशब्देन विद्रत्प्रभिद्धिरेष पदरधित्ा | को वान्य परष्ठपात्‌ यदैष आक।र आन॑न्दो म स्यात्‌| दष शछिधाऽ्न॑न्दयाति । रिच देहादिवेष्टा्पयिकानन्दते्वत्वादपि कऋहास्ीत्यमिप्रेतय तदुभयहैतुत्वं॑दशै- यति-फो हेबान्धादित्यादिना । आका इति स्म्यन्तः प्रथमान्तो वा । पर्ठमीप गहायां परमे व्योमननित्यत्रामिहितो णोऽ: श्र एषाचामि द्रषटव्यः । प्रभमान्तत्वपकष ता समन्तात्काशते स्वप्रकाशत्केनावभापतै इतया्ालः । तथाविध एष पूर्ववाक्ये रस- वेनोक्त आत्मरूप आनन्दो यदि न्‌ स्मातदा्ी को लव को नाम कतां वेहस्या- नरम्यद्वागादीन्दियैशेदेत । अन वेष्ठायामिति फुः । को वा प्राण्याताणनकमं श्वा यत्‌ । चक्षरादी ्दिवप्ताधनाकरेयाकर्तुत्वमत्सन आथौणिकां आमनन्ति-“' एष हि ष्ट स्प्टा श्रोता घ्राता रक्यिता मन्ता घोद्धा प्रती निक्ञानात्मा एरषः "' इति । रोके प्रणदपद्धावयेोेन्ममरणद्नात्माण एवाऽऽसेति बदप्तिद्धिस्तामेवोपनीन्य वृहदा- ण्यक प्राणात्मत्ववादी बालाकिर्नहमत्दैवािनाऽजातक्रुणा पह संवादं चकार्‌ | ततोऽत्र दनादिक्रियाणां कता प्राण इति भ्रमं वारयि कः ्रण्याधिति ए्षगुक्तिः । भानन्दात्मनोऽसक्ते प्राणेन साधनेन श्वासक्रियां कः कुल्यीत्‌ । प्राणस्य शापतक्रिया प्रति केणत्वमेव कत्वं त्वात्मन इत्मयमथे उपस्तत णेऽपि स्पष्टमाग्नातः--^^. यः ~ ~ ~= १ ष, (नीये । २ स, <स त्सवः । २ ष. त्वत्ववा । षु ६४४ भ्रीमन्स। मणावाय॑विरमिवभाष्पसतेक्- (भ्रषा० (अम) प्राणेन प्राणिति सत त आत्मा सर्वान्तरः ” इति । यज्य्ड्म्गस्याऽ$नन्दात्मन यादिचेष्टाकतैत्वं स्वतो न सैभवति तथाऽि चिज्ञानमयकोशोपािकस्य ततपोकी। अत्नष्टेतुत्वावतति बहन । योऽय चेष्ादेतुरानन्दोऽसतयेप् एव प्वान्माणिन आत दयात पारतोषयति । अमष्टिविषयदमे स्ति मनो विषयाभिसुहतरं पारतयजय वि यान्तराभिलापोद्यत्पैमन्तमुसं प्रत्यत्मानम्दमनुमवति । ्ीऽगरे लोके पिपा इत्युच्यते । अनर विवेकिननपरसिद्धियोतनार्थो हिशब्दः । भतततद्धेतु्वादपि ब्रह्म त्यम्युपगन्तव्यम्‌ । यदा हचवेष पएतस्िजष्येऽनाम्बेऽविरक्तेऽनिलयनेऽ- मयं मरतिषठां विन्दते । अथ सोऽभयं म॑त्ो भवति । इत्थं कामयितृत्वादिभिर्हवुमित्ह्यणः सद्ध।वसाधनादस्ति नासि व्ेत्यय तेये निर, कृतः । अथ क्रमप्राप्तमविद्द्धिषयं दायं नहुवक्तम्यसद्चावाततात्रदवस्याप्याऽपदौ गि द्विषयं ब्रह्मप्रापितरायमपाक्रारोति-- यद्‌! हेषेत्यादिना । एष्र जिज्ञापुरेतस्मिनदर. वप्राधनेन प्रवतैते स्वानुमवगम्ये ब्रह्मणि भरतिष्ठां स्वातीत्वनुद्धिद्‌।स्चं गरदा ठमते, अप तदानीं स विद्वानभयं जन्ममरणादिमयरहितं मुक्तिपदं प्रभति । एवशब्देन कालविरमे स्यावत्येते | यदा जानाति तदेव प्राम्रोति | अस्मि्र्थे विद्रस्प्रापिद्धि हिशम्रो दशेयि। अटृदयादिविशेषणिश्चवुभित्रह्य विशिप्यते । चकषुरादीन्छियेरगम्यतवाद श्यम्‌ । भत एव कठेरान्नायते-“‹ नैव वाचा न मनप प्रापु शवेयो न चक्षुषा '' इति । आल्या लिङ्गं तद्रहितमनास्म्यमनुमानेनाप्यगम्यमित्यथेः । एतदप्यन्युश्नाऽऽप्नातम्‌- "निवि कदपमनन्तं च हेतृदृष्टान्तवर्जितम्‌ ” इति । यद्यपि शरीरवग्रं जीवातमपबधििं जगत्कतुत्वमीश्वरटिङ्ग तथाऽपि निप्परपश्चनहयात्मतत्तव्ग् प्ाधने न किविहिष्गमि। निःोषेण वक्तं शवयं निरुक्तं तद्धिपरीतमनि र्तम्‌ । न ब्रहमतत्त्वस्यामिषायकः वश्ि च्व्दोऽस्ति ५ यत वाचो निवतेन्ते '' इति श्रुतेः | अदृदयतमादिभिक्ञिमिषिषः ्रत्यक्ानुमानागमगम्यत्वं निराकृतम्‌ । तावता इः्खकार्परपननवेदेण्यं मि । आनिद्छयनमनाधारम्‌ “पत भगवः कसिन्परतिषरित इति स्वे मदित्नि"' इति श्रयत रात्‌ । मूढाज्ञानम्य प्रमात्रयगम्यत्वामावेऽपि नह्ण्याभितत्वातसा्ररतमूलीति ¢ र्षण्याधमनिलयनमित्युच्थते । अभ्र प्रतिषठानिसमयंश्देन दतरा | भिभेत्पस्मादितिम्युतपत्या मयं हषव्प्रतिरिक्तं वस्तु कथ्यते ^ द्विती 0 इति श्रुत्यन्तरात्‌ । अदमन्यो बरह्मान्यदिग्येतादशं द्वं भत्रं तद्रहितममूय त्मा री तथा प्रतिष्ठां भत तथा प्रतिष्ठा भत इति याननीषम्‌ | ___ __ --- याजनम्‌ | १. गान ।२ त. "त्नुः | ३ ष. पापतो भवति। ४ म. णग कृ, ` त्यमुष्य ˆ । | ५, घ. ८ [ा०८अनु ०२] ईश्णयसुतदीयं तेचिरीयारण्यकम्‌ । ६४५ यशा इवैष एतस्मिज्ञदरमन्तरं कुङते । अथ तस्य भयं मवति । वदुपो बहमप्रासिनिश्चयेन यथा सेश्शयो निरत एवमविदुषो ब्रहमप्राप्त्यभावनि- धेन पयमपाकरोति-- यदा ह्येवैष इत्यादिना । उच्छव्दो ऽपिशन्दये वतते । अररल्दोऽल्पवाची । अन्तरशब्दो मेदवाची | एष लौकिकः; पमनेतस्मिन्त्रह्मण्यल्प. १ि भेदं सवातिरिक्तत्वे यदा कुरते । स्वस्माद्धेदेन बरहम पयति तैव तरय जन्ममर हिपसारभयं भवाति । जीवन्रह्मभेदस्य, वास्तवत्वाभावाभिप्रायेणाल्पमपीत्युक्तम्‌ । भेद्‌- शिनः सपाप श्रत्यन्तरतिद्धि ह्िकाब्देन द्यति । ५ मृत्योः स मत्युमाभरोति | इह नानेव पयति " “ ब्रह्म ते परादाचयोऽन्यत्राऽऽत्मनो जह्य वेद्‌ " इत्याद्याः [तया द्रष्टः | ननु यः पृमान्कमेकाण्डाधमुपाम्ये सगुणं ब्रह्म वा जानाति तस्यापि विद्ावसेन गुणनरहाज्ञानिवन्ुक्तेः स्यादित्याशङ्क्य निराचटे-- तस्वेव भयं विदुषोऽमन्वानस्य, इति । शब्दो पुक्तिशङ्कं निवर्तयति । विदुषोऽमन्वानस्य ज्रह्मतत्छमजानतो भेद. धतवत्तदेव भयमत्यन्तमुदस्येव जन्ममरणसंसारमयं मवति । तदप्येष छेको भूवति ॥ इति कृष्णयजुवेदीयतैत्तिरी ारण्यकेऽ्मपपाठके सभम ऽनुबाकः ॥ ७ ॥ अधाष्टमोऽनुवाकः । भा पाऽस्मादवातः पवते । मीपोदेति सूः । भीषाऽ- स्मादर्निश्रश्च । मत्युधाति पञ्चम इति । वि्यानतरयुक्तस्यापि नरहतत्त्वज्ञानरहितस्य मयमित्यसमतरप्य्थे -छोकमुदाहरति-- यष्‌ इत्यापिना । यः पू्वनन्मनि श्रृ ज्ञानकरमणी अनुघायामिजञनमति कतेनोषन्नः सोऽयं तथाविधमहिमोपेतोऽपि देवोऽपि सन्नरमादन्तयामिल- णो मौपा भयेन प्रवते । निरम्तरमनरतः सनरति । एवं सूर्यादिषु योजनीयम्‌ रि स्व्यापारं कुरत इति शेषः । उक्तदेवताचतुष्षयपिक्षया मृत्योः पश्चभ- (। पच क्ीगायुषः प्राणिनो मारधितु तत्र तत्र सदा धावति । यचप्यपङ्गस्य शय ह्मणो मगहेतुतवं नास्ति तथाऽपि मायोपाथिकस्यान्तयौमितेन ततपमवति । १ ष, शभर्ष। "ज्व ६५६ भरीमरस्यणाचायैविरधितंभाष्यसमेतम्‌-- [भ्‌०८३द५) तदुक्त वार्तिकारेः--“ नियम्यका्माेक्ष्य नियनतैष तमोवधिः '' इति । परुयनं च--^ यो वायुमन्तरो यमयत्येष त आत्माऽन्तयाँम्यमृतः । एतस्य वा ऋ रघास्तने गां सू्योचन््रमपतौ विधृतो तिष्ठतः " इत्यादिकमुदाहायम्‌, । सैस्थ च भयहेतोरनियामकस्यान्तयांमिणो ब्रह्मत्व भथमाध्यायस्य द्ितीयप विन्तितम्‌-- | | ५ प्रधानं जीव इंशो वा कोऽन्तयौमी नगत््रति । कारणत्वातप्मथानं स्याऽ्नीवो वा कमणो मुखात्‌ ॥ जीविकत्वामृतत्वादेरन्तर्यामी परेश्वरः । | द्र्त्वदेन श्रथाने न जीवोऽपि नियम्यतः ॥ बृहदारण्यके पञ्चमाध्याये याज्ञवल्क्य उष्ाखकं प्रत्याह -“ यः एषम तिष्ठनयथिभ्या अन्तरो यं एथिवी न वेद्‌ सस्य थिवी छरीरं यः पृथिवीमन्तरो यमग्र ! : आत्माऽन्तयीभ्यमृतः '' इति । तपन एिन्यादिनगत्प्रति योऽन्तयौमी श्रुयते तमि सश्षये सति प्रधानमिति प्राप्तम्‌ । तेस्य सकरजगदुपादानत्वेन स्वका प्रति नयत त्वस्ेमवात्‌ । अथवा जीवोऽन्तयामी । स हि धमौघमेरूपं कर्मौनुष्ठितवान्‌ । तेच फ़ स्वफलदानाय फलमोगंसाधने जगदुस्पादबति । अतः कर्मद्वारा जगदुत्पादकवाभनी१ स्तयौमीति प्राप्ते वूमः- “एष त आत्माऽन्तयीम्यमृतः ` इत्यन्तयांमिणो जीका त्म्यममृतत्वं च श्रयते । तथा पथिन्यन्तरिकतादिषु सवैवसतुष्वम्तयमतवोषदे्ेन पय कतव भरतीयते । तेम्यो देतुभ्योऽन्तयोमी परमेश्वरः । .न च परथानस्यान्तयामिल ए वति “ जो द्र्टऽश्ुतः श्रोता ” इति द्र्टत्वक्नोतृत्वा्वगमात्‌ । अचेतमषय १ नस्य तदस्तभवात्‌ | नापि नीवोऽन्तयोमी “ य आत्मानमन्तसे यमथति » इति नीर नियम्यश्चवणात्‌ । तस्माद्न्तयामी परमेश्वरः । एतस्माद्धयमज्ञानिन एब ।१ तुत्तविद्‌ः ” । | तदेवं सवेष प्रभानामुत्तरं सेपच्चम्‌ । पूवैतर यदुक्त सोश्चते सवीन्कम इति, यदपि "रसो वै सः" इत्यानन्दरूपत्वे त्रित | तदुभय निर्णेतु विचारेमबतयी सषाऽऽनन्दस्य मीमांसा भवति, इति । नि ¢ + पिरि र तच्छब्देन मीमांसायाः श्रुलयन्तरपरपाद्धः प्रद्यैते । बृहदारण्यक < यो मनुष्षाणां राद्धः समृद्धो मवत्यन्येषामयिपतिः स्र्मानुष्यकेमेगिः स | ^ | मनप्याणां परम आनन्दः "” इत्यदिना ऽऽनन्दनिणेयः प्रचितः, 1 शद! ^. < 1 (रण्ये हि“ कवा गी ~~~ "क न ` ,,. „५ सु०१८। + अन्तयाम्यधिदेवादिषु तद्धमव्यपदेशात्‌- ° भू° न° १ पार २अ० + १. ~~ । ^ 6 र ६. ˆ 0+ग० श्त्यानः ॥ ' १. तप्य । ९. रमःवपपत । ष्य; "य । ६ घ. प्रा ८अबु ०९] ृष्णयजुर्वदीयं ते्तिरौयारण्यकम्‌ । ६५७ , वाटवरकषणसिद्धधुेतः । सशद्धो वि्ादिगुणपंपन्नः । पएतच्छव्देनानन्तरयन्य वक्ष्य- पणता दरयति । किमयं ब्रह्मानन्दो रोकिकानन्दवद्भिषयनिषधिपबन्येन अन्यत आहो. छित्लाभाविकि इत्येषा मीमा वतेते | त्त्र स्वामानिकं ब्रह्मानन्दं विवक्तं द्वारमूता अन्ये वरिषयानन्दाः करमेणोपन्यस्वने | एतेषां ब्रह्मानन्दडेशात्वाननिश्चयद्वारत्वमुपपन्नम्‌ । तद्धेशत्वं यैवं र्व्यम्‌ । आप्रि्यया तिके विरस्ियमाने सत्युत्कृष्यमाणायां चाविधायां हिरण्यगर्ममारभ्य मनुप्यपयेन्तेषु विषु बरह्मन स्तत्तत्कमेवशाद्विषयादिपाधनसेबन्धवशानच्च यथाविज्ञानं मान्यम।नतयाऽ- पतीयमाणश््हो ज्यवश्थितो ठोकिकः सप्ते । स एव पुनरापिद्याकामकरमकरण ्ययन्धवाषिषु हिरण्यगभेपयन्तमुत्तरोत्तरभुमिषु शतगुणात्कपेषुक्तोऽकामहतविदच्छो- रसो भिमाव्यते । विद्या त्वविधाङृते विवयविषयिपिभागे निघते सरति स्वामा- रिः परपूण एक एवाऽऽत्मानन्दोऽवतिषठते । तस्य द्वारभूतेषु विषयानन्देप्वसत्मसिद्ध- नन्दमदौ तावदृशेयति-- षरा स्यात्साधुशुवाऽध्यायकः । आशिषो ददि बलिष्ठः । तस्येयं पृथौ सवा वित्स्य॑ पूणा स्यात्‌। स एको मानु आनन्दः इति । पुष्यस्य बाल्ये विषरगुणानाभिजञतवात्तकचन्दनवानितादिविषयानन्दो नासति । पिक तदमिज्ञत्वेऽपि मोक्तुमसमथंत्वादसतौ नास्ति । अतो यौवनमेव परिद्चिप्यत इत्य- परसय युषरा स्यादित्युक्तम्‌ । यौवनेऽपि कुरूपैत्वकरोधादिप्रस्तस्य दुःखनाहुस्यात्तद्‌- पाय साधुगुवेत्युच्यते । तादृशस्यापि चतुःष्टिकलापु चतुरश विदयस्वेकरयः अप्यभाये म मदिति तव्यावृत्यथमध्यायक इत्यक्तम्‌ । विद्यावतोऽपि करेषु मन्द्पनृततर्निमा- दनि भोजनाद्‌) सनिहीनस्य वा सुं न भवतीति ततिवृत्य्थमाशिष्ठ इत्युक्तम्‌ । एतम पषेकरयेषु शध प्रवतेत इत्यः | यद्रा सषु भोज्यद्रव्येषु रनिबाहुल्ये- शिवतमः । हेदशस्यापि मनेोदाव्यौमावे सति न युद्धादौ भृतिः स्यादिति तदव. य हष इत्यक्तम्‌ । धैभयुक्तोऽपि शारीरबल्हीनोऽशारोहणादावक्षमः स्यादिति रतु वषिष्ठ स्तयुक्तम्‌ । एतावता भोक्तृतवसंपनतरक्ता। तस्येयमिति मोग्यसंपरत- भो | चतुर्ष पमद्रवेषटिता या पृथिवी सा सवाऽपि वित्तस्य पुणा भोगयद्रन्य- तन पूरिता । एत्चान्येषामधिपतिरित्यादिकस्य रुत्यन्तरोक्तस्योपरक्षणम्‌ । यदि भेषित्सषमेम्यैतत्सर् सभवेत्तदार्नामयं मानुष आनन्दो मवति । इतोऽरवाची- ए दःवमिश्रत्वादानन्दा एव न संभवन्ति । न खलु कश्चिदपि मनुष्था यथोक्तसा- 7 ^ ~ ~~ ~. 1 ५. त्तमि" | एफ. ड ्होऽष } १ त, चक्रोः। ४ ष, ` यासु चक° | ५, तदारणाय । । ह ६४८ श्रीभत्सायण।वायैविरविर्तमोष्यसमेतम्‌-- [रपा (भूं वमौमादन्थः कैविदपि सेतस्तृतिमानुपरम्यते । आनन्दो नाम रततः । तस्यः म ्िषियाभिलपे विरोधी । स चारब्धे विषये कस्यचित्कस्मिर्विदेवदय सेभव सरर्वभौमस्य तु सर्मविषयाणां मनुप्यलोकवतिनां रढ्घत्वेन विरोध्यभावानि्ि् ष रभिव्येज्यते । | एर्व च ति यवद्यावेद्भिलौषनिवुत्तरेतछ् भवति ताव॑तताषैदानन्दो युष्को (एतदेवाभिप्रेत्य पूर्वोक्तादानंन्दाद्धिकषुदाहर्ति-- ॥ | ते ये क्तं भानुषां आनन्दाः ( १) ) सै पैकी भषय- ` गन्धर्वोणामानन्दः । ओओत्ियस्यं चैकैरमहतैस्थै, इति । ते पेक्ताः सा्मौमनिष्ठ मानुषा आनन्दा; शतसर्थाका ये सनित सोऽय नन्दसंघो मनुष्यगन्धवोणामेक आनन्दो मवति । शतपख्याकेषु सर्वभोगेषु य तृिस्तावती मनुप्यगन्धवस्येकस्य विद्यते । असिन्कल्ये मनुष्याः सनतो िधक# शेषानुषठानेन गन्धवेत्वं प्राप्ता मनुष्यगन्धवोः । ते हयन्तधौनादिशक्तेयोगेन पुणे उत्कृष्टाः । स चीत्कषौ वातिके द्रितः-- ८४ सुगन्धिनः कामरूपा अन्तधौनादिङ्षक्तयः । भृत्य तादिकुशला गन्धाः स्युनैरकिकाः " ॥ इति । ` ततस्तेषां मनुप्यवदानन्दप्रतिवातः प्रियेण नस्ति । कदाचित्परपरक्तस्यापि पिह साधनपंपत्तिरस्ति । तथा सति चित्तपर्ादविरषात्सुखविशेषमिव्यक्तरुपपद्ते । ¶ मीमम्य मनुष्यत्वेन तदीयस्याऽऽनन्दस्यास्माभिरपेततितुं शक्यत्तरत्न तत्र श्रोत्रिय उ हतः । मनुप्यगन्धवीस््वन्तरिप्तरीकवासिनः यक्षगम्धवापपरोगणतेवितर षम्‌ ® इति श्रुत्यन्तरत्‌ । अतस्तदीयस्या ऽऽनन्दस्याप्रसिद्धत्वात्तत्प्रि। द मनु दक्षयितु श्रोत्रिय उदाहियते । “ श्रोत्रिवंछन्दोऽधीते " इति पाणिनिन। ‰ त्वात्‌ । स हि स्वषु लोकेषु व॑तेमानस्याऽ ऽनन्दहैतोरविषयस्य भोग प्रयापाष्यतका तिश्ायत्वानित्यत्वदोषौज्डाखानुभवाम्या निश्चित्य तन्न निष्कामो मवति कः ५ मनुप्यगन्धवरोकगतान्विषयानमुजञान्य यावानान्दपतावानका महव # सयात गिते । अकामेहतत्व॑तु गन्धैरोकनिभिन्स्य मृदस्येदानीं प कान्ते श्ादञादमिनानानस्य तललोकमेगिच्छायामुतननाया निवर्तते । शरत तु तददशिनः कद्‌चिदपि कामानुतपततेरकाममहतत्वं सुतम्‌ । ' ^ र बृत्यगीतादिभिस्तदा कवाविततृृत्यलापरकतणो हर्षशबन्दाभिषेय | ४ न [षी कक ~ = १ग्‌. व. दुचो" । ९१. १. मृती । पपार ८अबु ०२] हृष्णयजुदीयं तैचिरौयारण्यकम्‌ | ६४९ धते | न त्व्तावकामहतस्य श्रोत्रियस्य विद्यत इति चेन्मा भृदयं हष; । तस्य क्षणिक. तेन नित्तविकारत्वेनं च मर्यानन्दत्वामावाद्िषयप्राप््या तदिच्छायां निवृत्तायां हषी. ® & € दिषिकरेषु च शान्तेषु या तृपतिभ्िरनुगच्छत्यपरौ च मुख्यानन्दः | € तथा च स्मयते- . “यच्च कामसुखं ठोके यच्च दिव्यं महत्सुखम्‌ | ृष्णक्षयुलस्येते नाहतः षोडशीं कलाम्‌” ॥ इति । तृिरूपश्चाऽऽनन्द्‌। गन्धर्वेण समानोऽकामहतस्य श्रोत्रियस्य तयते। यथोक्तर्याय. ्रमुत्र्वपि पयायेषु चित्त्य प्रप्तादातिदायमनुसत्य वृिरक्षणस्याऽऽनन्दस्याऽऽविभा- वातिरयो म्याख्येयः । ततर तृतीयपयोयमाह-- ते ये शतं मनुष्यगन्धवीणांमानन्दाः । स एको देवग- नधव्णामानन्द्‌ः । श्रोतियस्य चाकामहतस्य, इति ! पष्टिकाल एव देवो समुत्पन्ना गायका देवगन्धवीः । चतुथं पयायमाह -- ते ये श॒तं देवगन्धवो्णांभानन्दा; । स एकः पितृणां चिरलो- कलाकानमानन्द्‌ः । श्रोत्रियस्य चाक म॑हतस्य, इति । चिरकारुस्थायी यो लोकस्तमारोकयन्त इति चिरलोकलोकाः । पञ्चमं पर्थायमाह-- तेये श्तं पितृणां विश्लोकलोकानांमानन्दाः । स॒ एक आजानजानां देवानामानन्दः । (२)। श्रोत्रियस्य चाकामहतस्य, इति । पितृकादुष्वेमावी कथिदाजानाग्यो देवलोकविशेषस्तत्रोत्न्ना आनजानजाः । पष्ठ पयायमाह-- तेये शतमाजानजानां देवानानानन्दाः। स एकः कमदवानां देवानौमानन्दः । ये कमंणा देवा न॑पियन्ति । श्रोत्रियस्य चाका५हतस्य, इति । मरण १. "भङ्चनु" । २. घ्‌, च्छति सैष मु । ३ ए, व, मप । ८२ & आजानैजदेवभोगादुप्ु्तम मागं प्रापु ये वेदिकं कमेविरेषमनुषाय देवान ते कमेदेवाख्या देवाः | क सप्तमं पयांयमाह -- ते ये शतं कमेदेवानां देवानामानन्दाः । स एको देवानामानन्दः | शरोज्नियस्य चाकामहतस्य, इति। प्रयश्चिशद्धविभृजोऽत्र देवशब्देन विवक्षिताः । अष्टमं पयायमाह- > 9 ० 1 ते ये शतं देवानामानन्दाः । स एक इनद्रस्याऽऽ- नन्दः ( ३ ) । श्रोत्रियस्य चाकहृत्स्य, इति। हन्द्रो हविभूजां स्वामी । नवमं प्यायमाह-- ते ये शतमिन्दरस्याऽऽनन्दा; । स एक वृहस्पतरा- नन्द; । श्रोत्रियस्य चाकामहतस्य; इति । धृहस्पतिरिनद्रस्याऽ ऽचायैः | दशमं पयांयमाह-- ते ये शतं वृहस्पतैरानन्दाः । स एकः भ्रजा- पतेरानन्दः । श्रोत्रियस्य चाकामहतस्य, इति । परजापति्विराटपुरपः । एकादशं पयायमाह-- ते ये शतं प्रजापतेरानन्दाः । स एको ब्रह्मणं आनन्दः । श्रोत्रियस्य चाकाम॑हृत्स्य (४) इति । ब्रह्मा हिरण्यगभः इत्सरपतपसारमण्डङम्यापी समशिव्यष्टरूपः सूत्रात्मा । १ १ शरीरिणां मध्ये प्रथमः “ हिरण्यगभेः प्मवतेताग्रे '” इते श्तेः । ५ सतै श्ररीरी प्रथमः सरवै परुष उच्यते। ॥ आ्कितां स॒ मूतानां ब्रह्मऽ स्मवतैत्‌ '! ॥ इति स्मृत | (4 न (| ईन सांसारिक आनन्दोतकर्षसतत्र विश्राम्यति । उक्तरीत्या श्रोत्रिय पनमा पद्धवेन सोऽश्वते स्वान्कामान्सहेत्ययम्े उपपादितो भवति । वान कड» १कृ. ख. भध, इ. नदे ९१. भतः। | ज्व प्ष० ८अतु०र] ` ` ृष्णयलुरवेदीयं तेतिरीयारण्यक्षम्‌ । ६५१ ` तदेवं परमानन्दद्वारभूतः सांसारिक आनन्दोत्कषं आगमेन ्रोत्रियप्रलक्ेण चोदा. हतः | अथ बोधनीयं बरष्यानन्दं द्दयति-- स यश्चायं पुर्षे । यश्चासावादित्ये । स एषः, इति । ृस्पशब्देन बुभृत्ुमनुप्यो विवक्षितः । तसिन्कथिदानन्दो क्थिते । तत्द्धमि यौक्तिकप्रतिद्धिरतुमवप्रपिद्धिश्च सोऽयमित्येताम्यां पदाभ्यां क्रमेण ॒निर्दस्यते । तत यौक्तिकप्रपिद्धिः श्रत्यन्तरे पपश्चिता-- ^“ आत्मनस्तु कामाय एवै प्रियं मवति" इति प्रतिज्ञाय पुत्रवित्तादिरूपस्य सवस्य भोग्यजात्याऽऽत्मदोषतया प्रिये सत्या- त्मनः परभ्रीतिविषयत्वेनाऽऽनन्दरूपत्वमुपपादितं भवति । तथा प्ैदाऽहं भया कदाचिदपि ममापत्वं॑मा॒भूदित्येवमात्मन जआनन्दरूपत्वं सवैः प्राणिभिरनभयते । चकारो बुमृत्सुस्नातीयप्राण्यन्तगेतानन्दस्मुच्चयार्थः | तेनाऽऽध्यामिक आधिभौतिक रवोऽप्यानन्द्‌ः गृहीतो भवति । वेदे प्रायेणस्माष्छोकादम्‌ं लोकमित्यादाकिदमद्‌ शब्दौ प्रलक्षपरोक्षवाचकौ । ततोऽ्राप्यस्माकं परोक्ष आदित्यदेहेऽवस्थित आन. ्दोऽसाव्िप्यनेन शब्देन विवक्षितः । चकार आदित्यप्तनातीयदेवतान्तरगतानन्दस म्चयाथः । तेनाऽऽधिदैविकः पर्वोऽप्यानन्दः संगृहीतो भवति | एवंच सत्यध्या- तममधिमूतभयिदैवं च स््वेषूपाधिषु योऽयमानन्दोऽस्ति स सर्वोऽपि स्वरूपेणक एव न तु भिद्यते । मान॒षानन्दो देवानन्द्‌ इत्ये 4: ।वा२।८ रमेव हि मेदः प्रतीयते | यथा घटाकाशो मठाकाश इत्येवमु = कनेन - [ववेत्स उपकोदतदवत्सवोऽयम- पषण्डकरप्तो बह्मानन्दस्तदीयो हिरण्यगभौदिस्थावरान्तोपाधिङृतश्च मेदः श्रुत्यन्तरे वष्पष्टमास्नातः--“ एषाऽस्य परम आनन्द एतस्येवाऽऽनन्द्याम्यानि मृतानि मात्रा मपनीवानति ” इति । यस्याखंण्डेकरसस्यास्य समुद्रस्थानीयस्याऽऽनन्द्स्य बिनदुस्थानीया ।हरण्यगमाद्यानन्दाः सोऽयमेक आनन्दो बुमुत्सुमिर्गोद्धम्य इत्येवं मामिंपतया निर्णयः पप्तः | यथाक्तानन्दवेद्नस्य फलं दुक्षयति- सय॑ वंवित्‌ । अस्मालेकात्ेत्य । एतमन्नमयमात्मानञ्ु- पकरामाति । एतं प्राणमयमात्मानयुसं क्रामति । पतं मनोपयमात्मानद्यु॑संकरामति । एतं विङ्गानमयपात्मानमु- पसंक्रामातति । एतमानन्दमयमात्मानमुपसंक्रामति, इति पः पुमानेवमुक्तप्रकारेण निजानन्दं पेक्ति स पमाननेनैव कमेण तमानन्द प्राति । ्वत्ानादिरक्षणं ब्रह्म स्वकीयमायाहाक्तिवशाद्‌ाकाशादिकमरमदैहान्तंजगतफष्ठ ११. श्विना २ख. वण्डर । नि ६५२ भीमनस।यणाचायविरविहभाष्पसमेतभ्‌-- (अपा०८अद्‌१ देहादिपश्चकोशरूपायां गुहायां प्रविष्टमिवाम्यन्तरे निरुपाधिकंरूपेण प्तक योग्यं सदवतिष्ठते । तज्चाखण्डकरसं परमानन्दस्वरूपमित्ययमुक्तप्रकारः । तेन प्र रेण ॒विदितवत आनन्दपापतौ करमोऽमिधीयते । भोक्ता भोग्यं चेति पि जगद्रह्मणा खष्टम्‌ । तत्र प्रत्यक्चेतन्यरूपमात्मानमारभ्य देहपयन्तोऽहंपरत्ययामो जगद्धागो भोक्ता । देहाद्वहिरिदैभरत्ययेनावरोक्यमानः पुत्रभायोदिरूपो जःद्भर मोभ्यः । तत्न य्यप्यात्मन्यवहारोऽस्ति तदीयुखदु ःलयारहं सुखी दुःसीतय सवैरभिगम्यमानत्वात्‌, तथाऽपि पुत्रादिषु स्वस्माद्धेदस्य तिस्पष्ठं भापमानव्वाद्रण. मेवाऽऽत्मत्वं न तु मुख्यमित्यभिप्रेत्य श्रुतिस्तत्राऽऽत्मत्वनुद्धि निव।रयितुमन्नमयमा. त्मानमुपादिदेश । बुभुतसुरपि तदेतःवगम्यास्माह्छोकादिद॑मत्ययेनावरोकंयमानासुत्र रसय प्रत्यावृत्य तत्न निरपेक्षो मूत्वाऽन्नमयं श्तिबोधितमेतुपसंक्रामति प्रपर | त्ादिषुखटुःखधोः स्वकीयत्वाभिमानं परित्यज्यान्नमयमान्रे पयवस्यर्तत्य्ः | एं करमेण प्राणमयादयुपेक्रमणं द्रटन्यम्‌ । आनन्दमयमुपसक्रम्य तत्रापि प्रियादिचुष करमेण परित्यज्य ब्रह्म पएुच्छमिः्युक्तेऽखण्डेकरसानन्दे पयैवस्यतीत्यथेः । नन्वव ब्देन क्षि परमात्मा विवक्षितः किंवा ततोऽन्यः कश्चित्‌ । नाऽऽद्यः | तस्य वेदिः उ्यत्वेन वेदितृत्वानुपपरेः । न द्वितीयः । तत्वमस्यादिश्चुतिविरोधात्‌ । नैष दोषः परमात्मन एव देहेद्धियाुपा ^ष्त्वाकारेण वेदितृत्वमखण्डेकरसानन्दहपत वेदयत्वमित्युभयोपपत्तः । ननु य एतिरानन्दा । छमतीति श्रूयते । संक्रमण नाम छ सेयोगरूपप्रापिः । जलूका तृणे सेक्रामतीत्यादौ तथा इष्टत्वात्‌ । न हि देहिषु पाथिविशि्श्य वेदितुर्नमयादिषु ययोक्तपेकरमणं सेमवतीति चेत्न । पेकरशबदे श्रामिविना्यलक्षणस्य विद्याफटस्य विवक्षितत्वात्‌ । तथा च भाष्यकारेरम- ५८एतामिन्नविदयाविभ्रमनाशे संक्रमशाब्द्‌ उपचयते" इति । न हि मुखूयपंकरमणस्य 4; नमात्रं साधने मवति । कल्नलमयमित्यादिज्ञानमात्रेण तत्तक्रमणादशेनात्‌ । भला. ह्ोकातत्ेत्येत्यनेनैव वाक्येन प्रथमपयाये बाह्यपत्रादिविषयभ्रान्तिनाशोऽभिहित ५ चेदेवं तपयसंनर्मणोकतया पत्रादिभमम्य पुनरनुतपतिर्ववकषयताम्‌ । अत एवरामागि हमा पर्यवस्यतीति सेक्रमणामिप्रायोऽमिहितः । अनेनैव न्यायेन प्राणमयात सत्यत्तमयात्मत्वश्रमस्य विनष्टस्य पुनरनुतपत्तिः प्राणमयसतक्रमणम्‌ । एवमत्र! द्वयम्‌ । अन्नमयादिषु॒मुखयात्मत्वामविऽप्यह्रत्ययगम्यत्वलकषणे भ्रान्त त्मत्वमम्युेत्याज्ञमथमात्मानमित्यात्मशब्दः प्रयुक्तः । आनन्दमधकोशगतस्य (५ वयवचतुष्टयस्याऽऽनन्दे मुर्यानन्द्रह्मण्यवाङ्मनपतगोचरत्वममिरेत्य विद्यमानमपि त्त कमणं श्रुत्या नोक्तम्‌ । | १, स्प । २ ष. ग्यः स्ीढृतत्वाः। १ ख मग्नः ।४१, स्ये तया ¶। [सा०८अतु०९] डृष्णयजुरवेदीयं तेत्िरीयारण्यकम्‌ । ६५३ अथाम्परितमवारूमनततगोचरत्वं स्पष्टीकर्तुं -छोकमुदाहरति- तदप्येष शाको भवति ॥ इति ृष्णययुर्वेदीयतेत्तिरीयारण्यकेऽष्टमभपारकेऽ- एमोऽनुवाफः ॥ ८ ॥ अथ नवमोऽनुवाकः । यतो वाचो निवत्ते । अपरंप्य मन॑सा सह । आनन्दं ब्रह्मणो विद्वान्‌ । न विभेति कुतश्ननोति, इति । मनोमयपरस्तावश्छोके व्याख्यातं तद्नुस॑येयम्‌ । किच वाचोऽमिषायका; शन्दृ्ते प्विकल्पेषु वस्तुषु व्युत्पन्नाः । प्रयाक्त॒भिस्तु वस्तुत्वत्तामान्यानिषिकेस्येऽपि बरह्मणि काशनाय प्रयुज्यमाना अप्यनमिधाय निवतेन्ते । स्वकीयादभिधानप्तामध्याद्धीयने । नधारतीन्दियार्थे शन्दानुपरारेण सवैर प्रवतैते न तु स्वातन््येण । तथा सत्र शब्देषु वृत्तेषु तैः सह स्वयमपि निवतैते । अतो ब्रह्मान्दस्य हिरण्यगमीनन्दादाधिक्यादे- वदिति वक्तुमवगन्तुं वा न शाक्यते । तादो ब्रह्मणः स्वरूपमृतमानन्दं लक्षणा- त्या शब्ेष्वव बोधयत्सु तथैव मनसा यः पुमानेत्ति स एमान्कुतोऽपि न बिभेति । कत्र परस्तावानुप्तारेण मनोमयोपाधिविशिष्टं ब्रह्मोपासीनस्येह जन्मनि जन्मान्तरे वा दाचिद्पि मीतिनस्ति | प्रतक्ताया भीतेः प्रतीकारसद्धावादित्यभिप्त्योक्तम्‌ । इह दवितीयत्रहयानन्दं प्रमाणेन विजानतो भयकारणमेव नास्तीत्यमिपेत्य कुतश्नेयक्तम्‌ | ्ितीयद्वै मयं मवति इति श्रुत्या स्वातिरिक्तं वस्तु भयकारणम्‌ । तच्वदवितीये णि नास्तीत्यभिप्रायः | क्तं वाक्यदत्तिकारेः-- ^“त्वमथमेवं निध्चित्य तदर्थं चिन्तयेत्पुनः । अतद्वयावृत्तिरूपेण साक्षाद्विधिमुखेन चं ” ॥ इति । तत्र सत्य ज्ञानमनन्तं ्रह्मत्येतद्धिधिमुर्खम्‌। एतस्मिनििधिरूपे बोधे गुणानामानन्दस्व- योति्ावानामुपतेहारः पूवैमुदाहतः ; यतो वाचो निवतेन्त इत्यतद्वयावृत्तिरूपम्‌ । त्यूरमनण्वहस्वमित्यादीनामुपसहारस्तृतीयाध्यायस्य तृतीयपादे # चिन्तित ५‹ निषेधानामसंहारः संहारो वा न संहतिः । -_ _ आनन्दादिवदात्मत्वं तेषां पमाव्यतेयतः॥ + अक्षरमियां लविरोधः सामान्यतदभावाभ्यामौपसदवत्दुक्तम्‌-्० सू* अ० २ पा० ' ९० सू° ३३। | _____ ११. न्यूस्वाऽऽ्हि" । २. ग्नो । रष, शरीः । ४ च, च्चये | "¶।६क. ल. ग. क. ण्वम्‌ । त । ६५४ भीमत्सायणाचायौधिरवितभाभ्यसमेतम्‌-- [धा० ८७ श्रतानामाहृतानां च निषधानां समा यतः । आत्मर्षकता तस्माद व्यौयास्तूपसंहतिः ॥ अस्थूलमनण्वहुस्वमित्यादिना व्रहमनोधनःय भगीब्राह्मणे वेचिनिपेधाः श्रा तथा कठवह्टीपु- ““अशब्दमस्पशेमरूपमन्थयम्‌?' इति | एवमन्यतराप्युदाहारयम्‌ | निषधानां परस्परमुपसंह।रो नास्त्यानम्दसत्यत्वादिधमेवदात्मस्वरुपत्वमिने प्रयोजनाभावादिति प्रतत ब्रूमः--यथा स्वशाखायां श्रूयमाणानां निपेधानमातषा पत्वामावेऽप्यात्मोपलक्षकत्वे तथा शाखान्तरेभ्य उपसहतानां निषेधानामपि तत नम्‌ | न च स्वशाखोक्तनिषेैरेवोपरक्षणसिद्धावितरोपसंहरवैयथ्यं दार्व्यामिकधवा अन्यथा स्वङ्ाखायामपि द्वित ोप्रतिषेधमात्रेण तत्सिद्धावितरवैयथ्यै परप्त्ेत | तम निषेधा उपंहतेव्याः"! । उपसंहत नेति नेतीतिनिषेषे कश्चिद्धिरेषस्तत्रैव द्वितीयपादे # चिन्तितः-- भ, (® क ® भ (® थ [> ८ ब्रह्मापि नेति नेतीति निषिद्धमथवा नाह । | 0०९ न [+ द कै [शव द्विरुक्त्या ब्रह्मजगती निषिध्येते उभे अपि ॥ वीप्सियं नेतिशब्दोक्ता सवेदर्यनिषिद्धये । अनिद सत्यसत्यं च ब्रह्येकं शिप्यतेऽवधि ॥ ५ ५ भ मतं + (9 9१ न क भ ५ ८ द्वाव ब्रह्मणो रूपे मूत चेवामूतं च” इत्येतस्मिन्माह्मणे महता प्व पृिन्यतेनोरक्षणं मूतैरूपं वाय्वाकाशादिलक्षणममुतै च खूप प्रप्च्यानतेत्रहोपक दुक्त म्‌-““ अथात अदेश्ो नेति नेति ” इति । अस्यायमथः । रुप्रयकयना न्तरं पणो ब्रह्मणो वक्तम्यत्वान्नेति नेीत्ययं ब्रह्मोपदेश इति पर्वप्षी मनां जगत एकरेवेकेन नेतिशब्देन निषिद्धतवे द्वितीयो नेतिशब्दो निरथेकः स्यत्‌ । १ (^ €^ (~ (@ ^ ^ (^, नकारेण द्वितीयेन ब्रह्मापि निषिध्यत इति प्राप्ते ब्रुमः--न तावदृदधितीयस्य पष रेयथ्यै वीप्ार्भत्वात्‌ । सत्यां च वीप्सायां यद्यददश्यत इतिशब्दनिर्देशादे १ 7 र 6 (५ ब्रह्म न भवतीति निषिद्धं भविष्यति । अन्तरेण तु वीप्परमिकैनेव नकारण गृतापूतय ्रकृततेनेतिशब्दनिरदारयोरमिषेथे सति पूर्ताद्यमावस्य मूला्ञानस्य चानिषिद् यर््ह्यव प्रप्ज्येत । ननु सत्यामपि वीप्सायामस्त्येव दोषः । वीप्साया निरु ^~ < नते ८" (~ द ह्यपि निषिध्यत इति तन्न । ब्रह्मणो दृर्यत्वामवेन निषध्यपम^कप य # प्रकृतैतावत्त्वं हि प्रतिषेधति ततो व्र्वति च भयः त्र° मू° अ° ३ पार 1 हि १ ~ =-= ---------------------------~ = च %/ र, ५१ १्ख. श््षणता। रव. गावा । क. ग. व. ह. (क्यात्‌ । अ! ^ | ० अ © ५ 0 द, निष्यते । ५ ग. निेष्यत्वे । ६क,ख.ग इ, ्डेननः। ७क.९ < क, च, ङ. "णो निषेध्यत्वाः । पा ०८अनु ०२ छृष्णययुरववीयं तेत्तिरीयारण्यक्म्‌ । ६५५ प्रत्‌ | फिचाथात आदेश इति महता परम्भेण ब्रह्म पष्ट परज्ञाय तदेव ब्रहम नषे. ती श्रतिः कथं न व्याहन्येत । वाक्यशेषश्च न ब्रहमनिपेषे पेगच्छेत । वाक्यरोप त्यस्य सत्यमित्यादिना विवलितस्य रमणो रोक्रिकपुत्यादविरनदीमुददेरपिकम- निकरं सत्यत्वं सूचयितुं नाम निर्दिष्टम्‌ | स्ैनिषेषपक्े मवेमप्येतत्कदरथित स्यात्‌ । पान्न ब्रह्म निषिध्यते "' । ननु न विभेति कुतश्चनेति यदुक्तं तदसत्‌ । धर्मार्मजनितपंत।पस्य भयहेतारव्यमा- वादित्याशाङ्कयाऽऽह-- एत९ ह वावं न तपति । किमह साधु नाकरवम्‌ । किमहं पापमकरवमिति, इति। मरणकाटे प्रत्यासन्ने सति सर्वेषां प्राणिनां मनस्येतादृश्ी चिन्ता संतापं जनयति दसी निन्तेति चेत्साऽमिधीयते--पुरा यवन देहेन्धियादिपाे परति दरव्यादिसाध| प्त च पत्यामहं साधु स्वगंडोकादिपताधनं यागदाना्कं पण्यं कर्म कविमिति न वानाम | नरकेपताधनं परद्रव्यापहारादिकं पापं कमं किमिति कृतवानस्मीति । | चिन्ता सर्वैषां संतापहतुरप्येतं ब्रह्मविदमेकमेव एरुषं न तप।ति | तापमावे हेतुमाह-- सय एवं दद्ानेते आत्मांन स्पृणुते, इति । - यः पुमानेते पूण्यपापकर्मेणी एव्र शतापहेतुतवेन विदरा्भवति शाश्रोपपत्तभ्या ति स पुमान्कमेप्रयुक्तसंतापनिवारणायाऽञत्मानं स्पृणुते प्रीणयति बलयति ट प्रीतिबल्यारिति धातुः । अयमात्मा सक्षी न तु घमधर्मयोः कर्तैलेवं निश्चयेन प्रहितः प्रतो भवति । बह्माहमितिनिश्येन धमौधरतत्फटादि 8.्लस॑पारहेतोरवि- ॥ अपि नितृत्तत्वात्प्रवो भवति । नास्य धमध्रिमादिकृतः पराजयः कदाचिदपि #\ यथ; | 14 ~, ५५ गवात्मनाऽकरतूत्वे ब्रह्मत्वे वाऽवगतेऽपि प्रवतमदहन्दियैः पुण्यपापे अवदय पेते पतरनुष्िते अपि वियते एवेत्याशङ्कयाऽऽह- उभे हेष एते आत्मांन५ स्पृणुते । य एवं बरद, इति । पः पुमानेवं पुण्यप।पयोमस्तापहेदुत्वमात्मज्ञानस्य च तापनिवारकत्वं वेद्‌ । एते एएयपपे अल्ानमेव स्पृणुते प्यति । धातूनामनेकार्थत्वमिति हि वैयाकरण- नि = ---~- न ज ४ द ॥ घ, ह, "्तातिश्रः।२ल. ड. 'तल्यगि०। ३३. ख. ट. 'न्तिकप्ः । पमि". पुण्यक । ६ ल. "धर्मः । ६५६ भीमत्सायणाचाथैविरवितभाष्यसभेतम्‌-- [षा न न्यायः । शाख्या तयोः पुण्यपापयोः परमात्मस्वरूपत्वमेवानुंदधाति । । मायाकस्पितं एण्यपापरूपत्वम्‌ । असििन्र्थे तत््वित्परसिद्धि दशेयितु हिशब्दः परय यद्‌] ब्रह्मविदः स्वात्मन्यतिरेकेण पृवौनुष्ठिते पश्चादनष्ठास्यमाने च पुण्यपापे स न स्तस्तदा तचिन्ताकृतस्तापो नास्तीति किमु वक्तन्यमित्यमिप्रायः | पौपराहिव्यं चतुथध्यायस्य प्रथमपादे श्रचिन्तितम्‌-- (ज्ञानिनः पापलेपोऽस्ति नास्ति वाऽनुपभोगतः । अनाक् इति शाखेषु घोषटेपोऽस्य विद्यते ॥ अकनरौत्मधिया वस्तुमदि्नैव न रिप्यते | अग्ेषनाावप्युक्तावन्ञे घोषस्तु सायकः ॥ ५ नाभुक्तं क्षीयते कमै कर्पकोटिशतेरपि ” इति भोगमन्तरेण पपि सर्बृश्ाखप्रपिद्धतवाद्रहन्ञानिनोऽप्यप्ति पापटेप इति प्राप्ते ब्रूमः--त्र तवि दयात्मतच्वविद्‌ः पापठेपशाङ्काऽपि नोदेति । नाकाषै न करोमि न करिष्यामीति येऽप्यकर्ृ्रहस्वरूपेण निश्चितत्वात्‌ । न हकवुपं च मन्द्‌। अपि शकने | गौ पगुणब्रह्मविदो रेषोऽप्ति । अशेषविनाशयोः श्रतत्वात्‌ । ब्रसतक्षात्काूष दै द्धियन्यवहारवदात्प्रमावितस्य पापस्यान्छेषः श्रुयते --“ तद्यथा पुष्करपटाश भी न श्धिप्यन्त एवमेवविदि पापं कमे न च्िप्यते ” इति । परक्षात्कारापै वि जन्मनि जन्मान्तरेषु च सेचितस्य पापसघस्य विनाशः श्रूयते--“ तदयपेषीकाूम प्रोतं च प्रदूयेतैवं हास्य समै पाप्मानः प्रदूयन्ते ” इति । नागक्तमिलयज्हुं सगुणनिगुणन्हयज्ञानरदितविपथम्‌ | तस्मान्नास्ति ज्ञानिनः पापटेपः " इति । पण्यरारहित्य च्‌ तरैष ९ विन्तितिम्‌- “पुण्येन छिप्यते नो वा रिप्यतेऽपतौ श्रुतत्वतः । न हि श्रौतेन पुण्येन श्रत्‌ ज्ञाने विरुध्यते ॥ अदटेपो वस्तुपामथ्यौत्समानः पुण्यपापयोः । रुतं पुण्ये पापतया तरण च पमं श्वेतम्‌ ॥ मा ृतपापलेपः पष्येपस्तु व्रियते । पुण्यस्य रौ तत्वेन श्रौतन्रहयज्ञनेन १ गि धामावादिति श्रि व्रूमः--अकत्‌।ऽऽत्मा वस्तूसामथ्यौत्पापवतपण्यनापि १५. | क गे ० १ -------------- तदधिगम उत्तरपृवौधयोरश्केषविनाश्षौ तन्य॒पदेशात्‌- त्र सू भ० ४ १ # सू° १ २ । > दतरस्याप्येवमसंन्टेषः पाते तु-्र सू° अ०् पार १अ० १४१० _ _. . - -------------- ~क ~ ~ [ाकककका ीि अ ४ ॥ ट $ (~ 4 ~~ 9 9 ) | । । १ ग. पापरहितत्वं । ९ ग. घ, ण्तेषा | ३ ग्‌, गनन्नबिः । ४१ | [त ~^ र 1 पा०८अतु०२] कृस्णयेदवदीय तत्तिरीयारण्यकम्‌ । ६५७ वा पापतेैव दहरविध्ावाक्येषे श्रुतिः परामृशति“ सर्वै पाप्मानोऽतो निव. 7 " इति । अस्यायमथेः | सुकृते दुष्कृतं ॑तत्फलं च पववाक्ये यदयदनुकानतं ते | पाप्मानोऽस्मादुपाप्रकाननिवतेन्ते । किंच --““उमे ह्येवैष एते तरतत इति श्रतिः यापयोरमयोज्ञोनिना तरणं सममेव तरुते । तस्मात्पापवतपण्येनापि न दिप्यते » । ्रारन्धयोरविनाशस्तत्रैव# चिनितः-- अरन्ये नदयतो नो वा संचिते एव नयतः । उभयत्राप्यकतृत्वं तदवाः सददः सट ॥ अदिहपातं प्सारश्रतेरनुभवादपि । इषुचक्रादिदष्टन्ताननेवाऽऽरन्पे विनदत; ॥ ज्ञानातपू्व संचित पुण्यपापे द्विविधे | आरब्धे अनारब्ये च । तयोरकतैत्वमात्मनः नि तहधश्च समः । ततोऽनारन्धवद्‌रग्धयोखपे ज्ञानोदयप्तमय एव वनाद इति वृपः -श्त्यनुमवयुक्तेभ्य आरन्धयोरविनाशो गम्यते “तस्य तावेव चिरं यावन्न ऽप पपत्स्ये ” इति श्रते; । अस्यायमयैः | तस्य तत्वविदो मकता्विटम्ब- ऽपि नत्यनते विलम्बते | कंतु गभोधानकाले क्टषस्याऽऽयुषः क्षयाभविन याव. प्राणिनं विमोक्ष्यते तावदेव विलम्बते । अथ देहृमाणव्रियोमे सरति ब्रह्म संपद्यत || यथाऽऽनया श्रुत्या तत्वविदोऽप्यादहान्तं पारो ऽङ्गीकृतस्तथा विदवदनुभावोऽ- मन्‌ सुटः । युक्तिश्चोच्यते । यथा लोके तृणानिठेषु बणेषु धानुष्कस्य स्वीकार. त्यगयोः स्वेतन््येऽपि मुक्ते बणे स्वातन्त्यं न दृश्यते | प्र तु बाणो के क्षि । पतति । एवं कुलाख्चक्रभमणमुदाह्तम्यम्‌ । तथा दाष्टमिरिकि तहज्ञानस्याप्य- सपकमनाशेकत्वे स्वातन्भ्यमस्तु न त्वारब्ये कर्मणि | आरन्धस्य प्रवृत्तफलत्वात्‌ । 7 शुलयादिमिरारन्धस्यितिनाम्युपगम्ेत तदोपदेरमावाद्िासप्रदाय उच्छयित | पदर ुपदेेति वक्तुं शक्यम्‌ | दिदस्तु ज्ञानमय एव मुच्यत इति को पपा तभवि । तस्माजाऽऽरन्धयोरनशिः ५ । नत्वकमेणो नाशाभावस्तत्रैव+- विन्तितः-- “नर्येत्नो वाऽथिहोत्रादि नित्यं कर्मं विनयति । यतोऽयं वस्तुमहिमा न कनित्प्रतिहन्यते ॥ "५ = ---- == [| नैः अनारब्धकार्ये एवं तु पूर्वं तदवधेः- त° सू अणे पा १ अ० ११ ७५ १५ । मिहोरादि तु तत्कायौयैष तदृनात्‌- ° म अ० ४ पा० १अ० १२ सू० १६) ----- -~ ---~---~----~---- ~~ न~ नय क अ ~+ --~~----->- ~ ~ ---~---* =" ---~ ११. पदूषपातं प । ९७१. ङ, न्ति १९.ग. ष, इ. मसुनाः (४, 0 १, - € ^~ ; | । ६५८ श्रीमन्स।यणाचायविरचितभाष्यसमेतम्‌- (प्रष० ८अदुभ्‌] अनुषक्तफलं शस्य नाशेऽप्यन्यो न नयति । विद्यायामुपयुक्तत्वाद्भाम्यशछेषस्तु काम्यवत्‌ ॥ ज्ञानात्पवमिह जन्मनि जन्मान्तरे बाऽनुषठतं यद्निहो्रादि नित्यं कमं तस्यापिकाम्‌ कर्मवद्कन्नौतमवस्तुबोधमदिप्ना नाशोऽभ्युपेय इति प्राप्ते ब्रुमः -द्वाषंशौ नितयक् एकोऽ; प्राधान्येन चितत्चद्विपरदः । अपरो ऽशोऽनुषङ्ेण स्वगादिफलप्रदः | त नाशोऽसतु नाम । चित्तुद्धिप्रदस्य तु विद्यायामुपयुक्तत्वान्न नाशो वैयितुं शकः न हि लोके भोगेनोपक्षीण त्रीह्यादिकं नष्ट मन्यते । यतत ज्ञानादुध्वै नित्यं कं त काम्यवदृश्छेषः "' | अङ्गावबद्धोपास्तिरहितस्यापि नित्यकमैणो विद्यायामुपयुक्तत्वं तत्रैव निनितम्‌-- “४ किमङ्धोपास्तित्तयुक्तमेव वियोपयेभ्युते । केवलं च प्ररास्तत्वात्सोपास्येबोपयुज्यते ॥ केवलं वीभवद्वियासंयुक्तं वयिवत्तरम्‌ । | दति श्रतेस्तारतम्पादुमयं ज्ञानसाधनम्‌ ॥ विद्यासाधनं नित्य क्म द्विविधं प्ंमात्यते | अङ्घावबद्धोपास्तिसहितं तद्रहितं च| तञ सोपासनस्य कर्मणः प्रशस्तत्वात्तदेव विद्यास्ाधनं न तूपास्तिरहितमिति प्रापि ्रुमः- ४४ यदेव विद्यया करोति तदेव ्वायैवत्तरं भवति ” इति श्रुतिः सीपापतनस्य कमेणोऽी. शयेन वीर्थमस्तीति वदन्ती निरुपासनस्य,पि वीयमात्रमम्यनुनानाति । अन्यथा तरप. त्ययानुपपततेः । तस्मात्मरोपास्ननिस्पास्ननयोस्तारतम्येन विदयापताधनत्वम्‌ " । ज्ञानिनो मुक्तिनियमस्तृतीयाध्यायस्य तुतीयपादे+ बिन्तितिः-- ¢ ब्रह्मतत्वविदो मुक्तिः पाक्षिकी नियताऽथवा । पालिक्यपान्तरतमप्रमतेननम॑वणेनात्‌ ॥ नानदिहोपभोक्तव्यर्मी रो पास्तिफटं बुधाः । मकत्वाऽधरिकारपुरुष। मुच्यन्ते नियता ततः ॥ पुराणेपु-वेदप्रवतैक आचार्योऽपान्तरतमा विष्णोराज्ञया द्रापाराने षण पायनरूपेण शरीरान्तरं नगरे स्मर्यते । तथा सनत्डुमारः सखन्दरपणव ॥ तीपरमेश्वराभ्यामन(यत । एवमन्येऽपि बसिष्ठादयस्तत्त्ञानिन एव पत ¢ शापाद्वा वाद्वा स्वेच्छया वा शरीरान्तराणि नगृहरितिसमरणापिसत्ं ११ ~~~ ~~ ~~~ -~-----~ म _ ~ -~ ~~~ - -~ ~~~ कर = -- -------- ~~ ~~ ~ ~ % यदेव विद्ययेति हि- ब्र सु अ० ४ पा० १अ० १३ ° १८। + यावदधिकमा स्थितिराधिकारिकाणाम्‌-त्र° सृ° भर ३ पा ३ अ०१९सू० ३९। [ ~~~ ~~~ ~ न न | भीरि ~ ~. क = ~ नज च ज -- -न ~ - -- = -ममन “ - न ~~ ११. व, मन्यन्ते | ९१. घ, न्मदुशेना" । २१. “मे त्वमी 2 1 व षा (अतु ०२] ृष्णयजुर्वदीयं तैत्िरीयारण्यकम । ६५९ कति प्रापि व्रूमः--य एते त्वये दहता पुरुषास्ते सै नगनिवोहकारिणः । ते च पूपसिन्कस्पे महता तप्ता परमश्वरमुपास्यास्मिन्कस्ये नानादेहोपमोभ्यमाधकारपदं ठेमिरे। क्षणि च प्रारब्धे कमणि मोक्ष्यन्ते । तथाऽनारन्पकरमणां तच्छज्ञानेन दाहस्य तिवारयितुमहकयत्वात्तच्वविदो मुक्तर्नियतैव "' | एतप्याभैस्याऽऽ्ेपप्तमाधानरूपा चिन्ता चतुर्थाध्यायस्य प्रथमपादे कता -- ८ बहुजन्मप्रदारन्धयुक्तानां नस्त्युतासि मुक्‌ । वि्यारोपे कृतं कमं फलदं तेन नालि मुक्‌ ॥ आरन्धं भोजयेदेव न तु विद्यां व्रि्ोपयेत्‌ । सुप्बुद्धवदश्छेषतादवस्थ्यात्कुतो न मुक्‌ ॥ अधिकारिरुषाणां मुक्तिनास्त प्रारन्धभागाय बहुषु जन्मसु स्वाकृतेषु त॑त्र पर्वा नैतविद्यायां लुप्तायां यत्कम क्रियते तस्य फ़टरदत्वे सत्युत्तरोत्तरजन्मपरम्पराया अव द्यमावित्वादिति प्रा बरुमः-- आरब्धं कमं स्वफले सुखदुःखे भोजयेत्‌ । तदर्थमेव 1 [> ॥8 (५ ्ृततत्वात्‌ । न हि विद्याविरोपाथं किंचित्कमं पूर्वमनुष्टितम्‌ । येन कर्मवशाद्ियालोप अशङ्कचेत | न च मरणव्यवधानमात्रेण विद्याडोपः सुषृ्िम्यवधाने तछ्छोपादश्च- नात्‌ । अतो विद्यायामवस्थितायां बहुंजन्ममिरपि क्रियमाणै; करम॑मिरन्छेषादस्त्यभिका- रिणां मुक्तिः " | न) न 9 भ (न क [> ध म अ यद्प्येतदुणोपसंहारे निर्णीतं तथाऽपि तस्येवाऽस्सेपप्माधाने इत्यनवद्यम्‌ । अनु- वाकाथमुपसंहरति-- 1 ¢ | इत्युपनिषत्‌ । दति छष्णयजुर्वेदीयतेत्तिरीयारण्यकेऽएमपरपाठके नवमोऽनवाकः समाप्तः ॥ ९ ॥ बह्मविदिदमेकवि«शतिरन्नादननरसमयास्माणां व्यानोऽपान आकिः पृथिवी पुच्छ षड्विंयातिः भाणं यजुकरक्सा- माऽऽदेश्षोऽथवीङ्किरसः पृच्छ द्वािं<शतियेतः शरद्ते सत्य योगो महोऽषटादंश विज्ञानं भियं मोदः ममोद आनन्दौ ब्रह्म [र ---------- ~~ ------ ~ ~~ -------------~ - न * भोगेन तितरे क्षपयित्वा संपद्ते-्° सू० अ० ४ पा १ अ० १४ स्‌० १९। (णका 0८. .------- - ~ ---~--~---- १. तत्पूर्वा° | २ख,व व्यालो ।३कर ग.ष, ड. हुभिः । ४ ग, द्भव, भ ६६९ भीमरसायणाचायपिरनितमाष्युसुमेतम्‌- [पप ८९. पुच्छं द्रामिंधशतिरसंमनवाष्टावि {शतिरसतषोईश मीषाऽस्पोदेक- पञ्चाशतं; कुतथेकादश # । सह न।यतु । सह नें भुनचु । सह वीयं करा । तेजस्वि नावधीतमस्तु मा विद्विषा ॥ ॐ शान्तिः शान्तिः शान्तिः । हरि; ॐ | + इति छष्णयजुवेदी यतेत्तिरीयारण्यकेऽष्टमोऽध्यापः समाप्तः ॥ € ॥ ब्रह्म विदा्मति परमित्यादि य एवं वेदेत्यमतेन म्रन्थेन य प्रतिपादिता मितिशब्देन परामृरयते । सा चोपनिषद्रहस्यत्ा । उपनिषण्णमस्यां पर शरव व्युत्पत्तेः । तादृशी विद्याऽभिहितेति शेषः ॥ इति श्रीमत्सायणाचायविरचिते श्रीबुक्रणसास्राज्यधुरधरमाघवविदयारण्यपरमेधः रपंबन्धिवेदाथप्रकादो कृष्णयजुरयदीयतेत्तिरीयारण्यकभाप्ये वारुण्यपरनामेय साहित्यामुपनिषदि ब्रह्मवहयाख्यो द्वितीयोऽनुवाकः ॥ २ ॥ # समाप्नोऽयमष्टमः प्रपाठकः | वा * ग. पुस्तक एतद्प्र-“ ब्रह्मवि एवं वेदेत्युपनिषत्‌ ” इत्यधिकम्‌ । + अत्रा रिसमासिर्वेदिकमतानुसरणेनैव । भाष्यकारमतेन व॒ भृुर्वे वाशूणिरिलयारभ्य “इत्य पिषत्‌" शुम छ्यैव प्रपाठक्य तृतीयोऽनुवाकोऽस्यतो भाष्यकाराणां मतेन “ अम्भस्य पारे ` इतयदिनाग निषदेव नवमप्रपाटकरूपा । तेषां मतेनाऽऽरण्यकस्य नव प्रपाठका एवेत्यृहनीयं विपधिद्धिः। +भ भाष्यकारमतेन प्रपाटकफसमापिनौस्तीत्युष्टेल उपरिगतयिप्पणे कृतः स त्न कातन्यः । ___- , १ ग. पस्मान्मानुषो म॑नुष्यगन्धवाणां देवगन्धवाणां पिता चिररोकेसन नजानां कमदेवानां देवानामिन्द्रस्य बृहस्पतेः परनापतेत््णः स यश्च क | ९ ग. °तः कुत॑शनेक° । 1 #भथ तेतिर्मयारण्यके नममपारकस्य।ऽऽशम्भ; ] बिपिनः बकन ` तत्न प्रथमोऽनुवाकः । = नतष ---क रिः ॐ । सह नाववतु । सह नो युक्त । सह वीयं कर. वावहे । तेजस्वि नावधीतमस्तु मा विद्िषवहे ॥ ॐ श्रान्तः शान्ति शान्तिः | भै बारुणिः । बर॑णं पितरमुपससार । अभीहि भ वो ब्रह्मेति | दितीयानुवाके जह्वा निरूपिता । अय तृतीयानुवाके तत्ाधनानि निर- प्ये । यथपि सां हित्युपानिषदि बहिरङ्गपाघनानि कर्मण्युपाप्ननानि चामिहितानि तथाऽपि विचाररूपमन्तरङ्गसाधनं नोक्तमिति तदत्रामिधीयते । तसिन्नमिहिते तद. गानि मननादीरन्यप्याभिहितानि भविष्यन्ति | तत्राऽऽौ वि्यास्तुत्यर्थमुपाल्यानमाह-- भृगुरित्यादिना । अस्ति कथिन्महिभृगुनौम गोत्रप्रवर्तकः । वदाब्देन मन्रत्ाह्मणगता तनिक रमयेते । “मृगणा त्वाऽङ्गिरसां तपते त्तेनाऽऽदधामि,, इति ^ मग्व्ै- प्रामाद्य” इति हि मन्त्रत्राह्मणे आश्नायेते । म॒ च भूगुरमरुणस्य एत्र: पितरं परणं गुरुतवेनोपपतन्नवान्‌ । गुरूपसत्तिश्च श्रत्यन्तरेऽभिहिता-- ५ त्वि्ानार्थ स गरमेवाभिगच्छेत्‌ ” इति । अधीदहीत्यादिगुरूपपरत्तिमन्नः। हे भगवो भगव नपूज्यस्वहूप गुरो ्रह्माधीहि अधिकं स्मर चित्तेन स्मृत्वोपदिरोत्यर्थः । टशानामुपार्यानानां विद्यास्तुत्यथत्वं तृतीयाध्यायस्य चतुर्ैपादे+ निनितम्‌- "'पारिष्वार्थमास्यानं किंवा वियास्तुतिः स्तुतेः | ज्यायोऽनुषठानशेषत्वं तेन परिष्वार्थता ॥ मनुर्वैवस्वतो राजेत्येष तत्र विशेषणात्‌ । अत्र विधेकवाक्यत्वर्भीवाद्वियास्तुतिरभवेत्‌ ॥ _ ^ अथं ह याज्ञवस्क्यस्य दवे मा्ये बभूवतुः ? “जनको ह वैदेह आपतांचकरेः' इत्या # भाप्यकारमतेनार्यं नवमप्रपाठको नास्ति किं त््टमस्ववायं ततीयोऽलुवाक ` इतीदमप्यष्य (तयित । +पारिश्बाथो इति चेन्न विशोधितत्वात्‌-्र० सू०अ० २ पा० ४अ० सु । ॥ क --- [र न कक 9 १९. स. ढ. गुहत्यामप | २क.ख. ड. न्यथादमि" । १२ क, ल. ड, भन्ति। © 9 । प, 'भानाङ्े° | ५, श्य य।°। ६६२ भीमरसायणाचायैविरवितभाप्यसमेरम्‌-- [परपा०९अ । दिकमुपनिषादि श्रूयमाणमारूयाने पारिष्वयै भवितुमहति | अश्वमेधे रातिषु र सकुुमबुपवेश्य तस्याम वेदिकान्युपास्यानान्यन्यानि एण्यान्यध्वयणा क्या तदिदं पारिष्वाख्यं कमं ¢ पारिष्वमाचर्षात '' इतिवाक्येन विहितम्‌ | तदेते पतै पनिषद।स्यानान्यनुषठानायोपयुभ्येरत्‌ । ज्यायोऽनष्ठानं विदयास्ततेस्तसमाला्ी प्रतते ब्रूमः-- प्रथमेऽहनि मनुरैवस्वतो राजा द्वितीयेऽहनि यमो वैवस्वतो रजक द्याल्यानानां पारिष्वीथीनां ठिरोषितत्वादेपनिषदानामाख्यानानां तच्छेषतवं न पमी | सनिहितविद्यास्तावकत्वे तु विद्यावारकैयेरेकव।क्यता भ्यते । तस्माद्भिचास्तावकमाए्यान्‌) | ब्रहममोधद्वारोपदेहं दश्षयति-- तरमां एतस्मोवाच । अनं प्राणं चश्च; श्रोत्रं मनो वाचमिति) इति । तस्मै समन्त्रकमुपसन्नाय मृगव एतदन्नादिकं बोधद्रारमुक्तवान्‌ । अन्नमयाण नोमयानां कोशानामुपादानकारणान्यन्नप्राणमनांसि च्षुःश्रोत्रवाचोऽपि मनोवा, भूताः । इतिाब्दोऽनुक्तानां त्वगादिज्ञानेन्दियाणां पाणिपादादिकरमदधियाणा च पष नाः । शाखमे चन्द्र इत्यत्र यथा चन्द्रदशेने समीपवर्मिनी वृक्षशाखा रक्षकतेन पां तथा गुहाहितन्रह्मदशेने तदुपरक्षकाण्यन्नप्राणादीनि द्वाराणि । तदुद्वारत्वे च वृहदा ण्यक विस्पष्टमास्नातम्‌--“ प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य शरो्रमुतात्र् मनसो ५ मनो विदुः | ते निचिक्युत्ेह्य एराणमग्र्यम्‌ ” इति | प्राणा्किलन | धिष्ठानतया प्राणादिशूपं ब्रह्य प्राणादद्वारेण वेदितु सुशकम्‌ । अहबुद्धिगम्यप्कप्रण दिषु मध्ये ब्रह्मन्वेषणीयमित्यमिप्रायः | त होवाच । यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्मयन्त्यः भिसविश्चन्ति । तद्विजिन्नासस्व । तद्रष्यति । अथ ब्रह्मरक्षणस्य तद्रोषहेतोविचारस्य चोपदेशं दशेयति-- त हत्या | 6 ँ (८ = [ता „उ । ^> परश (1 द्वारं श्रुत्वा तदवनबोधायात्यन्तमुत्सुकं तं॑मृगुमवेक्ष्याऽऽ्त्वातिशयन १९ ध | भ स्वयमेव वरणः पुनरप्युवाच । हशब्द ओत्मुक्यप्रिद्धियोतनायेः । ह पञ्च महाभूतानि मौतिकदेहोपेता िरण्यगभौदिस्तम्नान्ताः पर्व प्राणन ,.. ------~ ~~~ ८ = ~ भ्म ~~~ "~ --- ~~ ~ ^~ ~ ---~-~~~- ५ ५ ओ 0. 0 14, 1, 1 य. व्‌. ्वानां २१, व. क्कयैक० । ३ कृ ए. ङ. ९2. ।४९' व्दीयप्रः | प्ार्दअनु ०१] कृष्णयजैदीयं ेत्तिरीयारण्यकम्‌ | ६६१ तायने । प्ैशब्दः “ स इमाछठोकानस्नत » इ्यादिश्त्यन्तरप्रतिद्धि्योतनार्थः । उतानि च भूतानि येन वरतुन जीवन्ति स्थितिं टभने । प्रयाति नाशं प्रतिप्य- मनानि मृतानि य ्रस्वभिसंविशन्ति पकेल्येन भिन्त यथा फेनतरङ्गवुदबुदादी- नामूलत्तिग्थितिलयाः पमृद्रे भवन्त तद्वत्‌; नगदुत्तिर्थतिटयकारणं वस्तु विचारय, दव वस्तु त्वया पृष्ट ब्रह्म । इतिर्द्‌ उत्तरपरमाप्त्यथैः | विचारकतेव्यता च प्रथमाध्यायस्य पमथमपादे# चिन्तिता ५ अविचाय वचाय वा ब्रहमाध्याप्तानिरूपणात्‌ । अपदेहाफरत्वाभ्यां न विचारं तदर्हति ॥ अप्ता्योऽहवुद्धापिद्धोऽसङ्गं बहम श्रतीरितम्‌ । सदेहन्मुक्तिमाव(च विचारय ब्रहम वेद्‌तः ”' | इति । ५ आमा वा अरे द्रष्टव्यः श्रोतव्यः " [वृह्‌० २।४। ९] हत्यत्राऽऽत्पदर्शनं तमुदिस्य तत्साधनत्वेन श्रवणं विधीयते | श्रवणे नाम वेदान्तवाक्यानां ब्रह्मणि त निर्णतुमनुकूरो न्यायक्चिारः । तदेतादिचारक्रिधायकं वाकयं (नयः । न चायं पथः छकेन गृहीतः । सदेहपगरहेणवाथंत्तपगरहपरतीतेः । ब्ह्मविचार्‌त्मकन्या- निणायः शासमनरम्यमारम्ये वेति प्रदेहः | पवेत्तरपकषयुक्तिद्वयं सर्वत्र संदेहे नमूतेयम्‌ । तत्रानारम्यमिति तावत्पा्म्‌ । विषयप्रयोजनये रमावत्‌ । संदिग्धं ¦ विचार्य विषयो भवति | ब्रह्म त्वादिगधम्‌ । तथा ¡हि तत्कि ब्रह्माकारेण सदि. 7 आत्माकारेण वा | नाऽऽ्यः | ५तत्यं ज्ञानमनन्तं ब्रह्म ” [तैति० २।१।१ यादिवाक्येन बरभाकारस्य निश्चयात्‌ | न द्वितीयः | अहप्रत्ययेनाऽऽकारस्यापि श्यात्‌ । अध्यस्तात्मविषयत्वेन भ्रान्तोऽदप्रत्यय हति चेन्न, अध्य।सानिरूपणात्‌ । (४कायतद्वरुद्रस्मावयेोजेड। नदयोदेहात्मनो; शुक्तिकारनतवद्न्योन्यतादात्मया- प न निर्पयिषु शक्यते । तस्मद््रान्ताभ्ा श्रुत्यहुपत्ययाभ्यां निध्रितस्यापदि- वति (वेचारस्य विषयोऽस्ति | नापि प्रयोजनं प्रथामः | उक्तमकरिण ब्रह्मा ने निश्चतेऽपि मक्त्यद्‌र।नात्‌ । तस्माद्र न विचारमरहतीति चाखमनारम्भणीय- पूप ¦ । अत्रोच्यते-- शाखमारम्भणीयं विषयप्रधोननतद्धावात्‌ । श्रत्यहपर प्रतिपत्या सुदि मह्यात्मक्स्तु । ^ अयमात्मा ब्रह्म ” [बृह० २ | ९ | ` । इते श्तिरन्गं॑बरह्माऽऽत्मत्वेनेष्षदाति । अहं मनुष्य इत्याच्यहवुद्धदेहा- (दत्म्याध्यासेन।ऽऽत्मानं गृह्णाति | अध्याक्षस्य च ुर्निरूपत्वमल्काराय १ अ ~~ +~ == ¬ "नन ` क = क र~ णी ^ जयते ब्रह्मभिङ्घापा--बः पु०अ० १ पा १अ१यू* १। ६६४ भीमरसायणाचायविरषितमापयसवेत-~ [अप०९य्‌] तस्मा तपेदिगपं वसतु विषयः । ततिश्चयेन च मुकतिर्तणं प्रयोजनं शरुत्या ददे च प्रापिद्धम्‌ । तस्मा्रेदान्तवाक्यक्चिारमुखेन(०) ब्रह्मणो विषाराहेतवाच्छामारममणीव ति १ मिति पिद्धान्तः। विचारो हि लक्षणप्रमाणाभ्यां वस्तुत्वनिणेयावधिकः । रक्षणं च ततैव विन्तितम्‌- “लक्षणं बरह्मणो मास्ति किंवाऽप्ति नहि विधते | जन्मदिरन्यनिष्ठत्वात्सत्यदिश्चाप्रपिद्धितः ॥ ब्रह्मनिष्ठं कारणत्वं स्याहछक्षम सखग्भुनगवत्‌ । लौकरिकान्येव स्त्यादीन्यखण्डं लक्षयन्ति हि ॥ यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्यनत्यभिपति दान्ति | तदिजिन्ञासस्व | तद्रह्यति"' | तैत्ति ०६३।१। १] इति । “पत्यं ज्ञान. नन्तं तह्य") [ तैत्ति २।१। १] इति च वाक्यदभयं :विषयः | प्रयन्ति प्रिया णानीत्यरथः | अत्र श्रुयम,णं ब्रह्मलक्षणं घ्रटते न घटते वेति संशये न घटते । त हि किं जन्मादिकं बह्यलक्ष्णमुत सत्यादिकम्‌ । नाऽऽद्यः । तस्य जगन्िष्ठतवेन कर. सबन्धामावात्‌ । द्वितीयेऽपि खोकभरसिद्धसत्यज्ञानादिभ्वीकारे मिन्नाथत्वादखण्डं तर. न ्ध्येत्‌ । अप्रपिद्धस्य॑तु सत्यदेलेक्षणत्वमयुक्तम्‌ । तस्मात्तटस्थरक्षणं छह. क्षणं च न वियते । अत्रोच्यते-- नन्मादेरन्यनिष्ठत्वेऽपि तत्कारणत्वं ब्रह्मणि कलः नया नद्धं तरश्यलक्षणं मतरिप्यति । यो मुनंगः सा स्षगितिवत्‌ | यज्गता रणे तहूदयेति कल्ितेनापि षम्ठनो रक्षयितुं शक्यत्वात्‌ | मितताथानामपि पिव भ्तृनामात्रादिरब्दानमिकेवदत्तपथवप्तायित्वे यथा न विरोधः, तथा लोकिदभि ्ना्वाविसत्यादिशब्दानामखण्डब्रह्मपयवत्तायितव स्वरूपरक्षणतिद्धिरितयुमयमुपपत््‌ । तट्धक्षणोपप।दनाय वेदकतृत्वं तत्रैव +चिन्तितम्‌- न कं ब्रह्म वेदस्य पवा कतुं न कत तत्‌ । विषप नित्यया व। चेत्येवं नित्वत्ववणेनात्‌ ॥ कर्तृनिः्पतितादुक्तनित्यत्वं पुवेपताम्यतः । सरवोवमासिवेदस्य कतैत्वात्सभविद्धषैत्‌ ॥ [त । + ्षाह्लयोनित्रा्- १ सू० अ० ११ा० १अ० द पू० ६ वणैकम्‌ १) क + ~ ^ ~~ न । 1, ५ 1 १क. स, द. त्द्‌ । ९१, ६, ११०६७ "शयो त । ४९. ° १.। एक क । एकाक लक्षत ~~ =+ > ~ । [्रा०९अनु ° १] कृष्णयजुरवेदौयं प त्िरीयारप्य षम्‌ | ६६५ ५ अस्य महतो भूतस्य नेः्ितमेतचदमेदो यनुद पतामवेदः " ( वृह० २। | १० ) इति वाक्यं विषयः । यदृग्बेदादिकमप्ति तदेव तस्य प्यिद्धस्य ब्रह्मणो निश्वास इवप्रयत्नेन सिद्धमित्यथेः | बरह्म वेदं न करोति करोति वेति र॑ हः | न करीति, वेदस्य नित्यत्वात्‌ । वाचा विरूप नित्ययेव्येतसमिन्मन््रे विलपति देवता बोध्य नित्यया वाचा स्तुतिं प्ररयत्येवंप्राथ्यते | नित्या वामृगादिवेद्‌ एव | “अनादिनिधना नित्या वागुत्सृष्टा स्वय॑मवा । आद्‌। वेदमयी दिन्या यतः सवः प्रवृत्तय; ' || इति स्मृतेः । भतो न वेदत ब्रह्मेति प्राते ब्रूमः-- बहम वेदस्य करत भवितुमर्हति । कृतः । निश्वपितन्यायनभ्रयन।त्पत्यवगमात्‌ । ^'तस्माच्ज्ञात्सग्हुत क्वः सामानि जज्ञिरे” एति प्वय्ञेहयमानाचज्ञशब्दवाच्याद्रह्मणो विस्पष्टमेव वेदोत्प्तिश्रवणाच | अप्रथ. लोत्त्येवा्थ वुदूध्वा रवितेः कालिदाप्तादिवाक्यैवरक्षण्यादपौसषेयतवम्‌ | प्रतिम एवम्यनात्पत्तः प्रवाहरूपेण नित्यता । सवेनगद्भचवस्थावमाकतिवेदकरत्वनिरूपणेन र्मणः सवन्ञत्थं निरूपित भवति !? | लक्षणमुपपाद्याऽऽगमम्यवस्थापनं तत्रैव चिनितम्‌-- ४८अस्त्यन्यमेयताऽप्यस्य किंवा वेदैक्रमेयता । परटवत्िद्धवस्तुत्वाद्रह्मान्येनापि मीयते ॥ खूपटिङ्गादिराहित्यान्नास्य मान्तरयोग्यता । तं त्वोषनिषदेत्यादौ प्रोक्ता वेदैकमेयता ॥ ८ तं त्वौपनिषदं पृहपं एच्छामि '' इति श्ञाकरयं प्रति याज्नवल्वयेनोक्ते वाक्ये प्रह्मरुपस्य पुरषस्योपनिषद्वे्यत्वं प्रतीयते । तद्वाक्यं विषयः । तत्र ब्रह्मणः प्त्यक्ता- वम्यनमस्ति नवेति संशयः । पृवेपक्षस्त॒ विस्पष्टः । रूपररसाचभावानेद्धिययोभ्यता | रङप्ताटर्यादरा।हेत्याचच नानुमानोपमानादियोग्यता | उपनिषत्स्वेवाधिगम्यत इति युपपत्या ^ नवेदवि मनुते त बृहर्तम्‌ “ इत्यन्यानेषधश्चत्या च वेदेकमंयत्वम्‌ | 1प्यकारनन्मादिसूतरे--““श्रस्यादयोऽनुमवाद्यश्च यथापतमवमिह प्रमाणम्‌ '” इत्य- पमयत्वमङ्गाक्ितमिति चेत्‌ । बादम्‌ । प्रथमतः श्रत्यैव प्रमिते ब्रह्मणि प्रश्वादनुवादरू गानुमानानुभवयेोरङ्गीकारात्‌ | अतो वेदकमेयं बरह्म” । -----------------~-=-=----~ --- -~ ~~ --- = ^--~=~----* ----- --------- ~ ्र० स० अ० ११० १अ०३ स० ३ द्वितीय वणकम्‌। ४ ४ चः = १ +~ ---~ ~ = ~~~ ~~ ~~ -~ -~~ ~+ = "न ~ ~~ ~~ , ~~~ “~ ~----= ~ ~~~ ~ =+ = ~ -~--^~ < - ~~~ ~ ष भ र „4 _ ) १, सरथः । २क. ण. ध. ठ. प्येत्यमििः। ३. ततः। ४ छ, दत्तौ चथ। प पिच।रितम्‌ । ६ व, `सादिराहित्याने ज्व ६६६ ्रमतसायणाचायैविरवितेभाष्यसमेतप्‌-- पाभ वदस्य तु ब्रहप्रमाणत्वं तत्रेव # चिन्तितम्‌ -- 'वरेदान्ता; कतदेवादिपरा ब्रह्मपरा उत । अनुष्ठानोषयोगित्वात्कन्नादिप्रातिपादकाः ॥ मिन्नप्रकरणालिद्धषट्काच ब्रह्मबोधकाः । सतति प्रयोननेऽनर्थहानेऽनुष्ठानतोऽत्र किम्‌ ॥ (७ सप्ठौ विषयसंदेहौ | जीवप्रकाशाकवाक्यानि कतृपर।णि त्ह्पकाराकवाक्याग तापराणि सृष्टप्रकाशकवाक्यानि साधनपराणि । तथा सति वेदान्तानामनु्ठनोपयोग भविष्यति । ब्रह्मपरत्वे त्वनषठानाप्तमवानिष्प्रयोजनत्वं स्यात्‌ । तस्म्ेदानताः कत पताधनप्रतिपादकाः । अग्रोच्यते-- ब्रह्मपरा वेदान्ताः । कुतः । भिननपरकरणपमितान , कश्रोदिप्रतिपाद्कतया करम॑श्ेषत्वासमवात्तात्पथनिश्चयेवरिद्गषदुकैन रह्मपर्‌त्वपभवाच = ग (- (^. लिङकषय्‌कं च पूवोच।यनिरूपितम्‌-- { क 1. 8 ड ४ ८८उपक्रमोपसंहारावम्यासोऽपूवता फलम्‌ । अभेवादोपपत्ती च लिङ्गं तात्पयनिश्चये "' | इति । \/ सदैव सोम्येदमग्र आसीत्‌ ? इरयुपक्रमः । ठेतदात्म्यामेद्‌ सवै तत्त आत्मा तच्त्मसि " इत्युपसंहारः । तये त्रषठविषयत्वेनकरूप्यमेकं ठिद्ग्‌ । भा त्वमपरीत्युक्तिरभ्यासः । मानान्तस नवगम्यत्वमपुवैत्वम्‌ । एकविज्ञानेन वेमि फलम्‌ । पूषटिस्िति्रलयपरे्नियमनानि पञ्चामेवादाः । दादिद््टान्ता उपपतत 3 इ ४ | एतैटिद्खहयपरत्ं निश्चेयम्‌ | न चानुष्ठानमन्तरेण प्रयोजनाभावः । ना ए ६ दाषिव बोधादनयंनिवृततेः समवात्‌ । वेदान्तानां विधिपरत्वाभावस्तत्रेव+ चिन्तितः-- ('प्रतिपरसि विषित्सन्ति ्रह्मण्यवसिता उत । दा्ञतवात्ते विधातारो मननादेश्च कीतेनात्‌ ॥ नाकर्तैतन्त्रेऽस्ति विधिः शाश्चत्त शंसतनादपि । मननोँदिः पुरा बोधाद्रहमण्यव(पितास्ततः । £ (~ प्र एकदेशी मन्यते त्रह्मपरत्वेऽपि वेदान्ता न ब्रह्मण्येव प्यैवस्यन्ति । । ------ ~ क गी न न न ~ ~ ~. ~~~ ~^ = * तत्त समन्वयात्‌- त° सु° अ० १ पार १ अ० ४ स” * प्रथमं वकम पा १अ० ४ सू० ४ द्वितीयं वकम्‌ । [ ~----- १।4 क त = „~~ ------~ --~ „~ ~ ~= ~~~ ~~ ~~~ ^> ~~~ „. ~~ - -~-- -- न्ध क -- --- ~ - क ८ * 7 | ५ 8, | १, "हे । ९१०. शरण । ३ष. निर्भयम्‌ । ४ ष, शाएनादध । =, 9८ ^ (भा ०९अबु° १] = ृष्णयज्ुदीयं तेत्तिरीयारण्यकम्‌ । ६६७ पारक्येण ब्रह्मतत्त्व प्रतिपाद्य पश्चादेपराकप्रातिपातति विदधति । तथा सति वेदान्तानां शरापरनाच्छलत्वमुपपद्यते । कंच ^ श्रोतत्यः '' इति श्रवणं शाब्दज्ञानात्मकं विधाय ५ म्म्तव्यो निदिध्यापेतव्यः `” इत्यनुभवक्ञानात्मकं मननाषकं स्पष्टमेव विधीयते | तसा्यतिपत्तविधातारे वेदान्ता इति प्राते बरूमः--न प्रतिपतर्विधिः मवति । कर मकमन्यथा कतुंमशक्यत्वेनाफुरषतन्त्रत्वात्‌ । शाल्ञत्वं तु नानेयकषासनादेव निय तम्‌ । पिद्धवस्तुशंसनेनापि तदुपपत्तेः । न चं शब्दज्ञाने जाते पश्ादन्‌भवात्मकं मन- नादिं विधीयत इति वक्तु॑युक्तम्‌ । दरमस्त्वमप्रीतिवच्छन्दस्यैवापरक्षानभवननक- तन शाब्दबोषात्पुरेवासंमावनाविपरीतभावनानिवृत्तये व्यापाररूपस्य कर्तृत््रस्य मन ण (प नदरविधानात्‌ । तस्मात्तत्वमसीत्यादया वेदान्ता ब्रह्मण्यवापिताः "” इति । योऽयं वेदान्तमुखेन ब्रह्मतेत्त्वनिणेयफल्को विचारः सोऽयं तद्विनिन्नापस्वेलयनेन वाक्येन विहितः । शाखान्तर्‌ऽप्यय विधिः श्रयते-““ श्रोतन्यो मन्तव्यो निदिध्या- मित्य: " इति | तदर्थं एवं स्मर्यत- (श्रोतव्यः श्च॒तिवाक्येम्यो मन्तव्यश्चोपपत्तिभिः | मत्वा च सततं ध्येय एते दशेनहेतवः ” ॥ इति । पुराणेऽपि पठ्यते-- ^तुत्र तावन्मुनिश्ष्ठाः श्रवणं नाम केवलम्‌ । उपक्रमादिभि्ङ्खैः शक्तितात्पयैनिणेय सवेवेदान्तवाक्यानामाचायैमुखतः प्रियात्‌ । वाक्यानुग्राहकन्यायशीटनं मननं भवेत्‌ ॥ निदिष्याप्तनमेकोभ्यं श्रवणे मननेऽपि च | उत्पत्तावन्तरङ्खं हि ज्ञानस्य श्रवणं बुधा; ॥ तटस्थमन्यग्यावरृत्य। मनन चिन्तनं तथा । इतिकरतम्यकोधिस्थाः श्ञानितद्‌(न्त्यादयस्तथा " ॥ इति | एतान्येव श्रवणमनननिदिष्याप्तनानि कहोटन्राह्मणे पण्डित्यनास्यमोनराब्दैन्यव- हय विहितानि--“ ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठत्‌ । बाल्यं च पाण्डित्य प नावद्याथ मुनिरमोने च मौनं च निर्विद्याथ ब्रह्मणः '' इति । निव्द्य ननःशषण पाया तरितयानुषठाना द्व ब्ह्स्वरूपत्वाविभावाममुख्यत्राहमणो भवतीत्यथ मननपिगुक्तधीडुद्धिपरेण बाल्यश्चब्देन मननमुपलक्ष्यते । नक =~~~-~---~ ---------~----~~-~----~- ~ -- म्तः ग. णे श्ष्दुः।२ढ्‌,तु।३क.ष. ड राब्दक्ञने। ४ ख. “थ तृतीयाः । ६६८ ्रीमत्सायणाचायेविरवितभाष्यसमेतम्‌- परम्प धीशुद्धिपरण्व च तृतीयाध्यायस्य चतुथपादे* चिन्तितम्‌ -- (“नास्य वयः कामचारो धीडद्धिवो प्र्िद्धितः। वयस्तस्याविधेयत्वात्कामचारोऽस्तु नेतरत्‌ ॥ मननस्योपयुक्तत्वाद्धावहुद्धि विवक्षिता । अत्यन्तानुपयोगित्वा द्विरद्धत्वाच्च न द्यम्‌ ॥ ५५ बाल्येन तिष्ठापेत्‌ " इत्यत्र बारस्य भावो बाल्यमिति प्रसिद्धया वयो भ्‌। थ तस्य विष्यनहैत्वम्‌ । तहि बालस्य कर्मेति व्युत्पत्या कामचारव दाम सप्थँऽपि न ्घीङ्द्धिनौल्यमिति प्रापे ब्रुमः--पाण्त्यमोनाख्ययोः श्रवणनिदिध् सनयोमध्ये मननं विधेयत्वेन श्रुत्या विवक्षितम्‌ । तस्य च भावुद्धिसुपयुक्ता । रणै षमान।वमानादिदोपग्रप्तत्वेन बहिष्प्रवेत्ति मपारत्यजञ्य मन्तुमक्क्यत्वात्‌ | बालस्य केपी व्युत्पत्तिस्तु बहेच्छचारे भावहद्धौ च समाना | वयःकामचारो तु मननस्यात्यना नुषयुक्त प्रत्युत विरोधिनौ मूढस्य बहिपप्वत्तस्य॒वा मनसो मननविनाशकावा्‌ तस्माद्ध(वहद्धिरेव बास्य नेतरदुमयम्‌ '' | मनित्वस्य विपिकल्पनं तत्रव+ चन्तितम्‌- ८८अवियेय वियेयं वा मौनं क्रं न विधीयते । पराप्तं पाण्डित्यतो मोन ज्ञानवाच्युमय यतः ॥ निरन्तरज्ञाननिष्ठा मौनं पाण्डित्यतः प्रथक्‌ । विधेयं तद्धेद दृष्टिप्राल्ये तन्निवत्तये ॥ कृहोटब्राह्यगे श्रयते--“'तसमाद्राद्यणः पाण्डित्ये निर्विद्य बल्येन कष्ठ वास्यं च पाण्डित्यं च निर्विद्याथ मनि; " इति । अस्यायमथेः । यस्माद्रह्मावः पप पुरुषाभस्तस्मा द्र्य बभूपरुपनिषत्तापयनिणेयरूपं पाण्डित्ये नि 'हेषण पपाच १९ नरीरागद्वेषत्वेन युक्तोऽपमावनानिराकरणाय युक्तीरनुचिन्तयन्नवस्थातुमेच्छत्‌ । ¢ पाण्डित्यबाल्ये निःरेषेण स्ेपाद्याथ मुनिरिति । तन्न भवेदिति विध्यश्रवकणामुति विधेयम्‌ | न च विधिः कल्पयितुं शक्यः । षाण्डित्यश्न्देन प्राप्तस्य पन्य त्वामात्‌ । पण्डितस्य विदुषो मावः । पाण्डित्यमिति ज्ञानवाचकोऽयं शदः | रि मुनिशब्द्‌)ऽपि मन ज्ञान इत्यस्माद्धातास्तन्निष्पत्तः | तस्मात्रापत्य मौनस्य त 8 अनाविष्कुवेन्नन्वयात्‌-्र०्स्‌° अण ३प्‌० ४अ० १५ ण ५० | 4 सहकवितरपर पक्षेण ततीय तत्वतो विध्यादिवत्‌--्र° स॒° अ० ३ पा० ४ अ० १४ सू० ४५। इ र ~~~ १४५, \॥ [अ = । ११. ण्त्॑त' | २ ग. श्थ्याये च ३. थान। ४८. योम वृत्तिं प०।६ग.व स्स्तलुभाः।५ स तन ।८ग. क, बःस्यव । न्क [ा०९अब्‌ ०१] हृष्णयजैदीयंतेततरीयारणयकम्‌ ६६९ नमिति प्रपत ब्रूम पूर्वोक्तस्य पाण्डित्यप्य एनमुनिरब्देनाभिधने प्रयोजनाभा तिरन्तरज्ञाननिष्ठापुवोर्थो मुनिशब्देन विवक्षितः । ततकिषठिदितिपदानुवृस्या विधि भते | असि च ज्ञाननेरस्त्येण प्रयाजनम्‌ । एबहभेदवासननावाश्षितस्य तनिवृ््यथ- वत्‌ | तस्मानिदिष्याप्ननात्मकं मौनं विधेयम्‌ '' | यथोक्तश्रवणाद्यावु तश्चतुथाध्यायस्य अ्रयमपाद चान्तता-- (“श्रवणाद्याः सक्ृत्कायो आवृत्या वा सकरयतः | शाच्रा्स्तावता तिष्येतप्रयाजादौ पङ्तकृते ॥ आवृत्या दशनान्तास्ते तण्डुलान्तावध।तवत्‌ । दऽ सेभवत्यथं नादृष्टं कटप्यते बुधैः ॥ ^ पक्रतकृते कृतः शाक्यः" इतिन्यायेन श्रवणादीनां प्रयीजाद्धिविूकृदेवा- ष्ानपिति प्रापे व्रमः-उक्तन्यायस्यादृष्टफटविपयत्वादत्र ब्रह्मसराक्षात्कारक्षणस्य छषटफटस्य सतमवात्‌ । “दृष्टे सभवत्यदृष्ट न ॒कर्पन्‌। यम्‌ इतन्या यनावघातवत्फल- िद्धिपयन्तं श्रवणाद्या अववतेनीयाः'' | आवृततेन त्रिचारादिना यतो वा इृत्यादिरक्षणक्षितं व्रह्म साक्षात्क्रियते । तसिश्च टक्षणव।वये यत इत्येतासिन्पदे यदित्येतत्प्ातिपाधकं सवैनामत्वेऽपि जन्मादिपनिषि बहात्तदपोक्षितं कारणत्वं त्ते । तत्र प्शचम्यां उपादानाधत्वे निमित्तं ब्रह्मम्यातिरिक्तम येत | तनिमित्ता्भत्वे चोपादानापेक्षेति चेन्न | उपादानाभत्वात्‌ '“ननिकतुः प्रकृतिः" “हेतौ च इति सूत्द्येनोभयत्र पञ्चमीतिधानात्‌ | ननु यतां जायन्ते तद्रत्यत्‌।वत॑व रक्षणसिद्धौ स्थितिप्रहयश्रवणं व्यमिति चेन्मैवम्‌ । =वुविन्दवत्केवटं निमित्तत्वं युदधितुं स्थितिहेतुत्वम्‌ । तन्तुसेयोगवस्केटमप्तमवापित्वं॑व्युदसनितुं दयहेतुत्वम्‌ । ततो जन्मस्थितिल्यर्निमितापतमवा्युपादानत्वाति सिध्यन्ति | ननु मूतानामुत्त््यदशं गद्धोतिकानां भृतकारयत्वान्न ब्रह्मोपादानमिति चेन्न । मृतोत्पत्तरागमापिद्धत्वात्‌ । अपति पृथिवी सन्त्याप इत्येव मतानां सदनुरक्तत्वेन प्रतिमाप्रात्पद्रस्तु भूतापादानम्‌ । च वतु ब्रहम | भौतिकोत्पत्तौ भूतानि मृदः पिण्ड इव ॒सतोऽवान्तराकस्ारूपाणि । उपदान तु मृदिव स॒द्रस्स्वेव । सन्टः सच्छरौरामेत्येवं सदनुरक्तत्वतव भातकाना वतिभःपात्‌ । यथा प्राकृतानां प।मराणां दग्धतन्त्वनरक्तस्य पटस्य तन्तव उपादान त्‌ । आकाशकालाद्य उत्पद्यन्ते विभक्तत्वाद्घटरार।वादिवत्‌ । इत्यव ॒तान्नत्यत्व- ~------ ---~---~-~----~ * आव्रत्तिरसकृदुपदेशात्‌- बर ° ख० अ० ४ पार १अ०१्‌०१ । ^ ६९ चिन्म्‌ । एषया्यां हेत वेतिसृत्रानुपलब्धेः । ` अथव हेतौ चेतिरब्देन हेतावितिस्म्यन्तपद्‌ल्रततयुक्त [माषा गुणेऽन्नियामितिभृत्रसुपलक्षणीयम्‌ । = पटकारवत्‌ । १ख. न प्बहद्‌। भः । २ग्‌.घ. म्प्राञअपा | ३ ग. पेक्षते । ग्ब ६७० भ्रीमस्सायणाचा्ीविरवितभाष्यसमेतम्‌-- [पपा०९अ, 8 वादिन प्रति प्रयोत्तम्यम्‌ । सृञ्यस्य सवेजगतो विनित्रत्वात्‌ । तदन्यधानषष सष्ट्रह्णः पैजञत्वं सर्वशक्तित्वं च िभ्यति । न हि विवित्मरसादभिवन क्तिभ्यां विना तनि्मतृत्वं कस्यनिदृदष्टम्‌ । यद्यपि निरिन्दियनक्षणः सवैवसुका्, रणानि भरलक्षप्रमाणानि न सन्ति तथाऽपि श्रुतियुक्तिम्यां सवजञत्वमम्यपेयम्‌ | ५६ सज्ञः स्वित्‌ " इति श्रुतिः । युक्तेशैवं दरटव्या- सर्वविषयाकौरधारिषु मृषा त्णिमेषु प्रतिविग्बितं चैतन्य स्वानुभव इत्युच्यते । तस्य च विषयैरा्यािकाष द्रमानसर््ञानं तावत्सिद्धम्‌ । अतीतविषयाणां तदवच्छिल्मायावृत्तीनां च कृ तत्सस्कारा अस्मदादिवदतीतविषयाः स्मृतिरूपा मायापरिणामा भवन्ति | तह तिनिभ्बितानुभवेनातीत्वंज्ञानमपि सिध्यति । तथा ष्टः प्रागपि सक्ष्यपाणपदाषौष रणस्य कुलालादिषु दत्वादागामि सवै्ञानमपि स्वमायापरिणामवशास्तिभ्यति । तप्र क्तं सवेजञतवम्‌ । सवैशाक्तयशच श्रृतिस्मृतिप्रषद्धाः । ^ पराऽस्य शक्तिविषि ' इति श्रुतिः । (“शक्तयः सर्वभावानामचिन्लज्ञानगोचराः । यतो हि ब्रह्मणस्तास्तु सगीद्या भावशक्तयः `” || इति स्मृतिः। शशस्य सर्वशाक्तत्रै्णो जगजन्मादिकारणत्वं रक्षणम्‌ । जन्मादे्मगनिषठतेऽी तत्रतियोगिकः्य कारणत्वस्य ब्रह्माणि वतेमानतया रक्षणत्वे संमवति | ११ कियावेदयात्मकत्वदूपस्य कारणतया लक्षणतया प्रकृष्टप्रकाशश्न्द्र इयादाकि छव स्वरूपान्तमावि ब्रह्मणः वूटस्थत्वस्य हीयेतेति वाच्यम्‌ । काकाश्रयत्ववदौपाधिकतेन त स्थत्वात्‌ । काकवन्तो देवदत्तस्य गृहा इत्यत्र काकाधिकरणत्वं न गृहेऽभभवी। काकरगमेऽपि गुरैकदेशभङ्गुद्धयभावात्‌ । अतो गृहस्य काकरावस्यानोपायिकषतः त्काकाथिकरणत्वं यथा तटस्यरक्षणं तथा जन्माञुपाधिकषमकारणलं कट णम्‌ | तस्य च टक्षणस्य मिथ्यात्वान्नद्वितहानिः । यः सप॑ःस एजनुयद्रनं ¶ शक्तिरस्य मिथ्यामूतोऽपि सर्पो रजतं चाऽऽ्धयापिकतजन्धवशचथा एवनोरणं पष कारणस्वमपि लक्षणं भविप्यति । कारणत्वेऽपि ह्मणो ऽथिष्ठानमात्रलादधिकाे मष | एव प्रयोनकत्वान्नापङ्गत्वहानिः । सवेस्िञ्जगति सत्ताभफूत्योकार रह्मण।2॥॥ | त्वाद्िक्रिथमाणत्वाकर.रेण मायाया अप्यनुगतत्वादु भयं मिटित्वोपादूनम्‌ । 9 गुणप्राषन्यविवेके विवकानुततरेण द्विप्न्यायो वा शक्तिशातिमन्याय वि नरोप्यन्यायो वा योजनीयः । यथा सूतद्रथनिरितरज्जवा पयुक्तं एष! „ ~ नमविनोपादान तथा जगतो ब्रह माया चेत्युभयप्रधान्ये केचिदाहः । न मन्यन --यथा शक्तिमानभिहतीत्यत्र॒ शकतेदोहनिवाहकतवेऽप रि | ----------------- ~ 9 | ४ घ, मत. सति । १. भरोः। रल. पापु । रग ण्तेम ~~ -------- ------ ~~ ० म ~ न ~ प्०९अतु० {] = इृष्णयजुरेदीयं तेत्तिरीयारष्यकमू | ६७१ नः प्राधान्य तथा मायाया शक्तेत्वेनोपसर्जनत्वाच्छत्ति मता ब्रह्मण एव प्राघान्य- मिति । अपरे तवेवमाहुः-- यथा रउनुष्यतिरकेण सपर्य शरीरामविऽपि भानतिकारे (उनतिरस्कारेण व्यवहियमाणतया सपश्रायान्यं तथा मायायाः प्राधान्यमिति | स तपोऽतप्यत । स तपस्तप्तरा । इति कृष्णयजुर्वदी यतेत्तियीयारण्यके नवमभपार्फे प्रथमोऽनुत्राकः ॥ १ ॥ अथ द्वितीयोऽनुवाकः । अनन ब्रह्मेति व्य॑ननात्‌ । अन्नाद्धयेव खसिि- मानि मृतानि जायन्ते । अन्नेन जातान जीवन्ति । अन्ने प्रय॑न्त्यभिसंविशन्तीतिं । पर्वेथाऽपि श्रूयमाणं जगत्कारणत्वं मयापि शेष्टस्य ब्रह्मण उपपन्नम्‌ | नगत्का- रणत्वरूपेण तटस्यरक्षणेनोपटक्षितस्य ब्रह्मणो विज्ञाने विचार पाधनभित्येवं श्रतवतो मृगी प्रथमपयाये सपत्नं निश्चय ददायति- स तप इत्यादिना | तपःशबेनाऽ5. श्रमचतुष्टयधमां वकेवक्ितः । तस्य ब्रह्मन्न नहतुत्वात्‌ । अनोश्रमिधमश्य जपादेरपि तद्रेत यद्यपि निर्णीतं तथाऽप्याश्रमिणां घर्मऽतिप्रशचस्तः । तथा च बादरायणेन पत्रिम्‌--“ अतस्िवितरज्ञ्यायो लिङ्गाच्च ' (त्र० प° अ० ६ पा० ०३९) हि | आश्रमधर्मेऽपि तपःरब्द्‌; श्चतिरमृत्यो; प्रयुज्यते । ¢ तपो हि स्वाध्यायः ” इति ब्रह्मचारिधर्म; । ^ एतत्खल वाव तप इत्याहयैः स्वं ददाति '' इति गहस्थधर्मः | “ तेषा नानङनात्परम्‌ । इते वनस्थम्‌; | (“मनप्तश्चेद्दयाणां च द्यकाम्य परमं तप; | तज्ज्यायः सरवैधममेभ्यः स धर्म; पर्‌ उच्यते ॥ इति यतिधम॑; | तत्र स्वाध्यायेन तृद्यायबोधे प्रमाणं संपादितं भवति । दानेन विविदिषात्पद्यते। ५विविदिपनि यन्न दानेन ” इति श्रतेः । अनशनस्यद्धरियदपनिवारकतवं प्रापि दम्‌ । एकाम्यस्य साक्षादेव ज्ञानहेतुःवं ^“ रयत त्वग््यया बुद्धया ' ईत्यान्नातपम्‌ । भतः पम्मभगः स्वा यायपकमेका यखूप तपः कृतवान्‌ | तेनेकाम्येण युत्ता विचायं गगजन्मास्थातेटयहेतत्वटक्षणयोजनेनान्नरय ब्रह्मत्व नने।ब्धतवान्‌ । भृतेराव्दन द्थूट- दह्‌ वेवाक्षेताः | तेषामन्नादुत्पत्तं दीकश्रपतिद्ध्यातनाय ।हरब्द्‌ः | गन।सयाल्नता- तरपरात्पृकत्वेन शक्रराणितव्यतिरिक्तं कारण स्यावतोयतुमवकारः । ‹। अन्नात्पुस्षः "' श्या्रोतप्रततिद्धयथः खलुशब्दः । यद्यप्याकाद्घादिम्‌तानि सवरूपणान्नाननोतपद्य ते ॥ ॥ ६\त. वर, म; | यदू । २ कृष वर धृ" इ. त्मतव | ३ 7. &. शङ्करे 1 ६७२ भरीमर्स।यणाचायविरवचितभाष्यसमेसेद्‌- ॥ तथाऽपि देहाकारपरिणतानां तषां जन्मान्नाधीनमित्यन्नस्य नगद्धेतुत्वमम्परं तपःशब्देनोध्वैरेतसामाश्रमाणां धर्मों विव्षितः | ५।अ तेषां सद्धावस्तृतीयाध्यायस्य चतुथपदेकविन्तितः-- “धनस्त्यध्नरेताः किंवाऽ्ि नास््यप्तावविधानतः | वीरघातो विधेः क्लपतावन्धपङ्गवादिगा स्पतिः ॥ अस्त्यपवविधेः वेटप५।२ह्‌ानभ्नेको गृही । अन्धाद्‌; एथगरक्तत्वात्छ्ठस्थाना श्रूयते वेषैः ॥ प्ौधिकरणे स्वतन््रमात्मविज्ञनमित्यक्तम्‌ । तस्य॒ चाऽऽसज्ञान्ोध स्वाश्रमे सुरमत्वादाश्रमसदधवशचिन्त्यते | त नासतयष्वरेता इति प्रा । कृ; | विभ्यमावात्‌ । छान्दोग्ये--““ तरयो धमस्कन्धाः । यज्ञोऽध्ययनं दानमिति पथम, | तप ८व द्वेतायः | ब्रह्मचायाचायतकुटवाप। तृप्तयः '' इष्यत यज्ञा्ुपरक्षिताई रथ्यस्य तपःशब्दूढ्तितवानप्रस्थत्वस्य ने्िकतरह्मचय॑स्य च परामरमा्नं गयो | न तु विपिर्परभ्यते । न चापृवथेत्येन विधिः कल्पयितु शक्यः | “ वरहा ब ए दवाना याञगमृद्राप्तयत ' इत्यग्नयद्धाऽनटक्त्णस्य गाहस्थ्यपारत्यागस्य निदिता ८ चत्वार्‌ आश्रमाः " इति रमृतिस्ु गाहरथ्यधमानाविङ्तान्धपङ्गवादििया भ प्यति । न ह्यन्धस्याऽऽज्यवेक्षणाद्युपेते कमण्यथिकारोऽस्ति । नापि पृञो्ि्रणः युपेते कमेण्यधिकारः । तस्माचक्ुरादिपाटवयुक्तस्याऽऽत्मज्ञानोपयुक्त उवी आश्रमो नास्तीति प्राप्त तरुमः--अम्तयध्नरेता आश्रमः । विष्यश्रवणेऽप्यपवधत कल्पयितु शक्यत्वात्‌ । न च रवारघरातदोषः । उत्सन्नाधिकगरहिविषयतवा्ररहयायः। यत्छन्धादिविषयत्वं स्प्रतेरुक्तम्‌ । तदस्तत्‌ । “ अथ एनरत्रती वा व्रती वाक्ञक्तो वाऽस्नातको वोत्प्रच्नाःऽभ्िरनभ्निको वा यदहरेव विरजेत्तदहरेव प्रतरनेत्‌ " ही्रि तानां गाहस्थ्यानधितानां परथक्सन्याप्ताविधानात्‌ । न च चक्ुरादिषाटवकाप्‌ मान्तरविधिः कल्पनीयः । जाव्राटश्रतौ परत्क्षविध्युपलम्भात्‌-५ ्हमचय पमण गृही भवेद्रहाद्वनी भृत्वा प्रत्रनेत्‌ ” इति । तस्मादस्त्याश्रमान्तरम्‌ ” । आश्रमाणामवरोहामावस्तत्रैव= चिन्तितः ८८ अव्ररोहोऽस्त्याश्रमाणां न वा रगात्स विते | वध्श्द्धय। वा यथाऽऽरोहस्तयैच्छिकः ॥ . श्त ब ० १८ * परामश अमिनिर्चोद्नां चापवदति हि-त्र° सू० अ० ३ षार ४ 8 कम्‌ १ । >< जायामरणेन न्रभिसत्सन्नामिः । पथेमेवापिपरिग्रहरहितोऽनप्निः । = त द्वावो जेमिनेरपि नियम।तटरूपाभवेभ्य त्र सु० अ०रषा०४अ १० मू० ४० । क) | । पि त १. इति! षा०९अ्‌ ०] दष्णयलुर्देदीयं तेत्तिरीयारण्यक्म्‌ | . ६७३ रागस्यातिनिषिद्धत्वाद्विहितस्येव धर्मत | आगोहनियमोक्त्यादेनोवरोरोऽ्ति शाश्चतः ॥ प्रचर्य समाप्य गृही भवेदृहादवनी मृत्वा प्रत्रनेत्‌ '' इत्याश्रमाणामारोहं इच्छा | धना यथा भवात तथा पारन्ास्याद्वाननस्ध इत्याद्यवर्‌।