रे आनन्दा्मसस्छृतगरन्याविः

ग्रन्थाङः ३६ कुष्णय जवद्य =, (५

तेत्तिीयारण्यकम्‌

श्रीमत्सारणाचायपिरवचितभाष्यस्मेतम्‌

( सपरिशिष्टम्‌ ) तत्र सप्षमपपाटकादारभ्य दङ्मप्रपाठकपयमतोऽयं

सपरिशिष्टो द्वितीयो भागः (२))

पि ~~

एतसपुस्तकं वे° शा० रा० रा० “वावाशा्ली फडके, इत्येतेः संगोधितम्‌ | तच ---~--

वी० ए० दत्युपपद्थारिभिः ----->र---

विनायक गणड जावट

इत्येते :+ 4 पुण्याख्यपत्ते आनन्दश्रमपुद्रणादटः आयसाक्षरेमुद्रयित्वा प्रकाशितम्‌

द्वितीयेयम स्कनत्रत्तिः

शालि बाहनशकब्दाः १८५४८ [खस्तान्डाः १९२७

( अस्य बरसात ` ^^. €... 4९९ } ूखमाणङ्यकस

ए, ४९ „^ मणा ८५५५ 0 6

जै #

(£।११ ९२५1. ^+ 01.014. 1181२५२१, पहप्र 2६1.1. 4. 11 1 ^ |. १. ‰0.,००५००* २2००. 4

~ -- २५१,

टःप्णयजुवृदाय तात्तगवारण्यक्रम्‌ |

स्<्-----{--~

तेत्र > ज््पपानपत्सङ्कसप्रमप्रपाटकस्याञऽरम्मःः| प्रथमा भ्नुत्राङ

की ५१

वागीशा: म॒मनमः मर्वाथौनमुपक्रमे |

नत्वा कृतक्रृत्यः: म्युम्तं नमामि गनःननम्‌ यस्य निन्धिनं वदा यो वेदेम्योऽविद नमत्‌ |

निमेम 7 महं वन्दे वियातीभ॑महधरम्‌ नत्कट्षेण न्रूषं दधदब्रकमर्हीपतिः यादिशत्सायणाचा्यं वैदाथम्य प्रकारने

पूरवत्तरमीमांमे ने व्या््यायातिमग्रहात्‌

कृपालुः मायणाचार्यो वेदाथ क्क्तमुद्यतः स्या्यानः पितृमेधान्तः कमकाप्डो नये स्फुटम्‌ | भवोपनिषदं न्ययत्योकुर्व तऋयरद्धये «

अत्र दु पनिषच्छब्ट। -ह्यवि्ेक.चरः तच्छञ्द्‌ःवयवाथस्य विद्यायामव मभवात्‌ उपोपमगैः स्तामीप्ये तत्प्रतीचि समाप्यत सामीप्यात्तारतम्यस्य विश्रान्तः म्वात्मर्नक्षणान्‌ त्रिविधः सदिघात्वर्था विचायां समक्िप्याति | ध्रीमत्मुरेश्वराचायवस्षटमिद्मी रितम्‌ उपनयमम।त्मानं ब्रह्मापास्तद्रधं स्वतः |

निहन्यतां तञजं नम्मादुषनिषद्धवेत्‌ निहत्यानथमृलां स्वातिं प्रत्यक्तया परम्‌ गमयत्यस्तममेदमतो वोपनिषद्धवेत्‌ १० मरवेत्ति्ेननिःशेपांस्तन्मृषच्छेदकन्वनः | यत्‌ऽवसादयद्धिया तस्मादु पनिषन्मता ` इति {१

| #)। ॥# 1

~ 1 ---- ------~------ -------

नै अस्या एव माहितिक(पनप्दित्यपर्‌ नम | + २त अर्म्वि सप्तमषिमनवर्मातत्र पाठकान्नेत्वमाध्यमव [तद्रारभ्यावर।चततात्तरायापानपद्‌पिक्रवर्यया ब्रास्द्धम्‌

हः ------ ~~~ -~------~~-~--~~~----~------- गद) = 8 प्न नारक = कण्ण कन्ककिकपो

0 ८. तश्च षप | क, < => चच |

४५४ श्रीमन्सायणाचायविरचितभाप्यसमेतम्‌-- [पपा०७अनु°

यथाक्तवियदेतुत्वादप्नन्थोऽपि तदभेदतः | मवेदुपनिषन्नामा लाङ्गलं जीवनं यथा १२ तत्र--- व्रिषयः कः फट किं कः सवन्धः क)ऽपिकारवान्‌ | याक्राडल्ानेवृत्य५ चतुष्टयमुदायतं १३ अनन्यद्भ्यो विषय इतिं हि व्रिषयम्य क्षणम्‌ } ओंषधविशोषग्रहप्रचारमुरशन्द-

निर्णयादीनामायुवेदज्योतिःदा खम्याक्ररणादिभिरेव ठम्यतवात्तद्धिषयत्वं दृष्टम्‌ अत्रापि तद्रदनन्यटम्यमद्रैनम्‌ खसवद्रेतम।त्मतचं वेदान्तम्यतिरिक्तेन केननित्म्रमाणेन भ्यते भागान्तरे चाऽऽश्नायते --“ नावेदविन्मनुते वहन्तम्‌ इति अनया श्रुत्या यथः वेदस्यनिरिक्तं प्रमाणं निषिध्यते तथा श्रुखन्तरेणोपनिषदुन्यति- रक्त वेदभाग निषिध्यते ¡ तथा वाजसनेयिन अमनन्ति- तं त्वौप- निषदं पुरुषं पृच्छामि `” इति उपनिषत्स्वेवाधिगत ओंपनिषद्‌ः | यम्तु मानान्तरेण गम्यत्वे मन्यत म॒ प्रष्टव्यः | किः प्रत्यक्षणोतानुमानेन।ऽ°ह्‌। श्विदागमेनेति आद्येऽपि बाह्येन प्रत्यक्षेण कवा मःननन | तत्र बाह्यप्रत्यक्षनिषेध तल्वकारा आमनान्त- "५ तवर चक्षग॑च्छति ?' इति तचोपपत्ति तेतिरोयाः कटाः श्वेताश्वतराश्वाऽ5- मनन्ति" सदश ;तेष्ठात दृ्पमस्य चक्षषा परयत कश्चनैनम्‌ '' इते | संदे मम्यशरष्टमस्य परमात्मन रूपं नलपीतहस्वाद्याकारं तिष्ठति विद्यते | अतः काश्चिदि व्रह्मादिम्तम्बान्ते जगति वतमानो जन्तुरेन परमात्मानं चक्षुषा परयति | चलत र्रकविषयत्वं सावेननीनम्‌ ते(कानां पामराणां चात्र विघर- वादमातात्‌ यथा रूपरादि्याचक्षुतषयत्वं नास्ति तथा इाव्दादिराहितयच्छत्रा- दिविषयत्वमपि नास्तीति कटराग्नायते-- “* अराब्दमस्पदमरूपमव्ययं तथाऽरस निद्यमगन्धवच यत्‌ ' इत | तस्मात्न बाह्यप्रत्यक्षविषय आत्मा मानसप्रत्यक्षमपि कीदरामितिं ठक्त्यम्‌ करि ममाऽऽत्मा भद्रन इत्येवेखूपमुतादं मनप्यो ब्रह्मणो त्रदाचर चख्पमयवा मर्दवाञ्य देहो दंहम्याहं स्वामी चक्षुरादीन्ियत्ञीता वागा न्ध्विरमिवदनारि क्रयाय. कता भना सुदु ःखयाभक्ता धमाधरमाम्यां स्व नरकयागन्तेत्यवन्ट 'माह्‌।भ्वित्सत्यं ज्ञानमनन्तं त्रह्मकमेवाद्वितीयमहभिल्येवरूपम्‌ नाऽञ्यः | तस्य मगात्मविषयत्वेन मुख्यात्मतच्वगोचरत्वाभावात्‌ भिकिधो ल्यत्मा | गे्त्मा मिथ्यात्मा मुरूथात्मा चत | यथा त्रिविधः सिहष्तद्वत्‌ तचथा- शिहदेवदत्तय) भृद्‌ पदवनेव श्हगतक्र चरेय दिगुणानां देवदत्ते सद्धात्सिहोऽय- मि व्यवहरति म।ऽ4 माणः ।द्‌ः | अरण्य मन्दान्धकारे धावन्तं हरिणं श्रन्त्या सह्‌ ऽवामात निश्चय वनति माञ्च मिथ्परारिह्‌ः | अहि

न्न = ~~ ~ --~ ~~ = [1 = न्न वि =" - ---~- ~~~ - ~~ “~ ~ +न ~~~ ~~~

क,

५० तिति ! कनः चति दूसदुवाच्रा | क. इ. ` चा 1३

प्रपा ७अनु०१| कृष्णयजुवदाय तात्तिरायारण्यक्म्‌ | ४१५५

स्फीतालोकमध्यवर्तिनं मगेन्द्ं द्र सिंहोऽयमिति प्रतिपद्यते सोऽयं मुख्यः सिंहः | एवं सत्यत्र राना भद्रपेने स्वस्माद्धदं पदयन्नेव धनरक्षणादिरूपं स्वकीयं गुणं तम्मिन्नवलटोक्य ममाऽऽत्मा भद्रसेन इनि प्रयुङक्तऽनोऽयं गाणात्मा नापि द्वितीयः | अहं मनुप्य इत्याटिप्रत्ययस्य देहगोचरत्वेन मरिध्यात्मविषयत्वान्‌ } द्विपा्तायाका- रतादात्म्यान्मनुप्यत्वास्या महाजातिः विशिष्टमातापितृजन्यत्वगम्या व्राह्मणत्वा- ख्याऽवान्तरजनातिः उपनयनादिम्कारगम्यो ब्रह्मचारित्वाश्रम इत्येते म्थूरदेह- धर्माः म्थुलदेहम्य चानात्मत्वं चा्वाकव्यतिरिक्तनां सर्वेषामपि तथिकानामविवाद्म्‌ तम्मादात्मदेहयोविंयमानस्यैव भेदस्य प्र्तीत्यभावादहं मनुप्य इति प्रत्ययो मिथ्यात्मवि- धयः | इदं देहस्य मिथ्यात्मत्वं प्राणमय; श्ञावत।रे प्रपञ्चयिप्यते | नापि तृतीयः। तस्यापि टिङ्देहविषयत्वात्‌ तथा हि--ञ.यं देहो मदीय इत्येवं स्वस्वामिभावः प्रती- यते | तत्र स्वं देह आत्मा तु स्वामी तयोः कर्मनिमित्तः संवन्धः कमणां पुण्यपापट- क्षणानामनेकत्वात्तदनुपरारेणोच्चावचदेहान्पयायेण गृह्णाति

एतदेवामिप्र् भगवतोक्तम्‌- « वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि तथा हारीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही '॥ इति

तस्य देहृग्रहणस्य कम॑निमित्तत्वं श्वताश्वतरा आमनान्ति-““ गुणान्वयां फटकर्मकरता कृतस्य तस्यैव चोपभोक्ता प॒ विश्वरूपल्िगुणचिवत्मा प्राणा- घेंपः सचरति स्वकमोभेः ' हाते सत्वरजम्तमागृणरन्वया यस्य जावात्मनः स्ाञ्य गणान्वयः फट मखद्ःखरूपं तम्य कारणे पुण्यपापरूपकमणी तयारयं क्ता | स॒ कृतस्थैव कर्मण उपमोक्ता त्वन्यस्य कृतानां कमणामनेकत्वात्तदनु- सारेण बहदेहस्वीकाराद्य॒विश्वरूपः गुणत्रयवदोन मागच्रयगामित्वाद्रिवत्मा सत्छगुण।यिक्ये सति यमनियमादषठङ्गयोगमम्यस्य सर्मुणत्र<ोपामीन उत्तरम णार्भिरारिना व्रह्मोकं प्राप्नोति रजोगणारिक्ये सति काम्यकबाणे ज्योतिष्टा- मादीन्यनुष्ठाय धूमादिना दक्षिणमार्गेण स्वगाख्यं सामदाक प्रास्ाति तमागुणाविक्य सति महापातकोपपातकानि क्त्वा नरकलकं तृतीयमागेण प्राप्नाति } इत्य प्राणानामापिपतिर्नीवात्मा स्वकीयैः कर्मभिमार्गत्रये सचरति तस्य जीवस्य स्वरूपं॑ततरैवाऽऽन्नातम्‌--“ अङ्गृषठमात्रो रवितुल्यरूषः संकत्पाहंकारसमन्वितो यः | बद्धेगणेनाऽऽत्मगणेन चेव आराग्रमात्रो ह्यवरोऽपि दृष्टः ` इति द्धयपुष्डस- कमङ्गृष्ठपरिमितं तन्मध्ये व्यवम्यानाजीवोऽप्यड्गुष्ठमात्रः हदि ह्येप आत्मेति

-- -----*~+-------- ----- ~ --* -- -~ ----~-~------->

-----~ ~

यख. सषि रव. म॒ुणवत्र

४५६ ्रीमल्सायणःचायविरवितभाष्यसमेतम्‌ -- {एण०७अनु- १)

रुत्यन्तरादस्य ददयेऽवम्थाने द्रष्यम्‌ मनुप्याश्चाऽऽविदठदङ्खनातिगिपारं कदा- चिदात्मानमहमहमित्यवं हम्तनाभिनीय प्रदयन्नो हयदेहामव म्प्रदन्ति तु शिरःप्षठपादादिप्रदेदम्‌ अतो हम्निमदरकारिनानाविधदेहमनारित्वन मंकोचवि क।सयुक्तम्यापि जीवस्य हदयपार्म णमुपचर्याड्गष्ठमात्रत्वमच्यते म॒ मूयम- ट्दाः यथा सुयः म्वमण्लप्रकाङनाय मण्टलव्यतिरिक्तांह्यं दीपःदिपरकाहो नापे षते तथा जीवोऽपि चतनत्वात्मवात्मादवोधनाय नान्यत्साधनमपक्षनं नन्‌ चक्षराद्य प्ताराहित्येऽी मनोपक्षा विदत अयमहं सुती द्‌ -खीत्यादिशाठयेःवृठह'रम्य भ्यान- पूवेकत्वात्‌ ¢ यद्धि मनमा ध्यःयति तद्र॑चा वदति " इतिश्रुनेतक्तृधिवक्षितप्‌विका राब्दप्रवृत्तिरेतिदाखकृद्धिरुद्धोपणाच्च मरवैतववं हाठरम्यवहगो ध्य नपुतेकः | त्च ध्यानं पृवेप्रतीते वाच्ये वम्तुनि योग्यहाव्दप्रयो ननायेव प्रवतेते पूरवमघ्र्तीने वम्तन्ये- तादृशः शाब्दो योम्य इति निणतुमशक्यत्वात्‌ एव सति जडेषु धरादिषु प्रवृत्तं मनः परथमं वम्तु स्फोरयति प्रधाचोम्यं द्द ध्यायति तनः एमानमिवदति च॑तन्या- त्मनि स्वत एव मापसमाने शब्दविहेषनियमनायैव ध्यानापक्षा | नतु रफोरणाय अन्यथा ध्यानवत्तिरहितेषु €णेषु सुषिमछमरणेभ्यः म्वात्मानुमवक्रनं तैक्षण्यं म्यात्‌ टोकाम्नु महदेव वेरक्षण्यं॒पएतियन्ति तस्मा्जावात्मा टोकेव्यदेह्‌रे स्वप्र काशत्वाद्रवितुर्यरूपः एतदेवाभिप्रेत्य वाजसनेयिनः समामनन्ति--* विज्ञातारमर केन विजानीयात्‌ ?' इति ! स॒ जीवः संकल्पाहकाराम्यां समन्वितः व्यवहरति प्रयासप्राध्यत्वविनश्चरत्ादिदोषरममीचीनेऽपि गृहत्रादां तात्काटिकोपमोगामाम द्र समीचीनभिदं गृहादिकमिति कल्पनं मेकलः तम्य गृहादेरहं स्वामीन्येवमभिमा- नोऽहंकारः अन्तःकरणम्येदमाकारा वृत्तिहिर्ुवाऽदमाकारा वृत्तिरन्तमखा ततो दर एव वृत्ती | तथाऽरपीदवततेरविषयवाहुस्याददवत्तेश्च कालभेदेन एनः एनरावृर रविच्छिनो व्यवहारः प्रवतेते | नम्य व्यदहतश्चदचिदात्मकत्वमुच्यते बुद्धेगं०न!ऽऽन्पगुणेन चैव आर।ग्रमात्र इति, टयोदयरूपो बुद्धगैणः अह्कतौ मुर्तौ टीयने प्रबोधे पुनरुदेति म्वयप्रकाराश्चाऽऽन्मनो गुणः पुयंदृष्ठानतेनोपवार्भतः } एतेन गुण- द्येन युक्तः ! आरग्रमात्रः कषिकाटे वीवरप्रतोदय दृण्डग्रे स्थाभितिः मृक्ष्मकोह आरा तस्या अग्र॒ यथाऽत्यन्तम्‌क्ष्मे तथाऽयमप्यतिसृष्ष्मोऽन्यथा नारदीप्वप्रनिरुद्धमचा- रासंमव।त्सोऽयमादृशो जीवात्मा परमात्मापेक्षयाऽवरे निकृष्टः मोऽपि प्राणिमि शुषा रूपमिवाहप्रत्ययेनानुमृतः स्वम्रक शम्यापि राब्द्न्यवहारयोग्यन्वोपादनेनानु- भूत इत्युच्यते तदिदं जीवस्य मानपप्रयक्षत्वम्‌ ययपि चिल्लदोभयात्त्वादिवि-

~ ~ -ू ~~ -* ~+ -

१7. ह्यव क. खरम. ल्येव हः! ३ग. वह्यदीः 1 ४. सतया पक. क्क, ©

तदिव | 3; घ, (वंक | ऋ. भरत्परेवं |

&

[रपा०७अन्‌ १} कृष्णयजुर्वेदीयतेनिरीयाःण्यकरम्‌ ४५७

वेकः शाखकृतस्तथाऽपि जीवस्वरूपमाघं मदरप्यहमित्यनुभुयत एव तम्य जीवस्य खीत्वादिनातिनं स्वामाविकीं कंतु म्धलशरीरोपाधिकृता एतदपि तत्रेवाऽऽभ्नातम्‌-- नैव खली पुमानेष नेव चायं नपएुमकः | यद्यच्छरीरमादत्ते तेन तेन युञ्यते इति तत्तन्ाख्ना व्यवहियत इत्यथः किंचास्य क्ौत्मनः स्वरूप मेज्रयां अपि स्पष्ट मामनन्ति- -““अस्ति सल्वन्योऽवरो भृतात्मार्यः योऽयं मिनामि; कम॑फमैरमिमूय- मानः सदसदयोनिमापद्यत ”' इति अवाचीं वध्व वा गति ददरमभिमूयमानः परिभ्रः मति!” इति पूर्वत्र वा एष शद्धः पतः" उत्यादिनोक्तौ यः परमात्मा तस्मादन्योऽ- वरो निक्रष्टोऽम्ति स्त मुतात्मास्यः | सृक््माणि पच्च मृतानि लिङ्देहरूपेण विक्रि- यन्तेऽय पिण्डेऽिवद्िङ्गदेहे चिदात्मा संक्रामति अतोऽयं चिद्खदेहो मतात्मेत्युच्यते | सितासितैः सुखदुःखरूपैः पण्यपापक्मेफटेरमितः प्राप्यमाणः सद्योनि ब्राह्मणादि रूपामनयोनिं शद्रादिरूपामापद्यते एवमवाचीमधमां नारकीं वा॒गतिमृध्वोमुत्तमां स्वगे रूषां. वा गतिमापद्यते | द्रटरैः रीतेप्णमानावमानादेरूपैम्तरास्करयमाण पुनः पुनजायमानो भ्रियमाणश्च परिभ्रमति नस्य मृना-मना टिङ्देह~+धानःवात्तस्य स्थट्देहवन्मिथ्यात्मत्वात्तहोधकेनाहं कतां मोक्तेत्यनेन मानपनप्रत्यक्षणापि मुख्यात्म- लमः | कतनीत्मनो विज्ञानमयस्य भिय्यात्वमानन्दमसकोशचावतारे प्रपर््चाथप्यते | ननु ममाऽऽत्मा भद्रेन इत्यनेन वाऽहं मन इत्यनेन वाऽहं कतां भौत्तैत्यनेन वा मुख्या- त्मलामो मा मदरह व्रह्ेत्यनेन न्‌ मानमप्रतयक्षेण मच््यः-मदयम इति चनुथेः पक्षोऽस्त्विति चेत्तत्र वक्तव्यं करिमचर व्रह्मदाव्टेन सगुणं व्र विवि क्वा निगुण त्ऋह्यति सगु- णत्वेऽपि किं प्राथमिकोऽहं त्रयेतिप्रत्ययो व्रद्यतणि प्माल व्यानास्वासनन्यो वा | आये तस्य शाखनन्यत्वान्न प्रत्यषेऽन्दभीवः | मानसपरतः-व्ाचेण प्रस्यक्षत्वे धमोदेरपि परत्यक्षत्वप्रसङ्ः द्वितीये मृतमचसाक्षान्काः उनः न्यया उस प्रामाण्यमस्ति | अत एव वातिककारा जाद्‌ - ४६ मावनाज फट यत्म्याद्यच रमृन्न्मेण. दन्‌ | तत्स्थालिविति मन्तव्यं एव्यद्धःययत धवा" ठति | नेगणन्रह्मणि तु यः म्नात्करम्तरल एनय तरारपूषेकत्वादागम एवान्तमावः तस्मान्न प्रत्यक्षेण व्रह्यात्ममः ! नाप्यनुमानेन नप्दरामः ममवतिं हेतु ान्तयोरमावात्‌ अन ण्वामृतविन्प पप्रय" तिधिलल्पमनन्तं हेतु

=

रष्टान्तवर्जितम्‌ ` इति निधेमकत्वान्न तच हन: चलने अद्रिर दृष्टन्तः |

-- -~ ---- ~~ ~ अजा =-= ७७ -ा

(0 ~क ख्‌. धच) या विष्ष ¡ :. 0 ~> ~^." 4 {ऽग्‌ [न |

४५८ भ्रीमत्सायणाचा्यविरवितभाप्यसमेतम्‌-- [प्रपा०७अनु° १]

नन्‌ जन्मादिसूत्रे भाष्यकारा अनमानमङ्गी चक्रः सत्मु तु वेदान्तवाक्येषु जगती जन्मादिकारणवाप्षु तदभग्रहणद) व्वायानमानमपि वेदान्तवाक्याविराधे प्रमाणं भवन्न निवयेते श्रुत्येव तकेस्याभ्युपेतत्वात्‌ *: श्रोतम्यां मन्तव्यः इते श्चतिारति | नेष दोषः ब्रह्मणि प्रमाणं वेदान्तवाक्यान्येव एरुषवुद्धिस्वाम्थ्याय त्वनुमानमप्यस्त्विति भाष्याभिप्राय; त्रानुमानमारोपितौ हेवुद््टान्तावुपजीन्य प्रवतेते | तऋहयमिद्धिरपि तेमैवास्त्विति चेन तद्विरोषासिद्धेः सित्यादिकं सकर्तृकं का्ैत्वादूघटवदित्यनुमाने- नेश्वरमात्रसिद्धावपि सत्यन्ञानानन्ताद्वितीयत्वलक्षणो विदेषो मिध्यति तस्मान्नानु- मनिनापि ब्रद्मटामः ! आगमेऽपि कर्मकाण्डम्य साध्यसाघनमावबोधमात्नपयेवसायित्वान्न तत्र ब्रह्महछामराङ्काऽप्यम्ति |

ननु ब्रह्मसिद्धिकारेरेवमृक्तम्‌-

८८ सप्रत्यये व्द्यरूपे व्यवस्थिते | प्रपञ्चम्य प्रविलयः रब्देन प्रतिपाद्यते ` ]| इति

युक्तं चैतत्‌ मचिद्‌ानन्दरुपं हि व्रद्म तत्र प्रमणेः प्रमीयमणेपु स्वेप्वपि वस्तुषु स्वं मानमानन्दं (न्दनं) विम्पष्टमतो व्य ॒सवंप्रत्ययवेयम्‌ बाढम्‌ | सप्रपञ्चमेवे ब्रह्म सवः प्रत्यये रूपरमगन्धादिविषयान्पारत्यन्य चक्षुरादयः शुद्धं तच गृहन्ति \ अन्यथा गुरुशाश्नरपेकषयेभव स्वे जना मुच्येरन्‌ पुरुषा्थस्तु निप््रपच्चत्र. हयवेदनादरेव तदोग्रारत्वेन तु राखेषु तत्र तत्र सप्रपञ्चं व्रह्मापन्यस्यते | तच्च पुरुषा- थेमूतनिप्मपश्चदरद्यवेदनं शाखेणैव जन्यते तदपि तेरेवोक्तम्‌

^: प्रविरीनप्रपञ्चेन तद्रूपेण गोचरः | मानान्तरम्येति मनमाश्नायथेकनिवन्धनम्‌ "` इति

तस्मादद्वितीयत्रहयात्मतच्मनन्यटभ्यत्वादुपानिषदो विषय इति सिद्धम्‌ एतदेग- भिप्रेत्य भगवान्वाद रायणः सुत्रयामाम--“.शा्रयोनित्वात्‌ ' [ १-१-३६ ] इति | तस्य मुत्रम्य द्वितीयवणेकरे योनिशब्दम्य ज्ञपिकारर्णैत्वम्ैः ततः शाखरमाण- त्वादित्युक्तम्‌ तत्राय न्यायसंग्रहः- | ५४ अग्त्यन्यमेयताऽप्यस्य क्रिवा वेदैकमेयता | घरटवत्सिद्धवम्तुत्वा द्रद्यान्येनापि मीयते रूपटिद्धादिराहिव्याचास्य मान्तरयीग्यता | त्वौपनिषदेत्यादौ प्छ केैकमेयता "* इति

--

क्र. शरे प्रः | २. येरप्रः | ३२, छ. भमेज ४५ म. तेनासि ५, "धन्द्र ¦ 7, णमः |

प्रपा०७अनु°१] कृष्णयजुतरेदीयं तेत्तिगयारण्यकम्‌ ४५९

को विषय दत्यस्योत्तरमुक्तम्‌

अथ क्रि फटमित्यम्योत्तरमुच्यते-- उक्त वेषयस्याद्वितीयत्रलय।त्मत्वस्याभिन्यक्तिः साक्षात्फलम्‌ तच बृहदारण्यके दरितम्‌--“आत्मन्येवाऽऽत्मानं परयति सवमा- त्मानं परयति `` इति पूर्वोक्तो यो गौणात्मा पएुतरमत्यादिर्यो मिभ्यत्मानौ स्थूल्दे- हरिङ्गदेह तेभ्यो व्यतिरिक्तः संख्यादिमेमतः एरुषचिदूषः साक्षी मुख्यात्मा तस्मिन्न. वाऽऽत्मनि जगत्कारणं परमात्मानं वेदान्तमहावाक्येन पद्दयति आत्मन्यात्मानमि- त्याधाराधयभेदो राहोः इतिवदेकभिमिन्नेव वम्तन्यापचारेकः जीवात्मानमेव पर मात्मत्वेन वेदान्तमहावाक्थैः पदयतीत्यभः परमात्मा हि सर्वस्य जगत उपाद्‌नम्‌ | ह्यपादानन्यतिरेकण कार्यं किंचिद्रतत्वस्ति रृत्मुवणादिव्यतिरेकेण घ्रटकरुण्डददिव- सतूनामद्दीनात्‌ अतो जगत्कारणं परमात्मानं स्वात्मत्वेन पदयज्ञगदपि स्व॑ स्वात्म तेनैव पयति न्यायवैरे(पिकादिराखाणि मिथ्यात्मन्यव कतृत्वादियुक्त उपक्षीणानि | पास्यशाखं ययपि चिदात्मणि मुर , प्रवृत्तं तथाऽपि तावेत्यैव पर्यवपितम्‌ वेदान्ताम्तु तस्य मुख्यात्मन ईशरत्वमदेषपनगद्रृपत्वं प्रतिपादयन्ती ति विरोषः एतादशाद्धि तीयत्वबोधः प्रथमफ़लम्‌ तद्रोधादूष्व॑मविद्या निवत॑ते एतच्ाऽऽथवाणकैरा- प्नायते--“"एतयो वेद्‌ निहितं गुहायां सोऽविचाम्रन्धि गकिरतीह मोम्य '” इति | गृहा बुद्धिस्तस्यां निहितं साक्षित्वेनावन्थितमेतदत्रह्त्मतत्वं यो वेद्‌ स॒ पुमानिह देहे वर्तमान एव सन्नमिद्या्रन्थ विनछेषयति | हे सो म्येत्यङ्गिरा गुरुः शेप्यं शनक संबोध्य नृते | यथा लके स॒कन्येन राहुगरम्नश्न्द्रमाः स्वर्कीयोञञ्वत्वम्याऽऽच्छादितत्वेन स्वयं मटिनोऽम्वरे भासमानो राहुं चावभामरयस्तेन राहुणा ताद्य प्राप्त इवावेमापतते | एवैमयमद्रयानन्धकरसश्चिदात्ना = स्वयमनादिषूपाविदयापरटेनाऽऽवृतः सननद्धितीयत्व- म्याऽऽनन्धैकरमत्वस्य चाऽञऽच्छादितत्वेन बहुविधद्वनरूपेण जगता युक्त दुःखीं स्वचै- तन्येन स्वात्मानमविद्यां चावभाप्तयन्नकिद्िया तादात्म्यं प्राप्त इृवाहमन्ञ इत्येकं) कृत्य म्यवहरति सोऽयमेकीकःरोपवरयाम्रनिः मच बोधेन विकीर्ण मवति | यथा राहुणा विमुक्तं चन्दरमण्डलटमुज्ञवलं भासते तथा बोपरनाऽञ्च्छादिकायामविद्यायां निवत्तायामद्वितीयत्वमानन्दै करस्तव ऽऽव्रिवति नदिदमविद्याग्नन्थैविकीणत्वम्‌ |

अयमेवाथः पुराणऽपे स्मधतं--

«: तुर्‌ त्याक्र्या वितता हद चम्मात्ते रत | योम मायःममेयाय तस विव्रात्मन नमः “' | इति

एकस्यैव भावर्पाज्ञानम्य स्वाश्रय प्रस्यावरकरत्वाकरारेणातिदयान्वम्‌ विचित्रा

यजनकत्वाक्रण मायात्उम्‌ | अत ऽत्रियाया उव मायाया अपि तत्वज्ञान [नवन्‌

---+-*~-~---- --->----~ = == ~

न. मर्यं द्ञा?। रद. व, कमफ: ३०. बन्दर

५६० {द यणः ममदः वनभाप्यसपत्तम्‌-- (पपा०जअनु°१] . (+ दः" ¡| तम्बूतस.उ 3 ५." 4 ` 42 प्यात्रचते नाप जन्मा त्मरदिकं नतन ` ` पः: (कण कान्‌ तुत्‌ ददयम्रन्ध्याद्‌योऽपि निव }रवनन्त्‌ | [ज दप त=. ~

तत ~, नमने प्रद्र इति|

परमुत्कृष्टं गर दवक्तपवप्यवरमतमं यस्मात्परमात्मनः सोऽय परावरः यद्रा परश्चःमावदर्यतरि पनतः न्यान्मक त्यथः | पराकेर्‌ तम्मिन्पप्मात्मनि सक्ञा- तकृते सति ददय्न्थिमि्य ददरमन्तःकरणं टिद्धशारीरं तच्च॑तन्यच्छयान्याप्त्वन चेतनमहं कर्तेति यरतिमाममान तकताचचे पूत्रीमांसायां मुख्यात्मत्वेनाङ्गीकृतम्‌ वेदान्तष्टया स्थ्दहवन्मिध्यात्मच्यं नेन ददयन सह॒ चिदानन्दंकरसस्याऽऽत्सेनो योऽयमेकीमावभ्रमः मेऽयं द्दयत्रन्थिः अज्ञानस्य शुक्तिूपस्याऽऽरोपितेन रजतेन सह॒ ययकीमावम्तद््स्दाखेःपदद्षग हितः सर्वोऽपि जन्तुरज्ञानावृतचिदानन्देकरपमा- तमत मक्षममनकाय कतैत्वादिषमामेनं टदयं विवेक्तुमश्चुक्नवन्नेकीकरत्याहं कर्वे लदषस्वरूपविवक्षया व्यवहगि माऽ दयग्रन्थस्ततवदशेनन भिद्यते विवि. च्यते नंच्छतरिदोऽपि यथापुत्रमहं कर्तति म्यवहारो ददयत इति व।च्यम्‌ सत्यपि व्यवहारे ययापत्त्वामावान्‌ अत ण्व श्रीमच्छारीरकमीपांसायां भगव- द्ाष्यकागा जआदुः--“-नवगतत्रद्लान्मभावभ्य यथाव मसाररित्वम्‌ यस्य तु यया. पै समारित्व नामाववयतत्रह्मात्ममावः `

आात्पज्ञम्यापि यन्य म्याद्धानोषादाननमतिः | मान्राहुः म्‌ विनियो वान्ताऽपा ब्रह्मणा ध्रवम्‌" | इति | अर्‌ कते तिस्यवहारम्न्‌ चिदात्मानं वृद्धया वित्रि्यापि कतु शक्यते अहसव्दा यम्य डदयम्य तनिखकतृन्वथमम्य चा(चः;वरि्मानत्वात्‌ एनदपि सादस्याममिटनम्‌- मिन्यात्म्ीया दमःपेल्मीयपीरपि अशद्रान्य यदा यम्य प्रत्मज्ञा मवेत्तदा "| इति |

^ तमद गदाम यमप चिदात्मद्धदययोम्नादान्स्यन्चयस्प्‌ः पुत्रानद्ध(अथेम्तनाथन शनये केवटद्दयवि- ग. च्छाय, ०5“ 2 ॐ. 3 साः 1३ क, ल. इ. वकम ।४ स, नृवरः ¦ कृ, न, मर =." , #

प्रपा०७अनु° १] कृष्णयजुर्वेदीय तेत्तिरीयारण्यकम्‌ ४६१

वकतापूर्विके दृत्यथः | नहि भ्रमहेतावविद्यायां निवृत्तायां निरेक भमः संभवति खदु स्वम कारी प्रत्यधेमाग गत्वा प्रबुद्धः पुरुषो निपुणतरोऽपि परेयुः पुरतो गन्तु रमुरभवति तस्मादधृदयम्रनिभेदो निर्वि्ः सिद्धः हदयग्रन्थो मिन प्ति सवसंशया-

दरछयन्ते अयमात्मा स्थल्देहषपो वा स॒क्ष्पदेररूपो वा ॒त।म्यामतिरिक्तो वाऽतिरि- ्ततवेऽप्यणुपाश्माणो वा मध्यमपरिमाणो वा स्वगतो वा जडो वा द्रन्थनोधात्मकरीं वा

चद्रूपा क्श्वरादन्या क्श्वर्‌ एववा प्रपञ्चः पत्या वा समथ्या वा माक्षस्रवन कमाण

वा ज्ञाम वेल्यादिका अनन्ताः संदायाः स्बुद्धिदोषजन्या बहुतरिधशाखाम्यासेनोत्पादि- ताश्च स्वैबेहिमसेरनभयन्ते ते सर्वेऽपि हृदयग्रन्धिपृवेकाः अतति हृदययन्थां सुषुपि- मरछसिमापिष्वदद्दौनात्‌ तथा जार्गरणेऽप्यद्धितीयचिदानन्देकरसमात्मानमनुभवताऽन्त- निप्णस्य हृदयग्रन्थिरहितस्य शाखंसहख्रैरपि ते संशया उत्पादयितुं शक्यन्ते | संशयेषु च्छितेषु ज्ञानस्य फटप्रतिवन्धहेत्वमावादागामिजन्मकारणानि पृवानुष्ठतानि पुण्यपापरूपाणि सर्वाणि कमाण्यपि क्षीयन्ते यथा गृहस्थ प्रवृत्तानि दवाषपितूसन- न्थीनि न्रोण्यणानि लैष्चिका गहक्े्रादिविवादाः पारित्राज्ये साति निवतेन्ते तद्वत्‌ युक्त चरेत्‌ क्नोत्मनिष्ठानि हि कमीणि कत्रात्मा याव्ेदात्मना महक" भृतस्ताव- त्कमीणि चिदात्मानं संस्यृशन्तु विवेकेन त्वेपाकृते कंत्रोत्मसबन्धं कथं नाम तानं चिदात्मानं सस्पररोयुः एतच भगवतां विस्पष्युक्तम्‌- : आधिष्ठानं तथा कतां करणं प्रधाग्वधम्‌ | पिति प्रथक्चेष्टा द॑व चैवान्न पञ्चमम्‌ दारीरवाङ्मनोभियत्कमे प्रारमते नरः न्याय्यं वा किपर्रातं वा पञ्चैते तस्य हतवः तत्रैवं सति कत।रमात्माने केवह तु यः| पर्यल्यक्तत्द्धित्वान्न सर पक्ष्यति दुमंतिः इति जआिष्ठानं स्थल्टेहः तथा कतां चेतन्यच्छयोपेतो शिङगदेहः करणानि लिङ्ग देहावयवभतानि चक्षरादीनि प्राणवायुकायेदशेनश्चरवणगमनादिरूषा विविधा चष्ट | इन्दियप्ररकमादित्यादिदेवतारूपं दैवम्‌ दारीरादिसाध्यस्य पण्यस्य पापस्य चाधिष्ठा- नादयः पश्च हेतवः | तु चिदात्मा एवं सत्यात्मस्वरूपमन्तात्वा शान्तेस्तन्न कतृत्व-

मारप्यत |

ग. गणिज्ञाः रग. नंचेत्णाः। क. विधाः चाः ङ. `ररेऽप्य° ५. गर्वस्य ख. "खरतर ।७क, छ, ग. ड. कर्बाऽऽ्त्मा | ५८

४६२ श्रीमन्सायणाचायेविरबितभाष्यसकेत्भ्‌-- [प्रपा ०७अनु* १1

५‹ यस्य नाहंकृतो भावो बुद्धियस्य छिप्थते हत्वाऽपि उमाछोकान्न हम्ति मिचध्यते

यम्य तु {.त्वविदो भावः पत्तस्वभावश्विदात्मा नाहं कर्ततिप्त्ययेन क्षिखीङतो हदयग्रन्र्भिन्नत्वात्‌ अत एवाहमित्यात्मषीरथंशून्येति साखी वचनं पृवमुदाहतब्‌ केवलं लिङ्गदेहमेवामिप्रत्याह कर्तेति तच्चविद्न्यक्हरति अतत एव जुद्धौ देषो विद्यते | लिङ्गदेहङ्तैः क्मभिर्जन्मान्तरकङ्कटेपबाधे संदायविभयेययोरभावान्न स्य बुद्धि- दिप्यते | यदयप्येतादृशस्य योगिनो रागद्वेषादिराहित्येन हननायो प्रवृत्तिरेव नं संभवति तथाऽपि राज्येऽभिकरतस्य क्षत्रियस्याजैनस्य दुष्टशि्ारिष्टप्रतिपाटनयोः कतेन्यत्वेन तत्र प्रवृत्तिः सभवत्येव यथा योगिन आहारनिद्रादौ योगाम्यासे वा प्रवहिस्तदत्‌ अनेनैव न्यायेन कोषीतकिवाक्यमपि नेतव्यम्‌ तत्र द्येवमाभ्नायते--“ सयोग विनानीयान्नास्य केनचन कर्मणा श्चेको मीयते मातृचधेन पितृवधेन स्तेयेन भ्रणहत्यया "` इति अत्र द्यवे संभावना द्रष्टव्या क्षत्रियस्य पत्रः कश्ित्स्वमातृष्तरा- दिकं स्वगृहेऽवम्थाप्य तत्पोषणा्थं पररा गत्वा राज्ञः समीपे जीवितं गहीत्वा स्वामि. कार्या ध्ाठीमुेन रात्रौ समागत्य विचारमन्तरेण स्वमाादीन्मारेतवान्‌ यथा जमर दभेरा्य। परश्चरामः स्वमातरमेव जघान त्त्‌ अतस्तत््वेविदो -प्यधिकारविद्येषेणेता- हद सेभाव्यते तच्च तच्वदष्टयाऽन्यङृतत्वान्न तस्य जमहेतुः अन्यङ्ृतत्वं केन- चिन्मन्त्रेणोच्यते-- कामोऽकार्षीत्कामः करोति नाहं करोमि कामः कतां नाहं करता कामः कारयिता नाहं काराथेता " इति अयं मन्त्रो विवेकिन प्रति कामात्मनो; संब- न्थामावे बोधयन्नविवरोकरिनः प्रायश्चित्तार्थो भवति ब्रह्मविदो ऽपि लोकल्यवह्‌।रमनुसरतः करामपुरःसरा प्रवृत्तिः समवति अत पएवाजैनं प्रति भगवतोक्तम्‌-

-* टोकरम्रहमेवापि सपद थन्कतौमहेसि ”' इति

तम्माचुद्धपरसक्तियुक्तस्य केत्रियस्य हत्वाऽपि स॒ इमान्‌ '' इत्यदि मगवद्राक्यं कोरप,तकिवाकयं ब्रहमवेदनािरदेपत्वपरम्‌ इतरम्यापि छोकव्यवहारे हत्या मानप्ती वाचिक्री वा प्रसक्तेति निर्देपत्वं॑तेन वाक्यद्वयेन प्रतिफयताम्‌ नन्मान्तरक्तैरेव विद्यादिभिनिर्देपत्वं वाक्यद्रयेनाभिधीयते सत्स्वपि जन्मान्तरङृतपापेषु पारेपक्तै- गीश्वरापितैः एण्यकर्ममित्रहयवि्यो त्पद्यत एव पुवेकृतपापामावे व्रहमविदां शरीर रोगां नोपलभ्येत ब्रह्मविद्या प्रायश्चित्तत्वेन पापस्य निवर्तिका रितु भ्रत्व- गात्मनोऽसङ्गत्वनोधनेन पूवपिद्धमेव पापराहित्यमभिव्यनक्ति तच्च नित्यसिद्धं पापरा- हित्यमेवमाश्नातम्‌--५ आत्माऽपहतपाप्मा इति तद्वत्पण्यराहित्यमप्यङ्खत्वादेव नित्यपिद्धम्‌ | तदवजोगेन जन्मान्तरकरणानि काम्यानि पुण्यन्यपि कमि क्षीयन्ते |

ङ, ल्क २१. ` थवार्दः

(५

॥, £~

अपार ७अतु° १] हष्णयलुरदीय तेततिरीयारण्यकम्‌ - ४६३

अत एव काजंसनेयिन आमनन्ति “एतम्‌ हवेते तरतं इत्यतः पाथमकरवनि- स्व्तः कल्क्ममकरवामत्युम हकंष एतं तराते नेन कृताकृते तपतः '† इति -एत, षेव जदहाक्दिमिते मानस्य चिन्ते तरतो प्राप्नुतः | कीर्श्याविति ते अभिधीयते | इतिक्षन्दः कमेहेतुमुरागद्वषमददनार्थः शतं हनिप्यामीत्येतादश यो दरेषोऽस्त्यतो देषकादहममि गरादिना वधरूपं पापमकार्षम्‌ स्वर्ग प्राप्स्यामीत्योतादशो यो रागोऽ- क्त्ये रामादहं ज्योतिष्टामादिखूपं कल्याणमका्षेम्‌ तत्र पापेन नरको भविष्यतीत्येवं निक्द्रूपा चिन्तेका | स्वगे: कदा .भविप्यतीत्येवं विदम्बासहिप्णुत्वखूपा चिन्ता द्धि. तीया उमे अप्येते चिन्ते एष ब्रह्मविदु्घयति कृताकृते पुण्यपापे नैनं डेडायतः! अन्निनं त॒ प्रत्यवायः कृतस्तपति पण्यं त्वक्रतं स॒तपति त्वावमयाविधः सतापो नद्यकिद)ऽस्ति ¦ तदेवं जन्मान्तरकारणानि कमणि क्षीयन्त इति सिद्धम्‌ इह जन्म- म्यपि इषेश्षोको क्षीयेते तथा कठा आमनन्ति“ अध्यात्मयोमािममेम देवं मत्र धीरो हर्षदा जहाति '” इति आत्मानमधिक्रत्य वर्तत इत्यध्यात्मं तथाविधो योयञ्ित्तेकारयं तस्याधेममः प्रापिम्तेन देवं स्वयप्रकार परमात्मानं मत्वा साक्षात्करत्य इषेदकषेको अटाति परित्यजति तावदस्य हषहेतुरस्ति | दषा हि हषंहेतुः कगीनकीमघनादिराभो विस्मयहेतुरणिमादिपि द्धि समीचीनत्वनुद्धिस्तु क्राप्यस्य किते - तदुक्त बासिष्समायणे- «4 केचन जगद्धावास्तत््वन्ञं गञ्यन्त्यमी नामरं ज्गररीकान्त कु्रामदृटना इव " इतिं विस्मबोऽप्यस्य क्रापि सेमवति तदपि तत्नैवोक्तम्‌- - “* अपि श्चीतस्चावकं उष्णे पायुषमण्डटे | अध्यधः प्रस्रत्यद्या जीवन्मक्तो विम्मयी | निदात्मन इमा इत्थ प्सफुरन्तीट शक्तयः इृत्यस्याऽऽश्चयनादेऽपि नाम्युदेति कुतृहम्‌ `" इति शोकस्य तु पुत्रमित्रमरणादिकं निभित्तम्‌ तच्च नाद्धितीयमात्मानमनुभवतः संम वति | तदनुभवश्वाऽऽचार्य रदाटतः-- ५५ अहमेको मे कथिन्नाहमन्यस्य कम्यानित्‌ | तं पदयामि यस्याहं तं प्द्यामि यो मम“ | उति। पोऽयं॑हर्षशोकपरित्यागो धीरमस्येव न॒ व्वितरम्येत्यमिप्रेत्य धीर इत्युक्तम्‌

---*-~---=--

ग. दिवि रेष, द्वि हि खर सटा ¦ प्र. ठेषुना |

४६४ ्रीमरसायणाचा्यविरवितमप्यसमेतम्‌-- (धपा ०७अनु° १]

|

त्रिविधो हि ब्रह्मवित्‌ | टोकल्यवहारप्रधानो विकेकप्रघानः स्माधिप्रधान्येति आरं ल्धकभवशाद्राज्यादिषु योऽधिकारी स॒ व्यव्हारप्रधानः | मृदवत्तात्कटिकाम्यां हर्षदोकाम्यामभिमूयत एव॒ तमेतमभिरक््य भाष्यकारा आहुः --^पादिभिश्चा- विषात्‌ "" इति राज्याधिकारवशादेव दृष्णन बेधितोऽजुनो वसिष्ठेन बोधिते राथ व्यावहारकं हर्ष दोकं प्रावन्त ¦ विवेकपरवानम्तु धीरो भृत्वेन्टियाणि विनि. त्य तदा तदा प्रसक्तौ हर्षशोकौ निवेकेन परित्यजति समाधिप्रधानस्य तु हप॑शोकः प्रसङ्ग एव नास्ति इटशमेव विषयीद्त्याऽऽस््र!तम्‌--“-पयोपकामस्य कृतात्मनश्च इहैव सवे प्रविरीयन्ति कामाः इति अन्तर्निष्ठ आत्मानमेव कामयत चाऽत्मा नित्य प्रातत्वात्सवंदा स्फुरतीति तद्रा तदा विशेषेण कामयितव्यो भवति | अतोऽयम्‌- नतार्निष्ठः पयोप्तकामः कृतात्मा नियमितान्तःकरणः अतो वाह्य परयति | कुतस्तस्य कामः म्यात्‌ | तथा सतति कामयितन्यम्य कंस्याप्यमावान्निरिन्धनािवत्रव कामाः प्रीयन्ते करोधरोभादीनां काममृढत्वात्कामट्येनैव त्यः कामिताविघाते हि करोथ उत्पद्यते | र्मयेते--: कामात्कोधोऽभिजायते ` इति सोऽयमीददाः कामक्रोधादयरिषड्वगैरहितोऽन्तर्नष्ठो बह्यविदामुत्तमः चेवमा्नायते--““आत्म- आत्मरतिः क्रियावानेष ब्रह्मविदां वरिष्ठः "“ इति आत्मन्येव कीडा यम्यासा- वात्मक्रीडः टोकिकः पुरुषो दयतादौ स्वस्य नयं परम्य पराजय चंवाचिविच्छन्कीडति तथा ब्रह्मवित्पमानात्मनः स्वप्रकाङ्ात्वाद्रितीयत्वादिसाधकश्रुतियुक्तीनां प्राबल्यं तद्र द्धानां दोषस्य चाचििच्छनक्रीडति यथा टीकिकः एर्षार्थसिद्धये सध्यावन्दनारि- क्रियावास्तथा ब्रह्मविद आत्मरतिरेव क्रियान तु बाह्यक्रिया काचिदस्ति | तथा चाऽऽरुण्युपनिषदुक्तम्‌-- ‹संधि समाधावात्मन्याचरेत्‌ ` इति प्रमहंसोपनिष्यपि- ५: परमात्मात्मनोरेकत्वज्ञानेन तयोर्भेद एव त्रिभन्नः सा सभ्या सर्वान्कामान्पारत्यज्यद्टिते परमे स्थितिः" | एवं स्त्यस्य दोकिकदिककतव्याभावादयं कृतक्रत्यः एतदपि परमदहंसोपानि षद॒क्तम्‌-““यत्पणौनन्दैकबोधम्द्रलवाहमम्भीति कृतकृत्यो मवति” इति भगवताऽप्युक्तम्‌--

यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः

आत्मन्येव सतुष्टम्तस्य कार्य विदयते " | इति |

स्मृत्यन्तरं च--

४६ ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः

नैवास्ति किवित्कतेव्यमस्ति चेन्न त्छवित्‌' }, उति |

१,.घ्‌, {कह-। २. "नस्त्विहै | ३. ५३छा°।

त.

(प्रपा०ऽअनु०{] कृष्णयजुर्वेदीय तेत्तिरीयारण्यकम्‌ | ४६१५

कृतकृत्यस्य स्वरुपं तुप्िदीप उदाटतं विस्प्टम्‌--

५‹ एेहिकामुप्मिकत्ातसिद्धयै मुक्तेश्च निद्धय बहु कृत्यं एुराऽम्याभृत्ततपरवेमधुना कृतम्‌ तदेतत्करतक्रत्यत्वे प्रतियोगिपुरःमरम्‌ अनुसदधदेवायमवे ठप्यति नित्यशः दुःखिनोऽज्ञाः सं्रन्तु कामं एत्रादपेक्षया | परमानन्दपृणऽदं सप्तरामि किमिच्छया अनुतिष्ठन्तु कमणि प्रद्ोकयियाप्नवः सवलोकात्मकः कस्मादनुतिष्ठामि कं कथम्‌ व्याचक्षतां ते शाखराणि वेदानध्यापयन्तु वा | येऽत्राधरिक्रारेणो मे तु नाधिकारोऽक्रियत्वतः | निद्रामिस्ते स्ानदोचे नेच्छामि करोमि च। द्रष्टारशत्कस्पयन्ति # मे स्यादन्यकस्पनात्‌ गञ्चाएज्नादि दह्येत नान्यारोपितवहिनः नान्यारोपित॑सार वमानेवमहं भने शुण्वन्तवज्ञाततच्ाम्ते नानन्कस्मच्छृणोभ्यहम्‌ मन्यन्तां सक्यापन्ना मन्येऽहमभष्यः विपय॑स्तो निदिध्यामेत्कि ध्यानमविपयये | दहात्मत्वविपयीपं कदाचिद्धज।म्यहम्‌ अहं मनुष्य त्यादिव्यवहारो तिनाऽप्यमुम्‌ | विपयीसं जिराभ्यस्तवासनातोऽवकस्पते | आरन्धकर्मणि क्षीणे व्यवह्‌।रा निव^ते | कमाक्षये त्वरो नैव श्ाम्येद्धयानमहखतः विर्त्वं व्यवहृतैरिष्ठं चेद्‌ध्य।नमम्तु ते | अबाधिकां व्यवद्धनिं परयन्ध्यायाम्यहं कुतः विक्षेपो नाम्ति यम्मान्मे समाधिस्ततो मम | विक्षेपो वा समाधिवा मनसः स्याद्िक।रिणः | नित्यानु मवषस्य को मऽत्रानुमवः पृथक कृतं कृत्य प्रापणीयं प्राप्तमित्येव निश्चयः व्यवहारो छकिको वा शाखीयो वाऽन्यथाऽपि वा |

१, प्त्यस्वः | क. इ. न्त कर. इ. 4दिप।५* | ध्र

७६६ श्रीमत्सायणाचायविरचितभाष्यसमेतम्‌- प्रपा०७अनु०°

: ममाकर्तुरटेपम्य यथारब्ध प्रवतेताम्‌ | अथवा कृतक्रत्योऽपि टोकानुप्रहकाम्यया राशीयेगेव मार्गेण वर्तेऽहं का मम क्षतिः '' | इति तम्थैतस्य कृतकृत्यस्य योगिनः सवेदा मनम्यानन्द्‌ एवाऽऽविभेवति चेवप्राश्ना- यत- “रसो वें मः | रस दह्यवाय दर्म्वाऽऽनन्दां भवाते ' इति परमात्मा रसो वै परमानन्दम्बमाव एव तमेतं रसं परमानन्दस्वभावं परमात्मानं र्व्ध्वा साक्षा- कृत्याय योगी स्वमनस्यानन्दी भवति | विद्याजन्येन हषेण युक्तो भवति हषशोकौ नहातीत्यत्र विषयभोगजन्यो हर्षो निषिद्धः तु विद्यान्यः तं विद्याजन्यं हरं श्रतिः; सामोदाहरणेन स्पष्ट चकार--““इमालोकान्कामान्नी कामरूप्यनुप्तचरन्‌ एतत्साम गायन्नास्ते हाभ्वु हारेवु ह।३ब्‌ अहमनमहमन्रमहमन्नम्‌ अहमनना- दोऽ३हमन्नागोऽ हमन्नादः अह्‌ < छोककरदह्‌ छःकलरदह्‌ छोकक्त्‌ '' इत्यादि ब्रह्मादीनां तियग्रपगोमहिषादिपय॑न्तानां प्राणिनां मध्ये येन येन यदन्नं भज्यते तन्मुखेन तदन्न त्रह्यवदव भुङ्क्तं सवदहानी स्वर्क्भयत्वात्‌ | ्तमुपदेशसादस्याम्‌-- ब्रह्यदयाः स्थावरान्ता प्राना मम पृः स्ता कामक्रधादया दोषा जायेरन्मे कुताङन्यतः '' इति एवं सति काञ्यमाने सवैमन्नमस्यास्तीति कामान्नी | अनेनैव न्यायेन देवमनुप्या- दिरूपाणां मर्षा स्वकीयत्वात्कामरूपित्वम्‌ तथा सवेोकसंचारश्च साभ्नि त्वहोश- व्दम्य गाना्भन वणैविकारेण हाद वुरब्दनिप्पत्तिः एकदेहमात्रपरिच्छिन्नस्य ब्रहमा- त्मत्वावबोधमात्रेण सर्वात्मकत्वलामरूपमाश्च्ैमहोराव्ो व्रृते आदराथेशिरभ्यासः सवौत्मत्वमेवोत्तरवाक्येरुदाहियते यदन्ते व्रीहिश्वगोधृमादिविकाररूपं यस्त्वन्नादो ब्ाह्मणक्षत्रियादिरूपो मोक्ता यश्च छोक्कःकाव्यनाटकादिकता तत्सवेमप्यहमेव समस्यापि ज्ञानमन्मात्रूपत्वान्नामरूपदिकाराणां वाचारम्भणमाच्नत्वात्‌ ! अभ्पिन्नर्थ संशयनिवृस्यन्िरभ्यामः सोऽयं विधाजन्य आनन्दस्तप्निदीपेऽप्युदाडतः-- कृतकृत्यतया तप्तः प्रप्प्राप्यतया पन; | त॒प्यन्नेवं स्वमनमा मन्यतेऽसौ निरन्तरम्‌ धन्योऽहं धन्योऽहं नित्य त्वात्मानमनज्ञमां वे्चि | धन्यौ ऽह धन्याऽहं व्रह्यानन्दां वेभाति स्पषएटब | न्योऽह धन्योऽहं दुः्वं पांमारिकं रवीक्षेऽद्। धन्याऽहं धन्योऽह स्वम्याज्ञान पदायेतं क्रापि |

~ © ए, हिष्णड्‌ |

[

प्पा०७अनु°{] कृष्णयजुर्येदीयं तेत्तिरीयारण्यकम्‌ ४६७

धन्योऽहं धन्योऽहं कतेभ्ये मे विद्यते किंचित्‌ धन्योऽहं धन्योऽहं प्राप्तव्यं सवेमद्य संपन्म्‌ | धन्ये[ऽहं धन्योऽहं तपतर्मे कोपमा भवेद्धर धन्योऽहं धन्योऽहं धन्यो घन्यः पनः पनः पुनधन्यः | अहो पण्यमहो पण्ये फषिते फलिपं ददम्‌ अस्य पण्यस्य सपत्तेरहो वयमहो वयम्‌ अहो शाखरमहो शाखमहो गरुरहो गुरुः जहो ज्ञानमहां ज्ञानमहो मुखमहां सुखम्‌ इति इत्थं फटपरम्परा प्रतिपादिता सर्वात्मकपरत्रहमस्वरूपात्माविमीवः प्रथम फलम्‌ तत ऊर्ध्वमवियाग्रन्यर्विकीणत्वं हृदयमन्थर्भदः सरायच्छेदः कमेक्षया हषशाकपारत्याग कामप्रविटय आत्मन्येव कीडाऽऽत्मरतिरेव किया क्रतङ्कृत्यत्वमानन्दित्वे चेत्येषा फट परम्परा को (वषम; [के फटामत्यनयारुतरमुक्तम्‌ जथ कृ; संबन्ध इत्यम्योत्तरमच्यते--ज्ञानक्राण्डस्य कम॑क्राण्डन सहं सध्यप्ता धनभावलक्षणः सबन्धः ज्ञानं साध्यम्‌ कमोणि तु सस्कारकत्वेन वा विविदषात्पाद्‌- नेन वा ज्ञानस्य स्राघनानि सस्कारकत्वमेवं स्मयते --“ यस्यतं चत्वारशत्रस्कारा ब्रह्मणः सायज्यं सदछोकतां जयति इति गर्भाधानं पुंसवन पीमन्तो जातकमं नामकरणान्प्रादानं चौटमुपनयनं चत्वार # वेदव्रतानि खानं सहधमचारण त्याग पञ्च महायज्ञाः > सप्त पाकयन्ञाः = सप्त हवय॑त्ञाः # सप्त सोमयन्ञा इत्य॑वं चत्व रिदिवतैः कर्भमिः परुषस्य चित्तं सस्कियते ज्ञानयोम्यतामापद्यते विविदिषहितुत्वं तु

वाजसनेयिभिराश्नायते-- तमेतं वेदानुवचनेन ब्राह्मणा वि(वीद्षन्त यज्ञन दानन तपप्ताऽनाश्कन '' इवि विविदिषासस्कारपक्षयोरवान्तरविदेषा बातकसार्‌ दरतः -- जत्रा गिविदिषाऽवदयं सपा्याखटसराधनम्‌ स्वफटं जनयेदाङ्न बभेक्षादियेथा तथ

# प्राज्यम्‌. सम्यम्‌. आधेयम्‌ . कथदवम्‌. इत

+ देवयज्ञः. भूतयज्ञः, पितृयज्ञः. ब्रह्मयज्ञः. मनुप्ययत्ते ३११ अष्टका. पार्वणः. श्राद्धम्‌. श्रावणी. अग्रहायण. चना" 9 जाश्वयुनीति। = अम्न्याधानाम्‌. अश्चिहोत्रम्‌. \ दरापृणमासां. आश्रयणम्‌. चतुमा नि निरूदपदुबन्धः. सात्रामर्णाति

# अग्निष्टोमः. मल्यचिष्टामः, उक्थ्यः. पाडद्‌।. 4 कानि अतिरात्रः,

अप्तोयाम इति ग. श्थमफः २. प्र ननमय, ल. पदुकतेन 1 श्व, भर व, "तं बा

४६८ भ्रीमत्सायणाचार्यविरचितभाप्यसमेतम्‌- [प्रपा०७अनु°

प्रतिवन्धकपःप्माने नाशयेचित्तमेम्कृतिः

माधनानि तु बोधस्य मपाद्यानि प्रयत्नतः

वर्णश्रमादिदशाच्रेण प्रोरतोऽकरणे मयम्‌ |

परयन्करोति यत्कर्म तत्पुम्कारकमुच्यते

तमेतमिति वाक्येन प्रोरितो बोधवाल्छ्या

अन्त्यो मिण्यपंयेचत्तत्स्य द्वि विदिषाकरम्‌

कर्मणा पितृलोकः स्यादित्येवं नित्यकमेगाम्‌

फलमुक्तं तथाऽप्येतर्वेदनेच्छाःपि तच्छरृते

नित्येषु दद्ध: प्राधान्यादधोगोऽपयप्रतिबन्धकः

भोगं मड्गुगमीकषन्ते बुद्धिदा द्धयनुरोषतः

कोम्थष्वपि मुमृक्षशचेत्फटं देवे समपयेत्‌

एतद्धमवना प्रोक्तं कर्मबन्धनिवृत्तये

यत्करोपि यदश्नामि यज्जुहोषि ददामि यत्‌

गत्तवम्यमि कौन्तेय तत्कुरुप्व मदपेणम्‌

दामादुभफडमेवं मे.क्यमे कर्मबन्धनः

कर्मण्येवाधिकाःरम्न मा फटषु कदाचन | इतिं |

तम्मादीश्वरार्थिनानि कमणि नित्यानि कोम्यान्यपि वेदनेच्छं जनयन्ति यद्यि ध्रतिवाक्वेदनसान्दर्थऽवगते सति तदिच्छत्पद्यते तथाऽपि वेदनेऽसनेः कर्मंभिनन्यते यथा क्षीरभ्रियस्य पएरुपम्य पित्तरोग्रस्तस्य मत्यामपि क्षीरेच्छयां मुखे सनेर्नास्ति सा सचेः पुनरौपधक्रियया पित्तेपडामने सत्युत्प्यते तथा निःरेषट्‌ खोच्छेदं निरतिदाया- नन्दध्रापिहेतुत्वं बह्यवेदनस्य श्रुतवतः सत्यामपि वेदनेच्छयां पापप्रतिबन्धाद्भेदनक्सथनेषु श्रवणादिषु सचिन जायन | तथा चाभिहितं पगणे--

“: महापापवतां नृणां ज्ञानयन्न। रोचते ्रत्युन ज्ञानमनज्ञसतु परदरेप्यो भामने स्वतः '' | इति

तस्मिश्च नानध्रतिवन्धकर महापापे परमेश्वरार्वितैः कर्मभिरनारिति सति श्रवणा रुचि- सत्पद्यत | सयं स्निग्चर विविदिषङठ्दनोच्यते | अतः परम्परया कमणि ज्ञानपाधन- मर्वे प्रतिपद्रन |

“~ "~= --

---~- - === ~~ = ¬ -=~ ~~~

- श्र १३. + &, ग{ध प्रः |

[पपा ०७अनु ०१] कप्णयजर्वेदीयं तेत्तिरीयारण्यकम्‌ | ४६९

तच्च पारम्पर्यं वातिकसारे दरितम्‌--

५८ र्चिद्रारोपकुवेन्ति करमाण्यात्मविमुक्तये अज्ञानम्याविरोधित्वान्न सक्षादात्मवोधवत्‌ अविद्याया चोच्छिततौ ज्ञानादन्यदपेक्ष(& -)ते | ज्ञानोत्पत्तौ तु नेवान्यच्छमादिम्यो द्यपक्ष(शष्योते शामायुत्पत्तये नान्यद्नुद्धिङुद्धेरपक्षकष्य)ते बद्धिदाद्धौ नित्यादिकरमेभ्यो नान्यदिप्यते पारम्पर्येण कर्मवं वेदनायोपयुज्यते | साधनं कमं तेनैतत्साध्यं बह्मात्मवेदनम्‌ टत्येवमभिसंबन्धः करम॑विज्ञानकाण्डयोः इतोऽन्यथाऽपि संबन्धे किंनिन्मानमीक्ष्यते ' इति

वा "रात = = = अत्रैतं यथोक्तं सबन्धमप्हम।नाः प्रतिवादिनां बहुधोत्तिष्ठन्ति तेषां मध्ये केचि- द्रह्ज्ञाननेरपेक्ष्येणेव मोक्ष वणैयन्ति अन्ये ज्ञानकमेममुचचथेन मुक्ति व्रुवते अपरे ज्ञानस्थेव मुक्तिहेतुत्वमङ्गीकृत्यापि सोपानपङ्क्तिन्यायेन वा कामप्रविलापनेन वा प्रपच्चट- येन वा कर्म्ाण्डस्योपयोगमिच्छन्ति तत्र ज्ञाननेरपेश्यवानिनां मतं वारतिकसारे दाश्चितम्‌-- ४४ निषिद्धस्य निरम्तन्वा नारकीं नैत्यघोगतिम्‌ | नित्यानु्ठानतश्चेमं प्रत्यवाया संम्परेत्‌ आगामिनन्मनोऽसच्चै निर्विघ्नं स्वाम्थ्यमिप्यताम्‌ हारीरारम्भकं कमं मोगेन क्षीयते ततः | विनाऽप्येकात्मसंबोधान्मुक्तिः सिद्धाऽन्तरात्मनः `” इति अस्य पक्षस्य दूषणमपि तच्रवाक्तम्‌-- ५८ सूक्ष्मापराधसंदष्टेरतियत्नवतामपि निषिद्धकाम्ये निःरोषं व्जयेतन्निष्णोऽपि कः | मुमुक्षुः पापकरम्ये द्वे केनयेदिति चोदना नास्ति वेदे क॑वेयेन वचमा तत्प्रकेरप्यते | काम्यादिषर्जन त्वेतत्म्वकपोटभ्रकटिप्तम्‌ अतः प्रा्मादिकात्काम्यानिषिद्धाच्च पएनजनिः | नित्यस्य फटमिष्ठं चेदुपात्तदुरितक्षयः |

--______________-______---~_-----------~ -------

ए: , गनमिष्पते इग, ध. श्योक्संः। रग हषा तिष्ट 1 ४८. ममिश

¢७9 श्रीमत्सायणाचा्विरवितभाष्यसमेतम्‌-- (पपा०ऽअनु°१]

तथाऽपि काम्यप्ण्यानां क्षयो नादुरिनित्वतः उपपातकमल्यं चेत्क्षीयतां निन्यकमणा | अनन्तदेहरेतुनां त्यादनां कृतः क्षयः नित्यकर्मभिरप्यस्ति स्वम: काम्यारिहीत्रवन्‌ आपस्तम्बेन तत्परो क्तमाम्रवृक्षनिद्रेनान्‌ फलय निर्भिते त्वा्रे दमयागन्धाववारिनों तथा वणोश्रमाचारादनुगच्छेत्नितिष्टपम्‌ | निषिद्धकाम्यनित्यानि पूवेनन्ममु चात्र कृतानि सन्त्यनेकानि स्वाम्थ्यं तत्राऽऽत्मनः कुतः एकात्म्यबोधतः कर्मक्षय चेदात्थ तर्हिं ते निर्विघ्ना मुक्तिरस्त्येवे ममेव हि संरयः '” इति अररे मन्वते मोक्षे ज्ञानकर्मसमुचयम्‌ प्रधानगुणमावेन त्रिविधोऽमी समु 1:

ज्ञानं प्रभानं केषांचिदन्यषां कमेमुरुयता | समप्राधान्यमुभयोरपरेषां मते स्थितम्‌ एकदेशे चेककाटे स्थितयोरविशुद्धयोः | समुच्चयः फलेक्ये स्यान्न त्वस्तौ ज्ञानकर्मणोः बाध्यवाधकमावेन पञ्चास्योरणयेरिव एकदेशानवस्थानाने समुच्चय एतयोः साध्यमा्धंकरूपत्वदिककाटानवस्थितिः हेतुस्वरूपकार्येषु विरोधस्त्वनयोः स्फुटः | अध्यापन कर्मणो हेतुः प्रमाणं बोधकारणम्‌ माप्तके कमेरूपं बोधरूपं तु मासकम्‌ कमेक मावि जन्म तननिवृत्तिसतु बोधना | समुचय दुमोऽतम्तेन मुक्तिः कथं भवेत्‌ | सोपानफट्क्तिगत्येव हम्य॑पृष्ठरिरोहणम्‌ अरोषकऋ्क्रमतो ऽधिकार केचिदृचिरे संध्यावन्दनमारम्य कमानुष्टितक्रममिः सहस्रवषमत्रानतन्ञानितामप्रिरोहति |

यथेव नगराध्वम्थग्रामगत्युपदरेशनम्‌

[ + नि

--------------न--

~~~ ----~ ---- ~ -~

१क.ल.ग, पते ने २. शवाः व. ङ. छादितः

+ 9 =

प्रपा०७अनु०१] कृष्णयजुर्बदीयं तैत्तिरीयारण्यकम्‌ |

[४ गि

नगराध्वोपटेङम्य दोषत्वं प्रतिपद्यते

तथेव मोक्षमामेस्यम्वगादगतिभाषणम्‌ मोक्षमागे।पदेशस्य शेषत्वं क्रि गच्छति यद्वोपच्छन्दना्थनि स्वगोदीनि विमुक्तये नगरप तदध्वस्थम्रामादिगुणगीरिव

एवं सतिं दृष्टेन द्वरणिवोपकारिणः आत्मन्ञानाधिकाराथो विधयः सकला अपि |

मेवं म्रामगतेः पुंसामःवत्वाद्म्तु शेषता

स्यमेव पुमथैत्वात्स्वगादेः दोषता कथम्‌ यदुपच्छन्दनाथत्वं नृवाक्ये तत्मञ्ञकतम्‌ वेदेषु वक्त राहित्यादभिप्रा्यायम्ंभवः

यद्र तवैव तात्पर्यं यत्रोपच्छन्य नीयते ततश्च व्िषितात्पयै स्वगे एव मोक्षणे | दृष्टद्रारं रागादिप्रतर्िप्रतिषेधनम्‌

यदि तहिं निषधेषु द्र मवतु तत्तथा विधयमस्तु निरुन्धन्ति रागे रागहेतवः वर्धयन्ति प्रत्युतामी रागं मोगप्रदानतः अरोषकमनुष्ठानमस्पायुषि सेभवेत्‌ मोपानपङ्क्तिन्यायोऽनतो मन्दनुद्धिपरकसितः अन्ये त्वाहुनं शक्ते ति कामसदूषिताहायः द्रष्टं तत्परमद्रैतं सवेकामासमा्षितः कममि।दविवैध।मान्प विरौडाद्यपासनेः ्ैराजान्तं फटं भुक्त्वा तददेकात्म्ये प्रप्ते 4 सर्मोगोपमोगेन कत्म्नकामल्याध्वना यान्ति मुक्तेरानुगुण्यं कमणि निखिदान्यपि ब्ह्यानन्ये मतोऽप्यत्र चित्तेनावरिषयीकृतः ट्ानन्दामिदाष सर मन्दीकलुमप्यम्‌ कामप्रतिल्यायातो विधयः कमेकाण्डगः प्रीनकामो विज्ञानकाण्डेऽपिश्ियते पुमान्‌ रेवं कामसप्राप्त्या तचाशोऽब्दशते (पि

४.७१

क्नराः | <क, ५, यदुस | ३९. छल, गृ, इ, राजाद्ध

४७२ श्रीमत्सायणाचायेतिरचितभाष्यसमेतम्‌-- (रां°७अर्ु° १1

तत्मेवातो विवृद्धिः म्याजनिवृत्तदोषदशनान्‌ जातु कामः कामानामुपभोगेन शाम्यति हाता करष्णतव्रत्मवे भूय एव विवधतं | गणस्यादरोनादषट्टवां ्षीणकामतः सवङ्छे्ोपदान्त्यथेमान्मन्ञान समाश्रयेत्‌ | कामाध्चितो विधि. क्म दोषवन्न विापयेन्‌ कामुकः सन्प्रवर्नेत नाऽऽत्मन्ञाने कट्‌।चन | उद्विजेताथ वा ज्ञानात्सवेपुमोगघस्मरात्‌ तथाच र्‌परिगीतायां प्ते वचने चिविदम्‌ | अपि वृन्दावने शनये मगादत्वं इच्छति नतु निर्विषय मास्त कदु चिदपि गौतम | वेराजान्तं फट भुक्त्वा मुच्येतेति यदरिनम्‌ कर पमुक्ते] तत्तथाऽस्तु तु मयोविमोचने दरं नियतं सक्तः प्राजापत्यं पदं मवत्‌ लुपाधिषु तक््वस्य विशेपः कश्चिदीक्ष्यते | नाऽऽकारास्य विरेपाऽम्ति कुम्भद्रोण्यद्युपाधिषु दृरान्तिकादिभिन्नेषु कल्पिताकस्पितेप्वपि अतः प्रनापतौ तं करभो वा विशिप्यते तक।दागमतश्चापि तदो इति हीद्शत्‌ | प्रत्यनुध्यत देवानां मध्ये योयः स्र एष तत्‌] अभवन्नान्य इत्याह श्रतिवैषम्यवारिणी एको देवः सवमूतेपिति चाऽऽह'परा श्रति; अतश्चापा।षेवैषम्यान्नाऽऽत्मतच्व विक्षिप्यते | सद्योमु( वन्छतोऽता दोषदृष्ट्या वियते कामोऽतः कर्मकाण्डस्य तात्पर्यं नैव तद्ये | अन्थे तु मन्वते केचिद्धम्भरन्धायवेदिनः भेदस्य विटय) वेदे गम्यते कम्यचिन्कचिन्‌ | देहात्म भवविलयः स्वर्मकामपदे खट्‌ | द्हाद्धितनाऽधिकायंत्र स्व, (२५ऽवगम्यन्‌ | रागाचयत्थप्वृत्तीनां निपेपरेषु लयेऽज्ञमा

= >~ =

६2 डः } त्‌ | न्‌ म्‌ (1 ]

(

[प्रपा०ऽजनु°१] कृष्णयजुर्वेदीय तेत्तिरीयारण्यक्रम्‌ ` ४७३

ि विधिप्वपि लयम्तासां कायौन्तरनियोगतः छोकेऽपि चानमिप्रेतात्पथः साप्षानिवारणम्‌ माग्ेन्तरोपदेशाद्भा वेदेऽप्येवं प्रतीयताम्‌ | एवं रागादिहेतूत्थप्रवृत्तिरयवत्म॑ना आत्मज्ञानाधिकारार्था निःशेष विधयः स्थिताः मेवं क्रं भेद्विख्यो विधीनां फलकाङ्क्षया तात्पयाद्भाऽऽत्मबोधभ्य हेतुत्वाद्र।ऽवकरुप्यते | नाऽऽद्यस्तावद्यतो ऽशेषा कम॑विधयः फटात्‌ स्वमाक्यावगतात्किचिदपक्षन्त फलान्तरम्‌ तात्पयै विधीनां स्यात्कमोनुष्ठान एव हि $ अन्तरेण ह्यनुष्ठानं स्वगेपश्वाद्यप्तमवात्‌ ्रतेरविंटयतात्परये फलमाकम्मिक भवेत्‌ फटाथौ चेष्या स्यान्नो मयं वाक्यभेदतः श्रुतेऽपि स्वगतात्पथ कल्पना चेद्धयेऽथेतः तन्न प्रत्यक्षवचनादेहादिट्यसिद्धिनः | साक्षाद्धम्तिनि दष्टे हि नहि हस्तिपदानुमा अस्थूटादिक्वः साक्षादेहदिपरतिषधकरत्‌ नाऽऽत्मनोधोऽपि देहस्य ल्याद्धवति कुचचित्‌ अलटयेऽप्युपपन्नत्वाह्धये सुप्ताववीक्षणात्‌ गरुराखायविख्ये बोधोऽयमपपद्यते

खयमत्रेण चेहोधः मुत केन निवायते | सपोमासरट्ये पयं रञ्ज॒स्तमसि नेक्ष्यते प्रत्य॒ताऽऽमाससर्पोऽये दीयते रञ्ञ्ववक्षणात्‌ |

अथ प्रपञ्चनेन नादयते मदकारणम्‌

(, मेव काथनाशेन करण नरयातं कचित्‌ | फारणं करिमविद्या स्याद्रम्तु वा ततत्वबांधतः

| अविद्यानारानात्तत्र प्रपञ्चविटयोऽफलः वास्तवोऽयं प्रपञ्चशयेत्् विलाप्यों केनचित्‌ अन्यथा स्वात्मतस्स्य विलयः केन वायते |

किच कृत्स्नस्य विट्यः कतं शक्यो जन्मभिः |

[मी

ग. स्पृ्ाः।२के ख. घ, 'यमिच्छतः।३ द्रौधः | मय, नैवं।

४७४ श्ीमन्सायणाचायैविर चितमभाष्यसमेतम्‌-- [प्पा०७अनु०१।

लेरास्तु रीयते स्वापे स्वत एव शचखतः |

किच भावी चोच्छेयो मूतोऽप्युपरतः स्वतः

प्रपञ्चो वर्तमानस्तु कायैत्वान्नदयति स्वतः |

विच मेदट्येनैव सर्वानथेप्रहाणतः

परुषाभैम्य संपिद्धेवियानिप्फल्यमापतेत्‌

अत एेकात्म्ययाथात्म्यज्ञानादज्ञानहानतः

सिद्धे पुमर्थे विटयकल्पना निष्प्रयोजना

इष्टसाधनता बोध्या विधिभिः सकटेरपि

अनिष्टसाधनत्वं तु निषेधेति हि स्थितिः)

तस्मात्कामट्ये मेद्खये सेपानवत्मनि

समुचये सेबन्धो युक्तः काण्डयोद्रयोः |

परिरोषात्परा प्रोक्तः साध्यप्ताधनलक्षणः

सवन्धोऽत्रावगन्तम्यो ज्ञानकरमौस्यकाण्डयोः )

को विषयः किं फलं कः संवन्ध इत्येतेषां च्याणामृत्तरमुक्तम्‌ अय कोऽधिकारवानिलम्योत्तरमुच्यते--अत्रेद चिन्त्यते, किं चिकीर्षौरपनिषदय-

धिकारः कंवा जिज्ञासोरेति चिकीर्षोरिति तावत्प्ा्म्‌ कुतः वेदान्तानां काय परत्वात्‌ | विमता वेदान्ताः कायैपरा वेदभागत्वात्कमैकाण्डवत्‌ ननु कमेकाण्ड- स्यापि प्रमाणत्वाद्लोधकत्वमेव तु कारकत्वम्‌ कमेकाण्डामिज्ञानामपि वहूनां कम॑पु ्रतृस्यदश्ैनात्‌ नायं दोषः नवप्रवाह्वेगवतस्रवट्वायुवच चोदनाभावेऽपि ममेदं कते- व्यमितिबुद्धयुत्पादनेन राजज्ञादिवत्प्रवर्तकत्वात्‌ अत एव भाष्यकारैः भथमसूतरेऽ- मिहितम्‌-- “या हि चोदना धर्मस्य टक्षणं सा स्वरिषय नियुञ्चानेव पुरुषमवबोधयति' दति बहुनामप्रृततित्वश्रद्ाद्यराहित्यादपरितिबन्धवशा दुपपदयते जतः कमंकाण्डवदर दान्तानामपि सिद्धां पर्यवसानामावाचिकीपेरिवाजाधिकारः तस्माचित्तनिरो्ं प्रति- पत्ति प्रसंख्यानं वा यः करमिच्छति तस्यैव चोपनिषद्यधिकारः तु जिज्ञासुत्वधम- मत्रेणेदयेवं प्रा्तेऽरामिधीयते वेदान्नानां कायपरत्वं कुत इति वक्तव्यम्‌ किं सिद्धार्थ युत्पत्यमावाच्किवा सत्यामपि व्यु्पत्त प्रयोजना मावादाहोखित्काथन्यतिरिक्तममे- यम्यासंमवात्‌ नाऽऽयः वृद्धव्यवहारे गामानयेलयत्र यथा कार्येषु व्युतपत्तिम्तथा प्रस्त जाति हत्यत सिद्ध वयुत्पत्तिदशेनात्‌ | अन्न पर्वा चार्यहुमि : परक्रान्तम्‌ | नापि द्वितीयः ब्रह्य॑त्मतचाविभावमुपक्रम्य छतङ्कत्यत्वानन्दामिव्यक्तिपर्यन्तायाः प्रये ननपरम्परायाः प्रपचचितत्वात्‌ नापि तुनीयः | चिदात्मनस्तत्प्रमेयत्वात्‌

----~-~ --- ~~ ~~~ --- ---~-~--~

११. ०म्‌। °| २क. सिद्धान्ते रेव. ध्यं ञ्जः ग्‌. ह्यात्मातरिः।

अपा ०भथनु ° {] कृष्णयजुर्वेदीय तैत्तिरीयारण्यकम्‌ ४७५

अत एवोक्तम्‌--

मेयामावह्रङ्ाऽस्ति सवेव्याप्रतिसराक्षिणः चिद्‌।त्मनोऽपटापे तु जगदान्ध्यप्रमज्ञतः '' इति

कर्मकाण्डस्यापि कृत्खस्य कार्यपरत्वमस्ति ह्यणो इन्तन्य इत्यादिषु निषेषेप्वनु्ेयस्य कस्याप्यमावात्‌ एवमथैवादादीनामपि देवताविप्रहादौ िद्धर्थे तात्प- यमुदाह्रणीयम्‌ एतच्च देवताधिकरणे प्रपश्चितम्‌ अतो वेदान्तानां कायपरत्वामा- वान्न विकीर्पोरत्रापिकारः इत्यं वेदान्तानां कार्यपरत्वे निराङ्कते सति विरोधवादिनः पुनः प्रलवतिष्ठन्ते चिदात्मा वेदान्तेबोधरनीयस्तस्यान्वयन्यतिरेकसिद्धत्वात्‌ जाग्र त्स्वपरसुषुेषु परस्परभ्यावृततेषु चिदात्मा तत्रानुवृत्तोऽनुमृयते अनुवृत्त व्यावृत्ताद्धिन्नमिति जातिन्यक्त्यादौ दृष्टम्‌ यथा विग्वामिन्नकटकोण्डिन्यन्यक्तिषु ब्राह्मणत्वं॑चष्टम्‌ ! अतोऽन्वयव्यातिरेकाम्यामेव चिदात्मा सिद्धः

एतदेवाभिप्रेत्य वारतिंकसारेऽभिहितम्‌--

४८ मानान्तरेण तत्सिदधरनत्र व्याप्रियते वचः वाप्तनानां निरोधेऽतः पुमाज्श्ुत्या नियुज्यते अनिरोपे वासनानामन्त्यकालेऽनुवतनात्‌ भाविजन्मानिवार्यं स्यादन्त्यप्रव्ययकासितम्‌ ये यं वाऽपि स्मरन्भावं त्यजत्यन्ते कटेवरम्‌ ] तं तमेवेति कौन्तेय सदा तद्धावभावितः जाग्रत्छम्नसुषुप्त्याख्या या अनात्माथवास्तनाः निरोधनीयास्ताः सवां विभ्यता भाविजन्मतः अनात्मप्रत्ययानन्तरितस्वासमेक्रमावना कार्या तया निरुध्यन्ते वासना जन्महेतवः उपासीत स्वमात्मानपिति साक्षाद्धिषिः श्रत: तस्याङ्गमावसिद्धयर्थं बिदात्माऽनूदयते श्रुतौ आलकप्रत्ययो यावत्स्वभावात्पंततो मवेत्‌ कुयोदुपाप्रनं तावत््षीयन्ते वासरनास्ततः जन्यरृष्टया ज।ग्रदा्याः कल्पन्तां क्षीणवासने विदुप्ययं स्वद्टचा तु स्वात्मनो ऽन्यन्न प्रयति देहं विनश्वरमवस्थितमुत्थितं वा सिद्धो पयति यतोऽध्यगमत्म्वरूपम्‌

द. स्मतः क. छ. च, ङ, कल्प्यन्त |

४७६ भ्रीमत्सायणाचायविरयितभाष्यसमेतम्‌-- [पपा०७अनु° १)

दैवादुपेतमथ दैववक्ञादपेतं

वासरो यथा परिकृतं मदिरामदान्धः तस्मादशोषवेदान्ता वामनानां निरेधने | नियुञ्जते हि पुरुषमात्मोपास्रनमागगतः अथवा मनसो रोधे म॒म॒श्चं सनियुञ्नते तम्मि्िरुद्धे निविदा निरुध्यन्ते हि वासनाः तावन्मनो निरोद्धम्यं यावदृधुदि गतं क्षयम्‌ इति श्रुतिमेनोरोधं विढश्राति विमुक्तये पतञ्चलं योगश्चास्ं मनोरोषे समापितम्‌ | प्वत्तिमेनसो बन्धस्तचिवत्तिविमुक्तता | वासनामात्रहेतुत्वादात्मनोऽनथसगतेः | अन्योपायोऽम्तु वा मावा निरोधादेव मुक्तता स्वयेञ्यतिःस्वभावत्वाननिरुद्धस्वान्तवाप्रनः | परमान्तरानपेक्षोऽपरि स्वयमात्मा प्रकाङ्गते एवं कायेमुखेणव ज्योतिष्टोमादिवाक्यवत्‌ | वदान्तानां प्रमाणत्व ना्तवद्रम्तुनाप्यत | इति व्याचक्षते मन्दा नियोगार्थैकरागिणः | नैतत्पाध्वम्यधास्यत्र नियोगम्यानपेश्षणात्‌ कामिता्थस्य संसिद्धेयैकिकादेव मानतः वेदिकेन नियोगेन क्रं कायै वद बुद्धिमन्‌ मनसो वासनानां भावेऽनर्थोऽस्तु जाग्रति | तदमावे स॒पु्तादावनर्थो नैव वीक्ष्यते अन्वयव्यतिरेकाम्यां निरोधोऽन्थवारणे | उपाय इति विज्ञातः किमपूषै विधीयते उपासनाचित्तयेधौ विधेयावुदितौ त्वया | तां स्तां तथेव बोधस्य हेतुत्वेनाभ्युपेमि ती टाकिकव्यवहारेषु प्रवृत्ता धीरषासनात्‌ अन्तमुवा सती स्वात्मविचारक्षमतां त्रनेत्‌ शव्द्म्पशादिरदितमात्मानं स्थृट्ीर्न हि रुं शक्तोति सौकषम्याधं घीनिरोधो विधीयताम्‌ एष स्वेषु मृतपु गृद्यत्मा प्रकारते | रस्यते त्वग्र्यया बुद्धचा मृकषमयेति श्ुर्वचः

[रपा ०७अनु° १] कृष्णयजुर्वेदीय तेत्तिरयारण्यकम्‌ | ` ४७७ ्ह्मात्मषोधहेतुत्वं वासनाधीनिरोधयोः। मानान्तरानधिगतं तेनास्तु विधिरेतयोः ज्ञानेऽधिकारसिद्धिः स्यादुपासाधीनिरोधतः | पिद्धेऽधिकारे प्रशान्त वेदान्ता आत्मबोषिनः अतोऽत्र वामनारोषे रीरोधे वा चिकीर्षया | वेदान्तेऽपिकारः स्यात्कितु तच्चवमुत्सया चित्ततद्वामनारोधतात्पर्ये ऽर निराक्गते | प्रतिपत्तिविधौ शाखतात्यय केचिदूचिरे आत्मा द्रष्टम्य इत्येवं प्रतिपत्तिविधिः श्रतः कोऽसावात्मेति वीक्षायां सवेमात्मेति वण्यते सत्यन्नानादिवाक्यानि तत्वमस्यादिकान्यपि ` विधिद्येषतया व्रह्म भ्वात्मत्वेनाप॑यनिि हिं एवं विधिमिहेच्छन्ति विध्ययोगेऽपि वस्तुनि विधिरागदद्ात्केचित्तान्प्रतीदमिहोच्यते किमैकात्म्यं विधेयं स्यात्किवा तदेनं वद्‌ | नाऽऽचयोऽस्य नित्यसिद्धत्वात्ुव्यापारान्येक्षणात्‌ ` दशेनं प्रमाणेन जन्यते त्वनुष्ठितेः चक्षुषा दृष्यते रूपं नानुष्टित्या कदाचन समन्वयस्य सूरे हि पवां चायरति स्पुटम्‌ निराकृतो विरोध एवयापारप्रवेशनात्‌ तस्मादुदर्टव्य इत्येष प्रतिपततिषिनाहि | बहिमखत्वन्यावृत्तिकिधियाही्ेताऽथवा आत्मवोधो वेद्वाक्यनन्यो तु विधिं रेत्‌ किं त्वेन्ियकविज्ञानमिव सिद्धाथनिष्ठितम्‌ एवं सति वेदान्ता ब्रह्मततत्वमटोकिकम्‌ प्रयोधयन्ति विध्वस्तनिलिरुद्रेतमव्ययम्‌ एकात्म्यवम्तुयायात्म्यप्रकाडानपरीयसः वचसस्त्वतिरेकेण किं मानं तद्धुरं वहेत्‌ राव्यज्ञानविधावेवं वेदान्तेषु निराकृते

| १, 'सिद्धित्वाः | ग, हाऽयतोऽथ "ष्तः ए।४ ङ. हरेत्‌ 4. "त्‌ राब्ध्‌"

४७८ भ्रीमत्सायणाचायविरवितभप्यसमेतम्‌-- [प्रषा०७अनु ° १}

अपरे पण्डितंमन्या विध्यन्तरमिहोचिरे अन्योऽप्यनुमवोपायो मननध्यानलक्षणः सोपायो विहितोऽस््येव प्रतिपत्तिविधिं विना उपायाः शान्तिदान्तयाद्यास्तेषु सत्सु निरन्तरम्‌ अविक्षेपेण मननं ध्यानं वा सुकरं भवेत्‌ अवान्तरमहावाक्यषूपात्पिद्धावबोधकात्‌ | शाखराह्रद्यात्मतामाद पुरुषः प्रतिपद्यते तत्वे शाख्रत्प्रपन्ेऽपि पारोक्ष्यानपहारतः तत्साक्षात्करणायैव प्रसंख्यानं विधीयते आवृत्तिं प्रसंख्यानं शब्दयुक्त्योरिदं त्विह मननध्यानरूपत्वात्साक्षात्कारयितु क्षमम्‌ श्रवणं ज्ञाब्दविन्नाने यथोपायस्तथा द्वयम्‌ अनुमतो मननं निदिध्याप्ननमित्यदः तमेव धीरो विज्ञाय प्रज्ञां कुर्थीत तत्ववित्‌ इत्यादिना प्रसंस्यानं विधेयमनुमूतये एवमेकात्म्यतात्प्य शाखस्येष्टेऽपि युक्तिमिः केचित्कायंमपीच्छन्ति तदेतनैव युज्यते किमात्मभानायाम्यास आपरोक्ष्याय वाऽथवां म्यवधानापनुच्यथै मानजन्यफ़टाय मानटोपस्य शाङ्कापनुत्त्यथं वोत मुक्तये सवेथाऽपि प्रयासम्ते विध्यर्थोऽत्यन्तनिप्फटः प्रमात्रादित्रयं यस्मात्सविन्माचवपुभेतः

माति पृवेमभातं सत्तद्धाने किमपेक्षते अहंकारः प्रमाता स्याद्धीवृत्तिमानमुच्यते घयादकं प्रमेय स्याचिद्धासा भाति तत्रयम्‌ परोक्षमपि देहादि यस्य भापाऽऽपरोक्ष्यवत्‌ विभात्यात्मेव तस्य स्यादापरोक्षयमदेतुकरम्‌ अज्ञानमपि निःदोषप्रमेयस्यवधानक्घन्‌ येनाभ्यवहितं भाति तत्केन म्यवधीयते स्वमहिग्नैव यत्सिद्धं तत्तमो हन्ति शाखधीः | कि ततोऽन्यत्फटं मानजन्यं यद्भियितो मवेत्‌

~ ्््क्््््््~--------------------------`--~~--````--`[__`_`-_[__~~~___~~~_~_~~~~~--~~---~- जयानामकनाननमन

ग, 'तििद्धयव २, वा ¡ भानः] |

[प्रपा०७अनु०१] कृष्णयजुर्वेदीय तेत्तिरीयारण्यकम्‌ | ४७९

मात्रादित्रयरोपेऽपि छोपसराक्षितयेकष्यते

योऽपतावटुपएचैतन्यस्तद्योपः शङ्कयते कथम्‌

एेकात्म्यस्य स्वतो मुक्तेज्ञानात्तस्य बद्धता

ज्ञानादज्ञानहानौ स्याक्किमपे्ये विमुक्तये

परोक्षत्वेन शाखरेण बुद्धं त्वनुमूयते

प्रसख्यानमतोऽप्ष्यामिति चेद्युज्यते तत्‌

मेयस्वमावात्पारोक्ष्यं किंवा शब्दस्वभावतः |

आये कँ ब्रह्मता तत्र परोक्षा स्यादुताऽऽत्मता

यत्साक्षादपरोक्ष तद्रहयेति ब्रह्मणः श्रते

मुख्यापरोक्ष्यमुदितं पारोक्ष्यं शङ्कयते कुतः

आत्मनस्तत्र पारोक्ष्यं पूवम निराकृतम्‌

राब्द्‌ः स्वयमुदासीनः परोक्षत्वापरोक्ष्ययोः

देश्यादिभिर््यवहितं पारोक्ष्येणाववोधयेत्‌

तरत्वापरोक्ष्येण दशामस्त्वमसीतिवत्‌

देशलात्काटाद्रस्त॒तो वा व्यवधानं मनागपि

एकास्म्यवस्तुनो नास्ति तत्र पारोक्ष्यः कुतः

तमोमात्रान्तरायत्वादैकातम्याख्यस्य वस्तुनः

असध्यस्ताधने तस्मिन्काऽपेक्षा भावनां प्रति

ननु विज्ञाय कर्वात प्रज्ञामित्यनुशासनात्‌

कतव्या भावनेत्यवे यदि ्रृषेऽस्तु भावनां

नेतावताऽवक्राशोऽस्ति त्वन्मतस्यातर कश्चन

नैवानुमृतिपिद्ध्यथमिदं श्रोतानुरासननम्‌

विज्ञायेत्यनुमूतिं तां वाक्यजन्यामुपेलय तु |

विदधाति तदैकाम्रयं बहिधित्तनिवृत्तये

विवक्षितोपयोगोऽत्र वाक्यशेषेण वर्णितः

नानुष्यायाहहूञ्शाव्दान्वाचो किग्टापनं हि तत्‌

किं बहूकत्याऽत्र वेदान्ता बोघमावावसायिनः

बुभुत्सोरविकारोऽतश्चिकीर्षौस्तु कस्यचित्‌ "' इति

इत्थमुपनिषदो विषयप्रयोजनसंबन्धाधिकारिणो निरूपिताः ¢“ अधिकारिणः

प्रमितिजनको वेदः इति न्यायेनेयमुपनिपद्वुमुत्सो्ह्यात्मतत्त्े प्रमितिं जनयति

१. शस्यं त्रिद्ति।

४८० भरम॑त्सायणाचायैविरचितमाष्यसमेतम्‌-- [परपा०७अनु ° १]

योपनिषद्‌; प्रामाण्ये विवदितव्यम्‌ तत्प्रामाण्यस्य स्वतम्त्वद्धीकारादप्रामाण्ये कारणा- मावाच्च | किमोधफंलकत्वाद्प्रामाण्यमुन बाधित्वा. -नुवादकत्वात्‌ नाऽऽ | सद्यं ज्ञानमनन्तं ब्र्येत्या्यवान्तरवाक्यानामयमात्मा ब्रह्मेति महावाक्यानां श्रवण- मात्रेण बोधोपटम्मात्‌ नन्वात्मा व्र्येतिपदयोरथो छौकिकावदीकिकौ वा नाऽऽद्यः। वेदस्यानुवादकत्वप्रसङ्कात्‌ द्वितीये संबन्धम्रहणासंमवादबोधकत्वम्‌ अथोच्येत पदाथयोदकिकत्वेन संबन्धग्रहणम्‌ वाक्याथेस्य टोकरिकत्वाभावादनन॒वादकत्वम्‌ | एत देवामिप्रेय धमेमीमां सायां निर्णीतम्‌ -““लकावगतप्ामर्यः शब्दो वेदेऽपि बोध क; ' इतं तदसत्‌ वाक्याथस्य दुर्निरूपत्वात्‌ किं ससर्गो वाक्याथ; किंवा विरिष्ट उताखण्डेकरसः तत्रामिहितान्वयवादिनो रद्राः पैरमिहितानां पदार्थानां सप्तम वाक्याथमाहुः | अवितामिषानवादिनम्त्‌ प्राभाकरा येग्येतरविश्िष्ट नियोगे वाक्याथमाहुः एवमत्राप्यात्मव्रह्यणोः संसगेस्याऽऽत्मविरिष्टतरह्मणो वा वाक्या्ैत्वे सत्यपत्तिद्धान्तस्तव प्रसज्येत त्वदभिमतस्याखण्डकरसार्थस्यासिद्धः तद्मलण्डकरस एव वाक्यार्थोऽस्त्विति चेन्न दृष्टान्ताभावात्‌ | कथंचित्सत्यपि दष्टन्ते हानोपादानरा हित्येन पुरुषाथाभावत्‌ ग्रंचाखण्डेकरपतत्वभिद्धचर्थं जगतो पिथ्यास्रे तदस्यापि मिथ्यात्वादप्रामाण्यं स्यात्‌ अत्र\च्यते --त्वया हि दृप्यत्वेन परमतमनवदितममण्डै करस वस्त्विति यद्वाक्यं प्रयुज्यते तस्मैव वाक्रयम्य्‌ दृष्टान्तत्वमम्युपेयम्‌ नहि तत्र तस्गस्य विशिष्टस्य वा वाक्या॑त्वम्‌ ¦ तथा सरल्यदुप्यत्वप्रसङ्गात्‌ खल्‌ तदुभय त्वया दृष्यते स्वमतत्वेन स्वीकारात्‌ तस्माउनवादर्वँमलण्डैकरसं वन्त्विति वाक्य तकां दष्टन्तः पूव्ोचाय। अपि वणयनिि--मलज्ञानादिवाक्यमखण्डार्थनिष् रक्षणवाव्यत्वालङ्ृष्टपकाश्न्द्र इतिवाक्यवत्‌ प्रङृ्टरब्देन नक्त्रप्रकाराव्यावृक्तिः प्कराशव्दन मवादेन्यावृत्तिः तते। बुमुत्सिनं चन्द्र (्र)प्रातिपरिका्थमात्रमखण्डमनेन वक्रयन बोध्यते | तया तत्त्मस्यादिवक्यमखण्डाभनिष्ठमकार्यकारणद्रव्यनिष्ठत्वे सति तमानाविकरणत्वात्त्राञ्य दवदत्त इःतेवाक्यवत्‌ | परः पर वरुद्धाभ्या तदेज्ेकाटाभ्या- मतद राकाटम्यामुपरलितस्य देवदत्तव्यक्तथेक्यम्य प्रतिपाचत्वादखण्डा तवम्‌ | वातकसारऽप्यखण्डःथत्वं दाक्यन्य प्रातिपादितम्‌-- “१ प्रापद्धात्मन्यात्मशब्दप्रयोगात्स हि टीव |

ब्र्ार्थोऽपि महेन प्रसिद्धः व्यवहारतः

एवं पदात्परि्ाते पदार्थ छोकमाननः |

वक्याथ।ऽतीन्धियो वेदुवाक्यात्केन निवार्यते |}

अपृवदेवतास्वगेपदाय।दछोकमानत; |

~ = ~

न्मी

४५ वके रन पट्द्‌ ।३व.माह्ाः 1 ४क, घ्‌ ङ, "कृपम |

[षा ०७अमु° १] कृष्णयनुर्वेदीयं तेत्तिरी यारण्यकम्‌ | ४८१ व्युत्पाद्यालोकिको ऽप्यर्थो वाक्यादृबुद्धस्त्वया यथा यथाऽथवादादिवात्स्वग।यर्थोऽवगम्यते | तहयैवान्तरवाक्येन(ण) ब्रह्ार्थोऽप्यवगम्यताम्‌ अप्रसिद्धपदार्थोऽपि प्रिद्धाभपदैः सद समभिव्य.टतेरषोद्‌धुं शाक्यो मधुकरारिवत्‌ अतो रोकानुपरारिण्या स्युत्पत्याऽ्थोऽप्यटौकिकः धमेबह्यात्मकः पिष्येत्त्र कम्मादमानता अन्यतरेवात्र वाक्यार्थो नेव सं्टलक्षणः विशिष्टरक्षणो वा स्यात्कित्वखण्डत्वलक्षणः | ब्रह्मणोऽनात्मतारूपमत्रह्यत्वं तथाऽऽत्मनः अज्ञानजं द्वयं द्वाभ्यां पदाभ्यां विनिवायैते नेहान्यदात्मनो ब्रह्म चाऽऽत्मा बऋहयणोऽन्यतः तादात्म्यमनयोस्तम्माघ्रीरोत्पट्विटस्षणम्‌ | नीरत्वमुत्पठत्वं अन्योन्यं व्यभिचारिणो आत्मन्रह्मत्वयोन।स्ति त्याभिच।रो मनागपि | प्रतयक्त्वमात्मता तद्वद्रह्य"वं चाद्भितीयता द्रौ प्रलयश्चावस्मान्यौ तमकस्य पराक्त्वतः | अतः प्रत्यक्त्वमेवेतवंद्यत्वं चेतरत्‌ तथाऽप्यविद्याविभ्रान्तिभ्यावृत््यथं पदद्भयम्‌ आत्माऽपि सदिद ब्रह्य मोहात्पारोक्ष्यदूषितम्‌ ब्रह्मापि सस्तथेवाऽऽमा सद्धितीयतयेक्ष्यते | आत्मा ब्र्येति पारोक्ष्यसद्वितीयत्ववाधनात्‌

` अखण्डे निष्ठिते शाखं पुरर ्मीहिते हानोपादानराहिव्येऽप्यपुमर्भो भवेन्न हिं रष्टप्रापतेरनिष्टाथनिवृत्तश्ेह सभवात्‌ त्वं ब्रह्मैति श्रते वाक्ये िध्यत्येवाप्रयः्नतः अश्तेपानर्थविच्छरेदो व्रह्मानन्दोऽप्यनुत्तमः | पुरूपार्ोपदेष्त्वायद्ठत्कार्ये प्रमाणता तथेकालम्ये विरोषाद्र पुमथांतिदायत्वतः चैकात्म्याभ्युपायम्य मिथ्यत्वमिह चोद्यताम्‌ १क. द्दरैतले। ख. नितितं। ग. पार्थस ग, व. पर्मदते | ६१

५८२

[1

†मत्सायणाचा्मविरवितभाष्यसमेतम्‌-~ [प्रपां०७अनु ° १]

कदा वेदस्य मिथ्यात्वं भवता ज्ञायते वद्‌ | > एेकात्मयप्रतिपत्तेः प्राङ्न मिथ्यत्वमवाधनात्‌ पुम्थस्य समापतत्वादूध्च वेदेन किं तव अज्ञातमपि मिथ्यात्वं प्रामस्त्येवेति तच्छृणु मानसत्यत्वमिध्यात्वे मात्वामात्वकारणे सयेनाप्यनुपायेन धरटेनासिने मीयते अप्त्येनाप्युपायेन प्रतिबिम्बेन बिन्धीः | तस्मादथवनोधित्वादूदु्टकारणवजंनत्‌ अनाध)च प्रमाण बसतुन्यक्ादिवच्छत ¦ |

ननु मेदा्चितेवौकय्वधायकनिपेधकैः अक्षादिभिश्च नैकात्म्यं वाधितत्वात्प्रमायुतम्‌ चास्ैकाल्म्यदाखम्य तेरविक्रस्पसमुचयो यत एतावस्तमाव्यौ क्रियायामिव वस्तुनि व्रीहिमिवौ यतेति यथा यागो विकल्प्यते नैवमेकमनेकं वेत्यतद्वम्तु विकरप्यद्गे

समुचित यथा दरपृणैमासौ तथा < | भिन्नाभिन्नात्मना वस्तु समुचेतुमिहाहति

अत एकात्म्यमानस्य भेद्मानस्य वा द्वयोः ] एकस्य वाधसंप्ाप्ताचक्ये धीवभ्यतेऽन्पथा | नेह ननिति मेदानां निषेधो नान्यवाधकरः वणोद्िग्रहणोपायप्रस्यक्षाघ्ुपजीवनात्‌ वणौन्य्रहीतुमभ॑स्य व्युतरेतोपनीवति

श्रतिरक्षानुमाने प्रवत्वं तयोस्त:

निषेवविः्योयैच्छःसरं वित्तद्ुद्धुपकारि तरं

एेक्यज्ञाखणोपनीच्यं वषं तेन तन्मतम्‌

तत्त॒ भेदाश्रयेणैव व्रिधने निषेधति

तम्मादमेदराखस्य बाधो विध्याद्िङ्ञाखतः |

ओपचारिकभैकात्म्यसाखं क्रात्म॑म्तवात्‌

मावकाडां भवेद्र जपाधमुपयुञ्यते |

भेदसताधनमक्षादिमेदादन्यत्र कुस वा - 0

[क

= ~ (+ , ८.९ =^ ५९३. ८, $. त्‌ एतशा २, वादि

[्पा०७अबु° {] कृष्णयजुर्ेदीयं तै्तिरीयारण्यकम्‌ | ४८३ सावका ततस्तस्य बाधो नैकात्म्यश्चाखतः | एेकातम्यबोधकत्वेऽपि वेदान्ता बाधितत्वतः अप्रामाण्यं भजन्तीति पृवेः पक्षो म्यवस्थितः | उच्यते छोकतः सिद्धं मेदमाश्चित्य चोदना परवत्ता पुरूषाथाय तु भेदाववुद्धमे आश्रयोंऽप्यत्र यो भेदो मायिकोऽसरौ वास्तवः | नेह नानेति शाखान्तु वास्तवः प्रतिषिध्यते आगमो माथिकं मेदं मिषेधति किं तमम्‌ मायिको भेद इत्येवं प्रत्युत प्रतिपादयेत्‌ मायामाजभिदं द्वैतमद्वैतं परमाथत: इति माण्डक्यशाखायां श्रतिवाक्यमधीयते | ्रत्यतादिभिरप्यत्र मेदो मात्येष मायिकः उपजीव्यः एवातो नोपजीव्यविरोधिता वास्तवे शुक्तिराकटे मायिकं रजतं यथा भासते तद्रदेवेदमद्वेते मेदमासनम्‌ वास्तवे ब्राह्मणे स्वप्र मायिकी श्रता यथा विरुद्धा तथा भेदो नद्वितेन विरुध्यते प्रत्यक्षादिप्रम।णानां प्रामाण्यं व्यावहारकम्‌ जाधरित्यायं प्रपञ्चः स्यादरीकोऽपि प्रमाणवान्‌ उद्वेतागमषाक्यं तु तत्वावेदनरक्षणम्‌ प्रमाणभावं मजतां नातोऽन्योन्यविरोधिता | नायं शाब्दः कुत्तो यस्माद्रूपं पश्यामि चक्षुषा इति यद्रत्तथैवायं विरोधीऽक्षनवाक्ययो; विभिन्नविषयत्वेन विरोधासमवे सति अबाधितत्वदिकाल्म्यं प्रामाणिकमिति स्थितम्‌ ननु वेदान्तसिद्धान्तमजानन्तोऽपि वादिनः टौकिकाश्च स्वमात्मानं जानन्ति स्वस्नमानतः मानं प्रल्यक्चमन्यद्वा यथायोभ्यं भवेत्ततः ज्ञौतात्मकयनादेते वेदान्ता अनुचादिनः | नैवाऽऽत्मनोऽन्यद्रस्तवेतरवेदान्तेः प्रतिपायते

ख, प्त्यव मा ।२क,म, ङ, ज्ञानात्म-

०८४

भ्रीमत्सायणाचायविरवितभाष्यसमेतम्‌-- (प्रपा ०७अनु°१

यनापवा“लामन तंषामननुवारता

उच्यते मान्तरात्पिद्धः किं देहात्माञयवेनरः ताऽ स्यादनुवादित्वं देहात्माननुकीतेनात्‌ वेदान्ताः कचिदेह आत्मेति प्रत्यपादयन्‌ यः करोडोऽ्रमयः प्रोक्तस्तवाम्त्वेवानुवादता दरेहेतरोऽपि करं कतो व्रह्म बोभयथाऽपि वा सयोमनान्तराबोधादाक्षङ्कया नानुवादता वादिनो टीकिका वाऽत्र मविप्यदेहभागिनम्‌ कत्रीत्मानं जानन्ति षेदान्तवचस्ता विना | देहान्तरामि-बद्धो भावित्वाच्राक्षगोचरः टि्चसादृदयविरहान्नानुमानोपमा तथा मावरूपात्मबोधाय नाभावोऽपि प्रवतेते अर्थांपत्तिनं सभाग्या दृष्टकल्पकवजेनात्‌ अन्यथाऽनुपपन्नोऽपि श्त; स्वर्गो कस्पकः धरृताथीपत्तितोऽप्यत्रश्रतिरेव अलीयपत योनिमन्ये प्रपच्न्ते शरीरत्वाय देहिन इति वेदान्तवचसा भविप्यदेहयोगधीः मविप्यदेहसबन्धी वाक्यादात्मा चेन्मतः चार्वाक इव नो कुयौददृष्टाथाः क्रियाः सुधीः योगिप्रत्यक्ततो भावि्वन्धो ज्ञायते यदि तथाऽपि योगिता श्रौतानुष्ठानादेव नान्यथा योगिमिव्येवधानाद् साक्षाद्वा श्रुतिरेव हि करत्रोत्मनि प्रमाणं स्यात्स्वगादिफटमोक्तरे ्रह्मात्मन्यप्यहवुद्धिने मानं स्यात्कथचन प्रत्युताहद्धिरेव सिष्यत्यात्मानभूतितः राखैकवे्यता प्रोक्ता विषयत्वनिरूपणात्‌ तस्मादननुवारित्वात्सिद्धा वेदान्तमानता प्रमाणं मेयमापेश्च मेयता कम्य युज्यते | इत्याकाडश्नानिवृत्यथं मेयमत्र निरूप्यते | अविज्ञात प्रमाणस्य विषयो वादिनां मतः सोऽज्ञातोऽथैः प्रमाणाक्कि सिष्येचद्ाऽनुमूतितः

[पिपिष णि भभम

क. ड. जःयते |

्रपा०७अनु० १} दृष्णयजुवेदीयं तेत्तिरीयारण्यकम्‌ ४८५

तावन्मानतः सिद्धिमोनास्पूवैमपेक्षणात्‌ भिद्धमज्ञातमृदिरय ज्ञप्टये मानं प्रवते अन्ञातत्वं सिद्धं चेन्मानात्तत्केन सिध्यति | इति चे्नित्यचेतम्यायुमावेनानुमुयते मानप्रवृत्तितः पृवेमज्ञातत्वं यथा तथा ज्ञातत्वमप्युत्तरत्र चैतन्येनानुभूयते

प्रवृत्तं विषये मानं बोधयेद्धिषयां कृतिम्‌ ज्ञातताज्ञातते भातो तेनाकिषयत्वतः || रूपाय संपरवृततेन नेत्रेण रसगन्धयोः अगृहीतियेथा तद्ज्ज्ञाताज्ञातत्वयोभवेत्‌ नेत्रायहीतयोरन्यहोधकं स्याघथा तथा ज्ञातताज्ञातते माहे मेये अपि ते निता जज्ञानन्पाप्तमज्ञातं ज्ञातं मानेन माक्षितम्‌ तच्चोमयं साक्िमास्यमाहूर्ेदान्तपारगाः सरवै वस्तु ज्ञाततया ह्यन्नातत्वेन वा सदा साकषिचेतन्यविषय इति शादेषु निश्चयः चितेवाज्ञाततासिद्धावज्ञातो यः मीयते सर्वेमानिरतिन्त्यं कस्याज्ञातत्वमीदरम्‌ चेतनोऽचेतनो वाऽयमन्ञातो यचेतन; तन्नाज्ञाताथकाय॑स्य जडस्याज्ञातता कृतः ` अज्ञातरञ्जुकायंस्य स्पेस्याज्ञातता हि अज्ञातत्रह्मका्स्य जडस्माज्ञातता कुतः रञ्जुपे जानामि बोदृधुमिच्छामि मानतः इति प्यवहति प्राज्ञा नाङ्गी कुर्वन्ति केऽपि कचाज्ञातत्वतो छम्य तिरोधानं चेतरत्‌ स्वयमेव तिरोमूते जडे काऽन्या तिरोरितिः आविभूतस्वरूपे तु चेतनेऽन्येन निर्मितात्‌ तिरोधानाद्विशेषोऽस्ति श्रव मषी यथा चन्द्रं मदिनयेद्राहुरनीलमेपं तु कचित्‌ |

ठ. “बुभ्वेः | २क. ङ. यानपि। ज्ञा। ग, 'तेनाचे) क. ख. घ, इ, "हूतिः प्राः ५क. ख, ङ. केषु ; ग. कंवाञज्ञाः |

४८६ भ्रीमत्सायणाचाभमविरचितभाष्यसमेतम्‌-- (परपा०७अनु°\)

एवं चेत्तनमन्ञातं जडं त्वज्ञानदेहकम्‌ कायैकारणरूपं यन्निविटं जडमीक्ष्यताम्‌ | तेन सर्वेण चिद्रूपः स्वप्रकाद्राम्तिरो हितः तिरो$तेनाभयं तद्धाप्ते चन्द्रराहुवत्‌ |

ट्यः प्रकादानाशञो वा नास्ति चन्द्रवदेव हिं राहुग्रस्तत्वमिन्दौ चेदस्मदू््यैव मासते अज्ञातःवं चितस्तद्वनमृढदृष्टयैव भासताम्‌ अतोऽनुमव एवैको विषयोऽन्ञातलक्षणः अक्षादीनां स्वतः सिद्धे यत्र तेषा प्रमाणता अनुमूतिग्रहायैव प्रवत्तान्यपि दुष्टया सामग्रयाऽविमानानि गृह्णते उस्षयुताम्‌ रुक्तिकाग्रहणायैव प्रवृत्तमपि टोचनम्‌ गृह्णीते रजतोपेतं शक्त्ये दोषयोगतः वेदान्तेतरमामग्री दुष्टेषा चक्षुरादि |

तजा धीरत्र गृह्णाति सषि ूपादिसंयुताम्‌ एवं सति विभ्रान्तः कल्पिते रजते धियम्‌ प्रमाणं मनुते यद्रदरूपादौ मनुजास्तथा धर्मिण्यभ्रान्तमखिरं ज्ञानमिच्छन्ति वादिनः विपर्ययं प्रकारे तु वदन्ति रनतादिके सवेधर्मिणि सद्रूपे प्रमा धीवृत्तयोऽसिटाः तथा रूपादिके बुद्धिः स्याद्विपयेयरूपिणी एवं न्यायेन संसिद्धा प्रमाणानां प्रमाणता ्रह्मण्येव तथा प्रज्ञा रूपादावेव तां विदुः धरमिण्येव प्रमाणं सदपि मानं किमृ्ीः रजतग्राहकं मानमिति विद्या्यथा तथा ब्ह्मण्यक्षादिमानत्वमिति न्यायविदां मतम्‌ रूपादावेव तन्मात्वमिति मूढधियो जगुः करं बहूकत्या प्रमेयं स्यादन्ञातत्वेन चेतनः सर्वेषामपि मानानामन्ञातत्वाभिमाविनाम्‌ वेदान्तानां विरेषेण निःदोषाज्ञानघ्ानिनाम्‌

१क. ख. ड. "दिर य| ट. दधी |

[प्रपा०७अमु० १] ृष्णयजुरवैदीयं तेत्तिरीयारण्यकय्‌ ४८७

अज्ञातश्चेतनो मेयो नाज्ञातोऽन्योऽस्ति कश्चन

कि चाऽऽनन्दािरूषम्य पुरुषाथस्य हेतवः

वेदान्तास्तेन तन्मेय आनन्दात्मा परः पुमान्‌ "”

उक्तमत्रोपनिषदो विपयादिचतुष्टयम्‌

प्रामाण्यमपि तन्मेयमथ व्याख्या प्रवतेते

सेयं तेत्तिरीयोपानिषच्रितरिधा सांहिती वारुणी याज्निकी चेति तत्र प्रथम-

प्रपाठके संहिताध्यायस्योक्तत्वात्त्रपोपनिषत्सां हिती द्वितीयतरतीययो प्रपाठकयोयां ह्य विद्याऽभिहिता तम्याः संप्रदायप्रवतेको वरुणस्तस्मात्तदुभयरूपोपानषद्रारुणीं चतु प्रपाठके यन्ञोपय॒क्ता अपि मन्ास्तत्र तत्राऽऽप्नाता अतस्तद्रूपोपनिषद्यात्गिको तासां तिसणां मध्ये वारुणी मस्या तस्यां परमपुरुषाथस्य ब्रह्मप्रापिलक्षणस्य साक्षा- देव साधनभूतया ब्रह्मविद्यायाः प्रतिपादितत्वात्‌ एवं॒॑तहयम्ा्हितत्वेन सेव प्रथमं परितन्येति चेन्न | तस्यामाधिकारनद्धये सांहित्याः प्रथम षपरितन्यत्वात्‌ यापे विविदिषोविद्यायामाभिकासो विविषिषा कर्मभिरेवोत्पादिता तथाऽपि कमोमिश्चित्त स्थेकाग्रयमत्प्यते प्रत्युत प्वृत्तिवाहुस्याद्िकषेपनाप्तनैव भूयसी मवति एेकाग्रयस्य माक्षात्कारहेतत्वं कठा आमनन्ति- “ददयते त्वग्यया वद्‌ध्या सूक्ष्मया सूक्ष्मदरिमिः” इति एेकम्यं ध्यानाम्याैन जन्यते अत एव पतञ्जाछिर्योगस्वरूपं तत्साधनं मत्रयामास-““ योगधित्तवृत्तिनिरोधः ' ¢“ अम्याह्वेर।भ्याभ्या तननेरोषः इते अता ध्यानाम्यासाय सांहित्याः प्रथमभावित्वं युक्तम्‌ ' भ्रेयापि बहुविघ्नानि इति टीकि- कन्यायाद्विरोषते ब्रह्मविद्यायां देवकतविश्चवाहुस्यसंभवातचचाऽऽदौ विन्नपरहाराय प्रयतित- व्यम्‌ दैविकविघ्नसमावना बृहदारण्यकंऽवगम्यते-- ^ अथ योऽन्यां देवतामपास्तेऽ- न्योऽसावन्योऽहमस्मीति स्त वेद्‌ यथा पशुरेवं देवानां यथा ह॒वै बहवः पशवां मन्यं मञ्ज्यरेवमेकरैकः एरषो वेवान्मुनक्त्येकस्मिननेव पडा।वादीयमानेऽप्रिये भवति किमु बहुषु तस्मादेषां तन्न प्रियं यदेतन्मनुप्या विद्युः '” इति अयमथेः-- दव हि पुरुषी ब्रह्मवित्करमां | तत्र ब्रह्मविदः सवैमोवापत्तिभेवतीति पृवेवाक्ये सयान्नातम्‌--“ एवं वेदाहं ब्रह्मास्मीति इदं वं भवाते ˆ` इते | वादतब्रह्मतेतत्वस्य परुषस्य सवेभा- वापतिविघ्राय ठेवा अपि समथः यस्मादयं ब्रह्मविदेषां देवानामात्मा भवाते एत- द्पि तत्रैवाऽऽश्नातमू--““ तस्य देवाश्चनामृत्या इशत आत्मा दयषां भवति इति इत्यं बहमविदः परमपुरपरथमास्नाय विद्यारहितस्य तदभावं दशेयितुमथ योऽन्या- मित्यादि वाक्यमाश्नातम्‌ अथ तरह्यविद्यामहिम।क्त्यनन्तरमाविचयामाहमा वण्यते यः

४८८ भ्रीमत्तायणाचार्यविरचितभाप्यसमेतम्‌- [प्रपा०७अनु° १]

पुमान्स्वातिरिक्तां देवतामुपास्ते सेवतेऽसावुपास्यो देवा मत्तोऽन्योऽहं चापास्क। दवाद्‌- न्योऽस्मीति सोऽयमपा्को मेददरण सन्स्वस्य बः :वटक्षणमहिमानं जःनाति यथा गजाश्वादिरूपः पशः स्वस्य शहाक्त्याधिक्यमन्ञात्वा स्वस्सशक्तीनामपि मनुप्याणामधीनां मवत्येवमन्नानी स॒ उपासको देव।नामर्धीनो भवति यथा धेन्वनाश्ववरीवदेमाहेषादयां बहवः पदावः क्षीरप्रदानमारवाहनादिना स्वोचितव्यापारेणैकं मनुष्यं पाख्यन्त्येवमन्ञानी परुष एक्रैक एवाश्चिसयनद्ादीम्देवान्हविप्परदानादिना पाटयति तस्मादेकैकः पुरूषो देवानां सर्वपक्ास्थानीयः यथा वहपद्ाम्वामिनः पुरुषस्यंक स्मिन्नेव पकी चारन्याघादि- भिरपहियमाणे सरति महदध्रियं मवति तत्र बहुषु पञ्चुप्वपहतेषु सत्पु किमु वक्तव्यम्‌ | तस्मान्मनुप्या एतद्रह्यात्मत्वं विद्युरिति यदेतदस्ति तदेतदेषां देवानामत्यन्तमप्रियमिति एतस्य चाप्रियत्वस्य श्रुत्युक्ततवादरूसविद्यायां देवक्रृतो विघ्नः संमान्यते अयमर्थो वातिकसारे स्पष्ट सगृहीतः -- ५: स्वस्य तत्वमविन्ञाय यागदानादिकर्ममिः स्वतोऽन्या देवताः पाति ह्यनड्वान्वणिजं यथा अपि मूरिपशोः पंस एकस्मिन्नपि तस्करैः हियमाणे परा दुःखं किमु सवोपहारतः स्षेखतुल्ये नप्नौ बह्मधीपरिमोषिणा हियमाणे महददःखं स्यात्सर्वेषां दिवोकपताम्‌ तस्मादेषामप्रियं तदयन्मनप्या विजानते | ब्रह्मात्मत्वमती देवाः प्रतिबघन्ति वेदनम्‌ प्रमादिनो बहिधित्ताः पिशुनाः कलहोत्पुकाः सन्यासिनोऽपि दृदयन्ते देवसंदूषिताद्याः " इति यथा देवाः प्रतिबन्धकास्तदरदप्यादयोऽपि ब्रह्मविद्यायाः प्रतिबन्धकाः एतदपि बह- दारण्यकर एव~“ अथो अयं वा आत्मा स्वेषां भूतानां लोकः इत्यादिनाऽभमिहितम्‌ तदर्थोऽप्येवं संग्रहीतः- « वणोश्रमामिमानी सतन्नतच्वन्ञः पर।ङमतिः देवादीनामाश्रयः स्यात्वेषामापिपीटिकम्‌ देवानां यागहोमाम्यास्षीणां केदपाठत; | पितृणां श्राद्धतो नृणां वच्राननयृहदानतः पदानां तृणनी सभ्यामुच्छिष्टकणधान्यतः | ता 1

१, गवाधीर।

प्रपा०७अनु०] दृष्णयसुर्वेदीयं ते्तिरीयारण्यक्रम्‌ ४८९

शवावुटद्िममुख्यानामेवं स्वाश्रयो यदी कमणा नार्भितो यस्माद कथिदुपकारक्त्‌ गृही देवादिमिस्तस्मादमितोऽमृत्मवकमेभिः स्वस्वकमी तत्वेन देवाद्याः स्भस्वदेहवत्‌ अविना सदेच्छन्ति गृहिणः स्वोपकारिणः तच्च उुदूःबाऽननुष्ठानं नारोऽ4 गृहिणो महान्‌ | एष देवादिभिः संन हि शक्यश्िकित्सितुम्‌ कर्मणामननुष्ठानं रोगाल्स्यादिना तु यत्‌ | नाप्तावाल्न्तिको नारे यतः पश्चात्करिप्यति मा मूत्सव॑स्वहानिरनो ब्रह्मयाथात्म्यविद्यया | इ0ि देवादयो विद्यां प्रदिव-नन्ति यत्नतः " }। इति एतदेवामिप्रेय कठवष्टीष्वान्नातम्‌--“ श्रवणायापि व्हुभिया ल्भ्य गरण्व- म्तोऽपि बहवो यं विद्युः ` इति मगवताऽप्येतदेोक्तम्‌-- ४४ मनुप्याणां सहस्रेषु कश्चि्यतति सिद्धये यततामपि सिद्धानां कथिन्मां वेत्ति तेखतः ` तदेवं परमपुरषार्थम्य विघ्ाहुरयसंभवात्तच्छन्तये साहित्यामुपनिषयादयानुवाके जप्यो मन्न आस्नायते करमकाण्डम्योपक्रमे तु नायं मन्त्र आप्नातः कमोनुष्ठानम्य देवादिभि- रप्थवेकषितत्वेन तत्र वि्नानामसंभवात्‌ ननु पूैकाण्डोक्तंज्ञदानादि[ि]रेव॒विच्याविघ् उपद्ाम्यति बाढम्‌ तथाऽपि मन््रनपनिवतेनीथं विघ्नान्तरं समवति तिद्यायामर- चिराद्यो विघ्नः संचित्महद्धिः पापैरापा्यते | तच पराणेऽभिहितम्‌- ४, मह्‌पापवतां नृषां ज्ञानयन्ञा रोच. | प्रत्यत ज्ञानयज्ञस्त प्रद्रप्य; मासते स्वतः ' | इतिं | तानि महान्ति पापानि वह्यवेदने रुचम॒त्पादयद्धियत्तदानाभिनिर्निवत्यन्ते सेयं रेनिर्विविदिषासव्डवाच्या तदुत्पादकत्वं यज्ञादीनामेवमा्नायते ---:‹ तमेतं वेदानुव- चनेन ब्राह्यणा विविदिषसिि यत्ञन दानेन तपसाऽनाशकेन " इति यज्ञादीनां का- म्यानां सांपतारिकफठहेतुलेऽ्पीश्वरार्ितानां वेदनविघ्तकारिमहापातकनिवतैकत्वं युक्तम्‌

- ----~~ -~ --- -- ~ -=~ -----~-"-~---.

~ -- -- ~ ~ = [क `

खघ $ 1 चन्र

४९० भ्रीमन्सायणाचार्यत्रिरचितभाप्यसमेतम्‌-- [प्रपा०७अनु ° १|

अत एव भगवताक्तम्‌ - -द्यण्याधाय कर्माणि सङ्गं त्यक्त्मा करति यः | लप्यते पापेन पद्मपत्रमिवाम्भ्सा " इति| तम्य पापक्षयम्य विषयौराग्यं ठिङ्गम्‌ एतच्च नेष्कम्यिद्धावुक्तम्‌-- “४ दोध्यमानं तु तचित्तमीश्वरा्पितकमभिः वैराग्यं व्रह्मटोकाद्‌। स्यनक्त्यथ मुनिमेलम्‌ " इति | भेयोमा्ऽप्यमिदहितम्‌-- ४: व्रह्मादिम्नम्बान्ते ममारेऽस्मिचनमकरतावुद्धिः अन्तर्यामिणि देवे समपितस्वक्रियाविपक्तिरियम्‌ '" इति | किरक्तम्य तिद्यायामरूनिकेरे वित्र परिहनेऽपि धित्तकाभ्यहेतोरुपासनस्य योगङव्दा- मिधेयम्यन्तरायाः सेवन्ति ते पतज्ञछिना योगन्नाच्वे सृिताः--“ व्याधिस्त्या नसंदायप्रम,दाटस्याकिरतिथ्रानितदश्चनाट्न्यभमिकत्वानवस्थितत पानि चित्तविक्षेपा योग- न्तरायाः `' उइ।त | व्यावः प्रामद्धः | स्त्थानमकम॑ण्यता ।चत्तस्य | चत्त कदाच- तमोगणवःहस्येन व्यापारायोग्ये सन्मृदं भवतिं उपःस्यनिश्चसर हित्यं सदायः उपा- सनस्य कदाचिद्धिःमृतिः प्रमादः पश्चात्करेप्यामीत्युपक्षाऽऽटस्यम्‌ वेरग्धर्‌हित्यग- विरतिः उगास्यवम्तुन्यन्य परा निश्चये भ्रानितिदश्चनम्‌ वचित्तकाग्रयस्योत्तरोत्तराभिवृद्धि- राहित्यमलञयमुमित्वम्‌, कदाचिदुपासने प्रवृत्तिः कदाचियागदानादी कदाचित्करषिवा- गिग्यादावित्येनारगनवस्थितत्वम्‌ | एतेषां योगान्तरायाणामुपरमनाय जप्य मन्त्रमाहं - हरिः ने ष्रस्णः| ना भवत्वयपा। शन इन्र वृहस्पतिः रना विष्भुररकरमः, इति।

नः प्राणवृत्तश्चाममान। दरवा (मन्ना नाऽस्माक श्र सखहतुभवत्‌ | एवमुत्तरत्रापि यज्यम्‌ रत्रिरपानवृत्तश्चाममान। र्णः | चक्ष आादलयमण्डटस्य चाभिमान्ययमा। बाह वस्या(म्य चाफनमानान्दरः | वाच बुद्ध चाममान। वृहस्पतिः पाद्यांराभमानी वष्णुः च,स्क्रपः | तरिविक्रपावन।र वि्तीण।पाद्‌पतत्वात्‌ अथवा प्राणादिप्ववेय- वेप्वाभमानिनां मित्रा नामृक्तत्वादवयावानं कृन्सदह्‌ अनमान वि धटपुर्षः परेेप्यते | चारुकमशव्दनानवायते | व्रह्माण्डदहापनतेन पवेव्यापित्वमुरुकरमत्वम्‌ |

(कि ` 7 "अ

५९क.ष, मू-दुल्यः। २क.ख. ग. इ. गमितम्‌ ग.व. मितः १11

[अपा ०७अनु१] दृष्णसज्वैदीयं तेतिरीयारण्यकम्‌ ४९१

इत्थमवयवेप्ठवयतिनि चाभिमानिनो देवा ॒विघ्वपरेहारण र्‌ खहदतया प्राधताः भथ तेषां देवानामन्तयामित्वेन प्रेरकं यत्परं बह्म तदेतन्नमग्क्रियते -- नमो ब्रह्मणे नमस बाया स्वमव प्रत्यक्षं ब्रह्मासि वमव प्रत्यक्षं ब्रह्य ब्रष्यापे ऋत बाद ष्यामि | सत्यं व॑दिष्यामि तन्मामवत तद्रक्तार- म्बतु अर्वतुमाप्‌ वतु वक्तारम्‌, इते। यच्च ब्रह्म ज्ञानक्रिया्चक्त्युपेतसत्ात्मना वायुपूर्तिधारिणां सवेषां प्राणिनां विधा- रकं भवति | ¢ वायव गौतम तत्पत्रं दाय॒ना वै गौतम सूत्रेणायं लोकः परश्च रोकः सवांणि मृतानि रंदृव्धानि भवन्ति '' उति श्रतेः | अतो वायुरपि नमस्करियत। तजान्तयामिणः शाखवानमानाम्यामेवावगम्यत्वेन परोक्षत्वान्नाम्ति संबोधनम्‌ सूत्रा- त्मना वायुरूपेण स्पदने्टरियगम्यत्वात्सोध्यते | अयमेवामिप्रायर्त्वमव भ्रत्यक्ष- मिति वाक्येन स्पष्ट क्रियते | यसो वायपाथिकं ब्रह्म प्रत्यक्चयोभ्यं ततो हे बायो + त्वामेव व्याकरिष्यमाणपपास्रनवाक्यषु साक्षात्कारयोग्य ब्रह्म वादष्याम | सोषा धिकं बरह्म तु येन येन प्रकारेणोपास्यते तेन तेन प्रकारेण चराभ्यां पतति साक्षात्कतु दाश्यते अत एव चछन्दोगाः शाण्डिल्यविद्रायामामनन्ति--““एतमितः प्रत्याभि- पसभविताऽस्माते यम्य स्यादद्धा विचाकत्साञस्त '' इतं | अद्धा सराक्षादेत्यथः| वाजनसनयनाऽप्यामनन्ति-- “दवा मृत्वा दवानप्स्नते '' इते दहु जन्मानं साक्चात्कासे देवभावः | मरणादर््य देवत्वापर्तिरदताप्ययः अता टक्ष्यमाणवाक्रयेषु नानतं ैदिप्यामि वित्‌ विद्यमानमेवार्थं प्रत्यक्ष व्रद्यत्यताद्डा वादिप्यामि विवक्षितस्य वियमानार्थस्याऽऽदौ मनसा पयोटोचनम्तवदनं पश्चाद्रचसःचारणं सत्यवदनामात तयाकवकः | यदत्तरत्र दश्यमाण प्रत्यक्ष नद्य तन्पा विद्याथन शिष्य वरक्तारमाचायं विद्याग्रहणोपदेशस मथ्य॑प्रदानेन।प्युन पाटयतु अनस॑व तरिवक्षया पुनरपि अवतु माम्‌ अवतु वक्तारम्‌ ` इत्याभधायते-- इत्थं वायुरूपं प्रत्यक्ष व्रह्म संप्राथ्योन्तयामिषूपं परोक्ष ॒व्रह्य तद्राचकेन प्रण्वेनानु- स्मरत्य विघ्ररान्तिरास्त्विति प्राथ्येते-- शान्तिः शान्तिः शान्तिः ( १), } इति|

---- ~~~ ----~ ~~~

+ यद्यपि शानितिवाक्ये त्वमेव प्रत्य ब्रह्य वादेप्यामात्यव वदक्पाठ उपर भ्यते तथाप्यपस्हारशान्तां त्वामेव प्रत्यक्ष तद्यावादषामत्यव वा<क्रपादात्तदनुराधा- च्छाकरभाप्येऽ चेतिक्राराध्याहारण डापनमक्त्वा त्वामवत्युादूरयेवाथकरणाच पुरात- नपाटस्त्वामवत्यदानुम।यतं |

~~~ ~

- -- ~ -

„~~~ ---~ ~~~ - ~~ ~ --- ~~~ ~> -- -~------~--- -

ख. द्यापि -मिप

४९२ भरीमत्सायणाचाचविरवितभाप्यसमेतम्‌-- [षा ०७अबु ०२] # सत्यं व॑दिष्यामि परञ्च च) इति इृष्णयजर्वेदी ° तैत्तिरीयारण००के सप्तमप्रपाठके प्रथमोऽनुवाकः विध्राश्च बिविघाः तत्र उवरदिरोव्यथादय आभ्यत्मिक्ाः | देवाद्युषद्रवाम्त्‌ आधि दविक | यृश्चराक्चषस।द्यपदरताम्त आवमनातक्राः | तषा त्रयाणामपद्ामनाय निः आन्त राट: पर्यत्‌ | प्रणचन्धरनुम्मरणमस्व [वैघ्लाएङ्ामनाथत्व पत्र नः चनः चच.

यामास -^ करदाकमेविपाकारायेरपरा ष्टः पुरुषावेरेष इश्वरः "^ तम्य वाचकः

णवः तजपम्तदर्भमावनम्‌ ?' «तत. प्रल्यकचेतनाधिगमोऽप्यन्तरायामावश्ः' इति

इति श्रीमन्मायणाचायविरचिते श्रीवुकरमसास्राञ्यधुरंरमाधववे्यारण्यपरमे- शरर्‌मवनिथिविदाथैप्रकाहे छप्णयनुर्विदीयतेत्तिरीयारण्यकमाप्ये सप्तमप्रपाठके मांहित्यामुषनिपदि प्रथमोऽनुवाकः

भभ सप्तमे द्वितीयोऽनुवाकः नयित कः (^, [क वे न्ट प्रथमानवाकोक्तमन्त्रनपेन परेद्धतविघ्नस्य एरुषस्योपासनाय॑ व्रह्याववोधाबे तत्प्र तिपादको मन्था वक्तवयः | तन्य ग्रन्थस्याथज्ञानप्रधानत्वात्पठे मा मद्‌।दासीन्यमि- त्येत द्वितीयनुवाके रिक्षाध्यायोऽभिधीयने मवत्वोदागीन्यमिति चेन्न | अनथ प्रमङ्कात्‌ | 9 _ पर ४५ °: मन्त्रा हानः स्वरता वणतां वा म॑थ्या प्रयुक्ता तमभमाह्‌ | स॒ वा्ज्जो यजमानं हिनसि यथेन्द्रशत्रुः स्वरतोऽपराधात्‌ " इत्यादिन्यायात्‌ दरराचरुवृत्तान्तश्च त्वष्टा हतप: `` इत्यनुवाके विश्पष्टममिहितः एवं ताहि केमकण्डेऽप्ययमध्यायो वक्तव्य इति चेद्राटम्र्‌ अत एव काण्डद्वयशोषत्वा > देहटीप्र ह(पन्यायेनोमयोः काण्डयोमध्येऽभिहितिः | चोभयहोषत्वेन वेदस्योपक्रम एव पठ्यता, मिति वाच्यम्‌ | उमयशेषस्यापि विद्यायां प्रयोजनाधिक्यद्योतनाय विद्याकाण्डे पठनी यत्वात्‌ ]} कमक्राण्ड कवित्स्वरवणादिव्यत्ययेन यथाश्चाखरमथानववोधेऽपि प्रायधितते- नानुष्रानवकल्यं परिहनु शक्यम्‌ अत एव प्रायाशित्ताज्याहुतिमन् एवमास्नायते- अनान्नातं यदाज्ञा यज्ञम्य कियते मिश्र | तदस्य कल्पय त्व हि वेत्थ यथात-

# एलत्परिगणनं क्रवित्रोपटम्यते > देही सद्मद्रारसमीपतरमागम्तत्स्था- नभ्थो दपि द्रागन्तःयदेशं तहहिभूतं चत्वरं पमुञ्ञ्वद्यति | तथाऽयमध्यायः कमेत्न(नकाण्डयोमंःयेऽमेहित इति पर्यवमितम्‌

[प्पा९७अनु ०२] कृष्णययर्वेदीयं तेत्तिरीयारण्यकम्‌। ` ४९३.

थम्‌ '' इतिं विद्याकाष्डे त्वयथाक्ञाश्मर्थावबोधे सति वेकल्यं समार्धीयेत हन्यथाबोधः प्रायश्चित्तेन परिहर्तु शक्यते ¦ रव्जुमपोदिशनान्तेगायत्रीनपादिमिः परिहा- रादशेनात्‌ अत एव कमैस्विव व्रिद्यायां वैकल्यपरिहाराय प्रायश्चित्तं करमपि नाऽऽ- प्रातम्‌ प्रत्युन वि्यामम्यस्यतः पापे प्रपक्तावप्यन्यप्रायश्ित्ताभावः स्मयेते-- ¢ याद स्यात्पतकं रकाचद्यगा कृयोत्प्रमादतः यागमव नवत नान्य मन्त्र कदाचन :' इते तस्माद्वि्यायामवेकल्याय यथाडाख॑ बोद्ुमुपानिषत्पाठे प्रयत्नातिशायं विधा तुमेत्रैव रिष्षाध्यायोऽभिधीयते-- ३।क्ञां व्याख्यास्यामः वणेः स्वरः मात्रा बलम्‌ साम संतानः इत्युक्तः शीक्षाध्यायः ( १) इति। श्क्षा पञ्च | इति कृष्णययुर्वेदीयतेत्तिरीयारण्यके सप्रमप्रपाठके द्विती गऽश्रनुवाकः २॥

«८ शिक्ष वियोपादाने ` इति धातुः शिक्ष्यन्ते वेदनीयत्वेनोपदिरयन्ते स्वरवर्णा दयो यत्रासो शिक्षा सेव शीक्षा तां विस्पष्टमा समन्ताद्रयाख्यास्यापः कथयिष्यामः | अकारादिवेणेः उदात्तादिः स्वरः हस्वदी्ौदिका मात्रा स्पृष्टत्वमीषत्स्यष्त्वमित्या- दिकः प्रयत्नो ब्म अतिद्तैत्वमतिविलम्वितत्वं परिद्धत्य यस्य यः काल उचितस्ता- वति के तदुच्चारणं साम्ये तदेव सामशब्देनोच्यते पूर्वोत्तरवणयोः सहिता संतानः। एते वादयः संतानान्ताः षडपि तत्तछछक्षणटक्षिताः पठनीयाः इत्यनेन प्रकारेण रिक्षारूपोऽध्याय उक्तः वर्णादयः षडेव शिष्षणीया त्वन्यः कथ्िच्छिक्षणीयोऽ- स्तीति दयोतयितुमध्यायोपसंहारः अधभ्यतव्यः पठ्नीयो ग्रन्थो ऽध्यायः यद्यप्यत्र शीक्षादिदाब्दानमिकश्रुत्याऽीयमानव्वा्नचाकरणे क्तप्रकृति लयः विप्रयुक्तः स्वरो नोप- ल्पते तथाऽपि सप्रदायप्रिद्धः स्वरम्तथवम्यमनीयम्तस्य चाथविरोषन्ञान उपयोगा- मावेऽप्यनेन रीक्षाध्यायेन विधीयमानत्वाददृष्ठोपयोभे भरिप्यति | तचचादृष्टमुपापतनायां तत्वजिज्ञासोस्तत्वविचायां प्रतिबन्धपारहःराय संपद्यते

इति श्रीमत्सायणाचार्यविरचिते श्रीवुक्रणमाम्रज्यधुरंधरमधिवविदयारण्यपरमे- श्वरसबन्धिवेदार्थप्रकारो कृष्णयनर्वेदीयतैततिरीयारण्यकभाप्ये सप्तम- प्रपाठके सांहित्यामुपनिषदि द्वितीयोऽनुवाकः ऋध, पृम्तकेऽच प्रथमानुवाकप्रमापिमैतेते एवमग्रेऽपि तृतीयायनवाकप्तमाप्िस्थले दवितीया्यनुवाकपमाषिवेतेते ` १. नतनतिमष्ड्रः २१. ` दिदाना"

--~

४९४ भ्रीमर्सासणाचायविरचितभाष्यसमेतम्‌-- (भ्रषा०७अनु ०३]

अथ सप्तमे तरतीयोऽनुवाकः

कि

दवितीयेऽनुवाके दृष्टादटोपकारी अन्थपाठनियमो विहितः त॒तीये त्वहिकामुप्मिकफल- सिद्धय काविदटपासना पिधीयते तत्राऽऽदौ तावन्मङ्गटाचरणार्थोऽयं मन््र॒ आन्नायते | रवोक्तशान्तिमन्त्रेण वि्नोपरामः प्रार्थितः अनेन तु मन्तरेण विद्यातत्फटयोरंत्कषः प्राथ्येते तमिमं मन्वमाह- सह नौ यशः # सह नौ व्र॑दह्यवचसम्‌, इति विद्यानिमित्तं यद्यशम्तन्नावावयोः शिप्याचाययोः सहाम्तु | सम्यगनेनोपासनमनुष्ठीयत इति रिप्यभ्य यः सम्यगुपदिष्टमित्याचायस्य यदः अनेन विद्यायामवैकस्यलक्षण उत्कर्षी ऽमिहितो भवति ब्राह्मणम्योचितं श्रताध्ययनलक्षणं तेजो ब्रह्मवचंसम्‌ एतच श्रयमाणस्य फलस्य सवस्याप्युपटक्षणम्‌ ^ संधीयते प्रनया पडुमित्रदयचसेनान्ना- चयन स्मुवग्यण छकन '' इति हं श्रयते | एतच्च वह्यवचेसादृफटमावय।ः रेाप्याचाययां सहम्तु यद्यप्युपासितुः शिप्यस्यैव तत्फलं तथाऽपि तद्रीयफटपेपत्तेराचाय॑परितोषहे तुत्वादाचायंस्यापि फलत्वनोपचयते सोऽयं प्राथनारूपो मङ्गटाचरणार्था मन्त्रः रिप्येण जप्य आचायैस्य तु कृतार्थत्वान्नानेन कल्यमस्ति यद्थमिदं मङ्गलाचरणं तामेतां वरयां प्रतिजानीत- - अथातः सहिताया उपानषदं व्यांख्यास्णापः पञ्च- स्वधिकरणेषु। अधिराकमधि +ज्योतिषमधिविद्यमाधिपर्ज- मध्यात्मम्‌ ता महासय्हिता इत्याचक्षते, इति अथराब्द्‌ः पूवनुवाकविहितवर्णस्वरादचारणाम्यासानन्तयमाचष्टे | अतःराब्दम्त द्चचारणवाप्रनया युक्तत्वं हेतू करोति यस्मादुपासनायां प्रवर्तमानः पृरुषश्िराभ्यस्त वैटृपारन वापितः सन्ेदपाटसंबन्धरहिनेषृपासनपु चित्तं सहमा प्रवेदायित्‌ दक्तेति तस्मात्तत्सनान्धिर्ना साहताया उपरि.षदं विम्पष्टमा ममन्तात्कथयप्यामः | वर्णानां पररपरमत्यन्तस्तामाप्य साहूता | ^“ परः सनिकषं पाहता ` इते पाणानना मचित त्वात्‌ उप सामीप्ये निषण्णं प्रनापरत्रह्यवचमादिफटमरयामित्युपनिषदुपासनना ताम्‌ |

-न-- =“ ~~~

-----------+

# जत तक्राराकारस्य सानुदत्तः पाठञपे तटेषु प्रपिद्धः | + अन्न सर्वत्र पुस्तकं अधनज्यातेषमिते पाठः |

== -----~- 2

--- ---~ =-= -=---- <=

सर -*ऽदष्टो?|

प्रपा०७अनु °] कृप्णयजुर्ददीयं तेत्तिरीयारण्यकष्‌ ४९५

तत्र येयमुपास्नीया सहिता सा पञ्चविवेप्वाश्रयेषु म्याख्याम्यते | आश्रयमेदेनोपासनाया मेदशाङ्का मा मदित्येतदथेमतवेपाक्नना ५अ्स्वाश्रयेषु प्रातिज्ञायते | रोकञ्योतिविदयाप्र- न।त्मानः पद्ाऽऽश्रयाः | प्रभिन्यादीरहकानधिकृत्य वतेत इत्यधिलोकम्‌ एवमुत्तर त्रापि द्रष्टव्यम्‌ या एता लोकादिपञ्चविधाश्रयमेदभिन्नाः संहिताः सन्ति ताः सवां महासंदिता इत्येवमभिन्ना उपासका आचक्षते टोकादिविषयोत्करष्टष्टयोपा्चितत्वा- त्परहितानां महम्‌ प्रतिज्ञातायामुपासनायामुपास्यं प्रथमावयवमाह-- अथाधिलोकम्‌ पृथिवी पररूपम्‌ व्र त्॑ररूपम्‌ आकाश; संधिः (१) वायुं; स्थानम्‌ इत्यधिलोकम्‌ इति टोकादिपञ्चकविपयोपासनाप्रतिज्ञानन्तरं लोकविषय उपाम्याकयव उच्यते सहिता- वयवयोः पूर्वोत्तर वर्णयोर्मधये यत्पमैवणैस्य स्वरूपं तत्प्राथिवीदेवतारूप,मेति चिन्तयेत्‌ यदत्तरवर्णस्य स्वरूपं तदयुदधकाभिमानिदेवतारूपप्‌ यश्च तयोवणेयोः सधिभध्यदेदा सोऽयं यटोकप्रथिवीटोकमध्यवत्याकाश्ामिमानिदेवतारूपः यदपि तयोवेणयामध्यःरो वर्तमानं संधानं सहितायाः स्वरूपं तदेतद्(युदेवत। रूपम्‌ इत्येवं खकविषय सहिताध्या- नमुक्तम्‌ तदेतदुदाहियते -इषे तवेत्यत्र पकारस्योपरि योऽयमेकारः स।ऽय॒प्राथव- खूपो यश्चोपसितिनस्तक)रोऽसौ दटोकान्मकस्तसोग्णयोमध्यदेदा जकाशशात्मकस्तास्मन्देशे संदितानिभित्तो द्विभौवेनाऽऽपादितो योऽन्यस्तकारः स॒ वायात्मक इते ध्यायेत्‌ एवमु त्रेप्वप्युपास्यावयवेपु चतुषु योज्यम्‌ त॒त्र द्वितीयनवयवमाह्‌-- अ्थाधिज्योत्पिम्‌ अनिः पूवरूपम्‌ आदित्य उत्तररू५य्‌ आपः संधिः वेदयुदः संधानम्‌ इत्यैषिञ्ये।तिपम्‌) इति त॒तीयमवयवमाह-- अथाधिविद्यम्‌ आचायः पूदेरूपम्‌ ( | अन्तेवास्युत्तररूपम्‌ वया सुषिः पव- चम संधानम्‌ इत्यधिविद्यम्‌) इति टनीयो मन्ध तरिद्या मन्थस्य पाटः प्रवचनम्‌ |

~ - ~+ ~= -- ~ -*--- ~

~~ == -- ---~

आचायणोपदष्ठत्यः ।राप्वण

१य,.व. ब्द ।२अ५. ताव `

९.६ श्रीमत्सायणाचायविरचितमाष्यसमेतम्‌-- [प्रपा०७अनु ०६]

चतुथमवयवमाह्‌ -- अथाधिप्रजम्‌ माता पूतवेरूभम्‌ पित च॑ररूपम्‌ भ॑जा संधिः परजनर्न< संधानम्‌ इत्यधिप्रजम्‌ ( ), इति परजा पपौत्रादिरूपा परजननमुत्पात्तः पञ्चममवयवम।ह-- अथाध्यात्मम्‌ अधरा हनुः पूवेरूपम्‌ उत्तरा हनुरुत्तररू- पम्‌ बाक्संधिः जिह्वा संधानम्‌ इत्यध्यात्मम्‌, इति देहन्धियादिमाक्षिचैतन्यान्तःसघातोऽताऽऽत्मरव्देन विवक्षितः तस्याहंभ्रत्ययगम्य त्वात्‌ तमात्मानमभिडत्य वतत इत्यध्यात्मम्‌ बाक्शव्धेन कण्ठताल्वादिस्थानगतमि- न्द्रयमंच्यत | प्रतिपादितस्ूपान्धरहितावयवानुपसंहरति -- ` इतीमा पदटाससदहिताः, इति फलपाधनत्वनोास्रनां विधत्ते-- एवमेता मह।सरहिता व्याख्याता वेद संधीयते प्रज॑या पञ्युमिः ब्रह्मवचसेनान्ना- येन + सुवर््येणं ल(कन ( ); इति संधिराचायेः पूवरूपमित्यधिप्रजं लेकिन इति करष्णयनुर्वेदी यतेसिरी यारण्यके सप्रमभरपाटके ततीयोऽनवाकः यः पुमानेवमुपास्त पुमान्ना्रिमिः संवध्यते | यथपि विधातुः प्रमाणन- ज्ञानमभिधत्ते तु पुर्पैन््रमानप्तकरियारूपमुपाप्ननम्‌ तथाऽपि विज्ञानवाचिवरिदि- धातुनाऽत्रोपामनक्रियोपल्षपते तयोमानसत्वसाम्यात्‌ खल्वत्र मुख्याः सेमवति अपुरुषतन्प्रस्य ज्ञारम्य॒विधातुभयेम्यत्वात्यूृथिवी पूररूपमित्यादिवाक्य. नेव ज्ञानसिद्धो तद्विमेवेयथ्थाच्च | चात्र वेत्येष टटुप्रत्ययो विधायक इति च्यम्‌ विधायकस्य पञ्चमल्कारम्याऽञ्ध्रयणात्‌ | वाकयनन्यमेव ज्ञानं टदूपत्ययेनानूचयतामिति वाच्यम्‌ ज्ञानमौत्रण प्रनपश्वादिफलासभवात्‌ तस्भादपा-

+ म॒वगणत्याप पाटा वदक्षु प्रास्रद्धः।

ज्मः = ~ ~ ~

\सग्ग सनतः ग. पषयते।३ ग, च, तन्तं मार | ५, 'रिज्ञाः। 4, "पत्रि ५.

प्रषा०७अनु०द] दृष्णयनुर्वेदीयं तेततिरीयारण्यकम्‌ ४१७

पनक्रियां विद्विषावुनोपलक्ष्य पञ्चमल्कःरेण विधत्ते एवं सत्युपासनप्रकरणमनमृह्यते हृति प्राचीनकीग्णोपास्स्वेत्यमिधानात्ततप्रकरणत्वमवगम्यते | अब्र स्वगीख्यस्य फलस्य ऽऽ मु८+कत्वमेव | पश्वादिफरस्य तु चित्रान्यायेनाऽऽमुप्पिकत्वं पाक्षिकम्‌ ‹भचि्रया यजेत पराकामः' सृष्यत्र सिति प्रतिबन्धे पदापरापतिरोहिकी, अन्यथा त्वामुप्मिकीति चित्रान्यायः| इटक्फटसिद्धयर्थं पुरुषतन्यरोपाप्तनक्रियाऽत्र वेदेत्यनेन विधीयते

अत्र मीमांसा चतुशोध्यायस्य परथ्मपादे # चिन्तितम्‌-

नास्त्यासनस्य नियम उषास्तावुत विद्ते |

देहस्थितिसरपिक्षं मनोऽतो नियमों नहि

रायनौत्यानगमनेकित्ेपस्यानिवारणात्‌।

धातरमावानहत्‌त्वत्पाराराप्यत जप्तनम्‌ '

आसीनेनकेपापितव्यामेति नास्ति नियमः मानतव्यापारं प्रति देह्‌स्थतिविरोषध्या-

नुषयुक्तश्वादिति प्राप ब्रुमः-परिशेषादाप्नं नियम्यते तथराहि-न तावच्छरयानेनोपा- पितुं शक्यमकस्मानेद्रयाऽभिमतिप्तंमवात्‌ नाप्युत्थितेन गच्छता वा देहधारणमगनि- अयादिव्यापारेण चित्तस्य विक्षिप्तत्वादत आीनेवोपाितन्यम्‌

+ इत्रकान्यान्िन्तितम्‌ -

४४ दिष्देशकाडनियम) वियतेऽथ विदयते | विद्यते वेदिकत्वेन कर्मस्वेतस्य दशनात्‌ एेकाग्रयस्यातिरेषेण दिगादिनं नियम्यते मनोनुकूर इत्युक्तष्टायं देशमाषणम्‌ इति

५८ ब्रह्यथजञेन यक्ष्यमाणः प्राच्यां दिल्ि " इति दिड्नियमः प्राचीनप्रवणे वध - देवेन यजेत " इति देशनियमः “अपराहे पिण्डपितृयज्ञेन चरन्त " इति कालनि- यमः | तदेताक्षियमध्रयं यथा कर्माणि दृरयते तथोपासनेऽपि द्रव्यम्‌ | वैदिकत्वस्यावि- शेषादिति प्रापि त्रमः-- एकाग्र्यं हि ध्यानस्य प्रधानस्मधनं तस्थ दिगादिनियत्या कश्चिदतिरायो विद्यतेऽतो नास्ति भियमः अत एव श्रतिर्योगाम्याप्राय प्रदेशं निर्दि रन्ती मनोनुकूर्त्वमेवाऽऽह यस्मिन्देशे सौमनस्यं तत्रैव युज्ज्यान्नतु शाखरेण निय-

मतः कराश्धदञ्ीऽस्तात्यथेः | सम उचा जक्ररावाह्वाटुक्याववार्जते इते यागा-

- ~~ ~ न~ -

# आसीमः सभवात्‌ अध्यायः ( ) पाडः ( १) अधिकरणम्‌ ( ) सूत्रम्‌ ( ) + जध्रग्रता तत्राविशेषात्‌ अ० पा° अ० | सू० ११।

कन्य ग, छ. स्यञन्मभन्त्ेपा | ६५

४९८ भ्रीमत्सांयणाचार्यविरवितभाप्यसमेतम्‌-- {मिपा०७अनु ° ३]

म्यासाय देदाविशोषः श्रूयत इति चेत्सत्यम्‌ इष्टसौकयारथं तदिति वाक्यशेषे मनोनुक्‌ त्वविरेषणानिरश्चीयते तम्मान्नास्ति दिगादिनियमः अत्रोपास्यवस्तुस्वरूपस्येयत्तां निश्येतुमिदमपरं चिन्तनीयम्‌ रेतरेयोपनिषद्रपि सहितोपासना काचिदेवमास्नायते- “अथातः संहिताया उपनिषत्‌ एथिवी पृवरूपम्‌ द्यौरुत्तररूपम्‌ "" इत्यादिः अभ्यामेतरेयक्चःखायां तेत्तिरीयश्राख।यां चाऽऽश्नाता येयमपास्नना सा किमिका भिन्ना वेत्येको विचारः उपसनैक्यपक्षेऽपि ज्ञाखाद्वये पर- स्परं गण) पसहारसद्धावामद्धावरिषियो द्वितीया व्चि।रः ततर पञ्चायिविदाप्राणवियान्या येनांपासननेक्यं भवितुमहति न्यायस्त॒तीयाध्यायस्य तृतीयपादे + सम्यगाभिहितः-- ४४ सवेवेदेप्वनेकत्वमुपास्तेरथ वकता | अनेकत्वं कौथुमादिन"मधमविभेदतः विधिरूपफटेकत्वादेकत्वं नाम श्रुतम्‌ | रिरोवतार्यधर्मस्त्‌ स्वाध्याये स्यात्त वेदने स्न्दोग्यवहदारण्यकयाः पञ्चाग्न्युपासनमाख्नायतं तदक भवात्‌ नामभद्त्‌ | कोथुममिति च्छान्दोगयगतस्य नाम वानसनेयकमिति वृहदारण्यंकंगतस्य नाम तथोपाप्तनान्तरेषु य।जयितन्यम्‌ | घमंभेदोऽप्युपासननामेदगमकः हिरोत्रतछक्षणो मुण्डक- शाखायां श्रूयत“: तेषामेवेना ब्रह्छवे्या वदत रातत ववा्वद्यस्तु चणम्‌ `` इति | शिरोनते नाम वेदव्रतव्रिरोष आथवेणिकान्प्रति विहितो नेतरन्प्रति तस्माच्छाघाभदा- दुपाननामेद इति प्राप्ते चरमः -राखामदेऽपि विभ्यभेदादपासनं भिद्यते तथाहि च्छान्द्‌।म्य-्यो ह्‌ उयेषठ श्रष्ठ वेदः: इतं! यादृशः प्रणवद्याविधस्तादश्च एव बहदारण्यकेऽप्यास्नायतं | तथा दुपजन्यप्रथिवीपुरुषयो षिद।रुयमयिषञ्चकं षेयतया पञ्चा- रिविद्यायां यत्स्वरूपं तदु मयारपि रा।खयाः समानम्‌ फट ^“ जयेष्टश्च वं श्रेष्ठश्च भवति "` इत्येवरूपं प्राणोपास्तिजन्यं दाखाद्वयेऽप्थेकविधम्‌ यस्तु कौथुमादिनामभेद्‌ उदातो नाम श्रत्याञभहितः तद्यैध्येतार्‌ एव केवट तत्तच्छाखाप्रवर्तकमुनि- नास्ना तं तं वेदं व्याहरन्ति योऽपि रिरोत्रनाख्यधमेभद्‌ उक्तः सोऽप्यध्ययनविषय ` एव नपास्तिविषयः नेतदचीणेत्रतोऽरघात इत्यध्ययनधमेत्वावगमात्‌ तम्मादैक्यहेतुद्धावा- देदंहेत्वभावाच्च दाखामेदादपासनं भिद्यते "' | अनेनव न्यायन प्रहितोपःसनाया अप्थेक्यं द्रष्टव्यम्‌-य एवमेतां सहितां वेदेति |

---- ~~~ ~~~ ~~~ ~~~ ~~~ - ~ ~~~ भाय

+ सवेवेदान्तप्रत्ययं चोदनादयविरेपात्‌ अ० पा० अ० मु० १।

३.-+ ---- ---- --- (त

१. नानाध- | सं. 'ण्यस्य। क. इ, पद्स्य |

छि

(रपा०७अनु २३] कृष्णयच्दीयं तेत्तिरीयारण्यकम्‌ | ४९९

तथा पृथिवी पृवैरूपमित्यादिकं वे्स्वरूपमप्युमयत्रेकविषम्‌ संधीयते प्रजया पडाभि- रत्यादिकं फकलमप्येकरूषम्‌ तस्मादुपासनेक्यं युक्तम्‌ गुणोपसंहारन्यायश्च ततरे नवामिहितः-- ¢ एकोपास्तावनाहायां आहाया वा गुणाः श्रुती अमुक्तत्वादनाहायौ उपकारः श्रुतेगुणेः श्रुतत्वाद्न्यद्ाखायामाहायां अथिहोत्रवत्‌ विन्ञिष्टविद्योपकार. स्वशाखोक्तगुणेः समः वाजसनेयके प्राणविद्यायामधिक्ो गुणो रेतआख्यः श्रुतः-“रतो होचक्राम " एति नासौ छान्दोग्ये प्राणविद्यायामुपसंहतन्यः अत्रानुक्तत्वात्‌ | विद्योपकारस्ततर श्रतेरेव प्राणवोगादिमिर्गणेमविपष्यतीति प्राप्ते त्रमः-एतच्छाखायामश्रवणेऽपि शाखान्तरे श्रुत्वादुपसंहाय॑ `एव -अभरिहोजायनुष्ठानेषु शचाखान्तयोक्तगुणयुक्ततयेवानुष्टानदज्ञ- नात्‌ स्वराखोक्तगणेरेव विदयोपकारसिद्धो गुणोपसंह।(रो निरथंक इति वाच्यम्‌ क्मेभुयस्त्वात्फलमृयस्त्वमिति न्यायात्स्वशासोक्तुणवत्परशाखेोक्तगुणानामप्युपकारि- स्वात्‌ तस्माद्गणोपसंहारः कतव्य: न्यायेनेतरेथकगतं वाक्पर्षरूपे मन॒ उत्तररूपमित्यादिगणजातं तैत्तिरीय उपसंहेव्यम्‌ तैत्तिरीययतं चाभिः पु्रूषमित्यादिकमेतरेय उपसंहतन्यम्‌ तदेवं विचैकये.गुणोपसहयरे प्रापे सत्यध्रोद्धीथविद्यान्यायेनोभयं निर करणीयम्‌ सोऽपि न्वायस्ततैवा+भिहितः-- _ एका भिन्नाऽथवोद्रीथविद्या छन्डोगकाण्वयोः एका स्यान्नामसामान्यात्संग्रामादिसमत्वतः-॥ उद्धीथाक्यवौकार उद्भातेत्युभयोर्भिदा वद्यभेदे ऽथवादादिसाम्यमत्राप्रयोनकम्‌ उद्रीथवियेति समाख्याया एकत्वाच्छन्दोम्यकाण्वस्चाखयोविकत्वमुनितम्‌ यद्यपि

समाख्या श्रौती तथाऽपि श्रौताः संग्रामादय उभयत्र समाः | तथाहि-- छान्दोग्ये देवासुरमावं क्रमेण साच्तिकिन्दरियवृत्तीनां तामसेन्दियवृत्तीनां चाङ्ग।करत्य तत्पम्रामं निरूप्य वागादिदेवानामासतरविद्धत्वमुक्त्वा प्राण: वस्यकस्थैव तदविद्धत्वमु त्तम्‌ | एतत्स काष्वतरेदेऽपि समानम्‌ तस्मादुभयत्र विव्यं प्राप त्रूमः--ाभनन-

_---~---------~--

+ उपप्रहारोऽथीमेदाद्विषिदोषवत्समाने अ० पा० ३अ०२। सू्‌० ९। + अन्यथात्वं शब्दादिति चेन्नाविेषात्‌ | अ० पा० ६अ०६।मू्‌०

ननन कषय ` दा 1 षिण वसप त, ~" =. 0

५. ख. अनु°। ड. तद्व ग, घ. णर ख. स्मद्धिय |

५०० भ्रीमत्सायणाचायैविरवितमाष्यसमेतम्‌-- [तरषा०७अभु ° ६]

यमद्रीथविद्ा वेद्यस्वरूपस्य भिन्नत्वात्‌ छन्दाग्यं तावत्सामभाक्तविशषस्याद्वाथस्या- वयवो ओंकारः सएव प्राणटृष्ठयोपाघ्र्नायः काण्वव्रद तु कत्लाद्वाथभक्तय उद्राता वागिद्धियप्ररकः प्राणः स॒ उद्वातव्वेनापास्य इति वंयभदाद्ध्याभदः यत्त स्रामसाम्यमक्तं तदप्रयोजकमाथेगदिकत्वात्‌ यद्यपि प्राणस्यापुरावद्धत्वने श्रष्ठत्व मत्तं तथयप्य॒पास्यं तथाऽप्य॒क्तस्य वेद्यभदस्यानिराकरणाद्धिनेवाद्वोधवद्या "`

अनेमैव न्यायेन प्रकृतेऽपि वेद्यभेदाद्विधामेदो द्रष्टव्यः तैत्तिरीयके पञ्चधिकरणा पाने पर्वं व्याख्यातानि वेदानि एेतरयके त्वाधदवाध्यात्ममदाभन्ने वद्यम्‌ तथा चाऽऽप्नायत--““ वाय॒श्याऽऽकाडाश्वेत्यधिदेवतम्‌ अथाध्यात्मं वाक्पृवेरूपं मन॒ उत्तर- रूपम्‌ "› इत्यादि } यत्त एथिवी पूर्वरूपमित्यस्य वे्स्योभयत्र सरमानत्वमुक्तम्‌ नैता- वता वियेकत्वं सभवति | वैलक्षण्यस्य बहुर्त्व।हनम्रहस्य न्याय्थत्वात्‌ साते विद्याभेदे गणोपसंहारो य॒क्तः यथा दर्हपृ्णमासगुणानां भिननाधिहोत्राख्ये कमाण नोपसंहारस्तद्रदत्र विद्यामिदे गुणानामनुपसंहारे स्थिते सत्यन्यद्पि चिन्तबितुं विभ- ज्यते द्विविधान्यपाप्ननान्यहयहयक्तानि प्रतीकविषयाणि चेति येषु परमात्मा सगुण सन्पास्यते तान्यहंग्रहयक्तानि त्था - “सं एषाऽन्तद्टदय आका: तस्मि न्यं परषो मनोमयः | अमृतो हिरण्मयः ›' इत्यत्र ददयाकाशमध्यवर्तौ परमात्माख्य पुरुषो मनोमयत्वादिगृणय॒क्त उपासितम्यः परमात्माऽहमिति। चाहग्रह्यतुथाध्याय- ^“ आत्मेति तपगच्छन्ति महयन्ति [ब० म० अ०ष४ुषा- सू इति सत्रेऽभिहितः। परमात्मम्यतिरिक्तानि ठोकिकानि वस्तृन्यत्करष्टदेवतादृ््या ब्रह्मदृष्टया वा सस्करत्य यत्रापास्यन्ते ताने प्रतकविषयाणं तद्यथा-प्रथवा पृदखूपामत्यत्र मृद्‌- वतादृ्टया सस्कृतं पृवेवणस्वरूपमुपास्यम्‌ मनो ब्रह्मत्युपासीतेत्यादौ ब्रह्मदृष्ट्या सस्कृतं मनःप्रभृतिकमुपाम्यम्‌ तच प्रतीकमुपासकेन स्वात्मतया ग्रहीतव्यम्‌ # प्रतीकस्थ बह्मकायैतवेनोत्कृष्टदिपरत्याटम्बनत्वात्मतीकमित्युच्य तस्मिश्च प्रतीके ऽह्रहो नास्तीति चतुथाध्यायस्य प्रथमपादे + विन्तितम्‌-

८६ प्रतीकेऽहदृष्टिरस्ति वा बरह्म, विमेदतः" | जीवप्रतीकयोभरै.^द्राराऽहदृष्टिरिप्यते प्रतीकत्वोपासकत्वहानितरद्यक्यवीक्षणे अवीक्षणे तु भिच्त्वान्नस्त्यहदृष्ियोम्यता इति

# अस्मिन्वाक्ये यत इति शेषः + प्रतीके नहि मः | अ०४पा० अ० म्‌° % |

ड, “यः अन्तरेण तालु „३० ग. पूर्वं ३० ग. व, तशुःकृष्टः |

(पपा ०७अनु ०६] ङृष्णयजुर्ेदीयं तेत्तिरीयारण्यकम्‌ | ५०१

^ मनो बरहत्युपासीत '" आदित्यो ब््ेत्यादेशः "इत्यादौ व्रहमद्टया संस्कृतं मनञओदित्यादिप्रतीकमुपाम्यम्‌ तच्च प्रतीकमुपाप्केन स्वात्मतया ग्रहीतव्यम्‌ ।. प्रती. कस्य बरह्मकानत्वेन ब्रह्मणा सह॒ भेदाभावाजीवस्य व्रह्माभिन्त्वाद्रहद्रासेपास्यस्य प्रतीकस्यापासकजीवस्य मेदामावेनैकत्वसतमवादिति प्राप्ति व्रमः- यदि बह्यकार्स्य प्रतीकस्यं ह्मक्यमवरोक्येत तदा प्रतीकस्वरूपमेव विरीयेत घटस्य सृद्ूपेणैक्ये विय- द््ोनात्‌ यदि जीवस्य ब्रह्यक्यमवलोक्येत तदा] जीवत्वस्यापाये सत्य॒पासकत्वं हीयेत जयापस्यापासकसवरूपलोभेन कायेकारणेक्यं जीवन्रह्यैक्यं प्यालोच्येत तदा गोम- दिषवदत्यन्तामन्नयोः प्रतीकोपासकयोनास्त्येकत्वयोग्यता तस्मान्न प्रतीकस्याहदष्टिः |

तत्नाहंग्रहोपसनानां सर्वेषामपि ब्रह्मसाक्षात्कारफलर्त्वदिकेनोपासनेन बद्मणि साक्षा- तछृते सत्युपासनान्तरवेयथ्यादुपासनान्तरपवत्तो पृव॑साक्षात्कारविक्ेषप्रसङ्गाच वहुपास- नेषु ब्रह्मप्तक्षात्कारार्थनः प्र्तप्विद वा तद्वा यत्किचिदेकमेवानु्यमित्येतादशो विकल्पो निणीतः इह तु संहितोपासनमेकं वा द्वयं वा यथेच्छमनुष्टेयम्‌ एतदपि तृती यध्यायस्य तृतीयपादे + निणीतम्‌- ¢ प्रतीकेषु विकल्पः स्याद्याथाकाम्येन वा मितिः अहग्रहेप्विवेतेषु साक्षात्कृत्ये विकर्पनम्‌ देवो भूत्वेतिवननात्र काचित्ताक्षात्कृतो मितिः | याथाकाम्यमतोऽमीषां समुचयविकल्पयोः परतीकोपाप्नेषु पवोधिकरणन्याय इति प्राप्ते ्ूमः-- अस्त्यत्र महद्ेषम्यम्‌ “देवो भत्वा देवानप्येति *” इति जीवन्नेव भावनाप्रकषेवरादेवभावसाक्षात्कारं प्राप्य भृतो देव- त्वमुपेतीति यथाऽहग्रहेष्ववगम्यते तथा प्रतीकेषु साक्षात्कारफट्त्वे किचेन्मानमस्ति साललात्कारफरत्वामावं तत्र तत्र प्रोक्ता मेम्यवस्तुप्ायः फकतवनम्युपगन्तन्याः तथा सति मिन्नफलःवान्नान्यानथंक्यं विक्षपशङ्का तु दृरापेता एकं प्रतीकं केषुचित्स- णेषुपास्य क्षणान्तरेषु प्रतीकान्तरोपापतने तु पूर्वोपाम्तिजन्यस्यापुवेस्याविनादात्‌ तस्मा- द्विकस्पेनकमेव वा बहूनि वा स्मु्धित्य वा याभाकाभ्येन प्रतीकमुपासितव्यम्‌ `”

¢‹ प्रथिवा पृव॑रूपम्‌ इत्यत्र प्रथमनिर्दिटत्वेनोदेरयतया यद्यपि प्रथिन्याः प्रतीकत्वं

+ काम्यास्तु यथाकामं समुच्चीयेरन्न वा पृवेहेत्वभावात्‌ अ० पा० अ० ६९ सू० ६९

(अ)

ग. ग्वत्वेन बह्मणा सहैक्यं प्रतीकष्य तद्‌। प्रतीकः | घ, त्वेनेभ्परं प्र० | २व. श्स्य पती ३. व, वे तः। ल, नाभि"

५०२ श्रीमत्सायणाचायविरचितभाष्यसमेतम्‌-- [पप ०७अनु ०६

प्राप्तम्‌ तथा चरमनिर्दिषटत्वेन विधेयतया पृवेवणम्य दृष्टेपरत्व प्राप्तम्‌ तथाऽपि पृथिव्या उत्छरष्टत्वात्तददष्टिरेव पूरववर्णे कर्तव्या यथोल्टृष्टविप्णुरिवादिदषटिनिङ्ृष् शालग्रामादौ क्रियते न॒ त॒ विषयेयम्तद्रत्‌ उत्कषन्यायश्चतुथाध्यायस्य प्रथमपाद + चिन्तितिः--

८४ किमन्यधीन्रह्याणि स्यादन्यम्मिन्ब्रह्यधीरुत | अन्यदष्टयोपास्नीय ब्रह्मात्र फट्दत्वतः उत्कर्षेतिपरत्वाभ्यां ब्रह्मटृष्टयाऽन्यचिन्तनम्‌ | अन्योपास्त्या दत्त व्रह्मातिध्याद्रपाम्तिवत्‌

४४ मनो ब्रह्म '” इत्यातराब्रहमरूपमनोदृष्टं ब्रह्मणि कृत्वा ब्रह्मो पाप्तनीयम्‌ ब्रह्मणः फलप्रदत्वेनोपास्यतारत्वादिति प्राप्ते व्रूमः ब्रह्मण उ.रृष्टत्वाततदृटषिनिङृष्टे मनसि कर्तव्या टके हि निकृष्टे भेत्ये राजदृष्ट कृत्वा राजवत्तं पूजयन्ति नतु विषयैः | किंच ^ मनो ब्रहयेतयुपासीत इत्यत्र तह्मशव्द॒इतिदव्दपरत्वेन दृष्टिटक्षको भवि- प्यति | मनःब्दश्ानितिपरत्वान्मृख्याथेवाची यथा स्थाणुं चोर इति प्रत्येतीत्यत्र स्थाण्ाब्दो मुख्याथैवाची चोरशब्दो दृष्िलक्षकस्तद्रत्‌ चाव्रहमस्वरूपस्य मनप उपास्यत्वे ब्रह्मणः फटप्रदत्वानुपपात्तिः अ्रह्मरूपस्यातिथेरूपासने कमोध्यक्षत्वेन यथा फट प्रयच्छते तद्वदत्रापे समवात्‌ तस्मादबह्ाणे प्रताकं ब्रह्मधाः कतेव्या ›' |

यद्यप्यधिटोकमितिदशब्देन परथिव्या अधिकरणत्वाभिधानात्प्र्तीकत्वे प्रतिभाति तथाऽपि प्रथिवीद्िरेवात्न पृवेवणौत्मके युक्ता यथा ठोकेषु पश्चाविधं सामोपापरीतेत्यत्रा- धिकरणत्ववाचिन्या सप्तम्या निर्दिषानां टोकानां दृष्टिः कमाद्धे साप्नि प्रतीके सपादिता तद्रत्‌ एतरदेपि यदि आदित्यादिमतयश्वाङ्ग उपपत्तेः ' [ व्र० मू० अ० पा० १०६] इति स्ाप्न उपास्तिक्रियाकमत्वेनामिधानादृदु्िलक्षकत्वं रोकर- ब्दस्य युक्तमित्यभिप्रेत्य टोक्रदष्टया सामाख्ये प्रतीकमुपाम्येत तद्यत्रापि महासंहिता व्याख्याता वेदोतिसहिताङ्ाब्देन विदिकरियाकर्मणो निरदेरात्ए्रथिव्यादिरृष्टया सहितोपास्य- ताम्‌ | प्रथिव्याः प्रतीकत्वाभावेऽपि दृष्टिविषयत्वाभिप्रायेणाधिलोकमिति निदेश उप- पद्यते | तत्रेदमपरं चिन्तनीयम्‌ उपासनं नाम॒ कं सकरत्मत्यय आहोसिित्प्रत्य- यावृत्तिरिति तत्र यथा ^ अष्टवर्षं ब्राह्मणमुपनयीत `" इत्यत्र सकरदनुष्ठानाद्वि- धििद्धिस्तद्तसङ्ृत्मत्ययेनेव विधेश्चरिताथत्वान्नाऽघवृ्तिरेति चेन्न ॒वेदाध्ययनवदा-

+ ब्रहमदृष्टिरुत्कषत्‌ ' अ० पा० १अ०४ मू० ९।

१ग.ष. यः| चः ।२क ख.षव. उ. प्या |

[प्रषा०७अनु ०४] कृष्णयजुवैदीयं तेत्तिरीयारण्यकम्‌ ५०३.

वतैनीयत्वात्‌ यथा स्वाध्यायो ऽध्येतव्यः " इत्यत वेदोच्चारणमावत्यैते तथा प्रत्यय आवर्तनीयः तत्रोच्चारणावृक्तिरेवाऽ्ययनाब्दाथे इति चेत्तत्रापि प्रत्ययावृत्िरेवोपास- नाराब्दार्थोऽस्तु अत एव भगवद्धि भौष्यकारैरावृत्त्यधिकरणेऽभिहितम्‌--"“ अपिं चोपासनं निदिध्यासनं चेत्यन्तणतावत्तिगणेव क्रियाऽभिषीयते तथा हि रोके गुरु- मुपास्ते राजानमुपास्त इत्यत्र यस्तात्पर्थण गुवोदीननुवतेते स॒ एवमुच्यते तथा ध्यायति प्रोषेतनाथा पतिमति या निरन्तरस्मरणा पातं प्राते स्रात्कण्ठा सवमाभवायते '' इते | यद्यपि परश्चरणादे। जप्यमनत्रावृत्तससुयेव प्रत्ययावृततेरियत्ता कचिच्छूता तथाऽपि

यम्मिन्परतीके यदेवतादृ्िविहिता तत्प्रतीकं तदेवतारूपमिति निरूढोऽभिमानो यावत्सप-

एवं वातिकक (^ नदे रर म्‌ द्यते तावदावतेयेत्‌ ! अत एवं रुक्तम्‌-

दाखा{पितधियेपेत्य यत्तादात्म्याभिमानतः | चिरास्नं भवेद्यत्र तद्पासनमुच्यते इति।

यथा प्रबुद्धा अमात्याः कंचिद्रनकुमारं बां राज्येऽभिष्य्य यावता कलनाय

सर्वासां प्रजानां रजेत्यभिमानेन तदाज्ञ।वहाव तित्वं संपद्यते तावदप्रमत्तास्तं प्रयत्नेन पाठ-

यन्ति तद्वत्‌ संपन्ने तु प्रतीकदिषये देवत्वाभिमाने पृननौषौति यथा नीभेदेवाच्ये

पूजारहितामपि प्रतिमां दृष्ट देवत्वनुद्धिरनुवतेते तद्त्‌ तस्मात्मर्तीके देवत्वाभिमानदा-

व्यैपयैन्तमुपासीनस्य यथोक्तं फं सिध्यति इति श्रीमत्सायणाचा्यविरचिते श्री्रकणसाभ्राज्यधुरंघरमाधवविंदयारण्यपरमे- श्वरसंबन्धिवेदारथप्रकारो कप्णयनु्वेदीयतेत्तिरीयारण्यकमाष्ये सप्तमप्रपाठके सांहित्यामुपनिषदि तृतीयोऽनुवाकः \

भथ सप्तमे चतुर्थोऽनुवाकः

>~ किरया ~

ततीयानवाके प्रनादिफटसिद्धय सहितोपासनमुक्तम्‌ तत्र जदमज्ञानसाधनं चित्तेका- ग्यमप्य्थात्सपद्यते अथ मेधारहितम्य श्र॒तमरन्याथविस्खतो ब्रहयज्ञानादयासंभवाद्रीगादिना शरीरादिपाटवरहितस्यादानाच्छादनादिभिवां रहितस्य ब्रह्ज्ञानहेतुमूतश्चवणादप्रवृत््यपतम- वान्मिधादिसिद्ध यां मन्तराश्चतुरयऽनुवाकेऽभिधीयन्ते तत्राऽध्दौ मेधाकामेन जप्यं

मचतरमाह- यरुछन्दसामृषमभा विश्वरूपः छन्दाभ्य।ऽत्यपृतत्सवभूव

8 न्त नन ~~~ ~ ~~ ~ नजन ~~~ ~न

ननन -न--ज --~ ---क~~ ~-~-- -~ - ~ + ---~

य. ~ ३०२४. घ. इ. शये साहि

५९४ श्रीमत्सायणाचायेविर चितमाष्यसमेतम्‌-- [पपा ०७अनु ° ४)

मेन्द्र मेधयां स्पृणोतु अमृतस्य देव धारणो भूयासम्‌, इति !

यः प्रणवो गायत्यादिच्छन्दोयुक्तानां वेदानां मध्य ऋषभः श्रेष्ठः तच्च कठव्‌- छीषु--“ स्वे वेदा यत्पदमामनन्ति इत्युपक्रम्य ¢८ तत्ते पदं संग्रहेण वीम्योमिवये- तत्‌ इत्यास्नातम्‌ प्रणवो विश्वरूपः सवैनगदात्म एः अरथप्रपञ्चस्य ` शब्दा- त्मकवाच्यन्तमावाद्वाचश्चाकारे प्रणवस्य प्रथमावयवेऽन्तर्भावात्‌ | अर्थ॑प्रपश्चस्य वाच्यन्त- माव एेतरेयके समाभ्नातः- तस्य वाक्तन्ति्नामानि दामानि तदस्येदं वाचा तन्त्या नामाभिदामाभिः सवै सित सवै हीदं नामनि" इति यथा वणिजः प्रसारितया दीधरज्ज्वा संख्यैबेहुभिः पारीर्बहूनवरीवदानबध्नन्ति; तभा तस्य प्रणवोपाधिकस्य परमेश्व रस्य वागेव दीघरजनु्ेवदत्तादिनामानि पजञास्तैः स्वमर्भप्रपञ्चनातं बद्धम्‌ तस्मात्स नामनिं वतेते सर्वौ जनः स्वकीयं नाम श्रृत्वा पाडेन बद्ध्वा समाक्ृष्ट॒इवाऽऽगच्छ- तीति तस्य वाक्यस्याथः अन्तममावितक्ृत्लाथैप्रपञ्चोपेताया वाचः प्रणवेऽन्तमाकढन्दो- गेराप्नायते--“ तद्यथा शङ्कुना सर्वाणि पर्णानि संतृण्णान्येवमेकारेण सवा वाक्सं- तृप्णा " इति रके व्ाशवत्यादिपणोनि शङ्कुशब्दामिधेयेन स्वान्तर्मेतशाका विशेषेण यथा व्याप्तानि तद्रदोकारेण सवऽपि वाग्म्यनित्यथः प्रणवे वाचोऽन्तर्मावोऽप्यकारद्रा- रेण द्रषटम्यः एद्प्येतरेयके समास्नातम्‌ --“ अकारो तरै पर्वा वाकरौषा सरयोप्ममि. व्यञ्यमाना बह। नानाषूपा भवात '` इते क्वगोदषु स्पशनामकेप्वक्षरेषु राषस्हेषप्म- नामकेषु चाकारोऽनुगतो मातुकामन्त्े पठ्यते तस्मादकारस्य सर्ववागरपत्वापित्य्थः | तदेवं प्रणवस्य विशवषूपत्वं सिद्धम्‌ तादृशः प्रणवहछन्दोभ्यो वेदेभ्योऽधिकत्वेन सार- त्वन सवभूव सम्यक्प्रन।पतेः प्रादुरभूत्‌ तथा च्छन्दोगा आमनन्ति“ प्रना- पतिरकानम्यतपत्तम्योऽमितपतम्यखयी विद्या संप्रा्वत्तामम्यतपत्तस्या अभितप्ताया एता- नयक्षराणि संप्राछवन्त मूभुवः स्वरिति तान्यभ्यतपत्तेम्योऽभितपेभ्य जकारः संप्रा्वत्‌ " हति अभ्यतपत्सारजियृत्तया पयाटोनितवान्‌ प्रासवत्मम्यक्सारत्वेन प्रत्यभादित्यर्ः अमृतादित्यनन निभित्तमुच्यते | मरणरदहित मोक्षरूपं यदमृतं तदेवौकाररादुरभृतौ निमि- तम्‌ अत एव च्छान्दोग्ये तस्या कारप्रादुमौववाक्यस्योपक्रमे--- बह्मस॑स्योऽगे त- त्वमाते ˆ" इत्युपक्रान्तम्‌ प्रणवस्थ ब्ह्मवाचकत्वेन प्रणवनेष्ठ एव बह्म +स्थः | प्रण- तेवाच्य इन्द्रः परमश्वरा मधया मन्धतद्‌वारणङक्त्या मां ववेद्यासनं स्पृणातु 'ण- थतु हं देव ॒त्वन्परमादादहमृतस्य मा्षोपलक्षितस्य मुक्तिहेतोरभन्थादेधारयिता भूयासम्‌

म॑ाहेतुमन्त्रमुक्त्वा रोगादिराहित्यहेतमन्त्रमाह--

शरारं मे विच॑पणम्‌ जिह्वामे मधुमत्तमा कणीभ्यां

=+ ~ ~~~ 5 ~~ +~ = ~कम १. ~ -- - ---------र

~ 9

व. तदतः २क. पे" त्तम कृ. व. छ, 'ह;म`।

प्रपा०७अनु०४] - ृष्णययुर्वेदीयं तेत्तिरीयारण्यकम्‌ ` ५०६

भूरि विश्रुवम्‌ ब्रह्मणः कोशोऽपि मध- याऽपिहितः श्रुतं गोपाय) इति।

मम विद्याधिकारिणः शरीरं विचषणं विचक्षणं रोगादिराहित्येन विद्याम्यासरयोभ्य- मस्तु मदीया निहाऽप्यतिङयेन माधुयेपिता म्रन्थाम्यासपटीयमी भवत्‌ कणोभ्यां विद्योत्पादकं बहुविधगरन्जातं श्रयाप्तं कदाचिदपि बाधियेदोषो मा मूत्‌ हे प्रणवे त्व ब्रह्मणो जगत्कारणस्य परवस्तुनो ध्यानाय कोच आलम्बनमूतोऽसि यथा चम- मयः कोशः खड्गरक्षणायाऽऽटम्बनमूतस्तद्वद्र्यः्यानरक्षणाय प्रणव आटम्बनमूतः अत एव कठबह्यीष्वौकारं प्रकृत्याऽऽस्नायते -“ एतदाटम्बनं श्रेष्ठमेतदाटम्बनं परम्‌ » इति तादृशः प्रणवो मेधयङ्न धारणरक्त्याऽपिदहितो व्याप्तः तथाविधप्रणवप्रतिपाद हे परमेश्वर मदीयं श्तं कण,म्यामवगतं वेदाथरहस्यं विस्मृत्यादिदोषानवारणेन पाटय

आरोग 4 @ क, ननो भ, = > (> 9, माथा ¢ मः . आराम्यादाप्षद्ध्य जप्या मन्त्राजभाहतः | अवन्निपानवच्नाद्‌त्षद्ध्य हमि मन्ना उच्यन्ते | प्रथमे मन्त्रमाह-- | |

आवहन्ती वितन्वाना ( ) कु्बाणा चीर॑मात्मनंः बसा <सि मम गावश्च अन्नपाने च॑ सवेदा ततो मे भ्रियमावरह रोमशं पचुभिः सह स्वाहा, इति

हे प्रणव।मिषेय परमेश्वर या श्रीरुक्तमिथा तां भियं मदथमावह स्वेतः संपादय | किवियेति तदुच्यते यानि बासांसि याश्च गावो ये चान्नेपाने तत्सवै सवेदा मम मोगाभमावहन्ती सर्वतः सपादयन्ती तथा संपादितं सवै वितन्वाना विस्तारयन्ती वधै यन्ती वा५६ तत्सर्वमात्मनो विद्याथिनो मम चिरं दीका कुबांणा यथा विनष्टं भवति तथा स्थापयन्ती यस्मादेवं विधा श्रीम्ततस्तामावह्‌ पनरपि कीदशीम्‌-पछ्युभिः सह छोमदामजावयोऽश्वश्चेत्येवमाद्यो ये पश्चवस्तैः सह॒ वतंमानत्वेन बहुविधसेमयु- ताम्‌ तथाविधश्चीपरदाय देवायेदमाज्यादिहोमद्रव्यं स्वाहा हुतमस्तु | अथ वच्ान्नपानादिमृद्धया धिया युक्तस्य विदयासप्रदायप्रवत््यथै रशिप्यक्षपादकही माथीन्पञ्च मन्त्रानाह-- मां यन्तु ब्रह्मचारिणः स्वाहा वि माऽऽयन्तु ब्रह्मचारिणः स्वाहां म्र माऽऽयन्तु ब्रह्मचारिणः

१क. ख. स्वाह ६४

५०६ भ्रीमत्सायणाचायविरवितमाष्यसमेतम्‌- [प्रपा०७अनु ° ४।

स्वाह। दमायन्तु ब्रह्मचारिणः स्वाहां शमा यन्तु ब्रह्मचारिणः स्वाहां (२ ); इति ब्रह्मचारिणो वेदिकिविद्याभ्याप्तपराः रिष्या मां सेप्रदायप्रवतेकमाचायमायन्तु प्राप्नुवन्तु ! रिशाब्दो विविधत्वमाचष्टे पश्वादिकामाः स्वमेटोककामा ब्रह्मरोककामा मोक्षकामाश्चत्येवं बह्चारिणां विविधत्वम्‌ परराब्दः प्रकषमाचष्े विदयाग्रहणे प्ञाति. शयः प्रकर्षः दमित्यनेनाम्ययेन दान्तिरभिधीयते ब्यद्धियचेष्टाम्यो बार्टीटाम्य उपरतिरत्र दारितः ¦ श्चमित्यनन शान्तिरभिधीयते | करोधादिचित्तदोषराहित्यं श्ञान्तिः। वि मायन्त्वित्यादयश्चत्वारो मन्त्राः ज्ञाखान्तरगतत्वाभिप्रायेण केषुविदेरोषु नाऽभम्ना- यन्ते सप्रदायप्रवत्तिजनितकीरतिप्रदौ मन््रावाह-- यशो जनेऽसानि स्वाहां भ्रयान्वस्यसोऽसानि स्वाह, इति हे परमेश्वर त्वत्परसादादहं जने सवेषु जनेषु यशलोऽसानि आचार्योऽयमित्यव यदस्वी मवानि वसु धनं बहुं यस्य सोऽय वसुमानतिदयेन वसुमान्वस्रीयास्ताददा- दप्यहं श्रेयान्परस्यतरो मवानि | यरास्वित्वश्रेयम्त्वेहेतुप्रतिपादकांखीन्मन्वानाह-- तं त्वां भग प्रविशानि स्वाह॑।स र्मा भग प्रविंरा स्वाहां ! तस्मिन्त्सहसरशखे नि भगाहं त्वयि मृजे स्वाहा; इति भगराव्दं एेश्वयोदिषद्गुणवाचकः ५४ एेश्वयेस्य समग्रस्य धर्मस्य यसः श्रियः ज्ञानवेराम्ययोश्चैव षण्णां मग इतीङ्गना इति स्मरणात्‌ |

तेन तद्वानपर्कष्यते हे मगवन्परमेश्वर तं मगवन्तं स्वामहं भविश्चानि तादात्म्भेन त्वाये प्रविष्ट इव प्वेदा त्वां मनानि} सं तादृशस्त्वमपि मां प्रविक्षं मयि प्रविष्ट इ्वाऽऽदरेण मामनुगृहाण सहस्ूरतिमेदयुक्ते तारिमर्त्वाये मामहं निभे नितसां शेष्वयामिं त्वद्धजनमेव श्रेयोहेतुरित्यथः | ृष्टान्तपुरःमरं बहुदिप्यसपादकं मन्त्रमाह-- यथाऽऽपः प्रवताऽऽयन्ति यथा मासां अहजरम एवं मां

ख, प्रतिक्ञातिः स्र, स्वपः रख. प्र" |

प्पा०७अनु ०९] ` कृष्णयसु्वेदीयं तेत्तिरीयारण्यकम्‌ ५०७

ब्रह्मचारिणः धातरायन्तु सवतः स्वाहा, इति

आपो रोके प्रवता प्रवणवता निम्नदेरागतेन मार्गेण यथा त्वरया समागच्छन्ति | यथा मासाशेत्रवैशाखादयः सर्वेऽप्यह्जरं सेवत्सरमायन्ति अहानि षष्टयुत्तर- द्रातश्रयसंख्याकानि जीणोन्यन्तमेवन्ति यस्मन्संवत्सरे सोऽयमहजंरः सदं कथ्ि- दपि माप्त: सवत्सरमतिक्रामति हे धातः सवेस्य जगतो विधातः सर्वेऽपि ब्रह्मचा- रिणो मासन्यायेन मामनतिक्रामन्तो जटन्यायेन त्वरेपेताः स्स्मादपि देशान्मामा- गच्छन्तु |

होममन्त्रानभिधायोपस्थानमन्त्रमाह--

कि कर |

प्रतिवे्ोऽसि प्र मा माहि प्रमां पचस्व (३), इति।

| मि

वितन्वाना ा्मायन्तु ब्रह्मचारेणः स्वाहा धातरायन्तु सवतः स्वहिक इति कृष्णयजुर्वेदीयतेत्तिरीयारण्यके सप्तमप्रपाठके चतुर्थोऽनुवाकः | | श्रमापनयनस्थानं गृहं प्रतिवेश इत्युच्यते हे धातस्त्वं मम प्रतिवेशोऽसि अतो मां प्रभाहि प्रकाशय ब्रह्मविद्याचायेत्वेन प्रर्यातं कुरु तदथं मां भ्रपद्यस्व प्राप्नुदय- नुगृहाणेत्यथः इति श्रीमत्सायणाचार्यविरचिते श्रीबुक्रणसराभ्राञ्यधुरंधरमाधववियारण्यपरमे- शवरस्बन्धिवेदारथभकाहे कृप्णयजर्वदीयतेत्तिरीयारण्यकमाप्ये सप्तम- प्रपाठके सांहित्यामुपनिषदि चतुर्थोऽनुवाकः

अथ सप्तमे पश्चमोऽनुवाकः

गाणी

चतथ मेधादिधिद्धयथां भन्त्रा उक्ताः | अथ पञ्चमषष्ठयोम्रह्मोपास्तनमच्यते तत्रा- प्यङ्कदेवतानामुपासनं पञ्चमे षष्ठे त्वङ्गिनो ब्रह्मण इति विभागः | अङ्गदेवताध्यानस्य प्रतीकत्वेन व्याहृतित्रय दशयति -- भृशैवः सुवरिति वा एतास्तिस्रो व्याहृतयः, इति भूरिेका भुवरिति द्वितीया सुवरिति तृतीया एताखिसंख्याका व्याति हाब्दवाच्याः | ग्याह्रणमच्चारण ताद्रषयत्वान्मन्त्राणा न्यद्धातत्वम्‌ | यद्रा विावेध्‌ कर्ण्याहियन्ते प्रयुज्यन्त इति व्याडतयः तत्प्योगप्रसिद्धिचोतनार्थो वैशब्दः |

५९८. शरीपन्सयणाचायविर चेतभाष्यसमेतमू-- [प्रपा ०७अनु ५]

अयिहोत्रहविष उपसादने दङछपणमास्चातुमौस्यहविषामासादने प्रयोग एवमास्नायते- «५ अ्चिहुत्रमेताभिव्यादतिभिरुपसादयेत्‌ ? इति दहपृणेमास्तो चातुमास्यान्यार-

1 8

भमान एताभिव्याहतिभिहेवीश्प्यामादयेत्‌ `" इति |

एवममरधानाद्‌।वुदाहायै कर्मकाण्डप्रपिद्धं॒॑व्याटतित्रयं॑दशथित्वा तथेव - प्रतीकत्वेन व्याददत्यन्तर दरयति -- तासामु स्तां च॑तु्थीम्‌ माहांचः मस्य: प्रवेदयते मह्‌ इति इति, महान्सोमपाना्थश्चमप्तः पात्रविेषो यस्य मुनेः म॒ मुनिमेहाचमपः बहुषु सोमया- गेषु वतैमानत्वाचचमसस्य महत्वम्‌ तस्यापत्यं माहाचमस्यनामक ऋषिः त।सां भूरादीनां तिषणां म्याहतीनां चतुर्थी चतुःसख्याप्रणीमेतां .मह इति व्यादटतिं भ्रवेद्‌- यते प्राधान्येनोपासनायोपदिदाति स्मेति निपात्यप्तमुदायः प्रपिद्धचथैः तर्षेनांमग्रहणमुपासनायामनुम्मरणाथम्‌ तस्मिन्म्याद्धतिचुष्टये दृष्टिविषं विधत्ते-- तद्रह्म॑ आत्मा अद्कनन्यन्या देवतः, इति यदेतन्मह इति चतुधैन्यातिरूपमस्ति तदेत्रह्य वस्त्विति चिन्तयेत्‌ ब्रह्मत्वा- देव चतुथन्याटतिरूपः सोऽय शारीरमध्येऽवस्थित आत्मा अन्यास्तु व्याहतिदेवता हस्तपादादिसदरान्यङ्खानीति चिन्तयेत्‌ यद्वा चतुथल्याट्तिः प्रशस्यते मह शब्दस्य पूनावाचिधातुनिप्प्त्यात्‌ पज्यत्रह्मवम्तुरूपेण म्तुतियुक्ता यथा श्रीरगतावयवपि- शया चेतन आत्मोल्रष्टस्तथा व्यालयन्तरापेक्षया मह इति चतु्थव्याङतिरुत्करष्टा उक्तामु व्याद्टतिषु छोकदृष्टिं विधत्ते-- भूररेति वा अयं लोकः शवं इत्यन्तरिक्षम्‌ सुव्रित्यसो टकः ( ) मह इत्यादित्यः ` आदित्येन वाव सं छोका मियन्ते, इति। यम्मादादित्येन प्रकादिताः सन्तः सर्वै लोकाः पृञ्या व्यवहारक्षमा मवन्ति तस्मा- न्मह्‌ इतिव्याहतेरादिव्यरूपतवं युक्तम्‌ अथ तास्वेव व्याद्टतिषु देवाेरोषरष्टि विधत्ते--

भूरितिवा अग्निः मुव इति वायुः; | सुवरित्यादित्यः | पह

1 1 ~~~ बुः

¢ 4 ¬~

क. संन्ग, ड. हनानि २क. ख. म, छ. हुनीभिः ।३क. ख. ङ. श्प प्त

[रपा ०७अनु €] कृष्णयलुरैदीयं तेत्तिरीयारण्यकम्‌ ` . ५०९.

