ग्रन्थाः २७ क्रष्णयजर्वेदीयं तत्तिर्सखत्राद्मणय्‌ । श्रामस्सायणाचायतवराचतमाष्यसमतम्‌ । ( त्र द्वितीयकाण्डस्य षष्ट-सपषपाष्टेयन्तिमपरपाठकतरितयं, त्तीयका- ` ण्डस्य प्रथप-दवितय-ततांय-चतथे-पश्चम-षष्ठसप्रमप्रपाठकाये देतत्परिमितो द्विकाय भागः (२)) एतत्पुस्तकं पुण्यपत्तननिवासिमिः ' गोडबोरे ` इ्युपाहैः व° शा० रा० नारायणशाधिमिः संशोधितम्‌। तच हरि नारायण आपटे इयनेन पण्याख्यपत्तने ` आनन्दाश्रमयुद्रणार्ये पि 7ायसाक्षैद्रयित्क प्रकाशितम्‌ । श्ाटिगाहनश्चकाब्दयाः; १८२९० + खिस्ताब्दाः १८९८ 9 ( अस्य स्वेऽपिकारा रानश्ाप्नानुप्तरेण स्वायत्तीकृताः ) मर्यं रूपकपश्चकमष्टाऽऽनकाश्च । अथ द्वितीयकाण्डे षष्ठुप्रपाठकारम्भः। त्र अ्रथमोऽनवाकः ¦ यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिटं जगत्‌ । निमपे तमहं बन्दे विद्यातींथंमहेश्वरम्‌ ॥ १॥ उपहोमाथमव्राणां पञ्चमे शेष इरितः षटं प्रपाठके सोत्रामणिः कोकिस्यदीयेते ॥ २॥ तन भथमादुवाके ग्रहा उच्यन्ते । करपः-^“ सुरायाः संधानकाठे तोक्भमोसरेण नग्हुना च सुरां संखज्य › इति । अङ्कुरिता व्रीहयस्तोक्माः। ईेषत्तक्षाना यवानां चण द्विविधं सूक्ष्मं स्थूलं च । तत सूक्ष्मं चरणं दध्ना तक्रेण वा मिन्रतं दभः प्रच्छन्ने मासरमित्युच्यते । स्थूटचूण तु मन्थेन मिभितं दर्भैः च्छन्न नस्नहुरित्युच्यते । तेस्तोक्ममासरनम्रहुभिः सुरायाः सं सजनां स्वार त्वेति मत्रः । ततपारस्तु- ८. § @ 9 क क ण ( ॥ स्वाद ता खदुना । तत्रा तत्रि । जगता ममृतेन । मधुमतीं मधुमता । छनामि सः = ॐ ॥ क ० [कय पथ न 1, सामन । सामारस्यश्वक्या पच्यस्व । सरस्वत्य पच्यस । इन्द्राय सुत्राम्णं पच्यस्व, इति। हे सुरे स्वाद्रा स्वा स्वादुना सामेन संषटनामि । अत्र सोपशब्देन पूर्वाक्त तोक्ममासरनप्रहुशब्दामिषेयद्रव्यत्रयमुपरक्ष्यते । सोमस्यांषधिराजत्वेन तद- पलक्षण कतुं रक्यम्‌। कदञ्ा त्वां तीत्रायुप्रगन्धाममृताममृतवदाप्यायनकरीम्‌ । अत एव बरीवदादीनाप्याययितुं पाययन्ति । पधुमतीं माधूर्येणोपेताम्‌ । कीट- शन सामन तत्रण वमनादयुपयुक्तोषधित्वेन सोमस्य तीत्रत्वम्‌ । अमृतेन अपाम सोमममृता अभूम `? इति श्चुतेरमृतत्वपापकेण । मधुमता माध्रयेय- तन । एवविधसामरूपतया भावतस्ताक्पाद्‌भियक्तखाख सोमोऽसि । तस्माहवतात्रयाथ त्व्‌ पच्यस्व स॒त्रास्ण सुष्टु रक्षकाय । कट्पः--““ सक्तूनां तृतीयेन परिकीयं परीतो षिश्चता सुतमिलयेकस्या ५ ९ क. ख, "माष्यम्‌" ! ७६ ६०२ भीमत्सायणाचायेषिरवितभाष्यसमेतम्‌-- [रद्वितीयकाण्डे- गाड्ग्धन परिषिच्य ” इति । स्यामाकसक्लस्ेधा विभज्य तृतीयांसं सराया युपर विकरायं तदुपरि दुग्धपरिषेचनार्थोऽयं मत्र; । तत्पारस्त- परता वञ्चता सतम्‌ । सामां य उत्त- मर हविः (३,। दधन्वा यो नयो जप्स- तरा । सुषि साममद्रभेः, इति। व यः सामलतात्मकस्तदवेद्‌युत्तमं हविस्तदज् सुतमभिषुतमितोऽसाल््षीरा- ` त्पर्तिः ।सक्तमभूत्‌ । यः सामां नयो नराणां यनमानानां हितः सन्नप्छ- नरा द्रवद्रज्यपु मध्य जा समन्तादधन्वा स्वादुत्वं धारयति तं सोममद्रिमि १५ सुपा्युसवनप्रश्तिमिः पाषाणे; सुषाव यजमानाऽमषतवान्‌ । यदुक्तं सूच्रकारण--" आज्यमुत्पूय षय उत्पुनाति पाङ्सोमो अतिद्रत १ सामवामिनः; भत्यङ्सोमो अतिद्रुत इति सोमातिपवितस्य इति । तत्र सोमवामिनो मन्रमाह- ` न पनाह ते परिखतम्‌ । सोमर सूर्यस्य हिता । वरेण शश्वता तनां । वायुः = पतः पुत्रिण । प्राड्पोमौ जति इतः । इन्द्रस्य य॒ज्यः सख, शति। ह ३2 त त्द्थ सूयस्य दाहता पयः वाक्यन्ता सूयस्य सबान्धनीं ठ [ह्‌ {) ई = व्रस्थानीया दाप्निः चतं द्रवीभरतं सोमं सोमत्वेन भावितं पयोद्रव्यं वारेण वाखजन्यन पवित्रेण पनात सोधयत । कट्यन वारण शश्वता शाश्वतन क #) ^ दढन तना विस्तीर्णेन तादशेनानेन पकवित्रिण पुतः सोमः प्रयोरूपो वायव- च्छीप्रगामी भूत्वा पादु निगेतः | कीदशः सोम इन्द्रस्य यज्यो योग्यः सखा तादशोऽयं सोमः शद्धो भवत्विल्यथः । यः प्म सोमयागं कृत्वा वान्ति कृतवांस्तस्येदानीं सौजामण्यां पयःशोधनार्थोऽयं मव्रः। यस्य तु ,ुरा सामा नण; सोऽयं सोमातिपृवितो यद्रा यस्य सोमोऽ धाद्रारेण निगेतः सोऽयं सोमातिपवितस्तस्य पयःशोधनार्थं मन्रमाह-- ` वायुः पूतः पवित्रण । प्रयट्पोमां अआत- पपा०६अनु०१] कृष्णयजुर्वेदीय तेत्तिरीयब्राह्मणम्‌ । ६०३ दतः (२) इन्द्रस्य यज्यः सखा; इति। अत्र “युनातु ते परिखुतम्‌" इति पूतरेभागोऽनुषज्यते । परतयङ्ङतिव्रतोऽधो ` निगेतः । अन्यत्पूववन्चाख्येयम्‌ | | कल्पः-- ब्य क्षन्न पवत इति सुरां प्रतिप्रस्थाता" इति । पनावीलयतक- तेते | पाटस्तु- ब्रह्म क्षत्र पवते तेज इन्द्रियम्‌ । सुश्या सो सुत आतां मद्य । श्चुक्रेणं देव देवताः पिष्टग्धि । रसेनात्नं यजमानाय पेहिः इति! जाह्मणजाति, क्षत्रयजातश्वं तजःकारणमन्द्रयहृदकारण चद्‌ द्रव्य पवत पनात । अनया सुरया सह सामः सुत उत्पादितः । पदाय ` देवानां मदायमास्तः सवताञमषुतत् । ह सामद्‌व तव श्ुक्रण निमेख्न रसन देवताः; पपू सपृक्ताः कुर्‌ । यजमानाय चान्न सपादय | „ कर्पः-- ` अध्वयुः पयाोग्रहान्प्ह्यति इविदङ्गति सर्वेषामेका पुरोरुगेका परोनुवाक्या, एकः प्रषः, एका याञ्या, उपयामग्र्हीतोऽस्यन्विभ्यां तला ष्ठ ग्रहणामीति गृहीत्वा यवसक्तुभिः श्रीत्वा पवित्रेण परिमृज्य॑ष ते योनिस्तेनसे स्वेति सादयिल्वोपयामगर्हतोऽसि सरस्वदं त्वा जुष्टं ग्रह्ापीति ग्रा गोधूपसक्ुभिः श्रीता पवित्रेण परिमृञ्यष ते योनिवौयाय तेति सादयि- त्वोपयामगदह्ीतोऽसीन्द्राय स्वा सुत्राम्णे जष्टं गृह्णाति गरदीत्वोपवाकसक्तमिः श्रीत्वा पवित्रेण परिमरज्येष ते योनिषेखाय त्वेति सादयित्वा इति । त्र परोरुचमाह-- ` कुविदङ्ग यवमन्तो यवं चित्‌ । यथा दान्य- तपू विधूय । इहेहैषां णत भोज॑नानि । ये वहिषो नमोष्रक्तिं न जग्मुः 3 इति। अङ्कशब्द्‌ः परियस्बाधनवाचकः । हे प्रिया आनश्वसरस्वतिसु्ामन्द्रायें यज्वानां बर्हिषो यागस्य नमात नमस्कारविनाशनं न जग्पुनें परापुः। फित्वलन्तश्रद्धाटबवोऽनुतिष्न्ति तेषामेषां यजतां हविविषयाग मोजनानी- देह इृण॒त । ग्रहणपात्राणामनकत्वाद्राप्सा । तत्रोपमानमुच्यत--षिच्छब्द्‌है ६०४ शरीमत्सायणाचायेविरचितभाष्यसमेतम्‌-- [रद्वितीयकाण्डे- वहथेवाची चिच्छब्दः समरचये । यथा टोक्रे यवमन्तो यवादिधान्योपेताः रृषिकाः कुविधवं चिद्वहुटं यवमन्यानि च गोधूमभियङ्ग्वादिधान्यान्यनपरष तततरपरपाकायुकरमण वियूय विधय विरोषेणेदं पक्मिदमपकमिति पृथक ¦ दान्ति टुनन्ति तथा यूयमपि नमस्कारादिरदितो नास्तिकोऽयं यज्वा शद्धा- छस्य यञ्वाति विविच्य भद्धालोहेवींषि भुङ्गध्वम्‌ । अथ ग्रहणमत्रानाह-- उपयामश्रहीतोऽस्यिभ्यीं खा जुष्टं गरहामि ( ३) । सरसखया इन्द्राय सुत्राम्णे, इति। उपवामृब्दः पृथिवकायदारूपाजवाचीं । ^ इयं वा उपयामः ` इति शरुतः । पयार्पद्रव्यविश्ेष त्वमपयामेन ्रहाताऽस्यनव्वदवाथं त्वामिह पत्रे प्रहा । सरस्वतामत्र पूवात्तरभागावनषञ्जनीयों तया सुत्रामम्न्रञपि। अथ सादनमन्रानाह-- श त याननस्तनसें सखा | वीयाय त्वा वरय त्वा, इति। ह आानग्रहष्‌ खरमदेशस्ते तव॒ स्थानम्‌ । अस्मिन्स्थाने तेनःसिद्् पवा सादयापरात्‌ रचः । वयवलमत्रयोरप्येष ते योनिरिलयनवर्ते। हे सार- र तम्रह वृद्धय त्वावरह सादयामि । हे सुत्रामग्रह वण्षरद्धये त्वामिह सादयामि । ` . करपः--“उत्तरेयथारिङ्गमुपतिष्ठते' इति । पाटस्त-- नऽति तेजो मयि वेहि । वीमि वी मयि पहि । वरुमसि वं मयिं पहि, इति । ह्यं क्रमेण संबोध्य योजनीयम्‌ । ` केर्पः-- “सुरायां वाल आनीयमानायां धारायाः परतिप्रस्थाता सुराग्रहा- = हयात नाना हि वां देवहितं सदः कृतमिति सर्वेषामेका परोरगेका ` परोन- = वाक्यकः मष एका याञ्योपयामग्रहीतोऽस्याधिनं तेजोऽ श्वभ्यां त्वा जुष धलामात्‌ हात्वा पवित्रेण परिमृज्येष ते योनिमोंदाय त्वेति सादयत्युप- ~ याम्दीतोऽि सारस्वतं बीरयं सरस्वयै त्वा चष्ट गरहामीति ग्रहीत्वा पवि- प्पा०अनु०१] दृष्णयजुवेदीयं तेत्तिरीयत्राह्मणम्‌ । ६०५ {क अण पारेग्रञ्येष ते यानरानन्दाय त्वात साद्‌यत्युपयाप्रदरहयता ऽस्यन्द्र बछ- पिन्द्राय"त्वा सत्राम्णे जुष्ट ग्रह्वापाति गरहालवा पावत्रण पास्मूर्यतव त यानः महस त्वाति सादयत ` इति । तत्र पुरार्चमाहद नाना हि वीं देवहितः सद॑ः कृतम्‌ । मा सः रक्षाणां परमे व्योमन्‌ । सुरा खमि क सष्मिणी सोमं एषः । मा मा हिध्सीः स्वां योनिमाविशन्‌ (), इति। कर्‌ षे हे सरेहे सोम वां युवयोनाना पृथग्भूतं सदः स्थानं देवेभ्यां ईत कृतं सपादितं तस्मात्ता युवांमा सखक्षाथां परमे व्यामनुकृष्टं मद्‌यरन्षण निमित्तभते सति परस्परसंख्ष्टो मा भरतम्‌ । हे गृह्यमाणद्रव्याविशष त्व्‌ शष्मिणी बखवती सराऽसि ¦ एष तु सोमः शान्तात्मा ततश्च युवयाः सस्गा न यज्यते । हेसोमस्वां याने म्रददररूपं स्वस्थानमािज्ञन्मा साप्त पातारं मा हिसीः) अथ ग्रहणमत्रानाह-- ~ +.) ॐ च मेज: ` | उपथामग्रह।ताोऽस्याश्चन तजः सारस्वत वायम्‌ । एद्द्र बब ; इति। हे दरव्यविशचेष [#त्वदीयरक्षणे निमित्तभूते सति परस्परसरुष्टा मा भूतम्‌ । हे ग्ृह्यमाणद्रव्य, उपयामेन] ग्रदीतोऽसि । तदद्‌ तव स्वरूपम वक्न्व = तेनोऽतोऽभ्विभ्यां त्वा जष्टं गृहामि शेषः । एवं सारस्वतमत्र एन््रमज सू्रोक्तक्रमेणानुषङ्कगेषपूरणाभ्यां यांजनायः। अथ सादनमत्रानाह-- एवित यानम।द्‌य लखा) जान न्दायं खा महसे खाः इति। क्तक्रमेण ग्रहत्रयं सादने योजनीयम्‌ । # अप पाठः कखपुष्तकयान ₹दररयत्‌ दण्द भरीमत्सायणाचायविरचितभाष्यसमेतम्‌-- [रद्वितीयकाण्डे- ` कृरपः-- ` षण्णामनुवाकरेषेणाध्वयुयजमानशथोपतिषएते, उत्तरेण चानवा- केन'” इति । तनातुवाकशेषे चत्वारि यक्ष्याह-- जाजाऽस्याजा मयि धेहि । मन्युरसि मन्युं मयि धेहि । सहोऽसि मही मयि ®+ | => धाह । सहाअपे सहं मयि धेहि, इति । ( # भ अनजा वट मन्युद्‌ा तः, महः पजा सदोऽभिभवितृत्वम्‌ । हे द्रव्यविकेष [वि त्वगुक्तगुणेयुक्तोऽस्यतो मय्यपि तान्यणान्स॑पदय । अथेकामृचमाह- या व्याघ्रं विघ्रूचिका । उभौ छक च रक्ष॑ति । ` र्थन पत्रेण तिरहम्‌। सेमं पावश्टःइति। भक्ताज्ननरणवराधिव्याधिविशेषो विषूचिका । तारशी या व्याघ्रं दक चोभो रक्षति । इकोऽरण्यश्वा | व्याघ्रहकयादीपनपाटवात्कदाचिदप्यजरण- दता नास्ति । तथा सा विषूचिका शयेनाख्यं पक्षिणं सिहं च रक्षति । तवारप नास्तसा व्याधिः । सा व्याघ्रादिरक्षिका विषुचिकेमं यजनमानम॑- हसः पापफटन्याधेः पत॒ | अथ यनुद्रेयमाह- पृषए्चस्थस्तमा भद्रेण प्रहक्तं। विष्रचस्थ व मा पाप्मना प्रङ्क्तं (4); इति॥ [र हविः प्रल्यङ्पोमो अतिदुतो सहावाविरा्वषूचका पच्च च ॥ इति इष्णयजुरदीयतेत्तिरीयवाहमणे द्ितीयाषटके षष्ठाध्याये ॥ प्रथमोऽनुवाकः ॥ १ ॥ हे उनद्रपात्रस्यद्रल्यविशेषा यूयं दरवत्वेन स्वभावतः सैपर्कशीटाः स्थ, अततो मां भद्रेण श्रेयसा सेयोजयत । इह तु परथवपातरे धतत्वा्पचो वियक्रूपाः स्थ, अतो मां पाप्मना विपृह वियोनयत ॥ प्रप६अनु०२] कष्णयदर्वेदीयं तेत्तिरीयब्राह्मणम्‌ । = ६०७ अत्र विनियागसंग्रहः ॥ स्वाद्वी ताक्मादिभियान्यं सुरा क्षीरं पनेयतः। ` कहचां जयादुत्पुनीयातसुरां ब्रह्मेति शोधयेत्‌ ॥ १ ॥ ` कुवित्पुरारुचं व्रयादुपयामादिभिसलिभिः । क क पयः पात्रत्रये ्राह्यमेषा सादयते चरिभिः। २॥ तेजास्चमिरूपस्थेयं नानेदयतां परारुचम्‌ । स॒राग्रहे पठेन्मत्ररुपयामादिभिखिभिः ॥ ३॥ क, (> क सरां ग्रहायथेषायेमत्रेः ससादयेन्निभिः। ओजा ऽसीलयादिभिः सप्रमत्रेस्तातपतिष्ते। #) ® प्रथम हयमुवाकडस्पन्नकानानक्ञद्‌ारताः। ४॥ इति श्रीमत्सायणाचायविरचिते माधवीये वेदार्थ्रकाशे कृष्णयज्र्वदीयतत्तिरीय- ब्राह्मणमाष्यं द्वतायकाण्ड षष्ठप्रपाठके प्रथमाऽनवाकः ॥ १॥ अथ षष्टे द्वितीयो ऽनवाकः पतति ययजार्जकरकक्यष रथम ग्रहा उक्ताः| ह्ितीये तदुपस्थातयुस्यतं । तत प्रथपाप्चपाह- | मोमो रानाऽमृतः सुतः। कनीषेणानहान्मू- ` स्युम्‌। कतेन सयमिंन्धियम्‌ । विपानरशुक्रम- न्व] इन्द्रस्येन्द्रियम्‌। इदं पयोऽमृतं मधुः इति। ` अयमभिषतः सोमो राजा स्वयममृतं पीयूषस्माना यथा पीयूषं पिबतोऽ- प्रत्य॒नास्त्येवं सोमपस्यापि नापमृत्यरियथः । तत्रायं हेतुः-ऋनीषेण कोद- षस्थानीयेन नीरसेन मृद्युमजहात्‌ । ऋनीषे छपमृत्युमजहात्‌ । ऋनाषमप- मृत्युपरापकं रस्निःसरणेन तस्य परिल्यागादपमृत्युदेतुः परेदक्तः। अतऽय क, कर, (५ ७ $ सतेन यज्गनिष्पादनेनेन्दियमिन्दरियदृद्धिरहैतुस्तदेतत्सत्यं शपथं करोमीत्यथः। अन्धसोऽन्नरसादपि विपानं विशेषेण पानयोग्यं सोमरसरूपममृतमतः शुक्र ® कक) चुद्धं योऽयमिन्द्रस्तस्यापीन्ियृद्धिकारणमिदम्‌ । किदं द्रव्यं मधु पयो मधुरं ` क्षीररूपमत एवामृतरूपम्‌ । (० अथ द्वितीयामाह-- ` क ६०८ शरीमत्सायणाचायविरचितमाष्यस्समेतम्‌-- [रद्वितीयकाण्डे- पत्‌ । तेनं सयमिन्द्ियम्‌ । अद्भ्यः क्षीर व्य॑पिवत्र 9) । हृ्ङ्गिसो धिया । तेनं सयमिन्दियम्‌ । जत्नासरिचेत रस॑म्‌ । बरह्मणा व्यपिवकषत्रम्‌ । कृतेन सयमिन्दरियम्‌ › इति। ` चौ शद्धपदेशे स्वरम सीदतीति शुचिषद्ध॑सः सर्वपाणिहदि स्थितो ॥ जावात्ा तद्रपधारान््रन्छन्दसा स्वेच्छया तमिमं सोममद्धयः सकाचाद्धिभ- ध ५ ज्यापिवत्‌ । ऋतेन यहदररेणेन्दरिषदिहेतुः सोमस्तदेतत्सल्यम्‌ । तत ष्ान्तः- ` यथा लोके कुङ्‌ कोश्चप्ष्याङ्गिरसः सवोङ्गसंबन्धिसारयक्तः पृष्टशरीर इयर्थः। भ (~ (0 = तादृशा धिया सद्दा क्षीरमद्यो विविच्यापिवत्‌ । क्षरपात्रे स्वमुखे म्रकषिप्ते सति मुखगताम्टरससंपकालक्षीरांशो जखांशथोभां विविच्येते । तत्र जखभागं परिलयज्य क्षीरभागमेव पिबति । तद्रदयमिन््रोऽपि सोम- ` रसं जलभागाद्विविच्य प्विति । अतो यन्गद्रारेणेन्िय्टद्धिहेतः सामस्तदेतत्सल्यम्‌ । तत्रवान्या दृष्टान्त उच्यते-यथा क्षत्रं क्षत्रियजाति- ` ॥ बरह्मणा रोदेन प्ीराज्यादिना योगात्परितः स्रवतीति परिखदन्नं तस्मादन्ना- त्सपन्ने रस॒ पवाते । राजादयां हं भाजनकाट प्रभूते क्षार वा त्ह्याद्यन्रे क वक्ष्य तदन्न रस्रापत क्षारादक पात । एवामन्द्राऽयमापें सारभ्त रस ि क, क पिबति । ऋतेनेति पूववत्‌ । अथ तृतायपाह- | 9. (९ रेतो मूत्रं विजहाति । योनिं प्रविशरदिन्धि- ` यम्‌ । गौ नरादूणाऽश्रैतः। उद्व जहाति ` जन्मना । ऊतेनं सयमिंद्धियम्‌ (२) । ` वेदन स्पे व्य॑करोब्‌ । सतासती प्रना- पतिः । ऋतेन सयमिद्ियम्‌, इति। यथा राके स्ञीयोनि प्रविश्षत्पुरुषस्येन्द्ियं रेतो मूं च विभज्य परिलयजति। वरस्य वदिस्त्यागः । रेतसो गर्भाशये त्यागः । तद्रेतःपरिणामो जरायुणा अटता गभा भुत्वा स्वरकधयन जन्मना तदावरणरूपणुवं जहाति। एवमिन््रोऽ- ` प्रष०६अनु°र] दृष्णयजुर्वेदीयं तेत्तिरीयत्राह्मणम्‌। ६०९ प्यसारं परित्यज्येकस्मिन्नपि पात्रे सारमेव स्वी करोति । ऋतेनेति पूर्ववत्‌ । नि यथा प्रजापरतिरेकरूपेण बेदेन पयारोच्य सतासती पृथिव्यादिसदूपं शश्चवि- पाणा्द्रूपं च विभज्याकरोत्‌ । तथाऽयमिन्द्रः सारासारविभागं कृतवान्‌ । कतनत पूववत्‌ । अथ चतुधामाह-- ॥ सोमेन साम व्यपिबत्‌ । सुताछतों प्रना- 1 ® पतिः । कतेन सत्यमिन्दियम्‌ । दशष्ासूपे व्याकरोत्‌ । सयानते प्रजापतिः । अश्र पतिः । तेन सत्यमिन्दियम्‌ › इति। अ्रनपातरकरू्पण सामद्रन्यण युक्ता र्सात्पकाञयं समाजमषुता क्ह्या- , स्पकाञ्य सामा नामबुत इत वभञ्य त्त्र रसात्मकमवापबत्‌ । अत्र भजा पतिश्चब्देन प्रजापाटकत्वादिन्द्रो विवक्षितः ! तत्र विभागे दष्टान्त उच्यते- ॐ, भ 4 ९ >, क क यथा प्रजापतिः सदलयवदनपयतवदन चेत्येवं वचनस्य दटरेसूपे विशेषणस्ष्ठ- चान्‌ । ततांऽवृत प्रजानामन्रदापावश्वास स्थापतवान्‌ । सत्यवचनं तुस भजापतिविन्वासं स्थापितवान्‌ । एवमयमिन्द्रोऽप्यभिषुतमेव पिबति । अथ प्मीमाह-- [ि = च्छा परितो रम्‌ । छक्रेण शुक्रं व्य॑षि- | कर्‌। पयः सोमे प्रनाप॑तिः। कतेन सत्य- ` भिंद्धियम्‌। विपानर शुक्रमन्ध॑सः। इनद्र॑स्ये- 9५ द्यम्‌ । इदं पयोऽमृतं मधू रैर श्यः क्षर्‌ ग्यापव्रर्जन्पन च सत्य प्रजपातसर्टा ॐ क ६१० श्रीमत्स्ायणाचार्यविरवितभाष्यसमेतम्‌-- [रदवितीयकाण्डे- क दृष्टम छप हृष्ट पारघुता रस विंपान द्र ॥ इति कृष्णयजुर्वेदीयतेत्तिरीयव्राह्यणे द्वितीयाष्टके षष्ठाध्याये द्वितीयोऽनुवाकः ॥ २॥ । पनानां पालकोऽयमिन््रः परित आल्वाङस्य परितः भ्रयणं कुर्वतो द्रव्यस्य रसं दृष्ट्रा तत्र दुक्रेण शुद्धेन द्रव्यान्तरेण सहितं शुद्ध्रव्यान्तरं पयः _ सोमं च विशेषेणापिवत्‌ । ऋतेनेलयादिकं प्रथममव्रवन्याख्येयम्‌ । तेरेतैः पश्च- ` भिमेत्रेरुपस्थानं कुयात्‌ ॥ । इति श्रीमत्सायणाचायेविरचिते माधवीये वेदार्थप्रकाे कृष्णय्ज्वेदीयौैत्तिरीय- ` ही ह ब्रह्मणमाप्य द्वितीयकाण्ड पष्ठप्रपाठकं द्वितीयोऽनुवाकः ॥ २॥ अथ षष्टे वृत्तीयाऽनवाकः | द्वितीये ग्रहोपस्थानपुक्तम्‌ । तृतीये ग्रहहोमोऽभिधीयते । कल्पः--“सुराव- ` न्तमेति पयग्रहाञ्चहयतिः' इति । पारस्तु-- ¦ न एरवन्त वर्हिषद्र सुवारम्‌ । यन्नः हिन्वन्ति महिषा नमोभिः । द््घानाः सोमं दिवि । देवतासु । मदेमेन्द्रं यजमानाः स्वकाः+इति। महिषा महनीयाः पूजनीया यजमाना नमोभिर्ममस्कायोपेतभन्नथङ्गमिमं ` . ` सोतापण्यास्यं टिन्वान्त प्राणयन्ति सस्यगच्चातष्ठन्ताव्यथ ‡ | करशं यज्ञ्‌ | पवन्त छराद्रन्यापतं वा हषदं बहिपि दभ आसायमानेन हविषा युक्तं सवीरं य भनापत्यमदम्‌ । दाव बुक देवतासु सोमं दधानाः संपादयन्तो वयं यजमानाः स्वकाः शोभनेनाचनेन युक्ता इन्द्रं मदेम हृष्टं करवाम । „क्सयः यस्तं रस्त; सथृत इति सराग्रहान्‌'' इति । जुहोतीलनुव- ` तेत । पारस्तु- ॥ प्रपा ०६अनु ०३] कृष्णयञ्र्बेदीयं तेत्तिरीयत्राद्यणम्‌ । ६११ षे सरे योऽयं ते रस ओषधीष व्रीह्यादिष सभतः सपादितः स॒तस्या- | क [मषुतस्य सोपस्य च्ष्पा बदटप्रदा रसः सुरया सयाजतस्तन मदन तद येन दर्षण यजपान जन्व प्रणय । त्था सरस्वत्यादद्‌ वात्र प्राणय। करपः--“यमनिना नमुचेलाज्िनमध्वयुमेक्षयति'" इति । पाटस्तु- यमश्विना नमुचेरासुराद्धिं । सर॑स्वव्य्नोदि- न्द्रयार्य (१)) इम तर शुक्र मध्ठुमन्ताम- दम्‌ । सोमः राजानमिह भक्षयामि, इति । अधिनौ देवों यं रसं नप॒चिनाश्नाऽसरादध्याहूतवन्तां । सरस्वतीं चेद्धि याथमसनात्मादात्‌ । तमिमं सामं राजानमिह कमणि भक्षयामि | काश सोमं शक्रं शुद्धं मधुमन्तं पाधुयपितमिन्दुमाहादक परमेग्वयमदं वा कलपः--““यदन्न रिप्नमिति सारस्वतं प्रतिप्रस्थाताऽऽप्रीध्रश्च ` इति । मक्षयत इति शेषः । पाठस्तु- यट्त्र [रप्र रसनः तस्य । बदद्र जाष- बच्छचीमेः । अह तदस्य मनसा शिकें । साम रजनामह भक्षामः इति। रसिनो रसयक्तस्य सतस्यामिषतस्य सोमात्मकस्य पयसा यदव्िष्ठं पातर रिं खिप्रं चेन्द्रः स्कीयाभिः शचीभिः शक्तिभिः सहापिवत्‌ । अस्य सोमात्मकस्य पयसस्तदवशिष्टं रसरूपं सोमराजत्वेन भाव्यमानपिह्‌ क्रमेणि , शिवेन मनसाऽदं भक्षयामि । कलः--“ दक्षिणेनाऽऽहवनीयं पयःरेषंपित्पितामहमपितामहेभ्यो ददाति पितभ्य{इति] ” इति । पारस्तु- पित्र्यः स्वधाविभ्यः स्वधा नमः। पिताम्‌- रेभ्यंः स्वधाविभ्यः स्वधा नम॑ः। प्रपिताम- दहेभ्यः स्वधाविभ्यः स्वधा नमः । अक्षन्पितर (| जमामद्न्त पितरः । अतातुपन्त [पतरः । ६१२ भ्रीमत्सायणाचायेविरचितभाष्यसमेतम्‌-- [रद्वितीयकाण्डे- अमीमृजन्त पितरः। पितरः शन्धंध्वम्‌ › इति । ¢) क स्वधाकारस्तृप्निदेतुरेषामस्तीति ते स्वधाविनस्तादरेभ्यः पितभ्यः स्वधा पयःरेषाऽय समपितस्तथा तेभ्यो नमस्कारोऽस्तु । एवं पितामहमापितामहयो- याजनायम्‌ । एते पितरोऽ्नमुक्तवन्तः । युक्त्वा चास्मानमीमदन्त सैत॒ष्टा- नकुवेन्तः । अतातृपन्त तियुक्तान्कुवन्तः । अमीमृनन्त शोधितवन्तः । ह पितरो यूयमपि शुन्धध्वं शद्धा भवत । कल्पः -- “पुनन्तु मा पितरः सोम्यास इत्युपतिष्ठते इति । तत्रोपस्था- नसाधनमूतासु दश्रष्टक्ष प्रथमामृचमाह- उनन्ु मा पितरः साम्यासः। पनन्त मा पतामहाः । पनन्तु प्रपिता- महाः । पव्त्रिण शतायषा, हइति। साम्यासाऽलुग्राहकत्वेन सोम्याः पितरः पवित्रेण शुद्धेन शतसंस्याक्ेनाऽऽ- पामा पुनन्तु शोधयन्तु । एवं पितामहमपितामहाश्च । अथ द्वितीयामाह-- ` पुनन्तु मा पितामहाः । पनन्त प्रापतामहाः (३) । पक्रिंण ्चता- युषा । वश्वमारुव्यश्रवं , इति। रमन्राक्तानामापे एनः क्थनमाद्राथम्‌ । एतेषां परसादेनाहं सर्वमप्यायु; ` प्राप्रवानि। अव तृतायाद्‌ नपष्टानामचां भतकान दश्चेयाते- चप्‌ जायूरषे पवृतेऽ्े पव॑स्व । पव॑मान छवजनः पुनन्तु मा देवजनाः । नात | तदः पक्तिवदयत्ते पवितरिमर्चिषिं । उभा- म्यां देव सवितवशदेवी घुनी, ति, ह. $ र 6 प्रपा०६अनु०३] कृष्णयज्चर्वदीयं तंत्तिरीयत्राह्यणम्‌ । द अत्राऽऽद्मृगद्रयं तु.“ त्वमग्रे श्रः" इत्यनुवाके व्याख्यातम्‌ । अविषं षट्कं (पवमानः सुवजनः'” इत्यनुवाके व्याख्यतम्‌। ` कर्पः--““अथाऽऽहुतीजहुतो ये समाना इलयध्वयु्ये सजाता इति परतिपर- स्थाता इति । पारस्तु- य समानाः समनसः । पितरा यमराज्यं । तषा खकः स्वधा नमः। यन्ना देवेषु कल्पताम्‌ (४); इति । यमराञ्ये यमलोके वतेमानाः पितरो मया समानस्वभावाः सेगतमनस्काश ये सन्ति तेषां पित्रणां लोको ममास्त्विति षः । तेभ्यः पित्रभ्यः स्वधा हविः शेषो दत्तो नमस्कारश्च कृतः । अयं मदीयो यज्ञो देवेषु कल्पतां वृि- प्रदो भवतु । अथ द्वितीयामाह-- 1 ये संजाताः समन्तः । जीवा जीवेषु = ^~ €^) _ भानकाः । ततार श्ामाय कल्पताम्‌ । अस्मिर्टके सतर समाः; इति। जीवेषु वतमानेषु मध्ये मापका मदीया ये जीवाः सजाता भरात्रादिरूपेण मया सदात्पन्नाः सगतमनस्का मयि प्रतियुक्तास्तेषां सवषां भ्रीषेनादिस्प- {^ 99 9, कर न्प्रार्य केरखता ततु मदधाना भवचत्वल्य्थः । अआस्पह्ाक मम समाः चतसः ख्याकाः सन्तु । अथ ^“ द्रे खती "2 इत्यादिमच्रो वस्पीकवपायां सरार्वपनाथः । सच प्वै- काण्डे ८ युवं सुराम्‌ ` इदयनुवाके राजसूयान्तगेतसौामण्यथमाश्नातः । इह ` तु काकिल्यथमान्नायते । पारस्तु-- दै च्तीं अशश्णवं पितृणाम्‌ । जहं द्वाना- _ सुत मत्यनाम्‌ । याभ्यामिद्‌ं विश्वमनत्स- मेति । यदन्तरा पितरं मातरंचः इति। १ क. व्वसेका्थः । १४ शरीमत्सायणाचायैविरचितमभाष्यसमेतम््‌-- [रेद्वितीयकण्डे- मरणसीलानां भौतमागेवर्षिनां कर्मादुष्टायिनायुपासकानां च दक्षिणमागे उत्तरमागेशेति सुती द्रं मर्गो षेदमुखादहं श्रुतवानस्मि । तत्रेकः पित्णां सबन्धीं तट्धोकपािरैतुत्वात्‌ । अन्यश्च देवानां सेवन्धी- ब्रह्मरोकपरापनिहेतुखात्‌ । एतो चोभों मागां छन्दोग्यवृहदारण्यक्याः स्पष्टमाश्नाती--“ ते धूममभिसभ- वन्ति । धरपाद्रात्िम्‌ ?' इति दक्षिणमागेः । “ तेऽचिषमभिसंभवन्ति, अि- पोऽ; ` इत्यादिरु्तरमागेः । एजत्कम्पमानं पररोकगतियुक्तमिदं विश्वं प्राणिजातं यास्यां मागोभ्यां तत्तष्टोकं समभ्यक्पाप्रोति। यन्मागेद्रयं पितरं मातर्‌ चान्तरा द्यावापृथिव्योमध्ये वतेते ताद्शमागदरयपदहमश्रणवमिदल्यन्वयः । ` \ ० कटपः--“ इदं हविरिखन्रं ब्रह्मा यजमानश्च ”' इति । दविःषं भक्त यत इति दोषः । पाठस्तु- इद्‌: हावः प्रजननं मं जस्तु 1 द्शवीरर सव- णः स्वस्तये । जात्मसनिं प्रजासनि । पञ्च सन्य॑भयसनिं खोकपनिं । अगिः प्रजां ब॑हृखां मे करोतु। अन्ने पयो रेतो अस्मास धत्त। राय- स्पोपमिपमूजमस्माघ दीधरस्खाहां (4), इति ॥ इद्धियायं पितरः शतायुषा पुनन्तु मा पितामहाः पुनन्तु ` पतामहः कल्पता सखस्तयं पञ्च च ॥ इति इष्णयञुर्वेदीयतेत्तिरीयनाह्यणे द्वितीयके षष्ठाभ्याये तृतीयोऽनुवाकः ॥ ३ ॥ इद्‌ भक्ष्यमाण हवम स्वस्तयेऽस्तु मम क्षेमाय भवतु । कीदशं हामि, परन- नन मरनात्पादक द्रवीरं दरासंख्याकैः कमरुरैः पुत्रयुक्ते तथा बन्धुभ्रलयादि- ` मिवेहूमिगणयुक्तं सवेगणम्‌, जीवात्मानमस्मिज्दरीरे चिरकाावस्थायिनं ` सनाति द्दातीत्यात्मसनि पमजासनि पञ्ुसनि भनां पशन्ददातीति भजासनि ` पुसानि, अभयसनि भीतिराहियं परटोकान्ददातीति । अयमभिर्मदीयां परजां ` बहुला करतु । दवा अन्नादौनस्मासु संपादयत । तथा पनप्यनरसानस्ाम ` धारयत । इदं दविरस्मदुदरे स्वाहा हतमस्त । १ ऋ ६अनु०४. ऊ घ्णयन्नवद्‌ ता [यब्राह्यणम्‌ | ६१५ अन्न विनियाोगसंग्रहः “सुरा थस्ते" क्रमात्कायां द्वाभ्यां क्षीरसुराहुतिः यमश्िनेलयाशिनाख्यमध्वयुरक्षयेत्तथा ॥ १ ॥ सारस्वतं प्रतिप्रस्थाताऽऽग्रीध्रश्च यदित्यतः। “पितुभ्यः' इत्यादिकेन पयःरेषं ददाति हि॥२॥ देश्च आहवनीयस्य दक्षिणेऽथोपतिषएते । पुनन्तु मेत्यादिकानां मन्राणां दशकेन हि ।॥ ३॥ अध्वर्योश्च प्रतिपस्थातुरये स द्रयमाहतौ । ` सराशेषं तु वर्पीके नयति र खती' इति| ४॥ इदं भक्षयता ब्रह्मस्वाभिन प्रहमेन्द्रकम्‌ । अनुवाक तृतीयेऽस्मिन्पत्रा एकोनविरतिः ॥ ५ ॥ इति श्रीमत्सायणाचायेविरचिते माधवीये वेदाथप्रकाशे कृष्णयञुर्वेदीयतेत्तिरी सत्रह्णनाव्य पटप्रपाटकं तृतायाङनुवाकः ॥ २ ॥ अथ षष्टे चतुर्थोऽनुवाकः । तृतीये प्रहहोमोऽभिहितः। चतुथ उपहोमा उच्यन्ते । कस्पः-""मनोता- कारे पृथक्पातरेषु पशूनां यृषाणि निदधाति पुरस्तात्सिष्टकृतः शङ्गशफेरुपहो- माञ्जहोत्यष्टावष्टवेकेकस्य कुष्टिकश्षफा आश्विनस्य यूषेण कुष्टिकां शफ च परर- यित्वा सीसेन तन्रमित्यष््चन प्रतिमत्रं दवाभ्यां द्वाभ्यां कृष्ठिकशफाभ्यां ज॒हो- तीस्य॒त्तमायाः भृङ्गे अनुषजति हुत्वा स्वेष्वभिषेचनपात्रेषु संपातानवनीयाऽऽ- हवनीये कष्िकञ्फान्यविध्यन्त्येवमुत्तरेणाटर्चन सारस्वतस्य सर्वेणानुवा- केनेन्द्रस्यः' इति । अत्र कुष्टिकराब्देन शफसमीपस्थः श्चद्ररूपेशफाऽभिधीयते । एकेकशफमेकेकमुपरफं च यूषेण पकमांसरसेन प्ूरयितवेकेकामाहु तिं स॒हुयात्‌ । एते मत्रेयजपानेन प्रायणीयो यज्ञावयवो निष्पायो मविष्यनिन्द्रदेदो निरू- प्यते । तत्र प्रथपामृचमाह--' सीसंन तन्त्रं मनसा मनीषिणः । उणास्प्ेण कवयो वयन्ति । अशिनां यज्ञः सवितासर- स्वती । इन्द्रस्य रूपं ॒वर्णा भिषज्यन्‌, इति । १क.ग. हुतिः । सु} ६१६ शरीमत्सायणाचायविरचितमाष्यसमेतम्‌ -- [द्वितीयकाण्डे- मनीषिणो उद्धिमन्त उहापोहकश्खाः कवयो विद्रंसः शास्राभिन्ना ऋत्विजः स्वमनसा प्रयोगं स्व विचायं सीसद्रव्यक्रतेन व्रीदङ्करादिना तत्रं सौत्रामणियज्ञविस्तारमणांसजेणेव वयन्ति निष्पादयन्ति| यथा रोके केचि. दविपाखका उणासत्रेण कम्बलं वयन्ति । एवमेतेऽप्यतविजः सीसक्रीतद्रव्या- दिना यज्ञाख्यं दीधेतन्तरूपं वयन्ति । अथिनासरस्वत्याया देवता इन्द्रस्य स्वरूपभूतमिमं यह्मोषधिसदशैः पन्वङ्कभिषज्यंधिकित्पन्ते । ४ अथ द्वतसकवाई- तदस्य रूपममृतः शचीभिः । तिश्चो दधद ० § ९५ वताः सर्रराणाः। लोमानि रष्पेवहधा न तोक्मभिः} स्वगस्य मार्सममवन्न खाजाः+इति । 9 क दावशिनावेका सरस्वतीयतास्तस्ला दवताः इचि; स्वकायश्ाक्तमि- स्येन्द्रस्य तथज्ञात्मक रूपममृतं विनाश्चरहितं यथा मवति तथा दधुः संपाद- यामासुः । केरश्यो देवताः सरराणाः संभूय परस्परं रममाणाः; । तोक्मश- ञ्दनाङ्करिता त।हय उच्यन्ते । तद्‌ कूररूपं बारतृणं शष्पशब्देनोस्यते । नकार उपमाथः । तक्माभः चष्पवहुधा लामानाव निष्पादितवन्तः । अङ्करपराहा- धारभूता बींजविशेषा खजारब्देनोच्यन्ते । ते च खाजा अस्य यद्गरूपस्ये- न्द्रस्य स्वगिव मांसमिवाभवन्‌ | अथ तृतीयामाह-- त) तदशधिनां भिषजां स्द्रकतेनी । सर॑स्वती वयति पेशो अन्तरः ३) । जस्थि मजानं मासरैः करेतरेण दधतो गवां खचि, इति। स्=स्येव वतेनिमोर्गा ययोरथिनोस्तो रद्रवतेनी । यथा रुद्रः क्रो देवो मथ एवमतावानश्वना व्याधि नाक्ञयितं समथाविलययथः । तादशाव- ` ज्ञे भिषजां चिकित्सका । या तु सरस्वल्यन्तरः शरीरमध्ये पेशो नेष्पादयाति । मासरशब्देन यवनिष्पन्नाः सृक्ष्पसक्तवो दधिमिभ्रा मेता उच्यन्त । कारातरशगब्दनावटस्थानीयस्तत्सदश्ो बवेणदर्निमि- तः परिविष्ठितः सुराश्रव(प)णा्थमाण्डाधारः पदार्थविशेष उच्यते । भपा०अनु ०४] डृष्णयञ्ुवेदीयं तेचतिरीयत्राह्मणम्‌ । ६१७ वा त्वच्यवास्थतन कारातरण मासरश्च मल्ानमस्थि च दधतो दधाति सर- स्वता सपादयतींयथंः | अथ चतथीमाह- ` ररसखता मना पञ्जर वप्। नासत्याभ्यां वधात ६९त वृषः । रस पारञचता न राह- ट र 1. 1. तम्‌ । नप्रहुधारस्तसरं न वेम; इति। इय सरस्वती नास्तलयाभ्यामभ्िदेवताभ्यां सहिता वपर्वयति शरीरं मनसां निष्पादयति । कीदशं वपुः पशं वसन देवतात्मनो निवास्याग्यं ददेत दशे- नाय दृषटिप्रियमिलयथंः । परिखुता न परिखतेव धारया सवत्स॒राद्रव्यं परिख्च- पदत्युच्यत । तया परिञुतेव शरीरस्थं रसं जटं रोहितं रक्तं वयति संपादं याति सवन्स एव रक्तस्थानाय इयथः । नग्रहुशब्देन यवानां स्थर्चर्मानि सक्लाद्णामिविक्तानि कथ्यन्ते । सोऽयं नग्नहुरवयवान्तरस्थानीय इयर्थः धर्‌ इत्यादिदटान्तो छेके धीरे बुद्धमान्ुवन्द्‌ स्तसरं नववस्रमिव । वेम- शब्दन वस्ता नमाणकाठ म्रहारदण्डोऽभिधीयते । यथा कुविन्दः प्रहारदण्डेन वं निष्पादयति तद्रदिलयथः अध पञ्चमपषाह पयसा शुक्रममृतं जनित्रम्‌ । सुर॑या मूर्जाज्न- 1 न यान्तं रतः । जपामात दमात्‌ बाधमानाः | उवध्य वातरं सडवं तदार (२), ऽति। यद्‌तद्त्र पयाद्रव्यं यच सुराद्रव्यं तेन द्रव्यद्रयेन मृबान्प्रद्रारात्सकाशा- ` जिगमनयोग्यं रेतो देवता जनयन्ति । कीदशं रेतः शुक्रं दीपधिमच्छेतवर्णमत विनाररहितमत्‌ एव जानेत्रमपत्वोत्पाद्कम्‌ । या देवता रेतो जनयन्ति ताः कहद्य* अमति दुमति चापवाधमानाः । अमतिः कतेव्यविषयज्ञानाभावः, दुमतिविपरीतङ्गानम्‌। किच ता देवतास्तत्तस्मिन्संपादयितव्ये शरीर आरा- र्समाप उद्रमध्य ऊवध्यं जनयन्ति । अधं जीणमन्नमपरिपकं पुरीषमूवध्यश्चब्द्‌- वाच्यम्‌ । पयःसुरार्यामव तजनयान्त। तथा सडुवं वातं जनयन्ति । वातः प्राण- बाय; । बुवशब्दः श्वासकारीनं शब्दमनुकरोति। तेन शब्देन सहितमिलर्भः ! प्ारईजनु०४] . कृष्णयजुर्वेदीय तेत्तिरीयब्राह्मणम्‌ । ६१९ ञो ~ व 8 नेय यान्या ग्रा अन्तः ( ३ ) । . शीन्धक्तः | ॥ । ` 1 (4 छाशीग्यक्तः शतधार उत्स॑ः । दुहे न 7 अ, 2 दम्भः स्वधा रपित्रस्यः ; इति। उषटकपक्षिसदशो मां सविशेषो वनिष्ठुः । योऽयमन्न द्रवद्रव्यस्थापनार्थःः कुम्भः स वनिषठुस्थानीयः। स च शचीभिः स्वशक्तिभि्मनितोत्पादयिता । यस्मिन्वनिष्ठाव्रे पुरोभागे योन्यामन्तर्यो गर्भो वतेते । अज्र सरावनयनार्थ रतच्छि्रयुक्तः कुम्भो योऽस्ति सोऽयं व्यक्तः स्पष्टः । बहुच्छिद्रोपेतत्वाच्छत- धारः; । सुराक्चषणयुक्तत्वादुत्सः । ताहरः इम्भः फास ((कानासिकालिद्रस्था- नीयः । येय द्रबद्रव्यधारणाथां कुम्भी तां कुम्भीं पिरेभ्यः पित्रर्थं सवधां कहे नामृतं दोग्धीव । अध्वयरिति शेषः । अथ] नवमीमाह-- ` मुखर सदस्य शर इत्दन । जिह्वा पविन्निमीश्रना सर सरस्वत । चंप्ष न प्युर्मिषगस्य वारः । वस्तिनं शेषां हसा तरस्वी › इति। सदल्यत्रेति सदा देवयजनस्थानं तेन सदेनास्य निरूष्यमाणङ्रीरस्य संमुखं सम।चीनं मुखं शिर इच्छिरश्च संपन्नमिति शेषः । पित्र दरव्यशोध नाथं यद्रस्न तजिहा । एतत्सवषेपशिनां सरस्वती च तिसः सपादितवत्यः चप्पं पिष्टपाचं तत्पायुनापानस्थानमिव वतेते । योऽयं॑वाखो द्रव्यशोधनार्थ साऽयमस्य शरस्य [भष्‌ ; चकित्सकस्थानांयः । तेन हि व्याधिस्थानीयो दरव्यदाषोऽपनीयते । योऽयं पर्चो; रेपः सोऽयं वस्तिने मूत्रस्थानमिव । हरसा पदिञ्वाखारूपण तेजसा तरस्वी निरूप्यमाणो देहो वेगवानिव क्ये । अथ दशमममाह- अधिभ्थां चर्॑रमृतं ग्रहाभ्याम्‌ । ध ॥ (क ६२० श्रीमरसायणाचा्यैविरवितमाप्यसमेतम्‌-- [रद्वितीयकाण्ड- पक्ष्माणि बोधेः करेरतानि । पशौ न शुद्कमसित वसाते ( ¢ ); इति। अबिभ्यां प्रहाभ्यामणथिनोः संबन्धिनो यौ प्रहावयवो ताभ्याममृतं विनाशरषितं चक्षुः सपादितमर्‌ । शतेन पन हविःस्वरूपण च्छागेन चक्षु- = गैतं तेजः संपादितम्‌ । सकतुनिष्पादनार्थं ये मोधूमाये च कडा बद्रफल- विशेषास्तरुभयः परस्परशुताये सबद्धानि पक्ष्माणे रपाणि सपायन्ते। परां न स्पापवं यत्पत्ा दृश्यते तश्वक्चगेतश्ु्मसत च चहमण्डल दरष्णमण्डट च तदुभय वसाते आन्वनां देवों पकष्माभराच्छादयतः। ए(अथं)कादकामाद- अआबकन मषा न्च कायाय । प्राणस्य पन्या अमृतो म्रहम्याम्‌ । सर॑खलयपवकै- व्यौनम्‌ । नस्यानि बर्हि्दीजनान, इति अविनाविरिव वतमाना यः सारस्वती मेष; सोऽयं नसि नासिकायां वांयाय शखासप्रहसिसामथ्यय प्रवतते । इयं च नासिका प्राणाख्यस्य ` वायारमृतः क्दाचद्‌पि विनाञ्चरहितः पन्था गमनागमनहेतुग्रहाभ्यां पयः- ` सुराभ्यां निष्पादितः । तथेयं सरस्वत्युपवाकंहरितयवसकुभिव्योनवायुं जन- ` यति । नस्यानि नासिकायां भवानि बर्हिषि रोमानि बदरः सक्तनि.- प्पादनाय सपादतवदरफटेजेजानं सपादयामस्र । अथ द्रादसीमाह-- इन्द्रस्य रुूपमृषम्‌ा बल्य । कणाजयार न्रात्र- ममृत अरहस्याम्‌ । पवा नं बरहिश्चविं केम | राणि । ककंन्धं जज्ञे मष सारं सुखद, इति। = ऽयगृषभ इन्द्रस्य रूपमिन्द्रदेवताकत्वेन तत्स्वरूपसदशः सोऽयमस्य ` शरारस्य वखाथं सपाद्यते । पशुसवन्धिभ्यां कणाभ्यां पयःसरारूपग्रहाभ्यां ५ क, चामृतं श्रत बाषयराहेत श्रोजेन्दरियं संपाद्यते । भुदखुवि यवा न भूमाबुत्पन्ना ` ५ 1 ¶१क.ख. श्तः! अये"! २ क, श्न निष्पाद्‌ । । - 1 परपा०६अनु०४] ृष्णयजुर्धदीयं तेत्तिरीयत्राह्यणम्‌ । ६२१ यवा इव बटिवेद्यामासादेतानि बरदह्याषि केसराणि प्ररृदतमानि मान । सरघा पधरमक्षिकास्ताभिः सपाददेतं सारय मधु तद्रूप ककेन्धु जङ्ग । ककं- न्पुश्ब्दनातिस्थखवदरफर पिष्टपस्यते । तच्च मधसदश्चं पखाज्ङ्ञे यज्ञपा- रम्भ सपत्पन्नामरलयथः। | अथ| योद रीमाह- ॐ | रिस्‌ त क 1 म्‌ खे जस्मट्धुवसव्‌ नं वर्कस्य ङ्म । समु । (केन „1 क र्मक्रूणे त व्यात्रखामम्‌ ( 4 ) । निन | @ ९ । ~ ~ चद (र्‌ 1 १९ न्‌ २।[परवरान् (0 दर । अ वि ~ 1 ^. ® 1 स्‌ स<ह९्व्‌ [स स्वाब्‌। र द्रयाणः ति । प्रकृतिभूतायां सात्रामण्यां चयाणि खोमानींतिवाक्यंन रकन्याघ्रासहाना रोमानि विहितानि । तान्यत्र चोदकपाप्राने ग्रह्यं प्राक्षप्यन्ते। तत्र यृव्रकस्य खेम तदात्पन्सपाद्यमानक्चरार उपस्थं न गुह्यप्रदे् इव बतेते। यत्त व्याघ्रलोम तन्परखे वतेसानानि सपश्रणीव । यत्त॒ सहस्य लम तच्छिरसि केरा इव । केरानिष्पन्ना च शिखा यशसे श्रियं च सपद्यत । अनषएटानकारे सरिखतवेन यशः । छखोके व्यवहारे रमणीयत्वेन श्रीः।या 4 । तु छोमगता लिषिदात्रिः सा तु सपाद्यस्य श्ररस्यन््रयस्थानाया। [अथ] चतुदेशीमाह-- अङ्गन्यारमन्मिषजा तदश्विना । भा्मानमङ्ग स्मधात्सरस्वती । इन्द्रस्य रूपः श॒तमान- युः । चन्द्रेण ज्योतिरमृतं दुर्घानाः इति । तत्तदानीं यागावसरे भिषजा चिकित्सकाबान्वनावासत्पन्सपाय्यं शरारऽ- जानि दस्तपादादीनि सपादितवन्ती । सरस्वती च तेरङ्गरात्मान सपृणदह समधात्सम्यगकाषीत्‌ । कीदशी सरस्वती । इन्द्रस्य वतमानस्य यद्रूपं तदधाना संपादयन्तीं । तथा रातमानं शतसवत्सरप्रमाणमायुः सपादयन्ती । तथा चन्द्रः णाऽऽ्हादकरूपणामरतं ज्योतिरनश्वर तेजः सपादयन्ता | ६२२ भीमत्सायणाचायेषिरवितमाष्यसमेतम्‌-- [रद्वितीयकाण्डे- अथ) पञ्चदश्ीपाह- सरस्वता यान्या गभमन्तः । आधेभ्यां पत्नी ईत वभत । अपाई रसेन वरणो न सान । इन्द्रः [चय जन्यत्रप्छु राजा, इति। अव्विभ्यां देवाभ्यां सुकृतं सृष्ट सैपादितमुत्पादनीयदशरीरस्पं गर्भ पत्नी पाठयिक्रा सरखता यान्यां गभाश्येऽन्तमेध्ये विभति पोषयति । अपां तन सारमृतन सान्ना परस्पर साम्येन पयःसुराग्रहेणाप्सु वरुणो न राजा) ` चवा नमध्वं वरणा राजा तस्यामब्देवतायां पुत्रं जनयति पयेमं यजमा- नामन्दरामन््रसमानकारीरं भियं संपदनुभवाथमयपनष्ठीयमानो यागो जन- यन्वतेते । (व अ 4 अथ] षोडक्षीमाह-- ` तजः पश्यूनार हविरिन्द्रयार्वतर । परि छता पर्यसा साखं मधु । अधिभ्थां दुग्ध भेषजा सरस्वया सुतासता- भ्याम्‌ । अमृतः साम इन्दः (£), इति । अन्तर्‌ आरादन्तवप्राते व्याघ्रम्‌ र₹[गा चत्वार च] इति कृष्णयजुर्वेदीयतेत्तिरीयवाह्मणे दवितीयाष्टके षष्ठा- ` ध्याये चतुर्थोऽनुवाकः ॥ ४ ॥ श्ना तन; सारभूतं हविभिषना वचिकित्सकाभ्यामनिभ्यां दग्धं सपा- "दतानलययः । केन द्रन्येण परिञचता पयसा परितः सवतीति परिसत्सुरा त्याक्षरण च सपादितं हविः। कीदशं हविरिद््रयावदिद्ियाभिषृद्धिकरं आरत मछ सरवाभिः संपादितेन मधुना सदं यथाऽविभ्यां हविः संपादितं ` ध्वा सर्त्वल्या ततफटश्रृतो यजमानय्येन््रसदशः संपादितः । केन साधनेन ` । गडुतान्यामाभिपवसदृशेव्पापारेण संपादिता सरा सता तादक्मयासरहित- ४ भ्त्तं ताभ्यां देदः संपादितः । कीदशो देहोऽमृतो देवलोके समुत्पन्नत्वा (क प्पा०६अनु°९] ृष्णयलुरवैदीयं तेत्तिरीयत्राह्मणम्‌ । ६२६ न्मरणरहितः सोमः सोम्यो दष्टिभिय इन्दश्न्द्रवदादखादकरः परपेन्वर्ययक्तो वा । एवमेते; षोडराभिमेन्रेयजमानस्य भाविदेहसूचनपरेरपहोमः क्तव्यः । इति श्रीमत्ायणाचायविरचिते माधवीये वेदाथप्रकारे कृष्णयञर्वेदीयतेत्तिरीय- ब्राह्मणभाष्ये द्वितीयकाण्डे षष्ठप्रपाठके चतुर्थोऽनुवाकः ॥ ४ ॥ भथ षष्ठे पद्मो ऽनुवाकः । तवनपोजतनेततनय्म््यंः चतुथं उपहामा अभिदिताः । पश्चमेऽभिषेकोऽभिधीयते । कसपः- “ओद्‌ म्बयांसन्यरतिनिमाजसोषण्यानूच्या नाभिदघ्रपादा मोञ्जविवाना मित्रोऽसि वरुणोऽसीति तां यजमानायतने भरतिष्ापयलासादनोपेशनाभिमन्रणानि राजसूयवत्‌'' इति । पारस्तु- मित्रोऽसि वर॑णोऽपि । समहं विधरर्दवेः, इति । हे आसन्दाविशेष त्वामिष्मापकतवान्पित्रोऽसि । अनिष्टनिवारकत्वाद्रस- णोऽसि । अहमन्र त्वद्व खास्सवर्देवेः संगतो भूयासम्‌ । ( ^ करपः-- क्षत्रस्य नाभिरसीति तस्यां इृदय(स्योधीवासमास्तीय' इति! पाटस्तु- | क्षच्स्य नाभरासं । क्षत्रस्य याोनरापे, इति! हे चमृपट त्वं क्षन्नस्य बस्य नाभिमध्यस्थानमसि । तथा क्षत्रस्य बटस्य योनिः कारणमसि | करपः--“स्याना मा सीद सुषदा मपा सीदेति तामासाद्य यजमानो मा रवा दिभ्सीन्मा मा दिभ्सीदित्यपविक्ति' इति । पाटस्त- स्यानामा सीद्‌। छषदा मासद्‌ । माका हश्पात । मा हरस्व 3 इति। हे आसन्द तं स्याना सुखकरा भृत्वा फ प्रयासीद। तथा सषदा स॒ष्र पवेशनयाग्या सती मां प्रयासीद्‌ प्राय्हि । मदीयो देहस्त्वां मा हिनस्त) त्वद्‌ायस्वरूपमपि मां मा हिनस्तु ¦ करप; निपसताद्‌ धत्त इलासीनमलुमन्रयते'" इति । पास्तु-- ` निषसाद धृतव्रतो वरणः । पर्या ९4; भ्‌ ६२४ शमत्सायणाचायावराचतभाष्यसमतम्‌-- [-राष्टेतायकाण्ड- (१)) साम्राज्याय सुक्रः, इति । अयं यजानां धृतव्रतः स्वाङ्तनियमा वरुणः फटप्रतिवन्धपकपापभम्विा- रको भूत्वा साग्राज्यं कतुं सुक्रतुः शोभनसंकस्पः सन्पस्तयास गरहसमनेष्वा- सन्दास्थानेष्यानिषसाद सवेत उपविष्टवान्‌ । (न 9 शवश, @, क् करपः-- “तस्यां भराङ्ुलमासीनं प्रयद्युखस्तिष्ठ्नश्विनोः संपातैरमिषि- श्चति देवस्य त्वा इति । पारस्त्‌- शः देवस्य खा सावतुः प्रसवे । अशिनाबाह- भ्याम्‌ । प्प्णा हस्ताभ्याम्‌ । अश्वनाभष्‌- जयन । तजस ब्रह्मवचसायामिषिन्चामः इति। सवितुर्दवस्य प्ररणे सल्यधिसंबन्धिभ्यां बाहुभ्यां परषसंबन्धिभ्यां हस्ता- ` भ्यामधिनोः संबन्धिना संपातेनांषधरूपेण कानितव्रह्मवचंससिद्यभ यजमानं _ त्वामभिषिश्चामि। ि कस्पः--. एषयुत्तरेण मत्रेण सारस्वतस्योत्तमेनेन्रस्य' इति । सपातेना [भषिश्चताद्यभयत्रासवतेते । पाटस्त- देवस्य तवा सविः प्रसवे । अधिनोबाहु- भ्याम्‌ । पूष्णो हस्ताभ्याम्‌ । सर॑स्ये मेषः ज्येन (२) । वीयायान्रा्यायामिषिच्चामिःङति। पूेव्याख्येयम्‌ । , = पक्स्यता स्रवतः प्रतूर्वं । जआश्रनाबहू- भ्याम्‌ । पृष्णां हस्तास्याम्‌ 1 इनद्रस्यद्धिेण। = श्चिये यसे वरांयाभिषिञ्चामि, इति। ` ` पूववन्राख्ययम्‌ । १ = ६ १ ~: कप,-- काऽसि कतमाोऽसाति पाण संमृह्य" इति | पारस्त-- शतत कतमा जत । कस्म खा कायं ताः इति! प्रपा ०६अनु ०९] कृष्णयञुरैदीयं तैत्तिरीयत्राह्यणम्‌ । ६२९ हे यजमान सं कोऽसि प्रजापतिरूपोऽसि । अत एव कतमोऽस्यविज्ञातवि शेषोऽसि । न हि प्रजनापतिसीदश एवेति केनचिदपि निधोरयितुं शक्यते । तस्य सर्वात्मकत्वेन विशेषस्य दुनिरूपत्वात्‌ । अतः कस्मा अविज्ञेयस्वरूपासेद्यथं त्वां सपृश्चामि । काय प्रजापतिरूपसिद्धयथं त्वां स्पृज्ञामे । अनेन मत्र॑ण यज. मानस्य पाणिद्रयमभिसंस्पृशेत्‌ । करपः--““अत्र राजसूयवन्मङ्गल्यनाश्न आश्रयः इति । राजसूये त्वेवमु- ्तमू--पद्गस्यनाभ्नं राजाऽऽहयति स॒ श्छोक) ३ इति सेग्रहीतारं सुमङ्गरा रे इति भागदुघं सलयराजा रेनिति क्षत्तारम्‌" इति 1 पारस्तु- मुश्छाकारे सुमङ्कं२ सयराजारेच्‌, इति। शोभनः शोकः कीर्वियंस्यासौ सुश्टोकः । आहानाथां सानुनासिका पतिः । सृष्ट मङ्गखाचरणं यस्यास समङ्गः । सत्येन खिव्यापारेण रजत इति सखत्यराजः । एतैः सग्रहीवादय आहातव्याः स्युः । रथस्योपयन्वपरग्रह धारी संग्रहीता । यद्रा संपादितं राजधनं भण्डागारे सम्यक्संग्रह्मातींति संग्र हीता । ग्रामेषु राजमागकरं द्ग्पे स्वी करोतीति भागदुषः । क्षत्ता सारथिर रपाखको वा। 2 # । | - । > | -0 डौ ५. "~ -<) ८ ॥ वाङ्म: । मने मन्युः । स्वराइभामः। किः | ओ ०६ ~ ® द्‌: प्रमोदा अङ्गीरङ्ञानि ( £ ) । चित्त हः । बाह मे बरमिद्धियम्‌ । रस्तामे । जात्म क्षत्रमुरो मम । पषटामं [ | द्रवा श्रोण्ये इर्‌ क 8} 1 -४/ "~ रु । स्म । 4] न 2, , ३ न्‌ ऽत्वं ६ < ^ | ~ ६२६ ्ीमत्सायणाचार्यविरचितमाप्यसमेतम्‌-- [रद्वितीयकाण्ड- | अरनी जानी । विज्ञो मेऽङ्गानि सवतः । नाभिमे चित्तं विन्ना्बम्‌ । पायुमऽपचि- तिभसतर्‌ ( 4 ) । अआनन्दृनन्दावाण्डा मे । भमः सौ्माग्यं परः, इति। मदय शिरः श्रेया हैतुत्वन श्रारूपमस्तु । युख यशदहतुरस्तु । कणाः दमश्रण च कान्तहतवः सन्तु । सदयः प्राणः सवान्द्रयाणा राजा सन्नपृतहू- तुरस्तु । चश्चरिन्दियं दूरसृक्ष्मादिदशनेन सम्यग्राजमानमस्तु । भरोजेन्दियं दूरश- व्द्मन्दष्वनिश्रवणेन पिपिष राजमानपस्त । मदीया निहा विविधरसङ्ञानेन ` (^ ^ कल्याणभागहतुरस्तु । वागेन््रयं समारञ्जनन पूनाहैतुरस्तु । मदय मनो ` धमकायंमननहैतुरस्त॒ । मदीयां भामः कोषो आ्रातव्यनिराकरणेन स्वयमेव ` राजास्तु । अङ्कखयां मोदा हषहेतवः सन्तु । अङ्गान्यनुक्तावयवाः; पमादाः ` गृढृष्टहषहतवः सन्तु । मदय चित्तं स्तुतिनिन्दादिसहनदतुरस्तु । मनधित्तयो- ` टेत्तिभ॑देन भेदः । मदीयां बाहू मणिवन्धस्य मूभागो भवरश्क्तहेत्‌ स्ताम्‌ । ` दस्तां मणिबन्धस्याग्रभागों वीयवन्वापारहेत्‌ स्ताम्‌ । मदीय आत्मा मध्यश्चरी- रमुर्‌ क्षन्न बरहेहुरस्तु। पृ्यादया जान्वन्ता अवयवा रारहेतवः सन्तु पृष्टयः _ पायरूपरस्थान्यस्थानि । उदरादयः प्रसिद्धाः । ग्रीवा गखावयवा;। अरत्नी ` + ¶ भ्रकाष् । विशां मनुष्याः । ममाङ्गानीव सवेतो विधेयाः सन्त॒। मदीयो) नाभिधित्तं चेतन्यहेतुरस्तु | पायुविज्ञानं विसग्नानकुशखोऽस्त॒ । भसन्पे ममो- सस्वाल्द्रयमपाचातनयतत्वेन बहुमानहेतुरस्तु । मदीयावाण्डं इषणावानन्दन- ` न्द्याहत्‌ स्ताम्‌ । पुंसः सुखमानन्दः । ख्ियाः स॒खं नन्दः । पसः भनननं भग. ` सौमाग्यहेतुरस्तु । मग पेशम्‌ | सौभाग्यं देदोभा | करपः-- जङ्घाभ्यां द्यामिति परयवरुह्य"' इति । पाटस्त-- ॥ | | ह| (~ ५ "1 [वाद रजा प्रतिाषएतः; इति। | _ जानुन्यामधाभागा जङ्घे ताभ्यां पादाभ्यां च धर्मो देहस्य धारयिताऽ- स्म । विकि मनाया प्रातेष्टितः स्थयणावस्थितो राजाऽस्मि। न 4 .: र ५ ह ४ 4 च सरस 1 4 म (क परपा०६अनु०९] कृष्णयञ्वदीयै तेत्तिरीयत्राह्मणम्‌ । ®^. ध (क ६२० कखः “्रतिक्षन्रे प्रतितिष्ठामि रर इति जपित्वा इति । पाटस्त- @" ॥ @ { $. प्रतिक्षत्र प्रतितिष्ठामि रष्रे | प्रयशषु प्रति तिष्ठामि गोष \ प्रयङ्गषु प्रतितिष्ठास्यास्मन्‌ । “^ | हि #^ § ९ य प्रतिप्राणेषु प्रातातष्ामं पृष्टं । प्रातवावा- ® क ए[थव्योः । प्रतितिष्ामे यज्ञं ५&); इति। ~ अर, क प्षज्जाहदिष यज्ञान्तेषु प्रातेतषए्ामर स्यर्यणाकास्थताञस्म । क्षन्न बर क्षज्- यादव । राष्र्‌ दश्च; । अश्वादय; भ्रद्धाः । जात्मा चरारम्‌ । प चरारस्य प; । र . ५. कटपः--“तरया देव एकादशेलयाहृरीञहोति इति। तत्र भथमामृचमाद-- त्रया देवा एकादश । अयधिध्शाः सराधसः। ५ = ® ठेवा देवेरवन्त मा । प्रथमा हितीयः । दिता यन्न यदुभिः (७ )। यजूषि सामनिः। १ नर ५. सामान्यम्भिः । यास्तृ्तीयैः । तृतीयः सयेनं । सयं यनेन । _ व याञ्यौभिः। यावया वषट्करिः । वषट्‌कारा जाहृतिभिः । बह" तयो कामान्त्समधयन्तु ? इति।. एकादश्चसंख्याका देवतास्याश्चिविधा राकब्यवातत्वात्‌ । तथा_ चाऽ श्ातमू--“ये देवा दिव्येकादश स्थ" इत्यादिना । ते चते जयश ख्याका देवाः सराधसः शोभनस्य कमणः साधकाः । वृहस्पति; पुराति भख्यो येषां ते बहस्पतिपरोदिताः । सवितुर्देवस्य परसवे सति ते सवं युख्या ~~ देवा इतरेः सह्‌ मामवन्तु । तत्र प्रथपगणस्था द्वेतयगणस्यः सार्हताः । हितीयमणस्थास्ततीयगणस्यैः सरिताः । तृत्तीयगणस्थाः सत्येन सहिताः । ५क. ख ष्देवा इयाः! २क. ख. 'तीहुल्या इ 1 ६२८ भरीमत्सायणाचायेविरचितमाष्यसमेतम्‌-- [रद्वितीयकाण्डे- स्यं च यज्ञन साहेतम्‌ । एवं यज्ञादय आहु तिपयेन्ता उत्तरात्तरवस्तभिः सह तिष्टन्त । ताथ्ाऽऽहुतया मद्‌ यान्कामान्समधेयन्तु सम्रद्धान्कृषेन्त । अथ द्वितीयं मच्रमाह-- ॥ (क %: स्वाह इति । येयं भूमिस्तस्य स्वाह्य हतमस्त । कट्पः-- छामानि भ्रयतिममेति यथाखिङ्गमङ्गानि संगर्ाति ” इति। पाटस्तु- 1 ® £ लोमानि प्रय॑तिर्ममं | वड्म भान॑ति- रागातेः । माभस म उपनतिः । वस्वास्थ । मजा म आनंतिः(८), इति । पस्त्यास्वा सर्॑त्ये भेषज्येन श्रीरङ्गानि सन्ने यज्ञा यजुभिर्पनर्ति्हे च॑ ॥ इते ृष्णयजुवेदौीयतेत्तिरीयव्राह्मणे द्वितीयाष्टके षष्ठाध्याये पमाञनुवाकः ॥ ५॥ दाचान कमान पयति; शुद्धुकराणि सन्तु । मदीया स्वगानतिर- नयता बहमिवहतुरस्तु । आगतिरन्येषां पदाथोनामागमनहेतरस्त । पदीयं मासपपनतरभपतसपात्तहेतुरस्तु । अस्थिच मदीयं वस्य धनहेतुरस्तु । मत्छ- वान्धमल्ा चाऽऽनतिरन्येषां वक्षीकरणरेतरस्त । अत्र विनियोगसंग्रहः आसन्द स्थापयेन्मनः क्षज्नस्य चम॑संस्कतिः | स्याना तस्यामुपविशेनिषप्तादेति परन्रयेत्‌ ॥ दवन्रयणािषिशवेत्कोऽसि पाणी उपस्पृशेत्‌ । एुश्छाकनयणाऽऽहयेच्छिरः स्वात्माभिमर्शनम्‌ ॥ ` अवरत नङ्याभ्यां परतिक्ष्रादिकं जपेत्‌ । चया भूराहुताहत्वा छोमेलङ्गान्युपस्पृशेत्‌ । असुवाके पञ्चमऽस्मिन्पन्राः सप्रदश्च स्मरताः ॥ ईति श्रामतप्ायणाचायविरचिते माधर्वीये वेदार्थप्रकारो कृष्णयञ्वेदीयौत्तिरीय- ` न.लणनच्य द्तीयकाण्ड षष्ठप्रपाठके पञ्चमोऽनुवाकः ॥ ९ | (५ (@ # नरै, (= प्रपा०६अन्‌०६] कृष्णयजुवदाय तत्तरयत्राह्यणम्‌ । ६२९ अथ षष्ठे षष्टोऽनुवाकः । पश्चमेऽभिषेक उक्तः । षष्रेऽवभरथ उच्यते | | कर्पः- “यदेवा देवदेडनमिलयवमभये पश्चाऽऽहुतींहेति" [इति] । त प्रथपामृचमार- यदेवा देवहेडनम्‌ । देवासश्च कृमा वयम्‌ 1 अध्चिमां तस्मादै- नृसः। विश्रापच्चवर ह्‌ सः, इति । देवासो बोतनास्मका हे देवा देवहेडनं देवविषयमनादररूपं यत्पापं ॒वयं भृत्यपुत्राश्चकृम कृतवन्तः । अंहसोऽभिभवनस्वभावाद्वि्स्मात्सवस्मात्तस्मा- देनसः पापादभिमां मां मुतु युक्तं करोतु । [अथ] द्वितीयामाह-- यदि देवा याद्‌ न्तम्‌ । एना कृमा व॒यम्‌ । वायुमा तस्मादे नसः । विश्वन्सुञ्चखरदंसः, इति । कारविशेषे कृतात्पाप्मनो वायुमाचकाऽस्तु । अथ तृतीयापाह-- ` थदि जग्रद्यादे सप्र । एनाः देनसः । विश्वान्मुञ्चस्वरहत'; ईष । ह ० (^ । अवस्थाविरेषे कृतास्पाप्मनः सूया माचकाऽस्तु । [अथ] चतुथीमाद- ` दग्रामे यदरण्ये} यरसभाया याडच्रष = यच्छ्दरे यद्य । एनश्चकृमा वयस्‌ । यदः भ्पा०६अनु०६। कृष्णयज्ञवदीयं तेत्तिरीयत्राह्मणम्‌ 4 ६३१ पा एता अब्द्वता यब्ाषाधदेवतास्ताः सवां नोऽस्पान्पति समिर अत्य न्तमनुकलाः; सन्तु । यास्मानुदासानानपि द्रष्ट यं पन्यदुदासनमापि वयं > द्रव्मस्तस्मं द्विषाय ताहशपुरूुषाय याता) आप ओषधयश्च दमिताः प्रति- कटाई सन्त्‌ । द्वितीयमन्रपारस्तु- दपदादिवेन्मुमुचानः । सन्न साती ` मरू[दिवि ( ३ ) । प्रतं पवित्रेणेवाऽऽ- ञ्यमू्‌ । जापः दन्वन्त मनप, इति। राजाना हयपराधिनस्तस्करस्य पाद्‌ सच्छिद्र काष्रे कीरयन्ति तददपदमि- त्युच्यते । तस्मान्पुमुचान इवतद्धन्धनान्ुक्तः पुरुषधशायाभियोगं परिलयजञ्य शद्ध इत्यव व्यवाहयते । यथा स्विन्नः पुरूषः स्लात्वीं सानं करवा सरान्पपचानः यद्ध इत्यव व्यवाहयते । यथा च कमेण्याञ्यपुत्पवनपदिन्रेण पतं भवति तथेपां आपा पामनसः; पपाच्छुन्धन्तु शुद्ध कवन्त । केसप;-- 'उद्रयं तमससपरीलयादित्यमुपस्थाय'' इति । पादस्तु- ९ ॥ ^ कान सु ॥ ॥ = 4 उट तमसस्परि । परयन्ता स्यातरुत्तरम्‌ । दवं ५७ ८, अभन्म ऽ ~ €, एतै दवत्रा सूयम्‌ । जगन्म ज्याोतिरुतेमम्‌ ? इति । तमसस्पर्यन्धकारस्योपरि वर्ैमानयुत्तरं॑ज्योतिरुत्ृष्टं भकाशायत्पश्यन्त उत्कषण वीक्षमाणा वयं देवत्रा देवेषु मध्ये देवं द्योतमानं सूयं सूयस्वरूपपु- त्तम ज्योतिरगन्म प्राप्ताः स्मः कर्पः-- ` प्रतियुतां वरुणस्य पाश्च इत्युदकान्तं भअरलस्यति " इति। पारस्तु- [व स @] = ण श; | प्रतिदशुता वर्गस्य पारः | क परय॑स्तो वरुणस्य पाद्चैः, इति। योऽयं वरुणस्य पाशो जलमध्यवतीं सोऽस्माभिवेदहिनिर्गच्छद्धिः भरतियुतः क, क पारेत्यक्तः । तथा वरुणस्य पाः प्रत्यस्तो षिनारितः। | कृरप;-- पञुवत्सामेध उपस्थानं च इति । पशो त्वेवपुक्तम्‌ू--““एधोऽस्ये- ५५५ (9 ¢$ ०, (न प्पा०६अनु०७] दृष्णयङवदीयं तैत्तिरीयव्राह्मणम्‌ । ` ६३३ ९ कस्पः--““भूः स्वदिलयाहुति हुत्वा” इति । येयं भूः पूथिवी सा साहा तवयि स्वाहुता [र अत्र विनियोगसग्रह यदेवा; पचामेहुंत्वाऽवभरयेत्यनुमन्रयेत्‌ । सुमित्रा दुपदा द्वाभ्यां लाववोद्रत्यपतिषएते ॥ परतात्यापः परित्याज्या एषासिङेहुयात्रिभिः । अपः समत्युपस्थानं भूः स्वाहेति जहोति हि ॥ अत्र मच्राः षोडशोक्ता अध्वर्योः कृत्यमीरितम्‌ । इति श्चामत्सायणाचायविरचिते माधवीये वेदार्थप्रकादो कृष्णयर्वेदीयौत्तिरीय- अ + नर ह्नणनाप्य [द्तायकाण्डं षष्ठप्रपाठके षष्ठ ऽनवाकः ॥ ६ ॥ अथ षष्टे सप्तमोऽनुवाकः । भययेमनोकाकणगसानन ॥ ननो नाकाणाणस$ शममभोसथाेनिभि रत्य षट्भरलुवाकरस्यां काकिसयां सोत्रामण्यामाध्वयंवयुक्तम्‌। अथावशि- छतुदं शभिरतुवाकेहो (ह)तुच्यते । ततरास्मिन्प्तमेऽनवाक्रे होतारपदिश्य ैना- वरुणेन पठनीया एकादश भयाजपेषा उच्यन्ते । तत्र समिद्यः पष्य इत्य- ध्वृ्युणा भाषतां मंत्रावरुणः म्रषमन्नं पठति । तमिमं मच्रमाह्‌ हाता यक्षत्सामवन्द्रामडस्पद्‌ । नाभा ए्रयेव्या | „=^! , ~ ~ ^ ~ ॥ __ = ञं ८1 जवि । दवा वष्म॑न्त्तामध्यते । जानजिष्रश्च- £, ®, | = वा. र ^ श पृणवच्हाब्‌ १त८्वाभ्यस्य हाय, इति. _ याञ्यं हता वियते सञ्‌ समिषनर स्मिन्नामकेनात्निना युक्तमिन्दरमि- इस्पद्‌ ईडाख्याया गाः पदस्यानजस्मनाहवनांयं यक्षचजतु पूनयतिविलयथः । या सामक्राये(यफणी गोस्तस्याः पादपांसाः कियानपि भाग आहवनीये प्रकिप्- | स्तस्मा।दडस्पद मित्युच्यत । समिन्नामक; कथिद भिविक्ञेषः परथमयाऽऽहलया दूयते । अत; समिन्नामकाशचिद्रारा तमिन्द्र होता यक्षदित्युच्यते । तचेडायाः पद माहवनीयाख्यं पृथिव्या नाभा नाभिस्थानीयायामुत्तरवे्ामध्युपरि वर्ते । दूयमानाञयमभ्नदवी वष्पन्युखोकस्य शरीरस्थानीय इत्यर्थः । तत्र समिध्यते सम्य्द्प्यते । चषणींसहांधषणयो मरुष्यास्तान्सहन्तेऽभिभवन्तीति चर्षणी- सहा देवास्तानुदिश्य तेषां देवानां प्य जनिष्ठोऽल्यन्तमबरस्तादशेऽभिर- ५. प ञ्यस्य वत्विदमाज्यमश्नातु पिविलिलयें; । ३ होतयेन तदर्थं याञ्यां पड । (9 ® चश, प्रपा०६ अनु०७] कृष्णयजर्वदीयं तत्तिरीयत्राह्मणम्‌ । ६३५ सदत्‌ ( २ )। वेखाभ्य॑स्य होतर्यज, इति । वदिःरब्द श्तुथमयाजदेवतारूपपभिमा चे । तस्मिन्वारैषे पूजिते सति तद्ारेणेनद्रं देव्यो होता पूजयतु । कीद्शमिन्द्रं निषद्ररं नितरां यत्ञे सीदन्त्यु- पविकशन्तीति निषदा(दा) देवास्तेषां ्रेषम्‌) हषमं कामानां वषयितारम्‌? नरेभ्या हितं न्य तथाविधं कमे यस्यासौ नयोपास्तयाविधम्‌ । स चेन्द्रो वस्वादिभिः सयुग्भिः स्वेन सह षतमानैयुक्तो बाहिरासद यज्ञं भामो तु । वेतिवत्यादि पूेवत्‌। आथ पच्वपपन्नबाह- हाता यक्लषदाजा न वार्यम्‌ । सहा हर हन्द्रमवव्‌- यन्‌ । सुप्रायणा वरश्वयन्तामृताह्धः । हार्‌ इन ( क अ क म प्रज न्द्रयं माष । उपन्तवास्यस्य हतयर्जः इति । द्रारशब्दः पश्चमपरयाजदेवतारूपमभिमाह । प्रजाथ बहुवचनम्‌ । तमभि देव्यो हाता पूजयतु । ताश्च द्वारशब्दाभिधेया देवता इन्द्रं वधेयन्तु । ओज आदयो दृष्टान्ताः । यथाऽ्मधातोरोजसो वीयस्य चक्चरार्दन्द्ियसामथ्यस्य च सहसः शरीरबरस्य च दृद्धिस्तयन्द्रस्याभिहृद्धिरिदयथेः । ताश्व दार देवताः सुप्रायणाः शोभनगतय ऋतावधो यज्ञस्य वधेयिच्यस्तथाविधा विभ्र यन्तां विरेषेण य्गमा्रयन्तु । परीहषे वृष्ादिना सेचकायेन्धरायेन््रायं द्रसे देवता वियन्तु पिबन्तु । | अथ| षष्रमव्रमाह- हाता यक्षदुषं इन्द्रस्य धन्‌ । शदुष मातरा मही । सवातरौ नतेर्जसी। वसमिद््रमर्ध- ` ताम्‌ (३) । वीतामाज्य॑स्य हीतयजः इति। उषाशब्दः षष्मयाजाभिमृतिद्यमाह । ताइर्यावुपे दर देव्यौ होता पूजयतु । ` कीदस्यादुषे, इन्द्रस्य पेमू धेनुवत्मीणयिन्यौ सुदु सुखेन दोग्धुं शक्ये, मातरो पयप्रदानेन मातृसद्व्यो, मदी पहल एञ्ये बा । वातृश्चब्दो गमन- ` स्वभावं वत्समाचटे। समानो बाता बत्सो ययोस्ते सवातसै । नकार उप- माथः । इन्द्रस्य वत्सस्थानींयस्वादेकवत्से इव ते उभे वतते ¦ तेजसी तेन- भरपा०्अनु०<] कृष्णयङेदीयं तैत्तिरीयव्राह्मणम्‌। = ६४१ ` अथ] सप्तमीपाद- _ । देव्या मिमाना मन॑सा पुरा । होताराविन्द्र प्रथमा सुवाचा } मूधन्यज्नस्य मधुना दाना । पराचीनं वग्योति्हैविषां दरधातः, इति। 0 0 देव्या होताराविति सपपप्रयाजदेवस्य द्रौ पुरुषदे दावस्येते । तावभाविन्द्र हविषा व्रधातो वधेयतः । कीदसौ तो । परतरा बहष स्थानेष मनसा मिमाना स्वचित्तेनोत्पादयन्तों श्रद्धया ध्यायन्ताविद्यथेः । प्रथमा पस्यभतो । सवाचा शोभनवाक्यो कस्याणस्त॒तियक्तां । यज्ञस्य प्रधेन्म्धस्थानीय आहवनीये प्राचीनं ` ञ्योतिदधानोत्तमां ज्वालाप्रत्पादयन्तो ! कीदसेन हविषा मधना मघरेण। अ[था]एमीमाह्‌-- तिस्रो देवीहंविषा वधैमानाः। इन्द्रं जुषाणा र्षणं न पनीः (३) । अच्छिन्नं तन्तुं पथ॑सा सरस्वती । इडा देवी भारती विशव तरति (?), इति । कम, () सरस्वतीडा भारती वैवयष्मप्रयाजदेवस्य तिस्रो मूतैयः। ताश देवीरविषा न घधृमामाः सदय ९ ्रषाणाः संवमाना कतन्तं । ततर हष्टान्तः-षण न्‌ पत्नीयंथा पल्न्यः सेक्तारं सेवन्ते तद्त्‌ । कीदशमिन्दरम्‌ । अच्छिनं तन्तुमवि- ` च्छिन्न परत्रपाज्रादेसघं तन्वानम्‌ । कादशेन हविषा पयसा क्षारसदशेन | कारशा भारता देवां दातमाना विचम्रातः स्वेच्छाग्रहातबहूुशरारयुक्ता । । अथ] नवमीमाह- तष्टा ददिन्द्राय छष्मम्‌ । अपाकोऽचिष्ट्य- लस पुरूणि । दषा यजन्छरषणं भ्ररिरताः । मूर्न्यन्नस्य समनक्ठ देवाच्‌ › इति। नवपप्रयाजदेवस्त्वष्ब्देनोच्यते 1 सोऽयमिन्द्राथं शष्पं बं द्धत्सपाद्‌- यत्‌ । कीदशस्त्वष्टा । अपाको बालो न भवतील्थः। यक्षसे यशसोऽथर््थे) पुरूणि बहूनि कार्याण्यचिषटुरचैषी्संपादितवानिलयः । स्वयं हषा सेचनस- ` ६४२ भरीमत्सायणाचायेविरवितभाष्यसमेतम्‌-- [रदितीयकाण्ड- मथा भूरिरेता बहपत्यवीजयुक्तो षणं सेचनसमर्थमिन्द्रं यजन्पजयत । यज्ञस्य (7), अ मूधन्नाहवनेांयं देबान्समनक्त सम्यग्घविः प्रापयत [अथ] दल्मीमाह- वनस्पतिखख्शे न पाशः। स्मन्यां पमञ्चन्छ- मतान देवः । इन्द्र॑स्य हव्ये्नटरं प्रणानः | ` सदत ह्वय मधुना षतेन, इति। दशममवाजदवा वनस्पतिः । स॒ च मधुना पुरेण घ्रतेन हव्यं स्वदाति स्वादू करति । तत्र दृष्टन्तः पाशेरवख्ष्ठो न यथा काराग्रह वद्धः पुरूषः ` रक्तः सन्स्वचह्‌ गत्वा विसनम्भेण व्यापारं करोति तद्त्‌ । कि क्वेन्‌। ` रवा तमञ्जनात्मनव सम्यगच्छन्सवतत्रः सन्निलरथः । स्वातन्त्ये इष्टान्तः-- ` रामिता न देवो यथा पशोविशसनकर्ता विशसने स्वतत्रस्तदरत्‌ । पुनः किं ` स करवन्‌ › इव्यरिन्द्रस्य जठरमदरं पृणानः परयन।, ए(अथे)कादसीमाह- [ स्ताकानामन्दुं प्रति श्रुर इ द्रः | व्रषा- यमाणा द्षस्तुराषाट । त ` ग मना हृव्ययुन्दन्‌ । पूर्धन्य- स्य युषतार स्वाहा ($), इति। राधमाना महोभिः पलनीर्धृतेनं चत्वारिं च ॥ क ई छष्णचनुरदीयतेत्तिरीयवाह्मणे दितीयाके षषठाघ्या- येऽष्टमोऽनुवाकः ॥ ८ ॥ 7 र्रशन्द; सममयाजसाधारणदेवतावाची । सोऽयमिन्रो यज्ञस्य ूर्धन्नाह- १०१ स्वाहा हतं हविखषताम्‌ । कीश इन्द्रः । स्तोकानामिनदु भति जरः ५ स्वाकाना हविखशरानां मध्ये योऽयमिन्दुरतिस्वस्पोऽशस्तं भति शूर आद्रवा- नस्पमाप हविभागं नावजानातीलर्थः । दषायमाणो ठेषवदाचरन्‌ । यथा र षां गोषु ॒वदून्वत्सानुपसादयति तद्रदयं दयात ऋदय बह्मनोलयद्कः इत्यथैः । हषः इयथः । हषभः पपा०जनु०९] कृष्णयञर्ेदीयं तेत्तिरीयव्राह्मणम्‌ । ` ६४३. कामानां वषेयिता । तुराषाट्‌, तूर्णं सहते शङ्रनभिभवतीलयथैः । कि कर्मन, घृतधरुषा धरतसंगतेन मधुना मधुरेण रसेन हव्युन्दन्पुरोडाशादिरूपं हविक्ष्वी ` कुवन्‌ । ता एताः पुरोरुगाख्या एकादशसंख्याका ऋचः प्रयाजानां याज्या ` आप्रेय इति चीच्यन्ते। हविष्पक्षेपाप्पूवेपारवाप्पुरोरुचः । ई(इ)ज्यन्ते भयानां आमारात याज्याः; । देवताः स्वेतः प्रणयन्तांलयाप्रियः ॥ (क ऋक ५५ इति श्रामत्सायणाचायविरचिते माधवीये वेदाथेप्रकादे कृष्णयजर्वैदीयतैत्तिरी- यब्राह्मणमाष्ये षष्ठप्रपाठकेऽष्टमोऽन॒वाकः ॥ ८ ॥ अथ षष्टे नवमोऽनुवाकः + अष्टमे भयाजयाञ्या अभिहिता; । अथ नवम देन््रस्य परोर्वपापरयोडाश्चह- ` विषां द्र दरे याज्यापुरोनुषाक्ये क्रमेणोच्येते । तत्र वपामव्रयोः भतीके द्शेयति- आचषणि प्रा विवेष यन्म, इति। “५ आचषेणि भा षभो जनानाम्‌ "` इति प्रोदवाक्या ! सा च «८ जष्ठी ¦ ` इत्यत्र व्याख्याता । “विवेष यन्मा धिषणा" इति याल्या । सा च इन्द्रं वां विशतस्परि ` इदयत्र व्याख्याता । अथ पुरोडाशे परोनुवाक्यायाः प्रतीकं दश्यति-- तर सत्राचाः) इति ॥ ` तं सध्चारूतया वृष्णियानीलयषा “षास अशुः" इत्यत्र व्याख्याता ! अथ तत्रैव याञ्यामाह- सयामेत्तत्न वावा अन्यो आस्त । ` द्दर॑देवो न मर्स्यो च्यार्यान्‌ । अहन्नहिं परिशयांनमर्णः । अर्वा- छनोऽपो अच्छं समुद्रम्‌ , इति' हे इन्द्र तन्मयोस्यमानं वचः सत्यमित्सलयमेव । कीटदा वच इति तद~ , १ग. शीति श्व . + वा १ ५१ १ ५ च ¢ ५१०६ ह ध" ; + + ४ ५ ५, 1 ६४४ श्रीमत्सायणाचायंविरचितमाष्यसमेतम्‌-- (रद्वितीयकाण्डे- च्यते अन्यः कथिहेवो मर्यो वा त्वावांस्त्वत्सदशो नास्ति । ज्यायानधिको नास्त । अणे उद्कपुद्िशय सवं परिदयानं परितो व्याप्य वतेमानमहिं मेष महन्हतवानास मध मचा जर वपयसालयथः । ततः सपुद्रमच्छा समद्रा- मियुख्येनापां जखान्यवासनोऽवाख्ुखत्वेन सषटवानसि । अथ हविषः पुरोनुवाक्यामार- | (स्‌ र्‌ | 1 न वरसरत्ाहष पुरुहूत शबर यस्त शुरण 1 ३६ रातरस्व। इन्द्राऽऽभर्‌ दक्षणेना वृच्ूनि| पतिः सिन्धरनामक्ति रेवतीनाम्‌ › इति। हे पृरुटूत बहुषु यङञेष्वाहूयमानेन्द्र शचरन्प्कर्षेण सपादिषेऽमिभूतवानसि । ते शुष्मो बल ज्यष्ठोऽलन्तम्रटदधः । इहास्िन्कमणि रातिस्त्वदीयं धनमस्तु । दे इन्द्र दक्षिणेन हस्तन वसूनि धनान्याभर। त्वं तु रेवतीनां षनयुक्तानां सपदा सिन्धूनां रत्नाधाराणां सप्द्राणां पतिः पाकोऽपि । ४ तनैव यान्यापाह- स रोदरैधमधिंा युभ्नमस्मे । महिं क्ष न॑नाषाडिनदर तव्य॑म्‌ । रक्षं चनं मवानः पाहि सुरी । रायेच॑ मः स्वपत्या इष्‌ घाः(१)); इति। रवतीनां चत्वारिं च ॥ ८ इति कृष्णययुर्वेदीयतेत्तिरीयव्राह्मणे द्वितीयके षष्ठा- ` ध्याये नवमोऽनुवाकः ॥ ९ ॥ | हेदृनद्रस स्वं शेधं सुखवर्धकं दयुश्नं थनमस्मे अस्मास्वधिधा अधिकं सपा. दय । जनाषा्िरोधिजनानामभिमवि तव्यं त्वदीये कषत्रं बं महि महन्रोऽ- ` स्मान्राय धनाय स्वप चाभनापत्यत्रायेषेऽन्नाय च धा पारयास्मभ्यं धना- प्रपा०६अनु ०१०] कृष्णयञर्बदीयं तैत्तिरीयव्राह्मणम्‌। ६४५ अच्र विनियागसग्रहः पनद्रे पश्च वपायां दरे ऋचो याज्यातरवाक्यके । आचषेणि विवेषेति पुरोडाशे पनद्रेयम्‌ ॥ तं सध्रीची; सत्यमिच्र हविषस्तु तथा द्वयम्‌ | ) ® प्रससाह सये पत्रा असवा षडीरिताः।॥ इति श्रीमत्मायणाचायेविरचिते माधवीये वेदाथमरकारे कृष्णय्जर्वेदीयतेति- ५) रायत्राह्मणमाप्य षष्प्रपाटकं नवमा ऽनुवाकः ॥ ९ ॥ ` अथ षष्ठे दशमोऽनुवाकः । ॥ ऋ क) द) | . नवम वपाद्‌नां याञ्यानुवास्या उक्तः । दशमऽनूयाजानामकादश्च मजा- प्रुणमरषा उच्यन्ते । ततर प्रथममन्रमाह-- देवं वर्हिरिन्रः सदेवं देवैः । वीख॑- तस्तीण वेदयामवधयत्‌ । वस्तो्रतं प्राक्त भरतम्‌ । राया बहिष्मतोऽयगात्‌ । वसु वने वसुधेयस्य वेतु यजः इति। भाह!+शब्दन दभामपानप्रथमालयाजदवतास्वरूपमच्यतं । तद्धदिरिन्र द व्मवर्धयत्‌ । फटश बर्हः । सदव शाभना दवता यस्य तत्सरव सवदबा 2). क. $ (५ (^ बर्हिषि सीदन्ति । तथा देतररदेवसदरौकतिग्िवेयां स्तीर्णं भसारितम्‌ । तथा 9) (^. १) वर, कमयूरा यजमानाऽस्यास्ताति वारवत्‌। वस्तारक्तारलयतदव्ययद्रयमरहारा- अवाचकम्‌ । इदं बाहिवस्तोरहनि हतं रेपादितम्‌ । अक्तो रात्रौ परथृतं पक्षैः णोन्नतदेशे स्थापितम्‌ । तादशं वहीं राया धनेन बरिष्मतो बहि्थक्तानन्यान्या- गानल्यगादतीलय गतमितरयागेभ्योऽधिकं धनं भयच्छतीलयथः । वसुषेयस्य वस्र धनपेव षेयं सपादनीयं यस्य कवेरादेः सोऽय वञ्धेयस्तस्य वसवने क~ ^ धनदाननिमित्तं तदीयं धनमस्मभ्यं दातुमिलयथः । वेतु वर्हिदेव आञ्यं पिवतु। तदर्थ हे होतयन याज्यां पठ । वन) । अथ द्वितीयामाह-- दृवीदार्‌ इन्द्रः संघाते । विड़ीयामनव- ६४६ भरीमत्सायणाचायंविरचितभाष्यसमेतम्‌-- [र द्वितीयकाण्डे यच्‌ । जा वरत्छन वरूणन इमारण च विता अपावाणम्‌। रेणुककाटं नुदन्ताम्‌। सुवन वुध्यस्य वियन्तु यज (9), इति। दारश्ब्दाभिधेयाः स्मृतयो द्वितीयानुयाजदेवतास्ता द्व्य इन्द्रमवधेयन्‌। ` दस्य; । सयातं वपिडदांराभिमानित्वात्कवाटद्रयमेलने ददशक्तयः । कत्र वधितवल्यो यामन्नियमरूपयागे । वत्सोऽल्यन्तवाटस्तरणो युवा तयोमध्ये ` वतमानः कुमारः । चकारस्तेषां सयचये । आकारः कारस्यवाची, सर्वेरपल्ये; स(दतननद्रामल्ययः । कि चेता द्रादवता मीविता बलाधिक्येन स्थौल्यमा- ` पन्नाः सला रणककाटमपनुदन्ताम्‌ । कृय्या भवे कारं टङ्ग रणकर रमणक्घाड < यस्य राक्षसाद्स्तं स्वरचारिणं निराङ्वन्तु । दृष्टान्ता्थोऽर्वन्श(शब्दः ! दता यथा पयज्यसनेन यत्र कापि वडवामारोहति तादसमिलयैः। ` ता दन्या वियन्त्वाञ्यं पिवन्तु । वसुवन इत्यादि पूर्ववत्‌ । अय तृतायमन्रमाह- रवा उपासा नक्ता । इन्र यज्ञे प्रय॑ सहव॑ताम्‌ । दवीविंशः प्रायासिष्टाम्‌ । सुप्रीतं छते अभूताम्‌ । वसुवने वुयस्य वीतां यजै, इति। उपतसिानक्तदाग्द वाच्ये अहोरात्रामिमानिन्यौ रृतायानुयाजदेव्यां । ते अभ थात्‌ भकषण गच्छति वतेमानि यज्ञ इनर॑हेतामिनदरस्याऽऽदवानमकुरुताम्‌ । ` दवाव दवतससवन्धिनीः पजा; परायासिष्टं पकर्वेण भापितवलयौ । स्वयंच ` यमात अल्यन्ततुष्टे सुधिते सखप्राधियक्ते अभूताम्‌ । सुपीतभितशब्दौ ` उुखमातवाचको । तादशं देव्यौ वीतां पिबताम्‌ । क अथ चतुथमन्रमाह-- ` $ ® क स्वा जार वसुधिती निशा वमिनदर॑मव्धताम्‌ । 4 क उद्धताश्वो । २. "यदाह! ३ग, न्द्रमा" । ध क भपा०ईअनु० १०) कृष्णयञ्वेदीयं तत्तिरीयव्राह्मणम्‌ । ` ६९७. जयान्यन्याऽ्घा देषा सि। जाजन्याऽवाक्षी- दु वायीणि । यज॑मानाय शिक्षिते (२)) वयुवनं वसुधेयस्य वीतां यनं , इति। यया तृतायानुयानदवस्याषासानक्तशब्द् वाच्ये द द्ीमरतीं तथा चतर्थानि याजद्वस्य जाष्रजब्द्वाच्य द्रं स्ञीमूतीं । ते च वसुधिती सखपरापियक्ते। ताद श्याडम इन्द्र दवमवधतां ववितवत्यां । तयोरभयोमेध्येऽन्या काचिदहेव्यधा दतासि द्रष्याग पापान्ययाग्यस्मत्तः पृथक्करृतवती । अन्येतरा देवता वार्याणि चख वरणायान धनान्य(न्या.वाक्षीत्सवेतः पभरापितवती । किमर्थं यजमानाय । वगहर्यां देव्यां लिकषिते ङश | 4 अथ पञ्चमपन्नमाह- देवी उनीहूती दुव सुदु । पयेन््रमवरध- ताम्‌ । इषमजमन्याऽवांक्षीत्‌ । सग्धि सपषी- तमन्या । नवेन परव द्यंमाने। प्राणेन नषम्‌। जधातामूनमरजाहती वघ वार्थाणि। यज॑मानाय साक्षत । वृसुवनं वह्वेयस्य वीतां यज(३)इति । उनाहुतिशन्दवाच्ये पञ्चमानुयाजदेवते स्रीगरतीं । ते च दये अपेक्षितस्य फलस्य दाहययत्या; सदुषे सृष्ट दग्धु शक्ये, तारर्यावमे पयसा क्षीरविका- = र्ण हविषेन्द्रमवधेतां बधितवलयी । तयोरन्या काचिदिषमन्नमूर्ज रसं चावाक्षी ` स्मरापितवतीं । इतरा तु सम्धि सहमोजनं सपीति सहपानं चोभयोः भाषि- तवती । ते चोभे नवेनेदानीं क्रियमाणेन हविषा पररा कदाचदूनुष्ठत = हवदयमानं रक्षायच्यो पुराणेन च हविषा नवं हविः पार्यन्त्यौ हविरय- ` नालन्ततष्े इयथः । ते चोजाहुती देव्यावुर्ज क्षीरादिरसमधातां संपादि- ` तवद्या । शेषं पूववत्‌ । अथ षष्ठमतव्रमाह-- ६१] दन्या हातारा। दवामन्द्रमवधताम्‌ | हता- ६४८ श्ीमत्सायणाचा्यविरचितभाप्यसमेतपरू-- [रद्वितीयकाण्ड- वशः सावाभा्टी वहु वार्याणि । यजमानाय शिक्षितौ । वसुवने वसुधेयस्य वीतां यजः इति । क च, ५, = क । देव्याहातचब्दवाच्या षष्ठानुयाजदेवस्य दा दृह्य । तथाक्धा दवावन्द्र देवपवधेता वाधतवन्तां । काशा दषा । इहताघरस्तावघपस्वाद्ववरय ब्रह दासतीत्यधश॑सो वेरी। स च हतो याभ्यां तों हतापश्सौं । तादशं देवां यज सनाथं ब्रणीयानि वसून्याभाष्टमाहूतवन्ती । शिक्षिता कुशक। । अथ सप्रपमन्रपाह- क ® देवीस्तिख्षस्तिसो देवीः । पतिमिनद्र॑मवधयन्‌ । अस्पकषद्रारती दिव॑म्‌ । दद्रेयन्नः सर स्वती । इडा वसुमतीं गृहात्‌ (9) क्‌ | = | ~ तर्ुवनं वदुधयस्य वयन्तु यजः इति) 3 इडा सरस्वती भारतीयेतास्तिघो देव्यः सप्तमातुयाजदेवताः । परस्पर- ` वियागः कदाचद्‌ पि नास्तोति विवक्षया पुनरपि तल्ला देवारेत्युक्तम्‌ । तास्तिसर; पति पारक मिन्द्रमवधयन्वधितवयः । तासां मध्ये भारती देवी दिवं चखोकमस्पृक्ततस्पृष्वती चुखोके वतेत इयथः । सरस्वती देवीरद्रे-ः ९ द्वेः सहिता यज्ञमस्पृक्षदपाख्यदिलयथेः । इडा देवी वस॒मती धनयुक्ता मृत्वा ७ ५ शरहानसपृक्षदपाख्यत्‌ । तास्िस्रो देव्यो वियन्तु पिबन्तु अथाष्टममन्रमाह- देव इन्द्रो नराश्सः। अिवरुथरचिवन्धुरः । दवमिनद्रमवधयत्‌ । शतेन शितिषटष्ठानामा- रहितः । सहसेण प्रवतंते । मित्रावरुणेदस्य ` हत्रमहतः। बृहस्पतिः स्तोतरम्‌। अधिनाऽश्ववं- वम्‌ । वसुवनं वसुधरेय॑स्य वेतु यज॑(ध्‌), इवि। ` नराशंसरब्देनाषमानुयाजदेव उच्यते । स च परौर्थयोगादिन््रः 1 प्पा०६अनु०१०] कृष्णयजुर्दीयं तेत्तिरीयव्राह्मणम्‌। ` ६४९ स॒ च भिवरूयस्िविधसेनायुक्तः । भिबन्धुरस्िविधोन्नतावनत॑भावयक्तः | समीपवतिनी काचित्सेनाऽस्युन्नता, ततो वहिरभूता प्यमा काचिदानता, ततोऽपि बहिभूताऽधमाऽलन्तमानता । तादशो देषः परसिद्धाभन्द्रं देवं वधित- वान्‌ । स च नराश्चसः; शितिपृष्ठानां शवेतप्ृष्ठानां गवां शतेन सहस्रेण चाऽऽ- हितः सवेतो व्याप्तः प्रवतेते । मिज्ावरुणेन्मित्रावरुणावेवास्य नराशंसस्य शोर होतृत्वमहैवः । बृहस्पतिः स्तोत्रं स्तोतृत्वयुद्ात॒त्वमर्ति। अनिनौ चाऽऽध्वर्यव- भध्वयुत्वमदहेतः । अथ नवममत्रपाह- द्व्‌ इन्द्रा वनस्पातः । हहरण्यपणा मध्शाख सुपिप्परः । दवमिन््रमवधयत्‌ । दिवमम्र- न्तरिकषं थि 61 णाऽश््राद्‌ । जाञन्तारक्ष पए्थवामदट्हाव्‌ । वसुवनं वसुधेय॑स्य वेतु यज॑, इति नवमानयाजदेवो वनस्पतिशब्डवाच्यः । सच परमेश्वययोगादिन्ध्रः ृक्षाभिमानित्वेन तदाकारत्वाद्धिरण्यपणेः सुवणेमयपयुक्तः, सधुक्षाखो पराभि; कोमखाभिः.शाखाभियुक्तः, सपिपपरः शोभनेन फएरेन युक्तः ¦ सोऽयं वनस्पतिर्दव इन्द्रं देव ववितवान्‌ । स्वकीयेन इृक्षाप्रेण दिवं दखाक माप्रात्पूरितवान्‌ । तथाऽन्तरिक्षमाप्रान्मध्यभागेन पूरितवान्‌ । पृथिवीमदही- न्पलद्दादतवान्‌ । अथ दरममत्रमाह- द्वं बाहवारतानामि । देवामन्द्रमवर्धयत्‌ । स्वासस्थमिन्रेणाऽऽसत्रम्‌ । जन्या व्हार<ष्य्‌- भ्य॑भूत । वसुवने वसुधेयंस्य वेतु यज॑, इति । दशमानुषाजदेवो दर्माभिमानी बर्हिःब्दवाच्यः । तच ब्हिवारितीनां पारां जछानामितयः प्राप्यो बारितयस्तासां वारितीनां दव यतक द्भषु प्रर ठेष भूमौ जटमाप्निजातिलनुमातुं शक्यते, तादशं बहिरिनद्रमवधेयद्रधितवत्‌ । कीदशं बिः, इन्द्रेण स्वासस्थं जशोभनमासनं स्वासस्तस्मिन्स्थातुं योग्यं १. तव्लभा ६५० भ्रीमत्सायणाचायंविरचितभाष्यसमेतम्‌-- [रद्ितीयकाण्डे- स्वासस्थम्‌ । इन्द्रो हि बर्हिषि सुखेनोपविशति । अत एवाऽऽसन्नमिन््रस्य ५६ न (न [र (6 भू [९ समीपर्वाति भूत्वाऽन्यानि खोकिकानि वरहीप्यभ्यभूत्तिरस्छृतवत्‌ । न हि (क ठोक्षिकानि वर्हीषि मन्नरदहितानीन्द्रेण स्थातुं योग्यानि । अयेकादशमन्रमाह- देवो अभिः सिवं्टकृत्‌ । देवमिन्द्र॑मवर्धयत्‌ । सिट कुवन्त्खिषटकृत्‌ । सिम करोत नः। ववने वुेथ॑स्य वेतु यज (६), ्ति। वियन्तु यजं रितिते शिक्षित वपुवनं॑वसुपेय॑स्य वीतां यजं गृहानेतु यजा- भूत्‌ षट्‌ च॑! देवं बरिर्दवीद्रारो। देवीं उषापा नक्ता देवी जोष देवी ऊनोहुती देवा देव्या शनैष्ेेष्यै "गीर पतने होतारा शिलितौ देवीलिघतस्तिसन देवीः पतिं देव इन्द्रो नराश ते देव इन्द्रो वनस्ष- ८ @ 1 @ 4 | | | तिं बहिवारितीनां देवो अधिः खिंटकदेवम्‌ । विम्‌ ॥ इति इृष्णयजुरवेदीयतेत्तिरीयव्ाह्मणे द्वितीयाष्ठके षष्ठाध्याये द्रामोऽनुवाकः ॥ १० ॥ ` सिष्ृनामकोऽभिरेकादशानुयाजदेवः। स इन्र देवं बधितवान्‌। अन सर्व- 8 राऽऽदंसाथत्वाद्रूतवनिर्देशः । यत्प्वमिष्टं तत्सम ष्ट कूबेन्वतेत इति व्युत्पश्या खिष्टकृदिति नाम संपन्नम्‌ । तादशो देवो नोऽस्मद्थमयास्मिन्यत्े ४ सिष्टं करोतु । वसुधेयस्य धनस्वामिनो वसुवने धनदाननिमित्त बेत्वयं देव ् आज्यं पिवतु । हे होतस्तद्र्थं याञ्यां पट ॥ [र = ५६५ क~ ~^ ^ इति श्रीमत्सायणाचायैविरचिते माधवीये वेदारथ्रकारो कप्णय्वेदीयौत्तिरी- ` । यत्राह्मणभाष्ये षष्ठप्रपाठके दशमोऽमुवाकः ॥ १०॥ प०६अनु०११] कृष्णयनुर्वेदीयं तेत्तिरीयत्राह्यणम्‌ । ` ६९५१ [र अथ षष्ठ एकादशोऽनुवाकः । [वि निवीपकारीनो योऽयमेन्द्रः पञ्चः सूत्रकारेणोक्तः ““ निवैपनकाठ रेन पशमारमते ` इति ! तज्ानयाजाथा मेजावरुणपरेषा दश्रमेऽनुवाकेऽभिहिताः । अथेकाद से चोदकपराप्रपञ्चजरये प्रयाजाथां मेत्रावरुणप्रेषा उच्यन्ते । अस्याः कौकिट्याः परृतिभूतायां सौत्रामण्यां प्यं विहितम्‌--"“ आशिनं धरभ्रमा- छभते सारस्वतं मेषमेन्द्रमृषभम्‌ "' इति । तदेतज्जयमन्न चोदकपराप्रं तदीयेषु प्रयाजमेषेष प्रथमपमनच्रमाह- हतां यक्षरसमिधाऽगिमिडस्पदे। जधि- नेन्द्र सर्खतीम्‌ । जो ध्म्रो न गोधूमः क्रेभषजम्‌ । मधुशष्पेनं तेजं इन्द्रियम्‌ । पयः सोम॑ः परिुतां घ्र मधु । वियन्वाञ्यस्य रहोतयज, इति ऋ, छ स्वप्रयाजसाधारणा देवोऽभिस्तस्य विश्ेषरतयः; समिदादयः । योऽयं देव्यो हाता सोऽयपिडस्पदे सोपक्रयणीपदपांययक्त आहवनीये समिषाऽधि यक्षत्समिन्प्रतिरूपेण वतमाने यक्षत्पूनयत्‌ । तद्ारेणाश्विना दाविन्द्रं सर- स्वती च देवतात्रयं पूजयतु । योऽयमजो धृम्रबणेः ““ आंभिनं धृम्ररराममा टमेत ` इति विहिदः सोऽयमन्र संक्त्वर्थरगोधरमंः करेबदरफरे् सह भेषनमोषधमनिष्टनिवारकमित्यथेः । अत्रानो धूम्रो न गोध्रमरिप्यक्तो नकारः सादिदयाथः । एवयुत्तरत्ापे यथोचित सादहियाथे उपमाथां बा योजनीयः योनि श्ष्पाणि व्रीह्यङ्कराणि ते; सहितं मधुरमिदं द्रव्यं तेजस इद्धियस्य च कार- णत्वेन तद्रूपम्‌ । येयं परिदयुता धारया स्रवन्ती सरा यच्च पयः क्षीरं तदुभय- ` मत्र सोमः सोमसदश्ं पधु घृतं मधुरघूतसद्शम्‌ , अतस्तदीयं कमं निषपाद्‌- ` यितुं योऽयं समिदाख्यीऽभ्रियेऽश्वीन्ध्रसरस्वस्याख्या देवास्ते सर्वेऽप्यान्यस्य वियानेत्वदमाज्य पिषन्तु । तदथं हे मानुष हातयज याल्यां पठ । । : अथ हितीयमन्रमाह- ` होता यक्षत्तननपात्सरस्वती । अविमेषो न ९५२ ` श्रीमत्सायणाचायंविरचितभाष्यसमेतप्‌-- [रद्वितीयकणण्डे- . मेषम्‌ । पथा मघुंमताऽऽ॑रन्‌ । जधि- ेनद्राय वीर्थम्‌ ( १ )। वरद्ररपवाकाभिर्भै- पजं तोक्मभिः । पयः सोम॑ः परिशुतां त मधुं । वियन्वान्यंस्य दहीतर्यजं, इति। याऽयं द्वि्ीयपयाजदेवस्तनूनपान्नामक या च सरस्वती यां च सरस्वत्यु- पलक्षितावन्विनां यश्च॒ सरस्वत्युपरक्षित इन्दरस्तान्सवान्देवानयं देव्यो होता ` यक्षत्पूनयतु । योऽयमत्राविजातीयो मेषः ““ सारस्वतं मेषम्‌ ? इतिवाक्य- ` विहितः सोऽयं मधुमता पथा सद भेषजमनिषएटनिवारकम्‌ , कमानुष्रानमेवाज ` मधुरः पन्थाः, अत्रानिना तदुपलक्षिताः सवे देवा इन्द्राय वीयेमाभरन्‌। कीटं वीयं बदरैः सक्ुदेतुभिवदरफटैरूपवाकाभमिरैरितयवेस्तोक्मभिरङ्करि- ` तव्रीहिभिश्च निष्पन्नं मेषजमनिष्टनिवारकम्‌ । ‹ पयः सोमः › इत्यादि पुवेवत्‌ । र अय तृतीयमनत्रमाह- स रीता यक्षन्राशससं न नग्हुम्‌ । पतिर्सुरा्यं भेषजम्‌ । मेषः सर॑स्वती भिषर्‌ | रथो न चन्यं- धिनोवपा इनस्य वयम्‌ । वद्रेरपवाकांभि- = भेषजं तोक्मभिः । पयः सोम॑ः परिखतां घतं मधु । वियन्ताज्यस्य होतयज (२) ?श्ति। तृतीयप्रयाजदेवो नराश्चसस्तमगन्यादिदेवसंयुक्तं होता पूजयतु । सा्िय- ` वाचिना नकारेण देवतान्तरयोगोऽवगम्यते । नग्रहुशब्दः स्थूरुयवनिष्पन्न- ` सक्तवाची । स च प्रव्यविशेषमेटनेन सरायाः पत्तिः पाटकस्ताद्शसरापति ` नमहं भेषजमनिष्टनिवारकं क्म देव्यो होता पर॒जयतिल्न्वयः; । योऽयं ` विदितो मेषरूपः पडुया च तदेवता सरस्वती तदुभयं भिषकचिकित्सकसदृशं सवारेष्टानिवारकमिलयथंः । येयं वपा सेयमविनोर्देवयो रथो £ न चन्द्री चन्रु- ` बदाहादकारी, इन्द्रस्य तु वीं सामथ्ये; । बद्ररिलयादि पूर्ववत्‌ । 0 (~ $ -ण्रे, (= ्पा०९अनु०१ १] कृष्णयञु्ेदीयं तैत्तिरीयत्राह्मणम्‌ । । ६५३ अथ चतुथमन्रमाह-- होता यक्षदिडेडित आसुद्वानः सरस्वतीम इन्द्रं बलेन वधर्यन्‌ । ऋषभेण गवान्द्रयम्‌ अध्िनेन्द्राय वयम्‌ । यवः ककन्धुभमि मधुखाजेनं मास॑रम्‌ । पयः सोम॑ः परिचुता छतं मध॑ । विथन्वाभ्य॑स्य होतर्थज॑, इति। इदटशब्देन चतुथप्रयाजदेव उच्यते। इडा देवेन सदाधिसरस्वतीन्रदवा- न्होता यजतु । कादश इन्द्रः; इडितां मत्रं; स्तुतः, सरस्वतीमान्॒हान इह क्म ण्याहयन्वतेते । इन्द्रं बलेन वधेयन्वतेते । रेन्दरमृषभमितिविहितेन गोजाती- येनषमेणेन्धियं वधयन्वतेते । अधिसदहितायेन्द्राय वायं वधयन्वतते । ये सक्त्वथौ यवा ये च ककन्धवः स्थृखवदरफरविरेषा ये च खनसदशा व्रीहि दीजविशेषस्मैः स्वैरयक्तं मध पधरं मासरं मासरद्रव्यं वधेयन्वतेते । मासरं तक्रमिभितं सृष्ष्मयवचणेम्‌ । अथ परचमपन्रमाद- होता यक्द्र्हिः सुष्टीमोधेरदाः । मिष इ्नास॑या ( ३ )। मिषजाऽधिनाश्शा शिश्च- द कठ मृती । भिषग्धेनुः सर॑खती । भिषग्दु छ इन्रंय भेषजम्‌ । पयः सोम॑ः परितं . श्रतं मधं । वियन्तानज्य॑स्य होतय्जः इति। दमौभिमानी विःब्दवाच्यः पञ्चमप्रयाजदेवस्तं देवं होता यजतु । कीदृशो देवः, सष्टयैमा चोभनस्तरीमा वेचामास्तरणं यस्यासा सुष्टरीमा, उण श्नदाः कम्बखवन्मृदुः । इह कमणि नासत्या भिषगन्वदेवा वचिाकृत्त॒क्‌ विप्ररूपानिष्टनिवारकौ । न केवलमनैव पि तु सर्वच । भिषजाऽन्िना तौ देव चिकित्सकौ । कीरश्ावन्वाऽन्ववन्ती व्यापिनो वा! दिशुमती नार्तवुद्ध- क (५ ` र्येयं सरस्ती साऽपि पनुः ्रीणयिन्ी सत भिषकिचकित्सकसदशी । योऽय ५ . ॥ क 2 ~ 9 ६५४ भ्रीमत्सायणाचायेविरचितभाष्यसमेतम्‌-- [रदितीयकाण्डे- ` मिरूपः सरस्वतीरूपश्च भिषक्सोऽयमिन्द्र्यं भेषजमौषधसदशमिदं कप दृह म दोग्धि निष्पादयतीत्यथंः | ध अथ षष्मन्नमाद- होता यक्षदृहुरो दिश॑ः । कवष्ये। न व्यच॑- स्वतीः। अध्िभ्यांन दरो दिशंः। इन्द्रौ न रोद॑सी दधे । दुहे कामान्सर॑खती ८ )। जश्चिनेन्द्राय भेषजम । शुक्रं न ग्योतिरै- रियम्‌ । पयः सोम॑ः परिथतां एतं मधुं । बियन्ताभ्य॑स्य होतर्यज, इति! _इरशब्दाभिषेया दवाराभिमानिन्यः ष्मयानदेवतास्ता होता यजतु । ताः की्रयः, दिज्चो दिगात्मिकाः कवष्यो न कवाय्युक्ता इव वमन्ते | व्यच- ध ` स्वतीव्याक्निमलयः । इदर्यो दिगात्मिका दुरार्या देवता अश्विभ्यां नानि- ` दवाभ्यां सह वतन्ते । इन्द्रो नेन््रसतु रोदसी धावापृथिव्यौ दषे दोग्धि ` तनत्य सार सपादयतालथः । सरस्वती कामं दुहे दोग सपादयति। 2 नन्या वर्या सदितायेन्राय भेषनमोषधसदशमिदं कमै छुक्रं न शुद्ध. ` मव ज्याः प्रकाराकामन्रय सपाद्यत इति शेष! ` ४ जथ सप्तममत्रमाह-- "9 ठत यक्षुपरतोपे नक्तेदिवां । जधिनां संना- नानं । समज्ञते सरस्वया । चिषरिमिनदरे नमेष्‌- जम । श्यनो न रजसा ददा । पा छता त मधुं ५) । वियन्लान्यस्य होतर्थज, उपाशन्द्न सपममरयाजदेवस्य मूतिद्रयमहोराजामिमानिरूपमच्यते । दरे उषे शता यजतु । कदं उपे, सुपेशसे शोभनरूपयुक्ते नक्तंदिवाऽहोरात्ररपे आशना संजानाने ------ 1 पाशा सद्व सतं लानली । वया सरस्य 1 वदवाभ्या सयुज्य सवं जान्यो । तथा सरखत्या ` „1 @ क ` पदः $) प्रपारदञलु° ११] ङष्णयजुवेदीयं तत्तिरीयब्राह्मणम्‌। ` ६५९ सह समञ्जाते सम्यरगच्छन्तया, तादरस्यो देव्याविन्द्र मेषनं नौषधमिव त्विषिं दप्ति कतवल्याविति शेषः । श्येनो न प्रबर्पक्षीव रनसा रञ्नकेन हदा ` हृद्येन संयुक्तं इति दोषः । यथा इयेनस्तीवपेगेन(ण) मनुष्याणां हृदयं रज्ञ यति तद्रदिमे अपि स्वकायनिष्पादनेन रज्यत इत्यर्थः । ` अथाएममन्रमाह- होता यकषदे्या होतारा भिषज।