हाअपे क्ाचेद्रागवरात्कवित्पवां श्रमश्च द्धावशाच्च युक्त इत प्राप्त त्रूमः--रगस्तावेन्मथ्याज्ञानमृल्त्वान्निपिद्धः | न च परवशरमषरम्द्धा युज्यते । उत्तरौश्रमिणं प्रत्यविहितत्वेन धर्मत्वामावात्‌ | न हि ये येनानष्ठातुं शक्यते श्रद्धयते च प्त तस्य धर्मा भतेति। कै तर्हियो ये प्रति विहित प तस्य घमः । कैच “ तता न एनरयात्‌ " इत्यवराहानेषधनाऽऽराहो नियम्यते | न चाऽऽरोहवदरोहे शिष्टाचारो दरथते । तस्माननास्त्यवरोहः "' । आश्रमभ्रये प्रायश्चित्तं तन्ेवश्चिन्तितम्‌- (श्रष्टोध्वेरेतपो नास्ति प्रायश्चित्तमवास्ति वा | अद्शनाक्तेनास्तयेतद्रतिनो गदभः परशुः ॥ उपपातकमेभेतद्रतिनो मधुमांपवत्‌ | प्राय्ित्ताच्च सं्कार।च्छु्धियेत्नपरं वचः । नैषिकत्रह्यवयादृधवैरेतस््वं प्राप्य पुनः खीप्रद्घन श्रष्स्य प्रायश्चित्तं नास्ति | ““जारूटो नैष्ठिकं धम यस्तु प्रच्यवते एन; । परायधित्तं न प्रयामि येन दाध्येत आत्महा" | इति प्रायश्चित्तादशेनवचनात्‌ । “अथ यो ब्रह्मचारी च्ियमुपेयात्प गदम्‌ पङ्रामाल भेत! इत्यस्ति प्रायश्चित्तमिव्यच्येत । तन्न । तस्य त्रतिविषुयत्वात्‌ । उपएकुवाणाख्यो यो वेद्‌ध्ययनाङ्गतेन ब्रह्मचर्यबतमनतिष्ठति तद्धिषयमिदं प्रायश्चित्तवचनम्‌ । तस्मादु रतप्वाद्धएटस्य नाभि प्रायश्चित्तमिति पपत ्रमः--यथपक्रुवाणस्य मधुपाप्तमन्षणमुप परक्रमते प्रायश्ित्तपुनःसस्कारो व्रियते तद्वदुष्वेरतस्ता शप गुर्दाराद्म्याञन्यत्‌ ब्रह्मत्त- पपतम तत्‌ । न तु महापातकम्‌ । ततः प्रायधित्तातपुनःसस्काराच्च शुद्धिभवति | (९ महापातकेप्वपरिगणितेत्वेनोपपातक्रत्वमाश्ित्य प्रायाशत्तमुच्यत तद्यदर।नतरचनस्य श्र गातेरिति चेयत्नपरं तद्रकथमिते, ब्रमः । अत एव प्रायाश्चत्त न पयामर्याह्‌ | १ नाप्तीति |: प्रायश्चित्तं तुः गद॑मपडुरेव ब्रह्मच।रित्वस्य समत्वात्‌ | तथा कन्व स्नक्रयोरपर. भ्र. प्रायध्ित्त स्मथते-- “वानप्रस्था दीक्षाभदं कृच्छद्वाद्रारन च]रत्वा - = प ~ ---~ ~" ---- [1 = स * न चाऽऽथिकार्किमपि परतनाुमात्तदयोगत्‌-- त्र सू° अ०र पार अ०-११ स ४१ ॥ नन ----~~-~~ ~~ ~~ ~ -+ ८७, ह ~~~ “~ ~~ = १३ ल. तमाश्रः।, २क. ख. ड. येन सवनु । ३ घ. "सत्येव व्रात । ४क, रग इ. "व| न 1-५कृ-मन म यद्धि 1८ ध तवेत 79 1 ५ प. प११६१ । ८५ ६७४ श्रीमत्सायण।चायविरवितभाप्यसमेतम्‌- + महाकसं वथयेत्‌ । भिघुषनस्यवत्सोमवरद्धिवनम्‌? इति । कतवृद्धिवैनागापः प | रपि स एवः | ४ प्रायधिततेनाऽऽमुप्मिकमात्रशुद्ध सतत्रेव# दरिताः~- (रुद्धः शिषटेरपदेयस्स्याज्या गा दाषहानितः | उपादेयोऽन्यथा इद्धि: प्रायध्ित्तकृता वृथा ॥ आ.मुम्मिक्येव श्द्धिः स्यात्ततः रिष्टास्त्यजन्त्यम्‌म्‌ । प्रायधित्तादष्टिवाकंयादृश्ुद्धिस्त्वेहिकीप्यते ॥ प्वोकतपायशचित्तापादितश्ुच्यन्यधानुपपत्तया कृतप्रायश्ित्तस्य शिष्टैः पह व्यवहा स्तीति प्रपि नमः आमुष्मिक द्विसद्धविऽपि प्रायशित्तादशनवचनदिहिकराद्धय च्छि्िरेष न व्यवहार्यः" । एते्ाश्नमप लकविशेषपरारिहेतो : प्रवृत्तिरक्षणस्य तप्तो ज्ञानपाधनत्वामविि वृ्तिलक्षणस्थैकाग्रयादिरूपस्य तपसो ज्ञानहेतुत्वं तत्रैव+ चिन्तितम्‌-- ('लोकक।म्याश्रमी ब्रह्मनिष्ठामहेति वा न वा | यथावकारं ब्रहमव ज्ञातुमहत्यवारणात्‌ ॥ अनन्यचित्तता ब्ह्मनिष्ठाऽसौ कथैठे कथम्‌ । कर्मत्यागी ततो ब्रह्मनिष्ठामहेति नेतरः ॥ (त्रयो धर्मस्कन्धाः” इत्याश्रमानथिकृत्य “सवै एते पुण्यलोका मवन्ति" इत मानष्ठायिनां पण्यरोकफलमभिधाय ८ ब्रह्मस्थोऽगतत्वमेति ” इति माक्षपधनती ब्रह्मनिष्ठा प्रतिपाद्यते । सेय ब्रह्मनिष्ठा एण्यरोकक।मिन आश्रमिणोऽपि ्तमान्या | अ# मकमीण्यनष्ठाय ययावकार ब्रह्मनिष्ठायाः कत सुराकत्वात्‌ । न हि ट।ककरमी ऋ ! जानीयादिति नि्ेधोऽस्ि । तस्मात्सर्वस्याऽऽश्रमिणोऽस्ति ब्रह्मनिष्ठ प्रकरः ब्रह्मनिष्ठा नाम सरमैम्याप(रपरित्यागेनानन्यवित्ततया बऋहयणि समाधिः | न च शरे समवति । कमीनष्ठानत्यागथोः परस्परविर।धात्‌ । तस्मात्कमैत्यागिन एव ऋ निष्ठा " । ॥ तद्जगि।य॑ । पुनरेव वरुणं पितरपुपससार । अ५॥९ भगवो ब्रहेति । त दैवाच । तपस। बरह्म विरजित्रासत। तपो ब्रहेति । स तपे;ऽतप्यत । स॒ तध॑स्तप्त्रा ॥ हति दृष्णयजुर्वेदीयतेत्तिःो यारण्यके नवममपाठक द्वितीय > - द्विती योऽहुबाकः + १४ ए बहिस्तूभयथाऽपि स्मृतेराचाराच--त्र° सृ* अ० ३ प१।० ४ भ १२ सू० ४ ३ पार ४ व्ितीयधिकरणस्य दिय वकम्‌ ---------- पा० ४ द्ितीयायिकररणस्य द्वितय वणकम्‌ । ५ १, स 8" । | २। _ क , ¢ भग०दअत्‌ १] = दृष्णयजुवेदीयं तेततिरीयारण्यकम्‌ । ६७५ अथ तृतीयोऽनुवाकः । पराणो ब्रह्मेति व्यजानात्‌ । भराणाद्धरथेत्र खःकवि- मानि भूतानि जायन्ते । प्राणेन जातानि जीवन्ति । प्राणं प्रयन्त्यमिसंरिश्न्तीति । भप मूगोद्ितीयपयाये संपत निश्वयं दशेयति-तद्कायेर्यादिना । तत्पुोक्तमन्नस्य वत्वं विज्ञाय रक्षणद्तद्धावाद्हयापण ।नाश्चत्य तास्मन्नपरि वष्टो बुभत्सति संश्यवहशात्‌। पनरपि मन्त्पुरःसरं गुरुपुपससरेव न त्वालस्यं कृतवान्‌ । अपाशतष्टस्य भगोरयमा शयः । वाजसनेयिनस्तावदेवमामनन्ति- - “८ अन्नं ब्रहमत्येवमाहुः । तन्न तथा प्यति वा अन्नमृते प्राणात्‌ ' इति । अन्नस्य पृतिगन्धस्तत्कार्ये देहे स्पषटमुपटम्यते । िष्णुपुराणेऽप्यपती दशितः-- ५८ स्वदेहा्ुचिगन्धेन न विरज्येत यः पुमान्‌ । विरागकारणं तस्य करिमन्यदुपदिरश्यते'' ॥ इति | ्मादेहोत्पत्तिधयातिलयकारणस्याप्यन्नस्य तब्रहमत्वमयुक्तमिति । तस्योपृ्तननस्य भगो वरणः पूर्वोक्तभेकाश्यरूपं तप एव साघनत्वेनोपदिदेश । तस्य च तपसो ब्रह्मपाक्षात्कारं ्रयन्तरङ्गत्वागवक्षया तपो ब्रह्मेत्यभेद्‌ उपचारतः । सत्यज्ञानादिस्वरूपरक्षणवाक्येन ्युपादिष्टे सत्यागमप्रमेयत्वेन धर्माधभैवःपरोक्षमेव ब्रह्मावगम्येत । टेकाग्रयबुद्धया द्रुं शक्यमित्यभिपरत्य ब्रहमस्वरूपमनुक्त्वा वरुणस्तप१ एवोक्तवान्‌ | मगुश्रेकाग्यचैत्तन क्तं जगत्कारणत्वलक्षणं योजयित्वा प्राणस्य ब्रह्मत्व॑निशितवान्‌ । रेतरोयिणः णस्य देहोत्पत्तिनिमित्तत्वं व्यतिरेकमुखेणाऽऽमनन्ति- ८ न ह वा ऋते प्राणाद्रत पिच्यते यदवा कते प्राणद्वितः सिच्येत पयेन्न स्मवेत्‌ ? इति । कथिज्ीवो चिङ्गदे युक्तः स्वगान्नरकाद्र। वृष्टदरारेणाऽऽगत्यानेन सह एरुषं प्रविश्य रेतसा सह योषि. गभ यद्‌। प्रविशति तदा ते्रतस्त्वन्तःप्रविषठेन प्राणवायुना शो प्राप्य पिण्डादिक्रमेण दहमुत्पादयाति । प्राणाभवि तु देहं नोत्पादयतीत्यथः । यथोतपततिहतुतवं तथा जीवन वमपि कौषीतकिभिराश्नायते--" यावद्सिन्डारीरे प्राणो व्तति तावदायुः " त । प्राणोत्करान्तो देहस्य मरणे प्रसिद्धम्‌ । तस्मादुप।दानत्वाभावेऽपि जन्मादित्नित पनिमित्ततवात्पराणो ्ह्ञेति भगे निश्चयः । तद्िनाय॑ । पुनरेव वर॑ पित॑रमुप॑ससार । अधीहि भगवो ब्रह्मेति । त५ हव।च । तपसा ब्रह्म विजि्नासस्व । तपा 1 ~--------~-~---- न ‰७६ ्रीपत्सायणाचायोधिरवितभाण्यसमेतमू्‌-- (पपा ०९भ, ) | ब्रह्मेति । स तपोऽतप्यत । स॒ तपस्तप्त्वा । इति कृष्णयजुर्वेदीयतेत्तिरीयारण्यके नवमप्रपाठके तृतीयोऽनुवाकः ॥ २ ॥ अथ चतुर्थोऽनुवाकः । मनो ब्रह्मेति व्य॑नानात्‌ । मन॑सो हैव खलिि- = -मानि भूतनि जाय॑ते । मन॑सा नतानि १ (¢ जीवन्ति । मनः भयन्त्यभिसविशन्तीति॥ अथ तुतीयपयाये संपन्नं निश्चयं॑दर।यति-- तद्ज्ञायेस्यादिना । प्राणस्य जह लादरहमतवमयुकम्‌ | ८ प्रज्ञानं ब्रह्म ॒रिज्ञानमानन्दं ब्रह्म इध्यादौ ब्रह्मणश्च प्रतीयते । मनश्च ज्ञानशाक्तित्वाचेतनम्‌ । जन्मादिकारणत्वं लक्षणे च मनि ब्व यया पूर्वत्र गर्भे प्राणप्रवेशस्य दैहोत्पत्तिनिमित्त्वमुक्तम्‌; तथा प्राणप्ोऽं मनोधीनतय। तत्प्र्नोत्तरवाक्ययो राथवेणिकैरा्नायते-- ५ कथमायात्यकिन्पी' इति गाग्यस्य प्रभः | “ मनोङ्कतेनाऽऽयात्यस्मिञ्शरीरे " इति पिषलादसयोतप्र -मनोकृती . मनःकृत इदटरो देहं प्राप्स्यामीत्येवेविधो मरणका्छीनः क्प्रिे मनी "जायमानः पेकसप; । तेन ॒सेकस्पेन पूवदेहावप्तानजनितेन तत्रत्यः प्राणोऽिमः रीरे समायाति. । -अयमर्थस्तस्यामेव श्र॒तो विस्पष्टमास्नायते -“ दृद्धफ्ी सपयमानेयैचित्तस्तेनेष श्रणमायाति प्राणस्तेनपता युक्तः रहाऽऽत्मना यथापि हकरं नयति" इति । मरणकाले मनसि वृत्तय प्राप्नुवद्धिवौगादीद्िय पि -जीवो ` यस्िन्भाविदैहोचितप्रततयक्तो भवति तेन॒ माविदेहिषयजञनेन एत जीवः, प्राणमायाति प्राणप्रघानो भवति| सच प्राणस्तेनता माविदेहध्यनपक युक्त लिङ्गदेह सथ जीवात्मना सह संक्रस्पानु्रारणं छोकं प्रापयति | प दष्टान्तो वृषहदारण्यके समाम्नातः त्था तृणजढायुका तृणस्यानतं गवाम माक्॑ममाक्रम्याऽङत्मानमुपहरत्येवमेवायमालेदं शरीरं निहत्याविद्यां गमविचः माक्रैममाक्रम्याऽऽत्मानमुपसंहरति " इति । [यथा] तृणेषु सेचरन्त। नक्रा पि पराप्य प्रथमं मलेन तृणान्तरमवलम्ड्य तनः पृष्ठमागं टृणान्तरं नया जीवात्मा मरणकाले रवकीयत्वाभिमानपरित्यागेनेद्‌ वर्तमानशरीरमविध + चैतन्यराहित्यमापा् मनप देहान्तरं मावधित्वा इ्स्देहं लिङ्गः क देहान्तरं नयति । तस्मदि्विशिष्टः प्राणिनो मनसो जायन्ते । हिना ` ऋ १क.ख.ग., ३, ण्या प्रश्नो?! ध, °देहे चित्तव । $ ॐ. (~ @ पपा०९्अनु ०१] दृष्णयञुर्वदोयं तै्िरीयारण्यकम्‌ । ६७७ निनोपायस्य मनसा विचायं सेपादत्वान्मनप्तो नीवनहेहत्वम्‌ । उक्तरीत्या मनाऽ. ् न 9 ® मिमानरप्विगिन मरणाह्छयहे त्वं च । तस्माहकषेणसद्धावान्मनपो ब्रह्मत्वं निधितम्‌ । तद्जगायं । एनरेव वरुणं पित॑रमुषससार । अधीहि भगवो ब्रह्मेति । त\ होवाच । तप॑सा ब्रह्म बिि्गा- सस्व । तपो ब्रह्मेति । स तपे।ऽतप्यत | स तष॑स्तप्ता॥ इति कृष्णयजुर्वेदीयतेत्तिरीयारणके नवमप्रपाठके चतुथ।ऽनुवाकः ॥ ४ ॥ अथ पञ्चमोऽनुवाकः । विज्ञानं ब्रह्मेति । व्यजानात्‌ । विज्ञानादधरयव खि- पानि भूतानि जामन्ते । किङ्ञानेन जातान जीवन्ति । विज्ञानं भयन्त्यभिसेर्विकन्तीति | अथ चतुभपधाये तपन्तं निश्चयं दशेयाति- तष्िनायेत्यादिना । मनसशचकषुरादि- ककरणत्वेन कतृपरतन्त्रत्वान्न ब्रहमत्वं॑युत्तम्‌ । विज्ञानस्य तु कत्वं “विज्ञानं यज्ञ तनुते” इति स्पष्टमेवाऽऽश्नातम्‌ । तद्लकणं च तत्र सुलभम्‌ । कम्रा देहोतपक्तिहेतु- त्वात्‌ | “यत्कं कुरुते तदभिसंपद्यते । पण्यो वै पण्येन कर्मणा पापः पापेन? इत्यादिश्रुतेः । लोक्तिककृप्यादः कुत्वेन जीवनहेत्वं मरणकारणयुद्धाग्िवृत््या टय. ैतपवं च । तस्माहक्षणलक्षितस्य विज्ञानस्य ब्रस्त्वं युक्तम्‌ । तद्ज य॑। पुनरेव वर्णं पितरमुपससार । अधीहि भगवो त्र्येति । तर होताच । तप॑सा ब्रह्म विजेज्ञासस्व | तपो ब्रह्मेति । स तपे[ऽतप्यत । स तप॑स्तप्त्वा ॥ , इति ृष्णयनुर्वेदी यतेत्तिरीयारण्यके नवमप्रपठके पश्चम(ऽनुवाकः ॥ ५॥ अथ षष्टोऽनुवाकः। आनन्दो ब्रह्मेति व्य॑नानातु । आनन्दाद्धचयव खद्विमानि मृतानि जायन्ते । आनन्देन जातानि जीवन्ति । आनन्दं प्रय॑न्त्यमिसंविंशन्तीति । अथ पश्चमपर्याये सपत्नं निश्चयं दर्यति-- तष्िजगायेत्यादिना । कत्वस्य हेश कम्य ६७८ शीमन्स'यणाचायैविरवितमाप्यसमेतम्‌-- [पा ०९अब्‌१ त्मकत्वान्न विज्ञानस्य ब्रह्मत्वं युक्तम्‌ । किंचान्नादिविज्ञानान्तानां चतुणामपि न म तोत्पततिहेतुत्वमारित । आकाशादिमूतानामन्नादिम्यो मोकतकेम्यो जन्मापमवात्‌ | अ नदस्य तु छशरहितत्वात्स्वेरूपेण सव।भीष्टतया परमण्स्षायत्वादाकाशादेपवेभृा णत्वा ब्रह्मत्वं मख्यमेव संमवति । तस्याऽऽनन्द्स्य स्वरूपं छन्दोगा आमननि- ^ योवै भूमा तत्सुसं॑नास्पे सुखमस्ति भूमेव सुखम्‌ '” इति । द्वौ हि ष भमाऽस्पं नेति । तत्र बहोम॑वो भूमेति व्युत्परबाहुल्यात्मको यः पदाथै्तेव सृषं न तु भृश्न उपरितनेःस्पपदार्थ सुखमस्ति । भूमा ठु पुसं भवल्यव । तयोभूमाल्ये णमेदस्टतरेवाऽऽप्नात.- -“ यत्र नान्यत्पयति स. मुमा । अथ यत्रान्यत्पश्यति त ल्पम्‌ ” इति । अन्यो द्रष्टा स्वातिरिक्तमन्यददरष्टव्य परयतात्याद्यचिष्टया यक्मिक्रौ तपदाथ न सन्ति सोऽयमद्वेतपदार्थो भूमा । त्रिष्टीरूपं दवतं यस्सिज्ञगत्यस्ि तन दूस्पम्‌ । तयोभूमादपये ित्यत्वानित्यत्वे च तत्रवाऽऽ्नायेते-- धयो वै भृ मृतम यदयं तन्मर्त्यम्‌ '? इति । दव तावस्थयेो जोग्र्स्परङूपयोदु खमेव प्रयेणातु यते | यदि कनित्कदाचित्सुखं स्यात्तदपि सराधनप्रयप्ततारतम्यविनारित्वद्‌षैरपत द्दु खमेव | तदुक्तं भ्रयोभागेकरै:-- ५४ दह बत दुरमलाभाः सुखदा मङ्किना यतः शरीरमृताम्‌ । तेऽपि च दुःखायातो दुःखानि पुनस्ततोऽपि दुःखाने '' ॥ ई। अनेनामिप्रयेण नास्ये सखमस्तीत्यक्तम्‌ । अद्वैतावस्थयास्तु पुष्पिप्तमाध्यः १6 मेव रवप्रकादवामवतिष्ठते | न च तस्य दुःखामावत्वं शङ्कनीयम्‌ | अभाव्य स्वकर त्वासतमवात्‌ | प्रमाणेन विना माप्रमानत्वात्सप्रकाशत्वम्‌ । न खस्वदत प्रमाणेन हव प्रमीयते । तथा सति द्रैतापच्या सुषुक्तिमङ्गपरसङ्गत्‌ । भाप्तमानत्वं॑विपरतिकतवमाक , गन्तव्यम्‌ । यदा जाग्रतस्भ्न विप्रतिपत्तिम्ृत्वा जन।ऽभ्युपगच्छात ततर षि अप्यविप्रतिपस्याऽम्यपसंगच्छत्येव । तस्मात्साधनमन्तरेण भास्तमानतया स्वक दद्वैतस्य न दुःखामावत्वम्‌ | + विषयलाभवस्ुषुप्तिसमाध्य प्रीतिविषयत्ाद॥ सरूपम्‌ । सय जना असत्ति करतम्यान्तरे सौषुप्त घुं काह्नन्तः रए । ता निनश्च सामिटपेणैव नि्वितलसं माथि कुवन्ति । उभयेऽपयुत्तसकाः एषम स्वाप्पर समहं समाहितवानन्मीति तत्पुखमनुरमर(न्त । र्या पप्िपमा स्ताभ्यां द्रतसृष्ः प्राचीनमप्यद्वेत सुखमित्यवगन्तन्यम्‌ । तसपादद्ैतूपदान ++ न्याकारादीनि रिरण्यगमादीनि च द्वैतरूपाणि मूतान्युत्पचन्त | ततु ध -----~ ~ *-~--~---*- -- + कि तर्हत्यिहि 1 श ए क १ # ~~ र ~ --- ------~- ~ |§ ग पभव्ान्त , २ 1, चे, ठभ ॥ पा०९अबु ० १] दृप्णयङुैदीयं तेत्तिरीयारण्यकम्‌। ६७९ टष्टिप्रट्यावहोरात्रवत्करमण एनः एनः पयावर्तेते । तथा पत्येकस्य वस्तुनः प्ररत शद्ख्यद्वयात्तमवाद्वस्य स्वाभावकत्वमितरस्याऽऽगन्तुकत्वे च व्तव्यम्‌ | तत्र कर्य स्वामाककत्व क्य वाऽ जगन्दुकततं सुक्तम्‌ । उच्यत्‌ | ाधननरपक्ष्यत्वमैतस्य पषहौ प्रतिपन्नम्‌ । देतखूप तु जागरणम& विषरयादिबहुपाधनमप्त पक्षम्‌ । तत्मात्स्वामा >. का्टतरूप जननद्‌। जगत जगन्दुकस्य उतरूपस्यापादानम्‌ । यथा प्मद्र एक; फेन तरङ्गवुद्वृदादानामनर्वतकुतवात्तस्विी तद्य तुतदत्‌ । तद॑ त्जगत्कारणत्वटक्ष५न क्षि तमानन्दमद्वैतरूपं >सकर्यटल्णन तप्ता भगः साक्षात्करतवान | तस्मात्तदेव तपो म्य स्ताधनम्‌ । तस्य चेकारम्यरूपस्य परमतपसः तेपादनाय वहुग्था उपायाः पात- ञ्जलादियागश्चास्चे प्रपञ्चिताः । भोक्ताख्यायिकायां जगत्कारणत्वेन विचारति्य ब्रह्मण आनन्दरूपस्य पाकतात्कारे निततकारव्यरूप तप।ऽन्तरङ्गपाधनमेत्युक्तम्‌ । अननादिम्यों विज्ञान।न्तेम्यश्यतम्ये।ऽति र्तमानन्दड१ यथा त््वं॑तेथव।ऽऽनन्द्‌ाद्प्यधिके तत्ान्तरमिति राङ्क वारयेत नि्.मुपत्तदरति-- ॥ ¢ (\ ९, संपा भागतो वारुणं तरिद्या । परमे व्योमन्पतिष्टिता, इति। तच्छब्देन श्रुःयन्तरपरापद्धिरुच्यते । ^“ दल्या देवानां प्रथमः बभव विश्वस्य कता मृवनस्य गोप्ता | स ब्रह्मविद्यां सवैविद्यप्रतिषठामथर्वाय स्येष्पत्राय प्राह !' इयेका श्रतिः । “५ अथाऽऽश्वखछायनो भगवन्तं परमेष्ठिनं परिसमेत्योकाच | अर्ध्‌। हि भगवन्रह्मवि्यां वरेष्म्‌ '' इत्यपरा श्रुतिं । एतच्छन्द्‌ एकाम्रनित्तजन्यानुभवप्र- पिद्धिमच््े | मगुणा टव्या भाग्बी | वरणेन प्रोक्ता वारुणी | तादो त्रिया परम व्यामान नद्यत्‌रवे प।रह्माप्ठा | ८ तरमद्रा एतरमादात्मन आकडा; समत; ९/7 यदुक्तं तदंतदपर्‌ व्याम | “ एत।२मःर्स्वक्षर्‌ 1: आकाद् त्श प्तश्च रत यदेव्यङ्घृतं श्रतं त्देतन्मध्यमं व्यम । ऋचे अक्षे परमे व्योमन्निति रतम. नश्वरमृगादिकस्पनाधिष्ठानमृम्बेद्‌ दिप्रतिपायं॑यद्रह्त््वं तदेतदुत्तमं व्योम | न हतसमाद्यिकं िचिद्धेयमसति । तथा च भ्वेतान्वतर « एतस्य नित्यमेवाऽऽत्मपपथं नातः परं वेदितप्यं हि कंदित्‌ ” इति । त्मादमिन््याणि विया पमा | एकामरचित्तस्येत्तमाधिकारिणः सेयं॑विद्या सुलभा । यस्तु सांसा रवफट्कामनया पशचलचित्तस्तस्य तत्फट्साधनोक्तिव्यानेन निर काग्यहेतुमपापतनं तिधत्ते- ®" | सय एवं वेद प्रतितिष्ठते | अनेवनननादा भवात । महा णक १ स. स्पर्‌वि०।२क.ख.ग. ड, "पेक्षुत्वम्‌ । ३ स. °"विकोऽ्द्रे । ४ ध. श्षणल° । ना न -- € ^^ ` ६८० श्रोमरस्रंण्चायेविरचितमाप्यरमेट्‌- (पपा०ु] व न्भ॑वाति । मजयां पञ्चभि व्रह्मभेचंसेन॑ । महान्कीत्या ॥ इाति दप्णयसुरदेदीयतेत्तिसेयारण्यके नबमपरपारके षष्ठुाऽनुवाकः ॥ & ॥ अथ सप्तमोऽनुवाकः । अन्ने न निन्यात्‌ । तद्‌्रतम्‌, इति । एवंराब्दः प्रकत परामृशति । अन्न ब्रह्मत्यारभ्याऽऽनन्दो ब्रह्य्येतदनं फ तम्‌ । तत्र ब्रह्मज्ञानं प्रत्यन्नसय प्रथमदधारत्वात्तप्मप्रतीके त्रहमदृष्टि विधते पूमानननं ब्रहमत्युपास्ते स॒ पए्मान्मनश्ाश्चल्यराहित्येन प्रतिष्ठितो भवति । किंच प्रभा य्तस्तद्नमत्तु समर्थो रीगादिरहितो भवति । एुत्पोत्ादिप्रनया गवाधाधिषु ददशाखाम्यापतरूपेण ब्रह्मवर्चसेन तत्तदिषयजनितकीत्यां च समृद्धो म्बी | यस्मादनेन द्भारमूतेनोपा्ितेन ब्रह्मज्ञानं रमते तस्मादयमुपासको गुरुमिव त निन्धात्‌ । तदत्रतमिति तदेतदनिन्दनमस्योपासकस्य तरतं नियमेन पेपादनी्‌ | तदतित्रमे सत्युपासतनमज्ञविकररं स्यात्‌ । अथोपासनान्तरं विधातुमुपास्यं दशेयति-- भाणो वा अन्नम्‌ । शरीरमन्नादम्‌ । राणे शारं प्रतिष्टितम्‌ । शरे प्राणः प्रति षितः । तदेतदन्नमन्ने प्रतिष्टितम्‌, इति । यथा शरीरस्यान्तरे मक्तमन्ते मवति तथा रहरीरमध्येऽवस्थानास्राण एक्र्‌। मध्यवर्तिनस्तस्य प्राणरपस्यात्नस्य पारणच्छीरमन्नादं माक्तरूपं गृहमध्यय6 म्भवदेदमध्यवर्तिप्राणत्य देहधास्त्वित्माणे शरोर प्रतिष्टित मवत | प्रक ् धारणत्व प्राणसंवादे श्रयते-*“ अहःतत्पन्चधाऽऽत्मानं प्रविभज्यतहणम विधारयामि " इति । शरीरस्य च प्राणवारणत्व प्रत्यल्तम्‌ । तदेतत्प्राणशरीपयात्य न्याधारत्वं चिन्तनीयम्‌ | किच प्राणस्यान्तरवस्थानेनान्नत्वं पूवमुक्तम्‌ । षह्य कार्यत्वादृ्नत्वम्‌ । तथ। प्त्युमयेरत्रासूर्वोक्तरीया परस्पराधारलक्चि" प्रतिष्टिताभि्यपि चिन्तर्नायम्‌ । उपास्यमनमिधाय तदुपासनं विधत्ते -- स य एतदन्नमन्ने मरतिषटितं वेद परतितिष्ठति । अनवानक्रद ^~ 9 व 0 4/1 १ क, ख, ग, इ. रोगरहतो । २, पे ठदुप 1२८. 1 शहयानन° । ५ व, इ, 'कतनीतया । प्रपा०९अनु ०१] भ हृप्णयर्‌वदीयं तैततरौयारप्यक्षम्‌ | ६८१ भ॑वति । महान्भ॑वति भनया पडु्भिभष्यवर्यसेनं । महान्कीत्या ॥ इति दृष्णयनुर्वदीयतेत्तिरीयारण्यके ननमपपायके सप्तमोऽनुवाकः ॥ ७ | अथाष्टमोऽनुवाकः । अन्नं न परिचक्षीत । तदूतरतमू्‌, इति अथान्यदुपास्यं दश्ेयति-- आपो वा अर्बम्‌ | ज्योतिरन्नादम्‌ । अप्स॒ ज्यो ज्योतिष्यापः 0, तिः प्रतिषि प्रताषहताः । तदेतदन्नमन्ने प्रतिष्ठितम्‌, इति। पीतानामपामुदराभिना जीणेत्वादपामन्नत्वम्‌ । ज्यातेषश्चान्नादत्वम्‌ | वघ्यदके विद्यता(द)भरिदश्चनादेहपतापेन स्वेद्दश्चनाच नट्ज्योतिष)रन्योन्यप्रति ् तत्वम्‌ । अत एव परस्परान्नत्वम्‌ । उपाप्ननं विधत्ते-- (क सय एतदन्नमन्ने प्रतिष्ठितं वेद प्रतिति- एति । अननेवानन्नादो भ॑वति । महान्भवति प्रजया प्ुभिब्रह्मवचसेन । महान्कीत्यां ॥ रति कृष्णयनुर्वेदीयतेत्तिसैयारण्यके नवमपरपाठकेऽ- एमाऽसुबाकः ॥ ८ ॥ अथ नवमोऽनुवाकः । अन्ने बहु ङुर्वीत । तद्‌त्रतम्‌, इति । वत्र मोननकाे प्रा्तमन्नमसम्यकत्ववद्धया न परिदरर्णीयमि्यक्तग्‌ | इह॒ त्वति- पभ्या दातु बहुसंपाद्नमुच्यते | एनरप्यन्यदुपस्यं दशशयति- कि पृथिवी वा अन्नम्‌ । आकाशोऽन्नादः । पृथिव्याः माकाश; प्रतिष्ठितः । आकाशे परथिवी भतिं षिता । तदेतदन्नमने मरतिष्ठितम्‌ , इति । अधप्तादुपरिष्टाच वतंमानस्याऽऽकाशस्य मध्येऽवस्थानाल्छथिन्या अन्नत्वमाकाशस्य फ नदत्वम्‌ | मु्वदष्टयोपरिषादाकाशस्योपटबयेस्तयोरधाराधेयमावः । विचारदष्टचा > आधारः । तयोः प्रस्परान्न्वं चिन्तनीयम्‌ । ६८२ श्रीमत्सायणाचयेविरचितमाष्यसमेतम्‌-- [प्रपा०९अ, उपासनं विधत्ते सय एतदन्नमन्ने मरति वेद्‌ परतिति ति । अन्नवानन्नादो भवति । महान्भवति भजयां पञयुभित्रह्यवचेसेनं । महान्कीत्यौ ॥ इतिकरष्णयजुर्वेदी यतेत्तिरीयारण्यके नवमप्रपाठके नवमोऽनुवाकः ॥ ९ ॥ अथ दशमोऽनुवाकः । न कंचन वसतो प्रत्याचक्षीत । तद्‌त्रतम्‌ , इति । निवासाथे स्वगृहे समागते कमपि न निवारयेत्‌ । यथोक्तत्रतनिवाहकमु गयं प्रप्घाद्विषत्त- - तसपा्या कथा च व्रिधया बहन प्राप्नुयात्‌, क्षी | यस्माद्भ्यागताय निवासे दत्ते सत्यत्नमपि दातव्यमन्यथा प्रघ्यवायश्रणा्‌। ("एतदृधृङ्क्ते पुरुषस्यार्पमेधसो यस्यानश्नन्वसति ब्राहमणो गृहे" [ काट° व्ही० | हत्यदातुरहिकामुष्मिकक्ृत्ल्फलवननमाश्नायते तस्मादन्न दातुं याजनाध्यापनप्रहणं मध्ये येन केनापि प्रकारेणान्नसमरद्धि सरपादयेत्‌ । | अत्र रिष्टाचारं दज्ञंयति- अराध्यस्मा अनरित्याचक्षते, इति । यो गृहे समागच्छति तरमा आगतायान्नमरापि पपन्नमित्येवान्नवन्तो की आचक्षते, न तु परिहरन्ति | बहुन्नसपादने फलातिदक्षाय दानविरोषे फलविशेषं दक्तयति- एतद्रे युखतोऽन्न\ राद्धम्‌ । युखतोऽरमा अंश्न^ राध्यते । एतद्रे मथध्यतोऽक्रः राद्धम्‌ । मध्यतोऽस्मा अत्नः राध्यते । एतद्रा अन्ततेऽन्न५ राद्धम्‌ । अन्ततोऽस अन्न राध्यते ( १ ) । य एवं वेद इि। यदन्नं सेपादितमस्त्येतदरेवान्नं खतो राद्धं भवति । मुरूये देशे तिति ~ ४ (वि मुख्यकाङे संकरम्त्यमावास्यादिरूपे मुरूपायाम्यागताय वेदशाखतदध्ययना, (क (५ > १ परया वस्या श्द्धप्रणिपातपत्कारादिरूपया मुख्येन दात्रा पतात्तिकरिन त्तव प्पारश्जनु०१] कृष्णयजुरवेदीयं तेत्तिरीयारण्यकम्‌ | ६८३ एतत्ासिकदानं- भगवतीदाहतम्‌- | ५८ दातस्यमिति यद्‌ानं दीयतेऽनुपकारिणे | देहे कषे च पत्रे च तदानं सराचतिकं रमरतम्‌ » ॥ इति । यः पुमानेवं सात्तिकं दानप्रकारं वेद्‌ विदित्वाऽनुतिष्ठति । अस्मै जन्मान्तरे ्यक्रमेणिवाननं सप्ते । मध्यतोऽन्तत इति वावयद्यं॑राजपतामप्दानपरत्वेन यास्येयम्‌ । तच भगवता दरितम्‌- ८ यत्त प्रत्युपकारं फलमुदिदेय वा पुनः | दीयते च परिष्कष्ट तद्राजसमुदाहृतम्‌ ॥ अदेक्कारे यदानमपान्नेभ्यश्च दीयते | अपतत्करृतमवज्ञातं तत्तामसमुदाहृतम्‌ ! ॥ इति । फलव।क्यमपि तदनुसारेण व्याख्येयम्‌ । उपासनाज्गमूततरतप्रसङ्गेन दानानुसारी फ़टविदोषोऽभिहितः । सेम ति वाचि । योगक्षेम इति प्राणापानयोः | कर्मति हस्तयोः । गतिरिति पादयोः । गिगु- क्तिसिति पायो । इति मायुषीः समाज्ञाः । अथापाप्ननान्येव कानिचिद्विषत्े-- क्षेम इतीर्यादिना । यद्रागिन्दियरूपं प्रती- कमसि तस्मिन्ब्रह्म क्ेमरूपेणावस्थितापित्युपासीत । क्षेमो रक्ष्णम्‌ । प्राणापानयो- रच्छ्वा -निश्वासयोः प्रतीकयोः कमाय्योगरूपेण क्ेमरूपेण च ब्रह्मावस्थितम्‌ । अप्रा- प्य धनादेः प्रापियोगः । तस्य परिरषटण क्षेमः । कमेदराव्देन होमयुद्धादिव्यापारा विवक्षिता; । ब्राह्मणस्य हस्तयोरहोमादिव्यापार; । कष्यस्य हस्तयोयंद्धादिव्यापारः । अन्यत्रापि यथायोगं द्रष्टव्यम्‌ । इंटर कर्मरूपेण हस्तया; प्रतीकयेत्रह्यावस्थितम्‌ । गभनरूपेण पाद्योरवस्थितम्‌ । मविमोचनरूपेण पायुद्रारेऽवास्थितम्‌ । इत्यवमुक्ताः प इति वाचीत्यादिका विमुक्तिरिति पायादित्यन्ता मादुषीमनुप्यदेहावयवेष प्पादिताः समाज्ञा उपासनाः । सम्यगा समन्तारिष्पद्मानाः करियाः समाज्ञाः । बहु- वचननिदशादेकेक। प्रथगुपसनेत्यवगम्यते । अथ देवीः । तृश्चिरिति वृष्टो । बलमिति विद्युति (२) । यज्ञ ईति पञ । ज्योतिरिति नक्षत्रेषु | १व. "सिकंद्‌ा०। रव. "चिष्द्‌। । ६८४ भ्रीमत्सायणाचायोविरवितमभाष्यसमेतभू- [प्रपा सभु] ` प्रजातिरग्रतमानन्द इत्युपस्थे । सवैमिंत्याकाशचे उपाप्रनान्तराणि विधत्ते--अथ दैवीरित्यादिना । अथ मनुष्यावयवगतप्ोष स्िकथनानन्तरं दे वीर्देवशरीरगता उपासनाः कथ्यन्ते । वृष्ट्थाभिमामिदेवतायां ती रूपणावाःथत ब्रह्म । विद्युदाभमा।नद्वताया बलरूपणावास्थतम्‌ । पृश्लुदेवतापु प्रो रूपेणावस्थितम्‌ | नक्षतरदेवतासु उ्योतीरूपणावस्थतम्‌ । प्रजाति; पुत्रो्ादम्‌। अमृतं याषिता सह क्रोडा । आनन्दां गृष्यान्द्रयजन्यः परकीयावयवपयोग्मो भ्यापार्‌ः । अनेन रुपत्रयेणोपस्थाभिमानिदेवतायामवस्थितम्‌ । प्रयस्य गच्च विषयत्वं कौरष्‌ ताकेन आमनति “पप्रज्ञयोपस्थं समारुद्योपस्येनाऽऽनन्दं रति प्रन चाऽ-प्ओोति" इति । भृतमोतिकरूपं यञ्नगदास्ति तेन सर्वेण रूपणाऽऽकारशभिपा निदेवतायां ब्रह्मावास्थितम्‌ । एतेष क्षम इति वाचीत्यादिषुपास्नेषु यथोपासनं फं स्यम्‌ ८ तं यथा यथोपासते तदेव भवति '” इति श्रतेः । तत्पातिष्ेस्युपासीत । भरतिष्ठावान्भवति । तन्मह इत्युपासीत । महान्भवति । तन्मन इत्युपासीत । मानवान्भवति (३)। तन्नम इत्युपासीत । नम्य- न्तऽस्मै कामाः । तदरह्यत्युप।सीत । ब्रह्मवान्भवति। तद्रह्मणः परिमर इत्युपासीत । पर्येणं ्रियन्ते दविषन्तं; सपत्नाः । परि येऽप्रियां चातुव्याः) इति। एतच्छत्यर्थमेवामिप्रेय कानिचित्फरप्तहितान्युपासनान्युदाहरति- तसतिती त्यादिना । तद्रह्य प्रतिष्ठ स्यितिहेतुसितयुपासीनेऽश्नाच्छादनादिजीवनस्थितिरेतम नभवति । महो महच्वगुणापेतम्‌ । महान्धनादिभिः समृद्धः | मनो मननरकवु तम्‌। मानवान्मननशक्तिमान्‌ | नमो नमनं नमनेन वक्ीकरणेनोपेतम्‌ । अस्मा उपासकाय कामा नम्यन्ते स्वाधीना मवन्ति। ब्रह्म वेदः । ब्रह्मवान्छाधानदः। ब्रह्मणो ब्राहमणस्य परिमर; परितो वतंपानस्य द्वषयस्य मूत्युषूपः । एनं पर्स पापकस्य परितो वर्तमाना रषं कुर्वन्तः शत्रवो भरियन्ते । एते द्वेषमकुवन्ताऽप्य भ्रतृस्यास्तथाविधा अपि शत्रवः परितं भ्रियन्ते । स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः ( ४ )। स य॑ एवंतरित्‌ । अस्माह्ठोकाल्मेत्य । एत- का 2 ~ १क., त. ग. ड, ववेणाऽऽक्राः । २क. ख, ह. परीत्च । परप०९अनु ० १] हृष्णयभुेदीयं तैततिरीयारण्यकम्‌ | ६८५ मन्षमयमात्मानयुप॑संक्रम्य । एतं भराणमयमाला- नपसंकरम्य । एतं भनोमयमात्मानदुपसंक्रम्य । एतं वित नमयमात्मानयुप॑सक्रम्य । एतमान. न्दमयमात्मानशप॑संक्रम्प । इमा्टीकान्कामान्नी कामरूप्यनुसंचरन्‌ । एतत्साम गायन्नास्ते । यथोक्तोपापनेरसिमञ्जन्मनि जन्मान्तरे वा चित्ैकायं प्राहस्य यददनीयं यच वेद- नफ़लं तदुभयं दरायति-- स यशरेत्यादिना | स यश्चायं पुरुष इत्यरम्थेनमानम्दम. पमात्मानुपसक्रम्येलन्तस्याथैः पूवानुवाकेऽभिहितोऽप्यतर नानाकिपोपास्नपाध्यम्य तका पयरूपस्य तपतः परमपुरषायपयवपाधत्वं दशयित एनरप्यभिहितः) आनन्दम. यकोरे रहम एच्छमित्यभिहितस्याखण्डेकरपस्याऽऽनन्दस्या ऽऽत्मतरेन सक्तात्कृतत्वारि- पमोदादिचदुषुं कोशावय्ेु ततः पूर्वेषु च कोरु बन्धहेतुषु प्वेषु स्वात्मत्वभ्रमस्य नपेण परिलयक्ततवादयं मुक्त एव । तथाऽपि जीवत्ययमिति टोैयपदिदियते । देह- यानां छोकैदैश्यमानत्वात्‌ | अतो टोकच्टया जीवनाल्वद्चा ु्तत्वाच्चापौ नवन्ुक्तः | स च यथाक्तप्रकारेणाऽऽत्मानपुपरः करस यावदेहप।तमितर एर्षवदारते। प कुकन्‌ । कामान्नी कामरूपी मृत्वा लोक। निमाननुक्रमेण संचरन्कामत इच्छा- र गऽ ्मत्तीति | मोज्यामोज्यविमागपरतिपादकनिधिनिपेधदाचातिवातवादस्य कस्यापि ह मृरक्तं । तथा च श्रूयते-“ारववर्णिकं भक्षमचरजुदरपात्रेण"! हति । “भनिसगण्ये पि विरचतां को विधिः को निवेधः" युक्तत्वाच्च । कामत इच्छातो रूपं वेष (एणमस्वस्तीति कामरूपी “ अव्यक्तटिङ्धा अन्म्ताचाराः?, इति श्रुतेः । इमे काः काशीद्ारवत्यादिभूपरदेहाविशेषास्तेषु करमेण संचरति । न ठ कचिद्गृहं कत्वा | ५ अनिकेतवास्यप्यत्नः » इति श्रुतेः । यद्वा -- ^ बरह्मदिस्यावरनता अ णिनो मम पः स्मृताः " इत्येवमुपदेश्सादस्त्यामाभि हितेन प्रकारेण सर्वात्मत्वानिश्चये एमा येषु येषु लेकेप्वनुसंचरन्ति मत्स स्वकीयपित्येव पारदण्य्तवतिष्ठत इत्यथैः। नरपि किं कुवन्‌-- एतत्साम गायननेतदनन्तरमेव ककषयमाणं साम॒ रगत्यालकं नम्‌ । यद्वा समततप्रतिपादकं मन्त्रम्‌ “ सर्वेण समस्तेन साम इति श्रतेः । सव॑दा मतेन पमेत्यपि श्रुते गायन्मामवेदोक्तक्रमेण गीतं कुवेन्शिप्यान्प्रति स्वकीयपर्वात्म- प्रकटनं गानस्य फलम्‌ | शरव हारे हारेवुं (५) । अहमननमहमन्महमन्नम्‌ । ५ मप्र? | 04 ६८६ प्रीमन्स।यणाचार्यविरचित्तमाष्यसमेतम्‌-- (रपा ०९अबु] अहमन्नादोऽर हमन्नाोऽ३ हमनादः । अह ५ छक करदह« श्छोककृदह५ श्छोककृत्‌ । अहमस्मि भथमना ऋतारेस्य । पूर्य दबेभ्यो अमृतस्य नादभायि । योमाददाति स इदव मा३5- वाः । अहमन्नमन्नमदन्तमाराञ्न । -अर्ह विष्वं भवैनमभ्य॑भवारेम्‌ । सुवने ज्योतीः; इति अथ समस्वरूपं दरयति-हारेवु हारेवु इत्यादना । अहाशब्दस्यऽ शचश्रवाचकस्यात्र गानां वर्णविकारे सति ह्बुरब्दा निष्पद्यते । अक्त्िये तना्थं त्रिरावृत्तिः । पृषै देहमात्रवर्तिनो मम॒गुरुशालप्रपादरन्ज्ञाान सरवात्मकन्रह्मस्वरूपता प्रापेति यदित तदिदमत्याश्चथेमित्यथ; | अदृमन्न त्यादिना सरवात्मकत्वानुभवः प्रकटी क्रियते । यचयदनन त्रीहियवगोधमािनिप तत््वमहमेव तस्मिन्न नामरूपभागस्य मिथ्यात्वादाष्ठानमागस्य पीन पस्य वस्तुनो मत्स्वरूपत्वात्‌ । णएवपन्नाद्‌ श्ोककृतावपि द्रष्टव्यौ । ब्राह्मण त्रयगवाश्चादिशेतनोऽन्नादः । शछोकराव्द्‌; संघवाच॑ी पद्यवाची वा | पन्या तवं करोति सपादयतीति श्छोकङ्द्रानादिः । यद्रा कान्याद्न्थपु पय त शछोककृद्रि्ान्‌ । अत्र कृतलानकृत्लमोक्तकृत्लविद्वत्सग्रहाथ वात्येषु वपता | ता प्येतत्तरवात्मकत्वमावहयकम्‌ । सत्य इव विश्वासोत्पादनथाय तिरुक्तिः । तस्य विश्चासहेतत्व टके वेदे च प्रापिद्धम्‌। (त्रिर्वः क्ापथयाम्यहम्‌?' इत्यादिाकपासाद्र। ५ त्रिषत्या हि देवाः » इति प्ेदिकमसिद्धिः । ऋतास्य ऋतस्य ह्मणः ध प्रयमक्रार्यमतो योऽस्ति हिरण्यगभः | हिरण्यगभकल्यनाधिष्ठानत्वात्‌ । द११य | दिभ्यः पूममेवाहमस्मि । इ्रदीनामात्मना च्त्वात्‌ ॥ सा ^ सहाप पल्यते-- ५ तच्करयोरूपमत्यखनत क्त्र यान्यितानि देकर कषत्राणा वरणः ए द्रः", इत्यादिः | अमृतस्य माक्षस्य चक्रन्‌(भिवदाश्रयोऽस्मि । य एथचकरय नाभिरराणां नेमेश्चाऽऽश्रयप्तद्वदहमपि माक्षस्याऽऽ्रय ८५ तुरति शोकमात्‌१0 इत्यातसज्ञनेन मुक्तिश्रवणात्‌ । य आचर्य मामिवेवियपरमातमन ददाति ९ उपद्द्िति स इत्र एवाऽ्वायै एवमुक्तप्रकारेण परमित, मोधयित्वा शिष्य वति | अथवा यः पुमानुदारः पन्मार्मततुमन्नरूप ्ह्मणादिम्यो ददाति प ९५ भव ननत्य दाता परुषो ब्राह्मणादिरूपपावा वक्ष्यमाणप्रकारेणावति । (अन्नालणा | १. द2५।२क ड. रूपकः । २ क. ख. टः ल्वभवद्यप्‌ 1४“, | ५क, त. इ. श््राक्षा | ६. ड. र तो । ज खः रुद्मिशा ।< \ प्रषा०९्अनु ° १] दकृष्णयजुवदीयं तैत्तिरीयारण्यक्ष्‌ । ६८७ इत्यादिना कायेपरम्परामन्ननन्यामान्नाय-- “तस्मादन्नं ददन्सवण्येतानि ददाति "पी याक्नक्या्ुपनिषादे वक्ष्यते । बगोधायेतम्यः परमात्मरूपो दातव्यान्नरूपश्चाहमेवा- स्मील्यषः । अहम देवतारूपः सन्दानमन्तरेण स्वयमेवान्नं भक्षयन्तं लामयुक्तमतिङ्क- पण पुरुषमश्नि भक्षयामि । महारोरवादिनरकपातेन विनाशयामीय्थः । “ केवलाघो भवति केवलादी '” इति श्रुतेः । “ भुङ्ते ते त्वघं पापा ये पचन्त्यात्मकारणात्‌ " ृतिस्मतेशच । अहं विश्वं सवै भुवनं टोकजातमभ्यभवमभिमूतवान्‌ । अहमेवेधर- रूपः सन्प्रयकाले संहतवानस्मि । सुवःशब्दः स्वगेस्थमादित्यमुपलक्षयति । नशब्द उपमानाः । आद्रित्यो यथा प्रकाशान्तरनैरपेकष्येण स्वयमेव स्वप्रकाशरूपस्तयेवाहं चकषुरादिनिरपेक्षः सन्नेव चेतन्यञ्यतिरस्मि । अनेन परान्ना प्रतिपादितः सवात्मत्वानुभवः कस्य फलमित्याशङ्कयाऽऽह-- | एवं वेदं } इति | ब्रह्म पुच्छमितिवाक्येनोक्तमखण्डेकरसमानन्दात्मानं यः पुमानन्नमयाट्ररेण प्षत्करोति तस्यैतत्फलम्‌ । यद्यपि सर य एवविदिति फटभाविद्रनपर्वमेव निर्दिष्स्त- थाऽपि विदुष एव फलं नेतरस्याविदुपः । विदुषस्त्ववरयं फलं भवत्येवेति द्वितिषनिय- माध य एवं वेदेति पुनर।म्नातम्‌ | अनुवाकाथमुपपहरति-- इत्युपानेष॑तु ( £ ) ; इति । इति ङष्णयजुर्वेदी पतेत्तिरीयारण्यके नवमप्रपाठके दशमोऽनुवाकः ॥ १० ॥ # भृगुं वारुणिरित्यारम्य य एवं वेदेत्यन्तेन ग्रन्थेन प्रतिपादिता येयं विद्या पेयमितिशब्देनं परामृदयते । पता चोपनिषच्छन्द्वाच्या । तच्छन्दनि्ैचनं तु पूर्वमेव प्रपञ्चितम्‌ । एषोपनिषत्समतेति वाक्यरेषः ॥ ह्याधिकम्‌ । + एतत्प्पाठकस्याऽऽदो--प्रपाठकानुवाकरयोर्वेपरीयकारणस्योष्ेखंश्िप्पण्यां कृतोऽस्ति प तेत्रवलोकनीयः | न १६. (नन्दमासा। - ६८८ ्रीमर्सायणाचायैविरचितभाष्यसमेतम्‌-- परपा०५भ्‌, [कभृगुस्तरमे यतो विशन्ति तद्विजिन्नासस्वर तर्ये- दशान्त भाणो मनो विज्नानं द्राद॑श्च द्रादक्षाऽऽ नन्दो दशाननं न निन्धादन्रं. न परिचक्षीत बह इुवींतेकादशरोकादक्ष] न कंचनेकषश्टिदेशं ॥ क 4 सह न।ववतु । सह न धुनक्त । सह वीय कष) तेर्जास्वि नावधीतमस्तु मा विदिषावंह्‌ ॥ ॐ शान्तिः शान्तिः शान्तिः + । हरिः ॐ । दाति छष्णयजुर्ेदीगतेत्तिरीयारण्यके नवमः प्रप ठकः समाप्तः ॥ ९ ॥ वेदास्य प्रकारोन तमो हाई निवारयन्‌ ॥ पुमथीश्चतुरो देयाद्िद्यातीथमहेशवरः ॥ १ ॥ ति श्रीमत्सायणाचायविरचिते श्रीवुक्णतताम्राज्यधुरंधरमाधवविद्यःरण्यपरेध-.८ कक = ~ --- ~~ ~ ~ रसतबन्धिवेदाभ॑प्रकारो कृप्णयजुवदीयतेत्तिरीयारण्यकमाप्ये वारण्यपरनामधेयः साहिल्यामुपनिषदि व्रहमवह्याख्यस्तृतीयोऽनुवाकः ॥ ६ ॥ समाप्य वारुण्यपरनामधयवती ; सांहिप्युपनिषत्‌ । ~~~ ~= =-= 1 -~~-----------~~-- ऋएतचिदहान्तमतग्न्धस्थाने ग. पुर्तकेऽन्यथा पाठः । स यथा-५मृगुतप यौ ष विदन्ति तद्विजिज्ञासस्व तत्रयेददान्न प्राणो मने। विज्ञानं तद्विज्ञाय तं तष रत द(दश्चाऽऽनन्द्‌ इतं प्तष। द्रात न निन्याल्ाण ह्ररमनन न परिक्षा उ्योतिरन्नं बहु कुर्वीति पथिव्यामाक्राश्च एक।दशेकादश ” इति । क 1 ॐ १ + एतदु ग. पुस्तफे~ (मगुहत्वुपनिषत्‌ । ह नो मिनः। आवद्‌ । इत्यधिकम्‌ । रृष्णयनुष॑दीयं तेत्तिरीयारण्यकम्‌ । अथ दृश्मः प्रपाठकः । अथ नारायणपनिषत्‌ । ( तच्र प्रथमोऽनुवाकः । ) हरिः सह न।ववत॒ । सह ना भनक्त । सह ६।१ करवाव । ® | ® तेजस्वि नावधातिमस्त मा विद्धिषावेहं॥ शान्तः शान्तिः शान्तिः ॥ इति रान्तः । वागीश्षाचाः सुमन्तः सवोथानामुपक्रमे । य नत्वा कृतकृत्याः स्यस्त नमामि गजाननम्‌ ॥ १ ॥ यस्य निःश्वित वेद्‌! यो वेदेभ्योऽचखिटं जगत्‌ | निमेमे तमहं बन्दे विद्यातीर्थमहेश्वरम्‌ ॥ २ ॥ वरुण्युपानिषदयुक्ता ब्रह्मविद्या सप्ताधना । यान्िक्यां लिरूपायां सवैरेषोऽभिधीयते ॥ ६ ॥ यथा बृहदारण्यकं सप्तमाष्टमाध्यायो खिल्काण्डत्वेनाऽऽचा५रदाहत।) तथ्य नारायणयाख्या याज्ञिक्य॒पनिषदपि खिलकाण्डरूपा तदछक्षणोपेतत्वात्‌ । कर्मोपाप्तन. ब्रह्मकाण्डेषु त्रिष्वपि यदयद्रक्तव्यमवरिष्ट॒तस्य सवैस्याभिधानेन प्रकीण।रूपत्वं चिल- तिम्‌ | बृहदारण्यके सप्तमाध्य।य-- ^“ पणमदः पूणामदम्‌ ! इत्याद्ना नह्यतेत्वेम- [भाहतम्‌ । ५ उ खं ब्रह्म ” इत्यादेभिरष्टमाध्यायगतंश्च “याह वं ज्यच श्रष्टच वद" इत्यादिभिर्वाकयैननिाविधान्यपसनान्यमिहितानि । “ स्र यः कामयेत रमैहत््रापनु याम्‌ ' इत्या।देना मन्थाख्यं कमामिहतम्‌ । तथा एत्र।वरेषाद्कामनागुक्ताना तत्कम- ण्यामाहेताने | एवमत्राप्यम्भस्य पार इत्यादिना तब्रह्मतत्त्वमाभाहेतम्‌ । “ आद्त्या क~ -----~--- ----> * यमेव दशमः प्रपाठक उपनिषत्पच्चकान्तगेतनारायणोपनिष।देतनामधयवान्‌ । ईयमव पाशिकयुपनिषत्विलकाण्डरूपेति भाष्यकृता स्पष्टीकृतम्‌ ! #॥ 9 ए डः सनातना । २ ग. णीया ब्ख्या २ ख. च. कयन यद्र । ४ सन्मन्च. ति 9 [4। | ८.२ 9 ४, ५. ग्तःप् गो) ६ख. ग, महान्प्राप्तु । ७ ख, तत्पुत्र ॥ ८ च ना तत ॥, । व 0 051 ६९.० मरसोयणाचायविरचितभाप्यसमेत्‌ ` प्रिपा^ १०अ्‌१]] वा एष एतन्मण्डलम्‌ `` इत्यादिनेपासनमभिहतम्‌ । “८ भूरन्नमशाये प्रथिच्ये स्वाह्‌ " इत्यादिना कर्माण्यभिहितानि । तत्र कभणां बाहुस्याद्याज्िकौ त्युच्यते । र्य सप्रदाय उपक्रम व्रह्यतत्वानधानादुपस्हार्‌ च व्रहज्ञानत्ताधननिा सत्याद प्न्य सान्तानामभिधानादुपानिषदित्युच्यते । तदीयपाटसप्रदयस्तु देशविरोषेषु बहुक्रिष उष लभ्यते । तत्र यद्यपि ज्ञखामेःः कारण तथाऽपि तेत्तिरीयश्चासा यापकैस्त निवाप्तिमिः रिषटैराहतत्वात्स्म{ऽपि पाठ उपादेय एव । तत्र द्रविडानां चतुः वाकपाः | आन्भ्राणापरात्सनुवाकषाट व.णोटक्रषु कंषाचचतुःपपततिषाः | अपरेषां नवाशीतिपाटः । तत्र वयं पाठन^तराणि य्थाप्तमवं मचर्यन्तश्चतुःषष्िं प्राधान्येन व्याख्यास्यामः । तत प्रथमानुवाकरस्याऽऽदौ काश्चि त्रहमत्व प्रतिपद यन्ति । तापघ्ु प्रयमाखचमाह-- अम्भ॑स्य पारं भ्य॑नस्य मध्ये नाकस्य पृष्ठ पहतो मभयान्‌ | ® | ९ श्ुक्रण उ्याता्प समनुभर। वष्टः मजापातद्ररत गम अन्तः; इरत । अम्भस्य बहुविधसमृद्रम~यवर्तिजटस्य पारे परतीर या महान्प्रादा लोकराहकष वता्िसततोऽपि महीयान्महत्तरोऽयं परमेश्वरः । भुवनस्य पृथिन्यादरोकस्य पधे यो महन्मेवाीदिम्ततोऽपि महत्तरः । नाकस्य पष्ट स्वगेस्योपरि यो महान््हमलोकाि स्ततोऽपि महत्तरः । त॑ च रछन्दोगा आमनन्ति-- ““अयायान्पृथिभ्या अ्यायाननरि घ्षाञज्यायान्िव) व्यायानेम्या टोक्रेभ्धःः' इतिं । प्र एवाघस्तात्प उपरिष्टात्स प्प पुरस्तात्स दक्षिणतः स्र उत्तरतः स एवेद सवम्‌? इति च | स परमश्वरः कुतणमात केन जीवयैतन्यरूपेण ऊ तपे निम॑टत्वेन माप्तकान्यन्तःकरणानि सम्यगनुप्रविटः ८"तत्सृष्च तदवानप्रावेरत' इति श्रत: | गम तखण्डसरूपरन्तमध्य प्रजापतिः ड्पो मत्वा चराति वर्तते । विराडपमाथवाणिका आमनन्ति--"“ अमूषां कक् चन्द्रस्य सहिः श्रते वनिताश्च वेदाः | वायुः प्राणो हृदयं विश्वमस्य प परथिवी इत्यादि । आधिः प्रकारायुक्त द्रटोकः । सवेव्यापी परमेश्वरो वस्तुतस्तथा एव सन्मायावदादेहषु जा{वरुष्ण व्ह्याण्डे च विराड़ृपणावास्थत इत्यथः । दवितीयामृवमाह-- यरिम॑न्निदभ्सं च ति चैति स्वै यस्मिन्देवा आधे बिश्व निषदुः। सदेव भूतं तदु भव्यमा इदं तदक्षरे परमे व्योमन्‌ ) इत । -~ ~ र : ‰०। ३ ल. ग्यक । ५ ५.4 १4. च. क्म. त । = | रद. च | दु पध भं न्यन्तोऽ्चीतिग"।५च, ररः । तथानु*। ६. ग. श्थादन्दोः । ५८६ ८ श्‌, वृत्ताश्चः। प° १०अनु° १] इष्णयजुतेदीयं तेत्तिरीयारण्यकम्‌ | ६९१ इदं प जगब्मास्मन्नन्या कृत मूरकारण समेति च व्योति च ¦ सृष्टिकर सम. पन्नं एत्परगतमपि भवति । श चेति पाठे सुखमपि प्रप्धोतीति स्याख्येयम्‌ । व्यत्ययेन वं सेगतमिति द्रष्टव्यम्‌ । संहारकाटे वनं सद्विगतमपि भवाति । अध्ययिका हिर प्यगमवेराडादयाऽ्द्रद्यश्च वन्वे सत देवा याऽमन्तयक्ते मृल्कारणे निेदानि- तर।मााश्रत्यावास्यताः । तदव स एप्तहारयादवानां ताञऽधारभूनमन्याकतमेव | भत्‌ मतीत नगत्‌ । भ्यं भविप्यज्जनगत्‌, इदं वर्तमानमपि जगत्‌, तदं तदेवाव्याक्रृतम्‌ | ८1 < आ इृत्याश्चय । अआप्त[दात प्राप्नाद्धवा तस्याभेः | तत्ताटरामव्याक्रतमक्षरे तिना ररह परम उन 2२।पन्नाक्ररावदेम्‌" प{मात्मनि वतेत उति रषः | तृतीयामृनमाह--- यन।ऽऽतं खं च दिवे महीं च येनांऽऽदरित्यस्तपौति तेज॑सा भ्राजसा च। मन्त; समुद्रे कवयो वय॑न्ति तदक्षरे परमे प्रजाः, हृति । वाजसनेयिन गार्गिन्ाह्मणे परमात्मन्योप्रितं यदव्याकृत्ैभिधीयते - “एतस्मिन्न वसव्रत्रं गाग्याकाश्च अजातश प्रातश्च" राते त्पुवस्यामरच्यमिहितम्‌ | अम्यां त॒ तेनान्या- कृतेनापरहितं जगत्कारणं चेतन्यममिर्धीयते | येन तचिद्रपेण करणेन खमन्तरिक्चषटाका ब यृखका मरह मह।₹ाक इत्यतत्वमाट्रतं व्याप्म्‌ । चक्राभ्यां तत्तह्छोकवा. दहा तमुचचीयन्ते | तेऽपृ कारणेन व्याप्ताः | अत एवोक्ताः सर्विऽपि सदूप. वा भिन्ते | नन परमश्वरणानुगृहीत आदित्यरनेनसा सकीयमण्ड्लान्तर्गत- भाष्वरर्पण च्राजसा च प्र्तारितररिमरूपया दीप्तया च तपति समिद नगद- भित भकारितं च करोति । कवयस्तत्वव्दो य॑ परमात्मानं समुद्रेऽन्तः समुद्रापल ततस्य कृत्स्नस्य जगतो मध्य तन्तूनिव वयान्ति यथा परस्वहूपे ग्तत[ऽगुगतास्तथा गगात्‌ ब्रह्मतैच्वमनुगत पद्यनित | तञ्च वद्मतत्तमक्षरं वना‰र्‌।हतं परम उत्क्रष्ट नस्वरूपञ्वेस्थाय प्रजा उत्पादयतीति शेषः । स्वरूपेऽवम्थानं छन्दोगाः प्रश्नो त- तम्यामामनन्ति-- (स भगवः कासिन्प्रतिएित ३।तं स्व॑ म।हे। म्न इते | अआधारान्तररा ९ अ, ५८९. हेयमवे स्व।स्मन्नवस्थानम्‌ । +यदक्षर्‌ दातं पाठेऽपे तच्छन्दाथेत्वेनव व्ारूधयम्‌ | ~, [1] क्षर इति ख च. क्ल. पुस्तकपाठः । + ख. पुस्तकं तदक्षर इति पाटः। ----~ -- -- ~~ ~ल ~न › च. व| गतम | २ त प्यक्रितेम्‌ः । ३. दवप्र । ४. वा| ए.ननणतं ८ (ल्‌ न्यते यत्तद्‌" । ६ क्च °| छग, "घ्म । तेन करणेन प्प अ ८. ््ड्लयाभाः।च न्न ण्डलदीप्त्या ¦ भा । ९ग. स्वद्ुपेः। १० ग, ९२य्द्‌/ ऽभे व्या । ११, व्यस्येयः ६९२ भ्ीमन्सायणाचायोिरवितमाष्यसमेतम्‌- [पा ० १ ० चतुथामृचमाह-- यत॑; परसूता जगत; प्रसृती तोयेन जौवान्न्यचसज भूम्याम्‌ | यदोषधीभिः पुरुषान्पञ्च र्थ विवेश भूतानि चराचराणं, इति । ह पर्वमन्ने जगत्कारणमन्याकृतो पितं यच्ैतन्यमुक्तं तस्यात्र जगदुपादानत्वे प्र्ठयो | (आत्मसम आकाक्चः दमत" इत्यारभ्य ““अन्नत्पुरुषः'' इत्यन्तेन अन्येन पृवेमभिहि जगतः भसत प्रस॒तिः पृष्टिरत्प्तियस्मादम्याङृतोपहिताचेतन्यात्मसृता पृ तच्चैतन्य करणमत तायन जटापटाक्षतेन भूतपते, जीवान्मनुष्यावादज्ञीकह ञरचसओ भम्यां नरगत्यां विशेषेणोत्स(णासेनत्‌ । ग्यत्तसर्नेति पदेऽपि तौव व्यारूयेयम्‌ । तथा यच्चैतन्यरूपं॑मायाविरिष्टं॒कारणमोषधीभित्रीहियवादिभिरपर लितमन्नं भत्वा मनुप्याम्पदूंश्च तदुपटक्तितस्थावरजङ्गमशरीराण प्रवाण्यपि परषिषे वृक्षादिषु स्थावर षु वृष्टन रूपण प्रव: । तन चैतन्येन सवै जर्गत्कवलितपरती रेषः | पञ्चमाखचमाह -- अतः पर नान्यदणायस ह परात्पर यन्पईहता बहान्तब्र्‌ | यदेफपन्यक्तमनन्तरूपं विभ्व॑पुराण तम॑सः परस्तात्‌, इति । पर्ववाक्योक्तन जगत्कारणत्याकारेणोपलक्षितं शद्ध वस्त्वत्र निरूप्यते । यद्वु परादत्छृष्टाद्धिरण्यगमोदेरपि परमत्यन्तमुत्कृष्टम्‌ । यच्च॒ महत आकाशदेमेहनं महत्‌ । यदप्येकं सजातीयविजावीयस्वगतभेद्राहितम्‌ । अच्यक्तमिन््यगम्य्‌। अनन्तरूपं देद्ाकाल्वम्तुपरिच्छरेदशून्यम्‌ । विभ्ब॒ जगदात्मकम्‌ । पुराणम द्धम्‌ । तमसः परस्तादनज्ञान।त्पथश्वतेते | अता वस्तुनो ऽन्यद्रस्त्वणी यस्तप टेक्ष्ये परमुक्टृष्ट नास्ति । ~ विश्वविनेषगेन अतंवनगदात्मकत्वमुक्तं तदेतत्प्ठीसप्तमीम्यासध्या प्रपञ्चय - तदेवर्व तद॑ सत्यमाहुस्तदेव ब्रह्म परमं फवांनाम्‌ । इष्रपू्व बहधा जातं जाय॑मानं विश्वं विभर्ति भुवनस्य नाभिः॥ तदेवाभिस्तद्रयुस्तरसूयस्तदुं चन्द्रमाः । तदेव श्ुक्रपगृतं तद्रह्म तदप स प्रजापतिः, इति । ^ १.4. व ८ [तः पप । १ ५. दुत्वद्नत उप । प, च, ` दुत्पादन च प्र॥ =. ।1.। प्रपत ३ ख. ग. च. °न्व्यसप*। ४ च. क्म. "त्याम्‌ । व्य । ५4 ल 7. भ्यवक् ।६५ गा ग, "्त्पाद्धाछ° । ७ ल. (त्वाटकर्णोर। ८ गर च. क्ष य ।९१ सर्वज०। ११ ख, यस्य पर्थः। १२. च, ^त्रवं ज । १३ सं 44 प्।* । प्र । १५ ख, द्‌५स्त-णज।* । १, ॥। (षार १०अबु ° १] कृष्णयजुर्वदीयं तेत्तिरीयारण्यकम्‌ । ६९३ मनप्ता यथावस्ठाच॑न्तनयृतम्‌ । कचा तदुचारण सत्यम्‌ । एतदभयमपि तहेवा- पिक्ठनरूपं ब्रहैव । कवीनां वेदशाच्ञपारं गतानां परममृलकरष्ट प्माणत्वेनाऽऽदरणयं यद्रह्म ¶दरूप वस्तु तदपि स्वावषहानमूतपरन्द्यात्मकरमेव | ३४९ दश्पणमाप्ादि श्रौते कम॑ । पृते वापीकूपादि स्माते कमं । तदुभयमपि तदेव ब्रह्म । तथा बहधा नातं पृवकल्पतत्पूचकह्पाररूपेण बहुप्रकारमुत्पन्नमिदानीमपि तथा जायमानं विश्वं पव जगद््ुवनस्य नामश्चक्रना। भवत्तस्य लाकस्याऽऽषारभूतः परमात्मा बिभति | त आधेयं सवेमधेष्टानस्वरूपमेव । अभिवायुधूयचन्द्रमपोऽपि तदेव । तथा शुक्रं दीप्यमानं नक्षत्रादिकममुतं देवैः स्यं पौयृषमेतदुभयमपरि तदे वाथिष्ठानरूपमेव | यदर्य (हिरण्यगभरूपं तदपि तदविष्ठानात्मकमेव । या आपो जटोपलक्षितानि पश्च भूतानि यश्च प्रजापतिविराड्पस्तदुभयमप्यथिष्ठानरूपमेव | यथ्यजगदाक्रियादृषटचा नान।- वषि प्रतीयते तत्तत विद्यादृष्टया<खण्डेकरसं त्रह्मव । अत एव दृष्ट्रियमभिप्रेत्य वाजसनोधेन आमनन्ति--ध्यत्र हि द्वैतमिव भवति तदितर इतरं प्यति" इत्यविया- दृष्टिः, यत्र त्वस्य सवेमात्मैवामृत्तत्केन कं परयेत्‌ः' इति विद्यादि; | ननु-- ^“ प्राते: पुरुषश्चव नित्यां कालश्च सतप्म › इति विष्णुपुराणे कास्य नियत्वाभिधानादविद्यारृष््याऽपि व्र सरूपत्वे नास्तीत्यारोडच पराणस्याति्यारिवि. पयत्वमभिप्रत्य विद्यादृष्ट्या कारस्य ब्रह्मत्वविवक्षया ह्मणः स्रकाशादुतपत्तिमष्टमीनव- माभ्यां दरयति-- | ® भ सष नेमषा जजिरे विग्युतः पुर॑षादधिं । कला युहूतोः काष्ट्ाहोरात्राशरं सवशः ॥ अधेमासा मास ऋतव; ६ वत्सर +कस्पताम्‌ । स आर्षः भदुषे उभ्‌ इमे अन्तरिक्षमथो सुव॑ः, इति | निमिनाम जनकस्य पूर्वन आद्यो मिथिद्श्वर आपरीदित्यपानिपारि वतेते ! देववरप्र पादाचप्वलिपक्ष्मपातिषु स वतैते ते निमिषाः, त एव निमेषा इत्युच्यन्ते | पक्ष्मपात परमिताः क्षमाः कलविशेषा इत्यथः । ते सर्वेऽपि विशतः । स्वयप्रकाशमानात्पु रुषात्पारपृणात्परमश्वराद धिजाङ्गिर आधिक्येनोत्पन्नाः। निमेषेम्योऽप्यभिकाः कालवि- ¶: कष्ठ; । ताभ्योऽप्यधिकाः कां; | तताऽप्याधिका प्रहताः । तेभ्योऽप्याधेका | अहारातरा “~~~ -----> ~~ ---- -----~ - = == += + ख. ग. च. पुस्तकेषु कत्पन्तामिपि पाटः । न । रग, मध । ९. स्मः इति । ३८. धे इ । ४८. ग. श्च. सष्मक्ा । ग, "छा; । त।*4 अध ` । व 4 ६९४ धमत्सायण।चायेविरचितमाष्यसमेतम्‌-- [प्रपा०!०अ । तथा च पुतवग्रनथकररिरुक्तम्‌- ५ अष्टादशा निमेषास्तु काष्ठा त्रिशत्त॒ ताः कल । तास्तु त्रिशत्क्षणस्ते तु मुहूर्तो द्रादश्ाख्चियाम्‌ ॥ तेतु त्रिंशदहोरात्रः पक्षस्ते दद पञ्च च "॥ इति। चकारावनुक्तपमुचच यार्थे । तदेव सवश इत्यनेन स्पष्ट क्रियते । समबृचय् सर्वे कालविशेषाः समुत्पन्ना इत्यथैः | ति रवनुटयोः स्वरूपं पूवा बायैरुक्तम्‌-- ५ नलिनीपत्रसंहत्यां सृक्षमशरच्याऽमिभेदने । द्लेद्लेतुयः कारः सर करालो छववाचक्रः | लवैसरुटिः स्यात्रिराद्धिः ' इति । अधमासाः शृष्टकृप्णपततरूपाः । मासाथत्रैशालाय्याः । ऋतवो का प्मा्याः । ते सर्वेऽपि परमेश्वरादधिन्िरे । तथा संवत्सरश्च प्रभवविमापः कल्पनां परमेशवरादुत्वन्नः । अत एव स्वप्रयाजनप्तमर्थो भवति । करन्तामिति क चनपाठे सर्थऽपि कालगत्रिरोषाः स्वस्वप्रयोजनसमर्थां इति योज्यम्‌ । स परमेशः छी. मितेन काटव्रिशेपेणोपहितः सस्तत्तत्कालीचित्यनाऽऽपः प्रदुे । जलोपरक्ितं ए दुग्वान्‌ । प्राणिनःमपक्ितं भोग्यजातं परथित्यां सेपादितवानित्यथेः । तथैवरामक्ि मेकं स्थानमथो अपिच सुवः स्वरगोऽपरं स्थानामिमे उभे स्थाने प्रपर । पो स्थानयेोरमोम्यतरस्तृनि संपादितवानित्यभेः । ननु काटटोकादिपर्वकारणस्य स्वैत्ानुगतत्वातकुतः प्राणिभिरपरौ न गृहत व ङ्य तम्य परमात्मन उ्वत्वा्याकारविङेपाभाव।दूपादयमावा्चेति पनर द्शेयति-- नेन॑मृध्य न तिश्च न मध्ये परिजग्रभत्‌ । न तस्ये कञ्चन तस्यं नाम महद्यशः ॥ न संहर तिष्टति रूपमस्य न चक्ुषा प्यति कश्चनेनम्‌। हृदा म॑दोषा मन॑साऽभिकलनो य षन विदुरमृतास्ते भ॑वन्ति १! कश्चिदपि पुरुष एनं परमात्मानं सतम्भवद्वाकारमुपरस्यतशं सशा ्‌ त विन्पशमे ऽवभ्थिरं ए कारं वा गृहान्तवंर्तिदेवदत्तवत्कविन्पधयेऽवस्थिते वा न परिजग्रभत्‌ | ध त हति । उल्वीयाकाराणां तसमिन्नमावत्‌ । क्च तस्य परमालनः क ` अ । नाहीं । च. ल. श््च्यमिरेते २०. (प्मरूपाः प्रक्षा. । १" ३५. [अण०१०अद्‌० {] कृष्णयजुर्वेदीय तैत्तिरीयारण्यकम्‌ । ६९५ पो नेश कटे मम बरहणप्तीकयौयीदभरपो मेति नियन्तु न पर; | जत एव तस्य प्रमारमनो महश्च इति नाम संपन्नम्‌ | अत्यन्तरवतन्त्रतेन तर्दाययदसोऽभ्यपि कत्वात्‌ । (कचस्य परमात्मना रूप नाल्परोतादिकं संहर प्राणिनां दाष्टकवेषयं न तिष्टति । “अशब्दमस्पशमरूपम्‌'! इत्यादिश्चतेः । अतः कश्चन कशरोऽपि प्मानवयन्तप- टना चक्षुषेनं न प्याते । कथं ॒तरह गरुशाखोपदेशयत्तो गृह्णातीति चेत्‌ । च्यते | हृदा दृदयपुण्डरकमध्यवातना मनीषां भ्‌।तकरवस्तुग।चराणे मनांपीषठ २ति निद तथातधन मनसताऽन्तःकरण्नामिक्लप्; सवेतो निध्ितो मवति | यौगयत्त हि ना दकक्ामनवृत्तानयमयति | तन ॒चन्तमुखेने(णे)कायरेण मन्ता परमात्माऽनु #ितुं शाक्यते । ^ दृङ्यतं त्वग्र्यया बुद्धया सूक्ष्मया पूक्षदाक्षंमिः ” इति श्रतेः स्पा एने पामत्सानमक्र्ण मनला बि प्राक्षात्कृवेन्ति, त एर्षा अमता मरण हता भवान्त । दह्प्राणानामुत्करान्तमरणं तच्च तत्त्वविदां नास्ति | "न तस्य प्राणा [त्करामन्त्यत्रव समक्टायन्ते' इतं श्रतः | उता५दव्याय व्दराग्तरपाठदतान्मन्त्रानदाहराते- अभ्यः स्मूता हूरण्यगमभ इत्यष्टा;, इति। 1 क “अद्भ्यः समृतः प्रच्य रपरा" इत्ययमनुवाकृथातुहजीयचयनमन्त्र प्रकरण समा- तिः । तस्यानुवाकस्य प्रदशनाथमद्‌भ्यः संभृत इति प्रतीकमिदं पातम्‌ | त्स. हवा "तमव विद्वानमृत इहं भवति! इति परमात्मतत्वविदो मरणराहत्यमक्तम्‌ | हिरण्यगभेः समवतेतात्रे" ईत्याच्! अ्टावृच सहतायाश्वतुथकाप्डे प्रथमप्रपाठके 7प्नतिः | ता अपि वोदेतव्यस्य परमात्मन उपरक्षक्त्वेन हिरण्यगर्मा्यमिषाना- ॥पयक्ताः । यथा हेरण्यगमीदयः परमात्मोपलक्षकास्व्था परमात्मना सु गां मगद्ि- मूत परमात्मानमुपटक्षयतीति मन्त्रद्येन दरीधति- एप 1हे दवः पदिशोऽनु सवाः पूर्वी हि जातः स उ गभं अन्तः। स [विजायमानः स जनिष्यमाणः प्रत्यद्मुख।रितष्ति विश्वतेमखः ॥ )व्तशवक्षुरत विश्वतोमुखो विश्वते।हस्त उत विन्वतर्पात्‌ | [क ( स बाहुभ्यां नमति सं पततरे्यावापृथिवी जनयन्देव एक॑ः) इति । ` ६. च. य यस्प्रयः | ~ ख. टश्ा गग ।३१. क्ष. ह॥ टाफरिक° | # ग, 1५ घ, १ कविषयारतं मवाप । ६द्न. व्वनीयः।८ग॒ ्ितत्वान्मः ।८च, ष्टा । ख च इ, दायांस्तुः, ० 7 द्धरण्य्मरते'। # ६९६ भ्रीमर्सायणाचायावराचतमाष्यसमतभ्‌-- ५५० १ ०अब्‌१|] एष विद्रद्धिरनुभयमानो देवः स्वप्रकाश परमात्म परदिशश; प्रहृ पराय दिक्षा अगिय्या्यं विदिशश्च सवा अनुप्रविरयाव्थितः । प्रवेशस्य श्रत्यनप्ी द्वच्भो हिशब्दः । तथा पूत्रो जातो हिरण्यगभस्वरूपत्वेनायमव प्रथममुतयन्ः | कि ब्देन “हिरण्यगमः समवतत” इति मन्त्रप्रासाद मूच्यतं। स उतत एव परमधरोग ,तर्बह्याण्डरूपस्य गभेस्य मध्ये वतेते । स एव विजायमानो देवातर्यगादित्फ दानीं जायते । इतः परमपि जानप्यमाणः स एव | स च प्रत्यङ्‌) अत्तमयाक्ि रम्य आन्तरः । एखा देहेन्दरिथाःयक्षत्वेन मुख्यः । विश्वतः सवतो मुखानि सप पलाञ्धद्राराणि चक्षरादीनि यस्याप्तौ विभ्वतोमरखः । तादशोऽयं मदिष्ठ तिष्ठाति । सच ब्रह्माण्ड दहं भृत्वा सवेप्राणिदेरहैस्वरूपत्वात्तदीयः पशपत दविमिर्यक्त इति विश्वतश्चक्रित्यादिपदैरमिधीयते । तत्तष्ाकनिवात्िना भरणिनां क्ष तत्र तत्र स्थितान्येवैतदीयानि भवन्ति । अतोऽस्य सपितर चश्चप्मच्वम्‌ । एवं शशरो मखत्वादिकमापिं द्रष्टव्यम्‌ प च प्रमश्वर। बाहुभ्या सनपातं बहुपदागं यमाथमाम्यां निमित्तदगणाम्यां सवै जगद्वशी करोति ।, तथा पतः पर ्ीकतपश्चमहाम्‌तैः सैनमति स+ जगदुत्पादयति । एवनय दवा चवषृन दिक कत्ल जगदृत्पादयन्नक एवावतिष्ठत । त्त श्रद्धातियमुत्पादयिस्‌ मन्त्रद्वयेन गन्धववृत्तान्त दशयति-- बेनस्तत्पदयन्विम्वा भुवनान्‌ वद्रान्यत्‌ ववत्‌ भवत्येकेनीमम्‌ । क. य्मिजिदस च 1 चक स अतिः प्रातिवर {भ प्रजाम्‌ | (क रणि पदा निहिता गषसु यस्तद्रदं सवितुः पिता सत्‌) इत । स्वानमतरेन विद्रान्यत्राचे नु राप्यन्य प्रोवाच खल | कीरो वेनः । यत्र प ५ त -परमात्मवस्तुनि विश्वै समै जगदकनीड भवलेकत्वेन विश्वमवस्ितं प्रतत प ती ]प्राति तद्रस्तु यर दराश्चव्रप्ादन पयन्साक्षाव्कुवन्विश्वा भवनाने पवना गरतिभवा न्विद्राञ्जानन्वतत | आत्मसत्ता [र्‌ 18६ सर्व॑ जभ॑त्तदात्मकमित्या (त ध किच तन दृष्टे यास्मन्वस्तन परमात्मनीदं जगत्स च तिच समुत्पद्यत न _ _------ न~ ~ ० 1 | द, | १ द्ध (तमा प्रक । २ ख, ग. च" च त 1 न । ५1 | “१ ८1 0१ ¶ (ताता ण त्र च ५ ल, हत्वात्ववप् णना। ६ दि” | |. व. 1 द्य प 1 २ $ वं च॒ 44 ४ नीड । ९. चेत्य । १० ग. विभुः । ५6 श्ाय्यम्‌" । ८ ग ज ॥ ; १३ १्व, ९गदेकालम । १४ च ष, केतेन । \५ १२ ख. शदारिव्जान [पा ० १ ०अब 9 १] कृष्णंयजुवैदीयं तेत्तिरीयारण्य क्म्‌ | ६९७ भवति | एकमद्वितीयतत्वरूपः स परमात्म विचुग्यापी पन्प्रजासु स्तवाम॒ दाषितन्तव- ोतस्तियक्तन्तुवतमातश्चावातिष्ठते । गुहोसु प्राणिनां बुद्धिषु त्रीणि प्रदा जामत पुषुप्रूपाण त्राण स्वाना (नाहताऽवास्थतानें | याय गन्पवेस्तजागर।दयाधे- नं वेद स गन्धै साव्तुरुत्पादकरस्य स्वके।यजनकस्यापि पता सजनकां भतव्राति | लकप्रात्तद्धः पता पुत्रस्य दहमात्न ननयात । त्रह्नतत््वाभिन्ञस्तु परमात्मरूपेण सरमन- गु्ाद्कत्वाह्ोकप्र्िदधस्य स्वजनक्याप स्मुत्पादको मवति । “ यस्ता वनानां त॑वितुः पिता सत्‌ ” इतिश्रत्यन्तरात्‌ । तस्य परमेश्वरस्य व्यवहारकाले सवे्ाण्युपकारकत्वं परमाथैदाैनो मुक्तिरदत्वं च मनवद्रयेन दरयति- नो बन्धुजेनिता स विधाता धामानि वेद जुवरनानि विर्वा | यत्र देवा अमूृत॑मानश्ञानास्तृतीये धामान्यभ्यैरयन्त ॥ पर द्यावापृथिवी यान्ति सयः परि खोकान्परि दिशः परि सुतैः । ऋतस्य तन्तुं विततं विच॒त्य तर्दपशयत्तदंभवत्मजासु, इति । स परमश्वरा नोऽस्माकं सवषां बन्धुः । अस्मदनुष्ठितसुङ्ृतानुप्तारेण हितकारि त्वात्‌ । जनितात्पाद्कः । पवेसष्टूत्वात्‌ । सर च विधाता जगतो निमाता सन्विश्वा भ, शुवनाने सवानुत्तमाधमरकान्धाभानि तेष लोकेषु देवादीनां योभ्या7ि स्थानानि च वद जानाति । यत्र तृतीये खोके स्वर्गाख्ये देवा इन््राद्योऽमुतमनशानाः सुपा पवन्त धामानि स्वकीयस्थानान्यभ्येरयन्त सवेतः प्राप्तवन्तः | तत्सवं विदि'वा तत्त- दनुष्ठतकाम्यकमानुसारण फलं प्रयच्छरतात्यथेः | ये तु म॒मक्षवस्ते सवै विदिततक्वा मन्त द्यावापृथिवी लोकद्वयं सद्यः परिनि" बधक्षण एव स्वत्‌ व्यप्नुवन्ति । तथा लाकरानवाशेष्टानन्तरिक्षादीन्परियन्ति । दिशः प्राच्याया प१९यनिति । स॒; स्वग कभाग पारेयारत । सवात्मकत्वेन सवेम्याप्िरुक्ता । ऋहनस्य “त्यस्य परतह्मणस्तन्तु मविच्छिदेनावस्थानं विततं विस्तीण यथा भवति तथा देच्य गरदालखमृखान्नोशित्य ?द्रह्यतत्तवमपरयग्र; साक्षात्क्ृतवान्तं एव प्रजास्‌ मध्ये तद्भह्यतत्वमभवत्‌ । तथाच शत्यन्तरम्‌--“‹ बरक वेद्‌ ब्रघ्यैव भवति ' -ति। अम्भस्य पार इन्याद्ना तदभवलतप्रज ।स्वत्यन्तेन मन्थेन प्रातेषादतां त्रह्मवद्या पुप्तहरति-- का , , (> ी र ५ ^. > ~ श्र परीत्य छोकान्परीप्यं भूानिं प्रीत्य सवो; प्रदिशो दिशं । "~~ के ~ ह ~ ० - ~ ८. & पिस्वयम्‌ । < च. ७. यस्तं उि^।२३ ८५. त्स पतिः। भग. द्य । . , स. ततः त्व । ६ क्ष, "च्छन्तात्य। ग, ट्य । ८ ग, मव | ९५, य | ०। ग कक्षः । ----> ७ ~ ~ न ~~ ~ ६९८ भ्रीमत्सायणाचायीविरचितभाष्यसमेतम्‌-[पपा० ! अग, । भरनाप॑ति; प्रथमजा ऋतस्याऽऽ्मनाऽऽत्मानैमभिसं ब॑भूव, इति ऋतस्य स्त्यद्य व्रह्मणः प्रथमजाः प्रथमकायमृतः प्रजापतिरहरण्यगमे से न्ूरादनमूतानि देवमनुप्यादिप्राणिदेहन्पोदिश आेययाद्या दिद प्राय परीत्य सवेतो व्याप्य सृशिकाले सृष्ट पुनरपि परीत्य स्थितिकाले रक्षितान स्वस्वरूपेण तद्विषयकतच्वज्ञाेनेत्यथैः । आत्मानं सत्यन्तानादिकततणमभिसंबभृष सम्यक्प्राप्तवान्‌ | तदेवं ब्रह्मविद्या प्रतिपादिता । जथ तल््ािपताधनभूताः सोपाभिकनह्याननप सानादिकमाङगमूत। मन्त्राः कपैकाण्डे पुवेमुक्ता। भम्मिन्तिलकाण्डेऽमिषीयने | न केन मन्घ्ेण ब्रह्प्रप्त्येमन्तयोमिणं प्राथेयते- सदसस्पतिमद्भुतं मियमिन््रस्य काम्यम्‌ | सनि मेधामंयासिषम्‌; इति । परीदत्यस्मिन्नव्याकरते कारणे १ जगदिति सदः । तस्य परति ४ मनया, मयासिषमहं प्राप्तवानस्मि । रां प्रा्तवानित्यनया विवक्षया मृतानि । सदपस्पतिम्‌ । अद्धुतमाश्चयेरूपम्‌ । मनप्ताऽप्यचिन्त्यरचनारुूपस्य जगकषोऽनय्ग निमीतृत्वमद्धुतत्वम्‌ । इन्द्रस्य देवरानस्यापि प्रियम्‌ । सोऽप्यन्त्यामिणं कदा प्रप्य मीत्येवमाङ्नास्ते | अत एव सवैरन्थैः क म्यमप्षणीयम्‌ । सनिं कम॑फटस्य दतम्‌ मेधां श्रताधीतय्न्धधारणराक्ति प्रयच्छःतपमिति हेष: । अथ वहुन्युपाधिकं परमेश्वरं प्रती्प्राततिं प्राथयते-- उदी्यस्व जातव्रेदोऽपत्न्िरतिं मम॑ । प२(५अ मह्यमाव्रह जवनं च दिशे दिश इति । जति प्राणिशरीरे जादराद्धिम्बरूपेण व्रिद्यतेऽवातिष्टुत इति जातवेदाः | भका जातानुत्पननान्यजमानास्तत्तत्फ्दानाय वेत्ति स्वचित्ते निश्चिनतीति नत हे जातवेदो मदनुग्रहाधयुत्कर्षण दीप्य । क कुर्वन्‌ | ममानिष्टकारिण। नकी पापदेवतामपघ्नन्विनाङययतन्‌ । तां विनाद्य ततो [ मह्यं] मद्‌ पुव दीषगुप्यं चकाराम्यामन्द्मि स मोभ्यनातमावह पपाद्य । ततः पुती दक्षः प्राच्या निवास्योग्यानि तत्तादितस्थानानि दश्च देदि। समादितानां गवाश्वादानामाकिनाहं प्राथयते--- मा न हिष्सीऽातवेदो गाम्वं पुरुषं जरन्‌ । 9 9 9 ८. ,५ ०, ,~2 ० २१ प्था ९ ए. शय्य्राव्राः प: । २७. तभथ्य नि ¡ २१. न, पष. 1६ + ा०१०अद्‌ ०१] दृष्णयजुेदीयं तततरीयारण्यकम्‌ | ९९५ अ्विधदग्र अ।ग॑हि भरिया मा परिपातय, इति । > जातवेदस्त्वत्पसतादन्मदीय गवादिकं निक्रतिमा हितीन्मा विनाश्चयतु । नग- छब्देन गवादिभ्यतिरिक्तं गुदकत्रादिकं विवक्षितम्‌ । हेऽग्रे त्वमबरिधरदधारयच्रम- पराध मनस्यधारयित्वाऽऽगहि अस्मदनुप्रहाथेमागच्छ । ततो मां भिया यनधा- गादिसिपदा पारंपातय सरवतः प्रापय | इत उर्व तेषु तेषु देशेषु श्तिपाठा अत्यन्तविरक्षणाः । तत्र विन्नानात्मपभृतिभिः र्निवन्धकारेद्राविडपाठस्याऽऽदतत्वाद्रयमापे तमवाऽऽदत्य व्याख्यास्यामः। तत्र पट्मिगायत्रीभिरात्मप्रािदवारभूता देवताविंहेषाः प्राथ्यन्ते । तत्राऽऽदौ विश्च हपधरं रुदर प्राथयते-- पुरुषस्य व्रश्च सरहस््षस्यं महादेवस्य धीमहि । तन्ना रुद्रः प्रचोदयात्‌, इति। “विशरतशक्षः इत्यादिमन््ोक्तो विराट॒पुरुषः सहस्राक्षः; तस्य पुरुषस्य स्वरूपं वश्न जानीमहि लभेमहि वा । तद॑ तस्य विराडपस्य महादेवस्य स्वरूप धीमहे ध्यायेम | तत्तत्र ध्याने नोऽस्मान्स्ट्रो विराडपो महादेवः प्रचोद यात्परचोदयत्‌ प्रेरयत्‌ । अय (व्रिभ्रदोभिः कृठारं मरगमभयवरी सुप्रसन्नो महेशः" इत्याश्रागमप्रसिद्वम्‌तिधरं द्रं प्राभयते-- तत्पुरुष।य विद्महं महादेवाय धीमहि । तन्ना द्रः प्रचोदयात्‌, इति । तमागमप्रतिद्धं पुरुषाकारं महादेवं जानीमो ध्यायाम च । तत्तासमन्ध्यानेऽस्मान्सद्र ्ररयतु । सवानापृरगदेकषकार्मुक" इत्यागमप्रािद्धमूतिधरं विनायकं प्राथयते-- मैरे = | तत्पुर्दषाय विहं वक्रतुण्डाय धीमहि । तन्नो दन्तिः प्रचोदयात्‌, ३ते। गजपमानवक्नतेन दीर्षत्य तण्डस्य रत्नकटशादिधारणाथं वक्रत्वम्‌ । दन्तिम- हादन्तः | व __ _-------------- तनच्रशब्दानन्तरं--“ द्रादक्षगायत्रीणां मध्ये ` इल्याधक च. पुस्तक प्रक्षिप्तम्‌ 1 + ॥*। १ च. द्ध. अत।२ख.ग. 'न्धनभा । 3ग चेर ध्यायेम । ४ क. वप्िः।त ॥ ५ दघ त्पाद्यप्राः । 1 ७०० श्रीमत्सायणाचायेषिरचितमाष्यसमेतम्‌- [प्रपा १ *अन पुराणादषु प्रपिद्धं पक्षिराजमूर्तिधरं देवं प्राथयते-- तत्पुरषाय विद्ह सुवणेपक्षायं धीमहि। तन्नां गरुडः प्रचोद यातु, इति। दो भनपतन॑साधनपक्षोपेतः सुवणपक्षः# । “'हेमप्रस्यामिन्दुखण्डाङ्मोलिम्‌' इत्यागमप्रलिद्धमूतिषरीं दुग प्रार्थयते-- कात्यायनाय विग्रहं कन्यङ्करिं धीमहि । तन्ना दुगिः भचोदयात्‌, इति । कृति वस्त इति कात्य रुदः । स॒ एवायनमधिष्ठानमुत्पादको यस्या दर्यः प कोँल्यायन । कुन्सितमनिष्टं मारयति निवारयतीति कुमारी । कन्या चाप्तौ कमा चेति कन्यकुमारी : दरभिदगा । टिज्ञादिष्यत्ययः सवत्र च्छान्दसो द्रष्टव्यः | (८अरक।घ्राभंकिरीटान्वितमकरलपतत्कुण्डलम्‌"” इत्याद्यागमप्रसिद्धमूतिषरं शष प्राभ्यते -- नारायणाय विद्म वासुदेवाय धीमहि । तन्नो विष्णुः प्रचोदयात्‌, इति । र भ नरररीराणामुपादानरूपाण्यन्नादिपश्चमूतानि नारकषब्देनोच्यन्ते । तेषु भूतेषु या भे मुख्यास्ता अयनमाधारो यस्य विष्णोः सोऽयं नारायणः । पमुद्रनरशार्यत्यषः | तथा च स्मधते-- ५४अपो नारा इति प्रोक्ता आपो वै नरसूनवः । अयने तस्य ताः प्रोक्तास्तेन नारायणः स्तः" इति ॥ स॒ च कृष्णावतारे वसुदेवस्य पुत्रत्वा्रास॒देवः । स च स्वकयेन वास्तवेन ¶ ब्रह्मरूपण व्यापत्वाह्ृष्णु; | ता एता गय उयश्ित्तशद्धयै ध्यानपुरः सर्‌ जापतन्या | अथ लानाङ्गमता मन्ता उच्यन्ते । तत्र॒ श्राति मृत्तिकया सहं दृव धा ्वामिमन्त्रणमन्त्रमाह-- सहस्रपरमा देवी श्रतुला शताङ्कुरा । सवे. ( ह ववमिति | मा तत्र नारायगगायत्रीभाष्यतमाप्त्यनन्तरम--“ अथाऽऽन्ध्रपाठे यायत्रीपाठः । बज्रनसत रेति । वैश्वानरेति । एता उपेक्षिताः " इत्यधिकं प्रक्षिप्तम्‌ । [ता + तकन १ य्‌. न-पा । -षख बग ण्डान्तमा ।३ भासं ध[-। ४. क| न्न. क,.पय, ६ द्ध, (रोप | ७ क्ष `य दूवताध्या । [्ष्‌०१०अबु ० १] कृष्णयजुवेदौयं तेत्तिरीयारण्यकम्‌ । ७०१ 1 ¢ 1 ^ हरत मे पापं दबो दुःस्वभरनाशिनी, इति । 49 येयं दृवौभिमानिनी देवता सा मे पापं सर्व हरतु | कीदशी, सहन्नसंस्यकरिभ्य पावनह्‌तुम्या द्रन्पम्यः परमात्ृटा । साच दुतां यातनात्का | शतसख्याङाति महानि यस्याः सा शतमूला । तथा शताङ्कुरा । रदातशठ्येन बहुत्वमा्रमत्रोपल- यते । दुःस्वभक्रृतमनिष्टफटं नाशयतीति दुःखञ्मनारिनी । अथ मृत्तिकामिमन्त्रणमन्त्राः, तत्र प्रथममन्त्रमाह-- अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते बसपर । कशिरसा धारेता देवी रक्षस्व म॑ पदे पदे, इति। येयं मृमिस्तामश्चाः शुद्धिहेतवः स्वपदैराक्रमन्ति, तादी भमिरश्क्रान्ता | अपि चयन उलानिमाणाथ मूखननप्रदेशस्याश्क्रमणविधानादुधपादानां मच्छरुद्धिहेतुतव गम्यते । तथा रथ्क्रन्ता रथस्चरणेन क्षण्णा सती शद्धा भवति । तथा तरिविक्रमा वतारे विष्णुः स्वपदेन भूमिमाक्रामति ततोऽपि शुद्धत्वम्‌ । अश्रथ्रिप्णुभिराक्नते शुद्ध हे भमे वसुंधरा सवा० वसूनि धारयन्ती सती खानकर्मण्यतस्मिन्मदीयरिरसा धारिता देवी चोतमाना त्व मां खानां जलमध्ये गच्छन्त पे पुरे रक्षस्व । ्ितीयमन्त्रमाह-- उद्धताऽसि वराहेण कृष्णेन श्रतब्राहना । (क) भूमिर्धनुधेरणी लोकधारिणी, इति । ह मृत्तिके त्वे भूमिरूपा सती कृष्णवर्णेन शातप्तस्याकवाहुयुक्तेन वराहावतरेण एवमद्वृताऽ।स । कौटशी भूमिः । पनु; कामधेनुवा््रणयित्री | धरणी सस्यानां भारायत्र। । लोकधारेणी प्राणिनामपि धारयित्री तृतीयमन्त्रमाह-- मृत्तिके हन मे पापं यन्मया दुष्कृतं कृतम्‌ । +त्वया हतेन पापेन जीवामि शरदः शतम्‌ , इति । ग्पष्टोऽैः | ~~ ष कमः - -~ -------~ ~ ~~ -न~~ --न-~ -- ~~~ ~ ~~~ ~~~ १० ष्णी नतो) 7 #* एतत्पदद्रयमनिधितस्वरकम्‌ । + टइदमध्रमन्ञातस्वरकम्‌ । १ तमाना° 1 २ ल. "ड. ;राऽच शइ ।३ ख, च. ्वमुप । ४. क्ष, धाएयि- व्यामरः । ५, ग््वाक्रामः। ६ ग. स्वथप । ४. तातथान्लषः ।८ तर त्यम ॥ ९ त स, तीय भ्‌ ७०२ भरोमन्सायणाच।यावराचतभाप्यसमतम्‌--| पा ° १ ०अबु०, | पादद्वयात्मकं चतुय मन््रमाह-- मत्तक देहि मे पुष्टिं सवयि स॑व प्रतिष्ठितम्‌ , इति । यद्यतपु्टिपाधनं यवगोधुमाष्द्न्यं तत्सर्वे हे मृत्तिके त्वयि मतिष्ठितम्‌ । तम न्यं पुष्टि देहि । पश्चममन््रमाह-- गन्धद्वारां राधा नित्यपुष्टां करीषिणीम्‌ इ्वरी< सध॑मृतानां तामिहोपह्वये धियम्‌ , इति। तां मत्तिकामिमानिनी देवैताभिहास्मिन्स्नानकमेण्युपह्वये सामीप्येनाऽऽहयामि । कं।द३।म्‌ । गन्धद्रारां व्रणग्राह्या गन्ध उपदाल्वद्रर यस्याः सा गन्पद्रारा | अ एव गन्धवती प्रथिवीति तार्किका लक्षणमाहुः । दु राधपौ प्रतिकृटेः पृरमैरमरारिमि राधर्वितु तिरस्वरतुमहाक्याम्‌ । नित्यपुष्टां सवदा त्रह्यदिधान्येः रिपुम्‌ । करी पिणीं बहुटेन गोमयेन युक्तां गोमहिप्यादिप्ुयुक्तामित्य्थः । सवभूतानां देवति ङ्भनुप्यरूपाणां प्राणिदेहानामीश्चरीमुत्पाद्कत्वेन नियन्त्रम्‌ । भ्रिय स्वः सेव्यम्‌| नामिन जटे प्रविदय जलाभिमन्तणमन्त्रमाह-- सुमित्रा न आप ओषधयः सन्तु दुरमत्रास्तस भूयासुर्य(ऽस्मन्दरेटि य॑ च वय द्वष्पः) इति। या एता आपस्ता णएतास्तज्ञन्या त्रीहियवाग्रोषधयश्च नोऽस्मान्प्रति सुमित्रा; स्ता पानमोजनादोवनुकूटाः सन्तु । यः शात्रुरस्मापु द्वेषं करोति यस्मिश्च वय दवषकुष उमयविधाय तस्मे रातत दुर्मित्रा प्रतिकट भयासुः सरानपानभाजनादौ ज्वररजाण दिक्रमुत्पादयन्तु । एोर्म्रेरमिमन्नितं मृत्तिकामनुरिप्य नचादरिनलपेके जसविषिरानाय मन द्रयमाह--- दिरण्यनुङ्धं वरणं प्रपत्र तीथ मे देहि याचितः। यन्मया म॒क्तमसाधनां पापेस्य॑श मतिग्रहः ॥ क यन्मे मन॑सा वाचा क्रमेणा वा दुष्कृतं कृतम्‌ । एति | इन्द्रो व्ररणो वुदस्पतिः सविता च पृनन्तु पुन॑ः; एनः, ई वान्य 0 .. -----~~-न ~ = ध 1टि श्रवा । ४ १ ल. श्वमेमः । रद्य. देवीभिः । ३ ग. वोहिवा" । ष व्व (द्षादि' । ५ अ. नादिष्वनु' । ६ ख. ग. नभो । प्रपर १०अनु० {1 इष्णयनुर्बदीयं तेत्तिरीयारण्यकम्‌ । ७०१ पुवणमयद्राङ्धवदुपसव।स्थत म्‌क्‌९ यस्यासौ हरण्यश्मङ्खः दृश वरण नटापि- पतिं प्रपर ऽनुग्रहायं प्रापरोमि । तादशो वरुणस्त्वं मया याचितः प्राित सस्ती मवतरणस्थान मे दाहं । क्चास्ताधूर्नां पापिनां गृहे मया यद्धक्तं तथा पापेभ्यः पापिना सकाडात्परातग्रह्य कृतोऽन्यदपि यद्‌टृष्करत कृत मान्त वाचकं कायिकं ऽन्तं मे मदीयं तत्सवेमिन्दरादयो देवास्तदा तदा पुनन्तु होधयन्त्‌ | नद्ावास्ितदेवान्प्रति नमस्कारमन्तरं दरयति -- नमोऽग्रयेऽप्समते नम इन्द्राय नमो वर- णाय नमो वारुण्ये नमोऽद्भ्यः, इति आपो यस्यश्नेः सन्ति सोऽयमप्मुमान्‌› जलमध्ये निगृढ इत्यर्थः । तथाविधाया रय इन्द्राय वर्णाय वारुण्ये वरुणपल्ये नलामिमानिदेवताम्यश्च नमख्रोऽस्तु | निमञ्जनप्रदेशे दृएटनलापनयनमन्त्रमाह -- यरा क्रं यदमेध्यं यदशान्तं तदपगच्छतात्‌, इति । अपां स्वनि यत्क्र रूपं मरणकारणमावतीदिकं यद्चामेधय निष्ठीवनादिदुष्ं यदप्यज्ञान्तं वात(न्त)"छेप्माषिननकं तत्सकम॑स्मातिमञ्ननप्रदेशादपगच्छतु । निमञ्जनमन्त्रावाह्‌ अत्यीशनादेतापानाद्च उग्रात्मतिग्रहाद य(त)न्म वरुणं राजा पाणिनां ह्ववमरत्‌ ॥ सोऽहमपापो विरजो निमृक्तो मुक्तकिख्िषः। नाकस्य पृष्टमार्ह गच्छद्रहधसलाकताम्‌ , ३ति। र्वपितुमनुप्यादियज्ञमतीत्य भृक्तमत्याशानम्‌; दवापिपितृतपणमतीत्य पौतमुद- मतीपानर्म्‌, जद्राख्लवतां यः पुमास्तरमायो धनप्रतिग्रहः, एतेरत्यशनतिपानदुप्प्रति ग्रहः सपादत यत्पापं मे मदीय तत्सवं वर्णा राजा नटस्ताम्‌। स्वक्रायन पाण नानयतु । ततः पापरहितः साऽदं रनोगुणरहितः सत्तारकारणरागद्रेपादिदषा- ्निगुक्तोऽत एवानुष्ठास्यमानपापरहितः स्वगेस्योपमििगमारुद्य ब्रह्मणा हि्रिण्यगर्भण पमानभोक्तृ्वं गच्छेद्रच्छेयम्‌ त क छव उक १ क "क 1 1111 ििििििििी अ. मदा | २. पप्रंमर-।३ क्ष, (प्स्यनि। ४ ग. ई. त्‌ । त्नींष । ८ क्वि ४ 9 ट्य © ख © 4 ५ त, वकषिषि०। ६ ग, ञ्ज. "ब्‌, उच्छाल्चः | ७ घप्र. पणत । <स, नातप । ७० भ्ीमरसायणाचायेविरचितभाप्यसमेतम्‌--|पा० णु] तीथेभूतानां गङ्गादिनदीनामावाहनमन्त्रमाह-- इमं मे' गङ्गे यथन सरस्वति शुतुद्रि स्तोभ५ सचता परुष्णिया । असिक्रिया मंरुद्ष्धे वितस्तयाऽऽरजौकीये कुणुद्या सुषोम॑या, इति । { कष ह हे गङ्गाया नयो युथ परुप््यादिमिनदीमिः परह मे मदीयमिमे स्तोमं सतो णु दाणुत । श्रुत्वा तत्राऽऽसचताऽऽगल्य जटे तद्वारेण मयि च समवेता मवत | क यमुनासरस्वत्यः प्रसिद्धाः । ुतु्रीति नचन्तरस्य संबोधनम्‌ । मर्टूयुध आजी इत्यन्ययोनच्ोः संमोधनद्वयम्‌ । परुम्णियाऽस्सिक्रिया वितस्तया सुषोमयेति ए चतुष्टयं तृतीयान्त नदीचतुष्टयवाचकम्‌ । जले निमस्नस्य प्राणायामा्मघरमषणपूक्तमाह-- ऋतं च॑ सत्यै चाभीद्धात्तपसोऽभ्यजायत । ततो राभिरजायत ततैः समुद्रो णवः । सञुद्ादंगवादधिं सेवत्सरो अजायत । अहोरात्राणि विद्ध वश॑स्य मिषतो वनी । सूयोचन्द्रमसे। घाता य॑ापूवेमेकलप- यत्‌ । दिव च पृथिवीं चान्तरिक्षमथो सुव॑ः, इति । ऋतं मान यरथोथैकल्पनम्‌ । सत्यं वाचिकं यथथिमापणम्‌ | चकारम्यप दपि शाखीयं धर्मजातं समु्चीयते । तत्सवेमभीद्धादमितः प्रकाशमानातवरमामन उ 2 प. > क ठः ¢ अ _ ९१ ध्व न्म्‌ | कदा समुत्पन्न(मत्युच्यत । तपरस्ताञ सष्टव्यपयोटोचन॑टलक्षणात्तपप्न उशवम्‌ | “भत तपस्तप्त्वा । ५ सर्वमखजत' इति श्रुत्यन्तरात्‌ । ^यस्य ज्ञानमय तपः ¶ शरत्यन्तराच । ततः स्वप्रकाश्ञात्परमेश्वराद्राजिरत्पत्ता । अह्व)ऽप्येतदुपलक्षणम्‌ । ता ४- न ^ (~, स्तसमात्परमेश्वरात्समुद्र उत्पतः | सामान्योक्तस्य रवणोदक्षीरोददध्याद्किषफ ्रे्याभवदब्देन पुनर्विरेप्यते । अवान्तरमेदयुक्तात्समुद्रादध्युध्व वतरिः [१ = ० (५ न्क (गाप. करत्छः काट; समुत्पन्नः | स चोँत्पादकः परमेश्वरोऽहोरात्रोपरकषिताम्पवान्क्ख [ प ८ कि को [क [क्ष ^ ज (# ¶ न्विदर्धत्छनन्मिपतो निमेषदियुक्तस्य शिश्वस्य सर्वस्य प्राणिजातस्य र| ६ मूत्वा वतेते । स तादशो धाता परमेश्वरः ूयदिाधनयदिस १ भ र [| १) ®. [९ ॥ र | परतीतव्टो यस्य यादशं रूप तादृशमनतिक्रम्याकस्पयत्संकटपमात्रेण ५१. ® & भ (अ । > मोगपिकेषो वि (न । दिवं चेल्युपा्तत्वात्सुःशब्डेन भोगविशेपो विवकितः । प | १ ल. र्ना । \ ख. न्धा ६० । २३८. ध्यार्यमाः 1४. ५. ग. नकषः । ६ ख, > । स पमारतव्य। ५.८ गः । तस्याप्युत्पा । < भमिति तदम , ६, ` धद [षा०१०अतु° {1 दृष्णयसुर्वेदीय तैततिरीयारण्यकम्‌ । ७०५ अधमषैण कृत्वा तत ऊष्वेमवगाहनार्थास्तिस्त ऋनो दृशयति-- यत्पृथिन्या५« रजः स्वमान्तरिक्षे विरोद॑सी । इमास्सतदापो रणः पुनात्वघमषेणः। एष भूतस्य॑ मध्ये भुव॑नस्य गोप्ता | एष पुण्यकृतां लोकानेष मृत्योदिरण्मय॑म्‌। दातपृयिव्ये षर. ण्मय सन्नत सुवः । स नः सुवः सम्शिंशाधि, इति ॥ प्रयन्या वतमानानामस्माक स्वं रजः स्वकीय पापं यदस्ति | आन्तरि स तोऽन्तारे्षरके विरोदसी विशेषेण रोदस्योरयावाएरथिव्योभत्पापमास्ति । अत्र रोदस्यो ए्थगुक्तत्वाप्पुथन्यामे।तेपदेन भूमरधस्ताद्वतेमानः पाताल्लोको विवक्षितः | स्दष्वपि रकेषु तत्तजन्मान्यनुभवतामस्माकं यत्पापमासीत्तत्स्यं पापं ॒तदनष्ठातनिमानस्मांशच वरुणः पृनातु शाधयवु । पप विनाहय इुद्धानस्मान्करोतु । कीटो वरुणः | आपो गरत्वाभित्वन तद्रूपः । जप्रानि मषेयति विनाह्यतीत्यघरमपणः । ताद्य एष ११। मूतस्यातातस्य भुवनस्य प्राणिजातस्य गोप्ता रक्षिता | तथा +मन्यस्य भवि. प्वत॥ऽप्वग्रत। गापना । एष वरुणः पृण्यज्रतां ज्योतिष्टोमादिकारिणां लोकासरयच्छ १ रपः | एष वरुणो पत्योः स्तेप्राणिमारकस्य यमस्य संबन्धिन हिरण्मयं स कतराष पापिना प्रयच्छतीति शेषः । यत्र हिरण्मयं ब्द्माण्डरूपं सवः स्वगह- भवय द्यात्रापरायन्यादयुलोकमूराकयाः संभितं प्रवतेते । हे वरुण स त्वं नोऽ सनप्रति सुवस्तादशं स्मकं ससिश्चाधि सम्यगनगहापं | १ तिसभिक्ऋमिः स्ातवतः पुरुषस्याऽऽचमना्थं मन््माह्‌ -- आप्र ज्वरुति ज्योतिरहस्मि । जयोतिञ्य॑लति ब्रह्माह- मस्मि । याऽम॑स्मि ब्रह्माहम॑समि । अह५स्मि ब्रह्मा | = (~ हमस्मि । अहमेवाहं मां जंहोमि स्वार, इति॥ त क [> ^+ ठ यतदुदकरूपमाद्र तदेतस्स्वापिष्ठानचेतन्येन ज्वछाति प्रकाराते । तच्च पिष्ठर्म- च ~ तन्यस्पं ज्योतिरहमस्मि । देहेन्धियादिभ्यो किवेषितस्य मम तदैव नलाधिष्टान व † मध्येपदस्य व्याल्यानमेतत्‌ । मध्येपदस्थाने मानव्यस्येति वा पाठः क्पनीयः । = १ ल, ताङत्याणामिनोऽप मोर । २८. अरह्यटाक । २. ण | । ४ ग" ह+ , ५4. द्य दषः । ७०६ श्रीमत्सायणाचायैविरचितमाप्यसमेतम्‌-- पा ० १ ०अदु] शा का क 1.0 ४ चैतन्यं स्वरूपामेत्यथः । तदवापपायत~ यञ्ञ्यातिञवेख्तात्युक्तं ॒तेञ्ञ्योतितरेहैव २ अतो ज्योतिरहमस्मीति वाक्येन ब्रह्माहमस्मात्युक्तं भवाति । न च पूः पिद्ध्‌ जौबात्ते स्वद्पं॒विनादय रूपान्तरस्य व्र ऽत्वटक्षणस्य प्राप्तभ।त्‌ । तु योऽहं फा ४ मीपोऽस्मि सर एवेदानीमहे ब्रह्मारिम । दरतुतो ब्रह्मण्येव मायि पूवेम्ञानाीत मारोपितमापीत्‌ । तसिम्नज्ञाने विवेकंनापनाते सात वस्तुत पृवेसिद्धमेव तरह मिदानीमनभविताऽस्मि, नतु नूतनं किंचिद्रह्यत्वमागतम्‌ । तस्माद्‌ हमवाहं त्र्माानु मववरेायामपि पर्वरिदधोऽहमेव न तु योपित्यश्चिध्यानवदुपच।रत॒बह्मत्वम्‌ । तारोऽ जलरूपं॑मां जुहोमि उदरा प्रक्षिप । हवष्प्रदानवाचा स्वाह र्दः । मेह भ्यो देवेभ्यो जलरूपं हविदेत्तमित्यथः। आचमनादध्यै पनरपि स्नाने मन्त्रमाह-- अका्यकाभवकीणीं रतेनो श्रंणदया गुसतस्पगः । वर॑णोऽप।भघरमषणस्त.म।त्पापासर्ुच्यते) इति ॥ अका श्ाललभतिपिद्धं कल्मक्षणािं तत्क शठं यस्याप्ताककायकारी | प्र विद्धख्ीगमनवानवक) भीं । ब्राह्णपुवणहत। स्तेनः । कदकदाङ्गद्ालण। ग भ्रणस्त हन्तीति चरणा । गृस्दार'णम। ठु गुरुतरपग, | एतादङ्पापकारणमपि मरा घमर्षणः पापयिना्चकोऽपां स्वाभी वरुणस्तस्मात्तकस्मात्पापालमुच्यत व । रहस्यपापक्षयाथं सरानमन्त्रमाह-- रजोममिस्त मा रोदयस्व भवदन्ति धीरा; । पुनन्तु ऋषयः पृनन्तु वसवः पूनातु वर्णः पूनात्वेघमषेणः, ॥। रजो रजप्तः पापस्य भृमिः स्थानमूतोऽहमत। हं दव तव्‌ तत्पापफलमूतय। धी नया मां रोदयस्व । यद्यप्यतत्तवोचितं तथाऽ धारा बद्धिमन्तः शष्पा 7 मामनुगह्न्त एव प्रबृद्ान्त्‌ । 21५ वाक्यमद्‌दयत- ऋष ५1 ५ पष्ठदिमृस्य 6 लञानकारिणं पनन्तु दोधयन्तु । तथा वसबोऽष्टत्ंल्याका एन पुनन । वृर्णोः यने पनात । अधमण; पापविनाशकोऽन्योऽपि देव एनं पुनातु । ए ९१६ द्विरनगदीतत्वादप्यादि।भः पत मा त्वमपि यमदव मा बाध कैतवतगृहाणिल | ~ एय गी ५ -------~- -- ज क "व्क ~~ ~~ # पदद्रयमनिधितस्वरकम्‌ । 1 न वदु । य, ५, त 1541 ।२ग (द्धजीर । ३ ल. ब्रह्मत । ४ | कि) ॥ ॥ [क { «ख. णः क्षनत्रत, । त्रा । ६ ˆ. ह्मणह्तद्क । ५ स ति मोचयतु । य प) ९ द्ध, ग्यात" { ० मर वरिष्रमुः । !१६ सम्ण, 1 अनु । प्रप १०अबु ° १] इृष्णयञुरवैदीयं तेत्तिरीयारण्यकम्‌ । ७०७ सानादुध्वै जप्यं मन्त्रमाह-- आक्रान्त्समुद्रः भ॑यमे विष॑मञ्ञ"य॑न्परजा युर्वनस्य राजां । हषा पवित्रे अधि सानो अर्ये वहत्सोमें वापे सुवान इन्दुः, इति ॥ ुद्रवतरीदत्वात्संमोदाख्यपरमानन्दम्बमावत्वद्वा सदर; परमात्मा । स॒ च सवै नगदूक्रानाकान्तवान्न्याप्तवान्‌ | किं कुवन्‌ । भयमे सृष्टेशदिकारे भरना ननयन्‌ | कीटो परमके व्रिधमेन्माणिभिः पृवैकल्येऽनुषटिता वितथा रमा यस्िन्कारे स्वक द्दानथेमुदोष्यन्ते सोऽयं विधम तस्मिन्‌ | स॒ च परमात्मा भुवनस्य पाटकत्वा- द्राजा । स्वमक्तानां कामानां वषणहेतुत्वा्रषा | इट्शः सवैत्र व्याषवान्‌ । श्जिव सानो सानी पवेतपाश्वमागे, शुत्यन्तरे--“ तं वबरह्मगिरिरित्याचक्षते '› इति श्रवणा- ्रह्माक्बोधयोभ्यो देहो गिरिस्तदवयवः सानुहदयषण्डरीकं तच्च पित्र बाह्यदेहावयवव. च्छिष्टस्पशोदिदोषामावच्छद्धमधि एरुषाथहेतुध्यानस्थानत्वादितरावयतेभ्योऽप्ययिकमत एव ध्यतृणामवनस्य पालनस्य हतुत्वादग्यम्‌ । दिमवत्पुव्या गौर्या बह्मवियामिमानिर- पत्वादृगारीवाचक उमाशब्दो ब्रह्मविद्यामुपलक्षयति । अत॒ एष तटवकारापार्मषा महमवियामूरतिप्रस्तावे बह्मविचयामूर्तिः पठ्यते -- “ बहुशोममानामुभं हैमवतीं तं होवाच ” रति | तषटिषयः परमात्मा तयोमया सह वतेमानत्वाटसोमः, स च सानौ हदयष्ण्डरके ृष्र्य यथा मवति तथा वारये वृद्धि प्रासः । पूर्मवियावृतत्वेन संकुवितो जीवो भूत्वा तस्यामेक््ायां विद्ययाऽपनीतायां ब्रह्मत्वाविभावातपवृद्ध इव॒ भाप्रत इत्यथः । पच समः पवानो जीवानां धमौधरमयोः प्रेरकः । इन्दुः फलदानेन चन््रवद्‌हला- दहेतुः । अथानिष्टपरिहाराथत्वेन जप्या मन्त्रा उच्यन्ते | ततरैकामृचमाह-- नातवेदसे सुनवाम सोम॑मरापीयतो नदं हाति वेद॑ः स न॑; पेदतिं दुगोणि विश्वां नावेव सिन्धु दुरिताऽत्य्निः, इति ॥ वदाति वेदनानि ज्ञानानि तानि जातान्युत्प्नानि यस्माद्नेः सोऽयं नातेदाः, आधानेन सं्कृतेऽप्री पश्चात्तदा तद कर्तन्यिषयाणि ज्ञानान्युत्चन्ते । तस्मे जात- पेदसे यागकाटे ठतात्मकं सोमं सुनवामाभिषतं करवाम । स्वय॑॑प्त वेत्तीति बेदोऽश्रः । स्र चारातीयतोऽस्मास्वरातित श्चुत्वभिच्छतः एरपान्निदहाति नितरां भसमी करोति । किंच सोऽगर्नोऽस्माकं विश्वा दुर्गाणि प्रवी आपदोऽतिपरष- दतिशयेन नाशितवानित्य्ः । क्विच यथा ोके नावा सिन्धुं समुद्रं नाकिकस्तारयति धाऽशनिहुरितानि पापान्यतिदयेन तारय्तीति रेष । = ~ =-= १ द्ध "त्रा त्समो दृल्वात्पर" रद्य हयथा 1३२, चतं भ्तुमिः। ९ 1-74 हनन रर ११4 रर पर ष्््‌ः ("र ,रजबु 1 द्वितीयामृचमाह-- | तार्मासरवर्णा तप॑सा उवङन्तीं वैरोचनीं कमेफलेषु जुष्टम्‌ । दर्ग देर्बी« कश्र॑णमहं भये सुतरसि तरसे नम॑ः, इति ॥ येयं नवदुरगोकस्पादिषु मन्रश्ञेषु प्रपिद्धा तां दुगी देवीमहं शरणे प्रे कीरक्षीम्‌ । अभनिसमानवर्णाम्‌ । तपसा स्वकीयेन सेतपिन उवरन्तीमसचछ ू नदहन्तीम्‌ | विशेषेण रोचते स्वयमेव प्रकाशत इति विरोचनः परमात्मा, तेन छ तवद्िसेचनीम्‌, क्ेफलेषु स्वगेपदःत्रादिषु निमित्तमृतेषु जुष्टामुपासकैः परि ताम्‌ । है सुतरसि सषु संसारतरणे हेतो देवि तरसे तारयिच्य दम्यं नमोऽ | तृतीयाख्चमाह -- अग्ने स्वं पारया नव्यो अस्मान्स्वस्तिभिरतिं दुगोणि विषां । पं पुथ्वी वंहुखा न॑ उवं भवां तोकाय तन॑याय शंयोः, इति॥ हेऽगरे नव्यः स्तोतव्यस्त्वमसमान्स्वसतिभिः क्ेमकारिभिरुपायेग्वा दुष्यति सर्वा आपदो ऽतिशयेन ख्डधयित्वा पारय सप्तारस्य परतीरं नय । नौऽसाकं त्र स्ादात्पूशच या निवासयोग्या पुरी साऽपि पृथ्वी विस्तीर्णा भवतु । उरी वष निप्पादनयोग्या मूमिरमि बहुखा भवतु । त्वं च तोकाय तनयायास्मद्पत्यय ए यप्त्राय च योभव सुखस्य पिश्रायेता भव । चतु्ीमृचमाह- विश्वानि नो दुहा जातवेदः सिन्धुं न नावा दुरिताऽतिपि। | अग्र अजरिवन्मनसा शरणानोऽस्माकः बोध्यविता तनूनाम्‌, इति ॥ हे जातेदो दुहा सवासामापदामहन्ता त्वं विश्वानि दुरिता पी पापानि नावा सिन्धुं न समुद्रमिव नोऽस्मानतिपषिं अतिशयेन तार्या । षः त्रिवदाध्यात्मिकादितापत्रयरहितवेनात्रिशम्दवाच्यो जीवन्मुक्तो महः (आतमौपमयो मृतानां दयां कुर्वीत मानवः इत्येतच्छाखमनुखत्य श्वे च सुखिनः पम्‌ प १ निरामयाः? इत्येवं मन्ता यथा सर्वदा भावयति तथा त्वमपि मनसा ग्ण गुणज्ुचारयन्भावयन्नस्माकं॑तनूनामविता रक्षिता मूत्वा बोधि वृष्य परा मवेत्यथैः | पञ्चमी म्‌चमाह- पृतनाजित५ सहमानमुग्रमभ्ि < ईबेम प्रमात्सधस्थ्‌ =^ १ न्ग प्रप्यनि' । ९. गन उच्चाः ३षन्ग. "नो -------परःन् | [१५५०९ ० ॐ क व्कङकजैव्न तततरय। रण्यकबू | ४९९ 6. ^| ¢ ¢ , + | ति र | स न॑ः पषदाति दुगाण विश्वा क्षामदेवो अतिं दुरिताऽत्वक्िः, इति ॥ पृतनाः परकीयतेना जयतीति पतनानित्तमत एव सहमानं शूनमिभवनतमु् मीतिहेतुमग्निं परमादुल्छृ्टात्सधस्थात्स्केैत्येः स्हावस्थानदेशाद्ुषेमाऽऽदयाम । स॒ न इत्यादि पूषैवत्‌ । किंचाग्ि्देवः क्षामदस्मदपराधान्सममणोऽतिदूरिता ऽति. यितानि पातकानि ब्रह्महत्यादीन्यतिटड्घयतीति शेषः | । पष्ठीरूचमाह-- प्रतनोषि कमीज्या अध्वरेषु सनाच्च होता नन्य॑शच सत्सि । स्वां चभ्रि तनुवं पिप्रयस्वास्मभ्यं च सोर्भगमाय॑जस्व, इति ॥ इति कृष्णयजुर्वेदीयतेत्तिरीयारप्यके दशमभपारके नारायणोपानषदि ` पथमोऽनुवाकः ॥ १ ॥ भ मध्व न 1 । ५ क (५ ० (न हेऽ त्वमध्वरेषु यागेष्वीड्यः स्तुत्यः सन्कं सुखं प्रत्नोषि प्रतनोषि विस्तार यत्ति । सनाच्च कमेफटस्य दाताऽपि सन्होता होमनिष्पादकः, नव्यः स्तुत्योऽपि भूत्वा सत्सि सीदक्षि यागदेशे तिष्ठाति । अतो हेऽगरे स्वां च स्वकीयामपि तनुवं पिम्रयस्वास्मदीयहविषा प्रणय । ततोऽरमभ्यं च सोम, शोभनमभाग्योपेतत्वमाय- जस्व स्वतो देहि ॥ (य प इति श्रीमत्ायणाचायविरनिते माधवीये वेदाथप्रकारे कृष्णयनुरदीयतैत्तिरी- यारण्यकमप्ये दङामप्रपाठके नारायणीयापरनामधेययुक्तायां यान्ञिक्या- ` मुपनिषदि प्रथमोऽनुवाकः ॥ १ ॥ [7 अथ द्वितीयोऽनुवाकः । ॥ अथ होमाथान्महाव्यादतितेन्ञकान्मन्त्रानाह-- भूरम्रयं पृथिव्ये स्वाहा भुवो वायवेऽन्तरः ताय स्वाहा सुवरादित्याय दिवे स्वाहा भूमेव; सुर्वश्रभसे दिग्भ्यः स्वाहा नमं देवेभ्यः स्वा पितृ्यो भूवः सुवरोम्‌, इति॥ इति कृष्णयजुर्वेदीयतैदिरीयारण्यके द शमभपाटके नारायणोपानेषदि द्वितीयोऽनुवाकः ॥ २॥ ७१० भीमत्सायणाचायेविरचितमाप्यसमेतम्‌-[प्रपा० १ ०अद्‌१्‌/ मूर्ुवः सुवरोमिति नणि पदान्यन्ययानि । तानि च म्यस्तरूपेण समस्तस्मे मन्त्रचतुषटेयरूपतां प्रतिपद्याग्न्यादिदेवताप्रतिपादकानि । तथा सत्ययमथेः पप । भूरित्यनेन मन्त्रेण प्रतिपाद्यायाश्चये तनमन्त्रपतिपाद्यये पृथिन्ये च स्वाहा सुहु दरव्यम॑स्त्विति । एवमुत्तरेष्वपि त्रिषु मन्त्रेषु योज्यम्‌ | अत्र ्रनयविरोपत्यनकना वहोमसाधारणमाञ्यमेव द्रव्यमित्यवगन्तन्यम्‌ । फरविदेषशयानुकवासापये साधारणं फलं द्रष्टव्यम्‌ । चतुरभिमनतरैयथाशक्ति हत्वाऽन्ते प्राङ्मुखो नमो त इति मन्त्रेणोपतिष्ेत । पश्चादक्षिणामिमुखः स्वधा पितृभ्य इति मन्त्रेणोपहठ | र सभाशब्दः पितृत नमसकारायुपचां नूत । भूवः सुवाति लोकत्रयेऽपि परप हितो भवामि । ओमित्ययं ₹न्दोऽङ्ीकारवाचित्वातत् तत्नोचिताथाज्गीकारं प्रत यतति । नारायणार्येनश्वरेण मुनिना वा दृष्त्वाद्यं प्रपाठको नारायणीयः । | इति श्रीमत्सायणाचार्थविरचिते माधवीये वेदाथप्रकाशे इप्णयजुरवैदीयतत्ति- यारण्यकमाप्ये ददामप्रपाठके नारायणीयापरनामथययुक्तायां या्िक्यामुष- निषदि द्वितीयोऽनुवाकः ॥ २ ॥ ` [ए 2 |... 8 [~ अथ तृतीयोऽनुवाकः । अन्नस्मृद्धिकामस्य तेष्वेव मन्त्रेषु पाठान्तरमाह - - भूर्म पृथिव्ये स्वाहा मुबोऽन्न वायवेऽन्तरिताय स्वाहा सुषरननेमादिस्याय॑ दिवे स्वाहा भूवः सवरन्ने चन्द्रमसे दिग्भ्यः स्वाहा नमे देवेभ्यः स्वधा पितृभ्यो भूवः सुवरन्नमोम्‌ इति ॥ इति इृष्णयजुदीयतेत्तिरीयारण्यकं दकषमपरपाठके नारायणोपनिपा तृतीयोऽनुवाफः ॥ २ ॥ अन्नद्य स्वाहुतमस्तु । समृद्धमन्नमो रपमोमीस्येतावानेव विशेषः । ,, , इति श्रीमत्तायणाचायैविरनिते माधवीये वेदारथभ्रकाह्ो कृष्णयनुरदीयतप' यारण्यकमःप्ये दश्चमप्रपाठके नास्यणीयापरनामयेययुक्तायां याति निषदि तृतीयोऽनुवाकः ॥ ३ ॥ करा कि ककि न्क ह १ क्ल, शववरतीं ।२ग. क्ल. नतिपरावार । ग, म्न । न~~ षार १ ०भु० ४-९ृष्णयजुेदीयं तैत्तिरीयारण्यक्षम्‌ । ७१. अथ चतुर्थोऽनुवाकः । | ह पनाकामस्य पुनरप्यन्यपाठमाह-- भूरप्रयं च पृथिव्ये च॑ महते च स्वाहा भुवं वायते चान्तरिक्षाय च महते च स्वाहा सुष॑रादित्याय च दिवे च॑ महते च स्वाहा भूथवः सुव॑शन्दरमसे च नक्षत्रेभ्य दिग्भ्यश्च महते च स्वाहा नमो देवेभ्यः स्वधा पितृभ्यो भूमैव; सुवर्महरोम्‌, इति। रति कृष्णयलुर्दी यतेत्तिरीयारण्यके दशमप्रपाठके नारायणोप. निषदि चतुयेऽनुवाकः ॥ ४॥ महते प्रदाय पूज्याय वा हिरण्यगभाय | चकारैस्तत्तदेवतानां सेवका देवा परिगृ- हन्ते । तेभ्योऽपि स्वाहुतमित्युक्तं मवति । महर पूजां प्राप्नवानि ॥ [9 ¢ ® _ इति श्रीमत्सास्णाचायविरचिते माधवीये वेदायेप्रकाश्चे कृष्णयज्वदीयतौत्तिरी यारण्यकमाप्ये दामप्रपाठके नारारभीयापरनामेययुक्तायां याज्ञिकयामुप- - निषदि चतुर्थोऽनुवाकः ॥ ४ ॥ भथ पञ्चमोऽनुवाकः । [ति पूवत भूरग्रय इत्यनुवाके सवैसराधारणाः पापक्षया्थां होममन्त्रा उक्ताः | अथ रतिबन्धनिवारणेन मुमुकषोज्ञोनप्राप्त्यां होममन्त्रा उच्यन्त- पाहि नो अप्र एन॑से स्वाहा । पाहि नो विश्ववेदंसे रवाहा। यङ्ग पाहि विभावसो सवाहा । सवं पाहि शतक्रतो स्वाहा, इति ॥ राते कृष्णयनुरबेदीयते्तिरीयारण्यके दशमप्रपाठके नारायणेपनिषाद पञ्चमोऽनुवाकः ॥ ९ ॥ | > ५ १ क» हेऽ नोऽस्मानेनसो ज्ञानप्रतिबम्धकास्पापात्पाहि रक्ष । तुभ्यमिदं स्वाहा] मस्तु नोऽस्माकं विश्वतरेदसे ह्त्लतच्वन्ञानसिद्धययं पाष तत्साधनप्त॑पादनेन ध्य । 7६५ तुम्यतिदं स्वा[हा]हुतमस्तु । विशेषेण मानं दिवमा पैव वहु घं ६१२ भरौमत्सायणाचा्थीभिरवितभाप्यसमेरम्‌-- प्पा० } भन, । कः यस्याः सोऽय विभावसुः । हे विभावसो यत्न विविदिषहितुत्वेनमामिरष्काः पाहि निर्विन्निन समाति नीत्वा पाटय । शतसंख्याकाः क्रतवो येनाञ्चिना गिम सोऽयं शतक्रतुः । हे शतक्रतो सै ज्ञानपताधनं गुरुशास्रादिकं पाहि । हति श्रीमत्सायणाचायेविरानिते माधवीये वेदप्रकाश कृष्णयनुवेदीयौक्ि, यारण्यकरमाम्ये दशमभ्रपाठके नारायणीयापरनामधेययुक्तायां यात्निकयाुष. निषदि पञ्चमोऽनुवाकः ॥ ९ ॥ अथ षष्ठोऽनुवाकः । अथ ज्ञानप्रतिपादकङृत्तवेदान्तप्ातिकामेन जप्यं मन््माह-- यद्छन्द॑सामृषभो विश्वरूपर्छन्दे। भ्यश्छन्द्‌|५ स्याविवेशं । संता रिक्यं; मोवाचेपनिषादिन् ज्येष्ठ ईन्द्रियाय ऋषिभ्यो नमां देवेभ्यः स्था पितृभ्यो भूभुवः सुबरोष्‌, इति ॥ हति दृष्णयजुरदीयतैत्तिरीयारण्यफे दक्षममंपाठके नारायणोपनिषा षष्ठोऽसु्वांकः ॥ ६ ॥ यः प्रणवदछन्दसां वेदानां मध्य ऋषभः प्रष्ठः; विश्वरूपः सवेनगदात्फः, ए, द्दूसारत्वे विश्वरूपत्वं च सांहित्यामुपानिषदि प्रपश्चितम्‌ | तादृशः प्रणकहदोभय दम्यः परदु्भूत इति शेषः । वेदप्तारतवेन प्रनापतेः प्रत्यभादित्यथः। पत पूनदापि गायन्यादीन्याविवेक्न । छन्दोभिरूपटक्षितेषु मन्त्रेषु प्रयोक्तव्यः | तथाच प्रपञ्चसारेःम हितम्‌--५अस्य तु वेददितात्सर्वमनुना परयु्यते ह्यद? इति | तेन प्रणवेन प्रि ह्रः परौशवययुक्तः परमात्मोपनिषत्मोवाचोपनिषदं बरहि प्ववदानािद्र वान्‌ । कौश इन्दरः। सतां शिक्यः सद्धिः कमनुष्ठायिमिसपप्।निमिशच १५ शक्यः, ज्येष्ठ; कारणत्वेन प्ैस्मालथमः । किमथ विचयामुक्तवानिचु्- पर पिभ्य कऋर्षीणामन्तरलाणां निज्ञासुनामिन्दरियाय तानपतामध्यीधम्‌ | 1 क थे [9 ५: ४१ र य पिबन्धनिगारणाय देवेभ्यः पितृभ्यश्च नमकरोमि । भूयुवः एव ९ वरढन्द भष्‌ । 1५ । अ । , १ स, तताः । रल, क. कपरः । १. ४. ०८ न्न० , य ग्टान्वम० 1. त. ' निति तद्श्यः। दग, कच, - धवय [रपा ० {० अनुं ° ७-- €] ्ृष्णयजुर्ैदीयं तैत्तिरीयारण्यकम्‌ । ७१३ स्थितन्ध्राभोमि । देवा(वेदा)निति शेषः । एतदेवाभ्परत्य केचिद्धम पुथश्छम्द ओमिति पठन्ति । ` ` इति श्रीमत्सायणाचायेविराचिते माधर्वाये वेदुरथप्रकारो कृप्णयजवेदीयतैत्तिरी- यारण्यकमाप्ये दृशमप्रपाठके नारायणीयापरनामधेययुक्तायां यान्ञिवयामप- निषदि षष्ठोऽनुवाकः | ६ ॥ ` अथ सप्तमः ऽनुषा[कः । अथ रु्यानां वेदान।मविस्मरणाय जप्यं मन्बमाह-- नमो ब्रह्मणे धारणं मे अस्त्वनिराकरणं धारयता भूयासं कणेथोः श्रतं मा च्यों ममामुष्य ओम्‌, इति ॥ इति कृष्णयजुर्वेदीयतेत्तिरीयारण्यके दशमभरपाठके नारायणोपनिषदि सप्रमोऽनुगाकरः ॥ ७ ॥ | ब्रह्मणे जगत्कारणाय नमोऽस्तु तत्परसादान्मदीये चित्ते अन्थतद्भयोधीरणमरतु । [ अनिराकरणं | निराकरणं विस्मरणं यथा न मवति तथा धारयिता भ्रय।सम्‌। = ९ (~र अगुष्ये्थं प्राथयमानस्य मम कणयोयत्किचिद्विदशाखादिके यदा कदाचिदपि शतमा पीत्ततसवै हे देवा मा च्योदं मा विनारय॑त | ततोऽदहमां प्राप्नुयां स्थिरं घारणमिति रोषः । इति श्रीमत्सायणावार्यविरविते माधवीये वेदाभप्रकाशे कृष्णयनुर्वेदीयतेत्तिर यारण्यकरमाप्ये दश्षमप्रपाठके नारायणीयापरनामधेययुक्तायां याक्तकया- मुपानिषदि सप्तमोऽनुवाकः ॥ ७ ॥ अथष्रमोऽनुव।कः । च † यत्तपधिततेको हथेन्धियाणां च दक्ाम्य प्रम तपः" थ ज्ञानमाधनं यत्तपध्ितेकाय्यमस्ति (पमनषश्धन्दियाणां च द्यक्राम्य परम तपः रति श्रुतेः । तत्तपः श्रौतस्मातेसर्वकरमस्वरूपतया प्रशसति । यद्वा तेथावेधतेपःपतिच्य - जप्य मन््रमाह्‌-- ` + 1 ऋतं तप॑; सत्यं तप॑ः श्रतं तः शान्तं तपा दानं ^ ~~~ "~~~ ~~, १ख. क्ष. श्तु) त्रस ।२ग. क्ष. देव। ३ ग. क्ष. य। ततोऽ । ४ न्न. स्मृतः। ५, पो दमस्तपः शमस्तपो द° । ` ज््‌ ७१७ भीमन्स।यणाचायौविरवितभाष्यसमेतमू-- (्रपा० १०७०६] तपो थ तपो भूभवः सुवत्षयतदुपौस्स्तत्तप॑ः, इति ॥ इति कृष्ण यलुर्वेदीयतेत्तिीयारण्यके दश्चमपरपाठके नारायणोपानिष- द्रष्टमोऽनुवाकः ॥ ८ ॥ ऋतं मनसा यथार्थवस्त॒चिन्तनम्‌ । सत्य वाचा यथाथमाषणम्‌ | रतं देद्य पूरवीत्तरमागायीवनोधयेोममीमं थोः श्रवणम्‌ । शान्त शान्तिादयन्दरियाभ्यनतोगि. परति; । दां धनेषु रबत्वानिवृत्तिः परस्वत्वापाद्नपयन्ता । यज्नोऽिहोघ्रादिः । त तत्समानं तपः । भृरादिरोक्यात्मकं विराद्धेहरूपं यद्रष्यास्ति ह मुम एत ह्यो परस्व तिजातीयप्रत्ययर।हित। पजातीयप्रत्ययप्रवाहं करु । तदेतेदुपासनमृत्तम तप, इते श्रीमत्सायणाचायपिरानिते माधवीय वेदाथप्रकाशे प्ण नुरवदीय- धत्तिरीयारप्यकमाप्ये दरामप्रपाठके नारायणीयापरनामयेययुक्तायां याज्िक्यामुपनिषयष्टमेऽनुवाकः ॥ ८ ॥ अथ नवमोऽनुवाकः । [0 वि यं अथ विहितानु्ठानरूषै. एप्यं ज्ञानसाधनतया प्रशस्ति । निषिद्धाचरणं ज्ञान्रति जन्धक्रतया निन्दति-- यथां दक्षस्यं सपुषितरय दुराहरन्धो वात्येवं श्यस्य कर्मणां दृराद््धो वाक्त यथ।ऽक्षिधारां कर्तेऽवि क ५१५. [08 [कप [द +^ तामवक्रामेदद्युे हवे ह वां व्िहदिभ्यामि कतं पतिष्यामीत्येवर्मनुतादात्मानं जुगुप्सेत्‌, इति ॥ = क > | + | ९ ० ^ „^ इति कृष्णयजुर्वेदीयतेत्तिरी यारप्यक द शमभरपाठके नारायणोपनिषदि नवमोऽदुवाकः ॥ ९ ॥ श टके यथा ब्रक्षस्यायानादौ स्थितस्य चम्पकपाटल्कैतकी एनागादः स षित क [ क) शि = ५ द (> युना तम्यमिकितपष्पोपेतस्य यो गन्धः सुरभिरर्ति सोऽयं दुरादैका् ४: [९ 9 = = (~ __ ^~. = 2९ सहा ऽऽगच्छति एवं र्ण्यकर्मणो ज्योतिषटोमदेः सत्कीर्तिः सुगन्धप्तमाना ६ ^~ ~ _ ___* _,_ ^~ र = अथ पापस्य षान द्राति मनुप्यलोकात्स्वर्भे गच्छति । तस्मात्पुण्यमनुष््यम्‌ । क उच्यते-- यथा रोके राजामात्यादीनां विनोदाय प्रवृरो १0 ^~ म (९ ९ £ | ४ प्वत्यन्तकुशलमनाः कश्ित्करते कूपद्वगाधे कस्मिधिद्वतीविरेपेऽवहिता 9. - ॥ 1 (क ग नक ~ ~ = ~~ ~~~ ..------------------- १८, श्च, यज्ञस्तपो 1 > 7. 'प्रस्स्ित। ३ ख. ण्यस्य वि । ना ५८. द य३। ९ क्ष "हविष्या" । ७ लर ममृत. । ५ व+ [धप] ०१० अ ०१० ] दृष्णयनुर्षदीयं तेत्तिरीयारण्यकय्‌ | ९ 8 ५ सिधा जड्गधारामघक्रमेत्पादाम्यां धाराया उपरि गमत प्रवते । तदानीमपती मन. सेवं किचारयति । यश्चदि युषे हषे हकारो व्यत्ययेन यकारभ्थाने पितः । अत एष केचिदुयुवे युव इति पठन्ति । यामि यामि एनः एनः पादमतिधारया मिभ्रयामीत्यः;ः | तद।5ह {२ ह दध्या कतं वा पतिष्यापि । अहमित्येतमथं हशब्दो ब्रते । का पस्थाने व्यत्ययेन दैकार ` । अप्षिधारायां पादस्य दृदस्पर पादच्छेदेनाहं विहितो विवशो मविप्यामि दृदस्पङ्ञामावे त्वधोवर्तिन्यगपे गर्ते पतिष्यामीति । एव पापे वरव. मानः परुषो विचारयेत्‌ । यद्यहं पापं कटं कयौ तद्‌।नीमिह लोके निन्दितो भवि. प्यमि देत्परिहारायप्रकटं कुरयी तदाऽपि नरके पतिप्यामीति । इ्विचारयुक्तः पर ऽत त्पाणदात्मानं जुगुप्सेद्धिडमां टोकद्वयशर॑शहेतामिति निन्दित्वा पापाज्निवारयेत्‌ ॥ ति श्रीमस्प्रयणाचायेविरनिते म।घर्वीये वेदराथ्कारो कृष्णयनुर्िदीयतैत्तिरी- यारण्यकमाप्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याक्ञ- कयामुपानिष!दे नवमोभनुतराकः ॥ ९ ॥ दृति प्रथमखण्डः समाप्तः । [भिरि [1 अथ दरमोऽन॒वाकः । यथांक्तप्रहसापतप्ण्यानच्नेनं बनाषद्धाचरणव।जतन इद्धान्तःकरणतस्य परुषय प्वमुपदष्टमरमनुवाक आरम्यते । तन्न प्रथमामृचमाह-- अणोरणीयान्महतो मशयानात्मा गुहां निहितोऽस्य जन्तोः । तप॑क्रतुं पयाति वीतशोको धातुः परसादान्पष्िानमीशषम्‌ › इति ॥ पञ्चिदानन्दैकरसः परमेश्वरः सर्वाधिष्ठामत्वेन सवस्य जगतः स्वरूपत्वादात्मश- कोप भ पदेनोच्यते । आत्मशब्दश्च स्वरूपवाचीति प्रसिद्धम्‌ । मायाकायेमृते टाक कव्यवहारे िमत्वन प्रसिद्धः परमाण्ड्येणुकादिरणुशब्दवाच्यः | तर्मादप्ययमरत्माजतसकन क्षपत्वादणीयान्‌ । आकराक्दिगादयः प॑रेमाणा वेक्यत्वाष्छोके महच्छब्दवाच्याः । न तिऽप्ययमात्माऽतिश्चयेनाधिकःवान्महायान्‌ परम।णुन्यणुक।द।नामर्म 10 प्रत्यक्ष नास्तीत्यामेप्रत्याणायस्त्व. म्यत्वामवेऽपि योगिजनचक्षर्मम्यःवमस्ति = तदप्यात्मन, भ ---- ~~~ “ --- --- ----------~-- ~~ ~~, -----------~ - "सत # ख. पुस्तके नास्त्येतत्‌ । "~~ 2 कव 1, --- ~~~. -- ----- ~~ ----- । ३ ग.यरिपाः1४स. __._ ------------~----~ गूम , अथ तः | ११. क्ष. ददानीम । २ क्च. यकारः ५१. श्धिष्न्मेः , ६ व्य काशा? 1 अ. न्नं पवस । ७१६ भीमत्सायणाचायोधिरवितमाण्यसमेतम्‌-[भपा ° १ ०अब्‌} + मृक्तम्‌ । आकाशदिगादीनामेकनहयाण्ड॑वर्तित्वा्तादशन्रह्मण्डलक्षकोटचयधिष्ठानत्वमार महोयरत्वम॒क्तम्‌ । तादृशः परमात्माऽस्य दवमनुप्यादरूपत्य जन्तागुदह्ययां नेहि! गह।राब्देन हृदयप॒ण्डरीकमध्यवर्तिनी बुद्धिरुच्य । गुहु सवरण इत्यस्माद्धातोशृग्र गहाशाब्द्‌ः । बद्धिश्च हृदयपुण्डरीकेण संवृता तन्मध्यवर्तित्वात्‌ । तस्यां बुद्धावस्य प मात्मनो निहितस्वे नाम ्रि्ययोपरम्यमानत्व न तु बुद्धावाधयत्वम्‌ | सवैजगदाधारत्य तदपंमवात्‌ । तं तथाऽवाध्थितमीशं शं मादिगुणयुक्तो ऽधिकारौ पुरूषः पयति प्ता. त्करोति । स चाधिकारो धातुः प्रसादादुपजायते । धाता ज-:तो विधाता परश, तस्य प्रसादोऽनुग्रहः । तथा च पृवाचायरू्तम्‌-- ४४ ङधरानग्रहादेषां पुसामद्ेतवास्तना । महामयक्रतत्राणा द्विघंणामेव जायते " इति । ®. कीदृशमीशम्‌ । अक्रतु संकर्यरहितम्‌ । रय पानादिभोगजातं मीन सकल्पनं जीवस्यैव नर्त्वश्चस्य । सकस्पहेत॒मतान्तःकरणोपाधेरभावःत्‌ । अते निरुपाधिकत्वान्महिमानमतिद्वायेन महान्तम्‌ । इदृशं परमेश्वरं पक्षाल्टृत्य बीत. शोको जन्ममरणादिशोकरहितः मवति । द्वितीयाग्चमाह-- सप्त प्राणाः प्रमव॑न्ति तस्मात्सप्रा्चिषः; समिधः सप्त॒ जहाः सप्त इमे लोका येषु चर॑न्ति प्राणा गुहाश्चयानिरहिताः सप २४६५॥ तादधान्तःकरणैज्ञतव्यो यः परमात्मोक्तस्तस्य शाखाचन्द्रनयायेनापरक्षणो५ जाक र णत्वमुच्यत । तस्मात्परमात्मन मायाशाक्तेविशिष्टात्सप्न पाणा मवान्‌ | न्यत्र -““सप्त 8 शा्षण्यो; प्राणाः » इत्युक्तत्वात्‌, रिरोवर्तिस्च्छद्रगताः प्य काशचक्षरादयः प्राणाः परमेश्वरादत्पयन्ते । द चक्षषी दे श्रोत्र दवे न्तिके वगत तवम्‌ । तेषां चक्षरादीनां स्वस्वविषयप्काशनशक्तयः सप्ताचषः । तैर्चिभिगेहयमा कन स्एख्यावा [वषयाः सम्रधः। विषयहीन्धियाणि सामेध्यन्त प्रकाश्यक्तान ्रियने | यथेकस्यापि चक्षरिन्दियस्य गोकलमेदेन द्वित्वे तथा रूपस्याप्येकस्य 0५ ग्रारकलक्षवत्तिमेदादद्वितव द्रष्टम्‌ । एवं शाढदृगन्धयोद्ितव सति विषया 0 यन्ते | अथवा समिच्छब्देन सप्तसंख्या न सेबध्यते कितु जिहशषब्देन । अ च सपतत्वमाथवेणिकिरान्नातम्‌- 1, ^€ व ॥ © ८ क ०० ॥ ४ (५. । ए, ' ण्डमध्ये वर ।२ ण, ' तितत । ३ 8. शमद्‌मा ० च केनचि । ^ ०र[णा ५९ © =>. ठ न» (^= ला ध, र ५ ˆ“ श्र पपा०१०अनु ° १०] कृष्णयजुर्वदीयं तैन्निरीयारण्यकम्‌ | - ७१७. काछी कराली च मनोजवा च पुरोहितं चापि पुधूम्रषणा । स्फुलिङ्गिनी विश्वरुची च देवी लेलायमाना इति सप्त निहवाः" इति| [श परमेश्वरत्ममवन्ति | इमे भूरादयः सप्तसंस्याका टोकास्तस्माखभवनित । पु तपतु लोकेषु देवमनुप्यादिशरीरवर्तिनः भ्राणाश्वरन्ति, तादशा लोका उत्पन्ना ति पूव॑त्रन्वयः । गुह बुद्धिस्तस्यां शेत उपरम्यत इति गुहा शय परमेश्वरस्तस्मादु प्ताः सप्तषेयः सप्त समुद्रा इत्यादिकाः स्प्तख्याकाः पदाभेविशेषा निहितास्तत् त्रवस्यापिताः | तृतीयामृचमाह-- अतैः सघुदरा गिरय॑श सर्वेऽप्मात्स्यन्द॑नते सिन्धवः सरूपाः । अतं विश्वा ओषधयो रसां येनैष भूतरितषप्यन्तरात्मा, इति ॥ तीरोदधिप्रभृतयः समुद्रविशेषा मेर्प्रमृतयो गिरिविशेषाश्वारमात्परमेशवरात्सर्े भवन्ति । गङ्ागोदावय।दयः सवेरूपा ठहविधा नोऽस्मात्परमेशवरादुप्पन्नाः यन्द्न्ते प्रवहन्ति । व्रीहियवाद्या विश्वाः सवां ओषधयश्च मधुराम्टादयो रसाातः पमश्वरात्ममवन्ति । एषोऽहप्रत्ययेन गम्यमानोऽन्तरात्मा स्थृलदेहचिदात्मनोमंध्य ती रिद्गदेहो येनो षधिरमेन भूतः संबद्धः स्स्शरीरे तषटातिः तादशो रपत उत्पन्न ति पूर्वत्रान्वयः | चतुर्थीमृचमाह-- ब्रह्मा देवानां पदवीः कवीन। मृषिर्विप्राणां महिषा प्गणाम्‌ | र्येनो गृध्राणास स्वधिंतिर्वनाना९ सोम॑ः पति्रमत्याति रेभन्‌, इति ॥ अन्तनेहिवेरिनः प्राणस्मुदरादीनामचेतनानां सष्टमुक्त्वा वेतनेषु परमेश्वरस्याल्ृष्ट पणवस्थानमुच्यते । देवानामभ्नीन्लद्वीनां मध्ये ब्रह्मा चतुमंखो भूत्वा परमेश्वरो ॥यामकत्वेनावतिष्ठते | तथा कवीनां काल्यनाय्कादिकर्हणां एस्षाणां मध्ये पदवीम्‌ ॥७बतेष्ठते | व्याकरणे निष्पन्न पुशचव्।१द।षः पद्‌ तद्वतं गच्छतत पद्वाः शब्द्‌ भध्याभिनज्ञो व्यासवाल्मीक्य।दिरूप इत्यर्थः । विप्राणां वेदिकमागव।तिनां ब्राह्मणाना, 4 ऋपिस्तत्तद्ोत्रप्रवतेको विष्ठाङिपो बभूव । मणां चठुप्यद्‌ मध्य शक्त्या- भन युक्तो महिषो बभृव । गुध्ोपलक्षितानां सषा प्रणा मध्य एल; हयना प्र । वनानां वृक्षसमृहरूपाणां मध्ये छेद्नाथः स्वधिति; पररुनभूव । यागहटमू 9 व अ ~~~ .-----~~ ~~ ~ १ त. "नाछा च पः) २ग.ड. त्ष । २, दतर । ७१८. श्रीमत्सायणावायैविरवितमाप्यसमेतम्‌ -षा० ०.१ । तनल्यात्मकः सोमो भूत्वा रेभन्मन््राव्दयुक्तः सम्पवित्रं शुद्धिकारणं गङ्गान्फृषः भाष्िन्यनातं सवैमत्येति । पश्चमीगुवमाह-- अजामेकां लोधितशु्ठकृष्णां बह्वी परजां जनयन्ती ९ सरूपाम्‌ । अजो शको जुषमाणोऽनुशेते जहत्नां भुक्त भोगामजोऽन्यः, इति| व्यवहारदशायां परमेश्वरस्य चतुरमुखन्रह्मादिशरीरेषु विरेषेणावस्यानममिधाय यर. ्तनगतष्मूटकारणमूतां मायाशक्तेमुपनीन्य बुद्धमुक्तएस्पव्यवस्था प्रैते | न जायत इत्यजा मूल्परङृतिरूपा माया। न ह्यनदिस्तस्या जन्म समवति । सा च मच, इतरस्य परस्य जगतस्तत्का्यत्वात्‌ । यदाऽपतौ तेजोबदयानि तरीणि मूतानयुपाध ह पाऽवतिषठते तदानीं लोहितदष्ठकृष्णवर्णरुपेता भवति । तथा च चछम्दोग। आमननि- ८६ यद रोहित रूप तेजस्तद्रूप यच्छु्क तदपां यत्करप्ण तदन्नस्य " इति | अक्ग. वेना एथिव्युपरक्षयते । रजःसत्वतमोगुणा वा दोहितादिशव्देरुपरक्ष्यःते । गश्रय. तिका मायेतयुक्तं भवति । सा च देवतियद्मनुप्यादिरूप। गुणत्रयातमकत्वेन सस्पं बहुविधां प्रजां क्ननयति | न जायत इत्यजो जीवः, तस्यापि मायावदनादितवादुसकति नस्ति। तादो जीवो द्विविधः--आस॒क्तो विरक्तशेति। तयोध्य एक अप्नक्तो योऽनो जीवः पूर्वोक्तामजां मायां जुषमाणः प्रीतिपूर्वकं सेवमानोऽनुरेते तदनुभव कौ । विषयानेव भुञ्जानो विवेकरहितो जन्ममरेणप्रवाहरूपेण सुचरतीत्य्; । अन्योऽनो विरक्तो जीवो भुक्तमोगामेनां मायां जहाति पारेत्यजति । विरक्तेः प्रागेव मेगः कत्वा( गा मुक्ता ) न तपरे ्यन्त ताद्धौमेगिर्युक्ता माया मुक्तमोगा तं मर्य ततिवेकेन बधत इत्यथः । षष्ठीमृचमह- 1 ^ ` ^ > _ । षटतिं ¢ ^ ह"; इ चिषद्रसुंरन्तारक्षसद्धाता बेदिषदतिथिदुरणसत्‌ | [ ृषद्ररसदतसद्ब्योभसद्‌न्ना गोजा ऋतजा अद्रिजा ऋतं वृहत्‌, ९॥। क १ त ` { क ~ व यः पुमान्विवेकेन मायां परित्यजति तस्य सर्वमपि नग्रणवमण यमघ्रो( त्रा थैः भ्रददेयत । तदुरभमादौ नगदनुदयते हन्ति सवेदा ४४ आदित्यः । स च शुचौ डुद्धे मण्डके ज्योतिर्मे सीदतीति विष ध _ | रच © | शश्र (~ | | ष ¢ १ ख श्च, "गि रूपाण्युत्पार । २ म, न्ते पाग ।३ग. न नवि | । [१ ८ © ज्नननन्ती ५ ग. र्पः । ६१. ससर । ७ क, क्षयत्ेता ।८५ च "५. ^~ _ ->< ~न. 7० । १० त, प्रदध्य व 1 [रपा ०१० अनु ० १० | कृष्णयजुदैदौयं तेत्तिरौयारण्यक्ष्‌ | ७ १ ९, नगत्निवापहेतुत्यात्‌ । वसुवायुः, तद्रूपः सत्न्तात पीदतीत्यन्तारे्षसत्‌ । होमनि. पादक आह उनीयाद्निहोता तद्रूपेण सोमयागाचङ्गमूतायां वेयं सीदतीति वेदिषत्‌ । अमावस्यादितिथिविशेषमनपेक्ष्य मोजनयाचूज थै तत्र तत्र गच्छन्पुरपो वैदृशेकोऽतिपिः, तदूेण दुरोणेषु गृहेषु परकायेषु सीदतीति दुरोणसत्‌ । नृषु मनुष्येषु कर्माधिकःरिनी- वरूपेण सीदतीति नृषत्‌ । वरे श्रेष्ठे षे्रे कारीदरावत्यादी पृजनीयदेवरूपेण सीदतीति ८ ० क (५ ०६, वसत्‌ । ऋते सत्ये तिके कमणि फररूपेण सीदतीति ऋतसत्‌ । व्योम्याकशे नक्षत्रादिरूपेण सीदतीति व्योमसत्‌ । अद्धयो नदीपतमुदरादिगताम्यः शाङ्कमकरा. पेण जायत इत्यन्जा; । गोभ्यः प्षीरादिरूपेण जायत इति गोजा; । ऋतं सत्यवचने तस्मात्की(परूपेण जायत इति ऋनजाः । अद्रिभ्यः पर्तेम्यो वृक्षादिरूपेण नायत इत्यद्रिजाः । ईप इत्यारम्याद्रिना इत्यन्तेनोक्तं यज्गदस्ति तजगहतं त्व द्रः अज्ञानिदृष्टया गदपेण भस्तमानं स्वै ज्ञानिदृ्टया ब्रह्य; | सप्तमीख्चमाह-- = [>| ्यस्माजञाता न परा नव किंचनाऽऽस य आविवेश भुवनानि विश्वा । (> भनापंति; भनया सेविदानस्रीणि ज्योती धष सचते स पेंड्री, इति॥ हंसादेः सवेस्य जगतो ब्रहमरुपत्वं॑यदुक्तं तदत्र प्रतिपा्ते । बरहमव्यतिरेक्तं बस्तु (#चिद्स्तीति दद्न्वादी ्रष्टम्यः | किमचेतनं जगद्रहयन्यतिरिक्तमाहोसिशेतनो जीवः | भगतनत्वपक्ेऽपि करं सषटेरूध्मावि वरतु ब्रहमव्यतिरिक्तमुतं पू्वभावि | न तावदू्‌- धमाविनो व्यतिरिक्तत्वमित्युच्यते । जाता सषेरस्यमुत्पनना प्रना यस्मात्परमेशव रत्रा व्यतिरिक्ता न मवति । नापि पूवैमाकिनो व्यतिरिक्तत्वमित्युच्यते सृष्टेः पू फ न किमपि ब्रह्मव्यतिरिक्तं वस्तु नेवाऽऽस । ““एकमेवाद्वितीयम्‌"' ३7 श्रत्य- न्तरात्‌ । न।पि चेतनस्य जीवस्य ब्रहमव्यतिरिक्तत्वमित्युच्यते । यः परमेश्वरो विश्वा भुवनानि सम॑रोकवक्षीनि शरीराण्याबिवेश जीवरूपेण प्रविवेश | “अनेन नीवेनाऽऽत्मनाऽनुप्रविश्य"' इ।ते श्रुत्यन्तरात्‌ । प प्रजापतिः प्रजाषाट्कः परमे ध्‌; प्रजया स्वस्मादुत्पन्नया देवातिर्यगादिषूपया संविदानः सप्तम तादात्म्यं लभ. मानो वतैते । स परमेश्वरञ्जीगि ज्योतींष्यग्यादित्यनन्द्ररपाणि सचते पम. मति तादात्मयसबन्धे प्रापनोति । कीदशः परमेश्वरः । पोडशी भश्नोपनिषत्रोक्तपो- इशकररोपेत : | तब हि प्राणश्रद्धादिकं करतस्रमपि जगेत्षोड शावयवष्पं परमात्मा -- - ~= ~ ~--"-------- -~ = ~ ~ = न~~ ~ न= ~~~ --+~ ~ - ~~ % एतदधमनिष्धितस्वरफम्‌ । ---~ -~^ न == = ~ =+ 0 ०७ भनया ०० । १, क्ष, श्वारषि | २ ख, ६।त'। “न्ह ~ € ^ नः मतम्‌ [ | ७९० . श्रौमत्सायणाचायविरचितभाप्यसमेतम्‌-- प्रि ०! ०अुण] | सरिति श्रुतम्‌ । तथा सति मृद्धटन्यायेन कायैकारणयोरब्यतिरेकातपोदराकाह) जगता सह तादात्म्यसंबन्धादयं पोड्ीत्युच्यते । अष्टमीमृचमाह -- शविर्तीर५ हवामंे वसे; विद्रनातिं नः । +सवितारं नृचक्षसम्‌, इति ॥ यथोक्तत्रह्मतचन्ञानलामाय परमेश्वरपरायैनारूपाः केचिन्मन्ना इत अरभ्येचयने। ` वसोर्भनस्य ब्रहमज्ञानरूपस्य विधतीरं विदेषेण पेपादयितारं परोधरं हाप ` स्मदनु्रहायैमाह्यामः । नोऽस्माकं तादशा्ना , कु वित्प्रमुतं ते्वसानरूपं धनं वना} समनते स परमेश्वरो ददातीत्यर्थः । कीदृशो विधतारम्‌ । सवितारमस्मदबुद्ेः } कम्‌ । नृचक्षसं नृणां मनुप्याणामधिकारिणामाचाय॑रूपेण तत््वविदाप्रवक्तारम्‌ | नवर्मीमुचमाह- | अन्या नें देव सवितः मजावैत्सावीः सोरभगम्‌ | पर दुष्प्वभ्िय५ सुव ; इति ॥ हे सवितः प्रेरक देवाद्ासिन्दिन नोऽस्माकं विद्याभिनां प्रजावच्छिष्यप्रशिष्य दिप्रनोपेतं सो(मगमाचा्यर्प भाम्यं सावी; पररय प्रयच्छे्यैः । दुग ुष््वमसदशं द्वतपरतिभापतं परासुव निराकुर । -दरामीमृचमाह-- विश्वानि देव सवितहरिताने पसंसुब । यद्धं तन्म आसुव , इति । हे सवितः प्रें देव दुरितानि ्ञानप्रतिबन्धकानि पापानि विशवानि ॥ परासव पराकुर । भद्र कस्याणमसमावनाविपरीतमावनारदहित त्वत्त यट्‌। तन्मे महयमुपातकायाऽऽसुव प्तकरथेन प्रयच्छ । एकादश्षीमृचमाह -- मधु वोत ऋतायते मधुं क्षरन्त सिन्धवः । माधनं: सन्त्वोषधीः › इति ॥ त हक १ ऋतायत ऋतं परं ब्रह्मं तदिच्छत मष्यं॑वाता वायवो मधु मु पदद्रयमनिधितस्वरकम्‌ ।_ _ .--- , 1 विधात! ।। ^ ० „ „` "द्वित ध एम प्सर्जवे' हि शत्यः तरत्‌ । तः । ६ क्ष. विधात।९०। ३ ध: क, = © “ क © _~ ०. -* न (दत 9312319 शच्या ` 4 एतत्पदद्रयमानिश्वेतस्वरकम्‌ । >< एतः पपार ०अबु° ५.८] इष्मवलुनदीयं केततिरीयारण्यकषम्‌ । ५११ बथा भव्ति तथौ कन्त्किति' शषः | प्रबे तु कयौ रोगोत्प्यात्ज्ञानविघः एंपद्ैत । अतः स॒ मा भूदिति वायोरानुकूल्यं प्रध्ये । एवमुत्तरत्रापि तत्तदानकृस्यं द्र्य । िन्धवा नया मधु जलषरान्त मधुरमाराभ्यकर मुदकं स्तपादयान्त्वत्यथः | ओषधीर हि यवादयोऽपि नोऽस्माकं. पध्नीमेधुरः पथ्यरूपाः सन्तु | द्रादशीरचम।ह-- ॥ ० 1 (थ| ॥ मधु नक्तमुतोषसि मधुमल्याथिव५ रज॑; । मधुः चोरस्तु नः पिता , इति ॥ नक्तं रात्राुतपि चोषसि प्रभाते दिवसेऽपि विद्यार्थिनो मधु मघुरमनुकूं पुख- रस्तु काल्छतोऽपि विध्न मा मृदित्यथः । पाथितं रजः एथिव्यामवस्थित शयनादि- स्थानगतं रजोऽपि मधुमन्माधुर्योपेतं कण्टकपाषाणादिराहित्यनानुकूलमस्तु । नोऽस्माकं पिदा परितृप्तटशीं ग्रोरपि मध्वरतु, अतिवृष्टयादिप्रातिकूल्यरदिताऽस्तु । « चयीः पिता एथिवी माता ” इति मन्त्रान्तराहिवः पितृत्वम्‌ | त्रयोद्रीख्चमाह-- मधुमान्नो बनस्पतिभधुमा९ अस्तु सूथः । माध्वीग।वों भवन्तु नः, इति ॥ वनस्पतिक्चुतपनपादिरनोऽस्मान्ध्रति मधुमानपधुरफलेपेतो जावनहतुरस्तु । ूर्योऽपि प्रभूते सेतापमहृत्वा मधुमान्मापूर्यणानुकूलप्रकाश्चनेन युक्तोऽस्तु । गावोऽपि नोऽ्मान्भ्रति माध्वीर्जीवनहेतुमधुरक्षीरपेता भवम्तु । चतुधशीमृचमाह-- ते मिमिक्षिरे धृतपर॑स्य योनिंधते श्रितो घृत्स्य धाम॑ । अमुस्वधमाथह मादयस्व स्वाहृतं इषम वक्षि हव्यम्‌, इति ॥ भोग्वजातस्य स्ञानयोग्यदेहानुकूस्य प्राथ्यं ज्ञानसाधनयागादिकर्महेतोरमेरानुशू्य प्राथ यते । पूवे यजमाना अ्यावाहवनीयादिरूपे घृतं मिमिक्षिरे िक्तवन्तः । [मह्‌ पचन हते धतुः । तदघुतमस्याग्रेयानिरुत्प।त्तकारणम्‌ | धृतेन ज्वाखाभवर।&दरनत्‌ । भतोऽयमश्निधते धरितो धृतमाभ्रिल्यावस्यितः । प्र्तमेवास्यायेध।म स्थानं तेन। हुव । ऽस(नुष्वधं स्वध्ममन्वस्मदीयं हविःस्वखूपमनुपूत्याऽऽवह दवाना ऽनच | आनाय = व १ =-= ~~~ ----~ ~ त. गथा भवन्तिः, २. (विद्व 2: । ३, "दयन्वे।अ । ४ ख. सुपच्पर्ू"{६। 0, 9, 9 ८ मु 9 ५, योथंदवरेः। ६ ल. तमु वा" । ज ७२२ रीमत्सायणाचायोिरचितभाण्यसमेतम्‌ [मपो ०! ०अत ९] च मादयस्व हन्कुर । हे षभ प्रष्ठ ॒स्वाहाढृतं स्वाहाकारेणास्माभि् ए वक्षि वह देवान्प्रापय । पञश्चदश्ीरचमाह- सपुद्ादूपिमेधुंमा^ उदीरदुपाभशुना स्गृतत्व्मानद्‌ । तसय नाम युं यदस्ति जिह देवनाम नाभि इ । समुद्रवदतिप्रभूतात्परमात्मन उमिरूमिसदशो जडप्रपश्च मपुमान्मोग्यलेन मु युक्त उदारदुदगच्छत्‌ । उत्पन्न इत्यथैः । यथा लोके समुद्र तरङ्गा उत्प एवं चिदेकरसात्परमात्मनो जडं भोग्यजातं स्वैमुत्पन्नम्‌ । धृ क्षरणदीप्त्योरिति धाते धृतराब्दः । घृतं दीपं स्वप्रकादौ ब्रह्यत्यथः । तस्य ब्रह्म" यज्ञाम प्रणवं गं स्वेदेषु मोप्यमस्ति । तथा च कटेराश्नातम्‌-- ^“ सव वेदा यत्पद्मामननि "ही सतुतय ५ तत्ते पदं सग्रहेण वरवीम्योमित्येतत्‌ * इति । तेन प्रणवरूपणोपडन ध्यानकाडे हनैरचायमाणेनामृतस्वमुत्यत्तिविनाश्षरहिते ब्रह्मतत्त्वं समानयपम्पाा परापनोतीत्यभैः । तच प्रणवा्यं नाम देवानां जिह्वा देेध्योनपेरनिरन्तरमचचधमपें जिहिव सर्वदा मुखमध्ये वत॑ते । किंचद्‌ प्रणवरूपं नामामृतस्य विनाशरहितस्य पर्ष नाभी रथचक्रस्य नाभिरिवाऽशश्रयमृतम्‌ | अनेन हि मृक्तिरूपं फटं प्राप्यत | एव कटेराश्रातम्‌-- “एतदेवाक्षरं जञात्वा यो यदिच्छति तस्य तत्‌ " इति । एतत मृचि प्रणवस्य मोक्षप्ताधनत्वभक्तम्‌ । पोडशीगुचमाह-- बयं नाम परत्ैवामा पुत्नासमन्यङग धारयामा नमोभिः । उप॑ ब्रह्मा शरंणवच्छ्यरमानं चहुःशुङ्गोऽवमी द्रोर एतत्‌) इति ॥ बयं ज्ञाना्नः पुर्पा अस्मिञज्ञानयत्े घृतेन दीरेन स्वप्रकाशेन ऋणा निष तमृतेन प्रणवरूपं नाम मरत्रवाम सवेदा ध्यायन्त उच्वारयाम । ततो नमोभिः स्करियुत्ता वयं चिते ब्रहमतत्वे सवेदा धारयाम । ज्ञानस्य यज्ञत्वं भगवतोक्त१- ५ स्वाध्यायन्ञानयज्ञाश्च यतयः सेदितत्रताः ` इति । शस्यमालमस्माभि त सतुयमानमुपदणवत्याशरवतिमिस्तत्वेदिमिः सतूयमानमेतद मह्मतत्व चृत | कारमकारना्दरूपदङ्गचवुष्टयोपेतो गोर; शेत; प्रणवार्य ऋषभोऽवमीदरानष ्रह्यतत््व प्रत्यपाद्यदित्यः । अकारादीरना परणवमानरणा > रत“ शू्ेप्वशृञ्गं योभय ” इति । निपकारुयनेन ९ निमय क्क -------------~---- तन -9- १ग. ग्मममूः। २ ख, गर्मिसः । [्रष० १ नजन? १०] -हृष्णथजुरषदीयं तेत्तिरीयारण्यकषू | . ७२३९ गरलम्‌ । कृषमरूपस्वं च संहित।पनिषदयाम्नातम्‌--“ यद्छन्दतामृषमो विश्वरूपः " १ । एवमनेन प्रतिपादनमुपक्षयते । पपदक्षीमृचमाह -- चत्वारि शृङ्गा रथे अस्य पाद्‌] दवे शीषे सप हस।सो अस्य । {> ले ^|. (१ . भिध। बद्धो ंषभो रोरवीति महो देवो मत्या आश, इति ॥ , शङ्गा प्रणवस्य यान्यकार्दनि शृङ्गाणि तानि चलवारि । अस्य प्रणवप्रतिषद्य- त्रेत प्रणवरूपस्य महमणञ्रयः पादाः; पद्यते गम्यते ब्रह्मतच्वमेभिरिति पादाः । अध्यात्मं विधौनपप्राज्ञाः । अधिदैवं विराड्दिरण्यगभोग्याकृतानि । द्रे शीर्षे उत्तमाङ्गस्थानीये बिदचिद्ये दवे शक्ती । तथेवास्य दरह्णणो भूरादयः सप्त लोका हस्तासो हस्तस्थानीयाः । म (> कै (~¢ [^> न त्रिधा बद्धोऽकारोकारमकारेषु विश्वतैनपप्राजञरविराड्दिरण्यगभान्याकरतैश्यं चिप्रकरिण दधो वृषभः प्रणवो महस्तजोरूपं त्रहयतत््ं रोरवीति, अतिशयेन प्रतिपादयति । तेव प्रतिपच स्प्ठी क्रियते-देवः परमेश्वरो मत्यान्मनुप्यदेहानाषिवेश्च सवतः प्रविष्टः प॒ एष इह प्रविष्ट आ नखामेभ्यः "' इति श्रुत्यन्तरात्‌ । जष्टादशग्चमाह्‌ - निधौ हिते पणिभिंुहयमौनं गिं देवासे। घृतमन्वविन्दन्‌ । इद्र एक सूर्यं एकः जजान वेनादेकं ५ स्वधया निष्टतश्चुः, इति " ` परिधा हितं शरीरे विशथतैनपपाज्ञास्येन श्रिप्रकरेण ब्रह्माण्डे विरा्दिरण्यगम।- ५८०५४ च॒ तिः( तरि प्रकारेणावस्यितं धृतं दीपं स्वप्रकाशं ब्रह्मतत्त्वं देवासो वत्मासिका अन्त्ुखाः पुरुषा गवि वाचि तत्वमस्यादिवेदरूपायामनतविन्दम्‌. क्रमेण रन्धवन्तः । कीदशं धतम्‌ । पणिभिरीद्यमानम्‌ । पण ॒न्यवहारे स्तुतौ चेति धातुः । पणिभिः स्तोतृभिरपदेष्ूभिराचायः परमरहस्यत्वन गोप्यमानम्‌ । त्रिष हितमियेतदेव विविच्यते । इनदरः परमेशवपयुक्तो विराट्‌पुरष एकं नागरणरू+ ्जानोत्पादितवान्‌ । सूर्शब्द्तेजसवित्वेन हिरण्यग्मुपट्तयति । त॒ च 1हण्य- गम एकं स्वपररूपं जनान ¦ मेनेवएति धातुः कान्तिकमौ । वेनात्सवटुःल- (िेन कमनीयादन्याकृतदेकं सुपुपरूपं निप्पन्नमिति शेषः | स्वस्मिन्नेव भीयतेऽव (ाप्थत इत्याश्रयान्तररहिता ब्रह्मरूपा चित्स्वधाराब्देनोच्यते “स॒ भगवः कास्मनध्- ___ __.-~------~----*~----~------ ` प ठ © | ॥। १. भनि, नि ०, 2 > ख नटे वि । ३ ग. श्व व्रिःप्र। ४ क्षः त्रिभिःप्र । ७९ भीमन्सायणाषायोकिरचित मानयसे मक १०द०। , ५ तिषठित इति से महिभ्नि ” इति शचत्यन्तरात्‌ । तथा वधम श्रहसय कि पर्वोक्ता इन्द्रमूयेवेना निष्तश्चुनोगरणादिकं निष्यादितवन्तः । एताभ्यां जभ प्रणवतत्प्रतिपाघयाथौं प्रपश्चितौ । ++ एकोनर्विशीखचमाह-- यो देवानं मथमं पुरस्ताद्विश्वापिकां रद्रो महि; । हिरण्यगमं प॑श्यत जाय॑मान <स नें देवः शुभया स्मृत्या सेयुनकतु,इ१॥ यो देवो हिरण्यगभ्र पश्यत साक्षात्करोति । कौीदटदौ हिरण्यगभम्‌ । दधानं प्रथममशचीन््रादीनां मध्य आदिमृतम्‌ । पुरस्ताजायमानमग्ीनद्रद्युत्पतेः पष. तपद्मानम्‌ | अनेन प्रायम्यं स्पष्टीकृतम्‌ । कीरो देवः । विभ्वाधिको पथ जगतः कारणत्वेन तस्मादधिकः । रुद्रो रुदुवैदिकः शब्दस्तं द्रवति प्राप्रोति । के. प्रतिपा इत्यथैः । पहरपिक्रषीणामतीन्दरियद्रष्णां मध्ये महान्‌ । ५ यः एत पर्ववित्‌ " इत्यादिश्रुतिप्रतिषाद्य इत्यथः । स देषस्तादृशः परमेश्वरो नोऽस्मा्छुभया रमृत्या स्संसारानिवर्तकत्वेन शोभनया ब्रह्मतत्यानुस्ृत्या संयुनक्तु संयुकान्करत । सोऽयं मन्तो ब्रह्मविद्यारन्धये जपितम्य इति मन्त्रलिङ्गादवगम्यते । विंशीमृचमाह--- यस्मात्परं नापरमस्ति किचे्यस्मानाणीयो न. ज्यायसि कशित्‌। वृक्ष ईव स्तन्धो दिषि ति्तयेकस्तेनदं पर्णं पुरषेण सैष, दति ॥ यदुक्तं शुमया स्मृत्या सेयुनकरत्वति तत्र स्मरणीय तत्वमन्न निर्दिदथते-पसाः ्रयतत्वात्परमृत्छृष्टमपरं निक्ष्ट वा वम्तु॒रफिविद्पि तस्ति। ग्रस्त णीयोऽत्यल्यं वस्तु नास्ति । ज्यायोऽधिकमप्िः कािफिनिदपि कु ग्ति। प्रापरशब्दाम्यां गुणोत्कधैनिकर्पौ विवक्षितौ । ज्यायोभीयःशब्दार्म्या परसिणोक घापकर्पौ | सर्प्रकारोत्कषीपकषैनिषेधेनाद्वितीयत्वं सिध्यति । यथा शोके दो मम गमनरहित कमैव स्तन्धोऽवतिष्ठत तद्वकयमद्वितीय पकः सेश्वर सतनब ! | ` कारो द्विषि योतनात्मके स्वभकाशस्वरूपे तिष्ठति । तेन शुरण पणेन परमात्मना स्वैमिदं जगत्पृणम्‌ । जगदाकारो नासि नहयतस्लमेवासयतमि् एकिक्ञीगृचमाह- न कर्मैणा न परजया नेन त्येनैक्े अश्यमानः । [1 ~ ~ ०--~---^-० - ~^ = पन्ने गो-2, 2, जमे- श 1१४. का-ङ क [० ९०मद० ९०] कष्णभदीयं तिरी यारण्यकम्‌ । ५९ पेसंण ना निरतं शुवयां मिनाति सथो विशन्ति, इति ॥ यथो्तनह्यतत्त्वायुस्मरणस्यान्तर्कं सवैत्थागरूपं साधनमघ्रोच्यते । अनिदीघ्राई् पहवपवत्सरपत्ान्ते यत्कर्म तेन कर्मेण तदषतत्वं न म्यते । ^ प्रजया पितृभ्यः” इति शते; पितुविषयादणादूविमोचनहेतुया पत्रादिरूपा प्रना तयाऽप्यमतत्वं न र्म्प्े। ४ दाने र्व प्रतिष्ठितं तस्मादानं परमं वदन्ति +. इति ्रुतेधेनदानस्य महूविधफठ्पाध- नत्वावगमौत्तस्य दानस्य निष्पाद्कं यद्धनमस्ति तेन धनेनाप्यमतत्वं न रम्यते । कष तहि कप्रनौदीनां सर्वेषां टौक्िकवेदिकन्यापाराणां त्यागेनैके केचिदेवान्तमला अम्‌- तत्वमानञ्ुः प्रापतर्बन्ति। यदतत्वं यतय इद्दरियनियमनशीटा विशन्ति प्राप्नुवन्ति तदर्तलवं नाध परेण स्वगोकध्यतकृष्टं॑सदुहायां स्वकीयनुद्धावेकाभ्रायां निहितमव- स्थितं सद्विश्नाजते विशेषेण दीप्यते । अन्तमुसैरुभुयत शतयथैः । द्राविद्ीखचमाहं -- ते प्र्राके तु परौन्तकारै परौमृतारपरिुच्यन्ति सर्वै, इति ॥ पस्य त्यागस्व मोक्षसाधनत्वमुकतम्‌ । अन्यत्र -“+तरति शोकमीतानितू. " “कामदित्र ठु कैकस्य. परायते येम मुच्यते" न मतिषु ज्ञानस्येव मोक्ष तमुष्यते | शप्तोऽ्रामृननि तिरोषपरिहाराय ज्ञानसन्याप्तयोमेक्ि पृथगुपयोग उच्यतः। गेवान्ता उपनिषह्यानि तरु्पनन सर्ससारनिव्तकत्वेन विदिष्ठं ज्ञानं यदसि तेन मिध्ितो नीक्मदेक्यलक्षमोो ओः. एरपैसते उदान्तविङ्गानसुमिथित्ताथी; । संक सयोगात्सन्यासः पूर्वोक्तः प्रनादित्यागस्तत्पूवैको योग, प्रमाणाविपर्ययकिकल्पनिप्रा- स्मतिरूपाणां पञ्चानां चित्तवृत्तीनां निरोधो योगः, (्योगश्चित्तवृत्तिनिरोधः'” इति पत- ञजणिना सुपितत्वात्‌ । तस्माधोगात्‌. । शुद्धसचवा विषय भोगव्यावृत्तचित्ताः । अत एव यतयो नियमनद्रीखाः | -पैतेन ज्ञान तत्तप्रकाशचनेनाविद्यानिवतकं त्यागस्तु विष- यमोगनिवृतिद्वारा धित्तशदधिहेठरिति एथगुपयोग उक्ता भवति । ब्रह्मणो लोको दशनं पक्ात्कारः, तसि सति सेस्ारितिरसतणास्से पुराः । लक्षण्यद्योतनायस्तु- शब्दः । तादशाः पुरुषाः सर्वे परिङुथन्ति । ज्ञानिषु देवमनुष्यत्वादिकृत उत्तमौ- पममातोऽभसोसक इति विव्रता सवै इत्युक्तम्‌ । कदा मुच्यन्त इत्याराद्य प्रान्त. कार इत्युक्तम्‌. ।. -सत्परत्ताने यो -देहपातागसरः पोऽयमपरान्तकालः । पुनर्दत्य ८ _... ~~ ~ ~~ ~~ १.६. 'मदेतयय० । २ ख. समाहमन । दग, ण्जाधनादीर। ४ ख क्ष. न्पषः। धग, , तैन । "च्छ. "नवन्ते । आ 3 ग. °मानृत्तमः । ~न ७२8 भरीमत्सायणावायेविरचितभाष्यसमेतम्‌- भरपा० १ ०अनुर| ॥ विद्यमानत्वात्‌ । नष्टे त्वज्ञाने यो देहषातावत्तरः सोऽय `परान्तकोलः । पुनूह्ण रहितत्वात्‌ । तस्िन्परान्तकाले संसारवन्धानमुच्यन्ते । नन्वत्ञानिनोऽपि प्यक स्यूलपूक्ष्मशरीर्वयरक्षणाहन्धान्मुच्यन्त एवेत्याशाङ्कथ परामतादित्युक्तम्‌ | नगत. ्वेनोत्छृष्टं परम्‌ । तच्वन्ञानमन्तरेण विनाशरदितत्वादमृते तादृशात्परामृतादयक् ज्ञानिनः प्रक्यकेऽपि न मुच्यन्ते । ज्ञानिनस्तु देहपातावसर एव तादृशद््यक् द्पि मुच्यन्त इति विशेषः । घरयोविंशीमृचमाह-- . दहं विषपं वरव॑दमभूते यत्शण्डरीकं पुरम॑भ्यसस्स्थम्‌ तत्रापि दहे गगनं विशोकं तस्थन्यद्‌न्तस्तदुपरीसितग्यम्‌ , इति ॥ ध तत्व ज्ञातुमस्मथेस्यान्नो पाप्तनमुच्यते । यदे तत्पुण्डरीकमष्टदलं हृदयकमल्मक्षि। कीटद्म्‌ । दहमस्पमङ्कुषठमान्नपरिमितत्वात्‌ । विपापं चित्तेकागम्यस्थानत्वेन पापरकषिम्‌। वरवेश्मभूत वरस्य श्रेष्ठस्य परमात्मन उपब्धिस्थानत्वेनोपास्तिस्थानत्वेन च गृह. पम्‌ । पुरमध्यसंस्थं॒हस्तपादा्िभिः सर्वरवयवेः पूयैत इति पुरं तस्य मध्ये इवान्तराऽवस्थितम्‌ । तत्रापि तस्मिन्नपि एण्डरीके दहेऽस्पप्रदेशे गगनमाकाशव्ौ व्रह्मरूपमस्ति । ब्रह्मणः सवैगतत्वेऽपि धटाकाद्ावत्पृण्डसकस्थानप्कषयाभ्तः मुपचर्ैते । तथा च श्रुत्यन्तरम्‌--“ अथ यदिदमस्मिन्नह्मुरे दहरं एण्डरकं के दहरोऽस्मि्नन्तराकाशः '” इति । दहर।काशस्य च ब्रह्मत्वं दहराधिकरणे रणत्‌ । अत एव शोकं शोकरहितं गगनशब्दवाच्यं जअ । एवं पति तसिमिन्ुण्डरीकऽन मध्ये यद्भहयतत्त्वमस्ति तदुपासितव्यं विजनातीयपरत्ययरदितेन सनातीयपययपबहे चिन्तनीयम्‌ | चतुर्विशीखचमाह-- | | यो वेदादौ स्व॑रः भोक्तो वेदान्ते च परतिष्ठितः । तस्य॑ भकृतिंरीनस्य यः परः स महेश्वरः) इति ॥ रति दृष्णयजुवेदीयौततिरीयारण्यके दक्षमभपाठके नारायणोपाना द श्षमोऽनुबाकः ॥ १० ॥ वेदानाम्‌ « अश्चिमीने पुरोहितम्‌ " ८ इषे त्वोर्ने त्वा" इत्यादूनामादिल ' तसम्पक्रमे यः स्वरो यो वणः प्रणवरूपोऽस्ति स॒ च स्वरः प्रणवे वेदान चा (= | 7. पाप्म ५7. । ववष जक ~ ~~~ ~~ १ ल. लः । २. हय.स्मृतत्म्‌ ता । ३ ग. द्ह।४. वि "भ, 0 & [ष्क "| ^+ जत = 0 9 62 शष जा 2 + + दाः ना. क >२११।१नम्त्‌ 1 ९ &ः [षार १०अब्‌ = ११] हृप्णयलुरेदीयं तेतिरीयारण्यक्म्‌ | ७२७ ्ोित्येतदक्षरमिदं पेमित्यादिकायां प्रतिष्ठितः प्रतिफादितः, स च स्वरः प्रणवो ध्यानकलि प्रकृतावन्याृते जगत्कारणे लीनो भवति । अकारोकारभकारेषु विराडदि एण्यगमाभ्याकृतानि ध्यात्वा विरा्रूपमकारमुकारे प्रविराप्य तं चोकारं हिरण्यगर्भरूपं मूढ कृतिर्ूपे मकार प्रविरापयेत्‌ । तस्य च प्रहृत छीनस्य प्रणवस्य यः परश्वहुष- मात्रारूपेण नादे ध्यातम्य उत्कृष्टोऽस्ति, सोऽयं महेश्वरो विज्ञेयः । अनेन मन्तरेण प्रकतं गानशब्दषौच्य वस्तु प्रपश्चितम्‌ । इति श्रीमत्सायणाचायेविराचैते माधवीये वेदाकार इष्णयनुवैद यौति. यारण्यकभाप्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्या- मुपानिषदि दशमोऽनुवाकः ॥ १० ॥ अथेकादशोऽनुवाकः । पूवोठुबाकान्ते हदयएण्डरीक उपात्ये यम्महशवरस्वरूपं निष्ठं तसिजुपास्यगुण- विरोषा अस्मिन्नुबाके विरेषेण प्रद््यन्ते | ततर प्रथमामृचमाह-- सहस्रशंपं देवं विश्वाह विश्वमुवम्‌ । विश्वं नारायण देवमक्षरं परमं भमुम्‌ , इति ॥ दवं पूर्वोक्तं महेश्वरं ध्यायेदिति शेषः । कीदशं देवम्‌ । सहस्री पहसरशब्दे नापरिमितत्वमुपरक्ष्यते । अनन्तशिरस्कमिल्यथेः । सरवेनगदात्मके विराडरूपं महेश्वरस्य देहः । तथा स्यस्मदादिक्िरांमि सर्वाण्यपि तदीयान्येवेत्यनन्तरिैत्वम्‌ । अनेनैव न्यायेन विश्वानि सर्वाण्यस्मदीयान्यक्षाणीद्धियाणि तदीयान्येवेति विशाक्षत्वम्‌ । विधस्य पवस्य जगतः शँ पुखमस्माद्वतीति विश्वहोमुः(मू); तादृशम्‌ । उक्ते सह- सरशरपे विराद्रूपे दरेहेऽवस्थितस्य महेश्वरस्य निजस्वरूपे दवितीयर्धिनोच्यते । विश्वं नगदात्मकम्‌ | आरोपितस्य जगत।ऽधिष्ठानन्यतिरेकेण वास्तवरूपाभावात्‌ | न।रायण- श््दस्य निवेच॑नं पुराणेषु दाशितम्‌- (आपो नारा इति प्रोक्ता आपो वै नरपुनवः । अयनं तस्य ताः प्रोक्तास्तेन नारायणः स्मृतः; ” इति । मग्करणेषु प्श्चभूतेप्ववध्थिते ह्यथ; । यद्रा प्रकृतेः प(तिने)रः । तस्माजतानि ¦ _ ११. ववाश्यव" । २ ज्ञ. विष्टरेण । देस. र्कम्‌ ' ४ ग. -चनम्‌ : ५१. पिमत्य । \ ख, ग्धः । घ | ७९८ भ्रीमस्धथणाचायविरायितेमाष्यासमेशध्‌-- पा ० \ मु अगिः तानि नारञ्देनोच्यन्ते | तान्येतान्येत्ायनंः स्थः चवै स नावशः | क नदभितरादिसूपेणावस्थितत्वादेब इत्युच्यते. तथा च क्राह्यन्तरे मच भना भिव व्णमिमाहुः,' इति. । न क्षरतीसशषः). अश्रुतं शतिः क स्वाप । कारग्त्वेनोत्वषौत्परगरत्वम्‌ः । निष्तुः समथत्वात्पभुतकष् । दितीचमूचमाह-- विश्वतः परमं निरयं विधं जरकणस्दरिम्‌ । चिन्वमेबेदं पुरुपस्तादव्मुगनीत्राति) इतिः ॥ विश्वतो जगतो जडवगौत्परममुतछृष्टम्‌ । ऋषेदेन पुनरक्तिपरिहारौ दर्म । यद्र स्तुतिरूपत्वादनेन रूपेण ध्यातन्यत्वाश्च नासति पुनरुक्तिदोषः । विनादाराहितवा#ि त्यत्वम्‌ । सवात्मकत्वाद्विशत्वम्‌ । नौसयरत्वै पूवेमेवोक्तम्‌ । पापस्यन्ञानस्य च ह. णाद्धरित्वम्‌ । यदिदं विश्वमिदानीमन्ञान्् प्रश्यत॒तत्पवै वतुतत्तद्वा पुरुषः परमात्मैव । स च परमात्मा तद्वि्वहुषजीवति स्वस्य व्यवहाराथाधयी | वृतीयामूचमाहं --- पतिं विश्वस्याऽऽतेश्वर^ सान्तर वरिरम॑चछुम्‌ । नारायणे महङ्गेयं विश्वात्मने पराणप ति ॥ (विश्वस्य जगतः पारकत्वाल॑तिः । आत्मनौ जीवानां तियामकषादीशवः । पिः न्तर वर्तमानत्वाच्छश्वतः । परममङ्गरत्वाच्छिवः । न श्वत इ्यथेधुतः । मात पर्वभक्तम्‌। तेयेषु तत्तेषु मध्ये प्रोढतवान्महाक्तेय(त्व]म्‌। जगदुषादामस्े तदमेददूा त्वन्‌ | उत्कृष्टाधाश्वैवात्मरायणत्वम्‌ । सरवमप्यारोपिते' अमद्विष्ेः वतेते | चतुरथीमृचमाह-- #नारयणः प॑रं ब्रह्म तवं नतिप्रभ; ५६ । नास्थंगः प॑त उ्योतिरास्मा न॑सयणः प॑रः) इति ॥ व ह # + ग. पुस्तके पृवधेत्तराभव्यलासौ बतेते---““वाश्रणः पती भ्याताः ध्मानं नारयः प श्यधिकं च॑ । वा 2 ९ ख. त्यश्रत । रज्ञ. रः न स्यूतः । ३ ख, क.मा किः । \ 1. ५ छ. श्लौनेदृदृश्यः | ६ ग. स. -व्पतिम्‌ । आ" । ७ ग, ग्रं नियन्ता. ॥ / ह, रतम्‌ । प०। ऽग. न, न्वित । न । "कग. म्‌ । ना । ११५ धम° । १२ त. "वणं प०। !१ त. "वणप" । प्रष० १ ०मनु ०११] छृष्णयनुरवेदीयं केत्तिरीयारण्यकषम्‌ ५२९ पुराणेषु नारायणशब्देन व्यवहियमाणो यः परमेश्वरः स एव प्रमृष्टं सयजा नौनन्दादिवाक्येः प्रतिपाद्यस्य ब्रह्मणस्तत्त्म्‌ । अतो नारायणः पर एवाऽऽत्मा न तपरो मूर्तिविशेषः । तथा परो ञ्योतियदेतदुलृष्ट भ्योतिशछन्दोगः- “ परं ज्योति. हपत्तप्य " इत्यान्नाते तदपि नारायण एव । तस्मान्नारायणः परमात्मा | पञ्चमीमृचमाह-- यशं किंचिल्लंनात्सव दृरयते शरूथतेऽपिं बा । अन्द॑वेदिशं तत्सर्वं व्याप्य नारायणः सिथ॑तः, इति । असिन्वतेमाने जगति यत्किचित्समीपवतिं वस्तुनातं इश्यते । अपि वा दूरस्य ्रुयते । तत्स वस्तुनातमयं नारायणोऽन्तबेदिश्च व्याप्यावस्थितः | यथा कटक. ूकुटा्याभरणस्योपादानकारणं सुवणेमन्तबहिव्याप्यावतिषठते तद्त्‌ । पष्ठीमृचमाह -- . अनन्तमव्ययं कृ१ि५ संुदरेऽन्तं विश्व॑रशुवम्‌ । पद्मकोश॑तीकाश ९ हृदयं चाप्यपो्ुखम्‌ › इति । अघर पुवार्ेन नारायणस्य वास्तवस्वरूपं पक्षिप्योषन्य्यते । अनन्तं देशपरिच्छे- दरहितम्‌ । अव्ययं विनाशरहितम्‌ । कविं चिद्रूपेण पव्तम्‌ । सथुदरेऽतिनहुरत्वेन पुद्रपहरे ससारेऽन्तमवस्तानङूपम्‌ । यदा नारायगस्य स्वरूपं जानाति तद्‌ प्रपर: तयत इत्यथः । विश्वश्च ुवं सर्वस्य संसारपुलस्योत्पक्तिकारणरूपम्‌ । ““एतस्पेवाऽ5- न्दस्यन्यानि भूनानि माघ्रामुपजीवन्ति '” इति श्रुन्यन्तरात्‌ । इदृशं नारायणस्वरुपमुपा- प्रीत रघ ३ §@\ [| ५१ ~. ति शेषः । उत्तरारथेनोपासनेस्यानमुच्यते-पद्म+ोशपरतीकाद यया टी%ऽष्टद्ल- महस्य कोशो मध्यच्छिद्रं तत्सदृशं तच्च हृदयशब्द्वाच्यम्‌ । लौकिकं पद्मृध्व।भिमुखं (रपद त्वधोमुखमिति विशेषः । पप्तम।ख्वमाह- , 4 अधो निष्टपा वि॑स््यान्ते नाभ्यष्टुपरे तिष्टति । + हदयं तद्विनानीयाद्वष्वस्य।ऽऽयतनं महत्‌) इति । व ५ * मगत्यस्मिभिति पाठो भाष्यानुरोभौ, स च वर्त॑ते चिरेति ग. पुस्तकटिप्पणीतो कायते । ` प्त्रनिशितस्वरकैम्‌ । । ख. प्नाद्केः। २ल. ग्वास्यप। ३ ल, ग्पमस्तीतिशे। ४, क्ष. "नमु । । क. कोके शवङ्क । र ग नव्यौ त ०, ७7 णवरि । जलमाङषछृष्ं भाति तरिश्ब" | =: ~~~ *---~---~-~~ ~~ ~ -- + ७३०५ भरीमत्सायण।चा्ैविरवितभाष्यसमेम्‌-- पषा ० १ ०० निष्टीवाबन्धः, तस्या अधस्ताद्तैते । तत्रापि नाभ्याष्ुपरि . नागिदिशस्ोुमो विवंस्स्यान्ते द्वादशाङ्कलपरिमिता वितसतिस्तस्यांमतीतायामुपरि तिष्ठति । देति नाम्योभेध्यदेकावरतिं कमर हृद यमिति विजानीयात्‌ । तच हृदय विश्वस्य प्त जगतो महदायतनम्‌ । मनस्ताववृहदयपुण्डरीके वतैते “८ चन्द्रमा मनो भूखा ह प्राविशत्‌ » इति ॥ ्त्यन्तरात्‌ । तेन च मना स्वमरवत्पवमिदं जगत्कसि्‌ | ५८ मनोमूरमिद दितं यत्किचित्सवराचरम्‌ ' इति संप्रदायविद्धिरुक्तवात्‌ । अष्टमीख्चमाह -- | सततः शिलाभिस्तु छम्ब॑त्याकोश्॒संनिभम्‌ । तस्यान्तं सुषिर ५ सूुष्ष्म तस्मिन्त्सवै प्रतिष्ठितम्‌, इति । ओंकोश; पदमस्य मुकुलं तत्संनिभं तत्सदृशं हदयकर्मटं लम्बति शरीरे घोमुख्ेनावलम्बते । तच शिराभिनौडीमिः संततं परितः सम्यम्याएम्‌ | “ श चैका च हृदयस्य नाड्यः " इति श्रुत्यन्तरात्‌ । तस्य हृदयस्यान्ते सर्मपे पृष सुषिरं च्रं सुर््नानाडीनाछं तिष्ठति तस्मिन्सुषिरे सवेमिदं जगत्पमतिष्ठितमा्रितम। तन्न मनसि प्रविष्टे सति सैनगदाधारस्य ब्रह्षणोऽमिन्यज्यमानत्वात्‌ | नवमीखचमाह-- | तस्य मध्ये महानिविश्वाचिविंश्वतोमुखः । सोऽगर॑युगिभजन्तिषुन्ाहौरमजरः कविशरे, इति। = तस्य सुई्नानार्य मध्ये महान्भोदोऽभिवतेते । स च विश्वाविवहुरीपः अत एव ज्वालाविरेषैः पारतोऽवस्थितामु स्तवा नाडीषु समरणाद्वि्तोपुसो बि प्रख्यः । सोऽ्निरग्रुक्‌, स्वस्य पुरतः प्रा्मन्ने मुद्-क्त इय्र्ुक्‌ ` 8 १९ माहारं शरीरे सर्वावयवेषु बिभजन्ध्रसारयंसितषठन्‌ › अवस्थित इत्यथः । तथा च भगवताक्तम्‌- र ५ अहं वैश्वानर मृत्वा प्राणिनां देहमाश्रितः । प्राणापानप्तमायुक्तः पचाम्यन्नं चतुिधम्‌ " इति ॥ ॥# तस्मादभुक्तमनमपतौ जरयति न तु स्वयं जीयत त्यजः । ५" एव कक कुशङ इत्यथे; । र ~ ` ५ पतत्र न त मू = ति्ूणमभमयामी रसवबसससय इताः ८ ---- 7 "नीती । # ब, एमि । व ( ब. षिव | ~ ८ ^= कम > 4-८~ -= शवा न" भत्‌ ¶ 11, गध्वदेरानाः | ५ ग, “ तस्त्य दा । ह त, "श्यामः न 1 [9 2 कोशः । ६, (मटमल । ७7. म्यान्‌" | € भ, कुःगान। | $ ॥ ए । 1 ॥ ॥,/ षर ११अब्‌० १ १} कृष्णय्बेदीये तेततिरीयारण्यकम्‌ । . ७३१ दक्षमीमूचमाह~~ ` संतापयति स्वं देहमार्पादतलमस्तैकम्‌ । त॑स्य मध्ये बहविंशिखा अणीयोध्वौ व्यवस्थिता, इति । पदतटमारम्य मस्तकपयंन्तं ङृत्ल्मपि स्वकीयं देहं॑सर्वदा संतापयति । सोऽय त भनिसद्ध [ष ४ १. एरीरणतः सतापोऽग्निसद्धावे लिङ्गम्‌ | ` तस्य ज्वालाविशेषैः कत्सरदेहम्यापिनोऽग- ॥ ध्ये वहविशिखा त्‌ चेज्उवालाऽणीयाऽत्यन्तपूष्ष्मोध्वां ुर्स्नानाडीनालेनोध्व ब्रह्मर- ; पर्यनत प्रसत व्यवस्थिता विरेषेणावस्थिता । ` एकादशषीमृचमाह-- नीटतोयदंमध्यस्था विद्यं खेव भास्वरा | नीवारशूकवत्तन्वी पीता म। स्वत्यणुप॑मा, इति । तोयमुदकं ददातीति तौयदो मेघः, सर च वर्षितु नल्पृणेत्वान्रीलवर्णः । तादृशस्य घ्य मध्ये स्थिता विद्यटेखेव । सेयं पर्ोक्ताऽधिशिखा भास्वरा प्रमावती नीवारबी स्व शूकं दीर्ध एच्छं यथा तनु भवति तद्रदियं शिखा तन्वी बाह्यवहिकषेखेव पीता आ्वती पीतवा दीक्षियुक्ता भवेत्‌ । सा च।णुपमा ल।किकानां तनूनां पूक्ष्मवस्तू मुपमा मवितु याभ्य । द्राद्क्षीमृचमाह- तस्वां; शिखाया मध्ये परमात्मा व्यवषस्थितः । स ब्रह्मा स दिर्ब सेन्द्रः सोऽक्षरः प्रमः स्वराट्‌, इति । इति कृष्णयजुवंदीयतैत्तिरीयारण्यके दशमपपाठके नारायणोपनिषधे- कादशोऽनुवाकः ॥ ११॥ तस्याः पवक्ताया वह्वद्िखाया भ्ये नगत्कारणमूतः परमात्मा विरोषणाव- थतः । तस्योपासनाथ॑मस्पस्थानतेऽपि न स्वयमस्पः, किंतु सवेदेवात्मकः । ब्रह्मा तुमुलः, शिवो गौरीपतिः, इनदरः स्वरगाधिपतिः, अक्षरो जग्द्धदुमोयाविशिषटोऽन्त- मीरः ५ क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ” इति भगवतक्तत्वात्‌ । र्म मायारहितः शद्धेशिदरूपः । अत एव पारतन्न्याभावारस्व रादूस्वयमव राजा । ध १ कष. स्वकः । त । र ल. (द्धावो लि रल, सिध्येऽपरि व । ४ ग. उ्गनि । हविज्बाछेव । "किकीनां। «ख. न्ष. व्य ।<८ ग. क्ष, व; त्रिप । ९, चिद्‌ । ७३२ भ्रीमत्सायणाचायैविरवि्तमाभ्यसमेतम्‌-- [भपा० ११अब्‌. १९1} सहसक्ीषैमित्यािवाक्यप्रतिपा्यं॑तत्वे पदमफोशपरतीफाशमित्यादिषङ्यो्तक्ष ध्यायेदिति तात्पयाथैः ॥ इति श्रीमत्सायणाचायैविरिते माधवीये वेदाथप्काशे कृष्णयनुवेदीयौत्ति यारण्यकमाष्ये दरामप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुर निषघेकादशोऽनुवाकः ॥ ११ ॥ (~, एनम अथ द्रादशोऽचुषाकः । पवेक्तप्रकरेणोपापीनस्य परुषस्योपास्यदेवतानमस्काराथमेकामचमाह-- त सत्यं पैरं घ्रह्म पुरषे कृष्णपिङ्गलम्‌ । उर्दते विरूपाक्षं विश्वरूपाय वै न्षः, इति। इति ङृष्णयजुर्ेदीयतेत्तिरीयारण्यके दशभ्पाठके न।रायणोपनिषदि दरादशोऽनुवाकः ॥ १२ ॥ यदेतत्परं ब्रह्म तत्सत्यमबाध्यम्‌ । सत्यं च द्विविषम्‌, व्यावहाखिं पारमारप च | हिरण्यग मीदिकं रूपं व्यावहारिकं सत्य त्निवारमेन परमाथिकपत्यं र यितुस्ते सत्यमिति विरप्यते । अत्यन्तस्तत्यमित्यः ; । तादश ब्रह स्वभक्त मामेशरात्मं पुरुषरूपं भवति । तत्र दक्षिणे महेश्वरमगे रुप्णवणैः । उमम वमि पिङ्गलवर्णः | स च योगेन स्वकीयं रेतो ब्मरमपरे भृतवोध्वरेता मवति । र त्वाद्धिरूपाक्षः । तादश परमेश्वरमनुख्येति शेषः । विश्वरूपाय नगत्कारणतन प जगदात्मकाय विरूपाक्षाय पुरैयैव नमस्कारोऽस्तु ॥ इति श्रीमत्स।यणाचायेविरविते म।धवीये वेदा्थरकाशे ङृष्णयजुवदीयौततिप यारण्यकमाष्ये दक्नमप्रपाठके नारायणीयापरनामधेययुक्ताया यार क्यामुपनिषदि द्वादशे।ऽनुवाकः ॥ १२ ॥ 5 (ककन दङ्रयः) _ ,>7 कसय दरया यसि सादि अथ त्रयोदशोऽनुवाकः । इदानीमादित्यमण्डटे परगह्योपास्तनमाह-- व बा एष एतन्मण्डलं तपंति तत्र ता ऋस %|॥1 ह, भ, गि हत्य 1 ® @ ~. न्ती # १ ग. क्ल. नमो न। २ख स. पत्यत च। १ पप्र" १०अ्‌ ° १ ३] हृष्णयुदेदीपं 'तेततिरीयारण्यक्षम्‌। ४३३. मण्डर स करवां रोकोऽथ य एष एतसपिनमण्डलेऽचिदी- प्यते तानि सामानि स सानन रोकोऽय य एष एत. सिथन्मण्डरेऽ्चिषि पुरुषस्तानि य जूषमि स यषा मण्डलप५्स यजुषां लोकः सषा य्येव विधा तपति य॒ एषोऽन्तरादित्ये शिश्ण्मयः पुरुषः; इति ॥ इति कृष्ण यजुर्वेदीयतेत्तिरीयारण्यफे द श्मपरपाटकफे नारायणोपनिषदि | प्रयोदश्चोऽनुषाफः ॥ १२ ॥ नारायणब्दवाच्यो यः परमेश्वरः पृवानुवाकेऽमिहितः स एष आदित्यो वै केर भ भ [९ * (| सोपाधिकः सन्नादित्यूपेणेव वर्त॑ते । तस्य चाऽऽदित्यस्थैतदस्मामिरेश्यमानं मण्डक वुटाकारमुषणं तेजस्तपति सेतापं करोति । तन्न तस्मिन्मण्डले ता अध्यापकप्रािद्धा अगनिमी" इत्यादिका ऋचो वर्तन्ते । तत्तस्मात्कारणान्मण्डलपृचा निष्पादितंप्ति षैः । स मण्डलमाग कऋम्मिनिष्पादित ऋचास्गभिमानिदेवतानां लोको निवास- स्यानम्‌ । एवमृगात्मकत्वं मण्डलस्य ध्यात्वाऽथानन्तरं सतामात्मकत्वं तत्र भ्यातस्यम्‌ । कथमिति तदुच्यते एतसिमिन्मण्डले य एष यदेतद्‌चिदींप्यते भास्वरं तेजः भ्रका- शते तान्यचिःखरूपाणि बृहद्रथ॑तरादिप्तामानीति ध्यायेत्‌ । सोऽचिमागः सान्न सामाभिमानिदेवतानां लोको निवापतस्थानम्‌ । अथ सरामध्यानानन्तरं यनुरात्मकं यातव्यम्‌ । कथमिति तदुच्यते--य एष शालप्रसिद्ध॒एतस्मन्टश्यमाने मण्डले तदायेऽचिमि च पुरुषो देवतात्मा वरते । तानि देवताप्वरूपाणि यजूषि “ष त्वो तवा इत्यादीनि ध्यायेत्‌ । स॒यन॒रात्मकः पुरुषो यज्ञषा रिष्यादितं मण्डलमिति प्ययेत्‌ । स यजुभीगो यज्ञषां यनुरमिमानिदेवताना छो निवासस्थानम्‌ । सेषा मण्डलतदभिस्तघ्रतयपुरषरूपा श्रय्येबभ्यजुःसामात्मिकैव विद्या तपाति प्रकाशते । यः पुरुषोऽतरामिहित एषोऽन्तरादित्य आदित्यमण्डटमष्ये हिरण्मयो वतेते । हिर- ण्मयत्वं च ज्ञाखान्तरे प्रपश्चितम्‌-“ अथ य एषोऽन्तरात्ये हिरण्मयः पुरुषो श्यते हिरण्यद्मश्र्िरण्यकेश आप्र॑णलात्सव एव सुवणः? ॥ इति श्रीमत्सायणाचार्यविराधते माधवये वेदाथप्काशे कृष्णयजर्ेदीयतत्तिरी- यारण्यकमाभ्ये दशामप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिकयामुप- निषदि घ्रयेदृश्ञोऽनुवाकः ॥ १६ ॥ टयः 0यसयसके 1, "ष्म व 9 न्क 2. १ क्ष. 'रभूतै ते, २ग. स. वः। भ । रग, १९ । ४ ग7,§. 8 शत्यन्त । ५५९. 9 "चचनाी९ । ७४ श्रीमत्सायणाचायोषिरवितभाष्यसमेतम्‌- [पपा ° \ भु) ० अथ चतुरशोऽनुवाकः । ` . परवोक्तसयैवाऽऽदित्यपुरुषस्य सर्वात्मकत्वहक्षणमवशिष्टमुपास्यगुर्णं दशंयति-- आदित्यो षे तेन ओजो बलं यशथश्ुः श्रोत्रमात्मा मने। अन्युेत्युः सत्यो मित्रो वायुराकाशः प्राणो लोक- ` ~. पालः कः कि फं तत्सत्यमश्षमायुरमृते जीवो विश्वः | कतमः स॑ भृः *प्रजापतिरिति मैवत्सरोऽसावादित्यो य एवै पर्ष एष भूतानामरपिपतिः, इति । ` योऽयमादित्य उपास्यत्वेनोक्तः सर एव तेनआध्धिपत्यन्तर्बनगदात्मकः | तै दिः । ओजो बल्कारणम्‌ ¦ बं शरीरदक्तिः । यक्षः कीतिः । चेषुश्रर नहन्िये । आत्मा देहः । मनोऽन्तःकरणम्‌ । मन्युस्तद्धमः कोपः । मनुः स्वय वादः । भृदु्यमः । सत्यादयः सत्यक्चनादयमिमानिनो देवताविरोषाः | कः प्रन; किंित्यनेन वाचा विरेषनिदेशानई वस्तुजातं विवक्षितम्‌ । कं सुखम्‌ । तच्छ परोक्षं वस्तु विवक्षितम्‌ । सत्यमनृतवन॑नम्‌ । अन्नं ब्रीहियवादिकम्‌ । आयुः शत्व. स्तरादिकम्‌ । अमृतो मरणरेहितः । जीवश्चिदात्मा । स च विश्वः शरीरमेदेननि विधः । कतमोऽतिकयेन सुखस्वरूपः । स्वर्यभूः कारणान्तरादनुतपननः प्रनापति। प्रजापतिः प्रजापाल्को राजादिः । इतिशब्दः प्रदशेनाथ॑ः । इत्यादिके सवेमुदाहर्णीः पित्वर्थः | तत्र संवत्सरहपस्य काटस्याऽऽदित्येन निष्यादितत्वात्सवत्सर आदितयपर रूपः [य एष सर्वात्मकः पुरुषः स एष भृतानां प्राणिनामविपतिः स्वामी उपास्यगुणानमिधाय कटं द्देयति- “ ब्रह्मणः सार्युञ्य९ सलोकतामाभोत्येतास।मेवं देवत्ताना९ सायुज्य ९ साष्टित।‹ समानटोकतौमाभनोति य एवं वेद, इति। यः; पुमानेवमुक्तप्रकारेण वेदोपास्ते स पुमान्सायुज्यादिफटमाभोति | ब्विदि मुपाप्तनं ` हिरण्यगरमोपासनं तद्वयवभूतदेवतोपापतनं चेति । तत हिरण्यगर्भो मावनाभिक्ये सति ब्रह्मणो हिरण्यगस्य सायुज्यं सहभाव तादृत्य [क पद्षंर्‌कमनिशितस्वरकम्‌ । ८ ए 9 1, 4 = | > त्रे प । ४ | +^, १ ष, "न्मम । २ ग, "यभ ्रह्ेतदमुत एष पुर्‌ | 2 ब शु आदि 1 क @ ® _ --© क, ` ©. = ॐ => 0 [] १ # ¢ < " ०१ ०अबु° १९] कृष्णयुरवदीयं तत्िरीयारण्यकम्‌ । - `." ७६५ मावनामान्ये सलोकतां हिरण्यगभेण ` सहैकलोकनिषात प्रामोति । देवतोषा्तयपि भावन।िक्ये त्यतासाेनादाना देवतानां सायुज्यं प्राप्नोति । भावनाया मध्यभ ५ति सारतां समानैश्वयेतं प्रामरोति । मान्ये तु समानलोकतां प्रापनोति | उत्तरमन््रनपकिवरक्षयोपास्तिप्रकारमुपंहरति- इर्युपनिषत्‌ , इति ॥ इति ृष्णयजुरवँदीयतेत्तिरीयारण्यके दश्रममपाठके नारायणोपनिषदि घतुदेशोऽनुबाकः ॥ १४॥ इत्येवं पूवेक्तिरनुवाकेरुक्तोपनिषदरहस्यमूता विद्या समापतति शेषः | इति श्रीमत्सायणाचायंविराचते माधवीये वेदा्ैप्रकारे कृष्णयनुर्दीयौततिरी. यारण्यकमा्ये दश्मप्रपाठके नारायणीयापरनामेययुक्तायां या्ञिक्यामुष. निषदि चुदशषोऽनुषाकः ॥ १४ ॥ भथ पश्चद्‌शोऽनुवाकः उपाप्नायामप्तमर्थस्थाऽऽदित्यदेवताविषयं जप्यं मन््रमह-- | ` घृणि; सूय आदित्थो(त्यस्तम्षयन्ति श्र॑तः ` सत्यं मह क्षरन्ति तद्रह्म तदाप आपो ज्योती रसोऽमृतं ब्रह्म भूवः सुवरोम्‌, इति ॥ | इति ष्णयनुरेदीयतेत्तिरीयारण्यके दशमपपाठके नारायणोषानिपदः ` | | पञ्चदशोऽनुवाकः ॥ १९ ॥ | व धृणिदीिमान्सूयै एतन्नामक आदित्योऽदितिदेवतायाः पत्रः । एताद्पो$ हमस्मि । दृद्शमादित्यं फलार्थिनः - सर्वैऽप्यचेयन्ति । तथा तमादिलयमुदश्यं तपः शरन्तीपि शेषः । सत्यमनुतवभेनम्‌ । अनुतिष्ठन्तीति शेषः । मधु . क्षरन्ति मधुरं शारादिकं नैवेद्यरूपेण समषेयन्ति । तदादित्यरूपं ब्रह्म वेदात्मकं परं ब्रह्म वा । तथा तदादित्यरूपमप), ` जपो जरूपं वृष्टिनिष्पाद्कत्वात्‌ । तथा पमृद्रादिगता या = [न # एतदादि तदाप श्यन्तममिधितस्वरकम्‌। १ पत, भोष दे | ९ग. शत्यो ने प्रभवालक्षरम्‌ | मधु भरन्ति त्रम्‌ । पयं व तद्रसमापो { ˆ ; ` । | 9 ६६ श्रीमन्सायण्यीपिरचितभाष्यसमेलम्‌-- [मपा ० १ ०अवु ९-५) आपो यश्वार्यादिकं ज्योतियोऽपि मधुरादिरसो यश्च देवैः पातव्यममूहं यदपि मन््रनातं ये च भूवः सुवस्लयो कोकास्तत्सर्वमोमादित्यरूपं भवतीत्यैः | इति श्रीमत्सायणाचायैविराचेते माधवीये वेदाथेप्रकाशे इष्णयजुर्वेदीयौ कतिर. यारण्यकमाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां यात्िक्या- मुपनिषदि पञ्चदशोऽनुवाकः ॥ १९ ॥ अथ षेाडशोऽनुवाकः । रदरदेवताकं मन्त्रमाह-- सर्वो वे रद्रस्तस रुद्राय नमे अस्तु । पुरुषो वे रर सन्महो नमो नभः । विनं भूतं श्नं चित्र बहुधा जातं जायं. मानं च यत्‌। सवाँ हेष रद्रस्तस्म रुद्राय नमे। अस्तु, इति ॥ इति कृष्ण पनुर्वेदी यतेत्तिरीयारण्यके दशमभपाटके नारायणोपनिषाः षडशोऽनुवाकः ॥ १६ ॥ यो इद्रः पर्वतीपतिः पुराणेषु प्रपिद्धः स एव सर्वो जीवरूपेण पवेशरीरष पर हत्वात्तस्मै सर्वात्मकाय रुद्राय नमोऽस्तु । प्रकृति पुरुषयोमेध्य जडात्मिकां श्रतिः पोह्य विदात्मकः पुरुषो यो विद्यते स्र एव भक्तानुग्रहाय रुदमर्तिरपेणावमापे । तस्माद्वशलैतः प रुद्रः सन्महः “ देव सोम्भदमग्म आसीत्‌ ? इत्यादिपरिप्ममः धितं सद्रूपं तेजः । तादृशाय रुद्राय पुनः पुननमस्कारोऽस्तु । यज्ञं विश्वम य भूतं चेतनं प्राणिजातमस्त, इत्यं चेतनाचेतनरूपेण विचित्रं युवन नगतप्ापि यञ गज्लातं पूरवमेषे्यन्नं यक्ेदान जायमानं स स्े।ऽवि प्रपन्न एष दरी हि तन्यति रेकेण वास्तवस्य नगतो निरूपयितुमदक्यत्वात्‌ । तादृशाय सवात्मकाय ददराय का स्कारोऽस्त॒ ॥ इति श्ीमत्सायणावार्यविरविते माधवीये वेदाधेप्रकारे इष्णनर्वदीयः ्ैत्तिरीयारण्यकमाष्ये दृरामप्रपाठके नारायणीयापरनामधेययुक्ताय याज्ञिक्यामुपनिषदि षोडशे)ऽयुवाकः ॥ १६ ॥ भथ सप्तदशोऽचषाकः । ` श्देवतकिं दवितीयं भन्त्रमाह-- ` नि । करशाय प्र्ेनसे पीटधयायं तव्य॑से । वौचेम ततमः प्र १०अब ० १९] इृभ्णयजुबेदौयं तेचतिरीयारण्यकम्‌ |. ` ६३७ हृदे । सवाँ हेष रुदरस्तस्ं रद्राय नमे अस्तु , इति । हति कृष्णयभुरवेदीयतेत्तिरीयारण्यके दशमपपाठे नाराय णोपनिषदि सप्ठद शोऽनुवाकः ॥ १७ ॥ कत्थ -छाघायामितिधातोरुत्पत्नः कच्छब्द्‌ प्रामाह । ततः कदुद्ः प्रशस्तो षः, तस्मे । चेतसे प्रङृष्ट्ञानयुक्ताय मीदृष्टमाय मिह सेचन इति धातुः | अभी- टानां कामानामतिशयेन सेक्त, कामप्रदायेत्यथेः । तम्यसेऽत्राऽऽदौ सकारस्य च्छन्दस लोपः । स्तव्याय स्तोतुं योभ्यायेत्यथैः । हृदे हदयवरित्वे तद्रुपाय | शतममतिरायेन पुलका स्वुतिरूपवाक्यं वोचेम कथयाम । सर्वो हीति पूववत्‌ | इति श्रीमत्सायणाचायविरचिते माधवीये वेदाथप्रकारो कृष्णयनुवैदीयौत्तिरी- यारण्यकमाप्ये दशमप्रपाठके नारायणीयाप्रनामभेययुक्तायां याज्िकयुप- निषदि सप्तदश)ऽनुवाकः ॥ १७ ॥ 8 | अथा्ादशोऽनुवाकः । पनरपि तदेवताकं मन्तान्तरमाह-- नमो कदिरण्यबाहवे हिरण्यपतयेऽम्बिका- पतय उमापतये नमो नमः, इति । इति इ ष्णयजुर्वेदीयतेत्तिरीयारण्यके दशमभपाठके नारायणोप- , _ : निषद्यष्टादशोऽनुवाकः॥ १८ ॥ | ` बहुशब्दस्य सवावयवोपलक्षणत्वाद्धिरण्यवाहवे भक्तानु्रहाय पुवर्णमयङृत््श- परयुक्ताय । दिरण्यपतयेऽस्मदीयहिरण्यपालकाय । आभ्विका जगन्माता पार्त स्याः ~+पतये मत्र । तस्या एवानिकाया ब्रह्मविदयात्मको देह उमाशब्दैनोच्यते । 