चथ 4. (५,

इति चन्द्रमाः चन्द्रमसा वाव सर्वाणि ज्योीस्यि पषंयन्ते, इति

सन्ति हि चन्द्रमण्डले परितोऽवस्थितानि नक्षत्रञ्योतीषि सवाण्यपि पृञ्यानि मासन्ते। अथ तास्वेव वेदरृष्टे विधत्ते- भूरिति वा ऋचः भुव इति सामानि सुवरिति यज॒ ्पि। (२) मह इति ब्रह्म | ब्रह्मणा षाव सवे वेदा महायन्ते, इति वेद््रयगता मन्त्रिशेषा ऋगादयः ब्रह्म त्वोकारम्तेन हि सर्वे वेदा; पूज्यन्ते वेदोचारणस्य प्रणवपुवेकत्वात्‌ अथ प्राणदरष्टि विधत्ते-- | भूरिति वै माणः भुव इत्यपानः सुवरिति व्यानः मह इत्यन्नम्‌ अन्नेन वाव सवं प्राणा मयन्ते, इति अन्नेन हि भुक्तेन प्राणास्तप्यनि | यथोक्तरोकादिदृष्टिमिस्कता व्याद्धतीरपसंहरति- ता वा एताधतसरशत्ुधो चतस्चश्चतस्रो व्याहृतयः, इति या मृरित्याकिन्यादतयस्ता एताश्चतस्नो व्यादतयो रोक्देववेदप्राणदष्टिमिशतुधां भिन्ते तथा सति भरित्येका व्याट्तिः एथिव्यञ्चिक्रमबेद; प्राण इत्यवं चतुविधा | ततश्चतस्रो व्याहृतयो भवन्ति एवं भूव इत्यादिप्वपि प्रत्येकं चतुष्ट सति षोडश सपद्यन्ते तासां सवाप्ामपि संग्रहाय चतस्रश्चतञ्च इति वीप्सा | तासां व्याहतीनामुपासनं विधत्ते-- तायो वेद॑ वेद ब्रह्म | सवैऽस्मे देवा बलिमावहन्ति (३) इति।

असो टोको यजुंध्पि बेद्‌द्रेच॥

रति कृष्णयजुर्वेद यतेत्तिरीयारण्यके सप्तमप्रपाठके पञ्चमोऽनुवाकः ५॥

ताः एथिन्यादिदष्टिमिर्यक्ता म्याद्धतीर्यो बेदोपास्ते तस्मा उपास्काय सर्वे देवा इन्द्रादयो बि पजामावरहन्ति संपादयन्ति ननु यथोक्तम्याद्धतिरूपप्रतीकोपास्तकस्य ब्ह्मरोकप्रा्िनोस्ति, अप्रतीकाटम्बनान्नयतीति बादरायणः " [० पू० अ० पा० सू० १९ ] इति सूत्रे प्रतीकरहितव्रह्मोपासकानामेव तत््ापिनिणयात्‌ ततो बह्यप्राप्त्यभवेन सर्ैदेवपूम्यत्वै युक्तम्‌ नायं॑दोषः यस्माच्ः पुमान्यः

"न~~ ~~~ नन >+ =-= "व

ख, दषु प्र

५१० भ्रीमत्सायणाचायंतरिरधितभाष्यसमेतम्‌-- प्रपा०७अबु ०६]

हरतीरविद्‌ पुमान्वक्ष्यमाणानुवाकोक्तं ब्रह्मोपासते व्रह्मोपापनमेवात्र प्रधानम्‌ व्याद्ध- तयुपासननमङ्गम्‌ तस्माद्रह्प्रा्तो सत्यां सवेदेवप्‌ज्यत्वं युक्तम्‌ इति श्रीमत्सायणाचायैविरचिते श्रीवुकणसराम्रःज्यधुरधरमाधवाक्यारण्यपरमे- शररसवन्धिवेदार्थपरकाशे कप्णयजुर्वेदीयतैत्तिरीयारण्यकमाप्ये सप्तम- प्रपाठके सांहित्यामुपनिषदि पञ्चमोऽनुवाकः

अथ सप्तमे षष्टोऽनुवाकः

पञ्चमेऽङ्ग)पासनमुक्तं षष्ठे त्वङ्गिन उपासनमुच्यते तत्राऽऽदावुपास्यस्वरू

दशयति-- एपेःन्तहृदय आकाशः तस्मिं पुर॑पो मनोमयः अमृतो दिरण्पयंः; इति

टदयपुण्डरीकस्य मध्ये स्वाड्गुष्ठपारिमित आकाञ्ञो वतेते एष इव्येताम्यां दूर- परामीप्यवाचिभ्यां व्यवहितयोगक्चाखप्रसिद्धः सनिहितश्चत्यन्तरभरसिद्धश्योच्यते इंद्रो आकाशस्तस्मिन्नाकाशो पुरुषः संपृणैः परमात्माऽस्ति ययप्यसरौ सर्वत्र वतेते तथाऽपि तस्योपल्व्यथमुपास्ननार्थं ॒दटदथम्भानमुपदिदयते टदयकमलमध्ये हि समाधिना निरुद्धमेकाग्रं मनः परमात्मानं साक्षात्कत प्रभवति “८ दृयते त्वग्र्यया बुद्धया ` इतिश्त्यन्तरात्‌ अपरोक्षवाचकेनायमित्यनेन शाब्देन सेय॒साक्षात्कारयो- ग्यताऽभिधीयते तादः पुरुषो हृदयमध्य उपास्यमानः प्रसीदति अते एव दह्र. काण्डिल्यविद्याम हृदयमाश्नातम्‌ तस्मिन्हदय उपाप्ितव्यः पुरुषो मनोमयो मनः. प्रधानः | जिज्ञाप्तवो हि तं पुरुषं मनसा साक्षात्कुवन्ति, उपासकाश्च मनसा ध्यायन्ति, तदिदं मनोमयत्वम्‌ अमृतत्वं विनाशराहिव्यम्‌ हिरण्मयो ज्योतिर्मयः स्वप्रकाश इत्यथं ;

इत्यमुपास्यस्वरूपमभिधायोपासकस्य मागेविरोषे दरयति--

अन्तरेण ताद्के एष स्तन इवावरम्ब॑ते सेन्द्रयोनिः; यत्रासो केशान्तो विबतेते व्यपोद्यं रीषैकपाठे, इति

मुखभिरुस्यान्तमिह्वामूस्योपार स्थितो वामदक्षिणभागौ ताके इत्युच्येते ताडु-

के अन्तरेण तादकयोमेध्ये वत्सतयोः स्तन इष स्वल्पः कश्चिन्मांसखण्डो लम्बमान-

~= 4 ~= ~

ल. ध्ये सः

[प्पा०७अनु ०६] दष्णयजुरवेदीयं तेत्तिरीयारण्यकम्‌ ५११

स्तिष्ठति तस्य मां्तखण्डस्य योगश्ञाखप्रमिद्धि द्योतयितुं यच्छन्दः प्रत्यक्षतां ब्योतयि- तुमेतच्छब्दः टम्बिकाकरणप्रवीणस्य जिहवामस्पदोनेन प्रत्यक्षः परकीयमुखे तु चक्ष वैव प्रत्यक्षः मांसखण्ड हन्द्रस्य परमेश्वरस्य योनिः स्थानम्‌ शासाग्रचन्द्रद- शेनन्यायेन मां खण्डः स्वसमीपरवाप्नीं योगङाखप्रसिद्धां सुषुम्नाख्यां नाडीमुपर्क्ष- यति तस्यां नाड्यां प्रविष्टं चित्तमेकाग्रं मृत्वा परमात्मानं सराक्षात्करत प्रसवति | एतदेवामिप्रत्य श्षुरिकोपनिषद्याम्नायते- एकोत्तरं नाडिरते तासां मध्ये वरा स्मृता सुषुश्ना तु परं रीना विरजा ब्रह्मरूपिणी इडा तिष्ठति वामेन पपेङ्गटा दक्षिणेन तु तयोर्मध्ये परं स्थानं यस्तं) वेद्‌ स॒ वेदवित्‌ » इति अतः सा नाडी परमेश्वरस्य स्थानम्‌ वित्वामृतत्वप्राप्तिमोगेभृतत्वादपि तस्य स्थानम्‌ तन्मागत्वमपि च्छन्दोगेः क्टैथाऽऽग्नायते--“ शाते *का हृदयस्य नाञ्यस्तासां मृपानमामानःसरतक्रा तयाध्वेमायन्नमृतत्वमातं ˆ इते स्यामन्दरस्य यानः सषश्ना नाड {द्रसा वामदक्षणकपाडर व्यपाष्व वानामय यन्न यस्मिन्मूध्रदेशे कड्ाना- मन्तो मूरमस्ति तत्र विषेण वतेते यथाऽरस्योपरि केश्चानाममावाद््रमन्तशब्देनो- च्यते, तथा मूढादधोऽपि तद भावान्मृलमप्यन्तराब्द्वाच्यम्‌ | इत्यमुपासकस्य फलग्राह्ये निगनद्वारममिधायेदानीं फलं दशेयति- भूरित्यम्नो परतितिष्ठति व॒ इतिं वाये। ( १)! सुवरित्यादित्ये मह शति ब्रह्मणि आमोति स्वार॑ज्यम्‌ आमोति मन॑सस्पतिम्‌ वक्ति थक्ष्पति;ः भ्रोजपतिर्विज्ञानपतिः एतत्ततों भवति आकाशशरीरं ब्रह्म सत्यात्म भराणा- रामं मनं आनन्दम्‌ शान्तिसमृद्धममृतम्‌ इति

भ्याहतित्रयध्यानेनाग्न्यादिषु प्रतितिष्ठति अधिवाय्वादित्यानां यदर्य तत्प्रा प्ति चतुर््याहतिध्यानेन ब्रह्माणि सत्यरोकवासिनि प्रतितिष्ठति ब्रह्मणो यदै- शर्य तत्प्राप्नोति | तदेव स्वाराञ्यादिवाक्यैः प्रपञ्च्यते--अग्न्यादीनामङ्कदेवतानां स्वय- मेव राजा भवति राजत्वादेव सर्वेऽस्मे देवा बखिमावहन्तीत्युक्तम्‌ केवर स्वारा- ज्यग्रापि; किंत सर्वेषां प्राणिनां यन्मनस्तस्य पतित्वं प्रप्नोति सवैप्राण्यात्मको भत्वा-

------*-=------------*~--~---------+^~------ ~ भ्कनन्न

ख,ग. ननमा [२ घ. प्रस्थाः ३, ति पौऽय। 5, मदाः |

५१२ श्रीमत्सायणाचायविरचितभाष्यसमेतम्‌-- [प्रपा ०७अनु०६]

(= क,

-सवेवागाद्याधिपत्यं द्ष्टव्यम्‌(2) एकमेवान्तःकरणं राक्तिभदन मन।विनज्ञानश्ब्दाम्यामभि- धीयते करणाक्त्या मन इत्युच्यते कतुरक्त्या तु विज्ञानमिति पृवेमप्तावेव देह- मात्रवर्तिमनोव्रागादीनामधिपतिरम्‌त्‌ इदानीं तु विद्याप्तामर्थ्येन सवोत्मकविराडपाधि- मत्तां प्राप्य सपदेहवतिमनोवागाद्याधिपतिभवति ततः समष्टिरूपविराट्प्राठरनन्तरमुत्पन्न- ब्रह्मतत्वावबोधः सन्नविद्यायां विनष्टायामेतद्रक्ष्यमाणस्वरूपं भव।ते आकाशेत्यादिना तदेतत्स्वरू पमामिधीयते-- आक शवनमृ्तिराहेतं शरीरं स्वरुपं यस्य व्रह्मणस्तदाकारशश्च- रीरम्‌ यद्रा स्वेनगत्कल्पनाविष्ठानत्वेन सव।त्मकत्वादाकाश्मोऽपि ब्रह्मणः स्वरूपम्‌ | आकारे हि सचिदानन्दरूपोऽधिष्ठानभागो नामरूगात्मक आरोप्यभागश्चत्युभयं दृस्यते तत्र नामरूपयोिथ्यात्वेन बह्मत्वामावेऽप्यधिष्ठानस्य सत्यत्वेन ब्रह्मत्वं युक्तम्‌ एतदः वामिप्रेत्य सत्यात्मेत्युच्यते सत्यमवाध्यं सवैजगत्कल्पनाथिष्ठानमात्मा स्वरूपं यस्य ब्रह्मणस्तत्त्यात्म } तथा प्राणस्याऽऽरामः सवेत: कीडारूप उत्पत््यादिव्यापारो यस्मि न्रह्मणि तस्ाणारामभ्‌ प्राणोत्पत्तिश्य ब्रह्मणः सकारादाश्नायते--“* एतस्माञजा- यत प्राणो मनः सर्वेन्द्रियाणि "” इति प्रशषोत्तरम्यामपि एवाथं आश्रायते-- ४८ मगवन्कृत एष प्राणो जायते इति प्रभ्नः आत्मन एष प्राणो जायते इत्युत्तरम्‌ प्राणोत्पत्तिप्रयोजनं च।परमात्मन उत्करान्त्यादिव्यषदेशसिद्धिः एतदप्या- प्नातम्‌--“ कम्मिन्व प्रतिष्ठिते प्रतिष्ठास्यामीति सर प्राणममनत `” इति ईद्स्याः प्राणक्रीडाया आधारत्वेन प्राणारामप्‌ तथा मनस आनन्दो यस्मिन्बह्मणि तन्मन आ- नन्दम्‌ यद्‌ विषयामिमुख्यं परित्यज्य मनो ब्रह्मामिमुखं मवति तद्‌ महत्सुखं मनसा प्राप्यते एतच मेजयोपनिष्यान्नातम्‌-

(अ,

ममाधिनिधृतमटस्य चेतसो निवेशितस्या ऽऽत्मनि यतमुखं भवेत्‌

शक्यते वणेयितु गिरा तदा स्वयं तदन्तःकरणेन गृह्यते इति अत्राप्याश्नायते-- रस द्येवाये ठढ्ध्वाऽऽनन्दी मवति इत्ति यथा मन्तो

विक्षेपराहित्यं श्ान्तिस्तया शान्त्या समृद्धं संपूण व्रह्म | खट ब्रह्मण्यवगते सति ह्या. (स्वानन्देकरसे निमसस्य मनसः कदाचिदपि विक्षेपः संभवति सेय शान्तिः श्वेता- श्वुतरराप्नायते--“ ज्ञात्वा शिवं रान्तिमत्यन्तमेति " इति भगवताऽप्युक्तम्‌-

युञ्चननेवे सदाऽऽत्मानं योगी नियतमानपः |

शान्ति निवोणपरमां मत्संस्थामधिगच्छति " | इति

, - तस्मान्मनोबतया शान्त्या समृद्धं नद्य यद्वा ब्रह्मगतैव शान्तिः यथा माया जगदाकारेण विकरियमाणा विक्षिप्यते तथा व्रह्म कदाचिदपि विक्रियते तस्य कूट- स्थनित्यत्वान्‌ अज आत्मा महान्ध्रुवः "' इत्यारिश्रते; तम्मात्वनिषठया शान्त्या

न्मन ~~ ~ ------ ~~~ = ~~ ~= -~ न्न ----------~-~----~----~--------"-~------ --- - ~~ ष्व --

तद्‌ा ममर |

[भषा०७अनु ०६] कृष्णयजुर्वेदीय तेत्तिरीयारण्यकम्‌ | ५१२

समृद्धं द्र्य | तथा तदेतद्रह्मामृतं मरणरहितम्‌ मरणे नाम प्राणस्य देहानिप्कमणम्‌ “८ मृड प्राणत्यागे इति धातुस्मरणात्‌ तच्च मरणं प्राणधारिणो जीवस्य सेमवति तु पराणरहितस्य परमात्मनः तद्राहित्यं अप्राणो ह्यमनाः शुभः '” इति श्रुत्यन्रा- द्वगन्तव्यम्‌ |

इत्थमुपास्यस्वखूपं मरम फट चामिधायोपासनं विषत्ते-- इति पराचीनयोग्योपास्स्व ( ), इति वाय।वमृतमेकं

इति ृष्णयचुरवदीयतेत्तिरीयारण्यके सपषमभपाठके षष्टोऽनुवाकः £

प्राचीनानि पृवेकाण्डोक्तानि नित्यनमित्तिककमाणि, तैः पपे प्र्हीणि सत्युपासननायां योगम मवति तादा शिप्यं प्रति माहाचमस्यनामको गुरुरुपदिशति इतिशब्दः एषोऽन्तहेदय आकाज्चः "" इत्यादं्तप्रकारं परामृशति तथैकऽऽकाञ्चकरीरं बरह्यत्यादिगुणा अपि परामृदयन्ते यद्प्येतत्ततो भवतीतिवाक्येन विराटप्रापतेरूध्वै ब्रहम- भावरक्षणर्य फट्स्य प्रतिज्ञातत्वान्मुक्तिस्वरूपग्रतिपादकमाकाश्चशरी रादिवाक्यम्‌ , तथाऽपि धते यथा यथोपाप्तते तदेव भवति इतिश्च॒तावुपास्यफख्येरंकाविधत्वश्रवणादाकाशसरी- रत्वादिगुणानामुपास्यत्वमपि सेभवतीौति ¡ तस्मादाचार्यरपास्यगुणत्वेन योजितम्‌

अथ मीमांसा- तत्रेदं चिन्तनीयम्‌ कर पञ्चमषष्टयोरनुवाकयोरुपास्नना भियत आहोस्विदकेति उपास्यवेटक्ष्यात्फटमेद) भिद्यत इति तावत्प्राम्‌ पश्चमे टोका- दिदृष्टया व्याहृतिरूपं प्रतीकमुपास्यम्‌ षष्ठ तु मनोमयत्वादिगुणकं ह्मोपास्यमिति .व ण्यम्‌ फलं सर्वेऽस्मे देवा बलिमावहन्ति पञ्चमे श्रुतम्‌ षष्ठे त्वाम्रोति र्वाराञ्यमित्यन्यदेव फलं श्रूयते | त्मादुपापननाभेद्‌ इति प्रापे व्रूमः-एकाधिकारित्व- भ्रवणादेकमेवोभयत्रोपापरनम्‌ पद्चमेऽभिहितम्‌ ता यो वेद्‌ वेदं ब्रह्मेति व्याहृव्यु- पासकरयैव त्रह्मोपासनायिकारः श्रूयते यथा षे भूरित्यभ्नौ प्रतितिषटुतीत्यादिन म्याहल्य॒पासनफटं सहेवाऽ्नातम्‌ तस्मादेकमेवोभयत्रोपा्ननम्‌ } उपास्यवेरक्षण्यं त्वङ्ग ङ्खेभादमेदेनाप्युपपद्यते | सर्वेऽरमे देवा वच्िावहन्तीत्येतदप्यङ्गफलं भविप्यति ८भयस्य पणमयी जहमवति नं पापं छोकं इणातिः इत्यादो पणद्रन्यमन्तरण क्रतुन- प्पतत्यभावात्कत्वर्थत्वे सति फटाकाडाया अभावात्फटस्याथवादत्वं यक्तम्‌ इह

""----------- ~~ --~- ~~~ ~~~ ~~~ ~~

ग. श्यडइ"। ङ. ध्यक्तप्रः | 3 क, गन्नपाः | ९५५

५१४ श्रीमत्सायणाचा्यानिराचितभाष्यसमेतम्‌- [प्रपा ०७अबु ° ६]

याहतिध्यानमन्तरेणापि ब्रहलोपासनासिद्धः फटायैव व्याहतिध्यानमुच्यत इति नाथवाद्‌- त्वम्‌ | तस्मादङ्काद्धिभावेनकोपासनत्वं युक्तम्‌ चानेनव ` न्यायेन सप्षमाचुवाक- त्तस्य प्रयिन्यन्तरिक्षा्यात्मकरद्योपासनस्यापि पूर्वेण सहकत्वं शङ्कनीयम्‌ शाण्डल्यद्‌- हराटिन्यायेन प्रथगुपासनत्वात्‌ न्यायस्तुतीयाध्यायस्य तृतीयपादं श्चेन्ततः-- ४: भिन्ना उत भिद्यन्ते श्ाण्डिल्यदहरादयः। ममस्तोपामनब्रष्ठयाद्रदयैक्यात्स्यादाभिन्नता करल्सपाम्तेरराक्यत्वादगणेनरहयप्रथक्त्वतः | दट्रादानं भदन्त प्रथक्प्रथगपक्रमात्‌ न्दाम्य दहरविद्या शाप्डल्यावया मधवेद्यत्यादयः प।ठताः | तथा शखान्तर पि तॐ पर्व विकरणःयायेन समस्तोपासनस्य श्रषठत्वद्रि्यस्य ब्रह्मण एकत्वाच्च सवो- मेकविद्यात्वमिति प्राते त्रमः-- अनन्ता विद्यास्वेकीकरणेनानुष्ठान तावद्ञक्यमिति विदाभेदोऽप्यवगन्तत्यः वेद्यस्य ब्रह्मण एकत्वं शङ्कनीयं गुणभेदेन ग्यवस्योप- पत्तः चैकम्या वि्राया इयत्ता निश्येतुमदक्या प्रत्येकमुपक्रमोपसंहारयोस्तजनिश्चाय- कत्वात्‌ तस्माद्विद्यानां नानात्वम्‌ एवमुपासमनयोभदं मल्यक्रमेवानष्टरय त्‌भयम्‌ एतदाप तत्रव + चान्ततम्‌-- अहुय्रहप्वानियमो विकल्पनियमोऽथ वा नेयामकस्यामावन याथाकराम्य प्रतायताम्‌ र्दामाक्चात्कृतेम्त्वेकविद्ययेव प्रसिद्धितः अन्यानथक्यविक्षेपौ विकल्पस्य नियामकं द्विविधान्युपासनान्यदमहाण प्रतीकानि चेति | आत्मनः सर्गुणोपासनेष्वहग्रहस्य चलुशरीभ्याये दक्ष्यमाण.त्वा्तानयहमरहाणि अनात्मवस्तूनि देवतादृष्टया संस्छृत्योपास्य- मानानि प्रनीकानि तत्राहधरहेषु शाण्डिल्याद्यपासनेप्वेकं द्वे बहूनि वोपास्तनानि याथाकाम्येनानछयानि विकल्पस्य नियामकामावात्‌ हि शाण्डिल्योपप्नं दहरो- पासनमन्यद्रैकमेवानषए्य नेतरदिति विकल्पनियमे किंवेत्कारणमस्ति तस्माद्याथाका- म्यमिति प्रापतं व्रमः-- अन्यान्य तावदेकः नियामकम्‌ तथादीश्वरसाक्षात्कार उपा- सनस्य प्रयो ननं तचेकेनेवोपासनेन सिध्यति चेदन्योपासननवेयथ्य॑म्‌ किचोपापतनेषु प्रमाणर्जन्यः साक्षात्कारः किं ताहि निरन्तरमावनया ध्येयताद।त्म्याभिमानः। से

५==-->-+-~--

तर नाना राल्दादनदति | ज० \पा० अ०३६ नू ५८ | + विक्ररप[ऽ- वि(रेष्टफटन्वात्‌ अ० पार अ० ३४ सू० ५९।

केम. ङ. उस रक. छ. इ. गतत्रपा" 1३ ख. 'सनस्यन। ४स, जन्याः | ^ व. तु ए्राभिः।

(प्रपा०७अनु ०६] कृष्णयनुरवेदीयं ते्तिरीयारण्यकरम्‌

चाभिमान एकमुपासनमनुष्ठाय तत्परित्यज्यान्यत्र वर्तमानस्य एरपम्य चित्तविक्षेप कथं नाम ददी मवेत्‌ तस्मादानथेक्यविक्षेपयोनियामकत्वाद्विकल्पो नियम्यते | ्रह्तत्वविद्यायामिव ब्रह्मोपासनेऽप्यहेग्रहः कतव्यः तच्वि्यायामहेग्रहशतुथ - ध्यायस्य प्रथमपादे *# चिन्तितिः-- ५५न्ञात्रा स्वान्यतया ब्रह्य ग्रह्यमात्मतयाऽथ वा | अन्यत्वेन विजानीयादृद्‌ :ख्यट्‌ःखिविरोधनः ओपाधिको विरोधौऽत आत्मत्वेनेव गृह्यते गृहणन्त्येवं महावाक्ये: स्वशिप्यान्य्राहयन्त्यपि यच्छ।ख्रििफ्य ब्रह्म तज्ीवेन ज्ञात्रा स्वव्यतिरै्ततया ग्रहीतत्यम्‌ दुःख्यदुः- खिनोर्जीवव्रह्मणोरेकत्वविरोधाटिति प्राप्ते त्रमः-- “वस्तुतो व्रह्मरूपस्थैव सते। जीवस्या न्तःकरणोषाधिङ्ृतो दुःखित्वादिपंसारधमंः इति वियत्पादे [ त्र स्‌० अ०र पा० | जीवविच।रे प्रपञ्चितम्‌ | अतो वास्तवविरोधामावादात्मत्वेनैव नह्य गृह्य ताम्‌ अत एव ^“ अह ब्रह्मास्मि अयमात्मा च्छ्य ` इत्यादिमहावाक्रयेम्तत्वविद अत्मत्वेनैव ब्रह्म गृह्णन्ति तथा तत्त्वमस्यादिभिमहावाक्थैः स्वरिप्यान्म्राहयन्त्यपि ~ तस्मादात्मत्वेनैव ब्रह ग्रहीतव्यम्‌ ?' | एवं सति मनोमयोऽग्तो हिरण्मयः प्रमात्माऽहमित्युपासनीयम्‌ | मनोमयस्य पर्‌ मात्मत्वं शाण्डिस्यविद्योदाहरणेन प्रथमाध्यायस्य द्वितीयप'दे + चिन्तितम्‌-- ४८ मनोमयोऽयं शार इदो वा प्राणमानपे | ह्टद्यस्थित्यणीयस्त्वे जीवे स्युस्तेन जीवगी; दामवाक्यगतं ब्रह्म तद्धितादिरपेक्षते | प्राणादियोगध्िन्ता्थधिन्त्यं ब्रह्म प्रसिद्धितः छान्दोग्यस्य तृतीयाध्याये शाण्डिस्यविद्यायामिदमास्नायते--““ मनोमयः प्राण शरारो भारूपः "' इतिं तत्र जव इश वातं ्र्दहं ज।व इ।त प्राप्तम्‌ मनःस्‌- न्धादीनां जीवे सुस्षवादत्वात्‌ मनप विकारो मनामय इति मनःसबन्धः प्राणः शरीरमस्येति प्राणसंबन्धः चेदं द्वयमीश्वरे सुसवदम्‌ :: अप्राणो ह्यमनाः ड्रः" इति निषेधात्‌ | तथा " एष आत्माऽन्तलदयेऽणीयान्‌ ? इति श्रृथमाणं हये ऽव- स्थानमणीयस्त्वं निराधारस्य सतेगतस्य कथाचदप्युपपद्यतं ¦ तम्माञ्जीव

~~~ ---- --- वद

# आत्मेति तपगच्छन्ति मराहयन्ति | अ० £ पा० अ०२म्‌०३। + सर्वत्र प्रपिद्धोपदेद्यात्‌ अ० पा० अ० सृ० १।

१, श्हेषाल्भ्थं। २ष. प्संपाद्‌* | व. संपाद क. ख. ड. 'य॑ऽन्तस्था |

५१६ भ्रीमत्सायणाचा्यविरवितभाष्यसमेतम्‌-- [प्पा०७अनु ०९]

इति प्राप्रे त्रूमः--“सवै खल्विदं ब्रह्म तजलानिति शान्त उपासीत ` इत्येतस्मिज्दा- मविधिपरे पृवेवाक्य श्रूयमाणं यद्रह्य तदेव मनोमयः प्राणदारीर इयेताम्यां तद्धितव हुत्रीहिम्यां विरेप्यत्वेनापेकष्यते रामवाक्यस्यायमथः यभ्मात्परवेमिदं ब्रह्म तजत्वात्त- छत्वात्तदनत्वात्तस्मात्वीत्मके व्रह्मणे राग्दरेषविषयःसंमवादुपःस्तिकाटे शान्तो मवे. दिति तथा तद्वाक्यगते ब्रह्मणि विद्ेष्यत्वेनानिते मनोमयवाक्यमपि व्रह्मपरं मवि- प्यति | ब्रह्मणो मनःप्राणक्तबन्ध नुपपतिः निरुपायिके तदनुपपत्तावपि सोपाधि. कस्योपास्यस्य चिन्तनाथतया तदुपपत्तेः त्मात्सेप्वपि वेदान्तेषु यद्र्योपास्यत्वेन प्रधिद्ध्‌ तदेवात्राप्युपास्यम्‌ हि कविदपि वेदान्ते जीवस्योपास्यत्वं प्रपिद्धम्‌ ततो ्रहमवेति राद्धान्तः »

तत्र यथा शमवाक्यगते उद्य मनोमयत्वविरोषणेन विरोप्यत एवमत्रापि परिपृणवा- चिपुर्षश्चन्दोक्तः परमात्मा मनोमयशब्देन विदोप्यते प्रिपृणेवाचित्वे भ्रेयोमाः, दशितम्‌ --^ पुरुषः पररि शयनाद्वा पृणत्वाद्राऽमुनाऽस्य वा पूतैः " इति पुरिशय- नपक्षे जीवपरत्वमपि मविप्यतीति चेन्न | तायोवेद्‌ स्र वेद्‌ ब्रह्म इत्येवं ब्रह्मणः प्रक्रान्तत्वात्‌ ““ आकाशररीरं त्र्य ` इत्युपपहाराच दहिरण्मयराब्दस्य तु ॒ब्रह्मप- रत्वम्‌ | एषोऽन्तरादित्ये हिरण्मयः पुरूषो ददयते इतिवाक्ये निर्णतम्‌ निणयः प्रथमाध्यायस्य प्रथमपादेऽक्रभिहितः-

हिरण्मयो देवतात्मा करं वाऽप्रौ परमेश्वरः | मयोदाधाररूपेक्तर्दवतात्मैव नेश्वरः साव।त्म्यत्सवेदुरितराहित्याचेश्वरो मतः |, मयादाद्या उपाप्ताथमीडोऽपि स्युरुपाभिगाः

छन्दोग्यस्य मरथमाध्याय उद्रीथोपास्तनाया उपमतजेनान्युपास्यान्यभिधाय प्रषान- मुपस्यं विधातुमिदमान्नायते-“ अथ एषोऽन्तरादित्ये हिरण्मयः पुरूषो ददयते इति तत्राऽऽदित्यमण्डटे विद्याकमोतिहायवरात्कश्चिज्जीवो देवरूपमुपेत्य जगद्धि कारं निप्पादयन्नवतिष्ठते इधरश्च सवेभतत्वान्मण्डटेऽपे वतेते | अतस्तयोः सदाः | तत्र देवतात्माते तावत्प्राप्तम्‌ कुतः मयादाधारखूपाणमुच्थमानत्वात्‌ | ये चाम्‌- प्मात्परान्न। खकरास्तषा चष्ट दवकामाना चः इतधश्वयमयाद्‌। क्तः | अन्तरादरेत्य इत्या धाराक्तिः हिरण्मय इति स्पाक्तिः हि सर्वेश्वरस्य सवांधारम्य नीरूपस्य पर- मेश्वरस्येश्वयंमयोद्‌धाररूपाणि समवन्ति तस्मादेवतात्मेति प्राप्त उच्यते-- हिरण्मय

# अन्तुस्तद्धम।पदशत्‌ अ० १पा० अन | म० २०

१ब- न्धायनुः ।२क.ख ङ. °राब्द्‌ एकः पः २३ &., त्रा

[प्रपा०७अनु €] कृष्णयजुर्वेदीय तेत्तिरीयारण्यक१्‌ ! ५१७

ईशधर। भतत्‌ कुतः सव।त्मत्वश्रवणत्‌ | सेवक्तत्ताम तदुक्थं तचयजत्तद्रद्य इ।तवाक५ तच्छ>दः परकृतं हिरण्मयं पुरषं परमृश्य तस्यक्प्ामायज्ञेवनगदत्मकत्वमु पादेरयः | तच्च्वितीये परमेश्वरे मुख्यमुपपदयते तु सद्वितीयाथां देवतायाम्‌ तथा एष स्कभ्यः पात्मम्प उदतः इतिं श्रयमाण सवेपपराहितय ब्रह्मणऽपाधारण लिङ्गम्‌ यद्यपि देवतायाः क्रमेण्यनधिकाराक्कियमाणक्ररिप्यमाणपण्यपापयोरभावस्त - थाऽप्यपुरादिननितनिमित्तदुःखपद्ध वादृदु :खहेतुमृतजन्मान्तरसंनितदरितमनवर्तत एव मयोदाधाररूपाणि तूपाधिधमेतया सोपाधिके परमात्मन्युपास्ये वर्तित॒महन्ति | तस्मादी- शरा [हिरण्मयः ^: | तत्र॒ यथा सावोत्म्यादिक ब्रह्मटि्खभम््येवमत्रप्यम्तत्वस््यात्मत्वा्षिकं लिङ्मव- गन्तव्यम्‌ अतो मनोमयत्वादिगुणकः परमात्माऽत्रोपस्यः छन्दोगाः श्ञण्डि- स्यविद्यायामेवमामनन्ति-- “मनोमयः प्राणशसरो मारूपः स्त्यस्तकल्पः ' इति ! वाजसनेयिनश्च बृहदारण्यके पठन्ति-*“ मनोमयोऽयं पुरुषो माः सत्यस्तस्मिन्न्त- द्ये यथा र्हि यवोवा सं एष सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदि कंच इति तथा शाखामेदेऽपि पञ्चािविद्यान्यायेन मनोमयत्वादिगणकस्य दस्वषूवत्य प्रत्यमिज्नानाद्ियक्यं द्रष्टव्यम्‌ न्यायस्तुर्तयानवाके प्रद्रिीतः | सतिं विदकये तिप्वपि शाखाप्न॒ परस्परं विरेषगुणा उपस्रहतन्याः उपसंहार. न्यायश्च तत्रेव प्रदरितः | उपसंडतप्तकेगुणोपेते बरह्मणि तादात्म्याभिमानरूपः सान्ता. त्कार यावद्धवति तावत्प्रत्ययावरृत्तिः कतेम्या | उपास्सवेत्यक्तस्योपासनराब्दस्य तद्रावि- त्वात्‌ एतदपि तनव प्रदरितम्‌ श्रतिश्च---““्देवो मृत्वा देवानप्येति इत्येतस्मि तेव जन्मनि देवभावटक्षणं दशयति उत्पत्रेऽपि साक्षात्कारे ब्रह्मापापतनमामरणमाव. तितव्यम्‌ | तदेतच्चतुथाध्यायस्य प्रथमपादे + नैन्तितम्‌-- ४४ उपाम्तीनां यावदिच्छमावृत्तिः स्यादुताऽऽगति उपास्त्यथौभिनिप्पत्तेयावदिच्छं तूप अन्त्यप्रत्ययतो जन्म भाव्यतस्तत्मिद्धये आगूत्यावतेनं न्याय्यं सदा तद्धाववाक्यतः विजातीयप्रत्ययानन्तरितप्तनातीयप्रत्ययप्रवाह्‌ उपास्िशब्दस्याथः। किय ताऽपि कटेन संपचतेऽतो यावदिच्छमावृत्तिनं त्वामरणमिति प्राप्ते ब्रुभः--माविन- न्मनः प्रयोनकरोऽन्त्यत्रत्यय आमरणवृत्तिमन्तरेण सुकमोऽत एव स्मृतिः“ सद्‌

गी

+ प्रायणात्तत्रापि हि दृष्टम्‌ अ० प° अ० < सू० १२।

ड. त्रद्‌यनात्‌। क. ग. ड. शरणदधिः।

|

५१६ शरीमन्स।यणाचायविरचतभाष्यसमेतम्‌-- [प्पा०७अनु ०६]

(क

तद्धावभावितः इत्याह कथं तर्हिं ज्योतिष्टोमादिकमणा स्वम गच्छतोऽन्त्यप्रत्ययः, कमंजन्याप्‌ गदिति ब्रमः | उपासनेऽप्यपवेमस्तीति चेह््‌ाढम्‌ नैतावता निरन्तरावात्ते छश्षणोः दृ्टोपायः परित्य,ञयो भवति अन्यथा सवस्य सखद :खादेरपृवजन्यत्वेन मोज- नौय्थ दष्टः प्रयत्नः परेत्यञ्यत तता दष्टापायत्वादमरणमवतेन कतेन्यम्‌ "` -. तथाविधानरत्तिुक्तस्योपासकप्योत्कान्तौ विशेषश्चतुथीध्यायस्य द्वितीयपादे # चिन्तित --- | अविशेषो विरिषो वा स्यादुत्कानेरुपासितुः टत्प्र्योतनक्म्योक्तेरविरोपो ऽन्यनिगेमात्‌ ~: =-. ` - मूपषेन्यथैव नाञ्याऽसो त्रनद्ाईीविचेन्तनात्‌ | वियापरमथ्येतश्चाते विश्षाऽस्त्यन्यानगमत्‌ उपासकस्य ~ येयमुल्कान्तिः सेयमितरोत्कान्त्या मर्गोपकरमपयैन्तं समेत्युक्तम्‌ मामेपिक्रमेऽपि सभव भवितुमहति हत्परयातनदेः समत्वश्रवणात्‌ | तया हि- ५. तम्य हैतस्य हृदयस्याग्रं प्रयोतते तेन प्रयोतेनेष आत्मा निष्क्रामति चध्ुषो वा र्नो वाञ्येभ्यो वा श॒रीरदेेम्यः " इति श्रूयते अयमथः वाङ्मनसि सप्त इति कमेण सर्नीवं॑शिङ्गदारौरं शक्त्यवरोषं॑परमात्मनि यदा लीयते तदा पूर्वजन्म समाप्तं भवति 1. अथ जन्मान्तराय तदङ्गं पुनददये प्रादुभैवति तस्मिन्नवसरे डदया- म्रेऽव्थितस्य टिङ्गप्य गन्तम्यभाविनन्माटोचनात्मकोऽन्त्यत्ययत्वेन छेके प्रसिद्धः -कथित्मच्योतो मवति तेन युक्तः सन्नाडीभ्यो निगेच्छतीति एतच सर्वेषां समानम्‌ तस्माच्ोपासकरस्येतरेभ्यो विरेष इति प्राते बरुमः--मूषैन्यथेव न।ञ्योपापतके निभच्छ- तीतसम्य एव नाडीम्य इतरे कुतः उपासकेन मुधैन्यनाञ्याध्िन्तितत्वात्पगुणन्र्य- वियासमथ्यौच | श्रुत्यन्तरे चायमथैः स्पष्टमवःम्यते -- दातं चैका द्यस्य नाञ्वत्ततं मूधौनमभिनिःसतैका तथोध्वैमायत्नमृतत्वमेति विप्वङ्डन्या उत्क्रमणे मवन्ति ' इति अन्या ना्य उत्करमणय युज्यन्ते त्वमतत्वप्राप्तय ; त्यथः तस्माद्स्त्युपास- कस्य विषः `" | अस्मान्म्नयनाडीनिप्कमणरूपाद्विरोषात्प्ार्चना योऽयम्‌त्करान्तिप्रकारस्तत्र ज्ाखा- -न्तरकाक्यदाहरणेन पञ्च॒ विचारः प्रवृत्ताः तद्रक्यं च्छन्दोरान्ना- यते-- अस्य सोम्य पुरुषस्य प्रयते वाङ्मनपि स्ंपयते | मनः भणि | प्राण- ` > तदोकोभ्रज्वलनं तत्प्कारितद्वरो व्िचासाम्यात्तच्छेपगत्यनुस्मृतियोग।च हादोनुगृदीतः दातथिकया | अ० पा० २अ०९ सु० १७। ख. सम्य को विरषाोऽन्यस्य [| व. अस्राय

(्रपा०७अनु०९] कृष्णयरुर्वदीयं ता्रायारभ्यकम्‌ | ५५.९९

स्तनापि तेजः परस्यां देदतायाम्‌ इति तत्र ्रियमाणस्य पस्षस्य वागुप्टक्ति- तानां दशेच्धियाणां मनि स्वरूपण्दिटयो मवति किंतु वृत्तिमाधप्रविट्य इत्येको विचारः तस्य मनसः प्राणे वृ्तिप्रविल्य इति द्वितीयः तरय ` प्राणस्य स्म- त्मनि जवे व॒त्तिध्र॑विट्य इममात्मानमन्तकारे सर्वे प्राणा अमिसमाथन्तीति बहदारभ्य- कवाक्यादिति त॒तीयः। सेयं व॒त्तिप्रविटयर्ूपोत्कान्तिन।डीनिप्कमणरूपमागोपिक्रमपयन्तो धमाधमेप्रवत्तस्योपासकस्य तच्वज्ञानिनश्च अयाणामेतेषां समानैव त॒ विषमेति चतुथः! बह्यद्ियमनःप्राणा यम्मिञ्जीवात्मनि वत्या प्रविटीयन्ते सर जीवात्मा यस्मिस्तेजःप्रघंनि भतपञ्चकं व॒त्त्या प्रादेलायते ठद्धतपञ्चके ब्ह्मतच्वानाभेन्ञस्य पएरुषस्य परमात्मानं वृत्त्यव प्रविटीयते त॒ स्वरूपणति पञ्चमः | एवमेतेः पचमिर्विचारैः सदेसाधारणोत्कराकतर्व चारिता अत्र परमात्मानि योऽय पश्चभुतरूपटिङ्धरार।रप्रातिखयस्तेन पृवजन्म समाप्तम्‌ | अथो पासकस्य द्रह्यटोकम्राहये मूधैन्यनाडीनिप्करमणरूपो विशेषो विचारितः चत्रा- न्तरेण तादुके इत्यारम्य व्यपोह्य सीषेकपाले इत्यन्तेन समाम्नातः तच्च तह्यटोकः ्ा्तिपर्यन्तस्य मार्गस्योपलक्षणं द्रव्यम्‌ तस्मिश्च मर्गे शाखान्तरवाक्योदाहरणेन षटिचाराः प्रवत्ताः। तत्र च्छन्दोगाः-- अथ यत्रैतदस्माच्छरीरादत्करामत्यथतेरेव र।देमाभेरुष्वे जाक्रमत इते वाक्येन मधेन्यनाञ्या नप्करान्तस्याऽऽदेत्यरारमल्तबन्ध्‌- मामनानति तत्राहमंतस्य तत्संभवेऽपि रात्रां मृतस्योपासकस्य ॒सभवतीति पूृपक्षी- कृत्य रात्रावादित्यरदमीनामभिन्यक्त्यभावेऽपि नाडीरारिमसंबन्धस्य यावदेह माविःवादस्त रदविमप्रा्िरिति परथमा श्रचारः एतस्िन्नादित्यररम्याष्रेक उत्तरमागे उत्तरायणश्रव- णाद्‌ क्िणायने मृतस्योपास्तकस्य विद्याफलं नास्तीति पृवेपक्षीकृत्योत्तरायणङाब्देन तदभि मानिदेवताया विवक्षितत्वात्फलमस्ततयुक्तम्‌ सोऽयं द्रेतीयः छन्दोगवृहदारण्य- कयोः « पडार्चषमाभिष्ठमवन्ति ? इत्यादिना पञ्चाथिविद्यायामविरादिको मागे जन्नातः | रिद्यान्तरे वजसनयिभिः सर वायमागच्छति " इत्यादिना वाय्वाद्धिकः पठितः | पयद्कःविच्यायां केपाताकरामः-^ एतं दक्यान पन्थानमापद्यारव्टाकमागच्छाते इत्यद्धिटो कादिकः पठितः | तस्मादुत्तरमार्गो नानाविध इति पवपश्चीक्रत्य वायिटो- कादीनामेकाम्मिन्नेव मार्गे धवेदिश्ेषत्वेनान्वयस्रंमवादेक एवार्चिरादिको मागं इत्युक्तः (त्तम्‌?) सोऽय तृतीयः 1 कोषीतकरिप्राक्तस्य वायुरोकस्य मागमध्ये रनिवेशप्नंम वमाराङ्य वहदारण्यके वायुप्रत्तन मार्गेणाऽऽदित्यादिप्रािश्रवणादादित्यादव।ग्वाय सानकवश उक्तः | साऽय चतुथः तथा कै.षिताकप्राक्तना,. वस्णन्द्रप्रनापातटकाना मागगमध्ये सनिवेश्ासंमवमाद्ङ्कच विदद्रस्णयोवेष्द्रारा सवन्धसंमवाद्विद्युधोकादध्वे वर्‌-

3 ~ न्न ~ = ------------ ~~ ~~~ --~- ~~ - -“्~ ~~ ---~---- दकि

यख पटः! २च्ख स्यत्वल्मः {३ क. ग. व, इ, प्रव

५२० भ्रीपत्सायणाचायविराचतभ्यस [प्रपा ०७अन्‌ ०६]

णलोकस्याऽऽगनतनामन्ते संनिवेश इति न्यायेननररनापरतिलोकयोवरुणलोकादृधयं सेनिवेश इत्यक्तम्‌ सोऽय पञ्चमः | ताम्मिन्मामे श्रतानामाचराद।गां मागेचिहत्व मोगभूमितव॑ च्‌ निराङ्त्याऽऽतिवाहिकदेवत्वमुक्तम्‌ सोऽय षष्टः एतैः षड्मिर्विचारे निणीतो यो मागे. स्तस्य मामस्य ब्रह्मतच्वाववोधन्रह्योपास्नयोः साधारणतवमाङ्ङ्भयोपास्नविषय एवायं माम इति नि्णातिम्‌ | उपासनेप्वपि यत्र मामेश्रवणं तनैदेत्याश्ङ्कय सर्वोपासनसराधारणत्वं मार्भस्य निर्णतिम्‌ | तेन मार्गेणोपासकस्य बहयप्राक्तिभवति “तत्परुषोऽमानवः र्ना- बह्म गमयति? इत्यमानवेन विचुद्धोकवर्तिना पुरषेण ब्रह्मप्रापणस्योक्तत्व।त्‌ तत्र परन्- दयेव प्राप्यभित्याद ङ्य परब्रह्मणि गत्य मवः्ोकविरोषरूपं कायमेव व्रह्मोपासकेन प्राप्यमिति निर्णतम्‌ एवं कायन्रह्मरोकप्रािः प्ररीकोपासकानामप्यस्तीत्याशङ्कय ्रह्मोपास्तकानामेव नेतरेषामिति निर्णतम्‌ योऽ्यमचिरादिमाभेण प्राप्यो ब्रह्टोकः एव ““मूरित्य्चौ प्रतितिष्ठति इत्यारभ्य ““चिनज्ञानपतिः"? इत्यन्तया श्रुत्या प्रपञ्चते तत्र ब्रह्मलोकप्रा्ठौ सत्यां व्यष्ट्यमिमानः समष्ट्यमिमानश्चत्युमयं सपटते तयोमध्ये व्यष्टयभिमाननाञ्चिवाय्वादित्यादिदेवतानां ताद।स्म्यं प्राप्य तदीयेप्वश्व्यैषु प्राति।तेष्ठति समष्टयभिमानेन त॒ मलाकाद्ययिष्टातुत्रद्यरूपो भत्वा स्वाराज्यमाम्रोति तथारविंधत्रह्मरू- पत्वपिद्ध यथमेव द्रह्यटोकगामिनं योगिनं प्रति कषीतकिनः परङ्विद्यायामेवमामन- न्दि-- ते पञ्च हातान्यप्तरसां प्रतिधावन्ति शते च।मरहस्ताः शतं मालाहस्ताः रात- माज्ञनहम्ताः शतं वासोहस्ताः शत फरहम्तामतं बरदयाटंकरेणाटं कुवन्ति ब्रह्मां कारेणा्दतो बह्म विद्वान््द्यैवाभिपरेति '” इति तयिदं ब्रह्मपापिटक्षणं स्वाराज्यमेव निर्य चताभतचारानिरणतिम्‌ | बह्यलोकवाप्निनो योगिनो भोम्यवस्तुपप।दने मनुप्यलो कवा पेवट्ाह्यपाधन^पक्षतमित्याशाङ्कय सकस्पमात्रस्य तत्सा[घि]नत्वं निण।तम्‌ सोऽय प्रथमो विचारः तस्य॒ स्कल्पमात्रेण भोग्यजातं स॒ष्टवेतो योगिनो भौगाधिष्ठानस्य देहस्य भावामावौ श्रतिद्रयपरोत्तो एरुषभेदेन स्यवस्थितावित्यारङ्कयकस्थैव एरुपस्यं च्छिके। देहमावामावानिति निर्णीतम्‌ सीऽयं द्वितीयः यदायं योगी स्वेच्छया युगपदेव हन्देहान्जति तदानीं तेष्वेक एवं देहौ ओवात्मोपेत इतरे तु हिता इत्याह ङ्यैकरय चेत्तानवातौभिः प्रथमेव जीवात्मभिरुपतास्ते स्वे दहा इति निणीतम्‌ सोऽयं तृतीयः तसय योगिनो मोन्यवस्तुदेह जीवात्मना मृष्टिः संकरप- मात्रेण यथा मवति तभवाऽऽकारादिपश्चमहाभृतानां मोतिकस्य व्रहमण्डादेनेगतश्च सृषटिरस्पीत्यारङ्यानादेनपयसभिद्धस्य परमेश्वरस्भव जगत्खछष्टृतप तु योगिन इति निर्णतिम्‌ सोऽयं चतुथः तरौश्वतुभिर्विचोरिणीतं स्वाराज्यं प्राप्तवतो योगिन- ख. ङ. मन्तकानाः ।२क. ल, व, ड. न्ते निः।२ख. ग. एतान्य ग,

त्ब" | ` 7. घर चृण्हताः। ख. (तमज।७ग. तं स्वर्णह।

प्रपा०ज७अनु ०७] कृष्णययुदीयं तेत्तिरीयारण्यकम्‌ | ५२१

स्तम्मिनेतद्भ्यलोकं निगुणत्रह्यतचपाक्षात्कारे सति बह्मरोकस्यावस्राने विदेहकैवल्यं भव- तीति | अयमथं एतत्ततो भवतीत्यादिना समाम्नातः एतदेवाभिप्रेत्य भगवता व्यासे- नाप॑ सरूच्तम्‌-.' कायात्ययं तद्प्यक्षण सहातः परममिधानात्‌ "2 [ ब० सू० अ० पा०३स्‌०१० ] इति कायस्य व्ह्मटोकम्यात्यये प्रल्ये सत्यत ऊर्वं तछ्लोकाध्यक्षेण चतुमुखेण ब्रह्मणा सह परं ब्रहम प्रापरोतीति श्ुतिस्मरत्योस्तथाऽमिधानात्‌

वेदान्तविज्ञानमुनिध्िताथाः सन्याप्रयोगायतयः श्ुद्धसच्वाः | ते ब्रहयरोके तु परान्तकाटे परा तात्परिमुच्यन्ति सरवै" इति श्रुतिः : ब्रह्मणा सह ते स्वे संप्राप प्रतिसंचरे | परस्यान्ते कृतात्मानः प्रविरान्ति परं पदम्‌ इति स्मरतिः तदेवं व्रह्मोपासकस्य उह्यलोकमाधिवका कममुक्तिमैवतीति स्थितम्‌ इति श्रीमत्सायणाचायविरचिते श्रीवुकणपराम्रःज्यधुःघरमाधवाकरयारण्यपरमे- शरसंबन्धिवेदाथप्रकाश्चे कृप्णयज्ुरवदीयौत्तिरीयारण्यकभाप्ये स्तम- प्रपाठके सांहित्यामुषनिषदि पष्ट ऽनुवाकः नः अथ सप्तमे सप्तम) ऽनुवाकः षष्ठ ऽन॒वाके मनोमयत्वादिगुणविशिष्टर्य ब्रह्मण उपासनम॒क्म्‌ तस्य बह्मणश्चर्म- म्यगुणविरोपामविनोत्तमाधिकारिविषयत्वान्मन्दाधिकारिणं प्रति चक्ुगम्यगुणोपेतनरद्योपास्नन सप्मेऽनुवकेऽभिधीयते तत्र प्रथममाधिमौतिकं गुणपञ्चक्यं द्॑यति--

पृथिव्यन्त्‌,रक दिशोऽवान्तरदिक्ाः | अग्निवां युरादित्यथन्द्रमा नक्षत्राणि आप ओषधयो वन स्पतय आका आत्मा इत्यधिभूतम्‌ , इति पृथिव्यादिकं लोकपञ्चकरम्‌ अग्न्यादिकं देवतापञ्चकम्‌ अप इत्याधिकं नमकम्‌ | तत्राऽऽत्मङव्देन समषठरूपो विराटूषटम उच्यते त्येवं पञ्च- कत्रय्मूधिमृतमहप्रत्ययग्र्येम्या दक्ष्यमाणेम्यः प्राणादेम्यो व्यतिरिक्तानीदप्रत्ययग्रा- ल्या।ण ष्राथत्यादानं भतान्याश्रत्य वतत इत्योधमृतम्‌ | भतावपयमपास्रनम्‌क्तामत्यथ

ग. षेनारुवान्नि मः} ग. रश्च: 1 रक. ग: वर ड. (दि द° | ९६

५२२ श्रीपत्सायणाचा्यैविरचितभाष्यसमेतम्‌-- [प्रपा०७अनु° ७]

वक्ष्यमाणेनादकीर्णत्वायोक्तं विभज्य प्रतिन्ञापुरःसरमन्यत्पञ्चकन्रयं दरयति-- अथाध्यात्मम्‌ प्राणो व्यानोऽपान उदानः संमानः चक्षुः श्रो मनो वाक्त्वक्‌ चमं मा<सस स्नावास्थि मन्ना, उति। अथ म॒तविषयपञ्चकत्रयकथनानन्तरमध्यात्ममात्मविपयपञ्चकत्रयमामेषीयत इति रोषः यस्मन्देहेन्धियादिसघति शाखप्न्कारगरहितस्य जनस्याहमिति बुद्धिः सोऽयं टोकभ्रसिद्ध आत्मा तमधि यदपां वतेते तदध्यात्मम्‌ देहमध्यवातिन एकस्येव वायोः प्राणादयः पञ्च वरृत्तिमेदाः अत एव प्राणविचारे भगवता व्यासेन सूत्रितम्‌- ५८ पञ्चवृत्तिमनोवदन्यपदिद्यते [ मू०अ०रपा०ष्ट सू १२ ] इति | ताप्तां वृत्तीनां स्थानभेदः पूषरुदाहतः-- हदि प्राणो गृदेऽपानः समानो नामिपंभ्थितः | उदानः कण्ठदेशे स्याट्व्यानः सवेदारीरगः `" इति तदेतद्रायुपद्चकम्‌ चक्षुरादिकमिन्धियपञ्चकम्‌ चमादि धातुपञ्चकम्‌ सावर व्देन वस्माऽमिधीयते यदेतदविमृतपञ्चक्त्रय यच्चाध्यात्मपञ्चकत्रयं तेनोभयेन ब्रह्मण उपाधिमतं कृत्ख जगदमिधीयते | तदेतजगदपाधिविशिष्ट ब्रह्मस्वरूपमपासितन्यम्‌ त्र

+ (ष 1

पतदधिविधाय ऋषिरवोचत्‌ पाङ्क्त वा इ६५ सवर्‌ पाङ्क्तनव पाङ्क्तः स्पृणातात (१), इति|

इति कृष्णयजुवेदी यतेत्तिरीयारण्यके सप्मप्रपाटके सष्मोऽनुवाकः

$

ऋापरतान्धयस्य रसख्राधस्य दषा कश्चन्मनर्‌तत्प्राथव्यन्तारक्ादक्पपास्यस्व- रूपमाधावधायावकं साक्षात्करपयेन्त यथा भवात तथापास्य स्वान॑भवेन सवात्मकं विराडूप प्राप्य स्वानमवास्द्धम५ दराप्यभ्यःप्राक्तवान्‌ | कमत्तवानाते तदामध्‌।यते-~ प्रतीयमान संव जम्‌)द्ररादपं पाङ्क्तं पङ्क्तच्छन्दमः सवान्ध वराव्येन तत्प्रा [द्धरुच्यतं प्रास्रद्धमतत्सवनय पाङ्क्तत्वम्‌ तथा 1ह-- पञ्चाक्षरा पड्ाक्तः "' इतं श्रृत्या पड्।्तटदन्द्‌ः पच्चमम्ञ्यापतम्‌ | तया जगदाप पञ्चत्तख्यापतम्‌ | पञ्चाङ्कतपञ्च- मदामूतानं तत्कायं सवे वतराइत्युच्यत इति सप्रदायाओद्धरमिधानात्‌ | तथा

---------------+---""न--------- ~~ ------*---- ~~

~ णक ७० 99

ऋ. ख. क. मुभे" |

@\ # > (= [प्रपा०७अनु०८] कृष्णयनुर्वेदीयं तेत्तिरीयारण्यकरम्‌ ।. ५२३ सति जगतः पङ्क्तिच्छन्दसा सह सादरयटक्षणम्य स्ञबन्धस्य विद्यमानत्वात्पाङ्क्तत्वम्‌ तथा परथिव्याद्युपासनमपि पञ्चकरुषेतत्वात्पाङ्न्कम्‌ तेन पाङ्क्तेनेवोपासतनेन पान्त विराद्रूपमुपात्तकः स्पृणोति प्रीणयति प्रप्नोतीत्यथः। एतेनायवादेन पाङ्न्तरूपविराट्‌- पराणिकाम एवमुपासीतेति विधिरत्रीयते सत्यां विराटप्रा्तौ तखन्ञानोत्पाह्द्रारा क्रममुक्तिः पूर्वोत्तन्यायेनावगन्तव्या इति श्रीमत्रायणाचायैविरचिते श्रीवुकणमास्रज्यधुरंघरमाधवविद्यारण्यपरमे- शरप॑बन्धिवेदाथप्रकाशे इष्णयनु्वेदीयतेत्तिरीयारण्यकमाप्ये सप्तम- प्रपाठके सांहित्यामुपनिषदि सप्तमोऽनुवाकः

अथ सप्तमेऽ्रमोऽनुवाकः सपमे स्थूल्दद्टनो मन्दस्य स्थूटरूपप्रिव्यादयुपाचिकवरद्योपासननमुक्तम्‌ पव॑म्मिन् नुवाके षष्ठ किचित्सक्ष्मद्दीनो मध्यमस्य सुक््मरूपमनआदुपाधिकनद्योपासनमुक्तम्‌ अथोत्तमाधिक्ारिणोऽष्टमानुवाके वेदान्तप्रतिपायग्रणवाभिषेयदराद्धव्ह्योपासनमुच्यते तत्रो- पास्यस्वरूपं दशयति-- ओमिति ब्रह्म, इति ओंकारः परमात्मनो वाचकः तथा पतञ्जिग्रोक्तं योगसूत्र पुवमेवोदादध- तम्‌-^“तस्य वाचकः प्रणवः ' इति इतिदाव्दोऽथीन्तरव्यावृ्य्थः ओमित्यनेनेव शब्देन प्रतिपादं यद्रह्य तदेवात्रोपस्यं वस्तु न॑ ह्यत मनञद्युपापि प्रथिन्यादयुपाधि वा चिन्तनीयम्‌ वाचकरमोकारमचचारयन्वाच्यं ्रहमोपापीतेत्यधः ओंकारस्य ब्रह्मवाचकत्वयोग्यतां दरयति- - ओमितीद्‌ सवे, इति ओमिदेतसिमिनेवाक्षरे शब्दरूपमर्थरूपं चदं सर्वै जगदन्त्ृतम्‌ तद्यथा शङ्कन- त्यादिश्ुत्या शब्दान्त्माव आश्नातः तस्य वाक्तन्तिरेतयादिश्ुत्या शब्ददवारेणाथा- न्तभीवोऽप्यास्नातः एतच सव यच्छन्दस।मृषभ इत्यत्र विश्वरूपपदन्याख्यने प्रपञ्च तम्‌ तथा सरति प्रणवस्य सरवीत्मकत्वन सर्वात्मकत्रह्मवाचकरत्वयोग्यता स॒मवति | ओंकारस्य सर्वसन्धं केषुचिद्धेदिकभ्यवहरिषृदादत्य प्रदश्ञयति-- ओमित्येतदनुकृति स्म वा अस्यो श्वयत्याश्रःवयान्ति ओमिति

सामानि गायन्ति ओं« रोमिनि ब्लाणं शध्सन्ति आमि

"~न

घ. म्‌ त्वन

५२४ श्रीमल्सायणाचायविरचितभाष्यसमेतमू्‌-- [प्रपा०७अनु० ८] त्य्॑वयुः भ॑तिगरं प्रतिगृणाति ओमिति ब्रह्मा भसोति ओभि- त्यमिहोत्रमनुजानाति ! ओमिति ब्राह्मणः वक््यन्नाह,-- इति

दशोपणेमासादियगेषु यर्वैदोक्तकमानष्ठायिनोऽध्वयेवो याम्मिम्काट आ+ प्रया- श्रावयेति प्रषमन्त् प्रयुज्ञते तदानीमो श्रावयेति मन्त्रे पठन्ति अत एवाऽऽपस्तम्ब आकारादिमोकारादिमांकारादिं तं मन्त्रे विकस्पेनादानहार-- ^ श्राव्यो +ध्राव॑- यां श्रावयेति श्रावयति इति तेषु पक्षेषु द्वितीय ओकारादिपक्षोऽतर श्त्योद्‌ाइतः मन््रगत ओकार आग्रीघ्रप्रनोधनाथः हे आग्रीण्र देवान्प्रति हविप्प्रदानावमरं श्राव- येति मन्ताथैः तस्मिन्मन्त्रे यदेतदोकारोच्वारणं तदतदोमित्यतदनुकरति भवति | प्रणवे मकारात्पूवेमागरूपो य॒ ओकारस्तस्यानुकृतिरनुकरणं सादृस्यपंपादनं र््यम्मिच्ुचच(रणे तैदिदमोमित्येतदनुक्रति प्रपिद्धि्योतनंथो समवा इति चयो निपाताः | प्रण. वभागसतादरयमोकारे प्रसिद्धमित्यथः अपिशब्दो वक्ष्यमाणोदाह्रणसमुञ्चयाथैः | अध्वयेवोऽप्योकारेण प्रणवमगेनैवाऽऽश्रवयन्ति | यथा सामगा उद्रातारोऽपि प्रणवो- चारणपुरःसरमेव सामगानं कुवन्ति वह्वुचा रेतारोऽपि प्रणवोच्च।रणेन। चोमिति दाब्दोचारणेनेव शस्राणि निप्केवल्यप्रडगादिनामकानि पठन्ति तथा हि -रखरमन- स्याध्वथँ प्रत्यनुज्ञां याचमाना हेतारोऽनेन मन्त्रेण याचन्तोऽध्व्यो होमावोमिति | तत्राऽऽदौ शोमिति इाव्दोऽन्ते प्रणव इत्यमयं दरयते तदिदमभिटश्य रोमिति दाणि दाप्तन्तीत्याग्नातम्‌ हेऽध्व्ये होतारो वय रिदसनं कर्म इत्यनज्ञापनं मन्त्र स्यथ; | यदा होता राखाणि शसति तदानीमध्वयः रंमितारं होनारं प्रति प्रोत्साहन द्योतक राब्दमुच्च।रयति सोऽय शब्दः प्रतिगर इत्यच्यते | ते प्रतिगरं यदा प्रनिग- णात्युच्वारयति तदानीमोमिति प्रयुङ्क्ते तदिद पापस्तस्वो विम्प्माह “ऋतपानं

धारयमाणः सदो प्रत्यङतिष्टनप्रतिगणाति प्रह्वो वोऽथा मोद उवेसयर्ध्नप्वोऽथा

इवेत्यवस्तानषु प्रणव एवान्ते '' इतं राखमध्य एकस्या ऋचः पवर्थ समाप सत्य-

ध्वयुर्‌।ऽथा मोद इत्येतं प्रतिगरं प्रय॒ङ्क्तं ! ओंकारेण हता मंबोध्यते हे होतरथार्ध- चरापनानन्तरमस्माक मोद्‌ इव हषं एव॒ संपन्न इत्यथः ऋनोऽवमाने सति प्ररिग- रादा प्रणवः प्रयाक्तव्यः रखरेसनस्याद्धीच्रे वतते | छरत्लम्य दराख्रस्यावसाने सव्यङ्गकाराथः प्रणवः एव प्रयोक्तव्यः अतः प्रतिगरेऽपि प्रणव ऽनवर्ते | वेदत्रयो- फथ्रयगन्ञत्वश्ब्रह्या सच यदा परक्षमादक्रयास्वन्यानृत्विजः प्रेरयति तदानीम्‌

+ जार्मत्यतलासातन जकारस्यानुकरणामंव्युक्त्कदेश्ावक्रतमनन्यवत्परक्तिव- टनुक्ररणामात नयायाम्या ताम्मन्पर्‌ आमाङश्ातें पररूपामति [चतम्‌ |

~---------- - ~--------~-~. ~------------

१कन ग, ङ. वयामात्रा २क. ड. आक९।३क. ष. व. ङ. सरे श्रा कृ. ख.ग, ङ. तद्य | ङ, तद्ेतद्रोमः। ण. भ्नायह्‌।

# (५

[भ्रपा०७अनु ०८] कृष्णयजर्वेदांय तेत्तिसंयारण्यकम्‌ ५९५

प्रत्येवं प्रणवपुरःसरमेव प्रसौति प्रेरयति अमरिहोचरहोमेऽध्वर्यहोमद्रवयं क्षीरं तत्या- त्रादधिहोत्रहषणीनामके पात्रे यदा सुवेगोन्नयति तदानीमोमृन्नेप्यामि हव्यं देवेम्य इत्यादिमन्त्रेण यजमानं प्रत्यनुङ्ञां याचते यजमान अध्कारेणनन्ञां प्रयच्छति तथा सृत्रक।र आह--५ओमुच्नयत्युचैरनुजानाति ”› इति | तथा ब्रह्मयज्ञं विकी- ब्रह्मणो ब्रह्मयज्ञ नामकस्य प्रवचनस्याऽऽद प्रणवं प्रयुङ्क्ते तथा ब्रह्मयज्नभकः रणे समाश्नातम्‌ - दक्षिणोत्तरौ पाणी पादौ कृत्वा सपवित्रावोमिति प्रतिपद्यते इति प्रतिपद्यते ब्रह्मयज्ञ प्रारमत इत्यथः |

तदेवं विक सदाहरणरोकारव्याप्तिः प्रपञ्चिता अथ फटकथनन्याजेनोपापतनविं धिमुनयति--

व्रह्मोपामवानीतिं ब्रह्मवो पांत ( ); इति आओ दज्च॥ इति कृप्णयजुत्रेदी यतेत्तिरीयारण्यके सप्नमपरपाठकेऽ- मोऽनु वाकः

यः पमान्दह्य प्रा्वानीति कामयते स॒ पुमानोमित्यनेन शब्देन वाच्यं ब्रह्मो. पासीत तेनोपासनेन व्रह्म प्रा्नोच्यव |

अथ मीमांसा--अत्रैतचिन्तनीयम्‌ ओमिति बरह्मातिवाक्ये करिमाकारे प्रतीके ्रह्मरर्ि<धीयते किंवोपास्यं बह्म मित्यनेन विरोषणेन विशेप्यत इति तत्र ओमिति

स्तदरद्येत्येवम।कारप्रतीकमाधारत्वेनोदि दय तत्र ब्रह्मदृष्टिर्विधीयते तथा सत्युद्रय- वि्ेययोः क्रमनिर्देराम्योपपन्नत्वादितिं प्राप्ते व्रमः-उद्धीथन्यायेनातोकारस्य विदो घणत्वं द्रष्टव्यम्‌ न्यायस्तृतायाध्यायस्य त॒तायवाद्‌ # द।रतः-

४४ क्रिमध्यासोऽथ वा वाध एक्यं वाऽथ विशेप्यता | अक्षरस्यःच नास्त्यकं नियतं हेत्वभावतः वेदेषु व्याप्त ओंकार उद्वीथेन विेप्यते अध्यास्रादौ फं कर्प्यं सनिङृष्टं शक्षणा

« ओमित्येतद्षरमुद्रीयमुपा्रीत " इत्यक्षरे दवीथयो; सामानाधिकरण्य श्रूयते तत्र चतुशौ सराय: तथा हि- नाम ब्रह्मेत्युपासीत "” इत्यत्र नामनि ब्रह्मदष्टयध्याप्ताय सामानाधिकरण्यं श्रतम्‌ तथा बाधादिप्ठप्युदाहियते---्यश्च।रः स्थाणुः '' इतिं चोरत्वस्य बाधः | “यो जीवस्तद्रह्य " इत्यकत्वम्‌ “यन्नरं तदुत्पटम्‌ इतिं विदे

.___ ~------------~~~--~--*---------~-----------~ > ^~ जामि

व्यप्र समञ्ञप्तम्‌ | अ० \पा० अज० पूर ९।

क. वृ, वाम्ना रम्‌, न्नह्नःवन्

१५२६ श्रीत्सायणाचायवेरवित्तभाष्यसमेतम्‌-- [प्पा०७अनु° <]

>\

ष्यता | अतोऽक्षरस्य चतुरा संदेहे सतीदमेवेत्य्यवसायो नास्ति नियामकस्य हेतो- रभावादिति प्राप्ते ब्रूमः--अक्षरस्योद्धीथेन विरेप्यता नियन्तु शक्यते ओंकार क्र्म्यनुःपाममु चचिषु पठ्यते तत्र कस्योपास्यत्वमित्यपेक्षयामूर्रथभागगतस्य त्वितरस्येति सामवेद्गतस्य विरोषणीयत्वात्‌ अध्यासवाधैक्यपक्ेषु फलमपि कल्पनीयं र्ज्येत स्वतन्बोपासनत्वेन फटस्याऽऽकाङ्क्षितत्वात्‌ विरेषणपक्षे तु वक्ष्यमाणर- सतमत्वादिगुणोपासनाय प्रतीकरत्वेनोकार उद्वीथेन विेप्यते न॒तु स्वतन्त्रमुपासनम्‌ | तदा प्रथक्कल्पनीय फलम्‌ गनद्रीथश्न्दः कृत्स्नमक्तिवाचकः | अ।कारस्तु तदवयवः अत आकारं विदेषयितुमृद्वीधपदे तदश्चक्षणा स्वीकरणीया स्यात्‌ ! बादरम्‌ | तथाऽ प्यध्यापपक्षात्समीचीनां विदेषणपक्षः अध्यासपक्चे तु यथा विष्णहाब्दः स्वार्थं स्वै पारेत्यञ्याथान्तरमूतां रिसिपप्रतिमां रक्षयति तपेद्वीथदाव्दो ऽपीति विप्रकर्षः अरा श्षणायां तु स्वाधकद्रस्थव परित्याग इति सनिकषः मकरारादितरदक्षरनात यदस्ति साऽय पारिलयक्तन्यस्तदेकदेशाः तस्मा्वद्‌न्तरगतंकारव्यावर्यरथम्‌्रीभावयवत्वेनेदम- क्षरं विरप्यते | अनन न्यायेनात्रापे ब्रह्मशब्देन मनोमयत्वादिगुणकं प्रथिव्यादिगणकं शद्ध चेति जावेधत्रहप्रा् सत्यां सगुणत्वं व्यावत्यं डद्धतरद्मपतमपणथमोमिति विदरेषणम्‌ ओमि त्यननवे वाचकेन राव्यन वाच्य यत्पर व्रह्म तद्पाद्वितन्यमित्यक्तं भवति | प्र्ती- केपृक्ष त्वकिरस्य राव्दात्मकस्य ब्रहमह्योपाप्ननायां शब्दोपाप्नमेव स्यान्न तु बरह्मो- पालनम्‌ तथा सति प्रतीकोपामकस्य व्रह्मोकमराषिरेव तावन्न प्रभवति कुतो व्रह्म त्प्रापिः तदमवि व्रह्वोपमोतीति फठ्वाक्यं वाध्येन अंकारवाच्यन्रह्य- तत्वोपासने तु व्रहमरोकप्राषि्ैतचज्ञानद्रारेण विदेहमुक्तिल्क्षणा व्रहमप्रिश्चोप पद्यते तस्माद्‌कारवाच्यतेन त्रद्मतच्ं विरोवणीयम्‌ ननु ब्रह्मतच्म्य प्रमाणजन्यं वदनमव समत्रातं तृपापस्तनम्‌ अत एव दहूरशाण्डरयादि विद सु स्वेत्र सगु णस्यवे ब्रह्मण उपासन विधायते नतु क्चिदपि ड़ाद्धस्य बह्यतच्छस्य | रिच वंदान्तवाक्यन शुद्ध ॒वब्रह्मतच्वेऽवगते सति कृतकरत्यत्वान्नानेनोपासनेन किंचित््रयोजन- मति नापि त्रह्मविदं कनत्वेऽपगते सत्युपासकत्वं संभवतीति नायं दोषः | द्विविधं हि वेदान्तवाक्यम्‌ अवान्तरवाक्यं महावाक्यं चेति जगत्कारणनरह्यणो यत्तात्तिके रूपं तस्य॒ वोधकमवान्तरवाक्यम्‌ जीवत्रहमणोम्तादात्म्यनोधके महावा- क्यम्‌ तत्र महावाक्यन तादात्म्यं विदितवतस्त्वदक्तरीत्या प्रयोजनाभाव उपास्त कत्वाभांवश्च मवतु नाम॒ यस्त्ववान्तरवाक्यमात्रेण जगत्कारणस्य तस्मान्न बध्यते तस्य तावता कनंत्वानपायादुपासकत्वं समवति | प्रयोजनं व्रदयलोकमाक्िह्यततच्च-

-----~ जा. [7 1 मि 1 कक

९क, ए. ङ्‌, व्दन तद्‌ 1 व. “म्द कः

[प्रपा०७अनु०८] कृष्णयजुर्वेदीय तेत्तिरीयारप्यक्म्‌। ५२७

ववोधे मिदेहमुक्तिटक्षणं समान्यते ] तरमात्ताद्शः एमान्वह्यत्वमुपासीत अत एवो- त्तरतापनी योपनिषदि निगणव्रह्मतस्वागिषयाण्येव वहन्युपाप्ननानि विहितानि स्मृतिश्च ब्रहमतच्वेध्यानं विदधाति-- | उपपातक्रपव्रेषु पातकेषु महत्सु प्रविदेय रजनीपादं ब्रह्मध्यानं समाचरेत्‌ इति तदेतद्रद्ते्वरेथ ध्यानं प्रथमाध्यायस्य तृतीयपादे चिन्तितम्‌ ४८ त्रिमाच्रप्रणवे ध्येयमपरं तद्य वा परम्‌ | ब्रह्मरोकफलोक्त्यादेरपरं बरह्म गम्यते लितम्यो जीवघनात्परस्तत्परत्यभिन्तया मवेदुध्येथं परं ब्रह्म क्रममुक्तिः फटिप्यति प्र्नोपनिषदि श्रुयते“ यः एनरेतं ्िमात्रेणोमिल्यतेनवक्षरण परं एुरुपमभिध्या- यतः” इति तय ध्येयं वम्तु हिरण्यगम।ख्यमपरं वह्मोत परं बरहमतिं संशये सति ह्यप- रमिति प्राप्तम्‌ कुतः “म॒ सामभिरन्नीयते बह्टोकम्‌!' इति कमलापनटोकप्रा्तिफट- श्रवणात्परत्रहमध्यानस्य परमप्रुषार्थत्वस्य तावन्मात्रफल्त्वानुपपत्तेः परं पुरुषमिति परत्र. ह्यविरोषणमपरस्मिचनपि व्रह्मप्युपपद्यते तस्याप्यन्यापेक्षया परत्वादिति प्राप्ते ब्रूमः-पर- मेव ब्रह्माभिध्येयम्‌ कतः हक्षितव्यस्य परस्य ध्येयत्वेन प्रत्यभिज्ञानात्‌ ¢ सर एतं- स्माजीवघनात्परात्परं परिहाय एस्षमीक्षते » इति वाक्रेषे श्रूयते तस्यायमथः उपासनया त्रोकं प्राप्तः स॒ एतस्मात्सवैनीवसमष्टिरूपादुतद्रष्टाद्धिरण्यगमादप्युत्क्ष् सर्वप्राणिददयेदायं परमात्मानं पयतीति तत्रेक्षितन्यो यः परमात्मा एव वाक्योप- कमे ध्यानविषयत्वेनाभिग्रेत दृत्यवगम्यते परपएर्षशब्दाम्यां तस्य प्रत्यभिज्ञानात्‌ ब्रह्मटोकमात्रमन्र फटं कममृक्ति संभवात्‌ तस्माद्रह्यव ध्येयम्‌

तदेवं शद्धतलयतच्वस्याप्युपास्तिम॑भवाद्र्योपास्नवानीत्येवं कामयमानः प्रणवमुचचार्य॑स्त- दृभूपं उद्यतत्त्वमुपाप्तीत | तेन चौपासनेन त्रह् प्रामरोत्यव

इति श्रीमत्सायणाचायाकेराचिते वुकणसाम्राञ्यतुरषर माधववेद्यारण्यपरमे- शवरसबन्धिवेदार्थप्रकारो इप्णयज्वदीयतेत्तियारण्यकभाप्ये सप्तमम्रपाठके ` सां हित्यामुपनिषयष्टमोऽनु वाकः

नि

कर्मव्यपदेशात्मः | अ० १पा० अ० सुर

5 1]

नै ३६

एक + ^)

५२८ श्रीमत्सायणाचायैविरचितभाष्यसमेतम्‌-- [परपा०७अनु ०९]

अथ सप्तमे नवमो ऽयुव+कः अष्टमेऽनुव के शद्धबद्यतच्ववाचिना प्रणकेन द्रह्मोपसनमुक्तम्‌ तावतैव कममुक्त- लक्षणस्य परुषाथ॑स्य सिद्धःवादपासकस्य श्रतिम्मत्युदितनित्यकमवैयथ्यमाराङ्कय नकमेऽ- नुवाके नित्यकमेणामुपासनेन सह समुचय विधत्त-- ऋतं स्वाध्यायप्रवचने | सत्यं स्वाध्या- यप्रचचने तपथ स्वाध्यायप्रवचने च} दम स्वाध्यायभय॑चने शमश्च स्वाध्यायरवचने अप्यथ स्वाध्यायप्रवचने | अग्निहो स्वाध्यायमय॑चने | अतिथयश्च स्वाध्यायमत्रचनें | मानुषं स्वाध्यायप्रवचने भ्रजाच स्वाध्यायमवचने प्रजनश्च स्वाभ्यायप्रचचने प्रजातिश्च साध्यायप्र्वचने च, ईते य॑ कंचिदर्थं विवक्षः एरषो मनसा त. यथादस्त॒ पय।लोच्य तद्वाचकं इव्दमनु- स्मरति तदिदं मानसं यथावस्तु मार्पणानचितमृतमच्यतं स्वाध्याया नत्यमध्यय- नम्‌ प्रचचनमध्यापन व्रह्ययज्ञो वा केवटमुपास्ननमेव मुक्तिकामेनानुष्यम्‌ तर्हि यदृतमुक्तविध तदप्यनुष्ठयम्‌ तथा स्वाध्यायप्रवचनं अप्यनुषठये उपासनन सह सम॒चया्थ चकार वाचा यथार्थमापणे सत्यस्र्‌ अदानपरित्यागरूपं कच्छू चान्द्रायणादिवरतं तप इत्युच्यते ¡ « तपो नानदानात्परम्‌ "” इति श्रुतेः | यज्ञेन दानेन तपसाऽनाशकेन ` इति श्रुत्यन्तरे तप्तः प्रथगेवानङ्गनं निदष्टमेति चेत्तारं तस्मिन्ननङ्ाने सामध्यैरहितस्य धनद्‌।नं तपोऽम्तु | ¢ एतत्वटु वाव तप॒इत्याहुयः सं ददाति `” इति श्रुतेः चक्षरादीनां वाद्येद्धियाणां निषिद्धविषयेभ्यो निवतनं दमः मनसो निपिद्धानुमिन्तनानिवतेनं रामः | आधानादि्स्कारेण निप्य्ना आहवनीचाद्‌- योऽग्रयः आदहिताड साये प्रातश्चानुष्यो होमोऽग्निहोत्रय्‌ अमावास्यादितिधिति देषमनपेक्ष्य यदा कदाचिद्याच्नायं परगृहे समागता अतिथयः मनुप्यर्तिवाहादुत्स- 1 वेषु क्रियमाणं वध्वादिपृननं मानुषम्‌ एतदपि शिष्टाचारपरापतत्वच्छरौतम्मातवदनु्ठ- यमेव भ्रजादान्देन पवोत्पत्िविपया गमाघानादयः सस्कारा गिवक्षिताः प्रजनश्-

क. ख. ड. लक्पतः [२ ग. परमतन्त्युच्य 1 व. नुच तनमनेमित्यच्यः व, वन्ध्यां `

परपौ> अनु ०९] कृष्णयजुर्वेदीय तेत्तिरीयारण्यकम्‌ ५२९ ब्देन पुत्रोत्पतत्यर्यगरतकले दारसंगमो विवक्षितः परजातिरब्देन श्रुतिस्मेत्युदितं स्व कम॑स्ववणाश्रमानसारेणोपास्रकोऽप्यनुतिष्टत्‌ | अन्यथा विहिताकरणप्रत्यवायेन प्रति- बद्धमुपासनं फलपयैवस्तायि स्यात्‌ | चानेन न्यायेन ब्रहमतच्छज्ञानस्यापि कम॑समु चयः प्राप्नयादिति शङ्कनीयम्‌ | तस्वविंदः स्वात्मनि कतेत्ववणांश्रमाद्ध्यास्ननिवृत्ती कमौधिकारामावात्‌ उपासकस्य त्वध्याप्तसद्धावादस्ति कमोधिकार इति युक्तः समु- चयः निरन्तरमुपासीनस्य चित्तविक्िषहेताविहोत्रादौ बहुपरयापत्ताध्ये कमेणि प्रवत्तिनं सेमवतीति चेत्तमौ हामदमादिलक्षणमनुकूरं कमानुनिषठतु अत एवोपासकं प्रति यमनियमादिप्रतिंपाद्कं योग शस प्रवृत्तम्‌ अग्निहोत्रादीनां रमदमादीनां पुरुषवि- रेष प्रति चित्तप्तमाधानानपारेण वैकास्पिकत्वेऽपि स्वाध्यायप्रवचनयोरवशयमन्‌8यत्वम भिपरत्य तेनतेन कर्मणा सह समुचय विधातं पनः पुनव।क्यमभ्यस्तम्‌ हि स्वाध्यायः कदाचिद्‌पि परित्यक्त शक्यते | तत्परित्यागे श्दरत्वप्रङ्गात्‌ तथाच स्मृतिः | “योऽनधीत्य द्विनो वेदानन्यत्र कुरते शरभम्‌ स॒ जीवन्नेव शद्रत्वमाड गच्छति सान्वयः इति

प्रवचनपरित्यागनिषेधस्त्‌ ब्रह्मयज्नपरकरणे समास्नायते--““अपहतपाप्मा स्वाध्यायो देवपवित्रं वा एतत्ते योऽनृत्छनत्यमागो वाचि भवत्यमागा नाके तदेषाऽभ्युक्ता-- यस्तित्याज सखिविद वायं तस्य वाच्यपि भागो अस्ति यदी\ श्रणोत्यरक भुणोति हि प्रवेद्‌ सुकृतस्य पन्थाम्‌” इति | यस्तु परित्राटपवेकमोणि संन्यस्यति तेनापि स्वाध्यायो परित्याज्यः | तथा स्पृतिः-~“सन्यसत्सवेकमाणि वेदभके सन्यसेत्‌ः, इति नन्वारुण्युपानेषाद्‌ स्वाध्यायस्यापि सन्यासः ज्यत पुत्रान्ध्ररब- न्ध्वादीञ्कदिखां यन्नोपवीतं यागं सत्र स्वाध्यायं चेति परित्याज्यषु वस्तुषु स्वाध्याय- स्य पठितत्वात्‌ | नायं दोषः परिव्राजकानामनुप्युक्तस्थैव कमंभागस्य त्याज्यत्वात्‌ उपयुक्तस्य तु भागस्याऽञवरतर्यतिधर्भप्वान्नायते--“त्रिसंभ्यादौ सानमाचरेत्‌ संधि समाधावात्मन्याचरेत्‌ सर्वषु वेदेष्वारणमाव्तयेत्‌ उपनिषदमावतयेदुपानिषदमावतयेत्‌' इति अतः स्याध्यायप्रव्चनयोः परित्यागो कस्यापीत्यभिप्रायेणाऽऽद्राथाऽय विध- वाक्याम्यासः

अथ यथोक्तेषु कर्मं प्राहस्त्येन मतभेदं दशयति-

सत्यमिति सत्यवचा राथीतरः तप इति तपानत्यः

पार्ट स्वाध्यायप्रवचन एवात मृक्रि १____ {__ _----------------------------- १क., ख. घ. ड. "कदा रग. न्ध्ातुन्नन्ध्वाः | ६४७

५३० शरीमत्सायणाचायेविरेचितभाष्यसमेतम्‌-- [पपा०७अनु ०९]

मोद्रस्यः तद्धि तप॑स्तद्ध तपः (१); इति प्रजा स्वाध्यायप्रवचने षट्‌ च॑

इति कृष्णयजुर्वेदीयतेत्तिरीयारण्यके सप्नमपरपाठके नवमोऽनुवाकः ॥९॥

रथीतराख्यस्य मुनेः पत्रः कथित्सवेदा सत्यमेव वक्त्यतः सत्यवचा इति तस्य नामधेयम्‌ हि सत्यमेवेोत्तमे कर्मेति ब्रते पुरुशिष्टयाख्यस्य मुनेः पुतः काशचि- तपसि नियतो वतेते अतस्तपोनित्य इति तस्य नामधेयम्‌ | त्वनहनधनदान- रूपमेव कर्मोत्तममिति तरते मुद्रलाख्यस्य मनः पचः कथ्िन्पौट्रयः सर्वदा स्वाध्या- यप्रवचनाभ्यां तुष्टं; सन्दुःखरहितो वतेते अतो नाक इति तस्य॒ नामघेयम्‌ तु स्वाध्यायप्रवचने एवोत्तमे कमंणी इति व्रते ननु -“तपप्ता देवा देवतामग्र आयन्‌ तपमषयः सुवरन्वविन्दन्‌" इत्यादिश्रु्स्तपस एवोत्तमत्वं॑युक्तमिति चेदस्तु नाम तावता स्वाध्यायप्रवचनवादिनो मोद्रर्यस्य हानिः कदाचिदस्ति यस्मात्तत्छा- ध्यायप्रवचनानुषठानं तपोरूपम्‌ तस्मात्तदेव प्रशस्तम्‌ तद्धि तपस्तद्धि तप इत्य- भ्याप्तो मुख्यतपस्त्वद्योतनाथः म॒रूयतपोरूपत्वदेवानध्यायेप्वपि बह्ययज्ञस्वाध्यायोऽ- ध्यतन्यः | तथा चाऽऽस्नायते-- “ध्य एवं विद्रानेघे वेति विदयोतमाने स्तनयत्यवं सफूज,ते पवमाने वायावमवस्याया९ स्वाध्यायमधीते तप एव तत्तप्यते तपो हि स्वा- ध्यायः `” इति | वाक्षयान्तरेणाप्ययमेवाथैः स्पष्ट करियते-‹ उत्‌ तिष्ठन्त जनन्नताऽऽ- सीन उत शयानोऽघीयीतव स्वाध्यायं तपस्वी एष्यो मनति एवं विद्रान्साध्यायम- धात! इति | तस्मादनशनरूपं धनदानखूपं वा यत्तपोऽस्ि तती ऽप्यधिकफलहंतुत्वादेत- दुत्तम तपः तदप्यान्नातम्‌-““ यावःत्‌«< वा इमां वित्तस्य पणौ द्दत्स्व्म लोकं जयति तावन्तं लोकं जयति भृयाभ्सं चाक्षय्यं चाप पुनमत्ये जयति ब्रह्मणः सायज्यं गच्छति इ।ते

श्रामत्ततायणाचायविरचेते श्रबुकणप्ताम्राज्यधुरंधरमाधवविद्यारण्यपरमे- श्वरसबान्धवेदायथप्र दो कृप्णयजर्वेदीयतेसिर यारण्यकमाप्ये सत्तम- प्रपाक साहत्यामुपानषाद्‌ नवमाऽनुव।कः

[क 1० "क ` (गभ कत =+ पण्णे मिं 1 का 1

क. खे. व. ङं, टैः परदुः? |

[पपा ०७अनु ° ०] - कृष्णयजुर्वेदीय तेत्तिरीयारण्यकम्‌ १५३१

अथ सप्तमे दशमोऽनुवाकः

, पीव

नवमेऽन॒वाके ब्रह्म पानेन समुचित्य श्रोतस्मातेकमानुष्ठेयमित्युक्तम्‌ तत्प्रसङ्गाद्र्य- यन्ञस्योत्तमतपस्त्वमुक्तम्‌ यस्तु श्रद्धाद्रपि प्रज्ञामान्दादिदोषेण वेदपाठाभावाद्भू्मयज्े समर्थो मवति तस्य ब्रह्मयज्ञफलतिद्धये जप्यं मन्त्रं द्दामान॒वाके ददोयति--

¢

अहं व्रक्षस्य रेरिवा कीर्तिः पृष्टं गिरेरिव उ्वेपावेनो वाजिनीव स्वमृतमस्मि द्रषण< सव॑चेसम्‌ सुमेधा अमृतोक्षितः इति जिशङ्नरवंदयुवचनम्‌ ( ), इति | अह९< षट्‌

इति कृष्णयजुर्वैदीयते्तिरीयारण्यके सप्तमभपाटके

दश्षमोऽनुवाकः १० | |

- वृरच्यते कचन्ञानेनोच्छियत इति क्षः सेपारः स॒ चाऽऽरुणकेतुकम्रकरणे केनचिन्पन्भेण स्पष्टीकृतः--“ उध्यमटमवाक्डाखं वक्षं यो वेद्‌ सप्रति इति ऊध्व सर्वस्माजगत उत्कृष्ट परं बरह्म मृं कारणं यस्य स्रारवृक्षस्य सोऽयमुध्वेमुलः | अवाश्च स॒रनरतिर्यम्देहाः शाखा यस्य सोऽयमव।क्डाषः कठवल्ीष्वप्यास्नायते-““ऊउष्वमृरोऽ- वाक्डशाख एषोऽश्वत्थः सनातनः ?› इति अनित्यतया श्वो न॒तिष्ठतीत्यश्चत्यः सना. तनत्वमनादित्वम्‌ भगवताऽप्यसौ वृक्षोऽभिहितः--

^“ ऊष्वेमुटमधःशाखमश्वत्थ प्राहुरव्ययम्‌ छन्दांसि यस्य पणानि यस्त वेद्‌ सर वेदवित्‌ इति

मुमृक्षरहं तस्य सपताररूपस्याश्वत्थवृक्षस्य स्स्वा विषयवेराम्यखूपेण शाखेण च्छ्ता भयासमिति शैषः ध्री हिप्तायाम्‌ इते धातोरय शब्दा ननप्पन्नः वराम्यज्ञल्ेण

च्छेदो भगवतोक्तः ६४ अश्चत्यमन सविखूदमटमसङ्खशसेणः ट्ट्न्‌ [च्छत्वा ]

# मौर

ततः पदं तत्परिमार्गितव्यं यस्मिन्गता नेवतेन्ति मूयः इते

संसारवृषे छिन्ने स्ति मदीया कीरतििरेः पृष्ठमिव भवति यथा पवेतस्योपरि- मागोऽदवैन्तमुन्नतः या मदीया मोक्षविषया कीर्तिरत्यन्तमुन्नता सती देवलोकेष्वाप प्रसरति ततो देवा अपि मदीयं एरषा्थ विहन्तुं क्षमन्ते तथा श्रूयत--

____--(_-_----------------------- ११्‌१घ. त्यन्त उत \

५३२ भ्रीमत्सायणाचायेविरवितभाष्यसपरतग्ू--[परपा ०७अनु ०.१ १]

* तस्य देवाश्चनाभत्या हंडते ? इति वाजिनि स्वमृतमिबाहमृध्वेपषि- जोअस्म | वाजो गतिस्तद्रानादित्यो वाजी सर 1हे सवेदा वेगेनेवे गच्छति | तथा चोक्तम्‌- . यांजनाना सहसे द्रं दं शतद्भच याजने} एकेन निमिषार्धेन क्रममाण नमोऽस्तु ते इति तस्मिन्वानिन्यादित्ये शोभनममृतं विद्यते अत एव च्छन्दोग। म्रधुविदायामादि त्यमण्डटस्य मधुरूपत्वं तदीयप्रागादिभागेप्वगवेदादिप्रोक्तकमेफटरूषाणि रोहितटुद्ादि- वणेयुक्तान्यमतानि चाऽऽस्नातानि तद्यत्प्रथमममतं तद्वसव उपजीवन्तीत्यादिना तेषामम- तानां वस्वाद्युपजीन्यत्वमा(त्वे चाऽऽ)मनन्ति तदिदमादित्यमण्डलगतममत श्नाभनमल्यन्तं राद्धम्‌ तद्रदहमप्यध्वेपवित्र ऊर्वं पकित्मत्कृष्टा शद्धिर्यस्य मम सोऽहमध्वंपाविजः। ताद्शस्य मम सवचें द्रविणं सिध्यतु | द्विविधं हि द्रविणम्‌ | मानुषं दैवं च| तत्र चक्षुषा ददयमान सुवणरजतादिकं मानुषम्‌ श्रोत्रेण श्रूयमाणं वेद प्रतीयमानं ्रह्मज्ञानादिकं दैवम्‌ अत एव वाजसनेयिनः कस्मिशिद्पास्ने चक्षःश्रो्रयोर्मा नुषंदैववित्तदृष्टिमामनत्ति--“ चभुमौरुषं वित्तम्‌ चक्षषा हि तद्विन्दते श्रोत्र देवम्‌ श्रोत्रेण हि तच्छ्णोति ' इति तन्न दैवाधित्तमाभिप्रेव्य सवससमिति विरो प्यते वर्चो बरं तद्योगात्वचंसंबट्वत्तवं दैवचित्तस्य ब्रह्मज्ञानस्य सर्व्॑सार.- निवतेकत्वादुपपन्नम्‌ नह्यज्ञानरूपेण देववित्तेनात्र द्रविणदाव्दवाच्येन सपन्नोऽहं सुमेधा अमृतोक्षितश्च भयास्रम्‌ | शोभना मेधा द्रद्याज्ञानप्रतिपादकम्न्यतदर्थावधार- शक्तियेस्य मम सोऽहं सुमेधाः अत एवाहममृतेन ब्रह्यामन्द्रसेनोक्षितः सेवितः इत्यहं वृ्षस्यत्यादमन्त्रास्ङ्कुनामकस्य म॒नेमतं वेदानुवचनं वेदस्य गुरुपर्वकमध्यय्‌- नमन पश्चाद्रचनं ब्रह्मयन्ञम्वाध्यायतप इत्यथैः || इति श्रीमत्सायणाचायविरानते श्रीनुकणसाग्नाज्यधुरंधरमाधवदिद्यरण्यपरमे- धरसंबन्धिवेदाथप्रकाशे कष्णयनुरवदीयतेत्तिरीयारण्यकमाप्ये सप्तम प्रपाठके सांहिप्यामुपनिषदि दशमोऽनुवाकः -१०

अथ पएप्तम एक।द्सो ऽनुवाङ्ः ® ¢ प्रतिनिधित्वेन उक्त द्मे ऋ्ययज्ञप्रातिनिधित्वेन जप्यो मन्त उक्तः ततां मन्प्रज्ञस्यामि सुकरो बह्मयज्ञः तथा तस्य “ऋतं स्वाध्यायप्रवचने चः” इत्येवमुक्तोपासनेन सह श्रौतस्मा-

१, ददिमर्गेष्वः २२. माणवे।२ग्‌, घ, "मते वेः |

[भपा०७अनु° १] . ढृष्णयनुर्दीयं तेत्तिरीयारण्यकम्‌ ५३३

तेकमसपरुच्चयः कममुकिहेतुः सुस्थितः अथकादश्षेऽनुवाके केवट्कमेणाममि विवि दिषात्ादनद्वारण माक्षहतुत्वमभिप्रत्य तदनुशासनं विधत्ते-- वेदमनृच्याऽऽचार्योञन्तेवासिनमनुज्लास्ति, इति ` ` जआवायैस्वखूपं मनुना स्मयते- उपनीय तु यः रिष्ये वेद्मध्यापयेदृद्रिनः। सकल्पं सरहस्य तमाचार्यं प्रचक्षते इति अन्ते पर्वोक्तस्याऽऽचायस्य समीपे सवैदा वसतीत्यन्तेवासी ““ छाययाभतोऽषर त्यागी नित्यमेव वसेद्ुरो इति स्मरतेः तादरे रशिप्यमाचार्यो बेदमनच्योपन- यनमनु पश्चादध्याप्यानुशस्ति म्न्थग्रहणादध्वेमनुष्ठेयमथे ग्राहयति अनेनैतदव- गम्यते अधीतवेदेन धमेजिज्ञासामङृत्वा गुरुवुखान्न निदर्तितव्यमिति अनुश्षासनप्रकारं संग्रहेण दशेयति- सत्य वद धर्म चर, इति सत्यशब्देन अर्हिसा सत्यमस्तेयम्‌ इत्यादिरमृतिप्रिद्धाः सर्वेऽप्युप्रह ्ष्यन्ते धम्रशब्देन परत्यकषश्रतिविहिता अद्धिहोत्रादयो विवक्षिताः चोदरनाटंक्ष- णोऽथा धमः `? इति जैमिनिना सूत्रितत्वात्‌ श्रोत्रं स्मत कम॑स्मनुषठेयभिति सैग्रहवाक्ययास्तात्पयाथः। ८८ सकृत्करते कृतः शाखाथः ' इते न्यायन भ्रातरमातेयांः सकृदना्तयोः पश्चा- त्परित्यागप्रसक्तौ तत्परित्यागरूषे प्रमादं निषेधाते-- ` स्वाध्यायान्मा प्रमदः आचायय परयै धनमाहेत्य प्रजातन्तुं मा व्यवच्छेत्सीः सत्यान्न प्रमदितव्यम्‌ | धर्मान्न भम॑दितव्यम्‌ कुशटान्न मम॑दितव्यम्‌ भृत्यै प्रमादेतन्यम्‌ सवाध्यायप्रवचनान्यां भ्रमदि- ` तव्यम्‌ ( १) देवपितृकायोमभ्यां मर्मदितव्परम्‌, इति अध्ययनन गहातस्य स्वाध्यायस्य वर्दातः ब्रमादस्तमा कार्षीः | “ब्रह्महत्यासमं ज्ञेयमधीतस्य नाहानम्‌” इति स्मृतः मासुवणवसखरादिरुपं यद्धलमचायस्स पियं तद्धिचादक्षिणा्थं सेपा्य गुरवे समप्य ततो विवाहं कत्वा प्रनायाः पुत्रमोत्रादिरूपाया- स्तन्तुर्विस्तारस्तस्य विच्छेदं मा कार्षी; पूर्वोक्तयोः सत्यधमंयोः कदाचिदारस्या-

१क. ख. क्षणाधा।

२३४ श्रीमत्सायण।चा्यविरचितमभाष्यसमेतम्‌- प्रपा ०७अनु° १)

दननुषठानं भ्रमाद्‌; सोऽपि कर्तव्यः ङु कषेमस्तेन तत्कारणं कमं विवक्षितम्‌ तच्च द्विविधं वेदिकं टौकिकं “यो ज्योगममयावी स्याद्यो वा कामयेत सवेमायु- रियामिति तस्मा एतामिष्टिं निर्वपेत्‌ "” इत्यादिकमायुरारोग्यप्रदं वोदिकम्‌ विचिकित्सादिकं टीकिकम्‌ भृतिरेश्वयै तया तत्कारणमुपषरक्ष्यते तत्रापि “८ वायन्य\^ श्वेतमालभेत भूतिकामः ` इत्यादक वादकम्‌ प्रातग्रहादक छसाककम्‌ कुरटमत्यारभावं माह तुकमा नानाप्भवात्तयोरप्रमादोऽनज्ञासनीयः ` गहीतस्वाध्यायस्य विस्मृतिरूपः प्रमाद पव निवातः अत्र त्वध्यापनीयस्वाध्यायद्रह्मयन्ञयोरननुष्ठानरूपः प्रमादो निवायते

पौराणिकं विनायकत्रतानन्तत्रतादकं देवकायप्र्‌ | प्रतिस्तावत्सरादिकं पितुकायम्‌

अथ माग्रादषु म्‌ नुघ्यत्वक्ाद्धपरत्यामन दवतातुद्धया पूना विधृत्त-- मात॑देवो भव पितंदेवो भव आ्चाय-

की ® 1

द्वा भव आतायदवा भवः इत

मातेव पूननया दद्रावप्णुविनायकाद्रूपां दवा यस्य साऽय मातुदव्‌; एवमूत्त- रत्राप |

. यदुक्तं कृर्ूखानन प्रमादतव्यम्र्‌ भूत्य प्रमादतन्यामातं | तत्र काचाद्वरष ददयात--

यान्यनवयानिं कमणि तानि सेवि

तव्याने नो ईतराभे, इषि

$ कि

हेभशवयकरारणानि कमाण द्विविधानि अनिन्ानि निन्यानि | तत्र पूर्वोदाह- तान्यायुष्कामेषटिपरतिग्रहयाजनादीन्यनिन्यानि कमणि सेवितव्यानि इतराणि त्वभिचारादीनि शघ्रुवधद्वारा क्षमहेतुत्वेऽपि नरकप्रदत्वेन निन्दितत्वान्न सेन्यानि

नन॒॒रिष्टाचारस्यापि श्रतिरखतिवत्प्रमाणत्वादाचायेस्य तव ॒संबन्धीनि चारतानि सवौण्यपि सेवितन्यानीत्याश्चङ्कय ततापि विरोषं ददायति-- यान्यस्माकम सुचरितानि तानि त्वयोंपास्या- नि ( ) नो ईतराणि, इति द्विविध चारतं दैवमासुरं चेति तदुभयं भगवानुदानहार -- ^ अभयं सत्वसशुद्धज्ञानयोगव्यवस्थितिः दाने दमश्च यज्ञश्च स्वाध्यायस्तप आ।ज॑वम्‌

म. '्ट्क्षयते।

प्रप >^ + तेत्तिरीयारण्यकम्‌ 4 [प्रपौ०७अनु०११] इष्भयजुर्वेदीयं तेर | ` ५२५ अर्हिा सत्यमक्रोधस्त्यागः शान्तिरपेदनम्‌ द्या मूतेप्वरोटुत्वं ( स्त्वं ) मार्दवं हीरचापरम्‌ तेजः क्षमा धृतिः जञौचमदरोहो नातिमानिता मवन्ति सेपदं दवीमभिनातस्य भारत दम्भो दर्पोऽभिमानश्च क्रोधः पारुप्यमेव | अज्ञानं चाभिजातस्य पाथं सेपदमासुरीम्‌ देवी संपद्विमोक्षाय निबन्धायाऽऽपुरी मता ' इति तत्रास्माकं सबन्धीनि यान्यभयादीनि सुचरितानि स्वया तान्येव सेवितव्यानि तु द्भादीनि | अयं न्यायः सवत्र शिष्टाचारे योजनीयः तथा हि-- जामदग्न्यः पितुराज्ञया स्वजननीं जघानेत्यत्रापि पित्राज्ञापालनरूपे सुचारेतमादतंन्यम्‌ तु मातृवधर्प दुश्चरितम्‌ एवमन्यदप्युदाहायंम्‌ ` , अय महापुरषपवायां केचिद्विशेषमुपदिशति-- ये के चास्मच्छेयां<सो ब्राह्मणाः तेषां | त्वयाऽऽससेन प्रश्वसितव्यम्‌ , इति | - वेयोविद्यादिगुणिरस्मत्तो भवदाचा्येम्यो येऽधिका धर्मनिष्ठाः सन्ति तेषामासनदान- -पादपरस्ञाटनादिङश्रुषया प्रश्वासः श्रमापनयने त्वया कैतैन्यम्‌ | अथवा तेषामासने त्वयो प्रशवासोऽपि कतन्यः पण्डितेमन्यतया विचम्भेण वादादि कर्तव्यमिति किमु वक्तव्यम्‌ | तस्मात्तदुपदिष्टाथैग्राहिणैव त्वया भवितन्यम्‌ | अथ. दाने कंचिद्िशेषमुपदिराति-- श्रद्धया देयम्‌ अश्रद्धयाऽदेयम्‌ रिया देयम्‌ हिया देयम्‌ भिया देयम्‌ सविदा देयम्‌, इति यदा धनं विप्राय दीयते तदा श्रद्धायुक्तेनैव मवत्‌। देयम्‌ अश्रद्धया तु कंचेद्‌- प्यदेयम्‌ श्रद्धया रहितस्य दानस्य छोकदवयेऽप्यनुषयेगात्‌ | तथा भगवतोक्तम्‌ | “अश्रद्धया हुतं दत्तं तपस्तप्त करत यत्‌ अप्तदित्युच्यते पाथं तत्प्रेत्य नो इह " इति अदेयमितिपदच्छेदपक्षे तदिदं व्याख्यानम्‌ देयमिति वा पदच्छेदः | यथा शरद्धया युक्तो ददाति तथा श्रद्धाराहित्येऽपि दातव्यम्‌ साक्तिकदानफलाभाव एवो-

~~~ ~ ~ ----~-------- ------~-~ ----- ~ ------ ~~~

१६. कार्यम्‌

४५३६ भ्रौमत्सायणाचायेविरवितभाष्यसमेतम्‌-- [प्रपा ०७अबु ०११]

[९ दृहतवाक्यन द्‌1‰तः | राजसतामस्द्‌ान्फट विद्यत | अत एव भमक्ता

ध्यमुक्तम्‌-- ¦ दातव्यमिति यानं दीयतेऽनुपकारिणे देश काटे पात्रे तदनं साल्तिकं स्मृतम्‌ यत्तु प्रत्युपकाराथं फटमुदिदय वा पुनः दीयते पार्ट तद्रानसमृदाहतम्‌ अदेशकाले यद्‌नमपात्रेम्यश्च दीयते असत्कृतमवज्ञातं तत्तामसमुदात्तम्‌?' इति श्रीर्भिमवः हीरजा भीः शाखभीतिः संविदेशकारपात्रविरोषक्ञानम्‌ एतेवाकयैः पूर्वत त्रिविधं दानं प्रण्ड्चयते धननाहुल्याच्छीमम विद्यते तत्र दता दास्यश्च यथा धनमपहरन्ति तथा ब्राह्मणैरप्यपाक्ष्यताभित्येवमवजानानेः श्रिया निंमिं- तमूतया यदानं करोति तत्तामप्तम्‌ मत्समाः परुषा दानं कुवैन्ति मम त्वदानेनं महती टजेत्येवं रज्या निमित्तमूतया पृवेवदवज्ञातो यद्दातिं तद्रानसम्‌ ऋलिगादिम्यो यानं शाखरेण विहितं तस्यादाने मम प्रत्यवायः स्यादिति मत्या यदानं तत्साच्ि- कम्‌ तत्राध्वयप्रमुखाश्चत्वारः प्रधानमृताः स्पणैदक्षिणामहंन्ति प्रतिप्रस्थात्राद्यस्त- दधेमहन्ति नेष्टादयय्तृर्तयांशमहन्ति उननेत्रादयश्चतुथीरमहेन्तीत्येवं सविदा विवे- कन्ञानेन युक्तः सात्विको दद्यात्‌ यद्वा सवेमप्येतत्ाच्िकदानाविषयमेव वित्त- दार्यं कारयदित्यादिशाख्राद्धिमवानुसारेण दातन्यम्‌ स्वल्पदानेन मम प्रभोमंहती ख्ज्ञा भविप्यतीत्येवं ट्या युक्तः प्रभूतं दद्यात्‌ एवमज्ञातमनुष्ठेयमथमुपदिरयानन्तरं संदिग्येऽनुषठेये निणेयोप।यमुपदिशति - अथ यादि ते कमेवेचिकिरसा वा ठत्तविेकिंत्सा वा स्यात्‌ ( )। ये तत्र ब्रह्मणाः संमरिनः। युक्तां आयुक्ताः अलक्तं धमेकामाः स्युः यथा तत्रं वरतैरन्‌ तथा तत्र॑ वर्तेथाः, इति

कमं श्रांतमाद्यह.जादक स्मातं सध्यावन्दनादक | उदित जहाति ' ““ अनु दिते उहाति इति वाक्यद्वयं श्रुतवतः श्रौते कमणि सदेहः स्यात्‌ स्मातऽपं संध्यागरैवता पुरुषमृतिः छीमूर्िरविति वचनद्रयेन संदेहः वृत्तं कुटपरभ्परागतो रौ किक आचारः } तत्रापि मातुटसुताविवाहमां सभक्षणादिविप्रतिपत्तिदरिनः संदेहो भवति तदानीं यस्मिन्देशे यम्मिन्काटे यम्मन्कुटे स्वयं वतेते तत्र तेषु देशकाटकुरकिरोषेषु

हि

वतमानाः संमशादिविरेषणविरिष्ट ब्राह्मणास्तत्र तम्मिन्संदिग्धे विषये यथा वर्तिर

प्रपाऽजउअनु० ११] कृष्णयजुर्वेदीय तेत्तिरीयारण्यकम्‌ ५३७

-.स्तथा त्वमपि वर्तस्व राग्दषेत्सुक्यादिदोषराहित्येन सम्धक्दाख्ाथनि्ैयकुशटाः समर्धि; | नित्यनेभेत्तिकानुष्ठाने स्वयं प्रवृत्ता युक्ताः तत्राप्या समन्तायुक्ता आयुक्ताः 1 अवेकट्येन स्म्यगनुष्ठास्याम इत््वममियुक्ता इत्यथः | दु्ेण ऊोधेनाऽऽ- ग्रहेण वा रिता अलुम्नाः } धमेमेव कामयन्ते तु लामपूजािकमिति धर्मकामाः इत्यं संदिग्बधमनिणेयोपायमुपदिङयानन्तरं पातक्रादिशङ्कया निन्दितेषु एसुपेप्वव्यव- हायत्वे निणयोपायमुपदिराति-- अथाभ्याख्यातेषु ये तत्र ब्राह्मणाः संमरिनः _ ©; युक्ता आयुक्ताः। अलूक्षा धमकामाः स्युः। यथा ते तेषु वर्तेरन्‌ तेषु वर्तथाः, इति। पुवेवदव्ा्येयम्‌ | उक्तमनुशास॒नमुपसंहरति-- ` एषं आदेशः एष उवदश; एषा वेदोपनिषत्‌ एतर्दयुशास- नम्‌ एवञुपासितव्यम्‌ एवगु चेतदुपास्यम्‌ ( ४), इति ` स्वाध्यायपवचनःभ्यां प्रभदितव्यं तानि त्वयोपास्यानि स्यापपुं ब्रतरन्सप्त इति कृष्णयजुर्वेदीयतेत्तिशयारण्य सप्तमपरपाठकर एकाःशोऽनुवाकः ११॥ सत्य॑वदेत्यारम्य तथा तेषु वर्तेथा इत्यन्तो योऽयं म्रन्थसेदमः एष आदेशः श्रीतो विधिः यथा राना स्वमृत्यम।षिरति तथा वैदिको विषिरनृष्टाता- . रमादिदाति आदेशस्य स्रमीपवरतित्वार्स्माते विधिरुपदेशः स्खछतीनां ऋदमृखतया , तत्समीपवर्तिरवम्‌ अग्रत्यक्षश्रतिमृलास॒ स्म॒तिप्वपि सत्य॑वदेत्यादिवाक्याथं एवमेव।प

` ठम्यते-] येय सत्य वदृत्याद्याक्तः रषा वदपागषद्वदरहस्य वन्यनवाद्मन्न्रात्मके

वेदे विधिरूपः सारभागः | यदेतत्सत्यं॑वदेत्यादेकं तदेतद जुश्ासनमीश्वरस्याऽऽन्ञा _. श्तिस्मती ममैवाऽऽज्ञे इत्येवमीशवरेणाक्तत्वात्‌ यम्मात्सत्यवद्नाद्करिं श्रत . स्मापैनिष्युक्तं वेद्रहस्यमीश्वराज्ञाखूपं तस्म देवमुक्तेन प्रकारेणापासितव्यमनुष्ठा तव्यम्‌ एवमु वैतटुपास्यमित्ति एनर्गचनमाद्रायैम्‌ चेत्यञ्ययपतमुदायोऽवधार- णार्थः उक्तप्रकारणैतदनछेयमेव नतु कदाचिदपि परित्यक्त शक्यम्‌ | अत्र केचि- ` देवभादरं ष्म कमेभिरेव महिं वणयन्ति | अपरे तु पएनज्ञानकमंसमुचयेन | तावतां

क. ट. ^. इः तत्क्षण ' २कन्प मग... न्त | ३८

५३८ श्रौमत्सायणाचायदिरदितभाष्यसमेतम्‌- [प्रपा ०७अनु ° १1

पल्षावस्माभिः पर्त्तरकाण्डसेवन्धकथनप्रसङ्गनैव निराकृतो कणां साक्षानमेक्षहेतुत्वा- भावेऽपि विविदिपोत्पादनद्धरेण तद्धेतुत्वममिःप्रत्य च्िाप्रकरणे तदनुडासनमाम्नातम्‌. | विद्याफटे मोक्षे कर्मनैरपेकषयं ततीयाध्यायस्य चतुथेपादे #चिन्तितम्‌-- आत्मबोधः फटे कमोपिक्षो नो वा ह्यपेक्षते | अङ्धिनोऽङ्धप्वपेक्षायाः प्रयाजादिषु दरोनात्‌ अपिद्यातमपो््वस्ती चं हि ज्ञानरदपयोः नेरपेश्ष्यं ततोऽत्र पि विद्या कमीनपे्ष्णी '' |, इति विमते। व्रह्मतसावबोपः स्वफट्दानि र्वाङ्गमृतकमीवेकषोऽङ्गितवात्प्रयानादपक्षदश- पूण॑मासादिवत्‌ यद्यपि प्रथमयिक्रणे तायाः सटतन्त्रषर्पाथंत्वप्रतिपाद्नेन कमा- ङगत्वे निवारितम्‌ तथासप्य्नि त्वै निवारितम्‌ | अतो नािद्धो हेतः अतः कमो- पलो बोध इति प्राते व्रूमः विमतं द्रद्न्तानं स्वनिवत्यनिवतेनेऽन्यापेक्ष नं भवति परकाशकत्वात्प्रदीपवद्‌घटज्नानवच्च | यत्तङ्ित्वमुक्तम्‌ | तत्र करमेण: कीटशमङ्गत्वं भवतोऽ भिप्रेते कं प्रयाजादिवत्फलोपकायङ्गत्वमुतावघरातादिवत्स्वरूपोपकायंङ्गत्वम्‌ नाऽऽद्यः क्तेः कमजन्यत्देनानित्यत्वप्रसक्तेः द्विणीये साध्यविकलो दृष्टान्तः | प्रयाजादीनां स्वरू- पोपकायङ्गत्वामावात्‌ तस्मादुत्षन्ना विद्या स्वफटप्रदाने कमणि नपिक्षते | विद्यायाः स्वोत्पत्तौ कमीयेक्ताऽपि तनव चिन्तिता-- उत्पत्तःवनपेक्षेयम॒त कमौण्येक्षते फटे यथाऽनकैवम॒त्पत्तावनपेश्षता यज्ञरान्त्यारितपं विद्याजनम श्रुतिद्रयात्‌ | हटेऽनपेश्चित) ऽप्यश्रों रथे य॒द्रदपेक्ष्यते ? ब्रह्मविद्या स्वफटे यथा कमणि नपिक्चते तथा स्वोत्पत्तावपि अन्यथा कचिदपे- सते कविन्नापक्षत इत्यधनरतीयन्यायः प्रसज्येतेति प्रापे व्रूमः नाधेजरतीयत्वदषोऽ- रासि } योम्यतावरोनेकस्यैव कारयतरिरोपेप्वपेश्वानपेक्षयोरुमयोरुपपत्तेः यथा टाङ्गल- वहनेऽनपेक्षिनोऽप्यश्चो रथव्हने अपेक्ष्यते तद्वत्‌ नच विद्यायाः स्वोत्पत्तौ कर्मप- लया प्रमाण्यमावः तमेतं वेकनुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तप. साऽना्च भ्न " इति प्रवृत्तिरूपाणां वेदानुवचनादीनां विविदिषोत्पादनद्वारा वहिरङ्ग- साधनत्वावगमात्‌ ** शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वा ऽऽत्मन्येव।55- त्मानं परयति `` इति निदृतिरूपःणां श्मदमार्यनां विनत्पत्तौ साधनत्वेन विधीयमा-

~~~

=~--------~-

+ अत एव चर्जन्धनाःयतप्क्षा 1 जन स॒. अ० भः सृ० २५। ४८ सरवापश्चा यद्घदिश्नेरश्वत्‌ ब० स॒ अञ 3 पाः सु २६।

~ सनन ~--- --------~----^~्क

क. इ, क्षयाः त्र

[भ्रषा०७अनु ° ११} कृष्णेयजु्वेदीयं तेचिरीयारण्यकम्‌ ` ५२९

[>>

नतयाऽन्तरङ्गपाधनत्वावगमत्‌ तस्माचज्नादीनि हमदरमादाीति वद्या स्वोत्पत्ता- ०, वपक्षत |

म,

विदयहेतुभिरेवाऽऽश्रमपि द्धश्च तत्रैव # चिन्तिता-- विद्या पमाभ्रमार्थं द्विः प्रयोगोऽथवा सक्रत्‌ प्रयोजनिमदेन प्रयोगोऽपि विमिद्यते श्राद्धायेमुक्त्या त्॒तिः स्याद्विय्थेनाऽऽश्रमस्तया ¦ अनित्यनित्यप्रयोन उक्तेम्यां खादिरे मतः "| इति| यानि यज्नादीनि विद्याहेतुत्वेन विविदिषावाक्ये विहितानि तान्येवाऽऽश्रमधर्मत्वेन पृवेकाण्डे विहितानि तेषां प्रयोननद्रैविध्यादृष्धिरनुष्ठानमिति प्राप्ते व्रमः- यथा श्रद्धा भोजने तु्षिनान्तदयकतया सिध्यति तथा विद्याथमनध्तिराश्रमधर्मः सिध्यतु नच विद्याहेतुनां काम्यत्वादाश्रमघमाणां नित्यत्वा सकृत्प्रयोगे नित्यानित्यस््रोगविरोध इते वाच्यम्‌ वचनद्वयबदेनेकस्थैव कमण आकरारद्रयोपपत्तेः यथा सगदिरो युपो भवति " सादिर्‌ं वायंकामस्य युपं कुवीत इत्यत्र वचनद्भयेनैकस्थ नित्यत्वकम्यत्वे तद्वत्‌ तस्मादुभयविधानां यज्ञादीनां सकृदेव प्रयागः अनाश्रमिकर्मणामपि विचयाहेतुत्व तज = चि ८८ नस्त्यनाश्रमिणो ज्ञानमस्ति वा नैव विद्यते | धीडद्वयथ।श्रमित्वस्य ज्ञानहेतोरमावतः अस्त्येव सवेमंबन्धिनपदेध्चित्तञचद्धितः | श्रता ।क्ा रक्रादराश्रमं त्वातशुद्धता "| इति | ` पूवेमाश्रमं प्तमाप्य केनापि कारणेनोत्तरमाश्रममप्रतित्नोऽनाश्रमी स्नातको विधु रादिस्तस्यं तत्वज्ञानं सभाव्यते ! बद्धिशुद्धिहतीराश्रमस्यामावादिति प्राप्ते व्रमः- समवत्येवानाश्रमिणामपि ज्ञानम्‌ आश्रमानिगपेक्षस्य नपादेव॑द्धिरा्धिहेतत्वात्‌ जप्ये- नैव तु स॑शषिषयेद्राह्मणो नात्र सहायः " इति स्मृतेः श्रतश्च सेवर्गविद्यायामधिकारोऽ नश्रमिणोऽपि विवाहार्थिनो रेकस्य | एवमाश्रमरहिता गाग्यादय उदाहायाः चैवे सत्याश्रमवेयथयंम्‌ दद्धयतिशयहेदुत्वात्‌ तस्मादनाश्रमिणोऽपि समवि विज्ञानम्‌ इति श्रीमत्सायणाचार्यविरचिते श्रीबुकणपताम्र(उयधुरंषरभाधवविद्यारण्यपरम- शरसंबन्धिवेदाथैप्रक।शे कष्णयजर्वेदीयतेत्तिरीयारण्यकमाप्यं सप्तम- ` प्रपाठके सतांहित्यामुपानिषयेकादरोऽनुवाकः ११

# विहिनत्व च'ऽभग्रन्कमपि बम्प अः इपर ५अ. <म्‌) ३२: अन्ता चपितु तदृदृष्टे.'तर सू- अ० उपा ४अ ९य०३६।

५१. यं,\+ धं

५४०- श्रीमत्सायणाचार्यविरवितभाप्यसमेतमू्‌-- (्रषा० ७गनु+ १२)

अथ मप्तमे व्रद्‌-पेऽनुगडः। ` --

एकादशे शिष्यं प्रत्य।चयेस्यानुशास्नमुक्तम्‌ तावता ब्हयतसवविद्याया बहिर- ङसाधनान्यपासनानि कम।णि सन्तीत्यवगतानि ०. तद्धन्यप।ठतद्यन्ञानतदनुष्ट- नानामव्ताने जपितन्यं शान्तिभन्तरं द्रादश्चे दरयति- दौ नो मित्रः वस्णः। नो भवत्वयमा। चन्द्र वृह स्पतिः नो विष्णुरुरुक्रमः नमो ब्रह्मणे नम॑स्ते वाकः त्वमेव प्रत्यक्षं ब्रह्मासि स्वामेव प्रत्यक्षं ब्रह्मावादिषम्‌ ऋत- म॑वादिषभ्‌ सत्यम॑वादिषम्‌ तन्माम॑र्वीत्‌ तद्रक्तारमा्ीत्‌। आवीन्माम्‌ आवीदरैक्तारम्‌। शान्तिः शन्तिः शान्तिः(१),इति।- . ` सत्यम॑वादिषं पश्च च॥ (0

@ अ,

कृष्णयनजुवदायतात्तसयारम्यक्र सक्रमम्पादक दरदशाऽनुवाकः {२॥

अक्षराथैस्तपक्रमे समाश्नातमन््रवदवगन्तव्यः उपक्रमक्ाले ब्रह्मणः परवमनक्तत्वाट्र्य वदिप्यामीति पठितम्‌ तथा विन्न परिहारस्य प्राथनीयत्वादवत्विति पठितम्‌। अवस्ताने तु ब्रह्मणः पृवेमुक्तत्वाद्विघनरादोश्च परिहतत्वादवादिषमावीदिति पठितम्‌ 1. निप्प्रस्य विघ्न- परिहारस्य पनः परामशः छतन्नत्वनिवारणाथैः अन्यथा मित्रावरुणादिरवकृतमुप्कार मजानानस्य मुमुक्षोः कृतप्तत्वं प्रसज्येत तचायुक्तम्‌ | “ब्रह्मते निप्करतिरईष्टा कृते नास्त नगप्कृतिः `` इते स्परणात्‌ नप्पन्नेऽपे स्ताधनानुष्ठाने कृतघ्नत्वदुषेम. फठ्‌ प्रतिपध्येत तन्मा मृदित्याध्यात्मिकादिविन्नानां शान्तिर्मिप्पननेत्येवं देवत उपकार पराखरयत |

इति श्रीमत्सायणाचायेविरनिते श्वीवुकणपरम्राज्यघुरंषरमाधवविद्यारण्यपरमे- धरसंबन्धिवेदाथप्रारो कृप्णयनुरवेदीयतेत्तिर यारण्यकमाप्ये. सप्तम प्रपाठके सांहित्यामुपनिषदि द्राद्सोऽनुवाकः १२

रं नः रीक्षा सह नो यश्छन्द॑सां भूः यः पुंथिव्येमित्य॒तं चाहं वेदभ- नूस्यश नो द्रादञ्च॥ १२॥

--~-------- -~------~~---

१व. थितममिः।

नि,

¢

[अषा०७अनु १२] इृष्णयलुर्वुदीयं तेत्तिरीखारण्यकम्‌ ५४१ शं नों मह इत्यादित्यो नो ईतराणि जयोविधरति; २३ 4+शंने। मित्रः शं वरुणः॥ शं ने। भवय- य॑मा। शं इन्दो वृेस्पतिः। शं नो विष्ण- रुरुक्रमः नमो ब्रह्म॑णे न्भस्ते वायो त्वभव भत्यक्षं बरह्मासि त्वमेव प्रत्यक्षं बह वदिष्यामि कतं व॑दिष्यामि सुत्यं वंदि ष्यामि तन्मामवतु तद्वक्तारमवतु ` अव॑तु माम्‌ अवैत्‌ वक्तरम

"व|

शान्तिः शान्तिः शान्तिः हरि; | इति रष्णयनुरवेदीयते तिरी यारण्यके सप्तमः प्रपाठकः ` ` - समप; |

वेदार्थस्य प्रकाहोन तमो हाद निवारयन्‌ एमर्थाश्चतुरो देयाद्विचा्तथिमहेश्वरः

इति श्रीमद्रीरबुकणसाच्राञ्यधुरंधर श्री मत्सायण.चायेविरचिते माधक्धये वेदाथपरकाञ्ञे कृष्णयजुर्ेदीयतेत्तिरीयारण्यकभाष्ये स्वपः प्रपाठकः समाप्नः

समाप्ता सांहित्युपानिषत्‌

सान ताय नान नन ााान -- कोनिकनयोम

+ इयं शानि -“पत्तके नात्‌

रः 9 #

रृष्णयजुदीयं तैत्तितयारण्यकम्‌

( न्ष. पुपु[ठक्स्(ऽभरःभ्‌ )

यस्य निश्वसित वेदा यो वेदेभ्यो ऽखिलं जत्‌

निर्ममे तहमं ब्रन्दे विध तीथमहेश्वरम्‌

माधनं ब्रह्मविच्यायाः सांहित्यामी।रत स्फुयम्‌ `

वार्ण्युपनिषदयेतद्रद्यतच्वे विविच्यते

तत्राऽऽदौ शिप्याचाययोः परस्परानुकृर्यसिद्धये तत्प्रातिकूल्यशन्तिकरं जप्य मन्त पठात- | हरेः

सह न!ववतु सह नो मुनक्त सद वीय

करवावहै तेजस्वि नावधीतमस्तु मा विद्विषा

वेदं शान्ति; शान्तः शान्तिः, # इति

अत्र॒ नावितिङब्देन शिप्याचायाघुच्येते अम्मिङ्कन्मन्यततजन्मप वाऽनुष्ठिते

कर्मकाण्डक्तेनित्यनेमित्तिककमेभिरपन्नविविदिषः सां हित्यामुपनिषदि प्रक्तैरुपापनेर- नत्ुख एकाम्राचित्तः काम्यकमादिभिः सेपादितानां लोकानामप्तारत्वं परीक्ष्य ततो निर्विण्णः कर्मणा मोक्षो नास्तीति निश्चित्य मुक्तिदेतुनह्यतच्ज्ञानार्थं गुखूपपतत्ति यः करोति तादशोऽत्र शिप्यो विवक्षितः गुरुश्च श्रोत्रियो वेदशाखराथपारं(र)गतत्वेन बोधयितु कराले ब्रह्मनिष्ठत्वेन कदाचिदपि बहिमुंखत्वरहितो विवक्षितः तथा चाऽऽ यवोणिका आभनन्ति-- परोक्ष्य लोकान्कमेनितान्त्रह्मणो निर्वेदमायान्नास्त्य+कृतः = कन तद्विज्ञानाथ॑स॒गुरुमेवामिगच्छेत्समित्पाणिः श्रोत्रियं ब्हमनिष्ठम्‌ इति कटाश्चाऽऽमनन्ि-- अश्चर्यो वक्ता कुशलोऽस्य रन्धा. आश्चर्यो ज्ञाता कृशानु. शिष्टः इति तत्र गुरोः कृताभत्वेन प्राथनीयामावेऽप्यनेन मन्त्रेण रिप्यस्तयोरुमयोः मं प्रा५यते यद्रू्माऽऽचाय॑प्रस्ादानन्तरं मया वेदिप्यते तद्रह्य नौ गुरुशिप्याव- वामुमा सहावतु रक्षतु तथा भनक्त पाट्यतु यथा गुरु्निरारस्य उपदिशति यथा चाहमुपदिष्टमथमप्रतिपत्तिविप्रतिपत्तिरहिता गृह्णामि तथा रक्षणम॒पदशकाटे प्राथ्यते

+ भाष्नरपनाति पथमानुवाङूप्म)त्िरे + अङ्कतो मोत इत्यथः . = एतेन स्ममेत्यः

१. तः; "तीम २.व. जप्यमः |

{िपा०८अु० ९] दृष्णयरुर्वदीयं तेत्तिरीयारण्यकम्‌ ५४२३ एककाटीनत्वमुमयोरमि रक्षणे सहमावः उपदिष्टाभ॑ग्रहणेन ममाविद्या यथा निवरते तन्निवर।तत पयन्नाचाया यथा पारतुप्यति तथा पालनम॒त्तरकाटीनं प्रथम प्रार्थ्यते | उक्तप्रयोजनातिद्धयथमावामुभां परस्परं सह विद्यायां वीर्यं स्वप्रयोननसामथ्य करका- वह तस्मिश्च सामथ्येकरणे एष उपायः प्रा्यते नौ गृरुरिप्ययोरावयोः संन न्धि यदधीतं ग्रन्थनातं॒तत्तेजस्ि स्वाथ॑प्रकाशकमस्तु आवां परस्परं रेष मा करवावहं गुरुणा सम्यण्यारूयातमिति रशिप्यस्यापारतेषो द्वेषस्तथा इाशरूषा तमाचानात गुर रपारताषस्तदुग्य मा भदत्यथेः . प्रणवश्नान्तिराग्या पृवेवद्न्याख्येयाः इति श्रीमत्सरायणाचायविरचिते श्रीुक्तणसराम्राज्यघुरंघरमाघवविदारण्यपरमे- शरसंबन्धिवेदायप्रकारो कप्णयनु्दीयतैत्तिरीयारण्यकमाप्येऽष्टम- प्रपाठके वार्ण्यामुपनिषदि प्रथमोऽनुवाकः

[क

अथाउम दविगवोऽनुवाङः प्रथमं द्वेषा।द्रूपर्नमा।वेतविन्नपारहाराय जप्यमन्त्माश्नाय द्वितीयस्यानुवाकस्याऽऽदं च्र.त्सापनिषत्सार पम्रहण सतरयति- ब्रह्मवद मराति परम्‌, इति ¦

ब्रह्येदुनेन मुक्तिः कत्सलोपनिषत्तात्पयाथैः “५ बृह बृहि वृद्धौ इत्यस्माद्धातो- निप्प्रो बद्यशब्दो वद्धं वस्त्वामिधत्ते वृद्धिश्चात्र निरतिशया विवक्ति | सकोच- कया; प्रकरणपिषद्यार्‌भावात्‌ यद्‌ त्वाष॑क्षकवृद्धयुक्त वस्तु प्रकृत भवेत्‌ , उपपद्‌ वा किचद्वाचकं प्रयुज्येत तदा संकोचो भ्वेत्‌ त्ेतदुमयमप्यत्राश्त निर तिराय- बरृद्धिनाम नित्यङ्द्धत्वादिरूपा एतदेवामिप्र्य श्रीमच्छारीरमीमांसामाप्ये भगवत्या दराभरितम्‌--“ अस्ति तावद्भह्य निलयङाद्धबद्धमुक्तस्वभावं सर्वज्ञ स्वशक्ति जह्य शब्दस्य हि व्युत्पा्यमानस्य नित्यदद्धत्वादयोऽथाः प्रतीयन्ते वृहते्धौतोरथौनगमा त्‌ ` इतं इ६..थविकक्षा स्त्य ज्ञानमित्यादिना लक्षणवाक्येन स्पष्ठी करिप्यते | तथाविधं ब्रह्म वेत्ति मनसा साक्षात्करोति ब्रह्मवित्‌ “मनभैवानु द्रष्टव्यं नेह नाना ज्ि किंचन `` इति वाजस्नयिनः समामनन्ति चक्षरादीद्धिययुक्तन त्‌ मनत्ता नामरूपादिविरिष्टमेव ब्रह्म गृह्यते नतु द्धम्‌ अतो मनैव केवरेन द्र्टन्य- मेत्युच्यते ननु चक्षुरादिनेरपक्ष्येऽपि बेदवाक्यापिक्षा विधते ब्रह्मणः श्ाखप्रमेय- त्वात्‌ बाढम्‌ | अत एवानु द्र्टग्यमित्युच्यते न्रद्यप्रतिपादकं राख्रमन्‌ पश्वा-

[1 कि भा ०] ------~- ~ ~~~

~ --- ~~ ~~ ~ --~-~ `~ -------- ~~~

नैः महव दरा स्रश्रज्ण नन्तः मतल्व इ६-“ अह~थः) ~ ~

---- ~~~ - ~

जेष्म | २३२. प. इ. पत्तत््4 ।२क. ख. व, धमु

५४४ शरीमतसायणाचायाविरचितभाष्यसमेतम्‌-- [प्रपा ८अनु०२]

दुदरष्टन्यम्‌ | अत्र मनरवेत्येवकारेण चक्षरादिकाह्येन्धियाणि व्यावृत्यानुरब्देन शाख मङ्गी करोति | नच शाखरगम्यत्वे धमाधमयारिव पराक्षवोधः शङ्कनीयः दृष्टान्त- स्यात्र विषमत्वात्‌ | अपरोक्षस्वभावं हि व्रह्म, “* यत्साक्ताद्परोक्षाद्रह्य ? इतिश्रुतेः -धर्माचमौँ परोक्षस्वभावाविति वैषम्यम्‌ स्वतोऽपरोक्षेऽपि ब्रह्मण्यसिति परोक्षत्वभ्रम इति चेत्सत्यम्‌ अत एव श्तिर्नगत्कारणत्वेनोपटक्षितं बह्म सत्यज्ञानाद्यवान्तरवाक्येन(ण) बोषयित्वा पुनः परोक्षत्वभ्रमनिबरृत्यथं॑तस्य ब्रह्मणो महावाक्येन प्रत्यगात्मना ताद्‌ त्म्ये बोधयति तथा वाजसनेयिनः पठन्ति-“य एवं वेदाहं ब्रह्मास्मीति स॒ इदं स्वै मवति इति अतापि प्रत्यगात्मतादात्म्यमेवामिप्रत्य यो वेद निहितं गुहाया- मिति वक्येन प्रत्यगात्मनि परोकषत्वश्रमः शाङ्कित॒मपि शक्यः आवालगो- पाट्‌ स्वैरपि प्राणीभिः प्रत्यगात्मनोऽहमित्यनेन मानसप्रत्यक्षेण विस्पष्ट म्यवहिय- माणत्वात्‌ यस्य॒ ऋद्रत्यगात्मनः सेबनधविभिश्वभुरादीच्ियेगह्यमाणा घ्ररादयो +जडा अपि टिङ्गादिव्यवधानमन्तरेण प्रतीयमानत्वादपरोक्षा इत्युच्यन्ते, तस्य प्रत्य- गात्मनो व्यवरधोनशङ्कारदितस्य चिद्रूपस्य . स्वप्रकाशस्य सवावभात्कस्य आन्त्याऽपि कथं परोक्षत्वमाराङ्कयेत स्वप्रकाात्वं स्वावमास्रकत्वं चाऽऽग्नायते-- तमेव भान्तमनुभाति स्वै तस्य माप्ता स्वमिदं विभाति इति एवं संति वस्तुतः सवावभासकस्य चिद्रूपस्य व्यवहारदशायां चाहंप्रत्ययन माप्तमानस्य प्रत्यगात्मनो -' वास्तवं भरन्तं वा परोक्षत्वं शङ्कितुं शक्यते | देहादिभ्यः पञ्चभ्यः कोशेम्यो ` विविक्तः साक्षी परोक्च इति चेन्न | तस्यात्यन्तापरक्षत्वात्‌ यदा तिरोधायकत्वसंमा- वनोपेतेनेडरदेहारिभिः सेयुक्तस्याप्यपरोक्षत्वमम्युपगम्पते तदा तत्सयोगर हितो ऽपरोक्ष इति किम॒॒वक्तव्यम्‌ अतोऽपरोक्परत्यगात्मतादत्म्याच्छाख्गस्पमपि ब्रह्मापरोक्षमेव मनप्ताऽवगम्यते नन मनपाऽवगतस्य वब्रह्मत्वमेव नास्ति| तथा तङ्वकारा ` आमनन्ति-- “यन्मनस्ता मनुते येनाऽऽहुमेनो मतम्‌ तदेव रह्म त्वं विद्ध नेदं यदिदमुपाप्तते "' इति

अयमथः | यत्परा्षिचैतन्यं सर्वौ जनो मनप्ता विषयीकृत्यावगन्तुं शक्रोति येन तु सतािचैतन्येन तन्मनः प्रकारितमिनत्यनेन वेद्रहम्याभिन्ञाः कथयन्ति ` तदेव साक्षिचेतन्यं ब्रह्मेति हे शिष्य त्वं विजानीहि उपाप्तकास्त स्वातिरिक्ततया घरयदिवदिद्मित्यनेन दृरेयत्वाकारेण भासमाने शाखक्षिद्ध जगत्कारणं यद्र्मोपासते

=-= 9०० ~ 9 ~

---------------- ----------*

गूह पमत्यन [नन 0२, क्ष+भ3 कर्वव्रत + व्य्रवव्ान्राङ्क अत २; | > अनन प्र *५,€4: |

-- ~~ -> 2 -- ---- ~~ ---- ----~ ~~~ - ~ -----~ ~ ----~-- ~ = ~न

१. कम" रम. टिङ्गय^ | ३१. (ष. पाक्चः।

[प्रपा० अनु ०२] दृष्णयजरवेदीयं तेत्तिरीयारण्यकम्‌ | ५४५ तदिदमुषास्यं वस्त मुख्यं ब्रह्म मवति | खट स्वातिरिक्तस्य दृश्यस्योपाधिविर- टस्य मुख्यत्रह्मत्वमस्तीति अतो निपेधान्मनसा रिपयीङ््त्य सराक्षात्करियमाणं ब्रह्मेति चेन्नायं दोषः ह्यस्यां श्रुतौ व्रह्मणो कमनोविपयत्वमम्युपगम्यते | अन्यथा तदेव त्रम त्वे विद्धीति कथमुच्येत साक्षिणः स्वप्रकाश्चस्य वटादिवन्मनोजन्यस्फु- रणभास्यत्वमय+क्तमितिं चेदेव ताहि +फदव्याप्यत्वं मा मदवृत्तिव्याप्यत्वं॑तु भवि- प्यति साक्िचेतन्यं ब्रहमत्युद्धिखन्त्या महावाक्यजन्यया मनोचृच्या व्रह्मणि व्याप्यमाने सति तदुवुतिरूपया तच्वविद्यया प्रत्यश्रह्मणोभ॑दहेतुरविद्या निवतेते चास्या वृत्त परोक्षन्ञानत्वं॑सेमवति विषयसंबन्धस्येव वृत्याकारजनकत्वात्‌ | यथा चक्षुनन्या मनेोवृत्तिरधट्॑वन्धाद्घटाकारा सती ननैरपरोक्षज्ञानमित्युच्यते, तथा सा्षसनन्धात्सा- क्याकाराया अस्या अप्यपरोक्षन्ञानत्वं कुत स्यात्‌ विषयसवन्धादेव वृत्तेस्त- दाकारत्वे वाक्यं व्यथमिति शङ्कनीयम्‌ जगत्कारणत्वेनोपटक्षितं दह प्रत्यगात्मरूपा- ट्व्यतिरिक्तमि्येताद्ञस्य मेदश्रमस्य वाक्येनापाद्य(हय)त्वात्‌ तथा सति प्रत्य््रह्मवय- रूपा वृत्तिमेदापवादेन विषयसंबन्धादेव जायत्‌ इति शवाक्यजन्यमपि ज्ञानमपरोक्षमेव यस्य तु बहिरभखस्य मनोचृत्तिरभ्यन्तरवर्तिना साक्षिणा सरध्यते तस्य शब्दसामथ्य- देव प्रत्य्रहमैक्यरूपा वृत्तिजायते तदिदं ज्ञानं धमांधमेस्वगेनरकादाविव परोक्षम्‌ ह्यत्र साक्षात्कारामवि वाक्यापराधे निमित्तम्‌) कि त्‌ पराडमुखत्वलक्षणः परुषापराधः | यथा प्राड्मखस्य पश्चिमावस्थितरूपददय नाभावे चक्षदे\पो निमित्तत्वेन कल्प्यते तद्वत्‌ बहिभ॑खः पुरुषो यदा निदिष्यासनङ्व्दवाच्येन व्रह्मध्यानेनन्तमुंखां सक्ष्मवस्ट्‌- निरूपणकरदाटामेकाथां वद्धिव॒त्ति संपादयति, तदाऽत्तौ बद्धिवृ्तः प्रत्यगात्मना सैनध्य तदाकारा सती वाक्यानुग्रहेण भेदम निराकुव॑ती, व्द्यपाक्षात्कार इ‹युच्यते | वाक्य- श्रवणात्पर्वमेव सगणब्रह्लोपासनेन वा पश्चान्निषिध्यासननेन वाऽन्तमंखस्यान्वयत्यतिरेकाम्यां साक्षिचैतन्यं देहादिभ्यो विविच्यानुमवतोऽवान्तर+वाक्येन(ण) ब्रह्मत्वं निधितवतो मुख्याधिक्रारिणोग्महावाक्येन ब्रह्य त्मसरक्षात्कार एवोत्पद्यते | तु परोक्षन्तानम्‌ तदेतदामिप्रत्य वाक्यदरत्तावुक्तम्‌-

£ प्रत्यग्बोधो आभाति साऽद्रयानन्दटक्षणः |

अद्धयानन्दख्पश्च प्रत्यम्ब। चक्टक्षणः

अविषयत्वमिति च्छेदुः + एवं सन्मनसा मनुत इति श्रृतिविरषस्तद्वस्थ इति। भावः | ,; फटव्याप्यत्वनिपेधपतिपादिकैव श्ररिरिति तदिरोः इत्यथः + स्ञानानुकृलव्यापरार- जन्यज्ञानरपफलब्धः८ तम्‌ , + मेदूम्रमनिवृिद्ररित्यथः + पतय ज्ञानमित्पादुना भेदुभ्रभ- निवृत्तिदरार्यथः

६५

५७६ भ्रीमस्सायणाचार्यविरचितमाष्यसमेतम्‌-- [प्रपा० ८अनु०२)

इत्थमन्योन्यतादात्म्यप्रतिपत्तियेदा भवेत्‌ | अब्रह्मत्वं त्वमर्थस्य व्यावर्तेत तदैव हि तदथैस्य पारोक्ष्यं ययेवं कि ततः शुणु | पृणोनन्देकरूपेण प्रत्यग्बोधो ऽवतिषते "' इति | ननु प्रलश््रह्मणोरन्योन्यतादात्म्या्गीकारे सति नाखण्डकरसत्वं॑सिध्यति नीट- मुत्पटमित्यत्र सत्यपि तादात्म्ये गुणद्रस्यमेदस्यापिं सद्धावात्‌ एवमत्राप्यात्म॑त्वत्रहमत्व- करतो दोऽपि प्रसज्येतेति चेन्न गुणद्रव्ययोः परस्परव्यामिचारेण वैषम्यात्‌ नेल्यगुणो मेघादावपि वर्तमान + उत्पलं व्यभिचरति « उत्पटद्रव्यमपि शुद्करक्तोत्पलयोवतेमान- त्वान्नैल्यगुणं व्यभिचरति अतस्तत्राथमेदान्नाखण्डाभरत्वम्‌ | इह त्वात्मनब्रह्मणोः परम्पर- व्यभिचारामावादेकाथैत्वे सत्यखण्डत्वसिद्धिः एतच्च बिश्वरूप।चार्यदं रितम्‌-- ४४ नाऽऽत्मता ब्रह्मणोऽन्य् ब्रह्मता नाऽऽत्मनोऽन्यतः | तादात्म्यमनयोस्तम्मा्रीटोत्पटविल्क्षणम्‌ " इति एवं तर्हि प्यायत्वादात्मा व्रह्मेतिपदद्वयवेय्य॑मिति चेन्न प्रतिपाद्यभेदाभावेऽपि मोहकल्पितयो रत्रह्मत्वपारोक्ष्ययो्व्यवर्त्ययोभिन्नत्वात्‌ तद्प्याचाय॑दै कषितमू-- ^^ आत्माऽपि सदिद ब्रह्म मोहात्पारोक्ष्दूषितम्‌ ब्रह्मापि सस्तथैवाऽऽत्मा +-पद्ितीयतयेक्षते इति एकमेव वस्तु शाखगम्यत्वाकारेण ब्रद्यत्युच्यते | मानसप्रत्यक्षत्वाकारोण।ऽऽत्मेति तत्र ज्ञाखगम्यानां णां ) नगत्कारणत्वस्रक॑ज्ञत्वादीनां परोक्षत्वेन ब्रह्मणोऽपि परोक्षत्व- भ्रमः | अहंप्रत्यररूपेण मानक्प्रत्यक्षेण प्रतीयमानानां देहादीनामनब्रह्मत्वात्स्ाक्षिणि निदात्मन्यप्यत्रह्मत्वस्रमः तयोत्रह्यात्मनेोभेदेन पदद्भयोपयोगात्प्रतिपाचस्याखषण्डेकर- सत्वे सत्यपरोक्षप्रत्यगात्मरूपे ब्रह्मणि महावाक्येनापरोक्षज्ञानोदयात्तथाविधन्ञानोपेतः पुमानत्र॒ब्रह्मनिच्छव्टेन विवक्षितः तादृशस्य परप्रा्ियोम्यत्वात्परमाभोतीति हि तत्प्राप्तिः श्रूयते परदव्दश्वान्यत्व= तदत्र न॒ संभवत्यद्वितीयत्वाद्वस्ुनः नेह नानाऽस्ति किंचन इति श्रुत्या निषिद्धत्वात्‌ उत्कृष्टौयेत्वे तु ब्रह्मैव परशब्देनामिधातन्यमितरम्य स्वस्य मायामयत्वेन निङ्ष्त्वात्‌ | तथा सति ब्ह्मवि- ्ुमान््रहमैव प्रामोतीतयुक्तं मवति आयवणिकास्तु विस्पष्टमिदमामनन्ति--

% पकरत्यादित्वा च्या + उत्पटलत्जमित्यर्थं : > उत्यठजातिरषीत्यर्थः + मोहादित्यत्ा- प्यन्वेति * मोहकत्ितोपाधिविशिष्ट थो रित्यथः = बुत इति रोषः

१क. ख. म. छ. त्मनः २. वेष्यते ।३ ख, “ब्दृस्यान्यः।४ कृ, ख, ह, 'स्त॒तः « ने ग, र्थ तु

प्रपा०८अनु ०२] कृष्णयज््ेदीयं तेत्तिरीयारण्यकम्‌ ५४७

सयो वै तत्परमं ब्रह्म वेद्‌ ब्रह्मैव भवति इति। ननु आमं प्राभरोतीत्यत्र गतिप्षको ग्रामसंयोगः प्राित्वेन प्रसिद्धः अतो यथा सगुणत्रह्मोपास्तको मूधेन्यना- डयोत्कम्या्चिरादिमार्भृण गत्वा ब्ह्यटोकं प्राप्रोति, तथाऽत्रापि ब्रह्मप्रापिवक्तव्येति चन्न | उत्करान्तिगत्योनिषेधात्‌ | तस्य प्राणा उत्क्रामन्ति `" इति व्ुत्योत्कान्तिनिषि- ध्यते गतिनिषेषश्च स्मयेते--

सवेमृतात्मभूतस्य सम्यगमूतानि पर्यप्तः देवा गें विमुह्यन्ति ह्यपदस्य पदैषिणः "' इति

अयमर्थः स्वेषां प्राणिनामात्ममतो यो ब्र्मवित्सोऽयं॑स्वान्प्राणिनः स्वात्मत्वेन सम्यक्पदयति तस्य मार्गे देवा अपि महयन्ति उत्तरदक्षिणाधोमार्गेप्वातिवाहिकत्वेना- वम्थिता ये देवाः सन्ति ते स्वैऽपि मागंत्रयगन्तणामुपाप्तकानामिष्टापतानुष्ायिनामिष्टा- पतोननुष्ठायिनां पापिनां पदं गतिं यथा परयन्ति तथा ब्ह्मविद्‌ोऽपदस्य गातेराहेतस्य परषिणो गतिमचििच्छन्तस्तामट्य भ्रान्ता मवन्तीति | तस्मादस्य ब्रह्य प्राप्े(प्)त्वना- पचयंत्‌ इति ते विद्यं श्रतिदैरोयति-- तस्य प्राणा उत्करामन्त्यत्रैव समव- लीयन्ते बद्येव सन्ब्रह्माप्येति इति बोघात्पुराऽपि ब्रह्मेव सननन्ञानाल्ञीवत्वभ्रमं प्राप्य पनर्बोधादध्वमनुमवेनापि ब्रह्म यथा भवति तथा स्वयमप्येति विदीयते स्वकीयो जीव त्वोपापिविनरयतीलयर्थः यथा स्वकण्ठेऽवस्थितमाभरणमन्ञात्वाऽन्यत्रानिविप्यन्केनचड- धितो हस्तेन सम्प्येदानीमेतत्पराप्तमित्युपचरति, तद्वदोपचारिकी ब्रह्यप्रापिद्र्टव्या लदेवं ब्रह्मस्वूपविषया मामां सोपरिष्टाद्धर्ष्यति वेदनविषया परप्राप्तिविषया चोदाहियते यद्यपि पर्वत्र स्त्र तत्तदनुवाकस्यावमान एव तत्तद्भिषया मीमांसोदाहता, तथाऽप्यत्र ब्रह्मविदित्यारमभ्येत्यपनिषदित्यन्तस्यानवाकस्यातिप्रीदतया तन्मध्ये मौमापितन्यानाम योनां बहुत्वादृबद्धिसीकयाय तत्द्राक्यसमीप एव ॒तत्तन्मीमां्तादाहियते | या तु दश- विदेषे ब्रह्मविदित्यारम्य नवानवाका इति प्रमिद्धिः सा त्वध्यापकेः पाटसीकयाय पार्‌ कान्पिता, त्वथानप्तारिणी ते हि तदप्येष छोक मवतीत्यस्याः प्रतिज्ञायाः -छक- पाठस्य मध्ये तं तमनुवाकं समापयन्ति } चैतद्यक्तम्‌ कम्यतिदप्यथस्य पयवसा-

नामावात्‌। तस्मादितरदेशगतध्यापकप्रपि द्धया कृत्त ऽप्ययमेक एवानुवाकः एतदवा- मिप्रेत्य काण्डान्‌क्रमणिकामाप्यकारो वारुण्या उपानेषदः मह नाववतु ` ^“ ब्रह्मविद्‌ प्नोति "' « मगरे वारुणिः "” इत्यनुवाकन्रयात्मकत्व व्याजहार भारद्राजसूत्र मुमृष। कर्ण जेप्यत्वेनैवमदाहृतम्‌-“‹ ब्रह्मविदाप्नोति परम्‌ , भगुवं वारूणेरेत्यतावनुवाकां ब्रह्य विदो ठक्चिणे कर्णे जपति ' इति ब्रह्मविदित्यारभ्य मृगरित्यन्तः (तः) प्राक्तनो न्थ

~ ~~ ~~ -- - ---- --~ ~~ ~~~ जज

१. पमर्मिऽपि मुः २म. च्‌, विर्नापा | रव. मकरः ङ, जप१त३० |

५४८ भ्रीमत्सायणाचायंविरचितमभाप्यसमेतम्‌-- [प्रपा०८अनु०२)

एक एवानुवाकः | येषां नवानुवाककस्पना तेषामप्येकवह्टीत्वप्रभिद्धिरम्ति ब्रह्मव- छीत्येवं तयाहनत्वात्‌ मगवाद्धिभाष्यकारैरप्यानन्दव्छीयेवं म्याद्टतम्‌ अतो वहुम्कन्धनुक्तवहटबद्रहूविधावान्तरपार्टेभदयुक्तोऽप्येक एवायमन॒वाकः तथा सति बद्धिविक्षेपानुत्पादनाय तत्तद्रक्यमर्मीप एव मीमामोदाह्रणं युक्तम्‌ अत्र यद्रेदनं ब्ह्य- विच्छरठ्दन स्यवहनं तम्य स्वातन्त्येण पुरुषा*हेतुत्वं तृतीयाध्यायस्य चतुथपादे चिन्तितम्‌ -- “क्त्वज्गमात्मवित्ानं स्वतन्त्रं वाऽऽत्मनो यतः | देहातिरकरमन्ञात्वा कुर्यात्क्रतुमं ततः नद्ितथीः करमहेदर्हन्त प्रत्युत कर्मं सा| आचारो टीकरग्राही स्वतन्त्रा व्रह्मथस्ततः आत्मना देहातिरकज्ञानमन्तरेण परल्ेकगामित्वानिश्वायाञ्ज्योतिषटोमादिप्रतृत्तिरेव म्यादिति कतुषु प्रवतक्रत्वेनापनिषदमात्मन्ञाने कमोङ्गमिति प्रात वरमः-- देहन्यति- ।रक्तात्मज्ञान द्विविधम्‌ परटोकगामिकत्रौत्मविज्ञानमेकं द्वितीयं ब्रह्मात्मतच्वविन्ञानं चात | तत्र कत्र।त्मन्ञानम्य प्रवतकत्वेऽपि नाद्वितव्ह्यात्मतच्वज्ञानं प्रवतकम्‌ | प्रत्यत ।छवाक्रिकफल्नपथधन नवतेकमव | ननु तत्वविदामपि जनकादौनां कमप्रवृत्ति- टलण अचार्‌ इरेयते बाढम्‌ टखोकमंग्रहा्थोऽयमाचारः } यदि तच्वविदामपि तेय कमाण्यनुष्ेयानि स्युः क्यं ताह प्रनाक्धिय््यश्रतिरपर्प्यते “ष प्रनया कर्प्याम्‌। यपां नाऽयमात्माऽय लोकः" इति आत्मतक्वरूपस्य टोकस्यापरोक्षे सत्यानत्मलटाक्रसाधनमृतायाः प्रजाया वैयध्य श्रयते | एवं किमर्था वयमध्येष्यामहे मथा वय यक्ष्यामह्‌ इसयाग्ुदाहुरणायम्‌ | तम्मादात्मतच्चन्ञानं स्वतन्यपर्पा्साधनं नुं करमङ्खिम्‌ ` | तम्य ्तानम्योत्पत्तिकाटम्तप्रैव + चिन्तित; "“दइटवे न॑यत ज्ञान पाक्षिके वा नियम्यते | तथाऽनिमधेयज्लादिः क्षीणो विविदिषाननै असनि प्रतिजन्धेऽतर ज्ञानं नन्मान्तरेऽन्यथा | ध्रवणायेत्यादशाचराद्मदेवोद्धवादपि" इति | वलतानादस्वामनप्वनुखयमानेप्वाभ्मिन्नेवे जन्मनि ज्ञान जायन इति निय-

"~~~ ~~ --~ --~-- --

# वपा ५1. सड दृतं वदुरयण वमु अ. उपरा, ४अ१य्‌- ) | र्‌ष्ट्. ५11. 141 71 4 द्र ^ त्‌ ९3 ज) {3 % ९६ {9 "4 |

~ ~= -~ ---- ~~~ ----- -गच्-क्भ०-क

य्‌. त्यय व्याः ।२ग दथ ३१. ज्ञनापिति। य. पव्रेत। [$

[प्रपा० ८अनु ०२] कप्णयजुर्वैदीय तेत्तिरीयारण्यकम्‌ ५४९

म्यते | त्विहैव वा जन्मान्तरे वेति कारविकस्पः | कृतः | श्रवणादिषु प्रव्तमा- नस्य पुरुषभ्येच्छाया एेदहिकन्ञाने।त्पत्तिविपयत्वात्‌ इहव मे विद्या जायतामिलयभि. संधाय पुरुषः प्रवतेते चादृएटफटानां यज्ञादानां # तत्प्ाधनत्वेन स्वर्मवञ्जन्मान्तरे जञानोत्पातिः शङ्कनीया श्रवणादिप्रवृत्तः प्रागेव विविदिषामुत्पाद्य यज्ञादीनां चरिता- त्वात्‌ तस्मदिहिकत्वेन ज्ञानेत्पत्तिनियम्यत इति प्रापे त्रुमः--असतति प्रतिबन्ध तानमिहैव समवति सति तु प्रतिवन्धेऽत्रानुष्ठितेः श्रवणािमिर्जन्मान्तरे विज्ञानमुत्प- यते } प्रतिनन्धश्च बहुविधः श्रूयते-- ` श्रवणायापि बहुभिर्यो रम्यः इुण्वन्तोऽपि बहवो विद्युः | <. ब्र्यो वक्ता कुराटोऽस्य र्धा अश्र्यो ज्ञाता कशटानुशिष्टः इति पृवेजन्मानुष्ठितैः श्रवणादिमिजन्मान्तरे ज्ञानोत्परिनं दृ्टचरोति वाच्यम्‌ | व।मदेवस्य गमे एवावभ्थितस्य ज्ञनोत्पत्तिश्रवणात्‌ | “गर्भ एवैतच्छयानो वाभदेव एवमुवाच इति श्रुतेः तस्मादिह वा जन्मान्तरे वा ज्ञानोत्पत्तिः | परमाय्मोतीत्यत्र परश्ञव्दोऽन्यवम्तुवाची मवति | ब्रह्मव्थतिरिक्तस्य वस्तनोऽ- सत्वादिति यदुक्तं सोऽयमन्यामावस्तस्यैवाध्यायस्य द्वितीयपादे + चिन्तितः ५४अम्त्यन्यद्रह्यणो नो वा विद्यते ब्रह्मणोऽधिकम्‌ सेठुत्वान्मानव्वाच सबन्धाद्धेदवच्वतः धारणात्सेत॒तोन्मानमुपास्त्यै मेदसंगतीं उपाध्युद्धवनाद्ाभ्यां नान्यदन्यनिषेवतः' इति | देतद्रह्य नेति नेतीति द्द्यप्रतिषेधेन व्यवस्थापितम्‌, तस्मादपि ब्रह्मणोऽन्यद्‌- स्तीत्यम्युपगन्तस्यम्‌ कुतः सेतुत्वादिव्यपदेदेम्यः | “अथ आत्मा सर सेतर्वि- धातः द्यते संतुत्व चापादरयतं | तत्र यथा कं पारावारवाञ्चटस्य वेधारकः सेतस्त सेतु तीत्वां जाङ्खटं प्रतिपद्यते, तथा व्रह्मणोऽपि सेतुत्वेन जगद्धिधारकत्वाद्रह्य तत्वा गन्तव्येनान्येन केनचिद्धवितन्यम्‌ तथोन्मानन्यपदेशोऽपि ब्रह्मणः श्रूयते-- नतुप्पाद्रद्य'' “पो उदरकटं व्रह्म” इति तचचोन्मानं सद्वितीय एव गवादौ दष्टच- रम्‌; त्वद्वितीये कुत्रचित्‌ तथा संवन्धव्यपदेशः श्रयते-- सता सौम्य तद्‌] सपत्नो भवति `” इति म॒ संबन्धः सद्रूपादमतोऽन्यस्य विद्यमनतार्यीमवकल्पते | तथा ^ आत्मा वा अरे द्रव्य: इति द्रष्दर्टम्यमेदन्यपदेश्ोऽपि मवति | तस्मान्ना- दवितीयं व्यति प्राप्ते व्रमः-- तावद्रह्यणः सेतुत्वं मख्य संभवति मरदारुमयत्वप्रप

~ ~~ ~~ ~ ------~~-~----- ---

ज्ञानान्न + धर्मतः सतन्जनदनन्वगदुन्वपदुरान्यः तल पठ अन० पार ९अ० सु. उ३१।

-~------------*“~ === -- ~~~ ~~न न्न न्न

~ ~-- -- ~ ~--~ ~ ---- ~~~ -------- ~~~ - ~~न य्‌

क. ~, ` नतयाऽ | यामेन |

५५० श्रौमत्सायणाचार्यव्रिरचितभाप्यसमेतम्‌-- [परपा० ८जनु० २)

ङ्गात्‌ केनचित्सेतुसामान्येन सेतुत्वविवक्षायां विधारकत्वमात्रं विवक्ष्यताम्‌ नतु सद्वितीयत्वम्‌ सेतर्विधुतिरितिश्रवणात्‌ उन्मान तृषाम्त्य व्यपदिश्यते तलपरकरण- त्वात्‌, तु तत्वावबोधाय भेदव्यपदेशब्चोपाधयुद्धदमपशषय वटाकरारामटाकारवदु- पपद्यते संबन्धन्यपदेशश्चोपाषिनाशमपेक्ष्य घरटमङ्धे व्रटाकरादामहाकादावदुपचयतें तस्माद्रह्मव्यतिरिक्तवस्त साधकहेतृनामन्यथामिद्धत्वदिकमवादितीयमित्यन्यवम्तुनिपधाचा- द्वितीयमेव रह्म |

्ा्ोतीत्यत्न ब्रह्मलोकवत्प्रापिनं भवत्युत्करान्तिनिपेधारिति यदुक्तं सोऽयं निपधश्च- तुथौध्यायस्य द्वितीयपादे >चिन्तितः--

त्रिं जीवाद्थवा देहात्प्राणोत्कानितिर्निवायते | जीवान्निवारणं युक्तं नीवेदृहोऽन्यथा मदा तपादमजदवदेह प्राणानां विदयः स्मरतः

= उच्छवयत्यत्र देहोऽतो देहात्मा विनिवाथने

तस्य प्राणा उत्क्रामन्ति इति तच्वविदः प्राणानामूःकरामििनिपिध्यते तस्य निषेषस्यापादानं जीवः तु देहः अन्यथा देहानुक्रान्तौ मरणामावः प्रमज्यतेति प्राति व्रमः--तप्तारमनि प्रक्षिप्तं जटं यथाऽन्यत्र गच्छति नापि तत्र द्द्ये कतु स्वस्येण लीयते तद्रतच्वविद्‌ः प्राणा देहादनुत्करामन्तोऽपि देहऽवतिष्ठन्ते कंतु विछीयन्ते अतो जीवनाप्रमवान्घरतो देह इति व्यदहारः | चानुन्करान्ता रतो देह इति व्यवहारः अनुत्करान्तानां प्राणानां देहेऽवम्थानामवि देहम्योच्छुनत्वेमेव छिङ्गम्‌ ननिियतः प्रयाप्राद्रर्‌ देहादुत्करान्तिरम्तु प्रतिपेषम्नु जीदपादानको मविप्यनि | मैवम्‌ देहादुत्कम्य जीवेन सहावस्थितेषु प्राणेषु देहा न्तर्रहणम्याऽऽवदयकत्वानमुक्तिरव स्यात्‌ तम्मादुत्करानितिप्रतिेधस्य दह एवापादानं जीवः ?:

प्रा्षिशब्देन जीवत्वोपाधिविख्यो विवक्षित प्युक्तं सौऽपि वियम्तुतरैव +-चन्तितिः-

तस्य वागादयः स्वस्वहेतां टीना: परऽथवा |

गताः कडा इति श्रता स्वम्वहनुषु त्यः

नयल्धियप्राम्योक्तर्विद्रदृद्ृएया ल्यः पर |

अन्यदृष्टिपरं शाख गता इत्याद्युदाहनम्‌

--- -- == ~ ~ ~~ ----- --~ = “~~~ ~ किमि

# प्रतिषेधाःदातं चेन शरीरात्‌ व्र ग्० अऽ ४०२० ज. ५०२२ | = निश्चेष्टो भव्तीत्पथः तानि प्र्‌ तथाह्याह (वरच्‌, पा० 42 पठ १५।

~ ~ = = त-क द्‌. नत ¬

क. इ. दमः |

[प्रपा० ८अनु ०२] कृष्णयसुतरेदीयं तेत्तिरीयारण्यकम्‌ ५४५१

तवत्नानिनो वागादयः प्राणा विद्धीयमानाः प्रातिस्विकेषु कारणेषु विलीयन्ते तु परमात्मनि गताः कटाः पञ्चदश प्रतिष्ठा इति कटाराब्दवाच्यानां प्राणादीनां प्रति. छाश्चव्दवाच्यस्वम्वकारणप्रा्तप्रतिपादिक्ायाः यत्रास्य पृर्षस्य ग्रतस्या्चि वागप्येति वातं प्राणशच्षरादिलम्‌ इत्यादिश्रतेशति परे तृमः-- तत््वविदूदृष्टया परमात्मन्येव ट्य इति श्रुत्यन्तरानिश्चीयते--

८: यथा नद्यः स्यन्दमानाः समद्रेऽम्तं गच्छित नामरूपे विहाय

तथा विद्ान्नामरूपाद्टिमक्तः परात्परं पुस्षमपेति दिव्यम्‌ ¬ इति

शरतां नद्यव्िट्यदृष्टान्त उपन्यस्यते | अथ दाषटीन्तिके परमात्मनि ल्य इत्यय- मर्थो विदादस्ताहं श्रव्यन्तरे विदो गम्यते-“ यथेमा नद्यः स्यन्दमानाः स्रमुद्रायणा समुद्र प्राप्यास्तं गच्छन्ति निद्ेते तासां नामरूप समुद्र इत्येव प्राच्यते | एव- मेवास्य पग्द्रषुरिमाः पोडड क्यः परषायणाः पुरषं प्राप्यास्तं गच्छन्ति भिदे

क, दि

चाऽऽसां नामरूपे पुरुप इत्येवं प्रोच्यते `` इति | भियते विछीयेते सेय श्रुतिस्तत्व.- विदद्टिविषया गताः कला इति शाखं त॒ तटस्थपुर्षप्रती तिविषयम्‌ म्रियमाणे ` तत्व विदि समीपवर्तिनः पस्पाः स्वम्वदृष्टया त्दीयवागादीनामप्यगन्यादिषु टयं मन्यन्तेऽत श्रत्यानं विराधः ] तम्मात्परमात्मान तत्वावदः प्राणानां विद्यः !' |

उपाधितरिव्ये यन्मक्तिरूपं त|त्तम्मिननेवाध्याये चतुथेषादे %चिन्तितम्‌-

.:नाकवन्लृतन मुक्तिरूपं यद्वा पुरातनम्‌ अभिनिप्पत्तिवचनाःफटत्वादपि नूतनम्‌ र-न रूपेणेतिवाक्ये स्वशव्दात्तत्पुरातनम्‌ आविभीवोऽमिनिषप्पात्िः फटे चाज्ञानहानितः

एप्‌ सप्रसानेऽम्माच्छरीरात्समस्थाय परं ज्योतिर्पप्तप् स्वेन रूपेणामिनिप्प- द्यते " इति श्रयते | अस्यायमर्थः | सम्यक्प्रसीदत्युपाध्युपशान्ताविति संप्रप्रादो जीवः सम॒ रर्मरचयामिमान पारत्यज्य पर तह्य प्राप्य म॒क्तरूपणावातषत इतं तत्त्‌ न्माक्तरूप नावस्य पवेसद्ध करत्‌ स्वग वद्ागन्तुकम्‌ | कृतः | आभानप्पद्यत इत्य्‌ त्पाद्यत्वश्रवणात्‌ प्वैतिद्धत्वे ससरारदश्ायामपि सद्धावेन फरत्व स्यात्तस्मात्स्वग- विदं न्नं मक्तिरूपमिति प्राप्ते व्रम.- स्वेन रूपेणाभिनिप्पद्यत इति स्वङ्राब्दन विद्र पितत्वात्पवमपि विद्यत एव म॒क्तिरूपम्‌ चात्र स्वशब्दः स्वकौयत्वमामेधत्ते विदी- पणप्रेय््यप्रसङ्गात्‌ यद्यद्रपं॑मक्तावुपादत्ते तत्तत्स्वकीयमेवेति कस्य व्यावृत्तये विश-

- -----~ =

0 षा

^~

नैः एपययाऽऽविभावः सरेनशब्डात्‌ बय सू अ“ पा अर सुर ६।

१क.ग. व. ङ. विदो दृष्या ।२ म. घ. तनम

५५२ शरीमन्सायणाचायेविर चितभाप्यसमेतम्‌-- (प्रपा० ८अनु ०२]

प्येत आत्मवानैत्वे तु स्वराव्दस्य स्वकीयत्वव्यावृत्तिः प्रयोजनम्‌ चामिनिप्प- त्तिरुत्पत्तिः पृविद्धस्योत्पत्त्यसंभवात्‌ करं तर्हिं तच्चज्ञानेन ब्रह्मत्वाविमागेऽभिनि- प्पत्तिः चैवं सत्युपसंपद्याभिनिप्य्यत इत्यनयोः पुनरुक्तिरिति शङ्कनीयम्‌ सप- त्तिशब्देन तत्पदाथशोधनस्य विवक्षितत्वात्‌ अभितिप्पातिम्तु वाक्यार्थावोधः | पूवोिद्धत्वे मुक्तिरूपम्य फटत्वविरोधः निवृत्ताज्ञानरूपत्वाकारेण पूर्वसिद्धत्वामा- वात्‌ | तस्मात्पुरातनं वस्त्वेव मुक्तिरूपम्‌ "' | ततरेवान्यचिन्तितम्‌- 'मुक्तरूपाट््य मिदर मभिन्नं वा विभिद्यते | संपद्य. ज्योतिरिलयेवं कम॑कतेमिदोक्तितः अभिन्निप्पन्नरूपस्य उत्तमपुमानिति ्रह्मत्वोकतेरभिन्नं त्द्धेदोक्तेरुपचारतः वाधिकरणे निर्णीते यदेतन्मुक्तस्य खरूपं तत्परस्माद्रह्मणो भिन्नं भवितुमर्हति कुतः कमंकतु्यपदेदयात्‌ एष संप्रसादः परं ज्योतिर्पपतपद्य "' इत्यत्र संप्रसाद, शाब्दोदितो जीव उपसपत्तौ कतंत्वेनोपदिदयते उ्योतिःशब्दवाच्यै ब्रह्य कर्मत्वेन | तस्मान्मुक्तस्य जीवस्य स्वरूपं वर्षणो भिन्नमिति प्राप्ते वरमः--अयोतिरपरसपयेति वाक्यं तत्पदार्दरद्धिविषयमुक्तम्‌ अतस्तदार्मी मेदोऽस्तु नाम तदुपार्‌ स्वेन सूपेणा- मिनिप्पद्यत इति वाक्य वाक्याथेदशापन्ने मुक्तस्वरूपं प्रतिपादयति तस्य ब्रह्मणा सह भेदोऽस्ति | ““ मर उत्तमः पुरुपः ?' इति वाक्ये तच्छव्देनाभिनिप्पन्नरूपं मुक्तस्वरूप परामृश्य तस्योत्तमपुरषशव्दवाच्यत्रहम्वरूपएत्वाभिधानात्‌ तस्मानमुक्तस्व- रूपं ब्रह्माभिन्नम्‌ "| पनरन्य~चिन्तितम्‌- मेण युगपद्वाऽस्य सविशोषाविरोपते विरुदधत्वात्काटमेदादून्यवम्था श्रुतयोस्तयोः गक्तामुक्तदशोभदादुन्यवस्थासंमवे सति अविरुद्धं योगपद्यमश्रो तं कमकरल्पनम्‌ ` मुक्तस्य स्वरूपमतं ब्रह्म श्रुतिषु द्िधा प्रतिपायते | कचित्सविशेषं कविननिरविशे- घम्‌ | तथा हि--“* आत्माऽपहतपात्मा विजरो विमत्युविशोको विजिघ्रत्सोऽपि- पास: सत्यकामः सदयसकस्पः '' इतं स्रावदोषत्वध्रतिः ^ यथा सन्धवघ्रनांऽन- अविभागन इत्त्वात्‌ तब> सु अ> पा अठ मठ ४) = वाह्यण जाम. निरूपन्यासादिम्पः ब० सृ०अ० पाऽ अ०३स्‌०५।

~

---- -~~~~-----~-~------ --- =-=" ------------ -~ -----~4

----~----------------- ----* -“

१क.ख., ड, 'स्स्यस्वः।

८अनु ०२] कृष्णयलुर्वेदीयं तेत्तिरीयारप्यकम्‌ ५५३ न्तरोऽबाह्यः कृत्सो रस्तथन एवैवं वा॒ अरेऽयमात्माऽनन्तरो ऽवाह्यः कृतनः प्रन्नानघन एव इति निर्विषत्वश्चतिः ते एते सविक्ञेषत्वनिरविरोषतवे मुक्तेदरायां बह्यणो युगपत्समवतः परर॑परविरुद्धत्वात्‌ अतः काल्मेदेनामे व्यवस्थापनीये इति प्राप्ते वरमः- परतिपत्तभेदाद्युगपदेव सविरोषत्वनिर्विरोषतवे उपपद्येते मुक्तप्रतिप्या निर्विंरोषत्वमेव बद्धप्रतिपत््या तु मुक्तस्वरूपं व्रह्म ॒सवेन्ञत्वादिगुणाविशष्ठं॑सजगत्कारणत्वेनावभासते नहि मुक्ताः परुषाः कदाचिदपि स्वेज्ञत्व्तत्यसंकल्पत्वादिगुणयुक्ता वयमिति प्रतिष- द्यन्ते तत्प्ातिपत्तिहेतुमूताया अविद्याया विनारितत्वात्‌ वद्धएरष)स्त्वति्ायुक्ताः सन्तो निर्विषमेव व्रह्म सवज्ञत्वा दिगुणाविश्िष्ट कस्पयन्ति अतः प्रतिपत्तभेदाुगप्रच- वस्थासिद्धौ किमनेन काटभेदकल्पनेन तम्माद्गपदेव सविरेषत्वानिविरषत्वे | मुक्तावन्यो विशेषस्तृती याध्यायस्य चतुथेषादे शविन्तितः--

८८ मुक्तिः मारिया नो वा फलत्वाट्रह्यलेकवत्‌

स्वगव नुभेदेन मुक्तिः सातिदायैव हि

ब्रह्मैव मुक्तिने ब्रह्म करित्सातिरायं श्रुतम्‌

अत एकाविधा मुक्तिविधमो मनुनम्य

यथा ब्रह्मटोकाख्यं फटं साटोक्यस्रारूप्यसामीप्यमारछरमेदेन चतु(धम्‌ तत्र सार्टिनाम चतुमृखेन( ) समानैश्चयेत्वम्‌ यथा वा॒कम॑भूयस्त्वात्फटभुयस्त्वामिति- न्यायेन स्वर्गो बहुविधस्तथा म॒क्तिरपि फटत्वादोषात्ातिदायेति प्रापे वरमः--म॒क्ति- नाम निनासिद्धबह्यस्दखूपमेव तु स्वगेददागन्तुकं ।कचिद्रूपामे।ते वक्ष्यते छद्म चकवि धत्वेन श्रतं निर्णत तस्माचतम॑खस्य मौर्षस्य वा मत्ति-रेकविधेव माटोक्यारिः

विदेषस्तु जन्यरूपत्वादुपास्नातारतम्यन सात्दडसा भावन्यातं मुक्तस्तु > तद्शातं

संद्धम्‌ ' |

यथोचैर्ददाभिर्वैचरेनिर्णति ज्ञानमो। साधनफलरुूपा व्रह्मविाप्नाति परमिति वाक्येन सतित इदान तस्य सूत्रस्य स्लि्ठम्यास्यानद्पां कचिच्चमुदाहरति--

तदषाऽभ्युक्ता स्य ज्ञानमनन्तं व्रह्म य]

वेद नितं गुहायां परमे व्यमन्‌ साञश्ुते

® |

स्वान्कामान्त्सह वरह्म॑णा विपश्चितेति, इति

सः = --------~-----~-~-~-------~~---

एवं मुक्तेफटातियमस्तदवस्थारधरतेत्तदवस्थादपृनेः ¦ तन्सूच्जञ्३ेपा ४अ०१७५म्‌२ ५२।

~> --~~-~-~ ~~~ -~---~-- - -

१क. ड. दत्तप्तिः २१. | ३. मटु्थस्य | 8:

५५४ श्रौमत्सायणाचायंत्रैरचितभाष्यसमेतम्‌-- [प्रपा ° ८अनु ०९

तत्तम्मिन्पवेसूत्राथें तदभिप्रायपरेज्ञानाथमेषाऽनन्तरमेव वक्ष्यमाण काचिदमभ्यु- ्ताऽभितः कथिता सर्वोऽपि सूत्रामिप्रायस्तस्यां विस्पष्ट इत्यथः ब्रह्मविदित्युक्त कीदशं ्रह्ेत्येवे वुमत्सोदयात्सत्यादिभिश्चतुभिः पदैस्तत्स्वूपमुच्यते तानि पदानि समानाधिकरणत्वाद्विरोषणतिशेप्यरूपाणि यथा नीं महत्ुगन्ध्युत्पटमित्यत्र विशेष- णविरोप्यभावस्तद्रत्‌ तत्र वेद्यतया विवक्षितत्वात्प्रधानं ब्रह्म विशेष्यं सत्यादिपदानि म्वाथविपरीतेम्यस्तद्रह्य व्यावतयान्ति ननु विवक्षितोत्पटविपरीतान्यन्यान्युत्पदानि वियन्ते रक्तमुत्पं स्वर्पमुत्पटमीषद्वन्धमुत्पलमित्येवं इष्टत्वात्‌ | अतो विवक्षितस्योत्प- रस्य तेभ्यो व्यावृत्त नालादिपदानि | अत्र त्वनृतं द्र्य जडं ब्रह्म पारेच्छिन्न ब्र्मत्येवं विपरीतानि ब्ह्याणि सन्ति | यथाऽस'वादित्य एकस्तद्भट्रूह्याप्येकमेव तस्य व्याव त्याभावात्सत्यादिविङिणानि व्यथान।ति चेन्न | तेषां छक्षणद्पाधिरोषणत्वेन व्यावत्थेस् द्धावात्‌ सजातीयमाव्राद्भयावतकं केवट विदे पणम्‌ स्पतरद्रत्खव्यावतकं लष्टणरूप- विरोषणमिति तयोर्विवेकः तथा सलत्य्रह्मरूपम्य)ऽप्तत्यजडपाशेच्छिननेम्यो व्यावृत्त सत्यादिपदानि मव्रिप्यन्ति | अवकाशारूपमाकाङ्ामित्येत रकष सजातीयमस्याऽऽका- रान्तरस्य व्यावल्य॑म्यामवेऽपि विजातीयानि मृतंद्रव्या यथा व्यावत्थन्ते, तद्वदसत्या दीन्यत्र व्यावत्येन्ताम्‌ सत्यादिपदानि जह्य चिशेष्ठं प्रवृत्तया परार्थत्वात्परस्परनिरपे ्लाप्येव ब्ह्मराव्देन संबध्यन्त, सत्थं बह्म ज्ञानं ब्रह्मानन्तं ब्रद्येति यद्रस्तु येन रूपेण निश्चीयते तचवेत्कदाचिद्पि तदप व्यभिचरेत्तदा तद्रस्तु॒सत्यमित्युच्यते यथा स- स्यावषछठानभृता रञ्नुः| यस्य तु म्याभचारोअम्ति तदनतम्‌ यथा रज्ज्वां प्रत सपर्तथा सवैनगदधिषठानमूतं ब्रह्म मुक्ताव व्यभिचार।भावत्सत्यम्‌ ज्ञानबाध्यत्वेन मत्तो उयभिचरितत्वाज्ञगदनुतम्‌ अत एव॒ माण्ड्ूक्यश्चतिनगतो मिथ्यात्वं दर्श. यात -““ मायामात्रमद्‌ द्वैतम्‌ '' इत छन्द्‌गाश्च दशान्तस्वेन विक्रारस्य धरा- दृरनृतत्वं प्रकृतेश्च मृत्तिकायाः सत्यत्वमःमनन्ति--“ वाचाऽऽरम्मणं विकारो नामेयं मृत्तिकेत्येव त्थम्‌ ३१ ब्रह्म जडं भवितुमहति सत्यत्वान्मूततिकावादित्याराङ्य ज्ञानामत्युस्ये व्यःवहा।रकसत्य त्वावद्रपमित्यभप्रायः | व्रह्म पारच्छि् भवि- तुमहति ज्ञानराब्दाभत्वदप्रटत्नवित्याशङ्कयानन्तमित्यच्यते ज्ञायते र्फो्ते घटादिकमनेनति व्युत्पत्या घट एुरणय।: सवन्धजनक।ऽन्तःकरणवृत्तिविहोषो लोके सनिराज्दस्यावः | भातिकः | ^ अन्नमय हि प्तम्य मनः इति श्रतेः | तरमाध्युक्तं तस्य ज्ञानन्य पारच्छन्नत्वम्‌ | इह त॒ ज्ञपिन्न'नमिति न्यत+स्या स्फरण.- मवाच्यते, तरय भ]।7कत्वामाव,दनन्तत्वम्‌ अन्तः पाश्च्छेदः | त्रिरििः--

£

प्र प, र्‌ (3 + # ~ # [= य्‌! [ञ 24५ 1

री ८६

[परपा० (अनु ०२] डष्णयजुरवेदीयं तेत्तिरीयारण्यकम्‌ ५१५९५

देशकृतः कालकृतो वस्तुकरृतश्चेति | तेत्र आकाश्चवत्सवैःतश्च नित्यः ' इतिं श्रत्या सवदज्ञसवकाटप्तवन्धावगमाशकाट्पारच्छदां स्तः |

ब्रह्मैवेदममृते पुरस्तौत्पश्चाद्रह दक्षिणतशचोत्तरेण

अधश्चोध्य प्रस्तं ब्रहेवेदं विश्वमिदं वरिष्ठम्‌": |

इति श्रत सर्वदेदकाटसंबन्धवत्सर्वव्त्वात्मकत्वस्यापि श्रवणा ट्रह्यव्यातिरिक्तवंस्त्व-

भावेन वस्तुपरिच्छेदोऽपि नास्ति तदेवं॑सत्यादिदानर्मिथ्यात्वनाड्यपरिच्छेदेभ्यो यद्रयावर्तितं तद्रह्येति वाक्यार्थः सप्ते ननु सत्यादिपदानामतद्वयावत्तिपरत्वाद्रह्य- शब्दाथस्योत्पटादिशब्दाथवल्ोके प्रसिद्धचमावाद्राक्यं दून्यपरं प्रसज्येत--

४४ मृगतप्णाम्भापि ख्रातः खप्प्पकृतदेखरः

एष वन्ध्यासुतां यातं रदादाङ्गघन्‌षरः ''

इतिवक्यार्थवादिति चेन्न | वहतेधीतारथौनगमेन ब्रह्यश्चव्दाथस्य प्रमिद्धत्वात्‌

प्रकारान्तरेणापि प्रसिद्धिभेगवद्धिदीरिता - “सर्वस्य ऽऽत्मत्वाच्च ब्रह्माम्तित्वप्रपिद्धिः सर्वो ह्यात्मास्तित्वं प्रत्येति ”” इति ब्रह्मणश्चाऽऽत्मत्कदस्ित्वं प्रपिद्धम्‌ व्रह्मण- श्चाऽऽत्मत्वम्‌ « अयमात्मा ब्रह्म इत्यादिश्रतििद्धम्‌ अतः शरुःयाभत्वाभावे परति सत्यादिपदानां विरेषणत्वं लक्षणत्वे चोपपद्यते | अन्यथा किं विशप्येत किं वा॒लक्षयेत वस्तो ब्रह्यान्तरामविऽप्यविद्यादश्ायामनृतनडपरेच्छन्रैरपाधिभिरुप- हितत्वाकारेणानतत्वादिधर्मविरिष्टानां त्रयाणां बह्मन्तराणां मरजातीयानां सद्धावा- द्विव्ितं जह्य तेम त्ह्मभ्यः स्त्यादिपदैविंशेप्यते% स्क्षणपक्षे तु विजातीये. म्यो ऽप्यपाधिभ्यो व्यावर्त्यते | यथा द्रषटद्चनटरयादिष्रिपुटीव्यवहाराद्रयावत्य मृमप दार्थो रक्ष्यते तद्वत्‌ } तथा च्छन्दो + आमनन्ति--“ध्यत्र नान्यत्परेयति नान्य- च्छणाति नान्याद्रनानातें सर भमाःः इति अन्याङऽन्यत्पदयतीत्ववमाद्का त्रपा यस्मिन्पदारथे नास्ति पदार्थो ममेघयतद्रयाधृत्त्या सवैन्यवहाररहितं वस्तु रक्ष्यते | एवमन्ापि सत्यादिषदैर्भिथ्यात्वाषिव्यावृत्त्या तद्रहितं ब्रह्म रक्ष्यताम्‌ अत्र केवल. विदोषणत्वपक्षे सत्यादिपदानि तीण्यपि परम्परनियामकत्वेन मित्वा ब्रह्मस्वरूपं प्रति- पादयन्ति तथा हि- बाधराहित्यवाची सत्यशब्दल्चिविधं सत्यमाचष्टे प्रामाप्तिकं व्यावहारिकं पारमाथकं चेति बरेविध्यम्‌ शुक्तेरजताद्‌।नां याव्परतिमासं बाधराहि- त्यात्मरातिमाकिकं सत्यत्वम्‌ प्रथिन्यादिभतानां हारीरादिमीपिकिनां तच्ज्नानो- दयात्पूरव टोकल्यवरहरे बाधामावाद्रचावहारकं सत्यत्वम्‌ वेदान्तोत्पादितविजञाना द्व

प्तत्थृत इत्यः

|

१९ व. “स्ताद्नञ्ज पश्वा" रष. वाक्यव ₹२क. ङ्‌. पाप | ग. विररेष्यः। ५ग. व. °हुरैर्ाषा |

५५६ श्री रसायण।चायविरवितभाध्यसमेतम्‌-- (रफ ° ८अनु०२1

मपि वाधामावाद्रह्यणः पारमार्भकं सत्यत्वम्‌ तघाविदषेण भिष्वपिं प्रवतेमानः सस्य दाव्यो ज्ञानानन्तदाव्डाभ्यां नियमितः सन्त्रद्यण्यव पयवस्यति | हि -व्यावहारकेप्रा- तिभापिक्योधिद्रपत्वमपरिच्छिनत्वं वाऽस्ति ज्ञानशठदोऽपिं निद्वम्तुनि बुद्धरूपः ज्ञाने प्रव॑वमानः सत्यानन्तदाव्दाम्यां नियमितश्िद्रूपे ब्रह्मण्येवावतिष्ठते खदु अद्धिवत्ति्रद्यवदत्यन्तमवाध्या बिविधपरच्छिदरहिता वा अनन्तरशव्द्श्च देश्षफर- च्रेदरहित आकारो मपरिच्छरेदरहिते ब्रह्मणि प्रव॑तेमानः सत्यज्ञानशव्दाभ्यां नेय- मितो व्रह्मप्येवावतिष्ठते द्याकदास्य पारमार्थिकं सत्यत्वं स्फुरणत्वं वाऽस्ति | तदेवं परस्पैरं नियमितानि ्रीणि सत्यादिपदानि कृटम्य चिद्रुपमद्धितीयं व्रह्म प्रतिषा- द्यन्ति | तदुक्तं पृवौचाय॑ः-- ““करोटम्थ्यमेव मत्यत्वं स्फरणं ज्ञानमुच्यते आनन्त्यमेकता चैवं बोध्यते व्रह्म तैक्लिभेः' इति |

तेप्वनन्तदाव्द उनरव्यावत्तिमसेनैद त्रम विशिनष्टि सलज्ञानशब्दौ तु स्वाथ॑रूपं म्थत्वं स्फरणं कमममषेयन्तों . तद्विपरीतं मिथ्यात्वं जाञ्य चाथान्निवारयन्तो राषणत्वं प्राप्नतः तदक्तं बा्तिककृद्धिः

८१तृच्रःनन्तो ऽन्तवद्रस्तुत्यावच्यव वदषणम्‌

स्वाथार्पणप्रणाञ्या परिशेष्टौ विशोषणम्‌

द्राठदात्प्रतीयते तावत्छग +तिधमधर्मिणोः

मानान्तरादपोहम्तु शाब्दस्तेन स्मरतः" | इति

सत्यत्वज्ञानत्वयोर्मिथ्यात्वनडत्वयोश्च सहावस्थानान्यथानुपपात्तमनान्तरम्‌ यद्यपि

धर्धरमिसेवन्धो दाम्तवस्तथाऽपि ब्रह्मवोधस्य द्वारं भवत्येव .। मिध्यामूतेन प्रतिति मनेन सत्यतरिम्बाववोधद्दीनात्सक्नकामिनदिशैनेन भाविश्रेयः सूचनाच्च | तदेवं सत्यादि. विदहोषणत्रयेण तब्रह्मम्वरूपावबोधदितावद्रदमणो रक्षणम्‌ यद्वा तेषां पदानामेकैकमेव निरयक्षं व्रह्मटक्षणम्‌ सत्यजृब्देन मिध्यामूतयोरज्ञानतत्कारययोन्यावृत्तौ सत्याम खण्डनोधे व्रह्मैकमेव पाररिप्यते | ब्रह्मण उपलक्षको यः सत्यत्वधमेः सोऽप्यविद्याका सत्वानिथैवेति सत्यजञब्डेनैव म्यावत्यैते यथा कलुषिते जे प्रक्षि कतक्रनः पूवे काटप्ये निवतैयतस्वयमपि निवर्ते यथा वा मुक्ता्ननरणाय स्वीकृतमोषधमन्नं स्वात्मानमपि जरयति तद्त्‌ सत्यत्व भ्यावर्तिते सति ब्रह्मणो मिथ्यात्वं

#

++ ,7> { त्व २८ >< च्‌ ध्रः नवथ + पचर त्वरः |

१. वऽमानः। २ग. ब. वर्तनान;ः। ३व. ण्विः | ४१, व, व^मानः। ५. © ~~. स्थर्‌(न°

[भरफा ०अनु ०२] ृष्णयजुवेदीय तेत्तिरीयारण्यकम्‌ ५५७

प्रसज्येतेति शङ्कनीयम्‌ मिथ्यात्वस्याऽऽदावेव - निवतितत्वात्‌ } हि कतकरजनसो निधृत्तो पृवकाह्प्यं पुनरागच्छति नाप्यौषषे जीभ पनरत्तमजीर्णि भवति सत्यत्वमि- थ्यात्वयोरुमयोरपि व्यावृत्तौ निर्धर्मकं व्रह्येति टक्षितं मवति | तादृशं वैमस्त्ये- वेति शङ्कनीयं सदात्मरूपत्वानुपपत्तः सदरपत्वमात्मंरूपत्वं च्छ-दोगा आमनन्ति 4 सदेव सोम्येदमग्र आर्मत्‌ "› इति स्॒रम्तु प्र्रम्य--^ तत््त्यं आर्त्म ›' इति श्रवणात्‌ | अतो यदत्र सत्यशब्देन विवक्षितं तदेव सद्रूपमात्मरूपं चेत्यवगम्यते | हि तेजप्स्तमस्त्वमिव सतोऽपत्ता संभवति | अआ।त्मनोऽपत्वं भ।ष्यकारवचनमुदाहत्य पुममेव निराकृतम्‌ किंच सल्यत्वमिथ्यात्वादिकल्पनाया अथिष्ठानत्वादपि ब्रह्मणो नाप- त्यत्वम्‌ | हि निरधिष्ठानो भ्रमः सेभवति एतदेवाभिप्रेत्य च्छान्दोग्ये “तद्धैक आहुर- सदेवेदमग्र आप्तीदेकमेवाद्ितीयं तस्मादसतः सञ्जायतःः इति परकीयमतत्वेनास्त्पक्ष- मषन्यंस्य “कुतस्तु खलु पौम्ैवं स्यादिति होवाच कथमप्ततः सज्येत इति तं प्रं दुषाथेत्वा ¢ स्त्वेव सोम्येदमग्र आसीदेकमेवाष्टितीयम्‌ इति सत्पक्ष स्वकीयमतत. नोपसहरति युक्तशायमेव पक्षः | असतो जगदुपादानत्वे तु प्रथिवी नस्त्यापो सन्तीति स्वै जगदसदनुविद्धं प्रतीयेत त्वे प्रतीयते | किं त्वर्ति प्रथिवी सन्त्याप इत्येवे सदनुविद्धमेव सवै प्रतीयते तस्माजगत्कारण बह्म सदरूपमेव यथा छान्दोग्ये ब्रह्मणः कारणत्वमुपजीन्य॒सत्वापत्तवपक्षयोगुणदोषावुपन्यस्तावेवमत्रापि ब्रह्मणः प्रत्य- गात्मरूपत्वमुपनीन्य सत्वासत्त्वपक्षयोस्तावुषन्यपिप्येते--“अप्तनेव भवति अप्त- ्र्येति वेद्‌ चेत्‌ ` अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदुः" इति कठाथाऽऽ मनन्ति--“ अस्तीत्येवोपट्न्यन्यः इति तस्माद्स्तुतः प्त्यत्वधमेरहितमपि त्र्य तत्कस्पनापिष्ठानत्वात्सदरूपमेव ¢ परस्परविरोधे हि प्रकारन्तरस्थितिः इतिन्या- येन स्त्यत्वमिथ्यात्वोभयराहित्यमयुक्तमिति चेत्‌ मैवम्‌ नपुंसकन्यक्तिवत्तदुपपत्तेः | यथा परस्परविरुद्ध ख्लीत्वपरषत्वोमयरहिता सा व्यक्तिस्तद्रत्‌ प्रत्यक्षेण प्रमिताऽसी व्यक्तिरति चेत्तर्हि ब्रह्मापि श्त्या प्रमीयताम्‌ श्रतिस्बु सत्ये त्रह्ेति सत्यरब्दवा- च्यत्वं ब्रुवती सत्यत्वधमेमङ्गी करोतीति चेन्न | ¢ यते। वाचो निवतेन्ते इति वाच्य- त्वप्रतिषेधश्रतेः सत्यशब्दस्त॒ # स्यावहारैकसत्यत्वधम॑वाचकतया टके व्युत्पन्नः सन्ब्रह्मण्यारोपित व्यावहारिकसस्यत्वभर्ममुपजीव्य तद्विरुद्धं मिथ्यात्वं निराकुरवन्धमंद्मय- रहित सन्मात्र ब्रह्मतत्त्व +लक्षयति यथा पादतले ट्रकण्टकमन्येन कण्टकेनोद्ूत्य कण्टकद्रयं पारत्यज्य केवलं पादमवरषयति तद्वत्‌ तस्मात्सत्यं व्रहयेत्मतल्छक्षणं निर्वो

व्याउह.च्कश्वाषो सत्यत्वधमश्छोति स्मास + बे,धयर्तत थ; |

गर. प्ृत्तःपू ९ख. नास्तीति ३क. एष. इ. त्मत्वं छन्दो ८, “त्मा 2, इत्युपस्द्यरात्‌ 1 म. व. ति तत्पक्षं। दक. त, इ. कत्वग्यः

५५८ भ्रीमत्सायणाचायेविरचितभाष्यसमेतम्‌- [प्रपा० ८अनु०२1

षम्‌ | ननु ज्ञानं ब्रह्मणि क्रिया प्रम्येत तया हि ज्ञायतऽनेनेति व्युत्पत्तौ ब्रह्मणो जञानक्रिर्याकरणत्वं मावाभैवयुतयत्ते तु क्रियारूपतवम्‌ चोभये युज्यते “निष्कं निष्किय शान्तम्‌" इति क्रिया प्रतिषिध्यते तस्मादेतलक्षणं दृष्टमिति चेत्‌ मेवम्‌ सत्यशब्द्‌ऽ्ानशाव्दस्यापि लक्षणत्वात्‌ धात्वथस्तु बुद्धेवृत्तिः तथा चोपदेज्ञसाह- स्ञ्यामभिहितम्‌- आत्मामासस्तु तिङ्वाच्यो धात्वथश्च धियः क्रिया

उमये त्वविवेकेन ज।नातीत्युच्यते मृषा

नेतन्यप्रतिविम्बेन व्याप्तो बोधोऽभिजायते

द्धेः शब्दादिनिमौ पर्तेन मोमुद्यते जगत्‌ '” इति

चैतन्यप्रतििम्बयुक्तायां शाब्दस्पश्ादिविषयावमाप्िकायां बुद्धौ व्युत्पन्नो ज्ञानशब्दो व्रह्मण्यारोपित्रसपद्दयमासकरत्वधरे जडत्वनिवारणायोपजीव्य ततस्तेनापि धर्मेण परहितं नित्यचेतन्यं प्रत्यगात्मरूपं ब्रहमतच्तमुपरक्षयति तदेतत्सवै वातिककारविस्पष्टम- भिहितम्‌-- | ५८ बुद्धः प्रत्ययकारत्वे त्साक्षिण्युपचयेते

आत्मचेतन्यसंदीप्तां वुत्ति धीः कुरुते यतः

चेतन्यािङ्ेताः सर्ास्तप्तायोविभ्पुटिङ्गवत्‌

धीवृत्तयो हि जायन्ते कचिचिद्रिवजिताः

चतन्यखवितान्दष्टवा प्रत्ययान्बुद्धिकतैकान्‌

ज्ञाने क्रियत ईत्यज्ञाः कूटस्थमिति मन्वते

बुद्धयभावादवच्छिने दृग्रूपं यथा एरा

बद्धयुत्पत्तावपि तथा निष्क्रियं ्यनुभूयताम्‌ | इति

हि द्रष्ुैटेविपरिरोषो विद्यते यथा सेन्धवघरनोऽनन्तरोऽबाह्यः त्स रसघन एवं वा अरेऽयमात्मा ऽनन्तरोऽबाह्यः कत्खः प्रज्ञानघन एव " इत्यादिश्चतेनिं त्यभेतन्थेकरसस्वभावावगमात्तादृशस्थैव निप्करियस्याऽऽत्मनो ज्ञानशब्येन लक्ष्यमाणत्वा- जज्ञान ब्रहयत्येनलक्षणमपि निरदोषमेव नन्वनन्तं ब्रह्मे तिटक्षणे िविधपरिच्छेदानिषेषा- तद मावविशिष्टं बद्येति प्राप्नुयात्‌ इह मृतटे घटो नास्तीति निषेधेन यथा घट।माव- वैशिष्ट्यं मूतटस्य प्रतीयते तदत्‌ तथा नाखण्डेकरपरत्वसिंद्धिरिति चेन्मैवम्‌ वस्तु- परिच्छेरनिषेधेन ब्रह्व्यातिरक्तस्य वास्तवर्यामावस्यापि निषेधान्मायकरायमेवाभा-

~---- ~ -_~ `~ ~

> गृ्रहुःर्किस्येत्यथः |

ग. "याद्नार २, गितं प्र त, इत्यक्तः। ष, मयते

[प्रषा०<अनु ०२] कृष्णयजुयैदीयं तेत्तिरीयारण्यकभू ५५९

वमु पजीव्य परिच्छेदं व्यावत्ये कटकरजोन्यायेरैनमप्यभायं व्यावर्त्यं सदेकरसमेव दश्यते तथा प्ताते श्रुत्यन्तर सदव साम्य > इत्यवेषारणमुपपद्यते तस्मादनन्तं व्द्यत्येतदपि लक्षण मदुष्टमेव तदेतदाभिप्ेत्य वा तिककार आह--

'“काटाकाडादयानेत्वात्सव।त्मत्वात्तथाऽऽत्मनः | वरत्वन्तरस्य चाभावारमुख्यानन्त्य परात्मनः "= [१ केभरपतन पारच्छद्‌ा दयक स्पतवस्ट्नः | कास्पित्येह काटादिर्वाचाऽऽरम्मणदाखतः `” (| इति

® (न

अनेनैव सत्यादिन्यायेन “"िज्ञानमानन्दं ब्रह्म" “अत्रायं पस्षः स्वयज्योतिवति" पृणेमदः पणमिदम्‌ `” इत्यादिश्ररिषुक्ता आनन्द्स्वयज्योतिःपणाषिद्चव्दाः प्रत्यकं लक्षणत्वेन योजनीयाः तदथमानन्दादयो गुणा अत्रोपरं हर्तव्या बद्मणि निवर्हनी- यानां पुरुषश्रान्तीनां बहुःवेन लक्षणवःहुर्यम्‌ त्वतावता ब्रह्मणो बहु विधःवमत | निरतिरोषमेव संनरपि लक्षणैः प्रतिपाद्ते आनन्दाद्यपसंहारस्ततीयाध्यायस्य तती- यपाद* चिन्तितः- '“अनाहायो उताऽऽ्हाया आनन्दाद्याम्तु नाऽऽदहतिः | वामनीसत्यकामादेरिवैतषां म्यवा्थतेः विधीयमानधमाणां स्यवस्था स्याद्यथाविधि | प्रतिपत्तिफटानां सवशाखा सहति;

८८आनन्दो उद्य “स्त्ये ज्ञानमनन्तं ब्रह्म" इत्यानन्दसत्यत्वादयमौतच्तिरी यके पर- ब्रह्मविद्यायां पठ्यन्ते ते “प्रज्तनं ब्रह्म" इत्याच तरेयकादिध्रोक्तास परविद्यास नोप- सहतैव्याः वामनीत्वादिवद्भयवस्थ।पपरः एष एव वामनीरे एव भामनीः? हृति कामनेतुत्वमास्तकत्वादयो गुणा उपकोसखविद्य याम ्नाताः ^स॒त्य- कामः सत्यकस्य” इति सत्यकमत्वादयो दहर्रिद्यायामान्नाताः | तत्र यथा पर स्परं गुणानुपरह।र एवमानन्दार्दानां व्यवरथाऽस्त्विति प्राप त्रूमः-- विषमो दृष्टान्त; | वामनीत्वादीनां ध्येयत्वेन निघीयमानत्वा्यथािभे व्यवस्था युक्ता आनन्दादयम्तु प्रतिपहिफटा इति विधीयन्ते अतो स्यवरथापकविध्यमावात्परतिपत्तिफटस्य सर्वन्न

#।

समत्वाच्चा ऽऽनन्दादय उपष्हतव्याः ११

अनन्दृादृयः प्रपानस्य ब~ सूः रपा अ० ६्सू> ११।

~---.-~---~ ~~~ - --

4 ~ = 1

व. नन्ते | "प्रः | २क. ख. इ. (नात्यद्‌ ।२म. पपए | ४कृ.म, घ,

ङ, कामद्‌. ५३, स, इ, नपाद्‌

५६० भ्रीमन्सायणाचायविरचतभाष्यसमेतम्‌-- [प्पा० ८अनु ०२)

च,

ब्रह्मणो निर्विरोषत्वं तत्रैव द्वितीयपादे # चिन्तितम्‌- “रह्म करं रूपि वाऽपि भवेन्नीरूपमेव वा | द्र व॑धरश्रतेस्द्धावाटद्य म्याट्‌भयात्मकरम्‌ नीरूपमेव वेदान्तैः प्रतिपाद्यमपृवेतः रूपं त्वनूद्यते “यातुमुमयत्वं विरुध्यते ८“त्देतचतप्पाट्रह्य' इत्या देश्रतया रूपवद्रह्य ॒प्रातेपादयान्त अम्थृटमनणु `` इत्यादिश्रतयो नीरूपम्‌ तम्माद्र्तुत उभयात्मक ब्रह्यति प्रप्त व्रृमः-- नीरूपमेव दाखम्रातिपाद्यं मानान्तरासिद्धत्वात्‌ | जगत्कत्वादेरूपसक्तं तु त्र्य गक्षत्यादिके सक तकं कार्यत्वादित्यनमानेनावगन्तं राक्यमत एवोपामरनयामनद्यते तु तात्पर्येण प्रति पाद्यते | चानमानराखरसिद्धयोरूभयोव।स्तवत्वमकनिमन्वस्तुनि सरूपत्वर्नारूपत्वयों कररुद्धत्वात्‌ तस्मादतात्पयंतिषयस्य सरूपत्वस्य श्रान्तत्वान्नीरूपनव तत्त्वतो तह्य | तदेतदख्ण्डैकरसं दद्य सलयज्ञानादिवाक्येन लक्षितम्‌ ब्रह्मविद; प्नोति परमितिपूत्रस्य म्यास्यानरूपायाखरान प्रथमपादेन त्रहमशाव्दाय॑व्यास्यायावरिष्टेन यो वेदेत्यादिना पादत्रयेण वेदनपरप्राहम व्थाख्यायेते यः एमान्वेद पएमानश्चुते व्याप्नोति किं वेदे- त्यााङ्कयैतुच्यते-- गृह्याय परमे व्योमान्नारेतःयोति अन्नमयाय्यानन्द्मयान्तानां वक्ष्यमाणानां पञचकाशानां समुदायो गुहा तथा चान्यत्रोक्तम्‌-- "'देह्‌ादम्यन्तरः प्राणः प्राणादभ्यन्तरं मनः) ततः कतौ ततो भोक्ता गहा सेय परम्परा” | इति। यदेतत्पञ्चकोदोपादानक।रणमन्याक्कतं तदेतत्परमं व्योमेत्युच्यते तचाव्याक्रतं सप्रदायविद्धेदोरतम्‌--“राररद्रयक्रारणमात्माज्ञान सामास्रमव्याक्ृतामत्युच्यतं ` इतं | श्रुतिश्च स्ैम्यास्य जगत उत्पत्तेः प्रागन्याक्रतत्वं॑दरोयति--“^तद्धेदं॑तद्य्याकृत- मासीत्‌!" इति अस्पष्टददापन्नत्वमञ्याक्रतत्वम्‌ ¦ तचाव्याक्ृतममूतेत्वसाम्धेन वाजंस- नेयिनोऽक्षरनत्र दण गार्गायाज्ञवल्क्यप्रश्नेत्तरयोराकाश्ञशव्देन समामनन्ति-“कम्मिन्न खल्वाकाश ओतश्च प्रोतश्च" इति प्रधः ““एनस्मिन्वल्वक्षरे गाग आकाङ् ओतश्च प्रोतश्च" इत्युत्तरम्‌ तम्य =ऽऽकाङास्य टोवर्रािद्धाकारवारवादिपच्चमहामृतकरारण- त्वात्परमत्वम्‌ तम्मिन्परमाकारो निहितमवम्थिनं ब्रह्म | यन्यप्यविनाशिन्यक्षरशव्द्‌- वाच्ये स्वाधिष्ठाने व्रह्मण्यव्याक्रतपञ्चमतीरिकं जगदारपितं सदवास्थतम्‌ तथाऽपि

~ --------------~---~-~ --~--- ~~~"

नं स्थाननोअपि परस्याभय््ङ्ग सनत ।२ ब~ सु अ० २५. अ८< “चर ११।

रि

१व. नयान्‌" | रव. नप्र ' ३क. छ. इ. तद्द्‌ ङ. दालक

[अफा०८अनु ०२] .. ङष्णयजुवैदीयं तेत्तिरौ यारण्यकम्‌ ५६१

वुमुत्सोबद्धिनीद्यान्रपरप्राटिविषयानुपेक्ष्यात्नमयादिक्रमेणाव्याक्ृतपयन्तं प्रवद्य निप्र पच्चतरहतत्त्व साक्षात्करोति तस्मादुनुभुत्सुदषटिमपेकष्य परमे व्योमन्नवस्थितमित्युषचर्यते यद्भा गुहायां परमे न्योमन्निति स्तामानाधिकरण्यादन्याक्रतमेव गृहाराब्देनाप्यभिधीयते सवस्य जगतस्तत्र निगृढत्वात्‌ अथवा हटयपुण्डरौकस्य मध्ये स्वाङ्खषठपरिमितो -यः प्रभिद्ध आकाशः स्त एवात्र परमं व्योमेत्युच्यते जागरणव्यवहरहेतु॒स्वभ्नन्यवहारहेतं देहमध्यवत्यीकादं बाह्याकारां चापेक्ष्य सवैदुःखरहितयोः सुपुततिसमाध्योः स्थानत्वेन हृद्याका्ञस्यात्कृष्टतवं युक्तम्‌| तस्मिन्नाकारोऽवम्थिता बुद्धिगहा तस्यां ज्ञातृत्ेयज्ञानरूप- ्रिपुटीम्यवहारस्य ्रान्तिविवेकाभ्यां सेपादितयारमोगमोक्षयोश्च निगृढत्वात्तया बुद्धयोप- छभ्यत्वेन ब्रह्म तत्र निहितम्‌ तत्र हि प्रत्यग्रह्यास्ति एतच वार्तिके स्प्टमुक्तम्‌-- ` (न्ञावुहादगान्तैःस्थं प्रतीचोऽन्यन्न भ्यते ` | सल्याधिमदतो ब्रह्म प्रत्यगात्मैव तद्विदः " इति स्वरूपत्वेऽपि कामाकि्ादिमिरावृतत्वाहहिमखे्नोपटम्यते अन्तमतेस्तु तद्‌।वरण- बाधादुपटम्यते | तदप्युक्तम्‌-- “वुद्धौ निगृढं तद्रह्म कामावादुषषठुवात्‌ प्रत्यग्वियोऽनुपरयन्ति तु बाह्मधियोऽपरे सत्याद्यथविरुद्धेम्यः सम्यम्यावृत्तधीयति ; | धियः प्रत्यक्प्रविहयाय स्त्यात्मानं प्रपश्यति " इति बरह्यप्रतीचोरेकत्वे सति केयवेदितवेदनामवेन वेदनमयुक्तमिति चेन्न | वेदनसर्वकाम- परािमुक्त्यारिव्यवहारःणामापचारिकित्वात्‌ नदष्युक्तम्‌ - “ज्ञत्रभदात्त्‌ तदद्य ह्यनीप्सिततमं परम्‌ जञात्रन्यस्य चाभावाद्यो वेदेत्युच्यते कथम्‌ | पसत्यादिटक्ष्याऽज्ञानात्थासत्याद्यथानंषधधाः | एवं चाऽऽप्तमवाघ्रोति केवलाज्ञानहानतः तद्र्तं विजानाति विमुक्तश्च विमुच्यते निवतेते निवत्त भिवे: शपथयाम्यहम्‌ ' इति | यथा ज्ञातन्नानज्ञेयमेदामावेऽपि दरमस्त्वममीतिवाक्येन स्वकीयं द्रामत्वं बध्यते तथा स्वकाय ब्रह्यत्वमवनध्यताम्‌ | अवद्ध स्वकमय बद्यत्व बह्मबाधमान्रण स्वकया

१५. घ. 1 २क. 7. ड. नस्य, ३क.ख. वयतः धि ग. ध, "घ; | पत्थनेदाऽऽतम पः | + ध. एवं ज्ञानं; दग, जज्जञानं पि ग, 'कःयद०। ५६

५६२ श्रीमन्सायणाचा्यविर चितभाष्यसमेतम्‌-- [पपा ° ८अनु ०२)

जीवत्वश्रमो निवतेते तस्मादगहानिहितं प्रत्यकैत्वमेव बह्यतया विद्यात्‌ ¦ एतावता सत्रोक्तं वेदनं व्याख्यातम्‌ सोऽश्रुत इत्यादिना परप्रापषिन्यांख्यायते ब्रह्यवित्पुमा- न्सवोन्कामाःसवेप्राणिगतान्मोगान्सहाश्चते यगपदाभ्रोति अज्ञानी पुरुषः कमेण विविधानि स्वकमंफलमूतानि रारीराणि गृहीत्वा चक्षुरागिकरणापह उपाधिकृतेन जरसु यकादिवत्प्रतिबिम्बमूतेन जीवरूपेण तं तं भोगमनुभवति ज्ञानी त॒ विपश्चिता ब्रह्मणा समैन्तनह्यरूपेण सवान्भोगान्युगपदनुभवति | तदेतत्प॒वो चार्थरप्युक्तम्‌- ‹"अवगत्याखलन्करामानकदा कमद्ून्यया | ब्र्ज्ञानी सदा वेति ततः, सचज्ञ इरितः आदावन्ते तथा मध्ये षियोऽनकडारीरगाः स्वप्रकौराचेता व्याप्ता ह्यनन्यानुमवात्यना इति ननु द्रा म॒पणो "` इति मन्त्रेण शरीरे चेतनद्भयमाश्नातम्‌ | तयोरन्यः पिप्प स्वादत्त्यनश्नन्नन्यां आभेचाकडूणातं '' इ।त | तत सरंपाधकेन प्रातावम्बरूर्पण सक्ता जीवेनेकदारीरमात्रवैता भोगः प्राप्यते | अभोक्ता तु साक्षिणा ब्रह्यचंतन्येन निरुपा. पिकतया स्वगतेन क्त्लरमपि मोग्यजातं प्रकादयते तदेतदािद्वदविदुषोः साधारणम्‌ तथा सति रविविदोषममित्रेत्य विदुषः फटत्वेनोपन्यम्यत इति चेदुच्यते अत्र विद्वान्दि मदीयं वास्तवस्वरूपं बरह्म सवेभोगप्रकाराकमित्यवगत्य परेतुप्यति मूढस्तु न॒तयेत्ययमेव विदोषोऽभिप्रेतः | ननु व्रह्मचेतन्येन प्वेगतशरीरसुखवत्तद्रतदुःखा- यपि प्रकारयन्ताम्‌ ततस्तदवगमेन विदुषः छेदोऽपि प्रसज्येतेति चेन्न ब्रह्मणः साक्षिणो दःखदटेपाभावात्‌ तथा कठाः पठन्ति -- «५ मर्यो यथा सवेटाकस्य चश्चने टिप्यते वाक्षषेवाद्यदाषैः | एकस्तथा सनमृतान्तरात्मा द्िप्यतं खोकदुःखेन बाह्यः '' इति | टुःखवत्मुलेनापि व्रह्म दिप्यते इति चेन्माऽम्तु सुखटेपः सुखं तु ब्रह्मणः स्वरूपमेव ) « आनन्दौ त्रह्मनि व्यजानात्‌ '' £ विज्ञानमानन्दं ब्रह्य” इत्यादिश्च तिभ्यः | ब्रह्मणः स्वरूपमनोऽप्यानन्दश्ित्तवृच्या परिच्छयमानो विषयानन्द इत्यु- च्यते | अभीष्टविषयेपिच्छया प्रवतेमानः प्रषस्तद्खामेन डेदयन्कदारित्पण्यवद्ा- द्विषयटामे प्ति तदिचप्रयां निवृत्ताथामन्तमुखां साचिकीं कांविदुवृत्ति ठमते पा वृत्तिरान्तरं व्रह्म(नन्दं व्यवच्छिनत्ति सोऽयं परिच्छिन्नो विषयानन्दः | एतदेवा- भिप्रेत्य बृहदारण्यके पव्यते-- “एषोऽस्य परमानन्दः | एतस्थेवाऽऽनन्दस्यान्यानि

{1 0 -- --* -- --~ ~~~ --~- -----------~--- ~ [गी --- ----------*--~----- ----- य)

दक्तच्वमेः > क. ख. ड, "कादाचिता ) ३के.ख. इ. वर्तीं भोः। क. ख. ग्‌, खदा

[भरषा०८अनु ०२] कृष्णयजुर्धदीयं तेत्तिरीयारण्यकम्‌ | ५६३

भूतानि मा्रामुपजीवन्ति " इति ब्रह्मदिस्तम्बान्तेषु प्राणिषु वतमानाः स्ात्त्विकवृत्ति- भिरवच्छिन्ना ब्रह्मानन्दस्य लेरारूपा ये विषयानन्दाः सन्ति तेऽत्र सवोन्कामानित्यनया श्रुत्या विवक्षिताः काम्यन्त इति कामाः सुश्वान्येव प्राणिभिः काम्यन्ते दुःखानि तेष्वानन्देषु वृत्तिकरतमवच्छेदं विद्यया बाधित्वा तदवच्छेदरहितमानन्देकरसं वस्तु जह्य. शूपेणावगत्य कृतं कृत्यं प्राप्तं प्रापणीयमित्येवं ब्रह्मवित्सवेदा पररेतुप्यति सोऽयं पारै- तोषो मृढाद्विशिप्यते तदेवं सूत्रव्याख्यानरूपायां सत्यं ज्ञानमित्यादिकायासातै बह्मत- ्वेदनप्राप्तयः कीददय इत्याकाङ्क्षानिवृच्यर्थं त्रयमप्येतनिरूषितम्‌ श्रोत इतिरव्द एक्समाप्त्यथंः वेदो हि मन्तर्राह्मणमेदेन द्विविधः तत्रेयं व्रह्मबह्धी ब्राह्मणरूपा। ब्राह्मणं चाष्टधा भिन्नम्‌ तद्धेदास्तु वाजसरनेयिभिरास्नायन्ते--* इतिहासः एराणं वद्या उपनिषदः छक्राः सूत्राण्यनुन्याख्यानानं व्याख्यानानं ` इतं | {--भृगुव वारुणिरत्यादिरेतेहासः। २-यतो वा इमाति मतानि जायन्त इत्यादिकं सगेप्रतिः.गौदि- प्रतिपादकं पुराणम्‌ ३-- एवमेता महाप्रशहिता व्याख्याता वेदेत्यादय उपा- स्तयो विद्याः ४--रहस्यार्थापदेङा उपनिषद्‌ अत एवानुशासनानुवाके पृवेमेषा वेदोपनिषदित्युक्तम्‌ | ५--श्छोकास्तु ततर तत्रोदाहाश्प्यन्ते ६--त्रह्मविदित्या- दिकं सूत्रम्‌ ७-- सत्यं ज्ञानमित्यादिकमनुव्याख्यानम्‌ अनुक्रमेण ॒सूत्रगतानां पदानां तात्पयैकयनात्‌। ८--तस्मिन्ननुन्याख्याने यो बुमत्ितोऽभविरोषस्तस्य विस्पष्ट- मा समन्तात्कथनं व्याख्यानम्‌ तदिदमत्र तावत्तस्माद्वा एतस्मादित्यारम्यान्नात्पुरुष इत्यन्तेन म्न्थेनाभिधीयते अनुव्याख्यानगतमनन्तत्वमुपपादयितुं तस्मिन्यन्थे मृष्टः प्रतिपाद्यमानत्वात्‌ तथा वाक्यात्तिकरैरुक्तम्‌-- ४४ यदानन्त्यं प्रतिज्ञाय श्रुतिस्तत्सिद्धये जगी | तत्कार्यत्वं प्रपञ्चस्य तद्रद्यत्यवधारय ”? || इति | तामेतामानन्त्योपपार्दनोषयुक्तां सृष्टिं दशयति--

तस्माद्रा एतस्मांदात्मनं आकाशः संभूतः आकाशाद्वायुः

बायोरम्निः अप्रराषः अद्धः पृथिवी पृथिन्या

ओष॑धयः ओष॑ीभ्योऽ््नम्‌ अर््ात्पुरंषः, इति तस्माद्रा इत्यादिना व्यवहिते सूष्रवाक्ये ब्रहमहाव्देन परशब्देन चोपात्त यद्वस्तु

ग, श्तस्यावच्छेद्स्य वि° ग. धर. धितत्वाद्‌" म. "दनयु। ग, °राद्वेत;। रेतसः पर"

५६४ श्रीमत्सायणाचायविरचितभाष्यसमेतसम्‌-- (्िपा° <अनु०२1

तदत्र व्यवहितार्थवाचिना तस्मादित्यनेन तच्छब्देन परास्स्यते सनिहितायां : सूत्र व्याख्यानरूपायामुचि सत्यादिशब्देन निहितरोब्देन व्यवहृतं वस्तु सैनिहितवाचके- नेतस्मादित्येतच्छव्देन परामृस्यते वेशब्दोऽवधारणार्थः तस्मदेवैतस्माद्ितयकते सत्युचा सूत्रेण प्रतिपादेतमेकमेव वतवत्यक्तं भवति अथवा परोक्षवाचिना तच्छब्देन शाखगम्यो ब्रहमत्वाकारोऽभिधीयते वरैशव्दस्तस्मन्ब्रह्मणि सर्ववेदान्तप्र- सिष्धिपदशेनाथः प्रस्यक्षवाचिनेतच्छब्देनापरोक्षानुभवगम्यः प्रत्यगात्मत्वाकारोऽभि- धीयते तदेव विस्पष्टयितुमात्मन इत्यच्यते तस्मदेतस्मारितिपदद्धयसामानाधिकर ण्येन प्रत्यश्रह्मणोस्तादात्म्यमुच्यते एतदेव पृव॑स्यामप्य॒विं ब्रह्मणा विपश्ितेतिप्ामा- नाधेकरण्येनोदाहृतम्‌ स्वप्राणिनां प्रल्यगात्मभृतं यत्परं व्रह्म तस्य ब्रह्मण आकादा- वाय्वादिकाञ्ञायम।नपदाथौन्प्रति यत्प्रकृतित्वं तत्पञ्चमी विभक्त्या प्र॑तिनिर्दिदयते | ४४ ननिकतुः प्रकृतिः इत्यनेन पाणिनीयसत्रेणापादानसेन्ञाविधानात्‌ आका संभूत इत्युक्तत्वादुत्पद्यमान आकाडो जानिकत तस्य प्रकृतिरपादानकारणं बह्येत्यम्‌- मथ बोधयितुं पञ्चमी प्रयुक्ता प्रकर्षेण क्रियत उत्पाद्यते कार्यमनयेतिन्यत्पत््या प्रकृ तिरुपादानं मृदादिकम्‌ यद्यपि निमित्तकारणेन कुटद्िनापि घट उत्पाते तथाऽपि कुटस्य तदुत्पादने प्रकर्षो नास्ति नहि कुटो मृत्तिकेव कार्ये घटे सर्वदाऽनुग- च्छति तस्मात्का प्रत्युपकारप्रकषौदुपादार्नवत्प्रक्रतिः नन प्रकृतित्वं मायाया एव तु ब्रह्मणः तथा श्वेताश्वतरा आमनन्ति- “मायां तु प्रकृति विद्यान्मायिनं तु महेश्वरम्‌" इति नायं दोषः } मायाया बह्मराक्तित्वेन स्वातन्व्यामावात्‌ | राक्तित्वमपि ततरैवाऽऽ्नातम्‌- तस्य करायै करणं विद्यते तत्समश्चाम्यिकश्च दरयते पराऽस्य शक्तिदैविधैव श्रूयते स्वाभाविकी ज्ञानवटक्रिया इति | “ते ध्यानयागानुगता अपरयन्दवात्मा।क्त स्वगुणोनगृढयम्‌ "| इति [च] | खलु शाक्तिः कचिदपि रवाश्रयमुल्ड्स्य स्वतन्वाऽवतिष्ठते अतः शक्तिङूपाया मायाया यप्रत्करृतित्वं तदेव ब्रह्मणः शाक्तेमतः प्रकृतित्दम्‌ योऽयं प्रकृतिर्पः पर- मात्मा मायी महेश्वरोऽन्थन् श्रुतः सोऽयमत्राऽऽत्मन इत्यनेन पञ्चम्यन्तेन निर्दिरयते तस्मान्मायिनः परमात्मन आकाशः संभूत उत्पन्नः परमात्मैवाऽऽकारावाय्वा- द्याकारेणं प्रतिभाप्तत इत्यथः यदुपादानकारणं मृदरूपं॑तदेर्वत्सस्माद्धित्नं घटमारभते ्ीरस्वरूपमुपादानं स्वयं दध्याकारेण परिणमते रञ्जुरूपमुपादानमज्ञनेन सहितं सर्पा.

व. 'मानान्यदाः। क. ख. ब. ङ. मि(द्‌र्‌ ३. नमेव प्रज क. ए. ऊ. 'ख्पपरः | +. णमा 1 ६. 'तत्तस्मा`।

पिषा० ८अनु ०२] -कृष्णयलुैदीयं तेत्तिरीयारण्यकम्‌ ` ५६०

कारेण विवेतैते तत्र नैयायिकादयो म॒द्धटन्यायेन पर॑वै परमाणुभिः परथिन्यादिकं जगद्‌ारभ्यत इत्याहुः साख्यास्तु क्षारदाधन्यायन सततत्वरजस्तमागुणात्मक प्रधानर्मवं महदहकारादिनगदाकारेण परिणमत इति व्णयन्ति बेदान्तास्तु रज्जसपेन्यायेनं सवेजगत्करपनाधिष्ठानम्‌तमसखण्डेकरसं व्रह्यव स्वमायावहादाकाशादिजगदाकारेण विवर्तत इत्यभिप्रायेण सृष्टि प्रतिपादयन्ति तेषु तरिषु मतेप्वारम्भपरिणामवादौ शारी- रकमीमांसायां निराकृतौ का नाह यहपिप्रण्ैतसोवादयोगतिरिति चेन्मन्दवुद्धयनु्र- हार्थमवान्तरसृष्ठिविषगी तँ वादाविति वरुनः यः एमरष्टोकायतमतानुसारेण देहमात्मत्वे- नामिमन्यमानः स्वगनगकयोगन्तारं उह्न्यतिग्कतिमात्मानमन्ञात्वा कमणि उ्योतिष्टामा- दीनि चाननुतिषठन्चपास्यमीश्वरमज्ञात्वा तटुपाननेऽपरि व्रह्मलोकदेतौ प्रवतेते ताद- शास्य जीवेश्वराविवेकाय प्रयतमानो मोतम्रदिमहपिंः परमाणुम्यः प्रथेव्याद्युत्पत्तिमुवाच। मृलकारणात्परत्रह्मण उत्पन्ना आकाराकालदिशः प्रमाणवश्च यदा म्यवस्थितास्तदा तत आरम्योत्तरकाटीना स्रष्टिगेः तमायुक्तप्रकारेण व्यवतिष्ठत।म्‌ किं नरिछन्नं वेदान्ति- नाम्‌ चैतावता मायावादस्य हानिः शङ्कनीया व्रह्मादिस्तम्बान्तानां सर्वेषा प्राणिनां विजिवसंपारस्रममुत्पाद्यन्त्या माययैव दयत्य गोतमादिमतश्रमस्योत्पादित- त्वात्‌ अनेनैव न्यायेन वेद्‌ नैया खष्टिरभिहिता सा भान्तिभवेदिति चेत्‌ भवत्वेवं कुत्लायाः सेषटे्रन्तित्वं॑बोधयितुमेव वेदान्तैः प्रवृत्तत्वात्‌ यथा मन्दाधिकारिणो

1

देहन्यतिरिक्तं स्वगेप्रात्तियोग्यं॒कैनीत्मानं बोधयिहुं गोतमस्योयोगस्तथा मध्यमाधि- कारिणो ब्रह्मबोधयोभ्यतायै कर्तृत्वरहितं साक्षिणं विदात्मानमसङ्ग बोधाथतुं कपिलम- इषि; सांख्यशाखं निममे तत परमाणुम्यः प्राचीना चिदनिद्धिवेकहेतुरवान्तरखष्िः कियत्यपि वर्णिता अखण्डेकरसे ब्रह्मणि माया चिज्जडमेदाश्चेदात्मनां परस्परमेद्‌- पर्वादिगणाश्चेत्येते पदार्था; कलिता: ¦ तत उत्तरकाटीना सष्टिः सां ख्येनामिधर्यिताम्‌। एवमपास्यमीश्वरं विवक्तं सा ख्योक्तम्यः पञ्चविंशातितच्वेम्यः पृवेभावि(वी.न्येकादश्य तत्वानि शैवागमेष निरूप्यन्ते श्रतिम्त्‌ प्रदरोनाथत्वेनाऽऽकाश्ादिकां कियतीमपि सृष्टिमदाजहार साकल्येन त्वभिधानमाक्यमन॒पयक्त बऋह्यावनोधद्भारत्वेन तदभि धानम्‌ | तच द्वारत्वमस्पाभिधानेऽपि संपद्यते

| ग्द द्वारत्वेनोपयोगो गोंडाचःयस्दाहतः-- मृह्छोहविस्फुटिङ्गायः चष्टियां चीरिताऽन्त्या | उपायः सोऽवताराय नास्ति भेदः कथचन ` | इति |

क. "ल सर्पः रव. नज २ॐ ड. कत्मायाः ४क. ख, ड,

9८ =

नृग्र चक्‌, ख, ङ. क्तारमत्मा ग. यतः।

५६६ श्रीमत्सायणाचायविरचितभाष्यसमेतम्‌-- [प्रपा० ८अनु०९]

(>. (+ ५, कल्पते 41

नहि सष्टिरुपास्यत्वेन ज्ञयत्वेन वा॒स्वतन्त्रपुरुषाथाय कल्पतं सृष्टेमुपाप्तति) स॒ष्टिविच्छेयः प्राप्रोतीत्येववचनाभावात्‌ अत एव श्रुतिस्मरातपुराणागमषु परस्पराव- रोधेन बहुधा कथ्यमाना मष्टिः सवांऽपि वातिककारिरङ्गीकता--

४४ यया यया भवेत्प व्युत्पत्तिः प्रत्यगात्मन सरा सैव प्रक्रियेह स्यात्साध्वी सौ चानवस्थिता ' इति

वहुभिेष्टेषु बहुरि ध्वपनेषु कथ्िदेवाङ्गीकार्यो त्वितरेऽङ्गीकाया इतिं निय मोऽम्तीलयटमतिप्रङ्धन योऽयमाकारो मायाविशिष्टरह्यण उपादानकारणादुतपन्न- स्तमिन्बहमांशो मा्यांशश्चो मावनुगतीौ सत्यं ज्ञानमिति यदर्य सत्यत्वेनामिहितं तत्स- दात्मकम्‌ सदेव सोम्येति प्रकृत्य तत्सत्यमिति श्रुतत्वात्‌ सत्वं चाऽऽकाशऽनुग- च्छत्याकाशोऽम्तीत्येवं मास्मानत्वात्‌ मायात्वे नामाऽऽश्वयेरूपत्वम्‌ एन्द्रनारि- केन मृहपर्वतादी निगीर्णे सति मायैतैषेति छोकरन्यैवहियमाणत्वात्‌ यथा निर्द्र कास्यघनसूपे दर्पणे भासमानो विशाल आकराङप्रतितिम्ब आश्चयेरूपस्तया निषदि सत्यज्ञानानन्ताननैकरसे ब्रह्मण्यसमावितस्याऽऽकाशस्य प्रतिमासन आश्चयेरूपः | यथा गृह। दिनिगरणमेनदर्ोिकन्यतिरेकेण केनापि क्ुमशक्यत्वादितरराश्वयमित्युच्यते | एवमीन्बरेण निमिता अआ।कादावाय्वादयो जीवेन केनापि निमा तुमशक्यत्वाद्‌श्वयूपा इत्युच्यन्ते तदिदमाश्चयैरूपत्वं मायांशः यस्तु वस्तूनामवकाशप्रदानयोम्यस्वरूपः सोऽयमाकादाभागः एवं चास्तयाश्चयेरूपमवकादप्रदमित्येवं बरह्मा रमायांश।म्यामनु- गत आकाशः प्रतिभासते दाब्दगणकः गिरिगहादो यः प्रतिध्वनि; सोऽयमा- काशरसमवेतत्वेन प्रतीयमानत्वादाकादागुण इत्युच्यते यथाक्तराब्दमात्रगुणकस्याव- कादराप्रदस्याऽऽकाशस्य सर्जने कामत्तकल्पावेव त॒ मायाविषिष्टस्य ब्रह्मणः | आकारं खक्ष्यामील्येवंविषेच्छा काम॒ इत्युच्यते यथोक्तस्वरूप आकारो निप्पद्यतामित्येव- विधा भावना संकल्प इत्युच्यते ब्रह्मणो मनोराहित्येन मनोवृ्तिरूपाया मावनाया अभवेऽप्यचिन्त्यशक्तिरूपमायेव कामसंकल्पारपवृत्द्रयाकारेण विक्रियत इति इन्द्रियरहितस्याप्यचिन्त्यशक्तिवलात्सवैन्यवहारः श्रयते- -“ अपाणिपादो जवनी ग्रहाता परयव्यचक्षः सर शणात्यकरणेः ; इतं पृवद्रुष्टावनष्ठतानं सवेग्राणकमाण पर्व॑मपक्तानि प्रख्यकाङे मायाकोशेष्टे त्रह्मणि स्थित्वा शने; पच्यन्ते पक्तषु कमसु तत्कटमोगदानाय जगत्मुनति

ग. व. कस्प्यते। २ग. सा वानः क. ल, ङ. व्रिषं स्व षर जाट. व्यतिरिकेन ¦ मग, ऽतिरिक्न्‌ # | > घ, नेच्छा

[प्रपा० <अनु ०२) कृष्णयजुर्वेदीयं तेत्तिरीयारण्यकम्‌ ५६७

तदेतच्छेवागमसारसमहरूपायां तच््वपकारिकायःमक्तम्‌- ८८ ससार खिन्नानां निखिलानां प्राणिनां प्रभुः कृपया

कुरुते महाथपंहतिमेतेषामेव विश्रान्त्यै |

कमविपाचनहेताः पडुदयया एनरपीह परमेशः |

सृष्टिं विधाय तेषां कमं विपाचयति देहभृताम्‌ इति अतः प्राणिकरमपरिपाकवरात्परमेन्वरस्य सिसक्षा सष्टव्यपदाथसुषिगोचरसंकरप- श्ओोपजायते तदीयेच्छाप्नकस्पावनुसृत्य सखष्टम्यपदार्थोऽपि तथवोत्पचयते अत एव पर- मात्मप्रकरणे-‹ सत्यकामः सत्यसंकस्पः इत्या्नातम्‌ एवं सत्युत्तरोत्तरपदाथां न्यथा यथाऽ सकल्पयति तथा तथा ते सर्वऽप्युत्पचन्ते प्रथमं सष्टेनाऽऽकार,नो. पहितान्मायाविशेष्टनह्यणो वायुः संभृतः मायाग्रह्मणोः सवेप्ताधारणकारणत्वा- त्दुपाधिमतस्याऽऽकारास्य वायु प्रत्यस्ाधारणलक्षणां प्रत्यासत्तिमपेक्ष्याऽऽकाशाद्रायु- रित्यान्नातम्‌ | तस्य यो वायोगणः स्पशः स॒ चानुप्णाश्ीतरूपः आकाङास्यारकाश- प्रदानवद्रहनं वायोः कृत्यम्‌ कारणघमाश्च तसिन्वायावनुग्च्छन्ति अस्ति वायुर त्यमिधीयमानं सत्वं ब्ह्मधरमः वस्त्वन्तरेप्वृष्टत्वेनाऽऽश्वय॑रूपो यो वायो स्वमावः सोऽयं मायाधमः समुदरतीराद प्रस्तो वायोर्यो घ्रोषः सोऽयं शाब्द आकाधर्मः | एवं वायोररिरित्यादौ योजनयिम्‌ मास्वररूपमरगेणः प्रकाञनमसेः कायम्‌ ततराप्यप्नः सच्चं ब्रह्मधर्मः | इतरसवैवस्तुविक्षणत्वेनाऽऽश्ययेकरत्वे मायाघमेः ज्वल- तोऽगर्योऽयं मुगुमुवितिशव्दः सोऽयमाकाश्चधमः यस्तृप्णः स्पदे: सोऽयं वायुधर्मः तत्र॒राव्दस्पशयोराकाशवायुनिषठशब्दादिवेलक्षण्य भाप्तमानं यदस्ति तदप्याश््यहेतु- त्वान्मायप्रयुक्तमेव यथोक्तादभरेरापः सभूताः अपां मधुररसो विदेषगुणः कारणधर्माश्च तत्रानगच्छन्ति अपः सन्ति ताश्ेतरविलक्षणेन द्ववत्वेनाऽऽश्चयै- रूपाः | पाषाणवहुरनदीभरवाहादौ वुदुबुचित्येवं शब्दः श्रूयते स्पदौः शीतलः | रूपं शतम्‌ तादृसीम्योऽद्धयः पृथिवी संभूता मन्धस्तस्या विरोषगुणः अस्ति परथिवी सा कारिन्येनेतरविल्क्षणेनाऽऽश्वयेरूपा तस्यां मूतंदरव्य्तयोगेन कटकटे- त्येवं्षब्दः श्रूयते स्पद्ौः कठिनः रूपं नीरूपीतानेकाषिधम्‌ | रसो मधुरादिरक्षणः | एतत्सव पञचभूताविवेके सुगृयक्तम्‌--

शाब्दस्परां रूपरसो गन्धो मूतगुणा इमे

एकद्धिजिचतष्पञ्च गुणा व्योमादिषु मात्‌

प्रतिध्वनिविंयच्छब्दो वायो बीसीति राब्दनम्‌ |

अनप्णारीतसस्पर्शो वहो भुगुयगुध्वनिः

क. न्नुस्ृत्य। ` चिषे

~~ ~ -----~--~--~---- ~ ----

५६८ भ्रीमतसायणाचांयोविरचितमाप्यसमेतम्‌-- [प्रपा ०८अनु०\]

उष्णः स्पदोः प्रभा रूपं जट वुदवुटुध्वनिः

दीतः स्पदोः शुद्धरूपं रसो माधुयमीरितम्‌

भूमौ कटकटाराव्दः स्पशेः कठिन ईय॑ते

नीटािकं भृरूपं मधुराम्टादिका रसः

सुरभीतरगन्धौ दवौ गुणाः सम्यग्विवेचिताः "| इति इत्थमाकाशादिपरथिव्यन्तानां पञ्चभूतानां पित्ता ओषध्यत्तपुरुषा भ।तिकार्तेष सृष्टिकथनेन गिरिनदीसमुद्रादिङ्ृत्लभोतिकसषटिरुपलक्ष्यते यंयपि मिथुनजन्याः पश्चा दिदेहाः स्वेऽप्यन्नमयाम्तथाऽपि मनुप्यदेहस्य ज्ञानकमोधिकारित्वेन प्राधान्यमभि्रलय तेषु पुरुषखष्िरत्राभिहिता तच्च ॒प्राघान्यमेतरे यके रप प्रतीयते--“* पुरुषे त्वेवाऽऽ- विस्तरामात्मा स॒ हि प्रज्ञानेन संपन्नतमो वित्तातं वदति विज्ञाते पद्यति वेद्‌ श्वस्तनं वेद्‌ रोकाटोकौ मर्त्यैनामृतमीप्सत्येवं संपन्नोऽधेतरपां परनामड।नायापिपासे एवा- ` मिविज्ञानं विज्ञातं वदन्ति विज्ञातं पदयन्तिन विदुः श्वस्तन छोकारोकौ » . इति एतस्या आकाशादिषपुरुषान्ताया मृतभीतिकसुषटेः स्वयमुपाद।नरूपा स्वाश्रये ब्रह्म ण्यपि ्रक्रृतित्वमापादयन्ती या माया तस्याः स्वभावविदेष उत्तरतापनीये विस्पष्टमा- प्नातः-““ माया तमोरूपाऽनुमृतेस्तदेतजडं मोहात्मकमनन्तं ट्च्छमिदं रूपम- स्यस्य व्यञ्चिका नित्यं नित्यनिवृत्ताऽपि मृढेरात्मैव एषाऽस्य सच्वमप्तच्चं दंयाति सिद्धत्वासिद्धत्वाम्यां स्वतन्त्रास्वतन्त्रतमेन `” इति जस्या; श्रुतेरमिप्रायधित्रदीपे प्रपञ्चितः--

« माया चेय तमोरूपा तापनीये तदीरणात्‌ |

अनुमृतिस्तत्र मानं प्रतिजक्ते श्रु> स्वयम्‌ |

जडं मोहात्मकं तचन्यर्माक्यति तिः |

आबालगोपं स्पष्ठत्वादानन्त्ये तम्य साऽत्रवीत्‌ |

अचिदात्मवरादीनां यत्स्वरूपं जडं !हि तन्‌ |

यत्र कुण्ठी मवेदूबुद्धिः मोह इति टोकिकाः

त्थं लौकिकदष्टयेतत्मवैरप्यनुमृयते |

युक्तिदृष्टया त्वनिव।च्यं नासदासीदिति श्रुतेः

नासदासीद्विमातत्वानो मदामीच भवाधनात्‌ विदयादृष्टया श्रुत तच्छं तम्य नित्यनिवृत्तितः |

जिनोषि नभ नक्--=----------------~---------

# नह नानाअस् ।त्चनातश्चत्या वनवृचः२८८४;)।

सौ ~ > 4 ~~ = भन - -- --- -~ ~ ~ = न्त = -- --* - ~~ [न = =

५९१. व, दानाः | २, स्यस्वा | ३. ` नडमोः |

न~

¢

[परपा०८अनु०र्‌}] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्‌ `

त॒च्छाऽनिवैचनीया वास्तवी चेत्यसौ विधा | ततया माया तिभिनेगिः श्री तयैक्तिकटीकिकः | अध्य सच्वमप्त्चं जगतो दयत्यसी प्रसारणाच्च सकोचाद्यथा चित्रपटस्तथा अस्वतन्त्रा हि माया स्यादरप्रतीते्विना चितिम्‌ स्वतन्त्राऽपि तथेव स्यादसङ्गस्यान्यथाक्रतेः कूटस्थासङ्गमात्मानं जगच्वेन करोति सा चिदमाप्स्वरूपेण जीवेशावपि निममे कूटस्थमनुपदुत्य करोति जगदादिकम्‌ दुधेरेैकविधायिन्यां मायायां का चमत्कृतिः द्रवत्वमुदके वहावौप्ण्यं छाटिन्यमरमनि | मायायां दुष्टत्वं स्वतः सिध्यति नान्यतः वेत्ति माथिनं ङोक्रो यावत्तावचमत्कृतिम्‌ धते मनसि पव्यात्त मधिेत्युपशाम्यति प्र्रन्ति हि चोद्यानि नगद्भम्तुत्ववादिषु

चोदनीय मायायां तस्यां चोयेकरूपतः चोयेऽपि यदि चोद्य स्याखच्चोदे चोदयते मया | परिहा्यै ततश्चोद्यं पुनः प्रतिचोद्यताम्‌ विसयेकदरीराया मायायाश्चोयरूपतः अन्वेष्यः परिहारोऽस्या उुद्धिमद्धिः प्रयत्नतः | मायात्वमेव निश्चवामेतिं चेत्तर्हि निश्चिनु | टोकप्रसिद्धमायाया क्षणं यत्तदीक्ष्यताम्‌

निरूपथितु राकया विस्पष्टं मासते या सा मयेतीन्द्रनाखदो लोकाः सेप्रतिपेदिरे स्पष्ट भाति जगचदमराक्यं तन्निरूपणम्‌ मायामय जगत्तम्मादीक्षस्वापक्षपाततः मिरूपयिदुमारन्पे निखिलैरपि पण्डितः अज्ञानं पुरतस्तेषां भाति कक्ष्यासु कामुचत्‌ देहेन्धियादयो मावा वीयणोत्पदिताः कथम्‌ | कथं वां तत्र चैतन्यमित्युक्ते ते किमुत्तरम

“न्यः तस्न्गय

५६९

५७० भ्रीमत्सायणाचायविरचितमभाप्यसमेत्तम्‌-- (प्रपा० ८अनु०२)

वयस्येव स्वभावश्चेत्कथं तद्विदितं त्वया अन्वयभ्यतिरेकौ यो भ्रौ तां व्यवीर्यतः जानामि किमप्येतदित्यन्ते शरणं तव अत एव मह्‌न्तोऽस्य प्रवदन्तीन्द्रनारताम्‌ एतस्माकििमिवेन्द्रनाल्मपरं यद्र भवासस्थितं रेतश्चेतति इस्तमस्तकपदप्रोद्धूतनानाङ्करम्‌ पययेण शिात्वयौवनजरावेषैरनेनेवृतं पदयत्यात्ति राणोति जिघ्रति तथा गच्छत्यथाऽऽगच्छति देहवद्वटधानादौ सुति रयं विलोक्यताम्‌ धानाः कुत्र वा वुक्षस्तस्मान्मायेति निधिनु निरुक्तावभिमानं ये दधते तािकादयः। हषेमिश्रादिमिस्ते तु खण्डनादौ सुशिक्षिताः अचिन्त्याः खलु ये भावा तांस्तकैण योजयेत्‌ अचेन्त्यरचनारूपं मनप्ताऽपि नगत्सट अचिन्त्यरचनाश्ञक्तिवीन मायेति निधिनु मायाबीजं तदेकेकं सुषुप्तावनभयते इति इटङ्मायाधिष्ठानत्येन मायी महेश्वरो यः श्वेताश्वतरेराश्नातः | तस्य ष्ट्व एवाऽऽमनान्त--'*अस्मान्माया सनतं विश्वमेतत्तस्मिश्वान्या मायया सनिंरष्ः "” इति। सृष्टिभरयोजने मतमेदा माण्डक्यश्षाखायामाञ्नायन्ते- विमृतिप्र्तवे त्वन्ये मन्यन्ते षटिचिन्तकाः स्व्नमायास्रूपेति सृष्टिरन्येविकसिता इच्छामात्रं प्रभोः सृष्टिरिति सरटिविनिध्िता काटत्प्रसतिं भृतानां मन्यन्ते काटचिन्तकाः भोगा सृष्टिरित्यन्ये कीडाथमितिं चापरे | देवस्य॑ष स्वभावाऽयमाप्तकामस्य का सहा ' इति. य; प्रप्तवो जगदुत्पत्तिः सेयमीश्वरस्य विभतिस्तत्प्रकटना्भमीश्वरः छजतीत्येकं मतम्‌ यथा स्वस्न। विचारमन्तरेणाकस्मादुत्प्यते तद्वदिति द्वितीयं मतम्‌ इन्द्रनाल ट्प! माया यथा टके चमत्कराररूपा तथा चमत्कारप्रदोनाथमिति तृतीयं मतम्‌ यथा सत्स्वपि बहुषु मक्ष्यमाज्येषु कथ्िक्किनित्स्वी करोतीत्यत्र तदिच्छैव नियापिका तद्वदिति चतुथं मतम्‌ यथा वसन्ताद्यतलिङ्धानि पष्पोद्रमादीनि काटकिरेषाधी-

---------=---~--~= =>

य. चपरवठां २क.ख.व. <. कषु ।३२क, ङ. तद्र्तं

प्रपा० ८अनु ०२] कृष्णयजुर्वेदीय तेत्तिरीयारण्यकम्‌ ` ५७१

नानि तद्वदिति पञ्चमं मतम्‌ | यथा कृषिवाणिज्यादिकं स्वभोगाय॑ क्रियते तद्रदिति षष्ठ मतम्‌ यथाअक्षयुतादिकं करीडये तद्वदिति सक्नमं मतम्‌ यथा ब्रह्मतत्त्वस्य सचिदानन्देकरसत्वं स्वभावस्तथा मायाविशिषटस्य सष्टिस्थितिसंहाराः स्वभावभूता अतो निःस्पृहस्य प्रयोजनविंशेषो कलनीय इत्यष्टमं मतम्‌ | एतदेव पिद्धान्तरहस्यम्‌ ननु कमाण्येव स्वस्वफछ्दानाय प्रणिदेहानुत्पादयन्ति किमनेनेश्वरेणेति चेन्न इश्वर एव फटदातेति तुर्तीयाध्यायस्य द्वितीय पादे # चैन्तितलवात्‌

५८ कमव फलदं यद्र/ कमारायित इरः |

अपूववन्तरद्रारा कमणः फ्द्‌।तृत्‌।

अचेतनात्फटापूतेः खीयात्पूितेश्वरात्‌

कालान्तरे फलेोत्पत्तनौपृवैपरिकिरपना अंन्वक्षविनारिनोऽपि कर्मेणोऽपूवव्यवधानेन काटान्तरमाविफटप्रदत्वर्भवारदीश्वरक- ट+ने गौरवमिति प्राप्ते त्रूमः-- अचेतनस्य कर्मणोऽपूर्वस्य तारतम्येन प्रतिनियतफठं दातुं सामथ्थैमस्ति लोके सेवादिक्रियायामचेतनाथां तददह्ेनात्ततः सेवितराजकव- स्पूनितेशवरात्फलसिद्धिरम्युपेया कल्पनागौरवं शाखि द्धत्वनेशवरस्याकरपनी- यत्वात्‌ एष दयेव साधु कमं कारयति ते यमेभ्यो छोकेम्य उन्निनीषते एष एवासाधु कमं कारयतिं यमधो निनीषते इति श्रुतिरीश्वरस्येव धमीधमंयोः फल- दातृत्वं तत्कारयितृत्वं चाभिदधाति सति चेश्वरस्य प्रामाणिकत्वे तवैव प्रत्युताश्चुत- स्यापरवस्य कल्पने गौरवं भवेत्‌ तस्मात्कर्ममिराराधित ईश्वरः फलदाता »

तस्येशवरस्योमयविधकारणतवं प्रथमाध्यायस्य चतुथेपादे + चिन्तितम्‌-

८८ निमित्तमेव ब्रह्म स्यादुपादानं वेक्षणात्‌

कुलाखवन्निमित्तं तन्नोपादानं खदादिवत्‌

बहु स्यामित्युपादानमावोऽपि श्त इ्षितुः

एकबुद्धया सवेधीश्च तस्माद्रद्मोभयात्मकम्‌ जगत्कारणत्वप्रतिपादकानि सर्वाणि वाक्यानि क्षियः! तत्र किं ब्रह्म निमित्त कारणमेवोतोपादानकारणमपीति सदेह निमित्तकारणमेवेति तावत्प्राप्तम्‌ कुतः तदेक्षतेति सृञ्यकायैविषयपयारोचनश्रवणात्‌ पय रोचनं निमित्तकारणमेवेति प्रात नरमः--““तदै्षत वहु स्यां प्रजायेय" इतीकषितुरेव प्रकरषेणो त्पत्या बहुभावः श्रूयते तत

% फलमत उपपत्तेः--ब० सू ३१० २अञ्८सू ३८ + प्रातश्च प्रति सादृष्टान्तान॒पधेधात्‌- जन०्म० अ> ११०४ अ० मस्‌) २३।

१, क्षणरि"।

५७२ ्रमत्सायणाचायेव्रिरचितभाष्यसमेतम्‌-- [प्रपा० ८अनु ०२]

उपादानत्वमप्यस्ति | किच येनाश्चतं श्रुतं मवतीत्यादिना त्रह्मण्येकस्मिज्थ्रुते सत्यश्रुत- मपि जगच्छरृतमेव मवतीति प्रतिपाद्यते | तदेतदेकाविज्ञानेन सवेविज्ञानम्‌ तच ब्रह्मण्‌. स्वोपादानत्वे सति व्रहव्यतिरेकेण कार्योभावादुपपद्यिर सुराकम्‌ केवलनिमित्ततव तु सर्वेषु कार्येषु >ह्य्यतिरिक्तेषु सत्सु कथं नामेकविज्ञानेन सर्वविज्ञानं प्रतिपायेत तस्मादुभयविधकारणं तह्य

=

तस्योमयविधकःरणत्वस्य प्रतिपादको वेदान्तस्रमन्वयः श्रुत्यन्तरविसेवादपरिहारेण ततैव समथितः-- समन्वयो जगद्योनो युक्तो युज्यतेऽथ वा | युक्त वेदवाक्येषु परस्पराविरोधतः सगैक्रमविवादेऽपि नाप्त स्रष्टरि युज्यते | अग्याकृतमसत्प्रक्तं युक्तोऽसो कारणे ततः "' इति|

योऽयं॑वेदान्तानां समन्वयो जगत्कारणविषयः सार्भृखिमिः पदैः प्रतिपाितस्त- माक्षेप्य समाघातुमयमारम्भः युक्तोऽयं समन्वय इति तावतप्रा्तम्‌ कुतः | वेदान्तेषु बहुरो विरोधप्रतीतेः प्रामाण्यस्यैव दुःसपादत्वात्‌ तथाहि--आत्मन आकाशः संमूतः ?' इति तैत्तिरीयके वियदादीन्प्रति सष्टूतवं श्रूयते छन्दोग्ये-- ““तत्तनोऽपमूनत' इति तेनओदीन्प्रति एतरेयके--“म इमोह्धाकानछनतः इति टोकान््रति भ्ुण्डके--“ एतम्माञ्जायते प्राणः `” इति प्राणादन्प्रति केव कायद्ारेणैव विरोधः श्रितु कारणस्वरूपोपन्यातसेऽपि | ¢सदेव सोम्येदमग्र आपत्‌ » इति च्छान्दोग्ये संदूपत्वं कारणस्यावगम्यते तैत्तिरीयके तु-- “असद्वा इदमग्र आसीत्‌ इत्यद्रपत्वम्‌ एेतरेयके च--* आत्मा वा इदमेक एवाग्र आसीत्‌” इत्यात्मरूपत्वम्‌ अतो विरोधान्न युक्तः समन्वय इति प्रापे बमः भवतु नाम्‌ सुञ्येषु वियदादिषु तत्रमे विवादः वियद्‌।दीनामतात्पयावषय[त्वाद|द्वितीय- ब्रह्मनोधायैवः तदुपन्याप्त; | तात्पयविषये तु जगत्सष्टरि ब्रह्मणि क्रापि विवादोऽस्त। कचित्सच्छब्डेनोक्तस्य ब्राह्यणोऽन्यत्र सवेजीवम्वरूपत्वविवक्षयाऽऽत्मङ्ञव्दे नामिधानात्‌ यत््वच्छब्देनामिधानं तदम्याकृताभिप्रायम्‌ त्वत्यन्तापसतच्वामिप्रायम्‌ कथमसतः जायेत ' इति श्रुत्यन्तरे च.सत्कारणत्वनिभ॑घात्‌ | तस्मादेकवाक्यतायाः सुपंपाद्‌- त्वाद्युक्तो जगत्कारणे समन्वयः

०-०-५9 9-99-9 भि भि ~-------~- ~~~ --- -- ------- ---- ~

~ ज: दथ, 3: ददृदो+ -ब००3० . ०2“ सु ४।

१ग][. "पायते उः

[प्रपा० अनु ०९] डइष्णयजुरवेदीयं तेत्तिरीयारण्यकम्‌ | ५७३ तजरैव ` एनरपि परमाण्वादिकारणानां श्रौतत्वनिराकरणेन एव #समर्थितः-- - - -

अण्वादेरपि हेतुत्वं श्रतं नह्मण एव वा |

वटधानादिदृ्टन्तादप्वदेरपि तच्छतम्‌

रन्याण्वादिप्वेकनुद्धया सवेवुद्धिनं युभ्यते |

स्युबरह्यण्यपि धानायास्ततो तरहमैव कारणम्‌ वेदान्तो विषयः तत्र कं ब्रह्मण इव परमाणुश्ुन्यादीनामपि कचिज्जगत्कारणत्वं श्रुतमस्ति अथवा सवेत ब्रह्मण एव कारणत्वं प्रतिनियतमिति सहायः अण्वादे- रपि कारणत्व श्रुतम्‌ कुतः वट्धानादिदृष्टान्तश्रवणात्‌ तथा हि--खान्दोग्ये षष्ठाध्याये श्वतकेतुं प्रत्युपदिरान्नदाटकः सृक्षमतत्वे स्थलस्य जगतोऽन्तमावं प्रतिपा- द्यितु महावृक्षगभितानि वटबीजानि दष्टान्तत्वेनोदाजहार अतस्तत्सदशाः परमा- णवो दाष्टौन्तिकत्वेन श्रुता भवन्ति शृन्यस्य च--“असद्रा इदमग्र आप्तीत्‌ "” इतिं साक्षादेव कारणत्वं श्चुतम्‌ (्वमावमेके कवयो वदन्ति काटं तथाऽन्ये इति स्वमावकाट्पक्षौ श्रतौ तस्मात्परमाण्वादीनामपि श्रौते कारणत्वाभैति प्राप्त त्रमः- एकविज्ञानेन सर॑विन्नञानं श॒न्यामतेषु नोपपद्यते शन्यादिभिरजन्यस्य ब्रह्मण दान्यादिज्ञानेनानज्ञातत्वात्‌ धानादिच्ष्टान्तस्तु व्रह्मणोऽपीन्दियागम्यतया सूक्ष्मत्वादुप- पद्यते | अप्च्छब्द्स्य नामरूपराहित्याभिप्रायशतुथाधिकरणे वार्णतः। स्वभावकाटपक्षौ तु पर्वपक्चत्वेन श्रत्योपन्यस्तौ तस्माद्रह्यव श्रत्याभिदहिते जगत्कारणं परमाण्वादीति सिद्धम्‌ "|

तस्यैतस्य समन्वयस्य स्मृतिविरोधतकविरोधी द्वितीयाध्यायस्य प्रथमपादे तरयोः

द्राधिकरणेः परितो तत्र संग्रहकारः ~प्रथमाधिकरणमारचयति -- |

““संख्यस्मृत्याऽस्ति सेकोचो वा वेदपतमन्वये |

धर्मे वेद्‌: सावकाशः संक।च्योऽनवकाडया

्रत्यज्षशचतिमृलामिमन्वादिस्मृतिभिः स्मरतिः

अमृद्टा कापिदधी बाध्या सकोचीऽनया ततः असिमन्पादे सर्ैप्वथिकरणेषु पृवौध्यायोक्तः समन्वयो विषयः तत्रास्मिन्नधिकरणे ्ैदिकस्य समन्वयस्य सांख्यस्मरत्याऽमिसंकोचोऽस्ि वेति संशयः संकोचोऽस्तीति तावत्परा्म्‌ | कृतः सां ख्यरमृतेरनवकाशत्वेन प्रबलत्वात्‌ सांख्यस्मृतिहं वस्तु

कक ~~~

एतेन एवं अ्याख्याता व्याख्याता -त्रः्स्‌ अर्श पा-४अ०< ९० २<। + स्मुत्यन. वकरारादोषपपङ्ग चेनान्र्रमु-यवङरद्‌ापप्रसर्ङ्गत्‌- पा; अञ सञ १।

~+ ~ = --

क, ग. ङ, [ति स्द्धन्तिस्

नग्न्--~---------*---~- -- -+

५७४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्‌-- प्रपा ° ८अनु० र]

तच्वनिरूपणयव प्रवृत्ता त्वन्ठेयं धर्म कवचिदपि प्रतिपादयितुम्‌ यदि तस्मिन्नपि दस्तुन्यसौ बाध्येत तदा निरवकाशा स्यात्‌ वेदस्तु धमन्रह्मणग प्रतिपादयन्त्रह्मण्येक- स्मिन्नाध्यमानोऽपि र्मे सावक्छारः | तम्मादनवकाङयया स्मृत्या सावकारास्य वेदस्य भकोची युक्त इते प्राप्त व्रूमः-सास्यस्पृत्या वेदस्य स्काचान युक्तः कुतः मरन्बादिस्प्रतिमिन्रह्यकारणवादिनीभिवपितत्वात्‌ प्रनटा हि मन्वादिस्मृतयः | प्रत्य- क्षवेदमृख्त्वात्‌ तु तथा कापिल स्मातः | नाहं प्रघानकरारणवा्दिन्या मृट- भत्‌ कचन वेदमुपटमामह्‌ ददरयमानवेद वाक्यानां ब्रह्यपरत्वस्य पवमव बनणातत्वात्‌ तस्मान्न सांख्यस्मृत्या वेदस्य संकोचो युक्तः "' > द्वितीयािकरणमारचयति-- योगम्म्रत्याऽस्ति सकोचो नवा योगो हि वैदिकः |

तच्तेज्ञानोषयुक्तश्च ततः सेकरुच्यते तया

प्रमाऽपिं योगे तात्पयादतात्पयीन्न सा प्रमा |

अवेदिकर प्रधानाद्‌वस्नकोचम्तयाऽप्यतः योगस्मतिः पातञ्जटक्चाचं ततरोक्तोऽषटाङ्गयोगः प्रत्य्वेदेऽप्युपटम्यते ग्ेता- श्वतरादिदाखास्‌ योगम्य प्राश्चितत्वात्‌ किचायं योगस्त्छज्ञानोपयोगी द्यते त्वग्र्यया वद्धयेति योगपाध्यस्य चित्तेकाश्यम्य ब्रह्मसाक्षात्कारहेतुत्वश्रवणात्‌ 1 अतः प्रमाणमूतं योगरास्भ्‌ तच ्रधानम्थेव जगत्कारणतां वक्ति तस्माद्योगस्मृत्या वेदस्य सकोच इति प्रपि ब्रमः--अष्टाङ्गयोगे तात्पर्यवच्ात्परमाणमृताऽपि स्त योग- स्मृतिरतैदिके प्रधानादौ प्रमाणे तत्र तात्प्यामावात्‌ तथा हि-- अथ यागानुशा- सनम्‌ ` इति प्रतिज्ञाय ““ योगश्वित्तत्रत्तिनिरोधः `' इतिं योगस्थव लक्षणमुक्त्वा तमव कृत्त्दाखेण प्रपञ्चयामासेति तम्य योगे तात्पयम्‌ प्रधानादीनि तुन प्राते पादतया प्रातिजज्ने करिः तर्हिं द्वितीयपादे यमनियमादिस्ताधनप्रातिपादर्व हेय हंयहेतु हानं हानहेतं विवेचयन्परसङ्गात्सां ख्यस्द्रतिप्रधिद्धानि प्रधानादीनि व्याजहारेव तता तत्र तात्पयम्‌ तस्मान योगस्मृत्या वेदस्य सकोचः।

+ततीयाधरिकरणमारचयति-- ८८ वेटक्षण्याश्यतकरेण वाध्यतेऽथ वाध्यते | बाध्यते साम्यनियमात्का्यकारणवस्तनोः

एन योषः प्रत्युक्त २८.अ> २पा० अ> रसु ।+न [िलक्षणत्वादस्य तथात्वं शब्दात्‌- प्सू अ. रेप॒ अः 3 स: ५।

~~ ---- ----~*-~-----~*~

१. नतः ¡२ वयः जहूरख

&

[भपा० ८अनु ०२] कृष्णययुर्वेदीयं तेत्तिरीयारण्यकम्‌ | ५७५

मृद्धयदौ समत्वेऽपि ष्टं वृधिककेरायोः

स्वकारणेन वेषम्यं तकौमासरो बाधकः अचेतनं जगच्चेतनाद्रद्यणो न॒ जायते विटक्षणत्वात्‌ ययेन विलक्षणं तत्तस्मान्न जायते यथा गोमहिषीत्यनेन तरेण समन्वयो बाध्यत इति प्राप्ते बमः-- ये ये का्ै- कारणे ते ते सलक्षणे इत्यस्या व्यापतवृश्चिककेडायोव्यभिचारो दृश्यते अचेतनाद्वोमया- दवश्चिकस्य चेतनस्योपपततशेतनाच्च पुरुषादचेतनानां केरानामुत्पद्यमानत्वात्‌ अतो वेदनिरपक्षः डाष्कतर्को कूत्रापि प्रतितिष्ठति तदुक्तमाचायेः-

« यत्नेनानुमितोऽप्यथेः कुशङैरनुमातमिः

अभियुक्ततरैरन्येरन्यथवोपपादयते * इति तस्मादाम। पत्वाद्रंलक्षण्यहेतुने बाधकः " + चतुथाधिकरणमारचयति-- बाधोऽस्ति परम।ण्वादिमेर्नो वा यतः पटः |

न्युनतन्तुभिरारन्धो दृ्टोऽतो बाध्यते मतेः

शिषटेष्टाऽपि स्मृतिस्त्यक्ता शिष्टत्यक्तं मतं क्रमु

तैवधो विवर्ति तु न्यनत्वनियमो नहि सांख्ययोगरमतिम्यां तदीयत्केण वाथो माऽस्तु नाम | कणादवृद्धादिस्व- तिभिम्तदीयतरकेण समन्वयो बाध्यताम्‌ कणादा हि परमधिः परमाणनां जग- त्कारणत्वं स्मरति स्मः त्क तम्मिन्न प्रोवाच } विमतं व्यणुकादिकं स्वन्युनपरिमा- णनाऽऽरन्म्‌ कायंद्रव्यत्वात्‌ यथा त.तुभिः पट इति बद्धश्च भगवतो विष्णो रवतारः ¦ चाभावं नग्द्धेतुं स्मरति स्मः तक तदट्‌नुकृटमाह विमतं भावरूपं जगदमावपुर्‌ सरं भावरूपत्वाद्यथा मुपृश्िपुरःमरः स्वम्नरपच्च इतिं तस्मात्त प्रर कणादादिमंतनौध इति प्राप्त वमः-- यदा वैदिकरिरोमणिभिः पराणकतृभिस्तत्र तत्र प्रसङ्गादुदाहता प्रकृतिपुरुषाद्प्रतिपादिका सां ख्ययोगस्मृतिजगत्कारणविषये दाे- स्येन परित्यक्ता तदा नितिरैः शिषटसपक्षितानां कणाद्रादिमतानां दविस्यमिति कमु वक्तन्यम्‌ खट व्राह्मपाञ्चाद्िषु एराणेषु कचिदपि प्रसङ्गादन्यणुकादिप्क्रियो दाहृता प्रत्युत हैतुकान्वकवर्ती श्च वाङ्मात्रेणापि नाचयेत्‌ " इति उहुशे। निःद्‌/पटम्यते ! यस्तु न्युनार्त्वनियम उक्ते नासौ किवतवदिऽसम्ति | दूरस्यपताग्रम्थितेमेहदिवरे

#* एतेन शिष्ठापारग्रहया अपि व्या्यानाः--त्ण्य ज्जः प्र / सृ १२।

ख. 'त्यत्तिः। अचेतः २ख त^तैप्ततः। ३२. न्व" से. स्प्रनेः।

५७६ श्रीमत्सायणाचायविर चतभाष्यसमेतम्‌-- [प्रषा०८अनु° |

त्यल्यदुवाग्ररमस्य जन्यमानत्वात्‌ | यदप्यभावपुर ःसरत्वानुमानं तत्रापि साध्यक्किलो दृष्टान्तः सुपु्तरवस्थात्वेनावस्थावत आत्मनः सद्रुपस्याङ्गीकरणीयत्वे सति स्छभ्रस्य मावपुरःसरत्वात्‌ तम्मादेतेमतेनौन्ति बाधः '` शपञ्चमाधिकरणमाचरयति - उद्ेतं बाध्यते नो वा मेोक्तमोग्यविभेदतः

प्रत्यक्षादिप्रमासिद्धो भेदे ऽमावन्यबाधकः

तरङ्गफेनभेदेऽपि समुद्रामेद प्यते |

भोक्तभोग्यविभेदेऽपि ब्रह्मदरितं वाध्यते इति समन्वयेनावगम्यमानमद्वैतं प्र्क्षादिभ्रसिद्धेन भोक्तमोम्यविभेदेन बाध्यत इति चेत्‌ तरङ्गादिरूपेण मद्स्य समुद्ररूपेणामेदस्य इष्टत्वेन मेदामेदयोविराधामावात्‌ भेदामेदािरो घन्यवहारस्याऽऽकारभेदेनापि रहितेऽत्यन्तमेकस्मिततपि वस्तुनि सावकाश्च- त्वात्‌ तस्माद्रस्यकरेणद्रैतं मोक्तमोग्याकारेण द्ैतमित्याकारमेदान्यवस्थासिद्धौ कोऽपि बाधः "|

+षष्ठाधिकरणम।रचयति - ४८ भेदभिदौ ताच्िके स्तो यदि वा म्यावहारिकी

समुद्रादाकिि तयोजाध।भावेन ताचिका

बाधित श्रतियुक्तिभ्यां तावतो व्यावहारिकं

कायस्य कारणाभेदादद्धैं ब्रह्म ताच्िकम्‌ सपष्टौ सेङ्ञायषुवपन्लौ ¢ नेह नानाऽस्ति किचन `" इति श्रुति्भेदं बाधते | युक्तिश्च परस्परोपमदात्मक्योभवाभदयोरेकत्रामभवदिकम्मिश्वनद्रमपि द्वितवासंभवात्‌. - यदुक्तं परवाधिकरण आकारभेदाद्धेद इति तदप्य्तत्‌ उद्वत वस्तुन्याकारमेदस्यामंप्रतिपत्तेः | समुद्राद तु दष्टत्वाद्भ्युपगस्यते नहि दृष्टेऽनुपपनने नामेति न्यायात्‌ | अत्रापि ्रह्माकारनगदाकारौ द्टाविति चेन्न त्रमणः ज्ञा्ैकपमधिगम्यत्वात्‌ तस्माच्छरति- य॒क्तिम्यां बायितत्वाग्यावहारिौ मेदामेदौ | किं तहि वक्त्वति वेददधैतमेवेति जमः + कार्यस्य कारणाव्यतिरेकेण कारणमात्रस्य वम्त॒त्वात्‌ | तथा श्रति्ृत्तिकादिदष्ठानौ कारणस्यैव सत्यत्वं प्रतिपादयति--** यथा सोम्येकेन सत्पिण्डेन सतै मन्मयं विज्ञाते स्याद्वाचाऽऽरम्भण ककारो नामधेय मृत्तिकेत्येव सत्यमेव माम्य अदेशा भवति, इति |

भोक्चापत्तरतभागव्त्प्यदारुगन--त्र2 पु अ= २० + अ० सू ,३॥ + ठतडनन्यतमः रम्भेण गर्दा रम१ः--- 9 प्‌ परा सु. *% `

#)