ऽभिनां। इनद्रंन जागी दिवा नक्तं न भेधनैः । शष सर॑स्वती मिप्‌ । सीसेन दह हाद्रयम्‌ । पयः सोमः परिसुतां धतं मधु । वियन्वान्यंस्य होतर्थज॑, इति। देन्याहवुशब्देनाष्टमभयाजदेवस्य दरौ देदहाबुच्येते । तौ होता यजतु । भिषजाऽभ्रिना भिषभ्रूपावश्विनावपि यजतु । इन्द्रं नन््रमपि यजतु । नकारः ` सयुचयायेः । कीद्शो होतारौ, दिवा नक्तं न दिवसे राजौ च भेषैरौषपै नाश्वी नागरूकावनिष्टपरिदारेण निरन्तरं सावधानाविदलयर्थः । येव सरस्वती सा भिषक्समाना सती सीसेन सीसक्रीतेन इष्पद्रव्येण शूषं बल भिन्दरियं चश्चरादिपारं च दुहे दभि संपादयतीलयर्थः। अथ नवममन्रमाह- ऋ होता यक्षततिसतो देवनं भेषजम्‌ । अयं॑घिषा- ` = तवोऽपपः । रूपमिन््रं हिरण्ययम्‌ ( & ) । | अधिनेडान भार॑ती । वाचा सर॑स्वती । मह इन्द्राय दघरुरेन्धियम्‌ । पयः सोम॑ः परिसुतां तं मधं । बियन्लाञ्य॑स्य होतर्यज, इति। इडा सरस्वती भारतीलेतास्तिस्लो देन्यो नवममरयाजदेवतास्तासिस्रो ` दे षीहाता यजतु । ताभ देव्य ई(इ)ऽ्यमानाश्चयो कोकत्रयात्मिकास्िधातवक्नीणि शरीराणि धारयिच्यस्तत्तछाकपराप्रिरूपातरेषिधफरुधारिण्यः सलयोऽपसोऽस्मा ६५ भीमत्सायणाचायैविरचितभाप्यसमेतम्‌ -- [रद्वितीयकाण्डे- त्कमृण इन्द्र हिरण्ययं हिरण्मयं रूपं दधुः । किमिव भेषजं न, ओषधमिव । यथा सर्वोपद्रवश्षमनेतरौषधमेवमिन्द्रे संपा्यमानमिदं रूपमिल्ययथः । यवेता- वश्विनौ न याशैता इडाचास्िस्लो देव्यस्ते सवं मिटितवन्द्राथं मह्‌ इन्द्रियः यधिकं वरं दधः सपादितवबन्तः [अथ] दशममन्रमाद- होतां यक्षचखष्टारमिन्द्रमश्िना । भिषजं न कि, क | सर॑स्वतीम्‌ । जोजो न ज्ुतिरिद्धियम्‌ । ठकोन ईभसो भिषक्‌ । यशः सुश्या भेषजम्‌ (७)। श्रिया न मार्सरम्‌ । पयः सोमः परिुतां श्रते मधुं । वियन्लाञ्यस्य होततयज, इति। ` दशमपयाजदेवस्त्ष्टा। तमिन्दरमश्विनो सरस्वतीं च ्टोता यजतु देवताना- सेव ष्टान्तः । भिषजं न, यथा मेषजमनिष्टनिवारके तद्रदेते देवा श्यः । एतदेवभरसादादोनआदि अयं संपद्यते । ओजः कमीनुष्टान उत्साहः, ज॒तिजवो ` वेगस्तत्राऽऽरस्यरादित्यम्‌ , इन्द्रियं करणपाटवम्‌ , चितयसमुच्चयार्थो नकारः। योऽयमस्मिन्कमणि इकोऽस्ि तष्टोभ्नामत्र सपादितत्वाह्ोमोपरक्षको दक- शब्द्‌; | स च टको रभसो भिषङ्न तीत्रकिकित्सक इव दितकारील्थः । यत्तु पासर्‌ यवतसक्तुरूप द्रव्यं तच्छरयान संपदा सममियथेः। ए(अये)कादशमनत्रमाह - होता यक्षदनस्पतिंम्‌। शमितार सत्र । व तम्‌ । भामन मन्य राजन ग्या | | न्मसाऽ्धिना भामम्‌ । सर॑स्वती भिषङ्‌ । इन्द्राय दुह इन्दियम्‌ । पय | सोमः परिता एतं मधुं ` न्ताभ्य॑स्य होतयजं (८)? इति। । भपा०६अनु० ११] कृष्णयञ्ेदीयं तेत्तिरीयव्राह्मणम्‌। ` ६५७ एकाद्‌कभयाजदेव वनस्पतिस्तं होता यजतु । कीदशम, शमितारं सर्वोपद्र वशमनहतुम्‌ › शतक्रतु रतसख्याकक्रतुनिष्पादकम्‌,) भीमं भयंकरम्‌, मन्यं कोध- वन्त, राजान मृगराज सिह) भामं क्रोधवन्तम्‌, व्याघं न व्याघ्रमपि यजति त्यन्वयः । सहटखज्ना व्याघ्रखोज्नां चात्र हविषि प्रक्िप्रत्वात्त्योगोपन्यासः । (५ यावेतावश्विना ताभ्यां सहिता सरस्वतीन्द्राथमिन्धियं दहे दग्पे । [अथ] द्रादसपन्रमाह- होता यक्षद स्वाहमऽऽज्यस्य स्तोकानाम्‌ । स्वाहा मेदसां एथ॑क्‌ । स्वाहा छामग॑मधि- भ्याम्‌ । स्वाहा मेषर सर॑स्वस्ये । खा. पभमिन्द्रंय सिष्टाय सह॑सेद्धियम्‌ । स्वाहाऽ न मेषनम्‌ । स्वाहा सोम॑मिन्दि- यम्‌ । स्वाहेन्द्र सुप्रामाणड सवितारं वर्णं भिषजां पतिम । स्वाहा वनस्पतिं प्रियं पाथो न भेषजम्‌ । स्वाहां देवां अन्यपाब्‌। (९) ! सखाहाऽपरिरः होत्राज्ज॑षाणो अभि- भेषजम्‌ । पयः सोम॑ः परिणतां षतं मधरु । वियन्तान्यंस्य होतर्थजं, इति। स्वाहाशब्देन द्रादश्षपयाजािमानी देवोऽभिधीयते । यद्यप्येकादरशेव भ्रयाजा अनुष्ेयास्तथाऽपि द्वितीयभयानजे ततरनपान्नरारंसमत्रयोरधिकारिभे- दन विकरिपितत्वाद्रादश मत्रा अत्राऽऽन्नाताः । अतोऽयं द्रादशमत्रपति- पायां देवस्त स्वाहाश्चब्देन विवक्षितमभ्रि देवं होता यजतु । आज्यस्य ` स्तोकानां स्तोकान्विन्दून्खाहा सृष्ट जुहुयात्‌, मेदसां मेदांसि पृथ गिविभज्य स्वाहा सष जुहुयात्‌, छगमिभ्यां स्वाहा हुयात्‌ ; मेषं सरस्वत्यं जुहुयात्‌ ; ऋषभमिन्द्राय जुहुयात्‌ , सिहाय रोमदेतबे सहसा बलेन सहेन्द्ियं खाहा जहुयात्र , उदर्य लखजेदियथेः। मेषनं नौ षधि(ध?)मिव ६५८ श्रीमत्सायणाचार्यविरितमाष्यसमेतम्‌-- (रेद्वितीयकाण्ड- वतमानमसनि परथमाञ्यभागदेवं स्वाहा होमेन तपयेत्‌ । इन्दियमिन्द्रियाभिरद्ि- हेतुं सोमं द्वितीयाज्यभागदेवं हामेन तपयेत्‌। य एतेऽत्र पुराडाश्चा ववाहताः ““देनद्रमेकादश्कपालं निवैपेत्साविनतर द्रादशकपाटं वारुणं दश्चकपाटम्‌ ` इति। तानेतानिन्द्रसवितवरुणान्दोमेन तप॑येत्‌ । तत्न सुषट रक्षकत्वात्मू(्सु)्ामेति वि्रेष्यते । वरूणोऽनिषएटनिवारकत्वाद्धिषनां पतिरित्युस्यते । वनस्पति प्रप ` देवं हामेन तपयत । स विशेष्यते परिय पाथो न भेषजमिति । यथा म्रियपुद्कं तृषाया ओंषधमवमयं वनस्पतिरप्यनिष्टनिवारकत्वेनाषधरूपः । य चाऽऽ- ज्यपाः प्रयाजदेवता(वा)स्ता दो(न्ह्ये)मेन तपयेत्‌ । योऽयं स्विष्टकृदेवाऽभिस्तं हामेन तपेयेत्‌ । दत्राद्धामाज्यषाणः प्रीतः स्विषकृदतिभषज क्रतुवकरयान- ` वारणनांषधस्रूपः । अथ प्रधानदेवाथेः प्रषस्तमेत जचयांदरमनत्रपाह- होता यक्षदधिना सर॑स्वतीमिन्धई सुत्रामा णम्‌ । इमे सोमाः सुरामाणः । छेन मेषै- ऋषभैः सुताः । शष्यैन तोक्मभिः । रने- मंह॑सवन्तः । मदा मास॑रेण परिष्कृताः । शुक्राः ` पयस्वन्तोऽमृतीः । प्रस्थिता वो मधुः । तानश्विना सर॑स्वतीन्द्रः सुत्रामा छहा । जजषन्ता< साम्यं मधु । पिबन्तु मदन्तु ` वियन्त सोम॑म्‌ | होतर्थन॑ (१० ), इति। (7 वीय वियन्त्वाज्यस्य होतयन नाप्र॑लया सर॑स्वती मधु हिरण्यय मेषं 1 वियन्त्वाज्यस्य हातयंजाऽऽन्यपानमताः पञ्च च|॥ कि 3. मेषाऽभनि९ षट्‌ । तनूनपात्सप्त । नरारभ्प्मृषिः 1 इडेडितो यैवैरष्टौ । बर्हिः ' सप्त । इुरो नव॑ । सुपेशोषे नक्तमृषिः । देव्या होतारा रप॑ः । तिखस्त्वष्टरमष्टावं्ौ । अ+ (क ¶ पा०६अनु०१२] दृष्णयसुर्ेदीयं तेत्तिरीयब्राह्मणम्‌ । ६५९ वनप्पतिमृषिः । अरि चयोदश । अश्विना द्वाद॑श जयोदश । समिधाऽश्चं वदरं. = ५५, | रेयवेश्िना वििषिंमचिना न भेषज रपमश्चिन॑ मीमं मायम्‌ ॥ किनि दीयतेत्तिरीयबाद्यणे इति कृष्णयजवेदीयतेत्तिरीयवाह्यणे द्वितीयाएटके षष्ठाध्याय एकाद्रोऽनवाकः ॥ 9१ ॥ ` यो देवावश्विनौ या च सरस्वती यश्च स॒त्रामेन््रस्तानेतान्परख्यदेवान्दैन्यो ` हाता यजतु पूनयतु । यं चाऽऽगिनसारस्वतेन्द्र्रहास्त इमे सोमाः सोपसदश्ा सुरामाणः सुष्टु रमणीयाः, मेषः सारस्वतमेषावयतेक्रषभेरनरषभावयधे- सछागेनाऽऽभ्िनच्छागावयवेरपि हविविशेषोनमित्तमुते; सृता उत्पादिताः । यानि वर हयङ्कुरजन्यानि शष्पाणि बाखतृणानि यानि चाङ्करावस्थापन्नानि तक्मानं ये च बीजावस्था ठानास्तेश्चिभिरपि द्रव्यैरेते यागा महस्वन्तस्ते- जास्वना मात्न्त) मदा मद्हतुना मासरण यवसद्द्रव्यंण परिष्कृता अछङ- कृताः; शुक्रा निमंखाः पयस्वन्तः पयसा युक्ता अपृताः स्वादतवेनाप्रतस माना दंअत्वस्रस्वतासुत्रामन््ररूपा देवा वो युष्पद्थं मधृ्चतो माधयेरसस्ा- विणो ग्रहाः भरस्थिताः संपादिताः, तान्प्रहानश्व्यादय एते देवा ज्ञषन्तां ` संवनन्ता, तत्रयं सोम्यं रमणीयं मधु मधुरं रसं पिबन्तु। ततो मदन्त हृष्यन्तु । ततः सोम वियन्तु सामतवेन स्वी कुषेन्तु । तदथं हे मानष होतर्यज याञ्यां पठ | इति श्रीमत्सायणाचायेविरचिते माधवीये वेदाभरप्रकाश्चे कष्णयर्वेरीयतैततिरी यत्राह्मणमाष्ये द्वितीयकाण्डे षष्ठप्रपाठक एकादशोऽनवाकः ॥ ११ ॥ अथ षष्ठे द्रादयोऽनवाकः । एकादशे भरयाजमेषा उक्ताः । अथ द्रादये पयाजयाल्या आपियोऽभिधी- यन्ते । तत्र प्रथमामाह-- विराट्सुतः । दुहे घेनुः सर॑स्वती । ६६० श्ीमत्सायणाचायत्रिरचितमाप्यसमेतम्रू-- [रद्वितीयकाण्डे- ` हेऽशिनौ समिद्धः संदीप समिन्नामकः भरथमपयानदेवोऽभिस्तप्तो परमः ` संतप्तपवर्यसदशो विरादविरोषेण राजमानः सुत उत्यन्नः । तया पेतुः प्रीण- ` यि सरस्वती शुक्रं शुद्धमिन्दरियमिन्रियषद्धरेतुं सोमं सोमसरदशं हविर्दहे दाग्ि संपादयति । 7 |अथ| द्वितींयामाह- तनूपा भिषजा सुते । अधिनोभा सरस्वती । मध्वा रनासीद्धि- यम्‌ । इन्द्राय पथिभिवंहान्‌? इति। ` ५ तनूपा द्वितीयपयाजदेवो भिषजो चिक्ित्सिकावन्विनाबुभौ सरस्वतीलेते देवाः सुते भषटत्ते कमेणि मध्वा मधुना रसेन युक्तानि रजांसि रज्लकानि हवीषि विविधमिन्दरियं हविजेन्यं सामथ्यं चेन््रार्थं पथिभिरनुष्ानसूपेपीगरविश- न्वहृन्तु सपादयन्तु । अ: अथ] तरतीयामाह- द्रायिन्दुः सर॑स्वती । नराश्स्सेन नग्रहः (१ ,) । अधतिामशिना मधं । भेषजं भिषजां सृते इति। _ नराशंसो मन्रपाठक्रमेण तृतीयभयाजदे वस्तेन सहिता सरस्वतीन्द्रार्थमिन्ु- मश्वयकर्‌ दविःसारं नभरहुरेतच्छब्दवास्यं स्थटयवपिष्टसक्तरूपं संपादयतीति शेषः । अश्विना भिषजा चिकित्सकावधिनौ सुते भततेऽस्मिन्कर्मणि मधु भषज मधुरमाषधरूपं हविरधातां सपादितवन्तो । , १५ अथ चतुथीमाह-- $ क आज॒ह्माना सर॑स्वती । इन्द्रयेद्दियाणिं वीरम्‌ । इडभिरधिनाविष॑म्‌ । सभ्रू्जर्‌ रय द्धः; इति चतुथपयानदेवता इडास्ताभिः सहिता सरखलाजुहाना स्वयं कमण्याद्ू यम्रानेन्दराथेमिन्द्ियाणि वीय च संपादयितुं योग्यं हविदैधासिति शेषः । क $ @ क, भ्रपा०६अनु० १२] दष्णयजुर्वेदीयं तै्तिरीयब्राह्मणम्‌ । ` ६६१ अश्विनो देवो ताभिरिडाभिः सदहेषमन्नं दधुः संपादितवन्तः। ऊर्जं क्षीरादि. रसं सपादितवन्तः । रयि धनं संपादितवन्तः । अथ | पञ्चमीमाह- अश्वना नमुचेः सुतम्‌ । सामः शक्र परिसखता । सर स्वता तमाभरत्‌ । बाहषन्द्राय पातवे (२), इति। व[दह;रब्दाभिधेयः पश्चमपरयाजदेवः । हेऽभ्िनो तेन बहिषा यक्ता सर- स्वतां सुतमभिषत शक्र निमे सोमं सोमत्वेन भावितं रसं नमचेः सकाशा दाभरदाहरत्‌ । किमथमिन््रायेन््राथं पातवे पातुम्‌ । अथ षष्ठीमाह-- ि ॥ कवष्यो न व्यचस्वतीः । अधिभ्यां न दुरो दिशैः। इन्द्रो न रोद॑सी दुध । दुहे कामान्ससर॑स्वती, इति। | दुरःशब्दाभधेया या द्वाराभिमानिन्यः षष्टुपरयाजदेवताः कवष्यो न कवा- टवस्य इव व्यचस्वतीरवकाशवत्योऽधिभ्यां नाधिभ्यामपि सह वतेन्त इति दीषः। इन्द्रो नन्द्राऽपि रादसा दषे चावापृथिन्यों रोगि । सरस्वती कामा- न्दुहं दाोग्ध। [अथ] सप्रमीमाह- उषासा नक्तमश्वना । दिवन्द्रः सायामानच््रयः। सजानान छपरा । समज्ात सरस्षयाः; इति । हेऽधविनावुषासानक्तशब्दवाय्ये अहोराजाभिमानिन्यौ सप्नमपयाजदेवते इन्द्रं दिबेन्द्ियैः संजानाने संयोजयेते। सायं सुपेशसा शोभनरूपेण सजा- नन सयाजयत । तथा सरस्वलया समज्ञातं सयाजय॑ते । अथाषएमीमाह-- __ च पातं नो अशिना दिवा । पाहि नक्त क क्र (र द्र भरीमस्सायणाचार्यविरचितभाष्यसमेतम्रू- [रद्वितीयकाण्डे- ` ` भिषजा । पातमिन्द्रः सच। सुते, इति हेऽश्विनौ दिवा नोऽस्मान्पातम्‌ । हे सरस्वति नक्तमस्मान्पादि । दैव्यहो- ॥ि ठृशब्दवाच्यौ हेऽष्टमपयाजदेवो युवां भिषजो चिकित्सकौ सचा परस्परं संयुक्तां सुते प्रहत्तेऽस्मिन्कमेणीन्द्रं पातम्‌ । | अथ। नवमीमाद- तिक्षप्रेधा सरस्वतीं । अशिना भारतीडा । तीतर परखुता मांमम्‌ । इन्द्राय सुषवुमद्‌म्‌, इति। हेऽश्वनां सरस्वतीं भारतीडदेतास्िसरो नवमपरयाजदेवतास्रेषा टोकत्रय- ` रूपण वतमानाः परररुता पारस्वन्ा सुरया सहितं तीवं तीतरगन्धोपेतं सोमं _ सोमसदशं मद्‌ मदकर हविरेन्राय सषवुरिन्द्राथं संपादितवत्यः अथ] दश्मीमाह- अश्विना भेषजं मधु । मेषं नः सरस्वती । इन्द्र खटा यशः श्रिषम्‌। रूपः रुपमधुः सुते? इति। ` यावतप्ाश्वना याच सरस्वता योऽपि त्वष्ट द्रमप्रयाजदेवस्ते स्व्‌ ^ । भिष्त्वा मेषं सर्वेषामोषधरूपं मथु मधुरं नो मेषजमस्माकं विशेषत ओषध- ` स्मिन्कमणीन्द्रेऽसिमन्नधुः स्थापितवन्तः । अथकादगीमाह-- ` 48 ऋतथेन््रो वनस्पतिः । शशमानः मधु | ठह. धे सरस्वतः इति। _ योऽयं बनस्पतिरेकादशभरयाजरूपो देवः सोऽयमरतथा तस्पिस्तस्मि्ता- र विन्द्र इन्दरेणाभिन्नः सन्परिञ्ता परितः स्रवन्त्या सरया सह शशमानः शश्व- ` दतेते। अचिभ्यां युक्ता सरस्वती पेदु; प्रीणयित्री सती कीलालमुदकसद्शं रूप यश्‌ [ज्य यश्ञःपद श्रापरद्‌ रूप रूपं वहुरूपकरमिदं हवि; स॒ते भ्वत्तेऽ- [क क, क, अ, मधु मधर हविदृहे दोभिि। पपा०६अनु० १३] कृष्णयजुर्वेदीय तेत्तिरीयव्राह्मणम्‌। ६६३ [अथ] द्रादकीमाह-- 1 गमित स्ाममाकत्रना । मात्तरण पार प्तं । सर्मधाता* सस्या । = * | स्वाहेन्द्र सतं मधुं ( @ ); इति। नस्नहुः पातवे सरस्वत्यधुः सुतेऽष्टो च॑ ॥ इति कृष्णयजुर्वेदीयतेत्तिरीयब्राह्यणे द्वितीयाष्टके षष्ठा ध्याये द्वादरोाऽनुवाकः ॥ १२ ॥ ` हेऽभ्विनी गोभिन गवादिमिरक्रषमभच्छागमेषैरपि सहितं मासरेण परिष्कृता यवसकुद्रव्येणारकरतं सोमपं सोमसदशं मधु मधुरमिदं हविः सरस्वत्या चरम- भ्रयाजदेवेन स्वाहाश्ब्दवाच्येन च सहितौ युवामिन्दरे समधातां सम्यक्स्थापि- तवन्तों । तदेवं विकटिपतेन द्वितीयभ्रयाजेन सहितानां प्रयाजानां याञ्यारूपा द्वादश मच्रा आमिहिताः इति श्रीमत्सायणाचा्ेविरचिते माधवीये वेदार्थप्रकाशे कृष्णयज्ुदीयौैत्तिरी- यत्राह्मणमाष्ये द्वितीयकाण्डे षष्टप्रपाठके द्वादशोऽनुवाकः ॥ १२ ॥ अथ षष्टे ्रयोदशोऽनुवाकः। ` द्वादशे परयाजयाज्या आभियोऽभिदहिताः। त्रयोदशे वपादीनां याज्यातु- वाक्या उच्यन्ते । तिपडुके वपापुरोडाश्चहवियागानां(णां) पुरोनुवाक्यास्ता एव याज्याः । ततर तिद्धणां वपानां तिच ऋवस्तासां चेकेका कस्यांचिद्रपायां ` परोनुबाक्या कस्यांचिदाञ्येद्येवं द्विरूपा । तत्र प्रथमायां प्रोनवाक्यां तती यायां याज्याए्चमाद-- अधना हविरिन्दियम्‌ । नसुचे- क, रिया सर॑खती । जा शुक्रमांसु- रासु । मवमिन्द्राय जभ्रिरे, इवि । क ह यावेतावधिनौ या च सरस्वती ते अयो मिला धिया खबुद्यन्धा्थ ६६४ भ्ीपत्सायणाचायेविरचितभाप्यसमेतम्‌-- [रद्वितीयकाण्डे- ` नयुचिनान्नोऽघराद्धविराजधिर आहतवन्तः । कीदशं हविः, इद्धियमिन्धिय- ` वधकं शुक्रं निमेछं वसु निवासकारणं मघं महनीयम्‌ । अथ प्रथमायां याज्यां द्वितीयस्यां पुरोदुवाक्याप्रचमाह-- यमश्विना सरस्वती । दविषन््र- मवर्धयन्‌ । स बिभेद वं मघम्‌ । नमुचावासुरे सचा; इति! च अश्िनाबुभो सरस्वती चेलेते रयो हविषा यमिन््रमवर्धयन्सोऽयमिन््रो नमुचिनामासुरे सचा संबद्धं मघं महनीयं वकं बटनामानमसरं विभेद बिदा- ` रितवान्‌। अथ द्वितीयस्यां याज्यां तृतीयस्यां पुरोनुवाक्यामाह-- तमिन्द्र पशवः सचां । अश्विनोभा सरस्वती ( 9 )। दधाना अभ्य॑नू- पत । हविषां यज्ञमिंन्दियम्‌ › इति । | गमेषक्रषभा य एते पञ्चवो याुमावानिनौ या च सरस्वती ते स्वे सचा परस्पर संबद्धा इन्द्ियमिन्द्रियवृद्धिहेतु यङ्गं हविषा दधानास्तमिन्द्रमभ्यतूषत । अथ त्रिषु पुरोडाशेषु प्ेवत्तिस् ऋच आन्नाताः । तत्र प्रथमस्य परोडाश्च- ` स्य पुरोनुवाक्या तृतीयस्य याञ्यामचमाह- ५६ य € दारय दषुः । सविता वरुणां भगः।स नामा हूवष्पतिः। यजमानाय सश्चत; इति । ५ „ इनद्रसवितृबरूणाः पुरोडाशदेवता भगोऽपि तत्सदचारी कश्चित्‌ । ये यस्मि- जिन सविद्वरुणभगा इन्द्रियं दधुः सेपादितवन्तः सोऽयमिन्दरः सुत्रामा सष्ठ ; ` रक्षको हविष्पतिहविषां पाटको यजमानार्थं सश्रत संबद्धोऽभरत्‌ । ५ ` अथं मथमस्य याज्यां द्वितीयस्य पुरोटुवाक्याग्रचमाह-- ` सावता वरणा दधत्‌ । यजमानाय १ग, बरु । २ के. नाम्न्यासुः। ३ ग, बलं । म्रपा०ईअनु ०१३] ृष्णयजर्दीयं तेत्तिरीयत्राह्मणम्‌ । ६६९ दषं । आद॑त नरयवेर्वसुं । सुप्रामा बरूमिद्धियम्‌ (२), शति । (~ ८ यः सविता सोऽयं दाशुषे हविदं चवते यजमानाय दधदपेकितं संपादयत । तथा च वरुणोऽपि सपादयतु । सुत्रामेन्द्रो बलमिन्धियं बरेन्द्िययोः कारणं बसु हविःस्वरूपं धनं नयुचेः सकाशादादत्त । ~ #) अथ द्रच्ायतस्य बञ्या वतायस्य पएरलवाक्यापरचमाह- वरुणः कषत्रमिंद्दियम्‌ । भगेन सविता भिम्‌ । सुत्रामा यशसा बम्‌ । दूर्धाना यन्नर्मासत, इति, ~ योऽय वरूण; सोऽय क्षत्रं बलमिन्द्ियं च दधाति । भगेन सह सविता भिय दधाति । स॒त्रामन्द्रो यक्सा सह वटं दधाति । त एते अयो देवास्चिविषं दधाना यजमानस्य यज्ञमाश(स)त प्राप्रबन्तः अथ दविषस्ति्च आश्नताः । तत्र प्रथमस्य पुरोनुवाक्यां ततीयस्य याञ्यापाह- जरवन बाभाराच्यस्‌ । जश्वाभवाय बर्डम्‌| ह वष्र स्रस्ता । यजमानमवर्धयच्‌? इति। अविनोभां सरस्वती चेते जयो देवा गोभिरिन्दियं संपाचैश्वं वीर बरु च सपा्यात्रलन हविषेन्द्र यजमानं चावधंयन्‌ । दविभांकत्वभिन्द्रस्यैं द्धिः । हविदातृत्वं यजमानस्य दृद्धिः। ` ~ अथ प्रथमस्य याञ्यां द्वितीयस्य पुराठुवाक्यागृचमाह-- ` ता नासया पपेश्चसा । हिरण्यवतेनी नरां । सरस्वत ह वेष्मता । इन्द्र कमश नोत; इति । ता नासत्या ता्वन्विनो सुपेशसा सुरूपौ दिरण्यवर्षनी आभरणैः सह वतमानं नरा जगद्यवहारस्य नेतारो सरस्वती चात्र हविष्मती हविर्थक्ता हे इन्द्र स्वं च सरस्वती चाशिनों चेत्येते यूयमनुष्ठीयमानेष्वेतेषु कर्मस नोऽ. ` स्मानवत रक्षत । ई ६६६ श्रीमत्सायणाचा्यविरचितमाष्यसमेतम्‌ -- (रद्वितीयकाण्डे- ` अथ द्वितीयस्य याज्यां तृतीयस्य पुरोडुवाक्यामृचमाह- "श ता भिषजां सकर्मणा । सा सुदुवा सरस्वती । स र्हा रततक्रतुः । इन्द्राय द्घुरन्द्रयम्‌ (३); इति । { (५ ह उमा सरस्वती बलामेन्द्रय नरा षटूच ॥ भ क इति कृष्णयञु्वदीयतेततिरीयबराह्यणे द्वितीयष्ठके षष्ठाध्याये ` ` त्रयोदश्याऽनुवाकः ॥ १३ ॥ श ता मिषना तौ चिकित्सकावध्विनौ सुकर्मणा शोभनक्मयुक्त सा सर- ` स्वती सद्धा सष दोदनयुक्ता स॒ च शृ्हेनद्रः शतक्रतुः दातसंख्याक्करतु- यक्तस्ते सर्वैऽपीन्द्राथेमिन्धियं सपादितवन्तः । इन्द्राऽपि स्वाय प्रवतत इति भावः ॥ क भ इति श्रीमत्ायणाचा्यविरचिते माधवीये वेदारमप्रकारशे कृष्णयजुरवेदीयौेत्तिरीय- ` २ ब्राह्मणमाष्ये द्वितीयकाण्डे षष्ठप्रपाठके चयोदरऽनुवाकः ॥ १६ ॥ अथ ष्ठ चतुर्दशोऽनुवाकः शरी + [ जयोदस्े वपापरोडाश्चहविषां याञ्यानुषाक्या उक्ता; । अथ चतुदशेऽनु- याजानां मे्ावरुणप्रेषा उच्यन्ते । तत्र भथममत्रमाद-- 4 द्वं बहिः सरस्वत । सदवमन्द्र अश्ना । तेजो न चश्चरक्ष्याः । बार्हषा द्धु।र््रयम्‌ । वृसुवन वदह्ुवर्यस्य वयन्तु यञः इति! बाहिःदाब्द्‌ वाच्यं प्रथमानुयाजदेवतास्वरूपं, तच देवं॑च्योतमानं सुदेवं श्ञोभना देवा यस्य स्देवपरियमिलय्ः । तादृशं यद्व्दियां च सरस्वती यो ` क ` इ." चाधिनौ देवौ ते सर्वेऽप्यक्ष्योरक्षिगोककयोस्तजश्क्ुनं तेनारूपं चक्ुरिच्य यथा स्थापयन्ति तथा बर्हिषा बहिर्दवतायुखेनेन्द्र इद्ियं दधुः स्थापितवन्तः। ` $ ५ ध वदधेयस्य द्रव्याधारकस्य देवस्य वसुवने घनदाननिमित्तं ते बहिरादया प्ा०६अनु०१४] कृष्णयञरवेदीयं तैत्तिरीयवष्य ग्र । क ६६७ अय दरतायमन्रमाह- द्वाहरा अश्विना । भिषजेन्द्रे सर॑सती | पाणं न वीयं नसि । हारों द्धुरिन्धियम्‌। वूसुवन वसुधेयस्य वियन्तु यजं ( १ ) , इति दरर्गन्दवाच्या द्वितायानुयाजदवतास्ता द्वद्ातमाना अन्वनां भिषजां चिकित्सको सरस्वती चेत्येते द्वा नास्त नासिकायां वीर्यं वीयहेतं भराणंन पणामव यथा प्राणवायुं नासिकायां स्थापयानित तथा द्रां दादवता इतरेः साहता इन्द्र इद्धय दधः अथ] ततीयमन्रमाह-- ` वी उषासांवधिनां । भिषनेन्रे सरंखती । वर न वाचमास्ये । उषाभ्यां दुधुरिन्दियम्‌। वसुवने वसुधेय॑स्य वियन्त॒ यञ, इति ॥ सब्द्वाच्य ततीयातुयाजदेवते देवी दयोतनात्पिके उमे भिषनाव । उन सरस्वत चाऽऽस्यं मुखे वाचं वागिन्द्रियं बलं न वरुमिव्‌ यथा परते वायाद्द्रयस्तामभ्यं स्थापितवन्तस्तथैव सव देषा उषाभ्यागुषादेवतामखेनेन्र इन्दियं दषुः। क [अथ] चतुथेमन्रमाह-- देवी जोर अश्विन । सु्ामेनद्रे सरसी । अनत्रून कणयायशः। नोष्राभ्यां दुरिद्धियम्‌। वृुवन वसुधेयस्य वियन्तु यज (२), इति। नारच्द्वाच्य चतुधानुयानदेवते। ते च देवी देव्यौ योतनातिमके उभ आवन) द्वा सृत्रामाख्य इन्द्रः सरस्वती चेदयेता देवताः कर्णयोः कर्- टकयायज्ञा यञ्चःकारणं भोजं न श्रोजेन्धियमिव यथा श्रोजेन्दियं कश- ` बलकयः स्थापयन्ति तथा जो्रीभ्यां जोष्रीदेवतामुखेन तदिन्द्र इन्द्रियं दधुः। = ६९६८ श्रीमत्सायणाचायविरचितभाप्यसमेतम्‌-- [रद्वितीयकाण्डे- [अथ] पञच्चममन्रमाद- देवी उजादरती दषे सुदु । पयसेन्द्र सर॑स्वयथिनां भिषजाऽवत्‌ । शुक्रं न ज्योतिः स्तनयोराह॑ती धत्त इन्द्रियम्‌ । वसुवने वसुधेय॑स्य वियन्तु यर्ज, इति । उजाहुतिशब्दवाच्यं पञ्चपानुयाजदेवते देवां चातनास्मिके दुषे अभाष्ट- ` फटस्य दोग्ध्व्यौ सुदषे सूषु दोग्धुं शक्ये तथाविषे उमे देव्यो सरसती ` मिषजावश्विनौ चेत्येते यूयं पयसा हविषिन्दरमबत रक्षत । आहुतिदेव्यौ ` स्तनयोरुभयोः शक्र द्धं ज्यातिनं ज्योतिरिव यथा स्ञीस्तनयास्यातीस्पं क्षीरं स्थापयन्ति तद्रदिद्ियं धत्तः । । [अथ] षष्ठमन्रमाह- देवा देवानं भिषजां । रोरताराविनदर श्विनां । वपट्करैः सर॑स्वती । चिरि न वृसवने वसुधेयस्य वियन्त यजं (२ ); इति होत्शब्दवाच्यो षष्ठानुयाजदेवौ देवा चोतनात्मकों यो वियेते यौच देवानां भिषजावश्विनीं या च सरस्वती वषट्कारदेषेः सहिता ते सर्वेऽपि युयमिन्द्रमवतेति शेषः । पुनरपि ते सवे हृदये हृदयक्मरे मति बुद्धिरूपां स्वापं न दीप्तिमिव यथा बुद्धिरूपां दीप हदये स्थापयन्ति तथा दारभ्य दोतदेवगुखेनेनद्र इन्दं दधुः ५ अथ सप्तममत्रमाह-- ` १ 934; दवीसिसस्िसो देवीः । सरखत्य- चिना भारतीडा । शूषं न मध्ये ® ®. (- प्रा६जलु०१४] कृष्णयलर्द्‌ यब्राह्मणम्‌ । ` ६६९ ॥ि वन॒ ॒वद्वयस्य वियन्तु यजं; इति। सरस्वती भारतीडलयेतासिसः सप्तमानुयाजदेवताः । [ताश] परस्परं कदा >) चदप्यावयुक्ता इत वकुं पुनास्तस्ला देवीरित्युक्तम्‌ । अथयेकैकस्या देवताया ~ म्रतिन्रयविवक्षया तदुक्तिः! ता एता देवताः सरस्वत्यथिनौ चेव्येते सर्वे शरारस्य मध्ये नाभ्यां शूषं न वबर्मिव यथा बं स्थापयन्ति तथेन्द्रारथं ग्न्धं दधुः अधएवमन्रपाह-- द्व इन्द्रो नराशध्सः। मिवरूथः सरस्व- रयाञशवभ्यामीयते रथः । रतौ न रुपममृतं जनिम्‌ । इन्द्र॑य दष्टा दु्धदिद्धियायिं। वृसुवनं वसुधेयस्य वियन्तु यजं (&) ; इति, नराशसाख्योऽमानुयाजदेवः। स॒ च देवो चयोतनात्मक इन्द्रः परमै ययुक्तास्नवरूथः सनाज्ययुक्ताो रथो रथयक्तः । स च सरस्वल्याञखिभ्यां च सहयतं व्याप्रयते, रूप रूपस्षपादकममृतं यखकारणं जनिन भनोतपादकं रेतो न रेत इव यथा रेतः स्वस्थाने प्रापयन्ति तयेन्द्रायेन्धा्थमयं तष्टा नरा- शंसाख्यो देव इन्ियाणि दधत्सपादयत्‌ | |अथ | नवममत्रमाह- + देव इन्द्रौ वनस्पतिः । हिरण्यपर्णो जधि- भ्याम्‌ । सरस्याः सुपिपरः । इन्द्राय ` पच्यते मधुं । जोजो न ज्ञतिमृषभो न भामम्‌ । वनस्पतिना द्षदिद्धियाणिं । वसुवने वसुधेयस्य वियन्तु यर्ज, इति। नवमानुयाजदेवो वनस्पतिशब्दबाच्यः। स च देवो चोतनात्मक इन्द्र इन्द्रेण साहता हरण्यपणः सुवणपत्ाञन्भ्या दवाभ्यां च युक्तः सरस्वत्याश्च संबन्धी ` ^ €. ६७० श्रपत्सायणाचायविराचतमाप्यस्मतम्‌-- [रद्ितीयकाण्डे- ` युपिप्परः शोभनफरोपेत इन्द्राथमस्मिन्यज्ञे मधर मधुरं हविः पस्यते | ओजो ` न जूति यथा शरीरमध्ये वरक्षक्तिवेगमुत्पादयति; ऋषभो न भागं यथा कोके कथिदषभो इतः क्रोधगुत्पाद्‌ यति तद्रदयं वनसपतिर्नोऽस्मद्थमिद्धि याणि दधत्सपादयतु । । आय द्दरपमज्नषाह-- देवं बहिवारितीनाम्‌ । अध्वरं स्तीर्णमधि- भ्याम्‌ । उणेश्रदाः सर॑स्वयाः ( 4 )1।. स्थोनमिन््र ते सदः । ईयं मन्युः राजानं बर्हिषां दधुरिन्दियम्‌ । वसु- वने वसुधेयस्य वियन्तु यज॑, इति। द्दामानुयाजदेवस्वरूपं व्िनांमकं, तच देवं चोतनात्पकं वारितीनां नल- भक्तानां सवन्धि। यत्र भूमिजंरेन सिच्यते तच ब्हिजोयते। तचानिभ्यापध्वरे ` यागे स्तीणं प्रसारितमूणेघ्रदाः कम्बलवन्भृदु सरस्वत्याः संबन्धि । हे इन्द तादश बस्तं तव स्यानं सुखकर सद्‌ उपनिवेशनस्थानमीशाये जगदीन्ररू- ५९ (~ 0 #+ क, पन््रदवतायं मन्युं वरिविषयं क्रोधं राजानं शरीरदीभिमिद्धियं चश्चरादिपासतं च बार्हषा वाहद्‌वतामुखन दधु; सरस्वलयादयः संपादितवत्यः। ^ ए(अथ)काद शमत्रमाद-- ` "अ द्वा ज्मः स्वष्टकृत्‌ । दुवान्यक्ष्यथायथस्‌ । होत।राविन्दरमधिनां । वाचा वाचई सरस्व ताम्‌ । जनिः सोमर सषवत । सिए इन्द्रः सुत्रामा सविता वरुणो भिषक्‌ । इष्टो ` देवो वनस्पतिः । सिं देवा जान्यपाः। | ` इटा जभरभेना। होता हीतरे सिक्त ।यञ्चो । ~ ® नदद्‌ । ऊलैमचितिः स्वधाम्‌ । ` क () ॐ क प्रपा ०६अनु° १४] कृष्णयजुर्वेदीय तेत्तिरीयब्राह्मणम्‌ । ६७१ वसुवने वसुपेय॑स्य वियन्तु यजं (६ ), इति। दारो दधुरिन्दियं वधुवेनं वघुपेय॑स्य वियन्तु यजन जेष्भ्यां दधूरिन्दियं कुव पुपयस्य वियन्तु यज हत्या दधुरिन्दियं वषुवनं वसुधेयस्य वियन्तु यनेन्धियाणिं = वसुवनं वसुधर्यस्य वियन्तु यज सर॑स्वत्या वनस्पतिः षट्‌ चं । | = भ 0 (१ | न | १, ° र देव बहिर्देवीद्ारो देवी उषाप्तविश्चिनां देवी भिषजां देवीस्तिखस्तिखो देवीः रखती देव (गण ® | ©, क ३ च| भ ष $ ्। देवी ऊनाहूती देवा देवानां नराशभ्सो देव इन्द्रो वनस्पतिं भनोग | ध 41 ^^ ९, ^| > क [ बहिव।रितीनां देवो अभिः सिवि्टकृदेवान्‌ । समिघाऽिम्‌ । सीत्रामण्यार सुंताघुती । अज्चन्त्ययं यजमानः | देवं बिः सरस्वती सवे वियन्तु । द्वारस्तिखः प्वे' वियन्तु । अन इन्द्रमोनोऽ्चिं परः सर॑स्वतीम्‌ । अन्यत्च सरस्वती । भिषक्पूवे दह इन्द्रियम्‌ । अन्यत्र दधरिद्ियम्‌ ॥ इति कृष्णयजर्वेदीयतेत्तिरीय बाह्यणे द्ितीयाष्टके षषठा- ध्याये चत॒दंशोऽन॒वाकः ॥ १४ ॥ एकादशोऽ(शा)तुयानदेवः स्विष्टकृच्छब्दवाच्योऽभिः । सोऽयं चोतनारम- कोऽन्यान्देवान्यथायथं यक्ष्यद्यस्य योग्यं तं तेन परजितवान्‌ । क क सजतवानात तदुच्यत । दातार दव्यमानुषरूपां दवा स्वयं दहं धरता र) ७ क वाचा मन्रेणेन्दर देवम्‌, अश्विनो द्र देषो वाचं सरस्वतीं बाच्रपां सरस्ल्या- ` ख्यां देवतां पूजितवान्‌ । तथा स्विष्टकृदयम्नि सोमं चोभावाज्यभागदेषौ = पूजितवान्‌ । सुत्रामेनद्र; सष युषटु पूजितः । सविता च स्विष्टः । भिषच्रषो & पर्णाप स्वषु । तथा वृपदवा वनस्पातारष्टः । आनन्यपाः प्रयाजानयान- दवाः स्वष्टाः । द्व्या हता याोञयमाभ्ः साऽयमननाभरिनषएटः । स्विष्ट ` दास्याञ्यमात्रहात्र हमकच यजमानाय यशा न यश इवोन्द्रय दधत्सपादयति। तथन क्ञारादेरस सपाद्याति । तथाऽपाचति पूजां संपादयति । तथा स्वधामन्ने च संपादयति ॥ इतं श्रामत्स्रायणाचायविराचते माधवाये वेदाथेप्रकाद कृष्णयजर्वेदीयतैत्तिरी सब्राह्मणमार्यं द्वतायकाण्ड षष्प्रपाठकं चतददाऽनवाकः | १४॥ ३१ क्र.भ्यंदेवो बोः! ` ६५७२ श्रीमत्सायणाचार्थविरचितभाप्यसमेतम्‌-- [रद्वितीयकाण्डे- अथ षष्टे पच्चदशयोऽमुवाकः । [नस अग्निमद्य होतारमद्रणीत । अयश सुता सुती यज॑मानः । पच॑न्पक्तीः । पचन्पुरो- दाशान्‌ । ग्रहन्प्रहा्‌ । वध्रत्रधिभ्यां छागः ` = सर॑खया इनद्रीय । वघ्नन्सर॑खत्ये मेषमिद््रा- ` क, § सव्ये । सूपस्था जद देवो वनस्पतिरभवद्‌ । जशिभ्यां छेन सर॑स्वत्या इन्द्राय (१) । ` सरस्वये मेपेणेदरायाशिभ्यांस॒ । इन््रायरषभे- ` णाशिभ्यारं सरंखत्ये 1 जक्षस्तान्म॑दस्तः प्रतिं पचता्ग्र॑मीषुः 1 अधेष्टेषन्त ग्रहेः । जपांतामशिना सरखतीन््रः सुत्रामा इब्रहा । सोमान्तराम्णः । उपों उक्थामदाः श्रोहि- ` मदा उदन्‌ | जवीट्रपन्ताऽऽङ्गरषः। वामद्यषं आर्पयर्षाणां नपादणीत । अय सता- सुती यज॑मानः । बहुभ्य जासतेभ्यः । एष में देवेषु वसुषाया यक्ष्यत इति । ताया देवा देवदानान्यदुः। तान्य॑स्मा ज च शास्खं। जा ` प्रधानपशजरयायी अनयानमेषा उक्ताः । अथ पश्चदशे सूक्तवाक्यै- प्पा०६अनु ०१९] दृष्णयजदीयं तेत्तिरीयत्राह्यणम्‌ । ६७३ च॑ गुरस्व । इषितध्रं होतरसि मद्रवा- च्याय्‌ प्रेषितो मारुषः । सूक्तवा- कायं सूक्ता ब्रूहि (२ ); इति॥ इन्द्राय यजमानः सप्त च॑ ॥ इति कृष्णयनुरवेदीयतेत्तिरीयवाह्यणे द्वितीयाष्टके षष्ठा- ध्याये पञ्चद्रोऽनुवाकः ॥ ५५ ॥ क अथास्पिन्कमेण्ययं यजमानोऽभिरूपं दैवं होतारं होमनिष्पादकै परुषमह- णीत हतवान्‌ । कौश यजमानः, सुतासुती, सुतमभिपुतं सोमसुरादि, अस॒त- मभिषवरदितं पयःपथरति तदुभयमस्यास्तीति सताती । फ कुरवन्पक्तीः पक्त- व्यानि द्रम्याणि पचन्पक्षानि कर्वप्तथा पुरोडाज्चानेन््रसावित्रादीन्पचन्पकान्ु- ेनप्रहनाभ्िनादीन्दहन्पातरेष स्वीकुवेन्योऽयं छागस्तं सरस्वतीन््रयुक्ताभ्याम- भिभ्यां सवेदवार्थ गरपे बध्॑स्तथा यो मेषस्तमिन्दराशियुक्तायै युख्यायै सर- स्व्यं बद्रस्तथा या दषभस्तमन्विसरस्वतीयुक्ताय यख्यायेन्द्राय बघ्रन्नचा- सिन्दिने वनस्पतिरदेवो गरूपात्मकः सूपस्था अभवस्सृ् स्थिरावस्थानय॒क्तोऽ-. भवत्‌ । सरस्वतीन्द्रयुक्ताभ्यां पुर्याभ्यामधिभ्यां छागेन पृञ्चना यजमान; परिचरति । इनद्राचियुक्ताय युर्याये सरस्वत्यै मेषेण पशुना परिचरति । अचिसरस्वतीयुक्तायेन्राय हषमेण पशुना परिचरति । तान्पशनिन्द्रादयो देवा अक्षन्ितवन्तः । मेदस्तो मेदांसि पचता पकानि हवीषि प्रलप्रमीषुः रतिगर- दीतवन्तः । ग्ैरनु्ठितैरवीदधन्त वधितवन्तः । अनिन देवौ सोमान्राम्णः सुरासदशानि सोमद्रव्याण्यपातां पीतवन्तौ । सरस्वती च पीतवती । सुबामा दवहेनदरथ पीतवान्‌ । उपो समीप उक्थामदाः शस्तवदरहेतुमत्राो दशनौ षुः । विमदा विरेषेण हषंयुक्ता अदन्भक्षितवन्तः । आङ्गैरङ्विकषेषैरवी धन्त सम्यग्वाधितवन्तः । अद्यास्मिन्कमेणि हे ऋषषेऽतीन्द्रियाथदश्चिन्दे होतस्त्वामयं यजपानोऽद्रणीत वृतवान्‌ । आर्षेय हे ऋषिकृलोत्पन्न ऋषीणां नपाद्ध ऋषि- नक्गत्रिभवतेकमपि मति चतुथं इत्यथैः | एतदुभयमप्य॒षिविशेषणम्‌ । कीटशो यजमानः सुतासुलयमिषुतानभिषपुतदरव्यद्रयवान्‌। किमर्थं वृतवानिति तदुच्यते-- आरसंगतेभ्यो बहुभ्य आगलयासिपिन्करमणि संबद्धानां वहूनां देवानामर्ये । केना- । [१ 1 १क. ख, अदास्मिः। ६७४ भरीमत्सायणाचायेविरचिततभाष्वसमेतम्‌-- [रद्वितीयकाण्डे- भिमरायेण वृतवानिति सोऽभिभाय्‌ उच्यते-एष होता मे वसुवारि प्ररोडाशरूपं ` वस पयःसूरारूपं वारि च देवेष्वायक्ष्यते समन्ता्यागं करिष्यतीति । ता या द्वा द्बदानानि यान तानि देवेभ्यो दन्तानि हवींषि देवा अद्त्विजो दत्त- वन्तस्तानि सवाणि हविष्फलान्यस्मे यजमानायाऽऽज्ञास्स्र च सिष्यन्त्विलेवमा- ` शिषं च कुरू। आगुरस्र च तत्सिद्धयथेमु्यमं च कुरु। हे होतरिषितो मयाऽभि- ` पितः मेषितश्रासि । भद्भ्राच्याय कल्याणवचनाय मेषितो मानषो होता खं सृक्तस्य वचनं वाका यस्य देवस्य सोऽयं देवः सूक्तवाकस्तस्मै सृक्तवाक्दे- ` वाय सूक्ता श्रूहिं “इदं चावापूथिवी '” इयेतान्यनुवाकोक्तानि शोभनानि ` वचनानि कथय ॥ १ इति श्रीमत्ायणाचायेविरचिते माधवीये वेदाथेप्रकारो कृष्णयजरवदीयतैत्तिरीय ब्रह्मणभाप्ये द्वितीयकाण्डे षष्ठप्रपाठके पश्चदशोऽतवाकः ॥ १९ ॥ अथ षष्ठे षोडशोऽनुवाकः । . धसक तेमनं पथ्वदरे सूक्तवाकमेषोऽभिषितः । षोडशे पितृयज्ञविषया मन्ना उच्यन्ते । ` पितृयज्ञ सूत्रकारेण निरदिष्टः-पूषेवत्पितृयज्ञः'› इति । स च राजस्यपकरणे चातुमास्येषु “सोमाय पिघरमते"” इत्यनुवाके व्याख्यातः । तदथीनां मत्राणां द्श्चानां मतीकानि दशेयति-- ` उञ्न्तस्त्वा हवामह आनो अग सुकेतना । । खर सोम महे भगं खर सौम प्रचिकिती मनीषा । तया हि न॑ः पितरः सोम पर्वे वई साम पितामः संविदानः। वर्हिषदः पितर जआऽहं पेतृन्‌। उप॑हूताः पितरोऽिंष्वात्ताः पितरः+इति। कै का एतास्ट्ु ` उशन्तस्त्वा हवामहे” एषा सामिधेनी, सेयं संहितायां द्विती- काण्ड व्याख्याता । “जानो अजरे" “त्वं सोम महे" इत्युमे आज्यभा- गयाः पुरोनुवाक्ये, ते च “पासो अजु; पवतेः इत्यनुवाके व्याख्याते ।' समराय पपत्रृमत पुराडाश षटूकपाछं निवपति इत्यस्मिन्कमेणि त्वं सोम भरचिकितः ` "त्वया हि न; पितरः" इत्येते परोमुबाक्ये । ततैव “त्वं सोम अपा °९अनु० १६] छष्णयजुर्वदीयं तैत्तिरीयत्राह्मणम्‌ । ६७५ पितृभिः" इति याज्या । ५पितभ्यो ब्िषद्धयो धानाः” इत्यस्मिन्कमेणि बाईषदः पितर उल्यवार्‌' आऽहं पितन्सुविदनान्‌"” इत्येते परोनवाकये । (“उपहूताः पितरः” इत्येषा याज्या । ““पितभ्योऽमिष्वात्तेभ्योऽभिवान्यायै डच मन्थम्‌ ईयत ` अश्ष्वात्ताः पितरः सोम्यासः" इत्येषा प्रान. वाया । ता एतास्त्वं साम मचिक्रित इलायाः सप्त संहितायाम्‌ ““उशन्तस्त्वा” इत्यनुवाके व्याख्याताः ! अथ द्वितीयां पुरोरुवाक्यामाह-- जप्रष्वात्तानूठमतो हवामह । नरा- शत सामपाथ य अश्युः । तेनो वन्तः सुहवां भवन्तु । भ्रं नों भवन्तु दहिपद्‌ शं चतष्परे, इति। . अश्रिष्वात्ता अ्िष्वात्तनामकाः पितरः पित॒विशेषाः; । ते च चातुमास्यग- तापत्यन्नब्राह्मण स्पष्टमामहिताः-- "ये वा अयज्वानो ग्रहमेधिनः । ते पित- ` राऽभनिष्वात्ताः'' इति । मनुष्यजन्मन्यभरिष्ठोमादियागमङ्तवा स्मातकमनिष्राः सन्ता गृत्वा च 1पतत्व गतास्तानशिष्वात्तानृतुमत ऋतुरूपेण यज्ञकारेन यक्ता- "हवामह आहयामः । य पितरो नराशंस नरैः बंसनीये यक्गे सोमादिरूपेण सामपाय सामपानमाशुः प्ाप्एवन्तस्ते पितरो नोऽस्माकं सहाः सुखेनाऽऽहातुं शक्या अवन्त; शीप्रगातिमन्तो भवन्तु । नोऽस्माकं द्विपदे मनष्याय शं सखक्रा भवन्तु । चतुष्पदे पशवे च शं भवन्त्‌ | अथ विकरिपतामन्यां द्वितीयां परोनवाक्यामाह -- ` 1 अद्मव्वात्ता यश्न्रष्वात्ताः (१)। जद्हो सुचः [पतरः समयाः । परेऽव॑रेऽमृतासो भवन्तः । मधिनरुवन्त॒ तें अवन्तस्मान्‌, इति। आब्रष्वात्ताः पूवाक्तटक्षणाः पितरो ये सान्त यच याग ङा पताक भाता अनस्निष्वात्ताः पितरस्ते सर्वेऽप्यहोमुचः पापान्मोचयितारः सोम्यासः ` सावपानाह्यः पर्‌ कृतयागा अवरे यागरदहिता द्विधा अप्यभृतासो मनष्यव- ६७६ श्रीमस्सायणाचार्यविरचितमाष्यसमेतम्‌-- [र दवितीयकाण्ड- च्छीधरमरणरदहितास्ते भवन्तः पितरोऽधिष्रवन्तु देवानां समीपे यजमानमधिकं तृवन्तु । यजपानानस्मानवन्तु । अथ तत्रेव याञ्यामाह- वान्यायं दुग्ये जुषमाणा करम्भम्‌ । उदरम्‌ अवरे प्र्‌ च । जायष्वात्ता ऋतभः साब दानाः । इन्द्रवन्ता हवा उक्ता? ईति। अभ्रिष्वात्तनापकाः पितरो मदीयमिदं हविञुषन्ताम्‌ । कटा आपरेष्वात्ता न्याये मरतवस्साया घेनोर्दग्पे क्षिपं करम्भं यवपिष्टरूपं मन्थं ज्ञषमाणाः | तेप मध्ये ये पर उच्छृ ये चावरे निकृ्टासते सरवेऽप्युदीराणा अस्तिन्कः ्ण्यत्कर्पेण पराप्रा ऋत्मिर्यज्ञकारामिमानिदेषेः सह संविदाना एक्मत्य गता इन्द्रवन्तः परमेश्वययुक्तेन पित्रजेन यमेन सयुक्ताः । न अत्र ्राखान्तरालसारेण हविरन्तर सूत्रकार उदाजहार -- “अग्नय कव्य- वाहनाय यमाय वा मन्थम्‌" इति । तत्र द्याः पुरानुवाक्ययास्कस्या । याञ्यायाश्र मरतीकानि दशेयति- कणा दयं कव्यवाहन वर्म्म इाड्ता जातवेदः ॥ मातरूकर््यः; इति । एतास्तिखः “उशन्तस्त्वा हवामहे" इत्यनुवाके सादेताया व्यास्याताः । ॥ि त अथ ततेव खष्कृतः पुरानुवाक्यामाह-- ये तातृपुरैवत्रा जेहमानाः । दोवादधः स्तोम॑- तष्टा अकैः । जाय वाह छावदनाभ- वाड । सयेः कव्यैः पित्रभिर्वमसद्भिः, इवि। - ये पितसे देवत्रा देवेषु मध्ये जेहमानाः मथमाना दोत्राढषो दोमकरैन्वधः | क यन्तः स्तोमतष्टासः स्तोजरूपेमेत्रेः संस्कृताः सन्तोञ्कैरचनीयेरेविभिस्तातृपु- स्ति गताः । हेआओतेः पितृभिः साधमवाडाया्चस्मदमिगुख आगच्छ । फरीरटशेः पितृभि सुविदत्रेभिः सम्यगभिङ्ञेः सत्यः सत्यवादिभिः कव्य; कव्याः क स्पेन पितणामन्नेन युकतेधरमसद्धिधेमे दीप्यमानेऽस्मिन्कमेणि निवसद्धिः। प्रप०ईअनु०१६] कृष्णयजुर्वेदीय तेत्तिरीयत्राह्यणम्‌ । [र ६७७ ` अथ तनैव याज्यामाह- ॥ि हत्वाहमजर्‌ पएरप्रयम्‌ । अम्र तेनं हविषा सपर्यन्‌ । उपासदं कव्यवाहं पितरणाम्‌ । प॒; प्रजां वीरवतीः समृणतु (२), इति॥ अनिष्वात्ता जेहमानाः सप्त च॑ ॥ इति इृष्णयजर्वेदीयतेत्तिरीयब्राह्यणे द्वितीयके षष्ठाध्याये पोडराऽनुवाकः ॥ १६ | अहं स्विष्टकृदाख्यमिममभ्रियुपासदपुपसन्नोऽस्मि । फ कवेन्धृतेन विषा सपयन्पूजयन्‌ । कीदृशम हव्यवाहं देवां हव्यस्य वोारमनरं जरारहित ` परमियं पुरूणां वहूनां यजमानानां श्रियं पितृणामर्थे कव्यवाहं कव्याख्यस्य हविषो वोढारम्‌ । स ताद्शोऽधिर्नोऽस्माकं वीरवतीं वीरेशेत्येयक्तां परजां प- पो्ादिरूपां समृण्वत्‌ सम्यक्पापयत । अथ विनियोगसंग्रहः पितयङ्गे सापिधनी द्यश्रन्तस्त्वेति बणिता आ नस्त्वं सोम इत्याज्यभागयोद्र पुरोरुचा ॥ पितमत्सोमयमगेतवत्वंसोमपरेस्यभेमते। पुरोनुवाक्ये याज्या तु त्वं सोमेटयादिका पता॥ बदिः पितृयागे त॒ बहिष्यादित्रयं तथा| अभ्चिष्वेति चतश्चः स्युरभिष्वात्तयजो तथा ॥ यद्रे कव्यवादहेति कव्यवाहयजां चयम्‌ । क क, एता 2 स्वषढर्याग मन्रा अष्टदशारताः ॥ इति श्रीमत्सायणाचायंविरचिते. माधवीये वेदाथप्रकाशे कृष्णयजुर्वदीयतेत्ति- क क (५ रीयत्राह्मणमाप्ये द्वितीयकाण्डे षष्ठप्रपाठके षोडशोऽनवाकः ॥ १६ ॥ ` ६७८ श्रीपत्सायणाचायेविरचितभाप्यसमेतम्‌-- [रद्वितीयकाण्डे- अथ षष्टे सप्तदशोऽनुवाकः । डशे पितुयज्ञयाज्यानुवाक्या उक्ताः । अथ यत्पश्वन्तरं सृत्रकारेणोदाहू तम्‌ “इन्द्राय वयोधसे पञुभारभते' इति; तत्र प्रयाजा्थां मेचावरूणपषाः कर ८) सप्रदशेऽभिधीयन्ते । तत्र प्रथममन्रमाद- घ्‌ | म 1 | हाता यक्षादटस्पद्‌ । सामधान महदराः। ॥ € = ~) ` नि (~ (~ ध 9 य्‌ क घ्‌ सुषामद््‌ वररण्यम्‌ । जआय्रायनद्र वयाच- । त्र छ „1 दि क 9 # सम्‌ । [वना छन्द इ्द्रयम्‌ । न्याव गा 1 ध नै त £. ॥ र वया वर्ध्‌ । व्वार्यस्य हातर्यज; इति। योऽयं देष्यो होता सोऽयमिडस्पदे सोमक्रयणीपदपांसयक्त आहवनीये समिधानं समिन्नामकं मथमपरयाजदेवं यक्षद्यनतु । कीदशं देवं महयशो महतो यसः कारणम्‌ । सुषमिद्धं सुखेन सम्यक्पञ्वलितम्‌ । वरेण्यं स्ेवेरणीयम्‌ । ` तदवद्राराञत्र तद्प्िरूपं वयाधसं वय आयुष्यं धारयतीति वयोधास्ताटशमिन््र पशुस्वामन देवं यजतु । तथा गायत्रीं छन्दश्तुविशल्यक्षरं छ(रच्छोन्दोदेषं यजतु । ततां यजमानायान्द्रयं चक्रादिपारवं उ्यवि गाम्‌, अविशब्दो मासष- ट्कोपलक्षक इति चतुथकाण्डे प्रतिपादितम्‌, अणि मासषरकानि यस्या गोः सयं त्यविस्तादशीं गां वय आयुष्यं च दधत्संपादयतु । अयं प्रयाजदेव ` आज्यस्य वेतु द्ूयमानमाज्यं पिवतु । तदर्थं हे मानष होतर्यन याज्यां पर । अथ द्वितीयमव्रमाह- हता यक्षच्छकचित्रतम्‌ । तन्‌नपातपाद्भदम्‌ | य गभमद्तद्ध (9 )। शकचेमेन््र वयो. परम्‌ | उ [वगृह छन्द इाच्द्रयम्‌ | [दयबाह्‌ गां वयौ दध॑त्‌ । वेवाज्यस्य दीतर्थज॑, इति । तसूनपान्नामको द्वितीयपरयाजदेवस्तं होता यक्ष्यजतु । कीरं गचिव्रतं श्धमेतत्कमरूपं वतं यस्य ताराम्‌ । उद्धिदं फटस्योद्धत्तारगृत्पादयितारम्‌ । ` ` स॑ तनूनपादाख्यमभ्निमदितिरियं मूमिगी्भं दषे तं यजत्विखन्वयः । तद्वारेण ` ` भ्रपा०अनु० १७] दृष्णय््वेदीयं तैत्तिरीयव्राह्मणमर्‌ । ` ` ६७९ शुचि शुद्धात्मानं वयोधसमिनद्रं पशुदेवपष्णिक्छन्दोदेवं च यजत । तत इन्द्रियं दिलवाहं गां द्विव गामायुष्यं च संपादयतु । वेत्विल्यादि पूवेवत्‌ । ` अथ तृतीयमन्रमाह-- हीतां यक्षदीडन्यम्‌ । इडितं व्र॑बहन्त॑मम्‌ । ` इडभिरीव्यर सह॑ः । सोममिन्द्र वयोधसम्‌ । ` जचृद्म इन्द्‌ इदम्‌ | त्रिवत्स गा वयां दधत्‌ (२) वेत्वाज्यस्य होतयंज, इति। ईडन्यस्तृतीयपरयाजदेवस्तं होता यजतु । कीदराम्‌, ईडितं सव तिभ्ि स्तुतम्‌ । हत्रहन्तममतिशयेन वेरिघातिनम्‌ । इडाभिरी्यं स्तुतिपराभिर्म्मिः स्तुत्यम्‌ । सहा बलहैतुम्‌ । इन्द्रमिलयादि पूषेवत्‌ । तस्य विशेषणं सोमं सोम- पानाहेमिल्यथेः । त्रिवत्सं त्रिवर्ष । अथ चतुथम्रच्रपाहू- दहता यक्षससुबरहिषदम्‌ । प्रषण्वन्तमरम॑स्यम्‌। सीदन्तं बर्हिषि प्रिये । अमृतेन वयोधसम्‌ । बृहतीं छन्दं इद्दियम्‌ । पञ्चाविं गां वयो दृ्धत्‌ । वेत्वाज्यस्य दहीतर्यज॑, सति। बाहृःशब्देन चतुथपरयाजदेव उच्यते, तं होता यक्ष्यजत । कीदशं पषण्वन्ते पाषणसामध्ययुक्तम्‌ । अमलं मरणरहितम्‌ । प्रिये बरिषि यज्ञे सीदन्तमपवि- ` म्‌ । अमृतशब्दो मरणराहित्यवाचीनद्रस्य विशेषणम्‌ । पञ्चावि साधसवत्स रद्रयापतम्‌ । अथ पश्चममनघ्रमाह- हाता यक्तद्यचस्वताः । छपव्रा्णा ऋतात्रव ॐ क "९ ॥ (२३) दारा दृवाहिरण्ययाः । त्रह्माण इन्द्र वयाधत्तम्‌ । पटक्ति छन्द इहान्द्रयम्‌ । तुया ६८० श्ीमरसायणायचार्यनिरवितभाष्यसमेतम्‌-- [रद्वितीयकण्डे- गां वयो दध॑त्‌ । वेताज्य॑स्य रीत्य्जः इति। = दारशब्दवाच्या; पश्चमपरयाजदेवतास्ताश्च व्यचखती््या्चिमलयोऽवकाश्च- वत्य सुप्रायणाः सष भरायणं गमनाममनरूपं यास ता ऋतं सलं वधयन्ती- त्युताष्टधो हिरण्ययीः सुवणाभरणयुक्ता ब्रह्माणः परिवृढास्तादशीहोता ` यजतु । इन्दरमित्यादि पूववत्‌ । [इद कमणि] तु्वाहं सार्धसंबस्सरत्रयोपेतम्‌ । ` अथ पष्ठमन्रमाह- व ५ ® = 1 उ = होता यक्षप्सुपेशसे । सुशिल्पे बृंहती उभे । (क नक्तोषापता न दशते । विश्वमिद्धरं वयोधरम्‌। ` रेष्टभं उन्दं इद्दियम्‌ (%)। पष्ठवाहं गां वयो -दधत्‌ । वेत्वाज्यस्य रोतयर्ज, इति । नक्तोषासारब्दवाच्ये षषटुभयाजदेवते। ते च सुपेशसे शोभनरूपयुक्ते सिरे ` शोभनशिस्पोपेते । रिलपशब्देन कलाविद्या उच्यन्ते । ब्रहती महत्यौ न दर्बते ` दशनीय च ते उभे होता यजतु । विषं विन्वस्वामिनम्‌ । इनदरमिलादि पूैव्‌। पष्ठवाहं संवत्सरचतुष्टयोपेतम्‌ । अथ सप्तममन्नमाह-- होता यक्षसचेतसा । देवानामुत्तमं यशंः। होतारा द्व्या कवी । पय॒नेन्द्रं वयोधसम्‌ । जगतीं उन्द्‌ इेन्द्रियम्‌ । अनडाहं गां वयो दधद । वेखाज्यस्य रहोतयन , इृति। ` दैव्यौ होतारो सप्तममयाजदेवौ । तौ च प्रचेतसौ भदरषटज्ञानयुक्तौ देवानां सवेषागूत्तमं यशः संपादयन्तों कवी विद्वांसौ सयुजा सैव वतमानो । शह कमेण्यनद्वाहं शकटवहनक्षमं गाम्‌ । अन्यत्पूर्ववत्‌ । ` \ ५ अथाष्टममन्रमाह- ` व ` हता वक्तसखतीः (५)। तसो दवी- ` क कनि कर ०५ प्रपा०६अनु० १७] कृष्णयञुर्वेदीयं तत्तिरोयव्राह्यणम्‌ । ६८१ हिरण्ययीः । भारतीरवृहतीर्महीः । पतिमिन्द्र वयोधरषम्‌ । विराजं छन्दं इहेन्धियम्‌ । धेन गां न वथो दूध॑त्‌। वेखाज्यंस्य हो तर्थज, इति । तिस्रो देव्योऽष्टमपभरयाजदेवतास्ताश्च पेशस्वती रूपवत्यो हिरण्ययीः सवर्णा भरणापताः । भारतीरितिबहुवचनेनेडासरस्वत्यावपि गृरहेते । बृहतीः भरौटा महीः पृञ्याः । पति पालकम्‌ । पेन गां [न] नवपरसूतिं गामपि। अन्यत्पुवेवत्‌ । [अथ] नवममन्नरमाह- हाता यक्षस्सुरतस्षम्‌ । वष्टरं पुिवधनम्‌ | रूपाय बिभ्रतं एरथक्‌ । पुिमेन््रं वयोधसम्‌ | (8 )। दिपदं छन्द इहेन्द्रियम्‌ । उक्षाणं गां न वयु दर्धतर्‌ । व्वाञ्यस्य होतयंज;, इति। तवषशान्द्न नवेममयाजदेव उच्यते । स च सुरेताः शोभनरेतस्को बहुमना- मदः । शरीरस्य पुष्टि वधयतीति पुष्िविधंनः । स च प्रतिशरीरं प्रथग्विरश्च णानि रूपाणि विभरद्रतेते । तादशं देवं होता यक्षचजत । पष्ट पष्िप्रदमि- न्म्‌ । इह कमण्युन्नाण गां न सेचनक्षमं वृषभमपि। अन त्पूवेवत्‌ । [अय] दक्षममन्रमाह- ह।त। यक्षच्छतक्रत॒म्‌ । हिरण्यपणयुक्िथनम्‌ । ररना वित्तं वशम्‌ । भगामेन्द्रं वयोध्‌- सम्‌ । कभ छन्दं इन्द्रियम्‌ । वशां वेहतं भान वयो ट्धतर्‌ । वेवाज्यस्य होतर्यज, इति। ` दिरण्यपणब्देन सुवणपणयुक्तो द्दमभरयाजदेवो वनस्यतिरुच्यते । स च॒ ` खतक्रतुर शरतसख्याकक्रतुहतुः । उक्थीं शख्ोपेता मत्रेण प्रदस्यमान इत्यथः । 9 "१ क्‌. खं पमा} ` र क ६८२ भ्रीमत्सायणाचायेविरवचितभाष्यसमेतम्‌-- [रद्वितीयकाण्डे- ` स च वरीं स्ववशां रशनां यूपाघस्थां बविथद्रतते ताश्शं होता यजतु । भं भाग्ययुक्तम्‌ । वशां बन्ध्यां वेहतं गां न गभपातिनीं गामपि } अन्यतपूवत्‌ । [अथ] एकादशमन्रमाह- हतां यक्षतस्वाह।कृतीः । अरि ग्रह- पति थक्‌ । वरुणं भेषजं कविम्‌ । त्रमिन््रं वयोधसम्‌ । अतिच्छन्दसं छन्दं इन्द्रियम्‌ । वृहदषमं गां वयो दधत्‌ । वेत्वाज्यस्य होतर्यज (७); इति॥ दष दधदतावृष इन्द्ियं पेरखतीवेयोधपरं वेत्वाज्यस्य होतर्यन सत्त च॑॥ इडस्परऽभ गायत्री च्यविम्‌ ] शुचिव्रत शुचिभूष्णिहं दित्यवाहम्‌ । $डेऽन्य सममनु्टुम त्रिवत्सम्‌ । सुव रैपर्दममतेन्रः वृह पञ्चाविम्‌ । व्यच॑खतीः सप्रायणा ५ | ङ्कपि # ९... भ, ५ (4 (~ दारा ब्रह्माणः पृङ्कमेह तुयवार्हम्‌ । सुपशपे विश्वमिन्द्रं चिष्टुमं पष्ठवाहम्‌ । प्रचेतसा 4१५ सयुजेन्द्रं नगतीमिहानड़ हम्‌ । पेरखतीलिस्तो भारती; पतिं विराजमिह भेन न । सरतत त्वष्टारं पुटि द्विपदमिहोक्षाणे न । रातक्रैतु भगमिन्द्र ककुर्ममिह वशां वेहतं गा न । स्वाहछृतीः क्षत्रमतिच्छन्दपं बहदषमं गाम्‌ सुनवद शदे न्दिय- मष्ट नव दश गां न वयो दधत्रववेतु ॥ इति कृष्णयजवेदीयतेत्तिरीयबाह्यणे दितीया्टके षष्ठाध्याये सप्तदरोऽनवाकः ॥ १७ ॥ स्वादाठृतिशब्दनेकादशपरयाजदेव उच्यते । स च पथग्गरहपतिः प्रत्येकं धह्स्य पाका वरणः पापवारकः कविदिद्रास्तादशमभ्ि होता यजत । क्षत्रं बखवन्तम्‌ । वृहृत्मादम्‌ । अन्यत्पूत्ेवत्‌ ॥ (क $ क. ईत श्रमत्प्ायणाचायविराचते माधवीये वेदाथप्रकाद्चे करप्णयजवंदीयतेत्तिरोय- न[लसणमाप्य द्रतायकाण्डं षष्ठप्रपाठके सप्तदशोऽनवाकः ॥ १५७ || १ के, स. पानवा | ०, (५. | प्रपा ०ईअनु० १८] ष्णयज्र्वेदीयं तेत्तिरीय ब्राह्मणम्‌ | &८३ ` अथ षष्ेऽश्टदसेऽनवाकः | एन्द्र पदयावकाद्च प्रयाजपरषाः सप्रदरोऽभिदहिताः । अष्टादश आभिना- म(मि.काः प्रयाजयाञ्या उच्यन्ते | ततर भरथमामृचमाह-- सामना ज्रः सामर्धा । छंामद्धा वरण्यः | क छ ५ क १ ९ = ३ ऋ "(यना न्त्‌ 4४१ । ज्यारदभविया टधः,इति। समिन्नामकः परथपपरयानदेवोऽभिः। सच समिधा समिद्यागेन सषमिद्धः युष भज्वाछतः । याऽयं तादृशोऽभ्रियंच गायन्याख्यं छन्दो योऽपि अया साधसवत्सरा गोस्त एते देवा इद्धियं चक्ुरादिपाटं वय आयुष्यं च दध्र ` स्पादतवन्तः । य द्रतयापाह्‌ क तनूनपाच्छुचित्रतः । तनूनपाच्च सर स्वतीं । उष्गिक्छन्दं इन्दि यम॒ । दियवाइग्‌वयो द्धः, इति। _तेनूनपाच्छन्देन द्वतीयप्रयाजद्‌व उच्यते । स च शुचिव्रतः शुद्धेन वत कमणा युक्तस्ताटरस्तनूनपाच्छयरपराप्रहत्‌;ः सरस्वता चाष्णक्छन्दश् दत्य बूटसवत्सरद्रयार्पता ग्द दवा इन्द्रय वयश्च सपादयन्त | अय तृतायापाह इृडामिरथिरीयंः । सोमो देवो ` अमं यः ( प ) | अच्टष्ठछन्द्‌ द्न्द्रि- यम्‌ । न्रिवत्सा मर्या दधुः, इति । 4५. इडाभिमत्रोक्ताभि; स्तुतिभिरीञ्यः स्तय इञ्यनामकोऽग्िस्वरतीयपयाज- देवो यश्चामर््यो मरणरदितः सोमो देवो यदप्यनुष््डन्दो योऽपि संवत्सर चयापेतो गांस्त एते देवा इद्ियं वयथ दधुः। ए क अथचतुथामाह-- पुवहिरधचिः परषण्वान्‌ । स्तीर्णव॑रहिरम॑सयः । वहती ` ६८9 श्रीपत्सायणाचायेविरचितभाष्यसमेतम्‌-- [रद्वितीयकाण्डे- $. 1 ॐ ९.८. ० ४ > छन्द इन्द्रियम्‌ । पञ्चाविगीर्वयों दधः, इति। बर्ियस्यासां सुवर्हिरेतन्नामकथचतुथभयाजदे बोऽभिः पषण्वान्पृष्णा देवेन युक्तः पाषणसामथ्ययुक्तो वा । स्तीणबदिरवेदिप्रसारितवरियक्तोऽमर्यो भरण- रहितः । इदो योऽभ्रिय॑च बहती छन्दो योऽपि साधरसेवत्सरद्योपेतो भौरेते ४4 द्वा रद्ध वयश्च दधुः अथ पश्चमीमाद- ॐ. ॥ दुरो देवीदिशें महीः । ब्रह्मा देषो (र वृहस्पतिः । पङ्क्तिश्छन्द इहेन्दि- यम्‌ । तुयवाइगोर्वयो दरुः(र्‌), इति । दुरः प्श्चमपरयानदेवतास्ता देवी्योतमाना दिशो दिध्रपा महीर्महलयः। क, अ यथ ब्रह्मा ब्राह्मणस्वामौ ब्रहस्पतिर्देवो यदपि पद्किग्छन्दो योऽपि सारसं वत्सरत्रयोपेतो गोरेते देवा इन्द्रियं वयथ दधुः अय षषटटुपह- उषं यह्वी सपेशप्ता । विश देवा अम॑र्यः। विध्- व्छन्द्‌ इद्धयम्‌ । पष्टवाडइमावेयो धुः; इति) उष पष्ठमयाजदवते यह भरयतमाने सुपेशसा शोभमानरूपे । शटश्यो द्ज्या य चामल्या मरणधमराहेता विनवे देवा यच्च निष्प्डन्दो योऽपि संब- र्सरचतुष्टयापेतो गोरेते देवा इद्धियं वयश दध अथ सप्तमीमाह- रव्या हतारा भिषजा । इनद्र॑ण पथमा यना। जगता उन्द्‌ इन्द्रि यम्‌ । अनडान्गोरवयो दधः, इति। रव्या हतार सप्तममयाजदेवौ । तो च भिषजौ बिक्ित्सकाविग्रेण सयुना सह वतमाना सुना परस्परमपि संयुक्तो । ईदश यौ देवौ यच्च नगती ` छन्दा योऽपि शकटवहनक्षमो गौरेते देवा इन्दियं वयश्च दध; । भ्पा०६अनु०१८] . कृष्णयनुरेदीयं तेत्तिरीयब्राह्मणम्‌ । ६८९ अथाषटमीमाद- तिक्ल ३ सरस्वता । भारता मस्ता विद्यः (३) । विराट्‌ खन्द इदेद्र- यम्‌ । धेनुगैनं वया दुधु; इति। ` इडा सरस्वतीं भारतीं चाष्टमभ्रयाजदेवतास्िस्रो याः सन्ति येऽपि देवानां मध्ये विशो मरुतो यदपि विराटछन्दो नवपस्तिका गोरपि थां विद्यत रएते देवा इह कमंणीद्धियं वयश्च दधुः । अथ नवमीमाह- र्ट तुरीपो जहतः । इन्द्राय पि वधंना । दिपाच्छन्दं इहेन्द्रियम्‌ । उक्षा गौनं वयो दधुः, इति, तवष्टा नवमपरयानदेवः । स च तुरीपः शीघभासिमानदुत आश्यविग्रह स्ताद्शो योदेवो यौ च प॒ष्टिवधना पृष्ट वर्धयिता ताविन्द्राभ्री यदपि ` द्विपास्पादद्रयोपेतम्डछन्द उक्षा गोनं सेचनसमर्थो गौरपि यो वि्यतेतेदेवाद्ह कमेणीद्धियं वयश्च दधुः । अथ दशमीमाह-- शमिता नो वनस्पतिः । सविता प्र॑सु- वन्भगम्‌ । कडच्छन्दं इट न्द्रियम्‌ । वशा वेहद्रौनं वयो दधुः; इति। वनस्पातदरमत्रयाजनदवः । स च नास्माकं शरमता सवापद्रवक्षपनदतु-;। प भ तादो योदेवो यश्च सविता भगं सांभाग्यं प्रसवन्पेरयन्वतेते गोन गौरपि वहद्रमवातना सता वल्ल वन्ध्या या वदयत एतद्वा इाद्धय वय दषः अथकादश्ामादह्- र्पाहा अन्न वर्णः । क्षत्रा भषज करपत्र । अतच्छन्दारछन्द्‌ इन्द्रयम्‌ । ९८६ शरीमत्सायणाचायेविरवितभाप्यसमेतम्‌-- [द्वितीयकाण्डे 1 भा र, ८ ० । वु बृहल्षभा मविया दधुः (); इति॥ अम॑त्येस्तुयवाद्गौरवयें दधुर्विरों व्ञा वेहदं वये दधश्वत्वारिं च |} इति छष्णयजुर्वेदीयतेत्तिरीयवाह्यणे द्वितीयाएटके षष्ठाभध्याये९- दशोऽनवाकः ॥ ५८ ॥ सवाहाकाराख्य एकाद्रमयाजदेवो यङ्ग निष्पाद्यति। स च वरुणोऽनिष्ा- रकः सुक्षत्र शोभनवलोपेतो भेषजं करदो षधं करोति । तादशो यो देवो यचाति- छन्दान्दआ)स्यं छन्दो योऽपि परोद ऋषभो गौरेते देवा उच्दरियं वयथ दध;ः॥ 0 ५ अ, @. ५५, #, इति श्रामत्सायणाचायविरचिते माधवीये वेदाथप्रकाश्चे कृप्णयनर्वेदीयतेतिरीय- ाह्यणमाप्ये द्वितीयकाण्डे षष्ठप्रपाठकेऽष्टादशोऽनवाकः ॥ १८ ॥ अथ षष एकोनविंशोऽनुवाकः । ` एनद्रस्य परशोः भरयाजयाञ्याः अष्टादशेऽभिहिताः। एकोनविंशे वपापरो- डाशहविषां याञ्यानुवाक्या उच्यन्ते । तत्र वपायाः पुरोसुवाक्यामाह-- तरन्तनठ्ना दवाः । वस्वक्चटता स्त॒तम्‌ । रथतरण तजसा । हावारन्द्र व्या दधुः; इति । वसन्ताख्यनतृदवन सदेता वस्वा देवा इन्द्रे हविरिदं समप्यमाणं वय अु्य च दधुः सपादेतवन्तः । कांश हविसिषटदाख्येन स्तोमेन स्तुतम्‌ । तथा तजसा तेजास्वना रथ॑तराख्येन(ण) सान्ना स्तुतम्‌ । ~ अथ] वपायाज्यामाह- मय दवा ऋतुना । द्राः पञ्च ६९ स्त॒तम्‌ घटता सरसा बम्‌ । ह वारन्द्र वया दधुः, इति| ओीप्मतेना सहिता इन्द्राः पश्चदशस्तोमे यज्ञस्विना बृहत्साम्ना स्तुतं बल- करं हविवेयथेन््रे दधुः। 1 | र भेक । व 1.1. पायायाः।! 2 $ क क प्रपा०६अनु० १९] $ृष्णयञ्चवद्‌ंयं तेत्तिरीयतव्राह्यणम्‌ । ६८७ अथ पुरोडाश्चस्य परोुवाक्यामाद्‌- | वषीभिकरतुनाऽऽद्ियाः । सोमे सप्त ९९ स्तम (१9) वसरुपेणं विशौ- जसा । हविरिनद्र वयो दधः, इति व ¢ न ^ षेतुना सहिता आदिलाः सप्नदशस्तोमे वैशयानुप्राहकेणोनसिना बरप- सान्ना स्तुतं इविर्धयशेद्रे दधुः। [र प्रोडाश्स्य याञ्यामाह-- शारदेनठुनां देवाः । एकविध्ा नधभठः स्तम । राजेन प्रिया नयस । हविररनद्रं वया दधुः, इति। नि ररहतुलला्ता वऋयुनामका देवा एकविशस्तोमे भरिया श्रीप्रदेन वैराजेन साज्ना स्तुते भियं श्रीप्रदं हविवेयश्चेनद्रे दधः | अथ हविषः परोनुवाक्यामाह हेमन्तेनतुनां देवाः । मर्त॑श्विणवे स्तुतम्‌ । षन्‌ राकक्ररः सहः । हवारेन््र वयो दधुः, इति । इमन्ततुसाहिता मरुन्नामक्रा देवासिणवस्तोमे बेन बटप्रदेन शक्षरीः शङ्- ` रसान्न स्तुतं सहा बलप्रदं हृविवेयेन््े दधुः! ` | [अथ] हविषो याज्यामाह- रीशिरेणतुनां देवाः । अयषिष्यौऽ- स्तरः स्तम । सर्यन रताः क्षत्रम्‌ । हुविरिनद्रे वये। दधुः (२), इति ॥ स्तम ्प्तदरो स्तुत सहां हविरिन्द्रे वये दधुशवतवारि च ॥ क क ६८८ 'श्रीमत्सायणात्वा्यविरचितमाष्यसमेतम्‌-- [रेद्वितीयकाण्डे- (१ ¢ । ७ वन्तेनं प्रप्मेणं वषीभिः शारदेनं हेमन्तेन दरिरेण षट्‌ ॥ इति ृष्णयजुवंद्यतेत्तिरीयत्राह्मणे द्वितीया्टके षष्ठा- ध्याय एकोनविरा ऽनुवाकः ॥ १९ ॥ शेशिरतुसदहिता देवास्लयस्चिशासख्ये स्तोमे सत्येन सत्यवाक्येन हेतुना रेवती ` रवत्याख्यन सान्ना स्तुतमगरृतमविनश्वरं क्षञ्रं बलप्रदं हविवेयधेन्द्रे दधुः ॥ इति श्रीमत्ायणाचायविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेद यौैत्तिरीय- तराह्मणमाष्ये द्वितीयकाण्डे षष्ठप्रपाठक एकोनविंशोऽनुवाकः ॥ १९ ॥ भथ षष्ठे विंशोऽनुवाकः । पारक पये एकोनविंशे वपापुरोडाशहविषां याज्यायुवाक्या उक्ताः । अथ विशेऽनया- ` जानां मेत्रावरुणप्रषपा उच्यन्ते । तत्र प्रथपमच्रमाह-- ॥ द्वं बहिरिनद्रं वयोधसम्‌ । देवं देवमवर्धयत्‌ | गायत्रिया छन्दसेन्धियम । तेन इन्द्रे वयो दधत्‌ । वसुवने वसुधेयस्य वेत॒ यज, इति। बहिःवाग्देन अयमानूयाजद्‌वस्वरूपम्रच्यतं। तञ दव योतनशचीखम्‌ | योऽय- मिन्द्रो वयोधा आयुष्या(ष्य)धारकस्तं देवमिन्द्र पर्वोक्तदेवनशीलं बहिःखरूपम- ` ॥ वधेयद्रधितवत्‌ । तच्च गायत्याख्येन(ण) च्छन्दसा सहितं सदिद्धियं चक्षरादिपा- ` टव त्म, गरसरकान्तवय आयुष्य च दधत्सपादयति । वसधेयस्य धनधार- ` कस्य देवस्य वसुवने धनदाननिमित्तमयं प्रथमात्याजदेवो वेत्वाज्यं पिवतु । तदर्थं हे होतर्य॑न याञ्यां पट । ॥ अथ द्वितीयमन्रमाह- वीरि देवमिन्द्रं वयोधसम्‌ । देवीरदेव- = मंवधयन्‌ । उष्णिहा छन्द॑सेद्धियम्‌। ~ इषत्‌ । वतुवन वदुः १क. ख. "युष्यवधकः। ्पा०अनु०२०] कृष्णयलुर्दीयं तैत्तिरीयत्राह्मणम्‌। ` ६८९ पेयस्य वियन्तु यज ( 9), इति। द्रारशब्दवाच्या देव्यो द्वितीयातयाजदेवता याः सन्ति तादेव्यो देवं दयोतमानं वयोधसमिन्द्रं देवमवधेयत । ताश्च देव्य उष्णिहा छन्दसा सहेन्धि- यपाटवं प्राण स्थयेमायष्यं चेन्द्रे सपादयन्त्‌ । अथ त॒तीयमन्रपाद- | ठव्‌[ दव वेयावप्तम्‌ । उष इन्द्रम्‌ वधताम्‌ । ज॒नुष्टभा छन्दसद्भियम्‌ । वाचमिनद्रं वयो द्ध॑व्‌ । वसुवनं व्ुषेय॑स्य वीतां यज॑, इति। उषे देवीं उषास्ये देव्यां तरतीयानुयाजदेवते । ते उभे वयोधसमिन््रं देषं वर्धितवत्यां । ते चानुष्टभा छन्दसा सदेन्द्ियं षाग्वयांसीन्द्रे संपादयतः अथ चत॒यथम्न्रपाहद देवी जोषं देवमिन्द्र वयोधसम्‌ । देवी देवम॑वधताम्‌ । बृहया छन्द॑सेन्धरि- यम्‌ । श्रो्रमिन्दरे वयो दध॑त्‌ । वक्वनें वसुधेयस्य वीतां यज (२ 9) इति। जाष्री देवी जोश्याख्ये देव्यायं विद्येते ते देव्या द्ाोतमानं वयाधस- मन्द्र दव बाधतवलया । त च बहला छन्दसा सदहद्रय ्रातवयसि्र सपा द्यतः । इद्धियशब्द्‌ः सामान्यवाची वाक्शरोज्ादयो विशेषवाचिनः । अथ पचममन्रपाह- दवा ऊजह्िता दवामच्द्र वयोधसम्‌ । (0 देवी देवमवर्धताम्‌ । पड्क्या उन्दसे- द्दियम्‌ । क्रमिन््रे वयो दधत्‌ । वसु- न - ¶क. यन्य ॥भ 1. ` ६९० श्रीमत्सायणाचार्यविरचितभाप्यसमेतम्‌-- [रद्वितीयकाण्डे 94. क ¢. # न वन वषुधयस्य कत्ता वजः इति। उर्जीहुलयाख्ये ये देष्यौ व्रियते ते देव्यो ब्ोतमानं वयोधस्रभिन्रं देव वधितवलयां । ते च पङ्कया छन्दसा सहेन्धियं शुक्र वयांसीन््े-सपादयतंः । शुक्रशब्देन दीपरिरूच्यते । अथ पष्रमन्रमाह-- | देवा देव्या होतारा देवमिन्द्रं वयोधसंम्‌ । देवा देवमवर्धताम्‌ । विष्टभा छन्द॑रेन्दि- यम्‌ । चिपिमिन्द्रे वयो दधत । वसु वन वसुधेयस्य वातां यज ( ३ ); इति। देव्यहोत्नामकां यो देवां विद्येते तों देवां द्योतमानं वयोधसमिन्द्रं देवं क्य # ९०५, षधितवन्तो । तौ च वष्ुमा छन्दसा सहेन्दरियं लिपि वयांसीन््रे दधहः । पूषेत्र शुक्रशब्देन शरीरकान्तिरुक्ता, इह त्विपिशब्देन ररिमिरुच्यते। ` अथ सप्नममन्रपाहू-- (न्य ० (९१६ 1 द्वीस्तिसस्तिसो देवीव॑योधम्‌ । पति- [वन्द्रमवधयनच्‌ । जग्रया इन्द्द्र यस्‌ । बलखामन्द्र वया द्षत्‌ । त्सु वयस्य वयन्तु यज; इति। ~ था द्‌ ज्यास्तस्राज्ञेसस्याका एककस्यासिग्रतित्वात्पुनरपि तिस इत्यच्यन्ते। 4) । ताः सवा वयापसं पाटकमिन्दरं वधितवत्यः । ताः पुनर्जगत्या छन्दसा सहै- ` न्द्रय बट वयासान्द्र सपादयान्त। अधाएममनत्रमाह- _ देवा नराश्चस्सो देवमिन्द्रं वयोधम॑म्‌ । देवा देवमवधयतर्‌ । विराजा छन्दसेन्द्रि क यम्‌ । रत्‌ इन्द्र वयो द्धत्र्‌ । वसुषनं ५ । प्रपा०६अनु०२०] कृष्णयज्ञवेद्‌ाय तं्तिरं यत्राह्मणम्‌ । ६९१ | वसुधेयस्य वेतु यजं ( ¢ ), इति। नरारंसाख्यो यो देवोऽस्ति स देवो चोतमानं वयोधसमिन्द्रं देवे बधित- वार्‌ । स च विराजा छन्दसा युक्त इन्दियं रतो व्यांसीन््रे संपादयति । अयच नवमम्मनत्रमपाह्‌- | देवो वनस्पतिरदवमिन्द्रं वयोधसं । देवो देवमवर्धयत्‌ । दिपदा छन्दसे द्रयस । भगमिन्द्र वयो दर्धत्‌ । वस- वरन वसुधेयस्य वेतु यर्जः इति। 9 वनस्पत्याख्यां यो देवोऽस्ि स देवो चयोतमानं वयोधसमिन््रं वाधितवान्‌ । स च द्विपदा छन्दसा सहेद्धियसोमाग्यवयांसीन्द्रे संपादयति । अथ द्रममत्रमाह- वं बहिवारितीनां देवमिन्द्रं वयोध- सम्‌ । देवो देवमवर्धयत्‌ । ककुमा छन्द॑ सन्द्रियम्‌ । यश॒ इन्र वयौ द्ष्‌। वृसुवन वसुधयस्य वेतु यजः इति! वबारतीनां जलमापतीनां संबन्धि वर्िराख्यं यदेवस्वरूपमस्ति तदिदं वरः स्वरूपं योतमानं वयोधस्रमिनद्रं देवं बधितवत्‌। तच ककुभा छन्दसा सेन्द्रिय. ` यश्चावयासरीन््र सपादयति। ध । अथकादश्चमन्रमाह- त [ि देवां अभिः सिव्टकृदेवमिन्र वयोरष॑म्‌ । देवो देवमवर्धयत्‌ । अतिच्छन्दसा छन्द॑से- द्धियम्‌ । ्त्रमिद्रं वयो द्धव्‌ । वसुवने. | व्यस्य वेतु यजं (९4), छै॥ ६९२ ओ्रीमत्सायणाचायविरचितभाष्यसमेतम्‌-- [रद्वितीयकाण्डे- वियन्तु यज वीतां यजं वीतां यजं वेतु यजं वेतु यज पश्च च ॥ इति इृष्णयज्ञरवेदीयतेत्तिरीयत्राह्यणे द्वितीयके षष्ठा- ध्याये विशोऽनुवाकः ॥ २० ॥ स्िष्रदाख्याऽग्रिदंवा योऽसि स देवो चोतमानं बयोधसमिन््रं देवै वधितवान्‌। स चातिच्छन्दोरूपेण च्छन्दसा सदेन्धियवलवयां सीन्द्रे संपादयति। अतो घनधारकस्य धनदाननिमित्तमयं स्िष्कृदेव आज्यं वेतु पिबतु । तदर्थं हे होतयंन याञ्यां पठ ॥ इति श्रीमत्रायणाचायविरचिते माधवीये वेदार्थप्रकारो कष्णयञुर्वेदीयौैत्तिरीय- ्राह्यणमाष्ये द्वितीयकाण्डे षष्ठप्रपाठके विंशोऽनुवाकः ॥ २० ॥ देवं बिगोयत्रिया तेज॑ः । देषीद्धीरं उष्णिहौ प्राणम्‌ । देवी देवमुषे जनुषटुमा ` वाचम्‌ । देवी जेष्ट बृह श्रोचम्‌ । देवी उनाहृती पङ्का शक्रम्‌ । देवा दैव्या ` ~ @* | होतारा शिष्टुभा चिषिम्‌ । देवीसिस्लस्तिखो देवीः पति जग॑त्या बम्‌ । देवो नरा- रासां विराजा रेतः । देवो वनस्पतिद्िषदा मम्‌ । देवं बहिवोरितीनां ककुभा यशं । देवौ जभनिः सिवं्टङदतिंच्छन्दपा क्षत्रम्‌ । वेतु वियन्तु चतुर्वीतिमिकेों वियन्तु चतुैतु । अवधंयदवधेयंशचतुरंवधेतामेके।ऽवधेयंतुर॑वधेयत्‌ । (५ ५ 1 सद्र त्वा सोमः सुरवन्त सीतेन मितेऽपि यदेवा होता यक्षत्समिषेन्द्रर्‌ समिद्‌ 1 | ६ ९ + | (४ 1 धिनाऽश्विना हविरिन्दियं देवं बर्हिः सरंखत्यिमचोशन्तो होता यक्षदिडस्पदे समिद्धो अयिः समिधा वसन्तेन देवं बरिरिनद्रं वयोधतपतं विश्शतिः । ५५" खादी तवे मिेोऽस्यवगय पुरंदरो होता यक्षदिस्पदे समिद्धो अधिरधिना देवी उजीहंती वेत्वाज्यस्य वैरूपेण विोजपा षण्णैवति; । खाद्री त्वाऽमी मदन्त पितरः पाम्न|ज्याय ञेणेवाऽऽन्य॑मुषापानक्ता वर्वर रध।तामश्चिनौ हविरिन्द्रि देव इन्द्रो वनस्पतिः पष्ठवाहं गां देवी देवं वयोध चतुनेवतिः। 1 ` जच्छिन्नं तन्तु\ दता यक्ष्सुपेशंसो वरंणः क््रभिन्द्रिय५ होत। यक्षदिडस्पदे पपा०६अतु ०२०] कृष्णयलुवेद्यं तेत्तिरीयबाह्मणम्‌ । ` ६९३ अस्य प्रपाठकस्यानुवाकाथेसम्रदः- ग्रहा उपस्थिति्होम उपहोमोऽभिषेचनम्‌ । तथाऽवभृथ दन्द त॒ पश्लो चत्वार इरिताः ॥ १॥ प्ुजयेऽथ चस्वारः सूक्तवाके त्वनन्तरः । पितृयज्ञे तृत्तरः स्यात्पशाबेन्द्रे चतुष्टयम्‌ ॥ २ ॥ वेदाथेस्य प्रकाशेन तमा हदादं निवारयन्‌ ॥ पुमथोश्वतुरो देयाद्विवातीथमदेश्वरः ॥ ३ ॥ ति भीमद्रीरङुकणसान्रास्यधुरंषर श्रीमत्सायणाचायेविरचिते माधवीये बेदाथप्रकाशे इृष्णयञर्वेदी यतेत्तिरीयतब्राह्मण भाष्ये षष्ठः प्रपाठकः समापनः ॥ ६ ॥ ( मूटकरमेण--अष्ट ० २ अध्या ६ ( १४) अनु° २० ( १४७) ) ( भाष्यक्रमेण--कां २ प्रपा० ६८ १४) भनु° २० (१४७ ) ) अथ द्वितीयकाण्डे सप्नपपरपाठकारम्भः। तन्न प्रथमोऽनुवाकः । भण 1 यस्य निःशसितं वेदा यो बेदेभ्योऽखिं जगत्‌ । ममे तमहं बन्दे विद्यातीथमहे्वरम्‌ ॥ १ ॥ पष्ठ प्रपाठके सोन्ामणिः कोकिस्यदीरिता | सवनामान एकाहाः कथ्यन्ते सपमे स्फुटम्‌ ॥ २॥ सयत ईइश्वरत्वनाभपिच्यत एष्विति सवा एकाहविकेषाः तत्राऽऽ्दों ` बस्पतसव उच्यत । तस्म बृहस्पतिसवे चोदकमापनांसिदरदादिस्तोमान््र द्‌ शस्वापे स्तानेषु बाधितुमेक स्तोमं विधत्त हरिः ॐ निश्स्तोमों भवति । ब्रह्मवर्चसं ३ ॥ गि कि | ॥ यिट्‌ । व्रह्मवर्चसमेवाव॑रन्पे, इति । 9) कि ओ हि | ॥ . मती वदिप्पवमानस्तोरे विदृत्स्तोमधतुरष्वाज्यस्तोतेषु माध्यंदिनपवमान- ` स्ताच च प्वद्शस्तामच्तुषु पृष्ठस्तोतरेष्वाभेवपवमानस्तोते च सप्तदशस्तोमो ` यज्ञायश्ञायस्ता्न एकविषस्तोमस्तान्वाधित्वा सर्वेषु स्तोत्रेष॒चिषतसोम एकः कतेव्यः । तस्य ब्रह्मवचसहेतुतवाद्रह्मवर्चसपापिर्भवति । त (५, ऋ, # सोमयागसस्थाविरेषं विधत्ते-- अष्टमः सामा भवाते । बरह्यवर्चसं वा नद्टमः । ब्रह्यवचसमेवावरन्धे, इति । पषठस्तात्र विकाल्पतबृहत्सामन्याचयर्थं रथतरसाम विधत्ते-- रथतर्‌र साम भवाते । ब्रह्मवचसं ॥ ति = कि । क „9 क भ ७ दोतरि कंचिद्विशेषं विधत्ते च ` ` पन्न ध ग, "रातिस्तो पषा०७जतु० १] दृष्णयजदीयं परैत्तिरीयत्राह्णम्‌ । ६९९ ` मिमिरसि्युक्रः । एतै त्रह्मवर्चसस्यं रूपम्‌ । स्पणव्‌ ब्रह्मवचस्मवरन्धे, इति । पारसना खलतिः; शरसि सगाकारेण परसि एव केशानतु मध्य इत्यथः । अरूणः सध्यावणे;ः । मिमिरः पनःपुनरतिवेगेन चक्चमींलनयक्तः । ॥तरश्ुक्र सषु वद्‌षु गुद्धा मातवशपित्‌वंशनिनाचारेषु वा रुद्धः । यदेतद्िनवे- शस्य लक्षण खरलार, यच [जश्त्वं तदभयपपि नरह्यवचस्सूपम्र्‌ । अत स्तद्‌ नु्खन रूपेण ब्रह्मषचेसं प्राप्रोति । ५ | क (५ छ हस्पातस्तवस्यासपात्तावाधणक्त्या भरयाग विधत्त- बरहस्पातरकामयत देवानां परोधां म॑च्छेय- माति । स एतं बुहस्पतिसवममपश्यत्‌। तमाह- रत्‌ । तेनायजत । ततो वे स देवानं पुरोधाम॑- गच्छत्‌ । यः पुरोधाकामः स्यात्‌ । स बंहस्प तिसवेन यन्नेत (२) । पुरोधामेव ॑च्छति, इति । ७, = क, क. बहस्पतिः पुरोधां देवगरत्वरक्षणं मख्यत्वं पौरोदिदं वा द्‌ाक्षणायां विशेषं विधत्ते-- तस्य प्रातःसवने सुतेषु नाराशस्सेषुं । एका- दृश दक्षिणा नीयन्ते । एकांदञ्च माध्येदिने सवनं स॒तेषु नाराशरसेषु । एकादश्च वृतीयपस्त- वने सत्रेषु नाराश्चरसेषं । तरयघिध्शस्संपवन्ते। | ® अय॑शिस्सदै देवतांः 1 देवतां एवावरुन्धे, श्ि। ` भक्षिताप्यायितचमसा नराशंसास्तेषु दक्षिणस्य हविषोनस्याधस्तात्सन्नषु ` सत्स्वकादश्च गावा दाक्षणात्वन नयन्ते दातव्याः । एवमृत्तरयारपि सवन- क योस्ता मित्वा जयस्िश्षत्संख्यया देवतासाम्यात्तपी तिहेतवो भवन्ति “ये देवा दिव्येकादश स्थ ` इतिमन्रे ्रय्खिशदेवा आन्नाताः। ६९६ भ्रीमत्सायणाचायंविरचितभाष्यसमेतम्‌-- (रद्वितीयकाण्डे- दक्षिणायापपरं विक्ैषमाद- अश्वश्वरतस्रिश्शः । प्राजापयां वा अश्वः (३) प्रजापंतिश्वतुधिश्यो देवतानाम्‌ । यावती- र देवताः । ता एवावरुन्धे; इति। पवोक्तगवापेक्षया चतुशचिशत्संख्यापूरकोऽश्वो दातव्यः । मजापंतिजन्यत्वा- स्माजापल्यत्वम्‌ । प्रजापतिश्च पूर्वोक्तदेबतापेक्षया चतुश्च । अतोऽषद्‌ानेन सवेदेवतापािभंवति । एतस्य कमणः सवत्वादभिषकं विधत्त- # ~ कृष्णाजिनेऽभिषिञ्चति । ब्रह्मणो वा एतद्रपम्‌ । यरप्णाजिनम्‌ । ्रह्मवचेसेनेवेनः समधयतिः सति। कृष्णाजिनमास्तीयं तत्रोपविष्टं यजमानमभिषिश्चेत्‌ । ऋक्सामयोः दृष्णमू- गरूपत्व॑साधारणत्वाद्रह्यरूपत्वम्‌ । तेन बह्मवचैससमृद्धिः । ` अभिषेकद्रव्य विधत्ते-- आब्यनाभिषिञ्वति । तेजो वा जाञ्य॑म्‌। तेज॑ एवासिन्द्धाति ( ® ), इति॥ हाता भवात यजत वा जश्च दधाति ॥ इति कृष्णययुर्वेदीयतेत्तर्मयव्राह्मणे द्वितीयके सप्तमा- ` ध्याये प्रथमोऽनवाकः ॥१॥ . आज्यस्य सतग्धत्वात्तेनस्त्वम्‌ ॥ ` अत्र मीमांसा । चतु्थध्यायस्य त॒तीयपादे चिन्तितमू-- “इष्टा हु वाजपेयेन बृहस्यतिसवं यजेत्‌ । कां वा बोधयेद्राक्ययुताङ्गत्वस्य बोधकम्‌ ॥ क्त्वाश्चलया भाति कालोऽ मेवमङ्गत्वबोधनम्‌ । श्रतेयरुयं अक्रिया च तथा सलयसुग्रहयते ॥ , १ क.ख. "पदयक्षिज"। २क. ख. (स्वधारणाद्र । 1 भ्रपा०७अनु०र] कृष्णयलुवदीयं तेत्तिरीयत्राह्मणम्‌ । ६९७ इृद्माश्नायते--“वाजपेयेनेष्टरा बृहस्पतिसवेन यजेत । अगि चिता सौजा- मण्या यजेत” इतिं । तजेषटति क्त्वाप्रत्ययो वाजपेयस्य पूर्वकाटिकषतां बते । तस्मा- दाक्यामद्‌ ब्दस्पतिसवस्यात्तरकालनतां बोधयतीति चेन्मैवम्‌ । वाजपेया- त्ववाधनमेव क्त्वाश्चुतेमुख्याऽथेः । “'समानक्रतेकयोः पूवेकाटे"" इति सूत्रेण क्रियाद्रयस्यककतुृकतायां रता दषानात्‌ । यद्यपि सूत्रे पूवकार इत्युक्तम्‌, तथाऽपि तन्न नियतं मुखं व्यादाय स्वपितील्त्र कारैक्येऽपि परयोगदर्ब- नात्‌ । वाजपयम्रकरणमप्यङ्गत्वेन गह्यते । अन्यथा त्वभरकृते बृहस्पतिसवे कारविधानात्मकरणं बाध्येत । अङ्गत्वे कमौन्तरत्वेन प्रासद्धब्हस्पतिसवत्वाभा- वात्तच्छन्दोऽगुपपन्न इति चेन्न । मासाभ्निदोजन्यायेन तद्धमातिदेशार्थत्वात्‌ । तस्पद्राक्यामदमङ्गत्ववोधकम्‌ । आप्र (चत्वे्यत्राप्येव यजनाय | 9. अ, क इति श्रीमत्स्ायणाचायविरचिते माधवीये वेदार्थप्रकाशे कष्णयजर्वदीयौैत्तिरी यत्राह्मणमाष्ये द्वितीयकाण्डे सक्तमप्रपाठके प्रथमोऽनुवाकः ॥ १ ॥ ५५, द = क अथ तप्तम दद्ववयाञचवाकः । अ 1 प्रथमे बृहृस्पतिसवोऽभिदहितः । द्वितीये वैश्यसवोऽभिधीयते । स च सत्र- कारेण स्पषटममिहितः--“ अथ सवानां व्याख्यातो बृहस्पतिसवः । वेय पृष्टकाम ज्रयादानि सप्त हवीषि निवेपति । पृ्चिः पषटरोही मारुल्यारुभ्यते। ` तस्याः पुरस्तात्खिष्टृतो यजमानायतन ऋषभचमं पाचीनग्रीवमरत्तररोम- ` मास्ताये तस्मिन्नासीनं यजमानं द्धाऽभिषिश्वति' इति । तत्र प्रथं (न क हविविधत्ते- यद्भ्नियो भवति । जपरिषुखा दद्धि, इि। ` अआद्रवा-हक्पाछः कतन्यः) सम्रद्धरच्रयू्कत्वात्‌ । आदावाप्रेयन तत्स. ` सद्धं कमं भवति। | द्वितीयं हविर्धिधत्ते-- ` अथ यत्पष्णः | पुष्टवं पूषा । प्रष्ट- प्९र्यस्य । पएुषएटमवावरन्ध्‌, इति। (भ्य पौष्णशवरः कतंज्यः पषदेवतायाः पृष्टिहतुस्वात्‌ । प्रैशयस्य पष्टिकामल्वा- = त्पुष्टिमिव भरामोति। ज ५ ~ क ६९८ भ्रीमत्सायणाचार्यविरचितभाष्यसमेतम्‌-- [रद्वितीयकाण्डे- हि @9 अथ तृतीयं दविविधत्ते- प्रसवाय सावनः; इति । सावित्रोऽष्टकपारः पुरोडाश्चः कायः । स च सवितुः प्रसवाय भरणाय संपद्यते । चतुथं हविविधत्ते-- ` = ¢" जथ यचा । वषा हि रूपाणि विकरोति, इति! $. अष्टाकपारस्त्वाष्रूः कायः । तस्माच्छ निषिक्तं रेतसि विविधानि रूपाणि करोति । पञ्चमे हविविधत्ते-- निवंरुणत्वाय वारुणः (१) । अथी य॑ एव कश्च सन्त्सूयते । स हि वारुणः, इति। अष्टाकपाल वारुणः; कायः । स॒ च निवेरुणत्वाय बरूणपाश्राहिलयाय ` सप्ते । अव च पूवयः कां ह्यसः पुरुषः सन्सूयतेऽभिषपिच्यते । सहि तदा वारुणा वरुणेनानुण्रहीत इत्युच्यते । तस्माद्रारुणयागोऽभिषेकयोग्यः। षष्ट हविविधत्ते- अथ यदश्वदेवः । वैश्वदेवो हि वैश्य॑ः, इति । ष एकादशकपारो वैश्वदेवः कायो यस्मद्रैशयो विगैदेतरैः सह परनापतेर्मभ्य- भागादुत्पन्नः । त वैश्वे दवा देवता अन्वरज्यन्त । ^“ जगती छन्दो वैरूपं ` साम वेश्या मनुष्याणाम्‌ ”" इति श्ुलन्तरविधानात्‌ । ततस्तदीयत्वप्ैषदेव- ` ` स्तत्र योग्यः । सप्रमं हविपिधत्त- मय यन्मारुतः । मारता एह वश्यः, इति। एकादशकपाी मारुतः कायः । मरुतां देवबिदत्वेन वैश्ययगे योग्य- ` त्वात्‌ । मरुतां विदत्वम्‌ ^ मारुतो वे देवानां विश्चः ” इति बिप्रसिद्धशचतेः । # अधिकशङानिषत्तये हविःसेख्यां द शेयति-- स्तानि हवाद्यष भवान्त । मपा०७अद्‌र] = दष्णयङुदीयं ेततिरीयब्राह्मणम्‌ । ` ६९९ सप्र गरणा वे मर्तः, इति १दङ चान्यादृङ्‌ च "ˆ इत्यादयः सप गणाः । अथ पञ्च विधत्त ए्न्नः पष्ठहां मह्या्छस्यते । विड्वे मरुत॑ः, इति । पृः श्वेतवणां पष्ठी चतपैर्षा । ताशी काचिदजा मरुहेवताकाऽऽ- छन्धय्या ¦ अथामिषेककार्विधियनयति- विंश एवंतन्मध्यतोऽभिषिंच्यते । तस्मादा एष वसः प्रियः । वयां हि मध्यतोऽभिषिच्यते, इति। एतस्य पशामध्ये खिष्कृतः पुरस्तादमिषिचेदिति विधिरन्नेयः । एवं सात वश; प्रजाया मध्य एतद्‌भिषेचनं कृतं भवति । यस्मादिशो मध्येऽभि क पकः कृतस्तस्माद्‌वेष वेश्यः सबानुष्ठायीं विशां भियो भवति । अभिषेकाथमासनं विधत्ते- ऋषभचमऽध्यमिषिच्चाति । स हि प्र॑ननपिता, इति। (> कि ऋ यस्माहषभः भनात्पादकस्तस्मात्तदीयस्य चमोणि पयंभिषिचेत्‌ । ` अभिषेकद्रव्यं विधत्ते- प्राऽमिषिंञ्चति । उर्व जननां दधिं । ऊजनमनयिन्‌ स्मधयति (र), इति॥ वारुणो विद्ये मरतोऽ्ौ च॑॥ इति कृष्णययुर्वेदीयतैत्तिरीयवाह्मणे द्वितीयके सत्तमा- . ध्याये द्वितीयोऽनुवाकः ॥ २॥ दधो रसरूपत्वा्ताद्योनानेनेनं वैश्यं समधयति ॥ ` । इति श्रीमत््रायणाचायैविरचिते माधवीये वेदार्थप्रकारो कष्णयजदीयौत्तिरी- ` यबाह्यणभाष्ये द्वितीयकाण्डे सप्तमप्रपाठके द्वितीयोऽनवाकः ॥ २ ॥ नो ७०० भ्रपररसायणाचायावराचतमभाष्यसमतम्र- (२ द्ेतीयकाण्ड- अथ तत्तम तृतायाडनुवाकः । दियर पवमव तीये वेश्यसवोऽभिदहितः । तृतीये बराह्यणसबोऽभिधीयते । स च सूत्र कारेण स्पष्टीकृतः-- “ब्राह्यणो बह्यवचंसकाम आग्रेयादीन्यष्ठो हवींषि निर्व पति पुरस्तालत्स्विषटक्रता हिरण्येन धतमत्पूय तेन दृष्णाजिन आसीनमभिषि- श्चति' इति । तान्येतानि हवीषि विधातव्यानि । तच प्रथमं विधत्ते-- यदाभ्रवा भवात । ज्या व ब्रह्मणः; इति। आभ्रया ऽष्टाकपालः -कतेव्यः । अग्निना सह्‌ ब्राह्मणस्य प्रजापतिमुखजत्व- ` साम्येनाऽऽग्ेयत्वम्‌ । हिताय विधत्त- सव त्ताः | सम्पा ह ब्रह्मणः, इति) साम्य एकादश्चकपाखः कतेव्यः । “सोमोऽस्माकं ब्राह्मणाना५ राजा इति श्रुतेव्राद्यणस्य सोँम्यत्वम्‌ । ततीयं विधत्त-- ` ॥ि प्रपवायेव सावित्रः, इति। सावित्रोऽष्टाकपाः कायः । स च प्रसवायेव करप्यते । चतुथं विधत्ते-- ि जथ यद्ररहस्पत्यः । एतद म्रद्यणरस्य वाक्पतायम्‌, इति । बादैस्पतयोऽष्टाकपालः करैव्यः । यद्बुहस्तिसेबन्धितवमेतदेव व्राह्मणस्य वाक्पतित्वं नाम । ध पचम विधत्ते- अध यदुप्रीषोमी ब्रह्मणः तौ य | रसा वे [व दा संगच्छेते) तो य अर्थं वीथावत्त री मवति, इति । स्‌ ॥ { १० । ..- ५८ । ब्राह्मणस्याऽगरेयतवं पूवेषुक्तम्‌ । ~ 4 अश्रीषोमीय एकादशकपारः करं प्प ०७अनु ०३] कृष्णयजु्दीयं तैत्तिरीयव्राह्मणम्‌ । ७०१ तेन पूर्वोक्तं सोम्यत्वमप्युपलक्ष्यते । तावभिथ सोमरेखेतौ यदा संगतौ भवत. स्तदानीं दिरणव्राह्यण्येन वीर्यातिरायो मवति | अथ षष्टं विधत्ते- अथ यत्तरसवतः । एताद् प्रत्यक्ष मरह्मिणस्य वाक्पता्यस्‌ः इति। सारस्वतोऽष्टाकपारः कायः । ब्राह्मणस्य सरस्वतीसंबन्धितवं यदस्येत तपरलयक्षमेव वाक्पतित्वम्‌ । बृहस्पतिसंवन्धेन तु यद्राक्पतितं पर्मपक्तं तच्छा स्रसिद्धम्‌ । जिहायाः सरस्वतीसंबन्धे तु तद्राक्पतित्वमनभयते। सपनम विपत्त- नवरूणत्वार्थव वारणः । अथायं ए कच्च सन्त्ूयत । स ह वारणः, इति। पारुणाऽष्टाकपारः कतेव्यः । स च पूवेवद्ररुणपाशराहित्यायैव सप्ते , आपे चय एव कधित्पुमानधमोऽपि सूयतेऽभिषिच्यते स परमान्वरुणेनान- ग्रहीता राजा भवति । अष्टम विधत्त- जय यदूवाव्यथनव्यः। इन्द्रा व्रत्राय वज्रमुद्य- ~ च्छत्‌ । त दावणरथेवा नान्वमन्येताम्‌ । तमे- तनव भगरवर्यनानवमन्यताम्‌ (२) । वज्रस्य वा एषाऽनुमानार्य। अुमतवज्रः स्याता इातःइति । द्यावापृथिव्य एककपाः कतेव्यः । पुरा कदाचिदिन्द्रो इजवधाथं वजप्य- तवान्‌ । तमिन्द्र ते द्यावापृथिव्यां नान्वमन्येताम्‌। अनुमलयभावे कारणं दशेपूणे- मासव्राह्मणे स्पषमभिहितम्‌--“ते अवतां दावाप्रथिवी मा प्रहा(्होराऽऽवयो्व भरितः `` इति । योऽयमेककपाछरूपो भागोऽस्ति तेन भागपेयेन तष्टे चावापृ- थिव्यं हत्रवधायपं्तं वजमङ्गीकृतवययो । अतोऽजापि यः परोडाश्चः स एव १क. सख. एषु) ७०२ भीमत्सायणाचायेविरचितभाप्यसमेतम्‌-- [२ ्ितीयकाण्डे- वजस्यानुमलय संपद्यते । अनुमतवजो हि पुरुषः शदुक्षये समथत्वास्सूयाता ¢) क प अभिपेकमहैतीदेवाभिङ्ञा आहः । अधिकत्वशङ्ानिवारणाय दविःसंख्यां ददीयति- अदवृतान हवा भवान्त । अष्ट- लर गरयूत्रा । गायत्रा त्रह्यवचसम्‌ । भूयूननर्यव ब्रह्यवचसमवरुन्धे; इति। अटसख्यार्पताया गायच्या बह्मवचसहेततया नह्यवर्चसप्राप्रः। आभवषकद्रव्यस्यातवन विपत्त- "कि हिरण्येन ्ठतमुत्युनाति । तेज॑प्र एव रुचे, इति । ` _ निम्दरन्यतवात्सखतोऽपि घृतं तेनो्मेव पुनरपि दिरण्योत्पवनेनायन्त- दौप्यथं भवति । आमिषककारनमाधारं विधत्ते-- कृष्णाजनऽमभेषिञ्चाते । ब्रह्मणो वा एतद केपामया स्पम्‌ । यरष्णाजिनम्‌ । ॥ ्रह्न्‌वनमृक्सामयारभ्यमिषिञ्चति; इति। तन सनानस्तामयाः स्वरूपम्‌ । ' ऋक्सामे वे देवेभ्यो यज्ञायातिष्ठमाने ` छृष्णोरूपं छृत्वाऽपक्रम्यातिष्ठतामू "” इलन्यत्ाऽऽस्नानात्‌ । अतः कृष्णा- जिनेऽभिपेकेण ब्रहननेव वेद एव ऋवसामयोसपर्येनमभिषिखति । (५ द्र्य त्च | ५ क [नि ^ , एतेनामिषिच्चति । तथां वीर्थी- वत्तरा भवाते ( ३ ), इति ॥ संगच्छेते मागपेयेनान्व॑मन्येताम रूपं चत्वारिं च ॥ ध इति इृष्णयनुरवेदीयतेत्तिरीयत्राह्मणे द्वितीयाष्टके सस्तमा- १ भपा७जनु°४] कष्णयजुवदीयं तैचिरीयत्राह्मणम्‌ । ` ७०३ सुतस्य वज्रूपत्वमन्यत्राऽऽस्नातम्‌-- < धतं खट व देवा वज क्रत्वा इति । अता घुतेनाभिषेके वीयातिशयो भवति ॥ इति श्रीमत्सायणाचायेविरचिते माधवीये वेदार्थप्रकास्चे कृष्णयजुर्वदीयतेत्तिरीय- नराह्मणमाप्ये द्वितीयकाण्डे सप्तमप्रपाठके तृतीयोऽनवाकः ॥ २ | कदन अथ सप्तमे चतुर्थोऽनुवाकः । दनयाः 1. 1 तृतीये व्राह्मणसवोऽभिहितः । चतुर्थँ सोमसवोऽभिधीयते । तस्य सोम- यागरूपलं निषिध्य पृशुरूपत्वं विधत्ते न व सामन्‌ सोमस्य प््वोऽस्ति । हती लपः। जभिषुती द्यषः। न हि हतः सयते । न, (५ ७५१ समाः सूतवशामारुभते । सोमो १ ० [ भ रताधाः । रतं एव तर्दधाति, इति। सामन यागन सामस्य देवस्य च सवोऽभिषेको नेवास्ति । यस्पाकार- भच यपु सामा इतः । हननं कथमिति तदुच्यते--यस्मादेतरैष सोमोऽभिषत- स्तस्माद्‌ स्त तस्य हननम्‌ ^ घ्रनि वा एतत्सोमं यदभिषण्वन्ति इतय- न्यन्नाभषवस्य हननरूपत्वश्रवणात्‌ । न हि कवचिदपि इतः परुषोऽमिषिच्य- व ना दस्यते । तस्मरात्सोमस्याभिषेकसिद्धये सोमयागे परित्यज्य सोमदेवताकां ` पवशामारभते । सकृतमजामूत्पा् पर्ाद्न्ध्या स्तवा सोमस्य रेतोधारक- त्वात्तया द्‌वतया रेत एव धारयति । अथामिषेकमनत्रं विधत्ते-- ` म्यचाऽभिषिञ्चति । रेतोधा हषा । रतः सामः। रतं एवास्मिन्दधाति, इति । 'ऽभषादम्‌' इलयादिका वक्ष्यमाणा सौमी । यस्माहगेषा रेतोधारणहेतः सामाऽपि रतःस्वरूपोऽतः सोम्याभिषेके सत्यस्मिन्यजमाने रेत एव दधाति । नि त ७०४ श्रीमत्सायणाचायविरचितमाप्यसमेतम्‌-- (रदितीयकाण्ड- अस्मिन्वे कतव्यान्तरं विधत्ते-- ®< 1 ज्‌ = = 1 _ ९१ पि + याच राजद्यूयद्रत स्ाजम्‌ | तत्सव भवात; इति। राजसूये देमपवित्राभिषेचनींयदश्पेयकेशवपनीयव्युष्िदविरानकषत्रष्रतिसं- षकाः सप्त सोमयागास्तान्वजयिता यक्किचिदनुमलयादिक सत्रापण्यन्तं प्रयोगजातं तत्सर्वमस्मिन्सोमसवेऽनृष्टेयम्‌ । तस्मिन्राजसूयप्रयागपध्येऽरत्नीनां विभ्ये ऊध्वं संखपां हविभ्य;ः पुरस्तात्सोमी सूतवशाऽऽर्न्धव्या तस्याः स्विष्द्धतः प्रस्तादभिषेकः कायः । अभिषेकाय सोमीमृचं पठति-- | 1, + ६ । ~| (क. भि अषाढ युत्सु एतना पाप्रम्‌ | व्‌षा- $ ज्‌ । के र मप्स्वा व्रजनस्य ग्रपाम्‌ । भर | ज्‌ ८ 1 & भ्र | ज॒ 1.९ ५०) क्षा छनवत्तम्‌ | विन्त तामनु मदेम सोम; ( 9 ) इति। @५\, | रेतः सोमः सप्त च॑॥ इति कृष्णयु्वदीयतेत्तिरीयव्राह्मणे द्ितीयाष्टके सप्तमाध्याये | = चतुथांऽनुवाकः ॥ ४ ॥ हे सोम वयं त्वामनु मदेम हष्यास्म । कीदशं स्वां युत्स॒ युदेष्वषादं सोदुमशक्यं पृतनासु सेनास पमि पूरकं सवपा सवः सरगेस्यालरिष्टं विनाक्च- ` यतीति स॒वषास्तं सुवषापप्स्वां न केनापि प्पायते भज्यत इत्यप्सा अप्सा एवाप्स्वास्तं हजनं पापवजनं तस्य गोपां रक्षितारं भरेष भरणीयेष्वभि- ोमादिषु जायते निवसतीति भरेषुजास्तं भरेषजां सक्षिति शोभनक्षिति्भ. मिनिवासस्थानं यस्याप्तौ सुक्षितिस्तं सुषु श्वः कीतिर्यस्यासौ सुश्रवास्तं सन्रवस जयन्त सवत्र जनयश्ाटम्‌ ॥ इति श्रीमत्सायणाचायेविरचिते माधवीये वेदाथप्रका्े कृष्णयजुर्वदीयतेत्तिरीय- ` = ब्राह्मणमाष्य द्वितीयकाण्ड सप्तमप्रपाठके चतर्थोँऽनवाकः ॥ ४ ॥ १क.ख.येदिषः। रक. ख. स्वभैऽरिः। पपा०७अनु०९] ` कृष्णयजुर्वेदीयं तेत्तिरीयत्राह्मणम्‌। _ ` ७०५ अथ सक्तमे पचमो ऽनुवाकः । जयनगर ठ ठ = क, पसवाऽमिटेतः । पश्चमे पृथिस्वोऽभिधीयते । तमेतं विधत्ते- वे सोमेन पयते । स देवसवः। यः पशुनां ते । स देव॑सवः। य इष्टवां सूयते । स । एतं वे षएर्थ॑ये देवाः प्रायच्छन्‌ । ीऽप्यारण्यानीं पञ्यूनामंसूयत । : कियतीश्च प्रजा वाचं वर्दन्ति | तासार सवापारं पूयते ( १) य एतेन यज॑ते । यं चैनमेवं वेद्‌, इति। यः क्रतु; सामन सूयते निष्पाद्यते स देवानां योग्यः सवः। यथा पूवा क्ता वृहस्पातिसवः । यश्च पञुना निष्पाद्यते वेरयसवादिः सोऽपि देवाना पि योग्यः सवः। अतस्तदुभयं तथेव तिष्ठतु । यश्च खयमिध्वा निष्पाधते स मदुष्ययाग्यः सवः सवषां सुरमः। तस्मादेतमेव मनुष्यसवं परथिनाश्ने कसमै- वद्र वनपुत्राय द्वा; भायच्छन्‌ । तस्मादेव स मनुष्यसवः। स पथिरार- जयानापाप पश्चनामसूयताधपातिरासात्फयत ग्राम्याणाम्‌ । पथनाऽनाए्ेत- स्वादय बूयस्षवः । एतन प्रथिस्वन या यजत; यञ्चनमव वेद्‌ स दिविधाऽ- | वे प्यसो पुरुषः मजाभिरुच्यमानानां तासां सर्वासां वाचां सूयतेऽपिपतिर्भवति। भजार यावतः कियता यावय; कियलयश्च सन्ति ताः भरना वाचं वदन्ति तस्यां वाचि कोऽप्यंशञो न परित्यज्यते । एतदभिमेदय तासां सवांसामिति बहुवचननिर्देशः । ` असमन्पृथिसवेऽभिेकमव्रं बिषतते-- ` नाराश स्यचजभिपिज्चति । मनुष्या _ प नराशस्सः । नह्य वावै- ` । ` १क.ख.ध्यंयथातथावातिः।!२क.