7द्व्या उमाया; पतये स्वामिने रुद्राय पुनः पुन्नमस्क।रोऽस्तु । अनेनानुवाकत्रथेणो- कानां मन्त्राणां त्वरितर्दाख्या मदर कृर्पेषु प्रसिद्धा । तद्धिनियोगस्तु सुद्राध्यायजपर- वेन कटेषु द्ष्टव्यः ॥ | | | इति श्रीमत्सायणाचार्यविरचिते माधर्वये वेदार्भभ्रकारो कृप्णयनुर्ेदीयतेत्तिरी- , `. ` यरण्यकमोष्ये द्श्मप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्या- मुमनिचयष्टादशोऽनुवाकः ॥ १८ ॥ अफ | ४ ^ से, पुस्तके एतदमर--हिरण्यवणयिति ग. पुस्तके--दिरण्यवगोय हिरण्यरूपयेति चाधिकं -वारमतम्‌ । + अत्रा च पद्य इति युक्तं पठितुम्‌ । | # ८८, ५, म \ १, क्म. न्न मत्स्स् त == 0 , , भ ज (८ नम्यते ८ । > उत | ७१८ श्रौमत्साथणाचायैषिरचितभाष्यसमेतभरू--{ि ° ६ ०अब० १९-१। अथेकोन्विशोऽनुवाकः । ` अयाशनहोधकरमणि होमपाघनद्रनयस्य कारणभूतं वृष्तविशेषं विषत-- यस्य वेक॑डकत्यमनिहोत्रटद॑णी भवति +पविष्ठिताः । भत्येवास्याऽऽहुतयस्ति्टन््यथो भतिटितय, सति ॥ इति ष्णयजुरेदीयतेत्तिरी यारण्यके द्श॒मप्रफटकफे नारायणोप- निषयेकोनरविशोऽनुबाकः ॥ १९ ॥ अदनिहोते हविईयते यया दम्यो सेयमपनिहोजरह्वणी । स्म च बेकङकुती वि ल्येन वरेण निष्पादिता यस्याञ्निहोत्रिणो भवति, अस्याप्िहो्रिण आहृतयः परी ्ितास्तयाऽगनिहो्रहवण्य प्रकिष्ठाः सत्यः मरतितिषटन्त्वेव फलुपदा मवन्ेव । अप अपि च प्रतिष्ठित्या अनुष्ठातुधि्त्द्धिद्वारा तत््वज्ञानपरतिष्ठयै सपद्यत । पुुतेधि तददधिद्वारा वेदाक्ताना छृत्खकमणां मोक्षपताधनत्वं॑चोतयितुमुपरक्षणत्वेन कमम विकङ्कतवृकनोऽत्र विहितः ॥ इति श्रीमत्सायणाचायैविरनिते माधवीये वेदाधेप्रकाशे कृष्णयजुर्वेदीय. यारण्यकमाध्ये दशमपरपाठके नारायणीयापरनामयेययुक्तायां याज्ञिकयुप- तिषयेकोनविंरोऽनुवाकः ॥ १९ ॥ अथ बिशोऽयुवाकः । अथ चिस द्धिहेतूनां कमणा प्रदेणोपयोगमसिन्मोक्षभकरणे पूति प्र नधुकनिवारकान्रसोश्मन्त्राज्ञप्यत्वेन विषत्ते-- कृणुष्व पाज इति पश्च, इति ॥ इति इृष्णयजुदयतेत्तिरी यारण्यके दुक्षमभपाठे नारायणो निषदि िश्चोऽनुवाकः ॥ २० ॥ , संहितायाः प्रथमकाण्डे ्वितीयभ्रपाठकस्यान्तिमानुवाके समानना्ष 1) पाजः ” इत्याद्या ऋचः पश्च जपितन्या इति शेषः ॥ इति श्रीमस्सायणाचयविरचिते माधवीये वेदाथप्रकां एप यारण्यकमाध्य दृशमपरपाडके नारायणीयापरनामेययुकताय। याजि निषदि विंकोऽनुककः ॥ २० ॥ __------ स्न -- नि + एतलदमनिधितस्वरणम्‌ ।_ {` | ~~ निमभितैः। --- --~ ----ककजयदया प्श > १ ०अगु०९१-९ २)कुष्नदङुर्ेदीयं तेत्तिरीयारण्यकश्‌ | ७३१ सथेकरविंरोऽनुककः । ~ नीवनहैदुेत्रछमह्वारा मुक्तिहेतु एयिवीदेवताकं मन्नमाह-- अदितिर्देवा ग॑न्धवोौ म॑सुष्या; पितरोऽसुंरास्तेष।९ सवभूतानां माता मेदिनीं महती पही साषित्री गायत्री जग॑त्युवीं पृथ्वी वंहुला विश्वां भृता कतमा काया सा सत्येत्यमृतेति वसिष्ठः, इति ॥ इति ष्णयजुदीयतेत्तिरीयारण्यके दक्षमप्रपाटके न।रापणोपमिषथे- कर्विशोऽनुवारः ॥ २१ ॥ भदितिश्दोऽखण्डितेति व्युत्पत्त्या भूमिमाचष्े । अत एव निषण्डुकारेण हर्मि. नामु पितः । देबदियः पश्च नातिविशेषा अदितिरूपाः । एते च सर्वधाणिदेहामाभु- पकाः । अतस्तेषां सर्वभूतानां देहोपादानत्वादियमदितिमाता जनमी । मेदिनी मधुकेटभमेदपा जात्ता । ऽथवा मेदखिनी कठिनेप्यथेः । महती गुणाभिका, तच सका गिङृतोपद्रबसतहिष्णुत्वेनावगन्तन्यम्‌ । मही पूज्या । सावित्री सवितुः प्रेरकस्यान्त्- भिणः संबन्धिनी । गायत्री गायकान्स्वोपासकांखायते रक्षतीत्यथः । जगती जदा यमूता । उज्य॑नेकसस्याढया । पृथ्ठ्यनकविस्तारवती । बहुला निनिावयथा । षि्ड पवामिका । भूता प्राणिदेहोत्पत्तेः पृंमेव विद्यमाना । कतमाऽतिशयेन पुखहूक । काया सवेप्राणिदेहरूपेण पारेणता । सा प्रसिद्धा । सत्या व्यवहारदशायां बाधर हिता। हत्येवं वसिष्ठो महामुनिराह । तथेवामृता मरणरहिता चतुयंगपयोवतेनेऽप्व- वध्थितेत्येतमप्य्थं वासिष्ठ एवाऽऽह । अतोऽस्य मनस्य वसिष्ठ ऋषिरित्यथः ॥ इति श्रीमत्सायणाचा्यविरिते माधवीये वेदा्थप्रकाशे कृष्णयजुर्वेद यतेत्तिरी यारण्यकमाष्ये दृशमप्रपाठके नारायणीयापरनामधेययुक्तायां यान्ञिक्यामुप- निषद्येफाविंशोऽनुवाकः ॥ २१॥ [1 ए, 8) वी 0, णी अथ द्रविंशोऽनुवाकः । वृष्टयमावकरतोपद्रवपरिंहरिणोवक।रिणमन्देवताकं मन्त्रमाह-- आपो वा इद ५ सर्षं विश्वां भूतान्यापः । भ्राणा चा आपु; पश्व आपोऽन्नमापोऽपरतमापः सम्रा- १ ७. महता।१्क्ष (हारिः । २१ "पहि । ७७० भीमस्सायणाषायीपिरवितभाष्यसमेतस्‌- [पा ११०अबु०९\ डापों विराडापः स्वराडापश्छन्दाभ्स्यापो ज्योतीभ्स्यापो यजुभ्म्याप॑ः सत्यमापः सवी देवता आपो भूवं; सुवराप ओम्‌, इति ॥ इति कृष्णयनुर्वेदीयतैत्तिरीयारण्यके द श्षमपरपाठके नारायणोपनिषदि दाविंशोऽनुव।कः ॥ २२॥ यदिदं जगदस्ति तत्सभ्रमापो वै जलमेव । कथमिति तदेव प्रपञ्च्यते परिधा भूतानि सर्वाणि प्राणिशरीराण्यापो जट रेतोरूपेण तदुत्पादकत्वात्‌ । प्राणा 3 शारीस्वर्तिवायवोऽप्यापः, उदकपानेन प्राणानामाप्यायनात्‌ । अत॒एव च्छ्दोगा आमनन्ति “आपोमयः प्राणो न पिबतो विच्छे॑स्यते'' इति । पशवो गवाद्पो$ प्यापः क्षरस्वरूपेण तत्र परिणतत्वात्‌ । # अन्नं त्रीहियवादिकमापः । जल्प्या ततव प्रसिद्धम्‌ । अमृतं देवैरुपजीव्यं वरत्वापः । तद्ूपेणापि परिणतत्वात्‌ । प्फ जत इति सूत्रात्मा हिरण्यगभेः सम्राट्‌ । विस्पष्टं राजत इति बह्माण्डदेहः ` एषो विराट्‌ । इन्दियादिनैरपे्येण स्वयमेव राजत ॒इत्यम्याङृताभिमानीश्वरः सराद्‌। छन्दासि गायव्यादीनि । ज्योतीष्यादित्यादीनि । यजूप्यनियतषरा मन्त्राः । सतव यथायैकयनम्‌ । सवी देषता इन्द्रादयः । भूवः स्वख्यो शोकाः । म्रा कत्रयान्तपदार्भरूपेणाऽऽपः स्तूयन्ते । एताश्चाऽऽपो मूलकारणं परमात्मस्मेण प्रणमः तिपाद्या इति वक्तुमोकारः पठितः ॥ इति श्रीमत्ायणाचायैविरचिते माधवीये वेदा्भप्रकारो कृष्णयजु्वैदीयौत्तिर. यारण्यकमाप्ये दशमप्रपाठके नारायणी यापरनामेययुक्तायां याजि क्यामुपनिषदि द्वाविंशोऽनुवाकः ॥ २९ ॥ [ । 8 1) [` ~ षी अथ प्रयोर्विशोऽनुवाकः । माध्याहिकपंध्यानुष्ठानेऽभिमन्तितनलपानाथ मन्नरमाह-- आप॑ः पुनन्तु पृथिवीं पृथिवी पूता पुनातु माम्‌ । पुनन्तु ब्रह्मणस्पातिग्रह्मं॑पूता पुनातु माम्‌ । यदुच्टम्मेग्यं यद्र दुरितं ममर । सर्व पुनन्तु [व _ __ ~> नच््णाने ध्यत्यातो पतते । परप १ ०अनु०२४] कृष्णयजुर्वेदीय तेत्तिरीयारण्यकषू । ५४१ मामापोऽसतां च॑ परतिग्रहर स्वा, इति ॥ इति ृष्णयलुवेदीयतेत्तिरीयारण्यके दशममपाके नारायणोपनिषाद भ्रयोर्विशोऽनुवाकः ॥ २३ ॥ या अपिः सन्ति ताः पृथिवीं पुनन्तु पर्षारनेन शोषयन्वु | सा च पृथिवी पूता द्धा सती मामनुष्ठातारं पुनातु शोषयतु । तया ब्रह्मणो वेदभ्य पतिः. परति प्रति. ठकमाचायेमेता आपः पुनन्तु । तेनाऽऽचर्येणोपदिष्टं बरह्म वेदस्वरूपं पूता स्य तं सन्मां पुनातु । अन्यमुक्तावशिष्टरूपमुच्छिष्टं यदस्ति यच्चाभोज्यं भोक्तुमयोम्यं 1दरो कदाचिन्मया मुक्तं यद्रा दुश्वरितमन्यदपि प्रतिषिद्धाचरणरूपं मम॒ किचित्स- त्र तत्सर्वे परि"येति शेषः । ततो मामापः पुनन्तु । तथाऽसतां शद्रादीनां भति- इहं च मया कतं पुनन्तु । तदथेमिदमभिमन्नितमुदकं स्वाहा मदीसवकानौ सवाहु- मस्तु ॥ इति श्रीमत्सायणाचायेविरचिते माधवीये वेदारथपरकारो कृष्णयनुरवदीयौतिरी- यारण्यकभाप्ये दक्षमप्रपाठके नारायणीयापरनामधययुक्तायां यान्िक्या- मुपनिषदि त्रयोरविंशोऽनुबाकः ॥ २३ ॥ अथ चतुविशोऽनुवाकः । सायसंध्याकाले जल्पानाथै मन्त्रमाह-- अरिश्च मा मन्युश्च मन्युपतयध मन्युकृतेभ्यः । पापेभ्यो रक्षन्ताम्‌ । यदह पापमकाषम्‌ | मनसा वाच हस्ता- भ्याम्‌ । पद्धयामुदरेण शिश्ना । अहस्तदवलु- म्पतु । यक्िचं दुरितं मयि । इदमहं मममत योनो । सत्ये ज्योतिष जुहोमि स्वाहा, इति । इति ृष्णयजुरवेदीयतैत्तिरीयारण्यके दशषमपरपाठकं नारयणोपः निषादि चतुर्विशोऽसुवाकः ॥ २४ ॥ योऽयमभ्निरस्ति यश्च मन्युः करोधाभिमानी देवः, ये च मन्गुपतयः क्रोधस्वामि- स्तन्नियामका देवाः सम्ति ते सर्वेऽपि मन्युकृतेभ्यो मदीयकोपनिष्पादितेम्यः ४ कि 1१भ्यो मा मां रन्ता पापिन मां तत्पापकिनाशनेन पालयन्त । किं चातीते- ७७३ भीमस्सायणाायोषिरचितभाष्यसमेसम्‌-- मा ० ०७६११ नाष तसिन्नहनि यत्वीपकापै छतैवानस्मि । केन साधनेन मनआदिभिः लौरवयैः । तत्सै पापमहरवदुम्पतु, अहरभिमानी देको विनाशयतु | छ दिचिन्तनं मानततं पापम्‌ । अप्रियानृतादिमाषणं वाचिकम्‌ । अभिचारमोहा(हमा | हस्तकरृतम्‌ । पादेन गोत्राह्मणस्पशाोदेकं पादछृतम्‌ । अभोज्यमोननमदर ध आम्थागममे रिश्नक्कतम्‌ । अथवा किमनेन परैमितगणनेने यक्िमापै. दि निष्पक्ेभिदं पापजाते सवै तेत्कतोरं मां च रिङ्गशरररूपममृतयोनौ मरणा -अगत्कीरणे संत्ये बाधरहिते अयोतिपि स्वयंप्रकाशे वस्तुनि जहोमि प्रहिषौ अशभमेनै होमेम तत्सव मस्मी कंरोमीत्यथेः । तदथमिदमभिमन्मितं॑जहं छा भ्रदौथने्त्रभ्री स्वाहतमस्तु ॥ इति श्रीमत्सायणाचायैविरचिते माधवीये वेदथप्रकारे ङृष्णयनु्ेदीयौतिर. ` यारण्यकमाप्ये दृशषमप्पाठके नारायणीयापरनामधेययुक्तायां याज्ञ क्यामुपनिषदि चसुर्विशोऽनुवाकः ॥ ९४ ॥ [ ए. ए वारकन्यका क सोदक पि दकम अथ पश्चर्विशोऽ$जुवीकीः । प्रातः सैध्याकाठे जल्पानाये मन्त्रमाद-- सूथै्च मा मन्युश्च मन्युपतयश्च मन्यकरतेभ्यः । पापेभ्यो रक्षन्ताम्‌ । यद्रात्रिया पाप॑मकार्षम्‌ । मनसा वाचा हस्ताभ्याम्‌ । पड्कयाश्दरेण शिश्ना । रात्रिर बम्प । यल्किचं दुरित भयिं । शृदमह मामुतः बोनो । सूर्ये ज्योतिषि शोभि स्वाहा, इति। इति इृष्भथनुर्वेदीथतेत्तिरीथारण्थकफे दृशमभपाटके भारायणोपः मिषदि पथचर्विक्षोऽतुषाकः ॥ ६५ ॥ ूर्ेश्निपपादके सूर्योषाधिके । न्यस्त पर्बदूञ्यारुयेय्‌ ॥ हति शरीमत्सायणाभार्विरविते भाष्ये बेदाथभरकशि हृष्णयदुदीयोतिपि एण्वकमाध्ये दुराम्पाठके नारायणी यापरमामेषयुक्ताय यािक्थमुपं मिषदि पर्विरोऽशुवाकः ॥ २९ ॥ प्रम १० अचु ९१-२७]कृष्गयजदीयं तेततिरीयारभ्वक्म्‌ । ७४९ अथ वटविदये ऽनुकङः । प्याप्रये माजेनादृधवै गमायञ्या आवाहनमन्त्रमाह-- आर्यातु वर॑दा देवी अक्षरं ब्रह्म संमितम्‌ । गायं छन्दां वीता इदं ब्र॑ह्म जुषस्व न; । ओजोऽसि सहोऽसि बरलं- मसि आजोऽसि देवानां धामनामऽसि विन्वमति विश्वायुः सर्ैभसि सवोयुरभिभूरो गायभरोमाबोहयामि, इति ॥ हति छृष्णयजुर्वेदी यतेत्तिरीयारण्यके दशमभपाटके नारायणोष, निषदि षड्विंशोऽनुवाकः ॥ २६ ॥ वरद्‌ाऽस्मदभीक्वरप्रदा देवी गायत्रीछन्दोभिमानिनी देवताऽक्षरं विनाशरहिते (पित सम्यबेदान्तप्रमणेन निशितं ब्रह्म जगत्कारणं परतत्तवमुदि्याऽऽयात्वागच्छः वस्मकं ब्रह्मत बोधयितुमागच्छलिित्यथैः । अयमेवायं उत्तरार्थन स्पष्ठी क्रिथते- ~ न्दं गायत्रीि्टवादीनां वेदानां वा माता जननी देवता गायत्री गाय्रीशब्दा ` थेया नोऽस्मानिदं ब्रह्म वेदान्तप्रतिपा्ं तत्य जुषस्व जोषयतु, उपादेशविवत्वषैः । ` गायत्रि देवि त्वमोजोऽसि बरुहेतुमृताष्टमधातुरूपाऽपि । सहीऽसि शत्रुणामभि- वनशक्तिरमि । बलमसि श्षरीरगतच्यवहारसामथ्यैरूपाऽति । आजोऽसि दिर. ऽति | देवानामश्ीन््रदौनां घम तेनो यदसि तक्नामाऽपि तदेष तव नमितः । शं स्वनगरं त्वमेवासि । विश्वायुः पंपृणायु.स्वरूपाऽपि । उक्तस्यैव न्मारुयान यमसि सवोयुरिति । अभिभूः सस्य पापस्य तिरस्कारहेदरों प्रणवपरतिप्; रमात्माऽपि । तारकी गयत्री मदीये मनस्यावाहयापे ॥ इति श्रीमरसायणाचाभैविरविते माधवीये वेदाधप्रकाशे कृप्णयनुर्ेदीयतैत्तिरी- यारण्यकमाप्ये वृदामप्रपाडके नारायणीयापरनामधेययुक्तायां य्िक्यामु- पनिषदि पदुविंशोऽनुवाकरः ॥ २६ ॥ [. ह ए निवा कि कया विवे भथ सपतर्विशोऽञुवाकः । गायज्या आषाहनद्ध्व प्राणायामा मन्तरमाह ~ . ओं भूः । ओं शवः । आ सुवः | ओं मई; । ओं जनः । भं तपः। ओ सत्थम्‌ । ओं तत्स॑वितभेरे्ं ) ५ दा न्नाम ० द मतिर । ३ ष. क्ष.मे।४ इ. व ~ १ ७४४ श्रीपःसायणाचायेविरवितभाष्यसमेतम्‌-- [शरपी०\ ००६८ भर्ग देवस्य धीमहि । धियो यो न॑ः पचोदयात्‌ | ओमापो ऽयोती रसोऽगृतं बरहम भूवः सुवरोम्‌ +इति ॥ | सप्रविंशोऽनुब।कः ॥ २७ ॥ पिष भूरादयः सत्यन्ता रोकपरतिपादिकाः सप व्याहृतयः । तेषां च रोकानी पण तिपाचत्रह्मस्वरूपत्वविवक्षया प्रत्येकं प्रणवोच्ारणम्‌ । तत्सवितुरितयाक्षको गा मन्त्रः । तंत्प्रतिपायस्थ बहमत्वविवक्षया तदादौ प्रणवोच्वारणम्‌ । मन््रस्य चाया _ सवितुः प्ररकस्यान्तय।निणा देवस्य॒वरेभ्यं वरणीयं श्रेष्ठं तद्धगैस्तेनो धीमी ध्यायेम । यः सविता परमेश्वरो नोऽस्र्दया धियो बुद्धिवृत्तीः प्रचोदयात त्तनोधे प्ररयतुः । तस्य॒ तेजो ध्यायेमेति पूतैत्रान्बयः । आपो भ्योरिरिलिक्षि गायत्याः शिरोमन्त्रः) तस्याऽऽचयन्तयो; प्रणवद्रय पृवेवदुच्चायेते । या आपो नदीः ुद्रादिगिताः सन्ति । यच्च ज्योतिरादित्यादिक्मस्ति । योऽपि रसो मुराद धडूविधोऽत्ति । यदपि अमृतं देवैः पातम्यमस्ति । त्वै प्रणवपरतिपाचं ब्रह्म | 8 च्‌ भृगवः सुवरित्यमिहिता ये त्रयो लोकाः सन्ति तेऽप्यो प्रणवपरतिपाचं ब्रह | अ च मन्त्रस्य प्राणायामाङ्गत्वममूतनादोपनिषादि प्रतिपा्ते-- , ५स॒व्याहृतिं सप्रणवां गायत्रं शिरसा सह । ` क त्रिः पठेदायतप्रणः प्राणायामः सर उच्च्यते" ॥ इति | हति श्रीमत्सायणाचा्यविराचेते भाधवीये वेदाथप्रक शे कृष्णयनुवैदीयौतिरः ` यारण्यकमाष्ये दृशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्या- मुपनिषदि सप्तविंशोऽनुवाकः ॥ २७ ॥ [8 क '_ अथाष्टर्विंशोऽयुनकः । तस्िन्नेव प्राणायामे विकल्यितं मन्त्रान्तरभाद-- ॐ भूवः सुत्रमेहनेनस्तपः सत्यं तद्रह्य तदपि अपि ` स्पोती रसोऽृतं॒ब्रह्म भृशचैवः | सुबरोम्‌, . इति ॥ हति कृष्णययुदीयेत्तिरीयारण्यके दंशमभपांडक्े नारायणोपनिषध - ५७ ~ तिन त कव्रनद्+. 11.26. 6 , प्रष० { *अनु ०२९३०] कृष्णयजुर्वेदीय तेतिरीयारण्यकम्‌। ७४५ पूर्वद्रयाखयेयम्‌ ॥ क न ह क चते 9 अ £ क ष । ¢> (१ इति श्रीमत्सायणाचायाषैरोचेते माधर्वाये वेदा्प्रकारो कृष्णयजु्ेदीयतैत्तिरीया- रण्यकमप्ये दशमप्रपाठके न।रायणीयापरनामधेययुक्तायां याक्िक्यामुप- निषयष्टाविश।ऽनुवाकः | २८ ॥ अथेकोनन्रिशोऽनुवाकः । पुनरपि भिकासितं मन्त्रान्तरमाद- ओं तद्र । ओं तद्वायुः । ओं तदात्मा । ओ तत्सर्वम्‌ । ओं तरपुरोनमः, इति । इति कृष्णयजुर्वैदीयतेत्तिरीयारण्यके दश्षमपरपाठकं नार।यणोप- निषद्येकोन्रैशोऽनुवाकः ॥ २९ ॥ ओं प्रणवप्रतिपाद्यं तत्सवैवेदान्तप्रसिद्धं॑ब्रह्म तत्वम्‌ | तथा वायु; सूत्रात्मरूपो हिरण्यगभं ओं तत्प्रणवप्रतिपाद्यं वेदान्तप्रसि दध ब्रह्मैव । तथेवाऽऽत्मा जीवोऽपि । ओं तदिति पएृवैवत्‌ । सर्वै नगद तदिति पृवेवत्‌ । पुरः पुराणि स्थूरपूक्षमकारणशरी राणि । ओं तदिति पवेवत्‌ | तादृशाय ब्रह्मणे नमोऽस्तु । प्राणायामे शक्तितारतम्य मनुपुत्य विकष्पितं मन्तरत्रयमुक्तम्‌ ॥ इति श्रीमत्सायणाचायैविरनिते माघधीये वेदाथप्रकारे कृष्णयनुकेदीयतत्तिरी- यारण्यकमप्ये दृश्ञमप्रपाठके नारायणीयापरनामधेययुक्तायां यारक्यामूप- निषयेकोनर्तरिश्रोऽनुवाकः ॥ २९ ॥ [ 8 , इ, षणी अथ च्रिदोऽनुव।कः । नपादुध्यै गायत्रीदेवताया वि्तनेनमन््रमाह-- उत्तम रिरे देवी भूम्यां प॑वैतमुधेनि । बराह्मणेभ्योऽभ्यनुजञाता गच्छ देवि यथाखुखम्‌ › इति । हति कृष्णयजुयैदीयतत्तिरीयारण्यऱे दशमपपाठके नारायणोपनिपदिं निशोऽनुबाकः ॥ ३० ॥ ~ __ ._-- _ ~ ~-------~ ~-~----------- ~ ~-------~-- ~~~ “--~--------- * एतदगर ग. श्च. पुस्तकयोः " ॐ तत्सलयम्‌ ' ददयधिकम्‌ । + एतत्दभरनिशितस्वप्कम्‌ । --------+-+-------~--नक भिक्या „ .._. .--~---> ------ --~- -- -----““-* ------~~ ˆ~ ~ [1 91 न -न~+ ~~~ = -~ ~~ १, त्यते नमः। ७४७६ श्रौमत्सायणाचायेषिरवितभाप्यसमेतम्‌-[परपा० १ ०अनु०६। ४ भम्यामवस्थितो यः पवेतो मेरुनामकस्तस्य मृधेन्युपरिभगे यदुत्तमं शिलाम तस्य गायत्र देवी तिष्ठति ¦ तमात्कारणाद्धे देवि ब्राह्मणेभ्यस्ते स्त्वदनुमरहण परितटम्योऽनु्ञनमाभिन्याप्य यथासुखं स्वकीयमुखमनतिक्रम्य स्वय; तस्मिनुत्तमशिखरे गच्छ ॥ इति श्रीमततायणाचार्यविराचिते माधवीये वेदाथप्रकाहो कप्णयनुरवदीयौप्िरीय. रण्यकरभाप्ये दहामप्रपाठके नारायभीयापरनामपेययुक्तायां याक्निक्या- मुपनिषदि त्रिंशोऽनुवाकः ॥ ३० ॥ अथेक्िंशोऽनुव (कः । गायत्रीदिम्या विसरजैनादुष्वै तच्चानुस्मरणमूतस्य ह्मण उपस्थानमेन््रमाह- ओमन्तशरति भूतेषु गुहायां विन्वमूतिषु | त्वं यज्ञस्त्वं विष्णुस्त्व वषटूकारस्त्व रदरस्त्वं ब्रह्मा तवै प्रजापतिः) इति। इति इष्णयनुेदीयतेत्तिरीयारण्यके द्शमभपाटके नारायणोपनिष्रक- त्रिंशोऽनुवाकः ॥ ६१ ॥ विश्वमूतिषु देवमनुप्यगन्धवादिनानाशरीरयुक्तेषु भूतेषु प्राणिषू गुहायां दरव न्त्ध्य ओं प्रणव्रतिपा्यः परमात्मा चरति वतते । हे परमात्मन्यो यज्ञो भ्यो मादिः स स्वरमेव । यश्च विष्णुर्जगत्पालको योऽपि वेषदट्कारो हविष्पदानमनत्रो य रद्र; पहतं यश्च ब्रह्मा जगत्सष्टा यश्च परजापतिदक्षादिः प्रनापालकः प पर्व त्वमेव ॥ इति श्रीमल्सायणाचायविरनिते माधवीये वेदार्प्रकारे कप्णनुदीयोत्तिः यारण्यकमाप्ये दश्चमप्रपाठके नारायणीयापरनामधेययुक्तायां या्िकय॑ मुपनिषयेका्रशोऽनुवाकः ॥ ६१ ॥ अथ द्वान्रिरीऽनुवाकः । १ गणि [म्य अथ मोजनांदावपां प्राशने मन्बमाद-- अगृतीपस्तरंणमति, ईति ॥ # हृति कैष्णयनु्ेदी यतेत्तिरीयारण्यके दशममपाठके नारो्थणोपनिषदि ्राज्नंशोऽनुत्राः ॥ ६२ ॥ [पा १ °जतु ०३६] कृष्णयनुर्ेदीयं तेतिरीयारप्कम्‌ | ७४७ | पीयमान हे जट त्वमृतं षिनाशरहितं प्राणदेवताया उपस्तरणमसि । यथा शूयानस्य पत्रा मश्चकस्यापारतन पलादकमुपस्तायते तद्रत्प्राणदवताया इदमुपस्त्रणम्‌ । तथा च कजसनेयिनः प्राणविद्यायां प्राणदेवतायां जलवश्त्वमामनन्ति--“ तस्माद, शिष्यन्नाचामेदशित्वाऽऽचामेदेतंमेव तदन्नमनप् कुरते " इति ॥ दति श्रीमत्सायणाचायोवेराचेते माधवीय वेदाथप्रकाश्चे कप्णयनजर्वेदीयतेत्तिरी- यारण्यकमाभ्ये दरामप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिकथा- मृपनिषदि द््निशोऽनुवाकः ॥ ३२ ॥ 1 की 2 8 9, इ अथ त्रयलिशोऽनुवाकः । जटप्राशनादुष्व प्राणाहुतिमन््ान्दशयति- (4 प्राणे निविंशेऽगृतं जुहोमि । प्राणाय स्वाहा । अपानं निविष्टोऽपृतं जुहोमि। अपानाय स्वाहा। व्याने निक्तं जुहापि । व्यानाय स्वाह । उदाने निविमृतं जुहोमि । उदानाय स्वाहा । समाने निषिष्टोऽपृतं जञहोमि । समानाय स्वाहा । ब्रह्मणि म॒ आत्माऽगंतत्वाय, इति । इति कृष्णयलुर्वेदीयतेत्तिरीयारण्यके दश्षमप्रपाठके नारायणोपानिषदि जयाक्षिंशोऽनुवाकः | २३३ ॥ पञ्चसु शरीरगतवायुमेदेषु मध्य प्रथमे प्राणनामके वायौ निविष्ट आद्रयुक्तोऽह ममृतं स्वादुमूतमिदं विजहि प्रक्षिपामि । तच प्राणदेवतायं स्वाहा स्वाहुतमस्तु । एवमपानादिषु योञ्यम्‌। एताभिः पञ्चमिराहुतिभिरमृतत्वाय मोक्षाय मे मदीय आत्मा जीवा ब्रह्मणि परमात्मनि एकी भवत्विति हेष: ॥ इति श्रीमत्ायणाचायैविरचिते माधवीये वेदाथप्रराशे कप्णय्वेदीयतेत्तिरी यारण्यकमाप्ये दङ्वामप्रपाठके नारायणीयापरनामधेययुक्तायां यात्तिक्या- मुपनिषदि त्रयल्िशोऽनुवाकः ॥ ६६ ॥ [ए 1 ण्यी गे कोकः अभिक चिका क्ण ---------*~-------~-- „>“ -~---.~-----~-- ~~~ -*---~ ---- ~^ -----“** --~ १, ° या ब्रह्मणस्तस्समाः। २७. त्द्‌ 1२ घ, कुत्रन्ति । ७४८ श्रीमत्सायणाषायविरतिततभाष्यप्षमेतम्‌+- (पपार ! ०१०६५६१ अथ चसुल्िश्गोऽयुवाकः । प्राणाहुतिष्वेव विकास्पितानि मन्त्रान्तराणि दशंयति-- माणे निविष्टोऽमृतं जुहोमि । शिवो मां विशभ्रदाहाय ।' भाणाय स्वाहां । अपाने निविष्टोऽगृत जुहोषि । शिषो मरां विशाम॑दाहाय । अपानाय स्वाहां । व्याने निवि ोऽमृतं जुहोमि । शिवो मां विशाभरदाहाय । व्यानाय स्वाहां । षदाने निविष्टोऽमृतं जुहोमि । रिषो मा विशर॑दाहाय । उदानाय स्वाहा । समाने निवि शऽगतं जहोमि । शिवो मां विशाप्रदाहाय । समानाय स्वाहौ । ब्रह्मणि म आतमाऽमंतत्वाय, इति। इाति कृष्णयजुर्वेदी यतेत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि चतुिशोऽनुवाकः ।॥ ३४ ॥ हूयमान हे द्रव्यविरेष त्वं शिवः शान्तो भूत्वा मां प्रविश । ्िमथेम्‌। अप्रदष्टा ुत्सपादितदाहशान्त्यथंम्‌ । अन्यत्पूवेवद्रयाख्येयम्‌ ॥ इति श्रीमत्सायणाचायैविरविते माधवीये वेदाथप्रकारे कृष्णयनुरदीयतत्िरी यारप्यकमाप्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां यात्तिक्यामुपः निषदि चतुख्िरोऽनुवाकः ॥ २४॥ र पदतदक दियत (रयेत अथ पश्चत्धि्ाऽनुवाकेः । मोजनादध्वेमपां प्राशने मन्त्रमाह-- अमृतापिधानम॑सि, इति । इति कृष्णयजुर्वेद यतेत्तिरी यारण्यके दश्नमप्रपाटकं नार।यणोपनिषा पश्चरत्रिशोऽनुवाकः ॥ ३५ ॥ पीयमान हे ज त्वमगृतमविनश्वरमपिधानमाच्छादकमसि॥ ,, इति श्रीमत्सायणाचा्यविरचिते माधवीये वेदाथेप्रकश कृष्णयजु्वदीयतततिः यारण्यकमष्ये दकमप्रपाटके नारायणीयापरनामेययुकतायां यशि निषदि पशचर्रिश्ोऽनुवाकः ॥ ६९ ॥ वयि नदय (ससक दकिन पपा० {०अनु ०२६९७] कृष्णयसुरषेदीयं तेत्तिरीयारण्यक्‌ । ७४९ भथ षटूर्रिरोऽनुवाकः । स्मि भक्तस्थानुमन्तरणे मन्तरमाह-- श्रद्धाया प्राणे निर्विहयामृत« हुतम्‌ । पाणमन्नेनाऽऽ- प्यायस्व । अपाने .निविंरय,पृत॑\« हुतम्‌ । अपानमसन नाऽऽप्यायस्व । व्याने नि्िश्यापुत॑द्हुतम्‌ । व्यान > (| मननेनाऽऽप्यायस्व । उदाने निविंहयामृत< हुतम्‌ । उदा नमन्नेनाऽऽप्यायस्व । समाने निविर्यामृत॑« हृतम्‌ । समानमन्नेनाऽऽप्यायस्वर ' ब्रह्मणि म आत्माऽभंतत्वायं, इति ॥ हाति ृष्णयनु्वेदीयतेत्तिरीयारण्यके दक्षमभपाठके नारायणोपनिषा? षटू्रैशोऽनुवाकः ॥ ३६ ॥ वैदिके कमणि विश्वास्रातिक्ञयः श्रद्धा, तस्यां सत्यां प्राणवायौ निभिहयाऽऽदरा- तिशय कत्वाऽमृतमविनश्वरं स्वादुभृतमिदं हविमेया हुतम्‌ । हे प्राणामिमानिदेव हुते नननेनाऽऽप्यायस्व वर्धयस्व । स्पष्टमन्यत्‌ ॥ इति श्रीमत्स्ायणाचायेविरचिते माधर्वाये वेदाथप्रकारो कृष्णयनुर्यदीयतैत्तिरीः यारण्यकमाष्ये द्रामप्रपाठके नारायणीयापरनामथेययुक्तायां यान्त क्यामुपनिषदि पटू्शोऽनुवाकः ॥ ६६ ॥ , गीर अथ सप्त््रिशोऽनुवाकः । अनुमन््रणादुध्वै हृदयाभिमहने मन्त्रमाह-- प्राणानां ग्रन्थिरसि द्रो मा विशा- न्तकः। तेनान्नेन[ऽऽप्यायस्त्, इति । इति दृष्णयजुरवदीयतैत्तिरीयारण्यके दशमप्रपाटके नारायणोपनिः पदि सप्तर्जिश्षो ऽनुव्राकः ॥ ३७ ॥ हे टदयवर्ति्हंकार त्वै वाय॒रूपाणामिद्ियरूपाणां च प्राणानां ग्रन्थिरति पर सरमविश्षेषाय म्रथनहेतुरपि । तादृशत्वं रुदरत्वदमिमानिदेवतारूपोऽन्तेको दुःखस्य ७५० भरीमत्सायणाचायबिरचितमाप्यसमेतम्‌- (मा ० १ ०नु०६ ८९ विनाश्चको भूत्वा मा मां विश्च मच्छरीरे प्रविष्टो भव | तेन महुकतेनेना य यस्व मामभिवर्य ॥ । इति श्रीमत्सायणाचायविरचिते माधवीये वेदाथपरकाशे कृष्यायुदीयौ्िरी यारण्यकमाप्ये दृशमप्रपाठके नारायर्णीयापरनामपेययुक्तायां याजः कंयामुपनिषदि सपत्रिशोऽनुवाकः ॥ ३७ ॥ "षीके (षणपरीणीषरीीषीषीी अथाष्ट्िशोऽनुवाकः । तुधादिजनितवित्तविकषपशान्तरुध्मै भोक्तुरनवस्य परमेशवरस्पत्वनुपने हैम मन्त्र द्रंयति-- । अद्गुषठमान्ः पुरुषोऽङ्गुष्ठं च॑ समाश्रितः । इशः सवेस्य जगतः प्रभुः प्रीणातु विश्वभुक्‌ , इति । इति कृष्णयञुर्वेदीयतेत्तिरीयारण्यके दशमपरपाठके नारायणोप. निषद्रष्टा्चिंशोऽनुवबाकः ॥ ६८ ॥ दृदग्रमध्यगत आकाशः स्वाङ्गुष्ठपारेमितः । तत्र वतमाना बुद्धिरपि ताक तयाऽवच्छिन्नो जीवरूपः पुरुषोऽप्यङ्गुष्ठमात्रः । स्त च स्वकीयया ज्ञानव्रियापक्यः नं समाभ्रेतः । चकारान्मस्तकं चाऽऽभ्रितः । आपाद्मस्तकम्यापीत्यथैः | प्र चष धिप्तबन्धमन्तरेण स्वकीयेन वास्तवेन रुपेण सर्वस्य जगत दंशो नियना | भत ए विश्वभुक्सवै नगव्मुक्ते। तादृशः स प्रभुरीश्वरः प्रीणातु, अनेन भोजनेन प्रत भकु इति श्रीमत्रायणाचा्य॑विरचिते माधवीये वेदारथप्रकाश कृष्णयजुरवेदीयौत्तिी- ` यारण्यकमाप्ये द्ामप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यापुप- निषद्य्ट्रिशोऽनुवाकः ॥ ६८ ॥ अथेकोनचत्वारिंशोऽनुवाकः । जीवात्मन इशधरेणामेदनज्ञानं यदस्ति तस्य ज्ञानस्य तैरनतरयेण पतनं मेषा मेघाभिमानिदेवतां प्राथयितुमेकामचमाह -- मेधा देवी जुषमांणा न अगाद्विधाचीं भद्रा सुमनस्यमाना । त्वया जुष्टं जुषमाणा दुरु १५. ध्यानहेतु म ।२ ग. प्ल. प्र॑गाति। षम. प्रपन्नो । [पपा० ०अनु०४०] छृष्णयजुर्ेदीयं तै्तिरीयारण्यकम्‌ | च, | 1 (9९ क्तनवदेम विदथं सुवीराः, इति । ्न्थतद्थेयोधोरणशक्तिपधा, तदभिमानिनी दवी सपमाणा प्रीयमाणा सती नोऽसमनम्रत्यागादागच्छतु । कीटशी देवी । विश्वमश्चतीति विश्वाची पर्वावगाहनक्ष. मत्यः । भत एव भद्रा कस्याणी । सुमनस्यमाना शोभनं मनोऽप्मदनुप्राहकमि. चछन्ती वि त्वया ज॒ष्टाञनुगृहीता वयं दर्क्ताञनष्राणा, छती | "ॐ व वावाता वय दुस्क्ताञ्जृषमाणाः पृर्पा्ानुपयोगिनो दबाहयाज्शब्दान्तवमाना वेदकनिषठाः सुवीराः शोभनपुत्रहिष्यादिरूपा विदथे यज्ञेऽ. ृ्िे स्ति शुद्धान्तःकरणा भूत्वा वृहदरदेम परबरहमतत्चं कथयाम । ततैव द्वितीयामृचमाह-- त्वया जुष्टं ऋपिभेवाति देष त्वया ब्रह्माऽऽग. तश्रीरुत त्वया । त्वया जुषि विन्दते वसु नो जुषस्व द्रविणेन मेषे, इति ॥ [क भ > । क इति कृष्णयजुर्वेदीयतेत्तिरी यारण्यके द्शमपपाठफे नाराय णोपनिषधे- कोनचत्वारिंशोऽनुबाकः ॥ ३९ ॥ हे देवि मेधास्ये त्वया ज्ञष्टः सेवितोऽनुगृहीतः पुरुष ऋषिरतीनधियदङ्ौ भवति। धा त्रय। नुष्टः पुरुषो ब्रह्मा हिरण्यगर्भो भवाति । उतापि च त्वया जष्टः पुर्ष गतश्रीः प्राप्तसपद्धवति । अत एव त्वया जुष्टः पुरषशचित्ं गवाशमूहिरण्यषा- फं विविधं वसु धने विन्दते ठ्मते । हे मेधे देवि सा तौदशी त्व नोऽस्मनद्र- णेन धनेन जुषस्व सेवस्वानुगृहाणेत्य्थः ॥ इति श्रीमत्पतायणाचायविरविते माधर्वये वेदारथप्रकारे इष्णयनुेदीयतततरी. यारण्यकमाष्य दृशमपरपाठके नारायणीयाप्रनामरेययुक्तायां ा्िकयामुप- निष्ेकोनचत्वारिंशोऽनुव।कः ॥ ३९ ॥ ७५१ [2 ए 2. 9 ए 0 1 भथ चत्वारिशोऽयुवाकः । मवादानिन््दानरा्थयते-- न, ५ ५ ५, र ५. मेधां म इन्द्रां ददातु मेधां देवी सरस्वती । मध। म अशविनांबुभो देवावाध॑त्तां पुष्करस्रजौ, इतिः॥ इति ृष्णयजुषेदयतेत्तिरयारण्यके दशमपपाठके नारायणोपुण निषदि चत्वारिश्नोऽनवाकः ॥ ४०॥ ७५२ श्रौमत्सायणाचा्पिरवितभाष्यसमेतम्‌-[प्पा० १ ०अत्‌०४।-} \ योऽयमिनद्ो देवो या च सरस्वपी देवी यौ च पुष्करस्रजौ पमालायकतातुभ बश्विनौ देवो ते स्वे मे मह्यं मेधां प्रयच्छन्तु ॥ इति श्रीमत्सायणाचायंविरचिते माधवीये वेदाथंप्रकाशे हृष्णयजुवेदीयौत्तिर. यारण्यकमाप्ये दामभ्रपाठके नारायणीयापरनामधेययुक्तायां य्ञिकंयामुप- निषदि चत्वारिंशोऽनुवाकः ॥ ४० ॥ [~ 1 8. 8, "गीय अथेकचत्वाररिरोऽनुवाकः। मेधाप्रदं मन्त्रान्तरं दशयति-- अप्सरा च या मेधा गन्धर्वेषु च यन्मनः । दष मेषा कमनुष्यजा सा भं मेधा सुरभिंरषताम्‌, इति ॥ इति ष्णयजु्वेदी यतैत्तिरीयारण्यफे दशमपपाठके नारायणोपनिप्ेक- चत्वाररिशोऽनुवाकः । ४१ ॥ अप्सरासु देवीषु या मेधा प्रसिद्धा वतैते गन्धर्वेषु च देवगायकरषु यमो तेधात्मकमस्ि दैवी हिरण्यगमौदिदिवेषु सिता या मेधा विद्यते मनुष्यना मु येषु वेद्ा्वित्सु या मेध।ऽ सि सा सवा मेधा सुरभिः शोभनगन्था स्वकु ब्रा भूत्वा मां जुषतां सेवताम्‌ ॥ हति श्रीमत्सायणाचा्विरनिते माधवीये वेदार्प्रका् कृष्णयनुरदीयतति रीयारण्यकमाप्ये दङ्षमप्पाठकरे नारायणीयापरनामधेययुक्तायां य्न कंयामुपानिष्ेकचत्वारिंशोऽनुवाकः ॥ ४१ ॥ अथ द्विचत्वार्शिऽनुवाकः । पुनरपि मेधाय मन्त्रन्तरमाह-- उजस्वती पय॑सा पिन्व॑माना सा भां मेधा सुमसीका जपताम्‌ पी । हति कृष्णयजुर्वेद यतेत्तिर यारण्यके दश्षमभप।ठकं नारायणोप- निषदि दिचत्वारिंशोऽनुवाकः ॥ ४२॥ ~~ ~~ ~ ~ ~~ --- ~ ~ ~ 1 क @ ~ ~~ “न्नी ॥ ॐ ह. कन्त । कथ ज 9 न पार { ०अतु ° ४६-४४) कृष्णयजुर्वेदीय तैतिरीयारण्यकम्‌ | - ७३ मेधाकक्तिमी प्रत्यागच्छसत्विति शेषः । कीदशी मेधा, सुराभः श्ामनगन्धा काम्‌- या वा । विश्वरूप सकल्वेदशालधारणक्षमत्वेन बहुरूपा । द्विरण्यवर्णा दरेवता- शरीरे हिरण्यसमानवरणोपिता । जगती सवत्र वर्तमानतवेन जगदातमिका | जगम्या रपथकमिभरा गन्तं योग्या । उजस्वती बवती पयसा गोक्षीरादिरतेन पिन्व. रानाऽस्मान्त्रणयन्ती । सा तथाविषगुणयुक्ता मेधा सुप्रतीका समी भत्वा मां नुषतां पवताम्‌ ॥ इतिं श्रीमत्सायणाचायविरनिते माधवीये वेदार्थप्रकाशे कृप्णयजुवरदीयौत्तिरी- यारण्यकमाप्ये दङ्ञामप्रपाठक नारायणीयापरनामधेययुक्तायां यात्िक्या मुपनिषदि द्विचत्वारंशोऽनुवाकः ॥ ४२ ॥ अथ त्रिचत्वाररिंशोऽनुषाकः । मेधाविनः एरषस्य ज्ञानेत्पादनाय महादेवप्तबन्धिषु पञ्चवत्रेषु मध्ये पथिमवक- मरतिषाद्कं मन्त्रमाह- 1 सद्यजात नपच्ाम सव्रजाताय ष न्मः | भवे भवे नातिभवे भजस्व माम्‌ | भवोदूवाय नम॑ः, इति ॥ इति कृष्ण यजुर्वेदी यतेत्तिरयारण्यके दश्ञमप्रपाठके नारायणोपनिषाः त्रिचत्वार्रिशोऽनुवाकः ॥ ४३ ॥ सद्ोजातनामके यत्सश्चिमवक्तरं तद्रूपं परमेश्वरं परप्ापि प्रामोमि। तादृशाय पद्योजाताय वे नमोऽस्तु । हे सद्योजात भत्रे भवे तत्तञ्जन्मनिभित्तं मां न भजस्व 1 प्ररयत्यथेः । क तद्यातभव जन्मा तट्द्धनान।मत्त भजस्व तत्वज्ञानाय प्रय पवद्धबाय मवात्प्तारादद्धन सयोजाताय नमांऽश्वु॥ इति श्रीमत्सायणाचा्यीमिरनिते माधवीये वेदाथप्रकरो कष्णनुर्वदीय- तत्तिरीयारण्यकमाप्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि भिचतव। <) ऽदुवाकः ॥ ४६ |; [ इ १ [ 8 १ (^ भथ चत॒श्त्वारदाऽनुवकरः । उत्तरवैक्त्रप्र।तपाद्कं मन्वमाह~--~ वामदेवाय नमे ज्येष्ठाय नम॑ः श्रष्ठायं ननां सद्रीय नमः कारय | ~ --~ ~ [क| जर्‌ म्र । २. स के नमान । २ भवत्‌ । ४ भृरवप्व | 4 ई, भवष् 1 ७५४ श्रीमत्सायणाचयैविरवितभाप्यसमेतम्‌-[पपा० { ०अनु०४६ , १ नमः कटविकरणाय न भो बरविकरणाय नभो बछप्रमः नाय नमः स्ैभूतदमनःय नमे; मनोन्नाय नम॑ः, इति ॥ इति दृष्णयनुेदी यतेत्तिरीयारण्यके दशमप्रपाठके नारायणो, निषदि चतुश्चत्वारिंशोऽनुवाकः ॥ ४४॥ उत्तरवकगरूपौ वामदेवस्तस्थव िग्रहवि रथा ्यष्ठादिनामकाः । एते च महष पीठर्तीनां वामादौनां नवानां पतयः पुरषाः । तेम्भो नवभ्यो नम्कारऽस्तु || इति श्रीमत्पायणाचायविर विते माधवीये वेदाथप्रकाशे कृष्णयनुरदीयौत्तिरय रण्यक्रभाप्ये दञशमप्रपाठके नारायणीयापरनामधययुक्तायां याज्ञिक्यमुष नषाद्‌ चतुश्चत्ना[रराऽनुवाकः ॥ ४४ ॥ अथ पश्चचत्वारिंशोऽयुवाकः। दक्षिणवक्तप्रतिषादकं मन्प्रपाह-- अपरोरेभ्योऽथ पेरेभ्यो घोरघोरतरेभ्यः । सथेतः शष सर्रभ्यो नम॑स्ते अस्त दद्रकूपेभ्यः, इति ॥ इति दइृष्णयजुर्वेदी यतेत्तिरीयारण्यके द्‌ शमपरपाटके नारायणोपनिषदि पञ्चचत्वारंश ऽनुवाकः ॥ ४५ ॥ अघोरनामको दक्षिणववेत्ररूपो देवस्तस्य ग्रहा अघोराः साच्िकत्वेन शानाः अन्ये तु घोरा राजत्वेनोमाः । अपरे तु तामप्रखेन धोरादपि घोरतरः । है एवं ¶ मेश्वर ते त्वदयेम्पः पुतरक्तेम्याललिविेभ्यः सर्वेभ्यो रुद्ररूपेभ्यः सवतः परव द रवेषु च कार्षु नमोस्तु ॥ इ।त श्रामत्प्ायणाचासषवराच्ते माधवे।य वदाथत्रकार रप्णयनु्वैदीयत्ति यारण्यकमाप्ये दक्षमप्रपाठकं न।रायणीयापरनामधययुक्ताया याया मुपनिषदि पृश्चचत्वारंशोऽनुवाकः | ४९ ॥ मय घट्‌ चत्वारिदोऽदुवाकः । प्राजवकेत्रप्रतिषाद्‌कं मन्त्रमाहू-- तत्पुरंपाय धिग मशदेवाय॑ं धीम । [णकागाकाकााकक [ ० क ~ = नक. ॥ |, पेम्य; एवं २ । प्षा० १०अबु ०४७-४८] ृष्णयनुर्ेदीयं तेत्तिरीयारण्यकम्‌। ७५५ तक्ञ[ रुद्रः मरचोदया॑त्‌, इ ॥ इति कृष्णयलुर्वेदीयतेत्तिरीयारण्यके दशमप्पाठ्फे नारायणोपानिषादि पट्चत्वारिंशेऽनुवाकः ॥ ४६ ॥ प्राग्कतरदेवस्तत्पुरुषनामकः । द्वितीया चदथा । तत्पुरुषं देन॑विग्रहे गुरुदा- लरमुखाजानीमः । ज्ञा वा च महादेवाय त महादेवं धौ" हि ध्यायेम । तरस्मात्कार- णादुद्रो देवो नोऽस्मन्भरचोदयाज्जानध्यानायं प्ररयतु ॥ दति श्रीमत्स्ायणाचायैविरचिते माधवीये वेदाथ॑प्रकाे छृप्णयजुवदीयतैत्तिरी यारण्यकमाप्ये दङामप्रपाठकं नारार.णीरपरनामधेययुक्तायां यात्िक्यामुप- निषदि षट्‌ चत्वास्शिोऽनुवाकः ॥ ४६ ॥ अथ सप्तचत्व(रिदोऽनुवाकः । उध्वैवकत्रप्रतिप।दकं मन्वरमाह-- इशानः सवैविध्ानामीश्वरः सपरभूतानां ब्रह्माभिंपतिबर हयणोऽधिपतित्रह्य। शिवा मे अस्तु सदाकषिवाम्‌ , इति ॥ इति कृष्णयजर्वेदीयतेत्तिरी य।रण्यके दश्ञमप्रपाठके नारायणोपानेषादे सप्तचत्वारिंशोऽनुवाकः ॥ ४७ ॥ योऽयमुध्वैवकत्रो देवः सोऽये सवेविद्यानां वेदशाखादीनां चतुःषष्टिकलाविद्या नर्माशचानो नियामकः । तथा सव्रैमृतानामतिट््राणिनामीन्वरो नियामकः । ब्रह्मा- पिपतिवेदस्याधकत्वेन पालकः । तथा ब्रह्मणो रहिरण्यगर्मस्याधिपतिः) तादशो यो ्रह्माऽस्ति प्रवृद्धः परमात्मा सोऽयं मे ममानुग्रहाय॑ शिवः श.नऽसतु । सदाशिवो प्र एव सदारिव ओमह भवामि ॥ इति श्रीमत्सायणाचार्यविराचेते माधवीये वेदाथप्काशले कृप्णयनुर्वेदीयतत्तिरी यारण्यकभाप्ये दङ्घामप्रपाठके नारायणीयापरनामधययुक्ताया यान्ञक्यानूप- निषदि सएचत्वारिंशोऽनुवाकः ॥ ४७ ॥ [क व 8 । अथाष्टचत्वारिंशोऽनुत्राकः । इत्थं तच्वन्ञानस्योत्पादका; पश्चवक्त्रप्रतिपादकाः पश्च ब्रह्ममन्त्रा उक्ताः । अय ्ञानप्रतिबन्धकनह्महत्यादिपापनिवृ ्तिहेतवचिषुपणेनामका मन्त्रा क्तन्याः; ततन थम मन्त्रमाह- ब्रह्॑मेत्‌ साम्‌ । मधुमेत्‌ मामू । ब्रह्मेव मधुमेतु माम्‌ । त नो नयक निं । ७५६ ्रीम्सायणावायैविरवितमाष्येमतमू ~ (षी? ! ?अतु०६६। यास्ते सोम भजा बर्सोऽभि सो अकम्‌ । दुष अन्दुरष्ह । यास्ते सोम भराणास्सतान्यहोमि, ३ति । ब्रह्य परन्हमतत्त्ं मामेतु प्रा । मं परमानन्दलक्षणमाधुयेपितं वसतु मु प्रात | न चात्र ब्रहममधुशब्दयोरत्यन्तमथेभेदः; किं तह ब्रह्ममेव मधुं शव्दद्या, तिपादमखमडिकरस वस्तु मामेत्‌ प्रातु । हे सोम, उमा ब्रह्मविद्या तथा ह कतमा परमात्मस्ते तव याः भजा देवमनुप्यादयः सन्ति ता अभिलक्ष्य सो अह प तास- सवत्तेवकोऽहं बत्सो बाल एतासां त्वदीयप्रनानां मध्ये बाडवदहं त्वद यक्हणाः योभ्यः । अं हे दुष्पब्रहन्ंाररूपस्य दु स्वप्नस्य चातकं परमेश्वर दुरुष्पह दुःसम तवर्षणाभिमव । वर्भविकारदछान्दसः । हे सोप परमात्मेस्त त्वदीया; प्राणवृतय याः सनिति तान्वृत्तिप्राणांस्त्वयि जुहोमि प्रक्षिपामि मदीयमनोवागादयः प्राणाक्वया निभितत्वाच्वदीया अतस्त्व्येवोपततहरामि विषयेभ्य इद्धियाणि निर्य त्वदुक्त भवामौत्यथेः ॥ उक्तस्य त्रिमुप्णमन्त्रस्य माहात्म्यं ब्राह्मणरूपेण वाक्येन दक्षयति- नरिसुपशमयाचितं ब्राह्मणाय दचतु । ब्रह्महत्या वा एते श्रन्ति । ये ब्राह्मणालिसुपर्ण पठन्ति । ते सोमं प्राप्नुवन्ति । आसहस्रात्पङ्क्ति पृनन्ति। ओम्‌) इति ॥ इति ृष्णयनजुर्वेदीयतेत्तिरी यारण्यके दशषमभपाठके नारायणेपनिष- द्ष्टचत्वारिशोऽनुत्ाकः ॥ ४८ ॥ विद्यान्तराणि प्रवाणि “नापृष्टः कम्याचदूत्रूयात्‌' इतिक्षाक्घमवुसृत्य शिष्येण याच्म्य कृतायां पश्चादुपदिश्न्ति । इम वु व्रिपुपणमन्तर रिप्ययाचूजामन्तरेणेव त्राणा योपिशेत्‌ । तेनोफेशेन य ब्राह्मणा्िसुपणी पठन्ति तिमुपणमन सवदा नति एते पुरुषा ब्रह्महत्यां विनाशयन्ति । ततस्ते निष्पापाः सन्तः सोमयाग प्रा, | ते यस्यां ब्राह्मणपङ्न्तौ मोजनाथमुपविदान्ति ता पङ्क्ति सहखत्राहणप +, पा शधं कुवन्ति । तस्माद्‌ प्रणवप्रतिपा्ः परमातव तरिसुपणमन्त्रस् व ध इति श्रीमत्सायणाचायेविरचिते माधवीये वेदार्प्रकाशे कु ९ यारण्यकमाप्ये दृकमप्पाठके नारायणीयापरनामधेययुक्ताय। याज्य निषदयष्टचत्वारिक्चोऽनुवाकः ॥ ४८ ॥ प 9 ~~~ ~~ = = ___...-----------------~--~ | | ध र ५ ङ्ग, श्वीयाम प्रर! ०अनुर ४९-९०] कुष्णयसुवदीयं तैत्तिरीयारण्यभू । ९५५७ भथयेकोनपश्चारात्तमोऽनुवाकः । द्वितीय त्रिऽपंणमन्प्रमाह- रहं मेधयं । मधुं मेधया । ब्रह्ममेव मधं मेधया । अथा नें देव सितः प्रनावंस्साीः सौभ॑गम्‌ । परा दुष्पवमिय« सुव । विर्वानि देव सवितदुरितानि परं सुव । यद्द्र तन्म आसुव । मधु बाता ऋतायते पथु परन्ति सिन्ध॑वः । माध्वीनेः सन्त्वोषधीः । मधु नक्त॑ृतोपसि मधुंमत्पाथिव रज॑ः । मधु चरस नः पिता । मधुमान्नो वनसपतिभैधंमा५ अस्तु मृथः । माध्वीगो वा भवन्तु नः , इति | यद्रह्म जगत्कारणं सवेवेदान्तवेद्य तन्मेधया गुरूपदिष्टमहावाक्यतदंथधारणक्षक्त्या म्यतामिति शेषः । मधिवत्यादि पृवेवत्‌ । अद्या नो देवेत्यादिकमूकपश्चकमणोरणीयानि- यनुवाके व्याख्यातम्‌ । अस्य त्रिपुपणेमन्त्रस्य महिमानं दशेयति-- य इमं त्रिरुपणेमर्याचिते ब्राह्मणाय॑ दात्‌ । चुणह््या षा एते चन्ति । येत्राह्मणाक्िसुंपणं पन्ति । ते सोमं भ्प्तुबन्ति । आसहस्रात्पङ्क पुनन्ति । ओम्‌, इति । इति इष्णयञुर्वेदीयतेत्तिरी यारण्यके दक्षमप्रपाठके नारायणोपनिषदये- कोनपश्चाशत्तमोऽनुवाकः ॥ ४९ ॥ ब्राह्णगमेस्य राजगमभैस्य वा वधो भ्रूणहत्या । अन्यत्पृवेवत्‌ ॥ इति श्रीमत्सायणाचायविरानिते माधवीये वेदार्थप्रकाशे कष्णयजुरवेदीयतैत्तिरी- यारण्यकभाष्ये दद्षामप्रपाठकरे नारायणीयापरनामधेययुक्तायां याल्ञिक्यामुप॑- मिषथेकरोनपश्चाशत्तमोऽनुवाकः ॥ ४९ ॥ अथ पश्चाशत्तमोऽनुवाकः । तृतीय तरिसुपर्णमन्तरमाह-- ब्रह्म॑ मेधवां । मधुं मेषवां । ब्रह्ममेव मधुं मेधवा । ७५८ भीमरसायणाघायेविरवितभाष्यसमेतम्‌-- (प्रपा ० १ ०अब्‌०५ | व्रह्मा देवानां पदवीः कवीनाृषिविमाणां महिषो मृगाणाम्‌ । श्येनो गृधंणार स्वधिंतिवेनांना< सोमः पवित्रमत्येति रेभन्‌ । ह भसः शचिष्रसुरन्तरिक्षसद्धोत। वेदिषद्िथिहुंरोणसत्‌ । नृषद्ररसश्तसदृन्योमसदभ्ना गोजा कतजा अद्रिजा ऋतं वृहत्‌, इति | मधवा मेधो यन्नः सोऽस्यास्तीति मेघवत्‌ । यज्ञदानादि पाध्यविविदिषाकदट हज्ञानलाभस्य ब्रह्य मेधवदित्युच्यते । अन्यत्पूवेवत्‌ । ^ त्र्या देवानां ५ ५ हश शुचिषत्‌ "' इत्यादिके द्वे ऋचावणोरणीयानित्यसुबाके म्याख्यति । अस्य त्रिुपणेमन्तरस्य महिमानं दह्ंयति- य इदं तरिसुंपणेमयांचितं ब्रह्मणा द्धात्‌ । वीरहत्यां वा एते श्रन्ति । ये ब्राह्मणाछिरुप्ण परन्ति । ते सोमं प्ाप्ुबन्ति । आसहस्रात्पङ्क्ति पुन॑न्ति । ओम्‌) इति । ` इति इष्णयजुरवेदीयतेत्तिरीय।रण्यके दशषमपरपाटके नारायणोपनिषारि पञ्चाशत्तमोऽनुवाकः ॥ ५० ॥ वेदशाखरतदनुष्ठानपरो ब्राह्मणो ऽभिषिक्तो राजा वा वीरिः । अन्यत्पवैवत्‌ ॥ इति श्चीमत्मायणाचायैविराचिते माधवीये वेदारथप्रकाश इृष्णयनु्ेधयतेत- रीयारण्यकभाप्ये दमप्रपाठटके नारायणीयापरनामधेययुक्तायां याग. क्यामुपनिषदि पञ्ारात्तमोऽनुवाकः | ९० ॥ अथेकपश्च शत्तमोऽनुवाकः । 0. [* न [ ~ न नहयन्ञानपरतिमन्धकान यानि महापातकानि तनिधृत्तये जप्य ्धिपुपणेमनह भिहिताः । तत्र त्रहमणनातिमजवधो बरत्या पश्च महाातवेतु ध पर! पातकम्‌ । ततोऽप्यधिकं भूणहननम्‌ । तस्मदुप्यधिकं वरिहिननम्‌ । दशाना तको यावज्जीवं तिपुपणजपस्तत्रावाचीनानां पुरापानादिपातकानां नवतक ९ । वक्तव्यम्‌ । इत्थ प्रतिबन्धनिवृत््युपायमुक्तवा ज्ञानयोभ्यतायै स्वावयकदधययं हि नेकादश मन्त्रानिकादृश्स्वनुवाकेषु करमेण विवक्षराद् मन््रमाह-- ० शु ् ति प्राणापानन्यानोदानसमाना मे' श्चध्यन्तां उयो पानव्यानोद “+ का ~ = ~सत त्रि२० | ० {०अनु०५२-५३१ दृष्णयजुवदीयं तेतिरौयारण्यकष्‌ =` ७५६ रह॑विरजां विपाप्मा भूयास वाह्य, इति ॥ इति दृष्णयसुरवेदीयतेत्तिरीयारण्यके दक्षमपपाठके नारायणोपनिषचे. कपश्चारात्तमोऽनुवाकः ॥ ९१ ॥ प्राणादयः पञ्च॒ वायवः ` प्रिद्धाः । ते सर्वैऽप्यनेन(ऽऽब्यहोमेन शुद्धा भवम्तु | ततोऽहं पाप्मा प्रतिबन्धकोपपातकर हित तरिरजाः पापकारणमूतरजोगुणेनापि रहितः पन्यज्ज्योतिजंगत्कारणं परं बह्म तदस्तु भूयास तदथमिदमाज्यं स्वाहुतमस्तु ॥ इति श्रीमत्सायणाचायोषिरविते माधवीये वेदाथैपरकाशे कप्णयनुर्वदीयौत्तिरी. याएण्यकभाष्ये दशमप्रपाठकरे नारायणीयापरनामघेययुक्तायां यान्िक्य- मुपनिष्कपश्चरात्तमोऽनुवाकः ॥ ९१ ॥ अथं द्विपश्चारत्तमोऽनुवाकः । ® „¢, द्वितीय मन्त्रमाह्‌-- वाद्मनशक्ुः्रोत्राजेह्व प्राणरेतों बुद्धधाफू(तिः संकर्षा मे' शुध्यन्तां ज्योतिरहं विरजां विपाप्मा मूयास\ स्वाहाः इति ॥ इति कृष्णयनु्वेदीयतेत्तिरीयारण्यके दशमपरपाके नारायणोपानिषदि द्िपश्चाश्त्तमोऽनुव।कः ॥ ९२॥ वागादीनीन्दियाणि । रेतो गुद्येन्दियम्‌ । मनःशब्दवाच्यस्यान्तःकरणस्थैव निश्च. प्रत्मिका वृत्तिुद्धिः | अनिश्व्यरूपा वृत्तिराकृतिः । दद॑ समीचीनमितिकस्पनार्पा त्तिः पेकल्पः | अन्यत्पूर्ववत्‌ ॥ ^_^ ^ । ^ न इति श्रीमत्स्ायणाचा्यविरचिते माधवीये वेदाथप्रकारे कृष्णयजुर्वदीयतेत्तिरी- यारण्यकमाप्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां -याज्ञि कंयामुपानिषदि द्विपश्चाशत्तमोऽनुवाकः ॥ ९२ ॥ [ ¶ 7 याक १ 1 रीष भथ त्रिपश्चाशत्तमोऽदुवाकः । किक, ~+ किनि पेतीयै मन्भ॑माह-- =, ‹पद्ीरूदर्न ङधिश्नौपस रो पे श्चध्यन्तां शिरःपाणिपादपाश्वपुष्ठोरूद्रेजं ईध दश्नोपस्थपयवा म शध्यन्त | > 0 [1 ८ + ऋ 0 ~ 9 ८4 = ग ४१५१-7 & ~ १ ¢ ^^ ७६१ श्रौमत्सायणाचायविरचितभाष्यसमेतम्‌-- [पपा० ¦ ०अतु०६४.५ 4 ज्योतिरहं॑बिरजां विपाप्मा भयास स्वाह, इति । इति रृष्णयजुर्वेदीयतेत्तिरीयारण्यके दक्षमभषाटके कारायणोपतिषुदि तरिपश्चाशत्तमोऽनुवाकः ॥ ९३ ॥ पूवाम्यामनुवाकाभ्या सृक्ष्मशररशु द्विरुक्त । अत्र स्थूलशरीरावयवानां शिरपाण्यदन शुद्धिरुच्यते । शिङगण्डमेद्‌विक्षया रिशनोपस्यशब्दौ द्व दर्टव्यौ | अन्यतरत्‌ | इति श्रीमत्सायणाचायैविरनिते मधरवीये वेदाथकाशे कृष्णयनुेदीयौ्तिी. यारण्यकमाप्ये दशमपरपाठके नारायणीयापरनामधेययुक्तायां याक्त कंयामुपनिषदि तिपश्चाशत्तमोऽनुवाकः ॥ ९३ ॥ अथ चतुष्पश्चारत्तमो ऽनुवाकः । चतुय मन्तमाह-~ त्वक्चमेमा<सरुधिरमेदोमन्नासायवोऽस्थीनि र॑ शुध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयास स्वाह, इति ॥ इति कृष्णयनुर्वेदीयपत्तिरीयारण्यकरे दश्षभपरपाठके नारायणोपनिषरि चतुष्पश्वाशत्तमोऽनुवाकः ॥ ९४ ॥ अत्र स्ूलशरीरगतानां धतूनां डुद्धिरु्यते । एकस्यैव धातोर्न त्वक्नर्शाब्दौ प्रयुक्तो । अन्यत्पुवेवत्‌ ॥ इति श्रीमत्सायणाचायविरानिते माधवीये वेदाथप्रकशे कृष्णयजुवेदीयौत्तपः यारण्यकमाप्ये ददामप्रपाठके नारायणीयापरनामघेययुक्तायां याज्ञक्यमुपः निषदि चदुप्पञ्चारोऽनुबाकः ॥ ५४ ॥ * भथ पश्चपश्चाश्चोऽनुवाकः । पश्चम मन्त्रमाई-- गब्दस्पदीरूपरसगन्धा भे' शुध्यन्तां ज्योतिः रहं विरज त्रिपाप्मा भूयास स्वाह, इति॥ इति इष्णयजुर्वेदीयतेत्तिरीय।रण्यके दश्षमपरपाठके नार गोपि पञ्चपश्चाशत्तमोऽनुवाकः ॥ ५५ ॥ [र 1 ~ ~ = च थमि मि 9 ~न, ०५ पडे स्थिताः २ न्ध. शिक्षा 1 पा० १ ०अनु०९६-६७]कृष्णयजवेदीय तत्तिरीयारण्यंक्‌ | ७६१ शरीरोपादानपश्चमहामूतेष्वाकारादिषु वतेमाना गुणाः शब्दादयः | अन्यत्पूर्ववत्‌ ॥ इति श्रीमतपायणाचायैविरच्िते माधवीये वेदाथैप्रकारो कृष्णयन्वेदीयौतिरी. यारण्यकमाष्ये दहामप्रपाठके नारायणीयापरनामधेययुक्तायां या्ञिकयामु- पतिषदि पश्चपश्चाशत्तमोऽनुवाकः ॥ ५९ ॥ अथ षटूपन्चाराो ऽनुवाकः। षष्ठ मन्माद-- पृथिन्यप्तेजोवायुराकाशा मे श्ध्यन्तां ज्योति- रहं विरजां विपाप्मा भरंयासः^ स्वाह, इति ॥ इति हृष्णयजुर्वेदीयतेत्तिरीयारण्यके दकममभपाठकं नारायणोप. निषदि षटपश्चाश्चत्तमोऽनुवाकः ॥ ५६ ॥ शरीरस्योपादानकारणानि पश्च महामूतानि एथिव्यादीनि । अन्यत्पूववत्‌ ॥ इति श्रीमत््ायणाचार्थकिरचिते माधवीये वेदाथैप्रकारे कृष्णयनुवेदीयतत्तरी- यारण्यकमाष्ये दृश्चमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुप- निषदि षयुपश्चाशत्तमोऽनुवाफः ॥ ९६ ॥ [ 7 ए. 8 णयं (क ए 7, गीं अथ सप्तपशारत्तमोऽयुवाकः । सप्तम मन्त्रमाह-- असनमयमाणमयमनोमयविङ्गानमयानन्दमया मे' शुध्यन्तां ज्योतिरहं विरजां निपाप्मा भूयास^ सवाहा, इति ॥ इति डृष्णयजुरवेदी यतैत्तिरी यारण्यके दशममपाठके नारायणोष- निषदि सप्तपश्चाशत्तमोऽदुवाकः ॥ ५७ ॥ अकरमयाद्यः पश्च कोशा वारुण्यामुपनिषदुक्तः । अन्यतपूवैवत्‌ ॥ इति श्रीमत्सायणाच(यविरचिते माधवीये वेदा्भप्रकाश्चे कृप्णयनुर्ेदीयतेतिरी- यारण्यकमाष्ये दहामप्रपाठके नारायणीयापरनामधेययुक्ताया याक्िक्यामुप- निषदि सपतपन्चात्तमोऽनुवाकः ॥ ९७ ॥ [ ॥ षं १ ॥ भ ज कि ककि [ .___----------_~ प १ख. न्य, ९मयमानन्वुमयमत्ना मे । ७६२ शरीमत्सायणाचायपिरचितभाष्यसमेतम्‌-- ० \०बु०९८-११ अथ्टपञ्चाशत्तमोऽनुवाकः । अष्टम मन््रमाह -- @ | विविद्रे स्वाहा, इति ॥ इति कृष्णयसुरवेदी यतेत्तिरी यारण्यके दश्चमपरपाटके नारायणोप- निषन््टपश्चाक्षत्तमो ऽनुवाकः ॥ ५८ ॥ ५ विष्ठछ व्यापी '' इति धातोस्त्पन्नोऽय शाब्दः । विरेषेण विषटव्यापतियैस्य ऋ. णस्तदिविष्टिः । छान्दसः पकारस्य टकारः । तादशं बरह्मोदिश्य स्वाहुतमिदमस्तु | इति श्रीमत्सायणाचाथविरचिते माधवीये वेदाथप्रकारे कृष्णयनुरवदीयौत्तिरीया- रण्यकमाप्ये दश्मप्रपाठके नारायभीयापरनामधेययुक्तायां या्ञिक्यामुप- निषदयष्टपच्चाशात्तमोऽनुवाकः ॥ ९८ ॥ अथेकोनषश्तिमोऽनुवाकः । नवम मन्त्रमाह-- कपेत्काय स्वाहाय) इति ॥ इति कृष्णयजुेदीयतेत्तिरीयारण्यके दशमप्रपाठके भारायणोप- निषद्येकोनपष्टितमोऽनुवाकः ॥ ५९ ॥ कृष शिष करण इति धातुः । कष्यते क्रियत इति कषो नामरूपकमत्मकः काये प्रपञ्चः, तस्मिन्नुत्कस्तत्क (स्तं क)एमुत्ुकः कषोत्कः परमेश्वरः) तादृशाय शष्टयमिमूलाय परमेश्वराय स्वाहा स्वाहुतमिदमस्तु ॥ इति श्रीमत्स्ायणाना्यविरनिते माधवीये वेदाथप्रकाशे कृप्णयनुवेदीयतेत्तिरी. यारण्यकमाप्ये दशमप्रपाटके नारायणीयापरनामघेययुक्तायां यञि केयामुपनिषयेकोनपष्टितमोऽनुवाकः ॥ ९९ ॥ अथं षट्ितमोऽचुवाकः । किय वयैलिकुत छ वो दते दङ्म मन््रमाह-- उतिष्ठ पुरुष हरितं लोरिति पिङ्गलाक्ि देहि देहि ददापयिता इति कष्णयज्यशयतेतिरीयारण्यके द्मभपाढे नारायणोपनिषरि (कः भ, पथितमाऽयुबाकः ॥ ६० ॥ ______ ---- ६० ॥ 0 ¢ आ ण्न वत्िडल्लोरित।।त ॥ प्रष०१०अबु ६ १-६रकष्णयसुरवेदीयं तैत्तिरीयारण्यकम्‌ । ७६३ विविषटिशष्दाभिधेयं यद्व तदेव कारणोपाधिकं कपोत्वकशब्दाभियेम्‌ । पनरपि वहिदरीरोपाधिषिशिष्टमत्र परपशम्दाभिषेयम्‌ । तत्र पृवीभ्यां मन्त्राभ्यां निरपाधिकं कारणोपाधिकं तद्य प्रथ्यं शुद्धिहेतत्वेना्र सर्वकर्मनिप्पादकवहरीरोपाधिकं परायते | पुरुष पुरि वहिशरीरे शयान हे परमात्मक्मलिष्ठोदापतन्यं पररत्यैज्य मदनुग्रहाभमध्यक्तो मव | सबद्धचन्तपुरुषशब्दस्यव हारेतादानि तचीणि पदानि विरेषणानि । हे हसित प्रति बन्धकहरणकुशक हे छौहित रक्तवणे हे पिङ्गःलाक्षि पिङ्ल्नयन देहि देहि पुनः पन दधि मे प्रयच्छ। ददापयिताऽऽचायेमुखात्तचन्नानस्यातिरयेन दापयिता भवेति शेषः| तस्य दापयिरतन्यस्य ज्ञानस्योत्पत्तये मे मदीयाश्चत्तवृत्तयः शुध्यन्ताम्‌ । ज्योतिरि- त्यादि पवत्‌ ॥ इति श्रीमत्सायणाचायेविरनिते माधवीये वेदाथप्रकरारे कृप्णयनुकेदीयतेक्तिरी यारण्यकमाष्ये दृशमप्रपाठके नारायर्णीयापरनामधेययुक्तायां या्ञिकयामुप- निषदि षष्टितमोऽनुवाकः ॥ ६० ॥ [2 ह, [व अथेकषष्टितमो ऽयुवाकः । कादश मन्त्रमाह्‌ -- ॐ स्वाहेति) इति ॥ इति ृष्णयजुवैदीयतेसिरीयारण्यके दशमपरपाठके नारायणोपनिषच्र कषष्टितमोऽनुवाकः ॥ ६१ ॥ .. ओं प्रणवप्रातिपां वस्तु भवामि तदथमिदं स्वाहु तमस्तु ॥ इति श्रीमत्प्तायणाचायविरचिते भाषवीये वेदाथप्रकाशे कृप्णयजुक्दयतीततर- यारण्यकभाष्ये दज्ञामप्रपाठके नारायणीयापरनामधेययुक्तायां यान्ञक्या- मुपनिषयेकषष्टितमोऽनुवाकः ॥ ६१ ॥ सभ द्विष॑ष्ितमोऽनुव।कः । [1 ज्ञानप्रतिबन्धकमहापातकोपपातकपरिदारेण ज्ञानयाग्यतालक्तणा शुद्र योग्यस्य परपस्यापेतितेषु ज्ञानसाधनेषु सन्यासस्य निरतिदायोत्कषं वत्तु सत्यादीन्येकादशोत्क षटपाधनानि प्रतियोगित्वेन वक्तव्यानि । तत्र प्रथमं स्ताधनमुपन्यस्यात-- सस्यं करं १२५ चस्य ^ सत्येन न म॑वर्गाह्ोकास्च्य॑वन्ते ता | न + अनिशितस्वरकमिदम्‌ । ७६४ भ्रीमत्सायणाचायोषिरचितभाष्यसमेतम्‌- [प्रपा ० १ ०अबु° ६२) कदाचन सता९ हि सत्यं तस्पत्सत्ये रमन्ते-- › इति । यद्वस्तु प्रमाणेन यथा दृष्टं तस्य तथैवाभिवदनं सत्यं ते परं पुरुषाथपताधेषकत. टम्‌ । तत्राऽऽ्दराथै परं सत्यमिति पुनवचनम्‌ । यद्वा परं ब्रह्म सत्यमबाध्यं कच था्ैवचनमपि बाधरहितमिति ग्यावहारिकबाधराहितयेनोत्कषै विवक्षित्वा इृषटानोन प सत्य मित्युक्तम्‌ । सत्येन यावज्जीवं यथाथेकथनेन स्वगलोकात्कदाविद्पि न पर्य वन्ते । अनृतवादिनस्तु केनचितपुण्येन स्वग प्राप्याप्यनृतवदनदोषेण कर्मफठं पूण याऽननुमूयैव खर्गात्प्रच्यवम्ते । किच हि य॑स्मात्कारणात्सतां सन्मागेवरतिनामृ्यदनं संबन्धि यथा्थवाित्वं तस्मात्कारणात्सतामिदमिति व्युत्पत्तिमाश्चेत्य सत्यवादित्वमेव परमं मोक्षपाधनामिति केचिन्महान्तो वद्न्तस्तस्मिनेव सत्य रमन्ते क्रीडन्ति एकं मतमुक्त्वा द्वितीय मतमाह-- तप इति तपो नानशनात्परं यद्धि परं तयस्तषटु- धै तदुराधर्प तस्मात्तपसि रमन्ते-- › इति । तपः परं मोक्षसाधनमिति केषांचिन्मतम्‌ । तीथेयान्नाजपहोमादीनि यद्यपि बहूनि तपापि सन्ति तथाऽपि तेषु सरवेप्वश्नशच नादुपवापेकमक्तादिरूपादशनवजेनात्परगुट तपो नासि । यद्धयनशनरूपं कृच्छचान्द्रायणादिकं परं तपोऽस्ति तद्दुधैषं धि सोदुमशवयम्‌ । अत एवाऽऽ सरमम्तात्षा प्राणिनां तत्तो दुधेषै दुःशकमिल्यतभूय । तस्मात्करणात्केचन श्रद्धालवः कृच्छचान्द्रायणा्िके तपा रमन्ते । तृतीय मतमाह-- दम इति नि॑तं ब्रह्मचारिणस्तस्माहम रमन्ते-- › इति| वाक्चक्ुरादीन्दरियाणां बाह्यानां निषिदधम्यो विषयेभ्यो नित्रतिईैमः, स॒ एवेतो मो्षदैतुरिति +मन्यमाना नैष्ठिकश्रह्मचारिणो नियतं सव॑दा = वदनि । तस्मा रमन्ते । चतुथं मतमाह-- शम इत्यरण्ये पुनयस्तस्माच्छम रमन्ते-- › इति । अन्तःकरणस्य क्रोधादिदोषराहित्यं श्मः, स शएवोत्तमो मोक्षहेतुरित्यरण्य वतमान ्रुनयो वानप्रस्था मन्यन्ते । तस्मात्ते शमे रमन्ते । न शुस्ते मत्यमरनी + अत्र सकरादशपस्तकेष्वनशनमित्येव पाठः । + मन्यमाना शयाधिकम्‌ । य निक मी परित्यज्य वदन्तीत्यस्य स्थाने मन्यन्त इति पाञ्यम्‌। ्पा०१०अबु ०६२] कृष्णयभुषदीयं तैत्तिरीयारण्यकम्‌ | ` ७६५ पश्चमं मतमाह-- दानमिति स्बोणि भूतानि प्रशध्सन्ति दानान्नातिदुष्करं तस्माहाने \मन्ते- + इति। गोहिरण्यादीनां स्वकीयानां शाख्रोक्तवत्मना स्व[स्व| त्वपरित्याग पुरःसर परस्वध्वा- दनं दानं तदेवोत्तमं मोक्षतताधने मत्वा सर्वे प्राणिनः परहसन्ति । दानादतिशयितं षकरं नास्ति। धनरक्षणाथै प्राणानपि परित्यनतां पुरषाणामुपटम्भात्‌ । तरमाह्ोम्‌- यादिदानि रमन्ते | षष्ठं मतमाह-- धमे इति धर्मेण स्वमिदं परिगृहीतं धर्मा न्नातिदुश्वरं तस्माद्ध रमन्ते-- इति । स्मृतिषुराणप्रतिपाद्यो वापीकूपतडागादिनिमाणरूपोऽ्र धर्मो विव्षितः । स एवोत्तमो मोक्षहेरिति राजामात्यादयः प्रभवां मन्यन्ते । तडागादिरूपेण धर्मेण पवेमिदं गत्परिगृहीतम्‌ । #सर्वेऽपि मनुप्यपश्चादयः सानपानादिना तुष्यन्ति 1 दशाद्धमादन्यदतिद्श्रं नास्ति । तस्मात्कारणाद्ध्मे रमन्ते प्रभवः । पपतम मतमाह-- भजन इति भूयां <सस्तस्मादृभूषिष्ठाः पर्यन्ते तस्माद्‌ भूयिष्ठाः प्रजनने रमन्ते-- › इति । परजनः पुत्ाययुत्पादनं तस्थैवोत्त+-मप्ताधनत्वं भूयां सोऽतिबहवः प्राणिनो मन्यन्ते | निकैदरिदैः शिषटमैः पण्डितैश्च स्वैरपि पूत्रोत्मादनायातिशयेन = प्रयत्यमानत्वात्‌ । तस्मादेकेकस्य परुषस्य मृथिष्ठौ दविता: पश्चषा इत्येवं बहवोऽपत्यविशेषा उत्पद्यन्ते । तस्मात्कारणादु भूयिष्ठा अतिबहवः प्राणिनः प्रनोत्पादने रमन्ते । अष्टमं मतमाह-- अभ्रय इत्याह तरमाद्रय आधातव्याः - › इति। पारस्तु प्रामादिकः । वाक्यस्यासाधुलापत्ेः । घनिकादीनां सवैषामितवायिकोऽभयाहारः । तया ब येऽन्यान्प्रयोजयन्ति ते स्वयं कुवैन्तीति किमु वक्तव्यम्‌ । तेषां च पुत्राढुत्यादनस्य ख्यसाधनतम्रहाभावे स्वयै तलं न कुः परै तं न कारयेयुः । तस्मादूरवोकतो बरहोऽस्त्येव तेषा मेयाशयः । प्रयत्नस्याऽऽदहतत्वादिति वा पाठः कत्प्नीयः । धनिकादिपदेषु षटसु धष्ठयन्ततां भरकल््य व. पुस्तकस्थः प्रयतमानत्वादिति शोधितपाठ एव वा स्वीकायः । अ _ ~ 9 == | ‡ ध ध ध 0) 2 ©. भ 19 ४ गा णय भरिञिः प ॥ ७६९ भीमत्सायणाथायेविरयि्तभाष्यसमेतम्‌- (प्रपाण १०अब्‌० (९ अग्रयो गारहपत्याद्य उत्तमा पुक्तिहेतव हति किद्रेदाथेपर ओह | तसा हस्थैरम्नय आधातव्या भवन्ति । । नवमं मतमाह- । अशरिहोत्मित्याह्‌ तस्मादमहोतर रमन्ते-- › इति । आहितेष्वभ्चिषु साय प्रातश्चानु्ठेयो होमोऽग्निहत्रं तदुत्तमं माक्षसाधनमित्यप, कथिदवेदार्थपर आह । तस्मात्केचिदभिहोन्रे रमन्ते | | दशम मतमाह- | यज्ञ इतिं यत्नेन हि देवा दिवं गतास्तस्मां्ज्ने रमन्ते-- › इति । दपर्णमासज्योतिष्टमादिको यज्ञ उत्तमो मोक्षहेवुरित्यपरे वेदाथेपरा मन्यने यस्मादिदानीं वर्तमाना दे बाः पू्ानुष्ितेन यद्गेन दिवं गता; स्वगेोकं प्रात, तसमा क्करणात्केचन वैदिका विद्वांसो यज्ञे रमन्ते । एकादा मतमाह-- मानसमिति विद्रा स्तस्मा धसं एव मानसे रमन्ते › इति । मनसैव निष्पाद्युपासनं मानसं तदेवोत्तम॑ साधनमिति विद्रांसः एतरहि मन्यन्ते | तस्मात्कारणात्केवन धिद्रंसो वेदतोपास्तिभागतात्पयेविदो मानस एवो. पासने रमन्ते । द्वादश मतमाह- न्यास इतिं ब्रह्मा ब्रह्मा दि पर परो हि ब्रह्मा तानि वा एतान्यषराणि तैषां रसि न्यास एवाटव॑रेच यत्‌- › इति । वका्डक्तानामगिेघ्रादिकर्मणामारणिनावालायुषनिषटु्तकारण पवां न्यासः, स एवोत्तमो मेक्षदेद॒रिति ब्रह्मा हिरण्यगर्भो मन्यते । सच 1 प्‌, हि परमात्मरूपो हि । नदु पूर्वोक्तमतानुपरारिण इव जीवः । यद्य्यप हि वि देहधारी तथाऽपि परो हि परमातैव ब्रह्मा दिरण्यगमे इति वतं शक्य प्य्ेन तस्समामन्ञानत्वात्‌ | अत एव श्वेताश्वतर आमन॑नति-- 1 धाति पूवै योवै वेदांश्च प्रहिणोति तस्मै” इति। यानि पूर्वौतत्य्ीन मि। स्तानि तान्येतानि तपांसि भवन्त्येव तथाऽपि तन्मसमपेकवराणि 0 _ व पष० १०अब्‌ ०६१] कृष्णयजुेदीयं ते्तरीयारण्यकम्‌ ! ७६७ सन्यास एक एव प्रवाभ्यत्यरेचयत्‌, अतिक्रान्तवान्‌ । उत्तमत्वतारतम्यं तत्र विभा. नतापित्यथः । उक्तमृत्तमपाधनमुपसंहरति-- य एवं वेदेत्युपनिषत्‌ , इति ॥ इति कम्णयजुर्ेदीयतेत्तिरीयारण्यके दश्षममपाऽफे नारायणोपनिषदि दविषा्ितमोऽनुवाकः ॥ ६२ ॥ यः पुमानेवमुक्तप्रकारेण सेन्या्तस्यान्यम्यः स्वेभ्यः सराधनेम्य उत्तमल वेद्‌ तस्य विदुष इत्युक्ता विद्योपनिषद्रहस्यभूता मवति ॥ इति श्रीमत्सायणाचायैविरचिते माधवीये वेदारभप्रकारो कृष्णयनुरवदीयतेत्तिरी- यरण्यकमाष्ये दृ्मप्रपाठके नारायणीयापरनामेययुक्ताया याज्ञिक्यामु- पनिषदि द्विष्ितमोऽनुवाकः ॥ ६२ ॥ यी डि ए. 1 अथ त्रिषषितमोऽसुवाकः । पूर्वोक्तं मोक्षपताधनपमृहमुपपादयितुमाछ्यापिकामाह-- भाजापत्यो हाऽऽसणि; सुपर्णेयः भरनापतिं पितरगुपससार किं भंगबन्तः परमं वदन्तीति तस्मे परोवाच-, इति । प्नापतेः पुत्रः प्राजापत्यः, स॒ चाऽऽरुणिनामकः | प्र॒ एव पुपर्णार्याया; #लिया पल्यत्वाससुपर्णेय इत्युच्यते । तादृशः पुरषः स्वकीयं पितरं भजापाति. मुपससार । उत्तभसाधनजिन्नाप्तयोपसन्नवान्‌ | उपप्तय चैवं पप्रच्छ | हे प्रनाप भगवन्तः पूज्या महषेयो मोक्षप्ताधनेषु किं साधनं प्रममृल्छृषठं वदन्ति । एवं पृष भनापतिस्तस्मा आरुणये भरोवाच तदुक्तेषु साधनेषु प्रथमं दर्शयति-- सत्येनं वायुरावाति सत्येनांऽऽदित्यो रोचते दिति सत्यं वाचः मतिष्ठा सत्ये सर्वं भरति्टितं तस्मात्सत्यं परमं बद॑न्ति-- ) इति। याऽयं वायुरिदानीमन्तरिति वाति सोऽयं पृवंजन्मनि मनुष्यः सन्सत्यवादितव पस्य तेन सत्येन वायुदेवतात्वंप्रप्येदानीं लोका नु्रहायान्तरिपि वाति । तथै- | (+ ५ ^ = ० १,ऽदित्योऽपि पूनन्मानुठतेन सत्येन 1६ रोचते बटो प्रकाशते । यदेत- न त व कषति जितना +. र अन्न (1. ~ 0. स | ^ वाक कवक „छत ^ व, । ` ७६८ भीमत्सायणाचायोषिरवितभाष्यसमेतम्‌--[प्पा० १ ०अबु०६ \ त्सत्यं तदेतदवाचो वागिन्द्रियस्य प्रतिष्ठा स्थिरावस्थानम्‌ । अत्तं तु वधोक्तम परीरनिराक्रियत इति न वाचः प्रतिष्ठा । तथा सति रोके सत्ये भाषणे सप प्रमाण कन्यवहारनातं मत्त तस्मात्कारणात्सत्यमेव परमं साधनमितयवं मेबदन तारो वदन्ति । तत्राऽऽरमुखविकासराहित्यलक्षणमपरितोषं दष द्वितीयं साषनमाह- तप॑सा देवा देवतामग्र आयन्तपसरभैथः सुबरन्व॑विन्द- न्तप॑सा सपत्नान्मणुदामारातीस्तप॑सि सवे प्रति. ठित तस्मात्तपः परमं वदन्ति-- , इति. । इदानीं स्वगे वतमाना अग्रन्द्रादयो देवा अग्रे पूवजन्मन्यनु्ठितेनाशनपरित्ा, रूपेण इृच्छचान्द्रायणादितपप्ा देवतामायन्निदानींतने देवतात्वं प्राठः । तथा वष ष्रादयो महषय पुवानुष्ठितेन तपसा से रन्वविन्द्‌न्स्वगेरोकमनुक्रमणि रन्धवनतः तथा वयमपीदानीमभिचाररूपेण तपसा सपत्नाञ्जत्रूनरातीरस्मदीयद्र्यलयमकिगो धिनः पुरूषानपि प्रणुदाम निराकुमः । अन्यदपि से फलजातं तपसि प्रतिष्ठित तस्मादनश्षनरूपं तपः परमं मोक्षप्ताधनमिति कैचिदर्दीन्त । अत्रापि पूरवंवदपरितोषं द्र तृतीयं साधनमाह-- दमेन दान्ताः किंखििषुमवधून्बन्ति दमेन ब्रह्मचा- रिणः सुवैरगच्छन्दमें भूतानी दुराधष दभं स भतिटितं तस्मादमंः परमं बदंन्ति-- ) इति । दान्ता बाद्चन्दरियनियमयक्ताः पुरुषस्तेन दमेन स्वकीयं पापं विनयन तथा तैष्िकनहमचारिणो दमेन स्वरममगच्छन्‌ । स॒ च दमो भूताना प्राणि दए माधर्षितु सरवेतः सोऽदुं दुःशकः । तस्मिश्च दमे सवैमपेक्षितं फं प्रतिष्टितम्‌ । तप्‌ त्कारणाहमः परमं मुक्तिाधनमिति केविद्रदन्ति । अकरं सवत्र पूप पि पराहित्यादुत्तरसाधनोक्तिद्रे्टन्या । चतु साधनमाह- मेन शान्ताः शिवमाचरन्ति शमेन नाक मुनयोऽन्वविन्दश्च्छमों भूतानी दुराधर्ष छ षि $ + 0# 1 १ + ग्य पत्यभाषणोक् स०। २, मः तमिस्तपति रधम्पे्ितं ५८ | ० १०अनु ०६६] कृरष्णयजुवेदीयं तेत्तिरीयारण्य॑मू |` ७६९ ` सर्वं मतिंठितं तस्माच्छमः परमं वद॑न्ति-- , इति । शान्ता अन्तःकरणक्रोभादिरहिताः पुरुपारतेन शमेन रिव मङ्गलं परपार्थमाच- रन्ति । नारदाद्या मुनयः शमेन स्वगेमरमन्त । अन्यत्पैवत्‌ पञ्चमं साधनमाह-- दानं यज्ञानां वरूथं दक्षिणा लोके दाता सर्वभृतान्युपनी- वन्ति दानेनारातीरप।चुदन्त दानेन द्विषन्तो मित्रा भ॑वन्ति दाने सवै प्रतिष्ठिते तस्मान परमं बद॑न्ति-- , इति । गोहिरण्यादिदानं यज्ञानां सबन्िनी दक्षिणा मवति, तस्मद्रख्ं प्रेष्ठम्‌ । लोकेऽपि दातारं पुरुष ॒वेदशा्ञविद मूढाश्च प्वैऽपि पर्षा उपजीवन्ति । तथा योदणां मटानां घनदानेनाराती; शघूनपानुद्न्त राजानो निराज्ृतवन्तः । ये तु प्रा विषन्तस्तेऽपि दानेन तुष्टा मित्राणि भवन्ति । अन्यत्पुक॑वत्‌ । पष्ठ साधनमाह-- धर्मो विश्वस्य जर्गतः प्रतिष्ठा लोके षि परजा उपसपेन्ति धर्मेण पापमपनुदति धरम सर्व प्रतिष्ठिते तस्माद्ध परम्‌ वदन्ति- ) इति। तडागप्रपादिनिमौणरूपो धर्मो विश्वस्य जगतः सवस्य प्राणिजातस्य प्रतिष्ठाऽऽ- भरय इत्येतत्प्रसिद्धम्‌ । तथा लोके धर्िष्मतिरायन धर्मे वतेमानं परुषं परजाः स्वां उपसपन्ति घर्माधमेनिर्णयार्थमुपगच्छन्ति । कंच प्रायधिततरूपेण धर्मेण पापं विनाश- यन्ति । अन्यत्पुवैवत्‌ | तप्तम साधनमाह -- | जननं बे भ॑तिष्ठा रोके साधु भ्रनायास्तन्ु तन्वानः पिरतुणामेनूृणो भव॑ति तदेष तरस्य अवरैणं तस्मांसजन॑नं परमं बरदन्ति-- › इति । जननं पु्ोत्ादनं यदस्ति तरेव गृह्यानां भ्ातष्ठा पत्रस्य गृहकृलनिषीहक- चात्‌ । ५ तोऽयं मनुष्यलोकः पत्रेणेव जय्यो नान्येन कमणा " इति श्रत । किच मजोया, पुतरपौघ्रादिरूपायास्तन्तु परम्परां साधु तन्वानः शाख्लीयमार्गो यथा भवाति ------------“ ~-------~----- (= ---~ ॥ \ © । १ सञ.म. मित्रा २ श. दन्ति ध । ३ क्ष, पितृणा" । ४ ग. तस्य । क्षः तस्य । ७७० श्रौमत्सायणाचाय॑विराचितमाष्यसमेतम्‌-- (षा १ ०भगु० १६ तथा विस्तास्यन्धितृणां सूतानां पितृपितामहादीनामरणों भवतिं तदीये पति ्रत्यप्ितं मवति । यस्परनननं तदेव तस्य पुत्रिण छणापाकरणहेतुः । अन्यतपू्‌ । अष्टमे साघनमाह-- अञ्नयो वै जर्ीविदया देरयानः पन्थां गाहपत्य ऋहकपुथिवी श्थंतर५न्वाहायपचैनं यञजरन्त- रिक्ष वामदेव्यम।हवनीयः साम॑ सुबर्गो लोको वृहत्तस्माद्न्परमे वर्दन्ति-- › इति। 1 गाहते दक्षणाभिराहवनीय इति येऽ्रयः सम्ति त एव अयौ देद्य. त्मिका वेदत्रयोक्तकमपताधनत्वद्विदविहितत्वा्च देवयानो यामद्वारेण देवत्रा मर्गश्च | पिच तेषामम्नीनां मध्य गाईपत्यो ऽश्चित्रछबेदात्मकः पृथिवीरोक्ठ्पो रथतरसरामात्मकश्चेति प्रशस्यते । अन्वाह यैप्चनो दक्षिणाशनियेनुरवदानतरिसेलोकवमं । # भ ^ [१९ म ८. देव्यसामात्मकः । आहवनीयाश्चस्तु सामवेदस्गेरोकबहत्सामात्मकः । अन्यत्‌ | नवमं साघनमाह-- अभिहोत्र सायं परातगहाणां निष्कृतिः स्विष्ट सुहत य्॑करतूनां भायणः^ सुवग॑स्य॑लोकस्य ज्योतिरतस्मदभ्रिहोच ५२५ वदन्ति-- , इति । साय ातश्चानुष्ठितमिषेत्र सृहाणां निष्डृतिः रयप्ताथनं मूल्यम्‌ › उदिता मवि शयितोऽगिगहान्देत्‌ । पिवाधहोतरं सवषं शोभनयागरूपं सूत शोमनहम, ह ¬ । ¢ पो र्पम्‌ । देवतामुदिशय द्रव्यत्यागो यागः । तस्य ्वय्या्न ्रकषपो होमः | विषै [९ (व # ¢ तद्यत्नक्रतनां प्राणं प्रारम्भः | अग्नयापेयमश्िहोतन दशेपृणमापतावाम्रयण चतुमीतव र > [/ [५ $ निरुढपदाबन्धः संत्रामणीति सप्त हविये्ञाः । भतुशब्दो युपवतम सोमयागेषु सः । अश्नि्ोमोऽलयभिष्टोम उक्थ्यः पोडशी वाजपेयो ऽतिराघ्नोऽपतो्यामशेति पपत प्रमि, क्रतवः । तेषा स्वेषां यज्ञक्रतूनां प्रारम्भकमप्निहोत्रम्‌ । अत एष स्वस्य लोकस्य ञ्योतिः प्रकाशकम्‌ । अन्यत्पूवैवत्‌ । दृहमं पाधनमाह-- यज्ञ इतिं यत्नेन हि देवा दिव गता यतगेनाडरां नपानुदन्त यज्ञेन द्विषन्तो मित्रा भ॑वन्ति यङ्ग 1 -------------- + -----* त __ °$ | [पा ०१ ०अबु ०६६] इृष्लयशुरवेदीयं तेततिरीयारण्यक्ष्‌ | ७७१ 49 हितं ( (4 ख्‌ सष तिष्ठत तस्माच परमं वदन्ति- › इति | यन्न उततम साधनमिति केचिदाहु श यन्नो हि वानां प्रियः | ते हि देवा वानुषठतेन यज्ञेन स्वी प्राप्ताः । क्च यङ्गनैव तद्‌ तदा देव असुरानिनाशितवन्तः | [> क ५ ् £ किच सवैकामभ्रािप्ताधनेन ज्योतिष्टोमेन देषशान्तिकामय पू दपं कु्नतोऽपि श्व मित्रा [ मित्राणि ] भवन्ति । अन्यत्पूवैवत्‌ । एकादक्न साधनमाह- मानसं वै मांजापत्यं पवित्र मानसेन मन॑सा साधु पस्यति मानसा र्षयः भजा अनन्त मानसे सर्व परतिषटितं तस्मान्मानसं परमं वद॑न्ति - , इति । मनसा निष्पाद्य मानसमुपाप्तनं यदस्ति तदेव प्राजापत्यं प्रनापतिपदप्रातिसाध. नम्‌, अत एव पवित्र चित्तशुद्धिकारणम्‌ । मानसेनोपंसनेन युक्तं मनोऽन्त.करणं यदस्ति तेनैकाग्रेण मनसा साधु परयति, अतीतानागतभ्यवहितादिवस्तुनातं योगी पम्यक्पाक्ात्करोति । एतच्च योगशास्े पतञ्जलिना बहुधा प्रपातम्‌ । मानसा एका्रमनोयुक्ता विश्वामित्रादय ऋषयः स्वसंकटपमात्रेण बहीः भरना असृजन्त । भनयतपूचवत्‌ दद्र पसापनमाह-- न्यास इत्याहमेनीषिणे ब्रह्माणम्‌-- ; इति । न्यस इत्युक्तो यो मोक्षहेतुः, तं ब्रह्माणं हिरण्यगर्भरूपं मनीषिणो बुद्धिमन्तो $ € महषयः स्दतिक्तार आहुः । तथां च ^ सेन्यापतार्णः स्थानम्‌ '' इति स्मयेते लिष्यगर्म्तेरन्तरक्गपाधनत्वा्तदरुपत्वम्‌ । तमेव पन्यां स्तोतु 'तत्म्राप्यस्य हिरण्यगर्भस्य स्वरूप प्रपश्चयति-- ब्रह्मा विश्वः कतमः स्वयंभूः भजाप॑तिः संवत्सर इति › इति । यो ब्रह्मा हिरण्यग्मः सोऽयं पश्वः सर्मैनगदात्मकः । कतमोऽतिश्येन पुख- 9 कि # पर्प: । स्वर्यभूरत्पाद काम्यां मातापितृभ्यां विना स्वयमेवात्पन्नः । मरनापति; भनानां पालकः । संवत्सरः कालात्मकः । इतिराब्दः प्रद्रोनाथः । इत्यादिपरवत- हपतवमुन्ेयमित्यर्थः । । पनरपि सेन्या्स्वुतये हिरण्यगभीवयवस्य सैवत्सरस्य माहात्म्यं दश॑यति-- सैवत्सरोऽसाषादित्यो य एष आदित्य व ०० का ----~~~~^ ८9 9 --~ ७७२ भीमत्सायणाचायपरिरतरितभाष्यसमेतम्‌-- [भपा०! ०अु०६१] पुरषः स परमेष्ठी ब्रह्माऽऽत्मा-- › इति । : योऽय सैवत्सरः काल उक्तः सोऽसावादित्यस्षरूप एव । जादित्यगस्यम्याशसेन निष्यदित्वात्‌ । य एष तस्मिननादित्यमण्डले पुरुषः स॒ एव परमेष्ठी हिरण्यस्य, आदित्यमण्डल्वरेण हिरण्यगर्भस्य प्राप्यतवात्‌ । स्र च परमेष्ठी रह्म पपै्गत्का वस्तु । तथेवाऽऽत्मा सर्वेषां प्रत्यगात्मभूतः । | | एवमादिवयादिद्वारा संवत्सरं शत्य तमादित्यमण्डलभारेण सवैन्यवहारहेहुतया प्ररोपति- याभिरादित्यस्तप॑ति रदिमिभिस्ताभिः पन्यो वषेति प्न्य नौषाधिवनस्पतयः भरजौयन्त, ओषधिवनस्पतिभिर श मघत्यतनन भाणाः माणेवैरं वलेन तपस्तप॑सा श्रद्धा भद्धयौ मेषा मेषयां मनीषा मनीषया मनो मन॑सा शान्तिः शान्त्या चित्ते चित्तेन समृति स्मृत्या स्मार ^ स्मारेण विद्गानं चिन्नानेनाऽऽ््मानं वेदयति तस्मादन्नं दद॑ःत्सवे्येतानिं दद्त्यस्ात्माणा भवन्त भूतानां भाणेभेनो मन॑सश्च विज्ञान विङ् नादानन्दो ब्र॑ह्म योनिः- ति । अयमादित्यो याभिसप्णस््ैपामी रद्विममिस्तपति भ्रमूतं ताप करोति, तामिर्तीनरदममि्मूमिगते जलमादाय पर्जन्यो भूत्वा षति । तेन च पैन वृष्टिननकेन त्रयाय ओषधयोऽ्वत्थपनसाद्ा वनस्पतयच परकर्पेणोल्यने। ओषधिभिवनस्परिमिश्च मोभ्यम् सेपदयते । तेन चाभेन भाणो: पोषिता मबनि। तैश्च एः भागैः शरीरे बं सपद्यत । तेन॒ बेन छृच्छवानद्रायणादिप तप | टैपद्यते | तेन च तपसा शुद्धचित्तस्य तक्छज्ञानविषया शरद्धा जायते | (| ॥ श्रद्धया एरषर्देवाम्रचत्स्य मधा २,२१६६४.५८८२५।६० ६५ १५।२१। £ च मेधया मनीषा तै्वविषया नुद्धिरत्प्यते । तथा च मनीषया मनो गितं क@ + ० । ०, गधस्यावप्रामष तच्वविषयं मननमुपजायते । तेन च मनसा मननने कामक्रषाद्दक च्छान्तिपनायते । तया च शान्त्या विषेपरहितस्य चितं चेतनं त्विष त णजनिते ज्ञानमुपजायते तेन च चित्तेन ज्ञानेन निदिहारय विषया स्मृति प्राप्नोति । तया च िदरयनन्तरमाविन्या स्तया -- स्मृत्या स्मार ध नै भम्यास भष्तिः। ___ आवृतिः । (० धा ० _ ९0 9 ॐ व्यार 1 ५१ { ल. प्दत्र्बा । ९ ख. ररूपर । ३ ग, ^ धपायते 4 ४ ५. अ # ^ 9 „ @ त. त्तर (1 1 प्प° १०अनु०१६] .ष्णपलुदीयं तेत्तिरोषारण्यकम्‌ । ७५३ तरणं रोति । तेन च स्मारेण विदान विनतीयप्त्ययत्यवधानराहित्येन विरिष्टं ततं ज्ञान प्नोति ।. तेन च विज्ञानेन सेततेनाऽऽ््माने बेदयाति । परमात्मानं ्दाऽनुमवति । यम्मादन्नस्योक्तप्राणबलादिपरम्परया परमत्मानुमवतुत्वं तस्मा. दीद्छमनन ददंनपुरषः सवीण्येतानि प्राणादीन्यातमानुमवान्तानि वस्तूनि ददाति । अन्नदानस्य स्ैदानरूपत्वं विस्पष्टयितुमक्तमेवायै॒॑पृनरप्यन्नात्ाणा भवन्ती्यादि- वाक्येन सेक्षिप्योपन्यस्यते । प्राणादिपरम्परयोत्पननाद्धजगानादानन्दः परमानन्द रूपो भूत्वा ब्रह्म वेदान्तप्रतिपा्ं योनिजेगत्कारणम्‌ । यद्वा ब्रह्मणो वेदस्य योनिः कारणं ताच्युपः स्वयं भवति । यथोक्त सन्यापतमेव स्तोतु तेन सन्यापेन प्राप्ततस्वज्ञानं पुरषं प्रशंसति- सवा एष पुरषः पञ्चधा प॑ञात्मा येन सवेमिदं भरतं पृथिवी चान्तरिक्षं च चौश्च दिश शावान्तरदिशाश्च स वै सपमिदं जगत्स स भूतं स भव्यं जिज्ञासकलु परतन रयिष्ठाः श्रद्धा सत्यो भमईस्वान्तमसोपरिटात्‌- , इति । यः पुरुषः सेन्यासपुरःसरं॑तच्छनजञानं सेपाद्यति स एवैष पुरुषः सवीत्मकः सन्पश्चधा पञ्चभिः प्रकरः पञ्चात्मा पश्चविधवस्तस्वरूपो मवति । शब्दस्यशदिकं गुणप्चकं एरथिव्यादिकं भूतपञ्चकं चक्षुरादिकं ज्ञनेन्द्ियपश्चकं॑वाक्याण्यादिकं करन्दियपश्चकं प्राणापानादिकं वोयुपश्चकमेतावतां वस्तुनां स्वरूपमूत इत्यथः । यद्र प्चमिरात्मभिर्यक्तः पश्चधा वतेते । तथा च पुराणऽभिहितम्‌- ५ मूतात्मा वेन्दियात्मा च प्रधानात्मा तथ भवान्‌ । आत्मा च परमात्मा च त्वमेकः पञ्चधा स्थितः? ॥ इति । | येन ब्रह्मस्वरूपेण पुरुषेण स्ैमिदं जगत्सूत मणिगणा इव भरतं प्रकर्षेण स्युतं ्या्मित्यरथः । तदेव स पृथिवी चेत्यादिना ५ ञ्च्यते | स एव पृथिग्यादिवस्तु- ्यपी पुरषः सर्ममिद वर्तमानं जगत्‌, तत्वद्टयौ व्यतिरेकेणामावात्‌ । तथा भूतम तीतं च जग त्स एव| भ्य भविष्यदपि जगत्स एव । ननु तक्छवित्पुरुषो १५. स्तपादादियुक्तदेहुरूप एव दृष्रते, न तु सवेजगत्स्वखूप इति चेत्‌ | मेवम्‌ । यताऽयं निह्नासक्ल्नो ` जिन्ञास्तया वेदान्तर्िंचारेण प वत्मकतया निश्वितो मवति । तेना ऋतेन पेन सत्येन भरामाणिकेन ज्ञानेन सात्मा नातः, न्प" ^ ------~ भरमाणिकेन ज्ञानेन सर्वात्मा जातः, निज्ञाताकाटे भरान्तजञानर्पेषु पै „ „^~ ०--~--० . ~ = (शिलाश्च । > हय. न क त््क या तवग्यति. ॥ ७७५ भीमत्सायणावायेबिरनितभाष्षसमेतम्‌- [पपा ० १.०अब्‌०६ \ ष 9 पेषु निराङृतेषु प्रामाणिकेन सिद्धान्तत्ञानेन ` तादृशो भातो मधति । प्रषरपिष् रयिरभन न ट = रयिधेनं गुरूपदेशस्तत्ैव तिष्ठाति । न तुपदेशरहितांनां प्रतीयत इष्यथैः । ईरा, विज्ञानस्य शद्धया रम्यत्वादसौ द्धारूपः । “‹ श्द्धाव्ैमते ज्ञानम्‌ '› इति पत सत्यमनाध्यं यदह तत्स्वरूपत्वादयं सत्य; । महर्वांस्तेजस्वानस्वयपर्काश इत्य; | अतं एव तमसा सप्तारकारणेनाज्ञानेन वियुक्तस्वादुपरिष्टद्रमते । इत्थं सेन्याप्तपुवेकल्ञानयुक्तं पुरुष प्रशास्य ज्ञानफटं दशेयति-- त्वौ तमेषं मन॑सा हृदा च भूर्या न मृत्युमुपयाहि विद्रान्‌- › इति । हे, आरुणे त्व॑तं परमात्मानं हृदा दत्पुण्डरीकनियमितत्व।