+ ~~~ -~ ~~ -~ - -- ~ ~~ ~~~ --~ = ~~ 1

-++---- ------ ~

~~ ~~+~ --~-~ -- --~ - ~ --- ---*-~ -

ईः

» छ. ` ररत्वदू 4 [ङ्क्राव 1३. म्‌ सा+ | ग, सम्य

(प्रपा ८अनु ०२] कृष्णयजु्वेदीयं तेत्तिरीयारण्यक्रम्‌ ५८७ -

जस्यायमथः प्रौढा सृतिण्डः कारणं तद्िकारा व्रटशरावाद्यः तत्र मृद्रस्त्वन्यद्घ- टाद।नि चन्यानि वस्तुनीति ताकि मन्यन्ते | त्र घटादीनां प्रथमम्तुत्वनिर्‌।साय वि करशब्देन श्रुतिस्तान्न्यवह एति सद्धस्ुनो क्रिकराः संस्धानविदेषा घयदयो पथवस्तुमूताः यगा देवदत्तस्य वाल्यगौवनस्याविरादृथस्तद्त्‌ एवं सति घर्य॑द्या- कारप्रतिमाप्नदश्चायामपि मृन्मात्रमेव स्वतन्त्रं वस्तु | ततो सदवगतायां घगदीनां यत्ता- त्िकं स्वरूपे तत्सवेमव तम्‌ | अकाः विशेषो ज्ञायत इति चेन्मा ज्ञ.यतां नाम तेषामवस्तुमूत।नामजिज्ञ परत्वात्‌ चप्नषा प्रतिमाप्रमाना अमि विकारा निरूपिता सन्ता मृद्धयतिरेक्रेण स्वरूपं किचेह्भन्ते धे ऽयं ररावोऽयमिति वाङनिप्पाचना- मभेयमात्र छमन्ते अतो निवेस्तुकत्ये सत्युपटम्यमानत्वषूपेण मिथ गत्वलक्षणेने पे. तत्वादप्तत्या विकारा: मृत्तिफा तु विकरारव्यतिरकेग।पि स्व्यं कमत इति सद्या | तथा ब्रह्मोपदेशो ऽवगन्तम्यः बर प्रणि मृक्तिकान्यायस्य जगति घयाद्न्यायस्य योज- यितु शक्यत्वादिति समाजात व्रसमाभेदादद्वैतं बह्म ताच्चिकरम्‌ | एवंविधविचारशे- न्यानां पुरुषोणामापातदष्टया वेदेनाम्युपेनाद्वितीयब्रह्मपधतिपत्तः प्रत्यक्षादि भिर्भदप्रतिपततश्च सद्धवात्तमुद्रतरङ्न्यायन भद्‌(भद्‌। भाप्तमाना। ग्यावहारेकवेवेति सितम्‌ ' |

सप्तमाधिकरणमारवयति-

''हिताहितक्रियदिः स्यान्नो वाऽमेदं प्रपरेयतंः जीव।हितक्रिया स्वाथां स्यादेषा नहि युज्यते अवस्तुर्जावपप्तारस्तेन नास्ति मम क्षतिः | इति पयत इशस्य हिताहितमागिता

परभशवरो हि केषांनिज्ीवानः संप्रारापक्तानां वैराग्यादकिं हितं निभि्मीति | अहितं नरकदेतुमधमे निर्मिमीवे निर्भिमाणश्च स्वस्य जीवैरभेः सर्वज्ञत धा पदयति तस्मा- त्वस्यैव दिताकरणमङितकरणं प्रसज्येयाताम्‌ एतच .न युक्तम्‌ | नहि रेके प््षावान्फृश्चिदपि स्वस्य हिते करोत्यहितं वा करोति तस्माद्धिताकरणादिरेष इति प्राप्ते ब्रमः -सवेज्त्वादीश्वरो जीवसंपारस्य मिथ्यात्वं खस्य निर्देषत्वं पयत्यतो हिताहित मार्वत्वदाषः " |

मेक -6 ~ ननन ~ --* = ~ ---- = न्न ~~ ~+

* इतरव्यपदेशद्धिताकरणादिदोषप्रसक्तिः- ° सु अ० पा० १अ०७सु०२१।

~ - ~ -----*+=--~-~-~~---~~~-~---~^~~~~~-~~-~- ~~ + -- ~

करकौ >^ ~~ ~+ ~~ = 0

-~--=--- - --- णण

एग. सि" २१. राः ३5. म, ङ. रायां मावा तइदृ

५५८ श्रीमत्सायणाचायेविरचितभाष्यसमेतम्‌-- [प्रषा० ८अनु ०२]

# अष्टम।धिकरणमारचयति- संभवेत्संभवेद्रा सृष्टिरेकाद्वितीयतः | नानाजातीयक्रा्यांणां कमाज्न्म सभाव उद्धतं तत्वतो व्रह्म तच्चविद्याप्रहायवत्‌ नानाकायेकरं कासक्रमोऽतियामस्थद्याक्तभिः " इति एकमेवाद्वितीयमिति ब्रह्मणः स्वगतसनातीयविजातीयमेदरैः शन्यत्वमवगम्यते | सष्टव्यामि च!ऽऽकाश्वायवादीनि विचित्राणि | नह्यवितत्रे कारणे कायस्य विचि्रत्वं युक्तम्‌ ¦ अन्ययेफ्माद्पि क्षीरादाधितेल नेकंविचित्रकाय॑प्रङ्गात्‌ कमश्चाऽऽकाशा- दीनां श्रुताववगम्यते | तस्य स्यवस्थाप्कं क्रिचिदरस्ति तस्मादनेककायांणां करमेण जन्माद्वितीयब्रह्मणो सेभवतीति प्रते ब्रूमः यद्यपि तत्वतो ब्ह्मद्रैतं तथाऽप्यविद्याप्तहा- योपेतमिति श्रुतियुक्त्यनुभवेरवगम्यते | % मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्‌ इति श्रतिः मायेवाकिद्या उभयेरप्यनिषैचनीयलक्षणस्येकत्वात्‌ मायाङ्गी- कारे द्वेनापत्तिव।स्तवस्य द्वितीवस्यामावात्‌ अत एकमपि ब्रह्म. विदयास्हायवशान्नानाका- यकरं भविप्यति काय॑क्रमस्य व्यवस्यापकाभावः | अविद्यागतानां शक्तातशे- षाणां व्यवस्थापकत्वात्‌ | तस्मादद्वितमाद्रह्मणो नानाकार्याणां क्रमेण खष्टिः संभवति + नउमाधिकरणमारचयति-- ६५न युक्तो युज्यते वाऽस्य परिणामो युञ्यते ¦ कात्या द्र्य नित्यताप्िरंशात्सावयव भवेत्‌ मायाभितैहु रूपत्वं कात्स्न्यान्नापि मागतः | युक्तोऽनवयवस्थापि परिणामोऽत्र मायि: आरम्भणायिकरणे ( बम मू० २- {-६ ) --कायकारणयोरमेदः प्रतिपादितः अतो वैरोपिकादिवदारम्भवादो बरह्मवादिनोऽभिमतः तम्माहक्षीरदधिन्यायेन परि. णामेऽम्युपगन्तभ्यः तत्र क्रि ब्रह्म कायेन परिणिमत उतिकदेशेन नाऽऽचः अरेषपरिणामे ब्रह्मणः क्षीरवदनित्यत्वधरसङ्गात्‌ द्वितीये सावयवत्वप्रस्ङ्गः तःमान्न परिणाम इति प्राप्ते वृमः - “न्द्रो मायाभिः पुरुरूप इयते” इति श्ुतेत्र्यणो मायार- क्तेमिर्जगद्रुप्वे परिणामो त्वसौ वास्तवः { तेन कृत्लेकदेराविकरपथोनावकाशः तस्माद्युञ्यते परिणाम." |

~~~" ~ --- ---------~-~ ~~ ------- ~~~ ~~~

* उपर्तहारददानान्नेति चन क्षीरवद्धि व्रण सृ० अन पा० १अ० मु० २४ + कृत््- . प्रपक्तिनस्वयतत्वर्दकोपो वात्र सु० अ० प्रा० र्सू० २६।

--- - ~ ~~~ =

~ भ~ -=+------- भन

१३. 3. ङ. 3: २५. (ता-जञ्ज"

[प्रपा ८अनु०र] कृष्णयजुर्वेदीय तैत्तिरीयारण्यकम्‌ ५७९

दङ्ामाधिकरणमारचयति-- ८'नाहरीरस्य मायाऽस्ति यदि वाऽस्ति विद्यते | ये हि मायाविनो टके ते सर्वेऽपि शरीरिणः॥ बाह्यहेतुमृते यद्रन्मायाया कार्यकारिता ऋतेऽपि देहं मयेव ब्रह्मण्यस्तु प्रमाणतः लोके मायाकिनमन्द्रनालिकानां सहारीरत्वदशनादशरररस्य व््मणो माया संभव-

तीति प्रात ब्रुमः-- गृहदिनिमातृणां स्वव्यतिरिक्तसरद।स्तु 1दिबाह्यसाधनपतापक्षत्वद्येनेऽ- प्ेनद्रनाछकिस्य बाह्यसताधननेरपेक्ष्येण यथाँ गृहयदिनिमातृत्वं तथा छः किकमायाविनः ररीरपतपेक्षत्वद्शोनेऽपि व्रह्मणो म।सासिद्धयथ तदपेक्षा मा भूत्‌ अथोच्येत एन नाटिकस्य बाह्यसताधननेरपेक्ष्येण निमीतृतवे प्रत्यक्षप्रमःणमस्तीति तर्हिं बह्यणोऽपि श-

[५ नैर 9 @ + शरम्‌ ११ [>> ११ २[रनंरपश्ष्यण मायात्तद्धवि मारन ठु मह्‌ ₹।१ श्रातः; प्रमाणमस्तु |

< +एकद्ङ्ञाधिकरणमारचयाति-- “तुप्तोऽखष्टाऽथ वा सष्टा सरष्टा फट्व।ज्छने | अतुिः स्यादवाञ्छायामुन्मत्तनरतुल्यता छीलाश्चासवृधाचेष्टा अनुदिदय फट यतः अनुन्मत्त विरच्यन्ते तस्मात्तृपतस्तथा सनत्‌" इति ५अनन्दो ब्रह्म '” इति शाखानित्यतष्तः परमेश्वरः ताद्रस्य ख्िविषयायामि- च्छायामम्युपगम्यमानायां नित्यतृतिम्यौहन्येत अनभ्युरगम्य नायापबुद्धिपूषिकां र्ट विरचयत उन्मत्तनरतुल्यता प्रसज्यतेति भाप त्मः--वुद्धिमद्धिरेव राजादिभिरन्तरेण प्रयोजनं लीलया मगयादवर त्तिः क्रियते श्वासे च्चरूल।सन्यवहारस्तु पावजनीनः वय्थचेष्टाश्च बालैः क्रियमाणा बहुशो द्यन्ति } तद्वनित्यतृपतोऽपीश्वरः प्रयोजनमन्त- रेणाप्यनुन्मत्तः सन्नरोषं जगत्छजतु "`

भद्रादशाधिकरणमारचयति- > 9. . “"वेषम्याद्यापतेन्नो वा सुखदुःखे नृभदतः। सृजन्िविषम इशः स्याननिधणश्चोपसेहरन्‌

„~=

> सवेपिता तदशनात्‌ सू० अ० २पा० अ० १० सू० ३०1 न्‌ प्रयाजनन- रवात्‌--त्र°सूृ०्अ० प्रा १अ० ११० ३२।> वेषम्यनै्धण्ये सापेक्षतवात्तथा हि दशयति- न्रे° सू° अ० प्‌० 3 अ० १२ ५२ ३४

ल.ग. ठ. शनं ररीरितं ] ग. “था मुदा" ण. अथोच्यते

५८० भरीमत्सायणाचायाविरचितभाप्यसमेतम्‌-- [प्रषा० ८अनु ०२]

टु अ, प्राण्यनाद्रतकमादमपक््यश्चः प्रवतत |

नातो वेषम्यनघृण्ये सपारस्तु चाऽऽदिमान्‌ इति

इश्वरो देवादीनत्यन्तसुविनः सजति पशादीनत्यन्तदुःखिनो मनप्यांश्च मध्यमानेवं तारतम्येन पुरुषविङेषषु रखदुःखे सजन्नीश्रः कथं विषमो स्यात्‌। कथं नीचेरप्य- स्यन्तजगुःपपतं देर्ियेड्मनुप्यादरोषनगद्‌ प्रहारं कुवोन्नधेणो भवेत्‌ तस्माद्रंषम्य नेघृण्ये प्रस्ञ्येयातामिति प्राते व्रमः-- तावदीश्चररय देषम्यप्ररज्गोऽस्ति प्राणिनामु- त्तममध्यम।धमटक्षणवेषम्य तत्तत्कमणामेव प्रयोनकत्वात्‌ वचैतावतेश्वरस्य स्वातन्त्यहानिः | सन्तयोमितया कमध्य्षत्वात्‌ त्वेवं सति भषद्रकुटीपरभात- न्याय आपद्यते इश्वरे वैषम्यं परिहत कर्मणां वैषम्ये हेतुत्वमुकत्वा एनरपीशवरस्य स्वातन्ञ्यसिद्धये तत्कमेनियामकः ` ऽम्युपगम्यमाने सत्यन्ततो गत्वा चेश्वरस्येव वेषम्यहे- तुत्वप्रस्ङ्ात्‌ नाय दोषः | नियामकत्वं नाम तत्तद्म्ट राक्तीनामन्यवरथापरिहारमाच्रम्‌ रत्तयस्तु मायाररीरमृताः तु तासाम॒त्पादक इश्वरः | ततः स्वदाक्तिवशात्तत्तत्कम- णां वेष - हेतुत्वेऽपि व्यवस्थापकस्येश्वरस्य वेषम्यप्रस्गः संहारस्य सुषुिवदेदुःखज- नकत्वात्प्रतयुत सवे शनिवतकत्वाचच ततः स्घुणत्वमेव | नन्दवान्तरस॒टिषु॒पृवपृवेक- मपेक्षया सनत इश्वरस्य वेषम्यामावेऽपि प्रथमसृष्रौ पृवैकमांसमवद्वैषम्यदोषस्तदवस्थ इति चेन्न सष्टिपरम्पराया अनादित्वात्‌ नान्तो चाऽऽदिरित्यादिशाखरात्‌ तस्मात्र कोऽपि दोषः | | | >< त्रयोदशाधिकरणमारचयति-- “नास्ति प्रक्ृतिता यद्रा निगृणस्यास्ति नास्ति सा

५ॐ > = कन,

मृदादेः सगुणस्यैव प्रकृतित्वोपटम्भनात्‌

भ्माधिष्ठानताऽस्माभिः प्रकृतित्वमुपेयते

निगुणेऽप्यम्ति जात्यादौ सा बरहम प्रकृतिस्तत:

प्रकृतित्वं नाम कायाकारेण विक्रियमाणत्वम्‌ तच टके सगण एव मृदादाव्‌- पर्डम्‌ अते नेगुणस्य त्रह्मणः कयं प्रकृतितेति प्राप्ते व्रुमः-- यद्यपि प्रक्रियते ननातेव्युतत्तया तिक्रिधमाणत्वं प्रतीयते तथाऽपि तद्धिक्रियमःणत्वं द्विषाऽपि सेभवति हरा दवत्पारिणामित्वेन वा रञञ्वादिवद्धमधिष्ठानत्वेन वा तत्र निगणस्य परिणा-

यथा कथित्सायं पान्थो द्रव्यलिसधदपालभिया ( धद्रः परवतीर्यीवषममागेः) तान्प्रतारथितु

पलायनमामत्रशात्पुनरपि ब्रातधष्दु खामेवाऽभ्यःतीति > स्वध्मोपपत्तश्व- त्र ° स० अ०२पा० अ० १३ सम {+

1 क. ध. ङ, मत्वेश्वरवेः |

[पपा०८अनु ०२] कृष्णयजुर्वेदीयं तेत्तिरी यारण्यकम्‌ ५८१

मत्वाप्तमवेऽपि भ्रमाधिष्ठानत्वमम्तु | दद्यते हि निगेणेऽपिं जात्यादौ भ्रमाधिष्ठानता | मलिनं ब्राह्मणं द्ष्र शद्रोऽयमिति भ्रान्तिन्य॑वहारद्र.नात्‌ तम्मानिगुणमपि दद्य प्रङ्- तरतं सद्धम्‌ ' प्रितीयपादेऽष्ाभिरधिकरणेर्मतान्तरनिराकरणेन ब्रह्मणो जः त्कारणत्वं प्रतिष्ठा- पितम्‌ | तत्र ्प्रयमाधिकरणमारचयति-- «प्रधानं जगतो हेतुनं वा वे घट दयः | अन्विताः सुखदुःखायैयत। हेनुरता मवेत्‌ हेतुरयोम्यरचनाप्रवृ ्यादेरसमवात्‌ सुवाया आन्तरा वाह्या घाचाम्टुं कतोऽन्वयः पुखदुःखमोहात्मकं प्रधान जगतः प्रकृतिः जगति ईखाचयन्वयद्नात्‌ घटपयादयो टभ्यमानाः सुखाय मवन्त्युदकाहुरणष्यादरणादिकायकारित्वात्‌ अन एव घटादयोऽन्यैर- पहियमाणास्तस्यैव दुःखजनकाः यदा तदकानयनाष्िका्यं नपेक्ितं तदा सखदःखे जनयान्त केवटमुपेक्षणीयत्वेनावतिष्ठन्ते तदिदमुपेक्षाविषयत्वं मोहः ` मह्‌ वैचित्य इतिधातार्मोहशब्दनिप्पत्तेः | उपेक्ष्णयेषु चित्तव्रत्यनुदयात्‌ ०.तः स॒खदःखमो- हान्वयदह।नातपरधान प्रकृतिरिति सांख्या मन्यन्त इति प्राप्ते ब्रमः-न प्रधानं जगतो हंतु: दहन्द्रयमहीधरादिरूपस्य विचि्स्य प्रतिनियतस्षनिवेद्‌ विे.षस्य जगतो रच- नायामचेतनस्य प्रधानस्य योम्यत्वास्॑मव.त्‌ लोके हि प्रतिनियतकार्यस्य विचे्प्रा- सादादेरतिबुद्धिमत्कतुकत्वोपटम्भनात्‌ ओंरतां तावदिय रचना तस्सिद्ध यथं प्रवृत्तिरपि नाचेतनस्योपपद्यते | चेतनानविष्टिते २.कटादरौ तददद्नात्‌ अथ पर्षर्य चेतनस्य प्रकृत्याधिष्ठातुत्वमम्य॒प.म्येत तद्य॑सङ्खत्वे पर्षस्य हीयेतेत्यपपिद्धान्तापत्तिः यदत्तं मुखदुःखमोहान्विता घटादय इति तदसत्‌ सुखादीनामान्तरत्वाद्‌ घटादीनां बाह्यत्वात्‌ | तस्मान्न प्रधान जगद्धेतुः *' | द्वितीयापिकरणमारचयति- ^ नासि काणादद्ष्टान्तः किंवाऽत्यसदृशोद्ये | नास्ति द्धः पटः शुङ्कतन्तोरेव हि जायते अण्धयणुकमुत्पन्नर्मनणोः परिमण्डलयत्‌ अर्दा दद्धयणकादीवै उय्णुकं तान्निदरोनम्‌ रचना .पपरपेश्व न.नुषानद्--त्> सू० अ० २१० २अ८) ९१० १॥ + महदव, वदा ह्‌ प्वण्रणण्डन्म्याम्‌- वमन्सू) अ. रषा ‹अ?यर्स्‌ ११।

ग्न

> चक

म. णेजा-। २१. (तिव ३. ङ. सुब्दुःवा ख, `न्ते यङि ५. ध. अहः 1 ६क. व. ग. इ. मण. |

¢ _

५८२ श्रीमत्सायण।चायविरचितभाप्यसमेतम्‌-- (प्रपा. ८अनु०२]

ू्वसिन्पादे चेतनाद्र्यणो विलक्षणमचेतने जग जायत इत्यत्र सां ख्यान््रति लोक- पिद्धं गोमयव्र्िकादिनिद्यनभिरहितम्‌ तावता सांल्येः क्रिथमाणस्याऽऽक्षपस्य पशृतत्वात्स्वपक्षपाधनं पपत्नम्‌ परपक्षदृषणं चास्मिन्पदि प्रक्रम्य पृवाधिकरणे सां स्यमतं दृषितम्‌ इतःपरं वैशे षेकमतं दृषयितन्यम्‌ तःमतस्य प्रकरियाबहुल- त्वात्तद्रासनादापितः काथित्परुषस्तत्प्रक्रेयासि द्धं विरक्षणोत्पिदृष्टान्तमन्तरेण ब्रह्म- कारणवाद वहु मन्य | अतो विसरद्ोत्पत्तौ काणाद्मतकिद्धो दृष्टान्तोऽस्ति वा वेति विचार्यते नास्तीति तावत्प्रापम्‌ यनः इह: भटः दुद्ैभ्य एव तन्तुभ्यो नायते तु रक्तम्यस्तस्मान्नास्तीति प्राप्न त्रूमः-- अस्त्येव विसदशोत्पत्तौ दृष्टान्तः तथा हि परमाणवः पारिमाण्डल्यपारिमःणयुक्ताः त्दणुपारिमाणयुक्ताः द्व्या परमाणम्यामणुपरिमाणरहिताम्यामणुपरिमाभोपेतं द्रणुकमुत्पद्यते | इदमेकं निदद।नम्‌ | तथा हस्वपाश्माणोपेतत्वादीषपरिमाणराहितं दल्यणुकं तादरोम्यस्िम्यो दुत्यणुकेम्यो दौ परिमाणेगेतमणुपरिमाणरदहितं ्यणुकमुत्पथते इदभपर निदशचनम्‌ एवमन्यान्यपि तत्प्रकरियाप्रतिद्धानि निदरेनान्युदाहरणीयाने " | # तुतीयाविक्ररणमारचयति--

४८ जनयन्ति जगतो वा संयुक्ताः परमाणवः | आयकर्मनसेयोगाद्‌त्यणुकादिक्रमःज्नने ) सनिमित्तानिमित्तादिविकल्पेप्वा्यकमेणः अपमवादि्षयोगे जनयन्ति ते जगत्‌ " इतिं |

रटने पूर्व्िद्धे जगति यदा महदस्य सिखक्षा भवति तदा प्राणिकमेवराननिश्वटेषु परमण॒प्वाचे करमेत्पयते तम्मात्कर्मण एकः परमाणुः परमाण्बन्तरेण संयुज्यते तस्मात्योगाद्न्यणुकमारभ्यते तेम्य्िम्यो द्न्यणुकरम्यसत्यणुकमित्यादिक्रमेण कृत्स्नस्य जगत उत्पत्तौ बाधक्रामावान्सयुक्ताः परमाणवो जगज्जनयन्तीति प्राप्त बरूमः--यदेत- वाये कर्म ॒तत्सनिमित्तमनिमितं वा अनिमित्ततवे नियामकामावात्सवैदा तदुत्पततो प्रलयामावप्रसङ्गः सनिमित्तत्वेऽपि तनिमित्तं दृष्टमच्छं वा तावदृदृष्टम्‌ प्रयत्नस्य वाऽमि(तम्य वा हरीरोत्पत्तः प्रागसमवात्‌ इशरप्रयत्नस्य नित्यस्य कादानित्कीम- दयकर्मोत्पत्ति प्रत्यनियामकत्वात्‌ न.प्यदृष्टमाद्यकमेनिभित्तम्‌ आत्मस्मवेतस्यादृष्टस्य परमाणमिरमंवन्धात्‌ अत एवमादिविकस्पदोपप्रमरे सत्य।यकमासमवानन परमाणुसं-

योगो जायते ततः संयुक्तेम्यः परमाणुभ्यो जगज्ञनिरिति मते दूरापास्तम्‌

उभयथाऽपि उमा-स्तदभावः- अ> रषा ८० ९० २।

= =-= --~--.~---=*--------------

ग. दायक

[पा०<८अनु०२) कृष्णयजुर्वेदीयं तेत्तिरीयारण्यकम्‌ | ५८३

चतुधाधिकरणमारचयति--

समुदायावुभो युक्तावयुक्तौ वाऽणुहेतुकः एकोऽपरः म्कन्वहेतुरित्येवं युज्यते द्वयम्‌ स्थिरचेतनराहित्यात्स्यं चचेतनत्वतः

स्कन्पानामणूनां वा समुदायोऽत्र युज्यते बाह्यास्तित्ववादिनो बौद्धा मन्यन्ते | द्वौ समुदायी बाह्य आभ्यन्तरश्चेति तत्र बाह्यो भूनदीपनमुद्रादिकः जान्तरधित्तचैत्यात्मक्ः तदेतत्समुदायद्रयमेवाशेपं जगत्‌ तत्र वाह्य्मुदायस्य परमाणवः कारणम्‌ ते परमाणवश्तुर्िवाः केचित्छराः पाथिवाख्याः | अपरे क्र्वा आप्यास्याः अन्ये चोप्णास्तैनसाख्याः अन्ये अल- नात्मका वायवीयाख्याः तेभ्यश्चतुवषेम्यः परमाणुभ्यो युगपत्एङ्धीमृतेभ्यो बाह्यः समुदायो जायते आन्तरस्य समुदायस्य स्वन्धपञ्चकं कारणम्‌ | रूपस्कन्धो विज्ञा- नस्कन्धो वेद्नास्कन्धः संत्ताम्कन्धः सम्कारसछन्धश्चेति पञ्च स्कन्धाः तत्र चित्तेन निरूप्यमाणाः रव्दम्पशादयो रूपस्कन्धः | तदभिव्याक्तविज्ञानस्कन्धः तज्नन्यमुख- दुःखे वेद्नास्कन्ध . देवदत्ताटिनामधेयं संज्ञास्कन्धः एतेषां वाना संस्कारस्वन्धः तेभ्यः पञ्चस्कन्पेभ्यः पृञ्चीमृतेभ्य आन्तरप्मुदाथो जायने तम्मादुञ्यते समुदार्द्रय- मिति पपे व्रूमः--किमणूनां स्कन्धानां संघ्ातापत्तो निमित्तमृतश्रेतनोऽन्योऽस्ति | किव स्वय एहन्णन्ते आयेऽपि चेतनः स्थायी क्षणिको वा म्यात्‌ | म्थायित्वेऽ- पतिद्धान्तः क्षणिङतवे प्रथमं स्वयमट्व्धात्मकः पात्प्ातापात्ति करोतीति वक्तम- हक्यम्‌ द्वितीये त्वचेतना; स्कन्था अणवश्च नियामकं चेतनमन्तरेण प्रतिनियताका- रेण कथं एहन्यन्ताम्‌ तस्मान्न युक्त समुदायद्रयम्‌"' |

= परञ्चमाधिकरणमारचयति- “विज्ञ नस्कन्धमात्रत्वं युज्यते वा युज्यते |

युज्यते सश्नदटान्तादूवुद्धयव व्यवहारतः

अन।घात्सप्नकेषम्पह्र द्य यस्तृषटम्पते

तरह्विदिति तेऽप्यक्तिनात। धवीरथरूपमाः इति

केनिद्धोद्धा बाह्यथ॑मपट्पन्ते निन्ञानस्कन्धमात्रं ठचमित्याहुः चात्र व्यवह्‌- रानुपपत्तिः स्वम बाह्याथ।ननपेद्य केवदया वृद्धया व्यवह्‌'रदशोनात्‌ तव जाग्रद्वयव- समुदाय उभयहेतुकेऽपि तदप्राप्तिः--त्र° सु° अ०२ पा० २अ० सू० १८ = ना- भावं उपरव्धेः-- त्र ° सु° अ० प्‌ २अ० सू० २८)

^ _ ~

१क. ष. ङ. गचल्प्थतः। २. च.न्तरिक्षातसक्रा। व, च, तरलान्मङा। ख. ग, घ, ° सं |

५८४ श्रीमन्स।यणाचायावेरवितभाप्यसमेतम्‌-- [प्रपा० ८अनु०र)

हारस्याप्युपपत्तः तस्माद्िज्ञानस्कन्धमात्रत्ये युज्यत इति प्रि त्रूमः-- विषमो हि स्वप्रदष्टान्तः प्रबोधदश्ायां स्वप्नस्य बाध्यमानत्वात्‌ जाग्रदरयदह्‌'रस्य क्राचिह्धार्ं पयामः | बाह्यार्थसद्धवि प्रमाणामाः ] उष्ट्व्धेरेव प्रमाणतवात्‌ | उपलभ्यन्ते हि घटादयो बहि्ठत्वेन अथोच्येत बुद्धिरेव बाद्यघ्ररादिवदवमाप्तते तथा चाऽऽहुः--“यदन्तञेयं त्तं तद्व हिवेदवभाते'' इति एवं तहं त्वदुक्तिरेव बाह्या- यैसद्धवि प्रमाणमिति ब्रूमः कनिदपि बाह्याद्‌ तद्व्युत्पत्तिरहितत्वाह हिवेदिव्यु- पमानोक्तिनं सेगच्छते | तस्माद्राह्याथसद्ध(गाद्िज्ञानमाचत्वं युक्तम्‌ " | ऋषष्ठाभिकरणमारचयति- ऽभपिद्धिः सप्तपदाथानां सरप्तमङ्गीनयान्न वा | साघकन्यायपद्धावात्तेषां सिद्धौ किमद्धूतम्‌ एकस्िन्पदसत्ा दि विरुद्धप्रतिप।द नात्‌ अपन्यायः सत्तमद्धी जीवस्य सांडाता

अत्राऽऽहैता मन्यन्ते जीवोऽनीवश्वेति द्वौ पदार्थौ जीवश्चेतनः दारीरपरिमाणः सावयवः | अजीवः षड्विधः तत्र महीघरादिरेकः | आसखवर्मवरनिजेरबन्धमोक्षाख्याः पञ्च ] आखवत्यनेन जीवां विषयेवित्याखव इद्ियसंवातः संवृणोति विवेकमित्य- विवेकादिः संवरः निःरोपण जीनत्यगन कापक्रोधादिरिति केशोल्लु्लनतप्तरिखरो- हणादिक तपो निजः कम।ष्टकेना(ऽऽपादिता जन्ममरणपरम्परा बन्धः | चत्वारि ्रातकपीणि पापतिरोषरूषाणि चत्वारि चघ्रातकमणि पृण्यदििषरूफणि | शाश. क्तोपायेन तेम्योऽषटम्यः कमेम्यो विनिभनस्य जवस्य सततोध्वगमनं मोक्षः | एते सप्र पदाथाः सप्तमङ्गीरूपेण न्यायेन व्यवस्थाप्यन्ते--{ स्यादस्ति, स्यान्नाम्ति, स्यादस्ति नास्ति च; स्यादवक्तव्यः, स्यादस्ति चावक्तव्यश्च, स्यान्नास्ति चावक्तव्यः स्य(दम्ति नाम्नि चावक्तव्यश्चेति सप्तभङ्ीनयः | अस्यायमर्थः | स्याच्छव्द्‌ इंषद्चैवाची निपातः | प्रतिवादिनो हि चतुर्विधाः स॒द्वादिनोऽसद्वादिनः सदसदवारिनोऽनि्वचरनयवापिनश्चेति पुनरप्यनिर्वचनीयमरेन मिदितानि सेदसदादीनि मतानि विविषानि तनेतान्सप्ताविधान्वादिनः प्रति सविधा म्याया; प्रयोक्तभ्याः | तद्यथा सद्वादी समागत्याऽऽहेतं प्रति किं त्वन्मते मोक्षोऽस्तीति प्रच्छति तत्राऽऽ दत उत्तरं ब्रूत इषदृर्तीति एवमन्धानपि वादिनः प्रतीषन्नास्तीतित्यादीन्युत्तरा-

जान

* नेकररमत्रलभवान्‌--त्र° सु० अ० पा० अ०६ सु० ३३।

<~--------------- “~ ~~~ ==

~~~ ~~~ ~

ग. व. वातिषए्ट ! रम. व. वातिः ३1. स्रत्नोः व, भरमिभ्रितानि'। ५१. सद्‌ दिम

. प्रपा० ८अनु०२ } कष्णययुरवेदीयं तेत्तिरीयारण्यकम्‌ ५८९५

णयुदाहरतन्यानि तावता वादिनः स्वै निर्विण्णाः सन्तो नोत्तरं प्रतिपयन्ते | अतोऽस्य सप्तमङ्गारूपस्य साधकन्यायस्य सद्धावाज्ञीवादीनां सप्तपदाथानां सिद्धौ किमत्राऽऽश्चथै- मिति प्रप्ते बरुमः--पर्तमङ्गीरूपोऽयमपन्यायः एकस्य जीवपदाथस्य सद्भादिनं प्रति सदूपत्वमसद्वादिनं प्रत्यसद्रूपत्वं चेत्यवमादिविरुद्धघमंप्रतिपाद्कत्वात्‌ जीवस्य सावयवत्वं युज्यतेऽनित्यत्वप्रसङ्गात्‌ तदनित्यत्वे मोक्षः कस्य पुरुषाथः स्यात्‌ | तस्मान्यायाभासेन सप्तमङ्गयाख्येन जीवादिपदाथांनां सिद्धिः सप्तमाधिकरणमारचयति- ("तुरस्थेश्वरवादो यः युक्तोऽथ युज्यते युक्तः कुटालदृष्टान्तानियन्तुत्वस्य संभवात्‌ युक्तो विषमत्वादिदोषाद्वेदिक इश्वरे | अभ्युपेते तटस्थत्वं त्याज्यं श्रतिविरोधतः पूवौध्यायस्योपान्त्याधिकरणे जगतो निमित्तमुपादानं चेश्वर इत्यागमबटादुक्तम्‌ तदेतद्‌ सहमानास्ता।ककशे गादयः केवट बनामत्तत्वमाश्वरस्य मन्यन्ते | युक्त चाऽहुः - यथा कुलाल्ेऽनुपादीनादिमतो दण्डचक्रादीननियच्छन्कतां भवति तथा तटस्थ इधर इति प्रचि व्रूमः-न युक्तं केवनिमित्ततवं वेषम्यनैृण्यादिदोषर्य दुप्पार्हिरत्वात्‌ कथं त्वया परिहृतो दोष इति चेत्प्राणिकममसपिक्षत्वादिति ब्रमः-- तथात्वे चाऽऽगमोऽस्माकं प्रमाणे; त्वयाऽप्यन्ततो गत्वाऽऽगमश्वेदङ्धी फियते तहिं तटस्थत्वमीश्वरस्य साज्यं स्यात्‌ बहु स्यां प्रनायेयेत्युपादानत्वश्रुत्या विरोधात्‌ तस्मान्न युक्तस्तटस्थेश्वरवादः "' % अष्टमावेकरणपारचयाति-- जीवोत्पत््यादिकं पाञ्चरात्रोक्तं युज्यते वा युक्तं नारायणव्युहतत्समाराषनाद्वित्‌ युज्यतामविरुद्ध ऽशो जीवोत्पात्तिनं युज्यते उत्पन्नस्य विनाशित्वे कृतनारादिद।षतः पाश्चराजिका भागवता मन्यन्त--भगवानेको वासुदेव नगत उपादानं निमित्त | तत्समाराधनन्ञानध्यनिभवबन्धक्च्छिदः तस्माच्च बासुदेवात्संकषंणाख्यो जीवो जायते | जीवाच्च प्रद्यञ्नाख्यं मनः. मनसश्चानिरद्धारूयीऽहंकारः | एते वामु- देवाद्यश्चत्वारो व्यहाः सवात्मका इति प्राप्त ब्रूमः--तत्र वासुदेवं तत्समाराधना-

# पत्युरसामज्ञस्यात्‌-च सू° अ० पा० सू० ३५1 > उत्पत््यसमवात्‌-- तर० सू० अनर पा २अ० सृ० ४२।

१६. ्दानभूः | रघ. था सत्यम्‌ ५७

५८६ श्रीमत्सायणाचार्याविरवितभाष्यसमेतम्‌-- [परपा° ८अनु०२]

दिकं श्रत्यविरोधादभ्यपगच्छामः | यत्त जीव उत्पद्यत इत्युक्तं तदप्तत्‌ कतनाशा- कृताम्यागमप्रसङ्गात्‌ परव॑सष्टौ यो जीवस्तस्िन्नत्पीत्तमत््वेन प्रल्यदशायां विनष्टे सति तत्कृतयोधर्माधमेयोरफटप्रदत्वेन विनाशः प्रसज्यते अस्मिश्च कल्प उत्पद्यमानस्य नूतन- जीवस्य धर्माधमेयोः पूरवमननुषठितयोः सतोरिह सुखदुःखप्राधतिभवर्तीलयकृताम्यागमः ्र्ञ्येत तस्माजीवोत्पस्यादिकं युक्तम्‌" तृतीयपादे नवभिरधिकरणेराकाशादिखटिविचारिता तत्र कप्रथमाधिकरणमा- रचयति- ८ध्योभ नित्यं जायते वा हेतुत्रयविवजनात्‌ | जनिश्रुतेश्च गौणत्वाननित्यं व्योम जायते एकन्ञानात्र्ववद्धे्विमक्तत्वाजनिश्चतेः विवर्ते कारणेकत्वाद्रूह्यणो व्याम जायते तैत्तिरीये--“ तस्माद्रा एतस्मादात्मन आकाशः सेमतः इति श्रयते तताऽऽ- काशं निलयं तु जन्मवत्‌ कुतः आकारोत्पादकस्य समवाय्यप्तमवायिनिमित्ताख्य कारणत्रितयस्य दःपपादत्वात्‌ संमत इति जनिश्चतिस्तु संप्रतिषन्नब्रह्मकायवद्रयोश्चि सत्ताश्रयत्वगुणयोगाल्मवरत्ता तस्मादनाद्नन्तं व्योम जायत इति प्रापे तरमः-- एकविज्ञानेन सवेविन्ञानं तावदशेषेषु वेदान्तेषु डिण्डिमः तच्च व्योश्नो ह्य कायैस्वे सरदुध्टन्यायन ब्रह्माग्यतिरेकादुपपादयिवुं सुशकम्‌ ] नन्यथा | किंचाऽऽकार जायते विभक्तत्वादृधर्वत्‌ | चायमसिद्धो हेतुः वाय्वादिवेरक्षण्यस्याऽऽकाशे प्रि- द्धत्वात्‌ नापि बह्मण्यनेकान्तिकत्वम्‌ सवात्मकस्य बरह्मणः कस्मा्चिदपि विभक्त त्वस्य दुभेणत्वात्‌ | जनिश्ुतिश्चोत्पत्तिवादिनाऽनुमृहीता मवति यत्त॒ कारणभितया- समव इत्युक्तम्‌ तदसत्‌ आरम्भवाद क्रितयापेक्षायामपि विवर्तवाद तदनपेक्षत्वात्‌ तस्मदेतेभ्यो हेतुभ्यो व्रह्मणः कारणाव्योम नायते + द्वितीयाधिकरणमारचयति-- वायुरनित्यो जायते वा छान्दग्येऽनन्यकीतेनात्‌ सैषाऽनस्तमिता देवतेत्युक्तेश्च जायते ्रत्यन्तरोपसंहाराद्धौण्यनस्तमयश्च॒तिः | वियद्रञ्जायते वायुः स्वरूपं ब्रह्य कारणम्‌

वियदश्चतः--त्रर प° अ० पा० ३अ० मृ १।०८एतेन मातरिश्वा व्याल्थातः- तरण सृ° अ०२पा० ३अ० स््‌० ८।

---- ---- ------ ~ ---*~ "~= ~-~- ^+ ---

रै

१. घ, भक्तेप्र। २. ` पमेतेति कतविपिणाञ्चः। अ०।३ग. '्तज्यते ) त° ष. शेषै |

[भपा०<अनु ०२] कृष्णयजुर्वेदीय तेत्तिरीयारण्यकम्‌ ५८७

तैत्तिरीय एवाऽऽकाशाद्वायारति श्रयते सेयमत्पतिगोणी छान्दोग्ये स्ि- करणे तेजोवन्नानामेवोत्पत्त्यमिधानाद्र योरुत्पच्यनभिधानात्‌ ननु क्रविदश्चवणमन्यत्र श्रुतं न. निवारयितुमुत्सहत इति न्यायेन तैत्तिरीयश्रुतेः कुतो गीणत्वाभोतिचेच्छत्य- न्तरविरोधादिति ब्रुमः-- बुृदारण्यके ¢ सैषाऽनस्तमिता देवता यद्रायुः इति वायोरविनारप्रतिषेषादुत्प्तिमत्वे तदयोगात्तस्मान्न जायते वायुेति प्राप्ते नूमः-- छान्दोग्ये जन्माश्रवणेऽपि गुणोपप्हारन्यायेन (चरीयवाक्यस्येतर्ोपसंहारे सति श्रुतमेव च्छान्दोग्ये वायुजन्म अनस्तमयश्चुतिस्तु मुख्या उपासनप्रकरणपठित. तत्वेन स्तुत्यथत्वात्‌ आकाशोत्पत्िहेतवश्चातानुसं भाः | न॒ वायोराकादाकारयत्वेन ब्रह्मण्यनन्तभोवाद्रहयज्ञानेन वायुज्ञानं सिध्येदिति शङ्कनीयम्‌ पूवेपर्वकायोषोशेष्टस्य ब्रह्मण उत्तरोत्तरकायदेतुत्वस्य वक्ष्यमाणतया वियद्रूपापन्नस्य ब्रह्मण एव वायुकारण- त्वात्‌ तस्माद्रायुनायते " कतुतीयाधिकरणमारचयति - ८८ सद्भ्य जायते नो वा कारणत्वेन जायते यत्कारणं जायते तद्वियद्वाय्वादयो यथा अमतोऽकारणत्वेन खादीनां सत उद्धवात्‌ व्यापतरजादिवाक्येन बाधात्पननैव जायते छान्दोग्ये--“ सदेवं सराम्यद्मग्र॒ आपतत्‌ ? इति श्रूयते तत्सदूपं ब्रह्म जन्म- वद्धवितुमहति कारणत्वाद्वियदादिवदिति प्रापे ्रूमः--सदरुपं बरह्म जायते कुतः तज्जनकस्य कारणस्य दुर्निरूपत्वात्‌ तथा हि तावदसत्कारणं कथमसतः सञ्जये. तेति निषेधात्‌ नापि सदेव सत्‌: कारणमात्माश्रयापत्तेः ¡ नापि वियदादिकं स्तः कारणं वियदादीनां सतो जायमानत्वात्‌ या तु व्यार्ियेत्कारणं तत्तज्जायत इति, सा-- पत वा एष महानन आत्मत्यादिश्चुतिवाध्या तस्मात्सह नैव नायते "” +चतुधोधिकरणमारचयति-- ४५ ब्रह्मणो जायते वदहिवायोवां ब्रहमसंयुतात्‌ तत्तेनोऽप्रनतेत्यक्तेबह्यणो जायतेऽनटः वायोराधिरितिश्रुत्या पूर्वश्रत्येकवाक्यतः ब्रह्मणो वायुरूपत्वमापन्नादभिसंभवः

> अकेभवस्तु प्रतोऽतुपपत्तेः-- ब० सू० पा० २अ० सू° ९।+ तेजोऽत. स्तथा ह्याह-- चू अ> रपा. ३अ०४ सुः १०।

१, होम्येः।

५८८ भ्रीमत्सायणाचा्याविरचितभाष्यसमेतम्रू-- [पिपा० <अनु०२]

न्दोग्ये तत्तेनोऽमनतेति तेनसो व्रह्मनत्वं श्रयते तैत्तिरीयके वायोरधिरिति वायुजत्वम्‌ तत्र वायोरेति पञ्चम्या आनन्तयाथेत्वस्यापि सम॑वात्वंवलनद्यनन्य तेन इति प्राप्ते चमः- अनवर्तमानेन समतक्षाव्देनाचिताया वायोरेतिपञ्चम्या + उपा- दानाभैत्वम्यव मस्यत्वादभयोः श्रत्यारेकवाक्यत्वे सति वायुषरूपापन्नाद्रूह्मणस्तजो जायत ट्ति टभ्यते " | = पञ्चमाधिकरणमारचयति-

(ब्रह्मणोऽपां जन्म किंवा वहेनाय्जेदोद्धवः

किरुद्धत्वान्नीरजन्म बरह्मणः सवेकारणात्‌

अञ्रेराप इति श्रत्या ब्रह्मणो वहयुपाधिकात्‌ !

अपां जन्म विरोधस्तु सूक्ष्मयोनांमिनीरयोः

यद्यपि तदपोऽखनत अगनेराप इत्यमयोरखान्दोग्यतेत्तिरीययोस्तेनोजन्यत्वमे- पां श्रयते तथाऽपि व्रद्यक्तम्‌ | निवत्यैनिवतंकयोरम्रिनल्योविरुद्धयोने हेतुदेठम- दधाव इति पै; पक्षः| पञ्चीकरतयोदेरयमानयोरविरोधेऽप्यपञ्चीकृतयोः श्रत्यकसमधि- गम्ययो िरोधकल्पनायोगात्मत।पाधिक्ये स्वेदवृष्टयद्धवदशनाच्च श्रुतिद्वयानसारण तेनो- रु पापन्नाद्रव्मणो ऽपां जनिरिति राद्धान्तः" | नपण त्रिकरणमारचयति-- ८८ता अन्नमसजन्तेति श्रतम्ं यवादिकम्‌ प्रभिवी वा यवाद्ेव ल्टीकेऽन्नत्व्ग्रसिद्धितः भताव्रिक्रारात्क्रप्णस्य रूपस्य श्रवणादपि तथाऽद्धयः पथिवीत्युक्तेरत्नं प्म्यन्नहतुतः

छान्दोग्ये ता अन्नमसृनन्तेलद्धयोऽच्नम्य जन्म श्रयते तत्रान्नशन्दस्य टखोकप्र द्या वीहियवा्किमथे इति प्राते बमः- प्रथिन्यतान्राब्दाथः कुतः | पञ्चमहा- भ॒तनष्ठेगभरक्रतत्वात्‌ कंच यद्रे रोहितं रूपं तेनप्तस्तद्रूपं यच्छुङ्कं तदपां यत्करप्णं नदन्नम्यति शरनम्‌ | ङप्णरूपं पथिव्यां बहुलमुपटम्यते तु ब्रीहियवादौ ! तथाऽद्धय पयिवीति तत्तिरीयश्रत्यक्वाक्यनावलटार्दूवान्नं पृथिवी चान्रदाब्दस्य तत्र प्रवृत्य-

प्प्‌ यत्रणयारन्प,वल्यार मद्ववक्षया तदटूपपत्त | तस्सादनत् पथगा +

% पशादयः + जनिकनुः प्रक्ृतिररिनसृत्रात्‌ = आपः-त्र° सू° अ० पा० अ० = म्० ११ >८ पुःथव्याध्रकारस्प्दाव्दान्दरभ्यः-- व्र सू० अ० पार २अ०९ सृ० १२।

--~ -------~-~-------- +~ ~ ~~~ ~ --~

[1

१. युक्तम्‌ .२द.श्ुक ख. कृष्णं ४, दनं।

सय ^ हं सीः 4

प्रपा०८अनु०र्‌] कृष्णयलुर्वेदीयं तेत्तिरीयारण्यकम्‌ ५८९

सप्तमाधिकरणमारचयति-- ““व्योमाद्याः कायेकतीरों व्रह्ल वा तदुपाथिकम्‌ | स्योनो वायुवायुतोऽभिरित्युक्तेः खारिकनेता ईश्वरोऽन्तयैमयतीत्युक्तेव्यौमादुपाधिकम्‌ ब्रह्म वाय्वादिहेतुः स्यात्तनआदीक्षणादपि | पर्वाधिकरणेषु प्वेपुव॑कार्योपाधिकाद्र्ण उत्तरे ्रकार्योतपत्तिरिति यदेतत्सिद्धव- त्ृत्य सिद्धान्तितम्‌ तदयुक्तम्‌ व्येश्नो वायु्ीयुनोऽधिरित्यादौ ब्रह्मनिरपकषात्केव- लाद्योमादेरुत्तरकार्योत्पत्तिश्रवणादिति प्रतते ्रृमः-“य आकादामन्तरो यमयति यों वायु- मन्तरो यमयति? इत्यादिनाऽन्तयौमिव्राह्यणे व्योमाटेः स्वातन्व्यं निवारितम्‌ तथा- ४तत्तेन एेक्षत ता आप एकषन्त इति तेन आदेरीक्षणपृवकं स्तवं श्रूयते तचेक्षणं चेतनब्रह्मनिरपेक्षाणामचतनानां संमवति तम्माद्भचयोमा्ुपाधिकस्य ब्रह्मण एव कार- णत्वम्‌ '' +अष्टमाधिकरणमारचयति-- ““सृ्टिक्रमो ख्ये ज्ञयो विपररीतक्रमोऽथवा क्लृप्त कर्प्याद्भरं तेन टये सररक्रिमो भवेत्‌ हेतावस्तति कायेस्य सच्चं युज्यते ततः पथिन्यप्स्विति चोक्तत्वा्विषरीतक्रमो द्ये आकाश्चाटिक्रमः सष्टौ क्ट्तोऽतः प्रलयेऽपि एव करम इहि प्राप त्रूमः-- प्रथमतः कारणे छीने सति निरूपादानानां कायाणां कचित्काटमवस्थानं प्र॑प्तज्येत किंच--“ जगत्प्रतिषठा देवर्षे एृथिव्यप्मु प्रलीयते उ्योतिप्यापः प्रीयन्ते ज्यातितराया प्र्खयते | » इति पुराणे विपरीतक्रमस्योक्तत्वातटतत एवायं कमः तस्मात्सृष्टिविपरीतेन ए्रि- व्यादकरमेण प्रङिटयः " > नवमापिकरणमारचयति- किमुक्तकरमभङ्गोऽस्ति प्राणा््नाम्ति वाऽस्ति हि | प्ाणाक्षमनप्ां बह्म वियनामध्य इग्णात्‌

तद्मिष्यनादेव तु तद्धिद्गात्सः--य० र० अ० पा ३अ० सृ° १३।+ विपय- येण तु कमोऽत उपपयते च-- त्र सू० अ०२पा० अ० सू १४॥। > अन्तरा विज्ञानम-

नसी क्रमेण तद्टिट्गादिति चन्नाविकषान्‌- त्र र० ज० रपा ३अ० सू० 9५1

१. वड्व्योमाः | ग. द. प्रसज्यते व, प्रठयः।

५९.० श्रोमरसायणाचायविरतितभाष्यसमेतम्‌-- [प्रपा० (अनु ०२]

प्राणाद्या भौतिका मूतेप्वन्तभृताः प्रथक्कमम्‌ ! नेच्छन्त्यतो भङ्गोऽस्ति प्राणादौ क्रमः श्रुतः

ण्डके श्रूयते--“‹ एतस्माञ्नायते प्राणो मनः सर्वेन्द्रियाणि खं वायुरज्योति- रापः प्रथिवी विश्वस्य धारणी इति तत प्राणा्दानिं क्यिदादिभ्यः पृवै श्रूयमाण- त्वादाका्चादिकः पवतच्त सृष्िकमो भज्येतेति प्रात वृमः--*“ उन्नमय हि सोम्य मन आपोमयः प्राणस्तेनोमयी वाक्‌ इति प्राणादीनां भौतिकतवश्चवणादभूतपववान्तमीवेन परथक्क्रमो नापेक्षितः गुष्डकश्चातिः कमवाचिनी | आकाश्ादवायुवांयोरैरत्या- दाषिव कमस्याप्रतीयमानत्वात्‌ तदुत्पत्तिमत्रं तु कवलं तरुते तस्मान्नानयां श्रुत्या परवेक्तक्रमभङ्गोऽस्ति ''

तेरेतेरयिकरणेमोयाविरिष्ठाद्र्मण आकाक्चदिका पुरुषान्ता जगदुत्पत्तिः सुभ्थिता | तस्यां सुस्थितायां कारणव्यातिरकेण का्यस्यामावाद्रहयणो देहाकारपववस्त्वात्मक- त्वेनानन्तत्वं सुस्थितम्‌ तस्य सत्यं ज्ञानमनन्तमिति प्रतिन्नातमनन्तत्वं सम्य यो वेद्‌ निहितं गुहायामि्य॒क्तं गुर्हौनिहितत्वं समथयितमन्नमयादिभ्य आनन्दमयान्तेभ्यः पञ्चभ्यः कोरेभ्यो व्रह्मत्वं विनक्तुकाम आदावन्रमयकोद दर्यति-

सवा एष पुरषाोऽन्रसमयः, इति|

यः पुरुषः रिरःपाण्यादिमानाक्रातिविरेषः सखष्टयादावाकाशादिक्रमेणोत्पन्नः एवेष इदानीमिस्मदेहत्वेनानुमूयते यद्यप्यय॑न॒सृष्टयादावुत्पन्नम्तथाऽप्याकाशादिपर- म्पराप्राप्तान्नकायेत्येन सजातीयतया एवोच्यते तामेतां विवक्षां स्पष्टकितुमन्नरसम- यशाब्द्‌ः मघुराम्ट्वणतिक्तकंटुकषायात्मकः षड्विधोऽन्नस्य रसस्तस्य विकारोऽ- न्नरसमयः मातापितृभ्यां भूक्ताचरसस्तयोः शरीरे त्वगसृङमंसमेदोस्थिमज्नाईका- ख्यप्तप्तधातुरूपेण कमात्पारेणतः सन्गभाशय प्रविरेय पुनर्दहरूपेण विक्रियते तथा गभापनषद्याम्नायत--"* षड्विधां रसा रसाच्छोणेत शाणितान्मांस मासतान्मेदा मेद्‌- सोऽस्थीन्यस्थिभ्यो मजा मज्ायाः दक्र शुक्रशोणितसंयोगादावर्तते गर्भः इति | एतेनान्नरप्मयेन स्थूट्देहेन तदन्तवर्ती सृक्ष्मेहोऽप्युपटक्षयते | तस्यापरशचाकृतम्‌तकार्य- त्वादुक्तेनान्नादिना पोप्यमाणत्वा्च तत्र भृतकारयत्वमाचा्येश्दाहतम्‌--“ अपञ्ची- कृतपञ्चमहामृतानि तत्का पप्तदरकं दिद्गं भतिकम्‌ इति अन्नादिपोप्यत्व छन्दोगेरा्नायते--“ अन्नमयं हि सौम्य मन आपोमयः प्राणस्तेजोमयी वाक्‌ "” इति| उपवासेन प्र्षाणशक्तैकस्य मनसः पारणेनाऽऽप्यायनं जन्तूनामन्वयन्यतिरेकिद्धम्‌ | त्था मागश्चमेण प्र्षणक्गक्तेः प्राणो नटपानेनाऽऽप्यायमानो लके दर्ये तथा

प्र ग, गुक्ताऽनः | ६गग. उष्कख्य" स. ग, इर सकुशः ष, श्या चमार

०५

$

[प्रपा०<अनु ०२] कृष्णयजुर्वेदीय तेत्तिरीयारण्यकम्‌ ५९१

घरृततेखादितेजसद्रव्यसेवया कण्टदद्धि त्वा वाचं पोषयन्तो गायका उपरम्यन्ते | हट्रोन मनःप्राणवागादिना लिङ्गदेहेन संयुतो योऽत्रकायः स्थुख्देहोऽस्माभिरपटम्यते सोऽयमाध्यामिकः एतेनाषिदेषिको वैरानदेहो तऋह्याण्डरूप उन्नेयः सोऽप्याचाथवातिके दरितः-- ^ दिगादिकरणो देवः पञ्चमृतशरीरभ्‌त्‌ सर्वोऽस्मीत्यमिमानेद्धो षिराडवमजायत *' इति सोऽयमन्नमयः कोशः शाखाग्रचन्द्रदशचनन्यायेन व्रह्यतच्चं बोधयितुमुपन्यस्तः अथास्य कोशस्य चित्यािवत्पक्ष्याकारेणोपासनाध पञ्चावयवानुपन्यस्यति-- ¢ तस्येदमेव शिरः अयं दक्षिणः पक्ष; अयमु त्रः पक्षः अयमात्मा इदं पुच्छं मतिष्ठाः इति। यया उयेनकङ्कादिपक्ष्याकारेण चीयमानस्याभ्नेः शिरः पक्षो भध्यशरीरं पच्छ चेति पञ्चावयवा एवमत्रापि द्रष्टव्यम्‌ तस्योपासितन्यस्यान्नमयस्य ग्रीवाया उपार परपिद्धत्वेन दद्यमानमिदमेव श्चिरः ना्रोपचँरः कश्चिदस्ति तथा दृश्यमानो हस्तावेव पक्षत्वेन ध्यातन्यौ कण्ठादधस्तान्नाभेश्चोपरिष्टाद्दृस्यमानोऽयं शरीरभाग आत्मा जीवावस्थार्क्षमदेशरूपो मध्यदेहः “मध्य ह्येषामङ्गानामात्मा” इति श्रुते; नामेरधोवतिं यदद्धमस्ि तदिदं पक्ष्याकारस्य पुच्छस्थानीयम्‌ तच्च परतिषटठा शरी- राधार्‌ः; प्रतितिषठत्यस्यामिति शाब्दस्य व्युत्पत्तिः ! मनुप्यारीरे नाभेरधोभागस्योध्वे- मागं प्रत्याधारत्वं प्रिद्धम्‌ गवादिक्नरीरे मक्षिकादिनिवारणेन पुच्छस्याऽऽधारत्वं ्रषटम्यम्‌ पुच्छस्याऽऽधारतोक्तिरुपासनाथ। तदेवमन्नमयकोसस्योपासनीय आकारः प्रतिपादितः अथास्य कोशस्य तदुषा- सनस्य ब्राह्मणवाक्येनाभिहितस्य संवादेन दाटचौय कंचिन्मन्वमुदाह्रति--; तदप्येष शोको भवति इति कृप्णयजुरवेदीयतेत्तिशयारण्यकेऽष्टममपाठके प्रयमाऽटुवाकः

4

वैदिकमतानुसरणेन म॒लक्रमतोऽत्रानुवःकपरिसमापिरस्ति, परं भाष्यकारमतेनाचानुवा- कसमापिनैव रितु तेषां मतेनास्य प्रपाठकस्यानुवाकद्रयमेव तत्र ग्रथमोऽनुवाकः शान्तिसमा- प्रावेवावसितः द्वितीयश्च व्रह्मविदाप्रोति परमित्यारभ्य ग्रपाठकसमाप्त। समापितः अतोऽत्र वैदिक- ` मतानुसरगेनैव मले कमः प्रतिनिविष्ट भाष्ये भाष्यकारमतावुसरणेन एवं पुरतः सवंत्रोहनीयम्‌

ग. उपलक्ष्यन्ते ग. "दलि 1 घ. संयुक्तो 1 व. मध्यं क. ख. छ, °च्‌।रत्काः ग. व. (नदे

५९२ भ्रीमत्सायणाचःयाविरचितमभाष्यसमेतम्‌-- [प्रपा०८अनु ०२)

अन्नादे प्राः प्रजायन्ते | याः कं पृथिवीर्भरिताः अथां अन्नेनेव जीवन्ति अंथनदपियन्त्यन्ततः अन्न 1 भृतानां ज्येष्ठप्‌ तस्मात्सत! षधद्ुच्यते | सवे पे तेऽन्नमभ् वन्ति येऽन ब्रह्मोपासते अन्न टि भूतानां ज्येष्ठम्‌ तस्मा- त्सवोषधभुच्यत अन्ना द्रतानि जायन्ते जातान्यन्नेन वधन्ते | अद्यतेऽत्ति भूतानि तस्मादन्नं तदुच्यत इति, इति। तदपि तस्मिच्प्यर्थं वह्यणोक्तेऽ्नमयकोरे सेवादबुद्धिजनक एष ॒वक्ष्यमा- णोऽन्नद्व प्रना इत्यादिकस्तस्मादन्ं तदच्यत इत्यन्तः शोकः पादबद्धो मन्त्रो विद्यते पव सूत्रोक्तंऽ्थे काचिद्गदाहता तत्समुच्चयममिप्रत्यात्रापिदाञ्द: प्रयुक्तः चतुददामभिः पादैसरपेतोऽयं शकः } ईदृशस्य टोकप्रिद्धस्य च्छन्दोषिरोषस्याभा- वेऽपि वेदिकं किंचिदतिच्छन्दो भविप्यति जरायुनाण्डजादिदेहरूपाः भजा याः कश्चित्ृथिवीमाध्ित्योपटमभ्यन्ते ताः सवां अन्नदिवोत्पद्यन्ते तच्च पूवमेव प्रपाश्चितम्‌ अपि चान्नेनैव जीवन्ति प्राणान्धारयन्ति तत्त॒ टके प्रापि द्धम्‌ अथ जीवनानन्तरमन्तत आयुषोऽन्ते ता; प्रना एतदन्नमपियन्ति प्रवि- दान्ति अन्ने छीयन्ते मृगादिदेहानां ग्याघा््नत्वेनानने टयो द्रष्टव्यः ¦ हि यस्मा त्कारणादन्नं भरतानां प्राणिदेहानां च्येष्टमुक्तरीत्या कारणम्‌ तस्मात्कारणास्सबाँ- षधं सर्वेषां प्राणिनां श्ुद्रोगनिवते मित्युच्यते निवर्तिते हि क्षद्रोगे जीवनरूपायाः स्थितेः कारणे मवति अतः स्थितिहेतुत्वसिद्धये श्षुननिवतंकत्वं युक्तम्‌ अनेनोत्पत्ति स्थितिरयकारणत्वप्रतिप।दनेनान्नमयकोराः प्रपञ्चितः सर्वं वा इत्यादिना सफटम्‌- पास्ननं भिधीयते ये परुषा अन्नं व्रह्मोपासतेऽने प्रतीके ब्रह्मष्टि कुवित ्रह्मदष्टया संस्कृतमन्नं देहाकःरेण परिणतं सच्छिरआदिभिः पुच्छानैरवयवरपेतमिति ध्यायन्ति; ते ध्यातारः स्वमघान्नं मक्ष्यमोज्यलद्यचाप्यरूपं प्राषुवन्ति यद्रा वियदादिपरम्परया ब्रह्मणः सकादाज्निप्यत्नमनमाध्यात्मिकमानुषदेहरूपेणाऽऽपिरैषि- कविराड्पेण चावस्थिते तेनाचोपाभिना विरिष्टं नह्मोपासतकाः पुरषाः सर्वात्मकं विराड्पं प्राप्य त्रह्मादिस्त्बान्ताना सर्वषां प्राणनां यद्यदुचेतमन्ने तत्तत्सवं प्राप्त वन्ति पूवेत्र बुभुलमुं प्रति वावसावनमृतकोदाप्रतिपादनाथमन्नं हि भतानामित्य॒क्तम्‌ अनि तूवास्यवस्युप्ररात्ताय एनरप्युच्छत्‌ अस्मदादाना ववेरारपयन्तानां प्राणदहानां यस्माद्न्न ज्यष्टमातरियन वद्ध कारणभृतम्‌ ; तस्मात्सवेस्य सेत्तारव्याधेरोषधं निवतेकम्‌ यथाक्तापासनं हि पिरागूपातिदठार। कममुक्तिहेतुः सरबप्राणिदेहानाम-

नि गी

०४?

[ज

१३. पथः ।२क. ङ. गरिष्ठन।

(रषा. <अनु ०२] डृष्णयजर्वेदीयं तेत्तिरीयारण्यकम्‌ ५९३

त्प्यमिवद्धिहेवुत्वादध्युपास्यमन्नं प्ररास्तम्‌ अन्नराब्दनिवैचनपयोलोचनेऽपि समै देहकारणत्वेनाज्स्य प्रदास्तत्वमव्मम्यते अयते सवैः प्रागिभिर्जीवना्थै भक्ष्यत इत्यन्नम्‌ यद्रा सवान्प्राणेनोऽत्ति भक्षयति सदरतीत्यन्नम्‌ सर्वेऽपि देहा अप्नरस . नेषस्योत्पादितरोमादिना म्रियन्त इति लोके प्रिद्धम्‌ श्रौत इतिशब्द उदात. -छोकस्तमाघ्त्यथः कोशसमाप्त्यथंश्च | यः परमानगृहाहितं नह्यतत्तव बमत्सते तं प्रति नोधद्धास्मभतोऽयन्नममयकोश्षो ऽभिहितः द्वरत्वं चास्य एषमितच्रकटत्रगहक्षेत्ारिबाद्य- विषयासक्तं निकायं देहमाचपयवसायित्वसपादनादुषपद्यते | प्राणिनां हि स्वमावत एवं एत्राद्प्वात्मघ्यवहारों भवतं श्रातरनुदद्‌।द--" आत्मा वं एतना- माष ' इति पेतरेयकेऽप्याश्नायते-- ““ सोऽस्यायमात्मा ए्ण्येभ्यः कमेभ्यः प्रति- धीयतेऽथास्यायमितर आत्मा कृतकृत्यो वयोगतः वैति इति अस्यायमर्थः--

पत्रक्तो गस्थस्य द्वावात्मानौ पच्रख्पः पितरूपश्ति अस्य गृहिणः संबन्धी सोऽयं फतर्य आत्मा श्रौतस्माषेपण्यकर्मानुष्ठानाथ गहेऽवस्थाप्यते पितृरूपस्तु स्वस्य कर्त न्कनि सकीणि कृत्वा वयोमत ओवुष्येण विरहितो भ्रियत इति इदं पृत्रादावात्म- त्कसेषपं॑ भमवान्भाष्यकार उदाजहार--“'्पत्र मायौदिषु किकटेष॒॒सकटेषु वाऽह- मेव क्किलः वेति ऋह्यघमानात्मन्य्यस्याते'' इति स्वस्मद्धदस्य पत्रे प्रती. यमानत्वात्तसिमन्ञात्मत्वम्यक्हारः सिंहो देवदत्त इतिवत्‌ तद्यमुमेव मुख्यतामावं बोध- यिते-पुत्नमितरादिकाद्ाह्यात्सैस्माद्छोकाद्वयावत्यौ 5.ऽ्मतेत्त्वुद्धि देहे सेकोचयितुमन्नमय आत्मोपदिद्यते एतमेवाभिप्रायश्ुपरिष्टाद्धिस्पष्टी करिष्यति--“ स॒ एववित्‌ अस्माट्टोकात्प्रत्य एतमन्नमयमात्मानमुपसक्रामाते ` इतं यस्तु बाह्याकषयासराक्तवा- सनाघ्राचल्यात्सक्दुषदेशषमव्रेणान्नमयात्मनि पयैवस्यति तस्य तत्पथैवसानार्थं॒॑तदवि धवोषासनोपदिष्टा चोपा्तकों निरन्तरमन्नमयमात्मानमुपास्रीनो वाह्यविषयम्यो व्यार्व- त्ाऽ्थादन्नमये पर्यवस्यति यदि काथिदरप)युः सन्चुपरितनस्य प्राणमयादिविवेकस्या- मावेन जह्यतबोधस्य सपुत्येमावादुक्तोपासनं कुवंनेव भरित तदारनमुक्तरीत्या तस्य सर्वान्नप्रासिभैवति इटरमेव विषयममिप्रत्य भगवतीक्तम्‌-

प्राप्य पृण्यक्रतां लोकानुषित्वा राश्वताः समाः | हू्चीनां श्रीमतां गहं योगप्रष्टोऽभनायतः'' इत |

तदेवे विषयाभिमुख्यानिव्यथेमन्नमयकोशषमुपादेरय प्रसङ्गात्तदुपासन तत्फटं चोक्तम्‌

अथ विषयेभ्यो निवत्तस्यान्नमयकोशादप्यन्तःप्रवेशाय प्राणमयकोरामुपदिेरशति--

तस्माद्रा एतस्मादन्नरसमयाव्‌ अन्योऽन्तर

आत्मां पाणमयः तेनेष पूणः, इति ९. द्वारं चा व. प्त्मत्वुः। २५. वृत्थः | ग. त्रि्रते तत्तदा" ७4

५९४ श्रीमत्सायणाचाययाविरवितभाप्यसमेतम्‌-- [प्रपा ° ८अनु०९)

य: परमात्मा स्वयमाकाङादिक्रमेणान्नमयतां प्राप्त इति ब्राह्मणेन प्रतिपादितः एव पृनः छेकेन स्पष्टीकृतं तस्मादेव ब्राह्मणाक्तादेतस्पाच्ड्खकेन प्रातिपाद्‌तादह मनप्य इत्यनुभयमानाद्रच तिरिक्तोऽभ्यन्तरपरदेशवरती कश्चिस्णमय आत्मा विदयते तन प्राणमयेनेषोऽन्नमयः पणे; देहस्यान्तरापादमस्तक प्राणमयो व्याप्य वेतेतं | रिद्धदाररे ज्ञानदाक्तिः कियाशक्तिशवेतिद्रयं व्यते तयोमध्ये क्रियाशक्तिकायभूत कश्चत्प्राणाख्यः पदार्थ; | तस्य प्राणस्य विक्रारः प्ञ्चवृत्तिसमृहः प्राणमयः वृत्तयश्च पराणापानन्यानोदानसमानख्यास्तस्य प्रणपदार्थस्य स्यापारविरेषास्ते टदयादि- प्रदरेषु निप्प्यन्ते | तथा चोक्तम्‌-

८“टदि प्राणे गुदरेऽपानः समानो नाभिप॑स्थितः | उदानः कण्ठदेद्ास्थो व्यानः सवंरारीरगः '” इति नम्थरतस्य वृत्तिसमटरूपस्य प्राणमयस्याऽऽत्मन्यारोपितत्वादहं प्राणिमीत्येवमुच्छ्वाा- ८कतत्वनाहभत्ययमम्यत्वाञ्चाऽ<त्मत्व द्रष्टव्यम्‌ | आत्मत्वं नाम प्रत्यक्स्वरूप त्वम्‌ त्र यथा पएतरक्क्षिया प्रतीच्यननमयदेह आत्मत्वेनपदिष्टे सति परापर पत्रादी मख्यात्मत्वव्रह्धर्नवत्त तथा देहद्रप्यान्तरे प्राणमयात्मन्युपदिष्टे सति देहस्य मुख्यात्मत्वं निवारितं भवति पतरदेहयोमुरूयात्मत्वाभावन्ताम्येऽप्यवान्तरेव पम्यादौणात्मत्वं मिथ्यात्मत्वे चाम्ति तच भगवद्धिभोष्यकारिरेवमुदाहतम्‌- :: मौणमिथ्यात्मनोः सचे पत्रदेदादित्राधनात्‌ `" इति तयोरात्मत्वन्यवहारददायां स्वम्माद्धदप्रतीत्यप्रतीतिम्यां वेषम्ं द्रष्टम्धम्‌ | दरेहात्मनोभःमनानद्धिटातिनर्छोका वतिकेशचेच्वमानं देहस्याऽऽत्मत्वं मिथ्येति यदत्र प्रणमयात्मोपदेरोनाय।त्सपाद्रितम्‌ तदतत्ततीयाध्यायस्य तृतीयपादे कनिण ॥. = = ष, + [३ आमा देहम्तद्‌न्यो वा +तन्यं मदशक्तिवत्‌ | भनमेटनज देहे नान्यत्राऽस्त्मा वरपुम्ततः | मनोपलन्विभेतम्यो विभिन्ना विपयित्वतः | वाऽञ्मा मौनिकादेहदन्याऽमौ परटोकमाक्‌ | पवत मनश्चिदादीनां कल्वतना नास्ति कितु पुरुषाथत्वमिन्युक्ते सति कोऽसी पमपर ऽपति प्र^ङ्वाद्विचात ततद्‌ वेकरणं पूत्रीतरयोमीमांसयोः; हेषभतम्‌ | देह त्या नरेक्तस्य स्व्रयमा्तषमागयन आत्मनः परातवटिक्त्वान्‌ त्त दछक्रासातक्रा दह्‌

नक =>

„~ एत, आननः गर्‌ मतान्‌ सुर रै प्र० ३० +३।

-- = ~ = ----~-~~ ` ~ ~~ ~ -- -- -~~~- - [1 ~ ~“ ~~ ~

स. त्त | २. स्म.

[भप <अनु ०२] कृष्णयजु्ैदीयं तेचतिरीयारण्यकम्‌ ` ५९९५ एवाऽऽत्मेति मन्यन्ते | अन्वयव्यतिरेक) म्यां त्ेतन्यस्य देह एवोपटम्भात्‌ | साति देहे चैतन्यमुपलम्यते त्वस्ति } नँ चैतन्यस्य नात्यन्तरतयाः देहव्यतिसिकतात्मत्वं दाङ्कनीयम्‌ कमुकनागवद्धीचणोनां सयोगान्मदकश्शक्तिरिव देहाकारपरिणतेभ्यो मृनभ्यो जायमानं चैतन्यं कथं नाम जात्यन्तरं स्यात्‌ तस्माचेतनो देह आत्मेति प्रापे त्रमः- पृथिव्यादीनां भृतानामृपटन्धिभेतेम्यो व्यतिरिक्ता मवितुमहंति पिषायित्वात्‌ यद्यद्धि षयि तत्तद्विषयाद्रयतिरिक्तम्‌ यथा रूपाचक्ष; तथा सति तादृनेतन्यम्याऽऽत्मत्वं वदन्तं प्रति कथं भोतिकदेदरूपत्वमापायते सत्येव देहं चतन्यमुपटभ्यते नास्तीति यावन्वयन्यतिरेकावुक्तौ तत्र व्यतिरेकोऽसिद्धः सत्यपि देहे परटोकगामिनश्चदा- त्मनः रासखेणोपटम्भात्‌ राश्चस्य प्रामाण्यं समथनीयम्‌ ` | जनात्मत्वेन नि्णीतादस्मादेहादम्यन्तरो यः प्राणस्तस्योत्पाततिद्विती याध्यायस्य चतुर्थपादे# चिन्तिता- ५५ मुख्यप्राणः स्यादनादिनयते वा जायते आनीरिति प्राणचेषटा प्राक्चष्टेः श्रूयते यतः आनीदिति व्रह्म प्रोक्तं वायुनिषेधनात्‌ एतस्माउ्नायते प्राण इत्युक्तेरेष जायते " | इति मुखनिटे सचरनुच्छरसंनिश्वाप्कारी वायुमुख्यप्राणः सोऽनादिः | कुतः नासदासीदितिषकक्ते आनीदवातमित्यानीच्छ्व्येन मेर्वाक्प्राणचेष्टाश्रवणादिति प्रापि जरम: आनीच्छब्दो प्राणव्यापारं वक्त्यवातमितिनिपवात्‌ | # तदहि त्रह्ममत्त रते सदेव सोम्येदमग्र आस्तीदिष्यादिभिः सष्िप्रागवम्थाप्रतिपादकश्चुत्यन्तरः समा नार्थस्वात्‌ एतस्माज्ञायते प्राण इति श्र॑तिस्तु स्पष्टमेव प्राणजन्म प्रातिपद्यति तस्मादिन्दियवत्प्राणो जायते > तत्रैवान्यच्चिनतितम्‌- वायुर्वाऽक्षक्रिया वाऽन्यो वा प्राणश्चुतितोऽनिः सामान्येन्धियतृत्तिवा सांख्येरेवमुद्ीरणात्‌ माति प्राणो वायुनेति मेदोक्तरेकताश्च॒तिः वायुजत्वेन मामान्यन्र्तिनीशषेप्वतोऽन्यता" इति। बाह्यवायुरेव वेणुरन््रवन्मुखच्छद्रे प्रविदयावभ्थितः प्राणनान्ना व्यपदिद्यते नु

---- ~> ~+“ ~ ~ = >

# प्रष्टश्च-- त्र° सू अ० फार ४अ०४सू०८।१्न वायुक्रिये एथगपदेदात-त्र° सू० अ० पा०्ज० सू० ९।

` 1

१क.ख. ग, ड, णतिदेः। \त.नचः ।२क.ख.ग. पका

५९६ भ्रीमत्सायणाचायदिरचितमभाष्यसमेतम्‌-- [पा०८अनु ०२)

प्राणो नाम किंचित्तच्वान्तरमस्ति कुतः यः प्राणः प्त वायुरति श्रुतेः अथवा पञ्चरस्था यथा बहवः पक्षिणः स्वयं चलन्तः पञ्ञरमपि चारयन्ति एवमेकाद्‌ङ्राश्षणि स्वस्वव्यापारद्वारा देहं चेष्टयन्ते तत्र देहचाटनाख्यो योऽयं॒सर्वन्दरियस्रा्छरणो व्यापारः स्र प्राणो भविप्यति | तथा सांस्येरुक्तम्‌- ^“ सामान्या करणवृतिः प्राणाद्या वायवः पञ्च इति तस्मान्न तच्वान्तरं प्राण इति प्राप्ते ब्रमः-“* प्राण एव ब्रह्मणश्चतथेः पादः वायना ज्यातेषा मातं '' इतं श्रत्यन्तरं चतुप्पाद्भह्यापाप्न- नप्रसङ्खनाऽऽध्यात्मिकप्राणस्या ऽऽधिदेविकवायोश्वानुग्राह्यनग्राहकरूपेण विभेदः स्पष्- मेव निर्दिष्टः अतो यः प्राणः वायुरेत्येकत्कश्चतिः कयकारणयारभदवृत््या नेतव्या यत्तु सां स्थैरूक्तं तदसत्‌] इद्दियाणां सामान्यवृत््यसंभवात्‌ पिणां तुं सामान्यचटनान्येकविधानि पञ्चरचटनस्यानुकूलनि तु तथेन्द्रि्णां द्श्चेनश्चवणम- नैनादिव्यापारा एकविधाः नापि देर्हचटनानुकूलः तस्मात्त्त्वान्तरं रण इति परि- क्षेप्यते | # तत्रेव पुनरप्यन्यचिन्तितम्‌-

प्राणोऽयं विमुरल्यो वा विभुः स्यात्छुष्युपक्रमे |

हिरण्यगर्मपयन्ते सदेह समोक्तितः

समास्रव्यासरूपण विमतवाऽअंदावेक

आष्यात्मिकोऽस्पः प्राणः स्याददृडयश्च यथेन्दरियम्‌ षिरनाम म्कादेरपि न्युनकायः पत्तिकाख्यो जीकस्तामारम्य हिरण्यगमभेपय॑न्तेष

9

देहेषु तेसेर्दैहेः समस्वं प्राणस्य श्रयते-- “समः दुका समो मदाकेन सशो नगेन

सम एमिच्धिभिरेकिः समोऽनेन सवेण "' इति तस्माद्भ्यपी प्राण इवि पतते बृमः-

आधिदेविकस्य हिरण्यगमंप्राणस्य समष्टिर्पण व्यष्टिरूपेण चावस्यानाद्धिमत्वस्तु |

वायुरेव व्यष्टिवीयुः समष्टिरिति श्रुतेः तदेव विभुत्वं समः प्टुषिणेत्यादिश्चुतावुपास-

नार्थं प्रपञ्चितम्‌ | आध्यातििकस्तु प्राण इद्धियवद्दद्यः षरेच्छन्नश्च |

यस्त्व कजन्माम्यस्तदहात्मत्ववासनाप्राबल्यात्मराणमयात्मोप्देशषमात्रेणा ऽऽत्मत्व-

बुद्धि देहे पाल्युक्तं शक्रोति ते प्रत्युपार्घनान्तरं विधातुमुषास्यस्क्छूपं द्रायति -

वा एष पुरुषत्रिथ एव तस्य पुरुषविधताम्‌

अन्वयं पुरुषविधः तस्य परणं एव क्तिरः

अणुश्च-- ्° सृ०अ० पां० अ० भू० १३॥

= -~-~~---------~---------------------------- ------~_--~*

१. णमे र२ग.च.तुचप्ाः। व. "नत्या! ४, "वाल ०रन्प ¦ ६. घ. (सनां षि}

{स्प्८अनु ०२] इष्ययलुर्गदीयं तेत्तिरीयारण्यकम्‌ ५९७ न्यानो दाक्षिणः पक्षः अपान उत्तरः पक्षः आकाञ्च आत्मा पृथिवी पृच्छ प्रतिष्ठा, इति

केदम्यन्तरत्वेन यः प्रोक्तः एवैष प्राणिमीत्येवमनुमूयमानः प्राणमयः पुङ्ष- विध एव यद्यप्यस्य शिरआद्यवयवाः स्वतो सन्ति तथाऽपि तान्सफाय परस्प कार एव उपासनीयः चात्र दुःसेपादत्वं शङ्कनीयम्‌ तस्य पूवोक्तस्याक्नपयस्य परुषप्रकारतामनुखत्य तन्मध्ये पुणेत्वेन वतेमानोऽयं प्रणमयेऽपिं एरषप्रकार इति वक्तु शक्यत्वात्‌ च्या मृषायां निषिक्तं दुतताभ्रं प्रतिमाकारं सेषद्यते तद्वत्‌ तत्र टदयादुध्वं मुखनापिकयोः स्तचारी प्राणाख्यो वृ्तिविरोषः रिरस्त्वेन चिन्तनीयः। सवौसु नाडीषु संचारी व्यानारूथो यो वृत्तिविरोषो यश्चापानाख्यो वृत्तिविशेषो) हृदयादधो निगच्छति, तावुमौ पक्षद्रयरूपेण चिन्तनीयो आकाश्चश्ब्देनोद्रमध्य- वतीं नामिपर्माषस्थो देशविशेष उच्यते तेन तत्रावप्थितः समानो वायुरुपरक्ष्ये वायुरात्मा प्राणमयकेशस्व मध्यमभागः पृथिषीराब्देनावदिष्ट उदानवायु- रूपटक्ष्यते। मृख्याथंस्वीकारे हि प्राणमयकोशाधिकारो बाध्येत यथा पृथिवीं प्राणिनामवस्थानहेतुत्वातपततिष्ष तथेवोदानवायुः प्राणादिवायूनां देहेऽवस्थान- हेतुः याक्दयमुदानकायुशूतकर्न्ति न॒ जनयति तावत्प्ाणाषानार्दीनां देहेऽवस्था कश्‌ अतः प्रविष्टा उदान्प््यवातिकिदोषयुक्तस्वय पच्चविधवृत्तिकर्तः प्राणषदार्थ स्योत्वयन्तिपति्ठयोः स्वाक्तव्यमाथवागिका आमनन्ति <स इक्ाचके करि न्न्हमुत्कान्व॒उत्क्कन्तो भविष्यामि कासमिन्वा प्रतिष्ठिते प्रतिष्ठास्मीति प्णकषटनतः' इति अतः परतिष्ठहेतोः प्राणपदार्थस्य वृत्तिविरोष उदानः पकष्या- क्रे ध्येयस्य भ्राणमयक्रशस्य पुच्छस्थानीयः ये शिर .पक्षादिरूपेण परिकछित्रः प्रणाप्रन्मुत्तविशषाः यच्च वृत्तिमत्पराणतत्वं तत्सर्वं येत्रेयोषनिषदि सषष्ट- माच्छतम्‌-- “८ प्रन्प्रपतिवा एक एवाम्ेऽतिष्ठत्स नारमतैकः आत्मानमाभिष्याय- न्बहीः धज अदखनत ता अदमेदाप्रबद्धा अप्राणाः स्थाणासि तिष्ठमाना अपश्यत ऋस्यत सोऽमन्यतेत्ताप्ां प्रतिवोषनायाम्यन्तरं विविरामीति वायुरिाऽऽ- त्याने ङ्य ऽभ्यन्तरं प्रावि्घरस एको नाडकत् पञ्चधाऽऽत्मानं प्रविभज्योच्यते परोऽानः समान उदनो न्पान इति अथ योऽयमुष्वमुत्कामत्येष वाव स॒ प्रणः + अथ योऽयमवाङ्प्करासत्येष कव सोऽपानः अथ मेन वा एता अनुगृहीता इत्येष आव स्र व्यानः अथ योऽयं स्थविषठमन्नधातुमपाने स्थापयत्यणिष्ठं चाङ्खेऽङ्गे समानयत्येष १. स्षाकाः रष. द्वतः ३१. स्थे वुः # ख. पस्िन्द्कर अ. ^स्मिनइ० क. ख. क. अस्मै वा प्रावद्धयप्राः क. ख. ङ. गविर्यसषए०। ७यन्ं बिः} म. वानो स्थानः ।-९ घ, कान -

५९८ श्रीमत्सायण।चार्यविरवितभाष्यसमेतम्‌-- [प्रषा° ८अनु०२)

वाव समानन्ोततरं भ्यानस्य रपं तेषामन्तरा प्रसृतिरेवोदानस्याथ योऽयं पीतमश्ित- मद्विरति निगिरति चष वाव उदानः" इति। परा प्रजापतिः स्वयमेकाकित्वेन कडि राहितस्तत्सिद्धय्थं देहन्सृष् सृष्टानां तेषां व्यवहारसिद्धयथै प्राणवासुपाधिकजीवात्मर्पे- णान्तः प्रावरय पञ्चधा ववेभज्य व्यवहरतां श्रुतरथः |

पूर्वाक्तान्नमयवत्प्राणमयेऽपि -छाकमुदाहरति- तदप्य शक्रा भवात

क. ५, ट्‌ (नि

ति कृष्णयजवेदायतात्तरायारण्यकऽष्मथपाठके द्वितीयोऽनुवाकः

अथ तृतीयोऽचुवाकः

पाणं देवा अनुप्राणन्ति मनुष्याः पश्बरये।

प्राणो हि भूतानामायुः तस्मंत्सवायुषमुंस्यते

स्वेमेव आयुयेन्ति ये भाणं ब्रह्मोपासते प्राणो

| हि भृतानामायुः तस्माल्सबांयुषमुच्य॑त इति) इति। ये ात्िका अग्रन्द्धादयो देवा ये रास्ता ब्राह्मणक्षत्रियादयो मनुष्या येऽपि

तामसा गवाश्चादयः पर्व; [ते] सर्वेऽपि स्वस्वदेहमध्यवर्तिनं प्राणदायुं चेष्टमानमनुसत्य स्वयमपि चेष्टन्ते | प्राण एव हि देहं चाटयति | तथा कौकैतकिनः समामनन्ि- ^ अथ खट प्राण एव प्रज्ञात्मेदं शरीरं पारगृह्यौत्थापयति ' इति आथकोणिका- श्वाऽऽकाशादिमूताभिमानिदेवेवागादीन्दियामिमानिदेवेश्य सह प्राणाभिमानिदेवस्य देहधा- रणविषये स्वाद्‌ समामनन्ति“ तान्वाशठः प्राण उवाच मी मोहमापयथाहमेवेतत्पश्च- धाऽऽत्मानं प्रविभज्येतद्ाणमवष्टम्य विधारयामि इति | यथा बाणो धानुप्केण प्रेयैते तथा प्राणेन प्रेयेमाणत्वाद्भाणब्देन ररीरमुपटक्ष्यते यः प्राणो देवमन॒ष्यपन्वादिदेहानां चष्टामुत्पादयात्‌ त्राण यस्मात्सवव्राणनम्रयुहकतुस्तस्मात्सवायुष्रुच्यत इात.पाणस्य नामधेयम्‌ यथोक्तप्राणमयकोराज्ञानमाश्रेणान्नमयातमवास्तनां पारत्यक्तमराक्नवन्तो ये पुरुषाम्तद्रासनानिवृत्तये प्राणोपायिकं ब्रह्मोपासते, ते पर्षा - .आध्यात्मिकप्राणोपाधिक दरह्यापास्नाद तास्मज्न्मन्यपमत्युपारहारण सवेमायु ्रप्नुवान्त आधिदोविकारैरण्यगमों

ख्यप्राणोपापनेन तु जन्मान्तर स्वयमेव हिरण्यगभरूपाः सन्ता महाप्रखयपयन्तं सवमायुः

प्राप्नुवन्ति कोराप्रशसाथं पृवमुक्तस्य प्राणो द॑तिवाक्यस्योपाम्तिप्रशसा्थं पुनरप्यभि- धानम्‌ |

-------->-------~ जनल -०न्‌

१क, त, ड. ररपानः २कृ.ख. ग, ड. “जीवदः |

[भपा० ८अभु०र्‌] कृष्णयजुतरैदीयं तेत्तिरीयारण्य कू ५९९

प्राणमयोपदेशयस्य तात्य ददायति-- तस्थेष एव शारीर आत्मा ्यः पूैस्य, इति

यः प्राणमय हृदानीमुक्तः एष एव तस्य पूर्वेस्या्मयस्य शरीरे भवः शारीर्‌ आत्मा यदा प्राणमयस्याऽऽत्मत्वं ईढवासितं मवति तदानीमन्नमये स्वात्म॑त्वभरमोऽय- गच्छति किंत्वमन्नमयः शरीरं प्राणमयस्तु शरीरी स्वात्मे ते निश्चयो जायते द्वयार- त्मनेरसमवाित्वथः | ` जयान्नमयकोदानिवृत्तस्याधिक।रेणः प्राणमयके शा रप्यन्तःप्वेशाय मनोमयकोर- मुपदिशति-- | तस्माद्रा एतस्मालसाणमयात्‌ अन्योऽन्तर

आत्मां मनोमय; तेनैष पणेः, इति

रखण्याश्रिता जगदुपादानंहूमा माया त्रिगुणात्मिका तत्र तमोगुणभागस्यान्नमंय- कारणत्वात्ताभिन्कोरो ज।उ्यमेव बहुटमुपटम्यते तु करियाक्तिक्ञ।नराक्तेवा तस्मि्नस्ति रजोगुणमागद्य प्राणमयकारणत्वात्तसिन्ध्राणमये क्रिया्क्तिरूपलम्यते स्गुणभागस्य मनेमयादिकरोशत्रयकारणत्वाततेषु त्रिषु कोशेषु ज्ञानशक्तिरुपटम्यते तमोमिश्रः सच्गुणो मनोमयकारणम्‌ अतो मनोमये तामस्तमागधमां रागद्रेष।दय उपलभ्यन्ते | रजोिश्न; सत्गृणो विन्ञानमयकारणम्‌ अतो विज्ञानमये यन्गादीनां वै्काक़याणां कृष्यादीनां _ टौकिकक्रियाणां कतत्वमुपटम्यते शुद्धपतत्वगुण आनन्दमयकारणम्‌ अतस्तत्र प्रियादिशब्दवाच्याः सुखविरोष एषेपङ्भ्यन्तेः यद्यपि स्वरूपेणेकैव ज्ञानराक्तिस्तथाऽपि तदवान्तरभेदाश्रिविधा करणहाक्तिः कतृश- किरमोधशक्तिशचेति तत्र करणशक्तिनन्यं मनश्तस्य विक्रारः कामसकरमादिचत्तिसमृहो मनोमयः वृत्तयश्च षाजसनेयिभिराग्नायन्ते-“*कामः सकस्पो विचिकित्सा ध्द्धाऽ- श्रद्धा धृतिरधृतिहीभीरित्थतत्सवै मन एव ' इति तथा तुप्णा सेहो रागो लोम इत्य दिशरुत्यन्तराण्युदाहायोणि सोऽयं पनोमयः प्राणमयादभ्यन्तरः | अत एव प्रत्यान्नत्वान्मनस्यात्मचेतन्यं सवोन्तरमभिन्यञ्यते तदभिन्यक्तिवश्चादैव मनोमय- स्थाऽऽत्मत्वम्‌ तेनाम्यन्तरेण मनोमयेन बाह्य; प्राणमयः पूर्णो वर्तते यथा करिथा- शक्तेरापादमस्तवं व्याप्िस्तथा ज्ञ,नसक्तेर१ ध्या्निरूपरम्यते | अत्रान्तःकरणेन मनप्ता वाहिष्करणानि वाक्वक्षरादौीनि दशाप्युपलक्ष्यन्ते अतः सर्वेषां ज्ञानेद्धियाणां कर- द्दियःणां मनेमयाख्ये कोरोऽन्तभावो द्रष्टव्यः |

नि `

१. दृं लाः : त्त्मप्रः शत, नभूता माः ;४व. "भोक्तृ 4 ख, यदाष्यि 4 म. पत्तर १८ब, निश,

६०० श्रीमत्सयणाच।यमिरवितमाष्वसमेतमरू-- [पपा ८अनु ०९)

तेषामिन्द्ियाणमुत्पत्तिद्ितीयाध्यायस्य चतुथपादेशचिन्िता-- ४८ करिमिन्दियाण्यनादीनि सृज्यन्ते वा परात्मना सृष्टः प्रामुपिनाभनेषां सद्धावोक्तेरनादिता एकनुद्धया सवेवुद्धेभीतिकत्याज्जनिश्रवात्‌ उत्पद्यर्तेऽथ सद्धावः प्रागवान्तरसृष्ितः # ८८ ऋषयो वाव तद्रे सदाप्रीतकेत ऋषय इति प्राणा वा ऋषयः ”' इति श्रत्वा सृष्टः पृवेमिन्दियाणां सद्धावावगमादनादित्वं तेषामिति प्राप्ते बरुमः-- एकविज्ञानेन स्नित्नानं तावदिद्धियाणामनुत्पत्तौ घटते तथा ^“ अन्नमयं हि सोम्य मन आपोक्यः प्राण स्तेनोमयी वाक्‌ इति मूतकायेत्वमिन्दरियाणां श्यते } « एतस्माज्ञायते प्राणो मनः सर्वेन्धियाणि ?' इति स्पष्टमेवेद्धियाणां जन्मश्रवणम्‌ यत्तु घुष प्राक्सद्धाववाक्यं तदवान्त्रखष्टिविषयं व्याख्येयम्‌ तस्मादिन्ियाणि परमात्मन उत्पचन्ते +-तत्रैवान्यचिन्तितम्‌-- « सपैकादजञ वाऽक्षाणि सप्त प्राणा इति श्रुतेः सप्त स्युमूधेनिषटेषु च्छिद्रेषु विरेषणात्‌ अरीषण्यस्य हस्तदरपि वेदे समीरणात्‌ ज्ञयान्येकादशाक्षाणिं तत्तत्कार्यानुगेधतः सरैवेद्दरियाणे कुतः सप्त प्राणाः प्रमवन्ति तस्मादिति सामान्यशचृतेः सके शीषेण्याः प्राणा इति शिरोगतप्तपच्छिद्रनिष्ठत्वेन विञचेषितत्वाचेति प्रति बूमः-- शिरोनिषठम्य इतराणि हस्तादरीन्यपि वेदे समीर्यन्ते « हस्तौ चाऽऽदातम्यं चेषस्थ- श्चाऽऽनन्द्यितन्य "' इत्यादिना तथा वेदमुखादेव निश्चये स्येकादृञ्चन्याषाराणां द्शोनश्रवणाघणास्वादनस्परनामिवदनादानगमनानन्दविसमैष्यानानामुपरम्भात्तत्साधनत्वे- नेद्धियाण्येकादशेत्युपगन्तम्यम्‌ ? | रपुनरप्यन्य्चिन्तितम्‌-- « व्यापीन्यणूनि वाऽन्नाणि सरूया व्यापित्वमूचिरे वृततिखाभस्तत्र तत्र देहे कम॑व्ञाद्धवेत्‌ देदस्थवृत्तिमद्धगेप्वेवाकषत्वं प्रकारयते उत्कान्त्याषशरतेस्तानि हणूनि स्युरदशेनात्‌

> तथा प्राणाः- त्र सू० २पा०४अ० सृ° १।+ सप्त गतेर्विरोषितत्वाच- त्र सू*अ० पारठञज० सु० >~ अणवश्च त्र सू०अ० २१० ४अ०३ सु° ७।

~~ --------- --

१. न्तेचषु} २१६. इ? प. देर

[प्रपा०८अनु ०२] ष्णययुर्वदीयं तेत्तिरीयारण्यकम्‌ ६०१

सवंगतानामिन्ियाणां तत्तच्छरीरावच्छिनिप्रदेराषु तत्तज्ीवकर्मफटमेगाय वृत्तिम भवतीति यत्सां ख्थेरुक्तं तदयुक्तम्‌ कल्पनागौरवप्रसङ्गात्‌ देहावच्छिन्नवृत्तिमद्धमरे- वारोषन्यवहारसिद्धौ किमनया वृत्तिरहितानां सर्गतानामिन्ियाणां कंर्पनया स्गिच ्ुतिरुत्कन्तिगल्यागतीजीवस्य प्रतिपादयति ताश्च स्तकेगतस्य जीवस्य मुख्याः संभवन्तीति मुख्यत्वसिद्धयथमिन्दियोपाधिः स्वीक्रतः यदि सोऽप्युपापिः स्वंगतः स्यात्कुत्र तद्यत्कान्त्यादयो मुरा; संभव्युः तस्मादप्तवंगतान्यक्षाणे | मध्यमपारिमा- णेप्वदरयत्वविवक्षया सूत्रकारेणाणुशब्दः प्रयुक्तः '” # पुनरप्यन्याच्चन्तितम्‌- “स्वतन्त्रा देवतन्त्रा वा वागााः स्यात्स्वतन्ता | नोचेद्रागादिनो मगो देवानां स्यान्न चाऽऽत्मनः श्रतमम्न्यादितन्वत्व मोगोऽगन्यादेस्तु नोचितः | देवदेहेषु सिद्धत्वाजीवो भर्न्ते स्वकर्मणा वागादीन्यक्षाणि स्वस्वविषये स्वातन्ञ्येण प्रवतेन्ते तु देवतापरतन््राणि अन्यथा वागादिजन्यस्य भोगस्य देवानां भोक्तृत्वान्न जीवात्मनो भोगः स्यादिति प्रपते बरूमः-- अभरिवारमूत्वा मुखं प्राविशदित्यादौ वागादीनामनन्याचनुगृहीतःवे श्रयते अतो देवप- रतन्त्रवेद्धियप्रवृत्तिः चेतावता देवानामत्र भाक्तृत्वम्‌ महापुण्यफल देवत्वं प्राप्ता नामधममोगस्यानुचितत्वादेवतादेदेषु परमभोगस्य सिद्धत्वाच्च मनुप्यादिनीवस्तु देवप्रोर तैर्षेरापादितं मोगं स्वकरम॑फलतया ङ्क्त इत्युपपद्यते तस्मदिवतापरतन््ाणीन्द्ियाणि ? + पुनरप्यन्याचेन्तितम्‌- “प्राणस्य वृत्तयोऽक्ताणि प्राणात्तत्वान्तराणि वा तदरपत्वश्चतेः प्राणनान्नोक्तत्वाचच वृत्तयः शरमाश्रमादिभेदोक्तेगणे तद्ूषनामनी आङोचक्रत्वेनान्यानि प्राणो नेताऽक्देहयोः'' इति ¦ इह वागादीन्यक्षाणि मुख्यप्राणव्ृत्तयो भवितुमहंन्ति कुतः तेषां प्राणरूपत्वश्चव- णात्‌ | एतस्यैव सव रूपमभवन्‌ ?' इति श्रुतेः परिच प्राणाब्देनेव तानि रोके न्यवहियन्ते -म्रियमाणस्य प्राणा नाद्यापि निगेच्छन्तीत्यादौ श्रुतिश्च वागादीनां भराणनाज्नैकतामाह-- वै वाचो चक्षुषि धरोत्राणि मनंसरीत्याचक्षते प्राणा

ज्योतिरायधिष्नं तु तदामननात्‌-त्र° सु अर पार सु० १४।५+त इन्द्रियाणि तद्रयपदेसादन्यत्र श्रेष्ठत्व सु० अ० पा० अ० सू० १७।

--~---~~-----~~---~-~-~-~ - --~---------~ -+-------- ~~“

~+

ष्याः स्युः तः | ५७६

६०२ श्रीमन्सायणाच(यीतिरचितभाप्यसमेतम्‌-- [प्रपा० ८अनु ०२)

इत्येवाऽऽचक्षते " इति } तस्मान्न प्राणादन्यान ते््वानाति प्रात नून --*“ तान मत्य; श्रमो मत्वोपयेमे तस्माच्छाम्यत्येव वाक "” इत्यादिना वागादाना स्वस्वाक्षय| श्रान्त्यादिममिधाय « अथेममेव नाऽऽप्नोचयोऽयं मध्यमः प्राणो यः सचरदात्तचस्थ व्यथते ' उति प्राणस्य स्वन्यापारे श्चान्त्यमावमाह्‌ | अयमेका भेदः | तथा प्राण्तवात्‌ वागादिनिगमनप्रवेयार्देहस्य मरणोत्यानाभावमभमिधाय प्राणानगेमनप्रवरायामरणात्यारन दर्दयति ! अत एवमादिमेदोक्तेवीगादीनां प्राणरूपत्वं प्राणनामत्व गणम्‌ स्वानि- मत्यन्ययेन प्राणानवर्तित्वात्‌ | व्यवहारमेदश्च भूयानुपर्भ्यते स्वस्वविषय पार्‌- च्छरियाऽऽटोचक्ानीद्धियाभि | प्राणस्त्वक्षाणां देहस्य नेता तस्माद्बहुश्रमादिवख्क्ष- प्यात्प्राणात्तान्तराणीद्धियाणि एतेषामेकाद्ओदियाणां मध्ये मनो म॒ख्यत्वात्तन्नप्ना मनोमयकोश इत्युच्यते | प्राधान्यं मनसो वागादी स्वस्वव्यवहारेषुपजीन्यत्वादपपद्यते वागादयस्तु विवक्षादिदक्षादाधरषादिरूपां प्रज्ञाङन्दाभेधेयां मनावृत्ति पुरस्कृत्यव न्यवह्रन्त एतच्ान्वयव्यातिरेकाम्यां प्रप्य कोषीतकिनः समामनन्त--“ प्रज्ञया वाच समा- ह्य वाचा सर्वाणि नामान्याप्नोति प्रज्तया चक्चः समारुह्य चक्षुषा वाणि रूपाण्या सोति हृत्यादविरन्वयः | नहि प्रज्ञपिता वाङ्नाम किंचन प्रज्ञाप्येद्न्यत्र मे मनोऽ दित्याह नाहमेतन्नाम प्राज्ञासिषमिति नाहे प्रज्ञापत चक्ष रूपं कचन प्रज्ञा पये मे मनोऽभदित्याह्‌ नाहमेतद्रपं प्राज्ना्षिषम्‌ "' इत्यादिन्यतिरंकः एतम्मिन्पवद्धियममष्टिख्पे मनोमयकोश्ये स्वात्मत्वमुपाद्दिय तदेव इदि दृद वास येतमपामनाविपिममिरित्योपास्यस्वह्पं दरंयति- सवा एप पुरुपविंध एव तस्य पुरुषविधताम्‌ अन्वयं पुर पविधः तस्य यञ्घरेव शिरः ऋ्दक्षिणः पक्षः सामात्तरः पक्षः अदेश आत्मा अथवाङ्गेरसः पुच्छं भरतिषठा, इति घ॒ वा इत्यादिना | यो मनोमयः प्राणमयादम्यन्तर आत्मत्वेनोपदिष्टः एवैष सरक्ल्पयाम्यहमित्यनु मयमान उपाप्रनाथं पञ्चावयवापतः पुरुषाकार एवं मवातं पृवे- वन्मृषानिपिक्तद्रुतता्रन्यायेन प्राणमयमनुसत्य पुरपविधत्वम्‌ यजुरादथख्रयो वेदतर- यगता मन्या आदिदियने वि्घीयतेऽनेनेत्यादेशौ विषायकं॒ब्राह्मणवाक्यम्‌। अथवा- स्यना(ण।)द्धिरोनामकरेन महर्षिणा दष्टाश्चदुधेवेद्गता मन्त्रा अथवाोङ्किरसः तेषां तरेहिकागिपराप्त्यानिषपरिदार प्रति साधनत्वेन धरतिष्ठातरम्‌ यद्यपि शाब्दात्मका यज्‌- गदयो मनोरषास्तथाऽपि तदाद्यच॑का मनावृत्तिषिदेपा यज्रादिङन्दैरुपट्क्षयन्ते |

~~~ न= <~ ~~~ "~ ~ ^~ ~+ न~ = ~~ न~ --- - -- ~~~ ~~ - -~---~---- ---~~ ~ =>; ~

-----~-~~

¦ स्व॒. नि = |>. (न इ्यन्व्‌ः ¦ धृ. (चकम

भै

[ध्रपा० अनु ०२] ङष्णयजुवदाय तेत्तिरायारण्यकरम्‌ | ६०३

पृववदसिन्मनोमयेऽपि छोकमुदाहरति-- तदप्येष श्छोको भवति इति कृष्ण यनुर्वेदीयतेत्तिरी यारण्यकेऽ्मप्रपाटक

^

तुतायोऽनुवाकः

& अथ चतुथोऽनुवाकः

तो वाचो निवतेन्ते अर्प्य मन॑सा सह्‌ आनन्दं ब्रह्मणो वाचकाः शब्दा ज्ञापक्न मनसा सहं त्रह्यणः स्वरूपभूतमानन्दमप्राप्य यस्माद्र

द्यानन्दान्निवतेन्ते तद्रह्यानन्दं विद्रान्मनोमयोपाधिविरिष्टमुपासीनः कदाचिदपि विभेति जातिगुणायभावाच्च ब्रह्मणि वाचकराव्दप्रवर्तिः | एतच नेष्कम्यसिद्धावुक्तम्‌-

पष्ठीगुणक्रियाजातिरूढयः शब्दहेतवः

नौऽऽत्मन्यन्यतमो ऽमीषां तेनाऽऽत्मा नाभिधीयते "| इति मनोऽपि वस्तूनि संकरपयत्तदानीमीदगिति वा तादृगिति वा संकट्पयति चेत- दुभयं ब्रह्मणि संमवति तस्मान्मनो ब्रह्मणो निवतेते |

तदेतत्पश्चकोशचविवेके ऽभिहितम्‌--

४८ कीटक्तदिति चेत्प्च्छर्सदक्ता नास्ति तत्र हि

यद्‌ नीदगतादक्च तत्स्वरूपं विनिधिनु

अक्षाणां विषयस्त्वीदक्परोक्ष्तादगुच्यते |

विषयी नाक्षविषयः स्वत्वान्नास्य परोक्षता " दृतिं ¦ पूर्वत्र यथाऽन्नमयोपाधिविरिष्टस्य प्राणमयाषाधिविरिष्टस्य व्रह्मण उपाप्ननमु- क्तम्‌ , एवमत्रापि मनोमयोपाधिविशिषटस्योपापनं विवक्षितम्‌ अन्यथा यजुरादिषु शिर पश्वादिकल्पनवियथ्यै प्र्रज्येत | विद्वानिल्यन्न विदिधादुपामनवाची | विदयुपाम्तिक्रे ययोरूपासिप्रकरणे पयीयत्वदहौनात्‌ एतचाऽऽस्यधिकरणे भाष्यकारेरदाहतम्‌- कचिद्धिदनोपक्रम्योपापिनोपंहरति यस्तद्वेद यत्स वेद्‌"? इत्यत्र “अनु एतां भगवो देवतां शाधि यां देवतामुपास्स ' ३१। क्च्चापास्तनापक्रम्य वादनपषु्हुरातं | यथा - ८‹ मनो ब्रह्येत्यपासीत '› इत्यत्र माति तपाते कत्यां यशसा त्रसवचस्षनय एवव्‌ इति तस्माष्रेदनमत्रोप।सनम्‌। तेन चोपासनेनेहामुत्र भीतिनं मवति निरन्तरमुपासमनस्य

-______ _- _________-______~_~_______-_-~-~_-~__~___~__________~____~_____-___-_-_~_~ [~

[1

( (#-९

विद्रान्‌ विभेति कदाचनेति) इति !

१ग. श्छोको भवति! २घ. न्नतेतं ब्रह्माः ३. नास्मिच्न्यत यक. ख. ध. डं च्छेदो ।५कृ.ग पास्ते

६०४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्‌-- [प्रपा० ८अनु ०२]

रागद्रेषायवपरामावद्रैहिकभीत्यमावः करममुक्तिसद्धावाच।ऽऽमुष्मिकभीत्यभावः उभयः मपि विवक्षित्वा कदाचनेत्युक्तम्‌ मनोमयोपदेशेऽस्य तात्पयै दशेयति- तस्थेष एव जाश आत्मा य॑ः पूतस्य, इति

प्राणमयः शारीरं तत्छामी मनोमय आत्मेति दृढनिश्चयो जायत इत्यथः वृहदा रण्यके वादाक्यजातरत्रसंबादे प्राणात्मवादिन वाखछारकवि प्राते प्राणस्यानात्मत्व वोधयितुमनातरशत्रवटाकिना सह॒ कस्यचित्पुरषस्य सुप्तस्य स्मपे गत्वा राखप्र सिद्धैः प्राणनामभिश्चत॒भिस्तं परूषमामन्व्य तावता तस्मिन्ननुत्थते सति जडत्वेन प्राण- स्यानात्मत्वं निश्चित्य प्राणादन्ये चेतनम।त्मानं दरोयितुं पाणेना पुरुष पनः पनरा- पेप्य बोधयांचकार ] ततश्चेतन आत्मोत्तस्थी | तथा श्रयते-- “तों सुप्तं ५र परमाजम्मतुस्तमतैनाममिरामन््रयांचके बहत्पाण्डरवासः साम राजन्निति | नात्तस्था। तं पाणिनाऽऽपेषं वांध्याचकार्‌ हात्तस्थां ' इत

अय प्राणमयाचनिवृत्तस्य मनोमयकोरादप्यन्तःप्रवेशाय विज्ञानमयकोशमुपादिशति- तस्माद्रा एतस्मान्मनोमयात्‌ अन्योऽन्तर आत्मा विज्ञानमयः तेनैष पणेः, इति

कामसंकल्यादिवृत्तिपमृहरूपो यो मनोमयः प्रत्यगात्मोपाधित्वादात्मत्वेनापदिष्ः तस्मदिवैतस्मादहं कामयेऽहं संकरपयामीत्येवमनुमूयमानादम्यन्तरो विज्ञानमया- ख्योऽन्य आत्माऽस्ति | तेन विज्ञ।नमयेनान्तरवास्थितेन बाहिःस्थितो मनोमयः पूणां वर्तेते सच्वगुणकार्यायां ज्ञानशक्तौ तमेमिश्रभागो यथा रागद्वेषादितामस्तधमोपतं मनो भवति तथा रजोमिश्रो भागो राजसेन कतृत्वेन र्भ्मिणापेतं विज्ञाने भवति मनोवृत्तीनां मध्ये विशिष्टमहं करतत्येद॑रूपं वृ्तिज्ञानं यस्य॒ कतुत्वधमेपितस्य वस्तुनो ग्राव भवति तद्वस्तु विज्ञानं तस्य विकारो विज्ञानमयः रजोमिश्रसक््गुणकायै हि विज्ञानमहप्रत्ययविषयामिमन्तरूपेण विक्रियते तमेतमभिमन्तारं सरवे जना अहं- प्रत्ययेन विषयं कर्वन्ति द्विविधो मनसः प्रत्यय इदंप्रत्ययो ऽद्रत्ययश्चेति तत्र. प्रत्ययो विर्मुखतया प्रमातुरन्यपदारथ प्रमेयं विषयी करोति अहेप्रत्ययस्त्वन्तमुखः प्रमातारमेव विषयी करोति नं चात्र प्रमातृप्रमेयपतंकयेदोषः शङ्कनीयः दृष्टत्वेन तम्य दोषत्डामावात्‌ | नहि ऽनुपपन्न नमेतिन्यायात्‌ योऽयमहप्रत्ययाविषयोऽ-

__----------~ ---~-------~~~ ------

0 ._ > 9

१. प्त्पण्डुरः।२क.व. ङ. (नोर 1 इ३ क-ख. ड. 'तृत्रः ४८. धर्मापेः। ~ ड. त्क्व

की =

[प्रपा० ८अनु०२] इृष्णयजुर्वेदीयं तेत्तिरीयारण्यकम्‌ ६०५

मिमन्ता सर्वेषु प्रमाणन्यवहारेषु प्रमाता सोऽयमत्र विज्ञानमयः | एतमेवोिश्याऽ5 थ्वैणिकाः--“व्चक्षश्च द्रष्टव्यं श्रोत्रं श्रोतव्यं इत्यादिना प्रमाणप्रमेयनातं सवेमनुक्रम्य॒सवेव्यवहारकतोर्‌ पथगव वस्पष्टमामनान्त-- “एष हे द्रष्टा स्प््ट श्रोता घ्राता रसयिता मन्ता बोद्धा कता विज्ञानात्मा पुरषः” इति | कौषीतकि- नश्च-“पप्रत्तया वाच समासदः इत्यादेना ववेषयेन्द्रयन्यवहारस्य स्वेस्यान्वयन्य- तिरेकाभ्यां मनेघीनत्वमास्नायारेषन्यवहारकतारं पृथगामनन्ति-“ वाचं विनि- ज्ताप्त वक्तार विद्यात्‌ इत्यादना नन्वात्मव व्यवहारस्य कतां भवाते | नैत्वसां विज्ञानमयाख्यश्चतुयेः कोराः अत एव भगवान्वादरायणो दितीयाध्यायस्य त॒ती- यपाद्‌ जावात्मविचार्‌- “कतां खाथकवत््वात्‌ [चण प° अ० २पा० समू ३३ | ईते सूत्रयामास नाय दाषः आत्मकतेत्वस्योपापेकत्वात्‌ एतच “भयथा तक्षाभयथाःः [ब्र० सू० अ० २पा०३ सूु० ४०] इत्येवं स॒ातरेतम्‌ | खोक तक्षा यथा बह्यस्ताधनेव।स्यादिभियक्तः प्रासादस्य कती भवति | साधनहीनस्तु नैव कतां तथाऽयमात्माऽपि स्वरूपतोऽसङ्ग एव॒ सन्वामादिकरणसरद्धितिः कर्तेति सूत्राथः तहिं पर्वोक्तबाह्येन्धियान्तःकरणसमृहरूपमनोमयस्य सयोगेनैवाऽऽत्मन कतेत्वपिद्धो किमनेन विज्ञानमयेनेति चेन्मैवम्‌ अनेन न्यायेन तक्षण्यपि वैय्य॑स्याऽऽ- पाद्यिठुं शक्यत्वात्‌ वास्यादिपाधनसंयक्तस्य ब्रह्यणादेरेव प्रास्रादकत॑स्वे सति न्यथस्तक्षा स्यात्‌ यदि ब्राह्मणादो प्रासादशोचरन्ञानक्रियाहाक्त्योरभावात्तक्षाऽपे- क्ष्येत तद्यत्रापि सगव्यवह्‌ारगाचरज्ञानक्रिय।दक्तियुक्तो विन्ञानमयोऽपेक्ष्यते चासङ्गस्याऽऽत्मन आरोपमन्तरेण शक्तिद्वयं समवति आरपश्च कतिन्मख्यस्यै- वाऽऽधारान्तरे दृश्यते बि्गते हि स्ये मुख्यं स्त्वं रञ्ञ्वावासेप्यमाणं दृष्टम्‌ तस्माद्त्रापं वत्ञानमय मर्म शाक्तद्वय वचदात्मन्यारोप्यताम्‌ | एतदवाभि. रत्य वाजसनेयिनः समामनन्ति-- “योऽयं विज्ञानमयः प्राणेषु टयन्त्ज्योतिः पुरुषः समानः सन्नभौ लोकावनुसंचरति ध्यायतीव लेलायतीव” इति अत्र योऽयं भरैतन्य- ज्योतिःस्वरूपः पुरुषो विज्ञानमयोपाधिकः स॒ ॒पुरुषस्तेनोपाधिना समानः परिच्छिन्नः सन्ुपाधि सेचरन्तमनु स्वयमपि रोकावुभौ संचरति स्वयमस॑चरन्नेवोपाधिस॑चारेण सचारवानिवोपटम्यते यथा घटे देशान्तरं प्रति नीयमाने. घ्रटावच्छिन्नस्याऽऽकारास्या- न्यदेे नयनं स्वतस्तदवत्‌ सोऽयमर्थः श्चताषिवहाब्देन स्पष्ट करियते | उपाधौ ध्यायति सति चिदात्मा स्वयमपि ध्यायन्निवोपरम्यते तथोपाधौ ठेटायमाने स्वयमपि चटन्निवोपरम्यते। एतमेव पाधिग्रयक्तमत्कान्तिगमनैगमनादिससारं भगवान्सत्रयामास्- तदुणस्नारत्वाज्त तदून्यपदंशः | ब्र० सू० अ० २पा० सू० २९ ] इति

-~~-~--~----------~-------- ब~ ~~ ~~~ ~~ ~~~ ~~

१५. इदु ग्न्घ. ता।न ।२ खनव ।४ व. मुं | ५4 बम. नाद्‌

६०६ भरीमत्सायणाचा्यविरचितभाप्यसमेतम्‌- (पपा ° ८अनु°२।

एवं सति करतत्वमपि विज्ञानमयापाधौ वतमानमात्मन्यारप्यत्‌ ईत्यभ्युतगन्तर +न | सोऽयं कर्वत्वहाक्तियुक्तो विज्ञानमयः करणत्वराक्तियुक्तान्मनामयादम्यन्तर्‌; ननु मनसा सहितान्येकादरेन्दियतेखानि पञ्चवृत्युपेत प्राणतच्वं चत्यतावदव ।रङ्गरचर मीम।साज्ञास्चे किचारितम्‌ विज्ञानाख्यं किचित्तत्त्वामात चत्माणपादं तादचास- भवेऽपि ततः पूवेस्मिन्पादे जीवात्मनि ससरारघमोपादकत्वन तदगणसतारत्वादित्यादिना विचारितत्वःत्‌ अङ्ीकरतेऽपि विज्ञनाख्ये बुद्धतत्ते ।रङ्गशसरस्य प्दरत्तस्ना प्यते सा संख्या भमवद्धिरुडाहता--“ जपञ्चाक्तपञ्चमहाभूतारन तकाय सष्तदश्कं टेङ्गम्‌ "` इते | म्याश्च सख्यायाः संख्येयानि त्वानि विश्वरूपाचा्यददितान-- ८४: ज्ञानेद्छियाणि परञ्चव तथा कम॑न्द्रुदाण्याप | वायव; पञ्च बुद्धि मनः सप्तदशे विदुः " इति नन्वेकस्येवान्तःकरणतच्म्य मनावद्धयह शर।चत्ताख्याश्चत्वार्‌ ब्रत्तमदा सरया- त्म मनः | निश्चयात्मिका बद्धिः | अभिमानात्मकोऽहकारः चत॑नात्मक वचित्तामाते वृत्तीनां लक्षणानि एताश्चतखो वृत्तयस्तद्धिषयाश्चाऽऽथवाणकरनुक्रान्ताः - “मनश्च मन्तव्य बद्धश्च बोद्धन्य चाहकारश्धाहकतल्य चत्त चतार्यतन्व इति एते वृत्तिविरेषाः क्षणिकाः काटमदेनवात्प्न्तं “युगपञ्ज्ञानानुतात्तमनत्ता दम्‌ इति न्यायात्‌ तथा सति वृत्तिमाचरस्वरूपयोमनोमयविज्ञानमययोरन्तमयत्राणमयकत्छध ्तत्वरूपत्वा मावद्धि्रकाटीनत्वाच्चान्तवंहिमोवां युक्त इति चेत्‌ | करणरूपण करतरू्पेण तयेस्तच्वमेदाज्ीकारात्‌ पूर्वोक्ता मनावुद्धयादयश्चत्वार[अपं करणस्यव व्यापारविदेषाः कर्तृरूपं तु करणात्प्रथगेव तत्वम्‌ तच बुद्धिशव्दन विज्ञानशव्दनाह दाव्देन तत्र तत्र व्यवहियते ततर कठाः कतारं बुद्धिराव्दमवमामनन्त-“आत्मानं रथिनं विद्धि करीरं रथमेव तु वद्धि तु सारथि विद्ध मनः प्रग्रहमेव | इन्द्र याणि हयानाहुर्विषयास्तेषु गोचरान्‌ " इति चिदात्मा रथम्वामा जाचद्रुपा दपण सहरी चैतन्यप्रतिविम्बस्य कतुत्वधमेस्य वाऽऽवारमृता बुद्धिः साराः | सा 1हं चिच्छयेपितत्वेन चेतना कतेत्वेन सारथिवत्स्वतन्त्रा सती प्रग्रहुप्तटरन मनारुपण रणेन हयषदशानीद्ियाणि नियमयन्ती रथ्तद्र शर्‌।र॒व्यापारयात अता बद्धिमनसोम्तत्मेदः वद्धिस्थायित्वमककाद्वर्तित्वे चावगम्यते | विन्ञानशव्दोऽपि तत्रैवाऽऽख्नायते-- विज्ञानपताराधेयस्तु मनःप्रग्रह्वाच्नरः सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्‌ ') इति बुद्धेरान्तरत्वकिवक्षयोत्कपस्तत्रवाऽऽस्ातः--““इन्दि-

[के [१

१. प्ते हि१ि। रग. ववन्मः ग.व. वुदधःम्थाः ¦ त. चद वर्भितः।

[्िषा० <अनु ०२] ष्णयजुर्वैदीयं तेत्तिरीयारण्यकम्‌ ६०७

येभ्यः परा द्यथा अर्थम्यश्च परं मनः मनप्रस्तु परा बुद्धिः इति तथा प्रत्यगा- त्मददोनाथं निरोषक्तमाधिषूपं योगं॑तरुवती श्रतिरवित्तानम्याभ्यन्तरत्वं॑दर्शयति-- ४५ यच्छेद्र।ङमनसी प्राज्ञस्तयच्छेज््ञान आत्मानि इति | प्रथमतो वागादीनि बाह्यानी न्दियाण्यम्यन्तरे मनसि नियम्य तदपि मनस्ततोऽप्यान्तरे ज्ञानात्मानि नियच्छेत्‌ | ज्ञानात्मराब्देनात्र विज्ञानमयोऽभिधीयते तु चिदात्मा | तस्योत्तरत तयच्छेच्छन्त आत्मनीति वक्ष्यमाणत्वात्‌ परघ्रह्मरूपस्य प्रत्यगात्मनः सपारा्थं॑विन्ञानं प्रथमम- पाधिस्तता मनस्ततोऽपि बहिः प्राणः सोऽयं कमः संप्तारदणनप्रस्तवे वाजसनो भिरान्नायते--“ वा अयमात्मा वकेज्ञानमयाो मनामयः प्राणमयः " इति सोऽ द्धिविज्ञानशब्दाम्याममिथीयमानः पदाथः सरवरप्यहशब्देन व्यवद्धिते माप्यका- राश्चाध्यास्नमुदाहरन्तः एतमायादिक दंदेन्दियमनांपि चोदाहत्य तदृदृष्टान्तेन िज्ञानमय- स्याध्याप्तमुदाजहर्ः--““ एवमहशत्यायनमर्‌ःपरस्वप्रचारसताक्षाणे प्रत्यगात्मन्य म्यस्य इति समन्वयसूच्रभाप्येऽप्येवमाहुः--“ तनेवाहुकत्राऽहप्रत्ययिना सर्वा; क्रिया निप्पा्यन्ते तत्फट एवाश्नाति (तयारन्यः पिप्प स्वादरा्ति' इतिं श्तेः” इति अयमेव कता भोक्ता नयायिकादिमतपिद्धो जीवात्मा सांरूयाग्चैवमाहुः--अन्तः- करणं त्रिविषामिते तनेन्द्ियाणामकादश्त्यापूरकं मनोनामकमेकम्‌ | अहंकार्‌- तत्तव दितीयम्‌ महत्तत्व॒तूतीयम्‌ तेप्वहंकारमेवं॑रक्चयनति अभिमानोऽहंकार दते एष चेतिच्छायोपताऽह्कारोऽत्र विज्ञानमयः तेन ॒विज्ञानमयेन मनोम- यस्य पृणत्वात्तादरामनोमयन्यापप्राणमयेन पूरणेऽ्नमयेऽप्यापाद्मस्तकमहं मनुप्य इत्य ममान उपटभ्यतं | अथ विज्ञानमये स्वात्मत्ववुद्धेदाव्याथमुपाप्नं विधित्पुरुपाम्यम्वरूपं निरूपयति-- सवा एप पुरपवरिध एव तस्य पुरुषविधताम्‌

अन्वय इद्वात्वः तस्य श्ङव चर; ऋतं

दक्षिणः पक्षः सत्यञ्त्तरः पक्षः योग

आत्मा महः पच्छ प्रतिष्ठ , इति यः पूर्वक्तप्रकारेण धरूतिषु नैयायिकादिमतेषु रोकव्यवहारे प्रसिद्धः क्तौ एवेषोऽस्माभिरहं कतेत्यनुभृयमानो विज्ञानमयः ्विरःपक्षादिकस्पनयोपारितं मनो- मयमनु स्वयमपि तमनप्रतिमान्यायेन रिरःपक्ादवििस्पनया पुरपाकार एव मवति | यद्यपि श्द्धादयो वत्तिरूपत्वान्मनोमयस्य क्रार्य; तथाऽपि विज्ञानमयस्य त्वेन करणतटृवृत्तिस्वामित्वान्मनोवृत्तय एतदीया अपि मवन्तीत्यमिपनत्य विज्ञानमयस्य

ि 1. ~~~ ~ 9

मगर वृ तजत्‌ चाहननं ध. [चच्छा |

६०८ श्रीमत्सायणाचायविरचितभाष्यसमेतम्‌-- (परपा० ८अनु०२]

श्रद्धा शिर इत्युच्यते गुरुशाखाम्यामभिरहिते तत्वे तद्वगोधोपाययोश्च परमो विश्वाः श्रद्धा ऋतसत्यरव्दाम्यामप्यत्र॒तत्तत्कतेत्वामिमानखपं वृत्तिद्रय विवक्षि तम्‌ योगः संप्रज्तातामंप्रस्तातसमापिद्रयम्‌ योगित्तवृत्तिनिरोधः ' इति योगराख्रे सूचितत्वात्‌ महःरब्देनः महतः प्रमितिश्रुत्यन्तरोक्तमव्या्ृतस्य प्रथम- कायरूपं॑दहिरण्यगमौस्यं महत्तत्वं॑विवक्षितम्‌ तेच स्वेषामहप्रत्ययगम्यानां क्ा- त्मनां समष्टिरूपत्वेन प्रतिष्ठा एतदेवामिप्रत्योत्तरतापनीये समाश्नायते-« सवौ. मानी हिरण्यगभः ' इति अस्मिनिज्ञानमयेऽपि प्वेवच्छलोकमुदादरति- तदप्येष छाको भवति इति कृष्णयसुर्वेदीयतेत्तिरीयारण्यकेऽषटमपपाटके चतुर्थाऽनुवाकः | अथ पञ्चमोऽनुवाकः मिज्ञानं यज्ञं तनुते कमाणि तनुतेऽपि

विज्ञान देवाः सर्धं ब्रह्म उ्यष्टयुपासते विज्ञानं

ब्रह्म चेद्ेदं तस्माचेन्न भमार्यति *शरीरे पाप्मनो

हित्वा सवान्कामान्त्समश्चुत इति, इति यःतत्कतैत्वशा्तियक्तं॒विङ्गान तदेव ज्योतिष्टोमादीन्यज्ञाननुतिष्ठति एतदीय- मनुष्ठाने तत्साक्षिणि चेदात्मनि भान्त्या परिकल्प्यते | तथा कृषिवाणिञ्यादिरोकिक- कमाण्यापिे विज्ञानेनैव क्रियन्ते | तदेतदौकषिकवैदिकसवौक्रेयाकर्तृरूपमाध्याभिकं विज्ञानमिन्दरादयः सर्वे देवा उयेषटव्रह्मरूपेणोपाप्तते महत्तत्वरूपं रिरण्यगभोख्यं परथमोत्पन्नज्येष्ठरारीरम्‌ यो हैतन्महः प्रथमजं यक्षम्‌ " इति श्रुतेः यक्षं पूज्यम्‌ तथा- दिरण्यगभः समवतैतग्रे '› इति श्रुत्यन्तरम्‌

स्मृतिथ-- “स वै शरीरी प्रथमः वै पुरुष उच्यते |

आदिकतां मृतानां व्रह्याऽमरे समवेत इति इन्द्रादिवद्यः पुमाचिज्ञानोपाधिकं वद्य यद्युपासीत तदुपासीर्नश्च यावज्जीवं तस्मा- द्विज्ञानोपाथिकाद्रणो यदि नँ प्रमायेत्‌, उक्तविधं बरह्माहमस्मीत्यिषं प्रत्ययप्रवाहं पारेत्यञ्य मनुप्योऽदं कता मोक्ता सुखी दुःखीत्येवं प्राक्रतजनवद्वयवहारः प्रमाद;

> अच्र शकार।कारस्य सानुदात्तः पाठोऽपि वैदिकेषु प्रसिद्धः १. “रूपव | २व. रूपहि" 1 ग. सव्य | ङ. गनस्यया०।५ङ७.नो। ग. त्येव प्रः

[प्रपा० अनु०२] कृष्णयजुर्वेदी तीत्तरायारण्यकम्‌ | ६०९

याद्‌ कुयोत्तदानीमय हरर वतेमान एव सन्भाविजन्मरूपटःखहेतन्मर्वान्पाप्पनः परत्यज्य ब्रह्मखकि सकर्पमात्रसपादेतान्सवोन्भोगान्भक्त्वा तच्चज्ञानोदये सति विम- च्यत इन्द्राद्देवानां स्रीशदधवदेदाघ्ययनाभावेऽप्यम्ति वैदिकवहविद्यायामयिकारः | सूद्रादस्यु वद्मुखनाधेकारामावेऽपि स्म्रतिपुराणादावस्त्यथिकारः प्रथमाध्यायस्य तृतीयपादे + चिन्तितिः- ‹'नाधिक्रियन्ते विद्यायां देवाः किंवाऽभरिकारिणः |

विदेहत्वेन सामथ्यहानेर्नैषामधिक्रिया |}

अरविरद्धन्ञानवादिमन्त्रदिरदेहस्च्तः

आथत्वदेश्च सौरभ्यदिवायः अधिकारिणः" इति वृहदारभ्यके तुतायाध्यायं ॒श्रूयते--^“ तयो यों देवानां प्रत्यबुध्यत एव तद भकत्तयष।णाम्‌ ` इते दृवादीनां मध्ये यो यो ब्रह्म बुधे सं एव व्रह्माभवादित्यर्थः। तत्र दवप्यादया वि्ायां नाधिक्रियन्त इति प्राप्तम्‌ | कृतः अर्था समर्थो विन्नन्दा- सणापयुद्स्ताञअघाक्रयत इत्युक्तानामाधेकारहेतुनामरारीरेषु देवेप्वसंभवात्‌ मन्ता भवादाद्भ्या दवाना विग्रहवत्वम्‌ विध्येकवाक्यतापन्नानां मन्त्रादीनां स्वार्थे तात्पर्य. भावा्दति प्रात व्रूमः--िविघां ह्थवाद्‌ः गुणवादोऽनुवादो भृता्थवाद्श्चेति तथा चाऽऽहुः -

वेराध गुणवादः स्यादनवादोऽवधारिते |

भूताथवाद्स्तद्धानाद्थवादल्लिधा मतः ` | इति |

आद्त्या यूपा यजमानः प्रस्तर इत्यत्र प्रत्यक्षाविरोधे सत्यादित्यादिवयपादेर्य॑ज्-

।नवाहकत्वगुण आदित्यादिशाब्देर्परक्षित इति गुणवादः अधिरिमस्य भेषजम्‌ ?' ^ वायु क्षपष्ठा दवता इत्यादिषु मानान्तर सद्धाथवादत्वाद्‌नुवादत्वम्‌ | तयोङूभमयो स्वाथ तात्प मा मृत्‌ इन्द्रो वृत्राय वज्रमुदयच्छत्‌ इत्यादिप्वविरद्धेष भता. वादृषु स्वतः प्रामाण्यवादे स्वाथ तात्पयस्य निवारयितुमदक्यत्वात्पदकवाक्यतया स्वार्थ. वान्तरतात्पय प्रातेपाद्य पश्वाद्राक्येकवाक्यतया विधिषु महातात्पय मताथवादाः प्रति पद्यन्ते मन्त्रप्वप्यय न्याया याज्यः तथा मन्वाथवादादिवटादेवार्दानां विग्रह्वच्चे साते श्रवणादिषु सामथ्यं सुलभम्‌ अर्थित्वं चेश्वयेस्य क्षायित्वस्तातिदायित्वदश्चनान्मो. सषपसाधनव्रह्यविद्याविषय उपपद्यते | विद्धत्ता चोपनयनाघ्यथनराहतानामपि स्वयंभातमेद-

~ ----~ ~ ---“~ ~~

+ तदुपयापे बादरायणः सभवात्‌--व्र ° अ० १पा० अ० सन २६ | शण 3 १ख. वधिः ग. तये पाः 1३ क, ग. द्धन्तान | ग्‌. एः चग, घ, `नि" त, समाण्यादेव स्वा? ५९५9

६१० भ्रीमत्सायणाचायीविरचितभाप्यसमेतम्‌-- [प्रपा ८अनु०२)

तवात्मुटभेव तस्मादेवादीनां विद्याधिकारो निवाराधेतुं॑ शक्यः | य्यप्यादित्यादीनां देवानामादित्यादिध्यानमिश्रास सगुणव्रद्यविचयासु व्येयानामन्येषामादित्यादीनामसभवा- दादित्यत्वाद््रा्िरक्षणव्रियाफटस्य सिद्धत्वाच्च माऽस्त्वधिकारः तथाऽपि निगुण- वि्यायामपिकारे कौ दोषः तस्मादस्त्येवाधिकारः | दद्रायिकायोऽपि तत्रैव चिन्तितः-- ““रुद्रोऽधिक्रियते वेदाकियायामथवा नि अयैवणिकदेवाद्या इव दद्र ऽधिकारवान्‌ देवाः स्वयमातवेदाः शद्रोऽध्ययनवजंनात्‌ | नाधिकारी श्रुतौ स्मत त्वधिक्रारो वायैते छान्दोग्यस्य चतुथांध्याये पवगेविद्यायामास्नायते--* आजहारेमाः दरद्रानेनेव मुखेनाऽऽलापाधिप्यथाः ? इति | अयमथः जानश्चुतिनोम कश्चिच्छिप्यो गोसहं दहितरं म॒क्ताहारं रथं कांश्चिदप्मामांश्चोपायनत्वेनाऽऽनीय रेकनायकं गरुमपससाई्‌ | तस्य रक्तस्य वचनम॑तत्‌ रद्र जानश्चत इमा गासहखाया आजह्‌ाराऽश्हतवानाप्त | अनेनैव दुहि्ाद्ुपायनमुखेन मचित्तं प्रसायोपदेशयिप्यसीति तत्र शुद्रोऽपि वेदवि- यायामधिकारवानिति प्राप्तम्‌ कुतः | अनैवर्िकदेवदृष्टान्तेन शृदरस्याप्यत्रैवर्णिकस्य तत्मेभवादिति प्राते ब्रूमः--अग्ति देवदूद्रयोवेषम्यम्‌ | उपनयनाध्ययनामावेऽपि स्वयं- प्रतिमाततरदा देवास्ताददास्य सुकृतस्य पूवेमुपार्थतत्वात्‌ ब्रस्तु तादशपुङ्ृतराहित्याच स्वय॑प्रतिमातवेदः नापि तस्य वेडाध्ययनमस्त्युपनयनाभावात्‌ | अतो विद्रत्ताख्यस्या- धिकारहेतोरमावान्न श्रोतघ्वियायां दष्रोऽपिक्रारी कथं॑तहुंदाहतवाक्ये जानश्रति- विषयः शद्ररब्दो यौगिकोभ्यं रूढ इति वमः विद्याराहित्यजनितया इचा गुरं द्रवति श्रः रूढ्या योगस्यापहारौ रुदेरत्रामंमवात्‌ अस्िननुपाख्याने क्षत प्ररणाद्यधर्यौपन्या्रेन नान्ते प्षत्रियत्वावगमात्‌ ¦ ननु शद्रस्य वेदवि्यानधिकारे सति ममुश्षायां सत्यामपि मुक्तिं स्यादिति चेन्मेवम्‌ स्मृतिषुराणादिमुखेन व्रह्मविचोदये सति मुक्तिसिद्धः तस्मान्न द्रो केदविदायामधिक्रियते "` पगुणव्रह्मविद देहपाता्प्रागेव एण्यपापल्यागस्नृतीयाध्यायस्य तृतीयपादे -[- चिन्तितः- कमत्याभौ मार्गमध्ये यदि वा मरणात्पुरा | उत्तार्य [वरना त्यागस्तथा कोपाताकश्रुतः

~-~------~ ~ -~_-~~~-------- ~ ~~

छुगस्य तदनाद्रथ्रवणात्तद्‌ प्रदणात्सच्यतें हि- व्र ° स० अ०१ पादे अ० १० सू० २४ ! + सांपराये ततव्यामावात्तथा च्यन्ये--त्रण्स° अ० पा० अ० १६ २७।

[1

# 1

[भिपा० अयु ०२) कृष्णयनुर्वेदीयं तेत्तिरीयारण्यकम्‌ ६११

कमग्राप्यफलाभावान्मध्ये साधनवर्जनात्‌ | ताण्डिश्रुतेः पुरा त्यागो वाध्यः कोषीतकिक्रमः पूवोधिकरणोक्तपुकृतदुष्कृतपरित्यागो व्रहमटोकमागंस्य मध्ये भवितुमहति तह्छो- कसमीपमागेवतिनदुत्तरणानन्तरं तच्छरवणात्‌ « स॒ आगच्छति विरनानदी तां मनपै- वात्येति तत्सुकृतदुप्कते विधूनुते" इति तस्मान्मागंमध्ये परित्याग इति प्रतो नूमः--त्रह्मखोकमागेमध्ये व्रहप्रा्िन्यतिरिक्तस्य सुङ्ृतदुप्कता््या प्राप्यस्य फटस्या- मावात्तयोनैदीपयेन्तनयनं निरथ॑कम्‌ कंच मरणास्रागपरित्यक्तयोः सुक्ृतदुप्कृतयो- मोगेमध्ये परित्यागस्य सताधने संभवति देहरहितेन साधनमनुष्ठातुमरक्यत्वात्‌ मरणात्पुरा तत्त्यागे प्रमाणाभावः अश्च ह्व रोमाणि” इति ताण्डिश्रुती तदवगमात्‌ तथां सति श्रुल्या नदीम॒त्तीय॑परित्याग इत्यये कौषीतकरि- प्रोक्तः कमो बाधनीयः तस्मान्मरणात्प्रागेवोषाप्तकस्य सुकृतदुष्कृतयोः परित्यागः " अथ विज्ञानमयं बुद्ध वतस्तदुपाक्षकम्य मनोमये शरीरत्ववुद्धिदाद्य॑पयेवस्यतीति द्शयति-- तस्येष एव शारर आत्मा यं; पूर्वस्य, इति पृतेवद्योननीयम्‌ लोके करणस्य कषुटारादेरात्मत्वं नास्ति तथा मनोमयस्यापि करणस्याऽऽत्मत्वामावाच्छररकोटावन्तमीवः परिक्षिप्यते ! तस्माद्रा एतस्माद्विानमयात्‌ अन्यो - न्तर आत्माऽऽनन्दमयः तेनेष पणेः अथ विज्ञानमयकोशेऽप्यात्मत्ववुद्धिं वारयितुमानन्दमयमुपदिरति- तस्माद्रा इत्या- दिना | आनन्दः परस्य ब्रह्मणः स्वरूपम्‌ “आनन्दां ब्रह्मेति व्यजानात्‌ ' “विन्ञान- मानन्दं ब्रह्म” इत्यादिश्रुतिभ्यः तस्याऽऽनन्द्स्य विकारो वक्ष्यमाणप्रियमोदाक्स- मृह आनन्दमयः यद्यप्यानन्दो निविंकरारस्तथाऽपि वपराद्युपाधिभिराकाश्च इव सा्तिकान्तः करणवृत्त्युपाधिमिः परिच्छेदे कल्पिते सति प्रियादिरूपतया विक्रियते सोऽयमानन्द्मयः कतुत्वामिमानयुक्ता्वि्तानमयादम्यन्तरः पृथगेवाऽऽत्मा तेनाऽ- नन्दमयेनेष पूर्वोक्तो विज्ञानमयः पूणः | यथा प्राणमयेन व्याप्ते देहे कृत्ल्ेऽपि प्राणः काये चटनमुपटम्यते यथा मनोमयेन व्याप्ते प्राणविरिष्टे देहे स्वस्मिन्नपि मनः- कायभूता चेतनत्वलक्षणा ज्ञानरक्तिरुपटम्यते यथा विज्ञानमयेन व्याप्ते मनःप्रा णोभयविशिष्टे देहे कत्खेऽप्यहं कर्तेति कर्तत्वमुपटभ्यते | एवमानन्दमयेन व्यत विन्ञानमनःप्राणविरिष्टे देहे हस्तपादादिषु सुखाकिदोषा उपटभ्यन्ते तदेतदानन्द्मय-

नक ~ - ------------~-------- ~~~ ~ --~--~- ~~ ~~~ ~~~ ~~~ ~ ~~~

>

गव. "रजांनः। २. ध्यासः | स, त्वद

६१२ शरीमत्सायणाचायंविरचितभाप्यसमेतम्‌-- [पपा० ८अनु ०२]

पृणत्वम्‌ सुखवददुःखमपि हस्तादिषूपरभ्यत इति चेदुपरम्यतां नाम दुःखात्मकवृ- त्िहेतुना मनोमयेन देहस्य पृणतया तदुपपत्तेः} दुःखस्य मनोमयधर्मत्वं सुखस्याऽऽनन्द्‌- मयधमत्वं चोपरिष्टाद्िमपष्ठी करिप्यते अबद चिन्तनीयम्‌ कोऽयमानन्दो नाम कं दुःखनित्र्तिराहो स्विद्धावरूप इति तत दुःखाभाव इति तावत्प्राप्तम्‌ शोके तिपा सारागादिननितस्य दुःखस्य निवृत्तौ सुखबुद्धिददोनात्‌ ननु विरोधिनि दुःखे वतमाने मावरुपं सुखं तिरोधीयते अतः सुखाविभावकाठे दुःखनिवृत्तिरयकषितित्यक- काटीनतया दुःखनिवृत्तौ सुखत्वभ्रम इति चेच्च दुःखनिवृत्तिवयतिरेकेण जउ्वरमोचन- काटे कस्यविद्धावरूपम्यानुंमवामावात्‌ तस्मादृदुःखनिवृत्तिरेवाऽऽनन्द इति प्राप्त नरूमः--अकरम्मादुत्पन्नविपश्चीस्वरश्रवणादन्तरेणापि दुःखपरामरशेमानन्दावमासेन भावरू- पत्वं सिध्यति अमावत्वे तु प्रतियोगिनिरूप्यत्वेन दुःखस्फरतिपुरःसरमेव म्रैतीयेत घयामावः पटामाव इत्यादौ प्रतियोगिपवैकपरतीतिनियमात्‌ एतच पवोचार्थैरेव सापि तम्‌ | आनन्दो दुःतामागो भवति तदनिरूप्यत्वात्‌ ] यद्दुःखेन निरूप्यते तदूद्‌ खामावों मवति यथा घटः यद्रा } आनन्दोऽये भावरूपः प्रतियोग्यनिरूप्यत्वाद्‌- घटवत्‌ यद्रा | आनन्दोऽये भावरूपः सातिशशयत्वादद्ःखवदिति साति्यत्वं चोपरिष्टात्सावेमामायानन्देषु स्पष्ट भविप्यति सिद्धे भावरूपत्वे पुनरप्येतचिन्तनी यम्‌ } केमप्रावानन्द्‌ः क्रयादूपः कवा गुणरूप उत कस्यचेत्प्रातोनेम्ब आहोस्विद्‌- वच्छिन्नः पदार्थोऽथवाऽनवच्छिन्नः स्वतन्त्रो वेति तच तावाक्कियारूप इति प्राभोति कुतः टुनदि सख्द्धाविलयस्माद्धातोरानन्दशब्यनिप्पततेः कौषीतकिनश्च कर्मन्द याणां सध्ये गृहयेद्ियस्याऽऽनन्दक्रियोपेतं विषयमामनन्ति--“प्रज्ञयोपस्थ समार्ट्यो- पम्थेनाऽऽनन्दं रतिं प्रजातिं चाऽऽप्रातिः" इति उपस्थनन्ययाऽऽनन्द्क्रियया व्याप्य- मानः हारीरावयवमयोगोऽत्राऽऽनन्दशब्देनोच्यते संयोगकाटीना कीडा रति; सयोगफटमूतप्रनोत्पात्तिः प्रनातिः यथा वागादीन्दरियजन्या अभिवदनादयः क्रिया- विरेषाः तथोपस्थजन्य आनन्दोऽपि क्रियाविशेषः तथा सांख्या आहुः-- ““वचनादानव्रिहरणोत्सगीनन्दास्तु पञ्चानाम्‌? इति आथवणिकाश्च यथोक्तकरिया- विरिष्टान्कर्मन्द्ियविपयानामनन्ति--“'वाक्च वक्तव्यं हस्ती चाऽऽ्दातन्यं चोप- स्थश्चाऽऽनन्दयितम्यै वायुश्च व्रिसजेयितव्यं पादो गन्तव्यं च" इति। तम्याश्चोपस्थनन्याया आनन्दाक्रियाया मनोमयान्तःपातित्वादानन्द्मयस्य विन्ञानमया- भ्यन्तरत्वमयक्तमिति चन्मैवम्‌ | त्वदुक्तक्रेयाया अतिरिक्तस्याऽऽनन्दस्यात्र विवक्षित-

त्वात्‌ चाऽऽनन्द्‌ः करतृत्वमाक्तत्वापतस्याऽ<ऽत्मना मनःप्रयागजन्यः श्ाणेका गण इति वैशेषिकाणां मतम्‌ उद्धिुखटः खेच्छदीनां नवानां तैश्चाऽऽत्मविदेषगणत्वा- ब. प्ते; ततः। रक. म्‌. ङ, 'दुभावा ।३ व. प्रतीपतते, ष. उरालर `

[्रपा०८अनु ०२] कृष्णययुरवेदीयं तेत्तिरीयारण्यकम्‌ | ६१३

ङ्गीकारात्‌ सांख्यास्तु मन्यन्ते-“ आत्मनोऽसङ्कत्वादिच्छायाः प्कृतिमुणत्रयपार णामाः तत्र सुख स्त्त्वगुणपरिणामः प्रवृत्ती रजोगुणपरिणामः | प्रमादस्तमोगुणपार- णामः इति तथा भगवताऽप्युक्तम्‌- सत्वं सुखे सेजयति रजः कमणि मारत | ज्ञानमावृत्य तु तमः प्रमादे सनयत्युत ' इति न्यायेकदेरिनस्त्वेवमाहुः-'यद्विषयुखमम्ति तद्दुःखानुषङ्गाददु खमेव साधनं. पादनप्रयासेन सुखस्य तारतम्येन विनाशेन दुःखोत्पत्तेदैःखानुषङ्खो द्रष्टव्यः मोक्ष. दशायां तु नित्यसुखमात्मगुणमतं ज्ञानेनाऽऽत्मगुणिन विषयी करियते अतो मोक्षः पुरु पाथः, इति एते वैशेषिकादिपक्षाः पुर्षवुद्धिभिसत्परक्षिताः श्रतिस्त्वात्मस्व- रूपमुतस्य नित्यानन्दस्य स्वतन्तद्रव्यस्य टेशो विषयानन्द इत्याच्ट---* एषोऽस्य परम आनन्दः एतस्येवाऽऽनन्दस्यान्यानि भृतानि मात्रामुपजीवन्ति इति एतम. वार्थं कञिद्योगी स्वकीय विवेकं प्रकटयज्लुदानहार-- « आनन्ददुग्धोदधिमध्यवत्तीं कणांस्तदीयानिषयानदत्थान्‌ आस्वादयन्काटमियन्तमेवं बरृथाऽप्यनेषं हि विमृदचेताः " इति ! सोऽयमानन्दटेशो द्विविधः प्रतिविम्बोऽवच्छिन्तशचेति प्रतिविम्बपक्तः पूर्वाचार्य रेवमुदाहतः- अथात्र विषयानन्दो ब्रह्मानन्दांशरूपभाक्‌ निरूप्यते द्वारमूतस्तदंशत्वं श्रतिनेगौ एषोऽस्य परमानन्दो योऽखण्डकरसरात्मकः अन्यानि भूतान्येतस्य मातामेवोपभुञ्जते शान्ता घोरास्तथा मृदा मनसो वृत्तयच्जिधा वैराग्यं क्षान्तिरीदार्यमित्यायाः शान्तवृत्तयः तृप्णा स्नेहो रागढोभावित्या्या धोरवृत्तयः समोहो मयमित्याचाः कथिता मूढवृत्तयः वृत्तिष्वेतासु सवासु ब्रह्मणधित्स्वमावता परतितरिम्बति शान्ता सुखं प्रतितिम्बति रूपं रूपं बभूवासौ प्रतिरूप इति श्रातिः उपमा सुयकादीति सूत्रयामाप्त सूत्रकृत्‌

१. "तिगृः ।२ख.म. रमानः।

६१४ श्रीमत्सायणाचायविरवचितभाष्यसमेतम्‌-- [प्रपा०<अनु०२)

एकः एव तु भूतात्मा मूते मूते व्यवस्थितः ;

एकधा बहुधा चैव दृयते जटचन्द्रवत्‌

ट्प्रविष्टश्चन्द्रो ऽयमस्पष्टः कट्षे जटे

विस्पष्टो निमेटे तद्दद्धेषा व्ह्मापि वृत्तिषु

घरोरमदास्‌ माहिन्यात्सखांशोऽत्र तिरोहितः

इपनेमस्यतस्तनत्न चद्शः प्रातवम्बातं

यथाऽतिनिमटे नीरे वहेरेप्ण्यस्य सकरम; |

प्रक्षस्य तद्वत्स्याचिन्माघाद्धूतिरत्र हि

कष्ठे त्वौप्ण्यप्रकारौ द्वावुद्धवं गच्छतो यथा

दान्तास् सखच॑तन्यं तथवाद्धातेमाप्नुते "' इत |

प्रतिनिम्बपक्ष इत्थमुदीरितः अथावाच्छन्नपक्ष उच्यते देहेन्द्ियाद्युपाधी स्वेय- मेव मासमानस्य जीवात्मनः स्वरूपमृतो आनन्दः सोऽयमवच्छिन्नोऽतिशयेन प्रीति- विषयत्वात्‌ आत्मन आनन्द्रूपत्वे तद्विषयत्वं वाजसनेयिन आमनन्ति--““तद्‌- तत्परेयः पत्रास्प्रेयोऽन्यस्मात्सवेस्मादन्तरतरं यदयमात्मा इते अयमहप्रत्ययनानम्‌य- मानो देहेन्धियारिपराक्ष्यात्मेति यदस्ति तदेतदतिरयेनाम्यन्तरं स्वरूपं तदेव वित्तपुत्रादि- म्यस्तारतम्येन प्रत्यासन्नेम्योऽतिरायेन प्रियम्‌ तच्च तारतम्य वातिककारो दरेयति-- ८५ वित्तात्पचः प्रियः पुत्रात्पण्डः पिण्डात्तथेन््रयम्‌

इन्द्रियाच्च प्रेयः प्राणः प्राणादात्मा परः प्रियः "| इति आत्मम्यतिरिक्तेषु वित्तादिष्वात्मरोषत्वोपाधिना प्रीति; आत्मनि तु निरपाधि- कप्रीतित्वेन तस्याः प्रीतेः परत्वम्‌ एतच स्वे मेत्रयाव्राह्यणे--"“ वां अरे पत्य कामाय पतिः प्रियो भवत्यात्मनस्तु कामाय पतिः प्रियो मवति " इत्यादिमिनेहुमिर- दाह्रणेः प्रपञ्चितम्‌ | तानि चोदाहरणाति केथिदेवं सगृहीतानि-

पतिनायापुत्ाित्तपडत्रह्यणैमूमिषा : टोर्का देवा वेदभूते सै चाऽऽत्माथतः प्रियम्‌ " || इति | मुख्यप्रीतिविषयत्वादात्मा मुख्यानन्दस्वरूपभृतः एकैकदेहमाघ्वर्तित्वादवच्छिः

स॒ स्वाभाविकानन्दत्वाह्विवैरुपः तदीयः प्रतिविम्बोऽनुकूटकि्तपुत्रादिगोचरामु

ख. जपः | व. जेप } रख. “मः एकार्चयातितः ।३ घ. र्‌ं सर | क. ख. इः. ततएव क, ङ. द्वस ६क.तव.ग. ड, (दिजायाः ७व,

4 १।५ऽत्म्‌; १० य्‌. व्‌,

© ©

णवाहुजाः < व, कावेदा देवभूः ९क, "म्बभूतः |

-रिषा० अनु ०२] कृष्णयनुर्वदीयं तेत्तिरीयारण्यकम्‌ ` १५

द्रान्तवरत्तिप्ववभासते तस्य प्रतिविम्बस्य जट्दपणादिप्रतिविम्बवन्मिथ्यात्वीदवच्छि- चरस्य वस्तुत्वंऽप्यवच्छददापापतत्वात्न तयामंख्यानन्दत्वम्‌ } य्त्ववच्छेदरांहेती बल्ल. स्वरूपमूते आनन्दः मुख्यः तथा च्छन्दोगा नारद सनत्कुमारसंवादे समा- मनन्ति--““ सुख त्वेव विजिन्ञासितव्यामिति सुखं भगवा विजिज्ञास इति यो वे भमा तत्सुखं नास्पे सुखमास्ति मूमेव सुखं भूमा त्वेव विजिज्ञापितव्य इति मृमानं भगवो विजिज्ञास इति यत्र॒ नान्यत्परयाति नान्यच्छणाति नान्यद्विजानाति मुमा अथ यत्रान्यत्पदयत्यन्यच्छृणोलयन्यद्भिनानाति तदल्पम्‌ यो वै भृमा॒तदरृतमथ यदल्पं तन्मत्य॑म्‌ " इति अस्यायमथः शोकस्य पारं तारयेत्येवं नारदेन प्राथितः सन- त्कुमारः शोकतरणाय सुखरूपमेव त्वया विचारयितव्यमित्युवाच | तद्धिवारमङ्गीक्र- तवते नारदाय भूमपदाय मुखत्वेनोपदिदेश वहोभोवो मूमा यथा प्रकरणोपपद्योः संकोचहेत्वोरसत््वेन निरतिरायवृहत्ववाची व्ह्मदाव्द इति पृक्रोक्तम्‌, एवमत्रापि निरतिरयवाह्ल्यवाची मूमशब्दः टके हि धनार्पत्वे सुखं ष्टम्‌ | किंतु धन- बाहुल्य एव सुखं दृष्टम्‌ तस्मात्सुखात्मको मुमव विचारणीय इत्युक्त्वा ताद्धिचाराभि- मुखाय मूमटश्षणं यत्र नान्यदित्यादिनोपदिदेश रोकव्यवहारे हि कथिदूद्रष्टा स्वस्मा- दन्यद्रपं चक्षुषा परयति सेय दरटदस्यंदशेनरूपा काचित्रिपुटी तथा श्रोतृश्रोतव्य- श्रवणविन्ञातृविन्ञातन्यविज्ञानादयच्चिषएस्यो यसमिन्पदार्थं सन्ति सर पदार्थो भमा य॑भ्मिस्तु॒ मायाख्पे जिषुट्यो विदन्ते तन्मायारूपमल्पम्‌ तयोमेध्ये ममा नाशरहितः अस्प तु विनश्वरम्‌ तम्मि्नस्पे द्वैतरूपे दुःखनिमित्तानां समवात्तदल्पं दुःखात्मकम्‌ मृननि त्वद्भेते तदमावात्सुलात्मको भृमति } साऽय मुमा त्रिपुटीरहितयोः सुषुतिसमाध्योः सखात्मकोऽनमयते जागरणन्यत्थानयोस्त॒अिपुय॒क्तयोर्छोकन्यवहाररूपोऽल्पाख्य पदार्थो मूर्देण तविर्दा दुःखात्मकोऽनुमूयते अतो दुःखभिश्रत्वादवच्छिन्नो जीवा- त्मस्वरूपभत आनन्दस्तत्प्रातावम्बरूपा वृत्यानन्दश्च मस्य: | क्रतु ममव मस्या नन्द्‌ इतं [पिदद्धम्‌ सवा एष पुरुषविध एवं तस्य पुरुषविध ताम्‌ अन्वयं पुरषविधः। तस्य प्रियमेव शिरः। मोदो दक्षिणः पक्षः प्रमोद उत्तरः; पक्षः| आनन्द आत्मा ब्रह्म पुच्छं प्रतिष्ठ एतस्याऽऽनन्दस्य विकारः प्रियमोदादिरूष आनन्द्मये स्वात्मत्वतुद्धिदाव्याथमुषा- सनीय स्वरूपं द्यति- वा इत्यादिना आनन्दमयो विज्ञानमयादभ्यन्तरः

~ ---न्न- [क 8

कि कः --~

) घ. वास्पन्मया ‡\धच. द्‌ चमु

६१६ श्रीमन्स'यणाचायविरचितभाष्यसमेतम्‌-- [पपा ° ८अनु ०]

एवेषोऽहं सुखी भोक्तत्येवमनुमृयमानो, विज्ञानमयस्य शिरःपक्ादिषुरुषाकारमनु स्वयमपि पुरुषकार एव प्रियमोदप्रमोदाः साच्तिकवृत्तिप्रतिनिम्बिता आनन्दाः तत्रामाटपुत्रादिदशनजन्यं॒ प्रियम्‌ तदामजन्यो मोदः तत्कृतोपकारजन्यः प्रमोदः यथोक्तवृत्युपादानमताज्ञाने प्रतितिभ्ित आनन्दः यद्रा वृत्तिप्रति- भिम्बानां प्रतियोगिजीवात्मस्वरूपभूतोऽवच्छिनो निम्बस्थानीयः स॒ आनन्द्‌ः | अनव- च्छिन्नो मुख्य आनन्दो जह्य तदेवेरेतरेषां प्रतिष्ठाऽऽधारः अवच्छिन्नस्य प्रतिनि- म्बानां तदधीनत्वात्‌ यद्यपि प्रेयमोदप्रमोदा मनसः करणरूपस्य वृत्तिविरोष- तया कतृरूपाद्विज्ञानमयाद्वहिभृतास्तथाऽप्यान्तरस्यावच्छि्नजीवानन्द्स्यानवच्छिन्नव्रह्मा- नन्दस्य वा प्रतितिम्बं धारयन्तीत्यान्तरत्वममिप्रेत्य विज्ञानमयादम्यन्तर्‌ आत्माऽऽ- नन्दमय इत्युक्तम्‌ तमेतमानन्दमयमात्मानमुपास्रीनो यदा मावनया साक्षात्करोति तदा पुच्छत्वेनोपचरिते बह्मण्यप्येकाग्ये प्रतिपन्ना मनोवृत्तिः प्रतिविम्बाभावाद्र्यतत्चं पाक्षात्करात्यव दरेयते त्वग्यया बद्धया ! इतं श्रत: यथा माणेप्रभायां माणित्व- भ्रान्त्या प्रवतेमानस्याथान्मणितच्वसाक्षात्कारस्तद्रत्‌

अयमेवाथीत्सिद्धो बह्यतच्वसतक्षात्कार उपास्तिफलमित्यमिप्रत्य श्राति; फलान्तरमन- भिधाय केवरं ब्रह्म पुच्छं. परतिषटेयेवं स्वैनगदाधारमूतत्रह्मतत्वोपदेशे प्ैवसिता ततोऽस्मिरानन्दमयकोरो प्रधानमृतस्य ब्रह्मणः प्रतिपादकं -छोकमुदाहरति-

तदप्येष छोको भवति इति कृष्णयनुर्वेदीयतेत्तिरीयारण्यकेऽष्टमप्रपाठके पञ्चमोऽनुवाकः ५॥ अथाष्टमे षष्ठ ऽनुवाकः अरसंन्नेव सं भवाति असद्रह्येति वेद चेतु अस्ति ब्रह्मेति चद्रेदं सन्तमेनं ततां विदुरिति, इति

रोके हि जलह्रणचाश्ुपदर्शनादिम्यवहारविषयं॑घरमुदिरय प्राणिनः सवैऽप्ययं घटोऽस्तीति व्ुवते } तद्विपयये तु घ्य नास्तीति वदन्ति | अतो व्यवहारवासना- युक्तः पुमारनभ्यवहायस्य वद्मणोऽसच्ं मन्यते अन्यस्तु किकी व्यवहार्याणा मृतानां भतिक्रानां श्रुतियुक्त्यनुमृतिभिमौयामयत्वनिश्वयादसक्ं प्रतप्यते म्यवहारातीतस्य बरह्मणः श्रुत्यादेोभिः सत्यत्वनिश्वयास्सस्वमेव प्रत्येति तत बह्म- णोऽसच्वं यो वेद॒ पुमानसन्नेव स्यात्‌ | अन्नमयािकोदानामनात्मत्व्य प्रति. पादितत्वात्तदृतिरिक्तम्य ब्रह्मणः स्वयमनङ्गीकृतत्वाच्च यस्तु पञ्चकोशातीतं ब्रह्मा

घ. "णम्मतस्य \ ~ ख. ग. ध्टयतवं सा" घ. °तप्यव्य॒वं°

,

[पा०<८अनु०२] दृष्णयजुर्ेदीयं तेत्तिसयारण्यकम्‌ ६१०

स्तीति वेद्‌ तस्य पंसस्तदेव ह्य स्वरूपम्‌ ततो दद्यासितित्ववेदनाः नं विवेकिनं सन्तं

विद्मान क्तात्मक जानान्त शल्चेणर्‌ गताः अथवा याऽन्नद्भद्यतं वद्‌ ६।ऽमसन्नसाधररव भवात वणाश्नमाहदन्यवस्थाटस्षण्स्य स्वस्य सन्मागरस्य नद्यप्रतपत्त्यथंतया चद्यापटडा-

पेन सवेसन्मागेदूष नास्तिको मवति | अग्तित्ववािनमक्तविपययेण सन्तं सर्वसन्मार्म-

स्थापकमाहुः एतदवाभत्रत्य कठा जामन।न्त-- ^“ आ।स्तत्यव[पट्व्यत्यः इति | अथापास्कमस्याऽऽनन्दमय बुभृत्ततंश्च ब्रह्मत्व त्वात्मवु। द्रढयतुमाह- तस्यष एव शारषर्‌ जाता यः पूतस्य) इते

य॒ आनन्दमयोऽस्ति एष एव तस्य पूवेस्य विज्ञानमयस्य दारीरः स्वामी | विज्ञानमयः शारीरम्‌ आनन्दमय आत्मेत्युपास्कं प्रति योजनीयम्‌ बभ्र प्रति त्वेवं योजयेत्‌ यो ब्रह्म एच्छमित्युक्तः पदाथ एष एव तस्य पूवस्य प्रियमोदादिच्टयस्य ज्ारीर आत्मा | प्रियादिकं हारीरं तभ्मिर्दारीर्‌ऽवम्थितं ब्रह्मेवाऽऽत्मेति | एतदेवामिप्रत्य वार्तिककारा आहुः--

मिथ्यात्मनां हि सर्वेषां सत्यादिगुणटक्षणम्‌

व्याविद्धारोषत्तपारमात्मानं तं प्रचक्षते

द्यात्मवान्मवेत्सर्पो दण्डाचध्याःस्रूपिणा

आत्मना ह्येष सत्येन सर्पो रज्ज्वात्मनाऽऽत्मवान्‌ " | इति

अथ मामि तत्रैकदेहिनां विचारः प्रथमाध्यायस्य प्रथमपादे # दद्घीतः- “सारी ब्रह्म वाऽऽनन्दमयः संप्रायेय मवेत्‌

विकाराथमयट्‌रन्दात्पिया्यवयवोक्तितः ]

अभ्यापतोपक्रमादिम्यो ब्रह्माऽऽनन्दमयो भवेत्‌

प्राचुयार्थो मयट्‌राब्द : प्रियायाः स्युरुपापिगाः `: इति

त्तिर।यके देदप्राणमनोबुद्धयानन्दरूपा अन्नमयप्राणमयननोमयविज्ञानमयानन्दमय- स्तकाः पञ्च पदार्थाः क्मेणेकेकस्मादान्तराः पलिताः तंत्र स्वान्तर्‌ आनन्दमयः सारी परमात्मा वाते सदह; सस्रते तावत्प्राप्तम्‌ कृतः ञानन्दस्य ववक्रार्‌ आनन्दमय इति व्युत्पत्तेः ससारोणि समवात्‌ अविक्रिये परमात्मन्यस्मं संभवति | किच--“ तस्य प्रियमेव शिरः मोदो दक्षिणः प्तः | प्रमोद्‌ उत्तरः पक्षः|

> आनन्दमयोऽभ्यास्नात्‌-त्र° स° अ० १पा०१अ०२६। सू० १२।

4 ^त््ोच्वाऽऽलतत्ते त्व त्म | 4. हैः जनन्दमय. ¦ क, ख, गर इ, क. 0 ति प्रप्त

५१८

६१८ श्रीमत्साय णाचायविरचितमाप्यसमतमू-- [प्रपा <अनु २]

आनन्द आत्मा ] चर्य पच्छ प्रतिष्ठा ` इत्यानन्दमयस्य पच्चावयरीा उच्यन्ते अपकषि- तविषयदश्चनजन्यं सख प्रियम्‌ ¦ तद्यमेजन्यो मोदः 1 तेद्धागजन्यः मादः मुषु- प्त्यालौ मासमानमन्ञानोपहित सुखसामान्यमानन्दः नेरूपा। धकं दुखं तरल प्रियादीनां पञ्चावयवानां हविरआदिरूपत्वमपास्तिप्रतिपत्तिसीकयाय कल्प्यते | कपतन्या न्दमयस्य श्शिरः पक्षी वेत्यवयवत्रयम्‌} आत्मङ्व्देन मध्यररोर चकुथावयवत्वन्‌।च्य॑त | पच्छमपरमागः प्रतिष्ठाऽऽ्धारः पञ्चमोऽव्यवः निरङ्स्य परमात्मनाञकयता यक्ता; | तस्मात्छसार्यवाऽऽनन्दमय इत्यव प्रा व्रूमः आनन्दमय परमात्मा कृतः। अभ्यासात्‌ “५ सेषाऽऽनन्दस्य मामा्सा भवेत्‌ | एतमानन्दमयमात्मानमपस्क्रामति "' उत्यादिनाऽऽनन्दमयोऽभ्यस्यत अभ्यासश्च तात्पयटिङ्गम्‌ तात्प कदान्तान्‌। ्रह्मण्येवेत्यवोचाम्‌ विंच--“त्य ज्ञानमनन्त तह्य इते नरह्यप्किमात्‌ २4 सवैमसृनत इति स्वेजगः िम्यश्चाऽ०नन्दमयो व्रह्म | ब्रह्मणि मयर ठदानपपात्तिः प्राचयोथेसमवात्‌ प्रेयाद्यवयवा अ।प ।वपयदर। नापा धिक्रता भविप्यान्त्‌। तम्मात्परमात्माऽऽनन्दमय इत्यकदाशना मतम्‌

स्दानी खमतानसारेणाधिकरणमुच्यते- -

:'अन्याङ्घं स्वप्रधानं वा बह्म एच्छभितिं श्रुतम्‌ स्यादानन्दमयम्याङ्गं एच्छऽङ्त्वप्राि।द्धतः दाङ्द्यस्मवादं् एच्छेनाञऽवारखक्षणा | आनन्दमय्नीवो ऽस्मिन्नाधितो ऽतः प्रधानता || इति,

४५ व्रह्म पच्छ प्रतिष्ठा "' इति यच्छतं त्म तत्किमानन्दमयस्याङ्कत्वेन नादयत्‌ =त स्वये प्रा्ान्यन एतिपायन दृति संङ्यः जनन्द्मयस्यावयवत्वनात तविल््रात्तन्‌ टोक्रे पच्छक्व्दम्यादयववाचिःवेन प्रमिद्धत्वादोते प्राप्त उच्यते-- एच्छराल्दाञव- य॒ववाची किंतु ङ्गख्वाची चाऽऽनन्दमयम्य दङ्कट समवाते ङ्गस्य गव। दिद्क्षणान्रमयावयवत्वात्‌ अतः प्च्छदाव्दम्य मुख्याथासमव स्ति याम्यतावशदि- त्राऽऽवासे स्शष्यते व्द्याऽऽनन्दमयस्य जीवेसयाऽऽधारस्तत्करपनाधेष्ठानेत्वात्‌ चाऽऽनन्दमयः परमात्मा प्राचयौभस्वीकारेऽप्यस्पट्‌ ;त्द्धवप्रतीतेः तस्माज्जीवा- धारत्वाद्रह्य प्राधान्येन प्रतिपाद्यते | तथ।

« असन्नेव स्र भवात | असद्रह्य।तं वद्‌ चेत्‌ '› इत्यादिदरलयाम्यासः “° व्रदव्िदाक्नोति इति व्रह्यपक्रमश्चाञकूल मवति |

अतः कट बस्स्युक्तपएर्पन्यायन वह्यव ज्ञम्‌ | त्वत रादु तमयादक्श्ाश्च |

= ~ ष्णी ~ "~ ~ ------~--- ~~~ ~^ ~~~ - ~~~ ~~ ~~ ~~~

-^~ ~ ~------~-+~---~-+- ~ ~ -*-~-

१क. ख. इ, शक्षेणम्‌ 1 ज) > घ. स्वप्राः घ्र. श्ादाधाः। ख. “शा चान्तः

(प्रपा <अनु ०२] कृष्णयजुर्वेदीय तेत्तिरीयारण्यकम्‌ ६१९ न्यायस्तृतीयाध्यायस्य # तृतीयपादेऽभिहितः- ° सवा परम्पराञक्ादस्ञेया पुर्ुषणएव वा | ज्ञेया सवां श्रुतत्वेन वाक्यानि स्यवेहनि हि पुमथेः पुरुषज्ञानं तत्न यत्नः श्रतेमेहान्‌ तद्रोधाय श्रतोऽ्षादिर्वेय एकः पुमानतः कटव्रह्ीषु पटयते-“: इन्ियेम्यः परा ह्यथां ह्यभेभ्येश्च परं मनः | मनसस्तु परा बुद्धिदधेरात्मा महान्परः महतः परमव्यक्तमस्यक्तात्एरुषः परः पुरुषान्न परं किवचित्सा काष्ठा सा परा गतिः” इति | अम्यायमथेः- मनसा विषयानभरप्य पश्चा- दिद्धिर्वाह्याचिषयानाप्रोति } तत्र बाह्यविपयेभ्य इन्धियाणामान्तरत्वात्परत्वं प्रसिद्धम्‌ इन्दियेभ्यश्चामिख्प्यमाणत्वदश्ापन्ना अर्था आन्तराम्तेभ्योऽप्यमिटाषात्मिका मनोवृत्ति रान्तरा वृत्तेरपि वृत्तिमती बुद्धिरम्यन्तरा बुद्धेरपि बुद्धयुपादानभूनो महच्छब्द्‌- वाच्यो हिरण्यगभरूप आत्माऽऽन्तरः महतोऽपि तदुपादानमभृतमन्यक्तास्यं मृटाज्ञान- मान्तरम्‌ अव्यक्तादपि तदषिष्ठानमृताश्चद्रपः पुरषोऽम्यन्तरः पुरुषादम्यन्तरं करिविदस्ति पुरुष एवाभ्यन्तरतारतम्यस्य विन्रान्तिमूमिः पुर्पयैकामेः परमो गन्तम्यः ्रदेरश्येति तद्र यथा पुरुषः श्रुत्या तात्पर्येण प्रतिपाच्च एवमिन्छियादिपरम्पराऽपि परतिपाद्ैव अन्यथा तदुपन्यासवयथ्यात्‌ ठहूनाँ प्रतिपादने वाक्यभेदः स्यादिति चेह्धादम्‌ सन्त्येव तानि वहूनि दाक्यानि एकवाक्यत्वगयासंमवादिति प्रपते व्रूमः-- एरुषत्तानस्यादषसंसारनिदानम्‌तान्ञाननिवतेकत्वात्पुरुष एव ज्ञेयतया प्रतिपा्यः | अत एव वाक्यशेषे पुरुषन्ञानायेव महता प्रयत्नेन योग उपदिष्टः | ८८ एष सर्वषु भतेषु गटोत्मा प्रकाराते दयते त्वग्र्यया बुद्धया सक्ष्मया सक्ष्मदद्चीभिः | इति अयम्थः-- सर्वाभ्यन्तरत्वेन गढ आत्मा बहिमेखानां( णां ) प्रकाराते अन्तम खाना णां ) तु प्रकाशते अन्तमुखा ये सृक्ष्मतत्वदशनश्चीदास्तेयागाम्यासेनेकाञ्य- मापन्नया बुद्धया सृक्ष्मवस्ताविषयया द्रष्ट राक्यत इति पुरुषस्यैव प्रतिपद्यते रम्परोपदेरावेयथ्यंम्‌ बहिमखस्य चित्तस्य क्रमेण पुस्षप्रवेशे परम्परायाः साधनत्वात्‌ तस्मात्पुकूष एव ज्ञतन्यः " अनेन न्यायेन ब्रह्मण आनन्त्यमुपपादयितुमाकाशादिसष्टिर्ता गुहाहितत्वमुप- पादयितुं पञ्चाननमयारिकोशा उषन्यम्ताः ज्ञातव्यं तु त्रहयैव तच स्यज्ञानादिलक्षण गहहितत्वेन प्र्यगात्मस्वरूप चेति स्थितम्‌ | आध्यानाय प्रयाजनाभावित्‌-रत्र० स० अआ० \ पाठ ~ जर 2

१क.ख. ङ. ट्क्ष ।२क. डः द:

६२० श्रीपरसायणाचायविरचितभाष्यसमेतम्‌-- [प्रपा० ८अनु ०२]

इत्थं॒॑व्रह्मोपदेश्षरूपं श्रवणप्रकरणं पारेसमाप्य वहिमुखाना( णा )मुपपादनरूपस्य

मननप्रकरणस्याऽऽरम्मे रिप्यप्रश्षासप्रतिजानीते-- अथातोऽनुप्रश्नाः, इति

उपदेशानन्तरमुपरि ऽर्थे यस्मात्कारणाच्छिप्यस्य बुद्धिदोषेण बहवः सेदेहाः प्रादु- भवन्त्यतः कारणादुपषेषटानुरूपाः भ्रश्नाः क्रियन्ते अत्राथाव्देन विवक्षितं श्रवणम- ननयोः पूर्वापरभावमन्यत्र विस्पष्टमेव श्रुतिराह -*‹ श्रोतम्यो मन्तव्यः इति तयोः स्वरूपमेव स्मयते“ श्रोतम्यः श्रुतिवाक्येम्यो मन्तव्यश्चोपपत्तिभिः इति तयोः प्रयोजनं विमञ्याऽऽश्नायते--“ भिद्यते हृदय्म्रन्थिर्छयन्ते सवसंशयाः इत्युपदे्ञेन त्रह्यते ज्ञाते सति प्रत्यगात्मनोऽन्तःकरणेन सह तादात्म्यभरमस्वरूपो ग्रन्थ्निवतेते उपपात्तिपयालोचनरूपेण मननेन सेश्षयाश्छियन्ते तस्मादत्र च्छेत्तन्य- सायोपन्यामरूपाः प्रश्नाः क्रियन्त इत्यर्थः |

प्रतिन्ञातान्प्र्ानुपन्यस्यति -

उताविद्रानयुं रोकं पत्यं कथचन गच्छती आहो ~

विद्रानमं लोकं मत्यं कथित्समश्चुता३ उ, इति

{ (न = ११ ¢^ _ +> प. यद्क्तम्‌ -““व्रह्मविदाप्नोति परम्‌! इति तेन बुद्धेस्थेन तत्परतियोगिन्यविदुषि द्री

शचं ^ तठ प्न किमिव्येत ~ _ "~ १.९ प्रन च्यत उत्द्<दः पशद्यातकः कमत्यतास्मन्तथ वतत | चनशब्दाअपश्च

@

व्दाथेवाची अपं लोकमिति पुरोवतीं परमात्मोच्यते किमविद्व।न्यः कोऽपि दृहा- प्रेत्य परमात्मानं गच्छतीति श्रौत आद्यः | अथवा गच्छतीत्यथसिद्धो द्वितीयः प्रषः तथा द््रदविवयावि द्रौ प्रश्राकित्येवं चत्वारः प्रश्नाः | सर्वजगत्कारणस्य जीवरूपण देषु प्रविष्टस्य व्रह्मणो विद्रदविद्ठत्साधारणत्वेन विदुषस्तत्प्राप्ावविद्रानपि प्राप्नुयात्‌ | अकिटपोऽग्राप्तौ विद्वानपि प्राप्नुयादिति चतुणौ प्रश्ननामभिप्रायः। यद्रा श्रूयमाणे) विद्वदविद्धतरिषयौ द्वाविव प्रश्रः | पृकव(क्यसूचितेन प्रशेन सह स्मुचि- तत्वाट्रहुवचननिर्देशः

पृतरवाक्य हि-- “असद्रमेति वेद्‌ चेदि ब्रह्मेति चेद्वेद" इतिकोष्डरियोपन्यासेन स॒चितो ब्रह्मसद्धावविषयः प्रथमः प्रः एतस्य प्रश्नस्योत्तरत्वेन गुरुनरह्यणः सद्धावं साधयितुं चष्ठिमुपन्यस्यति - सोऽकमयत वहु स्यां प्रजायेयेति तपोऽ

तप्यत त५स्तप्त्वा इद < सवेभसूजत, इति

घ. “वियते > क. घ. ड. “येऽपि ख. श्ये द्रौ

=

[प्रपा० ८अनु ०२} कृष्णयजुर्वेदीयं तेत्तिरीयारण्यकम्‌ ६२१

व्रह्म पच्छ प्रातिष्ठेति निर्दिष्टो योऽयं ब्रह्मपदार्थोऽन्नमयादीनामानन्दमायान्तानां पञ्चानां कोशानां शारीर आसमत्यक्तः सोऽयमात्मा मष्ट: पूवैमेक एवाद्वितीयः सन्छ- राक्तेसंयागात्कामितवान्‌ आत्मन्याधिता मायाहाक्तिः कामनाकारेण विकरियामा- पद्यत इत्यथः ह्यविक्रियस्य चिदेकरप्तस्य मायामन्तरेण कामः संभवति शय्य. प्यस्तीश्वरस्य मायाकसितः कामस्त+थाऽपि कामित्वेन जीववननित्यतुप्तो स्यादिति चेन्न ठीखाश्वाप्रादिद््टान्तेन मीमांसायां परिदटतत्वात्‌ कामिता्भस्य क्रातैदपि विघातामावादपि जविवेषम्यम्‌ | अत एव--“सत्यकामः सल्यस्कल्पः' इत्यन्यत्राऽऽ- प्नातम्‌ कामनाप्रकार एव निर्िद्यते-- वहु स्यां प्रभूतं मवेयम्‌ नन्वाकाशस्य पटादिपदाथान्तरोपाधिकृतं बहुवचनं दष्टमद्वितीयस्य तु कथं बहुतेत्याशङ्खयोच्यते -- प्रजायेय प्रकर्षेण पृवोवस्थितात्सवरूषादाधिक्येनोत्पदेय ननु विद्यमानः पिता पुतरमुत्पादयति तु स्वयमुत्पद्यते तथा स्त्यत्रापि जगटुत्पादकस्य बरह्मणः स्वोत्पत्त्यमावात्परनायेयेत्युक्तिरनुपपन्नेति चेन्न | उत्पद्यमानयोनमिरूपयोत्रह्यणोऽत्य- न्तमेदाभावात्‌ यथा समुद्रादाविभवन्तस्तरङ्गादयो नात्यन्तं भिन्नास्तथा ब्रह्मशक्ती मायायामवाश्थिते पवमनभिन्यक्ते नामरूपे प््धादामिन्यज्यमाने सती ब्रह्मणः सदूप- तामपरित्यज्येव स्वयमपि सृद्रपत्वेन भासेते एतदेवाभिप्रेत्य वाजसनेयिन आमनन्ति- “तद्धेदं तद्यव्याकृतमाप्रत्तत्नामरूपाभ्यामेव व्याक्रियत इति तस्मा- ्र्मण एव मायया जगद्रूपेण प्रतिमासात््नायेयेत्युक्तिरुपप्ते | परमात्मोक्तप्रकारेण कामयमानस्तपोऽतप्यत तपःशब्देन ज्ञानमुच्यते “यस्य॒ ज्ञानमयं तपः" इति श्रुत्यन्तरात्‌ खछज्यमानजगद्रचनालोचनमकरोत्य्थः खलु परमेश्वरस्य कृच्छचान्द्रायणादिरूपेण तपस्त किवित्परयोननमाति परमेश्वरः सष्व्यवस्तुपरयौ- लोचनं कत्वा प्राणिकमेनिमित्तानुरूपमिदं स्वै अगदेशतः कारतो नान्ना रूपेण स्वप्राणिभिः सवावस्थैरनुमूयमानं सृष्टवान्‌ अत्र॒ कामयितृत्वपर्याटोचक- त्वनगत्छक्टुत्वर्परहतुमिः परमात्मनः सद्धावः प्रतिपाद्यते असद्वादी तावदेवं मन्यते-यद्यदस्ति तत्सवै नामरूपात्मकमित्याकाशादिभूतेषु देवतिथगादिभौतिकदेहा- दिषु वेत्यादिव्यािषष्टा परमात्मा तु नामरूप।म्यामन्यः “« आकाशो वै नाम नामरूपयो्निवेहिता ते यदन्तरा तद्रह्म "' इति श्रत्यन्तरातु यस्तु परमात्मा ब्रह्म त्यादिव्यवहारः सोऽपि तस्सद्धावं साधयितुं प्रभवति | नरविषाणादिवत्तस्य विकस्प- मात्रत्वात्‌ शब्दज्ञानानुपाती वस्तुदन्यो विकल्पः इति हि पातञ्जरं सूत्रम्‌ ततो नामरूपे ब्रह्मणो म्यावत॑माने स्वन्याप्ये सद्धावमपि स्यावतेयतः एवं सति

> यदीत्यथः + तर्ददिथः

१. 'त्वन्तभि २९. त्वादिरूः 1 ग. व्य्तं षः

६२२ श्रीम्स(यणाचःयाविरचितभाष्यसमेतम्‌-- (प्रपा ° ८अनु ०२)

अद्रा इदमग्र आसीत्‌ « यतो वाचो निवतैन्ते अथात आदेशो नें नेति « अस्थुटमनण्वहुस्वम्‌ इत्याद्याः श्रुतयोऽनुगहीता मविप्यनिति तभ्मा्नाम्ति ब्रह्येति तमेतमसद्रादिनं प्रति सद्धावः साध्यते परमात्मा संद्रूपः कामयितु- त्वात्स्वगादिकामयितृवत्‌ पयाटोचकत्वाद्रानमन्विवत्‌ सष्टूत्वातकुम्भकरारादिवत्‌ यत्त॒ नामरूपयोः सत्त्वं मवतोदाहतं तदेवाम्मदमिप्रेतं वर सृषटपे ्रहमण्यधिष्ान मायया नामरूपयोः कल्पितत्वात्‌ असद्रा इव्यादम्त्र्थो वक्ष्यते |

किच ब्रह्म सद्र प्रवष्टत्वाद्यथा गृहादौ प्रवे पृरप इत्यमिपरत्य प्रवेद दशेयति--

यदिदं किंच॑ तत्मष्ः तदेबानुपराविंशत्‌ इति

हिरण्यगभीदिम्थावरान्तं शरीरजाते यत्किचिदस्ति तत्सव सृष्टा तदेदं खष् शरीर जातं परमात्मा प्राषिक्चदित्यथः अत्रेदं चिन्तनीयम्‌ यः परमात्मा सष्टाअम्ति स॒ किं तेनैव रूपेण प्राकिदात्किवा छूपान्तरेणेति | तव मष्ट्वति कत्वाप्रत्ययन सष्टिप्वेरायोः समानक्ृकत्वावगमात्छषुरूपेणेव प्रवेदा इति चेन्न सतिण्डवदु- पादानस्य प्रवेशनानुपपत्तेः खु यो मृत्पिण्डो घटाकारेण पारेणतः सएव घटमनुप्रविश्षति तथा शरीराकारेण पारणतसम्य सखष्ुसतप्वेव रदारीरेषु कथं प्रवेरो घटेत | ननु तहिं रूपान्तरेण प्रवेशोऽम्तु यथा सृततिण्डमिकार्‌ घटे पनरन्या चूण- खूपा म॒त्पविदाति तथेश्वररूपेण प्रवेशामावे जीवरूपेण प्रवेशः स्यात्‌ | मेवम्‌ अद्रयम्य रूपद्वयामावात्‌ तदङ्धीकारेऽपि प्रवेष्ठम्यप्रदेरामावात्‌ उपादानत्वेन समैकार्येषु पूवेमेवानुगतोऽवतिष्ठते तथासति परमात्मशुन्यप्रदेशामावेन कुत्रायं प्रविदोत्‌ अवस्थिते परमात्मन्यव प्रविरोदिति च्च | तदेवानुप्राव्रिशदिति सृष्टे करये प्रवेशश्चवणात्‌ सृष्ट शरीररूपं कार्य पुनर्जीवटक्षणकायान्तराकरेण पारेणमते सोऽयं पारेणामः प्रवेश इति चेन्न कुम्भाकारपारणामस्य पुनः हरीराकारषरिणा- माद्दौनात्‌ जलमूयंकादिप्रतिनिम्बवत्प्रवेशः स्यादिति चेन्मैवम्‌ अपरिच्छिन्न त्वादमूतैत्वाद्धप्रहृष्टदेशावस्थितस्य प्रतितिम्बाधारस्यामावाच्च ! परच्छित्नो मृतश्च सूयविम्बो विग्रृ्टदेदास्थे जलादौ प्रतिनिभ्वितो भवति त्य तु पारैच्छिन्नम्‌ | नापि मृतम्‌ | नच नहणे विप इ्टदेशवत क्ट विरस्ति तस्मात केनापि प्रकारण प्रवेश उपपादरारतु शक्यत अत्राच्यतं जगत्तु्टतंदय प्रवेश उपपाद्‌- नीयः अचिन्त्यरचनारूपं जगद्यथा परमन्वरो मायावटेन ससजं तथा मायावे- नैव प्रविदातु अथोच्येत येयमाकाशादिकां मायामयी सृष्टिन तां व्तुत्ववुद्धया श्रुतिः प्रतिपादयति तर्हि सृदूघटन्यायेन कायस्य कारणव्यतिरेकेणामावं विव- क्षित्वा ब्रसण आनन्त्यं पूवत प्रतिज्ञातमुपपादयितुं श्रान्तििद्धा मष्टिरनदत इति |

९४. वेराटु

+

[प्रपा०८अनु ०२] दृष्णययुरवेदीयं तेत्तिरीयारप्यकम्‌ | ६२२ तर्हि प्रतिज्ञातं गहानिहितत्वं पञ्चकोशोपन्यासद्रारण ब्रह्म पुच्छमित्युपपाद्य पुनरपि तदेव स्पष्ठी कतुं श्रान्तििद्ध.ः प्रवेशऽनृचताम्‌ यथा कथ्ित्पुमान्गृहं निमाय तत्र प्रविदया- भ्यन्तरे स्थित उपद्म्यते, एवं ब्रह्माप्याकाश्चादिकायै सृष्ट तस्यान्तः प्रविष्टमिव हृदय. पुण्डरीकेऽवस्यितायां वुद्धो दरष् श्रोतृ विज्ञातित्येवे विदेषवदुपटम्यते सांऽयमस्य प्रवेशय इत्युपचर्यते बाजसखनेयिभिरप्ययं प्रवेश जश्नायते-- ^“ एष इह प्रविष्ट आनखा- म्रम्यो यथा धुरः श्ुरधानेऽवहितः स्याद्विशंभरो वा विश्वभरकुखायः इति

एतस्य वाक्यस्यार्थो वार्तिकसारे विस्पष्टमाख्यातः--

4: तच्छब्देन परामृष्टः साक्षयन्याक्ृतमास्कः | एतच्छव्देन कायस्थः प्रत्यक्ष उपरिदयते अद्विदीयमयिष्ठानं कायस्थः स॒द्वयस्तयोः एष इत्यभेदोक्तिदुप्करेति चोद्यताम्‌ अन्ञातवस्तुतत्वस्य दुष्करं नास्ति किंचन नीर्क्रतं नभः करेय चक्षुषा नीर्क्खवत्‌ व्यं मानः स्‌ = योम्यायोगयव्यपेक्षेय मानव्यवहतौ मवेत्‌ |

[क = भ्‌ (३ करपनामानिप्पत्तेनोपक्षाञज्ञानभूमिषु ेत्यनेन मूत्रादिस्थाणुयन्ततरि्रदाः उच्यन्ते तेषु जीवोऽयं किर्पष्टमुपटम्यते | प्रविष्ट इति शब्देन चिदामासरत॑मोचिता |

^ __ ^ (> <. @ #\ _ जीवत्वेनेपटन्धियो चितः भैषाऽभिधीयते (भ डः म, चिद्‌ामासप्रवेरास्तु प्रत्यङ्मोहे स्वतो मवेत्‌ तत्कार्यप्वनुवृत्तः सचुपाधिश्चित्प्वेराने जपाकुसुमरक्ततवे स्फटिके कल्पितं यथा विद्‌ मासप्रवेशोभ्य चित्यभ्यारोप्यते तथा मूत्रादिस्थाणुपय॑न्तं जगत्छष्राऽऽत्ममायया स्वाभापेकस्वमावेन दवे प्राविक्त्परः आनखरभ्य इत्युत मय।दाऽस्य प्रवेहाने डप्णस्पर्योन चैतन्ये नखाम्रावषि रक्ष्यते

[ [ि ~ 2) 1

` ~ --~ ---- ~+

क, छ. &, 'टक्ष्यते २. पयश्च य, तयीचिता। ग. 'र्याऽन्वि्ता सेः ख. एव। क. ख. ड. "त्युक्ता म" | कए. ड. उक्ता स्प < घरट्भ्यते।

६२४ श्री मत्सायण।चायविरचितमाप्यसमेतम्‌-- [प्रपा० ८अनु०२]

सामान्येन विशेषाच विदेहं व्याप्य वर्तते| दृष्टान्ताभ्यां द्वयी वृत्ति द्विविधाऽऽम्यामेहोच्यते दारु कृत्समाभव्याप्य यथार््रटास्ण द्यतः सव्याप्य देहमलिलं तद्रदात्मा व्यवसितः तस्थावसंन्याप्य यथा क्षुरपोत्र कषुरस्तथा श्रोत्रादिनाडीमध्यस्थस्तनुमन्य,प्य सस्थितः ुरपात्रे स्थानभेदद्विमियन्ते यथा क्षुराः चेतन्यानि विभिदयन्ते तथा नाडीविभेदतः प्राम्नोति वृत्ती द्वे जीवः स्वम्मनाग्रदृवस्थयोः | सामान्यवृत्तिमेषेकां सुषुप्ते प्रतिपद्यते सामान्यवृत्तियौ साऽ जीवनायोपयुज्यते विरेषवत्तयो देहे शब्दाद्याखोचनाद्यताः परवेदावाक्यं पदङशस्तात्पय।च स्फ्टीकृतम्‌ | तदनुग्राहको न्याय इदानीं प्रविचायेते

देवदत्तगृहवत्प्रवेशोऽथोपराहिवत्‌ जङाकंनिम्बवत्किवा यद्रा द्रव्यगुणादिवत्‌ फटनी नवदाहोस्वि्नाऽऽयः सवैगतत्वतः देवदत्तः परिच्छिन्नः सांराश्चाऽभ्त्मातु नो तथा| अ्यावृत्ताननुगतयाथात्म्यादात्मवस्तुनः परिच्छेदाद्यप्रमान्यं नेति नेतीतिवारणात्‌ नातोऽनवच्छिच्तनोर्निवभागात्मवस्तुनः परस्थानवियोगेन नृत्नस्थानान्तरागमः

ने {टतायापरमतररमान्त स्र्परूपतः | भृतानि परणम्यन्त त्वात्मा पारेणामवान्‌ तत।याऽकनट्यास्व दहचंदात्मनाः |

सशरोगविमागो स्तो येन तद्वत्परवेशनम्‌

चतुर्थोऽपारतन््यादुद्रव्यतन्त्रा गुणादयः चाऽऽत्मा देहतन्त्रोऽय सर्वेश्वर इति श्रुतेः पष्ठमोऽविक्रियत्वाहीजं विक्रियया युतम्‌ पट्मावंविक्रियाहीन आत्मा राचेषु निशितः ||

~~~ ~~~ ----~- ~= [क

१३ चिदे व्याः रग. पत्र.ह्घुः 1 ३.व. रदमान्तः

(^>

[पपा०८अनु ०३] कृष्णयडुरवदीयं तेत्तिरीयारप्यकम्‌ | ६२५

आधाराधेयता सपेशिख्योः फटबीनयोः अंशांशितेति वेषम्यान्न तत्न पुनर्क्तता पारच्छन्नो जवि एव दहुषु प्रावरात्यतः | दोष इति चेन्भेवं स्ष्ुरेव प्रवेशनात्‌ तत्सृष्टाऽथ तदेवानुप्राविरात्स इति श्रुतेः सधपरेषटोरेकत्वं स्याद्धुक्त्वा त्रनतीतिवत्‌ | अतः केनाप्युपायेन प्रवेरो घटते हि इति प्राप्ते पूवप प्रवेश उपपादयते अप्रविषटस्वमावोऽयं दिम्देशायनभिष्टुतेः कलितो ऽस्य प्रवेशः स्याज्र्पात्राकेविम्बवत्‌ विभागारचहावेषम्येऽप्यस्ति साम्यं विवक्षितम्‌ उपाधिस्थोपलन्ध्यादिपाम्यं केन निवायैते उपाधावुपरन्षत्वमन्यथात्येन भासनम्‌ बहुत्वमानमित्येतदृदृष्टदाष्टोन्तयोः समम्‌ तेजोधिकं रवेनिम्बमरावयं द्रष्टुमञ्चपा तथाऽपि जलमध्ये तहिम्बं सम्यगवेक्ष्यते स्वयप्रकाह् आसवे नोपटम्योऽनुपाधिकः जडदेहाद्ुपापौ तु विस्पष्टमुपरम्यते | द्षणाभिंहता रष्टिः पयावृत्य स्वमाननम्‌ भ्याप्नुवत्यामिमुरूयेन व्यत्यस्तं दरेयन्मुखम्‌ देहादयुषष्टुतेवं धीराः मानं व्याप्नुवत्यसतौ अविक्रियं विक्रिधाभियुक्त इत्यवमाप्तयेत्‌ एकोऽप्यनेकधा माति तरणिः पात्नमेदतः एवं नानदेहभेदाद्धात्यात्मेकोऽप्यनेकधा | निधूताशेषनानात्वं तद्धेतुरविभागवान्‌ अनन्य्ताक्षिकोऽपीदक्स्यात्पवेराभ्रमादयम्‌ ्ादिरूपरहितः प्रत्यग।त्माऽमवत्पुरा नामरूपजनौ सत्यां द्रटत्वादियुतो मवेत्‌ ््टश्ोत्रादिरूपो यो यश्च दरष्टदिवनितः

ससस्य स्य सक्न्स्सव्व्तशत्स्स -~-~-----+

१क.ख. इ. शशत्वतः। २. ग्गुला डः ाद्धमा ५९

६२६ भ्रीमत्सायणाचायीविरवितभाप्यसमेतम्‌-- रिपा° ८अनु०र्‌]

बद्धितत्कारणोपाधी शेत्रतञेश्वरसं्तकौ ` चै जिघ्राणीममहं गन्धमिति यो वे्यविक्रियः

सर्वसाक्षी पवोभ्यामपलक्षणमहते अप्पात्रोत्थापिताद्धानोर्दिवि भानयेधक्ष्यते सर्वसाक्षी तथा घीस्थात्कतुभोक्तादिरक्षणात्‌ परकाात्मा यथा चन्द्रः शाखाग्रादतथाविषात्‌ रक्ष्यस्तथा चिदात्माऽपि कारणोपायितो जडात्‌ जीवत्वभरान्तिरेवेषा प्रत्यम्बोधोपयोगतः जट्पाच्नाकंसाम्येन प्रवेद्र इति कल्प्यते दिष्देशकालशून्यस्य प्रवेशो विरकषकत्‌

त्वज्चसा परस्याम्ति तेनाविचाप्रकल्पितः | अविद्या तु साक्ष्येव कैवल्येऽप्यविवेकतः

बुद्ध यादिकायगैधेभः प्रतिविभ्बवदीक्ष्यते !

अश्चिः पूर्यो मरूचेति दृष्टान्ताः श्रत्युदौरिताः

अप्रविष्टस्वमावोंऽतः कायमात्माऽविदराज्गत्‌

अभियथेको भवन काष्ठकोष्ठादिरूपकम्‌

प्रविष्ठः प्रतिरूपो ऽमदप्रविष्टो ऽपि सन्स्वतः |

वायुययेको भुवने नानान्यजनरूपकम्‌

प्रविष्टो वहुरूपोऽभृदय्रविष्टोऽपि सन्स्वतः

सर्मा यथोदपात्रेषु प्रविष्टो बहिरेव सन्‌ |

तथाऽऽत्मा ऽप्यप्राविष्ट; सन्प्रविष्ट इव रश्ष्यते | यथा सृष्टयादयः क्छृष्ाः प्रवेशोऽपि तथेक्ष्यताम्‌ युक्त्या नैवोपपद्न्ते प॒ष्टया्याः कलसितास्ततः

नामतो जन्मना योगः सतः सक्वान्न चेप्यते कृटस्थे विक्रिया नास्ति तस्मादज्ञानतो जनिः ख्पं ख्पमितीयं तु स्पष्टमृक्प्त्यगात्मनः याथात्म्यद्रनायेव सषएटयादीन्यम्यभाषत | ्ुरपात्राख्यदश्टन्ताद्विशेषेण प्रवेशनम्‌ इद्ियेप्वपि विस्पष्टम॒पटम्यत्वमात्मनः | यदभिकाष्टर्टन्तास्मामान्येन प्रवेशनम्‌ |

---~----------~--

=

१, ६३ , (> सख. <, पट .£811द ग्‌. २३८१} ग, प्रु्ि? | 1 ग९ “नाप्त्येव्‌ | ५.

[्रषा०८अनु०र्‌] -दृष्णयजु्वेदीयं तेत्तिरीयारण्यकम्‌ ६२७

तदधिष्ठानरूपेण का्यैव्यापित्वमुच्यते अिष्ठानारोप्यभावमन्तरेण कुत्रचित्‌ व्याप्यव्यापकयो; छत्सरस्वरूपन्यािरिप्यते अत्यन्तभिन्नयोग्यांपिनहि दष्टा गवाश्वयोः नाप्यत्यन्तमाभिन्नस्य न्याप्यन्यापकवननात्‌ भेदाभेदौ वास्तवौ तु दुमो तेन रिप्यते अधिष्ठानारोपितयोरेवं व्यापिबलादियम्‌ तमसेव यथा सं सक्प्रवि्ा तु स्वतः परत्यगन्ञानकायौणि स्वात्मेवे मायया बात्‌ स्यापित्वमुपटम्यत्वामिति दवेषा प्रश्नम्‌ सिद्ध प्रवेशाय दोषास्तानिराचक्ष्महेऽधुना

पर एव प्रविष्टशचेत्प्रविष्टानामनेकतः तदनन्यत्वतः प्राप्ता महेशस्याप्यनेकता |

नेष दोषोऽस्य चोद्यस्य विपरीतत्वसभवात्‌ बहूनामेकतादात्म्यादेकत्वं किं चोच्यते नियामकश्चाऽऽगमोऽच मेदं निवारयेत्‌ कल्प्यैः सर्पादिभिभेदैनं र्नुरविभि्यते एको देवो निविष्टोऽत्र बहुधेति श्रुतीरणात्‌ वियद्भदेक एवैष ई्वरोऽम्युपगम्यताम्‌ संसारित्वात्परविष्ठानां परस्य तदभेदतः ससतारैत्वं प्रसक्तं चेन्न क्षधाद्यत्ययश्चतेः मुखदुःखविमोहादिवशेनात्नेति चेन्न तत्‌

र्प्यते खोकटुःचैर्छोकबाह्य इति श्रुतेः उपाथिजनितो योऽयं विदाभाप्रोऽवभासते दुःखाधनुमःस्तत्र सावकाशो भविष्यति

दुःखी यदि भवेदात्मा कः सक्षी दुःखिनां भवेत्‌ दुःखिनः साक्षिता नैव पाक्षिणो दुःखिता तथा न्ते स्याद्धिक्रियां दुःखी साक्षिता का विकारिणः धीविकरियासहस्राणां साक्ष्यतोऽहमविश्ियः दरारीरे द्धियसंघात आत्मत्वेनाभिमानिर्नीम्‌

~ न~~

शकृ. ख, ग. ङ. प्रव्शियेदो.।

६२८

भ्रीमत्सायणःचायंत्िरचितमाष्यसमेतर्‌-- (प्रण° ८अनु ०२]

चिदाभासयुतां बुद्धि विदिषन्ति सुखादयः उदासीनो यथा पयेदण्डिनं कटहोद्यतम्‌ पुखदुःखादिमद्‌ बुद्धि साक्षी तद्रदसंहतः एवं सति पराच्येव दुःखं प्रल्यक्षमीक्ष्यताम्‌ प्रतीच्यात्मनि वेदोऽयमक्षादीनि निषेषति विज्ञातारमरे केन विजानीयादिति श्रतिः विदिताविदिताम्यां तदन्यदवेति श्रुतिः अहं दुःखीतिविन्ञानमात्मच्छयेककमेकम्‌ आत्मन्यारोप्यते भानतर्विद्रद्धिश्योपचर्यते नापिका्रे महद्दुःखं पादाङ्ुषठाम्र इत्यपि देहावयवगं दृष्ठं दुःखमात्मनि तत्कथम्‌ प्रतीचि चेद्धवददुःखं व्याप्नुयाट्रोधवद्पुः चिद्वदू्रष्स्वरूपत्वात्प्रतिकरूटं नो मवेत्‌ आत्मनश्चव भोगाय सवै प्रियमिति श्रुतेः सुखमात्मेकविषयमिति चेत्तन्न युज्यते यत्र वा न्यक्त: स्यात्तत्रान्याऽन्यत्प्रपहयति | इति भ्रान्तात्मविषयं श्रतं द्वैतं सुखादिकम्‌ यत्र त्वात्मव स्वे स्यात्तत्र केः केन पद्यात्‌ इति बुद्धात्मनि द्वैतं सुखदुःखादि वारितम्‌ तुम्य रचत पापन्मया त्वत्यनुभृयतं | प्रतयक्प्रवणया इष्टया ससारः कोऽपि नाऽऽत्मनि इच्छद्धेषादिमानात्मेत५वे समयवन्धनम्‌ तार्किकैः करियतां तत्त॒ नैव युक्त्योपपद्यते नित्यानुमेय आत्मा चन्मनसा तस्य दुःखिता मयादृट्ृरय आत्मा चेदद्रष्टभावः प्रसज्यते टरयत्वं द्रष्टता चास्य निरंरत्वन्न युज्यते सांरात्वे स्याद्‌नित्यत्वं नातो दुःसित्वमात्मनः अदुःखित्वे परस्येष्टे तद्न्यस्याप्यमावतः कस्य दुःखनिवृच्यथमारन्ोपनिषत्वया प्रत्यगज्ञानहेतृत्थटुः चित्वादिशिमोऽत्र यः |

तद्ष्वंसमात्रपिद्धयथमारब्धोणनिषन्मया

दद्रुः स्व" 1 ग. वरस्वेः। वत्र म, क।

[रषाः० <अनु ०२] कृष्णयनुर्ैदीयं तेत्तिरीयारण्यकम्‌ 8२९

नवसंख्येयमात्रे्षी द्लमो निभरमाचथा वेत्ति ददानोऽस्मीति वीक्षमाणोऽपि तान्नव निःरोषानात्मदक्तद्रदनि््ञातात्मतत््वकः वेत््यैकात्म्यमंस्तीति वीक्षमाणोऽप्यनात्मनः द्दामोऽपीतिवाक्योत्थस्सम्यम्जञानानलार्चिषा प्टुष्टात्मदशमा्ञानो दरमोऽस्मीति वीक्षते तथा तच्छमप्तीत्यादिवाक्योत्थज्ञानवदहिना | पटृष्राऽनात्मतमस्तज्ं चैकात्मयं प्रतिपद्यते प्रत्यगज्ञानहेतूत्यराखाचायौदिसाधनः तद्विरुद्धं निजेकात्म्यं प्रत्यपद्यत मायया प्रविष्मुपजीनव्यापि दोषः कोऽपि वादिभिः | इहाऽऽपादयितुं शक्यः प्रवेशास्तेन सुस्थितः इति अन्यान्यपि प्रवेदावाक्यान्येवं व्याख्येधानि ““पुरः पुरुष आविशत्‌" इति मधु- द्राह्मणवाक्यम्‌ ““विराजं देवताः कोशांश्च सृष्ट प्रविर्यामढो मृद इव व्यवहरन्नास्ते माययेव" इत्यत्तरतापनीयवाक्यम्‌ स्वेगतस्य देहे प्रवेशाय प्राणवायरूपोपापि साधनम्‌ तथा मरतेयोपनिषद्यामनन्ति-- “स॒ वायुमिवाऽऽत्मानं कृत्वाऽम्य- न्तरं प्रावदत्‌? इतिं | तस्य वायोः प्रवेशानिगेमावात्मन्यध्यारोप्य व्यवहियते तदे तदाथवेणिकेः पर्यते-- “प ईाचक्रे कास्मिनन्वहमत्करान्त उत्कान्तो भविष्यामि कास्मन्वा प्रताषहतं प्रातष्स्यामाति प्राणमसृनतःः इते | यद्यपि लिङ्कदहः छृत्तोऽप्यात्मनः स्थूलशरीर प्रवेशोपाधिस्तथाऽपि प्राणस्य तत्र॒ प्राधान्यं द्रष्ट ˆ व्यम्‌ सच लिङ्गोपाषिः षदाग्रयोः प्रविदयोष्वमारुह्योपरि स्थितयोूर्वोस्दर उरि रिरि प्रतितिष्ठति तदेतदेतरेयिणः- “तं प्रपदाम्णां प्रापद्यत बयं पुरुषम्‌ `` इत्यादिना समामनन्ति ननु “स॒ इस्षत कतरेण प्रपद्ये” इति वाक्येन षर- मात्मनः प्रवशद्भाराव्चारमान्नाय “स एतमव सामान विंदायतया द्वारा प्रपद्यतः" इति वाक्येन मुषेन्यवस्थितं सुषशनाग्ररूपं द्वारं भिर्वा तेन दवारेणान्तराविरत्‌, इत्यै तरेयिण एव समामनन्ति अतो वाक्ययोर्विरोध इति चेत्न विषयभेदेन व्यव्थितत्वात्‌ | रकिकन्यवहार्हेताङ्गदेहस्य पादाग्रप्रव्ञः तच्वाभिव्यञ्ञिकायाः समाधि्ब्द- वःच्याया एकाग्रायाधित्तवृत्तेः सुषुश्नायां संभवेन तदुपाधिकस्य तत्र प्रवेद इति व्यवस्था एतदेवाम्प्रित्याऽऽन्नायते- सुषुम्ना तु परे छना विरजा उ्यरू- % षिणी ? इति यद्प्थेतरेभिण आमनन्ति--“अ्नर्वागमूत्वा मुखं प्राविशत्‌ वायुः

मृ मेऽस्तीति प्लुषट्वाऽऽत्मः। ख, “ज्ञानं द्‌ घ, श्रारू° |

६३९ ्रीमन्सयणाचायेविरचितमाण्यसमेतम्‌-- [प्रपा (अनु ०२]

पराणो मृत्वा नाके प्रावदत्‌" इत्यादि तत्र पादाग्रहमारा देहे प्रविष्टस्य लिङ्गशरीर स्यावयवा वागादयः स्वस्वदेवताभिरग्यादिभिरनुगुहीता मुखच्छिद्रादिगोटकेषु स्यवस्थिता इत्येतावाद्विवाक्षितम्‌ यदपि च्छन्दोगेराख्ायते- “अनेन जीवेनाऽऽत्मनाऽनुप्रषिदय नामच्पे न्याकरवाणि'" इतिः तत्र प्राणघारकत्वं जीवत्वे तेनोपामिना युक्तः भ्रविश्॒ति तदेवं सवाप्तामपि श्रुतीनां पयालो चनया परमात्मनो जीवत्वेन प्रवेद इति सिद्धम्‌ अथ मीमांसा तत्र जीवस्य नामरूपसष्त्वामावो द्वितीयाध्यायस्य चतुयैपादे चिन्तितिः- ८८ नामरूपम्याकरणे जीवः करताऽथवेश्वरः

अनेन जीवेनेत्युक्तेम्यौकेतां जीव इष्यते

जीवान्वयः प्रवेरोन संनिधेः सर्वस्जने

जीवोऽशक्तः शक्त ईशा उत्तमोक्तिम्तथेक्षितः | इधरेण प्ञ्चमूतेषु सषटेषु॒भोतिकयोरश्यमानयोमंहीधरादिनामरूपयोर्जीव एव चष्ट स्यात्‌ कुतः अनेन जीवेनाऽऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि. इति जीवरूपस्येव सृष्टावन्वेयश्रवणादिति प्राप्ते व्रमः-नीवेनानप्रविदयेतिप्वेदाने जीबोऽ- नवेति संनिहितत्वात्‌ जीवेन स्याकरवाणीत्युक्तौ ल्यवहितान्वयः स्यात्‌ नहि जीवस्य गिरिनदीनिमोणे शक्तिरस्ति हरस्तु सवेशक्तियुक्तः ““पराऽम्य शक्तिर्विविधा'' इति श्रवणात्‌ कंच व्याकरवाणी्युत्तमपुरुषोऽपीश्वरपक्षे समञ्प्तः तस्मादीश्वर एव नामरूपयोः खष्टा कथं तर्द घटपटादौ कुलालदेरमिमीतत्षम्‌, इ्रप्ररणादिति ब्रमः तस्मादीश्वर एव सवेकर्तेति पिद्धम्‌ " तत्रैव तुतीयपादे दश्लमाधिकरणमारमभ्य सद्दसाप्रिकरणपयन्तैरष्टमिरधिकर- छोर्जीवविचारा; प्रवर्तिताः तत्र = दश्माधिकरणमारचयति--

जीवस्य जन्ममरणे वपुषो वाऽऽत्मनो हि ते

जातो मे एत्र इत्युक्तेनातकमीदितस्तथा

मुख्ये ते वपुषो माक्ते जीवस्थेते अपेक्ष्य हि |

जातकमं दोकोक्तिर्जीवपेतेतित्राखरतः लोके जातो मे पुत्र इति म्यवहाराच्छाख्रे जातकमीदिसस्कासेक्तश्च जन्ममरणे जीवस्येति प्राप त्रमः- नी त्स्य जन्म॒ रणाङ्गीकारे कृतना्नाक्ताम्यागमप्रस्ङ्खस्य

~~~ ---~---------~- -` ~~~ -----~--~~~~~~~_-~_~--~_-~__---~ ~~~ ---=--~-----=----------~--------

~~~ --->

> सज्ञामूतक्टपिस्तु चिच्रत्कुवत उपदेशात्‌-त्र° सू° अ० पा०४ अ०९स०२०।= चरा- चरव्यपाश्रयस्तु स्यात्तदन्यपदेयो माक्तस्तद्भावभावित्वात्‌ ब०्सन्अ० पा० ३अ० १० सू° १६

#।

---------

~~~ _

ब्‌ परेद इ), ९व. `क्रिरपर |

्रिपार<भनु०र्‌) कृष्णयजुर्वेदीय तेत्तिरीयारण्यकम्‌ | ६२१

दुवारत्वादेहगते एव जन्ममरणे जीवस्योपच्येते ओौपचारके एव ते अपेक्ष्य टोकन्य- वहारकमंञ्चाखरयोः प्रवृत्तिः उपनिषच्छास्ं जीवापेतं वाव किलेदं भ्रियते जीवो भ्रियत इति जीवविमुक्तस्थैव शारीरस्य ‡ख्यमरणमाभेषाय जीवस्य तनिराच्े | तस्मद्भिएषो जन्ममरणे "' ` ` कैएकादज्ञाधिकरणम(रचयति- कृट्प्‌।द्‌ ब्रह्मणो जीवो वियद्रज्नायते वा |

सृष्टेः प्रागद्वयत्वोक्तेनौयते विस्फुटिङ्गवत्‌

ब्रह्माद्यं जातवुद्धौ जीवत्वेन व्िंेत्स्वयम्‌

ओपाविकं जीवनन्म नित्यत्वं वस्तुतः श्रुतम्‌

५८ एकमेवाद्विती नम्‌” इति चष्टे: प्रागद्वयत्वं श्रूयमाणं व्रहमन्यतिरिक्तस्य जीव- स्यानुत्पत्तो नोपपद्यते भ्रति विस्फुटिद्गद्टान्तेन जीवस्योत्पक्नि प्रतिपाद्यति-- यथाञ्येः शुद्र विस्फुटिज्ञा व्युचरन्त्येवमेवास्मादात्मनः स्वे प्राणाः स्व छोकाः स्वै देवाः सवौ भूगानि सवै एत आत्मानो व्युचरन्ति '" इति तस्मात्कल्पाद वियदादिवद्रद्मभो जीवो जायत इति प्राप्ति व्रुमः- यद्ये ब्रह्म तदेव जातायां बद्धौ ज(वरूपण प्राकडात तत्छष्टरा तदवानुप्रावरत्‌ '' इति श्रुते; अतो नीवानु- त्पत्तो नाद्रयश्ुतिविरोधः विस्पुटिङ्श्रतिस्त्वोपाविकजन्माभिप्राया प्रवृत्ता | अन्यथा छृतनाशाङ्कताम्यागमादिद्ोषः स्यात्‌ वस्तुतच्वाभिप्रायण तु नित्यत्वं श्रतिर्नते-भनित्यो नेत्यानां च॑तनश्चतनानाम्‌ ` ३।4 ¦ तस्मात्कस्पादा ज।वां नोत्पद्यते ? |

+द्रादज्ञाधकरणमाचयति--

« अचिद्रूपोऽथ चिद्रूपा जीवोऽचिद्रूष इष्यते चिदभावात्सुषप्त्यादो जायचिन्मनप्ा कृता ब्ह्मत्वादेव चिद्रूपश्चत्पुषुष्तौ टृप्यते | दताद्ितटोपान्न हि द्र्टरिति श्रतेः

ताकरिका मन्यन्ते--सुपुर्तिमृछमाविषु चेतन्याभावादचिद्रूपो जीवः जागरणे तवात्ममनःपेयोगाचेतन्यास्यो गुणो जायत इति तदत्‌ चिद्रूपस्य ब्रह्मण एवं जीवरूपेण प्रवेराश्चवणात्‌ | चंतन्यं सुपुप्त्यादां प्यते सुषुप्त्यादिाक्षितवेना पस्थानात्‌ अन्यथा सुपुप्त्यादिपरामशयोगात्‌ कथं तर्हि सुषुप्त्यादौ द्तोपरतीति-

------ ------~-~- -

* नाऽऽतमाऽतेनिद्यत्ाच तभ्य. सृ° अ० पा० ३अ० ११२० १७। + ज्ञोऽत एव- धरर सू° अज रपा ३अ० १९ सूु० १८।

| <~

= ^~ =-= (१

रे ख.मल्भम ग. एवाऽन्सा ।३के.ख द. (यापर घ. (रद्र | त, चादिदोषस्मेक्तत्यत्‌ , वृ" ख. च्रप्रात्रिरिः।

६३२ श्रीमत्सायणाचा्यविरचि तभाप्यसमेतम्‌-- [प्रपा० ८अनु ०२]

रिति वेद्हतरोपादिति ब्रुमः तथा श्रतिः--“ यद्र तन्न पयति पञ्ैनवे तज परयति हि दषट्टेविपरिखोषो विद्यतेऽविनाशित्वान्न तु तद्द्वितीयमस्ति ततोऽन्य द्विमक्तं यत्परयेत्‌ '› इति अस्ययम्थः- तत सुषुप्तो जीवः किमपि प्दयतीति यष्टी किकैरुच्यते तदसत्‌ पदयन्नेव जीवस्तदानीं पश्यतीति श्रान्त्या केवलं व्यपदिश्यते कथं॑तदशनमित्यत्र हेत॒रुच्यते--दरष्टुरात्मनः स्वरूपमृताया छेष नहि विद्यते विनाहारहितस्वमावत्वात्‌ अन्यथा रोपवादिनोऽपि निःसाक्षिकस्य लोपस्य वक्तमडक्यत्वात्‌ कथं तहिं रीकिकानां पदयतीतिभ्रम इत्यत्र हेतुर- च्यते - यद्रह्यवैतन्यादन्यैत्कियाकारकफटृरूपेण विभक्तं जगदार्य द्वितीय वस्तु तन्नास्ति तस्य स्वकारणे छीनत्वात्‌ अतो जागरण इव द्रष्दयददानन्यवहाराणा- मभावान्न परयतीते खाकत॑कानां भ्रम इतं तस्माचेद्रुषा जीवः "| ज्रयोदशाधिकरणमारचयति- जीवोऽणुः सवेगो वा स्यादेषोऽणुरितिवाक्यतः

उत्करान्तिगत्यागमनश्रवणाच्चाणुरेव सः

सामासरचुद्धचणुत्वेन तदुपाधित्वतोऽणुता |

जीवस्य सवेगत्वं तु स्वतो ब्रहमत्वतः श्रुतम्‌

एषोऽणुरात्मा चेतप्ता वेदितव्यः `” इत्यणुत्वं श्रतम्‌ ^“ अस्मच्छरीरादुत्करा- मति » इत्युत्करान्तिः « चन्द्रमसमेव ते स्वे गच्छन्ति ' इति गतिः ““ तस्माछ्लो- कात्पुनरे(रं )ति "” इत्यागमनम्‌ ह्ुत्करान्त्यादयः सवेगतस्योपपद्यन्ते | मध्यमपरि- माणस्य तदुपपत्तावप्यणुत्वश्चुतिर्विरुष्यते अनित्यत्वे दुव।रम्‌ तस्मादणुर्जीव इति प्राप्ते व्रुमः--चैतन्य्रापििम्बसहिता वबुद्धिरप्तवगता तदुपाथिकत्वाजीवस्याणुत्वो- त्करान्त्यादय उपपन्नाः स्वतस्तु जीवस्य त्रह्मरूपत्वात्सवेगतत्वम्‌ “५ वा एष महानन आत्मा ?› ““ सवेन्यापी स्वेभुतान्तरात्मा "” इत्यादो प्तवेगतत्वं श्रुतम्‌ तस्मा. त्सवेगतो जीवः ”' |

=चतुदंशाधिकरणमारचयति--

जीवेऽकताऽयवा कतौ पियः कवरत्व्तमवात्‌ | जीवकतृतया 1 स्यादित्याहुः सांख्यमानिनः > उत्कान्तिगत्याग्तीनाम्‌-च् णस्‌ ०अ०२पा० अ० १३ मू० १९।= कतो शाल्नाथे- षत््वात्‌--व्र सू० अ० पा० अ० १४ सूु०३३। गं ईव्रनेतः।

थं दृशः ३व, तल्ला व. त्ते ब्रह्मः | व, कून्याति्कि ` व, “द्यं

(| दृद 4> | ङ. घ..ड, "तो मर |

प्रपा०<अनु०२] कृष्णयजुवदीयं तैत्तिरीयारण्यकम्‌ ६२३

करणत्वान्न धीः क्रीं यागश्रवणीकिकाः व्यापारा विना कत्रा कस्माज्ञीवस्य कतुृता बुद्धेः परिणामित्वेन क्रियावेशात्मकं कतुत्वं संभवति त्वसङ्गस्याऽऽत्मन इति यरसां स्यैरुक्त तदसंगतम्‌ करणत्वेन वषदाक्तिकाया बुद्धेः क॑तेता करपयितुं -शक्या | कुंटारादावदशेनात्‌ बुद्धेः कुत्वेन करणान्तरस्य क्पनीयत्वाच्च ¡ मा मूत्कतुतेति वाच्यम्‌ पूयैकाण्डोक्तयागादिव्यापाराणामुत्तरकाण्डोक्त्‌श्रवणादि- व्यापाराणां लो किकटृप्यादिव्यापाराणां कतुंसपिक्षत्वात्‌ तस्माज्ञीवः क्ता शपश्चदश्ञाधिकरणमारचयति-- “धकतृत्वं वास्तवं कंवा कलिपितं वास्तवे भवेत्‌ यजेतेत्यादिशाखेण सिद्धस्यानाधितत्वतः अपतञ्गो हीति तह्याधात्स्फ यकि रक्ततेव तत्‌ अध्यस्तं घीचक्षुरादिकरणोपाधिसंनिधेः पूर्वाधिकरणे प्रतिपादितस्य करतत्वस्य बाधामावेद्वस्तेवं तदिति प्रापे त्रुमः-- असङ्गो ह्ययं परुषः "” इति श्रुत्या कर्तृसङ्खो बाध्यते | स्था जपाकृसुमसंनिषधि- वद्रात्स्फरिकं रक्तत्वमध्यस्त॒तथाऽन्तःकरणस्तानाधवश्ात्कतुत्वमात्मन्यध्यस्यते `' | >षोडश्ञाधिकरणमारचयति-- “प्रव्तकोऽस्य रागादिरीशो वा रागतः कृषो दष्टा प्रवृत्ति्वैषम्यमीरशस्य प्रेरणे भवेत्‌ सस्येषु वृष्टिवर्जवेप्वीड्स्याविषमत्वतः ¦ रागो ऽन्तयाम्यधीनोंऽत इधरोऽस्य प्रवतकः लोके कषीवादीनां रागद्ेषावेव प्रवर्तकौ ट्टा तदनसाराद्धमोधमैकतजीवस्यापि तावेव प्रवतेकावम्युपयो |. इश्वरस्य प्रवतेकत्व का. ्जौवान्धरम प्रवतेयात काश्चदवम इति पैषम्यं दुवौरम्‌ तस्मान्नेश्वरः प्रवतैक इति प्रा ब्रूमः--न तावदीश्वरे वेषभ्य दोषप्रसङ्गः वृष्टिवत्साधारणनिमित्तत्वात्‌ यथा वृष्टः सस्याभिवृद्धिहेदुत्वेऽपि त्रीहे यवादरैषम्ये बीजानामेव निमित्त.वम्‌ | तथेश्वरस्थं यथायथं जीवाः प्रवतेन्तामिल्रम्यनु-

% यथा तक्षोभयथा--त्र° सू° अ० पा० १५ सू० ४० > परात्तु तच्छूतेः- त्र° सण अ०२पा० अ० १६ सु० ४१।

-----~-~ ~ -~--~~~~-~---~----~-

१९ व. कतुराक्तिनं कल्पयितुं रध. 'तेतित्‌ | २१. (णपः ष, स्तव मि।ते प्श द, त्वत

~~ 9 |

व. “स्य ज? |

६३४ श्रीम त्१य णचा दरदितमाप्यसमेटस्‌-- [१० (अनु०२ जया साधारणप्रवक्तकत्वेःपि वैषम्यम्‌ पृव्कतकमेणां वास्ननानाँ व्रैपम्यहतुत्वात्‌ | कर्मणां फहेत॒त्वमेव कमीन्तरदेतुत्वमिति चेत्‌ सत्यम्‌ सुखदुःखरूपस्य फटस्य प्रदानाय जीवं व्यापारयत्कर्मार्थत्कर्मान्दरमपि निप्पादयतीति 0 हेतुत्वम्‌ वास- ननां साक्षादेव कर्महेतत्वम्‌ तथा चश्वरर्य कृतो वेषम्यप्रसज्गः यत्तु रागस्य प्रव तकत्वदह नमदाह्तं त्चैयिवार्त॑नैतावतेशधरस्य प्रवतेकत्वहानेः सवान्तयारमणश्वरण रागस्यापि नियम्यमानत्वात्‌ ¦ तस्मादीश्चरा जावस्य प्रवकः . | # सप्तदशाधिकरणमारचयति-- धविः जविश्वरसाकयै व्यवस्था का श्रुतिद्रयात्‌ | अभेदमेदविषयात्मांकय निवायेते अंशो ऽवच्छित्र आभास इत्यौपाधिक्रकल्पनैः। जीवेदायव्यैवस्था स्याज्ीवानां परर्परम्‌ तत्वमस्यादिशतिर्जविरायोरभेदं प्रतिपादयति अत्मा द्रष्टव्य इत्यादिना द्रष्टद्ष्टव्य- ख्पेण भेदः प्रदीयते तथा सति मेदश्चतिलत्तावल्जीव। नासत्यपल्पितुमशक्यम्‌ अमेदश्रत्या चेश्वरात्प्रथक्त्वेन व्यवस्धपयितु इ.क्यते | तस्मादरे्यमानरय नीवस्य- शरेण सांकर्यं दकीरम्‌ | परम्परं जीवानामरीश्वराभदद्रारा सींकयमानुषज्गकम्‌ तस्मा- टरद्यवादिनो जीदेश्वरम्यवस्थति प्रत्त व्रूमः - - यदपि गामहिषवल्जवश्वरयीरत्यन्त भद्‌ वान्तो नास्ति तथाऽपि व्यवह्‌रदज्लायामुपाधेकलयत भेदमाक्ित्य श्ञास्ाण चधा जाव निरूपयन्ति | “ममवाद्री जदट।के ज।वमत; सनातनः इत्यश्त्वमवगम्यतं | धस समानः मन्नमौ लोकाठमसचरति'' इति श्रतं विज्ञानमयस्य जीवस्य विन्ञ.नशाब्द्‌- वाच्यया बुद्धा समानपरिमाणनिर्दशःदूसाकः राव दवच्छिश्नत्व प्रतीयते | एक एव तु मृतात्मा भूने मृते व्यवस्थितः एकवा बहुधा चैव दृदेयते नख्चन्द्रवत्‌

(न्ह /

चश ¢. \ [१ $

इत्यामामत्वमवगन्यते तस्मात्पुटमेव वद्यवादिनो जीवेशवरव्धवस्था जीवानां लटपःस्धवहस ९. तिविम्बवद्रचवहारम्यवस्थ

परस्परमनेकनल्पास्थवहु सूय \तिविम्बवद्रयवहारव्यवस्था सुतरामुपपद्यते तस्मान्न (५ = 0 1 म्‌ 3१ क[ऽप दाष ३14 चद अंद्ो नानान्यपदेरादन्यथा चापि दादा{कतवादित्वमधाीयत एके--त्र° स्‌° २पा०्द्‌ अ० 29 ४. ४)

८." ~ -- - ~~ - - -- ~~ -- -~ ~ -* ~~ च्न्--- -- - ---~ ~ ००

® 9 [1 [| "न = [अ तर ~= ` = ५३ ~> , #। [# &; (9) ५, ^ द्ध] ` <<. ३२ ऋ. ~ €. पतेथा ञम्तु प, स्त नता |

1 ~ „च 5

५, इ, 'त्वन्तभे" , ~ ०, इरयेरमः

[व्रपा०८अनु ०२} कृष्णयजुर्वेदीय तेद्तिरीयारप्यक्म्‌ | ६३५.

जीवस्य ठखकान्तरगमनरूपः त्सारव्रकारस्तृतायायाचस्य प्रथमपाद षड़ाभरिः करणेर्विचारतिः तत्र शप्रथमाधिकरणमारचयति- | ८८ अवेष्टितो वेतो वा भतसक्मैः पमान्तरनेत्‌ भूतानां सुलभत्वेन यात्यवेशति एव सः ` बीजानां दरमत्वेन निराधरेन्दियागतेः पञ्चमाहुत्यघुक्तेश्च जीवस्कैयोति वेष्टितः पूवेषांदप्रातिपादितः प्राणोपाधिको जीवः हारीरान्तरप्रा्िकछायामितो निगच्छन्मा विहरीरवीजेः सक्ष्ममतेरवेष्टितो गच्छति पञ्चमतानां सवत्र सुटमत्वेनेतो नयनस्य निरथकत्वादिति प्रापे ब्रमः--मतमात्रस्य स॒लमत्वेऽपि देहवीजानि सवत्र सुलभानि तस्मादितो नेत्यानि किंच जीवोपाधिमतेद्धियाणां मृताघारत्वमन्तरेण परलोकरगमनं संभवति जीवनदशायामद्चेनात्‌ ¦ श्राकशैवमाह्‌--* पञ्चम्यामाहुतावापः पुरूषव- चपा भवान्त ' इते अस्यायमथः- द्यटाकपजन्यंपथवापुर्षयापतः पञ्च पदाथा उपास्ननायाम्चित्वेन परिकलिताः तेष्वभ्निषु स्वगाय गच्छन्पनरागच्छश्य जीव आहुति- त्वेन पारकल्ितः इष्टापतकारी जीवः स्व्ममःर्द्योपभोगेन कमणि क्षणे पनन्ये पतित्वा वृषरूपेण भृमि प्राप्यान्नद्रारेण दर्पं प्राप्य रेताद्धरेण योषित्‌ प्रविद्य रारीरं गृह्णाति ततोऽप्डाब्दोपलक्षितानि देहवीनानि प्क भूतानि जीवेन सह चुटाकादिपच्चमु स्थानेषु गत्वा पश्चमे स्थाने रारीरमावं प्राप्य पुरुषहब्द्वाच्यानि मवन्तीति तस्मा - जर्वैष्टित एव पराकं गच्छति |

+द्रेता याधकरणमारचयातं-- ८८ स्वग।वराही क्षौणानुरायः सान्या ऽथवा |

यावत्सपातवचनात्क्ाणानज्ञय इष्यत जातमात्रस्य मागेत्वादेकमव्यावेराधतः चरणश्च।तेतः सानशयः कमान्तररयम्‌ स्व्गमुपभुज्य ततोऽवरोहन्प्रुपो निरनदाय इहऽऽगच्छति अनुशयो नाम कमं- रोषः | जीवमनरोत इति व्यत्पत्तेः | स्वगांदवरोहतोऽनुशयः सभवति अनुरा- यफटस्य सरवैस्य तत्रैवोपभक्तत्वात्‌ अत एवावरोहविषया श्रातिः--“ यावत्रपातमु- [पेत्वा ऽथ॑तमेवाध्वान पुनानवतन्तं ` इत्याहु सपतत्यनन क्रमणा स्वगामतं संपात

9 चः ~ ~=:

% तदन्तरप्रतिपत्ता रंहति सपरिष्वक्तः प्रक्चनिरूपणःभ्याम-- त्र स॒° पा १अ०१ स॒ ०१} + कृतालययेऽनुदायवान्ट्टश्चतिभ्यां यथेतमनेवं च--त्रर्सू्ज> पा०१अ०२स्‌० <)

"ण 0

ग, घ. प्पद्ेप्रः। ध. टो$ 5 क, ५. घ. =. लाक ।५क) व्व. इ, गये } “+ ल. नदयवबरते १" |

६३६ भ्रीमन्सयणाचायविरचितभाप्यसमेतभू-- (प्रषा० ८अनु ०२

कर्मसमृहः संपातमनतिक्रम्य यावत्संपातं निःशेषं कर्मफलं मोक्तु ॒तत्नोषित्वेल्यथ तस्मात्कमशेषरहितोऽवरोहतीति प्रापे ब्ूमः-- स्वगांथमनुष्ठितस्य कमणः साकस्यनोप- ` भोगेऽभ्यनुपभक्तानि संचितानि पुण्यपापानि बहून्यस्य विद्यन्ते अन्यथा सद्यःसमुत्प- तरस्य बाटम्येह जन्मन्यनुष्ठितयोषैमौधर्मयोर मावात्पुखदःखोषभोगो स्यात्‌ यदत्र कौथिदच्यते--एकम्मिज्ञन्मन्यनुष्ठितः कर्मसमृह उत्तरस्मिन्नेकासििन्नेव जन्मन्युपभागेन क्षीयत इति तदमत्‌ इन्द्रादिपदप्रापकाणामश्वमेधार्दनां विड्वराहादिदेहप्रापकाणां पापानां युगपदुपभोगासंमवेनैकमाविकः कमी नुदाय इतिमतस्य विरुद्धत्वात्‌ ततश्च- कम्मिज्ञन्मन्यनुष्ितानां मध्ये योतिष्टोमादिकमंणि मृक्तंऽपि कुतो कमोौन्तराण्यव शिप्येरन्‌ यावत्सपातशचव्दश्च स्वगेप्रदकमेविषयो त्वितरकमेविषयः श्रुतिश्व: स्वर्गादवरुद्य पञ्चम्यामाहुत शरीरं गृह्णता पुरुषाणां तद्धेत्वोः एण्यपापयोः सद्धावंः ददोयति--““य इह रमणीयचरणा अभ्यादो यत्ते रमणीयां योनिमाषयरन्ब्राह्य- णयोनिं वा क्षत्रिययोनिं वा वैद्ययोनि वा अथ इह कपूयचरणा अम्यादो ह- यत्ते कपूयां योनिमापयरञ्धयोनिं वा सूकरयोनिं वा॒चाण्डाल्योनिं वा इति रम- : णीयचरणाः सुक्रतकमाणः कपूयचरणाः पापकमाणः | अभ्याशो यदित्यन्ययप्मुदा- यस्य क्िप्रत्वमर्थः | तदेवं परानुदाया अवरोहन्तीतिं स्थितम्‌"! कतृतीयाधिकरणमारचयति--

चन्द्रं यातिन वा पापी ते सर्वं इति वाक्यतः

पञ्चमाहुतिा माथे भोगाभवेऽपि यात्यसौ

मोगाथमेव गमनमाहुनिव्यैमिचारिणी |

सवेश्रुतिः सुकृतिनां याम्ये पाषिगतिः श्रुता

“ये परै चाम्माहोकात््मयनिति चन्द्रमसमेव ते स्वै गच्छन्ति" इति भ्रवणाचानद्र- मसाख्ये स्वर्गे पापिनोऽपि गतिरम्ति। यद्यपि पापिनस्तत्न भोगों सेभवति तथाऽपि पुनरागत्य शरीरग्रहणे पञ्चमाहुतिटाभाय स्वगेगतिरभ्युपेयेति प्रापे बरूमः--मोगाथमेव स्वगगमनं पञ्चमाहुतिलामा्ं पञ्चमाहूतेव्यैभिचारित्वादुद्रोणादीनां योषिदाहूतेरभावा- त्पीतादीनां पुरुषाहुतेरप्यमावात्‌। “‹ ते सर्व" इति श्रतिम्त॒ सुकतिविषया पापिनां तु यमलक गतिः श्रता--“"वेवस्वत< संगमनं जनानां यम राजान. हविषा द्वस्यत।' इति पपिजनैगैन्तव्यं यमं प्रीणयतेत्यः तस्मान्न पापिनां स्वगे गतिः »।

अनिष्टादिकारिणामपि श्रतम्‌- सू* अ०३े पा०१अ० सु° १२।

[र [1

१य.्येढे। २३. प, 'पापजः।

[्षा०८अनु० २] कृष्णयलर्वेदीयं तेलिरीयारण्यकम्‌ ६२३७

- ्चतुथोधिकरणमारचयति-- ‹वियद्वादिस्वरूपत्वं तत्साम्यं वाऽवरोहिणः | वायुभूतवेत्यादिवाक्था्क्द्धावं प्रपद्यते खवत्युक्ष्मो- वायुक्दो यक्तो धमारभिंमवेत अन्यस्यान्वस्वर्ूपत्वंः मुख्यमुपपद्यतेः। मोदवरोहप्रकार एवं श्रयते - “८. अथेतमेवाध्वानं . एनरनिव्तन्ते ययेतमाकारमा- काडाद्रायु वायुभेत्वा धूमो मवाते धम म॒त्वाऽग्रं मवति अथं भत्वा मेघो भवति मेघो भृत्वा प्रवतिः; इति यथेतं यथा गते - तथेत्यथ; तत्र स्वगांदवरोहतो जीवस्याऽऽ- काडादिस्वरूपत्वं मवति वायुभत्वेत्यादिना तत्तद्धावप्रतिपत्तेः श्रतत्वादिति प्रा नूमः---अन्यस्यारन्यरूपत्वाप्तमवादाकाशप्रापिनामाऽऽकाद्रावत्सौक्ष्यं विवक्षितम्‌ | वाय. भावा व।युवड़ता धृमादिभावो धमादिभिः सपक इति निणयः ' | +पश्चपाधिकरणमारचयति -- “'्रीह्यादेः प्राणिम्बेन त्वरया वांऽवरहति तश्रानियम एव स्यात्नियामकविवजनात्‌ दुःखं ब्रीह्यादिमियोणमिति तत्र विशेषितम्‌ विरम्बस्तेन पूत्र त्वराऽथदवप्तीयते प्वषणानन्तरं जीह्यादिमाव आश्रायते -“‹ इह व्रीहियवा ओषधिवनस्पतय- सिख्माषा जायन्ते '” इति प्रगेतस्मादुत्रह्यादिभावादाकाशादौ विटम्बत्वरयोर्निया- मकत्वाभावादनिंथम इति प्रापे त्रमः-त्रीह्मदिभावममिधायानन्तरम्‌-- ^ अतो वै खल ` दुर्निष्प्रपतरम्‌ ' इति ब्ीह्यादिमावान्निगंमनं देःखमिति व्रवती श्रतिर्जीह्यादो विलम्ब विशेषयति ततोऽथात्पव॑त्र'त्वरेत्यवसरीयेते भषष्ाधि इरणमारचयति-- “व्रीह्यादौ जन्म तेषां स्यात्सेेषो वा जनिभवेत्‌ जायन्त ३ति मुख्यत्वात्पश्ुहिसादिपापतः वेधान्न पापसंछेषः कमव्यापृत्यनुक्तितः श्वविप्रादौ म॒ख्यजनो चरणन्यापतिः श्रुता + साभान्यापत्तिरपपत्ते- त° स° अ० पा०१अ०४स्‌०२२ 1 + नातिनिरेण विरे षात्‌-त्र° सृ० अ० पा०१अ० स० भ+अन्यधिष्टिते पूषेवदभिलापात्‌--्र सू० अ० पा० १अ०६ ५.

[रीण

यव. हए <प. अन्न! शेष. न्यस्वक ।४घ. व. दुः्ाकम घ. वट्रन्ननं ' व. त्पृ्त्व

६३८ ` भ्रीमत्सायण।चार्थविरवितभाष्यसमेतम्‌-- प्रपर ८अनु< र] आकाशादाकिं तिलवरीहयदौ सछेपमात्र भित व्रह्यादिर्ूपेण मर्ये ज्म विव- क्षितम्‌ जायन्त इति श्रवणात्‌ र्व्गे सुृतेफलमनुभूयावरोहतः पापफल पैस्य स्थावरजन्मनोऽसमवः तद्धेतोः पड्ुहिादेर्िद्यमानत्वात्‌ ¦ तस्मान्मुख्यं जन्मेति प्रापे ब्रुमः -- वैचत्वा्न पदुसादिपापमतो जायन्त इति श्रुत्या स्धेपमा्र विवक्षि- तम्‌ नतु मुख्यं जन्म कमन्यापारानःमेधानात्‌ | यत्र तु मुख्य जन्म वाक्त तत कर्मव्यापारमभिधत्ते- “'स्मणीयचरणाः कपूयचरणाः '' इति | तम्मोत्स्दगाद्वरोहतां ब्रह्मादौ सं्छेषमाच्रमिति स्थितम्‌ ` | | | तत्रैव दवितीयपाः चतुभरषिकरणेः स्वप्रायवस्था विचारिताः ¦ तत्र *# प्रथमा पिकरणमारचय | ` सत्या मिथ्या<थव। स्वग्रर। षेः सत्या श्र॒तारणात्‌ | नग्रदेश्चाविरिष्टत्वादीश्वरेणव निर्मिता + देरकाटाद्यनोचित्याहाधितत्वाच्च सा रषा। अमावेततरदुतमातसःम्याज्जीवानुवादतः

४४ अथ रथान्रथयोगान्पथः मनते ' इति श्रत्या स्छप्ने रथादीनां ष्िरीरेता अतो वियदादिसृष्टिवदृम्यवहारदश्चायां सत्या भवितुमहति जग्रदेशम्य स्वम्र- देशस्य कंचिद्रिरेषे पयामः तत्काटे भोजना्दीनां तृप्त्याद्यथकरियाकारत्वात्‌ | अतो विमता ष्टिः सत्येशरकर्तैकत्वाद्धियदादिमष्टिवदिति प्राप्त व्रूमः - स्वस्रा | कृतः उचितदेशकालदप्तमवात्‌ | हि केश प्रह्ंसपारेमिते ना डमध्ये गिरिनदुसि" मद्रादीनामुचितो देशोऽगम्ति 1 हि निशीथे रायानस्य सूधग्रहणानितः काटोऽस्ति . नाप्यनुपनीतस्य बाङम्य- प्तरोत्सवादिहषनिमित्तान्युचेतानि किंच स्तम्नपटन्धानां पदाथीनां स्वन एव बाधो दृयते | कटाचित्तरुत्वेनावसीयमानः पदाथस्तदेव गिरित्वेना- वितो भवति यदुक्त स्वप्रमृष्टि श्रुतित्रैत इति तत्रापि सा श्रुतिरमावपूर्विकामेव प॒ष्टिमाह-- « ततर रथा रथयोगा पन्थानो भवन्ति | अथ रथान्रथयोगान्पथ सनते ` इति वम्तुतोऽसन्तो रथाचा: शुक्तिकारनतवदवंभासन्त इति श्रतरभिप्रायः | यद्पि जाम्रत्माम्यमुक्तं तदप्यप्रयोनकरम्‌ अनुचितदेशकाखदेभूयसो वेटक्षण्यम्योक्त- त्वात्‌ यदपीश्वरनितरितत्वमुक्तं तदप्यपत्‌ | *‹ एष सुरतेषु जगति कामे कामं पुरूषो निर्भिमाणः " इति जीवस्येव ख्नभोगनिमाटेत्वेन श्रुत्या ऽप्युच्यम नत्वात्‌ तभ्मात्स्व- प्नसष्टिमृष!

---------- ~

> संध्ये सृष्टिराह हि--च्रर सु अज ३पा० \ सु° १।

व. पव त्री स. मृल्यतः रव. पस्था | व. वरयते | य| व, ष्वदेव भः 1 ; च. "व्‌ स्वम्नः।

0 ` "सि

-्िषा०८अनु ०२] - कृष्णयनुर्ददीयं तेत्तियीयारण्यकम्‌ ६३९

% द्विती याधिकरणमारचयति-- ^“ नाडीवृररीतद्रह्ःणि विर्कस्पन्ते मपुप्तये ^

समुचितानि वेकराथ्याद्धिकस्पन्ते यवाद्िवत्‌ | समुचचितानि नाईभिर्पमप्य पुरीतति

<ॐ ॐ, = = `

टत्स्थव्रद्यणि यात्येक्यं विकल्पे व्वषटदोषता

आपु तदा नण्डीषु स्तो मवति " इति श्रता सपृ्ठिकाटे नादीप्रवेशो गम्यते | “४ ताभिः प्रत्यवछप्य एरीतति रोते” इति श्रुतो पुरीतदाश्रततवं प्रतीयते ^ ` एषोऽन्तहंदय अआकाज्ञम्तस्मिल्येते इति श्रुत्यन्तर्सैदाकाराद.व्टवच्यं्ह्माभितत्वं ` प्रतीयते तान्येतानि ` नःउ्यादि.थानानिं किकिलितानिं भ॑वितुमहन्ति एकप्योजन- त्वात्‌ | यथा कहिभिर्यनेत यवै यनेतेत्यच् पुरोडाशानिप्पादकत्वस्य प्रयोजनस्थैक- . त्वेन विकर्ष आध्ितस्तथाञजापि सषृष्त्याख्य प्रयोजनमेकम्‌ तस्मात्कदाै- ` व्पुरीतति स्वपिति- कद्ाविन्राडीषु -स्वपिति कदा चिद्ुदणीतिं न.डयाद्‌नां विकल्पे - प्राप्ते नूमः--एकश्रयाजनत्वमाक्तद्धम्‌ ।- एथ्गुपयामत्य सुत्चत्तात्‌ तथा 1ह्‌ नाय स्तावचक्षरादीन्धियेषु सेच॑रतो जीवस्य हृदयनिष्ठं नद्य गन्तु मागेमृत। भविष्यन्ति | अत एव श्रुत्यन्तरे ताभिः प्रत्यवप्यति दरेतीयया साधनत्वे नाडीनां श्रुतम्‌ ह्‌ वेष्टनद्पं त्‌ ` एरीतत्प्र्मदादिवदावरकं मदिप्यति ठह्य तु मद्धकवदाधौरः अतो यथा द्वरिण प्रविदिय प्राप्नादे पय॑ङ्क रेते तथा नाडीभिः प्रत्यवसृप्य एरीतति व्रह्म जीवः शायिप्मत इत्युपकारमेदान्न'ड्यादीनां समचयः सषु ब्रह्मणि जीवावस्थाने कृत अ{धाराघेयमावो प्रौतिमातीति चेदेका मावादिति व्रूमः यथा सोदक कृम्भस्तट- करट प्रक्षिषठो न्नः सन्पृथङ्नं प्रतिभाति तथाऽन्तःकरणापापिको जीव आवरका- ज्ञानसाहितां वह्यणि म॑स्रत्वान्न एथगवमाप्तते अत एव श्रुल्यन्तरं सुषुप्तौ जीवस्य तऋह्मणां सह तादात्म्यक्नपात्तमाह्‌--““ सता प्ताम्य तदा सपत्ना नवति + इ।त यस्ु 1वकेट्प- सत्वयेक्तः सोऽषटदापम्रम्तत्वादनुपपन्न;ः तथा हि- यदा जीवो नाडीषु रेते तदा पुरीतद्रह्यवाक्ययोः प्राप्त प्रामाण्यं पगित्यक्तं स्यात्‌ अप्राप्त चाप्रामाण्यं स्वी क्रियेत यदा एनः पुरीतद्रल्षणोः देते तदा पुरीतद्वद्यवाक्ययोः पुबेतयक्तं प्रामाण्यं स्वी क्रियेत | पवेस्वाङृत चाप्रामाण्यं परित्यज्येति प्राहपरित्या- ोऽप्रा्स्वीकारस्तयक्तस्वीकारः स्वीक

* तद्भावो नाडीषु तच्छरतेरात्मनि च~ चरर मू० पा २अज०२स्‌ु० ७।

क. ८, करप्यन्ये , रक & त्यन्त ३७ सुता ४7. -रात्वाञ्मः। य. त्वपर क. ग. &, प्पदेरस्य। <व. संचरन्त्यी; ~ 2. 'लद््द्‌ःव , ९क.य्ब्‌ इ.

(धारम्‌ अतो: १०. परत्रयत इति। ११ ख.व. स्तडगज ख. मद्धः पृथक्ति। प्‌, मदनो पथग्भाति। १३ क. ग. व. "हते व्रः

६४० भरीमत्सायणाचा्यविरचितभाष्यसमेतम्‌-- [परपा० ८अनु०२)]

तपरित्यागश्येतिदोषचतष्टयं एरीतद्रह्यवाक्यकोयो तथा ` नडीवाक्येकोस्कमपि -दाषच- त॒ष्टये योजिते स्त्यष्टो दषाः सष्न्ते तस्मात्समच््य एव ग्राह्या तु विकर्पः ›` कैतुतीयाधिकरणमारच्यंति- य; कौ ऽप्यानेयमनाच्र बध्यते स॒प्त एव वा| उदनिन्दोरिवारक्तरनियन्तु कोऽपि बध्यते. कमोविद्यापरिच्छेदादुदनि्दुविलक्षण स॒ एव बुध्यते शाखरात्तदुषाधेः एनभवात्‌ यथा समद्र प्रलपतो जखबिन्दः स॒ एव नियमेन पुनरुद्धतेमदाक्यस्तथा सुषु ब्रह्मप्राप्तो यो जीवः एव बुध्यत इति नियन्तुमङक्यत्वायः कोऽपि बुध्यत इति प्रा बरुमः-- विषम उपन्यासः. चिद्रुपो जीवः कमोविदयावष्टितो जरःणि निमज्ञति उदनिन्दुस्त्ववेटित इति दैषम्यम्‌ यथा गङ्गोदकपरिपृणेः पिहितद्वारः कोचकुम्भः समुद्रे निक्षिप्तः पुनरुद्‌परियते, तत्रत्यं गङ्गाजलं तदेव एनविवेकतु शक्यते तथा स॒ टव जीवः प्रतिबुष्यताम्‌ | अत॒ एव श्ुतिराह--““्याघो वा स्तंहो वा. वृको .वा वसह वाकीटो वा पतङ्कोवा दंशो वा मङद्राको वाः यद्यद्धवन्तिं तत्तत्तदा भवन्ति" इति। व्याघ्रादयो ये जीवाः सेः पै यच्छरीरं प्राप्य वतन्ते एव जीवाः -पेरुपरि ्रतिवुध्यमानास्तदेव ररीरंप्रापनुबन्तीत्यथेः सषु बरहमप्रा्तस्य जीवस्य मुक्तव- त्पुनरुदधवानुपपात्तिः तदवच्छेदकस्योपाघेः सत्वेन तदुद्धवे जीवोद्धवसंवात्‌ तस्मायः सुष्ः एव प्रतिबुध्यते +चतुथाधिकरणमारचयति-- किं मूषठैका जाय्दादौ किंवाऽवस्थौन्तरं मवेत्‌ अन्यावस्था प्रभिद्धा तेनेका जाग्रदादिषु जाग्रत्स्वप्रयोरेका द्वैताभावान्न सुप्तता मखादिविक्रतेस्तेनावस्थाऽन्या रोकस्मता नामत्सवप्रमुषतिम्योऽन्यस्या अवस्थाया अप्रसिद्धत्वान्छछौया जःमरदौदावन्तमौवे प्रापे नूमः-- परिदोषादवम्थान्तरमम्युपेयम्‌ तावजञाग्रत्स्वक्नयोरन्तमोवो द्वैतप्रतीत्य- भावान्नापि सपमी विरक्षणत्वात्‌ सुषप्तः पमान्प्रमन्नवदनः स्रमश्वासो निष्कम्पश्षरीरो भवतिं म्धितस्त्‌ विक्ृतमखो विषमश्वास्ः शरररकम्पादिय॒क्तो भवति यद्यपि जाग्र-

> एव तु कमानुस्मरतिशष्दविधभ्यः--व्र°सून्ज० पा०२ अरे सु०९। + सुग्धेऽधसं. पत्तिः परिदोपात्‌--त्र सू° भ० पा० २अ० ठसृ० १०।

---.----~--~~~~-~-----"~-~--न--~----¬*+---~--~------~- ~ ~~न ~~~ ------- ^-^

(क

त. ग. काञ्नङ्धम्भः। २म. घ, 'न्तितद्ा भवन्तीति। त. वर, सुषते ४, 'दूायन्तः

[प्रपा० <अनु०२] छष्णयजुर्ेदौयं तेत्तिरीयारण्यकम्‌ ! ६४१

दादिवदेनंदिनत्वाभावान्न मृष्ठीया बाख्कादिषु प्रसिद्धिरस्ति तथाऽपि कादाचित्कं मृखीवस्थां विज्ञाय वद्धाश्चिकित्स॑ते तस्माद्न्येयमवस्था तदेवमधिकरणचतुष्टये- त्वषदाथेः रोपितः तत्र स्वम्रसृष्टर्मिथ्यात्वेन सुखदःखकतेत्वयवमासेऽपि जीवोऽसङ्क एवेति शोधितः प॒पौ ब्हयैक्येन तदेवासङ्गत्वमन्‌माकितम्‌ तस्थैव एनः प्रतिगोधेनानि- त्यत्वशङ्का निर क्रता मुछ।विचारेण श्वाप्तादिस्वन्यवह्‌ारखोपेऽ।प मरणे जीवविनाो दाङ्कनीय इति द्रितम्‌" तर्दनुभविःऽयं सञ्च त्यच्चाभवत्‌ निरुक्तं चानि- रुक्तं निरयन चानिलयनं विज्ञानं चाविज्ञानं सत्य॑चानृतं च. स॑त्यमभवत्‌ परमात्मनो देहे मोक्तनीवरूपेण प्रवेशमुपजीन्य सद्धावं सा पयित्वा मोग्यद्रव्याका. रेणाप्येतत्सापयितु॑तद।का(रपरिणामं प्रद्दोयति- तदनुपराविदयेत्यादिना तत्खष्ं देहनातं मोक्तरूपेणानुप्राविर्यानन्तरं सदादिभाग्धवस्त्वाकारेण ब्रह्म परिणतमभून्‌ सच्छब्देन प्रत्यक्षगम्ं प्राधिव्यपतेनोरूप म॒तव्रयम॒च्यते। त्यच्छब्देन परोक्ष वायाक्ज्ञ- रूपं भूतद्वयम्‌ बृहदारण्यके तौमृतेत्र ह्मणे-““तदेतन्मूतै यदन्यदर योश्चान्तरि्षाच' इति वास्वाकाङन्यतिरिक्तस्य परथिग्धादिम्‌तत्रयस्य मृतेत्वमभिवाय “एतत्सत्‌ इति सच्छ - ब्द्वाच्यत्व तस्योक्तम्‌। अथामूर्ते-^“वायुश्चान्तरेक्ष च!” इत्याभेवाय "एतत्त्यत्‌?" इति -स्च्छन्दस्तत्र प्रयुक्तः | अतश्चा्षुषत्वषरोक्षत्वाम्यां विभक्त यज्ञ "दुस्त तत्तवेमत्र शब्दद्वयेनोपटक्ष्यते चकारद्रयेन तयोरुभयेरभावो समन्वीयते एतच्चतुष्टयरूपेण बरह्म परिणतमभूत्‌ | निःशेषेण वक्तं शक्य निरुक्तम्‌ घरा्य पुरोदेशवतीं प्रथुवुध्रा - द्राकारो म॒न्मयः स्थरो जढाधारक्षम इत्थादिना निम्देषेण वक्तं हाक्यते। तद्विपरीतम- निरुक्तम्‌ इक्चथीरादिमाधुयोवान्तरभदः केतकीचम्पकादिगन्धवान्तरभेव्‌ इत्यापि पामान्यकारेणोच्यते तु निःशुषण वक्तुं शक्यते चक्रारो पृवैवत्‌ निर्यं डमाधारः पुष्पगुडादिः तद्धिपरीतमनिल्यनम्‌ अधेयां गन्धरप्ादिः विज्ञानं चेतन गवारश्वादि तद्धिपरीतमविन्नानमचेतनं कष्ठकरड्यपाषणारि | सत्यं खोकम्यव- हरे बाधरहित शक्तेरञ्जस्थाण्वादि अनतं तु व्यवहारद्शायामारोपितं रजतसपे चोरादि एतैरदाहर५: शीतोष्णप्खद्ःखमानावमानािकः सर्वोऽपि जगद्भिभाग उप ष्यते उपरितनसत्यशब्देन ब्रह्मोच्यते सत्यं ज्ञानमित्यादिवाक्ये ब्रह्मणः सत्यश्च

१. व. श्ल्न्ि। ल, ल्वायाभाः ३ख त्यतः श्लो नाऽऽञ्चः ५. 'द्विद तः | ख, श्वदिः।त,७ ८. णिः, < ख. "णैः ए०।९ व. जगदद्‌श्हार १० व, &. लभयते

८१

६४२: श्रीमत्सप्यशाचहयौविसचितभाष्वसमेतम्‌- [प्रपा <€अनु०२)

व्दार्थत्वावममात्‌ | सच्च व्यच्चेत्वादिजयष्िमागरूपेण ब्रह्मैव परिणतमभूत्‌ ब्रह्म सद्र भवितुमर्हति मोग्याकारेण परिणक्छ्वाक्षीरार्विषरिति श्रतेरमिप्रायः यदिदं किच तत्सस्यमित्याचक्षते बक्षणः सद्धावं यक्तिमिः सभधित्क विद्वद्नमबेनापि साधयति-- यदिदं किचे त्यादिना मोक्तमोग्यरूप यत्कित्निदिद भग्‌ हृदयते बद्वस्तुता जगन्न भवति कितु सत्यमवाध्यं ब्रह्मेति विवेकिन गौचक्चब्े 1 तस्याद्दरदनुभवसिद्धस्य ब्रह्मणोऽसर- मयुक्तम्‌ तद्व्यव शाको ववति कृष्ण यञ्खैकियतेत्तिरीयारण्यक्षऽएममष।ठके पष्ऽचुचांकः | & सक स्यूधमीश्छुत्राफः 1 असद्रा इदमग्र अददं त्तो वे स्कलायत तदा- त्मान« स्वयमु 1 तरमातत्यछलशुर्यत इति यथोत्छत्रह्मसद्धावप्रकाशषकं कन्बधुदाहसति-- तदप्येष इत्यादिना इदं नामरूपाभ्यामाभिन्यक्तं जगदुत्पततेः प्वपुसदे बानभिव्यक्तमेवाऽऽसीत्‌ ततो वै तम्मादेवानभिव्यक्तनःमरूप।द्र्यणः खदजायताभिव्यकनामरूपं जगदुत्पत्तम्‌ | चात्र पितु्िभक्तः पुत्र इव ब्रह्मणो त्रिमक्क जमद्‌ किंतु तद्रहयाऽऽत्मानं सच्चिदानन्दक- रसम्बरूपं स्वयं कचैन्तरनेरण्षयेगाङ्घूव अगदाकारेण कृतवत्‌ | खट जगवु- पादानं सत्तिकास्थानीय कृटाछस्वा्नायं निमितं किंचिद्भन्यतिरिक्तमस्ति किंतु ब्रह्य. वोभवम्थानीयम्‌ यस्मादेवं तस्मात्त सुद्लमित्वेनेन शब्देनोच्यते सुशन्दोऽतर स्वयंशब्दपर्यायः कृतदाव्दः क्व्व्दषयायः सुकते स्यं कतु बहयत्येवं शाच्री विद्धरच्यते लीषाम्तु स्वयं कतोरः पर प्वन्तयांमिप्रोरेताः कुवेन्ति आत्मा- नमन्तरो यमयति एष सास्माइन्व्रयोभ्यमतः ': “८ एष एव साधु कर्म कार यति केनापि देवेन हद स्थिते खषा निष्ु्तेऽस्मि तथा करोमे '” इत्थादि- श्ुतिस्मृरलिभ्यः | | यदरत्सुदवम्‌ सो वै खः 1 रस५ देवायं छन्ध्काऽऽनन्दी अवाति म्वयकर्वत्वप्रापिद्धिरपि बह्मण, मद्धि साधयति | + अतः प्रकारान्तरेण तं साधयि.

--+-* - -- -~-~~ ~~~ ~

= =-= ~~ ~~ --- #

एतदपेश्चयाश्न्यप्रकारेर्णेदधः ¦

[रषा ८अनु ०२] दष्णयजुवैदीनं तैत्तिरी रण्यकम्‌ ६४३

तुमानन्दरूपतामाह--यदरेतदित्थादिना यदे द्षुरबोत्तं सुकृ तशब्द वाच्य ब्रह्मन्तिस ब्रह्मपदार्थो रस एव ठोकेऽपि तिष्श्वणस्य्‌ऽऽनन्दस्य हेतुमधरादिपदार्थो र्त इत्यु च्यते | बह्मापि कृतछ्रत्यत्वादिरक्षणम्य त्छतरिदामानन्दध्य हैतुत्वाद्रसो मवति रस- -नीयवेदान्तवाक्यजनितमनोवृिज्ञामेनाऽऽस्वादनीयमिरि ब्र्मणो रपरत्वम्‌ प्रीततिपुरः सरं रसग्रहणमास्वादनम्‌ ब्रह्म जिज्ञासुभिः प्रीतिपूकभैच ग्यते प्ीरिश्चाऽऽनन्दमन्त- रेण सभवति ' तम्माद्रसरन्दैन ऋण आर्मम्दशूषत्वमच्यते नन्वानन्दरूपत्वामा- वेऽपि धर्मो जिज्ञासुभिः प्रीतिपूर्वकमेव गृह्यते मैवम्‌ | धर्मे मृख्यभ्रीत्यभावात्‌ स्वग- टक्षणस॒खसताघनत्वोपाधिनैव हि धमे शीतिः ऋय तु स्वस्मादुत्तमस्य कस्यचित्सुखस्य साधने मवति ततो मख्यप्रीतिदिषयत्वादानन्द्रूपं व्रह्म तदेतदानन्दत्वं रसं हीत्यादिनोपपायते अयं तत्त्ववित्पृस्प स्यं छच्ध्व पराक्षात्कृत्य धन्याऽस्मीत्यवमा- नन्द्वान्भवाति तच्वविदो किकः परितोषहेतुः सक्चल्टनवानितादिलाभो भवाति किं त्वात्मलाम एव } विरक्तस्य छगाष्टौ स्रमनुद्धचभविात्‌ | आत्मलामान्नं परं विते '' इत्यादिक्ञास्रात्‌ तस्माद्वद्त्परितोषहेत्वानष्रूपत्वाद्पिं त्रह्मणः सत्त्वमम्यु- पेयम्‌ हिराब्देन विद्वत्परसिद्धिरेव श्रदधित्ता को ेवान्यात्कः र्यात्‌ ! ग्रदैष आकश॒ आन॑न्दो स्वात्‌! षष क्ाञत्न्द याति

कंच देहादिवेष्टाव॑षयिकानन्दहेदुत्वदिपि तऋ्यस्तीत्यभिग्रेत्य तदुभयहतुलख दश यति-को हेबान्यादित्यादिना आकां इषि सपत्यन्तः प्रथमान्सो वा समीपे गहायां परमे व्योमज्नित्यत्रामिहितो षोऽथः एवात्रापि द्रष्टव्य; प्रथनान्तत्वपले त्वा समन्तात्काशते स्वप्रकारात्वेनावभासर्तं इत्य्ताश; तथाविष एष पृम्वाक्यं रस्- तवेनोक्त आत्मरूप आनन्दो यदि स्बात्तदनीं को ह्येव कों नाम कता दहस्या- न्तरन्याद्वागादीन्ियेशचेष्टेत अन चेष्टायामिति तुः कौ वा प्राभ्यातप्राणनकमं श्वास कुर्यात्‌ चक्षरादीन्दियस्ताधनाक्रियाकर्बुल्मत्मन आथत्रणिका आमनान्त-“ एष 1हं द्रष्टा शष्ट श्रोता घ्राता रप्तयिता न्ता द्धा कती विज्ञानात्मा एरुषः ”' इति | के प्राणस्रदसद्धावयोनेन्ममरणदद्येनास्प्राण शएवाऽऽत्मात्‌ बहत्रात्ताद्धस्ता्मवापनान्व बृहदा रण्यके प्राणात्मत्ववादी बाटाकिर्नहयात्वैवाष्टेनाऽनावशनरुणा सह॑ सवाद्‌ चकार ततोऽत्र दक्चनादिक्रियाणां करता प्राग इति भ्रमं वारयतु कः प्राण्यारिति प्रभगुक्तेः आनन्दात्मनो ऽस्त प्राणेन साधनेन श्वासक्रियां केः कूयौत्‌ प्राणस्य श्वासक्रियां प्रति कर्णत्वमेव कर्तृत्वं त्वात्मन इत्ययम्ै उपस््ति्नाह्यमेऽपि स्पष्टमाप्नातः-- ^ यः

१४, ग्नम बे ख. स्मीत्बान | ध. 'त्वेत्ववा

६४४ भरीमन्सायणावायेविरचितभाष्यसेतभ्‌-- [अपा ८अनु०२

प्राणिन प्राणिति आत्मा सवान्तरः "” इतिं यद्यप्यसङ्गस्याऽऽनन्दातमन इद्धि यादिचेष्टाकतैत्वं स्वतो संभवति तथाऽपि विनज्ञानमयकोश्षोपापिकस्य तत्संभवति अतश्ष्टहेतुत्वादस्ि बह्म योऽयं नेष्टाहेतुरानन्दोऽस्त्येष एव सवौन्प्रागिन आन. न्द याति पारतोषयति अमीष्टविषयलामे सति मनो विषयाभिमुख्यं पारत्यज्य विष- यान्तराभिरापोदयात्पूवैमन्तमुखं प्रत्यत्मानन्द्मनुभवति सऽं छोके विषयानन्द इत्युच्यते अन्न विवेकरिजनप्रपिद्धियोतनार्भो हिशब्दः अतस्तद्धतुत्वादपि ब्रह्मास्ती- त्यम्युपगन्तव्यम्‌ यद हवेष एतस्मिन्नदश्येऽनार्म्येऽनिरक्तेऽनिकयनेऽ- भयं प्रतिष्टां विन्दते अथ सोऽभयं ग॑तो भवाति

इत्थं कामयितृत्वादिभिर्ैत॒भिन॑ह्यणः सद्धावस्ताधनादस्ति नास्ति वेत्ययं संशयो निरा- करतः अथ क्रमप्राप्मविदरद्धिषयं संदाय बहुवक्तम्यसद्धावात्तावदवस्याप्याऽष्दौ विद्र दविषयं बहमप्रा्िसेरयमपाकारोति-- यद्‌ देवेत्यादिना एष जिज्ञासुरेतस्मिन्द्धा- वसाधनेन प्रवतैते स्वानुभवगम्ये ब्रह्माणि प्रतिष्ठां स्वात्मत्वबुद्धिदाढयै यदा ठभते, अथ तदानी विद्वानभयं जन्ममरणादिभयराहितं मुक्तिपदं प्रभोति एवशब्देन काटविम्बो व्यावत्यते यदा जानाति तदैव प्रामरोति असिमिच्र्थे विद्वत््ापिद्धि हि्चन्दो दशयति अद्रमादिविशेषणेश्चठभिरह विशिष्यत चक्षुरादी द्दियेरगम्यत्वाद दृश्यम्‌ अत एव कठेराश्नायते- नैव वाचा मनप्ता प्रापु शक्यो चक्षुषा ' इति आत्म्यमात्मीयं िङ्धं तद्रहितमनात्म्यमनुमानेनाप्यगम्यमित्यथः एतदप्यन्यजाऽऽप्नातम्‌--““निवि- कर्पमनन्तं हेतुदृष्टान्तवारजितम्‌ " इति यद्यपि शरीरत्रयं जीवात्मसंबन्धिलिङ्ख जगत्कतुत्वर्माश्वरटिङ्गं तथाऽपि निप्प्रपञ्चन्र्यात्मतत्त्वस्य साधने कििदिद्गमस्ति निःशेषेण वक्तु शाक्य निरुक्तं तद्विपरीतमनि सुक्तम्‌ बह्यतत्त्वस्यामिधायकः कश्चि- च्छव्दोऽग्ति यतो वाचो निवरतैन्ते इति श्रुतेः अदृश्यत्वादिभिल्ञिमिरविशेषणेः रत्यक्षानुमानागमगम्यत्वं निराकृतम्‌ तावता छकत्तरकायप्रप्चवेलक्तण्यं सिद्धम्‌ अनिखयनमनावारम्‌ ^स॒ मगवः करिन्प्रतिष्ठित इति स्वे मदशि” इति श्चत्यन्त- रात्‌ मृखाज्ञानस्य प्रमाशजरयगम्यत्वामावेऽपि ब्रह्मण्याधितत्वात्साधारत्वमस्तीति तदै- र्षण्याभर्मनिटयनमित्युच्छते | अभयं प्रातिष्ठामित्यभयराब्देन दतरा दित्यमित्युच्यते बिभेत्यस्मादितिव्युन्पत्या मयं ब्रह्मन्यतिरिक्तं वस्तु कथ्यते ५“ द्वितीयाद्वै भये मवति "' इति श्रुत्यन्तरात्‌ अहमन्यो ब्रह्मान्यदित्येतादृश द्वैतं मयं तद्राहितममभये तद्यथा मवति तथा प्रतिष्ठां मत इति योजनीयम्‌

९. गानः ।२ख. "त्मबुः घ. पापों भवति। # म. णण | क. ख. व.

दढ, त्यमुच्य"

(पा ° <अनु ०२] इष्णयनुर्वेदीयं तेत्तिरीयारण्यकम्‌ ६५४५

यदा देवेष एतस्मिञ्चदरमन्तैरं कुरुते अथ तस्य भ॑यं मवति

विदुषा ब्रह्यप्राप्तिनिश्चयेन यथा संदायो निराकृत एवम विदुषो ब्रह्मप्ाप्त्यमावनि- श्यन संदायमपाकरोति- यदा हैवैष इत्यादिना उच्छब्द ऽपिरान्दा्थे वर्वते अरशन्दोऽल्पवाची अन्तररब्दो भेदवाची एष टोकिकः पृमानेतस्मिन्त्रह्मण्यस्य- मपि भेदं स्वातिरिक्तत्वं यदा करुते स्वम्माद्धेदेन ब्रह्म परयति तदैव तरय जन्ममर णादिप्तसरारभयं भवति | जीवन्रह्मभेदस्य वास्तवत्वामावाभिप्रायेणास्पमपीत्यक्तम्‌। मेद्‌- दारेनः सप्तारप्राप्त श्रत्यन्तरसिद्धि दिरव्देन ददहीयति | मृत्योः मृत्यमा्रोति इहं नानवं पदयति '' ““ ब्रह्म त॒ परादाद्योऽन्यत्राऽऽत्मनां बह्म वेद्‌” इत्याद्या श्रुतयो द्र्टन्णः | ननु यः पुमान्कमेकाण्डा्थमुपास्यं सगुणं ब्रह्म वा जानाति तस्यापि विद्यावच्वेन निगणन्रहज्ञानिवन्मुक्तिः स्यादित्याश्ङ्कय निराच्े- तच्वेव भयं विदुषोऽमन्वानस्य, इति तुशब्दो मुक्तिराङ्कां निवतंयति विदुषोऽप्यमन्वानस्य बरहमतत्त्वमजानतो भेद्‌- द्शित्वात्तदेव. भयमत्यन्तमृदस्येव जन्ममरणसं्ारभयं भवति तदप्येष छांको भवति इति इृष्णयजुर्वेदीयतेत्तिरी यारण्यकेऽमप्रपाठके सप्तमोऽनुवाकः अथाषटमोऽलुवाकः भीषाऽस्माद्वातः पवते भीषोदेति सूयः भीषाऽ-

स्मादभिेन्द्र्च मत्युधोवति पञ्चम इति

विद्यान्तरय॒क्तस्याषि ब्रह्मतक््वज्ञानरहितस्य मयमित्यस्मिननप्यर्थे छोकमदाहरति- तदप्येष इत्यादिना यः पृदजन्मनि प्रकृष्टे ज्ञानकर्मणी अनुष्ठायास्मिज्ञन्मनि वायुदेवत्वेनोत्पन्नः सोऽयं तथाविधमहिमोपेतोऽपि देवोऽपि स्न्रमादन्तयीमिरू- पाद्रह्मणो भीषा भयेन पवते निरन्तरमनटस्तः संचरति एवं सूर्यादिषु योजनीयम्‌| अभेरिन्द्रशच स्वव्यापारं कुरूत इति रेष: उक्तदेवताचतुष्टयपेक्षया मत्योः पञभ- त्वम्‌ सर क्षीणायुषः प्राणेना मारयितु तत्र तत्र सदा धावति यचप्यस॒ङ्खस्य निगुणस्य ब्रह्मणो मयहेतुत्वं नास्ति तथाऽपि मायोपाधिकस्यान्तयोमित्वेन तत्सभवति

११, श्नर्थ।

६४६ भ्रीमत्सायणाचायेविरवितभाप्यसमेतब्‌- [धरर अनु ०३]

तदुक्त वातिंकररिः--“* नियम्यकार्थमापेक्ष्य नियन्तैष तमोविः "" इति छ्त्पन्तर च--“ थो वायमन्तरो यमयत्येष त॒ आत्माऽन्तयांम्यञ्तः एतस्ब वा अक्षरस्य परशासने गागं सुयाचन्द्रमसतां विधृता तिष्ठतः '† ईत्यादकमुदाहायम्‌ | जस्य भमयहेतोर्नियामकस्यान्तयापिणो ब्रह्यतवं भरथमाध्यायस्य द्वितीयपादे चिन्तितम्‌- प्रधानं जीव इंशो वा कोऽन्तयोषी जगत्प्रति कारणत्वात्प्रथानं स्याञ्जीवो वा कमणो मुख॑त्‌ जीविकत्वामृतत्वादेरन्तयामी परेश्वरः द्रष्त्वादेनं भधानं जीवोऽपि नियम्यतः | बहदारण्यके पञ्चमाध्याय यान्नवल्क्य उद्ाटकं प्रप्याह --“ सः प्र्थिन्षा तिष्ठन्यिन्पा अन्तरो यं प्रथिवी वेदं सम्य प्रथिवी शरीरं यः प्रथिवीमन्तरो जमसल्येष आत्माऽन्तयीम्यमतः "' इति तत्र पृथिव्यादिनगत्प्रति योऽन्तयौमौ श्रयते तस्मिखेघा सये सति प्रधानमिति प्रातम्‌ तस्य सकटजगदुपादानत्वेन स्वक्राये प्रति सियामक- त्वसृभवात्‌ अथवा जीवोऽन्तयांमी हि धमाधमरूप कम नष्ठितवाश्षू तेच कमं स्वफलदानाय फटमोगसाधने जगदत्पादयति अतः कम॑द्वारा जगदुत्पाष्कन्वा्नवाऽ- न्तयीमीतिं प्रापे चरमः“ एष त॒ आत्माऽन्तयोम्यम्‌तः ?` ईत्यन्तयामण. जवतां त्म्यममतत्वं श्रयते | तथा प्रथिव्यन्तरिक्षादिषु सवेवस्तुष्वन्तयोमित्वापकरान सक्या पित्वं प्रतीयते तेम्यो हेतम्योऽन्त्यीमी परमेश्वरः प्रधानस्यान्त्योनित्वे सृम- वाति « अष्टो द्र्टाऽ्रतः श्रोता "' हृति द्ष्दत्दश्रोतत्वाद्यवगमात्‌ अचेतनस्य प्रधा नस्य तदस्तभवात्‌ नापि जीवोऽन्तयामी आत्मानमन्तरो यमथति इति जीवस्य नियम्यत्वश्रवणात्‌ तस्मादन्तयामीं परमश्वरः एतस्माद्धयमन्ञानिन एव तु तत््वावद्‌; 7 | तदेवं सर्वेषां प्रश्नानःमसरं संपन्नम्‌ प्त्र यदुक्त “८ सोऽश्रुते सवान्ककषन्सह इति, यदपि “रसो वे सः?" इत्यानन्दरूपत्वं सतित तदुभय णतु विलारंमवताश्यत्ति- सैषाऽऽनन्दस्य मीममास्सा भवतिः इति

तच्छब्देन मीमांसायाः श्ुत्यन्तरप्रपिद्धिः प्रदश्येते बृहदारण्यके ह--५ यो मनप्बाणां राद्धः समद्धो भवत्यन्येषामधिपातिः सवमानुप्यकेभगिः सपन्नतमः. मनुष्याणां प्रम आनन्दः उत्योदिनाऽऽनन्दानणेयः प्रपाञ्चतः राद्धा दहान्द्रवा-

-------- ~~

% अन्तयोम्यधिदवादषु तद्धमन्यपदसात्‌--त्र° सूर ११ा०२} अ० “५ १८

-- ~~ ~~~ ~+ ~ -~~ ---~--- ----

~~ =-=

-------~ ~~~

{अ. तप्य ।२ख. 'स्मःरदणति व. धरय ख, त्यानः।

१५.

0.

[भपा ८अनरु ०२) दृष्णयजुर्वदीयंतेत्तिरौयारण्यकम्‌ | ६५७

षारक्छ्श्षणसिद्धवुपेतः सद्धा विद्यादिगुणसंपन्नः एतच्छब्देनानन्तरमन्ये वक्ष्य- माणतां दृशति किमये ब्रह्मानन्दो डक्िकानन्दवद्धिषयािषायनन्धेन अन्थत आहो. स्ित्स्वामाक्कि इत्येषा मीमांसा प्रवतेते |

तत्र स्वाभाविके ब्रह्मानन्द वेवक्त द्वारमुता अन्ये विषयानन्दाः क्रमेणोषन्यस्यन्ते एतेषा व्द्यामन्दख्गरात्व।्ेच्धंयद्वारत्वमुपपन्नम्‌ तछेशत्वं चेवं द्रष्टव्यम्‌ आभ्यया विवेके तिरस्छिवमाणं सत्युलकृप्यमाणायां चाविद्यायां हिरण्वगमेमारम्य मनुण्यपर्यन्तेषु जीवेषु ब्रह्मामन्दस्तत्तत्कमवशाद्विषयादिक्ताधनसनन्धवराच्च यथाविन्ञानं मान्यम।नतयाऽ- प्तीयमाणज्छटा म्यवस्थितो टोकिकः संपद्यते एव एनरक्ियाकामकरमप्रकरेण मनुप्यगन्वािषु दिरण्यगभपयन्तमुत्तरोत्तरभूमिषु रातगुणोत्छरषय॒क्तोऽकामहतविद्रच्छो- तियद्रल्लो भिभाव्यते विद्यया त्वव्रि्याङ्ते विषयविषायेिमागे निवृत्ते घरति स्वाभा षिकः पारवृभं एक एवाऽऽत्मानन्दोऽवतिष्टते तस्य द्वारमतेष्‌ ।२षयानन्देप्वस्मत्परतिद्ध सनन्दमदौ तावदशेयति-- |

युधा स्यात्साधुयुवाऽध्यायकः। आशिष्ट ददिषे विष्ट; तस्येयं

बृथा सवा वित्तस्य पूणा स्यात्‌ एका मानुषं आनन्दः; दाति |

पनुध्यस्य वाह्ये विषयगुणानाभिज्ञत्वात्छक्चन्दनवानितादिविषयानन्दो मास्ति वाथके तदभिज्ञत्वेऽपि मोक्तुमसमथेत्वादप्तौ नास्ति अतो यौवनमेव परिश्चिप्यत इत्य- भित्रप्यः यत्रा स्यादित्युक्तम्‌ योवनेऽपि कुरूप॑त्वक्रोधादिभ्रस्तस्य दु खवाशल्यात्तद- भावय साधुयुवेत्युच्यते। तादृशस्यापि चतुःषटकला चतुदश विय स्वेकरय; अप्यभवे दुःख भवेदिति तन्याव्ृत्यथमध्यायक इत्युक्तम्‌ वियावतोऽपि कार्येषु मन्दप्वत्तरभिमा- न्यादिना भोजनाद कचिहीनस्य वा सुखं भवतीति तन्निवृ्यथमादिष्ट इत्युक्तम्‌ \ भङ्ंतमः स्तेकायबु प्रवतेत्‌ इत्यथः यद्वा सनष मोज्यदवन्येषु रुचिनाहुल्ये- नऽअरोतृतमः ईटशस्यापि मनोदाब्यामावे सति युद्धादौ धृतिः स्यादिति तद्रा रणाय इष्ट इत्युक्तम्‌ धे+युक्तोऽपि रारीरबटहनोऽश्वारोहणादावक्षम स्यादिति वद्वारयितु बिष्ट इत्युक्तम्‌ एतावत भाक्तुत्वसंपत्तिरक्ता। तस्येयमिति भोग्यसंपात- रच्यते चद्ूर्वशषु समुदरवष्टिता या पृथिवी सा सवोऽपि वित्तस्य पूर्ण मोग्यद्रन्य- मद्ेन पूरिता एतचान्येषामयिपतिरित्यादिकस्य शरुत्यन्तराक्तस्यापरक्षणम्‌ यदि कस्यचिस्मावैमोमस्यैतत्सवै सेभवेत्तदार्नमियं मानुष आनन्दो मवति इतोऽ्वाची- नास्तु कुःभरश्रत्वादानन्दा एव संभवन्ति खड कथ्िद्पि मनुष्यो यथोक्तसा-

--~---*-~---~----~----~--~-~---~--~---- ~=

मक

१, शल्त्तःि क. ल)ऽवेः ३. 'पक्रोः। ल, बासु चेक ५५. तद्ूरगाद | |

६४८ भ्ीमत्सायणाचार्यविरचितभाष्यसमेतम्‌ -- [परपा० ८अनु ०२]

वैमीमादन्यः कनिदपि परवेतस्तृ्षिमानपरुभ्यते आनन्दो नाम तृिः तस्याः कश्चि द्विषयाभिखाषो विरोधी चारुग्धे विषये कस्याचित्कस्मिश्चदवडय समवत्येव सार्वभौमस्य तु सवेविषयाणां मनुप्यलोकवतिनां न्घत्वेन विरोध्यभावाननिर्विन्म तृि- रभिन्यज्यते | एवं सत्ति यावदयावद्भिलषनिवृत्तिरुत्कृष्टा भवति तावत्तावदानन्दो ऽपयुतकृष्यते .एतदेवामिप्रत्य पूर्वोक्तादानन्दादधिकमुदाहरति-- ते ये शतं मानुषां आनन्दाः (१) एको मनुष्य गन्र्वाणांमानन्दः भोजियस्य चाकार्महतस्य, इति

ते पवक्ताः सावेमीमनिष्ठा मानुषा आनन्दा; रातसंख्याका ये सन्ति सोऽयमा- नन्दस्घा मनुष्यगन्धवोणामक आनन्दां भवात शतप्तस्याकषु सावेमौमेषु यावती ततिस्तावती मनुप्यगन्धवेस्येकस्य विद्यते अस्मिन्कल्पे मनुष्याः सन्तो विद्याकमेवि- शेषानष्ठानेन गन्धर्वत्वं प्राप्ता मनुष्यगन्धवोः ते हयन्तधोनादिशक्तेयोगेन मनुष्येभ्य उत्कृष्टाः |

चोत्क्षो वार्तिके दरितः-

५४ सुगन्धिनः काम्पा अन्तधानादिकक्तयः त्यम तादिकुशला गन्धवा; स्युनलोक्रकराः इति

ततस्तेषां मनुप्यवदानन्दप्रतिघातः प्रायेण नास्ति कदाचित्प्रस्क्तस्यापि परिहाराय पाथनक्षपात्तिरस्ति तथा सति चित्तप्रसादविरषात्मुखविशेषाभिग्यक्तिरुपपदचत्ते पावे- भौमस्य मनुष्यत्वेन तदीयस्याऽऽनन्द्स्यास्मामिरपे्षितुं रक्यत्वान्न तत्र श्रोतिय उद्‌ हतः मनुष्यगन्धरवीरत्वन्तरिक्षरोकवाभिनः यक्षगन्धर्वप्रोगणसेवितमन्तरि- षम्‌ " इति श्रव्यन्तरात्‌ अतस्तदायस्याऽऽनन्दस्याग्रात्तद्धत्वात्तत्प्स्ाद्ध मनुप्यलके दशयित श्रोत्रिय उदाहियते श्रात्रियंदछन्दोऽधीते इति पाणिनिना सुवित. त्वात्‌ हि स्वेषु रकेषु वतेमानस्याऽऽनन्दहेतोविंषयस्य भोगे प्रयासप्ताध्यत्वसा- तिदायत्वानित्यत्वदोषाञ्डशालरानुमवाम्थां निधित्य तत्र निष्कामो मवति तथा सति मनष्यमन्धर्वलोकगतानििषयान्भञ्जानस्य यावानानन्दस्तावानकामहतवेदविच्छेन्निय- स्यापे विद्यते अकरामहतत्वं तु गन्धवछाकनभिन्ञस्य मृदस्येदानं विद्यमानमपि कालान्तरेण शाख्वादमिजानानस्य तद्टोकमभोगेच्छायामुत्पन्नायां निवतेते श्रोत्रियस्य तु तदषिदभिनः कदाचिदपि कामानुत्पत्तरकामहतत्वं सुधितम्‌ ननु गन्धवेस्य मृत्यगीतादिमिस्तदा कदाचित्तदवृच्य्धासलक्षणो हषंशब्दाभिषेय आनन्द उप

~ पमो

म्‌. व. नु ।२ब्‌. घ. मत्त?! |

|

[भषा० ८अनु ०२] कृष्णयजुर्वेदीय तेत्तिरीयारण्यकम्‌ ६४९

यते त्वस्रावकामहतस्य श्रोत्रियस्य विचत इति चेन्मा मद्यं हर्षः तस्य क्षणिक- त्वेन चित्तविकारत्वेन मुख्यानन्दत्वामावाद्िषयप्राप्त्या तदिच्छायां निवृत्तायां हषौ देविकारषु रान्तेषु या तृपिभङ्गिरनगच्छ्यत्तौ मख्यानन्द;ः | तथा स्मर्ते-- “'्यच्च काममुखं रोके यच्च दभ्यं महत्सुखम्‌ तष्णाक्षय्ुलस्थैते नाहतः षोडज्ञीं कलम्‌" इति तृधिरूपश्चाऽऽनन्द्‌। गन्धर्वेण समानोऽकामहतस्य श्रोत्रियस्य विद्यते| यथोक्तपर्याय- द्यमृत्तरेप्वपि पयायेषु चित्त्य प्रसादातिदायमनुखत्य ट्षिरक्षणस्याऽऽनन्दस्याऽऽविभा- वातिशयो व्याख्येयः तत्र ततीयपययमाह-- ते ये श्रतं मनुष्यगन्धवीणांमानन्दा; एको देवग- न्धवाणामानन्द; भोतरियस्य चाकामहतस्य, हति सृष्टिकाङ एव देवलोके समुत्पन्न गायका देवगन्पर्मः चतुथ पयायमाह - ते ये शतं देवगन्धवोर्णामनन्दाः; एकः पितृणां चिरछो केलाकान मानन्दः श्रोत्रियस्य चाकःमंहतस्य, इति चिरकाटस्थायी यो रोकस्तमाटोकयन्त इति चिरटोकखोका; पञ्चमं पययमाह-- तेये शतं पितृणां चिरलोकलोकानांमानन्दाः स॒ एक आजानजानां देवानामानन्दः (२)। श्रोत्रियस्य चाकामहतस्य, इति पितृटाकादुष्वंभावी कश्चिदाजानाख्यो देवलोकविरेषस्तत्रोत्पन्ना आजानजा; पष्ठ पयायमाह-- ते ये शतमाजानजानां देवानानानन्राः। एकः कमंदेवानां देवानौमानन्दः ये कर्म॑णा देवा- न॑पियन्ति श्रोज्रियस्य चाका+हतस्य, इति

[2

[

स, भभङ्गयनु* २१. व. च्छतिते ६. घ, ` श्ेमपः। ८,

६५० भ्रीमत्सायण।चायविरचितभाष्यसमेतम्‌-- [प्रपा० ८अनु ०२)

[क ट) क,

आजामनदेवमोगादप्यत्तमे मोगं प्रापु ये वैदिकं कमेविरोषमनुष्ठाय देवान्प्राप्नुवन्ति ते कथेदेवाख्या देवाः | सप्तमं पयायमाह-- ते ये श्तं कमदवानां देवानामानन्दाः एको देव(नामानन्द्‌ः श्रोत्रियस्य चाकामहतस्य) इति। घरयश्चिशद्धविभ॑नोऽत्र देवशब्देन विवक्षिताः अष्टमे पयायमाह-- ते ये शतं देवानामानन्दाः एक इनद्रस्याऽऽ- नन्दः ( >) श्रोत्रियस्य चाकामहतस्य) इति = इनदरो हविर्ना स्वामी नवमं पयायमाह--- ते ये इशतमिनद्रस्याऽऽनन्दाः एको वृहस्पत॑रा- नन्द; श्रोत्रियस्य चाकामहतस्य), इति बृदस्पतिरिनस्याऽ ऽचायैः | द्रां पयायमाद-- ते ये शतं वृहस्पतरानन्दाः। एकः भना पतेरानन्द; श्रोत्रियस्य चाकामहतस्य; इति प्रजापतिर्विराट्पुरुषः एकाद पयायमाह- + ते ये शतं प्रजापतेरानन्दाः एको ब्रह्मणं आनन्दः श्रोत्रियस्य चाकामहतस्य (४), इति ब्रह्मा हिरण्यगभः कृत्लप्सारमण्डर्व्यापी समित्यष्टिहूषः सूत्रात्मा शरीरिणां मध्ये यमः « हिरण्यगर्भः समवतता" इ।ते श्रतेः वै हारीरी प्रथमः सर वै पुरुष उच्यते आदिकं मृतानां बरह्माऽगरे समवतेत इति स्मृतेश्च तेन सांसारिक आनन्दोत्कर्पस्तत्र विश्राम्यति उक्तरीप्या श्रोधिये सरवैषामानन्दानां पद्धावेन सोऽन्ते सरवान्कामान्सदेस्ययमथं उपपादिता भवति £ -

~~~ ~~~ ~~~ ~~~ -ऋ

१११४

१कं ख. ध. इ. "नद्‌ ध. अतः

[भरपा०<अनु ०२] कृष्णयजुर्वेदीय तेत्तिरीयारण्यकम्‌ ६५१

तदेवं परमानन्दद्वारमृतः सांसारिके आनन्दोत्कर्षं आगमेन श्रोधियप्रलक्षेण चोदा- हतः | अथ बोधनीयं ब्रह्मानन्दं दर्शयति-- यश्चायं पुरुषे यश्चासावादित्ये एक॑ः, इति पुरषशब्देन बुमृत्सुम॑नुप्यो विवक्षितः तसििन्कश्चिदानन्दो किदयते तत्सद्धावे योक्तिकप्रपिद्धिरनुमवप्रसिद्धिश्च सोऽयमित्येताम्यां पदाभ्यां क्रमेण निर्दिरयते तत्र यौक्तकप्रापिद्धिः श्रत्यन्तरे प्रपश्चिता--“ आत्मनस्तु कामाय स्वै प्रियं मवति" इति प्रतिज्ञाय पुत्रवित्तादिरूपस्य सवस्य मोभ्यजातस्याऽऽत्मशेषतया पियत्वे स्त्या- त्मनः परप्रीतिविषयत्वेनाऽऽनःदर्पत्वमुषपादितं भवति तथा सवैदाऽहं भूयां कदाचिदपि ममासत््वं मा॒भृदित्येवमात्मन आनन्दरूपत्वं सवैः प्राणिभिरनुभूयते चकारो बुमुत्मुस्नातीयप्राण्यन्तगैतानन्दसमुच्यार्थः तेनाऽऽध्यासिक आिमौतिकश्च सर्वाऽप्यानन्दः सगृहीतो भवति वेदे प्रायेणास्माह्छोकादमं॑टोकमित्यादाषिदमदः- शब्दौ प्रल्यक्षपरोक्षवाचको ततोऽत्राप्यम्माकं परोक्ष आदित्यदेहेऽवस्थित आन न्दोऽसावित्यनेन शाब्देन विवक्षितः चकार आदित्यस्तनातीयदेवतान्तरगतानन्दस- मुचयाथैः तेनाऽऽपिदैविकः पर्वोऽप्यानन्दः संगृहीतो मवति एवं स्त्यध्या- त्ममधिभूतमधिदैवं सरवेषूपाधिषु योऽयमानन्दोऽस्ति सर्वोऽपि स्वरूपेणेक एव तु भिद्यते मानुषानन्दौ देवानन्द इत्येवमुपाधिपरामदोपरःसरमेव हि भेदः प्रतीयते | यथा घटाकाडो माका इत्येवमुपाधिपरामज्ञोदेव तारतम्यलक्षणो भेदम्तदरत्सर्वोऽयम- खण्डेकरस्तो व्रह्मानन्दस्तदीयो दिरण्यगभोदिस्थावरान्तोपाधिक्ृतश्च भेदः श्रुत्यन्तरे विस्पष्टमान्नातः--““ एषोऽस्य परम आनन्द एतस्यैवाऽऽनन्दस्यान्यानि मूतानि मातरा- मुपजीवान्ति ›› इति यस्याखंण्डेकरसस्यास्य समुद्रस्थानीयस्याऽऽनन्द्स्य बिन्दुस्थानीया हिरण्यगमोद्यानन्दाः सोऽयमेक आनन्दो बुभूत्सुभिर्बोद्धस्य इत्येवं मामिांस्नया निर्णयः सपन्नः यथोक्तानन्दवेदनस्य फलं दङयति-- यं एवंवित्‌ अस्मा्कात्रेतय एतमन्नमयमात्मानञरु- पसक्रामाते एतं प्राणमयमात्मानमुप॑सक्रामति एतं मनोमयमात्मानयुपंसंकरामति एतं विज्ञानमयमात्मानपु- पसंक्रामाति एतमानन्दमयगात्मानमुपसक्रामति, इति यः पुमानेवमुक्तप्रकारेण निजानन्दे वेत्ति पृमाननेनैव करमेण तमानन्दे प्रा्नोति सत्यज्ञानादिरक्षण ब्रह्म॒ स्वकीयमायाशक्तिवशादाकाशादिकमम्मदेहान्तं जगत्मषट्र

~~~ ०१ ~ ~ नदः

११. तेना ख. "वण्डरः

[

६५२ भीमन्स।यणाच। यविरचितभाष्यसमेतम्‌-- [पपा० ८अनु° ९]

देहादिपञ्चकेशरूपायां गुहायां प्रविष्टमिवाभ्यन्तरे निरुपाधिकरूपेण स्लात्कार- योभ्यं सदवतिष्ठते तच्ाखण्डकरसं परमानन्दस्वरूपमित्ययमुक्त प्रकारः तेन प्रका रेण विदित्वत आनन्दप्राप्तो क्रमोऽभमि्धीयते | भोक्ता मोभ्यं चेति द्विविधं जगट्रह्मणा सृष्टम्‌ तत्र प्रत्यक्चतन्यरूपमात्मानमारभ्य देहपयेन्तोऽहंप्रत्ययगम्यो जगद्धागो मोक्ता देह हहिरिदंप्रत्ययेनावलोक्यमानः पृ्रभार्यादिरूपो जः द्धागो भोग्यः तत्र॒ यद्प्यात्मम्यवहारोऽग्ति तदीयपुखद्ःखयोरहं सुखी दु ःखीत्येवं संवरभिगम्यमानत्वात्‌, तथाऽपि प्रादिषु स्वस्माद्धेदस्य विस्पष्टं भासमानत्वाद्रोण- मेवाऽऽत्मत्वे तु मख्यमित्यभिप्र्य श्रुतिम्तत्राऽऽत्मत्वनुद्धि निव।रयितुमन्नमयमा- त्मानमुपादपंडशा वुभत्मुरपि तदेतःवगम्यास्माछ्छोकादिदंप्रत्ययेनावलोक्यमानात्पुत्रदिः रत्य प्रत्यावृत्य तत्न निरपेक्षो मूत्वाऽन्नमये श्च॒तिगोधितम तपुपसे क्रामति प्रापनोति पत्रादिसुखटुःखंयोः स्वकीयत्वामिमानं परित्यज्यान्नमयमात्रे पयंवस्यर्तात्यथेः | एवं क्रमेण प्राणमयाद्ुपसक्रमणं द्रष्टव्यम्‌ आनन्दमयमुपप्क्रम्य तत्रापि प्रियादिचतुष्टयं ` क्रमण परित्यज्य ब्रह्म पएच्छमित्युक्तंऽखण्डेकरसानन्दे पर्यवस्यतीत्यथेः | नन्वेवेविच्छ- व्देन किः परमात्मा विवक्षितः करवा ततोऽन्यः कश्चित्‌ नाऽऽ तस्य वेदित- व्यत्वेन वदिनृत्वानुषप-: द्विनीयः तत्मस्यादिशरुतिविरोधात्‌ नैष दोपः परमात्मन एव देहेद्धियाद्युपाधिविशिष्टत्वाकारेण वेदितुत्वमखण्डेकर ानन्दरूपत्वेन वेद्यत्वमिल्युमयोपपत्तेः ननु एवेवित्स॒उपपतक्रामतीति श्रूयते संक्रमण नाम दृढ- सयोगरूपप्रा्तिः जट्का तृणे सक्रामतीत्यादौ तथा दृष्टत्वात्‌ | हि देहेन्दियादु- पाधिविरिष्टत्य वेदितुर्नमयादिषु ययोक्तसंक्रमणं सेमवतीति चेन्न | संकर्महाब्देना् भ्रानितिविनाशक्षणस्य विद्याफलस्य विवक्षितत्वात्‌ तथा भाष्यकारैरुक्तम्‌-- ‹“एतास्मिन्नविद्याविभरमनाे संक्रमशाब्द्‌ उपचयते" इति हि मुख्यसंक्रमणस्य वेद्‌- नमाच्न साधने भवति | कजलटमयमित्यादिज्ञानमात्रेण तत्परक्रमणादरोनात्‌ अस्मा- लोकात्पत्येत्यनेनैव वाक्येन प्रथमपयाये बाह्यपुत्रादिविषयभरान्तिनाशोऽभिहित इति चेदेवं तद्यन्न पयसंकर्मणोक्त्या पुत्रादिभ्रमम्य पुनरनुत्पातिर्विवक्ष्यताम्‌ अत एवास्माभि- देहमःत्रे पयैवम्यतीति संक्रमणाभिप्रायो ऽभिहितः अनेनैव न्यायेन प्राणमयात्मवेदने सत्यन्नमयात्मत्वश्रमस्य विनष्टस्य ॒पुनरनुत्पत्तिः प्राणमयसक्रमणम्‌ एवमुत्तरत्रापि द्रष्टव्यम्‌ अन्नमयादिषु मुख्यात्मत्वामावेऽप्यहंप्रत्ययगम्यत्वलक्षण भरान्तिप्रतीतमा- त्मत्वमम्युपेत्यान्मथमात्मानमित्यात्महाब्दः प्रयुक्तः आनन्द्मथकोशगतस्य परियाय वयवचतुष्टयस्याऽऽनन्दे मुख्यानन्द्तरह्मण्यवाङ्मनस्रगोचरत्वमाभिपरेत्य विद्यमानमपि तत्सं कमण श्रुत्या नोक्तम्‌ |

ब, स्पष्ट २१. "योः स्वीङृतत्वाः। त॒ मण ४म. भणे त्वया पर।

[भपा० ८अनु०२] कृष्णयजुर्वेदीय तेत्तिरीयारण्यकम्‌ ६५३ अथाभिप्रेतमवाङ्मनसगोचरत्वं स्पष्टीकर्तुं -छोकमुदाहरति- तदप्येष शाको भवति इति कृष्णयजुर्वेदीयतेत्तिरी पारण्यके ष्मपपाठकेऽ- एमी ऽनुवाकः अथ नवमोऽनुवाकः यतो वाचो निर्वपन्ते अप्राप्य मन॑सा सह आनन्दं बरह्मणो दिद्रान्‌ विभेति कुतश्चनेति, इति मनोमयप्रस्तावछछाके ग्याख्यातं तदनुस्तपेयम्‌ किंच व।चोऽभिधायकाः शब्दास्ते सविकल्येषु वस्तुषु व्युत्पन्ना; प्रयोक्तभिस्तु वम्तुत्वक्तामान्याननिकस्पेऽपि बरह्माणि प्रकाशनाय प्रयुज्यमाना अप्यनमिधाय निवतन्ते स्वकीयादमिधानमामथ्यौद्धीयन्पे | मनथातीन्धियार्थे शब्दानुसारेण सवत्र प्रवतेते तु स्वातन्व्येण तथा सत्यत्र शब्देषु निवृत्तेषु तैः एह स्वयमपि निवतैते अतो वह्यामन्दस्य हिरण्यगमीनन्दादाधिक्यादे- तावदिति वक्त्मकन्तुं वान इाक्यते | ताद्र ब्रह्मणः स्वरूपमूतमाननरं सक्षणा- वृत्त्या श्दिष्वेव बोधयत्मु तथेव मनसा यः पुमानवेत्ति एमान्कुतोऽपि बिभेति पर्वतर प्रस्तावानुस्ारेण मनोमयोपाधिवििष्टं ब्रह्मो पासीनम्येह॒ जन्मनि जन्मान्तरे वा कदाचिदपि मीतिनास्ति प्रसक्ताया भीतेः प्रनीकारसद्धावाित्यभिप्रत्योक्तम्‌ सह्‌ तवद्वितीयन्रह्यानन्दं प्रमाणेन विजानतो भयकारणमेव नास्तीत्यमिप्रत्य ऊुतञथनत्युक्तम्‌ “द्वितीयाद्वै भयं मवति! इति श्रुत्या स्वातिरिक्तं वम्तु भयकारणम्‌ | त्चद्वितीये बरह्मणि नास्तीत्यमिप्रायः | यदुक्तं वाक्यदृत्तिकारेः-- ^^त्वमथमेवं निधित्य तदथै चिन्तयेत्पुनः अतद्भयावृत्तिरूपेण सराक्षाद्धिषिमुखेन चं ?' इति तत्र सत्य ज्ञानमनन्तं बदयत्येतद्विधिमुख॑म्‌। एतस्मिन्विधिरूपे बोधे गुणानामानन्द्स्व- येज्योतिष्र्दनिमुपसतहारः पू्वमुदाहनः यतो वाचो निवतेन्त इत्यतद्वचरत्तिरूपम्‌ तस्मिन्नस्थुलमनण्वहस्वमित्यादीनामुपर्हारस्तृतीयाध्यायस्य तृतीयपादे # चिन्तितः- निषेधानामसंहारः सहारो वा सहिः आनन्दादिवदात्मत्वं नेषां सभान्यते यतः अक्षरधियां त्विरोधः सामान्यतद्धावाभ्यामौपसदवत्तदुक्तम्‌- ° सू° सामान्यतद्धावाभ्यामौपसदवत्तदुक्तम्‌- त्र° स॒० अ० पा० पा०३ अ० २० सु° ३३। १. नदस्याऽऽहि २०. व्दषयनोः व, सक्तभीः ४, च्चाद्ुये | गृष्वा। क. त. गण. ङ. लम्‌

-----------~--~---~-----~--------

६५४ ्रीमत्सायणाचायिरचितभाप्यसमेतम्‌-- (प्रपा <अनु०२]

ध्रतानामाहृतानां निषधानां समा यतः आत्मलक्षक्ता तम्माद्‌व्यायाम्तृपंहतिः अस्थुटमनण्वहम्बमित्यादिना त्रह्मवोधनःय गीमीव्राह्यणे केचिनिपेधाः श्रुताः तथा कठबह्टीपु- ““अदाव्दमस्पदोमरूपम्भयम्‌ः' इति एवमन्यंत्राप्युदाहायंम्‌ | तत्र निषधानां परम्परमुपद्वहारो नास्स्यानन्दसत्यत्वादिधमेवदात्मस्वरू पत्वमावेनो परहार प्योजनामावादिति प्राप्त बरूमः--यथा स्वशाखायां श्रूयमाणानां निषेधानामात्मस्वरू पत्वामावेऽप्यात्मोपटक्षकत्वे तथा श्ाखान्तरेभ्य उपद॑हतानां निषेधानामपि तत्समा नम्‌ | स्व्ञाखोक्तनिपेधेरेवोपटक्षणमिद्धावितरोपसहारवैयथ्ये दाद्योधिकयाथेत्वात्‌। अन्यथा स्वशाखायामपि द्वित (्ोप्रतिषेधमत्रेण तस्िद्धातितरवैयथ्यै प्रपन्येत तस्मा- नेषा उपप्नहतेन्याः' उपसंहते नेति नेतीतिनिपेषे कारशवद्विरोषस्तत्रैषे द्वितीयपादे # चिन्तितः--

[ (ऋ

ब्रह्मापि नात्‌ रतातत नचद्धमयतवा नह्‌

(>

द्विरुक्त्या ब्ह्मजगती निपिष्येते उमे अपि वप्सियं नेतिशव्दोक्ता सवेदस्यनिषिद्धये | अनिद सत्यस्त्य ब्रह्य शिप्यतेऽवपि

द्व वाव व्ह्मणो रूपे मूर्त चैवामूर्तं '" इ्येतस्मिन्बराह्यणे महता प्रबन्धेन पृपिभ्यप्तनोटक्षणं मूतैरूपं वार्वाकाशादिलक्षणममूतै रूप प्रपल्च्यान्ते व्रह्मोपदेषमि- दयक्तम्‌-: अथात अदवेशो नेति नेति " इति अम्यायमथः | रूपद्रयकथन न्तरं॑ रूपिणो व्ह्मणो वक्तव्यत्वान्नेति नेीत्ययं व्रह्मोपदेदा इति पर्वपक्षी मन्यते] जगत एकस्यंवेकरेन नेतिशब्देन निषिद्धत्वे द्वितीयो नेतिदयब्दो निरथैकः स्यात्‌ | अतो नकारेण द्वितीयेन ब्रह्मापि निषिध्यत इति प्राप्ते ब्रमः-न तावदद्ितीयम्य निषेधस्य वैयथ्य वीप्पराथेत्वात्‌ सत्यां वीप्मायां यदयदृदर॑यत इतिदाब्दरिर्देशाह तत्रै बरह्म मवतीति निषिद्धं भविप्यति अन्तरेण तु वौप्परामेकेनेव नकारण मतांमतयो प्रकृतत्वेनेतिराव्दनिर्दशादैयोर्निषपे सति मृताद्यमावस्य मृटज्ञानम्य चानिषिद्धत्वात्त- योत्रै्यवं प्रमज्येत ननु सत्यामपि वीप्मायामम्त्येव दोषः वीप्साया निरङ्कुशत्वा ट्ह्य।पि निषिध्यत इति तन्न रमणी दृद्यत्वामविन निषेध्यममपकतिराब्दानर-

श्रकृतेतावत्वं हि प्रतिपेधति ततो व्रवीति भेयः- व्र सृ० अ० पा०२अ० भृ०२२।

(9 9 1

ख. ष्ण्ता रव. मात्राः ¦; क.ग व. =, क्यात्‌ , अ० : क. <, ग. ड. निमेष्मेते ग. निषिच्यत्वे \ दक. लग इ. (केन | क, म. (पिधात्तः |

[क्ष

< कर. [नषदध्यत्ता

#॥ 121, 1

[परपा०<अनु ०२] कृष्णयजुरवेदीयं तैत्तिरौयारण्यकम्‌ ) ६१५६५

त्वात्‌ किंचाथात आदद इति महता सरम्भेण ब्रह्मोपदेषं प्रतिज्ञाय तदेव व्रह्म निषे- न्ती श्रतिः कथं व्याहन्येत वाक्यशेषश्च व्रह्मनिपेधे संगच्छेत वाक्यदोषे सत्यस्य सत्यमित्यादिना विवक्षितस्य ब्रह्मणो टीकिकत्याद्भिरेनदीसमद्रादेरधिकमा- न्यन्तिकं सत्यत्वं सूचयितुं नाम निर्दिष्टम्‌ सवेनिपेधपक्षे सवेमप्येतत्कदार्थ॑तं स्यात्‌ तस्मात्न बह निपषि्यते ' | ननु बिभेति कुतश्चनेति यदुक्तं तदसत्‌ धमाधमजनितप्तापस्य भयहेतोर्वेयमा नत्वादत्सादङ्कयऽ5ह- एत टे ववं तपति किमह साधु नाकरवम्‌ किमह पापमकरवमिति, इति। मरणकाटे प्रत्यासन्ने सति स्वपा प्राणिनां मनस्येतादृशा चिन्ता संतापं जनयति | कीदशी चिन्तेति चेत्साऽभिषीयते-- परा यवन देहेन्दियादिपाध्वे सति द्रव्यादिसाघ. नसनेपत्तौ स्यामहं साधु स्वगंटोकादिपाधनं यागदाना्कं पुण्यं कमं किमिति कृतवानसि नरकप्रानं परदरव्यापहारादिकं पापं कमं किमिति कृतवानस्मीति | सेय चिन्ता सर्वेषां संतापहेतुरप्येतं व्रह्मविदमेकमेव एरुपं तपते |

तापाभावे हेतुमाद-- सय एवं द्दरनेते आत्मांन: स्पृणुते, इति.

यः पुमानेते पुण्यपापकरमेणी एं सतापहेतुतवेन विद्वारभवति शाच्रोपपत्तिम्य जानाति पुमान्कमप्रयुक्तसंतापनिवारणायाऽऽत्मान स्पृणुते प्रीणयति वट्यति च| स्पृ प्रीतिबट्योरिति धातुः | अयमात्मा सराक्षी नतु घमौर्मयोः करवलेवं निश्चयेन पत।परहितः प्रीतो मवति बह्माहमितिनिश्चयेन धमौघमततफला दि चर व्लप॑ारहेतोरवि- याया अपि निवरत्तत्वात्पवलो मवति नास्य धमा्रमादिकृतः पराजयः कदाचिदपि मवतीत्यथैः |

नन्वात्मनोऽकतैतते व्रह्मत्वे वाऽवगतेऽपिं प्रवतमानिर्दहेन्छियेः पुण्यपापे अवद्यं निष्पयेते पूर्वानुष्ठिते अपि ्िते एवेल्याङचाऽऽह--

उभे दवष एते आत्मानः स्पृणुते पुत्रं वेद॑ इति

यः पमानेवं पण्यपपयोस्नापहेवुत्वमात्मन्ञानस्य तापनिवारकत्वं वेद्‌ एतं

उम पृण्यपपि अत्प्रानर्मव्‌ स्द्थुतं पद्यत | उतृनामनकथत्तानात ह्‌ वखाकरणः

~~ ~ = ~ १1 -------~_ ~~ -- --~-~~~ ~ -~

= ~~ ~ --~- -- --^~ - -

~~~ ------ ------~----- „~~~

© |

क. ८, €. वतरत २६३. इ. 6 + 2 ^ धम्‌ (> व. स्म्‌ [द्‌ ^म. प्यक ष, मङ्‌ |

।३ ऊ. ख, इ. ` न्तिकम |

६५६ श्ीमत्सायण।चायविरचितभाष्यसमेतम्‌-- [परषा० ८अनु ०२]

न्यायः शाखदष्टया तयोः पण्यपापयोः परमात्मस्वरूपत्वमेवानुसदधाति तु मायाकास्पितं एण्यपापरूपत्वम्‌ अम्मिनर्थे तच्वित्प्रमिद्धि दज्ञैयितु हिशब्दः प्रयुक्तः यद्‌। ्रह्यविद्‌: स्वात्मव्यतिरेकेण पृवानुष्ठिते पश्चादनुष्ठास्यमाने एण्यपापे स्वरूपेणेव स्तस्तदा ताच्चिन्ताक्ृतस्तापो नास्तीति किमु वक्तन्यमि्यामिप्रायः | पौपराहित्यं चतुथीध्यायस्य प्रथमपादे #चिन्तितम्‌-- (ज्ञानिनः पापटेपोऽस्ति नास्ति वाऽनुपभोगतः |

अनार इति शालेषु घोष दिपो ऽस्य विद्यते |

अक्रत्रात्मधिया वस्तुमहित्नैव छिप्यते |

अचछेषनाशावप्युक्तावज्ञे घ्रोषस्तु साथैकः

४४ नाभुक्तं क्षीयते कमे कस्पकोटिरतेरपि " इति मोगमन्तरेण पापाविनाशस्य सवेशासप्रसिद्धत्वाद्रन्ञानिनोऽप्यग्ति पापलेप इति प्राप्त बरूमः-- तत्न तावन्निर्ुणैन. ह्यात्मतच्वविदः पापदेपराङ्काऽपि नोदेति नाका्पै करोमि करिप्यामीतिकाल्त्र- येऽप्यक्तुब्यस्रूपेण निश्चितत्वात्‌ ह्यकवुर्ेपं मन्दा अपि शङ्कन्ते नापि सगुणन्रहमविदो रेपोऽप्ति अन्षविनाशयोः श्रुतत्वात्‌ ब्रहमताक्षात्कारादृध्यै देह दियन्यवहारवरात्समावितस्य पापस्यनच्छेषः श्रयते --“ त्था प्प्करपदा्ञ आपो च्छिप्यन्त एवमेवविदि पाप कम श्छिप्यते ”' इतिं | सनाक्षात्कारात्पृवै त्विह जन्मानि जन्मान्तरेषु सचितस्य पापसंघस्य विनाशः श्रयते-- ^“ तद्येषीकातलमप्नी प्रात प्रदुर्यतव हास्य सवं पाप्मानः प्रदूयन्ते इते नाभुक्तमित्यादिज्ञाच्चं तु सगुणनि¶ुणत्रह्यज्ञानरदितविषयम्‌ तस्मान्ना ज्ञानिनः पापटेपः » इति

पुण्यर्‌ाहि त्यच तैव > चिन्तितिम्‌-

"पुष्येन दिप्यते नो वा छिप्यतेऽसी श्रतत्वतः हि श्रोगन पुण्येन श्रौते ज्ञान विरुध्यते | अल्पो वस्तुसामथ्यात्समानः पुण्यपापयोः श्रुतं पुण्य पपतया तरण सम श्चुतम्‌

मा भृत्पापलेपः पुण्यलपस्तु विद्यते पुण्यस्य श्रौतत्वेन श्रौतत्रहमज्ञानेन सह विरो धामावादिति प्रापे व्रुमः--अकतांऽऽत्मा वस्तुप्तामथ्यौत्यापवत्पण्येनापि छिप्यते |

सगमज्ञाननस्तृपाप्तनत्यातास्कं कम्य पुज्य पपवद्धमजन्मदहहुतुत्वात्पापत्तममवोते

-----~----~---------~ ~~~ ~... 1 +---~--+-*~- ~ {~~~

तदधिगम उत्तरपृवाधयोरश्टेषविनाशे तव्यपदेशात्‌- त्र सण अ० पा०१अ०९ म्‌० १३।>८ इतरस्याप्येवमसंटषः प्रति वु- त्र सू° अ० पा १अ० १४ सु १८

---------------- ~~ -=-+-+------ ~~

ग, पापरहितत्वं रग, च. "ति पा | ३. "गवह्ञिः। ष. "मे|

(प्रपा० ८अनु०२] कृष्णयसुर्वेदीयं तेत्तिरीयारण्यकम्‌ | ६५७

मत्वा पापत्वेनैव दहरविद्यावाक्यदेषे श्रुतिः परागृशति--¢ सर्वे पाप्मानोऽतो निव- तन्ते "' इति अस्यायमथः सुकृते दुष्कृतं तत्फलं पृव॑वाक्ये ययदनुकरान्त॑ ते वे पाप्मानोऽस्मादुपाप्रकाननिवतैन्ते किल्च --““उभे द्येवेष एते तरति" इति श्रतिः पुण्यपापयोरुभयोक्ञानिना तरणं सममेव ब्रते | तम्मात्पापवत्दुण्येनापि रिप्यते " ¦ मारब्धयोरविनारास्तत्रैवभः चिन्तितः-- (आर्ये नयतो नो वा संचिते एव नयतः | उभयत्राप्यकतृत्वं तह्ाधः सदशः खट अदेहपातं ससारश्चतेरनुभवादपि इृषुचक्रादिदृष्टान्तान्नेवाऽऽरन्धे विनदयतः ज्ञानात्पूर्वं सचि? पुण्यपापे द्विविधे आरब्ध अनारब्धे तयोरकतत्वमात्मनः समने तद्धाधश्च समः ततो ऽनारन्वदारन्धयोरपि ज्ञानोदयप्तमय एव विना इति प्राति बरुमः--श्रुत्यनुभवयुक्तिम्य आरन्धयोरविना्ञो गम्यते “तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्ये " इति श्रते; अस्यायमथः तस्य तत््वविदो मुक्ति्विलम्ब- मानाऽपि नात्यन्तं विलम्बते किंतु गभांधानकाले क्छप्स्याऽऽयुषः क्षयाभावेन याव- देहः प्राणनं विमोक्ष्यते तावदेव विलम्बते अथ देदृप्राणवियोमे सति बह्म संपद्यत हृति यथाऽऽनया श्रुत्या तत्वविदोऽप्यादहान्तं संसारोऽङ्गीकृतस्तथा विद्रदनुभावोऽ- प्यस्मिन्नर्थे स्फुटः युक्तिश्चोच्यते यथा छीके तृणानिष्ठेषु बणेषु धानुप्कस्य स्वीकार्‌- : परित्यागयोः स्वतन्त्येऽपि मुक्ते बाणे स्वातन्व्यं दृश्यते | पततु बाणो वेगे क्षीणे स्वयं पतति एवं कृलद्वक्रप्रमणमुदाहतेव्यम्‌ तथा दाष्टन्तिके ब्ह्यज्ञानस्याप्य- नारन्धकमनाश्चकत्वे स्वातन्त्यमस्तु त्वारव्धे कमेणि | आरन्घस्य प्रवृत्तफटत्वात्‌ यदयेतैः श्रव्यादिमिर।रन्धस्थितिगाभ्युषगम्येत तदोपदेष्रमावाद्वियासंप्रदाय उच्छिद्येत | तावदविद्व।नुपदेडेति वक्तं शक्यम्‌ | विद्रस्तु ज्ञानमय एव मुच्यत इति को नामापदष्टा समवातं तस्मान्नाऽऽरन्धयानाशः ' नित्यकमेणो नारामावस्तन्नेव+ चिन्तितः-- (“नये वाऽिहो्रादि नित्यं कमं विनरयाति | यतोऽयं वस्तुमहिमा कचित्प्रतिहन्यते

~~~ "~र - -----~ ~~~ ~~

*% अनारब्धकार्ये एव पूर्वै तदवधेः-्र° सूृ० अ० पा० जअ ११ सू° १५। + अभिदोत्रारि तु तत्कायोयेव तदृशोनात्‌-्र° सृ° अ०्पा०१अ० १२ सू० १६।

------ -- ~ -- ~ ----- ----+ --~ -- ~ -- ~~ --~~---

-------~--------- ~~~ ~

बव. प्दृदपातं सै २क. ग. इ, (न्तक्षन। क. ग. वर म॑सृनाः ।४ व्र . "भणं नार |

€दै

६५८ श्रीमन्सायणाचायीतेरचितभाप्यसमेतम्‌-- [प्रपा०८अनु ०२)

अनुपक्तफां शस्य नारोऽप्यन्यं नयति विद्यायामुषयुक्तत्वाद्धाव्यचछछेषस्तु काम्यकत्‌ ज्ानात्पृवमिह जन्मनि जन्मान्तरे वाऽनुष्ठितं यद्चिहोत्रादि निलयं कमं तस्यापि काम्य- कर्मवदकत्रीत्मवम्तुनोधमहिस्ना नादयोऽम्युपेय इति प्रापे व्रमः -द्ववंरो नित्यकरमेण एकाऽशः प्राधान्यन चेत्ता! दधप्रदः | अपराोऽशोऽनुषङ्गण स्वणादिफटप्रद्‌ः | तभ्य नाद्ोऽम्तु नाम चित्तदद्धिप्रदस्य तु विद्यायामुपयुक्तत्वान्न नारो व्णेयितु शक्यः | हि टोके मोगेनोपक्षीण व्रीह्यादिके नष्ट मन्यते यत्तु ज्ञानादृध्वं नित्ये कमं तम्य काम्यवद छेषः '' | अङ्गावबद्धोपास्तिरहितम्यापि नित्यकरमणो विद्यायामुषयुक्तत्वं तत्रैव चिन्तितम्‌-- किमङ्धोषाम्तिसयुक्तमेव विद्योपयोग्युत केवट प्रशस्तत्वात्सोपास्तयेवोपनयुज्यते केवछं वीयवद्विद्यासंयुक्तं वायवत्तरम्‌ | इति श्रतेस्तारतम्यादभयं ज्ञानसाधनम्‌ | विद्याधनं नित्य कमं द्विविधं समात्रयते | अङ्खावबद्धोपाम्तिमहित तद्रहितं च| तत्र सोपामनम्य कर्मणः प्रशम्तत्वात्तदेव वि्याप्ताधनं तुपाम्तिरहितमिति प्राते बूमः ¢ यदेव विद्यया करोति तदेव वयिवत्तरं भवति इति श्रतिः पोपासनस्य कर्मणोऽति- शयेन वीयमस्तीति वदन्ती निरूपासनस्यापि वीयमात्रमम्यनुनानाति | अन्यथा तरप्प्र- त्ययान॒पपत्तेः तम्मात्सोपामननिस्पासनयोस्तारतम्येन किदासाधनत्वम्‌ " ज्ञानिनो मक्तेनियमस्तृतीयाध्यायस्य तृतीयपादे+ चिन्तित :- ब्ह्मतत्वविदो मुक्तिः पाक्षिकी नियताऽथवा | पाल्लिक्यपान्तरतमःप्रभतेजन्मंवणेनात्‌ नानादेहोपभोक्तम्यमीरोःपःम्तिफटं बधाः मुवत्वाऽधिकारएरुषा मुच्चन्ते नियता ततः पुराणेषु--वेदप्रवतक आचार्याऽपन्तरतमा विष्णोराज्ञया द्वापरान्ते कृष्णधै- पायनरूपेण शरीरान्तरं नव्राहेति स्मयते | तथा सनत्कुमारः रकन्दरूपेगैव पार्ष- तीपरमेन्वराम्यामनायत | एवमन्येऽपि वबापिष्ठादयस्तत्न्ञानिन एव सन्तस्तत् तत्र सापाद्वा वर्धा र्त्च्छया र्रन्तसाण जगृहुरतस्मरणान्माक्तम्ततच्वावेदा पाक्ष

-----------~ - ----~-~-~~----~--~--~~-“-=> "~~~

जा ०-००-९

यदेव विद्ययेति हि- त्र मृ° ज० ४पा० १अ० १३०१८ 1 ~+ यावद्धिक्षारमव- स्थितिराधिकारिकाणाम्‌- त्र स० अ० पा० ३ज०१९ स० ३२।

ग. य. मृन्वन्ते रग. वर. ` न्मदृशेना" | व. 'भोक्तुत्वमी-।

हेन -न्

[भपा०८अनु ०२] इष्णयलुर्ेदीयं नेत्तिरीयारण्यकमू ६५९

कीति प्रपत ब्रूमः--य एते त्वयेदहताः पुरुषाम्ने स्वे जगन्निवाहकारिणः ते पुवेस्मिन्कस्पे महता तपसा परमेश्वरमुपास्याम्मिन्कस्पे नानादेहोपभोभ्यमाधरकारपदं लेभिरे क्षीणे प्रारव्ये कर्मणि मोक्ष्यन्ते तथाऽनारज्यकरमणां तच्चक्ञानेन दाहस्य निवारयितुमश्चक्यत्वात्तत्वविदो मुक्तेर्नियतेव एतस्यार्भस्याऽशषेपसमाधानदूपा विन्ता चतुर्थाध्यायस्य प्रथमपादे कृता - बहुजन्मप्रदारब्धयुक्तानां नास्त्युतास्त मुक्‌ ¦ विदयाखोपे कृतं कमं फट्दं तेन नास्ति मुक्‌ आरण्यं भोजयेदेव तु विद्यां विलोपयेत्‌ सुतबुद्धवद शछेषतादवस्थ्यात्कुतो मक्‌ अधिकारिपुरुषाणां मुक्तिर्नास्ति प्रारन्धभोगाय बहुषु जन्मसु स्वीकृतेषु तत्न ॒पवौ- जितविद्यायां दुतायां यत्कमम क्रियते तस्य फट^दत्वे सत्युत्तरोत्तरजन्मपरम्पराया अव- उयंभाकित्वादिति प्रपत नूमः-- आरब्धं कमं स्वफले सुखदुःखे भोजयेत्‌ तदथेमेव रवृत्तत्वात्‌ हि विदयाविरोपा्े किंचित्कर्म पृवेमनुष्टितम्‌ येन कमवङाद्वियालोप आराङ्कयेत | न॒ मरणन्यवधानमात्रेण विद्याटोपः सुपुर्तिम्यवधाने तष्टोपादद- नात्‌ अतो विद्यायामवस्थितायां बहुंनन्मभिरपि क्रियमाणे: करमेभिरछषादस्त्यधिका- रिणां मुक्तिः "' यद्यप्येतद्ुणोपसंहारे निर्णीतं तथाऽपि तस्थेवाऽशषेपसमाधाने इत्यनवयम्‌ अनु- वाकाथमुपसंहरति-- इत्युपानिषत्‌ ।'

इति रष्णयजर्वेदी यतेत्तिरी यारण्यकेऽ्टमप्रपाठके नवमोऽनवाकः समाप्तः बरह्मविदिर्दमिकंवि ध्शतिरन्नादन्नरसमयात्राणो व्यानोऽपान आकारः पृथिवी पच्छ षड्विंशतिः राणं यज॑ ऋक्सा- माऽदेकषोऽथङ्गिरसः पुच्छं दराविशतिथेतः श्रदधते< सत्यं योगो महोऽटाद॑शञ विन्नानं प्रियं मोदः भमोद आनन्दौ ब्रह्म

% भोगेन त्वितरे क्षपयित्वा संपदते-त्र° सृ° ४पा० १अ० १४ सु° १९।

ख. तत्पर्वाः। २ख.व व्याट्योः। ३क ग. वड. हमि ग. -दुमयः मिदुमे

६६० भ्रीमत्सायणाचायीत्रैरचितभाप्यसमेतम्‌-- [प्रपा० ८अनु ०२]

पुच्छं दरावि्यतिरसंननेवा् विं :शतिरसत्षोडंश्च भीषाऽस्पादेक- पञ्चाशतं; कुतशेकाद श्च # |

#

सह न।ववतु सह ने। भुनक्तु सह॒ वीय करवावह

तेजस्वि नावधीतमस्तु मा विद्विषां शान्तिः शान्तिः शान्तिः|

£

1२; |

^५४।

भत ® भ,

+ दूतं छृष्णव्रजवेद्‌[यतेात्तरायारण्यके.ष्मोऽध्याय समाप्तः

व्रह्माविदाओति परमित्यादि एवं वेदेव्यःतेन मन्थेन या प्रतिपादिता सेय- मितिरब्देन परामृश्यते सा चोपनिषद्रह्यविद्या उपनिषण्णमस्यां परं श्रेय इति व्युत्पत्तेः तादृशी विद्याऽभिरहितेति शेषः इति श्रीमत्सायणाचायविरचिते श्रीदक्रणसाम्राज्यधुर्‌धरमाधवविद्यारण्यपरमेश्व- रसेबन्धिवेदाथैप्रकादो कृप्णयजुरदीयतेत्तिरीयारण्यकमाप्ये वारुण्यपरनामेय सा हित्यामुपनिषदि व्रह्मवह्छयाख्यो द्वितीयोऽनुवाकः

समाप्तोऽयमष्मः प्रपाठकः; |

# ग. पुस्तक एतदभ्र--“ ब्रह्मविद एवं वेदेत्युपनिषत्‌ इत्यधिकम्‌ + अच्राप्यघ्यायप- रिसमा्िर्वेदिकमतायुसरणेनेव भाष्यकारमतेन भृगुर्वै वारुणिरिल्टारभ्य ““इत्यपनिषत्‌" इत्युम्तोऽ- स्येव प्रपाठकस्य त॒तायोऽनुवाकोऽस्यतो भाष्यकाराणां मत्तन अम्भस्य पारे " इत्यादिर्नारायणोप- निषदेव नवमप्रपाट्करूपां तेपां मतेनाऽऽरण्यकस्य नव प्रपाट्का एवेत्यहटनीयं विपक्िद्धिः *अन्र माष्यक्रारमतेन प्रपाटकसमाप्निनास्तीत्युष्टख उपरगतरेप्पणे कृतः तत्र ज्ञातन्यः

ग. भस्मान्मानुषो मं॑नुष्यगन्र्वाणां देवगन्धर्वाणां पितृणां चिरटोकलेकानामाजा- नजानां कमैदेवानां देवानामिन्द्रस्य वृहम्पतेः प्रनापतेत्रह्णः यश्च॑सुक्रामत्येक° | २ग. “नः कु॑श्रनेकार |

-८ च्‌

\

#अथ तेत्तिसीयारण्यके नवमपपाठकस्य(55रम्भः ]

"नील सकी

तत्र प्रथमोऽनुवाकः दि

सह नौववतु सह्‌ नों वक्त सह वीं कर-

हि |

बावे तेजस्वि नावधीतमस्तु मा विद्विषा | शान्तिः शान्ति शान्तिः भृगु वारुणिः वरुणं पितरमुपससार अधीहि भ^वो ब्रह्मेति

[भ

दितीयानुवाके बह्यविद्या निरूपिता अथ त॒तीयानवाके तत्साधनानि निरू-

[9

प्यन्ते | यद्यपि सादहित्युपानेषदि बहिरङ्गक्ताधनानि कमाण्युपाप्तनानि चाभिरितानि तथाञअप विचाररूपमन्तरङ्गपसाधन नांक्तामेतिं तदत्नामिधीयते तस्मिन्नभिहिते तद- ङ्गानि मननादीन्यैप्याभिहितानि भविष्यन्ति तत्राऽऽदौ विद्यास्तुत्य्थमुपाख्यानमाह-- भृ गरत्यादना जास्त काश्चन्मह्‌।षमगुनाम मात्नग्रवतेकः | बेशब्देन मन्त्रतराह्मणगता तेत्प्राप्ताद्धः रमयते “भगणा त्वाङङ्खरसता व्रतपते बतनाऽऽदधामि" इति ““ भ॒ग्वक्- रसामादध्यात्‌!' इते हहं मन्तत्राह्मणं आन्नायते सच मुगुवेरुणस्य एतः पितरं वरणं गुरुत्वेनोपसन्नवान्‌ गुरूपपत्तिश्च श्रत्यन्तरेऽभिहिता--“ तद्विज्ञानार्थं गरुमेवाभेगच्छेत्‌ इते अधाहात्याशगुरूपसात्तेमन््रः। भगवो भगवन्पज्यस्वरूप गुरा ब्रह्मयाधाहे अधधक स्मर चित्तन स्मृत्वापादशत्यथः | इदृशानामपाख्यानाना विद्यास्तत्यथत्व तुत।याध्यायस्य चतुथेष दे+ चिन्तितम्‌- "'पारृएवाथमाख्यान वक्वा वदास्तुतेः स्तुतेः ज्यायाऽनुष्ठानरोषत्व तंन पारष्ुव!थता मनुर्वैवस्वतो रजेत्येवं तत्र किरेषणात्‌ अघर विचेकवाक्यत्वर्भीवाद्धियास्तुतिभवेत्‌ अर्थ ह्‌ याज्ञवल्क्यस्य द्र भार्यं बभूवतुः '' “ननकां वैदेह आसांचक्रे इत्या

भष्यकारमतेनायं नवमप्रपाठको नास्ति किं त्वष्टमस्येवायं त्तीयोऽयुवाक इतीदमप्यह्य गतपृष्ठो्िखितरिप्पणात्‌ +पारिषवाथां इति चेन्न विशेषितत्वात्‌ ° स॒न्ञ० पा० ज्ञ ज्स° २२।

+

कख. ङ. "र्त्यामुप ।२क.ख. ड. न्य्थादमिः ।३क. ख. ड, भवन्ति ४१, मानाद्‌ ख. २।'।

~

६६२ भ्रीमत्सायणाचार्यचिरवि तमाष्यस मदम्‌ [प्रपा०९अन्‌ ° १1

दिकम्‌पनिषादि श्रयमाणमाख्यान पारिष्वार्थं मवितुमहंति | अश्वमेधयागे रात्रेषु राजानं पकटम्बमपवेद्य तस्याग्र वेदिकान्यपास्यानान्यन्यानि एण्यान्यध्वयुणा वक्तव्यानि | तदिदं पारिषवाख्यं कमम «: पारिष्ठवमाचरक्षान " इतिवाक्येन विहितम्‌ तद्थेत्वे सत्य पनिषद।ख्यानान्यनुष्ठानायोषयुग्येरन्‌ भ्यायोऽनुष्ठानं विचास्तुतेस्तस्मात्पारशवाथमिति प्रापे ठमः-- प्रथमेऽहनि मनुरवस्वतो राजा द्वितीयेऽहनि यमो वैदस्वतो रजेत्येवमा- . द्याछ्यानानां पारिषवौथीनां विरोषितत्वदोपनिषदानामाख्यानानां तच्छेषत्वं सेभवति | सनिहितविदयास्ताककेत्वे तु विद्यावार्ेयेरेकव।क्यता दभ्यते | तम्माद्वियाम्तावकमाख्यानम्‌"' |

त्रह्मबोधद्वागेपदेरं दर्घयति-- तस्मा एतन्परोवाच अन्नँ प्राणं चक्षुः श्रोत्रं मनो वाचामिति, इति

तस्मं समन्त्रकमुपसन्नाय मगव एतदन्नादिकं बोधद्वारमक्तवान | अन्नमयप्राणमयम्‌- नोमयानां कारानामुपादानकरारणान्यन्नप्ाणमनांसि चक्षुःश्रांत्रवाचोऽपि मनोवदद्रार- भृताः इतिशब्दो ऽनुक्तानां त्वगादिज्ञनेन्द्रियाणां पाणिपादादिकर्मेद्धियाणां प्रद थः शाणे चन्द्र हृतयत्र यथा चन्द्रदरोने समीपवर्निनी वृक्षदाणा टक्षकत्वेन द्वारं तथा गुहाहितन्रह्मदरोने तदुपटक्षकाण्यन्नप्राणादीनि द्वाराणि तदद्वारत्वं वहदार- ण्यके विम्पष्टमास्नातम्‌---“ प्राणस्य प्राणमुत चक्षृषश्चद्ुरुत श्रोत्रस्य श्रो्मुतान्नस्यान्न मनमां ~“ मना व्दः | तै निचिवयुत्रह्य एराणमग्रयम्‌ " इति | प्राणादिकस्पना- धष्ठानतया प्रणादेरूप ब्रह्य प्राणादिद्रारण वेदित सहाकम्‌ अहबद्धिगम्येप्वन्नप्राणा- दिषु मध्ये व्रह्मान्वेषणीयमित्यभिपरायः

तर< दहत्राच यतो वा इमानि पूर्तानि

जायन्ते येन जातान जीवन्ति यत्पय॑ न्य-

भिम॑विशन्ति तद्विजिज्ञासस्व तट दयति अय ब्रह्मरक्षणस्य॒तद्रोषहेनोविचागस्य चोपदरहं दर्शयति--न देन्यादिना | द्वारं श्वो तदृकनोधायान्यन्तमुत्मुकं तं मृगृमतरेश्याऽऽपतवातिदायेन न्दीयं प्रशं विना

स्वयम वरुणः पुनरप्युवाच | हराठ्द्‌ आत्मुक्यप्रमिद्धियोननाथः | इमान्याकाशादीनि पच्च महाभूता नातक्दहापना हहिरण्यगभादिम्तम्बान्ताः मर्वे प्राणिनश्च यतो वस्तनो

[ री (१

=> „~ 1 2 .-----3 श्छ २. घ. बाना २. ककर), कृ द. ङ, "ऽय क्‌

॥, (ॐ 18 [क रःय

(क

्रषा०९अनु० १} कृप्णयजु्वैदीयं तेत्तिरीयारप्यक्म्‌ ६६२

जायन्ते शरेदाव्दः “४ इमाहोकानखनत " इत्यादिशरत्यन्तरप्रसिद्धियोतनाथंः उत्पन्नानि भतानि येन वस्तना जीवन्ति स्थितिं समन्ते प्रयान्ति नाशं प्रातिपद्य- मानानि भतानि यद्रस्त्वमिसंविक्चन्ति साकस्यन प्रविदन्ति, यथा फेनतरङ्गवुदवुदादी- नामलतत्तिम्थितिखयाः समद्र भवन्ति त्त्‌ , जगदुत्पात्तिरिथतिटयकारणं वस्तु विचारय तदेव वस्तु त्वया प्रष्ठ ब्रह्म इतिशब्द उत्तरममाप्त्यथः

विचारकतेव्यता प्रथमाध्यायस्य प्रथमपादः चान्तता--

४: अविचार्यं विचार्यं वा व्रह्माध्यासानिरूपणात्‌ असदेहाफटत्वाम्यां विचार तदेति अप्राध्याऽदहद्धिपिद्धोऽसङ्गं वद्य श्रुतीरितम्‌ सदेह(नमक्तिमावाच विचा व्रह्म वेदत: ` इति |

५४ आत्मा वा अरे द्रष्टव्यः श्रोतव्यः ' [वृह० £ ९] इत्यत्राऽऽत्मदशेनं फलमदिदय तत्साधनत्वेन श्रवणे विधीय | श्रवणे नाम वेदान्तवाक्यानां बरह्मणि तात्प निर्गेतमनुकृलो न्यायविचारः तदेतद्धिचारविधायकं वाक्य ।तपयः | चायं विषयः छोकेन संगृहीतः हसंम्रहेण। वाथ त्त्पग्रहप्रतीतेः व्रह्मनिचार्‌।त्मकन्या- यनिणौयथ, राखमनारम्यमारम्य वनि प्रदहः पृवेत्तरपक्षयुक्तिद्धयं स्तक संदेहे जमुन्नेयम्‌ ततरानारम्यामेति तेवत््रा्ठम्‌ विषयप्रयोजनय।रमावात्‌ सदिग्धं दि विचारस्य विषयो भवति तद्य त्वसदिग्धम्‌ तथा हि तत्क ब्रह्मकरारेण पदि ह्यत आत्माकारेण वा नाऽऽ; | “4. त्यं ज्ञानमनन्तं ब्रह्य '' [तेत्ति० २। {।१] इत्यादिवाक्येन त्रधाकारस्य निश्चयात्‌ द्वितीयः | अहप्रत्ययनाऽऽकारस्यापि निश्चयात्‌ अध्यम्तत्मविषयत्वेन श्रान्तो ऽदेप्रत्यय इति चेन्न अत्यामानिरूपणात्‌ तमःप्रकाश्चवद्विरुद्धस्वभावये गडा नडयी दहात्मन।ः शुक्तिकारजतवदन्यन्यतादात्म्या- ध्यासरो निरूपय इ^क्यते तम्मादेश्रान्ताम्यां श्रुत्यहूत्ययाम्यां निधितस्याघरदि- ग्यत्वान्न विचारस्य तिषयो-म्ति | नापि प्रयोजनं पदधामः। उक्तप्रकारेण व्रह्मा त्मनि नि्ऽपि म॒क्त्यददनान्‌ तम्माद्रद्य क्चिारमहतीति दास्रमनारम्मणौय- मिति पूर्वपक्षः अत्रोच्ये--शाखमारम्मणीयं विषयप्रथीजनमद्धावात्‌ श्रत्यद्र त्यययेो निप्रतिपत््या संदिग्धे ब्रह्मत्मवम्तु | ~ अयमात्मा त्र्य '' [वृह० | | १९ } इति श्रतिरसज्गं॑त्रह्ाऽऽन्मत्वेनापारशति अहं मनुप्य इत्याव्रहुवुद्धिंहय- दरतादात्म्यान्यारनाऽऽत्मान गृह्णाति अभ्यासस्य दुर्नर्पत्वमद्काराय |

~~~ ~ ~ --~ ~ ~ ~= ~~~ ~~ -- ~ न्न ~ ~

{ ` का "न~~ ~ ~~

# अथातो वरह्मजिक्ञासा--जञ सू अ~ १५ पार्द यः सू० १।

६६४ श्रीमत्सायणाचायविरचितभाष्यसमेतम्‌-- (प्रपा०९अनु° !]