द्दयरूपेण पनरष पूर्ोक्तन्यासरूपताधनप्रकारेण लखा विद्वसतेन जञानेन युक्तः सन्भूयः एर नोप याहि मा प्राप्नुहि । ज्ञानिनो वतेमानदेहपाते सति जन्माभावात्पुनरतयनास्तीर्थः बहुधा प्रशस्तं सन्यास्तमुपस्तदरति- । तस्मन्न्यासमेषां तप॑सामतिरिक्तमाहुः-- ; इति । यस्मात्परमपुरुषा्थस्यान्तरङ्गं साधने तस्मादेषां सत्यादीनां तपसां मध्ये सैन्या. समरतिरिक्तमत्युल्कृषटं साधने मनीषिण आहुः । | ॥ सैन्यासादुध्व प्रणवेनाऽऽत्मनि समाधिविधेयः । तसिमन्समाथो विघनपरिहाराथमदाः वन्तयामिणः सवकारणत्वेन स्तुतिं दशंयति-- वसुरण्वो विभूरसि प्राणे त्वमसि सेधाता ब्र १९ न्त्वमसिं रिश्वखुततेजोदास्त्वम॑स्यपेरंसि वर्चोदा सत्मम॑सि सूयेस्य धुज्ञोदास्त्वमंसि चन्द्रमस उप- यामगरंहीतोऽसि ब्रह्मणं त्वा महसे-- › इति । हे प्रह्मन्नन्तयामिन्वसुरण्वो वुनो वस्तुतत्त्स्य रण्वो रणिता कथयिताऽमः ६ थमुपदेष्ाऽस्ि । तथा विभूर्दिरण्यगभेविराडादिविषिधरूपेणात्पन्नोऽसि भाण बय 9 1 * ¢ ^ १९. जः ओवात्मनः संधाता योजयिता त्वमसि । विश्च सरति प्रभोति ह ्रू्यापी त्वमस्ति । मूरोकवर्तिनोऽओअस्तेनोदाः `शरकाशप्रवस्त्वमति । यी तमति । भूरोकनातिनोओसतेलोवाः "काश्व म ~ -- यक । ं ० ए.। १ ल. "नेन 1 २ ग. श्शोभः।३क्ष. "ति । तदुप ४. ना तथा (५३. ‹ ० ग्वपक्तेज। । ५ ग. भुतेः। ६. ग. (काशत ई | ७ ध. `रीकेग। °| < म. र रु १ € = _ -^_----~-. , “म न द्वस | पषा०!०अबु ०९६ ] कृष्णयर्ेदीयं'तैत्तिरीयारण्यक्षम्‌ । ` ७७१ रयस्य वर्चोदा प्रकाराप्रदस्तवेमसि । तथा चन्द्रमसो चना; प्रकाशारूपन- (^, थे) श प्स्वमसि । तथा यागेषु सोमरूपः सनरुपयामेन पाथिवेनं सृन्मयदासमयपरेण गृही- तोऽपि । उपयामराब्दस्य एरथिवीपरत्वं षष्ठकाण्डे मन्व्याख्याने समाश्नात्‌--उप- यामगृहीतोऽपतत्याहेयं वा उप्यामः "” इति । उक्तप्रकारं स्कतारमन्तर्यामिणं त्वा महसे बरह्मणे चेतन्यज्योतिःस्वरूपत्रहमतत्वाभिन्यकतयर्थ मनामीति शेषः | अनेन प्रकारेणान्तयोमिणं स्तुत्वा परिहतवित्रस्य सन्यापिनः समाधि विते-- ओमित्यात्मानं युञ्ञीत-- , इति । परिमातरं प्रणवमुच्वारयन्सवेवेदान्तेषु निर्णीतं परमात्मानं श्रूपत्वेन चित्ते समा- दध्यात्‌ | समाधिप्ताधनममोकारं प्रशेस्ति- एतद्रे म॑होपनिष॑दं देवानां गुद्म्‌-- , इति । यत्प्रणवस्वरूपमस्त्येतदेव महोपनिषदं महत्यो बहम्य उपनिषदः प्रतिपादिका यस्य परमात्मवाचकस्य प्रणवरूपस्य तन्महो पानिषदम्‌ । अकारान्तत्वं छन्दम्‌ । ५“ स वेदा यत्पदमामनन्ति तत्ते पदं संग्रहेण बवीम्योमित्येतत्‌ " इति प्रणवस्य सर्वोपनिष- प्रतिपा्त्वं कठवछ्धीषु शतम्‌ । त्च प्रणवरूपं निगुणतन्तप्रतिपादकं देवानामिन्दा- दानां गुह्यं गोप्यम्‌ । ते हि शामदमाद्यधिकारसेपत्तिरहिताय प्रणवं नोपदिङ्न्ति | यथोक्तप्रणवस्माधिननितस्य तच्वेदनस्य फं दहयति- य एवं वेदं ब्रह्मणो महिमान॑गा- मोति तस्ाद्रह्यणो महिमानम्‌- › इति । . यः पुमान्सन्यासतद्ध्वै प्रणवेन ब्रहमतत्तवप्तमापि ुकेन्नेवं वेदन्तमहावाक्योक्तप्का- रण वेद्‌ ब्रह्मत्वं जानाति, असौ नानी स्वस्षिन्नविद्याकशिपिते जीवत्वापादकं परच्छि- दमपहाय देशकाल्वसतुपरिच्छेदशून्यस्य ब्रह्मणो महिमानं महत्वमाभोति । तत््वे- | भ ^ दन नीवर्त्वभरमे। निवैते ब्रह्मतवस्वमाव आविर्भवति ततो जीवन्मुक्तो भवतीत्यथैः । श्य नीवन्मुक्तस्य प्रारन्धमोगक्षयेण देहपाते सतति तस्मात्लाविद्यानिवतेकाद्रेदना- 9 ६ ऋ मिधातत्कायैवासनारेशरहितस्य मुख्यस्य ब्रह्मणा महिमानं प्रभोति । विदेहमुक्त भवतीत्य; | = १७५. "न ब्ृन्मयेनम्रू*। २. णं चस्तुः 1३. मात्रपर < | धि ˆ> , = ५,,८२=.० „ ~ + ०2 =--47) । (4 उव पर. °द्त्नस 1 कि । ४ ग. ष. चिद्रूपः ७७६ श्रीमत्सायणाचायैविरवितभाप्यसमेतम्‌-- [रपा ० १ ०अ्‌१६१] सन्यासपुरःसरां तत्वविामुपसंहरति- इत्युपनिषत्‌ › इति ॥ इति कृष्णयजुर्वदीयतेत्तिरीयारण्यफे दशषमभपाठके नारायणोप- निषदि जिषष्टितमोऽनुवाकः ॥ ६३ ॥ इत्येवमतीतेन न्येन प्रोक्त येयं विधा सेयमुपनिषद्रहस्यकतया । अथ भीमांसा । ततर सन्यासरूपस्य चतुथोश्रमस्य सद्धावस्तृतीयाध्यायस्व चतु यपदे चिन्ितः- + “न्त्य्वरेताः किवाऽस्ति नासत्यप्तावक्धिानतः वीरघौतो विमेः क्टृप्ावन्धषङ्ग्वादिणा स्तिः ॥ ` अस्त्यपुविषेः कलेव रदाऽनभिको गृही । अन्दः एथगृक्तत्वात्स्वस्थानां श्रूयते विधिः ॥ पुवोधिकरणे स्वतन्नमात्मविज्ञान कर्मनेरपे्ष्येण पुरषायेप्ताधनामित्युक्तम्‌ । त्य चाऽऽलज्ञानस्योष्रेतःस्ाशरमेषु सुकभत्वाद्‌श्रमसद्धावश्चिनत्यते । तत्र नासत्य राम्‌ । कुतः विध्यभावात्‌ । त्रयो धमेस्कन्धा यज्ञोऽध्ययनं दानमिति प्रथमस्तप एव द्वितीयो ब्रह्मचायौचायकुलवा) तृत।य इत्यत्र यज्ञादयुपटल्ितगाहेस्थ्यस्य तपःशृ्दह पितवानपरस्यत्वत्य नेिकनह्यचयैस्य च परामशेमात्र गम्यते, न तु विधिरुपरुम्ये । न चामूवौधले् विधिः कटपयितु शक्यः । ¢ वीरहा वा एष देवानां योऽभनिुदर्यौ' इत्यम्दवापतनलक्षणस्य गाहेस्थ्यपरित्याग्य निन्दितत्वात्‌ । चत्वार अभ्रा १ स्मृतिस्तु गारह्थयकमानधिङृतान्धपद्म्वादिविषया भविप्यति | न हय्स्याऽऽतयष तणतवेयिते कर्मण्यमिकारऽस्ि । नापि पको विष्णुक्रमणादुपेते कमण्यपिकरः । तस्माच्चकषरादिपाटवयुक्तस्याऽऽत्मज्ञानपयुक्त ऊर्रेता आश्चमो नास्तीति प्रधि क्रमः । अलतत आश्रमः | विष्यशरवणेऽपयपवोयेत्वन कपयितु शा ` | न १ वृरर्व॑।तदोष; । उनत्सन्नायिकमृहिविषयत्वाद्रीरहत्यायाः । यच्वन्धादिविषयतव रीं तद्त्‌ । ५अथ पुनरत्रत वौ व्रती वा॒स्रातको बाऽन्नातको ोतसनािरनग्कि ५ यदहरेव विरजे्दहुरेव प्रनेत्‌. ” इति विरक्तानां गाहस्थ्यानधिकृतान। ५ -्यासविषानात्‌ । न च चकषरादिपाटववतामाश्मान्तरविष्यमावः । (१ भ्रलयकषविष्युपलम्भात्‌ “व्रसमचथ समाप्य गृही भवेद्र मृत्वा नेत्‌ ' 4 तसादततशरमन्त्‌" । नकम ! | स्र १ नि ११. ण्जन्धाः। रग. क्ष. प्यातती वि । शग, क्ष, न्त्र. । ४ `" 110 ८ अ गवि । तदह्याज्या०। ६ व. ण्ते नासि ।५७ग. कष. “बातार्विव श (रण्‌ ०१ ०अनु ०६६] छृष्णयलुर्वेदौयं तेत्तिरीयारण्यश्म्‌ | ७७७ ततरैवान्यश्चिनिितम्‌-- ('लाककाम्याश्चमी ह्मनिष्ठामरति वा नवा | यथावकाशं ब्रह्मैव ज्ञातुमहत्यवारणात्‌ ॥ अनन्यचित्तता ब्रह्मनिष्ठाऽपौ कमठे कथम्‌ । कमेत्यागी ततो बह्मनिष्ठामहति नेतरः " ॥ त्रयो धमेस्कन्धा ईत्यत्राऽऽश्रमानंयिङ्ृत्य प्त एते एण्यलोका भवन्तीाश्रमानु- छ्ायिनां पण्यलोकफटममिधाय ब्ह्मप्तस्थोऽमृतत्वमेतीति मोक्षसाधनत्वेन ब्रह्मनिष्ठा प्रतिपायते | सेय ब्रह्मनिष्ठा पुण्यलोककामिन आश्रपिणोऽपि संमाग्यते | आश्रम- कमण्यनुष्ठाय यथावकाशं ब्रहमनिष्ठायाः कं शक्यत्वात्‌ । नहि लोककामी ब्रह्म न जानी- यादिति निषेधोऽस्ति । तस्मादस्ति प्वेस्याप्याश्रमिणो ब्रह्मनिष्ेति प्रपते ्मः। बह्मनिष्ठा नाम सन्याप्‌ परित्यागे सत्यनन्यचिः.तया ब्रह्मणि परिसमाप्तिः । न चापो केशर सभवति | कमोनुष्ठानल्यागयोः परस्परविरोधात्‌ । तस्मातकमेत्यागिन एव ब्रह्मनिष्ठति स्थितम्‌ । असमित्रथ श्रुतिस्प्रतिवाक्यानि सधिप्य प्रददयन्ते- ८त्याग एव हि स्वेषां माक्षप्ताधनमत्तमम्‌ | त्यजतैव हि तच्ज्ेय त्यक्तः प्रत्यक्परं पदम्‌ ॥ मुक्तेश्च बिभ्यतो देवा मोहेनापिदधुनैरान्‌ | ततस्ते कम॑सृदुक्ताः प्रवतनतेऽतरिचक्षणाः ॥ अतः सन्यस्य सव।णि केमाण्यात्म।वनोधतः । हत्वःऽविद्यां धिंथेवेयात्त्िष्णो; परमं पदम्‌ ” ॥ ईति भाट्धविश्षाखायामामनन्ति | ('प॒शिखं वपनं ऊंत्वा बहिः मूत्र त्नेदूनुधः | यदक्षरं परं बरह्म तत्सूत्रमिति धारयत्‌ ॥ ज्ञानशिखिनो इननिष्ठा ज्ञानयज्ञोपवीतिनः । ज्ञानमेव परं तेषां पवित्र ज्ञानमुच्यते ॥ अघ्नेरिव शिखा नान्या यस्य ज्ञानम शिखा | मर दिखी -युच्यते विद्वात्रेतरे केश 4रिणः '† [रह।१०. ॥ ह पधववेणिका आमनन्ति । ('कुटु्पुतरद रांश्च वेदाङ्गानि च समशः । यज्ञं सज्ञोपवीतं च त्यक्त्वा गृढ्नरन्म्‌। न; '' ॥ [ = +~ न~~ ~~ ~~न का 2 कीन ० [) । ७७८ भ्रीमत्सायणाचायोनिरचितभाष्यसमेतम्‌-- [प्रपा ° १ ०अबु ०६६] । इति बाष्कटश्ांखायामामनन्ति । #सरिखागकेश्चान्निराङ्त्य विद्य. यज्ञोपवीतं भूः स्वाहेत्यप्सु ज॒हुयात्‌ । - (त्रिदण्डं कुण्डिकां शिक्यं त्रिविष्टञ्धमुपानहौ श्ीतोपध। तिन कन्थां कोपीनस्य तु च्छाद्नम्‌ ॥ पविन्नं स्ानशारी च उत्तरासङ्गमव च| यज्ञोपवीतं वेदांश्च सर्वै तद्र्जयेयतिः ”' ॥ ४ इति सैन्यासोपनिष्यधीयते । ^ अथ परित्राड्विव्णवाप्। मुण्डोऽपरिरहः शुचि- रद्रोही भक्षाणो ब्रह्मभुयाय मवति '” इति जावाछा आमनन्ति । « अथ परित्राडक- शादीपरिवरृतो मुण्डोदरप।उयरण्यनित्यो भक्षाथीं ग्रामं प्रविशेदातायं प्रदक्षिणेनाविचिकिं रन््ाषैवर्णिकं भेक्षचरणमभिशस्तपतितवजैमयन्ञोपर्वी ती शौचनिष्ठः काममेकं वेणेवं दण्ड माददीत इति भेत्रार्यण्नालायामभिहितम्‌। ५ कन्थाकोपीनात्तरासङ्कादीनां त्यागिनो यथाजातरूपधरा निग्रन्था निप्पर््रहाः " इति € वतेश्रतिः । “गृहस्थो ब्रह्मचारी वानप्रस्थो वा लौक्रिकाभ्रीनुदराग्नौ समारोपयेद्राय्नी च स्ववाचाऽ्नी समारोपयेदुपर्ीतं भूमो वाऽ्प्पु वा त्रिमरनेत्‌ " इत्यादिरारूणिश्चतिः ॥ ८८ यथोक्तान्यपि कंमोणि परिहाप्य द्विजोत्तमः । आत्मन्ञाने शमे च स्यद्दाम्यापेन यत्नवान्‌ ॥ एतद्दिजन्मसाफल्यं ब्राह्मणस्य विशेषत्‌ । प्राप्थतत्करतङ्कत्ये। हि हिनो मवति नान्यथा \\ यद्‌ तु ।व2तं वत्स्यात्परं रह्म प्तनातनम्‌ । तदेकदण्डं संगृह्य उपवीतं शिखां त्यमेत्‌ ” ॥ इत्यादयः स्पत्य उदादाय; । इति श्रीमत्सायणाचा्यैविरनिते माधर्वाये वेदार्थपरकाशे कृप्णयजुवैदीयतेत्तरी- यारण्यकमाप्ये दश्ञमप्रपाठकरे नरायणीयापरनामधेययुक्तायां यान्ञिकंयामुप- निषदि त्रिषष्टितमोऽनुवाकः ॥ ६३ ॥ न [ "० - ~ = ० ~ +न न ० का * एतदादि जुहुयादित्यन्तं संन्यासोपनिषदि नोपलभ्यते । भनन्ततोक्त शोकद्वयं ठ रिषि द्विन्ानुपूवीकं वतते । धस रिरि ----------------- १०। ४1. क्ष, दी उप्‌ ख, ^ति कठा अषीर। ९ ल, णो । ७ ल, ग, शतत ॥ ८ क्ष, वर्णा" | ९ स, (भिधीयते । क । 1 णत. सष. पदिर्बा्णी श्रः । ११ ^ | ॥ (षार १०अबु ०१४] दृष्णयजुरवदीयं तेत्तिरीयारण्यकम्‌ । ७७२, जथ चतुःष्टितमे।ऽनुवाकः । सन्यासस्थैव बहमज्ञानं प्रत्यन्तरङ्गप्ताधनत्वाजिज्ञापोः सम्या एव युक्तो न तु कमीनुष्ठानमित्युक्तम्‌ । ताहि निष्पन्ने तच््वपताक्षात्कारे कमौण्यनुष्ठीयन्तामित्येतां शङ्क निवारयितुमघ्र तच््ज्ञानिम्यवहाराणां ीकिकानां सर्वेषां यागरूपत्वमुच्यते । न हि यागस्य यागाधिकारशङ्काऽस्ति । अतोऽरिमनननुवाके पूवेभागेन८ ण ) योगिनोऽवयवा यन्ञाङ्द्रन्यत्येनाऽऽन्नायन्ते-- तस्येवं विदुषो यज्ञस्याऽऽत्मा यज॑मानः श्रद्धा पनी शरी. रमिध्ममुरो वेदिर्छोमानि बर्हिर्वेदः शिखा हृद॑यं युपः काम आज्ध॑ मन्यु; पशुस्तपोऽ्निदम॑ः शमयिता दक्षिणा वाग्धोतां पराण उंराता चक्चुरध्वयुमेनो ब्रह्मा श्रो्रमभरीत्‌› इति । तस्य पूर्वोक्तस्य सेन्यासिन एवं विदुषः पूरवोक्तप्रकारेण ब्रह्मणो महत्वं सान्ता तकृतवतो जीवन्मुक्तस्य संबन्धी यो यज्ञोऽस्ति तस्य यत्नस्य देहन्दरियाििक्षी य आत्मा स एव यजमानसदृज्ञः, तस्य स्वामित्वात्‌ । या तु तदन्तःकरणे श्रद्धा रूपा चित्तवृत्तिः सा पतनी । यच्च शरीरं तदिष्मम्‌ । एवमुरआद्यवयवानां वेद्यादि. र्पत्वोपचारो योजनीयः । यस्तु दमास्यः ईमयिता सर्वद्धियोप्ामकारी चित्तवृत्ति विशेषः, तस्य दक्षिणारूपत्वमुतरेयम्‌ । वागादीनां हे त्राद्युचिग्पत्वमुननेयम्‌ । अथस्यानुवाकस्य द्ितीयमागेन योगिव्यवहारस्य न्योिभावयतकिकाहप्रच दशेयति-- यावदूधिय॑ते सा दीक्षा यदश्नाति तद्धक्रियेतिव॑ति तदस्य सोमपानं यद्रमते तदुपसदो यत्संचरत्युपविरशत्ुत्तिष्ठत च सवर्य यन्मुखं तद्‌।हवनीयो या व्याहुतिराहुति- ९. ८ [ि का ‰ ध # । ^ त्स 4 ¢ "द॑स्य ॒विक्नानं तज्जुहोति यत्साय॑परातरंत्ति तत्समिधं यत्मरातमध्यंदिन« सायं च तानि सवनानि, इति । यावन्तं कां मोजनमकृत्वा भ्रियते विदुषा धायते स पृतिर्द्षख्यपस्कारह्पा । ए भोननादौ हविरादिरपत्वमुज्ञयम्‌ । म दि ० कका ० कन ~ = कन न ~+ ~ ~~ -~~-~-~-~--- ~~ 0 0 + म. क्ष. मत्ताप्फेर | २१. य; । दण्यत्‌ दमद्यस्तु २ क्ष. वः । दमु ७८० भरीमत्सायण।चायविरचितमाष्यसमेतम्‌-- `प्रपा० १०अनु ०६४ अथास्यानुवाकस्य तृतीयभागेन जावन्मुक्तस्य संबन्धिनां काटविरेषाणां नानाविध- यागरूपत्वमाह-- ये अहोरात्र ते द॑शपूणेमासो भेऽधमासाश्च मासांश्च ते चातुमौ- स्यानि य ऋतवस्ते पवन्धाये संवत्सराश्च परिवत्सराथ तेऽह॑गणाः सर्ववेदसं वा एतत्सन्र यन्मरणं तदैवमूरथः, इति । सवत्सराश्च परिवत्सराश्चे्ति चकाराम्यामिदावत्रानुवत्सरद्रत्सराः समुच्चीयन्ते । प्रमवादिषु षषटसेवत्सरेप्वेकेकं पञ्चकं युगराब्दाभिधेयं॑तस्मिश्च युगे पश्चापि करमेण पसवत्प्तरषारवत्त्रदा वत्पररानुवत्रद्रत्सरपसक्ञका द्रष्टव्याः | तथाच कालनिणये संग्रहकारेणोदाहतम्‌ - | “चानद्राणां प्रभवादीनां पञ्चके पश्चके युगे | सैपरीदान्विदित्येतच्छन्दपुवांस्तु वत्सराः" इति ॥ [+ अहगेणा द्विरात्रतिराजादयः । स्ेवदसं सरवस्वदक्षिणाकम्‌ । अतरैतच्छब्देन ्रकृताहे रात्रादिपरिवतपरान्तस्तवेकारप्तम्टचुपलक्षितं योगिन आयुर्िवक्षयते | यदायुस्त त्पवैस्वदक्षिणोपेतं सत्रमित्यरथः | अस्यानुवाकेस्य चतुथमागन सवयज्ञात्मकं यागन उपासीनस्य कऋमम्‌ाक्तटक्षण फ ठख्माह-- एतद्रे ज॑रामयेमगनिहो्र५ सत्रे य एव्रं॑विद्रानदग- य॑ने प्रमीयते देवानामिने महिमानं गल्वाऽऽदि- - त्यस्य सायुज्यं गच्छत्यथ यो दक्षिणे प्रमीयते पितृणामेव महिमानं गत्वा चन्द्रमस; साव्यं गच्छत्येतो वे संयोचनदरमसोमहिमानौं ब्राह्मणो विद्वानभिजयति तस्माद्रणे महिमान॑माभरोति तस्पाह्ह्मणो मदिमान॑मित्युपनिषत्‌, इति ॥ इति कृष्णयजुर्वेदीयतेत्तिरीयारण्यके दकशमपपाठके नारायभोपानिषादि चतुःषटतमांऽनुवाकः ॥ ६४ ॥ | ज रामरणावधिकं यद्योगिचरितमस्ति तदेतदरेदोक्ताभनिहोघ्रादिसवत्सरसघ्रान्तकरमस्व- 0 €. .0 १व.ग. उद ।२म. स्य कमम । ३. न्म. 'यज्५५स्लेोकतम पत्ये, ४ ग. जननम। (परफ०.६ ° अनु ०१४] कृष्णययुरबेदीयं तैत्तिरीयारण्यष्म्‌ । ५८१ हपमित्येवं यः पुमान्वदवानुपाक्षीन उत्तरायणे भ्रियते, स उपासको -देवानामिन्द्ादीनां महिमानमेश्वय प्राप्य तवुध्वेमादित्यस्य. सायुज्यं सहवास तादात्म्यं वा भावनाता रतम्येन्‌ प्राप्रोति । अथ पूर्वक्तक्षण्येन य उपाप्तको दक्षिणायने भ्रियते सर उपा परक ४ णामभिष्वात्तादीनामेशवयै प्राप्य चन्द्रमसः सायुज्यं पृवैवत्पराप्नोति य एव- मेती सूयोचन्द्रमसोमंहिमानावनुमवन्त्राह्मणस्त(गः स॒ तोत्र सगुणनरह्मरूपं हिरण्य गभ ॒विद्रंस्तल्ठोकवापिनामुपदेशिनामप) पीनो ऽभिजयति । हिरण्यगभ॑साक्षात्काररूपं प्रामाति । तरमात्सक्षाकार।त्तछ्छोकवापिदेहपातादुध्वं दिरण्यगमीकं गत्वा तत्र ब्रह्मणा हिरण्यगमस्य महिमानैश्य प्राप्नोति । तत्रोत्प्त्रह्यत्वपाक्षात्कारस्तस्मा- न्तानाद्ह्मरोकाषिनाशादृष्वै सत्यज्ञानादिलक्षणस्य ब्रह्मणो महिमानं महस्वं च प्राप्नोति । इत्युपानेषदितिवाक्येन यथोक्तंविद्यायास्तत्प्रतिपादकगरन्थस्य चोपपतहारः क्रियते । अय मीमांसा । तृतीयाध्यायस्य तृतीयपादे चिन्तितम्‌ -- “धुवका विभिन्ना वा तैत्तिरीयकताण्डिनोः | रणावभृथत्वादिप्ताम्यादेकेति गम्यते ॥ बहूनां रूपभेदेन किंचित्प्ाम्यस्य बाधनात्‌ । न वियेक्यं तैत्तिरीये ब्रह्मविदाप्रहास्नात्‌ ॥ अस्ति तेत्तिरीये पुरुषविया--““तस्थेवं विदुषो यज्ञस्याऽऽत्मा यजमानः" इति। तथा ताण्डिनां शाखायामपि श्रूयते-- “पुरुषो वाव यज्ञः ' इति | सेयमेक्रैव प्रुष क्या । यन्मरणं तदवभृथो मरंणमेगावमथ इत्युमयत्र समानधर्मश्रवणत्प्रतःस- वनददानां च समानत्वादिति प्राप्ते रमः । वेद्यस्वरूपस्य भयान्मेद उपलभ्यते । तथाहि-- विदुषो यो यज्ञस्तस्य यज्ञस्याऽऽत्मेति तैत्तिरीयके व्यधिकरणे षष्ठ्यौ । अन्यथाऽऽत्मा यजमान इति व्याघातात्‌ । विद्वानेव यज्ञः सर एव यनमान इति कथं न व्याहन्येत । ताण्डिनां ठ॒ पुरुषयज्ञयोः सामानाधिकरण्यं श्रतमिल्येको रूपभेदः | आत्मयजमानादिकं च स्व [मात्र श्रतं ताण्टिज्ञाखायां नोपटभ्थते । यत्त ताण्डिना- ृपरम्यते भ्रेधा विभक्तस्याऽऽयुषः प्वनत्रयत्वमित्यादि न तत्किविदपि तैत्तिरीयके प्रयामः । अतो मरणावभथत्वाद्यल्पसाम्यनाधाद्विययोम उचितः । अपि च न तैत्ति रीयाणामुपास्तनमिदं किं तर्हिं ब्रह्मवियाप्रशंसा । तस्यैवं विद्ष इति बह्मविदोऽयकः 1 क १ ग. स पसशनभे । २ ल.ङ्ल लाकेगः । २. 'क्तव्रह्मविः । ४. क्ष. परयातः ५. ङ्ज. °म्‌-(८ इयं विचि भिः दग. ह्च. देऽपि ्। ५ य. ब्न "न्दिश्चाः। 0 ^ = © भूः ८) © =, न 0. == ¢^ 9 ह ति । एषम .। ९, ग, भूयानभेः | १०. षद्‌ एवोचि” । ११ त. शनुत्कर्षः। प्र॒ नुक्रमगाः। ७८२ भ्रीमरसायणाचायीविरवितभाष्यसमेतम्‌- [रपा ° १ ०अनु ०११] ्षणात्‌ । तस्मान्न वियेकयशाङ्कायामप्यवकाशोऽस्ति " कममुक्तिरत(सत्व)सिमिन्ननुवाके तच्वज्ञानिसेवानिमित्ताऽभिरितेत्यशोषमतिमङ्गटम्‌ ॥ क, कि क इति श्रीमत्सायणाचा्षिराविते माधवीये वेदार्थप्रकाशे कृष्णयनुर्ेदीयतैत्तिरी ` यारण्यकभाप्ये दह्मप्रपाठके चतुःषष्ितमोऽन॒वाकः ॥ ६४ ॥ सह नाववतु । सह ने भनक्त । सह वीय करवा- वहे । तेजस्वि नावधीतमस्त मा बिदिषावेहे ॥ शान्तिः शान्तिः शानिः ति ₹रष्णयजर्वेदीयतेत्तिरी यारण्यके दशमः भ्रपा- ठकः समाप्तः ॥ १०॥ वेदाथैस्य प्रकाशेन तमो हा‡ निवारयन्‌ ॥ पमथीश्चतुरो देयाद्भि्यातीथमहेश्वरः ॥ ! ॥ इति श्रीमद्राजाधिराजपरमेश्वरवेदिकमागेप्रवतेकश्चीवीरनुक्कणमुपालप्ताम्राज्यधुर्‌- धरेण श्रीमत्सायणाचर्यण विरचिते माधवीये वेदायप्रकाश् कृष्णयजुः वेदीयतेत्तिरीयारण्यकभाष्ये दङ्ामः प्रपाठकः समाप्तः ॥ १०॥ समात्तमिदं कष्णयजुर्वेदीयतेत्तिरी यारण्यकभाष्यम्‌ । क~ ------- ^ +“ १, प्येक्पाश्च । ९ १.क्. "प्ति । एतस्मि । #*अथ परिरिष्टम्‌ । कृष्णयलुर्वेदीयतेत्तिरीयारण्यके दश्रमः भपाठकः | नारायणोपनिषत्‌ । यया तत्र प्रथमोऽनुवाकः । हरिः ॐ | 1 = । ® ©| +सह न।वधतु । सह नो नक्त । सह बीं करवा- वहे । तेजस्वि नावध।तमस्तु मा विद्विषां । ॐ शान्तिः शान्तिः शान्तिः ॥ इति शान्तिः । विचा स्वेदान्तैः संचारथं इदयाशबुने । प्रचा सवेोकेषु आचार्य शकरं मने ॥ १ ॥ पद्मपादो विश्वरूपो हस्तामल्कत्रोरकै। | अद्वेतदीक्षागुरवः साचार्याः पश्च पान्तु माम्‌ ॥ २ ॥ एतानि पद्मपत्राणि चत्वार डदयाग्बुने | मामकीने प्रकारन्तां मृक्तिमुक्तिप्रपिद्धये ॥ २ ॥ नमो नमः कारणकारणात्मने नमो नमे। मङ्गलमङ्गरत्मने ॥ नमो नमो वेदविदां मनीषिणामुपासनीयाय नमो नमस्ते ॥ ॥ यस्य निःश्वपितं वेद्‌। यो वेदेम्योऽखिरं नगत्‌ ॥ निमे तमहं वन्द विद्याती्थमहेश्धरम्‌ ॥ ९ ॥ षारण्युपनिषदयुक्ता ब्रह्मविद्या सनातना ॥ याज्ञिक्यां फ(खि)ृखूपायां सवेरोषोऽभमिषीयते ॥ ६ ॥ यथा वृहृद्‌रण्यफे सप्तमाष्टमा यायो सिल्काण्डत्वेनाऽऽचायस्दाहृतौ तथेयं नारा- ---- ~~ -~-----~-- ~-^~~~-~~~~-----~-~~-+ = ------~--~ ~ ----~-~-- ~~~ न -~ --^ 0 -9~ - भनककककअ + > परिशिष्टक्षगरहीत्तम तश्नारायणोपनिषद्धाष्यं पेन प्रणीतमिति न ज्नमिः, परं चास्य ए्तकद्रयमुपरन्धम्‌ । भाष्यं येतद त्यनुवाकात केतदेशीयवेदिकपाटगप्रसिद्धमूलायुरोध्यस्त्यतोऽत्र परि- शिषटरूपेण समृ संगीतम्‌ । अर्सिमश्च भाष्य उपक्रमे प्रायः सायणाचयैषतमाष्यस्यैवोग्रिखो दयते । भमरेऽपि यत्र सायगाचाय॑भाष्यानुरोधि मूर वतैते तत्र प्रायः सायणाचायैकृतभाष्यो्लो दश्यते । "भ्र इ. पुस्तके मले ज्ट्हानी मित्रः ह वर्णः । "अवतु वक्तारम्‌ । ॐ शान्तिः॥ २॥ एवधिकम्‌ । ७८४ परिशिष्तवेन संग्रह॑तः- [ अनु° १ यणीयाूया यान्ञिक्युपनिषदपि लिढ्काण्डरूपा, तद्क्षणोपेतत्वात्‌ । कर्मोपासनात्ह्मत- ज्ञानेषु किचिदवरिष्टं तस्य सर्वैस्यामिधानेन प्रक्रीणरूपत्वं॑लिरुत्वम्‌ । बृहदारण्यके सप्तमाध्याये-^“पणमदः पृणेम्‌"' इत्यादिना ब्रह्मतत्त्वममिरहितम्‌ । “ॐ ख ब्रह्म इत्या दिभिरष्टमाध्यायगतैश्च “ यो ह वे च्यष्ये(ञयेष्ठ) च श्रय (ष्ठ) च वेद्‌" इत्यादि -मिर्वाकथैनानाविधान्यपासनान्यभिहितानि । “ अथ यः कामयत महत्प्राप्नुयाम्‌"” इत्या- दिना मन्थाख्यं कमौमिहितम्‌ । तथा एचविरोषादिकामनायुक्तानां तु तत्तत्कमाण्यभिहि तानि । एवमत्रापि “अम्भस्य पारे” इत्यादिना ब्रह्मतत्तमभिहितम्‌ । “आदित्यो वा एष एतन्मण्डलम्‌?? इत्यादिनोपास्ननमभिहितम्‌ । ` ५भूरन्नमश्नये पृथिव्ये स्वाहा" इत्यादिना कमीण्यभिहितानि । तन्न कर्मणां बाहुल्याचयात्तिकीत्युच्यते । उपक्रमे ब्रह्मतत्त्वाभिषाना- [पसंहरि च तत्साधनानां सत्यादीनां सेन्यास्तन्तानामभिधाना]दुपानिषदित्यु च्यते । तदीयपारपप्रदायस्तु देश्ञाविरेषेषु बहुविध उपलभ्यते । तत्र यद्यपि शाखमिदः कारणं तथाऽपि तैत्तिरीयश्चाख।ध्यायकेस्तत्तदेशनिवाप्िभिः शिषरादः तत्वात्सर्गोऽपि पाठ उपादेय एव | तत्र द्रविडानां चतुःषश्यनुवाकक्रमपाठः | कणा- दकेषु केषां चिचतुःसप्ततिः(ति) पाठः । अपरेषां चाशीतिपाठः | तत्र वयं पाठान्तराणि मूचयन्तश्चवुःषषटच(न्ताऽशी्य)नुवाकपाठ प्राधान्यन न्याल्यास्यामः । [तत्न] प्रथमानु वाकम्याऽऽदौ काथ्चिदचो ब्रह्मत प्रतिपादयान्ति, ता प्रथमापृचमाह-- अम्भस्य पारे वनस्य मध्ये नाक॑स्य पृष्ठे म॑हतो महीयान्‌ । शक्रेण ज्योती धषि समनुमविं्ः प्रजापतिश्चरति गभ॑ अन्तः, इति । अम्भस्य बहुविधसतमद्रवर्तिनर्स्य पारे परतीरे यो महान्रीदो ङोकालोकपष तादिस्ततोऽपि महीयान्महत्तरोऽय मह(परम.श्वरः । तथा शुवनस्य भूगा्प्य मध्ये महान्मेवीदिस्ततोऽपि महत्तरः । नाकस्य पष्ठ स्वगेस्यापरि यो महान्नद्यरोकादि स्ततोऽपि महत्तरः । तथा च च्छन्दोगा आमनान्त--“ अ्यायान्ट्रभन्या ज्यायान न्तरिकताज्ज्यायाद्दिो ज्यायानेम्या छकेम्यः ” इति । ^ स्त एवाधस्तात्त उपरि छात्र पश्चात्स परस्तात्स दक्षिणतः स उत्तरतः स एवद्‌ सवम्‌” इति(च) । प परमे श्रः शक्रेण जीवधेतन्यरूपेण मासकेन उयोतींषि निमरुत्वेन भ्तकान्यन्तःकरणा सम्यगनभविष्टठः । ' तत्सषट तदेवानुप्रावेरत्‌ ` ३॥ते श्रते; । गर्भ नद्याण्डरूपंऽ न्तमेध्य प्रजापतितिराडप। भूत्वा चरात प्रतते | विराडपमाथवेणिका आम नन्ति-- “अनमय चक्षुषी चन्द्सूया दिशः श्रोते वभििवृताश्च वेद; । वर णो हृदयं विश्वमस्य पद्धय। पुरधि ” इत्यादि । आशनः प्रकशयुक्ता दलकः । ॥ _--~---~-----~-->- =---~---~--- -~---- ~~~ [व # च्रदितमिदं चवुः्षष्टथनुवाकावुरोधिभाष्यतपगृहीतम्‌ । प्रकृते तस्यास्य च तौल्याति । न | अनु ! समाप्य दक्षममरपाठकः | ७८५ सवेव्यापी परमेश्वरो | सतुतस्तथाकिधि एवे सन्मायावहादैहेषु जीवरूपेण ब्रह्माण्डे च विराद्पेणावस्थित इत्यथः | द्वितीयाखचमाह-- यसमिन संच ति चेति सर्वं यस्मिन्देवा अधि विन्वं निषेदुः । तदेव भूतं॑तदु भव्य॑मा इदं तदक्षरं परमे व्योमन्‌ , इति । इदे सै नगश्रस्मि्तव्याक्रते मृलकारणे समोते च [ व्योति च । ] सृष्टिकारे समत्पन्न सत्सगतमपि मवति । शं चेति पाठे सुखमपि प्रामरोतीति म्यास्येयम्‌ । व्यत्ययेन वा सभिति द्रष्टव्यम्‌ । सहारकारे विलीनं सद्विगतमपि भवति । अध्य- धिका हिरण्यगभोविरादाध्यो देवा विन्वे सर्वेऽ(वे म)सिमिन्नन्याङ्कते मूलकारणे निषेदु ्नितराम।भित्यावस्थिताः , तदेव सर्टिमंहारयार्दैवानां चाऽऽधारभतमन्याद्कतमेवेत्यथः | [ #भूतमतीतं जगत्‌। भव्य मविप्यज्जगादेद्‌ वतमानम(पि नगत्दु तदेवाभ्याक्रतम्‌ |] आ इत्याश्चर्ये । प्रपिद्धिवां तस्याथेः । तत्तादरामव्याकृतमक्षरे विनाशरहिते परम उल्छृष्टे व्योमन्नाक्राशवदमूर्तं परमात्मनि वतेत इति शेषः | तृतीयामृचमाह- येर्नाऽरतं खच येनाऽऽदित्यस्तप॑ति तेजसा चाजसाच। यमन्तः समुद फवयो वर्यन्ति यदक्षरे परमे प्राः, इति । वाजसनेयिनो गाभित्राह्यणे परमात्मन्याश्चितं यदव्याङ्ृतमधीयते-““एतसिन्- स्वक्ष गार्याक्राक्ष ओतश्च प्रोतश्च" इति तत्पुकस्याखच्यभिहितम्‌ । अस्यां तु तेना- प्याक्रतेनोपहितं जगत्कारणं चेतन्यमभिधीयते । यन सचिद्रूपेण कारणेन खमन्तल्धि रोको दिवं युटो महीं भृरखाक इईत्यतत््वमाद्रतं व्याप्तम्‌ । चकाराभ्यां तत्तछ्ठाक- वाषिनो देहाः समृ्चीयन्ते । तेऽपि कारणेन व्याप्ताः । अत एवोक्ताः सर्वेऽपि तद्रूपतया मापतन्ते । येन परमेश्वरेणानुगहीत आित्यस्तेनसा स्वकीयमण्डलान्तगेतमास्वररूपेण भ्राजसा च प्रसारितरदिमिरूपया दीप्त्या च तपति स्वेमिद्‌ नगद्भितप्ं प्रकारितं च केरोति । कवयस्तच्छविदो यं परमात्मानं सपुद्रेन्तः समुद्रोपरक्षितस्य कृत्लस्य जगतो ध्ये तन्तूनिव वयन्ति । यथा पटः वरूपे तन्तवो ऽनुगतास्तथा जगति ब्रह्मतत्वमनगतं परयनित । तच्च बरह्मतच्यमक्षरे मिनाक्रदिते परम उत्कृष्टे निजस्वरूपे ऽवस्थाय प्रजा उत्पादयतीति रेषः | स्वखूपेऽवस्थानं छन्दोगाः प्र्ोत्तराभ्यामामनन्त-- ~----~-------~~ --~ ~~ -~~ ~ ~~ ~ ~~~ -~-------~-न~----- =+ क्ये भ ~ ७ +~ ० ~ न ज~ -न- [क व 1 1 + [9 9 ` अ प ब 0१ # चतुःषष्यनुवेवानु तीधिभाष्यात्संगृ्टीतं ्रितल्वालक्ृते तेनास्य विरोधाभावात्‌ । ९९ ७८६ परिरिषटलेन संग्रहीतः -- [ अनुं° १] ८ भगवन्कसिन्प्रातिष्ठित इति स्वे मदिन्नि' इति । आधारान्तरराहित्यमेव स्वस्मि वस्थानम्‌ । यदक्षर इति कपाठेऽपि तच्छन्दात्वेनेव व्या ल्येयम्‌ । चतुर्थीमाह-- यतः परसूता जगतः भसूती तेय॑न जीवान्न्यच॑सने भूर्यम्‌ । ®>. ® { यदोषधीभिः पुरुषान्पशु4थ विवेश भूतानि चराचराण; इति । र्वमन्त्रे नगत्कारणमव्याकृतोपहितै यचैतन्यमुक्तं तस्य ॒त्रिजगदुत्पाद्‌(पादा)नत्व प्रपञ्च्यते | आत्मन आकाशः समृत इत्यारम्यान्नात्पुरष इत्यन्तेन म्रन्थेन पुवेममिहिता जगतः [ प्रसूती ] पसूतिः पूषटिरुत्पत्तियेतो यस्मादन्याङृताच्चैतन्यात्मसूता प्रवृत्त तच्चैतन्यं क(का)रणमृतं तोयेन जलोपलक्तितन मूतपञ्चकेन जी भान्मनुष्यगवादीज्ञीव देहा नभूम्यां भूमौ व्पचसजं विरेषेणामनत्‌ । व्यप्त्र्जेति पठिऽपि तथैव व्याख्येयम्‌ | तथा च वै(यञ्च)तन्यरूपं मायाविरिष्ठं कारणमोषधीभिर्रीहियवादिभिरुपलक्षितमनरं भूत्वा पुरुषान्मनुष्यान्पद््च तदुपलक्षितानि स्थावरजङ्गमशरीराण्यपि प्रविवेश । वृक्ा- दिस्थावरेषु वृष्टिनरुरूपेण प्रवेशः । तेन चैतन्येन सवै जगत्पाहितमिति शेषः । पश्चमीम्चमाह्‌ -- अत॑; परं नान्यदणींयस\ हि पसंत्परं यन्महतो महान्तम्‌ । यदेकमव्यक्तमन॑न्तरूपं विव पुराण तमसः पर॑स्तात्‌ (१), इति । पैवाक्योक्तेन जगत्कारणत्वाकारेणोपरक्षितं शद्ध वस्त्वत्र निरूप्यते । यद्वस्तु परा ुल्ृष्टाद्िरण्यगमीदेरपि परमवयन्तमुत्कृटम्‌ , यच्च महत आकाशदेमेहान्तं महत्‌ › यदप्यक सज(तीयविजातीयस्वगतमेदरहितम्‌ ; अव्यक्तमिन्द्रियागम्यम्‌ ›, अनन्तरूप देशकाख्वस्तुपरिच्छेदशन्य, विग्धं जगदात्मकं “पुराणमनादि।पेद्ध' तमसः परस्ताद्‌ ज्ञानापरथग्बतेते । अतो वस्तुनोऽन्यद्रस्त्वर्णःयसमत्यन्तदुरक्ष्यं परमुरछृष्ट नास्ति । विश्वविशेषणेन यत्सपनगद्‌(त्मकत्वमुक्तं तदेतत्पष्ठीसप्तमीम्याशूगभ्यां प्रपश्चयति- तदेवर्तं तदं सत्यमाँहु्तदेब ब्रह्म परमं कवीनाम्‌ । इषटापूर बहधा जातं जायमानं विश्वं विभतिं भुवनस्य नाभिः ॥ तदेवाभिस्तदरायुस्तत्सूयस्तदु चन्द्रमाः । तदेव बक्रममृतं तद्नद्य तदापः स भ्रनाप॑तिः ॥ एावाक , ्म शणयाम ¬ ~र “+ [क छक क कठ १ पण त णी # पाठे सत्यर्प॑ति योजम्‌ । [ अत्रु9 १) सभाष्यो दक्षमप्रपाठकः | ७८७ मनप्ता यथावस्तु चिन्तनभृतं वाचा तदुश्वारणं सत्यमेतदुमयमपि तदेवाधिष्ठानं रह्मैव । कवीनां वेदशाल्ञपारं गतानां परमुतृषप्रमाणत्वेनाऽऽदरणीयै यदद्य वेदरूपं वस्तु तदपि स्वाधिष्ठानवस्त्‌( मूत )परघरहमात्मकमेव । इष्ट दशेपृणेमसादि श्रौते कमं पूतं वापीकूपादि स्मातै कर्म तदुभयमपि तदेष ब्र । तथा बहुधा जाते पूर्वकल्पतत्पू वेकट्पादिहूपेण बहुप्रकारमुत्पन्नमिदानीमपि तथा जायमानं विश्वं स्वै जगद्भवनस्य नाभिश्चक्रनामिवत्पवेोकस्याऽऽधारभूतः परमात्मा बिभाति । अत आधेयं सवेमधि- छानस्वरूपमेव । अश्चिवायुपूयचन्द्रमसोऽपि तदेव । तथा शुक्र दीप्यमानं नकषत्रादिक- ममृतं देवैः तेभ्यं पीयुषमेतदुमयमपि तदेवाथिष्ठानरूपमेव । यद्भह्म॒हिरण्यगभेरूपं तदेतदथिष्ठानात्मकमेव । याश्चाऽऽपो जटोपटक्षितानि पश्च मृतानि यश्च प्रजापाति- विराडपस्तदुमयमप्यधिष्ठानरूपमेव । यद््जगदविद्याद््या नानाविधं प्रतीयते तत्सव विद्यादृष्टचाऽलण्डेकरसं ब्रह्मैव । अत एव दृषटि्रयमाभपरेत्य वाजसनेयिन; समाम- नन्ति" यन्न हि द्वैतमिव मवति तदितर इतरं प्यति :' इत्याविद्यादृष्टिः । ¢ यत्न त्वस्य सवेमात्मेवाभृत्तत्केन कं पयेत्‌ ›› इति विद्यादषटिः । ननु--“ प्रकृतिः पुरुष्व नित्यो काटश्च सत्तम ” इति व्िष्णुएराणे कारस्य नित्यत्वामिषानाद्वियादश््याऽपि बह्मरूपत्वं नास्तीत्याशङ्य ए२।णस्याविद्याटष्टिविषय- त्वममिप्रेत्य विद्यादृष्ट्या कारस्य ब्रह्मत्वतिवक्षया ब्रह्मणः सकारादुत्पत्तिमष्टमीनवमीम्यां द्शंयति- स निमेषा ज्गिरे विच्युतः पुरुषादधि । कला पुंहूतोः काष्ठश्वाहोरात्राश्च॑ सेशः ॥ अधैमासा मासां ऋतवः संवत्सर्शर॑ कल्पन्ताम्‌ । स आ; भदुये उभे इमे अन्तरिक्षमथो सुव॑ः, इति । निभिनांम जनकस्य पूव॑न आदो मिधिलेश्वर आसीदित्युपानिषादि वतेते । देव- प्रसादायेप्वक्षिपक्ष्मपातेषु [ स ] वतैते [ ते निमिषा: । ] त एव ॒निपेषा उच्यन्ते | पकष्मपातपरिमिताः रक्ष्माः कालविहाषा इत्यथैः । ते स्वे विद्युतः स्वयंप्रकाशमानात्पु- रुष।त्परमेश्वरादधिजक्गिर आधिक्येनोत्पन्नाः । निमेषेम्योऽप्यधिकाः कारविहेषाः कष्टास्ताम्योऽप्यथिकाः कलास्ततोऽप्यधिका मुहूतौस्तम्योऽप्यधिका अहोरात्राः । तथा च पूवेग्न्थकारैरुक्तम्‌- ८५ अष्टादुद्वा निमेषास्तु काष्ठा रिहात्त॒ ताः कटा । तास्तु त्रिंशत्शणस्ते तु मुहूर्तो द्वादशाल्ियाम्‌ ॥ ते तु तरिशदहोरात्रः पक्षस्ते द्रा पश्च च । ७८८ परिरिषस्वन संग्रहीतः- [ अनु° १1 चका रावनुक्तपमुच्चयार्था । स्वेऽणि कालविशेषाः समुत्पन्ना इत्यथः । छवन्रुटचादि- स्वरूप पुवाचायैरुक्तम्‌- ८८ नखिनीपत्नस्तहत्याः स॒क्ष्मप॒च्यमिभदने । -दलेदलेतु यः काटः स कारो ङववाचकः | ख्ेखुटिः स्यात्रिशद्धिः ” इति । अर्धमासा; इङ्ककृष्णरूपा मासाथ्नवेशाखाद्या ऋनवो वपन्तप्रीप्माद्याः सर्वेऽपि परमेश्वरादथिननज्िरे । तथ। संवत्सरश्च प्रभवादिरूपः करपन्तां परमेश्वरादुत्पन्नः # । अत एव स्वप्रयाजनसमर्थो भवति । कल्पन्तामिति + बहु वचनपाठे काछविशेषा; स्वस्व प्रयोजनयोग्या इति योज्यम्‌ । [ सर ] परमेश्वरः स्वनिमितन काटविरषणापलाक्षित सस्ततः कारीचित्येनाऽऽपः प्रदुघे जखोपलाक्षितां प्रयिवीं दग्धवान्‌ । प्राणिनामपेकषिते भोग्यजातं प्रृथिव्यां सपादितवानित्यथः । तथेवान्तरिक्षमेकं स्थानमथो अपि च सुवः स्वर्गोऽपरं स्थानमिमे उभे अपि स्थाने प्रदुधे, तयोरपि स्थानयो्मोम्यं वस्तु पपादेत- वानित्यथैः | ननु काटटोकादिसवकारणस्य सर््रानुगतत्वात्कुतः प्राणिभिरसौ न गृह्यत इत्याश- इवेयेतस्य परमात्मन ऊ््वौद्याकारविशेषामावाद्रुपा्मावाच्वेति मनबरह्मयेन दृशयति-- नेन॑मृ्वं न तियेञ्चै न मध्ये परिजग्रभत्‌ । न तस्येशे कथन तस्यं नाम महद्यशः (२)॥ न संदृशे' तिष्ठति रूप॑मस्य न च्ुपा पर्याति कथनेनम्‌ । हृदा म॑नीष मन॑साऽभिक॑लूप्ो य पनं विदुरमंतास्ते भ॑वन्ति) इति। कश्चिदपि पुरुष एनं परमात्मानं स्तम्भवदृध्वौकारमगपरिस्थितका(शा)खावंशव. ततिर्यगाकारं वा गृहान्तवरतिदेवदत्तवत्कचिन ध्ये वा स्थितं म परिजग्रभत्‌, [न परि गह्णाति ] उध्वेत्वाद्याकाराणां तस्मिन्नभावात्‌ | किंच तस्य परमात्मनः कश्चन काऽपि पुरुषो नेशे नेष्टे नामग्रहणे सौकयोभमीरःभवेति नियन्तु न समथः । अत एव तस्य परमात्मनो मह्य डति नाम संपन्नम्‌ । अत्यन्तस्वतन्त्रत्रेन तर्दीययशसोऽभ्यधिकः- त्वात्‌ । किंचास्य परमात्मनो रूपं नीलपीतादिकं संदे प्राणिनां दृष्टिविषये न तिष्ठति। “अशन्दमस्पदोमरूपम्‌" इत्यादश्तेः । कश्चन कृहःखोऽपि पुमानल्यन्तं पटना चक्षुमैनं [न] पर्याति । कथं तरिं गुरुशाखोपदेदायुक्तो यह 'तीति चदुच्यते-- हद्‌। --------~-* ~... ~ „ = ~~~ ~~~ # एकवचनस्थाने न्यत्ययेन बहुवचनमिदयभिग्रायेगदम्‌। + वःल्पन्तामिति यथाश्रतं बहुवच नमेवेति स्वौकारेऽपि बाधकाभाव इति वक्तमाह । अनु° १) सभाष्या दकमप्रपाटकः | ७८९ दयपुण्डरीकमध्यवर्तिना मनीषा टीकषिकवस्तुगोचराणि मनांीष्ट इति मनीट्‌तथा- रेषेन मनसाऽन्तःकरणेनाभिक्लृप्तः सकैत निध्ितो भवति । योगयुक्तं हि मनो र किकीमनावुत्तीर्नियमयति | तेन॒ चान्तनुखेने(णे)काम्रेण मनसा परमात्माऽनुभवितु कयते | “ददयते त्वग्र्यया बुद्धया सूक्ष्मया पूक्ष्मदसिमिः" इति श्रतेः ये पुरुषा एनं परमात्मानं मनसा विदु; साक्षात्कुवन्ति ते पुरुपा अमृता मरणराहेता भवन्ति हात्प्राणानमुत्क्रानिमरणं तच ॒तक््विदां नास्ति “न तस्य प्राणा उत्क्रामन्त्यनरैव पमवलीयन्ते' इति श्तेः | उक्ताथद्‌।ढचाय प्रदेशान्तरपटितान्मन्वानुदाहरति-- अद्भ्यः संभूतो हिरण्यगमे इत्य, इति । अदम्भः समृतः प्रथिव्यैे रसराचेत्ययमनु बाकश्चातुहोत (वरी,यचयनमन्त्रप्रकरणे पमन्नातः, तस्यानुवाकस्य (प्रःद्शनाचमदूभ्यः संभूत इति प्रतीकामिदं पठितम्‌ । तस्मिन्ननुवाके तमेवं विद्वानस्त इह भवतीति परमात्मतत्वविदो मरणराहित्यमु- म्‌ । “दहिरण्यगभेः समवतेताग्रे" इत्यष्टावृचः संहितायाश्चतुथकाण्डे प्रथमप्रपाटके पमाप्नाताः # । [1 --- ~ --------- ~ ~~ -+~~---~---- =- ~ --~ ~~ ~ ----=~---~ ~~~ ज - 9 ान- ०कयाक जवाणनो * एतदग्रेऽधिको म्नन्थो वतेते स यथा-- ( अद्भ्यः संभूतः प्रमिन्यै रस्त । विश्वक॑मणः सम॑वतैताधिं । तस्य त्वष्टा विदरधदषमेति ॥ तत्परषस्य विश्चमाज।नमग्र, इति । | अद्भ्य उदकेभ्यः प्रथिव्ये पृथिन्याः । न्यययो वहुमिति पाणिनीयस्मरणादन्न विभाक्तेन्य- ययः । रसशब्दः क्षीराज्याति(दिषु) प्रसिद्धः । अज्यस्य तेरस्स्वं “तेजो वा आज्यम्‌" हति श्तेः । भनया रील्या रतात्तेजस इत्यथः संपयते ; प्रथिव्यप्तेनसां ्रहणं वाय्वाकारायोरुपलक्चषणम्‌ । तथा बायमथः । विश्वकर्मेणो विश्वं ब्रह्माण्डं कम कार्यं यस्य तस्माद्वि्वकमेणः पञ्चभृतद्वारा संभृत उत्पन्नः । यद्रा रसशब्दः परमात्मनो विहोषणं “रसो व॒ सः” इति वारुण्युपनिष द्क्तत्वात्‌ । आत्रह्मस्तम्ब प्यन्तानां देवति्यङ्मयुष्याणां पालभौतिकववप्रसिद्धेरादित्यस्यापि पाश्भौतिकत्वं प्रसिद्धम्‌ । किंचैवं- भरत॒ आदित्यशन्धनक्षत्रग्रहतारकादितेजस्विदेवताभ्य इन्द्रादीतरदेवताभ्यश्वाध्यधिकत्तजसोक्करष्टः रमवतेत वभूव । अपि च त्वष्टा देदीप्यमान आदित्यस्तस्य परमत्मनो रूपं ` तेजो विदधद्वरन्नेतयु- लुदयाचलमारदिरतात्यर्थः ! सयादिषु यत्तेजस्तत्परमतिमसंबन्धाति स्वैवेदान्तडिण्डिमः। य एवं- मिथः सविता तस्य पुरुषस्य पूणस्यभ्रे दृ्िपथे तसप्रतिद्धमा शमन्ताज्जायत इत्याजानं समस्तं विश्व भतत इति शेषः । निलिलजगत्प्रतिभानं भगददादित्याधीनाभत्यमिग्रायः। द्वितीयमन्त्रमाह-- वेदाहमेतं पर॑षं महान्तम्‌ । आदि्यवणं तम॑सः पर॑स्तात्‌ । तमेवं विद्रानमूतं इइ भवति । नान्यः पन्थां विद्यतेऽयनाय, इति । ७९० परिरिष्टतेन संगृहीतः-- [ अनु° ! कश्चन सूयौ पासकः स्वानुभवं प्रकटयति । एनमाका्मण्डले ददयमानं पुरषं पूणमादित्यस्य वषै ह्व वणेः कान्तियस्य तमदिलयवणमादिखस्य समानोपमाभावात्‌ सो(त्स्वो)पमानं स्तु(श्)त्या प्रयुक्त तमतोऽन्धकारात्परस्ताद्‌ दूरे वतेमाने भगवन्तं सवितारमष्टं॑वेद॒ जानामि । किंच तं पूर्वोकषविशे- घणविशिष्टमेवं पू्धोक्तविधया वक्ष्यमाणविधया च विद्वञ्ञानन्नरूतो भवति । अयनाय मोक्षमाग- याम्यः पन्था न विद्यते । तृतीयमन्त्रमाह-- प्रजापतिश्चरति गभ॑ अन्तः । अजायमानो बहुधा विन।यते । त॒स्य धीराः परिनानन्ति योनिम्‌ । मरीचीनां पदभिच्छन्ति वेधसः, इति । प्रजानां पतिः पालको ग्भ रोदष्योमंध्ये चरति संचरति । किंच स्वयमजायमानोऽनुत्पयमानो बहुधा चराचररूपेण विजायते । सूयं एव सवोत्मको जायत इयथः । ये पुण्यपुरुषा गुरुप्रकारस्य कतो मरीचीनां वेदेविशोषाणां .पदे स्थानमिच्छन्ति ते धौरा वेधसो जगतां विधातुस्तस्य सूर्यस्य योनिं कारणं परमात्मानं परितः सवत्र पृणेत्वेन जानन्ति जानीयुरिखयथैः । चतुथमन्त्रमाद-- यो देवेभ्य आत॑पति । यो देवानौं पुरोहितः । र्वो यो देवेभ्ये जातः । कमे रुचाय ब्राह्मये, इति । यो देवेम्यः कमौनुष्टानद्रारा देवानामुपकाराथमातपति यो देवानां पुरोऽग्रे हितो हितकारी यः समस्तदेवेभ्यः पूवैः प्रथमं जात उत्पन्नः सवेदेवज्ये्टस्तस्मे ठ्वाय देदीप्यमानाय ब्रह्मण" परमात्मनः ुघ्रो ब्राह्मस्तस्मे ब्राह्मये सूयदेवाय नमोऽस्तु । पचम मन्त्रमाद-- रच ब्राह्मं ननर्न्तः। देवा अग्रे तदन्रुवन्‌ । यस्त्वेवं ब्राह्यणो विद्यात्‌ । तस्य॑ देवा असन्वह, इति । देवा देवः परमात्माऽमे मष्ान्सगोदारचमृग्बेदरूपं ब्राह्म ब्रह्मणो देव(वेदशेस्य संबन्धिन सवै. वेदान्तवे्यमिदयर्थः । सूर्य जनयन्त॒ उत्पादर्थस्तद््ष्यमाणं वाक्यमञरुवत्नत्रवीत्‌ । पूज्यत्वात्रमात्मन एकवचने बहुवचनप्रयोगो वेदेन कृतः । नलु देवा इति बहुवचनमिन्द्रादिदेवतापरं किमथ न भवतीति चेन ! तेषां सूर्यजनकतवे मानाभावात्‌ । पूरवो यो देवेभ्य इत्यत्रेद्रादिभ्यः पूवं सृयोत्यत्त्रवणाच । तद्क्यमाणवचनं ददीयति--यो ब्राह्मणः । तुशब्द एवकारार्थः । एवं पूर्वोक्तरीत्या विद्याजानाति तस्य ब्रह्मणस्य वशे स्वार्थाने देवाः शचीपतिप्रमुखा असन्भवन्ति । इति सूर्यनारायर्णास्य] स्वरूपेण परिज्ञाने सर्वदेववरीकारः फलमिति भावः । षष्टमन्त्रमाह-- न ् [>~ हरश्च ते रक्ष्मीश्च पल्य । अहोरात्रे पाच । नक्षत्राणि रूपम्‌ । अधिनी व्याचतम्‌ । इष्ट म॑निषाण । अमुं मनिषाण । संव मनिषाण, इति । पूरवमन््र सू परोक्षतया स्तुतवेतन्मन्त्रेऽपरोक्षतयाऽमिष्टवीति । भो भगवन्नादिदय निखिलजगः- त्सजीवन ते तव रक्ष्मीरिन्दिरा हीदेरति सौन्दर्येण मनांसीति हीमेनोहराऽतिखन्दरी भारती । भन. यैव न्युत्प्या हशब्दः पावैतीवाचकोऽपि द्रटग्यः । सरस्वती लक्ष्मीः पावती च पृठमौ भायौः। | अर्नु° १ ] सभाष्यो दशमपषाठकंः | ७९१ रयस्य श्रतिस्परतिपुराणेषु त्रि ूत्यात्मकत्वेन प्रसिद्धत्वात्‌ । [अहोरात्रे पाश्च । स्पष्टम्‌ ] । नक्षत्राणि रूपमाकारः । अशिनो व्यात्तं मुखम्‌ । चकाराभ्यां सवै ब्रह्माण्डं तद्वयभ्र॒तमियथः । एवमभिष्टतो मगवाञ्सनूरयो भक्ताय भरलयक्षो भूत्वा ्रवीति । भो भक्तेषटमर्भ्टं मन्मत्त इषाणेच्छ प्राथैय । असु प्रलोकमिषाण । यद्यन्मनति वतते तत्सवेमिषाण । अत्र दै््यं छान्दसम्‌ । अनिदयतन्त्र एकतवर्गनिष्ठ- तात्तकारस्थाने नकारम्रयोगक्छान्दसः । एवं सूर्येणोक्तो भक्तस्तत्सर्वै प्रार्थितवान्‌ । सयो ऽपि दत्त- वान्‌ । अयमपि कृताथ जातः । [ भथ | प्रथमाम्रचमाह- हिरण्यगभः समैवतेतभ्रं । भूतस्य॑ नातः पतिरेकं आर्तीत्‌ । स दधार प्रथिवी द्यामुतेमां कस देवाय हविषां विधेम, इति । यस्मात्परमात्मनः सकाशाद्धिरण्यगभश्वतुसुंखो ब्रह्माऽभे स्यादौ समवर्तत सभरतो जातः । स च यत्प्रसादाद्रूतस्य स्रवनजातस्येक एव पतिरासीत्‌ । स परमात्मा प्रथिवी यामिमां म्रलक्षासुतापि दाधार्‌ धृतवान्‌ । तं परमात्मानं विनाऽन्यस्मे कस्मे हविषा हविष्मता यकेन विधेम विष्यनषठानं कुम न कस्मैचित्कितु तत्येव प्रीत्यर्थं सरव श्रौतं स्मार्ते कमं कुर्मः । द्वितीयामाद- थ यः प्राणतो निमिषतो महित्वैक इद्राजा जग॑तो बभूव | य इशे अस्य द्विपदश्चकुप्पदः करम देवाय॑ हविषां विधेम, इति । यः परमात्मा प्राणतः प्राणवतो निमिषतो निमिषवतो जङ्गमस्य स्थावरस्य च महित्वेन( नो ) मह पूजायामेक इदेक एव राजा बभव । यः परमात्माऽत्य बह्माण्डस्य मध्ये वि्यमानान्धिपदौ भु. प्यपक्ष्यादीशतुष्पदो गोमहिष्यादीनीशे शिक्षयाति स्ैप्राणिहदयपुण्डरकि स्थित्वाऽन्तर्याभितया जग- तवे पुण्यपपिषु प्रेरयति, त परमात्मानं विनेत्यादि पूर्ववत्‌ । तृतीयामाद- य आत्मदा ब॑ख्दा यस्य विश्वं उपासते प्रशिषं यस्य देवाः | यस्य॑ छयाऽखतं यस्य॑ मृत्युः कस्म देवाय हविषां विेम, इति। य आत्मानं जीवरूपं ददातीदयात्मदो बलमन्नादिपु्टं ददातीति बरद उभयच्च देय छान्दसम्‌ । यस्य परमात्मनः प्ररिषमान्ञां विश्वे स्वं मनुष्याः सर्वेऽपि देवा उपासते मर्ध परिपालयन्ति । यस्य प्रमात्मनरछायाऽऽश्रयः शरणागतत्वमगृतं मोक्षहेतुर्यस्यारशरणागतव्वं मृल्युनरकफहेतुः । तं परमात्मानं विनेयादि पूववत्‌ । चतुथीमाद-- यस्येमे हिमवन्तो महित्वा यत्य पमुद्र< रस्या परहाऽऽुः | यस्येमाः प्रादिशो यस्यं बाहू कस्म देवाय॑ हविषां वियेम, इति । हमे भूमण्डले विद्यमाना हिमवन्तो दिमवतपव॑तम्रभृत्तिमहामेरनिन््यसहान्नकृराचलपरभतिप- वेताः, यस्य परमात्ममो महित्वा महित्वानि विभ्रेतयः । हिमवन्त इलयत्न हिमाचलस्य सवपवैतराजन्य- वत्त्नानपूव॑कं छत्रिन्यायनेतरेषां ग्रहणम्‌ । यतो अगन्माता भागीरथी च तदुत्तरे ८ तत्र स्थिता! ) तस्मादिलय्घः । किंच रसाशब्दौ नदीवाची । जातावेकवचनम्‌ । रसया नया ग ङ्गादिसर्वनदौमभि, ५९२ परिरिष्टस्वेन संग्रहीतः- [ अनु° १1 [ सह ] समुद्रं ल्वणादिसमुद्रान्यस्य परमात्मनो विभूतिमाहर्वेदाः कथयन्ति । दमाच्तल्लः प्राच्या- दिदिशो यस्य परमात्मनोऽबयवाः । प्रदिशो विदिश आमनेथ्याया यस्य परमात्मनो वाहू अनया रदा गिरिनदीघरक्षदि सर्वे परमात्मनो विभूतिरिद्युक्तम्‌ । तं परमात्मानं विनेदयादि पुवेवत्‌ । अथ पश्चमी- यं क्रन्दतीं अवा तस्तभाने अम्भ्षतां मन॑सा रेज॑माने । _ >। क हि 4 (क [4९ स्म देवाथ हविष विधेम, इति | नि उ 1 „न यत्रापि सर उदित्‌ व्येति क यत्र ययो्यावप्रथिव्योरध्यन्तराठे सूरः सूर्य उदितः सन्न्येति शिद्यमारचक्र परितो भ्राम्यति । ते यावाप्रथिन्यौ कीददयौ, करन्दसी अतिवृटिविदत्पातादिना प्रख्याधारत्वेन च कन्दनस्य प्राणिरो. धनस्य हेतुमूतै । एतेन छयकारगलपुक्तम्‌ । किंचावता रकुकरेणान्नन तस्तभाने जीवानां स्थिति कुर्वाणे । एतेन जीवनहेतुत्वसुक्तम्‌ । एत {पलक्षणसुतपत्तेरपि । जगदुत्पत्तिस्थितिख्यकारणभते । रेन माने विराजमाने । एर्वविधे रदस्य थ परमात्मानं मनसा नि्मलमनोवृत्याऽभितः स्व[त रेकषेता- 1 माध्यायतः । त॑ परमात्मानं विनल्यादि पूथेवत्‌ । अथ षषठी-- उ्राऽानिपातादिना करा वोः प्रथिवी च येन परमात्मना[द३] ददीत सवेप्रणिघारणयोषग, क्षमे कते । येन परमात्मना सुवरादिलयमण्डलं स्तमितमन्तरिक्षे निराधारं स्थापितम्‌ । अत एव भर्म न पतति । येन परमात्मना नाकः स्वगनिष्टविशेषः पुण्यात्मनासुपभागाय निर्मितः । यः प्र मात्माऽन्तरिक्षे मुवछेके रजसो वृष्टिरूपौदकस्य विमानो निमौणकता तं परमात्मानं विनेखावि पुवेवत्‌ । अथं सप्तमीमाद-- आपे। ह यन्महतीर्विश्वमायं दक्ष दधाना जनय॑न्तीरथिम्‌ । तते। देनानां निवर्ततापरेकः कसम देवाय हतप विधेम) इति । ययदा जगतीं निर्मातुं सकलिितवांस्ततस्तदा परमात्माऽऽप उदकानि निरवतंतोत्पादयामास भाप इलत्र प्रथमाया द्वितीयायां तत्पथम्‌ । आपः कीदटशीर्मदतीः पूज्याः समुद्रादिरूपेण महापरि माणा वा । पुनः कीटकीरा समन्तादयः छभावहो विपर्यस्य तदायं दक्षं समस्तप्राणिधारणपौषण क्षमं विश्वं दधाना धारय॑न्तीः । भअर्निं जनयन्तीः । परमात्मा कटश एको ऽद्वितीयो देवादीनाम मेह्यादीनां प्राणभृतो ह किल । निरवर्वतलयान्तर्णिच्प्रययार्थो बोध्यः । तं परमात्मानं बिनेर्या पूवेवत्‌ । अथष्टमामाद-- यश्चिदपि| महिना पयेषदयदक्ष दधाना नर्यन्तीरभिम्‌। [१ ४९ [^> यो देवेष्वधि दे एक आसीत्कसभं देवाय॑ हविष विधेम, इति । क | [अवु० १. पयो दक्षममम।दकः । ७९ दक्षं य ७ जनयन्तीः । वडवाभ्नेः समुद्रोदके विद्यमान त्वात्‌ । आप उदकानि चिश्बिदूपो यः महिना मह्ना । मरोपरछान्दसः + पयपदयनिखिल- जीवुजीवने साभनत्वेनापर्यत्‌ । यः परम्मामा सवेषु देवेष्वध्यधिकत्वेनैको देव आत्‌ , त परमा- त्मानं विना कस्मै देवाय हविषा विधेम न |कसमेचित्कितु ततमीलर्थमेव । सप्त पाकयज्ञाः सप्त हविय्ञा : सप्त सोपरसंस्था आहयकरविदातिसंस्था अन्धत्पूतेवार्पाकूपतटा ,गोदानभृदानादि चेनुष्टाय <मपेयामः। -न्यास्यातमन्यर्किचित्‌ । ) व अथेदानीं यथा हिरण्यगभांद्यः, परमात्मन उपरक्षकास्तथा परमात्मना सष्ठ दिगा- दिकं जगद्विस्फूतिंश्च परमात्मानमुपहक्षयतीति मन्द्रयेन दशेयति- . ¦ :. एष हि देवः प्रदिशोऽनु सवौः पू हि नातः स उ गभं अन्तः. सः विजायमानः; स जनिष्यमाणः प्त्यङ्यरखास्तष्ठति विन्वतोपुखः॥ विश्वतभश्चुरुत बिश्वतोयुखो विश्वतोहस्त उत विश्वतस्पात्‌ । सं बाहुभ्यां नमति सं परत्रे्योवपथिवी जनयन्देव एकः, ॥ [एष्‌ विदरद्धिरनुमुयमानो देवः स्वप्रकाशः परमात्मा भदिशषः प्रष्टा; प्राच्या्या अभ्नेय्याद्याश्च दिशः सवां अनुप्रनिहयावस्थितः । प्रवेशस्य श्रुत्यन्तरप्रसिद्धचर्थो हिशब्दः । तथा पूर्वो जातो दिरण्यगमंरूपत्वेनायमेव प्रथममुत्पच्चः । हिशब्देन हिरण्यगभैः समवतेतेतिमन्तरप्रभिद्धिः स॒च्यते । स उ सएव परमेश्वरो गर्भेऽन्तवरष्ा . ण्डर्पस्य ग॑स्य मध्ये वतेते । स एव विज।यमानो देवतियंगादिरूपेणेदानीं जायते दतः परमपि जनिष्यमाणः सएव । स च प्रस्यङ्डन्तमयादिकशचेम्य आन्तरः । परखा देहेन्धियाध्यक्षत्वेन मस्यः। विश्वतः सवेतो मुखानि रूपाद्यपरुन्धिद्राराणि चक्षरा- दीनि यत्य।6। [च॑न्वे ख ९१।दरा154 गम + १६तत्वन॒ [तिष्ात । स च ब्रह्माण्ड. रूपदेहवत्त्वात्र्वभ।णिना च तदेदस्वरूपत्वत्दीयेः सवेशक्षुरादिभियुक्त इति विश्वत- घु्तादिमिः पदैरमि धीयते , तत्तछधेकनिव।क्िनां प्राधिना चक्षुषि तत्र तत्र स्थिता- ्येवैतदाथानि भवन्ति । अतोऽस्य सवैतश्क्ुष्म्वम्‌। एवं विश्वतोमुखत्वादिकं द्रष्टव्यम्‌ । पत च परमेश्वरो बाहुभ्या संनमति बाहु्ट्शाम्यां धमाधम।म्यां निमित्तकारणाम्यां परव जगद्रशी करोति । तथा संपतत्रैः पतनः पश्चीकृतपश्चमहामृतेः संनमापि स गदुत्पाद्यति । एवमयं द्यावापृथिन्या दिकं कृत्तं जगदुतपाद्यक्ेक एवावतिष्ठते । , उक्ता भद्धातिशयमृत्पदयितु मन्दवयेन गन्धैवृ्तान्तं द्शेयति- बेनस्तत्पश्यन्विन्वा शुवनाने विद्रान्यन्न विश्वं भवत्येकं नीयम्‌ । यस्पिं्निद९ स च पि वेक५स ओतः परोत गे प्रजासु | १ ०9 # ७९४ पेरिशिष्ठतैन संशतः-- ` [ अनु * १) १ तदे अभृतं च विदानो नमूिमत गुलु ॥ जीणि पवा निहिता गुहा॑स॒ यस्तं तेस॒षितुः पिता संत (द); इति । न ि 1 पाणिनां गुहासु मु एषु निरितमशं विनाश्रहित तदत र दन्मवचे नु शिष्येभ्यः प्रोवाच खद । कीटो वेनः अश्र पङकिन्दरा स्मवततुमे विश्वं नगदेकनीरं(खं) भवत्येकेन ~ विश्वमवस्थितं सत्तादात्म्य शप्रो पततु गुरुगासप्रसादेन परयन्ताक्षातुषन्विश्वा २ -पृ्नानि सवनपि लोकान्विद्रनः नवतत । आत्मपसाक्तात्कोर हि सरव गत्तदात्मकित, त्यवगतिमैवति । किंचनने | यस्मिन्वस्तुनि परमात्मनीदं नगत्सं[च वि पैतिविः स्वयमन्ण>। वटीनं च भवति| एकैमद्वितीयतत्तवरूपः [स] परमात्मा भिभुग्यापी वमन्परजासु दीधतन्दुवदोतक्िर्यक्त- नयुषेत्मोत्चावतिष्ते । गृहाम प्राणिनां बद्धस जीण पदा नामत्तमसुडपिरूपाणि भणि स्थानानि निहिताऽवतिहःदाने । योऽयं अन्पर्स्तउजागराधनू(धि)ष्ानं वेद्‌ ग : सधिनुरुत्पादफस्य , स्वकौयजनकस्यापि पिता सज्जनको मवति 1 लोकप्रसिद्धः र १ पुत्रस्य दे मा, जनयति बह्यतत््वामिज्ञ्तु परमात्मरूपेण सवेजगदुष्पादकत्वा्ठो- कप्रापद्धस्य ( ¶जनकस्यापि स्वयमूत्पादको भवति । यस्ता विजानात्सवितुः विता मव्‌” इति > शुत्यन्तरात्‌ । | । 2 तस्य परमेशवरसन भ्यवहारकाले सरवपराण्युपकारकत्वं परमात्मदिनो मुक्तिमदत्व तर मन्दवयेन दशंयति- स नो बन्भुनेनिता स विधाता धामानि वेद्‌ शच्वनानि विश्न । पं देवा अशृत॑मानशानास्तृतीये धामान्यभ्येर॑यन्त ॥ परि ध वापृथिवी य॑न्ति सयः परि लोकान्परि दिशः पारे सुः । क्तस्य हन्तुं पिततं विचत्य तदपश्यततदभवत्मजासु, इति ॥ स परमेश्वरो नोऽस्माकं सवेषां बन्धुः । अस्मदनुष्ठितपुङृतानुप्तारेण हितकारि- त्वात्‌ । जनितोत्पादकः । भोक्त ( चष्ट) त्वात्‌ । स॒ च विधाता जगतो निमता सन्विश्वा भुवनानि सर्वानुत्तमाधमलोकान्यामानि तेषु देवादीनां `योग्यानि स्थानानि च वेद जानाति । यत्र तृतीये छोके देषा हन्द्रादयोऽपृतमानशनाः सुषा पिबन्तो धामानि स्कीयस्थानान्यभ्यैरयन्त स्वेतः प्राएवन्तः । तत्सव विदित्वा तत्तदनु्ित- काम्यकर्मनुसरिण फठं`पयच्छतीयर्थः । इह तु ुमृक्षवस्ते सवै विदरिततसय; सन्तो दयाषापृूथिषी लोक्यं सथः पारयन्ति , बन्धमोक्ष ( बोषक्षण ) एव सतो व्याप्तु बनि । तथा रोकानुब[ शिष्टा न्तरितावन्परियन्ति । दिशः प्राच्वा्ाः पर- धन्ति । सुवः स्त" च। द्व ररियन्ति 1 सौत्मकत्वेन स्ैष्यािर्पपन्ा । ऋतस्य 1 ॥ + [ अनु°.१] मलस्य परब्कणश्तेमटुम दशमग्यादक;। ` ७५५ रिक्तं विर्तीणि यथा मवति तथा [निभृत] विवुस्यः गुरुकषाजवुलानिश्ित्ये मपर्धः सालात्कृतवान् एव भरजासु मध्ये तद्वसतत्त्तमभषत्‌ । त्या अः शत्न्तरम्‌-- ^4 ब्रह्मविद्यैव मवति ” एति । अम्भस्येत्यादिना तदुमबतमर्नासिकस्यन्तेन मन्येन प्रतिपादितां मन्मकद्मामुप सहैरति-- ` परीत्यं लोकान्परीत्यं भूतानि परत्य स्वी; प्रदिदो दिश्थ | ` प्रजापतिः भमा ताः [55 त्मनाऽऽत्मानमाभेसंबंभूव, इति । तस्यं सत्यस्य ब्रह्मणैः परथप्रिजाः प्रथमकार्यम्‌तः भजापतिर्हिरण्यगरमो रूपा- ( रोका ) न्मूरादीन्भूतानि ५ देवमनुप्यादिप्राणिदेहान्दिश जगेय्याया दिशश प्रच्याधाः [ परीत्य ] 1. पाप्य सृष्टिकाले सष पनरपि परीत्य ५०,,५० र्षि त्वाऽऽत्मना स्वस्वरूपेण तद्विषयतस्वज्ञानेनेत्यथः । आत्मानं सत्न्त भि संबभूष पन्यक्सवतंः प्राप्तवान्‌ ।,. तदेवं; बह्मविथा प्रतिपादिता । अतस्तत्प्रापिताधनम्‌ताः सौपाधिक्गमहज्ञानजर ~. नादिकमोङ्गमृता मन्त्राः ् ण्ड पषमनुक्ता अश्मिन्खिलकाष्डे? (मेषीयन्ते | त, केन मन्त्रेण ब्रह्मप्राप्त्यथे [ # मन्तयोमिणं प्रार्थयते-- सदं सस्पतिपट्त मियापिन््रस्य काम्प॑म्‌ । सनिं ; शारमयासिषम्‌ , इति। ` | सीदत्मक्िन््याङृते कारणे सवै जगदिति सदः, त्॑स्मं पति, पारकमन्तर्यामिम- यासिषमहं प्राप्तवानस्मि । शीध्रं प्रा्ठवानित्यनया विव = भूताय ] निर्दा: । कृद पदप्तस्पततिमद्धतमाश्चयेरूपम्‌ । मनसाऽप्यचिन्त्यरचनारपस्य , तृत्वमद्धुतत्वम्‌ । इन्द्रस्य देवराजस्यापि प्रियम्‌ । सोऽप्य त्येवमाशास्ते । अत एव सर्वैरन्पैः काम्यमपेक्षणीयम्‌ | ' सनिं कर्मफटस्य दातारम्‌ । मेधां श्रुत्यादि ( ताधीत )मन्थरणकाकत प्रयच्छन्तामिति शोष; । अथ हुयुपाधिकरं ४४ प्राथयते- ॥ उाप्यस्व जतवेदोऽपद्नाभि्ैतिं मम॑ (9) पशु<य परह्म॑वंह जीव॑न च दिशे दिञ्च, इति । य प्राणिशरीरे जाठराश्िहपेण विद्यतेऽवतिष्ठत इति [ जातवेदाः । हे ] जातषेदो मदनुप्रहाथेयुत्कर्षेण दीप्यस्व्‌ । किं कृर्वन्‌ । ममानिष्टकारिणीं निक्रौति पापदेवतम- पदवाकभाष्वातगृरीवम 1८८५५ १५ # एतशिहनान्तेगतं चतुः भग्याष्गृहीडः 1 ` - ~ -ज साम्यात्‌ । १९६ अनु-{ } ञ्जनिनाशायन्‌,। तां नैकाराम्थामन्यदपि सवै भ दिश्ञः प्राच्याद्या निवास १ सपादितानां गवाश्चा [ शिं # ०१1१ , हं जातवद्‌स्त्वत्प्रस।दान्न विनाशयतु जगच्छव्दन त्वभाब्रच्रदधारयन्नस्मदपरयय [ अनुर १ ) सभ्यः दश्रममपाठक । ७९७ गजसतमानवकत्रत्वेन दीषेस्य वुण्डस्य र॑त्नकडशादिषारणयैः वक्रत्वम्‌ | -दन्तिम- हादन्तः | [नन्दिकेश्वरं प्राथेयते-- | तत्पुरुषाय विग्रहं चक्रतुण्डाय धीमहि (५), तज्ञो नन्दिः भचोदयौत्‌, इति । | ~ तथ परमशिववाहनर्पं नन्दिकेश्वरं वरं, ˆइहे [धीमहि च] । कथंभूतम्‌ । पुर्- षाय पुरुषं काम्ररूपित्वाज्जातुधित्स्वेच्छया तियैकतवे' परिहाय च्छ(धृ)तदिन्यपुरषवि्- हम्‌ । पुनथक्रतुण्डाय ^क्तुण्डं चकमिव तुण्डं यस्य यथा चक्रायुधं विप्रयुक्त समु[च)द्रका ति हन्ति तथा स्वारूढपग्ुवस्य रक्ताभिः सह संगरप्रसङ् स्वमुखन तान्यत्तीत्यथैः | तत्स. नन्दिनंन्दौ नः ९&†दयात्‌ । [षडाननं प्रार्थयते] | | तत्पुरुषाय विषम महासेनाय॑भीपहि । तज्ञ; षण्ुखः प्रचोदयात्‌, इति। | | तदयं वयं विग्रहे धीमहि च तत षण्भूखः नि/“ ९शप ५.१? प्रचोदयात्‌। य कर्यभूतम्‌ । पुरुषाय पुरुषम्‌ । अनथा(>५थ सानाद्गनूता मन्न} पूर्णत्वात्‌ । [महासेनाय] महती देवेना . थस्य तस्थै । तमि त [गरुडं प्राथयते-] ` ५.१ | पुरंषाय विग्रहे सुबणेपक्षार्य धीमहि । तन्नो गरुड; भचोदयात्‌, इति । स्वष्टोऽयं म्रः | , ,., ^" प [नह्य प्रार्थयते --] शताङ्कुरा । वेदात्मनाय नाश(ि)नी । य धीमहि । तनं ब्रह्म भती परषः रति, त(य) दह्म णः(नः) पुण्यापृण्येषु हषेण तेण म श्रवणादिना तत्व (नियै वध (नाथेत्वधि)यां सततं धीपहि, अखण्डं तदेवाहमिति वानिदां मामृते). श्हुायमः । ` स्कथमूतम्‌ । बेदा- त्मनाय वणेगब्यत्ययेन . वेदात्मकय, श्ाखोपशासोपितशवैवेदस्वरूः त्यर्थ; । हिरण्य- गभयं शधुमसब्रहमसवरूपमित्यपः ` ।. वेदहिण्यगमोश्परंकत्ेन सकात्मकमिति यावत्‌ | सेयं परमगायत्री । तद्वयं विरहे, गुरुके कं ४९७ परिश्ठवेन संभृ ` [ अनुज. १ ) [ नारायणं प्राथयते--- ] नारायणाय विग्रहं वासुदेवाय पीप । तों विष्णुः प्रचोदयात्‌, इति । ततो(यो) विष्णु्मः प्रचोदयति ते विद्महे धौभहि चं | कर्थविषम्‌ । मक्तानां ` नराणां समूहो नारं तस्यायनमाधार[स्ताम्‌ । बधुदेषस्थापत्यं पुमान्कीशुदेवस्तम्‌ । [ नरसिंहं प्राथयते-- ] षज़्नखायं भिद्य तीकषणद्थक्लायं पीमहि ( ६ ) । तक्ष नारसिधहः प्रचोदयात्‌, इति। मरपह एव नारसिंहः । वज्रनखाय तीक्ष्णदं याय तस्मै पयैत्येतत्प)दयेजन। पर्ववत्सेयम्‌ (ज्या) । अयता (कस्म)त्स्तम्भाद्वतीर्यं॑स्वनसेर्हिरण्यकरि पृजठरभतु (त)तदीयान्प्रयज्ञोपरवीतस्य भगवतो नरकण्ठीरवगाय(रूपस्य) [वज्जनखत्वं तक्ष दष्टत्वं च युक्तमेव | । [ आदित्यं प्राथयते-- 1 महि, दं महपुतिकरायं धीमहि । शै भादिरेयः परथोदयात, इति । अदितदेवमातुरयेषादित्यः । मा भू्लोकाषे(क ए)व दीपिस्तत्कती भास्करं; । महती ्रिोकीगोचरा धुतिमेहदयुतिस्तत्कता महदयतिकरः । अम्महत इत्यादिना प्रा स्याऽऽ[त्वस्य] रोपरछन्दसः। | अन्यदतीतवधोजयितन्म्‌ । अन्नं प्राथयते- बेश्वानरायं विगदं ल्क तजा आभः. ट, । । स्वस्मिन्द्त्तानि हभ्यानि यध स्यदेवताभ्यो नयतीत्यभ्निः । विधम्य रम्यो हितो वैश्वानरः । रीका नुशल्येन पवपराणिरित इति यात्‌ । ऊाङीष्छायेत्यत्र एषोदरादेरङ् एकत नणो (वर्णो) इप्यते । [ह] लाष्टीला मेत्यर्थः \ हेलय स्या(स्वा)कुटूम्निकी केः ~. ! सवेदेवताग्रगण्यत्वकहभा च क्रीडा यस्य(स्या) [सति] स हेला [छ क हनम सद वैश्वाभराय विन्न हेशारी छामेत्वक्ता व्येव) पदच्छेदः } तथा च मन््ान्तरभरयोगः; । यद्वा चा सत्यक यत्र विभेति । पूरवत्राऽऽत्मनेपदमधर परदषद्म्‌ । उमयत्र भहुवचनमेकात्‌ः एयम्‌ । यदृतिक्ान्तवयोजयितन्यम्‌ । ¦ अनु १) सभाष्यौ देशममवादक्षः । ८९६ आदिक प्राथयते-- काल्यायनावरं बिश्रहं कन्यकुमारि धीमहि । तों दुर्गिः भचोद यात्‌ › इति । छन्दसप्रयोगं लोकानुप्रारेण व्यारूयास्यामः । दाक्षायणी सती किल दक्षस्य िदुया- ्ञके पावके भाविगिरिराजन्यभागयेयोदयवरोन दिव्यं परममङ्कटास्यदं कायं तिरक | ततः परमयोगिन्यां मेनकायां प्रारेयाचलादाधिश्च्े । जनित्वाऽऽदौ (१) कन्या चातो प्राक्ष- रिणयात्कुमारी चेति कन्यकुभारी तत्संबुद्धौ हे कन्यज्कमांरि । [यद्रा] फनति देदीप्यत हिति कन्या । कन कान्ती । कुत्सितं प (प)रतन्तरा(न्या)दिक्षणं आशयं मारयति, करीडावदरोम करपहवाभ्यां पदपङ्कजाम्यां च दु भूमिं मारयतीति वा कुमारी । हे कन्य- कुमारि मो हैमवति भो मेनके त्वां॒भि्हे, हरिदरनिरि्च्यादिभिराराध्या सवेत उत्छृ्ं भक्तयैकसुखभां नानीमहे । विदित्वा च रार्रिदिवं धीमहि । मृत्तिमुकि- ्दाश्रीमिति शेषः । कसमै, कात्यायनाय स्वपित्रे । यथा रामङष्णादिर्पणवरती- रस्य भगवतो बहवो मातापितरस्तथा मगवत्या आपि देषकायचिकीषेया ज[मदनुजिषु- या षावतीणीयाः । राक्षतैदुःलेन गम्या दुगा (भिः) । इकारान्तत्वं छन्दम्‌ । एवं द्वाद्ष गायत्यो व्याख्याताः | अथ स्नानाङ्गमूता मन्ा उच्यन्ते । त्र शिरापि पृत्तिकया सह दवौ धाराथेतुं वुवोभिमन््णमन्तरानाह-- सहस्रपरमा देवी शत्रा शताहरा । सम हरतु मे पापं दवो इःस्वभ्रनरिंनी + इति। धेय दृषीमिमानिनी देषता सा मे पापं सर्वं हरतु । कीरशी । सहससंस्यक्षमयः पषनदेतु्य द्रभ्येम्यः परमेोष्कृष । स्ता च देवी चयोतनात्मिका । शततस्याकामि मूलमि यस्याः स शरा । तथा शताह्ुरा । दातशब्देन अहुत्ममाजमुषक्ष्यते ॥ दुश्वङृतमनिष्ट नाशयतीति दुःस्वमनाश(सि)नी । | काण्त्काण्डासरोन्ती परषः परुषः परि (७) । क नो दू भतैनु सहसेण शतेन च; इति ॥ काण्डा? हिनस्ति पातकमिति दुबौ तत्संुदधो हे दूर्व । दुर्वी हिा- याम्‌ । षह ण्ण >. नो, ऽप्माञ्रतिन सहसेण च पौत्रदो हिर चनेधंपरकारः प्रतनु प्रकृष्ट ह (द पफुमषति तथा] विस्तारय । त्वं विभूता । परंषः [परषः) परि प्रतपं ! `. ` तीहन्ती । काण्डातकाण्डासतिभूलात्सकाश च प्ररोहभ्तीति = ब --------~-, | त ज । ५१. ९, म्‌ र| ८०० , पारिशिष्टतेन सष्हीतः- ` [अनु° \ 1 [सबन्धः (अयममिप्रायः ।) दुवौया एष स्वभावः । प्रतिपवं भूमपकेवशात्पादप्रसारः पादेषु प्रसृतेषु तेव पव मूर मवति तस्मदेव मृलात्पुनरङ्कुरोदयस्त एबाह्कराः पदवी. हतायन्ते तम्य ठताम्यः पुनः पर्वपरम्परेति। एवाः एवं प्रकरेणोत्पदयमानेत्यथः । एव- मित्यन्ययविभक्तराडदिशक्मम्दूतः । [अयमभिप्रायः] हे द्वै यथा पूर्वोक्तमङ्गया तवद्वशब्द्धिस्तथाऽस्मदरौ वधेयेति । | | या क्षतेनं प्रतनोषि सहस्रेण बिरोहसि। =, तस्य। स्ते देवीष्टके विषमं हविषां बयम्‌ › इति । - , था श्रतेनेति। हे देवि पिदाङ्गया कान्त्या देदीप्यमाने 1 इषेमन्रभकतैः कायते -शन्धते स्तूयत इतीषटका ततपेबुदधौ हे इष्टके । कै गे शब्दे सूत्वा) । ते तव पब. -न्धिनीं परिचर्य वयै हविषा हविष्परदनिविधेम कुमः । ते किंविधायास्तस्याः . । पत काया त्वं श्रतेन स्वान्वथ ` प्रतनोषि सहस्रेण च विरोहस्युत्पथसे । एतद्भावाये; -पूवेमन्त्े परपश्चितः । | ६ ५ अथ गृत्तिकामिमन््रणमन्त्ाः । तन्न प्रथममन््रमाद- अश्व्॑ान्ते श्थक्रान्ते विष्णुक्रान्ति वसुंधरा । शिरसा धारयिष्यामि रक्षस्व मां पदे पदे, इति । ` येयं भूमि्तामधाः शुद्धिहेतनः स्वपदैराकामन्ति तादृशी भूमिरशक्रान्ता । जगि चयन उखानिमीणाथसृत्स्या[पौनप्रदेशस्या(स्या)शवाक्रमणविधानादश्चपदानां मृच्छ दधहेठुत्व गम्थते । तथा रथक्रान्ता रथचरणेन क्षुण्णा सती शुद्धा भवति । तमा निविक्रमावतरे विष्णुः स्वपदेन भूमिमकरोमेति ततोऽपि शुद्धत्वम्‌ । अश्वरयविष्णुभिः क्रान्ते शद्धे हे भूमे वसुंधरा - सवि वसूनि धारयतीति तथा [तादृशीं त्वा] सान कर्मण्येतस्सिन्मदीयदिरसा [धारयिष्यामि] धारिता देवी [च] च्योतमाना [सती] तव मां ज्ञानार्थं गच्छन्तं पदे [पदे] रक्षस्व । | द्वितीयमन्त्रमाद- | | भूमिैनुधरणी लोकधारिणी । . | उद्तांऽसि वराहेण दृष्णेन श॑तबाहूना › इति । , हे मृतम त्व प्रचयकाल एकावीमूतायां सान्या निमञचा सती दृष्णवर्णन श सेख्याकबाहुयुक्तेन वराहावतारेण पृवेुद्ूताऽसि । कौर भूमिः, धेनुः करामधेनुव स्ीणयिभी । धरणी सस्यानां धारयित । लोकधारिणी प्राणिनामपि धारयितर । अजक -------------- 4 ५ अ ` > धनुश्िङ्कान्तगतो भ्रन्थोअधकः। . ॥ | अनुर्‌ ६१ सथाष्यो दकशषमपपांडकः | ८५१ तृतीयमन्त्रमाह-- एृत्तिके हनं मे पाप॑ यन्मया दुष्कृतं कृतम्‌ । गृततिके ब्रहमदत्ताऽसि काश्यपेनाभिमन्निता शिक देहि मे पुष्टि त्वयि संव मतिष्ठितम्‌ ( ८ ) , इति । पटपादेयम्र्महापरूक्तिच्छन्दस्का । हे मृत्तिके प्रशस्तमृद्यन्मया दुष्कृतमकतेन्ं पापं कृतं तद्धन विनाहाय । कंच यतस्त्वं ब्रह्मणा परमात्मना दत्ता मूमिरूपेण स्थापिता ब्रह्मदन्ताऽसि । ननु मामेवमंभिमन्ञ्य कः स्नाति स्मेत्यत आह- काश्यपेन तदुपलक्षितेः परमिभिः ल्नानादिकाटेऽभिमन्तिता तद्दुष्कृतं च हतवत्यि । अतः शिष्टाचारप्ाघ्तत्वाद्वयम[प्यमिमन्त्रयाम इति मावः | किंच मे महयं पुष्टिं देहि । यत पृथिवीरूपायां त्वयि सवै चतुर्विधं भूतजातं प्रतिष्ठिते वतेते | अतस्त्वथ्यधिष्ठिताय मयं पष देहीत्यथेः । अनन्यपदेन सबुद्धि्रयं भक्त्यतिशयप्रयोजनम्‌ । चदुथमन्रमाह-- मृत्तिके मरि्ठिते सर्व तन्मे निंणुद्‌ ए्तिके । तया हतेन पापेन गच्छामि परमां गतिप्‌ , इति । परतितिष्ठन्ति प्राणिनोऽस्यामिति प्रतिष्ठिता तत्पुद्धौ हे प्रतिष्ठिते मृत्तिके मे मस्प- बन्धि तत्परसिद्धं स्वै पापं निद विनाशय । हे मृत्तिके तया प्रसिद्धया त्वया पापेन हतेनं सता सतति तृतीया । पापे हते सतीत्यथैः । प्रमां गतिमपव्े गच्छामि । एवं दूवी मृत्तिकां च दक्षिणहस्ते गृहीतया मन्त्रेरभिमन्न्यायन्द्रादप्यमयाकिं प्राथ्यते दम्यं मन्त्ाम्याम्‌ । [ ततर प्रथमं मन्त्रमाह-- ] यत॑ इनदर भयामहे तते नो अभ॑यं कृषि । मर्धवज्छग्धि तव तन्नं ऊतये विद्रिषो विभृथे। जष्ि, इति । हे इन्द्र मघवन्यतोऽस्माप्पाप्मनो रिपेनिरयाद्(च्व वो)यं भयामहे बिभेम ततः पापादिभ्यः स्काशाश्नोऽस्मम्यपभयं कृधि कुरु । निष्मापा निःशत्रवो निर्निरेयाश्कन पत्प्र्ादाद्धविष्याम इति भावः | न केवलं पाप्मादित्रितयाद मयप्रदानमपि तु तत्वाध्मा. दित्रितयं क्षग्धि शातय विनाश्येति यावत्‌ । किच मक्तत्वेन तव ॒सबन्धिनां नऽ. . स्माकपूतये स्सणाय विद्धिषोऽन्तनेहिः शचरूञ्च हे सहर । कथमूतान्‌ । विस्पनत पीड सन्तीति षिदषस्तान्‌ । केपि द्ितीयबहुवचनम्‌ । १०१ ८०२ परिशिष्टतवेन संगर्ैतः- [ अनु० १] [ द्वितीयं मन्त्रमाह | रबरितदा विशस्पतिवृतरहा विषे! वश्ी । वुषेन्रः पुर एतु नः स्वस्तिदा अभयंकरः) इति । इन्द्रः जानाथमुद्युक्तानां नोऽस्माकं पुरः पुरस्तात्समक्षमेतु रक्षिवुमागच्छबु । कयमूतः । स्वस्तीहटोकसबन्धिपीरुयं ददातीति स्तस्तिदः(दा) । सोराजा(डा)देशः | विशो भक्तायाः प्रजायाः पतिः पाटकः । वृत्रं हन्तीति वृत्रहा । विमृषः शत्रन्वदाति स्वारघीनी करातीति बक्षी वर्शाकृतरश्षः सष इत्यथैः । वरषति एुष्करावतेकार्दीन्मेषाना- जप्य सश्चति मूमिमिति वृषा । स्वस्ति पररकबन्धि कस्याणं ददातीति स्वस्तिदा ददातेः किप्‌ । अभयंकरः स्पष्टम्‌ । अथेकेन मन््रेणन््रादिम्यः स्वस्िपोषो याच्यते स्रानावसरे नक्रमहादिजन्या षीडा मा भूदिति- स्वस्तिन दन्दो वृद्धश्रवाः स्वस्ति न॑ः पूषा विश्ववेदाः । क | अ स्वस्ति नस्तार्यो अरिष्टनेमिः स्वस्ति नो वृहस्पतिदधातु, इति । इन्द्रो नोऽस्मभ्यं स्वस्ति दधातु पोषयतु । किवः, वृद्धश्रवाः समृद्धयक्षाः पूषा नः स्वारित दधातु । श्िविषः › विश्ववेदा बहुज्ञानो बहुधनो वा । तार्य गरुडो नः स्वस्ति दधातु । किंविधः, अरिष्टनेमिः । द्राघीयसा पथा गमनेऽपि राक्षे वऽनुपहिंपितरथः । रथेकदेशवाचिना नेमिब्देन [रथ] उपलक्ष्यते । बहस्पतिसिनि पुरोधा नः स्वस्ति दधातु । निगद्भ्याख्यानम्‌ । अथेकेने मन्त्रेण समन्द प्राथ्यते-- आपान्तमन्युस्तृपलमममांपुनेः रिमींबाञ्च्छरंमा९ ऋजीषी । सोमो विन्वान्यतसा वनानि नावोगिनद्रं प्रतिमानानि देभुः, इति । सोमश्वन्दमा विश्वानि सवाणि वनान्योषधीवनस्पतीन्पुष्णातीति शेषः । बन. शब्देनाघ्रोद्धिजमन्नं लक्ष्यते । केन साघनेन पृष्णाति । अतसा, गगनमण्डले स्वकी- यसतततगमनेन । अत सातत्यगमने । सोमः कथंभूतः । आपान्तमन्यु । उुमागम- स्याऽऽषैत्वादापातमन्युः । उपयुपार क्रोधवानित्यथंः । यथा मातापित्रादयः शिशु वाचा ग्यकुप्यन्ति जातुचित्कायेन च नतु कदाचिदप्यन्तरङ्गेण, तथा मगवाजनक्रव- छभोऽपि मक्तेपवञुिधृकषयेतादकोप आपान्तमन्युरिस्युच्यते । अहो इदमापातरमी- यमित्यादावापातकषन्द उपयुपारे पययतया प्रयुज्यते । पुनः कर्मतः । तृपठानां चन्र कान्तशिानां प्रभेव प्रमा यस्य स्त बरपरपभः । मधुनो मा्िकदेः परियो माधुनिः( [ अनु° ! सभाष्यो दशमपपाठकः । ८०१ मधोवेसन्तस्य वा । वसन्ते खलु रोहिणीर्नायकः सम्यगवभासते । पर्जन्यस्य पटरहिमा- दस्तदानीमभावात्‌ । शमीवुस्लो यस्य प्रियत्वेन वतैते [ स रिमीवान्‌ ] । शमीवानिति वक्तम्ये शिमीवानिति प्रयोगश्छान्दसो द्रष्टव्य; । यथा निस्ववृक्षः शेवस्तथा शमीवृ- सोऽपि शेव इति हैतोरबिस्वपघ्रवच्छमीपत्राण्यपि न्द्ररेखरमस्तके समरप्यम्त हति शमी- चन्द्योरेकाविकरणत्वादन्योन्यप्रिय्वम्‌ । तथा श्रुमान्बहुसौरूयवान्‌ । तथर्नींषी, अतिदीिमान्‌ । एवं सोमं स्तुतवेनद्रं स्तोति--अवीग्बचनव्यत्ययः । अर्वाच । इन्द्रा पया यान्यवोचीनानि मरतिमानान्युपमानानि [ तानि ] गुणपराक्रमादिभिरिनद्रं न देभुः । दम्भु हिंसायाम्‌ , अस्मािटि श्बहुवचनम्‌ । न पीडयन्ति स्मेत्य्थः । ठोके खड स्वस्यान्यदुषमानं दुःखावहं मत्तस्य वतत इति वचिन्तासंपाद्कत्वःत्‌ । तदमावे मत्सदृशो नास्तीति निरतिहायमहिमभ्रापेः । एवमनुपमानोऽनन्यतुल्यः दाचीपतिरस्मा- नवतिविति वाक्यरोषः । अयेकेन परात्मा प्राथ्यैते- ब्रह्मं जज्ञानं भयम पुरस्ताद्वि सै†मतः सुरुचे वेन आवः | स बुध्निय उपमा अस्य विष्ठाः सतश्च योनिमसतश्च विवः, इति । परं (रं ) ब्रह्म त्रिरोकाचित्निया (कान्प्रति व्या ) ब; स्वप्रकारोन विवतानकरोत्‌। ^“ व्यवहिताश्च '› इत्युपस्गेक्रिययोभ्येवधानम्‌ । छोकान्कीदशः । सुतरां रोषन्त हलोमन्त इति सुरुचस्तान्‌ । व्रह्म कीदक्‌ । परथमं सवेदेवतादिमम्‌ । पुरस्ता- त्माच्यां दक्षे सूरूपेण जज्ञानं जायमानम्‌ । विराजादिजनेः प्रस्तात्प्राणिरण्य- गमरूपेण वा जज्ञानम्‌ । जनेः शाना शपः छौ सति जज्ञानमिति रूपम्‌ । तथा षेनः । व्यत्ययेन वेनं सवैकमनीयम्‌ । ^ वी कान्त्यादौ '' । किमारम्य सीमतः | द्वितीयायां तसिल्‌ ( यान्तात्ततनिः ) । परीमानं मयोदाम्‌ | भूरोकमध्यमागमारम्य पुरुचस्ी- हीकान्व्यावः प्रकाशितवानि ( वदि) ति मावः | वी कार्त्यादावस्मान्दाद्पुवौष- ( श्लु ) हि मध्यमेकवचनेऽपि ग्यत्ययेन प्रथमपुरषो ग्राह्यः । त्रोक्यप्रकाशमेव स्फुरी करोति । स व्यत्यनेन तद्र बुध्नियाः प्राच्याध्या दिशः सतो विद्यमानस्य बटपटादे- योनिं स्थानमसतोऽमृतेस्य वादश्च योनि प्रभवे विवः प्रकाशयति । > वृणोतेः शपि पे सगुणे (१) च विवरिति रूपम्‌ । अमाङ्योगेऽपि तिडोऽदग्राछिदछान्दी । बुध्निया; कीदृशः | उप समीपे मान्ति तिष्ठन्ति भूतानि यापर ता उपमाः स्तावकाशा इत्यथः | माङ्माने वतने चेति धातुपाठः । अत एवास्य जगतो विष्ठा विविषस्थानमुताः । विविधं + अथमपुदषसयेति देषः । > बेेतेलोढि शपि ठते द्िेऽतेऽे चेति षुं युम्‌! १ ढ, रजह्मदेषत्या चिुम्पाज्तवल्क्य दृष्टवा ( वष्ट ) ब । ८०४ परिषिषटत्मेन संगृहीतः [ भतु° १ तिष्ठन्ति यासविति न्ुत्पात्तिः । अम्बाम्बगोभुमीत्यादिना षत्वम्‌ । एतादम्बुथियाः सद्‌. प्योनि च ब्रह्मेव प्रकाक्षयति ¢ तस्य भाप्ता सर्वमिदं विभाति " इति मश्नान्तरादिति मावः । बुधा ( पुधिया ) वै दिश इति श्रतेः ( तिः )। जथ पुन्यां पुनगृहीतशत्तिकाशद्धयै एथिवी प्राथ्येते । [तत्न प्रथममन्त्रमाह]-- स्योना पृथिवि भवां नृक्षरा निवेशनी । यच्छं नः शम समथा, इति । हे पृथिवि विशाले भूमे त्वं नोऽस्मभ्यं स्योना । षोऽन्तकर्मणि । दुःखान्त- क्रीं मव । र्महिकामुष्मिकसुखमपि यच्छ देहि । छन्दस दौैत्वम्‌ । कथ- मूता। नृन्मनुष्यांस्तदुपटक्ितचतुविधभृतम्रामं क्षारयत्युत्पादयतीति नृक्षरा । उत्पा- दितान्प्रामारण्यादिस्थानेषु निवेशयति यथायथं स्थापयतीति निषेश्चनी । प्रथया मलमूत्रगण्डुषनिर्ठीवनादिप्हिष्णुतारक्षणया कीत्य सह वतमाना सप्रथाः । द्ितीयमाह-- गन्धद्वारां दुंराधषी नित्यधुषटं करीषिणीम्‌ । ईन्वरी ५ सवभूतानां तामिहोपंहयये श्रियम्‌, इति। या पूर्वोक्तरीत्या मयाऽभिषटुता तां भृदेवतापि्ास्मिन्त्ानकमेण्युपहवये समीपमा- हयामि । कथंमूताम्‌ । श्रीयते चतुरविेनैनुष्मद्धिरिति श्रीस्तां भियम्‌ । गन्धो दवारमनुमापकलटिङ्गं यस्याः सा गन्धद्रारा ताम्‌ । इयं प्रथिवी भवितुमहति गन्धव. त्वादित्यनुमानगम्यामित्यथेः । दुराधर्षा कुदाटखननादयुपायसहसैरप्यप्रकम्प्याम्‌ | नित्यं नानावियैः सस्थेनेगरम्रामादिभिरभिरिनदीपमुद्रद्वीपादिमिश्च पृष्टा नित्यपुष्टा नित्या चासौ पूवोक्तेः पुषटेति वा ताम्‌ । करीषिणीं इषीवरेबींनावापाय कृष्यमा- णाम्‌ । करीष गोमयमस्यामस्तीति करीषिणी ताम्‌ । करिणो (करीषा) (सक्षणया] गवादिपश्वो यस्यां पन्ति सा करीषिणी तामिति वा । नानाविषचदुष्पाद्तीमिव्यथः । सवैभूतानामीन्वरीम्‌ । स्पष्टम्‌ । एतेमेन््रैरमिमन्तितां स॒त्तिकामापादतलमस्तकमुपरिप्य ज्परवेहानाथानपरर्थनाम- नध्रानाह- भमिं भजतु । अलश्मरमिं नश्यतु । विष्णुमुखा बे देवाश्छन्दोभिरिमाोकानेनपजय्यमभ्य॑जयन्‌ । महा९ इन्द्रो वजवाहुः षोडशी शमं यच्छतु (१०); इति । १७. “म्यां प्रिगृठी' । [ अनु* १ सभाष्यो दशमप्रपाठकः । ८०५ मे मां धीगेजान्तरुक्मीमेनदु । मे मत्पेबन्धिन्यलक्मीरजयष्ठा देवी नश्यतु । अस्मत्तोऽस्मत्कुटीनतोऽस्महन्धुवगेतोऽस्मङ्धमतोऽस्द्रा्टूतो बहुयोननान्तरितं दृरिप्त (दूरी म)वत्वित्यथंः । किंच ये विभ्णुयुखा रकष्मीपतिप्रषाना देव।श्ढन्दोमिरवदषि, हितिः साधनेरिमान्‌(न)ध्यकषांश्चतुदशस॑रूयाकषटीकानभ्यजयन्‌ । विरायोपभोगाय टेमिरे । अभिगूरवो जयतिरेज्धिकमौ । कथम्‌. | अनपजय्यं रक्षोनायकैरपभेतुमशक्यं यथा तथा| ते ना(चा)मीष्टप्रदा भूयासुरिति वाक्यशेषः । वै प्रपिद्धौ । अपि च वज्रवाहुरिनद्रोऽपि नः शमे यच्छतु । कीदशः | महां लिखो कीपूज्यः। पोडरा कटा अस्य सन्तीति षोडशी र।काचन्द्रः । ु्ोपमा, स॒ यथा सवीभीष्ट [प्रद]स्तयेन्द्र इति । यदवा षडशीति षोडशाक्षरा शभीविद्योच्यते तैज्यीय(पस्य)पृवंक| तै] त्वादिन्द्रोऽपि पोडदी तज्ञपप्रमावादेवपतिरैनद्रं पदर्वामानगामेति प्रसिद्धेः । स्षस्ति ने। मघवा करोतु हन्तुं पाप्मानं यो।ऽस्मानदरषटि, इति । स्वस्ती । यजुः । मधवा शचीपतिनेः स्वरिति करोतु । यः पाप्माऽस्मानदरषटि ते पाप्मानं हन्तु । ॥ सोमान\ स्वरणं ृणुहि ब्र॑ह्मणस्पते । कक्षीवन्तं य ओरिजम्‌ । शरीरं यत्नशमरं कुसी तस्मिन्त्सीदतु योऽस्मानदरष्टि, इति । सोमानिति हे ब्रह्मणस्पते शाखोपराखासहितानां वेदानां परिपार्कं हे पर- मात्मन्मां सोमानं सोमरुताभिषोतारं स्वरणं पवेशाखासूदात्तादिस्वरनेतारं च द णुद कुरुष्व | त्वद्नुग्रहात्स्वरादियुक्तं वेदानधीत्य सोमादिक्रतून्करिष्यामीत्यथेः । किंच । उशिङ्नाम माता तस्या अपत्य॑पमानोशिजः । नामतः [कक्षीवन्तं] कलीवान्‌ । विमक्तेवयत्ययः । यः परमर्षिः स मम शरीरं यज्ञशमलं यज्ञ्तुविषयं [शमं)शगं धरमपसतहिष्णुत्वं छाति स्वी करोतीति य्गश्षमरं [तादृशं] करोतु । किच यः शरन्रुरस्मा- नेटि स तास्मिन्सीदतु चिरकारं तिष्ठतु । कस्मिन्यत्कुसीदं नरकम्‌ । कुत्सितं यथा तथा सीदन्ति पापिनोऽस्मिननिति व्युत्पत्तिः जानुदघ्रे जछे प्रविश्य जप्यौ मन्त्रावाह-- चरणं पवित वित॑तं पुराणं येन॑ पूतस्तरति दुष्कृतानि । तेन॑ परित्रैण शदधेनं पूता अति पाप्मानमरातिं तरेम, इति । अनेन मन्त्रेण ठक्षमीपतिचरणारविन्दं स्तूयते । तेन वैष्णवेन चरणेन पूता; पवि- भन्तःकरणा वयमरातिं नरकहेतुत्वेन शत्रुभूतं पाप्परानमतितरेम । तेन कीदृशेन । १ छ. तन्भवपीयण | ८०६ परिरिषटत्न दंशृरौदः-- ` [ भनु, । पवित्रेण शुद्धेन स्पष्टम्‌ । तिन केन येन पूतो मर्त्यो दुष्कृतानि तराति । यश्च चरणं पवित्रम्‌ । विततं विस्तृतम्‌ › मूम्यन्तरिक्षस्वगीणामाक्ान्तत्वात्‌ । पुराणं पुरा. तनम्‌ । विष्णोः पुराणपुरुषत्वार्दवयषानामपि पुराणत्वम्‌ । अयमेव मन्तो ब्राह्मण. णक्षानेऽपि विनियुज्यते । सजोषा इनदर सग॑णो मराद; सोमे पिब इत्रहश्छूर पिदरान्‌ । जहि शचरूध्प शधो नुदस्वायाभंयं कृणुहि विश्वतां नः, इति । सजोषा हति । हे शत्रहन्हे शूर हे इन्द्रास्मदबिकृतेष्वभनिष्टोमादिक्रतुषु समागत्य हूयमानं सोमं पिब । तवं कर्थभूतः | समानाऽऽस्थाम्तःकरणवृत्त्यनुरूपा जोषा प्रीतिय॑स्याो सजोषाः । गणैः स्वकीयपरिचारकैः सह वत॑त हति सगणः । विद्रान्सर्व॑ज्ञः । कैः सह, मरुद्धिः सह देवताभिः सह । मरुच्छन्दोऽत्र वेवतामाघ्रवचनः । अपि(नहि) शत्र« रप गृध इत्यत्र “ दीघरादटि समानपाद ” इति नस्य रत्वं ॑पूवेस्य सतानुनात्तिकत्वं च | तथा च शात्रून[पसृष इति पदच्छेदः । शाच्रूहखाहि । एषः किपि द्वितीयाबहुवचनम्‌ । सङ्प्ामानपनुदस्व विनाशज । अथानन्तरं नोऽ्मम्यं विश्वतः सवेतोऽभयं कृणुहि । नामिद्भयसजरे स्थित्व जप्यान्मन्प्रानाह-- सुमित्रा न आप ओषधबः सन्तु दुरमित्रास्तस्म भूयासुयीऽस्मान्दरेष्टि यं॑च॑ बं दिष्मः, इति । नोऽस्मान्परत्याप ओषधयश्च सुमिन्राः सुद्दः सन्तु । योऽस्मान्दरष्टि य॑ च वयं दविष्मस्तस्मै दुमिंत्ना दृहेदो भूयासुः । अस्मम्यं सुखं श्रुम्यो दुःखं चान्देवता ओष. भिवनस्पतिदेवताश्च कुवन्वित्यमिप्रायः । आपो हिष्ठा म॑योेषस्ता न॑छर्जे द॑धातन ( ११) । महे रणाय चक्ष॑से । यो व॑ः चिवत॑मो रसस्तस्य भाजयते- ह न॑ः । उशतीरिव मातरः । बस्मा अरं गमाम वो यस्य क्षयाय जिम्ब॑य । आपो जनया च नः) इति । आप इति । हि त्यत्र “हि' “स्थ, इति पदच्छेदः । हे आभो हि यस्मात्कारणाा यूयं मयोभुवः स्थ स्नानपानादिहैतुत्वेन मुखं प्रापयिध्यो भवथ तस्मात्कारणायू(त्ता यू) यं नो युष्मद्धक्तानस्मान्दातन पोषयत । कस्मै प्रयोजनाय, चक्षसे परमात्मदश- नाय । कर्थभूताय । रणाय रमणीयाय । तथा महते पूज्यत इति मदतस्मै र १ इ, प्रुषा" । [ अन्‌ \1 समाष्यो दशमपपाटक्षः । ८०७ मोतरूपफरत्वान्महते, भुक्तिमुक्तिपरयोजनायास्मान्पोषय । अन्यया जीवनं व्वर्भमित्य- भिप्रायः । किंच हे आपो बो युस्माकं यः कषिवतमः कल्याणतमो रसो मापुर्यरक्ष- णोऽस्ति तस्येहास्यां मुवि विद्मानाश्नोऽस्मान्भाजयत पवित्रयत(पात्नयत) स्थानं ुरुतेत्ययः । यथा भाजने नहं तिष्ठति तथा युष्मदीयो रपोऽस्मासु तिष्ठालिति भावः | अत्र निदशेनं प्रदश्यति । [मातर] श्व॒यथा मातरः स्वापत्यमुत्तमगुडादि प्रापयन्ति तथा । कथंभूताः । उक्षतीरशत्योऽपत्यवृद्धि कामयमानाः । पुत्र हित्रादिश्नेहवत्य इति यावत्‌ । किंच हे आपो बो युष्मान्वयमर्‌[मल]मत्ययै शरणं गमाम प्राप्नुमः । कस प्रयोजनाय शरणीकरणम्‌, यस्माद्‌(यस्या)सरदीयस्य पापनारस्य क्षयाय विप्र शाय यू जिन्वथ प्रीतिं कुरुथ, म(त)रे तत्सषयाथेमेव । युप्माभिरमि मक्त[प्रिय]. त्वद्स्मत्पाप्तयाथमेव यत्नः क्रियतेऽस्माभिरप्येतद््मेव युष्मच्चरण शरणं करियते । अन्यथा कथमस्मत्पापक्षयार्य युष्माभिरुयम्यतामित्यभिप्रायः । किंच मो भ्देवता नोऽस्माञ्जनयथ पुत्रदुहित्रादिजननप्तम्ौन्कुरथ । इतःपरं द्वाम्यां मन्त्राभ्यां वरुणामिषानामधिष्ठानदेवतां प्रार्थयते-- दिरण्यशृद्खं वरुणं रषये तीर्यं मे' देहि याचितः । यन्मया मुक्तमसाधूनां पापेभ्यश्च परतिररहः ॥ यन्मे मन॑सा बाया कर्मणा वा दुष्कृतं कृतम्‌ । तन्नं इन्द्रो वर्णो बृहस्वति; सविता चं पुनन्तु एनः पुनः, इति। पुवणमयशङ्गवदुपयेषस्ितं मुकुटं यस्यासौ हिरण्यशृ्कःसतादशं वरुणं जरापि प्रपद्ये । अनुप्रहाय॑॑प्रामोमि । ताशक्षो वरुणस्त्वं [मे] मया याचितः प्रार्थितः सस्तीथेमावरणस्थानं देहि । किंचासाधूनां पापिनां गृहे मया यद्धक्तम्‌ + तथा पापेभ्यः पापिनां मकाशात्परतिग्रह्च यः ईतः, अन्यद्ति यद्दुष्टृतं मानम वाचिकं कायिकं चानुष्ठितं मे मदीयं तत्सवेनिन्द्रादयो देवास्तदशेषं ( दा तदा ) पुनन्तु शोषयन्तु |. जरावस्थितदेवान्प्रति नमस्कारमन्तरं वक्षयति-- नमोऽ्रयऽप्सुम॑ते नम इन्द्राय नमो वरुणाय । नमो वार्प्यं नमोऽ; ( १२ ) , इति । आपो यस्याभ्नेः सन्ति सोऽयमप्सुमाज्जलमध्ये निगूढ शइत्यथः । [तथाविषाया- ्रय। इन्द्राय बरुणाय वारुण्यै वस्जषत्ये नराभिमानिदेवताम्यश्च नमस्कारोऽध्वु । ज कि -ाकन०७ ० --~-~------~--- ~ ---~ # अत्र शुक्तिशग्दोऽभिक इव भाति । ८०८ परितिष्टतवन सण्हीतः- भनु° { ] निमल्ननप्रदेो वुष्टनरापनयन[मन्त्रामाह-- यदपां करूरं यदमेध्यं यदशान्तं तदप॑गच्छतातु › इति। अपां संबन्धि यत्क्रूरं रूपं मरणकारणमावतोदिकं यच्चामेध्यं निष्ठीवनादिदष यदप्यश्चान्तं वातशेष्मादिननकं तत्सवेमस्मानिमजनप्रदेशादपगच्छतु । निमजनमन्त्रानाह- अत्याक्नाद॑तीपानायक् उग्रासतिग्रहात्‌ । तन्नो बर॑णो राजा पाणिनौ वमरशतु ॥ सोऽहमपापो मिरजो निभुक्तो भक्त किरिषिषः नाक॑स्य पृष्ठमारुह्य गच्छेद्रह्म सछोकताम्‌, इति । केर्िपितृमवुष्यादियन्नमतीत्य मुक्तमत्याशनम्‌ । देवरिंपितृतपणमतीत्य पीतमुद्कम- तिषानम्‌ । श्च्छावत्तीं यः पुमांस्तस्माद्यो धनप्रतिप्रहः स उग्रः। एतैर [त्य]शनातिपानुष्प तिग्रहैः संपादितं यत्पापं मदीयं ॑तत्प(त्सोषै वरूणो राजा जर्स्वामी स्वकीयेन फाणिनाऽपनयवु । ततः पापरहितः सोऽहं रजोगुणरहितः संसारकारणरागद्वेषादिद) पाि्ुक्तोऽत एवानुषठिता(ष्ास्मभानात्यशनातिपानपापरदितः स्वगेस्योपरिमागमारश अद्या हिरण्यग्भेण समानरोकत्वं गच्छे[द्च्छे]यम्‌ | यश्चाप्सु वरणः स पुनात्धघमषेणः, इति । यथेति । थनः । अप्मु सप्तपमदरोदकेषु नानाविधमहानदीनददीधिकाकूषाधुदेषु च यो वर्णो ऽधिष्ठितः स्वतेते स॒ नः पुनातु । कथविधः । अधं महापातकमपि ति(मर्षयति) विनाङयतीत्यवमषणः । तीथमूतानां. गङ्गादीनामावाहनमन््रमाह - इमं मे गङ्ख यदुबे ईस्वति शुतुद्रि स्तोम« सचता परुष्णिया । असिक्निथा रुद्वध वितस्तयाऽऽजीकीय शृणुष्चा सुषोम॑या, इति । गङ्ख विश्वनाथर।जधानीसमीपस्ये भागीरथि हे यमुन आदित्यतनये हे सरस्व ति नदीरूपेण विद्यमाने ब्रह्ममति हे श्रुतुेतन्नामसरदररे दे आर्जीकीय एतान्न सरिद्वरे हे मरद्ध एतन्नामपतरिद्ररे यूय मे व्यत्ययेन मयेमं मनःपू्वकं वाचा पठ्यमानं स्तोमं स्तुतिरूपमन्त्रस्तुदायं शृणुहि व्यत्ययेन प्रत । श्रुत्वा च युष्मभु्मत्सथाने्य आसचत । उपसगव्यवधाने सचतेरैध्यै च च्छन्द्सम्‌ । आगच्छत । मां पावयितु धयावान्छितिं दातु च प्रकृतस्नानस्थानजलमध्यभागं प्रतीति शेषः । संनिषद्ध्वं च । + प्रति संमिधद्ष्वं चेति रेष श्खयदिपाठो युक्तः । न [1 [1 [अनुं° !)] सभाष्यो दकषममपाटक्ष; । ८०९ काभिः सरह । परुष्णी नाम॒ नदी तया ` परुष्णिया | असिक्नी नाम नदी तयाऽपि. क्रिया । उभयत्र तृतीयायामक्तरविन्धेषश्छान्द्तः । वितस्त्वा(भ्ता) नाम नदी तया वितस्तया सह । पुषामा नाम नदी तया सुषोमया प्रह । प्रायित॒रयमाद्रयः- यद्यप्यहमेतन्मनत्रक्तानामनुक्तानां च महान्दानां रोधांपि गत्वा चिरकालं स्थित्वा जात्वा पीत्वा च दिवपतानपनेतुमक्षमस्तथाऽप्यहं यत्र कुत्रचिदूघ्दकूषाचयुदकेन लानं कुबण एतेन मन्तरेण गङ्गाया नदीरपतिष्ठ उपस्थिताश्चाऽऽगल्य पनिद्घतां निधाय च मदीयानां महतामप्येनसनां विनाशं विदधतां विधाय नैवं माममिदधता पृतोऽति शुद्धोऽपि भडष्व भोमान्भोगान्सकुदुम्बः सपशिारः साधरितवर्गश्च मुक्त्व। चाने ययेच्छं पुण्यतां रोकानाप्नुहीति । जठे निमग्नस्य प्राणायामाथेमघम्षणपूक्तमाह-- कतं च॑ सत्य चाभीद्धात्तपसोऽध्य॑नायत | ततो रात्रिरजायत ततः समुद्रो अर्णवः ( १३), । ` समुद्रादंणेव।दधिं संवत्सरो अजायत । अहोरात्राणि भमिदधद्ि्वस्य मिषतो वक्ची ॥ सूयोचन्द्रमक्ण। धाता य॑यापुतेमुकलपयत्‌ । दिवे च पृथिवीं चान्तरिक्षमथो सुव॑ः, इति । तिमृणाखषामेकेव पद्योजना । अभित इद्धोऽभीद्धः। जिडईन्धी दीपौ । सर्वतो देदी. प्यमानः परमात्मा । तस्माद भीद्धात्परमात्मनः सकाश्षाहतं य।वज्ज्ञानोदयस्तावत्तथ्यं पथिभ्यादिभूतपश्चकमजायतोत्प्म्‌ | किंच सत्य यावञ्ज्ञान।दयस्तावत्तथ्यं मुवनचतुद्‌- शकमजायतोत्प्नम्‌ । प्श्चभूतानां चतुद॑शमुवनानां च प्त्यत्वस्य ज्ञानोदयाववित्वात्‌ । तानोत्तरकालं मिथ्यात्वाङ्गीकारात्‌ । चकारद्वयं॑तदन्तवैरिभराणिवर स्मुचिनोति । ननु मृतपश्चकं भुवनचवुदेशकं च कदा पमुत्पन्नमिति चेच्छणु । तपसे।ऽधि पर्याटोचन।- ष्वम्‌ । अहं ह्माण्डमेवमेवमुत्पाद्यागीत्पमित्थं जीवयार्मतिषयोखेचनानन्तरमजाय- तेत्यथेः । तथाच श्रुतिः--“सोऽकामस्त बहु स्थां यदद्‌ विव) इति | तप पर्थी लोचन इति धातुपाठादत्र तपःशब्देन पयौलेचनमुच्यते । लोका -वोऽपि कुटलो घट- ूत्पाद्यामीत्यालोच्य घट त्पादयति [हारवमुत्पादयामी]्यालच्य शरावमुत्यादयतीत्य(- घः । ततो भूतमुवनीत्पत््यनन्तरं रात्रिखियामाऽजायत । ओभटण्येन ह रप्यनयतेपि मन्तव्यम्‌ ततोऽह उत्पत्तिमनु समुद्रः सप्तधा भिन्नः पर्‌तरार्‌।ऽजाधत । अणौस्य. ` ॥ _ ` उ तिद्धदित्यपि पाठः परसिदोबैद्कषठि। ॥ = --- --- -----------~--~-~---------~ - -------- र्न १ &, “न्‌रण्1 जा । १०९ ८१० परिशिष्टतैन संगदतः- [ अनु° १1 म्भांसि विदयन्तेऽस्मिनित्यणवो वापीकूपतटाकादिरन।यत । समुद्रादणवादधि समुद्रा. णिवजन्मनः प्श्चात्सवःसर एकादश माप्तात्मको द्वादश्मास्तात्मकख्रयाद्ञमापतात्मक्श्चा जायत । संवत्सरः कथमतः | अहोरात्राणि जपरक्षण्येन घटिकामृहूतेपरहर दि (ई) श विदधद्विदधानः कुवाण इति यावत्‌ । एनः कथमूतः । वेक्षी स्वाधीनवत। । कस्य, विश्वस्य जगतः | कथंमृतस्य, मिषतो निमेषं कुवैतः । उपलक्षणमेतदनिमिषत इत्य त्र(स्य) । व्यापारं कुव॑तो ऽकुव॑तश्चराचरात्मकस्यति भावः । स्ेवत्सरात्मा कालः परमा- त्मनः सकाशादुत्पन्नः सन्स जगद्वरी करोतीत्यभिप्रायः | नन्वाधारापेयमावेन विध- भानं स्वै ब्रह्माण्डं परमात्मोत्पादयामसित्युक्तं तत्कथमाकारमुत्पादयामापेद्यत्राऽऽह । धात। परमेश्वरः सृयोचन्द्रमसो पएप्पवन्णौ पृथिवीमन्तरिक्षं दिवं सुवर्छोकत्रयस्य भोग्यजातम्‌ । अथो अध इत्येतसिन्नथं ओदन्तमम्ययम्‌ ! अधस्ताद्वियमानं लकमरप्त कमपि यथापूतर पृवेपूरकरपषु यथा यथाऽकरपयद्‌ननयत्तथा तथेदानींतने कर्पेऽप्य- कर्पयदित्यथः । चकारावुक्तमनुक्तं समुच्चिन्व।ते | केचित्त ऋतं यथाथैमाषणं पत्य यथाथ स्ंकल्पनामिति व्याचन्नते | तेषां म्यास्याने भूतभुवनोत्पत््यनन्तरमित्यादावध्याह- तैवयम्‌ । अन्था मूतानि मुवनानि च नोत्पन्नानि चेत्कुतः प्राणिनः कुतो वा वाञ्जन- सादिष्यापारः कथं व। समुद्राधुत्पत्तिः, अस्मदुक्तं वा श्रद्धेयम्‌ । अधमर्षणं कृत्वाऽत ऊध्वमवगाहनाथां ऋचो दरोयति- यत्परौथिव्या «रज॑; स्वमान्तरिसे विरो दस । इमासस्तदापो व॑रुणः पुनात्वघमभणः ॥ पुनन्तु वस॑वः पुनातु वरणः पुनात्व॑घम्पणः । एष भूतस्य मध्ये शुचनस्य गाप ॥ एष पुण्यद्धेतां लोकानेष मूत्योरिरष्मयम्‌ । द्याव॑पृथिव्योदरण्मय्‌५ सभरत सुर्वः ( १४ ), | स नः सुवः सथशेशाधै, इति । पथिन्यां वत॑मानानामग्माकं [स्वं] रजः; स्वकीयं पापं यदस्ति | आन्तरि स्व. तोऽन्तरिक्षरोके विरोदसी दावा ऽथिन्योयत्पापमस्ति । अत्र रोदस्यो. पृथगुक्तत्वातप यिग्यामितिपदेन मूभेरधस्ताद्रतेमानः पाता्लःके पिवक्षितः । सवप्वपि केषु तत्त- जन्मान्यनुमवतामस्माके यत्पापमक्ति तत्प पापं तदनुष्ठात॒निमानस्मांश्च ररुणः पुनातु शोधयतु । पापं मिनाइय शुद्धानस्पान्करोदु । कीदृशो वरुणः । आपो नल- स्वामित्वेन तद्रूपः | अघ्रानिं मपेयति सिनाज्ञयतीयवःपंणः । किच वसव! दनन्तु | [अनुः १] सभाष्यो दकषमभपाठकः | ८११ घरणः पुनातु । अघमषणनामर्षिः पुनातु । तादश एष वरुणो भूतस्यातीतस्य भुवनस्य प्राणिजातस्य गोप्ता रक्षिता । तथा भूतस्य भव्यस्य भविष्यतोऽप(१) जगतो गोपा । एष एव वरणः पुण्यतां व्योतिषटोमादिकारिणां लोकान्प्रसच्छतीति शेषः । एष वर्णो भृत्योः स्वप्राणिमारकस्य सबन्धिनं हिरण्मयं लोकविरोष प्राणि( पापि ). नां प्रयच्छतीति देषः । यत्तु हिरण्मयं तद्यण्डरूपं सुवः स्वगे शाब्दाभिषेयं द्यावा. पृथिष्योदयुरोकमुरोकयोः संभितं बर्तते; हे वरण स॒ त्वं नोऽस्माग्परति सुवस्तादृशं स्वगेलोकं संशिशाधि सम्यगनुगृहाण । स्नातवतः पुरुषस्याऽऽचमनमन्त्ानाह-- आर ज्वरुति ज्योतिरहम॑स्मि । ज्योतिर्वरंति ब्रह्माहमस्मि । याऽहमस्मि ब्रह्माहमरिम । अहमंस्मि ब्रह्माहमस्मि । अहमेवाहं मां ज्ञहोमि स्वाहा, इति । यदेतदुदकरूपमाद्रै तदेतत्स्वाविष्ठानचेतन्येन ज्वलति प्रकाशते । तश्ाधिष्ठानचैत- न्यरूपं [ उ्योतिरहमस्मि । ] तदेवोपपा्यते । यऽउयोतिञ्वेट तील्युक्तं तञ्ज्योति ्रह्यैवातो ज्योतिरहमस्मीति वाक्येन ब्रह्माहमरमीत्युक्तं भवति, नतु पूर्ववजञीवाशेवा- त्मनः स्व्टपं विनाश्य रूपान्तरस्य ब्रह्म त्व रक्षणस्य प्राप्तिभेवति । किं तर्हि योऽहं पुरा जीवोऽस्मि स एवेदानीमहं ब्रह्मास्मि । वस्तुतो ब्रह्मण्येव मयि पुवमन्ञा- नाज्जीवत्वमांरोपितमापतीत्तस्मिन्नन्ञाने विवेकेनापनीते सति वस्तुतः पृवं्िद्धमेव ब्रह्मरूप. त्वमिदानीमनुमवतो न तु नृतन िचिद्रह्मत्वमागतम्‌ । अहमहमेवाहक।रपतक्षयेव( वा ): [ स्मि ] न त्वहंकारस्वरूपः, अहं ब्रह्मास्मि, तस्माद हमेव, अहं ब्रह्मतत्वानुभववेर- यामपि पूवेसिद्धोऽहमेव । नतु योषित्यिध्यानवदुप्चरितं ब्रह्मत्वम्‌ । ताद- शोऽहं जर्पं माँ जुहोमि । आधा (उद्‌ ) रानी प्रक्षिपामि | हविष्प्रदानवाची स्वाहाशब्दः । मदेहवर्तिम्यः प्राणाद्यमिमानिम्यो देवेभ्यो जरूपं हविदंत्तमित्यथैः । आचमनादुष्वै पनरपि खाने मन्त्रमाह-- अकायैकायवकीणीं स्तेनो भ्रंणहा गुंरुतस्पगः | वरंणोऽपागमर॑घमषेणस्तस्मात्पापात्पमुच्यते, इति । अका शाच्लप्रातिषिद्धं कलज्ञमक्षणादिकं तत्कु शीट यस्यासावकायैकारी । ्तिषिद्धस्जीगमनेवानवकीर्णीं । ब्राह्मणसुवर्णहतौ स्तेनः । वेदवेदाज्गनिद्राह्मणो गर्भो वा [ भ्रूण स्तं हन्तीति भ्रूणहा । गुरुदारगामी त॒ गुरुतर्पगः । एतादरपापका- रिणमपि मामघमर्षण; पापविनादकोऽपां स्वामी वरुणस्तरमात्सवेस्मःत्पापास्ममु- च्यते मोचयतु । ८१२ परिशिष्टतवन संश्दीतः- ( अनु° .१ } रहस्यपापक्षयार्थे स्नानमन्नरमाह-- रजोभूमिस्त्व मार रोदयस्व मर्वदम्ति धीराः, इति । यजुः । हे परमात्मन्नहं यद्यपि रजोभिः पापस्थानं तथाऽपि तु(त्व) । अनुस्वार- खोपदछान्देषः । त्वं मां न रोदयस्व । नकारोऽध्याहतेव्यः । मदीयपापफलं भां भोनयितु न रोदय रितु पपे विनादयानुगृहाणेति धीरा धीमन्तः शाख्रपारं गताः प्रवदान्ति । य(त)तोऽहमपि प्रबदामीत्यथैः | स्नानादुध्वं नप(प्य) मन्त्रमाह-- आक्रान्त्समुद्रः भ्॑थमे वि्॑मञ्ज- नयन्यना युर्वनस्य राजां । हर्षा पत्त्रे अधि सानो अर्ये वृह त्सोमों वावृधे सुवान इन्दुः ( १५), इति । पुरस्ताद्यो गुहयसु मम॑ चक्रतुण्डाय धीमहि तीक्णद््फ्राय॑॑ धीमहि ® ® | $ भ परि प्रतितं देभयेच्छतु दधातनाद्धचोऽणवः सुवो रजे च ॥ १ ॥ रुद्रो सद्रथं दम्तिथ नन्दिः प््युख एवं च । गस्डां ब्रह्म विष्णु नार सि धद॑स्तथेव च । आदित्योऽग्निखं दुगिश्च क्रमेण द्रौदश्ाम्भसि। भ्मम॑वच मसुंवेनावमा वें कःत्यायनाय॑ ॥ इति कृष्णयजुवेदीयतेत्तिरी यारण्यके दशमप्रपाठके नारायणोपनिषदि प्रथपाऽनुवःकः ॥ १ ॥ . समुद्रवत्परोदत्वादसङ्गात्मनः परमानन्दस्वभावत्वाद्वा समुद्रः परमात्मा । सत च सव जगदा[कराना]करान्तवान्व्या्ठवान्‌ । †, कुवन्‌ । प्रथमे पृष्टररादेकाले प्रजा जनयन्‌ । कीटे प्रथमे के, विधर्मन्विधरमणि । प्राणिभिः पृवेकल्पेऽनुष्ठिता विविधा धम्‌। य्मिन्काले स्वफल्दानाभमुद्ोध्यन्ते सोऽयं विधमां तस्मिन्‌ | स च परमात्मा ञुवनस्य पारकत्वाद्राजा | स्वमत्तानां कामानां वपणहेतुत्वादरषा । इश्वरः(दशः) सवैत्र व्याप्त वान्‌ | सानो सानौ पव॑तपाश्चमागे | श्रुत्यन्तरे “तं ब्रह्मगिरिरित्याचक्षते' इति श्रवणा द्रह्यावनरोधयोग्योऽय देहो गिरिस्तदक्यवः सानुदैदयपुण्डरीकम्‌ । तच्च पवित्रं बहयदे- ह्‌।वयववदुच्छिष्टस्परदिदोष।मावनच्छुद्धम्‌ । अधि एरुषाथेहेतुमूत[ध्यान]स्थानत्वादित- रावयवेभ्योऽप्यधिकम्‌ । अत एव ध्यातृणामवनस्य पालनस्य हैतुत्वादेन्यम्‌ । हिमव- ्पुञ्या गौयां त्र्मविद्यामिमानित्वाद्रौरीवाचक उमाशन्दो ब्ह्यविद्यामुपक्षयति । अत [1 # एतत्मभ्नति कत्यायनायेत्यन्तं ज. पुस्तके नास्ति । [ अनु ९] ` सभाष्यो दकमपरपाटकः । ८१३ एव तर्वकारोपनिषदि बरहमविधामूति्रस्तवि. नह्ममिचयामूरतिः पठ्यते-‹ “नहु शोभमानामुमां हैमवतीं तां होवाच” इति | तद्विषयः परमात्मा तयोमया सह विद्यमानत्वारसोपः, स च सानो हृदयपुण्डरीके वृहद्रह्म यथा मवति तथा वा वृद्ध प्राः । पूर्वमविचा- तत्वेन सकुचितो जीवो भूत्वा तस्यामविदयायां वरि्ययाऽपनीतायां बरहमत्वािभावात्स द्ध इत्यवमासतत इत्यथः । स च सोमः सुवानो जनानां धर्माधर्मयोः प्रेरकः | इन्दुः फलदानेन चाऽऽहृलादहेतुः ॥ इति इष्णयजुषदीयतेत्तिरीयारण्यकदङ्षमप्रपाठके नारायणोपनि- । पदि भाष्ये प्रथमोऽनुवाकः ॥ १ ॥ अथ द्वितीयोऽनुवाकः । . तत्रा(अथा)निष्टपारिहाराथत्वेन जप्या मन्त्रास्तत्र प्रथमामृचमाह-- ` जात्वैदसे सुनवाम सोम॑मरातीयतो निदहाति वेदः । स न॑ः पषेदतिं दुगाणि विन्वा नावेव सिन्धुं दुरिताऽत्यभिः॥इति। वेदां वेदनानि ज्ञानानि तानि जातान्यत्पननानि यस्माद सोऽयं नातवेदा; । आधानेन सेस्हृतेऽस्नो प्श्चात्कतैव्यविषयाणि ज्ञानान्युतचन्ते तस्मै जातवेदसे याग- काले ठतात्मकं सोम॑सुनवामामिषतं करवाम । स्वयं स्वै वेत्तीति वेदोऽभनिः, स चारातीयतोऽप्मास्वरातित्वं कठेमिच्छतः पुरषाजनिदहाति नितरां मस्मी करोति । किच सोऽभनर्नोऽस्माकं विश्वा दुगाणि स्वां आपद ऽतिपरषैत्‌, अतिरयेन नाशि. तवानित्यथः | विच यथा लोके नावा सिन्धु समुद्रं [नाविकस्तारयति तथाऽभनिदुरिता दुरेतानि पापान्यातिश्येन] तारयतीति शेष; । ्वितीयामृचमाह-- तामभ्रिव॑णी तप॑सा ज्लन्तीं वेरोचनी कमेफलेषु जुष्टम्‌ । दुगी देवी ५ शरणमहं परप सुतरकषि तरसे नम॑ः इति । येयं वन(दर्गाकर्पादिषु वन(शाखेषु प्रपिद्धा तां दुगी देष शरणं प्रपद्ये । कीदशीम्‌ । [ अमिवणामू्‌ , ] अ्चिप्तमानवर्णाम्‌ । तपसा स्वकीयेन संतापेन ज्वल- नतीमस्मच्छनरनदहन्तीम्‌ । विषेण रोचते स्वयमेव प्रक।शात इति विरोचनः परमात्मा तेन इषत्वदविरोचनीम्‌ । कर्मफटेषु स्वर्पशुपत्ादिषु निमिततमूतेषु जुष्टामुपाप्तकः पविताम्‌ । हे सुतरा सुषु संसारतरणदेतो देवि तरसे तारयिन्यै तुम्बं नमोऽस्तु | ८१४ परिषिष्टतवन संगरहीतः- [ अनु ९ तृतीयमाह-- | अगन त्वं परया न्यो अर नष्वस्तिभिरतिं दुगौणि विश्व॑ । पुं पृथ्वी बहुला न॑ उवीं भवा तोक्राय तन॑याय शंयोः) इति। हेऽ नम्य: स्तोत्यस्त्वमस्मान्प्वस्तिभिः तेमकारिमिरपयिविश्वा दुगण्यति स्वां आपदे ऽतिश्येन टड्घयित्वा पारय संसारपारं (पर)तीरं नय । नोऽस्माकं त्वपर सादत्पूश्च निवासयोग्या पूरी पृथ्वी सा विस्तीणां मवतु । उवी सस्यनिष्पाद्नयोभ्ा मूमिरपि बहुला भवतु । त्वे च तोकाय तनयायास्मदपत्याय तदीयपुत्राय च शयो. भव सुखस्य मिश्रिता भव । | चतुर्थीमाह- विन्वौनि नो दुहां जातवेदः सिन्धुं न नावा दुरिताऽतिपषिं । अग्रं अन्निवन्मन॑सा गृणानोऽस्माकं बोध्यविता तनूनाम्‌ » इति । हे जातमेदो दुहा सरवासरामापद्‌मपह्ता विश्वानि त्वे दुरिता सरवाणि पापानि नावा सिन्धुं न समुद्रमिव नोऽस्मानतिपषिं अतिशयेन तारयप्नि । हेऽपरऽत्रिवदा- ध्यास्मिकादितापन्रयराहितत्वेनानिश्चन्दवाच्यो जीवन्मुक्तो महर्षिः “आत्मौपम्येन भूताना द्यां कुर्वीति मानवः," इत्येतच्छच्मनुसखग्य “(सरवे च सुलिनः सन्तु सर्वे सन्ट निरामयाः इत्येवं मनसा यथा सवेदा भवति ( भावयति ) तथा त्वमापै मनसा गृणान उचः रथन्मावयन्नस्माकक तनूनामविता रक्षिता भूत्वा बोधि बुध्यस्व सावधानो भवत्यथ । पश्चमीमाह-- पृतनाजित५ सदहमानमुग्रमभ्रि९ विम परमात्सधस्थात्‌ । (9 स न॑ः पदति दुगणि विश्वा क्षाम॑हेवो आतिदुरिताऽत्य्निः, (#१); । पृतना परकीयसेना तां जयतीति पृतनाजित्तम्‌ । अत एव सहमानं शात्रूनभिमव- न्तुग्रं भीतिहेमभिं परमादुत्ृटार्सधस्थात्सकीयेभृतयेः सहावस्यानदेशादुवेमाऽऽ- इयामः । स न इत्यादि पवत्‌ । किंचा्िर्दवः क्षामदस्मानपराधिनः क्षममाणोऽति- दुरिताऽतिरायितानि पातकानि ब्रहमहत्यादीन्यति लङ्घयतीति शेषः । षष्ठीमृचमाह-- भत्नोषिं कमी्ये। अध्वरेषु सनाच्च होता नव्य॑श्च सत्सि । सवां च॑ तनुवै पिपय॑स्व(स्मभ्यं च सोभ॑गमायजस्व इति । 1 पीर न ३. पुर-ऽय..ङ्‌, नात । १ इ. "हती त॑ । | भु० ६१ संभाष्य द्््रपार्ः | ८१५ हेरे त्वपरध्वरेषु यगेष्वीडच्य; रतु; सन्कै सुखं प्रत्नोषि प्रतनोषि विस्तार. यपि । सनाश्च कमेफरस् दाताऽपि सन्दो[ता हो]मनिष्पादको नव्यः स्तत्योऽपि भूत्वा सरिस सीदि यागदेशे तिष्ठसि । अतो हेऽ स्वां च स्वकीयामपि तदु (पभयस्व स्वकीयहविषा प्रीणय । ततोऽरमभ्यं च सौमगं शोभनभाग्योपनीतत्वमा- यजस्व स्वतो देहि । सप्तमीमृचमाह-- गोभिजुष्ठमयुजो निधिक्तं तवन विष्णोरनुसंचरेम । नाकस्य पृष्टममि सेवसानो वैष्ण॑वीं लोक इह मादयन्ताम्‌ #{२|। इति इति छृष्णयजुैदी यतेति शयारण्यके दशमपरे नारायणोपनिषाद दितीयोऽरेवाकः ॥ २ ॥ हे इन्द्र वयं तव प्यत्ययेन त्वामनुसेचरेम । मृप्या इव त्वत्सेवका भवेमेत्यथै; । तव कथमृतस्य । न युज्यते पपिदुःतेशवेत्ययुक्तस्यायुजः । तथा किष्णोः सवया. षु व्यापकक्‌रस्य । किमुदिश्य, मोभिधनुभिजेष्ं निषेवितमरतधाराभिनिषिक्ते महा- भाग्यमुदिश्येति शेषः | किच सर्वे देवा मां मादयन्तां वाज्छितप्रदानिरहष॑यन्तु । कृत्र । इह लोके मूमो । सवे देवाः कथविधाः) नाकस्य पूषटमुपरिमागममि सकेतः संव- सानो व्यत्ययेन सवत्ताना आश्रित्य विद्यमाना; । मां कथमूतम्‌। वेष्णवीं विष्णु- सैबल्धिनीं भक्ति कुवांणमिति शेषः ॥ इति छृष्णयनुवेदीयौेत्तिरीयारण्यकदशमप्रपाठके नारायणीयाप्रनामधेययुक्तायां यज्ञिक्यामुपनिषदि भाप्ये द्वितीयोऽनुवाकः ॥ २ ॥ 8. १, [1 8 ए; भथ ततीयोऽनुवाकंः । [ शषा 1 हतः परं पापक्षया्थद्वाराऽनकामस्य होममन्त्ानाह । भूपेर्काराचाज्यततकारानत पगयोक्तविथया वर्मं छतवैतमसमैराज्यं मन््रलिङ्गद्नं वा होतन्यम्‌ । अथं प्रधानयागः षिष्टकृदादि च एनगृष्येण विधिना कतव्यम्‌- | मूर॑मपरय पृथिव्य स्वाहा भुवोऽ् वायवेऽनतरिज्ाय सवाहा सुवरशमादित्याय॑ पिव स्वाहा भूपुवः सुवरनं # एतद्रे ५ अश्चिश्चत्वारिं च ” इति परिगणनं कनित््ापिद्धम्‌ । त ११.॥ -६९॥ . (८ संश ~, ~ ८१६ ` परिशिष्त्वेन संग्रीतः-- [ भनु° \ ` चन्द्रमसे दिग्भ्यः स्वाह्‌। नमो देवेभ्यः स्वधा पितभ्यो भूद्व सुवरन्नमोम्‌ (३); इति ॥ इति दृष्णयजुधदीयते ्तिरीयारण्यके दशमप्रपाठके नारायणोप- 9 निषदि ततीयोाऽनजुवाकः ॥ २॥ भृभवः सुवरिति त्रीणि पदान्यम्ययानि बरोक्याथिष्ठानदेवतावाचकानि च । भूः एथिन्यधिष्ठानदेवता मह्यमन्ने दद्यादिति शेषः । तदथं च चरुरूपमन्ं मयाऽसि न्स्मातात्ची स्वाहा स॒हुतमस्तु । कस्मै । अग्नये पएथिन्यधिष्ठिताय पृथिव्या अम्य यिषठाञ्थै च । पयौयद्रयऽपत्थिमेव व्याख्याप्रकारः । चतुथेपयाये तु भूः) भुवः) सुवः, एताल्तिसखरोऽिष्ठाज्यो मद्यमन्न दद्युरिति शेषः । समानमन्यत्‌ । एवं प्र॑धानयाग(ग) सिष्टकृता कृत्वाऽन्त प्राडमुखीमूय नमो देवेभ्य इति मन्तरेण देवान्द्तिणामुखः स्वपा ७५ ०, पितृभ्य इति मन्त्रेण पितृश्वोपतिष्ठते । स्वधाशब्दः पितृप्रिय नमस्काराघुपचार रते । दै्यत्वाद्धोमस्य त) । पिण्डदानादिैतृकम्रकरणे पञितोऽयमेव स्वधाशब्द 1 कप पितनुदिश्येदं कव्यं स्वधा सुनिहितमस्त्वत्यमुमथै बूते । आकारोऽभ्यनन्ञां कथयति । अस्मत्माथितमन्नं दातु मूभुव; सवस्ति देवता ओम्‌ › दचामेत्यङ्गी कुवेन्त्वित्यथेः | इति कष्णयजरवेदीयतत्तिरयारण्यकद्रामप्रपाठके नारायण।यापरनामधं ययुक्तायां याज्ञिक्यामुपनिषदि भाष्य तुतीयाऽनुवाकः ॥ \ ॥ किः [यमम्ामतो, चमः परमते अथ चतु्थऽनुवाकः । हतः परं केवलपापक्षयाथौ मन्त्रा उच्यन्ते | आज्यमेवात्र होतव्यं नान्यन्मन्त्रहि- हा मावात्‌ ! आज्यस्य स्वहोमसाधारणत्वात्‌ । फडान्तरानुक्तेः पापक्षय एव फलम्‌ । भूरप पृथिव्ये स्वाहा युवं वायवेऽन्तरिक्षाय स्वाहा सुवरा- दित्यायं दिवे स्वाह भूवः सुच॑वन्दरमसे दिग्म्यः स्वाहा नमं देवेभ्यः; वथा पितुभ्यो मूभुत्रः सुवरप्न ओम्‌ ( ४, , इति ॥ इति ढृष्णयजु्वेदौयतेत्तिरीयारण्यके दकमश्पाठके नारायणोप- निषादे चतुर्थोऽनुवाकः ॥ ४ ॥ णो 9 ----*--~--~~ ----~----~“~--- ¬ - चः # अयं तुशब्द ऽधिक इब भाति । प ऋ ~ ~ -----~--- ~~ ११, ॥ ७॥२१.॥१८॥ | अनुं" ५-१ | सभाष्या द्शमपपाटकः । ८१७ भूरादयस्तखो लोके प्रसिद्धा इदमाहुतिद्रव्यं॑स्वीकृत्यास्मत्पापं निवारयन्त्विति षिषः । हेऽ स्वमपि मप्राथितपोम्‌, फेतुमज्ञी १९ इति कृष्णयजुवैदीथतेत्तिरीयारण्यकदशमप्रगरङ नारायणीयापरनामधेययुत्ताय ` या्षिक्यामुपनिषदि माप्ये चतुर्योऽनुवाकः ॥ ४ ॥ . (दे, अयति अविकि वप भि यकि कव्यते कके अथ पञ्चमोऽनुवाकः । महत्वकामस्य तत्फदका होममन्त्रा उच्यन्ते-- भूर्य च पृथिव्ये च॑ महते च स्वाहा भूरी वायत चान्तरि कषाय च महते च स्वाहा सुर्वरादित्यायं च दिवे च महतेच स्वाहा भूञैवः सुवं्न्दरम॑से च नक्षत्रभ्यश्च दिग्भ्यश्च महते च स्वाहा नमे देवेभ्यः स्वधा पितृभ्यो भूवः सुवर्महरोम्‌, इति । इति दृष्णयजुर्वेदीयतेत्तिरीयारण्यकद शमपपाठकफे नारायणोपनिषदि पञ्चमोऽनुवाकः ॥ ५॥ तिस्रो देवता महमेदत्त्वं सवैपृज्यत्वे दधयुरिति रोषः । महत इत्यग्यादीनां विशेषणं वचनकिङ्गविपरिणामेना[्यत्ाप्यौनवेत्यम्‌ । एतत्प्वै मन्तिक्यो देवता ओमङ्की ूर्वन्वु । समानमन्यत्‌ । इति कृष्णयनुरवदीयतेत्तिरीयारण्यकदशमप्रपाठके न।रायणीयापरनामेधययुक्तायां याज्ञिक्यामुपनिषदि भाष्ये पञ्चमोऽनुवाकः ॥ ५ ॥ कि वयल (कः (विणि व तयक धाकः (जि अधं षष्ठोऽनुवाकः । पवत मूर्यं इत्यनुवाके पवैप्ाधारणाः पापश्चयाथी होममन्त्रा उक्ताः । अथ प्रति भन्धानिवारणेन मुमुकोज्ञानप्राप््यर्भे होममन्त्रा उच्यन्ते-- पाहि नो अग्न एन॑से स्वाहा । पाहि नो विश्ववेदसे स्वाहा । यज्ञं पाहि तरिभाव॑सो स्वाहा । सरवै पाहि शतक्रत स्वाहा, इति ॥ यजौ यमय इति कृष्णयजुदीयतेततिरीयारण्यकदशममृपाठके नारायणोपानेषादि षष्ठोऽनुवाकः ॥ ६ ॥ १६. १९॥ २०. ६०॥ १०६३ ८१८ परिरिष्टवेन संगृहीतः- [ अनु» ७-८ | हेऽपरे नोऽस्मानेनसो ज्ञानप्रातिबन्धकात्पपात्पाहि रक्ष । तुम्यमिदं स्वाहा सुहु- तमस्तु । नोऽस्माकं विश्ववेदसे कत्लतत्वज्ञानपिद्धयथ पाहि तत्साधनपत॑पाद्नेन पालय । तदर्थ तुभ्यमिदं स्वाहा सुहु तमस्त॒ । विरेषेण भानं दीि्विभा सैव वसु धनं यस्यामनेः सोऽयं विभावसुः । हे विभावसो यत्गं॑विविदिषाहेतुत्वेनास्मामिरनुष्ठी- यमानं पाहि, निर्वित्िन समाक्ति नीत्वा पाल्य । शतसंख्या; क्रतवो येनाभनिना निष्पा- दन्ते सोऽयं शतक्रतुः । हे शतक्रतो सवं ज्ञानपाधनं गुरुराखादिकं पाहि ॥ इति कृष्णथनुपदीयतेत्तिरीयारण्यकदङ्षमम्रपाठके नारायभीयापरनामधेययुक्तायां यान्ञिक्यामुपनिषदि भःप्ये षष्ठोऽनुवाकः ॥ ६ ॥ [गी [-ीीणीणरररीणीौीीौ अथ सप्तमोऽनुवाकः । एुनरपि पूर्वोक्तप्रयोजनकाहु तिच तुष्टयमन्धरा उच्यन्ते-- पाहि नो अग्न एकया । पत द्वितीयया । पादन तृती य॑या | पाहि गीरभिश्व॑तसमिवेसो स्वाहा) इति इति कृष्णयजुरवेदीयतेत्तिरीयारण्यके दश्चमप्रपाठके नारायणोपनिषादि सप्तमोऽनुवाकः ॥ ७ ॥ हेऽपरे हे बसो जगननिवसहेतो रवमेकयर््दरक्षणया गिराऽभिषटुतः सन्नोऽस्मा. न्पाहि । तदथमिदमाज्यं वुभ्यं स्वाहा पुहुतमस्तु । स्वाहाशब्दः सवेत्रानुषज्यते । उतापि च द्वितीयया यजुर्वेदरूपया गिराऽमिष्टतः सननाऽस्मान्पाहि स्वाहा । किंच तृतीयया सामवेदात्मिकया गिराऽमिष्टतः सन्नः सेबन्ध्यूनमन्नमन्नरपं च पाहि स्वाहा। अपि चभ्यैजुःमामाथवेणरूपामिथ्तदमि[र्मामिरमि टतः स्नः पाटे स्वाहा ॥ इति क्ृष्णयनजर्वेदी य॑तैत्तिरीयारण्यकदश्मप्रपाठके नारायणायपरनामवययक्ताया याज्ञिक्यामुपनिषदि भाष्ये सप्तमोऽनुवाकः ॥ ७ ॥ [> मी मी णी योजय पक दिर किक अथाष्टमोऽनुवाकः अर्थं ( थ ) ज्ञानप्रतिपादकक्कस्नवेदान्तप्रातिकामेन जप्यं मन््रमाह- यछन्दं सामृषमो विश्वरूपदछन्दभ्यद्टन्दा्याकिवशं । सचा शिक्यः पुरोवारचेपनिषदिन्द्रो अयेषु ईन्दरियाय ^ ग~~ 1 -- -- ~ -----------~ -~---- मतव ज मनि कन ६. =१॥ [अनु ९) सभाष्यो दृशममपाटकः। ८१९ षिंभ्यो नमं देवेभ्यं: स्वधा पितृभ्यो भूवः सुबश्छन्द्‌ ओम्‌, इति ॥ इति कृष्णयञुर्वेदीयतेत्तिरीयारण्यकदश्नमपपाटफे नारायणोपनिष- व दष्टमोऽतुवाफः ॥ ८ ॥ यः प्रणवदछन्दसां वेदानां मध्य क्षम ( भो ) ज्येष्ठो व्िश्वरूपः सवेजगेदा- त्मकः । एतदेवषेमत्वं विश्वरूपत्वं च साहित्यामुपानिषादि प्रपञ्चितम्‌ । तादृशः प्रण- वरछन्दोभ्यो वेदेभ्यः प्रदुभूत इति शेषः । वेदप्तारत्वेन प्रजापतेः प्रत्यभादित्यथेः । स पुनदछन्दांसि गायव्यादीन्याविवेक्ञ । छन्दोभिरुपलक्षितेषु मन्त्रे प्रयोक्तव्यः । तथा च भपश्चसारेऽभिहितम्‌--“ अस्य [ तु ] वेदादित्वात्सवेम [ नुनं ] प्रयु- ज्यते ह्यादौ ” इति । तेन प्रणवेन प्रतिपाद इन्द्रः परमेशवयेयुक्तः परमात्मोपनिषल्पु- रोबाच । उपानिषद्रः ( षदं ब्र ) ह्य [ विद्यां ] वेद्‌न्तसिद्धान्तमुक्तवान्‌ । कीश हन्द: । सचां सता. शक्यः सद्धिः कमन॒ष्ठायिभिसूपासकैक्ञौनिमिश्च प्रापुं शक्यः । व्येषु, कारणत्वेन सवैस्मात्प्रथमः । किमर्थं विचयामुक्तवान्‌ , तदुच्यते । ऋषिभ्य ऋषीणामन्तमुखानां ( णां ) जिनज्ञासुनामिन्दियाय ज्ञानपतामथ्याय । अतोऽहं तत्प्रति- , बन्धनिवारणाय देवेभ्यश्च पितृभ्यश्च नमस्करोमि । मूयवःसुवर्टोकत्रयावस्थितं छन्दो मन्त्रत्राह्मणात्मकं बेदर्मो प्राप्नोति ( मि )॥ इति कृष्णयनवेदीयत तिर्यीयारण्यकदङामप्रपाठके नारायणीयापरनामधेययुक्तायां या्िक्यामुपनिषदि माप्य ऽष्टमोऽनुवाकः ॥ ८ ॥ अथ नवमोऽनुवाकः । +. ^ म अथ छन्धानां वेदानामविस्मरणाय जप्य मन्त्रमाह-- नमो ब्रह्मणे धारणं मे अस्त्वनिराकरणं धारयिता मूयासं करणयोः श्रुतं मा च्येोदूवं ममामुष्य ओम्‌, इति ॥ इति दृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमपारके नारायणोपनिषादि ॐ नवमोऽनुवाकः ॥ ५ ॥ क [° [क भ ब्रह्मणे जगत्कारणाय नमा स्तु । तत्परपादान्मदीये चित्ते गरन्थतद्थयोधारण- मस्तु । अनिराकरणं निराकरणं विस्मरणं यथा न भवति तथा धारयिता भूया- सम्‌ । अपष्येतथ पर्थयमानस्य मम॒ कणैयोतकिनिद्रेदशच्रादिकं यदा कदातिः [य . ~ ~~न = 11 9 त का १ व. २२॥ छ. व्यथा \ अः । ३. २२॥ ८२४: परिशिष्टतेन संृीतः-- [ भनु० !*-११} दपि श्रुतमाप्ी्त्सवै [ हे ] देव मा च्योदूवं मा विनाश्य । ततोऽह्मो प्राप्नुया स्थिरं धारणमिति शेषः ॥ इति इष्ण रनुर्वदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां यान्ञिक्यामुपनिषदि भाष्ये नवमोऽनुवाकः ॥ ९ ॥ अथ दशमोऽनुवाकः । अथ ज्ञानसाधनं चि्तकाग्रयरूपं तपोऽस्ति, “ मनपतशचन्दियाणां च दछिकाग्रयं परमं तपः `” इति श्रुतेः । तत्तपः श्रतस्मातेप्तवेकमेस्वहूपतया प्रशप्तति ! यद्वा तथात तपः सिद्धय जप्यं मन्नमाह- नतं तप; सत्यं तप॑ः श्रतं त्प; शान्तं ॑तपो दमस्तपः शमस्तपो दानं तपो यङ्ग तपौ भृशैवः सुवब्हमेतदुपांस्येतत्तप॑ः, इति ॥ इति ृष्णयजुरवेदी यतेत्तिरीयारण्यकदज्ञमपपाटफे नारायणोपनिषादि दशमोऽनुवाकः ॥ १०* ॥ ऋतं मनप्ता यथाथवस्तुनिन्तनम । सत्यै वाचा यथार्थभाषणम्‌ । श्रुतं बेदस्य पर्वत्तरभागाथावनोधायोमयोर्मीमांसयो- श्रवणम्‌ । श्रान्तं शान्तिनां [ छयन्धियामभ्यन्तरे- न्द्रियोपरतिः ] दमो दमनं यथोक्तोपवाप्तादिभिः शरीरकषेणम्‌ । शमः शाभरुष्वपि क्रोधराहित्यम्‌ । दानं धनेषु स्वत्वानवृत्तिः परस्वत्वापादनपर्यन्तम्‌ । यङ्नोऽगनिहोत्रा दीनि [ कमणि] तदेतत्सवैमवाचीनं तपः । भूरादिलोकन्रयात्मकविराद्देव(ह)रूपं यद्भह्यास्ति हे मुमृक्षव्रेतट्रह्योपास्य विजातीयप्रत्ययराहित सजातीयग्रत्ययप्रवाहं कुरं | एतदुपासनं तपः ॥ इति इष्णयनुरवैदीयतेत्तिरीयारण्यकदशामप्रपाटके नारायणोपनिषदि माष्ये दशमोऽनुवाकः ॥ १० ॥ अथेकादरोऽनुवाकः । अथ विहितानुष्ठानरूपं पुण्यं ज्ञानप्ताधनतया प्रशेसति । निषिद्धाचरणषूपं तु ज्ञान यथा दृषस्यं संपुष्ततम्य दृराद्रन्धो वर्यं पुण्यस्य + अत्र ध. पुस्तके (२४) अङ्को वतेते । [ अनु° १९. \ सपाष्यो दमयाद ¦ \ ८९९ ` कमेणे। द्राह्धो घाति यथाऽसिधारां कर्तैऽव॑हि तामव॒क्राम्‌ यदयुषे युवे हवा विह्वयिष्यामि कर्प पंति- ष्यामीत्येवममृत।दात्मानं जगुप्तेत्‌, इति ॥ इति हृष्णयजुवैदीयतेत्तिरीयारण्यकदशमप्रपाठके नारायणोपनिषये कादशोऽनुवाकः ॥ ११॥ यथा हक्षस्योद्यानादो स्थितस्य चम्यकादि्षणस्य संपुष्पितस्य सम्यगिकाति तपष्पेतस्य यो गन्धः [सुरभिरस्ति सोऽय ] दुरः दरदेशाद्राति वायुना सष्ाऽऽग- च्छति, एवं पुण्यस्य कमणो उयोतिष्टोमदेः सत्कीर्तिः सुगन्धसमाना द्राद्राति । मनुप्यलाकात्स्व्गे गच्छति । तस्मात्पण्यमन॒ष्ेयम्‌ । अथ पापस्य दृष्टान्त उच्यते-- यथा राके क्ित्कदाचित्केनविद्धेतुना[कर्ते| गर्ते गतैस्योपरि तिर्यक्षा्टवदबाहितां ्र्ारितामासिधारामहमवक्रामे पादाम्यामुपयुपरि गच्छामि(मी). तीच्छति तदा) यद्यदि युवे युवे याम्यायामि तदाऽपतिधारया पादयोरदम्पर्ो भविप्यति | [ततः] षाद्‌- च्छेदस्य(दः स्यात्‌ । ) यदि दृदस्पशशोभावः [कतै] कते गते पतिप्यामि | उभयथा दुःखमेवेति विह्वयिष्यामि विहृति भविप्यामि तस्मादृस्मात्कमैण उपरम इति चिन्तयति शध्ययेवं मुमृक्षुरप्यमृतान्पोक्षप्राप्तिहेतोरात्मानमन्तःकरणं स्थिरीकृत्य पापा- उजुगुप्सेत्‌ | यदि पापं प्रकटं कारष्यामि तदा करदं निन्य यदि रहापि+ तदा नरके याम्थैरहं पीडय तरमा हही रहि च न पापं करिष्य इत्युपरम्थताम्‌ ॥ इति कृष्णयजर्वेदीयतेत्तिरीयारण्यकदश्मप्रपाठकं नारायणोपनिषदि भाष्य एकादशोऽनुवाकः ॥ ११ ॥ अथ द्रादशोऽनुव(कः। [8 ~ | यथोक्तप्रशंसोपेतपुण्यानुष्ठानेन निषिद्धाचरणवर्जितेन शुद्धान्तःकरणस्य पुरुषस्य त््मुपदेष्टुमयमनुवाक आरभ्यते । तत्र प्रथमाख्चमाह-- अणोरणींमन्महतो मशयानात्मा गुहायां निहितोऽस्य जन्तोः । तम॑क्रतुं परयति वीतशोको घातुः भसादान्महिमानमीशम्‌; इति ॥ सच्िदानन्द्रसः परमेश्वरः सर्वायिष्ठानत्वेन सवैस्य जगतः स्वरूपत्वादारमशब्देनो च्यते | आत्मशब्दः स्वषूपवाचीति प्रसिद्धम्‌ । मायाकायमूते टो किकम्यवहार सूक्ष्म # यथेत्याधिकम्‌ । + करिष्यामीति संबध्यते । \ घ. ९५॥ € +. 1 क 9 9 गिं ८२१. परिरिष्तेन संगहीतः-- [अदु १२) त्वेन प्रसिद्धः परमाणुद्रचयणुकादिरणुशब्दवाच्यः । तस्माद्प्ययमात्माऽतिशयेन सूक्ष्म त्वादणीयान्‌ । आकाशदिगादयः परिमाणायिक्याहठेके महच्छ्द्वाच्याः | ततोऽप्यय मात्माऽतिशयेनाधिकत्वान्महीयान्‌। परमाणद्वचणुकादीनामस्मदादिप्रत्ययगम्यत्वामवेऽ- पि योगिजनचक्षगम्यत्वमस्ति तद्प्यात्मनो नास्तीत्यभिप्रत्याणीयस्त्वमुक्तम्‌ । आकाशि गादीनामेकन्रह्याण्डवर्तित्वात्ताद्ात्रह्माण्डलक्षकोस्ययिष्ठान त्व]मभिप्रेत्य महीयस्त्वमृक्तम्‌। ` तादश; परमानमाऽस्य देवमनुप्यादिरूपस्य जन्तोगहायां निहितः । गुहाशब्देन हद यपुण्डरीकरर्तिनी बुद्धिरुपरक्ष्यते । ‹ गुहू सरवरण ! इप्यस्माद्धातोरुत्पन्ना गुहा शब्दः | बुद्धिश्च हदयपुण्डरीकेण संवृता तन्मध्यवतित्वात्‌ । तस्यां बुद्धावस्य परमात्मनो निहि तत्वं नाम िद्योपलभ्यत्वम्‌ , नतु बुद्धावाधेयत्वम्‌ । पवेजगदाधारस्य तद्स्ंभवात्‌ | [त॑] तथाविधं गुहावस्थितमीशे शमदमादिगुणयुक्तोऽधिकःरी पुरषः पश्यतति । साक्षा त्करोति । स चाधिकारो धातुः प्रसादादुपजायते । धाता जगतो विधाता परमेश्वर स्तस्य प्रप्ादोऽनुग्रहः । तथा च पूबोचायैरुक्तम्‌- ५ इधरानुग्रहादेषां पुंसामद्वैतवासना । महाभयङ्रतत्राणा द्वित्राणां यदि जायते " ॥ कीदशमीशम्‌ । अक्रतु सकस्पराहतम्‌ । खानपानादिमोगजातं समीचीन।पिति स्क लपन जीवस्यैव न त्वीश्वरस्य, सकल्पहतुमतान्तःकरणोपाधेरभावात्‌ । अतो निरुपाधिकं त्वान्महिमानमतिशयेन महान्तमीश्वरम्‌ । इटो परमेश्वरं साक्षात्कृत्य बीतक्षाका जन्ममरणादिशोकरदितो भवति । दवितीयामृचमाह-- सप्त प्राणाः भरभव॑न्ति तस्मरात्सप्ताचिषः समिधः सप्त जिह्वाः सप्त इमे लोका येषु चन्ति प्राणा गुहाशयान्निहिताः सप्त संपत, इति ॥ शदधान्तःकररयो ज्ञातम्यः परमात्मोक्तस्तस्य शाखाचन्द्रन्यायेनोपरक्षणाथै जगत्का रणत्वमुच्यते । तस्मात्परमात्मन मायाराक्तेविरिष्टात्सप्त माणा; ममवन्ति । अन्यत सप्त वै शीर्षण्याः प्राणा इत्युक्तत्वाच्छरोवरतिंसप्तच्छिद्रगताः सप्तपरख्याकाश्व्षुरादय प्राणाः परमेश्वरादुत्पन्ते । दवे चक्षुषी दवे ने( श्रो दवे नाके मुखमेकमिति स त्वम्‌ । तेषां चक्षरादीनां स्वस्वव्िषयप्रकारनशक्तयः सप्तार्चिषः । तेरचिरभिगृह्यमाणत्वेन सञ्तपख्याका विषयाः समिधः । विषयैरिद्धियाणि स्मिध्यनते प्रकारायुक्तानि क्रियन। यंथेकस्यापि चक्ताशन्दियस्य गोलकभेदेन द्वित्वम्‌ , तथा रूषस्याप्येकस्य वामद्क्षिणरूप निर्वाहकचकषुरभेदा द्वित्वं द्रष्टव्यम्‌ । एवं शब्द्गन्धय त्वे सति विषयाः सप्त सपचन्त । अथवा समिच्छब्देन सप्तप्तस्या न सन्यते कितु निहाश्ब्देन । [-अनु° १९ 1 सभाष्यो दृक्षमपपाटकः । ८२१ अग्नी (भननिहानां च सप्त्वमाय्ैणिकैरास्नातम्‌-- “ कारी कराली च मनानवा च पुरहिता या च पुधूम्रवणा | स्पुलिङ्गिनी विश्वरुची च देवी टेटायमाना इति सप्त निहा; » इति | ताः परमेश्वरात्रभवनित । इ भूरादयः सप्तसंख्याका लोकास्तस्मासभवन्ति । षु सपसु रोकेषु देवमनुप्यादिशरीरवर्तिनः भ्राणाश्चरम्ति तादृशा रोका उत्पन्ना इति पुवेत्रान्वयः । गृहा बुद्धिस्तस्यां शत॒ उपरभ्यत इति गुहाशयः परमेश्रस्तस्मा- निहिता उत्पन्नाः पतप्षेयः सप्त समुद्रा इत्यादिकाः सप्तसंस्याकाः पदाभविशेषाः । अथ तुतीयामाह-- अत॑; समुद्रा गिरयश्च सर्वेऽसम। स्यन्दन्ते सिन्ध॑वः सर्वह्पाः । अतश्च विश्वा ओपधयो रसाच्च येनैष मूतसतैष्त्यन्तरात्मा, इति ॥ ५ [सरवे क्षीरोद्धिप्रृतयः सथृदरिरेषा] मेरप्रमृतयो गिरिविरेषश्चा[तोऽ]स्मात्पर- मेधरादुत्पन्नाः । सवेरूपा नानादिगभिमृखाः सिन्धवः स्यन्दन्ते प्रवहन्ति । त्रीहिय- वाद्या विश्वाः स्वां ओषधय्ोत्पन्नाः । कथभूतात्परमात्मनः । रसात्‌ । कह्वदनुभव- नीयात्‌ । रसो वे स इति पृवमृक्तत्वात्‌ । एषोऽहंप्रत्ययेन गम्यमानः । अन्तरात्मा ्थूलदेहचिदात्मनामध्यवती यो शिद्गदेही(हः) । येनौषभिरसेन भूतोऽधिषठितः संस्ति- ति । अत इति पूर्वेणान्वयः | | [चतुर्थीसृचमाद-- | बह्मा देवानं पदवीः कंवीनागृपिविमांणां महिषो मृगाणाम्‌ | प्येनो ृधणा९ स्वधिंति्वनाना९ सोम॑ः पवित्रमत्यौति रेभन्‌ , इति ॥ अन्तमेदिवैर्तिना प्राणसमुद्रादीनामचेतनानां सृष्टिमुक्त्वा चेतनेषु परमेश्वरस्योन्कृष्ट- हेपेणावस्थानमुच्यते । देबानाम्नीन््रादीनां मध्ये ब्रह्मा चतुर्मुखो भृत्वा परमेश्वरो नियामकत्वेनावतिष्ुते । तथा कवीनां कान्यनाटकादिकतुणां पुरुषाणां मध्ये पदवी. त्वेनावतिष्ठते । म्याकरणनिप्यन्नः मुशब्दविरेषः पदं॑तद्वेति गच्छतीति पदवीः । शब्दसामथ्याभिन्नो म्यास्वाल्मीक्यादिखूप इत्यथैः । विप्राणां वेदिकमा्भवर्तिनां ब्राह्म णानां मध्य ऋषिप्त[त्त]दरत्रभ्वतको वसिष्ठादिरूपो बभूव । मृगाणां चतुष्पदानां मध्ये शक्त्याधिक्ययुक्तो मापो बमूव । गरधोपलक्षितानां स्वेषां पक्षिणां मध्ये प्न हयेन बमूव । वनानां वृकषपतमूहरूपाणां छेदनाय स्वधितिः परशुबेभृवः । ९ इज गदि" । ८२४ परिशिष्टतवेन संगहीतः-- [ अनु. ११] यागहेतुमृतवहयात्मकः सोमो भत्वा रेभन्मन्तशग्दयुक्तः सन्विश्रै शद्धिकरणं गङ्गा जछ्कुरादभादिकद्रम्यजातं सवेमत्येति । पश्चमीखचमाह-- अजामेकां लोहितशु्कृष्णां बहव परजां जनय॑न्ती\ सरूपाम्‌ । अजो देकं जुषम।णोऽशेते जह॑त्येनां अक्त भोगामने।ऽन्यः(१*))इति। म्यवहारदशायां परमेश्वरस्य चतुमखब्रह्मदिदारीरेषु विशेषेणावस्थानममिधाय यथो त्नगत्सृष्टमूलकारणमूतां मायाशक्तिमुपजीव्य बद्धमुक्तपुरुषन्यवस्था प्रद्ह्येते । 7 जायत इत्यजा मृप्रकृतिरूपा माया । न ह्यनादेस्तस्या जन्म संमवति । सा ° मयका । इतरस्य सर्वं [स्य] नगतस्तत्कारयत्वात्‌ । यदाऽपौ तेजोबन्नानि श्रीणि रूपा प्यत्पाद्य तद्रूपाऽवतिष्ठते तदानी रोदहितशुद[कृप्ण वरूता भवति । तथा छन्दोग आमनन्ति-- “यदे रोहित पं तेनस्तसतद्ुपं यच्छृष्कं तदपां यत्कृष्णं तदन्नस्य, ` इति । अन्नशब्देनत्र एथिन्युपरक्ष्यते । रजःसत्वतमोगुणा वा रोहितादिशब्देरुपल क्ष्यते । गुणत्रयामिका मायेत्युक्तं भवति । प्ता च देवतियेङ्मनुष्यादिरूपां गुणत्रितया त्मकत्वेन सरूपां बहुविधां प्रनां जनयन्ती । न जायत इत्यजो जीवस्तस्यापि माय वद्नादित्वादुत्पत्तिनांस्ति । तादशो जीवो द्विविधः । आसक्तो विरक्तश्च | तयमेध्य एक आसक्तो जीवः पूर्क्तामजां मायां जुषमाणः प्रीतिपूवकं सेवमानोऽदुरेते त = च्ुसारेभैव वतैते । विषयानेव मुञ्ञानो विवेकरहितो जन्ममरणप्रवाहरूपेण सैप्रतीलयथः अन्यो विरक्तो जीवो भक्तभोगामेनां मायां जहाति परित्यजति । विरक्तेः पूवे भोगान्भुक्त्वा (गा मुक्ता) नतूपरिष्टद्धोक्ष्यन्ते तादरौभेगिमुक्त। मुक्तभो तां माय तत्वविवेकेन बाधतामि (त इ) वथः | षष्ठीमचमाह-- हसः शुंचिषदरसुरन्तरिक्षसद्धोतां वेदि षदतिधिदुरोणसत्‌ । तरषदररसद॑तसन्धेमिसदन्ना गोजा रतना अद्रिजा ऋतं बृहत्‌ , इति ॥ यः पुमान्विषेकेन मायां परित्यजति तस्य सवैमपि जगद्भह्यरूपेणावमासत इत्य , मर्थोऽतर प्रदष्यते । एतद्थमादौ जगदनू्यते । हन्ति सवदा गच्छतीति हंस आदिलयः ` प च [शचौ] रुद्धे मण्डले ज्योतिर्मये सीदतीति शुचिषत्‌ । सूत्ात्मस्वरूपेण॒ अगर वापहतुत्वाद्रसुषायुस्तद्रूपः सन्नन्तरिशे स।दतीत्यन्तरिक्षसत्‌ । होमनिष्याद्क्‌ आहः ` नीया्भ्नहोता तद्रूपेण सोमयागा[याङ्गमूतायां वें पीदतीति वेदिषत्‌ । अमाव ` स्यादितिथिविरोषमनपेक्ष्य भोजनयाचूना्ै तन्न तत्न गच्छमपरूषो वैदेशिकोऽतिि्तद्र ह ज. ००७.- न १ कक क # अत्र ध. पुस्तके ( २९ ) भ्को वतते । [ अनु° १२ सभाष्यो दशषममपाठक; । ८२५ दुरोणेषु गृहेषु परकीयेषु सीदतीति दुरोणसत्‌ । नृषु मनुष्येषु कमाधिकारिनीवकूपेण सीदतीति नुपत्‌ | वरे भेष क्षत्र काश्चीद्वारवत्यादौ पृजनीयद्पेण प्रीदतीति वरसत्‌ । ऋते सत्ये वैदिके कमणि फलदूपेण सीदतीति ऋतसत्‌ | च्योग्न्याकारो नकषत्रादिपेण सीदतीति व्योमसत्‌ । अद्भयो नदीपमुद्रादिगताम्यः शाङ्खमकरादिरूपेण जायत इत्यन्नाः । गोम्यः क्षीरादिरूपेण जायत इति गोजाः । ऋतं सत्यं वचनं तस्म त्की. विरूपेण नायत इति ऋतजा; । अद्विभ्यो वृतषदिरूपेण जायत इत्यद्विनाः । हंस इत्यारम्याद्रिना इत्यन्तन। क्तं यज्नगद्‌स्ति तञ्जगृतं त्य बृहद्रह्य । अज्ञानिदृष्टया जगदपेण माप्तमानं स्वं ज्ञानिदृष्टय। त्रह्मवेत्य्ै । पपर्मामृचमाह -- धृत मिभिक्षिरे एतस्य योनिधृते भरित धृतवस्य धाम॑ । अनुष्वधमावह मादयस्व स्वाहौशतं वृषभ वक्षि हव्यम्‌, इति । भोग(य)जतस्य ज्ञानमो(यो)ग्यदेहानुकू्य प्राथ्य [मिति तद्य] ज्ञानप्ाधनया- गदिकमहेतोरभ्रानुकृट्य॑प्राथयते । १६८) यजमाना अप्रावाहवनीया2रूपे चूतं मिमिक्षिरे सिक्तवन्तः । मिह ॒पेचन इति धातुः । तद्घृतमस्याप्रेयोनिरुत्पत्तिका- रणं घतेन उवाराभितृद्धिदशनात्‌। ततोऽयमभिषरते भितो धृतम।भ्रित्यावस्थितः | घृत धृतमेवास्यक्नेषौमर स्थानं तेनोहेतु्वा । हेऽपनेऽनुष्वधं स्वधमन्वस्मदयं हविः- स्वरूपमनुश्र(रोत्याऽऽवह देवानन्राऽऽनय । आनीय च मादयस्व पुद्न्कुर्‌ । हे ऋ) षभ श्रेष्ठ स्वादाह्रतं स्वाहाकारेणास्माभिर्त्तं हृग्यं वक्षि वह देवान््रषय | अष्टमीगचमाह-- - समुदरादूभिभधमा९ उद्‌।रदुपाध्युना स्मृतत्वमानद्‌ । धृतस्य नाम गुह्यं यदस्ति जिह्व! देवानाममृतस्य नाभि; इति । समुद्रत्ममूतात्परमात्मन उर्भि्तदशः प्रपञ्चो मधुमान्भोग्यत्वेन मापुधयुक्त उदार- दुदगच्छदुत्पन्न इत्यथः । यथा लोके समुद्रात्तरङ्ग उत्पद्यत एव॑ बिदेकरप्तात्परमात्मनो जडं भाग्यनातं समुत्पन्नम्‌ । घु ्षरणरदप्त्योरिति धातोरुत्पननो ध्रतश्चब्दः । घृतं द्‌ स्वप्रक।शं बरहमत्य्थः । तस्य ब्रह्मणो यन्नाम प्रणवरूपं गुह्यं ` सवेवेदेष्वरसिति । तथाच काठकैरान्न(तम्‌-- “वे वेदा यत्पदमामनन्ति इति प्रस्तुत्य “तत्ते पथ्‌ संग्रहेण त्रवी. म्योमित्येतत्‌ ') इति । तेन प्रणवरूपेणोपांञ्चना ध्यानक्राले शनैरुचायमणेनामृतत्वमु- पत्तिविनाशरहितं ब्रह्मत समानट्‌ स्म्धगानजे प्राोतीत्यथः । तच प्रणवाण्यं नाम देवानां जिह्वा देषैष्योनरैनिरन्तरमुच्चा्यमाणत्वेन भिहवव सवदा मुखमध्ये वतेते । रिदं प्रणवरूपममृतस्य विनाशरहितस्य मोक्षस्य न(भी रथचक्रस्य नाभिरिवाऽऽ्रय्‌- १०४ ८२६ परेशिष्टत्मेन सश्हीतः-- [ अनु* १९ ` भूतम्‌ । अनेन हि मुक्तिरूपं फलं रम्यते | अत एव कठैराज्नातम्‌-- ““एतदेवास ज्ञात्वा) यो यदिच्छति तस्य तत्‌!" इति । एतस्याभृवि प्रणवस्य मोक्षपताधनत्यमुक्तम्‌ । नवमीमृचमाह-- वयं नाम मव्र॑वामा घूृतेनास्मन्धङ्ञे धारयामा नमेमिः । उप॑ ब्रह्मा गंणवच्छस्यमंनं चु ःशृङ्गोऽवमीद्भोर एतत्‌ , इति । वय॑ ज्ञानाभरिनः पुरुषा अस्मिञ्ज्तानयज्गे धृतेनाऽऽदीेन स्वप्रकाशेन नेह्मण निमित्तमूतेन प्रणवदूपं [नाम] भ्व्रवाम । सवेदोञारयामः (म, । ततो नमो[भि]ने मस्कारैरयुक्ता वयं चिते ब्रह्यतेत्वं सवेदा धारयामः(म) । ज्ञानस्य यन्ञत्यै भगवतो ्तम्‌-- ““स्वाध्यायन्ञानयज्ञाश्च यतयः शसि(सं्ि)तन्रताः' [इति ] क्षस्यमानम समाभिः प्रणवेन स्तृयमानपुपशण्वत्पाशववर्तिमिस्तत्तवोदैभिः श्रूयमागमेतद्ह्मतरः चतुःश्गोऽकारोकारमकारनादरूपदङ्गवतुष्टयोपेतो गौरः धतः प्रणवाख्य ऋषभो, वमीद्धान्तवान्‌ । ब्रह्मत्वं प्रत्यपाद्यदि त्यथ; । अकारादीनां प्रणवमाध्राणां शङखतवमु तरतापनीये श्रतम्‌-- 'दृज्ञेषवाङ्ग संयोज्य इति । निष्कामैरनुष्ठेयत्वेन निमेखत्व स्प्रणवस्य गौरत्वम्‌ । वृषमरूपत्वं च सैहितोपनिपधान्नातम्‌--““यद्छन्द्पागूषः विश्वरूपः") इति । श वचनेन प्रतिपाद्नमुपरक्ष्यते() | दशमीमृचमाह- । | चत्वारि शृङ्गा जये अस्य पादा द्रे शीर्षे सप हस्तासो अस्य । निधा बद्धो दषमो रोरवीति महो देवो मत्यौ५ आनि, (९) इति शङ्खा प्रणवस्य यान्यकारादीनि ङ्गाणि] तानि चत्वारि । अस्य प्रणवप्रति यतेन प्रणवरूपस्य तह्मणसयः पादा; । पद्यते गम्यते ्रह्मत्वमेभिरिति पादाः अध्यात्मं विधतैनसप्रा्ञाः । अधिदैवं विराडढिरण्यगभोन्याङृतानि । द्रे शैष उत्त ्गस्थाने चि[दनि]दुपे दवे शक्ती । तथेवास्य ऋणो भूरादअः सध शोको इस्ता हस्तस्थानीयाः । त्रिधा बद्धोऽकारोकारमकारेषु विशतेज्प्राश्ैविरा्दिरण्यगमीनय छतैश्च त्िप्रकरेण सेबद्धो दषभः भ्रणवो महस्तेनोरूपं ब्रह्मत्वं रोरधीति) भति, येन प्रतिपादयति । तदेव प्रतिपाद्यत्वं स्पष्टी करियते- देवः परमेश्वरो अत्थोश्वनप्य हानाविवेश्च सवतः प्रविष्टः । “स एष इह प्रविष्ट आ नामभ्यः" इति श्स्यन्तरराः ~~ ~ ~~~ ~~~ -----------~--------*-° ~~ ^~ ˆ~------ ~ ------- ~~ ~ ४ एतस्परभ्स्युपलक्ष्यत इत्यन्तो प्रन्थः प्रफ़ृताजुपयोगीषं भवति ॥ ५. ज ण क-म कोक न = ज च [वाकककरकककाकषयाककत उक "का ०००0०0०० रिं ११.॥ २५॥ भु १२] सभाप्यो दश्ममपाडकः | ८२७ एकादशीगचमाह-- | रिषं हिते पणिभिंगुहयमानं गविं देवासे। शृतमन्व॑विन्दन्‌ । इन्द्र एफ ^ सूये एकं जजान बेनादेक५ स्वधयौ निषटतषषुः, इति । जरिधा हितं शरीरे विश्वतेजसप्रज्ञाख्येन निप्रकारेण ब्रहमण्डे विराद्दिरण्यगभौ- वयाृताख्येन च त्रिप्रकारेणावस्थिते धृतं दीपं छपकाशे ब्रह्मतत्त्वं देवासो देववत्सा- सिका अन्तमलाः पुरुषा गवि वाति तक्वमस्सादिवेद्रूपायामेवान्वाविन्दन्नुक्रमेण रन्धवन्तः । कीदशं धृतम्‌ । पणिभिगह्यमानम्‌ । पण व्यवहारे स्तुतौ चेति धातुः । पणिभिः स्तोतृभिरुपदेष्टूमिराचार्येः परमरहस्यत्वेन मोप्यमानम्‌ । त्रिधा हितमित्येतदे- वोच्यते । इनदरः परमेश्वययुक्तो विरा टपुरुष एकं जागरणरूप॑ जजानोत्पादितवान्‌ । सर्॑शब्दस्तेमातित्वेन हिरण्यगभमुपरक्षयति । स च हिरण्यगभं एकं स्वपनरूपं जजान । वेन ( वे ) तिधातुः कान्तिकमां । बेनात्सव॑दुःखराहित्येन कमनीयाद्व्याङृता- देकं सुषिरं निष्यन्नमिति शेषः । स्वस्मिन्नेव धीयतेऽवस्थाप्यत इत्याश्रयान्तरर- रिता ब्रह्मरूपा चित्स्वधारूपेणोच्यते । “ सर भगवः कसमन्प्रतिष्ठित इति स्वे मारैन्नि इति श्रुत्यन्तरात्‌ । तया स्वधया ब्रह्मरूपा ( प ) याऽनिताः पूर्वमुक्ता इन्द्रसूयेवेना निष्टतक्षुः । जागरणादिकं निप्पादितवन्तः | एताभ्यां द्वाम्यामगभ्या प्रणवतत्प्रतिषा- चार्थी प्रपक्चितौ | हरदी गृच]माह- यो देवानीं प्रथमं पुरस्ताद्वि्वाधिये खरो मदिः । हिरण्यगर्म प॑श्यत जाय॑मान ९ स नो देवः शुभया स्थत्याः संयुनक्तु, इति। यो देषो हिरण्यगर्भं परयत सक्ात्करोति । कीदशं हिरण्यगम॑म्‌ । देवानां प्थममग्ीन्धादीनामादिमतम्‌ । पुरस्तास्नायमानम्नदरायुतत्तेः पूमेनीत्द्यमानम्‌ । अनेन प्राथम्यं स्पष्टीकृतम्‌ । कीदृशो देवः । विश्वाधियो विश्वस्य जगतः कारणत्वेन तस्मादधिकः # । रद्र! । रुदुषैदेकः राब्दस्तं द्रवति प्रामोति वेदध्रतिपाय इत्यथैः । महविक्रीषीणमतीन्धियद्र्ूणां मध्ये महान्‌ | य: सवज्ञः सवैविदित्यादिश्रुतिप्रतिषाद्य इयथः । स देवस्तादशः परमेश्वरो नोऽस्माज्जयुभया स्मृत्या स पसारनिवतेकत्वेन शोभनया ब्र्मतच्त्रानुस्ृत्या संयुनक्तु पयुक्तान्करोतु । सोऽयं मन्त्रो तरहमतरियायन्धय जपितव्य इति मन्धिङ्घदुकगम्यते | --------- --------- -- .------- ~ ------- # कुकारस्थाने व्यत्ययेन यकार इति भावः । --- -- -~ न कणत कि = ~~~ ~ ----~--~ ~ ~ ----~-- --~ १ इ, शनुगदेण। ८२५ परिरिषटत्वेन संश्ीतः- [ अनु» १९ ] घ्रयोदश्षी[गृच]माह-- | यस्मात्परं नाप॑रमसि रिचिधस्मामाणीयो न ज्यायोऽस्ति करित । दक्ष च स्तब्धो दिवि तिठत्येकस्तनेदं पूरणं पुरुषेण स्म्‌ , इति । यदुक्तं हमया स्मरुत्या सयुनकित्विति तत्र स्म॑रणीयं॑तत्वमन्र निर्दिह्यते । यस्मा. ्रह्मत्वात्परमुत्कृष्टुमपरं निष्ट] वा वस्तु किंचिद पि नासि । [श्यस्माद्रह्मत- स्वादणीयोऽत्यल्पं वस्तु नास्ति । तथा ज्यायोऽधिकमपि कश्िरकिचेदपि वस्तु नास्ति । || परापरशब्दाभ्यां गुणोत्कषनिकरषौ विवक्षितौ । ज्यायोर्णीयःशब्दाम्यां परिमाणोत्कषौपकर्पौ विवक्षित । स्वैप्रकारोत्कर्षापकषैनिषेधेनाद्ितीयत्वं सिध्यति | यथा दक्षो गमनागमनरहित एकत्रैव स्तन्धोऽवतिष्ठते तद्वदयमेवाद्वितीय एकः पर्‌- मेश्वरः स्तब्धो निर्विकारो दिवि दयोतनात्मके स्वप्रकाशूपे तिष्ठाति । तेन पुरषेण चिदेकरमेनाऽऽ(न परमात्मना सवीषिदं जगत्पूणेम्‌ । जगदाकारो नालति ब्ह्मतक््व- मेव स्थितमेवेत्य(मित्य)थैः | । चतुदेश्नीरृचमाह-- न कमेणा न परजया धनेन त्यगिनेके अमृतत्वमानशुः । ` परेण नाकं निहितं गुहायां विश्ाजदेतद्यत मो विदन्ति, इति । यथोक्तन्रह्मतच्तस्परणस्यातरङ्ग¶ सर्वैत्यागरूपं स्ाधनमत्रोच्यते । अभ्निहोघ्रादिकं पहखसवत्सरसत्ान्तं यत्कर्म तेन कर्मणा तद्ग्रतत्वं न हम्यते । “प्रजया पितृभ्यः" दति श्रुतेः पितुविषयादणाद्विमोचनहेतुयां पुत्रादिरू भ्रजा तयाऽ|प्य)मृतत्वं॑न रम्यते । दाने सरै प्रतिष्ठितं तस्मादानं परमं वदन्तीतिश्चतेधनदानस्य बहुषिधफट- साधनत्वावगमास्य दानस्य निष्पाद्कं यद्धनमस्ति तेन धनेनाप्यमृतत्वं न रम्यते । किं तहिं कर्मप्रजाधनादीनां सर्वषां लौकिकवैदिकन्यापाराणां स्यागेनेके केचिदेवा- न्तमला अमृतत्वमानशुः प्ाप्लुवन्ति । यदमृतत्वं यतय इन्दियनियमनशीला विश्चन्ति प्रप्नुवन्ति त[देत]दमृतत्वं नाकं परेण स्वगादप्यु्छृष्ट सदुहायां स्वकीयनुद्धाविकाभ्ायं निदहितमवस्थितं सद्धि(खराजद्रि) भ्राजते विरेषेण दीप्यतेऽन्तमुखेरनुमूयत इत्यथैः । पचदहीमृचमाह-- बेदान्तातिज्ञानपनिंधिताथौः संन्य।सयोगाद्यतयः श्॒द्धसत्वा; | ते ब्रह्मलोके तु पर॑न्तक।ले परौमृतात्परिरुच्यन्ति सर्व, इति । + चयितोप्यमेतनिहनान्तगेतो ब्रन्यशचतुःषषटयल्बाकाजुरोयिमाप्यात्ग्ीतः । प्हृतगभोः प्यस्य तच्रात्र चेक्यत्‌ । क न ~~ ~--~------- 4 व अ 1 ‹ ड. स्म॒त्पा. । ९२ इ, स्मरणाय । [ अपु १९] -समाष्यो दशममपाटक; | ८२९ पूवस्यामृचि त्यागस्य मोक्षसाधनत्वमुक्तम्‌ । अन्न हि (अन्यत्र)--“तरति श्ोक- मात्मवित्‌ '" « ज्ञानदेव [तु] कैवल्य॒प्राप्यते येन मुच्यते ” इत्यादिशचतिस््रतिषु ्ञानस्य(स्थेव) मोक्षहेतुत्वमुष्यते । अतोऽस्यामूवि विरोधपरिहाराय ज्ञानपिन्यासयो- मेकषि एथगुपयोग उच्च्यते । वेदान्ता उपानिषद्वाक्यानि तैरुत्पत्नं सर्सेमौरानिवर्तकत्वेन विशिष्टं ज्ञानं यदरित तेन सुनिश्चितो जीवनह्येक्यलक्षणोऽर्थो यैः पुरषैस्ते वेदान्त- िज्नानसुनिधिताथो; । सन्यासः पूरवोक्त(क्तः)प्रन(दित्यागस्तत्प्ैको [कयोगः - प्रमाणविपयेयविकल्निद्रासमृतिरूपाणां पञ्चानां चित्तवृत्तीनां विरोधः] ^योगथित्तवात्ति- निरोधःः'” [%इति पतञ्चाछिना पूतरितत्वात्‌। तस्मा्ोगाच्छद्धसत्त्वा विषयमोगस्यावृत्त- चित्ताः ] । अत एव यतयो नियमक्नीटाः । एतेन ज्ञानं तच्प्रकाडानेनाविश्चानिव. तैकं त्यागस्तु विषययो(भो)गनिवृत्तद्वारा चित्ता द्वहेतुरिति प्रथगुपयाग उक्तो भवति । ब्रह्मणो लोको देनं . साक्षात्कारस्ताक्षिलुत्पन्ने सति संपारिविरुक्षणास्ते पुरुषाः । वेरक्षण्य्ोतनाथंसतुराब्दः । तादृशाः एरुषाः स्वे [परिभच्यन्ति] परि- मुच्यन्ते । ज्ञानिषु देवमनुष्यत्वादिकृत उत्तमाधमभावोऽग्रयाजक इति विवक्षया सव इत्युक्तम्‌ । कदा मुच्यन्त इत्याशङ्कय परान्तकाल इ्युक्तम्‌ । सतयज्ञानेन यो देह- पातावप्तरः सोऽयं परान्तकालः पुनर्दहग्रणराहतत्वात्‌ । तस्मिन्परान्तकारे संरारबन्ध- नाद्विमुच्यन्ते । ननु तत्व (ततवा ) ज्ञानिनोऽपि प्रयक ले स्थुलसुक्ष्मशरीरद्वयनन्धनान्ु- च्यन्त एवेत्याशङ्कच परागृनादि [ त्यक्तम्‌ । ] नगत्कारणत्वनोत्छृष्टं परं तत्व- ज्ञानमन्तरेण विनाररहितत्वादमृतं तादशात्परामृताद्याकृतादज्ञानिनः प्र्य- कालेऽ[पि] न मुच्यन्ते, ज्ञानिनस्तु देहपातावप्तर एव तादशाद्न्याकृतादपि मुच्यन्त इति [विशेषः । 2 पोडशीग्चमाह-- दहं विपापं परमेरमभूते यत्पुण्डरीकं पुरम॑ध्यसःस्थम्‌ । तत्रापि ददं गगनं विशोकस्तस्मिनयद्न्तस्तहुपासितव्यम्‌ › इति । तत्त ज्ञाठुमसमर्थस्य सुकष्मोपाय उच्यते । यदेतत्पुण्डरीकमष्टद्लमस्षि । कीदराम्‌। [ दहं ] दहरमल्पम्‌ । विपापं शुद्धे शरीरसबम्धिदोषैरपरागष्टत्वात्‌ । परस्याऽऽत्मनो मेदमभूतं वकारस्थाने मक्रारछान्दप्ः । वकेदमभूतं गृहमूतं सवेद्‌। ततरोपटम्यत्वा्‌ | --- - -------~“ ~~~ [वि 71 री # श्ुरितोऽयमेत्चि्टनान्तगेतो परन्धशतुःषष्टयनुवाकानुरोधिभाष्यात्संगृदीतः । प्रकृतग्भोष्यस्य तभ्रात्र चैक्यात्‌ । [0 १ छ, -सारन्ञव । त परिशष्तेन संगृहीतः-- = [आनु० १९} पुरस्य शरीरस्य मध्ये संस्थितं राज्ञ॒ इव पुरमध्ये प्रासादः. 1 तत्रापि दहरे पुण्डरीके दईं [दहरं] सूक्ष्मं गगनमाकाशववमूत टषरूपमम्ति । बरह्मणः सर्वगतत्वेऽपि घटाक्ादा वुण्डरीकस्थानापेक्षया दहत्वमुपचर॑ते । तथा च श्रुत्यन्त्रम्‌-^[अथ] यदिद्मसिमन्न. हयपुरे दहरं एण्डरकिं वेहम॒ दहरोऽस्मिन्नन्तर काशस्तस्मिन्यदन्तस्तदन्े्टन्यं॑तद्वीव विजिज्ञासितम्यम्‌, इति । दहराकाशस्य च ब्रह्मत्वं दहराधिकरणे निणीतम्‌ । अत एव -विश्ञौक; शोकरहितं गगनश्चब्दवाच्यं ब्रहम । एवं सति तस्मिन्एण्डरीकेऽन्तमेध्ये यद्र हयतस्वमस्ति सदु पासितभ्यं विजातीयपरत्ययरहितेन सजातीयप्रत्ययपरवाहेण चिन्तनीयम्‌ । सषदश्ीरृचमाह- यो वेदादौ स्व॑रः परक्तो वेदान्तं च मतिष्ठितः । तस्य॑ भ्कृतिशीनस्य यः परः स महेश्वरः ( ३ ), इति । अनेऽन्य आविवेश्च संर चत्वारि च ॥ | हति कृष्णयज्ेदीयतेतिरीयारण्यकदकषममपाटकफे नारायणोपनिषादि दरादशोऽनुबाकः ।: *#१२॥ वेदानाम्‌ - “अग्निमीमे पुरोहितम्‌” (षे तवारजे त्वा" इत्यादीनामा]दिसक्रम- स्स्मिनुपक्षमे य; स्वरो यो बणे; प्रणवरूपोऽप्ि [ भसत च स्वरः प्रणवो वेदान्त श्लोपमिषद्योमित्येतदक्षरमिद्‌ सवैमित्यादिकायां प्रतिष्ठितः प्रतिपादितः, ] स च स्वरः प्रणवो ध्यानकाटेऽव्याकृते जगत्कारणे लीनो भवति । अकारोकारमकारेषु विराद्डिर- ण्यगमीन्याकृतानि ध्यात्वा विराडपमकारमुकारे प्रविलाप्य तं चोकारे हिरण्यगभरूप मूरपकरतिरूपे मकारे प्रविलापयेत्‌ । तस्य च प्रकृतौ छीनस्य प्रणवस्य यः पर्त सनान्नारूपेण नदि ध्यातव्य उत्कृषटोऽस्ति सोऽयं महेश्वरो विङ्नेयः । अनेन मन्त्रेण पर्वोक्तं गगनशन्द्वाच्यं वस्तु प्रपश्चितम्‌ ॥ इति ङष्णयजुेदीयौत्तिरीयारण्यकदशमभ्रपाठके नारायणोपनि- षदि भाष्ये द्वादश्चोऽनुवाकः ॥ १२ ॥ याय छदाय) यि कतरत + ~ + अश्र घ. पुस्तके (२८ ) अङ्को वतते ।>‹ुटितोऽयमेतीच्चहनास्तगेतो भ्न्यशवदुः षष्ट बाकानुरोधिभाष्यत्संगृ्टीतः । परकृतरभाष्यस्य तश्रात्र चैक्यात्‌ | [ ओनु 5.१९) - सभोष्यो दशममर्षाटंकः | ८३१ भथ घ्रयोद्श्ो ऽनुषाकः । पृवोनुवाकान्ते टद्यपुण्डरीक उपास्यं यन्ेशवरसवरूपं निदि तसिजुपास्वगुण- विशेषा अस्मिन्ननुवाके विस्तरेण प्रद्ह्यन्ते । तत्र प्रथमामचमाह-- | सदसी देवं विन्वाकषं विश्वश्ुवम्‌ । विश्वं नाराय॑णं देवमक्षरं परमं पद्म्‌ › इति । देवं पूर्वोक्त महेश्वरं ध्यायेदिति शेषः । कीदशं देवम्‌ । सहख्रश्ीप सहली. तवेना( शब्देनात्रा )पारिमितत्वमुपलक्ष्यते । अनन्तरिरस्कामित्यर्थः । सर्वेनगदात्मकं विराड्पं महेश्वरस्य देहः । तथा सत्यस्मदादिशिरांपि सर्वाण्यपि तदीयाम्येेत्यनन्त- शिरस्त्वम्‌ । अनेनैव न्यायेन विश्वानि सर्वाण्यत्मदीयान्यक्षाणीन्दियाणि तदीयान्येवेति विश्वाक्ष स्त प्रू । विश्वस्य सवे[ स्य ] जगतः शे सुखमस्माद्भवतीति विश्वश॑युः (भूः) तादृत्म्‌ । उक्तं सहसरशीरषे विराद्पे देहेऽवस्थितस्य महेश्वरस्य निजन- स्वरूपं द्वितीयार्थेनोच्यते । विश्वं नगदात्मकम्‌, आरोपितस्य नगतोऽथिष्ठान- व्यतिरेकेण वास्तवरूपामावात्‌ । नारायणश्शब्दस्य निर्वचनं पुराणेषु दद्ितम्‌- मापो नारा इति प्रोक्ता आपो वै नरसुनवः । अयनं तस्य ताः पूव तेन न।रायगः स्पृतः” इति ॥ जगत्कारणेषु पृश्वमृतेष्वव्ितमित्यथः । स एवेनद्रमितरादिरूपेणावल्थितत्वाशव इत्युच्यते। तथा च ज्ञाखान्तरे मन्त्र आन्नातः-- “इन्द्रं मित्रं वरुणमश्निमाहुः" इति । नक्षरतीृति, अश्रुत इति वा तस्याक्षरत्वप्‌ । कारणत्वेनोत्कषौत्परमत्वम्‌ । पुनः कथंभूतम्‌ । [द्‌] पद्यते ज्ञानिभिः प्राप्यते लक्ष्यत हति पदम्‌ | द्वितीयामृचमाह- विश्वतः परमानित्य विश्वं नांरायणस हरम्‌ । विश्वमेवेदं पुरषस्तद्विवषुषजीवति, इति । विश्वती जगतो जडवगौत्परमाद्विभक्तेव्यत्ययः । परममुत्कृष्म्‌ । ऋभेदेन पुन. शक्तेपरिहारो द्रष्टव्यः । स्वुतिरूपत्वादनेन प्रकारेण ध्यातन्यत्वा्च नास्ति पुनरुक्त ` दोषः । विनाशरहितत्वाच्च नित्यत्वम्‌ । [#सरवात्मकत्वाद्विश्वत्वम्‌ । नारायणत्वं # नुटितोऽयमेतिहनान्तगेतो प्न्थश्वतुःषष्टनुवाकपाटानुरोधिभाष्यात्संखहीतः । प्रहतगभो+ प्यस्य तत्रात चेक्यात्‌ । धववकाखनः { कच्वाद्ानस्य ज 'दष््कष्छहदर्व्ण्‌ \.\ पटे स्र | प्रकते तरपं गतु तत्वषतपा पुङषः परमात्मेव | प्रभ ला ग | बाति, छत्य वहिक / | तृतीया[षव]माह-- पतिं विश्वस्याऽऽतमर्धरः शाश्वत शरिवर्मच्युतप्‌ । नारायणं म॑हङ्ेयं विन्वात्मानं परार्यणम्‌ › इति । विश्वस्य जगतः पाछ्कत्वात्पतिम्‌ । आत्मनां जीवानां नियामकत्वादीश्वरम्‌ । निरन्तरं वतेमानत्वाच्छाश्वतम्‌ । परमङ्गलत्वाच्छिवम्‌ । [ न च्यवत इत्यच्युतप्‌ | ] नारायणत्वं पूर्वमक्तम्‌ । ज्ञेयेषु तेषु मध्ये प्रोदत्वान्पहाङ्ेयम्‌ । जगदुपादानत्वेन तदभेदाद्वि्वात्मत्वम्‌ । उल्छृष्टाधारत्वाट्परायणत्वम्‌ । सवेमाप्यारोपिते जगद्धिषठान `वततु | ` = चतुध।र्‌चमाह्‌-- ५ नारायण परो उ्योतिरात्मा नारायणः परः नारायण प॑रं ब्रह्मत्वं न{रायणः प॑रः ॥ नारायण प॑रो ध्याता घ्यानं नारायणः प॑रः; इति। पुराणेषु न।रायणरशब्देन म्यवहवियमाणो यः परमेश्वरः स॒ एव परमृन्हृष्ट सत्य , ्ञानादिवाक्यमरतिपादितस्य ब्रह्णस्त्त्म्‌ । अतो नारायणः; पर्‌ एवाऽत्मा न , त्वपरा मृतिविशेषः । तथ। परां ज्योतियदेतदुर्कृष्ट॒ज्योतिश्छन्दोगे; परं ज्योतिः. ` पपपयेत्यास्नतते तदपि नार'यण एव । तस्माज्नारायणः; परमात्मा | नरि नारा ` यणस्य सर्वत्मकःवमुच्यते । नारायणः । छन्दपत्वात्सवैत्र विप्गेलयेपः । #पर बरह् वेदान्भवे्य चिद्वसतुतत्वमनापितं यथावस्तु, परः प्ेल्ङष्टो नाड्यदिगुण व्यत्तिल््ः । ध्य।ता वेदान्तापधिकारी । ध्यानं प्रत्यगात्मगेचरो वृत्तिविशेषः । पर; पापिनां शत्रः । एवंविधो नारायणो ध्येय इत्यथः | पश्चमी [मच]माह- यथ किविज्ल॑गत्सर्वं श्यत श्रूयतेऽपि वा ( १ ) । अन्तर्बटिथं तत्सषं व्याप्य नारायणः स्थितः, इति । ` असिन्वर्वमनि ` जगति यत्किचित्समीपवतिं. वस्तुजातं दृक््य ऽपि वा ई 7, क ~> ~ “~~ = ----~-- ~~----- ~ ~~ ~~ ---~-- “~~~ = ` # एतदादि यथाथैवस्त्वत्यन्तं नारायणशब्दायेस्य छ्यषीकरणम्‌ । अनु ९।. नफरत, पृकमम५।उक; | ८२३ यते तत्स्व वहटुनातमय नारायणोऽन्तवीहिभ व्याप्यावस्थित; | यथा करक. (करुयचामरणस्यापाद्‌नकारण पुवणमन्तनेहिव्य।प्यावतिष्ते तद्वत्‌ । पष्ठी चमाह| -- अनैन्तमव्य॑यं कवि \ समुद्रेऽन्तं विन्द ुवम्‌ । पद्मकोदभतैकाश्‌५ हदय चाप्यधेभूखम्‌, इति । अत्र पूवधन नारायणस्य वा्तवरूप पेकषप्योपन्यस्यते । अनन्ते देशपरिन्छेदर. हितम्‌ । अब्यय विनाशरदहितम्‌ । क्वि चिदुपेण सत्तम्‌ । समदरऽतिहरेन समुदरसदशे प॑ारेऽन्तमवसानरूपम्‌ । यदा नारायणस्य स्वरूपे जानाति तैव ससारः लीयत इत्यथः । विश्वरैञुवं विशस्य ध॑स.र[पुख]स्योत्पत्तिकारणरूपम्‌ । “ एतस्य. वाऽऽनन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति" इति श्रुत्यन्तरात्‌ । ईशं नारायणरूप- भि(मु)[पाघ्रता]ति शेषः उत्तरार्थनोपाप्तनस्थानमुच्यते पद्मकाोशप्रतीकार्ं यथा<ष्न- द्लकमलस्य को२। मध्यच्छद्र तत्त॒, तच्च हृदयशब्दवाच्यम्‌ । टो क्षिकं पदममर्ध्व. भिमुखं हृदयपश्च त्वधोमुखामिति [वि)रेषः | ` सप्मामुचम।ह- अधो निष्ट्या वितस्त्यान्ते नाभ्यामुपार तिष्ठति । सवारमाखा$ं मादी पिभ ऽयनं मद्‌, र । निष्िमरवाबन्धस्तस्या अधस्तादतेते । ततापि नाभ्यामृपारे नानिदेशस्थोध्॑भगे वितस्त्यान्ते द्वादश्ाङ्गुख्परिभिता वितस्तिः; [ तस्या अन्तेऽप्तानमूत ] एवविधभ- देशे पूवोक्तं थदधृद्यपुण्डरीकं [तिष्टति] वतते, तत्र महत्परमद्य भाति । दीः दसः । केथमूतम्‌ | विश्वस्य ब्रह्म०<स्याऽऽवतनमाधार मू०ुम्‌ । उवाटाभमालामिः प्रकरारापरम्पराभिराकुट युक्तम्‌ | अष्टमीमूचमाह-- „ [ता सेपत\ रिषठाभिस्तु सम्बत्याकोशसंनिभ्‌ ' तस्यान्ते सुषिर ५ सृक्ष्मं तसमिन्त्स ्रतिष्ठितम्‌ › इति । भाकोशः पथमुकुटं तत्छनिभं तत्सहशं द्धयकमटं छम्बाति डदय(रारीरोमध्येऽ- पोमृखतयेन म्बते। तन्न सिराभिनौडाभिः [संततं] परितः सम्य्याप्म्‌ । “शतं नैका च हयस्य नाख्यः ' इति श्ष्यन्तरात्‌ । तस्य हृद्स्यान्ते स्मे सूक्ष्मं सुषिरं छिद्र सपुन्ना.डीनारं तिष्ठ) । तस्मिन्-षिरे स्वमिदं जगलरपिष्ठितम रितम्‌ । तत्र मनि प्रिह सतति सनैनगदाधारस्य ब्रह्मण) 5{-[५अय]१।नत्मत्‌ । हि ` क्ल छन्दतलाद्धल्ल इति मवः। ` 1 भ नावन 0 न्या १०५ ८३४ पारिशिषटतवेन संग्रहीतः-- ,. [ अनु° {६ । नवमी[मृच]माह- तस्य स्य महानभिविन्वविर्विश्वतोमुखः सोऽग्र॑भुग्िभ॑जन्तिष्ठन्नाहारमजरः कविः । ति्गधवेम॑धःश्ायी रदमय॑रतस्य संतता, इति । तस्य पुषुस्नानाटस्य मध्ये महान्परौदोऽप्निषेतैते। स च विश्वार्चिबेहुखुञ्वारोपेतः | अत एव स्वालाविरोषैः परितोऽवस्थितारु [ सवाप नाडीषु | संस्रणाद्िश्वतोगुखो बहुविधमुखः । सोऽभ्रिरग्रभक्‌ । स्वस्य परतः प्राप्तमन्नं मुङक्त इत्यम्रभुक्‌ । पतच भक्तमाहारं॑शरीरे सवावयवेषु वि भजन्प्रस्ारयसितिष्ठुन्नवतिष्ठत इत्यथः । तथा च भगवत।क्तम्‌-- ‹अहं वैश्वानरो भूत्वा प्राणिनां देहमध्चितः । प्राणापानसमायुक्तः पचाम्यन्नं चतुविधम्‌?' इति । तस्मादृक्तमन्नमसं। जरयति न तु स्वयं जीय॑त इत्यजरः । अत एव कविरभिज्न कुशल इत्यर्थः । किच त^याप्ने रश्मयः किरणासितरयगू्वमधः हरत इति [तियंगूधव मधःश्ञायी| वचनव्यत्ययः । संतता स्वेता व्याप्ताः | दकशमी[ -ख्च ]माह- संतापयति स्वरं देहपपांदतछपस्तकः+ । तस्य मध्ये वह्िश्षिखा अणीयोध्वा व्यवस्थितः) इति । | आपादतटमस्तङग ] पादतलमारभ्य मस्तकपयैन्तम्‌ । षणेम्यत्ययः । कृत्समपि स्वकीयं देहं सदा संतापयति । सोऽयं श॒रीरगतः सतापोऽश्िपद्धावे छिङ्गम्‌ । तस्य उ्वालािशषैः कृत्लदेहम्यापिन।ऽग्रमध्य वाह्वाशिखा काचिज्ञवाखाऽणीयाऽत्यन्तपु- षे @ __ अ ० ८... [कर की ह्म ध्वी पुपुश्नानाडीनहिनोध्य ब्रहमरनध्रपयनतं प्रत्य व्यवस्थिरो विशेषेणावस्थिता । एकादरीखचमाह - ० | ॥ (न, श्ट ५ | नीलतोयदमध्यस्था सेव भास््रा । नीवारशुकवत्तन्वी पीता भ।स्वत्णुपना) इति । तोयमुदकं ददातीति तोयदो मेषः । स॒ च वर्धितुं जलपूणैत्वा्गल्वगेस्ताशरध मघस्य मध्य [स्थता त्रिध खेव मेय पवक्ताथ्थङ्किखा भास्वरा | प्रभावतो, नीव बीजस्य दकं दु्एच्छं यथा तनु मवति तद्वरियं शिखा तेन्वी सूक्ष्मा) हि (नाहम). [वका ध ~+ .---~-----~--------------- हषष्नन्न >~ -- =-= न ज न जौ 6 ५७० + गकारपाठोऽपि वेदिकंषु असिद्धः । [ अतु° १६-१४ } समभाष्यो दृशषमपमपाटकंः | ८३५ (वहि ) शिखेव धोता पीतवणो स्यात्‌, | भास्वती ] दीियक्ता भवेत्‌, सा च तन्वी ( चाणप्मा ) * छोकिकानां तनूनां सृक्ष्मवस्तूनामुपमा भवितुं योभ्या । दरादश्ीमृवमाह- तस्याः; शिखाया म्ये परमात्मा व्यवस्थितः | स ब्रह्मस शिवः स दरिः सेन्द्रः सोशक्षरः परमः रवरार्‌ (२), इति। अपिं वा संतता षट्च॑ । इति कृष्णयजुर्ेदीयतेत्तिरीय।रण्यकद शमपरपाटफे नारायणोपनिषदि योदश्चोऽयुवाकः ॥ १३4 ॥ तस्याः पूर्वोक्ताया व्टिशिखाया मध्ये नगत्कारणम्‌तः परमात्मा विकेषेण।ब- स्थितः । तस्योपासनाथमल्पम्थानत्वेऽपि न स्वयमल्पः फेतु परदेवात्मकः | ब्रह्मा चठुमखः । शिवो गौरीपतिः । हरिरिन्दिरापतिः । इनदरः स्वगीिपतिः । अक्षरो नगद्धेतुमोयाविरिष्टोऽन्तयामी । ““ क्षरः सवा, मृतानि कूटस्थोऽक्षर उच्यते " इति भगदतोक्तत्वात्‌ । परमो मायारहितः शद्धश्धिदरूपः | अत एव पारतेन्त्यामावात्स्व- रादूस्वयमेव राजा | सदशी ^मित्यादिवोक्यप्रतिपादितं पद्कोशप्रतीका भैत्यःरिवा- क्योक्तप्रकारेण ध्ययेरिति तात्पयाभैः । इति कष्णयनुर्वेदीयतैत्तिरीयारण्यके दहामप्रपाठके नारायणौयापरनामपेययुक्तायां याज्ञिक्यामुपनिषदि भाप्ये त्रयोद्रोऽनुवाक्रः ॥ १३ ॥ अथ चतदंशोऽदुवाकः। किनि र ^” "^> कन्यके इदानीम दित्यमण्डले परन्रह्मण उपासनाम।ह -- आदित्यो वा एप एतन्मण्डलं तप॑ति तत्र ता ऋचस्तदचा ५०३ल ५ स ऋचां लोकोऽथ य पष एतस्मिन्मण्डलेऽर्च- दीप्यते तानि सामानि स साज्नां कोऽथ य एष एत- सिन्मण्डलेऽ्चिपि पुरुषस्तानि परजृधपि स यज॑षा मण्ड- ल्५«स यजजषां लोकः सेषा त्रस्थवे विद्रा. तपति य नना ७9 (त-क, ई ् * लीकिक्ानामणनामिति युक्तं पठितुम्‌ । + भत्र ध. पुस्तके ( ३० ) अङ्को वतैते । न स १ ‰>. बक्युप् | परय ८३६ परिशिष्टतेन संगृहीतः [ भकु १४-१९ 1 एषोऽन्तरादित्ये हिरण्मयः पुरुषः, इति । इति कृष्णयजु्वैदीयतेत्तिरी यारण्यकदशमपभरपाटफे नारायणोपनिषरि चतुद शोऽनुवाकः ॥ १४ ॥ , नारायणद्रब्दवाच्यो यः परमेश्वरः प्वोनवाकेऽमिहितः पस एष आदित्यो भ सोपाधिकः सन्नादित्यरूपेणैव वर्तेते । तस्य चाऽऽदित्यस्येतदस्मामिदैश्यमाने मण्डलं वतंटाकारःप्णं तेजस्तपति सततापे करोति । तत्र तसिन्मण्डछे ता अध्यापकप्रसिद्धा अधर्मा इत्यादिका ऋचो वतन्ते तत्तस्मात्कारणान्मण्डटमचा निष्पादितमित्यथेः | (ति शेषः) | स मण्डलमाग कऋभ्मिर्निप्पदित ऋचामूगभिमानिदेवानां लोकों निवा स्थानम्‌ ! एवमृगात्मकःवं मण्डलस्य ध्यात्वाऽथानन्तरं सामात्मकत्वे तत्र ध्यात. स्मम्‌ कथामति, उच्यते । एतस्मिन्मण्डले य एष तदेतद्धिदींप्यते भास्वरं तेजः ` परकाशते तान्यर्चिःस्वरूपाणि बरहद्रथतरादिस्ममानीति ध्यायेत्‌ । सोऽ्चिभाग साखा सामाभिमानिदेवानां लोको निवासस्थानम्‌ । अथ सामध्यानानन्तर `यजुरा- त्मकत्वं ध्यातव्यम्‌ । कथमित्युच्यते । य॒ एष शाखे प्रत्िद्ध॒ एतस्मिन्दस्यमाने मण्डले तदीयऽचिपि[च] पुरुप ठेवतात्मा वतेते तानि देवतारूपाणि यजजंपीपे त्वेत्यादीनि [ध्यायेत्‌ । स यनुरात्मकः परुषो यजुषा निष्पादितं मण्डलमिति ध्येयः। स] यजुभीगो यजुषां यजुराभिमानिदेवतानां छोको निवासस्थानम्‌ । सेषा मण्डल- तदरनिस्तत्रत्यपर्षरूपा अथ्येवभ्यैनुःसामाम्मिकेव चिद्या तपात प्रकाशते । यः पुरू षोऽत्राभहित एषोऽन्तरादित्य आदित्यमण्डलमध्ये हिरण्मयो विद्यते । हिरण्म- यत्वं शाखान्तरे प्रपश्चितम्‌ -- अथ य एषोऽन्तरादित्ये हिरण्मयः एरुषो दृश्यते हिरण्यदमश्चर्हिरण्यकेश आप्रणखारप्तवे एव सुवणेः " इति । इति कृप्णयजरदीयतत्तिरीयारण्यकदश्नमप्रपाठके नारायणीयापरनामधेययुक्तायां (4 याज्ञिक्याम॒पनिषदि भाष्ये चतुदश्ोऽनुवाकः || १४ ॥ ॐ अथ पश्चदशोऽनुव।कः । जियः पर्वोक्तस्यैवाऽऽदित्यपुरुषस्य सवत्मकत्वरक्षणमवरिष्टमुपास्यगुणं दशौयति-- आदित्यो बे तेन ओजो बरं यश्श्रक्षुः ओओज्॑षात्मा मनो मन्युभनुरत्युः सत्यो मितो वायुरांकाश्षः भाणो लोकपालः कः किं कं तत्सत्यम्नममृत्‌, जीवा कक = = ~~ ~ + - -- ---- ~~ -~+------ ~~ ~~ ----~- --------~~ ० मचानननममषनक न मुन > क ५८व.॥२'॥ ०८ छ दुक्रनाता। [ अनु° १९ 1] सभाष्यो दशमपपाठकः | ८३७ . विश्व॑ः कतमः स्वय प्रहयेतदर्भृत एष पुरुष एष भृता- नामर्धिपतिब्रह्मणः सायुज्य ५ सोकत।माभोत्येतासा मेव देवरताना५ सागुञ्य५ साषटिता ५ समानरोकतां मामति य.एवं वेदेत्युपानेषत्‌, इति । ॥ इति दृष्णययुरवेदीयंतेत्तियीयारण्यके दशमप्रपाटके नारायणोपनिषाद पञ्चदशोऽनुवाकः ॥ {५४ ॥ योऽयमुपास्यत्वेनोक्त आदित्यः स॒एव सवात्मकत्वात्ते८कः । ते) जो दीपिः । ओजो बल्कारणम्‌ । बलं शरीरशक्तिः । यक्षः कीर्तिः । चक्षुः श्रोज्रमिद्धिय- द्याम्‌ । आत्मा देहः । मनोऽन्तःकरणम्‌ । मन्युः कोपः । मनुरवैवस्व- तादः । मृ्यु्य॑मः । सत्यो मिश्रो देवविरेषौ । वायुराकाक्षो भूतविरेषौ । प्राणः पश्चवततिः । लोकपाल इन्द्रादिः । कः प्रजापतिः । किमनिवचनीयम्‌ । क सुखम्‌ । तत्परोक्षम्‌ । । सत्यै यथार्थभाषणम्‌ । अन्नमोदनादि । अमृतो देवसमु- दायो मोक्षो वा । जीवः समस्तजीवकोटिः। विश्वः सवै जगद्वितैनप्दिव। । कतमोऽ- त्यन्तं सुखम्‌ ¦ स्वयं भूत्पस्यादिवर्जितं ब्रह्म । एतत्सवंमारित्य एवेत्यथैः । भ्रिचामृतो नित्य एष॒ आदित्यः पुरुषः पुणत्वात्‌ । एष आदित्यः परवेषां भूतानामधिपतिः प्रभुः । इतः परमेतत्परिज्ञातुः फटमाह-- यः पमानेवमुक्तप्रकारेण बेदोपास्ते स ुमा्सायुज्यादिफलं प्राप्नोति । द्विविधमुपासन हिरण्यगरभोपानं तदवयवमूतदेवतो- पाप्तनं चोत्‌ । तत्र हिरण्यगरभोपासनाद्धावनाभिक्ये पीत ब्रह्मणो हिरण्यगभस्य सायुज्यं सहभावं तादात्म्य प्राप्नोति । मावनामान्ये सोकतां दिरण्यगमेण संहैकलोकनिवापत ्रानोति । देवतोपास्तावपि भावनाधिक्ये स्त्येतासामेवै मूरा(वेन््रदानां देवतानां सायुज्यं प्रापनोति । भावनायां म्यमत्वे सति सारतां समनिश्वयतां प्रापनोति । मान्ये तु समानखोकतां प्रामोति । -+उत्तरमन्त्रनपविवक्षयोपास्तिप्रकारमुपर्ंहरति । इत्येवं पूवेक्तिरनुवाकैरक्तोपनिषद्रहस्यमूता विया समापतति शेषः । इति कृष्णयजुेदीयौत्तिरीयारण्यकदकमप्रपाठके नारायणीयापरनामभेययुक्तायां याज्ञिक्यामुपनिषदि भाष्ये पञ्चदशोऽनुवाकः ॥ ११ ॥ पि ` + अत्र घ. पुस्तके(३२) अङ्को वतैते ' + उत्तरत्र जपविवक्षयेति, जपक्षब्दवर्जितं वा, पठितुं युक्तम्‌ । ४ [वाया षि -------~------~ ~~~ ~~ १ ह. व भण( कम ! दी 1 ८३८ | परिशिष्टत्वेन संगृहीतः-- [ अनु ° १६ 1 भय पोडशो ऽनुधाकैः । हृतः पर नूतन्षिवाट्यादिकं कत्वा तत्र रिङ्कप्रतिष्ठापनावसरे प्रत्यह्‌ पामिवारिङ्कप्र- तिष्टापनावप्तरे च विनियुक्ता जपमात्रेण पप्षया्थश्च पार्वतीपतिनैमस्कारा्था मन््ा उच्यन्ते । ^“सवेरिद्ग५ स्थापयति! ८“पवित्रम्‌" इति च मन्त्रलिङ्गात्‌ । [तत्परस्तु] - निधनपतये नमः । निधनपतान्तिकाय नमः । उ््वीय नमः उ्वेलिङ्गाय नमः ¦ हिरण्याय नम; । हिरण्यारिङ्गाय नमः । सुवणोय्‌ नमः । सुवर्णैटिङ्गाय रमः । दिव्याय नमः । दिव्य. लिङ्गाय नमः। भवाय नमः। भवलिङ्गाय नभः । शीय नमः। शवलिङ्गयय नमः । शिवाय नमः । सिवलिद्गाय नमः । जलाय नमः । ज्वललिङ्गाय नमः। आस्माय नपः। आत्मालिङ्खाय नमः। परमाय नमः । परमिङ्गाय नमः । एतत्सोमस्य सूय॑स्य सबशिङ्कः९ स्थापयति पाणिमध्त्रं पवित्रम्‌ , इति । [१ इति कृष्णयजुवदीयतैत्तिरीयारण्यके दशम्पाटके नारायणोपनिषदि षोडशोऽरुवाकः ॥ १६ ॥ पवैतीपतये नमोऽस्तु । कथंभूताय । नितरां बहूनि धनानि निधनानि तेषां पति; एमेररूपेण तस्मै । निधनानि पातीति निधनपः । भक्तेभ्यस्तनोति विस्तारयतीति तः । नेषनपश्चास्तो तश्चेति निधनपतः । भक्तानां समीपत्वादान्तिकः । स्र चाप्त सचेति [नः कमधारयः, तस्मै । ऊरध्वीयो्वलोकेषु देवतारूपेण विद्यमानायेत्य्; । उध्वे- लिङ्गा योध्वरोकेष्वपि गीवणििङ्गरूपेण स्थापयित्वा पूजयमानायेत्यभः । हिरण्याय पवात्मकत्वत्कनकरूपाय । हिरण्यरिङ्गाय कनकनिर्मितरिद्ाकाराय । शोभनो वरणः न्तियस्य तत्पुवणै रनतं [त्रय] । हिरण्यस्ोक्तत्वा्ुव्णशब्दो रूभ्मत्छन्य गेन रजतं वदति । सुबणेलिङ्कगय रनतनिभितलिङ्गाकाराय । दिव्याय य॒खेक- खखूपाय । दिंव्यलिद्धगयेन्द्रादिसंस्थापितचुटोकस्यणिङ्गाकाराय । भवाय संसार- पाय, भवत्युत्पद्यते बह्मण्डं यस्मादिति वा भवस्तस्मे । भवलिङ्ख।य मवदव्देन वन्तः सपतारेणो रक्ष्यन्ते, तैभूटोके पूज्यमानरिरामयादिटिङ्गाकाराय । बरणाति ख्ये ब्रह्माण्डं हिनस्तीति शर्वस्तस । हे महत्सु वाति गच्छति प्रा्नोतीति शकः, ---- ~= ~~~ ० ~ 9 ड. रा्थम*। <घ,॥-०॥ ` अनु° ५७) समाप्या देशममधाटक; । ८९९ शवखूपं च तदधिङ्गं शिवलिङ्गपूजनस्य कस्याणकारित्वात्‌# । ऽवर(य जथोतिमेयत्वात्‌। ज्वलालङ्कमाय भूटागै, वद्यमानद्वद्शज्योतिटेङ्गरूपाय । आत्माय निखिक्नगदात्म काय । छीन सुरनरादिसवेप्राणिगुहाम गोपितं बह्म वेदान्तरूपेण गमयति विन्ञापयतीति सिङ्ग आत्मा स्वेनन्तुरूषशचा ( पः, प चा ती टिद्शचत्यात्मरूप( लिङ्ग ) स्तस्मै । यस्मादुल्छृष्टा नास्ति स॒ परमस्तस्मे । पाति जगदिति पः । रमते मोक्षपराभ्राज्य इति रमः । स चेति कमेधारयः | दीनं विदीनमपि सर्ज्ञत्वाद्रच्छत्यवगच्छति नानातीति लिङ्गः । परमश्च लिङ्गशयेति परमहि्गस्तस्मै परमलिङ्गाय नमः + । एतत्‌ । क्चनविभक्तिव्यत्ययः । एतेः पूर्वोक्तेमन्त्रैः सवेखिङ्गः रप्तसुव- णाद्यन्यतर( म ,नि।मतं॑लेङ्गमात्रं स्थापयति सवे।ऽपि नैवणिके [लो ]कः प्रतिष्ठाप- यति । लिङ्गं कथमूतम्‌ । सोमस्य सूयेस्य, ओपटक्षण्येन समस्तदेवतानं कारणमूत मिति हषः । पाण्युपलक्षितप्तवावयवायमाना मन्त्रा वेद्वाक्यविरेषा यस्य तत्पाणिम- न्त्रम्‌, तरयीमयदारीरमिति यावत्‌ | पवित्रयति पापिनः स्मरणमात्रेणेति पथिन्‌ । इति कृष्णयजु्वेदीयतेत्तिरः यारण्यकदश्ामप्रपाठके नारायर्णीयापरनामधे- युक्तायां यात्ञिक्यामुपनिषदि माप्य षोडशोऽनुवाकः ॥ \६ ॥ अथ सप्तदशोऽनुवाकः । [मीर अथ त्रैवभिकानां शाच्वाधिकारिणां ज्ञान त्पादनाय महादेवसेनन्धिषु पश्च[मु] वक्ेषु मध्ये पश्चिमवक्तरप्रतिपादकमन्त्रमाह-- द्ोजातं ्रपधामि सथयोज।ताय वं नमो नमः| भवे कको ~ "सं भवे नातिभवे मवस्व माम्‌ । भवोदवाय नम॑ः, इति । इति कृष्णथजु्रदीयतेत्तिशयारण्यके दृशमभपाठके नारायणोप निषदि सप्रदशोऽनुवाकः ॥ १७॥ सद्याजातनामक्ष यत्पश्चिमववेत्र तद्रपं परमेश्वरं प्रपद्यापि प्रामरोमि । तादृशाय सश्रोजाताय भ नमोऽस्त । हे सथजात भये भत्रे तत्तजन्मनिमित्तं मां न भवस्व == ~~~ ~ ~~ -** कएतदमरे ^ तदरूपाय । शिवाय मङ्गलकूपाय । दिवलिद्गाय कल्याण्ञापकाय । "` इति पठितु युक्तस्‌ । +नमःशब्द्‌ादृत्तिः प्रत्येकं सबन्धस्चनाथत्ति युक्तं पटितुम्‌ ` = अत्र पुन पुननैमोऽ. स्तिति युक्तम्‌ । ५५ ॥२४॥ ८४० परिशिष्त्वेन संशहीतः-- [ अनु° १८१९ | न प्ररयेत्यथः किं तद्यतिभवे जन ्मातिङुङ्घननिमित्ते भवस्व तच्चन्ञानाय प्रेय । भवो दवाय पसारदुद्ध्ं सथोज(ताय नमोऽप्ट | इति कृष्णयनुवेदीयतेत्तिरीयारण्यकदङ्ञमप्रपाठकरे नारायभोपनिषदि माप्य सप्तदशोऽनुवाकः ॥ १७ ॥ अथाष्टदशोऽनुवाकः । उत्तरवक्त्रप्रतिपादकमन््माह-- | वामदेवाय नमे ज्येष्ठाय नम॑ः प्रष्टाय नमें रुद्राय नमः काराय नमः कलत्रिकरणाय ,नमो वप्र करणाय नमो बलाय नमो बरुममथनाय नमः सवेभूतदमनाय नमे मनोन्मनाय नम॑ः, इति कृष्णयजुर्वेद यतत्तिरीय।रण्यके दश्चमभ्पाटफे नारायणोप निषच्रष्टदशाऽनुवाकः ॥ १८ ॥ उत्तरवक्त्राय नमोऽस्तु । कथंभूताय । गामं सुन्द्रं च तदेवं दीप्यमानं चेति वाम. देवं तस्मे । सवेनगदुत्पत्तः परवेभावित्वाज्ञ्येष्टठय । प्रशस्ततमत्वच्रष्ठाय । प्रये रोदगहेतुत्वादुद्राय । अत एव सवप्राण्यायुःक्षयहेतुत्वात्कालछाय । कं सुखं छाति स्वी करोतीति क विविधं जगक्रियते येनेति किकरणं कटं च तद्विकरणं चेति कङविकरणं तस्मे । रक्षपतां बं विकीयते हस्यते यन तद्वङविकरणं तस्मे । भरसवांणि भूतानि दमयति शिक्षथतीति सवेभूतदमन तस्मै | मन्यते पै जानातीति मनं सवजनम मनमुन्मने स्वैज्ञतमं मनं च तदुन्मनं च[ मने न्पनं ] तस्म । इति कष्णयनुवेदीयतरिरीयारण्यक्रद्शमप्रपाठके नारायणोपनिषदि माष्येऽ- एट(दशोऽनुवाकः ॥ १८ ॥ [वि भथेकोनवि रो ऽचुव।कः । दृकिणवकनप्रतिपादकं मन्त्रमाहं ~ अघोरेभ्योऽथ घोरे भ्थो घोरधे।रतरेभ्यः | [राता न # अत्र बलाय बलप्रमयनायेति पदद्रय॑त्रटितम्‌ । त्याख्यानं ध “ बलायं सकृलशक्तिप्रभ षत्वात्तदूपाय । बलप्रमथनाय स्वेच्छया सकलकाक्तयुपसंहारकाय । ” इ्यादि स्यात्‌ ।___ ५९१॥२.॥ [ अनु° ९०-२१ }] संभाष्य दज्ञममादकः | ८४१ सर्वभ्यः सवे श्वभ्यो नम॑स्ते अस्तु र्ररूपेभ्यः, इति ॥ +. /*९ ० ० क इति इृष्णयनुर्वेदीयतेिरीयारण्यक दशममपारके नारायणोपनिषधे- कन विंशोऽनुवाकः ॥ १५ ॥ अधीरनामको दक्षिणवक्रूपो [ या ] दे-स्तस्य विग्रहा अघोराः साक्तिकत्वेन शरान्ताः सौम्याः । अन्ये तु बोग राजप्ततवेनोमराः । अपरे तु तामसत्वेन घोरादपि (घोरा) घोरतराः। हे कसते परमेश्वर ते त्वदीयेम्यः पुवेक्तिम्यज्विधेभ्यः स(र्वेभ्यो [ख्यकारे शृणन्ति हिंसन्ति तेभ्यो] रुद्ररूपेभ्यः सवैतः (स्वेभ्यः) सवेषु देशेषु सर्वेषु च करेषु नमोऽस्तु ॥ इति कृष्ण प्रनुदीयतेत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि भाप्य एकोनविंशोऽनुवाकः ॥ १९. ॥ यि चयि शकय छकरा टिः पठ एयर उ कजम अथ र्षेशो ऽनुवाक्षः । प्रावरवप्रतिपादकं मन्त्रमाई-- तत्पुरंषाय विदमहं महादवा५ धीमहि । तन्ना रुद्रः प्रचोदयात्‌, इति ॥ द्यति ष्णयजुर्ेदीयतेत्तिरीय(रण्यके दश्मपपाठके नारायणोपनिषादि विंशोऽनुवाकः ॥ २० ॥ पराग्वकत्रदेवस्तत्पुरुषनामक्रः । दवितीयर्थे चतुर्था । तत्पुरुषं देवं ग्रहे गुरश्मु- खाजानीमः । ज्ञास्वा च महादेवाय तं मह्‌वं धीमहे ध्यावामेलम) । त [त्त]ष्मा- त्कारणाद्ुदरदेवो नोऽस्मान्पचोद यात्‌, ध्यानज्ञानाभ॑ प्रचोद्यतु ॥ हति कृष्णयजवेदीयतैत्िरीयारण्यकदशामप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामूपनिषदि भाप्ये ॥१शोऽनुवःकः ॥ २० ॥ अयेकरविंरोऽनुवाकः ॥, "शा ~ वि री ऊध्वेवक्तरप्रतिषादकं मन्नमाई-- श्लानः स्ैतरिद्यानापमौश्वरः समभूतानां ब्रह्माशरंपतिम्र म तस्सष्ेवा तदेवानुप्राषिशःदेति श्रुखां सव।न्तयामित्वेन परमेश्वरस्य युक्तमेव सवेरूपत्वम्‌ । व ११, १६।२१., ३५। क्न १०६ ८४२ परिशिष्टसेन संशृहीतः-- | अतु २९1 ह्मणोधिपति ब्रह्मा शिवो मे' अस्तु सदाशिवोम्‌, इति ॥ इति कृष्णययुर्वैदीयगत्तिरीयारण्यके द शमभ्पाठके नारायणेोपनिषधे कर्विशाोऽनुवाकः ॥ २१॥ योऽयमुध्वैवकतर। देवः सोऽयं॑सूवेविद्यानामीश्ानो नियामकः । तथा स्वभूता नामखिल्प्राणिनामीश्वरो नियामकः । ब्रह्माधिपतिर्वेदस्याधिकत्वेन पार्कः । तथा ब्रह्मणो हिरण्यगभ॑स्याधिपतिः तादशो ये। ब्रह्मा प्रवृद्धः परमात्मा सोऽयं मे ममा- नुप्रहाय शिवः शान्तोऽस्तु । सदाशिवोम्‌, स एव सदाशिव ओमह भवामि ॥ इति कृष्णयनुवेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयाप्रनामधेय- युक्तायां याज्ञिक्यामुपनिषदि भाप्य एकर्विंशोऽनुवाकः ॥ २१ ॥ अथ द्र्विक्षोऽनुव[कः । पूनरपि तदेवताक मन्तरान्तरमाह-- | नमो दिरण्यवाहे दिरण्यवणीय दिरिण्यरूपाय हिरण्यपतयेऽ- म्बिकापतय उमापतये पष्ुपतयें नमो नमः, इति 4 @ __ = इत कृष्णयजुवरद्‌(यतात्तर।यारण्य द्‌श्मम्रपाटक नारायसमाषः निषाद द्र(वरिशोऽनुवाकः॥ २२॥ . नमः शिवाय । कथंभूताय पूनामात्रहमस्तम्बपयेन्तानां पतिनोयकः पशुपतिश्तस्म | “न्रह्माद्याः स्तम्ब्रपन्ताः पद्वः परिकीर्तिताः | तेषां हि नायको यस्माच्छिवः पदुपतिः स्छतः "| | हत्य॒क्तत्वात्‌ ] उमायाः पतिहमापतिस्तस्म । उमाश्ञब्दः कविभिन्योष्यातः- उ मेति मात्रा तपसे निषिद्धा पश्वादुमाश्या सूमृली जगाम ? इति । अम्बिकायाः पवयः पतिरम्बिकापतिस्तस्मै । रिरण्योपरक्षितनवानिधिपाख्कत्वाद्धिरण्यपतिस्तस्मे । हिरण्य रूप।य तेनोमयाय । हिरण्यवद्नवाप्या दुमा वणौ वेदक्षराणि यस्मादुत्पद्न्ते हिरण्यवः | यथा द्दरिणां हिरण्यं दुखमं तद्भनप्राणिनां गुरुके स्थित्वा ेदाक्राणा दुरमत्वमिति मावः । दिरिण्यबाहवे कनक्रायमाननादूपलत्तितवोवयवाय नमः+ ॥ इति ङष्णयनुर्वुदीय तैत्तिरीयारण्यकदशमप्रपाठ गे नारायणीयापर्‌ ममधेगयुक्ता्या याक्षक्यामुपानष।दे भव्यं द्वाविशशाञनुवाकेः ॥ २२ ॥ - --- ---- ~ ज ~-~--- ----- ~ ---- ~ ^~ ~~~ ~ ^~ --- ~ ~ -~~ ~~~ † नमःरच्दद्रयं प्रयेकं सबन्धयोतनाथमिति युक्तं पठितुम्‌ । ८ ४१.२३८ २१.६३ । ॥ [ अनु° २६-२४.] सभाष्यो द्शमभरपाठङः । ८४३ जथ त्रयोर्विंशोऽनुवाकः । पवोक्तप्रकारेणोपासीनस्य पुरुषस्ये पास्यनमस्काराथैमेकामृचमाह-- क्रत सत्यं परं ब्रह्म परुषं इृष्णापिङ्खलम्‌ । उध्वरेतं विरूपाक्षं विश्वरूपाय वे नमो नम॑ः, इति ॥ हति कृष्णयनुरवेदीयतेत्तिरीयारण्यकफे दकषपप्रपाठके नारायणोप' निषदि त्रयोविश्ोऽनुवाकः ॥ २३॥ यदेतत्परं ब्रह्म तत्सत्यमनाध्यम्‌ । सत्यत्वं च द्विविधे म्यावहारिकं पारमार्थिकं , च्व । हिरण्यगर्भरूपं म्यावहारिकं सत्थं तन्निराकरणेन पारमार्थिकं सत्ये प्रतिपादय तुमृतं सत्यमिति विङेभ्यते । अत्यन्त स्त्यमित्यथः । तादशं नह्य॒ भक्तानुप्रहायोमा- महेशवरात्मकप रुषरूपं मवति । तत्र दरिणे मदेश्वरभागे छृष्णवणे उमामागे वामे पिङ्टवर्णः । स च योगेन स्वकीयं रेतो ब्रह्मरन्ध्रे धरवोध्येरेता भवति । तिनेघ्त्वा विरूपाक्षः । तादृ परमेश्टरमनुश्चत्येति शेषः । विश्वरूपाय जगत्कारणत्वेन सवे जगदात्मकाय » विरूपाक्षाय एरुषायेष नपस्क्ारोऽस्तु ॥ इति कृष्णयनुर्वेदीयतेत्तिरीयारण्यकददामप्रपाठरे नारायणायापरनामधययु तायां याज्ञिक्यामुपनिषदि भाप्ये त्रयोविंशोऽनुवाकः ॥ २६ ॥ अथ चतुर्विशोऽनुवाकः । रद्रदेवताकं मन््माह-- सर्यो तरै स्द्रस्तसमं रुद्राय नमो अस्तु । पुरषो वे सद्र; सन्महो नमो नम॑ः, विभ्वं मेतं मुवैने चित्रं बहुधा जाते जायमान च यत्‌ । सर्व हेष स्द्रस्तस्मे रुद्राय नमे। अरतु, इते ॥ इति कृष्णयसुतरेदीयतेत्तिरयारण्यके दशमनरपाठक नारारणोप निषादि चतुिशोऽयुवाकः ॥ २४॥ ऋत थो इद्रः पार्वतीपतिः एराणषु प्रछिद्धः स एव सर्वो जीवरूपेण सवक्रीरेषु प्र त्‌ | तस्म म्वात्मकाय रुद्राय नमोऽस्तु । प्ङृतिपुरषयोमध्ये नडाल # इदं पदमधिक्रम्‌ 1 १, ४०।२ ब्र. ४\। ८४४ पारि शत्वेन सगृहीतः- [अनु ९५-११ | प्रङृतिमपोह्य चिदात्मकः पुरुषो यो विधते स्त एव भ्त नुग्रहाय सुद्रू्तिरूपेणावभा. सते, तस्माय (द्र) [स्तु] तः सन्महः ¢ सदेव सोम्येद्मम्र आसीत्‌ ” इति ुतिप्रतिपाद्यमबाध्यं स्दरुष तेजः । तादृशाय रुद्राय एनः पुनमेमस्कारोऽस्तु । यज्ञं विश्वमा; यच्च भूतं चेतनं प्राणिजातमस्तीति चेतनाचेतनरूपेण विचिभ्र यद्ुवनं जगत्‌, तघ्नापि यज्गल्ञातं पूवंमेवापन्नं यचेदानीं जायमानं प सर्षोऽपि प्रपश्च एष ` द्रो हि । तद्धयतिरेकेण वास्तदस्य जगतो निषूपयितुमराक्यप्वात्‌ । ताद्शाय स्वात्म. फाय रुद्राय नपस्कारोऽस्तु ॥ हति इृष्णयनुर्वेदीयतेत्तिदौयारण्यकदशमप्पाठके नारायणीयापरनामधेययु- तायां याज्ञिक्यमुपनिषाद भाप्ये वदुर्विशोऽनुषाफः ॥ २४ ॥ | कि भथ पश्चिंरोऽमुवाकः । कटूद्राय प्रच॑तसे मीहुष्ठमाय तव्य॑से | वोचेम शंत॑म\ हृद्‌ ॥ सर्वो चेष रद्रस्तसमे शदराय नमे। अस्तु, इति ॥ इति इृष्णयञर्वेदीयपेत्तिरी यारण्यषफे दशषमभृपाठके नारायणोप्रनिषि पञ्चर्विश्ोऽनुव,कः ॥ २५ ॥ कटरा पति । ५ कत्थ प्रशंप्तायाम्‌ ” इति पातोरुत्पन्नः कच्छब्दः प्रर तामाह । ततः कदु प्रशस्तो रुद्रस्तस्मे । प्रचेतसे प्क्ृषटज्ञ।नयुक्ताय । [मीहृष्टमाय] “ मिहं सेचने ” इति धातुः । अभीष्टानां कमानामतिक्षयेन सेचकाय । स्तोतु: कामप्रदाये. त्यथ॑ः । तव्यसे, अ्राऽऽदौ स्कारस्य च्छान्दसरो लोपः । स्तव्याय स्तोतुं योभ्याये- त्यथेः । हृदे हदसवर्तित्न तेद्ुषायः शंतममतिशयेन सुखकरं स्तृतिरूपं वाक्यं वोचेम कययेम । सर्वो हीति पूववत्‌ ॥ इति कष्णथनुर्वेदीयतेत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामषेययुक्तायां याज्ञिक्यामुपनिषदि भाप्ये पञ्चविंशोऽनुवाकः ॥ २९ ॥ अथ षड्विंशोऽनुवाकः । अथाभिहोत्रकमेणि होमसाधनद्रन्यस्य कारणभूतं वृक्षविराष विथत्त-- यस्य वेङकत्यग्निहो त्रह्व॑णी भवाति रत्य ५१; ६२। [ भनु २९१२७ ] सभाध्यो दश्पपपास्कः | ८४१ षास्याऽऽहुतयासषटन्त्यथो भतिटित्यै, इति ॥ इति कृष्णयञुर्वेदीयतेत्तिरीयारण्यकफे दशषमपपाठकरे नारायणोपनिषादि षद्वरिशोऽनुवाकः ॥ २६ ॥ अग्निहोत्रे हविहयते यया द्यौ सेयमयिहोत्रहवणी, सा च वेफड््ती विकङ्क- तार्येन दृत्ेण निष्पादित यस्याभ्िहोत्रिणो मवत्यस्या्नहोनिण आहुतय्तयाऽपनि होत्रहवण्या प्रक्षिप्ताः सस्यः प्रतितिष्न्त्ेव फलप्रदा मवन्त्येव । अथो अपि च प्रतिषिस्ये, अनुषठातुधित्तशुद्धिद्वारा त्छज्ञानप्रतिष्ठायं सपन्ते | ममुसोधित्तशुद्धद्वारा वेदोक्तानां हत्स्नकमेणां माक्पत्ताषनत्वं चोतधितुमुपरक्तणत्येन कमङ्गभूतो विकङकतदृो विहितः । | इति कष्णयजुर्वर्दीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरमामधेययुक्तायां याज्ञिक्यामुपनिषदि म्ये षद्विंशोऽनु कः ॥ २९ ॥ ॥ वि भथ सपतर्विंशोऽनुव।क; । भ वित्दुद्धिहेतुनां कमणां संग्रहेणोपयोगमारिमःमेक्षप्रकरणे सूचयित्वा प्रतिजन्धनिवा- रका नरकषोन्नान्मन्बाज्ञप्यत्वेनामिषत्ते -- कृणुष्व पाज इति पञ्च॑, इति ॥ इति इष्णयजु्रदी यतेत्तिरीयारण्यके द्शममृपाठके नारायणापनिषाद सपर्विशोऽचुषकः ॥ २७॥ यस्य ॒वैकङकत्यशनिहोत्रहवणीत्यनुवाकान्ते कृणुष्व पाज इति पशचेति अतीकत्वेन पठिता; संहितायां प्रथमकाण्डे द्वितीयप्रपाठके पठिताः पश्च्चो [ जपितन्या इति शेषः । ताश्च ] व्याख्यास्यामः । कृणुष्व पाज इति पश्चानुषटप्ठन्दस्का वामदेवदृष्टा अश्नदेव ताकाः । अस्िननुकूपश्चफे मगवानश्चिरमिषटेयते । हृणुप्व पानः प्रपिंतिं न एनीं याहि रजेवाम॑वा५ इभेन । तृष्वीमनु प्रसिति द्रूणानोऽस्तौऽपि विध्य॑ रकपस्त्िेः ॥ कृणुष्वे'ते । हेऽग्ऽस्मदीयकामक्रोषादिशघ्ुपंह।रार्थं पानो बलमस्मभ्यं कृणुष्व कुरुष्व तत्र दृष्टान्तः । पृथ्वीं विस्तीणी प्रसिति न प्रितिमिव जाढमिव । नकार्‌ उपमाथैः। पीयन्ते बध्यन्ते पक्षिणो यया प्रकर्षेण सा प्र्ितिजालम्‌ । “ षिञ्बन्धने ” इति धातुः | यथा पक्िम्तका निषादास्तद्भन्धनायं जां विस्तीणी प्रसारयन्ति तथा मो भगवन्भ्ने बं 7 भस द 0 [क ११, ५३।२ बव. ५४। ८ १.१५ | प्रसाय्यथैः । ततो राजेव न्‌१ इवामवान्पहायवान्पननिमेन गजेन तदुपटलितचदुरङग- बलेन शघ्रूःप्रति याहि गच्छ । अमन्ति भजन्ति स्वामिनमित्यमाः सेवकाः, तद्वानम- वान्‌ । यथा राजा चतुर्गबलपहितः सज्दातूनपंहपै गच्छति तथा स्वमपि भो भगव. ्नमरेऽस्मदीयरात्रनसंहत गच्छेत्यथेः । त्वं कथमूतः । तुर्व प्रततितिमनु द्रुणानः | अप्र विमक्तेवयत्ययः । तृष्व्या श्रं तंहारप्राधनया प्रसित्या शत्रूननु पटायनकरल प्श्ा- ` दहूणानो दिंस्यन्‌ । «हु हिंनायाम्‌ ' इति धातुः . । अस्ता । ^ असु क्षेपे ? इति धातुः । बाणानां प्कषेपकोऽपि । यस्मदेवं॑तस्माद्रशषसो दैतेयांस्तपिेरतितेतापहेतुमि- रायुैर्विध्थ ताडय । अस्िन्मन्त्र बाह्याम्यन्तरशतरुनिवृत्तिरपनिप्राथनायाः फलम्‌ | तव॑ भ्रमास अश्या प॑तन्त्यनुम्ृश धृषता शोहौचानः । तपृ््यग्न जुह। पतङ्गा न {दितो षिन विष्वगुल्काः ॥ तवेनि । भो मगवन्नग्ने मापः सर्व॑ प्राणिनः पीडयितुं आरमणकशषीला आहुयाऽहोर- त्रयोः शीध्र यान्तीतस्ततः संनरन्तीत्याहाया | जपो खोपदछन्दसः | एवंविधा ये पिशाचः पतान्ति | ¢ पत गग ” | इतस्ततो गच्छन्ति । तान्पतङ्गान्पतनक्षीखान्पिशाचांस्तपूषि प्रपञ्चतपनशीटानि रकषां्ि च धृषता प्रगटभेन । ८ भिधृषा प्रागल्भ्य ! इति धातुः । तव तेजसेति शेषः । अनुभ्पृश दहेत्यथैः । त्वं कथ॑मूतः । शोशुचानोऽन्तनैहि शघ्रुन- तिदुःखयन्‌ । यदना शोज्युचानो देदीप्यमानः । “रुच दीपो” इति धातुः । एनः कथ मूतः । जुह्। खुचा हूयमानघुतएुरोडाशादिरूपहविप्या(प्म)निति शेषः। एनः कथमूतः। ““दो अवखण्डने" । राक्षसैः सम्यङ्न दितः खण्डितोऽपदितः । एवविधस्त्वे शता बाह्यानामन्तराणां च विप्यगुपथधसितिथकंसवेत्‌ उल्का अल।तञ्वाडा विपृन प्रसार येत्य ५: | प्रति स्पशो विप॑न तूभितमो भव। पयु्मिदो अस्या अरदज्यः। भ क यो ने। दुरे अघशभ्ूसो यो अन्त्यग्ने मा कटे म्ययिरद॑पर्षत्‌ ॥ क {~€ भरतीति। मो मगव्न तृणितमोऽतिकषिप्रतमस्त्व स्पशः। “'स्श बाधने" राकारान्तो द्वितीयाबहुवचनम्‌ । बाधकाञ्नरनपरति विप्रन परोबेदूश्मा नयेत्यथः | किंचास्या अस्मद्‌ याय। विश. पुत्रादिप्रनायाः पायुः पाति रक्षतीति पाय्‌ रक्षको भव । कंच नोऽस्माकं दुरेऽनत्थन्तिके च योऽघरेसोऽथे पपं शसतीच्छतीत्यघहाप्तः | « शति " इच्छायाम्‌ । तमपि पराकुयिति शेषः । अहमप्यदन्धः रतरुमिरनुपर्दितितो भवामि । दम्भु हषर याम्‌", । किं च किः कोऽपि च्छन्द्सोऽयं प्रयोगः। व्यभि््यथको रक्षसस्ते तव एर सतान्माऽऽदधर्षनमाऽऽधृ्टो भूदित्यर्थः । अथिदहेनस्य राक्षप्तपिशाचादरिपयनहेतु त्वात्‌ | तथा च नीतिशाच्नम्‌ -- | अनु २८) सभाष्यो दृक्षप्रषटक; | ८१७ ५ दिला सुयप्रतपेन रत वहिपरतापतः \ पिश्ञाचरक्षपतादीनां दुरतस्तु पलायनम्‌ 1 तस्माद्र मनुष्याणां वने मार्गे गृहेऽपि वा । | वहिमेवनमाह्यत्म्यापिश्चाचादिपलायनम्‌" ॥ इति । उपम तिष्ठ प्रत्यावनुष्व न्यैमित्र। < ओषतात्तिममहेते । यो नो अरति९ समिधान चक्रे नीचा तं धष्यतपतं न शुष्कम्‌ ॥ उदिति । मो भगवन्गनेऽस्माननुगरहीतुमुत्तष्ठ । अस्मान्रति द्यामातनुप्व । अमि- ान्काम।दीनितरामोषताद्ध्मी कुर । “उष दाहे" | गिं च मोस्तिममहेते भोस्तीकष्णायुष नोऽस्मकमुपरि यः कथिव्रातित्वे चक्रे इतवास्तमस्मद्रोदिणं शुप्कमतप्त न कक्षवृतता- दिमिव धि दण्ं कुरु । नीचा नीभरो नरकमागे च कुरः । भः समिधान देदीप्यमान वहे । “निहन्धी दीह" । स्मेतदस्मदीयं काय साधयेल्यथः ऊ्ये। मव प्रतिंिध्याध्यस्मद्‌किण्टरणुषय दैष्यान्यम्रे । अव स्थिरा त॑नुहि यतुनूनीं ज।मिमनामि प्रणीहि शतरन्‌ ॥ उ इति | मो मगवन्तेऽ्मद्विभक्तिम्यत्ययः । अस्माकं कामादीनरिपूनध्यधिकं ्तिविध्य ताडय | अत एव द्वयानि देवत।सेबन्धीनि सत्कमौणि प्दुपाप्तनानि चाऽऽवि- पटणुष्व प्रकटय | अत एव्व सत्योकप्मत्युधवछोकपरमो भव | किंच यतुनुनां यातु. यानानां एण्योककिरेभिनां रक्षसं स्थिराणि धनूप्यवतनूह' अवतीणैमेोर्वकाणि कुर । क्रिल जामिमाटस्यादिकं परित्यम्य प्रसृणीहि विनाशय । वरिचाजामिमनास्यं यथा भवति तथा जगत्पहर्तमुयुक्ताररनुन्सणी हि । मृ ।हपतायाम्‌" । जामिताऽऽलस्यषड दा. वित्यमिधानात्‌ । पच्चनामृचामयममिपरायः । भो भगव त्रेखोक्यनायक्रा्मदीयान्त- 4दिःशनृनिमटय सत्क ्रव््यन्तःकरणं विमदीङ्ृत्य शातं ्वत्सरान्मायोपुत्रादिगिः मह्‌ भुक्ति दत्ता मरणादृध्न पकुदुम्बाय मद्यं मुक्ति प्रयच्छेति । इति इृष्णयनुदीयौत्तिरयारण्यकदशमपाणक नारायणीयापरनामधेययुक्तायां या्ञिक्यामुषनिषि मप्ये सप्तविंशोऽनुवाकः ॥ ९७ ॥ | यी म व्यय अथाष्ा्विशोऽनुवाकः । ॥, 8.» कोको नीवनहेतुत्रलाभ दद्रा मुक्तिरेव पथिवीदेवताकं मन्त्मःह-~ , अदितिदेवा न्धी म॑रुष्यं; पितरोऽसुरास्तषाः सर्पभूतानौं माता मेदिनं पर्ता मही सावित्र [ ८४८ | परितिष्टतवेनं सैतः-- [ अनु ° ९९] ग।यो जग^त्युदीं पृथ्वी बहुला विश्वां भूता कत. मा काया सा सत्येत्यमृतति वसिष्ठः, इति ॥ इति दृष्णयजुर्वेदी यतेत्तिरीयारण्यके दशमपरपाठके नारायणोपनिषध- ाविंसोऽलुवाकः ॥ २८ ॥ अदितिशब्दोऽखण्डितेति व्युत्पत्त्या भूमिमाच्टे । अत एव निघण्टुकरिण पृथिवी- नामसु पडितः । देवादयः पञ्च जातिविकेषा अदितिरूपा; । एते तु सवप्राणिदेहानामुप- ल्लकः । अतस्तेषां सवैभूतानां देहोपादानत्वादियमदि तिमता जननी । मेदिनी मधुकटभमेदप्ता जता । अथवा मेदिनी कठिनेत्यथः । शमहती गुणाधिका धैयै- युक्ता वा । तच्च स्प्राणिक्ृतोपद्रवसरहिप्णुत्वेनावगन्तव्यम्‌ । मही पज्या । साकित्री सवितुः प्रेरकस्यान्तयामिणः संबन्धिनी । गायत्री गायकान्त्ेपाप्तकाश्ञायते रक्षती. त्यर्थः । जगती जगदाश्रयमूता । उब्यैनेकपतस्याव्या । पृथ्वी, अनेकािस्तारवती । बहुला निनिडाक्यवा । विश्वा सवोत्मिका । [भूता] प्राणिदेहोत्पततेः पूैमेष वरच- माना । कतमाऽतिश्षयेन सुखरूपा । काया स्वेप्राणिदेहरूपेण परिणता । सा प्रसिद्धा| सस्या व्यवहारदश्चायां बाधरदित। । इत्येवं वरिष्ठो महामुनिराह । तथेवाूता मर. _ णरहिता चतुरयुगपयौवतेनेऽप्यवस्थितेत्येवमप्यम वसिष्ठ एवाऽऽह । अतोऽस्य मन्त्रस्य बसिष्ठु ऋषिरित्यथः ॥ | इदि कृष्णयजुरेदीयतेत्तिरीयारण्यकदङमप्रपदके नारायणीयापरनामषेययुक्तयं याज्ञिक्यामुपनिषदि माष्येऽष्टविरोऽनुवाकः ॥ २८ ॥ कदमिनि) शान्वी जिः डि भधेकोनर्िंशोऽनुवाकः । | धृष्य मावक्ृतोपदरवेपरिहरेणोपकेरिणमब्देवताकं मन््रमाई -- आपो वा इद्‌५ सर्वै विश्वां भूतान्यापः प्राणा षा आपः पशव॒ आपोऽन्मापोऽगतमापः समन्नाडपिं विरापः स्वराडपरछन्दाभ्स्यापो ज्योतीश््यापो यज्गूपापः सत्यमापः सभ देवता आपो भूडेवः सुवराप ओभ, इति। पि ष्णयजुवेदीयतेत्तिरीयारण्यकदशममपाठके नारायणोपनिषधे. कोनानशोऽयुवाकः ॥ २९ ॥ ` „~~~ ~~~ -~---------- -"-------- ------------~ ---- -----~ ~~ ~ --~ (५०००७४०४ % महतेत्यस्य व्याख्यानमेतत्‌ । [1 + + -- ~~ जा जि -क त ता का भ ^ जन मभ ब, ४५।२१.,४६। -.नन नक [ण्व | अन० ६० ] साध्यो दृशचमभपांढकंः | ८४९ यदिदं जगदस्ति तत्सवमापो वरै जलमेव | कथमिति प्रपञ्च्यते । विश्वा भतानि प्वाणि शरीरणण्याण जम्‌ | रेतारूपेण तदु त्पादकरत्वत्‌ | प्राणा वं रि यवोऽप्यापः | उदकेन प्राणानामाप्यायनात्‌ | अत एव च्छन्देगा आमनन्ति « अपरोमयः प्राणो न पिबतो विच्छेहप्यते "' इति । पशबो गवादयोऽप्याप; । क्षीर र्पेण तत्र परिणतत्वात्‌ । अन्ने त्रीहियवादिक्रिमापः | जलस्यात्रह्‌तुत्व प्राेद्धम्‌ । अगृतम।पः । प्म्यत्रानत इति सूत्रात्मा हिरण्वगभेः सेम्राद्‌ | तिसयषटं राजत इति ब्हमण्डदेहः परुष विराट्‌ । इद्धियादिनैरपेक्षयेण स्वथमेव राजत इत्यम्याक्रतामिमानी- शरः स्वराट्‌ । छदासि गायत्यादौनि । उयोर्तप्याद्रत्यादीनि | यजंष्यनियताक्षरा न्रा; । सत्यं यथाथेकथनम्‌ । सवो देवता इन्द्रादयः । भूयः सुव्रखरयो रोकराः । सम्राडादिराकन्रथान्ताथेरूपेणाऽऽपः स्तूयन्ते । एताश्चाऽऽपो मूलक्रारणपरमात्मरूपण प्रणवप्रतिपा्यया इति वक्तमोकारः परितः ॥ इति कष्णयनुषदीयतत्तिरीयारण्यकदशामप्रपाठकरे नारायणीयापरनामपरययुक्तायां याज्ञिक्यामुपनिषरि माष्य एकोनर्िरोऽनुवाकः ॥ २९ ॥ अथं त्रिरोऽनुवाकः । धं | $ 9, ®> _ (५ टै , माध्याहिकपतत्यानु्ानेऽमिमन्तितनल्षानाम मन््रमाहं -- । ॥ प क ] ^ ~ 1 पु आपः पुनन्तु पृथिवी पुथिवी पूता पुनातु पाम्‌ । षुनन्तु ब्रह्मगस्पतित्रह्य पूता एनातु मा ॥ यदुच्छि्ट्मभोयं यद दुशवेरित म | सव पुनन्तु मामाप।ऽसतां च॑ पतिप्रह« स्वार, इति । इति करृष्णयमुर्वेदीयतेत्तिरी यारण्यके दशपप्रप।ठके नारायण(पनिपदि त्रिश्ोऽनुत्ाकः ॥ २० ॥ या आपम्ताः पृथिवीं पुनन्तु प्रस्ारनेनं शोधयम्य्‌ । सा च पृथिवी पूता इद्धा पती मामनष्ठातारं पुनातु शोधयतु । तथा ब्रह्मणां वेदस्य पातेः पालक्रमाचायमेता अप्‌; पनन्तु । तेनाऽऽचार्येणोपारिष्ट आद्य [वेद्‌ | स्वरूपं पूता स्ववपृत सन्मा ९नातु | भन्यमुक्तवशिष्टरूपद्ुच्िष्टं यदस्ति तदमोज्यं भाक्तमयाग्य तारा कदाचैन्मया क्तम्‌ । यद्र। दुश्वरितमन्यदपि प्रतिषिद्धाचरणरूप मप िचित्तपतनं तत्सन्‌ पर्‌ - ----~--=----~~ ~ल --~ ~ 7 कवौ रि १५.४-। ११४७ ८५० परिरिष्टतेन सग्रहीतः- | अनै ५। | हृत्येति दषः । ततो मामापः \नन्तु । तथाऽसर्तां शूद्रादीनां प्रपिग्रहं च मया हृतं पुनन्तु । तदथमिदमभिमन्तितमुदकं स्वाहा मदीयववतरान्नौ सुहुतमस्तु ॥ र्ति कृष्णयनुर्ेदीयौत्तिरीयारण्यकददशामप्रपाठके नरायणीयापरनामधययुक्ताया याज्ञिकयामुपनिषदि भाप्ये त्रिंशोऽनुवाकः ॥ ३० ॥ अथैकव्रिशोऽनुवाकः । प साय॑संध्याकाडे जङपानार्थं मन्त्रमाह-- अद्निश्च मा मन्युश्च मन्युपतयश्च मन्युकृतभ्यः | पापेभ्यो रक्षन्ताम्‌ । यदह्वा पाप॑मकाषेम्‌। मनसा वचां हस्ताभ्याम्‌ । पद्धवामुदरेण शिश्ना । अहस्त दवलुम्पतु । यत्किच॑ दुरित पयि । इदमहं माम- भ॑तये।नो । सत्ये ज्योतिषि जुहोमि स्वाहा) इति ॥ इति कष्णयजुरवेदी यरैत्तिरीयारण्यकरे दशषमभ्पाठकरे नारायणोपानिष- येकर््रिंशोऽसुवाकः ॥ ३ १॥ योऽयमाभिरस्ति यश्च मन्युः कोधाभिमानी देवो ये च मभ्युपतयः कोधस्वामिनस्त- जियामकरा देवाः सन्ति, ते सर्वेऽपि मन्युकृतेभ्यो मदीयकोपनिप्पादितेभ्यः पपेभ्यो [ मामां ] रक्षन्तां पापिनं मां तत्पपविनारनेन पख्यन्तु । किचातीतेनाज्ञा तकि. तहनि यत्पापमकाय इतवानसि । केन साधनेन, मनओपरिमिः शिश्च,न्तावयेः। तत्स\ पापमहरबलुमपतु । अहरभिमानी देवो विन।शयतु | परर्दिपतादिचिन्तनं मान पपम्‌ | अप्रियानृतारिमाषणं वाचिकम्‌ | अमिचारहामादकं हस्तङृतम्‌ । पादेन मो्रह्मणस्पश्चादिकं पादक्रृतम्‌ | अभोज्यमोजनमुद्रक्ृतम्‌ । अगम्यागमनं शितम्‌ | अथवा क्रिमनेन परिमितगणनेनः यत्किमपि दुरितं मापि निप्पन्रमिदं पापनातं प तत्कतारं मां च शिद्रारीररूपमगृतयोनौ मरणर दिते जगत्कारणे सत्ये बाधरहित ज्योतिषि स्वयपरकारो वस्तुनि जुहोमि । प्रषिपम्यहृभू अनेन होमेन तत्सव मक्मी करोमि । तद्थ॑मामिमन्तितं जं स्वाहा मदीयमुखाः॥ स्वाहुतमस्तु ॥ इ ङष्णयनु्ेदीयतौत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां [९ याज्िक्यामुपनिषदि माप्य एकत्रिंशोऽनुवाकः ॥ ३१ ॥ >+ ~ [काक [ भवु° ६९-६६ ] तमाष्यो दस॒मपरपाठकः । ८५१ अथ द्ीत्रिंशोऽनुवाकः । 1 प्रातःतेध्याकराले जल्पानाथं मन्त्रमाह- सूरयश्च मा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः । पापेभ्य रक्षन्ताम्‌ । यद्राभिया पाप॑मकार्षप्‌ | मनसा राचा हस्ताभ्याम्‌। पद्धयबुद्रण शिश्ना । रात्रिस्तदवलुम्पतु । यत्किच॑ दुरितं मिं । इदमह मामभूतयोनौ। स्ये उ्योतिषि जुद्यंमि स्वाहा, इति ॥ इति कृष्णयजुर्वेदी यतेत्तिीयारण्यकदशमप्रपाठके नारायणोपानिषारे द्रात्रिशाऽनुवाकः ॥ २२ ॥ सूर्येऽहनिष्पादके सूर्योपाधिके । अन्यत्सवै पृवेवन्याख्येयम्‌ ॥ इति इष्णयजुर्वेदीयतैत्तिरीयारण्यकदरामध्रपाठके नारायणीयापरनामधेययुक्ताया याज्ञिक्यामुपनिषदि माप्ये दवात्रेशोऽनुवाकः ॥ ३२ ॥ प पवये कः यमि जन्मः अाण्वण्डानये स्यि चककि जि अथ त्रय्निरोऽनुवाकः । प्राणायामादिषु सर्ैत्ाऽऽवक्यकस्योकारस्य प्रसङ्गादप्यािकमुच्यते- ओमित्येकाक्षरं व्रह्म । अग्निर्देवता ब्रह्मं इत्यापैम्‌ । गायत्रं छन्द॑ परमात्म सरू पम्‌ । सायुज्यं विनियोगम्‌; इति ॥ हति ृष्णयनुर्बेदीयतेत्तिरीयारण्यकद्‌ रृमभपाठके नारयायणोपनि- षरि चयक्षिसोऽनुवाकः ॥ २३ ओमिति यदेकाक्षरमरित तह्ह्य समस्तब्रह्मण्डोत्पत्तिस्थातेभङ्गकारणम्‌ । तस्य देवता वाच्यभूतं वरत्वश्रेः । अश्चिशब्दोऽतर रूव्या देवताविरेषवाचक्। न भवाति अपि तु योगेन परमात्मवाचकः । अङ्गति सवै जगन्दाप्नातीत्यामः । अभ्न्द्षि- तितं ब्रह्मेति यत्तद।५ृषिः । मन्त्रोऽपि ब्रह्म, ऋषिरपि ब्रह, देवताऽपि ब्रह सवै [9 वयमेवेन्यभैः । गाय दैवी गायत्री छन्दः । विनिसोगे विनयोगः । सायुज्य [7 , गिं -.-----~--~-----~ -=*~--------- ---* ~ १६१, ४२।२ व. ५० । ८१५९ परिरिष्टेन संगृहीतः-- .. [ भपु० ६४ | सपयु्ये परत्रह्मवापतौ । कथविये सायुज्ये, [ प्रमाप ] परमात्मलक्षणे । तथा सर्प प्पे सर्वजगत्समानसरूपे । सर्वात्मक इति याषत्‌ | सवन व्यत्ययो ब्राध्यः ॥ रति कृप्णयनुरवेदीयतत्तिरीयारण्यकदष्मप्पाठके न।रायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिपदि भाष्ये प्रयल्लिशोऽनुवाकः ॥ ३३ ॥ गी रौ काक शकक सिन कषक भथ चतुलिशोऽमुषाकः । ब्नण्वाकन्कान्कः चन्न र सेध्यात्रय( ये ) मार्जनादृ्वै गयत्या आवाहनमन्माह-- आयातु वरदा देवी अक्षर ब्रह्म समितम्‌ । गयत्री छन्द॑सां मातेदं ब्रह्य जुपस्व मे । यद्व न्कुरुते पापं तद्‌- हत्मतिमुच्यते । यद्राज्ियल्छिरुते पापे तदरात्ियात्मनि- च्यते । सभेव म॑हादेवि संध्यार्िधे स॒रस्व॑ति, इति ॥ इति कृष्णयजुत्रद।यतेत्तिर यारण्यकदशममपाटकफे नारायणापनिषारि चतु सिरोऽसुषाफः ॥ २४ ॥ वरदाऽम्मदमीष्टवरप्रदा दयी गायनीदन्दोमिमानिनी देवताऽक्षरं विन।हारहित समितं पम्यग्वदान्तप्रमाणेन निश्चितं ब्रह्म जगत्कारण परं तत्त्वमुदिक्ष्याऽऽगात्वाग- च्छतु | ऊस्मा ब्रह्मतत्यं॑बोधयितुमागच्छवित्यथैः । अयमेवाथं उत्तरार्धेन स्पष्ट क्रियते । छन्दसां गयत्रीकिषटवादीनां वेदानां वा माता जननी देवता [गयत्री] ^ गायत्री गायत्रीशव्दामिषे (शये नोऽरमामिध्यु) या नोऽस्मानि (मे ममे)दं ब्रह्म येदान्त- प्रतिपाद्यं तत्य जुषस्त्र नोपयतु । उपदिशाविल्यथेः । किंच रे संध्यातरिद्ये साय प्रातःसेधी भवा सध्या तादृशी या क्रियाऽनुएानख्पा तत्सबुद्धौ स्यावि सररवबति त्वद्धको यदह्वायस्मिचनहनि पाप॑कृरुते तदङ्वात्तस्मन्नहनि तेन पापेन प्रति्च्यते ्रिपृच्यतां इद्धो मूय॑दिति मावः । यद्रातरियाचस्यां रत्रौ | अन्यत्समानम्‌ । एते छन्दसा प्रयोगाः ॥ _ इति ब्णयजुदीयं^ततिरीयारण्यकदशमप्रपाट्के नारायणीयापरनामधेययुक्तायां या्ञिक्यामुपनिषदि मप्ये चठुखिशोऽनुवाकः ॥. ६४ ॥ * धनुधिहूनान्तःतमधिकमभ्रयोजनम्‌ । म ~ --------~~~~ ~~~" जणयःकका-०ना अ --ााअनयनणक-उ क क का ७१ 9 1 ! छ पन्नः रव ५ | । अदु ६५ 1 सभाप्यो दुषममपाठकः । ८५३ भथ प्चव्रशाुषाकरः ॥ शगायत्या आवाह्नमन्रमाह-- ओजोऽसि सहांसि बलमसि भ्रजेऽसि देवानां धामनामांऽसि विश्वमस्ति विश्वायुः सवभति सर्वा- युरभिभूरों मायत्रीमावांघ्याम सावित्रीमाघाहः यामि सररूतीमावाहयामि छन्दर्पीनार्वाहयामि श्रियमावाहयामि गायत्रेया गायत्री छन्दो विश्वामिन्न ऋषिः सविता देबताऽ्रिमखं ब्रह्मा ® ०, (१ ध [१ (^~ (^ [क शिरो विष्णुहृदय५रद्रः शिखा पृथिवी योनिः प्राणा पानव्यानोदानसमाना सप्राणा श्वतवणां सांख्या यनसगोत्रा गायत्री चतुरभ्शस्यक्षरा त्रिपद पटकः पश्चक्ीषपोपनयने विंनियोगः,--इति । हे गायि त्वमोजोऽसि बरहेतुमूगाष्टमघाठुरूपाऽपि | सहोऽसि श्रूनभिभवितु दाक्तिरति । बलमसि शरीरगतस्यवह्‌।रसामथ्यरूपाऽपि । भ्राजोऽसि दीप्ति पाऽपति । देवानामश्रन्द्रादीनां घाम तेनो यदृरिति तन्नामाऽपि तदेव त्वन्नामेत्यथेः | देवानां[घा] मापीत्यथैः । विश्वे सवेनगद्पं त्वमेवाक्षे । विश्वायुः सेपृणोयुःखरूपाऽपि। उत्तसमैव व्याख्यानं स्मसि स्युरिति । अभिम्‌; सवैस्य पाप्य तिरस्कारहेतुः। ॐ ब्रणवप्रतिपायपरमात्माऽपि । तादृक्ष गायत्रीं मदीये मनस्येवाऽऽबाहयामि । # अन्यत्स्ष्टम्‌ । ` ताङि्रानावाहयामीत्यवरिषमन्था्थो दत्तातनियदिग म्बरालुचरविरचितनारायणोपनिषलकाशा- तसगृह्यते-“साविन्री सवितुत्रह्य साक्षात्कारयित॒ज्ञानम्रकाशकस्य परमात्मन दमामाव'हयामि सरस्वतीं ब्रह्मजक्धारणप्रश्वोतनभ्यां वेदाः सरांसि तन्मयत्वात्तद्रतीं सरस्वतीं चतुविदः त्यक्षरमन्त्र रूपामावा्यामि । तदङ्गानि च्छन्दर्षन्गायत्याः सवमन्त्रमयत्वेन सर्वाणि च्छन्दांसि सर्वोधरषन्दिवताश् सवा आवा यामि । श्रियं गायत्री सर्वरेदमयी तस्मात्सववदानां धिय मावाहयामि । द्येक गायग्यावाहनेनाऽऽपमनि सभमावाहयामीति संक्पं कृत्वा तामावाह्य तच्छन्दादि स्त्वा ५ यानमाचरत्‌ । तत, मन्नः-- गायत्रिया गायत्री छन्दो विश्वामित्र ऋषिः सविता दवताऽभ्िमुख बर्मा हिरो विष्णुहदयः श्रः शिखा पृथिवी योनिः प्राणापानव्यानोदानसमाना सप्राणा ध्रेतवणा सांख्यायनसगोत्रा गयत्री चतु- परि -शत्यक्षरा त्रिपदा षट्कुक्षिः पशचर्दाषोपनयने विनियोगः । इति । गायत्रा गायत्री इन्द्‌ः । विश्वा- मित्र ऋषिभन्त्रदषय । सविता सर्व प्रसुवानः परमात्मा दवता तन्मन्त्रत्वात्‌ । इति च्छन्दर्षिदेवतास्मर- णम्‌ । ध्यानम्‌--अभिः प्रसिद्धो मुखं मुखस्थारनीयो गायत्या इति संबध्यते । ब्रह्मा चतुरुखः शिरः शिर स्थानीयः प्रथमजत्वात्‌ । विष्णुहंदयं॑सवस्य(्र) ृ्षमत्वेन स्थितिरतः स्थितेः कता विष्णु- हदयम्‌ । इः दिखा यथा दिखा सवौवयवातीता तथा षः प्रख्यकरणादतः रिखस्थानीयः । ८५४ परिचिषतेन सगृदीतः ~. [ अनु° ६६ ] । गायतयावाटनदूव प्राणायामाये मन्त्रमाह-- ओं भूः । ओं शुषः । ओ सुवः। ओं महः । भा जनः । ओं तपः। ओ सत्यम्‌ । ओं तत्स॑वितुवेर०५ भगे देवस्य धीमहि । धियो यो नः परचोद्त्‌ । ओमापो ज्योती रसोऽगृते - ब्रह्म भूथेवः सुवरोम्‌ ; इति ॥ इति कृष्णयजुेदीयतेत्तिरीयारण्यकदशषमप्रपाठके नारायणोपनिषादि पश्चत्रिशोऽनुवाकः ॥ २५ ॥ भूरादि(दयः) सत्यान्त्‌( न्त) ोकप्रातिपादिकाः सप्त व्य्टतयः । तेषां च टोकानां प्रणवप्रतिपायन्ह्मप्वरूपत्व विवक्षया प्रत्येकं पणवोच्वारणम्‌ । तत्सवितुरित्यादविको गायत्री । मन्त्रः | तत्प्रतिपाद्यस्य जद्यत्वविवक्षया तद्रौ प्रणगोच।रणम्‌ । मन्त्रस्य चायमथेः। सवितुः प्रेरकस्याम्तर्यामिणो देवस्य वरेण्य वरणीय श्रेष्ठे तद्धगेस्तेनो धीमहि ध्यायामः । यः सविता परमेश्वरे नोऽस्मदीया धियो बुद्धिवृत्तीः प्रचीद्‌ यालप्रकरषण तबोपे प्रेरयति तस्य तेजो ध्यायाम इति पूर्वत्रान्वयः । अपे ज्योतिरित्यादि गयत्र्या: शिरः, तस्याऽऽद्न्तयोः प्णवदवयं पूर्वेवहुचवायैते । या आपो नदीममुद्रादिगताः -सन्त यच्च ज्योतिरादित्यादिकिमस्ि योऽपि रसो मधुर।म्टादिः षड्विध)ऽस्ति यद्प्यमूतं देवैः पीतमसिति तत्परमो प्रण्वप्रतिपा् ब्रह्म । भूर्भवः सुवरौ पृववदुन्याख्येयम्‌ | अभ्य मन्त्रस्य प्राणायामाङ्गत्वममृननादरोर्पनषदि श्रूयते-- ८ स्म्याट्टतिं सप्रणवां गायत्रीं शिरसा सह । तरिः पठेदायतप्रणः प्राणायामः स उच्यते ' इति ॥ इति कृष्णयजुदीयौत्तिरी यारण्यकदशमप्रपाठके नारायणीय।परन,मधेययुक्तायां परथिवी योनिरये निस्थानीया सवैप्रसवहेतुत्वात्‌ । प्राणापानव्य.नोदानस्माना प्राणादयः पश्च प्रव हदि वायुरू गः सन्त्यस्यां सा तथोक्ता । सप्राणा. रुह प्राणेरिन्दियेदि( वा }गःदिभिः सप्राणा । श्रेतवणौ प्रथम शदधगुणप्रधानत्वात्‌ । सांख्यायनसगोत्रा रंख्यां युणस॑ल्यानमाहृस्ते राख्याः । सांस्यैरीयते गम्यते ्राप्यते सर्वगुणनिरासात्स सांख्यायनः परमात्मा ब्रह्म तन्मात्र सांख्यायनेन समानमेकं गोत्रं कुरमुद्ध- वोऽस्याः सांख्यायनसगोत्रा, इति । देवतारूपत्वेन ध्यानसुक्तवा मन्व रूपत्वेन विवक्षुः पुनगायत्रीसुपा- दत्ते-गायन्री मन्वररूपा चतुर्विशत्यक्षरा चतुर्विशतिरक्षरण्यस्याः सा तथोक्ता । तेन त्रिपदा त्रयः पद्‌। अस्याः सां ननिपद्‌ा । षटकुक्षिः षड़वेदा ङ्गानि कुक्षयोऽस्याः सवैवेदरूपायाः सा षट्‌कुक्षिः । पञ्चदीष। चतुर्णा वेदानां चत्वार उपनिषद्धागा ज्ञानम्रतिपादिनः कर्मोपसन,काण्डयोरपरि स्थिताश्वत्वारि हीरपाणि शिरसि, तथेतिहासपुगणानि पथमो वेद ज्ञानप्रतिपाद कल्वात्पश्चमं शीषैमरयाः सा पञ्चरीष । इति ध्याताऽनेन मन्त्रेण बरोरुपनयन उपनीतकरणे विनियोग इयेवं स्मृत्वा पटित्वा चं गायत्रीमन्न जपेत्‌ ” इति ॥ ---~---------- ----~----------~ ~~ --~ =-= ५९ ,\\ । ( अनु ६६ | सभाष्यो दृरशभप्धरेकैः। ` ८.५ अथ षटर्निशोऽनुवाकः । जपादुध्वै गायत्रीविप्तननमन्त्रमाह-- उत्तमे शिख॑रे जाते भुम्यां पवेतमूध॑नि | ब्राह्मणभ्योऽभ्यनुन्नाता गच्छ देवि यथासुखम्‌, इति ॥ भूमभ्यामवस्थितो यः परेतो मेरनामकप्तस्य मूधन्युपरिभागे यदुत्तमं शिखरमस्ति# तस्मिस्तथाविधा गायत्री देवता तिष्ठाते तस्मात्कारणादाव्‌ ब्राह्मणेभ्यस्त्व[दुपासतर- भ्यस्त्व]दनुग्रहण पारतुषटम्योऽनुज्ञानमभिन्याप्य यथासुख स्वकीय सुखमनातक्रम्य स्वस्थनि तस्मिनुत्तमे शिखरे गच्छ । स्तुतो मया वरदा वेदमाता प्रचोद यन्ती पयनं द्विन।ता । आयुः पृथि्यां द्रविणं ब्रदह्यवच॑सं महं दत्वा प्रजातुं ब्रह्मरोकम्‌) इति॥ (५ ति दरष्णयनुर्वेद्ीयतेत्तिरीयारण्यक्रदशमप्रपाठके नारायणोपानिषादे ई ट्‌।ज साऽनुवाकः ॥ २६ ॥ सतुत इति । पूैसिमन्मन्त्रऽपरोक्षतयोक्तोऽर्मोऽस्मिन्मन्त्रे परोक्षतया स्ट: करियते । अत्रेदं वैदिकं र्यम्‌ | ब्रह्मलेक आदित्यमण्डलं चोभयमपि गायत्या अवस्थानं विक. सनान्यतरदिति केचिदाचक्षते । ए(अ)त एवास्माभिः पूवेसिन्मघरेणानु(नेऽनु)क्तमप्या- द्ित्यमण्डलं गायत्रीनिवासत्वेन मत्वाऽ+घ्याहृत्य भ्यास्यातम्‌ । एतस्मस्तु मन्त्रः) श्रतिः] स्वयमेव भगवत्या गायभ्या वसरतित्वेन बरहमटोकं ब्रवीति | तथाचेत्थं व्याख्या तत्र मवति । मगवती गायत्री ब्रह्मलोकं ॒ब्रह्मणो म।रतीपतेरखकं प्रयात्विति व.क्यप, दिोषः | कीं ब्ह्मटोकम्‌ । अतलादिम्योऽधस्तनेभ्यो भूरादिभ्य उध्वतनेम्यः समस्तेम्यो छोकेभ्यः प्रकृष्टत्वेन जातः परमात्मनः सकाशादुत्पन्न इति प्रजातस्तम्‌ । परनातमिति कक्तभ्मे प्रनातमिति प्रयोगदछन्दू्तः । ।१ कृत्वा, दरवा । किम्‌ , आयः, रतान्दात्मकमुपनीवनम्‌ । पृद्र्िणं सुवणमणिमृक्ताद पुन्रह्यवचेसं स्वराध्यायाघ्ययनतदथाग्चरतद[नुष्ापन (रानि) नेनितं मृुखतेजः । यद्टृष्रा खकरा अवचनं देदीप्यमानोऽयं॑साक्षा्ञ्वरन्निव पावक इति । कस्मै मह्यम्‌ । कथमूताय पृथिव्यां विदमानाय | कथमताः गायत्री । द्िजाता द्विजातिभिलेवभिकेरपास्यमाना | यदवा रयोः स५मण्डलबरहमरोकयोन॑ता प्रदुमता । “जन परादुभवे ” अस्माननषठाप्र्यः । >~ ----=---~-~-~~---~----+~-~~-------~ ---------- - ` ---~- ----~ =-= ~~ < + जातपदस्य फंङितन्याल्यानमस्तीव्येतत्‌ । + परनन त्वेवं न दश्यते । एतदनुरोधेन तत्तत्र यवदपेक्षितं कल्पनायम्‌ । |) 1 त 1 ¦ ष, ५३। [काका कवक ।२111111 िि िििििििि ८५६ - परिशिष्तवेन संश्हीतः-- ` [ अनु०६७) पुनः कथंभुता । प्रचोदयन्ती, अन्तयंमिरूपेण प्राणिमात्रे प्ररयित्री । पवने व्यत्ययेन पवनः । अत्र लूप्तोपमोपादानम्‌ । यथा प्राणवायुश्चतु्विध प्राणिजातं भरयतीतस्ततो गमनागमनाक्षकं कारयति तथेति । तथा वेदमाता चतुणी वेदानां जननी । वरान्स्रो- पाप्तकेम्यो वाज्छितायान्ददातीति वरदा । कथमूता सती, मयो पास्रकेन स्तुतो बहुल. ग्ररणाग््त्ययेन स्तता सतीत्यथ; ॥ इति कृष्णयनुेदीयतेतिरीयारण्यकदश्तमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि भाप्ये षटतरिशशोऽनुवाकः ॥ ३६ ॥ अथ सपत्रिक्षोऽनुवाकः । क. 9 परवोक्तेपासनास्वप्तमभेस्याऽऽदित्यदेवताविषथ जप्यं मन्त्रमाह-- घृणिः सथं आदित्यो न भरमां वात्यक्षरम्‌ । मधु क्षरन्ति तद्रसम्‌ । सत्यं वे तद्रसमापो ज्योती रसोऽृपं॒॑ब्रह्म भूथवः सुवरोम्‌ , इति। इति कृष्णयसुतररदीयतेन्तिरीयारण्यकदश्ममपाठके नारायणोपनिषदि ` सप्रत्रिशोऽनुवाकः ॥ ६७ ॥ मगवानादित्थो वाति वैहायपैन मर्गेणाहरदिवै गच्छति लोकानुपकतुम्‌ । क्िविधः । गत्मप्वहेतुत्वात्सू येः । दौषिमच्वादघगिः । क्षरणर।हिव्यन नित्यत्वा- दक्षरमक्षरः । केव, परभा न । नकार उपमाथः । आदित्यसबन्धिनी प्रभेव । जदि- त्यस्योपमानान्तरामावात्‌ । स्वप्रमा गोलकीमूता म्योममार्गेण गच्छति चे्यया प्रमा वान(तयाऽोयभित्यमूताथमुपमानम्‌ । अगिच तद्रसं॑तस्मत्पर्वक्तादादित्याज्न्यं रस मुदकं मधु मधुरं यथा तथा क्षरन्ति नयो वहन्ति । आदित्यटन्धवृ्टदुदकमेव नध वहन्ति, अन्यथा मृमावुदकरामाव इति भावः । उत्तरार्धुनाऽऽदित्यत्रह्मणः सवीत्मके- त्वमुच्यते । तदादित्यरक्षणं ब्रह्म सरथ यथाथेमापणम्‌ । रसं मधुर।दिरप्ननतिम्‌ । आप; सिन्धुनधादिगतमुदकम्‌ । उ्योतिशन्द्राग्यादि । रसः पदाधमात्नप्तरः। अभूतं सुधा । ब्रह्म त्रथीविद्या । भृ्ुवरः सुवख्यो छोकाः | ओमेकारः । एतत्सव पादित्य एवेति मनसा विभावयेदिति भावः ॥ इति रृष्णयजुर्ेदी यतैत्तिरीयारण्यकदशामप्रपाठके नारायणीयापरनामधेययुक्तायां या्ञिक्थामुयनिषदि माप्य सप्त्रिशोऽनुवाकः ॥ ३७ ॥ „~ „~ ~ ५ न~ ~~ ~ ~ ~~ ~ =----------- =~~-~~-~-----* -~ ~+ ~~ ~~ ~न म ५49 ^ -4 कृ कनो 1 10 ` १.१. ५५। ॥ ५ श | अनु° &८ | सभाष्यो द मपरपाठकः | ८६५७ अथाष्ा्रिद्योऽमुव(कः । ॥॥ न= अथ ज्ञनप्रतिबन्धकतह्महत्यादिगापनिवरत्तिहेतवच्िसुपणनामकः मन्त्रा उच्यन्ते | तत्र प्रथममन्त्रमाह-- ` ्रह्ममतु माम्‌ । मधुमेतु माम्‌ । ब्रह्ममेव मधुमेतु माम्‌ । यारते सोम प्रजा वत्पाऽभि सो अहम्‌ | दुष्पवमह- न्दुरुष्पह्‌ । यास्त साम प्रणास्स्ताञ्यंहयामे, इति | ब्रह्मं परं तत्वं मागेतु प्राप्नोतु । मधु परमानन्दमाधूयेपेतं वस्तु मामेतु प्राभोतु तदेव पुनः प्राथ्येते | मधुरं व््मव मामेतु, न त्वन्यलकषुददैवतादिकमिति भावः| हे सोमोमा ब्रह्मविदा तया सह वतमान परमात्मर्त तव याः प्रजा देवमनुप्यादृयः सन्ति ता अभिरक्ष्य स तादृशस्त्वत्सवकेो वसो बालक एताप्तां त्वरदीयप्रनानां मध्ये बाटवदृहं॑त्वदीयकरुणायाग्यः | अतो हे दुप्मग्रन्पपाररूपस्य दुःस्वपरस्य घ।तक परमेश्वर दु रुष्पह्‌ दु: सहं भव विन। हरत्य ; | ह साम परमात्मस्ते त्वदीयाः [प्राण- वृत्तयो याः सन्ति तान्व्॒तिप्राणास्त्वायि जुहोमि प्रक्षिपामि | मदीयमनोवागादरयः] प्राणा स्वया निितत्वाखदीया अतस्त्वय्थवोपसंहारामि । विषयम्य इन्दियाणि निरुष्य त्वद्‌. कचित्त मघामीत्यथं । उक्तस्य निसु्णैमन्यस्य माहात्म्यं ब्राह्मणरूपेण द्रेयति-- अिदुपणंमर्याचितं ब्राह्मण्यं दयात्‌ । व्रह्महत्यां वा एत प्र॑न्ति । ये ब्र॑ह्मणाच्िरपणे पठन्ति । ते सोभ ` भ्राप्ुबान्ति | आ सदस्ारपङ्कि ६न॑न्ति। ओम्‌, इति । इति ष्णयचुवैदी यतेत्तिरी यारण्यके दशमपपाटकं नारायणोपः ५ १ निषद््टा्िशोऽनुवाकः ॥ ९८ ,; विद्यन्विराणि नापृष्टः कस्यचिद्नयादिति शस््रमनुसत्य शिप्यण याचूजाया तायं पश्चादुपदिशन्ति । दमं तु भिपपणेभन्त्रं रिप्ययानूनामन्तरेणव ब्राह्मणाय(प।द२त्‌ । तेनापद्‌९्न प ब्राह्मणाश्चिसपणं प१८न्त स्वेदा चषहूपणमनन्न जपन्त्यत पुरुषा ब्रह्मह्यां वेनश्च "निति । ते सो५# प्राप्नुवान्त | य॑तस्या(त यस्या) पङ्क्ताः क „ ~~ -- ~ ------ ~ ~~ ------- 1 कन ~ "~ ------------~-न ~ ---~ भ सोभय(गफलम्‌ । „~ --~--~- ० ~ = = म मन भा ॥ -- = ^+ ~> ~ = ० जवम | ^ वि 7) क क नि ग्भ स्म ष ११. ५,। १०८ ८५८ परिशिष्टवेन स गीत १- [ अनु० ६९ वक्नन्ति तां पङ्क सदह्पयंन्तं पुनन्ति शुद्धां कुवन्ति । तस्मादों प्रणवप्रतिपाद्यः प्र. मामेव त्रिसुपणैमन्त्रस्य देवतेत्यथैः ॥ इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदमप्रपाटके नारायणीयापरनामधेययु- क्तायां यान्िक्यामुपनिषदि भाप्येऽष्ात्िंशोऽनुवाकः ॥ ६८ ॥ [म अथेकोनचत्वारिंशोऽनुवाकः । दितीयं धरमुपणे[मन्तर)माद-- ब्रह्मं मेधयां । मधुं मेधया । त्रह्ममेव मधुं मेधया । अध्ानो देव सवितः प्रजावत्सावीः सोभगम्‌ । परां दुष्नबभि- य५ सुव । विश्वानि देव सवितदुरितानि परासुतर । यद्द्र तम्म॒ आव । मधु वातां ऋतायते मधुं क्षरन्ति सिन्ध॑वः । माध्वींनैः सन्त्रोष॑धीः । मधु नक्षमुतोदति मधुंमत्पार्थिवः रज॑ः । मधु ध्ोर॑स्त॒ नः पिता। मधुमान्नो बनस्पतिमुमा९ अस्तु सूर्यः । माध्ीगोवों भवन्तु नः, इति । यह्ह्य॒सर्वनगत्कारणं सवैवेदान्तवे्यै तन्पेध प्रा गुरूपदिष्टमह्मनाक्यतदथैधार- णकशक्त्या रम्यतामिति शेषः । मध्वित्यादि पूववत्‌ । हे सवितः प्रेरक देवाचा ममिन्दिने नोऽस्माकं विद्याभिनां प्रजावच्छिष्यप्ररिप्यादित्रयो(भरनो)पेतं सोभग- माचा्यरूपं माभ्यं साव; प्रेरय यच्छेत्यथः । [ दुष्ष्वभभियं | दु स्वापिय दुःस्वप्न्य दृष्ट स्वप्सद परितप्रतिभासं परासुव निराकुरु । अपि च हे सवितः प्रेरक देव दुरितानि जञानपरतिन्धकानि पापानि विश्वानि परासुव निराकुरु । द्रं कस्याणमसमावनाकि परीतभावनारहितं तचन्ञानं यदस्ति तन्मे मह्यमुपासकायाऽऽसुत्र साकस्येन प्रयच्छ । [ ऋतायते, ऋतं परं ब्रह्म तरिच्छते मह्यं | बाता षायवो मधु माधुर्योपलक्ितं पुसं यथा मवति तथा वानिति शेषः । प्रे तु वायौ रोगोत्पत््या तत्तन्ञानविघ्रः सप्यतेऽतः स मा भूरिति वायोरानुकृट्थं प्राथयेते । एवमुत्तरत्रापि तत्तदा नुकृल्यद्् यमू । सिन्थयो नयो मधु क्षरन्ति मधुरमारेसयकररमुदकं तेपाद्यन्त्वत्यथेः । आं धी्रहियवादयोऽपि नोऽस्माकं माध्वीरमपुरा; प्यरूपाः सन्तु । नक्तं॑र्रावुतापि चोषसि प्रमति दिवसेऽमि वियाधिनो मे मधु मधुरमनुद्ं पुलमस्तु । कारतो विघ्नो मा मृदित्यः । पार्थिवं रजः प्भिन्यामधःस्थितं शयनादिस्यानगतं रजोऽपि पपुमन्मधुपमितं कण्टकपपाणादिरादित्येनदुदूटमम्तु । नोञ्साकं पिता पितृप्शी [ अनु ४० सभाप्यो दश्रममपाकः । ८५९ द्यौरपि मध्वस्तुं । अतित्ृष्टथादिप्रातिकूस्यरहिताऽस्तु । “* द्यौः पिता प्रथिवी माता » इति मन््ान्तरादिव : ।पेतुत्वम्‌ । बनस्पतिरत्र ( पि ) चूतपनधादिर्मोऽसमान्प्रति मधु- वै म 9 + मान्मधुरफलोपेतो जीवमहेतुरस्तु । सूर्योऽपि प्रमूतं सेतापमङृत्वा मधुमान्माधरयेणा- तुकूलभकारानेन युक्तोऽस्तु गावोऽपि नोऽस्मन्म्ति माध्वीर्जावनहेतुमधुरकषीरोपेता भवन्तु । अस्य त्रिुपणंमन्त्रस्य महिमानं दश्ष॑यति-- य इमं त्िसुंपणेमयांचिपं ब्राह्मणायं दरात्‌ । श्रुणहरत्यां वा एते घ्नन्ति । ये ब्रौद्मणास्िसु पणं पठन्ति । ते सोमं॑प्राषटुबन्ति | आ सहस्नातपङ्फि पुन॑न्ति । ओम्‌, इति ॥ इति इृष्णयजुरैदीयतेततिरीयारण्यकदश्षमप्रप।ठके नारायणोपनिष्ये. । कोनचःवारिशोऽनुबाकः ॥ २३९ ॥ ब्राह्मणगमंस्य राजगभंस्य वा हनने श्रूणहत्या । अन्यत्पूवैवत्‌ ॥ इति कष्णयनुरयदीयतेत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययु- तथ्या याज्ञिक्यामुपनिषदरि भाप्य एकोनचत्वारिंशोऽनुव।कः ॥ ३९ ॥ अ समी 9 जथ चत्वारिंशोऽनुव।कः । तृतीयं निपुपणे[ मन्त्र [माह-- ब्रह्म॑ मेधवा । मधु मेधवां । ब्रह्ममेव मधुं मघवां । रह्मा देवानं पदवीः क॑ंबीनामृषिरविपरंणां महिषो मृगाणौम्‌ । श्येनो श्राणा स्मधितिवनाना९ सोमः पवित्रमत्येनि रेभ॑न्‌ । हसः शचिषद्रसरन्तरिक्षसदध)- ता बेदिषदतिपि टरोणसत्‌। नृषदररसहतसन्च्ोमदन्ना गोजा ऋता अदरजा ऋतं वृहत्‌, इति ॥ मेधवा, मेषो यज्ञः सोऽस्यास्तीति # मेषवत्‌ । यज्ञदानादिाभ्यविविदिषापूवंकत्वा- „~... ----- ~~~ >~ दो ककन - > ~ # मूले छान्दसेन डादशेन तथा प्रयोग इत्याशयः । १,१४.५ । ८६६ परिशिष्त्वेन संगरहीतः-- [ अनु ०४८-४९ ] अथाष्टचत्वारिदोऽयुव।कः । अमुत्रभूयादध यद्यमस्य वृहस्पते अभिशंस्तरपुखः। पस्योहतामन्विनां मृत्युभरमादेत्रान।मग्ने भिषजा श्षचीभेः ॥ हति ष्णयज्ुर्वदीयतत्तिरीयारण्यकदशमपपाठके नारायणोप निषन्यषटटचत्वारंशोऽनुवाकः ॥ ४८ ॥ अथुत्रभूयादिति । बृहतां वेदवाचां पतिः पालको बृहस्पतिस्तत्ंुद्धौ ३ बृहस्पते परमाप्मन्यमस्य संबन्धि यद्धं तम्मान्मामगरुश्चो मोचय । अभिश्चस्तेरपयशसोऽपि ममगुश्चः । एतदद्रयान्मोचयित्वाऽथानन्तरम्‌ । अपुत्रभूयात्‌ । `ग्यत्ययः । अमुत्र मवेन परलोकभवेन सुतेन मां सेयोजयेति शेषः । करचादिविनाऽश्चिनो देवकेयावस्मा- न्मत्तः सकराशान्पृत्यु प्रत्योहतां दूरी कुतराताम्‌ । हेऽ देवानां सबन्धिना भिषजा व्रै्यम्‌तेन त्वयाऽहं रक्षणीयोऽस्मीति रेषः। इचीमिरिनद्रपत्नीमिः सयोजयेत्यपि शेषः| हविन॑यनदवरा देवत्षुनिवारकत्वाद भिषक्तवे द्रष्टव्यम्‌ ॥ हति ङृष्णयजर्वेदरीयतेत्तिरीयारण्यकदरमप्र ¶ठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुषनिषदि भाप्येऽष्ट चत्वारिंशोऽनुवाकः ॥ ४८ ॥ [मी नि 1 वप अथकोनपश्च। श ऽयुवाकः । हरि हरन्तमनुयन्ति देवां विष्वस्येशनं दषम मतीनाम्‌ । ब्रह्म सरूपमनु मेदमागादयनं मा विवध वित्रमस्व ॥ इति कष्णजुवेदीयतेत्तिरीयारण्यकदे शममपाठके नारायणोपनिष- दकोनपश्चाशोऽनुवाकः ॥ ४९ ॥ हरिमिति | हे परमात्म॑स्त्वां स्थं देवा अनुयन्ति भत्यमावेनानप्तरनति । त्वां कथेमृतम्‌ । हरिं विष्णुखूयम्‌ । तथा भक्तानां पापं ॒हेरन्तम्‌ । व्रिश्वर्य जगत इश्ञा- नम्‌ । मताना सथप्राणनुद्धानी हषम्‌ शष्ठत्तन ।गयन्तार्‌ एत्यापुण्यया पवैप्राणि ुद्धिभररकमिति थावत्‌ । तदुक्तम्‌ - “प्रिया यानः प्रचोदयात्‌ ” इति । क्रिच त(८)- दनुग्रहाद्रह्य वेदचतुष्टयं मा मामन्वागादन्वागच्छतु । कथमतं व्रह्म, पमान्यपश्चन्दा विवैपम्यरहितानि रूपाणि प्रकृतिपरत्ययादीनि यस्य॒ तत्सरूपम्‌ । पनः करथमृतम्‌ | ककि न~ 2 - +~ ~ ~ ~ ~~ ~ ~ ~~~ ~~~ ~~~ १ ~~ ~~~ ~= ~~~ १६, ५५ । २१. ५६ ( अनु° ९०-९१ } सभाष्यो दशमप्रपाठकफः | ८६७ दं सरवेलञविकैः प्रत्यक्षत्वेनाधीयमानम्‌ । क्रिलायनपस्मामिः सवादितं मोक्षम मा विवधीमा हिं्तय । किंच दानुं विक्रमस्व पराक्रमं कुर, दातुमु्मं कुर्वित्यर्थः ॥। इति फृष्णयनुरवदीयतेत्तिरीयारण्यकदरामप्रपाठके नारायणीयापरनामयेययुक्तायां याज्ञिक्यामुपनिषदि भाष्य एकोनपश्ादोऽनुवाकः । ४९ ॥ भथ पश्चादाोऽनुवकः। शर्क्‌ भ [क ्निमिन्धान उभौ लोको स॑नेमहम्‌ । उभयोलोकथोक्रटध्वाऽतिं मृत्युं तराम्यहम्‌ ॥ ति कृष्णयनजुर्वेदीयतेत्तिरीयारण्यकदश्मभरपाठटके नारायणोपनि- षादि पञ्चाश्चत्तमोऽसुबा$ः ॥ ५० ॥ दर्पति । त स्करेति । हे मगवन्शल्कै पसमिद्रपेः शप्ककाधरप्रिमाहवनीयादिकमि न्धानो दीपयन्नहष्ुभा रोका विहपरलक्षणो सन प्राप्नुयां त्वदनुग्रहात्‌ । एतेन लोकद्वयं सत्क- मणा फलतीत्यद्तं भवतति । अत एषोभयोर्णोक्रयोन्यैत्ययेनोभो लोकाददूध्वा रब्ध्व यृत्युपहमतितराम्यमतो मवामि । यावदायुरोहैकानभोगान्मुक्त्वाऽन्ते देवो भवामीत्य- मिप्राय इति कष्णयनुर्वेदी पतेत्तिरयारण्यकदशमप्रपाठटके नारायणीयापरनामपेययुक्तायां याज्ञिक्यामुपनिपदि माप्ये पश्चादोऽनुवाकः । ५० ॥ $ 1 अथेकपचाशो ऽनुव[कः । माद्िदो मृत्योमा व॑धीमा मेवलं विष्होमा प्रमोषीः प्रजां मामे रीरिष आस्य वरचक्ष॑सं त्वा हविषां त्रैधेम॥ इति कृष्णयनु्ेद यतेत्तिरीयारण्यकरद्‌ शमपरपाठके नारायणोपनिषय कपश्चागोऽनुवाकः ॥ ५१ ॥ मेति । हे मृत्यो हे उग्र करूर त्वमर्म # त्पंुद्धिमा छिदो मा विच्छेद्य। अस्मत्सत्कमानुषटानं मा वधीमो हिमय । मे मम शारीरं वटं मा विवृ मा प१डय । अस्मदीयपरलेकमाधनं मा परमोषीमां चोरय । म प्रजापायुच् मा _---.------- ~~~ ---~-~~~--~ -----~--* > सम्यग्बुद्धि सम्यग्बोधमिति यावत्‌ । ~^ जणा 9 ज णना णो बव. ७४; २ घ ५८। ८६८ परिरिष्टतखेन सशृहीतः- [अनु° ५२-९१६ रीरिषो मा हिपय | तदथै त्रा स्वां हविषा हविप्प्रदामेधेम परिचरेम । त्वा फथमुतम्‌ । म्प्रणिनश्च्टेएण्यणपपरीक्षाये पश्यनति नृचक्षस्तं नृचक्षसम्‌ ॥ ` इति द्प्णयनुर्वदीयतेत्तिरीयारण्यके दृकामप्रपाठके नारायणीयापरनामधेययुक्तायां यात्ञिक्यामुपनिषारि भाष्य एकपञ्चाशोऽनुवाकः ॥ ९१ ॥ अथं द्विप्चारो ऽनुबाकः । कनक म। नो महान्तमत मा ने अभकरंमा न उक्षन्तद्नत मानं उषितम्‌, ९५ कि, चै मानो वधीः पितरं मोत मातरं परिया मा न॑स्तनां रद्र रीरिषः @ _ ॐ / षति ष्णयलर्वलरी ` तेत्तिरीयारण्यकदरामधपाठके नारायणोपनिषादे द्रिपश्चाशाऽनुबाकः ॥ ५२॥ मान इति| रुद्र दृष्टरोदनककूतर्नोऽम्माकं महान्तं गुरुप्रभतिपज्यव्ग मां वधीमी हिपीः । धवथ बन्धनरहिमयोः'' अस्मष्ृड | अपि चाभेकं स्तनधयम्‌ उक्षन्तम्‌ । “उक्त सेचने", अभ्माच्छता सेचनपटीयमरं तस्णम्‌ । उक्षितं योनिष्व।तिक्तं गभ॑स्थं पिण्डं पितरं मातरं [च] मा वधी; । उतकशब्दा अपिपयांया उक्तानुक्तपतमुच्चयदो- तिन: । किच हे वृपभवाहन प्रिया अभिदपेता नरतन्वरतनृमं रीरिषः । ^रषि हिम्‌!” अस्माल्लुडि मध्यमएरुपेकवचनम्‌। सवौनस्मानस्मदीयांश्च सुखयेति भावः। इति कृष्णयनर्वेदीयतेत्तिरःयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषद्रि माप्ये द्विपश्चाशोऽनुवाकः ॥ ५२ ॥ अथ त्रिपश्ाशोऽनुवाकः । भ मान॑.तोके तनयेमाम आयुभिमानो गोषु मा ना अश्वषु सीरषः। वीरान्भा ने। रद्र भामितो व॑धीहोविष्पन्तो नम॑सा विधेम ते ॥ ¢, ३ कृष्णयजुयदीयतेत्तिरीयारण्यकद शमपपाठके नारायणोपनिषदि त्रिपश्चाशोऽदुवाकः ॥ ५३ ॥ मान इति। हे महारुद्र तोक्मम॑कं तनयं तरुणं पृत्रमायुजीवनं गा अश्वाने- @ तदुपलक्षितमस्मदीय सवैस्वं मा रीरिषः । “रिषि हिपतायाम्‌"" । मा शहिपीः | तव र अन्तभौवितण्यर्थोऽत्र करोतिः । गिजन्तमेव वा पाञ्यमस॒ ।>‹ एतद्रे “ किव वीरानस्म- द्वितकारिणो वीयेवतः पुरुपान्मा वधीमां हिसीः । " इति ग्रन्थो ऽपेक्षित इति क्षेयम्‌ । ~ ----- -----*----~--“~- - ~ ---------------~- ----------~ न जाय्िनणयभरयोथयनकयमियनयकन्योनकानषययागाणिककनके १५. ६१२। ६१ ५६ ( [ अनु° ५४ 1 सभाष्यो दश्षमप्रपाटकः । ८६९ कथभूतः सन्‌ । भामितो ऽस्मदपराधैः कारितक्रोधः । त(त्व)द्रथं हृषिष्मन्तो यथावि- धिनिष्पादितहवियुत्नुदूहस्ता वयं नमसा प्रणमेन ते तवेज्यां विधेम कुयौम ॥ इति कृष्णयनुरवदीयतेत्तिरीयारण्यकदशञमप्रपाठके नारायणीयापरनामप्रेययुक्तायां यात्ञिक्यामुपनिषदि माष्ये तिपश्चारोऽनुवाकः ॥ ९६ ॥ शतन सुाज्यनाा, पनकपः यके | की ति 1 अथ चतुष्पश्वारोऽनुव'कः । भजौपते न त्वदेतान्यन्यो शिश्वौ जातानि परि त वभूव । यत्कामास्ते जुहुमस्तन अस्तु वय स्याम पतया रयीणाम्‌ । इति इृष्णयजुर्वेदीयतेत्तिरीयारण्यकदशमघपाटषफे नारायणोपनिषदि चतुष्पश्चाशोऽलवाकः ॥ ५४॥ प्रजापत इति । हे प्रजापते व्रहमन्पावैतीवह्लम त्वत्तो जातान्युत्पन्नानि विश्वा विश्वानि समस्तानि [ता) तानि प्रमिद्धान्येतान्युपटम्यमानानि सुरनरतियंगादिलक्ष- णानि पञ्चभूतानि चतुदश भुवनानि नानाविधन्रह्मण्डपिण्डाण्डानि त्वत्तोऽन्यो यः कश्चिन्न परिवभूवर । परिपरवो भवतिस्तिरस्काराथैः । नोपप्तनहारेति यावत्‌ । ओपल- षण्येन न संजीवयति [ न पूजति च ] । अपि तु सृष्टिकाले त्वमेव खन(पि जीवनकारे त्वमेव जीवयपि प्रये त्वमेव त्वय्येवोपपहरपि नान्यः कश्चिदित्यमिप्रायः । यस्मदेवं तस्मात्ते निखिलजगदुत्पत्तिसितिलयकर्तरे भगवते तुभ्यं जुहुमः । श्रोतस्मातानुष्ठानो- पयोगिहविस्त्यागं कुमः । अत एव यस्षिन्कामो येपामस्मकं ते क्यं यत्कामा एेहिकमुप्मिकोपभाग्ये यद्र((्र) वयं जुहुमस्तद्वाज्छितं वस्तु नोऽस्मम्यमस्तु । श्रौतस्मातंहोमफटत्वेन पिध्यतु | किच तवापाङ्गालके पतिता वयं रयीणां विद्या- विनयपतपदामिहपरोपभोग्यमेगसंपदं च पतयो ऽधिपतयः स्याम । अयमेव मनो ब्ाह्मणमोजनादौ पावैतापातिप्रातिङ्कदुदकद्‌ ने विनियुज्यते । तस्मिन्पक्षे जुहुमो ब्राह्म णमुला गिष्टान्नरूपहव्यत्यागरूपं होमं कुम इति व्यारूयाान्यतत्वेमेतदनुकलत्वेन घ्याख्यायतामिति दिक्‌ ॥ इति कृष्णयनुर्द्रीयतेत्तिरीयारण्यकदश्मप्रपाठके नःरायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि म्ये चदुष्पन्चाशोऽनुवाकः ॥ ५४ ॥ ८७० परिरिषटवेन संगृहीतः-- [भनु ९५-९६ 1 भध पश्चप्च'शोऽनुवाकः । स्वस्तिदा विशस्पािषेजहा विमृधां बक्षी । एृषेन्दरः पर एतु नः स्वस्तिदा अभयकरः ॥ इति कृष्णयजुर्षेदीयतेत्तिरीयारण्यके दशषमपरपाठके नारायणोपनिषदि पश्चपश्चाशोऽनुवाफः ॥ ५९ | स्वस्तिदा इति । इतस्ततां गच्छतां नोऽस्माकं पुरः पुरस्तादौपरक्ण्येन प्रागवा वप्रत्यगुदगृध्वाधोरि्षु पारपालनायेन्दर एत्वागच्छतु । सर्वतो दिक्च वज्नहस्तेन पाटिता वयं निभयाः स्य.मेति मावः । इन्द्रः कीटक्‌ । स्वभ्तिदा भृटोकपुखकरत्‌ । पनः स्वास्तदा आमुत्रिकपुखक्ृत्‌ । विशो नानाविधप्रनायाः पातेः प्रभुः । हृत्रहमा स्फीतम्‌ (स्पष्टम्‌) । विमृधो रक्षोजातिमथनकतां । वश्नी वेटोक्यवज्ञीकारवन्‌ | दषा प्रावषि ृ्टयुदकसेचकः | अभयंकरः स्वाश्चितानाम्‌ ॥ इति कृष्णयनुर्ेदीयतेत्तिरीयारण्यकद्शामप्रपाठकफे नारायणीयापरनामपेययुक्तायां याज्ञिक्यामुपनिषदि भाप्ये पश्चपश्चारोऽन॒वाकः ॥ ५९ ॥ |.) 8 ॥ कि) 0 । अथ पटूपश्वारोऽनुव,कः । उय॑म्बक्रं यजामः सुगन्धि पुष्टिवधेनम्‌ । उवरारकमितर बन्धनान्मृत्य)युक्षीय माऽमृतात्‌ ॥ इति कृष्णयजुर्वेदीयतेत्तिरीयारण्यकं दशमप्रपाठके नारायणोपनिषदि षट्पश्चाशाऽयवाकः ॥ ५६ ॥ यम्ब हपिति । हे भगवन्पावतीपते त्वां यजामहे । त्वां कीदृशम्‌ । उयम्बकं नरिनेत्रम्‌ । सुगन्धि यथा केतक्यारिौगन्ध्यं दूरादाधरायते तथा तदरीयदिम्यदेहपोरम्यं सोऽयं सुगन्धिः । सुपुवेकत्वाद्र-शान्दस्येशकारः । पुनः कीदशम्‌ । पुष्टिविधेनं पुटि लीक्षिकवेदिकपुष्टिं वधैयतीति तथोक्तम्‌ । हे मगवस्त्वां सध्यावधै(न्दोनादिप्कतमंभियै- निन्त्वा यथोवारुर ककैटयदेः फले पक्तं सदन्धनादृन्तादनायासेन मुच्यते तथा वये प्ृत्योः सकारान्धुक्षीय मुक्षीमाहे मक्ता भवेम । “व्यत्ययो बहुखम्‌) इति वच- नम्यत्ययः | अमृतान्मोक्षान्मा मुक्षीमहि न वियुज्यामहे ॥ इति कृष्णयनुर्वदीयतैत्तिरीयारण्यकःशमप्रपाठके नारायणीयापरनामधेययुक्तायां यान्ञिकैयामुपनिष दे भाप्ये पटपञ्चारो *नुवाकः ¦, ९६ ॥ _ भ गलयस्यदुतिखुरभिभ्य इति सूत्रेणेति मावः = इवते पण्यम्‌ । ____ १९. ७२।२१. ५२ [क ( अनु ° ५७-९८ ] सभाष्यो दज्ञमपरपाटकः | ८७१ अथ सप्तपश्चाशो ऽनुवा।कः । य ते सहस्रमयुतं पाशा मृत्यो मत्यौ॑प हन्तवे । तान्यज्ञस्य मायया सवानययजामहे ॥ इति कृष्णयजुर्वेदः यतेत्तिरीयारण्यकद शमपपाठके नारायणोपानिषा स प्रपञ्चा रोऽनुदाकः ॥ ५७ ॥ य इति । हें मृत्यो मत्याय भ्यत्ययेन{मत्यै] प्राणिमात्रं हन्तवे हन्तु सदसरमयुत- मेतत्सख्याका ये ते तव पाञ्चा सनिति तान्वान्पाशानवयजापहे निवारयाम; । अत्रो पसमेयोमेण यजत्‌।भन्नाथताच्यतं । केन प्ाधनन । यञ्जस्य तत्कमानुछानस्य मायया मिषेण च्छदना | एत्रजन्मच्छद्मना पैतृकम्रणमद्य (पा)करोतीत्यादिवदयं प्रयोगो द्रष्टव्यः । यद्वा यङ्नस्य सत्कमानुष्ठानस्य मायया शाक्या बलेन । मायाानब्दः शक्तिपयौयः ॥ इति कृष्णयनु्वधीयतेत्तिसीय।रण्यकद्शमप्रपाठके नारायणीयापरनामभेययुक्ताया यान्जिकधामुपनिषदि माप्ये प्पञ्चाश्लोऽनुवाकः ॥ ९७ ॥ अथ पञ्चाशोऽनुवाकः । मृत्यवे स्वाहा मृत्यवे स्वाह ॥ ठ ` इति कृष्णयजरवेदीयतेत्तिीयारण्य कदशमप्रपाठकं नारायणोपानिषच्च"- एपश्चाशो ऽनुवाकः ॥ ५८ ॥ ृत्यव इति । अपदानीं पपमात्रनिवहणाथ होममन्त्रा उच्यन्ते तादिङगपरतीतेः । यो नान.विधपातक[वा,सपापनिवरणकामवांश्च तेन स्वगृषयोक्तविधिन। प्चमू[त स्का राथाज्यतेस्कारान्तं कम॑ टरततितहपमाणमन्तेः प्रधानाहुतयः कतंन्याः । सिष्टङृद्‌ - घन्यत्समानम्‌ । मन्त्रस्यायमैः । येन श्रियन्ते प्राणिनः स॒ मृल्यु्तस्मै [ मृत्यवे | स्वाहा पङ्ृदुगृहीतमिद्माभ्यं सुहुनमम्तु । आहुतिद्धयदोतनाथां मन्त्रावृत्तिः । इदमा- हुतिद्रयं म॒त्युदेवत्यम्‌ ॥ इति कृष्णयन्ेदीयौेत्तिरीयारण्यकदशमध्रपाठकं नारायणीय।परनामयेययुक्तायां याज्ञिक्यामुपानपदि भाप्यःषएपश्चाशाऽनुवकः ॥ ५८ || ८७२ परिशिष्टत्वेन संश्दीतः-- [ अनु° ५९ | अथेकोनषष्टितमोऽनुवाकः । देवकरतस्थेन॑ सोऽवयज॑नमति स्वाह । मनुष्य॑ृत- स्थेन॑सोऽवयलंनममि सवाह्म । पितृकतस्येन- सोऽवय्जनमसि स्वाह । आत्मकृतस्यनंसोऽव- यजंनमसि स्वाह । अन्यद त९५नसोऽवयजनमसि स्वाहा । अस्मत्कृतस्थनसोऽवयज॑नमति स्वाह यदिवा च नक्तं चेनश्वकृम तस्यावयजनमसि स्वाह । यत्वपन्तश्च जाग्रत्ैनश्वकृम तस्याबय- जनमसि स्वाहा । यत्सपुप्चथ जाग्र॑तेन॑शचकम तस्यौ वयज॑नमापे स्वाहा । यद्दराप्सश्रावि- दरासशन॑थकरम तस्यांवयज॑नमसि सपाह एनस पनसोऽवयजनमपसि स्वाहा ॥ इति टृष्णयजुरवैदी यतेत्तिरीयारण्यके दश्ञपमपाटके नारायणोपनिषयर | कोनषष्टितपाऽयवाकः ॥ ५९ ॥ देवङृतस्योप्ि । देवकृतरैनप इत्यादिषु यद्व देव। इत्यतः प्राक्तनेष्वेकादशमु मन्त्रेषु हवगहीतृदेवताया अप्रतीतेरभ्नर्ैवतात्वेनाङ्गीकतेम्यः, सवेदेवताप्रषानत्वादभेः । तत्र क्रमेण षडपिधरौैश्वदेवेऽपि विनियुक्ताः | तथा चायमथ; । हे आज्य त्वमेनसः पापश्यावयजनं निवारकमपि । अवप यनतिर्निवारणाथैः स्वेत्र | तदथमिदमाज्य- मप्रये स्वाहा परहतमस्तु । यद्रा हेऽ त्वमेन ोऽवयजनं निवारकोऽपि । शिङ्गभ्य त्ययः । तदर्भमिदमाज्यं वुभ्यं स्वाहा सुहुतमस्तु । एवमुत्तरत्रापि वाक्याथ । एन .मूतस्य । देवाय कतं देवतं तस्य देवकृतस्य । दैवेषु कमं्ङगवैकल्यादिपसय यर्म; | देवैर्योतनशषीडिरसमदिन्दरिथैः कृतस्येति वा । मनुष्याय कृतं मनुष्यक्ृेतं तस्य पिक्राल्ञप्रदानायभावरूपस्य । पितुकृतस्य पैतृकेषु कमेससङ्गवेकस्यादिरूपस्य । आत्मकृतस्य स्वयेकृतर्यागम्य(म्या)गमनदिः । अन्यकृतस्यास्मद्धायादिकृतस्य । असमत्कृतस्यास्मञ्ज्ञातिवर्गकृतस्य । पिच दिवा नक्ते रात्रिदिवं यदेनश्वकूम कृतवन्त- स्तस्य । स्वपन्तः स्वप्नावस्थामनमवन्तो जाग्रतो जागदूकाश्च यदेनो नानाविधं पापं चकृम तस्य । सुषकषो व्यत्ययेन सुपुषठाः सुपुप्त्यवस्थामनुभवन्तः सन्तो यदेनशचदरम १ त १९. =*& | "~~ [ भमु° ६० सभाष्यो दकषमप्रपादकैः | ८५७१ तस्य । भग्रदवस्थायां पापनाहुट्यस्य सभावितत्वान्मन्व्रद्मये जाग्रच्छव्दप्रयोगः । सुषुप्त्यवस्थायामपि िचिःपृक्मतरं पपं द्रष्टव्यम्‌ । विद्रसोऽविद्रसंश्च कय दन. शकृम त्य | ज्ञानाज्ञानपृव॑कृतस्येतयथः । एनस उपपातकदिरप्यधिकं यदेनो महा- पातकादि तष्य । यद्रा--एनेसो विनो रोपरछन्दसः । एनस्िनः पुरपात्प्काशाचयेनो जातं तस्य ।' “"तत्सं्गी तु प्रश्चमः" इति र।खरत्िद्धस्य महापापस्येतयर्थः ॥ इति हृष्णयनुर्यदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामवेययुक्तायां याज्ञिक्यामुपनिषदि माप्य एकोनपषटितमोऽनुवाकः ॥ ५९ ॥ यथ नकि नि कायि कयि चरः पणार परयेनः अथ पाशटितमोऽनुव।कः । [^ यद्र देवाशवङ्रेम जिह्वयां गुरुमन॑स। वां प्रयुती - देवहेडनम्‌ । अरा वायो ने। आमि दुच्छुना- [र ` यते तस्मिन्तदेने। वसवो निधैतन स्वाहा । इति ष्ष्णयजुदीयतेत्तिरौयारण्यकदक्षमपपाठके नारायणोपनिपारै . षष्टितमोऽनुवाकः ॥ ६० ॥ यदिति। [वसवो बाप्तयेतारो] गुरु गम्भीरं मनो येषां ते गुरुमनसो हे गुरुमनपः सवे देवा मो युष्मानुदधिश्य यदेवहेदनं देवविडम्बनमयमधिकोऽयं न्यून इत्यादि देव गरहणं जिह्वया वाचा वयं चकम तदेन युयं तसिमन्पर्वेक्तं गम्भीरे युप्मद्रीयमनर नियतन । स्वां तनम्‌ | स्थापयत; न तु वाचोद्धाटयत । अप्मदपरां प्हध्व्िप यावत्‌ | देवहेडनं कीदृशम्‌ । प्रयुतसंख्याऽस्यास्तीति प्रथुति । दीवरन्दूप्ः । भप- ख्याकमित्यथः । वाशब्दो निश्चय । अगु रुमनप्त इति वयामेत्यस्य विरेषणं वा | गुरुषु जगत्पथ्येषु देवेषु भक्तियक्तं एनो धपा ते गुरुमनत्तः । न गुरुमनप्तऽगुर्मनप्तः । एव- विधाः सन्तो वयं यदेवहेडनं चकृम । अगुरमनस्कत्वादेव देवहेऽनभप्तक्तिः | पित्व हे घायो सप्तमरुत्प्रषना है मर्त उपवाय०{ न[उस्मत्प्रकबन्य यदनाजभदुच्छगनासप5 मिते। दु्टदुनवदाचरति किल दुष्टशुनवदपवेतव तदेनस्तशमनित्यादि एनथ।जनीयम्‌ | कर्थमूतमेनः । अरा भ्यत्यथनार्‌ मरणनिव(वंशेतेकम्‌ | तद्थमिदभाज्यं सिद क्तदेव* ताभ्यः स्वाहा पुहतमस्य्‌ ॥ इतिं कृष्णयनुरवेरीयतेत्तिरौयारण्यकदरामप्रपाठक नार्‌यण।यापर्‌नमधवयुक्ता सां याज्ञिक्यामृपनिषदि माप्य प्टितम)भनुवराकः ॥ ६० ॥ ५४ परिशिष्टतेन संग्रहीतः-- [अनु ६१-१९ भधकषष्टितमोऽनुवाकः । रमयती ययः यथयि कामोऽकार्षीन्नमो नमः । फामोऽकारषौकामः करोति नाहं करोमि कामः कतां नाहं कतां कामं; कारयिता म नाहं कारयिता एष ते काम कार्माय स्वाहा ॥ हति कृष्णयलुवेदौ यतेत्तिरीयारण्यकदक्षमपरपाठके नारायणोपनि- प्ेकषष्टितमोऽनुवाकः ॥ ६१ ॥ फाम इति । हे प्रयश्िशत्कोरिदेवता युप्मभ्यं नमो नमः । पर्वक्तानि पापानि कामो मकरष्वनोऽकार्षीचकार | कामोऽकार्पीदिति पृनरक्तेः(क्तः) स्वकतू(त्व]निवृत्तिः। काम एव करोति नाहं करोमि । काम एव कतौ नाहं कर्ता । अत्र हेतुश्च्यते । फाम एव सवाणि जगानि ( जगनि ) वकषाकृत्य कारयिता मवति नाहं कारयिताऽ. स्तन््रतवान्मनुप्याणाम्‌ । हे फाम॒तत्पपनिवृर्यर्थं ते वुम्यपरेप आज्यभागः स्वाहा पुहुतोऽम्तु । कथंभूताय तुभ्यं कामाय कमननीयविग्रहाय ॥ हति कृप्णयजुर्मदीयतेत्तिरीयारण्यकदशमप्रपाठकरे नारायणीयापरनामधेययुक्तायां यज्ञिक्यामुपनिषदि भाष्य एकपष्टितमोऽनुषाकः ॥ ६१ ॥ [> 8. _ ए. ~. । लतेव यर पकयान यमय अथं द्विषशितमोऽनुव।कः। मन्युरकाषीन्नमो नमः । मन्धुरकाषीन्मम्युः करोति नाहं करोमि मन्युः कती नाहं कता मन्युः कार यिता नाह कारयिता एष ते मन्यो मभ्यवे स्वाहा ॥ ईति कृष्णयजु्वेदीयतेत्तिरीयारण्यकदशममरपाटके नारायणोपनिषाद दविपषटितिमाोऽनुवाकः ॥ ६२ ॥ भ॑रयुरिति । मन्युः कोपामिमानीं देवः । मन्यवे क्रोधरूपाय | अन्यत्परववत्‌ । अत्र मीमांपा--कारयितुरेव पापं न कतुरनिच्छतः | # यदि स्वयमर्पीच्छत्यन्योऽपि कारयति तेदुमयोरपि पापरपः । यथा कथिचवनेऽनिच्छन्तमपि वंचित्पापमकारयत्‌ । ननु बलात्कारितपापस्यापि षमेशेषु प्रायश्चित्त श्रभत इति चेन्न । स्व. कृतपायश्चित्तम- थी 1 कोन कक = अ न्म = ० को + न~ 9 १५. ५<{। १, ५२ . [ अनु° १६] समाप्य दकमपपाठकफः । ८७५ दधत्य रोदिति काममन्यू बटात्यापे मां कारयतोऽनिच्छन्तमपि किं करोमि क गच्छामि . कस्ताभ्यां श्रायते मामिति । तस्माद्रोदनपश्चात्तापादिवदयादेवमवगम्यते कारधेतुरेव पापं न कतुरिति ॥ इति इष्णयनुवेदीयतेत्तिरीयारण्यकद्ामप्रपाठके नारायर्णायापर्नामधेययुत्तमयां याक्तिकंयामुपनिषदि भाप्ये द्िषष्टितमोऽनुवाकः ॥ ६२ ॥ धककषयाक दकष्यगकि ककण" कति अथ त्रिषष्ितमोऽनुवाकरः । अतः परं सवेपापनिबहेणाथः स््वेलटृष्टचतुथाश्चमकरणपङ्गमुते विरा(रनाख्यहोमे कर्माणि विनियुक्ता मन््राः पठ्न्ते तादृष्टिक्चप्रतिमानात्‌ । सवेपापनिबहणद्वारा सैन्यास करिप्यमाणो यथाशा्रोक्ताधिकारी स्वगृष्योक्तविधिना पश्वभुतस्काराचाज्यपस्कारान्त कमे ङवैतेवेकषयमाणमन्तैः प्रधानाहुतीः कुर्यात्‌ । चि्दाचन्यत्समानम्‌ । सवेत हवि. ` ्रारिणी देवता तु परमात्मैव | [ तप्र प्रथमो मनः] तिलाञ्जुहोपि सरसा« सपिषटान्गन्धार मम चित्ते रमन्तु स्वाहा, इति । मन्त्राणाम्‌ न्रस्या )यमथैः । गन्ध उत्तमदेहेसोरम्यमस्यास्तीति गन्धारस्त- त्स॑बुद्धौ हे गन्धार परमात्मस्त्यदरथं तिलाञ्जुहोमि । कथमृतान्सरसान्न तु शुप्का- न्सपिष्टान्पकेतवादिगिष्टन्तरटेशसरहितान्‌ । भरि तद्धोमफटत्वेन त्वदीयाः परमपावना गुणा मम चित्ते रमन्तु रमन्ताम्‌ । स्वादं प्रृते हविस्वामुददिरय घुहुतमस्तु । एव- ` मेव स्वाहाशब्दाथं उत्तरत्रापि । | गावो हिरण्यं धनमनपान\ सर्वषार िये स्वाहा । गाव इति । हे परमालमस्त्वतप्रप्तादद्भागो हिरण्य धनमन्नपानमेतानि मम सिष्यन्तु । क्षिच सर्वषां मोग्यपदाथानां प्रा्तरसतु । कंच श्रिये गजान्तक्ष्मीपिद्धययै हविरिदं वुम्यं स्वाहा । भियं च ल्म च पुष्ट च कीतिं चाऽभ्नृण्यताम्‌ । ब्रह्मण्यं बहुपुत्रताम्‌ । श्रद्धामेपे प्रजाः संददातु स्वाहा ॥ इति कृष्णपसुरदीयतस्िरी यारण्यकद॑शषमभपाठके नारायणोपनिषदि त्रिषषटितमोऽनुबाकः ॥ ६२ ॥ न्रियमिति । भियं र्यी # लक्षौ मेकषरध्मी पष्ट शरीरदिः कीर्ति ररो- [1 * मूले छन्दसो हस्व इति सूचयितुं दर््येग निर्देशः मा --.-----~-+" ~~~ ~ १७. भष ।२व ©। ८७६ परिशिषटवेन संग्रीतः- ( अनु९-६४ | कयविदित्तकस्याणगुणवत््वमानुण्यतां देवरषिपितृक्रणत्नयनिरमक्ततवं श्रह्मध्यं सर्ता त्मत्वे बहुपुत्रतां भ्रद्धामेषे गुख्वेदान्तवाक्यविधाप्तवेदशातत्ग्रहणधारणपटत्वे रना दुहित्रा्या मगवान्परमात्मा महयं ्म्य्ददातु ॥ ` इति इप्णयनविदीयतेततरीयारण्यकदशमप्रपाठके नारायणीयापरमामपेयुक्ायं याज्ञिक्यामुपनिषादि भाप्ये त्रिषिकतपोऽनुवाकरः ॥ १६ ॥ थ चतुःषष्टितमोऽनुवाकः । तिलाः इृष्णास्तिलाः नेतास्तिाः सौम्या ध्रशनुगाः तिलाः पृनन्तु मे पापं यक्तिविष्ुरितं म॑यि स्व । तिला हति । हे परमातंस््वदाज्ञया मम य्िफिचिषुरितं तत्परपं दुरीकृय मे मां तिलाः पुनन्तु । तदथमिदं हविस्तुभ्यं बाहा । तिलाः कर्थ॑भुत।; । केचित्करष्णाः कवि रेताः उभयविधाः सरवैऽपि सौम्या रोगायुपद्रवप्रद्‌ । वज्ञानुगा अ्मदरशव- तनः | स्वधरमोपार्भितं द्रम्यं द्वा विक्रीयाऽऽनता न त्वनुशास्तम्चीयदिनाऽऽनीता इत्यथैः | अचेतनानां तिलानां पापनाशनपरामध्यै त्वदाज्ञयेति मावः+ | चारस्यानं नवश्राद्धं ब्रह्महा रुंरुतस्पगः । गोस्तेय९ सुरापानं भ्णहत्या तिला शान्तिःशमयन्तु स्वाह । चोरस्येति। हे परमात्मस्त्वदाक्तया तिरा= एतन्मन्तोक्तामां पापानां शानत विनाशं शमयन्तु कुवन्तु तदथेमिदं हविस्तुम्यं स्वाहा । नवभराद्धमेकोदि्टयत्त . भोजनेम्‌ । भ्रणो ग्मः रिकर्वीरो वा । स्पष्टमन्यत्‌? । भरीथ टक्मीश पुष्टीश्च कीतिं चाऽभनृण्यताम्‌ । ब्रह्मण्यं षहु- पुत्रताम्‌ । श्रद्धामेधे भर्नातु जातवेदः संददातु स्वहा॥. ` हाति रृष्णयजरवेदी यतेत्तिरी यारण्यकदशचमपरपाठके नारायणोपनिषदि चतुःपाषटेतमाऽनुवाकः ॥ ६४ ॥ श्रीश्ेति । हे जातवेदः सवैवेदस्य धनस्य वोत्पादक ८?) है परमाप्मंस्तत्सर्व छ. ‡ पुस्तकेऽत्र (६४) तमानुवाकसमापिरैश्यते । + एतदभे छ. युस्सके (६५) तमानुव,क- सम।ति्टेयते । सा चानुव।कपरिगणनविरद्वा । = छान्दसत्वाद्विसगैलोपो मखे । >‹ एत्र ट. पुस्तके (६६) तमानुव।कस्मप्तिद्द्यते । साऽनुवाकपंरिगणनविरद्धा । [+ 0 0, 1 11 \ ष. ॥८१॥ [-अनु२ १९ | सभाष्यो दश्प्पीर्दक। | -८4७ वान्मयं रुम्यष्दद्ातु । कि तत्‌ । भीश्ित्यादि, पदाथा व्ययतः । श्रा कुरात्र- षुधस्वम्‌ । तुरेवार्थे । चाः पमुखये ॥ ~ = ~ इति कृष्णयजरवदीयौतत्तिरीसारण्यकदशामप्रपाठके मारायणीयापरमामपेययुकायां याशिकंयामुपमिषदि माप्ये चतुःषटिपमोऽनुवाकः | ६४ ४ ॥ | ति ति 0 1 अथ पञ्चषष्टितमो ऽनुवाकः | >) ष्पी प्रणापनव्यानोदानसमाना प॑ छध्यन्त। ज्योतिरहं विरजौ विपाप्मा भूयास स्वाहा । गाणापानन्यानोदानसमाना इति । भाणादयः पञ्च वायवः प्रसिद्धे सव प्यनेनाऽऽज्यहोमेन शद्धा भवन्तु | य(त)तोऽदहं विपाप्मा परतिबन्धकपातकरहितो विरजाः पापकारणीमृतरोगुेनापि रहितः सन्यडउयोतिजंगत्कारणं पर तद्वु भूयासम्‌ । तदथमिदमाभ्य [ स्वाहा । पुहुतमस्तु = । वानः शरोत्रनिह प्राणतो बुद्धधाकूतिः संकस्पा मं शुध्यन्तां उ्योतिरहं विरज विपाप्मा भूयास स्वाहां । वागिति । बागादीनीन्दियाणि । रेतो गुयद्धियम । मनःशब्दवाच्यस्यवान्तःकर्‌- णस्य निश्वयातिका व्तिद्धिः । अनिश्यरूपा वृततराकूतिः । इदं समीचीनमिति- कल्पनारूपा वृत्तिः सैफरपः । अन्यतपूवैवत्‌ + । । त्वक्चभैमा ५सरुधिरमेदोमञजास्लायवो ऽस्थीनि मे | शुध्यन्तां ञ्योतिंरहं विरजा विपाप्मा भयास स्वाहां। ` त्वकवमर्यादि । जघ्न स्थूरशरीरगतानां प्तथतूनां शुद्धरुच्यते । एकस्यैव धातोर्गह्यान्तरभागविव्षया त्वकचरमश्दौ प्रयुक्तौ । अन्यत्पूवेवत्‌ ५। शिरःपाणिपादपाशवषृषटोरूदर जङ्यशिश्नोपस्थपायवो भ शुध्यन्तां ज्योतिरहं विरज विपाप्मा भूयास स्वाह । ` जषिरःपाणीस्यादि । अत्रापि स्थूटरारीरावयवानां शिरःपाण्यादःनं शुद्धिरूच्यते । शिज्ञ(लिङ्ाण्डोमदविवक्षया शिशनोपसयशब्यौ द्वौ दर्यो । अन्पतप्त्‌ © । _ _ .------- ~ ---- --~------- ~ ~~~ -- ----“------- # हयं चानुवाकपरिगणनानुरोधेनानुवाकसमापतिः । छ. पुस्तकानुरोधेन तु ( ६७ ) तमानुवा. कसमापिः । = छ. पुस्तकेऽत्न ( ६८ ) तमानुवाकसमाप्षिः । इरय॑च मृलोक्तानुवाकपरिगणनविख्दा । + छ. पुस्तकेऽत्र ( ६९ ) तमानुवाक्तमापतिः । दथ च मूलोक्तानुवाकपरिगणनविदद्धा ।, > एतद्र छ. पुस्तके ( ५० ) तमादुवाकसमािरमूलोक्तालुवाकपरिगणनविषद्वा । ^ णलटे छ. पम्तके (७१) तमारवाकंसमापिः, सा च मूरोक्तानुवाकपरिगणनविुदर । ८५५ परिशिष्त्वन संग्रहीतः- [अमु ६६] उत्तिष्ठ पुरुष हरित पिङ्गल लोहिताक्षि देहि देहि ददापयिता मे शुध्यन्तां उमोतिरहं विरजं प्रिपाप्मा भ॑यास स्वाह । इति कृष्णयनु्वेदीयतेत्तिरीयारण्यकदशषमपपाठके नारायणोप निषादं पञ्चषाष्टिव्माऽचेवाकः | ६५.॥ उत्तिष्ठेति । शुद्धिहेदत्वेनत्र सर्कर्मनिष्पादक्रं वहिशरीरोपाधि फ [ परमात्मानं ] प्राथंयते- पुरुष पारं [व क]शरीरे शयान हे परमालन्नतिष्ठ, ओदामरीम्यं पात्य मदनुग्रहाथमुदयुक्तो भव । सुद्धयन्तपुरषशब्दस्मैव हरितादीनि प्रीणि पदानि विरेष णानि । हे हरित प्रतिबन्धहुरणक्ुशल । हे पिङ्गर पिङ्गटवरणं । लोहिताक्षि रक्तन यन । देहि देहि एनः एनः इद्धि मे प्रयच्छ । ददापयिताऽऽचार्यमुखाततत्वविज्ञान स्यातिशयेन दापधिता भवेति शेषः | तस्य दापयितुन्ञीनस्योत्पत्तये मे मदीयाभित्त वृत्तयः शुध्यन्ताम्‌ । ञ्यातिरहामित्यादि एकवत्‌ + ॥ ˆ इति ङष्णयनुरदीयौेत्िरीयारण्यकदृशमप्पाठके नाराय्णीयापरनामपेययुक्तायां याक्ञिक्यामुपानषाद्‌ माप्य पश्चषष्टेतमाऽनुवाकरः ॥ ६९ ॥ अथ पट्‌षष्टितमोऽनुवाकः । पृथिव्यापस्तेजो वायुराकाश मे शुध्यन्तां ज्योति रह विरजा त्िपाप्ा भूयास स्वाहां । पृथिवीति । शरीरस्योपादानकारणानि पृथिभ्यादीनि । पृव॑वद्न्यत्‌ = । रव्दस्परेरूपरसगन्धा मे' शुध्यन्तां ज्योति र॑ विरजां विपाप्मा भयास\ स्वाह । शब्दस्परेत्यादि । ररीरोपादानपश्चमहामृतेप्वाकाशादिषु वतमाना गुणाः शब्दा- दयः । पृवेवदन्यत्‌ > । मनोवाक्षायकमाणि मे' शुध्यन्तां ज्योतिरहं विरज। विपाप्मा भूयास साहं । # दापथितुः सकाशात्तस्य ज्ञानस्य पर्वोक्ततच्पविक्ञानस्योत्पत्तय इति संबन्धः । + एतद्रे छ , पुस्तके ( ५२ ) तमानुवाकसमापिर्वंतते । सा च मृणोक्तानुवाकपरिगणनविशद्धा । = एतद मे ७. पुस्तके (७३ ) तमानुवाकसमापिदश्यते । सा च भृलोक्तानुवाकपरिगणनविरुद्धा । > एतदमरे छ. पुस्तके ( ७४ ) तमानुवाकसमासिदद्यते सा च मखोक्तानुवाकपरिगणनाकसद्धा । - च. ------ न > > " ~---~--------~----~----------- ------ ६ १ व, ८२ [ अनु° ६६ | सभाष्यो द्रमपर्पाटकः | | ८७१ मन हाति । मनोवाक्कायानां कमाणि । अन्यत्पूवेवत्‌# । अव्यक्तभागेरंहंका (ज्योतिरहं ॑विरजां विपाप्मा भूयास, स्वाहां । अव्यक्त भाव्रीरिति । हे परमात्मस्त्वत्प्रस्ादादहकारेव्यथंगरवो्मुक्तो मूयापम्‌ । कथमूतेरव्यक्त मैः । लोकानां निकटेऽप्रकटितामिप्रायेः । पूवंवद्‌+-न्यत्‌ | अत्मा भशुध्यन्तां ज्योतिरहं विरजां विपापा भूयास स्वाह | आत्मेति । म आत्मा शरीरं शुध्यन्तां शुद्धो भवतु । प्रायःपाठत्वेत्र बहुवच- नप्रयागर्छन्दपसः । अन्तरात्मा ४ शुध्यन्तां ज्योतिर्‌ विरजा विपाप्मा भूयास स्वह । अन्तरात्मेति । अन्तरात्माऽन्तःकरणम्‌ । अन्यत्पूवेवत्‌= । परमात्मा ४ शुध्यन्तां ज्योतिरहं विरजा त्रिपाप्मा भूयास स्वाहा । परमात्मेति । | परमातमा | निविलनगत्प्रमुः । अन्यत्पववत्‌ | ननु परमा- त्मनो नित्यशद्धत्वात्कथं तचछुदधिः प्राध्येत इति चेन्न । अविद्यादेषवक्ेन परमात्मनोऽ- प्रतिभानमञुद्धिर्युच्यते । स्वात्मत्वेन प्रतिभानं शुद्धिरिति विशेषाङ्गीकारात्‌+ । धे वाहा | ्ुध इति । ुदयिष्ठानरेवताये स्वाहा | एतदादिवक्ष्यमाणपश्चमन््पु दिज्ञक्ता देवता हविभूनः । ुत्पिपासाय स्वाहा । ुत्पिपासायेति । एतदमिष्ठ नदेवताभ्यां वाहा । विये साहा । ~~~ ~~ ~ ^~ ~ ~ ~ ~ = ==> +. ~~ ~~ = न~ “~ ~ „~-~~-- ~ # एतद्भरे छ. पुस्तके ( ७५) तमानुवाकप्तमापिटरयते । सा ॑च मलोक्तानुवाकपरिगिणनीवि- शा । + एतद छ. पुस्तके ( ५६ ) तमानुवकसमािदर्यते । सा च मूोक्तानुवाकपरिग्णनवि- शद्धा । = एतदभे छ पुस्तके ( ५७७ ) तमानुवाकसमपतिरस्यते । साच मुलक्तानुवकरपरिगणन- विद्धा । ~ एतदम्े 3. पुस्तके ( ५७८ , तमातुवाकसमापिद्यते, सा च मूलोक्तारुवाकपरिगिणन- विशदा । €८४ प्रिशिष्त्वन सैण्दीतः-- | अनु° १९] । विविदया शाति । “शरिषू व्याो", इति धातोरुत्पत्ोऽयं शब्दः । विरेषेण विि- भ्योपतिस्य ब्रह्णस्तद्निविद्धि । छन्दसः षकारस्य टकारः । तारं ब्रहमोदिरय स्वाहा हुतमस्तु | ऋग्विधानाय स्वाहां । | ६ ऋभ्विधानायेि । ऋचो विदधाति करोतयुत्पादयतीति ऋणिधान; परमात्मा तसम स्वाहा हुतमस्तु | | कषोत्काय स्वाहा फषोत्कायेति । “कप कणे" [इति] पातुः । कष्यते क्रियत इति कपो नामह्पकमौत्मकः कथेपरपशच्तसिनुत्क उपकरमृ्पुकः कपोत्कः परमेश्वरस्तादशाय पृष्टयाधुन्ुखाय परमेशधराय स्वाहा | छुलिपासामं च्यषठामलक्ष्मीनीसयाम्यहम्‌ 1 अभूतिमस॑ृदधं च सविद मे पाप्मान स्वाहा । ्ुतििपासामलपिति । ह प्रमातमनहं तवत्मसादातसुतिपापारूपं मरं रक्ष्या $] जयषठामम्रनामलक््मीरल्कमीममूतिमनेश्वथमसमूद्धि धनधान्यादिपदधचमाकोतान्स की. भ जनाश्यामि | किच त्वं मे मदीयं पाप्मानं निषौद विनश्य । तदै स्वाह तमयं पहतमरत। २. अन्नमयुप्राणमयमनोमय्रज्नानमयमानन्दमयमात्मा भ शध्यन्तां ज्योपिरहं विरजां तरिपाप्मा भयास स्वाहा ॥ , क्प. कष्णयनुर्वदीयतेत्तिरीयारण्यकदकशषमपपाठके ` नारायणोपनिषदि | ५ त । [क कै) 9 षट्षष्टितमो ऽनुत्राकः ॥ ६8 ॥ अन्नमयेयारे । अन्नमयाद्यः पश्च कोशा वारण्यायुपनिषदयुक्ताः । पूैवदन्यत्‌ न, (> (१ इति कृष्णयनुवदीयतेत्तिरीयारण्य़दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याञिक्यामुपनिषदि माप्ये पटृष्टितमोऽनुवाकः ॥ ६६ ॥ कयत भे ववि चणय णी म 4 ~ ~~~ ~ न ~+ 4 4 ~ ०4 % अत्र घर. पुस्तके सवां निणेदेत्येव पठः । | 7 9 प य य कण ५३.५८. ॥ [ अनु° ६७ सभाष्यो दकशषपप्रपाठकषः | ८८१ अथ सप्तषष्टितमो ऽनुवाकः । इतः परं वेश्वदरेवकमंणि विनियुक्ताः पड्ढोममन्मा व्यास्यायन्ते-- भ, क, अग्नये स्वाहां । विनैभ्यो देवेभ्यः स्वाहां । पुत्राय भूमाय स्वाह। । धव्षित्य स््राहा । अच्युत षितंये स्वाहा । अशथ सिवकृते स्वाह, इति । ` अप्निविन्वे(्व)देवधरवाः प्रसिद्धाः । ध्रुवा सितिरवस्थितिमस्य सोऽयं धरवक्षिति । अरय॒तक्षितिरपि तारः । एतौ देवारिरोषो । कदानित्प्रमादाटस्यादिना दुरिष्टमपि कर्म खिष्ट करोतीति स्िष्ृत्‌ । एतदिरषणोऽप्यभिः प्रसिद्धः । एताम्यो दवताभ्य परकृतमन्नदि हविः स्वाहा पुहुतमस्तु । इतः परं बरिहिरणकम॑णि विनियुक्ता मन्त्रा व्यास्यायन्ते--- धमौय स्वाहा । अधमा सराह । अद्भयः स्वाही | ओषभिवनस्पतिभ्यः स्वाह । रक्षोदेवजनेभ्यः स्वाह । गरहयम्ः स्वाहा । अवसानेभ्यः स्वाहा । अवसान तिभ्यः स्वाह । सवैमृतेभ्यः स्वाह । कामाय स्वाह । अन्तरिक्ञाय स्वाह । यदेज॑ति जग॑ति यच्च चेष्टति नान्न भागोऽयं नान्ने स्वाश्च । पृथिव्ये स्वादं । अन्तरिक्षाय स्वाह । दिव स्वाह।। सूयय स्वाहां । चन्द्रमसे स्वाह। नक्षनेभ्यः स्वाहा । इन्द्र॑य स्वाह। । बृहस्पतये स्वाहा । प्रनःपतपे स्वाहा । ब्रह्मणे सराह स्वधा पितुभ्यः स्वाह्य। नमे रद्राय॑परुपदये स्वाह । देवेभ्यः सवाध । पितृभ्यः स्वधास्तु । मतिभ्यो नम॑ः । मनुष्यभ्यो इन्त । प्रजापतये स्वाहां । परमेष्ठिनि स्वाहा) इति धर्माधमीवोषधिवनस्पतिदेवताः प्रसिद्धाः । रकषासिप्रिपिद्धाने । ) देवनना देवानां भृत्यवगः | रक्षौपि च दवजनाश्च रक्षा जनाः । गृह वदमाना गृ्याः कुरुदेषताः । गृहप्न्तदेहावतेमाना देवता अवसानशब्देनाच्यन्तेन । सनमूतरन्धन प न गृहप्रान्तदेशवतमा .* + अव्तानपतिरब्दस्य व्यास्यान स्पष्रल।दुपे क्तम्‌ । अवतान ति दैष॑तास्वामिनो ग्राह्याः । ८८२ परिदिष्टखेन संग्दीतः-~-- [ अनु? ६७ भूतानि मूतविरे'षा बो(षाश्चो)च्यन्ते । कामः प्रपिद्धलञिटोकीम्यामोहको रतिपतिः । अन्तरितशब्देनान्तरिकषोकस्थवायुरुक्ष्यते । द्वितीयान्तरिकषशब्देन मध्यमरोकाधिष्ठान- , देवत। कथ्यते । वेदिकरान्द्राशिवाचिकेन नामशब्देन तद्वेः परमात्मा रक्षय । तथा चायमथेः--जगति ब्रह्मण्डे यदुवक्षादिरूपमेजति वाय्वादिनिमित्तेन कम्पते यश्च॒ मनुप्यादि चेष्टति गमनागमनादिवेष्टं करोति । ओंषलक्षण्येन पर्व॑तादिक- मपि गृह्यते । अये सोऽपि पदाभपमृहयो नान्न; परमात्मनो भागो मक्षणी- योऽरः, प्रल्यकले प्व॑स्य॒जगतस्तेनोपहियमाणत्वात्‌ । सिद्धान्ते वैकस्थैव पर- मात्मनो निखिलजगदुलत्तिस्यितिर्यक्रतैत्वाङ्गीकारात्‌ । तथाच तक्ष नान्न जगत्संह्् परमात्मने स्वाहा । नरहिरणरूपमिदे हविर्ूमौ दत्तमस्तु । धाराप- धिव्यो प्रतिद्धे । सूरयचनदरनक्षत्न्रबहस्पतयः प्रतिद्धाः । प्रनापतित्रह्माणौ विर. द्दिरण्यगर्भो । अशैष्वात्तारिभ्यः ;पतृभ्यः स्वधा) [स्वाहा च](१), इदमन्नं बरिहि- रणकमा दत्तम । [रुद्राय नमः] स्वाह चेदम दत्तमसतु । कर्थभूताय, प्ुपतये मादिस्थावरान्ताविपतये । इन्द्रादिम्थो देवेभ्यः स्वाहा पितृभ्य; स्वधाऽस्त | भागान्तरद्योतना मन्त्रान्तरम्‌ । भूतेभ्यो देवषिरेषेभ्यो नमः । सख्वाहाशब्दोऽप्यनुष- ज्नीयेऽन्नदानतिद्धये । यद्वा नमःश्द्‌ एव भृतानामन्नदानवाचको द्र्य: । मनु- प्येभ्यो हन्ता, इृदमन्ं दत्तमम्बु । स्वाहास्वधानमेोहन्तकरिश्तुभि्निपाैरदेवपितृमृत- मनुप्वाणाम(व्येम्याऽ)न्ने दातव्यम्‌ । एतच्छन्दोच।रणपूषैकं हि तेषामन्नदाने भूपती वृत्तिः प्रियोक्तिपृवेकमिव ब्राह्मणमोजनेन ब्राह्मणानाम्‌ । प्रजापतये स्वाहा । मागान्त- रधोतनायं मन्त्रान्तरम्‌ । परमेष्ठी चतुमुंखो ब्रह्मा । | यथा कृपः शतधारः सहस्तधारो अक्षितः | एवा मे' अस्तु धान्य सहस्रधारमक्षितम्‌ ॥ धनधान्ये स्वाहां ॥ यथेति । यथा येन प्रकरेण कूप उदकाथारविरेषः शतधारः सहस्रधांरोऽनै. कोदकधारोपेतो बहुधोदकमहणेऽप्य्षितोऽकषय्यश्च मवति, पएप्रैवं मह्य परमात्मनः प्रतादाद्ध।न्यमक्षितमक्षय्यमस्तु । सहस्रधारमनेककुपूलादिपणं ८ 9 ) प्रस्थादिपरम्प- रायक्त च भूयात्‌ । तदथमिदं हविः स्वाहा सुहुतमस्तु । कस्मै । घनानि दधाति पोष. यति भक्तानापिति धनधानी काचिहैवता तस्थै | ये भृताः मचरन्ति दिवानक्तं बिमिच्छन्तों वितदस्य मेष्या: । तेभ्यां वि पुष्टिकमे। . हरपि माथि पष्ट एिपतिदंधातु रवा॑.॥ [ अनु० १८] समाष्यो दशषमपपाठकः | ८८३ भो्शूिवनेस्पतिभ्यः स्वाहाऽनतरिकषाय स्वाहा नमो रदाय पशुपते स्पाहां वितुदस्य पर्या एकै च ॥ इति कृष्णयसुर्षेदीयतेत्तिरीयारण्यकदशषमप्रपाठके नाराय णोप- निषादे सप्रषष्टितमोऽनुवाकः ॥ ६७॥ य इति । तेभ्यो बा हरामि मूमो निक्षिपामि पुष्टिकामः पत्रम्‌ । अत एव पुष्टिपतिधेनधान्यादिपोषणाभिपतिभेगवान्माथै पुष्टिं घनघान्यादिपोषं दधातु स्थापयतु । तदथमिदमन्नं स्वाहा ममो निक्षिपतमर्तु । तेभ्यः केभ्यः । ये भूता ग्रह- विशेषा बिमाहारमिच्छन्तः सन्तो दिवानक्तं प्रचरन्ति । भूताः कथविधाः | ष्या; प्रेषणीया भृत्या इति यावत्‌ । कस्य, विषेण तुदति पापिनः प्राणिनः पीढ- क ® क, यतात वितुद्‌ः दमश्चानवापस्ता भगवान्कालार्रुदरस्तस्य [वितुदस्य ॥ इति कष्णयनुवदीयतेत्तिरीयारण्यकदरमप्रपाटके नारायणीयापरनामधेययुक्ताया याज्ञिक्यामुपनिषदि भाप्ये सप्तषष्टितमोऽनुवाकंः | ६७ ॥ । गोरी वि भथाष्टपथितिमोऽनुवाकः । जपमात्रेण पपक्षयार्थोऽयं मन््रः-- ओं तहसत्यम्‌ । ओं तद्रह्म । ओँ तदरायुः । ओ तदात्मा । ओं तत्सर्वम्‌ । ओं तत्पुरोनेमः अन्तश्चरति मृतेषु गुहायां विश्वमूर्तिषु । तं यत सत्वं षषट्कारस्त्वमिनद्रस्त्व ^ दद्रस्तवं विष्णुस्त्वं रह्म त्वँ परजापतिः । त्वं तदाप अप्‌ अ्याती रसोऽमृतं ब्रह्म भूवः सुवरोम्‌, इति ॥ इति दृष्णयजु्दीयतैत्तिरीयारण्यकदशषममपाठके नारायणोपनिष- ग्रएृषषटितमाऽनुवाकः ॥ ६८ ॥ तद्वेान्तवेच वस्तु ब्रह्मातिबहत्‌ । तदेव वायुः । तदेवाऽऽत्मा जीताऽपि । तदेव सस्यमवितथम्‌ । किं बहुना, तदेव सर्वं चराचरं जगत्‌ । तदेव पुग]।कस्तीणस्य ब्रह्माण्डस्य कारणं य(णम)तस्तस्मै नमोऽस्तु । रिंचेदविधं यद्रहम तद्विशवमूरतिषु नाना- * एतदारयो तदरदचत्यस्मास्राग्वियमानं मूलं ज. पुस्तके नास्ति । कनक ~ ~ क क ~ ण ष. <४। २ ड. णादिनिधि । ३ ष. <4। ८८५ परिरिष्टस्वेन स्॑रहीतः- [ अनु° १९]. विधशरीरेषु मृतेषु प्राणिषु गुहायापन्तरहदयपुण्डरीकमध्ये चरति वर्तते । एवं प्रो. षेण सवात्मकत्वमुक्वेदानीमपरोक्षेण परमात्मनः सर्वात्मकत्वं दर्शयति । हे मगवंस्तवं यज्ञो नानाविधक्रतुरूपः । त्वमेव वषट्कारो देवाम्नदायकराब्द्‌ विशेषः | ओपलक्षण्येन त्वमेव स्वःह।स्वघाहन्तकारादिः | त्वमेवेन््रसुदर्िष्णुब्रह्मरूपः । त्वमेव अ्रजापतिवि- राट्‌ । त्वमेव तत्परिद्ध ब्रह्माण्डम्‌ । त्वमेबाऽऽपो नच्यादिगताः। त्वमेवाऽऽपः पारा- वारगताः । त्वमेव ज्थोतिः सूयोदि । त्वमेव रसो मधुरादिः। त्वमेवागृतं ुधा। त्वमेव ब्रह्म वेदकूटम्‌ । त्वमेव भूथैवः सुवसेरोकषयम्‌ । त्वमेषोकारः शष्दत्रहम ॥ इति हृष्णयनुर्वेदीयतेत्तिरीयारण्यकदशामप्रपाठके नारायणीयाप्रनामपेययु- तायां या्ञिक्यामुपनिषदि माप्येऽष्टषष्टितमोऽनुवाफः ॥ ६८ ॥ ष्क वग्करः कषकमनकृष्छक दष्षण्ण्कक कुणिः ककन क्यः च्छषक अथेकोनसप्ततितमोऽनुषाकः। --्डडर ¬= अय प्राणाहुतिमन्त्रान्दशेयति-- भरद्ायां प्राणे निविष्टोऽमृतं जुहोमि । श्रद्धाया मपाने निकष्टोऽमृतं ज्ञहोमि । श्रद्धायां भ्याने निविष्टोऽगृतं जुहोमि । भ्रद्धायाघुदाने निविशेऽ- मृते जुहोमि । श्रद्धाया समाने निविष्टोऽमृतं जुहोमि । ब्रह्मणि म॒ आत्माऽंतत्वायं) इति। वेदिककमेणि विशवापतातिशयः श्रद्धा, तस्यां सत्यां पञ्चम श्रीरगतवायुभेदेषु मध्ये प्रथमं प्राणनामकरे वायौ निव्रिष्ट आदसयुक्तोऽहमगतं स्वादुभूतमिदं हिजहोपे प्र्ि- पामि । एवमपानादिषु योज्यम्‌ । एताभिः पञ्मिराहुतिभिरमृतत्वाय मोक्षाय मे मदय अत्मा जीवो ब्रह्मणि परमात्मन्येकी भवत्विति शेषः । अथ भोजनादावपां प्राशने मन्त्रमाह-- अमृतोपस्तरणमसि) इति । हे पीयमान नल त्वमृतं विनाशरहितं प्राणदेवताया [उपर्तरणमक्ति । तथा शयानस्य पुरूषस्य मश्चकप्यापरि तूलपटािकमुपस्तीयेते तद्रत्प्राणदेवताया ] इदमुपस्त- रणम्‌ । तथा च वाजप्तनेयिनः प्राणविद्यायां प्राणदेवताया जलवच्रत्वमामनन्ति-- (“तस्मादरिप्यत्नाचमिदरित्वा ऽऽचामेदेतदरेव तदन्नमनग्न कुरूते इति । प्राणाहूतिप्वेव तिक्तानि मन्तान्तराणि दर्शयति-- श्रद्धायां भरणि निविष्टोऽगृतं जुहोमि । शिवो मां ['अमु° ७० ] सभाष्यो दशमपरषारकः । ८८५ विशाप्रदाहाय । प्राणाय स्वाहां | श्रद्धायामपाने निविष्टोऽमृतं जुहोमि । शियो मा विश॑दाहाय। अपानाय स्वाहा । श्रद्धायां व्याने निविष्टोऽमृतं जुहोमि । शिवो मां विश्ाभ॑दाहाय । व्यानाय स्वाहां । श्रद्धायामुदाने निवि्टोऽमृत जुहोमि । शिवो मां विक्षाधदाहाय । उदानाय स्वाहा । रद्धायां९ समाने निरिष्टोऽमृतं नुदोमे । शिवो मां विक्ाभर॑दाहाय । समानाय स्वाह | ब्रह्मणि म आत्माऽमृतत्वा५) इति ॥ हुयमान द्रम्यविरेष त्वं शिवः शान्तो भूत्वा मां प्रविज्च । किमथम्‌ । अप्रदा- हाय, ््पपादितदाहनाशनयेत्यः । किच हूयमानद्रव्ं प्राणद "तायै स्वाहा सुहुत- मस्तु । पूवेवद्नयद्ाख्येयम्‌ । भोजनादुध्वेमपां प्राशने मन्त्रमाह्‌ -- [ 8 नि = कि हाति कृष्णयजु्ेदीयतेत्तिरीयारण्यकदरमप्रपाठके नारायणोपनिषचर- कोनसप्रतितमो ऽनुबाकः ॥ ६९ ॥ पीयमान हे जल त्वममुतमविनश्वरमपिधानमाच्छादकमि ॥ इति इृष्णपनुवैदीयौत्तिरीयारण्यकद्शमप्रपाठके नारायणीयापरनामधेययुक्ताया यान्ञिकयामुपनिषदि माप्य एकोनपरपततितमोऽनुवाकरः | ६९ ॥ अथ सप्ततितमी ऽलुवाकः । [ कि ति भक्तस्यान्स्यामिमन््रणे मन्त्रमाह- - श्रद्धायां पराणे निर्विहयामृतः, हुतम्‌ । भाणमन्ननाऽऽप्या- यस्व । श्रद्धायामपाने निविश्यामृतः दूतम्‌ । अपानः पननाऽऽप्यायस्व । श्रद्धायां व्याने नििष्यामृत -_..--- -- ~~~----~-~--~ ~~ .--~--~~---------- - -- - "क [1 ११ ॥ ८८६ परिशिषटतेन संरहीतः- [ अनु° ७१ 1] हुतम्‌ । व्यानमरक्नाऽऽप्यायरव । भरदधायादानि निषि ह्यामृत\ हुतम्‌ । उदानमननाऽऽप्यायस्व । श्रद्धया समाने निविश्यामृतं हुतम्‌ । समानमन्नेना ऽऽप्यायसव, इि॥ इति इृष्णयजुर्वैदीयतेत्तिरीयारण्यकदशमप्रपाठके नारायगेोप- निषदि सप्ततितमोऽनुबाकः ।। ७० ॥ वैदिककमेणि वि्ाप्तातिशयः श्रद्धा, तस्यां सत्यां णवाय निवि्याऽऽदराति. शयं कृत्वाऽृतमनश्वरं स्वादुमूतामिदं हविमेया हुतम्‌ । हे प्राणाभिमानिनि देति तव पाणं मुखनािकास्चारणं वायुं हुतेनान्नेनाऽऽप्यायस्व वधेय । स्पष्टमन्यत्‌ ॥ इति कृष्णगरनुर्ेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामघेययुक्तायां याज्ञिक्यामुपनिषदि भाष्ये सप्ततितमोऽनुवाकः | ७० ॥ अथेकसप्तापितमोऽनुवाकः । षुदादिजनितचित्तविकषपरान्तेरूध्वै भोकतुनीवस्य परमेश्वरस्वरूपानुपंभानहैतुं मन्त दकशेयति-- अङ्गुष्टमात्रः पुरुषोऽङ्गुष्ठं च॑ समाधितः । ईशः सर्मस्य जगतः पश्च प्रीणाति चिश्वभरष्‌, इति ॥ हति डृष्णयजुरवदीयरेत्तिरीयारण्यकं द्षमप्रपाठके नारायणेपनिषधय- फसप्तातितमोऽनुवाकः ॥ ७१॥ हृदयमध्यगत आकाशः स्वीडगुष्ठपारमेतः | तत्र वतेमाना बुद्धिरपि तावती । तयाऽ- वच्छिन्नो जीवरूपः पुरुषोऽप्य इगुष्माजरः स्वाड्गुष्ठपारेमितः । स च ज्ञानक्रियाश- क्त्याऽद्गष्ठमाभ्रेतः । चकारान्मस्तकं चाऽऽश्रितः । जपादुमस्तकम्यापीत्ययः | स चोपायिपबन्धमन्तरेण स्वकीयेन वास्तवरूपेण स्थस्य जगत ईश्नो नियन्ता | अत एव विश्वभुक्‌ । सवै नगद्धङक्ते । तादृशः मभुरीशवरः भीणातिः अनेन भोजनेन प्रीतो भवतु ॥ | इति कष्णयनुरवेदीयतत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेय- युक्तायां याज्ञिक्यामुपनिषदि भाष्य एकपरप्ातितमोऽनुवाकः ॥ ७१ ॥ # छान्दसो विसगलोपः । ------~--~--~ ------=-----------------~ १ व. ८५७॥ २घ. ८८ ॥ ~~~” ( अनु० ७२-७६ }] समाप्य दश्षमपपारकषः | ८८५ अथं द्विसप्ततितमोऽनुवाकः । क्के इत्थं भोजनोत्तरं परमेश्वरानुस॑धानप्रतिपादके मन््रमुदाद्सय भोक्तुः सयेषामङ्गानां स्वस्थताप्रतिपाद्कं मन्तरमनुमवपुवेकं पठति-- वाद्म॒॑आसन्‌ । नसोः प्राणः । अश्योध्ुः । कर्णयो; श्रोत्रम्‌ । वाहुबोबंखंम्‌ । उरुवोरोजः । अरिष्टा विश्वान्य ङ्गानि तनूः । तनुवा मे सह नम॑स्ते अस्तु मा मां दिभ्सीः, इति इति दृष्णयजुर्वेदीयतेत्तिरीयारण्यके दश्चमप्रपाठके नारायणोप. निषदि द्विसप्नतितमोऽनुवाकः ॥ ७२०९ ॥ हे मगवन्पद्समन्नमाकण्ठं मुक्तवतस्तृ्तस्य मे मम ॒वाग्वागिन्द्रियशक्तिस्तदरोखक +आस्ये, प्राणो नसोनासिकयोः, चक्षुशचक्षारन््ियशक्तिरकष्योरकणोस्तद्रोलकयोः, भरोत श्रात्रन्दियं कणेयोस्तदरोखकयोः, रन्पस्वास्थ्यान्याप्तन्‌ । प्रागमोजनात्भुदादिव- रेन विकरान्यमवज्नित्यथः । अते एव बाहुवोबोहयोबेखमभूत्‌ । उरुवोरोजो गमना- गमनप्तामथ्यैममूत्‌ । किं बहुना, विश्वानि सवाणि ममाङ्खान्परिष्टान्यनुपर्हिपितानि स्वस्थान्यमुवन्‌ । किंवा परिमितगणनयाः मे मम तनुवा तन्वा शिङ्गशरररण सह तनूः स्थूरशरीरं स्पस्थी भवति स्म । अत एव भो मगरव्त्वमपादत्छ(म्ि)्ने रब्ध्वा =यतोऽहं तृप्तो मत्कृतं नमस्ते दुम्यमस्तु । इत्थं प्रत्यहं सहकुटुम्बस्य मे तृक्तिं कृत्वा सरवाङ्गप्वास्थ्यं च सेपाद्य याषन्मरणं सकुटुम्ब मां मा हिप्सीम। पाड्य । कितु मृडय । मन्त्रोऽयं मोजनोत्तरं प्रस्यहं परमेश्वरकृतोपकृतिस्परतिसिद्धये ब्राह्मणैरथोनुधा. नपूवेकं पठनीय इति रहस्यम्‌ ॥ इति दृष्णयज्वेदीयतैत्तिरीयारण्यकद्षमप्पाठके नारायणीयापरनामधययुक्तायां यािक्यामुपनिषदि भाष्ये द्वि््ततितमोऽनुवाकः ॥ ७२ ॥ अथं त्रिसप्ततितमऽनुवकः । एव॑ सवाङ्गवास्थ्यमुवेस्वा सर्वपापक्षयाथैत्वेनात्तरोत्तरधनप्राप्य(पक)त्वेन चेन्द्रप- प्र्विसवादकं मन्ते जप्यत्वेनाऽऽहं-- 9 ® _ भे | वय॑ः सुपणी उप॑सेद्रिन भिपमेधा ऋष॑यो नाधमानाः | # पमित्याप्यशब्दस्याऽऽसम्नादेशे सप्तम्याः रुपा सगित कि पमिदस्‌ । > सत्र ध, पुस्तफेऽद्को नास्ति । + आसभ्य व्याद्यानमेतत्‌ । नयततोऽदं तृपोऽत एवोति संबन्धूः । ८८८ ` परिशनिष्टतेन संगृहीतः- [ अनु०७४ | अपध्वान्तभूुहि पधि चशुमुरध्यस्माननिषयेऽववद्धान्‌ , इति ॥ इति ृष्णयजुवेदीयतेत्तिरीयारण्यकदशरमभपाठके नारायणोपनिषदि त्रिसप्रतितमो ऽनुवाकः ॥ ७३ ॥ कषयः सप्तततख्याकाः कदाचिदिन्द्रं स्वगेस्थञ्ुपसेदुः । मृरोकात्सकाशादिनद्र- सामीप्य जग्मुः | कथमूता ऋषयः । नाधमानाः किमपि यानितुकामाः । मियमेधाः सवप्राणिप्रियृतबुद्धििरेषाः । वय इति व्रिशब्दबहुवचनं पश्षिवाचकम्‌ । वय इव पक्षिण इव शीधरगमनाः । करथमूता वयः । सुपणी; शोभनप्षः । कर्थभूतमिन््म्‌ । अपध्वान्तमपगतहदयान्धकीरम्‌ । इन्द्मुपेत्य यदूतरिरे तदुच्यते । हे मगवनिन्द्रा- स्मानुणुि दिभ्दुकूलादप्िदानेनाऽऽच्छादय । ऽस्माकं चुः पूर्धि, उत्तमपौम्दयादि. मत्पदायप्रदशनद्नदानाभ्यां पूरय । अस्मरान्परम्यः पविभ्यो मुुग्वि मोचय । किंचा- स्मा्निधयेऽववद्धानासक्तान्कुरु । अनिकथनरत्नवनिपियुक्तान्मान्करत््थः । एव- मृषियावितिनन्रेण दत्तेभोगयः सुखिताः सम्त ऋषयो भूमिमेत्य स्वाश्मेषु स्थितवन्त इत्य।दयुपारूयानं प्रयितत्यम्‌ ॥ इति ङष्णयञुवेदीयतेत्तिरीयारण्यकदुशमप्रपाठके नारायभीयाप्रनामेययुक्ताया यात्िक्यामुपनिषदि मापये त्रिप््ततितमोऽनुवाफः | ७३ | ""्णषिषिण्यरीौीररीीिणिै नी भथ चतुःसप्ततितमोऽनुवाकः । एवं जपाननतरं इदयमारभ्य जप्यं मन्त्रमाह-- पराणानां ग्रन्थिरसि रुद्रो मा विशान्तकः । तेनाज्नेनांऽऽप्यायस्व) इति ॥ इति हृष्णयजुर्वेदीयतेत्तिरीयारण्यके दगमपपाठके नाराथणोपनिषदि चतुःसप्ततितमोऽनुवा शः ॥ ७४ ॥ हे स्टदयवर्तित्रहकार त्वं वायुरूपाणापिन्धद्धिय)रूपाणां च प्राणानां ग्रन्थि रसि । परस्परमकिन्छिषाय प्र्थनहेतुरति । तादृशस्त रदस्त(स्त्व)दभिमानिदेव- तारूपोऽन्तको दुःखस्य विनाराके मूत्वा मामां त्रिश्च मच्छरीरे प्रविष्टो मव] तेन मद्धक्तेनामेनाऽऽप्यायस्व मामभिव्॑य ॥ इति ङृष्णयनुेदीयतेत्तिरयारण्यकदहमभरपाठके नारायणीयापरनामधेययुक्तायां याज्िक्यामुपनिषरि माप्य चतुः्प्तितमो ऽनुवाकः ॥ ७४ ॥ 4 -- -~ ~ -~ ---- ~~~ १, ९०, ६१. ५६। [रक इ. | [ अन ७९-७६ सभाष्यौ दशमपपारकः | ८८९ अथ पचचसप्ततितमाभनुवाकः । एवं हद्यानिमन्त्रणमुक्तवा यावजीवं स॒त्युपरहारा् देवताप्रा(्रीणनरूपमन््रमाह - ` नमो सद्राय पिष्णवे मूल्यमे पाहि, इति इति कृष्णययुर्वेदीयनैत्तिरीयारण्यकद्‌कमभपारकरे नारायणोपनि षादे पश्चसप्रतितमोऽनुव्ाकः ॥ ७ रुद्राय पवेतीपतथे नमोऽस्तु । विष्णवे लकष्नीपतये नमोऽन्त्‌ । करन ह रद्र ३ ष्णो त्वं त्वे च मृत्यु्यत्ययेन मृत्यो; सरकाशान्मे मां पाहि ॥ इति कृष्णयनुरेदीयतेत्तिरीयारण्यकदशषमप्रपाठरे न।रायणीयापरनामप्रययुक्तायां याज्ञकवापुपानषद्‌ माप्य पञ्चत्ताततमाऽनवाकः | ७५ || किक पि कि धि ७ अथ षटूसप्ततितमोऽ्तुवाकेः । त्म युमिस्त्वम॑शु्ुक्षणिस्ववमद्धयर्तवमम॑नसपरि । त्वं वनेभ्यस्त्वमोष॑धीभ्यस्त्ं तृणां नृपते जायसे श्ाच॑ः ॥ इति कृष्णयजुर्वेदी यतत्तिरीयारण्यकद शमप्रपाठके नारायणोपनिपाप पटसप्ततितमोऽनगाकः ॥ ५६ ॥ त्वमिति । देऽ त्वमपि श्॒मिरुततमक्ानितिनिः सहितः सत्तस्मनद्त्य निवारय | किव त्वपाश्रा शं शोषयति भक्तानां पापमिदयाशु्युक्षाणः, [ तादशो भव] । प्रच त्वमद्धय उपरि कणत्वेन (कारणत्वन१) (तिष्टति । अप्कारणत्वादसेरद्धय आत्रिक्यम्‌ | अग्नेरापः” इति श्रुतेः । क्रच त्वं महमिरुख (स्थ प्पाणस्य पुपर पष्टपि । कन- काचलरिखरेष्वग्यारिदेवानां विद्यमानत्व (द्धेः | रिच त्वं नभ्य) व्यत्ययेन नन्द्‌ नादिवनेषु विहराति। किच स्रमोप्रीभ्यो व्यत्ययेन सामटताद्योपर्थापु व्याप्य तिष्ठति । हे नुते यनमानरपमनुप्याधिपतेऽओ त्वं नृणां यजमानानां मध्य पूञ्मा ज।यसे भवि । विन त्वं वैदिकलोकिकरमारानि फएपवेपदाथमुगपि सन्पवदा शुचिरेव । एवविधप्रमावस्तवं मृम्योः सकाशन्मां पाहीति पूर्वेणान्वयः ॥ इति कृष्णयंन्वि{यौततिरीयारण्यकदशमप्रपाठके नारायणीयाप्रनामेगनृक्ताया या्ञिकंयामुपनिषदि भाग्ये पटूपपतनिपमो नुवाक्रः ॥ ७६ ॥ [ ए 7 [१ म त ८९० परिशिष्तेन संहीतः-- [अनु० ७७-७८ अथं सप्तसप्ति तमोऽनुवाकः । अथेदानीं परमात्मनः प्काद्नात्सामीषटं यावतै-- शिवेन मे संतिष्ट्ब स्योनेन मे सतिष्ुस्व सथरतेनं मे सतिष्स्त ब्रह्मवचंसेनं मे सरतिष्ठस्व यत्गस्यद्धिमन्‌ संतिं्टप्वाप॑ते यज्ञ नम उ५ते नम उष॑ते नर्मः, इति ॥ इति कृष्णयजुर्ेदीयण्त्तिरीयारण्यकदश्चमभपाटके नारायणोपनिषदि सप्तसप्रतितमोऽनुबाकः ॥ ७७ ॥ है यन्न पवेयन्ञरवषूप हे भगवन्परमात्म॑सते त॒भ्यभुप सामीप्येन नमोऽस्तु । त्वतम निधौ त्वत्समक्षे भूयो भूयो नमस्केरोमीत्यैः | अत्यादरारथमाम्रेडितम्‌ । पिच त्वं शिवेन कर्याणप्रदानेन पह मे गहे संतिष्ठस्व । स्योनेनहिकप्तसपरदानेन पह । सुभूतेन महेये्रदनिन सह । ब्रह्मवर्चसेन सह । समानमन्यत्‌ । एवेगुण१ति त्वयि मद्गृहं उप।प्थते पत्यहमप्येवंकिधगुणवान्भुयाप्तमिति प्रा्थयितुराशषयः । किंच त्वत्पर. व्यथ कृतस्य यज्ञस्य ॒सत्कमानुष्ठानस्यद्धि स्मृद्धिमनु पशवात्तत्फरं दतुमर्मत्समीपे संतिष्ठस्व सम्यगचखवैतः सन्नप विदा ॥ इति कृष्णयनूरवदीयतेत्तिरीयारण्यकदशषमपाठके नारायणीयापरनामभैययुक्तायां याज्ञिक्यामुपनिपदि माप्ये सतसप्ततितमोऽनुवाकः ॥ ७७ ॥ दके पदभ तयम प) भथाष्ट<प्ततितमोऽनुव।फः । ॥ ५ + £ 4 [१ $ 4 ०५ पमां मोजनपरकररण कमंप्रकरणं च । अपेद समकमैमयततपारवीनदाहाय सन्या. प्रकरणमारभ्यते | तत्र ज्ञानप्रतिबन्धकमह्‌पातकपरिहारेण क्ञानयोग्यतालक्षणां शुद्धि मक्त्वा योयस्य एरुषप्यिक्षितषु ज्ञानप्ताधनेषु सैन्यापस्य निरिरयोत्कषारव त्व वतु स्या्दन्येकादशोल्कृष्टताधनानि \ तियोगित्वेन वक्तन्यानि, तत प्रथम पताषन- मुपन्वस्यति-- सत्यं पर्‌ १९५ सत्य सत्येन न सुंगा्ोकाच्च्य॑बन्ते फदाचन सता हि सत्यं तस्मौत्सत्ये रमन्ते, इति । यद्वत प्रमणेन दष्टं तस्य तथेवाभिवदनं सत्यं तश्च परं पुरषायेसताधनेषत्कृष्म्‌ । ततर विधाना(स्येव ऽऽदर)\ प्रं सत्यमिति पुन्ेचनम्‌ । यद्रा परं [ ब्रह्म ] सत्यम. भ्वादद -- ~~ पी. च्यम 44“ [ अनु ७८ सभाष्यो दशमभपाठकः | ८९१ बाध्यं तद्रयाश्वदनमपि बाध्रहितमिति व्यारहासिब।पराहित्येनोत्कप विवक्षिता ्टानेन परं सत्यमित्युक्तम्‌ । सरयेन यावजीवं यथार्केयनेन एवटोफात्कदा- चन कदाचिदपि न परस्यन्ते, अनृतवादिनसतु केनचितप्येन स्वग प्राप्य [ प्य- ] नृतवद्नदुषेण कमफटापृवं ( 9 ) तायामपि तैव स्वगतप्रच्यवनते । क्विच हि यसा त्कारणात्सतां सन्मागवा्तिनास्प्यादानां समर्धि सत्यं ] यथाथेवादित्वं तस्मात्कारणा- त्सतामिद्मिति व्युःप्तिमाश्ित्य स्त्यवादित्वमेव परमं मेक्षपराधनामिति केचिम्महान्तो वद्न्तस्तम्मिरेष सत्ये रमन्ते क्रीडन्ति | एक तमुक्त्वा द्वितीयं मतमाह -- तप॒ हृति तपो नानङनात्परं यद्धि परं तपस्त. हुं तदुरधरष तस्मात्तप॑सि रमन्ते-) इति । तपः परं मोक्षपाधनपिति केषांचिन्मतम्‌ । तीथंयात्रानपहोमादुनि यद्यपि बहूनि तपामि सन्ति तथाऽपि तेषु सर्वेष्वनश्नमु ( नाद ) पवधिकमक्तादयुपदेश्च ( दशन ) र्जनैत्परमुत्कृषटं तपो नासि । यदनदानरूपं॑इच्छरनान्द्रायणादिकं परं तपोऽसि तुष धर्षितं सोदुमशक्यमत एवाऽऽप्मन्ता्रवषा प्राणिनां तत्तो दुर्षरष दुशक- मित्यनुमुयते | तस्मात्कारणात्केचन शरद्धाल्व; इच्छरूचन्दरायणाशकि तपा रमन्ते क्रीडन्ति | तृतीय मतमाह-- दम इति नियतं ब्रह्मचारिणस्तस्माहम रमन्त--, इति | वाक्वकषरादीन्धियाणां बाह्यानां निविदधेम्ो तरिपयेभ्यो निवृत्तिदेमः, स एवोत्तमो मोक्षहेतुरिति मन्यम.ना नैठिकत्रहमचारिणो निमतं सवेदा बदेन्ति तस्मा रमन्ते | चतुय मतमाह-- शम दृतयरण्ये एुनयस्तस्माच्छम रमते) 8 । अन्तःकरणस्य कोधादिदोषराहित्यं षमः, स एवोत्तमी मेक्हेतृरित्यरण्ये वतमाना मुनयो वानप्रस्था मन्यन्ते तस्मात्ते श्म रमन्ते | पञ्चमं मतमाह-- १ दानमिति स्वीणि भृतानि भरध्सन्ति दानाः ्नातिदथरं तस्माहाने रमन्त--) इति । गोमृहिरण्यादीना स्वयानं श्ाख्लोक्तदत्मना स्व [स्वत्व पारत्यागपृवके परस्वत्वा पादनं दानं तेवोततमं मोक्षप्ाधनामिति सर्वे णिनः १स।त । दानादतिशयितं ८९२ परिशिषटत्षेन संश्ीता- [ भनु ° ८ ] दुष्फ(श् र नारेः; धनरक्षथ प्राणानपि पारत्यजतां एर्षाणामुपम्भात्‌ । तस्मा भृहिरण्यादिदाने रमन्ते | |- षष्ठ मतमाह्‌- | धम इति धर्मण समिदं परिष्हीतं धमां न्नातिदृष्करं तरमाद्धर्मे रमन्ते--, इति । [> स्ृतिपुराणादिप्रतिपाद्यो वापीकूपतडागादिनिमाणरूपो धर्मोऽत्र विवक्षितः | तत चोत्तमो मोक्षहेतुरिति स॒ (म ) हामात्यादयः प्रभवो मन्यन्ते | तडागादिर्पेण धमेण सप्रेमिदं जगः रिगहीतम्‌ । सर्वेऽपि मनुप्यपधादयः स्लानपानादिना ष्यन्ति | ताह हधमादन्यदातेदुश( ष्क )र नास्ति | तरमात्कारणाद्धम रमन्ते प्रभवः | सप्तमं मतमाह -- प्रजन इति भूयास्सस्तपमदूयिष्टा; परजा यन्ते तस्माद्ध्‌यष्ठा; प्रजनने रमन्ते-, इति । प्रजनाऽपत्योत्पादनं तस्यैवोत्तममःधनत्वं भूर्यांसो ( सोऽति ) बहवः प्राणिनो मन्यन्ते | धनिकेदं द्रः शिष्टे स्वैरपि पुत्रोत्मादनायातिद्चयेन प्रयतमान ( लनस्याऽऽ- टत ) त्वात्‌ । तरमारचवम्य पुरुषस्य भू यषा दत्राः पश्च षडित्येवं बह गोऽपत्यविरेषा उत्पद्यन्ते । तस्.द्भूरिटा अतिबहवः प्राणिनः प्रजोत्पादने रमन्ते । अष्टम मतमाह -- अग्नय त्याह तस्पौदम्र५ आधातन्याः-, इति । अभ्रयो गाहंपत्यादय उत्तमा मुच्छिरेतव इति । कश्िद्वेदाथपर आह्‌ । तस्मा- त्कारणाद्गुहस्थेरग्रय आधातग्या भवन्ति । नवमं मतमाह-- आपरिहोतमिरय।ह तस्मादभिहोतरे रमन्ते, इति । आहितेष्वधिषु तायं प्रात्तशचानुष्ठयो होमोऽग्नि्टो ५ तदत्तमं मोक्षप्ताधनपित्यपरः कथि ्रेदाथपर्‌ आ।ह । तस्मात्फेचिर प्निहत्रे रमन्ते. द्दामं मतमाह-- यत्न इतिं यज्ञा हि देव।स्तस्माचयशे र॑मन्ते-) इति । दशपूर्णमापरजयोतिष्टोमादिको य्न उत्तमो मेक्षहेतुरित्पपरे वेद्‌थैपरा मन्यन्ते । तत्र हेतुरुच्यते - हि यस्मात्कारणाश््ञो व्यत्ययन तृतीया यज्ञेन पूर्वोक्ता देवा. हनद्रदथो दिवं गता इति व।क्यरोषः । तस्पाव कारणाद्यापि केचन वैदिका यङ्ग पूवोक्तं रुभन्त आपक्तनित्ता; प्तः कीडनिति | भनु° ७८ | समाष्यो दृकषषम \उक! । ८९२ एकादश मतमाह - । मानसमिति विद «सस्तस्मद्व्ाध्सं एव मर॑।नसे रमन्ते-) इति । क ए मनैव निप्या्यमुपाप्तनं मानसं तदेवोत्तमं मोक्षप्ताधनमिति विद्रा; पगुणत्रह्म विद्रे मन्यन्ते | तभ्मत्कारणात्फेवन विदरसो उदोपारिततःत्पथेविद मानस एषा पास्ने रमन्ते | ` द्वादङ्ञ मतमाह्‌--- व्याप्त इति ब्रह्मा ब्रह्मा हि परः परा है ब्रह्मा तानेवषा पतान्यव॑रागि परासि न्यास एवरात्यरचयत्‌, इति । पर्वोक्तका रणा (वकाण्डोक्त)नामामिहोत्रादिकमेणमारुणिज। बालाद्युपनिषद्क्तप्रकारेण परित्यागो न्यासः स॒ एवात्तमो माक्षहतुरोत ब्रह्मा हिरण्यगर्भो मन्यते| सच ब्रह्मा परो हि परमात्मरूपो हि नपु पृतरक्तमतीनुप्ना।रण ईव जीव; । यद्यप्यसौ हिरण्यगो देहधारी तथाऽपि परो हि परमात्मेव ब्रह्मा हिरण्यम ईते गतत एाक्यत्‌ | तच्छिष्यत्वेन तत्ममानज्ञानत्वात्‌ | अत एव श्ताश्चत(रा जामनान्त]--“* या ब्रह्माण विदघातिं पवैयोवै वेदाश्च प्रहिणां।ते तम्म '' इत । यान पत(त्तसत्याष्ान मान- न्ता[नि ता|न्येतानि [परासि तास भवन्त्व्‌ तथ्राऽ।१ मन्यास्मपक्ष्यावरांण निकृष्टानि । सन्यास एक एव सवोण्यत्यरेचयद्‌तिकरान्तवान्‌ । उत्तमतवन तारतन्य तत्र विभ्ान्तमियथैः। उक्तमुत्तम्राधनमुपसेहरति-- य एवं वेदेत्युपनिषत्‌; इति ॥ इति दृष्णयजुर्वेदीयतेत्तिरीयारण्यत, दशमपरटक् नाग" णोपनिषव्- एसप्ततितमोऽनु्राकः ॥ ७८ ॥ यः पुमनेवप्रकारेण [सन्यापतस्यान्यम्यः पावनम्य उत्तमत्वं वेद तस्य विदुष इत्युक्ता विद्रोपनिषद्रहस्यमूता भ१।१ ॥ ॥ इति कप्णयनु्वेदीयते.ततिरीयारण्यकदशमप्रपा24 मर. य।परनामथेययुक्तायां याज्नियामृपनिषदि माप्येऽष्टसपततितमोऽनुवःकः ॥ ७८ ॥ क निनि व्०्््क््वनन गगरं अ्ैकोनाश्चीतितमोऽनुवाकः । 8 पत्तमोक्षपसाधनतमूहमुपप माख्यायिकामाह-- | प्राजापत्यो हाऽ सुपण“; प्रजापर्तिं पित्रथ्पसपसार *2 --- तो सके ८९४ प्रिशिषटतन संग्रहीतः- [ अनु ७९ ] कं भगवन्तः परमं वः तीति तरम प्रवाच -इति । प्रनापितेः पत्रः प्राजापत्यः प्र चाऽञणिनामकरः ¡ स एव सुपण.खूयायाः लिया अपत्यत्वास्मु गेय इत्युच्यते । तादृशः पुरुषः स्वकीयं पितरं प्रजापतिमुपपपारोत्तम- साधनजिज्ञाप्तयोपपतन्नवान्‌ । उ१।(प)पद्य चेवं पश्र | हे प्रजापते भगवन्तः पूज्या महर्षयो मोक्षपसाधनेषु किं साधने परममुलकृष्ट वदन्ति । एवं परषटः प्रनापतिरतस्मा आर्‌ णये प्रोवाच । पवमुक्तेष साधनेषु प्रथमं दशेयति-- सत्येन वायुरावाति सत्येनाऽऽदित्यो रांचते दिति सस्यं बाचः प्रतिष्ठा सत्ये स्वप्रति. षितं तस्पात्सत्यं परमं वदन्ति) इति। क, + [> ¢, न, 9 ५५ ध 9 क योऽयं वायुरन्तरिसे वाति साऽय ॒पृतजन्मनि मनुष्यः सन्मत्यव(दत्वं परिपाल्य तेन सत्येन वायुदरेषतात्वं प्राप्येदानीं लोकानुग्रहाथमन्तरित्े वाति । तमैवाऽऽदि- त्योऽपि पूर्वेजन्मानुष्ठतेन[ सत्येन] दिवे रोचते वलो प्रकारते । एतत्सत्यं वाचो बागिन्धिथस्य प्रतिष्ठा सिर स्यानमनृतं तु वाचोक्तम परर्निराकरियत इ न वाचः प्रतिष्ठा । तस्य स्वर्गं (था सतति ) रोकेऽसमन्सत्ये भाषणे [ सव ] प्रामाणिकत्य. बहारनातं प्रापीहटितं तस्पात्कारणात्सत्यमेव परमं राभनमित्येवं केचिदनुष्ठातारो घद्न्ति । त(ओोतराऽऽस्णेमंखविकाशराहित्यलक्षणापरितोपं षट दवितीयं पराधनमाह-- तप॑सा देवा देवतामग्र॑ आयन्तपसप॑यः सुवरन्व॑- विन्दन्तपसा सपत्नन्पणुदामारातीस्तप॑सि सवै भतिषठितं तस्मात्तपः परमं वदान्ति-; इति। इदानीं स्वम केत॑माना अग्रन्द्रादयो देवा अग्रे पृवैनन्मन्यनुष्ठितेतान्नपरित्यागर- पेण कच्छचान्द्रायणादितपसा देवतापायन्निदानीतनं देवतात्वं प्राठः । तथा विष्ठादयो महषयः प्वनुषटितेन तपसा सुवरन्य िन्दन्सगंलोकमनुक्रमेण कन्ध- वन्तः । तथा वयमपीद्‌(नीममिचाररूपेण तपसा सपत्नाञ्शत्रून गतीरसमरदायद्रभ्य- ` रामविरोधिनः पएरुषानपि प्रणुदाम निराद्ुमः । अन्यद्मि स्वै फलनतं तपापि मरा हितं तस्मादनशनसूपं तपः परमं मोकषप्ताधनमिति वदन्ति । [ अनु ७९. सभाष्या दशमपरपाटकः | ८९५ अत्रापि पू्वैवद्परितोषं दृष्ट तृतीय साधनमाह -- दमेन दान्ताः क्रिस्विष॑मवधून्वन्ति दमन ब्रह्म- चारिणः सुवैरगच्छन्दमेों भूतानं दुराध्ं दमे सर्व प्रतिष्ठितं तस्मा्म॑ः परमं वद॑न्ति) इति । दान्ता जयन्दियद्मनयुत्ताः पुरुषास्तेन दमेन स्वकीयपापमवधून्वन्ति नाशयन्ति। खट ५. क अ, ण (4 @ ` 3 तथा नैषठिकत्रह्चारिणो दमेन स्वगेमगच्छन्‌ । स्न दमो भूतानां प्राणिनां दुराप पषयितु पवैदा सोढुं दुःसहः । तमश्च दभ सवेमपक्ितं फलं तिष्ठ तम्‌ । तस्मात्कारणादमः परमं मुक्तिपाधनमिति केचिद्दन्ति । अत्र सवन पवप्ताधने परितोषरा हित्यादुत्तरसाधनोक्तिद्रेषटव्या । चतुरं साधनमाह -- रम॑न शान्ताः शिवमाचरन्ति शमेन नाक मन- योऽन्वविन्द्ज्छमो भूतानं दुगाधमे छमं सर्व भतिंठिते तस्माच्छमः परमं॑वद॑न्ति-) इति ॥ शान्ता अन्तःकरणगतक्रोधादिरहिताम्तेन शमेन शिवं मङ्गलं एरुषायमाचरन्ति । नारदाद्या मुनयः शमेन सगैमलभन्त | अन्यतपूवैवत्‌ । पञ्चम साधनमाह-- दानं यङ्गानां वस्य॑ दक्षिणा लोके दातार सवेभूतान्यु- पजनीवन्ति दनिनारतीरषालुदन्त दानेन द्विषन्त मिता भ॑वन्ति दाने सै परतिषटतं तरमौषनं धरम बद न्ति-) इति । गोहिरण्यादिदानं यज्ञानां सेवन्धिनी दक्षिणा भवति । तस्मादस्य श्रम्‌ । छोकऽपि दातारं एर वेदशाखसविदो मृदाश्च सर्वेऽपि एस्पा उप्जौवन्ति । तथा योद्धुामानां भदान धनदानिनारातीः श्त्रूनपानुदम्त राजानो निराकृत वन्तः । येऽपि प्रबला द्विषन्तस्तेऽपि धनदानेन तुष्ट मित्राणे भवन्ति । अन्य- स्पृववत्‌ । षष्ठ सादनमाहं -- | द पि धर्मौ विश्वस्य जग॑तः प्रतिष्ठा लोकं धामि प्रजा उपतपैन्ति, धर्मेण पाप्पनुरदति धर्मे सर्य प्रतिष्ठितं तस्माद्र परमं बद॑न्ति-; इति । > ध न - __ मा ्रतिम्भेतिप्रतिपादितवापीकूपतदाकादिनिमोणर्पा धर्मो विश्वस्य. जगतः पवस्य ` च ८९६ परिशिषटतवन सगरहीतः- [अन्‌० ७९] . पराभिजातत्य प्रतिष्ठाऽऽश्रय इत्येतत्प्र्िद्धम्‌ । तथा लोके धरिष्ुमतिश्येन धर्म वतैमानं पुरुष प्रजा; सवा उपसनैन्ति ध्माधमेनिणेयाथेमुपगच्छन्ति । किंच प्राय- ्चित्तरूपेण धर्मेण] पापं विनाशयन्ति । अन्य्पूवैवत्‌ । सप्तम साधनम ह - प्रजननं वे प्र॑तष्ठा लाके सायु प्रनार्यास्तन्त तन्वानः पितृणामनृणो भ॑वति तदव तस्या अन्म तसमालिजनं+ परमं वंदन्ति-) इति । प्रजननं पुतरोत्पादनं यदसि तद्गृहस्थानां प्रतिष्ठा पुत्रस्य गृहङ्ृत्यनिाहकत्वात्‌ । “सोऽयं मनुष्यलोकः पएत्रेणेव जयपरो नान्येन कमणा इति श्रु): | किच प्रजायाः त्रगोतरादिरूपायास्तन्तुं परम्परं साधु तन्वानः शाश्लीयमार्गो यथा मवति [तथा पिस्तारयन्पितृणां रतानां पितृषितामह(दौनमन्रृणो भवति] । तदीयमूणे पुत्रिणा ्रत्यपिंतं मवति । यत्प्रननने तदेव तस्य पुत्रिण क्रुणापकरणहेतुः । अन्य. ्पवेवत्‌ । ` अष्टम -साधनमाह-- अग्नयो वशं विद्या देवयानः पन्थां गाै- पत्य ऋकपूथिवी स्थ॑तरम॑न्वाहायेपच॑नं य्र- न्तरिक्ष वमदेन्यषाहवनीयः सा५ सुवर्गा लाका वृहत्तस्मादग्रीन्प॑रभं वदन्ति, ति । गाहषत्यो दक्षिणाचिराहवनीय इति येऽ्रथः सन्ति त एव त्रयी विद्या वेदन यात्मका वेदतरयेक्तकरम॑प्ताथन.वद्विदविहितत्वाच, देवयानो यागद्वरेण देवत्वप्रापको मार्गश्च । त्रिच तेषाम्मनां मध्ये गाहैपत्योऽभमिकरुमरदात्मकः प्रथिवीलोकलूषपो रथतरसामात्मकशति परशस्यते । अन्त्रा यैपचनो दक्षिणाभ्निथनुर्वदान्तस्िखे- कवामदेन्यप्तामात्मकः । [ दक्षिणाभि्तु सामवेदस्वगंखाकबृहद्रथतरमामात्मकः । 1 अन्यत्पूवेवत्‌ । नवमं पाधनमाह्‌-- [3 $ 1 $ ^ $ अग्निहो सायं ्रातगहाणां निष्छतिः ९५ सुहुतं य्क्रतूनां भाण सुवम॑स्य॑लोकस्य ज्योतिस्तस्मद््निहोतरं पमं वदन्ति) इति। पायं पातशवनृष्ठिमभिहत्ं गृहाणां निष्तिः केयतरधन मूर्यम्‌) अगनिहो- | अनु० ७९ | सभाष्यौ दशमप्रपाटकः | ८९७ क भ, = त्रामावे सुधितोऽभिगेहान्दहेत्‌ । विचाभिरोत्र स्ति शोभनथागषूपं सुते ोमन- होमरूपम्‌ । देवतामुदिरय द्रभ्यत्यागो यागः । तस्य द्रव्यस्यासरी प्र्षे दोमः। रिचितचल्क्रतुनां प्रायणं॑ प्रारम्भः । अम्यायेयमधिहोत्रे दरपूणेमासावाग्रयणं चातुमास्यानि निरूढपष्ुबन्धः सौत्रामणीति सप्त हवियेत्ञाः | ऋतुशब्यो युपवत्मु ोम- गेषु रूढः । अथिष्टामोऽत्याभष्टाम उक्थ्यः पषोडरी वानपेयोऽतिरात्रोऽघतोयामश्चतति सप्त सोमसतस्याः कतवः । तेषां सवषां यज्ञक्रतुना प्रारम्भकरप्चघ्रम्‌ । अत एव स्वगेस्य रोकस्य उपोतिः प्रकाशकम्‌ । अन्यत्पूतवत्‌ | द्रामं साधनमाह-- [9 यज्ञ इतिं यज्ञेन हि देवा दिवं गता य्नेना्ुरा- ने [क क, नपानुद- द्विषन्तं मित्रा भवन्ति य॒ सवे प्रतिष्ठिते तस्माचञे परमं वर्दन्ति-) इति । यङ्ग उत्तमं साधनमिति केविदाहुः | पिच देबा; पवानुष्टितिन यज्ञेन स्वगे प्राप्ताः | क्रिच यज्ञेनैव तदा [तदा] देवा असुरानिनाशितन्तः । किच सवेका- मप्रापिप्ताधनेन ज्योतिष्टोमेन दष्ू(पोशचान्तिकोमस्य पचै द्वेषं दुवन्तोऽपि शत्रवो मिन्रा[णि] भवन्ति । पृवेवदन्यत्‌ । एकादद साधनमाह-- मानसं भे मौनाप्यं पवित्र मानसेन मन॑सा साधु पस्यति मानसा ऋषयः प्रजा असृजन्त मानसं सर्य मतिष्ितं तस्मान्मानसं प॑रमं वदन्ति *इति। मनसा निष्यायं मानसमुपासनं यदस्ति तदेव [ माजापल्यं | प्रनापति[पिद]ध्ाप्ति प्ाधनमत एव पवि चित्तशुद्धिकारणम्‌ । मानसेनेवापाप्ननन गृत्त मनाऽन्तःकरण। यदस्ति तेनैकामरेण मनसा साधु पयि) अतीतानागतन्यतरदितादिम्तुनातं यागा सम्यकवताक्षत्करोति । एतच्च यागशस्न बहुघ। प्रपश्चतेम्‌ | मानसा एक्रग्रमनरयुक्ता विश्वामित्रादय ऋषयः स्वसतकर्पमत्रेण बहीः प्रजा असृजन्त । पृवद्न्यत्‌ । द्वाद्ह प्ाधनमाह-- न्यास इत्याहुमेनीपिणे व्रह्माणम्‌--, इति । यासि इत्युक्ता [य] माक्षहतुम्त ब्रह्मम हुरण्यगनस्प पनापएणा बद्धम भह्षंय स्मरतिकते।र आहुः । तथाच सेन्यः साट्रह्मणः स्थानम ३ति स्मयते | हिर ण्यगनमप्राप्त्यन्तरङ्कपाधनतवाततद्रूषत्वम्‌ । ११६ ८९८ परिषिष्टतवेन संगृदीतः- [ अनु ° ७९ 1 तमेव सन्यापतं स्तोतुं तःप्राप्यहिरण्यगम॑स्य रूपं प्र॑श्चयति-- ब्रह्मा विश्वः कतमः स्वगुपरनापतिः संवत्सर इतिं-, इति । यो [ब्रह्मा] हिरण्यगभः प्ोऽयं विश्व; सवेजगदात्मकः । कतमीऽतिरयेन सुख- स्वपः एनः स्वयंयुपरजापतिरेत्पादकाम्यां मातापितृभ्यां विना स्वयमेवोत्यत्नः प चापौ प्रनानां पालकश्वति समाप्तः । संवत्सरः काात्मकः । इतिशब्दः प्रदशैनाथैः । इति सवैस्वरूपत्वमुन्नेयमित्यथैः | पुनरपि सन्यापस्तुतथे हिरण्यगमौवयवस्य सत्रस्य माहात्म्यं दशंयति-- संव्रत्सरोऽसावादित्यो य एष आदित्ये पुरुषः स परमेष्ठी ब्रह्माऽऽत्पा--) इति । योऽयं॒सवत्सरः काट उक्तोऽसाषादित्यस्वहूप एव | आदित्यगत्यमा(भ्या). पिन निष्पादितत्वात्‌ । म एष तस्मिन्नादित्यमण्डटे पुरुषः स्र एव परमेष्ठी हिरण्यग- मरूपः, आदित्यमण्डलद्ररेण हिरण्यगभस्य प्राप्यत्वात्‌ । स च परमेष्ठी श्रह्म जगत्का- रणवस्तु । तथेव;ऽऽ्मा सर्वेपां प्रत्यगात्ममृतः | एवमादित्यादिद्वारा सवत्र प्रशस्य तमादित्यमण्डलद्रारेण सरवम्यवहारहेतुतय। प्ररोपति- । 4. ९ । ^, (व कप (*। ज॑ इ वधि याभिंरादित्यस्तप॑ति रश्िमिस्ताभि; पजन्ये। वधैति पञ्येन्धनोपभियनस्प^यः भरन।यन्त ओषधिवनस्पतिभि- र्नं भवत्यनेन प्राणाः परणेवेलं वलन तपस्तप॑सा श्रद्धा श्रद्धया मेधा मेधया मनीषा मनोपया मनो मनसौ शान्तिः शान्त्यां चित्तं चित्तेन स्मृति रमृ्या स्मार स्मरेण विज्ञानं पिज्ञान॑नाऽऽस्माने वेदयति तस्पौदननं दद्‌- न्सवण्येतानि ददात्यन्नौसाणा भ॑वन्ति भूतानां माणेषैनो मन॑मश विज्ञानं विज्ञानादानन्दो ब्रह्म योनिः--) दृति । अथमादित्यो याभिरुप्णस्वरूपामी रदरिमभिरूपते प्रभूतं तताप फरोति तामि प्तीवराकषममिभिगतं जलमादाय पन्यो भूत्वा वरषोति | तेन च पजैन्येन वृष्टिजलेन ्रह्या्या ओप्धरयोऽश्वत्थपनसाय्रा वनस्पतयव प्रकपेणीतययने । ओषधिमिवै- नस्पतिमिश्च मज्यपन्न सपथे । तेन चान्नेन प्राणाः पू(पौषिता भवन्ति | तैश्च पुरैः भरणे; शरीरे बं सप्त | तेन दलेन इच्छचा्द्रायणादिहूपं तपः प्यते | तेन अनु ७९ ] सभाष्यो दश॒मप्रपाठकः । ८९९ तपसा इद्धचित्तस्य तत््ज्ञानविषया श्रद्धा जायते | तया श्रद्धया पुरुषस्थैकाग्र वत्स्य मेधा गुरूपदिष्टमन्थतद्थधारणशक्तेरूपा जायते । तया च मेधया मनीषा द्धिरत्पधते । तया च परनीषया मनो निरन्तरं तत्वविषयं मननमुपजायते । तेन । मनसा मननेन क्रोधादिदोपश्यावसराभावाच्छ्ारितस्पनायते । तया च क्लान्ता कषपरहितस्य चित्तं चेतनं तत््वविषयप्रमाणजनितज्ञानमुपज।यते । तेन चित्तेन ज्ञानेन नेद्रा [ दि ] म्यवधानेऽपि तच्विषयां [ रमति ] प्राप्ाति । तय। निद्रा्यनन्तरमा- वन्या स्मृत्या [ स्मारं ] निरन्तरं समरणं प्रामरोति । तेन च रमारेण विज्ञानं बरेनातीय[ प्रत्यय -म्यवधानराहित्येन विशिष्ट संततं ज्ञानं प्राप्रोति । तेन च विन्न नाऽऽत्मानं बरेदयति परमात्मानं सवैदाऽनुभवति । यस्मदन्नस्योक्तप्राणबलादिपरम्प. या परमात्मानुभवे हेतुत्वे तस्मादीद्रमन्नं ददत्पस्पः सशोण्येतानि प्राणादीन्यात्मा, भवान्तानि वस्तूनि ददाति । अन्नदानम्य सरवैदानरुपत्वं विस्पष्टयितुमुक्तमेवाथं पुनर यन्नालसाणा भवन्तीत्यादिषाक्येन सेक्षिप्योपन्यस्यते । प्राणादिपरम्परोत्पन्नाद्रज्नाना {नन्दः परमानन्दूपो भूत्वा व्रह्म वेदन्तप्रतिपाचं योनिर्जगत्कारणम्‌ | यद्र ब्रह्मण द्‌स्य योनिः कारणं तादृूपः स्वयं मवति । यथोक्तं सेन्यासमेव स्तोतुं तेन सेन्यापेन प्राप्ततत्चनज्ञानं पुस्पं प्रशंप्रति-- सवा एष पुरषः पञ्चधा प्वात्मा येन सव॑मिदं मोत पृथिवी चान्तरिक्षं च द्यौश्च दिश्॑भावा न्तरादिशाश्च स वै स्वमिदं नगत्सस मृत<स भव्यं जित्नासक्लष ऋतजा रणि श्रद्धा सत्यो मदैस्वान्तपसोभवरिष्ठत्‌,--- इति । यः पुरुषः से्यापतपुरःसरं॑ तत्ज्ञानं सेपाद्यति स एवैप पुरुषः स्त्मक आधा पञ्चभिः प्रकरः पञ्चात्मा पश्चवशातिवेस्तुस्वरूपो भवति । शब्दस्पशोदिव (णपश्चकं परषिन्यादिकं मूतपश्चकं चक्षुः्रोतादिकं जञनिन्दियपश्चकं वाक्पाण्याकिकिं कर्म ददियपश्चकं प्राणापानादिकं वायुपश्चकमेतावला वस्तूनां स्वरूपभूत इत्यथैः । यद्ध पश्च भेरात्माभिर्युक्तः पञ्चधा वतेते । तथा च पराणेऽभिहितम्‌-- ५ भूतात्मा चेन्द्रियात्मा च प्रधानात्मा तथा भवान्‌ । आत्मा च परमात्मा च त्वमेकः पञ्चधा प्थितः "` ॥ इति । येन ब्रह्मरूपेण स्रमिदं जगत्सूते मणिगणा इव प्रोतं प्रकरपेणोतं व्याप्तमिचयथः -------------- ~ = ~ जका + छान्दसतवान्मकारपकाररकाराणां पकारवकारटकारदेशा इति बौध्यम्‌ । ९०१ परिशिष्टतेन संश्रीतः -- [ अनु° ७९]! तदेव प्त पृथिवी चेत्यादिना प्रपञ्च्यते -- स एव एृषिन्यादिवस्तुग्यापी एरुषः सवेमिदं वर्तमाने जगत्‌) ततवद्टया तन्दतिरकेणामावात्‌ । तथा भूतमतीते जगत्स एव । भव्य भव्िप्यदपि नगत्स एव । ननु तत््वपित्परुषो मृढवद्धस्तपादादियुक्तदेहरूप एव दश्यते न तु सर्ैनगत्छरूप. इति चेन्मैवम्‌ । यतोऽयं॑जिज्ञासक्छप् जिज्ञाप्तया वेदान्तविचा- रेण सर्वात्मकतया निधितो भवति । ऋतजा ऋतेन स्येन प्रामाणिकेन ज्ञानेन सर्वात्मा जातः, जिज्ञासाकाठे श्वानितिज्ञानरूपेषु प्र (पु) वप्ेषु [ निराङ्ृतेषु ] प्रामाणिकेन भिद्धान्तज्ञानेन तादशो जात भवति । सर च रथिषा रयिधनं गुरूपदेश्स्तत्रव तिष्ठति न तृपदेशरहिताना प्रतीयत इत्यथैः । इटशस्वरूपविज्ञानस्य श्रद्धया ठम्यत्वादततो श्रद्धा- रूपः । ¢ श्रद्धावा्मते ज्ञानम्‌ '' इति रमृते; । सरत्यमघाध्यं यद्रूह्य॒तत्स्वरूपत्वाद्य सत्यः । महवा सतजस्वान्स्वयं^काशच इत्यथैः | अत्‌ एव तमसा संप्तारकारणाज्ञानेन वियुक्तत्वादुपरिषारतते । इत्थं सेन्यामपूवैकन्ञानयुक्तपरषं प्रशस्य ज्ञानयुक्तफं दशयति -- | नात्वा तमेवं मन॑सा हृदा च भूयो न मृत्युमुपयाहि विद्रान्‌-) इति । . हे आरणे त्वं [ तं ] परमात्मानं हृदा हत्पण्डरौकनिवाकित्वाद्भदयरूपेण मनसैव पर्ोक्तसेनयापरूपपाधनप्रकारेण ज्ञात्वा ज्ञानेन युक्तः सन्भूयः एनमूत्युं नोपया [ म। प्राप्नुहि ], ज्ञानिनो वतेमानदेहपाते सति जन्मामावात्पुनदत्युनास्तीत्यथेः । [ बहुधा प्रशस्त सन्याप्मुपर्हरति- |] तस्माद्यासमेषां तपसापतिरिक्तमाहः--) इति । यस्मात्पृरुषा्भस्यान्तरङ्गपाधनं तस्मात्ते८ दे षां सत्यादीनां तपम मध्ये सन्या. समतिरिक्तमत्युत्कष्ट साधन मनीषिण आहुः । सेन्यापतादृभ्व प्रणवेनाऽऽत्मनि समाधिं विधित्संस्तसििन्समाधौ विघ्तपरिहारार्थमा- द्‌वर्तयामिणः सवैकारणत्वेन स्तुतिं दशेयति-- - वसुरण्वो विभूरसि भाणे त्वमसि संधाता ब्रह्म॑ न्त्वमसिं विश्वधृततेजो दास्त्वमस्यप्निरंसि वर्चो दौसवम॑सि सुय्य च्रुश्नोदास्त्वम॑सि चन्द्रमस उपयामगृहीतोऽसि ब्रह्मणं त्वा महसे--, इति । हे व्रह्म्न्त्यामिन्वसुरण्वो वपुनो वस्तुत्वस्य रण्वो वशिता कथयिताऽस्मदनु- ग्रहाथमुपदे्ाऽसि । तथा विच्युर्हिरण्यगभैविराडादिविविधरूपेणोत्पन्नोऽति । पराणे वायु जीवात्मनः संध्राता यानधित। त्वमसि ! विश्वं म (घ)रतीति विशवमू(पृ)द्रह्ा- [ अनु° ७९ सभाष्या दक्मपपाठकरः । ९११ ण्डधारकवायुरूपोऽसि । भृलोकवतिनोऽगरेरतेनोदाः प्रकाशषरूपधनप्रदस्त्वमसि । युरोक्वातिनः सूयस्य वर्चोदा; प्रकाशदसत्वमसि । तथा चन्द्रमसो दुश्नोदाः प्रकाशरूपधनप्रदस्त्वमसि | तथा यागेषु सामरूपः सन्नपयामन पार्थिवमन्मयदार्मय पत्रेण गृहीतोऽसि । उपयामङ्व्दस्य एथिनीपरत्वं षषटकाण्डे मन्त्रभ्याख्याने पमा प्नातम्‌--““ उपयामगृहीतो ऽपीत्याह । दयं वा॒ उपयामः!” इति । उक्तप्रकारं स्तवे कतोरमन्तयोपिणं स्वा महसे ब्रह्मण ज्योति्ज्यो(चैतन्यज्योति)तिःस्वरूपत्रस त्तरा भिग्यक्त्यथ भजामीति हषः | अनेन प्रकारेणान्तयोमिणं स्तुत्वा परिहतविघरस्य सेन्यापिनः ममाधिं पिषत्त-- ओमित्यात्मानं युञ्ञीत-- इति । त्रिम्रप्रणवमुच्चारयन्सवेवेदान्तेषु निणीतमात्मानं र्व।त्मरूपेण चित्ते प्तमादध्यात्‌ पसमाधिसाधनमकारं प्ररोसति- एतद्रे म॑होपनिषदं देवानां गुह्यम्‌ ) इति । यत्प्रणवस्वरूपमस्त्येत्रे महोपनिषदं महत्यो बह्वच उपनिषदः प्रतिपादिका यः परमात्मवाचकस्य प्रणवरूपस्य तन्मरोपनिषदम्‌ । अक्ारान्तत्वं छान्दमम्‌ । (प वेदा यत्पदमामनन्ति, तत्ते पदं सग्रहेण व्रवीम्योमित्येतत्‌'' इति प्रणवरय सर्वोपानिपत्प्राः पाद्यत्वं कटवह्टीपु श्रुतम्‌, तच्च प्रणवरूपं॒निगुणतत्प्रतिपादकं देबानाेन्द्रादीन गुह्यं गोप्यम्‌ । ते हि शमदमाद्यधि दारषपत्तिरदिताय प्रणवं नोपदिशन्ति । यथोक्तप्रणवस्नमायिजनितस्य तच्ववेदनस्य फलं दश्यति-- , य एवं बेद्‌ं ब्रह्मणो महिमान॑माममोति तस्पाद्रह्मणो दहिमानं१- ,इति । यः पुमान्तन्यासाद्ध्वं प्रणवेन ब्रह्मतत्वसमाधिं कुर्वन्नेव वेदरान्तमहावाक्योक्तः कारेण वेद ब्रह्मत जानाति, अस्तौ ज्ञानी स्वस्मित्तविद्याकस्पितं जीवत्वापाद्‌कं पा च्छेदमपहाय देशकाटवस्तुपरिच्छेदशून्यस्य ब्रह्मणो महिमानं महत््वमामात तक्छवेदनेन जीवत्वकृतश्रमो निवतैते ब्रह्मस्वभाव आत्रिभवति ततो जीवन्मुक्ता भवत त्थः । तस्य जीवन्मुक्तस्य प्रारन्धभोगक्षयेण देहपाते सति तस्मा्छृत्लाविदयानिः तकाद्वेदनादमियातत्कायवापतनङेदारहितस्य मुख्यत्रह्मणो मिमान महत्त प्राना विदेहमुक्तिभेवर्तात्यभ सेन्यापपरःसरां तत्वविद्यामपपहरति- इत्यु पानिषत्‌, इति ॥ दति कृष्णयलु्बेदीयतत्तिरीयारण्यकद शममपाठके नारायणापनिपध- कोनाङ्षीतितमोऽनुव"कः ॥ ७ ॥ ९०९ परेशिष्टत्वेत संग्रदीतः- [ अनु° ५९ इत्येवमतीतेन ग्रन्थेन प्रोक्ता येयं विया पेयपुपानिषद्रहस्यविदया | अथ मीमांसा--तस्य्र) सेन्याप्रुपस्य चतुाश्नमस्य सद्धावस्तृतीयाध्यायसः चतुथेपदे चिन्तितः-- (न स््ुध्वरेताः क्िवाऽमस्ति नास्त्यप्ावविधानतः | वीरधाताद्धि(तो विधेः कलपठावन्धपड्प्ादिगा स्मृतिः ॥ अस्त्व(र्त्योपुवेविधेः कंलपे्वीरहाऽनभिको गही। अन्धदि; परथगुक्तत्वास्स्वस्थानां श्रूयते विधिः ॥ पूषीधिकरणे स्यतन्तमात्मषिनज्ञानं कमेनेरपेक्ष्येण पुरुषाथप्ताधनमित्युक्तम्‌ । तः ऽऽत्मज्ान्योर्वरेतःस्वाश्रमेषु पुरमत्वादाश्रमपद्धावश्चिन्त्यते । तत्र ना्त्ुध्वरेन इति प्राप्तम्‌ | कतः । विध्यमावात्‌ । त्रयो धमेस्कन्धा यज्ञोऽध्ययनं दानमिति प्रथम स्तप एव द्वितीयो ब्रह्मचायौचायेकुवा्त तृतीयः'' इत्यत्र यज्ञाुपठक्ितगाहैर्ध्यः तपःशान्दरसितवानप्रस्थत्वस्य नेठिकवरह्मच्य॑स्य च परामरमात्र गम्यते | न विधि ह्पम्यते न चापूर्वारत्वेन विधिः कल्पयितुं शक्यः । “वीरहा वा एष देवाः योऽगनिमुद्रासयते'” इत्यग्युदरसनलक्षणस्य गाहंस्थ्यपरित्यागस्य निन्दितत्वात्‌ चत्वार आश्रमा इति स्परतिम्तु गा्हस्थ्यधमौनयिदृतान्धपड्ग्ादिविषया भविप्यति न ह्यन्धस्य ऽऽञ्यविक्षणेपिते कर्मण्यिकारः । नापि पद्चोरविपणुक्रमणायुपेते कमेण्य भिकारः । तस्मा्चक्षरादिपाटवयुक्तप्याऽऽत्मज्ञानोपुक्त ऊप्वेरेता आश्रमो नास्ती प्रा ब्रूमः । असत्ुध्वैरेता आश्रमः । विध्यश्रवणेऽप्यपूतभत्यैन कसाय शाक त्वात्‌ । न च वीरघातदोषः । उत्सन्नाभ्िविषयत्वाद्रीरहत्यायाः । य्न्धाविषयः समृतेरक्तं तदसत्‌ । अय पुनरव्रती वा व्रती वाऽस्नातको वा सातकीं वोत्त्नाभ्निर ्रिको वा यदहरेव विरनेत्तदहरेव प्रननेत्‌” इति विरक्तानां गाहंस्थ्यानधिह्तानां पर कन्य ' नात्‌ । न च चक्षुरादिपाटववतामाश्रमान्तरत्िप्यभावः । जाबालश्चुत प्रयक्षिध्युगलम्भात्‌--“न्रह्मचयं समाप्य गृह। भवदुगृहद्वना मृत्व। प्रत्रनत्‌?' इति तस्मा्दस्त्याश्चमान्तरम्‌'' । ततरैवान्यच्चिनतितम्‌- (लोककाम्याश्रमी ब्रह्मनिष्ठामहेति वा न वा | यथावकाह ब्रहैव ज्ञातुमहत्यवारणात्‌ ॥ अनन्यचित्ता ब्रह्मनिष्ठाऽपतौ कमठे कथम्‌ । करल्यामी ततो ब्रह्मनिष्ठामहेति नेतरः ॥ त्रयो धर्मस्कन्धा इत्यत्राऽऽश्रमानाधिकृत्य सवै एते एण्यलोकरा मवन्तीत्याश्नमा ्ायिनां पण्यरोकफलममिषाय ब्रहमसंस्थोऽगृतत्वमेतीति माक्षप्तानतव( न बरह्मा! [ अनु° ७९ साप्य दश्मपरपाठकः | ९०३ प्रतिपायते । सये ब्रह्मनिष्ठा पण्यङककामिन आश्रमिणोऽपि समान्यत । आश्रमक माण्यनुष्ठाय यथावकाशं ब्रह्मनिष्ठाया; कठ दक्यत्वात्‌ । न हि टोक्कामी ब्रह्म > जानयिादिति निपेधोऽस्ति । तस्मादरित सवेस्याप्याश्रमिणो ब्रह्मनिष्ेति प्रपत ब्रमः त्र्निष्ठा नाम प्वैव्यवहारपरित्यागे सत्यनन्यचित्ततया वरह्यणि परेसमापिः । ; चापौ कमरूरे प्रभवति । कमोनुष्ठानत्यगथौः परस्परविरोषात्‌ । तस्मात्करमत्यागिः एव ब्रह्मनिष्ठति सथितिः "' | भ्मिन्नथ श्रुतिस्मृतिवाक्यानि संक्षिप्य प्रद्रषन्ते-- ८'त्याग एव हि सर्वेषां माक्षप्ताधनमुत्तमम्‌ । त्यजतैव हि विन्य त्यक्तः प्रत्यक्परं पद्म्‌ ॥ मुक्तश्च बिभ्यतो देवा मोहेनापिदधुनेरान्‌ | ततस्ते कमुदयुक्ताः प्रा(्रोवतेनते विचक्षणाः ॥ अतः परन्यस्य कमाणि स्वाण्यात्मावोधतः | हत्वा ऽविव्यां धिया प्राप त(येवेयात्तोद्धिप्णोः परमं पदम्‌! ॥ रति भाट्टविक्ासरायामामननिि | “'ताशिखं वपनं करत्वा बहिःसूत्रं त्यनेदूनुधः | यदक्षरं परं ब्रह्म तत्सूत्रमिति धारयन्‌ ॥ सत।नरिखी(खा) ज्ञाननिष्ठा ज्ञानयज्ञोपवीतिनः | सानमेव परं तेषां पवित्र ज्ञानमुच्यते ॥ अथ्ेरिव शिखा नान्या यस्य ज्ञानमयी शिखा । स शिखी त्युच्यते विद्वानेते केराध।रिणः" ॥ इत्याथवणिक्रा आमनन्ति | “्कुटुम्बपत्रदाराश्च वेदाङ्गानि ध सनः | यज्ञान्यज्ञोपवीतं च त्यक्त्वा गृढश्वरन्मुनिः' ॥ शति बाप्करराखायामामननि | | ८“ शिखन्केशानिङ्कन्त्य विसृभ्य यज्ञोपवीतं भूः स्वहित्यप्मु जुहुयात्‌ । त्रिदण्ड कुण्डिकां शिक्यं रेतिषटव्धमुपानहो । शीतोपघातिनीं कन्थां कौपीनस्य तु च्छदनम्‌ ॥ पक्त्र सानशषाटी न उत्तरासङ्गमेव च । ०६, @ $ त~ न नयेद्य (~, ११ यज्ञोपवीतं वेदाश्च सवै तद्रनयेचतिः"' ॥ ति कठ! आमनेनि | [9३ ५, 8 - + ९.०४ परिशिषटत्वेन संणदीतः- [ अनु० ८० ५ अथ परि्राड्विवणैवाप्ता मुण्डोऽपरिग्रहः श्चिरद्ोहौ भैक्षाणो न्ममूयाय मवति " इति जाब। लिका आमनन्ति | ^“ अथ परिाडकशारी [परिवृतो] मुण्डोद्र- पाञ्यरण्यातत्यो मित्ता रामं प्रविरेदाप्ताय प्दक्षिणेनाविचिकित्सन्सावेवणिकभेक्षाचर- णमभिङ्गस्तपतितवर्जमयन्ञोपर्वाती न्ौचनिष्ठः काममेकं वैणवं दण्डमाददीत '' इति भेत्रःयणीक्ालायामामनन्ति । “कन्थाकौपीनोत्तरासङ्गानां त्यागिनो यथाजातरूप- ध्रा निन्था निष्परिग्रहाः" इति संवरश्चतिः । “ गृहस्थो ब्रह्मनारी वानप्रस्थो [वि] टौकरिकाश्चीनुदराभ्नौ समारोपयेद्ाय्री च स्वमुखाभ्नौ समारोपयेदुपवीतं भूमो वाऽप्सु वा विसृजेत्‌ › इति वारुणीश्रुतिः । ‹'यतरोक्तान्यपि कर्माणि परिहाय द्विजोत्तमः । आत्मन्ताने हमे च स्यद्ेदाम्यापै च यत्नवान्‌ ॥ एतद्‌द्विनन्मसाफ्यं ब्राह्मणस्य विरेषतः । प्राप्यैतत्करृतक्ृत्यो हि द्विजो मवति नान्यथा ॥ यदा तु विदिते तत्स्यात्पर्‌ ब्रह्म सनातनम्‌ । तदरैकदण्डं सगृह्य उपवीतं शिखां त्यजेत्‌? ॥ इत्यादयः स्णतय उदाहायाः ॥ इति छृष्णयनुरेदीयैतततिरीयारण्यकदशमपरपाटके नारायणीयापरनामधेययुक्ताया या्ञिक्यामुपनिषदि माप्य एकोनार्तितमोऽनुवाकः ॥ ७९. ॥ ए. परीय अथाकीतितमोऽनुवाकः । सन्यासस्थैव बरद्य्ञान प्रत्थन्तरङ्गपाधनसवाजिनज्ञासोः स्याम एवं युक्तो नतु केम. ुष्ठानमित्यक्तम्‌ । तदि निष्पमे तव्छपाक्षात्करे कमोण्यनुष्टीयन्तामित्येतां शङ्का निवारयितुं तच्छ्ञानिव्यवहाराणां रोकिकानां स्वा यागर्पत्वमुच्यते । न हि यागस्य यागाध्रिकारशङ्काऽस्ति । अतोऽसिमनननुवाफे पूषैमागषट योगिनोऽवयवा यज्ञा ङद्रव्यत्वेनाऽऽप्नायन्ते-- तस्यै विदुषो यङ्गस्याऽऽत्मा यज॑मानः श्रद्धा पत्नी शरे।रमिध्ममुरा वेदिरछोमानि बहर्द शिखा हृद॑यं युषः काम आयं मन्युः पञ्स्तपोऽ तिमः कमयिता दक्षिणा बाग्योतां पाण उंद्राता च्चरध्वयुमनो ब्रह्मा भोत्रमग्ीत्‌-) इति ॥ ९ । अनुं° ८० ] सभाष्या दृश्चमप्रपटक्रः। ९०५ तस्य पृ्वाक्तस्य पन्यापिन एवे विदुषः परवोत्तिन प्रकारेण उहणो महर साना. कृतवता जीवन्मुक्तस्य संबन्धी यो यज्ञोऽस्ति तस्य यक्नस्य देहेद्द्रियादिाक्षी य आत्मा स्त एव यजप्रानसदशः, तस्य स्वामित्वात्‌ । या तु तदन्तःकरणे श्रद्धा स्ता पनी । यच्च शरीरं तदिध्मम्‌ । एवमुरआद्यवयवानां वेदयादिरूपत्वोपचारो यौ जनीय; | यस्तु दमः शमयिता स्वद्धियोपशमक।री चित्तवृति्रेशेषस्तस्य दाक्षिणारूपत्व. मेयम्‌ । जघनस्यानुवाकस्य द्वितीयमागेन योगिम्यवह्‌ारस्य ज्योतिष्टोमावयवाकियारूपवं द्शेयति-- | यावद्धिय॑ते सा दीक्ा यदश्नाति तद्धवियतपिवति तद॑स्य सोमपानं यद्रम॑ते तदुपसदो यत्सचरै्युप- विशत्युक्तिषठते च स भव्यं यन्पुखं तदूंदिव- नीया या व्याहंतिरादुतियदस्य विज्ञानं तज्जु- होति यत्सायं प्रातरत्ति तत्समिधं यला-मध्यं- दिनि\ साय च तानि स्व॑नानि--, इति । ® ह यावन्त का भोजनमङ्ृत्वा ध्रियते विदुषा धायते सा पृतिदीक्षाख्यसंस्कारद्पा | एवं भोजनाद्‌ हविरादिरूपत्वमुनेयम्‌ । अथास्यानुबाकस्य तृतीयभागेन जीवन्मुक्तस्य सेमन्धिनां काटविहेषाणां नानाषिध- यागरूपत्वमाह-- म ४ ॐ ये अंहोरात्े ते दृरेपृणमासौ येऽर्धमासाश्च मासांते चात॒मास्यानि य ऋतवस्ते पशयुवन्पा ये संवत्सरा परिवत्सराश्च तेऽदह॑मणाः स॑वने- दसं वा एतत्सत्रं यन्मरणं तदवभृथः) इति । संवत्सराश्च परिवत्सराश्चेतिचकाराम्यामिदावत्सरान॒वत्परद्रन्परा;ः समचीयन्ते | प्रमवादिषु पष्टिसंवत्रेप्वेकेकं पञ्चकं य॒गशव्दाभेधरेय ताप्मिश्च पञ्चापि करमेण सत्स रपरिवत्सरेदावत्रानुवत्सरद्रत्सरसंज्ञका द्रव्याः | तथाच क।लनिर्णमे सगरहकारेणोदाहतम्‌-- ५ चद्दधाणां प्रभवादीनां पञ्चके पश्चमे, युगे | सपरीदानििषित्येतच्छन्दपृतरीस्तु वन्तः हृति ॥ ११४ 11. ॥। नो ९०६ परिरिष्टतेन संगृहीतः [ अनु ८५. | अहर्गण। द्विरात्रादेयः । सप्त्रेदसं सवै [ स्व ] दक्षिणाकम्‌ । अग्रैतच्छवमैष ्रकृताहोरात्रादिपरिवत्सरान्तसव॑काटप्तमु ( मषु ) पलशक्षितं योगिन आयुरविव्ष्यते । ५ + यद्‌युस्तत्सवस्वद्‌िणोपेतं सत्रमित्यथः । अस्यानुवाकस्य चं॑तुध॑भागेन सवैयज्ञात्मकं योगिन उपासीनस्य कममुक्तिरक्षणं फटमाह्‌-- एतद्रे ज॑रामयंमध्रिदोत्र< सत्रं य एवं दिद्रानुंदग यने प्रमीयते देवानामेव मरषहेपान गत्वाऽभदे त्यस्य सायज्यं गच्छत्यथ यो दक्षिणे परमीयते पितृणामेव मंहिमानें गत्वा चन्द्रमसः सायल्य^ सलोकतांमाभोत्येतौ प्रे भूर्याचनदरमसोभहिमानों ब्राह्मणो विद्वानभिजयति तस्माद्ह्यणां महि- मानमामोति तस्मट्रह्यणां महिमानम्‌, इति इति ृष्णयजर्वेदी यतेत्तिरी यारण्यकदशमप्रपाठटकं नारायणोपानेषय शी तितमो ऽनुवाकः ॥ ८ ° ॥ जरामरणावधिकं यद्योगिचरितमस्ति त [ देत ] द्वेदो कताञिहोत्रादि पष्टखपवत्सरपत्रा- न्तकर्मस्वरूपमित्येवं यः एमानिनद्धानुपासीन उत्तरायणे प्रियते, स॒ उपासको देवा. नामिन्द्रददीनां महिमानमेशवयै प्राप्य तदृध्वेमादित्य [ स्य ] सायुज्यं सहवापतं तादात्म्य वा मावनातारतम्येन प्राप्रोति । अथ पर्वोक्तैलक्षण्येन य उपसे दाक्षि. णायने न्रियते पस उपाप्तक पतृणामरिप्वात्ताद्‌(नागश्वय प्राप्य चन्द्रमसः सायुञ्यं पूववतपरापनोति। य एत्रमेतों सृयोचन्दरमसोमेदिमानावनुमवन्ब्राह्मणस्तच््ं(्र) सगुणन्रह्मरूपं हिरण्यगमे विदरस्तह्छोकवसिनामुपदेिनामुषाप्तीनोऽमिजयति हिरं ण्यगमताक्षात्कारदूपं प्रप्नोति । अ(त)स्मात्साक्षात्काराीीकवासिदेहपातादृ् हिरण्यगभलोके -गत्वा ततर ब्रह्मणो दहिरण्यगभ॑स्य महिमानमेशधयै प्राप्रोति । तत्रोत्पन्नत्रह् तत्व ]्ताक्षात्कारस्तस्माज्ज्ानाद्रद्यरोकविनाशादृध्वै स्थयज्ञानादिरक्षणस्य ब्रह्मणो मदिमानं महस्य च प्रामोति। ( शैरृत्युपनिषदिति वक्येन यथोक्तव्िध्या- यास्तत्प्रतिपद्‌करस्प मन्थस्य चोपप्तह्‌।रः क्रियते ) | कि १ या 1 --- - ~ ~~ ----+ ~, -- ५ ---- ~ ---~ - ~----~--~--ण्नवन्ण्यषै # धुधिहुनान्ततोऽधिकै प्रन्थः प्रमादौत्पतिर्तः। ^ न्तं क वक काकणवाकरदववकाकरजकायकाककयवकाथा ठ क \ इ तु.भ,.न()। { अनु ८० ) सभाष्यो दशमप्रपाकः | ९०७ अय मीमांसा । तृतीयाध्याये तुतीयपारे चिन्तितम्‌ - पविद्येफा विभिन्ना वा तेत्तिरीयक्रताण्डिनोः ॥ मरणावमथस्वादसाम्यादेफेति गौीय(गम्य)ते | बहूनां रूपभदेन किचित्साम्यस्य बाधनात्‌ । न विदेकथं तैत्तिरीये व्रह्मविचाप्ररोसनात्‌ ॥ अस्ति ते्तिरीये पुर्षिया- "तस्यैवे विदुषो यज्ञस्याऽऽत्मा यजमानः” इति । तथा ता-डश्ाखायामपि श्रूयते-“८ एरयो बाव यज्ञः › इति । मेयमेकरैव पुरूष- विद्या । यन्मरणं तद्वभुथो मरणमेवावभृथ दत्युभयत्न समानधर्मश्रवणात्प्रातःसवना- दीनां च समानत्वादिति प्राप्त ब्रूमः । वेयस्वरूपस्य भूयांम्तत्न भेद्‌ उपरम्यते । तथा हि- विदुषो यो यज्ञस्तस्य यज्ञस्य'ऽऽत्मेति तंत्तिरीयक्े भ्यधिकरणे षष्ठयौ । अन्य- थाऽऽस्मा यजमान इति कथं [न] व्याहन्येत । ताण्डिनां तु पुरुपयज्ञयोः प्तामाना- धिकरण श्र॒तमित्येको रूपभेदः । आत्मयजमानादिकं च सवमत्र श्रतं ताण्डिज्ञा- खायां नोपरम्यते । यत्त॒ ताण्डनामुपलम्यते त्रेधा विभक्तस्याऽऽयुपः सवनघ्रयत्व- मित्यादि न तत्किचेदपि तेत्तिरीयफे पर्यामः । अतो मरणावमभत्वाद्यल्पसराम्येऽपि बहूनां रूपमेदानां विद्यमानत्वाद्विययोर्भद एवोचितः । अपिच न तेत्तिरीयाणां कमना धनत्वमुम्यते किं तहि ब्रह्मविद्याप्रहासा । तस्यव विदुष इति ब्रह्मविद्‌ उत्कपणात्‌ | तस्म,न्न वियेक्यशङ्कायामप्यवकाश्लोऽसिति । क्रममुक्तिन्न(श्य)तस्मिन्नुवाकं तक्छज्ञानिस- वानिमित्ताऽऽभिहितेत्यदोषमतिमङ्कटम्‌ ॥ इति ङष्णयजुवेदीयौत्तिरीयारण्यकदामप्रपाठके नारायणीयापरनामधेययुक्तायां क याज्ञिक्यामुपनिषदि माप्थेऽशीतितमोनुवाकः ॥ ८० ॥ [कअम्भस्येकपञ्चारच्छतं जातत्रेदसे चदश भरने भूरमये भूरभ्रये चैकंमेकं पाहि पाहि चत्भारिं चत्वारि यश्छरन्दसां द्व नमो ब्रह्मण ऋतं तपो यथ रक्षस्येकपकमणोरणींयाभतुं शि ध्जत्सहखरीषे षडविं<शतिरादित्या वा एष आददत्यां ५ ® | वै तेज एक॑मेकं निधनपतये जयोग्रेरशतिः सद्योजातं ज्रीर्णिं वामदेवायेक॑मघोरेभ्यस्तत्पुरपाय द्रे दे इ्ानो नमो हिरण्यवा- हव एक॑मेकमृत सत्यं ॑द्रे सर्गो ते चत्वारि कद्रुद्राय त्रीणि ए रि . ~ ~ - -~~~-~ - ~ वै # एतच्िहान्नगतो प्रन्थो ज. पुस्तके नास्ति । ९०८ परिनिष्त्वेन संग्रहीतः- यस्य तरैद॑ङ्ती कृणुष्व पानोऽदितिरापो वा इद^ सक्षी फपाप॑ः पुनन्तु चत्वायप्नि्च सृयेश्च नव॑ नवोभिीत चत्वायांय।तु पश्चोजोऽसि दशोत्तम चत्वारि धृणिस्ीणि ब्रहमितु मा यास्त॑ व्रह्मह्यां द्वाद॑श ब्रह्ममेधयाभ्या न॑ इमं चरणहत्यां ब्रह मेधवा बरह्या देवानापिद बारहत्यापेकानविभ्शातिरेकान्मविस हतिमेधा देवी मेषां म॒ दन्द्रत्वारि चत्वायौमीं मेषा द्रे मयिं मेधामेकमपेतु परं वातं भाणमैमत्रभूयाद्रिभ्शस्कैर्रिं पा छिदो मृत्योमानो महान्तं मा न॑स्तोफे प्रजःपते स्वस्तिदा ष्य॑म्बर्षः त सहस द रे मृत्यवे स्वारैषः देवकुतस्थैकादक्ष यद्र देवाः पामोऽकार्पान्मन्युरकापीदद्रे ६ तिखाञ्जुहोमि गाव; भिय परजाः पञ्च तिलाः कृष्णश्रोरस्य श्रीः पर्षा तु जातवेदः सप प्राण- ` वाक्त्वाच्छरो(र उत्तिष्ठ एरु पश्च पृथिवीक्षब्दमनोवा,व्य- ताऽ ऽत्माऽन्तरात्मा परमात्मा मे घुषेऽन्नमय पञ्चदशाभ्रये स्वादिकैचतवारि शदे तद्रह्य नव॑ श्रद्धायां प्राण निविष्टश्तुर्वि५ शतिः श्रद्धायां दशा दृगुषटमा्ः पुरषे द्रे बाङ्मं आपन्ष्टो वय॑ः सुपण; प्राणानां ग्रन्थिरसि दद्व नमो दद्रायेकं त्वमग्ने शुभिद शिवेन मे सैतिष्ठस्व सत्यं प्राजापत्यस्तस्येवमेकंमेकमशति; ॥ ] ॐ सह नौववतु । सह ने। भनक्त । सह वीं करवावहै -ॐ ॥ = । तेजसि नादधै।तमस्तु मा विद्रेषवह ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ । इति दृष्णयजुयदीयौत्तिरीयारण्यके परिशिष्टत्वेन संगृहीतो दमः प्रपाठकः स्माप्रः॥ १०॥ ८० 1 समाष्यो दशमपपाटकः ९०९. ब्दस्य प्रकाश्ञेन तमो हाद निवारयन्‌ । पुमर्थाश्तुरो देयाद्धिध्यातीथेमहेशवरः ॥ १ ॥ इति इष्णयनुरवदीयतेत्तिरीयारण्यके परिशि्टत्वेन संगृहीतं वशम - प्रपाठकभाप्य समाप्तम्‌ ॥ १० ॥ याः कवयः कव्याः शकक सम। परमिदं सपरिशिष्ट सभाष्यं तेत्तिरीयारण्यकम्‌ । श 0५८५९४११ 2 3५, 0 1४ | । (८ ८, ५ स [4 ॥। ।