तस्मात्सदिग्धं वस्तु विषयः तनिश्चयेन मृक्तिलक्षणं प्रयोजनं श्रुत्या विद्दनभवेन प्राप्तद्धम्‌ तस्माद्रदान्तवाक्यावचारमुखन(ण) ब्रह्मणा ॥क्चार'्हेत्वाच्छाखमारम्भणाय- मात प्द्धान्तः | विचारो हि रक्षणप्रमाणाभ्यां वस्तुतत्वनिर्णयावधिकः | रक्षणं तत्रैव चिन्तितम्‌- "लक्षणं ब्रह्मणो नास्ति किवाऽद्ि नहि विद्यते | जन्मदेरन्यनिष्ठत्वात्सत्यादेश्चाप्रसिद्धितः ब्रह्मनिष्ठ कारणत्वं स्याछछकष्म छम्भुनंगवत्‌ लोकफिकान्येव सत्यादीन्यखण्डं लश्चयन्ति हि 'भ्यतो वा इमानि मृतानि जायन्ते येन॒ जातानि जीवन्ति | यत्प्रयन्त्यभिसंवि- शन्ति तदिजिज्नासस्व तद्रल्येति' [ तैत्ति ३।१। १] इति “सत्यं ज्ञानम. नन्तं बह्म” [ तत्ति< २।१। १] इति वाक्यद्वयं विषयः | प्रयन्ति भ्रियम।- णानीत्य्थैः अवर श्रूयम.णं ब्रह्मलक्षणं घटते घटते वेति संरये घटते तथा हि किं जन्मादिके ब्रह्मरक्षणमुत सत्यादिकम्‌ | नाऽऽ: | तस्य जगन्निष्ठत्वेन बह्म. सवन्धामावान्‌ | द्वितीयेऽ टोकम्रिद्धसत्यन्ञानादिस्वीकारे भिन्नर्थत्वादखण्डं ब्रह्{- कषिध्येत्‌ अग्रिद्धम्य तु सत्यादेेक्षणत्वमयुक्तम्‌ तस्मात्तटस्थलक्षणं स्वरूपल- क्षणं विद्यते अत्रोच्यते जन्मादेरन्यानि्ठत्वऽपि तत्कारणत्वं बह्मणि कल्प- नया बद्धं तटश्थलक्षणं भविप्यति यो मु्नगः स्रा खगितिक्त्‌ | यज्गत्का- रणं तद्भह्येति क्पितेनापि . वस्तुनो रक्षयितुं शक्यत्वात्‌ भिनना्थानामपि पितसत- भ्रातुजामात्रादिशव्दानामेकंदवदत्तपथवस्तायित्वे यथा विरोधः, तथा ठोकिद्धमि- न्नाथवाचिपनत्यादिशब्दानामखण्डव्रह्मपयवस्तायित्वे स्वरूपरक्षणसिद्धिरित्युभयमुपपन्नम्‌'' तद्धक्षणोपपाद्नाय वेद्कतेत्वं तनैव +चिनितितम्‌- “न कतर ब्रह्य वेदस्य कवा कतृं कत तत्‌ | विरूप नित्यया वाचेत्येवं नित्वत्ववर्णनात्‌ कतेनिःधधितादयक्ते नित्यत्वं पृ्ैघ्ाम्यतः | सवावभासिवेदृस्य कतेत्वात्स^विद्धतेत्‌ |

= ---~- गं न्म == =

= ~ ~~~ -- --=-- ~ ~= ~ -~--नयवि्‌

*# जन्मादयस्य यतः तर भू० अ० 3 पा० 2अ०६९ सू + साच्रयोनित्नात्‌--न° अ० ११ा०१अ९ स॒० षणकम्‌ १।

== = ~= = --- -- -- -~ 9 1 3

=-= +~ --~~~-~ ---~ --

क. ८, इ. नद्धम्‌ ह. ।१ बाः रेल स्योन ।४क.ग,व, ङ, "स्पत

प्रगा०९अनु ° १} कृष्णयजुर्वेदीय तेत्तिरीयारण्यक्घम्‌ | | ६६९५

५४ अस्य महतो मृतस्य निःसितमेतयदगबेदो यनुर्वेदः सामवेदः ( बृह ° | १० ) इति वाक्यं विषयः यदगवेदादिकमम्ति तदेव तस्य नित्यसिद्धस्य ब्रह्मणो निःास इवाप्रयत्नेन सिद्धमित्यथः | तय वेदं करोति करोति वेति संहः करोति, वेदस्य नित्यत्वात्‌ वाच। विरूप नित्ययेत्येतम्मिन्मन््े विरूपेति देवतां संबोध्य नित्यया वाचा स्तुतिं प्रेरयेत्येवं प्राथ्येते नित्या वागृगादिवद्‌ एव

(अनादिनिधना नित्या वागुत्सृष्टा स्वयमभुवा

आदौ वेदमयी दिव्या यैतः सर्वाः प्रवृत्तयः " | इति स्मरतेः अतो वेदक्रते ब्ह्येति प्रापे व्रमः- त्र्य वेदस्य कतं भवित॒महति | कृतं नेःश्वाप्नतन्यायंनाप्रयतनात्पच्यवगमात्‌ “तस्माच्यज्ञात्सःहूत क्वः सामाने जान्िर्‌"' इति र्वैयञेदयमानाचज्ञरान्दवाच्याद्र्षणो विग्पष्टमेव वेदोत्पह्िश्चवणाच्च अप्रय- लनोत्प्थैवार्थं बुद्ध्वा रचितैः काटिदाप्तादिवाक्येरवलश्षण्यादणोस्षेयत्वम्‌ प्रतिसर पुवेताम्यनोत्पत्तेः प्रवाहरूरेण नियता सवेजगद्यवस्थावमाप्षिवेदकतत्वनिरूपणेन बरह्मणः; सवेन्ञत्वं निरूपितं भवति :'

रक्षणमुपपादयाऽऽगमभ्यवस्थापनं तत्रैव चिन्तितम्‌--

८८अस्त्यन्यमेयताऽप्यस्य किंवा वेदैकमेयता घटवक्सिद्धवस्तुत्वाद्रह्यन्येनापि मीयते रूपलिद्धादिराहित्यान्नास्य मान्तरयोभ्यता तं त्वौपनिषदेत्यादौ प्रोक्ता वेदैकमेयता

४८ तं त्वौपनिषदं पुरुषं पच्छामि इति श्चाकटरयं प्रति याज्नवल्कयेनोक्ते वाक्ये परब्रह्मरूपस्थ पुर्षस्योपनिषद्रेयत्वं प्रतीयते तद्वाक्यं विषयः तत्र ब्रह्मणः प्रत्यक्षा- दिगम्यत्वमस्ति नवेति संशयः पव॑पक्षस्तु विस्पष्टः रूपरसयमावाननोन्दिययोम्यता | िङ्गसाददया दरा हत्या नानुमानोपमानादियोम्यता | उपनिषत्स्वेवाधिगम्यत इति

व्यत्पत्त्या « नविद्विःमनुते तं बृहन्तम्‌ इत्यन्यनिपेधश्चत्या वेदैकमेयत्वम्‌ | भाष्यकारेजन्पादिसत्रे--“श्रत्यादयाऽनुभवादयश्च यथाप्तमवमिह्‌ प्रमाणम्‌ ` इत्य- न्यमेयत्वमङ्खाकताभेति चेत्‌ बाढम्‌ | प्रथमतः श्त्यैव प्रमिते ब्रह्मणि प्श्चादनुवाद्र् पणानमानानुभवयोरज्गाकारात्‌ अता वेदंकमय ब्रह्य `` |

~~~ ~ -- - ~~~ ~~~ - ---~~~ ~~~ ~~~“,

व्र स०्अ० १पा० १अ०३ स० द्वितीयं वणकम्‌

------~ ~~~ --- -- ~+ ~~~ --~ - - --~~ ~~ - ~~~ - ~ = ==~-~ ~~~ ~~ ~~~ ~~

_-----+~~---- ~-~-----~ - ‡----- - ~

म, संश्चयः। २क.म. ध, इ. प्येत्यम्मिः ।! ३व, ततः। ख. त्तं चाथ व, विचारितम्‌ & व. (सादिराह्यानेः ८४

६६६ श्रीमत्सायणाचायविरचितभाप्यसमेतम्‌-- {परपा०९्अनु< १]

वेदस्य तु व्रहमप्रमाणत्वं तत्रैव# चिन्तितम्‌ -- “वेदान्ताः कतुदेवादिपरा त्रह्मपरा उत | अनुष्ठानोपयोगित्वात्क्दिप्रतिपाद्काः भिन्प्रकरणादिङ्गषट्‌काच्च ब्र्यवोधकाः | सति प्रयोननेऽनथंहानेऽनुष्ठानतोऽत किम्‌

स्पष्टो विषयसरदेहौ जीवप्रकाशकवाक्यानि कतेपर,णि व्रहमप्रकाशकवाक्यानि देव- तापराणि सष्टप्रकाराकवाक्यानि साधनपराणि तथा सति वेदान्तानामनुष्ठानोपयीगित्व भविष्यति बह्मपरत्वे त्वनुष्ठानापंमवाक्निप्प्रयोजनत्वं र्यात्‌ | तस्मद्भेदान्ताः कतृदेवता- साघनप्रतिपादकाः अत्रोच्यते व्रह्मपरा वेदान्ताः कुतः भिन्नप्रकरणपाठितानां तेषां कत्रोदिप्रतिपादकतया कर्मशषत्वासंमवात्तात्पथनिश्चयंहेवटिङ्गषट्‌केन नरह्यपरत्वसंभवाच्'"|

टिङ्गपट्‌क पूथोच येर्निरूपितम्‌--

““उपक्रमोपपहारवम्यामोऽपृवता फटम्‌ | अथेवादोपपत्ती टिज्ख तात्पयौनिश्चये '” | इति

"४ सदेव सोम्येदमग्र जप्तीत्‌ इत्युपक्रमः ¢ रेतदात्म्यमिदं स्व तत्रत्यं आत्मा त्वमपि '' इत्युपसंहारः तयोत्ेद्यविषयत्वेनेकरूप्यमेकं दिङ्गम्‌ | असक त- त्वमसीत्यक्तिरभ्यासः मानान्तर नवगम्यत्वमपुपैत्वम्‌ एकविज्ञानेन सर्वविज्ञानं फटम्‌ | ृष्िस्थितिप्रलयप्रमेशनियमनानि पञ्चाभवादाः मृदादिदृष्टान्ता उपपत्तयः | एतेटि्गनहयपरत्वं निश्चेयम्‌ | चान॒ष्ठानमन्तरेण प्रयोजनाभावः | नायं सप इत्या- दाविव बाधादनथौनिवृततेः स॒मवात्‌ |

वेदान्तानां विधिपरप्वामावस्तत्रेव+ चिनितितः-- (प्रतिपत्ति विधित्नति ब्रह्मण्यवसिता उत राखत्वात्ते विधातारों मननादेश्च कीर्तनात्‌ नाकतृतन्तेऽस्त वेषैः शाखत्तं शंसनादपि | मननादिः षरा वोषाट्र्यण्यवाितास्ततः |

एकदेशी मन्यते--त्रहमपरत्वेऽपि वेदान्ता व्रहमण्येव पर्यवस्यन्ति कि तर्हि

--~---=--

~ “~~~ ----- - ~~~ +~ ---~ --> ~ ~>

~----~------+->

£ तत्त समन्वेयात्‌-- त्र सु° ११० १अ० सु° प्रथमं वणेकम्‌ १।4+अ० पा० १अ०४ स= 4 द्वितीयं वभकम्‌

क~ = ~~~ „+ ~ ~ स्त

~= = ---= -~-~-=------ ~ ----- ~~~ ^ 9 + = 9

~+ ४२२. रप्र}; २. निर्भयम्‌ 1५ व, राएनाद्‌ पि छ, ०>।६ि पु

[भरपा ०९अनु० १] ` इष्णयजुरवेदीय तंत्तिरयारण्यकम्‌ ६&७ पारोक्ष्येण ब्ह्यतत्तं प्रतिपादय पश्चादपरोक्षप्रतिपात्तं विदधति तथा सति वेदान्तानां रासनाच्छाच्चत्वमुपपयते कंच £ श्रोतम्यः " इति श्रवणं शाव्दज्ञानात्मकं विधाय ८८ मन्तभ्यो निदिष्यापितन्यः ”” इत्यनुभवज्ञानात्मकं मननाक्षकं स्पष्टमेव विधीयते | तस्मात्प्तिपत्तविधातारे वेदान्ता इति प्रापे त्रमः-न प्रतिपत्तोवाधेः समवाते कतु मकतेमन्यथा कतंमहाक्यत्ेनापरुषतन्त्रत्वात्‌ शाखत्वे तु नानृष्टेयश्ञासनाद्‌व निय- तम्‌ सिद्धवस्तक्चंसननापि तद्पपत्तेः | च॑ राव्दज्ञानं जातं पश्चादनुभवात्मक मन- नादिकं विधीयत इति वक्तुं युक्तम्‌ दरमस्त्वमस्रीतिवच्छन्दस्यैवापराक्ानुमवजनक- त्वेन शाब्द्नोधात्परैवासंभावनाविपरीतमावनानिवृत्तये व्यापाररूपस्य कतरतन्त्रस्य मन- नदिर्विधानात्‌ तस्मात्त्वमसीत्यादयो वेदान्ता ब्रह्मण्यवसिताः * इति

योऽयं वेदान्तमखेन ब्रह्मतत्वनिणैयफल्को विचारः सोऽयं॑ताद्धिनिज्ञासस्वेत्यनेन वाक्येन विहितः श्खान्तरेऽप्यय विधिः श्रूयते--“ श्रोतव्यो मन्तन्यो निदिष्या- 14तव्यः इति तदथं एव स्मयत- (“श्रोतव्यः श्रुतिवाकयेभ्यो मन्तम्यश्चोपपत्तिभिः | मत्वा सततं ध्येय एते दशेनहेतवः ' इतिं पुराणेऽपि पठ्यते- ८“त॒त्र तावन्मुनिश्रेष्ठाः श्रवणं नाम केवलम्‌ उपक्रमादिभिर्दङधैः राक्तितात्पयनिणयः सवैवेदान्तवाक्यानामाचायमुखतः प्रियात्‌ वाक्यानुग्राहकन्यायदी लने मननं भवेत्‌ निदिध्यासनमैकाभ्यं श्रवणे मननेऽपि | उत्पत्तावन्तरङ्खं हि ज्ञानस्य श्रवणं बुधाः तटस्थमन्यव्यावृत्या मनन चिन्तन तथा इतिकर्वम्यकोच्स्थाः सान्तिदन्त्यादयस्तथा '' इति एतान्येव श्रवणमनननिदिध्यासनानि कटो ब्राह्यणे पण्डित्यवास्यमानरार्दन्येव- हृप्य विहितानि“ ब्राह्मणः पाण्डित्यं निर्विद्य वाल्येन तिष्ठापेत्‌ बाल्य पाण्डित्यं निर्विद्याथ मनिरमौनं मौनं निर्विद्याथ ब्रह्मणः ' इति निविद्य निःशेषण सपा्यार्थे जितयानुष्ठानाद्वंब्रहमस्वरूपत्वाविर्मावान्मुर्यत्राह्मणो मवतीत्यथेः अत्र

मननोपय॒क्तधीड्ाद्धपरण बास्यङब्दंन मननमुपटक्ष्यत्‌

< ------------------ ~ [1 ~ ~~~ ~------

११. रन्द्र ड, तु कष. ऊ. दाद्दुर्ञ(न | ल. वतीया"

६६८ भ्रीपत्सायणाचायविरचितमाष्यसमेतम्‌- [प्रपा०९अनु ०१] घीहाद्धिपरत्व तुतायाध्यायस्य चतुथपाद्‌न चान्ततम्‌्-- ““वाल्ये वयः कामचारो डुद्धिवां प्रिद्धितः। वयस्तस्याविधेयत्वात्कामचारोऽस्तु नेतरत्‌ मननस्योपयुक्तत्वाद्ध वद्ुद्धिविवक्षिता उन्त्यन्तानुपयोगित्वा दवरुद्धत्वाचच द्वयम्‌

वाल्येन तिष्ठेत्‌ ?” इत्यत्र वाटस्य मावो बाल्यमिति प्रसिद्धया क्यो भवेत्‌ अथ तम्य विध्यनरत्वम्‌ तहिं वास्य कर्मेति भ्युत्पत्था कामचारवादाद्किमस्तु सपरथाऽपि धादद्धिवाल्यमिति प्रापे व्रूमः- पण्डित्यमौनाख्ययोः श्रवणनिदिध्या- सनयौमध्ये मननं किेयत्ेन श्त्या विवक्षितम्‌ तस्य माव्रुद्धिरुपयुक्ता राग पमानावमानादिदोषप्रस्त्वेन बहिप्वैत्ति मपरित्यञ्य मन्तुमदाक्यत्वात्‌ बाङ्स्य कर्मति व्युत्पत्तिं बलच्छाचारे मवद्धौ समाना | वयःकामचारौ तु मननस्यात्यन्तम- नुपयुक्तै प्रत्युत विरोधिनौ मृढस्य वहिप्पवृत्तस्य वा मनसो मननविनारकत्वात्‌ तस्माद्धावदुद्धिरेव बाल्यं नेतरदुमयम्‌ "' |

म॒नित्वस्य विधिकस्पनं तजजैव+ चिन्तितम्‌--

“अविवेयं विय वा मौने क्रि विधीयते प्राप्तं पाण्डित्यतो मौनं ज्ञानवाच्युमये यतः निरन्तर्ताननिष्ठा मौने पाण्डित्यतः प्रथक्‌ विधेयं तद्धेददृष्टिपावस्ये तचिवृत्तये

कदोलब्राह्यणे श्रूयते--““तस्माद्राद्यणः पाण्डित्य निर्वि वाल्येन तिष्ातेत्‌ बाल्यं पाण्ित्य निर्विद्याथ मुनिः '' इति अस्यायमथेः यस्माद्रद्यभावः परमः पुरुषाभस्तस्माद्रय बुभृषुरूपनिपत्तापर्यनिणेयरूपे पाण्डित्ये नि 'रेषेण संपाद्य ब!ख्व- न्रीरागद्धेपत्ेन युक्तोऽपेमावनानिराकरणाय युक्तीरनुचिन्तयन्नवस्थ)तुमिच्छेत्‌ ततः पाण्डित्यवास्ये निःशेषेण सपाद्याय मुनिरिति तत्र भवेदिति विध्यश्रवणान्मुनित्वं विवेयम्‌ विधिः कल्पयितुं शक्यः पाण्डित्याव्देन प्राप्तस्य मोनस्यापूर्वाथ- त्वाभात्‌ पण्डितस्य विदुषो मावः पाण्डित्यमिति ज्ञानवाचकोऽये शब्द्‌; | तथा मुनिशब्दऽपि मन ज्ञान इत्यसमाद्धातोस्तनिप्पत्तेः | तस्मात्प्राप्तस्य मीनस्य विधि-

अनाविष्कुर्वत्तन्वयात्‌-- व्र °्स्‌° अ० पा० अ० १५ स्‌० ५० + सहकायेन्तरष्र पक्चिण लतीर्यं ततो विध्यादिवन-- त्र स॒० अ० पा०४ अ० १४ स॒० ४७।

| २५. ध्वरति 1 ८. 47 उ. याम | + ५. व,

१९. ८4 व॒ स्तुभाः। <स तन <ग. ड. बःह्यव" |

वृत्ति प्रः ६.

(प्रपा०९्अनु०१] कृष्णयज्ैदीयं तेत्तिरीयारण्यकम्‌ | ६६९

कल्पनमिति प्राते ब्रुमः - पूर्वोक्तस्य पाण्डित्यगय एनमुनिरव्देनामिधाने प्रयोननाभा- वा्निरन्तरज्ञाननिष्ठापृवार्थो मुनिराव्देन विवक्षितः | ततस्तिष्ठासेदितिपदानुवृत्या विधि- छेम्ते अस्ति ज्ञाननरन्तर्येण प्रयोजनम्‌ प्वट्मेदवाप्तनावासितस्य तन्निवृत््यथ- त्वात्‌ तस्मातिदिष्यासनात्मकं मौनं विधेयम्‌ " | यथोक्तश्रवणाययव्रततितुधोध्यायस्य प्रथमपादे चिन्तिता-- ८“श्रवणाद्याः सक्कत्कायो आवृत्या वा सक्नयतः | शा खाथस्तावता सिष्येत्परयानादौ सकृत्कृते आवृत्त्या दरनान्ताम्ते तण्डुटान्ताकघ(तवत्‌ दृष्टेऽज सेमवत्य्थं नादं करप्यते वुधैः | सक्र्त कतः शाखाः" इतिन्यायेन श्रवणादीनां प्रयोजादधिवत्पक्देवा- नुष्ठानमिति प्रापे त्रूमः--उक्तन्थायस्यादष्टफटविषयत्वादत्र त्रह्म्नक्षात्कारलक्षणस्य दृष्टफटस्य संभवात्‌ | ८"दृष्टे समवत्यदृषट ॒कृस्पर्नीयम्‌ः' इतिन्यायेन!क्वातवत्फल- पिद्धिपय॑न्तं श्रवणाया अवतेनीयाः'' | आवृत्तेन किचारादिना यतो वा इ्यादिरक्षणटक्षितं ब्रह्म साक्षात्क्रियते तस्मिश्च टक्षणव।क्ये यत इत्येतस्मिन्पदे यदित्येतत्परातिपाकं सवेनामत्वेऽपि नन्मादिसनिधि- बछात्तदपोक्षितं कारणत्वं ब्रते तत्र पञ्चम्यां उपादानाधत्वे निभित्तं ब्रह्मन्यातेरिक्तम- पेद्येत | तनिमित्ताथत्वे चोपादानापक्षेति चेन्न उपादानाथेत्वात्‌ “ननिकतुः प्रकृतिः" ` ““न्हृती च'' इते सूत्रद्मयनांमयत्न पञ्चम।कवानात्‌ | ननु यता जायन्त तद्रह्यत्यत्‌।कतेव लक्षणसिद्धौ स्थितिप्र्यश्रवणं स्यथमिति चेन्मैवम्‌ =कुदिन्दवत्केवलं निमित्तत्व व्युदपितुं स्थितिहेत॒त्वम्‌ तन्तुयोगवत्केटमसमवायित्वं॒व्युदक्ितुं टयहेतुत्वम्‌ ततो जन्मस्थितिल्येनिमित्तास्मवाय्युपादानत्वानि सिध्यन्ति | ननु भूतानामुत्प्यदशे- नाद्धौतिकानां मतकारयैत्वान्न ब्रह्मोपादानमिति चेन्न मृतोत्पत्तेरागमपिद्धत्वात्‌ अस्ति परथिवी सन्त्याप इत्येवं मतानां सदनुरक्तत्वेन प्रतिभातरात्सद्रस्त॒ भतापादानम्‌ | तच्च वस्तु ब्रह्म | भोतिकोत्पत्तो भृतानि सदः पिण्ड इव सतोऽवान्तरावस्थारूपाणि | उपादानं तु मद्व सद्वस्त्वव | सन्धरटः सच्छर।रामत्यव संदनुरक्तत्वनवे भातिकाना प्रतिभःसात्‌ यथा प्राकृतानां पमराणां दग्पतन्त्वनुरक्तस्य पटस्य तन्तव उपादान तद्वत्‌ | आकाङकाटादय उत्पद्यते विमक्तत्वाद्घटशारावादिवत्‌ | इत्येवं तन्नित्यत्व-

% आवृत्तिरसकृटुपदेशात्‌-व्र° सृ° अ० पा० १अ०१सृ०१ 1 > इदं चिन्यम्‌। अष्टाध्याय्यां हेतौ चेतिसूत्रानुपरुब्धेः 1 अथवा हेतौ चतिदाव्देन हेतावितिसप्तम्यन्तपदालुवर्तियुक्तं विभाषा गुणेऽच्ियामितिसूत्रसुपरक्षणीयम्‌ = पटकारवत्‌

१. ननं प्वम्‌ भः | २ग. त. मम्धा अपा म. द, पेक्षते

६७० श्रीपत्सायणाचाययापिरचितभाप्यसमेतम्‌-- (परषा०९अनु० १]

वादिने प्रति प्रयोक्तव्यम्‌ | खञ्यम्य सवेनगतो विचित्रवात्‌ तदन्यथानुपपत्त्या खषट्ह्यणः परवै्त्वं सवैशक्तित्वं सिध्यति हि विचित्रपरासादविषयज्ञानश- क्तिम्यां निना ततनिमातित्वं कस्यविदद्ष्टम्‌ यद्यपि निरिद्धियनह्यणः सवेवम्तुज्ञानका-

[>

रणानि प्रवयक्षप्रमाणानि सतित तथाऽपि श्रृतियुक्तिभ्यां सवज्ञत्वमम्युपेयम्‌ ^‹ यः सत्तः स्वदित्‌ ` इति श्राति; युक्तिव्धैवं दर्टव्या-- सदविषयाकरधारिषु मायाप- रेणामेषु प्रतिविग्डितं चैतन्य सवानु मव द्ृःयुच्यते तस्य दिषयराध्यापिकसनन्धा- दरवमानसज्ञानं तावत्सिद्धम्‌ अतीतविषयाणां तदवच्छिन्मायावृक्तीनां निवृत्ता तत्सम्कारा अम्मदादिवदतीतविषयाः स्मृतिरूपा मायापरिणामा भवन्ति | तस्र तिनिभ्वितानुभवेनातीतर्वज्ञानमपि सिध्यति तथा सूष्टः प्रागपि सक्ष्यपाणपदाधांवधा- रणस्य कुटाादिषु दृष्टत्वादागामि सवज्ञःनमपि स्वमायापरिणामवजशास्सिध्यति तस्मा- यक्तं सर्वज्ञत्वम्‌ सवैशक्तयश्च श्रतिस्मृतिप्रसिद्धाः पराऽस्य शक्तिर्विविधा " इति श्रुतिः | “शाक्त्यः सवैमावानामचिन्यज्ञानगोचराः यतो हि ब्रह्मणस्ताम्तु सगाचया मावङक्तयः ` इति स्मृतिः।

ईशस्य सरषदाक्तत्रह्यणो जगज्न्मादिकारणत्वं लक्षणम्‌ जन्मादेजैगन्निष्ठत्वेऽपि तत्परतियोगिकम्य कारणत्वस्य त्रह्माणे वतेमानतया लक्षणत्वे संभवति करियावेहात्मकत्वरूपस्य कारणतया लक्षणतया प्रक्ष्टप्रकाराश्चन्द्र इत्यादावेव रक्ष्य स्वरूपान्त्माव्रे बरह्मणः कटस्थत्वम्य हीयेतेति वाच्यम्‌ | काकाश्रयत्ववदौपाधिकत्वेन तट- स्थत्वात्‌ काकवन्तो देवदत्तस्य गृहा इत्यत्र काकाभिकरणत्वं गृहेऽन्तभवति काकविगमेऽपि गरेकदेशभज्वद्धचमावात्‌ अतो गृहस्य काकावस्थानोपाथिकधमत्व(- त्काकाधिकरणत्वं यथा तटस्थलक्षणं तथा जन्मादयुपाधिकथमकारणत्वं॑तटस्थरश्- णम्‌ तम्य लक्षणस्य मिथ्यात्वानाद्वैतहानिः यः सपः रज्नुयद्रंनतं सा राक्तिरित्यन्न भिथ्यामूतोऽपि सर्पो रजतं चाऽऽध्यापिकमबन्धवहायभा रज्नोक्षणं तथा कारणत्वमपि लक्षणं मविप्यति कारणत्वेऽपि ब्रह्मणोऽविष्ठानमाच्त्वाद्विकारांरो मायाया एव प्रयोनकत्वान्नापङत्वहानिः सवेम्मिञ्चगति सत्ताम्फूत्याकारे ब्रह्मणोऽनुगत- त्वाद्विक्रियमाणत्वाकःरेण मायाया अप्यनुगतत्वादुमयं मिदित्वोपादानम्‌ तत्र गुणप्राधान्यविवेके विवक्षानुप्तारेण द्विपूत्रन्यायो वा शक्तिंशाक्तिमन्न्यायो वाऽधिष्ठा- नारोप्यन्यायो वा योननीयः यथा सूत्द्रभनिरमितरज्ज्वा संयुक्तं सूत्रद्वयं समप्रघा- नभवेनोपादानं तथा जगतो व्रह्म माया चेत्युभयप्राघान्यै केचिदाहुः अन्ये त्वेवं मन्यन्ते-- यथा रशाक्तिमानिदेहती त्यत्र रक्तेदाहनिवाहकत्वेऽपि राक्तिरमत्पारतन्त्या-

8 = ----~-----~-~~-~-~---

ख. श्रुतेः | ल. धाप्षु। "क्तिमिः ल. मत, स्वातः।

प्रपा०९अनु० १] कृष्णयुरवेदीयं तेत्तिरीयारप्यकम्‌ | ६७१

दनः प्राधान्य तथा मायायाः शक्तित्वेनोपस्र्जनत्वाच्छक्तिमतो ब्ह्मण एव प्राधान्य- मिति अपरे त्वेवमाहुः-- यथा रञ्नुघ्यतिरेकेण सपेय हइारीरामावेऽपि भरान्तिकाटे रञ्जुतिरस्कारेण व्यवहियमाणतया सपप्राधान्यं तथा मायायाः प्राधान्यमिति | तपोऽतप्यत तपस्तप्त्वा | इति कृष्णयनुरवेदीयतेत्तियीयारप्यके नवमधपास्के प्रथमोऽनुत्राकः || १॥

अथ द्वितय)।ऽनुवाकः

अन्नं ब्रह्मेति व्य॑जनातु अन्नाद्धत्रव खसिनि-

मानि भृतानि जायन्ते अन्नेन जातानि जीवन्ति अन्ने प्रयन्त्यभिसंविंशन्तीति

सवेथाऽपि श्रूयमाणं जगत्कारणत्वं मायाति शेषटस्य बरह्यण उपपन्नम्‌ | जगत्का- रणत्वरूपेण तटल्यटक्षणेनोपटक्षितस्य ब्रह्मणो विज्ञाने विचारः पसाधनमित्येवं श्रतवतो भृगोः प्रथमपयाये सपत्नं निश्चय द॑दायति-स तप इत्यादिना दपःशब्देनाऽ5, श्रमच॑तुष्टयवमा ।वेवाक्षेत;ः तस्य व्रह्यज्ञानहतुत्वात्‌ | अनोश्रमेधमस्य जपाद्‌रपि तद्धेतुत्वं यद्यपि निर्णति तथाऽ्प्याश्रमिणां धर्मोऽतिप्रशयस्तः | तथा बादरायणेन सूत्रितम्‌--“ अतस्त्वितरज्ज्यायो रिङ्गाच ' (्र० सु० अ० पा० सू० २९) इति आश्रमधर्मेऽपि तपःशब्दः श्रतिसमृत्यो; प्रयुज्यते ^ तपो हि स्वाध्यायः " इति ्हमचारिधर्मः « एतत्खलु वाव तेप इत्याहुः स्वं ददाति `” इति गृहस्थधर्मः ४४ तपो नानशनात्परम्‌ " इति वनस्थधम; | ८'मनप्तश्ेन्धियाणां दयेकाम्यं परमं तपः | | तञ्ज्यायः सवैधर्मेम्यः धर्म; पर्‌ उच्यते" | इति यतिधर्मः ) तच स्वाध्यायेन द्रद्यादबोधे प्रमाणे सेपादितं भवति दानेन विविदिषोत्पद्यति | ४भविविदिषनिि यज्ञेन दानेन इति श्रते; अनङ्नस्येद्धियद्पनिवारकत्वं प्रि द्धम्‌ | छेकाम्यस्य साक्षादेव ज्ञानहेतत्वं * टरेयते त्वग्यया बुद्ध्या त्याश्नातम्‌्‌ अतः भगः स्वाध्यायपदैकमेकाग्रयरूप तपः कृतवान्‌ | तेनेका्नेण यक्तो विचारय जगजनन्मस्थितिटयहेतत्वलक्षणयो जननाय ग्रद्यत्वं॑ निश्चितवान्‌ भृतराब्देन स्थृट- देहा विवक्षिताः तेषामन्नादुत्पत्तो टोकप्रपिद्धेयोतनाय हिशब्दः | गमाश्नयस्थिता- न्नरसात्मकत्वेन हंक्रोणितव्यातारक्त कारण स्यावतसतुमवकारः | अन्नात्परषः ? इत्यादेश्रातप्रासद्धयथः खटुशब्द्‌ः य्चस्याक्ररादमृतान स्वरूपणान्नान्नात्पद्यन्ते

=+ न्न ~> ~ "~ = ~~~ = -~ न~~ ~~~ ~ ----- ~> -- -->*----------~ --- -“ - -~-~-- 1

१. व्‌, मः ¡ यर ।२क१, ण. व. इ. त्मत्व 1 ३". क. रुद्रा 1

६७२ श्रामत्सायणाचा्यत्रिरचितभाष्यसमेदम्‌-- [परषा०९अु° १]

तथापि देहाकारपरिणतानां ठेषां जन्मान्नाधीनामिलयननस्य जगद्धतुत्वमाभेप्रतम्‌ अत्र तपःदाब्देनोष्यरेतसामाश्रमाणां धर्मा विवालेतः तेषां सद्धावस्ततीयाध्यायस्य चतुथपादशचिन्ततः-- ऽनास्त्य्रेताः किंवाऽस्ति नास्त्यस्ावविधानतः वीरघातो विवे: व्टप्तावन्धपडङ्गवादिगा स्तिः अस्त्यपवैवियेः दटपे्वरदाऽनश्चिको गही अन्धदिः प्रथगक्तत्वात्स्ठम्थानां श्रूयते विधिः परवाधिकरणे स्वतन्त्रमात्मविज्ञानमिव्युक्तम्‌ तस्य॒ चाऽऽत्मज्ञानस्योध्वैरेतः-

त)

स्वाध्रनेषु स॒टमत्वादाश्रमसद्धावश्चिन्त्ते तत्र नास्त्युध्वरता इति प्राप्तम्‌ कुतः यभावात्‌ छान्दोभ्ये--“‹ त्रयो धमंस्कन्धाः यज्ञोऽध्ययनं दानामाते प्रथमः तप ष्व द्वितीयः व्रह्मचायचायर्कुद्वात्ता तृत्तय ? इत्यन्न यज्ञाद्युपटाक्षतगाह्‌ स्थ्यस्य तपःराव्लक्षितवानप्रस्थत्वस्य नेष्ठिकतरह्यचयम्य परामरमात्र गम्यते तु विधिरुपलभ्यते चापृवाभैत्येन विधिः कल्पयितु शक्यः | ¢ वरहा वा एष तरवानां योऽथिमद्ास्यते इत्यगन्युद्रा ^ नदृक्षणस्य गाहेस्थ्यपारत्यागस्य 1नोन्द्‌तत्वात्‌ ४५ चत्वार आश्रमा; " उति स्मतिम्तु गाह्रथ्यथम।नाधेकरतान्यपङ्गवादाकवषया भाक्‌ प्यति ] ह्यन्धस्याऽऽज्यादेक्षणादुपेते कमण्यधिकार्‌ ऽस्ति नापे पङ्धातप्णुक्रमणा- येते कर्मण्यधिकारः तस्माचशुराविपाटवयुक्तस्याऽ -त्मन्ञानापयुक्त ऊध्ेरता आश्रमो नास्तीति प्रति व्रुमः--अग्त्युष्नरेता आश्रमः विध्यश्चवणेऽप्चपूवयत्वेन कस्पयितु शक्यत्वात्‌ चं वीर्‌घातदोषः उत्सन्नािकगहिविषयत्वाद्रीरहत्यायाः यच्छन्धादितिषयत्वं स्प्रनरक्तम्‌ तदसत्‌ ¢ अथ एनरत्रती वा व्रती वा स्नातको वाऽल्ञातको बोत्सन्नाभभ्निरनस्चिको वा यदहरेव विरजेत्तदहरेव प्त्रनेत्‌ इतिं विरः क्तानां गारहस्थ्यानधिज्रतानां प्रथक्सेन्यास्तविधानत्‌ चक्ुरादिपाटववतामाश्र मान्तरविधिः कल्पनीयः जावाटश्रतो प्रस्यक्षविध्युपलम्भात्‌--८ ब्रह्मच समाप्य गह मवेद्रहाद्नी भूत्वा प्रत्रनत्‌ '' इतं | तस्मद्र्त्याश्नमान्तर्म्‌ 11 | आश्रमाणामवरोहामावस्ततरेव= चिन्तितः : अवसेह ऽस्त्याश्रमाणां वा रागात्म विद्यते | पवेधमेश्चद्धया वा यथाऽऽरो हम्तथेच्छिकः

,: परामदत जमिनिस्चोदनां चापवदति दि- त्र सू अपा ४अ० स्षु० १८ वणे- कम > जायामरणन नष्सिर्द्सन्रासिः 1 पृथमवानिपरिग्रहरदितोऽनभनिः = तद्भूतस्य त॒ नात. दायो जमिनेरपि नियमातदरपानविन्यः- व्रण अन परार जन १० सुर ४०॥

__ ..., -.. ~~~ ~ ~~~ ~~~ ---~--- - - ~ ~----- ~ --~ ~ ~~ ~ ~ ------~

= 9 षट्‌ {1

$ 1

` प्रषा०९्अनु० १] दृप्णयजुर्ेदीयं तेत्तिरीयारण्यकम्‌ &७३

रागस्यातिनिषिद्धत्वाद्विहितस्थेव धर्मता आगोहनियमोक्त्यादेनीवरोहो ऽस्ति राखतः

“तरह्मच्यै समाप्य गृही भवेदूहाद्वनी मृत्वा प्रननेत्‌ " इत्याश्रमाणामारोह इच्छा धनो यथा भवति तथा पारिाञ्याद्रानभस्थ इत्याद्यवरोहाऽपि कचि द्रागवरात्कवित्पवा- श्रमश्र द्धावद्राच्च युक्त इति प्राप्ते ब्रमः-- गस्तावन्मिथ्याज्ञानमृलत्वान्निषिद्धः पववाश्रमधर्मश्रद्धा यज्यते उत्तरौश्रमिणं प्रत्यविहितत्वेन धमेत्वामावात्‌ | हि यो

येनानु्ठातुं शक्यते श्रद्धीयते स॒ तस्य धर्मो भवेति | तहं यो प्राति विहित तस्य धर्मः किच ^ ततो एनरेयात्‌ इत्यवरोदानिषेधेना<ऽराहो नियम्यते | चाऽऽरोहवदरोहे शिष्टाचारा ददथते तस्मान्नास्त्यवरांहः | आश्रमथसे प्रायध्ित्त ततरे वश्वचिन्तितम्‌- (“भ्रष्टोध्मैरेतसो नास्ति प्रायश्चित्तमथास्ति वा |

अदुर्हीनाक्तेनास्येतद्रतिनो गदेभः परुः

उपपातकमेवेतद्रतिनो मधुमां्वत्‌ |

प्रायथित्ताच्च सस्काराच्छुद्धियेत्नपरं वचः

तै्ठिकनह्यवर्यादष्रेतस्त्वं प्राप्य पुनः खीप्रसङ्गन भ्रष्टस्य प्रायधित्त नास्ति | “आरूढा नाकं धमे यस्तु श्ष्च्यवत्‌ पनः |

प्रायश्चित्त प्र्या।मे येन इुध्यत्स आत्महा इति प्रायश्चित्ताददीनवचनात्‌ “अय यो ब्रह्चारी ियमुपेयात्स गद॑मं पड्ुमाल- भेत” इत्यस्ति प्रायध्चित्तमित्युच्येत तन्न तस्य॒ तातिवेषयत्वात्‌ उर्कुवाभाख्या यो वेद्‌ध्ययनाङ्खप्वेन ब्रह्मचयत्रतमनतिष्ठति तद्धिषयामिदं प्रायाश्चत्तवचनम्‌ तेस्माद्‌ः रेतस्त्वाद्धष्टस्य नास्ति प्रायश्चित्तमिति प्रापे ब्रूमः--यथापकरुवाणस्य मधुमास्तमक्णमुप- पातकमिति प्रायश्चित्तपुनः संस्कारौ वियते तद्रदुध्वरेतसोऽपि गुरुदारादेम्योऽन्यन्न प्रत्त र्पपातकरमर्वे तत्‌ तु महापातकम्‌ ततः प्रायशचत्तात्एनःसस्काराच्च रुदभवात | यदि महापातकेष्वपरिगणितत्वेनोपपातकत्वमाश्चित्य प्रायश्चित्तमुच्यत ॒तद्यदरनवचनस्य का गतिरिति चेद्यत्नपरं तद्वाक्यमिति न्मः अत एव प्रायाश्चत्त परयामा्याह्‌ | तु नास्तीति प्रायश्चित्तं तु गदेभपडुरेव ब्रह्चारित्वस्य समत्वात्‌ तथा वनस्थप-

रििजकयोरपि भ्रह्ये प्रायाश्चत्त स्मथते--“"वानप्रस्या दन्ञामद्‌ चट दरदरारात्र चार्त्वा ~ # चाऽऽभिकार्किमपि पतनानुमात्तदयोगात्‌-त्र° सू° अ०रे पा अ० ११ सू० ४१ #

१क.ख. ग, ड. न्त्तमाश्रः। २क. ख. ङ्.येनस्वनुः | ३. °स्त्येव बति०। क, ट. ग. द. ्व।न}५क.ग, ड. द्धिरिति। व. त्वेन तदुप | ७१. समानत्वा `

८५

६५७४ श्रमत्सायण।चार्यविरचितमाप्यसमेतम्‌- - (्रषा०९अनु १] महाकक्षं वरयेत्‌ भिक्षमनम्थवत्पोमवुद्धिदनम्‌"' इति कक्षवृद्धिवेनावापः सोमवृद्धि रपस एव|

प्रायधचित्तनाऽऽमुप्मिकमातरशुद्धिस्तक्रेव दरदा -- `

“शुद्धः रिषटस्पदियस्त्याञ्यो वा दोपहनितः उपादेधोऽन्यथा इद्धः प्रायश्चित्तक्रता वृथा ` मुमिक्येव शुद्धिः स्यात्ततः शिष्टाम्त्यजन्त्यमुम्‌ प्रायश्चित्ताट्टिवाक्यादद दधि स्त्वेहिकीप्यते पुवोक्तप्रायधित्तायारितद्ाच्यन्यथानुपपत्त्या कृतप्रायधित्तस्य शिष्टः सह्‌ व्यवहारोऽ- स्तीति प्रति तृमः---आमुप्मिकदुद्धिपद्धविऽपि प्रायधित्ताद्शोनवचनपरिकदुदधचभावा- च्च्िरेष व्यवह्‌यः'' | [र एतेप्वाश्रमेषु लोकविरोषश्राहिहेतोः प्रव्त्तिटक्षणस्य तपसो ज्ञानसाधनत्वाभावानि. वृत्तिरक्चणस्येका्यादेरूपस्य तपसो ज्ञानहेत॒त्वं तत्रैव+ निनिततम्‌-- “्टाक्रकाम्याश्रमी त्रह्मनिष्ठामहेति वा वा ] यथावकरा्ञं ब्रह्मैव ज्ञातुमहंत्यवारणात्‌ अनन्यचित्तता ब्रह्मनिष्ठाऽसं करमैठे कथम्‌ | कमंत्यागी ततो व्रह्मनिष्ठामहति नेतरः

(रयो धमस्कन्धाः'' इत्याश्रमानथिक्रत्य “सवे एते पएण्यटोका भवन्ति" इत्यश्च मान॒षठायिनां पण्यलोकफकटममिधाय “८ व्र्मपरस्थोऽगृतत्वमेति इति मोक्षपतो्नतवेन ब्रह्मनिष्ठा प्रतिपाचयते सेय त्रह्मनिषठा एण्यदोककःमिन अ{श्रमिणोऽपिं समानयते | आश्र- मकमोण्यनुषठाय यथावकाशं ब्रह्मनिष्ठाः; कँ पुरकत्वात्‌ हि द्यककामी. ह्म

~ (५

जान(यादद्‌।त नर्पव।अद्त | तस्मात्पवस्याऽशश्रामणाोअस्त वह्यनष्ठति प्राप तरमः--

(द

ब्रह्मनिष्ठा नाम सवेव्याप।रपरित्यागेनानन्यवित्ततया व्रह्मणि समाधिः | चाप्तौ कर्म॑ दारे समवति कमीनुषठानःयागयोः परस्परविरोधात्‌ | तस्मात्करमैत्यागिन एव ` ब्रहम- निष्ठा ? |

| < | 1

तद्विजन(य पनरव वरुणं पितरपपससार अनहं भगवो व्रद्येतिं |

ॐ, (= | |

तपा ब्रह्मत | तप(ऽतप्यत्‌ | त्पस्तप्त्रा || राते कृम्णयजवद्‌यता(त्सरयारण्यक नवमप्रपादक्र द्रतायाऽनुवाकः

वहि्तूमयथाऽपि स्खतैगचाराच-- त्र सृ* अ० पा ४अ० १२ सू० ४६३१ +अ० प{(० द्रितायाविक्ररणस्य द्ररताय वगेक्रम्‌ |

छ. ९१६९ 1

~ = 4 > -----~-------~---------------~------~--- स-नि

चै

& ¢

[नपा ०९अनु ०१}. - कृष्णयजुर्वेदीय तेत्तिरीयारण्यकम्‌ ` ६५७५

अथ तृतीयोऽनुककः

पराणो ब्रह्मति व्यजानात्‌ प्राणाद्धयेवर खच्वि-

मानि भूतानि जायन्ते प्राणेन जातानि

जीवन्ति प्राणं प्रयन्त्यभिसंक्िन्तीतिं

अथ भृगोद्वितीयपयीये संपन निश्चयं दशेयति- तदरि्ञायेत्यादिना ततूरवोक्तमन्रस्य ्रभत्वं विज्ञाय रक्षणपद्धावाद्विशोषेण निध्धित्य तस्मिन्नपरिवु्टो बुभृत्सति संशयवरात्‌। एनरपि मन्त्रपुरःसरं गुरयुपससारेव त्वाटस्यं कृतवान्‌ अपारैतुष्टस्य भृगोरयमा- सयः वाजसनेयिनस्तावदेवमामनन्ति- ~ ^ अन्नं ब्रह्मत्येवमाहुः तन्न तथा पूयति वौ अन्नते प्राणात्‌ इति अन्नस्य पृतिगन्धरतत्कार्यं देहे स्पष्टमुपलम्यते विष्णुपुराणेऽप्यप्ती दर्ितः--- स्वदेहाडुचिगन्धेन विरज्येत यः पुमान्‌

वरागक्रारण तस्थ 1केमन्यदुप।{दंर्यत'' ।¦ इतं | तस्मादेहोत्पत्तिध्थिःतिख्यकारणः्याप्यन्नस्य व्रह्मत्वमयुक्तमिति तस्योप॑न्नस्य भगो- वरुणः पूरवोक्तमैकाश्यरूपं तप एव साधनत्वेनोपदिदेश तस्य तपसो जद्यपताक्षात्कारं ्रत्यन्तंरङ्गत्वातिवक्षया तपो त्र्मेत्यभेद्‌ उपचारतः सत्यज्ञानादिस्वरूपलक्षणवाक्येन बरह्मण्युपादिष्टे सत्यागमप्रमेयत्वेन धमाध परोक्षमेव ब्रह्मावगम्येत रेकाग्रयबुद्धया द्रष्टु शक्यमित्यमभिपत्य ब्रह्मस्वरूपमनुक्त्वा वरुणस्तप एवे.क्तवान्‌ मेगुश्चैकाम्रयाचैत्तन पर्वोक्तं जगत्कारणत्वलक्षणं योजयित्वा प्राणस्य त्रह्मत्वं निश्चितवान्‌ एेतरोयिणः प्राणस्थ देहोत्पत्तिनिमित्तत्वं व्यतिरेकमुखेणाऽऽमनन्ति-- वा ऋते प्राणद्रेत िच्यते. यद्वा-ऋते प्राणाद्रेतः क्तिच्येत पृयेन्न संभवेत्‌ ?' इति कथ्चिजीवो चि्गदे

-ह्युक्तः स्वगौन्नरकाद्र वृष्टदरारेणाऽऽगत्यान्नेन सह एरषं प्रवद्य रेतसा सह॒ योषि- -दुगम॑ यद्‌। प्रविदाति तदा तद्रेतस्त्वन्तःग्रव्ेन प्राणवायुना शेषं प्राप्य पिण्डादिक्रमेण देहमुत्पादयाति प्राणामवि तु देहं नोत्पादयतीत्यथेः यथोतपाततहेतुत्वं तथा जीवन

हेतुत्वमपि कोषीतकिभिराग्नायते--** यावद ्मिञ्डारीरे प्राणो वसति तावदायुः ?! इत प्राणाकत्क!न्ता दह्स्य मरम त्राक्तदङ्कम | तर्मादटपददनत्वाभाकप जन्मादत्रत्‌- सानामत्तत्वात्प्राण ब्रह्मत ममःनश्चयः।

तद्विज्ञाय एुम॑रेव वर“ पितरमुपससार ! अधि भगवो

ब्रह्मतिं तञ हयव।च तपसा व्रह्म विनिन्नासस्य तपा

~ --- - -~ - ---------~-----~-~~--~-¬+

^~------- ==] सः (ककर

कृ. ख. ड. पपन |

६७६ भ्रीमत्सायणाचायोिरचितभाप्यसमेतम्‌- (भरषा०९अनु° १]

ब्रह्मेति तपोऽतप्यत स॒तप॑स्तप्त्वा |

इति ष्णयजुर्वेदीयतेत्तिरीयारण्यके नवमप्रपाठके तुती योऽयुवाकः अथ चतुर्थोऽनुवाकः मनो ब्रह्मेति व्य॑जानात्‌ मन॑सो शंव खलिि- मानि भूतानि जायन्ते मन॑सा जातानि जीवन्ति मनः भरय॑न्त्यमिसंविशन्तीति॥ अथ तृतीयपयाये संपन्नं निश्चयं दशेयति-- त्ज्ञायेत्यादिना प्राणस्य जड- त्वाद्रह्यत्वमयुक्तम्‌ | “‹ प्रज्ञानं ब्रह्य ॒टिज्ञानमानन्दं ह्य " इत्यादौ बह्मणश्चेतनत्व प्रतीयते | मनश्च ज्ञानशक्तित्वाचेतनम्‌ जन्मादिकारणत्वं॒लक्षण मनसि विद्यते | यया पूर्वत्र गर्भे प्राणप्रवेशस्य देहोत्पतिनिभित्तत्वमक्तम्‌, तथा प्राणप्रवेश्ञोऽपि मनोधीनतयं तत्प्रश्ोत्तरवाक्ययोराथवेणिकेरास्नायते--: कथमायात्यस्मिङ्डारीरे ` इति गाग्यस्य प्रश्नः | मनोक्रतेनाऽऽयात्यसिमिन्डारीरे इते पिप्पादस्यात्तरम्‌। मनोकृतो मनःकृेत इदं देह प्राप्स्यामीत्येवविधों मरणकाटीनः कमेप्रेरिते मनसि जायमानः पकस्पः तेन सृक्रस्पेन पवैदेहावस्तानजनितेन तत्रत्यः प्राणोऽिन्दा- रीरे समायाति अयम्थस्तस्यामेव श्तौ विस्पष्टमान्नायते -- डउद्धियेमनापि सेपयमानेयेचित्तस्तेनेष प्राणमायाति प्राणस्तेजसा युक्तः एहाऽऽत्मना यथाक्षकसितं खाक नयति इतं मरणकारे मनसि वृत्तिटय प्राप्नवद्धिवागादीन्धरिथः सहितो जीवां यस्मिन्भाविदेहीचितव्रत्तियक्तो भवति तेन॒ भाविदेहिषयज्ञानेन सष जीवः प्राणमायाति प्राणप्रधानो मवति | सच प्राणस्तेजक्ता भाविदेहध्यानक्षणेन युक्तं लिङ्गदेह सवै जीवात्मना सरह सकल्पानुप्ारिणं लोकं प्रापयति तत्र चष्टान्तो बृहदारण्यके पषमाप्नातः--:* तयथा तृणजलायुका तृणस्यान्तं गत्वाऽन्य- माक्रममाक्रम्याऽऽत्मानमुपसंहरत्येवमेवायमात्मेद्‌ं शरीरं निहत्यावि्यां गमयित्वाऽन्य माक्रममाक्रम्याऽऽत्मानमुपस्तह्राते ' इते [यथा] तृणेषु सचरन्तीं जलका तृणान्त्‌ प्राप्य प्रथमं मुलन तृणान्तरमवम्ब्य ततः पृष्ठमागं टृणान्तरं नयति तथा जीवात्मा मरणकाले रवकीयत्वाभिमानपरित्यागेनेदं वतमानक्षरीरमविद्यां गमयित्वा चैतन्यराहित्यमापाय मनसा देहान्तरं मावयित्वा तत्रेह लिङ्गविशिष्टं॑ स्वात्मानं देहान्तरं नयति तस्मादैहविशिष्टाः प्राणिनो मनसो जायन्ते कृषिवाणिज्यादे- ~: 1 १के.स.ग. इ, श्या प्रश्नो" ध. "देहे चित्तत्र"

` [प्रषा०९अनु ° १] इष्णयजुर्वेदीयं तैत्तिरीयारष्यकम्‌ | ६७७

जीवनोपायस्य मनसा विचा्य॑सपादत्वान्मनसो जीदनहेट्त्वम्‌ उक्तरीत्या मनस्राऽ- भिमानपंरित्यागेन मरणाद्छयहेवुत्वं | तम्माहक्षणस्द्धावान्मनसो द्रद्यत्वं निद्धितम्‌।

तद्रिजगायं एनंरेव वरुण पितरपथससार अधी

भगवो ब्रह्मेति होवाच तप॑सा व्रह्म वरिनिज्ा-

सस्व तपा ब्रह्यात तपऽतव्यत्‌ | तदस्तस्त्‌।|

इति कृष्णयनुर्वेदीयतेत्तिरीयारण्य के नवमप्रपाःक

चतुथ{ऽनुवाकः ।॥ अथ पञ्चमोऽनुवाकः

वित्नान ब्रह्मोति व्यजानात्‌ विज्नानाद्धयव खाख-

मानि भूतानि जायन्ते विज्ञानेन जातान

जीवन्ति विज्ञानं भयन्त्यभिसेवि्न्तीतिं

अथ चतुश्पीये सेपन्नं निश्चयं दरेयति- तश्नायेत्मादिना | मनसश्चक्षरादि-

वत्करणत्वेन कमपरतन्तरत्वान्न ब्रह्मत्वं॑युक्तम्‌ ¦ विज्ञानस्य तु करत्वं “विज्ञानं यज्ञ तनुते" इति स्पष्टमेवाऽऽन्नातम्‌ तदक्षणं त्च पुटम्‌ कण्टौरा दृहोत्पत्तिहतु

त्वात्‌ | "यत्कर्म कुरुते तदभिसंपद्यते पण्यो वे एण्येन कमप्म पापः पिन्‌? इत्यादिश्रुतेः रोक्षिककृष्यादेः कुत्वेन जीवनहेठत्वं मरणक।रणयुद्धादिप्रवृत्या ट्यः हेतुत्वं तस्माङ्घक्षणलक्षितस्य विज्ञानस्य डत्वं युक्तम्‌ | तदायं पुन॑रेव वरणं पितरमुपससार अधीहि भगवो ब्रह्मेति तरहोधाच। तप॑सा ब्रह्म विजज्नासस्व। तपो ब्रह्मेति तपोऽतप्यत तपस्तप्त्वा इति कृष्णयजुर्वेद यतेत्तिरीयारण्यकरे नवममपठके पञ्चमोऽनुवाकः ५॥ अथ षष्ठोऽनुवाकः। आनन्दो ब्रह्मेति व्यजानात्‌ अआनन्दाद्धयव खरखििमानि भूतानि जायन्ते आनन्देन जातान जीबन्ति आनन्द प्रयन्त्यभिसंरेरन्तीति अथ पञ्चमपयाये सेपन्नं निश्चयं दर्हयति-- तटङ्ायेत्माटिना क्त्वम्य ङ्श

न्‌

> ६“

च. "कन्या ९. न्त्यः ¦ क. 7, यरसः |

६७८ शरीमन्स.यणाच।येविरचितभाप्यसमेतम्‌-- (प्रपा०९अनु°.१]..

त्मकत्वान्न वितानस्य व्रहमत्वे युक्तम्‌ क्िचान्नादिविनज्ञानान्तानं चतुणामपि सवभू-- तात्पात्तिहेनन्तमम्ति आकरङादिमनानामन्नादिम्यो भाकिकेम्यो जन्मापमवात्‌ | आन. म्य तु दागहिनत्वात्सर्पेण सव।भीषटतया परमप्स्षाथत्वादाकःशादि्वेमृतकार्‌ णत्वा त्रह्मत्वं मुख्यमेव मभवनि | नम्याऽऽनरन्दस्य स्वरूपं छन्दोमा आमननि- योवै भमा तत्सं नास्ये सुखमस्ति ममेव मखम्‌ " इति द्धौ हि पदार्थो ममाऽल्पे जनि | तत्र दहामवा भूमेति व्युत्परर्बाहुस्यात्मको यः पदाथम्तदेव सुखे तु मृश्च उपरितने -ल्पपदार्ं मुग्तमस्ति भूमा मुखं मवल्येव | तयोमृमाल्पयोरक्ष- णमद्रमेत्रेवाऽथस्नात - ~ सत्र नान्यत्पद्यति भूमा | अथ यत्रान्यत्पदशनिं तद्‌- ल्पम्‌ ' इति ] अन्य द्रा स्वानिगिक्तिमन्यदद्र्टम्य पडयतीत्यादयन्निष्टयो यस्मिन्नद्- तपदं मसि मोऽयमद्रनपदाम मुमा त्रिएदीरूपं द्रनं यम्मिच्गल्यमिति तज्ग- टृल्पम्‌ नयाभृमाल{योरित्यत्वानिन्यन्व तत्रवाऽऽम्रायते-- “यो वं मृमा नटमृनेमथ यदल्य तन्मल्यम्‌ `` इति | द्रनावम्थयेजोग्रत्प्ररूपयाद खमेव प्रायेणानम यन यदि क्रचित्कदानितःपण्वं म्यात्तदुपि मायनप्रयमनारतेम्यविनाशित्वदोपस्पेतत्वा- ग्वमत्‌ | ट्त श्रयानामक्र ग; -- | टह वत दु्नलानाः मुषा भङ्धिनो यनः हारीरभनाम्‌ | नेऽपि दुः्वायाने दृः्ानि पुनम्तनाऽतिं दुःखानि '' इनि, अनेनाभिप्रायण नान्य मन्मम्नीन्यक्तम्‌ | अद्रतातरम्ययाम्न म॒पृतिममाध्योः मृव- मेव तवद्रकद्कामवतिष्ठन | नच नस्य दुःखतामावत्वे राङ्कनःयम्‌ | अभावम्य स्वप्रकाङा- त्वामभवन्‌ प्रमाणन किना माममानत्तान््वककाशत्वम्‌ खचरत प्रमाणेन तदा प्रमीयत नथा मनि द्वनाप्या मपुतिमद्भधरमङ्कान्‌ | माममानत्वे विप्रनिपत््यमाव।दुव- गन्तम्‌ यदा जाम्रन्स्व्ना विप्रतिपत्तिमकरल्वा जन>म्युपगच्छति तदा म॒पृत्तिममाभरी अध्यतिप्रतिपत्याऽस्युवमगच्छत्यव ! नम्मान्मात्रनमन्तरण भाममाननया स्वप्रकाडत्वा- ददरैतम्य दुःामावन्वम्‌ | + मिपयनानवत्मुपुप्तिममाध्याः प्रोतिविषयत्वाद्नं मलरूपम्‌ स+ जना अमति कल्यान मीयुप्त मुषे ऋद्गननः रग्न त्छज्ञा- निनश्च मुग्ामिह्टापतत निरविकिन्ये समाति करंचनि ] उभयऽप्यत्तरकाे मुग्वमहम- म्वराप्मं मुतरमहं ममाहितताननमीति नतमुखमनुम्मग्न्ति आभ्यां मुपृष्ठिममाग्रिदष्टा- न्ताभ्यां द्रन्‌: प्राचीमप्यद्रेन मुतमिल्यवगरनत्यम्‌ | नम्मादद्रुनस पदानन्दादवेमा- न्याक्राशादीनि हिग्ण्यगनदनि द्वैतरूपणि मृन.न्युन्पयनने | ननु द्रनाद्रस्यौ

+~ [र नन्व:

प्रपार्दञ्नुन् श्तौ दृरप्णयजुनदीयं तेत्तिरोमरण्यकम्‌ | ६७९

रष्िपर्यावहोरात्रव्त्करमेण एनः एनः पयदर्तने तथा मल्यकस्य वम्तुनः परपरवि- स्द्वरूपट्टयासमददेकस्य रवाभाविक्‌त्वेमिनरम्याऽऽगन्हकाःवे ज्त्यम्‌ ] तच कम्य स्वाभाविरित्वं क्य वाऽऽगन्वुकत्वं युक्तम्‌ | उच्यते | मावननेरपकयत्वमदूतम्य रुषपती प्रतिपन्नम्‌ द्रतरूपं तु जागग्णमहि विपयादिविहुमाधनमपित्तम्‌ तम्मात्मवामाि- काद्वेदरूप आनद जगत अ.गन्तुकस्य द्वेतरू"रयोपादानम्‌ यमा ममृद्र एकः फेन तरङ्गवुद्वुदार्वानामनकेपामुत्परिम्नि^ल्यहतुम्नढन्‌ नदेतेऽनगन्क। णत्वेलक्ष्णन लक्षि तमानन्दमदवितरूपं ठहकारव्यदहण्न तपना भगु. माक्षल्करनेवान्‌ नस्मात्तदव तपो एरय साधनम्‌ तय चकरार्यरूतस्य परमनपमः मपादूनाय बहुरि उपायाः पात्‌- ञ्लादि योगश्रास प्रपञ्चिताः |

यथो त्ता स्यायिक्रायां जगत्कारणत्वेन (तचारिनम्य द्रद्मण जानन्दरसपम्य साक्षात्कारे चिरकारन्यरुपं तपाऽन्तरङ्गगमनपित्सत्तम्‌ | अन्नाद्विम्यो वत्तानान्तस्यश्चनुर्यऽनि- -रिक्तमानन्दरप यथा रतत तयतऽ०नन्दःदेप्यप्िकं नत्तान्नरमिति दको वारयि > मुपमह्रनि--

स्पा मागता वास्णा व्रा परम व्यामन्परनिष्टिना, इति।

दन श्ररयन्तरप्रनद्धिरुच्यनं | *, नल्पा डृञना प्रम्‌ म्चभून विश्वस्य कन। भवनस्य गोप्ता | त्रहमविदयां स्वविद्प्रनिष्टमभवाथ -उनटएत्राय प्यह्‌ '' टकरा श्निः -‹ अथाऽञन्वलायना भगवन्त परमन परिममन्यातराच | अीहि भगवरन््रह्यवरिद्यां चरिध्राम्‌ ' उत्मपग भ्रानि | एनन्छ्ट्द्‌ प्काम्राचत््नन्यान्‌नवप्र- सिद्धिमन््छ | म्ग्णा द्व्या भागर्ती | कणन पन्त त्रास्ण्ण | नद्या तद्रा प्रम्‌ स्यामान त्दयतस्व परम्म | ^" नुरमद्रा एनममादाः म्न जकः सभन; दति यदुक्तं तदेतदपरं व्यौम | ° एनमःमलर मम मकराडा आनश पादश्च दति यदत्याक्रनं श्रतं दुनन्मभ्यमं स्यम यध्च। ५६५० प्रम ०।}म्‌। न्न! ^ श्र नेम- व्रिनश्चरमुगःदरिकन्यनाधिष्ठानम्‌गद्‌) ददरनिपाच सप्रे नदन्दृन्म स्याम | दयनम्मःदधिकं ।4चद्ररमा्न | तन्मा भ्वतान्वनेग जामननन्‌-- ^ णनज्ज्तय नित्यमवाऽऽन्ममसथ नानः पर वदत्ययं ।ह्‌ ।तऋच्न्‌ ३; | नम्मा।ग्मन्द्रद्मयाण तद्या समाप्ता |

एकाग्रनित्तम्यात्तमाधरिकार०ः मय च््ि। मेना | यम्तु मामारिकिफटकामनया चञ्चटचित्तम्नस्य नन्फन्म धनाक्तित्य नन चिर्क.ररहनमपामनं तरिधन--

सय पव वेद प्रतितिष्टानि | भनवानन्नादा भवानि | मदा

~~ "~~~ ~~ ~ ~ व्ल चोन ~ ~ ----~ कन्‌ ' किं 0 यऽ

£ ~ = ~ | = त्व्म छ: 1 य. स्परे वि ¦ ~ क, ग्य. ग. दर. 'पक्न्रम 1 : ख. (व्किष्टरः। ८व गद

६८० शरीः स्पर.ण्चायेविसचितभाप्यरमेटम्‌-- [प्रषा०९अनु° १]

न्मैवाति 1 जयां पुभिरहयवर्चसेन महान्कीत्या इाति कृः्णयउर्वेदीयतेत्तिरीयारण्यके नवमप्रपाठके

पष्टाऽसुवाकः अथ सप्तमोऽनुवाकः. 1 अनने निन्यातु तदव्रतम्‌, इति

एर्वराव्दः प्रकत परागति | अन्न ब्रह्यत्यारभ्याऽऽनन्दो ब्रद्यत्येतदन्तं प्रकृ तम्‌ तत्र ब्र्यज्ञानं प्रत्य्नसय प्रथमद्वारत्वात्ताप्मिन्परतीके ब्रह्मदृष्टिं विषत्त-- यः पमान ब्रदधत्यषारते प्मारम्नश्चाद्धस्यराहित्येन प्रतिष्ठितो भवाति किच प्रभूतान्न- यक्तर्तेदच्मततं समर्थो रीगादिरहितो मवति एतषोतरादिप्रनया गवाश्ाद्षड्छाभे- दददाखाम्याससर्येण चअह्यवचेसन तत्तद्टिषयजनितकीत्यां समद्धां मवति य॒स्मादटन्नन द्रभननापासनन व्द्यत्तान ठमतं तस्मादयमुपास्का गरुमवान्न नेन्यात्‌ तेद्‌ व्रतमिति तदेतदनिन्दनमस्योपाप्तकस्य नतं नियमन संपादेर्नीयम्‌ तदतिक्रमे सत्युपासनमङ्ध विकटं स्यात्‌ अधोप(सनान्तरं विातुमुपाम्यं दश्यति-- पाणो वा अन्नम्‌ शरीरमन्नादम्‌ भाणे रार(रं॑प्रतिष्टितम्‌। जरर प्राणः रतिः छतः तदेतदन्नपन्ने घ्रतिष्टितम्‌ इति

यथा हारीरम्यान्द्रे मक्तमन् भवति तथा रारीरमध्येऽवस्थानात्ाण एवान्नम्‌ मध्यवार्तिनिम्तस्य प्राणसुपस्यान्नस्य धारणाच्छयीरमन्नादं भोक्तखूपं गृहमध्यवतिंस्त- म्भवहेहमध्यवर्ति ताण दद्‌ वाररत्वास्राणे कसर प्रतिष्ठित भवात प्राणस्य द्ह्‌- घ।रणत्व प्रषमसकाठं 4-- अह्‌ ^वतत्पन्चवाञऽत्मान पाकवमज्यतहणमवष्टभ्य विधारयामि ` इति शरीरस्य प्रणवारणत्व प्रत्यक्षम्‌ तदेतत्प्राणङरीरयारन्यो. न्याधारत्वं चिन्तनीयम्‌ कि प्राणस्यान्तरवस्थानेनान्नत्वं पृवमुक्तम्‌ देहस्यान्न- कार्यलादच्नत्वम्‌ तथ सत्युमयोर्त्वाूरवोक्त॑रीत्या परस्पराधारत्वाच्चान्नमेषान्न प्रति्ठितापियपि प्विन्तर्नायम्‌

उपाम्यमभिवाय तदपामनं विधत्ते --

एतटन्पन्ने परतिष्टेतं वेद प्रतितिष्ठति अनवानन्नादो

----------- ----~ ` -~

कर. ८. >. €. रगरदतो २. मतदः | ख. (दीरान्तः 1 °स्पान | व, ङ. 'क्तनीत्या

2

(्रपा०९अनु ०१] इृष्णयर्वदीयं तै्िरोयारप्यकम्‌ | ६८१

भ॑वति महान्भवति परजया पषुमिरह्मव्चैसेन॑ महान्कीत्या इति कृष्णयजुर्वेद यतेत्तिरीयारण्यके नबेमपरपाटके सप्रमोऽनुवाकः अथाष्टमोऽनुवाकः अन्नं परिचक्षीत तद्व्रतम्‌, इति ¦ अथान्यदुपास्यं दशयति-- अपां वा अननम्‌ | ज्योतिरन्नादम्‌ अप्स ज्योतिः भरतिष्टितम्‌

¢ 1 ^

ज्यातिष्यापः प्रतिष्ठिताः तदेतदनमने प्रतिष्ठितम्‌, इति। पीतानामपामुदराभिना जीणेत्वादपामन्नत्वम्‌ ज्योतिषश्चान्नादत्वम्‌ | वृष््यदके वद्यता(द्‌)मेदश्चनादहप्ततापन स्वददशनाच जल्ज्यातषरन्योन्यप्रतिष्ठितत्वम्‌ अत एव परस्परान्नत्वम्‌ उपापनं विधत्ते- सय एतदन्नमन्ने प्रतिष्टित वेद भतिंति-

ति 1 अन्नवानन्नादो भ॑वति महान्भवति मरजयां प्ुभिंेह्यवचसेनं महान्कीत्या इति कृष्णयजुर्वेदीयतेत्तिरी यारण्यके नवमप्रपाठकऽ- एमोऽनुवबाकः अथ नवमोऽनुवाकः अन्न बहु डुर्वीत तदूत्रतम्‌, इति पवंत्र मोजनका्े प्राप्तमन्नमसम्यक्त्वबुद्धया परिहर्णीयमित्युक्तम्‌ | इह ॒त्वति- धिभ्यो दातुं बहुसंपाद्नमुच्यते पुनरप्यन्यदुपास्ये दशेयति-- पृथिवी वा अननम्‌ आकाशोऽन्नादः पृथन्या मकाञ्चः परतिष्टितिः आकाशे पृथिवी भरति षिता तदेतदन्नमन्ने भतिं्टितम्‌ इति अधस्तादुपरिष्टाच् वतेमानस्याऽऽकारास्य मध्येऽवस्थानात्पथिव्या अन्नत्वमाकाञ्चस्य चान्नादत्वम्‌ मुग्वदृषट्योपरि्टादाकाशस्योपटन्पेस्तयोराधारायेयमावः विचारदृष्ट्या

त्का आधारः | तयोः परस्परान्नत्वं चिन्तनीयम्‌ | ८६

६८२ शामत्सायण।चाविरचितमभाप्यसमेम्‌-- [प्रपा०९अबु ° १।

उपासनं विधत्त ^ सय एतदन्नमन्ने प्रतिष्टित वेद प्रतत ति | अन्नवानन्नादो भकाति। महान्भवति

जय पञ्चामिव्रह्मवचेसन मरान्कात्या

उतिङ्प्मयजर्वेदी यतेत्तिरीयारण्यके नवमप्पाटक नवमोऽनुवाकः अथ दङमोऽनुवाकः कचन वसता पर्याचक्षीत तद्‌व्रतम्‌ ; ३१ निवासा स्वगृहे समागतं कमपि निवारयेत्‌ | यथे्तत्रतनिर्वाहवमु यं प्रसङ्ा्विवत्त-- तस्माद्यया कथा रिधया वहनं प्राप्नुयात्‌) इति य॒स्माढभ्यागताय निवासे दत्ते सत्यन्नमपि दातन्यमन्यथा प्रघ्यवायश्चवणात्‌ एतदवङक्ते पुरुषस्याल्पमेधसो यस्यानश्नन्वसति ब्राहमणो गृहे" [ काठ० वर्ी° १] उत्यदातरिकामप्मिकङृत्लफलवजंनमाश्नायते तस्मादने दातुं याजनाध्यापन्प्रातग्रहा्णा मःये येन केनापि प्रकारेणान्नसर्मद्ध संपादयेत्‌ अत्र हिषएटचारं दशयति-- अराध्यस्मा अन्नमित्याचक्षते, इति यौ गहे समागच्छति तरमा अआगतायान्नमराधि . सेपन्नमित्येवान्नवन्तो विद्वांस आचक्षते, तु परिदरनि | बहुन्नसपादने फटातिहायाय दानविरेषे फविरेषं दरेयति-- एतद्रे युखताऽक्ग« राद्ध इखताऽसमा अन्न राध्यते | > श्त न्‌ #। [ि एतद्रे मध्यताञ्नरः राद्धम्‌ मध्यताऽस्मा अन्न ' राध्यते एतद्रा अन्ततोऽन्न५ राद्धम्‌ अन्तताऽस्पा भ॑ राध्यते ( ) वं वेद, इति यदुन् संपादितमस्त्यतदे वान्नं मुखतो राद्ध भवति मुख्ये देशे तीथेक्ष्रविरेषे मख्यकराटे सक्रन्त्यमावस्यादिरूपे मुरुपायस्यागनाय वेदराखतदध्यथनानष्ठानपसय मरूयया व्रस्या श्रद्ध. प्रणिषातमत्कारादिरूषया मुख्येन दात्रा साचतिकरेन दत्तमि्यर्भः ! |

9

[प्रषार्<्अनु० १]. कृष्णयजुर्वेदीय तेत्निरीयांरण्यकम्‌ |

49

एतत्सात्तिकदानं भगवतोदाहतम्‌-- ८८ दातव्याभेति यदानं दीयतेऽनपकारिे | देशे काटे पात्रे तदहानं साच्वकं रमरतम्‌ ! इति | यः पुमानेवं साकं दानप्रकारं वेद विदित्वाऽनुतिष्ठति अस्मै जन्मान्तरे मृख्यक्रमेणेवान्नं सप्ते मध्यतोऽन्तत इति वाक्यद्रयं॑राजसतामभ्नदानपरत्वेन स्य्ाख्येयम्‌ ` - तच भगवता दरदितम्‌- . « यत्त प्रत्युपकारार्थं फटमुद्दिय वा पनः | दीयते परिष्व तद्राजसमुदाहृतम्‌ अदेश्चकाटे यदहानमपा्रेम्यश्च दीयते | अपत्करृतमवन्ञातं तत्तामसमदाद्ृतम्‌ ›› | इति फटव।क्यमपि तदनुसारेण व्याख्येयम्‌ उपासनाज्गमृततप्रसङ्घन ॒दानानुस्नारी फटविरोषोऽभिहितः कषेम इति वाचि योगक्षेम इति प्रामापानयोः |

कमति हस्तया: गतिरिति पादयोः ¦ विमु क्तिरिंति पायो इदि मादुषीः समज्ञा; अथोपासनान्येव कानिचिद्धिरे-- ष्म इतीप्या्रिना यद्रागिन्धियरूपं प्रती-

कमस्ति तस्मिन््रह्म क्षमखूपेणावध्थितापित्यपास्रीत क्षेम रह्मम्‌ | प्रणापानयो- रुच्छ्वा -निश्वासयोः प्रतीकयोः कमाद्योमरूपेण क्षेमर्पेणं व्रह्मावस्थितम्‌ | अग्रा- हस्य धनादेः प्रा्ि्योमः तस्य परर्णं क्षेमः कमेराव्देन होमयुद्धादिव्यापारा विवक्षिताः व्राह्मणस्य हस्तयोरहोमादिस्यापारः क्लत्रयभ्य हःतयेयुद्धादविम्यापारः | अन्यत्रापि यथायोगं द्रष्टव्यम्‌ ह्टस्कम्रूपेण हस्तयोः प्रतीकयेोद्रह्यावस्थितम्‌ गेभनरूपेण पाद योरवस्थितम्‌ मटविमोचनरुूपेण पायुद्रारेऽवम्थितम्‌ | हृत्येवमृक्ता हेम इति वाचीत्यादिका विमुक्तेरिति पयातित्यन्ता मारुपी्नुप्यदेहावयवेपषु सपादिताः समाज्ञा उपाप्तनाः सम्यग समन्ताजिप्पदमानाः करिसाः समाज्ञाः | बहु- वचनानेशादेकैका परथगुष।सनेत्यवगम्यते |

अथ देवीः तुपनिरिति वृषे ¦ वरुभ्पिते विचरति

(२)) यश्च इति पञ्ुषु ¦ ज्योतिरिति गेक्ष्रेषु |

------“~

१३. कतिक दा 1 २३. "च्िद्‌ !

६८४ भ्रीमत्सायणाचार्याविरचितभाष्यसमेतम्‌-- रपा ०९अबु ° १}

भरनातिरमृतमानन्द्‌ ईत्युपस्थे सवेमिं्याकाे

उपासनान्तराभि विधत्त--अथ देवीरित्यादिना अथ मनुष्यावयवगतपश्चोपा- स्तिकथन।नन्तरं दै बीरदेवदारीरगता उपासनाः कथ्यन्ते | वृष्टयाभिमानिदेवता्या तुति रपेणावन्थितं जरह विद्यदभिमानिदेवतायां ब॑लरूपेणावस्थितम्‌ पश्ुदेवतामु यकर रूपेणावस्थितम्‌ नक्षत्रदेवता उ्योतीरूपेणावःस्थितम्‌ प्रजातिः पुत्रोत्पादनम्‌ अमतं योषिता समह कीडा आनन्दो ग्यन्द्रियजन्यः परक्ायावयवत्तयगिरूपा व्यापारः | अनेन रूपत्रयेणोपस्म्भिमानिदेवतायामवस्थितम्‌ त्रयस्य गुद्यन्द्रय- विष .त्वं दौषः तङि जामन्ति--“प्रज्ञयोपस्थं समारुद्योपस्थनाऽऽनन्दं रति प्रजाति

चः5-प्रोति' इति भ॒तभोतिकष्प यज्जगदार्त तेन सर्वणं रूप्णाऽऽकाशाममा- निदेवतायां बरह्यावस्थितम्‌ एतेषु क्षेम इति वाचीत्यादिषृषासनेषु यथापास्तन फट द्रष्ट- व्यम्‌ ¢ तं यथा यथीपास्तते तदेव भवातें "` इते श्चतः |

तत्पातिषठतयुपासीत परतिषटवान्मुवतिं तन्मह

इत्युपासीन मंहान्भवाति तन्मन इस्युप।सीत

मानवान्भवति (३) तन्नम इत्युपासीत नम्य-

न्तेऽम्मे कामाः तद्रद्यत्युपासीत ब्रह्मवान्भवति

तद्रद्यणः परिमर इन्युंपासीत पर्येण भ्रियन्ते

द्विषन्तं; सपतनाः। परि येऽप्रिया श्रातुन्याः, इति।

एतच्छरय्थमेवामित्रेय कानिचित्फटसहितान्युपाप्ननान्युदाहरति-- तत्रतिष्टेती-

त्यादिना तद्रह्य भरतिषठ स्थितिहेतुसितयुपास्षीनेऽदनाच्छादनादिजीवनस्थितिहेत॒मा- न्भवनि मदो मह्गुणोपेतम्‌ महान्धनादिभिः समद्धः मनो मननटराकत्युषे तम्‌ | मानवान्मननदाक्तिमान्‌ नमो नमने नमनेन व्षीकरणेनोपेतम्‌ | अस्मा उपासक्षाय कामा नम्यन्ते स्वाधीना भवन्ति) ब्रह्य वेदः | ब्रह्मवौन्प्वा्षीनवेदः | बरह्मणो व्राह्मणस्य परिमरः परितो वर्त॑पानम्य द्वेष्यस्य मृत्युरूपः एनं पर्येतस्यो- पासकम्य रितो वतमान द्वेष कुवनत ` शववो भ्रियन्त | एते द्वेषमकवंन्तोऽप्यप्रिया प्रातुम्यास्तथाविधा अपिं शत्रवः परितो भ्रियन्ते |

यश्चायं पुरुषे यश्चासावादित्ये एकः ( ४)। सय॑ एवंवित्‌ अस्म्टोका््मेत्य एत-

क. ख. ग. ङ, वेणाऽऽकाः 1 २के. ख, इ, "हताश्च

[भपा ०९अनु ०१} कृष्णयजुर्वेदीयं तेत्तिरीयारण्यकम्‌ ६८५

मन्नेमयमात्मानमुप॑सक्रम्य एतं प्राणमयमात्मा- नघपसक्रम्य एतं मनोमयमात्मानमुपसंक्रम्य एतं जिङ्नानमयमात्मानयुप॑संक्रम्य एतमान- न्दमयमात्मानघुपसंक्रम्य इमाटीकान्कामान्नी कामरूप्यनुसंचरन्‌ एतत्साम गायन्नास्ते यथोक्तोपाप्तैरस्मिज्चन्मनि जन्मान्तरे वा चित्तैकाग्यं प्राप्तस्य यदधेदरनीयं य॑च्च वेद्‌- नफटं तदुमयं दरोयति--स ्रधेत्यादिना यथायं पुरुष इत्सरभ्यतमानन्दम यमात्मानञुपसंक्रम्येत्यन्तस्याथं पवनिवाकअमाहताऽप्यन्न नार्नावषापास्तनप्तात्यस्य चिसौकाश्यरूपस्य तपसः प्रमपुरषाथेपयवसरायेत्व दृश्चयितु एनरप्यमिहितः आनन्दम यकोरो बह्म पएुच्छमित्यमिहितस्याखष्डेकरपरस्याऽऽनन्दस्याऽऽत्मत्वेनं साक्षाल्कृतत्वा्मि- यमोद्‌ादिववुषं कोशावयतरेषु त्तः पूर्वेषु कोरोषु बन्धहेतुषु सर्वेषु ॒स्वात्मत्वश्रमस्य निःशेषेण परत्यक्तत्वादय मुक्छ एव तथाअपं जावत्ययामात खाक्यप।ददयतं दह्‌- न्दियादनां ोकैददयमानत्वात्‌ अतो लोकदृष्टया जीवनात्सरदृष्या मुक्तत्वाच्चास जीवन्मुक्तः यथोक्तप्रकारेण ऽऽत्मानमुपस कम्य यावदेहपातमितरएरुषवदास्ते। कष कुर्वन्‌ कामान्नी कामरूपी मत्वा छोकानिमाननुक्रमेण संचरन्कामत इच्छ- तोऽचमत्तीति मोल्यामोज्यविमागप्रतिषादकाविधिनिषेधराखातिवतित्वादयस्य कस्यापि गृहे मुक्तं तथा श्रयते--“'सरावेवार्णिकं भेक्षमाचरलुदरपात्रेणः! इति ““निखेगण्ये पयि विरचतां को विधिं; को निषेधः” इत्युक्तत्वाच्च कामत इच्छातो रूपं वेष- धारणमस्यास्तीति कामरूपी अन्यक्तटिङ्गा अव्सक्ताचाराः' इति श्रुतेः इमे टोकाः काश्ीद्वारवत्यादिमृप्रदश्ञविरोषास्तेषु कमेण संचरति | तु कचिद्गृहं कृत्वा निवसति अनिकेतवास्यप्रयत्नः इति श्रते; यद्रा--* ब्रह्मदिस्थावरान्ता ये प्राणिनां मम पृः स्छृताः ›: इत्यवमुपद्‌श्चसादस्त्यामामाहतन प्रकारण स्वात्मत्वानश्चय ये पुरुषा येषु येषु ोकेप्वनुप्तचरन्ति तत्सव स्वकीयमित्येव पारैदुप्यन्नवतिष्ठत इत्यथः | पुनरपि किं कुवेन्‌-- एतत्साम गायन्नेतद्नन्तरमेव क्क्ष्यमाणं माम गौत्यात्मकं मन्त्रम्‌ यद्वा समत्वग्रतिपादकं मन्त्रम्‌ सर्वेण समस्तेन साम" इति श्रतेः सवेदा समस्तेन सामेत्यि श्रतं गायन्सामवेदोक्तक्रमेण गीतं वुर्वन्किप्यान्मति स्वकीयसर्वातम- त्वप्रकरटन गानस्य फलम्‌ | हारेवु हा३बु दारवं (५) अहमन्नमदमन्नमहमन्नम्‌

११, घ. गीतिं। ष. कोयं सराकष््म्धप्रः |

६८६ शीमन्सःयणाच।र्यविरचितमाप्यसमेतम्‌-- [प्रपा०९अनु° १1]

अहमन्नादाऽर हमनादो ऽर दपन्नादः | अह शीक-

कृदह« छोककृदह श्छोकडतु अहमस्मि

प्रथमजा तारस्य पूव देवेभ्यो अमृतस्य

नार्भायि योमाददाति इदेव माऽ

काः अहमन्नमन्नेमदन्तमादेन्नि अहं विष्वं

मुवरनभ्यभवारेम्‌ सुवन ज्योतीः, इति अथ सामस्वख्प दशंयात-हारेवु हारव उत्यादनां जहाश्ब्दस्या-ञ- | श्चथवाचकस्यात्र गानां वणेविकारे सति दहावुराष्दो निष्पद्यते अतिशयद्या- तनाथं॑चिरावृत्तिः पृवै देहमात्रवर्तिनो मम॒ गुरुशाखप्रमरादरन्धज्ञानमन्रेण सर्वात्मकन्रह्यस्वरूपता प्राप्तेति यद्भ्ति तदिदमत्यश्चयेमित्यथेः अहमन्नमे- त्यादिना सवोत्मकत्वानुभवः प्रकटी क्रियते यद्यदन्न त्रीहियवगोधूमादिनिप्पाद्च तत्सर्वमहमेव तस्मिन्नन्ने नामरूपभागस्य मिथ्य।त्वादाधिष्ठानभागस्य सच्चिदानन्दरू- पस्य वस्तुनो मत्स्वरूपत्वात्‌ णवप्रन्नादश्छोकक्रुतावपि द्रष्टव्या ब्राह्मणक्ष- त्रियगवाश्वादिश्ेतनोऽ्रादः छोकदाव्दः संववाची प्यवाची वा सैन्यादर्ं सधे करोति सेपादयतीतिं छोक्र्द्रानादिः यद्रा काम्याद्तिन्येषु पर्य करोतीति शछोककृ्िद्वान्‌ अव्र इृत्तान्नकृत्खभोक्तकृत्लविद्रत्संयहायै वाक्येषु वीपा | तत्रा- प्येतत्पर्वात्मकत्वमावदयकम्‌ सत्य इव॒विश्वासोत्पादर्नाथांय तिरुक्तिः तस्याश्च विश्वासहतुत्वं रोके वेदे प्र्िद्धम्‌ “त्रिवेः रापथयाम्यहम्‌)' इत्यादिलोकपसिद्धः। ४८ त्रिषत्या हि देवाः ` इति वेदिकप्रसिद्धः; कऋतास्य ऋतस्य व्हयणः प्रथमजाः प्रथमक्रायम्‌तो योअस्त हिरण्यगमः | दहिरण्यमभेक्रस्पनाधिष्ठानत्वात्‌ दवेभ्य इन्द्रा. भ्यः पूव्रमवाहृमस्पि इन्द्रादानामात्मना खष्टत्वात्‌ साच सष्टवृहदारण्यक पठ्यते-- तच्छेयोरूपमत्यसनत क्षत्र यान्यतानि देवत्रा क्षत्राणीन्द्रो ` वरणः सोमो हदः?” इत्यादिः अमृतस्य मोक्षस्य चक्रन{भिवदाश्रयोऽस्मि यथा रथचक्रस्य नामिरराणां नेमेश्वाऽऽश्रयस्तददहमपि मोक्षस्याऽऽश्रयः ५५ तरति शोकमात्मवित्‌ "” इत्यातमन्ञानेन मुक्तिश्दणात्‌ अचार्यो मामेवेविधपरमात्मानं ददाति शिप्येभ्यः उपदिशति इत्स एवाऽप्चा्यं॑एवमृक्तप्रकरेण परमात्मतां बोधयित्वा शिप्यान- वति अथवा यः पमानुदारः सन्मारम॑ततुमन्नरूपं व्राह्यणादिभ्यो ददाति इत्र एवा. नरस्य दाता पुरुषो व्राह्मणादिषूपमावा वक््यमाणप्रकारेणावति “अन्नात्प्राणा भवन्ति"

---~ --~~--.

ग. (२७८ ।२क. इ. स्यसु ३. ख. ड. त्वमउह्यम्‌ व. (य | कृ, यक्षा प॒ इ. र्णे षः | जख. रुद्रमि-ख्ाः | म, भमन्‌ |

` (्रिपाञ९्अनु० १] कृष्णयजुर्वेदीय तेत्तिरीयारण्यकम्‌ ६८७

इत्यादिना का्येपरम्परामन्नजन्यामाश्नाय-- “त्मादन्नं ददन्सवौण्येतानि ददाति "तीह याक्निक्यामरुपानिषादि वक्ष्यते बोधायेतव्यः परमात्मरूपो दातत्यान्नरूपश्ाहमेग- स्मीलर्थः अहम न्नदेतारूपः सन्दानमन्तरेण स्वयमेवान्नं भक्षयन्तं लामयुक्तमतिङ- पणं परुषमन्निः भक्षयामि महारौरवादिनरकपातेन विनाशयामीत्यथंः « केवलाघो मवति केवलादी इति श्रुतेः 1 “८ मञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात्‌ " रतिस्पतेश्च अह क्श स्वे भूवन टक्रजातमभ्यभवमामभूतवान्‌ अहमवश्वर्‌- ` रूपः सन्प्रटयकाटे सहृतवानस्मि सुवःशब्दः स्वगस्थमादित्यमुपलक्षयातं | नशब्द्‌ उषमानार्थः आदित्यो यथा प्रकाश्चान्तरनैरपेद्येण स्वयमेव स्वप्रकारारूपस्तथेवाहं चक्षुरादिनिरपेक्षः सन्नेव चेतन्यञयतिरम्मि |

अनेन सराश्ना प्रतिपादितः स्वात्मत्वानुभवः कस्य फलमित्याशङ्कयाऽऽह--

एवं वेदं इति

बरह्म पुच्छमितिवाक्येनोक्तमखण्डकरसमानन्दात्मानं यः पुमानन्नमयादिद्रारेण साक्षात्करोति तस्थेतत्फटम्‌ यदपि एवंविदिति फटमाबिद्रान्पृवेमेव निदिंटस्त- थाऽपि विदुष एव फं ॒नेतरस्याविदुषः विदुषस्त्ववदयं फरं भवत्येवेति द्वितिधनिय- माथे एवं वेदेति पुनरास्नातम्‌ |

अनुवाकाथमुपप्रहरति--

इत्युपनिषत्‌ ( ) इति [कर = = ¢ इति कृष्णयजुर्वेद यतेत्तिरौ यारण्यकं नवमप्रपाठके द्समोऽनुवाक्ः ।॥ १० # भगवं वारूणारत्यारम्य यं एवं बद्धत्यन्तनं ग्रन्थन प्रतिषादेता सेय किया

सयाम।तश्चन्द्‌न पराण्दयत ता चापानषच्छन्दवाच्या | तच्छब्द्‌[नवेवनं तु पवमव . प्रपाञ्चतम्‌ एषापानंषत्समाप्तातं वाक्यरषषः

+ इति नवमप्रपाठके प्रथमोऽनुवाकः

----~~__ ~ -~-~-----++

# एतद्रे ग. पुस्तके“ र्यत वेदयति मानवन्भवयका हाभ्वुयं एवं वेदेकं च" इव्याधिकम्‌ + एतःप्रपाठक्रस्याऽऽदा--प्रपाटकालुवक्रयोवपरीलयकारणस्येढरेखषिप्पप्यां कृतोऽस्ति तच्रावलोकनीयः

१. नन्द्मालमाः।

६८८ श्रीमत्सायण।चायविर चितभाष्यसमेतम्‌-- [प्रषा०९अनु ° १]

[भृगुस्तस्मे यतो विशन्ति तद्विजिज्ञासस्व त्रये- दशानन प्राणो मनां विक्गान द्वाद॑श. द्रादज्ञाऽऽ- नन्दो दक्रानं निन््ादन्नं. परिचक्षीतान्नं बह डुवीतेकादशेकादश] कंचनेक॑षष्टिदेशं

9 6

सह नाववतु सह ने भुनक्तु सह वीयं करवावहे

तेजस्वि नावधीतमस्तमा विद्विषा

शान्तिः शान्तिः शारि

(|

हरिः

® ® क, @ =

[त रुष्णयजवेदायतत्तरापर्ण्यिकं नवमः प्रपा ठकः समाप्रः॥ ° वेदार्थस्य प्रकादहोन तमो हाद निवारयन्‌ ^ 0 _ पृमथाश्चतुरो देयाद्वि्ातीयमहश्वरः सति श्रीमत्सायणाचायेविरचिते श्ीकुंकणसाम्राञ्यधुरंधरमाघवविद्यःरण्यपरमेश्च- रपबन्धिवेदाप्रकाश कृष्णयजर्वेदीयतेत्तिरीयारण्यकमाप्ये वार्ण्यपरनामधेय- सांहित्यामुपनिषदि व्रह्मवछ्छ्याख्यस्तृतीयोऽनुवाकः

समाप्यं वारुण्यपरनामधयवती सांदित्युपनिषत्‌

भएतचिदान्तगेतम्न्थम्थाने ग. पुस्तकेऽन्यथा पाठः यथा-५भृगुस्तस्मै यते षै विशन्ति तद्विजिज्ञासस्व तत्रयादशान्नं प्राणो मनों विज्ञानं तद्विज्ञाय तं तपा दवादश ्रद्शाऽऽनन्द्‌ इति सैषा दशाक्नं निन्दाः शरीरमन्ने परिशषीताऽऽपो उयो तिरत बहु कुर्वीति पथिम्यामाकाश्च एकाद्रोकादश इति | [व

--- = न्त -------- ------ शा,

--*-~ ~~~

+ एतदमे ग. पुस्तक (भूुगुस्तुपानषत्‌ नां मिजः। अगवीदक्ापम्‌ 1 शान्तिः) इत्थाधकम्‌ |

+

रुष्णय नुर्वदीयं तेत्तिरी पारण्यकम्‌ | अथ दशमः प्रपाठकः अथ नारायणोपनिषत्‌ ( तत्रे प्रथमोऽनुवाकः )

हारेः | सह्‌ न॑[ववतु स्ह न॑ भनक्त सह वे।य करवावह

तज्‌।स्व नविपतिमर्तु मा ।वाद्रषावह्‌ शान्तिः शान्तिः शान्तिः दति रान्ति; 1 वागीशाद्याः समन्तः सर्वा्थानामुपक्रमे यं नत्वा कृतङ्कत्याः स्युस्त नमामि गजाननम्‌ यस्य निःश्वापित वेद्‌" यो वेदृम्योऽखिटं जगत्‌ | निममे तमहं वन्द विद्यातीर्थमहेश्वरम्‌ * .-.. वारुण्य॒पानिषद्यक्ता ब्रह्मविद्या साधना [ - “८ : -याज्ञिक्यां खिटरूपायां स्वरेषोऽभि्धीयतै ३] 0 यथा बृहदारण्टकं सप्रमाषठमघ्यायां खल्काण्डत्वेनाऽऽचायस्दाहतां) तथेमं नाराय्णयाख्या यान्ञिक्युपनिषदपि खिकाण्डरूपा तदक्षणोपेतत्वात्‌ कर्मोपासनः तरह्मकण्डंषु -त्रेप्व।प१े यदद्रक्तव्यमवदिष्ट॒तस्य स्वेस्यामिधानेन प्रकीणरूपत्वं सिल- त्वम्‌ बृहदारण्यके सपमाध्य.ये-- पूर्णमदः पृणमिदम्‌ "' इत्यादिना ब्रह्यतत्तवम 1नाहतम्‌ ““ चं व्रह्म ` इत्यादाभरष्टमाप्यायगतश्च “यादह्‌वे उखष्ुचच्रष्ठच वेद्‌” इत्यादिमिवौक्थैनानाकिधान्यपासनान्यमिहितानि स॒ यः कामयेत रमहत्प्राप्न्‌- याम्‌ †‡ इत्यादेना मन्थाख्य कमामिहंतम्‌ तथा पतर।वेदेषाद्कामनायुंक्तनां तत्कमा- ण्यामिहितानि एवमत्नाप्यम्भस्य पार इत्यादिना ब्रहमतत््वमभिहितम्‌ आार्त्यो ऊयमेव दशमः प्रपाठक उपनिषत्पञ्चकान्तगतनारायणोपनिषदितिनामयेयवान्‌ इयमेव याज्ञिक्युपनिषत्खिलकाण्डरूपति भष्यक्रता स्पष्टीकृतम्‌ प्रनातना | ग. प्या उ-स्या३स. च. इय, यद्र स. म. च. (क्स सि" धुल. प्म्तःसयो। दख. म. महान्पाप्नुः ख. तव्यः |< वच. नातु ७४५

&\ €^ ^~ [५९ चे म्‌ [ ~ > ६९.० भ्रीमरसःयण।,चायतिगचितभाप्यसम्तम्‌--प्रपा९ ! ०अनु°६।

वा एष एतन्मण्डलम्‌ » इत्यादिन पासनमेभिहितम्‌ « भूरन्नमस्ये प्रथिव्ये स्वाहा इत्यादिना कमौण्यभिहितानि तत॒ कमणां वाहुल्याद्यािकीत्युच्यत तदौयणर- प्रदाय उपक्रमे द्रदह्यते्वाभिधानादुपसंहारे ब्रह्यज्ञानसाधनानां सत्यार्दीरनां सन्या सान्तानामभिधानादपानिष £त्यच्यते तदीयपाछसप्रदायम्तु देराविरेषेषु बहुवि उप म्यते | तत्र यद्यपि हा.खाभेः कारणं तथाऽपि तेत्तिरीयजाखसाध्याप्केस्ततदंश- निवापिमिः हिषटैाहतत्वात्सर्मऽ्पि पठ उपादेय एव तत द्रविडानां चतुःषष्टयनु- वाकपाठः आन्ध्राणामञौत्यतुवाकपाठः कणौटकरेषु वेषानिचतुःसप्ततिषाटः भपरेषां नव.शीतिपाठः तत्र बयं पाठतराणि स्था्षम्वं सचर्यन्तश्चतुःष्टषाठ प्राधान्येन व्याख्यास्यामः तत्र प्थमानुवाकस्याऽऽदो काश्चिदचो व्रह्मतत्वे प्रतिपाद्‌- यन्ति | ताप प्रथमाग्रचमाह-- | अम्भस्य पारे भवनस्य मध्ये नाकस्य पृष्टे म॑हतो मयान्‌ शुक्रेण अयोती षि समनुपमविषटः भजापतिश्वरति गभे अन्तः) इति

अम्भस्य बहविधसम्‌द्रमध्यवर्तिजनटस्य पारे परतीरे यो मदान्श्रोटो टोकरारःकप- वतादि्ततोऽपि महीयान्महत्तरोऽयं परमेश्वरः भुवनस्य पृथिव्याटोकस्य मध्ये यो महान्मे्वाटिम्ततोऽपि महत्तरः नाकस्य पृषु रवगेस्थोपरि यो महान्ब्ह्मलोकादि स्तता अपं महत्तरः तशं च्दछन्द्‌ाण जमनान्त--“ ज्यायान्वायत्या ज्वायानन्तार्‌ क्षाञ्ज्यायान्दिव ज्यायानम्या टक्रभ्वः' इतं “सर एवाधस्तात्स उपारष्टात्त् पश्चात्स परस्तात्प दक्षिणत : उत्तरतः एवेद्‌ मवेम्‌' £ ट्ति च| परमेश्वरः जन.ण भाप केन जीवचेतन्यरूपेण ज्दोतपि निमेरुत्वेन मापकान्यन्तःकरणानि सम्यगनुभविष्टः “"ततखध् तदेवानुप्राविशनः ईति श्रतेः गर्भ गद्याण्डरूपेऽन्तमेष्य प्रजापतिर्विरा- डपो मत्वा चरति वतेते | विराडपमाथवाणेका आमनान्त--" आभ्रमृधा चक्षुषी चन्द्रमर्यो द्विरः श्रोत्रे वीन्ित्िताश्च वेदाः वायुः प्राणो हृदय विश्वमस्य पद्धश्यं पथिवीःः टत्यादि आभिः प्रकारायक्तो श्यटोकः सवेत्यापी परमेश्वरो वस्त॒तस्तथाविध एव सन्मायावशादहषु नीवरूपण ब्रह्माण्डे विराड्पेणावस्थित्‌ इत्यथः | द्वितीयाम्चमाह्‌-- वा

यरमंन्निदध्सं चति चेति स्वै यस्मिन्देवा अधर विनं निषेदुर

तदेव मृतं तदु भव्यमा दृदं तदक्षर परमं व्योभन्‌ इति

वि ॥"िणयिगीगीिणगमिीमीरि गीर

१. न. ईइ. +। २८. घ. 1: 1 1 २. वस्र -४१५.च. ङ, "यन्तोऽद्ीतिःः च. ररः ' तथा दल. भ, शया इन्दोः ¡| ^: वुप्रदत्ताश्च। च, वुत्ताश्चः ;

[षषा० १०अन्‌० १] कृष्णयजुर्वेदीय तेत्तिरीयारण्यक्रम्‌ | ९९१

इदं सर्वै जगद्यस्मिन्नव्याकृते मूलकारणे समेति व्योति ¦ सषटिकाटे पमु त्पन्नं एत्पगतमपि भवति चेति पे सुखमपि प्रामोतीति व्याख्येयम्‌ व्यत्ययेन व| पगतमिति व्रष्टन्यम्‌ | संहारकाटे विीनं सद्वितमपि भवति अध्यधिका हिर- ण्यगरभविराडादयोऽ्यान्दादयश्च दिन्वे सवै द्रैवा यास्मन्रन्यक्ते मृल्कारणे निषेदुर्नि- तरामाश्रित्यावस्थिताः। तदेव सष्टिस॑हारयर्देवानां चाऽऽधारमृतमन्याक्ृतमेव भत. मतीत जगत्‌ भव्यं मविप्यज्जगत्‌; इदं वतेमानमपि जगत्‌; तदु तदेवाव्याकृतम्‌ |

षे

इत्याश्चयै आदिति प्रभिद्धिवां दस्याथैः | तत्तादरमव्याकरतमक्षरे विना. रारहिते परम उन्कृष्टे व्योमन्नाकादावदमृे परमात्मनि वतत इति शेषः | तृतीयाम्‌चमाह-- येनाऽऽद्रतं खं दिवे महीं येनांऽऽद्िर्यस्तपाति तेज॑सा भ्राजसा च। यमन्तः समुद्रे कवयो वयन्ति तदक्षर परमे भजाः, इति वाजसनेयिनो गार्गित्राह्मणे परमात्मन्योधितं यदन्याकृतर्मेभिधीयते-- “एतस्मिन्न खल्वक्षरे गाग्याकाश्च ओतश्च प्रोतश्चः' इति, तत्पृवेस्यार्‌च्यमिहितम्‌ अस्यां तु तेनाव्या- कृतेनोपितं जगत्कारणे चैतन्यमभिधीयते येन चिद्रूपेण कारणेन खमन्तरिक्षलोको दिवं चयटोकरो महीं महीलाक इत्येतत्सकवमाष्तं व्यम्‌ चकाराभ्यां तरदह्छोकवा मेनो देहाः प्मुच्चीयन्ते तेऽपि कारणेन व्याप्ताः अत एवोक्ताः सर्वेऽपि संद्र तया मान्ते यन परमेश्वरेणानगरहीत आदिन्यस्तेरसा स्वक्रीयमण्डटान्तर्मत- भास्वैररूपण राजसा प्रस्ारितररिमरूपया दीप्तया तपति स्रममिदं जगद्‌- मितं प्रकाशितं करोति कवयस्ते्वविदो यं परमात्मानं सगद्रऽन्तः समुद्रोषल- क्षितस्य कृत्स्नस्य जगतो मध्ये तन्तूनिव वयान्ति यथा पटस्वर्पे तन्तवोऽनुगतास्तथा जगति ब्रह्मतच्वमनुगतं पदयन्ति तच्च ब्रह्मतत्मक्षरे विनाशराहिते परम उत्कृष्ट निजस्वरूपेऽवस्थाय प्रजा उत्प,दयतीति देषः | स्वेरूपेऽवस्थानं छन्दोगाः प्रर्नोत्त- राम्यामामनन्ति-- स. भगवः कस्मिन्प्रति्टित इति स्वे महिनि इति आधारान्तररा- हित्यमेव रवस्िननवस्थानम्‌ | +यद्षर इति पटठेऽपि तच्छव्दारथत्वेनैव दथरारूभयम्‌ |

----~

पी ---,~----=~----~ ~---~---~-- -~~- = -----~-------- ~~ -~ --- - - ~~ ~~ -- - +~ ~~ -----~ -----~----~~*~

यदक्षर दते च. श. पुस्तकर्पाटः। + स. पुस्तक तदक्षर इत पाटः

मा म, =-=

१५. च. ३] गतभेः २ख. श्न्प्यकृतेम्‌ः 1 ३. द्विव १०। ग. श्वां। तन्यत तादु" ,.५-त, न्यस्ते वत्तद्‌' | इ. मधी? ७, (दत तेन कारणेन ३4;प्तः अप र,-"णडलवा भा} इ, "ण्डङ्दीप्त्या भा" ९१, 'स्वह्पे"।॥ १८. *च््व्ट 9 {तन व्या? | १). ग्‌, व्यल्येयः

६९२ - भ्रीमन्सायणाचायोषिरचितभाष्यसमेतभ्‌-पपा० ०अगु° १]

चतुर्थाभचमाह- |

यत॑; प्रसूता जगत॑; प्रसृती तोयेन जीवान्व्यच॑सन भूम्याम्‌

क)

यदोषधीभिः पुरुषन्परू\ विवेश भूतानि चराचराणि, इति पवेमनतरे जगत्कारणमव्याङृतोपाहितं यचेतन्यमुक्तं तस्यात्र जगदुपादानत्वं प्रषश्चयते | (“आत्मन आकाशः समृतः" इत्यारभ्य “अन्नात्पुरुषः” इत्यन्तेन म्रन्धेन प्व॑माभिहिता जगतः प्रसती प्रसतिः सष्टिश्त्पत्तियैस्मादत्याकृतोपदहिताचचेतन्यात्मसत्ता प्रवृत्ता तच्चेतन्ये कारणम्‌तं तोयेन जरोपलक्षितेन मतपच्चकरन जीवान्मनप्यः.गदीञ्चीवदेहा- न्न्यचसने भूम्यां जगत्यां विरेषेणोत्स(णाख)नत्‌ भ्यससर्जेतिं पाठेऽपि तथेव म्यारूयेयम्‌ तथा यच्ेतन्यरूपं मायाविरिष्ठं कारणमोषधीभिर्ीहियवादिभिस्षल- क्षितमन्न मृत्वा मनुप्यान्पद तदुपटकितस्थावरजङ्पशररीराणे प्तवाण्यपि प्रविवेश वृक्षादिषु स्थावरेषु वष्टिनटरूपेण प्रवेराः तेन चैतन्येन सर्वै जर्गैत्कवछितिमिति देषः पञ्चमीरचमाह -- अतः पर्‌ नान्यदणायसस ष्रात्पर्‌ यन्मदता महान्तम्‌ यदे कमव्यत्त मनन्तरूपं विश्वं पुराण तम॑सः परस्तात्‌, इति

पववारकयाक्तन जगत्कारणत्वाक्रारणपखद्लत शद्ध वस्त्वन्न [निरूप्यत यद्वस्तु परादुत्कृष्टाद्धिरण्यगभोदेरपि परमत्यन्तमत्कृष्टम्‌ यच्च महत आकारदिरभहान्तं महत्‌ यदप्यकृ सजतिविकजविसस्वगत्‌बद्‌राहतम्‌ अव्यक्छमद्रयागस्यम्‌ अनन्तरूप दद्ञक्राट्वर्तुपारच्छ्टद्न्यम्‌ विश्व जगदात्मकरम्‌ | पराणमनादिपि. द्धम्‌ तमस; प्रस्तादज्ञानात्पृथग्बतेते अतो वस्तुनोऽन्यद्रस्त्वणीयसमल्यन्तद्‌- रकं परमुल्कृष्ट न्ति वेश्वविशेषणेन वत्सवजगदात्मकत्वमुक्तं तदेतत्पष्ठी सहमीम्याख्गम्यां प्रपञ्चयति- तदेवते तदु सत्यमाहुस्तदेव ब्रह्म परमं कवीनाम्‌ इष्टपूतं वहुधा जातं जायमानं विश्वं विभर्ति भुवनस्य नाभिंः॥ तदेवाभ्भिस्तदर युस्तरसृयस्तदुं चन्द्रमा; तदेव छंकममृतं तेद्रह्म तदप; प्रजापतिः, इति

ल. `दुत्पदुनत्वं प्रः ग. च. ` दुन्पादने चप्र। 5. ण्सातैः। प्रमतिः सतिर"। २ख.ग च. नव्यस ।४च.इ्ल. मत्णम्‌ ) व्य | ल. म. व्व & दष, -मल्प°) ग. गल्ारदाहेः 1 ख, त्वात्समस्णोः। ८. च. इच, ८१२।९बग -दरूपम्‌ | १9 ए, श्वं सवज १६ ख. यस्य ५1 १२ग. च. न्तपर्व ज०। १३२ देव षष्टः | १४ ख, ग्मीर्भ्या प्र | १५ ख. ९द्‌५स्त्‌ प्रज,"

(प्पा० १०अनु ° १] छृष्णयजर्वेदीयं तैत्तिरी यारण्यकम्‌ ६९३

मनप्ता यथावस्ठ्चिन्तनमृतम्‌ वाचा तदुच्चारणे सत्यम्‌ एतदुभयमपि तदरेवा- धेष्टानरूप ब्रह्मेव कवानां वेदशाङ्खषार गतानां परममृत्क्ष्ट प्रमाणत्वेना<ऽदर्णायं यद्रह्म वेदरूप वस्तु तदपि स्वापेष्ठानमृतपररह्यात्मकमेव | इषं दरोपृणमापरादि भ्रति कमं पूत वापीकूषादि स्मातै कमे तदुमयमपि तदेव ब्रह्म तथा बहुधा जातं पृवकस्पतत्पृवेकस्यादिषखूपेण वहुप्रकारमुत्पन्नमिदानीमपि तथा जायमानं विश्वं सवं जगदूञ्ुवनस्य नाभिश्चक्रनाभिवत्सवस्य टोकस्याऽऽधारम्‌तः परमात्मा विभति ¦ अत आधेय सवमधिष्टानस्वरूपषमेव अश्धिवायुधूयचन्द्रमकषोऽपि तदेव तथा शुक्र द्ाप्यमान नक्षत्रादिकममृतं॒देवेः सेव्ये पीयुषमेतदुभयमपि तदरेवाधिष्ठानरूपमेव | यद्रह्म 1हेरण्यगमरूपं तदपि तदधिष्ठानात्मकमेव या आपो जटोपटक्चितानि पञ्च

®

भूतान यश्च प्रजापातावराडूपस्तदभयमप्याधेष्ठानरूपमेव | यद्यजगदकरयारषया नार्ना-

विध प्रतायतं तत्तत वयादृष्टयाऽखण्डकरसं व्रह्मव | अत एव दष्द्रयमाभित्रत्य वाजसनायन जमनान्त-- “यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति" इत्यकिा- ष्टः “यत्र त्वस्य सवमात्मेवाम्‌त्तत्केन कं पयेत्‌" इति विद्यादृष्टिः |

ननु--““ प्रातः पुरषश्चव नित्या कारश्च सप्म "” इति ॥वष्णुषुराग कारस्य नित्यत्वामिधानाद्‌(वं्यादृष्टयाऽपि त्र यरूपत्व नास्तीत्याशङ्य प्राणस्याक्ादष्टिवि- पयत्वम्‌।भन्नत्य ॥द्यादृष्टया कालस्य त्रहमत्वविवक्षया उह्यणः सकाादुत्पत्तिमष्टमीनव- मीम्यां दहयति-

सव नमषा ज्नरे विद्युतः पुरुषादधि

कला युहूतोः काष्टाश्चाहोरात्ाशं स्व्ञः अधेमासा मास। ऋतवे; वत्सर +कस्पताम

( ^ >९

आपः प्रदुघे उमे इमे अन्तरिक्षमथो सवः, इति

हि क,

निमिनाम जनकस्य पूतेन आद्यो मिथिदश्र आ,सीदित्युपानिषारि वतेते ! देववरभ्र- सादाचप्वक्षिपक्ष्मपातेषु सर वतेते ते निमिषाः, एव निमेषा इत्यच्यन्ते | पश्मपात- परमतः पूक्ष्माः काटविरोषा इत्यथः ते सर्वेऽपि विद्युतः स्वयेप्रकाशमानात्पु

रुषात्पारपृणात्परमेश्वराद्‌ धिज्निर आधिक्येनोत्पन्नाः निमेषेम्योऽप्ययिकाः कालि. सताः कषाः ताम्यारप्वविकाः कल्य; तताऽप्याधेका मुहूत।; तेम्योऽप्यधिका अहोरागः |

~ ~

~~~ ---~~~~ ---------->~~---- ~

+ ख. ग. च. पुस्तकेषु कट्पन्तामिति पाटः

--~----- --- - ---- - ~~~

र्ग, मये प्म. र्मः इति २८. घेः , ४. ग. ज. सश््म्ः। ५ग. ठाः ताम्पोऽप्वः

६९४ श्रीमत्सायण।चायेविरवितमाप्यसमेतम्‌- [प्रपा १९अबु° {|

तथा पुवग्रनथकररिरुक्तम्‌-- अष्टादशा निमेषास्तु काष्ठा िरात्त॒ ताः कडा | तास्तु त्रिशत्क्षणम्ते तु मुहूर्तो द्रादाशियाम्‌ तेतु त्रंशदहोरत्रः पक्षस्ते दा पञ्च "| इति चकारावनुक्तसमुचचथा्थ¡ तदेव सवशर इत्यनेन म्पष्ठी क्रियते लञतुटयादिकाः सर्वे कालविशेषाः समुत्पन्ना इत्यथैः र्वनुस्योः स्वरूपं पूरा जयैरुक्तम्‌- - नटिनीपत्रपंहत्यां सूक्षमपंच्याऽमिभेदने | दलेदलेतुयः काटः प्र काटो ख्ववाचकः | खैसुटिः स्यात्रिशद्धिः `" इति | | अधेमासाः शुकृण्णपक्षरूपाः मासायततैशाखा्याः ऋतवो वसन्तग्री- प्मादयाः ते सर्वेऽपि परमेश्वरादधिजज्ञिरे तथा संवत्सरश्च प्रभवविभवादिरूषः करपनां परमेश्वरादुलन्नः अत एव स्वप्रयोजनपमर्थो भवतिं } कल्पन्तामिति बहूव चनपाठे सऽपि कालविशेषाः स्वस्वप्रयोजनप्मर्था इति योज्यम्‌ परमेश्वरः स्वनि [मतन काटरवंश्चुष्णापाहतः सस्तत्तव्काखीोचत्यनाऽऽपः प्रटघध जलापखाक्षता प्रःथरवा दुग्धवान्‌ प्राणिनामपक्षितं माग्यनातं पृथिव्यां सेपादितवानित्यथेः तथेवान्तरिक्ष मेकं स्यानमरथो अपि सुवः स्वर्गोऽपरं स्थानािमे उभे स्थाने प्रदुपे तयोरषि स्थानयेोेभ्यिवस्तृनि सेपादितवानित्यभेः | ननु क्टोकादिमर्वकारणस्य सवेत्रानुगतत्वात्कुतः प्राणिभिरत्तौ गृह्यत इत्या- दाङ्य तम्य परमात्मन उध्वैत्वाद्याक्रारविदेषामाव)दरपायमावाच्चेति मन्त्रद्वयेन दशेयति-- नेनंमूष्यै नियेश्ं मध्ये परिजग्रभत्‌ | तस्ये कथन तस्यं नाम मदृशः संहर लिष्टति रूपमस्य चक्षुपा परयति कशचनेनम्‌ हटा मनापा मनसाऽमिक्परी एनं चिदुरमनास्ते भ॑वन्ति, इति कथिद्पि परुष एनं परमात्मानं स्तम्भवद्भवाकरारमपरिम्थिनरांावंशावत्तिथगा- कारं वा गृहान्तवेतिदेवदत्तवत्कनिन्मध्येऽवस्थिते वा परिजग्रभत्‌ नैव पारेग- हति ऊव्वद्याकरारणां तम्मित्नभावात्‌ क्च तस्य परमात्मनः कश्चन कोऽपि

. मृच्यमिर्मरते २५. प्णरूपाः शश्चा. ।१।०। ३२. "्लाटीयें 1}

८.

[भणा०१०अनु° {] कृष्णयजुर्वेदीय तेत्तिरीयारण्यकरम्‌ ६९५

पुरुषा नेर नष्टे मम्‌ ग्रहणसौकयाथमी दमरपो भवेति नियन्तु समथः | अत एव ठस्य परमात्मनो महश्च इति नाम संपदम्‌ अत्५न्तसवतन्तरत्वेन तदीथियदासोऽम्ययि कत्वात्‌ | किंचास्य परमात्मनो रूपं नीटपीतादिकं रदश प्राणिनां दृष्टिविषये तिष्टति “अशब्दमस्पशेमरूपम्‌ः? इत्यादिश्चतेः अतः कथचन कृशोऽपि पुमानयन्तप- टूना चक्षुषेनं प्श्याति कथं तरि गुरुहा खोपदरेहयुक्तो गृहातीति चेत्‌ उच्यते हृदा हृदयपुण्डरीकमध्यवर्तिना मनीषां म) पिकिवस्तुगोचराणि रमनांसीष्ट इति मनीट्‌ तथाविधेन मनसाऽन्तःकरण्नाभिक्ल्ः सवतो निधितो भवति योगयुक्तं मनो किकीमेनोतृत्ती्नियमयति | तेन चान्तरमखेने(णे)काग्रेण मनसा परमात्माऽनु- भवितुं राक्यते « दृदयते त्वग्र्यया बुद्धा सूक्ष्मया सूक्ष्मदा्चिमिः `" इति श्रुतेः ये एर्षा एनं परमात्मानमेकाग्रेण मन्म विदुः सक्षात्कुवैन्ति, ते एरषा अमृता मरण- रहिता भवन्ति दहात्प्राणानामुत्कान्तिमरणं तच्च तच्वविदां नास्ति ] ध्न तस्य प्राणा उत्क्रामन्त्यत्रव समव॑टायन्तःः इतं श्रत

उक्ताधदाद्योय प्रदेशानतरपठितःन्मन्बानुदाहरति--

अभ्यः सभतो दहिरण्यगभें इत्यष्टो;, इति

अद्भ्यः सभूतः परथिव्ये रमाचः' इत्ययमनुवाकशातुहोरीयचयनमन्त् प्रकरणे समा प्नातः तस्यानुवाकम्य प्रदहनाथेमद्‌ भ्यः संभृत इति प्रतीकमिदं पठितम्‌ तस्मि. न्ननुवाके ““तमेवं विद्वानमृत इह भवतिः इति परमात्मतत्वविदो मरणराईत्यमकत्तम्‌ | 'नृहिरण्यगमे, समवतैतभे"' र्प्यार्चा अददचः सहिताग्ततुयकाष्ड प्रथमप्रपाटकः समाश्नाताः | ता अपि वेदितम्यस्य परमात्मन उपरक्षक्रतवेन हिरण्यगमाद्यमिधाना- द्च्रोपयुक्ताः

यथा हिरण्यगमोद्यः परमात्मोपलक्षकास्त्था परमात्मना खर दिगाधकं जगदि- राण्म॒र्तिश्च परमात्मानमपलक्षयतीति मन्त्रद्वयेन दर्थति-

एष हि देवः प्रदिश्ांऽनु सवाः पवी हे जातः गर्भं अन्तः विजायमानः जनिष्यणः पत्यदूयुखारितष्टति विश्वतेमुखः

=; 1वन्वतश्च्घुरतःववश्वतामुखा व्श्वत।दहस्त उत [वन्वत्तस्पात्‌ |

सं बाहुभ्यां नम॑ति सं पततरेद्यावापथिवी जनयन्देव एकः, इति

१ख.च.इ्च यस्यः 1 :-ख. देशोग ।३ण्ट. इ. षाटाक्रिक। ग, मनर्ष्ट ९५ ख. कविषनवरेनं भवात अ. कनीयः 1५ ग॒ "दितत्वान्मः < च, इलाः ९ख.च इ. दां न्दुः 97 (*द्धरण्य्मतेः।

६९६ श्रीमत्सायणाचायविरचितभाष्यसमेतम्‌-- [परपा० १०अनु° {]

एष विद्वद्धिरनुमुयमानो देवः स्वप्रकाशः परमात्मा परदिश्ः प्रकृष्टाः प्राच्यां दिरा आग्रय्या्यां विदिशश्च सवी अनुप्रविर्यावास्थितः प्रवेशस्य श्चत्यन्तरप्रमि-

यथा हिरव्दः | तथा पूर्वो जातो हिरण्यगभस्वरूपत्वेनाय॒मेव प्रथममुत्पन्नः हिश- -ठ्दरेन ध्धहेरण्यगभः समवतेतः' इति मन्तभरासद्धिः सृच्यते। सत एव परमेश्वरो मर्भे अ-तत्रह्याण्डर्पस्य गभस्य मध्ये वतेते | एव विजायमानो देवातियगादिरूपेणे- दानीं जायते | इनः परमपि जनिष्यमाणः एव | सं प्रत्यङ्‌, अन्नमयारिको- हेभ्य आन्तरः खा देहे द्धिशाध्यक्षत्वेन मख्य: विश्वतः सवतो मखानि ख्पाच. पटब्धिद्राराभि चक्षुरादीनि यस्याप्तं विन्वतीमुखः तारशोऽयं जमदृथिष्ठानत्वेन तिष्ठाते सच वह्याण्डशूपं दहं धत्वा सवेप्राणिदेर्हुस्वरूपत्वात्तदीयैः सवैश्वक्षरा दिभियृक्त इति विश्वतश्क्षरित्यादिपदेरभिष्रीयते तत्तट्टोकनिवािनां भाणिनां चक्षि तत्र तत्र स्थितान्येवेतदीयानि भवन्ति | अतोऽस्य सवेत्रं चश्षप्मत्तवम्‌ एवं विश्वतो- मुखत्वःदिकमपि दर्व्यम्‌ स॒ परमेश्वर बाहुभ्यां सनमाति बाहुसदडाभ्यां धर्माधर्माभ्यां निमित्तकारणम्यां सवै जगद्रश्ली करोति तथा पतत्रैः पतनी पञ्चीकृतपञ्चमहामृतेः संनमति स) जगदुत्पादयति एवमये देवो चावापृथिव्या- दिक कृत्स जगदुत्पादयन्नुके एवावरतिष्टुत |

उक्तार्थं श्रद्धातियमत्पादयितु मन्तद्रयेन गन्धववत्तान्त दरयति--

१५८

बेनस्तत्पश्यन्विश्वा मृर्वनानि दद्रान्यत्र विन्वं भवत्येकनीय्प्‌ | ` _यस्मिन्िदसच त्रिचक<स ओतः परोद त्रिभ पनास + `

# 1 {

` मरतद्वौचे अभृतं यु विद्ान्गन्धवो नाम निहितं गुर्षसु

# (^

नाण पदा (नाद्ता चस्तद्रद सर्वतुः पितासत्‌, इत

वेनो नाम गन्धतः सवेप्राणिनां गुहासु बुद्धिषु निितममृतं विनाशरहितं तदसत स्वानुभवेन दिद्रान्परवोचे नु रिप्येभ्यः प्रोवाच खु | कीदशो वेनः यत्र यसि-

>

न्प्रमात्मवस्तुन न्व सव जगबदकनाड भवत्यकत्वन वश्वमवास्थत सत्तादात्म्य प्राप्रात तद्रस्त्‌ गर्म्वाल्श्रतादनत परयन्ताक्तात्कवान्वश्का भवनाानं सवाोनापे राका. न्वद्राज्ञानन्वतत जआत्मत्तक्निात्कार्‌ 18 सवे जमेत्दात्मकामेत्यवगातेभवाते |

किच तेन च्े यस्मिन्वस्तुनि परमात्मनीदं जगत्स ति समुत्पद्यते विरीने

-----~

ङ्ध त्माप्कर्‌ २, ग. च, दयाओआ?। उख म. ग््ाश्च व्रि च. दश्च दि ।४ल.ग ` दिश्य: | हत्वात्वप्र णना | दग चाश्षुष्यत्र° ७, ययम? ग. नीडन्‌ | अज. चेत्य) १०. विभुः ११ ख. च. न्नीढं भ०। १२ ख, ्दानिःजः | "३ व. 'ग्देकाल" १४ श्च, वेनेन। ६५, पि चेति

[6 [क (ॐ,

[परपा०१०अबु०१] छृष्मयजुरवेदीयं तेत्तिरीयारण्य करम्‌ ६९७

8)

भर्वापि | एद्मद्ितीयतदूपः परमात्मा विुव्यौपी सन्धरनासु सवमु दीवतन्तुव- दोतस्तियक्तन्वुव्रीरश.वतिष्ठते गस प्राभिनां बुद्धिषु अणि पदा जाग्रत्म्व्न- सुषुिरूपाणि तरीणि स्थानानि निदहिताञ्वस्ितानि योऽयं गन्धवरतज्लामरःयधि- ठानं वेद गन्धवः सवतुरृत्पादकम्य स्वकीयजनकम्यापि पिता सज्ननको मवति | राकमरािद्धः पिता पुत्रस्य देहमा जनयति व्रद्यतच्छाभिज्ञम्तु परमात्मरूपेण सवेन- त्पादकत्वाछछोकग्रपिद्धस्व स्वननकस्याप समृत्पादको भवति « सस्ता विनाना- तस्वितुः (पता सत्‌ ` इतिश्चुत्यन्तरात्‌ तस्य परमेश्वरस्य व्यवहार ्वप्राण्युपकारकत्वं परमाथद्चिनो मुक्तिप्दत्वं मन्वद्वयेन दर।यति-- सनो वन्धुजनिता दिधता जमानि यत्रं देवा अमृतंमानखानास्तुतीय पा" परि द्यावापृथिवी यन्ति सचः परे टोका

वनानि व्रा | | ग्य 1

रि दिकः परे सुतः |

1 कतस्य तन्तुं विततं विचृत्य तर्दपदयत्तद्‌ भवन्न सुं, इति

परमेश्वरो नोऽस्माकं सर्वषां बन्धु; अस्मदनुष्ठितमुद्रत नुमारेण हितकारि त्वात्‌ जनि तीतादकः नवखष्त्ात्‌ ¦ विष्ाता जगतो निरता सन्िन्व्‌ युवनानि स्वानुतमाधमट कान्धानानि ते: दाकरपु देवादीनां सौम्या? स्थानानि वेद जानाति | यच तुतीये टके म्वगाख्ये देवा इन्द्रादयाऽमनम् [नर (नाः सधं पिबन्ता धामानि स्वकीयम्थानान्यभ्येरयन्त सवनः प्र दनष्ठितकाम्यकमोनुमारण फट प्रयच्छर्तात्ययैः | यं तु मुमृक्षवस्ते सर्वे विषदिततत्वाः मन्तो ब्यावापृथिवी टोक्द्वयं सद्यः परिः रि वा्रक्षण एव सवेतो स्यप्ुवन्ति तथा लोक्रानविष्टानन्तरश्चादीन्परियन्ति दिवः प्राच्याद्या. परियन्ति सम; स्वम॑टो- कमं परियात सवात्मकत्वेन पवैम्दाठिरुक्ता ऋनम्य '' लस्य प२्-द्यणस्तन्तु मीविच्छेदेनावस्थानं विततं चिम्ती यथा मवति तथा [६च.-यं गरुदाखमखान रित्य तद्र ह्यतत्वमपर्यद्यः साक्षात्छरृनवान्प्र एव प्रजासु मध्ये तद्र्यतत्वममवत्‌ तथाच ्रत्यन्तरम्‌--“' बरं वेद्‌ व्रद्यैव मवति ' -ति,

अम्भस्य पार्‌ इत्यादिना तद्‌भवलज मुपसंहरति--

परीत्य ल।कान्परीत्य॑ भृतानि परीत्य सवाः; भदिसो दिश्य |

(1

(ऋ ह, __ + [$ न्थर्तं {तपाता तदयवा.

(व वि षि अ. ° 4 [ज स्वयम | ~ च. =. चस्तं [3 | < च. लस 14-3}४म, {> न्म ~~ ~ 4, --~ * = < (~ ~ = ए) वृचलय | -* स. ततः 54 अ, च्िन्दात्वं | म, स्य | < मृ, भमै | ९4, नि ५, दव 15९3 ८०2 ल्यःउल्ब्रह्न |

६९८ श्रीमस्सायणाचायघ्रेरवितभाष्यसमतम्‌- [्रपा० ०अनु° ६]

प्रजापतिः प्रयपजा ऋदस्याऽऽत्मनाऽसत्मानपमिसंवभूवः इति ऋतस्य सत्यस्य त्नणः परथमजा; प्रथमकायमृनः प्रजापति।हंरण्यगम्‌। लाका नमूरादान्मृतान दंवमनुप्यादप्राणदेहन्पादचं आद्स्याद्या दञ्चश्व च्याः परीत्य स्तो व्याप्य ट्रका सघ पुनरपि परीत्य स्थितिकाले रक्षिलवाऽऽन्मना स्वस्वरूपेण तद्विषयकनच्छत्तानेनल्यथः आत्मानं सत्यत्तानादिरक्षणमभिसं वमभुव सवेत: मम्यकप्रा्तवान्‌ | तदेवं ब्रह्मविदा प्रतिपादिता | जथ तन्पराततप्ताधनमृताः सोपाधिकरव्रह्मध्यानजपः सानादिकमाज्गमृता मन्त्राः कमेकाण्ड पृचमनुक्ता अम्मिन्खिछकाण्डेऽमिधीयन्ते तवै- केन मन्त्रेण व्रहयप्राप््यथमन्तयामिणं प्राथयते-- सर्द सस्पतिमद्तं प्रियमिन्द्रस्य कास्यम्‌ | सनि मप्रामयासिपम्‌, इति सीदत्यम्मिन्नव्याक्रते कारणे जगदिति सदः | तस्य पतिं पाटकमन्तयामिण- मयासिषमर प्रा्वानस्मि विं प्राहवानित्यन्या विवक्षया मृताथनिर्देरः कीटं सदसस्पतिम्‌ अद्धतमाश्चयरू्पम्‌ मनस्राऽप्यचिन्त्यरचनारूपरस्य जगतोऽनायामेन निमोतृत्वमद्धतत्वम्‌ इन्द्रस्य देवराजस्यापि प्रियम्‌ | मोऽप्यन्दयामिणं कदा प्राप्स्या मात्यवमाशस्तं | अत एवे मतरन्यः कस्यप्रपक्तणातचम्‌ | सान कमफटस्य दातारम्‌ मेषां श्रताधीतम्रन्धधारणराक्ति प्रयच्छःतमिति देषः | जथ वहुन्युपायिकं परमेश्वरं प्रतीपा प्रायत--- उप्यस्व जातवदाञपन्नाननिकतिं मम | पराच मद्यमावह जवनं दिक दिश, इति| जति प्राणिरारीर्‌ नाटगारिःम्वर्पण विद्यतेऽवातिष्ठुत उति नातवेदाः | अथवा नातानत्यन्नान्यनमानास्नत्तत्फट्डानाय वेति स्वचित्ते निश्चिनातीति जातवेदाः | हे जातमरदा मदनय्रदाथदुतवमण दौतयम्द कुवन्‌ | ममानिषटकारिणः। नि ऋति

पापदेवतामपन्नन्वनारयन्‌ ठा पवैनद््य तता { मद्यं] मद प्जुन्गवादङ्गिवनं

द्‌[वायुप्य चक्रारस्यामन्नद्‌ स+ मन्वरनातिमातरहु प्रपाद्य ततः मखनिवासाये 9

ई. न्ट शक, पाः ९8 ~

दशः सत्याद्या सतवान तसह मः तृर्५॑नान्‌ ह्‌ |

भवादिनानां गवरान्ादतःमावनः सं प्रा्रयन-

1, प्राजा) {~ {7421 गप्पेन्चं पलप जेन |

[धपा०१०अनु०१]) द्रप्णेयजर्वेदीयं ततत्तिरीयारण्य कम्‌ | ६९९

अविथ्रदग्र अ।ग॑हि श्रिया मा परिपातय, इति|

हे जातवेदम्त्वत्यपादलन्मदीय गवादिकं निक्तिमा दिनीनमा विनाद्रायतु जग- च्छब्देन गवादिन्यतिरिक्तं गृहकेतादिकं विवक्षितम्‌ हञ्ये स्वमवरि्रदधारयन्नरम- द्पराध मनस्यधारयित्वाऽऽगदहि अभ्मदनुयहाथमागच्छ | ततो मां प्रिया धनधा- न्यादिसंपदा परिपातय सवैतः प्रापय | इत उपव तेष तेषं देषु श्रतिपः्र अत्यन्नविदक्षणाः | तत्र विज्नानात्मप्रभतिभिः पूनिवन्धकारद्रोविडपाठस्याऽऽदतत्वाद्रयमपि तमेवाऽऽटत्य व्यान्न्यास्यामः | तत्र षड्मिगांयत्नीमिरातमप्रातिद्रारमता दवताविरोषाः प्राथ्यन्ते तत्राऽऽदौ विश्व- रूपधरं सुद्र प्राथयते-- | पुरूषस्य विद्य सदसराक्षस्यं महादेवस्य धीमहि तन्ना रुद्रः प्रचोदयात्‌, इति। ““विश्वतश्चश्चः' इत्यादिमन्वाक्तो विराटपुरुषः महसाक्षः, तस्य पुरुषस्य स्वरूपं विद्र जानीमहि टभमहि वा तद॑ तस्य विरा दपस्य सहटिवस्य स्वरूप धीमहि ध्यायेम | तत्तत ध्याने नोऽस्मान्रद्रो विराद्पो महादेवः प्रयद या्प्रचोदयत्‌ प्रेरयत्‌ | जयथ (वविभ्रदोर्भः कठार मगममयवरा म॒प्रनन्ना महेशः इत्याद्रागमप्रसिद्धम्‌तिधरं सदर प्राभयते-- तत्पुरुषाय विद्म महादेवाय भौमहि | तन्नां सद्र; प्रचोदयात्‌, इति

ऋः

तमागमप्ररिद्ध पर्षाकारं महादेवं जार्नामो ध्यायाम | तत्ता्मन््यानेऽम्मानरं ग्ररयतु | वाजापरगदक्चषकाम्‌क' उत्यागमपरासद्ध तत्पुरुषाय विद्र तन्ना दान्तिः प्रचालयतु, इति| गजप्तमानतक्तत्वेन वधस्य तुण्डस्य रत्नक्लदरादिवारणाभं वक्रत्वम्‌ | दन्तिम-

वर्‌ [वनतच्रक वब्राधसत---

म्‌ चक्रतुण्डाय धीमहि |

9 ~~~ ~~ -- ~^ ~~न नाणक

~~ ~~ =. ~~~ कि `) भा 7 1 1

< तत्रक्व्द्‌ नन्तर्‌---- द्वाद्दगायत्रणां मध्य ` इाधरकं च. पुस्करे प्रक्षिप्तम 1

५, =: ध्य अत (५। १. ध. अत) रख. ग. न्धना उग च. ध्यायेन यापः तः | त्ययः |

७०० श्रीमन्मायणाचायविरचितभाप्यसमेतम्‌---प्रपा० ? ०अनु° १]

पुगणाष्टेषु प्रसिद्धं पलिरानम्तिः देवं प्राधयते तत्पुरुपाय विद्र सुवणधक्नायं पीमहि। तन्न गस्डः प्रचोदयन्‌, इति; दो ननपतनमाधनपन्षोपेतः सुदणेपक्षः# देम््यामिन्द्लण्डा्ुमैदिम्‌'' इत्यागमव्रनिदमू्तिवरी दुग प्रर्थयते-- कात्यायनायं विदं कन्यकु रिं धीमहि

^ तः तन्ना दूगिः प्रचोदयात्‌, इति |

{8 ^ - 2. ^ 1 ६९ छतत कन्त इति क्रात्यार्द्रः। एवायनमावष्टानमुतपादको यस्या दृगायाः सा कन्व _ ^ त्‌ = मन (का कृ (~ {< दचु-{ ; 1 (नमति मार्या नवारयनतं दमार्‌ | कन्या चासां समारा = ^ ्। 0 = ¢ वन कु एर उः दमा | सज्खादिव्यन्ययः मने च्छन्दसा द्रव्य | ; चवा र्व दत्विनमकरलमन्दुण्टव्म्‌ः इत्याद्रागमप्रसिद्धमूरिधरं देवं “~ युन्‌ - ( ७५ | | {५ कि नरच्मप् [कद्र ब्सुदवाय भामह) | ^ 1 = वन्ना विष्णु; प्रचोदयात्‌, इति नररारीराणामुपादानरूपाण्यन्नादिपञ्चमतानि नारङ्ब्डेनोच्यन्ते | तेषु मतेष या जपो किर, = ०६

मुख्यास्ता अयनमाधारो यम्य तिप्णोः सोऽयं नारायणः समुद्रनटशार्यात्यर्थः | तथा स्मते- “आपो नागा इति प्रोक्ता आपो वे नरमूनवः अयनं तम्य ताः प्रोक्तान्तेन नारायणः स्मृतः" इति मच कृष्णावतारे वमृदेवस्य एत्रत्वदरासुदेवः स्वकीयेन वास्तवेन पर्‌- ब्रह्मखण म्यापित्वाष्ठिष्णु; ता एता गायत्यश्चित्तदद्धयै वानपुरःसरं जप्तव्याः अथ स्नानाङ्कमुता मन्त्रा उच्यन्ते तत्र रशिरमि मृत्तिकया मह्‌ दवौ धारयितुं दृवोमिमन््रण्ममन््माह-- सपमा दरब चतमखा शताङ्कुरा | सव॑

<== ~ - --- --~-- ---- --+* ~~" -- -~ ~ ~ ~~~.

एतदनन्तरं च. पुस्तक रथम नादयणयायत्रौम्यं ठता {गायत्रमाप्यभिति कमः तच्र नारायणयायर््रीमाप्य रमाप्नयनन्तरम्‌--^ जथाऽऽन्वपाठे गायच्र्॑ः। दःरनन्ति भाक. रति: वेश्वानरेनि . एना उपेक्षितः "` इत्यधिकं प्राक्षप्तम्‌

------ --------___ #। [भ "५ शः --- - ~> तै ~+

# चओ, कि षद

[भरण्‌०१०अनु०१] कृप्णयनुतरेदीयं तेत्तिरी यारण्यकम्‌ ७०१

| . 0

तुमे पाप दुवा दुःस्वस्ननाञ्चिनी, उति।

1

येयं दृवामिमानिनी देवता मा मे पापे स्र हर्तु ! कीदशी, महख्रसेस्याकेभ्यः पावनहेतुम्या द्रव्येम्यः परमेत्कृ्टा नात दवी चरोतनासिक्रा रातसंख्याकानि मृटानि यम्याः सा तमन्या तथा श्रताङ्कंरा रातदाव्टेन बहुत्वमाघमत्रोपट- कष्यते इःस्वप्नक्रतमनिष्टफटं ना्नायतीति दुःस्द्नारिर्न | अथ सत्तिक्रामिमन्त्रणमन्त्राः, नंतर प्रथममन्त्रमःह-- अश्वक्रान्ते रयक्ान्ते व्िप्णृक्न्ते वरसधर | कशिरसा धारिता देवी रक्षस्व मां पटे पटे, इनि येय॑भुमिस्तामश्वा इद्धिहेतवः स्वपदेराक्रामन्तिः ताददी मभिरश्क्रन्ता अञ्चि च~न उषानिमाणाय मृखननप्रदेरान्याशराक्रममतिधानादश्वपादानां मृच्छद्धिहेवुत्वं गम्यते तथा रः क्रान्ता रथद्तचरणेन क्ष्णा सती दद्ध भवति तथा विव्िक्रमा व्‌ मरे विष्णः रवपटरेन ममिमाकामति ततोऽपि शुद्धत्वम्‌ | अश्वण्धरकिप्णाभिर्‌ न्ते शुद्ध हे ममे वरसंधरा मवि वपूनि धारयन्ती सती ल्लानकमेष्यतम्मिन्मदरीययिरमा धारिता देवी चोतमाना त्वे मां सानां जलमध्ये गच्छन्त एदे पदे रक्षस्व द्विनीयमन्तमाह उद्धतांऽसि वराटेण कृष्णेन शतेषाहना भृमिधरलुप्ररणी काक्धारिणी, इत | हे म्तिके त्वं भूमिपा सती क्प्णणन रातपरख्याक्रवाहयुक्तेन वराहावतरेण पृवप्रदताऽ करा भमः | ध्यः व्वसवनदत्द्रपास्त्रा | धरणा सस्यानां धारायेत्री ¦ खोकधारेणी प्राणिनामपि धारयित | तततीयमन्त्रमाह-- मृत्तिके हन पापं यन्मया दु्टृतं कृतम्‌ त्वया हनेन पापेन जीवामि चरदः शतम्‌ , इति स्पष्टोऽथः |

1) 1 ~ ----~-~ -~ ~~~ ~ ~~~ -~ ~~ ~ ~~~ ~ = ~~ = ~न ~= ~~~ ~~~ ~

* एतत्पदद्रुयमनिधितस्वरकम्‌ + इद्‌ सधमद्नातस्वरकप ट, तमाना ख. दुद ३. च. अयुग अ. अ. धारयि प्यरापिरः | ५. श्वाक्रामः | दग. म्वयप ¦ स. (क तथास्न 7 1८ च, ` तीय मर |

ल, £) * म? व, इ, तवम्‌ |

७०२

पत्स।यणाचःयाचरचितमभःप्यसमतम्‌-- प्रपा० {०८अनु०६|

पादद्रयात्मकं चत मन््रमाह- क, | = | => (~+ ($ +©. सन्त्क्‌ दहि मर दृष्टि स्वापि सत्‌ ययत्पु्टप्ःधन यतगोधुमाद्व्यं तन्पवं हे मकि त्वायि पर न्मह्य पुट ढह पञ्चममन्त्रमाह--

छतम्‌ तम्मा-

# | (६ 1 = ~ मर्‌ 4 इन्वा यचंयृतानां ताद्चदयपहयं श्रियम्‌ , इति

तां मत्तिकामिमानिर्नः देवनाभिहस्मिन्स्नान

1,

हयामि | + गृन्ह्भरा अतु एव्‌ गृल्वतेता परावन नक्रक्‌ लक्षणमाह | साधष प्रतकटः पुहषरसुर्‌ दमि

[द्याद वान्यः पारपणोम्‌ | करा-

# ०, ^. (क्‌ ~ _ ¢ पण वहृट्न गामचन युच्छ् मानाहप्यीदवदचन्ु्तामत्ययः | सकसतान दवाय

डमनुप्यरूरपाणां प्राणिदेद्धनामीश्ररीमुत्पाटक्त्वन नियनन्वाम्‌, जिय सवः सव्यम्‌ |

#ि\

ण्युपद्धय सक्तप्यन। करन ~~ -- रद * [ह२।।म्‌ | मन्धुद्रारा ताणद्माद्या गन्व्‌ उपल्ल्वह्र चर्व

धर्षित तिरम्कतेमदाक्याम्‌ (र्यदुष्र सवदा

नाभिदप्े नटे प्रविदय जद्धामिमन्वणमन्वमाट्‌ सुमित्रा जप ओषधयः; सन्तु दुमित्रास्तस्य

|

भयासय। ऽम्मन्द्र् यं वयु

या एना आपस्ता एनाम्तज्न्या क्टियवद पानमोननादंवनकटाः सन्त उमयाकववाय तर्म [दकमत्पादयन्त |

वयन्च नोऽस्मान्प्रति सुमिता; स्र यः दातरुरम्मामु दपं करोति यस्मिश्च वयं द्वप कुमं वे दमिताः प्रतिकृटा भयामुः चार्नपानभाजनदौ ज्वरजीणा-

[क (@ _ १, एतेमन्त्ररभिमन्तरितां मृत्तिकरामनचिप्य नघ्ादिनटप्रदेमे जतपिपातिप्राथनाथं मन्च- वमाह्‌--

++ ष्ठः इ~~ क. स्न

ेठरःञ 4; = ।(# $

।टर्०्नङङ्घुः ठण्‌ वृत ताश्च = दुं याचन: |

[३ न्‌ पुकः ह| “~उ न्‌ # [| त्‌ यकर [को घु # |: (| २०० ध्म | (1 {1 ६4 ( | गन गः; इनः) [त २। >~ < >= 2 < ~ 732 21 3 (>> (~-0 रतभ | म. तरित्रा |; इनरवा | 9 म. पि 0 ह) = ~ ~ ~ . श्‌ ब्रू } =+ ग, [< } 4८.

नि 1

||,

[परपा०१०अनु०१} दृप्णयजुतरदीयं तेत्तिगीयारण्यकय्‌ | ७०३

पुव।मयदृद्धददुपनव। स्थतं मकुट यस्यामरा [हिरण्यं ग्ण": तास करणं जलाध्रि- पान प्रपद्मञनुग्रदाय परमि तद्या करभम्त्वं मय। याचतः प्राथितः मस्तीध

मवतग्णम्थान मे दहि | क्रिचसाघरृनां पिनां गुहे मया यद्भक्तं तथा पापेभ्यः

महं वहु उह मोष ५3 क्वि 1 एन (व = नना ~~ . कमे चेव पापिना =कलान्पातेत्र 4; 21 <214 यट दुष्ट्ूत दुत सानन्ं वाक्क च्मायक धः [क भ, षि व॒ ता जनुति मदय तत्सवामन्द्राटरया दवीस्तदा तडा एनन्तु यवयन्त्‌ |

जद्यवास्थितदरेवान्प्रति नमस्क।रमन्चं ददय॑यति -- नमोऽप्रयस्प्छृमते नम इ्द्रःद नमे बर णाय नमो वार््यै नमोऽद्भ्यः, इति। पो यस्यारः; सनि सोऽयमप्तुमान्‌, जद्टमध्ये निमृढ इत्यथः तथाविधाया-

नि

प्रय इन्द्राय बरुणाय वार्भ्य वरुणपलन्य जद्माभिमानिदवताम्यश्च नमन्कारोऽम्तु |

निमञ्जनप्रदेङे दृष्ट नटापनयनमन्त्रमाह

= ४4 |, 212 >. [र यदत > 1 गच्छ 4 यत्षा तर यम्य सडटदान्त्‌ १९पमच्डतात्‌; ईति |

अषां संवन्वि यत्क्र ख्यं मरणकारणमावतादिकः य्चारध्यं निष्ठीवन। ददु यदप्यञ्चान्तं वात(न्त)श्छेप्मादिननकं तत्समस्मानिमज्ननप्रठेशादपगच्छतु नमज्ननमन्त्रावाह्-- अस्याश्चनाेतांपानाद्यच उग्राखातिभ्रह्मद )

= ~+ ~~ => ~~~ ~~~

य्‌(त)न्पेवरूणा राजः पाणिना हवमरत॥

{ऽइ पापा {वरजा [नथः इन (द्व्‌ः

1 1 (प [ 57 १" क, व्र ऋ-न र्‌ सह पिम [न श्न स. दर मन्द्र रल [कता,३।त्‌।

0 (~> 4 त्य भक्तमत्यःनरा 1 ~ ^ ^ २०५ मनवः यज्ञमतालय अक्तमत्यद्ननम्‌ ; दवापःएनुनपमपतात्यं पातमदक्- ` 4 ~ >= 111) ना ज्वत्‌ा चः युपःस्तन्मःर उनप्रा्तहः; ८१९त्यर्‌न.{तपानदप्प्राते-

¢ ~> - # ^ न्यु ^ (713 न{<-वनय्ठ्‌ | तनः वातर्‌ ह्वः 13 10 [९1 रमगमद्रपाददाधा- 4. 2.9 प्‌ छिन, स्व्‌ 2, 0: पद तिः पः द्वृ 1541 तनु दवम ततवर हुतः सवेगस्वापार भम्र ल्षणा ।इरप्यगृमम

समानमु. ररि

~+ +~ ^~ ~ -> -~~-~~+~- ----~--------- ~~~ ~~~ ~ ~ ~~~ =-=. न~~ ----न--

नू] न, 2.7 -~ ५५4 य्‌ १1 "पृ { | 111, ८५ 1# <. ६६ $ ˆ= “८ पललं | ५9 "~ @ ड} ~; 1 1

७० श्रीमत्सयणाच्‌!ये{द्रचितमाप्यसमतप- [ प्रपा० १०अन्‌०६१|

तीथभ॒तानां गङ्खादिनदौनामावाहनमन््माह--

इमं मे' गङ्ख यदरुन सरस्वति शुतुद्रि स्ताप< सचता परुष्णिया

|

आसक्रयामरस्दष्व्‌ वतस्तचा-माकऋ)व शचुल्या स्कचमयाःडात

हे गङ्धाया नदा यृ परुप्-यादिभिनदीमिः मह्‌ मे मदीयमिम स्तोमं स्तोत्रं श्णुहि दाणुत श्रुत्वा तत्राऽञछचताऽऽगल्य नटे तदद्रारेण मयि समवेता भवत गङ्गा यमुनासरम्बत्यः प्रसिद्धाः दुतुद्राति नयन्तशस्य सवाधनम्‌ | मरुद्‌ वृध आजीकाय इत्यन्ययोनयोः सवो यनद्रयम्‌ पश्प्मियाऽसिक्रिया वितस्तया सुषोमयेति पद- चतुष्टयं त॒तीयान्त नर्दीचतुशटयताचकम्‌

शै,

1

[च

जट निमरस्य प्राणायामावमवमपणसक्तमाह ऋनं सस्यं चाभीद्धात्तपस्ताञ्ध्यजायत तती रागरिरनायत तदः सशरो अंणेवः | समद्रादणवादधिं संवत्सर अजायते | अशरात्राणि विदपद्ुन्वंस्य भिर्वा वर्षी सृयाचन्दरमसों धाता य॑ंथापूवमक्स्प-

~~ - [

यत्‌ दिवे पिरव चान्ररिक्षमधी सुवः, इति|

नतं मानं यथथसकल्पनम्‌ | सर्त्यं॑वाचिकं यर्थोधमाषणम्‌ | चक्रार्‌म्यामन्य दपि राखी धमजातं समूर्खप्यत | तत्सवमर्भद्धादमितः प्रकादामानात्परमात्मन उत्प- न्नम्‌ ¡ कटरा समृत्यद्मित्युच्यत तपसोऽपि चष्टव्वपयादचनरन्तणात्तपपर ऊम्‌ | प॒ तपस्तप्त्वा | ३५. मवमद्ठनत'' इति श्रु्4 न्तर | “यस्य ज्ञानमय तपः" इति ्रत्यन्तर।चे तत्‌ त्परम्वगद्ात्ररुत्पदा अह्व.ऽप्येतदुपलक्षणम्‌ तत. स्तस्मात्परमेश्वरान्सणुद्र उतसन्नैः स्रामान्योक्तस्य दवणोदक्षरोददध्यादिविरेषमभि- म्रे्याणवन्ञव्यन एनर्विरप्यतं अवान्तगभदयुक्तान्समुद्रादध्युध्वे संवत्मरपटक्षितः कृत्लः काटः समुत्प | म॒ चीत्पादकः परमश्वरोऽहोरात्रेषटक्षितान्मर्वान्काटविदोषा- न्विदषत्यना्िपताः निमपारियुक्तम्य रिन्वस्य मवेस्य प्राणिजातस्य व्री स्वामी मन्वा वतन | रद्रा वात परमश्वरः मयादविदेवान्प्रयिन्यादिदोकांश्च यथापृत्रै- मतीतनृष्रा यम्य याह्य खुप वाद्दामननिक्रम्याकल्ययत्यंकन्पमात्रेण मेपादितवान्‌ टव तन्यपातन्यान्ननःर्‌ न्य्‌

~~~ ---- ~

प; शुन = क, < ९] न्क , ~ “~ जन. ध, श्वः सर कद ज. वाध भा 1 # व्व. रमित तडच्यः > = -- = -यःज५ य्‌, गु नक | 2 4 ०३; तन[स्व! 4 ^, न्‌; | तेस्त्‌ } ल, ९३य्ज

1 ~.

[नषा०१०अनु ° १] दृष्णयनुर्वेदीयं तेत्तिरीयारण्यकम्‌ ७०

अधमण कृत्वा तत्‌ उ्वमवगाहनाथौस्तिसर ऋष्वो दयति- यत्पृथिव्या९ रज॑; स्वमान्तरिक्षे विरोदसी इमारस्तदाषा (रुणः पुनात्वघमषेणः | एष मृतस्य. मध्य भवनस्य गोप्रा।

=> ¢ |

एष पुण्यकृतां छोकानेष मृत्यादहिरण्मयम्‌। व्व पृ यव्य ण्मय सरश्रितरसूर्वः | नः सुवः सर शिराधि; इति

पृथिव्यां वतंमानानामस्माकं स्वं रजः स्वकीय पाप यदस्ति आन्तरिक्षे सव- तोऽन्तर्िरोके विरोदसी विरेषेण रोदस्योयांवाप्रथिन्धोयैत्पापमस्ति अच्र रोदस्योः एथगुक्तत्वात्पृथिन्यामितिपदेन मूमेरधस्ताद्वतैमानः पाताट्टोको विवक्षितः सरप्वपि खोकेषु॒तत्तजन्मान्यनुभवतामस्माकं यत्पापमासीत्तत्सर्वं पापं ॒तदनुष्ठात निमानस्मांश्च वरुणः पुनातु शोधयतु पाप विनाश्य शृद्धानस्मान्करोदु कीदरो वरुणः आपो जर्स्वामित्वेन तद्रूपः अघानि मर्षयति विनादायतीत्यघ्रमषेणः तादश एष वरुणो मृतस्यातौतस्य भुवनस्य प्राणिजातस्य गोप्ता रक्षिता तथा ~+माव्यस्य भवि- प्यताऽप्यग्रतो गोद्चा एष वरुणः पुण्यकृतां ज्योतिष्टोमार्किरिणां लेकन्प्रयच्छ तीति शेषः | एष वरुणो मत्योः स्वप्राभिमारकस्य यमस्य संबन्धिनं दिरण्मयं लोकविरेषं पापिनां प्रयच्छतीति रेषः यत्र॒ हिरण्मयं त्रहमाण्डरूपं सुवः स्वगश- व्दामिधेयं व्यावापृथिव्योदुखोकमभृटोकयोः संभ्रितं प्रवतेते हे वर्ण त्वं नोऽ स्मन्प्रति सुवस्तादशं त्वगटोकं संस्क्ाधि स्म्यगनुगृहा५ इति तिघभिक्रमिः स्रातवतः परषस्याऽऽचमनर्थं मन््रमाह- आर ज्वङति अ्योतिरदभस्मि ज्योतिञ्वेति ब्रह्माह- मस्मि याऽदम॑स्मि ब्रह्माहमस्मि अहमस्मि ब्रह्मा हमस्मि अहमेवाहं मां जुहोमि स्वा, इति यदेतदुदृकरूपमाद्रै तदेतत्छ्ायिष्ठानचेतन्येन ज्वखाति प्रकाशते तचपिष्ठारन- म, 9 भ, शि [ (० [ (अ [क्रि ~ ¢ = [ चतन्यरूपं जउ्योतिरहमस्मि देदेन्दियादिम्यो विवेोचेतस्य मम तदेव जलाधिष्ठान

+ मभ्येपदस्य व्याख्य॒नमेतत्‌ मध्येपदस्थाने भान्यस्येति वा पाटः कल्पनीयः

ख. 'तऽ्यामामिनाऽव त. अह्मह्लोकं रस. ण। (प ग, स,

गरू" ग. इ. 'दूवाभिः। (ह,

७०६ श्रीमत्सायण।चार्यविर चितभाप्यसमेतम्‌- -[प्रपा० १०अनु° १}

चैतन्यं स्वरूपमित्यथेः तदेवोपपा्यत-- यञ्ञ्यो तिञ्वटतीत्युक्तं॑तज्ज्मोतितर्यव अतो ज्योतिरहमस्मीति वाक्येन ब्रह्माहमरमोध्युक्तं मवति | पृवेपषिद्धं जीवात्मनः स्वप विनादय रूपान्तरस्य ब्रुरत्वटक्षणस्य प्रािमवति किंतु याऽहं पुरा श्वोऽपि सर एवेदानीमहं द्रद्यारिम | दरतुतो ब्रह्मण्येव मायि पृवमन्ञानाञ्जीवत्व- मारोपितमारमात्‌ तमिमिचज्ञाने विवेकेनापनीते मति वस्तुतः एविद्धमेव व्रह्मस्वरूप- मिदानीमनुभविताऽस्मि, नतु नृतनं विविद्वद्त्वमागतम्‌ तस्माद हृयेवाह्‌ व्रद्ममावानु- मवतेटायामपि पूर्वसिद्धो टमेव तु योपित्यश्चिध्यानवदुपचरितं ब्रह्मत्वम्‌ तादरोऽहं ज्रूपं मां जुहोमि उदरा प्रक्षिपामि हविप्परदागवाची स्वाहशाब्दः मदेहव- पिम्यो देवेभ्यो जृं हविदेतमित्यथः | आचमनादुष्च एनरपि ने मन्त्रमाह-- अकायकाथवर्कःणीं रतेनो भ्रंणहा गुंरतल्पगः वर्ण्‌] ऽपःम्रषेणस्तरमत्पापात्मुच्यते, इति अकाय शाघ्चनतिपिद्धं कटञ्चमक्षणादकं तत्कत शां यस्यासावकायेकारी प्रति पिद्धखीगमनवानवरक\णी ब्राद्मणस्रवणहतां स्तनः वेदवेदाद्धविद््यणो गर्भंवा श्रूणस्त हन्तात शृण गृर्टार'षम्‌। जुरतटपगः एताद्डरपापक्रारणमापमाम घमषणः पापविनारकोऽपां स्वामी वरुणस्तस्मात््कमात्यापालमस्यते मोचयति रह्स्यप[पक्लषसा4 ज्लानमन्तमाह्‌--

रजाभमिस्त मार र।दयस्व मरवदन्ति धाराः पुनन्तु ऋषयः एनन्तु वस॑वः पुनातु बर्णः पुनात्वंवमपणः; इति

रजो रजतः पापस्य भूमिः स्थानमृतीऽदमतो दे देव तव॑ तत्पापफलमूतय। यात. नया मां रोदयरव यद्यप्यतत्तवाचितं तथाऽपि धीरा बुद्धिमन्तः शाश्पारं गता मामनुगृहन्त एवं प्रवदन्ति तदयं वाक्यमुदाहियते-- ऋष थो नसष्ठादिमुख्या एनं स्रानकारिणं पनन्तु र।घयन्तु तथा वसवोऽस॑ख्याका एनं पुनन्तु वरणोऽ- प्नं पनात अधमपणः; पापविनादाकोऽन्योऽपि देव एनं पृनातु वीरेम॑ह्‌ द्धिरनगदहीतत्वादप्यादिभिः पत मां त्वमपि यमदेव मः बाधस्व॒ रकिंत्वनुगृहाणेत्य्ं

2.1

दरसमनिध्रतस्वरकम्‌

= -+ श्ना 0 नग्व्यर | =. द्ि्मलल्त | त. दत्तान | = = ^+ नि १८. +)

+ इ, ति माचयतु रः | म्‌,

सक

== ¢ [न्व 7 [न्नी 1 ज. ¦ {त र; # ॥1 १1 | + श्न " -- २. 4 ~त; | & ~. हणः [ (कि)

= ०{त" "स्व. अन 14८, ~~ अ. बति ! -‡ १।६।८म्‌ !१६लग्म्‌, क्छ) अनु |

[प्रपा° १०अबु ° १] इृष्णयजर्वेदीयं तेत्तिरीयारण्यकम्‌ ७०७

स्ानादृध्वै जप्यं मन्त्रमाह-- आक्रन्त्स्रुदरः भ॑थमे विध॑मेञ्जनय॑न्धजा चुर्बनभ्य राजां पवित्रे अधि सानो अन्ये बृहत्सोमो वार सवान इन्दुः, इति

समद्रवत््रदत्वात्संमोदाख्यपरमानन्दस्वमावत्वाद्वा सद्र; परमात्मा | पस प्व जगदाक्रानाकान्तवान्व्याप्तवःन्‌ किं कुवन्‌ प्रथमे सष्टेरादिकाले प्रजा जनयन्‌ | कीट प्रथमकले व्रिधमेन्ाणिभिः पूवैकल्पेऽनुष्ठिता विविषा धमा यम्मिन्काटे स्वफ छदानाथमदह)ध्यन्ते लोभं विधमां तल्मिन्‌ | परमात्मा भुवनस्य पाट्कत्वा- द्राजा स्वमक्तानां कामानां वषणहेतुत्वादरषा | दृट्डाः सवेत न्याहवान्‌ | किंच सानो सानौ पव॑तपा््मागे, श्रत्यन्तरे--““ तं वऋह्यगिरिरित्याचक्षते ”” इति श्रवणा- द्रह्यावबोधयोभ्यो देद्य गिरिस्तदवयवः सार हृदयषण्डरीकं तच पविन्नं ब्यदहावयवव- दुच्छिष्टस्पशदिदोषाभावच्छद्ध मधि एरषाहेतुध्यानस्थानत्वादितरावयवेम्योऽप्यथिकमत एव ध्यातुणामवनस्य पानस्य हेतुत्वादव्यमर्‌ हिमवत्एव्या गोयां व्रह्मवियाभिमानिरू- पत्वादगृरावाचक उमद्ब्दा व्रह्मवद्यामपटक्षयातं अत॒ एव॒ तदख्वकरापानषाद बरह्मवदयाम्‌[तप्रस्तावे ब्रह्मवियाम्‌[वः पठ्यत-- बहुराममानामुमा हंमवतीं ता होवाच इति तद्विषयः परमात्मा तयोमया सह वत॑मानत्वात्सोमः, पानौ हृदयपएण्डसके बृध्ट्रह्य यथा मवातं तथा ब्रूष बरद व्रातः | पृतमाकवचाव्रतत्वन सकृचितां जवां भूत्वा तस्यामविदयायां विद्ययाऽपनीतायां व्रह्मत्वाविम।वातप्तृद्ध इव॒ भातत इत्यथ सच सोमः सवानो जीवानां धमौधर्मयोः प्रेरकः इष्टुः फलदानेन चन्द्रवदादूटा- दहेतुः

अथानिष्टपरिहारार्थत्वेन जप्या मन्ता उव्दयन्ते ततैकाखचमाह--

, 1

जातवदस सनवाम साममरत्पयत्‌। चद्दहत न्‌

( (९ 1.8.

सनः पषेदति दुगाण विश्वा नावेव [सिन्धु दुारताञ्त्यभभेः, इति॥

वेदांमि वेदनानि ज्ञानानि तानि जातान्युत्पन्चानि यम्मादमरेः सोऽय जातवेदाः; आधानेन संस्करतेऽद्रौ पश्चात्तदा तदा कतंम्यत्िषयाणि ज्ञानान्युत्पद्यन्ते तस्मे जात- वेदसे यागकाले तात्मकं सोमं स॒नवामाभिषुतं करवाम स्वयं स्त॑वत्तीति बेदोऽभेः चारातीयतोऽस्मास्वरातित्वं शातरंत्वमिच्छतः एरषान्निदहाति नितरां भस्मी करोति कंच सोऽग्निर्नोऽम्माकं विश्वा दुगोणि सवो आपदोऽतिपष- द्तिशयेन नाश्चितवानिल्यथैः किच यथा टके नावा सिन्धुं समुद्रं नाविकस्तारयति तथाऽ्निदुरितानि पापान्यतिदययेन तारयतीति देषः |

~ सः , ------ ~ ~~

ज्ञ "त्वात्समोदुन्बत्यरः रञ्च हयथा।३३, ' चतवं क्तुमे"

७८८ भ्रीमत्सायणाचायेविरचितभाष्यसमेतम्‌- [प्रपा० ०अनु०१]

द्वितीयाग्चम।ह-- ता्म्वर्णा तप॑सा उवलन्तीं वैरोचनीं कमेफलेषु जुष्टम्‌ दुर्ग देवा शरणमहं प्पे सुतरसि तरसे नम॑ः, इति येयं नवटुर्गाकरपादिषु मन्तरराखेषु प्रिद्धा तां दुगा देवीमहं शरणं प्रपद्ये कीदशीम्‌ अशचिस्मानवणांम्‌ तपसा स्वकीयेन संतापन उवलन्तीमस्मच्छघू- न्दहन्ताम्‌ | विदहेषेण रोचते स्वयमेव प्रकाश्चत इति विरोचनः परमात्मा, तेन ट्ठ. त्वद्िरोचनीम, कमेफटेषु रवगपद्ूःत्ादिषु निमित्तभूतेषु जुष्टामुपापस्तकेः सेवि- ताम्‌ | हे सतरसि सृष्ट परसरारतरणे हेतो देवि तरसे तारयित्ये ठुम्यं नमोऽस्तु त॒तीयासचमाह-- अग्ने त्वं पारया नव्या अस्मान्स्वस्तिभिरति दुगाणि विश्वां | पथं पृथ्वी वहुखा नं उवी भव। तोकाय तन॑याय शंयोः, इति हेऽमरे नव्यः स्तोतन्यस्त्वमस्मान्स्वस्तिभिः कषिमकारिभिरपयेर्िंश्वा दुगौण्यति पवां आपदो ऽतिरायेन ल्ड्घयित्वा पारय संस्नारस्य परतीरं नय नोऽस्माकं त्वत्पर सादात्पू्च या निवास्योभ्या पुरी साऽपि पृथ्वी विस्तीणां भवतु | उवी सवस्य निप्पादनयोभ्या भूमिरपि बहुखा भवतु त्वं तोकाय तनयायास्मद्पत्याय तदी- यपुत्राय इंयोभव सुखस्य पिश्राधेता मव चतुथाम्चमाह- विन्वांनि नो दुगेह। जातवेदः सिन्धुं नावा दुरिताऽततिपषिं अञ्न अशरिवन्मनसा गृणानोऽस्माकं बोध्यविता तनूनाम, इति हे जातत्रेदो दगेह्य सवासामापदामपहन्ता त्वं विश्वानि दुरिता सर्वाणि पापानि नावा सिन्धुं समुद्रामिव नोऽस्मानतिपपिं अतिशयेन तारयति हेऽगरेऽ- त्रिवदाध्यासिकादितापत्रयरहितव्वेनातिरव्द्वाच्यो जीवन्म॒क्तो महरि: “आत्मौपम्येन भूतानां दया करंवात मानवः इत्यतच्छास्रमनुसृत्य “सवे सासन: सन्तु स्वै सन्त निरामयाः" इत्येवं मनसा यथा स्वेदा भावयति तथा त्वमपि मनसा गनो गृणन्चारयन्मावयन् स्माकं तन्‌ूनामाकवता रत्तिता भत्वा वाध बध्यस्व सावधागां मरेल्यथंः | पञ्चमी ग्चमाह-- पृतनाजित सहमानमुग्रमग्नि< दवेम परमात्सधस्यौत्‌

स्याने ल. "गान उच्च" ल. म. नो गणानुचाः। # 1

[भ्रषा०१०अनु ०९] हृष्णयजुर्वेदीयं पैत्तिरीयारण्यकम्‌ ' ७०९

न॑ः पषेदति' दुगाण विश्व क्षाभ॑देवो अतिं दुरिताऽत्यभिः) इति पृतनाः परकीयपेना जयतीति पतनानित्तमत एव सहमानं शघ्ूनमिभवन्तमुग्ं मीतिहेतुम्िं षपरमादुल्कृष्टात्सधस्थात्स्वकेभत्येः सहावस्यानदेशादुवेमाऽऽहयाम इत्यादि पूवेवत्‌ किंचारिरदैवः प्षापदस्मदपराधान्क्षममाणोऽतिदुरेता ऽतिश- यितानि पातकानि ब्रह्महत्यादीन्यतिटड्घयतीति शेषः | षष्ठीमचमाह-- परत्नोपिं कमीड्यो अध्वरेषु सनाच्च होता नव्य॑श्च सत्सि स्वां चात्र तदव पिप्रय॑स्वास्मभ्यं सोर्भगमाय॑जस्व, इति इति दृष्णयजु्वेदीयतेत्तिसीयारप्यके दङरमपपाटके नारायणोपानेषादि पथमोऽनुवाकः ॥ि हेऽम्े त्वमध्वरेषु यागेष्वीड्यः स्तुत्यः सन्कं सुखं प्रत्नोषि प्रतनोषि विस्तार यस्ति | सनाच्च कभरफटस्य दाताऽपि सन्होता होमनिप्पादकः, नव्यः स्तुत्योऽपि मूत्वा सत्सि सीदसि यागदेशे तिष्ठाति | अतो हेऽ स्वां स्वकीयामपि तनुवं पिपरयस्वास्मदीयहविष। प्रणय ततोऽस्मभ्यं सोभ. शोमनमाम्योपेतत्वमाय-

क, क,

जस्व सवेतो देहि

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदाथैप्रकाशे कृष्णयनुर्वेदीयतैत्तिरी- यारण्यकमाप्ये दहामप्रपाठके नारायणीयापरनामघेययुक्तायां यान्िक्या- मुपनिषदि प्रथमोऽनुवाकः

भाग्यः भको, ज्य, अनयः

अथ द्वितीयोऽनुवाकः | 3

{य

अथ होमार्थान्महम्याटतिसृन्तकान्मन्तानाह-- भूरग्रथं पृथिन्ये स्वाहा मुवो वायवेऽन्तरि. प्ञाय स्तराहा सुवैरादित्याय॑॑दिवे साहा भूभवः सूरवथन्दरभसे दिग्भ्यः स्वाहा नें देवेभ्यः स्वधा पितृभ्यो भूवः सुवरोम्‌ इति॥ _ इति कृष्णययुर्वेदीयतेत्तियैयारण्यके श॒मपरपाटके नारायणोपानेषदि

९,

द्रतायःऽनुवाकः २॥

#

७१० श्रीमत्सायणाचायेविरचितभाष्यसमेतम्‌--| प्रपा ०अनु ०६]

भूभुवः भुवरोमिति त्रीणि पदान्यन्ययानि तानि व्यस्तरूपेण समस्तरूपेण मन्तरचतुष्यखूपतां प्रतिपदयाम्यादिदेवताप्रतिपादकानि तथा सत्ययमर्थः संपद्यते भूरिलयनेन मन्तरेण प्रतिपाद्यीयाञ्नये तन्मन्तप्रतिपाचायै पृथिव्ये स्वाहा सुहुतमिदं द्रम्यमस्त्विति एवमुत्तरेप्वपि त्रिषु मन्तेषु योज्यम्‌ | अत्र द्रव्यविरोषस्यानुक्तत्वात्स- वंहोमसाधारणमाज्यमेव द्रव्यमित्यवगन्तस्यम्‌ फटविेषस्यानुक्तत्वात्पापक्षयोऽत्र पताधारणं फं द्रष्टव्यम्‌ चतुर्भिमेन्त्ेययाराक्ति हुत्वाऽनते प्राङ्मुखो नमो देवेभ्य इति मन््रेणोपतष्ठेत परश्चादक्षिणामिमुखः स्वधा पितृभ्य इति मन्त्ेणोपतिष्ठेत स्वधारब्दः पितृप्रिय नमस्काराद्युपचारं ते | मृथरव स॒वरारेति लोकत्रयेऽपि पापर्‌- हितो भवामि आमित्ययं ₹बव्डोऽङ्गीकारवाचित्वात्तत्र तत्रोचितार्थाज्गीकारं प्रतिपाद- यति नारायणास्येनेश्वरेण मुनिना वा दृष्टत्वादयं प्रपाठको नारायणीयः इति श्रीमत्सायणाचाथविरचिते माधवीये वेदार्प्रकारो कृप्णयजुर्वेदीयंतत्तिरी- यारण्यकमाप्ये दङमग्रपाठके नारायणीयापरनामधययुक्तायां याज्ञिक्यामुप- निषदि द्वितीयोऽनुवाकः

अथ तृतीयोऽनुवाकः

कमणि किः दि

अन्नसमृद्धिकामस्य तेप्वेव मन्त्रेषु पाठान्तरमाह-- भूरन्नमम्रय पृथिव्ये स्थाहा भुवोऽन्नं वायवेऽन्तरिक्षाय स्वाहा सुवर्मादित्याय॑॑दिवे स्वाहा भूथैवः सुबरने चन्द्रमसे दिग्भ्यः स्वाहा नमा देवेभ्य; स्वधा पितृभ्यो भूवः सुवरन्नमोम्‌, इति इति ृष्णयजुर्वदीयतेत्तिरीयारण्यके दशमप्रपादके नारायणोपनिषादि तृतीयोऽनुवाकः अन्नदरव्यं स्वाहुतमस्तु समृद्धमन्नमो प्राप्र मीत्येतावानेव विरेषः इति श्रीमत्पायणाचायविरचिते माधवीये वेदा्थप्रकाशे कृप्णयनु्वेदीयौतत्तिरी- यारण्यकमप्ये दचमप्रपाठके नारय्णीयापरनामघेययुक्तायां याज्िक्यामुप- निषदि तुत्तीयोऽनुवाकः |

------- ~ "= ०--------9- ---------- ~~ ~----~---~~~____~-~--~~---~-~-~~~~__ ~~~ - --~- ~ ~-~----~--~~~~~ ~~~ + ~ ~ ---- +न

१६, ध्यवरतां) २ग ञ्ज. (तिषाघाः | ग, ध्यानः

[प्रपा० ०अनु०४-९ कृष्णयजुर्वेदीय तेत्तिरीयारण्यकम्‌ | ७११

अथ चतुथोऽनुवाकः 1

हिम = >

पूजाकामस्य पुनरप्यन्यपाटमाह-- भरग्रय पृथिव्ये च॑ महते स्वाहा भुवो वायवं

चान्तरिक्षाय महते स्वाहा सुवरादित्याय

नक्ष॑त्ेभ्यथ दिम्थ्यश्च महते स्वाहा नमो देवेभ्यः स्वधा पितृभ्यो भूवः सुवमहरोम्‌, इति॥ हाति दृष्णयनुपरदीयतेत्तिरीयारण्यके दशमप्रपाटके नारायणोप,

निषदि चतथ(ऽदुवाकः

महते प्रदाय पूज्याय वा हिरण्यगमाय | चकारैस्तततदेवतानां सेवका देवा; परिगू-

ह्यन्ते तेम्योऽपि स्वाहतमित्यक्तं भवति महरा पृजां प्रा्रवानि

इति श्रीमत्सायणाचायेविरचिते माधवीये वेदायप्रकाश्चे कष्णयनुर्वेदीयतेत्तिरी

यारण्यकमाप्ये दहञामप्रपाठकं नारायणीयापरनामधययुक्तायां याज्ञिक्यामुप- निषदि चतुर्थोऽनुवाकः

अथ पचमोऽनुवाकः प्वत्र भरप्रय इत्यन्‌वाके सर्ैपाधारणाः पापक्षयाथां होममन्त्रा उक्ताः | अथ प्रतिबन्धनिवारणेन ममक्षोज्ञीनम्राप्त्यथो होममन्त्रा उच्यन्त-- पाहि नो अग्न एनसे स्वाहा पाहि नो विश्ववेद॑से सवाहा यज्नं पाहि विभाषसो स्वाहा सवे पाहि शतक्रतो स्वाहा, इति॥ हति ृष्णयजुर्वेदीयतैत्तिरीयारण्यके दशषमपरपाठ्के नारायणोपनिषाद पञ्चमोऽनुवाकः हेऽ नोऽस्माननसा ज्तानप्रातिवम्धकात्पापात्पाह्‌ रक्त | तम्यामिदं र्वा[हा] हुतमस्तु म्‌ <म्माक विभ्बवरृट्‌सं दरत्सतच्न्ञानास्द्धय पाह तत्प्ाघनस्तपादनेन पाटय | तद‡ तुभ्यमिदं स्वाहा |हृतमस्तु रोषण भान दपतेविभा सेव कसु धन

६१२ भ्रीमत्सायणाचा्यप्िरवितभाष्यंसमेतमू- [रपा ° अनु ° ६] यस्यापः सोऽय विभावसुः हे विभावसो यङ्गं॑विविदिषहितुतवेनास्मामिरनुष्ठीयमानं पारि निर्विननेन समाति नीत्वा पाटय शातसंख्याकाः ऋतवो येनाभ्निना निप्पाचन्ते सोऽयं शतक्रतुः हे शतक्रतो सव ज्ञानसाधनं गुरुराखरादकिं पाहि इति श्रीमत्सायणाचायीविरानिते माधर्वये वेदुरथप्रकाशे कप्णयनुरवदीयतेत्तिरी- यारण्यकमाप्ये दश्यमभ्रपाटके नारायणीयापरनामधेययुक्तायां यान्तिक्यामुप- निषदि पञ्चमोऽनुवाकः ^

अथ षष्ठोऽनुवाकः

अथ ज्ञानप्रतिपादककरत्लवेदान्तप्रापिकामेन जप्यं मन्तरमाह-- यश्छन्दंसामूषभां विश्वरूपदन्दे।भ्यरछन्द्‌[५- स्याविवें संता\रिक्यंः प्रोवाचेपनिषादिनद्रो ज्येष्ठ ₹न्द्रियाय ऋषिभ्या नमे देवेभ्यः स्वधा पितृभ्यो भूभवः सुर्वरोभू इति इति कृष्णयजैदीयतेत्तिरीयारण्यके दश्ञमपरपाठके नारायणोपनिषाद षष्ठाऽनुककः £ यः प्णवहढन्दसां वेदानां मध्य ऋषम्‌ः; श्रष्ठः, विश्वरूपः सवैनगदात्मकः) एत. ्रेदारत्वं विश्वरूपत्वं सां हित्यामुपनिपदि प्रपञ्चितम्‌ तादश: प्रणक्छ्ढन्दोभ्यो वेदेभ्यः प्रादुमूत इति शेषः वेदप्तारतरेन प्रजापते; प्रल्यमादित्यथः स॒ पुनद्छन्दां सि गायन्यादीन्याविवे्च छन्दो भिरपटक्षितेषु मन्त्रेषु प्रयोक्तम्यः | तथाच प्रपञ्चसारेऽभि- हितम्‌-- “अस्य तु वेद दित्वात्सवमनूनां प्रयुज्यते ह्यादौ, इति तेन प्रणवेन प्रतिपा इन्द्रः परभेश्वयैयुक्तः परमात्मोपानिषत्मव्राचोपनिषदं ब्रह्मवि स्ववेदान्तपिद्धोमुक्त वान्‌ कीटदा इन्द्रः सतां शक्यः सद्धिः कमौनुष्ठायिमिस्पासकैन्ञानिमिश्च प्राप्तु शक्यः, ज्येष्टः कारणत्वेन स्ैस्मत्परयमः किम वियामुक्तवानित्यच्यते-- ऋषिभ्य ऋर्पणामन्तमैलाणां जिज्ञासुनाभिद्दियाय ज्ञानसामय्यौभम्‌ अतोऽहं तत्र तिबन्धनिवारणाय देवेभ्यः पितुभ्यश्च नमम्करोमि भ्भुव; सुवरों लोकत्रयाव-

निरव ~ --- - ~~~ ~ ~~~ ------~--~----~ ----~~~--+--*-+--~-~-~ ~~

न, परजाः ! २. क. ॐ: परोगः | २३7. ३, 'वङ्छन्द भम्‌ ख, गद्धान्तमेदम्‌° श्व. पद्धान्तम्‌° 1 ~ ल, नि तदुच्य-। ग. जल, ध्याय { |

= ४.

(िपा०१०अबु ° ७-- < ]कृष्णयजुर्वदीयं तेत्तिरी यारण्यकम्‌ ७१३ (0 = 9 _ न> ६९ स्थितानत्रासाम | दवा(वेदाछनाति शेषः | एतदेवामिप्रव्य कचिद्भृवेः सु°्छन्द्‌

ओभिपि पठन्ति | इति श्रीमत्सायणाचायविराचेते माधवीये वेदारथप्रकादरो कप्णयन्व्रेदीयतत्तिरी- यारण्यकभाप्ये दरमघ्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिवयामुप- निषदि षष्ठोऽनुवाकः |

अथ सप्तम ऽनुवाकः

अथ छढ्वानां वेदान।मविस्मरणाय जप्यं मन्वमाह-- नमो ब्रह्मणे धारणं मे अस्त्वनिराकरणं धारयता ¢| अ, # ऋ, | + [कि भूयास कणेयाः श्रतं मा च्यादू ममामुप्य अम्‌, इति

इति कृष्णयनुरवेदीयतेन्तिरीयारण्यके दङमपरपारके नारायणोपनिषपदि सपमाऽनताकः व्रह्मणे जगत्कारणाय नमोऽस्तु तत्प्रमादान्मदीये चित्ते म्रन्थतदमयोधौरणपरत [ अनिराकरणं | निराकरणं विस्मरणं यथा भवति तेथा धारयिता भयासम

अमष्येत्थं प्राथयमानम्य मम कणयोयतकिनिद्धेददाखादिकि यदा कदाचिदपि अतम सीत्तत्स्व हे देवमा च्य मा विना्ाय॑न ततोऽदमो प्राप्नयां म्थिरं धारणमिति शषः |

® #

इति श्रीमत्सायणाचायविरनिते माधवीये वेदानग्रकारे कृष्णयनुरवर्ीयतेत्तिरी- यारण्यकरमाप्ये दमप्रप।ठनेः नारारणीयापरनामधेययुक्तायां याह्िक्या- मृपनिषदि सप्तमोऽनुवाकः

अधाष्रमाऽनुषाकः अथ ज्ञानभाधनं यत्तपधित्तकाम्यमम्ति स्मनमश्चद्धियाणां दयकराग्ये परमे तपः"! इति श्रतेः तत्तपः श्रोतेस्मातेमवेकमस्वरूपतया प्रह सति यटा तेथाविधनपः सिय जप्यं मन्त्रमाद्‌-- = ऋतं तपः सन्यं तप॑ः श्रतं तपः शान्तं तपा दानं

---~ जजान नोन = ~ ~~ ~ ~~ ---~------ ~ ~~ =

१ख. स्न. स्तु) व्वप्र ;ग. न्च. द्व! ३ग. न्ष. श्य | तनाऽ न्न. स्मृतः। ५, क्ष, "पो दमस्तपः रामस्नपं दा°

९०७

७१४ श्रीमन्सयणाचायोव्रिरचितभाष्यसमेतम्‌-- प्रपा अनु ०९]

पा भूभृवः सुवव्र्येतदुपींस्स्थतत्तप॑ः, इति

तेत्तिगीयारण्यके दशषमप्रपाटके नारायणोपानिष- द्एमोऽचुवाकः

ऋतं मनमा_ यवाथवस्तुनिन्तनम्‌ सत्ये वाचा यथाथमाषणम्‌ | श्रतं वेदस्य परवोत्तरमागाथाव्वोधयोर्मीमासिसोः श्रवणम्‌ कान्तं शानितर्बदचन्दियाम्यन्तरेन्धियो- परतिः दान धनेषु रकत्वनिवृत्तिः परस्वत्वापादनपरयन्ता यङ्गोऽद्िहोत्रादिः तदे. तत्सवमवाचान तपः मृरादिटोक्रयात्मकं विराद्देहरूपं यद्रह्यास्ति हे मुमुक्षो एतद्र [पा स्स्व [तनातायप्रत्ययर। हंत नातायप्रत्ययप्रवाह्‌ कुर्‌ | तदेतद पासनमत्तमं तपः

इ।ते श्रीमत्सायण्ाचायतिराचेते माधवीये वेदाभैप्रकारो कृष्ण जवेदीय.

तात्तरीयारम्यकमाप्ये दहामप्रपाठके नारायणीयापरनामयेययक्तायां

याज्ञक्यामुपानषदष्टमउनुवाकः |

जथ नवमोऽनुवाक्रः अथ विहितानुष्ठानरूपं एय ज्ञानपाधनतया प्रह्तति निषिद्धाचरणं ` ज्ञानप्रति- बन्धक्रतया निन्दति- था द्रकषस्यं संव्पितरय दृराद्न्धो वात्येवं पुण्य॑स्य ष्मणा दुराद्रन्धां वाति यथाऽत्िधारां कर्वऽवैहि

तामवक्रामन्न्युध दुवे वा विर्हदिष्यापि कतं

(प

पातष्यामीत्यवमनृनादात्मान ज्गुष्पेत्‌, इति

इति प्यजुर्वेदीयतत्तिसीयारप्यकरे दश॒मप्रपाठ्के नारायणापनिषदि नवमाऽनुवाकः ||

टोकं यथा दर्षस्याचानादौ भ्थितस्य चम्पकपारल्कैत्गीः नागरः फष्पततस्य सम्यजिकितपएप्पापतम्य यो गन्धः सुरभिरस्ति सोऽयं दृरादेश्ाद्रःति वायना सहाऽऽगच्छाते एवं रएष्यक्मणाो भ्यातिष्ठामादेः सत्कीर्तिः स॒गन्धप्माना दरा राते मनुप्यदाकात्स्व। गच्छते | तस्मात्पुण्यमनुष्ठेयम्‌ अथ पापस्य चृष्टान्त उच्यत-- यथा टकर राजामात्यादीनां विनोदाय प्रवो वंरायवत्तादिदर्मरन्यापारे- प्वत्यन्तकरराटमनाः काश्यत्कतं॑कृपाद्वगाधे कम्मिश्चद्रनविरेषेऽरहितां प्रसारिताम-

न~ ------ --- ---- -~------~ = ~~“ ~~--~---- ~ "रज काः ~ भहु को ~ ~--------~ 1,

? चरस. ससस प्रसिति उख. पास्यवि | % म्‌ रणल्प त्‌

| 6,

शा ५८.्. युे! > 'ह्यिष्याः | ख, भममुनाः |

# दि,

[रप्‌ १०अनु० १०] कृष्णयजुर्ेदीयं तेत्तिरोयारण्यकम्‌ ७६५

सिधारां खड्गधारामवक्रामत्पादाम्यां धाराया उपारे गन्तु प्रवतत तदानीमस्ना मन- स्येवं विचारयति यद्यदि ये हवे हकारो व्यत्ययेन यकारम्थानं पाठतः | अत एव केचिद्‌य॒वे युव इति पठन्ति योपि यामि एनः एनः पादमापेारया ममंश्रयामात्यः : तद्‌।ऽह [3हादष्यामं कतं वा पातष्यामं अहामल्यतमय हशब्द्‌। नृतं ख्का- रस्थाने व्यत्ययेन दकार अक्िधारणयां पादस्य दृटस्पर पादच्छदनाहं 1वहु।खता विवद भविप्यामि दृटस्पदरीमावे त्वोवर्तिन्यगापे गर्ते पतिप्यामीति एवं पापे वते- मानः परुषो विचारयेत्‌ ¡ सचे पापं प्रकटं कुयौ तद्‌।नीमिह लोके निन्दितो भवि. प्यामि तत्परिहारायाप्रकटं कयौ तदाऽपि चरके पतिप्यामीति इंट भचारयुक्तः पुरु षोऽनत।त्पापादात्पानं जगप्सेदधिडमां टाकद्रय्राहंठामाति ।नन्दित्वा पापानिवारयत्‌ ठति श्रीमत्सायणाचागैविरनिते म।धर्वीये वेदाथ्काशे कृप्णयनुर्वेदीयतेत्तिरी- यारण्यकमाप्ये ददामप्रपाठके नारायगीयापरनामधययुक्तायां या्ञे- कयामुपनिष देः नवमोऽनुवाकः नइति प्रथमखण्डः समाप्रः |

[१ )), "करौ | 9 मक

[म

अथ द्‌ङमोऽनुवाकः

षि | पी

यथोक्तप्ररोसोपेतष्ण्यानुष्ठानेन निषिद्धाचरणवर्जितेन = डद्धान्तःकरणस्य पुरुषम्य तत्तवमुषदेष्टुममनुवाक आरभ्यते तत्र प्रथमामूचमाह-- अणोरणीयान्महतो महीयानात्मा गुहाया निहितोऽस्य जन्तोः तष॑करतुं पयाति वीतशोको धातुः भसादान्मदटिपानमीशम्‌ , इति ॥।

सच्चिदानन्देकरसः परमेश्वरः वापिष्ठामत्वेन सम्य जगतः स्वरूपत्वादात्मह- व्देनोच्यते ! आत्मशब्दश्च स्वरूपवाचीति प्रमिद्धम्‌ मायाकायैमूते टौ किकव्यवहारे सक्पतेन प्रसिद्धः परमाणड्र्यणुकादिरणदाव्दव।च्यः तम्मादप्ययमात्माऽतिशयेनं स॒क्ष्मत्वादणी यान्‌ अकाशचादेगादयः प।रमाणावक्यत्वाह्कं महुच्छन्दवच्याः | ततोऽप्ययमात्माऽतिरयेनाभिकत्वान्मही यान्‌ परमाणुन्दणुकाट। नामस्मदा।दग्रत्यन्- गम्यत्वाभावेऽपि योगिजनचक्चगंम्यत्वमास्ति तदप्यात्मना नास्तीत्यामेप्रत्याणायस्त्व-

ख. पुस्तके नास्त्येतत्‌ 1

¢ _ ^ ख॒ © ~^ 0 ग. न्च. व्दानीमः द्ध. यकःरः ! ग.यरिपाः 1४ सख. ` अथत |

५ग. "यिष्य इ. 'णश्चगुः ग. वेष्‌

७१६ भीमत्सायणाचायोविरचितभाप्यसमेतम्‌- [प्रपा ०अनु० ०]

मुक्तम्‌ आकाशदिगादीनामेकब्रह्माण्डंवर्तित्वात्ताद्दाव्रह्माण्डलक्षकोर्ययिष्ठानत्वमाभेप्रेत्य महायरत्वमुक्तम्‌ | तादृशः परमात्माऽस्य देवमनुप्यादिरूपस्य जन्तोशदहायां निहितः गृहरव्दन हृदयपृण्डरीकमध्यवा्तिनी व॒द्धिरुच्यते गहु सेवरण इत्यस्माद्धातोरुत्पन्नो गृहाराब्दः बुद्धिश्च हृदेयपुण्डरीकेण संवृता तन्मध्यवततिंत्वात्‌ तस्यां बुद्धावस्य पर. मात्मना निहितत्वं नाम जिद्ययोपटम्यमानत्वं तु बद्धावावेयत्वम्‌ | सर्मैनगदाधारस्य तदसभवात्‌ तं तथाऽवाम्थितमीरां शंमादिगणयक्तोऽधिकारी परुष; पद्यति साक्षा कराति चाकारं धातुः परसादादुपजायते धाता जतो विधाता परमेश्वरः, तस्य प्रमादोऽनुग्रहः। तथा पृवाचायकरुक्तम्‌-- इश्रानुग्रहादेषां पुसामेद्रेतवासनना | महामयक्रतच्राणा द्वप्रंणामेव जायते ›' इति कीटरमीशम्‌ अक्रतु सकस्परहितम्‌ र्यदपानादिमोगन।तं समीचीनमिति सकल्पनं जववम्यव रत्वशस्य पकृल्पहेतुमृतान्तःकरणोपाधेरमावःत्‌ अतो गर्पाधकत्वान्महिमानमातिरायेन महान्तम्‌ इट्शे परमेश्वरं साक्षात्कृत्य बीत करा जन्ममरणादशाकराहतः भवते | द्वितीयामृचमाह-- सप्त भाणाः पम्वान्ति तस्मात्सप्नाचिषः समिधं; सप्त जिहाः सत इम क्रा यु चरन्त प्राणा गुहाशयान्निहिताः सप्र संप, इति॥

दान्तःकरणक्ञातत्यां यः परमात्मा क्तस्तस्य रासाचन्द्रन्यार्यनापटक्षणाय जमत्क- रभत्वमुच्यत | तस्मारपरमात्मनो मायाश्यात्तवारष्टात्सप्र णा भवान्त | अन्यत्र- -''सप्त वं शापण्याः प्राणा; रप्यु्तत्वात्‌; हरावातंक्तप्ताच्छद्रगताः सप्ठसख्या- कश्धल्ुरादयः प्राणाः परमेश्वरादतपद्यन्ते ] चक्ष द्र श्रा द्वं नास्षके वागक्त सप्त त्वम्‌ | तपा चक्षरादानां स्वम्बविषयप्कार्‌ गरत्त्यः सप्रोर्चषः तराचाभगृह्यमा, त्वेनं एरुख्याका विषयः सामघः | विपसह्‌।[न्द्रयाण सामध्यरत्‌ प्रकाायक्तानं [करयन्ते। चनकस्यापि चक्षारन्द्रयस्य गकरटमेदेन द्वित्वे तथा रूपम्याप्येकस्य वामदाक्षणख्प्‌- बहकचश्षतर। त्मदादृहत्व द्रष्टव्यम्‌ एवं इाठ्दगन्धयारद्वित्वे सति क्षयाः; सप्त सप यन्त॒ | अथवा सामच्छव्द्‌न सप्तस्रख्या सवध्यते किंत [नहे राल्दन आञ्जहाना

तत्त्वमायत्राणकरास्नातम्‌--

----------(-(-(-(-(-((([[ ल. ण्डनध्ये ।२ य. पतिकत्याः, ल. समद्माद, ४८, ` जणां यद न। \ व. ण्या. पदाः प्रा म. मू -मेकमिति।

[्रषा०१०अनु ° १०] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्‌ ७१७.

काछी कराली मनोजवा सुटोदितां चापि सुधृम्रवणा स्फुटिङ्गिनी विश्वरुची देवी टेलायमाना इति सप्र जिह्वाः” इति|

ताश्च परमेशवरत्प्भवन्ति | इमे मृरादयः सप्तसंस्याका ोकास्तस्मातस्मभवन्ति येषु सप्तसु खोकेषु देवमनुप्यादिशरीरवर्तिनः प्राणाश्रन्ति, तादृशा रोका उत्पन्ना इति पवतर न्वयः गुहा बुद्धिस्तस्यां रेत उपरम्यत इति गुहाद्ययः परमेश्वरस्तस्मादु- त्पन्नाः सप्तषयः सप्त समुद्रा इत्यादिकाः सपतम॑स्याकाः प्दाविरोषा निदटितास्तत् तत्नावस्थापिताः | तृतीयामृचमाह-- अत॑ः सञुद्रा गिरयश्च सर्वेऽमात्स्यन्द॑न्त सिन्धवः सवरूपाः अतश्च विश्वा ओष्॑रयो रसांश्च येनेष भृतरितंषत्यन्तरात्मा, इति ्षीरोदथिप्रमृतयः समुद्रविशेषा मेस्प्रभृतयो गिरिविरेषाश्चारमात्परमेश्वरात्सर्वे

प्रमवन्ति | गङ्गागोदावयादयः सवेरूपा रहविधा नदयोऽसमात्परमेश्वरादुत्पन्ना

स्यन्दन्ते प्रवहन्ति | ब्रीहिय्वाद्या विश्वाः सवां आषधयश् मधुराम्टादयो रसाश्चातः

परमश्वरालयमकन्त | पएषा-ह्ग्रल्ययन रम्र्मानारन्तसात्मा स्वूटदहाचदात्सनाम॑त्य.

वतीं टिङ्गदेहो येनोषधिरेन भृतः संबद्धः सन्शारीरे रिति, तादृशो रप्र उत्पन्न

इति पववान्वयः |

` चतुर्थाम्चमाह--

ब्रह्मा देवानां पदवीः कवीनःपृषि्वेमाणां महिषो मृगाणाम्‌ द्येन गृध्राणार स्वधितिवेनाना^ सोमः पवित्रमत्याति रेभन्‌, इति

अन्तबेहिवेिनः प्राण्समृद्रादीनामचेतनानां सृष्टिमुक्त्वा चेतनेषु परमेशवरस्योत्कृष्- रूपेणावस्थानमुच्यते देवानामभ्रन्द्रादीनां मध्ये बह्मा चतुमुखो मत्वा परमेश्वरो नियामकत्वेनावतिष्ठते | तथा कवीनां कान्यनाटकादिकतंणां एरषाणां मध्ये पद वीभू. त्वाऽवतिष्ठते | व्याकरण। निप्पन्नः सुशव्टमिरोषः पदं तद्वेति गच्छतीति पदवीः शाब्द्‌- सामथ्यभिज्ञो व्याप्तवाल्मीक्यादिरूप इत्यथैः विप्राणां वेदिकमावर्तिनां ब्राह्मणानां मध्य ऋषिस्तत्तदरोतरप्रवतेको वकिष्ठादिरूषो बभूव मृगाणां चदुप्पदां मध्ये शाक्त्या- ध्येन युक्तो महिषो वभूव गुध्रोपटक्षितानां सर्वेषां पक्षिणां मध्ये प्रनटः शयेनो बभूव | वनानां वृक्षप्मृहरूपाणां मध्ये छदनाथः स्विति; परशुवेभूव यागहेतुभू

१. ताय्ाचसु-।२ग ङ. त्षु।२्ञ. तरू

७१८ - श्रीमत्सायणाचायेविरचितभाष्यसमेतम्‌-- [प्रपा० १०अनु° १०]

तब्रल्यात्मकः सोमो मृत्वा रेभन्मन्तरशब्दयुक्तः सन्पवित्रं शुद्धिकारणं गङ्गाजलकुंशद्‌- भादठदरन्यनातं सवमत्येति पञ्चमीम्चमाह-- अजामेकां लोहितश्ककृष्णां बही प्रजां जनयन्ता सरूपाम्‌ अजो ह्येको जषम{णोऽनुशेते जहाव्येनां भुक्तमागामजोऽन्यः, इति `

` व्यवहारदशायां परमेश्वरस्य चतुमृखव्रह्यादेक्रारषु वकदाषणावस्थानमानवाय यत्रा त्जगत्सष्टमेरकारणमतां मायाश्ाक्तमपजाव्य बुद्धमुक्तएस्षल्यवस्था प्रददयतं | जायत्‌ इत्यजा मृ्प्रकृतिषूपा माया | ह्यनादृरतस्या जन्म संभवात तता मासका इतरस्य स्वस्य जगतस्तत्कायेत्वात्‌ यदात्र तजावन्नानं रानि नूतान्युत्पद्य तद्र पाञवति्ते तदानीं लोहितदङ्ककष्णवण। रूपता भवाति तथा च्छन्दागा जामनान्त- ८८ यदग्ने रोहित रूपं तेजस्तद्रप यच्छरक्क तदपां यत्कृप्ण तदन्नस्य ` इ।त अन्नर- व्देनाच्र प्रथिव्यपट्क्ष्यते रजःसच्वतमागृणा वा दाह्‌ता।देरव्दस्पखक््यन्तं गुणन्रया- त्मिका मायेत्यक्तं भवति सा देवातयेङ्मनुप्याद्षरूष गुणत्रसात्मकत्वन सरूपा बहुविधां प्रजां नयति जायत इत्यजो जीवः; तस्यापि मायावदनादिववादुत्वा्ते नीम्ति। तादो जीवो द्विविधः-- आसक्तो विरक्तश्यति। तयोमेध्य एक आसक्तो योऽजो जीवः पर्वाक्तामजां मायां जुषमाणः प्रातेपृवेकं सवमानारनुरशत तदनुस्तःरपव वततत | विषयानेव मञ्चानो विवेकरहितो जन्ममरणप्रवाहरूपंण सचरतात्यभः अन्याञ्जा विरक्तो जीवो भक्तमागामनां माया जहाते पारत्यजात वकरक्तः प्रामव भागग्मभु क्त्वा( गा भुक्ता ) तूपारष्टाद्धाक््यन्ते तादरोमागचुक्ता माया भुक्तनागा ता माया तच्वविवेकेन बधत इत्यथः

. षष्ठीरचमाह-- ह्ण दचिपदरस॑रन्तरिक्षसद्धोतां बेदिषदतिंथिदरोणसत्‌

व,

नुषटररसद॑तसद्‌व्योामसदन्जा गाजा ऋतजा आद्रना कत वृत्‌ ) राति

य; पमाच्िवेकेन मायां पारेलयजति तस्य स्वमपि जगद्रह्मरूपणावमाप्ततं इत्य यमत्रो( तरा थैः ग्ैद्यत तदथमाद्‌ जगदनू्यते हन्तं सवदा गच्छतत हस अदित्यः | हचो इाद्धे मण्डटे ज्यातिमेय स्ादतात ज्ुचपत्‌ ; सूत्रात्मरूवण

9 प्व द. णर रूपाण्यन्पा ` द. न्ते. सा गृ ।३ग. यतमः ।४य. जनव्न्ती चग. ररणेप्रः अ. सतरः श्यते त° | ञ्ज. बायिनामित्यर। ९. इत्येवमानो ऽर्थोऽच पट्यते क्च, इत्येवं मन्वाथ।ऽ प्र ६० ल. प्दिरिये

^ [्रपा० १०अनु० १०] कृष्णयजुर्वेदीय तैत्तिरीयारण्यकम्‌ ७१९

जगननिवाप्ेतुत्रात्‌ बसुवांयुः, तद्रूपः सच्न्तारक्ष सीदतीत्यन्तारेक्षसत्‌ होमनि प्यादक आह्‌ नीयायशिरता तद्रूपेण सोमयागाचङ्गमूतायां वेयां स्रीदत।ति वेदिषत्‌ अमावास्यादितियिविदोषमनपेक्ष्य मोजनयाच्‌ज(य तत्र तत्र गच्छनपुरुषो वेदे शिकोऽतिभिः; तद्रूपेण दुरोणेषु गृहेषु परकीयषु सीदतीति दुरोणसत्‌ नृषु मनुष्येषु कमाधिकारिनी- वरूपेण सीदतीति नृषत्‌ वरे रेषे कषेत्रे काशीद्ररावत्याद पृजनीयदेवरूपेण प्रीद्तीति वरसत्‌ ऋते सत्ये वैरिके कर्मणि फलरूपेण सीदतीति ऋतसत्‌ व्याम्न्याकश्चे नक्षत्रादिरूपेण सीदतीति व्योमसत्‌ अद्धयो नदीसमुद्रादिगताम्यः शद्खमकरा- विरूपेण जायत इत्यव्जाः गोभ्यः क्षीरादिखूपेण जायत इति गोजाः ऋतं सत्यवचनं तस्मात्कीर्िरूपेण जायत इति ऋनेजाः अद्भ्यः पवैतम्यो वृक्षादिरूपेण जायत इत्यद्रिज {\ | इत इत्या रम्याद्विना इत्यन्तेनाक्तं यज्गद्‌(स्त तजगदरत स्त्य ृहद्रहम, अज्ञानिच्टया जगदूपेण भासमानं सव ज्ञानिचछटया ब्रह्मवत्यथैः सपमीख्चमादह--

ऋयस्माजाता परा नेव किंचनाऽऽस आविवेश भवनानि विश्वा प्रजापतिः परजया सविदानस्लीणि ज्योती रषे सचते पांडश्षी, इति॥

हंसादेः सवस्य जगतो ब्रह्रूपत्वे यदुक्तं॒तदत्र प्रतिपाद्यते ब्र्मव्यतिरिक्तं वस्तु करिविदस्तीति दद्न्वादी प्रष्टव्यः | किमचेतनं जगद्र्यव्यतिरिक्तमाहोस्िच्ेतनो जीवः | अगेतनत्वपक्षेऽपि किं खेषटरूध्वैमावि वस्तु व्रहमन्यतिरिक्तमुत पृवभावि तावदू- ध्वैभाविनो व्यतिरिक्तत्वमित्युच्यते जाता खष्टेरुध्नमुत्पन्ना प्रना यस्मात्परमेश्व- रात्परा व्यतिरिक्ता भवति नापि पूवैभाविनो व्यतिरिक्तत्वमित्युच्यते चष्टे: पू क्षै चन किमपि ब्रहमन्यतिरक्तं वस्तु नेवाऽऽस “एकमेवाद्वितीयम्‌ इति श्चत्य- न्तरात्‌ `| नापि चेतनस्य जीवस्य ब्रह्यन्यतिरिक्तत्वमि्युच्यते | यः परमेश्वरो विश्वा भुवनानि स्तैरोकव्ीनि शरीराण्याविवेश्च॒ जीवरूपेण प्रविवेश | ५अनेन जीवेनाऽऽत्मनाऽनुप्रविदय'” इति श्रुत्यन्तरात्‌ प्त प्रजापतिः प्रनापाटकः परमे- शरः प्रजया स्वस्मादुत्पत्नया देवातियंग।दिरूपया संविदानः सत्त तादात्म्यं लम- मानो वतैते परमश्वरस्ीणि ज्योतींष्यग्यादित्यचन्द्ररूपाणि सचते सम- रेति तादात्म्यसबन्धं प्रामोति | कीदशः परमेश्वरः षोडशी प्र्नोपनिषत्पोक्तषो- टशक्लोषेतः तत्र हि प्राण्रद्धादिकं कत्सरमपि नगत्षोडशावयवर्पं परमात्मा

=~------- -~-- ~ ~~ ~~~ --- ~ -- -- ~ + ~~~ -~~-~ <~ =^ =-= =~-^->------,

> एतद्‌ धमनिश्ितस्वरकम्‌

१, क्ष. दाव २, प्ताः |

७९० श्रीमत्सायणाचार्यविरवितभाष्यसमेतम्‌- -प्रिपा० ०अनु° १०,

सर्जति श्रतम्‌ तथा सति मृद्धटन्यायेन काकारणयोरन्यतिरेकात्षोडशकलारूपेण जगता सह तादात्मयसंबन्पादयं पोडशीत्युच्यते अष्टमीम्‌चमाह -- विधतीर« हवामहे वसोः इुविद्रनाति नः +सचितारं न॒चक्षसम्‌ , इति यभोक्त्ह्यतचज्ञानलाभाय परमेश्वरप्राथनारूपाः केचिन्मन्ा इत अरभ्योच्यन्ते वसोर्थनस्य ब्रहम्ञानरूपस्य विधतौरं विशेषेण सपाद्यितार्‌ परश्चर हवामह स्मदन्रहायैमाहययामः नोऽस्माकं तादृशानां दुवित््रमूतं ते्वक्ानदूप धन वनाते समनते परमेश्वरे ददातीलय्थः | कीदशं विषतारम्‌ सवितारमस्मद्नुद्धः भर कम्‌ नचक्षसं नणां मनुप्याणामधिकारिणामाचायरूपेण तत्त्वविचयाप्रवक्तारम्‌ नवमीमचमाह-- द्या नें देव सवितः भजावैत्सावीः सोभगम्‌ पर दुष्ष्वभिंय« स॒व ; इति

हे सवितः प्रेरक देवाद्याम्मिन्डिने नोऽस्माकं वि्याभिनां परजावच्छिप्यप्रशिप्या- दप्रनोपेतं सभगमाचार्यरूय भाम्यं सावीः; प्रेरय प्रयच्छेत्यथः दुष्पवाञ्नय दष्टस्वप्रसदं दरैतप्रतिमाप्रं परासुव निरकुरु

द्चमीमचमाद--

{ ^

विम्वनि देव सवितदुारेतानं परासुव यद्धद्रं तन्म आखव ) इति ¦ हे सवितः प्रेरक देव दुरेतानि ज्ञानप्रातेवन्धकान पापानि विश्वान सवाग परासव परकर भद्र कल्याणमस्तमावनावेपरतमावनार्‌हत॒तच्वज्ञान यदस्तं तन्मे मह्यमपासकायाऽऽघ॒व साक्रटयन प्रयच्छ | एकाद्रामुचमाह्‌- मध वातां ऋतायते मधुं क्षरन्ति निन्धवः।

माध््रनिः सन्त्वांपधीः, इते

५.+~~~-"=---~-- ~

त्रतायते ऋत्‌ पर ब्रह्य तादच्छत मद्य वाता ताचवा मधु माधुयपदक्ञत चख

# एतत्पदद्वयमानेध्वेतस्वरकम्‌ >< एनतपदद्वयमर्निशितस्वरकम्‌

~~~ - -~- ~

= ~-~-~~ मः

[

एग प्सर्ज म" श्त्यतरात्‌ तः २द्च. विषातःरः श्च. विधातःरं ¦ ४. विधाता छ, भ्त प्(ततप्त्ययते मच्छ

[प्रपा० १०अु ०१०] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम्‌ ७२१

यथा मवति तथा वानितविति शेषः प्रबले त्‌ वायौ रोगोत्पत्त्या¡तचज्ञानविधः संपचैते अतः समा मदिति वायोरानुकृल्य प्राभ्येते एवमत्तरत्रापि तत्तदानुकृस्य द्रष्टम्यम्‌ सिन्धवो नचो मधु क्षरन्ति मधुरमारोम्यकर मुदकं सेपादयन्त्वि्यथः ओषधीत्र।हि यवाद्योऽपि नोऽस्माकं माध्वीेधुराः रपथ्यङूपाः सन्तु द्वादङीखचमाह- मधु नक्तमुतोषसि मधुमत्पाथिव्र« रजः मधु चोरस्तु नः पिता इति नक्तं रात्रावुतापि चोषसि प्रभाते दिवसेऽपि विचार्थिनो मधु मधुरमनुकूट सुख मस्तु काल्क्ृतोऽपि विच्च मा मृदित्यथः पाथं रजः पएथिव्यामवस्थित दायनादि- स्थानगतं रजोऽपि मधुमन्माधूर्योपेतं कण्टकपाषाणादिराहित्यनानुकूलमस्तु नोऽस्माकं पिता पितृस्तच्शी ब्योरपि मध्वरतु, अतिवृष्टयादिप्रातिकूल्यरदिताऽस्तु योः पिता प्रथतां माता इति मन्त्रान्तराहवः पितृत्वम्‌ | त्रयोदरीगचमाह-- मधुमान्नो बनस्पतिमेधुमा९ अस्तु चयः माध्वीगौबों भवन्तु नः, इति

वनस्पतिर्च्‌तपनसादिनोऽस्मान्धरति मधुमान्पधुरफटोषेतो जीवनेतुरस्तु सूया प्रमत सतापमक्त्वा पमधुमान्माधयणानकृटप्रकारानन युक्ता ऽस्तु | गावा नोऽस्मान्ध्रति माध्वीर्जीवनहेतुमधुरक्षीरोपेता भवन्तु चतुःशीस॒चमाह-- घृतं मिमिक्षिरे धृतम॑स्य योनिधेते शरितो घृतय्रवस्य धाम॑ अनुष्वधमाबह मादयस्व स्वाहृतं दषम वक्षि हव्यम) इति

मोग्यजातस्य ज्ञानयोग्यदेहानकृस्ये प्राथ्यं ज्ञानप्ताधनयागादिकमहेतारभरानुकृट्य प्राथ- यते | पर्वे यजमाना अग्यावाहवनीयादिरूपे घतं {पमिक्षिरे सिक्तवन्तः मेह सचन हति धातुः तदृघतमस्याप्रेर्यानिरत्पत्तिकारणम्‌ घृतेन जवालाभिन्रद्धिदरनात्‌ अतोऽयमिघृषे रितो घृतमाश्चिद्यावस्थितः | धूर्तम॑वास्याय्रेधांम्‌ स्थानं तेज।हेतुवा हेऽभेऽनुष्वधं स्वधामन्वस्मदीयं हविःस्वरूपमनुपृत्याऽऽवह देवानत्राऽऽनय आनीय

ल. “था भवन्तिः २. विघ्न: + खर दन्ते" {ष उ. सपच्परू(५। ५घ, ध्यय दु त. तमुवा | ‰१

७२२ भ्रीमत्सायणाचायं्रिरचितभाष्थसमेतम्‌--[परपा० {०अनु० १०

मादयस्व दृष्टन्कृर्‌ दे एषम श्रष्ठ॒स्वाहाकरतं स्वाहाकारणास्मामिदत्तं ह्यं वक्िं वह्‌ देवान्प्राप्य | पञ्चदङ्ीमचमाह-- समृद्रादूममधमाः उदारहुपा<ग्ना सममृतत्वमानट्‌ घृतस्य नाम गद्यं यदस्ति जिह्वा दबानांममृत॑स्य नाभिः, इति

समुद्रवदतिपरमूनात्परमात्मन ऊमिरूभिसदशो जडप्रपश्नो मधुमान्मोग्यत्वेन माधुये- युक्त उदारदुदगच्छत्‌ उत्पन्न इत्यथः यथा लोके समुद्रा तरङ्गा उत्पद्यन्त एवं हि चिदेकरसात्परमात्मनो जड भोग्यजातं समैमृत्पन्नम्‌ घु क्षरणदीप्त्योरिति धातोरुत्पन्नो घरतरशब्दः घृतं दीपं स्वप्रकारो ब्रहयत्यथः तस्य ब्रह्म यन्नाभर॒प्रणवहूपं गुहं सववेद गोप्यमस्ति तथा कटेराञ्नातम्‌--‹ सवे वेदा यत्पदमामनन्ति इति प्रस्तुत्य ^ तत्त पद्‌ स्म्रहण व्रवाम्यामत्यतन्‌ इते तन प्रणवरूपणापाञ्चुना ध्यानकाटे शनेरुचायेमाणेनामृतत्वमत्पत्तिविनाररहितं त्यत समानटुप्म्यगानशे प्ामरातीत्यथः तच्च प्रणवाख्यं नाम देवानां जिह्वा देवध्योनपरेनिरन्तरमुच्चायमाणत्वेन निहव सवेदा मुगखमध्ये वतेते किंचेदुं प्रणवरूपं नामामृतस्य तिनादारहितस्य मोक्षस्य नाभी रथचक्रस्य नाभिरिवाऽऽश्रयमृतम्‌ | अनेन हि मुक्तिरूपं फलं प्राप्यते अत एव कठेराश््रातम्‌-- “एतदेवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत्‌ ' इति एतस्या मृचि प्रणवस्य मोक्षप्ताधनत्वमुक्तम्‌ |

पोडशीयचमाह--

चयं नाम पर्रवापा व्रठनास्मिन्यज्ने धारयामा नमोैः। उप॑ ब्रह्मा गरं *वच्छस्यर्मानं चतु जङ्कोऽवमीद्रौर एतत्‌ , इति

बयं ज्ञानाथनः पुरुषा अभ्मिञज्ञानयनज्ञे घृतेन दौएन स्वप्रकाशेन ऋणा निमि- तभूतेन प्रणवरूपे नाम प्रत्रवाम सतदा ध्यायन्त उच्चारयाम ततो नमोभिर्नम- स्कारेयुक्ता। वयं चित्ते ब्रह्मतत्ं सवदा धारयाम ज्ञानस्य यज्ञत्वं भगवतोक्तम्‌- ५४ स्वाप्यायज्ञानयत्ताश्च यतयः मदितत्रनाः "" इति शस्यमानमस्माभिः प्रणवेन स्तूयमोनमुदणवत्पाश्चतर भर्तत्तवाद नः न्तुयमानमतवरह्मतचं चतुद ऽकारो कारमक्रोरनादरूपदद्धचतुष्टय्ापता मेरि शतः प्रणत्रास्य ऋषमोऽवभाान्तवान, नेह्यतत्वे प्रत्यपादयदित्यः अकारादीनां प्रणवमात्राणां शङ्गत्वमुत्तरतापनीयै ्रुतम्‌--"' शङ्धप्वभृङ्गं मयोज्य `" इति निप्कामिरनषठेयत्वेन निर्मटत्वात्प्रणवस्य

[ ~~~

` ~ ~~~ कक

१ग. ममम ख. स्मसि!

(प्रपा {९अबु० १०] ृष्णयजु्रदीयं तेत्तिरीयारण्यकम्‌ | ७२३

भोरत्वम्‌ ब्रृषमद्पत्वं स्रहितापनिषद्यास्नातम्‌--“ यद्छन्दसामृषभा विश्वरूपः " इति एवमनेन प्रतिपादनमुपलक्षयते

सप्तदश्तीमृचमाद--

(५ ^

चत्वारिं शङ्खम जये। अस्य पादा द्वे शीर्षे सप्र हस्नास। अस्य।

तिध। वद्धो षभ रोरवीति महो देवो मत्या< आविश, इति |

शृङ्गा प्रणवस्य यान्यकारार्दूनि शृङ्गाणि तानि चत्वारि अस्य प्रणवप्रतिपाच- त्वेन श्रणवरूपस्य ब्रहमणञ्मेयः पादाः ¡ प्यते गम्यते व्रह्मतच्वमेभिरिति पादाः अध्यात्मं विश्वतैजपभाज्ञाः ¦ अधिदैवे विराडदिरण्यगभौम्याक्रतानि द्रे शीर्षे उत्तमाङ्गस्थानीये चिदचिद्रूपे दे शक्ती तथेवास्य द्रह्यणो मृरादयः सर्त रका हस्तासो हस्तस्थार्नायाः। जिधा बद्धोऽकारोकारमकारेषु विधतेनप्राञेविराड्‌दटिरण्यगभात्याक्रते् तरिप्रकारण सबद्धो वषभः प्रणवो हस्तेनोखूपं ्रह्यतत्वं रोरर्वति, आतिदायेन प्रतिपादयति |

देव प्रतिपाद्यं स्पष्ट क्रियते-देवुः परमेश्वरा मत्यान्मनुप्यदेहानाविवेश्च स्वेतः प्राव म॒ एष इह प्रविष्ट नखाम॑म्यः `` इत श्रुत्यन्तरात्‌

अष्टादर्शाम्वमाह्‌- तरिधौ हिते पणिभिगृद्वमांनं गि देवासें घृतमन्वविन्दन्‌ इद्र एकः सयं एक जजान वेनाक< स्वधया निषटतश्चुः, इति '

निधा हिते शरररे विश्वतैलसप्राज्ञास्येन त्रिप्रकारेण ब्रह्माण्डे विराड्हिरण्यगभां व्याक्रतख्येन तेः( रि )प्रकारणावास्यत घतं दाप्तं स्वप्रकारा नह्यततत्व ददातत देववल्तास्विका अन्तर्मखा; परुषा सपि वाचि तत्वमस्यादिवेद्रूपायामन्ाबन्दस्न नुक्रमेण टल्ववन्तः कीदृ धतम्‌ पणिभिरीद्यमानम्‌ पण व्यवहारे स्तुतौ चेति पातुः पणिभिः स्तोतुमिरुपदष्टमिगचायः परमरहम्यत्वेन गाप्यमानम्‌ लिने हितमिव्येतदेव विविच्यते इन्द्रः परमेश्व^युक्तो विराटपुरूष एकं जागरण जजानोत्पादितवान्‌ सथाब्दम्तेनस्वित्वेन हिरण्यगभमुपरक्षयाति पत॒ हिरण्य गम एकं स्वप्नरूपं जजान वनेति धातुः कान्तिकमो बेनात्स्वदुःख- राहित्येन कमनीयादलव्याङतादेकं सप्तरूपं निप्पन्नामिति देषः स्वास्मन्तेव धायतेऽव- स्थाप्यत इत्याश्रयान्तररहिता ब्रह्मरूपा चित्म्वधाशव्डेनोच्यते “स॒ भगवः काम्मिन्प्र-

ख. °ति चत्वरि गु" स. स्न. ष्देवतें वि" रग. यत्नम 1४ त्रिभिःप्रः।

७२ धे श्रीमन्स।यणाचायोविरचितभाष्यसमेतम्‌-- [प्रपा ०अनु ° ०!

तिषठित इति म्बे महिन्नि इति श्रस्यन्तरात्‌ तया स्वधया ब्रहमरूपया विता पर्वक्ता इन्द्रमूयवेना निष्तक्षुजोगरणादिकं निप्पादितवन्तः एताभ्यां द्वाम्याखगम्यां प्रणवतत्प्रतिपाद्या्थौ प्रपञ्चितो एकोनर्विरीर्चमाह-- यो देवानां प्रथमं पुरस्ताद्विश्वाधिकां रुद्रो महर्षिः हिरण्यगभं परयत जायमान <स ना दवः ञ्युभया स्मृत्या सयुनक्तु, इति|

यो देवो हिरण्यगभे पश्यत साक्षात्कराति कीदशे हिरण्यगभम्‌ देवानां प्रथममसरन्द्रादीनां मध्य आदिमूतम्‌ पुरस्ताज्ञायमानमञीन्द्रायुत्पत्तेः पूवेमेवो- त्पद्यमानम्‌ | अनेन प्राथम्यं स्पष्टीकृतम्‌ कीदरो देवः विश्वाधिको विश्वस्य जगतः कारणत्वेन तस्मादधिकः रुद्रौ स्द्वैदिकः शब्दस्तं द्रवति प्रापनोति वेद- प्रतिपाद उत्यथैः महपिक्रषीणामतीन्छियदरष्ुणां मध्ये महान्‌ यः सवज्ञः सर्ववित्‌ इत्यादिश्रुतिप्रतिपाद् इत्यथः देवस्तादशः परमेश्वरो नोऽस्माज्डाभया रमत्या सर्वसंसारानिवतंकत्वेन शोभनया ब्रह्मत्वानुप्म्त्या संयुनक्तु संयुक्तान्करोतु सोऽयं मन्तो ब्रह्मविद्याटन्धये जपितव्य इति मन्त्रटिङ्गादवगम्यते

(|

विंशीमृचमाह-- यस्मात्परं नापरमस्ति किचचस्मान्नाणीयो ज्यायोऽस्ति करधित्‌। वृक्ष ईव स्तन्धो दिवि तिषटत्येकस्तेनेदं पूर्णं पुरुषेण सवभ, इति

यदुक्तं दुभया स्मृत्या संयुनक्त्वति तत्र स्मरणीय तत्त्मत्र॒निदिं्यते-- यस्मा. द्रह्यत्वात्परमुत्करष्टमपरं निकृष्ट वां वम्तु किचिदपि नास्ति यस्माद्रह्यत्वाद्‌- णीयोऽत्यतसपं वस्तु नास्ति | ज्यायोऽधिकमपि काश्चिकिचेदपि वस्तु नास्ति परापरदाव्दाभ्यां गुणोत्कर्षनिकर्षौ विवक्षितौ भ्यायोणीयःरब्दाम्यां परिमाणोत्क- घोपकर्षो | सवैप्रकारोत्कषौपकषेनिषधेनाद्वितीयत्व. सिध्यति यथा ोकै ब्रक्षो गमना गमनरहित एकत्रैव स्तब्धो ऽवतिष्ठते तद्रदयमद्धितीय एकः परमेश्वरः स्तन्धो निवि कारो दिर चयोतनात्मके स्वप्रकाशम्वरूपे तिष्ठति तेन पुरुषेण पर्णेन चिदेकरसेन परमात्मना सवेमिदं जगत्पणम्‌ जगदाकारो नास्ति ब्रह्मतच्छमेवावस्थितमित्यथः।

एकरपिरीमृचमाद--

कर्मणा भजया घनेन त्यागेनेके अगृतत्वमंनञ्ुः।

ख. पयाप्रचिः २क्ष. कःया रु-।1३ ख.च।४ घ. श्ण विः |

[परषा० १०अनु १०] इृष्णयलुर्बेदीयं तेत्तिरीयारण्यकम्‌ ७२५ परंण नाकं निहितं गुह्यां विभ्राजते यद्यत॑यो विज्ञन्ति, इति

यथोक्तनरह्मतत्वानुस्मरणस्यान्तरङ्ग सरवैत्यागरूपं साधनमव्रोच्यते अिहोत्रादिवं सहससेवत्सरसव्रन्तं यत्कर्म तेन कमणा तदमृतत्वं भ्यते | प्रनया पितृभ्यः इति श्रतेः पित॒विषयादणादविमोचनहेतुयां पुत्रादिरूपा प्रना तयाऽप्यम॒तत्वं टम्यते। ४४दाने सवै प्रतिष्ठितं तस्मादानं परमं वदन्ति इति श्रुतेषनदानस्य बहूुविधफटप्ाध- नत्वावगमोत्तस्य दानस्य निष्पाद्कं यद्धनमप्ति तेन धनेनाप्यमृतत्वं रम्यते तहिं कमप्रजादीनां सर्वेषां लोकिकेवेदिकन्यापाराणां त्यागनेके केचिदेवान्तमुखा अमू- तत्वमानञ्चुः प्राप्नुवन्ति। यदगरतत्वं यतय इन्दरियनियमनरीटा विशन्ति प्राप्नुवन्ति तद्मरतत्वं नाकं परेण स्वगादप्युल्ृष्टं॒सहुहायां स्वकीयतुद्धावेकोभ्रायां निहितमव- स्थितं सद्विश्राजते विशेषेण दीप्यते अन्तमुखैरनुभूयत इत्यथः

दवाविशीग्चमाह्‌ - वेदान्तचिज्ञानसुनििताथोः सँन्यौसयोगा्यत्यः शुद्धसच्ाः। ते ब्रह्मलोके तु परान्तकाले परोमृतात्परिमुच्यान्ति सर्वै, इति

पुवेस्यामुवि त्यागस्य मोक्षप्ताधनत्वमुक्तम्‌ | अन्यत्र -““तरति शोकमात्मवित्‌ » ५ज्ञानादेव तु कैवल्यं प्राप्यते येन मृच्यते" इत्याद्टश्चुतस्म्रातषु ज्ञानस्यव माक्षहतु त्वमुच्यते | अतोंऽस्याम॒चे विरोधपरिहाराय ज्ञानस्षन्यासयामेश्चि पथगुपयाग उच्यते | वेदान्ता उपनिषद्वाक्यानि तैरुत्पन्नं स्वैसपारनिवतकत्वेन विशिष्ठ ज्ञानं यदसि तेन निश्ितो जीवत्रदयेक्यक्षणोऽर्यो येः पुरवैस्ते वेदान्तविज्गानसुनिधिताथीः संन्यी- सयोगात्सन्यासः पूर्वोक्तः प्रनादित्यागस्तत्पृवेको योगः, प्रमाणाविपयेयविकस्पनिद्रा- समृतिरूपाणां पश्चानां चित्तवृत्तीनां निरोधो योगः, ““्योगश्चित्तवृत्तिनिरोधः” इति पत- ञ्जछिना सूत्रितत्वात्‌ तस्मादयोगात्‌ शुद्धसच्वा विषयमोगव्यावृत्तचित्ताः अत एव यतयो नियमनशीलाः रतेन ज्ञानं ॒तच्वप्रकादयनेनाविद्यानिवतकं त्यागस्तु विष- यमोगनिवृतिद्वारा चित्तदुद्धिहेव॒रिति प्रथगुपयोग उक्त भवाति ब्रह्मणो रोको दश्चनं साक्षात्कारः, तस्मन्नुत्पन्ने सति संसारिविलक्षणास्ते पुरुषाः वैरक्षण्यद्योतनार्भस्तु- शब्दः तादृशाः पुरुषाः सरवे प्रिगुच्यन्ति ज्ञानिषु देवमनुष्यत्वादिङ्ृत उत्तम धममावोऽप्रयोनक इति विवक्षया सवे इत्युक्तम्‌ कदा मुच्यन्त इत्याशङ्क्य परान्त- कार इत्युक्तम्‌ सत्यज्ञाने यो देहपातावप्तरः सोऽयमपरान्तकाटः पुनरदैहस्य

क्ल. जदेतय- ख. 'माहनः ग, "जाधनादी०। यख इ. न्यासः धग. तेन क्च. “च्यन्ते ज्ञाः ग॒ "मानुत्तमः |

७२६ ्रीमतसायणाचायेविरचितमाष्यसमेतम्‌-- [रपा ९१ ०अनु ९१०]

विधमन ` चष्टे त्वज्ञाने यो देहपातावक्षरः सोऽय परान्तकाः युनरहमहण- रहितत्वात्‌ तस्मिन्परान्तकाछरे संसारबन्धान्मच्यन्ते नन्वत्ञानिनोऽपि प्रटयकाले स्थृटस॒क्ष्मदारीश््रयरक्षणाहुन्धान्मुच्यन्त एवेत्याश्चङ््य परागरताित्य॒क्तम्‌ जगत्कारण- त्वेनात्कृष्टं परम्‌ तत्त्वज्ञानमन्तरेण विनाशरहितत्वादमृत ताद्शार्षरामृतादव्याकृताद्‌ ज्ञानिनः प्रख्यकालेऽपि मुच्यन्ते ज्ञानिनम्तु देहपातावघर एव तादशाद्न्याकृता- दुपि मुच्यन्त इति विशेषः प्रयोविश्ीमचमाह्‌-- दहं विपापं वरवृदमभूतं यत्पुण्डरीकं पुरम॑ध्यसरस्थम्‌

¢ १९

तत्रापि दहे गगन वशाक तःस्मन्यदन्तस्तदुरपासितग्यभ्र , इति

तत्तव ज्ञातुमसमथस्याक्रोफस्नमुच्यते यदेततयुष्टरीकमष्टदलं दंयकस्छ्मास्ति \

के(दृशयम्‌ टहमरपमङ्खुष्ठमत्रपारामतत्वात्‌ [वपाप चत्तकाम्युस्यानल्नन षृपद्यहृतम्‌ वरवेदममृतं वरस्य श्रष्ठस्य परमात्म उप्रवििस्थानत्वेनोषास्तिस्थानत्वेन गृह" पम्‌ पुरग्रध्यसंस्थं हस्तपादाद्धिभेः सर्वरवयवेः पयत इति पुरं तस्य प्रध्ये रकुसुमरस इवान्तरा ऽवस्थितम्‌ तापि तस्मिन्नपि एण्डरीके दहृऽस्पगप्रदेशे गगनमाकादावदम्‌त बर्कपम्रस्ति ब्रह्मणः सवगतत्वेऽपि घटाकाडावत्पुण्डरीकस्थातापक्षवांऽस्पत्व मुच्यते तथा श्ुत्यन्तरम्‌-“ अथ चदिदमसमिन््पुरे दहरं एण्डरीकं वेदम दहरोऽस्मिच्न्तराकाराः " इति दहर।कादास्य ब्रह्मत्वं दहराथिकरणे निर्णीतम्‌ अत एव 1विश्लोकं शोकरदिपं मगनशब्दवाच्यं त्र एवं प्ति तस्मिमपुण्डरीकेऽन्त- मेध्ये यद्रह्यत॑स्वमस्ति तदुपासितव्यं विनातीयप्र्ययर हितेन सनाततीयप्रसयद्घकाहेण न्तनीयम्‌ | चदुर्विरीम्चमाह--

यो वेदादौ स्व॑रः श्रोक्तो वेदान्ते प्रतिष्ठितः

तस्य॑ भकरतिखीनस्य यः परं; महेन्व॑रः, इति

(र

ईति कृष्णयनुर्वदीयतेत्तिरीयारण्वके दञ्चमपरफाटके कातचणोपानिषदि द्‌ रमाशअ्चुवाकः || १९

वेदानाम्‌ अश्चिमीठे पुरोहितम्‌ ' ^ इषे त्वोर्जे त्वा '” इत्यादी नामार्क : तस्मिच्ुपकरमे यः स्वरो यो वभे: प्रणवरूपोऽस्ि स्वरः प्रणवो वेदान्ते चोपनिष-

१८. रलः २. ्.पमृक्लम्‌ ता ।३म-दह्द।४५ ग. कद्र पुग. सोक- स्तस्मिः क्ष. थप्यसुतरोः।७ग दुरम ।८< म. क्च, ङुक्षयरसोरन्त°।९ ह. विवेचनीयश्र्‌।

[पषा०१०अबु = १] कृष्णयंक्दीयं तेत्तिरीयारण्यकम्‌। ` ७९७

द्योभित्येतदह्वरिंदं॑पर्ममित्यादिकायां प्रतिषितः प्रतिपादितः, चें स्वरः प्रणवो ध्यानकाि प्रकृतावन्योच्ते जंगत्कारणे छीन भ॑वति अकारोकरषेकारेषु॒विराड्दि- रण्यगंमाव्य्ितानिं ध्यात्वा विराङ्रूपमकारमुकारे प्रविलाप्य तं चोकारं हिरण्यगर्भरूपं मृटपकृतिरूपे मकारे प्रविरापयेत्‌ तस्यं प्रकृतौ लीनस्य प्रणवस्य यः परतुं मात्रारूपेण नादे ध्यातन्य उत्क्रष्टोऽस्ति, साञ्यं महेग्वरो विज्ञेयः ।-अनेनं मन्त्रेण पर्वोक्तं गणन्न्दवुच्यै वस्व प्रपञ्चितम्‌ इाति श्रीमत्सायणाचीयविराचैते माधवीये वेदाथे्रकाशे कप्णयजुर्ेदीयतैत्तिरी- यारण्यकमा्ये दहामप्रपाठके नारायणीयापरनामधेययुक्तायां यान्ञिक्या- मुपनिषदि द्रामोऽमुवाकः १०

> "ष्णि षणि कि 111

अयैकादसोऽनुवाकंः

पवासबक्रर्त हदय४ण्९२क उपास्य यन्मह्श्धरस्वरूप [नदष तास्थन्नेषाच्यगण- विशेषा अस्मिन्ननुवाके विषेण प्रद्यन्ते ततर प्रथमोमृचमाह-- सहसररीषि देवं विश्वाक्षं विन्वरमवम्‌ विश्वं नीरायर्णं देवमक्लर परमं प्रभुम्‌ , इति ठेव पर्वेक्तं महेश्वरं ध्यायेदिति शेषः कीश देवम्‌ संहर सहसरं नापरिमिंतत्वम॒पलक्ष्यते अन॑न्तशिरस्कमिंत्यथंः सर्वेनगदात्मकं विराडरूपं महेश्वरस्य देहः तथां संत्यस्मदादिकिरा पि सर्वाण्यपि तदीयान्येवेत्यनन्तरिैसत्वम्‌ अनव न्यायेन विश्वानि सवांण्यस्मदीयान्यक्षाणीद्धियाणे तदीयान्येवेति विश्वक्षत्वम्‌ | विश्वस्य स्वस्य जगतः शं सुखमस्माद्धवतीति विधमुः(मू-), तादृदाम्‌ उक्ते सह- खीरे विराड्रूप देहैऽवस्थितस्य महेश्वरस्य निजस्वरूप ॒दवितीय्ेनोच्यते विव जगदात्मकम्‌ आरोपितस्य जगतोऽपिष्ठानव्यतिरेकेण वास्तवरूपामावात्‌ नारासण- शब्दस्य निवचनं पुराणेषु दाशतम्‌- “आपो नीरा ति प्रोक्तौ आपो वे नरसूनवः अयनं तस्य ताः प्रोक्तास्तेन नारायणः स्मृतः इति | जगत्केरणेषु पञ्चमृतेप्वेषासियतं इत्यथ; यद्वा प्रकृतेः प(तिनै)रः तस्माजातानि

११. बाच्यव।२ख. कस्तरेण इस. (रस्कतम्‌ ग. "चन्‌ : प्‌, ज्ञ+ नतनिप्यः। ष, श्यः ४.

७२८ भ्रीमत्सायणाचार्यविर चितभाष्यसमेतम्‌--[परपा० ०जनु ११

यानि तानि नारशचव्देनोच्यन्ते तान्येतान्येवायनं स्थानं यस्य नारायणः | एवे न््मित्रादिरूपणावस्थितत्वादेव इत्यच्यते तथा शाखान्तरे मन्त्र आन्नातः- “इन्द्र भित्र वरुणममनिमाहुः' इति क्षरतीत्य॑श्रंः, अश्रुत इति वा तस्याक्षरत्वम्‌ कारणत्वेनोत्कषौत्परमत्वम्‌ नियन्तुं समथेत्वात्पभुत्वम्‌ द्वितीयामचमाह-- विश्वतः परमं नित्यं विश्वं नारायणर्हरिम्‌

विश्वमवद्‌ परुषस्ताद्रन्वमुपजावात) रात

विश्वतो जगतो जडवगौत्परममुत्कृष्टम्‌ ऋग्वेदेन पनरुक्तिपरिहारो द्रष्टव्यः यद्रा स्तुतिरूपत्वादनेन रूपेण ध्यातव्यत्वाच्च नास्ति पनसक्तेदोषः विनाशरहितत्वानि- त्यत्वम्‌ सर्वात्मकत्वाद्विधत्वम्‌ नारायणत्वं॑पुवमेवोक्तम्‌ पापस्याज्ञानस्य हर- णाद्धरित्वम्‌ यदिदं विशधमिदानीमन्ञानद्टया प्रदर्यत तत्वे वस्तुतत्त्वद्या पुरुषः परमात्मेव परमात्मा तद्विश्वमुपजीवति स्वस्य व्यवहाराथमाश्रयति तृतीयामृचमाह -- पतिं विन्वस्याऽसत्मेश्वर < शाश्व॑त५ रिव्मच्युतम्‌ नारायणं म॑ह्नेयं विन्वा्मानं परायणम्‌, इति

विश्वस्य जगतः पारकरत्वात्प॑तिः आत्मनां जीवानां नियामकत्वादीश्चरः निर न्तरं वतमानत्वाच्छारश्रतः | परमगङ्गर्त्वाच्छिवः च्यवत इत्यच्थुतः नारायणत्वं पृवेमुक्तम्‌ ज्ञेयषु तत्त्वेषु मध्य प्रोढत्वान्महान्ञेय(त्वम्‌। जगदुपादानत्वे तदमेदादूविश्वात्म- त्वम्‌ | उत्क्ृष्टाधारत्वात्परायणत्वम्‌ सवमप्यारोपितं जगद्धिष्ठाने वतेते |

चतुर्थीमृचमाह -- %्नारा्ंणः परं ब्रह्म तत्त्वं नारायणः प॑रः नाराथणः प॑रो ज्योतिरात्मा नारायणः प॑रः, इति

> ग. पुस्तके पृवोयौत्तराधन्यदयासो वतेते--““नारायणः परो ध्याता ध्यानं नारायणः परः " इयधिकं

ख. त्यक्त , र, रःनच्छुत ।३२ल. इ. रमां नेः।४ग. व्य; स्त॒"

ल. ज्ञानादूट्देय " य. इ. त्पतिम्‌ आ" ग. “श्वर नियन्तारम्‌ , तिः।<म.

क. शश्वतम्‌ ९ग. ञ्ल. च्छिद '€ग. च्थुनम्‌ ना ¦ ११९ स. कलं प्रा? | १२ ख. वणं पः २३ ख. यणप |

[परपा० ‡०अबु ° ११] कृष्णयजुरवेदीयं तैत्तिरीयारण्यकम्‌ | ७२९

पुराणेषु नारायणशब्देन न्यवहियमाणो यः परमेश्वरः एव परमत्करषटं॑सत्यत्ना- नानन्दादिवाक्येः प्रतिपाचस्य ब्रह्मणम्तम्‌ | अतो नारायणः पर एवाऽत्मा त्वेपर्‌। मूतविरेषः | तथा परो ज्योति^देतदुत्कृष्टं उ्योतिशछन्दो+--“ परं उ्योति- रुपस्तपद्य '› इत्याख्नातं तदपि नारायण णव तस्मान्नारायणः परमात्मा पञ्चमीमृचमाह-- यञ्च किंचिन्न कगत्सर्व दरयते श्रुयतेऽधं बा अन्तबेहिश्च तत्सर्वं व्याप्य नारायणः स्थितः, इति

असमिन्वतेमाने जगति य्किचित्ममीपवरतिं वस्तुजातं दृश्य) अपि वा दरस्थं श्रूयते तत्स्व वस्तुनातमयं नारायणोऽन्तवेहिथ व्याप्यावस्थितः | यथा कटक मृकुटाद्यामरणस्योपादानकारणं सुवणमन्तवैहिन्यौप्यावतिष्ठते तद्त्‌ षष्ठीयचमाह- अनन्तमव्ययं कि संयुद्रऽन्तं विन्व॑रेुवम्‌ पद्मकोशथतीकार हृदय! चाप्यधो्ुखम्‌ , इति

अत्र पृवार्धेन नारायणस्य वास्तवस्वरूपं रक्षिप्येपन्यस्यते ¦ अनन्तं देशपरिच्छे- द्राहतम्‌ ‡+व्यय वेनाहाराहंतम्‌ काव [चेद्रपण तवक्ञम्‌ सहद्रअतबहुखत्वन समुद्रसहर प्प्तार्‌ऽन्तमवत्तानरूपम्‌ यदा नारायगस्य स्वरूप जानाति तदा ससार तयत ईत्य५: एविन्वर्मुव सवस्य सपारसुखस्यात्प। कारणदूपम्‌ ^“एतस५व।55- नन्दस्यान्यातनं नूनान मात्रामुपज।वान्त ' इति श्रुत्यन्तरात्‌ इदरं नारायणस्वहूपमुपा तातातं राषः उत्तराधन।पासनस्थानम॒च्यत-- पद्मकाञच्चप्रताकाश्च यथा खी +ऽषटदद केमट्त्य काचा मध्याच्छद्र्‌ तत्सदा तच्च हृदयशन्द्वाच्यम्‌ छ।किकं पद्ममध्वा।भिमखं हृदयपद्न तवधब्मुखमित वदाषः

सप्तम।सृचमाह-

^. (~ 18

अधो निष्ट्या वितस्त्यान्ते नाभ्यादुपरे तिष्ठति + हदयं तद्विजानीयद्विशवस्यांऽऽयतनं महत्‌, इति

~~~ ~~~ ~ -~~ ~~ -- - ----- ------~.

~~~ ~~~ ~~~

# जगत्यस्मिनिति पारे भाष्याुरोधी, वतते कचि्ञेते ग. पुस्तकरिप्पणीतो ज्ञायते + पदत्रयमनिधितस्नरकम्‌

.१ ए. नाद्‌ रख. बक्थिप्रः ख. पपमस्तीतिचेः ४. ङ्च. “नमु° + प्त. ठक शतद° ग. ततस्त्यातुनाः। ब. भुत जटमाटाङुं भाति कन्व? ५३

७२०५ भ्रीमत्साथणाचा्यविरचितभाष्यसमेतम्‌ू- प्रपा० १०अनु ०११]

निष्टि्ीवाबन्धः, तस्या अधस्ताद्रमैते तथापि नाभ्याञ्रुपरि नाभिदेशस्योध्वेमागे वितस्त्यान्ते द्वादश्ाङ्कपरिमिता वितमितिस्तस्यांमतीतायामुपरि तिष्ठति तदेतनिषि- नाभ्योमेध्यदेशवर्तिं कमटं॑हृदयमिति विजानीयात्‌ तच्च हदयं विग्वस्य सवस्य जगतो महदायतनम्‌ मनस्तावदृहयपुण्डरीके वतेते « चन्द्रमा मनो मृत्वा हृद्यं प्राविशत्‌ इति श्रत्यन्तराव्‌ तेन मनस्ता स्वपनवत्सवेमिदं जगत्कस्पितम्‌ ५४ मनोमृटमिदं द्वितं यत्किचित्सचराचरम्‌ इति संप्रदायविद्धिरुक्त्वात्‌ जष्टमीम्चमाह-- सर्वत रशिखाभिंस्तु लम्ब॑त्याकोशसंनिभम्‌ तस्यान्तं सुषिर सक्मं तस्मिन्त्सवं परतिष्ठितम, इति आओकोश्चः पदमस्य मकरं तत्संनिभं तत्सदृशं हृदयकर्महं टम्बति शरीरमध्येऽ- धोमखस्वेनावलम्बते तच ॒रिराभिनाडीभिः संततं परितः सम्यग्न्याप्तम्‌ | शतं चेका हृदयस्य नाञ्यः '” इति श्रुत्यन्तरात्‌ तस्य दधयस्यान्ते समीपे सृष््मं सुषिरं छिद्र सुषप्नानाडीनालं तिष्ठति तस्मिन्सुषिरे सवेमिदं जगत्परतिष्टेतमाश्रितम्‌ तत्र मनसि प्रविष्टे सति स्वेजगदाधारस्य ब्रह्मणोऽभिन्यञ्यमानत्वात्‌ नवमीमचमाह- तस्य मध्य॑ महानमरविश्वाचिरविश्वतोमुखः सोऽग्र गि ५जन्तिष्ठमाह।रमनरः कविः#, इति तस्य पूर्ष्नानारस्य मध्ये महान्मोढोऽभ्निवतेते विश्वार्विबेहुञ्वारेपेतः | अत एव अ्वाटाविरेषेः पारेतोऽव्थितापु सवासु नाडीषु सेमरणाद्विश्वतोमुखो बहुवि धेश्वररूपः सोऽभनिरग्र्ुक्‌, स्वस्य परतः प्राप्तमन्न भुङ्क्त इवयग्रथुक्‌ भुक्त माहारं शरीरे सर्वावयवेषु विभजन्प्रस्ारयंसितष्ठन्‌ , अवस्थित इत्यथैः | तथा भगवताक्तम्‌-- अदं वैश्वानरो मृत्वा प्राणिनां देहमाधितः | प्राणापानस्नमायुक्तः पचाम्यन्नं चतुर्विधम्‌ " इति तस्मादुमृक्तमननमपौ जरयति तु स्वयं जीयेत इत्यजरः अत एव कविरभिन्ञः करा इत्यथं 1 ` »# एतदम्रे गं. पुस्त मूढे तिर्ग्वमधःयायी रक्मयस्तस्य संतताः » इत्यधिकम्‌ `

रिरे

१. श्ध्वदुराभा° ग. ` तस्त्ांद्राः 8 व, द्यामुप ४५ ग. शिरामिः | चूड. कोशाः क्य. (मलपा | ग. पुम्गानाः ' ग, ष्णाः त. ग्रिधे स्थिर” ¦ त्रिय |

[परपा० १०अन्‌०११] कृष्णयसु्वेदीयं तेत्तिरीयारण्यकम्‌ | ७३१

द्शमीगचमाह-- संतापयति स्वं देहमारपादतलमस्त॑कम्‌ तस्य मध्ये बह्विशिखा अणी्ोध्वो व्यवस्थिता, इति ! पादतलमारम्य मस्तकपरयन्तं कृत्छमपि स्वकीय देहं सर्वदा संतापयति सोऽयं शरीरगतः संतापो ऽधिसद्धैवे लिङ्गम्‌ तस्य ज्वालाविशेषैः कत्लदेहम्यापिनोऽे- मध्ये बह्विशिखा काचिज्ज्वाराऽणीयाऽत्यन्तसूष््मोध्वा सूरषृू्नानाडीनलेनोध्व ब्रहमर- ध्रपयन्तं प्रसृत्य व्यवस्थिता विरेषेणावस्थिता एकादीग्चमाह-- नीलतोयदमध्यस्था विचयुेखेव भास्वरा नीवारशूकवत्तन्वी पीता म।स्वत्यणूपमा, इति

तोयमृदकं ददातीति तोयदो मेघः, स्र वर्धितुं जल्पृणत्वान्नीटवणेः ताद्रास्य मेधस्य मध्ये स्थिता िदयट्ेखेव सेयं पू्वोक्ताऽभिरिखा भास्वरा प्रमावती नीवारबी- जस्य. शूकं द्धं एच्छं यथा तनु भवति तद्रदिय शिखा तन्तौ बाह्यवाह्!रखेव पोता भास्वती पीतवणो दीियुक्ता भवेत्‌ सा च।णुपमा ख।किकानां तनूनां पूक्ष्मवस्तू- नामुपमा भवितु योम्या द्ादश्ीखचमाह-- तस्यां; शिखाया म॑भ्ये परमात्मा व्यवस्थितः ब्रह्मा रिर्वः सेन्द्रः सोऽक्षरः प्रम; स्वराट्‌ इति

इति ृष्णयजुवेदीयतेत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषचे- कादशोऽनुवाकः ११॥ त्याः पर्वोक्ताया वहिशिखाया मध्ये जगत्कारणमतः परमात्मा विरोषणाव- स्थितः तस्योपास्तना्थमल्पस्थानत्वेऽपि स्वयमस्पः, किंतु सवेदेवात्मकः ब्रह्मा चतुमंखः, रिवो गौरीपतिः; इन्द्रः स्वगोधिपतिः; अक्षरो नगद्धलुमांया बेशेष्टोऽन्त- यामीश्वरः क्षरः सवाणि भतान कृटस्थीऽक्षर उच्यत इतं भगवताक्तत्वात्‌ परमो मायारहितः शद्धंश्िद्रपः अत॒ एव पारतन्व्याभावास्स्वराट्‌स्वखमेव राजा

क्च. "स्तक; | ख. 'द्धावो ठि! ख. भम॑ध्येऽपि ग. 'हुम्मानाः।

ग. °्धिज्वालेव ^ म. (क्रिकीनां] ख. ज्ज. ह्य | < ग. अ, "वः सहरिः मेः | ९, -दइचिद्र

७३२ श्रीमत्सायणाचायेविरचितभाष्यसमेतम्‌-- [प्रपा० ०अन्‌० १२- १३)

सदसरश्ीषेमित्यारिवाक्यप्रतिपा्यं॑ तत्व पद्चकोकञभतीकाशमित्यादिवाक्योक्तप्रकारेण ध्यायेदिति तात्पयाथः | इति श्रीमत्सरायणाचायेविराचेते माधवीये वेदाथभ्रकाशे कृष्णयजुवेदीयौेत्तिरी- यारण्यकमाप्ये दङामप्रपाठके नारायणीयापरनामघेययुक्तायां यान्ञिक्यामुप- निषद्येकादशोऽनुवाकः ११

[~ णी रीरि मि

अथ द्वादशोऽनुवाकः

पूर्वो क्तप्रकारेणोपासीनस्य पुरुषस्योपास्यदेवतानमस्कारार्थमेकास्चमाह-- चन सत्यं परं ब्रह्म पुरुष कृष्णपिद्धलम्‌ उर रितं विरूपाक्षं विन्वरूपाय वरे न्धः, इति। इति कृष्ण यतत्तिरीयारण्यक दश्चमधरपाटके नारायणोपनिषदिं दरादशाऽनवाकः १२ यदे तत्पर ब्रह्य तत्मत्यमवाध्यम्‌ सत्यं द्विविधम्‌, व्यावहारिकं पारमारथकं | हिरण्यम भादिक रूपं म्यावहारिकं सत्य तनिवारणेन परमार्थिकसत्यं॒प्रदर्ञ यितुखत सत्यमिति विशेप्यते अत्यन्तसत्यमित्यः: तादौ ब्रह्म स्वभक्तानुग्रहायोः मामहेश्वरात्मकरं पुरषरूपं मवतिं तत्र॒ दक्षिणे महेश्वरभागे छृष्णवर्णः उमामागे वाम पिङ्गट्वणः | स्र सौगेन स्वकीयं रेतो ब्रह्मरन्ध्रे धत्वोध्वरेता भवति त्रिनेत्र त्वाद्रूपाक्षः तादृशा परमश्वरमनुस्मत्यति हषः | विश्वरूपाय जगत्कारणत्वेन सर्व- जगदात्मकाय विषूपाक्षाय पर्षौयेव नमस्कारोऽस्तु इति श्रामत्ततयणाचायविरचिते म।धवीये वेदाथश्काे कृष्णयज्वेदीयौतिरी- यारण्यकमाप्ये द्रामप्रपाठके नारायणीयापरनामधेयय॒क्तायां याज्ञ कयामुपनिषदे द्वादशोऽनुवाकः १२

अथ चयोदशोऽनुवाकः नामादित्यमण्डट परन्रह्मोपाप्तनमाह-- आदत्या कवा एष पतन्मण्डट तपाते तत्न ता ऋचस्तदचा ग. ज्ञ. नमो | रपं अ. प्त्यतंच रल. न्न गधि सत्यलयप् न्च, तमक ५. स्च, नुपृत्येः। ६यख. परायन 1७ व. १बरह्मण उपार,

[पष९ १०अतु ° १२} इृष्णयञुर्वेदीयं तेत्तिरीयारण्यकम्‌ ` ७३३

मण्डल वां लोकोऽथ यं एष एतस्मिन्मण्डरेऽर्चिदीं प्यते तानि सामानि साभ्रं लोकोऽथय एष एत. सिथन्पण्डरेऽचोषे पुरंषस्तानि यजूंधषि यजुषा

मण्डलभ्स यजुषां लोकः सैषा अय्येवै विद्या त॑पति

य॒ एषोऽन्तरादित्ये दिर्ण्मयः पुरषः, इति

इति कृष्ण यनुर्ेदीयतेत्तिरीयारण्यके दशषमभरपाठके नारायणोपनिषदि जयाोदञ्ञांऽुवाकः-।॥ १२॥

नारायणकब्दवाच्यो यः परमेश्वरः पर्वानुवाकेऽमिहितः एष आदित्यो वे पापाधिकः सन्नादित्यरूपेणेव वतेते तस्य चाऽऽदिवयस्येतदस्माभिदेरयमानं मण्डल वतुलाकारमुष्णं तेजस्तपाति संतापं करोति तत्र तस्मिन्मण्डले ता अध्यापंकप्रापिद्धा (“अभ्ममाठ'' इत्यादिका चा वतेन्ते तत्तस्मात्कवारणान्मण्डटम्रचा निप्पादेतामग्राते शेषः | म्रण्डटमाग ऋभ्मिर्निष्पादित ऋचारगमिमानिदेवतानां लोको निवाप्त- स्थानम्‌ एवमुगात्मकत्वं मण्डलस्य ध्यात्वाऽथानन्तरं सामात्मकत्वं तत्र ध्यातव्यम्‌ | कथमिति तदुच्यते--एतरिमन्मण्डे एष यदेतद्‌चिदींप्यते भास्वरं तेजः प्रका- राते तान्यचिःस्वरूपाणि बृहद्रथंतरादिप्तामानीति ध्यायेत्‌ सोऽचिमांगः साश्नां सामाभिमानिदैवतानां छोको निवाप्तस्थानम्‌ ¦ अथ सामध्यानानन्तरं यजरात्मकं ध्यातव्यम्‌ कथामाते तदुच्यते-- एष राख्प्रिद्ध॒ एतस्मिन्ददयमाने मण्डले तदीयेऽचिषि परषां देवतात्मा वतते तानि देवताभ्वरूपाणे यजूषि “षे त्वोर्ज त्वा" इत्यादीनि ध्यायेत्‌ स॒ यजरात्मकः पुस्षो यज्षा निप्पादितं मण्डलमिति ध्यायेत्‌ यजुभागो यज्ञषां यजुरभिमानिदेवतानां लोको निवासस्थानम्‌ सैषा मण्डरतदचिस्तत्नत्यपुरुषूपा चय्येवम्यजःसामास्मिकेव विद्या तपाति प्रकााते | यः पुरुषो ऽत्राभिहित एषोऽन्तरादित्य आदित्यमण्डलमध्ये हिरण्मयो वतते हिर- ण्मयत्व शाखान्तरे प्रपच्चेतम्‌--““ अथ एषोऽन्तरादत्ये हिरण्मयः पुरूषो इदयते हिरण्यहमश्चर्हिरण्यकेङा आर््रणखात्सव एव सवर्णः

इति श्रीमत्सायणाचायेविरावेते माधर्वीये वेदाथेप्रकाशे कृप्णयजर्वेदी्यतेत्तिरी- ` `

यारण्यकमाष्ये ददामघ्रपाठके नारायणी यापर्नामधेययक्तायां यान्ञिक्यामुप- ` नषाद्‌ चयोदश्चाऽनुवाकः ६३

रूतेते रग. क्च, षः। | रम, ` पु, ४", &. -शरुत्यन्त" ष्वु ९, भ, प्रचा 1 `

भ्रीमत्सायणाचायीविरचित ¢ माष्यसमेत ७२४. त्सायणाचायोषिरचितभाभ्यसमेतम्‌--{प्पा० ०अनु? ४1

अय चतुदरोऽनुवाकः पर्वोक्तस्यैवाऽऽदित्यपुरषस्य सवात्मकत्वलक्षणमवाशिष्टमुषास्यगुणं दशीयति-- आदित्यो वे तेज ओजो वटं यज्ञथश्ु; श्रोज॑मात्मा मने। मन्युमेनमृत्युः सत्यो मित्रो वायुराकाशः प्राणो लोक पाटः फः कि कं तत्सत्यमन्नमायुरमतेों जीवो विश्वः

कतमः स्व॑ः परजापतिरेति संवत्सरोऽसावादित्यो एते पुरुष एष भूतानामधिपतिः, इति | योऽयमादित्य उपस्वत्वेनोक्तः एव तेनआद्यधिपत्यन्तस्र्वनगदात्मकः तेजो दीधिः ।. ओजो बल्कारणम्‌ बलं दरीरदक्तिः यज्ञः कीर्तिः चक्षुःश्रोत्रे ब्न्दरिये आत्मा देहः मनोऽन्तःकरणम्‌ मन्युस्तद्धमः कोपः मनुः स्वायभु- वादिः मृत्युयमः सत्यादयः सत्यक्चनाद्यभिमानिनो देवताविरेषाः | कः प्रनापतिः। किमित्यनेन वाचा विरेषनिरदेद्यानहं वस्तुजातं विवक्षितम्‌ कँ सखम्‌ तच्छब्देन परोक्त वस्तु विवक्षितम्‌ सत्यमनृतवजनम्‌ अन्न त्रीहियवादिकम्‌ आयुः शतकषव- त्सरादिकम्‌ अमृतो मरणरहितः जीवधिदात्मा सर विश्व; शरीरभेदेननेक- विधः कतमोऽतिशयेन सुखस्वरूपः स्वयंभूः कारणान्तरादनुत्पन्नः प्रनापति; प्रजापतिः प्रनापालको राजादिः इतिशब्दः प्रद्नार्थः इत्यादिक सरवेमदाहरणीय- मित्यथेः तत्र सैवत्सररूपस्य काटस्याऽऽदित्येन निष्पादितत्वात्स॑वत्सर आदित्यस्व- रूपः एष सवात्मकः पुरुषः स्त एष भूतानां प्राणिनामधिपतिः स्वामी उपास्यगुणानमिषाय फट दहंयति-- ब्रह्मणः सयुंज्य^ सलोकतामाम्मोत्येतासामिव देवाना सायुज्य <साष्टिता <समानखोकतमाग्नोति एवै वेद॑, इति।

य; पुमानवमक्तप्रकारण वेदापस्ते पुमान्ायुज्यादिफरमाोति द्विविष- मुपाप्ननं॒हिरण्यगरभोपाप्तनं तदवयवमूतदेवतोपास्ननं चेति तत्न हिरण्यगर्भोषास्तौ मावनाधिक्ये सतति ब्रह्मणो हिरण्यगर्भस्य सायुज्यं सहमौवं॑ तादात्म्यं पराभरोति

+ पदषरकमनिधितस्वररकम्‌

ल. ममम ।२ग. यंस बह्मतदमरन एष पर" 1 ल. “ष आदित्ये पुः 1 ४, “चभ क्‌' | ~ ग, -मावता° |

[भष्‌ ° १०अनु ०१९] ईृष्णययुवेदीयं तेत्तिरीयारण्यक्म्‌ ७३५

मावनामान्धे सलोकतां रहिरण्यगर्भेण संहैकटोकनिवाे प्राममोति देवतोपास्तावपि मावनायिक्ये सत्येतासामेे्द्रादीनं देवतानां सायुज्यं प्रापनोति भावनाया मध्यमत्वे र्ति साष्टितां समानेश्वयैतां प्रा्नोति मान्ये तु समानलोकतां प्राभ्नोति उत्तरमन्त्रनपविवक्षयापासिप्रकारमुपसंहरति-- इत्युपानिषत्‌ ; इति इति ृष्णयजुर्वेदीयतेत्तिरीयारण्यके दकमपपाठके नारायणोपनिषादि चतुदेश्ोऽनुबाकः १४॥ इत्येवं पृवेक्तिरनुवकेरुक्तेपनिषद्रहस्यमूता विचा समापेति शेषः इति श्रीमत्सायणाचायविराविते माधवीये वेदाप्रकाशे छृष्णयजु्वेदीयतेत्तिरी- यारण्यकमाप्ये दशयमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्िक्यामुप- निषदि चतुदंश्षोऽनुवाकः १४

अथ पश्चदश्षोऽनुवाकः

उपानायामस्तमथ॑स्याऽऽदित्यदेवताविषर्यं जप्यं मन््रमाह- घृणिः सृं आदित्थो(त्यस्तोमचेयन्ति क्तः सत्यं मधुक्षरन्ति तद्रह्य तदाप आपो ञ्योती रसोऽमृतं ब्रह्म भूथेवः सुवरोम्‌, इति इति दृष्णयजुेदीयतेत्तिरीयारण्यके दकषमपरपाटके नारायणोपानिपदि पञ्चदशोऽनुवाकः १९ धृणिदींिमान्सुयं एतन्नामक आदित्योऽदितिदेवतायाः पुत्रः एताददोऽ- हमस्मि इटशमादित्यं फलार्थिनः सर्वेऽप्य्चैयन्ति तथा तमादिल्यमुदिश्य तप- श्रन्तीतिं शेषः सत्यमनृतवजनम्‌ अनुतिषठन्तीति शेषः मधु क्षरन्ति मधुर क्ीरादिकं नेवेद्यरूपेण समपयन्ति तदादित्यरूपं ब्रह्य वेदात्मकं परं ऋय वा तथा तदादित्यरूपमापः, आपो नरूपं वृष्टिनिप्याद्कत्वात्‌ तथा प्मुद्ादिगता या

एतदादि तदाप इयन्तमनिशितेस्वरकभ्‌।

१, गरे

स, भेव दे | ग. वथो प्रमावात्यक्षरम्‌ मु सरन्ति त्सम्‌ सत्यं वै सद्रममपो |

७३६ श्रीमन्सायणाच।यविरचितमाष्यसमेतमू--[परपा १०अबु ° ६-- १.७

आपो यच्चाम्यादिकं ञमरोतिर्योऽपि मधुरादिरसो यच्च देवैः पातन्यममृतं यदपि क्ह्य मन्त्रनातं ये भूभरुवः सुवस्नयो लोकास्तत्सैमोमादित्यरूपं भवतीत्यथैः इति श्रीमत्सायणाचायेविरचिते माधवीये वेदाथप्रका्ञे कृष्णयनुर्वेदीयतेत्तिरी- यारण्यकमाप्ये दशमप्रपाठके नारायणीयापरनामघेययुक्तायां याज्तिक्या- मुपनिषदि पञ्चदग्रोऽनुबाकः १९

अथ -षाडओोऽनुवाकः रुद्रदेवताकं मन्बमाह-- सर्वो वे रुद्रस्तस्म श्राय नमा अस्तु | पुरुषो वे र्र सन्महो नमो नभः विच्च भूत युवन चित्र बहूधा जातं जाय॑ मानं यद्‌। सर्वो हष रुद्रस्तस्मं रुद्राय नमे। अस्तु, इति इति कृष्ण यसुर्वेदी यतेत्तिरीयारण्यके दशमभपाठके नारायणोपनिषाि षोडशोऽनुवाकः १६ यो रुद्रः पवेतीपतिः पुराणेषु प्रप्िद्धः एव सर्वो जीवरूभण सरवैशारीरेषु प्रवि- त्वान्तस्मै सर्वात्मकाय रुद्राय नमोऽस्त प्रकृतिएरुषयोरमष्ये जडात्मिकां प्रकृतिम- पोह्य चिदात्मकः पुरुषो यो विद्यते एव भक्तानुग्रहाय रुद्मूर्तिरूपेणावमाप्तते तस्क्स्ततः रुद्रः सन्महः सदेव सोम्यदमग्र आप्ीत्‌ इत्यादिप्रतिपाद्यमना- धितं सद्रूपं तेन: तादृदाय रुद्राय पुनः पननेमस्कारोऽस्त॒ | यजड विभ्वमःस्ति यच् भतं चेतनं प्राणिनात्तमस्ति, इत्थं चेतनाचेतनरूपेण विचित्रं यद्धव्नं जगत्तत्रापि यज- "ज्जात पृवमवत्पत्न यच्वदान। जायमान सत सव।ऽ।पं "पच्च एष रुद्रो तन्यते. रकेण वास्तवस्य नमता ।नङूयतुमरवयत्वात्‌ तादा स्वात्मकाय रुद्राय नम. स्काराऽस्त॥ इते श्रीमतसतायणाचायविरेचिते माधवीये वेदार्थप्रकारो कष्णजुरवदीय- तेत्तिरीवारण्यकमाप्ये द्रमप्रपाठके नारायणीयापरनामयेययुक्तायां याज्ञिक्यामुपनिषदि षोडशोऽनुवाकः १६

अथ सप्तद शोऽदुवाकः

श्द्देवताकं द्वितीयं मन््रमाह--~ कदुद्राय प्रचेतसे मीदुशट्मायं तन्य॑से वोचेम कंत॑म“

प्रपा ०१०अनु { ८] कृष्णयजुदीयं तेत्तिरीयारण्यकम्‌ ` ७३७

हृदे सर्वो हेष रुद्रस्तस्मर रुद्राय नमे अस्तु ; इति इति इृष्णयजुववेदीयतेत्तिरीयारण्यके दशमप्रपाटके नारायणोपनिषदि सप्रदशोऽचुवाकः १७॥ कत्थ -छाधायामितिधातोरुषन्नः कच्छब्दः प्रशसामाह ततः कदुद्रः प्रशस्तो रुदः; तस्मै भरचेतसे प्रङ्ृषटज्ञानयुक्ताय मीदृष्टमाय मिह सेचन इति धातुः | अमी- टानां कामानामतिशयेन सेक्ते, कामप्रदायेत्यथः तव्यसेऽत्ाऽऽदौ सकारस्य च्छन्दो

^~ > 9

खोपः स्तव्याय स्तोतु योभ्यायेत्यथः हृदे हदयवर्तित्वेन॒तद्रूपाय इंतमपतिरशयेन सुखकरं स्मुतिरूपवाक्यं वोचेम कथयाम सर्वो हीति पृवेषत्‌

इति श्रीमत्स्ायणाचायोकिरचिते माधवीये वेदायप्रकाशे कृप्णयनुर्ेदीयतेत्तिरी- यारण्यकमाष्ये दृशमप्रपाठके नारायणीयापरनामधेययुक्तायां यान्ञिक्यामुप निषदि सप्तदशोऽनुवाकः ।॥ १७

[मी कणन पकक, छि भणि

अथाददोऽसुवाकः

पनरपि तदेवताकं मन््रान्तरमाई- नमो कहिरण्यबाहवे रिरण्यपतयेऽम्बिका- पतय उमापतये नमो नमः, इति इति दृष्णयजुरवदीयतेत्तिरीयारण्यके दश्चमपपाटके नारायणोप- निषद्यष्टादशोऽचुवाकः १८ भाहरास्वस्य स्वावयवोपलक्षणत्वाद्धिरण्यकाहवे भक्तानुग्रहाय मुवणमयङ्ञत्लश- रीरयुक्ताय दिरण्यपतयेऽस्मदीयदिरण्यप।रकाय आभ्बिकरा जगन्माता पावती तस्याः ~+पतये म्र तस्या एवान्निकाया ब्र्मविद्यात्मको देह उमाशञ्देनोच्यते | ताद्ङ्या उमाया; पतये स्वामिने रुद्राय पुनः पननेमस्कारोऽस्तु अनेनानुवाकत्रयेणो क्तानां मन्त्राणां त्वरितसद्राख्या मन्रकस्पेष प्रापिद्धा तद्विनियोगस्तु सुद्राध्यायनपे- षत्वेन करपेषु द्रष्टव्यः इति श्रीमत्तायणाचार्यविरचिते माधवीये वेदारथप्रकाज्ञे कृष्णयनुरवेदीयतैत्तिर- यारण्यकमाष्ये दुदामप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्या मुपनिचष्टादशोऽनुवाकः १८

# ख. पुस्तक एतंदग्रे--दिरण्यव मायेति भ. पुस्तके--दिरण्यवगाय दहिरण्यरूपायेति चाधिकं तद्धाष्यास्मतम्‌ , + अत्रामे पय इति युक्तं पठितुम्‌ ५१. ञ्ध. "न सुद्ररूपत्मेन उद“ + गर्ह्य, पद्युपटये न। ३७, "जपे रः

५९

७३८ भ्रीमत्सायणाचायेविरचितभाष्यसमेतम्‌--[परषा० { ०अनुं° \९-२५

कर,

थेकोनविस्ोऽनुवाकः

अया्िरोत्रकरमणि होमप्राधनद्रव्यस्य॑ कारणमूतं वृक्षविरेष विधत्ते - यस्य बरकैङत्यमिहोतरहवर्ण भवात परतिष्ठिताः भरत्यवास्याऽऽहुतयस्तिषठन्त्यथो भतिषठित्ये, इति इति कृष्णयनुर्वेदीयतेत्तिरीयारण्यके दङषमप्रपाटके नारायणोप-. निषयकोनर्विशचोऽनुवाकः १९ अग्निहोत्रे हविहेयते यया द्व्यो सेयमग्निहोत्रह्वणी स्रा वैकङ्कती विकङ्कता ख्येन वेण निप्पादिता यस्या्चिहोतिणो भवति, अस्याग्निहोत्रिण आहुतयः भराति- षटितास्तयाऽशचिहो्रहवण्या प्रक्षिप्ताः सत्यः भरतितिषटन्त्येव फटप्रदा भवन्त्येव अथो पि प्रतिष्ठित्या अनष्ठातुथित्तदद्धिद्वारा तच्छज्ञानप्रतिष्ठा् सेषद्यन्ते मुमृक्षोधि- तश द्धिद्वारा केदोक्तानां कृत्छकम॑णां मोक्षप्ताधनत्व॑चोतयितुमुपलक्षणत्वेन कमाङ्गमूतो विकङ्कतवृश्नोऽ् विहितः इति श्रीमत्सायणाचाय॑विरयिते मापर्वीये वेदाथप्रकाशे - कृष्णयजुवेदीयतेत्तिरी- यारण्यकमाष्ये दश्ामप्रपाठके नारायणीयापरनामषेययुक्तायां याज्ञिक्यामुप- गिषदेकोन विरो ऽनुवाकः १९ <~ श---- अथ विञ्चोऽनुवाकः

अय वचत्तद्चाद्धहतूना कमणा स्य्ह्णापया्ममास्मन्पोक्षप्रक्रण सुचायत्वा प्रातब. न्धरकानवारकाररक्षाच्मन्त्राञ्लघ्यत्वन विवत्त-~ कृणुष्व पाज इति पश्च, इति

(=,

इति कृष्णयजुर्वेद यतेत्तिरीयारण्यके दशमप्रपाटके नारायणोप- निषदि विस्लोऽनुवाकः २० संदितायाः प्रथमकाण्डे दवितीयप्रपाठकस्यान्तिमानुवाके समान्नाताः -“ कृ णुष्व पाजः ”” इत्याद्या ऋचः पश्च जपितन्या इति शेषः | इति श्रीमत्सायणाचायेविरचिते माधवीये वेदाथ॑प्रकादो कष्णयजरवेदीयतैतिरी- यारण्यकमष्ये द्मप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुप-

(क (5 _ भ,

निषदि विराऽनुवाकः २०

एतत्दमनिधिक्ञस्वरक्रम्‌

१६. शस्यङ्रः रख ते प्रत्य“ ३८, स्न. विवक्षितः।

] चैकः

[प्षा० ०अनु०२ १-२२]ृष्णयसुर्वेदीयं तेत्तिरीयारण्यकम्‌ ७३९

भथेकविंशोऽनुककः

जीवनहेतुक्ेष्रलाभद्वारा मुक्तिहेतं प्रथिवीदेवताकं मन्माद- अदितिर्देवा गन्धवो मनुष्याः पितरोऽसुंरास्तेषाम सवेभूतार्ना माता मेदिनीं महती मही सावित्री गायत्री जगत्युवीं पृथ्वी वंहुखा विन्वां भृता कतमा काया सा सत्येत्यमृतेति वसिष्टः, इति

इति ृष्णयसुरदीयतेत्तिरीयारण्यके दश्चमप्रपाटके नारायणोपनिषये- कर्विोऽनुवाङः २१॥

अदितिशब्दोऽखण्डितेति व्युत्पत्त्या भमिमाचष्टे अत एव निषण्ट्कारेण परथ्वी. नामसु पठितः देवादयः पश्च जातिविशेषा अदितिरूपाः एते सर्वप्राणिदेहानाम्‌- पटक्षकाः अतरतेषां सवेभृतानां देहोपादानत्वादियमदि तिमता जननी मेदिनी मधुकेटममेदप्ता जाता ऽ.थवा मेदखिनी कठिनेत्यथंः महती गुणापिका, तच सर्प्रा- `णिङृतोपद्रवसहिषप्णुत्वेनावगन्तन्यम्‌ मही पज्या साविन्नी सवितुः प्रेरकस्यान्तयौ मिणः सबान्धिनी गायत्री गायकान्स्वोपासकांखायते रक्षतीत्यथः जगती जगदाश्च- यमूता उ्यनेकसस्याढ््ा पृथव्यनकविस्तारवती बहा निनिडावयवा विश्वा सवात्मिकीं | भूता प्राणिदेहोत्पत्तेः पूवमेव विद्यमाना कतमाऽतिशयेन सुखरूपा काया सवेप्राणिदेदरूपेण पारणता सा प्रसिद्धा सत्या स्यवहारदश्ञायां बाधर- हिता। इत्येवं वसिष्ठ महामुनिराह तथेवामृता मरणरहिता चतुर्युगपयौवर्ैनेऽप्य- वस्थतेत्येतमप्यथै वपिष्ठ एवाऽऽह अतोऽस्य मन्त्रस्य वधिष्ठ चषिरत्यर्थः

इति श्रीमत्सायणाचायैविरचिते भाषवीये वेदायेप्रकाशे छृप्णयनुर्वेदीयौेत्तिरी-

यारण्यकमाप्ये दङ्ञमप्रपाठके नाराय्णीयापरनामथेययुक्तायां याजिक्यामुप- निषदयेकर्विंशोऽनुवाकः २१

भका कमनः युकः) कान 1, मनम कै

अथ द्वाविंशोऽनुवाकः

वष्टयभावक्ृतोपद्रवपरिहारेणोक।रिणमन्देवताकं मन्त्रमाह-- आपो वा इद ^ सवं विर्वा भूतान्यापः प्राणा वा आपुः पव आपोऽननमापोऽमू तमापः सम्रा-

ल. महता। "हारिः ।३ग पहरि

७४० भरीमत्सायणाचायीविरचितभाष्यसमेतम्‌- [पषा १०अनु° २६]

उपि विराडापः. स्वराडापरछन्दाभस्यापो ञ्योतीस्ष्यापो यजृरूष्याप॑ः सत्यमापः सवी देवता आपा भूभुकः सुवराप ओप, इति॥

इति कृष्णयजुर्वेदीयतेत्तिरी यारण्यके दश्मप्रपाठके नासयणोपनिषदि द्रा विं्लोऽनव।कः २२॥

यदिद जगदस्ति तत्सव मापो वे जलमेव कथमिति तदेव प्रपञ््यते-- विश्वा भृतानि सर्वाणि प्राणिदरीराण्यापो जरं रेतोरूपेण तदत्पादकत्वात्‌ भाणा वै हारीरवर्तिवायवोऽप्यापः, उदकपानेन प्राणानामाप्यायनात्‌ अत॒ एव च्छन्दोगा आमनन्ति- “आपोमयः प्राणो पिबतो विच्छेत्स्यते, इति पशवो गवाद्योऽ प्यापः क्षीरस्वरूपेण तत्र परिणतत्वात्‌ # अन्न त्रीहियवादिकमापः जटस्यान्नहे- तत्वं प्रसिद्धम्‌ अमृतं देवैरपजीन्यं वस्त्वापः तद्रुपेणापि परिणतत्वात्‌ सम्यग्ा- जत इति ूत्रात्मा हिरण्यगमं; सम्राट्‌ विस्पष्टं राजत इति ब्ह्माण्डदेहः पुरषो विराट्‌ इन्दरियादिनेरपेक्षयेण स्वयमेव राजत इत्यम्याङृताभिमानीश्वरः सखराट्‌ छन्दांसि गायव्यादीनि ज्यो तींष्यादित्यादीनि यजुष्यनियताक्षरा मन्त्राः सस्यं यथाथेकथनम्‌ सवां देवता इन्द्रादयः | भृथुवः स्वख्रयो लोकाः | सम्राडादिरो कत्रयान्तपदाथेखूपेणाऽऽपः स्तृयन्ते | एताश्वाऽऽपो मृटकारणं परमात्मर्पेण प्रणवप्र -तिपाद्या हति वक्त्॒मोकारः परितः

£ ® भ,

मत्सा ज्व © हृति श्रीमत्सायणाचायविरयिते माधवीये वेदाथप्रकारो कृष्णयज्वेदीयतेत्तिरी- यारण्यकमाप्ये दङमप्रपाठके नारायणीयापरनामधेययुक्तायां यात्ञि- ` कयामुपानिषदि द्वाविंशोऽनुवाकः २२

अथ व्रयोरविशोऽनुवाकृः

माध्याहिकसंध्यानुष्ठानेऽभिमन्ितजदपाना्थं मन्त्रमाह- आप॑ः पुनन्तु पृथिवीं परथिवी पूता पुनातु माम्‌ | पुनन्तु ब्रह्मणस्पतित्रह्॑पूता पनात्‌ माम्‌ यदुच्छ्मभाज्यं यद्र दुरितं ममं पुनन्तु

9 1 ख. ज्ञ. पुस्तकयोरन्नामतश्ब्द्योन्यौख्याने व्यत्यासो वर्तते

(4

[धपा०१०अनु ०२४} कृष्णयजुर्वेदीय तैत्तिरीयारण्यकम्‌। ` ८४ पामापोऽसतां च॑ प्रतिग्रह स्वाहा, इति `

इति कृष्णयनुर्वेदीयतेत्तिरीयारण्यके दरमप्रपाठके नारायणोपनिषाद चयोर्विशोऽनुवाकः २३

या आपः सन्ति ता; पृथिवीं पुनन्तु प्क्षाटनेन शोधयन्तु | सा पृथिषी दृहा रुद्धा सती मामनुष्ठातारं पुनातु श्षोधयतु तथा ब्रह्मणो वेदस्य पति; पतिं प्रति पाडकमाचायेमेता आपः पुनन्तु तेनाऽऽचार्येणोपदिष्ं रह्म ॒वेदस्वरूपं पूता सये पतं सन्मां पुनातु अन्यमुक्तावरिष्टरूपमुच्ष्टं यदस्ति यच्चाभोज्यं भोक्तुमयोग्य तादहे कदाचिन्मया भुक्तं यद्रा दुथरितमन्यदपि प्रतिषिद्धाचरणरूपं मम ॒किंजित्स- पन्नं तत्सर्वं परिद्येति शेषः ततो मामापः पुनन्तु तथाऽसतां शयु्रादीनां भरति- गरदं मया कृतं पुनन्तु तद्थमिदमभिमन्नितमुदकं स्वाहा मदीयवक्त्रा्नी स्वाहु- तमस्तु

इति श्रीमत्सायणाचायविरचिते माधर्वीये वेदाथप्रकाशे ङष्णयजुर्वैदीयतेत्तिरी-

यारण्यकमाप्ये दामप्रपाटके नारायणीयापरनामधययुक्तायां यान्ञिक्या- मुपनिषदि श्रयोविंशोऽनुवाकः २३

[गैर तो परेयो यार च्यक

अथं चतुविश्योऽनुवाकः

सायष्याकारे जर्पानार्थं मन्त्रमाह-- भिश्च मा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः पापेभ्यो रक्षन्ताम्‌ यद्वा पाप॑मकापेम्‌ मनसा वाचां हस्ता- भ्या पद्धयामुदरेण शिश्ना अहस्तद॑वलु- म्पतु रत्किचं दुरितं मयिं इदमहं माममुत- योनो सत्ये ज्योति जुहोपि स्वाहा, इति इति कृष्णयसर्धे्ीयतैत्तिरीयारण्यके दशमपपाटके नारायणोष. ˆ निषादे चतुर्े्ोऽनुवाकः २४॥

योऽयमश्निरस्ति यश्च मन्यु; क्रोधाभिमानी देवः, ये मन्यपतय; कोधस्वामि- नस्तन्नियामका देवाः सन्ति ते सर्वेऽपि मन्युकृतेभ्यो मदीयकोपनिष्पादितेम्यः पापेभ्यो मा मां रक्षन्तं पापिनं मां तत्पापविनाशनेन पालयन्तु करं चातीते.

७४२ भरीमस्सायणाचायीविरचितभाष्यसमेतम्‌-- [पषा ° ०अनुः०२९]

नाहा तसिन्नहनि यत्पापमकाप कृतवानम्मि केन साधनेन मनआदिभिः शिश्ना न्तेरवयेेः तत्सवै पापमहरवलुभ्पतु, अहरभिमानी देवो विनारायतु -पररहिसा- दिचिन्तनं मानसे पापम्‌ अप्रियानृतादिभाषणं वाचिकम्‌ अभिचारमोहा(होमा)दिकं हस्तकृतम्‌ पदेन गोत्राह्यणस्परा ककं पादकृतम्‌ ¡ अभोज्यभोजनमुदरकृतम्‌ अगम्यागमनं शिश्चक्ृतम्‌ अथवा किमनेन परमितगणनेन यत्किमापै दुरित मयि निष्पन्नमि्द पापजात सपै तत्कतीरं मां लिङ्गशरीररूपमम्रतयोनो मरणरंहिते जगत्कारणे सत्ये बाधरदहिते ज्योतिपि स्वयंप्रकाशे वस्तनि जहोमि प्रक्षिपामि अहमनेन होमेन तत्सवं भस्मी करोमीत्य्भः | तदर्थमिदमाभिमन्तितं नलं स्वाह मदीयवक्तरा्नो स्वाहुतमस्तु

इति श्रीमत्सायणाचायेविरचिते माधवीये वेदायप्रकाशे कृष्णयनुर्वेदीयतैत्तिरी- . ` यारण्यकमाप्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां यज्ञिः .. कंयामुपनिषदि चतुर्विशोऽनुवाकः २४

, अथ पञ्चविंशोऽनुवाकः }

प्रातःसध्याकाञे जटपानार्थं मन्तमाह- सूश्च मा मन्यु मन्युपतयश्च मन्युकृतेभ्यः पापेभ्यो रक्षन्ताम्‌ यद्रात्रिया पाप॑मकाषेम्‌ मनसा वाचां हस्ताम्याम्‌ पद्धयाश्दरेण शिश्ना रात्रिस्तद- वट्म्पतु यत्किच॑ दुरिते मयि इदमह माममृत. योनो सूर्ये अ्योतिषे जुहोमि स्वाहा, इति

इति कृष्णयजुर्वेदीयतेत्तिरीयारण्यके दश्षमप्रपाटके नारायणोप- निषदि पञ्चविंशोऽनुवाकः ८५॥

ू्येऽहनिप्पादके सूरयोपाधिके अन्यत्सर्वं पुव॑वद्ल्याख्येयम्‌

9

इति श्रीमत्सायणाचायैविरचिते माधवीये वेदाथ॑प्रकारे ृष्णयजजर्वदीयौत्िर्रीया- रण्यकमाप्ये ददरामप्रपाठके नारायणीयापरनामधेययुक्तायां या्ञिक्यामुष- निषदि पञ्चविंशोऽनुवाकः २५

शम थीय

१८

[पषा ° १०अब ०२६-२७]कृष्णयजुर्वदीयं तेत्तिरीयारण्यकम्‌ ` ७४द

अथ षड्विंशोऽनुवाकः

पव्यात्रय माजनादूघ्व मासन्या अजावाहनमन्तरमाह- आर्यातु वर॑दा देवी अक्षरं बह्म संमितम्‌ गायत्री छन्दसां

माता इदं ब्रह्य जुषस्व नः ओजोऽसि सहाऽसि बल- ` मसि भ्राजोऽसि देवानां धामनामाऽसि विश्वमसि --- . विश्वायुः सवेमसि सवोयुरभिभरो गायत्रीमावाहयामि, इति

इति कृष्णयजुर्बेदीयतेत्तिरीयारण्यके दश्चमपरपाठकं नारायणोपः नषादे षडूविश्चोऽनुवाकः ।॥ २६

वरदाऽस्मदभी्वरप्रदा देवी गायत्रीछन्दोमिमानिनी देवताऽक्षरं विनारारहित संमित सम्य॑वेदान्तप्रमाणेन निश्चितं ब्रह्म नगत्कारणं परतचत्वमुदिश्याऽऽयात्वागंच्छ- त्वस्माकं बद्यतच्ं बोधयितमागच्छविित्यथैः अयमेवायं उत्तरार्धेन स्पष्टी क्रियते- ~ छन्दसां गायंत्रीलिष्वादीनां वेदानां वा माता जननी देवता गायनी गायत्रीशन्दा भिधया ` नोऽस्मानिदं ब्रह्म वेदान्तप्रतिपादं तत्त्वे जुषस्व जोषयतु, उपादेशत्वित्ययेः हे गायत्रि देवि त्वमोजोऽसि ब्हेतुम॒ताष्टमधातुरूपाऽपि सहोऽसि शत्रणामंभि- मवनरक्तिरसि बमसि शरीरगतन्यवहारसामथ्यरूपाऽपि भाजोऽसि दीिर- पाऽपि देवानामभरन्द्रदीनां - घाम तेनो यदस्ति तन्नामाऽपि तदेव तव नामेव्र्थः | विश्वं स्वैजगद्रपे त्वमेवासि विश्वायुः सपृणायु -स्वरूपाऽपि उक्तस्यैव व्याख्यानं सवमासे सवोयुरेति आभभूः स्तवेस्य पापस्य वतरस्कारहदठुरां प्रणवप्रातिपा्यः

परमात्माऽसि तादी गायत्रीं मदाय मनस्यावाहयापे इति श्रीमत्सायणाचायविरचिते माधवीये वेदाथप्रकाशे कष्णयजुवदीयतेत्तरी- यारण्यकमाष्ये द्रामप्रपाठके नारायणीयापरनामधययुक्तायां यान्ञिक्यामु पानेषदि षड्विंशोऽनुवाकः २६

सतो यया पन मे [~

अथ सप्विंशोऽसुवाकंः।

गायञ्या आवाहनादंध्वं प्राणायामायं मन््रमाह-- ओंभूः ओं भुवः आर सुवः। ओं महः जनः ओं तपः। सत्यम्‌ ओं तत्सविपुवरेण्यं. ~ -

[>

'काााा्ाका किणरिरिीाकककायेषिपपपिषाषगीपयाीीवि)

१५. क्त. य॑छ त. पष. मतद्‌ | रल. म।४ स, |

७४४ श्रीमतसायणाचायैविरचि तभाष्यसमेतम्‌- [प्रपा० ०अबु ०९८)

भर्ग देवस्य॑धीमहि भियो यो न॑ः भरचोदयात्‌ ओमापो ज्योती रसोऽमृतं ब्रह्म भूवः सुवरोम्‌ +इति

इति कृष्णयजुरवैदीयतैत्तिरीयारण्यके दशमप्रपाटके नारायणापनिषादि सपर्विंशोऽनुव्राकः २७

भूरादयः सत्यान्ता रोकप्रतिपादिकाः सप्त व्याहृतयः तेषां छकान प्रणवप्र तिपा्त्रहमस्वरूपत्वविवक्षया प्रत्येकं प्रणवो चारणम्‌ तत््वितुरित्याक्ष्को गायत्री- मन्त्रः | तत्प्रतिपाचस्य बह्त्वविवक्षया तदादौ प्रणवोच्चारणम्‌ मन्त्रस्य चायमथेः-- सवितुः प्रेरकस्यान्तयामिणो देवस्य वरेभ्यं वरणीय श्रेष्ठ ॒तद्धगेस्तेनो धीमहि ध्यायेम य; सविता परमेश्वरो नोऽस्मर्दया धियां बुद्धिदृत्तीः प्रचोदयात्प्कर्षेण तं््रनोधे प्रेरयतु तस्य तेजो ध्यायेमेति पृवेत्रान्वयः आपो ज्योतिरि्यादिकों गायभ्याः रिरोमन्तरः) तस्याऽऽयन्तयोः प्रणवद्वय॒पूवेवदुच्चायेते | या आपों नदीप्त- मद्रादिगताः सन्ति यच्च ॒ज्योतिरादित्यादिकमक्ति योऽपि रसा मधुराम्डादिः घडविधोऽस्ति यदपि अमृतं देवैः पातन्यमस्ि तत्सवेमौ प्रणवप्रतिपाद्यं ब्रह्म | किं भूवः सुवरित्यभिहिता ये रयो ल्योकाः सन्ति तेऽप्यो प्रणवप्रतिपाच ब्रह्म | अस्य चं मन्त्रस्य प्राणायामाङ्गत्वमगरृतनादोपनिषदि प्रतिपायते--

सम्याहूरतिं सप्रभवां माय! शिरसा पह त्रिः पठेदायतप्राणः प्राणायामः उच्यते इति|

` इति श्रीमत्सायणाचयैविरानेते भाधर्वीये वेदाथेप्रक।शे कृष्णयनुर्वेदीयतेत्तिरी- `` यारण्यकमध्ये द्रामप्रपाठके नारायणीयापरनामधेययुक्तायां या्तिकषया- मुपनिषदि सप्तविंशोऽनुवाकः २७

अधाष्टार्विरो ऽनुवाकः

तसिन्नेव प्राणायामे विकल्ितं मन्वान्तरमाह-~ भूशुवः सुवमेहननस्तपः सत्यं तद्रह्य तदाप आपो ञ्योती रसोऽमृतं ब्रह्म भूञैवः सुवरोम्‌, इति

ति ृष्णयनुरवैदौयतेत्तिरीयारण्यके दश्चमपरपाटके नारायणोपनिषद्य- ्ार्विशाभ्ुवाकः २८

॥।

[प्रषा० १०अनु ०२९३०] कृष्णयजरवेदीयं तेतिरी यारण्यकभू ७४५

पवंवद्रयाख्येयम्‌ ,। इति श्रीमत्सरायणाचायोकरविंते माधवीये वेदाथैप्रकारो कृष्णयनु्ेदीयतैत्तिरीया रण्यकभाप्ये दद्मप्रपाठके न।रायणीयापरनामधेययुक्तायां याज्ञिक्यामुप- निषदष्टापिंशोऽनुवाकः | २८

अथेकोनध्रिशोऽनुवाकः

पुनरपि रिकाल्पितं मन्तान्तरमाद्‌-- ओं तद्रद्य ओं तद्रायुः आं तदात्मा

9 = ¢

ओं तत्सवेम्‌। तत्पुरोनमः, इति।

इति ष्मयजुर्दीयतत्तिरीयारण्यके दराममपाठकं नार।यणोप- निषद्येकोननशोऽनुवाकः २९ ओं प्रणवपरतिपाचं तत्सवेवेदान्तप्रसिद्धं ब्रह्म तत्वम्‌ | तथा वायु; पूत्रात्मरूपो हिरण्यगभं ओं तत्प्रणवप्रातिपाद्य वेदान्तप्रभिद््‌ व्रद्यैव तथैवाऽऽत्मा जीवोऽपि | ओं तदिति पृवेवत्‌ स्वं नगद तदिति प्कवत्‌ | पुरः एराणि स्थुलसृक्ष्मकारणररी राणि तदिति पूवेवत्‌ तादृशाय ब्रह्मणे नमोऽस्तु प्राणायामे राक्तितरतम्य मनुसुत्य विकास्ितं मन्त्रत्रयमुक्तम्‌ ` इति श्रीमत्सायणाचायेविरचिते माधःीये वेदाथप्रकारे कृष्णयजुर्वेद यतेत्तिरी- यारण्यकमपप्ये दङ्ञमप्रपाठके नारायणीयापरनामधेययुक्तायां यात्िक्यामुप- निषयेकोनतिशोऽनुबाकः २९

वेय विदो वायि पदक

अथ त्रिंरोऽनुवाकेः नपादुष्वं गाय॑त्रीदेवताया किपिजनमन््रमाद-- उत्तम शिख॑रे श््देवी भूम्यां प॑वेनमूध॑नि |

ब्राह्मणंभ्योऽभ्य॑नुन्नाता गच्छ देति यथासुखम्‌ , इति

४)

इति कृष्णयजवरदीयतेतिरीयारण्ये दशमप्रपाठके नारायणोपनिषदिं निशोऽचुत्ाकः ६०

~~ ---~----~--~------~--- ~~

(

# एतदमे ग. क्ल. पुस्तकयोः ˆ तत्सम्‌ ` इवयधिकम्‌ + एतत्पद्मनिध्ितस्वरकम

++" ^~

-------~

क्ष. तृत नमः|

७४६ श्रीमत्सायणाचायेविरचिंतभाष्यसमेतम्‌- प्रपा ०अनु ६१-३२]

भूम्यामवस्थत्ता यः पक्ता मरूनामकस्तस्य प्रधन्युपारमाम यदूत्तम

शिशखरमस्ति तस्मिन्निय गायत्री दैवीं तिष्ठति:

तः मात्करणाद्ध दाव ब्रह्यमणर्परत्वटूषात्तकम्य- स्त्वदनुग्रहण पारतुषटेम्योऽनुज्ञ नमाभिव्याप्य यथासुखं स्वकीयसुखमनतिकरम्य स्वस्थाने तस्मिनुत्तमशिखरे गच्छ इति श्रीमत्ायणाचाय॑विराविते माधवीय वेदाथप्रकादो कृप्णयनु्वदीयतैत्तिरीया- रण्यकभाप्ये देरामप्रपाठके नारायभरीयापरनामधेययुक्तायां याज्ञक्या मृपनिषदि त्रिंशोऽनुवाकः ३०

अयेकविरो ऽनुव।कः ¦

गायत्रीदेव्या विसजेनादृध्वं तच््वानुस्मरणमभृतस्य ब्रह्मण उपस्थानमन्त्रमाह-- ओमन्तश्चरति भूतेषु गुहायां विन्वमूर्तिषु | त्वं यज्ञस्त्वं विष्णुस्त्वं वपट्कारस्त सदरस्त्वं व्रह्मा सै प्रजापतिः, इति। इति कृष्णयजुर्ेदीयतत्तिरीयारण्यके दरामप्रपाटके नारायणोपनिषयेक- त्रिज्लोऽनुवाकः ६१ विश्वमरतिषु देवमनुप्यगन्पवादिनानारारीरयुक्तेषु भूतेषु प्राणिषु गह्मयां बद्धाव- न्तमध्य जा प्रणतत्रातपिः पर्मात्वा चरत वतत परमात्मन्यां यज्ञा ज्यातेष्ो- मादि; त्वमेव | यश्च व्रिष्णुजगत्पाटका योऽपि वषट्‌कारो द्र ¶ह्‌। यच्य ब्रह्मा जमत्द्टा यथ भ्रजापातदकल्षाद्‌ः त्वमेव इति श्ीमत्सायणाचायविरविते माधवीये वेदाथ्रकारो प्म -नुरैदीयौत्तिर- यारण्यकमाप्ये दृश्मप्रपाठके नारायणीयापरनामषेययुक्तायां यात्ञिक्या- मुपनिषयेका्रंशोऽनुवाकः | ६१

ह्‌ वेप्प्रदानमन््रो यश्च प्रनापाट्कः स॒ सर्वोऽपि

पणी 029

अथ द्वाचचशोऽनुव।कः

अथ मोजनादावषां प्रार्ने वन्वमाह्‌ -- अमृतापरस्तरणनसि, इति

इति कृष्णयनुवेदीयतेन्तिरीयारण्यके श्मभपाठकं नारायणौपनिषदि द्रा जशेचुवाकः २२

4 1

िपा० { अनु ०३३]. . कृष्णयजुर्वेदीय तेत्तिरीयारण्यकम्‌ | . ७४७

पीयमान हे जट त्वममृतं किमारारहितं प्राणदेवताया उपस्तरणमसि यथा हयानस्य एसो मञ्चकस्योपरितनं पटादिकमुपस्तीरयते तद्रत्प्राणदेवताया इदमुपस्तरणम्‌ तथा वाजसनयिनः प्राणविद्यायां प्राणदेवतायां जढ्वखत्वमामनन्ति-- तस्माद्‌- रिप्यन्नाचामेदरित्वाऽऽचामेदेतंमेव तदनमन कुरुते '” इति

इति श्रीमत्मायणाचायविरचिते माधवीये वेदाथ्रकाडे कृप्णयनुर्वेदीयतेत्तिरी- यारण्यकमाप्ये दज्ञमप्रपाठके नारायणीयापरनामपेययुक्तायां याज्ञिकया- मृपानिषदि द्वत्रिरोऽनुवाकः ३२

अथ त्रयिद्ोऽनुवाकः

जङ्प्राहानादुध्वं प्राणाहुतिमन्त्ान्दशयति- भाणे निविशऽमृतं जुहोमि प्राणाय स्वाहा | अपाने निविष्टोऽगृतं जुरेमि। अपानाय स्वाहां | व्याने निविष्टाऽमृतं जुहामे व्यानाय स्वाहा उदाने निविष्मृतें जुहोमि उदानाय स्वाहा। समाने निविष्टोऽमृतं जुहोमि समानाय स्वाहा ब्रह्मणि आत्माऽमरतत्वार्य, इति

इति दृष्णयनु्वेदीयतेत्तिरीयारण्यके शमप्रपाठके नारा पणोपानिषदि तयासिशोऽनुवाकः ३३

॥,

पञ्चसु शारीरगतवायुमेदेषु मध्ये प्रथमे प्राणनामके वायो निविष्ट आदरयुक्तोऽह- ममृतं स्वादुमूतमिदं हविज्हीमि प्रक्षिपामि तच्च प्राणदेवताये स्वाहा स्वाहुतमस्तु एवमपानादिषृ योज्यम्‌} एताभिः पञ्चभिराहुतिभिरमृतत्वाय मोक्नाय मे मदीय आत्मा जीवो ब्रह्मणि परमात्मनि एकी मवतिति शेषः इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदाथप्रकनाश्े कृष्णयनुर्वेदीयतैत्तिरी- यारण्यकमाप्ये द्ामप्रपाठकरे नाराय्णीयापरनामधेययक्तायां याज्ञिक्या- मुपनिषदि त्रयखिशोऽनुवाकः २३

१. ° या बह्मण्त््मः ! य्‌. तद्‌" ष. कुन्ति!

७४८ श्रीमत्सायणाचायेविर्वितभाष्यसमेतम्‌-- [पपा ! ०अनु ६६४-६९]

अथ चतु्िरोऽनुवाकः 1

प्राणाहूतिप्वेव विकल्पितानि मन्त्रान्तराणि दक्षं प्राणे निविष्टोऽमृतं जहामि शिवो मां॑विशरदाहाय भाणाय स्वाहा अपाने निविष्टोऽमृतं जुहापि शिवो मा विक्ञार॑दाहाय अपानाय स्वाहां व्याने निवि टी ऽमृते जुहोमि शिवां मा विशाप्रदाहाय व्यानाय स्वाह॑ उदाने निविष्टोऽमृतं जुहोमि रिवो मां विश्चप्रदाहाय उदानाय स्वाहां समने निवि. शोऽमृतं जहम शिवो मा विज्चाप॑दाहाय समानाय स्वाहा ब्रह्मणि आत्माऽगृतत्वाय, इति। इति कृष्णयर्वेदीयतैत्तिरी यारण्यके दशमपरपाठके नारायणोपनिषदि चतुशिशोऽनुवाकः ३४ ह्यमान हे द्रस्यविेष त्वं शिवः शान्तो भूत्वा मां प्रवि क्रिमथम्‌। अप्रदाहाय त्तपादितदाहशान्त्यथम्‌ अन्यत्पूतवहरयारूयेयम्‌ इति रमत्सायणाचायेविरचिति माधवीये वेदाथप्रकारे कृष्णयनुरवदीयतेत्तिरी. यारण्यकभाप्ये दशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुप- निषदि चतुशिश्लोऽन॒वाकः | ६४||

अथ पञ्चत्रिरोऽनुवाकः

भोजनादृध्वमपां प्राशने मन्तरमाह-- अमृतापिधानमसि, इति इति ृष्णयजुर्वेदीयतेत्तिरीयारण्यके दशमभपाठके नारायणोपानिषारं पञ्चत्रिंशो ऽनुवाकः ३५ पीयमान हे जल त्वममृतमविनश्चरमपिधानमाच्छदकमसि इति श्रीमत्सायणाचायैविरनिते माधवीये वेदाथप्रकाशे कृप्णयजु्ेदीयतेत्िरी- यारण्यकमाप्ये दशमप्रपाटके नारायणीयापरनामधेययुक्तःयां यात्िक्यामुपः निषदि पञ्च्िरोऽनुवाकः ३९

"णषर षणौ = ` 7 कीणर ~

[रषा ° १०अन ०३६-३७] ृष्णयजुर्वदीयं तेत्तिरीयारण्यकम्‌ ७४९

षटु्चिरोऽनुवाकः

भ्तस्यानुमन्त्रणे मन््माह-- श्रद्धायां प्राणे निविश्यामृतं« हुतम्‌ पाणमन्ननाऽ5- प्यायस्व अपाने निविद्य. हुतम्‌ अपानमनने नाऽऽप्यायस्व व्याने निव्रिश्यापृतश्हुतम्‌ स्यान मन्नेनाऽऽप्यायस्व उदाने निविर्यागृत« हतम्‌ उदाः नमन्नेनाऽऽप्यायस्व समाने निविश्यागूते« हुतम्‌ समानमननेनाऽऽप्यायस्व ` ब्रह्मणि आत्माऽमृतत्वाय, इति॥

इापि कृष्णयनुर्वेदीयतेत्तिरीयारण्यके दशमपरपाटके नारायणोपनिषार षटा्ंशोऽनुवाकः ३६

वैदिके कर्मणि विश्वासातिशयः श्रद्धा, तस्यां सत्यां प्राणवायौ निषिश्याऽऽदरा- तिदाय कृत्वाऽमृतमविनश्वरं स्वादुम्‌तमिदं हविमया हुतम्‌ हे प्राणामिमानिदेव हुते नान्नेनाऽऽप्यायस्व वधेयस्व स्पष्टमन्यत्‌

0 @ अ, >

इति श्रीमत्पायणाचायेविरचिते माधवीये वेदाथप्रकारे कृष्णयजर्ेदीयतेत्तिरी यारण्यकमाष्ये दह्ञामप्रपाठकरे नारायणीयापरनामधेययुक्तायां या्ञि- क्यामुपनिषदि षट्‌र्रंशोऽनुवाकः ३६

[ गैरी

अथ सप्तत्रिरोऽनुवाकः

अनुमन्त्रणादू्वै हृदयाभिमहोने मन्त्रमाह-- पराणानां ग्रन्थिरसि ददो मां विशा- न्तकः। तेनाननेन[ऽऽप्यायस्व, इति इाति कृष्णयजुर्वदीयतेत्तिरीयारण्यके शामप्रपाटके नाराथणोपनि- षदि सप्न्चिशोऽनुवाकः | ३७॥

हे टदयवर्तिन्नहंकार त्व वायुरूपाणामिद्धियरूपाणां प्राणानां ग्रन्थिरसि पर. स्सरमविन्छेषाय प्रथनहेतुरपि तादृशस्तवे रुद्रस्वदमिमानिदेवतारूपोऽन्तको दुःखस्य

७५० श्रीमत्सायणाचायविरवितमाप्यसमेतम्‌- (प्रपा० ०अनु ०६८३९]

विनाश्चको भृत्वा मा मां विज्ञ मच्छरीरे प्रविष्टो मव तेन मदधुक्तेनान्ननाऽऽप्या- यस्व माममिवधय इति श्रीमत्सायणाचा्थविर चिते माधवीये वेदाथप्रकादे कृष्णयजुर्वेदीयतेत्तिरी यारण्यकमाप्ये दहामध्रपाटके नारायर्णीयापरनामधेययुक्तायां यान्नि: कंयामुपनिषदि सतक्निशोऽनुवाकः २७

ए. ध.) |,

अथाप्रा््रिरोऽनुवाकः

>

्धादिननितचित्तविकषेपशान्तेरूः भीच्तुर्नविभ्य परमेश्वररूपत्वानुपंधाने हेतुभूतं मन्त्रे द्रायति-- | अङ्गुष्ठमात्रः परपोऽद्गुषठं समाश्रितः | ईशः स्ैस्य जगतः भयः प्रीणातु विश्वभुक्‌, इति इति कृष्णयजुर्दीयतेत्तिरीयारण्यकं दरमप्रणटके नारायणोप- निषद्ष्ठात्रिंसोऽनुवाकः ।। ३८ हदयमध्यगत आकाराः स्वाङ्गृष्ठपारमितः तत्र वतमाना बुद्धिरपि तावती | तयाऽवच्छितनो जीवरूपः पुरुषोऽप्यङ्गृष्ठमा्रः स्वकीयया ज्ञानक्रियाद्क्त्याऽ- ङं समाभ्रेतः चकारन्मस्तकं चाऽऽश्रितः आपादमम्तकव्यापीत्यथः | चोपा- धिसंबन्धमन्तरेण स्वकीयेन वास्तवेन रूपेण सवस्य जगत इश नियन्ता अत एव विश्वभुक्सवै नगद्मृङ्क्ते। तादृशः प्रभुरीश्वरः प्रीणातु, अनेन भोजनेन प्रीतो भवतु | इति श्रीमत्सायणाचायौविरचिते माधवीये वेदाथैप्रकाशे कृष्णयनुर्दीयतेत्तिरी यारण्यकमाप्ये दामप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुप- निषयष्ट्चिडोऽनवाकः.॥ ६८

अथेकोनचत्वारिंशोऽनुवाकः जीवात्मन इ्धरेणामेदज्ञानं यदस्ति तस्य ज्ञानस्य नैरन्तर्येण साधनं मेधाधीनमतो मेधाभिमानिदेवतां प्राथयितुमेकामृचमाह -- मेधा देवी जुषमाणा अग्विश्वाचीं भद्रा स॑मनस्यमाना त्वया जष्टं जुषमाणा दुरः

१. "वानदेतुम 1 र्‌ 7. स. प्राति ग. प्र्न्नो |

[भपा० १०अनु ०४०] कृष्णयनुर्ेदीयं तैतिरीयारण्यकय | ७५५. क्तान्वृहृरेम विदथ सुवीराः, इति ग्न्थतद्थयोषारणङ्क्ते५था, तदभिमानिनी दवी जुषमाणा प्रीयमाणा सती नाऽ स्मान्वरत्वाभादाग्च्छतु कादश दवा वश्वमञ्चताते विश्वाचीं सवावगाहनक्ष- मत्यथ; अत एव भद्रा कल्याणी सुमनस्यमाना शोमनं मनोऽस्मदनग्राहकमि- च्छन्ती हे देवि त्वया जुष्टाजनुगृहीता वयं दुर्क्ताञ्जषमराणाः परूषायानपयोगिनो वदनाह्याञ्डाब्दान्पेवमाना वेदेकनिष्ठाः सुवीराः शोभनपुत्रशिप्यादिषरूपा विदथे यज्ञेऽ- नष्ठिते सति शद्धान्तःकरणा भत्वा वृदट्रदेम परत्रह्मतत्वं कथयाम तत्रैव द्वितीयाम॒चमाह-- त्वया जुष्टं ऋापिभेवति दोषे त्वया बरह्माऽऽग- तश्रीर्त त्वया त्वया जुष्टवि्ं॑विन्दते वसु नों जुषस्व द्रविणेन मेषे, इति इति कृष्णयजुर्वेदीयतेतिर्यारण्यके दशमपपारफे नारायणोपनिषये- कोनचत्वारिस्लोऽचुगकः ३९ . हे देवि मेधास्ये त्वया जुष्टः पेवितोऽनुगृहीतः परुष ऋषिरतीन्ियदशी भवति तथा त्वया जुष्टः-पुरुषो ब्रह्मा दिरण्यगर्भो मवति उतापि त्वया ष्ट; पुरूष आगतश्रीः प्राप्तपपद्धवति अत एव त्वया जुष्टः पृरुपधचित्रं गवाश्वमृहिरण्यधा- न्यां विविवं वसु धनं विन्दते टमते हं मेधे देवि सा तादशी त्वं नोऽस्मान्द्र विणेन धनेन जुषस्व सेवस्वानगृहाणेत्यथ॑; | > इति श्रीमत्सायणाचायतिरयिते माधवीये वेदाभप्रकारो कृषप्णयनर्वेदीयतत्तिरी. यारण्यकमाष्थ दमप्रपाठके नारायणीयापरनामघेययुक्तायां या्ञिक्यामप- [नपद्यकरनिचत्वा(ररङऽ तवाक; | ३९ ||

| कि 8 _ 2 |

जथ चत्वारिर(ऽनुत्राकः मेषाप्रदानिन्द्रदीनप्राथयते-- मधामडन्द्रा ददातु मधां दवी सरस्वती मध। मे अश्िनाबुमा देवाव।पत्तां पुष्करस्रजा, इतिः॥ इति कृष्णयजुवदीयतेत्तिसीयारण्यके दशमपपाठके नारायणो" ~ निषदि चन्वरिशेऽनुवाकः ४०॥

७५२ श्रीमत्सायणाचायविरचितभाष्यसमेतम्‌-[प्रपा० ०अनु ०४ !-४९]

योऽयमिन््रो देवो या सरस्वदी देवी यौ पुष्करस्चनो पदमारायुक्तवुभा- वश्विनौ देवो ते स्वै मे मद्यं मेधां प्रयच्छन्तु इति श्रीमत्सायणाचा्यविरचिते माधवीये वेदार्थप्रकारे कृष्णयज्ेदीयतेत्तिरी- यारण्यकमाप्ये दङामप्रपाठके नारायणीयापरनामधेययुक्तायां यज्ञिक्यामुप- निषदि चत्वारिंशोऽनुवाकः ४०

मी मीरे

अथेकचत्वारिसो ऽयुवाकः

मेधाप्रदं मन्त्रान्तरं ददययति-- अप्सरा या मेधा गन्धं यन्मनः देष मेषा कमनुष्यजा सा भां मेधा सुरभिुषताम्‌, इति इति ृष्णयजुर्वेदी यतेत्तिरीयारण्यके दशचमपपाठके नारायणोपनिषद्ेक- चत्वाररिंयोऽचुवाकः ४१ अष्सर।स॒ देवखीषु या मेधा प्रसिद्धा वतैते गन्धर्वेषु देवगायकेषु यन्मनो मेधात्मकमस्ति देवी हिरण्यगमौदिदेवेषु स्थिता या मेधा विचते मरनुष्यजा मनु- ध्येषु वेवाख्वित्मु या मेधाऽस्ि सा सवां मेवा सुरभिः शोभनगन्धा सवैकामदुधर बा भृत्वा मां जुषतां पवताम्‌ इति श्रीमत्सायणाचायेविरचिते माधवीये वेदारभप्रकारे कप्णयजर्वेदीयतेतति- रीयारण्यकमाप्ये द्यमप्पाटके नारायणीयापरनामधेययुक्तायां यज्ञि कयामुपानिषयेकचत्वारिंशोऽनुवाकः ४१

दि भिकः भः पिमे

भथ द्विचत्वारिंशोऽसुव(कः

पुनरपि मेधाय मन्तरन्तरमाह- - आभां मेधा सराभवेश्वरूषा हेरण्यवणो जगती जगम्या

उजस्वती पयसा पिन्व॑माना सा भां मेधा सुप्रतीका जपताम्‌, इति

=

इति कृष्णयजुवेदीयतेत्तिशयारण्यके दशमप्रपाठके नारायणोप निषदि द्विचत्वारिंसो ऽचुवाकः ४२॥

~ नन ~ ~~ = ~~ द;

* एतत्पदमनिधितस्वरकम्‌।

1

` ^ कमभ

ख्‌. श्न. दरव | क्न. प्तम्‌ इ. जुषन्ताम्‌

[्रपो०१०अन्‌ ०४ \-४४] कृष्णयजुर्ेदीयं तेत्तिरीयारण्यकम्‌ ७५३ क, 0 गच्छ (= ® भ, [# ^ अ, (१. गः मेषाराक्तिमी प्रत्यागच्छविति रेषः कीदशी मेषाः सुरभिः शोमनगन्था काम-

दुघा वा वविन्वरूपा सकट्वेदज्ञाख्धधारणक्षमत्वेन बहुरूपा {दरण्युवणां दवता-

दारीरे हिरण्यसमानवर्णोपिता | जगती सवत्र वतमानत्वन जगद्धात्मक्रा जगम्या पुरुषाथकमिभेद गन्तु योग्या ऊर्जस्वती ट्वी पयसा गोक्षीरादिरपेन पिन्व मानाऽस्मास्मणयन्ती सा तथाकिविगुणयुक्त मेधा सुप्रतीका सुमखा भूत्वा मां जुषतां सेवताम्‌ @ _ &\ © ¢ __ ¢ [ध = (र _ ह, (र, इति श्रीमत्सायणाचायैविरचेते माधवीये वेदाथप्रकारे कृप्मयनुवेदीयतत्तिरी- यारण्यकभाष्ये दह्ञामप्रपाठके नारायणीयापरनामधेययुक्तायां याक्ञिक्या- मुपनिषदि द्विचत्वार्डोऽनुवाकः ४२

[१ की गि गमी कषणम पमण पेयानां दने

अथ चिचत्वाररिशोऽयुवाकः

मेधाविनः परुषस्य ज्ञानेत्पादनाय महादेव्॑वन्धिषु पञ्चकेषु मध्ये पश्चिमवेक- प्रतिपादकं मन्तमाह-- सद्योजातं भपचामि सद्याजादाय वै नम॑ः |

जान == (1

भवे भवे नातिभवे भजस्व माम्‌ | भवोवाय नमः, इति

इति कृष्ण यसुर्वेदीयतेत्तिरीयारण्यके दशमपरपाटकं नारायणोपनिषा तरिचत्वारिशाऽनुवाकः ४३॥ | स्ोजातनामकं यतपश्चिमेवक्त्ं तद्रूपं परमेश्वरं प्रपद्यामि प्रामरोमि। तादृशाय सद्योजाताय वै नम।ऽस्तु ¦ हं सय।ज।त भवे भवे तत्तञ्जन्मनिभित्तं मां भजस्व व्रयर्थं; कि तद्यतिभवे जन्मातिदष्खननिभित्तं भजस्व तच्ज्ञानाय प्रेरय -भवोद्धवाय मवात्सपतारादुद्धमं सचोजाताय समाऽस्ठु | इति श्रीमत्सायणाचाययकरििचिते माधवीये वेदाथप्रकाशे कप्णनुर्वेदीय- तत्तिरीयारण्यकमाप्ये दृशमप्रपाठके नारायमीयापरनामधेययुक्तायां ` याज्ञिक्यामुपनिषदि निचत्वारिंश।ऽनुवाकः ४३ +

[ऋ णर षरे 1) +, यमी

अथ चतुश्वत्वारिशोऽचुवाकः उुत्तरकक्लप्रतिपादकं मन्वमाह~~ | | वामदेवाय नमो ज्याय नम॑ः नच्रष्ठाय नना द्धाय नमः काल्यं

--

१. जषन्ताम्‌ रल. इ. वे नमो न" ३. भवत्व ¦ स. भवत्व 4 इ, भवस | ५५

७५४ श्रीमत्सायणाचयेविरचितभाप्यसमेतम्‌-[प्रषा० १०अनु ०४९-४६]

नमः कलविकरणाय नतन वर्छदिकरणाय नभो वलममध्नाय (9 ` चमः सवमूतदमनाय नमे मनोन्मनाय नम॑ः, इति इति कृष्णयजुवेदीयतेत्तिरीयारभ्यके दरामप्रपाठके नारायणोपः निषदि चतुश्त्वारिंशाऽनगाकः ४४॥ उत्तरवकंनखूपो वामदेवस्तस्येव विग्रहविरेषा ज्येष्ठादिनामेकाः एते महादेव- पीठशक्तीनां वामादौनां नवानां पत्यः पुरषाः तेभ्यो नवभ्यो नमस्कारोऽस्तु इति श्रीमल्सायणाचायेविर।चेते माधवीये वेदाभप्रकादो इष्णयजुरषदीयतैत्तिरीया- रण्यकमाप्ये दृञ्चमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुष. निषदि चनुःत्मारिंशोऽनुवाकः 1} ४४

अथ पथ्चचत्वारशोऽयुवाकः।

भी भि भी | कि. >, 8. 1

दक्षिणवक्चप्रतिपादकं मन्माह-~ अपररेभ्योऽथ येरेभ्यो घोरघोरतरेभ्यः स्वेतः शवे सर्थभ्यो नम॑स्ते अस्तु रद्रस्पेभ्यः, इति इति ृष्णयजुरवेदीयतेत्तिरीयारण्यके शम॑परपाटके नारायणोपनिषादि पञ्चचत्वारिशाऽन॒वाकः | ४५ अधघोरनामको दक्लिणवदघ्रूपो देवस्तम्य विग्रहा अघोराः साचिकत्वेन श्रान्ताः | अन्ये तु घोरा राजत्वेन अपरे तु तामस्त्वेन घोरादपि घोरतरा: हें शै पर- मेश्वर ते त्वदीयम्पः पूतेक्तेम्याखिविपरभ्यः सर्वेभ्यो रुदररूपभ्यः सवतः स्वेषु देशेषु सर्वेषु कारषु नमोस्तु इति श्रीमत्प्तायणाचायविराचिते माधवीय वेद्‌थप्रकारो कृप्णयजुरवेदीयतैत्तरी- यारण्यकम।प्ये द्दामप्रपाटके नारायणीयापर्‌नामघ्रययुक्तायां याज्ञिक्या- मुपनिषदि पञ्चचत्वारेशोऽनुवाकः ४९ |

नय पट्‌चत्वारिदोऽलुवाकः परगिवचप्रतिपादकं मन््रमा्ह--~ तत्पुरुषाय विमद महादेवायं धीमहि

=

` वः 1 कक कवक ॥, म्स "~~~ "ष गि

४१.म. माक्हायनमौोव २. ग्रमः; ज्ञ परम्यः सर्वर

[प्रपा १०अबनु ४७-४ ८] कृष्णयजुर्वेद यं तेत्तिशयारण्यकप्‌ ७५५

तन्न रुद्रः पचोदयात्‌, इपि इति इृष्णयनुर्वेरदीयतेत्तिरीयारण्यकं दङमप्रपाठके नारायणोपानेषदि षट्चरवारिंज्ोऽनुवाक्ः ४६ ्रागबक्तरदेवस्तत्पुरुषनामकः | द्वितीयार्थे चदथा तत्पुरुषं दैव॑विद्वहे गुरुशा- खमुखाज्ञानीमः ज्ञा-वा महादेवाय तं महादेवं धीमहि ध्यायेम तयम्मात्कार्‌- णाहुद्रो देवो नोऽस्मान्यचोद याञ्ज्ञानध्याना्थं प्ररयतु इति श्रीमत्सायणाचा्थविर तेते माधवीये वेदार्थप्रकाद कृप्णयनुर्वदीयतैत्तिरी ` यारण्यकमाप्ये दद्रमप्रपाठके नाररणीदापरनामधेययुक्तायां याज्ञिक्यामुप- निषदि षटुचत्वारिंोऽनुवाकः ४६

अथ सप्तचत्वरिंरोऽनुवाकः

उध्वेवक्तरप्रातिपादकं मन्त्रमाह-- ईशानः सवविद्ानामीश्वरः स्रमृतानां ब्रह्माधि॑पतित् द्मणोऽधिंपतित्रद्य शिवो मे अस्तु सदाशिवोम्‌ इति इति कृष्णयञुर्वेदीयतेत्तिरीयारण्यके दश्चमपपाठके नारायणोपानेषादि सप्तचस्वारिंशोऽनुवाकः ।॥ ४७ योऽयमु्वैदक्त्रो देवः सोऽय॑सवेचिद्रानां वेदशाखरादीनां चतुःषष्टिकटाविदया- नामीश्ञाभो नियामकः तथा सवैभृतानामविल्प्राणिनामीश्वरो नियामक; ब्रह्मा- पिपरतिरवेदस्याधिकतवेन पालकः तथा ब्रह्मणो दिरप्यगम॑स्याधि पतिः, तादशो यो ब्रह्माऽत्ति प्रवृद्धः परमात्मा सोऽयं मे ममानुग्रहायं शिवः रा.नगोऽस्तु सदाशिवो सर एव सदाशिव ओमहं भवामि इति श्रीमत्सायणाचार्यविराचिते माधवीये वेदार्थप्रकाशे कृप्णयनुर्वेदीयतेत्तिरी- यारण्यकमाष्ये दशमप्रपाठके नारायणीयापरनामधेययुक्ता्या याज्ञिका मुप- निषदि सष्तचत्वारेरोऽनुबाकः ४७ |

॥# [गणी मभीीीनथोगीणीणीगषेेौ गयाः भनया भीतो चि

अथाष्टचत्वारिंशोऽनुताकः

इत्थं तच्वज्ञानस्योत्पादका; पञ्चवक्त्प्रतिपादकाः पञ्च ब्रह्ममन्त्रा उक्ताः| अथ ज्ञानप्रतिबन्धकन्रह्महत्यादिपापनिवृत्तिरेतवश्चिसुपणेनामका मन्त्रा वक्तव्याः, तत्र प्रथम मन्त्रमाह-- < ब्रह्ममेतु माम्‌ मधुमेत माम्‌ ब्रह्ममेव मधुमतु माम्‌

द्ध. नो नःयकं ने

७५६ ्रीम्सायणाचायविरवित्तभाप्यसमेतम्‌-- [परपा० १०अनु ०४ <]

यास्तं सोमभजा वत्सोऽभि सो अहम्‌ दुष्ष्व॑- हन्दुरष्षह्‌ यास्तं सोम प्राणासस्तान्युहोमि, इति ब्रह्मं परत्रहमतत्वं मामेतु प्रामोतु मधं परमानन्दलक्षणमाधुर्ेपितं वस्तु मामेतु प्राप्नोतु | चात्र ब्रह्मधुदाव्दयोरत्यन्तम्थमेदः, किं तदहं ब्रह्ममेव मधुं शबव्दद्रयप्र- तिपादमखण्डकरस वम्तु मापेतु प्रा्ोतु हे सोम, उमा व्रहमविद्या तथा सह वतमान परमात्मंस्ते तव याः प्रजा देवमनुप्यादयः सन्ति ता अभिलक्ष्य सो अहं सर तादश- सत्वत्पेवकोऽहं वत्सो बा एतासां व्वर्दीयप्रनानां मध्ये बाटवदहं॒त्वदीयकरुणा- योग्यः अतो हे दष्ष्व्मन्पसाररूपस्य दु स्वप्नस्य घातक परमेश्वर दुरुष्षह दुःखमु- त्करषणाभिभव वणेविकारदछान्दसः हे सोम॒ परमात्मंस्ते त्वर्दीयाः प्राणवृत्त्या याः सन्ति तान्वृतिप्राणास्त्वयि ज्ञहोमि प्रक्षिपामि मदीयमनोवागादयः प्राणास्त्वया निरमितत्वा्छदीया अततरत्वय्येवोपसहगामि विषयेभ्य इन्धियाणि निरुध्य त्वदेकचित्तो मवारमत्यिथैः ]] | | उक्तस्य त्रिमुपणेमन्त्रस्य माहात्म्यं ब्राह्मणरूपेण वाक्येन दशयति-- भिसुंपणमयांचितं ब्राह्मणाय॑ द्रात ब्रह्महत्यां वा एते श्नि ये ब्राह्मणाखिसुपर्णं प॑न्ति। ते सोमं भ्रापतुवन्ति आसदृख्रात्यङ्क्ति एन॑न्ति। ओम्‌, इति इति कष्णयनुर्वदीयतेत्तिरीयारण्यके दश्षमभपाठके नारायणोपनिष- | दएटचत्वारिगोऽनुकाकः ४७८ विद्यान्तराणि पर्वाणि “नापृष्टः कस्यचिदयात्‌ः' इतिश्चास्रमनुस॒त्य शिप्येण याच्जायां करेतायां पशादुपदिडशन्ति इमं:तु चिपुपणमन्तर शिप्ययानूजामन्तरेणेव ब्राह्मणा- योपदिरेत्‌ तेनोपदेरेन ये व्राह्मणाच्चिसुपणी पठन्ति त्रिसुपणेमन्तरं सवेदा जपन्ति, एते पुरुषा ब्रह्महत्यां विनाहयन्ति ततस्ते निप्पापाः सन्तः सोमयागं प्राप्नुवन्ति | ते यस्यां ब्रद्मणपन््तो भोजनाभ॑मुपविदानिति तां पङ्क्ति सदचव्राह्मणपयन्तां पुनान्ति दद्धं कुर्वनिति तस्माद प्रणवप्रतिपाद्यः परमात्मैव चिसुपणमन्त्रस्थ देवतेत्यथेः || इति श्रीमत्सायणाचार्यविरावित माधवीये वेदाथप्रकाशे ष्णयनुवर्दीयतेत्िरी- यारण्यकमाप्ये दमप्रपाटके नारायणीयापरनामधेययुक्तायां याज्िक्यामुप निषद्यष्टचत्वारिंरो ऽनुवाकः | ४८

_-~-.---------- ~~~ ^ ~ - --~-~-~---- -~-----

ख. ञ्च, तह्न ख. इ, मद्‌ 1 ८.९३. म्धु। अ. तता वस" दयाम |

( +

६}

[प्रष०१०अनु०४९-4 ०] कृष्णयचुेदीयं तेत्तिरीयारण्यक्म्‌ ७५५७

अथेकोनपश्च!रात्तमो ऽसुवाकः

द्वितीयं िऽपणमन्वमाह- ब्रह्म मेधया मधुं मेधयां ब्रह्ममेव मधुं मेधयां अद्या में देव सवितः प्रजावत्सावीः सोमगम्‌ परा दुष्ष्वाभंय सुव विन्वानि देव सव्रितदुरितानि परां सुब यद्धद्रे तन्म आसुव मधु वाता ऋतायते मधु

परन्ति सिन्ध॑वः माध्वीनेः स॒न्त्वोष॑धीः मधु नक्तमृतोषसि मधुमत्पार्थिवस रज॑ः मधु वोर॑स्तु

कि,

नः पिता मधुमान्नो वनस्पतिमधुंमा९ अस्तु सूथः माध्वीगोवों भवन्तु नः ; इति यद्ह्य जगत्कारणं सर्ववेदान्तवे्य तन्मेधया गुरूपदिष्टमहावाक्यतदथधारणश्चक्त्या टम्यतामिति षः मध्वित्यादि पृवैवत्‌ अया नो देवेत्यादिकस्क्पञ्चकमणोरणीयानि- त्यनुवाके न्याख्यातम्‌ अस्य त्रिभुपणैमन्त्रस्य महिमानं दशेयति-- इमं त्रिरपणमयराचितं ब्राह्मणाय॑दद्यात्‌ भ्रणहस्यां वा एते प्र॑न्ति | ये बरह्मणाखिसंपणं पठन्ति ते सोमं प्राप्युबन्ति। आसहस्रात्पद्कः पुनन्ति ओम्‌, इति इाति कृष्णयजुर्वेदीयतेत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषये- कोनपश्चाशत्तमोऽनुवाकः ४९. ब्राह्मणगमस्य राजगभस्य वा वधो श्रणहत्या अन्यत्पृवेवत्‌ - इति श्रीमत्सायणाचायविर्रेते माधवीये वेदाथप्रकारो कृप्णयन्वेदीयतत्िरी

यारण्यकमाप्ये दङ्ामप्रपाठके नारायणीयापरनामधेययुक्तायां यान्ञिक्यामुप- निषयकोनपञ्चाङ्त्तमोऽनुवाकः ४९

अथ प्चाशत्तमोऽनुवाकः

तृतीये चिसुपणेमन्त्रमाह-- ब्रह्मं मेधवा मधुं मेधवा ब्रह्ममेव मधुं मेधवां

७६ श्रीमत्सायणाचायेविरचितभाष्यसमेतम्‌-- [पपा ०अनु ०९१ ब्रह्मा देवानां पदवीः फवीनामूषिविप्राणां महिषो मृगाणाम्‌ येनो गध्रंणासस्वधिंतिवेनाना< सोमः पवित्रमत्येति रेभन्‌ \्सः श्चिषद्रसुंरन्तारिक्षसद्धोतां वेदि षदातिधिदुरोणसत्‌ नु द्र॑रसदतसदृन्योमसद्म्जा गोजा ऋतेजा अद्रिजा ऋतं वृहत्‌; इति मेवा मेधो यज्ञः सोऽस्यास्तीति मेषवत्‌ यज्ञदानादिाध्यविविदिषापूकतवाद्र- हज्ञानलामस्य नह्य मेधवदित्युच्यते अन्यत्पृवैवत्‌ ¢ ब्रह्मा देवानां ^“ हश्सः शाषिषत्‌ ”› इत्यादिके द्वे चर्वावणोरणीयानित्यनुवाके व्यारूयति ॐस्य तिसुपणेमन्तरस्य महिमानं दरायति-- इदं त्रिसुपणेमयाचितं ब्राह्मणा दयात्‌ वीरहत्यां वा एते घ्रन्ति ये ब्राह्मणासिरुपर्णं पठन्ति ते सोमं ्राप्ंबन्ति आसदसरात्पङ्क्ति पुनन्ति ओम्‌, इति इति दृष्णयजुर्वेदीयतेत्तिरीयारण्यके दश्षमप्रपाठके नारायणोपनिषादि पञ्चाशत्तमोऽनुवाकः ९० वेदशाखतदनुष्ठानपयो ब्राह्मणोऽभिषिक्तो राजा वा वीरिः अन्यत्पृवेवत्‌ इति श्रीमत्सायणाचार्यविराचेते माधवीये वेदार्थप्रकारो कृष्णयजवेीयतेत्त- रीयारण्यक्रभाप्ये दरामप्रपाठके नारायणीयापरनामधेययुक्तायां यान्ञ- क्यामुपनिषदि पञ्चारात्तमोऽनुवाकः ९०

अथेकपच्चारत्तमो ऽनुवाकः

्रहमज्ञानप्रतिवन्धकानि यानि महापातकानि तनिधृत्तये जप्या्िसुपणेमन्त्राख्रयोऽ- मिहिताः तत्र ब्रह्मणजातिमाजवधो ब्रह्महत्या पश्च] महापातकेषु मध्ये प्रवरं महा- पातक्रम्‌ ततोऽप्यधिकं भ्रूणहननम्‌ तस्मादप्यधिकं वारिहननम्‌ देद्सानामपि निव- तैको यावज्जीवं चिसुपणजपस्तत्रावचीनानां सुरापानादिपातकोनां निवतेक इति किमु वक्तत्यम्‌ इत्थं प्रतिवन्धनिवृद््युपायमुक्त्वा ज्ञानयोम्यताय स्वावयवडुद्धचर्थं होमाथ।- नेकादज्ञ मन्त्रनिकादशस्वनुवाकेषु क्रमेण विवक्षुराय मन्त्रमाह-- प्राणापानन्यानोदानसमाना मे शुध्यन्तां ज्योति.

१. 'वृत्येक्षग तितु

प.

कार

[प्रपा० १०अबु ०९२-९३] कृष्णयजुरवेदीयं तेतिरौयारण्यकम्‌ रहं विरजां विपाप्मा भूयास स्वाय; इति ॥।

३त कष्णयलुर्वेदीयतेत्तिरीयारण्यके दक्षमपरपाठके नारायणोपनिषद्र- कपञ्चारत्तमोऽनुबाकः ९१

प्राणादयः पञ्च॒ वायवः प्रिद्धाः ते स्वेऽप्यनेन।ऽऽज्यहोमेन शुद्धा भवन्तु | ततोऽहं व्रिषाप्मा प्रतिवन्धकोपपातकरहितो विरजाः पापकारणमूतरजोगुणेनापि रहितः सन्यज्ज्योतिजंगत्कारणं परं त्र्य तद्रस भूयाच्च तदथमिदमाज्यं स्वाहुतमस्तु

इति श्रीमत्सायणाचायषेरा्िते माधवीये वेदा्थप्रकाशचे कृप्णयनुर्वेदीयतेत्तिसी. यारण्यकमाप्ये दृशमप्रपाठकरे नारायणीयापरनामधेययुक्तायां या्ञिक्य- मुपनिषयकपञ्चाशत्तमोऽनुवाकः

येये (ति चासः पतो कि जरौ

अथ द्विपश्चारात्तमो ऽनुवाकः

द्वितीय मन्तरमाह-- वाङ्मनश्क्षुःश्रोत्रानेह प्राणरेतो बुद्धयाक्‌तिः संकला मे शुध्यन्तां ज्योतिरहं विरजां विपाप्मा भूयास स्वाहा, इति

इति कृष्णयजुर्वेदीयतेत्तिरीयारण्यके दक्चमभपाठके नाराय णोपानिषादि दविषञ्चाशत्तमाोऽयुवःकः ५२ वागारदीनीन्धियाणे रेतो गृहयन्दियम्‌ मनःराज्दवाच्यस्यान्तःकरणस्यैव निश्च. यात्भिका वृत्तिवद्धिः अनिश्चय॑रूपा वृत्तराकूतिः शद समी चीनमितिकर्पनारूपा वृत्तिः संकल्पः अन्यतपृवेवत्‌

इति श्रीमत्सायणाचायविरनिते माधवीये वेदाथप्रकारे कृष्णयनुर्ेदीयौत्तिरी- यारण्यकमाप्ये दृमप्रपाठक नारायणीयापरनामधेययुक्तायां यानि. केयामुपनिषदि द्िपञ्चाश्ञत्तमोऽनुवाकः ९२

[- गी मै णी णी

अथ व्रिपञ्चारत्तमो ऽनुनाकः

तृतीयं मन्तमाई्‌-- प्र & $ शिरःपाणिपादपाश्वपष्टोरूदरजं दघरेश्नोपस्थपायवो मं शयध्यन्तां

{1

मु

१३. कषः ग. "वभत ३" |

¢ (> _ ७९० श्रौमत्सायणाचायविराचित्तमाष्यसमेतम्‌-- (प्रषा० ०अनु ०५. ४-९५) ज्योतिरहं विरजां विपाप्मा भूयास स्वाहा; इति इति कृष्णयनुर्वेदीयतेत्तिरीयारण्यके दक्ञमभरपाटके नारायणोपनिषदि जिपश्चारत्तमोऽनुवाकः ९३

पवाभ्यामनवाकम्या पक्ष्मश्चेररश्!दडस्का) जन स्थटद्रारावयवाना हर:पाण्यादाना नाद्धसरूच्यते टेङ्काण्डभदाकवक्चषया [शन्ापस्थश्यव्दा द्वा द्रव्या | अन्यत्पृवेवत्‌

दात श्रमत्स्यणाचासवर चत्‌ स।ववायच वद्वा्थप्रक्ारा कत्मयजुवदायतात्तसः

` यारण्यकमाप्ये दरामप्रपाटके नारायणीयापरनामधेययुक्तायां याज्ञ कंयामुपनिषदि ्रिपञ्चाशात्तमोऽनुवाकः ९३

अथ चतुष्पञ्चारात्तमोऽनुवाकः |

चतुथं मन्त्रमाह- त्वक्चममा<सरधरमेद।मज्ास्लायवा ऽस्थीनि शुध्यन्तां

ज्योतिरहं विरजा विपाप्मा भूयास स्वाहां, इति - इति दृष्णयजुर्वेदीयपेत्तिरीयारण्यके देशम्रपाटके नारायणोपनिषादि चतुषश्चाशत्तमोऽन॒वाकः ९४ अत्न स्थलश्रीरगतानां घातुनां इद्धिरुच्यते एकस्यैव धातोबाद्यान्तमोगविवक्षया त्वक्चमेशब्दौ प्रयुक्तौ अन्यत्पृवेवत्‌ इति श्रीमत्सायणाचायविरनिते माधवीये वेदप्रकाश कृप्णयनु्ेदीयतेत्तिरी यारण्यकमभाप्ये दहामप्रपाठके नारायभीयापरनामघेययुक्तायां याज्ञिक्यामुप निषदि चठुप्पञ्चारोऽनुवाकरः | ९४

अथं पंञ्चपश्चाश) ऽनुवाकः

पञ्चमं मन्त्रमा-- „4 ^ ~| रब्दस्परेरूपरसगन्धा भ' शुध्यन्तां ज्याति- रहं विरजां विपाप्मा भूयासः स्वाहा, इति इति ङृष्णयजुर्वेदीयतेत्तिरीय।रण्यके दश्चममपाठके नारायणोपनिषादि पञ्चपञ्चाशत्तमोऽनुवाकः ५५

+ = = ~ 0 को = = =

ग. ६९ ।स्थः। २६. रास्थता |

४,

प्रपा० १०अनु ०९९६-६ ७]कृष्णयजु्दीयं तेत्तिरीयारण्यंकम्‌ ७६१

इर!रपदानपञ्चमहाभतष्वकशिाादह वतमर्ना गणाः रव्द्द्यः | अन्यत्पूववत्‌

© (@ $>

इति श्रीम्सायणाचार्यविराविते माधवीये वेदार्भप्रकाशे कृप्णयनुर्वेदीयतैत्िरी- यारण्यकभाष्ये ददामप्रपाठकं नारायणीयापरनामधेययुक्तायां यान्िक्यामु- पानिषदि पञ्चपञ्चाशात्तमोऽनुवाकः ५९

. ब. 8

अथ षटपञ्ाशोऽनुवाकः।

षष मन्रमाह- पाथन्यप्तजावायराकाशा श्चध्यन्ता उ्याति- रहं विरजा विपाप्मा भरासः स्वाहाः इति

हति रृष्णयनुर्वेदी यतेत्तिरीयारण्यके दश्षमभपाठके नारायणोप- निषादे षट्पश्चाशतमोऽनुवाकः ५६ शरीरस्योपादानकारणानि पञ्च महामतानि प्रथिन्यादीनि अन्यत्पृवैवत्‌ 0 (> _ ¢ (@ चो, (१

इति श्रीमत्सायणाचाय॑विरचिते माधर्वीये वेदाथेप्रकाडो कष्णयन्वदीयतेत्तिरी- यारण्यकभाष्ये दश्ञमप्रपाठके नारायणीयापरनामधेयय॒क्तायां याज्ञिक्यामुप-

निषदि षटृपञ्चारात्तमोऽनुवाकः | १६

अथ सप्तप्चारात्तमोऽनुवाकः सप्तमं मन्तरमाह-- | अन्नमयप्राणमयमनोमयविज्ञानम॑यानन्दमया मे' शुध्यन्तां ज्योतिरहं विरजां विपाप्मा भूयास स्वाहां, इति इति कृष्णयसुर्वेदीयतेत्तिरीयारण्यके दश्चमप्रपाठके नारायणोप- निषदि सप्तपश्चारत्तमोऽयुवाकः ५७ अन्नमयादयः प्च कोरा वारुण्यामुपनिषदुक्ताः | अन्यत्पृव॑वत्‌ इति श्रीमत्सायणाचायैविरचिते माधवीये बेदाथप्रकारो छष्णयनुर्वेदीयतैतिरी- यारण्यकमाष्ये दामप्रपाठके नारायणीयापरनामेययुक्तायां यान्ञिक्यामुप- नषाद्‌ सप्पञ्चारात्तमाऽनुवाकः ५७ |

यरय कसय विये विम 1 - ह. ह. १.

मयमानन्दुमयमात्मा मे ९६

[+ ¢ # ७६२ श्रीमत्सायण।चायविरचितभाप्यसमेतम्‌--{्रपा° ०अनु° ^ ८-६ °]

अथाष्रपश्चारत्तमोऽनुवाकः

अष्टम मन्त्रमाह्‌ -- विविटूये स्वाह, इति

9 न,

इति कृष्णयजुर्वेद यतेत्तिरीयारण्यके दश्चमप्रपाठके नारायणाप- निषचषएपञ्चाशत्तमोऽनुवाकः ५८ ४८ विष्ट व्याप्तौ "' इति धातोस्त्पन्नऽये शब्दः | विदेषेण विष्टिन्याियेस्य जह्य- णस्तद्विविष्टिः छन्दसः पकारस्य टकारः तादश व्रह्म दिय स्वाहुतामिदमस्तु इति श्रीमत्सायणाचा्यविरचिते माधवीये वेदारथप्रकाशचे छरप्णयनुर्वदीयतेत्तिरीया- रण्यकभाप्ये ददामप्र पाठके नारायगीयापरनामघेययुक्तायां याज्ञिक्यामुप- निषद्यषएरपञ्चाशचत्तमोऽनुवाकः ९८

अथेकोनप्रश्ितिमोऽयुवाकः

वम मन््रमाह्‌- कप।त्काय स्वाहा, इति इति कृष्णयजु्रदीयतेत्तिरीयारण्थके दक्ञमप्रपाटके नारायणोष- निषद्येकानषष्ितिमोऽनुवाकः ५९ कष रिष करण इतिं धातुः | कप्यते क्रियत इति कपो नामरूपकर्मात्मकः काय. प्रपञ्चः; तास्मन्नत्कर्तक(म्तं कयमुत्सुकः कषात्कः परमश्वरः, तारद्ाय गरष्टयमिमखायं परमेश्वराय स्वाहा स्वाहुतमिदमम्त॒ सृति श्रीमत्सायणाचायेविरचिते माधवीये वेदाथप्रकाद् कप्णयजर्वेदीयतत्तिरी यारण्यकमाप्य दरमप्रपाटकं नारायणीयापरनामधेययुक्तायां याज्ञ कंयामुपरिषदेकोनषषटितमो ऽनुवाकः; ९९

जथ पष्ितिमोऽचुवाकरः

दशम मन््रमाट्‌-- उत्तिष्ठ पुरुष हरित खादित पिङ्कलाक्षि देहि देहि ददापयिता चुध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयास\ स्वाह, इति इति कृप्णयजुरवेदायतेत्तिरीयारण्यके दशमपभपाटके नारायणोपानेषादि परितमोऽटवाकः ६०

ग]. ।ज्गख्ट €|

[> ~

कद

[्रषा० १०अनु ०६ \-६ २) रष्णयनुर्वेदीयं तेत्तिरीयारण्यकम्‌ | ७६३

विविष्टेशब्दामिधय यह्रह्य तदेव कारणोपाधिकं कपोकदाव्दाभियेम्‌ पनरपि वाह्शरीरोपाधिविशिष्टमच पुरषशब्दामिषेयम्‌ तन्न पृवाम्यां भन्त्राम्यां निरुपाधिकं कारणोपाधिकं तद्य प्राथ्य हुद्धिहेतुत्वेनात्र सवेकमनिप्पादकवाहिदारीरोपाधिकं प्ाथ्यैते पुरूष पुरे वदिशरीरे शयान हे परमात्मन्चात्तष्ठोदार् न्ये पारैत्युज्य मदनुग्रहाथमुदयुक्तो मव सेबुद्धयन्तपुरुषब्दस्येव हरितादीनि अणि पदानि विरोषणानि ¦ हे हारित प्रति. बन्धकहरणकुशल हे छोहित रक्तवणं हे पिङ्खखाक्षि विङ्गटनयन देहे दोहि पुनः पनः शुद्धिं मे प्रयच्छ ददापायित्ताऽऽचायमुखात्तचनज्ञानम्यातिरायेन दापयिता भवेति शेषः| तस्य दापयिरतव्यस्य ज्ञानस्योत्पत्तये मे मदीयाश्ित्तवृत्तयः शुध्यन्ताम्‌ ज्योतिरि- त्यादि पूवेवत्‌

इति श्रीमत्स्ायणाचा्यैविरचिते माधवीये वेदाथप्रकाशे छृप्णयनुवेदीयतेत्तिरी-

यारण्यकभाप्ये दशमप्रपाठटके नारायर्णायापरनामधेययुक्तायां याज्ञिक्यामुप- निषदि षष्टितमोऽनुवाकः ९० |

णी मी

अथेकषष्टितमो ऽयुवाकः ण्काद्द्रा मन्तरमाह- ॐस्वारति, इति इति कृष्णयजुरवेदीयतेत्तिरीयारण्यके दशमपरपाठके नारायणोपनिषने- कृषष्टितमोऽसुवाकः | ६१ |; ओं प्रणवप्रातिपाद्यं वस्तु भवामि तदथमिदं स्वाहुतमम्तु रति श्रीमत्सायणाचायेविरचिते माधवीये वेदाथप्रकरे छृष्णयनुर्वेदीयतत्तिरी- यारण्यकमाप्ये द्हमभ्रपाठके नारायणीयापरनामधेययुक्तायां याज्िक्या- मुपनिषयेकधष्टितमोऽनुवाकरः | ६१

सभ द्विषेषितमोऽनुवःकः 1

[0

ज्ञानप्रतिबन्धकमहापातकोपपात्कपरिहारेण ज्ञानयोम्यनाटक्षणं शुद्धिमुक्त्वा योभ्यस्य परुषस्यापेक्षितेषु ज्ञानस्राधनेषु संन्यासस्य निरतिशयोत्कथं वक्तु सत्यादीन्येकादशोत्कर- साधनानि प्रतियोगित्वेन वक्तव्यानि तत्र प्रथमं साधनमुपन्यस्यति-- सत्यं प्रं १२५ सत्य सत्येन सु वरगाटोकाच्च्य॑वन्ते

अनिध्वेतस्वरकामिदम्‌ १गग्स्ञ.प्राप्त्यथङ्ुः | २१५ त्यजमः {३ ख. म. तस्य

७६४ श्रीमत्सायणाचायोषिरवितभाष्यसमेतम्‌-- प्रपा ०अनु ०६२]

कदाचन सता. हि सत्यं तस्मात्सत्ये शमन्ते-- , इति यद्वस्तु प्रमाणेन यथा दृष्ट तस्य तथेवाभिवदनं सत्यं त्च परं परुषाथसाधनेषत्क- ष्टम्‌ तत्राऽ<ऽदराथं परं सत्यमिति एनवचनम्‌ यद्रा परं ब्रह्म सत्यमबाध्यं॑तद्रद्य- थाथेवचनमपि बाधरहितमिति व्यावहारिकबाधराहित्येनोत्कषै विवक्षित्वा दृष्टान्तेन परं सत्य मित्यक्तम्‌ सत्येन यावज्जीवं यथाथैकथनेन स्वगखोकात्कदाचिदपि प्रच्य- वन्ते अनृतवादिनस्तु केनचि्पुण्येन स्वग प्राप्याप्यनुतवदनदोषेण कमैफटं संपूणत- याऽननुभूयेव स्वगात्प्च्यवन्ते ; किंच हि यस्मात्कारणार्सतां सन्मागैविनामप्यादीनां संवन्धि यथाथवादित्वं तस्मात्कारणात्सतामिदामिति व्युत्पत्तिमाभ्रित्य सत्यवादित्वमेव परमं मोक्षसाधनमिति केचिन्महान्तो वदन्तस्तस्मिन्नेव सत्ये रमन्ते कीडन्ति एकं मतमुक्त्वा द्वितीय मतमाह-- तप इति तपो नानशनात्परं यद्धि परं तपस्तदु- धं तद्ुराधषं तस्मात्तपसि रमन्त-- ; इति

तपः परं मोक्षसाधनमिति केषांचिन्मतम्‌ तीथयात्राजफहोमादीनि यद्यपि बहूनि तपामि सन्ति तथाऽपि तेषु सर्वेप्वजनश्चनादुपवपैकमक्तादिरूपादश्ञनवर्जनात्परमुत्कर्ट तपो नास्ति यद्धयनशनरूपं कच्छचान्द्रायणाष्कं परं तपोऽसि तद्दुधषै धषितुं सेदटुमदाक्यम्‌ अत एवाऽऽ समन्तात्सर्गषां प्राणिनां तत्तपो दुर्धषं दुःशकमित्यनभयते तस्मात्करणात्केचन श्रद्धाट्वः कृच्छचान्द्रायणार्क तपासे रमन्ते | तुतीयं मतमाह-- दम इति निय॑तं ब्रह्मचारिणस्तस्मादमे रमन्ते-- , इति वाक्चक्षरादीन्दियाणां बाह्यानां निषिद्धम्यो विषयेभ्यो निवृत्तिदेमः, स॒ एवोत्तमो मोक्षहेतुरिति मन्यमाना नेष्ठिकन्रह्यचारेणा नियतं सवेदा वदन्ति तस्मादमे रमन्त | चतुथं मतमाह-- दाम इत्यरण्ये मुनयस्तस्माच्छमे रमन्ते-- , इति

अन्तःकरणस्य क्रवाददाषराहत्य रमः; स्र एवात्तमा माक्षहुतुरेत्यरण्ये वतमाना म्ुर्या कवानव्रस्छा मन्यन्त्‌ तस्पात् शम {मन्त

* अत्र सकलाद्शापुस्तकेष्वनदानमित्येव पाटः + मन्यमाना इलयधिकम्‌ यद्रा मन्यमाना इति परित्यउ वदन्तीव्यस्य स्थान मन्यन्त इति पाञ्चम्‌। 1

य्व, “दिका बः

[प्रपा ०१०अबु ०१२] दृष्णयजुर्वेदीयं तेत्तिरी यारण्यक्म्‌ ७६५ ` पञ्चमं मतमाह-- दानमिति सबोणि भृतानि भ्रश्ञध्सन्ति दानान्नातिदुष्करं तस्मादाने रमन्ते , इति गोहिरण्यादीनां स्वकीयानां शाखोक्तवत्मैना स्वस्व, त्वपरित्यागपुरः सरं परस्वत्वा- पादनं दानं तदेवोत्तमं मोक्षप्ताधने मत्वा सर्वे प्राणिनः परशंसन्ति। दानादतिहायितं दुष्करं नास्ति धनरक्षणा्ं प्राणानपि परित्यनतां पुरुषाणामुपटम्भात्‌ तरमाद्रोम्‌- म्यादिदाने रमन्ते | षष्ठ मतमाह- धमे इति धर्मेण सवेमिदे परिगृहीतं धम- न्नातिदु्रं तस्माद्धर्मे रमन्ते-- ,इति | - स्प्ृतिषुराणप्रतिपा्यो वापीकूपतडागादिनिमाणरूपोऽत्र धर्मो विवक्षितः एवोत्तमो मोक्षहेतुरिति राजामात्यादयः प्रभवो मन्यन्ते तडागादिरूपेण धर्मेण सवेमिदं जगत्परिगृहीतम्‌ >्वेऽपि मनुप्यपश्चादयः स्ानपानाद्िना तुप्यन्ति 1 तादशाद्धमादन्यदतिदुश्चरं नास्ति तस्मात्कारणाद्धरमे रमन्ते प्रभवः सप्तमं मतमाह-- प्रजन इति भूया “सस्तस्माद्‌ भूयिष्ठाः भरजायन्ते तस्माद्‌भूयिष्ठाः भरजन॑ने रमन्ते-- ; इति परजनः पुत्रा्युत्पादनं तस्येवोत्त+मसाधनःत्वं भृयांसोऽतिबहवः प्राणिनो मन्यन्ते | धनिकेदरिद (न ण्ड्तश्च भ. (~ @__ रे धनिकरदैरिदिः रिषः पण्डितश्च सर्वैरपि पुत्रोत्पादनायातिशयेन = प्रय॑त्यमानत्वात्‌ तस्मादेकेकस्य पुरुषस्य भुयिष्ट द्वित्राः पञ्चषा इत्येवं बहवोऽपत्यविरेषा उत्पद्यन्ते तस्मात्कारणाद्‌ भूयिष्ठा अतिबहवः प्राणिनः प्रजोत्पादने रमन्ते अष्टम मतमाह- अग्रय इत्याह तस्माद्य आधातव्याः-- , इति।

# अस्य यत इलयादिः + मोक्ष॒मरतीत्याथिकः शेषः 1 = प्रयात्यमानत्वादिति पाज्यम्‌ हस्वपारस्तु प्रामाटिकः वाक्यस्यासाधुत्वापत्तेः धनिकादीनां स्वेषामित्याथिकोऽध्याहारः तथा येऽन्यान्प्रयोजयन्ति ते स्वयं कुर्वन्तीति किमु वक्तव्यम्‌ तेषां पुत्रादत्पादनस्य सुख्यसाधनत्वग्रहामावे स्वय तद्यत्ने कुयुः परेश ते कारयेयुः तस्मादपर्वोक्तो ्रहोऽस्त्येव तेषा- मिदयाशयः प्रयत्नस्याऽऽटतत्वादिति वा पाठः कल्पनीयः धनिकादिपदेषु षट्सु षष्टयन्ततां प्रकत्प्य ख. पुस्तकस्थः प्रयतमानत्वा्दिति रोधितपाठ एव वा स्वीकायः

~~

१९ ग. घल्वोपा(त्पा) द्‌" ख. "यत्न(त)मा*। ग. ठा मृरिसि द्विः ञ्च. "हा भूरिशः १०।

७६६ भ्रीमत्सायणाचायेविरचितमाष्यसमेतम्‌-- [भ्रपा० ०अनु ०६२]

अग्रयो गाहपव्यादय उत्तमा मुक्तिहेतव इति काश्चद्धेदाथपर आह तस्माद्ग- हस्थैरभ्रय आधातव्या भवन्ति | नवमं मतमाह-- अग्निदे्रमित्यह तस्पादप्रिहोजे २मन्त-- , इति

आरितेष्वभनिषु साये प्रातश्चानुषठेयो होमोऽभचिरोन्रं॑तद्त्तमं मोक्षसाघनमित्यपरः कश्चिद्वेदाथपर आह तस्माकेचिदभ्भिहोजे रमन्ते | द्दराम मतमाह-- यङ्ग इति यज्गन हि देवादि

(प

गतास्तस्माद्रज्न रमन्त-- ; इति|

द्‌९'पणमाप्षज्यावत् मादक यत्न उत्तमा मालल्लह्‌दुरत्यपर्‌ं वदाथपस मन्यन्त यस्मादिदानीं बतेमाना देवाः प्वानष्टितेन यज्नेन दिवं गताः स्वगंलोकं प्राप्ताः; तस्मा- त्कारणात्कंचनं वादका वक्द्रासा यज्ञ रमन्त एकादद्ये मतमाह-- मानसमिति विद्राभसस्तस्माद्विद्रास एव मानसे रमन्त-- ; इति

मनमेव निष्पाद्यमुपासनं मानसं तदेवोत्तमं साधनमिति विद्वांसः सगणनह्यविवो मन्यन्ते तस्मात्कारणात्केचन विद्वांसो वेदगतोपास्तिभागतात्पथेविदो मानस एवो- पासने रमन्ते द्वादश मतमाह- न्यास इति ब्रह्मा ब्रह्मा हि परः परो हि बह्मा तानि वा एतान्यवराणि तपांसि न्यास एवातप॑रेचयत्‌- इति पवकाण्डोक्तानामञिहोत्रादिकमेणामारुणिजावाखाद्यपनिषटुक्तप्रकारेण पारैत्यागो न्यासः, एवोत्तमो माक्षदेतुरिति ब्रह्य हिरण्यगर्मो मन्यते। सच ब्रह्मा परो हि परमात्मखूपो हि नतु पूर्वोक्तमतानुसारिण इव जीवः यद्यप्यसौ हिरण्यगर्भो देहारी तथाऽपि परो हि परमात्मैव ब्रह्मा दिरण्यगभ इति वक्तं शक्यते, तच्छि- भ्यत्वेन तत्समानज्ञानत्वात्‌ अत एव श्वेताश्वतरा आमनन्ति--“ यो ब्रह्माणं विद्‌- धाति पूवै यो वै वेदांश्च प्रहिणोति तस्मे इति यानि पूर्वोक्तसत्यादीनि मानसता- न्तानि तान्येतानि तपांसि मवन्त्येव तथाऽपि सेन्यासमपेक्ष्यावराणि निङष्टानि

<--------~--~-------~<---~ ~~~ =-= === ~- = ~~ ~~~ ~~ == ~

जानि

9९ ~ ८0 ¢^. ५० रावण | रब, स्र, गनप्रा ख. पराप)

प्रिपा० १०अनु ०६३] कृष्णयजुर्वेदीय तैत्तिरीयारण्यकम्‌ ७६७ सन्यास एक एव सवाण्यत्यरेचयत्‌, अतिक्रान्तवान्‌ उत्तमत्वतारतम्यं॑तत्र विश्रा- न्तामित्यथः | उक्तमुत्तमपाधनमुपसहरति-- एवं वेदेत्युपनिषत्‌ , इति इति एृष्णयजुर्वेदीयतेत्तिरीयारण्यके दश्षमप्रपाटके नारायणोपनिषदि द्विषाष्तमोऽनुवाकः ६२ यः पुमानेवमुक्तप्रकारेण सेन्यासस्यान्येभ्यः सर्वेभ्यः साधनेम्य उत्तमत्वं वेद्‌ तस्य विदुष इत्य॒क्ता विद्योपनिषद्रहस्यमूता भवति इति श्रीमत्स्ायणाचायीविरचिते माधवीये वेदाथैप्रकाञे कृष्णयजवदीयौैत्तिरी- यारण्यकमाप्ये दद्टामप्रपाठके नारायणीयापरनामधेययुक्तायां या्ञक्यामु-

हि

पनिषदि द्विषष्ितमोऽनुवाकः ६२

अथ त्रिषषितमोऽनुवाकः

पर्वोक्तं मोक्षपाघनसमृहमुपपादयितुमाल्यायेकामाह-- प्राजापत्यो हाऽऽरुणि; सुपर्णेयः भजाप॑तिं पितरगुष॑ससार किं भगवन्तः प॑रमं वदन्तीति तस्मे परांवाच-~, इति प्रजापतेः पत्रः प्राजापत्यः; स॒ चाऽऽरूणिनामकः | एव सुपणाख्यायाः कैःखिया अपत्यत्वात्सुपर्णेय इत्युच्यते ताद्शः पुरुषः स्वकीयं पितरं प्रनापाति- म॒पससार उक्तमसाधननिज्ञासयोपसन्रवान्‌ उपसद्यय वेवं पप्रच्छ हे प्रनापते भगवन्तः पूज्या महषेया मोक्षपसाधनेषु किं साधनं परममर्ष वदन्ति एवं पष्ट; प्रनापतिस्तस्मा आरुणये प्रोवाच तदुक्तेषु साधनेषु प्रथमं दशेयति-- सत्येनं वायुरावाति सत्येनांऽऽदित्यो रोचते दिवि सत्यं वाचः भ॑तिष्ठा सत्ये सवं तिष्ठितं तस्मात्सत्यं परमं बदंन्ति-- , इति। योऽयं॑वायुरिदानीमन्तरिे वाति सोऽयं पूरवनन्मनि मनुष्यः सन्सत्यवादित्वं पारिपाल्य पन सत्येन वायुदेवतात्वं प्राप्येदानीं खोकानुग्रहायान्तरिप्े वाति तथै- वाऽऽदित्योऽपि पवेजन्मानुष्ठितेन सत्येन द्रि रोचते दोक प्रकते | यदेत-

अत्र सकलादशपुस्तकेषु लियोऽपलत्वादिति पाठः 1 ठु लेखकप्रमादमात्रमूरुक इति हेयम्‌

५१ ¢ ७६८ श्रीमत्सायणाचायोतरचितभाप्यसमेतम्‌-- [प्रपा ०अनु ०६६]

त्सत्यं तदेतद्राचो वगिद्धियस्य भरतिष्ठा स्थिरावस्थानम्‌ अमृतं तु वाचोक्तमपि परोनिराक्रियत इति वचः प्रतिष्ठा तथा सति छोके संत्ये माषणे सर्व प्रामाणि- कन्यवहारजातं भतिष्टितं तस्मात्कारणात्सत्यमेव परमं साधनमित्येवं केचिदनुष्ठा- तारो वदन्ति| ततराऽऽरुणेमुखविकास्राहित्यरक्षणमपरितोषं दृष्ट द्वितीयं साधनमाह- तप॑सा देवा देवतामग्र आयन्तपसषेथः सुवरन्व॑विन्दः न्तमा सपत्नान्पणदामारतीस्तपसि सवं प्रति षितं तस्मात्तपः परमं वद॑न्ति--; इति 1 इदानीं स्वगे वतमाना अीन्द्रादयो देवा अग्रे पूवेनन्मन्यनुष्ठितेनाशनपरित्याग- रूपेण कच्छचान्द्रायणादितपसा देवतामायन्निदानीतनं देवतात्वं प्राप्ताः तथा वसि- ष्रादया महषयः पवान्‌ष्टतन तपसा सवेरन्वावन्दन्सगखकमनुक्रमण छन्धवन्त्‌ः | तथा वयमपीदानीमभिचाररूपेण तपसा सपतनाञ्जत्ूनराती रस्मदीयद्रन्यलमविरो- विनः पुरुषानपि प्रणुदाम निरकुमेः अन्यदपि सवे फलजातं तपसि प्रतिष्टितम्‌ तस्मादनदानरूपं तपः परमं मोक्षमाधनमिति केचिद्र्दन्त अत्रापि पूवेवदपरितोषं दृष तृतीयं साधनमाह-- दमेन दान्ताः किरस्विषमवधुन्वन्ति दमेन बरह्मचा- रेणः सुव॑रगच्छन्दमें भूतानां दुराधर्ष दम॑ सर्व भ्रति तस्मादम॑ः परमं वदन्ति-- ; इति दान्ता काहयन्धियनियमयक्ताः पुरषास्तेन दमेन स्वकीयं पापं विनाशयन्ति | तथा नेष्टकन्रह्यचारणा दमन स्व ।मगच्छ्न। तच दमा मतानां प्राणिना दराधष- माधधिंतुं सवतः सोऽदं दुःशकः। तस्मिश्च दमे सवमपेक्षितं फलं प्रतिष्ठितम्‌ तस्मा- त्कारणादमः परमं मुक्तेपाधनमेति केचिद्रदन्ति अत्रं सवत्र पूवेसाधने पारेत- धराहित्यादुत्तरसाधनोक्तिद्र्टम्या चतुथं साधनमाह -- रामेन शान्ताः शिवमाचरन्ति शमेन नाकं मुनयोऽन्वविन्दञ्च्छमा भूतानी दुराधष छं

ख. सत्यभाषणोक्तं प} कृ. मः तस्मिस्तपति स्वेम्पेक्षितं फटं परति ।३ ख, ग्ज पूर्वत्र सा व.म. श्मे।

[भपा०१०अनु०६३] दृष्णयजुवेदीयं तेत्तिरीयारण्यकम्‌ ७६९

सवं प्रतिष्ठितं तस्माच्छमः परमं वदन्ति-- , इति ज्ञान्ता अन्तःकरणक्रोधादिरहिताः परषास्तेन शमेन शिवं मङ्गटं पुरषाथमाच- रान्ति नारदाद्या मुनयः शमेन स्वगमटमन्त | अन्यत्पृवेवत्‌ पञ्चमं साधनमाह-- ` | दानं यज्ञानां वरूथं दक्षिणा लोके दाता९\ सवैभृतान्ुंपजी- वन्ति दानेनारतीरपानुदन्त दानेन द्विषन्तो मित्रा भवान्त दाने स्वै प्रतिष्ठितं तस्मादाने परमं वद॑न्ति-- , इति गोहिरण्यादिदानं य्नानं संबन्धिनी दक्षिणा मवति, तस्माद्रहथं प्रम्‌ लोकेऽपि दातारं पुरूष वेदशाखरविद्‌ मृढाश्च सर्वेऽपि परुषा उचजीवन्ति तथा योदधूणां भटानां धनदानेनारातीः रत्रूनपानुदन्त राजानो निराकृतवन्तः ये तु प्रबला द्विषन्तस्तेऽपि दानेन तुष्टा मिज्राणि भव्न्ति अन्यत्पूवेवत्‌ | षष्ठ साधनमाह--

तडागप्रपादिनिमोणरूपो धर्मो विश्वस्य जगतः सवस्य प्राणिनातस्य प्रतिष्ठाऽऽ- श्रय इत्येतत्प्रसिद्धम्‌ तथा रोके धार्भिष्ुमतिरायेन घर्मे वतेमानं पुरुषं प्रजाः स्वी उपसर्पन्ति धर्माधर्मनिर्णयार्थमुपगच्छन्ति किंच प्रायश्चत्तरूपेण धर्मेण पापं विनारा- यन्ति अन्यत्पृवेवत्‌ | सप्तम साधनमाह -- जननं वे प्रतिष्ठा कोके साधु प्रनायौस्तन्मुं तन्वानः पितुणाम॑नृणो भ्वति तदेव तरस्य अशरणं तस्मात्मजननं परमं वदन्ति-- ; इति

प्रनननं पुत्रोत्पादनं यदस्ति तदेव गृहध्थानां प्रातिष्ठा पुत्रस्य गृहङृत्यनिर्गाहक - त्वात्‌ « सोऽयं मनुष्यलोकः पुत्रेणैव जय्यो नान्येन कमणा इति श्रते; कंच प्रजायाः पत्रपोत्रादिरूपायास्तन्तुं परम्परां साधुं तन्वानः शासरीयमार्गो यथा भवाति

~~~

१ख.ग. मित्रा। ग. "दन्ति ५८।३ न्न, पितृणा ग. तस्य ज्ञ. तस्यात" ९.३

७७० श्रीमत्सायणाचायविरावितभाष्यसमेतम्‌-- [परपा० { ०अनु०६६]

तथा विस्तारयन्पितुणां शतानां पितृपितामहादीनामनृणो भवति तदीयगरणं पुत्रिणा प्रत्यपितं भवति यत्प्रनननं तदव तस्य पतरिणं ऋणापाकरणदेतुः अन्यत्पूववत्‌ अष्टम साधनमाह- नः &\ | $ =] { अग्नयो वे र्विद्या देधयानः पन्थां गाहैषत्य ऋक्पुथिवी रयंतरभन्वाहाथपचैनं यजुरन्त- रिक्षं वामदेव्यमाहवनीयः साम॑ सुवर्गो खोको बदत्तस्मादगरीन्प॑रमं॒वर्दन्ति-- , इति गाहपत्यो दक्षिणाञ्चिराहवनीय इति येऽग्नयः सन्ति एव॒ अयीविद्या वेद्या. त्मिका वेद्त्रयोक्तकर्मपाधनत्वाद्वेदविहितत्वा्च देवयानो यागद्वारेण देवत्वप्रापको मागंश्च | किंच तेषाम्नीनां मध्ये गाहैपत्योऽचिक्ग्बेदात्मकः पथिवीरोकस्वरूपो रथतरसामात्मकश्येति प्रशस्यते अन्वाह्‌(यंप्चना दक्षिणाभियजर्वेदान्तरिक्षलोकवाम- देव्यप्तामात्मकः | आहवनीयानिस्तु सामवदस्वगरकनृहत्सामात्मकः अन्यत्पूर्ववत्‌ नवमं साधनमाद-- आधिहो्रः सायं भातग्रेहाणां निष्टरतिः सिट द्र | | £ क. ९८१ यन्गकरतूनां भायः सुवगस्य॑ लोकस्य ज्योतिस्तस्माद नेहो १२५ वर्दन्ति-- , इति सायं एातश्चानुष्ठितमभिहोत्र ग्रहाणां निष्कृतिः करयप्ताधनं मूल्यम्‌ , अभिहोत्रा- मावे क्षुषितोऽमिगृहान्दहेत्‌ परचारहात्रं सविषं शोभनयागरूपं सुहुतं शोमनहोम- रूपम्‌ देवतामुदिश्य द्रव्यत्यागो यागः तस्य दरनयस्या्नो प्रेषो होमः कंचै तदयज्नक्रतनां परायणं प्रारम्भः अग्न्याधेयमश्चिहोच दरोपृणेमाप्तावाम्रयणं चातुम॑स्यामि निरूढपडाबन्धः सौचामणीति सप्त हवियन्नाः चततुशव्दो युषवत्स॒॒सोमयामेषु ख; अथिषटोमोऽत्यथिष्टोम उक्थ्यः षोडद्ी वाजपेयो ऽतिरा्ोऽप्तोयामश्वेति सप्त सोमसस्थाः ऋतवः तेषां स्वेषां यज्ञक्रतूनां प्रारम्भकमभनिहोत्रम्‌ अत एव स्वगेस्य खोकस्य ज्योतिः प्रकाराकम्‌ अन्यत्पूवेवत्‌ दृश्षम सराघनमाह-- यज्ञ इति यक्गेन हि देवा दिवं गता यन्ननाञुरा-

नपाुदन्त य्नेन द्विषन्तो मिना भ॑वन्ति यन्न

[षीं ! # £ ~+ €^)

६्‌, इ. न्तु २७. ग, "चनो य| ग. ञ्च. रपम |

परपा० १०अबु ०६३] कृष्णयनु्वेदीयं तेत्तिरीयारण्यकमू | ७७१

सवे भरतिष्टितं तस्मावरङ्गं परमं वद॑निति-- , इति यन्न उत्तमं स्ाषनमिति केचिदाहुः यज्नो हि देवामां प्रियः ते हि देवाः पृवानुष्ठितेन यज्ञेन स्व प्राप्ताः किंच य्गनैव तद्‌ तदा देवा असुरान्विनाशितवन्तः | किच सवेकामग्रा्ठिपताधनन ज्योतिष्टोमेन द्वेषकान्तिकाममस्य पर्व द्वेषं कुव॑न्तोऽपि शत्रवो मन्ना मंत्राणि ] भवान्त अन्यत्पुवेवत्‌ एकाद साघनमाह- मानसं बे मांजापत्यं पवित्रं मानसेन मन॑सा साधु प्यति मानसा ऋषयः प्रना अशनन्त मानसे सवे भरतिष्टतं तस्मन्मानसं रमं वदन्ति-- , इति मनसा निष्पाद्य मानसमुपासनं यदस्ति तदेव प्राजापत्यं प्रनापतिपदप्रासिप्ताध- नम्‌, अत एव पवित्र चित्तशुद्धिकारणम्‌ मानसेनोपाप्तनेन युक्तं मनोऽन्तःकरणे यदास्त तनकर््मण मनसा षु पश्यत, जतातानागतन्यवाहतादवस्तुजात यामां सम्यक्सान्नात्करोति एतच्च योगशाश्चे पतञ्जलिना बहुधा प्रपश्चितम्‌ मानसा एकाग्रमनोयुक्ता विग्वामिज्रादय ऋषयः स्वसंकल्पमात्रेण बहीः प्रजा असजन्त अन्यत्पृवेवत्‌ द्ाद्श साधनमाह-- न्यास इत्याहुमेनीषिणे ब्रह्माण॑मू-- , इति न्यास इत्युक्तो यो मोक्षहेतुः, तं ब्रह्माण दिरण्यगर्भरूपं मनीषिणो बुद्धिमन्तो महषयः स्म्रतिकर्तार आहः तथा « सेन्यासताद्रह्मणः स्थानम्‌ इति स्मर्यते हिरण्यगमप्रापेरन्तरङ्गसाधनत्वात्तद्रूपत्वम्‌ तमेव सेन्याप्तं स्तोतुं तत्पराप्यस्य हिरण्यगर्भस्य स्वरूपे प्रपञ्चयति-- ब्रह्मा विश्वः कतमः संवंय॑भूः भजापातिः संवत्सर इतिं- , इति यो ब्रह्मा हिरण्यगमेः सोऽये विश्वः सर्ैनगदात्मकः कतमोऽतिरायेन सुख- स्वरूपः स्वयं भूरुत्पादकाम्यां मातापितुम्यां विना स्वयमेवोत्पन्नः प्रजापतिः प्रजानां पालकः | संवत्सरः काटात्मकः इतिरदाब्दः प्रदर्हनार्थः इत्यादिसरव॑स्व- रूपत्वमुज्ेयमित्य्थः पुनरपि संन्याप्तस्तुतये दिरण्यगभीवयवस्य स॑वत्रस्य माहात्म्यं दङ्ंयति- संवत्सरोऽसावादित्यो एष आदित्ये 1

ख. इ, सन्यास ।२ग स्ववभुः। ख. म. 'यंभुरुः।

< $ 2 ¢ # क, ७७२ श्रामत्सायणाचायावराचतमाष्यसमतम्‌-- [भपा०१०अनु०६६

पुरषः परमेष्टी ब्रह्माऽऽत्मा-- , इति योऽयं संब्रत्सरः काल उक्तः सोऽसावादैत्यस्वरूप एव आदित्यगत्यम्याशसेन निप्पादित्वात्‌ | एष तम्मिन्नादित्यमण्डर परुषः एव परमेष्टी हिरण्यगमेरूप आदित्यमण्डटद्वारेण हिरण्यगर्भस्य प्राप्यत्वात्‌ परमेष्ठी ब्रह्म सवैजगत्कारणं वस्तु | तथवाऽऽत्मा स्वेषां प्रत्यगात्ममूतः एवमादित्यादिद्रारा सवत्सरं प्रशस्य तमादित्यमण्डल्द्रारेण सर्बन्यवहारहेत॒तया प्ररपति- याभिरादित्यस्तपति र्मिभिस्तामिः पजेन्यो वषेति पजेन्ये नोषाधेवनस्पतयः प्रजायन्त. ओषधिवनस्पतिभिरननं मवत्यन्नन पराणाः भ्रणिवेटं वेन तपस्तपसा श्रद्धा श्रद्धया मेधा मेध्यां मनीषा मनीपया मनो मन सा शान्तिः शान्त्यां चित्तं चित्तेन स्मरति स्मृत्या स्मार स्मारेण विज्ञानं विज्ञानेनाऽऽत्मानं वेदयति तस्मादन्नं ददःत्सवोण्येतानिं ददात्यन्नास्याणा भ॑वन्ति भृतानां भराणेमनो मनस्य विज्ञानं विज्ञानादानन्दो जह्य योनिः-,इति

यमादित्यो याभिरप्णस्वरूपामी ररिमिभिस्तपति प्रमृतं सतापं करोति, ताभिम्तीतररदमिमिर्भमिगतं नटमादाय पर्जन्यो मृत्वा वषीति तेन पजैन्येन वृष्टिननकेन नब्रह्माया ओषधयो ऽश्वत्यपनसाया वनस्पतयश्च प्रकर्षेणोत्पचन्ते ओषधिभिवेनस्पातिभिश्च भोज्यमन्नं सप्ते तेन चान्नेन प्राणाः पोषित मवान्ति। तश्च ष्टः प्राणे; ररर वटं सपद्यत | तन बटन छङृच्दचान्द्रायणादरू्पं तपः सपद्यते। तेन तपसा इद्धचित्तस्य तच्छज्ञानविषया श्रद्धा जायते त्यो श्रद्धयां परप्वाग्रच्त्यि स्रधा रृरुपटिध्य्रयत्टथधि०६।त्रप्जरते। तया मेधया मनीषा र्वविषया बुद्धिरुत्पद्यते तथा मनीषया मनो निरन्तरं तत्त्वविषयं मननमुपजायते तेन मनसा मननने कामक्रोधादिदोषस्यावस्ररामावा- चछान्तिरुपनायते तया शान्त्या विक्षपरहितस्य चित्ते चेतनं तत्त्वविषयं प्रमा- णजानितं ज्ञानमुपजायते तेन चित्तेन ञानेन निद्रादिम्यवहारन्यवधानेऽपि तत्त्व विषां स्मृति प्रापनोति तया निद्रा्यनन्तरभाविन्या स्मृत्या स्मारं निरन्त

* अभ्यास जत्रात्तेः

(आ [१ ----~

&. दत्सवां | ˆ. स्परः , ग. इ. सषायते। प. वध्याश्च ५, या 2 (७) १५ युक्स २९ ग, रणाद \ ५. तत्तरवटुरणी त. करोः। ख. नन्तरं स्मर।

(प्रपा० १०अनु०६३] इईृष्णयजनुर्वेदीयं तेत्तिरीयारण्यकम्‌ ७७ स्मरणं प्राप्नोति तेन स्मारेण विज्ञानं विजातीयप्रत्ययन्यवधानराहित्येन विशिष्ठ सततं ज्ञान प्राप्रोति! तेन विज्ञानेन संततनाऽऽत्मानं वेदयाति परमात्मानं सवेदाऽनुभवति यस्मादन्नस्योक्तप्राणबलादिपरम्परया परमात्मानुभवहेतुत्वं तस्मा दीद्शामन्नं ददनपुरुषः सवोण्येतानि प्राणादीन्यात्मानुभवान्तानि वस्तूनि ददाति अन्नदानस्य ॒स्वेदानरूपत्वं विस्पष्टयितुमुक्तमेवाथं पनरप्यन्नास्राणा भवन्तीत्यादि- वाक्येन संक्षिप्योपन्यस्यते प्राणादिपरम्परयोत्पन्नाद्ज्ञानादानन्दः परमानन्द्‌- रूपो भूत्वा ब्रह्म वेदान्तप्रतिपादं योनिजगत्कारणम्‌ यद्रा ब्रह्मणो वेदस्य योनिः कारणं तादृमूषः स्वयं भवतिं | यथोक्तं सन्यासमेव स्तोतु तेन संन्यासेन प्राप्ततस्वनज्ञानं पुरषं प्रशस्तति- सवा एष पुरुषः पञ्चधा प॑ञ्चात्मा येन स्वमिदं भोतं पृथिवी चान्तरिक्षं चौथ दिश्‌ शरावान्तरदिशाश्च सवर

0

सवामेदं जगत्स मूत भय्य जिज्ञासक्लृप्त ऋतजा रयिष्ठाः श्रद्धा सत्यो >ःमहस्वान्तमसोपरिष्टात्‌- , इति यः पुरुषः सेन्यास्पुरःसरं तचनज्ञानं संपादयति एवैष पुरुषः सवौत्मकः सन्पश्चधा पञ्चभिः प्रकारैः पश्चात्मा पञ्चविधवस्तुस्वरूपो मवति शब्दस्पश्ञादिकं गुणपञ्चकं परथिव्यादिकं भूतपञ्चकं चकषुःशनोत्रादिकं ज्ञानेन्दियपञ्चकं वाक्पाण्यादिकं कर्मन्दरियपश्चकं प्राणापानादिकं वायुपश्चकमेतावतां वस्तूनां स्वूपमृत इत्यथः यद्या पञ्चभिरात्मभिर्क्तः पञ्चधा वर्तेते तथा पुराणेऽभिहितम्‌- “भूतात्मा चेच्दियात्मा प्रधानात्मा तथा मवान्‌ आत्मा परमात्मा त्वमेकः पञ्चधा स्थितः इति येन ब्रह्मस्वरूपेण पुरुषेण स्ैमिदं जगत्सूते मणिगणा इव प्रोतं प्रकर्षेण स्यूतं ग्याप्मित्यथैः तदेव सवं पृथिवी चेत्यादिना प्रपञ्च्यते | एव पृथिन्यादिवस्तु- व्यापी पर्ष: सवैमिदे वतमानं जगत्‌, तत्चद््टयौ व्यतिरेकेणाभावात्‌ तथा भूतम- तीते जगत्स एव भ्यं भविप्यदपि जगत्स एव ननु तत््ववित्पुरुषो मूढवद्ध- स्तपादादियुक्तदेहरूप एव ददयते, तु सवैजगत्स्वरूप इति चेत्‌ मेवम्‌ यतोऽयं जिज्गासक्टप्नो जिज्ञासया वेदान्तविचारेण सवात्मकतया निश्चितो भवति | ऋतजा त्तेन सत्येन प्रामाणिकेन ज्ञानेन सर्वात्मा जातः, निन्ञासाकाटे भ्रान्तन्ञानरूपेषु पूरव | #१ग. पुस्तकं महस्वास्तमसो वरिष्टादितिपाठः! = - १. दुप्पुर २. ` द्रोश्च २३. ट्या तदव्यति-।

७७४ श्रीमत्सायणाचायेविरवितभाष्यस्तमेतम्‌- [प्रपा० ०अनु ०६३)

पेषु निराकृतेषु प्रामाणिकेन सिद्धान्तज्ञानेन तादशो जातो भवति रयिष्टठ रयिर्धनं गुरूपदेशस्ततरैव तिष्ठति तृपदेशरहितांना प्रतीयत इत्यथे: इदृशस्वरूप- विज्ञानस्य श्रद्धया कभ्यत्वादसौ श्रद्धाूपः “८ श्रद्धावार्टमते ज्ञानम्‌ ' इति स्मृतेः सत्यमबाध्य यद्र तत्स्वषूपत्वादये सत्यः महस्वां स्तेजख्ान्स्येप्र्कारा इत्यथः अत एव तमसा संसतारकारणेना्ञानेन वियुक्तत्वादुपरिष्टाद्रतेते इत्थं संन्यासपूवैकज्ञानयुक्तं पुरुष प्रशस्य ज्ञानफटं दशेयति-- ज्ञात्वा तमेवं मन॑सा हृदा भूयो मृत्युमुपंयाह विद्रान्‌- ; इति

हे, आरुणे त्व॑त॑ परमात्मानं हृदा इत्पण्डरीकनियमितत्वाद्धदयदूपेण मनसेवं प्ोक्तसन्यासरूपपताधनप्रकारेण ज्ञात्वा विद्ास्तेन ज्ञानेन युक्तः सन्भृयः एनगृलय नोप याहि मा प्राप्नुहि ज्ञानिनो वर्तमानदेहषाते सति जन्मामावात्पुनमृत्युनास्तीत्यथः बहुधा प्रशस्त सन्यासमुपपहरति-- तस्मान्न्यासमेषां तपसामतिरिक्तमाहृः-- , इति यस्मात्परमपुरुषार्थस्यान्तरङ्गं साधने तस्मादेषां सत्यादीनां तपसां मध्ये सन्या सम तिरक्तमत्युल्कृष्ट साधनं मनीषिण आहुः सन्यासादुष्वै प्रणवेनाऽऽत्मनि स्माधिर्विथेयः तस्मन्समापो विघ्नपरिहाराथमादा वन्तयामिणः सवैका।रणत्वेन स्तुतिं दशरायति- वसुरण्वो विभूरसि भरणि त्वमसि संधाता ब्रह्म॑ 4 ऋ, | १९ | #५ न्त्वमसिं र्विश्वशत्तेनोदास्त्वमस्थभ्रेरसि वर्चोदा- स्त्वम॑सि सूर्यस्य दुश्नोदास्त्वम॑सि चन्द्रमस उप- यामग्रही तोऽसि ब्रह्मणं त्वा महसे-- ; इति हे ब्रह्मन्नन्तयामिन्वसरण्वो वसुनो वस्तुतत्वम्य रण्वो रणिता कथयिताऽस्मदनग्रहा- यमुपदेष्टाऽसि तथा विभूर्हिरण्यगभेविराडादिविविधरूपणीत्पन्नोऽसि प्राणे वायुरूपं जीवात्मनः संधाता सेयोजयिता त्वमसि विश्वं सरति प्राप्नोतीति विश्वसत्सवेनग-

८6» अ,

दूल्यापा त्वमा भूलकंवात नाञस्स्तजादाः व्रकाराप्रदस्त्वमास्र चुलक्वातनः

== 0

नेनेदु° ग. शोभ ।३्ज. (ति तदुप न्ध, ननां तथान प्रः | पुग. श्रुतेः। द६ल.ग. कषितइः 1 «< न. रकेण नि" ज्ञ. ्वसूक्तेजोः ख, स्यत्निर) १० क्ष. वचाः ११ ख. जीवात्मभः १२ दय, श्वसृक्सरव"

~+

[मपा० १०अब ०६३ ] ृष्णयजुर्वैदीयं तैत्तिरीयारण्यकम्‌ ७७

सूयस्य वर्चोदाः प्रकाशपरदस्त्वमसि तथा चन्द्रमसो द्श्नोःा; प्रकाशरूपधन- प्वस्त्वमसि तथा यागेषु सामरूपः सन्नुपयामेन पार्थिवेन सन्मयदारमयपात्रेण गृही- तापे उपयामश्न्दस्य प्रथिवीपरत्वं षष्ठकाण्डे मन्त्रम्याख्याने समाञ्नातम्‌--उप- यामगृहीतोऽप्तीत्याहेय वा उपयामः इति उक्तप्रकारं स्तवेकतांरमन्तयामिणं त्वा महसे बरह्मणे चेतन्यञ्योतिःस्वरुपत्रह्मतत्त्वामिन्यकत्यर्थ मजामीति शेषः | अनेन प्रकारेणान्तयोमिणं स्तुत्वा परिहतविघ्स्य सन्यातिनः समाधिं विधत्ते-- ओमित्यात्मानं युञ्ञीत-- , इति त्रिमात्रं प्रणवमुच्चारयन्पवैवेदान्तेषु निर्णीतं परमात्मानं रूपत्वेन चित्ते समा- दध्यात्‌ | समाधिप्ताधनमोकारं प्ररसति- एतद्रे म॑होपनिषदं देवानां गु्यम्‌-- , इति यत्प्रणवस्वरूपमस्त्येतदेव महोपनिषदं महत्यो बह्व्य उपनिषदः प्रतिपादिका यस्य परमात्मवाचकस्य प्रणवरूपस्य तन्महोपनिषदम्‌ अकारान्तत्वं छान्दसम्‌ स्व वेदा यत्पदमामनन्ति तत्ते पदं सग्रहेण बवीम्योमि्येतत्‌ इति प्रणवस्य सर्वोपनिष- त्परतिपाद्यत्वं कटवद्धीषु श्र॒तम्‌ तच प्रणवरूपं निगृणतच्प्रतिपादकं देवानामिन्दा- दनां गुह्यं गोप्यम्‌ ते हि शामदमाचयधिकारसंपत्तिरहिताय प्रणवं नोपदिशन्ति | यथोक्तप्रणवसमाधिजनितस्य तच्वेदनस्य फलं द्णयति- एवं वेदं बह्मणो महिमान॑ग- रोति तस्माद्रद्मणो महिमानम्‌- इति यः पुमान्संन्यासादृध्वै प्रणवेन व्रहमतत््वसमाधि कुवेन्नेवं वेदान्तमहावाक्योक्तप्रका- रेण वेद ब्रह्मत्वं जानाति, असी ज्ञानी स्वसिन्नविद्याकल्पितं जीवत्वापादकं षल्च्छि- द्मपहाय देशकाल्वस्तुपरिच्छेदहन्यस्य ब्रह्मणो महिमानं महत्वमाम्रोति तत्त्वे- द्नेन जीवर्त्वभरमे। निवतेते ब्रहमत्वस्वभाव आवि भ॑वति ततो जीवन्मुक्तो भवतीत्यर्थः | तस्य जीवन्मुक्तस्य प्रारब्धमोगक्षयेण देहपाते सति तस्मात्करस्राविद्यानिवतंकाद्वेदना- द्विद्यातत्कायेवासनाठशरदितस्य मुख्यस्य ब्रह्मणा महिमानं प्रापनोति विदेहमुक्ति- भेवतीत्यथेः |

९८. "नश्रुन्मयेनम्रृः स. णं चस्तु* 1३ ख. मात्रप्रण ¦ ग. इ. चिद्रूप त्वेन "तू इमा | ग, (त्कृतभ्रः! त. म, ग्यतद्वाप्तः |

७७६ भ्ीमत्सायणाचायं विरचितभाष्यसमेतम्‌- -[प्पा० ०अनु ०६३]

सन्यासपुरः सरां तत्वविद्यामुपसहरति-- इत्युपनिषत्‌ इति इाति कृष्णयजुर्वेदीयतेत्तिरीयारण्यके दजमभपाठके नारायणोप- निषदि जिषषटितमोऽनुवाकः ६३ इत्येवमतीतेन मन्थेन प्रोक्ता येयं विद्या सेयमुपनिषद्रहस्यव्दा अथ यीमांसा तत्र सन्यापररूपस्य चतुथोश्रमस्य सद्धावस्तृतीयाध्यायस्य चतु- यपादे चिन्तितिः- “नस्त्यु्वेरताः किवाऽस्ति नस्त्यसतावविधानतः वरघतो विषेः क्टृप्तावन्धषङ्गादिा स्तिः अस्त्यपूवेविधेः क्लपेर्वरदाऽनभरिको गृही अन्धदिः प्रधगुक्तत्वात्स्वस्थानां श्रुयते विधिः पृवोधिकरणे स्तन्ध्मात्मविज्ञानं कर्मनेरपेष्येण पुरुषथप्ताधनापित्यक्तम्‌ तस्य चाऽऽत्मज्ञानस्योध्वैरेतःस्वाश्रमेषु सुटमत्वाद्‌श्रमपद्धावश्चिन्त्यते | तत्र नास्त्यध्वैरेता इति प्राप्तम्‌ कुतः विध्यभावात्‌ चयो घमेस्कन्धा यज्ञोऽध्ययनं दानमिति प्रथमस्तप एव द्वितयो ब्रह्मचार्याचायकृट्वाध्वी ततय इत्यत्र यज्ञाद्यपरक्षितगाहस्थ्यस्य तपःच्चब्दल- ्तितवानप्रस्थत्वस्य ने्टिकन्रह्यचयंस्य पराममात्र गम्यते, तु विधिरूपरम्यते | चापूवाथत्वेन वि।ध; कस्पायेतु राक्यः बारहा वा एष देवाना याञ्चमुद्धास्तयतंःः इत्यग्नयुदधा।सनलक्षणस्य गाहेस्थ्यपरित्यागस्य निन्दितत्वात्‌ चत्वार आश्रमा इतिं स्पृतिस्त॒॒गाहेस्थ्यक्म।नधिकतान्धपङ्वादि वेषया भविष्यति | ॒हयन्धस्याऽऽज्यवे- ल्षणत्ेयेते कर्मण्वभिकारोऽन्ति | नापि पङ्गो विष्णुक्रमणादयुपेते कमेण्यथिकारः तस्माचकषुरादिषाटवयुक्तस्याऽऽत्मज्ञान पयुक्त ऊध्वैरेता आश्रमो नास्तीति प्रपत ब्रुमः अस्त्य॒ष्वरेता आश्रमः विध्यश्रवणेऽप्यपृवाभस्वेन कल्पयितु शक्यत्वात्‌ {रध तदोषः | उत्मना्िकयृहि विषय त्वाद्रीरहत्यायाः | यच्न्धादिविषयत्वं स्परतेरुक्तं तदसत्‌ “अथ पुनरन्रत। व्रती वा स्रातको वाऽखातको वोौत्सन्नाभिरनभ्रिको वा यदहरेव विरनेत्तदृह्रेव प्र्रनेत्‌ " इति विरक्तानां गाहंस्थ्यानधिक्रतानां परथक्प-

न्याप्तविधानात्‌ चक्षुरादिपाटववतामाश्रमान्तरविभ्यमावः जावाटश्चुतों प्रत्यक्षविध्यपटम्भात्‌ ''नह्यचयथ समाप्य गृह्‌। भवद्रहद्भुना मृत्वा प्रत्रज॑त्‌ " इति तस्मादस्त्याश्रमान्तरम्‌ः'

१म च्चन्याः। २. इ. "वातो परिः 1३१. इ, नन्ति ४. इल. श्नक° ख, भति तद्लाज्या। दल. न्ते नास्ति ।७ग. सल. प्वातादिदो। <म्‌, भवि. ह्न, श्िहोचविः ९, वा लाः |

[परण १०अनु ०६६] कृष्णयजुरवेदौयं तेत्तिरोयारण्यकम्‌ ७७७

¬ तत्रेवान्य्चिन्तितम्‌- ८" लोककाम्याश्रमी ब्रह्मनिष्ठामहेति वा नवा | यथावका्ञे ब्रह्मैव ज्ञातुमहत्यवारणात्‌ अनन्यचित्ता बह्मनिष्ठाऽसौ कमठे कथम्‌ कर्मत्यागी ततो बह्यनिष्ठामहेति नेतरः त्रयो धर्मस्कन्धा इत्यत्राऽऽश्रमानधिकत्य एते पएण्यलोका मवन्तीर्याश्रमानु- छठायिनां पुण्यद्योकफटमभिधाय ब्रहमसंम्थोऽमृतत्वमेतीति मोक्षप्राधनत्वेन तब्रह्मनिषठा प्रतिपाद्यते सेय ब्रह्मनिष्ठा पृण्यलोककामिन आश्रमिण)ऽपि संमन्यते | आश्रम- कमीण्यनुष्ठाय यथावकारं ब्रह्मनिष्ठायाः शक्यत्वात्‌ नहि छोककामी ब्रह्म जानी यादिति निषेधोऽस्ति तस्मादस्ति सरवैस्याप्याश्रमिणो ब्रह्मनिषठेति प्राप व्रूमः बह्यनिषठा नाम सपैव्यापःरपरित्यागे सत्यनन्यचित्तया ब्रह्मभि परिसिमाषिः चाप्तौ कमेशर सेमवति | कमीनुष्ठानलागयोः परस्परविरोधात्‌ तस्मात्करमत्यागिन एव ब्रह्मनिष्ठेति स्थितम्‌ अम्मित्तथं श्रुतिस्म्रतिवाक्यानि सेर्िप्य प्रद्यन्त- “त्याग एव हि स्वेषां माक्षपाघनमुत्तमम्‌ त्यजैव हि तज्ज्ञेय त्यक्तः प्रत्यक्परं पदम्‌ मुक्तेश्च बिभ्यतो देवा मोहेनापिदधुनेरान्‌ ततस्ते कमंमुदुक्ताः प्रवतेन्तेऽविचक्षणाः अतः संन्यस्य सव।णि केमाण्यात्मावनोधतः हत्वःऽविद्यां धिथेवेयात्त्वप्णो; परमं पदम्‌ इति भ्धविश्ञाखायामामनन्ति | ““सशिखं वपनं कत्वा बहिः मूत्रं त्यनेदूतधः यदक्षरं परं ब्रह्म तत्सूत्रमिति धारयेत्‌ ज्ञानशिखिना ज्ञाननिष्ठा ज्ञानयज्ञापवीतिनः | ज्ञानमेव परं तेषां पवित्र ज्ञानमुच्यते अग्नेरिव शिखा नान्या यस्य ज्ञानमयी शिखा | शिखीत्युच्यते विद्वानेते वे धारिणः " [्ह्मप१०] | ६- +< गक: आमनन्ति | ““कुटुम्बपुत्रदारांशच वेद्‌ ङ्गानि सश | यज्ञं भन्ञोपवीतं त्यक्त्वा गृदश्चरेन्मुनिः

कचन ~ ~ ~ = ---*--------- +~ ~ ~~~ -- ¬ ~---- --~--+ 3 वि "तीण ---~~ - ---~- ~

4 १०५ स्च ~ 2) कर्मे! २१. क्ष. दुतंपुः।

७७८ श्रीमत्सायणाचायीषिर वितभाष्यसमेतम्‌- [प्रपा० ०अनु ०६२]

इति वाष्कलश्चांखायामामनन्ति कसरिखा-केशाभिराङ्कत्य विज्य यज्ञोपवीतं भुः स्वाहेत्यप्म॒ जहुयात्‌ | विदण्ड कुण्डिकां शिक्य विविष्टठवमुपानहां खातापघातेन। कन्था कार्षनस्य कु च्छादनम्‌ प्नं छानद्याटौ उत्तरासङ्गमेव | यज्ञोपवीतं वेदांश्च सै तद्रनंये्तिः » हात सन्यासोपनिषद्यधीयते « अथ परिव्राड्विवण॑वासा मुण्डोऽपरिग्रहः शुचि. रद्राही भक्षाणां त्ह्यमृयाय मवति `` इति जावाखा मनन्ति | अथ परित्राडेक- रादीपरिवृतो मुण्डोदरपाञ्यरण्यनित्या भिक्षार्थं मामं प्रविरेदासाय प्रदक्षिणेनाविचेकि- त्सन्सावेवर्णिकं भेक्षचरणमभिरास्तपतितवजेमयज्ञोपवी ती शाचनिष्ठः काममेके वेणव दण्ड माद्दीत "” इति सैत्रा्यणदाखायामाभेहितम्‌। « कन्थाकौषीनोत्रास॒ङ्गादीनां त्यागिनो यथाजातदरूपधरा निभ्न्था निप्परिग्रहाः ' इति स॑वतेश्रतिः “गृहस्थो ब्रह्मचारी वानप्रस्थो वा रोकिकाय्चीनुदरभ्नौ समारोषयेद्रायत्रीं स्ववाचाऽ्रौ समारोपयेदुषर्वीतं भमा वाञ्प्प॒ वा वि्रनेत्‌ " इत्यारिरारूणिध्रतिः ४* यथोक्तान्यपि कमाण परेहप्य द्विनांत्तमः | आत्मज्ञाने इमे स्यद्रेदाभ्यापरेन यत्नवान्‌ एतट्द्धिनन्मप्ताफल्यं व्राह्मणस्य विरोषतः प्राप्येतत्क्रतक्रत्यो हि द्विजा भवति नान्यथा यदा तु विदितं तत्म्यात्परं ब्रह्म सनातनम्‌ तदेकदण्डं सगृह्य उपवीतं द्ेखां त्यनेत्‌ इत्यादयः स्प्र॑चय उदाहायाः इति श्रीमत्स्ायणाचायतिरनिते माघर्वये वेदाथप्रकःरे कृप्णयजुरवैदीयतैत्तिर- यारण्यकमाप्ये द्रामग्रपाठकरे नरायघीयापरनामघेययुक्तायां याज्ञिक्यामुप- निषदि तिषष्टितमोऽनुवाकः ६६३

गीर

~~~ "~~~" ~+ ~~~ =-=

># एतद्दि जुहुयादित्यन्तं सन्यासोपनिर्पार्‌ नोपलभ्यते अनन्तरोक्तं शटोकट्रयं तु फिमि- ्धि्नाजुपूरवीक वतेते

ग. ज्ञ. ` च्चा अमः | रय. जिक्त्यवि ३ग. कच, गपीनाच्छादूनं तथा ग. क्च. दाच डः ५.०. ति कठः अपीः। ; च, स्ति) ७. ग. शस्तं प। < इ. यणाः रख, मिनयते क" 6 न्च. पिवर्णी श्रः २१ ग. स. तत्चं

+

्रपाञ १०अनु०द४] कृष्णय त्तिरीयारण्यकम्‌ ७७९

जथ चतुःषष्टितमोऽनुवाकः

सन्यासस्थेव ब्रह्मज्ञाने प्रत्यन्तरङ्गसाधनत्वाज्िज्ञासोः संन्यास एव युक्तो तु कमोनुषठानमित्युक्तम्‌ तर्हि निष्पन्ने तत्छमाक्षात्कारे कमोण्यनुष्ौयन्तामित्यतां शका निवारयितुमन्न तच््ज्ञानिम्यवहाराणां टीक्रिकानां सर्वेषां यागरूपत्वमुच्यते यागस्य यागाधिकारशङ्काऽम्ति अतोऽर्मिन्ननुवाके पृवमागेन( ) योगिनोऽवयवा यज्ञाङ्गद्रव्यत्येनाऽऽश्नायन्त-- तस्येव विदुषो य्गस्याऽऽत्मा यज॑मानः श्रद्धा पत्नी शरीः रमिध्ममुरो वेदिछमानि वर्ध्विदः रिखा हृद॑यं युषः काम आञ्ध॑ मन्युः पशुस्तपोऽभिदमंः शमयिता दक्षिणा वाग्योतां भाण उद्वाता चक्षुरध्वयुमनो ब्रह्मा श्रोत्रमग्नीत्‌ , इति

तस्य पूर्वोक्तस्य सेन्यासिन एवं विदुषः पूर्वक्तप्रकारेण ब्रह्मणो महत्वं साक्षा- तकृतवतो जीवन्मुक्तस्य सनन्धी यो यज्ञोऽस्ति तस्य य्गस्य दहद्धियादिपाक्षी आत्मा एव यजमानस्दशः, तस्य स्वामित्वात्‌ | या तु तदन्तःकरणे द्धा रूपा चित्तवृत्तिः प्ता पतनी यच्च सरीरं तदिध्मम्‌ ! एवरमुराद्यवयवानां वेदादि. रूपत्वोपचारो योजनीयः यम्तु मास्यः इमयिता पर्वेद्धियोपशमकारी वित्तवृतत- विशेषः, तस्य दक्षिणारूपत्वमुत्नेयम्‌ वागादीनां हत्रादयतििगूपत्वमुनेयम्‌ अथास्यानुवाकस्य द्वितीयभागेन योगिव्यवहारस्य ज्योतिष्टामावयवक्रियारूपत्वं द्रोयति-- यावदूधिय॑ते सा दीक्षा यदश्नाति तद्धवियंत्पिव॑ति तद॑स्य सोमपानं यद्रमते तदुपसदो यत्संचरत्युपव्रिर॑त्युततिष्ठत प्रवग्यो यन्मुखं तद्‌।हवनीयो या ग्याहंतिरादुति- <.द॑स्य॒ विगानं तज्जुहो) यत्सायं॑प्रातर॑त्ति तत्समिधं यत्मातमेध्यंदिन« सायं तानि सर्वनानि, इति यावन्तं कां मोजनमकरत्वा धियते विदुषा धाय॑ते सां धृतिर्दीश्षाख्यसंस्काररूपा एवं भोजनादौ हविरादिरूपत्वमुन्नेयम्‌

ग. ञ्ल. मुत्तत्राप्यवः | रम. यः दतु दूमा्यस्तु रे" इध, "यः दमत्तु ।३ग सा वृत्तिदा"

७८० भ्रीमत्सायणाचायंविरचितभाष्यसमेतम्‌-- [पपा० ०अनु०६४]

अथास्यानुवाकस्य तृतीयभागेन जविन्मुक्तस्य संबन्धिनां काटविदोषाणां नानाविध यागद्पत्वमाह-- ये अहोरात्रे ते दैशेपूणेमासौ येंऽथमासाश्च मासांश ते चातुमा- स्थानि ऋतवस्ते पशुबन्धा ये संवत्सराश्च परिवत्सराश्च तेऽदंगेणाः सं॑वेवेदसं वा एतत्सत्रै यन्मरंणे तद॑वभू्थ॑ः, इति सवत्सराश्च परिवत्सराश्चेति चकारभ्यामिदावत्सरानुवत्सरद्रःसराः समुच्चीयन्ते परमवादिषु षष्टिपिवत्सरेप्वेकेकं पञ्चकं युगराव्दाभिवेय तस्मिश्च युगे पञ्चापि क्रमेण स्वत्सरपखित्सरेदावत्सरानुवत्सरेष्रत्सरपंन्तका द्रष्टम्याः | तथाच कालनिणये संग्रहकारेणोदाहतम्‌ -- ““चान्द्राणां प्रभवादीनां पञ्चके पञ्चके युगे | सपरीदान्विदित्येतच्छव्दपूवास्तु वत्सराः” इति अहगेणा द्विरा्तत्रिरातादयः सर्मैवेदसं सवैस्वद्षिणाकम्‌ अत्रतच्छन्देन प्रृते रात्रादिपरिवत्सरान्तसवकाटपतमषटयुपटक्षितं योगिन आयुर्विवक्ष्यते यदायुस्त- त्रवस्वदकषिणोपेनं समित्रः | अस्यानुवाकम्य चतुधमागेन सवैयज्ञात्मकं योगिन उपासीनस्य कममुक्तिक्षणं फलमाह -- एतद्रे ज॑रामयेमभनिहोत्र« सत्रे एवं विद्रारदग- यने म्रमीय॑ते देवानमितर महिमानं गत्वाऽऽदि- त्यस्य सायुज्यं गच्छत्य यो दक्षिणे प्रमीयते पितृणामेव मदिमानं गत्वा मसः साज्यं गच्छत्येतो वे संयीचन्द्रमसेोमदिमान ब्राह्मणो विदरानाभज॑यति तस्माद्रह्यणेां महिमान॑मामोति

|

तस्माद्रहयणो महिमान॑मित्युपानिषत्‌, इति

रति कृष्णयजुेदीयतेत्तिरीयारण्यके दकममपाठके नारायभोपानिषादि चतुःषष्टितमाोऽनुवाकः ६४ जरामरणावधिकं यत्रोगिचरितमम्ति ते तद्रदोक्ताभ्निहोत्रादिसवत्सरसत्ान्तकरमस्व-

+ ~+

©

६..९ + मम 0 ¢, < 11: ५, ये पत्ये @ 9 ९ल. १. उद्‌ रम. स्यम ३५. अ. युज्धसस्लोक्तःमतरेव्येर ग, जननम्‌

[प्रपा०१०अनु ०६४] कृष्णययवैदीयं तैत्तिरीयारण्यकम्‌ ) ८.१

रूपपित्येवं यः पुमाविद्वानुपा्षीन उत्तरायण भ्रियते, उपासको देवानामिन्द्रादीनां मदिमानमेश्वयं प्राप्य तदृष्वेमादित्यस्य सायुज्यं सहवाम तादात्म्यं वा भावनाता- रतम्येन प्राप्रोति अथ पूर्ेक्तवैरक्षण्येन उपासको दक्षिणायने भ्रियते स्र उपा- सक पितृ णामश्चिप्वात्तादीनातैश्वयै प्राप्य चन्द्रमसः सायुज्यं पुवैवत्प्रामोति एव- मेत सयोचन्द्रमसो्महिमानावनमवन्ब्ाह्यणस्त(णः स॒ तोत्र सगुणव्रह्मरूपं हिरण्य गर्भै विद्रास्तद्छोकवासिनाम॒पदेशिनामुप। पीनो ऽभिजयति रहिरण्यगभस॒ःक्तात्काररूप प्राप्नोति तरमात्क्षाकारत्तद्धोकवापिदेहपातादृध्व हिरण्यगमलाक् गत्वा तेत्र ब्रह्मणो हिरण्यगभस्य महिमानमेशर्यं प्राप्रोति ठत्रातपन्रटेह्यतत्वसाक्षात्कारस्तस्मा- उज्ञानाद्रह्यटोकाविनाशादृध्व सत्यन्ञानादिरक्षणस्य ब्रह्मणो मदटिमानं महत्त्वं परामोति | इत्युपानैषदितिवाक्येन यथोक्तविद्यायास्तत्प्रतिपादक्रन्थस्य चोपपतहार क्रियते अथ मीमांसां तृतीयाध्यायस्य तृतीयपादे चिन्तितम्‌--

८°पुवेद्येका विभिन्ना वा तात्तिरायकताण्डनाः।

मरणावमथत्वादिपराम्यादेकेति गम्यते

बहुनां रूपभेदेन रकिचित्साम्यस्य बाधनात्‌

विद्येक्य तेत्तरोये व्रह्मवियाप्रडसनात्‌ आ;स्त तैत्तिरीय पर्षक्द्या--“"तस्येव विदुषा यन्ञस्याऽऽत्मा यजमानः इत्‌ तथा तण्डिना शाखायामपि श्रयते-- “पर्षा वाव यज्ञः ' इात | स्यमर्केव पर्ष. विद्या | यन्मरणं तदवमथो मरणमेगावभथ इत्य॒भयत्र समानधमेश्रवणत्परातःस- वनादौीनां समानत्वादेति प्राप्त नमः | वेद्यस्वखूपस्य भूयान्मद्‌ उपरम्यत | तथाहि--विद्षो यो यज्ञस्तस्य यंन्ञस्याऽऽत्मोते तत्तिरोयके त्याधकरणे षष्ठया अन्यथाऽऽत्मा यजमान इति म्याघातात्‌ विद्रानव यज्ञः एव यजमान इति कथ म्याहन्येत ताण्डिनां तु परषयन्नयोः सामानाधिकरण्यं श्र॒तमित्येको रूपभेदः आत्मयजमानादेकं स्वे[म]त्र श्रत ताण्डञ्चाखाया नपटम्यतं यत्त ताण्डना- मुपटम्यते त्रेधा विभक्तस्याऽऽयुषः स्वनत्रयत्वमित्यादि तत्किचिद्पि तैत्तिरीयके पयामः अतो मरणावभृधत्वाद्स्पसनाम्यवाधाद्विययाम< उचितः उपि तत्त

# = 52

रीयाणामुपासनमिद्‌ किं तहिं व्रह्मवियाप्रशंस्ता तस्यव विदुष इति व्रह्मविदाऽक-

ग्‌. ञ्च "पासन्मनभिः। घ.ङ लाकेगः ३अ. 'क्तव्रह्मवें ¦ ४. इ. प्सायां त? इय. मम्‌.“ इयं चिदा भेद ग. इ. देऽपिष़्ि। «ख. ण्डिछि। ढ. °ति एवम छ. ग. भूयनभेः १०्ध. द्द एवोचिः ११ ख. धनुत्कर्षः।

क॒ नुकमणाः।

७८२ भ्रीमत्सायणाचायंतरिरचितभाष्यसमेतम्‌- [प्रपा ° ०अनु ° ६४] पणात्‌ तस्मान्न वियकयशङ्कायामप्यवकाश्योऽस्तिं " ऋरममुक्तिस्त(स्त्व)स्मिन्ननुवाके तच्वज्ञानिसेवानिमित्ताऽभिहिते्यदोषमतिमङ्गलम्‌ इति श्रीमत्सायणाचा्थविराचिते माधवीये वेदाथप्रकादे कृप्णयनुर्ेदीयतैत्तिरी यारण्यकमाप्ये दददामप्रपाठके चतुःषष्टितमोऽनुवाकः ६४ न, ^ @॥ सह नाववतु ¦ सह नो भनक्त सह वीय करवा- हि =, हि 1 | 1 = वेह तेजस्वि नाव्धतमस्त मा विद्विषा्वेहे ~ ६. शन्तिः शर्त श्रतिः |

इति रष्णयजर्वेदीयतेत्तिरीयारण्यके दशमः प्रपा- ठकः समाप्तः १०॥

वेदास्य प्रकाहोन तमो हा‡ निवारयन्‌ पुम्थौश्चतुरो देयाद्धियातीथ॑महेश्वरः इति श्रीमद्राजाधिराजपरमेश्वरवेदिकमामप्रवतेकश्रीवीरवुक्रणमूपाटसाम्राज्यधुरं- धरेण श्रीमत्स्रायणाचार्थैण विरचिते माधवीये वेदाथप्रकाश् कृष्णयजु- वेदीयतेत्तिरीयारण्यकमाप्ये दङ्ामः प्रपाठकः समाप्तः १०

समाप्तमिदं ठष्णयजुवँदीयतेत्तिरी यारण्यकभाष्यम्‌ |

+~ ~ ~~ __-~_~~~~~~_~-~-~-~-~- न-पा

१. यक्पाद्यः < ५, द्ध. "सि एतस्मि°

अथ परिशिष्टम्‌

कृष्णयजुर्वेद यतेत्तिरीयारण्यके दशमः प्रपाठकः | नारावणोपनिषत्‌

पपषष षो +

तच्च ग्रथमोऽनुवाकः

हरिः +सह न।ववतु सह नें परनक्त सह वीध करवा-

4 वहै तेजस्वि नावधीतमस्तु मा विद्विषा शान्तिः शान्तिः शान्तिः इति शान्तिः विचा सवेवेदान्तैः सेचा्यं डदयाग्बुजे | प्रचाय॑ सवेरोकेषु आचाय रकरं मजे पद्मपादो विश्वरूपो हस्तामख्करोयकै | उद्वितदीक्षागुरवः स्राचायाः पच्च पान्तु माम्‌ एतानि पद्मपत्राणि चत्वार याच्च मामकीने प्रकारान्तां मुक्तिमुक्तेप्रपिद्धये नमो नमः कारणकारणात्मने नमो नमे। मङ्गलमङ्गटात्मने नमो नमो वेदविदां मनीषिणामुपासनीयाय नमो नमस्ते यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिकं जगत्‌ || निर्ममे तमहं वन्दे विद्यातीमहेश्वरम्‌ वारुण्युपनिषदुक्ता ब्रह्मविद्या सनातना याज्ञिक्यां फ(खि)ररूपायां सवंशेषोऽभिधीयते यथा बृहदारण म्‌ के सप्रमपाषए्टमाध्य यो खिलकाण्डत्वेनाऽऽचार्थस्दाहृती तथेयं नाराः

> परिशिष्टसंगरहीतमः तन्नारायणोपनिषद्धाष्यं॑ वेन प्रणीतमिति जानमिः, परं चास्य पस्तकद्वयमुपरन्धम्‌ ¦ भाष्यं चतदरद त्यजुवाकाटम कैतदेदयवेदिकपाटग्रसिद्धमूला तुरोष्यस्त्यतोऽत्र परि- शिष्टरूपेण समरं संगतम्‌ अस्मिश्च भाष्य उपक्रमे प्रायः सायणाचःयैकृतभाष्यस्यैवोषटेखो दद्यते अब्रेऽपि यत्र सायणाचायमाष्यानुरोधि मूकं वतेते तत्र प्रायः सायगाचार्यकृतमाष्योषटेखो दद्यते अत्र ड. पुस्तके मरे अदा नी मित्रः वर्गः! °अवतु वक्तारम्‌ श्रान्तः ३॥

इयधिकम्‌

७८४ परिशिष्त्वेन संग्रहीतः-- [ अनु° |

यणीयार्या याज्ञिक्युषनिषदपि वि्काण्डरूपा, तहछक्षणोपेतत्वात्‌ कर्मोपासनान्रह्यत- त्वज्ञानेषु किचिदवशिष्टं तस्य सवेस्यामिषानेन प्रकोणरूपत्वं॑सिर्त्वम्‌ बृहदारण्यके सप्ममाध्याये-"पुणेमदः पृणेम्‌?? इत्यादिना बह्यतच्वमभिरहितम्‌ “ॐ ब्रह्म" इत्या- दिभिरष्टमाध्यायगतेश्च यो वे ग्येष्ठच(ज्येष्ठ) श्रेष्टं (श्रेष्ठ) वेद्‌” इत्यादि भिवोक्येनोनािधान्युपाप्ननान्यभिहितानि अथ यः कामयेत महत्प्राप्नुयाम्‌" इत्या- दिना मन्थास्ये कमाभिहितम्‌ तथा पएत्रविरेषादिकामनायुक्तानां तु तत्तत्कमाण्यभिहि. तानि | एवमन्रापि “अम्भस्य पारे" इत्यादिना ब्रह्मतच्वमभिहितम्‌ | ““आदित्यो वा एष एतन्मण्डटम्‌” इत्यादिनोपासनममिहितम्‌ “*भूरन्मञ्नये पृथिन्ये स्वाहा इत्यादिना कर्माण्यभिहितानि तत्न कमणां बाहुस्या्या्तिकीत्यच्यते उपक्रमे ब्ह्मतत्वामिधाना- [दपसहारे च॒ तत्साधनानां सत्यादीनां संन्यासतान्तानाममिधाना]दुषनिषदित्यु- च्यते तद्‌ौयपाठपप्रदायस्तु देदाविरेषेषु बहुविध उपटभ्यते तत्र यद्यपि शाखाभेदः कारणं तथाऽपि तेत्तिरीयज्ञाख।ध्यायकेस्तत्तदेशनिवाप्तिभिः रिष्टिराद- तत्वात्पर्वोऽपि पाठ उपदेय एव | तत्र द्राविडानां चतुःषष्ट्यनुवाकक्रमपाठः कण- टकेषु केषांचिचतुःसप्ततिः(ति) पाठः | अपरेषां चारीतिपाटः तत्र॒ वयं पाठान्तराणि मूचयन्तश्चतुःषष्टच(नतो ऽङहीसय)लुवाकपाठं प्राधान्येन व्याख्यास्यामः | (ततर] प्रथमानु- वाक्रस्याऽऽदौ काश्चिहचो ब्रह्मतच्वं प्रतिपादयन्ति, तासु प्रथमामूचमाह-- अम्भस्य पारे युचनस्य मध्ये नाकस्य पृष्टे म॑हतो महीयान्‌ | करेण अ्योती <षे समनुप्रविष्टः परजापंतिथराति गभ अन्तः) इति

अम्भस्य वहुविधपमुद्रवा्तिनल्स्य पारे प्रतीरे यो महान््रौढो रोकाल्येकपव- तादिस्ततोऽपि महीयान्महत्तरोऽयं महे(परमे)श्वरः तथा मुबनस्य भगोटस्य मध्ये महान्मेव्म्ततोऽपि महत्तरः नाकस्य पृष्ट स्वगेस्थोपरि यो महान्नद्मटोकादि- स्ततोऽपि महत्तरः तथा च्छन्दोगा आमनन्ति-- ज्यायान्प्रयिव्या ज्यायान- न्तरिकाञ्ज्यायान्दिवो व्यायानेभ्यो लोकेभ्यः "“ इति एवाधस्तात्स उपरि त्स पश्चात्स पुरम्तात्स दक्षिणतः उत्तरतः प्र एवेद९ सवम्‌" इति(च) परमे. शरः शक्रेण जीवचेतन्यख् मासकैन उयोतीषे निमेरत्वेन माप्तकान्यन्तःकरणानि सम्यगनुपरविष्टः तत्छद्रा तदेवानुप्रातेरत्‌ इति श्रते; गर्भ ब्रहमण्डरूपेऽ- न्तमेध्ये भरजापतिनराड्पा भूत्वा चर।ते प्रवतते | विरादूपमाथवेणिका आम-

(क ५६अ [प्‌ ५५ ध्न १५ +~ धरोर 9 नान्त--- -जास्मूव। चदय चन्द्रम ददः प्राच वाशतरृताश्च वदाः | वायुः प्राणो हृद्यं विश्वमस्य पद्यां पृथि "` इत्यादि अश्चिः प्रकादायुक्तो चटोकः

09, 9 षि -- -------==----+---------~-- ~~न जान्

# चुदितामिद्‌ चतुःपद्रवदुवाकाचुरावमाष्यरात्तयृहातम्‌ प्रकत तस्मास्य तस्यति

[ अनुं° १1 सभ्यो दञ्चमपंपाठकः ७८५

सवैव्यापी परमेश्वरो वम्तुतस्तथाविध एव स्न्मायावदादेहेषु जीवरूपेण ब्रह्माण्डे विराड्पेणावस्थित इत्यथः ©

द्वितीयागचमाह-- यस्मिन्निद< संच ति येति सर्वे यस्मिन्देवा अधि विने निषेदुः तदेव मूतं तदु भर्व्यमा इदं तदक्षरं परमे व्योमन्‌, इति।

इदे स्वं जगद्यस्पित्तव्याक्रते मृल्कारणे समोति [ व्योति ] सष्टिकाटे समुत्पने सत्सरंगतमपि मवति शँ चेति पाटे सुखमपि प्राभरोतीति व्याख्येयम्‌ व्यत्ययेन वा समिति द्रष्टम्यम्‌ सहारकाटे विलीनं सद्धिगतमपि मवति अध्य- धिका हिरण्यगमपिराडादयो देवा विन्वे सर्वेऽवे य)म्मिन्नव्याक्ृते मृल्कारणे निषेदु- नितरामाश्चित्यावस्थिताः , तदेव सृष्टिसंहारयोर्देवानां चाऽऽधारमृतमन्याछ्तमेवेत्यथेः [ #भृतमतीतं जगत्‌। भव्य भविप्यज्ञगाद्द्‌ वतेमानमपि जगत्तदु तदेवाव्याकृतम्‌ || इत्याश्चर्ये | प्रसिद्धिवां तस्याः तत्ताद्दामव्याङ्ृतमक्षरे विनाशरहिते परम उत्डृषटे व्योमच्नाकाशावदमूर्ते परमात्मनि वतत इति शेषः

त॒तीयामृचमाह- गं यनाऽऽदित्यस्तपाति तेजसा चाज॑सा च। न्ति यदक्षरे परमे प्रजाः; इति

वाजसनेयिनो गार्मित्राह्यणे परमात्मन्याध्रितं यदभ्याकृतमधीयते-““एतस्मिन्- स्वक्षरे गाग्याकाश्च ओतश्च प्रोतश्च" इति तत्पुवस्या्च्यभेहितम्‌ अस्यां तु तेना- न्याङृतेनोपशितं जगत्काएणं चेतमयममिधीयते यन सचिद्रपेण कारणेन खमन्तर्ति- टको द्वं यलोके महीं मटोक इत्यतत्सवमातं व्याप्तम्‌ | चकाराभ्यां तत्तद्छोक- वःचिनेः हाः समयन्ते | तेऽपे कारणेन व्याप्ताः | अत एवोक्ताः सर्वेऽपि तद्रपतया म.सन्ते येन परेश्वरेषानुगर्हत आदित्य तजा म्वकीयमण्डलान्तगैतभास्वःडपेण रजरा प्रष्रितरदिमखूपया दीप्त्या तपति स्वमिदं नयदभितषहं प्रकारितं केद्ति कवरस्तच््वि गरे य॑ परमात्मानं समुद्रेऽन्तः समुद्रोपरक्षितस्य कृत्छस्य जगतो मध्ये तन्त्मिव धरपद यथा पट्स्वरूपे तन्टवोऽनुगतास्तथा जगति उ्यतचमनगरत परयन्ति तच्च दद्म च्यपक्षरे विनाशरहिते परम उत्कृष्ट निजस्वरूपे ऽवस्थाय प्रजा उत्पादयतीते शेषः स्वर्पेऽवस्थानं छन्दोगाः प्र्ोत्तराम्यामामनन्ति-

#* चठुःपष्यनुवाजनुयोधिमाष्यःत्संगृर्हतं च्रदितव्वास्म्रकृते तेनास्य विरोधाभावात्‌

७८६ परिगिषए्त्वन संग्रहीतः-- [ अनु° १]

ध्म भगवन्कासिन्प्रतिष्ठित इति स्वे महिष्धि'" इतिं आधारान्तरराहित्यमव स्वस्मि . वस्थानम्‌ यदक्षर इति करपदेऽपरि तच्छठ्ाधत्वेनेव व्याछ्येयम्‌

प्रस॒ता जगत; प्रसृती तोन जीवान्व्य चसन भम्याम्‌ |

ॐ,

यदापधीभिः परुपन्पश्रूध्य पिविस्च भृतानि चराचराण, इति

पूवमनत्रे नमत्कारणमभ्या्तोपहितं यच्चतन्यमुक्तं तस्य॒त्रिजगदुत्पाद्‌(पादा)नत्व प्रपञ्च्यते | आत्मन अकिः समृत इत्यारम्यात्रात्पुरुष इत्यन्तेन अन्धेन पृवेममिहिता जगतः [ प्रसृती } पमृतिः म॒ष्टित्पत्तियंतो यस्मादव्याङृताच्चैतन्यात्यस्‌ता प्रवृत्तो तच्चैतन्यं क(का)रणमृतं तायेन नसेपटस्ितेन भतपञ्चफेन जी रान्मनुष्यगवादीज्ञीव- दह्‌।न्भूम्या मूमा व्मचस्रज वदाधणाम्रजन्‌ | व्यस्र्नते पाडेञपि तथव व्याख्येयम्‌ | तथा च(ये,तन्यद्प मायाविरिष्टं कारणमोषर्धीभिर््वीहियवादिमिरुपटक्षितमनं मृत्वा परुपान्मुप्यान्पश्ुध तदुपटत्षितानि स्थावरजङ्कनङ्यरीराण्यपि प्रविवेश वृक्षा-

दृस्थावरषु ्रषटनट्र्पण प्रवराः ठन चैतन्येन सवै जगत्पाटितमिति हेषः | पञ्चमीम्‌ चमाह्‌ -- अतः परं नान्यद णयस {६ परात्परं यन्महतो महान्तम्‌ यदेकमव्यत्तमनन्तरूपं विनवे पुग५। तसः परस्तात्‌ (१), इति पूवेवाक्योक्तन गत्कारणत्वाकारणापटललितं शुद्धं वर्वर निरूप्यते | द्रस्तु परा- टुत्छृ्टद्धिरण्यगमाद्र परमव्यन्तमृत्करष्टम्‌ , यच्च मत॒ आकारादेमहान्तं महत्‌ , यद्प्यक्र मजातायविजात।यस्वगतभेद्रहिनम्‌ , अव्यक्मिन्धियागम्यम्‌ , अनन्तरूपं दराकाल्वम्नुपारच्छददहन्य, \वन्वं जगदान्मके -युराणमनादि.सद्ध्‌' तमसः परस्ताद- ज्ञानातटृम्वतते अना वन्डनाऽन्यदर-त्वर्णःयसमन्यन्तदुच्क््यं परमृल्छरष्ट नास्ति

विशधविरेषणेन यत्म्ैनगद्‌।त्मकत्वमृत्त देनत्पष्ठीसतमीम्याम्गभ्यां प्रपन्चयति--

तदेवतं तदु सत्यमादम्तदेव व्रह्म परमं कवीनाभ्‌ |

इष्टायृतं बहधा जातं जा मानं विन्वं किमर्तं भवनस्य नाभि;॥

वि वि

तदेवाभ्रिस्तद्रायुस्तत्मुयस्त्दुं चन्द्रमा. |

तदेव चकपमतं तद्र तमापः प्रजापतिः

काः कृ ण्कादक्ककन्कः ककन - ~ >= -- --- ~~ --=---~ = - --- ------------>+ ~ ---~----- -~---

---~--~ --------- - अथान ---- जनयन नाना == -नन

# पाठे स्त्यर्पति भौज्यम्‌

[ अनु° सभाष्यो दङमप्रपारकः | ७८७

मनका यथावस्तु चिन्तनभृतं वाचा तटृचारणं सस्यमेतदु भयमपि तदेवाधिष्ठानं ब्रह्मेव कवीनां वेदश्षाखपारं गतानां परम्‌ रष प्रमाणत्वेनाऽऽदरणीये यद्रह्म वेदरूपं वस्तु तदपि स्वाथिष्ठानवरत्‌८ मृत परवरहमात्मकमेव षटं उरपृणमःसादि श्रौते कमं पृतं वापीकृपादि स्मार्त कर्म तदुमयमपि तदेष त्रस तथा बहुधा जातं पृवकर्पतत्पू- वैकस्पादिरूपेण बहुप्रकारमुत्पन्नमिदानीमपि तथा जायमानं विष्वं सवे जगद्भवनस्य नाभिश्वक्रनामिवत्सवंोकस्याऽऽघारम्‌तः परमात्मा विभाति जतत आधेयं सवेमधि- हानस्वरूपमेव अभ्चिवायुमयचन्दरमसरोऽपि तदेव तथा शुक्र दीप्यमानं नक्षत्रादेक- ममृतं देवैः सेव्यं पीयषमेतदुम्यमपि तदेवाधिष्ठानरूपमेव यद्र दहिरण्यगभंरूपं तदेतदधिष्ठानात्मकमेव याश्चा ऽपो जटोपटक्षितानि पञ्च मृतानि यश्च प्रजापाति- विराडपस्तदुभयमप्यविष्ठनदपमेवं सद जगदतियादृछया नानाविधं प्रतीयते तत्सव विद्याष्टयाऽखण्डेकरसं व्रस्ैव अत एव दृष्टद्रयमभिपरेवय वाजसनेभिनः समाम- नन्ति--“* यत्न हि द्वैतमिव मवति तदितर इतरं पयति इत्यवद्यः ^‹ य॑त्र त्वस्य प्रवेमात्मेवामृत्त्केन कः पदयेत्‌ `† इति विद्यादृष्टः ननु--« प्रकृतिः एस्षश्चैव नित्यौ कारश्च सत्तम "' उति विप्णुरुराणे कारस्य

नित्यत्वाभिधानाद्धिचादृ्याऽपि ब्रह्मरूपतवं नास्तीत्याह ङ्य ए२\णरयाविदादाष्टविषय- त्वमभिप्रेत्य विद्यादृष्ट्या काटस्य ब्रह्मत्वविवक्या ब्रह्मणः संकाडाटुत्पत्तिमष्मी नवमीम्यां दृरयात--

निमेषा जज्ञिरे विद्युतः पुरुषदधि

कला मुदरी; काष्थाहेरा्राश्च सवक:

अधेमासा मासां नवः सवत्सरथं कस्पन्ताय्‌

षी)

आ+: प्रदुये उभे टप अन्तरिक्षमथां सुः, इति

निमिनांम जनकस्य पूर्वज आद्यो पिधिने्वेर्‌ आसीदिव्युपानिषादि वतेते देव प्रसादादयप्वाक्षिपक्ष्मपातषु [ | वतते [ ते नामषाः | | एव [नमषा उच्यन्ते| पक्ष्मपातपरिमिताः रक्ष्माः काडविरोषा इत्यथः मवं विच्यूतः स्वयप्रकारामानात्पु- रुष। त्परमेश्वराद पिजन्निर आविक्येनोत्पन्न; निमपेभ्योऽप्यधिकाः काटाविषाः काष्ास्ताम्योऽप्यपिकाः कटास्ततो ऽप्यधिका महृतः स्तेम्यो ऽप्यधिका अरोराजाः | तथा पूतेग्रन्यकारैरुक्तम्‌- उष्टा निमेषाम्तु कठा त्रिंशत्तु ताः कृद | तास्तु िरातक्षणस्ते नु महन ददशाख्ियाम तेतु तरिशदहोरात्रः पक्षस्ते दद्य पञ्च च।

७८८ परिशिष्न्वेन संग्रद्येतः- | अनु° १]

चकारावनुक्तसमुचयार्थो सर्वेऽपि काटविरेषाः समूत्पन्ना दयर्थः टक्त्टयादि- स्वरू पृवाचायंरुक्तम्‌- ^“ नडिनीपतमरहत्याः सुक्ष्मसृच्यमिभेदने दले देतु यः काटः स्र काटो दववाचकः ¦} ल्वेखुटिः स्या्चिशद्धिः इति

अधमासाः शङ्ककृष्णरूपा मासाश्ेत्रवैराखाया ऋतवो व्न्तथीप्माद्याः सर्वेऽपि परमेश्वरादधिजन्ञिे तथ। संवत्सर प्रमवादिरूपः करषन्तां परमेश्वरादुत्पन्नः # अत एव स्वप्रयोजनस्मर्थो मवति कपन्तामिति + बहुवचनपाठे कारविदोषाः स्वस्व प्रयोजनयोग्या इति योज्यम्‌ [ ] परमेश्वरः स्वनिर्भितेन कार्विशेषेणोपलक्षितः सस्ततः कारोचित्येनाऽऽपः प्रदे ज्टोपटक्षितां प्रथिवी दग्धवान्‌ प्राणिनामपेक्षितं भोग्यजातं प्रथिभ्यां प्तपादितवानित्यथेः | तथैवान्तरिक्षमेकं स्थानमथो अपि सुवः

स्वर्गोऽपरं स्थानमिमे उभे अपि स्थाने प्रदुघे, तयोरपि स्थानयोभेम्यं वस्तु संपादित- वानित्यथेः |

ननु काटलाकादिसवकारणस्य सवेत्रानुगतत्वात्करृतः प्राणिमिरसौ गृह्यत इत्याश्च- ङ्वक्थेतस्य परमात्मन ऊध्वाद्याकारविशेषाभावाद्रुपायभावाचेति मन्बह्रयेन दश्यति--

नेनमृध्वं तियेश्च मध्ये परिजग्रभत्‌ ¦

तस्येशे कथन तस्यं नाम मह्यशचः (२)॥

संदृशे तिष्टति रूपमस्य चक्चुषा पयाति कशनेन॑पू |

हृदा मनीषा मन॑साऽभिक्लृप्तो एनं विदुरणंतास्ते भ॑वन्ति, इति।

कथ्िदपि पुरुष एनं परमात्मानं स्तम्भवदूध्वोकारमुपरोस्धतका(शा)खर्वंश्चव

तवक्‌ वा गृहन्तवरातदवदत्तवत्कृाचन्ःतप्यं वा स्थितं परिजग्रभत्‌, [न पार- गृह्णाति ] ऊध्वत्वाद्याकाराणां तम्मिन्नतभवात्‌ | त्रंच ठन्य परमात्मनः कथन कोऽपि परुषा नशे नष्टे नामग्रहण पाकयामीदरभवेति नियन्तुं स्मरथ; अत एव तस्य परमात्मना परह्य इते नाम संपन्नम्‌ अल्यन्तस्वतन्त्रत्वेन त्दीययदसोऽम्याधिक- त्वात्‌ कचास्य परमात्मनो रूपं नीटपीतादिकं सदृश प्राणिनां टष्िविषये

[तष्टात “जशव्दमस्परमरूपम्‌' इत्यादश्चतेः ¦ कञ्चन कृङटोऽपि पमानल्यन्तं पटुना चक्षुषन [न। परयाते क्थ ताह गुरुराखोपदेहायक्तो गृह्णातीति चदच्यते- द्द्‌

# एकव्चनस्थान न्यल्यर्यन वहुवचनमिलखभिप्रायेणदम्‌। + कल्पन्तासिति यथाश्रतं बहुवच- नमेवेति स्वीकारेऽपि वाधकाभाव इति वक्तमाह्‌

[ अनु° १] सभाष्या दशमप्रपाटकः ७८९

हदयगुण्डरीकमध्यवर्तिना मनीषा टलीकरिकवस्तुमोचराणि मनां सीष्ट इति मनीद्तथा- विषेन मनसाऽन्तःकरणेनाभिक्लृप्रः स्वतो निश्चितो भवति योगयुक्तं हि मनो रौकिकीमंनोवृत्तीनिंयमयति तेन॒ चान्तमृखेनै(गे)कम्रेण मनप्ता॒परमात्माऽनुमवितु दाक्यते “दर्यते त्वग्र्यया वृद्धया सक्ष्मया सक्ष्मदरिभिः इति श्रतेः ये पुरुषा एनं परमात्मानं मनसा विदुः साक्ष।त्कृवन्ति ते परुषा अभरृता मरणराहेता मवान्त | दृहात्प्राणानामुत्करान्तमरण तच तच्त्वावेदा नास्त “न तम्य प्राणा उत्क्रामन्त्यत्रव समवलयन्तं'' इति श्रतेः |

उक्ताथेदाठयाय प्रदेशान्तरपदितान्मन्त्रानुदाहरति--

अद्भ्यः संभूतो दिरण्यगभ इत्यष्ट, इति

अद्भ्यः सभूतः प्रथिन्यै रमाचेत्ययमनुवाकश्वातुदोति (री यचयनमन्त्प्रकरणे समाम्नातः, तस्यानुवाकस्य प्र,दरोनाथमदू्यः समभूत्‌ इते प्रताकामद पाठतम्‌ | तस्मिन्ननुवाके तमेवं विद्रानम्रत इह भवतीति परमात्मतेच्वविदो मरणराहित्यम्‌ क्तम्‌ | ¢ हिरण्यगभः समवततभ्रः” इत्यष्टावृचः संहितायाश्चतुथकाण्डे प्रथमप्रपारके समाम्नाताः #

# एतदमेऽधिको अन्थो वतेते यथा-- ( अद्भ्यः संभूतः प्रथिव्ये रप्रच विश्वक॑मणः सम॑वतेताधिं तस्य त्वष्ट विदधद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे, इति अद्भ्य उदकेभ्यः प्रथिव्ये पुथिन्याः न्यद्ययो बहुलमिति पाणिनीयस्मरणादच्र विभाक्तेन्य- लयः रसशब्दः क्चीराज्याति(दिषु) प्रसिद्धः आज्यस्य तेस्त्वं “तेजो वा आज्यम्‌" इति श्रतेः समया राला रसत्तिजस्त ईत्यथः सपदयतं ' ए।थन्यप्तजसा अह्ण वकास्वाकाराया रुपलन्न मम्‌ त्था चायमथः विश्वकमेणो विश्वं ब्रह्माण्डं कमं कयं यस्य तस्माद्विश्वकमंणः पञ्चभूतद्रारा समत उत्पन्नः यद्रा रसशब्दः परमात्मनो विदोषणं “रसो वे सः इति वारुण्युपनिषद॒क्तत्वात्‌ आन्रह्यस्तम्ब. पयन्तानां देवतियस्मयुष्याणां पाञ्चभोतिकत्वग्रसिद्धेरादित्यस्यापि पाच्चभातिकत्वं प्रसिद्धम्‌ किचेवं- भूत॒ आदित्यशवन्द्रनक्ष्रमहतारकादितेजस्विदेवताम्य ईन्द्रादीतरदेवताभ्यश्वाध्यधिकस्तजसोलछृष्ट रुमवतेत वभूव अपि त्वष्टा देदीप्यमान आदित्यस्तस्य परमात्मनो रूपं तेजो विदधद्धरन्रेतयु- दत्युद्याचल्माराहतत्यिधः ! स्यादिषु यत्तेजस्तत्परमात्मरसुबन्धीते सववेद्‌न्तडिण्डिमः एवं- विधः सविता तस्य पुरुषस्य पृणस्यामर दृशिपथे तत्मरसिद्धमा समन्ताज्जायते इत्याजानं समस्तं विश्व वतत इति रोषः निदिलजगत्प्रतिभानं भगवदादित्याधीनाभेत्यभिप्रायः द्ितीयमन्त्रमाह-- वेदाहमेतं पुरषं महान्तम्‌ आदित्यवर्णं तमसः परस्तात्‌

७९० परिरिषटन्वन सगृदीतः- [ अनु°

कश्चन सर्योपासकः स्वानुभवं प्रकट्यति। एनमाकादयमण्डरे द्रद्यमान पुपर पृणमादत्यस्य कण इव वणः कान्तियस्य तमादिलवमण्माःदटस्य समान पमाङवान्‌ सा। त्वा)पमानं स्तु(श्र,त्या प्रयुक्त तम्तोऽन्धकाराल्मरस्ताद्‌ द्रे वर्तमाने भगवन सवितारमहं वद जानामि [करच पृवृ।क्तचर्‌- षणविरिष्टमेवं एुवक्तविधया वक्ष्यमाण विधयः विद्राङ्धनच्रग्धनो सवात अयनाय माक्षमागा- यान्यः पन्था वियते

तुतीयमन्त्रमाह-- प्रनापनिश्वरति गभ॑ अन्तः अयायमानो वहुधा विजयते

[ मे

तस्य धीम: परनानन्ति खानम्‌ मरीचीनां पदाभिच्छन्ति वेधः; इति | प्रजानां पतिः पाखक। रोदस्योमध्ये चरति सचरति क्रि स्वयमजायमानोऽनुत्पयमानो बहधा चराचररूपेण विजायते सय एवं सनल्मको जायत इद्यथः ! ये पुण्यपुरुषा गुरुप्रकारस्य कृतासि मयीचानां वेदविटोपाणां पदै स्थानमिच्छन्त ते घीरा वेधसो जगर्तां विधातुस्तस्य सूयस्य यान कारणं परमात्मानं परितः स्वत्र पगत्वेन जानन्ति जा्नायुरिलधः

यो दवस्यः कमानुद्रानद्वारा द्वायसपल्मसथसतपात्‌ या दतरा पुराऽग्र ।हता हहुतकार

समस्तदेवेभ्यः पवः प्रथमं जात्‌ उत्पन्न >-ज्यष्रस्तस्म रुचाय देदीप्यमानाय ब्रह ` परमात्मन पुत्रो व्राह्धिस्तस्मे व्राद्यय सृयदवाय नमो पच्चमं मन््रमाह-- | ¢

रुचं व्रां जनय॑न्तः। देवा अग्रे तदत्रुवन्‌ यृम्त्वेवं वाह्नणा विद्यात्‌ तस्य देवा असन्वद; इतिं |

देवा दवः परमात्माभ्म्रे सद्‌'न्सगदातरचमृग्वेदन्पं व्राद्यं व्रह्मणो देव(वेद स्य संबन्धिनं सवे- वेदान्तवेयमिलथः स्य जनयन्न -उत्पादस््रक्ष्यमाधं वक्यमछवन्नव्र्वात्‌ पृज्यत्वात्परमात्मन एकवचने वहुवचनप्रयागा वदन करतः ननु दर्ता दति वेहुवच्नामन्द्रादद्वतापर्‌ किमथ भवतीति चेच तेपां सूयजनक्त्वे मानाभावात्‌ पूवाय दवभ्य दृ्यचरन्द्रादिभ्यः ६व सुयोत्प्निश्चरवणाच तद्वक्यमाणवचनं ददायति--यो व्राह्मणः तुदाव्द एवकाराथः एव एवेक्तरं त्या वियालःनाति तस्य ब्राह्मणस्य वदो स्वार्घान देवाः दाचंपरनिग्रमुखा अनन्मवान्ति इति सुयनागयस्य स्वरूपेण परिज्ञाने सवदेवव्ीकारः फठमिति भावः |

पष्रमन्त्रमाह--

हीर ते क्ष्मीश्च परस्थं | अहागत्रे पाश | नक्षत्राणि षृपम्‌ |

[र काः =

| अधना तयात्तम्‌ | इद म।नपाण | अं पाण | सव मानषाण, इति | प्वमन्त्रे सय परोक्नतया स्नृलनन्मन्त्रऽग्गेक्षनयाऽमिष््वानति भो भगवच्रादिदय निखिलजग- त्वनीवन नव लक्ष्मारिन्दिरा हटि सान्दख्ण मर्नन्दानि हीमनोहराऽनयुन्दरी भारती जन- यव व्युत्पत्या हीशब्द्‌ः प्रावत्तीवाचद्ाभ्प व्रष््यः सरस्वती टक््मीः पादती पल्य भायाः।

|

[ अन° १1 समाप्या दश्चमप्रपाठकः | ७९१ सर्यस्य श्रतिस्परतिपुर/णेषु चिस॒त्यत्मकलेन र्रसिद्धत्वान्‌ [अदरत्रे पाश्च स्पष्टम्‌ || नक्षत्रणि रूपमाकारः अधने व्यात्तं मखम्‌ चकारान्यां र्वं व्रद्माण्डं तदवयभ्तामलथः एवमाभिष्टतो मगवाञ्ध्रीसर्यो भक्ताय प्रक्षा भत्वा व्रवीति भः भक्तष्मर्मा्टं मन्मत्त इपाणच्छ प्रथय अरु परोकमिपाण ) ययन्मनति वनत तत्सर्वामपाग अत्र दव्य छान्दसम्‌ 1 अनिलयतन्त्र एकतवगनिष्ठ- त्वात्तकारस्थाने नकारप्रये।गदछान्दसः एवं सूर्यभो्लो मक्तस्तटंसवं प्रार्थितवान्‌ सूर्योऽपि दत्त- वान्‌ अयमपि कृताथा जातः | जथ | प्रथमाम्रचमाह--

टेरण्यममः सर्मव्तताय् भूतस् जातः व)

दाधार प्रथिवी द्यामुतेमां =

~

यस्मात्परमात्मनः सकाशाद्धिरण्यगर्मधतुर्युखो व्ह्याञ्मे स्वादो समवर्तत सभरतो जातः यस्रसादाद्रतस्य मवनजातस्यैक एव पनिरासीन्‌. परम््पा प्रथिवी यामिमां प्रक्षामुतापि दाधार धृतवान्‌ तं परमात्मानं विनाऽन्यस्म कस्म द्विपा दविप्मता यज्ञन विधेम विध्यजुष्टानं कुर्मो क्मैचिकितु तस्यव प्रात्यथ स्वे श्रोतं स्मात कम कुमः दवितीयामाद-- यः प्राणतो निमिषतो म॑हित्वैकं इद्राजा जग॑तो बभृव | |

य॒ हृदो अस्य द्विपदश्चतुष्पदः कस्म देवाय हविष विधेम; इति

यः परमात्मा प्राप्रतः प्राणवतो निमिपनो निनिप्वत्‌। जदगमस्य स्थावरस्य महित्वेन( नो ) मह पजायमेक इदेक एवं राजा वभवं यः परमाऽस्य व्रह्मण्डस्य मध्य वेदयमानान्दरिपदो मनु- ष्यपक्षयार्दाशधतुष्पदों गो्हिप्यादीनादयं [दाक्तय।त 1णह््दयपुण्डरकिं स्थित्राऽन्तयामितया जग- त्सव पुण्यपपेषु प्रयति, तं परमात्मानं विनत्याद्‌ पत्रवत्‌ तृतीयामाह--- 1 १, य॒ आत्मदा च्टदा यम्य विश्च उपास्ते प्ररिषं यस्य दवाः |

म्यं += धः 8 जक म्‌ ५, => यस्य छयाञखत यरय मृतकः कन्म दता टवा [ववम इति| य॒ आत्मानं जीवरूपं दद।तीलात्मदा वल्मघ्रारिपुष्र ददतीति वल्द उमयच्र दृष्य न्द्सम्‌ यस्य परमात्मनः प्रशिपमाज्ञां विश्यं स्वे मनुष्याः "वेऽति देवा उपास्त मधरा परिपालयन्ति यस्य प्रमात्मनर्छायाऽऽश्रयः इरणागतत्वमद्ते मोक्षटेवुयस्यादारणामतलं खन्युनरकदेतुः

विनेदयादि पृववन्‌ चतुर्थीमाट--

परमात्मानं

2

यम्थेमे हिमयन्तो पठित्वा यत्य मभृद्रु« रमया प्रह 55

€९॥

यम्येमाः प्रटिदां यम्यं वाह्‌ कम्मे धवा हविषा विधम, उति।

टु. भमण्डर विदव्माना हमवन्ता ।ह्मवपवतनुतिनहमिखवन्ध्यरूद्याच्रक्याचरप्मा्िप्‌- गताः. यस्य परमात्मनो महिता माह्िःवानि विभ्ननयः हिमवन्त इलच्र हिमाचलस्य स््वपर्षतराजन्य- लवात्त्नामपूरवेकं खचिन्यायंनेतरेषा ्रहणम्‌ यतो गन्माता मामसौ तदुत्तरे ( तत्र स्थिता? ) तस्मादिदधः किच रसरिच्दा द्वात जातःवक्रववनप्र, रत्या नयाम इ्गादिस्वनदीमिः

५९२ परिरिषटसेन संग्ररीतः- [ अनु° १1

[ सह ] समुद्रं लवणादिसमुद्रान्यस्य परमात्मनो विभूतिमाहूर्वेदाः कथयन्ति इमाश्चतस्ः प्राच्या- दिदिरो यस्य परमात्मनोऽवयवाः प्रदरो विदिश आप्नेय्याया यस्य परमात्मनो बाहू अनया रील्या ग्रिनद॑दृक्षादि सव॒ परमात्मनो विभूतिरित्युक्तम्‌ तं परमात्मानं विनेयादि

पूववत्‌ अथ पच्चमी- 9 1. ^, अवं ' २१ यं कन्द॑सी अव्र तस्तभाने अभ्थक्षतां मनसा रेज॑माने | @ | मे, ७, (५ >| क: यत्राधि मर उदितं व्येति कम्मे दवाय हावेषा विधेम, इति |

यत्र ययोयावघ्रथिन्यरघ्यन्तराले सूरः सय उदितः सन्व्येति शि्ुमारचकं परितो भ्राम्यति ते यावाप्रथिन्यो कीद्दयौ, कन्दसी अतिवश्िविद्यत्पातादिना प्रल्याधारत्वेन क्न्दनस्य प्राणिरो- द्नस्य हेतुभूते एतेन क्यकारणत्वमुक्तम्‌ किंचावतता रक्षफेणान्नेन तस्तभाने जीवानां स्थितिं क्वणे एत्न जीवनदहेतुतमुक्तम्‌ एत :परक्नणसुत्पत्तेरपि ! जगदुत्पत्तिस्थितिख्यकारणभते रेज- माने विराजमाने एवविधे रोदस्यं। परमात्मानं मनसा निमंल्मनोवच्याऽभितः सव[त एेक्षेता- माघ्यायतः तं परमात्मानं विनेयादि पूववत्‌

अथ षष्टी--

= ^ 1 ५) 1 # योस्या पृथिवी च॑ ददे येन सुव॑; स्मित येन नाकः = ॥*\ वारि क| यो अन्तरिते रजसो विमानः कस्मे देवाय हविष। विधेम, इति।

उम्राऽशनिपातादिना करा यै: प्रथिवी येन प्रमात्मना[दडे] दकृते सवप्राणिधारणपोषण- क्षमे कते येन परमात्मना सृवरादिदमण्डलं स्तमितमन्तरिश्षे निराधारं स्थापितम्‌ अत एव भमो पतति येन परमात्मना नाकः स्वगनिष्टविलेपः पुण्यात्मनाञ्ुपभोगाय निर्भितः। यः पर- मात्माऽन्तरिक्षं भुवरेकरिं रजसो वृ्टिरूपीदकस्य विमानो निमौणकर्तां तं परमात्मानं विनेदयादि पूवेवत्‌

जथ सप्तमीमाद--

आध यरन्महुदीथमायं दक्षं दवाना जनयन्वीरिम्‌ |

=

¬ ~> ~ अ, / वानां नेष्टः तर्कः कम्मं देवाय सविषं विधेम, इति |

यद्यद्‌। जगत [सातु सक्रास्मतवात्तसस्तद्‌ा परमालत्माऽऽपर उदकानि निरवतंतेलादयामास 1 आप इखच्र प्रथमाया द्वितीयःयां वासः आपः टसम प्ृज्याः समुद्रादिरूपेण महापरि- माणा वा 1 पुनः कीटर्शःरा समन्तदयः टनव विधेयस्य तदाय दक्षं समस्तप्रानिधारणपौषण- क्षमं वेश्वं दधाना धारमन्तीः ञ्च जनयन्तीः परत्मा कौट एकोऽद्वितीयो देवादीनामसु- ह्या. चैनां प्राणभतो किक निरवनदलयच्रन्तणिच्परल्यःव वोध्यः तं परमात्मानं विनेयादि पववः" अथष्टमामाद-- [क (भ 1 1. ¢, यब्विदाप। महुना उरपट्यदुक्ष दभाना जन य॑न्तीरभिम्‌|

(1.

देवेप्वधि द्वयः आप्री स्तं वार्यं ह्‌ वेषां विधेम, इति |

[ अनु° | सभाष्यो दक्ञमममाटकः ७६३

दक्ष श्रौतस्मातैक्मानुष्टनक्षममभिं दधाना अररिं जनयन्तीः वडवाप्रेः समुद्रोदके विदयमान- त्वात्‌ आप उदकानि चिचचिदरूपो यः परमात्मा महिना महिम्ना मलोपदछान्दसः पयपद्यन्निखिर- जीवजीवने साधनत्वेनापद्यत्‌ यः परमात्मा स्वेषु देवेष्वध्यधिकत्वेनेको देव आसीत्‌ , तं परमा- त्मानं विना कस्मै देवाय हविषा विधेम कस्मैचिक्कितु तद्पीलर्थमेव सुप्त पाकयज्ञाः सप्त दवियेज्ञा सप्त सोमसंस्था आहयैकर्विदातिसंस्था अन्यत्पतेवारपादूपतया"गोदानभृदानादि चानुष्टाय ऽमपयाम व्याख्यातमन्यद्य्किचित्‌ )

अथेदानीं यया हिरण्यगमादयः परमात्मन उपक्षकास्तथा परमात्मना सृष्टं दिगा-

दिकं जगद्विस्फूतिश्च परमात्मानमुपठक्षयतीति मन्त्रद्वयेन दशयति-- एष हि देवः भदिशोऽनु सवीः पू हि जातः गभं अन्तः विजायमानः जनिष्यमाणः प्रत्यङ्रुखा^दष्ाति विश्वतोगृखः॥ विन्वतंथक्षुरुत विन्वतुखो विश्वतोदंस्त उः विश्वतेस्पाम सं बाहुभ्यां नमौति सं पतत्रयोव।प्थिवी जनयन्देव एकः,

[एष्‌] विद्रद्धिरनुमूयमानो देवः स्वप्रकाशः परमात्मा मदिः प्रकृष्टाः प्राच्याद्या आभेय्याद्याश्च दिशः सवां अनुध्रषिरियावास्थतः प्रवस्य श्रुत्यन्तरप्रसिद्धयर्थो हिशब्दः तथा पूरवो जातो रिरण्यगभरूपत्वेनायमेव प्रथममुत्पन्नः हिशब्देन हिरण्यगर्भ; समवतेतेतिमन्तरप्र्िद्धिः सृच्यते सं एव परमेश्वरो गर्भूऽन्तत्रह्या ण्रूपस्य गर्भस्य मध्ये वतेते एव विजायमानो देवतिय॑गादिरूपेणेदानीं जायते इतः परमपि जनिष्यमाणः एव परतयड्ङ्न्रमयादिकोशेम्य आन्तरः मुखा देदेन्धियाध्यक्त्वेन मुख्यः विशतः सवतो मुखानि रूपादयुपरन्धद्राराणे चकषुरा- दीनि यस्यो बिश्व पेधखस्तादरोऽथं जगद विष्ठानत्वेन तिष्टति ब्रह्मण्ड- रूपदेहवत्त्वात्सर्वभ्राणिनां तदेहस्वद्पत्वात्तदीयेः सवेशक्षुरादिभेयुक्त इति विश्वत- अक्चुत्तयादिभिः पदेरभिथीयते तत्तछोकनिवाकिनां प्राणिनां चक्षुषि तत्र तत्र स्थिता- न्येवैतंदायानि भवन्ति अतोऽस्य सवेतश्क्षुप्मच्छम्‌। एवं विश्वतोमुखत्वादिकं द्रष्टन्यम्‌ | परमेश्वरो बाहुभ्या संनमति बाहुसदशाम्यां धमाधमाम्यां निमित्तकारणाभ्यां सवै जगद्रशी करोति तथा संपत; पतनरी टेः पञ्चीकृतपच्चमहामूतंः सनमाति सवै जगदुत्पादयति एवमयं द्यावापृथिन्या।देकं छृत्खं जगदुत्पादयन्नक एवावतिषटते |

उक्तार्थे श्रद्धातिशयमुत्पादयितुं मन्त्द्येन. गन्धवृत्तान्तं देयति-- वेनस्तत्प्यन्विश्वा युर्वनाने वद्रान्यत्र विश्वं मक््येकनीनम्‌ यस्थिननिद९ संच परचेक«स ओतः परोत वैश मजासु १००

~

$^. [ (8

५९४ परिरिषएटत्वेन समग्रहतः-- [ अनु° १]

(क्र

भ्र तद्रोचे अमृतं नु विद्रान्मधरवो नाम निहित गुहासु

जीणिं पदा निहिता गुदस यस्तदरेदं सवितुः पिता सत्‌ (३); इति

वेना नाम गन्धवंः सवप्राणिनां गुहासु बुद्धषु निहितमभृत विनाह्ञरहित तद्रस्तु स्वानुमवेन विद्रन्मवोचे नु शिष्येभ्यः प्रोवाच खल! कदरो वेनः। यत्र यस्िन्परमा- त्मवस्तुनि विश्वं नगदेकनीलं (क) भवत्यकत्वेन विश्वमवम्थितं सत्तादात्म्य प्रा्रोति तदस्तु गुर्शाचप्रपादेन परयन्साक्षत्कुरवन्वि्वा भवनानि स्वानपि लोकानििद्राज्ञान- न्वतेते आत्मसाक्षात्कार हि जगत्तदात्मकमित्यवगतिभैवति किंच वेनेन द्ट यस्मिन्वस्तुनि परमात्भनीद्‌ जगत्स [च वि चेति स्वयमुत्पद्यते विटीने भवति एकमद्वितीयतत्तवरूपः [स) परमात्मा बरिव्योप सन्प्रनासु रदधेतन्वुगदोतस्तियंक्त- नतुवत्भोतश्चावतिष्ठते गृहास॒ प्राणिनां बुद्धिषु अभ पदा जाग्रत्स्वम्रसषुपिपाणि त्रीणि स्थानानि [नहिताऽवस्थितानि ¦ योऽयं गन्षरवस्तञजागराचनु(धिोष्ठानं वेद्‌ गन्धव: सवितुरुत्पादकस्य स्वकीयजनकस्यापि पिता सज्जननको भवति लोकप्रिद्ध पिता पुत्रस्य देहुमात्र जनयति ्यतत्वाभिज्ञस्तु परमात्मरूपेण स््वैनगदुत्पादकत्वाछ्छो- कभ्रिद्धस्य स्वजनकस्यापि स्वयमुत्पादक्य भवति यस्ता विजानात्सवितुः पिता सतः इते श्रुत्यन्तरात्‌ तस्य परमेश्वरस्य भ्यवहारकाठे ्वप्राण्युपक।रकत्वं परमात्मदरिनो मक्तिप्रदत्व मन्त्रद्वयेन दशयति- नो बन्धुजनिता विधाता धामानि वेदं भुव॑नानि विश्व॑ यन्न देवा अगृतमानक्ञानस्तृ्तीये धामान्यभ्यैरयन्त परि व्ावापृथिवी यान्ति सद्यः परि टोकानरि दिश्चः परि सव॑; | ऋतस्य तन्तु विततं विच्य तर्दपर्यत्तः मघत्मजासु, इति सं परमेश्वरो नोऽस्माकं सर्वेषां बन्धु; अस्मदनुष्ठितसुकृतानप्तारेण हितकारि त्वात्‌ जानतातादकः भाक्त ( ष्टु) त्वात्‌ विधाता जगतो निमाता सन्विश्वा भुवनानि स्वानुत्तमाधमसकान्ःमानि तेषु देवादीनां योभ्यानि स्थानानि वेद्‌ जानाति यत्र तुत।ये दक दंवा इन्द्रादयोऽपर तमानश्ानाः सुधां पिबन्तो धामानि स्वकीयस्थानान्यभ्यरयन्त सवतः प्रा्ठवन्तः तत्स विदित्वा तत्तदनष्ित- काम्यकमानुस।रेण फट प्रयच्छत्यथ: इह तु मुमृक्चवरते सवै विदिततत्वाः सन्तो यावापृथिवी टाक्रद्वय सद्यः पारयन्ति . बेन्धमोक्ष ( बोधक्षण ) एव सर्वतो व्याप्नु- वन्ति | तथा लोकानव[ शिष्टा ]नन्तरिधादन्पसियिन्ति दिञ्चः प्राच्यायाः पारि यन्ति सुव; स्वगटोकमभगे परियन्ति सवौत्मकत्वेन स्ैन्यािर्यपच्ना ऋतस्य

ग्‌ «ॐ

[ अनु०.१] सभाष्या दकमपपाठक्रः ७५५

सत्मस्य परत्रह्मणस्तन्तुमविच्छेदेनावम्धनि दिततं विभ्तीणै यथा भवति तथा. [विक्त्य] विवृत्य गुरुरा्चमुखान्निश्चत्य तद्रह्यतत्वमपश्यचः साक्षात्कृतवान्प॒ एव प्रजासु मध्ये तद्रहमतत्त्वमभवत्‌ तथा श्रत्यन्तरम्‌-- ¢“ ब्रह्मावद्भह्यैव भवतिं इति अम्भस्येत्यादिना तदभवत्पजास्वित्यन्तेन मन्थेन प्रतिपादितां ब्रह्मविद्यामुप- सहरति-- रीत्य॑ छोकान्परीत्यं भूतानिं परत्य स्वाः प्रदिशो दिर भजाप॑तिः परथमजा ऋतस्याऽऽत्मनाऽऽत्मान॑मभिसंवंमृव, इति ऋतस्य सत्यस्य ब्रह्मणः प्रथमजाः प्रथमनयभृतः जापतिर्हिरण्यगर्मो रूपषा- ( ` छोका ) न्मूरादीन्मृतानि देवमनुप्यादिप्राणिदेहान्दिज्ञ अगरय्याद्या दिश्चथ प्राच्यादयाः [ परीत्य ] सेतो व्याप्य मृष्िकाले सृष् पुनरपि परीत्य स्थितिकले रक्षि- स्वाऽऽत्मना स्वस्वरूपेण तद्विषयतच्वज्ञानेनेत्य५ः आट्मानं सत्यज्ञानादिलक्षणमभि- संबभूव सम्यक्सवेतः प्राप्तवान्‌ तदेवं ब्रह्मविद्या प्रतिपादिता अतस्तत्परा्तिसाधनभृताः सोपाधिकनद्यन्ञाननपसा- नादिकरमाङ्गमूता मन्त्राः कर्मकाण्डे पूव॑मनुक्ता असिमन्खिरकाण्डेऽभिधीयन्ते ततर. केन मन्त्रेण ब्रह्यप्राप्त्यथं [ # मन्तयौमिणं प्रार्थयते-- सर्दसस्पतिमद्धतं मियाभिन्द्र॑स्य काम्यम्‌ सनिं मेधामयासिषम्‌ , इति सीदत्यस्मिन्नन्याक्ृते कारणे स्वै जगदिति सदः, तस्य पतिं पाटकमन्तर्या मिणम- यासिषमहं प्राप्तवानस्मि शधं प्रा्तवानित्यनया विवक्षया भूताथं ] निर्देशः कीदशं सदपतस्पतिमद्धतमाश्वयरूपम्‌ मनस्राऽप्यचिन्त्यरचनारूपस्य जगतोऽनायासेन निर्मा- तुत्वमद्धूतत्वम्‌ इन्द्रस्य देवराजम्यापि भियम्‌ सोऽप्यन्तयामिणं कदा प्राप्स्यामी- त्येवमाशास्ते अत एव प््वरन्पैः काम्यमपेक्षणीयम्‌ सनिं कर्मफटस्य दातारम्‌ मेषां श्रुत्यादि ताधीत )यन्थधारणाक्ते प्रयच्छन्तामिति रोषः . अथ वहृन्युपाधिकं परमेश्वरं प्रतीष्टप्राप्तिं प्राथंयते-- उदप्यस्व जातवेदोऽपघ्रननिकतिं मम॑ ( ) पश्च मह्यमाह जीव॑न दिरो। दिश) इति जाते प्राणिहरीरे नाठराभिरूपेण विद्यतेऽवतिष्ठत इति [ जातवेदाः हे ] जातवेदो मदनुम्रहा्थगुत्करपेण दीप्यस्व कि कुर्वन्‌ ममानिष्टकारिणीं नि ऋति पापदेवतःम-

> एतचिदहनान्तेगतं चतुःष्टवनुवाकभाष्यात्संगृद्दीतम्‌ प्रकृते तस्यास्य साम्यात्‌

७९६ परिशिष्टतवेन संगृदीतः- [ अनु° |

(क # ४; दीघायुष्ये # पद्चन्विनाङ्ञयन्‌ तां विनाश्य ततो [ मह्यं ] मदथे पदान्मवाश्वादीञ्जीवनं दीषायुष्य चकाराभ्यामन्यदपि सरवै # गजाश्वा्दीनां मोगजातमावह्‌ संपादय ततः स॒खानिवासा्ं दिशः प्राच्याद्या निवास्योभ्यानि तत्तहिगादिस्थानानि दिज्ञ देहि}

सपादितानां गवाश्चादीनामविनाज्ं प्रा्थयते- मा नें हिध्सीन्नातवरेदो मामश्वं पुरुषं जग॑त्‌ अरि दग्र आगहि भिया मा परिपातय) इति। हे जाववेद्‌स्त्वत्परादान्ोऽस्मर्दयं गवादिकं गृहक्षेमा(्रा) दिकं मा िसीन्मा विनारायतु जगच्छन्देन गवादिव्यातिरिक्तं गृहक्षेत्रादिकं विवक्षितम्‌ हेऽ त्वमबिखरद्धारयन्नम्मदपराधं मनस्यधारयित्वाऽऽगहि) अस्मदनुग्रहाथमागच्छ ततो मां श्रिया घनधान्यादिसंपदा पारपातय सवतः प्रापय | इत॒ऊध्वमेका(व्वै द्वा)दरामिगायन्नीम परब्रह्मसाक्षात्कारद्वारभूतास्तत्ताड- द्ोक्ता देवता मुमृक्षरभ्यर्थयते | तत्राऽऽदौ विश्वरूपधरं शं प्रार्थयते-- पुरुषस्य विद्म सहस्राक्षस्य महददेवस्यं धीमहे तन्ना रद्र; परचोःयात्‌, इति विश्वतशक्षुरेत्यादेमन्तक्तो विरायपुरुषः सहश्चाक्ष[स्त.स्य परुषस्य स्वरूपं विद्म जनामाह्‌ भमह्‌ वः त“ तस्य वर्‌।इपन्य मर्हादवस्य स्वदू्प धीमहि ध्यायम्‌ | त्‌[ त्त [न ध्यानं नोऽस्मःन्दद्रा विराड्पा महादेवः प्रचोद याल्पचोदयतु प्ररयतु अथ “विभ्रदाभैः कारं मृगममयक्(व)रौ सुप्रसन्नो महेशः” इत्यागमेन(मप्र)ि- दधमृतिधरं महेरा प्राथयते-- तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो दद्र" भचोदयाव्‌) इति सवत्र गायत्रीमन्त्रषु बहुं टिज्ञादिव्यत्ययः तत्पुरुषाय तमागमप्रपिद्ध पुरुषा- करं महादेवं जानीमो ध्यायेम तत्तस्मिन्ध्यानेऽस्मान्रट्रः प्ररयतु | “बीजापृरगदेषु (्षु)कामुकः” इत्यागम[पर]सिद्धमूरतिधरं विनायकं प्रार्थयते-- तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्तिः भचोदर्यात्‌, इति।

# इद्‌ पद्मधिकप्रायम्‌

[ अन्‌० १] सभाष्यो दश्चममपाटकः ७९७

~

गजस्तमानवक्वत्वेन दीर्षस्य वुण्डस्य रत्नकटशादिधारणाथैः वक्रत्वम्‌ दान्तिमे- हादन्तः | [नन्दिकेश्वरं प्राथयते-] तत्पुर॑षाय विग्रहं चक्रतुण्डाय धीमहि (५) तन्ना नन्दिः प्रचोदयात्‌, इति तदयं परमरिववाहनरूपं नन्दिकेश्वरं वयं रिङ्गहे [धीमहि च| कथभृतम्‌ पुर्‌- षाय पुरुषं कामरूपित्वाउ्जातुचिःस्वेच्छया तियैकंत्वे परिहाय च्छु) तदिन्यपुरुषवि- हम्‌ पृनश्वक्रतुण्डाय चक्रतुण्डं चक्रमिव तुण्डं यस्य यथा चक्रायुधं विष्णुरयुक्तं समू[च दर्षि हन्ति तथा स्वारूढपरमश्िवस्य रक्षोभिः स्ह ॒संगरप्रसङ्गे स्वमुखेन तान्यत्तीप्यथेः | तत्स नम्दिनेन्दी नः प्रचीदयात्‌ [षडाननं प्राथयते-] तत्पुरुषाय विद्म महासेनाय भीमदहि तन्न; षण्मुखः प्रचोदयात्‌, इति त्यं वयं विद्महे धीमाहि तत्स षण्ुखः तिट्(कारि)कस्वामी नः प्रचोदयात्‌। य॑ कथमूतम्‌ पुरुषाय पुरुषम्‌ अनया(न्तयौ)मितया स्वासु पू॑पृण॑त्वात्‌ [महासेनाय] महती देवसेना थस्य तस्थे तमित्यथंः | [गरुडं प्राथयते- ] तत्पुरुषाय विद्म सुबणेपक्षायं धीमहि तत्नों गरुडः प्रचोदयात्‌, इति स्षष्टाऽयं मन्तः [बह्म प्राथंयते --] वेदात्मनाय विबरं हिरण्यगभोयं धीमहि तन्नो ब्रह्म भरचोद्यात्‌, इति त्य) द्रह्य णः(नः) पुण्यापुण्येषु कमसु प्रेरयति तद्भयं विद्महे, गुरुकुले हिष्ट वेदान्तश्रवणादिना जानीमहे ज्ञात्वा निदिष्यासन्य वध (नाथत्वषि)या सततं धीमहि, अखण्ड तदेवाहामिति दिवानिद माखते(१) ध्यायामः तत्कथभूतम्‌ बेदा- त्मनाय वणैन्यत्ययेन वेदात्मकाय, ज्ञखोपशाखोप१तपवेवेदस्वरूपमित्यथः हिरण्य गभांय चतुर्मुखन्रहयस्वरूपमिद्यर्थः वेदाहिरण्यगभयोरुपटक्षकत्वेन प्तवात्मकमिति यावत्‌ | सेय परमगायत्री

७९८ परिशिष्टत्वेन संगृहीतः- ( अनु० { |

. [ नारायणं प्राथयते-- ] नारायणायं विब्हं वासुदेवाय धीमहे तन्नो विष्णुः भचोद यात्‌, इति ततो(चयो) विष्णुः प्रचोदयति तं विद्रे धीमहि कथविधम्‌ ¦ भक्तानां नराणां समृहो नारं तस्यायनमाधार।स्तम्‌ वसुदेवस्यापत्यं पुमान्वा स॒देवस्तम्‌ | नरक्षिहं प्राथयते-- | वज्ञनखाय॑ विद्व तीकष्णद छाय धीमहि ( )

तन्ना नार्‌।सर्हः पचोदयात्‌, इति

न॑रा ++ह एव नारासहः वज्रनखाय ताक््णदष्टाय तस्म प(यत्यतत्प)दय(जना पृववत्तयम्‌ (ज्जेया) अयप्ता (कम्मा)त्स्तम्भादवतीयं स्वनसेहिरण्यकरशिपुनठरमन्तुः कृत(त्)तदीयान्त्रयज्ञोपवीतस्य भगवतो नरकण्ठीरवगाय(रूपस्य) [वज्जनखत्वं त्॑ण- दृष्टत्वे युक्तमेव] [ आदित्यं प्राथयते-- ! भास्कराय विद्महे महुतिकरायं धीमहि तन्ना आदित्यः भरच।दयात्‌, इति

आदतंदवमातुरयमादत्यः | भा भृटकरावे(क एव दुिंस्तत्कता भास्करः } महती निखकायाचरा चुतमहद्युतस्तत्कता गरहृद्यातकरः आन्महत इत्याद्ना प्राप्न स्याऽऽ[त्वस्य] ोपद्छन्दसः अन्यदतीतवद्योनयितव्यम्‌ .

अर्चि प्राथयते- वेश्वानरायं विद्वहं खाटीटायं धीमहि

तन्ना आप्र प्रचोदयत्‌ , इति

स्वम्मिन्दत्ताने हव्यानि यथाभागं स्वयमश्चन्नन्यदेवताम्यो नयतीत्यभ्भिः विश्चभ्यो नरेभ्यो हेता वेन्वानरः टोकिकवेदिकम्यापारानुकूल्येन सवेप्राणिडित इतिं यावत्‌ साखीखायत्यत्र प्रषाद्रादेराृतिगणत्वाद्ध इति नणो (वर्गो) द्प्यते [हे] लटीटा- यत्यथः | हटा स्या(स्वातकुटाम्बका कडा यला सरवेदेवताग्रगण्यत्वठक्षणा कडा यस्य (स्या, [स्ति हेखाट [ख]स्तस्से हेटाटीटाय | यद्रा वैश्वानराय विद्म हेखाली- छायेत्यक्ता(त्येवं) पदच्छेदः तथा मन्त्रान्तरप्रयोगः यद्रा ध्र सत्यमत यन्न विघनेति पूवाऽऽत्मनेषदमन्र परस्भेपदम्‌ उभयत्र बहुवचनमेवातं एवाथक्यम्‌ |

अन्यदतिक्रान्तवद्योजयितम्यम्‌

भनु 1 सभाष्यो दशमपपाटकः ९६९

आदिशक्ति प्राथयते-- कात्यायनाय विद्बहं कन्यकुमारि धीमहि तन्नो दुरः पचोदयात्‌ ; इति छान्दसप्रयोगं टोकानुपतारेण व्याखूयास्यामः दाक्षायणी सती कड दक्षस्य पितुया- ज्ञिके पावके भाविगिरिराजन्यभागषेयोद्यशेन दिव्यं परममङ्कटास्पद्‌ कायं तिरश्चकरे | ततः परमयोगिन्यां मेनकायां प्राटेयाचलादाकिश्क्रे | जनित्वाऽऽद (१) कन्या चातता प्राक्प रिणयात्कुमारी चेति कन्यकुमारी तत्छबुदधौ हे कन्यङमारि [यद्वा] कनति देदीप्यत इति कन्या कन कान्तो कृत्सितं (प)रतन्त्रा(््या)दिलक्षणं बाल्यं मारयति; ऋरीडावरोन करपह्धवाम्यां पदपङ्कनाम्यां कृ भूमिं मारयतीति वा कुमारी हे कन्य- कुमारि भो हेमवति भो मेनकेयि त्वां विद्रहे, हरिदहरविरिज्च्यादिभिराराध्यां सवेत उत्क्रष्टं भक्त्थेकस॒लभां जानीमहे विदित्वा रा्नेदिवं महि मुक्तिमुक्ति- प्रदा्जीमिति शेषः क्स्म; कात्यायनाय स्वपते यथा रामङ्ृष्णा।द्रूपणावता- णस्य भगवतो बहवो मातापितरस्तथा भगवत्या अगि देवकाथचिकीषेया ज[ग]दनुजिधु- क्षया चाव॑तीणायाः | राक्षस्नदुःखन गम्या दुमातमः) इकारन्तत्व छन्दत्तम्‌ एवं॑द्वादह्य गायव्यो व्यारूयाताः अथ स्नानाद्धमृता मन्ता उच्यन्ते ततरः क्षिर धि मृत्तिकया पतह दूव। षारायेतु दुवाभिमन्त्रणमन्त्रानाह-- सदस्तपस्मा देवी शतमूला शताङ्करा सव हरतु मे पापं दूवों इःस्वभ्ननारिनी , इति येयं दूवौभिमानिनी देवता सा मे पापं स्वै हरतु कीदशी सहलसंख्याकेम्य पावनरेतभ्यो द्रव्येम्यः परमेोल्कृष्टा सा देवी चोतनात्मिकरा रातप्तख्याकानि मृानि यस्याः सरा ज्रतमृला तथा शताङ्कुरा शतशब्देन बहुत्वमाघ्रमुपलक्ष्यते दु ःस्वम्कृतमानेष्ट नारायतात दु स्वञ्मनारातरे१ काण्डात्काण्डाल्ररोहन्ती परुषः परुष; परि (७) एवा ने द्वे भत॑नु सहस्रेण शतेन च, इति कुण्डादिति | दुरवति हिनस्ति पातकमिति द्वा तत्सबुद्धौ हे द्वे दुव हसा- याम्‌ हे त्‌[ण।किेष त्वं॑नोऽस्माञ्डतेन सदस्नेण पौचदीहित्चनकप्रकारे

प्रतनु कृष्ट सर्वोत्कृ्ट यथा [मवति तेथा] ।रस्तारय त्व भूता परुषः (परुष; पारि प्रत्पिवं परतः प्रराहन्त काण्डत्काण्नाल्तमृखात्सक्ाराच प्रराहन्तात्‌

२. ऽ, नः+

८०० परिरिषत्वेन संग्ररीतः- [ अनु° !1

[संबन्धः| (अयमभिप्रायः ।) दूर्वाया एष स्वभावः प्रतिपवे मूसंपकवशात्पादप्ररारः। पादेषु प्रसृतेषु तदेव परव मुं भवति तस्मदिव मृढात्पुनरङ्करोदयस्त एवाङ्कराः पुनदृवो- तायन्ते ताम्यो ङताम्यः एनः पर्वपरम्परेति। एवा, एवं प्रकारेणोत्पयमानेत्यथः एव- मित्यन्ययविभक्तेराङदित्ारन्दसः [अयममिप्रायः--] हे दुर्वे यथा पूरवोक्तमङ्गया तवद्वंशवृद्िस्तथाऽस्मद्वर वधयेति या इतेन॑ प्रतनोषि सहस्रेण विरोहसि तस्यास्ते देवीष्टके विधम हविषां वयम्‌ , इति या तेनेति हे देवि पिदाङ्गया कान्त्या देदीप्यमाने | इष्टेमनत्ेभक्तेः कायते शम्यते स्तृयत इतीष्टका तत्सबुद्धौ हे इष्टके के गे शब्दे सूत्वा() ते तव सेब- न्धिनीं परिचय वय हविषा हविष्परदाने्विंधेम कुमः ते किंविधायास्तस्याः सा कायां त्वं शतेन स्वान्वै प्रतनोषि सहस्रेण विरोहस्युत्पद्े एतद्धावाथः पूवेमन्त्े पपा्चितः अथ मृत्तिकाभिमन््रणमन्त्राः तत्र प्रथममन्त्रमाह- अश्वक्रान्ते रथक्रान्ते विष्णुक्रन्ति वसुंधरा शिरसा धारपिष्यामि रक्षस्व मां पदं पदे, इति ये मूमिस्तामश्वाः इुद्धिहेतवः स्वपदेराक्रामन्ति ताद्शी मूमिरश्वक्रान्ता अभि. चयन उखानिमोणाथसत्स्था[प]नपरदेरस्या(स्या)श्वाक्रमणविधानादश्चपदानां मृच्छ द्विहेतुत्वं गम्थते तथा रथक्रान्ता रथचरणेन क्षण्णा सतती शद्धा मवति तथा ्रिविक्रमावतारे विष्णुः स्वपदेन मूमिमक्रामति ततोऽपि शुद्धत्वम्‌ अश्वरथविष्णुभिः क्रान्ते इद्धे हे मूमे वसुंधरा सर्वाणि वसुनि धारयतीति तथा [तादरीं तवं] स्नान- करमण्येतस्मिन्मदीयरिरसा [धारयिष्यामि] धारिता देवी [च] द्योतमाना [सती] त्व मां खानां गच्छन्तं पदे [पदे] रक्षस्व | द्वितीयमन््रमाह-- मूमिर्धूदुधरणी लोकधारिणी उद्धृतांऽसि वराहेण दृप्णेन रंतवाहुना , इति | हे मृ्तिमे प्रयकाट -एकाणेवी भूतायां ताण निमन्ा सती एृष्णवर्णेन हात. संख्याकबाहुयुक्तंन वराहावतारण पृवब्ुद्धेताअसि कौटशी मूमिः, धेनुः कामधेनुव- त्मीणयित्री धरणी सस्यानां धारयित्री खोकधारिणी प्राणिनामपि धारयित्री |

--------- ~~ अणा कानोन

धनुश्चिह्वान्तम॑तो भ्रन्थो ऽधिकः

[ अनु° १} सभाष्यो दश्षमपरपाठकः | ८०१

तृतीयमन्त्रमाह-- मृत्तिके हनं मे पापे यन्मया दुष्कृतं कृतम्‌ | फ़त्तिके ब्रह्मदत्ताऽसि कादयपेनाभिमन्निता मृषि देहि मे पुष्टि यि संव परतिष्ठितप्‌ (८ ) इति पटपादेयम्रङ्महापद्तिच्छन्दम्का हे मृत्तिके प्रशस्तखय्यन्मया दुष्ठृतमकतेन्य पापं कृतर तद्धन विनाद्य किंच यत्त्वै ब्रह्मणा परमात्मना दत्ता भूमिरुपेण स्थापिता ब्रह्मदत्ताऽसि नन ममेवमभिमन्ञ्य कः साति स्मेत्यत आह्‌-- काश्यपेन तदुपरकषितेः परमधिभिः स्नानारिकाटेऽभिमन्त्रता तदृदु्छतं इतवत्यसि अतः शिष्टाचारपराप्त्वाद्रयम [प्य ]भिमन्त्रयाम इति भावः | शिच मे मह्यं पुष्टिं देहि यतः पृथिवीरूपायां त्वयि सर्वै चतुर्विधं भूतजातं प्रतिष्ठितं वतेते | अतस्त्वय्यधिष्टिताय मच पुष्टिं देरीत्यर्थः अनन्यपदेन संबुद्धं मक्त्यतिशयप्रयोजनम्‌ | चतुथेमन्त्रमाह-- ® [क 1: > ^ 1 *. मृत्तिके प्रतिष्ठिते सवे तन्मे निणुदं मूर्तिके त्यौ इतेनं पापेन गच्छामि परमां गतिम्‌ + इति प्रतितिष्ठन्ति प्राणिनोऽस्यामिति प्रतिष्ठिता तत्पबद्धौ हे प्रतिष्ठिते मृत्तिके गे मस बन्धि तत्परसिद्धं सर्वं पापं निणैद विनाशनाय हे मृत्तिके प्या प्रिद्धया त्वया पापेन हतेन सता सति तृतीया पापे हते सतीत्यथः परमां गततिमपवै मच्छामि $ त्तिकां [भ पीत्व = ©, _ ट्र ~ * ६७ एवं दुवी मृत्तिकां दक्षिणहस्ते गृहीत्वा मन्तरेरमिमन्ब्यायेनद्रादप्यमयादिकं प्राण्यैते द्राम्यां मन्त्राम्याम्‌ [ तत्र प्रथम मन्त्रमाह्‌-- | यतं इन्द्र भयामहे ततो नो अभयं कृषि मर्घवज्छग्धि तवे तन्नं ऊतये विद्विषो बिभृथो जदि, इति

हे इन्द्र मघदन्यतौऽस्मा पाप्मनो सिनिरयाद्र(च्व वयं भयामहे भेम ततः पापादिम्यः सकाशान्न ऽस्मम्यममभयं कृषि कुरु निष्यापा निःशत्रवां निर्निरयाश्च त्वत्प्रसादाद्धविष्याम इति भावः | केवर पाप्मादित्रितयाद मयप्रदानमपि तु तत्पाप्मा- दिनितयं रग शातय विनारयेति यावत्‌ किव मक्तत्वेन तव सबन्विनां नोऽ स्माकमृतये रक्ताय विद्विषोऽन्तवहिः शच्च हे संहर कथ॑मूतान्‌ विग्घन्ति पाड- यन्तीति विमृधस्रान्‌ कपि द्वितीयाब्रहुवचनम्‌ |

|

१०१

६०१ परिशिषटत्वेन संग्रहीतः-- [ अनु° १)

[ द्वितीय मन्त्रमाह ] स्वस्तिदा विशस्पतिवृतरहा विगृषे। बरी वषनद्रः पुर एतु नः स्वस्तिदा भयंकरः, इति इन्द्रः स्रानाथमुदयुक्तानां नोऽस्माकं पुरः पुरस्तात्समक्षमेतु रक्षितुमागच्छतु कथम्‌तः स्वस्तीहटोकप्तबन्धिपीख्यं ददातीति स्तस्तिदः(दा) सोराजा(ड)देशः विश्षो मक्तायाः प्रनायाः पतिः; पाटकः वृत्रं हन्तीति व॒त्रहा विमृधः श्षत्रन्वशति स्वाधीनी करातीति वरी व्ीकृतरक्चःसंघ इत्यथः षति पप्करावतेकादीन्मेश्ना- जञप्य सिश्चति मूमिमिति वृषा | स्वस्ति पररेकसबन्षि कस्याणं ददातीति स्वस्तिदा, ददातः कष्‌ अभयकर्‌; स्पष्टम्‌

अकेन मन््रेणेन्द्रादिम्यः स्व्िपोषो याच्यते खानावसरे नक्षगरहादिजन्या षीडा मा मूदिति- स्वस्तिन न्द्र वृद्धश्रवाः स्वस्ति न॑; पूषा विश्ववेदाः स्वस्ति नस्तार्ष्यो अरिष्टनेमिः स्वस्ति नो वृदस्पतिंद॑धातु, इति ! इन्द्रो नोऽस्मम्य स्वास्त दधातु पाषयतु किविषः, वृद्धश्रवाः समृद्धयशाः पूषा नः स्वास्त दधातु ककवेषः विन्वर्वदा बहुज्ञानां बहूषना वा| तार्या गरुढा नः स्वस्ति दधातु केविधः, अरिष्टनेमिः द्राधीयप्ता पथा गमनेऽपि राक्षस॑- वाऽनुपहिसितरथः रथेकदेशवचिना नेमिशब्देन [रथ] उपलक्ष्यते बहस्पतिरिन्द- पुरोधा नः स्वस्ति दधातु निगदस्याख्यानम्‌ | अथेकैन मन्त्रेण सोमेन्द्रौ प्राथ्यते-- आपान्तमन्युस्तृपल्मममाधुनः रिमीवाञ्च्छरुमा९ ऋजीषी सोमो विश्वान्यतसा वन॑।नि नार्वागिन्द्रं मतिमानानि देभुः, इति सोमश्चन्द्रमा विग्वानि सवाणि वनान्योषधीवनस्पतीन्पुष्णातीति रोषः वन- शब्देनाघ्रोद्धिजमात्रं लक्ष्यते केन साधनेन पुप्णाति अतसा, गगनमण्डले स्वकी- यसततगमनेन अत प्तातत्यगमने सोमः कथमूतः आपान्तमन्युः रुमागम- स्याऽऽपेत्वादापातमन्युः उपयुपारं करोधवानित्यथैः यया मातापन्नादयः शिशषु वाचा व्याकुप्यन्ति नातुचित्कायेन नतु कदाचिदध्यन्तरङ्घेण, तथा मगवान्नकष्रव- छभाऽपि भक्तेप्वनुनिचृक्षयेताटकोप आपान्तमन्युरित्युच्यते अहो इदमापातरम्णी- यमित्यादावापातदाब्द उपयुपार पयोयतया प्रयुज्यते पनः कर्थमतः तपडानां चन्द्र कान्तशिखानां प्रमव प्रभा यस्य तृपरपरभ; मधुनो मा्षिकादेः प्रियो माधुनिः(१)।

[ अनु° १] सभाष्यो दश्षमभपाटकः ८०३

मरधोर्वसन्तस्य वा वसन्ते खलु रोरिणीनायकः सम्यगवभाप्तते पजन्यस्य पटलहिमा- देस्तदानीममावात्‌ शमीवृक्षो यस्य प्रियत्वेन वतेते [ शिमीवान्‌ ] शमीवानिति वक्तव्ये शिमीवानिति प्रयोगरछन्दसो द्रष्टम्यः यथा विल्वनृक्षः रहेवस्तया इमीब- ्षोऽपि शेव इति हेतो िंल्वपत्रवच्छमीपत्ाण्यपि चन्द्रहेखरमस्तके समप्यन्त इति शमी- चन्द्रयोरेकाधिकरणत्वादन्योन्यप्रियत्वम्‌ तथा रुमान्वहुप्तौख्यवान्‌ तथर्जीषी; अतिदीतिमान्‌ एवं सोमं स्तुतवे्दरं स्तोति--अवोग्वचनव्यत्ययः अवाक्च इन्द्रा पक्षया यान्यवौचीनानि प्रतिमानान्युपमानानि [ तानि ] गुणपराक्मादिमिरिनद्रि देभुः दम्भु हिसायाम्‌ अस्माटिटि वहुवचनम्‌ पीडयन्ति स्मेत्यथः ठोके खलु स्वस्यान्यदुपमानं दुःखावहं मन्यै वतंत॒ इति चिन्तासंपादकत्वात्‌ तदमाबे मत्सदृशो नास्तीति निरतिशायमहिमप्रापतेः एवमनुपमानोऽनन्यतुल्यः हचीपतिरस्मा- नवत्वितिं वाक्यरोषः

अथेकेन परात्मा प्राण्येते-

ब्रह्म जज्ञानं थमं पुरस्ताद सैमतः सुरुचा वेन आवः बुध्नियं उपमा अस्य विष्ठाः सतश्च योनिमसतश्च विः, इति

परं (रं ) ब्रह्म तिटोकावित्रिया (कान्परति व्या ) बः स्वप्रकाशेन विवृतानकरोत्‌ व्यवहिताश्च '” इत्युपसगैक्रिययोव्येवधानम्‌ टखोकान्कीदशः सुतरां रोचन्ते द्रोमन्त इति सरुचस्तान्‌ ब्रह्म कीदक्‌ प्रथमं सवेदेवतादिमम्‌ पुरस्ता- ताच्यां षश सूर्यरूपेण जज्ञान जायमानम्‌ विराजादिननेः पुरस्तातप्राण्वरण्य- गर्मरूपेण वा जज्ञानम्‌ जनेः शानि रपः छो सति जज्ञानमिति सूपम्‌ तथा वेन; व्यत्ययेन वेनं स्मैकमनीयम्‌ वी कान्त्यादौ " किमारम्य सीमतः | द्वितीयायां तिल्‌ (यान्तात्तसिः ) सीमानं मयोदाम्‌ | भृोकमध्यमागमारम्ब पुरुबसरी हटीकान्न्यावः प्रकाशितवानि ( वदि ) ति भावः | वी कान्त्यादावस्माव्धा्पुवोल- ( च्ल ) ङि मध्यैमेकवचनेऽपि व्यत्ययेन प्रथमपुरुषो ग्राह्यः बेरोक्यप्रकाशमेव स्फुट करोति व्यत्यनेन तद्य बुध्निया: प्राच्याया दिशः सतो विद्यमानस्य षटषटादे. योनिं स्थानमसतोऽमूर्तस्य वाय्वादेश्च योनि प्रमे विवः प्रकाशयति > वृणोतेः दापि टे लगुणे (£) विवरिंति रूपम्‌ अमाङ्योगेऽपि तिङोऽडप्राधिदछान्दपती बुध्निया: कीडदाः उप समीपे मान्ति तिष्ठन्ति मूतानि यासु ता उपमाः सावकाशा इत्यथः माङ्माने वर्तने चेति धातुपाठः अत एवास्य जगतो विष्ठा विविधस्थानमूताः | विविधं

प्रथमपुरुषस्येति दोषः > वेवेतेलडि शपि छपे द्वित्वेऽत्वेऽगुणे चेति वष्कु युक्तम्‌

ॐ. रब्रह्मदरवत्या निष्ुन्पाज्ञवल्क्यं दष्ट्वा ( षा)

८० परिचिष्टतरेन संगृहीतः- [ अनु° 1

तिष्ठन्ति यासिति व्युत्पत्तिः | अम्बाम्बगोभृमीत्यादिना षत्वम्‌ एतादृग्बुधनियाः सद्‌- सद्योनिं ब्रह्मैव प्रकारायति “८ तस्य भासा सर्वमिदं निमाति '” इति म॑न्रान्तरादिति भावः | वुधा ( युध्िया ) वे दिश ति श्रतेः (तिः)

अथ पुन्यां पनगेहीतमत्तिकाड्द्धथं प्रथिवी प्राथ्येते | [तत्न प्रथममन््रमाह]--

््‌ (^ ¢

स्याना पृथिवि भवा नृक्षरा निवेशनी यच्छा नः राम सप्रथाः) इति हे पृथिवि विशाटे मूमे त्वं नोऽम्मभ्यं स्योना पोऽन्तकमेणि दुःखान्त- कर्ण मव | भहिकामुप्मिकमखमपि यच्छ दहि | छान्दसं दीैत्वम्‌ | कथं मतां नृन्मनुप्याम्तदुपक्षितचतुविवमूतम्राम॑क्षारयत्युत्पादयतीति नृक्षरा उत्पा- दितान्प्रामारण्यादिस्थानेषु निवेदयति यथायथं स्थापयतीति निवेश्चनी प्रथया मटमूत्रगण्ड्षनिष्ठीवनादिप्हिप्णुताटक्षणया कीत्यां सह वतमाना सप्रथाः | द्वितीयमाह-- गन्धद्वारां दुराधपौ नित्युष्टां करीषिणीभ्‌ ईश्वरी स्वेभृतानां तामिहोप॑ये रियम, इति या पूर्वक्तरीस्या मयाऽरष्टुता तां भूदेवताहासिमन्लानकर्मण्युपह्वये समीपमा- हयामि कर्थमुताम्‌। श्रीयते चदुरविधेनैुप्मद्धिरिति श्रीस्त भियम्‌ गन्धो द्वारमनुमापकटिङ्ध यस्याः सा गन्धद्रारा ताम्‌ भ्यं एथिवी भवितुमहति गन्धव त्वादित्यनुमानगम्यामिव्यथंः दु राधषां कंदाटखननाद्यपायसहधैरप्यप्रकम्प्याम्‌ नित्य नानाविधः सस्येनगरग्रामादिभिरगिरिनदीसमुद्रद्पादिमिश्च पृष्टा नित्यणुष्टा नित्या चापां पर्वाक्तंः पृषति वा ताम्‌ कसीषिणीं कृषीवलेबींनावापाय कृष्यमा- णाम्‌ कराष गमयमम्यामस्ताति सषिणा ताम्‌ कारणां (कषा) [सक्षणया] गवादिपवो यस्यां सन्ति सा करीषिणी तामिति वा नानाविधचतुष्पाद्रतीपिदर्थः| सवेभूतानामीश्वरीभ्‌ स्पष्टम्‌ एतेमन्त्रेरमिमन्तितां रत्तिदामापादतटमम्तकमुपटरिप्य जटप्रवेश्चनार्थानमार्थनाम- न्वानाह-- श्रमे भजतु | अकश््पीमे नश्यतु | विष्णुमुखा वै देवाश्छन्दोमिरिमाटिकाननपजय्यमभ्यनयन्‌ महा इन्द्र वजवःदहुः पडी शं यच्छतु (१०), इति।

२८. "म्यं परिगृही *

[ अन॒० १1 सभाष्यो दशमप्रपाटकः | ८०५

तरे मां श्री्मजान्तरक्ष्मीभनतु मे मत्संबन्धिन्यलक्ष्मीर्जयष्ठा देवां नश्यतु | अस्मत्तोऽस्मत्कुरीनतोऽस्महन्धुवगेतोऽस्मद्वामतोऽस्मद्ाष्टूत = बहुयाजनान्तास्तं स्प (दरी भोवत्वित्यथः किंच ये विष्णुडुखा कषमपतिन्रवाना दे वारछन्दोभिरवदवि हितिः साधनैरिमान(नोध्यन्षंश्चतु्रमस्याक्टीकानभ्यजयन्‌ वचिरायोपभागाय ठेभिरे अभिपर्वो जयतिरव्धिकमां | कथम्‌ अनपजस्य रक्षानायकरपनतुमराक्य यथा तथा ते ना(चा)मीटप्रदा भूयासुरिति वाक्यशेषः वे प्रसिद्धो अपि वज्रवाहरिन्द्रोऽपि नः शमे यच्छतु कीदशः ¦ पदहखिट।क।पृज्यः। षाड कटा अस्य सन्तीति षोडश्चा र॑काचन्द्रः। टुषएठापमाः; यथा स्तवान [प्रद्‌]स्तथन्द्र इातं। यद्रा पषोडशीति षोडशाक्षरा श्रीविदयोच्यते तज्यीय(पस्य)पूवक| वृ! त्वा दिन्द्र 3 घोटी तज्ञपप्रभावादेवपतिरन््रीं पद्वामाजगामंते पराप्तद्धः

स्वस्ति नें मघवां करोतु हन्तु पाप्मानं याञस्मान्दरष्टु, इति|

स्वस्ती यजुः ! मघवा राचीपतिने; स्वस्ति करोतु यः पाप्माऽस्माद्दर्ट त्र पाप्मानं इन्तु। सोमान< स्वरणं कृणहि ब्रह्मणस्पते कक्षीव॑न्तं ओशिजम्‌

शरीरं यज्गशमरं सीदं तस्मिन्त्सीदतु योऽस्मानदष्टि, इति

सोमानपिति ब्रह्मणस्पते श॑सोपशाखापतरितानां वेदानां परिप।ठक हं पर- मात्मन्मां सोमानं स्रोमल्तामिषोतारं स्वरण। स्वेशाखासूदरा्तादस्वरनतार्‌ कृणु कैरुष्व | त्वदनग्रहात्स्वराियक्तं वेदानधीत्य सोमादिक्रून्करिष्यामीत्यथः किंच उशिङ्नाम माता तस्या अपत्ये पुमानौशिज; नामतः [कक्षीवन्तं | कक्षीवान्‌ विभाक्तेव्यत्ययः | यः परमर्षिः मम शरीरं यज्ञञ्चमल यज्ञक्रतुविषय [शाम ,श्रम श्रमस्हिष्णत्वं खाति स्वी करोतीति यज्नञ्मर [तारर। करातु ¦ पक्व यः शनुरस्मा- र्ट तस्मिन्सीदतु चिरकारं तिष्ठतु कसििन्यत्कुसीदं नरकम्‌ कु्सितं यथा तथा सीदन्ति पापिनोऽस्मिनितिं ग्युत्पात्तेः। जानुदघचे जले प्रविदय जप्यो मन्त्रावाह-- चर्ण पविन्र वितते पुराणं येन पृतस्तरति दुष्कृतान तेन पवित्रैण शुद्धेन पूता अति पाप्मानमरातिं तरम; इति

अनेन मन्त्रेण छष्ष्मीपतिचरणारविन्दं स्तूयते तेन वेप्णवेन चरणेन पूताः पविः त्रान्तःकरणा वयमरातिं नरकरेतुत्वेन रातु भूतं पाप्पानमतितरेम तेन कीद्शेन

छ, तज्जाफ्य |

८०६ प्रिरिषत्वेन संश्दीतः- [ अनु°

पवित्रेण शुद्धेन स्पष्टम्‌ तेन केम येन पृतो मर्त्यो दुष्कृतानि तरति यचच चरणं पवित्रम्‌ विततं किर्तृतम्‌; मृम्यन्तरिप्षस्वमोणामाक्रान्तत्वात्‌ प्राणं एुरा- तनम्‌ विष्णोः पुराणपुरुषत्वारदवयवानामपि पुराणत्वम्‌ अयमेव मन्त्रो ब्राह्मणच णक्षाठनेऽपि विनियुज्यते सजोषा इन्द्र सग॑णो मरादैः सोमं पिव हृत्रहज्छर विद्वान्‌ जाहि शब्रुष्प मृधो नुदस्वायाभ॑यं कृणुहि विश्वत नः, इति सजोषा इति है बहन्दे शर हे इन्द्रास्मदधिकृतेष्विष्टोमादिकरतुषु समागत्या्नो हूयमानं सोमं पिव त्वं करथमूतः | समानाऽऽस्थान्तःकरणवृ््यनुरूपा जोषा प्रीतय॑स्यास्ो सजोषाः गणैः स्वकीयपरिचारकैः सदह वर्तत इति सगणः विद्वान्सर्वज्ञः केः पह मरुद्धिः सह देवताभिः सह मरुच्छब्दोऽश्र देवतामात्रवचनः अपि(नहि) शत्रू रप मष इत्यत्र दौघादटि समानपादे इति नस्य रुत्वे पूवस्य स्ानुनासिकत्वं तथा शत्रुन[प।खृध इति पदच्छेदः शचरूञ्जहि मृथः कपि द्वितीयाबहुवचनम्‌ सङ्ग्ामानपनुदस्व विनाशय अथानन्तरं नोऽस्मम्यं विश्वतः सवेतोऽभयं कृणुहि नामिद्वयसजले स्थित्वा अप्यान्मन््रानाह-- सुमित्रा आप ओष॑धयः सन्तु दुरमत्रास्तस् भूयासुयऽस्माद्रोष्े यं च॑ वयं॒॑द्िष्मः, इति नोऽस्मान्परत्याप ओषधयश्च सुमित्रा: पुषटदः सन्तु योऽस्माद्दषटि य॑ वयं दिष्मर्तसतै दुर्मित्रा दुद भूयासुः अस्मभ्यं सुसं शत्रुभ्यो दुःखं चान्देवता ओष- धिवनस्पतिदेवताश्च कुवौविित्यभिप्रायः आभो दहि ष्ठा म॑योयुवस्ता न॑ उर्जे द॑धातन ( ११), महे रणाय चक्ष॑से। यो व॑ः शिवर्तमो रसस्तस्य भाजयते- न॑ः उशतीरिव मातरः तस्मा अरं गमाम वो यस्य क्षयाय जिरन्वय आपो जनयथा नः, इति आप इति हि त्यत्र 'हि' “स्थ, इति पदच्छेदः} हे आगो हि यस्मात्कारणाद्या

युयं मयोभुवः स्थ स्नानपानादिहेतुत्वेन परख प्रापयिव्यो मव्य तस्मात्कारणादयू(्ता यू) यं मो युप्मद्धक्तानस्मान्दधातन पोषयत कस्मै प्रयोजनाय, चक्षते परमात्मदशे- नाय कथभूताय रणाय रमणीयाय तथा मह्यते एृज्यत इति मय्‌तस्ये महे

ड, सुखपाः

[ अनु® सभाष्यो दश्षमधपाटकः ०७

मोक्षरूपफलत्वान्महते शरमक्तिमुक्तिप्रयोजनायास्मान्पोषय अन्यथा जीवनं व्यथैमित्य- भिप्रायः क्विच हे आपो वो युस्माकं यः क्षिवतमः कल्याणतमो रसो माधुयक्त- णोऽस्ति तस्येहास्यां मवि विदमानान्नोऽस्मान्भाजयत पकित्ियत(पात्रयत) स्थानं कुरुतेत्यर्थः | यथा भाजने जर तिष्ठति तथा युष्मदीयो रसोऽस्मापु तिष्ठातविति मावः | अत्र निदर्शनं प्रदर्शयति [मातर] इव॒ यथा मातर; स्वापत्यमुकत्तमगडादि प्रापयन्ति तथा कथमृताः उद्यतीरुशत्योऽपत्यवृद्धि कामयमानाः पुत्रदुदेादिर्नेहवत्य इति यावत्‌ किंच हे आपो वो युप्मान्वयमर[मल]मत्यथ शरणे गमाम प्राप्नुमः कस्मै प्रयोजनाय शरणीकरणम्‌ , यस्माद्‌(यस्या)्मदीयस्य पापजारस्य क्षयाय क्प्ि- णा्षाय युय जिन्वथ प्रीतिं कर्थः, म(त)स्मे तत्स्याथमेव युष्माभिरपि, मक्त{्रिय] त्वाद्स्मत्पापक्तयार्थमेव यत्नः क्रियतेऽस्माभिरप्येतदथमेव युष्मच्चरणं शरणं क्रियते अन्यथा कथमस्मत्पाप्षया्॒युष्माभिरुम्यतामित्यमिप्रायः किंच मो अष्देवता नोऽस्माञ्ञनयथ पुत्रदुहित्रादिजननप्तमथीन्कुरुथ इतःपरं दवाम्यां मन्त्राभ्यां वरुणामिधानामधिष्ठानदेवतां प्राथयते-- दिर॑ण्यलङ्गः वर्णं मपवे तीथं मे' देहि याचितः। यन्मया गुक्तमसार्धूनां पापेभ्य परतिश्रहः यन्मे मन॑सा वाचा कमेणा वा दुष्कृतं कृतम्‌ तन्न इनदरो षणो वृहस्पति; सविता एुनन्तु पुन॑ः पुनः, इति। सुवर्णमयदङ्गवदुपयैवस्थितं मुकुटं यस्यास दिरण्यशद्खस्ताद्शं वरुणं जलधिपति परपये अनुग्रहाय प्राभोमि तादशो वरुणस्त्वं [मे] मया याचितः प्रातः संस्तीभमावरणस्थानं देहि र्चासाधूनां पाभिनां गृहे मया यद्धक्तम्‌ तथा पापेभ्यः पापिनां सकाशत्प्रतिग्रहश्च यः कतः, अन्यदपि यदृदुष्कृतं मानप्त वाचिकं यिकं चानुष्ठितं मे मदीय॑तत्सवैनिन्द्रादयो देवास्तदशेषं ( दा तदा ) पुनन्तु शोषयन्तु जलावस्थितदेवान्प्रति नमस्कारमन्त्र दश्चयति-- नमोऽप्रयेऽप्स॒मते नम इन्द्राय नमा वरुणाय

नमो वारभ्य नमोञयः ( १२); इतं।

आपो यस्यञ्चेः सन्ति स्ोऽयमप्स॒माज्ञमध्ये निगद इत्यथैः [तथाविधाया- ञ्य! इन्द्राय वरुणाय वारुण्यै वरणपल्नये जरामिमानिदेवताम्यश्च नमस्कारोऽस्ठु

~ _ .~---~~~-------~------~~-~--~----~-------~~-*-~-~-न्क्येके-

~

: अत्र मुक्तिशव्दोऽधिक इव भाति

८०८ परिश्िषटत्वेन संग्रहीतः-- [ अनु° १}

निमञ्जनप्रदेशे दुष्ठनदापनयन[मन्त्र)माह-- यदपां कूरं यदमेध्यं यदशान्तं तदपगच्छतात्‌ इति अपां सेबन्ि यच््रूरं रूपं मरणकारणमावतोदिकं यच्चामेध्यं निष्ठीवनादिदुष् यद्प्यश्चान्तं वातश्चेप्मादिजनकं तत्सर्वमम्मान्निमज्जनप्रदेशादपगच्छतु | निमजनमन्त्रानाह-- अत्याशचनारदतीपानाचच्च उग्रालतिग्रहात्‌ तन्नो वर॑णो राजा पाणिना ह्यव्मरतु सोऽहम॑पापो रजो निमुक्तो शक्त किखिषः नाकस्य पृष्टमारद्च गच्छेद्रह्य सखाकतामू , इति देवांपितृमनुप्यादियज्ञम्तीत्य मुक्तमत्याक्ननम्‌ देवर्षिंपिततपणमतीत्य पातमुदकम- तिषानम्‌ | इच्छावतीं यः पएमांस्तस्माद्यो धनप्रतिग्रहः उग्रः। एतेर्‌ [त्य]शनातिषानदुष्प्- तिग्रहैः सेपादितं यत्पापं मदीयं ततयू(त्सोरै वरूणो रजा जस्वामी स्वकीयेन पाणिनाऽपनयलु ततः पापरहितः सोऽटं रनोगणरदितः प्स्ारकारणसगद्वेषादिदो- पानिरमक्तोऽत दवानुषठिता छास्यमाना)त्यशनातिपानपापरदहितः स्वगैस्योपरिमागमारद्च ब्रह्मणा हिरण्यगर्भेण समानटोकलवं गच्छ [द्रच्छे]यम्‌ | यश्चाप्सु वरुणः पुनात्य॑घमषेणः, इति यश्चेति यजः अप्य सप्तस्रम॒द्रोदकेषु नानाविधमहानदीनवदीर्धकाकृपाद्यदकेषु यो वरुणो ऽषिष्ठितः सन्वतते स॒ नः पुनातु कथविधः। अधं महापातकमपि कर्पति(मर्षयति) विनाडायतीत्यघमषंणः तीथमूतानां गङ्गादीनामावाहनमन्त्रमाह -- इमं में गङ्गे यमुने सरस्वति छठ॑द्रि स्तो्म९ सचता परुष्णिया ! असिकनिया म॑रुदवधे वितस्तयाऽऽर्जीकीय शणुद्या सुषोम॑या, इति गङ्ख विश्नाथरजधानी समीपस्थे भागीरथि हे यमुन आदित्यतनये हे सरस्व- ति नदीरूपेण विद्यमाने व्रह्मपत्नि ुतुवतन्नामप्तरिद्रिरे हे आर्जीकीय एतत्नान्ना सरिद्वरे हे मरद्ध एतन्नामसरिद्वरे युय मे व्यत्ययेन मयम मनःपरवकं वाचा पठ्यमानं स्तोमं स्तुतिरूपमन्त्रसमुदाय इृणहि व्यत्ययेन शरणत श्रत्वा युष्मदयुप्मत्स्थानेम्य आसचत उपसगेव्यवधानं सचनेद्यै च्छन्दम्‌ | अगच्छत मां पावयितु यथावान्छितं दातु प्रकृतस्नानम्भानजल्मध्यभागं प्रतीति देषः सनिधदष्वं

[ ~~ <न ~~ | “~ ------- ~~ -- ~~ „~

+ प्रति सीनघद्ध्वं चति शेय श्खादिपाे युक्तः 1

¢

` [ अनु° १1 समभाष्यो दश्मप्रारकः | ८०९

कामिः सह | परुष्णी नाम नदीं तया परुष्णिया अशिक्नी नाम नदां तयाऽ से.

क्रिया उभयत्र ततीयायामक्षरवि्टेषदछन्दसः वितस्त्वा(भ्ता) नाम नदं तया

वितस्तया सह्‌ | सुषामा नाम कदा तया सुषाम्या सह्‌ प्रा्यटुर्स्माशयवः-- - यद्यप्यहमतन्मन्त्रा ्ानामनुक्तना मह्‌ानदाना रवां गत्वा [चरक | स्थत्वा - स्नात्वा षीत्वा देवसानपनतुमक्षमस्तथाऽप्यह्‌ यन दुत [चदध्रदकषाद्युदकन सान

कृवांण एतेन मन्तरेण गङ्गाया नदाक्षातढ उपास्थताश्चाऽऽगत्य सनद्वता प्ानवाय चे मदीयानां महतामप्यनस्ता वनाद ।व्दवता [तेवय त्व मामानद्वर्ता पूतानि सद्धा अल्ल

` मडक्ष्व भामान्भागन्तकृडम्बः सपरवार साश्रतवगश्च मुक्त्वा चान्तं यथच्छ एप्यङ्कता

लांकानाप्नृहयात | जरे निमस्स्य प्राणायामाथमवमपषणपूक्तमाह-- तहतं सत्य चाभाद्ात्तपसाऽसजायत

ततो रात्रिरजायत त्तः समुद्र अणवः ( १३ समुदरादणव।दधि' संवत्सरो अजायत अहोरात्राणि कमिदयद्विशवस्य मिषतो व्षी

सयीचन्द्रमलें घाता यथापुवमकरपयत्‌

दिवं पृथिवीं चान्पारक्षमथा सुवः; इत तिसणामचामेकेव पदयोजनः | आभेत इद्धाऽभ द्धः ¦ ।गडईन्या दि सवता दत। प्यमानः परमात्मा तस्माद मीद्धात्परमात्मनः सकाशात यविज्ज्ञानादुयर्तावत्तभ्य पथिन्यादिभतपश्चकमजायतोत्पन्नम्‌ ।कच सत्य यविञ्जञानदयस्तावत्तथ्य भुवनच दराकमजायतोत्पन्नम्‌ पश्चभूतानां चठुदंशमुवनानां सल्यत्तरस्य ज्ञनद्यवर्वत्वात्‌ ज्ञानात्तरकारं मिथ्यात्वाङ्गाकारात्‌ च्ारट्धय तदन्तेन तयु खनाति ननु मतपश्चकं भवनचतुदेदाकं कदा पमुत्पन्नामाते चच तपरस्ताञध पवदचना- दध्वैम्‌ अहं ब्रह्याण्डमेवमेवमुत्पादयानात्वनत्य जनयाम. तत्त चतचनानन्तरमजय तेत्य्थः तथाच श्रतिः--“सोऽकामयत बहु स्यां यदिदं कचः इति तप परया- डोचन इति घातुपाठादत्र तपःशब्देन पयालचनमुच्यते | क्रानु ११७१ कुलदा च<- मुत्पाद्यामा्याखच्य घट उत्पाद्यते [शारवमुलादयाम।|त्यच्य शरवमुत्पदयत।त्या- द्यः ततो भतमवनोत्प्स्यनन्तरं राज्रिखियामाऽजायत जपटततण्यन। ह्‌ |रप्यजा यतात मन्तन्यम्‌ ततीः उत्पत्तमनु समुद्रः तवा | ५[र्‌वार्‌।ऽजा पत्‌ अणस्य विदधदित्यपि पाठः ग्रसिद्धो केहद्केषु | छ, न्नारण्य नाः

कका ययि

१०द्‌

८१० परि रेटतेन संगृहीतः- [ अनु° |

म्भांि विद्न्तेऽस्मिनित्यणवो वापीकूपतटाकादिरज।यत | समुद्रादणवादधि मद्रा णवजन्मनः प्चात्सवर्सर एकादशमाद्रात्मको द्वादश्मासरात्मकसख्रयोदश्षामासात्मकश्चा जायन संवत्सरः क्थमृतः अहोरात्राणि ओपलकषण्यन धटिकामृहूतंप्रहर। दि (द) विदधद्टिदघानः कूवांण इति यावत्‌ एनः कथभृतः | वशी स्वाधीनकतौ कस्य, विश्वस्य जगतः कथमृतम्य; मिषतो निमेषं कुवेतः उपटक्षणमेतदनिमिषत इत्य- त्र(स्य) } व्यापारं कुष्तोऽकुवतश्चराचरात्मकस्थेति भावः | सवत्रात्मा काठः प्रमा- त्मनः सकाशादत्पन्नः सन्पमै जगद्ररी करोतीत्यमिप्रायः | नन्वाधारापेखमावेन विदय मानं सवे ब्रह्माण्डं परमात्मोत्पादयामाततित्युक्तं तत्कथमाकारमुत्पादयामासेव्यत्राऽऽह धाता परमेश्वरः संयाचन्द्रमसां पएप्पवन्तो पृथिवीमन्तरिक्षं दिवं सवर्यकत्रयस्थं भाम्यजातम्‌ अथौ अध इत्येतस्मिचथं ओदन्तमन्ययम्‌ अधस्ताद्वियमानं लोकप्तप् कमपि यथापूव पुवेपतेकर॑षु यथा यथाऽकस्पयद ननयत्तथा तयेदानींतने कल्पेऽप्य- करपयदित्यथः चकारावुक्तमनुक्तं समुच्चिन्वति केचित्त ऋतं यथार्थभाषणं सत्यं यथायथ सुकल्यनमेति व्याचक्षते | तेषां व्यार्याने भृतमुवनोत्पत््यनन्तरमित्यादावध्याह- तेभ्यम्‌ अन्यथा भूतानि भुवनानि नोत्पन्नानि चेत्कृतः प्राणिनः कृतो वा वाञ्जन- पादिव्यापारः कथं वा समुदराद्चः्पत्तिः, अस्मदक्तं वा श्रद्धयम्‌

अव्रमषण कृत्वा ऽत्‌ ऊभव्वेमतरगाह्नाथा चहचां दशेयति-

1*, (+ | 8

यत्पूथेव्यारजः स्वमान्तारिके वियेरसी

इषाभ्स्तदापो वरणः पुनात्वमन्णः

पुनन्तु वस॑वः नातु वर्णः पुनात्व॑घमपणः

एष भूतस्यं मध्ये यवनस्य गप्रा

एष पुण्यद्ेतां छौकानेप मूत्योर्दिरप्मयम्‌ |

दावपूथिव्योदरण्नय ^ रत सुवे; ( १४ ), |

नः सुवः सभ्चशाधै, इति।

शथिल्या वतमान [नामस्मकि (स्व) रजः स्वकय पापं यदपि | आन्तरिषे स्व

ताऽन्तारस्षटकरं [वरादसं। राता -यन्यासत्पा नास्त | अन रादस्या १यगुक्तत्वात्प ॥चल्यामतिपदन मूभरषन्तद्रमानः पाताद्लक) रिवक्नितः | परप्वपि ठोकेषु तत्त- जजन्मान्यनुमवतामस्माक यत्मप्मस्ति तत्सम पापं तदनुष्ठातनिमानस्मांश्च ऽरुणः; पुनातु साधयतु पपि विनादध शुद्धानस्मान्करोतु कीदृशो वरूण; आपो जल. स्वात्वन तदतः | अवरानि मपयानि मिनादारतीलयवमर्पण; | किंच पसव; पुनन्तु |

[ अनु° सभाष्यो दक्षमभपाठकः ८११

वरुणः पुनातु अघमषणनोमरषिः पुनातु ताद्डा एष वर्णा भरूतस्यातातस्य भुवनस्य प्राणिजातस्य गश्च रक्षिता तथा भूतस्य भस्यस्स भविप्यतोऽ{(?) जगता गोष्ठा एष एव वरुणः पुण्यकृतां ज्योतिष्टोमादिकारिणां टाकान्प्रयच्छतीति रेषः एष वर्णो पत्योः सवप्राणिमारकस्य सबान्धन हिरण्मय टाकावरोपे प्राण( पापि ) नां प्रयच्छतीति शेषः } यत्त॒ दिरण्पयं 7 ह्याण्डसूपं सुव; स्व[गशन्दाभिषेय श्यावा पृथिव्योदुलोकमृरोकयोः संशितं वतेतेः हे वर्ण स॒ त्वं नोऽग्मान्प्राते सुवस्तादस स्वगेलोकं संशिशाधि सरम्यगनुमृहाण स्नातेवतः एुरुषस्याऽऽचमनमन्तानाह-- आदर उवरंति ञयोतिरहमस्मि उ्योतिज्वल॑ति ब्रह्माहमस्मि येंऽदमसिि ब्रह्माहमरिम अहमस्मि ब्रह्माहमस्मि अहमेवाहं मां ज॑टामि स्वाहां, इति यदेतदुदकरूपमाद्रे तदेतत्स्वाधिष्ठानचेतन्येन ञ्दति प्रकाशते तचाधिष्ठानच॑त- न्यूपं [ ज्योतिरदमास्मि | तदेवीपपाद्यत यडउया!तञ्वछतोत्युक्तं तञ्ज्याते- बरदहयेवातो ज्योतिरहमस्मीति वाक्येन ब्रह्माहमरमात्युक्त भवाति, नतु पृववेज्ञावाशेवा- त्मनः स्वंख्पं विनाश्य दूषान्तरस्य ब्रह्य त्व [छक्षणस्य प्रापतिमवाते किं तरह योऽद एरा जीवोऽस्मि णवेदानीमहं ब्रह्मास्मि वस्तुतो ब्रह्मण्येव माथि पृवेमन्ञा- नाज्लीवत्वमांरोपितमास्नीत्तम्मिन्नज्ञाने विवेकेनापनीते सति वम्तुतः पृवंिद्धमेव ब्रह्मरूप त्वमिदानीमनुभवतो तु नूतनं विंनिद्हयत्वमागतम्‌ अहमहमवाहकारसाक्ष्येव( वा ). [ सि ] त्वहुकारस्वरूपः, अहं ब्रह्मास्मि, तस्माद हमेव, अहं ब्रह्मतत्त्वानुभववेखा- यामपि प्रमैसिद्धोऽहमेव नतु योषित्यभिध्यानवटुप्चरिते ब्रह्मत्वम्‌ ताह होऽहं नलखूपं मां जुहोमि आधा (उद्‌) रानी प्रिपामि ₹विष्प्रदानवाची स्वाहाशब्दः मदैहवर्तिम्यः प्राणाच्यभिमानिम्यो देवेम्या जटरूपं हविदत्तामेत्यथः | आचमनाद्ध्वै पनरपि सराने मन््रमाह-- अकायेकायवकीणीं स्तेनो धंणहा गुरुतस्पगः

[ , रँ (डि रि 1

वरुणोऽपामघमषणस्तस्मात्पापाल्षच्यत) इत अकायै शाखप्रतिषिद्धं कलज्म्टणादिकं तत्कु शीरं यस्यासावकायेकारी परतिषिद्धल्लीगमनवानवकीर्ण[ ब्राह्मणसुवरणदतां स्तेनः वेदवेदाङ्गविद्राद्यणो गर्भो वा [ भ्रण ]स्त हन्तीति चरणहा गुर्दारगाम ठु गुरुतल्पगः एतादृरपाप्का- रिणमपिं मामघमषेणः पापावनारकाऽ्पां स्वाम वर्णरतम्मात्हवरमत्पापाल्बु च्यते मोचयतु

८१२ परिरिष्टतन सग्रह्येतः- [| अनु° १]

रहस्यपापक्चयार्थे स्नानमन्वमाह- रजोभृमिम्त्व मा रोदयस्व पर्वदरति धीराः, इति |

यजः | परमात्मन्रह्‌ यद्यपि रजाभामरः पपम्थान तथाऽपं तु(त्व) अनुस्वार- छोपद्छन्द्गः | त्वं मां रोदयस्व नकारोऽध्याहतेव्यः | मदीयपापफल मां मोजयितु रोदय करतु पं विनारसानुगहणेति धीरा धीमन्तः शा्ञपारं गताः भ्रबदान्ति य(त)तोऽहमपि प्रवदामीत्यथः | स्नानादध्वै नप(प्य) मन्तमाह-- आक्रान्त्समुद्रः प्रथमे विध॑रमन्ज- नयन्भरना ञुवनस्य रानां | दषा पवित्रे अधि सानो अन्ये बृह- त्सामो वावृधे सुवान इन्दुः ( १५ ), इति।

पुरस्ताद्रशो गृह्मखु मम॑ चक्रतुण्डाय धीमदि तीक्णदध्छ्ठाय॑ धीमहि

परि प्रतिष्टितं देभयेच्टतु दधातनाद्धयोऽणवः सवो रजेवंः १॥

{१

रुद्रा रुद्रश्च त्ति नन्दः प्ण्ुख एत्र गस्डों ब्रह्म विष्णुश्च नार- धह॑स्तथेव आदित्याऽस्निश्च दुर्गि क्रमण द्र।दक्लाम्मसि | श्ममंवच

वभाकरैं क।त्यायनायं

कृ प्णयनुरबेदाोयतत्तिरी सारण्यके दश्ञमप्रपाठके नारायणो पानिषदि प्रथमाञनुवाकः |

ममुद्रवत्प्रोदत्वादसङ्गात्मनः परमानन्दस्वभावत्वाद्रा सथुद्रः परमात्मा | स्त सु जगदा राना] क्रान्तवान्व्या्वान्‌ 7. कुवन्‌ प्रथमे स॒ष्टरादकाटे प्रजा जनयन्‌ | के]टरो प्रथम्‌ काटे, विधमेन्विधमणि | प्राणिभिः पृव॑कल्पेऽनुष्ठिता विविधा धर्मौ यम्मिन्काटे स्वफ्दानाभमुहोध्यनते सोऽयं विधम तस्मिन्‌ परमात्मा भुवनस्य पाटकत्वद्राजा | स्वभर््ना कामाना वपषेणहुतुत्वाद्रषा | इश्वरः(द्शः) स्वेत्र व्याप्त वान्‌ | सानो सानां पवतपाश्येभागे | श्र॒त्यन्तरे “तं ब्रह्मगिरिरित्याचक्षते' इति श्रवणा द्रह्यावत्रोधयाम्यांऽय दह्‌ गिरिस्तदवयवः सानदृदयपण्डरीकम्‌ तच्च पतिं बाह्यदे- हावयववदुच्छिष्टम्पशादिद्‌ौ पामावच्छुद्धम्‌ अशे एस्पहेत॒भृत|[ध्यान]स्थानत्वादित.- रावयवेम्याऽप्यधकम्‌ अत एव ध्यातृणामवनम्य पाटनम्य हेतुत्वाट व्यम्‌ हिमव- तप्य गया त्रह्यविच्रभिमानित्वाद्रीवाचक उमारव्डो ब्रह्मवेद्यामुपलक्षयति अत

> एतत्प्रभ्रति कात्यायनायेघ्यन्तं ज. पुस्तके नास्ति

॥#

[ अनु° २] सभाष्यो दशषमप्पाठकः ८१३

एव तलवकारोपनिषदि बह्मविद्यामूर्तिप्रसतवे व्रह्ममिदामूर्तिः पल्यते-“बहुशोभमानामुमां हैमवतीं तां होवाच इति तद्विषयः परमात्मा तयोमया सह वि्यमानत्वत्सोमः) सानौ हृदयपण्डरीके बहद्रह्य यथा मवति तथा - वापे वृद्धि प्राप्तः पृवमविद्या- वृतत्वेन संकुचितो जीवो मत्वा तस्यामविद्यायां व्रिद्ययाऽपनीतायां ब्रह्मत्वाविम।वात्स वृद्ध इत्यवमासत इत्यथः सोमः सवानां जनानां धमाधमयोः प्ररकः इन्दुः फलदानेन चाऽऽहलादहेतुः

इति ङष्णयजरवदीयतेत्तिरीयारण्यकदश्ञमप्रपाठके नारायणोपन- षदि माप्ये प्रथमोऽनुवाकः

अथ द्वितीयोऽनुवाकः

तत्रा(अथा)निष्टपरिहारार्थतेन जप्या मन्त्रास्तत्र प्रथमामृचमाह-- जात्वैदसे सुनवाम सोम॑मरातीयतो निदहाति वेदः न॑ः पर्षदति दुर्गाणि विश्व नावेव सिन्ध दुरिताऽत्यभिः।॥इति।

वेदांसि वेदनानि ज्ञानानि तानि जाताम्युत्पननानिं यमादयः सोऽयं जातवेदाः आधानेन सस्छ्ृतेऽयो प्श्चात्कतैन्यविषयाणि ज्ञानान्युत्प्यन्ते तस्मै जातवेदसे याग- काडे ठतात्मकं सोमं सनवामामिषुत करवाम | स्वयं सर्वै वेत्तीति वेदोऽभिः, चारातीयतोऽस्मास्वरातित्वं कठैमिच्छतः एरुषान्निदहाति नितरां भस्मा करोति | किंच साअम्रेनांऽस्माक [विश्वा टगाण स्वां जापद्‌ अतपत्‌, जातङसन ना तवानित्यथः | किच यथा लाकं नावां सन्ध समद्र (नाविकस्तारयातं तथाञभ्रढार्ता दुरेतानि पापान्यातिदायेन] तारयतीति रोषः

द्वितीयामचमाह- तामभ्िव॑णी तपसा ज्सलन्तीं वैरोचनीं कमफटेषु जुष्टाम्‌

दमी देषी« शस्णमहं प्रये सुतरसि तरसे नम॑ः, इति येयं वन(हदर्गाकर्पादिषु वन(१राखेषु प्रिद्धा तां दुग देवौ शरणं परप कीदृशीम्‌ [ अभ्रिवणाम्‌ , | अभि्मानवणाम्‌ तपसा स्वक्मयन्‌ सता्पन उवल- न्तीमस्मच्छ्नन्दहन्तीम्‌ विषेण रोचते स्वयमेव प्रकादात इते विराचनः परमात्मा तेन दष्त्वदिरोचनीम्‌ कमफटेषु स्वगपदयुएत्रादिषु निमित्तमृतेषु जुष्टामुपास्कः सेविताम्‌ हे सुतरासै सुष्ठ ससरतरणदेत। दव तरसे तारायन्य तुभ्य नमु |

८१४ परिशिष्टत्वन संगहीतः- [ अनु° ]

तृतीयामाह- अगर त्वं पारया नव्यं अर गन्त्व्वस्तिभिरतिं दुगौणि विश्व॑ पुश्च पृथ्वी बहुला न॑ उवी भवा तोकाय तन॑याय शेयः, इति। = हेरे नव्यः स्तोतन्यस्त्वमस्मान्प्वस्तिभिः केमकारिभिरुपयिविश्वा दुगाण्यति सवां अपदे ऽतिरायेन लङ्घयित्वा पारय संसारपार(पर)तीरं नय नोऽस्माकं त्वत्पर सादातपृश्च निवासरयोभ्या पुरी पृथ्वी सा विस्तीणो मवतु उर्वीं सस्यनिष्पादनयोग्या मूमिरपि बहुला भवतु | त्वे तोकाय तनयायास्मद्पल्याय तदीयपुत्राय शेयो- भव सुखस्य मिश्रयिता मव चतुथीमाह- विश्वानि नो दुगेहयं जातवेदः सिन्धुं नावा दुरिताऽतिपपिं अग्रं अत्रिवन्मनसा गृणानोऽस्माक बोध्यविता तनूनाम्‌ इति हे जातवेदो दुर्गहा सर्वास्ामापद्‌मपह॑न्ता विश्वानि च्व दुरिता सर्वाणि पापानि नावा सिन्धु समुद्रमिव नोऽस्मानतिप्षिं अतिरयेन तारयति हेऽगरऽत्रिवदा- ध्यालिकादित(पत्रयराहैतत्वेनातरिशब्दवाच्यो जीवन्मुक्तो महर्षिः ५अआत्मोपम्थेन भृतानां द्यां कुर्वीत मानवः” इत्येतच्छखरमनुसभ्य ““सर्वे सुखिनः सन्तु स्वे सन्द निरामयाः"! इत्येवं मनसा यथा स्वेदा मवति ( मावयते ) तया त्वमपि मनसा गुणान उच्ा- रयन्भावयन्नस्माक तनूनामाविता रक्षिता भूत्वा बोधे बुध्यस्व सावधानो मवेत्यथेः पञ्चमामाह- पृतनाजितः\ सदमानमुग्रमभनिर दवेम परमात्सपरस्थात्‌ न॑ः पषदतिं दुगोणि विन्वा क्षाम॑देषो अतिदुरिताऽस्यभिः, (#१), पृतना परकरीयप्तेना तां जयतीति पृतनाजित्तम्‌ अत्‌ एव सहमानं रात्रुनभिमव- न्तमुग्ं मीतिदेतुमभिं परमादुल्कृष्टात्सधस्थात्स्रकौयेभैेः सहावस्थानदेशाद्धुवेमाऽऽ- यामः इत्यादि पृववत्‌ क्िवािर्दैवः क्षामदस्मानपराधिनः क्षममाणोऽति- दुरिताऽतिर्यितानि पातकानि ब्रद्महत्यादीन्याति रङ्वयतीति रेषः | पष्ठीमृचमाह-- | प्रत्नोपि कमीच्ये{ अध्वरेषु सनाच्च होता नव्य॑श्च सत्तं | स्वां चश्रि तयुं पिपरय॑स्व स्मभ्यं सोम॑गमायजवः इति

# ३. पुरः ञ्ञ्य-ङ्क नात

१३. "इतां त्वं ¦

[ अनु ° 1 सभाष्यो दरमपपाठकेः | ८१४५

हेऽग्े त्वमध्वरेषु यगेष्वीड्यः रतुत्यः न्क सुखं प्रत्नो प्रतनोषि विस्तार यक्षि सनाच्च करमफटस्य दाताऽपि सन्द्ये[ता हो]मनिप्पाद्को नव्यः स्तत्योऽपि भूत्वा सत्सि सीदसि यागदेदे तिष्ठनि अतो हेरे स्वां स्वकीयामपि तयुवं प्ियस्व स्वकीयहविषा प्रणय | ततोऽरमभ्यं सौभगं शोमनमाग्योपनीतत्वमा- यजस्व पवेतो देहि सष्ठमीमृचमाद-- गोभिखष्टमयुनो निपिक्तं तवेन्द्र विष्णोरनुसंच॑रेम नाकस्य पृष्टमाभि संवसानो वैष्णवीं लोक इह मादयन्ताम्‌ #,२]। इति इति कृष्णयजुर्वदायतेत्ति शयारण्यके दश्चमप्रपाटके नारायणोपनिषादि दवितीयोऽईबवाकः; हे इन्द्र वयं तव व्यत्ययेन त्वामनुसेचरेम भृत्या इव त्वत्सेवका भवेमेत्यथैः तव कथंमृतस्य युज्यते पापैदुःसेेत्ययुक्तस्यायुनः तथा रिष्णो; सवैया- गेषु ज्यापकञ्चीरम्य किमुदिस्य, मोभिर्धनभिजुषठं निषेवितमर्तधाराभिनि षित्त महा- , भाम्यमुदिद्येति शेषः विच स्वे ठेवा मां मादयन्तां वाज्छितप्रदानेहेषयन्तु कुत्र इह खोके भूमो सर्वे देवाः -कथविधाः, नाकस्य पृष्मुपरिभागममि सक्तः संव- सानो व्यत्ययेन सेवस्ताना आश्रित्य विद्यमानाः मां कथंमूतम्‌। वेष्णवीं विष्णु- संबन्धिनीं भक्ति कूर्वाणमिति शेषः ^. णे.

इति कष्णयनुरवेदीयतेत्तिरीयारण्यकद्कमप्रपाठके नारायणीयापरनामघेययुक्तायां याज्ञिक्यामुपनिषदि भाष्ये द्वितीयोऽनुवाकः

अथ त्रतीयोऽयुंवांकः हतः परं पपक्षयायद्वाराऽच्नकामस्य होममन्त्रानाह मृसंरकारादयाज्यसंकारन्त॑ स्वगृयोक्तविषया कमं छतवैतेमन्ैराज्यं मन्त्रटि्गादन्नं वा होतव्यम्‌ अयं प्रधानयागः सिविष्टक्ृदादि एुनगृह्येण विधिना कतेन्यम्‌-- भूरन्न॑म्रये पृथिव्यै स्वाहा भुवोऽननं वायवेऽन्तरिक्षाय

स्वाहा सुवरन्नमादित्याय दिवे स्वाहा भूभृवः सुवरनं

# एतद्रे ^“ अद्चिश्चत्वारिं इति परिगणनं कचित्परापिद्धम्‌

५१.॥ `६॥

८१६ परिरिषटतवेन सगरहीतः-- [ अनु° चन्द्रमसे दिग्भ्यः स्वाह नमे देवेभ्यः स्वधा पितभ्यो भुवः सुव्ररन्नमोम्‌ (८३), इति इति कृष्णयज्ुवदीयतेत्िरीयारण्यके दशमधपार्के नारायणोप निषदि तृतीयोऽरुवाकः ३॥ भुवः; सुवरिति तचीगि पदान्यन्ययानि वरैरोक्याधिष्ठानदेवतावाचकानि भूः ए्रथिव्यधिष्ठानदेवता मह्यमन्ने दद्यादिति शेषः तदर्थं चरुरूपमन्नं मयाऽस्मि- नस्मातामरो स्वाहा घुहुतमस्तु कम्मं अभ्रये एथिन्यपिष्ठिताय पृथिव्या अग्नय. धिष्ठाञ्ये पयायद्वयेऽपात्यमेव व्याख्याप्रकारः चतुथेपयाये तु भूः) भुवः) सुवः, एताक्तिसरोऽधिषठाच्यो मह्यमन्न दद्युरिति रोषः समानमन्यत्‌ एवं प्रधानयाग(ग) सिवष्टकृता कृत्वाऽन्ते प्राङ्मुखीभूय नमो देवेभ्य इति मन्तरेण देवान्दक्षिणामखः स्वधा पितृभ्य इति मन्त्रेण पितृश्योपतिषठते स्वधाशब्दः पितृप्रिय नमस्काराद्युपचारं नते देन्यत्वाद्ध्‌।मस्य #त्‌() प्ण्डदानाद्पतकम्रकरणं पठिताोऽयमेव स्वधाशब्द पित॒नदिश्येद्‌ं कल्यं स्वधा पुनिहितमरित्वत्यमुम्थं व्रते जंकारोऽम्यनन्नां कथयति | अस्मत्प्राथितमन्नं दातु भूभुवः सुबसितसखो देवता ओम्‌ , दच्यामेत्यङ्गी कूवैन्त्वत्यथेः

इति कप्णयनुवदीयतत्तिर्‌यारण्यकदृरामप्रपाठके नारायणीयापरनामधे

युक्तया यान्ञकधामुपानपद्‌ भार्य पतायजचुवाकः |

जतो पिये विनेवावोयय विवाति

अथ चतुथे(ऽनुवाकः

ईतः परं केवट्पापक्षयाथा मन्ता उच्यन्ते | आज्यमेवात्र होतव्यं नान्यन्मन्तर हि-

्ञामावात्‌ आज्यस्य स्वेहोमप्ताधारणत्वात्‌ फान्तरानुक्तेः पाप्क्षय एव फटम्‌ भूरर पृथिव्ये स्वाहया शुत वायवेऽन्तरिक्षाय स्वाहा सुवरा- दित्यायं दिवे स्वाहा मृशेवः सुव॑वन््रमेसे दिग्म्यः स्वाहा नमे देवेभ्य; वधा पितृभ्यो यृभुवः सुवर्न ओम्‌ ४) , इति

(= ®.

इति कृष्णयनुरवेदी यत्तिरीयारण्यके द्‌ श॒म्रपाठके नारायणोप निषादे चतुर्थोऽनुवाकः

जिसने अको ~ ~ ~ _---- ~

# अयं तुशब्द ऽधिक इव भाति

जक .---- ^-- ----~----- -- ~~ - ^ = (न न~ - -------~~ ~~~ -- ~ ~~ ~~~ ~~ -------- ~

५ब,॥1७॥२१.॥१८॥

---“+~--- ~--~---~+~~=*~-~-^-----+-- +. ~~ णयननये

( अनु ९-६ | संमाष्यो दरमंपपाठकः ८१७

` भूरादयस्तिखो टोके प्रिद्धा इदमाहुतिद्रव्यं॑भ्वीकृत्यास्मत्पापं निवारयन्त्विति रोषः हेऽगरे त्वमपि मल्पराथितमोम्‌, क्मङ्ी कुरु ` इति इप्णयनुरवेदीथतेत्तिरीयारण्यकदरमप्रपाठके नारायणीयापरनामवेययुक्तायः यान्ञिक्यामुपनिषदि माप्य चतुर्थोऽनुवाकः

अथ पञ्चमोऽनुवाकः 1

महत्वकामस्य तत्फट्का होममन्त्रा उच्यन्ते

भूरभ्रयं पृथिन्ये च॑ महते स्वाहा सुतरं वायवं चान्तरि-

षाय महते स्वाहा सुवरादित्याय दिवे महते

स्वाहा भयवः सुव॑शन्द्रमसे नक्षत्रभ्यश्च दिग्भ्यश्च महते

स्वाहा नमे देवेभ्यः स्वधा पितभ्यो भूभवः सुवमहरोम्‌, इति

इति कृष्णयसुर्वेदौीयतेत्तिरीयारण्यकद रमप्रपाठके नारायणोपानेषदि पञ्चमोऽनुवाकः

तिखो देवता महर्महन्वं सर्वपञ्यत्वे दद्यरिति रोषः महत इत्यगन्यादीनां विरोषं , वचनङिङ्गविपरिणामेना [न्यत्राप्यन्वेतम्यम्‌ एतत्सवं॑मान्तरिक्यो देवता ओमद्धने

्रर्वन्तु समानमन्यत्‌ | इति इष्णयजुरवेदीयौत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां . याज्ञिकयामुपनिषदि माष्ये पञ्चमोऽनुवाकः

भीष

अथ षष्ठोऽनुबाकः

= [" णी

वत्र भूर्य इत्यनुवाके सवेप्ताधारणाः पापन्वया्ां होममन्त्रा उक्ताः | अथ प्रति-

बन्धानिवारणेन मुमृकष्ञानप्राप्यथं होममन्त्रा उच्यन्ते-- पाहि नो अग्न एन॑से स्वाह पाहि नो विवेद से स्वाहा यङ्ग पाहि विभाव॑सो स्वाहा सर्वे पाहि शतक्रतो स्वाहा, इति इति कृष्णयजुर्ेदीयतेत्तिरीयारण्यकदशममपाठके नारायणोपानेषादि | षष्ठोऽनुवाकः

१. १९ > तर, ६० १०३.

८१८ परिशिष्तवेन संगृहीतः-- [ अनु° ७-८ ]

हेऽगे नोऽस्मानेनसो ज्ञानप्रातिबन्धकात्पापात्पाहि रक्ष तुम्यमिदं स्वाहा सुहु- तमस्तु नोऽस्माकं विश्ववेदसे कत्स्रतत्वन्नानसिद्धय्थं॑पाहि तत्ाधनसरपादनेन पाल्य तदर्थं तुभ्यमिदं स्वाहा सुहुतमम्तु विशेषेण भानं दीषिर्विमा सेव कसु धनं यस्याः सोऽयं विभावसुः हे विभात्रसो यञ्गं॑विविदिषाहेतुत्वेनास्माभिरनुष्ठी यमान पाहि, निवि्चेन माक्ष नीत्वा पाल्य रातसंख्याः ऋतवो येनाच्चिना निष्पा- न्ते सोऽयं शतक्रतुः हे शतक्रतो सवे ज्ञानसाधनं गुरुदाखरादिकं पाहि

इति कृष्णथनुदीयतेत्तिरीयारण्यकदश्मग्रपाठके नारायणीयापरनामधेययुक्तायां

याज्ञिक्यामुपनिषदि मःप्ये षष्ठोऽनुवाकः

[म [री

अथ सप्तमःऽनुवाकः !

एनरपि पूरवोक्तप्रयोननकाहुतिचतुषटयमन्त्रा उच्यन्ते-- पाहि नो अग्न एकया पटुत द्ितीर्यया पाचूजं तृती- य॑या | पारि गौर्भिश॑तभिवंसो स्वाहा, इति इति कृष्णयरु्वेदीयतेत्तिरीयारण्यके दक्षमभपाटके नारायणोपनिषादि सप्तमोऽनुवाकः हेऽ हे वसो जगननिवारुहेतो त्वमेकय्ैदरक्षणया गिराऽभिष्टतः सन्नोऽस्मा- न्पाहि तद्थमिदमाज्य तुभ्यं स्वाहा सुहुतमस्तु स्वाहाराब्दः सर्वत्रानुषज्यते उतापि द्वितीयया यनुर्वेदख्पया गिराऽभिष्टतः सन्नाऽस्मान्पाहि स्वाहा | क्रिच तृतीयया सामवेदात्मिकिया गगेराऽमिष्टतः सन्नः सवबन्ध्यूजेमनमन्नरपं पाहि स्वाहा अपि चम्यजु.मामाथवेणरूपाभिकश्चतसभि [मीभिरमि तः एन्नः पाहि स्वाहा इति कृष्णयनुर्ेदीयतत्तिरीयारण्यकदशमप्रपाठके नारायणीयाप्रनामषेययुक्तायां या्निक्यामुपनिषदि भाष्ये सप्तमोऽनुवाकः

दिया (दन) दयि

अथा्टमोऽनुवाकः

अथे ( ) ज्ञानप्रातिपादकक्ृत्स्नवेदान्तप्राहठिकामेन जप्यं मन्धमाह- यर्छन्दं सामृषभा विन्वरूपरछन्दे। र्यरछन्द।<याविनेक्षं | सचा रोक्यः पुरोवार्चेोपनिषपटिन्द्रो ज्येष्टं इन्द्रियाय

भिरि कि ु~-ककाण

` ~^" 9 भकना भाकानकन्कोिथः

व्‌, ८१ |

[ अनु° ९] सभाष्यो दशममपाटकः ८९१९

क्टषिंभ्यो नयो देषेभ्यं; स्वधा पितभ्यो भथुवः सुवश्छन्द ओभ , इति इति कृष्णयजर्वेदी यतेततिरीयारण्यकदश्षमप्रपाठके नारायणोपनिष-

दष्टमोऽनुवाकः

यः प्रणवहदन्दसां वेदानां मध्य ऋषभ (मी ज्यष्ठा विश्वरूपः; सवजगदा- त्मकः एतदरेवषेमत्वे विश्वरूपत्वं सांहित्यामुपानेषादि प्रपञ्चितम्‌ ` तादृशाः भ्रण- वर्छन्दोभ्यो वेदेभ्यः प्रादुर्भूत इति शेषः वेदप्रारत्वेन प्रजापतेः प्रत्यमादित्यथेः पनश्छन्दांसि गायत्यादीन्याविवेश्च छन्दोभिरुपटक्षितेषु मन्त्ेष॒प्रयाक्तव्यः | तथा भ्रपश्चसारेऽभिहितम्‌--“ अस्य [ तु ¡ वेदादित्वात्सवम [ नृनां ] प्रयु ज्यते ह्यादौ ”› इति तेन प्रणवेन प्रतिपा् इन्द्रः परमेश्वययुक्तः परमात्मोपनिषट्पु- रोवाच उपानिषद् ( षदं त्र ) ह्य [ विद्यां} वेदान्तसिद्धान्तमुक्तवान्‌ कीदश इन्द्रः सचां सतां किक्यः सद्धिः कमौनष्ठायिभिरुपासकैन्ञोनिभमिश्च प्राप शक्यः जयेष्ठः कारणत्वेन सर्स्मात्प्रथमः किमथं॑वियामुक्तवान्‌ , तदुच्यते ऋषिभ्य ऋर्षीणामन्तर्ुखानां ( णां ) जिज्ञासूनामिन्दियाय ज्ञानसामथ्यांय अतोऽहं तत्परति- , बन्धनिवारणाय देवेभ्यश्च पितृभ्यश्च नमस्करोमि भृशवःसुबर्टोकत्नयावस्थितं छन्दो

मन्तरन्ाह्मणात्मकं वेदम प्राप्नोति ( मि)

इति ङष्णयजवेदीयतेत्तिरीयारण्यकदरामप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि माप्य ष्टमोऽनुवाकः अथ नवमोऽनुवाकः अथ छन्धानां वेदानामविस्मरणाय जप्य मन््माह-- नमो ब्रह्मणे धारणं मे अस्त्वनिराकरणं धारयिता भूयासं करणयोः श्रतं मा च्येोंद्वं ममामुष्य ओम्‌) इति इति कृष्णयसुर्वेदीयतैत्तिरीयारण्यकदश्चमपारके नारायणोपनिषादि नवमोऽनुवाकः ब्रह्मणे जगत्कारणाय नमोऽस्तु तस्प्रसादान्मर्दीये चित्ते म्रन्थतदथयोधरण- मस्तु आनिराकरणं नराकरण विस्मरण यथा भवात तथा धारयता भूया सम्‌ | अपष्येत्थं प्राथयमानस्य मम कणयां^त्किचद्रदराखादिकं यदा कदाच

१. २२॥ ९छ ध्पाथय\अ ।२३व.२३॥

८२०. परिषिष्टतवेन सगृहीतः-- [ अनु०° १०-११ 1 .

द्पि श्च॒तमापीत्तत्सव [ हे ] देव मा च्योदूवं मा विनारय ततोऽहं प्राप्नुया स्थिरं धारणमिति रेषः इति कृपण -नुर्वेदीयतेत्तिरीयारण्यकदरामप्रपाठके नारायणीयापरनामधेययुक्तायां या्ञिक्यामुपनिषदि भाप्ये नवमोऽनुवाकः ||

अथ दरामोऽनुवाकः अथ ज्ञानसाधनं चितैकाग्यरूपं तपोऽस्ति, मनसशचेन्दियाणां दिकाभ्थं परमं तपः ' इति श्रुतेः तत्तपः श्रौतस्मातेसवैकमेस्वरूपतया प्रह्तति यद्वा तथाविष- तपः सिद्धय जप्यं मन्त्रमाह-- ऋतं तपं; सत्यं तप॑ः श्रतं तपः श्ञान्तं तपो दमस्तपः शमस्तपो दानं तपो यक्गं तपो ¢ 1 [९ भृथवः सुवत्ेद्येतदुपांस्थेतत्तप॑ः, इति इति कृष्णयनु्ेदी यतेत्तिरीयारण्यकदश्चमप्रपाठके नारायणोपनिषादि द्रमाऽनुवाकः १०# ऋत मनमा यथाथवस्तुचिन्तनम्‌ सत्यवाचा यथाथ भाषणम्‌ श्रुतं बेदस्य पृवत्तरमागायतिदचधासूमयामामास्रयाः श्रवणम्‌ ' जान्त शान्ता [ ह्यन्द्रियाभ्यन्तरे- न्द्रयापरतिः ] दमा दमन यथोक्तोपवाप्तादिभिः शरीरकषणम्‌ श्मः शात्रष्वपि >वराहत्यम्‌ द्रानं वनु स्वत्वानवरृात्तः परस्वत्वापादनपयन्तम्‌ यज्ञोऽथिहात्रा- दान | कमाण] तदेतत्वेमवाचीनं तपः भूरादिल्येकत्रयात्मकविराड्देव(ह)रूपं यषलया।र्त हं मुमुल्तवतद्रह्यापास्य वजातायप्रत्ययराहंत सजाताीयप्रत्ययप्रवाह्‌ कृर्‌

~ र, ~

इति इष्णयजुर्वदीयतेत्तिरीयारण्यकदशमप्रपाठके नारायणोपानिषदि म्ये द्रामोऽनुवाकः || १०

अथेकादशोऽनुवाकः

$ कि,

अथ विहितानुष्ठानरूपं पुण्यं ज्ञानप्राधनतया प्रमति निषिद्धाचरणूपं ज्ञान. प्रतिनन्धकतया निन्दति--

यथा वर्तस्य सदृषिितस्य दूराद्रन्थ वात्येवं पुण्य॑स्य

"=== --------~-~-----------~- ~ - ~

* अत्र घ. पुस्तके (२४) अद््को वतेते

अनु° १२ | सभाष्यो दमप्रपाटकः ८२१.

कमेण! द्रा्रन्धो वति यथ।ऽसिधारां करते ऽव॑हि-

@\ तामवक्रामे यद्युवे युवे हवा विह्वयिष्यामि कतं प॑ति- ष्यामीतयेवममृत।दात्मान जगुप्सेत्‌, इति इति इष्णयजुदीयतेत्तिरीयारण्यकदशमपपाठके नारायणोपनिषये- कादशोऽनुगाकः ११॥ यथा हृक्षस्योद्यानादौ स्थितस्य चम्पकादिटक्षणम्य संपुष्पितस्य स्म्यणिकाधि- तपुप्योपेतस्य यो गन्धः (सुरभिरम्ति सोऽयं ] दूर, ृ्देशाद्राति वायुना सहाऽऽग- च्छति, एव्र पुण्यस्य कमणो उयोतिष्टोमदेः सत्कीर्तिः सुगन्ध्तमाना दृराद्राति मनुष्यलकात्छर्गे गच्छति तस्मात्पुण्यमनुष्टयम्‌ अथ पापस्य दृष्टान्त उच्यते-- यथा लोके कथित्कदानित्केनाविद्धे तुना [कर्ते] गर्तैः गतैस्योपरि तियैका्टवद वहितं प्रस्तासितामसिधारामहमवक्रामे पादाम्यामुपयुपरि गच्छामि(मी). तीच्छति तदा] यद्यदि युवे युवे याम्यायामि तदाऽपिधारया पादयोद्दस्पर्यो भविप्यति [ततः] पाद्‌- च्छेदस्य(दः स्यात्‌ ) यदि दृदस्पश्लोभावः [कतै] कर्ते गर्ते पतिप्यामि | उभयथा दुःखमेवेति विह्वयिष्यामि विहृच्तो मविप्यामि तम्मादस्मात्कमेण उपरम इति चिन्तयति ऋ्यथेवं मुमृक्षरप्यमृतान्पोक्षप्रापिहेतोरात्मानमन्तःकरणं स्थिरीकरत्य पापा- ज्जुगप्सेत्‌ | यदि पापं प्रकटं कारप्यामि तदा लोकैरदं निन्ये यदि रहात तदा नरकं याम्यरह्‌ पाड तम्माहहा रहास चन पापं कार्ष्य इत्युपरम्यतीम्‌ इति कष्णयनुवेदीयतेत्तिरीयारण्यकदशञमप्रपाठके नारायणोपनिषदि भाष्य एकादरोऽनु नाकः ११

वयाया पाणण नड ररत | णी्णणीशीषकीण्येिकी

अथ द्वादशोऽनुवाकः यथोक्तप्ररसोपेतपण्यानुष्ठानेन निषिद्धाचरणवर्जिततेन शुद्धान्तःकरणस्य परुषस्य तच्त्मुपदेष्टुमयमनुवाक आम्यते तत्र प्रथमारचमाद-- अणोरणीयान्महतो मश्चयानास्मा गहायां निहितोऽस्य जन्तोः तम॑क्रतुं पयाति वीतशोको धातुः परसादान्मदिमान मीम्‌, इति सचिदानन्दरस्रः परमेश्वरः सवांधिष्टानत्वेन सवस्य जगतः स्वरूपत्वादात्मशब्देनो-

क.

च्यते | आत्मशब्दः स्वरूपवाच्ात प्रास्नद्धम्‌ मायाक्मयभूतं टा ककन्यवहूयर्‌ सुक्ष्म

# यथेत्याधेकम्‌ + करिष्यामीति संवध्यते

वृ, २५

८२२. परिरिषटस्वेन संगृहीतः- [ अनु° १२1]

त्वेन प्रषिद्धः परमाणुद्चणुकादिरणुरब्दवाच्यः तस्मादप्ययमात्माऽतिशयेन सूष्म- त्वादणीयान्‌ आकारादिगाद्यः परिमाणाधिक्याह्छेके महच्छब्दवाच्याः | ततोऽप्यय- मा्माऽतिशयेनाधिकत्वान्महीयान्‌। परमाण्धयणुकादीनामस्मदादिप्रत्ययमम्यत्वाभवेऽ- पि योगिजनच्षुगेम्यत्वमस्ति तदप्यात्मनो नास्तीत्यमित्रेत्या्णीयस्त्वमृक्तम्‌ आकाशि. गादीनामेकनह्याण्डवर्तित्वात्ताद्रात्रह्यण्डलक्षकोस्यथिष्ठान त्वममिप्रेत्य महीयस्त्वमक्तम्‌ तादृशः परमानमाऽस्य देवमनुष्यादिरूपस्य जन्तोगृ हायां निहितः गृहशब्देन हृद यपुण्डराक तना बुद्धरूपरक्ष्यत ' गुहू स्रवरण ' इप्यस्माद्धातारुत्पन्ना गृहाशब्दः बुद्धिश्च हदयपुण्डरीकेण संवृता तन्मध्यवर्तित्वात्‌ तस्यां बुद्धावस्य परमात्मनो निहि. तत्वं नाम विद्ययोपम्यत्वम्‌ नतु बुद्धावाधेयत्वम्‌ सवेनगदाधारस्य तदसंभवात्‌ [तं] तथाविधं गुहावम्थितमीशह शमदमादिगुणयुक्तोऽधिकारी पुरुषः पश्यति साक्षा त्करोति चाधिकारो धातुः प्रसाद्‌ादुपजायते धाता जगतो विधाता परमेश्वर- स्तस्य प्रपादोऽनुग्रहः

तथा पूवोचा्थ॑रुक्तम्‌-

इश्वरानुग्रहादेषां पुंसामद्वैतवासना महाभयक्रतत्राणा द्वित्राणां यदि जायते |

कीदटरमीरम्‌ अक्रतु सकलपरहितम्‌ खरानपानादिभागजातं समीचीन'पेति संक- लपनं जीवस्यैव त्वीश्वरस्यः संकल्पहेतुमृतान्तःकरणोपाधेरभावात्‌ | अतो निरूपाधिक- त्वान्महिमानमातिदायेन महान्तमीश्वरम्‌ इृटदो परमेश्वरं साक्षात्कृत्य वीतशोको जन्ममरणादिशोकरहितो भवति |

द्वितीयारृचमाह--

सप्त प्राणाः प्रभवन्ति तस्मात्सप्ता्चिष॑ः समिधः सप्त जिहा सप्त इम छाका यपु चरन्ते प्राणा गुदार्यान्निषिताः सप्त संम, इति

शुद्धान्तःकरणेर्यो ज्ञातव्यः परमात्मोक्तस्तस्य राखाचन्द्रन्यायेनोपट्क्षणार्थं जगत्का- रणत्वमुच्यते तस्मात्परमात्मन मायाराक्तेविशिष्टात्सप्र पाणाः प्रभवन्ति अन्यत्र सप ॒वै शीर्षण्या; प्राणा इत्य॒क्ततवाच्छरेवर्विसत्तच्छ््रिगताः सत्त स्याकाश्चक्षरादय नगाः वस्नश्चसकुत्वदचयन्तं | द्व चछ्ुषा द्धं न(श्रा तचे द्र नामके मखमेक्रभिति सप्त. त्वम्‌ तेषां चक्षुरादानां स्वस्वविषयप्रकाशनहक्तयः सप्तार्चिषः तैरचिभिगह्यमाणतेन सक्षप्तस्याका नपयाः समिधः विषयेरिद्धियाणि समिध्यते प्रकारायक्तानि क्रियन्ते| यथकस्यापे चक्षुरंन्द्ियस्य गालकमेदेन द्वित्वम्‌ , तथा रूपम्याप्येकस्य वामदक्षिणद्प- निवाहकचक्षुभद ्रतव द्रष्टव्यम्‌ एवं शबव्दगन्धयोष्ठितवे मति विषयाः मप्त सपन्ते | अथवा समिच्छब्देन सप्तमख्या संबध्यते किंतु जिहारब्डेन |

[ अनु° १२ 1 सभाष्यो दज्ञपपारकेः | ८२३

अग्नो (धि)जिदह्वानां सपतत्वमाथवेणिकरैरास्नातम्‌--

काटी कराद्धी मनोजवा सटेहिता या स॒धम्रवणी | म्फृ।टङ्धन। व॑श्वक्चा दवा दृदलरमाना ज्ञाते सप्त जहा; इते

ताः परमेश्वरात्मभवन्ति इमे भूरादयः सप्रसंख्याका खोकास्तस्मात्मभवन्ति येषु ससु रकेषु देवमनुप्यादिशरीरवर्तिनः पाणाश्चरम्ति ताद्दया रोका उत्पन्ना इति पृवत्रान्वयः गुहा बुद्धिर्तस्यां हत उपटृम्यत इति गुदाशयः परमेश्वरस्तस्मा- निदिता उत्पन्नाः परप्तषयः सप्त समुद्रा इत्यादिकाः सप्तुपंस्याकाः पदाथविरोषाः अथ तृतीयामाह- अत॑ः समुद्रा गिरयश्च सर्वेऽस्म।रस्यन्दन्ते सिन्ध॑वः सरवेशूपाः अतश्च विश्वा ओषधयो रसाच्च येनेष भृतसतिष्ठत्यन्तरात्मा, इति

[सरवे क्षीराद्धिप्र तयः सुद्रविरेषा] मेर्प्रमृतया गिरिविरेषश्चातिऽ]स्मात्पर- मश्वरादत्पन्नाः सवेरूषां नानादिगमिमखाः सिन्धवः स्यन्दन्ते प्रवहन्ति बीहिय- वाद्या विश्वाः सवा आषधयच्यात्पननाः कथभूतात्परमात्मनः | रसात्‌ वेद्रदनु भव नयत्‌ रसा स्त इति पृठमुक्तत्वात्‌ एषाउटप्रत्ययन गम्यमानः अन्तरारत्पा स्थूख्दहचेदात्मनामध्यवता या दिङ्गदही(हः) येनंषाधिरसेन भतांऽधिष्ठितः सस्ति. ष्ठति अत इतं पूर्वेणान्वयः |

[चतुथीगूचमाह--|

ब्रह्मा देवानीं पदवीः कंवीनामूाषेरविभांणां महिषो मृगाणाम्‌ | हयेन ग्ध्राणा\ स्वधितिवेनाना सामः पवित्रमत्याति रेभ॑न्‌ , इति

अन्तवैहिव॑र्तिनां प्राणसमुद्रादीनामचेतनानां सृष्टमुक्त्वा चेतनेषु परमेश्वरस्योत्करष्ट- रूपेणावस्थानमुच्यते देवानामशन्द्रादीनां मध्ये ब्रह्मा चतुुखो भूत्वा परमेश्वरो नियामकत्वेनावतिष्ुते तथा कवीनां कान्यनाटकादिकतृणां परुषाणां मध्ये पदवी. त्वेनावतिष्ठते व्याकरणनिप्पन्नः सुशब्दविरेषः पदं ॒तद्वेति गच्छतीति पदवीः | शब्दसामथ्याभिन्नो व्याक्तवाल्मीक्यादिरूप इव्यथः विभाणां वेदिकमार्गवर्तिनां ह्म णानां मध्य ऋषिम्त[त्तद्रो्रप्वतको वसिष्ठादिरूपो बभूव मृगणा चतुष्पदानां मध्ये हइाक्त्याधिक्ययुक्तो महिषो बभूव गध्रोषलक्षितानां सर्वेषां पक्षिणां मध्ये प्रभः इ्येनो बभूव वनानां वृक्षपतमूहरूपाणां छेदनं स्वधितिः परशुर्भव

~~~. ---~-------- ~~~ ~~~“ यन्ययनन्न

८२४ परिशिषटत्नेन संग्रहीतः- [ अन° १२]

यागहेतुभृतवछ्यात्मकः सोमो मृत्वा रेमन्मन्रान्दयुक्तः सन्पवित्रं इद्धिकरणं गङ्गा- जछकुरादमादिकद्रव्यनातं सतैमत्येति पञ्चमीखचमाह-- अजामेकां रोहितशक्धकृष्णां वरह परजां जनयन्ती सरूपाम्‌ अजो येके जुषम,णोऽ रेते जहात्येनां शुक्त मोंगामने।ऽन्यः(१५)इति॥ न्यवह्‌रद्ायां परमेश्वरस्य चतुरमुखव्रह्यादिदारीरेषु विरेषेणावस्थानमभिधाय यथो तजगत्सृषटमृलकारणमृतां मायाशक्तिमुपजीन्य बद्धमुक्तपुरषम्यवस्था प्रदयेते ने जायत्‌ इत्यजा मृरप्रकृतिरूपा माया ह्यनादेस्तस्या जन्म समवति सा मायेका इतरस्य स्वे [स्य] नगतस्तत्का्ैत्वात्‌ यदाऽपतौ तेजोबन्नानि चीणि रूपा. णयुत्पा्य तदरपाऽवतिषठते तदानीं लोहितशुङक[कप्ण]वभरुपेता भवति तथा छन्दोगा आमनन्ति-- “यद्रे रोदित< रूपं॑तेनपस्तद्रपं यच्छुषट तदपां यत्कृष्णं तदन्नस्य इति अन्नराव्देनत्र प्रथव्युषलक्ष्यते रजःसत्वतमोगुणा वा रोहित।दिब्देरपल- यन्ते गुणरयालिका मायंत्युक्तं मवति सा देवत्तियैङ्मनुप्यादिरूपां गुणन्रितया- ` त्मकत्वेन सरूपां बहुविधां प्रनां जनयन्ती जायत इत्यजो नीवस्तस्यापि माया- वद्‌नादित्वादुत्पत्तिनास्ि तादशो जीवो द्विविधः आसक्तो विरक्तश्च | तयोमेध्य- एक आसक्तो जवः पू्वोक्तमजां मायां जुषमाणः प्रीतिपुककं सेवमानोऽनुर्ते तद- नुपारेभेव वतैते विषयानेव भृञ्ञानो विवेकरहितो जन्ममरणप्रव।हरूपेण स्ंसरतीत्यथः। अन्यो विरक्ते जीवो थुक्तमोगामेनां मायां जहाति परित्यजति विरक्तेः पृवेमेव मोगान्मक्त्वा मुक्ता) नतुपरिष्टद्धक्ष्यन्ते तादरौमेमिभ॑क्ता मुक्तमोण तां मायां तच्तवावेवेकंन बाधतां (त इ) व्यथः षष्ठीमृचमाह-- हभ्सः ङुंचिपद्रसुरन्तरि्षसद्धोतां बेदिषदतिथिदुरोणसत्‌ चृषद्ररसद॑तसव्यामसद्व्जा गोजा ऋतजा अद्रिजा ऋतं वृहत्‌ , इति यः पुमान्विवेकेन मायां परित्यजति तस्य सवैमपि जगद्भ्यरूपेणावभासत इत्यय- मर्थोऽत्र प्रदस्यैते एतदथमादो जगदनद्यते | हन्ति सदा गच्छतीति हंस आदित्यः | सच [छयुचो) इद्ध मण्डटे ज्योतिमेये सीदतीति शुचिषत्‌ सूत्रात्मस्वरूपेण जगनि. वाप्रहुत॒त्वाद्रूसुवायुम्तद्रूपः सनन्तारन्ष स। दतात्यन्तारेक्षसत्‌ हीमा^ष्पाद्क आहव नीयाद्यायिहाता तद्रूपण सामयागा[यङ्गमूतायां कयां सीदतीति वेदिषत्‌ अमावा- स्यादितिथिविहोषमनधक्ष्य म)ननयानूजा्थै तत्र तत्र गच्छन्पुरूषो वेदिकोऽतियिस्तद्रपेणः

अ" क) ~ ~~ ~~“ ~ ~ ~ (के += ~~ ~~ ---- ~~~ - -~~----+-~-- ~~~ --- ---- =-न----++

# अत्र घ. पुस्तके ( २६ ) अको वतते

[1 यो

[ अनु० १२) सभाष्यो दक्षमपपारकः | ८२५ दुरोगेषु गृहेषु परकीयेषु सीदतीति दुरोणसत्‌ नपु मनप्येषु कमपिकारिनीवषूपेण सीदतीति नषत्‌ | करे रेष्ठ कषत्रे कारीहारवत्यादं पूजनीयच्पण मद्तीन वरसत्‌ ऋते सत्ये शैवे कर्मणि फलरूपेण सीदतीति ऋतसत्‌ व्योगन्याकारो नकष्नारिरूपेण सीदतीति व्योभसत्‌ अद्यो नदीसमुद्रादिगताम्यः दाद्खुमकरादिरूपैण जायत इत्यन्नाः गोम्यः क्षीरादिरूपेण जायत इति गोजाः ऋतं सत्यं वचन॑॑तभ्मात्वध- तिरूपेण जायत इति ऋतजा; अद्विम्यो वृह्तादिरूपेण जायत ईतरयद्रिनाः हप इत्यारभ्याद्विना इत्यन्तेनोक्तं यज्गदस्ति तञ्जगहतं स्त्य ॒वुदृट्र्य अज्ञानदृष्टचा जगद्रपेण भासमानं ज्ञानिदृष्टय। ब्रह्यकेत्य५; सपर्मामचम।ह - घृतं भिंभिक्षिरे घृतमस्य योनिषेते श्रित घृतमुवस्य धाम्‌ अनुष्वधमावह मादयस्व स्वा्हतं वपम वक्षि हव्यम) इति भोग(ग्य)न।तस्य ज्ञानभो(यो)ग्देहानुकस्य प्राथ्ये(मिति तद] ज्ञानप्ताधनया- गदिकमहतारमरानुकस्य प्राधयतं ११३८१ ) यजमाना अभ्मावाह्वनायादर्पं घृत मिमिक्षिरे सिक्तवन्तः मिह पेैचन इति धातुः तदृघरृतमस्यात्रयानरुत्पात्तका- रणं धृतेन ज्वाङाभिवृद्धिदसचनात्‌। ततोऽयम्िषते शितो धृतमश्नित्यावस्यितः घृतम घतमेवास्याभ्रधोभ स्यानं तन।हतुवा हअजछुष्वव स्ववमन्वस्मद्‌य हावः- स्वरूपमन्‌श्र स)त्याऽऽवह्‌ देवानत्राऽऽनय आनाय मरादुपस्व पहटन्छुह 1. ऋ(्)३म श्रह स्वादात्‌ सहाक्रार्माद्ा भदत्त हव्य वान्नं वह्‌ दवान्प्रपय। अष्टमीसचमाद--- समुद्रादृभिभधुमा« उद।रदुपाश्डुना सममृतत्वमनट्‌

घतस्य नाम गुह्य यदस्तं (जह दवनमिदतस्य नाज ६त३।

समद्रत्परभतात्परमात्मन ऊभिप्द्यः प्रपच्चा मधुमान्मारवत्वन मनुधयुक्त उदार वुद्गच्छदुत्पन्न इत्यथ; यथा खक पमुद्रात्तरङ्ग उत्पद्यत ए३ चंद्करत्ात्परमात्मन। जड़ भोग्यजातं सम्पन्नम्‌ क्षरणद।प्त्यार्‌।ते घातार्सन्ना चूतञचञ्दः दत्‌ दि स्वप्रक।ह ब्रह्मेत्यथे; तस्य बरह्मणो यन्नाम ॒प्रणवद्ष गुद्य स्ववदष्वारत्‌ तवात काठकैरान्नतम्‌- “पतव वेदा यत्पद्मामनान्तः' इ।त प्रतत्य “(तत्त पद्‌ ग्रहणा चर" म्योमित्येतत्‌ ' इ।ते तेन प्रणवरूपणापाद्युना व्यान रानरुच(यंमणनाप्तत्वमु- त्पत्तिविनाडारदितं बह्तत्वं समानट्‌ सम्पगानशे प्राप्न तीत्यथः तच प्रणवाख्त नाम देवानां जिह्वा देवेध्यानपर्‌।त॑रन्तरमुच्चयमणल्वन जिहूव स्वेदा मृखमन्य वतंतं |

किचेदं प्रणवरूपममृतस्य विनादारहितस्य माक्षत्य नाम रथचक्ररय ना(नस्वाञऽश्रय्‌- १०४

८५६ परिशिष्त्वेन संगरहीतः- | अनु ° १२}

(+

भूतम्‌ अनन्‌ 1हं मुक्तरूप फट दम्यत | अत एव कठेराश्नातम्‌-- “एतदेवाक्षरं ज्ञात्वा] यो यदिच्छति तम्य तत्‌" इति एतस्यामूचे प्रणवस्य माक्षपताधनत्वमुक्तम्‌

नवमीमृचमाह-- वयं नाम परव्रैवामा घरृतेनास्मिन्यज्ञे धारयामा नमेभिः | उप॑ ब्रह्मा भरं णवच्छस्यमानं चु ःशङ्गोऽवभीद्भोर एतत्‌ , इति

वयं ज्ञानाभिनः पुरुषा अस्मिञ्ज्ञानयङ्ने धतेनाऽऽदीषेन स्वप्रकाशेन ब्रह्मणा निमित्तमृतेन प्रणवरूपे [नाम] भत्रवाम सवेदौचारयामः (म, ततो नमो[भि[नि- मस्कारयुक्ता वयं चिते ब्रह्मत्वं सवेदा धारयामः(म) ज्ञानस्य यज्ञत्व भगवतो- ्तम्‌-- ““स्वाध्यायन्ञानयन्ञाश्च यतयः रसि(संशचि)तत्रताः' [इति ] श्चस्यमानम- रमाभिः प्रणवेन स्तृयमानमुपङणवत्पाशचवर्तिभिस्तत्त्ववेदमिः श्रूयपाणमेतदरह्यतच्तं चतुःशङ्खोऽकारोकारमक्ारनादरपश्द्गचतुष्टयेपेतो गौरः श्वेतः प्रणवाख्य कऋषभोऽ- पमीद्धान्तवान्‌ त्रह्मनं प्रत्यपाद्यदित्यथः अकारादीनां प्रणवमात्राणां दृङ्गत्वमु- तरतापनीय श्रतम्‌-- -शृगषदरज्गं संयोज्य" इति निष्कामेरनु्ेयत्वेन निमैटत्वा- त्प्रणवम्य गौरत्वम्‌ वृषमरूपत्वं संहितोपनिषय्याम्नातम्‌--“भ्यरखछन्दसामषमो विश्वश्पः)) इति वचनेन प्रतिपादनमुषल्क्ष्यते(}) | द्शमीग्रचम।ह-- चत्वारि चुङ्गा त्रयां अस्य पादा द्रे शीर्षे सप्त हस्तासो अस्य। त्रिधा बद्धौ षभ रारवीति महो देवो मत्पा९ आविवेष, (२) इति

ग्धा प्रणवस्य यान्यकारादीनि [रज्गाणि] तानि चत्वारि अस्य प्रणवप्रतिषा- यत्वेन प्रणवरूपस्य तद्यणस्रयः पादाः पते गम्यते ब्रह्मत्वमेभिरिति पादाः अध्यात्मं विश्वतेजपप्रज्ञाः अपिदेवं वैराडारिरिण्यगर्मान्याकृतानि द्रे शीर्षि उत्तमा- ्गम्थाने नि[दानिद्रेप दे रक्ती तथैवास्य कमणो भूरादयः सप्त टोका हस्तासो) हस्तस्थानीयाः त्रिधा वद्धोऽकारोकरमकारेषु विशतेनपप्रजञरविराड्दिरण्यगमौन्या. कृतेश्च चिप्रकारेण संवद्धो दरषभः प्रणवो महस्तेनोरूपं बरह्मतत्वं रोरवीति, अतिक्ष- येन प्रतिपादयति तदेव प्रतिपाद्यत्वं स्पष्टा क्रियते --देवः परमेश्वरो मत्योन्मनुष्यदे- ह।नाविवेशच सवतः प्रविष्ः “स एष इह एरविष्ट नचाप्रम्यः" इति श्रुत्यन्तरात्‌।

---~~~ -- ~~ +~ - ---~-=न~~---~

एतःप्रभल्युपलक्ष्यत इच्यन्तो मन्थः प्रकृतानुपयोमावें भवति

५727 { २८;

९९

[ अमु° १२३] सभाष्यो दक्षमथरपाठकः | &२७

एकादज्ञीमृचमाह-- तिधा हितं पणिभिंगीद्यमांनं विं देवासे। घृतभरन्व॑विन्दन्‌ इन्द्र एक सयं एकं जजान वेनादक« स्वधया ननषटतक्षः, इत | त्रिधा हितं शरीरे विश्वतैजसप्रज्ञाख्येन विप्रकारेण ब्रह्माण्डे विराददिरण्यगभा- व्याक्रताख्येन व्िप्रकारेणावस्थितं घतं दीपं स्वप्रकाशं ब्रह्मत्व देवास देववत्सा- च्िका अन्तम॑खाः पुरुषा गि वाचि तत्वमर्सादिवेदरूपायामेवान्वावन्द ननुक्रमण रढ्यवन्तः कद धृतम्‌ पाणाभगह्यमानम्‌ पण भ्यवहार्‌ स्तुता चत वातु पणिभिः स्तोतृमिरुपदेष्टभिराचार्येः परमरहस्यत्वेन गोप्यमानम्‌ तरिधा हितमित्येतदे- वोच्यते इन्द्रः परमेश्वयैयुक्तो विरा टृपुरुष एकं जागरणरूपं जजानोत्पादितवान्‌ सर्यशाउदस्तेनाघित्वेन दिरण्यगर्मुपरक्षयति स॒ हिरण्यगमे एकं स्वप्र जजान वेन वे ) तिधातुः कान्तिकमां वेनात्सवेदःखरादहित्येन कमनीयादन्याकृता- देकं सुषुधिद्पं निष्पन्नामिति शेषः स्वस्मिन्नेव धीयतेऽवस्थाप्यत इत्याश्रयान्तरर- हिता ब्रह्मरूपा चित्स्वघाखूपेणोच्यते * सर भगवः कास्मिन्प्रातिष्ठित इति स्वे माहोन्नि इति श्रुत्यन्तरात्‌ तया स्वधया तऋह्यरूपा ( , याअन्वताः पृवमुत्तता इन्द्रसृयवना निष्टतक्षुः जागरणादिकं निप्पादितवन्तः एताम्यां द्व।म्यामुरम्यां प्रणवतत्प्रतिपा- द्ार्थो प्रपश्चिती दादश्ची[खच]माह- यो देवानौं प्रथमं प्रस्ताद्विश्वाधियें रुद्रो मदहपिः दिरण्यगर्भ पश्यत जाय॑मान नो देवः शुभया स्मृत्याः संयुनक्तु, इति

यो देवो हिरण्यगर्भ पश्यत माघ्लात्करोति कीद्दं हिरण्यगभ॑म्‌ देवानां प्रथममद्रन्धादीनामादिमृतम्‌ पुरस्ताज्लायमानमर््ा्रायुत्पत्त; पृवमेवीत्पद्यमानम्‌ अनिन प्राथम्यं स्पष्टीकृतम्‌ कीटो देवः विश्वाधियो विश्वस्य जगतः कारणत्वेन तस्मादधिकः# रद्र: रुद्वेदिकः शाब्दम्तं द्रवति प्रामराते वेदप्रातपा्य इत्यथ; | मरहरषित्रषीण।मतीद्धियद्रष्टणां मध्ये महान्‌ यः स्वज्ञः सवेविदित्यादिश्चुिप्रातषाद्य इत्यथः देवस्ताटशः परमेश्वरो नोऽस्माल्जयुमया स्मृत्या स्वेत्तार।नवतकत्वेन दोमनया ह्मतच्वानुस्म्त्या संयुनक्तु सयुक्तान्करोतु साऽय मन्त्री ब्रहविद्यारन्धयं जापितन्य इति मन्वरलिङ्गादवगम्यते |

भा 9 => ~ ----.~--~--- --~ "~ ~ ~ ~~

# कृकारस्थाने व्यत्ययेन यकार इति भावः

_ „__._ „~~ _--- ~~ -~~- ~~~ ~~ वक

ड. °नुगरहेण

८२८ परिशरिषटत्वेन सम्ररीतः- [ अनु° १९ 1

घरयादरा[खच]माह्‌-

यरमात्परं नापरमसिि रिचिद्यस्मान्नाणीयो ज्यायोऽस्ति कथित्‌

क्ष शद स्तन्धो दिवि तिष्त्यकस्तेनेदं पूर्णं पुरषेण सर्व॑म्‌ , इति

यदुक्तं हामया स्त्या सयुनवित्वति तत्न स्मरणं तत्तवमघ्न निर्दिरयते यस्मा द्र्यतच्वात्परमुल्छृ्| मपर नेष्ट | वा वस्तु किचिदपि नास्ति [*यस्माद्रह्मत- स्वाद णीयीोऽयस्पं॒वम्तु नपसित तथा ज्यायोऽधिकमपि कशिर्किविद्पि वस्तु नास्ति |] परापरङव्दाम्यां गुणोत्कषनिकरष; विवक्षितौ ज्यायोणीयःशब्दाभ्यां परिमाणोत्कपापकर्पा विवक्षितो सर्वग्रकारोत्कर्षापकषनिषेषेनाद्वितीयत्वं सिध्यति | यथा क्षा गमनागमनरदहित एकत्रैव स्तन्धोऽवतिष्ठते तद्वदयमेवाद्धि्तय एकः पर- मश्वरः स्तव्धो निर्विकारो दिवि चोतनात्मके स्वप्रकाशरूपे तिष्ठाति | तेन पुरुषेण चिदे हरमेनाऽऽ(न परमात्मना सवोमिदं जगत्पृणेम्‌ जगदाकारो नास्ति ब्रह्मतच्- मव [स्थतमवत्य(मलत्यतथः |

तुदग्रीरृचमाह--

कर्थैणा प्रजया धनेन त्यागेनिके अमृतत्वमानशुः परेण नाक निहितं गह्ययं वि्राजदेतच्तयमे विशान्ति, इति

यथोक्तव्रल्मतत्तस्मरणम्यातरङ्ं ; सर्ेत्यागरूपं साधनमत्रोच्यते अग्निहोत्रादिकं सहखसवत्सरसनान्तं यत्कमम तेन कमणा तदग्तत्वं रम्यते भप्रनया पितृम्यः, इति श्रुतेः पितृविषयादणाद्िमोचनहेवु्यां प्वादिरूपा प्रजां तयाऽ[प्य मृतत्वं॑न टम्यते ¦ दाने प्व प्रतिष्ठितं तस्मादानं परमे वदन्तीतिश्रते्धनदानस्य बहविधफल- साधनत्वावगमातस्य दानस्य निप्पादकं यद्धनमरिति तेन धनेनाप्यमृतत्वं रम्यते कं तहिं कमेधनाधनादीनां सर्वषां दौकरेकतैदिकव्यापाराणां त्यागेनैके केचिदेवा- न्तमखा अथयुतत्वप्रान्‌श्चुः प्राप्नुवन्ति | यदमृतत्वं यतय इद्ियनियमनशीखा विञ्चन्ति प्रप्नुवन्ति त्‌!देन]दमृतत्वं नाकं परेम म्वगादप्युल्करष्टं सदु हायां स्वकायबद्धावेकाग्रायां एवाहनमत्रास्थत्‌ं मह( खराजद्र) आ्रानतं वरषण द।प्यतेऽन्तमुंखरनमयत इत्यथैः |

५२ म्रचमाहट-

वेदान्तावित्नानटनिधिताथोः सैन्य॑सयोगाद्यतयः शुद्धसच्वाः ते वरह्मदाके तु पर्गन्तक।के परस॑मृतात्परिभरुच्यन्ति सर्व, इति |

~~ ~ ~~~ 4 =-= ्मररनसं ---- ~ =-=

दिताऽयमेतचिदनान्तमनो म्रन्धश्रतुःपष्टवलुवाकानुरोधिभाष्यात्सगहीतः प्रकृतग्भौ- घ्यस्य तच्रात्र चक्यान्‌

- ~- -~--~~~~-~----.---~ ~

स्मत्ा, इ. स्मरणाय,

[ अनु° १९ ] सभाष्यो दश्मपपाटफः ८२९

पर्स्यामृचि त्यागस्य मोक्षसाधनत्वमुक्तम्‌ अत्र हि (अन्यत्र)-- ““तरति शोक- मात्मवित्‌ '' ज्ञानादेव [तु] कैवल्यं प्राप्यते येन मुच्यते इत्यादिश्चुतिस्द्तिषु ज्ञानस्य(स्थेव) मोक्षहेतुत्वमुच्यते अतोऽस्यामृवे विरोधपरिहाराय ज्ञानकषन्याप्रयो- मेक्ि प्रथगुपयोग उच्यते वेदान्ता उपनिषद्वाक्यानि तैरुत्पननं सवै्तसौरनिवतकत्वेन विशिष्टं ज्ञानं यदस्ति तेन सुनिश्चितो जविव्रह्यक्यलक्षणां यः पुरुषस्तं वेदान्त विज्नानसुनिधिताथाः सन्यासः पर्वाक्त(क्तः.प्रजादित्यागस्तत्पूवेको [कैयाग प्रमाणवेपयंयःवेकल्पनिद्रास्मतिरूपाणां पञ्चानां वचत्तबृत्तानां वराधः| ““यागाच्वत्तवुत्त- निरोधःः'” [इति पतञ्जलिना स॒वितत्वात्‌। तस्माद्यागाच्छ्द्ध सस्या विषयभागन्धावुत्त- चित्ताः ] अत एव यतयो नियमरीटाः एतेन ज्ञान तच््वप्रकाडननाविद्यानिव- तैकं त्यागस्तु विषययो(भो)गनिवृत्िद्रारा चित्तहाद्ेदेतुरिति प्रथगुपयाोग उक्तो भवति ह्मणो लोको दष॑नं॒साक्तात्कारस्तापमिनुत्पन्ने सति संप्तारिविरक्षणास्ते पुरुषाः वैरक्षण्यद्योतनाथं्ताव्दः तादृशाः परुषाः रूर्वे [परिगरुच्यन्ति| परि- मुच्यन्ते ज्ञानिषु देवमनुष्यत्वादिकृेत उत्तमाघममभादोऽप्रयाक इति विवक्षया सवे इत्युक्तम्‌ कदा मुच्यन्त इत्याशङ्कय परन्तकि इत्युक्तम्‌ सव्यज्ञानन या दह्‌ पातावस्तरः सोऽय परान्तकाटः पुनरदेहय्रहणराहेतत्वात्‌ तास्मिन्परान्तकाठे सरारबन्ध- नाद्विमुच्यन्तं ननु तत्व (त्वा ) ज्ञान॑न।अ१ प्रट्यकाट ्थुटपुक्ष्मरररटद्स्बन्वनान्मु- यन्त एवेत्यााङ्कय परामृतादि [ त्युक्तम्‌ | जगत्कारणतननोत्क्रृष्ट॑ परं तत्तव- ज्ञानमन्तरेण विनारारहितत्वादग्तं तादशात्पराश्रतादव्याक्ृतादन्ञानिनः प्रख्य- काठेऽ[पि] मुच्यन्ते, ज्ञानिनस्तु देहपातावसर एव तादृशाद््याङृतादपि मुच्यन्त इति [वि]शेष;

पोडरीर्चमाह--

दहं विपापं पर्मेस्मभृतं यत्पुण्डराोक पुरमध्यसःस्थम्‌

तत्रापि दहं गगन [विहाकस्तास्मन्यदन्तस्तदुपास्र^व्यम्‌; इत।

तत्व ज्ञातुमसमर्थस्य स॒क्ष्मोपाय उच्यते यद तत्पुण्डर)कमष्टदटमास्त क॑दराम्‌। [ दहं ] दहरमल्पम्‌ विपापं शुद्धं शरीरसंबन्िदीषैरपरागष्टत्वात्‌ 1 परस्याऽऽत्मनो मेदमभूतं वकारस्याने मकारश्छान्दसः केदममूने गृहभूतं सवदा ततरोपटम्यत्वात्‌ |

* च्रुटितोऽयमेतचिदनान्तमतो म्रन्थश्वतुःषष्टयजुवाकानुरोधिभाष्यात्सगृदीतः प्रकृतग्भाष्यस्य तच्रात्र चेक्यात्‌

``

छ, "सरन |

८३० परिशिष्त्वेन संगृहीतः- [अनु° १९ ]

पुरस्य शरीरस्य मध्ये सम्थितं राज्ञ इव पुरमध्ये प्रासादः तत्रापि दहरे पुण्डर्यके दहं [दहरं] सूक्ष्मं गगनमाकाञ्वदमूतत 7रह्ूपमनित ब्रह्मणः स्ेगतत्वेऽपि घटाकादा वत्यण्डरीकस्थानापेक्षया दहत्वमुपचर्ते तथा श्ुत्यन्तरमू-““ [अथ] यदिदमस्मिन्त् हयप्र दहरं एण्डरकिं वेश्म॒ दहृरोऽस्मिन्न्तराकाशस्तस्मिन्यदन्तम्तदनवे्टव्यं तद्वाव विजिज्ञापितव्यम्‌"' इति दहराकाक्चस्य ब्रह्मत्वं दहर।धिकरणे निणीतम्‌ अत एव विशोकः दोकरहितं गगनश्चव्दवाच्य ब्रह्म एवं सति तभ्मिन्पण्डरीकेऽन्तमंध्ये यद्र- हतक्वमम्ति तद्‌ पासितव्यं विजातीयप्रत्ययर्‌ हितेन सजातीयप्रत्ययप्रवाहेण चिन्तनीयम्‌ | सप्तदरीमृचमाह्‌-

® ®. 1

यो वेदादो स्व॑रः पाक्तो वेदान्तं प्रत्तः

तस्य॑ प्रकृतिलीनस्य यः परः महेश्वरः (३); इति ।.

अजे ऽन्य आविवेश स्व चत्वारि च॥

इति कृष्णयसर्वेदी यतेत्तिरीयारण्यकदशषमपरपाठके नारायणोपनिषादि दादश ऽनुवाकः ¦: #१२॥

वेदानाम्‌. “अभ्निमीमे पुरोहितम्‌", (“इषे त्वो त्वा, इत्या[दनामा]दिरुपक्रम- स्तम्मिन्पक्तमे यः स्वरो यो वणेः प्रणवरूपोऽस्ति [ >स स्वरः प्रणवो वेदान्ते चोपनिषदयोमित्येतदक्षरमिद्‌ सवेभित्यादिकायां प्रतिष्ठितः प्रतिपादितः, ] स्वरः प्रणवो ध्यानकाटेऽभ्याकरृते जगत्कारणे छीनो भवति अकारोकारमकारेषु विरादादिर- ण्यगमीव्याकृतानि ध्यात्वा विराडपमकारमुकारे प्रविलाप्य तं चोकार हिरण्यगभरूप मटप्रक्रातरूप मक्र प्रावखछपयत्‌ तस्यच प्रद्रुता कननस्य प्रणवस्य यः परश्चतु- थेमात्रारूपण नाद्‌ ध्यातव्य उत्करृष्टाअस्त साञ्य महश्वर्‌ा वजयः अनन मन्त्रण पर्वोक्तं गगनशब्दवाच्यं वस्तु प्रपञ्चितम्‌

इति कष्णयनुवेदीयतेत्तिरीयारण्यकदरामप्रपाठके नारायणोपनि- पदि भाष्ये द्वादशोऽनुवाकः १२

~~ “~~~ --~-~ ------~---*+*- -~ ~~ -------=- ----*~-+~-- ~~ ~~~ ~~ ~ -------~-~-~-~-~ --

-~-------=----~~ --+~-------------,--

% अन्र घ. पुस्तके (२८ ) अङ्को वतेते >‹ चटितोभयमेतीच्चदनान्त्गतो मन्यतु ष्टु वाकानुरोधिभाष्यात्स॑गृद्ीतः प्रकृतग्भोष्यस्य त्रन्न चेक्यात्‌

[ अनु° १३1 सभाष्यो दक्मपरपाटकः ८३१

अथ त्रयोदशोऽनुवाकः

पवानुवाकान्ते दयपुण्डरीक उपास्य यन्महेश्वरस्वरूपं निर्दि तसिन्नुपास्यगुण- विशेषा अस्मिन्रनुवाके विस्तरेण प्रदरयन्ते | तत्न प्रथमामृचमाह-- सदस्रवी देवं विश्वाक्षं विश्वकंुवम्‌ विश्वे नारायणं देवमक्षर्‌ परमं पदम्‌ इति ! देवं पूर्वोक्त महेश्वरं ध्यायेदिति शेषः कीदशं देवम्‌ सहस्रशीर्षं सदखरीर्ष- त्वेना( शव्देनात्रा )पारैमितत्वमुपलक्ष्यते अनन्तरिरस्कामित्यथेः स्वेनगदात्मकं विराडपं महेधरस्य देहः तथा सत्यस्मदादिरिराि सवाण्यपि तदीयान्येवेत्यनन्त- शिरस्त्वम्‌ अनेनैव न्यायेन कानि सर्वाण्यस्मदीयान्यक्षाणीन्दियाणि तदीयान्येवेति विन्वाक्ष[ स्त म्‌ विश्वस्य स्वे[ स्य | जगतः शे पुखमस्माद्धवतीति विश्वक्षभुः (भः) तादृशम्‌ उक्ते सहस्रशीर्षे विराडपे देहेऽवस्थितस्य महेशरस्य निज- स्वूपं॒द्वितीयर्धेनोच्यते विश्वं जगदात्मकम्‌ , आरोपितस्य जगतोऽधिष्ठान- म्यतिरेकेण वास्तवषपाभावात्‌ नारायणङब्दस्य निवचनं प्राणेषु द्चितम्‌- ५४अआपो नारा इति प्रोक्ता आपो वे नरुनवः अयने तस्य ताः पूर्व तेन नारायणः स्मृतः” इति जगत्कारणेषु पञ्चभृतेष्ववध्थितमित्यथैः स॒ एवेन््रमित्रादिरूपेणावस्थितत्वादेव इत्युच्यते तथा शाखान्तरे मन्व आस्नातः-- “इन्द्र मित्रं वरुणमथिमाहुः” इति क्षरतीति; अश्चत इति वा॒तस्याक्षरत्वम्‌ कारणत्वेनोत्कषात्परमत्वम्‌ पुनः कथंमुतम्‌ [षद्‌] पद्यते ज्ञानिभिः प्राप्यते ठक्ष्यत इति पदम्‌ |

दवितीयायृचमाह -- विश्वतः परमानित्यं विश्वं नारायणम हर्‌ विन्व॑भवेद्‌॒पुरुषस्तद्विश्वबुषजीवति, इति विश्वतो गतो जडवगात्परम।्विमक्तिवयत्ययः परममुत्कृषटम्‌ ऋगभेदेन पुन- रक्तिपरिहारो द्रष्टव्यः स्तुतिरूपत्वादनेन प्रकारेण ध्यातन्यत्वाच्च नास्ति पनराक्ति- दोषः विनारारहितत्वाचच नित्यत्वम्‌ [पवात्मकत्वाद्विश्वत्वम्‌ नारायणत्वं

= = -- ~ ~ ~ --~ ~~ -- ~ --~ नि ----- ---=----- -- ~ ---- ~~ -- 1 3

# द्रटितोऽयमेतचिहनान्तगतो अ्रन्थश्वतुःषध्यसुवाकपाठाबुरोधिभाष्यात्संग्रहीतः प्रकृतग्भा, ध्यस्य तत्राति चयात्‌ 1

८१२ परिशिष्टतेन सेगदीतः-- [अनु० १६ |

प्वनेवोक्तम्‌ | पापम्यान्ञानस्य हरणाद्धरितवम्‌ ।] यदिदं विश्वमिदानीमन्ञानदष्टया ्ररदयते तत्स्य भ्त तच्चा पुरुषः परमात्मैव परमात्मा तद्विश्वयुपजी वाति, स्वस्य प्यःह्‌रानेवाहाथमाश्रयति

तुतीया[ृच]माह्‌- पति विश्व॑स्याऽऽस्मेन्व॑र ^ शाश्वत शिवमच्युतम्‌

नारायण महाज्ञेयं विन्वात्मानं परार्यणम्‌ इति

विन्बस्य जगतः पाल्कत्वात्पतिम्‌ आत्मनां जीवानां नियामकत्वादीश्वरम्‌ निरन्तरं वर्तमानत्वाच्छान्वतभर्‌ परमङ्धटत्वाच्छिवम्‌ [ च्यवत इत्यच्युतम्‌ नारायणत्वं पर्वमक्तम्‌ ज्ञेयेषु त्वेषु मध्ये प्रोदत्वान्महाज्ञेयम्‌ जगदुपादानत्वेन दि्बात्मत्वम्‌ उत्कृष्टाधारत्वार्परयणत्वम्‌ सवेमाप्यारोपितं जगद्धिष्ठाने वतत | > चतुध।खचमाद्‌-- नारायण परो ज्योतिरात्मा नारायणः परः नारायण परं व्रह्मतत्ं नारायणः परः नारायण पसो ध्याता प्यानं नारायणः परः , इति पुराणेषु नारायणशव्देन व्यवहियमाणो यः परमेश्वरः स॒एव परमु्छृषट सत्य- जञानादिवाकयघ्रतिपा दतस्य बरह्यणस्तच्वम्‌ अतो नारायणः; पर एवाऽऽ्त्मा त्वपरा मिविदेषः। तथा प्रो ज्योति्देतदुत्कृष्टं ज्योतिर्छन्दोगिः परं ज्योतिर- पसपयत्या्नात तदपि नारयण एव तस्मान्नारायणः; परमात्मा एनरपिं नार- यणस्य सर्वात्पकःवमच्यते नारायणः छन्दसत्वात्सवत्र विस्षगेरोपः %षर- ब्रह्म वेदान्तवेद्य चिद्भस्तुत्वमनाविते यथाथैवस्तु, पर; सवोल्कष्टो जाञ्यादिगुण- व्यकतित्कः ध्याता केदान्ताधिकारौ ध्यानं प्रल्यगात्मगोचरो वृत्तिविशेषः परः पापिनां त्न; एवविधो नारायणो ध्येय इत्यथः | पञ्चम्‌ [मच ]माह्‌-~ यय दिचिज्ञगत्सवं दश्यपं श्रयतेऽपे वां ( )। अन्त॑वदश्वं तत्सव व्याप्य नारायणः स्थितः, इति अम्मिन्वर्दमनि जगति या्किचित्समीपवर्ति. वस्तुजातं दृद्यतेऽपि वा दुरस्थ

= ~~ ------ ~~ ----

# एतदादि यथाथवद््वत्वन्तं नारायणब्दाथस्य स्पष्टीकरणम्‌

[ अनु° १६] सभाष्यो दकषमपरपाठ्कः ८३३

श्रयते तत्सर्व वस्तुन।तमयै नारायणोरन्तवंष्ट्श् व्याप्यावस्थितः | यथा कटक मकटाद्याभरणस्यापादानकारण सवणमन्त्नाहृ<प्यावातद्रत तद्वत्‌ | षष्ठा सचमाह्‌। अनन्तमव्ययं कवि संमुद्रेऽन्त विश्वरे युवम्‌ पद्मकोश्भर्तीकाश्चम हदयं चाप्यधोमुखम्‌, उति

अचर पवार्घन नारायणस्य वास्तवरूप साक्षप्य।पन्यस्यते अनन्ते दशपारच्छदर- हितम्‌ अन्यै विनाहारदितम्‌ कविं चिद्रूपेण सवज्ञम्‌ समुद्रऽतिबहुरत्वेन पमद्रसदरो स॑सरिऽन्तमवसानरूपम्‌ यदा नारायणस्य स्वरूप जानाति तदैव संसार क्षीयत इत्यथः विन्वरञुवं विधस्य प्रप्र सुख |स्यात्पा ततकारणङ्षम्‌ ^“ एतस्य वा ऽऽनन्दस्यान्याने ताने मात्रामुपनाव।न्तः' इ।तं श्रत्यन्तरन्‌ दद्दा नरायणरू मि(मु)[पासीत]ति रेषः उत्तराधनपाप्तनन्थानमुच्यते पद्चकाशमरताकारा यथाषट- दक्कमट्स्य को२। मध्यच्छिद्र तत्सदद।; तच्च हृद यराब्दवाच्यम्‌ केक पद्ममृप्व।- मिमखं दयप त्वधोस्खामात्‌ (३)रष सप्तमाीमुचमाह- अधो निष्ट्या वितस्त्यान्ते नाभ्यामपार्‌ ततेषटात ज्वाटमालाईलं माती वरिन्वस्यांऽऽयतनं मंत्‌ इति निषटि्रवाबन्धस्तस्या अधस्तादवतते तत्रापि नाभ्यामपारे नानिदेद्स्योध्वमागे वितस्त्यान्ते द्वाद्याङ्गुख्परिमिता विततः) [ तस्या अन्पञसरानभूत ] एवंविधतर- देशे प्ोक्तं यदृधुद्यपण्डरीक [तिष्टति] वतते, तत्र महत्परत्रह भाति दीष न्दतः केथमूतम्‌ विन्वस्य ब्रह्यणरस्यःऽ5-तनमावार (न्‌ उ्वादटमालामि प्रकारपरम्परामिराकुर युक्तम्‌ अषटमामुचमाह- सचत भिखाभिस्तु छम्बत्याकोञ्संनिभम्‌

तस्यान्ते सषिर« सृक्ष्मं तस्मिन्त्सवं भरतिितम्‌ इति

कै

आकराः पच्चमक्तुख त॒त्सनिभ तत्प्ररश द्यतः म्चू{त्‌ दद्य (ङार्‌।र)मध्यऽ- घोमखत्वेन रम्बते। तच [रराभनाड। निः [सतत प१।९..; सम्यग्न्याप्तम्‌ "प्रत चका श्र हृदयस्य नाड्यः !' ३/६ श्चप्यन्तरात्‌ तस्य ददस्यान्त स्तम॑प स्प सिर

[छद्र सषश्ट। इनङ्‌ ।त१६। 1 तर २।पर्‌ दर्त्‌।मद्‌ ममन्त्रीत्टुतत ।श्तम्‌ मनाध प्राञ्ट तारत सवनगद्‌ाघारस५ बह्य"।।अ। ~ || ऽय | नत्त |

-- “~~~ ~ ------क-- ~~~ ----” ~ ^ "मम -~----

मठे उान्द्सत्वाटधस्व इति नवः

1०५

८३४ परिरिषतेन सग्रहीतः- [ अनु° १६]

नवमी च]माह- तस्य पध्यं महानमनिविश्व.चिर्विश्वतोमुखः सोऽग्र॑भग्विभजन्तिष्नाहारमजरः कविः तियगृध्वमधः शायी ररमयस्तस्य संतता, इति

णि

तस्य युषुख्नानाटस्य पध्ये पहार दाऽग्निवतेते। विश्वाचबेहुटज्वारोपतः |

अतएव ञ्वालाकिरपैः परितोऽवध्थिताप्न [ सर्वासु नाडीषु ] संप्रणाद्वि्वतोगुखो हुविधमुखः सोऽधिरग्रभुक्‌ स्वस्य पुरतः प्राप्तमन्नं मुङक्तं इत्यम्रमुक्‌ सच भक्तमाहारं शरीरे सवांवयवेषु विभजन्ध्र्तारयसतष्टन्नवतिष्ठत इत्यथैः तथा मगवताक्तम्‌--

वेश्च ~ _ » (1

५४अह वैश्वानर) भूत्वा प्राणिनां देहमाधितः

प्ाणापान्नमायुक्त; पचाम्यन्नं चतुविधम्‌* इति

तम्मादक्तमन्रमम) जरयति तु स्वय जीत इत्यजर्‌ः; | अत एव कविरामनज्ञ कुदाल इत्यर्थः रिच त्या रह्मयः किरणास्तर्यगूःव॑मधः शेरत इति [तिथैगध्व मधःज्ञायी] वचनत्यत्ययः संतता सवतो व्याप्ताः | दुहामी[ खच ]माह-- संतपति स्वं देहमपांद्तलमस्तकः+ तस्य मध्ये वद्धिशिखा अणीयोध्वौ व्यवस्थितः, इति

| अवपदतदपस्तङग ] पदतलमारभ्य मस्तकरपयन्तम्‌ वणेन्यत्ययः कृत्खरमपि ^ * ५, # [क ^ * भ, स्वक्य दह सवदा सतापयाते | तराञ्य जचर(रगतः पसतापाअसत्तद्धवि टङ्गम्‌ तस्य ज्वाटाविहपैः कृत्तदेहव्यापिनोऽप्ेमेध्यं बरह्विशिखा काचिञ्ञ्वखाऽणीया ऽत्यन्तप- माधवा म॒पुस्नानाईदनाटनोःपै वरह्मरन्धरपयेनतं प्रसृत्य व्यवस्थितो विरेषेणावस्थिता एकादशीरृचमाह्‌ -- नीरतोयदंमध्यस्थाद्विदयु्टंखेव भासम्‌ नीवारक्वत्तन्वी पीता भास्वरसणुपना, इति

तोयम ददातीति तोयदो मेघ; ववतं जलपणैत्वार्रीटवर्णस्ताःश्षस्य मेवन्य मध्ये स्थिता व्रि्ट्धेखेव सेय पवोक्ताऽधिरिखा भास्वरा | प्रभावती, नीवार- बीजस्य दक दीवष्च्छं यथा तनु भवनि तद्रदिय रिखा तेन्वी सृष््मा, बहिः (बाह्य)

कक ~ ~ ~ --- ~ ----~ -

~~~ ">~ ~~~“ ---*--------~ ~~~

--*-~ ~ - -~

+ गक[रपासऽपि वादकयु प्रसिद्धः

[ अनु° १६९-१४ } समभाष्यो दश्रमप्रपाठकः | ८२३५

( वहि ) शिखेव रोता पीतवणौ स्यात्‌ , [ भारती ] दीपियुक्ता भवेत्‌, सा तन्वी ( चाणपमा ) # ठोक्तिकानां तनूनां सृक््मवम्तूनामुपमा भवितुं योग्या द्वादीखचमाह- - तस्या; शिखाया मध्ये परमात्मा व्यवस्थितः ब्रह्म शिवः हरिः सेन्द्रः सोऽक्षरः परमः स्वराट्‌ (२)) इति| | अपि वा संतता षट्च इति कृष्णयजुरवेदी यतेत्तिरीयारण्यकःद शमप्रपाटके नारायणोपनिष्दि जयोदशोऽदुवाफः १३- तस्याः पूर्वोक्ताया वहिशिखाया मध्ये जगत्कारणभूतः परमात्मा विेषेण।च- स्थितः | तस्योपासनाथम्पम्थानत्वेऽपि स्वयमल्पः कंतु सरःदेवात्मकः | ब्रह्मा चतुमंखः दिवो गोरीपतिः | हरिरिन्दिरापतिः इन्द्रः स्वगीधिपतिः अक्षरो जगद्धतुमायाविरष्ट(ऽन्तयोमां “` क्षरः स्वा।५. मृतानं कृटस्थाक्षर उच्यते : इतं भेगवतोक्तत्वात्‌ परमो मायारहितः हुद्धश्चिदरूषः | अत एव ॒पारतन्व्यामावारस्व- राटृस्वयमेव राना | सहखरीभमित्यादिवाक्यप्रतिपादितं प्दमकोशप्रतीका पैत्यादिवा- क्योक्तप्रकारेण ध्यायेररिति तात्पर्य; इति कष्णयजर्वेदीयतेत्तिरीयारण्यके ददामप्रपाठके नारायप्यापरनामवेययुक्तायां या्ञक्यामुपानषाद्‌ भाष्य चरयःराऽन्‌वार्कः | १३

[री 7 ीणौरीिीौीििकें

अथ चतुरद॑शोऽटुवाकः

पोती

इदानीम।दित्यमण्डले परब्रह्मण उपासनामाह - आदित्यो. वा एप एतन्मण्डलं तपनि त्त्र ता ऋचस्तदृचा मण्डल९ ऋचां लोकोऽथ एष एतस्मिन्मण्डलेऽचि- दीप्यते तानि सामानि ससाम्नां रखोकोऽथय एषं एत- स्मिन्मण्डरेऽ्चिपि पुरुषस्तानि यज॒र्धषि यज॑षा मण्ड- लस यज्ञगं छाकः सेषा त्रय्थवं विद्या त॑पति

सोकिकानामणनामिति युक्तं पटितुम्‌ + भत्र घ. पुस्तके ( ३० ) अड्को वतते

~~~ [रे = =-= ---- = ~न - ~

~न "~ -----` - ~ त्क

९. तक्म |

८२६ परिशिष्यत स्ग्रहीतः-- [ अनुर्‌ १४११]

एषाऽन्तराद्विस्ये हिरण्मयः पुरुषः, इति दृति दुपष्णयजुर्वेदीयतेत्तिरी यारण्यकदश्चमभपाटके नारायणोपनषारे चतुः न्राऽचुवाकः | १४ |

नारायण द्व्दवाच्यो यः परमेश्वरः पूवोनुवाकेऽमिहितः स॒ एष आदित्यो वै सोपाधिकः सरन्नादित्यरूपेणेव वतेते तम्य चाऽऽदिल्यस्येतदस्मामिदटदयमानं मण्डलं दतुटःकारश्प्णं तेनस्तपति संतापं करोति तत्र तस्मिन्मण्डले ता अध्यापकप्रसिद्धा आदर्माट इत्यादिका कच वतन्ते तत्तसमात्कारणान्मण्डटमचा ननेप्पादृतामेत्यथेः | (ति देषः) | सं मण््टमाग ऋम्मिर्निप्पदित क्चामृगभिमानिदेवानां लोकों निवा सन्यानम्‌ ` एवमृगात्मक्^व मणइदटत्य (ध्याल््ाञथानन्तर्‌ स्ामात्सकत्व तत्न ध्यातः स्यम्‌ कथामति, उच्यते एतस्मिन्मण्डले एष तदेतद्‌ चिदींप्यते भास्वरं तेजः प्रकाशते तान्य्चिःर्रूपानि वृहथंतरादिस्ममानीति ध्यायेत्‌ सोऽचिमांगः साम्नं सामाभिमानिदेवानां क्रो निवास्रम्थानम्‌ अथ सामध्यानानन्तर यजुरा- त्मकत्वं ध्यातव्यम्‌ कथमित्युच्यते य॒ एष शाख प्रसिद्ध॒ एतस्मिन्टदयमाने मण्डटे तदीयऽचिपि[च] पुरप्ये देवतात्मा वतेते ताने देवतारूपाणे यजंपीषे त्वेत्यादौनि [ध्यायेत्‌ यजुरात्मकः एरुपौ यज्ञषा निप्पादितं मण्डलमिति ध्येयः | स] यनुमीगो यजुषां यजुरभिमानिदेवतानां छोको निवासस्थानम्‌ रषा मण्डल- तदा्चम्त्रतयषएुरपरूपा त््येवम्यजुःसामासमिकैव चिद्या तपात अ्रकाङते | यः पुस- पोऽत्राभिहिन एषोऽन्तगादिन्य आदित्यमण्डलमध्ये हिरण्मयो विद्यते | हिरण्म- यत्वे दाखान्तरे प्रपञ्चितम्‌--“ अथ एषोऽन्तरादित्ये हिरण्मयः एरुषो दश्यते हिरण्यदमश्चहिरण्यकरेरा आप्रणखात्पवं एव सुवणः” इतिं |

इति कृष्णयजवदी यतेत्तिरीयारण्यकदशमप्रपारके नारायणीयापरनामधेययुक्तायां यात्ञिक्यामुपनिषदि माप्य चतुदशोऽनुवाकः १४

अथ पश्चद्रोऽनुवाकः

पर्वोक्तम्थेवाऽऽदित्यपुरुषस्य सवात्मदःत्वलक्षणमवशिष्टमुपास्यगणं ददयति-- आदित्यो वे तेन भजो वटं यज्चशक्षुः श्रोज॑मात्मा

[

मनो! मन्युमनुमन्युः सन्यो मित्रो वायुराकाश; भाणो

शषा ~ = +~ ~ न्म) [थ [१ [अ ~~ ~~ जा =

‹८व १३ = द्दृबनातां

= ~= =-= ---~ ---- ~~~ ~~ -~ -- ~ -- ~ ---~----~- "य

[ अनु° १९ | समाष्यो दशमपपाटफः ८३९

विश्व॑ः कतमः स्वयंभु बरह्मतदू्मूत एष पुरुष एष भूता- नामधि॑पतिब्रह्मणः सायुज्य५ सलोकता मामोत्येतासा- मेव देवतानाः सायुज्य < सारतां समानलोकतां मामोति य. एवं वेदेत्युपानेषत्‌, इति

इति कृष्णयनुर्वदीयतेत्तिरीयारण्यके दशमप्रपाटके नारायणोपनिषादे

पञ्चदशोऽनुवाकः || {५४ ॥! | योऽयमुपास्यत्वेनोत्त आदित्यः स॒ एव सर्वात्मकत्वात्तेकः ते) जो द्षिः। ओजो बल्कारणम्‌ वं शरीरशक्तेः यश्च; कीर्तिः | चक्षुः श्रोत्रमिन्दरिय- [द्वयम्‌ आत्मा देहः मनोऽन्तःकरणम्‌ मन्युः कोपः | मनुर्वैवस्व- तादिः मृत्युयमः सत्यो मित्रो देवविदेषो वायुराकाशो भृतविरेषौ | प्राणः पञ्चवृततिः लोकपाल इन्द्रादिः| कः प्रजापतिः | किमनिकचनीयम्‌ कः सुखम्‌ तत्परोक्षम्‌ सत्यै यथार्थभाषणम्‌ अन्नमोदनादि अमृतो देवसमु- दायो मोक्षो वा जीवः एमस्तजीवकोटिः। विश्वः सवै जगद्वितैजष्दिव। कतमो ऽ- त्यन्तं सुखम्‌ ; स्वयंभृत्पत्यादिवर्जितं ब्रह्म एतत्सवेमाषेत्य एवेत्यथः करंचामृतो नित्य एष आदित्यः पुरुषः पृ५त्वात्‌ एष आदित्यः रेषां भूतानामधिपतिः प्रभुः इतः परमेतत्पर्ञातुः फटमाह-- यः पमानेबमुक्तप्रकारेण वेदोपास्ते पुमान्ायुज्यादिफटं प्रामरोति द्विविधम्‌पासनं हिरण्यगर्मोपासनं तद्वयवमृतदेवतो- पासनं चाति तत हिरण्यगर्मोपासनाद्धावनाभिक्ये सीत ब्रह्मणो हिरण्यगभ॑स्य सायुज्यं सहमावं तादात्म्यं प्राम्रोति भावनामान्ये सलोकतां दहिरण्यगर्मेण सहैकटोकनिवाप्त ्रा्नोति देवतोपास्तावपि भावनाधिक्ये स्त्येतासामेवं॑मूरा(वेन््रर्दानां देवतानां सायुज्यं प्रप्नोति मावनायां मध्य[मत्वे सति साष्टं समानेश्वयैतां प्राप्रोति मान्ये तु समानलोकतां प्रामरोति ~उत्तरमन्वजपविवक्षयोपाििप्रकारमुपसंहरति

इत्येवं पूर्वेति रनुवाकेरक्तोपानिषद्रहस्यमूता विद्या समाप्ति शेषः

इति कृष्णयनु्ेदीयतेत्तिरौयारण्यकदज्ञमप्रपाठके नारायणीयापरनामधेययुक्तायां

याज्ञिक्यामुपनिषदि भाप्ये पञ्चदशोऽनुवाकः १५

# अत्र ध. पुस्तके(३२) अङ्को वतते ' + उत्तरत्र जपविवक्षयेति, जपदाव्दवर्जितं वा, पठितं युक्तम्‌

--------------~~--~-~="----

१, भः( क!) |

८३८ परिरिषट्वेन संगृदीतः-- [ अनु° १६ ]

--- - अथ षोडशोऽनुवाकः

इतः पर नतनाहवाटयादिकं कृत्वा तत्र दिङ्कप्रतिष्ठापनावसरे प्रत्यह्‌ पार्थिवार्ङ्कप- तिष्ठापनवपरं विनेयुक्ता जपमात्रेण पापक्षयाथाश्च पवेतीपातिनमस्काराथां मन्ना उच्यन्त “सवेद स्थापयति, “"पवित्रम्‌" इति मन्ब्रटिङ्धात्‌ } [तत्पादस्तु] -

-निध॑नपतये नमः निधनपतान्तिकाय नमः उथ्वाय नमः।

भवलिङ्गाय नमः ¦ दिरेण्वाय नमः हिरण्यलिङ्गाय नमः सुबणोय नमः सुवणलिङ्गाय =मः। दिव्याय नमः दिव्य. छिङ्काय नमः। भवाय नमः। मवलिङ्गाय नमः शबोय नमः। धरवेरिङ्गाय नमः शिवाय नमः रिबलिङ्काय नमः| उवलप्य नमः| उवललिङ्काय नमः। आत्माय नयः। आत्मलिद्धाय नमः। परमाय नम; परमलिङ्गाय नमः एतत्सोमस्य॑ सूर्यस्य ` सबेटिङ्गःः स्थापयति पाणिमन्त्रौ पवित्रम्‌ , इति

[९

इति कृष्णयजुरदायतेत्तिरीयारण्यके दक्ञमभपाठके नारायणोपनिषद षोडशोऽयवाकः | १६

पवितापतय नमाऽस्तु कथभूतायर नितरां बहनि धनानि निधनानि तेषां पतिः कुबररूपण तस्म | निधनानि पातीति निधनपः भक्तेम्यस्तनोति विस्तारयतीति तः निधनपश्चासा तश्चेति निधनपतः भक्तानां समीपत्वादन्तिकः स्र चापर स॒वेति पुनः कमेधारयः, तस्मै ऊउर्ध्वायोध्वटोक्रेषु देवतारूपेण क्िमानायेत्यर्थः उ्य- लङ्घगयाध्वेखकंष्वपि गीवोगटिङ्गरूपेण स्थापयित्वा पृज्यमानायेत्यभेः हिरण्याय सवीत्मक्रत्वात्कनकररूपाय (हरम्याटङ्घनय कनकनिर्मितटिङ्गाकाराय रोमनो वणैः कान्तियस्य तत्सुवण रजत |तद्रूाय] | हिरण्यम्योक्तत्वात्मुवर्णशब्दो शरिमृत्सूज्य वागन सनते कदात रुवणाटलद्धाय रजनतानमतटिङ्गाकाराय दिव्याय चटोक- पुखरूपय ददेव्यालङ्खगयेन््रादिसंस्यापितद्यटाकस्थरेङ्गाकाराय भवाय ससार. रूपाय, भवत्युत्पद्यते ब्रह्माण्ड यस्मादिति वा भवम्तम्मे भवालिङ्क\य भवङाब्देन भवन्तः सप्तारणा रक्ष्यन्ते; तंमृटाकं पृञ्यमानरिटामयादिरिङ्गाकाराय शणाति प्रल्व त्रह्यण्ड ।हिनस्तातं रवेम्तम्म दा महत्मत वाति गच्छति प्राप्नोतीति रार्व

कक ---------------- 0 | ~~ -- - ~~~ ~

--------- -

सधम | +<व. ॥०२॥

- ---- --- -~-- ~~

( अनु° ५७ ] सभाष्या दशमपरधाठकः ८९९

रवेषप ताछ्ज्ग रोवटिङ्खपुजनस्य कल्यणकारित्जात्‌# ज्वछ।य ज्थोतिर्मयत्वात्‌ | ऽबलाटद्ाय भूलते, ॥वचयमानद्रदशच्यातार्ङ्कदरूपाय आत्पाय न।खलजगदात्म कमय ठन पुरनरादिसवेभ्राणिगुहा गापितं ब्रह्म वेदान्तरूपेण गमयति विन्ञाषयतीति सिङ्ग आत्मा प्वेजन्तुरूपश्चा ( पः, सन चा )प्तौ दिङ्गश्ेत्यात्मरूप( लिङ्ग ) स्तस्मै यर्मादुत्कृष्टा नास्ति स॒ परमस्तस्मे पाति जगदिति षः रमते माक्षपाभ्राञ्य इति रमः | चेति कमेधारयः | लीनं विखीनमपि सर्वज्ञत्वाद्रच्छत्यवगच्छति जमनातीति च्ङ्गिः परमश्याह्न दिद्श्चेति परमटिङ्कस्तस्मै परमरिङ्खगय नमरः + एतत्‌ वचनविभक्तिन्यत्ययः एते; प्रवक्तिम॑न्त्र सवेलिद्कः रससुव- णादयन्वतर( )निभितं लिङ्गमात्रं स्थापयति सर्वोऽपि त्रैवभिको [खो]कः प्रतिष्ठाप- यति ठिद्धं कर्थमृतम्‌ सोमस्य सुयेस्य, जपलक्षण्येन स्तमस्तदेवतानां कारणभत मिति शेषः पाण्युपलक्षितप्तवावयवायमाना मन्त्रा वद्वाक्यविरेषा यस्य तत्पाणिम- न्म्‌ अरयीमयदारीरमिति यावत्‌ पवित्रयति पापिनः स्मरणमात्रेणेति पवित्रम्‌

इति कृप्णयजरवेदीयतत्तिर यारण्यकदशमम्रपाठके नारायर्णायापरनामये- सयुक्तायां याज्ञिक्यामुपनिषदि भाष्य षोडशोऽनुवाकः ¦६

[री मी नः कर) शणः दकि

भथ सप्तदोऽनुवाकः।

अथ तवाणक्राना राखावकारणा ज्ञानःत्पदनायं महादेवसवान्धघु प्‌ वक्तरषु मध्य पश्चमवक्तरप्रातपादकमन्त्रमाह--

+ सथयाजातं भपद्यामि सथ्य।ज।ताय वे नमो नम॑ः। भवे भवं नातेमव मवस्व माम्‌ भवोद्वाय नमः, इति

ईत कृष्णयुच्द्‌ायत।त्तरायारण्यक दशमथपाटके नारायणोपि नषाद्‌ सप्रदराऽचुवाकः १७॥ सय्ाजातनामकं रत्पाश्चमववे्र तद्रूप परमेश्वरं प्रपद्यापि प्राप्नोमि | ताद्शाय स्याजाताय 34 नमा=ञस्तु। हं सदनात भवे भवे तत्तजन्मनिमित्तमां भवस्व

रएतदर्र ^ तद्रूपाय रिवाय मर्गलरूपाय हिवलिङ्गाय कस्याणज्ञापकाय इति पिरत युक्तम्‌ +नमःर्दारत्तिः प्रत्येकं सवन्धरुचनाथेति युक्तं पठितुम्‌. = अन्न पुनः पुनर्ममोऽ- स्त्विति युक्तम्‌

१२८५ ॥२४॥

८४० परिशिषत्वेन सगरहीतः-- { अनु° १८-१९ |

प्रेरयेल्य्थः क्रं तद्यातिभवे जन्मातिटङ्वननिमित्तं भवस्व तच्न्ञानाय प्रेरय भवो दवाय संसारदुद्धतं सद्योन।ताय नमोऽ इति कृष्णयनुर्वेदीयतेत्तिरीयारण्यकदशमप्रपाठके न।रायणोपनिषदि माप्ये सप्तदशोऽनुवाकः १७

अथाषरदश्योऽनुवाकः उत्तरवक्त्रप्रतिपादकमन््रमाह वापददासय नमा स्यष्ठाय नमः न्रष्ाय नमा दद्राय

[ का

नमः कालाय नमः कटविकरणाय नमो बरव र्णाय नमा वस्य नमा बदप्रमयतचपयि नमः सवभूतदमनाय नमां मनोन्मनाय नमः, इति। इति कृष्णयजुरेदोयतत्तिरीय।रण्यकं दशमप्रपाटकं नारायणाप- निष्रष्ादशोऽनुवाकः १८ उत्तरवक्त्राय नमोऽस्तु क्रथमृताय दामं सुन्दरं तदैवं दीप्यमानं चेति वाम- देवं तस्मे सवैनगदुत्पततेः पवेभावित्वाञ्ज्येष्ठाय प्रशस्ततमत्वच्छष्ाय प्रल्ये रोदनहेतुत्वाटुद्राय अत एव पव्प्राण्यायुःक्षयहेतुत्वात्कालाय कं सुखं सति स्वी करोतीति कटं विपि जगक्रियते येनेति विकरणं कटं तद्विकरणे चेति कटविकरणं - तस्म रक्षतं वं विकीय॑ते हिंस्यते येन तद्धलविकरणं तस्मे करसवाणि भूतानि दमयति रिक्षयतीति सवमृनदमन तस्मे मन्यते पपै जानातीति मने सवेज्ञमुत्कृ मनमुन्मन स्व्ञतमं मनं तदुन्मनं च[ मनेन्मनं | तस्मै | इति इप्णयनुर्ेदीयतिरीयारण्यक्दृशमप्रपाठके नारायणोपनिषदि भाप्येऽ- _

जण

कि

न> ०५ ~~ ~~

एादशोऽनुवाकः १८ -. - :

अथेकोनविशे ऽनुवाकः बा + > दाद्चणकर्रलव्रातवषा्‌क मन्त्रमार्ह --> की ~ परार ^ घो अपोरभ्योऽय पारभ्या घोरयोरतरेभ्यः |

धध्वात्तदरूपाय बलप्रमथनाय स्वेच्छया सकल्दाक्त्युपसंहारकाय इयादि स्यात्‌

,1॥२॥

[ अनु° ९०-२१] सभाष्यो दश्ञमप्रधादकः ८४.१ सर्वैभ्यः सरव शर्चभ्यो नम॑स्ते अस्तु रुद्ररूपेभ्यः, इति हात कृष्णयलुर्वेदीयतेत्तिरीयारण्यके दक्षमपरषठके नारायणोपनिषये- क[नावश्चाञ्न॒वाकः १९॥ अघारनामकाों दृक्षिणवक्त्ररूपां [{ या ] देऽस्तस्य ववेग्रहा अघांराः सातत्वकत्वनं ` श्चन्ताः सौम्याः अन्ये तु घोरा राजस्तवेनोग्राः अपरे तु तामसत्वेन घोराद्पि ` [घोरां] धोरतराः। हे सवे परमेश्वर ते त्वदीयम्यः पवेक्तिम्यच्िविधेम्यः स(ज्र्वेभ्यो [ (भ थें वेभ्य खेदे मे [खयकारे शणन्ति हिंसन्ति तेम्यो] रद्ररूपेभ्यः सवेत; (सर्वेभ्यः) सर्वेषु देशेषु सवेषु काटषु नमा.स्तु

इति कष्ण पनुैदीयतत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामघेययुक्तायां याज्ञिक्यामुपनिषदि माप्य एकोनविंशोऽनुवाकः १९.

अथ विरो ऽनुवाकः

प्राखवक्तरप्रतिपादकं मन्त्रमाह--

तत्पुरुषाय विदद महादे वाच॑ धौमहि

तज्नां रुद्रः प्रचोदयात्‌, इति इति ष्णयजर्थेदी यतेत्तिरीयारण्यकं दशमधपाठके नारायणोपनिषादि

विंशोऽनुवाकः २०॥ प्राभ्वकत्रदेवस्तत्पुरुषनामकः द्वितीय्थे चतुर्थी तत्पुरुषं देवं {इमहे गुरुशखमु -खाञ्जनामः ज्ञात्वा महादबाय महद्व धामाह्‌ व्यायाम) [त्त]स्मा- त्कारणादरुद्रदेव नोऽस्मान्प्रचोद्‌यात्‌) ध्यानज्ञान।थ॑ प्रचोदयतु हति कष्णयनुवेदीयतेत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिकयामपानंषाद्‌ भाष्यं वश्याऽनवःकः २०

अथकरवविंशो ऽनुवाकः

ऊष्वेवक्तप्रतिपादकं मन्माई-- , £ | ‰५ £ } ( कष्‌ कु इनः सप्रैविच्ानार्माण्वरः समंभतानां ब्रह्माश्रेपतित्र-

न~~ =~--~---------- =---~ ~ ~ ~~~ ----~-

तत्सृष्ट्वा तदवारुप्रावन्षा दतं श्या सवान्तर्थामत्वन परमश्वस्स्य युक्तमवे सवरूपत्तम्‌

~=------------

~---~-----~----~-~~---+~ ~ ~~" + ~न

१६१. ३२६ ' २३१.२५।

[रि |

१०६

८४२ परिशिष्टसन स॑गरहीतः-- | अनु ° ९२ | ह्मणोधिपतिव्रद्य शिवो मे' अस्तु सदाशिवोम्‌, इति इति कृष्णयजुर्वदीयःत्तिरीयारण्यके दशञमभपाठके नारायणोपनिषदये- करविंशोऽनुवाकः २१

योऽयमूप्वैवक्तरो देवः सोऽये स्पैविद्रानामीश्ञानो नियामकः तथा सर्बैभृता- नामखिट्प्राणिनामीन्वरो नियामरःः ब्रह्माधिपतिर्वेदस्याधिकत्वेन पालकः तथा ब्रह्मणो हिरण्यगमंस्याधिपतिः तद्शो ये ब्रह्मा प्रवृद्धः परमात्मा सोऽय मे ममा- युग्रदाय शिवः शान्तोऽस्तु सदाङिवोम्‌, एव सदाशिव ओमह भवामि

इति कृप्णयज्वदीयतेत्तिरीयारण्यकदश्यमप्रपाठके नारायणीयापरनामपेयः यृच्छाया याज्ञतक्रय युप। नपाद्‌ भाष्य एक्वशाऽनवाकः ॥२१॥

शः विनिः पिः जेः अोिवोनेयायानेके अकयः वेवेिगेध

अथ द्वविंदोऽनुवाकः पनरपि तदेवताकं मन्वान्तरमाहं-- नमो दिरण्यवाहवे हिरण्यवणोय दिरण्यरूपाय हिरण्यपतयेऽ- म्विकापतय उमापतये पशुपतये नमो नमः, इति इति कृष्णयनुर्वदीयतेत्तिरीयारण्यक दशमप्रपारके नारायणोप- निषादे द्र चिशोऽनुवाकः॥ २२॥ नमः शिवाय | कथमूताय पञ्ूनामात्र्मस्तम्बपयेन्तानां पातिनांयकः पडुपतिस्तस्मै | “"्रह्माय्याः स्तम्बपनन्ताः परावः परिकीर्तिताः तेषां हि नायको रस्माच्छिवः पुपतिः स्मृतः "| [ इत्युक्तत्वात्‌ ] उमायाः पतिरमापतिस्तस्मे उमाराब्दः कविभिर्यास्यातः---““उ मेति मात्रा तपसे निषिद्धा प्यादुमा्या सुमृश्ठी जगाम इति ¡ अग्निकायाः पावष्याः पतिरम्बिकापतिस्तस्मै हिरण्योपदरक्षितनवनिधिपाल्कत्वाद्धिरण्यपतिस्तस्मै दिरण्य- रूपाय तेनोमयाय हिरण्यवद्नवःप्या दुकंमा वणां वेदाक्षराभि यस्मादुत्पचन्ते हिरण्यवणः | यथा दण्द्रिणां हिरप्यं दलम तद्वत्पराणिनां गुरुके स्थित्वा वेदाक्षराणां दुरमत्वमिते मावः दिरण्यवाहं कनक्रायमाननाहपटक्षितसवौवयवाय नमः+ इति इ.्णसनुर्वदीय तेत्तिरीयारण्यकदद्षमप्रपाठॐ नारायणीयापरनामययय॒क्तायां यान्ञिक्यामुपनिषदि भाप्ये द्रावि्लोऽनुवाकः २२

न, = = ~ ~~~ ----- ~ म~ ~ = = ~~~ (अ)

+ नमःद=दद्रयं श्रलयकत सवन्धदातनाथमिति युक्तं पठितम्‌

१.२८ ब, |

[ अनु° २६-२४ ] सभाष्यो दश्नमभपाठकः ८४३

भथ त्रयोविंदो ऽयुवाकः पवोक्त्रकारेणोपासरीनस्य पुरुषस्योपास्यनमस्काराथमेकार्चमाह-- ऋत सत्यं परं ब्रह्म परुषं कृष्णपिङ्गलम्‌ |

उध्वरेतं विशूपाक्षं विग्वरूपाय वे नमो नम॑ः, इति

इति इष्णयजुरवेदीयतेत्तिरीयारण्यक दशम भपाठके नारायणोपः

_ निषदि चयोर्विंशोऽनुवाकः २२॥ |

यदेतत्परं ब्रह्म तत्सत्यमवाध्यम्‌ सत्यत्वं द्विविध स्यावहारिकं पारमार्थिकं हिरण्यगभूपं न्यावहारिकं सत्थं तन्निराकरण्ेन पारमार्थकं सत्यं प्रतिपादाये- तुम्तं सत्यमिति विदोष्यते अत्यन्त सत्यमित्यर्थः तादृरं शह्म भक्तानुग्रहायोमा- महेश्वरा त्मकपु रुषरूपं भवति तत्र॒ दिणे महेशवरभागे कृप्णवणे उमाभागे वामे पिङ्कल्वर्णः योगेन स्वकीये रेतो व्रह्मरम्े धर्वोध्वेरेता भवति | चिनेत्रत्वा- द्विरूपाक्षः तादृडां परमेश्वरमनुश्रत्येति हेषः विश्वरूपाय जगत्कारणत्वेन सव जगदात्मकाय > विरूपाक्षाय एरुषायष नमस्कार ऽरतु

इति कृष्णयनर्वेदीयौत्तिरीयारण्यकदृहामम्रपाठके नारायणीयापरनामधेययु-

तायां याज्िक्यामुपनिषदि भाप्ये त्रयोविंरोऽनुवाकः २३

अथ चतुर्वि्ोऽयुवाकः शद्रदेवताकं मन््माह-- ] | सर्वो वै रद्रस्तस्म रद्राय नमो -अस्तु रषो वे रुद्रः सन्महो नमो नम॑ः विश्वं भूतं भुवनं चित्रं बहुधा जातं जायमानं यत्‌ ¦ सर्वो हष स्द्रस्तस्मरं रुद्राय नमे¦ अरतु, इति इति कृष्णयलुरवेदीयतेत्तिरीयारण्यके दशमप्रपाठके नारायणोप- निषादे चतुर्थिञ्ञोऽनुवाकः ।॥ २४॥ थो रुद्रः पार्वतीपतिः पराणेषु प्रसिद्धः एव सर्वो जीवरूपेण सव्रीरषु प्रवि त्वात्‌ तस्मै म्वात्मकाय रुद्राय नमोऽस्तु प्रकृतिपुरूषयोमध्ये जडात्मिकां

* इदं पदमधिक्रमः १६.४०२ ४६।

८४४ पारे शिषटत्वेन संगहीतः-- [अनु° २५-२६ |

प्रकृतिमपोह्य चिदात्मकः पुरुषो यो नियते एव भन्तानुग्रहाय रद्रमूतिंरूपेणावमा- सते, तस्माद्य (द्र) [स्तु] तः सन्महः सदेव सोम्येदमग्र आस्तीत्‌ इति धरतिप्रतिषाद्यमनाध्यं सद्रूषं तेनः तादृशाय रुद्राय एनः पुननमस्कारोऽस्तु यजं विश्वमित यत्च भृतं चेतनं प्राणिनातमस्तीति चेतनाचेतनरूपेण विचित्र यद्धवनं जगत्‌ , तत्रापि यज्जग्नातं प्वेमवाःपन्न यच्ेदानीं जायमान स्वाऽपि प्रपञ्च पष रद्र हि तद्व्यतिरेकेण वास्तदस्य जगतो निषशूपयिदुमङक्यत्वात्‌ तादृशाय पवात्म- काय रुद्राय नमस्कारोऽस्तु इति ईप्णयनुर्वेदीयतेत्तिरीयारण्यक्रदशामप्रपाठके नारायणीयापरनामधेययु- तायां याज्ञिक्यामुषनिषदि माप्य चतुर्विशोऽदुषाफः २४

| 09 - री गी 00

पच्चर्विरोऽमुवाकः कटुदराय प्रचतसे मीदुष्टमाय तध्यसे | चेम शेतम\ हृदे सर्वो ह्येष रुद्रस्तर्मे रुद्राय नमां अस्तु, इति

इति कृष्णयजुरवेदीयप्त्तिरौयारण्यकं दश्चमभरपाटकं नारायणोपनिषदि पश्चर्विक्लोऽनुव।कः २५ कटद्राथति | “५ कत्य प्ररपायाम्‌ उति धातोरुत्पत्नः कच्छब्द्‌ः प्रशेसामाह ततः कदुदरः प्रशस्तो रुद्रस्तस्मे भचेतसे प्रकृष्ज्ञानयुक्ताय [मीदुष्टमाय] मिह सेचने इति धातुः अभीष्टानां कामानामातियेन सेचकाय | स्तोतुः कामप्रदाय. त्यथः | तव्यसे, अत्राऽऽदौ स्कारस्य च्छान्दसो डोप: स्तव्याय स्तोतं योभ्याये- त्यथः हृदे हदसवर्तितःन तदरूपाय, हं तममतिदयेन सुखकरं स्तुतिरूपं वाक्यं वोचेम कथयेम सर्वो हीति पववत्‌ इति कप्णयनुरवेदीयतेत्तिरीय।रण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि माप्ये पञ्चविंशोऽनुवाकः २९

अथ षड्विंशोऽनुवाकः

धाचिहोत्रकमणिं होमपापरनद्रन्यस्य कारणमूतं वृ्षविदषे विधत्ते-- यस्य वेकड्न्त्य्रिहो ब्रहदणी भवाति भत्ये-

~~~ ---- +>

५५ ४५ |

[ अनु° २१२७ ] सभाष्यो दशममपाठकः ८४५

वास्याऽऽदुतयास्तष्ठन्त्यथो भतिष्ठितये, इति

इति कृष्णयञरवेदीयतेत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषदि ` षड्विशाञनुवाकः २६

अग्निहोत्रे हविहयते यया दम्यो सेयमञ्चिहोत्रहवणी, सा वैकङ्कती षिकङ्क- ताख्येन वृक्षेण निष्पादिता यस्यासि) त्रिणा मवत्यस्या्चिहोतिण आहुतयस्तयाऽश्चि हातहवण्या प्रक्षिप्ताः सत्वः प्रतितिषठन्त्पेव फटप्रदा भवन्त्येव अथो अपि भरतिष्टित्ये, अनुष्ठातुधित्तशुद्धिद्धारा तज्ञानप्रतिष्ठायं संपयन्ते मुमक्षोधित्तरद्धिदरारा वेदोक्तानां कत्स्तकरम॑णां मोक्षसाधनत्वं चोतयितुमुपटक्षणत्वेन कम ज्ञमूतो विकङ्कतवृक्षो विहितः |

इति कष्णयज॒वेदीयतेत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामपेययुक्तायां

यान्ञिक्यामुपनिषदि भाप्ये षटूर्विंशोऽनु कः २९

अथ सप्तर्विंशोऽनुवाकः

चित्तरुद्धिहेतूनां कमेणां संग्रहेणोपयोगमस्मिनमोकषप्रकरणे सूचयित्वा प्रतिबन्धनिवा- रकान्गक्तोघ्रान्मन्ताञ्ञप्यत्वेनामिधत्ते - कृणुष्व पाज उति पञ्च, इति

इति कृप्णयजुरवैदीयतेत्तिरीयारण्यकं दङ्मप्रपाठके नारायणोपनिषादे

सप््विशऽनुगकः ।। २७॥ यस्य॒वैकङ्कत्यञ्चिहोत्रह्वणीत्यनुवाकान्ते कृणुष्व पाज इति पञ्चेति भतीकत्वेन पठिताः संहितायां प्रथमकाण्डे द्वितीयप्रपाठके पठिताः पश्चर्चो [ जापितन्या इति शेषः | ताश्च ] व्याख्यास्यामः कृणुष्व पाज इति पृञ्वानुष्टुप्छन्दस्का वामदेवदृष्टा अशरिदेव ताकाः अस्मिन्नकूपश्चकरे भगवानभिरमिष्ठयते

कृणुष्व पाजः प्रसितिं परथ्वीं याहं राजवामवा‰ इभन तप्वीमनु प्रसिति दरूणानोऽस्तौऽि विध्य॑ रक्षसस्तरपिषठ

कृणुष्वेति हेऽ्ेऽस्मदीयकामक्रोधादिरात्नुसंहारा्थं पाजो बलमस्मम्यं कृणुष्व कुरुष्व तत्र दृष्टान्तः पृथ्वीं विस्तीणी प्र्ितिं प्रसितिमिव जाकमिव नकार उपमाथैः। मीयन्ते बध्यन्ते पक्षिणो यया प्रकर्षेण सा प्रसितिनीटम्‌ विन्बन्धने इति षातुः | यथा पक्षिमस्षका निषादास्तहुन्धनार्भं नाट विस्तीर्ण प्रसारयन्ति तथा मो भगवन्नग्ने बं

व्‌, ४२२१. ५६

८४६ परिरिष्टत्वन संगदीतः- [अनु ° २७ |

परसारयेत्यथः ततो रजेव नप इवामवान्महयवान्सतनिमेन गजेन तदुपरक्षितचतुरङ्ख- वटेन शान्रन्प्रति याहि गच्छ अमन्ति मजन्ति स्वामिनमित्यमाः सेवकाः, तद्वानम- वान्‌ यथा राज। चतुरङ्गबटसहितः सण्टात्रुन्संहठ गच्छति तथा त्वमपि भा मगव- न्नगनेऽस्मदीयरानरन्संहतं गच्छेत्यथेः त्वे कथभृतः तृप्वीं प्र्ितिमनु द्रूणानः | अश्र विमक्तेव्यत्ययः ' तष्व्या रध्रं सहारप्ताधनया प्रित्या शत्रूननु पटायनकाटे पश्चा- दद्ुणानो रदिसयन्‌ द्रु हिंमायाम्‌ इति धातुः अस्ता अपु क्षेपे इति धातुः बाणानां प्रक्षेपकोऽपि यस्मादेवं॑तस्माद्रक्षसो दैतेया स्तपिष्ठैरतिसतापहेतुभि- रायुधेर्विध्य ताडय असिन्मन्त्रे बाह्याम्यन्तररातरुनिव्रत्तिरथिप्राथनायाः फलम्‌ तव॑ भ्रमाम आह्या प॑तन्त्यनुन्पृशा धृषता शोहुचानः तधृश्ष्यगने जुहवां पतङ्ग! तैदितो विचंन विष्व॑गुल्काः तवेनि भो भगवन्न धमाः सक्र प्राणिनः पीडयितुं भ्रमणरीट आडुयाऽहोरा- त्रयोः शीघ्र यान्तीतस्ततः संचरन्तीत्याश्ाया नपतो छोपदघ्नन्दसः | एवविधा ये पिाचाः पतन्ति | पल्ल गनो '' | इतस्ततो गच्छन्ति तान्पतङ्गान्पतनज्चीटानिशाचांस्तपूषि प्रपश्चतपनरीदानि रलतांमि धृषता प्रगर्भेन निधृषा प्रागल्भ्ये '› इति धातुः तव तेजसेति शेषः अनुग्पृक्च दहेत्यथ॑ः त्वे कथमत: रोदचानोऽन्तर्बहि 'शात्रन- तदुःखयन्‌ यद्रा शश्चुचाना ददप्यमानः | “डच दा्ठोः' इति धातुः एनः कथ- भूतः जुह। शुचा हूयमानधरतपुरोडारादिरूपहविष्या(प्म)निति रोषः। पुनः कथमुतः| ‹१द्‌/ अवकण्डनं' राक्षत: मम्यङ्न देतः खण्डतोऽसदितः एवविधस्त्व शा्रणां

बाह्यानामन्तराणां विप्वगुपयधंस्तियक्सवैत उल्का अलातञ्वाटया विसन प्रसार यत्य: |

प्रति स्परा विप्रन तूर्णितमो भवां पयु अस्या अद॑न्धः | , = = = ` = ^~! ^ 1 यो ने दुरे अघशध्सो यो अन्त्यग्ने मा किष्टे व्यथिरादधर्षीत

प्रति भा मगवनग्न तृणतमाऽतोन्षप्रतमस्त्व स्पराः। 'सस्पदा बाधने!" हकारान्तो द्वतायानहुवचनम्‌ | बाधकाञ्डाचरन्प्राते विप्नन पारबेदृध्ना नयेत्यथः किचास्या अस्मदी- साया विशः पुत्रादप्रनायाः पायुः पाति रक्षतीते पायु रक्षको मव | किच नोऽस्माकं दूरऽन्त्यान्तकं याऽवराप्ताऽव पपं शसतीच्छतीत्यवरसः रासि इच्छायाम्‌ तमाप परक शषः जहमप्यदन्धः रात्रुमिरनुपहित्तितो भवामि “दम्भ्‌ हिसा- याम्‌ कं कः कोपं च्छन्दसोऽय प्रयोगः| व्यथि्व्यथको राक्षप्षस्ते तव पुर स्तान्माञऽदवपान्माऽऽवृष्टा मू।दत्यथः अभ्निदरानस्य राक्षप्तपिशाचादिपडायनहेतु- त्वात्‌ तथा नीतिरखरम्‌--

[ अनु° २८ 1 सभाष्यो दश्चमपपाठकः | -८४७

(“दिवा सूयैप्रतापेन रातौ वदिप्रतापतः पिदाचरक्षिप्ादनां दूरतस्तु पलायनम्‌ तस्माद्रा्री मनुष्याणां वने मार्गे गृहेऽपि वा | वाहस्रवनमाहात्म्यात्पश्चाचाद्पटायनम्‌ः' | इतिं |

उर्दभ्ने तिष्ठ प्रत्यात॑नुप्व न्य॑मित्र। ओषतात्तिम्महेते |

यो नो अर्‌।तिं९ समिधान चक्रे नीचा तं ्क्ष्यतप्ं शुष्क॑म्‌

उदिति मो भगवन्नयचेऽस्माननग्रहीतमत्तिष्ठ अस्मान्प्रति दयामातनृष्व अमि-

नान्कामद्ननतरामा।पताद्धस्म। कुर “उष दाह ` | 1# मास्त्म्महते भांस्ताक््णायुष

नाऽस्माक्रमुपारं यः काच्धद्रातिंत्व चक्र कृतवांस्तमस्मद्‌ द्रााहेण दप्कमतप्त कश्चवृक्षा-

दामव धाते दग्ध कुरु नचा नाच॑रधा नरकमा कृर्‌ | भाः सामेधान द्दीप्यमान वहन | ‹[जडइन्धा दाप्ता सवमतदस्मदाय काय सावयत्यथं ऊध्वे। भव प्रातिकिध्याघ्यस्मदाक्ष्करणष्व दृन्यान्यभ्चं |

अर्व स्थिरा त॑नुहि यातुनुनीं जामिमजामिं प्रख्णीहि शतन

ऊधवर इतिं भो भगवन्नभेऽस्मद्विभक्तेन्यत्ययः अस्माकं कामादीन्रिपुनध्यधिके प्रतिविध्य ताडय | अत एव देन्यानि देवतासेबन्धीनि सत्कमाणि सदुपासनानि ऋऽऽवि- पकृणुष्व प्रकटय अत एवेध्वे; सत्यरोकम्रभृतयुष्वैरोकप्रदो भव | किंच यात्तुनुनां यातु धानानां एण्यलोकवरिरोधिनां रक्षसं स्थिराणि घनृप्यवतनुहि, अवतीणमोर्वीकाणि कुर्‌ | कंच जामिमाट्स्यादिकं परित्यज्य प्रसणीहे विनाञ्चय | किंचाजामिमनारस्ये यथा भवति तथा जगत्संहतुमुचुक्ताञरघरन्धणी हि “मृ हिंसायाम्‌” जामिताऽऽर्स्यपडिदा- वित्यमभिधानात्‌ पञ्चानामृचामयमभिप्रायः भो भगवन्न त्रेरोक्यन।यकास्मदीयान्त- बेहिःशातूचिमृट्य सत्कमपु प्रवत्यान्तःकरणं विमरीकृत्य शतं संवत्सरान्भायो पुत्रादिभिः सह मुक्ति दत्ता मरणादुध्व सकृटुम्बाय मह्यं मुक्ति प्रयच्छेति

इति इष्णयनुरवदीयतेत्तिरीयारण्यकदश्चमप्रपाटके नारायणीयापरनामघेययुक्तायां

या्ञिक्यामपनिष।द्‌ भाप्ये सक्तविशोऽनुवाकः | २७

पानम -दथनिषमिदयः (हानमेव, पनयरोमनि | रीरि 8

अथाछाविरोऽयवाकः

जीवनहेवुक्े्रडामःदद्वारा मुक्तिहैकं पथिवीदेवेताकं मन्त्माह-- अदितिर्देवा भ॑न्धवां म॑नुष्यां; पितरोऽसुरास्तेषा५ सवेभूतान॑ं माता मेदिनं महता मी सावित्री

८४८ परिशिष्टतवेन संग्रहैतः-- [ अनु° ९९] गायत्री जभ्युवीं पृथ्वी बहुला विश्वां मूता कंत- मा काया सा सत्येत्यमतत्ति वसिष्ठः, इति

इति कृष्णयज्बेदीयतेत्तिरीयारण्यके दशमप्रपाटके नारायणोपनिषद्- एाविसोऽनुवाकः २८

अदितिशब्दोऽखण्डितेति व्युत्पत्त्या भूमिमाचष्टे अत एव निधण्टुकारेण पृथिवी- नामसु पठितः देवादयः पञ्च जातिविदोषा अदितिरूपाः एते तु सवेप्राणिदेहानामुष- रक्षकाः अतस्तेषां सवेभूतानां देहोपादनत्वादियमदितिमाता जननी मेदिनी मधुकैटममेदूस्ा जाता अथवा मेदस्विनी कठिनेत्यथः भ्महती गुणाधिका वैयै- युक्ता वा | तच्च सवैप्राणिकृतोपद्रवसरिष्णुत्वेनावगन्तन्यम्‌ मही पज्या सावित्री सवितुः प्रेरकस्यान्तयामिणः संबन्धिनी गायत्री गायकान्स्वेपाप्तकांञायते रक्षती- त्यथैः जगती जगदाश्रयमूता उव्थनेकपस्याव्या पृथ्वी, अनेकाविस्तारवती बहुला निविडावयवा विश्वा स्वत्मिका [भूता] प्राणिदेहोत्पत्तेः पूवमेव विद्य- माना | कतमाऽतिशशयेन सुखरूपा। काया सवेप्राणिदेहरूपेण परिणता सा प्रिद्धा | सत्या भ्यवहारदशायां बाधरदहिता। इत्येवं विष्टो महामुनिराह तथेवागृता मर . णरहिता चेतुयगपयोवतेनेऽप्यवस्थितेत्येवमप्यथै वपिष्ठ॒एवाऽऽह्‌ अतोऽस्य मन्त्रस्य . बसिष्ठु ऋषिरियथः इति कृष्णयनुवदीयतेत्तिरीयारण्यकदरामप्रपाठके नारायणीयापरनामधेययुक्तयां

याज्ञिक्यामुपनिषदि माप्येऽष्टाविदोऽनुवाकः २८॥

जि अजो कागचि परोनि

अथकनर्चिंशोऽनुवाकः

वृष्टयभावक्ृृतोप॑द्रवपरिहारेणो पकारिणमब्देवताकं मन्माह्‌ -- आपो बा इद्‌ « स्वे विश्व! भूतान्यापः प्राणा वा आपः पशव अपोऽन्नमापोऽृतमापः सम्राडपेों विराडापः स्वराड पछन्दारस्यापा ज्योतीरष्यापो यजषप्यापै; सत्यमापः सवां देवता आपो भुवः सुवराप ओभ, इति। इति कृष्णयसुर्वेदीयतेत्तिरीयारण्यकदश्षमप्रपाटके नारायणोपनिषचे- कोनारशोऽनुवाकः २९ मह्‌तत्यस्य ग्याल्यानर्मतत्‌ 1

क्न ~~~ --------------------~----------~_~_ +~" ~~~ --

१५. ४५२९३ ४३।

[चका

[ अनु० ३९ संभाष्यो दज्ञपपरपारकः | ८४९,

यदिदं जगदस्ति तत्सर्वमापो वरै जमेव | कथमिति प्रपञ्च्यते विश्वा भृतानि सव\णि रारीराण्यापो जम्‌ रेतोरूपेण तदुत्पाद्कत्वात्‌ भराणा वे श्रीरवर्तिवा- यवोऽप्याप्‌ः | उगकेन प्राणानमाप्यायनात्‌ | अत एव च्छन्दृगा अमनन्ति-- ८८ आपोमयः प्राणो पिवते विच्छेत्ध्यते '' इतिं पञ्चबो गवादयो ऽप्यापः क्षीर ख्पेण तत्र परिणतत्वात्‌ अन्नं ॑व्रीहियवादिकमापः जटस्यान्रहेतुत्वं प्रसिद्धम्‌ अपरृतपरापः पम्यप्राजत इति सृत्रात्मा हिरण्यगमेः सम्राट्‌ | विस्पष्ट राजत इति बरह्यण्डदेहः परुषो विराट्‌ उद्ियादिनेरपेक्ष्येण स्वयमेव राजत्‌ इत्यम्याक्ृताभिमानी- श्वरः स्वराट्‌ छदांसि मायव्यादीनि | उ्योर्वीव्यादित्यादीनि | यजंष्यनियताक्षरा मन्ता; ! सत्यं यथाथकथनम्‌ सवां देवता इन्द्रादयः भूमैवः सुवख्रयी राका | सम्राडादिलोकत्रयान्ताथेरूपेणाऽऽपः स्तूयन्ते एताश्चाऽऽपा मृटकारणपरमात्मरूषण

प्रणवप्रतिपा्या इतिं वक्तमकारः परितः

इति छष्णयनुरवदीयतेत्तिरीयारण्यकदंरामप्रपठके नारायणीयापरनापरेययुक्तायां याज्ञिकयामुपनिषदि भाष्य एकीनक्निरोऽनुवाकः २९

आये पिये पकयान पीके

अथ त्रिरोऽनुवाकः माध्याहिकरन्यानुदानेऽमिमन्तितनट्पानाय मन्त्रमाहं -- आर्पः पुनन्तु पुथि्वीं पुथिवी पूता पुनातु पाम्‌ पुनन्तु ब्रह्मणस्पतिव्रह्म पूता नातु माम्‌ यदुच्छिषटममोज्यं यद्रा दुश्चरित मभ सवं पुनन्तु मामापऽसतां प्रतिग्रह स्वा, इति

भौ ^

ति कृष्णयजुर्वेदीयतेत्तिरीयारण्यके दशमपरपःठके नारायणोपनिषदि त्रियो ऽनुवाकः ३० या आपस्ताः पृथिवीं पुनन्तु परकषटनेन शोधयन्डे सा पृथिवी पूता शुद्धा सती मामनुष्ठातारं एनातु शोधयतु तथा ब्रह्मणो वेदस्य पातिः पाटकमाचायंमेता अपिः एनन्तु तेनऽऽ्चार्यणापादष्ट नह्य [वद्‌] स्वरूप पूता स्व“ पूत सन्मां नातु अन्यमुक्तावरिष्टरूपप्ुच्छ्ष्ट यदस्ति तदमोच्य॑॑भाक्तमयोम्ये तादशं कदाविन्मया म॒क्तम्‌ यद्रा दश्वरितमन्यदपिं प्रतिपिद्धाचरणसूपं मम सविचित्छपन्ने तत्स परि.

--------~-----~- ------------ ~ ~ -~--- ----~ ~--- ~ ~~ ----------------------~

# 7

2 ५. £~ १०७

८५५० परिदिष्स्वेन संगदीतः- [ अन्‌° ३१1 हृत्येति रषः तते मामापः नन्तु तथाञसर्तां शद्रादीनां भरसिग्रहं मया कृतं पुनन्तु तदयथैमिद्मभिमन्तितमुदकं स्वाहा मदीयववत्राञ्चो सुहुतमस्तु रेति कृष्णयनुरवेदीयतेत्तिरीयारण्यकदद्ामप्रपाटके नारायणीयापरनामधययुक्तायां याज्ञिक्यामुपनिषदि भाप्ये विंशोऽनुवाकः ३०

(मिती किर. काकः चोय केकि वक,

अथेकथिशोऽसुवाकः

साय॑॑श्याकाटे जट्पानार्थं मन्तमाह्‌-- अग्रि मा मन्यु मन्युपतयश्च मन्युकृतेभ्यः पापेभ्यो रक्षन्ताम्‌ यदज्ञा पाप॑मकाषेम्‌। मनसा वाचां हस्ताभ्याम्‌ पद्धयामुद्रेण शिश्ना अहस्त- दवलुम्पतु यल्किचं दुरितं मिं इदमह माम मंतये।नो सत्ये ज्योतिषि जुहोमि स््राहा) इति इति ईष्णययुरवेदी यतेत्तियीयारण्यके दशमग्रपाठके नारायणोपानिष- ्ेकत्रिशोऽनुवाकः ३१ योऽयमप्रिरस्ति यश्च मन्युः कोधामिमानी देवो ये मन्युपततयः कोधस्वामिनस्त- जनियामका देवा; सन्ति, ते सवैऽपि मन्युतेभ्यो मदीयकोपनिप्पादितेम्यः षावेभ्यो | मा मां | रक्षन्तां पापिनं मां तत्पापविनाडयनेन पाठयन्तु किंचातीतेनाह्ना तसि. हनि यत्पापमकामं कृतवानस्मि केन साधनेन, मनआदिभिः शिश्चान्तावयवेः तत्सं, पापमहरवटुम्पतु उहरभिमानी देवो विनाश्ञयतु परर्हिसादिचिन्तनं मानसं पपम्‌ | अप्रियानृताटिमाषणं वाचिकम्‌ | अभिचारहोमा्ेकं हस्तकृतम्‌ पादेन गोनराह्मणस्परादिकं पादकृतम्‌ अमोज्यमोजनमुदरकृतम्‌ अगम्यागमनं श्िश्चक्ृतम्‌ अथवा क्रिमनेन परिमितगणनेनः यत्किमपि दुरितं मायि निष्पन्नमिदं पापजाते पव तत्कतारं मां ल्ङ्गदारीररूपममृतयोनो मरणर हिते जगत्कारणे सत्ये बाधरहिते ज्योतिषि ््यप्रकारो वस्तुनि जुहोमि प्र्तिपाम्यहम्‌ , अनेन होमेन तत्व भस्मी करभे तदभमभिमन्ितं जटं स्वाहा मदीयमुखंश्ौ स्वाहु तमस्तु इति कष्णयजुरवेदीयतेत्तिरीयारण्यकदद्यमप्रपाटके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि भाप्य एकत्रिंशोऽनुवाकः ३१

०=-~--~--ॐ

पिकी 0), ) पिपिष नमन --~---~-~-----न--------~- 9 - ननरिक ०ुचणनहुणणणककनहिधिः गि 0 + + , ^) +), 1 गै ---------- --------------

४. €~ |

[ अनु° ३२-६६ ] सभाष्यो दश्चमप्रपाठकः | ८५१

अथ द्राधिशोऽनुवाकः \

प्रातःसध्याकाले जलपाना्थं मन्त्रमाह-- सूयेश्च मा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः पापेभ्ये। रक्षन्ताम्‌ यद्रात्रिया पाप॑मकाषम्‌ मनसा दावा हस्ताभ्या पद्धय'छुदरण शिश्ना रात्रिस्तदबलुम्पतु यत्किच॑ दुरितं मथि इदमहं मामम्र॑तयोनो सूर्ये ज्योटिपि जुहोमि स्वाहा, इति

इति कृष्णयज्वेदीयतत्तिरीयारण्यकदश्ममपाठके नारायणोपानिषादि द्रात्िसोऽनुवाकः ३२

सूर्ये हरनिष्पादके सूर्योपाधिके अन्यत्सवै पृवैवन्याख्येयम्‌

इति कष्णयनु्वेदीयतेत्तिरीयारण्यकदरामभ्रपाठके नारायणीयापरनामधेययुक्तायां यान्ञिक्यामुपनिषदि माप्ये द्ार्ंशो ऽनुवाकः ६२

|, षये पिरि # +) 1 नीषि

अथ त्रयल्िरोऽनुवाकः प्राणायामादिषु सर्वत्राऽऽवह्यकस्योकारस्य प्रसङ्गाप्याद्किमुच्यते- ओमित्येकाक्षरं ब्रह्म अभिरदेवता ब्रह्य इत्याम्‌ गायत्रं छन्द॑ परमात्म सरू- पम्‌ सायुज्यं विनियोगम्‌, इति इति दृष्णयनुर्वेदीयतेत्तिरीयारभ्यकद ङेमपप वके नाराय णोपनि- ष{दे रयास्िंशोऽनुव।कः ३३ ओमिति यदेकाक्षरमस्ति तद्रह्म समस्तत्रह्माण्डोत्पत्तिम्थितिभद्ध कारणम्‌ तस्य देवता वाच्यमतं वरत्व्िः अगिशाब्दोऽत्र रूढ्या देवताविरैषवाचको भवति अपि तु योगेन परमात्मवाचकः अङ्गति सवै जगव्चाम्रोतीत्यभिः अ्चिशब्दोपट- कितं ब्रह्मेति यत्तदाभैमृषिः | मन्ोऽपि नह्य; ऋुषिरपि ब्रह्म; देवताऽपि बह्म, सव स्वयमेवेन्यथैः माय देवी गायत्री छन्दः चिनियोगं विनियोगः सायुज्यं

११.४९ व.

८५२ परिशिष्त्वेन सगृदीतः- [ अनु ° ६४ |

सयुज्ये परत्रहमावाहौ कथविि सायुष्य, [ परमा. ] परमात्मल्क्षणे तथा सरूपं

सख्ये सर्भनगत्ममानसूरे सर्वात्मक इति यावत्‌ | सर्वत्र व्यत्ययो बध्यः

इति इृष्णयन्ुेदीयतैत्तिरीयारण्यकदश्मपपाटके न।रायणीयापरनामधेययुक्तायां या्ञिक्यामुपनिपदि भाष्ये ्यश्चिशोऽनुवाकः ६२

| _ (गीर री

जथ चतुचिशोऽनुवाकः

सेध्यात्रय८ ये ) मार्जनादृ्यै मायभ्या आवाहनमर>माह-- आयातु बरदा देवी अक्षर व्रह्म संमितम्‌ गायत्री छन्द॑सां मातेदं ब्रह्य ऊषस्वं मे यदह न्छुरंते पापं तद- हवात्मतिमुच्यते यद्रान्नेयात्छुरने पापे तद्रात्नियास्रति- मुच्यते सवर॑वण महादेवि सेध्याविे सरस्वति, इति इति कृष्णयनुरवदयतेत्तिरीयारण्यक्रदशमपपाठके नारायणापनिषादे चतुसिरोःदवाकः ३४ वरदाऽम्मदमीषटवरप्रदा देती गायत्रीहन्दोभिमानिनी देवताऽक्षरं विनाशरहिते समितं सम्यणेदान्तप्रमाणेन निधितं ब्रह्म जगत्कारणं परं तत्त्वमुदि इया ऽऽयात्वाग- च्छतु | अस्माकं व्रह्मतक्तं॑वोधयितुमागच्छवित्यथः अयमेवाथं उत्तरार्थन स्पष्ठी क्रयते | छन्दसां गायत्रीतष्टुवादीनां वेदानां वा माता जननी देवता [गायत्री] गायत्री गायत्रीशव्दामिषे (ये नोऽम्मामिर््य) या नोऽस्मानि (मे ममे)दं ब्रह्म वेदान्त- प्रतिपाद्य तत्ते जुषस्व जोपयतु | उपदिङावित्यथैः। किंच हे स॑ध्या्िद्ये साय- प्रातःसथो भवा सभ्या तादृशी या तिाऽनुष्टानरूपा तत्सबुद्धौ सध्या सरस्वाति त्वद = यदह्वाद्रभिमन्रहनि पापं॑कुरुते तदह्वात्तस्मि्रहनि तेन पापेन प्रतिष्चच्यते विमुच्यतां शद्धो भूयादिति मावः यद्रातियाचस्यां रात्रौ अन्यत्प्रमानम्‌ | एते छन्दमाः प्रयोगाः दति इप्णयजुतदीयं ` त्तिरीयारण्यक्रददामप्रपाटके नारायणीयापरनामभेययुक्तःयां या्ञेक्यामुष.निषदि भाप्ये चठुखिदयोऽनुवाकः २४

घरनुधिह नान्तः तमधिक्मप्रयो जनम्‌

+ ~~ स्कः ~ च्यः

~~~ ~~ गः ~ ~ -~- ~^ ~ मणणसा प्न रपय कच

[ अनु° ३९ | सभाष्यो दकशमप्रपादकः; ८४५३

प्चर्चिंशोऽनुवाकः 1

गायच्या जाकहनमन्रमह्‌- ओजोऽसि सहाऽसि वलमासि श्रजनेऽसि देवानां > ® £} ^ ` धामनामांऽसि विश्वमसि विश्वायुः सवमसि सवा- युरभिभूरों मायत्रीमावाद्यामि साविर्ामावाह- यापि सररूतीमवाहयामि छन्दर्षीनार्बाहयापि धियमावाहयापि गायत्रिया गायनी छन्दो विश्वामित्र करिः सविता देवताऽद्धिमुखं ब्रह्मा (क [३ [न ¢ _ @ ष, कषिरो विष्णुहृदय५ रुद्रः शिखा पुथिवी योनिः माणा- ५, 9 पानव्यानदानसमाना सप्राणा कत्वणा सस्या यनसगोजा गायजी चतुविंधशस्यक्षरा त्रिपदां षटकुिः पथ्च्ञीषोपनयने विंनियागः,- इति हे गायमि त्वमोजोऽसि वटहेतुम्‌ताष्टमघादुरूपाऽकि। सहोऽसि शघ्रूनभिभवितु दाक्तिरपि बलमसि रशरीरगत्यवह।रपामथ्यरूपाऽपि भाजोऽसि दीप्ति पाऽपि देवानामन्दरादीनां धाम तेनो यदस्ति तन्नामाऽपि तदेव त्वन्नामेत्यथः | देवानां [घा] मासीत्यर्थः विश्वं सवैजगद्रपं त्वमेव विश्वायुः सेपृणायुःस्वरूपाऽसि। उक्तस्यैव व्याख्यानं सवैमसि सवयुरिति अभिभूः सर्वस्य पापस्य तिरस्कारहेतुः प्रणवप्रतिपाद्यपरमात्माऽपि तादश गायत्रीं मदीये मनस्येवाऽऽवाहयामि | अन्यत्स्पष्टम्‌ ` सनिमलस्यमातयसिम बतामिरवरवनरमितनारमणोपनिपल्णं त्सगृह्यते-““साविच्रीं सवितुत्रह्म साक्षात्कारयित॒ङ्ीनग्रक कस्य परमात्मन इमामव!दहयामि सरस्वतीं ब्रह्मजलधारणग्र्चोतनाभ्यां वेदाः सरांरि तन्मयत्वात्तद्रती सरस्वती चतुविङलयक्षरगन्त्ररूपामावाहयामि तदङ्गानि च्छन्दर्षीन्गायत्याः सुवमन्त्रमयत्वेन सवांणि च्छन्दांि सवाधर्षान्देवताश्च सवो आवाह्‌- यामि 1 श्रियं गायत्री सवेवेदमयी ठस्मात्सववद्‌ानां धरियमावाहयामि इत्येक गायव्यावाहनेनाऽऽत्मनि सवैमावाहयामीति रुंकत्पं कृत्वा तामावाह्य तच्छन्दादि स्त्वा ध्यानमप्चरेत्‌ ; तत्र मन््र-- गायत्रिया गायत्री छन्दो विश्वामित्र ऋषिः सविता देवताऽन्निसुसं ब्रह्मा शिरो विष्णुहृदयः खः शिखा परथिवी योनिः प्राणापानव्यानोदानसमाना स्प्राणा श्रठव्णा सांख्यायनसगोत्रा गायत्री चतु- वि-शत्यक्षरा निषदा षट्ङुक्षिः पच्च्छीपोपनयने विनियोगः इति \ गाय्॒या मायत्री छन्दः विश्वा- मिनन ऋषिमेन्तद्र्ा सविता सवं प्रसुवानः परमात्मा दवता तन्मन्यत्वात्‌ इति चछन्दषिदेवतास्मर- णम्‌ ध्यानम्‌--असिः प्रसिद्धो सुखं मुखस्थानीयो गायत्या इति संबध्यते व्रह्मा चतुसुखः शरः शिर- स्थानीयः प्रथमजत्वात्‌ ! विष्णुहृदयं सर्वस्य(त्र) सूक्ष्मत्वेन स्थितिरतः स्थितेः कतो विष्णु- हदयम्‌ 1 श्रः शिखा यथा दिखा सुवावयवातीता तथा रः प्रख्यकरणादतः रिख स्थानीयः

८५४ परिरिषटत्वेन संश्रहीतः -- [ अनु° ६९ |

गायत्याव।ट्नादूवं प्राणायामा मन्त्रमाह-- + ¦ ] $ ( ¬ |

आभः! जा मुतः | ज\ सवः जा महः जनः

> ~ = [क 1 ओं तपः। सत्यम्‌ ओं तत्स॑वितुवेर०य भर्ग देवस्य [क = 1 ` _ ~ _. धामाहे धियो यो नः प्रचोदयात्‌ | ओमापो ज्योती रसोऽमृतं ब्रह्म भूभुत्रः सुवरोम्‌ , इति ^~ $ क, ¢ य॑ इति कृष्णयनुरवेदीयतेत्तिरीयारण्यकदश्चमप्रपाटके नारायणोपनिषादि #। पञ्चत्रिशोऽदुवाकः ¦ ३५ भूरादि(दसः) स्त्यान्त(न्ता) टोकग्रातिपादिकाः सप्त व्यद्धतयः तेषां लोकानां परणवप्रतिपायत्रहमस्वरूपत्ववरिवततया प्रत्येकं प्णवोचचारणम्‌ तत्सवितुरित्यारिको गायत्री. मन्तः | तत्प्रतिपाद्यस्य ब्रह्मत्वविवक्षया तदादौ प्रणवोच्ारणम्‌ मन्वस्य चायमर्थः [3 [9 ष्‌ ~ + * सवितुः प्ररकस्यान्तयामिणो देदस्य वरेण्ये वरणीयं शरेष्ठं तद्धगीम्तेनो धीमहि ध्यायामः यः सविता परमेश्वरो नोऽस्मदीया धियो बद्धिवृत्तीः भचोद यास्प्रकरबेण तत्ववोधे प्रेरयति तस्य तेजो ध्यायाम इति पूर्वत्रान्वयः | अपे ज्योतिरित्यादि गायत्याः शिरः, तस्याऽऽ्यन्तयोः प्रणवं पूववदु चायते | या आपो नदीसमुद्रादिगताः सन्ति यच्च ज्या.तेरादित्यादिकमस्ि योऽपि रसो मधुरम्ादिः षड्विधोऽम्ति यद्प्यभतं देवैः पीतमम्ति तत्सर्वमो प्रणवपरतिपाय ब्रह्म भूर्भुवः सुवो पर्वृल्यास्येयम्‌ अस्य मन्त्रस्य प्राणायामाङ्गत्वमसननादोरपनिपदि श्रूयते-- स्व्याटतिं सप्रणवां गायत्रीं शिरा सह तिः पठेदायतप्रणः प्राणायामः स॒ उच्यते » हति इति कप्णयनुरवदीयतेत्तिरीयारण्यकदशमग्रपाठके नारायणीय।परनमघेययुक्तायां याज्ञिक्थामुपनिषदि माप्ये पञ्चानिरोऽनवाकः ६५ एथिव योनियं निस्यानीया स्वैग्रसवहेतुत्वान्‌ ¦ प्राणापानव्य.नोदानसमाना श्राण। दयः पच्च प्रवाहादि वायरूगः सन्त्यस्यां सा तथोक्ता सम्राणाःस्ह प्राणेरिन्ियेदि( वा }गःदिमिः सप्राणा श्वेतवा प्रथने खद्धयुणव्रधानत्वात्‌ सांख्यायनसमोत्रा रंख्यां सणसंख्यानमाहृस्ते साल्याः सांख्यैरीयते गम्यते प्राप्यते सवेगृणनिरासात्स साख्यायनः परमात्मा व्रह्म तन्मा सास्यायनेन समानमेकं गोत्रं कृटमुद्ध- वोऽस्याः सांख्यायनसगोत्रा, इति देवतारूपत्वेन ध्यानसक्तवा मन्धररूपतवेन विवक्षुः पुनगोयत्रीयुपा- दत्ते-गायत्री मन्त्ररूपा चतुर्विदात्यक्षरा चतुर्विरातिर्तर.ण्यस्याः सा तथोक्ता तेन चिपदा रयः पद्‌ अस्याः सा त्रिपदा षट्कुक्षिः पड्वेद्‌ ङ्गानि कुक्षयोऽस्याः सैेदरूपायाः सा पट॒कुक्षिः पञ्चरीषी चतुणा वदानां चत्वार उपनिपद्धागा ज्ञानप्रतिषादिनः कर्मोपासनःकाण्डयोरपरि स्थिताथत्वारि शीर्षाणि शिरांसि, तथेतिहासपुगणानि पचमो वेदो ज्ञानप्रतिपादकलातच्चमं दीपमस्याः सा पञ्चरीषा इति व्यात्व!ऽनेन मन्त्रेण वदोर्पनयन उपनीतकरणे विनियोग दयेव स्मृत्वा पटित्वा माय्रीमन्त्र जपेत्‌ इति

~ -०-

"~~~ ~~ -~~~~_~~_~~~-~--~~-~~---__ ---~-

( अनु° ३६ | सभाष्यो दरभेप्वारकः | ८.५

अथ पटूर्तिंशोऽनुवाकः

जपादुषध्वै गायत्रीविस्तजंनमन्त्रमाह-- उत्तमे शिखरे जाते मुम्यां पवेतमृध॑नि व्राह्मणभ्योऽभ्यनुन्नाता गच्छ देति यथासुखम्‌, इति

भूभ्यामवस्थितो यः परतो मेरुनामकस्तस्य मृधन्युपरिभागे यदुत्तमं शिखरमस्ति तरिमस्तथाविधा गायत्री देवता तिष्ठति तस्मात्कारणादों ब्राह्यणेभ्यस्त्व[दुषासॐ- भ्यस्त्व]दनुम्रहेण पारतुष्टेम्योऽनुज्ञानमभिन्याप्य यथासुखं स्वकीय सुखमनातिक्रम्य स्वस्थनि तस्मिननुत्तमे शिखरे गच्छ

स्तुतो मया वरदा वेदमाता भचोद्यन्ती पवनं द्विजःता आयुः पृथिव्यां द्रिणं ब््॑यवचंसं महयं दत्वा प्रातु ब्र॑द्यरोकय्‌, इति॥ इति ष्णयसुर्वेदीयतैत्तिरीयारण्यकदश्मप्रपाठके नारायणोपनिषादि षट्‌ूत्रिगोऽनुवाकः ३६ |

स्तुत इति पू्समन्मन्नेऽपरोक्षतयोक्तो ऽयो ऽ्मिन्मन्त्े परोक्षतया स्पष्टः कियते अत्रेदं वैदिकं रहस्यम्‌ बद्यसेक आदित्यमण्डङ चोभयमपि मायत्या अवस्थानं विक. सपेनान्यतरदिति केचिदाचक्षते पु(ज)त एवास्माभिः पृवेसमन्मत्रेणानु(््रेऽनु)क्तमप्या- दित्यमण्डङं गायत्रीनिवास्तत्वेन मत्वाऽ+-ध्याहृत्य भ्याख्यातम्‌ एतमिमस्तु मन्त्ेःन्तरे) [शरुतिः] स्वयमेव भगवत्या गायत्या वसतित्वेन बह्मटोकरं रवीति | तथाचेत्थं व्याख्या तत्र भवति | भगवती गायत्री ब्रह्मखोकं ब्रह्मणो भारेतपतेर्छोकं प्रयात्विति वःक्यप- रिषः कीदृशे त्रह्यटोकम्‌ अतरादिभ्योऽघस्तनेम्यो भृरादिभ्य ऊध्वैतनेभ्यः समस्तेभ्यो लोकेभ्यः प्रकृष्टत्वेन जातः परमात्मनः सकाशादुत्प्न इति प्रजातस्तम्‌ प्रजातमिति वक्तत्ये प्रनातुमिति प्रयोगद्छन्दसः कैं कृत्वा, द्वा किमू , आयुः, हताब्दात्मकमुपजीवनम्‌ पनद्रिणं सुवणंमणिमुक्तादि पुनत्रे्यवचेसं स्वाध्यायाध्ययनतदर्थविचारतदथौनुष्ठपने (नि) जनितं मुखतेनः यद्द्र टोका आचक्षते देदीप्यमानोऽये साक्षाज्ञ्वक्निव पावक इति कर्मे मह्यम्‌ कथभूताय पृथिव्यां विद्यमानाय कथंमूता गायत्री द्विजाता द्विजातिभिचेगणकेर्पास्यमाना यद्धा दयोः सूथमण्डलनरह्मलोकयोज) ता प्रादुमता “जनी प्राुमौवे » अस्मान्निष्ुप्रत्ययः

---~--- ~---~-------~---------~-

* जतपदस्य फलितन्याख्यानमस्तीत्येतत्‌ 1 + पूवेच्र त्वेवं दृदयते एतदनुरोषेन तत्तत्र यावदपेक्षितं कल्पर्नायम्‌

|) +) 2 ~ ~----~ ~~~

८५६ परिशिषएटतेन सग्रहीतः- [ अनु ०६७)

पुनः कथंभूता प्रचोदयन्ती, अन्तयौमिरूपेण प्राणिमात्रे प्ररयित्री पवने व्यत्ययेन पवनः | अव्र टुप्तोपमोपादानम्‌ यथा प्राणवायुश्चतुरविष प्राणिजातं प्ररयतीतस्ततो गमनागमनादैकं कारयति तथेति | तथा वेदमाता चतुणौ वेदानां जननी वरान्स्वो- पाप्केभ्यो वाज्छिताथान्ददातीति वरदा कथमूता सती, मयोपाप्केन स्तुतो बहुल- ग्रहणान्यत्ययेन स्तुता सतीत्यथैः दपि इप्णयजुदीयतेत्तरीयारण्यकद्रामप्रपाठकरे नारायणीयापरनामघेययुक्तायां याज्िक्यामुपनिषदि भाप्ये षटूत्रिशोऽनुवाकः ६६

जथ सप्तर्रिशाऽनुवाकः

पर्वोक्तपासनास्वसमथस्याऽऽदित्यदेवताविषय जप्यं मन््रमाह-- घृणिः सथं आदित्यो प्रभां वात्यक्षरम्‌ मधु क्षरन्ति तद्रसम्‌ सत्यं वे तद्रसमापो ज्योती रसोऽमृतं व्रह्म भृथवः सुवरोम्‌ , इति। इति इृभ्णयरुर्वेदौयतेत्तिरी यारण्यकदश्चमप्रपाठके नारायणोपनिषदि सप्ततरिशोऽलुवाकः ।॥ २७ भगवानादित्यो वाति वेहायपेन मर्गेणाहर्दिवं गच्छति टोकानुपकङम्‌ करिविधः जगत्परसवदेतुत्वात्सृयः दौणिमि्ादघ्ुगिः क्षरणराहित्येन नित्यत्वा- दक्षरमक्षरः केवः प्रभा नकार उपमाथः आदित्यसरबन्धिनी प्रभेव } आदि. स्यस्योपमानान्तरामावात्‌ स्वप्रमा गोल्कीमूता व्योममार्गेण गच्छति चेयथा प्रमा- वान(तथाऽयमित्यमूतायमुपमानम्‌ अपिच तद्रसं तस्मात्पर क्तादादित्याजन्यं रस- मुदकं मधु मधुरं यथा तथा क्षरन्ति न्यो वहन्ति आदित्यटन्धवरषटञचदकमेव नचो वहन्ति, अन्यथा मृदावुदकामाव इति भावः उत्तरार्भृनाऽदित्यब्रह्मण; सर्वात्मक- त्वमुच्यत तदाद्रित्यलक्तषणं व्रह्म सत्य यथाथमाषणम्‌ रसं मधुरदिरसनातम्‌ | आपः भ्िन्धुनयादिगतमुदकम्‌ | ज्योतिशवन्द्राग्यादि रसः पदाभेमात्रसारः। अमृतं सुधा व्रह्म घरयीनिद्या भूयुः सुवखयो टोका; ओ्मोकारः एतत्स. मादित्य एवेति मनसा विमावयेदविति भावः इति दप्णयनुरवेदीयतेत्िरयारण्यक्दृशमप्रपाठ के नारायभीयापरनामेययुक्तायां याज्ञिक्यामु गनिषदि माप्य सप्ततरिश्ोऽनुवाकरः ३७ ।!

पि नि

~ ~ ~~ ^ 0 -- कक ~ = कुक > त-क वन्--

१६. ५५।

पकिनयन्देकः ~रः नै

[ अनु° ६८ 1 सभाष्यो समप्रपाठकः | ८५७

अथाष्त्चिशो ऽसुवाकः 1

1

अथ ज्ञानप्रतिबन्धकनद्यहत्यािपापनिवृत्तदितवखिसुपणैनामका मन्त्रा उच्यन्ते | तत प्रथममन््रमाह-- ब्रह्ममेतु मामू मधुमेतु माम्‌ ब्रह्ममेव मधुपरेतु माम्‌ यातत सोम भरना वत्सोऽभि सो अह्‌ दुप्ष्बमह- दुरुष्षह यास्त॑ सोम प्राणास्ताञ्यंहीपे, इति ब्रह्म पर वत्तं मातु प्रातु मधु परमानन्दमाधूरयोपेतं वस्तु मामेतु प्रपातु तदेव पनः प्राथ्येते | मधुरं ब्रह्मैव मामेतु+ त्वन्यत्सद्रदेवताद्कामेति भावः हे सोमोमा बऋ्यविद्या तया सह्‌ वतमान परमत्मंस्त तव याः प्रजा देवमनुप्याद्य सन्ति ता अभिच्दध्य तादृशस्त्वत्मेवको वत्सो बाख्क एतासां त्वदांयप्रनानां मध्य बार्वदहं॑त्वदीयकरुणायोग्यः | अतो हे दुष्प्े्रहन्सपाररूपस्य दुःस्व्स्य घातक परमेश्वर दुरुष्षह दुःसहं भव विन।रारत्यथः साम परमात्मस्त्‌ त्वदीयाः [प्राण वृत्तयो याः सन्ति तान्वत्तिप्राणांस्त्वाये जुहा।म॑ प्रलतिपाम | मदायमनाकगाद | | प्राणा- स्त्वया निर्भितत्वाच्वदीया अतस्त्वय्थेवोपसंहारामि विषयम्य इन्द्रयाणि ।नरुष्य त्वद्‌ काचित्तो भवामीत्यथेः | उक्तस्य त्रिसुषणेमन्नस्य माहात्म्यं बाह्य" रूपेण दरेयति-- त्रिसपणमर्याचितं ब्राह्मण।य॑ दद्यात्‌ व्रह्यहत्या वा

एने प्॑न्ति | ये ब्राह्यणाख्िपणे परन्ति ते सो पाद्युवन्ति सहस्चात्पङ्कि ९न॑न्ति। आम्‌, इति इति छष्णयजुरवैदी यतेत्तिरीयारण्यके दशमप्रपाटकं नारायणोप- निषयष्टा्चिक्षोऽ्युवाकः; ६८ वियन्तराणि नप्र्ठः केस्यचिदु्रयाद्‌।ते लरमनुसस्य शिप्यण याचूजाया ईता्य पश्चाद्पदिशन्ति | इमं तु निसपणेमन्बं रिप्ययाचून(मनतरेणव ब्राह्यणाय।पदिरत्‌

तेनोपदेरोेन य॑ ब्राह्मणाच्सपणं पञन्त सवेदा नष्पणमन्त् जपन्त्यत पुरूषां ब्रह्महत्यां विनाश +न्ति ते सो५.# प्राप्नुवन्ति | यं॑तस्यां(ते यस्यां) पड्न्ता-

> सोमय।गफलम्‌

८५८ परिशिष्टत्वेन सग्ररीतः- [ अनु° ६९ }

वश्नन्ति तां पद्कि सखपयन्तं पुनन्ति शुद्धां कुवन्ति तस्मादों प्रणवप्रतिषा्यः पर. मात्भैव तिघ्युपणेमन्तर्य देवतेत्यथैः इति कष्णयनरवेदीयतेत्तिरीयारण्यकवामप्रपाटके नारायणीयापरनामधेययु- क्तायां या्ञिक्यामुपनिषदि माप्येऽषटात्रंशोऽनुवाकः ६८

अयेकोनचत्वार्शोऽनुवाकः

द्वितीयं तिसुपण[मन्तर)माह--

ब्रह्मं मेधयां मधुं मेधयां ब्रह्ममेव मधुं मेधयां अवा नो

देव॒ सवितः प्रजावत्सावीः सौभगम्‌ परां दुष््वमि-

य« सुब विन्वानि देव सवितदुरितानि परासुव यद्र

तन्म॒ आद्व मधु वातां ऋतायते मधुं क्षरन्ति सिन्ध॑वः | वीनैः सन्त्रोष॑धीः मधु न्छमुतोदसि मधुंमत्पाथिवः

रज॑ः मधु चोररमतु नः पिता। मधुमान्नो चनस्पतिरमधुमा९

अस्त सूयः पाध्वीगौवों भवन्तु नः, इति

यद्रह्य॒सवेनगत्कारणं॑स्वेवेदरन्तवेय तन्पेध गा गृूपदिष्टमहावाक्यतदर्थधरि- णशक्त्या रम्यतामिति रोषः मध्ित्यादि पृवेवत्‌ हे सवितः प्रेरक देवाद्या म्मिन्दिने नोऽस्माकं विद्यार्थिनां प्रजाबच्छिप्यप्ररिप्यादित्रयो्मनो)पेतं सभम. माचायरूप भाग्य सावीः प्रेरय यच्छेत्यथः [ दुष्ष्वञ्रियं | दुःस्वाभ्रिय दुःस्वप्नयं द्ठ- स्वप्र्दश द्वैतप्रतिभाप्ं परासुव निराकुरे अपि चहे सवितः प्रेरक देव द्रितानि जञानप्रतिबन्धक्रानि पापानि विश्वानि परासुव निराकृ भद्र कल्याणमप्तमावनावि परीतभावनारहित त्छज्ञान यदस्ति तन्ये मद्यमुपास्कायाऽऽसुवर साकल्येन प्रयच्छ | [ ऋतायते, ऋतं ब्रह्म तदिच्छते मद्यं | वाता वायवो मधु माधु्योपलक्षितं सुखं यथा भवति तथा वान्त्विति देषः प्रे तु वायौ रोगोत्पत्त्या त्त्चन्ञानविघ्नः सपद्यतेऽतः मा मूरति वायोर्‌ानुकृस्यं प्राथ्यैते ! एवमत्तरत्रापि तत्तदानुच््लयं द्र. न्यम्‌ सिन्यवा नयो मधु क्षरन्ति मधुरमार्‌.म्यकरमृदकं संपादयन्त्वत्यर्थः | ओद. ध्रीदियवादयोऽपि नोऽरमाकं माध्वीरम॑धूराः पथ्यदूपाः सन्त्‌ नक्तं रात्रावृबाषि च।षासे प्रमाते दिवसेभमि विवार्थिनो मे मधु मधुरमनुकलं पुखमस्ु कालकृतो विना मा मृदित्यथः। पार्थिवं रजः प्रथेन्यामधःस्थित शयनादिस्थानमतं रजोऽपि मधुमन्माधुवत कण्टकपत्पाणादिराहित्यनानूकूलमन्तु नोऽस्नाकं पिता पितृपद्शी

[ अनु° ४० -सभाष्यो दश्चमपरपाठकः ८५९

धौरपि मध्वस्तु अतिवृष्टयादिप्रातिकूट्यरहिताऽस्तु ““ चोः पिता एर्व माता इति मन्तरान्तरादिवः पितृत्वम्‌ वनर्प।तिरत्न ( पि ) चूतपन^ादेनाऽस्मान्प्रति मधु मरान्मधुरफटोषेतो जीवनहेतुरस्तु सूर्योऽपि प्रमृतं सेतापमकृत्वा मधुमान्माधूर्यणा- नुकृर्प्रकारानेन युक्तोऽस्तु गावोऽपि नोऽस्मान्परतिं माध्वीजीवनहेतुमधुरकतीरोप॑ता भवन्तु ] अस्य त्रिसुपर्णमन्त्रस्य महिमानं दशेयति-- इमं॑जिसुंपणेमयांचितं ब्राह्मणायं दद्यात्‌ शरूणहत्यां का एते घ्रन्ति ये ब्राह्मणाचिसुं पण पर्ठन्ति ते सोम॑ प्राप्टुवन्ति सदस्रात्पङ्ि दनन्ति ओम्‌, इति इति कृष्णययुर्ेदीयतेत्तिरीयारण्यकदशमपपाटके नारायणोपनिष्येः कोनचःवारिंञ्ोऽनुवाकः ३९ ब्रा्मणगर्भस्य राजगर्भस्य वा हननं भ्रणहत्या अन्यत्पूवेवत्‌

इति कष्णयजषदीयतत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययु- क्त्यं यान्ञिक्यामपनिषदि भाप्य एकोनचत्वारिंशोऽनुवाकः ।| ३९.

- ˆ अथं चत्वारिंशोऽनुवाकः।

तृतीयं त्रिपुपणे[ मन्त्र [माह- ब्रह्मं मेधवां मधुं॑मेधवां ब्रह्ममेव मघं मृधवां ब्रह्मा देवानं पदवीः कंवीनागूविविभांणां महिषो मृगाणौम्‌ स्येनो गृघ्ंणा स्वधिंतिवनांना सोम॑ः पवित्रमत्येति रमन्‌ हस्सः शचि षद्रसुरन्तरिक्षसद्धो- तां बेदिषदतिंथिदुरोणसत्‌। नुषदररसद॑तसन्ये।मसद्न्ना गोजा ऋतजा अदरजा ऋतं वदत्‌, इति मेधवा, मेषो यज्ञः सोऽस्यास्तीति # मेधवत्‌ यज्ञदानादिराध्यविविदिषपूर्वकत्वा-

# मूले छान्दसेन डादशेन तथा प्रयोग इत्याशयः

८.५ |

८६० परिरिषटतवन संग्रदीतः- | अनु° ४० |

्र्ज्ञानलभस्य ब्रह मेधवदित्युच्यते व्रह्म देवानां हसः दाचिषदिति ऋचा- बृणोरणीयानित्यस्मिन्ननवाके व्यास्याते | ८.0 चये त्वौ # रुचे त्वा समित्स्रवन्ति सरितो धेनाः अन्ता मन॑सा पूयमानाः घृत्य धारौ अभिचाकशीमि, इति तरयः सुपणा; पतिस्थानीया ब्रह्मकिष्णुमहेश्रा विश्वतेनसप्राज्ञा वा विराड्षिरण्य- गधरा वा यस्मादुत्पन्नाः स॒ चिपुपणेः सवेदेवताद्वमीरषि.(स्वरूपी परमात्मा तन्म- हिमप्रतिपादकत्वादयं ग्रन्थोऽपि विस॒प्णव्देनापचयेते तथाचायमथेः हं भाग] वनने क्ऋगवेदरूपाय त्वा भ्यल्ययेन तुभ्यमियं समिदस्चौ निक्िप्यत इति शेषः | त्वा :वामुदिदय, चच आहुतिफटीमृतगुपलयक्षतत्रयौप्राप्त्यथाम[ताय व्याख्या किचात्ना मयाऽत्र हुता घृतस्य धागस््वां प्रति चवन्ति | का इव सरितो [न| नय इव कथमृना धाराः) धीयन्ते पीयन्ते देवैरिति धेनाः “धेट्पाने पूयमानाः प्रक्तराय माणाः | केन, मनसा किविषेन, अन्तहृदा हृत्कोडावर्तिना अन्तरङ्गपृवकं हुत- त्वात्पवित्राः | अन्यथा त्वपद्ित्रा भवन्तीति मावः किंचेवेविधा आज्यधारा अभि. चाकशीमि समस्ताम्यो देवताभ्य दास्यामीति भावः | दविरण्ययो' वेतसो मध्यं आसाम्‌ तस्िन्तयुपर्णो भधुकृत्कुटायौ मजैनासम प्रधुं देवताभ्यः तस्याऽऽसत हरयः सप्त वीरे स्वधां दुहाना अमृतस्य धाराम्‌, इति हिरण्यय इति आसां पररक्ताज्यथ।राणां मध्ये मध्यभागे तास्मिन्नाहवनीये सुपण

<

खप्तपणं आस्त कुवन्‌ | सव।म्या दव्तार्खा मधरु मनुर्‌ ह्‌{३भ्‌जान्वभजान्वमज्य

ददानः सन्‌ ¦ कथमूतच्िमुपणेः हिरण्ययो ज्यातिभयः वेतसा वणेव्यत्ययन कदस्वान्न- हदरभ्यवान्‌ | मथर मधुरं स्वगोदिसुखं करोतीति मधुकृत्‌ सवप्राणदेहनीडाश्चयत्वेन कु्ायी | एवविघस्य [तरय] परमात्मनस्"ोरे परितः प्रदेशेषु सप्त ऋषय आसते कथमूनाः हरन्ति पःपानि स्मरणमात्रेणेति हरयः तथाऽमृतस्य धारां सुधाधाराय- माणां सवधां ह्यद्रल्यपरम्परां दुद्रानास्तत्तदेवरेम्यः प्रयमाणाः एवविध्षिमण्डलम- ध्यासरीनो भगवामिति यावन्‌ >अस्मिचिमुपर्णेऽवशिषटपद्न्याख्यानं पूववत्‌

~~~ ~~~

वेदिकपःटानुरेधी घ. ज. पुस्तकरस्थोऽयं पाठः स्थापितः छान्दसत्वाद कारस्य स्कारादेशः। जच्र ड. छ. पुस्तकस्थमृठे (ऋचे इनि णले विदयते > जस्मितित्यादिकं पृववदिलन्तमधिकम्‌

नन

इ. समृष

[ अनु° ४१] सायो दकमभपाटकः ८६१

अस्य निसुपणेमन्तरस्य महिमानं दरोयति - इदं त्रिसुपणैमयांचितं ब्राह्मणाय दरात्‌ वीरहत्यां वा एते घ्रन्ति ये ब्राद्मणाच्िसूंपर्णं पर्टन्ति ते सोमं भ्राप्नुवन्ति सहस्रात्पङ्क्तिं पुन॑न्ति ओम्‌, इति इति ङृष्णयजु्वेदीयतेत्तिरी यारण्यकदरमप्रपाठकं नारायणोपानेषाद्‌ चत्वारशोऽनुवाकः ४०॥ वेदृशाख्रसंपन्नतदर्थानुष्ठानपरो ब्राह्मणोऽभिषिक्तो वा राजा वीरः अन्यत्पूवेवत्‌ इति छष्णयजुवेदीयतैत्तिरीयारण्यकद्ामम्रपाठके नारायणीयापरनामधेययुक्तायां ` याज्ञिक्थामुपनिषदि भाप्थे चत्वारशोऽनुवाकः ४०

पृथि गन कर्यज्छम्य्कः च्छि

अयेकचत्वारिशोऽनुवाकः ब्रहज्ञानप्रतिबन्धकानि यानि महापातकानि तानवृत्तये जप्या्ञसुपणेमन्तराच्रयोऽ- भिहिताः, तत्र ब्राह्मणजातीयमात्रवधो ब्रसहत्या पञ्चसु महापातकेषु मध्ये प्रबलं महा- पातकं ततोऽप्यधिकं भरुणहननं तस्मादप्यधिकं वीरहननमीदशानामपि निवतैको यावज्नीवं त्रिसुपर्णजपः तत्रावीचीनानां सुरपानादीनां निवतेक इति किमु वक्तन्यम्‌ | इत्थं प्रतिबन्धनिवत्त्युपायमुक्त्व। जीवात्मन ईश्वरणामेदज्ञानं यदरित तस्य ज्ञानस्य नैरन्तयेण साधन मेधाधीनमतो मेधाभिमानिनीं देवतां प्राथयतुमेकामचमाह-- मेधा देवी जुषमांणा आगीद्िशवाचीं भद्रा सुमनस्यमाना या जुष्टं नुदर्माना दुरुक्तान्वुह्रदेम विदथं सुवीराः, इति ग्रन्थतदथयाधारणद्क्तेर्मधा [तदामिमानन।] देवी ज॒षमाणा [प्रायमाणा| सता नोऽस्मान्प्रत्यागादा)गच्छत॒ कीरशी देवी विश्वमञ्चतीति विश्वाची सव।वगाहनक्षम- त्यथः | अत एव भद्रा कल्याणी सुमनस्यमाना शोभनं मनोऽस्मदनुग्राहकमि च्छन्ती हे देदि त्वया जष्टा अनुगृहीता वये दु रुक्तन्पुरुषाथोनुपयोगिनो वेदबाह्या- [उ्शब्दाञ्जदमानाः क्षिपमाणा वेदैकनिष्ठाः सुवीराः शोभनप्तर्ञिष्यादिषपा विदथे यज्ञेऽनुषठिते सति शुद्धान्तःकरणा मृत्वा वृहृद्रदेम परतब्रह्यतत््वं कथयामः द्वितीयास्चमाह-- त्वया जष्टं ऋषिभवति देवि त्वया ब्रह्मऽऽगतश्रारुत त्वया

११

८६२ पातिष्त्धेन सगदीतः- [अनु° ४९]

त्वया जषटैधित्रं विन्दते वस साने जषस्व द्रविणो मेधे, इति॥ इति कृष्णयज्वेदीयतेत्तिरीय रण्यके दश्षमप्पाटके नारायेण्णेप- निषय्कचत्वास्लिऽनवाकः ४१ हे देवि मेषे मेधाख्ये त्वया जुष्टः सेवितोऽनुगृहीत ऋषिरर्तद्धियदशीं भवति तथा त्वया जुष्टः पुरुषो ब्रह्मा हिरण्यगर्भो भवति उतापि त्वय! जुष्टः पुरुष आगतश्रीः प्राहसेषद्धवति अत एव त्वया जुष्टः पुरुषधित्रं गवाश्वदिरण्यधान्यादिकं विविधं वस धने विन्दते लमते हे मेषे देवि सा तादृशी त्म नोऽम्मानद्रविण दरविणपतिरिव प्रविणश्ञब्देन तत्पतिर्कषयते जुषस्व सेवस्व, अनुगृहणेत्यथंः यथा धनपत्यनगहीता दरिद्रः कृतार्थो भवति तद्रसयाऽनुगरहीताष्डमिति मावः ` इति कृष्णयजर्वेदीयतेत्तिर यारण्यकद्रामप्रपाठके नारा्यणीयापरनामषे ययुक्तायां याज्ञक्यामुपानषाद्‌ माप्य एकचत्वारराऽनुवाकः ४\॥

किष पेना 0 ति पी गी रिरि

अथ द्विचत्वारिंरोऽनुवाकः

यणि)

मेषाप्रदानिन्द्रादीन्प्राथथेतुं मन्तान्तरमाह- मेधां इन्द्रां ददातु मेधां देवी सर॑स्वती मेधां मे अश्विनावुभावाधत्तां एष्करस्रजा, इति 4 याभ्यामन्द्रा या सरस्वता दकाया एष्क्रल्लजा पद्ममाखयुक्ताबुभाव्‌ विनी देवो ते स्वे मह्यं मेधां प्रयच्छन्तु | | मेधाप्रदं मन्ान्तरमाह- 8 अप्सरासु या मेधा गन्धर्वेषु यन्मर्नः ॥ि दर्वी मधा सरस्वती सा भां पधा सुरभिजषतारस्वाहां, इति इति कृष्णयजुवदीयतेन्तिरीयारण्यके दरमधरपाठके नारायणाप- ` नषाद्‌ द्रचत्वारशाञ्नूुबाकः ७२ अप्सरस देवसखरीषु या मेधा प्रिद्धा वतेते, गन्धर्वेषु देवगायकरेषु यन्मनो मेधा त्मकमास्तः देवौ व्यत्ययेन दवीं दिरिण्यगभोदिदेवताप् स्थिताया मेधा वतेते, सर रवती वेददाखरूपा याऽम्ति, सां सव। मेधा सुरभिः शोभनगन्धा प्वैकामदुघा वा भूत्वा मां जुषतां सेवताम्‌ इति कृष्णयजुेदीयतेत्तिरीयारण्यकदरमप्रपाठके नारायणीयापरनामधेययुक्तायां यान्ञक्यामुपानषाद्‌ माप्य द्रचत्वार्शाऽनुवाकः ४२॥

१. 44८) २व.-५९।

[ अनु° ४४-४४ ] सभाप्यो दृरषमपाठकः ८६३३

अथं च्निचत्वारिंशोऽनुवाकः पुनरपि मेषां मन्तरमाह-- भां मेधा सुरभिर्विश्वरूपा हैरभ्यवण। जग॑ती जगम्या उजेश्वती पय॑सा पिन्द माना सामां मेधा सुप्रतीका जषन्ताम्‌ , इति इति कृष्णयजर्वेदी तत्तिरीयारण्यके दश्छमप्रपाटके नार।यणोपनिषदि | तिचत्वारसाञनुवकिः ४३॥ मधारक्तिर्पा प्रत्या -समन्तादागच्छविति हषः ! कीचयी मेधा सुरभिः शोभनगन्धा कामदुघा वा विश्वरूपा सक्ल्शाखधारणक्षमत्वेन बहुरूपा दिरण्य. चणो देवताशरीरे हिरण्यसमानव्णेपिता जगती सवेत्र वतेमानत्वेन जगदात्मिका | जगम्या पुरुषाथकमेभेदा गन्तुं योग्या उजेस्वती बलवती पयसा गोक्लीरादिरि- सेन पिन्वमानाऽस्मान्धीणयन्ती सा तथाविधगुणयुक्ता मेधा सुप्रतीका सुखी मृत्वा मां कजुषतां सेवताम्‌ ` इति कृष्णयजवेदीयतैत्तिरीयारण्यकदकश्यमप्रपाठके नारायणीयापरनामधेययक्तायां याज्ञिक्यामुपनिषदि माष्ये िचत्वारिंरोऽन॒वाकः ४३

अथं चतुश्वत्वारिंशोऽसुवाकः

पुनरपि मेघादेसद्धय ऽग्रन््रसृयोन्प्राथयतं ~~ ५यि मेधां पथि प्रजां मय्यभ्निस्तेजा दधातु मा मधा माय प्रजा मयाद्र § ।* द्वात माय म्वा मयि भां मायि सूर्यो भ्राजा दधतु, इति इति कृष्णयजुर्वरद यतेत्तियारण्यके द्शमप्पाठकं नारायणोपानिषादि चतुशत्वारिंशेऽनुवाकः ४४॥ " मेधां वेदद्चाखरादिग्रन्थग्रहणधार गपषटत्वं प्रजामच्छिन्नसत्ति तेजो उहवर्चस्मभनि- प्राये दधातु नदवातु इन्द्रय पातुक्षयादिरादहुत्यन वायपुषष्टम्‌ ज्राजा दशनमा

हि ५,

कक - ~ -----+*

# ज्ुषन्तामित्यस्य व्याख्यानमेतत्‌ ` मठे व्यत्ययेन बहुवचनम्‌

----------~-~-~---५+>-~-->- ~न करणकनन--+ = ¬ +न

7 =

ब्‌, ६२। २१. \\।

८६४ परिशिषटतेन संगृहीतः-- [अनु° ४९-४६ |

्ेणामित्राध्वप्तकरं मुखंतेजः | निगद्भ्या्यातमन्यत्‌ आद्राभिद्योतिका मयिपदा- द्ावृत्तिः इति कृप्णयजर्वदीयतेत्तिरीयारण्यकदशमश्रपाठकं नारायणायापर्‌नामधययुक्ताया याज्ञिक्याम्‌पनिपदि माप्ये चदुश्चत्वारशोऽनुवाकः ४४॥।

अथ पज्चचत्वारिंशोऽनुवाकः

अनयचौ परमात्मनः सकराशात्स्वामीष्ट याचते -- अपैतु मृत्युरमृतं आशन्वंवस्वतो नो अभयं छरणोतु पणं वनस्पतेरिवाभि न॑ः शोयता< रमिः सचतां नः शचीपतिः इति इति कृष्णययुरैायतेत्तिरीयारण्यके दशमप्रपाठके नारायणोपनिषादि पञ्चचत्वारिंशोऽचुवाकः ४५॥

हे परमात्मन्भृत्युर्मत्तोऽपेतु दूरी भूयात्‌ अत एव नोऽस्मान्म्त्यमृतं माक्ष आगन्नागच्छत्‌ अत एव वैवस्वतो यमो नोऽस्मम्यमभयं नारकदुःखाभावं कृणातु करोत्‌ अपि [च] नोऽम्मर्दीयं पापं वनस्पतेरश्चत्थदेः पक्रपणेमिवाभिक्लीयताममितो विङ्गी नदयत्‌ अपि नोऽस्पात्रयिमंहदेशर्यं सचतां प्रामोतु रयेः कीदशः शचीपतिः, इन्द्रोपमोम्य इत्यथः

ष्य. (>

इति कृप्णयजर्विदीयतेिररयारण्यकदरामप्रपाठके नरायणीयापरनामधेययुक्तार्या याज्ञिक्यामुपनिषदि माप्थे पञ्चचत्वारिंशोऽनुवाकः ४५॥

णड = ब्षणीके [भि मीन िीी

अथ षट्‌ चल्वास्िो भचुवाकः

परं मृत्यो ¡ परेहि पन्थां यस्तं स्वं इत॑रो देवयानात्‌ चक्चष्मते शुण्वते व्रवीमि मा नैः प्रजा^< रीरिषो मोत वीरान्‌ ; इति हति कृष्णयजुर्वेद यतेत्तिरी यारण्यकद शमप्रपाठके नारायणोपनिषदि

षृटचत्वारकशाऽनगाकः ५६

> = क~ न~ ~ ~ ~~

1 1 ति ~ -=~ "~~

१६. ६९.२१. ६२

[ अनु० ४६-४७ | सभाष्य दशषमपपारकः ८६५

परमिति #हे मृत्यो देवयानादचिरादिमागा+त्पितृयाणमागाच्च इतरोऽन्यस्ते तव स्वः स्वभूतः पन्था अस्ति तं पन्थां पन्धा^मन्वनुसत्य परोहि गच्छ नतु देवया- नपितृयाणमार्गौ प्रत्यागच्छ अहं त्वेताम्यामन्यतरेण वा॒गमिप्यामि त्वामीकषे त्वन्मार्गे त्वं॑तिष्ठेत्यभिप्रायः कीदृशो [ पन्थानम्‌ ] परम्‌, पूक्तमागद्वयादन्यम्‌ उतापि नोऽस्माकं परजां मा रीरिषो मा रसय कव\रान्शरत्यानपि मा रीरिषः नन्वहमन्धो बधिरश्च कथं प्राथेयमानं त्वामवटोकये कथं वा त्वत्प्राथनां हुणोमीत्यत आह - चक्षुष्मते श्रुण्वते श्रोत्रवते ते तुम्यं ब्रवीमीत्यतो मामवरोकय मसपराथनां सफलय चेति मावः

इति इप्णयनुविदीयत्तिरीयारण्यकदङामप्रपाटकरे नारायणीयापरनामधेययुक्तायां

यान्ञिक्यामुपनिषदि भाप्ये षटूचत्वारिंशोऽनुवाकः ४६

यामि यनि गामय रः पिय शन्निीनति मीने

अथ सप्तचत्वारिंशो ऽयुवाकः वाते प्राणं मन॑साऽन्वारभामहे प्रजापतिं या युव॑नस्य गोपाः नो मृत्यास्ाय्ां पात्वस्दसो स्योग्जीवा जराम॑र्ञःमहि इति कृष्णयजुवदीयतेत्तिीयारण्यकरदरमपरपाटकं नारा यणोपनिषादे सप्रचत्वास्शिञदुवाकः ४५७॥ बातपिति वय तं प्रजापतिं परमात्मानं मनसाऽन्तरङ्गणान्व।रभामहे कथंभूतं प्रजापतिम्‌ प्राणं समस्तपिण्डाण्डस्थप्राणापानादिषूपम्‌ बरातमन्तरिततस्थवायुरूपम्‌ एतेन पिण्डाण्डनह्य,ण्डाभयविधारकत्वं प्रनापतेरुक्तं भवति तं कम्‌ यः प्रजापति- यवनस्य ब्रह्माण्डस्य गोपा रक्तकः [स प्रनापतिर्नाऽस्मान्मृत्यो; सकाशाच्राय- ताम्‌ अंहसः पापाच्च पातु किच ज्योग्जीवाधिरंनीवनाः पन्तो वयं [जरां] व[धेकावस्थामञ्चामाद्‌ प्राप्नमः पृणटस्षार्युष, भवमत्य्यः |

इति कृष्णयज॒तद। तत्तद यारण्यकद्रामन्रपःठक नारयर्मायापर्नमवययुक्ताया याज्ञिक्यामप( नषा माप्य सप्तचत्वारराजनु-कः ४७ |

[~

> अर्यं मन्त्रस्तेत्तिरीयारण्यके पृष प्रपास्क सप्तमः नुवाके वतते तत्र ` सायणभाष्ये पर्वा्धन्या- ह्यानमन्यथाऽस्ति तयथा--““ हे गदो देवयानादितर। य. पन्थास्ते स्स्तवे स्वभतस्तं परं पथां देवय।नादिंतरं तं मगमनुपरेहिं अचुक्रमेण प्राश्रहं इति †‡ दवयानाद्लस्यापटक्षणत्वाभिः प्रायेणेदम्‌

| `

व. ६६ १०

८६६ परिशिषटत्वन संग्रहीतः- [अनु ०४८-४९ ]

अथाष्टचत्वारिशोऽयुवाकः

अमुत्रभूयादध यत्रमस्य वृहस्पते अभिशंस्तरषुखः। | मत्योंहतामानविनां मत्युभरमदेवान।मगरे भिषजा शचीभिः - _ . ` इति कृष्णयजदीयतत्तिरी यारण्यकदरामप्रपाठके नारायणोप निषन्यष्टचत्वारशोऽनवाकः; ४८

अगरु्रभूयादिति बृहतां वेदवा चां पतिः पालको वृहस्पतिस्तत्तुद्धां हे वृहस्पते परमात्नन्यमस्य संबन्धि यद्धयं तम्मान्मामयुख्ो मोचय अभदास्तेरपयजसोऽपि मामघुश्चः एतदद्रयान्मोचयित्वाऽथानन्तरम्‌ अमुत्रभूयात्‌ व्यत्ययः अमुत्र भवेन परलोकमवेन सुखेन मां सयोजयेति शेषः किंचादिविनाऽश्चिना देकवचावस्मा- न्मत्तः सकादान्मृत्यं प्रत्यौहतां दूरी कुवाताम्‌ हेरे देवानां सेनन्धिना भिषना वेद्यभतेन त्याह रक्षण।याऽस्म।तं रषः रचामभारन्द्रपत्नामः. सयजयत्याप रषः। हविनयनद्वारा देवताक्षनेवारकत्वादस् नषक्त्वे द्रष्टव्यम्‌

इति कृप्णयज्वेदीयतैत्तिरीयारण्यकद्रमप्र डके नारायणीयापरनामधेययक्तायां याज्ञिक्यामुपनिषदि भाप्येऽ&चत्वारिंशोऽनुवाकः ४८

यद [सयः वक्रः [ गी री ~

अथेकोनपञ्च।दा) ऽनुवाकः

(क

^<४|

९५ दशन्तपनुंयन्ति देवां विश्व स्येन हषं मतीनाम्‌ ब्रह्म सरूपमयु मेदमागादयनं मा विवधीर्विक्रमस्व

[ @ = (~

इति कृष्णयलुर्वेद्‌ो यतात्तरायारण्यकदेशमप्रपाठके नारायणोपनिष- त्रेकानपश्चाशोऽनुवाकः ४९ हरभति हे परमात्मंम्त्वां स्थे देवा अनुयान्ति मत्यभावेनानसरन्ति त्वां कथेमृतम्‌ हरिं विप्णुरूवम्‌ तथा भक्तानां पापं॑हरन्तम्‌ व्रि्वस्य नगत ईशा नमू मतानी सतत्रााणतुद्धननिा हवम्‌ ष्त्वन व्चवरतार्‌ एण्यावुण्यर्याः सतप्राण. बुद्धिभररकमितिं थावत्‌ तदुक्तम्‌ - ^धिय। यो नः परच।द्‌ चात्‌ " इति किंच त(५).- नग्रहा द्रह्य वेदचतुष्टयं मा मापमन्वागाटन्वागच्छत्‌ | कृथभतं ब्रह्म, समा ५प१३।य्द्‌/- [दठपम्गुर्‌ह्तानत स्पाणि प्रक्रातप्रत्ययाद्‌।।न सस्व तत्सरूपमर्‌ | पून कथमतम्‌ |

चिस "वधं "भरकर ~-~-*--------~-“ ~~" ~" नरः

६, ५4 | रव, ५९।

{ अनु° ९.०-९१ ] सभाष्यो दरमपपाठकः | ८६७

इदं सर्वलेवकेः प्रतयकषत्ेनाधौयमानम्‌ िंचायनमस्माभिः संपादितं मोक्षम मा विवघीमो रहिं्नय विच दातं विक्रमस्व पराक्रमं कुरु, दातुम॒द्यमं ककित्य्ः इति कृष्णयनुर्वदीयतेत्तिरीयारण्यकद्हामप्रपाटके नारायणीयापरनामथेययुक्तायां ` याज्ञिक्यामुपनिषदि भाष्य एकोनपश्ारोऽनुवाकः 1 ४९ `

भथ पचाशोऽनुवाकः।

शल्वे^तनिमिन्धान उभो लोकौ संनेमहम्‌ उभयो्लोक पोकरट्‌ध्वाऽति मृत्युं तराम्यहम्‌ इति कष्णयजुर्वदीयतेत्तिरीयारण्यकदङमथपाटके नारायणोपनि- < , ` @ ४. षदि पञ्चारत्तमोाऽनुबाङ़ः ९०

कस्कारोते हे भगवञ्दास्केः समिदरपेः शुप्कफारग्रिमाहवनीयादिकमिन्धानो दापयन्नदमरुभा लोकाविहपररक्षणो सरन प्राप्नुयां त्वदनुग्रहात्‌ एतेन लोकद्वयं सत्क- मणा फटतीत्युर्‌ भवति अत एवोभयोर्छकयोव्येत्ययेनोभो टाका्रदूध्वा द्ड्भ्वा मृत्युमहमातेतराम्यग्तो भवामि यःवदायुरोहेकान्भोगान्भुक्त्वाऽन्ते देवो भवामीत्य-

भिप्रायः | ` | इते ङप्णयजर्वेदी गरतेत्तिरीयारण्यकद शमप्रपाठके नारःयणीयापरनामधेययुक्तायां

याज्ञिक्यामुपानेषाद्‌ माप्य पृञ्चाद्मोऽनुवाकः ५० +

भगी + गीष ~क ष्यकीष्यणरौ

` अथेकपज्चारो ऽनुव।कः

माचिदो मृस्योमा व॑धीमा मे बलं विदहो मा प्रमोषीः, पनां मामे रीरिष आयस्ग्र वरचक्ष॑स त्वा हविषां प्रिधेम। इ।त कृष्णयजुकदायतात्तरोयारण्यकदश्चपप्रपाठकं नारायणापानषच केपश्चाशोऽनुवाकः | ५१ मति। हे मृत्योहे उग्र करर त्वमस्म # त्सबद्धिमा छिदो मा विच्छेदय| अस्पत्सत्कम।नष्टानं मा वधीमां हिमय ये म्म शारीरं वरं चिद्यो मा पीडय अस्मदौयपरलोकसाधनं मा प्रमोषीमां चोरय। मे प्रजामायु् मा

# सम्यग्बुद्धिं सम्यम्बोधमिति यावत्‌

(4 धु. ४५ 1 र्‌ व्‌. ६१4 |

८६८ परिरिष्टतेन संगृहीतः {अनु ५२-५६ 1]

रीरिषो मा हिमय ) तदभलतवात्वां हविषा हकिष्प्रदानेग्रपेम परिचरेम त्वा

कथम्‌तम्‌ -न्प्रमणनश्चष् एण्यणपपराक्षाय पह्यतातं नचक्षास्त नुचक्तसम्‌ ||

(> श्रे, ®

इ।त ङप्णयनुवटायतात्तरायारण्यके, दङमप्रपाठ्के नारायणयापर्नामषययुक्ताया

याज्ञेक्यामपानेषाद्‌े माप्य एकपश्चाशा ऽनवाकेः ९१

श्यौ णै | 2

अथ द्पच्चारोऽनुवाकः

मानों महयन्तम्रतमा अभक मा उक्षन्तमुत मानं उक्षितम्‌

( 4 # कप

मानो वधीः पिनरं मोत मातरं भियामा न॑रतनवोां रुद्र रीरिषः।॥

के ६९ _ =,

इति कृष्णयजुर्वेद ` तेत्तिरीयारण्यकदशमप्पाठके नारायणोपनिषादि द्विपञ्चाशोऽनुवाकः ५२

मान इति | सद्र दष्टरोदनकनशतनोंऽम्माकं महान्तं गरप्रभतिपलञ्यवरी मा वधीर्मा हिपीः | “धवथ बन्धनर्हिमयेः" अम्म्ङ्‌ | अपि चाभकं स्तनंषयम्‌ उक्षन्तम्‌ “उस सचने'' अम्माच्छता सेचनपटीयप्रं तस्णन उधतं योनिष्वापिक्तं गर्भस्थं ।प०्ह पतर मातर्‌ [च| मा वधीः उतंशब्दा अपिपयांया उक्तानुक्तसमुच्यद्यो- तिन: किच हे वृषभवाहन प्रिया अभिपेता नरतन्वरतनमां रीरिषः “रिषि हप्ाणम्‌!' अस्माल्टाङ मध्यमपएरुषेकतचनम्‌ सवोनस्मानस्मदीयांश्च मरखयति मावः |

इते कृष्णयजुकदीयतेत्तरःयारण्यकदृश्मप्रपाठके नारायणीयापरनामधेययुक्तायां

या्ञिक्यामुपनिषदर भाप्ये द्विषश्चारोऽनुकाकः ५२ 4

अथ च्रिपच्चाहोऽनुवाकः

न्नी

मा नता तनयमान आयुपिमानो गोषुमानो अश्वेषु सीरेषः। वारान्मा रुद्र भामिता वधौहोवेष्मन्ठो नम॑सा विष्रमते॥ ३१ कृष्णयजुदायतेत्तिरोयारण्यकद्‌शमप्रपाटके न।रायणोपनिषदि तरिपश्चाशोऽदुवाकः ५३ मान इति। हे महद्र तोकमभ॑कं हनयं तरुणं पत्रमायुजींवनं गा अश्वाने- तदुपटक्षितमस्मदीय स्वेम्वं मा रीरिषः “सि रहितायाम्‌"। मा >हिप्तीः। त्व

अन्तभावतम्यय।ऽत्र करातिः गिजन्तमेव वा पाल्यम्‌ > एतदमे फिच वीरानस्म- द्धतक्रारणां व.यवतः पुरुपान्मा वर्धःमा हिंतीः इति म्न्थोऽपेक्षित इति ज्ञेयम्‌

43 द्‌ २९ ५६ {

[ अनु° 1 सभाष्यो दशपप्रपाठकः | ८६९

कथेमतः सन्‌ भाषितो ऽस्मदपरधैः कारितक्रोधः त(त्व)दर्ं॑हषिष्मन्तो यथावि- पिनिप्पादितहवियुक्तजुहूहस्ता वयं नमसा प्रणामेन ते तवेज्यां षिधम कुम

इति कष्णयजुर्वदीयतेत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामपेययुक्तायां याह्ञिक्यामुपनिषदि भाष्ये च्निपश्चाशोऽनुषाकः ९६९

कहग शकाः कन्मन्यः सुतः

अथ चतुष्पश्चाशोऽमुव'कः

भजापते त्वदेतान्यन्यो विश्वौ जातानि पररि ता बभूव | यत्कामास्ते जुहुमस्तन्नो अस्तु वय स्याम परतया रयीणाम्‌ इति इृष्णयसुरवेदीयतेत्तिरीयारण्यकदश्चमपरपाटषफे नारायणोपनिषरि चतुष्पश्चाोऽलुवाकः ५४॥

मरजापत इति हे प्रजापते वरह्यन्पावैतीवहठम त्व््त्तो जातन्युत्पन्नानि विश्वा विश्वानि समस्तानि ता) तानि प्रि द्धन्येतान्युपटम्यमानानि सुरनरतियेगादिलक्ष- णानि पञ्चमूतानि चतुदश भुवनानि नानाविधनरह्मण्डपिण्डाण्डानि त्वत्तोऽन्यो यः

कश्चिन्न परिवभूव परिपरवो भवतिस्तिरस्काराथैः नोपप्तनहारेति यावत्‌ ओपल- ` क्षण्येन संजीवयति [ प्रजाति ] | अपि तु सष्टिकाठे त्वमेव सनाप जीवनकाले त्वमेव जीवयति प्रख्ये त्वमेव त्वय्येवोपसंहरपि नान्यः कश्चिदित्यभिप्रायः यस्मादेवं तस्मात्ते निखिलजगटुत्पत्तिध्थितिलयकरे भगवते तुभ्यं जुहुमः श्र तस्मातानुष्ठानो- पयोगिहुविस्त्यागं कुमः अत एव यस्िन्कामो येषामस्मकं ते वयं यत्कामा एेहिकामुप्िकोपमोग्ये यद्व(्र) वयं जृहुमस्तद्माञ्छितं वस्तु नोऽस्मम्यमस्तु श्रोतस्मातंहोमफलत्वेन सिध्यतु विच तवापाङ्गालोके पतिता वर्य॑ रयीणां व्या- विनयपतपदामिहपरोपभोम्यभोग्तंपदां पतयोऽधिपतयः स्याम अयमेव मन्त्रो ब्राह्मणमोजनादौ पावैतीपातिप्रीतिङ्ृदुदकद्‌।ने विनियुज्यते तस्मिन्पसे जुहुमो ब्राह्म- णमुलाश्नौ मिष्टान्नरूपहन्यत्यागरूपं होमं कुम इति व्याखयाथान्यत्सर्व॑मेतदनुकूलत्वेन ग्यारूयायतामिति दिक्‌

इति कृष्णयनुर्वेदीयतैत्तिरीयारण्यकेदश्चमप्रपाठके न.रायणीयापरनामंधेययुक्तायां

याज्िक्यामुपनिषदि म्ये चदुप्पञ्चाोऽनुवाकः ५४

८७० परिरिषटत्वेन सगृहीतः-- [अनु ५५- ९६ ]

अथ पश्चपञ्चाशोऽनुवाकः !

स्वस्तिदा विश्चस्पाेत्रहा विमृधा व्ली . :--: ` दषन्द्रः पर एतु नः स्वस्तिदा अभयंकरः - `. इति दृष्णयञर्वेदीयतैत्तिरीयारण्यके दशमभरपाटके नारायणोपनिषदि पश्चपश्चाशोऽनुवाकः | ५९ }

स्वस्तिदा इति इतम्तता गच्छतां नोऽस्माकं - पुरः परस्तादूोपटक्षण्यन प्रागवा- क्प्रत्यगदगध्वाधोरिक्च पारेपाटनायन्द्र एत्वागच्छतु सवेता दिक्ष क्जहस्तेन पाटिता वयं निर्भयाः स्यमेति मावः. इन्दः कीटक स्वस्तिदा मृटाकसुखक्रत्‌ पंन स्वस्तिदा आमतिकपरखक्ृत्‌ } विरो नानाविधप्रनायाः पातेः प्रभुः ।-त्रह्म सफातम्‌ (स्पष्टम्‌) विमरृधा रक्षाजातेमथनकतां वक्ञा चटक्यवशाकारवन्‌ | रषा प्रावृषि वृष्ट्य टंकंस्चकः अभयकररः स्वाद्रतानाम्‌ |

इति छृप्णयजर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठकेः नारायणीयापरनामधेययुक्तायां ~ ~ ~ ~ याज्ञिकयामुपनिषदि माप्ये पञ्चपञ्चारोऽनुवाकः ९९-॥

[ , मीगणीोौी ोष

अथ षटपच्चारोऽनवःकः

षौ पे

उय॑म्बकं यजाम सुगन्धि पुष्िवधरनम्‌ ` `-- उवारुकामिव वन्धनान्मृत्यायक्षाय माञयृतत्‌ इति ृष्णयजुर्वेदीयतेत्तिरीयारण्यके दश्चमप्रपाठकं नारायणोपनिषादे पषट्पञ्चाशाोञ्छवाकः ५६ | गुभ्ब पाति | भगवन्पावंतापनं त्वा यजामह त्वा कारम्‌ उयम्बक त्रिनेत्रम्‌ सुगन्धि यथा केतक्यादिप्तगन्ध्य दृरादाघायतं तथा तदरायादेन्यदहरम्य सोऽय सगन्धिः स॒पवेकत्वाद-धराव्दम्येकश्रकारः पुनः कौररम्‌ पुषटव्धेन पृष्ट लौक्रिकतदिकपष्टि वर्भयतीति तथोक्तम्‌ हे म्र्वस्त्वां संध्यावधै(न्द)नादिसत्कमेभिये नि=त्वा यथोवांरुक# ककव्यादेः फट पक्त सटन्धनाद्वन्तादनायासन मुच्यते तथा वयं म्रत्याः स्काशान्युक्षाय मुक्षामाहं मुक्ता भवम “न्यत्यया बहुलम्‌. इति वच- नव्यत्ययः अमरतान्मोक्तान्मा मक्षामहि वियुञ्यामहं इति कृष्णयर्जर्वेदरीयतेत्तिरीयारण्यकदेरामप्रपाठके नारायणीयापरनामधेययुक्तायां यान्ञिक्यामपानेष' दं माप्ये पट्पञ्चङ्ा \नुवाकः ', ५६

~~~ ~ -----~---=-----~~_--~_-~-~~-~~- --- ~ ----------

गन पस्येदुत्पतिसुसुरभिसभ्य इतिं स॒त्रेणेति भाकः = ईष्टवेत प।ठ्यम्‌ ध. ७२।९ य्‌, +र}

[ कि ~~ ~

(4

^

[ अनु०९७-९८ ] समाष्यो दक्षमभपाटकः ८७

अथ सप्तपच्चार ऽयुवाकः

ये ते सहस्रमयुतं पाशा मृत्यो मत्यौय हन्तवे . तानन्नस्यं मायया सवान यजामहे

इति कृष्णयजुर्वेदःयतत्तिरीयारण्यकद्‌श्चमप्रपाठक -नारायणांपानेषादं ~ सप्रपश्चासोऽनुदाकः॥ ५७

इति हे मृत्यो मत्या व्यत्ययेनमत्य | प्राणिमात्र हन्तवं हन्तु सदस्म्युत- मरेतत्संख्याका ये ते तव पाशाः सन्ति तान्स्रवान्पाानवयजामहे नितरारयामः। अत्रो पसमयोगेण यजतेभिन्नाथैतोच्यते केन साधनेन - यज्गस्य सत्कमानुष्ठानस्य मायया मिमेण च्छयना | पतरजन्मच्छदयना पेतुकसणमद्या(का)कर ताल्याद्वदय ` प्रयामां द्रष्टव्यः यद्रा यज्नस्य सत्कमानुष्ठानस्य मायया शक्या बलेन मायाशन्दः शाक्तपयायः

इति कृप्णयनरवेदीथतैत्तिसीयरण्यकदद्यमप्रपाठके नारायणीयापरनमधेययुक्तायां य्लिकंयामुष्ठनिषदि माष्ये सष्ठपञ्चादोऽनुवाकः ॥- ९७

~ =>

~+ ~ "<~ >> > ऋ-न - ~न ०.9 ~ = =-= =

` अथ्पच्चाश्योऽयुवाकः

4 ` 9 प्रत्यवे स्वाहां भ्यते स्वाहा

= क~

इति ृष्णयजुर्वेदीयतेत्तिरीयारण्यकदकमपपाठकं नारायणापोनिषच- एपश्चाोऽनुवाकः ५८ `

[ये

भत्यव इति अयेदार्मी- प॑पमात्रनिवहणाथा हममन्तरा उच्यन्ते तारभ्टङ्गप्रतीतेः-। यो नानाविधपातर्क] बाः न्पापनिनहैणकामवंश्च तेन स्वगृ्योक्तविधिना प्ञ्चमू{त |स्का- रायाज्यसस्कारान्तं कमे कृत्वैतेवक्ष्वमाभमन्त्रेः प्रधानाहुतयः कतन्याः [्टङ्दा- दययन्यत्छमानम्‌ मन्त्रस्यायमथ; यन म्रयन्त प्राणिनः तयुतसम ( मृत्यवे =| स्वाहा सकृदगयृहीतमिदमाज्यं सुहुतमस्तु आहुतिद्वयदयातनाथा मन्त्रावृत्तिः 3- इदमा- हुतिद्रय रत्युदेवत्यम्‌

इति कृष्णयजर्ेदीयतेत्तिरीयाण्यकदशमप्रपाठके नारायणीय।परनामधेययुक्तायां

याज्ञिक्यामुपानेषाद्‌ माप्य उष्टपञ्चाश्चाऽचुवाकः ॥-५८

„~~~ ~~~ --~-+~ ~~ -~--~-~-~~-“-~-------

-- ~~~ ~ ------- ----~ ~~"

ब्‌, ७४ <.

८७२ परिरिष्टतेन संश्दीतः-- [ अनु° ९९. ]

्,

अथकोनषषटितमोऽचुषाकः

देबकृतस्थन सोऽ यजनमसि स्वाहा मनुष्यकृत स्येन॑सोऽयजंनमभि स्वाह्य पितुकरतस्येन॑- सोऽवयज॑नमासे स्वाहा आत्मकृतस्यनंसोऽव- यजनमसि स्वाहा अन्यङ़ तस्थन सोऽवय्जनमासि रवाहां अस्मत्करतस्थनसोऽवयज॑नमसि स्वाह यद्दिवा नक्तं चेन॑श्चकुम तस्यावयजनमसि स्वाहां यत्प्वपन्तेशथ जाग्र॑तशेनंश्करम तस्याचय- जनमसि स्वाहा यत्सषुस्चथ जाग्रतश्चन॑शथकृम तस्यावयज॑नमासे स्व्राहा यद्विदराभ्सथा्वि- ्रासथेनशछेम तस्यावयजनमसि स्पाह्य ` एनस एनसोऽवयजन्मापि स्वाहा इति कृष्णयरुरवदीयतेत्तिरीयारण्यके दशपभपाटके नारायणोपनिषदे- षे [कोप 9 कनषाटतमाऽर्वाक्रः ५९ देषकृतस्योते देवङ्ृतस्थेनप्त इत्यादिषु यद्रे देवा इत्यतः प्राक्तनेष्वेकादृशचषु मन्त्रेषु हविग्रहीतिदेवताया अप्रतीतेरथि<वतात्वेनाङ्खीकतेन्यः; सवैदेवताप्रधानत्वाद्ेः | तत्र कमण षड्‌।धुरवेश्वदेवेऽपि वेनियक्ताः | तथा चायमर्थः हे आज्य त्वमेनसः पापस्यावयजनं निवारकमति अवपूरन¡ यजतिर्निवारणा्थः सतत्र } तदू्भमिदमाज्य- मये स्वादय सुहतमस्तु यद्रा हेऽमरे त्वमेन तीऽवयजनं निवारफोऽपि सिङ्गन्य- त्ययः | तदथेमिदमान्यं तुभ्य स्वाहा पुहतमस्ु एवमुत्तरघ्रापि वाक्याथ; | एनसः ¡भूतस्य देवाय कृतं दव्ृतं तस्य देवकृतस्य दैवेषु कर्मस्ङ्गवैकस्या दिरूपस्ये- [१ (> = = (५ १५ 9 त्यथः देवर्योतन्चीटिरम्मदिन्दियेः कृतस्यति वा मनुप्यार्थं कृतं मनुष्यङ्ृतं तस्य धिकाराननप्रवनायमावरूपस्य पितुकृतस्य पेतुकेषु करमसवज्गवेकस्यादिरूपस्य आत्मकरृतस्य स्वयकृतस्यागम्य(म्यागमनादेः अन्यकरतस्यास्मद्वायोदिकृतस्य भस्मत्कृतस्यास्मञ्जञातेवगकृतस्य भच दिवा नक्त रात्रिदिवं यदेनशचकृम कृतवन्त- स्तस्य स्वपन्तः स्वन्नकस्थामनमवन्ता जाग्रता जागदूकाश्च यदना ननाववषं पपं चकृम तस्य सुषुप्नो व्यत्ययेन सुषु्ठाः सुपुप्त्यवस्थामन॒मवन्तः सन्तो यदेनशवद्रभं

रं 9

ध, = |

| अगु०. ६० ] सभाष्यो दसमपषाटकः | ८७३

तस्य भब्रदकस्थायां पापबाहुट्यस्य सभावितत्वान्मन्तरद्वये जाग्रच्छब्दप्रयोगः सुषप्यवस्थायामपि रिंचित्पकषमतरं पायं दर्व्यम्‌ विद्रासोऽविद्रंसश्चं देन अम तस्व | ज्ञानाज्ञानपुवेकृतस्येत्यथः एनस ॒उपपातकदरप्यधिकं यदेनो महा- पातकादि तष्य 4 -यद्वा--एनसो विनो खोपदल्मन्द्ः | एनस्विनः एरुषात्कादायदेनो जात तस्य ^“तत्संप्तमीं तु पञ्चमः" इति शाखपिद्धस्य महापापस्येत्यर्थः इति कृष्णयनर्वदीयतेतिरीयारण्यकदङ्मप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि माप्य एकोनषष्टितमोऽनुवाकः ५९

अथ पराध्ितिमोऽनुवे(कः

¢

यद्रा देवाच्करम जिह्वयां गुरुमन॑सो वा मरयुती देष्ेडनमर्‌ अरा वायो न। अभि दुंच्छुना- यते तस्मिन्तदेनो वसवा निधतन स्वाहा

इति कृष्णयजुः दीयतेत्तिरीयारण्यकदज्ञमपपाटके नारायणोपानिषार षर्टितिमाऽनुवाकः ६० यदिति। [वसवो वाप्तथितारो] गुरु गम्भीरं मनो येषां ते गुरुमनसो हे गुरुमनपः स्वे देवा बो युष्मानुदिश्य यदेवहेडनं देवविडम्बनमयमधिकोऽयं न्युन इत्यादि देव- गरहणं जिह्कया वाचा वयं चरम तदे नो यूयं तरिमनपर्वोक्ते गम्भीरे य॒ष्मदरीयमनि निधेतन स्वाथ तन्‌ | स्थापयत; तु वाच।द्धाटयत अस्मद्पराधं सहध्वारभ(प यावत्‌ देवहेडनं कटशम्‌ प्रयुतसख्याऽस्यास्ती ति प्रयति दीषरगन्दसः अस- ख्याकमित्यथः वाश्चन्दो निश्चय अगुरुमनस इति वयामित्यस्य विरेषणं वा | गुरुषु जगत्पूज्येषु देवेषु भक्तियुक्तं मन यषां ते गुरमनप्तः गुरुमनपतोऽगुरुमनप्तः एवं. विधाः सन्तो वयं यदेवहेडनं चक्रम अगुरंमनस्कत्वादेव देवहेऽनप्रसक्तिः | पिच हं वायो सप्तमरुत्मरधाना हे मरुत उपवायने नोऽस्मत्संबनवि यदेनोऽमिदुच्छनायतेऽ. मिते -दुख्शुनवदाचरति किल दुष्टशुनवदपतित्रं तदेनस्तसिनित्यादि एनर्योजनीयम्‌ | -कथंमतमेनः | अरा व्यत्यथेनारं मरणनिव(वेशेतंकम्‌ तदथैमिदमाज्यं लिङ्गो क्तदेव. ताभ्यः स्वाहा सुहृतमस्वु इतिं कृष्णयजर्वेदीयतेत्तिरीयारण्यकदशामप्रप। दके नारायणीयापरनामपेययक्तायां या्ञिक्यामुपनिषदि माप्य षष्टितमोऽनवाकरः ६०

~

[= विनमय्य, जनमे मा

ध. ७७ |

८५४ परिकषिष्टतेन संग्ररीतः-- [अनु०.६१-६२ 1 अयेकषष्टितमो ऽसुवाकेः कामोऽकाषीौन्नमो नमः कामोऽका्षौत्कापः करोति नार करोमि कामः कती नादं कतो काम॑ः कारयिता नाई कारयिता एष ते काम कामाय स्वाहा इति कृष्णयजुर्वेद य्तत्तिरोयारण्यकदशमप्रपाठकं नारायणापान षदयेकषाशतमाऽनवाकः ६१॥ काम इति हे ्रयश्चिशत्कोटिदेवता युप्मभ्य नमो नमः पृवेक्तानि पापानि कामो मकरध्वनोऽकार्षीचकार कामो ऽनतर्षीदिति पृनरूक्तः(क्तः) स्वकत्‌। त्व |न॑क्रात्तः। काम एव करोति नाहं करोमि काम एव कतो नाहं कता अत्र हेतुष््यते काप एव सवाोणि जगाने ( जगानत) वदा कृत्य करारार्यता भवात नाह कारयत स्वतन्त्रत्वान्मनप्याणाम्‌ हे काम तत्पापनिदृत्यथं ते वुम्यभेप आज्यभागः स्वाहा पुहुतोऽम्तु कथमृताय तुभ्य कामाय कमनीयविग्रहाय इति कृप्णयजरवदीयतेत्तिरीयारण्यकदशामप्रपाठके नारायणीयापरनामधेययुक्तायां या्ञिक्यामुपानपषाद्‌ भःष्य एकपष्टेतमाऽनुवाकः ६१

अथ द्विषषश्ितमाऽजुवकः

भन्युरकाषीन्मो नैषः | वन्युरकाषीौन्मन्युः करोति `

ताह करोमि मन्ध; कतो नादं कत मन्युः कार-

यिता नाई कारयिता एष ते मन्यो मन्यवे स्वाहा |

इति दृष्णय्जर्वेदोयतेत्तिरीयारप्यकद्‌शमपरपाठके नारायणोपनिषादिं दररएटेतमाञनुवाकः ६२

मःय।रेति | मन्यः कोपाभमाना दवः | मन्यवं क्राधरूपाय अन्यत्पृवेवत्‌ अघर मीमांसा--कारयिवुरेव पापं कतुरनिच्छतः। # यदि स्वयमर्पीच्छत्यन्योऽपि कारयति तद्यैमयोरपि पपटेपः यथा कश्चिचवेनोऽनिच्छन्तमपि कंचित्पापमकारयत्‌ ननु बलात्कासितिपापस्यापि धमंदाल्चषु प्ायश्चत्त श्रयत हति चेत्न स्व-कृतप्रायश्चित्तम- पक्ष्य (१) बहत्का।रतप।पस्य(स्या,)+ त्यस्पत्वात्‌ ।केचाऽऽभ्यां मन्त्राभ्यां प्स्षा हम्त-

अस्या जाप्रमायाच् फकिक [च व्यत्त परं युर्तः ! + प्रायध्चित्तस्येत्यनुषद्भः

बव अ} वृ, |

कि

[ अनु १६ 1] सभाष्यो दशमपयाटकः ८५५

मद्धत्य रोदिति काममन्यू बलात्पापं मां कारयतोऽनिच्छन्तमपि किं करोमि गच्छामि कस्ताभ्यां श्रायते मामिति तस्माद्रोदनपश्चात्तापादिवद्यादेवमवगम्यते काराथेतुरेव पापं कुरिति इति इप्णयजुवेदीयतेत्तरीयारण्यकदङामप्रपाठके नाराय्णीयापरनामधेययुत्तायां यान्िक्यामुपनिषदि भाप्ये द्विषष्ठितमोऽनुवाकः ६२

अथ त्रिषष्ितमोऽनुवाकः

अतः परं सवेपापनिवहंणायाः. सर्वलडृष्टचतुथाधरमकरणाङ्गभूते विरा(र)नाख्यहोमे कमाण विनियुक्ता मन्त्राः पठचन्ते तादृर्टिङ्गप्रतिमानात्‌ सकेपापनिनर्हणद्वारा सेन्यात्त करिप्यमाणो यथाशाखोक्ताधिकःरी स्वगृयोक्तविधिना पश्चमूतसंस्काराघाज्यसस्कारान्तं कमं कृत्वेते्क्षयमाणमन्पैः प्रधानाहूुतीः कुर्यात्‌ सिवष्टङृदाचन्यत्समानम्‌ सवत्र हवि- ग्राहिणी देवता तु परमात्मैव [ तत्र प्रथमो मन््रः--)

तिरखाञ्जुहोभि सरसा सपिष्टान्गन्धार मम चित्ते रमन्तु स्वाहा, इति

मन््राणाम( न्तरस्या ेयमथेः मन्ध उत्तमदेहसोरम्यमस्यास्तीति गन्धारस्त- त्सबुद्धो हे गन्धार परमातमस्त्वदर्थं तिखाज्जुहोमि कथमृतान्सरसान्न तु ॒शुष्का- न्सपिष्टान्सक्त्वदिणिष्टान्तरटेशस हितान्‌ किच तद्धोमफलर्त्वेन त्वदीयाः परमषावना गृणा मम चित्ते रमन्तु रमन्ताम्‌ स्वादं प्रकृतं हविस्त्वामुदिश्य सुहु तमस्तु एव- मेव स्वाहाशाब्दाथे उत्तरत्रापि |

गावो हिरण्यं घनमन्नपानर सर्वेषा भिये स्वाहा

गाव इति हे परमात्मस्त्वत्प्रस्ादाद्वाव्मो दिरण्यं धनमन्नपानमेतानि मम सिष्यन्तु किंच सर्वेषां मोम्यपदार्थानां प्राप्तिस्तु ¦ किंच श्रिये गजान्तरक्षमीतिद्धययै हविरिदं तुम्यं स्वाहा |

भियं ल्म पुष्टिं कीतिं चाऽभनृण्यतामू ब्रह्मण्यं बहुपुत्रताम्‌ अरद्धामेधे प्रजाः संददातु स्वाद्म इति कृष्ण जुर्वेदीयतेचिरीयारण्यकद्‌ शञमप्रपाठके नारायणोपनिषादि तिषएटतः:ऽचुवाकः | ६३ भरियमिति भियं राज्यलक्ष्मीं % लक्ष्मीं मोक्षलक्ष्मीं पृष्टं शरीरादेः कीर्तिंत्रेटो-

* मूले छान्दसो हस्व इति सूचयितुं दर्व्येग निर्देशः

१€. शून ।२ब॥१ 9)

<७६ - परिनिष्टतवेन संश्दीतः- [ अनु ६४1

कि (कि.

क्यविदितवस्याणगुणवच्वमानण्यतां देवा्पिपितऋणत्रयनिर्म्तत्वं ब्रह्मण्यं सवेन्मषह्यणोः तमत्वे बहुपुत्रां श्रद्धामेषे गुरवेदान्तवाक्यविश्वासवेदश्षाल्राथग्रहणघारणपटुत्वे भज््ः दुरित्राद्या भगवान्परमात्मा मह्यं सम्यग्ददाहु रति प्णयनज्वेदीयतैत्तरीयारण्यकदद्ामप्रपाहके नारायणीयापस्नामधंयजक्तायां याक्ञक्यामुपानषाद्‌ माप्य नेषाटकैतमोऽनुवाकः ६३

~, गगा ज्यण्यायेय "कायः आतकेव भष्यि

अथ चतुःषषितमोऽनुवाकः !

[

तिलाः कृष्णास्तिखाः गवेतास्तिछाः सोम्या भशासुगाः तिडः एुनन्तुं मे पापं यक्किचिषुरितं मयि स्वाहा।

तिला इति हे परमात्मस्स्वदाज्ञया मम यक्किविद्ुरितं तत्फपं दूरखह्चत्य.मे मं तिलाः पनन्तु तदर्थमिदं हविस्तुभ्यं राहा तिलः कथ॑मृताः केच्त्कष्णाः कविः र्टेताः उमयविधाः सर्वेऽपि सौम्या रोगादपद्रवाप्रदाः काना अस्मद्ाव- तिन: | स्वधर्मोपार्नितं द्रव्य दत्वा विक्रीयाऽऽनीता ॒त्वनुश्चास्नचोयादिनाऽऽनीता इत्यथः अचेतनानां तिद्यनां पापनाङनस्तामथ्यै त्वदोन्ञयेति मावः+ | चोरस्यान्नं नवश्राद्धं ब्रह्महा गुंरुतस्पगः गोस्तेयः९ सुरापानं भ्रूणहत्या तिला शन्ति च्मयन्तु स्वाह्य चोरस्ये।ते। हे परमात्मस्त्वदाज्ञया तिला एतन्मन्तोक्तानां फषानां श्रान्तिं विनाशं शमयन्तु कुर्वन्॒॒तदथमिदं हविम्तुम्यं स्वाहा नवश्राद्धमेकोदि्टायत्- भोजनम्‌ शृणो गभः रिशुवींरो वा स्पष्टमन्यत्‌> शरी लक्ष्मी पुष्टीश्च कीतिं चाऽभनृण्यताम्‌ ब्रह्मण्यं कदू पुत्रताम्‌ श्रद्धामेधे प्रन्नातु जातवेदः संददातु स्वादा॥ दाति कष्णयजुरवेदी यतेत्तिरी यारण्यकदज्ञमपपाठटके नारायणोपनिषदि चतुःपाषटेतमाऽनुवाकः ६४ ्रीश्चेति हे जातवदः सवेवेदस्य धनस्य वोत्पादक ? ) हे परमात्म॑स्तत्सरव

1 1 तकाव

पुस्टकेऽत्र (६४) तमानुव।कसम।पिंददयते + एतद्ग्रे छ. पुस्तके (६५) तमानुव,क- सम्‌।प्तिद्दयते सा चानुवेःकपरिगणनविश्द्धा = छान्दसत्वाद्विसगंरोपो मले > एतद्रे छ. पुस्तके (६९) तमानुचःकसम, पिष्यते साऽनुवाकपरिगणनविश्द्धा

[. ~~ -~-~ ~~~ -~ व्क >

<१॥

[ अनु० ६.&..] सभाष्यो दश्षमयषाटकरः ८७9 `

मवान्महय सम्बग्दृदातु तत्‌ श्रीभ्चेतयादि, पदार्था व्याूयाताः.।. प्न कुराभ- बृद्धेत्वम्‌ तुस्यार्थे।: चः समुचये | इति कष्णयजुवदीयत्तिरीशारण्यकदशषमप्रपाठके नारायणीयापरनामचेययुक्कायां यात्ञिक्यामुफनिप्रदि माप्ये चतुःषष्टितमोऽनुवाकः ६४ #

अथ पथचषश्ितमोऽनुवाकः

भाणापानर्यानोदानसमाना शछध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयास\ स्वाहां प्रणापफनन्यानेदानखप्राना इति भाणादयः पच्चं॑वायवः प्रिद्धास्ते सर्वे प्यनेनाऽऽज्यहोमेन शद्धा भवन्तु | य(त)तोऽदं विपाप्मा प्रतिनन्धक्रपातकरहितो विरजा. पपकरारणीमृतरजोमणेनापि रहितः सन्यञ्डयोतिजंगत्कारणं परय तदस्तु भूयासम्‌ तदथमिदमाज्यं [ स्वाहा ; सुहुतमस्तु = वाखखनथ्षुः भरोजरजिहप्राणरेदो. बुद्धयाकूतिः संकल्पा म॑ शुध्यन्तां ज्योतिरहं विरजां विप्मा भूयास स्वाहा वागिति वागादीनीन्दियाणि रेतो गुदयन्द्रियम्‌ मनःरब्दवाच्यस्येवान्तःकर- णस्य निश्वयातिका कृत्तिषुद्धिः अनिश्चयरूपा वृत्तिराकूतिः इदं समीचीनमिति- कंल्यनाखूपा वृत्तिः संकल्प; अन्यत्पूववत्‌ ~+ | त्वक्वममा<सरुधिरमेदोमउजासायवोऽस्थीनि मे छध्यन्तं ञ्योतिरहं तिरा विपाप्मा भूयास\ स्वाहा त्वक्चर्मेत्यादि अत्र स्थुलद्यरीरगतानां सप्तधातूनां शुद्धिरुच्यते एकस्यैव धातोबाह्यान्तरभागविवक्षया त्वक्च ब्दौ प्रयुक्तौ अन्यत्पूवेवत्‌ >८। किरःपाणिपादपाश्वषृष्ठोरूदर ज्घरिश्नोापस्यपायवे शुध्यन्तां ज्योतिरहं विरज। विपाप्मा भयास स्वाह। सिरःपाणीत्यादि अत्राि स्युटहारीरावयवानां शिरःपाण्या्द नां शुद्धिरुच्यते लिङ्ग (रिङ्गाण्ड)मेदविवक्षया शिश्नोपम्थशब्दौं द्रौ द््टम्यो अन्थत्पुवेवत्‌ ©

# इयं चानुताकपरिगणनानुरोकेनानुधाकसमासिः छ. पुस्तक्मनुरोधेन वु ( ९७ ) तमाजुवा- कखमाप्तिः = छ. पुस्तकेऽत्र ( ६८ ) तमानुत्राकसमा्निः इये मृलोक्तानुवाद्परिगणनविरूद + छ. पुस्तकेऽत्र ( ६९ ) तमानुबाक्तमाप्तिः इथ मूलोक्तानुवाकपरिमणनविरखुदधा >‹ एतदमे | छ. पुस्तके ( ७० ) तमानुवाकसमाप्तिमूरो क्राजुवाकपरिगणनविश्द्धा © एतद्र छ. पुस्तके (७१) तमानुवाकसमापिः, सा मृलोक्तानुवाकपरिगणनविद्द्धा

८८ पारि रिषन संभ्रहीतः- [ अनु° ६६ 1

उत्तिष्ठ पुरुष हारित पिङ्गल लोहिताक्षि दहि देहि ददापयिता मे शुध्यन्तां उप्ोतिरहं विरज। एिपाप्मा भुंयासर स्वाह इति कृष्णयजुर्बदरीयतेत्तिरीयारण्यकदशषमपरपाठके नारायणोप- [ (क 9 निषादे पश्चषाषटेतमाऽन्‌वाकः | ६५ उत्तिष्ठेति शद्धिरेदत्वेनात्र सवैकरमनिप्पादकं वहिशरीरोपाथि $ [ परमात्मानं पराथयते--पुरुष पुर [व &]रारीरे शयान हे परमात्मन्नतिष्ठः ओदापरीन्यं पारत्यज्य मदनुग्रहाथमुदयुक्तो भव सबद्धयनतपुरूषदाब्दस्थैव हरितादीनि त्रीणि पदानि विष. णानि हे हरित प्रतिबन्धहरणकुदःल हे पिङ्गल पिङ्गलवणं लोहिताक्षि रक्तन. यन देहि देहे एनः एनः शुद्धि मे प्रयच्छ ददापायेताऽऽचा्ैमुखात्तत्वनिज्ञान- स्यातिशयेन दापयिता मवेति शेषः | तस्य श्र दापयितुज्ञानस्योत्पत्तये मे मदीयाधथित्त. वृत्तयः शुध्यन्ताम्‌ ज्योतिर हित्यादि पृक्वत्‌ + | इति कृष्णयनुरमदीयत्तिरीयारण्यकददामप्रपाठके नारायणीयापरमामधेययुक्तायां याज्ञिक्यामुपनिषदि माप्ये पञ्चषष्टितमोऽनुवाकः ६९ अथ षटूषष्ितमोऽनुवाकः पृथिव्यापस्तजो वायुराकाश्चा मे शुध्यन्तां ज्योति. रहं विरजा विपाप्मा भूयास स्वाहां पृथिवीति शरीरस्योपादानक्रारणानि पृथिव्यादीनि पूर्ववदन्यत्‌ = शव्द्स्पशेरूपरसगन्धा मे शुध्यन्तां जअ्योति- रट॑ विरजां विपाप्मा भरंयासः स्वाहा शब्द्स्परेत्यादि शरीरोपादानपच्चमहामतेप्वाकाादिषु वर्तमाना गुणाः बरब्दा- द्यः पुवेवद्न्यत्‌ > मनोवाक्रायकमाणि मे' शुध्यन्तां ज्योतिरहं विरज। विपाप्मा भूयास स्वायं

* दापथितुः सकारात्तस्य ज्ञानस्य पूर्वोक्ततच्छविन्ञानस्योत्पत्तय इति संबन्धः + एतद्रे छ. पुस्तके ( ५२ ) तमानुवाकसमास्निवर्वते सा मृलोक्तानुवाकपरिगणनविरुदधा = एतदग्रे छ. पुस्तके ( ७३ ) तमानुवाकसम।पिददयते साच मखो क्ताजुवाकपरिगणनविसुद्धा > एतदभे छ. पुस्तके

( ५४ , तमानुवाकसमा्षिदेद्यते सा म्ररोक्ताुवाकपरिगणनकरिरुद्धा

ष्णी

"+~ =-= ~~~

[ अनु° ६६ | सभाष्यो दञ॒मप्रपाठकः | ` -2७९

मरन इति ¦ मनोवाक्रायानां कमाणि अन्यत्पूवैवत्‌# अभ्यक्तभातरंहंका ज्योतिरहं विरजा विपाप्मा भूयासर स्वाहां अव्यक्त मा्रौरिति हे परमात्मस्त्वत्प्रादादहंकारंव्यथ॑वर्मुक्तो मूयापतम्‌ कथभूतरव्यक्त भावैः रोकानां निकटेऽप्रकटितामिभ्रायेः पृववद+-न्यत्‌ अत्मा भशुध्यन्तां ज्योतिरहं विरजा

विपाप्मा भूयास स्वह्य।

आत्मेति आत्मा शरीरं छध्यन्तां शुद्धो भवतु प्रायःपारात्वेत्र बहुक्च- नप्रयागरन्दसः अन्तरात्मा भ॑ शुध्यन्तां ज्योतिरहं विरजां विपाप्मा भूयास स्वाहा अन्तरात्मेति अन्तरात्माऽन्तःकरणम्‌ अन्यत्पृवेवत्‌= परमात्मा म॑ शुध्यन्तां ज्योतिरहं विरजा | विपाप्मा भूयास स्वाहां परमात्मेति [ परमात्या ] निसिरजगत्परभुः अन्यत्पृववत्‌ ] ननु प्रमा- त्मनो नित्यङ्ाद्धत्वात्कथं तच्छद्धिः प्राथ्येत इति चेन्न अविद्याद्‌,षवक्न परमात्मनोऽ- प्रतिमानमञ्रुद्धिसित्युच्यते स्वात्मत्वेन प्रतिभानं शुद्धिरिति विरेषाज्गीकारात्‌> धे स्वाहां रुध इति शषुदाविष्ठानदेवतायै स्वाहा एतदादिवक्ष्यमाणप्चमन्रपु रिञोक्ता देवता हविभुजः क्षुत्पिपासाय साहा ्ुत्पिपासायेति एतदधिष्ठ नदेवताम्यां सोहा पिविद्रये साह्य

= „~~~

>~ ~

% एतद्रे छ. पुस्तके ५" ) तमानुवाकसमपि्ेर्यते सा मलोक्तानुवाकपारेगणनवि- शुद्धा + एतदंमे छ. पुस्तके ( ५६ ) तमानुवाकसमापति्ददयते सा चं मूलोक्तायुवाकपरिगणनविं शा ¦ = एतदमे पुस्तके ( ७७ ) तमानुवाकसमा्षिदस्यने सा मूखोक्तानुवाकर्परिगणन- विरुद्धा ~ एतदग्रे ठ. पुस्तके ( ५८ ) तमानुवाकसमार्ेद्दर्यते, सा मूलाक्तानुवाकपरमणन्‌, करुद्धा

, - ८८० परितिष्तवेन संशदीतः- | अनु° ६६ |]

‰# [र (( ^ >, ११ ~ 9 कृ (ब ^

विवेटया इतं ““विषूख न्याप्ता" इति धातोरुत्पननाऽय शब्दः विशेषण विष्टि. न्याप्तिथस्य ब्रह्मणस्तद्विविषटिः छन्दसः षकारस्य टकारः तादशं ब्रहमोदिरय स्वाहा हुतमम्तु

नछगवधानस स्वाहा

ऋभ्विधानायेति ऋचो विदधाति करोव्युत्पादयतीति ऋग्किधानःः परमात्मा तस्मे स्वाहा हुतमस्तु कषोत्काय स्वाह।। कषोत्कायेति “कष करणे [इति] धातुः कष्यते क्रियत इति कपो नामरूपकमोत्मकः कयेप्रपन्चम्तसिन्ुत्क उपकरतमुत्सुकः कपोतकः परमेश्वरस्तादशाय सृष्टयायुन्मुखाय परमेश्वराय स्वाहा |

्ुत्पिपासामलं जयेष्टमलक्ष्मीनींसयाम्यहम्‌ अभूतिमसमृद्धिं #सवोन्निणद्‌ मे पाप्मान\ स्वाहा

्ुतपिपासामलमिति हे परमात्मन त्वलमसादात्स॒ततिपासारूपं मरं लुक्म्या ज्ये्ठामग्रनामलक्ष्मीरल्क्ष्मीममूतिमनेश्वयमसमृद्धि धनधान्यादिसमद्धयमावमेतान्सवी.

9०

नाशयामि किच त्वं मे मदीयं पाप्मानं िणैद्‌ विनाशय तवरध॒स्वाहा -. तम्य सुहुतमस्तु

अन्नपयप्राणमयमनोमयव्िज्ञानमयमामन्दमयमात्मा शध्यन्तां ज्योतिरहं व्रिरजां विपाप्मा भयास\ स्वाहां हति दृष्णयलुर्वदीयतेत्तिरीयारण्यकदश्चमपाठके नारायणोपनिषदि 9 पटुषाषटतमाऽनुवाकः ६६ अन्नमयत्यादे अननमयादयः पञ्च कोशा वारण्यामुपनिषयुक्ताः | पर्ववद्न्यत्‌

इत कृष्णयनुव॑दायतेत्तिरौयारण्यकरद शमप्रपाठके नारायणीयापरनामघेययक्तायां याज्ञेक्यामुप(नेषदि माप्ये षटषष्टितमोऽनवाकः ६६

अत्रं घ. पुस्तके सथा निणैदेत्येव पाडः

५.5, 43 -------------~-----------~---~-~_ ~=

४३.५९.

. [ अन०.६७ ! सभाष्यो दश्चमपरपाठकः | ८८१

अथ सप्तषष्टितमो ऽनुवाकः

इतः परं वेश्वदेवकमंणि विनियुक्ताः षड्दोममन्ता व्याख्यायन्ते-- अश्रये स्वाहा विश्वेभ्यो देवेभ्यः स्वाहां ध्रुवाय भृमाय स्वाह। धुवक्षितय स्वाहां अच्युत- ` ` :: क्षित॑ये स्वाह} अभ्रये स्विष्टद्रते स्वाह॑, इति। अभ्रिविन्वे(श्व)देवध्रुबाः प्रिद्धाः। धरुवा कितिरवस्थितियैस्य सोऽयं श्ुवाक्षाततः अच्युताक्षितिरापे ताद्शः एतो देवविहेषौ कदाचित्प्रमादाटस्यादिना दुर््िमपि कमे सिष्टं करोतीति स्विष्टकृत्‌ एतद्विदोषणोऽप्या्निः प्रिद्धः एताम्यो देवताभ्य परकृतमन्नादि हविः स्वाहा सुहुतमस्तु इतः परं भरिहिरणकमणि विनियुक्ता मन्त्रा व्याख्यायन्ते--

धम।य स्वाह अर्धमांय स्वाह! अद्भयः स्वाह अ।पधथिवनस्पतिभ्यः स्वाहा रक्नोदेवजनेभ्यः स्वाह | गरह्भ्यः स्वाहम अवसानेभ्यः स्वाह। अवसानैप- तिभ्यः स्वाहा सवैमूतेभ्यः स्वाह्य कामाय स्वाह अन्तरित्नाय स्वाहा यदेजति जग॑ति यच्च चेष्टति नान्न भागोऽयं नाम्ने स्वाद पृथिव्ये साहा अन्तरिक्षाय ` सवाहा दिवे स्वाद।। सूर्य स्वाहां चन्द्रमसे स्वाहा नक्षत्रेभ्यः स्वाहा इन्द्राय स्वाह। बृहस्पतये स्वाह मरनप॑तये स्वाहा बरह्मणे स्वाहा स्वधा पितृभ्यः स्वाहा नमा दद्रायं॒पञयुपतये स्वाहा देवेभ्यः स्वा पितृभ्यः स्वधाऽस्तु भूतेभ्यो नम॑ः मनुष्येभ्यो हन्त। मजापतये स्वाहां परमेष्ठिनि स्वाहां; इति धर्माधमीवोषधिवनस्पतिदेवताः प्रसिद्धाः ! रक्षांसि प्रािद्धानि ] देवजना देवानां श्त्यवगौः रक्तापि देवननाश्च रक्षोदेवजनाः गृहे व्यिमाना गृहाः कुख्देवताः गृहप्रान्तदेश्वतेमाना देवता अवस।नदब्देनोच्यन्ते* सवैमतराब्टेन पञ्च

----~-

* अवेसानपतिशाय्दस्य व्याख्या स्पष्टत्वादुपेक्षितम्‌ 1 अवसानपतिदाचरन गृहप्रान्तदेरावतेमा 7- देव॑तास्वामिनो ाह्याः 1 १)

८८२ पाररिषएलवन स्गहातः- [ भनु° ६७ |

भूतानि मूतविरेषा वो(षाश्चो)च्यन्ते कामः प्रतिद्धखिरोकीम्यामोहको रतिपतिः जन्तरिक्षशब्देनान्तरिक्षटकस्थवायुटक्ष्यते दवितीयान्तारिक्षशब्देन मध्यमलोकाधिष्ठान- देवता कथ्यते वैदिकराव्रादिवाचिकेन नामरब्देन तद्वेः परमात्मा रक्ष्यते | तथा चायमथः--जगति ब्रह्माण्डे यदुवृक्षादिरूपमजति वाय्वादिनिमित्तेन कम्पते यच्च॒मनुष्यादि चेष्टति गमनागमनादिचेष्टां करोति ओषलक्षण्येन पव॑तादिक- मपि गृह्यते अयं सर्वोऽपि पदाभ्मृहे नाञ्च; परमात्मनो भागो मक्षणी- यो ऽशशः, प्रख्यकाटले सवस्य जगतस्तेनोपसहियमाणत्वात्‌ | सिद्धान्ते चैकस्यैव पर- मात्मनो निखिकजगदुत्यत्तिस्थितिटयक्र्वृत्वाज्गीकारात्‌ तथाच तस्मे नाघ्न जगत्सहर्रै परमात्मने स्वाहा बटिहरणरूपमिदे हविभूमो दत्तमस्तु द्या्रापृ थिव्या प्रपिद्धे सूयचन्द्रनक्षत्रेन्द्रबुहस्पतयः प्र्िद्धाः भरजापतित्रह्माणो विरा- दढिरण्यगम्‌। अप्वतादिभ्यः 'पतुर्यः २व४], [स्वाहा च|); इदमन्नं बर्हि रणकमाहं दत्तमस्त्‌ | सुद्राय नमः| स्वाहा चदमन्नं दत्तमस्तु कथमूताय, पर्युपतये ब्रह्यादिस्थावरान्तािपतये इन्द्रादिम्यो देवेभ्यः स्वाहा पितृभ्यः स्वधाऽस्तु भागान्तरदयोतनाय॑ मन्त्रान्तरम्‌ भतेभ्योा देविरेषेभ्यो नमः स्वाहाशब्दोऽप्यनुष- ज्ञनीयेऽत्दानसिद्धये यद्रा नमःशब्द एव भूतानामन्नदानवाचकरो द्रष्टव्यः | मनु- ष्यभ्या हन्ता, इदमन्नं दत्तमस्तु स्वाह्‌स्वधानमोहन्तकारेश्चत॒मिर्निपातेर्देवपितमत- मनष्याणाम(प्येम्याऽन्न दातव्यम्‌ | एतच्छन्दोचारणपवेकं हि तेषामन्नदाने भयन्ती तृिः ्रियोक्तिपूवेकमिव व्राह्मणभोजनेन ब्रह्मणानाम्‌ प्रजापतये स्वाहा भागान्त- रचोतनाथ मन्त्रान्तरम्‌ परमेष्ठी चतुरमुंखो ब्रह्मा

यथा कृषः रतध।रः सदस्तधारो अक्षितः

एवा मे अस्तु धान्य सहस्रषारमक्षितम्‌ `

धन॑धान्ये स्वाहां

यथेति यथा येन प्रकरेण करूप उदकाषारविजेषः रतधारः सदस्धारोऽे

कद्कधारोपेतां बहुघोदकग्रहणेऽप्यक्ि तोऽक्षथ्यश्च भवति; एवैवं मद्य॒परमात्मन प्रतादाद्धान्यमाक्षतमन्तस्यमस्तु सदहस्धारमनक्कुसखाद्पुणे ( ) प्रस्थादिपरम्प रायुक्तः भूयात्‌ तदथमिद्‌ हविः स्वाहा सुहुतमस्तु कस्म धनानि द्धाति पोष- यतिं मक्तानामिति धनधानी काचिदेवता तस्ये |

ये भृताः प्रचरन्ति दिवानक्तं ॒विपिच्छन्तों

वितुदस्य परेष्याः तेभ्यां विं \ष्िकामो

हापि माये एषि पष्िपतिदेधातु स्वादं

[ अनु० ६८) सभाष्यो दशमपपाठकः | ८८३

ओषकयिवनस्पतिभ्यः स्वाहाऽन्तरिक्षाय स्वाहा नमों रुद्राय

पश्चुपत॑ये स्वाहां वितुदस्य प्रेष्या एकं इति कृष्णयजुर्वेदीयतंत्तरी यारण्यकदश्ञमप्रपाठके नारायणांष-

निषादं सप्रषषटितमाऽनुवाकः ६७॥

इति तन्या बार हराम ममां नाक्पामं पृटकामः; सनहम्‌ अत एव पुष्टिपति्षंनधान्यादिपोषर्णाधिपतिमेगवान्माथे पुष्टिं धनधान्यादिपाषं दधातु स्थापयतु तदर्थमिदमन्नं स्वाहा ममौ निक्लिष्तमस्तु तेभ्यः केम्यः ये भूता ग्रह- विशेषा बलिमाहारमिच्छन्तः सन्तो दिवानक्तं प्रचरन्ति मूताः कथविधाः | ष्याः प्रेषणीया मत्या इति यावत्‌ | कस्य, विशेषेण तुदति पापिनः प्राणिनः पीड- यतीति विवुद्‌ः रमशानवासी भगवान्काल्चिरुद्रस्तस्य वितुदस्य

इति कृष्णयनुवैदीयतेत्तिरीयारण्यकदङामप्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि भाप्ये सप्तषष्टितमोऽनुवाकः | ६७

जथाषटषषितमोऽनुवाकः \

जपमात्रेण पापक्षयार्थोऽयं मन्रः- तत्सत्यम्‌ तद्रद्य तद्रायुः ओं तदात्मा ओं तत्सवेभ्‌ ओं तत्पुरोनेमः अन्तथरतिं मतेषु गुहायां विश्वमूर्तिषु त्वं य्न- स्त्वं वषट्कारस्त्वमिन्द्रस्त्व< रुद्रस्त्वं विष्णुस्त्वं ब्रह्म त्व्‌ प्रजापतिः त्वं तदाप आपो ज्योती रसोऽमृतं बरह्म भूभवः सुवरोम्‌, इति

इाति कृष्णयजर्वदायतेत्तिरीयारण्यकदशमपरपाटके नारायणोपनिष

द्एषाषएटतमाऽनुवाकः ६८

क, 9 तद्रदान्तवद्य वस्तु ब्रह्यातब्रहत्‌ तदव वायुः तदेबाऽऽत्मा जागाऽपं |. तदेव सत्यमवितथम्‌ किं बहुना, तदेव सर्वं चराचरं जगत्‌ तदेव पुगोर्विस्तीरणंस्य ब्रह्माण्डस्य कारणं य(णम)तस्तम्मे नमोऽस्तु किंचेरविधं यद्रह्य तट्िश्वमृर्तिषु नाना-

को

#* एतदायो तद्रह्येत्यस्मात्राग्वियमानं म॒खं पुस्तके नास्ति,

ना

-+--+~~-- -~- ~~ ~= ~~~ ------------------- न्क

१. ८४६२ दिनाधेः ¦ व. &\।

८८४ परिरिष्टतेन संगृहीतः [ अनु ° १९.)

विधशरीरेषु भतेषु प्राणिषु गुह्ायामन्तददयपुण्डरीकमध्ये चरति वतते एवे परो मेण सर्वात्मकत्वमक्त्वेदानीमपसक्षेण परमात्मनः सर्वात्मकत्वं दशयति हे मगवंस्त्वं यज्ञो नानाविधक्रतुरूपः त्वमेत वषट्कारो देवान्नदायकब्द्विशेषः ओपरक्षण्येन त्वमेव स्दःह्‌।स्वध।हन्तकारादिः त्वमेवेन््ररुद्रािष्णु ब्रह्मरूपः स्वमेव प्रजापतिविं राट्‌ त्वमेव तत्पपिद्ध बह्याण्डम्‌ त्वमेद्राऽऽपो नद्यादिगताः। त्वमवाऽऽपः पारा- वारगताः त्वमेव ज्योतिः सूर्यादि त्वमेव रसो मधुरादिः। त्वमेवामुतं पधा त्वमेव ब्रह्म वेदकटम्‌ | त्वमेव भृभदः सवचखटोक्यम्‌ त्वम्बोकारः शब्दब्रह्म

इति छष्णयनुवेदीयौत्तिरी यारण्यकदशषमप्रपाठके नारायणीयापरनामधेययु

$ _

्तायां याज्ञिक्यामुपनिषदि माप्येऽष्टषाष्टेतमाऽनुषाकः ६८

अथेकोनसप्ततितमोऽनुवाकः

कं

अथ प्राणाहुतिमन्ान्दशंयति--

श्रद्धायां पराणे निविंष्ठोऽमत जुद्ोपे | श्रद्धाया

& पाने निविष्टोऽमृतं ज़होमि श्रद्धायां व्याने निषिषोऽगृतं जहोमि श्रद्धायामुदाने निविशेऽ. मृतं जुहोमि श्रद्धाया< समाने निविष्टोऽमृतं होमि ब्रह्मणि म॒ आत्माऽमृतत्वाय, इति

वैदिककर्मणि विश्वासरातिहयः श्रद्धा, तस्यां सत्यां पञ्चस शरीरमतवायुमेदेषु मध्ये प्रथमं प्राणनामके वायौ निविष्ठ आदरय॒क्तोऽहममतं स्वादुमृतमिदं हविह प्रक्षि पामि एवमपानादिषु योभ्युम्‌ एताभिः पश्चभिराहुतिभिरमृतत्वाय माक्षाय मे मदीय आत्मा जीवां ब्रह्मणि परमात्मन्येकी भवत्विति रेषः | अथ भोजनादावपां प्राने मन्नमाह-- अमृतोपस्तरणमसि, इति हे पीयमान जल त्वमम॒तं विनाहारहितं प्राणदेवताया [उपस्तरणमपि तथा दायानस्य पुरुषस्य मञ्चकम्योपरि तख्पटादेकमपस्तीयते तद्वत्प्राणदेवताया ] इदमुपस्त- रणम्‌ तथा वाजसनेयिनः प्राणव्ायां प्राणदेवताया जख्वखत्वमामनन्ति-- ‹“तस्माद्रिप्यत्ताचमेदरित्वाऽऽचामेदेतद्रेव तद ननमनम्नं कुरुते" इति पराणाहूतिप्वेव विकल्ितानि मन्वन्तरे दह्ययति-- भरदधायां प्राणे निविष्टोऽमृतं जुहोमि शिवो मा

[ अनु ७० ] सभाष्यो दश्षमप्रपाठकः | ८६५

विशाप्रदाहाय प्राणाय स्वाद्यं श्रद्धायामपाने - निविष्टोऽमृतं जुहोमि रितो मा विराभरदाहाय। अपानाय स्वाहां श्रद्धायां व्याने निविंटोऽमृतें जुहोमि क्षिवो मां विशाप्रदाहाय व्यानाय स्वाहां श्रद्धायामुदाने निविशोऽमृतं जुहोमि शिवो मां विस्ाप्रदाहाय उदानाय स्वाहां ्रद्धाया^ समाने निविष्टोऽमृतं जुहोमि रिवो मां विक्ञाप्रदाहाय समानाय स्वाहां बरह्मणि आत्माऽगत्त्वायं, इति हूयमान द्रन्यविशेष त्वं किवः शान्तो मृत्वा मां प्रविश किमर्थम्‌ अपदा- हाय, श्ुत्सपादितदाहनाशनायेत्यथः किंच हूयमानद्रव्यं प्राणदेऽताये स्वाहा सुहुत- मर्तु पववद्न्यद्रयाख्ययम्‌ | मोजनादृध्वमपां प्राराने मन््रमाह--

इति ईष्णयजुर्वेदीयतेत्तिरीयारण्यकदरमपपाटके नारायणोपनिषचे- वक | वो कानसप्राततमाऽचुवाकः ।| ६९ पीयमान हे त्वममृतमविनश्चरमपिधानमाच्छद्करमपि इ।त कष्ण पज्विदीयतेत्तिरं यर्म्यकटरामत्रणटके नारायणायापरनामधययक्ताया याज्ञक्वनुप। नषाद्‌ माध्य एकानतप्ाततमाऽनवाकः ६९ |

अथ सप्ततितमोऽनुवाकः मुक्तस्यान्नस्याभिमन्त्रणे मन्त्रमाह-- श्रद्धायां भाणे निविहयामृत« हृतम्‌ भाणमननेनाऽऽप्या- यस्व भ्रद्धायामपाने निर्विर्यामून हुतम्‌ अपान- मन्नंनाऽऽप्यायस्व श्रद्धायीं व्याने निविक््यामृत५

~“ ~~~ ~ ~~~ नाना २०२.

११ <.

८८६. परिशिष्ठत्वेन संग्रहीतः-- [ अनु° ७१.

हुतम्‌ व्यानमर्नेनाऽऽप्यायस्व श्रद्धायारृदाने निवि

दयामूतेर हुतम्‌ उदानमन्नेनाऽःप्यायस्र श्रद्धाया

समाने निविश्यामृत< हनम्‌ समानमन्नंनाऽऽप्यायस्व, इति॥ इति ृष्णयनुर्बेदीयतेत्तिरीयारण्यकदशञमप्रपाठके नारायणोप-

निषदि सप्रतितमोऽनुवाकः ।; ७० वैदिककमेणि विश्वासातिहयः श्रद्धा, तस्यां सत्यां प्रणवायो निविश्याऽऽदराति- शयं कत्वाऽमृतमनश्वरं स्वादुमूतमिदं वेमया हुतम्‌ हे प्राणाभिमानिनि देवि त्वं प्राणं मुखनािकासंचारणं वायुं हुतेनान्नेनाऽऽप्यायस्व वधेय स्पष्टमन्यत्‌ इति कृष्णयनु्विदीयतेत्तिरीयारण्यकदरामप्रपाठके नारायणीयापरनामषेययुक्तायां याज्ञिक्यामुपनिषदि माप्ये सप्ततितमोऽनुवाकः ।} ७०

[गी शी

अथेकसप्तातैतमोऽनुवाकः

ुदादिजनितचित्तविेपशान्तेरुध्वै भोक्तुर्ीवस्य परमेश्वरस्वरूपानुसंधानहेतु मन्तं द्शोयति-- अङ्गुष्टमात्रः पुरुषोऽङ्गुष्ठं चं समाधितः ईशः सवेस्य जगतः भयु प्रीणाति विश्वुक्‌, इति दति कृष्णयजुरवदीयतेत्तिरीयारण्यके दश्चमप्रपाठके नारायणेापनिषय- कसप्ततितमोऽनुवाकः ७१ हदयमध्यगत आकाशः स्वाङ्गुष्ठपारमितः तत्र वतमाना बुद्धिरपि तावती तयाऽ- वच्छि्नो जीवरूपः पुरुपोऽप्य दगुष्माजः स्वाङ्गृष्ठपारेमितः ज्ञानक्रियाश्- क्त्याऽङ्गष्ुमाभ्रेतः चकारान्मस्तकं चाऽऽध्ितः आपादमस्तकव्यापीत्यथः | चोपाथिसबन्धमन्तरेण स्वकीयेन वास्तवरूपेण सवस्य जगत उश्ञो नियन्ता | अत एव विश्वभुक्‌ सवै नगद्धङक्ते तादृशः प्रभुरीश्वरः परीणाते, अनेन मोजनेन प्रीतो भवतु इति कृष्णयनुरवेदीयतेत्तिरीयारण्यकदशामम्रपाठके नारायणीयापरनामपेय- युक्तायां याक्िक्यामुपनिषदि माप्य एकमप्तातितमोऽनुवाकः ७१

ए.

# छान्दसो विसगलोपः

१६. <«॥२व. ८<॥

. { अनु० ७२-७३ ] सभाष्यो दरमेपधाटकः | ८५

अथ द्विसप्ततितमो ऽनुवाकः

[ए

इत्यं मोननोत्तरं परमेश्वरानपंधानप्रतिपाद्कं मन्त्रमदाहत्य भोक्तुः स्देषामङ्गानां स्वस्थताप्रातिपादकं मन्त्रमनुमवपूरवकं पठति-- वाङ्म आसन्‌ नसोः प्राणः अश्युः कर्णयो; भोतरम्‌ वाहुवोबंलम्‌ उरुवोरोजः अरिश विश्वान्य. - ङ्गानि तनूः तुवा मे सह नम॑स्ते अस्तु मा मां दिभ्सीः, इति इति दृष्णयजुरवेदीयतेत्तिरीयारण्यके दक्चमभरपाटके नारायणोप. निषदि द्विसप्रतितमोऽनुवाकः ७२० हं भगवन्षदूसमन्नमाकण्ठं मृक्तवतस्तृपतम्य मे मम वाग्वागिन्दियशक्तिस्तद्रोटक +आस्ये, पराणो नसोनीसिकयोः, च्ुक्षारन्दियदाक्तिरश््योरक्णोस्तद्रोर्कयोः, श्रोत्रं श्रोत्रेन्द्रियं कणयोस्तद्वोटकयोः, रन्धस्वास्थ्यान्याप्नन्‌ ¡ प्राग्मोजनातक्षदादिव- शेन विकलान्यभवन्नित्यथेः अत एव बाहुवोगोहयोवेलमभूत्‌ ऊरुव)रोजो गमना- गमनप्तामथ्यममूत्‌ किं बहुना, विश्वानि प्वाणि ममाङ्गान्यरिष्टान्यनुपर्दिसितानि स्वस्थान्यभूवन्‌ ।केवा परिमितगणनयाः मे मम तनुवा तन्वा लिङ्गकरीरेण सह तनू स्थुटशरार्‌ स्वस्था मवातं स्म | अत एव भां भगवस्त्वप्रसादात्छ(न्मि)ष्टान्न छन्ध्वां = यतोऽहं तृप्ता मत्कृतं नमस्ते ठुम्यमस्तु इत्यं प्रत्यहं सहकुटुम्बस्य मे तृप्ति कृत्वा सवाङ्गस्वास्थ्यं संपाद्य यावन्मरणं सकुटुम्ब मां म। हिष्सीमा पाड्य | कितं मृडय मन््राऽयं मोजनोत्तरं प्रत्यहं परमेश्वरकृतोपङ्तिस्यतिपिद्धये बाह्यभैर्थानधा नपृवकं पठनाय इतं रहस्यम्‌ इति इष्णयनुरवेदीयतेत्तिरीयारण्यकद्शमप्रपाठके नारायणीयापरनामंधेययक्तायां याज्िक्यामुपनिषदि भाष्ये द्विसप्ततितमो ऽनुवाकः ७२

प्याय ययः चयण

अथ तरिं्प्तातितमोऽनुवाकः

एव॒ सवाज्गस्वार्थ्यमुकत्वा स्वेपापक्षयाथेत्वेनात्तराततरधनप्राप्ये(पक)त्वेन चेन्धस- पाषसवादक मन्त जप्यत्वेनाऽऽह्‌-- वर्यः; सुपर्णा उपषसड्रन्द्र प्रयमधा ऋषया नाषमानाः | * पदनित्यास्यरब्दस्याऽऽसन्नादेशे सप्तम्याः सुपां सुखमिति छक रूपमिदम्‌ > अन्न पुस्तफऽर्को नास्ति + भसन्नियस्य न्याख्यानमेतत्‌ =यतोऽहं तृप्तोऽत एवोत संबन्धः

. ८८८ परिरिष्टवेन संगृहीतः- [ अनु ०७४ |

अप्वान्तमृणुहि पथि चद्चषुमुग्धय॑स्मान्निषयेंऽववद्धान्‌ इति इति छृष्णयजुर्वेदीयतेत्तिरीयारण्यकदशमप्रपाके नारायणोपनिषदि रिसप्रतितमोऽनुवाकः ७३

ऋषयः सप्तसंस्याकाः कदाचिदिन्द्र स्वगस्थग्रुपसेदुः भृरोकात्सकाश्ादिन्द्- सामीप्य जम्मः कथ॑मृता ऋषयः नाधमानाः किमपि याैतुकामाः भरियमेधाः सवप्राणिप्रियक्रतबुद्धि रोषा; वय इति विशब्दबहू वचन पक्षिवाचकम्‌ वय इव पक्षिण श्व शीघ्रगमनाः कथेभृता वयः सुषणा; शोभनपक्लाः कथभूतमिन्दरम्‌ अषध्वान्तमपगतहदयान्धकारम्‌ इन्द्रमुपेत्य यदूचिरे तदुच्यते हे मगवनिन्द्रा- स्मानूणुहि दिन्यदुकूखादिप्रदानेनाऽऽच्छाद्य अस्माकं चक्षुः पूर्धि, उत्तमसौन्दयोदि- मत्पदायप्रदशेनघ्रदानाम्यां पूरय अस्मान्स्वम्यः पपिभ्यो युञुग्धि मोचय किंचा- स्माननिधयेऽववद्धानासक्तान्कुरं अनेकथनरत्नवननिषियुक्तानस्मन्कुरवत्यथेः एव- मृषियाचितेनन्द्रेण दत्तेमेभ्येः सुखिताः सन्त ऋषौ भूमिमेत्य स्वाश्रमेषु स्थितवन्त इत्याद्युपाख्यानं प्रयितम्यम्‌

इति कष्णथनुरवेदीयतेत्तिरीयारण्यकंद्शमप्रपाटके नारायभीयापरनामेययुक्तायां

याज्ञिक्यामुपनिषदि भाप्ये तिसप्ततितमोऽनुवाकः | ७३

सौ जी

अथ चपुःसप्ततितमोऽनुवाकः

एवं जपानन्तरं ददयमाख्म्य जप्य मन्रमाह-- पराणानां ग्रन्थिरसि रुद्रौ मां विशान्तकः तेनाननेनांऽपप्यायस्तर, इति इति इप्णयजुर्वदयतेत्तिरोयारण्यके दशमपपाठके नारायणोपनिषदि चतुःसप्रतितमाऽनुबाङः ७४ हे त्टदयवर्तिनहंकार त्वं वायुरूपाणामन्द्र(च्योरूपाणां प्राणानां ग्रन्थि रसि परस्परमविनधेषाय म्रन्थनहेतुरति तादृशत्वे रुदरस्त(सत्व)दमिमामिदेव- तारूपोऽन्तको दुःखस्य विनाशक मृत्वा मा मां विज्ञ मच्छरीरे प्रविष्टो मव | तेन मदधुक्तेनानेनाऽऽप्यायस्व माममिवधेय इति ङइष्णयनुर्ेदीयतेत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामघेययुक्तायां याज्ञिक्यामुपनिपरि भाप्ये चतुःसप्ततितमो ऽनुषाकः ७४ |!

हव. ९०, ६\य. ११

[ अन्‌° ५९-७६ |] सभाष्थो दश्मपपाटकेः | ८८१९

अथ पशथ्चसपततितमोऽनुवाकः

एवे हधयाभिमन्त्रणमुक्त्वा यावज्ञीवं सल्युपरिहाराय देवताप्रा (्री)णनरूपमन्त्रमाह - नमो स्द्रातय विष्णवे मृत्युम पाहि) इति इति कृष्णयजुर्वेदीयतेत्तिरीयारण्यकदश्मपपाठके नारायणापनि

: ~ षादि पश्चसप्ततितमोऽनुवःकः रुद्राय पवेतीपतये नमोऽस्तु विष्णवे रकष्मीपत्ये नमोऽम्त्‌ किच हे रुद्र है विष्णा त्व त्व म्रृत्युत्यत्ययन मृत्योः सकारान्मे मां पाहि॥ इति कृष्णयनुर्वेदीयतेत्तिरीयारण्यक्रद्श्यमप्रपाठक्रे नारायणीयापरनामघययक्तायां यान्िकयामुपनिषदि भाष्ये पञ्चप्तप्ठतितमोऽनुवाकः |; ७९

री 8 यानतः पेक्य गर यायः

(त +. अथ षट्सप्ततितमो ऽयुवाकेः ` त्वमंम्ेशमिस्त्वमौुद्युक्षणिस्त्वमद्य स्त्वम्म॑नस्परिं त्व वनेभ्यस्त्वमोषशरीभ्यस्त्वं नृणां नृपते जायसे शाः इति इष्णयलुरेदीयतेचशयारण्यकदङ्मप्रपाटके नारायणोपनिष षृटुसप्चातवपाऽनराॐः ७६ त्वमिति हेऽ त्वमपि दमिरुतमकान्तिभिः सहितः सत्तस्मनद््युं निवारय | किच त्वप शधं शोषयति भक्तानां पापमित्याशयुद्युक्षणिः, [ तादो मव] किंच त्वमद्धश्थ उपरि कणत्वेन (कारणत्वन?) तिषटषि अप्कारणत्वादमेरद्धच आविक्यम्‌ अग्नेरापः” इति श्तेः किंच त्वं महमेरुख पस्थ पपाणस्य पयुपरि (तिष्ठति कन- काचदटर्‌!खरष्वरन्याडदद्‌ काना 'क्यमानत्वद्रातद्धः | कच त्वं वृन्‌भ्य्‌। व्यत्ययेन नन्द नादिवनेषुं॑विहरापि। किंच त्वभोषधीभ्यो व्यत्ययेन सोमख्ता्योषर्धीषु व्याप्य तिष्ठामि हे नुपते यनमानरूपमनुण्यतरिपतेऽ्े त्वं नृणां यजमानानां मध्ये पूज्यो जायसे भवाति किंच त्वं वैदिकटोकिकरमारानिक्वेपदायंमुगपि सन्सर्वदा श्युचिरेव। एवविधप्रभावस्त्व मन्या: सकाश्चान्मां पाहीति परेणान्वयः ह) कृष्णयजर्ेदीयतेत्तिरीयारण्यकदरामप्रपाठके नारायणीयापरनामवेययक्तायां याज्ञिक्यामुपनिषदि. भाष्ये षटूसप्तिनमोऽनुवाकः ७६

अथ > पि. धकः मी

~ ~~~ "~ १४. ९२१. ९३। ११२

८९० परिशिषटसवन संगरदीतः- [अनु° ७७-७८ |

अथ सप्तसप्तातितमोऽनुवाकः <

अथेदानीं परमात्मनः सकाश्चत्स्वा्मीष्टं याचते-- रिवेन॑ मे संतिंष्टम्ब स्योनेन मे संतिष्ठस्व सुभृतेन॑ मे संतिषटस्त ब्रह्मवचंसेन मे सतिषठस्व यन्नस्यद्धिमनु संतिं्ठ"वोप॑ ते यज्ञ नम उ4ते नम उपते नम॑ः, इति इति दृष्णयजुर्वेदीयतत्तिीयारण्यकदुकचमभपाठके नार।यणोपानिषदि सप्चप्प्तितमोऽनुव।करः ७७ ॥। हे यङ्ग सवेयज्ञसवरूप हे भगवन्परमात्मस्ते वुम्यमुप सामीप्येन नमोऽस्तु त्वत्स- निधौ त्वत्सम्षं भूयो मूयो नमस्करोमीत्यथैः | अत्याद्राथ॑माम्रेडितम्‌ किच त्व शिवेन कट्याणप्रदानेन सह मे गृहे संतिष्ठस्व स्योनेनहिकपुखपरदानेन सह सुमूतेन महेशवयप्रदनिन सह ब्रह्मवरच॑सेन सह समानमन्यत्‌ एवंगुणयति त्वि मदृगृह उपध्थिते सत्यहमप्येवंविधगुणवान्मूयाप्तमिति प्राथयितुराशशयः किंच त्वसप्री. स्थं कृतस्य यज्ञस्य सत्कमं नुष्ठानस्यद्धि सथद्धिमनु पश्वात्तत्फलं दातुमस्मत्समीपे सेतिष्ठस्व सम्यगचलनित्तः सन्नुभविश | इति इष्णयनुर्वेदीयतेत्तिरीयारण्यकदशामभ्रपाठके नारायणीयापरनामधेययुक्तायां याज्ञिक्यामुपनिषदि भाप्ये सप्प््ठरितमोऽनुवाकः ७७

अधाष्टरप्ततितमोऽयुव।फः समां मोननप्रक्ररणं कम॑प्रकरणं अथेदानीं समेकममेयसपारनीजदेहाथं सन्यास. प्रकरणमारभ्यते | तत्र ॒ज्ञान~तिबन्धकमह।पातकपरिहारेण ज्ञानयोभ्यतालक्षणां शृद्धि- मुक्त्वा योग्यस्य पएरुषध्यपि्ितेषु ज्ञानसाधनेषु सेन्या हस्य निरतिशयोत्कषोै (यत्व) वक्तु सत्यादीन्येकादरोल्ङृषटप्ाघनानि \ तियो गित्वेन वक्तत्यानि, तत्र प्रथमे साधन मुपन्थस्यति-- सत्य परं १९५ सत्य५ सत्येन सुर्गाट्धाकाच्च्यवन्ते कदाचन सता< हि सत्य तस्पत्सत्ये रमन्ते, इति यद्सतु प्रमणेन दृष्टं तस्य तथेवाभिवदनं सन्ये तच परं पुरुषायेसाधनेपषुत्कृष्टम्‌ तत्र विधाना(स्यैव ऽऽदर) परं सत्यमिति पुनवचनम्‌ यद्रा परं [ ब्रह्म | सत्यम.

व, ९“ |

{अनु ° ७८ | समाष्यो दशम्रपाटकरः | ८९१

नो्घ्यं तद्र्थाथेव्चनमपि बाध्रहिताभेति व्याटहारिकबाधराहित्यनोत्कषे विवक्षित्वा दृष्टान्तेन परं सरत्यमित्यक्तम्‌ सत्येन यावल्जीवनं यथार्थकथनेन रवगटोकात्कदा- चन कदाचिदपि प्रच्यवन्ते, अनृतवादिनम्तु केनचित्ए्येन स्वर्ग प्राप [ प्य- | नृतवदनदोषेण कमंफटापृवं ( ) तायामपि तदैव स्वगोतपरच्यवन्ते कंच हि यस्मा- त्कारणात्सतां सन्माग॑वार्तिनामप्या्दानां संबन्धि सत्यै | यथाथवादित्वं तस्मात्कारणा- त्सतामिद्मिति व्युःषत्तिमाश्चित्य त्यवादित्वमेव परमं मेक्षप्ताथनमिति केचिन्महान्तो वद्न्तस्तम्मिनेव सत्ये रमन्ते क्रीडन्ति

एकं मतमुक्त्वा द्वितीय मतमाह -- तप इति तपो नानर्चनात्परं यद्धि परं तषरत- हु धष तदुराधषं तस्मात्तपाप रमन्त-, इति

तपः परं मोक्षसाधनमिति केषांचिन्मतम्‌ | तौथयत्राजपहोमादुनि यद्यपि बहूनि तपामि सन्ति तथाऽपि तेषु सरवेष्वनक्चनमु नादु ) पवासैकभक्तादयुपदेश ( दशन )- वजनात्परमुत्कृष्टं तपो नास्ति यदनरनरूपं डइच्छचान्द्रायणादिकं परं तपोऽस्ति तहर पर्षयिमुं सोटुमशक्यमत एवाऽऽसमन्तात्सेषां पाणिनां तक्तपो दुर्धषं दुःशक- मित्यनुमूयते तेसमात्कारणात्केचन श्रद्धालवः इच्टचानद्रायणादिके तपा रमन्ते क्रीडन्ति | तृतीय मतमाह- दम इति नियतं ब्रह्मचारिणस्तस्मादमे रमन्ते--, इति वाक्चक्षरादीद्धियाणां बाह्यानां निषिद्धेम्यो विषयेभ्यो मिवत्तिदेमः, स॒ शएवोत्तमो मोक्षहेतुरिति मन्यम.ना नैेष्ठिकन्रह्यचारिणो नियतं स्वेदा बद॑न्ति तस्मामे रमन्ते चतुर्थं मतमाह-- शम इत्यरण्ये सुनयस्तस्माच्छभ रमन्ते--) इति अन्तःकरणस्य क्रोधादिदोषराहित्यं शमः, एवोत्तमो मोक्षहेतुरित्यरण्ये वतमाना मनयो वानप्रस्था मन्यन्ते तस्मात्ते शमे रमन्ते पचम मतमाह-- दानमिति स्वणि भृतानि भरस्स॑न्ति दाना- ननातिंदुखरं तस्मादाने रमन्त, इति गोभूहिरण्यादीनां स्वकौयानां शाखोक्तदतमैना स्व [स्वत्व] पारित्यागपृवेकं परस्वत्वा- पादनं दानं तदेवोत्तमं मोक्षसाधनमिति सवै प्राणिनः भक्ञ॑सन्ति दानादतिशयितं

८९२ परिमि त्वेन संश्शौतः- [ अनु ° ७९

टृष्क(थ रं नास्ति, थनरक्षम प्राणानपि पार्त्यजतां एरषाणामुषटम्मात्‌ तस्माद्रो -भ्‌।ह्रण्यादद्‌ानं रमन्ते | | षष्ट मतमाह्‌-- | इति धमेण सर्वमिदं परिश्हीतं षमः न्नातिदुष्करं तरम्यद्ध्मे रमन्ते--, इति स्मरतिपुराणादिप्रतिपायो वापीकूपतडागादिनिमाणरूपां धर्माञत्न विवक्षितः | चोत्तमो मोक्षहेतुरिति (म ) हामात्यादयः प्रभवां. मन्यन्ते ] तडामादिरूपेण धर्भेण सवेभिदं जगति गृहीतम्‌ सवेऽपि सनुप्य्पश्वादयः स्नानपानादिना तुप्यन्ति ताड दाधमीदन्यदातिदृश( ष्क )रं नास्ति| तरमात्कारणाद्धरमे रमन्ते प्रभवः | सप्तम मतमाह्‌ -- भजन इति भूयाभ्सस्तस्माद्ूयिष्टठः भजः. यन्ते तस्माद्ध य्ठाः भजनेन रमन्ते-, इति परजनाऽपत्योन्पादनं तस्येवोत्तमम घनत्वं भूयांसो ( सोऽति ) बहवः प्राणिनो मन्यन्ते घनिकंदं टः दिष्टे सर्वैरपि पुत्ोत्यादनायातिरयेन प्रयतमान ( त्नस्याऽऽ- हत ) त्वात्‌ ¦ तस्माेवकम्य पुरुषस्य भू ष्टा द्वित्राः पञ्च षडत्येवं बहू गोऽपत्यविकेषा उत्पद्यन्ते तस्मि अतिबहवः प्राणिनः प्रनोत्पादने रमन्त , = अष्टम मतमाह - 3 अश्रय इत्याह तस्मादग्नय आधतव्याः- ) इति अश्नयो गार्हपत्याद्य उत्तमा मुहिहेतव इति कश्चद्धेदाथपर आह 1 - तस्मा- त्कारणाद्गहस्थैरग्रय आधातम्या भवनि नवमं मतमाह-- | अप्रेहाज्रमित्याह तस्मादप्रेहोतरे रमन्ते-, इति आहितेष्वभचिषु तायं प्रातश्चानुष्ठयो होमोऽग्रिहो > तदत्तमं मोक्षसाधनमित्यपरः कथि- क्रदाथपर्‌ अह | तस्मातमचःग्रह्‌ात रमन्त | ददाम मनमाह-- यत्न इति य्न। देष।स्तस्मायश्चे रमन्ते, इति दरोपृणमामज्योतिष्टोमादिको यज्ञ उत्तमो मोक्षहेतुरित्यपरे -वेद्‌ाथैपरा मन्यन्ते | तत्र हेतुरुच्यते हि यम्मात्कारणायज्ञो व्यत्ययन तृतीया यज्ञेन पूर्वोक्त देवा इन्द्रादयो द्विवि गना इति वक्यद्रोषः | तस्प्ारेय कारणादद्यापि केचन वेदिका यजे पृक्तं र-न्त॒ आमक्तवित्ताः सन्तः ऋडनिि

[ अनु° ७८ ] सभाष्यो दृकषमप्र ^उकः ८९३

एकादशे मतमाह - मानसापिति विद्र<सस्तस्माद्विदराश्सं एव मनसे रंमन्ते--, इति मनैव निष्याद्यमुपा्नं मानसं तदेवात्तमे मोक्षप्ताथनमिति विद्वांसः सगुग्रह्म- विदो मन्यन्ते | तप्मत्कारणात्केवन व्िद्रासो वेदोपास्तितात्पयविदो मानस एषो- .पात्तन रमन्त | रदश मतमाह्‌--- न्यास इति व्रह्मा ब्रह्मा हि परः परां टि ब्रह्मा ताने षा एतान्यवराणि परासि न्यास एवात्य॑रेचयत्‌, इति पर्वोक्तकारणा(वैकाण्डाक्ता)नाममरिहोत्रादिक्मण्ामारुणिज।बालाद्यपनिषदक्तप्रकारेण पारत्यगां न्यासः म॒ एवात्तमा मराक्षहताराते ब्रह्मा हरण्यगमा मन्यते| सच ब्रह्मा परो हि परमात्मखूपो हि तु पूर्वोक्तमतनुप्ारिण इव जीवः यद्यप्यपतौ हिरण्यगर्भो देहधारी तथाऽपि परो हि परमात्मैव ब्रह्मा हिरण्यगमं इति वन्तं शक्यते तच्छिप्यत्येन तत्समानज्ञानत्वात्‌ अत एव श्वताश्चत[रा आमनन्तिः-- यो बऋह्याण विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मे इति यानि पर्वेक्तसत्यादीनि मान- सान्ता{नि तान्येतानि [परासि | तपांसि भवन्त्येव तथाऽपि सेन्यासमपेश्ष्यावराभ नङृष्टान सन्यास एकं एव पएवाप्यत्यर्‌ द्‌ यद्‌] तक्रान्तवान्‌ | उत्तमत्वन तारतम्यं तच्च विश्ान्तमित्ययः मि उक्तमुत्तमक्ताधनमुपसहरति-- एवं वेदेत्युपनिषत्‌, इति

रात कृ त्मयरवद्‌ायतात्तसयारभ्यके दश्पप्रभटक नारर्णापानषश्- एसप्ततितमोऽनुवाकः ७८ यः पुमनेवंप्रकारेण [सन्यापस्यान्येम्यः साधनेम्य उत्तमत्वं बरेद्‌ तस्य विदुष इत्युक्ता विद्योपनिषद्रहस्यमूता भवति | इति ङप्णयनुरवेदीयतेत्तिरीयारण्यकद्शामप्रपाठके नारायत्ीय।परनामभेययुक्तायां याज्ञिक्यामुपनिषदि माप्येऽष्टसप्ततितमोऽनुवःकः ७८

` अथेकानाखीतितमोऽयवाकः -

पोक्तमोक्षप्ताधनप्तमृहमुपपादयितुमाख्य'यिकामाह-- माजापत्यो हाऽऽरुणिः सुप“; भजापतिं पितरषष॑ससार्‌ -

८९४ प्रिशिषएटत्वन संगृहीतः- [ अनु ° ७९ | किं भगवन्तः प॑रमं वदन्तीति स्मे प्रीवाच -इति।

प्रनापतेः पुत्रः प्राजापत्यः पन चाऽऽरुणिनामकः एव सुपण, रूयायाः ्िया अपत्यत्वात्पु नेय इत्युच्यते तादृशः पुरुषः स्वकीयं पितरं प्रनापतिमुपसरप्ारोत्तम- साधनजिन्ञास्तयोपसप्नवान्‌ उप((पोसद्य चेवं पप्र | हे प्रनापते भगवन्तः पज्या महषेयो मोक्षसाधनेषु किं साधन परममृत्कृष्ट वदन्ति | एवं पृष्टः प्रजापतिर्‌ तरमा आर- णय ब्रााच्‌ * र. _ पुवमुक्तेष साधनेषु प्रथमं दर्श॑यति-- त्येन॑ वायुरावाति सत्यनांऽऽदित्यो रे॑चते दिवि सस्यं ॒बाचः प्रतिष्ठ सत्ये सवं प्रति. षिन तस्मात्सत्यं परमं वदन्ति, इति

योऽयै वायुरन्तरिक्षे वाति सोंऽय॑पूवेनन्मनि मनुप्यः सन्सत्यवादित्वं परिपाल्य तेन सत्येन वायुदेवतात्वं प्राप्येदानीं लोकानुग्रहा्थमन्तरिते वाति तथैवाऽऽदि. स्योऽपि पएृवेजन्मानुश्ेतेनासत्येन] दिव रोचते बुखोके प्रकारते एतत्सत्यं वाचो वागिद्धिथस्य प्रतिष्ठ स्थिरं स्थानमनृतं तु वाचोक्तम परै्निराक्रियत न. वाचः प्रतिष्ठा तस्य स्वग (था सति) छोकेऽम्मिन्सत्ये भाषणे [ सव] प्रामाणिकम्य- वहारनातं पातीष्टितं तस्पात्कारणात्सरयमेव प्रमं -साधनमित्येवं केचिदनुष्ठातारो

वदन्ति त(जोत्राऽऽरुणेमुखकिकाशरा हित्यलक्षणापरितोषे दृष्ट द्वितीयं साघनमाह-- त्सा देवा देवतामग्र आयन्तपसषयः सुरन विन्दन्तपसा सपत्नन्धणुदामासौकीस्तपसि स्व प्रतिष्ठेत तस्मात्तपः परमं वदन्ति-, इति|

इदानीं स्वर्गे वतेमाना अग्नन््रादयो देवा अग्रे पृवजन्मन्यनष्ठितेतान्परित्यागरू पेण कृच्छूचान्द्रायणादितपसा देवनापायननिदानीतने देवतात्वं प्राप्ताः तथा वसिषठादयो महषयः पवोनुष्ठिेन तपसा स॒वरन्वविन्दन्स्रगलोकमनुक्रमेण ठन्ध- वन्तः तथा वयमपीद्‌नीमभिचःररूपेण तपसा सपत्नान्दातरून गतीरम्मर्दयद्रभ्य- लामविरोधेनः एरुषानपि भणुदाम निराकुमेः | अन्यदपि सर्व फल्नातं तपा भाग- टितं तस्मादनशनरूपं तपः परमं मोक्षसाधनमिति वदन्ति

| अनु° ५९ 1 सभाष्या दहमप्र्पाटकः | ८९५

` अक्रि पृववद्पारताष तताय साधनमाह- दमन दान्ताः 'के्विष॑मवधुन्वन्ति दमन ब्रह्म- चारिणः सुवरगच्छन्दमों भूतानं दुराधष दमे सवे प्रतिष्ठितं तस्मादम॑ः परमं वदंन्ति--, इति | दान्ता बह्यन्दरयदमनयुक्ताः पुरुषास्न दमेन स्वकीयपापमवधुन्वन्ति नाशयन्ति तथा नष्टकनह्यचारिणो दमेन स्वगमगच्छन्‌ सच दमो भृतानां प्राणिनां इराधर्षं पतयद सवदा सादु दुःसहः | तारमश्च दम सवेमपक्षिति फट प्रातिष्ठि- तम्र तस्मात्कारणादमः परम मुक्तप्ताधनामात काचद्रद्‌ान्त अत्र सवत्र पवेप्ताधने पारताषराहत्यादत्तर साधनाक्छद्रष्टव्या | चतुथं साधनमाह -- रमन शान्ताः शिवमाचरन्ति शमेन नाकं ुन- योऽन्वविन्दज्छमो भूतानं दुराधष छम सर्व भतिष्टितं तस्माच्छमः परमं वर्द॑न्ति-, इति शान्ता अन्तःकरणगतक्र।धादिरहितास्तेन कइमेन शिवं मङ्गं एरपा्थमाचरन्ति ¦ नारदाद्या मुनयः समेन स्वगमर्भन्त | अन्यत्पृवेवत्‌ | पञ्चम पाघनमाह- दानं यज्ञानां वरूथं दक्षिणा टके दातार« सकभूतान्यु- पजीवन्ति दृनिनारतीरपाजुदन्त दानेन द्विषन्तो मित्रा भ॑वन्ति दाने सव प्रतिष्ठितं तरमौदानं परमं वदन्ति-, इति | गोहिरण्या'देदानं यज्ञानां सनन्धिनी दक्षिणा भवति तस्माद्रर्यं ष्टम्‌ + छोकेऽपि दातारं एर्प॒वेदशाल्रसविदो मृढाश्च सर्वेऽपि पर्षा उपजीवन्ति तथा याद्धुकरामानां मटानां षनदाननारातीः शत्रूनपानुदन्त राजानो निराकृत वन्तः येऽपि प्रचा द्विषन्तस्तेऽगि धनदानेन तुष्टा मित्राणे भवन्ति अन्य त्पृवतरत्‌ षष्ठं सारनमाह्‌ - धर्मो विन्वस्य जग॑तः प्रतिष्ठा लोके धिष प्रजा उपरपेन्ति, धर्मेणं पापमपनुदति धर्मे सवं प्रतिष्ठितं तस्माद्धम परम वदन्त-, इति। ्रतिम्सतिप्रतिपादितवापीकूयतटाकादिनिमाणरूपो धर्मो विश्वस्य. जगतः सर्वस्य

८९६ परिशिष्टत्वन संग्रहीतः- [अनु ७९ ]

प्ामिजातस्य प्रतिष्ठाऽऽश्रय इयेतत्परभिद्धम्‌ तथा लोके धर्मिषठमतिरयेन धर्म वर्तमानं पुरूपं प्रजाः स्वा उपस न्ति घर्माधरमेनिणेयाथेमुपगच्छन्ति किंच प्राय- शित्तरूपेण [धर्मेण] पापे विनाशयन्ति अन्यत्पृवेवत्‌ सप्तमं साधनम ह-- भरजन॑नं वै पर॑तष्ठा छोके साघु ्रनायास्तन्तुं | तन्वानः पितणा्मनृणो भवति तदव तस्या ~ ~ - अत्रैभ तस्पात्मजने+ परमं व॑दन्ति; इति।

प्रजनन पतत्पादनं यदसि तद्गहस्थानां प्रतिष्ठा पत्रस्य गृहक्त्यानेवाहुकत्वात्‌ '“पोऽयं मनुष्यलोकः पवेणेव जय्प्रो नान्येन कमे इतं चु; | (क्व भजायाः पत्रनीत्रादिरूपायास्तन्तुं परम्पसं साधु तन्वानः शाल्लीयमाग। यथा भवते ।तथा मिस्तरयन्पितिणां सतानां पितफितामहादीनामनृणो भवति} तदीयद्ण पुत्रेणा प्रत्यर्पित मवति यत्प्रनननं तदेव तस्य पुत्रिण ऋणापाकरणहतुः अन्य त्पवेवत्‌ „अष्टम साधनमाह्‌-- व, अग्नयो भ्रीं विद्या देवयानः पन्था गाहै- पत्य ऋक्पथिवी संथ॑तरम॑न्वाहायेपच॑नं य्जुर- ` न्तरिक्षं व(मदेव्य्माहवनीयः सा सुवर्मा छोको बहत्तस्मादश्रीन्प॑रभं वद्‌न्ति--) इति। गाहेषत्यो दिणा्िराहवनीय इति येऽग्रयः सन्तित एव तयी विद्रा वेदत्र- यात्मिका वेदत्रये। ्तदम॑साधनः.वद्विदविहितत्वाच्, देवयानो यगद्भारेण देवत्वप्रापकां मार्ग किंच तेषामर््ीनां मध्ये माहैपत्योऽश्निक्रमेदात्मकः परथिवीलोकरूपा रथतरसामत्मक्रशेति प्रशस्यते अन्वादायेपचनां दक्षिणाग्नि यचुर्वदान्तारतखा- कवामदेव्यप्ामात्मकः [ दश्षेणाथित्तु ामवेदस्वगेरीकवृदद्रथतरसामात्मकः | न्यत्पूववत्‌ नवम साधनमाह -- अमिहोयं सांय भाूहाणां निष्कतिः सि्ट५ सुहुतं य्॑क्रतूनां . भार्थण. सुवगेस्य॑लोकस्य ज्योतिस्तस्मादभिदोतरं परमं वदन्ति, इति। सायं परतिशानुषठितमधरिहत्ं गृहणं निपर्तिः कयधनं मूर्यम्‌, अग्निहो.

[ अनु०. ५९ | सभाष्यौ दशमपरपाडकः | ८९७

तरामावे क्षधितोऽशरिहान्दहेत्‌ किंचािहोत्र चिविष्ठं शोभनयागरूपं सुद्ुतं शोभन- होमरूपम्‌ | देवतामदिर्य द्रव्यत्यागो यागः तस्य द्रव्यस्य प्रक्षेपो होमः | पिचैतयनज्ञक्रतूनां भायणं प्रारम्भः अग्याधेयम्चिहोन दीपृणेमाप्तावग्रयणं चातुमांस्यानि निरूढपडुबन्धः सौत्रामणीति सप्त दवियज्ञाः कतुदाव्दो युपवत्सु सीम-

गेषु रूढः; अचनषटोमोऽत्यश्चषटोम उक्थ्यः षोडदी वाजपेयोऽतिरात्रोऽघ्ोयोमश्ति सष सोमसंस्थाः कतवः तेषां सर्वेषां यन्तक्रतूनां प्रारम्भकमभचहोत्नम्‌ अत एव स्वगस्य लोकस्य उथोतिः प्रकाशकम्‌ अन्यत्पृ+वत्‌

दम साघनमाह- य्न इति यज्ञेन हि देवा दिवं गता यज्ञेनासुरा

[क

नपानुदन्त यज्ञेन द्वि मित्रा भवन्ति य्न सवे प्रातिष्टेतं तस्मादङ्गं ॒परमं वदान्त) इति | यद्ग उत्तमं साधनमिति केचिदाहुः किंच देवाः पृवानुष्टितेन यज्ञेन स्वम प्रषः कंच यज्ञेनैव तदा [तदा] देवा अदुरानििनारितवन्तः किच सवैका- मप्रापिप्ताधनेन ज्योतिष्टोमेन दष्टू(ष)शान्तिकामस्य पूर्व द्वेषं कुवन्तोऽपि शत्रवो मित्राणि] भवन्ति पृवैवदन्यत्‌ एकाद साघनमाह-- मानसं भराजापत्यं पाचित्र मानसेन मनसा साधु

परयति. पानसा ऋषयः प्रजा असनन्त मानसे सवे प्रतिष्ठितं तस्मान्मानसं परमं वदन्ति--,इति।

मनस्ता निष्पद मानसमुपासतनं यदसि तदेव [ प्राजापत्यं 1 प्रनापति[पदःप्राि- साधनमत एव पवित्र चित्तरुद्धिकारणम्‌ मानसनेवोपापननेन युक्तं मनोऽन्तःकरणं यदसि तेनेकामरेण मनसा साधु पश्यति, अतीतानागतस्यवहितादिवस्त॒नातं योगी सम्यक्साक्षात्करोति एतच्च योगशाखे बहुधा प्रपश्चितम्‌ मानसा एकाग्रमनोयुक्ता विश्वामित्रादय ऋषयः स्वेकस्पमात्रेण बहीः भजा अशजन्त पूर्ववदन्यत्‌ ` द्वादशं साधनमाह- | न्यास इत्याहुमेनीषिणें ब्रह्माण॑म्‌--, इति

न्यास इत्युक्तो [यो] मोक्षहेतुसतं ब्रह्माणं दहिरण्यगमरूपं मनीषिणो वद्धिमन्तो महषयः स्मृततिकतीर्‌ आहुः तथा “-सन्यास्द्रह्मणः स्यानम्‌ः* इति स्मयते | हिर्‌. ण्यग परप्त्यन्तरङ्गप।थनत्वाततद्रूपत्वम्‌ ११३

८९८ परिशिष्टत्वेन संग्रहीत: [ अनु ° ७६. ]

तमेव सेन्यासं स्तोतुं तत्प्रप्यहिरण्यगम॑स्य रूपं प्र+ञ्चयति-- ब्रह्मा विन्वः कतमः स्वंय॑सुधजापतिः संवत्सर इति-) इति ` यो [ब्रह्मा] हिरण्यगभंः ऽय॑ पर्वः सवेजगदात्मकः कतमोऽतिशयेन मुख- स्वहूपः एनः स्वयंञुप्रजापतिरत्पादकाम्यां मतापितृम्यां विना स्वयमेवोत्पन्नः चासौ प्रजानां पाल्कश्ेति समामः संबत्सरः काटात्मकः इतिशब्दः प्रदशेनाथैः इति सर्मस्वरूपत्वमुत्नेयमित्यथैः ~: * ^~ (३ * ति * पुनरपि सन्यासस्त॒तये हिरण्यगभौवयवस्य सृवत्सरस्य माहात्म्यं दृश्चयति-- संवतसरोऽसावादित्यो एष आदित्ये पुरुषः परमेष्टी ब्रह्माऽऽत्मा--; इति योऽय सबन्सरः काट उक्तोऽखाव।दिस्यस्वरूप एष | आदित्यगत्यमा(भ्या).- पेन निष्ादितत्वात्‌ एष तस्मिन्नादित्यमण्डटे पुरूषः एव परमेष्ठी हिरण्यग- मखूपः, आदित्यमण्डलद्वारेण हिरण्यगर्भस्य प्राप्यत्वात्‌ परमेष्टी अद्य जगत्का- रणवेस्त्‌ तथ॑ब्.ऽऽत्म्रा सर्वा प्रत्यमगात्मभूतः | एवमादित्यािद्वारा सवत्र प्रक्षस्य तमादित्यमण्डल्द्वारेण सर्वव्यवहारहेतुतया प्रशेसति- भिरादित्यस्तपीति रद्मिभिस्ताभिः पजेन्ये वरति पञ्येन्यनोषप्रिवनस्प यः प्रज।यन्त ओषधिवनस्पतिभि- रकन भवत्यन्नेन प्राणाः प्रणवं बेन तपस्तपसा श्रद्धा श्रद्धयां मेधा मेधया मनीषा मनीपया मनो मन॑सा शान्तिः रन्त्या चित्तं चित्तेन स्मरति स्मृत्या स्मार स्मरेण वज्नाने विन्नान॑नाऽऽत्मानं बेदयति तस्मादन्नं दद- न्त्सवोण्येताि ददात्यन्नाताणा मंवन्ति भूतानं भाणेभनो मनश पिज्ञान विज्ञानादानन्दो ब्र॑ह्म योनिः--, इति अयमादित्यो याभिरु्णस्वरूपामी ररिमिभिर्पति प्रमूतं संतापं करोति ताभि. स्तातरारिमिभिमृमिगते जटमादाय पर्जन्यो मृत्वा वषोति तेन पञेन्येन वृष्टिनलेनं ब्ह्याया ओपधयोऽखन्थपनसाव्या वनम्पतयथ प्रकपेणोत्ययन्ते | आओषधिमि्व नस्पतिमश्च माज्यम्ं सप्ते तेन चान्नेन भागाः पु(पो)पिता भवनि | तैश्चपुषचैः [२.१ * 9 प्राणे; शर्‌ बरक पप्यत तेन पटेन इच्छरचान्द्रायणादिरूपं तपः स्पद्ते | तेन

[ अनु ७९ ] सभाष्यो दशमपपाठकः ८९९

ष्‌ तपसा शुद्धचित्तस्य तत््वज्ञानविषया श्रद्धा जायते तया श्रद्धया पुरषस्थेकागर- जित्तस्य मेधा गुरूपदिष्रन्थतदर्थवारणदाक्तिरूपा जायते तया मेधया मनीषा बुद्धिरुत्पद्यते तया मनीषया मनो निरन्तरं तक्त्वविषयं मननमुपजायते तेन मनसा मननेन कोधादिदोषस्यावस्राभावाच्छ्ान्तिरुपजायते तया श्रान्त्या विक्षेपर हितस्य चित्तं चेतनं त्वविषयप्रमाणजनितज्ञानमुपज।यते ठन चित्तन ज्ञानन निद्भा [ दि] व्यवधानेऽपि तच्छविषयां [ रमति ] प्राप्रोति तया निद्रायनन्तरमा- विन्या स्मृत्या | स्मारं ] निरन्तरं स्मरण प्राप्नोति तेन स्मारेण वचन्ञान

विजातीय प्रत्यय ]व्यवधानराहित्येन विरिष्टं सततं ज्ञान प्राप्नाति | तेन किज्ञा-

नेनाऽऽत्मानं वेदयति परमात्मानं सवेदाऽनुभवति यस्मादनस्योक्तप्राणबखादिपरम्प- रया परमात्मानुमवे हेतुत्वं तस्मादीदरपन्न ददत्पुरुषः सरोण्यतान प्राणादान्यात्मा+ नमवान्तानि वस्तनि ददाति अन्नदानस्य सवेदानरूपत्वं॑विसपष्टायेतुमुक्तमेवाथं एनर- प्यन्नात्माणा भवन्दीत्यादिवाक्येन सनक्षिप्योपन्यस्यते प्राणाद्परम्परोत्पन्नाद्ज्नाना- दानन्दः परमानन्दरूपो मत्वा ब्रह्म वेदान्तप्रतिपादयं यानिजगत्कारणम्‌ यद्र ब्रह्मणो

वेदस्य योनिः कारणं तादयषः स्वयं मवति |

यथोक्तं सेन्याप्तमेव स्तोतुं तेन सेन्यापेन प्राप्ततच्छज्ञानं पुरुष प्रशसति-- सवा एष पुरुषः पञ्चधा पञ्चात्मा यन सचमिदं भतं पृथिवी चान्तरिक्षं चोत्र दिशधावा न्तरादिशाश्च वै सवेमिदं जगत्स भरतस भव्यं जिन्नासक्टष ऋतजा रथिषा श्रद्धा सत्यो मदैस्वान्तपसोक्रवरिष्ठात्‌,-- इति यः पुरुषः सेन्यासपुरःसरं॑तच््वज्ञानं संपादयति एवैष पुरुषः सवोत्मकः पश्चधा पञ्चाम; प्रकारः पञ्चात्मा पञ्चावरातवस्तुस्वश्पा भवात | शाब्दस्पराद्‌के गुणपश्चकं पृथिभ्यादिकं भूतपञ्चकं चक्षःश्रोतरादिकं ज्ञानेद्दियपञ्चकं वाक्पाण्यादिकं कर्मे द्दियपश्चकं प्राणापानादिकं वायपञ्चकमेतावनां वस्तूनां स्वरूपभूत इत्यथः यद्ध पञ्च- भिरात्माभियक्तः पञ्चधा वतेते तथा पुराणेऽमिरहितम्‌-- ५८ मूतात्मा चेन्द्रियात्मा प्रानात्मा तथा मवान्‌ आत्मा परमात्मा त्वमेकः पञ्चधा स्थितः `" इति येन ब्र्मरूपेण सर्वमिदं जगत्सत्रे मभिगणा इव प्रोतं प्कर्वेणोतं व्याप्तमित्यथेः

> ान्दसत्वान्मकारपकाररकाराणां पकारवकारटकारादेशा इति बोध्यम्‌

९,०८ परिशिष्टत्वेन संश्हीतः = {अनु ° ७९] तदेव परथिवी वेत्यादिना प्रपञ््यते --स णव प्रथिन्यादिवस्त॒न्यापी एरंषः सवेभिदं वतमानं जगत्‌, तत्त्वदृष्ट्या तन्यतिरेकेणामावात्‌ तथा भूतमतीते जगत्स एव भव्य भविष्यदपि जगत्स एव नन्‌ तत्वकित्परुषो मदवद्धस्तपादादियुक्तदेहरूप एव रदयते "न त्‌ सर्वनगत्स्वरूप इति चेन्भेवम्‌ यतोऽयं जिज्नासक्लप्नो जिज्ञासया वेदान्तविचां- रेण सर्वात्मकतया निधितो मवति ऋतजा ऋतेन सत्येन प्रामाणिकेन ज्ञानेन स्वात्मा जातः, जन्ञासाकारे धान्तिन्तानरूपषु (पू ) वेपक्षेषु { नेराकृतेषु. | प्रामाभिकरन सिद्धान्तन्ञनेन तादृशो नातो भवति रयिष्ठा रथिनं गुरूपदेशस्तत्रैव तिष्ठति तृपदेशरदहितानां प्रतीयत इत्यः इंटृद्ाम्वरूपविनज्ञानस्य श्रद्धया ठम्यत्वादसौ श्रद्धा रूपः “५ श्रद्धावाद्धभते ज्ञानम्‌ '' इातं स्मरते; | सत्यमबाध्य यट्रूह्य तस्स्वरूपत्वादय सत्यः महस्वांस्तेजस्वान्स्वयंप्रकाहा इत्यथः } अत एव तमसा ससारकारणाज्ञानेन वियुक्तत्वाद्परिष्ाद्रतेते इत्थं सन्यासपवकन्ञानयक्तएरुषं ग्रह्मस्य ज्ञानय॒क्तफलं- दशयति -

ज्ञात्वा तमव मनसा हृदा भूया पृत्युमुषयाद द्रान्‌-, इते हे आरुणे त्व | तं | परमात्मानं हृदा हृप्एण्डरीकनिवापित्वाद्भदयरूपेण मनसेवं

४५२

पृवाक्तसन्यासखूपसाधनप्रकारेण ज्ञात्वा ज्ञनेन युक्तः सन्भूयः - एनमेत्युं नोपया | प्राप्नुहि ]› ज्ञानिनां वतेमानदंहपाते साते जन्मामावात्पुनमृत्युनास्तीत्थः

[| बहुधा प्रराम्त्‌ सन्याप्तमुपप्ठह्‌र।त-- | तस्माङ्यासमरषां तपसापतिरिक्तमाहुः--) इति यस्मातपुरुषायस्यान्तरङ्गप्ताधनं तस्मात्त८ दे )षां सत्यादीनां तपसां मध्ये सन्या- समतिरिक्तमत्यन्छृष्टं साघन मनीषिण आहः | सेन्यासादु्व प्रणवेनाऽऽत्मनि समाधि विभित्संस्तस्मन्समाधौ विघ्नप्रिहाराथमा द्‌वन्तयोमिणः स्वेकरारणत्वेन स्तुतिं दद्दयति-- वसुरण्वा भराम पराणे त्वमसि संधाता ब्रह्म न्तमा वश्वधृत्तजादास्त्वमंस्यभिरसि वर्चो दारस्वमास् सूयस्य द्स्नोदास्त्वम॑तसि चन्द्रमस पयामश्रहातां अनि ब्रह्मण ता महसे--, इति |

ब्रह्मनन्तत्राननतसुरण्वा वनुनां वस्तुत्वस्य रण्वं वाञञिता कथयिताऽस्मदन- गट नमुदठाजसि | तथा वुहरण्य ।मविराडादिविविधरूपेणोत्पन्नोऽसि प्राणे दता जासन, सथाता वानि त्वमास्त ! विशं (म)रतीति विमृद्य

[ अनु ७९ सभ्या द॒क्पपपाटकः .९०१

ण्डधारकवायुरूपोऽसि भृटोकवर्तिनोऽगररतेजोदाः प्रकाश्चरूपधनप्रदस्त्वमसि दयुलोकवर्तिनः सूयेस्य वर्चोँदाः प्रकाश्दस्त्वपसि तथा चन्द्रमसो शश्नोदाः प्रकाडरूपधनप्रदम्त्वमरसि तथा यागेषु सोमरूपः सच्नपयापेन पार्थिवमृन्मयदारुमय- पत्रेण गृहीताऽसि उपयामशब्दस्य पथिनीपरत्वं षषटुकाण्डे मन्त्रम्याख्याने समा- प्नातम्‌--“ उपयामगुहीताऽपीत्याह इयं वा॒ उपयामः" इति ¡ उक्तप्रकारं सरव कतोरमन्तयामिणं त्रा महसे ब्रह्मभे ज्योति्ज्यो( चैतन्यज्योति)तिःस्वद्पब्रसतत्त्मा, भिम्यक्त्य्थं भजामीति शेषः | अनेन प्रकारेणान्तयौमिणं स्तुत्वा परिहतविघ्रस्य सन्यापिनः समाधि षिधत्त-- आओभित्यात्ान युञ्जीत-- इति। तिमत्रऽणवमुच्वारयन्सवेवेदान्तेषु निणीतिमात्मानं स्वत्मरूपेण चित्ते परमाद्ध्यात्‌. समाभिप्ताधनर्मोकारं पररसति- एतद्रे महोपनिषदं देवानां गृह्यम्‌ , इति

यत्प्रणवस्वरूपमस्त्यतद्रे महोपनिषदं महत्यो बह्व्य उपनिषदः प्रतिपादिका यस्य परमात्मवाचकस्य प्रणवरूपस्य तन्मरोपनिषदम्‌ अकारान्तत्वं॑छन्दसम्‌ “सरवे वेदा यत्पदमामनन्ति, तत्ते पदं प्रहेण वीम्योमित्येतत्‌"' इति प्रणवस्य सरवोपनिषत्प्रति- पाद्यत्वं कटवट्टीषु श्रुतम्‌, तच्च प्रणवरूपं निगुणतच्छप्रतिपादकं देवानाभिन्द्रादीनां गुह्यं गोप्यम्‌ ते हि शामदमाद्यधि ररसंपत्तिरहिताय प्रणवं नोपदिशन्ति | यथोक्तप्रणवस्नमाधिजनितस्य तत्ववेदनस्य फट दशयति- एवं वेदं ब्रह्मणो परहिमानमामोति तस्माद्रद्यणो महिमान॑म्‌- इति

यः पुमान्सन्याप्तदृध्वै प्रणवेन त्रह्मतत्त्वसमा्धिं कुवन्नेवं वेदान्तमहावाक्योक्तप्र- कारेण वेद्‌ ब्रह्मस्वं नानाति, अष्तौ ज्ञानी स्वस्मिन्नविद्याकल्पितं जीवत्वापादकं परि- चछेदमपहय देदशकालवस्तुपरिच्छेदशून्यस्य ब्रह्मणो महिमानं महत्वमाभ्नोति तत्ववेदनेन जीवत्वकरृतश्रमो निवतेते ब्रह्मस्वभाव आविभेवत्ति ततो जीवन्मुक्तो भवती. त्यथेः | तस्य जीवनमुक्तम्य प्रारन्धभोगक्षयेण देहपाते सति तस्मात्छृत्राविद्यानिव- तेकद्धेदनादविदयातत्कायैवामन।टेशरहितस्य मुख्यत्रह्मणो मदिमानं महत्व भाभरोति, विदेहमुक्तिभेवतात्यथंः |

सन्याप्रपुरःसरां तत्वविचामुपसहरति--

इत्युपानेषत्‌, इति इते कृष्णयनुर्वेदीयतेत्ति गी यारणप्यकटद शूमपरपाटके नारायणोपनिषचे- कोनाञ्चतितमो+नुष्रकः ७:

श्व

९०२ पीरराशषटत्वेन संगृहीतः [ अनु° ७९ |

दृस्येवमतीतेन ग्रन्थेन प्रोक्ता येये त्रिया सेयएुपानिषद्रहम्यविदय अथ मीमां सा-तस्य(्र) सेन्यःसरूपस्य॒चतुथ।श्नमस्य॒सद्धावस्तृतीयाध्यायस्य तुथपाद्‌ चिनितितः-- ““नाम्त्य॒ष्वेरेताः क्रवाऽमस्ति नास्त्यप्ताचविधानतः | वारघताद्भ(ता वधः कद्धृप्तावन्वपङ्गादिगा स्मतः अस्त्व(स््योपुवेविषेः क्लृपतेवीरहा ऽनभ्निको गृही! अन्धदि; प्रथगुक्तत्वात्स्वम्थानां श्रयते विधिः पुवोधिकरणे स्वतन्तरमात्मविज्ञानं कमनरपक्ष्येण पुरुषथेप्ताभनमित्युक्तम्‌ तस्य चाऽऽत्मन्ञानप्योध्व॑रेतःस्वाश्रमेषु सुरभत्वादाश्रमसद्धावश्चिन्त्यते | तत्र नास्त्युध्वैरेता इति प्राप्तम्‌ कनः विध्यभावात्‌ (त्रयो धरमस्कन्धा यज्ञोऽध्ययनं दानमिति प्रथम- स्तप एव द्वितीयो ब्रह्मचायोचायैकुलवाती तृतीयः" इत्यत्र यज्ञादयुपलक्षितगारस्थ्यस्य तपःकाब्दलक्षितवानप्रस्थत्वस्य नैष्ठिकनह्यचय॑स्य ` परामहमात्र गम्यते | विधि -रुपरभ्यते चापूरवा्त्वेन विधिः कल्पयितु शक्यः “वार्ह वा एष देवानां योऽशरिमुदरा्यते" इत्यम्युदरास्नलक्षणस्य गाहस््यपरि्यागस्य निन्दितत्वात्‌ चत्वार आश्रमा इति स्परतिम्तु गारहम्थ्यधमौनधिकृतान्धपङ्ग्वादिविषया भविप्यति | द्यन्धस्याऽऽज्यवेक्षणेपेते कमेण्ययिकारः नापि पद्कोरविप्णक्रमणाद्ुपेते कर्मण्य धिकारः तस्माचक्षरादिपाटवयुक्तस्याऽऽत्मनज्ञानोपयुक्त ऊध्वैरेता आश्रमो नास्तीति प्राते ब्रूमः अग्त्युष्वैरेता आश्रमः विध्यश्रवणेऽप्यपृवीथेत्वेन कल्पयितुं शक्य- त्वात्‌ वीरघातदोषः | उत्पन्ना्चिविषयत्वाद्रीरहत्यायाः य्॑छन्धविषयत्वं समृतेरुक्तं तदसत्‌ “अथ पुनरत्रती वा व्रती वाऽस्नातको वा स्नातको वोत्पन्ना्चिरन- धनिको वा यदहरेव विरनेत्तदहरेव प्र्नेत्‌" इति विरक्तानां गाहंम्थ्यानषिकरतानां प्रथ- -कंपतन्याप्तविषानात्‌ चक्षरादिपाटववतामाश्रमान्तरविध्यभावः | जावारश्रती प्रत्य्षाविध्यु पछम्भात्‌--“्रह्मचयं समाप्य गृही भवेदुगृह द्वन भूत्वा प्रत्रनत्‌" इवि तस्मादस्त्याश्रमान्तरम्‌ः' | ततरैवान्य्चिन्तितम्‌-- 'लोककाम्याश्रमी ब्रह्मनिष्ठामहेति वा वा | यथावकाद ब्रह्मैव ज्ञातुमहत्यवारणात्‌ अनन्यवित्तता ब्रह्मनिष्ठाऽसौ कमठे कथम्‌ करमल्यागी ततो बह्यनिष्ठामहंति नेतरः जरयो धमैम्कन्या इत्यत्राऽऽश्रमानाधङ्कत्य सवै एते पुण्यलोका मवन्तीत्याश्रमानु- यिनां पुण्यरोकफटमाभेधाय॒ब्रहमपंस्थोऽृतत्वमेतीति मोक्ष्राषन्त्वन] ब्रह्मनिष्ठा

[ अन्‌° ७९ ] सभाष्यो दशषमपपाटङः ९०३

ध्रतिषाचयते सेय ब्रह्मनिष्ठा पण्यरःककामिन आश्रमिणोऽपि समानयते आश्रमकं मण्यिनष्ठाय यथावकाद बह्यनिष्ठायाः कठ ₹ाक्यत्वात्‌ | हिं टीककामा ब्रह्म॑न्‌ जानयिदिति निषेधोऽस्ति तस्मादसि स्वस्याप्याश्रमिणो व्रह्मनेष्ठाते प्रा्ठ ब्रूमः 1 त्रनिष्ठा नाम सवैस्यवहारपरित्यागे सत्यनन्यवित्ततया शह्यणि परमाः चासौ कर्महूरे धमवतिं कमोनुष्ठानत्यागयोः परस्परविरोधात्‌ तस्मात्कमेत्या।गिव एव ब्रह्मनिष्ठेति स्थितिः | असन्न श्रुतिस्मृतिवक्यानि संक्षिप्य प्रददशन्त-- ८^त्याग एव हि सर्वेषां मीक्षप्ताधनमुत्तमम्‌

त्यजतैव हि विज्ञेय त्यक्तः प्रत्यक्परं पद्म्‌

मुक्तेश्च बिभ्यतो देवा मोहेनापिदधुनरन्‌

ततस्ते कर्मसयक्ताः प्रा्र)वतेन्ते विचक्षणाः

अतः संन्यस्य केमाणि स्तवाण्यात्मावबोधतः |

हत्वाऽविद्यां धिया प्राप त्‌(येवेयात्तोद्विष्णोः परम पदम्‌

इति भाट विशाखायामामनन्ति | ५'ताश्षिखं वपनं कृत्वा बहिःसूत्रं त्यनेदूनुधः यदक्षरं परं ब्रह्य तत्सूत्रमिति धारयेत्‌ ज्ञानरिखी(खा) ज्ञाननिष्ठा ज्ञानयज्ञोपवीतिनः ज्ञानमेव प्रं तेषां पित्र ज्ञानमुच्यते अग्नेरिव शिखा नान्या यस्य ज्ञानमयी शिखा स॒ शिखीत्युच्यते विद्धानेतरे केशधारिणः''

इत्याथर्वणिका आमनन्ति “धकुटुम्बपुत्रदारांश्च वेदाङ्गानि सन्दर: यज्ञान्यज्ञोपवीतं त्यक्त्वा गृदश्वरन्मुनिः' हति बाष्कछडाखायामामननिि | ५“ शिखान्केशानिङन्त्य विसरञ्य यज्ञोपवीतं भूः स्वाहेत्यप्मु जुह्यात्‌ त्रिदण्डं कुण्डिकां शिक्यं त्रिविषटन्धमुपानहौ शी तोपघातिनीं कन्थां कौपीनस्य तु च्छादनम्‌ पवित्रं खानशाटी उत्तरासङ्खमेव | यज्ञोपवीते वेदाश सरव तद्रजये्तिः'' दति कटा जमननिि |

९.०४ परिरिष्टतेन संगदीतः- [ मनु° ८० ]

अथ परिव्राडुतिवणेवाप्ता मुण्डोऽ"रिग्रहः शुचिरद्रोह भक्षाणो ब्रह्मभूयाय भवति " इति जावाटिका आमनन्ति | “५ अथ परि्राडकशारी [परिवृतो] मृण्डोदर- पाञ्यरण्यानेत्यो भिक्ताथै ग्रामं प्रविद्ेदासाये प्रदक्षिणनाविचिकित्सन्पावैवणिकैक्षाचर- णमभमिरस्तपतितवजंमयन्ञापवतिी श्लौ चनिष्ठः काममेकं वैणवं दण्डमाददीत इति मेत्रायणीक्लाखायामामनन्ति «^कन्थाक्रौपीनोत्तरासङ्गानां त्यागिनो यथाजातरूप- धरा निप्रन्था निप्परहाः" इति संवतेश्चुतिः “८ गृहस्थो ब्रह्मचारी वानप्रस्थो [वा] रीकरिकाञनीनुद्राञ्नो समारोपयेद्धायत्रीं स्वमुखाञ्नौ समारोपयेदुपवीते भूमौ वाऽप्ु वा विसृजेत्‌ इति वारुणीश्रतिः

८५यथोक्तान्यपि कमोणि परिहाय द्विजोत्तमः | अ(त्मन्ञाने शमे स्यद्वेद्‌म्याप यत्नवान्‌ | एतदृद्धिजन्पसाफल्यं ब्राह्मणस्य विरेषतः | प्राप्येतत्करृतकरत्यो हि द्विजो मवति नान्यथा यदा तु विदितं तत्स्यात्परं त्रह्य सनातनम्‌ तदकदण्ड स्गृह्य उपवात्‌ रखा त्यजत्‌!

इत्यादयः स्य्रतय उदाहायाः

इति कृष्यजवेदीयतत्तिरीयारण्यकदद्षमप्रपाटके नारायणीयापरनामधेययुक्तायां

याज्ञक्यामुपानपषाद भाष्य एकान ततमाऽनुवाकः ७९

[~ 8 _ `

अथारीतितमोऽनुवाकः $ [8 ४३ सन्यासस्थव ब्रहयज्ञान प्रत्यन्तरङ्गसरावनत्वाच्जज्ञापताः सन्यास एवे युक्ता कमा- नुषठानमित्युक्तम्‌. रताद ननिष्यन्ने तच्वमाक्षात्कारे कमीण्यनु्टीयन्तामित्येतां शङ्कां निवारयितुं तच्ञानि)व्यवहारोणां लोक्रिकानां सर्वषां यागरूपत्वमुच्यते हि यागस्य यागापिकारङङ्काऽम्ति अतो ऽस्मिन्ननुवाके पृवेभागेण योगिनोऽवयवा यज्ञा- द्द्रव्यत्वेनाऽऽप्रायन्ते- | तस्ये विदुषो य्नस्याऽऽत्मा यज॑मानः श्रद्धा पत्नी राररामिध्ममुरा बेदिलोमानि वरहिर्वेदः शिखा हृद यं यूपः काम आस्यं मन्युः पञ्चस्तपोऽ- ्रिदेमः शमायेता दक्षिणा ब्राग्घोःतां प्राण उद्राता

चश्ुरभ्वयुमनो व्रह्मा श्रोतर॑मपरीत्‌-) इति

[ अनु° <°] सभाष्यो दश्मपरपाटकः ९०५

तस्य पर्वोक्तस्य सेन्याहेन एवं विदुषः पूर्वोत्तन प्रकारणं हणा महर साक्षा. त्क्रतवतो जीवन्मुक्तस्य स्तबन्धी यो यत्ञाऽभ्ति तस्य यन्नस्य दहान्द्रयादस्राक्षीय आत्मा एव यजप्रानसदयः, तस्य स्वामित्वात्‌ | यातु तदन्तःकरणे श्रद्धासरा पत्नी यच शरीरं तदिष्मम्‌ एवमुरआद्यवयवानां वेद्यादिरूपत्वोपचारो योजनीयः | यस्तु दमः शमयिता स्वेन्धियोपशमक।री चित्तवृत्तिरोषम्तएय दक्षिणारूपत्व. म॒न्नेयम्‌

जघनस्यानवाकस्य द्ितीयभागेन योगिन्यवहारस्य भ्योतिष्टोमावयवाक्रियारूपत्वं द्शेयति--- `

71

विश्त्यु्तष्ठते चस प्रदर्यां यन्मुखं तदाह. नीथो या व्याहृतिराहुतियदस्य तिन्नानं तज्जु- होति यत्सायं भ्रतर॑त्ति तत्समिधं यत्मा मध्यं दिनर्साय तानि सवंनानि--, इति यावन्तं कड भाजनमकृत्वा (प्रयत ववेदषा धायतं सा पातद्‌क्षास्यस्तस्कारख्पा | एवं .मोजनादौः विरा दिषख्पत्वमुन्ेयम्‌ - अथास्यानवाकस्य तुत्तीयभागेन जीवन्मक्तस्थ सेबन्धिनां काल्विदोषाणां नानाविध युगङूपत्वमाह्‌-- ये अंहोरत्रे ते दरेपृणमासो येंऽधमासाश्च मासाश्चते चातुमास्यानि ऋतवस्ते पंशुवन्धा ये संवत्सराश्च परिवत्सराश्च तेऽहगणाः सवव दसं वा एततसत्रे यन्मरणं तद वभुथः-, इति

संवत्सराश्च परिवत्सराधरेतिचकाराम्यामिदावत्सरानुतेत्सद्रत्सराः समुच्चीयन्ते | प्रमवादिषु ष्टिसंवत्परेष्वेकेकं पञ्चकं यगराव्दाभेधेय तास्मश्च पञ्चापि करमेण संवन्स- रपार्वत्तरद्‌वत्तरानुवत्तरदत्सरतनज्ञका व्रषटन्याः |

तथाच क!खाचणेय प्रग्रहक।रणादाहतम्‌- -

५५ चान्द्राणां प्रमवादीनां पञ्चके पञ्चके युगे | सपरीदाचिवदित्येतच्छव्दपृवास्तु वन्सगः " दूति ११४

९०६ परिरिषटतेन संगरदीतः- [ अन्नु ८०

अहगेण। द्विरात्रादेयः सवर्बदूस पत [ स्व ] दक्षिणाकम्‌ अत्रतच्छन्दन प्रक्रताहारात्राटिपारवत्परान्तस्तव्काटश्तमु मष्ट ) पक्षित यागन जायुववक्ष्यते | यद्‌ युस्तत्त्वस्वदालणावत सदरामत्यथः |

अस्यानुवाकस्य चंतुमागेन सैयज्ञात्मकं योगिन उपासीनस्य ऋममुक्तिरकषण फलमाह-- एतद्र ज॑रामयमाभ्नेदोत्र« सत्र एवं विद्राजुदग- य॑ने भीयते देवानामेव महिमानं गत्वाऽभदिः त्यस्य सायुज्यं गच्छत्यथ यो दक्षिणे प्रमीयते पितणामेव महिमानं गत्या चन्द्रमसः सायुज्य

सटलाकतामाममात्यतां सयाचन्द्रमसामीहनाना

©>

ब्रह्मणो विद्रानमिजयति तस्माद्रह्यणा माह मान॑मामोति तस्मदरह्यणां महिमानम्‌ ; इति

इति कृष्गयज्ञवदीयतेत्तिरीयारण्यकदशषमभपाठके नारायणोपानेषच्. री तितमोऽनुबाक; ८०

जरामरणावधिकं यदयोगिचरितमभ्ति [ देत ] द्वैदो क्ता्िहोत्रादि प्रहछसवत्सरसत्रा- स्तकर्मस्वरूपभित्येवं यः पएमानिःद्वानुपाान उत्तरायणे भ्रियते, स॒ उपासका देवा- नागिन्द्रादीन महिमानमंश्चय प्राप्य तदृप्वमादित्य [ स्य } सायुज्य स्हवार्घ तादात्म्यं वा मावनातारतम्येन प्राप्नोति अथ पर्वेक्तवेरक्षण्यन उपास्त दाक्षि णागने प्रियते स॒ उपासकः पितृणाम्िप्वात्तादीनामशधय प्राप्य चन्द्रमसः सायुञ्यं पूतवत्पराप्रति। एवमेता सृय। चन्द्रमसोमंदहिमानावनुभवन््राह्मणस्तक्तं(्) सगगव्रह्मूपं॑दिरण्यगमै विद्र स्तह्छोकवःसिनामुपदेशिनामुपास्रीनोऽमिजयति हिर ण्यगर्मसताक्तात्काररूपं प्राभ्नोति अ(त)प्माट्साक्षाक्तारात्तहछोकवा सिदेहपातादूधष हिरण्यगमेोके गत्वा ततर ब्रह्मणो हिरण्यगमस्य महिमानमेशर्य प्राति तत्रोत्पन्न्रह्म [तल ]साश्ना्कारगतस्माज्जञानाट्रह्योकषिनारा।दध्पै सद्यज्ञानादिटक्षणस्य

व्रह्मणा मामन महु प्र्मातं | ( #द्द्युपानपदति वक्रयन यथाक्तवया- यास्तत्परतिपाद्कर्‌य ग्रन्थस्य चोपमहर्‌ः क्रियते )

मं ~~ ~~ ~कम

<-> कनक,

गष "लत ि = ~ ~~~ ----=--न्य -. ~. $

1 युवद नान्तगनाजव्रका म्रन्थः प्रमादान्पतितः।

[य ~ [व 2 | रो पी ~---------- ~ = +~ ~ [षी कि

< ` "भ ~. „€ नग,

{ अनु० } सभाष्या दशमप्रपाठकः | ९०७

अथ मीमांसा तृतीयाध्याये तृतीयप।रे चिन्तितम्‌ - पथिका विभिन्ना वा तैत्तिरीयकताण्डिमोः मरणावभृथस्वादिप्ताम्यादेकफेति गीय(गम्य)ते | बहूनां रूपभेदेन किंचित्साम्यस्य बाधनात्‌ विद्यैक्यं तेत्तिरीये ब्रहमविद्याप्ररो्नान्‌

अस्ति तेत्तिरीये पस्षविद्या-- “तस्यैवं विदुषो यज्ञस्याऽऽत्मा यजमानः" इति | तथा ताःडश्ाखायामपि श्रयते-८ एरुषा वाव यज्ञः? इति | मेयमेकेव पुरूष- विद्या यन्मरणं तदवमृथो मरणमेवावमथ इत्युभयत्र समानधरममश्रवणात्प्रातःसवना- दानां समानत्वादिति प्राप्ते रमः वेद्यस्वूपस्य मयांस्तत्र भेद उपरम्यते त्था हि-षिदषो यो यज्ञस्तस्य यज्ञस्य'ऽऽत्मेति तात्तिरी यकं व्यपिकरणे षष्ठयौ अन्य- थाऽऽत्मा यजमान इते क्थ [न| व्याहन्यत ताणण्डना पर्षयज्ञयाः समामाना- धिकरण्यं श्रुतमित्येको रूपभेदः आत्मयजमानादिकं सवेम्र श्रतं ता्डिशा- खायां नोपटम्यते यत्त॒ ताण्डिनामुषटमभ्यते वेधा विभक्तम्याऽऽयुषः सवनत्रयत्व- मित्यादि तत्किविद्पि तेत्तिरीयक्षे पयामः अतो मरणावमथत्वाद्यस्पसाम्येऽपि बहूनां रूपमदानां विद्यमानत्वाद्विययाभद्‌ एवाःचतः अप्च तेत्तिसोयाणां कमन धनत्वमुलभ्यते किं तहिं ब्र्मविद्यप्रशास्ता तस्यंवं॒विदुष इते ब्रह्मविद्‌ उत्कषणात्‌ | तस्म, विधेक्यशाङ्कायामप्यवकारोऽर्ति क्रममुक्ति द(श्व)तस्मिन्ननु वाके तच्चज्ञानिसे- वानिमित्ताऽऽभिहितेत्यदोषमतिमङ्गटम्‌

इति छइष्णयजु्वेदीयतैत्िरीयारण्यकदरामप्रपाठके नारायणीयापरनामधेययुक्तायां

याज्ञिक्यामुपनिषदि माप्थऽशीतितमोनुवाकः ८० [अम्भस्येक॑पच्वाशच्छतं जातत्रेदसे चतुदश भूरननं भूरधये भूरग्रये चेक॑मेकं पाहि पाहि चत्भारिं चत्वारि यश्छरन्दसां द्र नमो ब्रह्मण ऋतं तपो यथां इक्षस्येकमकमणोरणीया अतु खि ध्शत्सहखदीष< षद्विं ‹शतिरादित्या वा एष आदित्यो वे तेन एक॑मेकं निधनपतये तयोतिर्शतिः सच्ोजातं रणि वामदेवायेकंमघोरेभ्यस्ततपुरुषाय दे दे ईशानो नमो हिरण्यवा- =

हव एकमेकमृत« सत्यं द्रे सर्वो बे चत्वारे कद्दराय णि

~~~ चम ~~~

एतचिहान्तयतो म्नन्थो ज. पुस्तकं नास्ति

९०८ प्रिशिष्टत्वेन संग्रहीत: [ अतु ०-९० `

यस्य वरकंद्कती कृणुष्व पाजोऽदितिरपो वा इद्‌ ^ सवमकने- °` कमा; पुनन्तु चत्वायभ्नि्च सूयश्च नव॑ नवोभिीत॑ चत्वायाय।तु पश्चोजाऽसि दज्ञोत्तभ॑ चत्वारि धृणिस्चणि त्रह्ममेतु मां यास्त व्रप्वत्यां दादश ब्रह्ममेधयाथ््ा न॑ इमं श्रंणहत्यां ब्रह्म मेधवा ब्रह्मा देवानांमिदं वीरहत्यमेकान्विसतिरेकानञवरि < _ हतिरमेधा देवी पेधां म॒ न्द्रंघत्वारिं चत्वायोभीं मेधाद्रे मयि धामेकमपेतु परं वातं माणममुत्रम्‌याद्रिभ्शल्केरप्रिं -मा.-छ्दो .-

[0 [1

भ्रत्योमानो महान्तं मा न॑स्तकरे प्रज.पते स्वस्तिदा त्यस्वर्ष येते सह्सटरे द्रे मृत्यवे स्वाहंकं देवदकुतस्यकादश यद्र दैवाः कामाऽकाषीन्मन्युरकार्पादद्र तिराञ्जहामि गवः चिव प्रजाः पञ्च तिलाः कृष्णाधरोर॑स्य श्रीः मर्गा तु जात््रेदः स्च भाण्‌ वाक्त्वच्छिरो(र॒उगृततिष्ठ \रुप पश्च पृथिचीशव्दमनोवा^व्म-` -. ताऽऽत्माऽन्तरत्मा परमात्मा मे प्पेऽन्नमय पञ्चदशषभ्रये : सवँदकचत्वारि ध्वदे तद्रह्म नवे श्रद्धायां प्राणि निषिष्ठधतु्रि < | शतिः श्रद्धायां दशाङ्गुष्टमात्रः पुरषो दर वाङ्म आषन्रष्टो. वय॑ः - - | सुपणा; प्राणानां ग्रन्थिरसि द्द नमो रुद्रायेकं त्वपरे द्युरभिददर. रवेन मे सतिषटस्व सत्यं पजापत्यस्तस्येवमेकमेकमदींतिः ] `

ग्‌ (१वत्‌ हर्ता भनक्त | सह्‌ तग्र करवावह तजस नाकरवतमस्तु मा विद्रषविह्‌

शान्तिः शान्तिः शान्तिः [

इति कृप्णयजुयेदीयतेत्तिरीयारण्यके परिरिष्तरेन संगृहीतो दशमः म्रपाठकः समाप्ुः॥ १०॥

( अनु° ] समाप्या दरमपरपाटफः | ००९

वेदार्थस्य प्रकाशेन तमो हादे निवारयन्‌ | पुमर्थाश्चतुरो देयाद्वि्यातीथमहेश्वरः इति कृप्णयनुरवदीयतेत्तिरीयारण्यके परिशिष्टत्वेन ेगृहीतं दशम - प्रपाठकमाप्यं समाप्तम्‌ १०

समप्तामेदं सपरिशिष्ं सभाष्यं तेत्तिरी यारण्यकम्‌

^+7410@ष्फो

; -- £

(न

| (लनम. &^ १५७ / (9 =

41619 €010ए169॥ [ण भार, => /<2<

न्म्न्ान्क--न --------------~

[१

4ण्धन-- स्त्रक्‌ ४४० डः |

।1

१" ^ (1.

क. छल. .च्ड ४0 ` हिण्ल. 6 -एण््प शकय , अत , कदय 2

+ (8 <> शै पद्रास्यम ` [116 त! तरा पटरास्यम =| प्‌

>. चक *,> ण्व ॥। 1 | ~