ख, भमिति" । व ७०६ श्रीमत्सायणाचायंविरचितभाष्यसमेतम्‌-- [रेद्वितीयकाण्डे- "== क | (क, १ तत्‌ । अथानजाषञ्चात, इति। नरे; शंसनीयः स्वयमपि मनुष्यरूपो देवविशेषो नराश॑सस्तत्संबन्धिनी क क क ये मे पञ्चाशतम्‌ '* इत्यादिका नाराज्ंसी तयाऽभिषिश्चेत्‌ । त पूवोक्त- रीत्या मनुष्यमरतय एव दवा ना(न)राशंसश्गब्देनोच्यन्ते, तस्सबन्ध्यभिषेचनं यद्स्त्येतेन निदनुर्येवापर्प्यव भवन्तो यतो मतष्या अतो भवजातीयानस्मा- ` ननुग्रहीतुपहेन्तीत्येव प्रखाभ्यवानन्तरमाभपिचति। अस्मिन्पृथिसवे कतव्यविरेषं विधत्त- यकिचं राजसूयमर्‌त्तखेदी- कम्‌ । तत्सव भवाति, इति। राजसूये द्त्तरवेदियुक्ताः सत्यसामयागा दिपञ्चः पावन्धश्चातपास्यानि ` चैतानि वजेयित्वा यदन्यद्‌ नुमत्यादिकं सौतामण्यन्तमस्ति, तत्सर्वमन्र कतेव्यम्‌ । अथ नाराश्चसीमूच पठति- ये मं पञ्चाशतं ददुः । अश्वानाः सधस्त॑तिः | चुमदयं मारं श्रवः । वृहच्छषि मपो नाम्‌ । नृवदमृत नृणाम्‌, ( २) इति॥ 1 ® क, सयत प्घस्ततिखीणि च ॥ 0 कर (५ इति कृष्णयनुवेदीयतेत्तिरीयवाह्मणे द्वितीयाष्टके सप्तम ध्याये पञ्चमोऽनवाकः ॥ ५ ॥ ये मनुष्या मे महयमृतििजऽश्वानां पञ्चाशते ददुदातुं समथास्तेषां म्धोर्नां ` धनिकानां टृणां मनुष्याणां यजमानानां यज्ञे हेऽे सधस्तुतिः स्तुत्या सहितं ` श्रवा वहत््ृाध । कटश श्रवा दुमा प्चिमद्धनयुक्त मित्यथः । महि महष्नवत्पुत्र- ` ¢ @ ऋ, श्रेत्यादियुक्तम्‌ । अगरृतश्चब्दः संबुद्यन्तोऽभ्रिविरेषणमर ॥ इति श्रीमत्सायणाचायविरचिते माधवीये वेदारथप्रकार कृष्णयजर्वेदीयौैत्तिरी- यत्राह्यणमाष्य द्वतीयकाण्ड सप्तमप्रपाठके पञ्चमोऽनवाकः ॥ ९॥ भपर०७अनु ६] दृष्णयदुदीयं तैत्तिरीयव्राह्मणप्‌। ` . ७०७. अथ सप्तमे षष्ठोऽनवाकंः । पश्चमे पृरथिसवे उक्तः । षष्ठे गांसव उच्यत- ९ष्‌ गावः । ष्टश्च उक्थ्या घ हू प्सा । पवमान कण्वरथतर्‌ भवात) इति । एष वक्ष्यमाणां गासवास्यः क्रतुरतुष्यः । स च सर्वेषु स्तोत्रेषु षटूतिश- स्तामयुक्त उक्थ्यसंस्थारूपः। पृष्ठस्तोत्रे बहत्सामयक्तः । तस्य पवमानस्तोतर कण्वरथंतराख्यं साम भवति । | = सरे, $ अथ वाजपयराजसयाभ्यायत्करषत्वेनेव सव प्रशसात- यो वें वानपेर्यः। स संम्राटत्सवः। यो रन- | ह (क्‌ सयः । स वंरुणप्तवः। प्रजापतिः खाराच्यं परमा । खार्यं गार; इति। योऽय वाजपेयोऽस्ति सोऽयं साम्राञ्येतुरेव सवः । यश्च राजसः साऽपि वरुगश्वयप्रापनिदैतुरव सवः । न तु तदुभयमधिकफलप्राषठिहेतुः । यस्तु खाराञ्य पराधीनत्वमपाप्नः परमेष्ठी परमे पदे सथितः प्रनापतिरस्ति स तु सवभ्यः फटभ्याऽषकफलमूतः । स्वाराज्यं हि सर्वै; भाथ्येते । स्वाराज्यं नाम यारवं गोसव एव स्वाराज्यमापिहैतुत्वात्‌। ` एतदनुष्ानं तदेदनं च प्रशंसति- गख भवात (१)। य एतेन यजत्‌ । य उ चनमव वदु; इति। यथा गोररण्ये स्वच्छन्दचायंवमयं बह्मराकेऽपि स्वतग्रो भवति । बृहत्सामेति यदुक्तं तदेव सामद्रयरूपेण पररसति- क उम बृहद्रथत्‌र्‌ भवतः। तदि स्वाराज्यम्‌? इ्ति। अन्नकर्यव्‌ बुह्त्साज्ना साम्रद्रय््यिअतश्चय $ क्रयत्‌ | अतस्तद्धि बहत्सा- | पानुषएटानमव स्वाराल्यप्राप्िहेतः ७०८ शरीमत्सायणाचा्यविरचितमाष्यसमेतम्‌-- [रद्वितीयकण्डे- ` दक्षिणायां विशेषं विधत्ते- जयतं दक्षिणाः । तद्धि खारान्यम्‌› इति। गवामयुतमन दक्षिणात्वेन दातव्यम्‌ । अभिषेकद्रव्यं विधत्ते- प्रतिषषाऽभमिषिच्चति। तद्धि स्वाराज्यम्‌ › शति । प्रतिधुषा तदानीमेव दुग्धेन क्षीरेणाभिषिचेत्‌ । सोऽयमभिषेकोऽयुतगोपरा- ` प्रिवत्खाराज्यहेत्‌ः । अथामिषेकस्य देशकालो विधत्ते- | = = ५९, ॥ (क ञ ॥ ^ 1 -अनुद्ते वेयं दक्षिणत आहवनीयस्य बृहतस्तोत्रं प्रयभिषिच्चति । इयं वाक ॥ थ्‌ > त भ । न | रथतरम्‌ (२ )। जपा बृहद्‌ । जन- 9 | == म नं नका अफ (~ 6 । __ (~ न | येरेवेनमनन्ताहंतम्भिषिञ्चति, इति, # वदं वेद्या मध्य आहवनीयस्य दक्षिणभागे योऽयमनुद्धतदेशोऽस्ति सोऽय- ` माभेषेकस्य योग्यो देशस्तस्मिन्द्‌ शेऽभिषिचेत्र्‌ । वृहतस्तोतरं परति बृहत्साच्ना ` क्रियमाणं स्तोत्रं यदा भवतते तदाऽभिषिश्वेत्‌ । यदिदं कण्वरथंतरं पवमान- स्तात भतं तद्धूमिस्वरूपं यच्च पृष्ठस्तोत्रे वृहत्साम तद्दुलोक॑रूपं तयोरुभयो- ` लकयामत्य-नन्तादते व्यवधानराहेतमवन यजमानममिषिचति । ऋ, (0 पटाजिशच उक्थ्या वृहत्सामेति यतपतमुक्तं त्र स्तोम॑ प्र्॑सति-- पश्युस्तोमो वा एषः | तेनं गोसवः । षटपिध्शः सवैः, इति । यस्मादेष कतुः परशहेतुना स्तामेन युक्तस्तन गांसव इत्युच्यते । प्शुहेतु- ` स्तामयुक्तत्वमव षट्‌[चरश इत्यनेन विशद्‌। क्रियते । ““ षट्‌तरिशदक्षरा ब्रहतीं ` बाहेताः पशवः ˆ‡ इत्यन्यत्राऽऽप्नातम्‌ । अतोऽस्मिन्गोसवे सर्वोऽपि स्तोमः पटात्रश एव क्रियतेनतु त्रिरृदादः ५ ¢ # . भ्य प्पा०ज्जनु०्६] दृष्णय दयं तैत्तिरीयव्राह्मणम्‌। ७०९ अथाभिपेकारथमन्रमाह- | | र्वजातः सह॑सा इद्रः । क्त्राणा कषत्र- ` त्तमा वयोधाः । महान्म॑हिखे तंस्त- भानः। त्रेराट चं नाग्रहि। प्रनातेस्वा परमेष्ठिनः स्वारंज्येनाभिषिं्ामि, इति । हे यजमान त्वं यद्धनवज्नीवनं यथा भवति तथा जातः परहत्तः, सहसा ६५ वटनाविकः क्षत्राणां बटवतां मध्ये क्षत्रभत्तमोऽतिर्येन बख्वान्वयोधा @> क 2 वदयुष्यधारा महानद्याचारादिगणेरधिको पाहतव प्ज्यत्वं तस्तभानः स्थर वतमानः । क्षन्न बरुकायं राह जनपद्‌ च जाग्रह्यपरमत्तां वधेस्व । पर मा्टन उत्तम पदे सतस्य प्रजापतेः संबन्धिना स्वार ञ्यन पराधानराहत- स्वन राञ्यन नामत्तन त्वापमिषिश्चामि। तमत परत्र विधत्त- इर्याहं । स्वाराज्यमेवैनं गमयति (३), इति ॥ इव मवति रथ॑तरमादैक च ॥ ¢, (न क्क इति कृष्णयञर्वेदीयतेत्तिरीयव्राह्यणे द्वितीयाटके सप्तमाध्याये | षष्ठोऽन॒वाकः ॥ ६ ॥ इत्युक्तमेतं मच्रमेतदभिषककाठे परठेत्तेन पाठेनैनं यजमानं स्वाराज्यं प्रापयति ॥ ९. ० क इति श्रीमत्पायणाचायेविरचिते माधवीये वेदारथप्रकाश्चे कप्णयजवदीयतेत्तिरी यब्राह्मणमाप्ये सप्तमप्रपाठके षष्ठाऽनवाकः ॥ ६ ॥ व | १ के. ततो भव।प॥ ४ ७१० भीपत्सायणाचायंविरवितमाष्यसमेतम्‌-- [र द्वितीयकाण्डे अथ सप्तमे सप्तमोऽनुवाकः 1 ` षषे गोसवोऽभिहितः । सप्तम ओदनसवोऽभिधीयते । करपः--““ओदन- सवेनान्ना्यकामो रोरिण्यां यजेत । उपव्युपं श्रपयति दविदोमो भवत्यदित आदिय सि\दे व्याघ इति चतस्र आहुतीरोदनाद्धुत्वा'” इति । तत्र प्रथ मागूचमाह- ` सिर्टे व्याघ्र उतया एदाकां । विषयो ॥. ५७ वा. ि ब्रह्मणे सयं या। इन्द्रं यादेवी सभगणं ` जजान । सा न जागन्वचपा स्िदाना; इति। । पदाङुमनुष्यनिगरणसमरथोऽजगरः । सिहादिष्वग्न्यादिषु च येयं चिषि- ¦ रपधष्यत्वलक्षणं तेजस्तदाभिमानिनी या देवीं सभगा सोभाग्ययुक्ता सतीन परमेश्वयेयुक्तं पुरुष जजानोत्यादयामास । सा देवी वर्च॑सा बलेन संबिदानै- कमलं गता सती नोऽस्मान्पलयागन्नागच्छतु । अथ द्ितीयामाद- या राजन्यं दुन्दुभावाय॑तायाम्‌। अश्वस्य कन्ये परपस्य मायां । चन्रं यादेवी सुभगं जजान । सा न्‌ जागृन्वचसा सविदानाःइति। राजन्ये क्षत्रिय आयतायां ताञ्यमानायां दन्दुभावश्वस्य कन्ये क्रन्दने हेषिते पुरुषस्य मायो सिहनादादिशब्दे। एतेषु या तिषिगाम्भीर्यलक्षणा तद- भिमानिनीं । या देवीलादि पूववत्‌ । ज अथ तृतीयामृचमाह-- 1, ४. या हस्तिनि हीपिनि या दिये चिषिस्ेषु पसु गणु (१) । इन्रया दवीसुभग जजान । सा न जागन्वचसा संविदाना, इति। ` 2 + गगरे जातस्तजेव वतमानो दृस्ती । अरण्ये जातस्तत्रैव वतमानो द्वीपी. ।*७अजनु०७। कृष्णयवेदीयं तेत्तिरीयब्राह्मणम्‌। ७११ वान्तरभद्‌; । द्वीपी पृगान्तरं वा । दस्ादिष्वश्वादिषु च या सिषिपहापेत्व- लक्षणा तदमिमानिनी । या देवीत्यादि पूर्ववत्‌ । अथ चतु्थीमाह- रथं अक्षेषु वरषमस्य वानं । वतिं पर्जन्ये वरुणस्य्‌ शुष्मे । इन्द्रंया देवी समगां जजान । सा न जगन्वचसा वविदाना, इति । _ षाजा वगः । ष्मो वठ्‌ । रथादिषु वातादिषु च या चिषिः स्वखकार्यं सवलक्षणा तदाभमानिनीं । या देवीत्यादि पूर्ववत्‌ । कल्पः-- राडस्तत्येतेः मरतिमत्रं मन्थान्कल्पयन्लयाज्यमन्थं ब्राह्मण पवामन्थं राजन्यां द्धिमन्थं वैशय उदमन्थं शद्रः" इति | तान्मन्रानाह-- र[ञस विराडसि । पभ्रादपि स्प्राड[सं, इति। > न, हे आज्यमन्थ त्वं राडसि राजमानोऽसि । विविधं राजत इति विराट्‌ | सम्यग्राजत इति सम्राट्‌ । खातश्येण राजत इति स्वराट्‌ | #<१:- ईन्द्राय त्वा तेजस्वते तेजस्वन्तं श्रीणामि, इति ब्राह्मणः सक्त. भिराञ्यं श्रीत्वा “तेजोऽसि” इत्यभिमनय ‹“तत्ते प्रयच्छामि, इति यन- मानाय परयच्छति । तेजस्वदस्तु मे मुखम्‌" इति प्रतिग्रह्य भक्षयति । एवमि तरपामुत्तरात्तरभ्रयणोऽभिमन्रणः प्रदानो भक्षणश्च यथालिङ्गम्‌ इति । तत्र प्रयणमन्राणां पारस्तु- | कनि, इन्द्राय स्वा तेजस्वते तेनस्वन्त श्रीणामि। हद्रय त्वाजस्वत भनखन्तःः श्रीणामि (२) | इन्द्राय ता पथस्वते पथ स्वन्तर श्रीणामि । इन्द्राय साऽऽय॑- प्मत्‌ जार्युष्मन्तर श्रीणामि; इति। हे आञ्यमन्थ तवां तेनोय॒कतेन्द्रर्थ तेजस्वन्तं सां सक्तमिः सह भ्रीणापि पचाम्‌ । आज्यस्य तेजारूपत्वेन तेजस्स्वम्‌ । एवं पयोमन्थादिष योज्यम्‌ । भनतता वलह्तुत्वात्ययामन्थ आनस्वान्‌ । दरष्टा च “दनद पयः” इलया ७१ शरीमत्सायणाचायेविरचितमाप्यसमेतम्‌-- [रद्वितीयकाण्डे- ` प्नानादिन्द्रस्य पयस्वसखम्‌ । दधिमन्थस्य पयोविकारत्वेन पयस्वच्म्‌ । चिर्‌- जीवितवादिन््रस्याऽऽयुष्मखमर्‌ । उद्मन्धस्याऽऽयुहेतुत्वादायुष्पम्‌ । ज्यमन्थस्यामिमव्रणादी स्रीन्पत्रानाह-- तेजोऽपि । तत्ते प्रयच्छामि । तेजस्वदस्छ मे मुख॑म्‌ । तेजस्वच्छिरो अस्तु मे । ते्जस्वाचि- शतः प्रयर्‌ । तेज॑सा संपिष्ग्ि मा; इति। हे आञ्यमन्थ त्वं तेजारूपोऽसि । दे यजमान तन्मन्थद्रव्यं ते सभ्यं प्रयच्छामि । मे मम यजमानस्य मुखं त्रजोयुक्तमस्त॒ । शिरोऽपि तेजस्व- ` दस्तु । हे मन्थ त्वं तेजस्वान्मूत्वा विश्वतः सवेस्मासलयङरः वासनः सन्मा तेजसा सपिप्ृगि सप्रक्त कुर्‌ ¦ पयोमन्थस्याभिमन्रणादीस्नीन्पत्रानाह- जनोऽपि । तत्ते प्रय॑च्छामि (३) ओजखदस्तु मे सुखम्‌ । ओ्नस्व- ` च्छि जस्तु मे । जओज॑स्वाचििश्वत॑ः प्रयङ्‌। जनसा संपिए्मिमा, इति। ` ओजो वटम्‌ । अन्यत्पृत्रैव्याख्येयम्‌ । द धिमन्थस्यािमन्रणादीस्रीन्मन्रानाह- व पयोऽसि । तत्ते प्रय॑च्छामि । पय॑ख- ` दस्तु मे मुख॑म्‌ । पथस्वच्छिरों अस्तु मे । पयस्वान्विश्वतः प्रय । पर्यप्ा संपिष्टगििमा (¢); इति। दधिमन्धस्य परयोविकारत्वात्पयस्त्वम्‌ । मुखस्य पयोभोनित्वात्ययस्चखम्‌ । शिरःशब्देन कृत्स देह उपरृक्ष्यते । तस्य पयाजन्यश क्तिमसात्पयस्वन्तम्‌ । अन्यत्पवेवन | 5 4? 10 म (= @ कशे भपा°७अनु ०७] कृष्णयञर्ेदीयं तैत्तिरीयत्राह्मणम्‌ । ` ७१३ उदमन्थस्याभिमत्रणादास्रीन्मत्रानाह - आड्रस्न । तत्ते प्रयच्छाम । जयष्मदस्तु मे युखम्‌ । आयुष्माच्छरा अस्व मे | जायष्मा- ।-वश्तः प्रयङ्‌ । जयुषा सापण्रग्ध मा, इति। उदमन्थस्याऽऽयतत्वाद युष्म्‌ । अन्यत्पूर्ववत्‌ । करप; “^ ओद्नशेषं यजमानः पराञ्चाति, इममग्न आयुे वर्धसे कृषीपि प्राचन्तमाभेमन्रयते इति । पाठटस्त- ₹९ममम्र जायुषं वचसे कृषि । प्रियः ९१ वरण सम राजन्‌ । मातेवास्मा ® = | अदत लम यच्छ । विश्वे ठेवा नर्दृष्टयथा स्व्‌ (4), इति हेऽ, इमं यजमानमायुषे दीर्घायुष्य, वर्चसे बलाय च कृधि सेमं कुर । हे वरुण भियं कृथ्यभीषटं कुरु। हे सोम राजन्‌ › रत; कृधि प्रजोत्पादनसामर्थ्यं छर्‌ । हेऽदितेऽस्मे यजमानाय, मातेव श्म यच्छ सख॑ दृहि। दहे विष्व देवा जय यजमाना 'जरदष्िविथा सत्‌” नराभाप्निमान्यथा भवति, वथा कर्वन्न चिरजीविनं कुवेन्तिल्यथः ! करप [दरण्य यजमानाय बध्राति “आयुरसि विश्वायुरसि" इटयाब- ध्यमाना जपति ˆ इति । पाटस्तु-- | जआदराप्त वश्वार्रास्ं । सवा युरमि सर्वमायुरसि , इति। +. दिरण्य त्वमायुर्हतुरसि । न केवरं ममैवाऽऽयर्हेतः कितु विश्वेषां मनु- ष्याणां, सर्वेषां देवानां चाऽऽयहतुरसि । तस्माखमेव स्वायरसि । ॥ि . कसपः-- ` तेरन सषष्टराभेषिचति यतो वातो मनोजवाः इति । तैरषां अहैः । पारस्तु-- . =, "^, , 8 ७१४ श्रीमत्सायणाचायविरचितभाष्यसमेतम्‌-- [रद्वितीयकाण्डे- सिन्धवः । ताप्तां खा सवसार र्चा । जभान वचक्षाः इति। यतो यस्या रुचो दीपर्वेगवान्वातः प्रवतेते । पनरपि यतः सिन्धवां नयो मनोजवा मनोवेगयक्ताः सत्यः क्षरन्ति प्रवहन्ति । तासां सवोसापपां सब~ न्धिन्या रुचा त्वां यजमानं वचसा बलखनिमित्तमभिषिचामि । करपः--“ समुद्र इवासि गह्मनेदेनमभिमन्त्य "` इति । पारस्तु- समुद्र इवासि गह्मनां । सोमं इवा- स्यदूभ्यः। अग्निर विश्वतः प्रय । घुं इव ज्योतिषा विभ्रः (६), इति। हे यजपान स्वं गद्यना गाम्भीयंण सुद्र इवासि सयुद्रसमोऽसि । सोम बददाभ्यः केनाप्यप्रध्रष्योऽसि । अभ्चिरिव विश्वतः सवस्मासखलयद्पलयास- भ्नोऽसि। अभिद्युदरमध्यवतित्रासलयासन्न; । सूयं इव ज्योतिषा व्याप्नाऽसि | कर्पः--“ अपां ग्रहान्ग्रह्न्ति ये मन्थान्कसपयन्ति अपां यो द्रवणे रसः" श्यतेः भरतिमन्रम्‌ › इति । तानेतांधतुे मन्रानादई- अपां यो द्रवणे रस॑ः । तमहमस्मा अमुष्या- यणायं । तेजसे ब्रह्मवचमसायं ग्रह्ामि । अपां य उं रस॑ः । तमहमस्मा जाुप्यायणा्थ । ` जोज॑से वीयीय ग्रह्णामि। जपां यो मध्यतो रस॑ः । तमहमस्मा जमुष्यायणायं । पष्ट प्रजन॑नाय ग्रामि । अपां यो यन्नियो रसरः । तमहमस्मा अआ॑मुष्यायणायं । षे दाघायुलाय गह्णामि (७); इति॥ गोष्वोजस्वन्त. श्रीणाम्योनांऽसि तत्ते प्रयच्छामि पयसा सपिप्ग्धि मा पद पपा०७अनु०<] कृष्णयजुरवदीयं तेत्तिरीयव्राह्मणम्‌ । ७१५ ूर्ै्ञियो रसो द्वे च ॥ धः इति कृष्णयनु्वदीयतेचिरीयब्राह्यणे द्वितीयाएटके सप्तमा- | ध्याये सप्तमोऽनुवाकः ॥ ७ ॥ अपां संबन्धिनि द्रवणे द्रवीभाषे यो रसः सारस्तं रसपहमामुष्यायणाया- पुष्य देवदत्तस्य पुत्रायास्मै यज्ञदत्ताख्याय यजमानाय तेजोब्रह्मवचेसयोः सिद्धयथं गृह्णामि । एवयुत्तरे जयो मन्ना व्याख्येयाः | अत्र विनियागसंग्रहः- स्यादोदनसवे होमः सिहे मच्रचतुष्टयात्‌ | राट्‌चत॒भिथतमन्थान्करपयेद्राह्यणादयः ॥ १ ॥ आज्यं क्षीरं दधि जरं द्रग्याण्येषां क्रमादिह । श्रीणन्ति सक्तभिमन्थानिन्द्रायेति चतुष्टयान्‌ ॥ २॥ तेजोऽसीयाज्यमन्थस्य मच्रणं तत्त इत्यतः । तं मन्थं स्वामिने दद्यात्तेजस्वद्धक्षयेदतः ॥ ३॥ ्षीरादिमन्येऽप्योजोऽसीलयादिमन्रास्तथेव हि ५ _ क खादन्तं मश्रयेचेममायुस्तु स्वामिनो जपः ॥ ४ ॥ यतोऽभिषिच्याभिषिक्तं समुद्रो मच्रयेत हि। अपापिल्यभिषेकाय ग्रहन्ति हि जलखग्रहान्‌ ॥ अनुवाके सप्षमेऽस्मिन्मच्रा द्रात्रिश्षदीरिताः ।॥ ५ ॥ इति श्रीमत्सायणाचाय॑विरचिते माधवीये वेदाथप्रकाे कृष्णयनुर्वदीयतेत्तिरी य॒ब्राह्मणमाष्ये द्वितीयकाण्डे सक्तमप्रपाठके सप्तमोऽनुवाकः ॥ ७ ॥ भथ सप्तमेऽष्टमोऽनुवाकः ॥ ` ~ सप्षमेऽलवाक ओदनसवस्य होमादिमच्रा उक्ताः । अष्टमे रथारोदणमश्रा उच्यन्ते । कर्पः-““ अग्रेणाऽऽहवनीयं रथोऽवस्थितो भवति । (अभिपरेदि' इति तं यजमानोऽभ्येति ` इति । पारस्त॒- हिं वीरयस्व । उग्रशरे्तां सपलनहा? इति! १क. ख, व्बन्धिद्रः। २ क. ख. "षिन्वेैरेनं स ७१६ भ्रप्सायणाचायेविरचितभाप्यसमेतम्‌-- [रद्ितीयकाण्डे- हे यजमान रथमभिलक्ष्य परेहि मकरेण गच्छ । गत्वा च वीरयस्व विक्रमं छर । उग्रस्तीव्रशासनथेत्ता जयोपायाभिज्ञः सपत्नहा वैरिघातीं च भव । 327 करपः-- “आतिष्ठ मिज्रवधेन इत्यारोहन्तमभिमन्रयतेः इति । पाठस्त-- ॐ } (य्‌ र, 1 स ॥ ५ ञ | आतिष्ठ मत्रवधनः । तभ्य दवा अधिघ्रवन्‌, इति । के (न ६ यजमान त मत्राभहद्‌हतुः सन्रथमातष्राऽऽरोह्‌ | द वास्तुभ्य त्वद्‌ यमावटूव्नावक्राऽय यजमान इति कवन्त्‌ । कल्पः--““ अङं न्यङ्ाविति रथचक्रे अभिप्रशति पक्षसी वा "आति दे्रहन' इति पचभिरारूढम्‌ ' इति । अभिमच्रयत इत्यन्ते । अत्र चक्रस्य शेनदेतोऋचोऽभिमव्रणमव्रणेषु पथमाया ऋचथ परतीके द्ीयति-- जट्का न्यद्कावभमित आति उहत्रथम्‌ , इति । अङ्का न्यङ्कावाभतां रथ याविल्येषा संहितायाः प्रथमकाण्डे देव सवितः परसृवल्यतुवाके व्याख्याता । ““ आत्िघ्र दव्रहन्‌ 2 इत्येषा ग्रहकाण्डे व्याख्याता । अथ द्वितीयामृचमाह- | आतिष्न्तं परि विशं अशरूषन्‌ । चचिं व्तानश्वरति स्वरोचाः । महत्तदस्यासँरस्य नाम । आ विश्वरूपो अमृतानि तस्थौ, इति । आतिष्ठन्तं रथमारोहन्तं यजमानं विष्वे देवाः सर्वेऽपि देवाः पयंमूषन्परि- तोऽलछृतवन्तः । अयं च रथस्त्वयाऽथिष्टितिः भियं वसान आच्छादूर्य- सत्वाय सवसपद्‌ कुवान्रयथेः । स्वरोचाः सखायत्तदी्निः संश्चरति भवतेते । असुरस्य शच्रेणा निरसितुमत्राणां वा पराणप्रदस्यास्य रथस्य तन्नाम महदधि- ` कम्‌ । त्वद(या रथ यातीति श्रुत्वा शत्रवः पलायन्त इत्यथः । एवंविधो रथा विश्वरूपा बहुद॑शसचारेण बहु विधरूपः सन्नमृतान्यमरणसाधनानि फटा ग्यातस्था स्पादयति । अच तरतवयप्रह- अतु सेरौ मदत्‌ बृहस्पतिः (१)। अनु म्पा०७अनु ०८] कृष्णयजुर्वेदीय तेत्तिरीयब्राह्यणम । ७१७ ०. सोमा जन्वभरिरावीतर । अनुतवा विश देवा वन्तु । अन्‌ सप्र राजानां य उताभिषिक्ताः, इति हे यजमान रथमातिषठन्तं त्वापिन्द्रवृहस्पतिसोमा अनुमदन्तवनुमोदन्तामङ्गी कुवेताम्‌ । अभिरपि त्वापनुक्रमेणऽऽवीद्रक्षत। ये विश्वे देवास्तेऽपि लाम सुक्रमंणावन्तु । उतापि च सप्तन्‌ राजानस्त्वदीयदिग््यतिरिक्ताः सप्नस दिक्च वतमाना राजानोऽभिषिक्ता ये सन्ति ते सर्वेऽपि त्वामलमोदन्त्‌ | अथ चतुरह अनुं स्वा मितरावरणाविहाव॑तम्‌ । अनु दयावाष्रथिवीं विश्व॑म्‌ । सूर्यो अहभिर त्वाऽवतु । चन्द्रमा नक्षतररनुं खाऽवतु, इति । मज्वर्मावव्ह्‌ कमाण त्वामनु क्रमण रक्षताम्‌ । विश्वशय्‌ विश्वस्य सखस्य भावयिच्यां द्यावापृथिव्यां त्वामनुरक्षताम्‌ । सूर्योऽयमदोभिः सह त्वामन्ववत्‌। चन्द्रमा नक्षत्रः सह त्वामनुरक्षत॒ । अव पचवापाह चोचं सा एथिवी च प्रचेतसा । शुक्रो वृहदक्षिंणा ता पिपत । अनुं खधा चिकिंतार्‌ सोमे अग्निः । जाभ्यं णतु रजी उपस्थम्‌ (२ ), इति॥ $ (५ इति कृष्णयञरवेदीयतेत्तिरीयवाह्यणे द्विती याष्टके सप्तमाध्या- येऽष्टमोऽनुवाकः ॥ ८ ॥ + ॐ क, क, चज परचता चलयत मरचतत्ता प्रकृष्न्नानयुक्त सया ता रक्षताम्‌ । याय सापयाग शुक्रस्या ग्रहः सत्वा पपत पाख्यतु । तथा बरत्यप ल्ब „कवा १ पपतु । दाक्षणा त्वा पपत । स्वधारब्दापलाक्षतमन्न लामत्ताचकित्सता तवा- १ क. ख. तवर । ७१८ श्रीमत्सायणाचायेविरचितभाष्यसमेतम्‌-- [र२द्वितीयकाण्डे- निष्टं निवारयत्वियथंः । वथा सोमोऽभ्िशवेलेताुभौ खदीयमनिष्ं निवारये- ताम्‌ । अयं रथो रजसी रञ्जनात्मके द्यावापृथिव्याबुपस्थं तत्समीपे स्थितम- न्तरिक्षं चाऽऽपृणकतु सवतः सखेन सपृक्तानि करोतु । स्वयं शोकजं व्यापरो- स्वियथः। क (= क, 9 अत्र विनियोगसंग्रहः-- अभीति रथमभ्येति ह्यातिषटेयभिमत्रणम्‌ । अङं चक्रे स्पृशेदाभिमत्रयेद्रथसं स्थितम्‌ ॥ ध क भ ८ पचमिथवमनाक्ता अष्टो मन्राः क्रमादमी ॥ १॥ इति श्रीमत्सायणाचायविरचिते माधवीये वेदार्थप्रकारे कप्णयदुर्वदीयौत्तिरी- यत्राक्मणमाप्ये द्वितीयकाण्डे सप्तमप्रपाठकेऽष्टमोऽनुवाकः ॥ ८ ॥ भ नग ४७५१ अग न अथ रप्तमे नवमोऽनुवाकः । | अष्टमेऽनुवाक ओदनसवगता रथारोदणमन्ना उक्ताः । सोऽयमोदनसवो नवमेऽभिषींयते । तमेतं विधत्ते- परजापतिः प्रजा अनत । ता अस्मात्सृः पराचीरायन्‌ । स एतं प्रजापतिरोदन्मप- श्यत । सौऽने भतऽतिष्त्‌ । ता अन्य्‌- ्रानाद्यमविचखा । प्रजाप॑तिं प्रजा उपावर्तन्त । अमेन भरतं पर्यन्तः प्रजा उपावर्तन्ते । य एतेन यजते । य इ चैनमेवं वेद॑, इति । प्रजापतिना रुष्टाः प्रजा अन्नाथिन्यस्तदन्वेषणाय पुनराषरत्तिररितारायन्यत् कापि गताः । तदानीं भनापतिरन्नहेतुमोदनसवं दष्टा तदनुष्ठानेनाननं प्राप्नोऽ- किष्त्‌ । ताथ भना अन्य्रान्नमखन्ध्वा पुनः भजापतिं प्रल्यागताः । यो यज. मान एतेनोदनसवेन यजते यथरैनमोदनसवं सम्यग्बेद्‌ वेत्ति तमेतपभयविधं पृरुषमन्नपराप्नियुक्तं दृष्ट प्रजाः सवा आगच्छन्ति। [ प्रपा०७अनु ०९) कृष्णयजुर्वेदीयं तेत्तिरीयन्राह्यणम्‌ । ७१९. वतिः सिह व्यार" इत्यादिभिरमत््ैदनं होतव्यं तदिह विधत्ते-- ` सवाण्यन्नानि भवन्ति (9) । सवं पुरूषाः । सर्वाण्येवान्नान्यवरुन्धे । स्वान्पुरूषान्‌ › इति । व्रीदिपियङ्कस्यामाकादिभिनिष्पाद्यानि याबन्त्यन्नानि संभवन्ति तावन्ति सवाण्यत्र कतेव्यानि । कतार ब्राह्यणक्षन्चियवेश्यश्राः स्वे पुरुषाः । तेन सवोन्नसवेपरुषसमद्धिः पराप्यते । मन्धकरपनमन्राणां तात्पर्यं दशेयति- राडसि विराडसीयाह । स्वार ज्यमेवेनं गमयति › इति। राडसीत्यादीश्वतुरो मन्रान्पठेत्तेन स्वाराज्यपाप्निः। यदुक्तं सूत्रकारेण--““ हिरण्यं ब्राह्मणाय ददाति । तिसृधन्वं राजन्याय । अष्टं वेश्याय । मापकमण्डुं श्रूद्राय "` इति । तदेतत्सवं विधत्ते-- यद्धिरण्यं ददाति । तेजस्तेनावरन्धे । यत्तिसधन्वम्‌ । वयं तेन । यद्टाम्‌ (२) । पुष्टं तेन । य्कमण्डर्टुम्‌ । आयुष्टेनं, इति । तिस॒भिरिषुभिः सहितं धनुस्तत्तिसृधन्वम्‌ । अद्र फार खङ्गलाग्रस्था छोहशरकेत्यथेः । [र कर्णे हिरण्याभरणवन्धनं विधत्ते-- विक्को यदधिर॑ण्यमावघ्रातिं । ज्योतिविं हिर॑ण्यम्‌ । भ्योतिरेवासिन्दधाति । अथो तेनो वै हिरण्यम्‌ । तेजं एवाऽऽसन्धतते, इति । ` । दिरण्यगता दीक्िज्योतिस्तद्धारणेन मुखस्य शोभनत्वं तेनः। १के, ख, दिमन्र ७२० श्रीमत्सायणाचायेविरचितभाप्यसमेतम्‌-- [र द्वितीयकाण्डे हामद्रव्यरेषपराशनं विधत्ते- यदे[द्नं प्राश्नाति । एतदेव सवंमवरध्यं (३) । तदस्मितेकधाऽरधति, इति । सवान्नशेषभक्षणे सत्येतत्सवेमन्नजातं संपूर्णं संपाद्य तत्संपादितमस्मिन्यज मान एकधाऽधादे कौ कृत्य स्थापयति । आद्नसवप्रयोगस्य नक्षत्रविशेषं विधत्ते-- क क & ^, १ 1 ९ (न, र[ह्ण्या कविः । अद्रद्यण एव राहणा | तस्म = च्च ॐ त, ह ` 8. ` एव्‌ | अथा वल्पवनर्‌ समानानां करात्‌, इति। यस्मात्कारणाद्राहिणीनक्षत्रं ब्राह्यणव्रसरशषस्तं तस्मादेव कारणाद्रोरिण्या- मय कायः। सप्त सत्त माज्तया विपरा्याः छृत्तिकादयः' इति ज्योतिशना् बाह्यणनक्त्रेषु सप्तस्ववस्थितत्वाद्रोदिण्या ब्राह्मणत्वम्‌ । अपि च रोरिण्यां छुवेन्ेन यजमान समानानां सवषां हिरःस्थानीय करोति | रौदिणीनक्षत्रदिनेऽप्युदयकारं विधत्ते- उद्यता सूधण कायः । उद्यन्तं वा एतः सवाः प्रजाः प्रतिनन्दन्ति, इति । उद्यं गच्छता सूर्येण सहायं सवः कतेव्यः, सूर्योद्यस्य सर्वपरुषानन्दरे त्वात्तत्ानुष्ानं परशस्तम्‌ । तदन परसात- दट्क्षण्या दुङनाया भवात । य एवं पदु; इति। ददक्षण्या द्रचेनच्छाविषय उपास्य इत्यथः । दशचनीयः सरूपः | युक्त सूत्रकारण--“ अथेनं चिभिदंभेपुञ्खीलेः पवयति । अवभृथमत्या- 4 +. लाया भवतति विज्नायते ईत । तदद्‌ विधत्ते- बरह्मवा।देना वदन्ति ( ¢ ) । अवेत्योऽव- भृथार्‌ नार इति । यदभषुञ्चीरेः पव- | 9 । , + [र १. षां इरीरस्थाः। भपा०ऽजनु० १०] दृष्णयजवेदीयं तेत्तिसीयव्राद्मणम्‌ । ` ७२१ यति । तस्सिदेवविंति । तन्विंति, इति । अस्मिन्नोदनसषे किमवभृथः कार्यो न तेति ब्रह्मवादेनां विचारार्थं खतः । तदनुष्ठानं तु क्रेयावाहुल्यम्‌ । अनुष्ानाभवे श्रद्वमाव इति तेषाम- भिप्रायः । तन्न दपद्रयरहितापदयुत्तरम्‌ । दभेपञ्जीखशब्देन क तिपयदभेना खीयुक्ताः शाखा विशेषा उच्यन्ते । तै; शोधने सति तदेवावभथाख्यं कमावंति पस्वददुषटतमव शुद्धः सपन्नत्वात्‌ । तन्नानष्ठितमपि क्रियाबाहुस्याभावात्‌ । मेपृज्ञीटसंख्यां विधत्त- क जपामेवनं तेजसा वचपाऽभिपिञ्चति (५), इति ॥ वचः । यहभाः । यदरभषुञ्चीरेः प्व मवन्त्यद् मवरुष्यं वदन्ति दमा य्दृर्मपुञ्जीडैः पवयल्येकं च ॥ इति ृष्णयजर्वेदीयतेत्तिरीयव्राह्यणे दितीयषएटके सतप्तमा- ध्याये नवमोऽनुवाकः ॥ ९ ॥ ित्वसंख्याया ोकसाम्याोकैः शुद्धिः कृता मवति। अपि च दर्माणाम- दकसारत्वाद्रलदेतुत्वाच सारवबराभ्यामयं शोधितो भृत्वाऽभिषिक्तो भवति ॥ ईति श्रीमत्पायणाचायविरचिते माधवीये वेदार्थप्रकाशे छृष्णयनुर्वेदीयौत्तिरी- यत्राद्यणमाप्ये सप्तमप्रपाठके नवमोऽनुवाकः ॥ ९ ॥ अथ सप्तमे दरामोऽनुवाकः ! भिमक जोति नवमेऽनुवाक ओदनसवोऽभिहितः । दमे पञ्चज्चारदीयविधिर- च्यते । स च सूत्रकारेण स्पष्टगुदाहूतः--““ पञ्चशारदीयेन वहोया- न्भवाति । अनुवत्सरं पश्वन्पेन यजते । सप्रदश् पृश्रीरकष्णः पञ्चवर्षानान- यन्त । सप्तदश पृश्नीवत्सतयेः स्रीवत्सा अपमवीताः । भोधितान्प्य (प १ग्‌. अप्रतीताः |, २१ ७२२ श्रीमस्सायणाचायचिरचितभाप्यसमेतम्‌-- [द्वितीयकाण्डे भरिकृतानुक्ष्ण उत्छजन्ति बत्सतरीरालमन्ते इति । तमिमं पश्चशारदीय विधत्त- प्रजापतिरकामयत बहोभूयान्स्यामितिं । स एतं पञ्चशारदीयमपश्यत्‌ । तमाहरत्‌ । तेना यजत । ततो वै स वहोश्रयानभवव्‌ । यः कामयेत वहोभूयान्त्स्यामितिं । स प॑ञ्चशार- देन यजेत । बहोरेव भूयान्भवति, इति। षृहूाधनत्रजाद्‌समरदाद्‌न्यपुरपादपव म्रूयानलन्तसग्रद्धः । पञ्चस श्चरत्य सवत्सरप्बतुषएयः पञ्चश्चारद्वयः । स्पष्टमन्यत्‌ । तमेत प्रश॑सति- मरप्स्तामावा एषः । मस्ता [ह दवाना माच॑णएठः (3), इति। स्तोपशब्देन स्तोमयुक्तो यज्ञ॒ उपलक्ष्यते । मरुत्संज्नकानां देवगणानां ` संबन्धी स्तोमो मरत्स्तोमः। मरतो दयेतस्यानुष्टानेन देवानां मध्येऽत्यन्तं समृद्धा; ` सपनाः। यागं वेदनं च प्ररेखति-- वहुभेवति । य एतेन यर्ज॑ते । य उ चेनमेवे वेदं, इति। सवत्सरसख्यां परशंसति- ॥ । प्चश्ारदीयो भवति । पञ्च वा तव॑; सवेत्सरः । ऋठष्येव सेवत्परे प्रतिंति- एति । अथो पञ्चाक्षरा पड्क्तिः । १क.याग्वेदनेप्रः। प्पा०ऽजतु° ११] कृष्णयजुर्वदीयं तैत्तिरीयव्राह्यणम्‌ । ` ७२३ | | र| | 1 कु < । पाडत यन्नः । यन्नमेवाविरुन्धे , इति । पचलंख्यासामान्यादतुद्रारा संवत्सरे प्रतिष्ठा । तथा पङ्धिच्छन्दोद्रारा यज्ञपाप्निः । स्तामानामवधि विधत्ते- स॒प्रद्ः स्तोमा नातियन्ति । सप्तदशः प्रजापतिः) प्रजा्पतेरप्यं (२), इति ॥ मूयिष्ठा यनिद्धे च॑॥ इति कष्णयनु्वेदीयतेचिरीयवराह्मणे द्वितीयके सष्षमा- ध्याये द्दामोऽनुवाकः ॥ १० ॥ तरटदादिस्तोमाः सप्तदशं स्तोमं नातिक्रामन्ति । तमेतमनतिक्रामं सूजकारः स्प्टमुदाजदार--“उत्तमीरालभ्य दीक्षन्ते चिद्रदथिष्टोमः पञ्चदश उक्थ्यः सपर- दश्च उक्थ्यः प्श्वद्शोऽत्रिः सप्तद शोऽतिरा्ः इति । पञ्चमे संवत्सरे वत्स. तरौहि चरमभाविनीराछभ्य पश्वात्पश्चरा्राय दीक्षयित्वा क्रमेण चृदथिष्टो- मादीनि पश्चादान्यनुष्ेयानि । तेषु पश्चस्वप्यहःस्वेक्विदानिणवादयः स्तोमा न विन्ते । सोऽयं सप्तदशस्तोमानतिक्रमः ! (आश्रावयः इत्यायक्षरात्पकतवेन प्रजापतिः सप्रदश्षः । अतस्तदनतिक्रमः परजापतेः पराप्य मवति ॥ ` इति श्रीमत्स्ायणाचायविरचिते माधवीये वेदारथप्रकाे कप्णयञुरवदीयौत्तिरी- यत्रा्मणमाप्य सप्तमप्रपाठके दशमोऽनुवाकः ॥ १०॥ ` "पिपी = 1 अथ सप्तम एकादद्योऽनुवाकः । ¢ क दशमे प्चशारदीयविधिरुक्तः । एकादशे तदीयपञुविधिसच्यते । त्ाऽध्दौ सामविशेषं विधत्ते- अगस्त्या मर्दय उक्ष्णः प्राक्त । तानि आदत्त । त धनं वत्रययाभ्यौ यन्त । तानगस््य॑- ्ववेनद्र्च कयाशुभीययेनासरमयताम्‌। ताज्छान्ता- ७२४ शरीमत्सायणाचायेविरचितभाप्यसमेतम्‌-- [रेद्वितीयकाण्डे- नुपाह्वयत । यक्कयाश्चुभीयं भव॑ति शान्प्थं, इति । अगस्त्या महपिम॑रूत उदि्योक्ष्णो दृषमान्पशुन्पोक्षितवान, तान्पर्दर्थ भोक्षितान्पशूनिन्दरोऽपजहार । तदा ते मरतो दस्तेवजम॒म्येनमिन्द्रमाभिरक्ष्य हन्तुमागताः । तदानीमगस्येन्द्रो कयाड्ञभीयाख्येन सान्ना तान्मसतः शान्ता- नद्धुरुताम्‌ । तत इन्द्रो गतक्रोधांस्तान्मरुतः स्वसमीपे समाहूतवान्‌ । अतोऽ- स्मिन्पचशारदीये शान्यथं कयाञ्भीयं साम गायेत्‌ अथ पशरन्विधत्ते- तस्मदत एनद्रा मारुता उक्षाणः सवनीयां भवन्ति । अयः प्रथमेऽहत्रारभ्यन्ते । एवं हितीयं । एवं तृतीयं (3) । एव च॑तथ । पञ्च तमेऽट्तरारम्यन्ते । वषि्ठमिव द्यंतदहंः, इति । यस्मादिन्द्रस्य मरुतां च पञ्ुविषयमेकमलयं संपन्नं तस्पदैन््रा मास्ताः तव्याः । तेषां च सवन।यानां सम्नदशानापृष्ष्णां पञ्चस दिनेष विभज्य प्रयागः । तत भातेदेन पञुत्रये सति द्रावधिक्राकव्चिष्येते । अतस्ताभ्यां सह पञ्च पराव उत्तमेऽहन्यारभ्याः | यस्पादतदहः समाप्रदेनत्वादर तिश्यन ग्रहद्धम्‌ । तत्र दयुदाच्यादिदि गिशेषा अतिरात्रत्वेन स्तोचरविरेषाश्च सपद्यन्ते। तस्मात्तत्र पशुवाहुस्यं युक्तम्‌ । यजनवेदने प्ररंसति- पवष: समानानां भवात । य एतन यजत । य उ चनमेवं वेद्‌; इति समानानां मध्ये वधिष्ट गुणैरतिदायेन दधः पञ्चज्ञारदीयं परशसति- स्वारन्यं वा एषयज्ञः । एतेन वा एकयावा कान्द्मः स्वाराज्यमगच्छत्‌, इति । 5 १ कु, ख, 'टनव्धुव्यपः | यु" । | प्रपा ०७अनु० ११] कृष्णयञ्वेदीयं तैत्तिरीयत्राह्मणम्‌। ७२५ ९१ पचशारदयाख्या यज्ञः स्वाराज्यस्वरूपस्तत्मापतिहेतुत्वात्‌ । एतेन पचशारदीयेनेव पुरा कान्दमो नाम कथिदपिः स्वाराज्य प्राप्रवान्‌ । स कीश रकवाका? एकन वाहनन यातीलयेकयावा रथेनैव गच्छति न तु वादना- न्तरेणेलयथः । गवेदनं प्रशसति- सवारज्यं गच्छति । य॒ एतेन य॑जते (२)। य उ चैनमेवं वेद, शति। ` पयद्वतारूपमरुत्सवबन्धन कतं प्र्साति- मारतावा एष स्तोमः । एतेन वै $ मर्ता देवानां भूथिषएठा अभवन्‌ । भ यष्ठः समानानां भवति । य एतेन यजत । य उ चंनमेवं वेदं, हइति। यस्माद्तन पञ्चज्ञारदायन देवानां मध्ये मरुतोऽतिशयेन बहुखा अभ्वं स्तस्पाद्‌प ।त्पचद्‌ शसप्तदशस्तोमयुक्तो यागो मारतः । एतद्याजी तदेदं च समानानां मध्येऽत्यन्तवहुरो भवति । पचसु सवत्सरेष्वनुष्ानं प्रंसति- प्चरारदयावा एष यन्नः। अपञ्च भद्कृदषाद्न्नमात्ते । य एतन यजते । य॒ उ चनमेवं वेद्‌, इति। स्वात्मानमारस्य पूत्रपात्रादिद्रारा यः पञ्चमः पुरुषस्तत्य्यन्तं सर्वेषामन्न- समृद्धिभंवति। सप्तदश स्तापावसान परशषंसति- पद्य स्तामा नातयन्ति । सप्रदश्चः प्रना- 9 ५ | १।त; । प्रनापतेरव नंति (३); इति॥ १, दुदस्तां ७२६ शरीमत्सायणाचायेविरचितभाष्यसमेतम्‌-- [रद्वितीयकाण्डे- काय गच्छति य एनेन यजतेऽत्ति य एतेन यज॑ते य उ चैनमेवं वेद रीणं च | अगस्त्यः स्वाराज्यं मारुतः धच्चशारदीयो वा एप यज्ञः सप्तदशः भ (~ इति कृष्णयजु्विदीयतैत्तिरीयव्राद्यणे द्ितीयाषठके सक्तमाध्याय <९कदुराऽनुवाकः |॥ ११ ॥ प्रजापतेः सकाशानातिगच्छतीलय्भः | अत्र मीमांसा । एकादशाध्यायस्य द्वितीयपादे चिन्ितम्‌- "“उक्षोत्सगे किमुत्कषस्यामो वाऽऽद्योऽतर पूयवत्‌ । अन्वहत्रित्वयारूतमाहपश्चत्वयोषिधौ ॥ वाक्यमदुाद्रशिष्टानामन्येषां कमणां विधिः| तस्पाद्‌ारण्यवच्छषत्याग रउत्सगे इष्यताम्‌' र अस्लहनषु प्वशारद्‌यनामकः कथित्सवविशेषः पाहः । स च पञ्चस सवत्सरेष्वरुष्टेयः । त्र परथमे संवत्सरे विशासानक्षत्रयुक्तायाममावास्यायां ततदश सपरवः सप्नदशाक्षाणश्च विदहितास्तेषु स्वेषु पयसि्रतेप पोधितेष सत्सु स्रीपशूनामालम्मं पुरूपपकनायत्सर्मे चाऽऽ्नाय पन। रतये त॒तीये चतुर्थ उचत्तर्‌ तथवानुष्टानमान्नाय पञ्चादिदमाप्नातम्‌--““ जींखीनित्येकीकस्मिन्नद- न्यालभरन्पचात्तमेऽहनि 7" इति । तच वत्सर चतुष्टयगतासु चतदष्वमावास्यास याजय पुरुषपश्रनामृष््णायुत्सगेस्तत तत्कमभरेषत्यागो न भवति, किंतूत्कषेः । छतः । जास्ानित्िवाक्यनाऽऽलम्मस्याभिधानात्‌। यथा पूर्त परानापलयाना- पालम्भात्कषस्तथाऽत्रापि युज्यत इति प्राप्रे रभः नासरानककास्मन्नहन्या- = <भर्न्‌ ` ईत्यत्र पयश्चिकरणानन्तरमभाविनं प्राप्षमालम्भमनधै केकाहत्वनरित- गुणयोविधों वाक्यं भिचेत। तथा ^ पचात्तमेऽहन्‌ "” इतययोत्तमाहत्वपञ्च- ` सवयोविधां षाक्यभेदः । तस्मादुणद्रयविशिष्टानामन्येषां करमेणां विधि- ` रपय । तथा सलारण्यष्डुन्यायेन सप्रदशोक्नाणः पर्य्निकरणमोक्षणाभ्यां समापनीयाः ॥ ¢ ¢ क ५ रति श्रामत्तायणाचायविरचिते माधवीये वेदार्भप्रकाशचे कृष्णयज्वेदीयौैतति | सन्राह्मणमाप्य द्वैतीयकाण्डे सप्तमप्रपाठकं एकाद्श।ऽन॒वाकः ॥ ११॥ १ क. “न्वयत्रिः।२क, नेपः । रक, ख. चित्पन्नाहविरोषः पश्च | ४ क. ख. ण्यं प्ः। क र, भाव्रिप्राः । षवि परपा०७अनु० १२] कृष्णयसुर्वैदीयं तेत्तिरीयव्राह्यणम्‌ । ` ७२७ अथ सप्तमे द्वादशोऽनुवाकः । एकादरं पचलारद्‌ायगताः परावोऽभिहिताः | द्वादशे वथिष्टाख्ये क्रतौ ग्रहाणां ग्रहका परार्चाऽमिधीयन्ते । अत एव सूत्रकारेणोक्तम्‌- ^ तथाऽ [दुतस्य पुरार्चाऽस्याजरासाऽप्र आयूदषि पवस इत्यन्द्रवायवस्य द्वितीया सत्रावरुणस्य तृतायाञञन्वनस्य चतुथी पञ्चमीं शुक्रामन्थिनोः षएयाग्रयण- स्यान्यामाप्नयामुक्थ्यस्य नयुनक्ति नित्या भवस्य नियुनक्येन्द्रासवैन्वदेवयोर- समाश्रय इतति तल्ला मरुत्वतायानां श्रुधि श्रुत्कर्णेत्युत्तरा माटेन्द्रस्य विन्वेषाम दिततारत्‌ तत्त जादिलयग्रदस्यात्तमा सावित्रस्य '2 इति । तकरनद्रवायवस्य या प्रथमा परारूग्विद्यते तामाह- जस्याजर्तो दमा मिः । अर्चद्रूमापो ग्रयः पावकाः । धिचीच्यंः श्वाय भुरण्यवः । वनषदां वायवो न सोमाः, इति । अस्य यजमानस्य द्मा यङ्गग्रहा एवगुणकाः सन्त्विति पाथेयते । किगणका अजरासां विनाशरहिताः । मरि्ा भरियन्ते संज्ञप्यन्ते पशवो येष्विति मरि पनः पृनव्चस्यमानपद्युका इत्यथः । अचंद्धमासोऽचेनीयधुमाः, अभ्रयोऽभि मन्तः; पविक्राः शाधकाः;) व्िचाचयः विचीं टद्धिमचनिि गच्छन्ति प्रतिदिन. मरुषएटानर युक्ता इयथः; । अत एव॒ शखात्रासः श्वेता निमा उल्य्थः। भरण्पवा भरणकुशखाः फरसपादका इत्यथः । वनषदो वननीयषफटपाप्नि- हेतवः । वायवा न वायुसहश्ा निरन्तरयज्ञप्र्टत्तियुक्ता इत्यथः। सोमाः सामयागयक्ताः। अथ मत्रावरूणग्रहस्य पररोरुचमाह- यजा ना [मत्रावरुणा । यजा दवा अतं बृहत्‌ । अग्रं यक्षि स्वं द्मम्‌, इति। हे रह नोऽस्मदथं मित्रावरूणा यजा मित्रावरुणारूयौ देदौ पूजय । तद्वारा देवान्सवान्यज । ऋतं य्गरूपपिदं कमं बृहत्मरौदं वकते । । ६ स्वे द्म स्वकायं ग्रहं यक्षि पूजय कमेनिष्पादनेनारं कश्चिद्यर्थः | १ क. ख. ्रहणकाटे । ७२८ भ्रीमत्सायणाचायविरचितभाष्यसमेतम्‌- [रद्वितीयकाण्डे- अथाऽऽजिनग्रहस्य पररोरुचमाह- ञ ®. 8 ® | ् ( क) १ कि क [चन पबत सतम्‌ । दद्या शओ्चाच | तरता । ऋतुना यज्ञवाहसा (9 ); इति। ह श्वना युवा समतपामषत साम पचतम्‌ । कारश्च दाद्यग्रां टदोप्यमाना युक्ता, शुचिव्रता जुद्धकमयुक्तो, तथा यज्ञवाहसा यज्ञनिर्वादकातुना यज्ञो- चतकाटविशेपेण यक्ताविति शेषः । अथ शुक्रग्रहस्य परोरुचमाद- ७ @~ | भ ॥ वथ अ 1 ८, ध प्र & [वरूप चरतः खथ । जन्याऽन्या त्समः ॥ घ॒ न ८ ॥. $ ~ घ्‌ पवापियत । ह।ररन्यस्या #वात स्ववान्‌ | = अग ।.$ ९1, शुक्रां अन्यस्यां ददे सवर्चाः, इति। अह रोन्रिधत्येते द्रे विरूपे शु्ठकरष्णत्वाद्टिपमरूपे स्वर्थे सप्रयोजने चरतः पयावततं । अन्याऽन्या तयोरेकेका परथक्पृथगेव वत्सपपधापयेते वत्स- सट स्वस्वाचत दृवमुपधापयत स्तनपाननेव ग्रीणयतः । तयोमध्येऽन्यस्यां राच्ररूपाया मातार वत्सस्थानांया दरिदेरणशची सोऽपरिः स्वधावाननवान्भवति। अन्यस्यापहःसाङ्ञकायां मातरे बत्सस्थानीयः शक्रः शः सवचाः शोभन- ९।सराद्त्याऽन्नवान्टर्यते । तथा चाभिहोतव्राद्यणे शुतम्‌--““ तस्मादभरये साय हूयत सयाय प्रातः ` इति । एवंविधसयाभिरूपोऽयं शक्रग्रह इत्यथैः अथ मान्थग्रहस्य पररयोरुचमाह- रवापरं चरतो माययेतो । शिशू करीडन्त। परियातो अध्वरम्‌ । विश्वान्यन्यो मुव॑नाऽभिचषटं । ऋतू नन्या विद््धञ्जायते पुन; , इति। एतौ सूयांचनद्रमोरूपौ मातस्थानीयाया दिवः शिशु वारको पूभागमपरमां क चे प्रति स्षचरतः। उदयाय पवेभागोऽस्तपयाय पथिपभागः। एवाववस्चार्‌ भ, पारमन्वरा मार्यव्‌ साधनम्‌ । सा दहि पारमेश्वरी शक्तिः सृयचन्द्रमस्ा समाव १ के. स्वस्योचि। परपा०७अनु०१२] कृष्णय्रवेदीयं तेत्तिरीयव्राह्यणम्‌ । ७२९ खस्वव्यापारे स्थापितवती । तां च शिब स्वकीयटीखया कीडन्तावस्मदीयम- ध्वर्‌ परयातः प्रद्तः । तयामध्यञन्यः सूया विश्वान यवनानि सबा. कान भिचष्टे सवतः प्रकाकचयाति । अन्यश्चन्द्रमा ऋत्‌न्वसन्तादीनिदधनिष्पाद- यन्पुनजायते तचच्छृद्कधरतिपदि पुनः पुनरूत्पद्यते । एवंविधचन्द्ररूपोऽयं मन्थि- ग्रहः । तथा च श्रुतम्‌-- “असां वा आदित्यः युक्रशन्द्रमा मन्थी” इति । अथाऽञग्रयणस्य पररोरुचमाद- नाण शता जबहुख्ाण्याप्म्‌ । नश्यन्च कवा नव चासपयन्‌ (२) । जक्षनघरतरास्तृणन्व- ९. ६, ®= ॐ ¢ # नः ५ श्‌ हरस्य । जदह न्यबद्यन्त्‌, इति। यदपि हविधनञ्चयस्िश्देवास्तथाऽपि योगेश्वर्थकल्पितटीखातरिग्रहमेदाच्छ- तत्रयं सहस्रत्रयं तिशन्नव चेव्येतावन्तो देवा भवन्ति । ते च देवा अभिमसर्भ- यन्पारिचितवन्तः । अय्खिशत्सख्याकानापेव यख्यदेवतानामितरे सीखापि- ग्रहाः । इत्यपुमथं वाजसनेयिनः साकस्यव्राह्यणे समामनन्ति--““ महिमान एवेषां ये ते जयसिरचेव देवाः इति। ते देवाः कथं परिचरन्तीति तदच्यते- ९ १५ घतेराञ्येरोक्षद्चपरि सिश्चन्ति जहती यथः । अस्मा अग्न्यर्थं बर्हिरास्वृणन्वेयां वर्िरास्वणन्ति । आदिदनन्तरमेवेनमयि होतारमनुमन्यमाना न्यषादयन्त निषण्ण कुवन्ति । | अथेन्द्राम्नस्य प्रोरुचमाह- जअद्नाजग्नः सामभ्यत । करवग्रह्‌ पातडवा । हन्यवाड्ल॒ह्वास्यः; इति । इन्द्रसादेतनाभिना प्रहदेवतारूपेणायमाहुत्याधारोऽभिः समिध्यते सम्य- ग्दाप्यते । कौटशोऽग्निः कविहेवनपरकारं विद्रान्ण्रहपतियज्ञग्रहस्वामी यवा सवेदा रुणः, देवाथं ह्यं वहतीति हव्यवाट्‌, जुदरेवाऽऽस्यं म॒खं यस्यासा जहास्यो लुहूगतं हविरयं भक्षयतीलयथः । अथ वे्वदेवग्रहस्य परोरुचमाह- अथिदेवानीं जठरम्‌ । पृरतरदक्षः कवि- १ क. "दित्समन । २ क. °विवेहनˆ । ग. 'विहेविवेदन" । ४ ५. ७३० भरीपत्सायणाचायतरिरचितभाष्यसमेतम्‌-- [रद्वितीयकाण्डे- तुः । देवो देवेमिराग॑मत्‌, इति । याोऽयमभ्निः स एव देवानां, जठरमुदरस्थानीयः । पृतथासौ दक्षशरेति परत- द) पूतः युद्धा दक्षः कमेनिष्पादनकुशखः । कविक्रतः कवीनां विदां 9 (न रि दवाना सवन्धा क्रतुयागा यस्यासा कामेक्रतस्तादशो दवाज्रद्बाभरन्यद्‌व्‌ः सह-जगमाद्‌ ह कपण्यागच्छत | अथ मरत्वतीयग्रहाणां यासिघ्लः परोरुचस्तासां मध्ये प्रथपामाह-- अिशियों मर्तो विशवकरष्टयः। ज तेपसुग्रमवं ईमहे वयम्‌ ( ३ ) । ते स्वानिनों रुद्रिय वर्षनिं्िनः। सहा न हषक्रतवः सदानवः, इति। य एते मरूतस्तेऽभिश्चियो विष्वकृष्टयश्च । अभि अयन्ते सेवन्त इत्यभिश्रियस्ते हविःस्वीकरणाथमभ्िमाश्रयन्ति । विन्वे कृष्टयो मनष्या यपां ते विश्वदरुष्टयः सर्वेमनुष्येः पृञ्या इत्यथैः । तादशानां मरुतामवो रक्षणमा मन्ताद्रयमीमहे ` युमः । त दस्ानरक्तान्त । काशं रक्षणं त्वेषं दीतिमदग्रं विरोधिनां भर्यक- ` रम्‌ । यया दाप्त्या विरधितमा नर्यति एवमेव तदीयरक्षणजन्येन तेजसाऽ- स्माद्वराधना न॒द्यन्तात्यथः । ते मरुतो वायुविशेषा; स्वानिनो दणिविखार्ां स्वानङक्ता गजनयुक्ताः । सुद्र वेद्युताभिः “रुद्रोवा एष यदिः? इति श्तेः । रुद्रिया वेचयुताियुक्ताः । वपेण निर्णेजन्ति भमि शोधयन्तीति वर्षनि- गजः । [सहा न [सहा इव । हेषक्रतवः शब्द कारिण उत्साहेन सिंहनादं कष- ` । ¢ न्तालयः । सुदानवः श्ोभनफरस्य दातारः र अय द्रतायामाह- यदुत्तमे मरुतो मध्यमे वां । यदांऽकमे भगस दिविष्ठ । ततेंनो रद्रा उत वाऽ न्वस्य । अग्रे वित्तादविषो यद्यजंमः, इति । ६ मरता यूथ यदुत्तमं ॒स्थाने स्थिता यदि वा मध्यमे स्थिता यद्राञ्वरेऽ- सनतानदट स्यानं स्थिता जथवा सुभगासः सोभाग्ययुक्ताः सन्तो दि प्पा०७अनु० १२] ऊृष्णयज्वेदीयं तैत्तिरः यव्राद्यणम्‌ । ७३१ के युराके स्थिताः । हे सद्र टूःखद्राविणो मरुतस्ततो चस्थानादत वाऽन्यस्पा- रस्यानानान्वस्माननुगच्छत । देऽ यद्धविवेयं यजामोऽस्य ह्षिषः सारं वित्ताजलानीहि | अय तृतयापाह- इडं अग्निः स्वव॑सं नमोभिः । इह प्रसप्तो विच॑यकृतं नः । रथंरिि प्रभरे वाजयद्भिः । प्रदक्षिगिन्म- सतार स्तोम॑मृध्याम्‌, ( ¢ ) इति । स्ववसं सुष् रक्षकमथि नमोभिनमस्कारेः सहैडे स्तत क्यै। साऽभिारेह कमणि प्रसप्रः प्रकषण समागतः सनोऽस्माभिर्यत्कृतं कर तद्रचयद्विचनुयात्‌ । वानयार्दरन्‌मच्छास््त्वग्मिः सहितोऽहं रथरिव भभरे यथा रथैर्यदधसाध- नान मकरषण हरन्यवमह हवापि प्रकषण ह॑रामि । भरदक्षिणिन्पदक्षिणय- भक्त्या पद्क्नण छवेन्नहं मरुतां सवन्धिनं स्तोमं स्तोत्युक्तं यज्ञमृध्यां समृद्ध कुयाम्‌ ¦ अथ माहेन्द्रस्य प्रोरुचपाह- (ष = ¢ ~ {~ 1 क, | अव्‌ प्ण वहः | दवरम्र धया § भि ॥ ® 1. ~€ ® । [ ष | वभिः । आप्तादन्तु बर्हिषि । मिपो वरणो अयमा । प्रातयावाणो अध्वरम्‌ ;, इति। हेऽ शरुत्कणे दयण्वत्कणं विज्ञाप्यस्य भरोत्वहिभिरविषो वोटभिः „ सयाव- भिगमनशीटसदितेदषेः सह त्वं शरुध्यस्मद्वि्ाप्यं शण । अध्वरं यन्न पात्या वाणः म्रातःकाछे गन्तारो मित्राद्यच्यो बरहिष्यस्मदीययङ्ग आसीदन्त्रागल तिष्रन्त। अया-द्‌दलग्रहस्य तिस्रः पुरारुचः । तत्र प्रथपामाद- वशवषामदितिय्नियानाम्‌ । विशवैषाम- १के.ख. ण मरः । २क. ख, भरामि। ८ (५ ७३२ शरीमत्सायणाचायतिरचितभाष्यसमेतम्‌-- [र द्वितीयकाण्डे >^ ¦ श र ~ अ ॥ तवविमादषणाम्‌ | जआ्रदवानामव अह्न (नि (र ®, | व्‌ णानः | २ग्ञका भवतु विन्ववद्‌;; इति। अयम्नः स॒ग्रडीकः स॒खहेतुभंवतु । कीदशोऽपरिवङ्धियानां यज्गयोग्यानां विश्वेषां सर्ेषागृत्िजामदिपिरखण्डयिता मातुवत्पालक इदलयर्थः । तथां विश्वेषां सर्वेषां मागुपाणामतिथिरत्तिथिवत्पूजनीयः । देवानां स्वेषां मध्येऽवोऽ- सद्रत्षणमाटणानः सवेत भाथयमानः । विश्ववेदा विश्वस्य वेदिता । अथ द्वितीयामाह- क ("०९ ® @ ॥ पप अप्र समातं भेक्षमाणाः(4))। ५.१ धिरे 1 दवि श्रवा दधर्‌ यल्ञयाप्तः । @~ | श, गर्ते च्‌ यष्टुर्षसा वर्प | * † & ® $ ¶ न ङ्ष्ण च वणमर्ण च संधुः, इति। ओओ यक्गियासो यज्ञा ऋरिकग्यजमानास्त्वे तयि समति शोभन त्वत्सेवापरां भिक्षमाणा याचमाना दिवि द॒रोके श्रवः कीर द्‌ धिरे संपादि $ क क ७ ७, त त . € कर ५ | तवन्तः । त्वा सवत्व दवेषु कीति धाना इयथः । उषसोषःकाटेन सह | नक्ता च रात्रिमपि चकारादहश्च विरूपे बिलक्षणरूपयुक्ते चक्रः कृतवन्तः । तदेव केथमिति तदुच्यते- कृष्णं वर्णं रातेः कृष्णरूपम्‌ , अरूणं चोषसो रक्त- रूपम्‌ › चकाराभ्यापहः शुष्टरूपं च संघः संपादितवन्त ; । यनज्नानुष्ठनद्रास यजमाना यद्गेन तुष्टा देवा वा तादे रूपं कृतवन्त इयर्थः । अथ त्रतीयामाह- ¢ ॥ ३ ४ ॥ 9 पमय्र सादया जास्यम्‌ । तां १ ¢ ५ न = जच शुर्चयश्चक्रिरं केव्‌ । चा 1 ® चों ञ ६) ॥ क हि ९ तपषाचा अध्वर सश्चिर । ते =, ८ ६... ॥ ते । एवा ह्‌वरद्न्याहुतम्‌ › इति, ` ` .. देशम, आदिलयास एत आदिल्यास्त्वामास्यं मुखं चक्रिरे त्वाधे हृतस्य भश्च. भ्‌ । दं क्वे दिदे रुचयः शद्धा अन्येऽपि देवास्तां स्कीयनिह्यं ४ प्रा ०७अनु ०१९] कृष्णयुर्ेदीयं तैत्तिरीयव्राह्मणम्‌ । ७३३ चक्रिरे । राति फल्दानं सचन्ते समवनयन्तींति रातिषाचः फटमाभनिकामा इत्यथः । तादृशा यजमानास्त्वामभिमध्वरषु यागेषु सथिरे फलदानाय पराप वन्तः । देवाः सर्वेऽपि से त्वय्याहृतं सवतो हतं हविरिदमदन्ति । अथ सावित्रग्रहस्य पुरोरुचमाद- नि ला य॒ज्ञस्य साधनम्‌ । अग्ने होतांरम्‌- विर्जम्‌ । वनुष्वदेव धीमहि प्रचेत- सम्‌ । जीरं दृतममत्यम्‌ , (६ ) इति ॥ यज्ञवाहसा सपयैन्वयमृ्यां भिक्ष॑माणाः प्चैतपतमेकंः च ॥ इति कृष्णयज्वेदीयतैत्तिरीयव्राह्यणे द्वितीया्टके सप्तमा- ध्याये द्वादशोऽनुवाकः ॥ १२ ॥ हेऽग्रे देव त्वां निधीमहि नितरां ध्यायेम । कीदशं यज्ञस्य साधनं होमाय निष्पादकं होतारं देवानामाहातारमत एवत्विजमृचिक्समानं भचेतसं प्रह्रा नयुक्तं जीरं जीवनमरदं दूतं हितार्थं यतमानममलं मरणरदितम्‌ । बनुष्वदिति क्रियाविरेषणम्‌ । परिचरणवद्यथा भवति तथा ध्यायेमेयथेः । अतन [वानयायस्तग्र अस्या जरा परारूक्स्यादब्रष्ुयन्द्रवायवं । यजेति मेचावरुणे अधिनेटया्िने प्रहे ॥ १॥ रे विरूपे तु शुक्रस्य प्रहे परवेति मन्थिनीं । त्रीणीलाग्रयणे ह्यभ्रिनेयन्द्राप्रय्रदे भषेत्‌ ॥ २॥ अग्रिदवा वैश्वदेवे ह्यभ्निशिय इति जयम्‌ । ज्ञेया मरुत्वतीयेषु माहेन्द्रे तु श्रुधींत्यसां ॥ ३॥ विश्वेषां तिस्च आदिखे नि ला सावित्रके ग्रहे । अनुवाके द्रादशेऽस्मिन्पत्राः षोडञ्च वणिताः ॥ ४॥ अथ मीमांसा । दशमाध्यायस्य चतुर्थ पादे चिन्तितम्‌- मरयेषु प्रेषो नास्ति वा स्तुतराख्वयाः । संस्कारत्वादस्ति मवमथकमंत्वनिणेयात्‌ ॥ अश्रिष्रददाख्य एकारे भरूयते--““ आभरेया ग्रहा भवन्ति "` इति । तेषु (र ७३४ #मत्सायणाचायविरचितभाष्यसमेतम्‌-- [रद्वितीयकाण्डे- चोदकमाप्नयोनानादेवल्ययोः स्तुतशस्नयोः संस्कारकमेत्वश्रमेणास्त्यूह इति वदन्त प्रयेतदुत्तरं द्वितीयाध्याये तयोरथकमत्वस्य निणीतलान्नास्त्यूह इति ॥ इति श्रीमत्स्ायणाचायतवरिरचिते माधवीये वेदाथप्रकाशे कष्णयनुररेदीयौत्तिरी.- यत्राह्मणमाप्ये द्वितीयकाण्डे सप्तमप्रपाठके द्रादश्ाऽनवाकः ॥ १२॥ अथ सप्तमे त्रयोदशोऽनुवाकः 1 दादशेऽुवराकेऽशरिटयगे प्रहाणां पुरोरुचोऽभिरहिताः । अथ बयोदश्च सतु्यागे ग्रहाणां पुरोरुचोऽभिषीयन्ते। एतच सूत्र स्पष्टमाभिदटितम्‌-इन्द्रस्तत इन्द्रस्तामनाक्स्यनान्द्रयकामा वीयकामो बा यजेत, एन्धियः प्रोरुचस्तिष्ठा टर! कस्य ॒उपलयन्द्रबरायवस्य तृताया मेत्रावरुणस्य चतथ्याश्िनस्य पश्चमी पष्ट शक्रामान्यनाः सप्तम्याग्रयणस्य नित्योक्थ्यस्य नियुनक्ति धरवेन्द्रारमैन्ब- दवाना (नत्या मरत्व्तायमादृन्द्राणाम्‌ , आ नो विश्वाभिरिति तिख आदि स्यग्रदस्योत्तमा सावित्रस्य `` इति । तत्रैन््रवायवस्य प्रथमां परारुचमाद-- तछा हरा रथ जा यन्यमनिा याहि । वायनं नयुता ना जच्छ । र्पवास्यन्धां अमिषं जस्म । इन्ध स्वाहा रारमा तं मदय; इति। हे इनदर युज्यमाना रथे संबध्यमानौ हरी अश्वावातिष्टाधितिष्, नोऽस्मा- ` नच्छाभिरक्ष्याऽऽयाह्यागच्छ । तत्र दृष्टान्तः) वायुनं नियतो यथा नियत्सं्ग- कानन्वानभिरक््य वायुयाति तद्त्‌, आगत्य चास्मेऽस्माभिराभेखण्ठः मेरित- ` स्त्वमन्धोऽन्नरूपं सोमं पिवासि पीतवान्भव । हे इन्दरते मदाय तव हषीर्थ स्वाहा ररिमा स्वादादरतं हविदंदिम | अथ तनैव द्वितीयां परोरूचमाद- कस्य॒ हषा सुते सचा! नियुलांन्दरषभो रणत्‌ । वहा सोमपीतये, इति! कस्य पभ्रजापतः सवन्धा हषेन्द्रः सतेऽमिषते सोमे सचा सबद्धो नियल्ा- ` । ५ न्नियुन्नामकेरनयक्तो वायुषषभो रणत्‌ , यथा दषो इष्नो रणति तथाभ्वं | वायुस्तुष्टो रणाते गजंति । टतहेन््रथ सोमपीतये सोमपानाय रणति । ते मपा०जजनु०१३] कृष्णयज््ेदीयं तैत्तिरीयत्रा्मणम्‌ । ७६ अथ मेच्ावरुणग्रहस्य परोरुचमाह- इन्द्र वयं महाधने । इन्द्रमभं हवा- मह । य॒ज व्रश्रषु व्रणम्‌ (१), इति। चय वजमाना महाधन बह धनसाध्यं अदकपणान् हृवापह्‌ आहयाप्‌, ४ अभ स्वत्पेऽपि कर्मणान्द्र हवामह आहयामः । कीदशमिन्द्रं युनं कर्मदरयेऽपि योग्यं हतेषु शचयुषु प्रापरेषु वजिणं वज्रहस्तम्‌ । अथाऽऽन्विनग्रहस्य परोरुचमाह- हिताय हतव्रहन्त॑मः । विद्‌ इन्द्रः शत- करतुः । उप॑ नो हरिभिः सुतम्‌ › इति । दयाखकयोः समह द्विता तस्यां दितायां इतहन्तमोऽतिश्चयेन वैरिषाती शतक्रतु; शतसख्याकाश्वमधयुक्ता य इन्द्रो विद्यते सोऽयमिन्द्रो दरिभिरशः सहापं नाऽस्माक समीपं पराप्य सुतपभिषतं सोम्‌ विदे छ्ब्धवान्‌ | अथ शुक्रग्रहस्य परोरुचमाह- स सुर्‌ जा जनयश्योतिरिन्धम्‌ । जया धिया तरणिरद्रिवर्हाः । ऋतेनं॑श्ुष्मीनर्वमानो जैः । व्यु्षिधों अस्रो अद्विविभेद्‌, इति। स शुक्रग्रहरूषः सूर आदित्यो ञ्यातिः भकारं जनयननिन्द्रमागच्छतु । अया पियाऽनया मदनग्रहबद्धया तरणिस्त्वरमाणाऽद्विवहाः पवेतानां श्रघ्रणां निबहिताऽभिभविता भवति । ऋतेन यज्ञेनानष्टठितेन शष्पीन्बटवतोऽस्मानक- रचेनीयेः फलेरवमानः पाछयमानो वतेते । अक्लो निरसनङ्ुशखोऽद्विः पवेत. समान इन्द्र उसिध रउत्कषणाऽऽगच्छतः शचून्विविमेद विशेषेण दारितान्‌ । अय मान्प्य्रहस्य परास्चमाह-- उत यदाश्रशवियम्‌ । यदिन्द्र नाह [ष्वा। अग्र वष्ठु प्रतादयत्(२); इति । १ कृ. ख, "न्निन््रं प्र्यागच्छन्‌ | अ। ७३६ भ्रीपत्सायणाचायविरचितमाष्यसपेतम्‌-- (रेद्वितीयकाण्डे- हे इन्द्र नाहुषीषु नहुषस्य राज्ञः सबन्धिनीपु विक्षु प्रजासु यद्धनं भरती दयतस्रल्येकमेव म्राप्पासीचादशमाश्ववियगुताऽऽजुगाम्यश्वसमृहयुक्तमपि देऽ आल्यच्मेव स्वभक्तेभ्य आनयसि । अथाऽऽग्रयणस्य परोरुचमाह- भरेषिविनद्रर सुहव हवामहे । अश्टोमचर सुकृतं द्‌ग्यं जनम्‌ । जि मित्रं वरूण सातये भरमम । वागण्मथदा मरतः खस्य; इति। सुहव सखनाऽऽहातु चक्यपिन्द्र भरेषु भरणीयेषु कमस हवामह आहु- वमः । तथाञऽत्रमित्रावरणान्मगमारेय च सातये धनलाभायाऽऽहयामः, | तथा द्यावापृथिव्यां मरुतश्च स्वस्तये क्षमायाऽऽहयामः | अथेन्द्राप्नस्य परोरुचमाह- महि कषत्रे परुश्न्द्रं विविदयान्‌ । वादिससखिं- भ्यश्च रथ समे । इन्द्रो नृभिरजनदीचानः साकम्‌ । घूधगुषसें ग्रातुमभिस्‌ , इति। अयमिन्द्रो विविद्रान्विविधद्रन्यजातं जानन्नादिदनन्तरमेव सखिभ्यः सखि- सदशेभ्यां यजमानन्या माहे भाहं क्षं पुरुशन्द्रं बहुरमाहादकारि धनं च रथ चरणश्चीरं गोपहिषादि च समेरयत्सम्यक्मेरितवान्दत्तवानिलय्थः । सोऽ- ` यमिन्द्रो दौोचाना दीप्यमानो दभिमेतुष्येऋतिविभ्भिः सार्धं सृयीदीनजनदन 2 के, यदुत्पादितवान्‌ । गातुं गमनक्षीखो वायुस्तम्‌ । अथ वेश्वदेवग्रहस्य प्रोरुचमाह- उरे नो खोकमनुनेषि विदान्‌ । सुव॑र्वज्न्योति- रभयर स्वास्ति (३) ऊष्वातं इन्द्र स्थरवि- रस्य वाह । उपस्थेयाम शरणा बृहन्ता, इति । ह इन्द्र त्व विद्रान्पवं जानन्नाऽस्पदथेपुर विस्तीणं लोक्रमननेष्यनक्रपेण खपद्यात्त । तथा सुवचत्स्वगयुक्तं तरसाधनभूतमिलययेः । अभयं भयरहितं | १द्.ख. नेमयो दास्यसि। रक. ख. छः सकला 11 १ क, ख. तभ्यां दास्यसि । रक. ख. नुष्यैः साकं सूः । पपा ०७अजतु ०१३] दकृष्णयजुदीयं तेत्तिरीयव्राह्मणम्‌ । ` ७३७ स्वस्ति क्षेमकरं ज्योतिरभिस्वरूपमृष्व पाप्हि । स्थविरस्य चिरकारीनत्वेनं घद्ध सदृशस्य ते तव बाद्रू उपस्थेयामोपस्थानं करवाम त्वदीयं वा हुद्रयमनुग्रह- इद्वा यथाऽस्मच्छिरसि स्थापयसि तथा वयै त्वां भजेम । कीट बाहू सरणा रक्षितारो बृहन्ता गुणाधिको । + अथाऽऽदिलग्रहस्य तिसः पुरोरुचः । तत्र परथमामाह- १ क | ®, ® # | जाना विश्वाभिरूतिभिः सजोषाः । व्र व. , 8 ११ ८ § क, ® जेषाणा हयश्र याहि । कशंदजस्स्य्विरेभिः (ज ॥ ध ¢ क~ ८: | सुप्र । अस्मे द्पदूर्षणर चचुष्म॑मिन््र, इति । हरिनामकावभ्वौ यस्यासो हयश्ः । शोभने शिर हत्‌ यस्यासौ सुरिषः , ताश हे इन्द्र त्वं ब्रह्म जषाणः परिष्हमिदं कमं सेवमानः सनोषा अस्माभिः सह समानीतः सन्विश्वामिरूतिभि ¦ समस्ते रक्षणैः सहितो नोऽस्पान्पलया- ॥ @ # ®=, (^ र व ¢ @ र्‌ याद्यागच्छ । कि कुबेन्स्थविरेभिवरीढजत्पनृद्धरपावैरवरजयितव्याज्छन्ननत्य वजयन्‌ । तथा वृषणं कामवषणहेतुं शुष्य बलमस्मे दधदस्मास॒ संपादयन्‌ । अथ द्वितीयामाद-- इन £ । ॐ ) ॥ द्र।य॒ गावं आशिरम्‌ । इदुहे वज्रिणे „ ¢ ॥ च _ र मधुं । यरी मुपहरेऽविद्व्‌ › इषि। | यञजरिणे वजयुक्तायेनद्रायेनद्राथमाचिरमीपषन्मयितं दधिहेतुमूतं मधु मधुर सीरं मावो दुदुहे दुगधवलयः । यत्सीं यदेव क्षीरमुपहरेऽसिमन्पवृततेऽध्वरे धत- भान इन्द्रोऽविददरब्ध । वल्क्षीरं इद्ह इति पर्च्रान्यः। `` अथ तृतीयामाह-- 0 ५ = जोज ^ 4 तास्ते वज्चिन्धेनवो जोजयुनः । मर्भस्तयो = शा . नियुत विश्ववाराः । अर्हरहर्भूय इलो ग , । € १... = १ त वानाः । पूर्णा इन्र क्षुमतो मोर्जनस्य, इति । हे पञजिन्वजयुक्तेन्द्र ते त्वदर्थ ताः पूर्वोक्ता धेनवो नोऽस्माज्जोजयुः सीघर- ` मेष प्राप्ताः । कीददयो पेनवो गभस्तयो दीश्चिमलः पष्टशरीरा शृदयर्थः । १क. णः प्रवृद्धि 4 ज ७३८ श्रीमत्सायणाचायविरचितभाष्यसमेतम्‌-- [{रद्वितीयकाण्ड- नियतो नियमेन क्षीरदेमिश्रयिज्यः । विश्ववाराः स्वकीयक्षीरेण श्चधादिरूपं विन्वं सवेमप्युपद्रवं वारयन्तींति विश्ववाराः । अहरहदिने दिने भूय इद्धयि- पमेव जोगुवानाः शब्दयन्त्य क्षीरपणेस्तनत्वेन दाहनाथ वत्समाकारयितुं हम्भारवं कवेत्य इत्यथः । क्षुमतः शब्दवताो भाजनस्य पणाः परयिच्यः क्षीरस्य बाहूुर्ये सति चुट्केन पुनः पनभोंजने हि महाञ्शब्द्‌ उत्पद्यते । अथ सा्ित्रग्रहस्य परारुचमाह- इमां ते धियं प्रभरे मही महीम्‌ । अस्य स्तोत्र धिषणा यतं आनजे । तमुत्सवे च प्रसवे च॑ सास्‌- हिम्‌ । इनदरं देवासः शव॑सा मद््ननुं (४), इति ॥ वज्िण॑मयत्स्वस्ति जांजयनेः सप्त च॑ ॥ ० (^ ऋ, (न इति कृष्णयजुवेदीयतेत्तिरीयवराह्यणे द्वितीया्टके सप्तमा- ध्याये चयोदरोऽनुवाकः ॥ १३ ॥ ¢ क हे इन्द्र महो महनीयस्य ते तव महीं महतीभिमामनग्रहरूपां धियं प्रभरे प्रकर्षण धारयामि । अस्य त इदस्य तव संबन्धि यत्स्तोज्रमानजे त्वद्रणान- भिव्यज्ञयति तस्मिन्स्तोते धिषणा मदीया बुद्धिः परवततामिति शेषः । उत्स- वेऽस्मिन्कमानष्ानस्पे परस्वे च तत्फलोत्पादने सासहिमदयन्तसदिष्णं सवेदोदयुक्तमिलयथः । तादशं शवसा बछेन यक्त तमिन्द्र देवासः स्वे देवा अनुमदन्ननुमोदन्ताम्‌ ॥ अचर विनियोगसंग्रहः इन्द्रस्तुन्नामके यागे ग्रहाणां स्युः परोरूचः 1 तिष्ठा कस्येत्येन्द्र्ायव इन्द्रं तदनन्तरे ॥ १॥ द्विताय इव्याश्विने स्यात्स सूरः शक्रसंज्ञके । उत त्य मन्थिनान्चि स्याद्धरेष्वाग्रयणग्रहे । > ॥ मरी लयेन्द्रास्रके वेग्वदेवे तरं न इत्यसौ । आदित्ये तिस्र आ नः स्युरिमां साविच्रकग्रहे । ्रयोदशेऽनुवाकेऽस्मिन्मत्रा उक्तास्रयोदश ॥ ३ ॥ इति श्रीमत्मायणाचायेविरचिते माधवीये वेदार्थप्रकारे करप्णयर्वेदीयतेत्तिरीय एय द्रतायकण्ड सप्तमप्रपाठक चयोदरशाऽनवाकः | १३॥ १क, .रादिमिश्राः। वि मपा७अनु० १४] कृष्णयचुवदीयं तेत्तिरीयव्राह्मणम्‌ । ७३९ ` अथ सप्तमे चतदेशोऽनवाकः ॥ „ याद इनद्रस्त॒नामके क्रतो ग्रहाणां पुरोरुच उक्ताः । चतुर्ग सक्षीरः विधिरुच्यते । तं विधातमाख्यानमाह प्रजापतिः पश्‌ननत । तेऽस्मात्छष्टाः पराञ्च आयत्‌ । तानगरटोमेन नाऽभ्ग्रो् । तामक- थ्यन्‌ नाऽभपरात््‌ । तान्षोंडिना नाऽभ्प्रोच्‌ | तान्रा्निया नाऽ्रव्‌ । तान्तंधिना नाऽऽ 2 क प्रत्‌ । साऽभ्रेमत्रवीत्‌ । इमान्म ईप्येतिं | तानाप्मान्चहता स्तामन नाऽश्प्राद (9) स क क इनदरमत्रवीत्‌ । इमान्म ईप्येतिं । तानिन्द्र पञ्चदशेन सतोमंन नाऽ्रोत्‌ । स विश्वन्दे- वान॑त्रवीतर्‌ । इमान्मं ईप्सतेति । तानि देवाः संप्रदशेन स्तोमेन नाऽऽप्मवन्‌ । स विप्णुमत्रवातव्‌ । इमान्म इप्सेतिं । ताविष्णु- रक(वरशीन स्तमनाऽऽप्रोत्‌ । वारवन्तीयेनावा- रयत । इदं विष्णुविचक्रम इति व्यक्रमत, इति । प्रजापतिना खषा; पश्वो यदा पुनरात्तिरदिताः प्रजापतेः सकाशादरता स्तदा पमरजापतिरभिष्टामादिकं क्मेणारुष्ाय तान्पशन्पाप्तं न रक्ताऽभरत्‌ | यद्रा जयाऽतिरात्तक्रतुगतरात्रिपयायः स्तातः; संधिनाऽतिरात्रावसाने चिद्रदराथंतरः साधाराति यर्स्तात्र विहितं तेन स्तोत्रेण । एतेरुपायेः परन्पाप्रमशक्तः पजापति रोय मत्यत्रवीत्‌ । हेऽ मे मदथेमिमान्पगूनीप्साऽऽष्ुमिच्छ तदर्थपद्योगं ङिति, तत, साऽनस्तद्य ऋत्स्ताममनुषठाय तेन प्राशं शक्तो नाभरत्‌ । एवमिन्द्रो विश्वे दवाय । वष्णुस्तु एकर्विशस्तीममनुष्राय तेन पश्न्प्राप्य वारवन्तीयेन साम्ना ७४० श्रीमत्सायणाचायविरचितमाष्यसमेतम्‌-- [रद्ितीयकाण्डे- पुनर्ममनं निवारयामास । अतोऽयं विष्णः “« इदं विष्णः शति मव्रणोक्तो इदानीमक्नोयामक्रतुं विधत्ते-- यस्मासपरवः प्र प्रव च्रध्र- रन । स एतेनं यजेत; इति । एकः प्रब्दः प्राथम्यवास्यपरः प्रक्षवाचीं । भरथममेव पश्वो यस्मात्पु- पात्पव च्रशेरन्पकषण ष्ठा इव भवन्ति स परूप एतेनाप्रोयामेण स्तोमेन यजेत । तत्स्वरूपं सूत्रकारेण स्पष्टमुक्तम्‌--““ अक्नोयामधरत्संधिचमसानुन्नयं- धतु भ्य्मसगणेभ्या राजानमतिरेचयति `` इति । संधिस्तोजपयन्तरेकोनरि शस्तोत्रयुक्तमतिराजप्रयोगमनषएठाय तत उध्वं चतभ्येश्वमसगणेभ्यो राजानम- तिरेचयेत्‌ । ततः पुनरपि चत्वारि स्तोत्राणि भवन्ति । तदेवं भयसनिशरस्तोज- युक्तीऽप्रोयामः । तस्य निषेचनं दशेयति- यदप्रद् । तद्प्रायामस्याप्रायामलम्‌ , ई यस्मात्कारणाद्नेन करतुना पशूनासोत्तस्मात्कारणाद्‌ाप्र्थो यामो यज्ञ इति व्युत्पत्या तन्नाम संपन्नम्‌ । एतस्य क्रताः सवेकामप्राश्धिसाधनतवं दशेयति- एतेन वं द्वा नवानि निवा । यं काम- मकामयन्त तमाप्लवत । यं कामे काम यतं । तमेतेन]ऽऽप्रीति (२); इति॥ स्तोमेन नाऽऽप्रेदवारयत नव॑ च ॥ इति कूष्णयजरवेदीयतेत्तिरीयवाह्यणे द्वितीयाष्टके सप्तमाध्याये चतुदंशोऽनुवाकः ॥ १४ ॥ ् परा देवा एतेनाप्नोयामक्रतुना जेतव्यानि सर्वाणि युद्धानि जित्वा काम्य ` मानं फट प्राश्ुवन्‌ । अतोऽन्योऽपि देववत्सर्वे पासति ॥ इति श्रीमत्सायणाचायविरचिते माधवीये वेदाशप्रकासो कृष्णयवेदीयौत्तिरी- =, $ 3 नि यत्राह्मणमाष्य द्वितीयकाण्डे सपमप्रपाठके चतुरर[ऽनुवाकः ॥ १४॥ -प्रपा०५अनु० १९]. | कुष्णयजुवदीयं तेत्तिरीयत्राह्यणम्‌ ।.; ५७१ अथ सप्तमे पञ्चदशोऽनुवाकः । चतुदशेऽपरोयामोऽभिहितः । अथ पचदशषपोडदासपरदशेष्यतुवाकेषु यङ्गसं- युक्तालोकिको राजामिषेकोऽभिधीयते । ततास्मिन्ननुवाके तावदादौ होममश्रा उच्यन्ते । कट्पः--“ व्याघ्रोऽयमप्राविति सप्नाऽऽहुतीरहृतवा ” हृति । तत्र पथमामृचमाह- व्याप्रोऽयमग्नो च॑रति प्रविष्टः । ऋषीणां पुत्रो अभिशस्तिपा जयम्‌ । नमस्ा- रेण नम॑प्ता ते हीमि । मा देवानं मिथुया क्म भागम्‌ ; इति। . अयममिषेकाहो राजाऽस्मिन्नाहलयाधारेऽग्रौ भिषठो व्याप्रवदधृष्यो पत्वा के चरति । सोऽयगृषीणारृतििजां ुत्रोऽभिषेकसंस्कारेण तेरत्पादितत्वात्‌ । आभेश्चास्तपाः पापेभ्यः पाता रक्षिता भविति शेषः । हेऽपरे ते तव नम- सकारण युक्ताोऽदं नमसोपनतेन हविषा जुहोमि । देवानां मागं मिथुया करम यथा मिथ्या भवति तथा वयं मा काष्मं किंतु सत्यमेव छम हयर्थः। ~ अय द्वितीयामाह-- १, वं ^ हि 1, 1 ^ | ९ न्द्‌ सावी देव प्रसवाय पित्रे । वर्प्माण॑मस्मे (1. ास्मम ५ (~~, वरिमार्णमस्मे । अथास्मभ्यं सवितः सरवै न्व कि तांता । दिवे दिव जवा मूरिपश्वः, इति । हे देव भरसवाय मनानां मरकाय पितर पालकायास्मे रज्ञे वप्माणं सावीर्हि सवेथा मेरय । अस्य राज्ञो देहो यथा सवान्पायति तथा त्मतुगहाणेखथः। किं चास्मै राज्ञे रिमाणमुरुतवं राञ्यविस्तारं सावीः भरयानजानीदि । अया- नन्तरं हे सवितः सवे देवास्तायन्ते विस्तीयन्त एष्विति सव॑ताता ये य्गस्तेषु सवंताताऽस्मभ्यमस्मद्थं भूरिपन्वो भ्ररीन्बहुखान्पदनासुव सवेत भेरय । अथतृतीयामाह-- ५ नक ` भ्रूतो सूतेषु चरति प्रि । स मूता- ७४२ शीमत्सायणाचायेविरचितभाप्यसमेतम्‌-- [रद्वितीयकाण्डे- ` ®= ९ नामधपतिवमूव (9 ) । तस्यं मत्या चरति राजसूयम्‌ । स ज्‌ 1 ॥ [स्‌ राजा रञ्यम्रचमन्यतामहम्‌; इति! भ्रतपु प्रागजातषु प्य परावष्टाऽय भृतः स्वयमुद्धतश्चरति सवनियापकत्वन परचतेतं । अत एव भूतानां माणिनां सर्वेपामधिपतिः स्वामी वभूव । तस्य राज्ञा मृत्य। द्टविक्षारूपमरणनिमित्तमृते सति राजसूयं चरति। राजा सूय- तेऽभिपिच्यतेऽस्मिन्कमेणीति राजस्रयाख्यमिषमभिपेकमिदं कम च दष्टरिक्षार्थं प्रवतत इत्यथः । साऽमिपिक्तां राजा राज्यमिदमनमन्यतां दष्टशिक्षाशिषटपरि पाटनरूपं यद्रा तदङ्गी करोतु । अथ चतु्थीपाह- येभिः शिल्पैः पप्रथानामद्हत्‌ । येभिर्यामभ्य- परशस्मजपितः । य्भवाच विश्वरूपा सम- व्ययत्‌ । तनममप्र इह्‌ वचसा समसग्, इति । ॥ि भरजापातेयभिः शिस्यर्यः काशेः पप्रथानां विस्तारयुक्तामिमां परथिवीमह- ` हद दीकृ तवान्‌ । तथा येभिः कर्मकोशर्ेर्या दखाकमभ्यापशदभितश्चन््रतारका- दिभिः सुरूपामकरोत्‌ । तथा येभिर्यैः कर्मकोरछै्वाचमिमामचार्यमाणां विश्व. ` रूपां नानापदायवाचकत्वेनानेकरूपां समव्ययत्सम्यक्सपादितवान्‌ । तेन तयाततधक जलजान वचस्ता तय्यामेन वरेन च हेऽ इमं राजानमिह खोके समङ्मग्ध समथ कुरु, तथाविधसापमथ्येन सयोजयेत्यथेः | अथ पञ्चमप्राह- येभिरादियस्तपति प्रकेठभिः । येभिः | सय दद्य चित्रभारुः । येभिर्वाचं पष्कमिरव्ययत्‌ । तेनेमम॑ग्र इह मेभिः मकेतुभिः भकृषतेनोविशेषैरयमादिलः सरवन तापं करोति । किच पपा °७जनु ०१९} छष्णयतेदीयं तेत्तिरीयतव्राह्मणम्‌। ७४३ यभिर्थस्तेजो विशेषैः सूयधित्रमांहैदये बरिचित्ररदिमयुक्तोऽयमिति भ्राणि- भिद्यते । येभिर्येस्तनोविरेषैः पष्कछेः संपणर्वाचं रब्दात्मिकामव्ययद्ि- , किन नः न विधां परिष्टतां स्वो नन्तुरकरोत्‌ । तेनेलयादि पूर्वत्‌ । अथ षषएीपाह- म्यं भातु शवसा पञ्च कृष्टीः । इन्द्रं स्व ज्येष्ठो भवतु प्रनावांन्‌ । अस्मा अस्तु पुष्करं चित्रभानु । जाऽ .प्रणक्तु रजसी उपस्थम्‌, इति। अय राजा शवसा बरन पन्च कृष्टी; पञ्चसंख्याकान्मतुष्यानिषादपश्चमा न्रह्यणादद्वणावशपानाभातु समन्ताह।पयतु । किचायं राजा स्वयमिन््र इव अयष्ट; प्रशस्यतमः प्रजावान्स्वाधीनप्रनायुक्तो भवतु। अस्मै राज्ञे षि्- मान स्ववस्तुजात पष्करं सप्रणं चित्रमानु पिचिच्रत्वेन भासमानं स्वस्वक्षार्य- लषममस्तु । किचायं राजा रजसी रञ्ञनात्पिके द्याबापथिव्यावृपस्थं तत्समी- ` पस्यतमन्तारेक्न चाऽऽपृणक्छ तेजसा सवतः प्रा्मोत पाठयतिवित्यथः | जथ सप्तमीमाह-- यत्ते शिर्पं कश्पप रोचनावत्‌ । इन्दरियाक॑छु- पकं चित्रभानु । यस्मिन्त्सूर्या अर्पिताः सप ~ साकम्‌ । तस्मित्राजानमधिविश्र॑येमम्‌ › इति। हे कर्यपाख्य प्रजापते ते तव ॒यच्छिर्पं कर्मकौ शं सोचनावद्मीप्निमदि न्द्ियावद्रीयपितं पूष्करं सपथे चित्रभानु विचित्रत्वेन भासमानम्‌ । रिच यास्मस्त्वदाीये शिरे सप्नसंख्याकाः सूयां साकमर्पिताः सहावस्थापिताः ! ते च सप्त सूयां आरण्यकाण्ड आरोगो भ्राज इलयनुवाक्रे भपथिताः । तास्माञ्िल्प इमं राजानमयिविश्रयाधिकत्वेनाऽऽभितं कर। € £, = १क. नुदद्शे वि! ख. धयरभिपेयवि'। ` ७४४ भ्रीमत्सायणाचार्थविरचितभाष्यसमेतम्‌-- [रद्वितीयकाण्डे- कर्पः--^ व्रौरसि पृथिव्यसीति यजमानायतने श्ाईूलचर्पं भाचीनग्रीव- मुत्तरखोमाऽऽस्तृणाति '” इति । पाठस्त॒- छि ॥ क, ,केाा 6 कर दयारसि एषिव्य॑सि, इवि। ` हे शादूलचमे त्वं द॒टोकरूपमसि भृटोकरूपमसि । ` कल्पः--““ तस्मित्राजोपविश्चति ‹ व्याघो तैयाप्रे इत्यास्ीनमभिपन्र- यते ' इति । पारस्तु- व्याप्रो वेयात्रेऽधिं ( ३) । विध्र- यस्व दिशो महीः । विस्वा सीं वाञ्छन्तु । मा वद्रष्मधिंभ्रशव्‌, इति । हे राजन, तवं व्याप्रवदमृष्यो भत्वा व्याघरसंबन्धिनि चमेण्यध्युपरिस्थितो महीमहतीदिशः माच्यादिका विश्रयस्व विरेवेणाऽऽथितो भव । सवां विः मजार्त्वां वाञ्छन्तु कामयन्त । इदं राष्ट्र तन्माऽधिभ्रगसत्सकाशाद मा. भूत्‌ । वि ति कल्पः--““ अथेनं तोकमावास्ताभिरदूवावास्ताभिर्वाऽद्धिरभिषिश्वति ‹या ` दिव्या आपः ' इति भरतिप्याऽऽपाङ्कात्‌ ” इति । यास्प्स ताक्मानि व्रीह्म- राण्यवास्तानि भक्षितानि ता आपस्तोक्मावास्ता एवं दूर्वावास्ता अपि। पाठस्तु-- या दिव्या आपुः पय॑सा संबभूवुः । या अन्त- रिक उत पार्थिवीर्याः । तातां ता सवी- साः सचा । जभि्िंामि वसा । अमि खा वच॑सा सिचं दिव्येन । पय॑षा सह । ` यथाऽसा रा्वधैनः (¢) । तथांला सविता के्‌ । इन्द्रं विश्वां अवीद्रधन्‌ ।. ` समुद्रव्यचसं गिर॑ः । रथीतमः रथीनाम्‌ । ` शपा ०७अनु ० १९] कष्णय ञर्वदीरयं तत्तिरीयनाह्मणप्र्‌ | ५७८०4 बाजाना< सत्पत्‌ पतिम्‌ । वर्सवस्वा पुरस्ता भविन्त गयत्रेण छन्द॑सा । र्रास्छं ¢ (| दक्षिणतोऽमिपि्न्तु शषटमोन छन्द॑सा । जादियास्वा पश्वादमभिरिञ्चन्त जागतेन छन्दसा । शरि सा देवा उत्तरतोऽभिषि् न्वानृष्टुमेन छन्द॑सा । बृहस्पतिस्वोपरिश- द्‌ भाषिच्चतु पाट्केन छन्दसा ९4), दिव्या दिषि मवा आपो याः पयसा क्षीरेण सह संबभूवुः । अन्तरिते पाः सवभ्वुः । उतापि च पाथिः पृथिव्यामुत्यन्रा या आपस्तासां सवासां रुचा दीप्त्या वच॑सा बलेन हे राजं॑स्त्वामभिषिशामि । पयसा दिव्येन सह्‌ पचता बन्‌ त्वामाभेतः सिच सवेतः सिक्तं करोमि । यथां लके सविता स्वयं राष्रबधेन आसर तथा त्वामपि राष्नं करोत । विश्वा गिरः सर्वा सतुतिरूपा वाचस्तवामवीषन्वाधतवलयः । कीर्यं त्वाम्‌ , इन्द्र परमेश्वयेयक्तं समुद्रव्यचसं समुद्रबद्यापिनं रथीनां रथीतमं रथयुक्तानां राज्ञां मध्येऽतिश्चयेन स्यस्वामन वाजानामन्नानां पति पाकं तथा सतपि सन्मागेवतिनां पाट- कम्‌ । टं राजस्त्वां पुरस्ताप्पूवेस्यां दिशि गायतरच्छन्दोभिमानिरवैन सह्‌ बतवाजनात्चन्तु । एवं सदरास्तरेलयादिवाक्येष्वपि योजनीयम्‌ । करपः-- अरूण त्वा ठ कमित्येनमभिमनय '' इति | पाठटस्तु- जरण खा मुग्रं खजंकरम्‌ । रोचमानं मरतामग्र अविषः । सूर्यवन्तं मघवानं विषा- साहम्‌ । इन्द्रमुक्थ्यषु नामहूतमर हुवेम, इति । ह राजन्‌ › त्वामुक्थ्यषु स्तात्रष्वि्द्रं हु वेमेन्द्रत्वेनाऽऽहयाम । इन्द्रनाश्नैव -व्यवहराम इव्यथः । काट त्वापरुणमुदयकाखीनसूयेसदरशरं हकमारण्यमृगव च्छत्रणां भयदेतुमत एवोग्रं सखजंकरं खजः शच्रणां भत्सनं तत्करोतीति खजकरस्त मरुतां देवानामविषोऽग्रे रोचमानं तदीयपकाशादप्यधिकेन भका- # तके अन युक्तमल्यथः । सूयवन्तमुपमानाथं सूयाऽस्यास्तीति सयेवांस्ं मववानम्‌ ७.८६ श्रीपत्सायणाचार्यविरचितभाष्यसमेतम्‌-- [रद्वितीयकाण्डे- जञवन्तं विषद्रररिणः सहतेऽभिभवतीति विषासदिस्तं नामद्ूतमे युद्धेषु शत्र नतिक्येन तत्तन्नाश्नाऽऽदयतीति नामद्रतमस्तम्‌ । कृरपः--““ प्र बाहवेति वाद्रू भरसायं “ˆ इति । पाटस्तु- प्र वाहवां पितं जीवसे नः! जा नां गव्य तिमक्षतं प्रतेन । आ नां जने श्रवयतं य॒वाना । श्रतं मे मित्रावरुणा हवेमा? शति । हे वाहवोभौ वाह नोऽस्माकं जीवसे जीवनाय प्रसिते प्रखतौ भवतम्‌ । नोऽस्साकं गव्यति गोसम्रहं घरतेनोक्षतं सिश्चतम्‌ । युवाना तरुणां परस्पर मिभितौ बा युवां नोऽस्पाञ्चने जनसमृह आश्रवयतें सवत्र ्रख्यापयतम्‌ । हे मित्रादरुणरूपौ वार मे पदीयमिमा वेद माहानं श्रते इणुतम्‌ । कर्पः--"८ इन्द्रस्य ते वीयेकृत इत्युपावहृरति ` इति । पारस्तु-- इन्द्र॑स्य ते वीयकृतः । बादर उपावहरामे (2), इति ॥ वमूवाम्थयततनेमम॑नन इह वचा सम॑ड्ग्धि वैयाघ्ऽधि राष्टवधनः पङ्धिन छन्द॑ सोपार्वहरामि ॥ इति दृप्णयज्वैदीयतेत्तिरीयब्राह्मणे द्वितीयाषटके सष्ठमा- ध्याय पञ्चद रो ऽन॒वाकः ॥ ५१५॥ हे राजन्वीर्यक्ृतः परा्रमकारिण इन्द्रस्य परमैन्बयेयुक्तस्य ते तव प्रती वाह उपाव्रहरामि पनः सकुचिती करोमि । अत्र व्रिनियोगसंग्र व्याघ्रो राजाभिपेकाय सहुयास्सप्नमन्रकेः ॥ द्यौ व्याघ्रचमे संस्तीये तर्स्थं व्याघ्रोऽभिमत्रयत्‌ ॥ अभिषपिश्चदष्मिवी, अरुणं मन्रयेत्तथा ॥ ? ॥ प्रवाहवा प्रसारः स्यादिन्द्रोपावहरदुभा ॥ अनव्राके पञ्चदशे पक्ता मन्रास्तु विरातः॥ २॥ ति श्रीमत्सायणाचायतिर्‌चते माधवाय वदाथेप्रकार कृष्ण यजरवदीयतेत्तिरी- ` युव्राद्यणमाप्ये द्वितीयकाण्डे सप्तमप्रपाठके पञ्चदशा ऽनुवाकः ॥ १५॥ ५ "भ्य 1४5१9 पनन, ८ धो प भस ५५ र्त्‌ सचत ॥ [11 1 पतनाशकदतिित ' जनमग्ने सम कनात ५ [1 1 ॥ 1) भपा०५अन्‌° १९] दृप्णयजवदीयं तैत्तिरीयत्राह्मणम्‌ । ` ७७७. अथ सप्तमे षोडशोऽनुवाकः । चद राजाभिषेक उक्तः | षोडश तद्‌ङतेन रथारोहणयच्यते कस्पः-- अग्र॑णाभिर रथोऽवस्थितो भवत्यमि परहीति त राजाऽभ्येति'ः इति । षारस्तु- (न जमि प्रहि वीरयस्व । उग्रमेत्तां सपत्नहा, शति साऽय मच्रोऽष्टमेऽनुवके व्याख्यातः | अ चे परिष्टज्जन्तु मां परितो बजयन्तु । तदीया धतुर्पोषा मद्विषये मा प्रवर्तन्ताम्‌ । कीटशा घोषा र्वः परराष्र्रदणेच्छावन्तो मेथिष्ठाः श्रोरसंगमनोचिता इहा- सिमन्कमणि युद्धविशेषे बा पिन्वमाना अग्रतिकूरत्वेन मां भीणयन्तस्तादा ञ्याघोषा गोपति भूपति मामभिसंविशन्त्वभितः सम्यक्भविशन्तु । ये शवसेव- न्धिनो घोषास्ते सर्वेऽप्यप्रतिकखत्वेन स्वकीयघोषा भवन्तिः । अथ द्वितींयामाह- तन्मेऽनुमतिरनुमन्यताम्‌ । तन्माता थिवी तसिता द्याः ( ३ )। तदरा्वाणः सोमसुता मयोयुवः। तद- धिना शृणुतः सोभगा यवम्‌ › इति। अनुमल्यास्या देवी तन्मदीय कमोनुमन्यतामङ्गी करोत । प्रथिव्याख्या मता तदनुमन्यताम्‌ । धुखोकरूपः पिता तदनुमन्यताम्‌ । सोमसुतः सामम- १क्‌, ख, 'हणङ्न्धा मे" । ७९० शरीमत्सायणाचायेविरचितभाप्यसमेतम्‌-- [रदवितीयकाण्डे- भिपुण्वन्तो मयोभुवः सुखस्य भावयितारो ग्रावाणः पाषाणास्त द्‌ नुमस्यन्ताम्‌ | देऽच्िनो सौभगा युवं भाग्यवन्तौ युवां तच्छृणुतम्‌ । करुपः--.उत्तराभिस्तिभिरमिमव्रयः' इति । त दरयो; प्रतीके दर्शयति-- ञ [> = ड उ दु ॥ ६ वृतह्‌ तमम्‌; इति। एतचामयं संहितायां वैश्वानरो न इद्यनुवाक्े व्याख्यातम्‌ । अथ तृतीयामाह- [| ॥ नि ज॒ [ १ सना व्य॒त्रि परषस्वजानाः | वि छ 1. क भ्‌ सिःहः हिन्वन्ति महते सोभ॑गाय। % 9 #. ध ध र्द न सुहव तास्थवार्सम्‌ | श य्‌ विक. १ म्‌ ग ध ममज्यन्ते हीपिनमप्खंन्तः, इति। ग्याप्र व्याघ्रवत्केनाप्यभ्प्यं सिं सिहसमानक्क्तियुक्तमेनं राजानं परि. पस्वजाना जलिङ्गयन्तो ब्राह्मणा वान्धवाश्च महते सौभगाय हिन्वन्ति पण- यन््याशीवादान्छूर्वन्तीय्थः । सथद्रं न समुद्रमिव सुखेनाऽऽदहातु शक्यं तस्थि- वांसं तस्मिन्स्थानेऽवस्थितमेनं मगज्यन्तेऽभिपेकलेपान्पुनः पनः शोधयन्ति । . | (५ ५५ $ # ८. ९५ ४ तत्र दृशान्तः--अष्स्वन्तजंलमध्ये द्वीपिनं गजे यथा पक्नाटयन्ति तददिलर्थः । कल्पः-- “उद सातरेतवित्यादित्यमुदीक्षयति'” इति ! पाटस्तु- | ६३ कर| ९,॥ ४ | उ ह + । 9 च॑ ॥ दसाव॑त॒ सूः । उदिदं मामकं वच॑ः | उ 0 ई 0 अ मू न न म ॥ दिहि देव सूर्यं । सह वग्नुना मम॑ । | न चा त ॥ ५ र] ॥ र त अहं वाचो विवार्चनम्‌ । मयि वागस्तु ८ 1 मो ८1. पत्तः य॒ । , पणाः । यन्तु नद्यो वषन्त॒ पर्जन्याः । ~ ज = 1 . सुपिप्पखा ओषधयो भवन्तु, इति। अस राजा सूय॑समो भूत्वोदेतूदयमभिवृद्धि गच्छतु । मामक मदीयमिद्‌- ¢ $ दे ५. „क | ५ | मारीवादरूपं वच उदेत्वभिवृद्धि गच्छतु । हे सूयं॑देव दीप्यमान राजन्मम ब्राह्मणस्य सह्‌ वश्युना वचनेनाऽऽरीवोदेन सह त्वमुदिष्यभ्यदयं गच्छ । अहं ` , १ क. प्रतिधु ॥ प्रपा०७अनु० १६] कृष्णयञ््वदीयं तेत्तिरीयत्राह्यणम्‌ \ ७५१ पुरोहितो वाचो धर्माधमास्मिक्राया विवाचनं विकेषेणाभिवदनसामथ्यं प्रा्ु- यामिति जेषः । येयं मयि स्थिताऽऽरीवादरूपा वाक्सा धणेसिधरणश्षीखा सप्रतिष्ठिताऽस्तु ! नदयो नवः सवां यन्तु पणाः भवहन्तु । पजन्य मेघाः स्वस्वकाटे वषेन्त॒ । ओषधयो व्रीह्यादयः सुपिप्पखाः सोभनफरा- पेता भवन्तु । कल्पः--“अन्नवतामिति जनपदानुवीक्षते” इति । पारस्तु-- अन्तवतामादन्वतामामक्षवताम्‌ । एवारं राजा भ्रवास्षम्‌; इति ॥ स्वधाय त्वा स्वेन दोः सूर सक्त च॑॥ इति कृष्णयञर्वदीयतेत्तिरीयब्राह्यणे द्वितीयके सप्तमा- ध्याये षोडद्योऽनवाकः | ५६ ॥ अदनीयानि प्रशस्तभक्ष्यभोञ्यानि येषु ग्रामेषु ते ग्रामा अन्नवन्तः। प्रभू तेन व्रहिपरियङ्ग्बाद्रोदनेन युक्ता आओदनवन्तः। आपिक्षक्ब्देन दाधिक्षीरादि रसद्रग्याण्युपर््यन्तं तयुक्ता आपेक्षवन्तः; । तादशानापेषां प्रमाणां राजा स्वामी भूयासम्‌ ॥ अनर पिनियोगसंग्रहः- अभीति रथमागल्याऽऽतिष्राऽऽरोहु स्त॒ मंत्रणम्‌ । अड चक्रे उपस्पृरय नमो विप्राभिमनत्रणम्‌ ॥ १॥ सारथि मच्रयेत्तिष्ठाऽऽररमीत्रदम्यमिमशनम्‌ । आतिष्ुं षट्भिरारूढं मच्रयेत परिदरयम्‌ ।॥ >२॥ वाचयेतापते हेड तरिभिस्तमभिमत्रयेत्‌ । उदसाविति राजानं द्वाभ्यां सूयंपवरेक्षयेत्‌ ॥ अन्न ग्रामानबेक्षेत भोक्ता मच्रास्तु विशतिः २॥ इति श्रीमत्सायणाचायेविरचिते माधवीये वेदाथप्रकाशे कृष्णयनुर्वेदीयतेत्तिरी- यब्राह्मणमाप्ये द्वितीयकाण्ड सप्तमप्रपास्के षाडशाञ्नबाकः ॥१६ ॥ १, रोहृस्य म~ । २ क. मन्नरणाम्‌ । ७९२ भ्रीमत्सायणाचायेविरचितमाष्यसमेतम्‌-- [रद्वितीयकाण्डे- अथ सप्तमे सप्तदशोऽनुवाकः । र षोडशे राजाभिपेकाङ्गं रथारोहणयुक्तम्‌ । सप्तदशे तदङ्गं वपनमभिधीयते । करपः-- “ये केरेनो नतं ब्रह्मण इति द्रे आहुती हुत्वा" इति । तत्र परथ- मामाद- थ्‌ । केशिनः प्रथमाः सत्रमासत । (~. ओत (~ ~ (^~ 1 तेभ्यो भिराभूतं यदिदं विरोचते । तेभ्यो (नय | ~ | र म॒ बट्वा हतन । गयस्षा । ज्‌ थ्‌ सःचजधथः इति। केशा येषां सन्ति ते केनः । केरिनोऽगिवायुस॒याः । शाखान्तरे चयः केशिन इत्या्नानात्‌ । ते च देवाः प्रथमा इतरेभ्यो देवेभ्यः पूर्वे त्ताः केशिनो ये सज्रमासतानुषटितचन्तो यदिदं जगद्िरोचते विशेषेण प्रकाश्चते तदिदं सर्व येभिर्यदवेरामृतं संपादितं तेभ्यो देवेभ्यो घतेन बहुधा बहुभकारं जुहोमि । हे देवाः केशिन इमं राजानं धनपण्या वरेन च सयोजयथ । | अथ द्वितीयामाह- र # 1 १. नत त्रह्मनृस्तर्पता ~ ५ ॥ कि ॥ ५. क + त्‌।रान्‌ व्रा । प्र केशाः सवतं काण्डना वा कि भवन्ति । तेषां ब्रहमेदीरी वपनस्य्‌ नान्यः, इति । ~, -; ~ 64 । „4 2४५; पथ. 1 ८1 ।4 विमोकः । दिनाभर दीक्षा [1 ४ ब्रह्मणः परिदटढादे तस्माद्रपनाहतेऽभिपेकाख्यव्रतरूपात्तपसो विमोको विसगेः समाधिनास्ति । उपक्रान्तं हि वतं समापनीयम्‌ । अस्य चाभिपेकाख्यत्र- तस्य वपनेनैव समाप्धिः । त्रतरूपा चेयमभिषेकदीक्षा द्विनाश्नी नामद्रययुक्ता । तस्याश्च वदिनीत्येकं नाम। तया हि सवाः प्रजा वशं क्रियन्ते । उग्रेत्यपरं नाम। तया हि दीक्षया रात्रवोऽभिभ्रयन्ते । दीक्षाया दिविधवरतत्वं सोमपरकरणेऽप्या- स्रातम्‌--““ एतद्रे सृजघनं नाम व्रतमिति प्रथमम्‌ । एत क्ुरपवि नाम वत- मिति द्वितीयम्‌ '' । अतोऽस्य व्रतस्य समाप्तम वपनं कुयात्‌ । अस्य राज्ञः केदाः भ्रसुवते परकर्षेणालयन्ता वधेन्ते । अत एव काण्डिनो वहुसमृहयुक्ता भवन्ति । तेषां वधमानानां बहुसमूदयुक्तानां केशानां वपनस्य ब्रह्येसनापति- प्रपा०७अनु० १७] कृष्णयजुर्वेदीयं तेत्तिरीयत्राह्मणम | ७६३ रवर समथा मवति । न त्वन्यः कित्‌ । तस्मालमजापतिरूपोऽयं परो दितो वपनं करात्वत्यथः | म कल्पः यनव्रानायतन जडुम्बरोमासन्दी पतिषठापयति-ता<राजा55 रहते आराह परष्म्‌ इत्पारोहन्तमभिमत्रयते'ः इति । पाटस्त- जराह प्रां विषहस्व शत्र॑न्‌ । जअवासाग्दीक्षा वशिनी दयग्रा(१)) दहं दाक्षणा प्रतिरस्वाऽभ्यः। अर्थ मुच्यस्व वरुणस्य पाञ्चौत्‌, इति। हे राजन्‌ ; भरोष्टमासन्दीरूपं मश्वकमारोह ! श्न्विषहस्व विशे णाभिमव। येयं वाशिन्युग्रा चेति द्रेनाश्नी दीक्षा सेयं यस्मादवाश्चागवसष् समापा तस्मात्पुराहिताय दक्षिणां देहि । आयुः पतिरस्व त्वमपि दीवंमायः पट । अथानन्तर्‌ वरुणस्य पाशादस्माद्रथनिषेन्धान्पच्यस्व पक्तो भव। कस्पः-- तस्यामाप्तानः केशान्वापयते येनावपत्सविता क्षरेणःः इति | पारस्तु- न ~ 1 न येनावपरसविता क्षुरेण । सोम॑स्य रान्न ¢ + क ` क 1 । चि वरणस्य वहम्‌ । तन ब्रह्माणां वपतद्‌- क ट ॥ वृ ९ न ज | ` मर्याजमम्‌ । रस्या वचसा सःखजाथः इति । पुरा विद्रान्सविता राज्ञो राजाभिषेकं भायुवतः सोमस्य वरूणस्य च केशान्येन श्षुरेणावपत्तेन श्ुरेण हे बराह्मणाः प्रजापतिरूपाः परोदिता ७५ ¢ 8 $ रा {$ $ $ ५ ५५, {१ अस्येदं केशजातं वपत । इमं च राजानमुनां क्षीरादिरसेन रय्या धनेन वचसा वठेन च ससुजाथ संयोजयत । कल्पः“ मा ते केशानिति केशन्पकीयेमाणाननुमच्रयते पाटस्तु- वि | न } £\ ) । माते केशाननं गाहचं एतत्‌ । तथा ९६ ५७५४ श्रीमत्सायणाचायंविरचितभाष्यसमेतम्‌-- [रद्वितीयकाण्डे- सविता वचं आदधात्‌ ( २ ), इति। ई राजन्‌, ते वचा वर्‌ केशाननु मा गान्पाऽपगच्छतु। ते तपेतद्यथा भवति तथा धाता करातु । तुभ्य तद्‌थामिन्द्रवरहस्पतिसवितारो नूतनमप्यधिकं वर्चो वं सपादयन्तु । करपः--“ तान्समोप्य द्भेस्तम्बे निदधाति तेभ्यो निधानम्‌ ?› इति । पाटस्तु- | पीर भ्ये] (र ध $ व्‌ घ्‌ व्येच्छ ॥ तमपा नयान बहुधा ्पच्छच्‌ । अ ४ 1 धि (५ ञअ । प । 1, न्तर व्राह्मधवां जपः सवः ि ९. व र (५ £ १ न ^~ 1 पों ध ८स्तस्ब वायङृते नवारय । पर र्‌ क म्‌ 0 ह | ध्‌ । 4 यनम वचत्ा सःख्जनाथः इति) तेभ्यस्तत्केशाथं निधानं स्थापनपदेशं वहुधा वहुपकारं व्यैच्छन्व्राह्मणा विशेपणच्छां कृतवन्तः । करि स्थानमिति तदुच्यते- ते द्यावापृथिवी अन्तरा ` यावापृथिव्योमध्यमेक्र स्थानमच्छन्‌ । अपो जटं द्वितीयं स्थानयेच्छन्‌ | सवः स्वगेरूप तताय स्थानमेच्छन्‌ । वींयद्रते सापथ्येन सपादिते दभेस्तम्बे तान्फ- सआाज्घायम राजान पास्यनं वचसा पारषण वदन ससूजाय ह ब्राह्मणाः सयाजयत । कल्पः अथनमान्यमिश्रेण पयसाञनक्ति वटं ते बाहुवोः शति बाहू ˆ इति। पारटस्त॒- वरं ॑ते बाहुवीः सविता द॑धातु । सोमस्वाऽनक्त पय॑सा तेनं । घ्रीषु रूपम॑धिनेततिध॑त्तम्‌ । पो स्येनेमं वचसा सःख्जाथः इति। हे राजर्‌, ते बाहुवोव॑रं सविता संपादयतु । सोमस्त्वा पयसा ध्तेन च समनु सम्यगक्तं करोतु । अच्विना देऽभ्विनैतदरमणीयं रूपमेतदीयासु स्रीषु निधत्त स्थापयतम्‌ । पँस्येनेत्यादि पूरैवत्‌ । श्रा ०७अन्‌० १५] दृष्णयजुवदीयं तेत्तिरीयव्राह्मणम्‌ | ` ७९९ करपः-- ` यत्सामन्तमिति शिरः ° इति । जाञ्यमिग्रेण पयसाऽनक्ती- त्यनुवतेते । पाटस्त- ६ सि [ ? यत्तामन्त्‌ कङ्कतस्ते ख९ख । यहा 6५ धुरः परवृवजं वपर्स्ते । प्ीषु पम्पा रपम्विनततिधत्तम्‌ । पोरस्यैनेमर ®, ">^ | ष्ट्जाधा वूचण ( ३ ) इति॥ अवचछखागाक्ता वशिनी ह्यग्र दधाद्ववम वप॑श्ते दरे च | य कैरिनो नतेमाते बं यत््ीमन्तं पञ्च ॥ इति इष्णययुर्वेदीयतेत्तिरीयवाह्मणे द्ितीयाण्के सन्तमा यये सप्तदरोऽनुवाकः ॥ १७ | हे राजन्‌ › ते तव वपनात्परा कङ्तः कंशखुधिमासपादकः शलाकाविशेषो यत्त्ामन्त ल्ख्ख जिखविशषाय वपनीयस्थापनीययोः केशभागयोध्विमागं चकार । यद्वाऽथवा क्षुराऽय वपन्वपनं कुेन्यत्केशजातं परिव वपनम- छत्व स्थापितवान्‌ । समन्तरेखनात्मकं यदशेनीयं रूपं यच्च वपनवर्शन- नामत्त रूपमेतदुभयं देऽशिनावेतदीयास वीष्वल्काराय निधत्तम्‌ । इमं तु राजान पास्येन परूषसंबन्धिना वीर्येण संसजाथः सयोजयतप््‌ | ञे ववाचयागसग्रहः यं केरानः प्र नतं द्रे आहुती ज्ञहुयादथ। आरादन्त तमासन्दमारोहेलयमिमत्रयेत्‌ ॥ १॥ येन वापयते केशान्मा ते केशानुमत्रणम्‌ । तेभ्यस्तास्तम्ब आदध्याद्वलं बाहोघरेताज्ञनम्‌ । (ह क) पत्ता जसज्जनं मन्रा अष्टवत्र प्रकतिताः | २॥ इति श्रीमत्सायणाचायेविरचिते माधवीये वेदार्भप्रकाे कृष्णयजर्वेदीयौत्तिरीय बराह्मणमाष्ये द्वितीयकाण्डे सप्तमग्रपाठके सप्तदश्चोऽनवाकः ॥ १७ ॥ ५१ १कृ. ख. शदिवपनादीद्रे। ७५६ शरीपत्सायणाचायविरचितभाप्यसमेतम्‌-- [र द्वितीयकाण्डे अथ सप्तसेऽ्ाददो ऽनवाकः। कतिक भिमक सप्दश राजाभपकाङ्गवपनाथा मत्रा उक्ताः । तावताऽभिषेकः समाप; | अथा्टादृञ्च वघनाख्यः क।द्‌कादविशेष उच्यते । तत्राऽऽदौ विपननिर्बचनं द्शयति- इ्द्र॑वं स्वा विशो मर्तो नापाचायन्‌ । सोऽनपचाय्यमान एतं विंवनम॑पश्यत्‌ । तमा- हरत्‌ । तेनायजत । तेनेवाऽऽसां तर सरस्तम्मं व्यहन्‌ । यद्यह॑न्‌ । तद्धिवनस्यं वरिषनलम्‌, इति । पुरा कदाचिद्राञ्यं ङुवन्तमिनद्रं मरत्संज्ञकाः स्वकीयाः परजाः करमदानेन पूजां नाकुव॑न्‌ । सोऽयमपूज्यमान इन्द्रस्तत्परिदहारायैतं विघनाख्यं कऋतवि- रषमकाहे नाल तद्‌ तुष्टाननाऽऽसां प्रजानां तं सस्तम्भं स्तम्भनरूपं प्राति कूर्याचरण व्यहान्वहत कृतवान्‌ । यद्यस्मात्कारणादनेन कमणा विहतवान्‌ , तस्माद्रहन्यननोते व्युत्पत्या कमणां विघननाम संपन्नम्‌ । तमत विघनाख्यं क्रतुं विधत्त- वि पाप्मानं भ्रातृव्य हते । य एतेन यजते । य उ चैनमेवं वेदं ( १), इति । अथ तत्राधिकारिणं दयेयति- यर राजानं विशौ नापचययुः । यों वां व्रह्मणस्तम॑स्ा पाप्मना प्र्रैतः स्थात्‌ । स एतेन यजेत । विधनेनैवेनं ट्य । वयामावषपदय गच्छार्तः इति! य सजात स्वकयाः प्रना न परजययुः कर्‌ न दद्युः । अथवा यावा ज्राह्णस्तमारूपण पाप्पना म्रकरषणाऽऽहत्‌ः स्यात्‌ । साञयमुभयविधः धुर परपा०७अनु०१८] दृष्णयञुर्बदीयं तेत्तिरीयत्राह्यणम्‌ । ` ७९७ ` पोऽत्राधिकारी । स च विघनाख्येनेव क्रतुना यजेत । तया प्रातिकल्यं क. फिर ® +) १ भ विनाश्य भ्रजानापाधिपत्यं राजा गच्छति, बाह्यणश्च विपापो भवति । $ ॐ क स्तात्राकवरव क्वच र एतद क्षच्रस्याद्रवम्‌ । यदस्मस्वा विशो बारे हरन्ति (२); इ तस्य विघनाख्यस्य क्रताद्रादशाख्येन स्तोमेन युक्तं स्तो हरयं कतेव्यम्‌ | तथा चतुर्विश्षाख्येन स्तोमेन युक्तं स्तोत्रदरयं कतेव्यम्‌ । तच्च स्तो्रचतषएटय- मोद्धिद्यमेबोद्धदनसाधनमेव । अत्र च प्रक्रते क्ष्नस्य राज्ञः स्वकीयाः परजाः करं प्रयच्छन्तीति यदेतदेबोद्धिदय प्रातिङकूस्यस्योद्धेदनं तच स्तोत्रचतषट [सिध्याते।॥ वेदनं प्रशषंसति- 1. =, क ०, | (क क ह्रन्यस्म विभा बरख्म्‌ । एनमप्र २ म ५ | (भष $ र | # यात गच्छत । य एव्‌ वद्‌; इति। अस्मै वेदित प्रजाः परजां कवन्ति। अप्रतिख्यातं केनाप्यनिरादरता कीति- शनं पेदितारमागच्छाति । एतस्य विघनस्य यागवेदने पुनः परशंसति- प्ाहुम्वा अग्र॑ क्षत्राण्यातेषुः । तेषामिन्द्र ्षत्राण्यादत्त। न वा इमान क्षत्राण्य्‌" & ~ तरिति | तनक्षत्ाणा नक्ष्रवम्‌ ' जा तवत्त ्रातृव्यस्य तेजं इन्दे द॑त्ते । य एतेन यजते । य 3 चेनमेवं वेद्‌ ( ३ ); इति, 4 कृ, तथेनत्प्राति ! २ क. विपाप्मा ७९८ भरीमत्सायणाचायेविरचितभाष्यसमेतम्‌-- [र द्वितीयकाण्डे अग्र पुरा कदाचिल््षत्राणि कष्रियवंसे जाताः पुरूषाः भवाहुगे बाहुल्ये- नवतः सवेतस्तपः कृतवन्तः । तेषां तपः छुवेतां सर्वेषां यानि क्ष्राणि 4 खान तानान््र आदत्त स्वाङतवान्‌ । तत इमानि क्षत्राणि वानि सैवाभ्‌ वानत सव जना उक्तवन्तः । यस्मादिन्द्रविरोधिनां क्षं वलं नाऽऽसीत्त स्मात्तपा पखर[हृ्यवाचि नत्तजनाम संपन्नम्‌ । तस्मादिन्द्रवयो यजते यश्च वद साञयमुभयवधः पुमाज्भेयसोऽधिकस्य च्रातृव्यस्य तेन आङ्गाशत्ति मिन्धियं शरीरं वटं चाऽऽदत्ते | पवाक्तयाद्रादश्चतुविशषस्तोमयोः स्थानविरेषं टि तद्यथां ह वै संचक्रिणौ कषकाुपावहितौ 9. स्याताम्‌ । एवमेता यु्मन्त स्तोमं । अयु । स्ताम॑पु क्रयेते । पाप्मनोऽषहस्ये, इति । चक्रमस्यास्ताति चक्रं रथः, चक्रिणा सह वर्तेते इति सचक्रिणौ रथस्रा ना कका कपवहमनत्तमथा । तादृशो द्रो पुरुषौ यथा लोक उपावहितौ गमनाय , सावधाना स्यातामेवमेतां युग्मन्तो समसंख्यायुक्तौ द्रादश्षचत विशस्तोमां क्रतोः पारगमने समर्थो । तावभावयश्न पिपपसख्यायक्तेष स्तोपमेष कतन्या । त्रदृत्पश्चदशसप्तदशेकविकशाख्याथोदकप्राप्ना विषमसंख्यायक्ताः स्तमास्तषा स्थान द्रावेतां स्तोमां पयोक्तव्यौं । तत्र चिद्रतपश्चदश्चयोः स्थाने वदः समद्‌ शकवरयाः स्थाने चतुर्वि इति विवेकः । एतच पापविना- शनाथं भवति । | एतद्‌नुषानवेदने भश्च॑सति- भप पाप्मान भ्रात्ृव्यर हते। य एतेन यजते । य इ चैनमेवं वेद॑, इति । उक्तस्तोमयुक्तानां स्तोत्राणामाधाररतादग्विरेषान्विधत्ते- तवथ ह्‌ वं सूतग्रामण्यः । एवं छन्दार्मि । प-व्‌सावाद्त्या बृहतारभ्यटडः ( 9) । सतो- | १क -'वंरोसन्नाः पः । प्रपा०७अनु ०१८] दृष्णयञर्बदीयं तेत्तिरीयत्राह्णम्‌ । ७५९ ॥ ऋ पि ॐ ` | | वृहतीषु स्तुवते सतो वृंहन्‌ । ( ५ ! (क 1 परजया पद्यामरसानात्यव, इति! सुता रथपा सारथया ग्रामण्यो प्रापनिबवाहकास्त् रोके यथा सतग्राम- ण्यस्तथा गायत्यादाने च्छन्दांसि भ्रवतेन्ते । सूतेषु मध्ये रथस्वामी यमङ्गी करोति स एव सूतो रथं प्रवतेयति । ग्रामणीषु पध्ये राजा यमङ्गी करोति सं एव ग्रामं नयति । एवपन्राप्यसावादिलयस्तेषु च्छन्दःस मध्ये बहतीछन्दो- युक्ता ऋचाऽभ्यूढाऽङ्गी कृतवान्‌ } तस्पात्कारणात्सतोबरहतीनामकच्छन्दोयक्ता- सश्च स्ताज कुयुः; । तेषां स्तोत्राणां परदयेकमयमाभेपायः । सतः सन्मागे- वतिनः पुरुषाद्वहन्नधिकः सतो बृहन्‌ । प्रजया च पञ्ुमिशाहं सतो बृहन्रसानि भवानीदेव स्तातारः भरवतेन्ते। ^ क छ क (न न तास्टश्ु गाक्काङ काचद्वर्षव विधतच्- क 0 | 9 | ® ` ठयातवक्तामः स्तवत । व्यातषकं वृं क्षत्र "(वि ग्‌ क ०, ५, «॥ क „6९. ल॑ [9 ५ व्रा । विदा्वन कत्र व्यतव्नार्तेः इते। याः सतोबृहतयय ऋचस्ताश्छन्दोन्तरयक्ताभिक्रम्मिन्यतिषक्ताः कायाः। ऋगेका सतोब्हती, ऋगन्तरमन्यच्छन्दोयक्तं पुनरपि सताब्ृहती पुनरपि चछन्दोन्तरमिद्येवं व्यतिषङ्ः। ताद्सीष्टक्च स्तुति इयुः । क्षत्र क्षत्रजाति- विशा वेर्यजादयया व्यतिषक्तं भिश्रीभृण वतेते । प्राभ्य कर गृहत प्रज्ियो राञ्यं करोति । एवं सति व्यतिषक्तस्तात्रणनं यजमानं विशा क्षत्रेण व्यतिषजति पिश्रयति। तमेव व्यतिषङ्ग प्रकारान्तरेण प्रशसति- व्यतिषक्ताभिः स्तुवते। प्यतिषक्तो व ग्रामणीः सजातैः । सजतिरैनं व्यतिषजति, इति। ग्रामस्य निवाहकः प्रषः सजातैः सदोत्पन्नेभ्रात्रादिभिस्तद्भापानवातसि- भिग्यतिषक्तो भिश्रीभ्रतो वतेते । अतो व्यतिषक्तस्तोतरेणेवेनं यजमान सजा- त्र त्रादाभः सयाजयात । © धिकं सः! | १क. ७६० भ्रीमत्सायणाचायविरचितभाप्यसमेतम्‌-- [रद्रितीयकाण्ड- पुनरपि प्रकारान्तरेण परश॑सति- „0 [ ~त + ५ व +. त्वातषक्ताजः स्तवत । व्यातषक्तां व एरुषः पाप्मभिः । व्यतिंपक्तामिरवास्यं पाप्मनो रुदते (५4); इति॥ वेद्‌ हरन्त्येनमेवं वेदा््यदः पाप्मभिरेकं च॥ ष (न इति ृष्णयुवेदीयतेत्तिरीयतव्राह्मणे द्वितीयाएटके सक्षमा ध्यायेऽादशोऽनुवाकः ॥ १८ ॥ परुषः भमादष्तेः पाप्मभिः संसृष्टो वतते । ततोऽत्र व्यतिपक्तस्तोत्रेणास्य पुरुषस्य पापानि विनाशयति ॥ इति श्रीमत्सरायणाचा्यविरचिते माधवीये वेदाथैप्रकारो कृप्णयरर्वेदीयौत्तिरीय- + क ब्रह्मणमाप्ये द्वितीयकाण्डे सप्तमप्रपाठकेऽष्टादसोऽनतवाकः ॥ १८ ॥ नरिषृ्दभयोऽभिुखा द्यद्धिय॑दांेय अभियो नवे सेमेन यो वै तेमितैप गोसव पिश्हेऽभिप्रहिं मित्रवधेनः प्रनाप॑तिस्ता ओदनं प्रनापतिरकामयत बहोभयनगस्त्योऽ- स्यार प्रक्िष्ठा हरं प्रनाप॑तिः पद्न्न्याघ्रे(ऽमिप्रेि वृनहन्तमो ये केरिन हृन्र वा अष्टादश ॥ ` तरिवृ्यो वै सोमेनाऽऽयुरति विध्ायु्बहूभेवति तिष्ठा हरीर्थ आऽऽयं [तु तेभ्ये। निधान षटूष॑ष्टिः ॥ धयः हारः ॐ ॥ इति कृष्णयुवेदीयतैत्तिरीयत्राह्मणे दितीयाष्के सप्तमोऽध्यायः ॥ ७॥ अस्य प्रपाटकस्यानुवाकार्थसम्रहः सप्तम तु सवाख्याः स्युः सूयते ्यमिषिच्यते । रश्रत्वन यष्पते प्रोच्यन्ते सवनामकाः ॥ १ ॥ बुहस्पातसवां वेर्यसषो ब्रह्मसवस्तथा | भाक्तः सोमसवस्तद्रत्सवः स्यात्पयिनामकः ॥ २ ॥ प्रा०७भनु०१८] दृष्णयजुर्ेदीयं तेत्तिरीयत्राह्मणम्‌। ७६१ गोसवश्ोदनाख्ये तु स्वे दोमाथेमन्रकाः। रथारोहः कमेषिधिः पश्चज्ञारदनापकः ॥ ३ ॥ ऋतुस्तदी यपश्षवो ह्मिष्रति पुरोरुचः । इनद्रस्तुतिः पुरोरूक्स्यादप्रोयोमविधिस्तथा ॥ ४ ॥ राजाभिषकपत्रा् रथारोहणमश्रकाः । भवन्ति वपने मच्रा विघनः करतुरप्ययम्‌ ॥ ५ ॥ बेदाथेस्य भकाशेन तमो हार्दे निवारयन्‌ ॥ पुम्थाश्चतुरो देयाद्विदातीयेमरेश्वरः ॥ ६ ॥ इति श्रीपद्रीरबुकणसाम्राज्यधुरंधरश्रीमत्सायणाचा्यविरधिते माधवीये बेदाथप्रकाशे डृष्णयजुेदीयतेत्तिरीयत्राह्मण- भाष्ये सप्तमः प्रपाठकः समाप्रः ॥ ७ ॥ ८ मूलक्रमेण--अष्ट ° २ अध्या०७( १९) अनु° १८८ १६९) ) ( भाष्यक्रमेण--कां° > प्रपा० ७ (१५) अनु° १८ (१६५ ) ) अथ द्वितीयक्राण्डऽष्टमपरपाटकारम्भः | ~~~ "<~ ~~~ तत्र प्रथमोऽनुवाकः । यस्य निःग्वसितं वेदा यो वेदे भ्योऽखिरं जगत्‌ । निममे तमहं बन्दे विद्यातीयमहेग्वरम्‌ ॥ प्रपाठके सपमे हि सवाः सवं समीरिताः| याज्यानुवाक्याः काम्यानां पशूनापषए्मे श्रुताः ॥ २॥ वायव्यः श्वेत आरभ्य इति काम्या उदीरिताः । एकैकस्पिन्परौ सूक्तमेकेकं भवति मात्‌ ॥ ३ ॥ ऋचः षट्सक्त एकास्मस्तत्र दे दरे करमाच्छते । वपायां च पुरोडाशे हविपींति करमो भवेत्‌ ॥ ४ ॥ वायव्य श्वेतमाङभेत भतिकामः' इत्यत्र वपायाः पररोनुवाक्यामाह- पीवरौ रयिद्रधः सुमेधाः । येतः सिषक्ति नियुतामभिश्रीः । ते वायवे समनसो वित॑स्थुः। विश्ेन्नरः स्वपत्यानि चङ्कुः ; इति। यो वायुदरवताकः श्वतच्छागः पञ्चः सोऽयं सिषक्ति सक्तो भवति सवघा तीत्यथः । उत्तरां नर इत्यभिधास्यमानत्वान्न्मनष्यान्यजमानान्सिषक्तीति याजनायम्‌ । काटशान्यजमानान्पीवोन्नान्पीवांसि स्थलानि भरभतान्यन्नानि यषा ते पावान्नास्तान्‌ । रयेदघा रय्या घनेन वधेमानान्‌ । सुमेधाः सोभ नया मेधया यत्गप्रयोगधारणश्चक्लया यक्तार । कीरश्चः शेतः पडनियताम- भिश्रींः) नितरां युवन्ति रथे मिश्रयन्तीति नियते वायोडवास्तासामभिश्र य्णीयः । एतस्य परशचोवोयव्यस्वेन वायुद्रारा वडवा अप्येतमाश्रयन्ति । यागे ताश्रन्यजमानाञ्ग्तः सिषक्ति । ते नरो यजमाना वायवे वायुदेवता समन सस्तन देवेन समानमनस्कास्तसिमिन्पी तियक्ता थत्वा वितस्थविरेषेण स्थिताः ततो विषवेद्िान्येव वायुदेवताकानि कर्माणि स्वपलयानि शोभनापलयपरदानि चकुः कृतवन्तः । "नि ्पा°अनु°१] कृप्णयजुदीयं तैत्तिरीयव्राद्मणम्‌ । ७६ अथ वपाया याज्यामाह- ऋ, ॥ ल र 1 ^ ५, = ५, = क रापञ्नु ष गन्नत्र दसा यद्‌ क घ (८ = (~ _ । [पषण धाति दवम्‌ । अधा वाय [नयतः । | उ श 1 र ङक सश्चत स्वाः। उत शेतं वक्घपितिं निरेके, इति। रादसां यावाप्रयिव्यावमे रायेऽन धनाथेपेव य वायं जज्ञतरुत्पादिेतवलया। यजमानानां परिपणा बुद्धिद्‌तीं विद्योतमाना सती वायं देवं धाति धारयति निरन्तर ध्यायतीलयथः । अधाऽऽरव्पयागे तं वायुं स्रा नियतः स्वकीया पटवाः सश्चत सतवन्ते । उतापि चरका रिक्तलं तद्रहितं कमे निरेक तादे सवेसाधनसपरण कमणि वसुधितिं दविरक्षणस्य वसुनो धारकं श्वेतं पञ्ुपपि नियतः सश्चतेदयन्वयः । अथ पुरोडाशस्य याञ्यानुवाक्ययोः प्रतीके दशेयति-- जञ वाप्रा प्रयामःः इति। आ वायो भ्रपा' इति पुरोनुवाक्या) सा चैन्द्रवायवप्रस्ततरे व्याख्याता । प्रयाभियासि दाण्ास्सम्‌' इत्येषा याञ्या। सा च दिरण्यगभं आपो हेत्यन्‌ वाके व्याख्याता । अथ हविषः पुरोनुवाक्यापाह- | प्र वायुमच्छा बृहतां मनाषा (१) वरहद्राय विश्ववाराः रथप्राम्‌ । दुत- द्यामा नियतः पयमानः । कविः | कविमियक्षसि प्रपञ्यो , इति। बृहतां महती मनीपा यजमानस्य बद्धिवायपाभेटक्ष्य प्रकर्षण यातीति शेषः । कौटशं वायुं बृहद्रयि ब्रहती रयिमेहद्धनं यस्यासा बदद्रयिबेदद्धनप- द मित्यथेः । विश्ववारं विभ्वेषामनिष्टानां निवारकम्‌ । रथप्रां स्वकीयं रथमपे प्ितेथेनेः प्रयन्तम्‌ । हे प्रयज्यो प्रकर्षेण यघरमुयक्त यजमान कविर्देवतातखा- १५० ५ «ॐ भिद्गस्तवं कविं सवेज्ञं वायुं देवमियक्षसि यज पूनय । कीददः कविचुतव्यामा कटय क. यच वहन्‌ | . ७६ धै शरीमत्सायणाचायेविरचितभाष्यसमेतम्‌-- [रद्वितीयकाण्डे- यामरान्देन नियमरूपो यागोऽमिषीयते योतमानो यागो यस्यासौ घत- यामा। नियुतः पत्यमानो नियुतो याः परवोक्ता षडवास्ताः पत्यमानो वायोरा- नयनार्थं सेवमानः | अय याञ्यामाद- आ ने नियुद्ध शातिनींभिरध्वरम्‌ । सहक्तिणीभिरूपं याहि यत्नम्‌ । बायों असिमन्हविषिं मादयस्व । ययं पात स्वस्तिभिः सदा नः, इति, हे वायो शतिनीभेः शतसंख्यायुक्ताभिः सहसिणीभिः सदटस्रसंख्यायु- ताभिश्च नियुद्धिवेडवाभिः सह नोऽस्मदीयमध्वरं हिसारहितं यङ्ग प्रत्यप ` समीप आयाह्नागच्छ । आगत्य चास्मिन्हषिषि स्ीकृते सति मादयस्र लं हृष्टः सन्नस्मानपि दषेय । यूयं तवं च त्वदीयभृत्याश् सवे स्वस्तिभिरषिनाशैः फठर्नोऽस्मान्सदा पात रक्षत । यदेतत्षदुचं सूक्तं वायव्यपदौ भृतं तदेत- रमृत्रकारः रपट चकार--““ काम्यः पञुभिरमावास्यायां पौणमास्यां वा यजेत । तेषां निरूढपटुबन्धवत्कल्पो वायव्य श्वेतमिति । ये ब्राह्मणेन ` व्याख्यातास्तेषामावापिकेषु स्थानेषु यथादेवतं षड़चो निदधाति । वपायाः म नि एराडाशस्य हविष इति दरे दवे पीवोन्ना५ रयिः सुमेधा इत्येतानि यथा- ¢ पूवं यथारिङ्गमाश्नातानि भवन्ति ” इति । “अय यः प्रजाकामः पञ्ुकामः स्यात्स एतं भराजापत्यमनं तूवरमारभेतः इत्यस्य पशोः सक्ते वपायाः पुरोजुवाक्यामाह-- परजापते न सदेतान्यन्यः । विश्वं जातानि परि ता ब्रव । यक्ता मास्ते उहूमस्तन्न जस्तु ( २ )। वय स्याम्‌ पतयो रयीणाम्‌, इति। _ दे भजापते त्वदन्यः कथिद्पि नातान्युत्न्नानि यान्येतानि विश्वानि लोक- जातानि सन्तितता तानि परिवभ्व परितो व्या त्च्वत्तोऽन्यः कोऽपि न प्रपा०८अनु० १] कृष्णयनुरदीयं तेत्तिरीयब्राह्मणम्‌ । = ७६९ सपर; । ष्यं यत्कामा येन फलकामेन युक्ताः सन्तस्ते सुभ्यै॑जहुमस्तत्फकं नोऽस्पाकमस्तु सिध्यतु । षयं त्वत्पसादाद्रयीणां धनानां पत्तयः स्याम अथ वपाया याञ्यामाद-- रयीणां पतिं यजतं वृहन्त॑म्‌ । असिमन्भर्‌ मं वाजसातौ । प्रजापतिं प्रथमजाम्‌ नृत॑मं वाज॑सातौ । प्रजापतिं प्रथमजामू- तस्यं । यज॑म देवमपिं नीं व्रवीतु, इति। भयते संपादयते हवित भरो यङ्ग: । अस्मिन्भरे अजापातिं देवं यथै यजाम । कीदषां देवं रयीणां पतिं षनस्वामिनम्‌ 4 । यजते यजनीयम्‌ । बृहन्त महान्तम्‌ । नृतममतिशयेन पुरुषे पुरूषेषत्तममित्यथेः । ऋतस्य यज्ञस्य परथमनां ` प्रथममेव जनयितारं ““भरजापतिैज्ञानसृजत'' इत्यन्यत्र श्रवणात्‌ । कीटे भरे वाजसातौ बाजस्यान्नस्य सातिदाने यसिमन्यङ्गे सोऽयं वानसातिस्तस्मिन्‌ । सोऽयमस्माभिरिषटः भजापतिदैवेषु मध्ये नोऽस्मानधिकान्तरवीतु | अथ पुरोडाशस्य पुरोरुवाक्यामाह-- ह प्रजापते सं निधिपाः इराणः। देवानं पिता जनिता प्रजानाम्‌ । श #~4. शव । पतिविश्वस्य जगतः परस्पाः । हवि देव विहवे जुषस्व, प । हे परजापते तं निधिपाः शङ्गपद्यादीनां निधीनां पालकः । पुराणो जगतः सष्रत्वादनादिः । देवानां पिता पालकः । भरजानां मनुष्यादीनां जनितोत्पा- दयिता । विभ्व्य सस्य जगतः पतिः स्वामी । परस्पा अतिशयेन पाठ यिता। रे देव विरेषेण द्यन्ते देवा अत्रेति विद्वो यत्नस्तस्मिन्विहवे नाऽ- स्मदीयं हविरेषस्व । अथ पुरोडाशस्य याञ्यामाद- सै तमे लोकाः परदिशो दिक ( ३) । परावतं निवतं उदतश्॥ ७६६ श्रीमत्सायणाचायंविरचितभाष्यसमेतम्‌-- [रद्वितीयकाण्ड- | नं ॥ =, ® शच ल. 1. ०, ० प्रजापत विश्वद्धज्ावधन्य ्द ना चष क { ९ . द्व । प्रतिह्थं हव्यम्‌; इति। दे प्रजापते, इमे रोका भ्ररादयो याथ परदिशः प्रधानमरताः भाच्याद्या या अप्यन्या आग्रयाच्या दिशस्तत्सवे तवेवाधीनम्‌ । छोका विशेष्यन्ते । परावतो द्रदेशस्था द्रीपान्तरादयः । निवतो न्यग्भरताः पताखादयः। उदरतथोध्वैव- तिनः स्वगोदयोऽपि । हं देव तवं विश्वसृद्विश्वस्य सरष्टा पाता वा । जीवेषु माणेषु धन्य इश्वरो नीवधन्यस्तादशो भत्वा नोऽस्मदीयमिदं हव्यं प्रति हयं परतिग्रहाण । अथ हविषः परोनुवाक्यापाह- प्रजापतिं प्रथमं यज्ञियानाम्‌ । देवानामग्रे यजतं यजध्वम्‌ । स नो दृदाठ द्रविणं सुवी- यम्‌ । रायस्पोषं विष्यतु नाभिमस्मे, इति। यज्ञियानां यज्ञयाग्यानां देवानां मध्ये भरथमं मुख्यं प्रजापतिं यजतं यज~ [यमग्र यजध्वम्‌ । हं ऋत्विज आद्‌ं पूनयत । स प्रजापतिर्नोऽस्मभ्य द्रविणं थन रायस्पाषे पनपुषट सुबाय शोभनसामथ्यं च ददातु प्रयच्छत । नाभि नदन दाप्याद्बन्धनमस्मे विष्यत्वस्मत्तः रिथिल्यतु ¦ अथ हविषो याज्यामाह-- ` | यां राय इशं शतदाय उक्थ्यंः। यः पशूना रक्षिता विष्ठितानाम्‌ । प्रना- पतिः प्रथमजा ऋतस्य ( ¢ ) 1 सहस्रधामा सषतार हविनंः, इति। यः प्रजापतिः शतदायः शतसंख्याकथनपद उक्थ्यः स्तुतय; सत्राय $ | -मस्यन्रा भवाति । यत्र मजापतिविष्टितानां विविधमवस्थितानां गोमहिषा- दीनां पशूनां रक्षिता वतेते । स परजापतिक्रतस्य यज्ञस्य भयमा; प्रथमम॒त्पा- ` ककः । सदस्लपामा सदस्तसंख्याक्स्थानयुक्तः सन्नोऽस्पदीयं हविञखैषतामू । भरपा०<अनु° १] कृप्णयजुदीयं तेत्तिरीयब्राह्मणम्‌ । ` ७६७ अथ “सोमापौष्णं त्रैतमालभेत पहकामः' इलस्य पशोः भक्ते वपा- संबन्धियाज्यापुरोनुवाक्ययोः भतीके दरैयति- सवदव्षणमा दवा; इति सोमापूषणा जनना'' इति पुरोनुवाक्या । “इमौ देवौ नायमानौ जपन्त” इति याञ्या। एतचाभयम्‌ “अग्नाविष्ण महितद्रां महित्वम्‌" इत्यन्न व्यास्यातम्‌। अथ तत्रैव पुरोडाशस्य पृरोनुवाक्यामाह-- सोमप्रषणा रज॑सो विमानम्‌ । सप्त चक्र रथमश्िशवमिन्वस । विषू- रतं मन॑सा युज्यमानम्‌ । तं जिन्वथो हषणा पञ्चरश्मिम्‌, इति। है सोमापूपणो षणा कामवरषकौ त रथं जिन्वथः प्रीणयथ आसेहणेनारं. कुरुत इ(मि)त्यथः । कीदशं रथं रनसो रज्ञनात्मकस्य-गमनस्य विमानं निम - तारम्‌ । सप्तचक्रं सप्तसंख्याकेशकरेयुक्तम्‌ । अत एवान्यत्राप्यास्नायते-““सप्- चक्रं सप्र वहन्यश्वाः'' इति । अविन्वमिन्वं विन्वैः प्राणिभिमीयते परिच्छि- यत इति विश्वामनवस्तद्रिरक्षणमविश्वमिन्वं केनापि परिच्छेत्तपशक्यमित्य्थः | विषुद्रतमप्रतिहतगतिल्वान्नानादेशेषु वतेमानम्‌ । मनसा युञ्यमानमिच्छमने- णाश्वेः सयुज्यमानम्‌ । पश्चरषिम हृमन्तश्िशिरयोरेक्येन पश्चतेवो रस्पिस्था नीया यस्य सूयरथस्य सोऽयं पश्चररिः । आदिल्यरथगमनेन द्यतवो निष्पा- यन्ते । तस्माहतूनां ररिमत्वोपचारः । ¢ ५ भय पुरोडाशस्य याञ्यामाह-- ` ५ दिव्यन्यः सदनं चक्र उचा । एथि- व्यामन्यो अध्यन्तरिक्षे । ताव- स्मभ्यं पस्वारं परुषम्‌ । रायस्पोषं विष्यतां नाभिमस्मे, ( ८) इति। १यख.ग. रयोः समासेन । ७६८ भ्रीमत्सायणाचाय॑विरचितभाष्यसमेतम्‌-- [रेद्वितीयकाण्डे- योऽयं सोमशन््रौ यश्च पूषाऽऽदिलयस्तयोरन्य एकः सयां दिषि धोक उवा सदनं चक्र उन्नतदेशे स्थानं कृतवान्‌ । अन्यश्न्द्रः पृथिन्यामन्तरिषषे चाध्यपरि सदनं स्थान चक्रे । परथिव्यां खतातमकः सोपस्तिष्रति । अन्तरिक्षे चन्द्रस्तिष्ठति । तौ सोमापूषणावस्मभ्यं रायस्पोपं. दत्तामिति शेषः 1 कीरं पुरुवारं पुरुमिबहुमिवैरणीयम्‌ । परुश्चं परुभिवेहुभिः श्ष॒यते श्रज्यते परश. स्यत इति पृरुश्चस्ताटश्म्‌ । नाभि नदनं दारि्यबन्धनमस्मे विष्यतामस्पत्तः शिथिखयताम्‌ । अथ हविषः परोनवाक्यामाह- » ६ >, ®^. धिय पषा जिन्वतु विश्वमिन्वः । ऋ कू { {५ रयि सामों रयिपतिदधात | अवंतु देन्यदितिरनवा । बृहद देम विदथं सवीराः; ति। विश्वे मिनोलेतावदिति निधिनोतीति विश्मिन्वस्तारञश्ः पृषा सूर्या धिय पस्मद्‌बुद्धि जिन्वतु प्रीणयतु । रथिपतिधनस्रामी सोमो र्थि धनं दधात स्मास संपादयतु । अदितिभेमिदेव्यस्मानवत्‌ । कीटरयनवीऽ्णा च्ातृग्येण रिता । भ्रातृव्यो बा अवां इति थतेः) अवा रिषपः। सबऽपि भमेबन्धुरेव न तु कथिदपि शप्र । सवीराः शोभनपजाद्यपेता वयै विदथे यज्ञे बृ्सोदं स्तोत्रं वदेम । अथ हविषो याञ्यामाह- विश्वान्यन्यो भुव॑ना जजान । विश्व- मन्यो अभिचक्षाण एति । सोमा- परषणाव्व॑तं धियं मे । युवभ्यां विश्वाः एतना जयेम ; इति। अन्यः सोमां विश्वानि भवनान्योषधिद्रारा जजानोत्पादयामास । अन्यः पषा विश्वमभिचक्षाणः सवेत परकाशयमानः प्रतिसंचरति । हे सोमापषणी मे १ कृ, प्रकार्यतु । प्रपा०<अनु° १] कृष्णयजुर्वदीयं तैत्तिरीयत्राह्मणम्‌ । 9 धिय बुद्धि सत्कमावपयामवतं रक्षतम्‌ । युवभ्यां युवयोः प्रसादाद्रयं विषाः पृतनाः सवाः परकीयसेना जयेम ! अथ्यो वरुणग्रदीतः स्यात्स एतं वारुणं ङृत्णपमक्राशातपादमारमेत' इत्यस्य पशावपापुरोडाशदविःपु प्रयेकं याज्यापएरोनुवाक्ययोः प्रतीके दरीयति-- उदुत्तमं वरणास्तप्रायाम्‌ । यक्छिचेदं शित वा्ठः। अय ते हस्त यामि, इति। ` उदुत्तमं वरुणपाशम्‌ ` इति वपायाः पुसेनुवाक्या। सा च ‹ वैषानर! ' इत्यत्र व्याख्याता । ` अस्तभ्ना्ाप्रषभः ` इति याञ्या।सा च उदायषा स्व्रायुपा ` इत्यत्र व्याख्याता । ' यक्किचेदं वरुण › इति परोडाशस्य प्रोन. वाक्या । ˆ कितवासो यद्वपुः " इति याज्या, तद्भयं ' त्वमप्र बृहत्‌ ˆ इ्यत्र व्याख्यातम्‌ । ˆ अते हेडो वरुण ` इति हविषः पुरोनुवाक्या, साच भ्वानरा नः इलयत्र व्याख्याता । (तखा यामि बरह्मणा इति याञ्या, सा च ` इन्द्र वां वेन्वतस्परान्द्रम्‌ ` इत्यत्र व्याख्याता! अथ `यः कामयेत प्रथेय पलुभिः पर भरजया जायेयेति स एतामपि वामा द्ल्यभ्यः कामायाऽऽलभत ` इत्यस्य पञ्चोः सूक्ते षपापुरोडाश्चहपिष्षु क्रमेण याज्यापुरोनुवाक्ययोः प्रतीके दरेयति- आदित्यानामवसा न दक्षिणा । धार यन्त॒ आदित्यासस्तिस्रो भ्रमीर्परयन्‌ । यज्ञा दवाना शचाचेरपः ^ & ) इति॥ 1 मनीषाऽस्तुं चतेस्यस्मे कितवादश्वत्वारिं च| ^. (~~ इति कृष्णयज्वेदीयतैत्तिरीयव्ाह्मणे द्रितीयाष्टके<एमा- ध्याये प्रथमोऽनुवाकः ॥ 9 ॥ आदित्यानामवसा तूतनेनः इति वपायाः पररोन॒वाक्या । न दक्षिणा विाचरकितं उति याज्या । “ धारयन्त आदरदियासा जगत्स्याः ` इवि परोडा- अस्य परलुवाक्या ! ` तिस्र मूम।धोरयख ररत द्यून्‌ ˆ इति याञ्या | "यज्ञा ५, दवाना प्रयेति इति हृिषः प्रोनुषक्या। शुचिरपः सूयवसा अदन्धः' इति ५० ७७० भ्रीमत्सायणाचायंविरवितमाष्यसमेतम्‌-- [२ द्वितीयकाण्ड- याञ्या। तदेतस्सृक्तं सवम्‌ “इन्द्र वो विश्वतस्परीन्द्र नरः' इत्यत्र व्याख्यातम्‌ | अत्रेदं सक्तं “ यो ब्रह्मवचंसकामः स्यात्तस्मा एतां दशषभामाटमेत ` इति पशौ योजनीयम्‌ । पूर्वोक्ते तु परो सृक्तयुत्तर्र भविष्यति । तत्र हि कामेन देवा इति कामश्ब्दोदिता लिङ्गविशेष; प्रतीयते । लिङ्गन हि पाठक्रमस्य बाधो युक्तः । तस्मादशषेभाया आदि लदेवताकतवात्तत्रदं सृक्तमुत्कष्टव्यम्‌ । अत्न विनियागसग्रहः याज्याः काम्यपशूनां तु बाणता अष्टमे क्रमात्‌ । ऋचः षटसृक्त एकस्मिन्विधिरेषों विविच्यते | १ ॥ पीवोन्नामिति वायव्ये पौ सूृक्तमुदीरितम्‌ । प्रजासूक्तं तुपरे स्यात्सामा चेते पञ्ुप्रदं ॥ २॥ उदुत्तमं वारुणे स्यादादित्यानामवेत्यदः | द्शषभायां विञेयं लिङ्गेन करमवाधनात्‌ ॥ ३ ॥ इति श्रीमत्प्ायणाचायैविरचविते माधवीये वेदाथेप्रकाञ्े कष्णयुर्वेदी यौत्तिरी- यत्राह्मणमाष्ये द्वितीयकाण्डेऽष्टमप्रपाठके प्रथमोऽनुवाकः ॥ १ ॥ अथाष्टमे द्वितीयोऽनुवाकः । प्रथमानुवाके वायव्यादीनां पशूनां सृक्तान्यभिहितानि । द्वितीये वादीनां पशुनां सूक्तान्युच्यन्ते । तत्र ““ ख एतामवि वक्षामादित्येभ्यः कामायाऽऽल- मेत "` इत्यस्य पोः सूक्ते वपायाः परोनुवाक्यामाह- ते शुक्रासः श्रुचयो रश्मिवन्त॑ः । सीद॑- नादित्या अगि बहि प्रिये । कामेन दवाः सरथं दिवि नं आयन्तु य॒न्नमुपं नो जुषाणाः, इति । ते भरसिद्धा आदिलाः भिये बिष्यस्मदीये यागेऽपिसीदरनेयिषएाय सीदन्त! कादशा आदिलांः शुक्रासः कान्तियुक्ताः । ह॒चयः शुद्धिहेतवः । रिम वन्ता रपरिमभिरनकेयुक्ताः । कामेनाभिरपिताथेमरदेन देवेन सहिता आदित्या भक. +, प्रपा०<८जनु ०२) कृष्णयजुवदीयं ैत्तिरीयव्राद्यणम्‌ । ७७१ देवाः सरथं रथसहितं यथा भवति तथा दिवः सकाशान्नोऽसमान्त्यायान्त ततो नोऽस्मदयं यङ्गुपेत्य ज्ञपाणाः भीतिपूर्वैकं सेवमानासिषनतु । अथ वपाया याज्यामाह-- भ (कक, र. क ® | ते सरूनवां अदितेः पीवसामिष॑म्‌ । वि (~ ®} £ = | ॥ ट्त वपन्वपप्रतहयन्रतनाः । प्र एय यज्िया यजमानाय येमुरे । आदित्याः कामं पितुमन्त॑मस्मे, इति । क "+, ^ ७, ते प्रसिद्धा अदितेरदितिदेवतायाः सूनवः पत्रा ऋतेजा यञ्जनिमित्तयु- त्पन्नाः सन्तः पीवसां पीवराणामतिस्थलानां हविषां मध्य इषमिष्यमाणमस्प- = दीयपुरोडाञ्चरूपमन्नं पिन्वदघृतं ग्रीतिसाधनमाज्यं च प्रतिहयेन्परत्येकं कामय न्तम्‌ । यज्ञिया यज्ञयोग्या आदित्या अस्मे मद्यं यजमानाय पितुमन्तमन्रषन्तं काममभिखाषिता्ं प्रयेमुरे दत्तवन्तः | अथ पुरोडाजस्य पुरोनुवाक्यामाद-- आ न॑ः पुत्रा अर्दितेयान्तु यज्ञम्‌ । आदिसयासः पथिभिंदेवयानेः ( १ ) । अस्मे काम दशु सन्र्मन्तः । पुरोडाश शतवन्तं जुषन्ताम्‌ › इति। ` (~ | ् स य र्‌ क क अदितेः पुत्रा आदित्यास आदित्यनामका देवा देवयानः पथिभिद्‌बानां योग्यमोर्गेनोऽस्पदीयं यङ्ग मत्यायान्तु । आगत्य च दा्रुषे हषिदेत्तवतेऽस्म ` मह्यं यजमानाय कामपमिपिताथं सन्नमन्तः प्रापयन्त घरतवन्तं बहुलघत- युक्तं पुरोडाशं जषन्ताम्‌। = अथ पुरोडाङस्य याञ्यामाह-- त (ष ऋतिः क ॥ ® | {र ् स्कभायत न्तर सधतामातम्‌ । प्र र्म ~~ -- ~ ति ए न | 1. मिर्यत्तमाना अमृध्राः। जादिस्याः काम प्रयता ७७२ श्रीपत्सायणाचायतरिरावितभाष्यसमेतम्‌-- [रद्वितीयकाण्डे- क, त ् ॥ ५ ५. (8 य॒ ज्‌ | =| ४ ६ वषट्कृतिम्‌ । ज॒षध्वे नो हव्यदातिं यजाः, इति । दे आदित्या हे काम यूयं सरवे निक्रुति राक्षसजाति वाधिकां देवतानां स्कभायत स्तब्धां कुरुत । अस्मद्वाधसामभ्यरदहितां कुरुतेत्यथेः । अमतिप्‌ स्मदायं बदमास्य सधत प्रतिषेधत [नवारयतत्यथः । करता आआदत्या रहिमभिः स्वकीयैः पयतमाना अन्धकारनिवारणायथमद्योगं कुर्वन्तः । अमृध्राः अमृदवोऽनिष्टनितारण तीक्ष्णा इल्यथः । तादशा यूयं प्रयतां पर्छ हव्यदाति हविदानकारणभ्रतां नो वपदूकृतिमस्माभिः प्रयुक्तं वपटक्रारं जप्‌ ध्वम्‌ । कीटा यूयं यजत्रा यज्ञयोग्याः । अथ हविषः परानुवाक्यामाह- | श~ ध ॥ न दी . ¢ जाद्त्याच्काममवत्त हवम । य तान जन- { क $ क १६ भा वा र अ ® [ ०५ यन्ता वाचः । सादन्व >| आदत्पः- ५ ~ ०९ ^~ 4 ~ ्‌ ॥ य॒ = \ ( र ४ स्थम्‌ । स्तीणं वहिंहंविरद।य देवाः (२), शति । य पृवाक्ता जादा दबा यश्च कामदेवस्तान्सत्रानवसेऽस्मदरकषार्थ हूमह मण्याहयामः । य्‌ देवा भ्रतानि जनयन्त; प्राणिजातान्युत्पादयन्तो विचि- ` ख्युवेशषण ख्याति गताः । ते द्वा अदितेः पुत्रा हविरद्याय हविर्भक्षणायो- पस्थ समप स्थातु योग्य स्तण वचां प्रसारितं बर्हिः सीदन्तु प्रावन्तु । अथ हविषा याज्यामाह-- सती वर्हिः पीदृता यज्ञे अस्मिन्‌ । भ्राजः सेधन्तो अम॑तिं दुरेवाम्‌ अस्मभ्यं पुत्रा अदितिः प्रयत । आदियाः कामं हविषो जुषाणाः, इति ! ह आदला हं कामा।स्मन्यज्ञ स्तीण वेद्यामास्तीर्णं बर्हिः सीदत धात । केणट्ञ्चा भ्राजा गतिमन्ताऽपातेमस्पर्‌ाय वदमान्य दरवा दमगेति च सेधन्तः नतषवन्तस्ताटश्ा आदतः पचा ययं विपा षाणा अस्पदांय दपि; सवमाना अस्मभ्यं भयंसताभीष्ं प्रयच्छत । ॥ अथ या ब्रह्मचेसक्रामः स्यात्तस्मा एता महा आदमेत । आप्रेयीं ढष्ण- ्रपा०<अनु०२] दृष्णयङ्दीयं तेत्तिरीयत्राह्मणय्‌ । ` ७७३ ग्रीव सभ्दितामेन्द्री < श्वेतां बादस्पयाम्‌ ' इति । अत्राऽभ्ओेय्याः सृक्ते वपायाः परोन॒वाक्यामाह- अग्रे नयं सुपथा राये अस्मात्‌ । विश्वानि द्व्‌ वनान्‌ वहत्‌ | ययाभ्यस्मन्जहराण- मेनः । मूर्ि्ं ते नम॑उक्तिं विपेम, इति हेऽ देव स्व॑ विश्वानि वयुनानि सबान्मागाचिद्राञ्ञानन्वतसे । अतोऽ. स्मान्राये धनप्राप्रये सुपथा नय शोभनेन कमानष्रानमार्गेण प्रापय । जहराणं कुटिरं प्रतिबन्धकमेनः पापमस्पद्ययोध्यस्मत्तः पृथक्कुर । ते तुभ्यं भूयिष्ठम तिबहुखां नमरक्ति नमस्कारयुक्तां वाचे विधेम कुयाम्‌ | अथ वपाया याञ्यामाह- | ॥ [॥ = प्रवः शुक्राय भनवे भरध्वम्‌ । $ (भ क ( पू ( | हव्यं मति चारय सुप्तम्‌ (३))। क न । जन्‌<पि ४ यो दव्यानि मारुषा जनृऽपिं । अ & 1, ¢ नि ॥ @५ ि अन्तविश्वानि विद्यना जिगातेःइति । हे ऋत्विजो वो युष्पाकमभीषएटसिद्धवयं शुक्राय निमेखाय मानवं रश्मि य॒क्ायाम्रये सपत सष पतं शद्धमद हृव्य मति पु प्ेष्यानाथे प्रकर्षण भरध्द सपादयत । याञप्रदनव्यान द वृदषयाण माचषा प्रनष्यददिषयाण जन्‌(५ ल्पान विद्मना वदनन जमात प्राया । अमङ्घः सन्ददान्पसुष्याद्च जन्‌यतदयथः | पनरप्यन्तदवाना प्रनध्याणा च पत्य य(्यचान्तर्‌जन्पाच यक्षगन्धवीदीनि बाद्यणक्षज्ादीनि च तानि विश्वानि सवण जमात । तस्मा अग्नय इति पृवेत्रान्वयः;। अथ परोडाश्चस्य परोनुबाक्यामाह- अच्छा गिरं मतयो दवथन्त।;। अचि यन्ति द्रविणं भिक्षमाणाः । १ क्‌. चप्नेययागा्थं । २ क, क्षत्रियादी। ७७8 श्ीमत्सायणाचायंविरचितभाष्यसमेतम्‌-- [र द्वितीयकाण्डे ॥ ॥ पदशः | ९०यबाह मरत मानूषाणाम्‌ ; इति। गिराऽस्मदायाः स्तुतिरूपा वाचो मतयो ध्यानरूपा बद्धयश्च देवयन्ती द्वानिच्छन्त्या द्रविणं भिक्षमाणा धनं याचमाना अभिमच्छाथिमभिपलीकृलय यान्त मवतन्ते । ।दृदमम् सुसहशमलयन्तं सुखेन द्रष्रुं शक्यम्‌ । सप्रतीकं शभनावृयव पतम्‌ । खश्च शाभनगतिम्‌ । मानुषाणां यजमानानां हव्यवाह इविषो बोढारं मानुषेयेद्धविदीयते तदेवान्पराति षहतीलर्षः । र तिरुपरमस्तद्र दितमरति निरन्तरं वहतीलय्थः । अथ पुरोडाशस्य याज्यामाह- जगे खमस्मयुयोध्यपीवाः । अनं- भित्रा अभ्यमन्त ङृष्टीः । पएुन॑रस- भ्र सुविताय देव । क्षां वि भिरजेरभियजत्र ८ ¢ ), इति। ह~ त्वममावा रगजातारस्मद्ययाध्यस्मत्ता वियोजय । या रोगनातयोऽ- नात्रा उद्राश्त्राणरहिता मन्दािहेतव इत्यथः । तादृर्यो भृत्वा ब्रष्टी- $, = मतुव्यानन्यमन्तामता वाधितवलयस्ताद्शीययोधीति पर्जान्वयई | हे यजन्र यजनीय देवाजरेभिजरानिवतेकरिष्वेभिः सर्वेरोषधेः क्षां क्षयव्या्धि पनर- स्पभ्य युयाध्यस्मत्ता वियोजय । किमथ सुविताय शोभनगमनाय नीरागत्वेन जावनायेदयथः | अथ हवषः इरसुवाज्यापाह- य तर परया नव्या अस्मात। स्वास्तभिरति दुगराणि विश्वा | पूरं ६4 बहुखा न उवां । भवां तकाय तनयाय शं योः, इति। १ के, योग्यम्‌ , भपा०८अनु०२] कृष्णयसुर्वेदीयं तैत्तिरीयवर द्मणम्‌ | देऽगे स्वं विश्वानि दुगाण्यति सवतुपद्रवानतिक्रस्य सखस्तिभिः अयोषि- दोषैः फलेयक्तः सन्नस्मान्पारय कर्मणः समाप्नि आप्य । की दशस्त्वं नव्यः सवदा चूतना जरामर णराहेत दलथः । नोऽस्माकं पृश निवासार्थं परी पृथ्वी विस्तृता भवतु । उर्वी सस्यनिष्पस्यर्था भूमिश वहृलाऽल्यधिका भवतु ! च ताकाय पुत्राय तनयाय तत्पुत्राय च शं सुखतुरयोईःखवियोगदेतुश भव । ` अथ हविषो याञ्यामाह- र करिव मनना वच्यमानाः । देवीं नयथ देवयन्तः । दक्षिणादाड्वाजिनी ्राच्यति । हविर्भरन्य्रयं एतार्च, हे कारवः कमेकतीर ऋत्विजो यूयं वाच्यमाना मत्रपाठरूपं वचनं प्राय षन्ता देवयन्तो देवानिच्छन्तो मनना मननीयामिमां यागक्रियां देवद्रीचीं नयथ देवान्पाति यथा गच्छति तथा प्रापयत । सा च य॒द्क्रिया दक्षिणां वह तात दृ ्षणावाट्‌ । बवाजाऽन्नपस्या अस्तीति वाजिनीं | भ्रकृष्ठं फलमश्नि गच्छतीति भाची । घतमचति प्रामोतीति घृताची । अभ्रये हविर्भरन्ती स्येति प्रवतेते । अथ सर्हितामेन्द्रीम्‌ ' हलस्य पशोः सक्ते वपाया याञ्यानुषाक्ययोः प्रतीके दरेयति- ७७८ इन्द्रं नरा यने र्थम्‌; इति इन्द्र॒ नरां नेमधिता इति परोनुवाक्या। सा च इन्द्रं वो विश्वतस्परि इत्यत्र व्याख्याता । “युजे रथं गवेषणम्‌" इति याज्या । सा च जुष्टो दमूनाः इत्यत्र व्याख्याता अथ पुराडशिस्य पुरानुवाक्यामाह-- जग्रभ्णा ते दक्षिणमिन्र्‌ हस्तम्‌ । (९4) वप्ूयवां वसुपते व्ुनाम्‌ । विद्मा हि खा गोप॑तिः शूर गीनाम्‌ अस्मभ्यं चित्रं एणं रयि दाः ७७६ श्रीमत्सायणाचा्यविरचितमाष्यप्तमेतम्‌-- [द्वितीयकाण्डे हे इन्द्रते तदीयं दक्षिणहस्तं जश्रभ्णा वयं गृहीतवन्तो हस्तं धृत्वा प्राथ- याम इत्यथः । कीदशा वयं वसूयवो धनेच्छावन्तः । वसूनां वसुपत इदयेतदि- द्रस्य विशेषणम्‌ । यानि वसूनि धनानि हिरण्यानि सन्ति तेषां मध्ये यानि ्रष्ठानि पणिप्रक्तादीनि तस्स्वामिन्निदयथेः । हे धूर श्रणामभिभवितस्त्वां गोनां गवां मध्ये गोपति प्र्चस्तगोस्वामिनं हि यस्मादयं विद्य तस्मादस्मभ्यं चित्र नानाविधं हषण कामाभिवघणक्षम रयि दा धनं देहि । अथ पृरोडाश्नस्य याज्यामाह- | ॐ # कर् ® कः ि ॥ र. तवद्‌ विश्वमातः पञ्चव्यम्‌ । यत्पर्यास् ॥ £\ 1 | क~ ७, चक्षसा सूयस्य । गवामपि गोपतिर | क @ ॥ ० 1 ₹.& । भक्ल[महि त प्रयतस्य वस्वः; इति । हे इन्द्र सूयस्य चक्षसा प्रकाशेन यद्ि्वं परयापि, तदिदं विन्वपमितः सवेतः पशव्यं पशुयक्तं तवाधीनमिति शेषः । तमेक एव गवां मध्ये गोप- ` तिरसि प्रश्स्तगास्वामी भवसि । परयतस्य प्रयतमानस्य ते तव वस्वो वसूनि ` धनानि भक्षीपरह्नुभूयास्म | अथ हविषः पुरोनुवाक्यामाह-- समिन णो मनसा नेषि गोभिः । सर सूरिभिंमंववन्तर स्वस्या । सें बरह्मणा दवहृतं यदस्ति (& ) । सं देवाना समस्या यन्निर्यानाम्‌ › इति । र, क ५ हे इन्द्र त्वं मनसा स्मरणमात्रेण नोऽस्मान्गोभिः संनेपि संयोजय । है मयवन्तरि भद्द; पुत्रः संयोजय । स्वस्त्या क्षेमेण सयोजय । देवकृतं दवाय निष्पन्ने यन्च्रजातमास्त तेन ब्रह्मणा मत्रजातेन संयोजय । यज्ञियानां ` यज्ञाहाणां देवानां यमव्याऽनग्रहवदध्या संयोजय । । अथ हविषो याञ्यामाह- जराच्छष्मप॑वाधस दरम्‌ । उग्रो यः शम्बः परुटूत तेन । जस्मे धेहि यव॑मदर्म- पपा०<अद्‌०२] = कृष्णयज्ुैदीयंतैत्तिरीयत्राह्मणमू । ७७ क धी ¢ ° ॥ न (4 ॥ | द्न्द्र। कधा पियं नसि वाजररनाम्‌ ; इति । हं पुरुदूत बहुभियजमानरादरवन्दर, उग्रः करो यः शम्बनामकोऽसरोऽस्ि त्न बहवमारत्समपि वतमान शच दर्‌ यथा भबति तथाऽपवबाधस्व ह इद्र यवमदयवेः पभूतेरुपेतं गोमद्वहुभिगोमिरुपेतं धनमस्म षद्यस्मासु स्थापय । भरिते जरणशीले मयि वानरत्रा मनेन रतै सपर्णा धियमनुग्रह्द्धि कथि कर्‌ । ग ,चता बाहस्लाम्‌ इयस्य परशोः सूक्ते वपाया याञ्याट्वाक्ययोः प्रतीके दरेयति- जविधसर स हि शुचिः, इति । आवेधसं नीख्पृष्म्‌' इति पुरोनुवाक्या । (स हि शचि शतपत्रः, इति याञ्या । एतदुभय यज्ञा राये इयत्र व्याख्यातम्‌ । थ परोडाश्चस्य परोनुवाक्यामाह- वृहस्पतिः प्रथमं जाय॑मानः । मह ज्योतिषः परमे व्योमन्‌ । सुप्र स्यस्तुपिजातो खण । बि सप्र रश्मिरधमत्तमाश्पि( ७ ) , इति। ऽयं वृदस्पतिः सोऽयमितरेभ्यो देवेभ्यः प्रथमं पर्वं जायमानः सन्परपे व्यामनुत्कृष्ट आकारे स्वगरूपे ज्योतिषो महोऽन्यदीयातपकाश्चादलन्तं महान्भासते । कटश वहस्पतीं रेण वेदशाक्वरूपेण शब्देन सप्रास्यः प्रसृतमुखः । अथवा सप्रसख्याकान्यास्यानि ज्वाखसूपाणि यस्याप्रेः सोऽयं सक्रास्यः । रवेण मत्रेण होमकारे हविः स्वीकर्त वहिरूपो भवतीलयर्थः । तवि- भातः सवेषां मध्ये बलयुक्तत्वेनोत्पन्नः । तादशो ब्रहस्पतिः सप्ररिमरमिस्पेण सप्ानहात्मकरारेमयुक्तः संस्तमांसि व्यधमद्विनारितवान्‌ । अथ पुराडाश्चस्य याज्यापाह-- बृहस्पातः समजयहस्रूने । महा त्रनान्गो- मतां दव एषः । अप्‌ः सिषापिन्स्युव- ९ ७७८ श्रीपरसायणाचायेविरवचितभाष्यसमेतम्‌-- [रेद्वितीयकाण्डे- रप्रतीतः । वृहस्पतिर्हन्त्यमितर॑मकिः, इति । अयं बृहस्पतिवेसूनि धनानि समजयत्सम्यग्नितवान्‌ । तथेष देवो गोमतो वहुभिगोभियुक्तान्पहो महतः परौदान््रजान्गोग्रहान्समजयत्सम्यग्जितवान्‌ । ०५ ~ ८ ~ ॐ $ [र्‌ षे 4४ तादशो वृहस्पतिरपः सिषासन्ृष्िरपं जलं दातुमिच्छन्छुवः स्वगंमभतीतः [७२ क _ चे ~ ¢ ~ भरलयात्तिरादियेन पराप्तः सवेदा तत स्थित इत्यर्थः । स च बहस्पतिरर्कैरस्म- त्कृतेरचेनेरमिन्ं श्चं हन्ति । अथ हविषो याज्यानुवाक्ययोः प्रतीके दशंयति-- ॥ ०१५ (क न 9 हस्वत वयवा प्न; इति| वृहस्पते परिदीया रथेन" । इति पुरोनुवाक्या । “ एवा पित्रे विश्वदेवाय ` इति याज्या । वृहस्पते परिदीया रथेनेलयसौ आद्युः भिक्ानः ` इत्यत्र व्याख्याता । (एवा पित्र विश्वदेवाय' इत्यसौ अग्नाविष्णु महि तदराम्‌” इत्य व्याख्याता ¦ अथ ““ सारस्वतं मेषम्‌ '' इत्यस्य पदोः सूक्ते पचानामृचां प्रतीकानि द्रयति- ऋ, | क, ग नाः इति! “आ नो दिवो बृहतः ' इत्येषा वपायाः परोठुवाक्या । सा च “अग्रा- विष्णू महि तद्वाम्‌" इत्यत्र व्याख्याता । "पावीरवी कन्या इत्येषा याञ्या। सा च ˆ आश्रयं यज्गमध्वरम्‌ ` इत्यत्र व्याख्याता । “इमा ज्हाना युष्मदा नमोभिः" इयेषा पुरोडाशस्य पुरोनुवाक्या । सा च “उत नः मिया इत्यत्र ग्यास्याता । धस्ते स्तनः राशयः" इति याज्या । सा चारण्यकाण्डे भवर्यमत्रेष ज्याख्यास्यते । “ सरस्वत्यभि नो नेषि वस्यः ` इति हविषः पुरोनुवाक्या । सा च जुष्टी नरः इत्यत्र व्याख्याता | अथ हविषो याञ्यामाह-- इयः शप्ममिविमखा इवारुजत्‌ । सानु गिरीणां तविरेभिरूमिभिः । पारा प्रपा०८अनु०३] कृष्णयज््वदीयं तै यत्राह्मणम्‌ ७७९ ट । सरस्वती- माववासम पीतिभिंः; (८ ) इति ॥ न तयान्दवाः सर्पत यम ट्‌ त मा स्यमि च ॥ इति कूप्णयजुवंदीयतेत्तिरीयवाहयणे द्वितीयाठकेऽटमा- ध्यायं द्वितीयोऽनुवाकः ॥ २ ॥ र्यं सरस्वतीं नदीरूपोिभिः स्वकीयेस्तरङगः स्वतीरावस्थितानां गिरणं सातु पलमद्‌कमरुजद्धप्रमक्रोत्‌ । तत्र दृष्टान्तः विसखा इव यथा जलम विततान्‌ खानतु अष्टतः पुरुप आयासमन्तरेणेवोन्प्रटयत्येवमवराप्यधिसरदमा- तण पकतश्ूलान्‌ वद्याणानि भवन्ति । कदिशेरूभिमिः दुष्मेभिः प्रवरैः षेभिरतिस्थूखेः । वयं तु सरस्वतीं धीतिभि यानावेरेषरारिवासेम सर्वत च्छाद्यामः । कमथम्‌ । अवसे रक्षणायम्‌ । कीदशी सरस्वतीं पारावदछरीम्‌। अवदमवरत।र्‌ पार्‌ परतीरं च स्ववेगेन हन्तीति पारावदध्री ताम्‌ । किशी- भिधातिभिः सष क्तिभिः इक्तिरन्यचिन्तावनेनं युष टक्ति्याय ध्यानक्रियाम ताः सुषृक्तयस्ताभरनन्याचन्तारहितंध्यानविशेषेनिरन्तरं ध्यायाम इयर्थः अत्र विनियोगसंग्र त य॒क्रति वपायां स्यादामरेय्यामग्न इत्यथ । उन्द्रमन्न्या तथाऽऽवेधसं श्वेतायापदीरितम्‌ ॥ आ ना मप्यां द्तीयेऽस्मिन्सूक्तपश्चकमीरितम्‌ ॥ इति श्रीमत्म्रायणाचाय॑विरचिते माधवीये वेदार्थप्रकारो कृप्णयनरवेदीयौत्तिरीय- @ क क ® ऋ, माद्यममाष्य ब्तायकराण्डऽषएमप्रपाठक द्वतायाऽनवाकः ॥ २॥ अथाष्टमे तरतीयोऽनुवाकः । {^ ७ द्ैताय वज्चादानां पशनां सक्तान्यिहितानि | वतीये सम्यादना सक्ता न्युच्यन्ते । ततर “आग्नेय कृष्णग्रीवमारमेत सोम्यं ब्रं ज्योगामयावी उद्ये तस्य पशाः सक्तं वपायाः परोनुवाक्यापाह- सोमो धेनुः सोमो अवन्तमाश्चम्‌ । सोमो १ क. ख, पायाः स्या" । २ क. ख. इदः । ७८० श्रीमत्सायणाचायेविरचितमाप्यसमेतम्‌-- [रद्वितीयकाण्ड- ® 9 ॥ € 5 । ०4 ® श ७ 0 वीरं कर्मण्यं ददातु । सादन्यं विदध्य सभे- 1 रि ॥ « यम्‌ । पितुःश्रवणं यो ददांशदस्मे, इति। योऽयं सोमो देवः सोऽयमस्मे यजमानाय घेन ददातु । तथा स सोम्‌ आदरं शीध्रगामिनपवेन्तमन्वं ददातु । तथा स सोमः कर्मण्यं श्रौतस्मा्तकर्म योग्यं वरं पुत्रं ददातु । कोटं वीरं सदनं गं तत्र साघु; सादन्यस्तं गृह- निवाहकमित्यथः । विदथे यज्ञे कुञश्चरं विदध्यम्‌ । सभायां साधुः समेयस्तं सभेयम्‌ । स्वकायस्य पितुः श्रवणं कोति; संपाद्यते येन सोऽयं पितुःश्रवण स्तम्‌ । या यजमानः सोमाय दवाय ददारचरूपरोडाशादिकं ददालयस्मं यज- भानायेति प्वेत्रान्वयः अथ वपाया याञ्यायाः पररोडाक्नस्य परोतवाक्यायाथ प्रतीके दशयति- अषार युत त्वर साम कताः, इति। “अषाढं युत्स पृतनासु? इति वपाया याञ्या | "त्वर सोम करतुभिः” इति पराडाशस्य परोनुवाक्या । एतचोभयं “ष्ठी नरः” इलयत्र व्याख्यातम्‌ । अथ पुरोडादस्य याल्यायाः प्रतीकं दशेयति- के घ 1 श ® जं (@ क ता यात वामाान हवा पजा्त+ इति । सा च ““अग्रेरातिथ्यमसि'" इत्यत्र व्याख्याता । अथ हविषः पुरोनुबाक्यापाह्‌ - [काद्‌ ञ्‌ = | ध । षि (कि ॥ ॥ क 1 त्वाममा जधा साम विश्वाः । वमप जजन ५ ॥ . 1. =}... (~ नयस्त् गराः । तमाततन्थावन्तारक्षम्‌ । न, 0 (>. „ ५} थ्‌ स्‌ त्व ज्यातषा कितमो ववथं (१); इति। हे सोमत्वं विश्वाः सवां इमा ओषधीरजनय उत्पादितवानसि । तथा त्वमपो जनखान्यजनयः । तथा त्वं गा गवादिपशनजनयः । तथा तमस्‌ ` विस्तणमन्तारन्षसाततन्थ विस्तारतवानास्ि । तथा तं ज्यातपा तजसा तमाजन्धक्ार्‌ ववे नवारतवबानसि। । अथ हूवषा यान्यामाह- याते धामानि दिवि या दथिव्याम्‌। या पव प्रपा० अनुद] क्र दीय तैत्ति ब्राह्मणम्‌ । ७८ १ तष्वोषधीष्वप्मु । तेभिर्नो विशः सुमना अह इन्‌ । राजन्स्रोम प्रतिं हव्या गरंभाय, इति । हे सोम राजस्ते तव दचखोके या धामानि यानि स्थानानि सन्ति तथा पृथिव्यां यानि सन्ति परवेतष्वोपधीष्वप्सु यानि सन्ति सपना अस्माभिः सह सोमनस्ययुक्तस्त्वं तमिषिशवेस्तंः स्वैः स्थानेयुक्तो नोऽस्मान्ति देडन्को- धमकवेन्हव्या प्रतिग्रभाय दवीपि प्रतिग्रहाण | अथ '‹ वैष्णवं षामनमालमेत स्पधमानः › इत्यस्य पशो; सक्ते भतीकजयं दशेयति- विष्णोनं कं तदस्य प्रि हिष्णः, इति विष्णा क तदस्य व्चब्‌। प्र तव्यः, इति। ((विष्णोतु कं वीयांणिः" इति वपायाः पुरोनुवाक्या सेयं “युञ्जते मनः" इत्यत्र व्याख्याता । ““ तदस्य प्रियमभि पाथो अश्याम्‌ इति वपाया याञ्या । सेयम्‌ “उत नः प्रिया" इलयत्र व्याख्याता । ““ भ्र तद्विष्णुस्तवते "" इति परोडाशस्य पुरोनुवाक्या । सेय “जुष्ट नरः* इत्यत्र व्याख्याता । अथ पुरोडाशस्य याव्यामाइ- परो माञ्र॑या तवं वरधान । न तै महि त्वमन्वश्नवन्ति । उमे ते विद्य रजसी ए्रथिव्या वैष्णो ट्व तम्‌ । परमस्थ वत्सं (२); इति । हे विष्णो देव मात्रया कृत्सं जगन्मातुं प्रृत्तया तुवा भिविक्रमावतार- रूपया मर्या दधान हे वर्धमान पर उत्रष्टोऽसि । ते तदीयं महित्वं महिमान नान्वश्चवन्ति केऽपि समर्था अनुगन्तुं न क्षमन्ते । ते तव लोकान्मातुं ्र्ृ्तस्य प्थिव्या आरभ्योमे रजसी दरे रञ्जनस्थाने पृथिव्यन्तरिक्षामित्यते खद्‌ [यपदं ईपि वये विद्मः। त्वं पनः परमस्योच्छृष्टस्य तृतीयस्य पदस्य स्थान वित्सं जानातत । अथ हविषो याञ्यानुवाक्ययोः प्रतीके दशयति-- = विच॑क्रमे परिदेवः, इति। विचक्रमे पृथिवीमेषः' इति परोनुवाक्या । ““ च्रिद्वः पा मेषः "` इति ५५) 2 याज्या । एतचोभयं (नुष्ं नरः ' इत्यत्र व्याख्यातम्‌ । ७८२ श्रीमत्सायणाचायविरचितभाप्यसमेतम्‌-- (रद्वितीयकाण्डे- अथ “८ इन्द्राय मन्युमते मनस्ते टामं प्ाशङ्गमाखमेत ` इत्यस्य पशोः सूक्ते भरतीकजयं दशेयति-- > =. न 9 ^ जात महया जत एव । अमि बरत्रीणः इति। “आते मह इन्द्र "2 इति वपायाः परोनुवाक्या। “यो जात एव प्रथमो मनस्वान्‌ 7 इति याज्या । एतच्ोभयमन्वहमासा इत्यत्र व्याख्या- तमू । “ अभि गोत्राणि सहसा गाहमानः ` इति पुरोडाशस्य पुरोनुवाक्या । सा च “आश्घुः शिज्ञानः'' इत्यत्र व्याख्याता । अथ पुरोडाज्ञस्य याज्यामाह- आभिः स्ष्धों मिथतीररिषण्यन्‌ । ® | ~ द्‌ ॥ क व्यथया मन्यमिन््र । जनि जभदटना विष्ंचीः। आयय विशोऽव॑तारद्‌। सीः, इति । हे इन्द्र, अभित्रस्यास्मदररिणो मन्यं कों व्यथय व्यथितं निष्फटं कुर । अस्मासु क्रुद्धः श्चयदाऽस्मान्दृन्तं न क्षमते तदा तदीयः कोधो निष्फले भवेत्तथा स्वं कुविदथेः । फि क्नस्पधः शव्रणां स्पर्धमाना अस्पदीयाः सेना पिथतास्त्वां प्रत्यभय याचमाना आभिरस्मदायाभिः स्ततिभिररिषण्यन्नहि सिताः कुवन्‌ । अस्पदांयस्ततिभिस्तष्स्त्वमस्मदीयाः सेना यथान हसिता भवन्ति तथा दुविल्यथः । किच विश्वाः परक्षीयाः सवाः सेना अभियनोऽ स्मद्रधमाभेरक््य प्रयुज्यमाना विपृचीनानागतीदसीरुपक्षयं पापा विशः सवाः रजा आभतुष्टः सन्नवतारांविनारय । यथाऽस्पदीयस्ततया तष त्वां प्रय भय याचमानानापस्मत्सनानां न वहेसां तवानसि तथेवास्मदींयस्तदया तष्ट सन्परकांयसेना विनाश्यः | अथ हविषः पुरोदुवाक्यामाह- अयः शृण्वे अध्‌ जयन्त घ्नन्‌ । अयमुत प्रक णते युधा गाः । यदा स्ये इृणुते मन्युमिन्द्र (३) । विश्च दृठ भयत एज॑दस्मात्‌ › इति ! १२. तुष्स्तवांप्र ।२ क. नानामर्हि | ्पा०८अतु ०३] कृष्णयजेदीयं तैत्तिरीयव्राह्मणम्‌ । ` ७८३ अयमिनद्रोऽध कदाचिज्यन्वतेते । उताथवा घरन्वतत इत्यहं गण्य । अय- मथेः--यदा यदन्द्रस्य वाता दणोमि तदा तदा जयतीति वा वैरिणं हन्तीति वा बृणामि । उतापि चायमिन्द्रो युधा युद्धेन गाः परकीया; भणते प्रकर्षेण स्वाधानाः कराते । चव यदाऽयामेन्द्रः स्वकीयं मन्यं सदपव्दरयभापिनं कृणुते करोति तदानीं दृटं कचिदेवावस्थितं स्थावरमेनत्कम्पमानं जङ्गमं च विश्वं सवं जगदस्मादिन्द्राद्धयते बिमेति । अयमथः-परिहासोर्थो यः कोप समन्तरेण यदा हृद यपूवेकं कोपं करोति तदा सर्वं जगद्धिभेतीति। अथ हविषो याज्यामाह- अदु स्वधामक्षरन्नापो अस्य । अवर्धत मध्य जा नाव्यानाम्‌ । सुप्रीचीनेन मन॑सा तर्भिन्र ओरजिष्टेन । हन्मनाऽहत्नमिश्रून्‌ ) इति) अस्येन्द्रस्य सधां हविरंक्षणमन्वापो दृष्टिखक्षणा अक्षरन्छवन्ति। नाव्यानां नावा तरणींयानां नदानां मध्य आऽवधेत जटं सवेतोऽभिषटदमभूत्‌ । अय- मिन्द्र आजिष्टनात्यन्तवलयुक्तेन सध्रीचीनेन सह वतमानेन पनसा यक्तस्तं प्रसिद्धं पेयमभियुन्प्रतिदिनं इन्मनां हननसाधनेन स्वायुधेन वजेणाहेस्ताड- यति । अयमथः-यदाऽयं सेच्छया मेषं भिनात्ते तदा व्या नदीप्रणक्षपं जटं वधेत इति । अथ ““ इन्द्राय मरुत्वते पृशिसक्थमारमेत '' इलस्य पशोः सूक्ते वपायाः परोनवाक्यापाह-- मरुत्वन्तं दृषभ वधानम्‌ । अकवारिं दन्य शासमिन्द्रम्‌ । विश्वासाम नूत- नाय । उग्रः सहोदामिह तः दवेम, इि। हह करमणि तमिन्ं हवेमाऽऽहयामः । किमर्थं नूतनायावसेऽन्यैरङतपवोय रक्षणाय । काटशमिन्द्र मरुत्वन्त परद्धः सयुतमर्‌ । हषमं कामाना वापतास्मर्‌ वाटरपानमातशयन वधेपानप्‌ । अक्वारमद्कात्ततारत्‌ । कृत्सछतनातस्वरपन वरिणा सह स्पधां छज्नाये भवति । दिव्यं दिवि भवम्‌ । शास शासितारं विश्वासाहं विश्वस्सायिभवितारम्‌ ! उग्रमनभिभवनीयम्‌ । सहीदां वख्प्रद्म्‌ । १कृ. भ्सा्रकोः२क.ननादट्न्नासा ७८४ श्रीमत्सायणाचायेविरवितभाप्यसमेतम्‌-- [रद्वितीयकाण्डे- अथ वपाया याज्यामाह-- जाना उग्रः स्ह कराय (४) ९ # । जव धनिन्द्रं मर्त- श्विद् । माता यरीरं टधनदनिषएठ, इति, हे इन्द्र त्वमुग्रः परेरप्धृष्यो जनिषएठ उत्पन्नोऽसि । किमर्थं सहसे परैरिव लस्य तुराय दिसाथम्‌ । कीदश इन्द्रो मन्द्रो हपयुक्तः । ओजिष्ठो वलवत्तरः । वहु खाभिमानः मरभूताहकारः । मरुतधिन्परूतोऽपि वलकरमेणि इचवधापिक इन्द्रमवधेन्वधितवन्तः । किच धनिषएठाऽतिश्येन धनवती माताऽदितिरूपा यद्रीरं यमिन्द्र शूरं दधनद्धारितवती तमिन्द्रमवधननियन्वयः अथ पुरोडाशस्य परोनुवाक्यामाह- क स्यावेां मरूतः स्वधाऽऽसीत्‌ । यन्मा मेके समधत्ताहिहये । अहर हयग्रस्त॑विष- + १ | छ 1 1, ~ ~ सतुविष्मान्‌ । विशस्य शत्रोरनमं वधकः, इति । इन्द्रस्य मरुतां च परस्परसंवादोऽयम्‌, । अहिनामकस्यासुरस्य वपे मरुत इन्द्रस्य सादास्यमटरत्वा पखायिता अतस्तान्पतीन््रः कुपित एवं व्रवीति । है प्ररतो यद्यस्मात्कारणाददिहयेऽदिनामकश्चतोवेषे मामेकमेव ययं समधत्त संयो. जितवन्तस्तदानी वो युष्माके स्वधा साऽन्ननिमित्ता शक्तिः काऽऽसीत्कुतर गता । अथवा किमे युष्माभिः, अहं द्यग्रोऽदमेबातितीवस्तविपो महांस्त विष्मान्वखवास्तादश; सन्विश्वस्य स्वस्यापि शच्ोवधस्तवेधघवन्धनेरनमं वरी- क, = क करणे शक्तोऽस्मि । अथ परोडाश्चस्य याज्यामाह- रस्यं खा शसथादीषमाणाः । विश देवा अजहू सखायः । मरुद्भिरिन्द्र सस्यं ते अस्त ( 4) । अथेमा विश्वाः एतना जयासि? इति । पुरा टत्रवधायेमिन्धुः सर्वेषां देवानां स(सा)हाय८य्योपवेक्षपाणस्तेः सह ॑ दध ¢ ४ (+ ५ ध ५. {५ ग ग्‌ 9 यृद्धाथमागतः । तदा सवं दवा इतरस्य श्वासमान्नण निरक्रताः सन्ता गताः; । प्रपा ०<अनु०२]) कृष्णयलुर्वेदीयं तेततिरीयत्राह्मणम्‌ | ७८५ मरुतस्तु पायनमकृत्ेन्द्रस्य सखूयमाचरन्‌ । सोऽयं दत्तान्तो वह्टचव्राह्मण- स्योऽस्मिन्मत्रे सूच्यते । तमेतपयमिनद्रं संबोध्य होता कथयति। हे इन्द्र॒विन्व सवे देवा वृत्रस्य शसयात्दुच्छरासादीषमाणाः पलायमानाः स- न्तस्त्वापजहः परिलक्तवन्तः । ये तु सखायो मरुतो न पलायन्ते तैरमरुद्धिः सख्यं तव। सु । अथानन्तरमिमा विश्वाः स्वाः पृतनाः सेना जयासि जेष्यसि । अथ हविषः पुरोन॒वाक्यामाह- वधे प्र मरुत इन्दरिेणं । सेन भर्मेन तविषो वभूवान्‌ । अहमेता मन॑वे विश्व- धनद्राः। सुगा अपश्चकर वज्र॑बाहुः, इति । हे मरत इन्द्रोऽदं स्वेनेन्द्रियेण दृस्तेन खेन भामेन- स्वकीयेन कोपेन वरजं | घधौमवधिषमू । अतस्तविषो वध्रवान्महानभवम्‌ । इन्द्रो महानिलेवं लङ्ग ` कीतिजातेलययेः । अहमिन्द्रो वजबाहुः सन्विश्वधन्द्राः सर्वस्य जगत आडाद- कराः सगाः सुखेन गन्तुं प्रां शक्या एता दृश्यमाना वृष्टिलक्षणा अपो मनते मनुष्याय चकर कृतवानस्मि । सवस्य छोकस्यानिष्टनिवारणाय वृत्रं दैखे्टमा- ध्ये वष्टिुत्पादितवानस्मीयथंः । अथ हविषा याञ्यामाह-- स यो हषा द्ृष्णियेभिः समोकाः । महो द्विः ्रथिग्याश्चं सभ्राट । सतीनसत्वा हव्यो भरेषु । मस्त्वात्नो भवविनद्रं ऊती, इति । य इन्द्रो वृषत्वादिगुणकः स इन्द्रो नोऽस्मान्पति परुतवान्परुदधयुक्त उती र्षणहेतुभवतु । फे ते गुणा इति तेऽभिधीयन्ते-- वृषा कामानां वषयिता । वृष्णियशब्दो बरनामसु पठितः । वृष्णयः समोकाः संयुक्तः । महो महत्या दिवः पृथिव्याश्च समरादस्वामी सन्सम्यग्राजमान ; । सतीनराब्दा जलनामसु पठितः । सतीनसचा वृष्टयात्मकनलमद्‌ः । 1 यन्त सपाचन्त हवींषि येषु यागेषिति भरा यागास्तेषु हव्य आहानाहः | ऋ ५५५ १क, हत्वा सरवे । ` | ७८६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्‌-- [रदवितीयकाण्ड- "अथ “इन्द्राय इतरतुरे टाप पाशङ्गमाखभेत'' इलस्य पशोः सक्ते वपायाः परोनुवाक्यामाह-- ^ 1 1 अद, ॥ इन्द्र दर्रमतरद्त्र्रतूय (६) अनाघ्रष्या मतवा २२ ₹‰ ¡ ०1. $ ०, | 1. वीं अन्वेनं विशो अमदन्त पूर्वाः । जञ ज्‌ ॥ र ^ अयर राजा जगरतश्चषणानाम्‌> इति अयमिन्द्रो हत्तूर्यं रजत्रधनिपित्ते युद्धे त्रमतरद्विनारितवान्‌ । स इन्द्रोऽ नाधष्यः केनापि तिरस्कतमक्ञक्यः। मघवा धनवान्‌ । ग्ररो विक्रमयुक्तः | पूर्वीः पुवेकारीना विज्ञः प्रजा एनमिन्द्रमन्वमदन्त हेजवधनेन्दरे हृ सति भजा अपि हैषवत्यः । अयामन्द्रश्वषणाना मनुष्याणा दृत्लस्प जयत्वं राजा श्रवा वतत । अथ वपाया याज्यामाह- (क ५) ॥ ~ ९ ( स एव वीरः सउ वीयावान्‌ । स एक- राजो जगतः परस्पाः । यदा ब्रु्रमतरच्छरर इनदरः । अथाभवदामेताऽभिक्रतूनाम्‌ › इति । योऽयभिन््ः स एव वीरो यद्धेषु श्रः । स उ वीयौवान्स एवोत्साहयुक्तः। स एकेराजः कृत्सस्य जगत एक एव राजा । परस्पा अतिशयेन पाता । सोऽयं श्र इन्द्रो यदा इजरमतरद्विनारितवानथानन्तरमभिक्रतूनामभिपाप्न विरोधाचरणलक्षणकमेणां दमिता दमनहेतुरभवत्‌ । अथ पुरोडाशस्य पुरोनुवाक्यामाद- इन्द्र यज्ञं वधयन्विश्ववेदाः । पुरोडाशस्य जषता हविन॑ः । तरं तीखां दानवे वञ्जवाह ( ७ ) दिशेऽद<हदद्शहिता दृ्टणेन, इति । विश्वषदाः सवेज्ञाऽयामन्द्री यज्ञमस्पदीय वपयन्नोऽस्पदीयस्य परोडाशस्य साराश्च हावज्ञषताम्‌ । वज्रवबाहरय एत्राख्य दानवं तलो दसरा ददणन 9 अर, क ० <अनु०३। कृष्णयजुरदयं तेत्तिरीयत्राह्मणम्‌ । टट [करणसाधनन रहिता ददीकतेपद्यतः सन्द शाऽहदहदृ्ङतोपद्रमेण परर छितानां सवेदिग्बतिपरनानां स्थेय ृतवानिलर्थः , अथ पुरोडाशस्य याञ्यामाह- इमं यत्नं वथय॑नििश्ववेदाः । पुरोडाशं मरतिरभ्णाचिन््रः । यदा व्वमततरच्टूर ₹-2: । अधकराजा अभवज्जनानाम्‌, इति । स्पष्टोऽथेः । अथ हविषः पुरोठुवाक्यामाह-- ` इर देवाञ्छम्बरहत्यं अवच । इन्र देवा- न मभवत्परागाः । इन्द्रा यज्ञे हविषा वात्र धानः । हनत्रणा भ्यर्‌ शम यसत्‌; इति ! शम्बरहत्य शम्बराख्यस्यायुरस्य हस्ये वपे निष्पन्ने सति स इन्द्रो देवा- नविद्रात्षतवान्‌ । स चेन्द्रो देवानां मध्ये पुरोगा युख्योऽभवत्‌ । इन्द्रो ऽस्मिन्यब् हविषा वाहधानोऽतिशयेन वधते । दृत्रतुषटेजधाती स इन्द्रो नोऽस्मभ्यमभयं भयरटितं शमे सखं यसद्यच्छत । अथ हविषो याज्यामाह-- यः सप्र पन्धूररदधाप्ण्रथिन्याम्‌ । यः पप्र खोकानकृण।दिशश्च । इन्द्रो हविष्मान्त्सग॑णो मरुः । तरते यज्ञमिहोप॑यास॒व्‌ (८)इति ॥ ` ववथं वित इन्द्रस्तु रायस्तु वृत्रतूर्य वजजवाहः प्रथिव्यां त्रीणि च | क. (५ भ, तिरी $ ५ इति कृष्णयजर्वदीयतेत्तिरीययाद्यणे दितीयाष्टकेऽ्मा- ध्याये तृतीयोऽनवाकः ॥ ३ ॥ योऽयमिन्द्रः पृथिव्यां समन सिन्धरन्समद्रानदधास्स्थापितवान्‌ । य इनदरः ८०५ ५) ¢ सप्॒रोकान्भूरादीन्दिशिथाकृणोत्टृतवान्‌ । मरुद्धिद वशुक्ततवेन सगण्‌। ७८८ श्रीपत्सायणाचार्मविरचितभाष्यसमेतम्‌-- [रद्वितीयकाण्डे- गणसहित इन्द्रो हविष्मान्हवियुंक्तो ऽभूत्‌ । बतृष्टे्ाती स इन्दर इह लोके नोऽस्मदीयं यज्ञपुपयासदुपागच्छतु । अत्र विनियागसंग्रदः- सोमो येनमिति भोक्तं सौम्ये विष्णोनुं वामने । 9 ० ७ क २ ५ आते रहो यदेन्दरे स्यान्मरूत्वल्यन्द्रके मरुत्‌ । इन्द्रो ठ्तुरनद्रे स्यारद्रणितं सृक्तपचक्रम्‌ ॥ * ॥ इति श्रीमतसायणाचायविरचिते माधवीये वदाथप्रकाशे कृप्णयनुर्वेदरीयतेत्तिरी यन्राह्मणमाष्ये द्वितीयकाण्डेऽ्टमे प्रपाठके तृतीयाऽनुवाकः ॥ ३ ॥ अथाष्टमे चतुर्थोऽनुवाकः ¦ त्तीये सोम्यादिपटमूक्तान्यभिहितानि । चतुर्थे त्वभिमातिहेनद्रादिपुम्‌- तान्युच्यन्ते । तत्र ““ इन्द्रायाभिमातिघ्ने रुखाम प्राश्ृङ्गमाटमेत '‡ इलस्य पशो; सूक्ते षपायाः पुरोनुवाक्यामाद- 1 क क 3 ग्र ॥ | ^~ 1 ठ य॒ इन्द्रस्तरस्वानभिमातिहोग्रः । हिरण्यवा- शीरि क क ४ य्‌ ४ सं न शीरिषिरः सुंवषाः'। तस्यं वयर संमतो ® | @‹ | _ "> उत, | = र्‌ 1 हि याज्ञवस्प । अपि भद्र सामन्त स्यामहि । योऽयमिन््रोऽस्ति यज्गियस्य यज्ञादैस्य तस्पेन्द्रस्य सुमतावमु्रह्रुद्धौ बयं स्याम तिष्टम। कोदश इन्द्रस्तरस्वांस्तरो जव्रस्तद्रान्‌ । अभिमातिहा शद्चघातीं। उग्रः शु कूरः 1 वाशति वाङ्नाम । हिरण्यं वास्यां वाचि यस्यासों हिरण्य- ~< ७ $ (५ ५ ध 4. पूर वाशी; । अस्म यातमस्मं सहस्रमिलयेवं सवदा धनदानं वक्त त्यथः । ईपि एषणीयः । सुवषाः स्वगपदः । ताद्शस्यानुग्रे स्थित्वा भद्रे कस्याणे सोमन- सेऽपि चित्तसमाधानरूपे सुखेऽपि स्याम तिष्ठेम । अथ वपाया याज्यामाह- ® | ०६५ भ्‌ # यं कर निर त ञ्‌ 1) - [हिरप्यवण्‌ ज णा । जाभमा अ तिष्णः न म तिदेन्धः एतना जिष्णुः । म्‌ भिमेकनोिनम७४. ११०११९०) भो ननो यकन न (11 2 तत १५७५७७५० ०५१) 06 तीत पिणत तित क नोति पीति भेकी कभभ १।७१५ ०५) । १ तन 1 7, ^ ^+ प्‌ च. पत्‌, त्‌ मन्युमदेन्दर | प्रपा ०<अनु०४] कृष्णयसुवदीयं तैत्तिरीयव्राह्मणम्‌ । ` ७८९ नः शाम ॒प्रिवरूथं वियसत्‌ । सूय पातत स्वास्तमिः सदा नः; इति अयमिनद्रोऽस्माकमभयं कृणोत॒ करोत्‌ । कीटो दहिरण्यवणः सवाभरणभ- पितत्वेन दिरण्यसदशव्णोपेतः । अभिमातिहा शचयाती । पृतनास परकीय - सेनासु जिष्णजेयशीरः । स ताद इन्द्रो नोऽस्मभ्यं तरिवरूथं भिभूमिकं शमं ` गह वियंसद्विशेषेण यच्छत्‌ हे इन्द्र यस्त्वं ये च त्वत्सेवकास्ते सवे ययं )5स्मान्स्वस्तिभिः क्षेः सदा पात। ` अथ परोडाच्स्य पुरोनुवाक्यामाह- इन्द्रः स्तहि वत्रिण | (र पुरोडारस्य जषता हविनः (3), हसवा-जिमततः परतनः ष्वा थ 1 # _ (= (१ ~ | । ६ अथाज्यं कृणाह बश्ता नः; इति) हे वागिन्द्ियेममिन्द्रं सुदि । कीदै विणं वजयुक्तम्‌ । स्तामपृष्ंस्तामः यानि पृष्टस्तोज्ाणि यस्यासौ स्तोमपृषठस्तम्‌ । स चेन्द्र नोऽस्मदीयस्य प्रोडाक्चस्य सारभूतं हविषाम्‌ । सरस्वान्वलवानि न्रोऽभिमातीः पृतन वरितेना; स्वी हत्वाऽथानन्तरं नोऽस्माकं विश्वतः सवसमाद मयं दृणुदि कुर परोडा्चस्य याज्यामाह-- सतहि शुर वञ्निणमपर॑तीतम्‌ । अभिमातिहनं पुरुद्रतामेनद्रम्‌ । य एक इच्छतप॑तिमनेषु । कि तस्मा इन्द्राय हविरा्हत इति} अप्रतिकटतवेन भाप्तमप्रतीतं शुरादिशब्देविशेपितामन्द्र ह ब" न्य स्तुहि योऽयमिन्दर एक इदेक एव जनेषु सवेषु मध्यं शता रातसेस्याकानां देवानां स्वामी तस्मा इन्द्राय हे ऋत्विजा हावराङदयत सवैतो हतं कुरुत । अथ दविषः परोनुवाक्यामाह- - _ इन्द्रो देवानमाध्पा पुराहितः । टश ७.० श्ीमत्सायणाचायैविरचितभाष्यसमेतम्‌-- [रद्वितीयकाण्डे- पतिरमवदमाजिनीवान्‌ । अभिमातिहा विषस्तुविष्मान्‌ । अस्मभ्यं चित्र पणर राथ दत्‌ (२) इति।. अयमिन्द्रः सर्वेषां देवानामधिपाः स्वामी सन्पुरोहितो मुखत एव हित- कारी दिशां प्राच्यादीनां पतिः पालको बाजिनीवानन्नसमूहयुक्तोऽभवत्‌ । अभिमातिहा शङ्रषातीं । तविषा महान्‌ । तुविष्मान्बवान्‌ । तादश इन्द्रोऽ- स्मभ्यं चिरं मणिषुक्तादिरूपण नानाविषे दषणं कापामिवषणक्षमं रय धनं दाददातु । अथ हविषो याज्यापाद- इमे द्यावाथिवी महिला । बरे- , ॥ नाद्रहद्भिमातिरहन्धः । स नो (क & । ् | ७, | ह, हवः व्रतिश्र्गाठठु रतयं । दवाना देवो निधिपा नां अव्यात्‌, इति। अभिमातिहा शच्रधाती य इन्द्रो मित्वा महता वखेनेमे द्यावापृरथिव्याव- ` हद टदीदरतवान्‌ । स इन्द्र नोऽस्मभ्यं रातये धनदानाय हविः भ्रतिग्रभ्णात स्वी करोतु । देवानामपि देवः पृज्यः । निधिपाः शहूपद्मादि निधीनां पाटकः इन्द्र नोऽस्पानव्याद्रक्षतु । “इन्द्राय वजिणे ठाम पराशरृङगम्‌! इयस्य परशोः सूक्ते वपापुरो- डारविषयाणां याञ्यानुवाक्यानां प्रतीकानि दशेयति-- अनवस्ते रथं खष्णे यत्तं । इन्द्रस्य म वावाण्यहन्नाहम्‌? इति। अनवस्ते रथमन्वायः इति वपायाः पररोनुवाक्या । ष्णे यत्ते दरषणो अकेम्‌ः इति याज्या । एतचाोभयम्‌ “इन्द्र वां विश्वतस्पारे' इत्यत्र व्याख्या- तम्‌ । ° इन्द्रस्य नु वीयांणि प्रवोचम्‌ ' इति परोडाशस्य परोनुबाक्या । अह- १ क. “शयोर्याज्या' । पपा० <जनु०४) ृष्णयञ्वदीयं तेत्तिरीयब्राह्यणम्‌ । ७९१ म्रहिमन्वपः' इति याज्या | एतचाभयम्‌ ` आनो भर मभगामिद्ध ` इल्यत्र व्याख्यातम्‌ । अय हविषः पुरोनुवाक्यामाह- इद्र यातोऽवसितस्य राजां । शम॑स्य च शृङ्गिणो वज्रबाहुः । सेदु राजां केति चर्षणी- नाम्‌ । अरान्ने नमेः परेता बभूव (३); इति । अयमिन्द्रो यातो गच्छतो जङ्गमस्यावसितस्य शचिद्वस्थितस्य स्थावरस्य च राजा स्वामी । किच वजबाहुः सेदु स एवेन्द्रः शमस्य शान्तियुक्तस्य प्रहपिवगेस्य श्रङ्गेणः बङ्गोपतस्य गवादेरपि चषणानां मनुष्याणामपि रजा भूत्वा क्षेति निवसति । तस्य दष्टन्तः-अरान्न नेमियेथा रथचक्रस्य परितो वतेमाना नमस्त स्थितानरान्व्याम्ाति तथाऽयमिन्द्रः परिता बभुव परित- (9 क स्तान स्थावरजङ्पादान प्राप्रवान्‌ । अथ हविषो याञ्यामाह- क ट ॐ [1 ® ए ८. 1 अभि सिध्मो अजिगादस्य शत्रून्‌ । ®, क क 1 वि तिग्मेन दृषमेणा प्रोभेद्‌ । [ ५.. | | क ॥ | ॑ सं व्रणादनटद्व्र्मिन््रः । प्र 8 ¢ 1 ® गि ॥ 1 ति | स्वां मतिमतिरच्छाशदानः, इति। अस्येन््रस्य सिध्यः कायेसाधको वजः शत्रन्सर्वानमि सवैतोऽजिगासरप्त- वान्हतवानिलयथः; । तिग्मेन तीक्ष्णेन हषमेण शेन वज्रेण पररः शत्रणां पुराणि व्यमेद्रिकषेषेण भिन्रषान्‌। अयमिन्द्रो वज्रेण जं समदखनस्संख्एवान्सस- गेमात्रेण हतवानिदयर्थः । शाशदानः पुनः पुर्वेरिणो विनाशयन्स्वां माति स्वकीयां बुद्धि प्रातिरसकषेण वधितवान्‌ । अथ ““ यो चातग्यवान्स्यात्छ स्पधमाना वेष्णववारुणीं वश्चामारभत इत्यस्य पशोः सक्ते वपायाः परोदवाक्यामाह- विष्णं दवे वरणम्रूतय भग्‌ | श्रीपत्सायणाचार्यविरचितभाप्यसमेतम्‌ -- [रद्वितीयकाण्ड- मेद॑सा देवा वपया यजध्वम्‌ ता नो यज्ञमागतं विश्वषेना । प्रजावदस्मे द्रविणेह धत्तम्‌ › इति। हे देवा दीप्यमाना ऋत्विजो भगं भजनीय ब्रिप्णुं वरुणं च दूचमृतयेऽस्प कषणा मेदसा मेदोयुक्तया वपया यजध्वं प्रनयध्वम्‌ । मदशब्देन वपायां लेपरूपो मांससार उच्यते । वरिप्णवंरूणश्चेदयतां दतरा वरिश्वधेना प्रकषण प्रीण ¢^ ®. यन्तौ ता तौ युवां नोऽस्मदीयं यज्ञं प्रल्यागतमागच्छतम्‌ । आगलय चेह कमणि परजावत्पत्रपौत्रादियुक्त द्रविणा धनपस्मे धत्तमस्मान्संपाद्‌यतम्‌ । अथ वपाया याज्यामाह- = 1 ९। टेव्‌ ॥ प य॒ न ४ वम्‌ | मेट्स्ा दवा वपया यजस्वम्‌ विष्णुं च देवं वर्णं च रातिम्‌ (४) | । ५७९ २ ता नो अमीवा अपवबाधमानां | इमं यज्ञं [णावपेतम्‌ , इति। हे देवा ऋतिजो राति फलस्य दातारं व्िप्णुच वरुणं चदेव मेदोयु- त्तया वपया यजघ्वे पजयत । ह विष्णावरुणता तां य॒तां नाोऽस्माकरममवा रोगानपवाधमानाविमं यज्ञं सेवमानावरुपेतं समीपमागच्छतम्‌ । अथ पुरोडाशस्य पुरानुवाक्यामाह-- विष्णवरुणा युवमध्वराय नः । हे विप्णवरुणो यवां नोऽस्मदी यायाध्वराय यज्ञाय विश्च करप्रदाय प्नाये जनाय पुत्रपौत्रादिरूपाय मनुष्याय महि शमं महत्सृखं यच्छतम्‌ । दीषमयन्यू क 2 "~. ¢ कातराणां ५ । १६. ग, जवन ५, स. विध्या्रस्णा ता ्ा०<८अनु ०४] दङृष्णयञर्वदीयं तैत्तिरीयव्राह्मणपू । ७९ चिरं प्रकर्षेण यष्टव्यो, हविषा दधानाऽतिङ्षयेन वधमानां ज्यातिषा भवदीयेन तेजसाऽराताः शबरस्तमांस्यन्धकारांश्च दहतम्‌ । अथ पुरोडाशस्य याल्यामाह- ययोरोजसा स्कमिता रजासि । वीयमिवीरतमा शविष्ठा । या पयते अप्रतीता सीभिः । रिष्णुं अगन्वरणा पूवहृतो ( ९ ), इति। ययोविष्णुवरूणयोरांनसा बेन रजांसि रञ्जनात्मकानि पृथिव्यादिश्था- नानि स्कभिता स्तम्मितानि दृदीषृतानी त्थः । वी्भिस्तत्तद्दधगतेः परा- क्मेवीरतमाऽत्यन्तं श्रो शविष्ठा ऽतिशयेन बलवन्तो यो विष्णुवरुणौ सहोभि- वररभतीतो मतिकूलरदितौ सन्तौ पलयेते देष्व्य प्रा्ुतः । तो पिष्णुवेरुणधे- लेती पूरेदूतां भरथममादतो युवामगन्नागच्छतम्‌ । । कि अथ हविष; परानुवाक्यामाद- विष्णवरुणावभिश्चस्तिपा वाम्‌ 1 देवा यजन्त हविषां शतेन । अपापमवा पेधतर रक्षपसश्च । अथा धत्त यजमानायशं योःइति। देवा ऋतिजो हे विष्व्रहणावभिश्चस्तिपाऽपवादासातारों वां युवां धरतेन हविषा घतयक्तेन पश्वद्गलक्षणेन दाविषा यजन्त पूजयन्तु । अमता रोग रक्षस रक्षा स्यप्यपसेधतं निराकुरूतम्‌ । अथानन्तरं यजमानाय शमिष्टपापत निमित्तं सुखं योरनिष्टवियोगे च धत्तं सपादयतमर्‌ । ५ अथ हविषो याञ्यामाह- र हासुचा हषभा सुप्रतरूता । दवाना वब तंमा शविं्ठा । विष्ण्रवरणा प्रतिहयैतं ५ ५ © ७९८ श्रीमत्सायणाचार्यनिरचितभाष्यसमेतम्‌-- [रद्वितीयकाण्डे- 9 | । मू ०५ (कर ॥ १ नः } इद नर प्रयतत्रूतय हकः, इति। हे विष्णवरूगौ नरा पुरुषश्चा युतां नोऽस्माकप्रतय रक्षणाय प्रयतं प्रक वेण समपितमिदं हतिः प्रतिदहयतं कामयत्‌ । कोटला युवामहोपुचा पापानमीं चयितासै । षमा भ्रष्रौ । सपरतूतीं सुष्टु वैरिणां हिंसको । दवानां मध्ये देवे तमाऽतिशयन दात्रमन्ता । जावष्ाऽतिशयन शक्तमन्ता अथ “द्यावापृथिव्यां धनुमारखुमत उ्पागपर्‌, १7 इत्यस्य परो; क्ते वपायाः परोनुवाक्यामाह-- मही तु ावांष्टथिवी इह अयष्ट । सचा भ॑वता श्चुचयंद्रिरः ( ६ ) । यत्सीं वरिष्ठे वृहती विमिन्वन्‌ । क "~ ०, अ), | नवृभ्यऽक्ष पप्रधानमिरवः; इति। द्ावाषृथिी देवते अरकरैरस्मदीयैरचनीयेस्तु्टे सल्याविह भवतामस्मिन्कः मणि तिष्टताम्‌ । कीद्यौ द्यावापृथिव्यो मदी महत्यां । नु प्रसिद्धे । रुचा स्वकीयेन तेनसा ज्ये अल्यन्तप्रशस्ते । कीददैरफैः शुचयद्धिरस्पत्पापं शोध यद्धि; । यवे ्ावाप्रथिव्यौ सी फटसीमाने विमिन्वनिश्चितवलया ते यावा पृथिव्याविति पूतै्रान्वयः । कीदृश्यो वरिष गृणरल्यन्तशरषटे । ब्रहती स्वरूपेण विस्तते । पप्रथानेभिरतिपरथितः प्रसिद्धरेषरागमनदरंवद्य कऋत्विकपुरुष यक्तेभ्यो यजमानेभ्योऽशक्ना पर्यक्षत््ेनावस्थिते पनः पनरागदय भक्तजनानां हरये भवत इत्यथः । अय वपाया ब्राञ्साषह-- प्र षवे पितरा नन्यसीभिः। गीभिः कृणुष्व स्दने तस्यं । आ नौं द्यावाथिवी देव्येन । जनेन यातं महिं वां वरूथम्‌; इति। परेन स्यादावुत्पन्ने पितसा मातापित्स्थानीये च्यावापृथिव्या नन्यसी- निरस्यन्तः न सिगथिः स्तातमिस्तष्रे सलयाद्रतस्य यज्ञस्य सवानस्धना सदन निवासाय द्वे स्याने दृपुध्वं कुर्ताय्‌ । प्रशब्द; सदनविरेषणं कृष्टे स्यान = परपा०८अनु०४] दृष्णयजवेदीयं तेत्तिरीयन्राह्मणम्‌। ` ७९५ इत्यथः । दं द्यावापृथव्यां द्रव्येन दिति भवेन जनेन सह षां यवयोः सेवन्धि महि वरूथं भरोदं यागण्रहं मलयायातमागच्छतम्‌ । अथ धराडगिस्य धरासवक्मापाह- स इर्स्वपा युवनेष्वास । य इमे या्वाष्धिवी जजान । उ गभीरे रज॑सी स॒म्करै। ` अव~र धरः राच्या समरद्‌ (७); इति, ® ® क. यः प्रजापातेरेमे चावापृथिव्या जजानोत्पादयामास । स इत्स एव प्रजापतियेवनष खोकषु मध्यं खपा आसर । अपःशब्दः कपेवाचीं । शोभन व्यापारो बभूवेलययथः । कटश्यां दावाप्रथिव्यावधीं स्वरूपेण विस्तीर्णं । गभार्‌ गणगम्भारं । रजसी रञ्जनािमके । समके सनिमाणे। अवश्े करय- पभरद्राजादिगोचरूपवशरहिते स्वेभ्य पहपिभ्यः पूतरेपत्पननलान्ास्ति तयोः कथिद्रशः । तादृश्या द्ावापृ(यव्यां धारा षीमान्मजापति; शच्या स्वकांयया § क, शक्या समरत्संयो जितवान्‌ । अथ पुरोडाक्चस्य याज्यामाह- १।९ 2 अचरन्ता चसर्न्तम्‌ । पटहन्त ग्रभम- पदी दधाते । निय न सतं पित्रीरपस्थ । ० पर = ^ | च त षषटतर रदन्ता तयवार्चम्‌ 3 इति। र द्ावापृरथिन्यों गर्भं स्वेप्ाणिरूपं दधाते धारयतः । कीटर्यो दरे अच- रन्ती काप्यविचरन्त्यों स्थिरे इत्यथः । अत एवापदीं पाद्रदिते न हि गमना- भावे पादयोरस्ति कथिदपयोगः । कौदये गमं भरर दृबतियगादिरूपंण बहु विधम्‌ । चरन्तं जङ्गपत्वेन संचारयुक्तम्‌ । अव एव पुदरन्तं पादयुक्तम्‌ । तत्र टण्ान्तः-पिचरारूपस्य पातापिनारुत्सङ्ग नयन स्नु पूत्रापव सवदा वत्ता नम्‌ । हे रोदसी द्यावापृथिव्यां सत्यवाचमावेतथवाग्युत दवादरूप गभ्‌ पिपृतं पाटयतम्‌ । श अथ हविषः पररोतुवाक्यापाह-- (म इद्‌ द्य वाण्मथवा सयमस्तु । पततमतिषाद्‌- ४७९६ भ्रीमत्सायणाचायविरवितमभाष्यसमेतम्‌-- [रद्वितीयकाण्डे- होपन्ठवे वाम्‌ । मतं देवानामवमे अववोंभिः। विद्यामेषं ननं जीरदानुम्‌ ; इति। कन्दा क हे पितच्चलोक हे मातः पृथिवि वां युवामभिरक्षयेह कर्मणि यदचनमहएपक्र हं ्ावापाथनव्याविद्‌ं पदाय वचनं सत्यमस्तु । किं तद्रचनमिति वदच्यते- अवोभिरस्मदीयरक्षणे; सह देवानां सर्वैषामवमे भूतं य॒वां रक्षके भवतम्‌ । वयमपि भवत्मसादादिषमन्ने इजनं पाप्वनितं जीरदानु जीवनस्य दातारं विद्याम मेम | हविषो याञ्यापाह-- ङ्वा एध्वी ब॑हरे.द्रं अन्ते । उरपत्रुवे नम॑सा यज्ञे अर्मन्‌ । दधाते ये सुभगे सुप्रततीं | द्यावा रक्षतं प्रथिवी नां अभ्वात्‌ , इति। उवीं गुणेरधिके पृथ्वी स्वरूपेण विस्तीर्णे बहरे भोगैः प्रभते दरे अने सर्वषां दूरवतिन्यों समीपर्वातिन्यौ च सत्र विद्यमानतात्‌ । तादश्यो यावा पृ्थव्यावमिलक््याहमस्मिन्यज्ञे नमसा नमस्कारेण युक्तयुपद्पे किचिद्ङ्गापनं त्रवामि । क तद्ज्ञापनमिति तदुच्यते- ये द्यावापृथिव्यो सुभगे सौभाग्य युक्तं सुभ्रतूती युष शयुहिसके दधाते जगद्वर्भं धारयतस्ते दयावापृथिवी यवा पुमे नोऽस्मानभ्वाद्रक्षतमभवनमसद्धावो विनाशस्तस्माद्विनाशात्पाछयतमू । अथ ““ ओषधीभ्यो वेहतमालभेत प्रजाकामः” इलस्य पशोः सूक्ते क्रमेण वपापुरोडाश्चहविषां षट्यरतीकानि दर्शयति- या जाता जषधयोऽतिविश्वाः पर्षठिः। या जोषधयः सोमं राज्नीरश्ावतीः सोमवतीम्‌ । जोषधीरिति मातरोऽन्या वो अन्याम॑वतु, इति ॥ ` हविन दाहूभव रातिं पवहतारवरवैरेररस्मिन्पञ्चं च | ॐ क इति कृष्णयजर्वेदीयतैत्तिरीयबाह्यणे द्ितीयाष्टकेऽषमा- ` ि ध्याये चतुर्थो ऽनवाकः ॥ ४ ॥ प्रपा०<अनु ०९] कृष्णयनुर्वदीयं तैत्तिरीयतब्ाह्मणम्‌ । ७९७ ध्या जाता ओपधयः' इति वपायाः परोनवाक्या । 'अतिविश्वाः परि स्तेन इव ' इति याञ्या । “या ओषधयः सोम राङ्गीः' इति परोन॒वाक्या । अश्वावती सोमवतीम्‌" इति याज्या । ““ओषधीरिति मातरः” इति हविषः पुरोनुवाक्या । अन्या वो अन्यामवतु" इति याज्या । एतत्स “या जाता ओषधयो देवेभ्यस्सियुगं पुरा इत्यस्मिन्ननुवाे व्याख्यातम्‌ । अत्र विनियागसग्रहः इन्द्रस्तरस्वानित्येतदमिमातिघ् रेन्द्रके | अनवा वजयुक्तन्द्रे वशायां विष्णमिलय॑दः ॥ भ 8. मही दावापृथिव्यायां या जाता वेहतीष्यते ॥ १॥ ईति श्रीमत््तायणाचायेविरचिते माधवीये वेदाथप्रकाशञे कृप्णय्वैदीयतैत्तिरी यत्राह्मणमाप्ये द्वितीयकाण्डेऽष्टमग्रपाठके चतुर्थोऽनवाकः ॥ ४ ॥ अथाष्टमे पद्वमोऽनुवाकः चतुर्येऽनुवाकेऽभिमातिहन््रपश्वादीनां सृक्तान्यभिहितानि । पश्चमे चेन्द्रा भिपन्वादीनां सक्तान्यभिधीयन्ते । तत्र ““पेन्द्राभ्रं पनरुत्छषटमाखमेतः* इत्यस्य पाः सूक्ते षण्णापप्यचां प्रतीकानि दश्ेयति- यचि न स्तोम श्रथह्रम्‌ | उभा वामन्राग्रां प्रचषाणेभ्यः | आह्ब्रहणा गामाप्रः; इति। शुचि चु स्तोमं नवजातम्‌' इति वपायाः पुरोदुवाक्या । साच “उभा वामिन्द्राग्नी इदयत्र व्याख्याता । “श्रथदूत्मुत सनोति' इति वपाया याज्या | सा चेन्द्राप्री रोचना दिव इल्यत्र व्याख्याता । !उभा वामिन्द्राभ्री इति प्रोडःशस्य परोतवाक्या । भ्रचषेणिभ्यः इति याज्या । (आटत्रहणा घत्र- हाभिः' इति हविषः परोनवाक्या । ‹ गीभिविप्रः परमतिमर्‌ ` इति याज्या । एतच्चाभयं पाश्ुकदातरे व्याख्यास्यते । १क. त्यथ ।म। ७९.८ श्रीमत्सायणाचायेविरचितभाप्यसमेतम्‌ -- [र द्वितीयकाण्डे अथ “^ ब्राह्मणस्पलं तूवरमाटभेत '” इत्यस्य पर्चो; सूक्ते वपायाः प्रो. नुवाक्यामाह-- ब्रह्मणस्पते समस्य यन्ता । सूक्तस्य बोधि तनयं च जिन्व । विं तद्भद्रं यदवन्ति द्वाः । बृहुद्ररेम विदथे सवीराः, डति। व्रह्मा मन्रजातस्य पातः पाटल्कः काश्चद्रवा ह वह्मणस्पते त्वरमस्या स्वाच, वल्यमरानस्य सक्तस्य यन्ता नयापकाऽतां वाध्यतस्य सक्तस्य तात्पय्‌ युभ्यस्व । ततस्तनय च त्वत्प्रचरसपान चया जिन प्रीणय दता यष्परा द्या विश्वपव्न्ताति यदस्ति तद्द्र कल्याणम्‌, अतो रक्षा्यं सवीराः शोभना पतययुक्ता वयं विदथे यङ्ग वहत्योदं स्तात बदेम | अय वपाया याज्यामराह- ® 1 स ई< सत्येभिः सखिः ञ्ुचद्धिः । मोधां- यस वं धनसरतदत्‌ । त्रह्मणस्पतिद्रष॑मिर्वै- ९, +. । १, ई 1 रहः (१) पर्मखंदेमिद्रीविणं व्यानट्‌, इति । स ईस णएरव्रह्मणस्पतिगाधायसं गोभरपेधौरकं परतिपक्षिणं राजानं व्यतर्दषट रपण हसितवान्‌ । कैः सहितः सखिभिः स्तेहयक्तेः । कदलः सखिभिः सलेभिः सदयत्रादििः गुचद्धिः ृदधियुक्तधनसैहेविलक्षणस्य धनस्य दातभिः । ईद्शै- नेमर्वागभः प्राजतां ब्रह्मणस्पति्िरोधिनो विनाञ्चयत्तीलयः | न ऊेवलम निष्ट नतरारयति क चििषएमपि मापयति । कथमिति तदय्यते--अयं ब्रह्मण स्पतिहे पभितवरेपणर्ीठेयमस्वरेभिपमनिपित्तस्वेदयक्तपरूपसदटरीर्वरारैर्मेवं विणं सस्यानप्पात्तरूप धनं व्यानड्रेपेण व्याप्तवान्‌ । वारिबाहशब्दस्य वण ्यत्ययन वराह इति प्रयागः । यथा प्रमेसंतप्ाः परूपाः; स्विद्यन्ति तथा ५, ५ मवदहा नद्मणस्पातना मरारता जट सरावयन्तीलयथः। अय वृराडाज्स्य पुरासवाक्यापाद्‌ १५ ब्रह्मणस्पतेरमभवद्यथा वशम्‌ । स्यो मन्यर्महि- गात 9०१५११११ सभा १. ख. तसूषर । ज्कनेगेकिकििी । क (>), $ करि, परपा०<अनु ०९] कृष्णयजुरवदौयं तंत्तिरीयत्राह्मणम्‌ । ७९९ ९६ क र ) $ केमा कर्चतः । या ग्र उदाजत [दकं विचा जत्‌ । महीव रीतिः शरवसा सरस्य, इति। अस्य ब्रह्मणस्पते; सवं जगद्यथा वरममवयेन परकारेणायपिच्छति तथव प्रवतिते । पहिकमा जगन्नियमनरूपं महान्तं व्यापारं करिष्यतो ब्रह्मणस्पते- मन्यः सत्योऽवितथः कोपस्तस्पादेतदिच्छाससारेण जगत्ततं । जगत पएत- दधीनत्वमेव स्पष्टं क्रियते-गाशब्दाऽत्र जखवाची। य आदित्यो गा उदाजदपपक्रारे जलानि स्वररिपिथिभेम्या उध्वं स्वीकृतवान्स आदित्यः पनरपि दिवे दिवः सकाक्चाद्यभनद्िशेषण विभागं ता वृष्टिकारे जट परार तवान्‌ । योऽयं घमकारे जटस्वीकारो यश्च वष्टिकारे पनरपि जस्य परेत्याग एतत्सर्व जगब्यवहारस्योपटक्षणम्‌ । ब्रह्मणस्पतेरीदरी रीतिमह्यंव जगन्नियम- नपकारो महानेष भृत्वा शवसा तदीयेन पृथक्सरद्हुधा प्रवतेतें । अथ प्रोडाश्स्य याञ्यामाद- इन्धना जाय वनवहनव्वत । कृतब्रह्मा श्रः वृद्रातहव्य इव्‌ । जातन ज तमार्त्‌ स त्द्ः ण # , * ण ॥ | | ण्‌ ० । ॥ ह सतं। यय य॒ज णुत ब्रह्ममस्पा्तःञ इति। ` ब्रह्मणस्पतिर्देबो यं यं यजमानं युजं कृणुते कमानुष्टानयुक्तं करते, अपा बसौ यज पानोऽयिपमिन्धानः प्रदीपयन्वसलष्यतः स्वात्मान हसिष्यतः चन्नून्व- नवद्ूुयासतिरिस्यात्‌। स च यजमानः ठतव्रह्मा संस्छृतमत्रा रातहव्य ईइ तरविष्क एव भत्वा शुशवदतिशयेन बधते । अयं यजमानः ससत जाते वैरिणां जन्म जातेन स्वकीयेन जन्पनाऽतिप्रसंसतेऽतिश्चयेन प्रस्सयत्यधः सृ,२ात्वदयथः | | अय हृक्ष्, परातवाक्यापाद- ्र्मणस्पते यम॑स्य विश्वहा (२) रायः स्याम रथ्यो विवस्वतः । वरु वीरा उष्रग्धि नस्वम्‌। यदीशानो ~ ^ # ९ रं १ क. ख, 'जदेशविरेषे यथावि" । २ क, नेव मू । ८०० श्रीमत्सायणाचायविरचितभाप्यसपेतम्‌-- [द्वितीयकाण्डे ह्य छ. | क ५ ष ह्‌ ॥ ब्रह्मणा वां म हवम्‌ ; इति। हे ब्रह्मणस्पते सयपस्य सुप्र नियामकस्य विवस्वतः शत्रसिनाशयतस्त प्रसादाद्विश्वदहा सर्वेष्वहःसु रायो धनयुक्ता रथ्यो रथयुक्ताः स्याम । तंतु नोऽस्मदीयेषु वीरपु पुत्रेषु बीरान्परकींयान्पुत्रातुपपृङ्गध्युपक्षीणत्रन सेंपृक्ता- न्कुरु । यद्यदेशानोऽस्मत्स्वामी त्वरे ब्रह्मणा मत्रेण युक्तमेवं मदीयं हवि. वेपि परामोपि , तदेतत्सवे किति पुतरत्रान्वयः । अथ हविषो याञ्यामाह- स जने स ८ ना जन्म॑न्‌ | इजनन त वरा न्त जसता प "ट, £, ०६ भरते घन | भिः व्‌ नां प्रेवानं भरते धना नृभिः । देवानां यः ॐ | "ज पति द्र | यः पतर्नाविबत्ताति । द ॥ ह (>1 = | तिम्‌ | मना हका व्रह्मणस्पात्तमर्‌ ; इति) योऽयं यजमानो देवानां पितरं पारकं ब्रह्मणस्पति भ्रद्धापनाः श्रद्धायु- क्तेन मनसा ध्यायन्‌ , हविषा दीयमानेनाऽऽचिवासति सवतो विरेषेणाऽऽच्छा- दयति प्रभृतं हविदेदातीलथेः । स इत्स एव्र यजमानो जनेन स्वकीयेन सह वाजं भरतेऽन्नं पोषयति । स इज्ननेत्युक्तमेव प्रपञ्चयति-- स विज्ञा स यजमानः करप्रदया प्रजया सह वाजं भरते । स जन्मना स यजमानो जातेन सदोद्‌- रेण युक्तो वाजं भरते। तथा स यजमानः पुत्रैः सह वाजं भरते। तथा स यज: मानो नृभिरन्येमनुष्येः सह धना भरते मणिपुक्तादीनि धनानि संपादयति । अथ “पोष्णर इयाममालमेताननकामः' इलस्य पदोः सूक्ते तिष्टणागू चां भतीकानि दशेयति-- ०, पू षु त्र # च. ञ्‌ [नाका त्र यास्तं प्रपन्ना वो अन्तः। शत्र त जन्यतसपूषेमा जाश, इति। 'यास्ते पृषन्ना वो अन्तः" इदटेषा वपायाः परोतुबाक्या । सा च श्यत्गा राये' इद्यनुबाकं व्याख्याता । शुक्रं ते अन्यद्जतं ते अन्यत्‌” इति वपाया याज्या । साच अग्रे यं यज्ञम्‌ ह्यत्र व्याख्याता । प्पूषेमा आशाः इति परोडाङस्य पुरोनुवाक्या । सा च जुष्टो दग्रनाः' इत्यनुवाके व्याख्याता । ७२, (५, पपा०<अनु ०५] इष्णयजुवदीयं तेत्तिरीयत्राह्मणम्‌ । ८०१ अथ परोडान्स्य याल्यामाह- परपथे पथामजनिष्ट एषा (३ ) । प्रपथे दविः प्रपथे एथिव्याः । उमे अभि प्रियतमे सधस्थं । आ च परा च चरति प्रजानन्‌ ; इति। एषा पोषकोऽयमादिलयः पथामन्तारेप्षवतिनां मामोणां पध्ये प्रपथे प्रकृष्ट- मार्गेऽजनिष्टावस्थितः । तथा दिवो चखोकस्य संबन्धिनि प्रपथे प्रकृष्मार्गेऽन- निष्ट । तथा दि परथिव्याः संबन्धिनि प्रपथेऽजनिष्ट । भियतमे अतिशयेन प्रीति- पत्यो सधस्थे परस्परं सहैवावस्थिते उभे द्यावापृथिव्यावभिरक्ष्यायं एषा प्रजानन्यजमानेन कृतं कम तत्फलं च प्रकर्षेण दिद्रानाचरति च पराचरति चाऽऽगच्छति पनगेच्छति च । यजमानकृतस्य कमणः साघ्षी भ्रत्वा रोकया- रभयोरपि गमनागमने करोतीलयथेः । अथ हविषः परोनुवाक्यामाह- पूषा सुवन्धुदिव आ्धिव्याः । इडस्पति- मघवां दस्मवर्चाः । तं देवासो अद्दु सूथोयें । कमिन कृतं तवसु सव्व? इति। ®+ क अयं पषा दिवो यलोकवर्तिनो जनस्य बन्धः । आपथिन्याः पृथिवीरखक- बतिनश्च जनस्य बन्धुः । इडस्पतिरन्नस्य पाटकः । मवा धनवान्‌ । दस्म- ` चचा दशेनीयतेजास्तं पएरषणं देवास इन्द्रादयः स्वं देवाः सूयायं विवाहदृव- ताया अददुर्दचवन्तः। सूयां च देवता विवाहपकरणे--““सूर्या यः परयक्षमू्‌"' इल्यादिमत्रेष भसिद्धा । कीदशं पूषणं कामेन कृतं भोगेच्छया भरेत तवसं महान्तं स्वश्च शोभनगतिम्‌ । अथ हविषो यान्यामाद- _ अजाश्वः पञ्चुपा वाजवस्यः । धिव जिन्व विशे मर्वने अपतिः । अष ५ उक, सीदे १ क, ख. सुयोख्यायं । ८०२ श्ीमस्सायणाचार्यविरवितमाष्यसमेतम्‌-- [र द्वितीयकाण्डे प ^ 1, (~ द, ज त्‌ । षा राथराषदरद्रनद्‌ ( & )। ४ १ = ` भवे £} ५ सर्वक्षणा दक्स इव इयतः इति। यः पूषा साऽयमजात्राञ्वस्थान रथ वध्यत इत्यथः । पञ्चषाः पशनां पाटयिता । वस्लं ग्रहम्‌ । वाजेनान्नेन संपूण ग्रहं यस्यासा वाजवस्त्यः पियं प्राणिनां बुद्धि जिन्वति प्रीणयतीति पियंजिन्वः; । विश्वे वने सप सट्धोकेऽपितोऽवस्थितः । तादः पषाऽद्रं सखहस्तेऽवस्थितामायथविङ्ञेष रूपामारां भिथिरां िथिां कृत्वाद्ररोृजदूदधुत्य वजितवान्परित्यक्तवान्‌ । मदमत्तानां गजानां निवारिका ययं दौघदण्डा सेयमारा । सा च पूष्णो दृस्त वतेते । तथा च बद्टचा आमनन्ति-““यां पषन्व्रह्मचोदनीमारां विभष्याघ्रणः' इति । ध्या ते अष्ट" इति मत्रान्तरे समाश्नानादारेवाष्राऽस्मदनुग्रहार्थ भयहेतु मारां वनितवानियथः । स देवः पषा भुवना संचक्नाण लोकान्सम्यक्पफा कयश्नीयते चेषते । अथ “मारुतं पृश्जिमारभेतान्नकाषः'' इत्यस्य पशो; सूक्ते वपायाः परो नुवाक्यामाई-- शुची गां हव्या महतः शुची- नाम्‌ । शुचिः हिनोम्यध्वरः शुचि भ्यः। तेनं सत्यमृतसाप जयन्‌ । शुचिजन्मानः शुचयः पावकाः; इति । हे परतः शचीनां शुद्धानां वो युष्माकं शची हव्या श्द्धानि हवींषि हिनोमि प्रापयामात्यथः । तथा श्चचभ्या मरुदधयः; शुचि शद्धमध्वर दिसारषटितं के हिनोमि संपादयामि । ऋतसाप यज्ञसमवायिनो मरुत ऋतेन यज्ञेन सत्यम्‌ वितथं फट्मायन्पापितवन्तः । कीदशा परतः शुचिजन्मानः श्द्धेन जन्मना युक्ताः । शुचय आचरणेनापि शुद्धाः । पावका इतरेषां शोधकाः । अथ वपाया याज्यामाह- ~ र | ॥ ` त न | [चनम्‌ ५८ उरं । मर्ताय स्वतवस 11 १क. ख, प्रापयाभे । ¢ $ रे, प्रप०८अनु०५}] कृष्णयज्ञ्वदीयं तेत्तिरीयवबाद्यणम्‌ । ८० ~ भरध्वम्‌ । य सहादप् सहसा चहन्त्‌ । $ रजत अग्न ए्थका मखस्य; इति दे ऋत्विजो मारुताय मरतां संयातायाकमचनं भमर प्रकर्षण संपा- दयत । कीदशपक चित्रं नानाविषम्‌ । कीौरश्राय मारुताय गृणतेऽस्मद्धितं व्रचृतते । तराय सेनायक्ताय । स्वतषसे सतःसिद्धबल्युक्ताय । ये मरूतः सहां कि परकीयबरानि सहसा स्वकीयवलेन सहन्तेऽभिभवन्ति। हेऽ मखेभ्यां ६ $ गस्वाभिभ्यस्तेभ्यो मरुद्यः पृथिवीं रेजते कम्पते, अतस्तच्छान्त्यथं दविः प्रदातव्यमित्यभिप्रायः । अथ पुरोडाशस्य परोनुबाक्यापाह-- अऽपेष्वा मरूतः खाद्‌ (५)। वक्ष स्क्मा उपरित्रियाणाः |. 1 वि विद्यतो न व्यु्टभा सवनाः । अनं स्वधामार्यवयच्छमानाः, ति। हे मरुतो वो युष्माकम॑सेषु खादयः शचरन्खादितु प्रह समथां आयुधः वरिरोपा आ सत आरूढाः । वक्षस त्वदौयेषु रुक्मा रत्नाभरणातरता उत्‌ दिभियाणा उपेद्याऽऽभिल् वतन्ते । विद्युतो न यथा विदत्सपाता रचन्त तदयं व्यष्टिभिरायुधविरेषेव्युष्याख्येविशेषेण राचमाना; [1 । तथा च मत्रान्तरम्‌--“यत्क्रडथ मरत ऋष्टमन्त' !? इति | ऋष्टिविशिष्टत्वाद्व्यृष्टय इत्यच्यन्ते । तथा स्वकीयेरायुधः स्वधा परकपयमनन जग्ध्वाऽनुयच्छपमानां अनदिनमस्मभ्यं ददतोऽवस्थिताः। अथ प्रोडादास्य याञ्यामाहद- यावः शम शशमानाय सान्त परिधान दाञ्चुष यच्छता । प्रिता व्‌ । ४ क, ~ वृष्टिः । ५ क्‌. १ ख, ग. "विवेहवींल । क. द्मा 2 क ऋदय । [५ ४ ८०४ श्रीमत्सायणाचायविरवितभाप्यसमेतम्‌-- [रद्वितीयकाण्डे- अस्मभ्यं तानि मरतो वियन्त । रथि न धत्त उषणः सुवीरम्‌ , इति हं मरता वा युप्पाके या शमे यानि शरणानि ग्रहाणि चशषमानाय सनि रसनं वते यजमानाय दातु सपादितानि तानि गृहाणि त्रिधातूनि, अशनं पान खादनम्रलतान णि धारयन्तीति त्रिधातूनि । तदेतन्नयमन्यत्राऽऽ- स्नायते--““ जधा विदितं वा इदमन्नपशनं पानं खादः ” इति। एतेस्िवि धेरन्नेरूपेतानि गृहाणि दाशे हविर्दत्तवते यज मानायाधियच्छताऽऽपिस्येनं धत्त । ह मरतारस्मन्यमापे तानि गृहाणि वियन्त विशेषेण यच्छत । षणः कामाना वाततारा सूय राय धन सुवीर सुषु वीरपुत्रय॒ुतं धत्त संपादयत । अथ हविषः परोनुवाक्यामार- इमं तुरं मरुतो रामयन्ति । इमे सहः सह॑स जानमान्त । इमे शर्म वनुष्यतो निपा॑न्ति (६ ) । गुरुदेषो अररूपे दधन्ति, इति। इमे मरुतां तुरं तूर्ण रामयन्लयस्मान्क्रीडयनिति । दमे मरुतः सहसो बवतः शना; सहा वमानमन्त्यानतं कुषेन्ति विनाश्चयन्तील्यथः । इमे मरुतः शंसं ससतार यजमान वनुष्यता 1हसितुः शोः सकाशानिपान्ि नितरां रक्तनि। अरस्प हवष्मदानमकुतरते नास्तिकाय गुरुद्रेषो महान्तं द्वेषं दधनि कर्गन्ति। अथ हविषो याज्यामाह ] म्‌ अहव प्र [न क भरा ₹पदरच्‌रमा हिवि प्रप्रजा य्‌ & ~ अ कृं व्‌ 10. । 1 0 अकवा महामिः । णश्च 1 ॥ अना उपमामसा राभ | स्वया क | ५ भया मरुतः सामामष्षुः; इति। जरा इवद्यथा रथचक्रस्याराः सेतो वतमाना अचरमाः प्रथपचरमभाव- रहितास्तथेवेते मरुतः सर्वे सट(त्पन्नत्वात्प्रथमचरमभावरदिताः । अहेव यथा 1 माड 2 ॐ छ भेर ीनभत सिरत नाजा) कसयत पनित १ कको पन तनिक जन ममक 11 १ क्‌. वषयिताः | ्पा०८अनु०९] कृष्णयतुवदीयं तेततिरीयव्राह्मणम्‌ । ` ८०५ ऽदहानि षष्टिघटिकात्मकानि न्यूनाधिकमावरदहिताने तथेवेते परुतश्चरन- स्वभावेन समानखादुत्तमाधममभावरदिताः। ते च मरुतोऽकवा अद्कुःिसिता महोभिः स्वकीयेमादात्म्येः प्र परजायन्तेऽतिशयेन भ्रकृष्टा; सेपच्न्ते । ते चं मरतः पृश्चेः पत्रा गोरूपायाः पृ्षिदेवताया अपलयानि । उपमास; सर्वेषा- परत्तमवस्तनापपमारूपा एव । रभिष्ठा अतिशयेन वेगेन यक्ताः। ते च मरुत; 4 ९५, स्वया मत्या सखकायया बुद्धया सापामक्षुः सम्यद्हन ह्न दत्तवन्तः । क, क (0 अथ “^दन्द्रमरूणमारमेतेन्दियकामः'' इयस्य पशोः सक्ते वपायाः पएरो- नुवाक्यामाई- प अनुं ते दायि मह इद्धियायं । सत्राते विश्वमनु इत्ये । अयु क्षत्रमनु सहा यजन्र । इन्द्र देवेभिरयं॑ते नृषह्ये, इति । हे द्नद्रते तवेन्दरियायेन्धियामिषटद्छयं पह महती पएजाऽनुदाय्युक्रमेण दत्ता । अथवा महे महत इद्दियाय यद नुकूटं तदन्तम्‌ । तथा इत्रहत्ये इत्र घे सति ते तुभ्यं सत्रा साकं सव्दवभिखित्वा विश्वमनुदत्तम्‌ । यदा त्र वधं कृतवाना्षे तदा तव विश्वस्ामितवं सेर्दवेरङ्ीडतमिलयथेः । हे यजत पजान क्षत्रं क्षत्चियजातिरनुदत्ता सवेक्षत्रियस्वामित्वं तुभ्य दत्तमियथः तथा सहो बलमनुदत्तम्‌ । दृषद्ये मनुष्याणामभिभवे प्राने देवेमिस्ते तुभ्यमनु + ध दत्तम्‌ । तद्रक्षणापाते शषः | अथ वपाया याञ्यापाह- थ इन्द्र युष्मो मघवन्ते जस्त (७ )। क्षा ससिंभ्यः परत नूभ्यः। खर हि दृग मवव्‌- नििचैताः । अपांद्रथि परशितिं न राधः, इति । हे पथवन्धनवनिन्ध ते तव यः शरष्मो वटमास्त तद्ध पुरुदूत सखिभ्य. सवयि सिग्पेभ्यो वरभ्यो मनष्येभ्यो यजमानेभ्यः शिक्षा शिक्षिते शुष्म बर देहि । हे मघवनिन्ध सं हि यस्मात्कारणादृढा बलाधिक्यादलन्तदढां वियेता विविधजगदभिङगश्च तस्मा्कारणाद्राधोऽन्नमपाृ्यभिवधेय । परि ति न परिवारमप्याभेवधेय । ८०६ श्रीमत्तायणाचार्यविरवितमाष्यसमेतम्‌-- (द्वितीयकाण्डे अथ पुरोडाशस्य परोतुवाक्यापाह- इन्द्रो राजा जग॑तश्चषणीनाम्‌ । अधिक्षां रवषरूपं यटास्तं । तता ददठ दश वद्ूनि । चोदद्राध उपस्तुतधिदुवांक्‌, इति । अयमिन्द्रः कृतस्य जगतो विहेपतशषेणीनां मनुष्याणां च राजा, अधि- क्षामे क्षमाया भूमेरुपरि विषुरूपं नानाप्रकारं यद्धनमस्ि ततः सकाशादा- रुष हवदत्तवते यजमानाय वसून्यपाक्षतान षनान ददातु । उपस्तुता यजमानन स्तूयमानः सन्नवोगभिमुखा भूत्वा राघथिदन्नमपि चोदत्मेरयतु्‌ द्दात्वत्यथः। अथ पराडाक्घस्य याज्यापाह- तं हि यो अभिश्रू्योजाः । वन्व्वातः पुरुहूत इन्द्रः । अर्ष्ादमु्र सह॑मान- गभः । भजिवव्‌ हषम्‌ चषणानाम्‌? इति । १4 (किच रचणामभिभूतां शक्तमोजा बरं यस्यासावभिभ्ररत्योजास्तादभो य इन्द्रोऽस्ि तयु तमेवेन्द्रं हे वागिन्धिय स्तुहि । अयमिन्द्रः परुटतो बहमिर्यजमानैरा- दूतः । अवात वायुरहितां निश्चल इयथः । तादशो वन्वन्नभिमतभदानं छुषेन्वतते । अषादटमन्यरभिभवितुमदक्यम्‌ । उग्रं तीव्रम्‌ । सहमानं रत्रूनाभेभवन्तम्‌ । चषणीनां हषं मनुष्याणां कामाभिवषेणदेतुम्‌ । आभि्- चवदक्कामः स्तुताभकेध ह वाद्य वधस । अथ हवषः पुरनुवाक्यामाह- सरस्य रायाब्रृहता य क, की १५ श्वाम वद्थाष्वन्द्रम्‌ । यां ¢ | र । 1 इना] जयातं गम्त्ाषु | प्र ९~उया नयति वस्या जच्छ; इति। १कर. ^ते। आषाः। प्पा०९अनु०९] इष्णयनुर्वेदीयं तेत्तिरीयव्राह्यणम्‌। ` ८०७ य इन्द्रः स्थूरस्य स्थृटस्य बहुरस्येत्यथः । ब्रहतो महतोऽनधेस्पेत्यर्थः । ताशस्य्‌ रायो धनस्येरो खामी भवति । तमु तमेवेन्द्र॑ विदथेषु यज्ञेषु स्तवाप नानाविधैः स्तोतैः स्तुति करवाम । य इन्द्रो वायुना सहितो गोमतीषु गोम- हिषादियुक्तास परसेनास् जयति जयं प्रामोति । धष्णुया स्वकीयेन धृष्णु त्वेन भरागरभ्येन वस्यो वसीयसो धनवत्तमान्पुत्रादीनच्छास्मदाभिभुख्येन प्रकषण नयति । अथ दृवषा याञ्पापाद- आ ते शुष्मो वृषभ एतु पश्चात्‌ । ओत्तराद॑ध- रागा पुरस्तात । आ विश्वतो जमि समेल- वाड्‌ । इनदर युप्नर सुरववदेद्यस्मे (८), इति ॥ वराह्विशवहांऽजनिषट पूषोद्वरीदृनत्लादयों वः पान्तयस्त्यामिनव च ॥ इति कृष्णयजवेंदीयतैत्तिरीयवाह्यणे द्वितीयाष्टकेऽषटमा- ध्याये पश्चमोऽनवाकः ॥ ५॥ हे इन्द्र॒ दषभः श्रेष्ठस्ते तव शुष्मो वलं पश्रादस्मत्तः पश्चिमभाग एत्वाग- च्छत । तथेवात्तरादत्तरभागेऽप्यागच्छतु । अधरागधा भागेऽप्यागच्छतु । पर- स्तात्पर्वभागेऽप्यागच्छतु । विश्वतः सर्वेषु प्रदे शष्वभ्यस्मानाभलक््याव्‌।ङ्सम(- पतीं समेत सम्यक्परामोतु । हे इन्दर सुषवत्स्वगयुक्तं धुश्ल धनमस्म व- स्मासु सेषादय । अत्र विनियोगसंग्रहः पनरः्यष्ट देन््ापरे शचि च स्तामस॒क्तकम्‌ । ब्रह्मणस्पत इवयतह्रद्यणस्पत्यत्रूवर्‌ | १ [| यास्ते पषन्निति त्वन्नप्रद्‌ श्यापये हिं पर्णक । ची ब इति पृशौ स्यान्मारुतेऽन्नस्य दतर अच ते दाय्यन्द्रक स्यादस्म ह्‌ {न्द्रियप्रदं ॥ || इति श्रीमत्सायणाचायेविरचिते माधवाय वदाथघ्रका क्रृष्णयजुर्वेदी यतेत्तिरी यन्राद्यणमाष्येऽष्टमप्रपाठके पञ्चमोऽनुवाकः ॥ «^ ॥ १क. कामतः । ` ८०८ भ्रीपत्सायणाचायंविरचितभाप्यसमेतम्‌-- [रद्वितीयकाण्डे- अथाष्टमे षष्ठोऽनुवाकः । पित्नतस्यायतततय्यमवचधितमपयद्थे पञ्चम पेनद्राप्रपश्वादीनां सृक्तान्यमिहितानि। षष्टे सावित्रादिपशूनां सूक्ता. न्यभिधीयन्ते । तत्र “सावित्रगुपध्वस्तमाखमेतः' इत्यस्य पशोः सूक्ते वपायाः पुरोदुवाक्यामाह-- ॥ क | ॥ पाता + ज इवा कहु सावता सुरत्नः । अन्तार कषप्रा वहमानो जश्वः । हस्ते दुर्थानो नयी पुरूणि । निवरोयन्‌ च प्रसुवन्‌ च मूर, इति । सविता देव आयात्वागच्छतु । कीदशः सुरत्नः शोभने रलैरयक्त ¢) अन्तरक्षमाः स्वकायं रदविपभिरन्तरिक्ं पूरयिता । अनवैवेहमानः स्वकीयैरमव रथ वाहयन्‌ । नयो नरेभ्यो हितानि पुरूणि वदूनि रत्नानि यजमानाय दाठु हस्ते दधानः । भूम बहुलं जगत्पाणिजातं निवेशं रा्नौ स्वस्वश्रहेऽ- वस्थापयन्नपि ्सुर्वश्च दिवसे स्वस्वग्यापारेषु पररयन्नपि वर्तेत इति दोषः अथ वपाया याञ्यामाद- ७ह, (५ जभाषत करनावश्वरुपम्‌ । हिर प्यरम् यजता भृहन्तम्‌ । । ५, (9०३ (क व जबस्वृद्रथर सावता चित्रभनिः । + (9 क ॥ ॐ, ९ ॥ । हः र्णा रजारप तविषा र्धानः, इति । भव सविता रथमास्थादारूढवान्‌ । कीदशं रथं कुशनैरमीतं कृञशचनशः सुचणेवाची स॒वभैरमितोऽलंद्ृतमितयर्थः । विश्वरूपमनेकेराकारेरुपेतम्‌ । हिर- प्वराम्य युगाच्छद्र मक्षपणायः काषटविरेषः राम्या सवर्णपयीभ्यां शम्याभ्याय- पेतम्‌ । बृहन्तमतिपोढमर्‌ । कीदशः सविता यनतो यष्टग्यः । चित्रभानुबेहुविध- र रमय॒क्त; । तवेषा स्वकभेयं बलं प्राप्य कृष्णारनांसि दधानः कचित्कष्णानि स्पा कदरक्तानि रूपाणि धारयन्वतेते । एतदूपान्तराणामप्युपलक्षणम्‌ । त एव चछन्द गाः- असो वा आदित्यो देवमधु"” इत्येतस्यां मधुविचायां- -रदादत्यस्य राटितं सूपं यदेतदादित्यस्य शुक्रं रूपं यदेतदादित्यस्य ष्ण ूपग्र्‌ इति बहुविधानि रूपाण्यामनन्ति | पपा०<अनु°६। एृष्णयजर्वदीयं ते व्राह्मण | ८०९ अथ पुरोडारस्य पररातुवाक्यामाह- सघा नां देवः सविता सवाय | आपाविषदहसुपतिवस्चूनि ( 9 )। विश्रयमाणा अमतिमुरूचीम्‌ । मतभोजनमधं रासते न, इति। सथा स एव सविता देषो वसुपतिधेनपतिभृत्वा नोऽस्माकं सवाय कमा- लष्ठानाय वसूनि धनान्यासाविषत्सवेतः सपादितवान्‌ । कि उवेन्‌--उरूचीं [स्तण मातममातमस्मद्‌ाया मन्दप्रज्ञा वश्चयपाणा विप्रातषधन्‌ ! अथा नन्तरं मतभोजनं मनुष्येभाक्तं योग्यमन्नं न रासतेऽस्पभ्यं ददाति । अथ परोडाज्ञस्य याज्यामाह- @१* ¶ ® [वे जनाञ्छ्यावाः [शातिपादा अख्यन्‌ । रथः [हरण्यप्ररग वहन्तः । शश्ाहश्चः सावतुद्‌- ठ्यस्य । उपस्थे विश्वा धरवनानि तस्थः, इति सयावाः इयामवणांः शितिषादः श्वेते पदेयक्ताः सवितुरश्वा जनाञ्जन्त्‌ स्वयख्यन्विशेषेण ज्ञापितवन्तः । अश्वेषु गच्छत्सु हि आदेयो गच्छतांद्यवं जानन्ति कीला अश्वा रथं वहन्तः | कीट रथं हिरण्यप्रडगम्‌, इषाग्रयायागः उग इत्युच्यते, सयुवणमयः प्रउगो यस्य रथस्य सोऽय हिरण्यप्रउगस्तम्‌ । देव्यस्य देवेभ्यो हितस्य सवितरुपस्थ उत्सङ्गे दिश्चः भाच्याद्या विश्वा युव नानि पृथिन्यादयः सर्वे टोकाथ श्लश्वत्तस्थुनिरन्तरं तिष्टन्ति । सवित्प्रकास पध्ये वतेमानमेव तदुत्सङ्गऽवस्थानम्‌ | अथ हविषः प्ररानवाक्यामाह- वि सरपर्णो अन्तरिक्षाण्यस्यत्‌ । गभाषा अररः एनाथः । केदानार स्यः काचक । कृतमां द्याः रर्मिरस्याऽ ऽततान (२) इति). १०२ ८१०; श्रीमत्सायणाचायेविरचितभाष्यसमेतम्‌-- [रद्वितीयकाण्ड- सुपणेः पक्षिसदश्च आदिल्यः । आकाञ्चगामित्वात्पक्षिसादृदयम्‌ । तादश आदिल्योऽन्तरिक्षाण्याकाशप्रदेशविशेषान्व्यख्य द्विशेषेण प्रकारितवान्‌ । पृथि व्यन्तरिक्षयुलोकान्सवान्कराश्चयती यथः । कीदशः सपिता गभीरवेपाः, वेष रशब्दः कमवाची, उदयास्तमयलक्षणगभीरकपल्यथेः । असुरः; प्राणप्रदः। अत एवान्यत्राऽऽस्नायते- “ याऽसों तपन्लदेति । स सर्वेषां मृतानां प्राणाः नादायोदेति "‡ इति । सुनीथः प्रशस्तः । एवंभूत आदित्य इदानीं रात्री क प्रदेशे वर्तत इत्येवं कथिकेत को वा जानाति । अस्य सुयंस्य रिः कतमां द्ामाततान कं नापाऽऽकाश्चभागं व्याप्रा्तीतिकाो वा जानाति। राजां सूयस्य तद्रश्मेश्चावस्थानदेशस्य बद्धिमद्धिरपि दुविङ्नेयत्वादयमचिन्त्यमदहिमेल्यथेः । अय हात्वा पञ्यापाह- भगे धियं वाजर्थन्तः पुरन्धिम्‌ । नराशरसां म्मास्पतिन। अन्यात्र । जये वामस्य संगं रयीणाम्‌ । प्रिया देवस्यं सवितः स्वाम, इति । भगं सौभाग्यं धियं सत्कमेविषयां भ्नां सवितुः प्रसादाद्राजयन्तः पराप्त वन्तो वतोमहे । नोऽस्माके पुरन्धि बहुविषयां भज्नामयं देवोऽव्याद्रक्षतात्‌ । कीटशोऽयं नराशंसो नरः शंसनीयः । भ्रास्पतिश्छन्दसां पारयिता । ^“ छन्दाभ्सि वें प्राः '` इति श्चुलयन्तरात्‌ । देवपलन्यो वा श्राहशब्देनाभिधी- यन्ते ““ उत भ्रा वियन्तु देवपत्नी; ˆ इति मच्रवणात्‌ । अयशब्द॒ एतव्यं प्राप्रन्यमाचषटे। आ समन्तादये प्राप्तव्ये रयीणां धनानां सेगये संगमे निमित्त- ~ (५ ते सति वामस्य सर्वषां वननीयस्य सवितुदेवस्य वयं प्रियाः स्याम। अथ ˆ“ वेंश्वदवं बहुरूपमाटमतान्नकामः "ˆ इत्यस्य पशोः सूक्ते वपायाः पुरानुवाक्यामाह- जा नो विनवे अस्रं गमन्तु देवाः । मित्रो अयमा वर्णः सजाषाः | मअवन्यधाना विश्व वर्धासः । करन्तषाहा विशर्‌ न शवः; इति। मित्रोऽयेमा वरूण इत्याद्याः सजोषाः समानप्रीतयो विनवे सवे देवा [पी १ क, स्वकमव्रिषयां । | ् नि भपा०<अनु०६] दृष्णयजुर्बदीयं तेततिरीयत्राह्मणम्‌ । ८११. स्का _जाभगृख्येन कतारः सन्तो नोऽस्मान्पत्यागमन्त्वागच्छन्त | धिश्वै द्वा ना हधासोऽस्मान्वधेयितारो यथा भबन्भवनित शवाोऽस्परीयं वकं सवाहा सुषह परेषामाभेभवित्‌ विथुरं नाचलितं यथा करन्कर्मनित तथाऽस्मा- नागच्छन्त्विति पृवत्रान्वयः | अय वपाया याञ्यापादह- शना ठ्वा विश्वदवा भवन्तु । शार सर॑स्वती मह धामरस्तु (३) । रममिषाचः शम रातिषाचः | शना दव्याः पाधवाः शं नो अप्याः, उति। ववदवशब्दा वसरुद्रादश्चब्दवद्रणविरषवाचीं) विन्वे(ज्व)दवाख्या देवरा नाऽस्माके श सुखहेतवां भवेन्तु । सरस्वती देवी घीभमिर्बदः ध्यामिमानिनीमिद- तानः सह श सुखहतुरस्तु । अभितः सचन्ते समवयन्तीत्यभिषाचो वान्ध वास्त च सखदहेतवा भवन्तु । रातिभितरं तेन सचन्त इति रातिषाचो मित्रदार सतव्यमाना; पुरुषा उ तेऽपि शं सृखहेतवो भवन्तु | दिति भवा दिव्याः दयच्या भवाः पाथिवा अपोऽन्तरिकषं तत्र भवा अप्याः “ये देवा दिव्ये द्दा स्थः" इत्यत्र पठिता छोकत्रयवतिनो देवाः शं सुखहेतबो भवन्त | अय पुरडश्िस्य पुरतुवाक्यापाह- ये सवितुः स्यसवस्य विशवे । मित्रस्य त्रत वरूणस्य देवाः । ते सौभ॑गं वीरवद्वोम- प्रः । दधातन द्रविणं चि्रमस्मे, इति। क र च ये विश्वे देवा; सत्यस्तवस्य सतयपेरणस्य सवितुमित्रस्य वरूणस्य च संव- न्धिनि व्रते कमेणि समागतास्ते सर्वे युयं सामगं सोभाग्यमग्रः कमेविरशेषं दरविणं धनं चास्मे दृधातनास्मासु संपादयत । कौर सोभगं वीरदधहुभि व (रेः पृत्रेयुक्तम्‌ । गोमद्धहुभिगाभियुक्तम्‌ । कीदशं द्रविणं चित्रं पणिगुक्तादि- भेदेन बहुविधम्‌ | अथ पृराडाञ्चस्य चाञ्वाहदा । - जगे याहि दूय वारिषेण्यः । दवा अच्छा ८१२ श्रीपत्सायणाचायंविरचितभाष्यसमेतम्‌ू-- [रेद्धितीयक | / 9 ॥ ॥ त १७ ॐ. । ञअ ऋ । ब्रह्मतां गणेन । सर॑स्वतीं मरूतो अध्िनाऽपः । ~ ० 1... => विश्च [त यक्षि देवान्दलधयाय्‌ विश्वान्‌ (@); इति) हेरे देवानच्छा देवानमिलक्ष्य दूटं याहि दृतकमे कुर । वारिपेण्यो मा रीरिषः कार्यविघातेनास्मान्मा हिंसी; । कान्देवानभिलक््येति तद्ुच्यते-- बरह्म परिद्दमिदं कमं करोतीति ब्रह्यकृत्तेन कमकारिणा वेश्वदेवगणेन सह्‌ सरस्वत्यादीन्देवानमिलक््य दृत्यं इत्वा रत्नधेयाय रत्नसपादनाय विन्वान्दे- वान्यक्षि पजय । अथ हविषः पुरोनुवाक्यामाद- 4, ^, ॥ ® ॥ ® ् ञ्‌ ~ | त द्यौः पितः एथिवि मातरध॑क्‌ । अमरं भ्रात- [कर्‌ चं ञ्‌ ¢ ञ ^ ० वस्वा मृडत नः । ॥ [दिदबा जद सजोष्‌।:। अस्मभ्य शमं बहुकं वियन्तः येयं द्यो स्तद्रप हे पितस्त्वमध्रग््रोहरहितः। हे पृथावे मातस्त्वपप्यध्रक्‌ | हेऽग्रे श्रातस्त्वमप्यध्रक । हे वसवो यूयमप्यदुहः गयमस्माकं द्रोहमना- चरन्ती नोऽस्मान्परडत यखयत । हे विश्वे देवा दहे आदेत्या हेऽद्ते यय सजोषाः समानपीतयोऽस्मभ्यं बहुं शमं सुखं वियन्त विशेषेण यच्छत । अथ हविषो याज्यापाह- ॐ ० | = ७.१ | र न्त ¢ 1 विश्व द्वाः शणतमर हव म । यं अन्तारक्ष ९ छ ञं 0 उ य उप वाव । य ज्राजल्ल त्‌ वा ॥ क _ „0 ८.1 ट $ यजत्राः} जासदास्मिन्बाहुषि मादयव्वर्म्‌त ईति । हे विश्वे देवा मे हवं मदीयमाहानं दयणत। ये यूयमन्तारिक्षं स्थान्त- रिक्षटोके स्थिता ये चोप समीपे पृथिव्यां स्थिताये च द्यवि दितिं खकस्थ ये ययमभ्रिजिहा अश्िद्रारेण हविषः स्वीकतार उत्‌ शञ्न्येऽपे चा यजत्रा यष्व्यास्ते स्वेऽप्यास्मरन्बाहिपि याग आस्षद्याोपविहय माद्यष्व ईप्रा भक्त अस्मानपि इषयत । पार <अनु०६] ृप्णयजुधदीयं तेत्तिरीयत्राह्यणम्‌ । ८१३ अथ ‹सेत्रावरुणीं द्विरूपामालमेत' इत्यस्य पशोः सूक्ते पुरोनुवाक्यामाह- आ वां मित्रावरुणा हव्यजुष्टिम्‌ । नमसा देवा- वव॑साऽ्वत्रयाम्‌ (4) । अस्माकं ब्रह्य एतनास सद्या अस्माकम्‌ । व्र्टिदिव्या सुपाराः इति। | ९, ५५ मि्नावरूणा हे मिताचरूणां देवादवस्राऽस्पद्रक्षणेन निमित्तभूतेन वां युवयोः हेव्यजञटि हविपः परीति नमसा नपस्कारेण सहाऽऽकत्यां पन; पुनरावते यामि। अतो भवलपादादस्माकं पृतनास परकीयसेनाय पराप्रासु बह्म भवदुप- दिषठं मनत्रजातं सद्याः सहतां परकौयसेना अभिमवतु । कि चास्माकं भवस सादादिवि भवा दिव्या इष्टः सुपारा सुष् पारयिक्रां फर प्रापयन्ती मवतु | अथ वपाया याञ्यापाद्‌- यव वद्वंणि पीवा व॑साथे । युवोरच्छिद्रा कर मन्तवा ह तथा | अवातरतमन्तान [विश्वा । तन मत्रविर्णा सचय; इति। हे पिजाघसुणो पौवसाऽतिस्थला यवं युवाय॒मां वस्चाणि बहुविधान्‌ वाये आच्छादयतः । य्ोयंबयोमरन्तवो मननरूपा अनुग्रहावशषाः सगा भवद्धिः खण अच्छिद्रा अच्छिन्ना निरन्तरं भवदनुग्रहादस्मासु वतेन्त इत्यथः। विश्वा सर्वीण्यनृतान्यस्मदीयापराधरूपाण्यवातिरतं युवां व्िनासितवन्ता | हे मित्रावरुणौ, ऋतेन सयन जास्लीयमार्गेण सचेय अस्मान्स याजययः | अथ पररादारस्य परासताक्यापाह- ततस द॑ मित्रावरुणा महित्वम्‌ । ईमा तस्थु. पीरह॑मिर्ईदहे । विश्वाः पिन्वथ सर्सरस्य पनः | अनं वामेकः पविरार्ववतिं (६ )» इति । हे मित्राबरूणो वां युत्रयोस्तन्मदित्वं माहात्म्यं स्वलन्तं सृष्ट वतत । [क तन्पाह्यरम्यमिति तदुच्यते --ईमां गप्रनशील आदिल्यं तस्थुषा ररिमद्रारेणा- वस्थिता अपोऽहमिः सर्वेष्वहःसु दुदुहे युवां दुग्धवन्ता । आदिलयमण्डरे ८१४ शरीमत्सायणाचायविरचितभाष्यसमेतम्‌-- [रद्वितीयकाण्डे- रदिमद्रारा यां जलसंग्रहः पुनरपि संग्रहीतस्य दयदरर्षणं तदुभयमाशर्मरूपं भवदायं माहारम्यम्‌ । स्वयं सरति सवेदा गच्छतीति स्वसर आदित्यस्तस्य संबन्धिना दृष्टेन धेना धातन्याः पोषणीयाः, विश्वाः सर्वाः प्रजाः पिन्वथ भरीणयथः । अनु टृष्टिकाखानन्तरमेव वां युवयो्ैध्य एको मित्र आदतः पविः स्वरक(येनाऽऽतपेन पडूयुक्ताया भूमेः शओोषकः सन्नाववरि पनः पनरावतेते । अथ पुरोडाशस्य याज्यामाह-- यद्विषं नातिविदे सुदानू । अच्छिद्रः शर्म भुवनस्य गोपा । ततां नो मितरावरुणाववी- टम्‌ । सिषसन्ता जीगिवास्संः स्याम, इति । यवनस्य ठकस्य गापा रक्षका सुदान्र्‌ शोभनस्य फलस्य दातारौ है मन्रावरूणा यच्चस्मात्कारणाद्भदषमत्यन्तवहुपच्छिद्रं विनाश्चरदितं शर्म इख नाातावद्‌ भवदनुग्रह विना. प्रकारान्तरेणास्माभिरनालयन्तं लभ्यं ततः कारणाद्ध भित्रावरणा नाऽस्मानवीं रक्षितवन्तां । सिषासन्तो भवहत्तं फलं टन्धुमच्छन्तां वय जीगिवांसो जेतुं प्राप्नबन्तः स्याम । अथ हविषः परोनुवाक्यामाह- आ नो मित्रावरुणा ह्यद्‌।तिम्‌ । तेगव्य्रतिमुक्षतमिडामिः । प्रतिं वामन वरमा जनाय । प्रणी तमुद्रो दिव्यस्य चारोः, इति। हे मित्रावरुणो युतां हव्यदाति हविर्दानहेतं॑नो गव्य॒तिपस्पदीयं गोस- गरहामडाभस्तृणादि भक्ष्यविशेषेः सह्‌ तजननितेन धृतेनाऽऽज्येनाऽऽ समन्ता- दुक्षत [सचतम्‌। बहु विधगाग्रासद्रारा ध्रतसंपर्तिं करुतमिलयथः। हे मित्रावरूणौ वा युवामनास्मन्दश जनाय सवेजनापकाराथं दिव्यस्य दिवि भवस्य चासो- स्ट; समाचानस्याद्‌कस्य वरं शष्ट सारं भ्रति पृणीतं भति पूरयतम्‌ । राधिकः ।२३ग. म्‌ । अरितं ब. . | प्रप०<अतु०६] कृष्णयङुदीयं तेत्तिरीयत्राह्मणम्‌ । ८१९ (क अथ हविषा चाञ्चापषाहटू प्र बाहवा सिषटेतं जीवसे नः । आ ना गव्यूतिमुक्षतं प्रतेनं (७) । आ नो जने श्रवयतं युवाना। शते मे मित्रावरुणा हवेमा? इति । हे मित्रावरुणा ना जविसेऽस्पाक जावनाथ बाहवा मवदांयं बाह प्रसिखतं प्रसारयतं बाह प्रसायास्मानादाय रक्षतमिदयथः । नां गव्यृतिपस्म- दीय गोसप्ह्मा समन्तादघ्रतनाक्षत स्ख्चतम्‌ । युवाना नत्यतहणा परस्पर मिभरितौ वा, युवां नोऽस्माञ्जने जनमध्ये श्रवयतं प्रस्यापयतम्‌ । हे मित्रा { वरुणौ मे पदीयमिमा हवा श्रुतमिदमाहानं गुणुतम्‌ । अथ «' रोद्री< रोदिणीमारमेत ” इत्यस्य परशोः सूक्ते वपायाः पुरोनु- क्यामाह- इमा रुद्राय स्थरधन्वन बररः । क्ि्रषव देवाय॑ स्वश्च । अषाढाय सह॑मानाय मीहुषे। तिरमाय॑धाय भसता शृणोतन; इति। हे ऋत्विजो हे पएरत्रपौत्रा वा शणोतन मदीयं वाक्यं शृेण॒त । क्रि वाक्य पिति वदयच्यते- रद्रायेमा वेदोक्ता गिरः स्तुतिरूप वाचां भरत सपादयत । कीदृशाय रुद्राय स्थिरधन्वने दृटेन धनुषा युक्ताय । क्षिप्रेषवे चाघ्रगानः बाणयक्ताय । देवाय दयोतमानाय स्वधान्न स्वकायस्थानयुक्ताय स्वधाशन्द्‌ वाच्येनान्नेन यक्ताय वा। अषाढाय परेरभिभवितुमशषक्याय । सहमानाय परा- नभिभवित समथांय । मीदमषे दृश्यादिसेचनसमथाय । तिग्मायुधाय ताल्न राय॒धेरूपेताय । अथ वपाया याञ्यामाह-- + तवा दतेभी रद्र शंतमेभिः । सरत हिमा अशीय भेषमेाभः । ८१६ श्रीपत्सायणाचायविरवितभाष्यसमेतम्‌- [रद्ितीयकाण्डे- वय॑स्मद्हेषों वितरं व्यश्हः । व्यमा वाःश्चातयस्वा विषूचीः (८); इति। करे, ७ हे रुद्र त्वा दक्तभिस्त्वयाऽस्मभ्यं दत्तेः शंतमेभिः सुखतमर्भषनेभिरोषधेः दतं॑हिमाः शतसंख्याकान्सवत्सरानशीय प्रा्ुयाम्‌ । देषो द्वेषिणः नस्पटिचातयस्वास्मत्तो तरियोजयस्वे नाच वियोगपात्रं किंतु वितरमतिक्ष- येन वियोगं कुर । अहः पापं विचातयसख । अमीवान्रागान्विष्‌ चविविध- गतियुक्तान्कृत्वा पिचातयस्व । थ परोडाक्षस्य याज्यातवाक्ययोः भरतीके ददोयति- 1 अहन्व म गस्ता्क; इते। ((अहैन्विभषि सायकानि धन्वा? इत्येषा पररोनवाक्या । सा च प्रवग्यमत्र- काण्डे व्याख्यास्यते । “मा नस्तोके तनये इति याज्या साच- त्वमग्र बुटृद्रय इत्यनुवाक व्याख्याता । अथ हविषः परोतनुवाक्यामाह-- आ तै पितर्मरतार सुप्नमेतु । मा नः सूरस्य संहशे। युयोथाः । अमि नें वीरो अथेति क्षमेत । प्रजयेमहि रुद्र प्रजाभिः, इति। हे मरुतां पितः पालक रद्रते सच्चं त्वया संपादिततेन त्वदीयं सखमा मन्तादेत्वस्मान्मामोतु किच त्वमस्पान्प्र्यस्य सदशः सयंसंबन्धिनो दश नान्मा युयोथा मा वियोजय । सूर्यानगहीतं चक्षष्पाटवमस्माक स्वैदऽ स्त्वित्यथेः। नोऽस्माकं वीरः पत्रोञवेत्यशस्य पृष्ेऽभिक्षमेत सवभकारेण सपथाञ्स्तु । ह रद्र त्वत्प्रसादाय प्रजाभिः; म्रजायेमहि बहीः प्रजा उत्पादयामः। अथ हावषा याञ्यापाह्‌ एवा बभ्रो व्रषभ चेकितान । ट्वन ).८ हंणीषे न हस्म । हावनश्रनी स्ह ~~~" "--------------------------------------~-------- ~ | १क.ख दा भवात्वेदं । न प्रपा०<अनु ०६] कृष्णयजुर्वदीयं तेत्तिरीयत्राह्मणप्‌ । ८१७ बेपि । बृहृ्रदेम विदथं सुवीराः, इति। हे देव यथा न हृणीषे न कुप्यस्िन दसि च न पारयस्यप्यवेवमेव त्वामाहयामीति शेषः । सद्रस्य पिशेषणानि- बशो पिङ्गखणे षभ कामानां भरकर चेकितान सवेज्न हे रद्र हावनश्रुराहानस्य श्रोता सनिह कपा नाोऽस्मा न्वोपि बुध्यस्वास्पदीयां दूति जानीदीलयथः । वयं सुवाराः शोभनापलयुक्ताः सन्तो विदथे यज्ञे बृहु्रदेम भ्रां स्तीतं पठामः । अस्मिनेव रौद्रे पशौ विकरिपते सूक्ते षण्णागचां प्रतीकानि दशेयति- परिणा रुद्रस्य हतेः स्ताहं श्चतम्‌। माट्श्माहाब- मषिं । त्म्भ्रेषजा वों राजानम्‌ (९), इति ॥ वसुनि ततानास्तु विश्वान्ववृत्यां ववतं घरतेन विषचीः श्रुतं देच ॥ (~ भ, इति दृष्णयजर्वेदीयतेत्तिरीयव्राह्यणे द्ितीयाष्टकेऽटमा- ध्याये षष्ठो ५नवाकः ॥ ६ ॥ परि णो श्दरस्य हैतिषेणक्त' इति वपायाः पुरोनुत्राक्या । सस्तु श्रत गससदं युवानम्‌" इति याज्या । ममीदुष्टम शिवतमः इति पुरोडाशस्य पुरो नवाक्या । पतन्रयं रुद्राध्याय व्याख्यातम्‌ । ˆअहेन्वभाव्‌ इति पृराडा- शस्य यास्या । सा च प्रवग्येमव्रेषु व्याख्यास्यते । ' त्वमग्र रद्रा असुरः ईपि हविषः परोनवास्या । “आ वो राजानमध्वरस्य! इति याज्या । एतय त्वमग्ने सद्र इत्यनुवाके व्याख्यातम्‌ ॥ अत्र विनियागसग्रहः आ देव इति सावित्रे उपध्वस्तं सनिपदे । आनो विशवे वेश्वदेवे बहुरूपेऽशनप्रदे ॥ ¦ ॥ आ वां मित्रा द्विरूपायां मेत्रविरुणनामान । 9 इमा रुद्राय रोहिण्यां रोव्यां गति समीरितम्‌ ॥ प्रि णो रद्र इ्येतत्त्रैव हि विकरिपतम्‌ ॥ > ॥ इति श्रीमत्सायणाचारयविरचिते माधवीये वदायत्रकाे कृष्णयजर्वेदीयतेत्तिरी- यब्ाह्यणमाष्ये द्वितीयकाण्डेऽष्टमप्रपाठके षष्ठोऽनुवाकः ॥ ९ ॥ १ य, वर्वितधकः । २ क. वदामः । रक. सैद्यामपि सः । १०६३ ८१८ भ्रीमत्सायणाचायेविरचितमाष्यस्मेतम्‌- [द्वितीयकाण्डे अथाष्टमे सप्तमोऽनुवाकः । षष्ठे सातरित्यादिपश्रनां स॒क्तान्यमिरहितानि । सप्रम सायादिपनां सक्ता- ` न्यभिधीयन्ते । तत्र “यो ब्रह्मवचकरापः स्यात्तस्मा एता< सारी श्वेतां वक्षा माटभत ` इद्यस्य परशाः सक्ते वपायाः परानुवाक्यामाह- =^} ॐ ० क | ९५। + ध्या दकडुषमः राचमाना मयः | = विना क प न॒ यक्ामन्पात पत्ति | यत्रा = & 22 १५, । +र ग्रा दवन्ता यमान | वत म (®, | 1 म्‌ नवत प्रत्त भद्राय भद्रम्‌ ; इति। याऽय सूयाञस्त साऽय राचमाना दीप्यमानामुषसमुषोभिधां दवोमाभे- ठक्ष्य पश्चाद्‌ति पृष्भागे गच्छति । तत्र दृष्टान्तो मर्यो न योषा यथा मर्त्यो याषामाभटक््य पृष्टतो गच्छति तद्रत्‌ । उपा देवी परथमं प्रभाते करोति पश्चा- त्वूय उद्‌तालयथः । यत्र यस्यामुषास प्रत्तायां नरो मनुष्या यजमाना देव- यन्तो देवानात्माथमिच्छन्तो युगानि दंपतिरूपाणि युग्मानि भत्वा भद्राय कल्याणाय भद्रं वितन्वते कस्याणं कमीनुतिष्ठन्ति । यस्यापषसि कर्मानष्ठानप- क, (~) क वत्तिस्तायषसमभ्येतीति पव्रान्वयः | अथ वपाया याज्यामाह- द्रा अश्वा हरतः सूयस्य । चिरा एदष्वा अनुमाद्यासः | न मस्यन्ता दव जा पष्मस्थुः । परि ावा्थिवी यन्ति सद्यः, इति। ॥ एत्छबद्‌ पयाय एदग्वरन्द्‌ः सूयस्याश्वमाचषटे । अत एव मत्रान्तरमान्ना- पत पद्ग्वन त्वा सया देवतां गमयतु" इति । सूयैस्येदग्ा अश्वा दिवः ¶8 उखकस्यापयास्युरास्यतवन्तः । कीदृशा एदग्वा भद्राः कस्याणरूपा अता आश्गामना हरितो नीलवणाधित्रा विचित्रगतिथुक्ता अतुमा्ासो १. एतग्वेः। ्पा०८अनु ०७] कृष्णयञुर्दीयं तैत्तिरीयवराह्मणम्‌ । ८१९ रथयोजनमनुहष्यन्तो नपस्यन्तो नमस्कारमिच्छन्त इव दी मृतास्तथाविधा अश्वा; सद्यस्तस्मिनेव क्षणे दावापृथिवीं परियन्ति ललकटयं परिभ्राम्य गच्छन्त । अथ पुरोडाशस्य परोनुवाक्यामाद- = = नरा £ तप्पूयस्य दवत्व तन्माहवम्‌ । मध्या तिः क कै, द हि ० ॥ भ ि क कृतार्वततर सजभार्‌ (१ ) । श 1 ® | थ्‌ ॥ यद्ददे हरतः सवस्यद््‌ । ५ ॥ क (त चट । | आद्रात्रा वा्तस्तनृत समस्मः इति' विततं विस्तीर्णं रदिमनालं करतभिध्या कृष्यादिक्रियाया मध्ये संजभार हतवानिति यद स्ति तदेव सूयेस्य देक्तवै भकाशकतं तदेव मित्वं माहा सम्यम्‌ । अयमथः । सूर्यरदपसंचारे सति तदीयपकाशेनानुग्रदीता रुप्यः सर्वेष देशेषु बहुविधानि दृष्यादिकमाण्यारमभन्ते तदा यामचतुष्टयमात्रेण सवे ररिपिजारं सहव्यास्तमेति । यतो रद्िजारस्य जगत्पकाशनाय क्षणमात्रेण प्रसारणं पनः संहरणं च नासपपदिश्नः सभवत्यताी परहद्‌ तन्माहातम्यमिति । यदे्यदेव सधस्थात्कमानुष्ठातृणां सहावस्थानयाम्यादस्माह्‌ शान्मेरुमतीत्य गन्तु हरितः स्वकीयानन्बानयुक्त सूयः स्वरथे योजयत्या दनन्तरमेव सिमसम स्स्पमै भाणिजाताय तदपकारायं रात्री वासस्तयुते खोकभसिदधरार्ज निवासं करोति । अयमथः } पेरं प्रदक्षिणीकुषन्नादित्या यदेवास्पान्मरग्वादपरपान्च (@ कः गन्तमद्यक्तस्तदानामव राजिभवत्ात्‌ | अथ पराडाश्रस्य याच्याषाहद- तन्मित्रस्य वरणस्याभिचक्षं । सूया रपं कणते चोरूपस्थें । अनन्तमन्यदूद्र दस्य पाजः । कृष्णमन्यद्धरितः संभरन्ति? इति । अयं सूर्यो योरूपस्ये युलोकस्योपरि सूपं कृणुते स्वक य सूप कयात प्रादु भवतीति यदस्ति तदेतसपरादुभूतं रूपं मित्रस्य वरुणस्य तदुभयारुपलाक्षतस्य ___ ___-------------- १क. शक्षिणं कु ।२ग. योप । ८२० श्रीमत्सायणाचायंविरवितभाष्यसमेतम्‌-- (रदितीयकाण्ड- सर्बस्य जगतोऽभिचक्षेऽभितो दनाय सपद्यते । अस्य सूयस्यानन्तं पानोऽ- त्यधिकं रशिमिजाटरूपं बटमन्यद्रकष्यमाणापेक्षया पृथगेव भत्वा रुशदीप्यते । मध्याहकाटेऽत्यधिकेन तेजसा परकाशते । अत एवान्यत्राऽऽग्नातम्‌--““ वृह- सपतेमेध्य॑दिनः । तत्पुण्यं तेनसाऽदः । तस्मात्तं तेिणष्ं तपति "` इति । अन्यत्पर्वोक्तान्मध्यंदिनात्पृथगेव रात्रो कृष्णं रूपं हरितः सूरस्याश्वाः सभ रन्ति संपादयन्ति । एतेऽन्वा यदा मेरोः पिमभागे गच्छन्ति तदानीपन्र कृष्णं रूपं संपद्यते । अथ हविषः परोनुबाक्यामाद- अद्या देवा उदिता सूपस्य । निरच्द॑सः पिष्रता- तिरव्यात्‌ । तन्नं मित्री वरूणो मामहन्ताम्‌ । @ | ® "= | ® (नि च्ल, अदितिः सिन्धुः थेवा उत दयाः (२), इति । हे देवा अद्यास्मिन्दिने सूयेस्योदितोदितेनोदयेनास्पानंहसः पापानि ष्कृष्य पिपृतात्पाख्यत । तथाञवच्याह्टोकिकादपि द्रेषाजिष्कृष्य पिपृतात्ाल- यत । तद्युष्माभिः क्रियमाणमस्मत्ाखनं मित्रादयः सवे दवा मापहन्तामतिश्च- येन पूजयन्त्वनमोदन्तामिद्थः । सिन्धुनेदविल्ेषः सयुद्रो वा । उतश्ब्द्‌ः समुच्चयाथेः । अथ हविषो याञ्यामाह- क न । ०1 (> = ॥ € दिवो स्वम सुचक्षा उदेति । दरेअथस्त- | (कि ९ 9 र रणिश्राजंमानः । नूनं जनाः सूयण प्रसूताः । जयत्नथांनि कृणवन्नपा<सि, इति । अयं तरणिः सूं उदेति । कीश दिवो स्क्पः स्वगेस्य भासकः । उर- चक्षा उरुषु चिस्तीर्णेषु पृथिव्यादिरोकेषु प्रकाशकः । दृरेअथां दृरदे सविष- येऽ्थो गमनरूपं भयोजनं यस्यासो दूरेअथेः । वहुवूरगमनं च पुराणे स्मयेते- ‹ध्योजनानां सहसे द्र द्रे शते द्रे च योजने । एफेन निमिषार्धन क्रममाण नमोञ्स्तुतेः इति। [ण प्रपा ० अनु ०७, कृष्णयजुवदीयं तेत्तिरीयब्राह्मणम्‌ ८२१ तादञ्ञोऽयं भ्राजमानो दीप्यमानो वतते । नूनमयं जनाः स्वै सूर्येण प्रसृताः येरिताः सन्तोऽथान्यथ्येमानानि कृष्यादिफछान्यायन्पराष्वन्ि । (कि र ^ अपांसि वैदिकानि कमोणि कृणवन्कुवेन्ति । अथ तस्मिन्नेव हविषि विकरिपतामन्यां प्रोनुवाक्यामाह- रोनों मव चक्षसाशे नो अह्व । शं भानुना श्र हिमा शं षणेन } यथा शमस्मर शमस॑हरोणे । तस्सूयं द्रविणं पेहि चित्रम्‌? इति । हे सूये त्वं नोऽस्माकं चक्षसा चश्षुरतुग्रहेण श ॒सुखहैतुभव्‌ । तथा नाऽ रपाकरमहा दिननिष्पादनेन श भव । भानुना रहिमरूपपरकारानेन श भव । हिमा हिमेन रद्यीनुपसंहतय शलयपरदानेन शे भव । ध्रणेन घमपमदानेन शं भव । वसन्तग्रीष्मयोः दोलयप्रदानमृखन्तरेषु घमप्रदानमिति विवेकः । पराणिनां 1 वसन्तादौ रौद्यापेक्षा वषीदिष्वौष्ण्यापक्षाऽतस्तदुमयं प्राध्यते । अस्म यजमा- नाय गरहाद्धदिः संचरते यथा शमसय्ेन पकारेण सुखं भवाति दुराण गृह्‌ च यथा श॒मसयेन प्रकरेण सुखं भवति हे सूयं तद्धृहि तथा कुर । (कच चित्रं मणिपक्तादिरूपेण नानाविधं द्रविण धरहि सपाद्य । अथ हविषो विकरिपतामन्यां याज्यामाद-- चिरं देवानामुदगादनीकम्‌ | चक्षुमि्स्य वर- णस्य्चेः ( ३) आप्रा दावाष्यवा जत रिक्षम्‌ । सूय आसा जगतस्तस्थुष््ः इति । चित्रे ताम्रारुणवश्रत्वादिरूपेण विचित्रं सूयमण्ड मुद गाड्दय प्रामरात्‌ । तरेव वरैचिनयमन्यत्राऽऽन्नातमू--““ असौ यस्ताम्रो अरुण उत बुः ५ कलः ” इति । कीदृशं मण्डलं देवानामन क प्यमानवहुरदिमरूपणां देवानां सैन्यसद्शम्‌ । तथा मित्रावरुणाग्न्यादाना सना दृष्यनुग्राहकत्वेन चक्चःस्थानीयम्‌ । जगतो जङ्गमस्य मराणिजातस्व त्वप । स्थावरस्याप्यात्मा भतयगारमल्ेन हृदयेऽवस्थितः सूर्यो छाकत्रयमामाः सच स्वयैतन्येन स्वर .इमना च पूारंतवान्‌ । ८२द्‌ भ्ीमत्सायणाचायंविरचितमाष्यसमेतम्‌-- [र२द्वितीयकाण्डे- अथ ““ त्वाप्रं वडवमालमेत '' इत्यस्य पशोः सक्ते वपायाः परोडाशस्य याज्यारुवाक्ययाथत्वारि पतीकानि दशेयति- प्वटा दवत्तन्नस्तुरपिम्‌ । तश वीरं पिशङ्गरूपः; इति वष्ट दधदिन्द्राय ` इति वपायाः परोतवाक्या ! सा चेयं समिद्ध इन्द्र उषसाम्‌ ` ईइद्यत्र व्याख्याता । तन्नस्तुरीपमध पोपयिलन ` इति वपाया याज्या । साच अश्चिना रयिमश्नवत ' इत्यत्र व्याख्याता । ' त्वष्टा वीरं द्वकामम्‌ ईति पुराडाशस्य पुरोनुवाक्या । सा च ‹ समिद्धो अञ्जन्‌ इत्यत्र व्याख्याता । “ पिशङ्गरूपः सुभरः' इति परयोडाशस्य याज्या । सा च आप्रना रयमश्षवत्‌ ` इत्यत्र व्याख्याता । अथ हविषः पुरानुवाक्यामाह- दशम वष्टननयन्त गभम्‌ । अततन््रापो युवतयां विभतरम्‌ । तिग्मानीकर स्वर्यं ४0. जनषु । वराचमान परिषा नयान्त, इति । प्राच्याच्ा दग दश इमपाश्र गमस्थानीयं खघ्रुः सकाशाजनयन्तोदः- पादयन्‌ । पुरा कदाचित्सवेत आन्ध्ये सति प्रकाशार्थं ॑दशस्वपि दिक्च त्वष्र षद्वगृत्पादद्तवानलाख्यायिका ब्राह्मणान्तरे द्रष्टव्या । कीरयो दिङ्ञोऽ तन्द्रास्तः; भाणिधारणसूपं स्वव्यापारे कदाचिदप्याछस्यरहिताः; । यतयो नित्यत्तरुणस्वभावाः । कौदृश्मत्नि बिभ्र दाहपाकप्रकाश्चपदानेन सर्व॑स्य नतेः पापकम्‌ । तिम्मानाकं ताकष्णञ्वालारूपेण सेन्योपेतम्‌ । स्वयशसं स्वतः- परतद्धयशायुक्तम्‌ । जनेषु प्राणिषु विरोचमानमुदराभिरूपेण वरिष्पकाश्च- कृत्वन च वश्षण द।प्यमानम्‌ । तादृशम परिषीं परितोऽवस्थितासु तत्त- द्रहसामास स्वे भाणिनो नयन्ति। अथ हविषो याज्यामार- ¢ भ, | £, ॥ (य ॥ £. जाब्ह्य वधत चाद्स्ु । जन्नानाम्रष्वः स्वयशा उपस्थ (9) । उमे खष्टरविभ्यतर्ना- ~~~ [र १ क, 'चितपत्ेतस्योपरि भ्रः । मतमिति जादा नामना ०१०००००७ ७४ प्रपा०<जनु ०७) कृष्णयजुबदीयं तेत्तिरीयत्राह्मणम्‌ । ` ८२३ यमानात्‌ । प्रतीचीं सिहं प्रतिजोषयेते, शति । आवल जावभूतव्रारः जाभनः सूय आपु जद्यानामासां कटिखनां तियंगवस्थतानां दिशां मध्य उपस्थ उपरिभागे स्वयशाः स्वापीनयशस्को धते । योऽयमादिलयरूपेणोपरि वतेते स एवाभिरूपेण तष्ट: सकाञ्चाज्जायते । जायमानात्तस्पादप्ररुमे द्यावापृथिन्यां विभ्यतुभीते आस्ताम्‌ । अत्यन्तदहननि मित्तेय भीतिः । ते च भीते सयो परतीची प्रतीच्यापभिमखे भृत्वा सिहं सिह सदशं दुरासदम प्रतिपद्य जोषयेते प्रीणयतः । ततः; प्रीतोऽभिनादयन्तं धक्ष- तीति तयोरमिप्रायः | अथ ^“ मेत्र< श्वेतमाढमेत ` इलस्य पोः सूक्ते वपाया याज्यानषर- क्ययोः प्रतीके दशेयति- [मन्ना जनस्रक्तामन्र 3 इति मित्रो जनान्यातयति ` इति परोनुवाक्या । ‹ प्रसमित्र परतो अस्तु इति याज्या । एतचोभयं ` त्वम ब्रहद्रयः ` इदयत्र व्याख्यातम्‌ । अथ पुरोडाशस्य पुरोनुबाक्यापाह- अयं मित्र नमस्यः सुवः । राजां सुक्षत्रो अजनिष्ट वेधाः । तस्थ वयर समतां यनि थस्य । अपिं भद्रे सौमनसे स्याम, इति। अयं पञ्चना परञ्यमानो मित्रो देवो नमस्यः सर्वेनमस्कायः । सुशेवः सृष्ट सेवितं शक्यः । राजा सर्वेषां स्वामी । स॒क्षत्नरः सोभनवट्युक्तः । वेधाः प्राणिनां विधाता मत्वाऽजनिष भरादुभूतः । यज्ञियस्य यज्ञयोग्यस्य तस्य मित्रस्य सुमतावनुग्रहरूपायां बद्धौ वयं स्यामावस्थिता भूयास्म । अपि च मदर केर्याणे सांपनसे चित्तस्वास्थ्ये स्यामावस्थता भूयास्म । अथ परराडाश्स्य य्यिप्रहः ॥ अनमीवा इडया मदन्तः । मितज्मवो वरि मन्ना एथिव्याः । आदियस्य व्रतद्प १ कं» अन्तदहच । क ८२४ श्रीमत्सायणाचायंविरचितभाष्यप्तमेतम्‌ -- (रेद्वितीयकाण्ड- ® (क्य | च्व ॥ (4 )। वय मत्रस्य समता स्यम 3 इति। वयं यजमाना मित्रस्य देवस्य समतावनग्रहघद्धो स्याम सवेदाऽवस्थिता अयास्प । कीदसशा वयमनमीवासो रोगरहिताः । इडया पदन्तांऽनसमृद्धया हृष्यन्तः । मितज्पवो भूमाववस्थितजानुकाः । रोके हि स्वामिनः संनिधां विज्ञापनां कवेन्तो भल्यास्तथा बतेन्ते । पृथिव्याः संबन्धिनि वरिमन्वरिष् देव- यजन आ समन्तादादिदलयस्य भित्रनाश्न आदिलयविशेषस्य सबन्ध्येतत्पश्रूपं कर्मोपक्ष्यन्तोऽनु तिष्ठन्तः । अथ हविषः परोनुवाक्यामाह- & 9 £ ® ॐ मननरः शम्या ब्रष् गव्रवद्‌ | खाकवया विदथ जअप्स्वजाजनच्‌ । सरजयताः दत्‌ पजत्ता (क ® 9 ज ,.* ज्‌ 1 र । प्रति [प्रय यजत जरुतरामवःः इति। स्वाधियः स्वतच्रबद्धय ऋतिजो नोऽस्पदीय ई विदयेऽस्मिन्यज्ञे शिम्याऽ- नप्रानेन जनयितव्यास्वप्यु निपित्तभतासु सतीप॒ मित्रं देवमनाजनन्नुत्पादेत- ताऽस्पन्कमण्याह्‌ तदन्त इत्यथे | तच ट़ान्ता गोष गव्यवद्यथा गाष मस्य क्षीरादिकं जनयन्ति तथाऽस्मिन्कमणि पित्र हविर्भोक्तत्वेनात्पादितवन्तः । रोदसी याव्यापृथिव्यां पाजसा मित्रस्य बरेनारेजयतामकम्पतां मित्नस्याऽऽ बया वर्तते इत्यथः । यजतं यजनीयं परियं भित्र प्रतिजनुषां जन्पवतामस्माक- "क पवो रक्षणं गिरा वाचा प्राथेयामह इति शेषः । अथ हविषो याञ्यामाह- महा अ।दियो नमसोपस्द्यः । यातयलनों गरणते सुशेवः । तस्मा एतसन्यतमाय्‌ जष्टम्‌ । अगो मित्राय हविरार्जहीत , इति, क भ, य आदित्योऽदितेः पत्रो भित्रा पहानाकारेण बहलः । नमसोपस्यो नमस्का- रेण सेवनीयः । यातयजन एतदाराधनायथं भरयत्नं कारयद्धिमेनेयक्तः । गृणते क, क स्तुति ङुवेते यजपानाय सशेवः सुखेन सेवितुं शक्यः । पन्यतमायातिशयन कोननसणयनिनकिोनििय तणि ान ज -ग ोपक्गाोतक+४१ ११.७०.५०८. ५-५ १कृ, °्वस्थापितजाः । परपा°<अनु०७] कृष्णयजुर्वेदीय तेत्तिरीयतब्राह्मणम्‌ । ८२९ =, स्त॒लयाय तस्म पृवाक्तगुणयुक्ताय मित्राय जुष्टं प्रियमेतद्धविरग्नावाहवनीये हे ऋत्विज आजुहोत । ॥ य्‌ (( (~ 9 क कर ५ अथ आवन ्रूम्रमालभेत `" इत्यस्य पशो; सूक्ते वपायाः प्रोलरगा- क्यामाह- रि जा वार रथो रर्दसी बद्रधानः (६ ) । हिर ण्ययो व्रषमियाखश्वैः । घ्रतर्वर्तनिः पा मीं रुचानः । इषा वाटा तृपातवाजेनाबान्‌; इति ! हेऽश्विनां वां यवया रथोऽश्वयुक्त आयालस्पद्यङ्गं प्रत्यागच्छत्‌ ! कीटो रथो रोदसी चावाप्ृथिव्यों बद्धधानोऽति्येन बाधमानः । हिरण्ययः सवणे- मयः । घुतवतेनिघतं वतेन्यां मागे यस्य रथस्य सोऽयं घृतवतनीं रथमागेः सर्वाऽपि धृतसमानेन जटेन पणे इत्यथः । पविभिवेजसमानेरायुष रुचानो दीप्यमानो रथस्योपरि बहुन्यायुधानि विष्ठन्तीत्यथेः। इषां भक्तेभ्यो देयाना- मन्नानां बोढा । वरपतिषेणां पालयिता । वाजिनीवान्वाजिनीभिरनहेतभि- युक्तः । कीटरेरणश्वे्ेपभिः सेचनसमथः । अथ बपाया यच्यषदहरट!ः स पप्रथानो अमि पञ्चमूमं । विवन्धुरां मन- साऽऽ्यात युक्तः । विकलो येन गच्छथो देव यन्तीः । इत्राचिद्याममधिना दधाना? इति स रथो मनसा यक्त आयातु स्मरणमात्रेणास्पद्‌य यन्मागच्छ्तु । कीटा रथः पश्चभमाभिपप्रथानः । मूपरङब्दो मुवनवाचीं । पञसख्याक्रान सवनानि पृथिव्यन्तरिक्षयुलोकपाताटटोकजनलोकरूपाण्यिलक्ष् पप्रथानोऽतिश्चयन म्रथपानः । बन्धरशब्देन सारथिस्थानमुच्यते । ताण वन्धुराण यस्वा तरिबन्धरो रथे बहन्वेष योजितेषु कक्ष्यात्रये सारथय उपविश्य तान्सचान्‌च[- नोरयन्ति । हेऽश्विनौ युवां येन रथेन देवयन्तीद्वानात्मन इच्छन्ति परजा गच्छथः स रथः पूर्वक्तगुणकः । हेऽज्विनां इुताचयतर कापि च गमनं दधाना मनसि धारयन्तां तेनव रथन गच्छथ दृत चच" । ८२६ श्रीमत्सायणाचायविरचितभाष्यसमेतम्‌-- (रद्वितीयकाण्ड- अय पुराडायचस्य परलवाक्यापाह- स्वश्वा यशसाऽऽ्यातमर्वाक । दसा निधिं मधृमन्तं पिबाथः । वि वा रथा वध्वा यादमानः (७) । जन्ता- = न्द्वं बाधते वतेनिभ्याम्‌ › इति। हे दस्ाऽचिनो सखश्वा शोभनैरशवर्यक्तौ तथा यशसा युक्ताववीगायातमस्म- द्‌ाभमुखमागच्छतम्‌ । आगत्य च मधुमन्तं माधुययक्तं निधि निधिसमानं वपा देकं पिबाथो मेक्षयथः । वध्वा सहितयोर्बा यवयोरयं रथो यादमान इत- स्तता रमन्वतनिभ्यां चक्रधाराभ्यां चक्रमागोभ्यां वा दिबोञन्तान्दरोकस्य पयन्तानिशेषेण बाधते । अथ पुरोडाश्नस्य याञ्यामाद- युवोः रियं परि योषां णीत । सुरो दुहिता परितक्मियायाम्‌ । = यद्देवयन्तमवथः श्चीमिः । परि- रस वरा मनां वां वयो गाम्‌, इति। ६०।बन। सूरा दुहिता सूयस्य कन्यका या योषाऽस्ि सा परितकरिमियायां परितो गमनलक्षणायां क्रियायां युवोः भियं य॒वयोराश्रमभतं रथं परिदणीत रिता हतवती । अयमथः । सूर्यस्य दुहितरं परिवारेतुं सवे दवाः कांचिन्म- यादां चक्रुस्तस्यामभिनौ नितवन्तौ । तद्‌ानीमियं दुहिता ममनार्यं तदीयं रथ वव्र इति । इदमुपाख्यानं शाखान्तरे द्रष्टव्यम्‌ । यदंवयन्तं यस्मात्कारणा दवान्कायमान यजमानं हेऽश्विनो शचीभिः खशक्तिभिरवथो रक्षथस्तस्पात्का- ` गत्पारव्रत वक्षा दिनमिलययस्तस्य परितः सायंभातःकाटयोरिलय्ः । वाः काट्यावा युवां वयो हविटक्षणमन्नं गां गच्छतु । कीदशं वयो वां मना युवयामननीयम्‌ । १क. थे प्रापति। प्रपा०८अनु०७] करप्णयुर्वेदीयं तेत्तिरीयव्राह्यणम्‌ । ८२७ अथ हविषः पररानुवाक्यामाह-- यो ह स्य वा< रथिरा वस्तं उसराः। रथां यृजानः प॑रियातिं वतिः । तन नः शं योरुषसो व्युष्टौ । [ना वहतं यज्ञे अस्मिन्‌, इति । हं रथिरा रथयुक्तावराल्वना तरा युव्रयाोः सव्नध्ायादह यः खड रथोऽस्ति स्यः स एपरथ उस्रा उश्घः स्वानिष्रमाणमुक्तादिररिमिभिवंस्ते स्वात्मानमाच्छा- दयति मण्याद्रिभिरलद्रन इत्यथः । सच रथो य॒जानोऽखयुक्तः सन्वतिन्यां मागं परियाति परिता गच्छति। तन रथन नोऽस्माकं शं सखपरािदेतं योढःख- वियागहतु चापमा व्युष्रा व्युषएायापुपासर प्रातःकारेऽस्मिन्यङ्गं हेऽभश्विनो निव- हते तदुभय नितरां परापरयतम्‌ अथ दटव्रषा चस्म्िप्ार- द्धं निमग्नं भुज्युं कंचिद्राजानं मुञ्युना- वेमानीतवन्तां । केन साधनेनेति तदुच्यते । आसि परध्ित्रिशेपेः ¦ अश्रमेः श्रमरदितेः । अन्याथमिभय ५ रेसनाभि ४" + अग्रीपोमीयामाटमेत ” इद्यस्य परो; सूक्त [ यो अद्य वाम्‌ । इदं वच; ८२८ श्रीमत्सायणाचायेविरचितभाप्यसमेतम्‌-- (रद्वितीयकाण्डे- ९, ®". | ध्र, ॥ ध ® €+ । पपात । तस्म धत्तः <वायम्‌ | + ध € । वि = ग्र पकिर्‌ स्ववस्‌ ; इति देऽप्रीपामां यांञय यजमानोऽस्मिन्कमणि वां युवामिदं वचोऽनेन वचसा युञ्यपातन मत्रण सपय पाररचरति । तस्प यजमानाय सवाय शोभन सातय्य यवा पाष गाक्ग्रद्‌ स्वश्वय शाभनश्वसम्रह च धत्तं सपाद यत्र | जव वपाचा यज्यपाह- यो अग्नीषोमा हविषां सपर्यात्‌ । देव- दीवा मन॑प्ता यो तेनं । तस्पं ब्रतर रक्षतं पातमर्द॑सः ( ९ ) ॥ विरो जनाय महि शमं यच्छतम्‌, इति । ह-सतिामा या यजमाना हविषा पञ्युरूपेण सपयात्परिचरति यथ दवद्राचा द्‌ वान्पास्तुवरता मनसा सननायन घतेन परिचरति तस्य सजमानस्य त्रत. मद्‌ केम [वध्रस्यां रलतम । त च सजमानपहूसः पापात्पातं रक्षतम्‌ । विश्च मजायुक्ताय यजमानाय जनाय मनुष्याय यजमानाय महि श्म महत्ससं यच्छतम्‌ । अथ पुरोडाशस्य पुरोनवाक्यामाह- जद्षिम्रा य जाहुतिम्‌ । यो वां ९[राद्धिविष्ङृातम्‌ ध प्रजया यम्‌ । विश्वमाय॒न्यश्रवत्‌, इति । दताम्‌ वाऽय यजमान आहुतिं दाशादव्रात्‌ । तदेव पनवीकयान्तरेण स्पष्ट क्रियते- यो यजमानो षां उवान्या देविष्टराति हविर्याग्येन(ण) संस्कारेण सर्टृतामाहूत दारादय्यात्‌ । मत्रेण क्रियया चाविकं यथा मवति तथाऽ- र त्ठाद्‌त्यथः । स यजमानः पजया पएत्रपनतिादखूपया सह स्वीयं शोभ नसामय्ययक्त विश्वपाय; रतसवत्सरपयेन्तमायुव्येञ्चवष्िशेषेण प्राप्नोति | १ कृ. यम्यसं | ्षा०८अनु०५] कृष्णयजुर्वदीयं तेत्तिरीयव्राद्यणमू । ८२९ अथ प्ररादाशस्य याज्यापाह- ग्रोपामा चेति तदीयं वाम्‌ । यदमुष्णी- तमव पणि गौः । अवातिरतं प्रथ॑यस्य रोषः । जविन्दतं ज्योतिरेकं बहुभ्य॑ः, इति । हेऽ्जीपोमा पणि पराणिनाख्नः कस्यचिदसरस्य गोर्यावलयो गावः सन्ति ताः सवां अयप्णीतं युवामप्हनवन्तात्रिति यदेतदस्ति तदेतद वीर्यं युवयोः दोयं चति चतसि स्वरा जना विजानाति । प्रणिनामकः कथ्िदसरो देवेभ्यो भीतः स्वकया गाः स्वीकरन्य कचित्प्ायनमक्रोत्‌ । तदानीमेतावग्रीषोमौ ताः सव्रागा वन्यादानातिवन्ता । मयमार्यायिका शाखान्तरे द्रष्टव्या । हेऽग्री- पोमातथा यवां प्रथयस्य प्रथयनास्नः कस्यचिदसरस्य रोषः शेषपपत्यं तरत्रनामानपसरमतव्रातिरतापिन्द्रद्रारया विनाकितवन्तां । ततस्तमोरूपस्यासरस्य त्रत्रस्य नाशाद्रहभ्यो वर्दयजपानोपक्रारायथं ज्योतिरेकं सपणं चन्द्रमण्डल- रूपं ञ्यातिः प्रकादयमप्रिन्दतं लन्थवन्ता। इदं च जवधाख्यान-- “त्वष्टा हत- प्रः? इत्यनुवाके प्रपितम्‌ । तत्र टि धन्ति वा एनं पृणेमासः' इति वाक्ये तमारूपस्य द्रत्रस्य वध्र सति पाणमासदिन सपृणचन्द्रमण्डररूपस्य प्रकाश- विभावः श्रतस्ततसवमत्र सम्रद्याक्तम्‌ । अथ हविषो याञ्यानवराक्ययाः प्रतीके दशेयति-- 1 ५१, जभार यरद्सरपस्थ उपश्ष्यन्ता बहूधाना सादमानः समृद्रऽ\ हप प्रस्थितस्य ॥ ह ५४५, 6५ ९५ रति कृप्णयजर्रदीयतेत्तिरीयव्राह्यणे द्वितीयके ऽष्टमा- ध्याय सप्तमो ऽन॒वाकः ॥ ७ ॥ गणुतम्‌ ? इति पुरोटुवाक्या । । अग्नीषोमा हविषः | एतचोभयं ‹ सप्रत्नवं निकाव्यः: इत्यत्र निनो निकिरनेना+१ ५१५५ ननो निने भदित व 11 1 धि 7 #) ना ॥,. ५) क. "टजनेोप्र' । न क ४ ५९ ध # ^ ८३० श्रीमत्सायणाचायविरचितभाप्यसमेतम्‌-- [रद्वितीयकराण्डे- अत्र विनियोगसग्रहः- सृया दवीं श्वेतसार्य व्रद्यवरचसक्रामिनः। दाना भवति मत्रा द्रा पूवेत्रव विकस्पितौ | १॥। ता दधदिति त्वाषटरबडतरे पडुकामिनः | मित्रो जनेति मत्रे स्यात्सङ्ामे समया्थिनः | २॥! जत्रा रथ इते त्रतदाश्विने ध्रम्रखाच्छति। अस्राषामा वशायां स्याद जायामन्नकामिनः । ३ ॥ इति श्रीमत्सायणाचा्यविरचिति माधवीये वदाथप्रकाशे कृष्णयनरवदीयतैत्तिरी यत्राक्मणमाप्ये द्वितीयकाण्डेऽष्टमप्रपाटे पप्तमाऽनुवबाकरः | ७ | अथाष्टमेऽष्रमो ऽनुवाकरः । सप्तम सायादिपशनां सृक्तान्यभिहितानि | अष्टम ॒वेहतादिपथृनां सृक्ता- "च्यन्त। त च पशवः शाखान्तरे समाभ्नाताः | तत्र सृत्रकारणादाहतम्‌-- "सान्नाय्ये वेहतमाटभेत रदस्य पशा; सूक्त वपायाः परोनु्राक्यामाह- अहमस्म प्रथमजा ऋतस्य । प्रवं देवेभ्यां अश्तस्य नाभः । यामा द््दाति स: ट्व ^, माऽऽ्वाः । अहमन्नमनमदन्तमद्धि, इति । बह्टचा आरण्यकराण्ड त्रिव्रिधमन्नमामनन्ति-- ^“ तरेधा वादेत बरा इदमन्न मशन पान खादः" इति। तस्यारनाद्‌ास्ञवरिधस्यान्नस्याभिमानिनीं या देवता स्त्दौयानि वचनान्यस्मिन्सृक्ते परतिपाचन्ते । अहमः स्वामी देव॒ ऋतस्य वरस्य मयमनाः मयम जनविताऽस्मि। यज्ञस्य हवि्न्यत्वाद्धविषोऽन्नरूप- रवात्‌ । ताटशाऽदमन्नस््रामी पूते पुरा देवेभ्यो देवाममूृतस्य नामि्न्ध कोऽस्मि। न हयतिवधालमृतमिति नाभिः द्वा द्यमृतपुपरजीवन्ति । अगृः चाननावशपषस्तस्मादहमेवामृतस्य संपादकः । यः श्रद्धादुः पमान्मा माममनरूपं ददाते ब्राह्मणादिभ्यः परयच्छति स इदेव स दाता स्वयमेव मा मामन्नदेव- पावा जहाति स्री करोतीयथः । द्रौ हि रोके 1 क पुरुषा दाता चाराता च । तताऽऽद्यः काटान्तर भक्तं मा सग्रह्माति । या व्रदन्नमिदानीं दयते तव्रत्यव कालान्तरे शतधा सहस्रधा वर्धते | तस्मादतव मा समगृह्नाति। प्रपा०<अनु०<] दृष्णयञर्वेदीयं तेत्तिरीयत्राह्मणम्‌ ८३१ यस्त्वन्तिमो मामृदस्वा स्वयमेवात्ति अहमेवान्नमदरत्यभिमन्यते तमन्नमदना भिमानिनमन्नदेबोऽहमनि तं विनाशयामि ! अदातुः काटान्तरेऽत्नाभावान । अथ वपाया याज्यामाह- । जहमुत्तरेषु । व्यात्तं मस्य पशव॑ः सुजम्भम्‌ । पश्यन्ति धीराः प्रचरन्ति पाकाः, इति। यदिदमन्नमग्रेरपि पएवमदातभिथञ्यते तदिदमननं तं भोक्तारं दहति} अथ भक्तपनपदराग्रादनमपात्रण दहति पचयातं । अदत्ता तु भाक्ता थन्यपा- नेनानेन तदानीमेव दह्यते नरकदेतो; भरलयवायस्य तदे बात्पन्नत्वात्‌ । अन्‌ एवाऽऽहुः--““ अदाता विषमद्ते ` इति । यत्ता हा परयत्नव्रन्ताववा ॐऽसान्‌ दाता चादाता चेत्युभो तिष्टतः । दाता [ह दमनाच प्रयत्नं कराति) इतरस्त॒ भोजनाथेम्‌ । तयोमेध्ये ये पुरुषा दतु; पक्ष वतन्त त एदा तराः श्रेष्ठाः । तेषत्तरेषु दात्षु काठान्तरेष्वहमक्षाणा वसानि । य पटत्रा मढा अदातारस्तान्मल्यस्यान्नदेवस्य मखं व्यात्तं विष्टत्त सुजम्भ. ताल्णद न्तोपेतं बते खादयाम्यदातनिति स्वेदाचुङ्क इत्यथः । एतमन्नदवस्यान प्रायं दातासे धीरा बुद्धिमन्तः परयन्ति जानन्ति । अत एवादद्तः पाका बाला मूढाः प्रचरन्ति प्रकर्षण भक्षयन्त्यव्‌ न तु किचिदपि ददति । अथ परोडाक्चस्य परोन॒वाक्यामाह-- जहाम्यन्य न जहाम्यन्यम्‌ जहमनन वशमिच॑रामि (१) समानम पथाम प्रञ्चत्‌ । को मामन्नं मनुष्या द्वतः इत्‌ । अन्नदेवोऽहमन्नमदातार्‌ जह्याम परिलयनामि } अन्यं तु दातार न ज्या अहमननमनद्‌ वरूप? वहामित्स्ववशमेव यथा भवति तथा _ चरा । अद्‌ानुः परिलयागा दात्स्वीकारशेव्यतत्स्ववचत्वम्‌ यः पुमान्भोगदानयाः नम सन्धनम्थयते तं समानमथायतार य्॒धत्पाखयन्नहं परमि परितः पारा यस्त भोगमात्रङम्परस्तं न पाड्याप्त नापितं पर्यमीदयभिप्रायः } पतच ४ ५४ ५ ५ ~] ८ =) १ + +.) चः कः वयः १ क, दद्रिप | ८३२ श्ीष्सायणाचायंविरवितमाष्यतस्ममेतम्‌-- [र दवितीयकाण्ड- रिल्यागेन दातपक्षपातेन च वतमानं मां को मनुष्यो दयेत रक्ेन्निवारयंत्‌ । नं कोपि मां निवारयितुं शक्त इद्यथः अथ पुरोडाशस्य याज्यामाह- पराके जननं निहितं रोक एतत्‌ । विध्वदवेः पितृभिंगुप्तमन्न॑म्‌ । यदद्यते दुप्यतं रोप्यतं । शततमी सा तनम वभरूवः इति । पवेस्मिन्मत्रे वकषमिचरापि मां को दयेतेति यत्स्वातव्रेयमुक्त तदुपपादायेतु स्वमाहारम्यमत्र वण्यते । दिविधो हयन्नस्य व्यवहारः पारलोकरिक रेदिकशरेति । तत्र पराके पररोके दूरस्थे पित्रादिलोक एतदन्नं निदितम्‌ । दाता हि देव- खोके पितखोके वा ममेदं भयादिदयमिप्रेयेव ब्राह्मणेभ्यो ददाति । अवा द्‌ततमन्ने दृरस्थे के निहितं भवति । तच्चान्नं तत्त्टोके विग्वं; सर्वदवेः पित्‌- भिश्च स्वाथ गुप्त रक्षित भवति । यदम हुतं यच ब्ाह्मणेभ्यां दत्तं तदेवा- यजीव्य देवाः पितरश बतेन्ते । एवं पारलोकिकोऽन्नव्यवहार उक्तः । पे कोऽपि व्यवहार उच्यते । यदन्नपद्यते भराणिभिभश्ष्यते यच विदग्धं सद्धा ण्डेऽपि भवति पयषितस्वेन वा पृतीं भववि तादशं टप्यते नषे भवति । यच्च परोप्यते स्वकीयेश्वयेप्रकटनाय बहिः परिलयन्यते सा सवाऽप्येहिकामुष्मिका न्नरूपा मेञन्नस्वामिना देवस्य शततमीः शतसंख्यापरणीं तनः । स च स्वांऽप्ि छेच एवेल्यथः । ईदश मदीय माहारम्यम्‌ । अथय दविषः पुरोचुवाक्यामाह-- _ , ,. महान्ता चरू सकृदग्धेन पप्रा । द्वि च एचि एथिवीं च॑ साकम्‌ । तस्सेपि- वन्तो न मिनन्ति वेधसः । नैत द्यां मर्वाति नो केनोयः (२); इति पुनरपि माहात्म्यमेव पपञ्चयते । तत्रायं दृष्टान्तः । यथा रोके बहुक्षीरम- दाया गोः सक्रृहुग्धेन महान्तो चरू पदों दम्भो पूरयति एवमत्रापि पृथि स्वरपमपि दचमन्नं दिवं च पृथिवीं च साकं ोकद्रयमपि सह पूरयति । अग्र १ कृ. ख. सग्ृहतं ¦ प्रपा ° अनु°<, कृष्णयज््वेदीयं तेत्तिरीयतब्राह्यणम्‌ । ८२३ व्राह्मण वा दत्तमन्ने मत्रपृत सत्सदस्रधा फति । अत एवान्यत्ाऽऽस्ना- यते-- “यावदेका देवता कामयत याव्रदका तावदाहुतिः प्रथतेः इति तदन्नं संपिवन्तः सम्यग्भक्नयन्ता वेधसां वद्धिमन्ता न मिनन्ति न हिसान्त सात्मानमन्न बान त्रिनाशयन्ति | दानपूर्ेक मेक्षणं सम्यगभक्षण तत्कुत्रेन्तः पुरुपा अनन्‌ न दहसान्त) तत्तस्यानस्य च वधमानत्वरात्‌ । स्वात्मानमपि न | बद्धस्यान्नस्य च चिरभोक्तत्वात्‌ । अपि चेततद्धोजनाथपन्ने न भूयो नापि कनीयः । भयम्त्वे स्यादजीतिः कनीयस्त्रे नास्ति क्षुतरिष्र्तिः। एतदेवाभिप्रतय स्पयने- “'नालयन्ननस्तु योगोऽस्ति न चेकान्तमनश्चतः'' §ति । एत्र दानपुरःमरं युक्तेन प्रमाणेन यृत्नानान्पुरूपौटोकद्रये पाटयत्तीयथः । अथ हविषा याञ्यापाह--- र । तरै ब्रह्माणि जरसं त्राय ध्वं संचरति यश्रापानत्रायुरधः सचरति तात्रुमाव- सजन्यवशाटत्र सचरतः । अतस्तयारन्नातसपक्रत्वमाद्धु रसत्रपम्येण व्याधि दारा पारक्त्वादस् मल्युपाद्ुः। तपेत्रास्नदरवं जीवातु जीवनोपधरमाहुः । तच्च लोके प्रसिद्धम्‌! ब्रह्माण आयुत्रदुशास्राभङ्गा त्राह्मणा अन्नमत्र जरत वदन्ति परकृष्ज्ञानरहिती माध वउ्यथपवाने विन्दते तोतोतणकतकिनत न |) # । प । 4 # ॥ +. न ॥ । 1 ६ [ 1 भ्‌ ५ १ श प्र न 6 : न्ब | „0 ^+ ~+ $ 11 | <ऽगएपस्‌ त्‌ ५ # ॥) ध रीः भन, # 4 । 1 । चौ | # य ननि 8, 8 "न ` + छ \, & ) # ॥ | । | । | ॥ | ति \„ {4 ६ 1 „ | । ति १1 १५५५ ५ १ । स (पकता पेषु सद णक प ॥ १ य. शा वृरखप्ाद्धनः {द्िपरा' । ५०५५ ८२४ श्रीमत्सायणाचायतिरचितभाप्यसमतम्‌ - [रद्रूतीयक्राण्ड लभत । तदेतत्सत्यं व्रवीमि न क्वे वयथ्यं [क्नु साऽयमदत्ताऽन्नपद्‌ाथ स्तस्य दानरटितस्य परपस्य वघ इद्रूध पत्र वरध्रवद्वाधक्रमवत्यथः | तत्र वरयध्यं ताव्रत्स्पष्ठी क्रियते । योऽयमद्राता साऽयमननायमाद्क दवे न पप्यलयप्रावा- ह तयभात्त्‌ ससखायपातथ्याादरूप मनप्य न पृष्पात्‌ दूनामात्रातर्‌ । अतः #‰ रल ।करऽनुपरयागन व्रयध्यम्‌ । वधदटतुत्त्र स्पष्ठा क्रयत--- कवचहर कवल भुद्ु नत ददाति साऽय क्रवल्याप्रा मवति पापमेव सपादयात न तु क्चिद्पि पुण्यम्‌ । सोऽय वध एव नरकटतुन्वात्‌ । अथ हृत्रिपा विक्ररिपतां याञ्यामाह-- ञ्‌ त घ्‌ ग ई | त्‌ छ न] न्व (-) त्र (~ अहु मघः स्तनयन्वषृत्रास्म | दूम्यन्यान्‌ ( ३ )। अहः सद्मृता भवाम्‌ । १; ५५ योऽये मेव; स्तनयन्गर्जन्वर्धश्च वैते सोऽयं मघोऽप्यहमन्नदे बो ऽस्मि । अं हतस्यान्नस्य मेघरूपेण परिणतत्वात्‌ । अत पव स्मयत--'' अग्ना पास्ताऽऽ हतिः सम्यगादित्यमपतिष्रते । आदिलयाज्नायते दृष्टिः" इति | दातारो ये सन्तिते पामदन्ति सखेन भक्षयन्ति अन्यास्तु दानरहितानहमबाद्मि चिना शयामि ! अदेव दातणां पथ्यं सदमृता मवाम्यमरणहतुभवामि द्ब्र प्रापयामीत्यथः } स्वे ऽप्यादित्या म कृत्त्रन तपरान्त्‌ | अन्ना भ्र ते स्वयमत्र न ज्रग्रुः दुतस्त्पन्चस्य ‰१ | टननिपित्तव्रादाभेः ब्रदन्ति ' इति याज्या । तदुभयम्‌ “उत नः परियाः इद्यत्र व्याख्यातम्‌ । अथ पुरोडाज्चस्य परोनुतराक्यामाह-- प्रपा०<अनु०८] दृष्णयजुरवदीयं तेत्तिरीयत्राह्मणम्‌ ८३६५ देवा इन्द्रादयो यस्यां वाचि भोजनान्यदधः सपादितवन्नः । इन्द्राय स्वाहेति मत्रेण हुतं भुङ्कऽतां वाङ्निमित्तं तद्धोजनम्‌ । तां वाचं स्वभाजन टेतं विभ्वे सवे देबा उपजीवन्ति । सर्वेषामपि देवानां म॒नच्रपरःसरं दत्त मेबानं जीवनहैतु । कोटी वाचमनन्तां न हि लोक्रिक्वदिकश्ब्दानामन्नः पारोऽस्ति । अत एव महाभाष्यकार उदाजहार-- ञुहस्पतिध वक्ता, इन्द्रा ध्येता दिव्यं च वषेसहस्रपध्ययनकारः शब्द्पारायणस्यान्तं च न जगापनि अन्तादधिनि्िताम्‌ । पवेखष्टेरन्तः परमेश्वरस्वरूपं तस्मिन्हि जगी तस्पादन्तात्परमेम्वरादधिकत्वेन निपितां तामेकाक्षरां पभणवरूपां द्विपदां सम्न- तापश्ञब्दरूपां षटूषरदां प्राहृतपेशाचिकादिभाषामेदेन पड्धामत एमी महतीम्‌ । अथ परोडाङ्षस्य याञ्यापाह- ५ ७५. । वाचं देवा उप॑जीवन्ति विश्वे । वाचं गन्धां पर्वे मनुष्य: । वाचीमा विशा सवनान्य- पिता) । सानो हय जुषतामिनद्रपललींः इति! पर्वमन्रोक्त सला सर्वे देवा आहुतिकालीनमच्ररूपां वाचमवापजववान्त । गन््र- वादयश्च वार्चव व्यवहरीन्त | पश्ठनापपि हम्भारवादिरूपयां वार्चेव्‌ च्य हारो द्यते । तस्मादिमा विश्वा भुवनानि सवेटाकनवातन पत परागिनो च्यपिता वाचमेवाऽऽभिल्य वतेन्ते । येयमीदशां वाक्वमनद्रपल्नात पाटयित्री सती नो हबमस्पदीयमिदं हविञञैषताम्‌ । अथ हविषः परोनुवाक्यामाह-- वागक्षर्‌ प्रथमजा ऋतस्य । ठ [ना माता मतस्य नाभिः । सा ने उषाणोपयज्नमा- गात्‌ । जवन्ती दवा सुहवा म अस्त; ३ येयं वाक्सैबाक्षरमविनश्वरं परमात्मरूपं तत्‌ उत्पन्नत्वात्‌ । सा चनस्य यज्ञस्य प्रथमजा परथमपुत्पादायित्र। । मत्रा करमाण्युत्पा्न्त । अत एवा-जय णिका आमनन्ति--“"तदेतत्सल मन्नु कर्माणि कवया यान्यपरयन इ | णेना ७१८१त अनिन १क. ख. मन्त इयत्ता ऽस्त ८३६ श्रीमन्सायणाचायविरचितमाप्यममेनम्‌-- [द्वितीयकाण्डे तस्य॒ नाभिरमूृत्् हि देवस््रम्‌ । वायि नह्यते वध्यत मच्रपूत्रकानुष्रानिन तत्पराप्निः । सा बाग्दे्रौ ज्रपाणा प्रीतियुक्ता सतां नाऽस्पदीयं यज्ञयपागात्पामोत। सा द्‌ व्यवन्त्यस्मात्रक्षन्ती म मम सुहवा सखनाऽश्दातं शक्याऽस्त | अथ हविषा याञ्यापाह-- सा चग्द्‌ाद्‌नि माता तपा वागवज्ञपरूप्न्त्रात्‌ | अप १ पृस्तपमसा > मृण | त] ॥ ब वचर हवि त्‌ | हू । २ तुसु रकः दृति । मच्रकरतः सेदायमतरतकरूपेण मत्राणां कमेकरतारो मनीषिणो धारणश्ाक्तयुक्ता पया वसिष्राद्राः श्रमण तपसा वहपरयाससा पन न युक्तास्तथा द्वा यां तराचमन्वेच्छन्ननपाप्रमिच्छापक्ुवन्‌ अत्‌ पए स्मयत- “° युगान्तेऽन्तषितान्त्रदान्सेनिहासान्महषयः | लभर तपसा पत्रमनुज्ञाताः स्वयमता इनि; ता तादृद वाचे दृरामनेन हविषा यजामहे । सा चदे सुकृत फटभूते खाक नाऽस्पान्दधातु स्थापरयतु | अथ हविष एत्र व्रिकसिितां याञ्यापाह-- चारि वाक्परिमिता पदानिं (५ न्तो 9 च पच्‌ बराक््ता पारममततयत्तया पाराच्खन्नानि चन तत्र हेतुरुच्यते-- त्रीणि परा पद्यन्ती मध्यमेलेतानि पदानि गुहायां श्ररीरमध्य निहितानि स्थापितानि बतेन्ते नेङ्यन्तिनत वहि; प्रसरन्ति । चस्तुरीः देयवसरायाख्य पद पनुप्या; सवे बदन्त्यच्चारयान्ति। प्रपा०<अनु०८] कृष्णयज्ुर्वदीये तेत्तिसयब्राह्यणम्‌ । ८३७ एतच रिक्षाकारण स्पष्रीकृतम्‌-- (“आत्मा बुद्धया स्मेलयाथान्मनो य॒ङ्के विवक्षया । मनः कायाप्रिमाहन्ति स प्रेरयति मारुतम्‌ ॥ रुतस्तृरसि चरन्मन्द्रं जनयति खरम्‌ । परातःसव्रनयोगं तं छन्दो गायत्रमाधितम्‌ ॥ कण्ठ प्राध्यदिनयुगे मध्यमं अष्ुभानुगम्‌ । तारं तार्त[यसवनं श पण्यं जगतानुगम्‌ ॥ सादरीर्णां प्रध्न्यमिहता वक्त्रमापद्य मारुतः वणांञ्ननयत तपां विभागः पञ्चधा स्मृतः स्वरतः कारतः स्थानासयत्नानुप्रदानतः रति वणविदः प्राहूनिपरण तं निबाधत'' इति ॥ तस्पाच्छरीरमध्ये गृदं पाद्य मनीपिण एव्र जानन्ति । रदास्तुर्य- पदनि .. स्थन [3 मेव बदरान्ति । यदुक्तं सृत्रकारण-- “श्रद्धाय वेहतम्‌ दृति, तस्य पशोः सक्ते वपायाः पुरानुबाक्यामाह-- ¡ चित्तषत्तिः श्रद्धा । तद्मिमानिनीं देवताऽपि । तिन्वासातिश्चयेनानन्यया भक्ल्याऽयमश्निः समिध्यते श्रद्धया रभ्यते । भगस्य ॥ सौभाग्यस्य मृधन्युपरि प्र्यापयामः। अथ वपाया याञ्यामाह-- ८३८ श्री परसायणाचायविरचितमाप्यसमेतम्‌-- [रद्वितीयकाण्डे- मिच्छता मे प्रियं भवतु) भोजेषु भोगपरषु जन्तुषु यज्वसु यजमानेषु च परियं भवतु । इदमनन्तराक्त यज्वसु म भियमुदितं कृध्यलयधिक्रं कुर्‌) अथ पुराडाश्चस्य परानुवाक्यामाह- | 1 स्‌ वृ [ <| + पर | + पु । यथा दवा असुरेषु । श्रद्धाम॒ग्रेषं चक्रिरे । एवं भोजेषु य्व । अस्माक्रमुदितं कपि, इति, ५ मिच्छां कृतवन्तः । एवमस दते उर्‌ । अथ पररडरस्य सास्यापाह- श्रद्धां देवा यजमानाः । वायुगोपा उपासते । श्रद्धाः हृद्स्ययाऽऽ तूया । श्रद्यां हूयते हविः, इति हे देवा इन्द्रादय एते यजमाना ब्रायुगोपाः स्वकीयप्राणरक्षकाः सन्तः #‰ ^. श्रद्धापुपास्तत सवन्त | उक्ताय पत्र स्पष्टा क्रयत-हटय्यया हदय भवयाऽऽ कुत्या सेक्रस्पक्रियया श्रद्धाप्पासतेऽलयादरेणोपासत इत्यथः । हविरपि भद्ध यत्र हूयते । अथ हविषः परोनुवाक्यामाद-- श्रद्धां प्रातहेवामहे (७) । शरदां मर्ध्यादनं परि शरदा सूर स्य चिं । शरद्धे श्रद्धप्येह म], इति। क फटमोगपु तत्साधकरषु यञ्वस्वपि भियमु- नचाच श्रद्धां श्रद्धाख्यं देवीं प्रातहवामटे प्रातःकाले समाहयामः | तथा मध्यं दिनं परि मध्यंदिनसमीपमपि भ्रद्धापाहयामः। सृयस्य निश्रच्यस्तमयवेखाया- मपि श्रद्धामाहयापः। दे श्रद्ध देवीह कमणि मां ्रद्धापय विश्वास्यक्तं कुरू । अथ हविषां याज्यामाह- # श्रद्धा देवानधिवस्ते । श्रद्धा विश्वमिदं पपा०८अन ०८] कृष्णयसुर्बददीयं तत्तिरीयव्राह्यणम्‌ । ८३९. जगत्‌ । शरदां काम॑स्य मात- म्‌ । हविषां वधेयामरि, इति । इयं श्रद्धा देवी देबानभिवस्त दतरेष््रधिवसति । विं सवेमिद्‌ं जगत्‌ , ्रद्धामयम्‌, इच्छाविश्वासव्यतिरेकेण कस्यापि व्यवहारस्याभावात्‌ | कामस्य मातरं काम्पमानफ़लस्योत्पादिकां श्रद्धा देवीमनेन हविषा बधेयामस्यभिदद्धा संतुष्टा कुमः । यदुक्तं सूत्रकरारेण--' ब्रह्मण ऋषभम्‌ ! इति तस्य पशोः सरक्ते वपायाः परोनुवाक्यामाद-- रहम जज्नाने प्र॑थ॒मं पुरस्तात । वि सीमतः रचो वेन आवः} स बुधरियां उपमा अस्य विष्ठाः (८) । सुतश्च योनिमसतश्च विषः, इति । यदेतज्गत्कारणं ब्रह्म « स्यं ज्ञानमनन्तं ब्रह्म ' ` इत्यादिश्तिप्रसिद्ध तदेतत्मथपे ख्यादौ जङ्नानं जगदाकारेणोत्पद्मानं सत्परस्तात्पृषरस्यां दिशि वेनः कमनीय आदिल भत्वा सुरुचः सुषु दप्यमानः स्मतः पूत्ेदक्षिणपधि- पोदम्दिवि्ेपसीश्नो विभज्याऽऽरा्णात्‌। स वेन आद्दिदयो बुधिया बुध मरं तत्र भवा अ। काशवाय्वभिजरपृथिन्यो विष्ठा विभज्यावस्थिता अकरोदिति सेषः । तथा सतश्च त्रिद्मानस्य गिरिनदीसमुद्रादेरसतश्चाविद्यमानस्य योरि कारणं पर(णमरप)मा चान्तिरूपं विवविषत बान्स्रनगब्यवस्थां निभितवानित्यथः । व्र्म॒म्‌ ॥ ०& सन्तं ब्रह्मणा धयन्तः ? इति । न्मनि ५. ५५, कै योऽयं बेन आदिलयः पूर्वमुक्तः सोऽयं विराजां विशषण राजपानानां रयीणां धनानां पिता पालयिता, ऋषभः शरेष्ठो विश्वरूपः परवाह्मादिषु वस न्तादिषु कारविशपपु च वहुरूपस्ताहशो ऽयमिदमन्तरिक्षमाविवेश् भतिदिनं भिश्चति । व्रह्म सन्तं परबरह्मस्वरूप एव भूत्वाऽवस्थितं तमादित्यं ब्रह्मणा ¢ ¢ | क नि न ५ ८ *& 9 श्रीपत्सायणाचायविराचनभाप्यसपनम्‌-- | २ (दरेतायक्राण्ड- क्षि, ण वध्यन्त ब्राह्मणा अर्केरचनीयरमभ्यच्यन्याभितः प्जयन्ति | कत्र हृप्रान्ता वत्सं यथा दागधुक माः पर्षा बत्सपरुपलारखयन्त्येत्रे फ न्शकृमा आदित्यमभ्यचन्ति| अथ पुराडाश्ञस्य पुरानुवाक्यामाह-- यज्जगत्कारणं ब्रह्म तदेव दवानिन्द्रादीनजनयत्‌ । तथव तद्रद्मान्यद्‌पि विश्वं समिदं जगद्‌ जनयत्‌ । ब्रह्मणः सकाशान्सत्रं निर्मितं क्षत्रियजानिनि मिता । यत्परं व्रह्म तदात्मना स्वस्वररूपणव व्राह्मणाऽभवरत्‌ | अस्ति हि [ष्यणह्यरीरे परव्रह्मण आव्रिभावदिशेषः । अत एवाध्यापनादावयिक्रियते। अथ पृराडाक्षस्य याञ्यामाह-- माकाशादिपञ्चमदाभतानां प्राणना च च ञ्नर प प नेवा क तेन तादृशेन व्र ह्मणा कां नामान्यः पुरुषः पास्त कथ्चित्समानः | अत पए न तत्समश्चाभ्ययिकश्च दयते ` इति । ४ (कः+ तु १, + ६ स ॥ न | । | | ¦ । | १ ट | : १ 1 | 0 त्‌ ॥ श्न ,४। + | १ १ + 3. चः . , " # छ, ` | \, यू ५५ ॥; ` # च | । । # ॥ ॥ +, । ॥ म्र भ्वु ५ ६ तु ह भ्धू र ] ॥ भ्‌ | | ॥, ॥ प ५ १ क, वदुमाध्ं । २९ क, उ, जयद्र | २ +, (ममानाज्न्यि | परपा०अनु०८] कृप्णयञुर्बदीयं तत्तिरीयतव्राह्मणम्‌ । ८४ ह ब्रह्मन्यथोक्ते वद्मणि जयचिशदेवाः “ये देवा दिव्येकादश स्थः" इति परच्रोक्ताः समाहिताः । तथा ब्रह्मन्परव्रह्मण्येव दवबसखयापिनाविन्द्रपजापती समाहितौ । तथा ब्रह्मण्येव विभ्वा भूतानि सत्राणि स्थावरनङ्गपान्यन्तः समा- हितानि सम्यगवरस्थितानि । तत्र दृष्ान्तो नावतरति यथा समृद्रनत्रादितरण- वेखायां चतनाचतनानि वस्तनि नामध्यञतरस्थाप्यन्त तद्त्‌ अथ हत्रिपा याञ्यामाद-- चत॑सख आशाः प्रचरन्खय्र्यः । इमं ॥ नो यज्ञे नयठ॒ प्रजानन्‌ । श्रतं यथोक्ते ब्रह्मणि चतस आशाघ्चतुविघाः पाच्यादिदिशः प्रल्य्नय आह वनीयाद्याः प्रचरन्तु पकर पण वर्तन्ताम्‌ । प्रवस्यां दिदयादवनीयो दक्षिणस्यां दिश्यन्वादायेपचनः पश्चिमायां दितिः गाद्रपदय उीद्च्या दिरयाप्रीध्रीयः। तयाविधः सबाधारपरमात्मा नोऽस्मदरीयमिपं यज्ञ परजानन्प्रक्पणानुसद्धानां नयत समाप्नि प्रापयत्‌ । कि करुवरेनजरमाव्रनश्वर सुतार शाभनापत्य हत॒भतमिद्‌ घृतमाहतिरूपे पिन्वन्पित्रन । कि वहुना) आहतीनामस्साभिरनण्रीयपानारनां ब्रह्म समिद्धवति परव्रद्यतर सम्यक्पकाद्चक भ्रात । हत तं सत्रकरारेण--““ आ मात्रो अग्पन्नित्युषदामाः '' इति । तत्राएटना- पुरुरूपं इह या एता गात्रः सनिति ता आग्मनिहाऽऽगच्छन्तु ।! उतापि च मद्र कस्या णमक्रन्कर्बन्त । अस्पदीये गोष्ठ सीदन्तु तिष्ठन्तु । अस्परऽस्मात्रणयन्तु रमयन्त । इहास्मदहे परजावदीवहुवत्सोपेताः पररूपा; श्वेतक्रप्णादिरूपण बहुरूपाः पिपत पभतभ 1 1 111 ॥ ५११५५ 1 ॥ नि ५१ फ, म्यर्च्यवे २, क. पुद्रप्ल्ल्रीष 1 ८४२ भ्रीमर्सायणाचायवरिरचितभाप्यममतम्‌-- [रेद्वितीयकाण्डे- ४ स्यभवेयुः । उपस उपःकालात्पू्रीः प्रनासु रातरिष्विन््रायेन्द्ार्थ किरं च दुदानास्िप्रन्तु | अय द्ितीयापाद- इन्द्रौ यज्वने णते चं उपेददाति न सं भूयो भूयां रयिमिदस्य आमे सि निदधाति दवय योऽयं यञ्वा यागानुषए़ायी यश्च पृणन्यागक्राले हविः प्ररयन्त्रतने, अथतरा गां ददाति तयोरुभयोरथ दृन्द्रः शिक्षति फं ददाति । उपत्पुनरपि ददाति! स्वमात्मानं न मुषायति न पुष्णाति । यजमानं परति भयो भयो ददानोऽपि कदाचिदपि न तिरो भवतीलयथैः | अस्य यजमानस्य भयो भयः पौनःप्न्येन रयिमिद्धनमेव वधेयन्देवयुं देत्रानात्मन रच्छन्तं यजमानमभिन्न स्वनिवास- स्थान मेदरदहिते चिद्धे खिदीभूते यागरदहितरगम्य निदधाति स्थापयति स्वकयलाक एव तं गमयतींलयथः अथय तृतीयाचतुर्थ्योः पतीके दशयति -- न तानशास्त नता अवा (१३); ““ न तानशनि न दभाति तस्करः "` इति तृतीय रेणुककाटोः ' इति चतुथी । एतचोभयम्‌--““ उत नः व्याख्यातम्‌ । अथ पचपीमाद-- गरावां भगो गाव इन्द्र मे भवः सामस्य प्रथमस्य माया गावः सान्ार्यमा- १ क. दहना; सदन्त । पपा०८अनु०८] दृष्णयज्वदीयं तेत्तिरीयब्राह्मणम्‌ । ८४३ या गावस्ता भगः सोभाग्यम्‌ । सतीषु हि गोषु क्षीरादिसपत्तिलक्षण- प्ोभाग्यं भवति । अच्छादच्छा निमेखा गव एव मे पमेन्द्रः स्वामी यथा स्वामी पाछ्यति तथा निमेरा गावो मां पाटयन्तीत्यथेः । तथा गाव एव प्रथमस्य मुख्यस्य सोपस्याभिषुतस्य भक्षो भजनीयः । सोमो हि दध्यादिभ्र- पणा्थं गोभजनं करोति । या इमा गावः सन्ति हे जनासो मनुष्यास्ता गाव एव स इन्द्रः । इद्र हि गाः पालयति । तस्मादमेदोपचारः। हृदा हृस्कपल- निष्रेन मनसा चिन्मनसेव गोरप्नाथमिनद्रमिच्छामि । अथ पष्ठीमाद- ययं गावो मेदयथा कशं चित्‌ । अश्चीरं चिकृणुथा सुप्रतीकम्‌ । भद्रं ग्रहं कृणुथ भद्रवाचः। वृह वथ उच्यते सभासु, इति ! हे गावो युयं छरक्षं चित्कृशमपि पुरुषं वत्सं वा मेदयथा मेदखिनं पष्ट क्रुत्‌ । अश्वी चिद श्चीलं करूपमपि परुषं सुप्रतीकं कृणथ घृतादिना पाष- पित्वा शोभनावयवं कुरुथ । भद्रवाचः करयाणवाचां मावा गहं मद्र कृए़थ हम्भारवयक्ताभिर्गोभिवत्सैश संपूर्णं शरदं रमणीयं मासवे । हे गावो वों यष्परदीयं वयोऽन्नं प्षीरघरतादिक समास यज्ञकश्लारखास्‌ ब्हदुच्यते महन प्रस्त॒यते । अथ सत्रमाषाह- प्रजावतीः सूयव॑सर *रन्तीः । शुद्धा अपः सुप्रपाणे पिबन्तीः । मा र्वः स्तेन इशत माभशरसः । परि वा हेती द्रस्थं टड्यात्र, इति । 9 ३ एता गावः प्रजावतीर्वस्सोपेताः सूयवसं शोभनं वणादिकं रिशन्तीभक्ष यन्तय इत्यथः । सप्रपाणे सृष्ट प्रकर्षण पातुं शक्ये तटाकाद्‌। शुद्धा , अपः पिव # रिशन्तीरिति माप्यानुरोधेन पाटः । ८४४ श्रीमत्सायणाचायेविरनितभाप्यसमेतम्‌-- [र२द्वितीयकाण्डे- न्तीत्रिमठं जले पिवन्त्या वनन्तापिनि शेपः । दे गावः स्तनश्चोरा बो मेश्षत युप्मानपटतुमान्वरा पा भत्‌ । अव्रशभ्साञ्प पापं शंसति मारय तादयेलयादिः मिमत्सन करातालद्रससः साऽपि वा पलत । तथा रुद्रस्य करस्य देषस्प तिरायुध वः परिदञ्यादयुप्पाकरं प्रिता वजन करोत्‌ । अथाएमीमाह- चरामि कनायाङन्यानापरता पद्रानि यञ्वमु हवामहे विष्ठा दाः सवीरमव। पिघन्तीः पट्‌ च।॥ 1, इति कृप्णयञुर्वेदीयतेतिरीयव्राह्यणे द्वितीयाएके ऽमा ध्यायेऽष्टमोऽनुवाकः ॥ ८ ॥ ईद्‌ च वक्ष्यमाण सवपुपपृच्यतां समीपे य॒ञ्यतताम्‌ | करि किमिति तदुच्यते उपपचन समपि सपकयामग्यठृणादिकमासु गोप्रपपृरयतां समीपे युज्यताम्‌ । भश्पभस्य र्तस्युपपृच्यतां गभ दृति शेपः) दे इन्द्र तव वीर्ये त्वदीये रक्षण- सामथ्यं उपपृच्यतां गाव इति शेषः ¦ अन्न व्रानयागसम्रहः- अहमएावन्यशाखाक्थितान्ना्केहति । द्व्‌ बाच वेहति स्या््ृद्ध श्रद्धायैतेहति । व्रह्म व्रह्माये पभ आ गाव उपहोमकाः ॥ » |; इति श्रीमत््ायणाचायविरचिते माधवीये वेदार्थप्रकान्ञे कृप्णयर्जदीयततिरी- यत्राह्मणमाप्ये द्वितीयकराण्डऽ्टमप्रपाटकेऽएटमोऽनवाकः ॥ ८ ॥ 10 118 7111 १ # 1 11111 17111 # 1 1717 नि 1 सतम तोतनपतवतमनिततपनमोनितोकििेिततितेततिरतेतकनकनहतेनमेनिनवि ५ च १ क. पाप्मानं) कि प्रपा०<अनु०९] कृप्णयुतरदीयं तत्तिरीयतव्राह्यणम्‌ । ८४५ अथ नवमोऽनुवाकः । नयनम अण्मेऽन्नाय्रप्वादीनां सक्तान्यमिहितानि । नवमे शुद्धकृष्णपन्वाद्‌नां चक्तान्यच्यन्त । यदुक्तं सृत्रकारण-- स्रयाचन्द्रमार्या चना शवेतं च कृष्णं कयरय" इति । यमावरक्रस्मिन्गर्मे सदोत्पन्ना । तयाः पश्वा; सक्तं वपया एर टुवाक्यापा ता सूयाचन्द्रनसां विश्वभृत्तमा महत्‌ । तेजौ वसरमद्राजतों दिवि । सामास्ाना चरतः सामः .} £, चारिण । ययाव्रतं न मम जठ द्वयाः? इते । कनन ययोः सर्याचन्दरमसदरंवयाः सवन्धि वत कम नातु कदाचिदपि न ममे कथिदपि मात न शक्तः । पतदीयं कमनावता फलन युक्तामाति न काऽपि परिच्छत्तं शाति । तीं तथाविधा सृयाचनद्रमसा (दरषव्‌ राजता उलाकि तप्येते । कीदशो विन्वभरत्तमाऽतिशयन वरशवस्य भतार पतकानत एव मह्‌ न्महान्तौ तजस्तेजास्विना वसुपद्धनवन्ता । सापद्चन््न सामभेदाद्यपायेष चतु प्थमोपायोऽयिधीयते । तदात्मकं भजापाटन सामोपायप्रधानाविलयथेः । अत ब सामचारिणा साश्नोपायेन सवजगद्‌नुग्राहकमकाशरूपण वरणशीलो चरतः परिभ्रमतः, अथ वप्रयापास्यापाईह-- उभावन्तौ पृथिव्याः प्व पश्चिमश्चलता परिक्रमणं करूतो दिवो न दिवावाणव समद्रसमानेऽन्तारेक्षं रतमान्वतनुत, परसारयतो भवना मव्रन्ती टोकान्मावयन्तादुल्पादयन्ता कविक्रत कविमंधावीं चता क्र क त्‌ च कविक्रत्‌ हतापतीं हता चिनारहिता पाणिना- परततमज्ञानं याभ्यां तौ हतामती सूयो न चन्द्र मूरयश्नद्र ८४९ शरामरत्सायणाचायविरवितभाप्यसमेतम्‌-- [रद्वितीयकाण्डे- अथ पुरोडाशस्य पुरोनुवाक्यामाह-- भा रण्या । ता न[व्त मतिमन्ता मदहित्रता › इति । दुमद चुमन्ता दीतनिमन्तातरुभां दवं विश्वविदा सवक्ना द्विः पती द्लो- कस्य पालको वर्तते| सूर्याचन्द्रमसा ूर्याचन्द्रपसेलयेनावभौ विचक्षणा कश । विन्ववारा व्िन्वेषां शब्रणां निवारयितासे वार्वा -वरिवस्यमाना सर्वः परि- चयमाणावुभौ देवौ वरेण्या वरणीयं मतिमन्तावल्यन्तब्ुद्धियुक्तौ मित्रता महता वरतेन कमणा युक्तो । ईदशौ तावभौ नोऽस्मानवतं रक्षतम्‌ । अथ पुरोडाशस्य याञ्यामा्ट- ववर प्रतरणा तरन्ता । सुवर्विदा दृयये परिकनिनिरि “त्मा । छया [हं चन्द्रा छं सेष दर्शता । 1 सवनाभाञ्डचर्‌ता नु सं दिवम्‌ › इति। विम्बवपरी विन्वस्मिञ्लगति रय मौनावप्नारा विस्तारयितारौ प्रतरणा ऽऽपदां मकर्पेण तारयितारौं तरन्ताऽऽकं शसमु तरन्तो सुवविदा स्वगस्य टरम्भयि- तार्‌ दशयं सवलोकस्य दशनाय भृरिरहमी परमतद्रीी सूयां हि चन्द्रा मूयशचनद्रधेत्येवं प्रसिद्धौ बस वासयितासे तेष दशता दीप्त्या दशनीयौ मन- सिना दटेन मनसा युक्तानुमा देवावभो नक्षिमं दिव य॒रोकमन संचरतः । अथ हविपः परोनुव्ाक्यापाह-- जस्य श्रवो नद्यः सप्त दिंभ्नति षामा दथवा दरुतं वषुः । अस्मे सू्याचन्रमसाऽभि- चक्ष । श्रद्धे कभिन्द्र चरतो विचर्व॑रम्‌ (२), इति । |) (्णभजभनगोकतेमनक # 1 11 पि मोतो क नेन पि नक।१। १ क. दुमीनां व| २ क. 'काडा्यसः। परपा०<जनु ०९] इष्णयजर्वदीयं तैत्तिरीय ब्राह्मणम्‌ ! हे इन्द्र॒ त्वमस्मेऽस्मदयं सू्याचन्द्रमसैती सर्याचन्द्रमसावभिचक्नेऽभिनः कथयसि । श्रद्धे भ्रद्धा्थं कं सुखार्थं च विचरं विशेषेण त्वरा यया भवनि तथा चरत एताबुभो संचरतः । अस्य तवेन्दरस्य अवः श्रवणीयं दन ददोनीयं च वपुः ्ररीरं सप्त नयो गङ्गायभनाद्याः सप्तसंख्याकाः सरि सरितां द्यावा क्षामा पृथिवी क्षामश्ष्दोऽन्तरिक्षमभिधत्ते, भ्यो टोका विध्र धारयन्ति । अयमथः । यदेतद्ष्टिनिमित्तं जरं तदेतदिन्दरेणोत्पादिनन्वादि न्द्रस्य शरीरं तच्च सर्वेषां प्राणिनां परियत्वाच्छणीयं दशनीय च । नदि जटरूपं श्रीर्‌ सप्ननद्यपरक्षिताः सवा नघः सप्रद्राखयो खोकाश धारयन्ति) न हि जखमन्तरेण टखकजयव्यवदहारः सिष्यर्दति अथ हविषो याञ्यापादह- पृवापरं चरतो माययंतां । शिग्रु क्रन्त परिया तां अध्वरम्‌ । विश्वान्यन्यो युवनाऽ मिचष्ट । ऋत्‌नन्यो विदधज्जायते पुनः, इति एतो सर्याचनद्रमसौ मायया परमेश्वरस्य शक्लयाऽनुयदीतो प्रापरं भ्रमेः ्राक्पशिमभागो प्रतिष्वरतः परिभ्रमणं करुवः । शिष्ु वाल्काविव ऋड- म्तावध्वरं कस्यापि हिसा यथा न मवति तथा परियातोऽथवाऽध्वरमस्मा - भिरनष्रीयमानं यज्ञं प्रारुतः । उभयोमेध्येऽन्य एक आदित्यो विश्वानि भवनान्यमिचष्टे सवतः प्रकाश्चयति । अन्यञन्द्रः प्रतिपदादितिचिषरक्कद्ृप्णः सषचैजादिमासद्रारा, ऋतून्विदधत्पुनः पुनज यत उद्यं गच्छतीदयथः । यदुक्तं सूत्रकारेण-- “अद्भ्यो वेहतम्‌ ` इति; तस्य पराः चत्त गृचां प्रतीकानि दशेयति-- हिरण्यवर्णाः शुचयः पावका यास्‌ राजां । यापा देवाः शिवेन मा चर््पा पश्यतत । जपा भन्र आदत्पर्यामः इतत । हिरण्यवणीः ञ्चचयः पावकाः ' इति वपायाः पसोतवाक्या । ` १ +| राजा वरुणः" इति याज्या । ध्यासां देवा दिवि ष्वान्त भक्षम्‌ इति ५ -9 डाशस्य परोलवाक्या । ‹ चिवेन मा चष्ुपा पश्यत ईत याज्या ` आप ^ ५५, ८४८ श्रीपत्सायणाचायेविरचविनमभाप्यसमतम्‌-- [रद्वितीयकाण्डे- द्धि ४ हि, भद्रा घूतमिदाप भासुः ' इति हविषः पृगनुवाक्या । ˆ आदिन्पहयाम्युत षा शृणोमि ' इति याञ्या ) एतत्सव 'द्िरण्यव्रणाः रुचयः पावकराः' इ्यनु- घाक्रे व्याख्यातम्‌ | यद्रक्तं सत्रकारण- “तत्र सटिन्यमपञ्चहयान्‌'' इलि | तत्र प्रवाक्तं कमणि नासदासीयस्रक्तगतेमेच्रजनद्रवेणापदामाः कतेच्या इत्यथः | तस्पिन्सृक्त प्रथ- पामृचमाद- नासंदासीनीं सदासीत्तदानीम्‌ | नामी- दनो नो व्योमापरो यतर्‌ । किमार्व- रीवः उह कस्य शमन्‌ (३) मम्भः किमसीदरहनं गभीरम्‌ › षति । यद्‌ पुवखष्टिः परखीनोत्तरसणटिश्च नोत्पन्ना तदानी सदमनी द्र अपि नाम्‌ ताम्‌ । नापरूपतरिशिषएलन स्पष्टं प्रतीयमान ज नायते । नरविपा- णादिसमानं शन्यपस्टत्युच्यत । तदुभयं नाऽऽसीं ्‌ । | 8 काचदव्यक्ताव- स्थाऽऽमीत्‌ । साच विस्प्टल्वराभावान्न सती जगदृन्पाद्‌कन्वन सद्धावान्ना प्यसती । नो सदासीदिति यत्संग्रदणाक्तं तदव प्रपश्च्यत--नाऽध्मीद्रजा रजः दाब्देन सखरनस्तमागणत्रयमपन्टक््यत तद्चयं नाऽऽमीन्‌ | ना व्याम, आक्र धावाचिना व्योमश्चव्देन युतपथक्रपपटक््यते तदपि नाऽऽस।ः न्‌ । यथाक्तगणः- ्रयपश्चभृतापक्षयाऽपर्‌ः पदार्थाञन्या भिरिनद्रीसपुद्रादिका यद्या दृदयते सोऽपि नाऽऽसीत्‌ । यथा मृतानि नाऽऽसंस्तदरद्धातिकरमपि नाऽऽसरीदि पथः । अनेन भतभातिकगुणत्रयनिपधन व्रह्माण्डस्य निषधः संपन्नः । अण्डाद्रहिमहत्तखाद्यावरणानि पारांणक्रा बद्‌ चिना किशब्दरत्रयण निपिध्यत्‌ | आव्ररणस्य णमपत्षितम्‌ । तत्राण्डाभावा(त्कमपावरतविः कर अतः सावरणकरस्याममवाद्‌ावरणमपि न संभवत य य्‌ ध कस्य दशमन्िति निभित्ताक्षपः) कुतद्‌स क्स्य म्‌ रणं स्यात्‌, न त्वस्ति तदा कविदश्ा नापि मुखस्य भाक्त) | अत्र कश्रन्पन्द्‌[अत्रान्त्रप्ररयात्रपय्रामर ८“ अपाव दद्सग्र स लिखमासीत्‌ " 1111172 1 1717191 11111111 1111711 १10 त 7117 1 त 9 1 व 11 (+ 4 4 ५ ॥ १ 1 ५ 7111. 711 1 1111 11 11111111 111 € ९५ ॥ । 171 11 स म + 1 र" १ व वि त पु तो पज क । पोता क्णप ५.५१ त 1 1 1 [ १, ख. त । तस्याध्द्यरमकृमारं | प्रप०८अनु ०९} कृष्णयजुरबदीये तेत्तिरीयत्राह्मणम्‌ । ८४९ इति श्रुति श्रुत्वा पहरापररयेऽपि तथाविधं जर्मस्तीति भ्राम्यति सद्रमव्युदा- साय जलं निषिध्यते । गहनं पवेषटुमशक्यं गभीरमगाधत्वेनावस्थातुमप्यश्षक्यं यदम्भर त्तदपि नाऽऽमीदिलयथः। पतात्कपास्न अध 1 दरतीयामृचमा व न मृर्युरमृतं ताहि न । रात्रिया अहं आसी- तपकेतः । आनीदवात९ स्वधया तदेक॑म्‌ । तस्मादन्यं न भ्प्रः किंच नाऽऽ, इति। तषि तस्मिन्पह्ाप्रखयक्रारे पाणिनां गृत्युनां ऽ ऽसीत्तेषामेवाभावात्‌ । अत एव्रामृतं जीवनमपि नाऽऽसीत्‌ । रातिया; प्रकेतथिहं चन्द्रनक्षत्रादि, अहः प्रकेतः सय॑स्तदरमयमपि नाऽऽसीत्‌ । कि तु तत्सवापनिषत्पसिद्धमेकं ब्रह्म वस्तु स्वधया स्वस्मिन्नाश्रितया ॥ सवेजगत्कारणरूपया मायया सदितपानीष तवत्‌ । नात्र चनं चेष्ठा फितु सद्धावमात्रमिदयभिम्रेलाकातमिति विषे. प्यते । वायुरटितं निधरमित्यथैः । तस्मादेकस्माद्रदयणोऽन्यात्किच किमपि परपत्कृष्ं नाऽऽस नैवाऽऽसीत्‌ । जगतो निषिद्धतानिङ्कष पूवमेव निराङ्तमू । मादत्कृष्टं निङ्रषठे च किमपि बरह्मव्यतिरिक्तं नाऽऽसीत्‌ । गमम्रे प्रकेतम्‌ । सि~ ` तच्छेनभ्विपिहितं यदा- ^" 1१)" | तमपस्तन्माहना जातकम्‌ › इति। ५ भिनत । [ र अगा ्रकारनिष्पादनक्षप ब्रह्मण्याभितं फिचित्तमं मा स्र जगद्रदं यथा मृत्पिण्ड घटो गदो यथा वा वीजं तथा च मनुना स्मयेते-- (आसीदिदं तमोभ्रूतमपङ्गातमलक्षणम्‌ । अय्रतव्यपविङज्ञेयं मसप्तमिव स्वेतः" इति ॥ [काका 1 ष ८५० श्रीपत्सायणाचायेविरचितभाष्यसमेतम्रू-- [रद्वितीयकाण्डे- तत्र दृष्टान्तः सछिरमिति यथा वे पतिता वर्षोपलाः सलिरमात्रत्वेनाव शिष्यन्ते तथा सवं जगदिदं तम आसीत्तमोमात्ररूपणावशिषटमित्यथेः । अत्र हि काणादादयोऽसत्कायवादिनः कारणे पूरवैमविद्यमानमेव कार्यपत्पद्यत इत्याहुः । सत्कायेवादिनस्तु सांख्यादयः पूर्वं विद्यमानमेव कार्यमव्यक्तं सत्कारणव्यापारेण व्यक्तां भवतीत्याचक्षते । तत्र सत्कायवादिनां मतमेव तपसा गूढमिति भरलयाऽङ्गीकृतम्‌ । आ समन्ताद्धवत्युत्पद्यत इत्याभूलगत्त- देतततुच्छेनापिदितम्‌ । तच्चज्ञानमात्रेण निवत्यत्वात्तत्कार णं मृखाज्ञानं तच्छं तेना पिहितं प्रख्यकाल आच्छादितम्‌ । तादशं यल्गदासीत्तजगद व्यक्तं सप्पू- वांक्तादज्ञानरूपात्तपसः सकाश्चान्पदिना मह्येनाभिव्यक्तजगद्ूपेणाजायतोत्प- ननम्‌ । तदिदमन्नानद्या जगदाकारेण भासमानमपि परमाथत एकं ब्रह्मैव । अथ चतुथीमाह- कामस्तदग्रे समवतताधिं ( ) । मन॑सो रेतः प्रथमं यदासीत्‌ । ~ 1. सता बन्धुमप्ताते नर्वद । 21९६ पताव्या केवधा मनाषा; इति। परब्रह्मसंवन्धिनां मनसः प्रथमं रेत आं कार्यं यदासीत्तत्कार्थमये खष्टयादो कामो भूत्वाऽपिसमवतेताऽऽधिक्येनाऽऽविरभूत्‌ । अयमर्थ यदेतदेकमेवाद्ितीयं “ सयं ज्ञानमनन्तं बह्म ` इलयेव॑रूपं वस्तु ष्टः पर्थं तम- साऽऽहतमासीत्तस्य तमोविरिष्टस्य ब्रह्मणः सिरक्षारूपं यन्मन आद्‌वुत्यन्नं तस्य मनसः काम एव परथमकायेमुतः पदाथः । स च काम उपनिषदि स्पषट- माज्नातः-- सोऽकामयत बहु स्यां भनायेयःः इति । एकोऽद्वितीयरूपोऽहमेव बहुविधो भवेयम्‌ । ततरायमुपायः पूवेमवस्थितमद्धितीयरूपमनुपृश् भक्षेण मायाकल्पितजगद्रूपणात्पद्ेयेति तस्य वाक्यस्याथेः । स च कामः सतो बन्धुरिदाना सच्छेन प्रतीयमानस्य भूतभोतिकरूपस्य जगतोऽसच्छब्दाभिषेये तमस्यव्यक्तं बन्धनहेतु;ः । कामो हज्ञाने सवै व्यवहारं बध्राति। यथा निद्राणे पुरुषे समुत्पन्ना चित्तदत्तिनोनाविधं स्वमव्यवहारं बैध्ाति । यथा वा नागर. 1 कि # निरविन्द्निति पामे भष्यान्रोपेन । ` वनयभतनमपममनदक १क. ख. वषापरला विलनः म । २ क. खे, शष्यतेतः। २३ क, ख, व्यज्ञयति। भपा०<अनु०९] कृष्णयञर्वदीयं तैत्तिरीयव्राह्मणम्‌ ! ण -वदलवन्तवखन्य वषय समुतपन्ना. ठृप्णा सुखद्ःखपयन्नं पनोराञ्यम्पं व्यवहार बलात } एवमस्य परमश्वरस्य कामो देवतियंख्नप्यादिमवव्यवहारं वध्नाति । कवय विद्वांसो बेदान्तपारं गता हृदि हृदयकमले मनीषा स्वय दया प्रतीष्य विचायासलयव्यक्ते तमसि कामे सत उत्पत्स्यमानस्य जगना वन्ध बन्ध नेतु [नरविन्द्‌ न्नचतवन्तः । कामस्य सदेव्यवदारहेतुत्वं चानसनयिनः समामनन्ति-““ अथो खख्ादुः काममय एवायं प्रषः "` इरि वि! व्यासोऽपि स्मरति- ` कामवन्धनमेवेद नान्यदस्तीह वन्धनम्‌'' इति | अस्मदनु भवोऽपि तथा इश्यते । सर्वो हि परुषः पथमं िचिन्कामपित्वा सद्यं प्रयतमानः सुखं दुःखं वा कमते । तस्माच्छतिस्शृयनभवसिद्धत्वान्काम एव सवेव्यवहारषेतुरिति विदषां निश्वयः अथ पञ्चमीमाह- तिरश्वीनो वित॑तो ररिमिरेषाम्‌ । अधसिविदासीरेदुपरिं सिदासीरश्त्‌ । रेतोधा अ[सन्महिमानं जासन्‌ । स्वधा अवस्तासर्यतिः प्रस्ताव, इति । ¢ रदिमः सूर्यरङिमिसिमानः कचित्स्वयभकाशब्रैतन्यपदार्थः । एषां मृतभो तिकरूपाणां जगद्रस्तूनां पथ्ये तिरश्वीनस्तियंग्वतमानो विततां व्याप; स सैतन्यरूपः परमात्मा ऽमीषां पदाथोनामधोभागेऽवस्थितः । किं बापरिथागऽ- धस्थितः । स्विच्छब्दौ विकल्पितपक्षद्रयसूचनार्थो । एतिविचारद्रयव्रातनायः । अयमभिप्रायः । सोऽयं भकारः कथिचेतन्यपदाथः सवेषां वस्तूनां मध्य परय सास्यपा्ना दीधेतन्तुब्तियग्भ्रतो ठयाप्यादभास्षते } अधः पयांलाच्यमानस्त- ८९१ च भासमानत्वादेकत्रैवाव स्थित इति वक्तपश्क्यः। यथा वरर याोपदानभरता मरेतिपण्डो घटस्याधरय्वेमध्यभागषघु सवष्वनुत्रतत्त) एवे तत्तत्पदायापट्ान तत्तत्कार्येष व्याप्येव वतेन्ते । एवमय परमात्माऽपि स्वकाय ठ्याप्य दतपान्‌ #9 (~ सन्नथ आसीदिल्येव वोपर्यासीदिलयेव वा निशेतुमशक्य इति । स्‌ ८५ घञ्मथ आसीदिल्यव बापवात्व्ल्व + "= ----- १क. स्वयं 1 २क. ख. मृत्पदार्थो । ८५२ श्रीमत्सायणाचायविरचितभाप्यसमेतम्‌-- [रद्वितीयकाण्डे- पदार्था भ्रतभौतिकरूपाः पूत्रोक्तस्य विततरपिमरूपस्य स्वपकाशचेतन्यस्य रेतोधाः साररूपधारिण आसन्‌ । तत्र चिदेकरमस्य हि वस्तुनः सद्रपे सारं तच स्वै पदार्था धारयन्ति, अस्तीयवं स्वरूपेण॑वर सर्वेपामवरभासमानतवात्‌ ! ते च सद्रुपधारिणः सवे महिमानो गिरिनद्रादिरूपेण मान्त आसन्‌ । एवं स्वधा द्द्‌ बाच्यमायाविद्रादिशब्देनाभिधीयमाना पारमेश्वरी शक्तिरवस्ता- तधम कारणम्‌ । प्रयतिः। सा शक्तिः प्रयतते यसिपिन्परमास्मनि साऽय श्क्ते- पयत्नाधारः परमामा प्रयतिः । स च प्रस्तात्परमयुत्तमं कारणम्‌ । तावेतौ दाक्तेपरमात्पानाबेव जगत्कारणभूता मरकृतिपुरुपात्रिति श्षा्चपु व्यपदिश्येषे ¦ ते सर्वेऽपि श्रान्ता एव ! कोड्द्धा पेद जगत्कारणं को नाम पुरुपः साता द्वगच्छति । अनवगत च क इह भवो चत्स्वयमदृषट्ा को नाम जगः निमित्ता दः पश्नाति तदिद पपादाननिभित्त त च वक्तव्यः यम्‌ । फुतोऽशक्तिरिति चेदुच्यते-क्रि देवा एतवरत्रयुः, उ ॥ {५ जगदाबभूव तत्कारणं वक्तुमन्यः का वा वद्‌ । द्वाश्च मनुप्याश्च मू वस्थं न तावत्म्यक्षेण पश्यन्ति तदानीं स्रय(स््ेपापेवाभावात्‌ । नाप्यनुमारतु दाक्तास्तद्योग्यया्ैतुदृष्ठान्तयोरभावात्‌ । तस्माद तिगम्भीरमिद्‌ं पर वेदेकसमधिगम्यमिदयभिपरायः | न = निननिन १क.ख. द्शमिते) प्रपा ०<अनु०९] कृष्णयनुर्वेदीयं तेत्तिरीयव्राह्मणम्‌ । ८५३ अथ सप्तमीमाह-- यं € 1 ९ 1 अ 1 (क्‌ व इयं विरुतं जआवुभूवं । यदि वा द्ध यदिवा न । यो मस्पा्यक्षः परमे व्योमन्‌ । सो अङ्ग वद्‌ यदिवा न वेदति! इय दर्यमाना भूतभौतिकरूपा विविधा प्रष्टियेत उपादानकारणाद्‌ाषभून सप्त उत्पन्ना तदुपादानकारणं यदि वा रिचित्स्वरूपं भरतवाऽवतिष्ते यदि बा तस्य स्वरूपमेव नास्ति तमिपे निणयं यो परमेश्वरोऽस्य जगतोऽध्यक्षः स्वा सो अङ्ग बेदस एव वेद्‌ यदिवा सोऽपि नवेद 1 इईशित्रीरितव्या- दिखोकरिकन्यवहारष्ट ण्या सो अङ्क षरदेत्य॒क्तम्‌ । ^“ यन्न त्वस्य सभमात्मेषाम्‌- तेन कं पयेत्‌ '” इत्यादिसर्वस्यवहारातीतपरमाथेदृ्या यदि षान वेदे. त्यक्तम्‌ । अतो मनुष्यादिषु तदरेदनशक्घाऽपि दूरापेत । अथा्टमामा-- किरसिवदनं क उ स दृक्ष जीव्‌ । यतो द्यावाष्थिवी निष्टतष्ठुः । मनीषिणो मन॑सा एच्छतेदु तत्‌ । यद्ध्यतिषठदुवनानि धारय॑न्‌, इति। गहं चिकीर्षः पुमान्वन गत्वा तत्र॒ कंचिदृक्षं छित्वा सदीयेः न्तनात्रापि यतो यस्माद्ननजन्यादर्ाव्यावापृथिव। रौ नि गेन निितासो निमितवन्तः । तादशं बनं | कथ तादृशः स द्क्त आसीत्‌ । दे मनीषिणो इद्धिमन्तो मनसा स्वकीयेन विचायं तदिदमथे द्रयमाचार्यसरषीपि पृच्छत । किच यत्का- ` रणभूतं बस्तु भुवनानि सवोर्टीकान्स्वात्मनि धारय न्रध्यतिष्ठमियपनपकरातत- दिदु तदपि वस्तु पृच्छत । अथ नवमीमाह- ह्म वनं ब्रह्म स दक्ष आसीत्‌ (& , । ८५४ श्रीमतसायणाचायेविरवितमाष्यसमेतम्‌-- [रद्वितीयकाण्ड- यतो दावाथिवीं निष्टतक्षुः । मनोा- पिणो मन॑सा वित्रवीमि वः । व्रह्मा ध्यतिष्दरुवनानि धारयन्‌ › इति। यनुक्तं मनीषिणां प्रन्नत्रयं तस्याऽऽचायं उत्तरं श्रते । यस्माद्रनजन्याृ्ता- वद्यावापृथिव्यौ निर्मिते तद्रनस्थानीयं तदृक्षस्थानीयं ब्रह्मच तस्य सवेशक्ति स्वात्‌ । यस्योत्पा्यस्य या सामग्रयपेक्षिता सा सवो तस्मिन्वि्यते । तदेव ब्रम सवाणि भवनानि स्वरस्मिन्धारयति नियपयतिच । हे पनीपिणि आचा याऽहं मन्‌ सा निश्चिलय वों युष्मभ्यं विव्रव्रीमि विविधगुत्तं प्रवीमि यदुक्तं सृत्रकारेण--““ भगाय वारिताम्‌ इति । गभेधारणयोग्या वाशिता । तस्य पशः सक्तस्य वपायाः परानुबाक्यामाह- प्रातरभरि प्रातरिनद्रःः हवामहे । प्रातामित्रा र्णा प्रातरश्ना । प्रातभयम पषण वब्रह्मपण स्पातम्‌ । प्रातः साममुत द्रः दह्ूवम 3 इति। मरातःकालेऽगन्यादौन्देवानाहयामः ।. पतिदेव वाक्यभेदेन प्राघान्यघो- तनाय भरातःश्रब्दात्तिः । यत्राऽऽत्तिनास्ति तत्राप्यावृत्तिरुन्नया । अथ वपाया याञ्यामाह- प्रार्तनिते भगमुग्रर । वयं पुत्रमर्दितेया विधर्ता । आध्रश्चिद्यं मन्यंमानस्तुरश्चित्‌ (७) राजाचिदं भेम मक्षाया प्रातःकारे नितं जययक्तमग्रं वेरिप तीव भगं देवं दवेमाऽऽष्यामः। कट दमदितेः पजरमादित्यं य आदिल विशेषेण जगता धारयिता तमिति पृवत्रा- न्वयः । आधरधिदरिद्राऽपि यं दवममिमतपदं मन्यमानो भगद्‌व यक्षाय भजनं करोमीति बरृते तथा तुरश्चित्कार्येषु त्वरमाणोऽपि यं भगं कायेसाधकं न्यमानो भजेयेति वरते तथा राजाचिद्राजाऽपि यं भगं राञ्यसाधकं मन्यमाना भजयति व्रते त मगमाद्याम इति पृव्त्रान्वयः। = प्रपा०<अनु०९] दृप्णयलुर्रेदीये तेत्तिरीयब्राषह्मणम्‌ । ८५५ प्णंतभग सर्यराधः । भगेमां धियमु- दव दद््रः । भगप्र्णो जनय गोभिः कभ र्श्वः । भग प्रनभिनवन्तः स्याम ;, इति। हे प्रणेतः प्रकर्षण नेतु पुश हे भग देवास्मान्कमणि प्रणयेति शेषः। हे सत्यराधः सलयधन भगदेवास्मभ्यं धनं देदीति शेपः । षै भग नोऽस्म- अयमिपां पियं ददत्कमीन॒ष्ानर्बद्धि प्रयच्छक्नदवोत्कर्पेण रक्ष । हे भगदेष मोऽस्मानोभिरणश्वैः प्रजनय तधुक्तान्ड्ुवियथेः । हे भग त्वत्पसादाद्रयं ठेभिः पुत्रपौ्रादिभिः पृरुपेदेबन्तः पुरुपवन्तः स्या । अथ परोहाङ्षस्य याञ्यामाह-- उतेदानीं भर्गवन्तः स्याम । उत प्रपिख उत मध्ये जह्वाम्‌ । उतोदिता मघवन्घु पस्य । वयं देवाना सुमतो स्यामः इति! उतेदानीमस्मिन्कमकारेऽपि भगवन्तोऽनेन भगेन देत्रेन युक्ताः स्याम ।उत्‌ भपित सायकाटेऽपि, उताहं मध्ये पध्याहकाटेऽपि, उतोदितोद्‌यक्रारेऽपि स्य तव सुमती स्यामानुग्र् भगेन देवेन युक्ताः स्याम । मघरवन्दूत्र वेय सूय युद्धौ तिष्ठेम । भथ हचिपः पुरोनुत्राक्यामाह-- भगे एव भगर्वो जस्तु देवाः (८ ) । तेन वयं भगवन्तः स्याम । तं तां भग सवे इञ्ज हदीमि । सने भगं पुरं एता भवेह, इति। हे देवा भगारूयो दैव एव भगवानस्तु सोमाग्यवान्भवतु तेन देवेन भग षन्तः सौभाग्यवन्तः स्याम 1 हे भगाख्य देव तं तादशं त्रां सरवै इत्सवे एव रोको जोहवीम्याहयतीत्य्थः । हे भगदेव स त्वमिहास्मिन्कमणि नाऽस्माक पर एता पुरता गन्ता भच। जनु ५१५१४०५१) 1 १ कर. सर, वर्थनचन्द्‌ । ८५६ श्रीपत्ायणाचायषिरनितभाप्यसमतम्‌-- (रद्वितीयकराण्ड- अथ हतिषो याज्यापाह्‌- भिरि नीयायतने संभाराणापुत्तरतः पादे- ऽक्रपरणाय संप्रामोति तथेंबोपःकालदेबता अपि परामुवन्तु । अन्योऽपि ` उच्यते- वाजिना वेगवन्तोऽश्वा यथा रथमाव्रहृन्ति, तथा नोऽव सीनमस्माक्रमभिपुखं वसुविदं धनस्य ट्व्धार्‌ भगद्‌वमावद्ान्तह कमं ण्यानयन्तु | अथ हविष एव पिकरिपर्षा याज्यापाद-- वरिचक्षणा प्रिच$र५ शार्मन्तपिविसर्मनाय व्र्मवनंव्रष्म स्वृ ज।पीच्तरश्िदरूवा (11 यन्त्यो विश्वतः परपीनाः सवैमपि न्य उपासा यथात्त ५ ॥. शिष्टा | काटदेवता भूम्स्य्‌ प्रस्द(त्सद्‌ तन्‌ कपोनप्रानस्ा पप्र त्य ग्र परपा°<अनु०९] कृष्णयजुदीयं तत्तिरीयत्राह्यणम्‌ । ८५७ ७५ द अत्र विनियोगसंग्रहः- ता सूर्येति पु चन्दरयो ख्यदेदते | » ॥ हरण्याद्भ्यो वे हति स्यान्नासत्तत्रोपहोपकः ॥ प्ातरभरिमिति प्रोक्तं पश स्याद्धगदेवङग | २॥, इति श्रीमत्सायणाचायेविरचिते माधवीये वेदाथेप्रकाद्े कृपगयनुरेदीयौैः यत्राह्यणमाप्येऽष्टमप्रपाठके नवमोऽनुवाकः ॥ ₹ ॥ पीवेंऽन्नान्ते श्क्रासः सोमो घेनुमिन्द्रस्तरस्वाञ्खछुविमा दवो यातु सयौ देवीः | @ क हमस्मि ता सृयाचनद्रमसा नवं ॥ ~+ ११ क , ५ पीवेऽन्नामम्रे तवै पाौरयानाघ्रष्यः शुचि नु स्तोमे विश्रयमाणो दिवो र भाणं ता सूर्याचन्द्रमसा नव॑सप्ततिः ॥ । षे हरिः ॐ ॥ इति कृष्णयजुरवैदीयतेत्तिरीयव्राह्यणेऽष्टपः भपाठकः सममः ॥ ८ ॥ (र ९ त श क तरि &०५ = क क ९ [ति कु ष्णयज्ञषदायतात्तरायत्रल्लय हताचः काण्डः समाप्तः ॥ {॥ वेदार्थस्य प्रकाशेन तमो हाद निवारयन्‌ ॥ + क भ [क ८ 0 अ पमथीश्वतुरो देयाद्वियातीयमहेश्वरः ॥ › ॥ इति श्रीमद्रीरघुकणसास्राज्यधुरषर भरीमत्सायणाचायविरचिते माधवीये बेदार्थमकाश्े कृष्णयजुर्वेदीयतेत्तिरीयत्राद्यण भाष्येऽष्टमः प्रपाठकः समाः । ८ ॥ ^ भ 1 तं 4 4५ इति श्रीमद्राजाधिराजराजपरमेश्वरवैदिकमाग प्रवत क रटरि- ह्रभूपाखसाम्राज्यधुरं धरसायणाचा्यविराचतं माधवाय वेदाथप्रकाद्े कूष्णयजवेदीयतेततिरीयव्राह्यणसाप्य समाप्तो ऽय हितीयः काण्डः ॥ > || वं ( मृकक्रमेण--अष्ट ° २ अध्याय ० < ( १६ ) अनु० ९ ( १५६ )) ( भाष्यक्रमेण--र्वा ०२ प्रपा £ ( १६ ) अन्‌ ९ ( १५६ } ५ १०८ (१ क, (षि, कृ प्णयज्ञवंदीयतेत्तिरीयत्रह्यणे तृताय काण्ड्मर्‌ । तन प्रथपरप्रपारक्स्याऽऽरम्म्‌ः। प्रथमोऽनुवाकः 1 केरमकानेिगणदिनोोतनरोे१ यस्य निःश्वसितं बेदा यो बेद्‌भ्योऽखिरं जगत्‌ । निषेमे तमहं वन्दे विद्यातीयंपहेन्वरम्‌ ॥ अगनिरोत्रादिकं कमे द्वितीये काण्ड ईरितम्‌ । नक्षतरेष्यादिकं कमे ठतीये त्वथ वक्ष्यते ॥ २॥। वे प्रपाठके पवभागे याज्यानुवाक्यकाः । मेणेष्टिष बण्येन्त उत्तरस्सिस्तदिषटटयः ॥ ३ ॥ तजर प्रथमानवाके देवनक्षज्ाणां याज्यानुवाक्याः । तद्विभागश्च ब्राह्मणे (का० १ प्रपा० ५ अनु० २) समाप्नातः “(कृत्तिकाः प्रथमम्‌ । विशाखे उत्त- पम्‌ । तानि देवनक्षत्राणि । अनूराधाः प्रथमम्‌ । अपभरणीरुत्तमम्‌ । तानि यमनक्षजाणिःः इति । तत्र देबनक्षत्रेषु प्रथमस्य पुरोनुवाक्यामाह- हरिः ॐ आयनः पातु कृत्ताः । म इद्म।सां विचक्षणम्‌ । हवि योऽयं दत्त कृत्तिका अम्बादुटत्य न दवामद्रपम्‌ । शसं ज॑होतन, इति। कानक्त्रस्य देवतारूपोऽभ्निः स नोऽस्मरान्पातु । याश्च स्‌ त । त्येवमाद्यास्तद्पं यन्लक्ष्रं तदप्यस्पान्पातु । कौदशं नक्ष देव दोतमानमिन्दरियमिद्धियप्रदम्‌, आसां कृत्तिकानां तदुपटक्षितस्याग् ाऽऽसम्‌ ; आस्य मुर खे विचक्षण पि विधप्काश्नसाधनमिद्‌ हविजुष्टतन ह ज्[रवग्यजमरानां जहत । तत्रैव याज्यामाह- ॥ि स्य भान्तं रश्मया यस्य कतवः । यस्यमा वश्ा भवनानि सवा । स कृार्चकामिरमेतव- सनः । अभ्निनें देवः सविते द॑धातु, इति। १ क. त्वन्र | 0 ८६० श्रीमत्सायणाचा्यविरवितमाप्यसमेतम्‌-- [दतुतीयकाण्डे- यस्यात्रे रश्मयो ज्वाखा भान्ति दीप्यन्ते यस्य चाग्नेः केतत्रं ध्वजस्था- नीया धूमा भान्ति। सवो देव्रतियेगादिसवरेपकारोपेतानि विश्वा निरवशे- पाणीमा, इमानि भुवनानि यस्याप्नरधौनान साऽञ्नदवः कृत्तिकाभिः सप्तभिरभिसंव सानोऽभित आरमानमाच्छादयन्नाऽस्मान्पुतिते सृष्ुपाप्े कमफले दधातु स्थापयतु । द्वितीयस्य नक्ष्देवस्य एरानुवाक्यापाद-- प्रजापत रहा वत पला । विः [चभनिः (१) मा ना यज्ञस्य दवत । यथा जवम ररदः च्‌ राः, दति प्रजापतेः पत्नी पाटयित्री रोहिणी वेच्विदं दविभद्धाम्‌ । कीटशी राषिणी विष्वरूपा स्वेनोत्पावंविन्वेवहभी रूपर्पेता ब्रहती परिषढा चित्रभानुविचित्र- दीप्मिः सा रोहिणीं नाऽस्पानस्य यज्ञस्य सवान्ध्रन सवेत सुष्रपराप्न करपेफछं दधातु स्थापयतु ! सवीराः पुत्रपात्रादिसाहता वरय श्शरदा बदृन्सवत्सरान्यथा जीवेम तथा करोत्‌ | अथ तनैव याज्यामाह-- प्रतिमोदमाना । प्रजापतिः यन्ती । प्रिया देवानामसर्पयातु ति शा राणां ट वर स्त्‌ात्पम्स्पा दयन्‌ मदद म प्राप्रचता । [कर कुः रूपाणि पवतः सवान्मावान्यतिमाद माना प्रत्यक मादयन्तीं प्रजापति च वधेयन्ती पोषयन्ती देनानां पिया प्रीणयितरीं यज्नमस्पाकमपयात्वागच्छ अथ तृतीयस्य नक्ष्रदेवस्य परोनुवाक्यामाद-- सामा राजा मरगशषण जारम्‌ । श्व नक्ष प्रियमस्य धार्म) जाप्यायमानो बहुथा जनषु। | रतः प्रजां यजमाने द्षातु (२); इति। पपा १अनु०१] कृप्णयञ्वदीयं तेत्तिरीयत्राह्यणम्‌ । ८६१ योऽयं सोमो राजा सोऽयं मृगशीर्षेण नक्षत्रेण सदाऽऽगन्नागच्छतु यच्छिवं कल्याणतरं मृगीं नक्षत्रे तदस्य सोमस्य मियं घाम स्थानं,स च सोमो जनेषु यजमानेषु वहटधा वहुभिः प्रकरारैराप्यायमानोऽतिषटद्धि सपा दयन्करारण्पं रेतः कायरूपां भरजां च यजमाने दधातु स्थापयतु । तत्रैव याज्यामाहई-- यत्त क्षु ९ 7 €^. _ (1 प्रिय ह| ते नक्ष मृगशीषमस्ति । प्रय राज- (षि प्र त्‌ » 4. य्‌ 0 कह न (र : न्प्रियतमे प्रियाणाम्‌ । तस्मत्‌ साम रहात ~ रा १ ( ~ - न †] ॥ { क ए विधेम । शं न एप हिपद्‌ श चहुत्वदः इति । हे राजन्सोम ते तवर सेवन्धि मृग पीख्यं मियं परीतिरेतुभतं यननकष्र्मस्ति तत्सियाणां वस्तूनां मध्येऽति शयेन भिय परियहेतुम्‌ । हे सोम तस्मे नक्षत्राय ते तुर्यं च हविषा विधेम परिचरेम । नोऽस्मदीयाय द्विपदे मनुष्याय श्र सखदेतुरेधि भव । चतुष्पद्‌ प रावे च शं भव। अथ चतु्स्य पुरोरुवाक्यामाद-- आर्यं सुटः प्र धमान एति । न्रे रेवान आद्रया रद्र: प्रथमान एत श्रेएठा दवान्‌ प॒ ~ } ॥ । न ध क्ष प ४ य्‌ ॥ ह + व पु ५.41. पतिरघ्रयानाम्‌ । नक्षनमर+ र] वृषा वधम | मा नैः प्रजाः रीरिषन्मोत वीरान्‌ › रति । ॥ 0१ योऽयं सदरो देवः सोऽयमाद्रंया नक्षत्रेण सह्‌ मथमानः प्रसिद्धः सम्नेयस्पयङ् भरा्नोतु । कीद्शो स्रो देवानां प्रध्ये ग्रष्ठोऽियानां गवां पतिः स्वाम्यस्य सद्रस्य संवन्थि नक्षतरमाद्रास्यं इविषा परिचरेम । स चास्माकं भजां पुत्रादिकं पा (द)रिषन्पा-दिसीत्‌ । उतापि च वीराज्छरान्ध्रयानपि मा (रीकरेषत्‌। तत्रेव याञ्यामाद-- भ त्‌ क ् र प्‌ (1 न तर णा क्त . ञ | £ क्ष तर ८ हेती रुद्रस्य परि णो वरणकत्तु। अ नक्षत्र चष ` । (~र मु द \ ८. तार हविनंः ( ३ > । प्रमुञ्चमना इ(तान्‌ विश्वां । अपावश्सं तुद॑तामर्‌।तिम्‌ › इति! ¢ ५ ^ द्रस्य देतिरायुधं नोऽस्मान्परिदृणक्ु सवतो वजयत । तदीयमाद्र ख्यं ८६२ श्रीमत्सायणाचायवरिरचितभाप्यसमेतम्‌ - [दततीयकाण्डे- श, नक्षत्रे नाऽस्मद्‌ीयं हविञुपताम्‌ । अथतोसद्र अद्रौ चोभौ नोऽस्मदीयानि विश्वा सवांणि दरितानि प्रपश्वमानों वरिनाञ्ञयन्तावघशेसमस्पदीयस्य पापस्य राप्तके निन्द्कमराति रात्रमपनुद्रतां निराकरुरुताम्‌ अथ पच्पस्य पुरान॒वाक्यापाह- उनन। एव्यादातः स्ए्णात॒ पुनवसू नः पुन- र्ता यन्नेम्‌ । पुनन दुवा अभियन्तु स्वँ | पुनः पुनो हविषं यजामः, दति! आदेतिद्‌वीं नोऽस्मान्पुनः स्पृणोतु भूयो भयः प्रणयत | तर्द [यनक्षत्ररेह र एनवसूनामानौ नोऽस्दरीयं यङ्ग मरति पुनरेतां भयो भर आग छताम्‌ । द्वा सवं नारस्मानमिरक््य पुनयन्तु भूयो भयः भावन्तु्‌ । बो युप्मानरि तिप्रमृतान्वय पुनः पनहेविपा यजामः | ततेव याज्यामाद- + | एवान दव्यादतेरनवा। विश्व पय द्वानामप्यतु पाथः (¢), दति। अदितिदवीं देवानां मियं पाय इदं हविरप्येत्‌ प्रामोन । [टरयेवाऽऽग्‌ मनर्।ला । नकारः पृनवेसुभ्यां सह समुचये वतते । अना ऽ्बचीनेन पापेन राता विन्वस्य भर्त्रा पापयित्रीं जगतः प्रतिष्ठाऽऽपरारमताऽनन विपा पन वस नक्षत्रे वयन्ती । अथ पप्रस्य म्‌ तः पशव । शटा दवाना एतनासु जिष्णुः । दशा नु सवां अर्भयं अ अय ब्दस्पातजांयमान एव प्रथममादा तिष्यं नक्तत्रमभिलष्ट य्‌ (न) १ )॥ न भननपत कभ ' पििन्म् 4 च. ख, द्वात) प्रपा० १अन्‌० १] क्रप्णयञ््वेदीयं तेत्तिरीयत्राह्यणम्‌ । ८६३ युक्तः सन्ेवभृबोत्पन् : । कीदृशो देवानां मध्ये श्रेष्ठः पृतनास् परकीय- सनासु. निप्णुजयज्रीलस्तस्य ब्रदस्पतेः भरसादात्सव दिशतु सवौस्वपि दिक्षु नोऽस्पाक्पभयमस्तु | तत्रैव याञ्यापाद-- (षे प्य भ्‌ पु 1 र ता टु † ४ त = क तव्यः ऊरस्ताडत मव्यता नः । बृहस्पातनः क व [त प | श्च | ॐ 4 $ १ ॥ + पारपा 4 । बावता रदषा अभय कर मृ 2 ¢ £} | ८ गताम्‌ । सुवायस्य पत्तयः स्यामः इति । योऽयं तिप्या नक्ष्रविश्चेषः सोऽयं नोऽस्मान्पुरस्ताद्वास्ये परिपातु) उतापि च मध्यतो योवनेऽपि परिपातु । अयं ब्रहस्पतिर्नोऽस्मान्पश्चादन्ते वाधेके परि पातु । किंच ती तिप्यवृषस्पती देषो दरषूज्शघ्रन्वाधेताम्‌ । अस्पाकमभयं इणु. ताम्‌ । तयोः प्रसाद्‌पद्रयं सुवीयेस्य सोभनसामथ्येस्य पतयः पालकाः स्याम अथ सप्तमस्य परोटुवराक्यामाह- | देभ्यों र [क 1 ; ज ॥ य इद्र सपेभ्यो हविरस्त॒ जुष्टम्‌ *जाश्रेषा यषा- नः । ^ (: ( ८५ ध क ५ ~ 8 मनयान्त चेतः (4 )। य जन्तारक्ष ण्थवा ८ य्‌ ~) , “~ तै नं प॒ 1 क्षयान्त । त नः सपा हवमामानहाः? इत । सभ्यो नक्षत्रेभ्य इदमस्मदीयं दविष्ठं यमस्तु । येषां सपेदेवानां चेत आश्ेषा नक्षघ्रदेहा अनुयन्त्यजुवतन्ते । ये सपा क अन्तरि पृथिवी च क्षियन्यधिवसन्ति ते सर्पासः सपख्या देवा नो हवमस्मद्‌।य य्न प्रलयागपिष्ठा अतिशयेनाऽऽगन्तारः सन्तु । १क, ख, द्देवाअ। ८६४ ध्रीमत्सायणाचाय॑विराचितभाप्यसमेतम्‌-- [तृतीयकाण्डे येऽप्यन्ये सपः सृयस्य रोचने मण्डले वतेन्तये च दिवं दवीं ययुखोक रूपां हवतामनस चरन्ति । आपा नक्षजदषा यपां सपेदवानां कापमनयन्ती- च्छामनुवतन्त, तभ्य; सर्पेभ्य आ्धषाद्‌ब्भ्या पथरुमन्पध्रुर दविञष्टमि अथाप नुङ्ञताः । कीदृशा मनोजवो मनो वेगाः सुढरतः सुष्टु कतुं शक्ताः सुकृत्याः श्चामनेन करत्यन युक्तास्ते पितरो नक्षत्रे पघारूपे निमित्तभूते सति नो हवमागमिषठा अस्मदीयं यजं प्रयतिशये- गन्तारो भवन्तु । ते पितरोऽद्य समाः स्वधाभिरनः परयतं गुदधं संस्र प्रपा० १अनु०१] कृष्णयज्ुरवदीयं तत्तिरीयव्राह्मणम्‌ । ८६५ चीनस्ताटश हेऽयम॑स्त्यं गवां पतिः पारुकोऽसि । तथा फलुनीनां नक्षत्रदे हा - नामपि पालकोऽसि तत्तस्मात्कारणात्तं ल्वा तादश स्वां वयं जीवा जीवनाथिन उपसंविशेम सेप्रा्ुयाम । कीदृशे त्वां सनीनां सनितारं दातव्यानां धनानां दातारम्‌, अत एव जीवन्तं समी चीनेन जींवनेनोपेतम्‌ । तत्रैव याञ्यामाद-- कि, कि म्‌ । वि श्च | | । „ _ न | नि > £, 1 | † भ व्‌ यनमा [वश्च] वनान्‌ पा्जता । यस्य दवा ॑ नमः यनि त॒ + ( ञ ९ ] राजाऽन नुसयन्ति चेततः ( ७ ) । अयमा रानाऽ्जर्‌ तु 1 नू प्‌ न र) ^ ग = २२ वीति ति स्तविष्माच्‌ । फलनीनामृषभों रारवाते, इति । येना्रम्गमानि सर्वाणि यत्रनानि भ्तजातानि संजिता सम्यग्जितानि वकीकरृतानि देवाः सर्वे यस्यायेम्णश्चेताऽनुसंयन््यनुवतेन्त साऽयमयमा रर वीलयस्मदनम्रहाय देबरोके प्मोपे करति। कादश्ाञयमा रजा टीप्तिमान जयो जरारहितस्तुविप्मान्दद्धिमान्फसरुनीनामृपभः पृत्रफल्युनानक्षचद्‌ हना गोसदशानां हपभसदशः स्वामी । अथ दशमस्य पुरोनुबराक्यामाद-- नौं मगवो भगासि । तवां विदुः वि जस्परभ्य कषत्रम हे भगवो स नैरा यादिपद्गुणयुक्त दं भग भगाख्यदेव तवं देवार्ना ्रष्ोऽसि तत्तस्मात्कारणात्फस्गुनीरुत्तरफस्गुन्यास्या ॥ नक्षचरदे हास्त्वां इहासिमन्कमेण्यस्मभ्यमस्पदर्थं क्षत्रं वलणुप सर्मप समुद्‌ सम्यक्मेरय । कीदशं त्रमजरं जरया दथिर्येन रहितं सवीय शोभनेवीर्यैः पुत्रादिभिरूपेतं गोमद्र- = फटरुनीराविवेश । भगस्ेतं प्रसवं गमेम । ८६६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्‌-- [(रेत्ृतीयकणण्ड- यत्रं देवैः सधमादं मदेम (८); इति। योऽयं भगाख्यो देव; स एव धनधान्यादीनां दाता । फिच भग णएव प्रदाता प्रकृष्ानां मणिपक्तादीनां दाता। स भगो देवीर््योतमाना नक्षत्रर्पा उत्तराः फर्गनीराकिवेश्च स्वामित्वेन पविषवान्‌। तस्माद्धगस्येत्तस्येव भगे वस्य तं प्रसवमनज्ञां गमेम गम्यास्म । यत्न यस्मिन्पसवे सति देवैः सध- मादं मदेम सह हषं पराष्ठयाम तं प्रसवं गमेमेति पूतरे्ान्वयः | एकादशस्य पुरोनुवाक्यामाह- आयातु देवः संवितोपयातु । दिरण्यय॑न सुष्ता रथ॑न । वहन्दस्तः सुभग विद्म- नापसम्‌ । प्रयच्छन्तं पपुरिं पुण्यमच्छ, इति। योऽयं सविता देवः सोऽ्यामह कमेण्यायातु सवितापयातु च । उपगमनं नाम सेहातिक्येन समीपप्रापिः । कि कुमेन्हिरण्ययेन सवणेनिमितेन सटता शोभनवत्तिकेन रथेन हस्तं हस्ताख्यं नक्षत्रं वहन्कीदशं हस्व सभग॑ सोभाग्य. युक्त विद्मनापसं विदितेन कमणा युक्तं परयच्छन्तमभिमतफखानि ददतं परपरि कामानां पूरयितारं पुण्ये पावनमच्छाऽऽभिगयुख्येन वतेमानम्‌ । तनव याच्यापाद- | हस्तः प्रथच्छलमूतं वीयः । दक्षिणेन प्रतिग्रभ्णीम एनत्‌ । दातारम सविता विदेय । यो नो हस्ताय प्रसुवाति यज्ञम्‌, इति । अयं हस्तो नपतजमिरोपोऽमृत मिनाराश्दित वसीयोऽतिभरेषठं घनं परयच्छतु | वयमप्यनद्धन द््षणन हस्तन प्रूनतेन प्रतिग्रन्णीमः। यः सविता हस्ताय हस्तनक्षत्र नास्मदाय यज्ञ परसुवरालनुजानाति तं सवितारं धनस्य दातार ` मयास्मन्कमाण विदेय कमय । | अथ द्वादशस्य पुरानुवाक्यामाह- १ ® तष्टा नश्त्रमभ्येति चित्राम्‌ । तपा^ \अनु०१। दृष्णयजरवदीयं तेत्तिरीयत्राद्मणप्‌ । ८६७ सुभरससं युवति रोच॑मानाम्‌ । ( ९ ) । नवेशयन्नमृतान्मरस्या\श्च । रूपाण पिरशन्मुषनानि विश्वां, इति । अयं त्वष्ट देवश्चित्राख्यं नक्षत्रमभ्येलाभिमख्येन गच्छति तया सही भवात । कारश चतरा सुभसस शोभनेन भंससा जयनपदेश्ेन यक्तां यवति यवनयुक्ता राचमानां द्प्यमानाम्‌ । कि कुवन्‌, अपृतान्देवान्मद्यान्पनप्यांश्च निवेशचयन्स्वस्वोचिते रूपे स्थापर्य॑स्तथा रूपाणि निरूपणीयानि विष्वा भष ५ (क गान सवाण भूतजातानि परानरूपयन्‌ । तत्रव याञ्यापाह्‌- तन्नस्त्व्टा तदु चित्रा विचष्टाम्‌ । तनक्षत्रं भररिदा अस्तु मर्यम्‌ । तन्नः प्रजां वीरवती सनोतु । क ~ 1 गभिना जश्वः समन यज्ञम्‌, इति अयं त्वष्टा देवो नोऽस्माकं तद्धनं विचष्ट विशेषेण परयत्वनुग्रह्म चिलयथः। तथा चित्रा नक्ष्रतनस्तद विचष्ट तदेव धनं विरेषणानुग्रह्णातु । किच तच्चि जाख्यं नक्ष मद्यं यजपानाय भूरिदा अधिकधनपरदपस्तु । किच तनेक्षत नोऽस्मभ्यं परजां पुत्रादिरूषां वीरवतीं शुरेभेयुक्तां सनोतु ददातु । किंच नोऽस्मदीयं यज्ञं गोभिरग्बेश्च समनक्तु समृद्धं करातु । अथ अयोदशस्य परोनुवाक्यामाह- वायनक्षत्रमस्यति निष्ट्याम्‌ तिम्म- शधो ठभ रोरुवाणः । समा- रयन्भर्वना मातरिशां । अप हेषा<पि तद्तामरताः (9०); इति गो बायदरेवः सोऽयं निष्यां स्वातीं नक्त्रपभ्येयाभियुख्येन माम्माते । ८६८ श्रीमत्सायणाचायव्रिरचितमाप्यसमेनम्‌ - कदशो वायुस्िगमशयुङ्गस्तीक्णतजा दपभः कामानां बरधिना सेरुबाणः शब्दा- पमानः । साञप मातारन्वा व्रायुभूतना मृतजातानि समीरय पर्‌ः दरेष्यानरातीदोतव्यं घनमप्रयच्छतः पुरुपानयप्यपनदतामपसारयत | तततव वास्यामाह- व्रातं च तदु सदैव नोऽस्मदरीयं तद्िज्ञापनं वायुर्दवः शणोतु । नि वक्ञापन इणातु । तत्स्रायाख्य नक्षत्र मद्य मरिदाव सव एवा ना.स्पदाय त काममाभलापताथमनजानन्त्‌ प्रिश्वाद्‌ ना तानि पापान यथा तरम तयथाऽनुगह्नन्त परपा०१अनु०१] कृष्णयजवदीयं तेत्तिरीयत्राह्मणम्‌ । ८६९ नक्षत्राणां मध्यद्मेद्रे विन्ञाखे अधिपत्नी अध्यधिकं पार्यिन्याचिन्द्राम्री तदेष श्रेष्ठा परश्षस्तो भुवनस्य गोपं पालकावभौ, अस्मच्छवून्विषचो विभिन्नगतीन्करताऽपवाधमानो पींडयन्तावस्मदीयां श्पमराति श्चं चाप नुदतां निराङुरूताम्‌ । कृत्तिकादीनां विश्ञाखान्तानां याज्यान॒वाक्या उक्ताः! अथ पांणमासीदे वतायाः पररोनुवाक्यापाद्‌- पणा पश्चादुत प्रणा परस्तात । उन्मभ्यतः पोणमासी जिगाय । ८, । तस्या दवा अाधसवप्नन्तः। उत्तम नाकं इह मादयन्ताम्‌ ; इति॥ की) येयं पणां पौणमासीदेवता साऽस्पाक्रं पश्चाद्धागे विरोधिन उज्िगाय । उतापि चेयं पणा परस्तात्पवेभागेऽप्यलिगाय। तथेयं पीणमासी मध्यतो मध्य- भागेऽप्यज्जिगाय । देवाः सर्वे तस्यामधिषएठाय सम्यग्बसन्त उत्तमे नाके (0 स्वगे इद कमाण च माद्‌यन्तामस्मान्ट्पयन्तु । तनव याञ्वापयह- एरथ्वीं सुवचो युवतिः | पोणमास्य॒दगाच्छोभमाना । जाप्या- विश्वां । उरं र य य यन्नम्‌ (५२), इति ॥ ध्याये प्रथमोऽनवाकः ॥ 9 ॥ ह्यं पौर्णमासी देवतोदगादभ्युदयं भाप्ना । कीदशी पृथ्वी विस्तीणां सुवच; शोभनदीभरि्युबति निलयतरुणी सजोषा अस्माभिः समानपीति; शोभ- पाना रमणीया विन्वा दुरितानि सवांणि दुगे्युपेतानि भूतान्याप्याययन्तीं ८७० शरीमरसायणाचायविरचितमाप्यसमेतम्‌-- [तृतीयकाण्डे णमामी यजमानायोरं विस्तीर्ण दुगतिपरिहारेण वधयन्ती । तादश दुहां दुग्धां सपाद्‌यतु ॥ इति श्रीमत्सायणाचायतिरनिते माधवीये बेदायप्रकरारे करप्णयन्दरीयौत्तिरी यत्रा्यणमाप्ये तृतीयकाण्डे प्रथमप्रपाठक प्रथमाऽनवाकः ॥ १ ॥ | अथ प्रधम द्रिनायाडनवु क; | ५ ^, प्रथमेऽनुवाके देवनक्षत्राणापिषटिषु याञ्यानुत्राक्या उक्ताः यमनक्षत्राणापििपु याज्यानुवाक्या उच्यन्त । कयामाह- ऋध्यास्म हव्येनंम पपिमद्य । मित्राख्यं देवं नप्ता नमस्कारेण हव्यश्रोपमद्य सवित्व््यास्प वयं स म्रदा श्वास्म | मित्रधेयं मित्रेण यत्सपाययं श्रयस्त नाऽस्पाक्रमम्त्‌ | वयपमप्यनराध र धा न्नक्षज्रविग्रहाननेन हविपा वधेयन्तः स्वीरा बीरे: पर्बा शरदः संवत्सरं जीवेम । तत्रैव याज्यामाह-- त | स्थि = + + च) ४५८ (नी न्तारक्षऽवस्थितविततविस्तीर्णोिरण्ययेिरण्यनिमितेर्देवयार्र्दिव नां ममनयोग्पैः पथिभिमार्गेरेति गच्छति अथ दतयस्य प्ररोनुवाक्यामाह-- न ग ष ¶ न ति न | | परषा०१अनु०२] कृष्णयज्ेदीयै तेत्तिरीयव्राह्मणम्‌ । ` ८७१ त्य ततार (१) । तास्मन्वयममतं दुहानाः । धं तरेम दुरितिं दुरिष्टिम्‌ , इति। अयमिन्द्र ज्य्राख्यं नक्ष्मन्बेयनुगच्छति । ट्तर्ये त्रतजरवपे निमित्तभूते सति यस्मिञ्ज्यष्टानक्षत्रे एत्रार्यमसुरं ततारेनद्रस्तीर्णवान्दतवानिलय्ः । तास्मि- ञ्ज्येष्ठानक्षत्रे निमित्तभूते सल्यगृतमविन्वरं हविर्दुहानाः संपादयन्तो वयं शधं तरेम । कीदशं सुधर दुरिति दुर्मतियुक्ताम्‌ । अत एव महाभारते स्मयेते- बासदेव जरा कष्टं कष्टं धनविपर्ययः | पुजरशषाकस्ततः कष्ट कष्टाकष्तरं क्षुधा ›› इति ॥ दुरिष्ट बुयागफलभूताम्‌ । ततेव याज्यामाह-- पुरद्रायं दपभायं धृष्णवे । अपटाय सह॑ नाय मीढुषं । इरद्राय ज्येष्ठा मघुंमहु- ह[ना । उरं कृणोतु यजमानाय रोकम्‌, इति । हषं ज्येष्ठा नक्षतररूपन्द्राथं मधुमह्ुहाना मुरं हविः संपादयन्ती यनमा- ` नायोरू विस्तीण कोके कृणोतु करोतु । कौदशायेन्द्राय पुरदरायासुरपुराणां दारथितरे टषभाय कामानां वपेयित्रे धृष्णत्रे धा्टयेयुक्तायापाढाय केनाप्यप- रिभताय सहमानाय वेरिणामभिभवित्रे मीदुषे ट्या सेचकाय । अथ तृतीयस्य प्रानुत्राक्यामाद- (भ प्रजां वीरवतीं विदेय । परच्येतु तेः पराचा । गोभिनक्षव्रं पञ्चभिः सम- अहंभूयाद्यजमानाय मर्यम्‌ (२)? इति । यदिदं प्रटाख्यं नक्षत्रं तत्सेवित्वा वीरवतीं शरभययुक्तां प्रजां पुत्रादिकां विदेय छमेय । निरक्ररतिः काचिद्राक्षसदेवता पराची पराद्छुखी भूता पराचा चरहितेन मार्गेणेत्वितो गच्छतु । मह्यं यनमानाय मूलख्यामद्‌ न्तत ‡ मा भिर ये पाभ, समक्त संबद्धमहभूय। हूवसवदकाश्त भयत । ८७२ श्रीमत्सायणाचायविरवितभाप्यसमेतम्‌-- [देत्तीयकाण्डे- तनैव याज्यामाह- अहन जद छविते दधातु । मूलं नक्षत्र- मिति यद्दन्ति । पराचीं वाचा निरेति नुदामि । शिवं प्रजाये शिवम॑स्तु मद्यम्‌+ऽति । सर्वे टोका यन्नक्ष्रं नाना परखामिति वदन्ति तनक्षच्रमद्यास्मिन्कमेण्यहदि वसवलकाशचकं भृत्वा नोऽस्मान्पुविते सृष्टं गन्तव्ये फे दधातु स्थापयतु । अहं तु त्वत्पसादात्पराचीं पराद्यखीं निति वाचा बाखत्रेण नुदामि निराकरोमि । मदीयाये पजाये शिवं भ्रेयोऽस्तु मद्य च श्षिवमस्तु । अथ चतुथस्य परोनुवाक्यामाह- या दिग्या जापः पय॑सा संबभूव अन्तरिक्ष उत पार्थिवीर्याः । यासा मषाटा अनुयन्ति कामम्‌ । ता न जापः शर स्योना भ॑वन्त॒ , इति दिय्या दिविभवा या एता आपः पयसा संवभव्रः पयतेन टदेतना समुत्पन्ना याश्चाऽऽपोऽन्तरिक्षे बतेन्त उतापिचया आपः पा्थिवीः प्रथि््यां भवा यासा चाब्दवताना कापमिच्छापपादाः पत्रा पाटानक्षचात्रम्ररा । अनय. न्त्यनुवतेन्ते ता आपो देवता नोऽस्माकं शं भचन्त्ानष्श्चान्तदतका भवन्त स्यानाः सुखहेतवथ भवन्तु । तत्नैव याञ्यामाह- याच ङूप्या याश्च नाद्य मपा १अन्‌०९। छृष्णयञवदीयं तेत्तिरीयत्राह्मणमू । ८७३ भ्रकषण तत स्तत , समागता यासामपां संबन्धि मध्र खाढडभूतं रसमषााः पवाषाठनक्षत्रदेवता भक्षयन्तिता न इत्यादि प्ैवत्‌! = अथ पञ्चमस्य पुरोतुवाक्यामाह- तनो विशवे उप॑शण्वन्तु देवाः । तद पाठा अभियन्तु यज्ञम्‌ । ततनक्त्रं प्रथतां पशुभ्यः । कृषिद्रियंजंमानाय कल्पताम्‌, इवि । विश्वे देवा नोऽस्मदीयं तद्िज्ञापनमुपश्छण्वन्तु । तत्तदानीमषाढा उत्तरापा- डाख्या नक्षत्रविग्रहा यज्ञमस्मदीयमभिसंयन्त्वभितः सम्यक्प्राुवन्तु । तदत्त- राषादाख्यं नक्षत्रं परुभ्यः पश्वथं प्रथतां मख्यातं भवतु । ततो यजमानाय कूषिषेषिश्च कल्पतां संपद्यताम्‌ । तत्रैव याञ्यामा्ट- शुभाः कन्थां युवतय॑ः सुपेशसः । कर्मकृतः = ^. ® श 0 व्‌ सुङृतों वीयीवतीः । विश्वनदुवान्ह्विषां वध- यन्तीः। जषाठाःकाममुप॑यान्तु यज्ञम्‌ (४);दति । अषादा उत्तराषाटाख्या नक्षत्रदेव्यः कामं काम्यमानमस्मदीय यज्जगुप- यान्तु । कीदर्योऽषाढाः शुभ्रा निमलाः कन्याः कान्तियुक्ता युवतयो नित्य- तरुण्यः सुपेशसः सरूपाः कमैकृतः कर्मकरणङ्रखाः सुकृतः शोभनकारिण्या वीर्यावतीः भरसवसामर्थ्यवत्यो विष्वाब्देवान्स्वकीयस्वामिनो हविषाऽस्मदा- येन वर्धयन्तीः परितोषयन्लः। अथ षष्ठस्य पुरोनुबाक्यापाह-- | यस्मिन्ह्माऽभ्यजैयस्सवमेतव । अमु चं ॐ (= 1 1 न्‌ 1 क्ष म देप नि क वि छोकमिदम च सवम्‌ । तन्नौ नक्षत्रमामाना्ह- नियं । भियं द्धाखहणीयमानम्‌ › इति । यस्मिन्नरे ब्रह्मा परनापतिः सवेमेतदभ्यजयत्‌ › कि ततसवृमिति तदु च्यते--अयुं च रोकं स्वगेमपीदप्र चेदमपि च भृलोकादिक सव तवता ८७४ श्रीमत्सायणाचायेविरचितभाप्यसमेतम्‌-- [तृतीयकाण्ड पाभिजिन्नाम नक्षत्र नाऽस्पदथ धियं वरिसवासिनीं त्राजत्याहणीयमानं तर पहतेपश्चक्या दत्ता दप्रालस्मासर स्थापयत | तत्रैव याञ्यपामाह साम्न नक्षत्र व्रह्मणा प्रजापातना साजना सम्याग्जता । तन्चक्षत्रमाभाजदासत्य नाऽस्पान्वचणए्रा दवष वन्रषण गद्पापयन। रमनक्षत्रे कमानण्रायिना वय पृतनाः परकायाः सनाः संजयम्‌ । दनासा द्वाः सवे नाऽस्पाक्र त काममनुनानन्त्द्ग करुत्रन्तु | अम्रतस्य केमफल्स्य मापा रक्षका श्राणा श्रव्रणनक्षत्ररूप ३ मरतं जन वण्वरान्त ¡ अहमप्यस्याः भ्राणामाः पण्या चाच ऋऋपिश्ध प । पनां प्रपा०१अनु०२] एृष्णयञ्र्दीयं तेत्तिरीयतब्राह्यणम्‌ । | ८७५ देवं महान्ते दरोकं पृथिवीमन्तरिक्षं चोदिर्य चधा विचक्रमे त्रिप्रकारं चिविधं क्रमणं करतवान्पाद्येण लोकत्रय व्यामरात्तान्नव्क्रमरू श्रोणा नक्ष अरूपैति पासति । कीदशी श्राणा श्रव इच्छमाना की तिमपेष्षपाणा यज्‌- मानाय यजमाना पण्यं शाके कृषण्वत्युत्तमां क्षति कुवत । अषमस्य परोनुवाक्यामाद्‌-- अष्टो टेवा वस्वः सोम्याः । चतक्ला दवद जराः श्रविष्ठाः । तें यन्न पान्ठ॒ रजकः ५९ स्तात्‌ संवर्सरीणममृतः स्वास्त (६)? इति । सोम्यासो रमणीयम्रतेयो वसुनापका देवा अष्टसख्पाकाः श्राव बान परानक्ष्रमतेयश्चतखस्ता् देवीद्यातमाना अजरा जराराहतास्तं सर्वे ऽप्यस्पदीयं यङ्ग पान्तु । रजसः परस्ताद्रजोगुणयुक्तान्मनुप्यलाकात्यरता वत्तमान सव त्ससेणं संबस्सरदेवतासंबन्धममृतमविनाशिनं स्वगखाक स्वरास्त क्षण ताड यामिति शेपः । तत्रैव यान्यामाह्‌-- रत्नं चः पान्त वस्वः पुरस्तात्‌ । दाक्षणताञ भिर्यन्त॒ श्रविष्ठाः } एण्य नक्षत्रममिक्ताव- शाम । मानां अरातेरवशरसा मच्‌? इति। येऽष्टसख्याका वसवस्ते पुरस्तात्परवेस्या [द नोऽस्मदीयं यज्ञ पान्तु) श्रविष्ठा नक्षजमूर्वयों दक्षिणतो दक्षिणस्यां दिद्यभियन्त्वानिमुरूवन बासुव्न वयमपि धनिष्ठाख्यं॒पण्यनक्षत्रमभिसंविश्ामाऽऽभिगुख्यन्‌ सम्यक्नावसाति मजामिल्थः । अरशंसाऽस्मदीयस्य पापस्य शंसको योऽपमराति; रुः सोऽयं नोऽस्पान्प्रति मा गन्मा गच्छतु । अथ नवमस्य प्ररोनुवाक्यामाह-- | क | न नि 6 ण (७ क्षत्रस्य राजा वरुणो अथराजः । नक्षत्राणः #^. क | सताभिषग्बापष्टः । ता दव्य कूण॒ता दाव मायुः । शतः सहसा भेषजानि धत्त, इति । ८७६ धीमत्सायणाचायविरचितभ प्यसमतम्‌-- [(रेतृतीयकाण्डे- योऽयं वरुणोऽसि सोऽय क्षत्रस्य क्षत्रियजातेः सवस्या अपि राजाऽत एवायमधिकत्वादधिराज इत्युच्यते । नक्षत्राणां पथ्ये याऽयं ज्तभिपगाख्यो नक्षत्रविशेषः सोऽयं वसिषएराऽतिशयेन निवासहेतस्तौ वस रौ दषेभ्यां टवबाथं यजमानस्य दीप्रेमायः कान सहस्रसख्याकाने च भपजा तत्रैव याल्यापाह- यज्ञ ना गजा व्ण उपयात । त | [१५ अ धक भ्‌ ५४ न्त वृ | ॥ ( ५)} त 1 (१ ~) श॒ क | ममत्तचतु दवाः ) | तन्नो नक्ष जता ग्ज [ण म्‌ । 1भषमाख्य तमक्षत्न नाऽस्पभ्य दी ममाय्िः न कान्यम्‌। र र न्याषिधाने च परतिरलक्रपेण ददातु । अथ दशमस्य पुरोनुबाक्यामाह- जज एकपादुदगारुरस्तात् । प्रातमादमानः | | द्व्‌ सवं । प्रोष्पदा पेम == पनि नितः ५ ५ भ ५५ अना जन्मर्‌ाहेत एकपादेकेनव पादेन देवरात्रक्षति । एतत्पदद्रयमप्यभनि- विश्चेषस्य नामयम्‌ साऽ्यमाहि त्यख्प ५ तर प्रस्त] दतम्‌ ॥ ¢ ग्र {` { र नडय. देति । विश्वा भूतानि सवान्पराणिनः प्रति गदमानः प्रत्यक तस्य सूयेरूपस्याभनः अस्तवे स्व द्वा यान्ता भ नित्‌ | प्रप्र दरस पदाख्यनक्षत्रविशषा अमृतस्या वेनाश्चि ु [न्‌ * त्‌\म्‌ । फटस्य्‌ म्र $~ क्र] + तत्रव याज्यामाह-- भ्राजमानः सामघान उग्रः रुह्दग वाम्‌ | तृ नृ यं ट 1111 व. १५११५१६८ (1.11 0.7 1711 1 1110 | प्रपा० १अनु०२] ङृष्णयसुरवेदीयं तंत्तिरीयतब्राह्यणम्‌ । ८७७ = = (~ 3 व प्रटपदासां अनयन्त सवे (८); इति, विभ्राजमानो विशेषेण दीप्यमान; समिधानः सवीन्सम्यक्यकाशयश्ग्र- स्तीक्ष्णतजा अन्तरिक्षमारुददारूढवान्‌ । ततो चां दटोकमगन्पाप्तवान्‌ । अजमेक्पादमेतन्नामयुक्तं तं सूर्ये देवं भ्रोष्पदासः पूरमेभाद्रपदाख्यनक्षत्न- विक्षेपाः सवऽप्यनयन्त्यनवतेन्ते । अथेकादश्षस्य पुरोनुवाक्यामाह - क । ९ &. जहिद्ुधियः प्रथमान एति । रेष्ठ देवान।- मुत मारुषाणाम्‌ । तं ब्राह्मणाः सोमपाः सोम्यासः । प्रीष्पदासों अभिरक्षन्ति सेव?इति । न कदाचिदपि हीयत इलयदिः, बुघ मरके जगदादौ भवो बुधियः, पदद्वयमपि मित्वा सद्रविशेषस्य नामधेयम्‌ । सोऽयं रुद्रः प्रथमानों विष्वं व्या्रवननेति खति । कटश देवानां मध्ये भेष्रोऽपि च मानुपाणामपि मध्ये भ्रष्स्तं $ तादश सोमपाः सोमस्य पातारः साम्यासो रमणीयदेहा बाह्मणः पोष्रपदास उत्तरभाद्रपदानक्षत्रविशेपाश्च सवऽप्यभिरक्षन्त्यभितः सेवन्त इत्यथः | तरेव याज्यामाह- न वृ ] च 7 | त म्‌ ट्‌ व्‌ प्रो | ट्‌ | चरवार्‌ एकंमभिकमं देवाः । प्रोष्रपदास श. हि व्‌ दनि | च व „कक, प्‌ वि षु । इति यान्वदन्ति । ते बुधियं परिव ` वन्तः । अहिर्‌, षन्ति नम॑सोपसयं इति । स्तुवन्तः । जहि रक्षन्ति नम॑सोपसदयं? इति । चत्वारश्चतुःसख्याकरा नक्षज्रमरतिरूपदेवा एकमेतत्कमाभिगच्छन्तीति शेषः | यांश्तुरां दृवान्परीष्रपदासर इत्य॒त्तरभाद्रपदेत्यनेन नाम्ना वदन्ति स्वै जना व्यवहृरान्त । ते चत्वारो देवाः परिषय्यं सभायोग्यपहि वधियमेतन्नामकं देव नमसापसद्य नमस्कारेण सेवित्वा स्तबन्तोऽभिरक्षन्ति ततः समीपेऽवतिष्ठन्त इत्यथः । द्रादश्स्य परोनवाक्यामाद- पूषा रवदयन्वातं पन्थाम्‌ । ग्ट ८७८ श्रीमत्सायणाचायैविरचितमाप्यसमेतम्‌-- (दत्रतीयकणण्ड- पशुपा वाज॑वस्त्यां (९ ) ¡ प्रयता जषाणा । सुगेना यानेरुपयातां यज्ञस्‌ › इति । प्पाख्यो देवः पन्थामन्तरेल्स्मद्यन्नमागमनुखलय गच्छति । तथा रेवती पन्था- मन्वेति। ताबुभौ पषटिपतीं पुष्टेः पालको प्रुषा पशनां पालको व्राजवस्त्यां वाजे- नानेन जन्यं वस्त्यं वलं तद्योग्यं पयता पयतानि दुद्धानीमानि हव्यानि जुषाणा ५ र, च, प ग॒ + ५ ^ ष्ठे (क. + ष त्‌ सेवमानौ सन्तौ सगः सष गन्तुं शक्यैयानमागेनो यज्ञमुपयातां माभरुताम्‌ । तत्रैव याल्यामाह- ्रानपशूरक्षत्‌ रेवतीं नः । मं नो अश्वाः अन्वेतु अन्तर रक्षन्त बहुधा वरसूपम्‌ वाज सनुतां यजमानाय यज्ञम्‌? इति रेवती नक्षत्ररूपा नोऽस्मदी यान्धद्रान्प्न्वत्सरूपाचक्षतु } प्रपाख्यो देषो नो गावोऽस्पदीया गा अन्वांधान्वेत्वसुगच्छत । तावभावन्ने रक्षन्तां वहध व्रीदियवसुद्रगोधूमादिभिवंहुभिः भकारेवरूपष परस्परविखक्षणं वाजमन्ने तत्सा- धनभृतं यज्ञं च यजमानाय सनुतां दत्ताम्‌ । अथ त्रयादशस्य पुरोनुव्राक्यामाद-- तद्ध्िनावश्वयुजोपयाताम्‌ । शुभं षी ५, ~~ ¦ ---ा ङ्‌ | 1 | | ८ ~ €4 | मभ्वा सर्ता यजषां समक्त ४ ( अन्वयुजाऽन्वयुदधनाश्ना नक्षत्रेण सदान्विनो देवौ तदस्पदीयं कर्मोपयातां मरामुताम्‌ । कटश स॒यमेभिः सृष्ट नियन्तु शक्थरन्धः शुभं गमिष्ठावतिशयेन रोभनं गन्तारो स्वे नक्षत्रे स्वकीयमन्वयगाख्यं नक्ष्रमस्मदीयेन हृमिषा यजन्तां पूजयन्तं मध्वा मधुररसेन इविषा सेपृक्तां संबद्धां यञ्जुपा मत्रेण [ (ऋक । सप्ता सम्यक्पक्राद्घता। परपा०१अनु०२] कृष्णयज्र्वदीयं तैत्तिरीयव्राद्यणम्‌ | ८७९ तत्रेव याज्यामाह-- या देवानं भिषजां हव्यवाहौ । विश्वस्य दृतावमूत॑स्य गोपौ । तां नक्ष जुयुषाणोपंयाताम्‌ । नमोअशभ्यां कृणुमोऽश्युग्भ्याम्‌, इति । ` यावश्विनो देवानां भिषजौ चिकित्सकौ हव्यवाहौ हविपो बोढासौ विश्वस्य सवस्य जगतो दृतं दृतवद्धितकारिणावपृतस्य कर्मफटस्य गोपौ रप्षकौ तावभौ नक्षत्र स्वकीयमन्वयुगाख्यं जुज्ञपाणा सेवमानावुपयातां परा्ुताम्‌ 1 अशिभ्यां दे वाभ्यापन्वयुग्भ्यां नक्षचरशरीराभ्यां च वयं नमो नमस्कारं णमः कमः । अथ चतुद्‌शस्य परानुबाक्यामाह- अपं पाप्मानं भरणीर्भरन्तु । तद्यमो राजा भग॑वाचिचशाम्‌ । रोकस्य राजां महतो महान्हि । सुग नः पन्थामभयं कृणोतु, इति। भरणीभरण्याख्यन्षचविग्रहाः पाप्मानमस्पदीयमपभरन्त विनाशयन्तं । तद्धरण्याख्यं नक्षत्रं भगवानैश्यादिगणोपेतो यमो राजा विचण्रं विर्ेषेण परयत्वनुग्रह्वाचित्यथः । हि यस्मा्करारणादयं यमो महतो लोकस्य महाचाजा तस्मात्कारणामरोऽस्माकं सुगं सृष्ट गन्तु शक्यं पन्थां मार्ममभयं कृणोतु भय- रहितं करोत्‌ । तेव याज्यामाह- यास्मिन्नक्षमरे यम एति राजां । यस्मित्रेनम- भ्यषिञ्चन्त देवाः । तर्दस्य चित्रः हविषां यजाम । जपं पाप्मानं भरणीभेरन्त, इति। यस्मिन्भरण्याख्ये नक्षत्रे यमो राजंति गच्छति । देवाः से यसिन्भर- ८८० श्रीमत्सायणाचायंविरवितमाष्यसमेतम्‌ू-- [तृतीयकाण्ड- ण्यार्ये नक्षत्र एनं यममभ्यपिन्तामिषिक्तवन्तः । अस्य यमस्य सेवन्धि चिज्रमार्यकरं तद्धरण्याख्यं नक्षत्रं हविषा यजाम । अपेलादि पूवेवत्‌ । यमनक्तनाणां याज्यादुवाक्या अभिधायामावास्यादेवताया याज्यादुवा- क्ययोः प्रतीके दशेयति- निवेशना यत्त दवा अदधुः ( ११); इति॥ ततार मह्य प्रास्तचीयां यान्तु यज्ञं वाच स्वस्ति देवा अनुयनिति र्वे वार्जवस्त्यो सम॑क्तौ देवाल्रीणिं च ॥ इति छष्णयञुर्वेदीयतेत्तिरीयवराह्मणे तृतीयके प्रथमाध्याये द्वितीयोऽनुवाकः ॥ २ ॥ ^ निवेशनी संगमनी वसूनाम्‌ ' इति पुरोमुवाक्या । ““ यत्ते देवा अद- धमोगधेयम्‌ '' इति याज्या । एतो चोभौ ^“ पूणा पात्‌ " इल्युवाके व्याख्यातौ ॥ इति श्रीमत्सायणाचायविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजर्वेदीयौत्तिरी यत्राह्मणमाप्ये तृतीयकाण्डे प्रथमप्रपाठके द्वितीयोऽनुवाकः ॥ २ ॥ अथ प्रथमे तृतीयोऽनुवाकः । 1 द्वितीयेऽनुवाके यमनक्षतरष्ठीनां याज्यानुवाक्या उक्ता; । अथ ततीये चान्द्र मसादीष्टीनां याज्यादुवाक्या उच्यन्ते । तत्र चान्द्रमसेषठौ याज्याजुवाक्ययाः प्रतीके द्दरोयति- नवो नवो भवति जायमानो यमादिया अश्शुमांप्यायर्न्ति, इति। नवो नवः "” इति पुरोतुवाक्या । “यमादित्याः” इति याज्या । एत- चाभयं ^“ नवो नवो भवति "° इत्यनुवाके व्याख्यातम्‌ । अयाहारान्रष्टां पुरोनुवाक्यामाह-- ` य वर्प समन्ता संव्ययन्ती । समानं तन्तु परितातनति । विभ्र प्रभू अनुम्‌ विशतों १ प्रपा १अनु०३] कृष्णयज्दीयं तेत्तिरीयव्राह्मणम्‌ । ८८१ टये । ते ना नक्षते हवमागमेतम्‌ » इति। ` चिरूपे शु्ृटृष्णवणेतया परस्परविलक्षणे समनसा समानमनस्के संग्ययन्ती समन्तादाच्छाद्यन्त्यौ यथा शुङ्ककृष्णे वस्ने रारीरमाच्छादयतस्तद्रदेते सर्थः जगद्‌ाच्छाद्यतः । समानमेकरूपं तन्तुं तायमानं यज्ञं संवत्सरं वा परिता- तनाते परितो विस्तारयतो विभ व्याश्निमलो पभू शक्तियुक्ते अनुभू अनुभव- योग्ये । तादयो देवते अहं विग्वतो हु । ते युवां नक्षत्रे केनचिनक्षतरविशेषेण युक्त ऽनुषानदिने नोऽस्मदीयं हवं यज्ञं भरलयागमेतमागच्छतम्‌ । तत्रैव याज्यामाह- | यं देवी र ण्‌ षिद्‌ ॥ 1. न वय द्वा ब्रह्मणा संविदानाः । सुरल्नौमो ठेव- प हि घान ॥ =, = (~ | ४) ।.. ह बाति दधानाः । जहोरातरं हविषा वधयन्तः । <| क [प्म न्‌ क पु ग ~ [त॒ पाप्मानमातमक्या गमेम ; इति! वयं यजमाना ब्रह्मणा मत्रेण संत्रिदाना रेकमलयं गताः सरत्नासः शोभन- रर्नसहशन हविराख्येन(ण) युक्ता देववीतिं देवानामशनं दधानाः संपादय- न्तोऽहोरात्रे देवी देव्यावनेने हविषा वर्धयन्तः । पाप्मानमस्मदीयमतिगमेमाति- कम्यगच्छेम । केन साधनेनातिपुक्लाऽलन्तमो चनसमर्थेन कर्मणा । अथोपोदेवताके यागे पुरोतुाक्यामाह-- | १ । टू य [र ती ( १ | 2 च्छ „1 दु [> तं ॥॥ प्रतयुवद्श्यायती ( १) । व्युच्छन्ती इहिता द्विः । अपो महीं टत्‌ चद्धषा › इति। हयमुषा अशि दृश्यते । उश्ब्दोऽवधारणार्था दरयत एव । कीरश्यषाः प्रलयायती मरतिदिनमागच्छन्ती व्युच्छन्ती प्रभातं कुेती दिषो दुहिता य॒खो- कस्य दुहितस्थानीया मही सवेभजोपकारेण महती । सेयमेतादशी सती चश्ुषा यमानं कमाऽऽदृणोति भकाशयतीत्यथेः । 2 भकाशेनापों दृण॒तेऽनुषी तत्रैव याज्यामाह- ग तमो ज्यतिष्कृणोति सूनरं । उदुसियाः सचते सूयः । सचां उद्तक्ष्॑रमचि- १११ ` ' इवामहे जुहमः । सोऽयं नक्षत्रदेवः सविता कर्मणि मरक श्रीमत्सायणाचायविरचितभाप्यसमेतम्‌-- [तृतीयकाण्डे 1 ग्र नकी पू 9 0| २ ४। ड च्‌ मत्‌ । तवेदुषो व्युषि सू्ंस्य च › इति। सनरी सण सवरव्यव्रहाराणा नत्र उपःक्रार हसत प्रातवृध्य व्यवहरन्ति । तादृशीयपपास्तमो ज्योतिः करणाति तममा व्याप्रं जगत्पकाशन व्याप करोति । तदानी सयं उस्िया ररमीनन्सचत उद्वतत््रन सवद्धान्करोति भ्रसा- श्ग्रतीदयथः | ह उपस्तव्रत्तव्र च सुयस्यच सचा महत व्याप व्युष्ट प्राव भाव सत्यरद्मन्नक्षत्रमरादतन नक्षज्रण सहश्च दिनमाचमत्पक्लापत भवति | ८८२ मततेजं उच्चरत्‌ । उप॑ यज्ञमिहाऽऽगमत्‌ । भानुमद्ररिमयुक्तं॑तेजस्तजस्च्छरीरकान्तिुक्त मित्यथं गच्छदिह देवयजने शेऽस्पदीयं यज्ञमुपागमदुपागच्छत्‌ । तनव याज्यामाह-- ॐ 1 विता सुवतसनिम्‌। पुष्टिदां वीरवत्तमम्‌ › इति १\ + ९११.४, ४ (-4। पु ए ष्र्‌ ०१ वीरैः पूतरयुक्तं सनि दातव्यं धनं नोऽस्मभ्यं सुवतस्मेरयतु उवुत्यं जातवेदसम्‌ ` इति पुरोनुवाक्या देवानाम्‌ ` इति याज्या । एतचोभयम्‌ ““उदु द्यं जातवेदसम्‌ `“ इत्यनुवाके व्याख्यातम्‌ । अथाऽऽदित्यचरो याज्यानुचाक्ययाः प्र्तके दशयति- ‡# अदितिनं उर्‌ ष्यत मरीमू षमातरम्‌, इति । परपा° {अनु ०३] कृष्णयजुर्वेदीयं तेत्तिरीयत्राह्यणम्‌ | ८८६ अदितिनः `ˆ इति पुरोनुवाक्या । ^“ महीम पुमातरम्‌ "2 इति याज्या । ९५, ५ एतच्चाभयं ^“ वेन्ानरो न उरत्या ?‡ इत्यत्र व्याख्यातम्‌ । {7 अथ वेष्णवरचरां याज्यानुव्राक्ययोः प्रतीके दरेयति- इदं विष्णुः प्र तद्िष्णः, इति । “इद्‌ विष्णात्रिचक्रमे'' इति परोनुवाक्या । “ब्र तद्विष्णः'' इति याज्या । ततजाऽऽ्रा ^“ युद्ते मनः ›' इत्यत्र व्याख्याता । द्वितीया ““ जुष्टी नरः इत्यत्र व्याख्याता । तदेवं वक््यमाणार॒वाकेषु विधास्यपानानामिष्ीनां याज्यानवाक्या उक्ताः| अथ शाखान्तराक्तस्याऽऽग्रयस्य याञ्यानुवाक्ययोः प्रतीके दशेयति- अआव्रमरूधा अवः ; इति। “^ अश्मा दिवः करत्‌ "" इति पुरोनुवाक्या । “ भुवो यद्गस्य रजसश्च ° इाते याज्या । एतचोभयमिक्राण्डे व्याख्यातप्‌ । (च क ^ _ (~ , | अथ शाखान्तराक्तानुमतिचरो याज्यानुवाक्ययोः प्रतीके दशयति-- त नं ४. नो ऽ दय | नं ॥ पम _ गनि 1 (र न्‌ जनु नोऽद्यान्‌मतिरन्विद॑नु मते खम्‌» इति । “ अनु नोऽद्य '' इति पुरोदुक्या । ^“ अन्वित्‌ "” इति याञ्या । एतच्चो- भयम्‌ ^“ इद्‌ वामास्ये हविः "` इत्यत्र व्याख्यातम्‌ । एतच शाखान्तरीय मिष्ट्ियं सवरस नक्षचरष्टिपु संचरति । तथा च बोधायनोक्तम्‌--““आम्रेयपष्ट- केपाटमनुमत्यं चरुमिति सवेत्रानुषञ्चति ` इति । अभिया मुबोऽनु नोऽ्ा- नुमतिरन्विदनुमते त्वमिति संचरयोयाञ्यानव्राक्येः इति च। "कना वि प | अथ सवासक्तास्िषटिपु स्विष्टकृतः संयाज्ययोः प्रतीके द्यति- ह०पवाह र< [स्वष्टम्‌? इति ॥ आयर्यगमरिस्वष्टम्‌ ॥ इति ृष्णयजुरवेदीयतेन्तिरीयव्राह्मणे तुतीयाष्टके प्रथमाध्याये तुतीयोऽनुवाकः ॥ २ ॥ “'हव्यवाहमभिमातिषाहम्‌ परानुवाक्या । ““ स्विष्मप्रे अभि तत्ू- णाहि'” इति याज्या । एतच्चोभयं ““ नुष्र दमुनाः 7” इत्यत्र व्याख्यातम्‌ ॥ इति श्रीमत््रायणाचायैविरचिते माधवीये वेदाधम्रकाञ्चे कृष्णयनुरवेदीयतेत्तिरी- यत्राह्मणमाप्ये तृतीयक्राण्डे प्रथमप्रपाठके तृतीयोऽनुवाकः ॥ ३ ॥ ८८४. श्रीपत्सायणाचायेविरचितभाप्यसमेतम्‌ू-- [रतृतीयकाण्डे- अथ प्रथमे चतुधांऽनुवाकरः । ततीयेऽतवाके चान्दरपसेष्रयादीनां याज्यानुवाक्या उक्ताः। अथ चतुर्थे दे वनक्षत्राणामिष्टयो विधीयन्ते । तत्र पथमनक्षत्रस्येषटि विधात प्रस्तौति मभ्मिः पवेस्मिम्कसपे मनष्यः सन्देवत्वपदपापकरं कपान्रायासमिन्करस्प एत तन्म छन्धवान्‌ । अतः प्रप्रस्मिन्करस्पे स मत॒प्यो भाविनी संज्ञामाभ्रिलया- भिरिति व्यपदिरयते । यथा मृत्तिकां घटे कुरु तन्तन्पटं कुविययाद संज्ञामाभ्रिलय व्यवहारस्तद्रत्‌ । स चाभिकश्ब्देन व्यवहियमाणो मनुष्यः करमां धिकार सन्नेवमकरामयत । अदे जन्मान्तर देवानां मध्ये वदहन्नभक्षकः स्यापि स्येव कापयमानः स मनप्यस्तस्पिन्कखे चते मानाय नक्षजस्वाभिनेऽग्ये कृत्ति- कानक्षत्राय च मिटित्वा पुरो डाश्चमषटाकपालमेतं निरवपत्‌ । साऽपि नक्षत्र स्वामी वदहिस्ततः पेसिपिन्कस्पे मनप्य एव्र सन्ििरिषएं कमानष्रायोत्तरकसे त्यत्र न काऽप्यनप- क्षजस्वापरूप बाहत्व्‌ भाच । पत्र सरलयात्ररश्रम निरवपटि रह रपु यजमानद्‌वतयारकरावरेप नाम पात; । अननत न्यायन व्ष्यमाणास्वपी कट्पभेदेन व्यवस्थापनीयम्‌ । ततो नित्रोपात्स यजमानरूपाोऽग्चिः कल्पान्तरे द्‌वानां मध्ये बहन्‌ मक्षकोऽभवत्‌ । अभनिरेव सवान्नमक्षक इत्येतट्टोके मरसिद्धम्‌ । ~ हविषा यजते । य उ चैनदेवं वेदेः इति। ` यो यजमान एतेनायिक्रत्तिकादेवताकेन हविषा यागं करोति सोऽय मनु- (ककटतणिपसेनिरेन १ कैति २ क) मनन पा ४९९११५१०१.५५ [1 पनन (तकः १ क. सचिष् प्रपा०१अनु०४] दृष्णयसुर्वदीयं तेत्तिरीयत्राह्यणम्‌ । _ ष्याणां मध्ये रोगरदितोऽन्नमक्षको भवति । यथाऽगिर्देवानां मध्येऽन्नभ- क्षकस्तद्रन्राजप चतत्कपाक्छमकारण कत्त साप भूवति अथ प्रधानदामादध्वेमपदहामान्विधत्ते-- स्वाहां । चुपुणीकाये ५५, ष सोऽरं जुहोति । अय्ये स्वाहा इत्तिकाभ्यः स्वाहां । जम्बायं स्वाहां दरय स्वाहां । नितल्न्ये स्वाहा भरयन्ये स्वाहां । मेषयन््ये स्वाहां वर्षय॑न्ये स्वाहैतिं (१); इति। यः पूवेक्तिन हविषा यजते स॒ यजमानोऽस्मिन्कमेणि “अग्रये स्वाह" [दता चयजधान्वद्न्दा दत्यादिभिनेवभिमेत्रेरुपदोमाञ्जुहयात्‌ । कृत्तिकेति समानां नक्षत्रमूतीनां साधारणं नाम । अम्बाद्खादीनि विशेपनामानि । अथ द्वितीयनक्षत्रस्येष्टि विधातुं परस्तोति- परजापतिः प्रना अंसनत । ता अंस्म्छष्टाः पराचीरायन्‌ । ताता रोरहिणीमभ्यध्या- यतर्‌ । सोऽकामयत । उप मा वतत । स- मेनया गच्छेयेतिं । स॒ एतं प्रजापतय ण्ये चरु निरवपत्‌ । ततोवेसातमु- पार्वतत । समेनयाऽगच्छत › इति। अन्र प्रजापतिरिति भाविनीं संज्ञान भवति रितु वततेमान एव प्रजापातेः सृष्टभिधानात्‌ । तेन मृष्टाः सवाः प्रनाः पराख्छुखा एव्रागच्छन्‌ । तासां प्रजानां मध्ये रोरिणीनक्षत्रतनमाभिरक्ष्य प्रजापतिरध्यायनिरन्तरं ध्यानम करोत्‌ । स प्रजापतिः कदाचिदेवं कामितवान्‌ । इय राहेणां मा प्रत्युपाव- तेतापहं चैनया रोहिण्या संगतो भवेयमिदेवं कामयमानः स प्रजापतिरतीं तकरपगताय प्रजापतये तथाविधायें रोरिण्ये चतं चरु ननेरुपवान्‌ । यथ्यप्य तीतकरपगते भजापतिरोदिण्यौ च नेदानीं विचयेते तथाऽपि तदुदेशेन क्रिय ८८६ शरीमत्सायणाचायव्रिरचितमभाप्यसमेतम्‌-- [तृतीयकाण्डे माणं कमे फटसमथं भत्रति । न चात्र व्रिस्मेतव्यं सव्रवसपदरायिनोऽन्तयी- मिणः सचेत्र विद्यमानत्वात्‌ । ततः कममामध्यादेव सा रोहिणी तं प्रजापति प्रत्युपावतेत । स च परजापतिरनया रादिण्या सेगतोऽभृत्‌ अथेष्ट विधत्त- य्‌ ॥ ते ९] जते । य उ चैनदेवं वेद॑ः प्रियस्य वस्तुन उपावतनं पापि; । संगमस्तच्योगः । यन नवेदनयोरेतत्फटं द्रष्टव्यम्‌ । उपहामान्िधत्त- प्रजाभ्यः स्वाहोति ( अथ दृतीयस्य नक्षत्रस्य विषत्ते-- , मजयचा्ात । स एतड प्रपा० १अनु०४] कृष्णयञुर्वदीयं तेत्तिरीयत्राह्यणम्‌ । ८८७ अत्र भाविन्या सज्ञया वतेमानसंज्ञया वा सोमश्चब्दो योजयित शक्यते । एवरपत्तरत्रापि यत्र यद्योग्यं तत्र त्रोजनीयम्‌ । प्रस्तावेषटिविध्युपहोमवा क्यानि पमवद्िभज्य योजनीयानि । मृग्ीषमिति नक्षत्रमरतिसमरहनाम । इन्वका इति परतिविरशेषाणां नाम । ओपधिराञ्याभिनितिशब्दास्तत्तदभि- मानिदेवतावाचनः। अथ चत॒थरस्येएि विधत्त - स्रो वा जकामयत । पृश्ुमान्सस्यामितिं । स एतः सुद्रायाऽद्राये प्रेथंगवं चरे पय॑सि निरवपत्‌ । तती वे स पञ्युमान॑भवतर । पश्चुमान्ह वं भगत । य एतन हर्पषा यजते । य उ चनटेवं वेद्‌ । साज ज्रहाति । सदराय सख्वाहाऽप्रये स्वाहां । पिन्व॑मानाये स्वाहां पशुभ्यः स्वाहेति ( % )? इति) आद्र नक्षज्रस्य भाणाप्यायनकरी सूतिः पिन्वमाना । अच्रापि भागत्रयं पूत चथाख्येयम्‌ । अथ पश्चमस्येषटि विधत्त-- ऋक्षा वा इय्मरो मकाऽऽसीद्‌ । साऽकामयत । पुधीभिर्वनस्पतिभिः प्रजयेयेतिं । संतम- दिये एन॑वपसरम्यां चरे निरवपत्‌ । ततां वा ०७१५ €+, ® ९, &> # ®५५ इयमोप॑थीमिर्वनस्पतिंमिः प्राजायत । प्रजा- ध यते ह वे प्रजया पशुभिः । य एतेन हविषा यजते । य उ च॑नद्वं वेदं । सोऽत्र जुहाति । स्वाहा एनवछुभ्याम्‌ । साहा £< १ चितभाष्यसमेतम्‌-- [तृतीयकाण्डे स्वाहा प्रजाये स्वाहेति ( ८ ), इति। 7 भ्रीमत्सायणाचायविर्या 9 इयं एथिवी एवपलोमको पध्यादिरोमरहितरक्षा स्वरस्यामापधेयवस्तुग॒न्या माई वराहता क्रूरा सल्यासात्‌ । तादृशी मूमिरापधींमिव्रनस्पतिमिश्च प्रजायेयेति कामायत्वरा पूवकटपसिद्धाय भूम्यं पुनवरसुभ्यां चरु निरवपत्‌ । अन्यतपर्म- ग्राख्ययम्‌ । आमरतिरदितेरव वहुभवनसमथां प्रततिः । म्रजापतिरुत्पादनस- पथां मूततिः | अथ प्रस्य विधत्ते हविषा यर्जते । य उ चैनदेवं वेद्‌। काक. मह्यवचसाय स्वाहेति भागत्रय पूववद्याख्ययम्‌ | अथ सप्नमस्येएटि विधत्ते- १ क. `वमृकषाऽऽमेयवस्तुून्या लोमरहिताऽऽ्र्हिरादिरदिता चाऽऽसी" । प्रपा०१अनु०४] कृष्णयजुरवैदीयं तेत्तिरीयव्राह्यणम्‌ । ` ८८९ 75 । त क क पे ४९ क, न | सात जहाते । पपभ्चः स्वाहाऽ ऽश्रषास्यः स्वाहां । दन्दमकेभ्यः स्वाहेति (७), इति। असुरः सह युद्धादयुक्ता देवा असराणां स्ववश्ीकरणाय दधिपिश्रयव- सक्तरूपं करम्भश्न्दराभेधेयं निरूप्यंताभिः सपदेवताभिराश्ेषानक्ष्र- दवताभिश्च करम्भतण्रामिस्तानसरानपानयन्समीपं भरापितवन्तः । सपाणां मध्ये दं शनशीटखा दन्दभृकाः । अन्यत्पूववत्‌ । अथामस्येए विधत्ते-- पितरा वा अकामयन्त । पित्रखोक ऊभ्नया- मात । त एतं पपितूभ्या मघाभिः पुरोडाशः षट्केपार निशपन्‌ । तता वं ते पितृरोक ध्नुवन्‌ । पित्रके हवा ऋध्ोति । य एतेन हविषा यजते यड चनदवं वेदं । मोज जहोति । पित्भ्पः स्वाहां मघाभ्यः । ` स्वाहांऽनवाभ्यः स्वाहा गदाभ्यैः । स्वाह[ऽरुन्यतीभ्यः स्वाहेति ( ८ ); इति। मघानक्षत्रस्येव निप्पापमर्तयोऽनघ्रा अगदा रोगरदिता मर्तयोऽरन्पलया समाना मूतेयोऽरन्धलयो रोधं भति वधमङ््ैत्यः । अन्यरपूतरवत्‌ । अथ नवमस्येष्टि विधत्ते- यमा वा जकामयत । पश्ुमान्स्स्यामाति । स एतमर्यम्णे फल्नीभ्यां चरं निर॑वपत्‌ । पु त्‌ । पञ्यमान्ह वे क य एतेन हविषा यजते । य उ चैनदेवं ८९० भ्रीमत्सायणाचायविरचितमभाप्यसपेतम्‌-- [रतृतीयकाण्डे- हा फटयु. ® नीभ्याः स्वाहा} परचभ्यः स्वाहति (९); इति, स्पष्ाऽथः | अथ ट्श्चमस्यपाए् त्रत भगो वा अकामयत । भमी न स्यामिति । स एतं भगाय फल्गुनीभ्यां च निरवपत्‌ । ततो वे समगौ श्रषठी दृवानाम- य एतेनं हविषा यजते । य ठ च सोऽ जहति । भ फलन मयाः स्वाह्‌। । श्रवाय स्वाहेतिं | 4०) , इति । + भगित्वमन्वयोदिषट्गुणयुक्तत्वम्‌ । श्रष् त्यथः । भागत्रयं पत्ैवत्‌ । अथकादशस्यषटि विषत्ते-- सविता वा अकामयत । श्रन्म देवा द्धारन्‌ | सविता स्यामिति । स॒ एतः संवित हस्ताय पुरोडाशं दहा्दशरकेपारु निंरवपद्‌। णनां व्रीही णाम्‌ । तता व तस्म श्रहवा ज र सविताऽमंवत्‌ । श्रद्वा अस्प दधते । सवेता समानानां भ ह[वषा यजतं । य उ चनदवं वृ जहाति 1 साक स्वाहा हस्ताय पपार १अन्‌०४। कृप्णयनुरबदीयं तेत्तिरीयत्राह्यणम्‌ | ८९ १ ददते स्वाहां प्रणते । स्वाह प्रयच्छते क, सवाह प्रातग्रञ्णतं स्वाहति ( ३१ ); इति। दवाः स्वम मद्य च्राद्र्वास दपारन्धारयेयुः, सर्वेष्वपि कार्येष मां विश्व स्युरलयचः । तताऽट सवकरायाणां सविता मेरको भूयासम्‌ । पषिदिनैः शीघं पच्यमाना वहिय जरशवः । ददते फलं दातुं सेपाद्यि्े । पृणते न्य॒नस्य फटस्य पततत । भयच्छत फटटस्य दूते । परतियृभ्णते परैर्दत्तस्य स्वीक | #{ ५, त एते दस्तनक्षच्स्यवर मरतिविशेषाः । अन्यत्पूर्ववत्‌ । अथ दरादशस्याए्रपाह- दष्टा वरा अकामयत । चित्रं प्रजां विन्देयेति । स एतं ष्र्‌ चिराय परोडाश्चमाकंपारं निरवपत्‌ । तता वं स चतरं प्रनामकिन्दत । चतर हवं प्रना वन्तं । य एतेन हविषा यजतं । य उ चनदवं वद्‌ । साज जहीति । त्व स्वाहा वचत्रायं साहा । चेतराय स्वाहा प्रजाय स्वाहाति (१२); इति। [चत्र नानावधत्व यथा भवति तथा पएत्रपा्दुहितृदोदिनरूपेण नाना- विधत्वं चित्रानक्षच्रस्य वेचित्यापादकं सामथ्यं चैत्रम्‌ । रपं पवेवत्‌ । अथ त्रयादशञस्येष्टिमाह-- _ वाय॒वा अकामयत । कामचारमेषु छोकेष्व- भिजयेयमितिं । स एतदायवे निष्टां गरष दुग्धं पयो निरवपत्‌ । ततो वेस कांमचारं- मर खाकष्वभ्यजयत्‌ । कामचारः ह वा एषु %८१।भजयात । य एतन हविषा यजतं । ८९२ श्रीमत्सायणाचायतरिरचितभाप्यसमेतम्‌-- [तृतीयकाण्डे उ चनदवं वद्‌ । साअ जहाते | हा अभाजत्य स्वाहाति (१३); इति। स्वच्छया संचारः | निपा साती। सङृत्पसृता धनुग्राए्स्तस्याः सकराश्ाहुगध यत्पयः क्षारं तदेवात्र ्रग्यम्र । प्रपा०१अनु ०4] कृष्णयजर्वेदीयं तेत्तिरीयब्राह्मणम्‌ । ८९३ स्वाहा कामाय स्वाहा गत्य स्वाहतिः इति॥ 1 ‰५ अधिः पञ्चदशा प्रनाप॑तिः पोडंश सोम एकादश रुद्रौ दशार्धकांदद बृहस्पतिदश देवामरा नवं पितर एकादिशायमा भगो दशं दश सविता चतुदश त्वष्टा वायुरिन्द्राभ्री दशं दशायतले।णमास्या अटो पञ्चदशा ॥ दति कृष्णयजुरवेदीयतेत्तिरीयव्ाह्यणे तरतीयाष्टके प्रथमा- ध्याये चतुर्थोऽनुवाकः ॥ ४ ॥ नक्षत्चैरक्षण्यद्योतनायाथक्षब्दः । तिथ्यभिमानिनी देवता पोणेमासी न त नक्षत्रायिमानिनी । तस्यां च तिथौ कमानुषानेन सवेकामप्राप्या पाणं मास्याः कामरूपत्वमुपचयेते । आज्यस्य स्वैः काम्यमानखात्कापरूपत्वम्‌, अतः कामरूपेणाऽऽज्येनैव कामरूपां पौणमासीदेवतां समधेयति परितोषयति । यजमानो येन कामन निमित्तमतेन यजते स कामः क्िप्रमवन यजमानपुष- नमति । गतिः कामानां तिनाशोऽगतिरविनाशस्तदभिमानिन्ये देवताये स्वाहा हुतमिदं हविः ॥ इति श्रीमत्सायणाचा्यत्रिरचिते माधवीये वेदाथघ्रकारो कृष्णयनुर्वदीयतेत्तिरी- यव्राह्मणमाप्ये तृतीयकाण्डे प्रथमप्रपाठके चतुर्थोऽनुवाकः ॥ ४ ॥ ` अथ पञ्चमोऽनुवाकः । "^ चतुथं देवनक्षजाणायिष्टयाो विदिताः । अथ पश्चमे यमनक्षत्राणामिष्टया विधीयन्ते । तत्र मथमस्पेषटि षिषत्त-- मित्रो वा अकामयत । मितरषेयमेषु रोकष्व- भि्जयेयमिति । स एतं मित्रायानूराधेभ्यश्रं निरवपत्‌ । ततो वे स मित्रधेयमेषु रोकेष्व- की क + ठ क श. ८९४ भीम्सायणाचायत्रिरचितमाप्यसमेनम्‌-- [तृतीयकाण्डे स्वाहाभनूराधेभ्यः स्वाहां । मित्रषेयय स्वाहा अमानस्य स्वाहति (१); इ पित्रेणाऽऽपतेन पुरुषेण पेयं सपादनीयं धनं प्रध्यम्‌ । स्पष्टमन्यत्‌ । अथ द्वितीयस्या व्रिघत्त-- ९८ वा अकामयत । ज्यंणएटय्‌ टवानाममिन- ययाम । स एतामन्द्राय ज्येप्रायं पुरोडाश मक दराक्रपार बनरवपन्महत्र[हाणाम्‌ । ततो १ जउयषय दवानामम्यजयत्‌ । जअ्येएयर ह 4 समानान।मभिर्जयति । य॒एतेनं हवि' स्वाहाऽभिजत्यं स्वाहतिं (२) , ऽति व यमात्तयन मरशस्तते ृद्धतव च । महार्रीहयः स्यृल्रीहयः । स्पष्ठ- मन्यत्‌ । अथय तृतीयस्य विधत्त- ऽत जहीति । प्रजापतये स्वाह] हा । प्रजाये स्वाहेति (३), इति। ` परपा० {अनु ०९] कृष्णयजुर्वेदीय तेत्तिरीयत्राह्मणम्‌ । ` ८९५ अत्र प्रजापतिशब्देन निक्रतितिवक्ष्यते । यद्यप्यसाव्रग्रदेवता . तथाऽपि हविषा तुषा सता न बाधत कित्वनिषटनिवारणेन पाटयति । तस्मासनापति त्वगुपपन्नम्‌ । कुलाचारस्य निवाहिका प्रत्रादिरूपा प्रजा म्रटमिति विके ष्यते । तथा स्वभरत्यप्वाप्ना प्रजा प्रर्मिति टाकंव्यवहियते । तादी मभयविधां प्रजां छमयति निक्रतः कामना । स्पष्टमन्यत्‌ । अथ चतुवस्पाट त्रधरच- आपो वा अकामयन्त । समुद्रं काममभिन॑- यमति । ता एतमभ्येऽपाटभयश्वरे निरव- पन्‌ । ततो वेताः संमृद्रं काममभ्य॑जयन्‌ । समुद्रर ह वे काम॑मभिर्जेयति । य एतेनं हविषा यजंते । य उ चैनदेवं वेदं । सोर जुहोति । अभ्यः स्वाहाऽषाटम्यः स्वाहा । समुद्राय स्वाहा कामाय सखादहां । जभि्जिस्ये स्वारेतिं ( ¢); इति। योऽयं सुद्र जकरारिस्तमेतं जलराशि कामममिजयेम स्वेच्छया वकश्षी कमे रलत्येवमन्देवतानां कामना । यजमानस्त॒॒समुद्रस्यातिपभृतत्वेन समुद्रसष्छ्ं कापपभिटपिताथमाभिजयति । स्पष्टमन्यत्‌ । विश्वे वं देवा अकामयन्त । अनपजय्यं जये मेति । त एतं विश्वेभ्यो देवेभ्योऽषाटाभ्यिश्वरं निरवपन्‌ । ततो वै तैऽनपजय्यम॑जयन्‌ । अनपजय्यर ह वै ज॑यति । य एतेन हविषा ट ं वेद्‌ । सीजं जुहाति । न यंते । यडंचैन ८९६ श्रीमत्सायणाचा्यविरचितभाप्यसमेतम्‌-- [तृतीयकाण्डे [वश्वभ्या दवस्यः स्वाहाजषाटभ्यिः स्वाहा | अनपजय्याय स्वाहा जरयं स्वाहतिं (५); इति ! जेतमश्चक्यः शरन पजय्यस्तं जयेमति विम्वषां देवानां कामना । तस्य जेतुमशक्यस्य शत्रोरमिमानी देबोऽप्यनपजय्यस्तस्य जयाभिमानीं देषो जितिः । स्पणए्पन्यत्‌ । अथ प्सा विच्त्त-- ब्रह्मवा अकामयत । व्रह्मलोकममिजंयेय- मितिं । तदेतं ब्रह्मणिऽमिजितं चरं निर॑वपत्‌ । ततो पर तदरह्मरोकमभ्यंजयत्‌ । व्रह्म वा अभिजयति । य एतेन हविं य उ चेनदेवं वेदं । सोऽ ब्रह्मणे स्वाहा ऽभिनजिते स्वाहां #~ क. । स्वाहाअभानव्ये स्वाहातिं ( & ); इति ब्रह्मखाक्रः सत्यरकस्ततस्वामित्व कामयमाना ब्राह्यणत्वनातियुक्तः परुषो रह्मशब्द्‌न विवक्षतः । अभिजित्सज्ञकं वचोत्तरापादाश्रवणयोर्मध्यवसि नक्षत्रं तद्‌भिमानिदेवस्यापि ब्रह्मेति नामधेयम्‌ । स्पष्टमन्यत्‌ अथ सप्नमस्यणएटि पिधत्ते-- विष्णुवा अकामयत । पण्य छोकंर १ 1 7य। नमा पापी कीतिरागच्छेदितिं । स विष्णवे श्रोणयें प्रोडञ्चे त्रिकपालं निरवपत्‌) न्द ततो वे स॒ भ्पा०१ अनु०९] कृष्णयसुर्वेदीयं तेत्तिरीयत्राह्मणम्‌ । ८९७ एतेनं हविषा यजते । य र चैनदेवं वेदं । सोऽ ज्रहीति । विष्णवे स्वाहा श्रोणाये स्वाहां । छोक।य स्वाह। श्रुताय स्वाहेति (७); इति । पएण्यश्ोकः स्तुतिः । पापकीततिनिन्दा । श्रोणा शरवणनकषत्रम्‌ । शोकः सतुत्यभिमानी देवः । श्रुतः श्रवणाभिमानीं देवः । स्पष्टमन्यत्‌ । अथाषए्रमस्येटि विधत्त- वस॑वो वा अकामयन्त । अग्र देवतानां पर- यामेति । त एतं वसुभ्यः श्रविष्ठाभ्यः प्रो डाशंमष्टाकंपारे निरवपन्‌ । ततौ वं तें देवतानां प्यीयन्‌ । अग्र ह वे संमानानां पथति । य एतेन हविषा यते । य उ च॑न- क ५ देवं वेदं । सोतं जहीति । वर्ुभ्य स्वाहा श्रविष्ठाभ्यः स्वाहां । अग्राय साहा परीस्ये स्वाति ( ८ 9) >; इति, देवतानां मध्येऽग्रं मख्यत्वे परीयाम परितः प्राञचुमः । धनिषएाख्यनक्षत्र गेयः श्रविष्ठाः । अग्रशवब्देन शरेष्टयाभिमानी देवः । परीतिश्चन्देन तत्प्राप्य मिमाना दवः । स्पष्टमन्यत्‌ । | अय नवपरस्यणएर वत्त इन्द्रो वा अकामयत । दृढो ऽशिथिरुः स्यामिति । स एतं वरुणाय शतभिषजे भेषजेभ्यः एगा- डां दक्चकपार निखपकृष्णानां व्रीदा- ह ' ई णाम्‌ । ततो वेम टददेोजशधिखनतद्‌ । ११२ < ९.८ टटोह वा अशिधिखां भवति । य एतेनं ड चेनदेवं वेदं । सोऽरं पनद्व वदु । वरूणाय स्वाहा शतम स्वाहेतिं (९); इति द्रशब्देन परमंन्बयेयोगाद्रररुण उच्यते । स च दाल्यमशेथिस्यं च काम- यामास । स्वस्य कायक्षपत्वं दाल्यै परेरभिभवाभाव्रोऽशेथिस्यं शतभिपदून- क्षत्रम्‌ । भेषजान्यापधराभिमानिदेवताश्चरींराणि । वरुणनक्षत्रभेपनेभ्यो द्वेभ्यः कृष्णवणानां त्रीहाणां प्ररोडाश्चं निरुप्य दान्यपकश्चथिसयं च पराप्त वान्‌ । स्पष्टमन्यत्‌ । अथ दृस्चमस्यट विधत्त- अजो वा एकपादृकामयत । तेजस्वी ब्रह्मव- ५, चसा स्यामात । सर एतमजायकपद प्राएपर- भ्यश्वरं निरवपत्‌ । ततो वे स तेजस्वी ब्रह्य वच॑स्यभवत्‌ । तेजस्वी ह वे त्र्यवर्चसी भ॑वति । य एतेनं हविषा यजते । य उ चैन- द्वं वेदं । सों ज्ञहोति । अनायेर्कपे (| स्वाहां प्रोएपदम्यः स्वाहां । तेजसे स्वाहां ब्रह्मवर्चसाय स्वाहति ( १० ) इति। अजो गमनशीर इदानीतनजन्परहितो वा। एको नगदुपक्रारकः पादो यस्यासावेकपात्‌ । अय वक एव पद्यते गन्छतीत्येकपात्‌ “सूयं एकाकी चरति '' इति शरुते: । तेजस्वी ररीरकान्तियुक्तो व्रह्यवचंसी वेदशास्रा्यध्य- यनादिजन्यकान्तियुक्तः । स्पष्टमन्यत्‌ । ब चै. ०१ जनु०९] कृष्णयंनर्बदीयं ? त्तिरीयव्राद्यणम्‌ । ८९९ विन्देयेति । स॒ एतमर्हये बुधियाय प्रोष्प- देभ्यः पुरोडाश भूभिकपारं निरवपत्‌ । ततो वैसहइमां प्रतिष्ठामंविन्दत । इमाः ह वं प्रतिष्ठां विन्दते । य एतेन हविषा यजते । य उ चनदवं वेद । सोत्र जुहोति । अर्हये जप्याय स्वाहा प्रोष्टपदेभ्यः स्वाह। । प्रतिष्ठाय स्वातिं ( ११ ); इति। न हीयत श्यषिः । बुरे प्ररे खादो भवो बुधियः। इमां भूमि प्रतिष्ठ प्रतिष्ठिताम्‌ । ममिकरपालस्य खरूपं बोधायन आह-“ कपा- ममि परिलिख्याङ्गारमधिवतेयति तस्येककपालवत्संस्कारः 7” इति । तथाविधभ्रमिकपालोपेतपरोडाश्चं निरुप्य स्त्रापेप्षितं फटमटभत । स्पष्ट मन्यत्‌ । सोऽत्र॑ जोति । प्ष्णे स्वाहां रेवत्य १५ (५, म्‌ । श्रोत्रखिनावब- ९८9 जहाति । अधिभ्यार स्वाहाऽशयुगभयाः स्वाह ।श्रो्रय स्वाहा श्रये स्वाहेति ( १३ ), इति। योजनादिव्यवदितवातांयाः भ्रवणसामथ्यं श्रोत्रस्वित्वं वा्क्रेऽपि बाधि- यराहित्यमबधिरत्वम्‌ । श्रोजायेखनेन दूरवातौश्रवणसामरध्यमदो देवो भिव- क्षितः । धुल्या इत्यनेन वाधियेनिवारको देवविशेषः । स्पष्टमन्यत्‌ अथ चतुदेशस्येष्टि विधत्ते- यमां वा अकामयत । पित्रणाः राज्य मभि [जयं यमिति । स एतं यमायापभरणीभ्यश्चरं निर- वृपत्‌ । ततो वेस पितृणा रास्यमर यजयत्‌ । समानान।ई ह वे राज्यमभिजयति 1 य एतेनं हविषा यज॑ते। य उ चैनदेवं वेदं । सोऽ राज्याय स्वाहाऽमिनिसयं स्वाहेति 9)» इति । यथा यमस्य पितरराज्यभा्निरेवमन्यस्य यजमानस्यापि स्वसमानानां मध्ये राज्यं भवति । स्पष्टमन्यत्‌ । तदेव यमनक्षत्राणामिषटीरभिधायामावास्यादेवताया इष्टे विधत्ते-- ` अथेतदमावास्याया ?॥ आन्यं निवपति । परपा० १ अनु०६}] कृष्णयसुर्वेदीयं तेत्तिरीयत्राह्यणम्‌ । ९०१ कामो वा अमावास्यां । काम आन्य॑म्‌। कामेनैव काम< समयाति । क्षप्रमेनः स काम उपनमति । येन कामेन यजते । सोभ जुहोति । अमावास्यांये स्वाहा कामाय स्वाहा गये स्वाहेति (१९); इति! मित्र इन्द्रः प्रजाप॑तिदेश दश्ाऽऽप एकादश विश्वे बरह्म दश दश विष्णुखयाोदश्च वसव इन्द्रो ऽनोऽरिरवे बुधिं: पृपाऽश्चिने। यमे दशं दशामावास्याया अष्टो पशचद्श ॥ र इति छृष्णयजुवैदीयतेत्तिरीयव्राह्यणे तृतीयाटके प्रथमाध्याये पञ्चमोऽनवाकः ॥ ५॥ न, 0 पांणमासीं वाक्यवन्राख्येयम्‌ ॥ रति श्रीमत्सायणाचायवरिरचिते माधत्रीये वेदाथप्रकाश्चे कृष्णयनर्वेदीयतैत्तिरी- यत्राह्मणमाप्ये तृतीयकाण्डे प्रथमप्रपाठके पञ्चमोऽनुवाकः ॥ ९ ॥ अथ षष्ठोऽनुवाकः । पृञ्चमेऽनवाङे यमनक्षत्राणापिषएटय उक्ताः । अथ पष चन्द्रमःप्रभूतीनामि एयो विधीयन्ते । तत्राऽऽदो चन्द्रमस इष्टि विधत्ते- भ. चन्द्रमा वा अकामयत । अहोरात्रानधमामा- [साननतन्त्वस्सरमाप्ता। चन्द्रमसः सायन्यः ॐ सरुकतामाग्यामात । स एत चन्द्रमस प्रतीदृश्याये पुरोडाशं पञ्चद्शकपारं निरव- पत्‌ । ततां वे साश्टारात्रानधमासान्मासन्‌त््‌- न्वरसरमाप्ला । चन्द्रमसः सायुज्य सरो. 1 श्रीपत्सायणाचायेविरचितभाप्यसमेतम्र्‌-- [३ कृतामाप्रोत्‌ । जहोराजान्ह वा अजधमासान्मा सानृत॒न्त्संवत्मरमाप्वा । सखकतामप्रातत । य एतनं हविषा यजते । य उ चनदवं वद्‌ । सोऽ जुहाति । चन्द्रमपे स्वाह। प्रतीद्श्यागरं स्वाहां । अहोरात्रेभ्य स्वाहा ऽयमासभ्यः स्वाह्‌। । माभ्यः सवाह- तुभ्यः स्वाहा । संवत्सराय स्वाहाति (३), इति । अथाष्टोरात्रयारििं विधत्ते- हयानीं व्रीहीणाम्‌ । शुद्धानां च कृष्णानां च । ९, मवायोष्टे । मेतां च कृपय च। ततो वे [यरकण्ड्‌-~ योऽयपसिमिन्कस्पे मनघ्यो भाविनीं संज्ञामाभरित्य चन्द्रमाः सोऽयमहोरा ज्राधेमासमासतेसवत्सरदेवतानां टोकपा्चिद्रारा कमेण चन्द्रमसः खोक्ययोः भाप कामितवान्‌ | यस्मिद्धाक्रे चन्द्रमा निव्रसति स्वस्यापि निवासः साटरोक्यं तेन सदेकसिमिन्गृहे निवासः सायज्यं तत्वे कामयित्वा वतेमानाय चन्द्रमसे देवाय परतीदश्याये जलादौ चन्द्रभतिविम्बस्वे न श्डयमानायं तदभिपानिदेवताये चर प्ररोडाश्च निरूप्य स्वाभीष्टं मरार्ात्‌ । एवमन्यांऽपि यजमानस्तद्रंदिता वा तत्सवं परामाति । स्पष्टमन्यत्‌ । तस्मिनेव खोक पपा०{ अनु०६] कृणयजुर्वेदीयं तेत्तिरीयत्राद्यणम्‌ । ९०३ नेनमहीरात्रे आप्नुतः । थ एतेन हविषा यतं । य उ चनदवं वेद्‌ । सोऽ जह हरे स्वाहा रात्रय स्वाहा । जअतिमृक्त्य स्वाहोतिं ( २); इति, अत्र हि खाक सवेऽपि प्राणिनोऽटोरात्रदेवतयो्वये वर्वन्ते) ते हि पनः पन रावतेमाने प्राणनामायुः सहसरा क्षपयित्वा तान्मारयतः । एवं सयति भाविनीं हत्तिमाश्रिलयाहारात्रनापकरावरस्मिन्कल्पे दरौ पुरुपात्रेवमकामयेताम्‌ । ब्ैमाने अहो- रात्रे दवे अतिक्रम्य ततपारतन्त्यादावां द्री पृच्येवहि। एते चाहोराते नावुभी नाऽऽमरुयातामावयारायुः क्षपयितुं समर्था मा भरतामिति । ते भाविनी अहोरात्र वतेमानाभ्यां श्ठकृष्णव्रीहिदरयचरं क्षीरे निरपतां तच क्षीरं ेतक्कष्णव णयोः सवादयोरधेन्वोः संबन्धि । एकमातृजन्ये द्रे घेन सवात्यौ तयोरेका शृ्ेतरा कृप्णा । तादृरयोदुगधे चरं निरुप्य यथोक्तं फलपटमेताम्‌ । एवम- न्योऽपि यजमानो यथोक्तं फलमामरोति । स्पष्टमन्यत्‌ । उषा वा जकामयत। प्रियाऽऽदि्यस्यं सुभगां स्यामिति । सेतमुषंे चरं निरवपत्‌ । ततो वै सा प्रियाऽऽदित्यस्य सुभगाऽभवत्‌ । प्रियो वै संमानानाः सुभगे भवति। य एतेनं हविषा यजते । य उ चैनदव वेदं । सोऽरं लहोति । उपमे स्वाहा व्यये स्वाहां । व्यरषुष्ये स्वाहां व्युच्छन्त्यै स्वाहां । व्युष्टायै स्वाहेतिं (द), इति । येयमुषा देवी सेयमादिलयमीति सौभाग्यं च कामयमाना पूरवकरपस्योषसे चरु नेरुप्य स्त्रं छन्धवती । एवमन्या यजपानस्तन हविषा स्वसमानानां सर्वेषां भियः सोभाग्ययुक्तश भवति । उपास्तत्कारदेवता । व्युष्टिस्तस्या ` ९०४ श्रीमत्सायणाचायेविरचितमभाष्यसमेतम्‌-- [३ ततीयकाण्ड- देवतायाः कार्थं परभातत्वं तच्च भविष्यद्रतंमानातीतत्वभेदेखिविधम्‌ । तदभिमा- () ध निनीभ्यो देवताभ्य उपहामा द्रष्टव्याः अथ नक्षच्रदेवताया इष्टि विघत्त- अथैतस्मै नक्षत्राय चर निवपति । यथा सं देवानामसि । एवमहं मंतुष्यणां भरयास- मिति । यथाह वा एतदेवानाम्‌ । एवः ह वा एष मनुष्याणां भवति । य एतेन हविषा यजते । य ई चैनदेवं वेदं 1 सोऽ जुहोति । नक्षत्राय खाहोदष्यते स्वाहां । उदयते स्वाहो- दिताय स्वाहा । हरसे स्वाहा भरसे स्वाहां । भ्राज स्वाहा तेज॑से स्वाहां । त्प स्वाहां ब्रह्मवर्चसाय स्वाहेति ( ‰); इति। नक्षत्रसामान्याभिमानीं यो देवस्तस्मै चरं निवेपेत्तच मत्रो “यथा स्वम्‌" इत्यादिः । स च बोधायनेन स्पष्टीकृतः -- “अथेतस्मे नक्ष्ाय चरुमिति निवेपणकाले यजमानायतन उपविहय यजमानो जपति यथा तं देवाना- मस्येवमहं मनुष्याणां भूयासम्‌ ' इति । हे नक्षत्रदेव स्वं देवानां मध्य यथोत्तमोऽस्येवै मनष्याणां मध्येऽदमत्तमो भयासामिति मच्राथः । पएतमर्य कामयमान एवात्राधिकारीं । अतो यजमानो नक्षत्रदेवबदुत्छरष्टो मवति । योऽय नक्षत्रदेवो याश्च तदुदयस्य मविष्यद्रतेमानातीतत्वदश्चाः, या च तस्यानिष्टदरणशक्तियांऽपि तस्येष्टसपादन्क्तियेच तदीयं भाजा ररिपिरूपं यदपि तदीयं तेजः शरीरकान्तियंदपि तत्पसादलभ्यं तपो बह्यवर्चसं चैतद- भिमानिदेवताभ्यः सवाभ्य उपहोमाः कतेव्याः । अथ सूयस्येष्टि विपत्ते-- सूर्यो वा अकामयत । नक्षत्राणां प्रतिष्ठा स्यामिति । स॒ एतः सूयाय नक्षत्रेभ्यश्च प्रपा०१अन्‌०६] कष्णयजुर्वेदीयं तेत्तिरीयतव्राह्यणम्‌ । ९०५ निरवपत्‌ । ततो वै स नक्षत्राणां प्रतिष्ठाऽ भवत्‌ । प्रतिषएठाह वे समानानां भवति । य एतेन हविषा यर्जते। य उ चैनदेवं वेदं । सोऽत जहीति । सरूधाय स्वाहा नक्षत्रेभ्यः स्वाह । प्रतिएाये स्वाहेति ( 4 ); इति। नक्षत्रादिज्योतिषां स््रेपां परतिष्ठाऽधिपतिः स्यामिति कामयमानः सूयं पतेकर्पसिद्धाय सृयांय नक्षत्रेभ्यश्च हविनिरुप्य ञ्योतिपामधिपतिरभरत्‌ । एवं यजमानोऽपि समानानामधिपतिमवति । स्पष्टमन्यत्‌ । अथादितारेषए विधत्त- अथेतमरदित्ये चर निषेपति । इय अदितिः । अस्यामेव प्रति- तेति । सोऽरं जुहोति । अदिं स्वाह प्रति्टाये स्वाहेति (६), इति । येयं भृमिः सेबादितिस्तस्ये निवपर्भ्रमात्रेव प्रतिष्ठितो भवति! अथ विप्णायागे | विधत्त-- चन्द्रमाः पशचदशादेरातरे सत्दशोपा वा एका।दशाथैतस्म नशैत्राय तरयाद्श स्यो दशाथेतमद्िस्थं पश्चाथेतं विप्णवे पटूमप्त ॥ इति कृष्णयजुवे दीयतेत्तिरीयव्राह्यणे तुतीयाटके प्रथमा- ध्याये षष्ठ ऽनुवाकः ॥ ६ ॥ | पप ९०द्‌ ्ीमत्सायणाचायविरचितभाप्यसमेतम्‌-- [तृतीयकाण्डे विष्णुश्षब्देन स्बाङ्गव्यापिनो यज्ञस्य विवक्ितत्वाद्िष्णवे दृवि्निर्मपन्न- न्ततः सर्माप्निपयन्तं यज्ञ प्रतिष्ठितो भवति । स्पष्टमन्यत्‌ । अग्मिव्रा अक्रापयतेत्यारभ्य विष्णचरुपयन्तमिदं नक्षत्रसत्ररूपमेकमेव कमे । तथा च वाधायनः--“ अथातो नक्षत्र व्याख्यास्यामः 7 इत्यु प क पक्रम्य सप्रपञ्चे व्याख्यायान्ते स्प्रमुदाजहार--"“ नक्षत्रसत्रण ज्यातिरान न्त्याय ञ्यातिपा यजत । तेनेष्टा पापं निणुद्याप पुनमृल्युं जयतीति ह साऽऽद्‌ धायनः ” इति । अत्र मीमांसा । दशमाध्यायस्य चतुथपादे चिन्तितम्‌ - “(नक्षत्र युपहामादिनारिष्रादेनिव्रतेकः । समुचितो वा कार्यक्यादाद्योऽन्त्योऽपृ्मेदतः ॥ सन्ति नक्षत्रष्ट--““ अग्रये स्वाहा कृत्तिकाभ्यः स्वाहाऽम्वाये स्वाहा ट्खाये स्वाहा ' इ्यादय उपटोममन्राः । परकरता परधानटोमादृरध्व नारिग्रहोमे विहितः--"' नारिन्दोमाञु्टाति "' इत्युक्तत्वात्‌ । दृक्ञते तनुवो यज्ञियाः ` ` इत्यादयस्तत्र मच्राः | अयमेको विषयः । तथा शयने श्रयते-- ` ` लोहितोष्णीषा लोहितवसना नित्रीता ऋत्विजः प्रचरन्ति? इति । भरकरृता- ` वुपवीत्‌ त्राहतम्‌- ^° उपव्ययते इति । अगं तवि तीया विषयः । तथा- ^“ पृष्टये पटहे भूयने--““ मध्वाशयेद्‌ घृतं व ' इति । मक्रृतौ भ्रुतम्‌--““पयो यत ब्राह्मणस्य याग राजन्पस्यराऽऽपिक्षा वंहयस्य'' इति | अयं ततीयं विषयः । तत्रोपहोमनिवीतमध्वशनानि कमेण नारिष्रहोमोपवीतपयोत्रतानां निदतेकानि। कुतः कार्येक्यात्‌ । उपहोमनारि्रलेमयोस्ताय॑ज्जहोतिक्ष कयत्‌ यक्याभ्यां काथक्यं पतीग्रते) अशनत्र रानव्रतयाः शब्द्रभद्‌ ऽप्यथेभेदो नास्ति निवीतोपव्रीतयोः शब्दाथमदेऽपि वीतन्दस्मारितं कार्थ त्‌ । तस्मा- द्राधः। इति पत्रः पक्षः । भवतु नाम टष्रायपु कार्यक्यं दष्टा बाधः, उदाहू- तानि त्वपूत्राथानि । अपृत्रं च विध्येकगम्यतया विधिभेदेन भिद्यते त्कायैभेदात्समुचयोऽभ्युपगन्तस्यः । न च निवीतापवीतयोध्रिसेधः शङनीयः। ` वाज््यार्या तदुभयापपत्तः । नापि पयाव्रतस्य टृए्राथम्‌ । असपेन पयसा निपुष्टयसंभवात्‌ । उदराटरणदरय व्त्वाचन्ता बाऽ्स्न। पञ्चमाध्यायस्य द्वितीयपाद्‌ चिन्तितम्‌-- “-नक्षत्रेएद्युपद्यमाः कि नारिप्िभ्यःप्रयानवा। परलयक्षपषागर्मुर्वस्य सामाप्यायाप्त पचता | 0 किमेता रिभ क५१०५) पम 101 ४, १६प६्‌(म दरति | प्रू ।४। ९ अनु [*, ६ | दर ए्णृय द ठ्‌ य्‌ तरीयतव्राद्यणप्‌ | ९ ५५७५ मकरते प्रथमो वोधो वेकरृते चरमस्ततः नारिण्हामाः परत्र स्युरूपहोमास्तु पृषतः । ि अग्न्यादेद्‌बतायुक्तानां कृत्तिकादिनक्षत्राणामिष्टयः काम्या विहिताः ““अग्नय कृत्तिकाभ्यः पराडारमषएाकपालम्‌'' इत्यादयः। तत्र भधानहोमाः “ अग्निन पातु कृत्तिकाः `" इत्यादियाञ्यातुवाक्यापरःसरं ईयन्ते । त्रो पहाीमा एव्रमान्नाताः-- "साऽ जहति । अप्रये स्वाहा कृत्तिकाभ्यः स्वाहा । अम्बायं स्वाहा दुखाय॑ स्त्राहा ˆ इति । नारिष्रहोमाश्र चोदकेन पाप्नाः। ““ दश्च ते तनुवा यज्ञ टइृत्यादिभिमत्रराज्याहतयो नारिष्हेमाः। एतेभ्यो नारिष्मेभ्यः पृत्मुपहामाः कतेव्याः । कुतः--“ अद्टाकपालं निपत्‌ " “° सोञत्र जहाति '` इति प्रत्यक्षपाठेन पख्यसामीप्यमपटोमानां भरतीयते। तचातिदिष्टनोरिण्रटामेव्यंवधाने बाध्येत । तस्पादपटामानां पत्रत्रमिति भरा व्रपः--नक्षत्रषटरूपा विकरृति्िधौयमाना स्वोपक्रारकपङ्गजातमपक्षते । तदा चोदकः भराटतं नारिषए्टोमादिकमङ्गं बोधयति । मरत्यक्ष्राक्यं त॒ वैकरृतमपहोमा- दिकम्‌ । तयामध्य इ्पोपक्रारतया नारिप्रदामायङ्गलं सहसा वध्यते । उपहोमा द्ङ्तौ तूपकारे करिपते पश्चादूवुध्यते | ततः; प्रधानपरल्ासच्या नास्प्रदोमाः पवमनुष्रेयाः । उपहोमाः पश्चादन्यः" ॥ इति श्रीमत्सायणाचायविरनिते माधवीये वेद्राथैप्रकाशे कृष्णयजुवदी यतैत्तिरीय- ब्राह्मणमाप्ये तृतीयकाण्डे प्रथमप्रपाटक्रे षष्ठोऽनुवाकः ॥ ६॥ सविताऽऽकनां तरी दीणामिन्द्रो महाव्रीहीणानिन्द्रः कृष्णानां व्रीहीगाम॑होरातर द्रयानां व्रीहीणाम्‌ । पितरः पदटूकपालर पत्रिता द्वादशकपटमिन्द्रास्नी एकद्श्च- कपाटमिन्द्र एकादशकपालं विप्णखिकपाटमिन््ो ददाकपाटमदिमिंकपाटमध्चिें द्विकपारं चन्द्रमाः पश्चदेशकपाटमन्यत्राष्टकपाटम्‌ । ददरेऽध५मा पूषा पुमान्‌ । सामं रुद्रो बृहस्पतिः पय॑पति । वायुः पय॑ः । सतोमं वायुरिन्धामरी मित्र इन्द्र आपो ब्रह्म॑ यमे।ऽभिभित्ये । त्वष्ट प्रजापतिः प्रन । पौर्णमःस्या अमावास्याया आगे | विशे नित्थि । अधविनौ श्रतं । ब्रह्म तदत्‌ । वायुः स॒ एतत्‌ । सोमे। यमः स्मा- नानाम्‌ । पितर्‌ आपो विशे वततवोऽकरामयन्त मेति त एतं निर्वषन्‌ । इन्द्रानी अधि. न।वकामथेतां वेति तेतं निरवपताम्‌ । अहोरात्रे कामयेतां तामिति ते एतं निरवप- ^+ का ताम्‌ । अन्यत्न[कामयत स्यामिति स एतं निरवपत्‌ । इन्द्रा्मी भ्रे्ठयभिन्द्र ्े्ठच- निसिततणिितभनलोकतनिभेभेतनय६ ५२१५०५५१) पोना) ककोरणमन (त 1 11111 1 भोति तति 9१" कि १८४५ 00 -ातपततकमकभः क) पोगर तगत पि पा ४ तो पिते १ क, स. श्रप्रन्त । ९०८ श्रीमत्सायणाचायेविरचितभाप्यसमेतम्‌-- [रेतृतीयकाण्डे मिन्द्रो ददः । अहोरा> (शलः + 1 #^ १५५ क, =. (^ क अह्‌।; योऽद्रित्यं विप्णवे प्रतिष्ठं । अभिनी रिषन्‌ | अन्यत्र रीरि य्न ऋध्यास्म नवा नवाऽ्ामचश्वन्द्र॑माः षट्‌ | | 1 त अभिन॑स्ते ने। वायुर वै त्रिषष्टिः ॥ 1, 1 ^+ इति छरष्णयज्ेदीयतेत्तिरीयव्राह्यणे तुतीयाष्टकं प्रथमाभभ्यायः ॥ 9 ॥ बेदाथेस्य प्रकाशेन तमो हार्द निव्रारयन्‌ ! पप्रथ श्चतुरो देयाद्विद्यातीथंमहश्वरः ॥ * ॥ इति भ्रीपद्ररवुक्णसासराज्यध्ररधरश्रीपत्सायणाचायविरचिते माधी बेदायेपरकाशे कृष्णयसुर्बेदी यतेत्तिरीयव्राद्यणभाप्ये तृतीयक्राण्डे प्रथमः प्रपाठकः समाप्नः। १॥ ( मृटकरमेण--अष्ट ० ३ अध्या० १८( १७) अनु ६ ८( १६९) ) (माध्यक्रमेण--का० प्रपा १८ १७) अनु* ६ (१६९) ) + भन, क ® क प्णृयजवदायतात्तरायम्राद्यण द्विताय; प्रपाठकः | तत्र प्रधमोऽनवाकः । पणंमच्छिद्यत । तरपणंऽभवत्‌ । तपर्णस्यं पर्णतः मू । ह्य वे पणः । यपणंञ्चाखय। वत्मान॑पाकरोतिं । ब्रह्मणेवै- नानपकिरात्त। गायत्रा वं पणः । मायाः पश्वः (१)) ^ तस्माज्राण ताण पणस्य परूल्चान । नपदा मायतरा । नुधप्रपाठकोपोद्षा- |) पत, 1, ११,५५ ~+ # ह्तायतुतेयप्रपारक्ा भाष्यकारेण सदितायामय व्याश््यातौ ! एतश्च च तभाष्य भाप्यछतव स्पष्टमुक्तम्‌ । अतोऽत्र तन्मूटमात्रं संगृह्यते । पपा०रअनु०१] कृष्णयञ्वेदीयं तैत्तिरीयव्राद्मणम्‌। ९०९ यत्पणश्ाखया गाः प्रापयति । स्वयवेनां दवत॑या प्रापयति । यं काम्यताप्युः स्यादिति । अपणौी तस्म शुष्कय्रामा- हरेत । अपशुरेव भवति । यं कामयेत पशमान्त्स्यादितति । पटुपणी तस्म वहुशाखामाहर्त्‌ । पथुमन्तमवन करोति (२) । यद्ाच।माहृरंत््‌ । देवरोकमभिज॑येव । यद्रीचीं मनप्यलोकम्‌ । प्राची रुद चीमाहरति । उभयोलोकरयोरभि- जिय । ३१ साज याह । इषमवाजं यजमान दधाते । वायवः स्थेयांह । वायुव। अन्तरिक्षस्याध्यक्नाः । अन्तरिक्ष द्वर्याः खट वं पशवः ५ ३ ) | वायवं एवनान्पारददाति । ` प्रवा एनानेतदाकरीति । यदाहं । वायवः स्थेदयुपायव प्रपंयवियाह प्रसूप्ये । भरष्तमाय कर्मण इ््याह । यन्नो हि भरेष्टतमं कमं । तस्मदिवमाह । आप्यायध्वमच्चिया दव- भागमिर्यांह ( ¢ ) । वत्सेभ्य॑श्च वा एताः षरा मनुष्यभ्य- देवेभ्यं एवैना इन्द्रायाऽऽप्य।ययति । ;ः प्थस्वतीरि्याह । उ्जंर हि पय॑ः सेभरन्ति । प्रजावतीरनमीवा अयक्ष्मा इयांह प्रजाय 1 मा व॑स्तेन ईत माघश्चरस इया गुप्त्यं । सदस्य हेतिः पर वां वरणाक्ल- त्य।ह । रट्रदिवेना घ्रायते । घरवा जस्मिन्गोपता स्यात बह्वी ह: करात्‌ । चर्जमानस्य पन्य ९१० श्रीमन्सायणाचायविरचितभाप्यसमेतम्‌-- [तृतीयकाण्डे नपाहीर्याह । पशूनां गोपीथाय । तस्मौत्मायं पञ्चव उप॑स- मावर्तन्ते। अनधः सादयति । गभीर्णां धरया अ अश्विनोबहूभ्यामिर्याह । अभिनौ हि ठव पननम आस्ताम्‌ । पूष्णो हस्ताभ्यामित्याह यस्यै । यो वा जोप॑धीः पवशो वेद्‌ । नैनाः स॒ हिनसि । प्रज पंतिव। जोष॑धीः पर्वशो वद्‌ | स एनान [हिनस्ति । जश्वपश्वा बरहिरच्छेति। - प्त्य। वा जश्वः सयानल्ाय (१) आंषधीनामरहिध्सापे। यज्ञस्य पापिद्सा्याह । यजमान एव रथिं द॑धा ॥ ब्‌ ¢“ हष्च्छत्य[ह । [वद्या द्- टना हृता स्वधया वितषटत्याह । मानवी ह पद्यः खया कृता ( २३ त आर्बहन्ति कवर्यः पुरस्ता- दत्यह्‌ । शवर पां वे कवयः यज्ञः पुरस्त्‌ त्‌ । मखत एव प्रा०रजनु०२] कृष्णयजुर्वेदीय तेत्तिरीयत्राह्मणमर्‌ । ` ९१९ यज्नमारमते । अथो यदेतदुक्त्वा यतः कुरतश्वाऽऽहर॑ति। तस्ाच्यां एव दृशो भवति । देवेभ्या जष्टमिह बर्हिरासद इत्याह । बर्हिषः सम्रदूभ्ये । कमणोऽनंपराधाय । देवानीं पारषतमप्तायाह (२३. यद्रा इद्‌ किंच । तदेवानीं परि- पतम्‌ । जथा यथा वस्यपे प्रतिप्रोच्याऽऽहेदं कैरिष्यामीतिं। एवमेव तद्ध्वयुद्वेभ्यः प्रतिप्रोच्यं बहिदाति। आसमनोऽहिश सायं । यावतः स्तम्बान्परिदिशेत्‌ । यत्तेषामुच्छिश्ण्यात्‌ । अति तचयज्ञस्यं रेचयेत्‌ । एक स्तम्बं परिदिशेत्‌ । त सै दायाद (¢ )। यन्ञस्यान॑तिरकाय । वर्षदरदमसीत्यह | वष्रद्रा वा ओष॑धयः । दवं वरिरिव्याह । देवेभ्यं एवैन॑ त्केरात। मा त्ाञन्वङ्मा तपाग्रत्याहाहश्सायं । पव्‌ तेराभ्यासमित्याहभ्यं । आच्छत्ता ते मारिषमिस्याह | ५, दवं बाहः शात ह । प्रजा वै वु प्रजानां प्रजननाय! ताविव यः रुहे मे्याह । जारि मेवेतामार्चा स्त । त्याह प्रतिषिस्ये । अये गाय गान्मु- य एवं वेद (५) | । वै वर्हः | प्रजान॑ प्ह्यणेवनत्सभराते (& )। आदस्य राक्राऽपा- तिः । जस्या एवेनद्राक्नां करोति । ९१२ श्रीमत्सायणाचायतिरचितभाप्यसमेतम्‌-- [द तृतीयकाण्ड मृद्यत । चाप्र । ई ध्ये गद्वत | प्रजाव व हि | प्रजा. जायन्ते (७ )। नामपरावापाय । तस्मात््ावमतताः प्रजा जं ५ धराद 1६118 सपाप । पञ्चाद पर [पर 16 ॥ पश्चाद प्राचीन रेतो धीयते । पश्वादेवास्मे प्राचीन तों तस्माद्रभौः प्रजानामप्र॑पादुकाः । उपरीव निदधाति । उ रीव हि संवा लोकः । सुवभेस्यं लोकस्य सम्य (९) सयोनित्वाय स्वधा कताऽप्रीयांह दायद्ई॑ भरति जायन्ते ब्रृहस्पतिः समश्च | 8९ तिरी इति कृप्णमरजुर्वद्ीयते न्तिरीयबाद्यणे ततीय [एक व रती याध्य याये ये | द्वितीयोऽनुवाकः ॥ २ ॥ अथ द्वितीये दतीयोभ्नप्राकरः । करोति । यन्मे परवैटरिभ्मावर्हिः करोति । यज्ञमेवाऽऽभ्यं ग्रहीसोप॑व- सति । प्रनाप॑तिर्यज्नम॑सनत । तस्योखे असररसेताम्‌ । य्‌ लं मी ण्ट | पपा०२अनु०३] कृष्णयनुर्वेदीयं तेत्तिरीयत्राह्यणम्‌ । ` ९१३ यञ्याया इयाह । देवयज्याया एवैनानि शुन्धति । मातरि श्रना घमाऽपायाह (१) अन्तरिक्षं वे मातरिश्वना षर्मः। एषा खकाना विधृत्य । चरम एषिव्यंसी्यांह । द्विश्च द्यषा एधिव्याश्च समृता यद्खा । तस्मादेवमाह । विश्व- मे परमेण धाम्नयाह । व्रि विश्वधायाः । व्रि धाया असि मवावरुन्य । रः<ट्स्व मा ह्ाश्यह धृत (२) वसूनां पवित्रमसीर्याह । प्राणा वे व्व । तेषां वा एतद्वागधेय॑म्‌ । यत्पवित्रमू । तेभ्यं एवेनकरोति । शतधार सहसुधार- मिरयाह । प्राणेष्वेवाऽऽयुदधाति स्वंखायं । तिव्रष॑राश्- णः । यिह्रतमेव ्यक्प्रातः । तदर्थस्य वै चन्द्रमाः । अते प्राणाः । ( % ) । तस्मादयर स्त कों हृतो द्रप्स इत्याह प्रतिष्टितये । स्कन्द्‌ । हि हतर स्वाहाकृतः स्कन्दति । को नामािः । तस्थ विपषों भागषेयम्‌ । छ काय, नाकमेवाभ्चि भागपेयेन धयति । स्वाहा ावाष्टयिवीम्यामिर्याह । वावा ९१४ श्रीमत्सायणाचायेविरचितभाप्यसमेतम्‌-- [तृतीयकाण्डे धिव्योरेवेनसरतिषएठापयति (4 ) | पवि्रवस्यानयति । अपां यस्ये । अर्यं इमे रोकाः । इमानेव रोकान दुहे (६) । जममिति नाम ग्रहाति । भद्रमेवाऽऽसां कमाऽऽ- विष्करोति । सा विश्वायुः सा विश्वव्यचाः सा विश्वकमेस्याह्‌। इयं वे विश्वायुः । अन्तरिक्षं विश्व्य ो † इमनेवेताभिरेकन्यथापरवं दहे । जथो यथां प्रद पुण्यमार्चास्ते । एवमेवना एतदुपस्ताति । तस्मासादादिस्यु रीय वन्दमाना उपस्तुवन्त पशरन्दु हान्त (७) वहू दुग्ध न्द्राय देवेभ्यो हविरिति वाचं विनते । यथादेवतमे प्साति । देव्यस्य च मानुषस्यं च व्याषरच्ये। भिरा रिष्या हि देवाः । जवाचंयमोऽनन्वारभ्योत्तराः । अप- ® रिमितमेवावरुन्थे । न दास्परेणं दुद्यात्‌ परपा०२अनु०३] कृष्णयञ्रदीयं ते्तिरीयत्राह्मणम्‌ । ९१द्‌ यच्छ्री दोग्धीति (९) अथिहोत्रमेव न द॑द्याच्छ्रः। तद्धि नोरएनन्ति । यदा खदु वे पविन्रमस्येतिं । जथ तद विरिति । सं्च्यध्वमृतावरीरिप्यांह । अपां चेवोष॑धीनां च रस सरछनति । तस्मादपां चोष॑धीनां च रसमुप॑जीवामः। मन्द्रा घनस्य सातय इ्याह । पृष्टिमेव यजमाने दधाति । सोमेन ता तनच्मीन्द्राय द्धीर्या।ह (१०) । सो्ममेवेन॑- करोति । यो वै सोमं भक्षयिखा । संवर सोमं न पिवंति 1 पुनभक्ष्योऽस्य सोमपीथो भवति । सोमः सहु वै एवं विहान्ःसानाय्यं पिवाते। जपुनभ्ष्योऽस्य सोमपीथो भवाति । न मृन्मयेनापिद्ध्यात्‌ । यन्मृन्मयेना- पिद्भ्यात््‌ । पित्देवयः स्यात्‌ ३१) । अयस्पात्रेण वा दार्‌- त्रेण वाः 19१4 धाति। तद्धि सदेवम्‌ । उदन्वद्गवति । अपो सामर्पहव्य । जदस्तमापसे वेष्णवृ स्याह ॥ वै विष्णुः । यज्ञायेवेनद्दृस्तं करीति । विष्णो हव्य त्याह गुप्यं । अनधः सादयति । गभीणां धृत्या अप्र सांनाय्यम्‌ । य ते 1 दाय। तस्माद्रभींः प्रज नामप्रपादुकाः। उपरव दधात । | अष्रीत्याह धृत्य यज॑माने दधात्यजौमित्वाय स्थापयति दुहे दुर्हा इद्यादोग्धीति दधील्याह स्यात्सादयति परञ्च च ॥ इति ष्णयजुवदीयतैत्तिरीयवाह्यणे तृतीयाषटके द्वितीयाध्याये | र तृतीयोऽनुवाकः ॥३॥ ९१६ श्ीमरसायणाचायेविरचितमाप्यसमेतम्‌-- [३ तृतीयकाण्डे- अथ द्वितीये चतुर्थोऽनुवाकः । कर्मणे ` वा देवेभ्य॑ः शकेयमि््याह शक्त्य । यज्ञस्य वै सेत॑तिमनु प्रजाः पश्चवों यजमानस्य संतायन्ते । यन्नस्य विच्छित्तिमनु प्रजाः पञशवा यजमानस्य विच्छिद्यन्ते । यज्ञस्य सतातरास यज्ञस्य ता सत्य स्तरणाम्‌ सतत्यलता यन्नः स्येयार्हवनीयास्संतनोति । यज॑मानस्य प्रजाये पशूना संतस्ये । अपः प्रणयति । श्रद्धा वा जपः । श्रदामेवाऽऽरभ्यं प्र्णय प्रचरति । जपः प्रणयति । यज्ञो वा आपः (३))। यज्ञमेवाऽऽरम्य प्रणीय प्रचरति । अपः प्रणयति । वज्रो वा आपः । वज्रमेव भ्रात्व्येम्यः प्रटयं प्रणीय प्रचरति । जपः प्रणयति । जपो वे रक्षोघ्नीः । रक्षप्ामप॑ंहसये । अपः प्रण- यातं । जपा वं दवाना प्रेय धाम । द्वानामेव प्रियं धाम॑ प्रणीय प्रचरति (२) अपः प्रणयति। आपो वै स दवताः । दवता एवाऽरम्य प्रणीय प्रचराते । वेषाय सेयाह वृषाय दयनदादत्त । प्रस्युष्टर रक्षः प्रयष्टा अरातय इया रकषपामपहत्य । व्ररसायाह । एष वं धुयाअभ्रः । त यदट्न- पर्ष्श्यातीयात्‌ (३) । जध्वं च यजमानं च प्रदहेत्‌ । उप- रश्यात्यति । अध्वयाच् यजमानस्य चाप्रदाहाय । प्रवन्त ये।ऽस्मान्ध्रषति ते धवयं वयं ध्र्ीम इत्याह । दौ वाव भपा०र्अतु०४] कृप्णयसु्रदौीयं तेत्तिरीयत्राह्यणम्‌ । ९१७ पुरषो । यं चेव प्रति । यशनं धूति । तावुभो श्चुचाऽपैयति। #^^ | । | त देवानामा सचितमं पप्रितमं जुष्टतमं बह्ितमं देवहूततम- मेत्याह । यथा यजुरव॑तत्‌ ( ¢ )। जहृतममसे हविधानामे- त्याहानासि । दृःहस्व मा ह्वारित्याह धस्य । मित्रस्य ता च्चा प्रक्ष इत्याह मित्राय । मा भमा सेविक्थामा खां हिरसाये । यद्रे किंच बातों नामिवातिं । हिशसिषमिवयाा। तरसं वरुणदवत्य॑म्‌ । उरूवातायेर्यांह । अववारुणमेवेनक- क, क, रोति । देवस्य खा सवितुः प्रसव इर्याह प्रसरूप्ये । अब्िना- बाहुभ्यामि्याह ९) । जननो हि देवानामध्वय्‌ जास्ताम्‌ । पूष्णो रस्ताम्यामिरयाह्‌ यस्य । अग्नये जुष्टं नेवपामीव्याह । जग्रयं एवेनां जुष्टं निषेपति । भियजुंषा । अयं इमे रोकाः । एषां खाकानामाप्त्य । त्ष्णा चतुथम्‌ । अपारामेतमवाव- रन्धं । स॒ एवमेवानुपूव< हवीशंषे निवपति (£ ) । इद्‌ हेत्य । स्फत्पसता नरस रभिविख्येषं वैश्वानरं ज्योतिरित्याह । सुरेवामि विपं- श्यति वेश्वानरं ज्योतिः । ावाप्रथिवीं हविषि ग्रहात उद्‌- #^ ५, हि वेपताम्‌ । दृश्ट्न्ता दुया दावाण्थव्यार्याह । गशृहप्‌ चक्णथम्या धृत्य । उवन्तारक्षमन्वहात्याह गत्य । जाद त्यास्सवोपस्थ सादयामीर्याह । इयं वा अदितिः । जस्या ९१८ शरीमत्सायणाचायेविरचितभाप्यसयेतम्‌-- [३ तृतीयकाण्डे ने, , ट स्ये सादय ति क: अम + ष त त्य हग ५. ( (9) } एवन इ पस्थ सादयति । ज्र हव्य रक्षस्वत्याह गरपष्त्य ५७)} यज्ञो वा आपो धामं प्रणीय प्रचरल्यतीयद्धेतद्रादुम्यामित्यांह्‌ हवी £ १ १८५ वित्‌ 1 ॥ न] ~. स्व शि, ह ` | ` ज॑मानः प्रतिष्टियै । देवो व॑ः सवितोरखुनाविस्याह । तृपरसूत एवेना उप्पनाति । अच्छिद्रेण पविरिणेयांह । (५, ॥ ॥ १, ५। वा आाद्त्याअच्छद्रं पवित्रम्‌ । तेनव॑ना उल्पुनाति । वताः ६. क (~, पाणा रश्मयः ( २) । प्राणे प्राणान्त्स्र सावित्रियर्चा । सवितृप्रसूतं मे करम किनि निनि कनो सामतन्माहमान्‌ व्याचष्ट । अग्र इ 1 यज्ञं नय तय तिमियाह । जग्रं एव यज्ञे नयन परपा०२अनु०५९] कृणयजुरवेदीयं तेत्तिरीयत्राद्यणम्‌ । ९१९ (३) । युष्मानिन्द्रो दणीत इवत ग्रयमिनद्र॑मरणीध्वं द्रत्यं इर्याह । दरव ह॑ हनिष्यतिन्र जपों व्त्रे | जापो हेन्द्र वत्रिरे । सेज्ञामेवाऽऽसमितत्सामानं व्याचष्टे । प्रिता स्थेयाह । तेनाऽऽ्पः प्रोक्षिताः । अग्रयै वो सुषटं प्राक्षम्पुप्रीपोमभ्यामित्याह । यथदिवतमेवेनान्प्रो- क्षति । त्रिः प्रोक्षति । अयादि यज्ञः (¢ )। जथो रक्ष सामपंहस्ये । शुन्धध्वं दैव्याय करमणे देवयज्याया इत्याह । देवयज्याया एवेनांनि शरन्धति । परेः प्रोक्ष॑ति । अयादि यज्ञः । जथा मेध्यखाय । अर्वतः रक्षो ऽव॑घ्रूता अरातय इर्याह । रक्षसामपंहरये । अदिय अदितिः (९)।अ ते ता थिवी वेविस्याह प्रतिष्ठिते । परस्तांसतीचीनंग्रीवमु- मेभ्यत्वायं । तस्मास्पुरस्तासरसयञ्च॑ स्य वा प्र + वैनकरोति। प्रति लाऽदियास्वग्बेलियाह सयत्वाय । जघ. स्तनूसात्याह। ज वा एषा तनूः । यदोष॑धयः । वाचो ९२० भ्रीपत्सायणाचायविरचितमाप्यसमेतम्‌-- [३ तृतीयकाण्डे समिष्वेसयांह शान्त्य । रविष्कृदेहीर्यां। देवाना हविष्कृतः । तान्हयति । अिद्वयति हि देवाः । इषमावद्‌जमावद्प्याह ( < ) । इषमेवोज यज॑माने दधाति । युमहदृत वयर संघातं लेष्मेर्याह भ्रावृव्याभिमूत्यं । मनोः श्रद्धा देवस्य यज मानस्याप्रशघ्रा वार्‌ । यन्नायुधष प्रावशऽऽसात्‌ । त्सु रा यावन्तो यज्ञायुधानायददतामुपाशृण्वन्‌ तस्मास्स्वानां मध्येऽवसाय यजेत ्ञायुधानामुददतामुपश॒ण्वन्ति समाहन्तवा अह विच्य (९) वीयम्‌ । श्रेएठ एषां भवाति । व त्रदमसिं प्रति तखा वष्र वाषत्पाह्‌ । वष्रद्धा वा अषधय | वष्त्रद्धा इक करा समदय । यज्ञः रक्षारस्यनुप्राविंशन्‌ । तान्यक्षा सीरयांह । तुपरेव रक्षाशसि निरव॑द्यते । अप उष मेध्यत्वाय । वायवो विविनकिखस्याह । पवित्र वे वायुः| प्रप ०२अन्‌ ०६] दृष्णयजुर्वेदीयं तैत्तिरीयतव्राह्मणमर । ` ९२१ पुनात्यवनानच्‌ । जन्तारक्षाद्व वा एते प्रस्कन्दन्ति । यें यूपात्‌ । दवो वः सविता हिरण्यपाणिः प्रतिंगरहमावित्याह परतिषटस्यं । हविषोऽस्कन्दाय । मिष्फडी क्तवा आंह । त्यद्रद्धि यन्नः । अथो मेध्यताय ( ११)। द्ाम्यामुत्सुनाति र्इमयेा नयन्त यज्ञपति यज्ञाऽदितिरस्कन्दाय गृह्णामी - त्याह वदेत्याह विजिंत्या अप॑हत्या अस्कन्दाय ज्रीणिं च ॥ इति कष्णयज्ज ज़वदीयते्तिरीयब्राह्मणे तुतीयाएटके द्वितीया- ध्याये पञ्चमोऽनुवाकः ॥ ५ ॥ 171 अथ द्वितीये षष्ठोऽनुवाकः । रक्षोऽवधूता अशंतय इ्याह । रक्ष॑सामपहल्ये । लगसीत्याह । इयं वा अदितिः । अस्या एवन- 4 (५ पुरस्तासतीचीनग्रीवुत्तरखोमोपस्तरणाति मेध्यलायं । मेधम्रपतिष्ठन्ते । तस्मान श॒ ० | | ~ 12 ॥ (7 ते प्रति लाऽदि्यास्वग्ेलियांह । यक॑ए्थिन्यो- वंया प्रति वा दविः स्कम्भ निर्वेचि- ९२ श्रीमत्सायणाचायेविरचितभाप्यसरमतम्‌-- [रततीयकाण्डे- सयौह । एतस्य यपो वीर्येण (३) । या युषे धामियाह । जयरेवास्मिन्दर्धा क्षादिव एतानि प्रस्वन्दन्ति । यानिं दृषदः । दुवो वः पविता हिर ण्यपाणेः प्रतिगृहावियाह प्रतिष्टिये । हविषोऽखकन्दाय । जत्॑वपन्ती पिस्षाण्रूनि कुरुतादियंह मेध्यवाय॑ ( ¢ ) निरायत विधुते वर्ण स्कन्दन्ति चत्वारिं च | । इति करुष्णयजु दीयतैत्ति रीयत्राह्यणे तृताया ट फ द्वितीयाभ्याये । षषठोऽन॒वाकः ॥ ६ ॥ क अथ द्वितीये सप्तमोऽनवाक्‌ पनित ृटिपि ब्रह्म॑ यच्छेयाह धृ । अपनय मा माद मह ।नेप्करव्यादः सेधा देवयजन वहैर्याह । य एवा माक्रव्यात्‌। ८ ( # न्स प्रपाररअटु०७] कृष्णयजुर्ैदीयं तैत्तिरीयत्राह्यणम्‌ । ९२३ तमपहय । मभ्येऽ््रा कपार्मुपंद्धाति । निदैयर रक्षो निद्या अर्यतय्‌ इत्याह । रकषरस्येव निहति । अग्निष - पयुपदधाति । असिमत्ेव रोके भ्योतिर्धत्ते । अङ्रमथिवक- ए ~ । .^2 (५ न्म द: 1 =. द्रः), 2 2 र 0 < § =<. 0४ , ® क. हर्हाते । धरुणमसि दिवे ते (२) । धमाऽपि दिशो दृःदेत्याह । दिशं एवेतेनं द्ृरहति। ` इमानवतखकान्हरहति । दश्टन्तेऽस्मा इमे लोकाः प्रजया पशु भः। य एवं पदं । अीण्यत्रे कपाखान्यद्धाति । अयं इम [काः । एषा ककानमाप्त्ये । एफमग्रे कपारमुपद्‌- धात । एकवा जग्रं कपा पुर्षस्य संमर्वति (३) अथ दे । जथ ताणि । अथ चारि । अथां । तस्माद रक्ष पुरुषस्य (ररः । यदेवं कपारन्युपद्याति । यन्नो वं प्रजापतिः । यज्ञमेव प्रजापतिः सर्खराति । जालसमानं- मव तरसरस्करातिं । तर सर्स्छृतमासमानम्‌ ( € )। अमु- न्नष्ठकरऽनृपराते । यदष्टादुपद्धाति । गायत्रिया तप्समि- तम्‌ । यत्नवं । वरता ततर । यदश्च । विराजा तव्‌ । यद्‌ केदृश । ब्षटमा ततर । द्दादृ्च (4) । नभत्या तव्‌ । ष त्र गनि ९. 08 ॐ | १ १५ <| 7 8 र + 9४ व ह <= ` न वतेयति ्िवेमेवेतेनं द श्ट्ति संभवति त्मान द्वाद श सभ्स्थत प्राणन इति छष्णयज्ेदीयौन्िरयन्राहमणे तृतीये अथ द्वितीयेऽष्टमोऽनुवाकरः । परपा०२अनु०८] कृप्णयञरवेदीयं तेत्तिरीयब्राह्मणम्‌ । ` ९२५ रेवतीः । परावो जगतीः । जोष॑धयो मधुमतीः । आप जोषधीः पशून्‌ । तानवास्मां एकधा स्छज्यं । मधुंमतः करोति । अभ्यः पारे प्रजाताः स्थ समद्भिः एच्यध्वमिति पर्या प्ट [वयातं । यथा सुरष्ट इमामनुविदत्य ( २ )। आप जोषधांमह्यन्त । तादृगेव तत्र्‌ । जनयस्ये ता संयोमी- त्याह । प्रजा एवतेन दाधार । अय्य खाशग्रीषोमा्यामि- त्याह व्यार । मखस्य शिरोऽपीत्याह । यज्ञो वे मखः । तस्यताच्छरः । यत्फुराडाश्चः । तस्मादेवमाह ( ३ )। ध॒माऽपि विश्वाय॒रि्यांह । विश्वमेवाऽपयर्थजमाने दधाति । उरं प्रथस्वार्‌ ते यज्ञपतिः प्रथतामिप्याह । यजमानमेव जया पञ्चभिः प्रथयति । चं ग्रहीष्वेस्यांह । सर्ममे- ते । जथाप जानीय परिमाष्टिं । माभ्स दधाते । तस्मांच्वचा मास्सं छन्नम्‌ । घमो धमिऽपमासे प्र्रज्यते । यत्पु- स ईश्वरो यजमानः शुचाथ््रदहंः। पयि करोति। कः । शान्त्या अप्रदाहाय । भिः पमि करोति। द्धे यज्ञः । जथो रक्षसामप॑हस्ये । अन्तरितः रक्षोऽ न्तरता अरातय इत्याह ( 4 ) । रक्षपतामन्तहिस्ये । परो- डाश्‌ वा जधिध्चितः रक्षारस्यजिषाश्सन्‌ । दिवि नाको ` नामाभ्री रक्षोहा । स एवास्माद्रक्ष । द्वस्वा ९२६ श्रीमत्सायणाचायविरचितभाप्यसमेतम्‌-- [तृतीयकाण्डे सविता श्रपयविर्याह । सवितृप्रसूत एवैनं श्रपयति । ॥ इत्याह । रक्षसामप॑हत्ये । अग्निस्ते तयु म्‌ पकः } भस्मनाऽभमिवास्यति । तस्म खन्रम्‌ (७ ) । वेदेनाभिवासयति । तस्माकेशैः शिरश्ठ- म्म्‌ | असखंरुतिभावुको भवति । य ए वं वेदं । प्राततमा णरयरशओ १ माजा स्याव्‌ । ईश्वरा यजमानस्य पशवः प्रमतोः च्यस्वेयह । प्राणा वृ व्रह्म (८) । प्राणाः सििष्कीः स्यात्‌ । अभिवासयति । तस्म माना वे छराडारः । प्रना पशवः पुरीष भिवापयाति । यजमानमेव प्रजयां पञ्चमिः सम॑ धयति । देवा वें हविर्भुाश्रवन्‌ । कस्मितिदं म्रश्या ०, @ | मह इति । साोअप्रेर्रकादर (९ ) मां तनूः दध्वम्‌ । अहं वस्तं जनयिष्यामि । ^ =, ५, प्रा ०२अनु०९। कृष्णयजुर्वेदीयं तेत्तिरीयव्राह्यणम्‌ । ` ९२७ सवां देवता इतिं । सोऽङ्गरेणापः । अभ्यपातयत्‌ । ततं एकतोऽजायत । स द्ितीयंमभ्यंपातयत्र्‌ ( १० ) । तते हितेऽनायत । स तृतीय॑मभ्य॑पातयत्‌ । ततंसिते।ऽ- जायत । यद्भ्याऽजायन्त । तदाप्यानामाप्यखम्‌ । यदा- प्मभ्याऽजायन्त । तदासम्यानामास्म्यसखम्‌ । ते देवा आप्ये ष्वमृनत । जप्या जमृनत सुयीभ्यदिते । सूयीम्यदित सूयाभिनिरकते ( ११ ) । सू्यीभिनिगक्तः कनसिनिं । ङनखा श्यावदति । रयावद॑ननग्रदिपिषौ । अग्रदिपिषः पंरि- वितते । परिवित्तो वीरहणि । वीरहा ब्रह्महणं । तहृह्महणं नात्यच्यवेत । अन्तवेदि निन॑ययवर॑दरये । उल्पुकेनाभिग लाति शरतत्वाय । शृतकामा इव हि देवाः ( १२)। अन्या जिन्वन््नुविदत्येवमाहाशान्त आह गुप्तं छनं त्रह्मऽनवी। मम्यपातयत्मये।भिनिम्रक्तं देवाः ॥ इति क्रष्णयजःः दीयतेत्तिरीयव्राह्यणे तुतीयाष्टके द्वितीयाध्या- ये$ष्टमोऽनुवाकः ॥ ८ ॥ अथ द्वितीये नवमो ऽनुवाक्रः। देवस्य खा सवितुः प्रसव इति स्फ्यमाद॑तते प्ररुखै । ` जधिनेोबाहुभ्यामित्यांह । अधिनौ हि देवान।मध्वर्य ६ णो हस्ताभ्यामिस्यांह यसं । आदद इन्द्र॑स्य पे दक्षिण इत्याह । इन्दियमेव यजमाने दधाति । सह- ५ . प | | ९२८ श्रीमत्सायणाचायविरचितमाप्यसमेतम्‌-- [२ततीयकाण्डे- तेजं एवास्मिन्दधाति । विषद्र न मेत्‌ । यन्नेनं मा देवा अभिभविप्यन्तीतिं । स॒ ए भ्य॑वमीत्‌ । साभपेध्याऽभवत्‌ । अथो यदिन्द्र त्र तस्य रोहितं एथेवीमनु व्यवाव्त्‌ । सा मध्याऽभवत्‌ एवि देवयनजनी्याह (२) । मेध्यमिवेनां देवयजनीं ` नामहिरसायं । त्र गच्छ गौस्थानमियांह । उन्दरिपिवै व्रजो गोस्थानः । छन्दरस्यवास्मं व्रजे गोस्थानं करोति। वषत ते चोरिरयाह । दृष्टि चोः । दषटिमेवाव्॑ये । वध्रान ` देव सवितः परमस्थां परावतीरयांह (३) दौ वाव पपौ । यं चेव देष । यश्चन दिष्टि । तावभौ बघ्राति परमस्यां परा- वति शतेन पशः । ये।ऽस्मान्देषटि यं च॑ वये हिष्मस्तमतो मामोगित्याहानिग्रुक्स्ये । अरसं नामासुर आ॑सी भिव्यामुप॑म्डपरीऽशयत्‌ । त देवा जपंहतोऽर एभिव्या इति एथिव्या जपात्रन्‌ । भ्रातरव्यो वा अररः | अप॑हतोऽ- ररः एथिव्या इति यदाहं ( ¢ ) । ्रातृन्यमेव प्रथिव्या अपहन्त । तेऽमन्यन्त । दिवि वा अयमितः पतिष्यतीति । 9. प्पा०२अनु ०९] कृष्णयजुर्वेदीय तैत्तियीयव्राह्यणम्‌ । ` ९२९ वा अररः । अररस्ते दिवं मा स्कानिति यदाहं । भ्रात्तव्यमेव दवः पारवाधत । स्तम्बयज्ञहरति । एथिव्या एव भ्रात॑व्य- मर्पहन्ति । हितीयः हरति (९५) । जन्तरिक्षदिषेनमप- हन्ति । त्रतीय< हरति । दिवि एवैनमपं हन्ति। तूष्णीं च॑तुभैर हरति । अर्परिमितादेवेनमप॑हन्ति । असुराणां गा इय- मग्र आसीत्‌ । यावदारीनः परापश्यति । तावहेवानांम्‌ । ®" ® त दवा अष्ूवन्‌ । अस्व ना स्यामपीतिं(&) । क्येनो 4 9 दास्यथात । यावत्स्य परिगृहर्थोति । ते वप्तवस्वेतिं रक्षि- णतः पयग्रहन्‌ । रद्रास्तरेति पश्वा । जदियास्वेस्यत्तरतः। तंभग्मना प्राच्चाऽनयन्‌ । वसुभिदक्षिणा । सदेः प्रयः । जादयस्दचचः । यरस्यवं विदुषौ वेदं परिगृह्णन्ति ( ७ ) । भव्यानां । परऽस्य भ्रातृव्यो भवति । देवस्य सवितुः सव इत्याह प्रसूय । कमं कृण्वन्ति वेधस इस्यह । इषितः हि केम क्रियते । एथिन्यं मेध्ये चामेध्यं च व्य॒र्द्क्राम- तास्‌ । प्राचानमदाचीन मेध्यम्‌ । प्रतीचीन दाक्षणा मेध्यम्‌ | प्राचामुदोची प्रवणां करोति । मेभ्यमिवेनां देवयजनीं कराति (८ )। प्राञ्चा वेद्यध्सावुर्नयति । आहवनीयस्य १. पारगृहास । प्रतीची श्रोणीं । गाहपत्यस्य परिग्रहस्य । थो मिथुनखायं । उद्धन्ति । यदेवास्या अमेध्यम्‌ । तद्‌- ११५४ वि ९३० श्रीमत्सायणाचार्थविरचितमभाप्यसमेतम्‌-- [रतृतीयकाण्डे- म॒ छिनत्ति । ्रावव्यस्येव मं छिनत्ति । मृं वा अति- तिष्रदरक्षाश्स्यन्‌ासपतं । यद्धस्तन ईशन्वार । कनखनीः । निरयत । तां च॑तुरगुरेऽन्वविन्द॒न्‌ । तस्मा चतुरद्गरं खे यां । चतुरङ्गं सनति । चतुरङ्ग दयोष॑षयः प्रतितिष्ठति । 3 णतो वर्षीयसीं करोति । देवयजनस्यैव रूपमकः ( 9१ ,? । पुरीषवतीं करोति । प्रजा वे परावः पुरीषम्‌ । प्रजयेवेनं पञ्चभिः पुरीषवन्तं करोति 1 उत्तरं परिग्राहं परिग्रहाति । एतावती वै णएंथिवी । यावती वेदिः । तस्या एतावत एवं प्रात्व्यं निर्भज्य । आत्मन उत्तरे परिग्राहं परिग्रहाते। ऋतमस्यृतसदनमस्यृतश्चीरसी्याह । यथायजुरवतव्र (१२) । क्रूरमिव वा एतकंरोति । यदि करोतिं । धा जंसि सखधा असीति योयुप्यते शान्तये । उ चा वस्वी चापीयाह । उामेवेनां वसौ करोति । पुरा क्र्रस्य विरूपो विरष्शितरिव्याह मेध्यतायं । उदादायं एथिर्वी जमेष्यम्‌ । तदेष । मध्यौ देवयजनीं ला (१३) । परपा०२अनु० १०] कृप्णयञ्ु्द्‌यं तेत्तिरीय्राह्मणम्‌ । ९३१ यद्दशनन््रम॑सि मेध्य॑म्‌ । तदस्यामेरयति । तां धीरासो अनुदृश्य यजन्त इत्याहानुस्यात्यं । प्रोक्षणीरासादय । इध्मावहिरपंसाद्य । सुवे च सुच॑श्च संमृड्टि । पलीः सेन॑द्य । ञाग्येनोदेदीयाानुप्रषतये । प्रोक्षणीरासाद्‌- यति । अपा व॒ रक्षा्नाः (१८४) । रक्षपामपहस्यं। रफयस्य वत्भनसाद्यति । यज्ञस्य संत॑ये । उवाच हारितो ~ | ५.५ ५५, ९१९८. । एताकवतावा समुमष्महक अपि ञास्त्‌ । यार्वेता प्राक्षणागरत । तस्मद्भवब्वरासायाः । स्पफ्यमुटस्यन्‌ । य ५, *\ | हिष्यात्त प्याधत्‌ । शचवनमपयात ( १९ , | वै वायुराह परावतीत्याहाहं द्वितीय हरतीति परिगृहन्तिं देवयजन करोति 0 दक्षिणतो रक्ारस्यप॑हन्ति । अग्निभ्यां प्राच प्रतीच्॑ । पयं । उतकरेऽभिषदधति (१) 1 यथोपधायं ९३२ श्रीमत्सायणाचायंविरचितभाष्यसमेतम्‌-- [तृतीयक णण्डे- प्रतारयति मेध्याय । अथो पाप्मन॑ एव भ्रात्र॑व्यस्य न्यङ्गं छिनत्ति । इध्मावरिरूपसादयति युक्तय । यन्नस्यं मिथुन- त्वाय । अथों एरोरुचमेव॑तां दधाति । उत्तरस्य कर्मणोऽनु- ख्यातस्य । न पुरस्ताययगुपसादयत्र (^ २, । यत्पुरस्तास- त्यगंपसाद्यत््‌ । अन्यत्राऽऽहृतिपथादिष्मं प्रतिपादयेत्‌ । प्रजा वे वरहिः। अपंराध्नुयाद्रहिषां प्रजानां प्रजननम्‌ । पश्वा्मा- गुप॑सादयति । जाहृतिपयेनेभ्मं प्रतिपादयति । सेंप्रसेव क्ष 8 क बहिषा प्रजानां प्रजननमुपति । राक्षिणमिभ्मम्‌ । उत्तरं बहिः । आस्मावा इध्मः । प्रजा बहिः । प्रजा द्यासन ®, अ,९५ उत्तरतरा तार्थं । ततो मेधमुपनाय । यथादैवतमेवनस्मात- प्रापयति । प्रातातष्ते प्रजया पश्चमियजमानः(३)॥ बृश्धातं सादर्यादष्मः पञ्चच ॥ क @ अ, (न > (©, इति कृष्णयजववदीयतेत्तिरीयबाह्यणे ततीयाष्टके द्वितीयाध्याये द्रामोऽनवाकः ॥ ५०॥ @ = भर, | ५१ ततीयस्यां देवस्याश्चपडं यो वे पूवदयुः कमणे वामिन्द्र वृ्रमहन्त्सोऽपोऽवधूतं धृष्टि दवस्येत्याह संवपामि देवस्य स्फ्यमाददे वञ्जो वै स्फ्यो दशं ॥ तृतीयस्यां यज्ञस्यान॑तिरेकाय .पवितच्ैवल्यध्व्युं च॑यिषवणमस्यन्तरिक्ष एव रक्षपाम- तले दर वाव पुरंषौ यददश्वन्द्रम॑सि मेध्यं पञ्चारींतिः ॥ ~~ हरि; ॐ ॥ 4 इति कृष्णयजु्वदीयतेत्तिरीयत्राह्यण तृतीयाष्टके दितोयोश््यायः॥२॥ ( अष्ट ३ अध्या० २८१८ ) अनु १० ( १७९..)) . परपा०३अनु ०१] कृष्णयर्ेदीयं तेत्तिरीयबाद्यणम्‌ । ९३२ अथ त॒तीयोऽध्यायः । तत्र प्रथमोऽनुवाकः । हरि; ॐ । प्रसष्ट रक्षः प्रस्य अरातय इयांह । रक्षसामपरस्ये । ` अ्र्वस्तेनिष्ठन तेजसा निषटपामी्याह मेभ्यखायं । सुचः संमा । सवमत्र । एमांरसमेवाऽऽभ्यः सश्श्यति मिथुनलायं । अथ॑ जुहूम्‌ । जथोपमूत॑म्‌ । अथं ध्रुवाम्‌ । अपो वे चुहू (१) ) अन्तरिक्षमुपभव्‌ । एथिवी धरुवा । इमे वे रोकाः सुचः । वरटि संमाजेनानि । दषटिवा इमाीकान॑मुपूष कल्पयति । ते ततः ऋपाः समेधन्ते । समेधन्तेऽस्मा इमे रोकाः प्रजय। पशमिः। य एवं वेदं । याद्‌ कामयत वषः परञजन्य॑ः स्यादिति । अग्रतः संमृज्यात्‌ (२ .)। वषिमव नियच्छति । अवार्चनमग्रा ह इष्टः । याद कम येतावषकः स्यादेति । मरतः मृज्यात्‌ । दटमवाच- च्छति। तद्‌ वा जाहः । अग्रत एवोपरिशत्समृन्याद । मतो ऽपस्तात्र । तद्नुप्रवं कर्पते । वधुका भवत्ता ( ३ ) । प्राचीमस्याकारम्‌ । अश्ररन्तरतः 1 एवमव दयन मते । जथो अग्रादया ओषधीनामूमे प्रना उपजावान्त ॥ उ एवात्रादयस्याव॑र्द्ध्ये । जधस्तीदतीर्ाम्‌ । द्ण्डए्तत- ९३४ श्रीपरत्सायणाचायैविरचितमाष्यसमेतम्‌-- [तृतीयकाण्डे मतः । मून मूढं प्रतिष्ठित्यै । तस्माद्रत्नौ प्रा्य॒परिशः मानि । प्रयच्यधस्तात (¢ ) । खुण्ष्येषा । प्राणां वे खवः । उहूर्दक्षिंणो दस्त॑ः । उपमृत्सन्यः । आत्मा ध्रुवा । अत्नं समाजंनानि । मुखतो वे प्राणोऽपानं भ्रा । जत्मानमत्न प्रविश्यं । बाद्यतस्तनुव॑र शुभयति । तस्म॑स्सु- वमेवप्रे संमा । सुखतो हि प्राणोऽपानो मूला । जासा- नमत्रमाविशतिं । तौ प्राणापानो । अन्य्॑घुकः प्राणापा- नाभ्यां भवति । य एवं वेदं (५) ॥ जुहुमृज्याद्धवतीतिं परत्यश्यधस्तान्माष्टि पञ्च च ५ इति छृष्णयञुवदीयतेत्तिरीयव्राह्मणे तुतीयाष्टके तृतीया- ध्याये प्रथमोऽनुवाकः ॥ 9 ॥ ` अथ तृतीये दितीयोऽनुवाक ¦ । द्विः शिल्पमवततम्‌ । एथिव्याः कुभि चितम्‌ । तेनं च वयः स॒हसवल्शेन । सपलनं नाशयामि स्वाहेति । सक्सं- मामनान्य्ना प्रहरति । जपा वै द्भीः । रूपमेवेषामेत- नमाहंमानं व्याचष्टे । अनुष्टमच। । जानुष्टमः प्रजाप॑तिः । प्राजापत्यो वेदः । वेद्स्याग्रः सुक्संमा्भनानि ( १ )। = स्वनवनानि छन्दसा । स्वयां देवतया सम॑र्धयति । अधो कग्वाव योषा । टमे। दषं । तन्निधनम्‌ । मिथुनमेवास्य ्पा०२अनु०२] दृष्णयजवदीयंतैत्तिरीयत्रा्णम्‌ । ९३९ तद्यज्ञं करत प्रजननाय । प्रजायते प्रजयां पञ्चमि जमानः । तान्यके दथेवार्पास्यन्ति | तत्तथा न कायम्‌ । जारब्धस्य याज्ञेयस्य कमणः स॒ विदोहः ( २) । यथ. नानं पशवोजभितिषठयुः । न तसथुम्यः कम्‌ । जद्धिमी- भ व्वा्र -चस्यत्‌ । यद य्॒ञेयस्य करमणोऽन्यत्राऽ शं = तीभ्यः संतिष्ठते । उक्तरो वाव तस्यं प्रतिष्ठा । एताः हि तस्म प्रतिष्ठं देवाः समभरन्‌ । यददविमार्जय॑ति । शान्तम्‌ । यदुक्ररं न्यस्यति । प्रतिष्ठामेवेनांनि तद्मयति(२)। प्रतितिष्ठति प्रजया पञ्युभियजमानः । अधो स्तम्बस्य वा एतद्रपम्‌ । यत्छुक्समाजनानि । स्तम्बो वा जषधयः। तासा जरकरत्त परवा न रमन्ते । अग्रियो चैषां जरकक्षः । ` यावदृप्रयो ह वं जरकक्षः पञ्युनाम्‌ । ता्वद्परियः पशनां भवाति । यस्यतान्यन्यत्राग्रदधति । नवदान्यांसु वा भष धाषु पशवो रमन्ते (% ) । नवदागो हैषा परियः । याव॑- स्यां ह वं नवदावः पशूनाम्‌ । तावयियः पञ्चनां भ॑वति। यस्यतान्यप्र। प्रहरन्ति । तस्मदेतान्यग्नावेव प्रहरे । यतर्‌ स्मिन्त्समृन्यात्‌ । पञ्चूनां धृत्य । यो भूतानामधिपतिः । द्रस्तन्तिचरो दष । प्ुनस्माकं मा हिसीः । एतदस्त हत तव स्वाहयिसंमाननन्ययो प्रहरति । एषा वा कभ, ` | ® एतेषां योनिः । एषा प्रतिष्ठा । खामेवैनानि योनिम्‌ । ९३द्‌ भ्रीमस्सायणाचायाविरचितभाष्यसमेतम्‌-- [रतृतीयकाण्डे- स्वा प्रतिष्ठ ब्रमवत । प्रातातेषएठत प्रजया पश्चभ्षजः मानः (९4) दस्याम॑९ लुकसंमाजैनानि विदोहो ग॑मयति पावि रमन्ते हिर्पीः षट्‌ च ॥ इति कृष्णयजरवेदीयतेत्तिरीयब्राद्यणे तु तीयाष्टके तृतीयाध्याये द्वितीयोऽनुवाकः ॥ २ ॥ अथ ततीय ततीयोऽनवाकः । ` ` $ अन्नो वा एषः। यऽपलीकः । न प्रनाः प्रनायेरन्‌ । पलन्यन्वास्ते । यज्ञमेवाकः । प्रजानां प्रजननाय । यत्तिष्ठन्ती संनद्यंत । प्रियं ज्ञातिः रुन्ध्यात्‌ । आसीना सेन॑द्यते | सेना दषा वीरे करोति (१) । यसश्वासाच्यन्वा- सीति । अनयां समदं दधीत । देवानां पतिनया समंद दधीत । दृशदक्षिणत उदीच्यन्वास्ते । आस्नो गोपीथाय । जायासना सामनसमियाह । मेभ्यमिवेनां केव॑टीं कृता । जाहिषा समधयति । अयरनुत्रता भ्रू संन॑दये सुङृताय कमयह । एतद पलियं व्रतीपनय॑नम्‌ (२) तनेधैनां नृतमुपनयति । तस्मदृहुः । यश्चवं वेद्‌ यश्च न । योक्त व युतं । यमन्वास्ते। तस्यासुष्मिष्ठोके भवतीति योक्तेण । यदचाक्नम्‌। स यागः यदास्ते । स क्षमः ३) । योगतेमस्य क्ल्य । युक्तं क्रियाता जाञी.कामे युज्याता इतिं । आ्चिष समदय । ग्रन्थि ग्रधाति । आशिषं एवास्यां परिग्र- भ्रा०९अनु०४। कृष्णयद्वेदीयं तैत्तिरीयव्राह्मणमू्‌ । ९३७ लाति । पुमान्व ग्रन्थिः । स्री पलीं । तन्निधनम्‌ । मिथ- नमुवास्य्‌ तज्ञ करति प्रजननाय । प्रजायते प्रजयां पञ्च भियंज॑मानः (¢ ) । अर्थो अर्घो वा एप आसनं । यत्प- ९ । यक्चस्य्‌ धृत्या अजशिथिर्भाकाय । सएप्रजप॑स्वा वयर सुपलनीरूपसेदिमेरयांह । यज्ञमेव तन्भिधुनी करोति । ऊन > तारत वायाता इति प्रजाये । महीनां पयोऽस्योष॑धी नार रस॒ इत्याह । रुपमेवास्येतन्मंहिमानं व्याच । तस्य त२क्ष।यमाणस्य नवपामि देवयज्याया इत्यह । आशिषमे- वतामाञ्चस्ते (4) ॥ कर| त्रतापनर्यन क्षमां यजमानः श्त] इति इृप्णयुर्वदीयतेत्तिरीयव्राह्मणे तृतीया्ठके तृतीयाध्याये तृतीयोऽनुवाकः ॥ ३ ॥ | अथ तृतीये चतुर्थोऽनुवाकः । नयेन रत चवं मधुं चप्रजा्पतिरामीद्‌ । यतो मध्वंसीत। ` तत; प्रजा जनत । तस्मान्मध्षि प्रजर्ननमिवास्ति । पर्मान्मद्षा न प्रचरान्त । यातयाम हि। अन्येन प्रच॑- रन्त । यन्ना वा जार्ज्यम्‌ । यज्ञेनव यत्तं प्रचरन्ययतया- मत्वाय । पल्यवेक्षते (१) मिथनत्वाय प्रन॑से । यै प्रत्ना य॒ज्ञस्य॑ कृरोतिं । मिथुनं तव्‌ । जथो पलिया एवैष यन्ञस्यन्वारम्भोऽनवच्छिच्ये । अमेध्यं वा एतक्यात । ११६ ९३८ श्रीमत्सायणचायविरचितभाप्यसमेतम्‌-- [तृतीयकाण्डे- ` थत्पल्येक्ष॑ते । गाहिपर्येऽधिंश्रयति मेध्यताय॑ । जआहवनी- यमभ्यदद्रषति । यज्ञस्य सेतैतयै । तेजोऽसि तेजोऽतुमेही- याह (२) । तेजो वा अग्निः । तेन आज्य॑म्‌ । तेज॑सैव तेजः समर्धयति । अग्निस्ते तेजो मा विनंदियाहाहिरसाये । स्फ्यस्य वतन््साद्यति । यज्ञस्य सतस्य । अग्रेमिह्नाऽसिं दैवानामिस्याह । यथायजुरेवैतत्‌ । धाम्ने प्रे देवेभ्यो यङषे यज्षे भवेर्याह । जआशिष॑मेवेतामाशस्तिे (३)। तहा अतः पवित्रस्यामेवारएनाति । यजमानो वा जाज्यम्‌ | प्राणापानां पवित्रे । यजमान एव प्राणापानौ दधाति! पुनराहारम्‌ । एवमिव हि प्राणापानां सेचरतः । श्ुक्रम॑सि ज्योतिरसि तेजोऽपीत्यांह । रूपमेवास्येतन्म॑हिमानं व्यार्चरे रियल॑षा । अयं इमे रोकाः ( ¢ )। एषां छोकानामाप्यं । त्रेः । उयात्रद्धि यज्ञः जथो मेध्यवायं। जथाऽऽन्यवतीमभ्या- मपः । रुपमेवाऽऽप्तमितदणे दधाति । अपि वा उताऽश्ः | यथां ह वै योषां सुवणर हिरण्यं पेश विश्च॑ती सूपा- ` ण्यास्ते । एवमेता एतहातिं । जपो वै सवी देवताः (५ )। एषा हि विशेषा देवानं तन्‌: । यदाज्य॑म्‌ । तव्रोभयोर्मी- रपसा । जामः स्यात्‌ । यदयज्ञषाऽऽज्यं यञ्चुषाऽप उत्पनी- यात्‌ । छन्दसाभ उत्पुनायनांमिखाय । अथो मिथुनलाय॑। ९।।३नयच्‌ । सवतृप्रसूते मं कमासदिति । सवितप्रसूत- पपा०दअयु०९} कृष्णयज्रवेदीयं तेत्तिरीयत्राह्मणम्‌ । ९३९. मेवास्य कमं भवति । पच्छो गायत्रिया चरिः षमद्लायं । जद्धिरवापवाः संनयति । ओष॑धीभिः पयुन्‌ । पशुभिर्य जमानम्‌। शुक्र खा शुक्रायां ज्योतिस्वा ज्योतिष्य्चिस्वाऽ- चिषायाह सवलायं । पयीप्त्या अनन्तरायाय (६ )। रत आह शास्तं लोका देवता मवति षट्‌ च॥ भह & इति कृष्णयजर्वेदीयतेतिररीयवाह्यणे ततीयाष्टके ततीयाध्याये ` चतुथांऽन॒वाकः | ४ ॥ अथ तृतीये पञ्चमोऽनुवाकः 1 देवासुराः संयत्ता आपन्‌ । स एतमिन्द्र आन्यस्यावका- रामपर्यव्‌ । तेनवक्षत । ततो देवा अर्थवन्‌ । पराऽछराः ॥ य एवं विदानाभ्यमवेक्षते । भवव॑त्यास्नां। पराऽस्य भ्रातव्यो भवति । ब्रह्मवादिनो वदन्ति । यदाज्येनान्यानि हवीश्ष्यं मिवार्यति (9, । अथ केनाऽऽ्यमितिं । सव्येनेतिं ब्रयाव्‌। ` चुं सवयम्‌ । सलेनेयेनदभिषारयति । श्रो वा एषोऽन्धो ` भवितोः । यश्चक्षुषाऽऽज्यमवेक्षते । निमील्यविक्षित । दाधा- राऽऽस्मन्वक्चः। अभ्यान्यं वारयति । जन्ये ग्रहति (२), छन्दासि वा जन्यम्‌ । छन्दर्स्येव प्रीणाति । चत्‌- जहां गरहति । च॑ष्पादः पञ्चः । पञ्चुनेवाव॑रन्धे । अष्टवुपभृतिं । बष्टक्षरा गायत्री । गायत्रः प्राणः । प्राण- ९४० श्रीमत्ायणाचा्थविरचितमाष्यसमेतम्‌-- [रतृतीयकाण्ड- मेव परषुं दधाति । चतुश्रवा्थाम्‌ ( ३ ) । चतुष्पाद पसुदः | पथष्वव) 11९८।1०।९१ ॥ 4७1114१4 जः । भरात्व्यदेवत्यो पभृद । चतुजुह्वां ग्रहन्धयां गह्य यात्‌ | अष्टावुपमृतिं ग्रहन्कनीयः । यजजमानायेव भरुः व्यमुपस्ति करोति । ओवि सुचः । चतुजुहां ग्रहति । तस्माचतंष्पदी ८ ¢ ) । अष्टावुपयृत्तिं । तस्माद्टशफा । चतुरधुवायांम्‌ । तस्माचतस्तना । गमिव॒ तत्सर्सरीति । साऽस्मं सर्स्फतेषम्‌न दुह । यज्जुह ग्रहति । प्रयाजस्य स्तत्‌ । यद॑पमृति । प्रयाजानूयाजेभ्यस्तत्‌ । पसवस्मं वा एतवन्नायं गद्यते । यदृषुवायामाञ्यम्‌ ( 4 )॥ अभिघारयति गृहणाति ध्रुवायां चतुष्पदी प्रयाजानूया- नेम्यस्तद्ष्रे च इति कृष्णयजुवदीयतेत्तिरीयव्राह्यणे ततीयाष्टके ` तृतीयाध्याये पञ्चमोऽनुवाकः ॥ ५॥ ` „ अथ तर्तायि षष्ठी ऽनवाकः । आपो दवीरग्रे एवो अग्रे गुव इर्यह्‌ । रूपमेवाऽऽपसामेत- हिमानं व्याचष्टे । अग्र॑ इमं यत्न न॑यत यनज्नपंतिमि- प्याह । अग्र एव यत्नं नयन्ति । अग्रं यज्ञपतिम्‌ । युष्मा- 9 ररे (= ` पपा०२अनु ०६] दृष्णयज््वदीयं तेत्तिरीयव्राह्यणम्‌। ९४१. सज्ञामेवाऽऽसामेतरसामानं व्याच्े । प्रोक्षिताः स्पेयाह ( १) । तेनाऽभ्पः प्रोक्षिताः । अर्दवभ्यो निखा- यत । कृष्णं रुपं कृला । स वनस्पतीन्प्राविश्व्‌ । कृष्णोऽ- ` स्याखरष्टोऽयं खा सखाहेयांह । अग्नय एवैनं चुट करोति । अथों अग्नेरेव मेधमवंरुन्धे । वेदिरपि बर्हिषे रवा स्वाहेत्याह । प्रजा वै वहिः । प्रथिवी वेदिः (२). प्रजा एव एथिष्यां प्रतिष्ठापयति । बहिरपि सुगभ्यस्ता स्वाटेयाह । प्रजा वे वहं | यजमानः सुचः । यजमान- मेव प्रजासु प्रतिष्ठापयति । दिवे खाऽन्तरिक्नाय खा एथिष्ये सेति बिरासाच प्रोक्षति । एभ्य एवेन॑होकेभ्यः प्रोक्षति । अथ्‌ ततः सह खचा पुरस्तास्यञ्च ग्रन्थि प्र्ुक्षति । प्रना वै बहिः । यथा सूदे कार जाप॑ः पुरस्तायन्तिं ( ३ ) । तागेव तत्र । स्वधा पितृम्य्‌ इयांह । खधाकारो हि पितू- णाम्‌ । उर्भव वहिंषद्रव इति दक्षिणाय श्रोणेरोत्तरस्ये निन॑यति संतये । मासा वे पितरों बर्हिषदः । मासानेव ॥ ®+ £ ९ 1 ९ प्रीणाति । मासा वा ओष॑धीवधयंन्ति । मामः पचन्ति समृदध्ये । अन॑तिरन्दन्ह पर्जन्यो वषति । यनेतदेवं क्रियते (४) । उजा पथिषीं गच्छते्याह । एथिव्यामेवोजं दथाति। ` तस्माएरथिष्या अरजा भुज्ञते । ग्रन्थि विसेःसयति । प्रजन यत्येव तव्‌ । ठधव प्रापु प्रत्यञ्चमाय॑च्छति । तस्मासा- क~ ९४र्‌ श्रीमत्सायणाचायेविरचितमाष्यसमेतम्‌-- [सेतृतीयकः डि चीन रेताँ धीयते । प्रतीचीः प्रजा जायन्ते । विष्णो स्तपोऽपीत्यांह । यन्नो वे विष्णुः (4 )। यज्ञस्य धृस्यें | पुरस्तासस्तरं ग्रंहाति । मुस्यमेवनं करोति । इयन्तं गृह्णाति । प्राप॑तिना यज्ञमुखेन संमितम्‌ । इयैनतं ग्रहति । यन्नप- रुषा संमितम्‌ । इयन्तं गृहाति । एतावहे पुरषे वीर्यम्‌ । ` वीयंमितम्‌ (६ ) । अपरिमितं गह्णाति । अप॑रिमितस्या- चट, वरट्ध्यं । तस्मिन्पवित्रे जपिष्जति । यजमानो वे प्रस्तरः । प्राणापानौ पवित्र । यज॑मान एव प्राणापानौ द॑धाति । उरणौ खा स्तृणामीप्याह । यथायङ्वैतव्‌ । स्वासस्थं देवेभ्य इत्याह । देवेभ्यं एवन॑स्सवासस्थं करोति (७) । वहिः स्तृणाति । प्रजा वे बहिः । थिवी वेदिः । प्रजा एव एथिव्यां प्रतिष्ठापयति । अन॑तिदश्रः स्तणाति । प्रयै वन पश्युभिरनतिष््रं करोति । धारय॑नप्रस्तरं परिधीन्प- रद्धाति । यजमाना वं प्रस्तरः। यर्जमान एव तत्स्वयं पारवान्परद्वातिं । गन्धवाऽपि विश्वावसुरित्याह (८ ))। वश्रमवाऽयुयजमने दधाति । इन्द्रस्य बाहरंपि दक्षिण इयाहं । इन्द्रयमेव यजमाने दधाति । मि्रावकश्णो वोत्त- र्तः परधत्तामेयाह । प्राणापाना मि्रावकणो । प्राणापा- ` नाविवासिन्द्धाति । सूधैस्ला पुरस्तांसालिस्यह । रक्ष- ` । ह ये । कस्यािद्भिशस्त्या इत्याह । मताद्‌- ्पा०३अब्‌०६] दृष्णयज्ैदीयं तैचतिरीयव्राह्मणमू। ९४३ ` वैनं पाति (९ ) । वीतिहात्रं खा कव इत्याह । अप्धिमेव हात्रेण स्मथयति । द्युमन्तः समिंधीमहीत्याह समिदृष्ये । ज्य बृहन्तमध्वर इयाह व्रदृभ्यं । विशो यन्धे स्थ इर्याह । विशां यत्यं । उदीचीनाग्रे निदधाति प्रतिष्ि्ये । वपरुना सद्राणामादिस्यानार सद॑सि सीदेर्याह । देवतानामेव स्दने प्रस्तर^ सादयति । उहूरंसि धृताची नाभ्रेव्याह (१० )। जसा वं जुहूः । अन्तारक्षमुपमूत्‌ । एथिवी ध्वा । तासामे- तदव प्रेयं नामं । यद्ष्रताचीतिं । यद्ष्टताचीर्याहं । प्ियणेवेना नात्रा सादयति । एता असदन्प्ङृतस्यं रोक इत्याह । सत्य व सुङृतस्य खकः । सत्य एवनाः सुजृतस्यं रोके सादयति । ता विष्णो पाहीर्याह । यन्नो षै षिष्णुः। यज्ञस्य शत्य । पाहि यज्नं पाहि यज्ञपतिं पाहि मां यन्न नियमित्याह । यज्ञाय यजमानायाऽऽत्मनें । तेभ्यं एवाऽऽ- शिषमाशास्तेऽनार्य ( ११) ॥ सथत्याहं थिवी वेदयन्ति क्रियते विष्णवीरयषमितं करोलयाह पति ` 1 नान्नत्ाह रोके सादयति षट्‌ च॑ ॥ इति कृष्णयजुेवीयतैत्तिरीयत्राह्मणे तृतीयाष्टके तृतीयाध्याये । | ष्टोऽनुवाकः॥६ ॥ ५ ९४ श्रीमत्सायणाचा्ैविरचितभाष्यसमेतम्‌-- (रतृतीयकाण्ड- अथ ठरतीये सप्तमोऽनुवाकः । थया सतता अचिना प हतं । देवा अहुरानभ्य॑मवन्‌ । जग्रये समि- ध्य॒मानायानब्रहीस्याह भ्रातुव्याभेमूत्य । एकवरशाताम- ध्मदारूणिं भवन्ति } एकविरशो वं पुरूषः 1 पुरषस्याऽऽप्त्य । पद्यदरोध्मदारुण्यभ्यादैषाति । पञ्चदश वा जधमापतस्य = रा्यः। अर्धमासशः सेवर भप्यते । अओन्परिधीन्परि दधाति (१) । उर्ध्वे समिधावादधाति । अनूयानेभ्य समिधमतिशिनष्टि । षटसंपयन्ते । षड्वा ऋतव॑; । तूने णाति । वेदेनोपवाजयति । प्राजापत्यो वं वेदः । प्राजा पतयः प्राणः । यजमान माहवनीयंः । यजमान एव प्राणं दधाति (२) मररुपवाजयाति । चया वे प्राणाः । प्राणानेवासमिन्दधाति । वेदेन पयस्य सवेण प्राजापत्यमाषा- रमापारयति । यन्नो वं प्रजापतिः । यज्ञमेव प्रजापतिं मुखत आरभते । अथो प्रजापतिः सवा देवताः । सवां एव्‌ देवताः प्रीणाति । जिमभ्रीत्रिधिः संमृद्रदीतयाह । यादि यन्नः (२) । जथा रक्षपसामपहत्यं । परिषान्संमाट । पुना- त्येवेनाय्‌ । त्रिः संमा । अयादि यन्नः । जथो मेध्य लायं । जथो एते वे देवाश्वाः । देवाश्वनिव तस्पमां्ट । सवस्य रोकस्य समष्टये । आसीनोऽन्यर्माषारमाघांरयति (४) । तिष्ठन्रन्यम्‌ । यथाजें वा रथं वा युज्याव । एव- प्रपा०३अनु०७] कृष्णयजर्वेदीयं तेत्तिरीयव्राह्मणम्‌ ¦ ९४५ मेव तर्दध्वयुयन्न युनक्ति । सुषर्गस्यं रोकस्याभ्यटयै । वह्‌- न्त्यन ग्राम्याः पशवः । य एवं वेदं । मवंनमसि विप्र॑स्य स्याह । यज्ञो पे भुव॑नम्‌ । यन्न एव यज॑मानं प्रनयां पश प्रथयति । जघ्ने यष्टरिदं नम इत्याह (५) । अरि देवानां यष्टा । य एव देवानां यष्ट । तस्मां एव नम॑सकरोति । ज दयभिस्तवऽऽह्वयति देवयज्याया उषभुदेषहिं देवस्तां सविता ऽऽ- ह्यति देवयज्याया इत्याह । अआप्रेयी पै जुहूः । सावि- उयुपभत्‌ । ताभ्यामिषेन प्रसूत आद॑त्े। अग्राविष्ण माऽऽवा- मवक्रमिषमिर्याह । अभिः पुरस्तत्‌ । पिष्र्यन्नः पश्वाव्‌ (६ )। ताभ्यामेव प्रति प्रोच्यायाक्रामति । विजिहाथां मामा संतप्तिमिरयाहाहिश्साये । रोकं मे रोककृतौ कृ णुतामत्याह । अरिषमवेतामाशस्ति । विष्णोः स्थान॑- मसीत्याह । यन्नो वे विष्णः । एतत्खदढ्‌ वै देवानामषरानि- तमायर्तनम्‌ । यद्यज्ञः । देवानमिवाप॑रानित मायने तिष्ठति । इत इन्द्रौ अङणोदीयीणी्यांह (७) । इन्धि यमेवं यजमाने दधाति । समारभ्योर्ध्वो अध्वरो दिविसश- मर्त्याह दद्य । जआपारमापषायमाणमनंसमारभ्यं । एतस्मि- जकारे देवाः वभे ङोकमायन्‌ । साक्षादेव यज॑मानः सुरव छाकमति । जथो समृददेनेव यज्ञेन यर्जमानः सुरव रोक- मेति । जहतो यज्ञो यन्ञपतरियाहानांयं । इनद्रावान्त्खा- ११९ ९४द भ्रीपत्सायणाचार्यविरचितमाष्यसपेतप्रू-- [-रतृतायकाण्ड- हेस्याह । उद्दरियमेव यजमानं दवार्ति । बृहदा इत्यह [ श्वसने =? न्द, (८ ) । स्वर्गो वे लोकों बृहद्धाः । इवगस्य ल कस् सम॑ष्ट्यै | यजमानदेवत्या वे जह: । भरात्रव्यद्वत्यापभरत्‌ । ण जाघारः । यत्वरस्पशरथेत्‌ । भ्रातुव्यञस्य प्राण दध्यात्‌ । अप॑रस्पशशयन्नस्याक्रामाते । यजमान एव प्राण दधाति । पाहि माञ्च दु्र॑रितादामा शुचारतं भन्याह (९) अग्निवाव पवित्रम्‌ । वनिनमनतं दुश्चारतम्‌ । ऋलकर्म< सत्यर एच॑रितम्‌ । अग्निरेवेनं दनिनादनृतादद्‌- श्व॑रितात्पाति । ऊज्ञकम सस्ये सुच॑रिते भनति । तस्मा- देवमाश्चौस्ते | आस्नो गोपीथाय । शिरां वा एतद्यज्ञस्य । यदमघारः । आसा धवा ( १०) आवारमावाय धवाः समनक्ति । आमन्नेव यज्ञस्य शिरः प्रतिदधाति । हि समनक्ति । हौ हि प्राणापानौ । तदाहुः । भिरेव सम॑ज्ज्याव्‌ । पिधातु हि शिर्‌ इतिं । शिरं सवेतदन्नस्यं । अथो अयो वै प्राणाः । प्राणनिवासिमन्द्धाति । मखस्य शिरोऽपि सं न्योतिंषा ज्योतिश्क्तामिरयाह । ज्योतिरेवास्मा उपरिश- दधाति । सुवस्य खोकस्यानुंख्यास्ये (११) ॥ परदधाति प्राण दधात ¡ह यज्ञा धारयतं नम इत्याह प्रश्धाद्वचणलषह्‌ भा इत्याह मजत्याह्‌ ध्रपवास्मन्दधाति च्राणच॥ कह १ क्थ क क ` इति ष्णयजुबदीयतेत्तिरीयब्राह्णे तुतीयाष्टकं तृतीयाध्याय | 44 सप्तमोऽनुवाकः ॥ ७ ॥ प्रप०दअनु०८] कृष्णयज्घवेदीयं तेत्तिरीयत्राह्यणम्‌ । ९४७ अथ तृतीये ऽष्टमो ऽनुवाकः । धिष्णिया वा एते न्युप्यन्ते । यद्रह्या । यद्धोतां । यद॑- ध्वथुः । यदुग्रीत्‌ । यथ्ज॑मानः । तान्यर्दन्तरेयात्‌ । यज॑- मानस्य प्राणान्ससेकषत्‌ । प्रमायुकः स्यात्‌ । पुरोडाशंमप- गृह्य संचैररयधवथः ( 9 ) । यज॑मानायैव तदोक शिं षति । नास्यं प्राणान्ससंकषति । न प्रमायुको भवति । पर स्तास्ररयङ्सीनः । इडाया इडामादयाति । हस्यार दत्र । पशवो वा इडा । पशवः परुषः । पशचष्वेव पशचुप्रतिष्टाप- यति । इडा वा एषा प्रजातिः (२)। तां प्रजातिं यज मानोऽतु प्रजायते । दिरङ्गलौवनक्ति पण): । हिपायज॑- मानः प्रतिय । सकृदुपस्तृणाति । हिरादधाति । सकृद्‌ भिवारयति । चतुः संपद्यते । चारि वं पोः प्रतिष्ठा नानि । यावानेव पञशचुः । तमपह्वयते ( ३ „ । सुखमिव प्ररधहयेत । संम॒खानेव पशूनुपह्वयते । पशवां वा इडा । तस्मास्साऽन्वारम्यां । अध्वयुणां च यजमानेन च । उप- हतः पञ्चुमान॑सानीर्याह । उप घनां हर्यते हीता । इडयं देवतानायुपहे । उपहूतः पश्चमानवति । य एवं वद (¢ )। यावं हस्त्यामेडमिादर्घाति । वचिः सा भगव म्‌ । याम॑पहयते। प्राणाना सा। वाचं चैव प्राणाः ्ावरन्वे । जथ वा एतदयपदूतायामिडायाम्‌ । परशं ९४८ श्रीमत्सायणाचायविरचितमाष्यसमेतम्‌-- [रेतृतीयकाण्डे- स्यैव वर्हिषदो मीमाश्सा । यजमानं देवा अ्लुवत्‌ । हविर्न निप्रपेतिं । नाहमभागों निवप्स्यामीस्यत्रवीत्‌ । (९५)। न म्याञमागयाञनु वक्ष्यथेति वारगतर्वात्‌ । नाहम- भामा षरोनवाक्यां भविष्यामीति परोदुवाक्या 1 नाह मंभागा याज्यां भविष्यामीति याञ्या। न म्या भागेन वषु टूकरिष्यथेति वषट्कारः । यद्यजमानभागं निधाय परो- डाशं हिषदं करोतिं । तानेव तद्वागिन॑ः करोति । चतुधा केरोति । चत॑स्रो दिशः । दिक्ष्वेव प्रतितिष्ठति । बरहषदे करोति ( & ) । यजमानो वं पुरोडा्चः | प्रजा बहिः । यर्जमानमेव प्रजाप प्रतिष्ठापयति । तस्मद्र्न्थाऽन्याः प्रजाः प्रतितिष्ठन्ति । माश्सेनान्याः । अथा खल्वाहुः । दक्षिणा वा एता दंविर्थन्नस्यान्तर्व्व- रषयन्ते । यदरोडाशं वर्हिषद करोतीति । चतुथी करा । चत्वार द्यते हविर्यज्नस्यतिजः ( ७ ) | मह्या ह।ताऽध्व्युरयीव्‌ । तमभिग्ररोव्‌ । इदं ब्रह्मणं; । इद^ हातुः । इदमष्वयाः । इद्म्रीध इतिं । यथेवाद्‌ः प्‌म्यश्ध्व्र्‌ । जदृरमृविग्भ्यो दक्षिणा नीयन्ते । तादगृव तत्र॒ । अग्रीय प्रथमाया दधाति ८८) अद्धि ऽसा ददः । अभरेमुखामेवदिं यज॑मान ऊध्रोति । सङ दपस्ती्य दिरादधव्‌ । उपस्तीर्य दिरभिष॑रयति । षट्‌- प्रपा०२अनु ०९] दृष्णयजुबेदीयं तेत्तिरीयत्राह्मणम्‌ । ` ९४९ सप॑न्ते । षड़ा ऋतवः । ऋतूनेव प्रीणाति । वेदेन ब्रह्मणे ब्रह्मभागे परिहरति । प्राजापत्यो वे वेद्‌: । प्रजापयां ब्रह्मा ( ९ ) । सविता यज्ञस्य प्रसूय ! अथ काममन्यन । तत्‌| रोर । मध्यं वा एतद्यज्ञस्यं । यद्धोतां । मध्यत एव यन्न प्रंणाति । अथांध्वथेवे । प्रतिष्ठा वा एषा यद्ञस्यं । यदं ध्वर्यः । तस्माद्रवियज्नस्येतामेवाऽऽतमनु (३०) । अन्या ` द्क्षिणा नीयन्ते । यत्नस्य प्रतिष्टिय । जभिमग्रासहृत्तङृत्स- मृददीरयांह । परांड्वि दहि यज्ञः । इषिता दैव्याहोतारं इत्याह । इषितः हि कम क्रियत । भद्रवाच्याय परितो मानुषः सूक्तवाकाय सूक्ता ब्रूहीत्याह । आरिषमवतामा- शास्ते । स्वग देव्यादोत॑भ्य इत्याह । यन्नमेव तत्समा करोति । स्वस्तिमानुषभ्य ईत्याह । आश्िष॑मेवंतामा- शांस्ते। शंयोग्रहीर्यौह । शंयुमेव बस्य भागषेयन सम धयति (११) ॥ चरत्यध्व्ः प्रजा तिरयते वेदौ बवीद्हिषपै करोत्युत्िनां दधाति ब्रह्याऽन कराति चत्वार च॥ इति कृष्णयजर्वेदीयतेतिरीयव्राद्यणे त॒तीयाष्टके तृतीयाध्याये ६ ` टमो ऽनवाकः ॥ < ॥ अथ तृतीये नवमोऽनुवाकः । पचमम [1 ९९५० श्रीमत्सायणाचायविरचितमाष्यसमेतम्‌-- [रेतृतीयकाण्डे- वा अनुष । अर वाजः प्रतिष्टितये । अनादस्यावंर्दध्ये | चीं उहहति । जातनिव रातुव्या्मणुदते । प्रतीचींयुप- भरतम्‌ । जनिप्यमंणानेव प्रतिनुदते । स विषूच एवापोय क ®^ [ ® सपलान्यर्जमानः। ज॒स्मिष्ठाकं प्रतितिष्ठाते ३) । हाभ्याम्‌। हप्रतिष्ठो हि। वछुभ्यस्ता रदरैभ्यस्वाऽऽदिस्येभ्यस्वेत्यह्‌ | यथायसुरवेतत्‌ । सष्ठ प्रस्तरमनक्ति । इमे वे छोकाः खच॑ः। यजमानः प्रस्तरः । यजमानमेव तेज॑साऽनक्ति । वेधा ऽनक्ति । नेय इम खाकाः (२) । एभ्य एवेन रोकेभ्योंऽनक्ति | जमिष्रवमनक्ति । अभिप्रवमेव यर्जमानं तेज॑साऽनक्ति । जक्तः रिहाणा इत्याह । तेनो वा आज्यम्‌ । यजमानः परतरः । यज॑मानमव तैजसाऽनक्ति । वियन्तु वय इत्याह । वय एवन हृता । सव्र खक गमयति (३) प्रजां पान मा [नृक्षमयाह्‌ । प्रजाये मोपीथायं। आर्प्याय- तामाप जापषधयं इर्याह । अपं एवोष॑धीराप्याययति । मरुत्‌ एतय, स्थर्याह । मरुतो वै दृष्टया इते । दष्ठिनेवा- ` परथ । द्व गच्छ ततो नो दृष्टमिरयेत्याह । दरिं चौः ह।रमवावरन्धे ( ¢ ) । यावहा अध्वः प्रस्तरं प्रहरति । तावद्स्याऽऽयुमायते। जायुष्पा जयेऽस्याऽऽयें पाहीत्याह । बदुरवाऽस्मन्धतते । यावदा अध्वः प्रस्तरं प्रहरति । ताव ९स्य॒ चक्चम।यते । चक्षुष्पा अग्नेऽसि पक्षम पादीयांह । च प्रपा०दअनु ०९] दृष्णयजुर्वेदीयं तेत्तिरीयव्राह्यणम्‌ । ` ९५१ रेवा ऽऽस्मन्धत्ते । ध्रुवाऽसीयाह प्रतिंष्टिये । यं परिधि प्थ- धंत्था इयाह ( 4 ) । यथायज्ञरेवेततर । अं देवपणिभि- षीयमांण इयाह । अय्य एवन ज्रं करोति । तं तं एतमन- क जाष्‌ भरामायाह । सजातानकास्मा अनकान्कराति । नेदृष्‌ त्वद्पचतया त इयाह चर्वय । यनज्ञस्च पाय उपसाम- ०. चट, ( क तमियाह । भमानमेवोपांते । परिवीन्प्रहरति । यज्ञस्य समि. यं (६) । सचां सप्र्वयति । यदव तत्र क्रूरम्‌ । क भ्रात्तव्यदेवसयोपभृव्‌ । यजंमानायेव आ्रात्तव्यमुपस्ति करोति। स्रावभागाः स्पेप्यांह । वसवो वे रद्रा आंदिस्याः स॑रस्रा- वभांगाः । तेषां तद्भागधेयंम्‌ (७ ) । तानेव तेन प्रीणाति । वैशवदेव्य्चा । एते हि विश्र देवाः । व्िष्टगभवति । इन्दियं वे परिष्टर्‌ । इन्द्रियमेव यज॑माने दधाति । अयरेवामपतनश्रहस्य सद॑सि सादयामीरस्याह । इयं वा अयिसपत्रग्रहः । अस्या एवेने सद॑ने सादयति । सप्नाय छप्निनी सुभे मा धत्ताम- त्याह ८८ ) । प्रजा वे पश्वः सप्नम्‌ । प्रजामेव पशूनास- न्धंतते | धुरि धुय पातमित्याह । जायाप्यागापाधार्य।॥ जयं दन्धायोशीततनो इत्यांह । यथायसुरेवेतर्‌ । पाहि माऽ दिवः पाहि प्रतिस पाहि दुरिटवे पाहि दुर्यन्यं पाहि दुश्वरितादियांह । आशिषमेवेतामाशास्ते । जवं नः ।पठ ९५२ श्रीपत्सायणाचा्यविरचितभाष्यसमेतम्‌-- (तृतीयकाण्ड णु सुषदा योनि स्वहितीध्मंटरशवनान्यन्वाहायेपर्चनेऽ- भ्याधायं फरीकरणहोमं जंहोति । अतिरिक्तानि वा इभ्मपं- ्रश्वनानि ( ९) । अतिरिक्ताः फरीकश्णाः । अतिरिक्तमा- ज्योच्छेषणम्‌ । अतिरिक्त एवातिरिक्तं दधाति । अथो अति- रिकिनेवातिरिक्तमाप्ता ऽवरुन्धे । वेिदवेभ्यो निरायत । तां वेदेनान्वविन्दन्‌ । वेदेन वेदिं विविदुः एथिवीम्‌ । सा प॑प्रथे एथिवी पार्थिवानि । गभं विभति श्रुवनेषवन्तः । ततो यन्नो जायते विश्वदानिरिति परस्तात्स्तम्बयजुषों वेदेन वेदि माष्ट्वरवि्ये ( १० )। अथो यहेद्श्च वेदिश्च भवतः| मिथुनखाय प्रजप्य । प्रजार्पतेवां एतानि श्मश्रूणि । यदद्‌ः। प्रि ® क 8 सिया उपस्थ आस्यति । मिथुनमेव कंरोति । विन्दते प्रजाम्‌ । वेदः हीताऽऽहवनीयास्स्तरणनरैति । यज्ञमेव तत्स॑तनो त्योत्तरस्मादधमासाव्‌ । तर संततमुत्तरेऽर्थमापर आरभते ( 9१ )। तकारे कार्‌ आगते यजते । ब्रह्मवादिनि वदन्ति । स खा अंध्वयुः स्याव । यो यतीं यज्ञं प्रयद्क्ते। तदेनं प्रतिष्ठापयतीति । वातादा अध्व्र्नन प्रयुङ्क्ते । दर्वा गाठु वदी गतं वित्ता गातृिते्र्याह । यत॑ एव यज्नं प्र॑यु तदनं प्रतिष्ठापयति । प्रतितिष्ठति प्रनयं पञ्चभिरय जमानः ( ५२)॥ व [ ` तिष्ठतीमे लोका गमयति वेदेवा पष्य इलाह समि मागपेयै ` परपा०\अनु०१०] दृष्णयर्वदीयं तैत्तिरीयव्ाह्यणम्‌ । ९५३ धत्तमि््याह वा इध्मसंवृश्वनान्ययुवित्यै छभते यज॑मानः ॥ ` ९ (० इति कष्णयुरवेदीयतेत्तिरीयव्राह्मणे तृतीयके तृतीयाध्याये नवमोऽनुवाकः ॥ ९ ॥ अथ दशमोऽनुवाकः । यो वा अर्यथादवतं यन्नमुंपचरति । आ देवताभ्यो दश्यत । पापयान्भवात । याञ्यथादवतम्‌ । न देवताभ्य आद्श्यते । वीयान्मवति । वारणौ वै पाश॑ः । इमं विष्यामि वरणस्य पाशभिव्याह । वरुणपाशादेवैनीं मुञ्वातं । सावतुप्रसूतां यथादेवतम्‌ (१) । न देवतास्य आट्रश््यते । वपीयान्भवति । धाश्च योनां सकृतस्यं खोक इत्याह । अभरिवं धाता । पण्यं कमं सुकृतस्य रोकः । जगिरवेनां धाता । पुण्ये कर्मणि सञृतस्यं रके दधाति । स्योनं म स॒ह पत्य करोमीत्याह । आसमन॑श्च यज मानस्य चानांसे संघायं । समायुषा सं प्रजयेत्याह (२)। आशिषमेवेतामाशमस्ते प्रणपात्रे । अन्ततोऽनुष्टमा । चत॑- ष्पद एतच्छन्दः प्रतिष्टित पलियं पणपत्रे भवति । जसिमर्हके प्रतितिष्ठानीति । अस्मितरेव रोके प्रतितिष्ठति । अथो वागा अनृष्टक्‌ । वाङ्मिथुनम्‌ । आपो रेत॑ः प्रन- नैनम्‌ । एतस्माद मिंधुनाद्ि्योतंमानस्तनय॑न्वषैति । रेतः सिञ्चन्‌ (३) प्रजाः प्रजनर्थन्‌ । यद यज्ञस्य ब्रह्मणा १२०. ९५४ श्ीमत्सायणाचार्यविरचितभाष्यसमेतम्‌-- [इतृतायकाण्ड- यज्यते । ब्रह्मणा वै तस्यं विमोकः । जद शान्तिः । विम॑क्तं वा एताहं याक्त्र ब्रह्मण । आदायनसल्ना सहषष उप॑ग्रहीते शान्ते । अञ्चरा प्रणपात्रमानयति । रेत॑ एवास्यां प्रजां दधाति । प्रजया हि मनुष्यः पणः । मुखं विमृष्टे | अवभरथस्येव रूपं कृतवोत्तिष्ठति ( ¢ ) । _ तविमे यथादेवतं प्रजयेल्य।ह पिश्च- मष एकं च ॥ इति ृष्णयज्वेदीयतेत्तिरीयत्राह्यणे तुतीया्टके तुतीयाध्याये द्रामोऽनुवाकः ॥ १० ॥ जयायान अगगााानकानाननयकमे अथेकादशोऽनुवाकः । [1 परिवेषो वा एष वनस्पतीनाम्‌ । यदुंपवेषः । य एवं वेदं । विन्दते परिवेष्टारम्‌ । तमुंककरे । य ठेवा मनु- येषु 1 उपवेषमधरियच्‌ । ये अस्मद्षचेतसः । तानस्म- भ्यमिहकुह । उपवेषोपविड्ढि नः ( १ ) । परजां पुषटिनिथी धनम्‌ । द्विपदां नश्चदुष्पद्ः । ्ुवान नपगान्डुवितिं परस्तासयन्चपुपग्रूहति । तस्मां्पुरस्ता- सपयच्चः सद्र अवस्यन्ति । स्थविमत उपगरहति प्रतिवादिनि एवनान्छरते । धृष्टिवा उपवेषः । शुचे वज्री ब्रह्मणा सरितः । योपवेषे शुक्‌ । साऽसुमु- चपि इतिं (र) । भर्ति नाम्य॒ भ प्पा०अनु ०११] कृष्णयज्र्ेदीयं तेत्निरीयत्राह्मणम्‌ । ९५५ रति । निरमुं नद्‌ ओकसः । सपत्नो यः एतन्यतिं । निवाभ्येन हविषां । इन्र एणं परासरीद्‌ । इहि तिसः षरा- वतः । इहि पञ्चजनाः अति । इहि तिस ऽतिरोचनायार्वत्‌ । सूयां असंदिवि । परमां तां परावतम्‌ (३) । इन्द्रौ नयतु रहा । यतो न एनरायसि । ्चश्वतीभ्यः समाभ्य इतिं । बिषदा एष वज्री ब्रह्मणा स्र्शितः । छैन विद्ध्वा । एभ्यो छोकेभ्यों निदं । वतरेण वर्मणा स्तृणुते । हतोऽ. सावव॑धिष्मामुमियाह स्तृसयं । यं िष्यात्तं ध्ययिव । शच वैनमर्पयति (४) ॥ नो दवि इतिं परावतमरपयति ॥ क (६ इति कूष्णयजरवेदीयतेत्तिरीयव्राह्यणे तुतीयाष्टके तृतीयाध्याय एकादशोऽनुवाकः ॥ ११ ॥ तयं दिवः शि्पमय॑ज्ञोृतं॑च॑ देवासुराः स॒ एतमिन्द्र आपे देवीरभिना धिष्णिया अथ सुचौ यो वा अय॑थादेवतं परिवेषो वा एकदश ॥ ््यटमय॑ज्ञ एषा हि विश्वं देवानामूनी ्यिवीमथो रक्तां तां प्नं द्वाभ्यां ते काठे कटि नवैपप्ततिः ॥ हरिः ॐ । इति इष्णयञुर्वेदीयतेततिरीयत्राह्मणे तुतीयाष्टके तृतीयोऽध्यायः ॥३॥ 9) गीष (> त „6 य्‌ | ह्म णि अथ कृष्णयजवदीयतंत्िरीयत्रा तृतीयकाण्डे चतथ; पपाठकः । तत्र प्रथमोऽनुव्राकः+ यस्य निःश्वसितं वेदा यो वेदे भ्योऽखिलं जगत्‌ । निर्ममे तमहं बन्दे विद्यातीयेमहेन्वरम्‌ ॥ १॥ ` नक्षत्रेष्टय आश्नाताः परथमे हि प्रपाठके |` या दशपणमासेष्टिरिष्टीनां पङृतिरि सा ॥ >२॥ तों तु भरपाठकों पूवं मत्रव्याख्याप्रसङ्तः व्याख्यातावनुवाकाथमात्रमत्र प॒नद्रृषे% ॥ ३ ॥ दशानुवाका एकरस्मिस्तदथास्तु क्रपादिमे। वत्सापाकरणं बरदह निवापकण्डने ।॥ ४ ॥ पेषणं च कपाानि पुरोडाश वेदिका। इध्मावर्हिःसादनं च एवं पाठक इरितः ॥ ५॥ एकादश्ानुवाकाः स्युरुत्तरस्मिन्पपाठके । सुक्समागो माजनाथान्दभोनम विनिक्षिपेत्‌ ॥ ६ नी संनहनं चाऽऽन्योत्पवनं खश्च तद्धहः ¦ छुक्सादनं तथा पारोडाशेडाभक्षणादिकम्‌ ॥ ७ ॥ भस्तरमहराय्वं पत्नीयोक्तषिमोचनम्‌ । उपवश्षपरेल्यागः प्रपाठऽस्मिन्समीरितः ॥ अक्षराथः सादिताया भाष्य एवावगम्यताम्‌ ॥ < ॥ प्रपाठक चतुथ तु मेधः पुरषपूवेकः ॥ उच्यते सूनकारेण सविस्पष्टमुदाहृतं; ॥ ९ ॥ तनाऽऽपस्तम्ब आह -- ` पश्चादहः पुरुषमेधो ब्राह्मणो राजन्यो वा यने- ताजा वायमामाति सवां व्युषठीव्यद्त एकादशयुपेष्येकादश्ा्रीषोमीयाः 4 शारद ।यवद हान्यशष्टामा वोपोत्तमो देवस्वितस्तत्सवितु्िश्वानि देवसवि- ताराते तिः साविवरीहुतवा मध्यमेऽहन्यभरूनुपाकरोति द्रयानैक्षादरिनानपा- ल पुरुपान्बह्मणे ब्ाह्मणमालभते इवयेत्यथासमाच्ातं तान्यूपान्तराेषु धार ` अपिरत्र * तेत्तिरीयसंहिताप्रथमप्रपाठक एतत्पपोटकदूयस्य मचार्थो द्रष्टव्यः । | ११, क्षुचश्हः। २.क. पौरोहुदयैडाः।! ३ग.न्तः॥९॥ दति । तः । [प्रपा०४अनु ०१] दकृष्णयजुर॑दीयं तैत्तिरीयत्राह्मणम्‌ । ९५७ यन्त्युपाटृतान्दाक्षिणतोऽवस्थाय ब्रह्मा सहसरश्ीष पुरुष इति परुषेण नारा- यणन पराचाऽनुदाभसति पयचिकृतानुदीचीं नीत्वोत्छज्याऽऽज्येन तहेवतां आहुतीहृत्वा द्रधेरेकादिनान्सःस्थापयन्ति' इति । तत्र मनुष्यरूपाणां पशूनां वरिधायके चनुथभपाठक एकोनविंशतिसंख्याका अनवाक्षाः सन्ति । तत्र प्रथमानुवाकमाह- हरि; ॐ । ्रहमणे ब्राह्मणमाङुमते । क्षत्राय राजन्य॑म्‌ । मरुढरयो वेश्यम्‌ । तपते श्दरम्‌ । तमसे तस्करम्‌ । नारकाय वीरहणम्‌ । पाप्मने छ़ावम्‌ । आक्रयायायोगरम्‌ । कामाय पुञ्भ- लम्‌ । अतिहाय मागधम्‌ › इति। इति कष्णयनुर्वेदीयतैत्तिरीयत्राह्मणे वृतीयाष्टके चतर्याध्याये प्रथमोऽनुवाकः ॥ १ ॥ अत्र चतुध्येन्ता देवता द्वितीयान्ताः परश्चवः। आरमत इति सर्वत्रातु- वतेते । ह्य ब्राह्मणजात्यभिमानी देवस्तस्मै कंचिद्रहयवर्चसयक्तं ब्राह्मण. जातीयं पुरुषमारमते । क्षन्नियजात्यभिमानिदेवाय कंचित््षत्रियजातीयम्‌ । देववेरयेभ्यो मरुद्भ्यो मनुष्यवैर्यम्‌ । कृच्छरचान्द्रायणादिषदुःखरूपतपोदे- वाय दुःखजातं श्रम्‌ । अन्धकारदेवाय तमःमियं चोरम्‌ । नरकस्वामिने वीर हणमगन्युदरासिनम्‌। “वीरहा वा एष देवानां योऽगनिमुद्रासयते' ' इति दि ब्राह्म- णम्‌ । पापस्वामिने नपुंसकम्‌ । आक्रयाय स्दरवयक्रयाभिमानिदेवाया- योगम्‌ । अयोग्यस्याश्चास्ीयस्य कतारम्‌ । कापदेवाय पुटं साधारणस्ियम्‌ । अकिक्ष्टायातिनिन्दितदेवाय मागधं क्षत्रियायां वेरयेनोत्पादितम्‌ ॥ इति श्रीमत्सायणाचायविरनिते माधवीये वेदाथैप्रकार कृष्णयनुर्वेदीयतैत्तिरीय- ब्राद्मणमाष्ये तृतीयकाण्डे चतुथेप्रपाठके प्रथमोऽनुवाकः ॥ १ ॥ कनयम नामानन ननन कथ "नधन मनम ९५८ श्रीमत्सायणाचायविरवितमाष्यसमेतम्‌-- [रतृतीयकाण्ड- अथ चतुर्थँ द्वितीयोऽनुवाकः । अथु टतायारवाकषह्- गीताय स्तम्‌ । नृत्ताय रोषम्‌ । धर्माय सभाचरम्‌ । नमायं रेभम्‌ । नरष्ठायं भाम । हसाय कारिम्‌ । आनन्दाय प्रीष- खम्‌ । प्रमुदे इुमारीरुत्रम्‌ । मेधाय रथ- कारम्‌ । धेर्याय तक्षाणम्‌ ›» इति! इति दृष्णय्रवैदीयतेत्तिरीयत्राह्मणे ततीयाषएटके चत॒थोध्याये ~ {५ द्वितीयो ऽनवाकः ॥ २॥ गीताभिमानिने सूतं ब्राह्मण्यां क्षन्नियेणोत्पादितं गानजींविनम्‌ । ठेत्तामि- प्ानिने शेटपमन्यस्पे खभायां प्रदाय तेन जीषिनम्‌ । घमाभिमानिने सभायां निदं चरन्तं धमेस्य प्रवक्तारम्‌ । नमांय विनोदाभिमानिने रसभ मेधाविनं चाषरक्तिटुशम्‌ । नरिठायं नरि परूषेऽन्यस्मिन्नवास्थिता नरष परतत्रामि मानिनीं तस्ये देवताये भीमरं भीर चपलाक्षम्‌ । हास्याभिमानिने कारिं नलय- निव यो गच्छति तादशं विकटगमनकारिणम्‌ । आनन्दाभिमानिने स्रीषखं स्रीणां प्रियम्‌ । मदे मकृष्टहषामिमानिने कुमारीपुत्र दुहितुः पत्रम्‌! मेधायं गन्याथेधारणाभिमानिन्ये रथकारं रथस्य कतारं निपुणमतिम्‌ । षेयांभिमानिने तक्षाणं वधेकिम्‌ ॥ इति श्रीमत्सायणाचायविरचिते माधवीये वेदार्भप्रकाञचे करप्णयजर्वदीयौत्तिरी- यत्राह्मणभाप्ये तृतीयकाण्डे चतुथेप्रपाठके द्वितीयो ऽनवाकः ॥ २॥ ° = अथ चतुर्थं त्रतीयोऽनुवाकः । अथ वृतायानुवाक्माद- शमाय कदखादम्‌ । मायाय कामारम्‌ | स्यं मणिकारम्‌ । छुं वपम्‌ । शृरव्ांया न (^). भ्रपा०४अनु०४। कृष्णयजुषदीयं तेत्तिरीयब्राद्यणम्‌ । ९९५९ इषुकारम्‌ । हेयं घन्वकारम्‌ । कर्भणे ज्याका. रम्‌ । दिष्टायं रञ्जञसर्गम । मये मग य । अन्तकाय शातम्‌ ; इति। इति कृष्णयजुवदीयतेत्तिरीयव्ाह्यणे तृतीयाष्टके चतुर्थाध्याये ततीयोऽतुवाकः ॥ ३ ॥ श्रमाभिमानिने कुटारपुत्रम्‌ मायाये विचिच्रकरणरक्ये कारीरं टोहका रम्‌ । रूपाय शृहङृष्णादिरूपाभिमानिने मणिकारं मणिमुक्तादिसंसकर्तारम्‌ । णुभाभिमानिन्ये वपं बीजानां वप्नारम्‌। शरव्यायै वाणसमहाभिमानिन्यै बाणानां संस्कतारम्‌ । हेला आयुधाभिमानिन्यै धन्वकारं धनुषां संस्कतीरम्‌ । कमेणे व्यापाराभिमानिने ज्याकारं ज्यानां संसकर्तरिम्‌। दिष्टाय भवितव्या- भिमानेने रञ्जुसगं रञ्जना सषटारम्‌। मये मरणामिमानिने मृगयुं मृगाणां हन्तारम्‌। अन्तकाय प्राणापहारिणे नितं चभिः सह क्रीडाजीविनम्‌ ॥ इति श्रीमत्ायणाचाय॑विरचिते माधवीये वेदार्भप्रकाञ्े कृष्णयनरवेदीयतौत्तिरीय- ब्रह्मणमाष्ये तृतीयकाण्डे चतुप्रपाठके तृतीयोऽनुवाकः | ३ ॥ भथ चतुर्थं चतुर्थोऽनुवाकः । 1 अथ चतुथानुवाकमाद-- मधयं जारम्‌ । गेहाये।पपत्िम्‌ । निकऋरट्य परिवित्तम्‌ । आयं परिविविदानम्‌ । अरा॑ध्य दिधिषूपतिम्‌ । पवित्राय भिषजम्‌ । प्रज्ञा ।य नक्षत्रदशम्‌ । निष्यं पेशस्कारीम्‌ । बरूयोपदाम्‌ । वणायानूरूधम्‌ › इति इति. कृष्णयजुर्वेदीयतेत्तिरीयवाह्यणे तुतीयाष्टके चतुधाध्याये चतुर्थोऽनुवाकः ॥ ४ ॥ ` ९६० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्‌-- [देतृतीयकाण्डे- संधये संयरनामिमानिन्यै जारं पारदारिकम्‌ ।, गेहाय शहाभिमानिन उपपति प्रङातजारम्‌ । पूवो जारस्त्वविज्ञातोऽयं तु मत्रा विज्ञात इति बिरेष 1 न्त्यै निरतिदेवतायै परिवित्तं च्येषठातपूवमेबोढभायं कनिष्ठम्‌ । आये द्ःखदेवताय परिविविदानं भयमतो विवादशीखम्‌ , कनिष्ठ; सस्तद्‌ग्रहयुक्त- मिथः । अराध्यै कायसिद्धिमतिबन्धाभिमानिन्यै दिधिषपतिं द्विषिवाहं कृत- वती सखी दिधिष॒स्तस्याः पतिम्‌ । पवित्राय गद्धाभिमानिने भिषजं चिकित्स- कम्‌ । प्रज्ञानाय कालन्नानाभिपानिने नक्षत्रदश् ज्यातिःशास्वविदम्‌ । निष्ठलये कार्यनिष्पादनाभिमानिन्ये पेशस्कारी सुवर्णकारस्य भायोम्‌ । बलाय वला भिमानिन उपदाम्‌ । अन्नमात्रभदानेन या कन्या यते सेयमुपदा । वर्णाय शुकछकृष्णवणीभिमानिनेऽनूख्षं स्वश्गीयपरयोजनमन्तरेणेव परायुरोषेन यः प्रव तेते तादृशम्‌ ॥ इति श्रीमत्सायणाचार्थविरचिते माधवीये वेदाथप्रकाशे कृष्णयनुर्वेदीयतेत्तिरैय- व्रह्मणमाप्ये तृतीयकाण्डे चतुर्थप्रपाठके चतुर्थोऽनुवाकः ॥ ४ ॥ भथ चतुर्थे पञ्चमोऽनुवाकः । अय पचमानुवाकमाह-- _ [ि नदीभ्यः पाचिम्‌ । कक्षीकाभ्यो नैषादम्‌ । रपन्याघ्रायं दुदम्‌ । प्रयुद्भ्य उन्म॑त्तम्‌ । गन्धवाप्पराभ्यो व्रात्यम्‌ । सपैदेवजनेभ्योऽ- प्रतिपदम्‌ । अवेभ्यः कितवम्‌ । इर्यताया अकितवम्‌ । पिशवेभ्यों बिदलकारम्‌ । तुधनिभ्यः कण्टककारम्‌ , इति. इते कृष्णयुर्वेदीयतेत्तिरीयवराह्मणे तुतीयाष्टके चतुर्थाध्याये | पवमोऽनुवाकः॥५॥ --------- ~ स्वम्‌ ।. ऋककाभ्यः पून्यस्यलीदेव- रीभ्यो नदीदेवताभ्यः रपा०४अनु ०६] कृष्णयजु्वेदीयं तेत्तिरीयत्राह्मणम्‌ । ९६१ #@ ताभ्या नंषादं निषाद एव नेषादस्तम्‌ । परषव्याघ्राय पुरुषश्रष्ाभेमानेने दुमद मत्यन्तमद्‌ान्धम्‌ । भयुद्धयः पक्षेण याद््दवेभ्य उन्मत्तषुन्मादयुक्तम्‌ । गन्ववन्तरम्य गन्धवम्यस्तद ययाषिद्धयश्र व्रां शाक्लीयसंस्कारहीनं प्र्‌ षम्‌ । सपद्बजनभ्यः सपामिमानिभ्यो देवजनश्ब्दवाच्यगारुडिकामिमानि भ्यव्त्राततपद मातिपात्तः सस्कारस्तदयोग्यम्‌ । अेभ्यो रक्षाभिमानिभ्यः कितवं चूतासक्तम्‌ । इय॑ताये, इराऽन्नं तत्र साधुरयान्नपसम्रद्धस्तद्धाबस्तत्ता तदभिमानिन्या अकितिवं चूतादिव्यसनरहितम्‌ । पिशाचेभ्यो देवयोनिषिश प्या विद्रकार वशान्वदलकृत्य कुसूलक्रपोदिकं यः करोति तननातीयं परुषम्‌ । यातुधानन्या रत्ताविरेषेन्यः कण्टककारमारामादिष कण्टका तिकतारम्‌ ॥ इति श्रीमत्सायणाचाय॑विरचिते माधवीये वेदर्भप्रकारे कृष्णयर्वदीयौततिरी- यत्राङ्मणमाप्ये तृतीयकाण्डे चतुथप्रपाठके पञ्चमोऽनुवाकः ॥ ९ | भोकने ७ अथ चतुथं षष्ठोऽनुवाकः । "भष यानामन अथ पष्ठानुवाकमाद-- ह । उतससाद्भ्यः न्नम्‌ । प्रमुद वामनम्‌ । द्यः लामम्‌ । खप्रायान्धम्‌ । अधमय बधि- रम्‌ । संज्ञानाय स्मरकारीम्‌ । प्रकामोदयायो- पमद॑म्‌ । आिक्षायं प्रश्निनम्‌ । उपशिक्षाया जमिप्रन्निनम्‌ । मयादाये प्रश्नविवाकम्‌ , इति। . इाते कृष्णयजुवदीयतेत्तिरीयव्राह्मणे तृतीयाष्टके चतुर्थाध्याये षष्ठोऽनुवाकः ॥ ६ ॥ उत्सादेभ्यः कायविनाश्ञाभिमानिभ्यः कुलं वक्रपृष्ठमागं पुरुषम्‌ । भ्मुदे क ८. {^ षहा ममाननं वामन खवेशचरार परुषम्‌ । द्वाभ्या द्राराभिमानिनीभ्यः स्म रगणम्‌ । स्वमाय स्वमामिपानिनेऽन्धं दष्टिहीनम्‌ । अधमय पापाभिमानिने सधिरं श्रवणशक्तिरदितम्‌ । स्नानाय सम्यग्बोधाभिमानिने स्मरकारीं मन्रौ- ` , . १ क. -मोयाधमोभिः। ९६२ भयत्सायणाचार्यविरचितमाष्यसमेतम्‌-- [तृतीयकाण्डे यथादिभिर्भतुः कामोत्पादिकाम्‌ । मकामो्ाय मकां ५. द्‌- तीति प्रकामो यो बहुप्रखापी तद्भिमानिन उपसदं प्रयोजनमन्तरणव बहुभा- पिणं सभायामुपविष्टम्‌ । आरशिक्नायं वेद शाल्ेष्वरपपरिचय आशेक्षा तद्भि- मानिन्यै मश्चिनं शाचा्थेषु संदेहेन प्रध्कतारम्‌ । उपरिक्षाये वेद शास विषय- प्रिचय उपशिक्षा तदभिमानिन्या अभिपर्निन ृ्टस्यापरि एन । मननाऽभिम- ्स्वदक्तं पूर्वमश्ननिराकतीरमिलयरथः । मयांदाये शाख्ञायव्यवस्थाभिमानिन्यं प्रश्चविवाकं परकीयपरश्चं सम्यग्विविच्योत्तरस्य वक्तारम्‌ । इति श्रीमस्सायणाचार्यविरचिते माधवीये वेदाथप्रकाशे कृष्णयनुर्वदी यतेत्िरी- यत्राह्मणमाप्ये तृतीयकाण्डे चतुयप्रपाठके षष्ठोऽनुवाकः ॥ ६ ॥ मन अथ चतुर्थ सप्तमोऽनुवाकः । अथ सप्तमातुवाकमाह- यें स्तेनहंदयम्‌ । वेदहत्याय पिशुनम्‌ । विवि क्षत्तारम्‌ । आोपंद्रशटाय संग्रहीतारम्‌ । वरू[यानुचरम्‌ । भ्र परिष्कन्दम्‌ । प्रियायं प्रियवादिनम्‌ । भरिध्या जश्वपाद्म्‌ । मेधाय वासःपल्पूीम्‌ । प्रकामाय रजयित्रीम्‌ › इति। इते कृष्णयसुरवेदीयतेत्तिरीयव्राह्यणे त॒तीयाष्टके चतु्ाध्याये सप्तमोऽनुवाकः ॥७॥ „ छलं चोरस्य चोर्यं गमनष्ृतिस्तदभिमानिन्यै स्तनहृदयं चौय तात्प. यवन्तमू । वैरहत्याय वीरहलयाभिमानिने पिशुनं परभोः कर्णे परदोष सूचकम्‌ | ` विविच्य विशेषलामाभिमानिन्यै क्षत्तारं सारथिम्‌ । ओषद्रष्टाय य उपद्र राज- भने मत्यवक्षता तद्भिमानिने संग्रहीतारं भाण्डागाराध्यक्षं करसंग्रहकारिणं बा। शाय बडाभिमानिनेऽनुचरं सेवकम्‌ । भूम्ने महत्वाभिमानिने परिष्कन्दं परि- शयु । भयाय पिमाभिमानिने भिववादिनं दभि भा अस्साभिमानिन्या अशसाद्मभारोरिणम्‌। मेषाय यङ्बुखखभिमानिने वासः ` भपार४जनु०<) ृष्णयञर्दीयं तेत्तिरीयत्राह्मणम्‌ । ९६३ पर्पूरी वाससः शोधयिनीं रजकश्चिप रजयित्रीं वसरेषु रञ्जनकारिणीम्‌ ॥ इति श्रीमत्सायणाचायेविरचिते माधवीये वेदारभप्रकाक् कृष्णयजु्वदीयतेत्तिरी- ` यत्रा्मणभाप्य तृतीयकाण्डे चतरधभपाठके स््तमोऽनुवाकः ॥ ७ ॥ भाता भचण्याकनक + ् म्‌ । प्रकामाय प्रढृषकामाभिमानिने मथ चतुर्थेऽ्टमोऽनुवाकः । कोभ धरयन्यपरच्जरयमकभ्डो अथाष्मानुवाकमाह- भाय दावाहारम्‌ । प्रभायां जग्नन्धम्‌ । नारस्य एष्ठाय।भिपेक्तारम्‌ । व्र्रस्यं विष्ट पाय पत्रनिर्णेग्‌ । देवरोकायं पेशितारम्‌ । मनुष्यलाकायं प्रकरितारम्‌ । सवभ्यो छोके- भ्य उपरेक्ताम्‌ । अव्य वधयिौपमन्िता- रम्‌ । सुवगायं छोकाय॑ भागदुवम्‌ । वा छाय नाकाय परििषटारंम्‌ ४ इति। इति कृष्णयजुर्वेदीयतेत्तिरीयबाह्यणे तृतीयाष्टके चतुर्थाध्यायेऽ- ्टमोऽनुवाकः ॥ < ॥ नि भाय दीप्त्यभिमानिन्यै दा्वाहारमिन्धनानामाहर्तारम्‌ । भभायै शृष्टदी- प्त्यभिमानिन्या अमेन्धमगनेः परस्वरनकतारम्‌ । नाकस्य पृष्ठाय स्वस्योपरि. भागस्वामिनेऽभिषेक्तारं राजामिषेकस्य कर्तारम्‌ । बधरस्य विष्टपायाऽऽदित्यस्य कं पायित्रे पाजनिर्णेगं कांस्यताम्रादिपा्राणां शोधकम्‌ । देवटोकषाय देबलोकाभिमानिने पेरितारं भशान्तस्य वैरस्योत्पादयितारम्‌ । मरुष्य- काय मनुष्यरोकाभिमानिने भरकरितारं िग्धानां वैरस्योत्पादनेन विष्छे- प्यितारम्‌ । सर्वेभ्यो केभ्यः सर्वलोकामिमानिभ्य उपसेक्तारं वैरस्य शम- यितारम्‌ । अव्ये वधाय ठृच्छरापत्तिरक्षणवधामिमानिन उपमन्थितारं स्वय- पेल बेरस्य जनयितारम्‌ । सुवर्गाय छोकाय स्वगैरोक्षामिमानिने मागदुये ९६४ श्रीमत्सायणाचार्यविरवचितभाष्यसमेतम्‌-- [दतृतीयकाण्ड- मरनाभ्यो राजभागस्य संपादकम्‌ । विष्य नाकायातिग्रहदस्वगाभिमानिने परििष्टारं भोजनकाछे परिवेषणस्य कतारम्‌ ॥ इति श्रमत्सायणाचाय॑विरचिते माधवीये वेदाप्रकान्ञे कृष्णयजर्वेदीयतैत्तिरी- यत्राह्यणभाप्ये तृतीयकाण्डे चतुथप्रपादकंऽषटमाञनुवाकः ॥ < ॥ अभ चतुर्थे नवमोऽनुवाकः । अथ नवमानुवाकमाद- अमैभ्यो हस्तिपम्‌ । जवायाश्वपम्‌ । पटयं गोपालम्‌ । तेज॑मेऽजपाटस्‌ । वीर्यौयावि- रुम्‌ } इरांये कीनाशम्‌ । कराय सुराकारम्‌ । भद्राय ग्रहुपम्‌ । प्रेयसे वित्त्‌- पम्‌ । अध्यक्षायानुक्त्तारम्‌ ; इति। इति छृष्णयजर्वैदीयतेत्तिरीयव्ाह्यणे तृतीयाष्टके चतर्थाध्याये नवमोऽनुवाकः ॥ ९ ॥ _ अमन्या गतिविेपाभिमानिभ्यां हस्तिपं गजपाकम्‌ । जवाय वेगाभिमा ननञश्रपमन्पाटकम्‌ । पुवं पु्वभिमानिन्यं गोपां गवां पालकम्‌ । तेजसे तेजाऽभिमाननञऽजपाख्मजानां पाकम्‌ । वीयाय वीयाभिमानिनेऽविपार मानां पालकम्‌ । इराया अन्नाभिमानिन्ये कीनाशे कर्षकम्‌ । करालाय नलाभमानन सराकार्‌ सुराया उत्पादयितारम्‌ । भद्राय कस्याणाभिमा- निने गरहपं सृहाणां पालकम्‌ । श्रेयसे भ्रेयोऽभिमानिने वित्तपं घनस्य पार. स्‌ । अध्यन्नाय मत्यक्षकारणाभिमानिनेऽनुक्षत्तारं सारथेरनुचरम्‌ ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्भप्रका्े ङृष्णयजवेदीयौत्तिरी सन्राञ्चणमाप्य तृतीयकाण्डे चतुथेप्रपाठके नवमो ऽनवाक | ९, ॥ क ग $ प्रपा०४अनु०१०|। कृष्णयजवदीयं तें तरयत्राह्यणम्‌ | ९६५८ अथ चतुर्थं दरामोऽनुवाकः। अथ दृश्षमानुवाकमाह- मन्यव ऽयस्तापम्‌ । क्रोधाय निसरम्‌ । शोकायाभिस॒रम्‌ । उरछररुविकूराभ्यीं तिस्थिनम्‌। योगाय योक्तारम्‌ । कषेमाय विमोक्तारम्‌ । वर्प मानस्कृतम्‌ । रीरुयाञ्चनीकारम्‌ । निऋतये को कारीम्‌ । यमायाप्म्‌ › इति। इति कूष्णययुर्वेदीयतेत्तिरीयनराह्मणे तृतीयाष्टके चतर्थाध्याये दशमोऽनुवाकः ॥ १० ॥ मन्यव्‌ मनस्क पाममाननेऽयस्तापपमयसस्तापयितारं खहकारम्‌ । ¢ ^ ५ र चाय बाह्कापाभिमानिन निरं वध्यानां बहिनिःसारयितारम्‌ । श्रोकाय शोकामिमानिनेऽभिसरं रथस्य पुरतो गन्तारम्‌ । उत्कूखविक्राभ्यां काङ- भतादचककाभ्‌ उत्कूङस्तस्मादसपलाभो विकूखस्तदभिमानिभ्यां निसिथिनं त्राभः पादाभ्यां दण्डन च तैरपि गन्तमधशक्त एकतचवावस्थितास्चसििन- लार्‌ । यागायाङब्यलामाभिमानिने योक्तारं रथेऽचानां योजयितारम्‌ । समाय न्धपालनाभिमानिने विमोक्तारं रथे योजितानापन्वानां विमोचय तारम्‌ । वपूषे शर(राभमानिने मानस्कृते मनसेव खावण्यं विषये योजयिता मनस्कृत्तस्य पुज मानस्छृतम्‌ । दालाय स्वभावविशेषः शीं तदभिमानिनेऽः जनाकारमह््णारज्ञननाख्कतारम्‌ । निकटं पापदेवतायं कोशकार ताघशो- हाध्मानङुदाखां स्ियम्‌ , खड्गादीनां चमेपयकोश्चकारीं वा । यमाय पाणाप- दाररणेऽसृ सतिरुत्पत्तिस्तद्रहितां बन्ध्यामिलययेः ॥ ईत श्रामत्सायणाचायविरचिते माधवीये वेदाथप्रकाश्चे कष्णयजवेदीयतेत्तिरी यत्राह्मणमाप्य त॒तायकाण्डे चतुथप्रपाठकं दरामोऽनवाकः ॥ १० ॥ ९६६ रीमत्सायणाचार्यविरचितभाष्यसमेतम्‌-- [रतृतीयकाण्डे- भथ चतुथं एकादशोऽनुवाकः । अयैकादश्ानुवाकमाद-- _ यम्थे यमसूम्‌ । अर्थवंभ्योऽवंतोकाम्‌ । संवत्सरायं पयारिणीम । पयवत्सरा- याविंजाताम्‌ । इदावत्सरायापसकदं- रीम्‌ । इहत्सरायातीतरीम्‌ । वतस- राय विज्जरम्‌ । संवरसराय परि- क्नीम्‌ । वनाय वनपम्‌ । अन्य ते[ऽरण्याय दावपम्‌ ;› इति। दति कृष्णयजुंदीयतेत्तिरीयव्राह्मणे तृतीयाष्टके चतुर्थाध्याये एकाद्रोऽनवाकः ॥ ११॥ यम्ये यमस्य किय यमसू पुत्रयुगरमसबिवीम्‌ । अथरपभ्योऽयर्वशाखागतम- श्राभमानिभ्याऽवताकां गभन्ञाविणीं च्ियम्‌ । संबत्सराय प्रभवादिष्व- न्यु भयमजन्द्‌ः सवत्सरस्तदाभेमानिने पयारिणीं परसवकारातिक्रमेण या सत सा पयाारणा तार्‌ । परिवत्सराय द्वितीयोऽब्दः परिवत्सरस्तदभिमा- निनेऽविजातां विशेषेण जाता विजाता द्वितीयपरसवयक्ता तद्रहिता । इदाव- र्सराय तृतीयोऽन्द्‌ इदावत्रस्तदभिमानिनेऽपस्कद्ररी गभेपरिणामात्पागेव सवना तवन्पाऽपस्कत्तस्मन्कुशखाऽपरकद्वरी ताम्‌ । इद्रत्सराय चतुथा ऽब्द इदरत्सरस्तदभिमानिनेऽतीत्वरीं परसवकालालययकरणक्दखा ताम्‌ । षरत्सराय (५१।०ब्द्‌/ वरसरस्तद्‌ भिमानिने विजजेरामभसूलैव जीर्णाम्‌ । संबत्सराय सवस्य जगतच्छद्मकारिणे देवाय पठिक्गीं मथमे वयस्येव पाटिताङ्गीम्‌ । वनाय वनाभिमानिने वनपं वनस्य पार्क्‌ । अन्यताऽरण्यायेकपाश्ववत्यरण्या- भिमानिने दावपमारण्याभनः पाटकम्‌ ॥! | इति श्रमत्सायणाचायेविरचिते माधवीये वदाधग्रकाश कृष्णयजर्वेदीयतेत्तिरी यब्राह्यणम सणमाप्व तृतीयकाण्डे चतरथपपाठक एकादशोऽनवाकः ` | ११॥ भग भअद्‌०१९] छ्य तैनिसीबामणय्‌ । === ९६५ अथ चतुर्थे द्वादशोऽनुवाकः । (भठन्यायोषाकनामर्मन्नः अथ द्रादशानुवाकमाह- सरोभ्यो धैवरम्‌ । वेशैन्ताभ्यो दाशंम्‌ । उपस्थावरीभ्यो वेन्द॑म्‌ । नड्वलाभ्यः सोष्करम्‌ । पीय कैवर्तम्‌ । अवा- यीय मागरम्‌ । तीर्थभ्यं जन्दम्‌ । विषमेभ्यो मेनाठम्‌। स्वनेभ्यः पणंकम्‌। गुहाभ्यः किरातम्‌ । सानुभ्यो जम्भ॑- कम्‌ । पेतेभ्यः विंधरुषम्‌ , इति । इति कृष्णयजुर्वेदीयतैत्तिरीयवाह्मणे तृतीयाष्टके चतुर्थाध्याये हादरोऽनुवाकः ॥ ५२ ॥ सरोभ्यः सरोभिमानिभ्यो पैवरमुभयतो जलं बद्ध्वा तटानां मत्सरा ` हिणमू। बेशन्ताभ्यः पखलामभिमानिभ्यो दाशं बडिशेन मत्स्यग्राहिणम्‌ । उप- ` ` स्थावरंभ्यस्तरूणां समीपेषु मवाहमन्तरेण स्थिता या आपरस्तदभिमानिनीभ्यो | नदं विनदुनाङं तेन जीवतीति बनदस्तम्‌ । नद्षलाभ्यसतृणसंयु्तदेशवपिज- छाभिमानिनीभ्यः शौष्कलं शुष्कठं बडिशं तेन जीवतीति शौष्करस्तम्‌ । पायोय परतीराभिमानिने करैवर् कूले मत्स्यानां पृज्ञीकृत्य हन्तारम्‌ । अवा- यायावरतीराभिमानिने मार्गारमन्त्जलं हस्ताभ्यां पत्स्यमागंणश्ीरम्‌ । तीरथ- भ्योऽवतरस्थानाभिमानिभ्य आन्दं तीये शङ्कबन्धनेन मत्स्यग्रादिणम्‌ । विषमेभ्योऽतीयोभिमानिभ्यो मेनाकं जारजीविनम्‌ । स्वनेभ्यः सशब्दनरा- भिमानिभ्यः पणेकं सविषं पर्णं नटस्योपरि स्थापयित्वा मस्स्यप्राहिणम्‌ । शृहाभ्यः पवेतगुहामिमानिनीभ्यः किरातं मृगघातिनम्‌ । सानुभ्यः पवतशचि- खराभिमानिभ्यो जम्भकं गात्राणां जुम्भयितारम्‌ । पर्तेभ्यः परपताभिमा- निभ्यः किंपुरुषं वनवासिने गायकम्‌ ॥ ॥ [व इति श्रीमत्प्रायणाचार्यविरचिते माधवीये वेदारथप्रकारो कृष्णयजु्वेदी यौत्तिरी- यत्राह्मणमाष्ये तृतीयकाण्डे चतुर्थप्रपाठके द्वादशोऽनवाकः ॥ १२ ॥ ९६८ श्रीमत्सायणाचारयविरचितभाष्यसमेतम्‌-- [इतृतीयकाण्ड- भथ चतुर्थे त्रयोदशोऽनुवाकः । कमाता वेस अथ जयादशायुवा कपा तिश्चकाया तरम्‌ । घोषाय मघम्‌ । अन्तीय बहूवादिनंम्‌। जनन्ताय भूकम्‌ । मह॑से वीणावादम्‌ । करोश्चाय त्रणव्‌- ष्मम्‌ । जक्रन्दाय दुन्दुभ्याघातम्‌ । अवरस्परायं शडखभ्मम्‌। ऋुभ्ये।ऽनि- नसंधायम्‌ । साध्येभय॑शचमम्णम्‌ › इति । इति कृष्णययुरवेदीयतैत्तिरीयवराद्यणे तृतीयाष्टके चतुथाध्याये त्रयोदशोऽनवाकः ॥ १३ ॥ ्रतिश्चत्काये प्रतिध्वन्यभिपानिन्या ऋतुं देशराजवाताकथनशीम्‌ । घोषाय ध्वन्यभिमानिने भषमसंबद्धपरखापिनम्‌ । अन्तायान्तवच्छब्दाभिमा निने बहुवादिनमधिकमभाषणकुशलम्‌ । अनन्तायापयेवसितराब्दाभिमानिने मरकं वाण्व्यवहाररदितम्‌ । महसे कूनितशब्दाभिमानिने वीणावादं वीणावादन कुञ्चम्‌ । क्रोशाय महाशब्दाभिपानिने तुणवध्पं वेणुं बादयन्तम्‌ । आक्रन्दाय समन्ताद्घोषणाभिमानिने दुन्दुभ्याघातं भेयां वादयितारम्‌ । अवरस्पराय हीनोत्तमशब्दाभिमानिने शष्ष्यं शङ्स्य ध्पातारम्‌ । तभ्य कारसंधानहे तुभ्या द्‌ वविकशेषेभ्याऽजिनसधायं चमचीरसंधानजीविनम्‌ । साध्येभ्पः काठ > ५ क सहृग्वहतुर्या द्वावदषरस्यश्मम्ण बाणादब्रदारनवारकचमानमातारम्‌ ॥ इति श्रीमत्सायणाचायविरचिते माधवीये वेदा्प्रकाशे कृष्णयजुर्वेद यतेत्तिशे- यत्राह्मणमाप्ये तृतीयकाण्डे चतुथैप्रपाठके चयोदश्ोऽनुवाकः ॥ १३॥ अथ चतुर्थं चतुदैशोऽनुवाकः । १ भयमोकयया्ाकोवणे अथ चतुदशानुवाकमाह- # बाभत्साय पाचकमम्र । मत्य जागरणम्‌ |. भा ०४अनु° ६५ दृष्णयजरवदीयं तेत्तिरीयव्राह्मणम्‌। | ९६९ अग्र्ये स्वपन्‌ । तुरुयिं वाणिजम्‌ । वणीथ र. | हरण्यकारय्‌ । विश्वेभ्यो देवेभ्यं; सिभ्मलम्‌ | पश्चाद्‌षाय ग्खवम्‌ । यं जनवादिनम्‌ । व्यृद्धा जपगरलमम्‌। सशरायं प्रच्छिद॑म्‌, इति । न इति ृष्णयजर्वेदीयतेत्तिरीयवबाह्यणे ततीयाषए्के चतुथाधष्याये चतदंशोऽनवाकः ॥ ५९६ ॥ वीमत्सायं बीमत्ा दुष्वस्तुषु हेयत्वबुद्धिस्तदभिमानिन्यै पांस्कसमति- निकृष्टनातिगुक्तम्‌ । भूय भ्रतिर्वयाभिमानिनी तस्यै जागरणं प्रवोधश्चीखं सवेदा सावधानमिल्ः । अत्वे दारि्ाभिमानिन्धै सपन निद्रां सवेदा भमादमूयिष्टमिलययथः । तुलायै सुवणादिपरिमाणनिश्वयहतसतला तदभिमा- निन्य वाणं क्यकारेणम्‌ । वणोय दिरण्यपणिमुक्तादिगतभास्वरत्वाभा स्वरत्वाभिमानने दिरण्यकारं कटकषुद्धुटादिनिष्पादकम्‌ । विश्वेभ्यो देवेभ्यो विश्व दवाः परासद्धास्तेभ्यः सिध्मरं कुष्टरोगिणम्‌ । पश्चादोषाय कष्टव्यति- रिक्तरोगाभिमानिने ग्ावे निलयटृशषवपुषम्‌ । ऋत्यै गत्यभिमानिन्ये जनवा- व्दन जनानां पारवादनद्चटम्‌ । व्यृद्धं समृद्धचभावाभिमानिन्या अपगस्भं ` धाष्वेरदितम्‌ । सशराय संशीर्णत्ाभिमानिने च्छद कर्षेण चछत्तारम्‌ ॥ भ > श इति श्रीमत्सायणाचायवरिरनिते माधवीये वेदार्भप्रकार कष्णयन्रैदीयौैततिस- यत्राह्मणमाप्ये तृतीयकाण्डे चतुथेप्रपाठके चतुर्दशोऽनवाकः ॥ १४ ॥ अथ चतुर्थे पञ्वदश्ोऽनुवाकः । अथ पञ्चदशायुवाकमाह-- हसाय उःच्वटमाङ्मतं । काणावाद्‌ गणक [ताय । यादसं ाबल्याम्‌ । नमाय भद्रव- तम्‌ । त्रणवध्म प्रामण्य पाणेसंघातं नृत्ताय। 1 # भरीमस्सायणाचायविरचितभाष्यसमेतम्‌-- [तृतीयकाण्ड मोदायानुक्रोशकम्‌ । आनन्दाय तवम्‌, इति । इति इष्णयञर्वेदीयतेततिरीयव्राह्मणे तुतीयाष्टके चतुथाध्याये पञ्चदशोऽनुवाकः ॥ १५ ॥ क हसायापहासाभिमानिने पटू सवेच्छाचारिणीम्‌ । आलभत इति शब्दस्य वेजानुष्रत्तिवियक्षां दशयतु पनः पृनरुपन्यास्ः । वीणावाद्‌ गणक वीणां वादयितुं कुशो वीणाबादः, श्ूतिजातिस्वरपण्डटादिगणनकरुशखो गणक वमो मीताभिमानिने द्रष्टव्यो । यादसे जलचारिपाण्याभेमानिने शावस्य दरावखवणेशरीराम्‌ । नमांय प्रियवचनायिमानिने भद्रवती मद्रसक्षणयुक्तशरी- रोपेताम्‌ } तूणवध्मं मुखवादिनं वेणुवादिनं वा, ग्रामण्यं ग्रामस्य नेतारम्‌, पाणिसंघातं पाणिद्रयसंयोगनिवोंततताल्द्तयम्‌ , एतांखीन्पुरुषाचत्ताय व्रत्ता- भिमानिने इयात्‌ । मोदाय हषाभिमानिनेऽनुक्रोशके वृतसभायां जनाना माहातारं वरयस्षमाप्भिचोतकष्वनिकतारं वा । आनन्दाय मानसतुष्यभिमा निने । हषस्तु बाह्यटिङ्गगम्यः परिताषर आनन्दस्त्वनुभवेकगम्य इति विरेषः। तरव काहर्वादिनं मुखवाद्यकारिणं वा ॥ यत्राह्यणमाष्ये तृतीयकाडे चतुथप्रपाठके पञ्चदरोऽनुवाक : ॥ १६॥ अथ चतुथं षोडदोऽनुवाकः ॥ ` णी अथ षड़शानुतव्राक्रमाह- अक्षराजाय करतवय । कृताय सभावनम्‌ । ताया आदिनवदशम्‌ । हापरायं वहिःस- दम्‌ । करये सभास्थाणुम्‌ । दुष्डृतायं चर्‌ कौचायम्‌ । अध्वने ब्रह्मचारिणम्‌ । पिशा- वेभ्यः सेर्गम्‌ । पिपासयिं गोव्यच्छम्‌ । तिले नोषातम्‌ । इवे गेम्स । प्रपा ०४अनु° १७] कृष्णयज्वेदीयं तेत्तिरीयव्राह्मणम्‌ । ९७१ छतष्णाभ्यां तम्‌ । यों गां विहृन्तंनत ससं भिक्षमाण उपतिष्ठते ›, इति। इति कृष्णयजुर्वेदीयतेत्तिरीयव्राह्मणे त॒तीयाष्टके चतुर्थाध्याये षोडशोऽनुवाकः ॥ 9६ ॥ अक्षा छूतसाधनविशेषास्तेषां राजा तदभिमानी देवविशेषस्तस्मै कितवं यतकुशलम्‌ । कृताय कृतयुगाभिमानिने सभाविनं चूतसभाया अधिष्टा- तारम्‌ । तार्य नतायुगाभेमानेन आदिनवदर मयादायां देवनस्य दरष्ठारं पराक्षकम्‌ । द्वापराय द्वापरयुगाभेमानिने वहिःसदं बहिःसदनशीटं स्वय- मद्‌व्यन्तम्‌ । कर्यं कटियुगाभिमानिने समभास्थाणमदेवनकाटेऽपि सभां यो न युश्चति सोऽयं स्तम्भस्मानत्वात्सभास्थाणुस्तम्‌ । दष्कृताय दर्षटका- यकरणाममानेनं चरकाचायं वंशञाग्रवतेनस्य रिक्षयितारम्‌ । अध्वने मागी- भिमानिने ब्रह्मचारिणमुपनीतम्‌ । पिशाचेभ्यो भृतावान्तरविशेषेभ्यः शैलं पायकाना वन्ञाद्कमपहूय यः श ॒पवेत गच्छति तादृशम्‌ । पिपासाये पानच्छामेमानिन्यं गोव्यच्छं गवां विबासायेतारम्‌ । निक्रैत्ये पापदेवताये गोघातं विषकण्टकादिभिगेवां मारयितारम्‌ । श्च ्ुदभिमानिन्ये गोविकर्व गवां विशसितारम्‌ । श्त्तष्णाभ्यां पििताभ्यां बुभक्षापिपास्राभिमानि- नीभ्यां या नीचजातिदेखिदरः पमान्क्वुत्पीडितः सन, गां विश्षसति तं परुष प्रति तदायं मांसं भिक्षितुमागत्य सेवते तं नीचं पूर्वोक्तद्रयाय कयात्‌ ॥ (^ ¢ € ५ ०१ @ अ, & ` इत श्रामत्स्ायणाचायविर्‌।चत सापत्यं वेदाथप्रकारे कृष्णयनु्वेदायतेत्तरी यत्राह्यमणमा्य तृतायकाण्ड चतुथप्रपाठके षाड ऽनुवाकः ॥ १६ ॥ अथ चतुथं सप्तदशोऽनुवाकः । अय सप्रदज्चासवाक्पाह-- | भूम्य पीठसपिंणमार्मते । अय्रयेऽश्सर्म्‌ । वायवे चाण्डालम्‌ । अन्तरिक्षाय वश््नति- नम्‌ । दिवि खरतिम्‌ । सूर्याय हयक्षम्‌ । ९७्‌ श्रीमत्सायणाचायविरचितभाष्यसमेतम्‌-- [तृतीयकाण्डे इति कृष्णयजर्वेदीयतेत्तिरीयनाह्यणे ततीयाष्टके चतुथोध्याये सप्तदरोऽनुवाकः ॥ १७ ॥ भ्रम्ये मृपिदषतायै पीटसर्पिणं यो मग्नचरणो दारुमयपीटावटम्बी भूम्यां व # ऋ सपति तादृशम्‌ । अप्रयेऽभ्िदेवताया असर बरख्वन्तम्‌ । वायवे चाण्डा चण्डा ठकजातीयम्‌ । अन्तरिक्षदेवताये वंशनतिनं वशग्रग तर्जाविनम्‌ । दिवे दुखाक- देवतायं खरति केशहीनरिरस्कम्‌ । सूयदेवतायं हरितवणाक्षियुक्तम्‌ । चन्द्र देबतायं भिपिरं निमिषदष्टिम्‌ । नक्षत्रदेबताभ्यः श्वेतविन्दुसमाभ्यः किस कुष्ुबिन्दयुक्तम्‌ । अदृरदवतायं जदं पिङ्गर शुङ्वणदेदं पिङ्गलाक्षम्‌ । रात्रिदेव- ताये कृष्ण पिङ्गाक्ष दृष्णवगेदं हं पिङ्गवणाक्षयुक्तम्‌ । इति श्रीमस्सायणाचायेविरचिते माधवीये वेदाथप्रकाश्े कृष्णयनुर्वेदीयतेत्तिरी य्राह्मणमभाष्यं तृतीयकाण्ड चतुर्थ॑प्रपाठटकं सप्तर॑शोऽनवाकः ॥ १४७ ॥ अथ चतुर्थऽछ्यदरोऽन॒वाकः । भसयतयनकरययसयजनकि अया्टादक्ानुवाकमाह-- . वाचे पुर्षमाखभते । प्राणम॑पनं व्यान- सुदानः संमानं तान्वायवे । साय च रारुभते । मरन॑शवन््रम॑से । दिग्भ्यः श्रोत्रम्‌ । प्रजापतये पुरूषम्‌ ›, इति। इति कृष्णयर्वेदीयतेत्तिरीयबाह्यणे तुतीयाष्टके चतर्थाध्यायेऽ- एादशोऽनुवाकः ॥ १८ ॥ वाग्देवताये पुरुषं पूरकं स्थूखशरीरमित्यथ;ः । तच्छरीरवतिनः 4: प्राणाद्याः पच वायुषत्तावरषा य सान्त तान्सवान्वायुद्वतार्य कुयात्‌ | भाणो युखनासिकावतीं । अपानोऽधाोद्रारवती । व्यानः सवेदेहव्यापी । (क. ध द १ क्‌. र पनः पुनरति्वेभेन चश्चनिमीलनयन्कम्‌ ! नः । प्रपा०४अनु ०१९] कृष्णयनर्वेदीयं तेत्तिसीयब्राह्यणम्‌ । =. ९७३ उदान उत्कान्तिदेतुः । समानः सवेशरीरसाम्येनान्नरसप्ररणदेतुः । यद्यपि प्राणादयस्तस्मातपरुषरारौ राप्पृथक्तुपश्चक्यास्तथाऽपि तत्रैवावस्थितान्वायवे समपयेत्‌ । एवं चश्ुमेनःश्रोत्राण्यपि तत्र स्थितान्येव सूयेचन्द्रमादिग्भ्यः समधेयेत्‌ । प्रजापतये तु तच्छरीरस्थं परुषं जीवारमानं समपयेत्‌ । र्[त श्रामत्स्ायणाचायववर्‌चत माधवाय वदाथपकदङ कृप्मयनजुवद्‌ यतत्र यत्राह्मणमाप्यं चतुथेप्रपाठकंऽष्टादराऽन्‌वाकः ॥ १८ ॥ अथेकोनर्विशोऽनुवाकः । विमना अथेकोनविश्चासवाकमाह- अथतानरूपभ्य जारभतं । अतह स्वमातदा- घम्‌ । अतिकृञलमस्यशसरम्‌ । अतिच्यष्टमति- कृष्णम्‌ । अतिशक्ष्णमतिंरोमश्चम्‌ । अतिंकि रिटमतिद्न्तुरम्‌ । अतिंमिमिंरमतिमेमिषम्‌ । आचाय जामिम्‌ । प्रतीक्षां कुमारीम्‌ › इति । इति कृष्णयजर्वेदीयतेत्तिरीयनाद्यणे ठतीयाष्टके चतुथाभ्याय एकोन्विद्ोऽनुवाकः ॥ १९॥ पवोक्तिभ्यः परूपभ्यस्तत्तदेवताभ्यश्चालयन्तवेटक्षण्यद्योतनायाथशब्दः। एता- ज्वक्ष्यपाणानतिहस्वादीन्परूषानरूपेभ्यः समीचीनरूपरहितभ्यः इुलि्सितरूपा- भिमानिभ्य आरमत । अतिदस्वादयः प्रसिद्धाः । अतिकिरिगेऽलयस्पदन्तः अतिदन्तरोऽव्यन्नतदन्तः । अतिमि्िरोऽत्यथ निमिषदष्टिः । अत्िमेमिषः सदाविस्फारिताक्चस्तन्धदष्टिवां । एतान्सवोनरूपेभ्य आरमत इति पृवत्रा न्वयः । आशाया अखभ्यवस्तषिषयतस्णाभिमानिन्यं॑ जामि निरटत्तरजस्कां भोगायोग्यां स्ियम्‌ । परतीक्षाये छन्धन्यस्य वस्तुनो छाभप्रदीक्षणाभिमानियं ` कमारीमन॒हां कन्यामालभते । बाह्यणादयः कुमायन्ताः परोक्ता मनुष्यविरशेष रूपाः परशगोऽस्पिन्परूषमेधे पञ्हे सोमयाग विशेषं पध्यमऽट्‌ान सवनांयपञ्चभिः समुित्याऽऽख्न्धय्याः । तथा च सूत्र पूवेमवादाहूतम्‌ । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदाथेप्रकाशे कृष्णयञवेदीयतैत्तिरीय- ब्रद्यणमाप्ये. ततीयकराण्डे चतुथप्रपारक एकान।वेराऽनुवाकंः ॥ १९, ॥ ९७४ श्ीमत्सायणाचायेविरवितभाष्यसमेतम्‌- [तृतीयकाण्डे ५ बरह्मणे गीताय श्रमाय सधय नदीम्यं उत्सादेभ्य तये माया अमम्यो मन्यवे यम्यं दं दर सरे।म्यो द्वाद॑श प्रतिश्रुत्काये वीमत्पाये दश्च दश हपय सप्ताक्ष॑रा- 1 कप नाय च्रयेदिशा भूम्यै दशं वाचे षडथ नवक न्नवि रातिः । ब्रह्मणे यम्यं नव॑दश । मियय हरि ॐ । (२१ न्तिरी इति कृष्णयजवदीयतेत्तिरीयब्राह्यणे ततीया्टके चतुथाऽप्यायः ॥ ४ ॥ वेदाथेस्य प्रकाशेन तमो हार्दं निवारयन्‌ ¦ पमर्थीश्चतरो देयाद्ि्यार्तीथेमहेश्वरः ॥ १ ॥ इति भ्रीपद्राजाधिराजपरमेश्वरभीवीरबुकमपाटसामराज्यधुरंषरसाय्‌- णाचायेविरचिते माधवीये बेदाथेप्रकाशे दरष्णयजर्बेदीयतेत्तिरी- ब्राह्मणे ततीयकाण्डे चतुथः प्रपाठकः समाप; ॥ ८ ॥ | द) ® कत्म, क, (१ त जथ कृव्णयवद्‌पतात्तरायन्राह्यण तृतीयकाण्डे पश्चमप्रपाठकस्याऽऽरम्भः। तञ म्रथमो ऽन॒व्राकः । यस्य निश्वसितं बेदा यो बेदेभ्योऽखिलं जगत्‌ । निममे तमहं बन्दे विद्यातीथमदेश्वरम्‌ ॥ १ ॥ चतुथं नरमेधस्य पश्वो विहिता अथ । इष्टिहोचस्य मच्राक्तिः प्चमेऽस्मिन्प्रपाठके ॥ २॥ संहितायामेव मत्राः प्रसङ्गाज्याङ्कताः परया । देवा वेनचिनेत्याया मनरित्यादिकाश्च ये ॥ ३॥ अनुबाकास्तत तेषां मव्राणां ब्राह्मणं श्चुतम्‌ । तह्ह्यणं विना मत्रेव्याख्यातं नेव शचक्यते ॥ ४ ॥ अता मत्रा उदाहूत्य व्याकृता ब्ाह्यणेः सह्‌ । तचाक्षरार्थो विङ्ञेयोऽनवाकाथस्त वण्यते ॥ अयाोदशानुवाकाः स्यः पच्चमेऽस्मिन्प्रपाके ॥ ५ ॥ | दोतुनेपः सामिधेन्यो निविदादापनमृचोः॥ ' . , प्रयाजा आज्यभागा च युख्या याज्यानुवाक्यगाः॥६॥ क # ® चह, प्रपा०१अनु° {-। कृष्णयजुवेदायं तेत्तिरीयब्राह्मणम्‌ । ९७९५ इडाहानमनयाजाः सूक्तवाकः शंयवाकः ॥ पलनासयाजकाथंडाहानं पाठक इरितः ॥ ७ ॥ हरि ॐ । सयं प्रये । ऋतं प्रप्य । अमृतं प्रप । प्रना- पतेः प्रियां तनुवमनाती प्रप । इदमहं पंञ्चदशेन वृञ्जण । दिषन्तं भ्रातृव्यमवक्रामामि । योऽस्पान्दषटि। यं च॑ वयं दिष्मः । मूर्ुवः सुवः । हिम्‌ (१)॥ पत्यं दश ॥ इति कृष्णयुदीयतेत्तिरीयत्राह्मणे तुतीयाष्टके पञ्चमाध्याये प्रथमोऽन॒वाकः ॥ १ ॥ अथ पच्चमे द्ितीयोऽनवाक प्रवा वाजा जभिद्यवः। हविष्मन्त ्टताच्था। देवाञ्जिगाति स॒म्रथुः। अग्र जायाहि वीतये । ग्रणानो हव्यदातये । निहोतां सस्मि वहिषि । तं खा स॒मि- दविरद्गिरः । षतेन वधंयामपि । बृहच्छचाय विष्व । स न॑ः प्रथः श्रवाय्यम्‌ (३) । जच्छां देव विवाप्तसि। बृहद सवीयम्‌ । इंडऽन्यो नमस्थ॑स्तिरः । तमाईपि द्रतः। समयिरिध्यते वरषा । टठषो अधिः सम- ध्यते । अश्वो न देषवाहनः । तर हविष्मन्त ईडते । दषणं ता वयं रषत्‌ । दषाः समिधीमाहे (२) ॥ एत्स्पिरसपाठके ये मत्रा आन्नातास्तषा मध्यं करां मन्न; कुज्ादाृत्य ९७द्‌ शरीमरसायणाचायविरचितमाष्यसमेतम्‌-- [तृतीयकाण्डे अग्रे दीर्यत बृहत्‌ । अर्थ दूतं इणीमहे । होतारं विश्ववेदसम्‌ । अस्य यज्ञस्थं सुक्तम्‌ । समिध्यमानो अध्वरे । अग्निः पावकं ईब्यंः । शोचिष्कचस्तमी- महे । समिंदो ज्र जाहृत । देवान्यक्षि खध्वरं । रव हि हव्यवाडपिं । आग्ंहोत दुवस्यतं । अर्थं ्यर्यध्वरे । दृणीध्वः हव्यवाहनम्‌ । सं वरण उत मित्रो अंगे । सां वधन्ति मतिमिवमिष्ठाः । स्ववसं सुषणनानि सन्॒ । ययं पाति स्वस्तिभिः सद्‌ नः(२३,॥ श्रवाय्यमिधीमद्यपि प्त च || इति इष्णयजवैदीयतेत्तिरीयत्राह्यणे वरतीयाषटके पञ्चमाध्याये द्वितीयोऽनुवाकः ॥ २॥ अथ पञ्चमे तृतीयोऽनुवाकः । अग्रे महार जि ब्राह्मणभारत । अपतावसौं। देवे- दो मन्विदः । षितो विप्रानुमदितः । कविशस्तो बहम॑सःशितो घरताह॑वनः। प्रणीरयज्ञानांम्‌ । रथी- रष्वरणाम्‌ । अतूर्तो होता । त्र्णिईव्यवाट्‌ । आस्पा्रंडहू्दवानाम्‌ ( १) । चमप देवपानः । अरा ईवाप्े नेमिर्देवार्स्यं परिभूरसि । आव॑ह ` भ्याख्यात इति ततसर्धै मिविच्यते । योऽयं“ सत्य भपय ” इलयनुवाकः = सोऽय देवा वै निना '' इसत्रदोहल व्याख्यातः । ^ म बो वाजाः" प्रपा०९अनु ०४-९] कृष्णयजर्वेदीयं तेत्तिरीयत्राह्मणम्‌ ! ९७७ देवान्यजमानाय । अमिम॑य्र आवह । सोममारव॑ह । अग्निमावह । प्रजापतिमावंह । अग्रीषोमावार्व॑ह । इन्द्राग्नी आवह । इनद्रमावंह । महेन्रमावंह । देवाः आज्यपाः जवंह । अभिः होत्रायाऽ्व॑ह । खं म॑हि- मानमार्वह । आ चपरि देवाह । सुयजा च यज जातवदः ( २ )॥ देवानामिन्द्रमावंह षट्‌ च॑ ॥ ईति कृष्णयज्वेदीयतेत्तिरीयव्राह्यणे तृतीयाष्टके पश्चमाध्याये रतीयोऽनुवाकः ॥ ३ ॥ अथ पश्चमे चतुर्थोऽनुवाकः । ५४०९ ८४ अयिता वे्वथिः । हतर वेच प्राकित्रम्‌ । स्मो वयम्‌ । साधु ते यजमान देवता । छतवतीमध्वया सचमास्यस्व । देवायवे विश्ववाराम्‌ । इड महे देवार इडेऽन्यान्‌ । नमस्याम नमस्यान्‌ । यजाम यज्ञियान्‌ (१)॥ अथि्ोता नव ॥ इति कृष्णयज्वेदीयतैत्तिरीयव्राह्यणे तृतीयाष्टके पञ्चमाध्याये ` | चतुथाऽनुवाकः ॥ ४॥ अथ पच्चर्य पच्चमाऽनुकाकतः । कयेव की समिधो अय आज्य॑स्य वियन्त । तनृनपाद्य् इति येयमृक्साऽपि त्तरैवोदाहृत्य व्याख्याता । ‹ सत्यं प्रपद्यते ' इत्यनुबाके ~ १२३.. +, ९७८ श्रीमत्सायणाचायंविरचितभाष्यसमेतम्‌-- [३तृतीयकाण्डे- आज्यस्य वेतु । इडो अग्र जज्य॑स्य वियन्तु । वहि रय आज्यस्य वेतु । स्वाहाऽिम्‌ । सखाहा सोम॑म्‌ । स्वाहाऽथिम्‌ । स्वाहा प्रजापतिम्‌ स्वाहाभ्य्रीषोमें । स्वादिन्राग्री । खाहेन्रम्‌ । स्वाहां मदेन््रम्‌ । स्वार्हा देवार जन्यपान्‌ । स्वाहाऽ दोत्ाज्जुषाणाः । अग्र आञ्यस्य वियन्तु (१)॥ इन्द्रामरी पञ्च॑ च ॥ दति कृष्णयजुवैदीयतेत्तिरीयव्राह्मणे तुतीयाष्टके पञ्चमाध्याये पश्चमोऽनवाकः ॥ ५ ॥ अथ पत्रमे षष्ठोऽनुवाकः । अग्िवृत्राभ जङ्घनत्‌ । द्रविणस्युरविपन्ययां । समिद्धः शुक्र आहृतः । ज्ञषाणो अधिराभ्यंस्य वेत । त्वर मोमापि स्पतिः । वर राजोत वबहा। वं भद्रां अपिक्रतुः । जुषाणः सोम जाभ्य॑स्य हविषों व॑तु। अग्निः प्रलेन जन्मना । श्चम्भानस्तनवश स्वाम्‌ । केविकिप्रेण वा्रथे । ज॒षाणो अग्निराञ्य॑स्य पतु । समगराजिषट् वयम्‌ । वर्धयामो वचोविदं भवा वाजाः.' इत्य॒गपि। तद्वयं ^“ देवा बै नधिनः'” इलयत्रोदाहटय याख्यातम्‌ । “! अग्र आयाहि "` इलयादय एकादरार्चस्त्‌ “अयज्ञो वा एषः ` श्यत व्याख्याताः । ^ अग्ने महानब्रिहोता "” इत्यनुवाकद्रयं--““ अपरे महा ` असि इत्यत्र व्याख्यातम्‌ । “ समिधो अग्र आज्यस्य” इत्यनवाकः ` सधां यजाति” इत्यत्र व्याख्यातः । ^“ अगि्दैनाणि "” इत्यनुवाकः प्रा०५अनु०७] दृष्णयञुर्वदीयं तैत्तिरी त्राहमणम्‌ क हडः ` समृडीको न आविश । सुषाणः सोम आञ्यंस्य हविषा वेतु (१)॥. स्वा षट्‌ च॥ इति छृष्णयजुवेदीयतेत्तिरीयवराह्यणे तृतीयाष्टके पञ्चमाध्याये षष्ठोऽनुवाकः ॥ ६ ॥ अथ पञ्चम पप्तमाऽगुवाकः ॥ | अथिमूधा द्विः कद्‌ । पतिः एयिव्या अयम्‌ । अपाः रेताशभि जिन्वति । मुवा यज्ञस्य रजसश्च नेता । यत्रानियुद्धिः सचसे शिवाभिः । दिवि मधान दृधिषे सवषाम्‌ । जिह्वामयरं चकृषं हव्यवाहम्‌ । प्रजौपते न सखदेतान्यन्यः । विश्वां जातानिःपरिता वभूव । य।मास्ते जहमस्तत् अस्तु (१) । वयर स्याम पत॑यो रयीणाम्‌ । स वेद्‌ पुत्रः पितरः मातरम्‌ । स सूनुभ्वस् शर॑वसखुनमषः । स द्रामोणदन्तरिक्षश स सवः । स विशा मुवा जभ वस आभवत्‌ । अ्मषामा सवद्प्ा। स द्रूता वनत्‌ गिरः । सं देवत्रा बभवथः । युवमेतानि दिवि रोच नानिं । अरिश्च सोमसक्रत्‌ अधत्तम्‌ (२) यवर पिन्धश्मिरस्तेरवयाव्‌ £ अथ्रीषोमावसञ्चतं ग्रभा- ^ चक्ष वा एते ” इत्यस्योपक्रमे व्याख्यातः । ““ अथिमृधां ` ““ भुव इति. मचदरयं-- “धुन्वती -पुरोदुवाक्या भवति" ““नियुत्वलया यजति ' इल ९८० भीमत्सायणाचायंविरचितभाष्यसमेतम्‌-- [तृतीयकाण्डे तान्‌ । इन्द्राग्नी रोचना दिविः। परिवजेषु भषथः । तदेति प्रषीयम्‌ । ्रथ॑दूदरजमुत स॑नोति वाजम्‌ । इन्द्राया जग्रा सहुरी सपयात्‌ । इरन्यन्तौवसव्य॑स्य भरः । सहस्तमा सहसा वाजयन्तां । रनद्र॑सानसिर रायम्‌ (३) सनतानर सदासहम्‌ । वर्षिप्म- तय भर । प्रस॑सादिषे परहरत श्रन्‌ । च्येष्स्ते श॒ष्मं रह रातिरस्तु । इन्द्राऽऽभर द्क्षिणेनावस्रुनि । पति सिन्धूनामसि रेवतीनाम्‌ । महार इन्द्रो य जोन॑सा। पर्जन्या वृष्टिमा इव । स्तोभेक॑सस्यं वारे । महार इन्द्रो नृवदाच॑षणिप्राः (¢ )। उत हिवहीं अमिनः सहोभिः । जस्मद्रिय॑गवाद्रमे वीराय । उर युः सुङृतः कतृभिंभरूव । पिप्रीहि देवार उञ्चतो यविष्ठ । विददार ऋतूर्फतुपते यनेह । ये देव्यां ऋषिजस्तेभिरमे । तर होत॑णामस्या यजिश अभेः सििष्टकृतम्‌ । जय।इधिरयेः परिया धामनि । जयाट्पतामस्य प्रिया धामानि (९५ ) । जयद प्रया धामानि । अयाटुप्रनाप॑तेः प्रिया धामानि। जयाइग्रीपोमयोः प्रिया धामानि । अयाडिनद्रा्ियो जया वामानि । जयाडिन्द्रस्य प्रिया धामानि । न्यारूपातम्‌ । “` प्रजापते न त्वदेतानि ” इल्यारभ्य छृः्लाऽप्यनुवाकरेषः ्रपा०५अतु*<] दृष्णयङदीयं तैत्तिरीयत्राह्मणम्‌। ९८१ अयाण्महेनदरस्यं प्रिया धामानि । अर्याइदेवान।मा- ञ्यपानां प्रिया धामानि । यक्षदरहोदुः परिया धामानि । यक्षं महिमानं॑र्‌ । जाय॑जता मे न्या हषः । कृणोतु सो अध्वरा जातवेदाः । जषता हविः। अग्रे यद्य विशो अध्वरस्य होतः। पावक शोचे वेष्टः हि यञ्वा। कता य॑जासि महिना वियद्भुः । हव्या वंह यविषटया ते अद (६ ))। अस्त्वधत्त५ रयि चषणिप्राः सोम॑स्य प्रिया घामानीषः षट्‌ च॑ ॥ इति कृष्णयञर्वेदीयतेत्तिरीयबाह्यणे त॒तीयाष्टके पश्चमाध्याये सप्तमोऽनुवाकः ॥ ७ ॥ अथ पश्चमेऽ्टमोऽनुषाकः । उप॑हूतः रथंतरः सह एषिव्या । उप॑ मा रथंत- २९ स॒ह एथिव्या यताम्‌ । उपहूतं वामदेव्यः सहा- नतरिक्षेण। उप॑ मा वामदेव्यः सहान्तरिक्षेण हताम्‌ । उपहृतं बृहसह दिवा । उपं मा बृहत्सह दिवा ह॑य- ताम्‌ । उपरताः सप होत्राः। उप॑ मा सप्तहा हय- न्ताम्‌ । उप॑हूता घेनुः सहा । उप॑ मा धेनुः सह- पभा हयताम्‌ (१) । उपहूतो भक्षः सखां। उषं मा भक्तः सख हताम्‌ । उप॑हूतार२ हों । इडोपहूता । ^ च्चषी वा एते" इत्यस्यावसाने व्याख्यात; । ^“ उपहूतं रथंतरम्‌ '" ९८२ श्रीपत्सायणाचायेविरवितभाष्यस्षपेतम्‌-- [तृतीयकाण्डे उपहूतेडा । उपो अस्मार इडा ह्ंयताम्‌ । इडोपहूता 1 उप॑हूतेडां । मानवी ्तर्पदी मेत्रावरणी । ब्रह्मदेव - कृतमुपंहूतम्‌ (२) । देव्यां अध्वयेव्‌ उप॑हूताः । उप॑हूता मनुष्याः । य इमं यज्ञमवान्‌ ये य॒ज्ञप॑तिं वधीन्‌ । उपहूते द्यावौष्रथिवी । पूर्वन ऋतावरी । देवी देव्ुत्रे । उपंहूतीऽयं यजमानः । उत्तरस्यां देवयञ्यायायुपंटूतः । मयति हविष्करण उप॑हूतः । दिव्ये धामहुपहूतः । इदं मे देवा हविर्पन्तामिति तस्मिद्प॑ूतः । विश्वमस्य प्रियमुपहूतम्‌ । विश्व॑स्य परियस्योपहूतस्योपंहूतः ( ३ ) । ` सदर्षमा हयतामुष॑दूत हविष्करण उ॑हूतश्चत्वारिं च । इति ृष्णयजर्वेदीयतेत्तिरीयबाह्यणे ततीया्टके पश्चमाध्यायेऽ- एमाऽन्‌वाकः ॥ < ॥ अथ पश्चमे नवमोऽनुवाकः । देवं बहिः । वसुषनं वसुधेयस्य वेत । देवो नर- शर्संः । वसुवने वसुधेयस्य वेतु । देवा अभिः सिष्टङृत्‌ । सुद्रविणा मन्द्रः कविः सयमन्माऽऽयजी होता । हीवहातुरायजीयान्‌ । अग्नेऽयान्देवानयद्‌ । यार अपिप्रेः । ये तें होत्रे भम॑ससत। तार ससतषीर इत्यनुवाको ““ मनुः पृथिव्याः '' इत्यत्र व्याख्यातः । “देवं बाह `` “षद्‌ प्रा०९अनु० १०] ङृष्णयसुर्वदीयं तेत्तिरीयव्राह्यणम्‌ । ९८३ होत्री देवंगमाम्‌ । दिवि देवेषु यज्ञमेरयेमम्‌ । स्वि- एकृचग्रे होतारः । वसुवने वसुधेयस्य नमोवके वीहि (१) अपिप्रेः पञ्चच दाति कृष्णयजुर्वेदीयतैत्तिरीयवराह्मणे तुतीयाष्टके पश्रमाध्याये नवमोऽनुवाकः ॥ ९ ॥ अथ पश्चमे दश्चमोभऽ्नवाकः । ` इदं द्यावाटधिवी भद्रममूत्‌ । ज्म सूक्तवाकम्‌। उत॒ न॑मीवाकम्‌ । ऋध्यास्म सुक्तोच्यमग्ने | खः सू्तवागंसि । उपचितो दिवः एथिव्योः । जोमन्वती तेऽस्मिन्यज्ञे यजमान दार्बाष्थिवी स्ताम्‌ । शङ्खे जीरदानू । अत्रं स्न्‌ अप्रवेदे । उस्गव्यूती अभयं कृतो ( ३ ) । दृषटिादारीयांपा । शंव मयो- श्वं । उजस्वती च पयस्वती च । प्रुपचरणा च॑ स्वधिचरणा च॑ । तयोराविदि । अथिरिदर हविरजु- पत । अवीरधत महोज्यायऽकृत । सोम इदः हाव जपत । अवीटवत महोज्यायोऽकृत । अग्रिरिद हविरजुषत ८ २) । अवीष्टषत महोज्यायेऽकृत । प्रनाप॑तिरिदिः हविर॑दुपत । अरीथत्‌ महीज्याये।ऽ- कृत । अग्रीपोमाविद्र हकिर॑जुषेताम्‌ । अ्वीहेतां ¦ दयावाप्रथिवी `" इत्यनवाकद्रयं--““ अगरीध्र आदधाति '` ईत्यनुवाकमध्ये ९८४ श्रीमत्सायणाचायविरचितभाप्यस्मेतम्‌-- [स्तृतीयकाण्डे- ` होज्यायेऽक्राताम्‌ । इन्द्रा्ी इद हविरङुषेताम्‌ । वी्रधेतां महोन्यायेऽ्राताम्‌ । इन्द्र इद हविर जुषत । जवीषटधत महीज्यायेऽकृत । महेन्द्र इद विरजुषत (३) । जवीढरधत महीऽ्यायेाऽकृत । टेवा अन्यपा अाज्यमजुषन्त । अवीषरधन्त महोज्या- योऽक्रत । अग्निहत्रेणेद हविरजुषत । अरवीष्रधत महोभ्यायेऽङृत । जस्यामृधद्धोत्रांयां देवंगमायाम्‌ | आशास्तेऽयं यज॑मानोऽपौ । आयुराशंस्ते । सप्रना- स््वमाशस्ते । सजतिवनस्यामाशस्ति (९ ) । उत्तरा देवयन्यामार्चास्ते । मृथों हविष्करयणमाशस्ते । दिव्यं धामाऽऽशांस्ते । विश्वं प्रियमाशांस्ते । यद्नेनं हविषाऽऽस्ते । तद॑श्यात्तदध्यावर । तदस्मै देवा रासन्ताम्‌ । तदयिदेवो देवेभ्यो वर्नते । वयमयेमा- नुषाः । इष्टं चं वतं चं । उमेचंनो द्यावाषएरथिवी रहसः स्पाताम्‌ । इह गरतिवामस्येदं च । नमों वृभ्यः (९) ॥ जमर्यृतावङ्कताचिरिद ९ हविरजुषत महेन्द्र इद हविरनुषत पना- तवनस्यामाशस्ते वीते च चीणिं च ॥ =^ (५ भ, ® इते ष्णयजवेदीयतेत्तिरीयबाद्यणे ततीयाष्टके पञ्चमाध्याये ह द्हामोऽनुवाकः ॥ १० ॥ «£ एतदु नामासुर आसीत्‌" इत्येतस्माबयास्यानाद्रव् व्याख्यातम्‌ । प्रपा०५अनु° ११-१२] कृष्णयज्ञवदीयं तेत्तिरीयतब्राह्मणमू । ९८९९ अथेकादरोऽनवाक्रः 1 किम चणक तच्छं यारार्हणीमहे । गातुं यज्ञाय॑ । गातं यज्न- पतये । देषो स्वस्तिरस्छ नः। स्वस्तिमीनषिभ्यः। उध्वं जिंगातु भेषजम्‌ । शे नों अस्तु द्विपदं । शे तुष्पदे ( १) ॥ तच्छं योरष्ौ । इति इष्णयजुर्वेदीयतैत्तिरीयव्राह्मणे तृतीयाष्टके पश्चमाध्याय एकादरोऽनुवाकः ॥ ११ ॥ भथ दादरोऽनुवाकः । आप्यायस्व सं ते । इह वटरमग्नियं तत्न॑स्तुरी- प॑म्‌। देवानां पलीरशतीरंवन्त नः। प्रवन्त नस्तनये ` वाजसातये । याः पार्थिवासो या जपामपित्रते। ता नो देवीः सुहवाः शमं यच्छत । उतग्रा वियन्त देव- पत्नीः] इन्दराण्यग्राय्यधिनी राट । आ रोद॑सी वरुणानी शृणोतु । वियन्तु देवीयं त॒जनीनाम्‌ । अगिर्हीतां गरहर्पतिः स राजां । विश्वा वेद जनिमा नात्वेदाः | देवानामुत यो मयानाम्‌ । यजिष्ठः स प्र्यजतामृता- ` वा । वयमु वा ग्रहपते जनानाम्‌ । अपे अर्कम ` ““ तच्छं योः ?› इत्यनुवाको “देवा वै यज्ञस्य स्वगा कतारम्‌”? इत्यनुवाकस्य ` ये ““ एतावता हैनसा भवति": इत्येतस्पादराक्यादृध्वै व्याख्यातः । ९८६ श्रीमत्सायणाचायंविरवितभाष्यसमेतम्‌-- [तृतीयकाण्ड समिधां वृहन्त॑स्‌ । अस्थूरिणो गाहंपत्यानि सन्तु । तिग्मेन नस्तेजपता सर्चिशापि (१)॥ | जनानाम च ॥ | इति कूष्णयजुवेदीयतेत्तिरीयव्राह्मणे तृतीयाष्टके पञ्चमाध्याये ` दादशोऽनुवाकः ॥ १२॥ अथ त्रयोद्दोऽनुवाकः । उपहूत रथंतर९ सह एथिव्या । उपमा रथं तरर सह एथिव्या ह्वयताम्‌ } उप॑हूतं वामदेव्य सहा- न्तरिक्षेण। उप मा वामदेव्य सहान्तरिक्षेण ह्वय ताम । उपहूतं वृहर्सह दिवा । उपमा बृहस्ह दिवा हंयताम । उप॑हूताः सप्रहोतः। उप॑ मा सप्त होत्रा हयन्ताम्‌। उप॑हूता धेनुः सहषभा। उप॑ मा धेनुः सहर्षभा ह्वयताम्‌ ( १ ) । उपहूतो भक्षः सखा । उप मा भक्षः सखां हयताम्‌ । उपहूतां रहो । इडोप- हता । उपहूतेडा । उपो अस्मार इडां हयताम॒ । , इडोपहूता । उपहूतेडा । मानवी ष्रतपदी मे्राव- रणी । ब्रह्मं देवकृतमुप॑हूतम्‌ ( २) । देव्यां अध्व यव उपहूताः । उपहूता मनुष्याः । य॒ इमं यज्नम- वान्‌ । ये यज्ञपलीं वधीन्‌ । उपहूते वावाण्थिवी । ` आप्यायस्व ` ` इत्यनुवाकस्तत्समीप एवं “ˆ अथो मिथुनत्वाय ` इत्येत- स्माद्ष्वं व्यारूयातः । “ उपहूतम्‌ " इत्यनुवाकोऽपि ततैव व्याख्यातः॥ ` प्रपा०५अनु ०१३] ृष्णयजुर्बदीयं तेत्तिरीयव्राह्यणम्‌ । ९८७ पूवने ऊतावरी । देवी देवते । उपंहूतेयं यज॑माना। इन्द्राणीवाविधवा । अदिंतिरि सुपु । उत्तरस्यां देवयज्यायाभुपहूता । भूयसि हविष्करण उप॑हूता । ` दिव्ये धामच्चपहूता । इद्‌ मे देवा हविजषन्तामिति तस्मिदुपट्ूता । विश्वमस्याः प्रियमुपहूतम्‌ । विशस्य प्रयस्यापहूतस्यापहूता (३)॥ सरपैमा हयतामपहत९ पत्र! षट्‌ च॑ ॥ इति कृष्णयजुवदीयतेत्तिरीयाह्मणे त॒तीयाष्टके पञ्चमाध्याये त्रयाोदशाोऽनवाकः ॥ १३ ॥ सत्यं प्रवोऽभं महानिर्होतां समिषोऽनिव्ाण्यच्िमृधोपहूतं देवं बहरिदिं यावा परथिवी तच्छं योराप्यायस्वोषहूतं योदश ॥ सत्यं वय स्यम वृष्टि दयावा नर्ववि ` शतिः॥ ` ॥ि हरि; ॐ । ॥*.2 इति कृष्णयजर्वेदीयतैत्तिरीयबाह्यणे तुतीयाष्टके पञ्चमः प्रपाठकः समाप्तः ॥ ५॥ न वेदाथस्य भरकाशेन तमो हादे निवारयन्‌ । _ पमर्थाशतुरो देयाद्वियातीयेमहेश्रः ॥ १॥ इति. ीपद्रीरबक्णसाम्राज्यपुरषरभ्रीमत्सायणाचायविरचिते माधवीये वेदाथभकारे कृष्णयञवंदीयतेत्तिरीयत्राह्मण- ` भाष्ये पश्मः प्रपाठकः समाप्तः ॥५॥ जथ कष्णयरवदीयतेत्तिरीयत्राह्मणभाष्ये पृः भरपाठटकः । तत्र प्रथमोऽनुवाकः । - यस्य निःश्वसितं वेदा यो वेदेभ्यांऽखिख जगत्‌ । ` निमेमे तमहे बन्दे वि्यातीयमरेन्वरम्‌ ॥ इष्टो पशवमेऽस्पिक्नक्त्वा षष्ठे भरपाठके । षष््यते पाशकं हौजमुक्लवाऽऽदो य॒पसंस्कृतिम्‌ ।॥ > ॥ तत्र बोधायन आह--“'यद्‌ाऽनजानाति यूपायाञ्यमानायानुच्रदीति, तत्घनेनोत्तरे वेदितणं निरस्योपविश्य यूपाञ्ञनीया अन्वाह ““ अज्ञन्ति त्वामध्वरे देवयन्तः ` इति सप्त, तासा तरैः प्रथमापन्वादोत्तमेन वचनेना- ` उपरमति । यदा जानास्युच्छ्रीयमाणायानुव्रूहीति “यदृध्व॑स्तिष्ठातर्‌ः" इति ग्रतिपद्य ^“ स मये आ विदथे वधेमानः ” इत्यधेचं उपरमति । यदा जानाति पारवयिमाणायानुव्रह्यीति ‹“' पुनन्ति धीरा अपसो मनीषा” इति प्रतिपयो तप्रया ति; परिदधाति" इति । यदच्यप्यजाञ्ञनायथं एको मन्र उच्छयणाथां; पश्च मच्राः परिव्ययणाथे एको मत्रस्तथाऽप्यञ्जनस्य प्राधान्याच्छजिन्यायेन सप्तापि मन्रा युषाञ्ञनीया इत्युच्यन्ते । तजाञ्जनाथ भ्रथमामृचमाद- अञ्जन्ति वाम॑ध्वरे देवयन्तः । वन॑स्पते . मधुना दैव्येन । यदृ्वसिरष्ठादद्रविगिह धत्तात्‌ । यह क्षयां मात्रस्य उपस्थे, इति । हे वनस्पते वनस्पतिविकार यप देवयन्तो देवानिच्छन्त ऋत्विजो दैन्येन देवयोग्येन मधुना मधुरेणाऽऽज्येनाध्वरे यागे त्वा स्वामञ्लन्ति शष्ष्णी कुवन्ति । यद्यस्माकारणादुभ्यैस्तिष्ठादुच्छितः स्थास्यसि । इह कर्मणि 'दरवणा षनाने पत्तात्सपादयिष्यसि । यद्रा यस्माच्च कारणादस्या मातः भयसा नमाला वेदेरुपस्थे पाश्वेस्थिते देशे प्षयस्तव निवासो भव्रेष्यति। ` तस्मात्कारणात्तद्योग्यताये त्वामज्ञन्तीति पूर्मत्रान्वयः; । य॒पायाञ्यमानायान- ` 9, + क हेहात्यवम्रध्वयुणा मेषितो होतेतामृचमनुत्रयात्‌ । १ क. दतं तव्राऽऽदौ पृपसंस्छृतिः। ` प्पा०६अनु०१] कृष्णयजर्वदीयं तेत्तिरीयत्राह्यणम्‌ । ९८९ अथ यपायोच्छ्ौयमाणायानबद्यैलेवं मेषितेन होजा या ऋचः पञचावक्त- व्यास्तासां सध्ये प्रथमामाह- उ 1 मी 1. ¢ ञअ ®“, ॥ ष खत्धयस्वं वनस्पत । वष्मन्प्रथन्या अधि । @ 1 ©, , ॥ =. ध्‌ । क पामता मयम्‌, | वृच[धा यज्ञवाहसः इति , हे वनस्पते यप तवं पृथिव्याः संबन्धिनि वप्मेन्मधानभूतेऽस्मिन्देशेऽध्युपय चदयस्वोत्तिष्ठ । कीरग॒स्त समी(पि)तया शोभनेन प्रक्षेपेण स्थापनन (यमानः स्थाप्यमानः । यज्ञवाहसे यत्निवाहकाय यजमानाय वचाधा वचसा दापि धाता संपादयिता । अथ द्वितीयामाद- सामदस्य च्रयमाणः परस्ताद्‌ । अ्रह्य क्वान . अजरः सुवीरम्‌ (१) । भरे, अस्मद्मति बाधमानः । उरचछरयस्व महते सौभगाय, इति । हे यप त्वं महते सौभगाय यजमानस्याधिकसो भाग्यसिद्धचथेमुच्छरयस्वो- च्छितो भव । कीदशस्तवं समिद्धस्य सम्यक्मदप्तस्याऽऽहवनायस्य पुरस्तात्पू- स्यां दिशि भ्रयमाण आभि वतेमानस्तथाऽजरमविनाशं सुवीरं करयाणपु- ` जादिसपृद्धिकारणं ब्रह्म परिषटपिदं कम वन्वानः समजमानस्तथाऽमातमस्म- दीयमज्ञानमस्मदारेऽस्मत्ता षरे बाधमाना नाह्लय । अथ तृतीयामाह- उध्यैठपुणंउतयें। तिषठदेवो न सविता । उध्वं वाजस्य सनिता यद्‌ ्िर्भिः । वृ हयामहे › इति। ` हे युप न उतयेऽस्माकं रक्षणायोध्वं उ त्वमूध्वाकार एव सुतिष्ठा सृष्ट स्थिति करु । तज दृष्टान्तः ऊर्वे उपरिदेशे वतमानः सविता देवां न सूया दव इव । ~. (पे कीदशस्त्वं वाजस्य सनिताऽन्रस्य दाता । यद्यस्मात्कारणादञ्ञाभः क्रत्वाभ व्यक्त(क्ति)काररिभिवाप्रद्धिः क्रत्वनुषएटनभार वदहद्धक्रलवागमः साहता वय ष, , दीः - क क विहयापहे विषेण त्वामाहयापः । . ९९० श्रीमस्सायणाचायेविरवितमाष्यसमेतम्‌- [ठृतीयकाण्डे- अथ चतुथीमाद- [र | ऊर्ध्वो न॑ः पाद्यर्हसो नि केवनां । विश्व सम्रिणे दह । कृधी न रउध्वानूच रथाय जीवसे । विदा दवेषु नो दुरवः (२) › इति। हे युप त्वमृध्यैः सन्केतुना प्या नोऽस्मानेहसः पापाननिपाहि नितरां पाय । अजिणं भक्षणशश्ीरं राक्चसादि विश्वं सवेमपि सदह समपहीटृत्य भस्मी कुर किच रथाय जीवसे रथारोहणपुवेकाय जीवनाय नोऽस्मानुष्वोमुचच्छि- तान्करधी कुर । नो दवोऽस्पमदीयां परिचयो देवेषु विदा वेदय कथय । अथ पञ्चमोपाह- ति जातो जायते सुदिनत्वे अह्वाम्‌ । स मयं आ विदथे वधंमानः। पनन्त धीरा अपसो मनी षा) द्वया विप्र उद्यात काचम्‌ ; इति) अयं यूपो जातो निलयभाढुमृतोऽप्यहां दिवसानां मध्ये सुदिनत्वे यागयु त्तस्याहः सदिनत्वाय पनरप्याजायतेऽस्पदथेमाभिमुख्येन भादुभेवति । स यपो मर्येमेनष्येयेजमानादिभियक्ते विदथे यक्षदेश आसमन्ताद्रधेमान आस्ते) धीरा धीमन्तो यजमानादयाऽपसः कमणो निमित्तीमूतान्पनीषा स्वकीयया दध्या पनन्ति तमिमं यपं शोधयन्ति । विभो बाह्मण ऋविक्संघो देवया द्‌वगामिनी वाचं यपस्तातमरदियद्यु्मयस्युचारयतांलयथेः; । । क क अथ यूपाय परिवीयमाणायातुत्रहीति परेषितेन दोरा पठनीयामृचमाह- यवा छवात्‌]ः पश्वत्‌ जगद्ग । सड ्रेयान्मवति जायमानः । ते धीरासः कवय उन्नयन्ति । स्वाधियो मन॑सा देवयन्तः, इति यथा रोके सुवासाः शोभनवा(स]सोपेतों युवा यांवनयुक्तः पुरुषाऽग्रत आगच्छति । एवमयं यूषः परिवीतो रसनया वेष्टित आगादिह्‌ कपेण्यागतः । सउ स एव युपा जायमान इह कमणि निष्पद्यमानः भ्रेयान्दिने दिने प्रश्स्य- | तरो भवाति । त युप धारासो बद्धमन्तः, कवयो विद्वांसा यजमानाद्य उन्न ` ~ पुं ण दि भ्पा०९जनु० १] कष्णयजर्वदीयं तैत्तिरीयत्राह्मणम्‌। ९९१ यन्ति स्तृयमानेगुणेरुच्छतं कुवन्ति । कीटा यजमानादयः स्वाधियः स्वय मेव बुद्धथा यन्ति स्वतश्नबुद्धय इत्यथः । मनसा स्वकीयेन देवयन्तो देदा- न्प्राप्तमिच्छन्तः कर्पः--““समिष्यमानवतीं समिद्धवतीं चोत्तरेण पृथुपाजवत्यौ धाय्ये दधाति, पृथुपाजा अपलस्त५ सबाधो यतः सचः'” इति । ततर भरथमापर- चमाह- एथपाजा जम॑सयः । तनिणिक्सा- हुतः । अग्नियज्नस्थं हम्यवाट्‌ › इति। अयमभ्निः पृथुपाजत्वादिगुणकः । पृथुपाजा विस्तीणेवलः । अमर्स्यां मर- ` णरदितः । धृतनिणिग्धृतस्य शोधकः । स्वाहुतः सृष्ट होमेन पूजितः । यत्तस्य हव्यवाख्यज्षसंबन्धि हविवेहति ! अथ द्वितीयापाह- तर सबाधो यतस॑चः । इत्था पिया यज्ञवन्तः । ार्चङ्कराय्रब्रूतव › इति। तमेवाभिमतये रक्षा्थमाचक्रराहानं कुषैन्ति । कीदशा ऋविजः सबाधो बाधासहिता यम्षविघ्रं बाधमाना इत्यथः । यतस्रुचा दामव्यापृतसुचां दमाय खच सर्वदा व्यापारयन्तीलयथः । इस्येत्थमनेन प्रकारेण पिया परज्ञया यज्ञ वन्तः सम्यग्यागं कुवेन्तः । करपः--““त्वं वरुण इति वसिष्ठराजन्यानां परिदधाति''।इति।। पारस्तु- त्वे वरण उत मित्रो अग्रे। तां वेनति मति भिषैभिं्टाः । वे वसुं सुषणनानि सन्तु । यथं पाति स्वस्तिभिः सदानः (३); इति॥ ध पवीरं दवः स्वाहृतोष्ौच॥ इति छष्णयचुर्वैदीयतेत्तिरीयब्राह्मणे तृतीयाष्टके षष्ठाध्याय प्रथमोऽनुवाकः ॥ 9 ॥ _ ९९२ = श्रीमत्सायणाचार्मविरचितमाष्यसमेवम्‌-- (दतृतीयकाण्डे- ` हेऽ त्वमनिष्टनिवारफत्वाद्ररुणाऽसि । उतापि चषप्रापकत्वान्मित्रीऽसि। सिष्ठा बसिष्ठगोत्रोत्पन्नाः परुषा मतिभिमननीयाभिः स्तुतिभिस्त्वां पोष यन्ति । सुषणनानि सृष्दानयोग्यानि वसूनि धनानि स्वे खयि सन्तु । यूयं सपरिवाराः स्वस्तिभिः कषिमेर्नाऽस्मान्सदा पात । अत्र विनियागसग्रह होरे तु पाश्ुकेऽञ्जन्ति यूपस्याभ्यञ्जने वदेत्‌ । उच्छति पञचोच्छरयणे परिग्याने युवास्विति ॥ पृथु धाय्ये उमे त्वं व परिधानीयका भवेत्‌ ॥ १॥ अथ मीमांसा । द्रादश्नाध्यायस्य वृतीयपाद चिन्तितम्‌ उद्िवेत्युच्छयस्षेति विकस्पो वा समुचयः । विकल्पः स्मारकत्वेक्यालकारान्यस्वतोऽन्तिमः ॥ युपस्योच्छरयगे करणभ्रत एष मत्रोऽध्वयुणा पठ्यते--“उदिवः स्तभाना- न्तरिक्ं पृण पृथिवीमु परेण इ ९६" इति । उच्छीयमाणाय यूपाय मेषितेन होत्राऽयं म्रः पठ्यते--"“उच्छ्रयस्व वनस्पते । वष्मेन्पृथिव्या अधि? इति। अनयोमन्रयोयुषोच्छरयणस्मारणमेकमेव कायम्‌ । तस्माद्विकस्प इति चेत्‌ । मैवम्‌ । करणमव्र उच्छयणं करोमीलेवं स्मारयति । होत्रस्तु क्रियमाणमुच्छरय णमनुवदन्नध्वर्योथपोच्छरयणं कतेव्यमिदेवेविषां स्मरति जनयति । तत्र स्माय- स्योच्यणस्यंकत्वेऽपि कतेव्यमिलयस्य करोपी लयस्य च स्मतिपरकारस्यान्पत्रा त्कार्थक्याभावेन समुच्चयः । तन्रवान्यचिन्तितम्‌-- उच्छ्रयस्व समिद्धस्येलयादानां कि विकरपनम्‌ । समुचय वा कायक्यादाद्योऽनुस्यूतयेऽन्तिमः ॥ ^“ उच्छ्रयस्व '” इत्यगेका । “ समिद्धस्य श्रयमाणः? इति द्वितीया। उध्वे ऊ षुणः? इति तृतीया । "“ उर्वो नः पाहि? इति चतुर्थी ।ता एताः क्रियमाणमनवदन्त्यो होरा पञ्यन्ते । तासां यपोच्छयणकतव्यतास्मा- रणस्य कायेस्यैकत्वाद्विकस्प इति चेत्‌ । मेवम्‌ । परथमं मत्रेणोत्पन्नायाः स्मृते रुत्तरों ्तरमनुस्यतेः पृथक्मयोजनत्वात्‌ । तस्मात्सपुचयः ॥ इति श्रीमत्सायणाचार्धविरचिते माधवीये. वेदार्थप्रकाश्चे कृष्णयजुर्वेद यतेत्ति रोयत्राह्मणमाष्ये तृतीयकाण्ड षष्ठप्रपाठकं प्रथमोऽनुवाकः ॥ १॥ व १ छ. त॒तस्पास्वाय । ४ ५ _ प्रपा०ईैभनु०र) कृष्णयजुर्दीयं तैततिरीयव्राह्मणम्‌ । ९९३ अथ दद तीयो ऽनुवाकः । 0 1 भयमेऽनुवाके रृप॑स्कारा उक्ताः । अय द्वितीये पयाजविषया भैत्रावरण- भेषाः। तृतीये च होहुयाज्याथोच्यन्ते । तथा च बोधायन आह-- “यदा जानाति समिद्धः प्रेष्येति तें मेनावरणः प्रेष्यति ^ होता यक्षदशचि< समिषा सुषमिधा समिद्धम्‌ ` इति) अथ होता यजति ““ समिद्धो अद पनुषे दुरोणे † इति; ताविमावेव व्यतिषङ्कमुत्तरेणोत्तरेण मेच्रावरणः पेष्यत्युत्तरेणो - त्तरेण होता यजति ॥ हति । अत्राध्वयुः समिद्यः मेष्येति मन्रेण यदा सेत्रावर्णं मेष्यति तद्‌ानीपयं मेत्रावरुणो ““ होता यक्षत्‌ '' इव्यादिभिररवाकोक्तैष- ्र्होतारं मेष्यति । तच प्रथमं पव्रमाह-- हतां यक्षद ममिर्थां सुषमिधा सिहं १. „क *§ क ॥ £, ¶ ®, नभा दयरव्वाः समर्थं 41 गस्य । वृष्मर्द्व्‌ [र न = € | ई६डस्प६ वृस्वाज्यस्य ह{तियर्ज्‌ः इति। योऽयं देव्यो होता सोऽयं समिषा समिधाख्यया परथमपरयानदेवतया सहितमभि यक्षद्यनतु पूजयतु ! कौद्शमथि, परथिव्या वेदिरूपायाः सबन्धिन्यां नामावुत्तरवेदिमध्यमतायापृत्तरनाभौ सुषमिधा ज्ञोभनसमिन्धनेन समिदं सम्यग्द्‌।पितम्‌ । कौट नाभिस्थने, गामस्य वननीयस्य धनस्य सगये सम्यक्माक्षिनिमित्ते। दिवो वष्मेन्युरोकवासिनापुच्छयकारिणे। इडस्पदेऽनस्य भापके । आज्यस्य वेतु समिदेवतायुक्तोऽभिरिदमाज्यं पिवतु । तदर्थं हे मानुष होतयंज याज्यां पएठ | अथ द्रताय मनच्रमाह- ^ १० ९५ होत यश्षत्तनूनप।तमदितेम सव॑नस्य न म्‌ £ | 6 द॒ व % न द्‌ ~, ( गोपाम्‌ । मध्वाञ्य दैवो देवेभ्यो देवयान ६, श ञं 1. = _ र । ~£ ज न्पैथों अनक्तु वाज्यस्य हतये, इति । तमृनपातें तत्रनपाज्ञामकं द्वितीयमयानदेवं देव्यो होता पूजयत्‌ । कीदशम क क, (+ $ 08 तः = $ | रि दितेगेमं भूमेः पुत्रम्‌ । भुवनस्य गोपां भृतजातस्य पालक्गम्‌ । स देवस्तनूनपा- ौ ० (क 9 बा | त | 1 क - ज्ामकांऽभिविरेषोऽद्यास्मिन्कमाभे देवयानान्पयो देवानासागमनमागीन्देवेभ्यो = ह 4 ^ ` ( ५५ र र. ५५, ~ (9 देवाय मध्वा मधुरेणाऽऽञ्येनानक्लवक्तान्करोतु। वेत्वाज्यस्येयादि पूर्वत्‌ । (दु ` ~ 4 ९९४ भ्रीमत्सायणाचार्यविराचेतमाप्यसमेतम्‌-- [दतृपीयकाण्ड- अथ तृतीय मन्रपाह- | किक होता यक्षत्रराश्पं नृरं तृर्णेत्रस्‌ । गोभिवपावान्त्स्याहीरः सक्तीवात्रथः प्रथम- यावा हिरण्यंश्वन्द्री वेखाञ्यस्य हीतय्ज, इति । दैव्यो होता नराक्ंसाख्यपयरि विकदिपितद्वितीयप्रयाजदेव पूजयतु । कशर- हमभ नशस नमभियेजमानादिभिः स्ततम्‌ । नशःप्रणेत्र मनुष्याणां प्रकर्षण नेतारम्‌ । स च नराशंसाख्योऽञ्निगाभिवपावान्समरद्धमान्स्याद्वासमरादधहैतु भेवतिविस्यथः । तथा वीरः पुत्रादिभिः शक्तोबान्सवेकायसापनसमथा भवतु | रथेनौनाविपैः पथमयावा स्वेभ्यः प्रथमतो गन्ता भवतु । दिरण्येवेहुभिशन्द्रया हखादवान्भवत्‌ । यजमानाय गोपुत्ररथदिरण्यानि भ्रयच्छत्विरयथेः । वेत्वाञ्य स्येति पूववत्‌ । अथ चतुथं मच्रमाह-- होता यक्षदटग्निमिड ईडितो देवो देवा दरूतो दैव्यवाइभूरः । उपेमं यज्ञमुपे्मा देव देवहूतिमवतु वेखाज्यस्य हीतयज? इति। इडत्येतन्नापकमाग्र त॒तायप्रयाजदषव देव्यां हाता यजतु । स च द्व्‌ डित यजपानादाभः स्तुता दबान्सवानावक्षादह्‌ कमण्यावहतु । दुतां इत वाद्धतकारसं । हव्यवाहवेषा वादा । अम्रराश्प्रदः | सद्व इम यन्नयुपावत्ूषल कि रक्षतु । इमां चोपावत्‌ देबहति मदीयं देबाहानमप्यवतु । बेतित्यादि पूववत्‌ । अथ पश्चमं मत्रपाह-- होता यक्षद्रहिः सुष्टरीमोणम्रदा अस्मिन्यज्ञे विचप्र च प्रथताः सख्ासस्थं देवेभ्यः। एमेन- | दव क्वा द्रा जाद्याः सदन्तु प्रयाम- | ऋ्द्स्यास्तु वेखान्य॑स्य होतर्थजं (१); इति। ` पपा०१अनु ०२] ष्णयजुर्वदीयं तेत्तिरीयत्राह्मणम्‌ । ९९९५ सष्रीप शोभनेन वेद्यास्तरणन युक्तं बहिनापकं चतथेप्याजदेवमभि देव्यां हाता यजतु । उणेम्रदाः कम्बलवन्प्रदुप्रातः स देवोऽस्मिन्पदीयें यज्ञे विप्रथतां प्रथतां च विविधमपि प्रसरतु परकषण प्रसरतु । देवेभ्यो देवाथं स्वासस्थं सुखासनत्वेन स्थातुं योग्यम्‌ । इमित्थमतमदुत्वादिगुणयुक्तम्‌ । एनद्धरिरयास्मिन्यज्ञे वसुरुद्रादिया आसदन्तासादन्त । तच्च वरन स्यापि प्रियपस्त॒ । अथ षटु मन्रपाहद हाता यल्लहर ऋष्वाः कवष्याकाषधावना- रुदातामि्िंह॑तां वि पक्षोभिः श्रयन्ताम्‌ । सुप्रायणा अस्मिन्यज्ञे विश्रयन्तामृता- दधो वियन्लाञ्यस्य होत, इति। दुरो द्रारसंज्ञकाः पश्चमपरयाजदेवतास्तद्रूपमयि देग्यो होता यजतु। ताश्वष्वौ महतीहस्वा वा केवष्यः क्वाटवरतीद्रोराभिमानित्वात्‌ । अकोषधावर्नायाः सच्ख्द्रिधाषन्ति ताः कोषधावन्यस्तद्विपरीतास्ता द्वार उदाताभिदिभिभिदीं परिभिर्बोन्निहतापरद्रच्छन्तु । पक्षोभिः पार्थेविश्वयन्तां विविध श्रयन्ताम्‌ । अस्मिन्यज्ञे सुप्रायणाः सुखेन प्रापणीया ऋतादष ऋतस्य सलयस्य यज्ञस्य वां वधयित्या विश्रयन्तां विविध सवन्ताम्‌ | अथ सपनम मत्रमाहद- हतां यक्षदषासानक्ता बृहती उपेमा नुः- पतिभ्यो योनिं कृण्वाने । सर्स्म्थमाने इन्द्रेण देष्रेदं बहिः सीदतां वीतामाज्यस्य ह।तयजः, इति। उषासानक्ताऽहथ राजेति षष्ठप्रयाजदेवते तद्रूपमाभ्र देव्यां दाता यजतु । कीटश्यो देवते, बृहता गणेमहद्या सुपशसा रोभनरूपयुक्तं नृ | तिभ्यो नणां पतयो ये राजानस्तदथं योनि कृण्वाने स्थानं कुबाोणे इन्द्रेण देवेश सह सस्पमयमाने सम्यग्धषण स्मतं कबोणे तथावधद्‌पतं इद्‌ बाह येज्तमासीदतामू । वीतामिलादि पूषवत्‌ | ९९६ श्रीमत्सायणाचायंविरचितमाष्यसमेतम्‌-- [तृतीयकाण्डे अथाषएमं मच्रमाह-- होता यक्षदैव्या होततौरा मन्द्रा पोतारा कवी प्रचेतसा । खिष्टमद्यान्यः कृरदिषा स्वभि- गरतंमन्य ऊजा सत॑वसेमं॑यज्ञं दिवि दवेषु धत्तां वीतामाज्यस्य होतयेज, इति। देव्यहोतनामको सप्तमपरयानदेवौ तदात्पकयपि दैव्यो होता यजत्‌, कीदृशो देवो मन्द्रा हषेयुक्तौ पोतारा चोधयितारौ कवी विद्रंसौ श्ाश्चङ्गावत एव परचेता मङृष्टज्ञानो । तयोरन्य एको देवोऽद्यास्मिन्कमगीषाऽन्नेन हविषा सष्ठ करत्‌ । सृष्ट यामो यथा मवति तथा करोत । अन्य इतरो देव ऊजी रसेन स्वभिगतं शोभनाभितरेतफरसंबन्धं करोतु । कीदृश्या ऊजा सतवसा बटसाहितया । तां चभो देवां दिति बखोके स्थितेष देवेषिमं यक्षं धत्तां स्थापयतामर्‌ । वीतामिल्यादि पषेवत्‌ । अथ नवमे मन्नपाह- हतां यक्षत्तिस्रो देवीरपसमपस्त॑मा अच्छि- दमचेद्मपस्तन्वताम्‌ । देवेभ्यो देष्द- वता वचन्द्वास्विस्य ईति््ज, इति इडा सरस्वती भारतीव्येवंरूपास्तिसोऽष्टमपरयाजदेव्यस्तद्रूपपधचि दैव्यो होता यजतु । कदस्या देव्योऽपसामपस्तमाः । अपःशब्दः कर्मवाची तेन तद्रतारूपरक््यन्तं । अपसां कमवतानां मध्येऽतिक्षयेन कमेवत्यस्तारद्यो देव्योऽ्यास्मिन्दिन इदमपोऽस्पदीयं कमाच्ददरं वैकस्यरहितं यथा भवति तथा तन्वतां सपादयन्तु । किच देवीस्ता देव्यो देवेभ्यो देवार्थमपो ऽस्मदीयं करम देवं देवनशीखमभिमतफलयदानसमर्थ कुवम्‌ । वियन्तित्यादि पूर्मवत्‌ । अथ ददाम मन्रमाह | होता यक्ष्रमविष्मपकः रेतो विन्नवृपत यन्चाधाम्‌ । पररूपम्‌ अ, (१ प्रपा०६अनु ०२] छृष्णयसुरवेदीयं तेत्तिरीयत्राह्यणम्‌ । ` ९९७ कांमकशेनर सुपोषः पोषैः स्याल्सु- ® [ © द ॥.- = ९ वर वरवत्वार्वस्य हातयज; इति। त्वषा नवमप्रयाजदेवस्तद्रपमाभरे द॑व्यां होता यजतु ) कीदशं त्वष्टारमचिषट चेष्टनर्यहितं चास्यरहितं स्थरमिलयथेः । अपाकमबारं प्राज्ञमिदयथः । रेतोधां रेतसः पुत्रादिवींजस्य यजमाने धारयितारम्‌ । विश्रवसे विविधकीतियुक्तम्‌ योधां यजमाने यश्चसो धारयितारम्‌ । पुरुरूपं बहुरूपम्‌ । अकामकशन कामानापनाज्चयितारम्‌ । स(ऽस्मिन्यनमाने पोषधनादिसमृद्धिभिः सुपोषः स्यात्‌ । सुष् पाषको मवतु । वरः पुजादिमिः सुरव।रः शंभनपलयप्रदो मवतु, त्विति पुवेवत्‌ । अथकदद्च मन्रपह- हतां यक्षद्नस्पतिं पुपाव राशमननईः । सखदात्सधिंत्ि देवेभ्यो हव्याभ्वाइवैताग्य॑स्य हीतेय॑ज, इवि । घनस्पाति यपाधारभतं दश्मप्रयाजदैषतात्पकपभ्चिं दव्य हाता यजतु । धियो जोष्टार्‌ बद्धः भ्रीणयितारं वष्टार देव कज्षशपत्पशाः शमिता नरः पुरुष उपावस्षत्पन्वथं यपत्वेनोपावद्जत सयोजयस्वित्यथेः । [कच स वनस्प- तिर्देवः स्वधितिः स्वधितिमान्यपस्तक्षणेन सधितिना सस्त इदययथः | ततुथा, ऋतो विहिते कारविरेषेऽ्ास्मिन्कमाण स्वदादस्मामदायमान द: स्वदयत । किंच स देवो बनस्पतिदवेभ्याो देषां हन्या दर्वप्यवाइदतु। षेतवित्यादि पूरवेवत्‌ । अथ द्वाद शमच्रमाह-- होता यक्षदमिः खाहाऽन्य॑स्य स्वाहा मेद॑सः स्वाह स्तकानाः स्वाहया स्वाहकृतीना खाहां हव्यसकतीनाम्‌ । स्वाहां देवाः जांन्यपान्खाहाऽ्यिः होत्रच्छपाणा अग्र ९९८ भीमस्सायणाचायेविरचितमाष्यसमेतम्‌-- [रतुतीयकाण्डे- आज्यस्य वियन्त हंतयंज(२), इति। निनद्रप्यास्तु वेत्वाज्य॑स्य होतय॑न॑ सुवीरे। वीररवत्वाज्य॑स्य हो चत्वारस्‌ च | [ (५ अभि तनूनपातं नराशा्स॑मधिमिड ईडितो वर्हिटुरं उषापानक्ता दैव्या तिसनस्त्व- टरं वनस्पतिभभिम्‌ । इति कृष्णयजर्वेदीयतेसिरीयबाह्यणे ततीया्टठके षष्ठाध्याये द्ितीयोऽनवाकः॥२॥ साञ्य स्वाहाज्चब्दादत उत्तपप्रयाजदवाअच्रस द्व्या हाता यजतु । तद भिमीखयथमाज्यस्य स्वाहुतिरस्तु । मेदोरूपस्य मां सविशेषस्य स्वाहुतिरस्त । स्ताकानां लानां स्वाहुतिरस्तु । स्वाहदाए़तीनां स्वाहाकारेण दीयमानानां सबाहुतिद्रन्याणां सवाहुतिरस्तु । हव्यसूक्तीनां हविःस्तावकमत्राभिमानि देवतानाम स्वाहुतिरस्तु । ये ताञ्यं पिबन्तो देवास्तान्सर्वानुदिश्य स्वाह तिरस्त॒ । हात्राद्धोमनमित्तयतादप्रे जषाणाः सेवमाना ये देवास्तेषां स्वाहुतरस्तु । अयम्रिरन्ये च सवं देवा आञ्यं पिबन्तु । हे मानुष होतस् द्थं याज्यां पठ | इति श्रीमत्सरायणाचायेविरचिते माधवीये वेदारथप्रकारो कृष्णयञ्वेदीयतैत्तिरीय क्‌ बाह्मणमाप्ये तृतीयकाण्डे षष्ठप्रपाठके द्वितीयोऽनुवाकः ॥ २ ॥ गण्य | अथ षष्ठे तृतीयोऽनुवाकः आनेगोतमिनननयनयोे शमयन, द्वितीयादुवाके मयाजविषया मे्ावरुणयरैषा अभिदिताः । अथ ठतीयान- वाकं भयाजयाञ्या जप्रासज्ञका दात्रा पठनीया उच्यन्ते | ततर प्रथपापाह- सामद्रो अद्य मनुषो द्रोणे । देवो देवान्य- जासि जातवेदः । आ च वहं मित्रपहधिकरि- च । त्वं दूतः कवेरपि प्रचताः+ इति । हे जातवेदः, देवो दीप्यमानस्त्वं मनषो मनष्यस्य यजमानस्य दराणे गृहेऽ तिनि १ क. त एकादशप्र । ` प्रपा०६अनु ०३] टृष्णयञदीयं तैत्तिरीयत्राह्मणम्‌ । ९९९ द्यास्मिन्कमेणि समिद्धः भञ्वाछितः सन्देवान्यजसि यज हविषा पजय । हे मित्रमहो मित्राणां पजायतः,) चिकित्वानभिह्नस्त्वमावह च देवानामावा- नमपि कुर । त्वं दूतो देवानां हितकारी कविः शाघ्नाभिज्ञोऽत एव प्रचेताः प्रकृष््नानथासि। अथ द्वितीयामाह- तनूनपासथ ऋतस्य यानान्‌ । मध्वां समञ्च- नस्वंदया सुजिह्व । मन्मानि धीभिरत यज्ञम- न्धत्‌ । देवत्रा चं कृणुह्यध्वरं न॑ः, इति। हे तनूनपान्नामकाे हे सुजिह शोभनज्वारछ, ऋतस्य यत्नस्य यानान्फ- ठपापिरेतन्पथो मागान्दविलैक्षणान्मध्वा मधुना रसेन समञ्जन्सम्यक्दल- हणी कुबेन्खदया स्वादू कुर । किंच मन्मानि मननीयान्यस्माकपमिपरेतानि धीमिरात्मीयबद्धिभिकन्धन्समृद्धानि कवेर, उतापि च यज्ञमृन्धन्यज्ञपपि समृद्धं कुषेन , नोऽध्वरं चास्पदौय यज्ञमपि देवत्रा कृणुहि देवेषु र्‌ । अथ त॒तीयापाह- नराश॒श्सस्य महिमानमेषाम्‌ । उपस्ताषाम यजतस्यं॑यन्नेः (१) ते सुक्रतवः शुचयो धियंधाः । स्वदन्तु देवा उभयानि हग्याः, इति। क {+ क नराश पनापकस्याग्रेमदहिमानं माहारम्यमुपस्ताषामोपेय स्तपः । काशः स्येषामृत्विग्यजमानानां संबन्धिमियेज्ञेयजतस्य पूजनीयस्येवं नराश्चेसे स्तुते सति देवा उभयानि हव्या आनल्यपरोडाश्रलक्षणानि द्विविधानि हवीषि, स्वदन्त्वास्वदन्ताम्‌ । कीदृशा देवाः सुक्रतवः श्ोभनयज्ञाः शुचयः बुदा धियंधा ज्ञानानां धारयितारः । द्वितीयततीययोरनयोमेत्रयोरधिकारिभेदरन व्यवस्थितविकल्प द्रष्टव्यः । तथा चाऽऽपस्तम्ब आह-“ नरादध्सां द्वितीयः पमरयानो वशिष्ञुनकानां तसरूनपादितरेषां गोजाणाम्‌ ˆ इति । अथ चतुर्थीमाह-- ` आज्रह्वांन ईव्यो वन्॑श्च । जयादय वसं #४ १००० ` श्रीमत्सायणाचायेविरचितमाष्यसमेतमू-- [तृतीयकाण्डे ज छ. तं ~ | क सजोषाः । सं देवानामपि यह होता । हि ए ^ क एव (१५, ए, + सय भनश्वुक्षषिता जवाब, इते । देऽ तरमायाह्यसमन्कमण्यागच्छ । कौदशस्त्वमासुहानो देवानामाहाता, ईड्यः स्तुत्यो बन्धश्च नमस्कार्योऽपि । वस्भिदमेः सजोषाः समानपरीतिः | हे यह प्रभ्रतसचख देवानां होताऽऽहाताऽसि । स त्वमेनान्देवान्यक्षि यन । पितोऽस्मामिरध्येषितः माथतो यजीयान्मनष्यादप्यतिकयेन यष्टा | अथ पञश्चमीमाह- प्राचीनं बहिः प्रदिशा एथिन्याः । वस्तेरस्या €ञ्यत अनर जहल | न्दुप्रधत वितर वरः) भ क र्‌ 4 द्वञ्या अदतयं स्यानम्‌ ( २ ), इति। यादद्‌ प्राचेन भ्रागग्रत्वेनाऽऽस्ताणं बाहदिरस्ति तदिदं प्रदिशा प्रकर्षण दिर्यमानन मत्रेण पृथिव्या वेदिरूपाया वस्तोराच्छादनाथपहामग्रे पातः कालरस्याः माच्या दिकः सकाञ्चादुज्यत आहियते । तथा च मच्रान्तरम्‌- त आवहन्ति कवयः पुरस्तात्‌ " इति। तचाऽऽहूतं बादिरदेवेभ्यो देवाथमदि पय ूस्य्य वतर्‌ विस्ताणेतर्‌ वसयाोऽलयन्तशरेष्रं स्योनं सखं यथा भवति त्या <युत्रयत वद्या प्रत मषदि। अथ वषपाह- व्यच॑स्वतीरुविया विश्रयन्ताम्‌ । पतिभ्यो न जनयः युम्मेमानाः । दवीहसि बृहतीर्विश्व- नन्बाः । दुरवक्या भवथ उत्ावमाः? इति! या द्वारदेवताः सन्ति ता अस्मिन्कर्मणि विश्रयन्तां वित्तेषेण स्थिता भवन्तु । काश्यो व्यचस्वतीव्याश्िपलयोऽत एवोधिया अलयन्त। वेस्तृताः श्ञम्भ- भना; शामनाः; । तत्र दृष्टान्तः पतिभ्यो स यथा परतीनामर्थाय संभोगकारे यम्भमानाः ज्ाभषाना जनयो जाता विश्रयातिति तद्रत्‌ । देवारियादानि र्व =.) ॐ बन्दाऽभिवाद्नीयशवातषि । किचि" । २ ग. न जनयो याः क्ियः पल्य ोभन्ते तद्त्‌ । ^ पपा०६अनु०३] कृष्णयज्तवदौय तंत्तिरीयब्रह्मणम्‌। = १०८१ चत्वारि संबुदध्यन्तानि । बहतीगुंणेमेहत्यो विश्वमिन्वा विस्य प्रीणयिन्यो रारो देबीदरासमिमानिन्यः । हदेन्यो देवेभ्यो देवार्थं सुप्रायणाः सष्ठग- सनक्षमा भवथ | अथ सप्रमीमाद- आ सुष्वर्यन्ती यजते उपक । उषा- सानक्ता सदतां नि योनौ । द्ये योषणे वृहती सुंस्क्मे । अधि श्रिय शुक्रपिशं द्धनिः इति। उषासानक्ताऽहरात्रे देव्यां योनावस्मिन्यज्नस्याने नि नितरां नियमेन बाऽऽसद्‌तामासीदताम्‌ । कीदृश्यो, सुष्वयन्ती य॒ष्ठवायन्लो गच्छन्त्यौ । यजते यजनीये । उपाके जनाव्रक्षितमपक्रान्ते । दिव्ये दिवि भवे । योषणे योषिताविव प्रीणयित्या। यद्रा योषणे संमिभ्रे परस्परतोऽविविक्ते। बहती गणे- महस्य । ससुकमे सृष्टदीपते । शुकपिश्ं निमेखरूपां भियमधिदधने अधिकं ५ .& + धारयन्त्यो । म्या होतारा प्रथमा सुवाचां । मिमाना यज्नं मनुषो यजध्ये (३). प्रचोद्धन्ता विद्धेषु कार । प्राचीनं | क (५, | ज्योतिः प्रदिश्चां दिशन्ता, इति। देव्या देवसंबधिनां होतारो होतृनामको देवावजाऽऽसीदतामिति शेषः}! कीदशं परथमा मन॒ष्यहोतः पूर्ेभाविनो । सुवाचा शोभनस्तोत्र । मनुषो यज- मानस्य यजध्यं यष यज्ञं मिमाना उत्पादयन्तो । प्रचोदयन्ता विदथेषु यज्ञेषु सवानृकिजः प्रयन्तो । कारू स्वयं च कतरा । भाचीनं ज्योतिः प्राच्यां दिशि प्रणीतमाहवनीयाख्यमभथि प्रदिशा प्रकृष्टेनोपदिष्टमागेण दिशन्ता नवाह्का | ` . १२६ १००२ श्रीमत्स्ायणाचार्थविरचितमाष्यस्मेतम्‌-- [दतृभीयकाण्ड- अथ नवमीमाह- आ नो य्न भारती त्रयमेव । इडां मनुष्व- दिह चेतयन्ती । तिस दृवीवेहिरेदः स्यो- नम्‌ । सरस्वतीः स्वप॑सः सदन्तु, इति। भारलासख्या देवी नोऽस्पदीयं यज्ञं तूयं क्षिपमेत्वागच्छतु । इष्ारिमन्कर्मणि मनुष्वचेतयन्ती यथा मनुष्यो मयाऽस्योपकर्तव्यमिति जानाति तद लानती डास्या द्वा चाऽऽगच्छतु । तथा सरस्वती चाऽऽगच्छतु । एवमेतास्तिस्नो देव्यः स्वपसः शोभनकर्माणः स्योनं स॒सकरमिदं वािरिमं यङ्गमासदन्तु भ्राप्नवन्त्‌ । ` अथ द्तमीपाह- य इमे चारवा्टथिवी जनित्री । रुपैरपिंऽ्चट- भुवनानि विश्वा । तमद्य होतरिषितो यसी- याच्‌ । द्वे तष्टारामह यक्षि कहच्‌; इति। यस्त्वष्टा दवा जानन्न विश्वस्य जनयिञ्याविमे चावापृथिन्यौ रूपैरदेव- तियञनुष्याद्याकारैरपिशदरपवल्यावकरोत्‌ । तथा विश्वा भवनानि सबोणि शतनतिन्य्‌।चशहूपयुक्तान्यकरात्‌ । हे होतयेजीयान्यष्तमस्त्वं॑विद्रान- नशः सानापताऽस्ामिः मायितोऽ्राक्तिन्दिनि इह कर्मणि, तं व्वषटारं द्व यक्षि यज। अधकादशापाह-- ॥ उपावखनत्मन्यां समञ्जन्‌ । देवानां धि ऋठथा हवाशपिं । वनस्पतिं मता दवा अभ्यः । स्वदन्तु हृव्य मुना घ्रतेनं; इति । वनस्पतिरदेवो यूपो त्मन्याऽऽत्मनैव परनिरपेक्षमैवर्बथा तत्तदतौ देवानां परायः पशुलक्षणमन्नमन्यानि च हवीषि समज्ञन्सम्यक्पकाशयज्नपावसजस्ेभ्यः ११५९अ्‌०४/ छष्णयचेदीयं तेत्तिरीयत्राह्मणम्‌ । = १००३ यच्छतु । किंच योऽयं बनसपतिरयूपदेषो यश्च शमिता शमिता देवो योऽप्य- प्निदेव एते सर्वे मधुना मधरेण इतन हव्य सदन्त स्वाद कुतेन्त्‌ | | अथ इदन्ापाह ` सद्योजातो व्य॑मिमीत यज्ञम्‌ । अप्रिदवानामभवत्यरोगाः । ञस्य ॐ हा: प्रदिश्यृतस्य वाचि । स्वाह ङ्त ९।व्‌९९न्त्‌ु एव्‌; इति। यज्ञः स्योनं यजध्यै विद्वानष्टौ च॑ ॥ इति कृष्णयजुर्वेदीयतैत्तिरीयबाह्यणे त॒तीयाष्टके षष्ठाध्याये तृतीयोऽनुवाकः ॥ ३ ॥ तचानाता जातमात्र एवायम्निये्गं -यमिमीत विरेषेणोत्पादयति । अत एवायमस्निदवानां मध्ये पुरोगाः प्रथमगामी पुख्याऽभवत्‌ । प्रदिशि प्रहृ्यां पवस्यां दिरि स््थितस्यैस्य यङ्गानष्याद्कस्यास्याऽऽहवनीयाख्यस्य होतु- ररवा वागुपरक्षेत आस्ये स्त दटरत स्वाहाकारेण प्रक्षिप दवः स्वे देवा अदन्तु भक्षयन्तु ॥ इति श्रीमत्रायणाचार्थविरचिते माधवीये वेदाथेप्रकारो कष्णयनुवेदीयौत्तिरी पत्राह्मणमाष्य तृतीयकाण्डे षष्ठप्रपाठके तृतीयोऽनुवाकः ॥ ३ ॥ अथ चतुर्थोऽनुवाकः । ततीय प्रयाजयाज्या आीसंज्ञका आभेदिताः ।. चतुर्थं पयभ्नीकरणीया उच्यन्ते । कट्पः-- यदा जानाति पर्ञ्रये क्रयमाणायनुव्रहीति, तदा भविरूणः पयस्निकरणायान्वाहाभिर्हेता नो अध्वरे इति। ततर प्रथ- पागृचमाह- अभित नो गधरे । वाजी सनपरिथी- यते ॥ । देवो | वेषु क यज्ञियः ४ .इति। १००४ श्रीमत्सायणाचार्यतिरचितभाष्यसमेतम्‌-- [रेतृतीयकाण्ड- देवेष पध्ये यज्ञियो यज्ञा देबोऽभिर्नोऽध्रेऽस्पदीये यज्ञे दता दहोमनि- ष्पादको वाजी दविरुक्षणान्नयुक्तः सन्परिणीयते परिती नायते । अथ टद्वितीयामृचमाद-- परि त्रिविष्टवध्वरम्‌ । यायग्री रथी. शि । आ देवेषु प्रयो दुध्र, इति । रथीरिव रथवानिवार्य पयेभरिकरणाथे उद्पुकरूपोऽभिरध्वरं यागसाधनं (0 क (न रवि बेष्टनत्रयं यथा भवति तथा परियाति । किमर्थं पयः प्रापणीयं हविर्दैवेष्वादधद्‌ाद्‌धा तिविस्येवमथेम्‌ । अथ तृतीयागृचमाई-- पार्‌ वाजपातः कविः । जाप्महव्यारयः क्रमति । द्बद्रत्नानिं दाद्युवः इति। ० ग्रहति र्ना नव| । इति कृष्णयजुबदीयतेत्तिरीयब्राह्यणं त॒तीयाटके षष्ठाध्याये चतर्थोऽनवाकः ॥ 8 ॥ ^. 6 वाजपतिरम्नस्य पाटकः; कविविद्रानयमग्निदेव्यानि पुररूपाणि पयक्रमा- स्परिकरान्तवान्‌ । किं कुबेन्दाञुषे हविदे तवते यजमानाय रतनानि द्धत्सं- पराद्यन्‌ । इति श्रीमत्सायणाचायविरचिते माधवीये वेदाथप्रकाशे कृष्णयनुरवेदीयतत्तिरी युब्राह्मणमाष्ये तृतीयकाण्डे षष्ठप्रपाठके चतुथाऽनुवाकः ॥ ४ ॥ अथ पश्चमोऽन॒वाकः । चक २०८०६. अ) चुतर्थे पयधिकरणीया ऋवं सक्ताः | पश्चपेऽधिगमषवादेन होतार भरते मेजावरुणपरेषोऽभिधीयते । कल्पः---“'यदा जानाव्यप प्रेष्य हांतहेव्या दवेभ्य इति तदा प्रे्रावरुणः परेष्यल्यनेदभरिः' इति । पाटस्तु- अभनैदमिः । अर्सनदाजं नि । द्वो दुवेभ्य हव्यावाद्‌ । प्रज्ञोभिर्दि्वानः । पेनाभिः ५१५ न &@ ७, 6 प्रपा०६अनु०६] कृष्णयज्ञवदाय तत्तरायव्राह्यणम्‌ । १००५ कल्पमानः । य्॒नस्याऽऽर्युः प्रतिरन्‌ । उप्‌- र्यं होतः । हव्या देवेभ्यः (१), इति! अनदषट | दाति कृष्णयजुर्वैदीयतेत्तिरीयत्राह्मणे तृतीयाष्टके षष्ठाध्याये पञ्चमोऽनुवाकः ॥ ५॥ अथ सज्ञपनाथं नीयपानस्य पशोः पुरता योऽयमृस्मुकास्योऽभ्भिः सोऽयम- जेननयत । दविः खपादनसापथ्यमत्र जयः । वाजमन्न हविलेक्षणं न्यसनन्नीय- पानं सेभनत्‌ । देषो योतनात्मकोऽयमधिर्दवेभ्यो देवाथं हव्या हवींष्यवाड- हतु । कि कुषन्‌ , अञ्जोभिक्रैलििग्मिगेतिभिः परिन्वानोऽग्रतो गच्छन्‌ + धेनाभिः परीणयिन्री भिदीप्निभिधोरणादिभिवा करपमानः सामथ्यं सपाद यन्य- ज्ञस्य यज्ञवतो यजमानस्याऽऽय; प्रतिरन्यकरषण वधयन्‌ । एवपयमागरेहन्यानि वहत्‌ ।-हे होतरुपप्रेष्य म्रेयमाणमेत्रावरुणन प्रषितः सन्पश्चासष्य ज्ञापय । कि ज्ाधितन्पमिति तद्च्यते-देवेभ्या हव्या देवाय हवीषि ज्ञापय । इति श्रीमत्सायणाचार्यविराचेते माधवीये वेदाथेप्रकाशे कृष्णयनुवेदीयतेत्तिरी- यत्राह्मणमाष्ये तृतीयकाण्डे षष्ठप्रपाठके पञ्चमोऽनुवाकः ॥ ‰ ॥ अथ षष्ठोऽनुवाकः । यमवसरे पश्चमे मेजावरूणतरैषोऽभिहितः । षषे होतरधिरपेषोऽभिधीयते । करपः ५८ अथ भत्रावरूणेन मेषितो दोताऽघ्रिगुमन्वाह दैव्याः शमितारः "' इति । पाटस्तु- दैव्याः शमितार उत मतुष्या आरभध्वम्‌ । उपनयत मेध्या दु: । आश्चाप्ताना मेधपतिभ्यां मेधम्‌ । प्रास्मां अथि भ॑रत । स्तरणीत बहिः अन्वैनं माता मन्यताम्‌ । अनुं पिता । अनु . वि भ्राता समस्यः। जनु सखा सर्यथ्यः । उदी- 1 १००६ श्रीमत्सायणाचायेविरवितमाष्यसमेतम्‌-- [ततीयकाण्डे- चीन।र जस्य पदो निधत्ताद्‌ ()। सूर्य च्च गमयतात्‌ । बाते प्राणमन्ववंछनता्‌ । द्शिः भरोत्रम्‌ । जन्तरिक्षमसुमर । पए्रथिवीर शरी. रम्‌ । एकृधाऽस्य तचमच्छयैतात्‌ । पुरा नाभ्या जपिशसो वपामुत्विदृताव्‌ । अन्तरेवो- प्माणं वारयताद । शयेनमस्य वक्षः कृणुतात्‌ । | प्रशसा बहू (२)। शा दोषणी । कश्ये- वारा । अच्छ श्रोणीं। कवषोरु सेकपं्णाऽ- वन्ता । पड्रसतिरस्य वङ्करयः। ता्जनु- एयोच्यवयताव्‌ । गत्र गा्रमस्यनूनं ङृणु- ` तात्‌ । उवध्यगोहं पार्थिवं खनतात्‌ । अन्ना ` रषः सछनतात्‌ ।वनिष्टमस्य मा रीविष्ट(३)। उरूकं मन्य॑मानाः । नेदस्तोफे तन॑ये । रवि. ता रच्छमितारः । अर्निभो शमीध्वम्‌ । एुशमि शमीध्वम्‌ । शमीध्व्मधिगो › इति। ` शमितारो विशसनकर्तारस्ते च द्विविधा देवरूपा मतुष्यरूपाश्च । ते च ` संबोध्यन्ते। हे देव्याः शमितारः, अपि च हे मनुष्याः शमितारो यूयमुभयेऽपि वक्ष्यमाणं करम कलुमारभध्वम्‌ । किं कतेव्यमिति तदुच्यते- मेध्या मेधार्ह टरो दारो इषिमोगान्विकसनदेतीयोपनयत सेनिथापयत । मेधपतिभ्यां -य्ञ- सवामिभ्यां पत्नीयजमाना्थम्ीषोमदेवता्थं वा मेधं यङ्गमा्ासानाः भाश्चय- माना ूयमसम सज्ञपनस्थानमुपनीयमानाय पशवेऽभिमुल्स॒कारूयं भभरत भक- ग भपणाय हरत । अथ संज्ञपनस्थानं नीतस्य ----- 7 । अष सक्पनस्थानं नीतस्य परोरधस्तादधदिरतृणीतोपा- ि १कृ.-ख. संक्नपनार्थं। प्रपा०ेअनु ६ कष्णयजु्ैदीयं तैत्तिरीयत्राह्मणम्‌ । १००७ करणयोबर्िषोरन्यतरदुपक्षिपत । अथैनं सेङ्गप्यमानं प्ल मात्राद्‌ याऽनुमन्य- न्तामङ्ग छवतामू । समान गभ भवः सगर्भ्यो भ्राता। समाने यथे भवः सथूध्यः सखा । सङ्गप्यमानस्यास्य पदः पादानुदी चीनानत्तरदिग्गतान्निध- तारस्थापयत । सूरय चश्चुगमयताचश्चः सृथेदेवतां भापयत । प्राणमयं वायुदे वतां प्रयन्ववदजतादनुमापयत । श्रोत्रं दिग्देवताः प्रापयत्‌ । असं जांवमन्त- रितं प्रापयत । शरीरं पृथिवीं पभापयत । एकपैकविधयां विच्छ्द्राहिलयेनास्य ` त्वचमाच्छ्यता च्छर्नां रत । नाभ्या अपिश॒प्तश्डेदात्पूर्वमेव वपापत्खिदता- द्रत । उष्ाणयुच्छसमन्तरेषव वारयताचििदहितास्यं संज्ञपयेदिलयथः । श्येनं र्यनाट़ृतिकमस्य पशोवेक्षः कुरत । बाहू पशसा प्रच्छेदनौ करत । दोषणी रका शला इृणुताच्छराकाकारे कुरुत । असा कश्यपा, उभावप्यंसो कच्छ- पाकारां कुरत । रोणी उभे अप्यच्छद्रे अन्युने कुरुत । कवषा कपाटे सेकपणां करवीरपत्राकाराब्ूह अष्ठीवन्ता म्रलयुक्तौ करत । अस्य पशोवद्भयो पक्राण पाश्वास्थानि षडूविरतिभेवन्ति ता; सवा अनष्टयाऽभक्मेण स्वस्यानगतान्युच्यवयतादुद्धरत । गात्रं गात्रं स्मेमप्यवदानीयमङ्गमननं कृणुताद्‌ वकर कुरुत । उवध्यगोहं परसषगहनस्थान पाथिवं सखनतास्पृ चवसवन्धमवर सनत । अस्ना रुधिरेण रक्तः संखृनतातिपरित- खद राक्षसादि संयोजयत । अस्य पर्लोवेनिष्ठं गदसद्शमाजं मांसं मा राविष्ट छनं छिन्नं मा कुरुत । उरूकं मन्यमानाः पक्षितिरेषाकारमवगच्छन्त ` उदछकसदशच बवानिष्ठु तथवाद्धरत न तु मथ्यतरिछनं करुतेलयथेः । बो युष्माक- मेवं वेतां संबन्धिनि तोके पुत्रे तनये तदीयापल्ये च रविता शमयिता नेनैव रव्यात्‌ । यथाजास्ं खदने क्रियमाणे भवतां एृहे पुजरपौत्रादि निमित्तं रोदनं न भवतीलयथः । हे शभिताये देव्या मनप्याश्च हेऽधिगो तेष मख्यदेव ययं सवेजथ रामाध्ने विहसनादिना पद संस्कुरुष्वम्‌ । पनरपि विशेषाकारेण स्यत । सुजा सष्टशमन श्ास्लीयविशसनं यथा भवति तथा शमीध्वं पं शम- यत सज्ञपयत्‌ । हऽध्रिगो, इतरे; सह्‌ ययं सवे शमीध्वं स्वेथा श्ञमयत । न त्पचारते शपनं कुरुत । कूरं कमति मत्वा तद्पक्षणं मा भूदिति पनः पुनवेचनम्‌ । ` कृल्पः अथाप्येते जपं जपलयपधरिगु् "ˆ इति । पाटस्त- जव्ररश्वापावश्च । उभा दवाना शम्‌ १. घ. नष्ठानक्र । २क. ख. भवान्पुत्रादिकं निमित्तीकृखय रोदिता न भयिष्यती । १००८ श्रीमत्सायणाचायेविरचितभाष्यसमेतम्‌-- [-रेतृतीयकण्ड- तारौ । ताविमं पश्च श्रपयतां प्रविहाध्सौ । यथा यथाञ्स्य श्रपण तथा तथाः इति॥. धत्ताह्‌ह मा राव तथा तथा ॥ भ, (५ दति कृष्णयजुर्वैदीयतेत्तिरीयत्राह्यणे तुतीयाष्टके षष्ठाध्याये षष्ठो ऽन॒वाकः ॥ ६ ॥ ोऽयमभरिगनामको देनो यश्चापापनामकस्तावुमौ देवानां मध्ये शमितारौ विश्षनस्य कर्तासौ तावुभाविमं पं श्रपयतां श्रपणं पाकं कुरुताम्‌ । काद्शां यथा यथाऽस्य श्रपणं तथा तथा प्रविद्रासां येन येन प्रकारणास्य पल्ला; न्रपर्णं भवति तै तं प्रकार प्रकषण जानन्तो । अत्र मीमासां । नवमाध्यायस्य त॒तींयपादे चिन्ततम्‌- अविकारो विकासे बा स्यान्पेधपतिशब्दयाः । विकारे स्वामिदेवाथं एकाथा बाऽन्तिमेऽपि क्रम्‌ ॥ स्वाम्यथा देवता षा स्यादन्यास्यत्ताऽग्रिमः। अथसत्ताद्विकारोऽत द्वाव शब्दयोद्रयाः ॥ मच्रक्याद्थ एकोऽ स्वाम्यस्मिञ्ञ्यायया दिता दे वाथाऽऽशीर्देव एकोऽयिष्टाने दवे द्िधेरणम्‌ ॥ अध्रिगुभरषनिगदस्याऽऽदाविदमाश्नायते--““ देव्याः शमितार उत पनु- ष्या आरमध्वम्‌ । उपनयत मेध्या दुरः! आज्ञासाना मेधपतिभ्यां मेषम्‌ इति। शाखान्तरे तु--“ेधपतये मेधम्‌" इति। अयमथेः-शमितारः पञुघातिनो रविधा देव्या मनुष्याश्च तानुभयान्संबोध्य होता कतेन्याविशेषानिदशत- प्रारम्भः कतेव्यः । मेधा यज्गस्तद्योग्यान्दरः पदाथा न्दिसाहेत्‌नि हाऽऽनयत । कि दुवेन्तो यज्ञपतिभ्यां यज्ञपतये वा यज्ञमाशासाना इति। ततरैकबचनान्तस्य द्विव चनान्तस्य मेपपतिक्नब्दस्य बहुपश्ुयुक्तासु विढृतिष्वनूह उदा वेति सशयः । उरहपक्षेऽपि किंमेकवचनान्तस्य यजमानोऽथ द्विवचनान्तस्याभ्रीषोमां देवते इद्येवमथभेदः । किंवा शब्दद्रयस्येक एवाथे इति संशयः । एकाथत्वपक्षऽपि यजमान पएवार्थो देवतेव वेति संशयः । तत्रा्रीषोमीये पर्न यजमानोऽ्ग्री पासा चति ज्रयो मधस्य पतयस्तेष्वरकवचनस्य दिवचनस्य वाऽन्यायनिगद त्वन मकृतावविवक्षितस्य वचनस्य बिकृतावनृह इलयाय्यः पक्षः । प्रकृतो सम १ क, देवाव "। > क, समवेतार्थ । भपा०६अनु०६। दकृष्णयज्ुवदीयं तेत्तिरीयव्राह्यणम्‌ । १००९ वैताथेत्वे सपादयितु शक्ये सत्यन्यायनिगदत्वाभावाष्ि कृताघहः कतव्य इति हितीयः पक्षः । अस्मिन्ितीयपष्षेऽपि भरकृतादुपन्यस्तमकारेणार्थमेदाष्िकृतिषु | बहु यजमानदुक्तास्वह(नादरषु यजमानानुसारणकवचनान्त उहनीयः । अनेक- पशुयुक्तास॒ विकृतिषु दवतानुस्तारेण द्विवचनान्त उहनीयः । सोऽयं शाखावि- कर्पेन प्रथमः पक्षः । जाखामेदेन पाठमेदेऽपि मब्रभेदाभावादर्थमेदो न यक्तः ,. कितवेक एवाथे इति पक्षान्तरम्‌ । तथाऽपि देवतायाः संदानेन स्वामि- त्वाभावान्मेधपतिशब्द योग्यता नास्तीति यजमान एव तच्छब्दार्थः । तसिश्च यजमाने स्वत एकत्वं जायय सह द्वित्वमि्येकवचनद्विव चने उमे अपि सम- वेताथ । ततां यजमानद्रयापतार्या विकरतावेकवचनान्तो द्िव्वेनोाहनीयः । यन- मानवहुत्वोपेतायां वितां द्विवचनान्तो बहुतखेनेति पैः पक्षः । मेधस्य यज~ मानाथेत्वं नेवाऽऽ्ञासनीयम्‌ । तस्य सिद्धत्वात्‌ । देवतार्थत्वं तवाशासनीयम्‌ । ततो मेधमाशासाना इदेतदेवतायां समवेताथम्‌। संमरदानस्याप्युदेरयत्वेन पाधा- न्यान्मेधपतित्वमाविरुद्धम्‌ । देवत्वाकारेणेकलादभ्नित्वसोमत्वाकरेण द्विखा- चेकवचनद्विवचने उपपयेते । तस्मादेवतानुसारेण विकृताद्रूह इति राद्वान्तः । तनैवान्यचिन्तितम्‌-- आदियेष्वेकवास्येष उद्यो नो बोद्यतेऽन्यवत्‌ । | गणाथत्वादतहीऽतो विकस्पः पकृतायिव ॥ । प्रजापश्चसपात्तकामस्य बहुदेवत्यः पष्राज्ञायते-“ यः कामयेत -प्रथेय पशुभिः भर प्रजया जायेयेति स एतापवि वश्चामदिलेभ्यः कामायाऽऽटमेतत ” रति । वशा बन्ध्या । कामाय कामुकेभ्य इत्यथः । अत्र चोदकप्राप्नो मेधपरतय इदयेकवचनान्तः शब्द आदिलयानां बहुत्वाद्भहुवचनान्तत्वेनोहनीयः । यथा मेषपतिभ्यामिति दिवचनान्त ऊह्यते । यथा वा पाक्पित्येकव चनान्त उह्यते । तद्वदिति चेत्‌ । मेवम्‌ । भछतावद्ीषोमयोगेणेकत्वमेकवचनान्तो व्रते । आदि- स्यानामपि गणेकत्वं समानमिदलयत्‌हः । तस्माद्विद्रत एकवचनान्त इतरेण सह्‌ प्रकृताविवात्रापि विकद्प्यते । ॥ ‹ तनेवान्यचिन्वितम्‌-- 4 + कृष्णग्रीवादिके नोह उह वाऽऽस्य न पवेवत्‌ । देवस्वं न गणस्यात उहो बहमिधिस्सया ॥ । यूपेकादरिन्यामग्न्यादिदेवताकाः पश्चव आश्नाताः-- ^ पेवाऽञ्ेयेन वाप- यति । मिथुन सारस्य करोति । रेतः साम्येन दधाति । प्रजनयति पाष्णे- मिपि भ करणकः मनाने १ कृ, उपपन्ने ¦ १०१० श्रीमस्सायणाचा्यबिरचितभाष्यसमेतम्‌ू-- [तृतीयकाण्ड ` न?” इत्यादिना । ते च स्वनामभिरन्यत्राऽऽन्नाताः--“आप्रयः कृष्णग्रीवः । सारसती मेषी । बभ्रुः सौम्यः । पौष्णः उयामः' इत्यादिना । ततास्येकव- ` चन्‌ान्तस्य पेधपतिशब्दस्याऽऽदिल्येष्विव नोह इति चेत्‌ । मवम्‌ । वेषम्यात्‌ । ` आदित्यगणस्य तत्र देवत्वमिह त्वकंकस्यव पृथग्द्‌ वत्वम्‌ । अता बहृन्द्वान- भिधातुं बहुवचनान्तत्वम्रहनां यम्‌ । ततरैवान्यचिन्तितम्‌-- दिपश्वोश्वक्षुरादहो न बाहः पश्ुभेदतः। जोमात्रस्य सृयोदावेकीभावादनूहनम्‌ ॥ अग्ीषोमीयपक्ावधिगयेषे पर्ुसंबन्धिचक्षरादीनां सू्यादिसंसगे आश्ना- यते-“.सू् चक्षर्ममयतात्‌। वातं भाणमन्ववखजतात्‌ । दिशः श्रम्‌ ` इत्यादि । ` ८ तैर व्ेतमारमेत । वारुणं कृष्णम्‌ " इति विहितयोद्रेयोः पश्वोमेत्रग- ताशश्चरादिक्ब्दा द्विवचनान्तत्वेनोहनीयाः । कुतः-प्ुमेदेन चक्रादीनां ` भिन्नत्वात्‌ । इति चेत्‌ । मेवम्‌ । नखखत्रेन्द्रियाधिष्ठानं शरीरगतं गाल्कं चश्चःशब्देन विवक्षितम्‌ । तद्विवक्षायामेकस्मिन्नपि पशा गोखकमददेक्वचना- न्तचक्षःकषब्दस्यानन्वयप्रसङ्गात्‌ । गोककस्य सूयांदिपराप्त्यसमवाच । यत्त॒ रूप- ¦ ददीनादिसामथ्येक्षणं तेजोमात्रं तदत्र चश्चुरादिराब्देविवक्षितम्‌ । तच्च पश्वनं कत्वेऽपि ततो निगेत्य सूयाद वेकीग्रतत्वात्समुद्रम विष्टनदी वन मेदेनावतिष्ठते । तस्पानास्त्यहः | | कि ` ततरैवान्यञ्चिन्तितम्‌-- ` एकधत्यावक्र्‌ः स्याद्‌ भ्यास वा सदहृत्त, आद्या मव प्रादरतस्य सकृचस्याचतल्तः ॥ तस्मिनेवाधिगुमषे भरूयते--““ एकधाऽस्य त्वचमाच्छ्यतात्‌ '' इति। छिन्पीलययथेः । तत्र दयोः पश्बोरेकषत्यस्य शब्दस्य नास्ति विकारः । कृतः- तस्य श॒ब्दस्येह सहत्ववाचित्वात्‌ । “ एकधा गाः पाययति `` इत्यत्र यांग- पये भयोगद शनात्‌ । पश्वनेकत्वेऽपि त्वगुत्पाटनस्येकका रीनत्वं बहुपुरुषकते- कस्य घटत इति पातत त्रम । म्कृतावेकस्मिन्पक्ौ योगप्यलक्षणोऽर्थो न संभ- | वति । ततः सट तस्य शब्दस्याथेः । त्वगियमवयवश्ञो बहुकृत्वा न च्छत्तथ्या जतु सवांऽपि सद्रदेकथयत्ननेत्युक्तं भवति । यत्प्रकृतं सकृचखं तदव विकृताबुचितम्‌ । ततः प्रतिपञु सद्रच्वपभिधातुमेकषेलययं मन्राऽभ्यतितन्यः = १ क. “थु; । ग्यततिक्रमेण ठ" । भपा०६अनु ०६] कृष्णयदुवैदीयं तेत्तिरीयब्राह्मणम्‌ । ` १०११ तत्रैव चतुथेपादेऽन्यचिन्तितम्‌- सादृशयमुत साकर्यं रयेनादचयुक्त्या विवक्षितम्‌ † "का प्रसिद्धसनिधेराचस्तत्सष्ादसिटोडतिः ॥ आध्िगुप्रषवचन एतदास्नायते -““ इयेनमय वक्षः कृणुतात्‌ इति । तत्र यथाऽमी पिष्टपिण्डाः सहाः क्रियन्तामित्युक्ते प्रसिद्धसिहसनिधानास्िपष्टषि- डेषु सिदसादृयं कतेभ्यतया प्रतीयते तथेवास्य पशोवैक्षः श्येनं कृणुतादि -ल्यत्र इ्येनसादृरयं वक्षसि कतेव्यतया प्रतीयते । ततो वक्ष उद्धूय कतैनादयपा येन पक्षचरणचञ्चादिक सपाय इयेनसदथानं कतेभ्यमिति भाप वरम । वक्षसि इयेनसादृश्यं स्वत एव पूपरेमस्ति ततो यथा तन्न नयति तथा साकस्येनोद्ध- रणीयमिति विवक्षया इयेनशब्दः प्रयज्यते । तथा सति हषिरविकलं भवति । अंसादिष्वनेन न्यायेन साकल्यविवक्षया तत्तदूपकोक्तिद्रष्टव्या । एतदेवाभि मत्य श्रूयते--““ गात्रं गात्रमस्यानूनं ङृणतात्‌ ‡ इति । तत्रैवान्यचिन्तितम्‌-- प्रश्सेत्यसिरथः स्यात्स्तुतिवा छद्‌ नाद सिः । सतति; कात्स्न्याय बाहोः स्यात्स्वपितिच्छदसाधनम्‌ ॥ अधिगुपरषे वाक्यान्तरमाश्नातम्‌--" भरशसा बादर इति । तत्र शसु दिसायामिदयस्माद्धातोः सोपसगादत्पन्नस्य सकारान्तपातिपादिकस्य तृतीय- कदचनान्तस्य प्ररासेति रूपं भवति । तच्वासेवाचकम्‌ । तदेतत्केन चिद्राद्य- णवाक्येनानरदयते-- “दश्च भ्रयाजानिष्टराऽऽह शासमाहरेति, आपसेवे शास इत्याचक्षते" इति । सोऽयमसिवाहोरञेदनहैतुः । तस्मादृष्टाथलामादसिः प्र सेत्यस्य पद्‌ स्याथे इति चेत्‌ । मेवम्‌ । शसु स्तुताविलस्माद्धातोरयमुत्पन्ः । प्रश्नसाविल्यस्य द्वितीयाद्विवचनान्तस्य शब्दस्य च्छन्दस आओकारखोप आका- रादेशे च कृते भरक्षसेति भवति । बाहोः प्रञ्स्तत्वं नाम काल्स्यम्‌ । परशस्त बाह ूणतादित्यक्ते निःशेषेणोद्धतेव्यां । बाहू इव्येतादशो दष्टो लभ्यते । नात्र च्छेदनसाधनतवमसेः संभवति । स्वधितेस्तत्साधनत्वेन विदितत्वात्‌ ॥ तस्मास्स्ुतिरेवास्य शब्दस्यार्थः । तथा सति वाहृषटद्धौ बहुवचनान्तत्वेन भश- सेति पदमृहनींयम्‌ । [ ततरैवान्यच्चिन्तितम्‌- 4 षडविंशतिर्ङ्क्रयोऽस्येलनहः स्यादुतोदयते । उःहेऽपि वचनान्यत्वमस्येत्यावतेतेऽथवा ॥ १ क, प्रसा । १०१२ शरीमस्सायणाचायविरवितभाष्यसमेतम्‌-- [तृतीयकाण्डे ` षट्‌ विशतेरुताभ्यासः समस्तोक्तिमेवेदत अनरहोऽकरणत्वेन खषलाभात्तदूहनम्‌ ॥ सख्यायाश्च पतचोयुक्तेवेडकतीणां मृख्यतावशात्‌ । अमी पक्षा य॒ज्यन्तञन्तयस्ता अनुष्रयेति रेषतः । अधिगुपेषे वाक्यमिदमाश्नायते--"“ षडट्विश्तिरस्य वङ्क्रयः । ता अतु श्ुश्योच्यावयतात्‌'' इति । अयम्रथेः । वङ्क्यो वक्राणि पार्बासथीनि तान्यसख ` पशोः षड्विशतिसख्यानि } एकंकस्मिन्पा्चं जयोदज्ञानामवस्थितत्वात्‌ । ताश ` वद्कीरनुष्टयानुष्टायानुक्रमेण गणयित्वेति यावत्‌, उच्यावयतादद्धरतादिति। ` सोऽय मचघ्रो वङ्क्रीणामुद्धरणे करणतया न विनियक्तः। कित सज्ञपनासा- क्पक्षो नीयमाने होत्रा प्रयुज्यते । ततोऽसमबेताथत्वादनृह इत्याद्य; पक्ष;ः। ` अकरणत्वेऽपि नादृष्टाथेत्वं शमित्रणापुद्धरणीया्थस्य स्मारकत्वेन खषटार्थला- ` भात्‌ । तस्पास्पकृती समवेताथेतया विद्ृताबूहः । तदाऽपि चत्वारः पक्षाः । ` तत्र सख्या गुख्यत्वेन भ्रकारयते । तेन द्वयोः पन्वोद्विगणितां षटर्विशतिसंख्यां भकाशयितुं द्विवचनान्ततया षडविकशतिशब्द ऊहनीय इत्यायः पक्षः । परशो- ` अदितत्वेन युख्यत्वात्द्राचकं षष्यन्तमस्येति पदं पश्वनुसारेणाऽऽवतेनीयमिति ` द्वितीयः पक्षः । युक्तयागः। षड्विशतिसख्याया; पञ्चना सह संबन्धः। तस्य युख्यत्वातसरतिपश्च विभक्तां सख्यां पकाशयितं षदटविंशतिपदस्याभ्यास ` इति तृतीयः पक्षः । अत्र सवत्र मुख्यानुसारेण पदान्तराण्यूहनीयानि । संख्ये- ` यानां वङ्कीणां युख्यत्ात्तासापियत्ता समस्य वक्तव्या । ततो द्विपश्चाक्षद- ` नयोवेद्क्रयोऽषसप्ततिरेषां वद्क्रय इत्येव यथायोगगृहनीयमिति चतुथः पक्षः । ` अयमेव सिद्धान्तो वाक्यशेषानुगुण्यात्‌ । ता अनुष्ठेयं वाक्यदोषः । सच व्याख्यातः । ` [ # तत्रेवान्यचिन्तितम्‌- पक्षी वपाऽथवोरूको रटयोरविशेषतः। ` . पक्षी वपा संनिधानाद्भान्तिच्छेदनिषेधतः ॥ । अभिगुमेषे वचनमिदमान्नायते- ^“ वनिष्टमस्य मा राविष्ट । उरूकं मन्य- ` मानाः ' इति । बनिषठुव॑पासमीपवतीं कथित्पश्वङ्गविशेषस्तं मा राविष्ट तस्य खवनं मा कुरुत । व्यत्ययेन कारस्य रेफः । कि कुबैन्तः-- उरूकं मन्यमाना वनिष्ठाबुटकडुदि कुवेन्त इत्यथः । अत्रोरूकशब्देन काकविरोधी कथिदुटक- नामा पक्षिविशेषोऽभिधीयते । कुतः--रख्योरविशेषात्‌ । पथेङ्कः पद्यङ्कः ` १ क. शवा न सुज्यनते लन्योऽनरे । ग. शा १ क, श्वान युनयनते न्वा ग, हि उत्व चत्त ज । ` युज्यन्ते ह्यस्ता अनुटेतिश्े" ५ । प्रपा०६अनु०७] ष्णयज्चवेदींयं तेत्तिरीयत्राह्मणम्‌ । ` १०१३ रोमाभे कापानीदयादिदशेनात्‌ । उरूकशब्दः सादश्यटक्षकः । पक्षिसदशं वनिष्टु विवेकेन मन्यमाना मा राविष्टेति वाक्याथ; । तस्पादुरूकः पक्षीति प्राप्रे त्रम । उरूकश्ब्देनात्र वपा छक््यते । ुतः- वनिष्ुसनिधानात्‌ । सति हि सनिधाद्खरूकतखच्ान्तिविनिष्ठ सभ्बति । ान्तिपराप् च छवनमनत्र निषि- ध्यते । उरूकं मन्यमाना वनिष्ठुं पा राविषटत्युक्तत्वात्‌ । वपार्वनकाछे श्रान्या वनिष्ठायेद्धवनं तस्य निषेधे सति दृष्टार्था छभ्यते । आ्रान्तिनिवार- णस्य दृ्त्वात्‌ । त्वत्पक्षे तु बनिष्टखवनमेव नास्ति । . तच्चायुक्तम्‌ । हदया- दङ्कवह्टवितव्यस्वात्‌ । ““ बनिश्ुप्नीषे षडवत्तं संपादयति '` इदयाद्यनुष्ठान- विधानात्‌ । तता छवननिषधस्य समवेताथसेनादृष्टाथा मन्रपाठः; पाशुयात्‌ । तस्पाद्रपावचन उरूकशब्दः । यद्यपि वपायामप्रसिद्ध उरूकशब्दस्तथाऽप्युर्‌ ¦ विस्तीणम्रको भेदो यत्रेयवयवाथेद्राय मेदस्विन्यां वपायां युक्त उरूकशब्द्‌ः एवं सत्यनेकवपास विकरतिष्येकवचनान्त उरूकशव्द उहनायः ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदाप्रकाशचे कष्णयनुरवदीयतेत्तिरी यत्राह्मणमाष्ये ततीयकाण्डे षष्ठप्रपाठके षष्ठोऽनुवाकः ॥ ६॥ अथ सप्तमोऽनुवाकः । ` ॥ [क पणि षपठेऽधिगभरेषोऽभिदितः, सप्चमे स्तीकविषय मेजावरुणातवचनमुच्यते । कस्पः--“ यदा जानाति स्तोकेभ्योऽनुवरृहीति तदा मत्रावरुगस्ताकया अन्वाह जषस्व सप्रथस्तमम्‌ '' इति । तत मथमामृचमाद-- जषस्व सप्रथस्तमम्‌ । वच दवप्सरस्त- मम्‌ 1 हव्या जुह्वान आप्तिनः इति। हेऽतरे त्वं हव्या हवींष्यसदीयान्यासन्यास्ये मुखे बु्ानः प्राकषपन्वचाऽ- स्मदीयं स्तोत्रं जषस्व सेवस्व । कीदृशं वच; सप्रथस्तममतिशयेन विसृतम्‌ । देवप्सरस्तमं देवानां प्रीणयितृतमम्‌ । अथ द्वितीयापृचमाह- इमंनों यज्ञममृतेषु धाह । इमा हव्या जत. वैदो इष । स्तीकानामग्रे मेदसो धृतस्य । १०१४ श्रीमत्सायणाचायविरचितभाष्यसमेतम्‌-- [रतृतीयकाण्डे- हीतः प्रा्चन प्रथमो निषद्य, इति हे जातवेदा नोऽस्पदीयमिमं यन्नमगतेषु देषेषु पहि स्थापय। इमा हव्येमान्य समदीयानि हवीषि जुषस्व । हे हातदोमनिष्पादकाग्रे मेदसो वपायाः सवन्धि यद्धृतं तस्य स्तोकानां बिन्दूनां मध्ये स्वादून्विन्दुन्भथमस्वमेव मुख्यः सन्नेषयात्रापविश्य प्राज्ञान प्रकषण भक्षय । ` अथ वृतीयामरचमाह- छतवन्तः पावकं ते । स्तोकाः श्रे[तन्ति र निभ मदस्तः। स्वधमं द्ववात्तये (१) शरेष्ठ नां पोह वायम्‌ इति। हे पावक शोधकाम्न त्वदयं मेदसो वपायाः सेबन्धिनो घृतवन्तो धतसदहिताः स्तोका बिन्दव; तन्ति क्षरन्ति । देववीतये देवानां भक्षणाय । नोऽस्माकं 2 = क स्वधम कुलाचितं यागादनुष्टानरूपं धमं धेहि संपादय । कीदशं भरेष्रमतिभ- शस्तमत एष वायं सर्वेषैरणीयम्‌ । अथ चतुर्थाए्चमाह- | तुभ्य॑र स्तोका घर॑तश्चतैः। अमे विराय पन्त्य । ऋषिः श्रेष्ठः स्मि. भ्यपत । यज्ञस्य प्रादिता भंव, इति, सन्तिदानं ताम्तीति सन्यः । हे सन्य फठ्दानकुश्चरमरे विप्राय पेधा- चिने तुभ्यं तदर्थ स्तोका बिन्दबो ध्रतश्चतो घृतस्नाविणो वनते । त्वमप्यु पिमा शेष्ठः परास्यतमशास्माभेः समिध्यसे , अता यज्ञस्यास्मदीयस्य भाषिता प्रकर्षेण रक्षिता भव । | अथ पञ्चमीमृचमाह- ~ दर्यः आओतन्त्यपिगो सचीवः। | ` स्तोकासो अगे मेद॑सो तस्य । | कवृशस्ताब्रृहताभानुनाऽभगः। प्रषा०६अनु ०८} कृष्णयसुर्ेदीयं तेततिरीयब्राह्मणम्‌ । १०१९ हव्या स्ंषस्व मेधिर, इति । हेऽधिग्वाधतरश्मे हे शचीवः शक्तिमन्त मेदसो वपायाः संबन्धिनो शतस्य स्तोकासो विन्दवस्तुभ्यं तदथं श्रोतन्ति क्षरन्ति । त्वे च कवि- शस्तो दष्रिदिकेत्िविमिमिः स्त॒तः सन्ब्ृहता भानुना पहता तेनसा युक्त गा आगच्छ । हे मेधिर यज्ञयोग्य ह्या लुषखास्पदीयानि हवीषि जुषस्व । अथ शष्ठीमृचपाह- त स जोजिंठ ते मध्यतो मेद्‌ उदमतम्‌ । प्रते वृ ददामहे । श्रोत॑न्ति तेवो स्तोका अधि खयि । प्रतितां दुवशोविंहि(र२)१३ि। ` दवेवातय उद्‌ णच इति कृष्णयनुर्वेदीयतेत्तिरीयवाह्यणे तृतीयाष्टके षष्ठाध्याये सप्तमोऽनवाकः ॥ ७ ॥ हेऽमे ते खद्थमोनिष्ठं बखवत्तमं मेदो वपारूपं मध्यतः पज्ामध्यभागादुः दुभृतमु्टृष्य सेपादितं वयं यजमानास्त तुभ्यं प्रददाह प्रकषण द्मः । द वसो सर्वेषां निवासहेतोऽपित्वचि बपायामधिभिताः स्ताका बिन्दवस्ते च स्वदर्थं श्रोतान्ति क्षरन्ति । देवश्षस्तत्तदेवतुष्व्थं स्तोकान्विदुन्भति विहि परस्येकं पिब ॥ , इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदारथप्रकारो छकष्णयजर्वदी तित्ति रीयब्राह्मणभाप्ये षष्ठप्रपाठके सप्तमोऽनुवाकः ॥ ७ ॥ अथाषटमोऽनुवाकः । ` । सप्तमे स्तोकविषयं मैत्रावरणानुवचनयुक्तम्‌ । अष्टमे वपापुरोडाशास्वषटशृता तैत्रावरंणवक्तकाः प्रोतवाक्याः मेषाश्चाभिधीयन्ते । कखः-- “यदा जाना १क. शणेन वक्तव्याःपु 1 १०२१द्‌ भप्रत्सायणाचायविरचितभाष्यसमेतम्‌-- [इतृतीयकण्डे- ` तीनद्रश्रीभ्यां छागस्य वपाया मेदसोऽवदीयमानस्यानुव्रहीति. तदा भेत्राव- रुणः परोयुबाक्यामन्वाह-भा हव्रहणा”” इति | पारस्तु भ ज ्र्॑रहणा छवहमिः शुष्मैः । ददर याते ` नमोभिरग्ने यर्वा । युव राघोमिखंवेभि- रन्द्र । अग्रै अस्मे भवतमुत्तमेभिः, इति। ` हे इन्द्र हेऽ युवामुभौ ृतरहाभेः पापयातिभिः “पाप्मानमेव तर तीरत्वा” इति श्तेः । शुष्पेवेतरहणा पापधातिनौ सन्तो नमोभिरस्पदीयिनमस्कार. रवागस्मदामि ुरूयेनाऽऽयातमागच्छतम्‌ । हे इन्द्र हेऽपरे युवं युवायुभावकतेभि- रुत्सितेरत्तमेभिः श्र राधोमिषेनैरस्मे मवतमस्माञ् तितम्‌ । ` अथ पेषमाह- + _ [र = 1 (~ , 1 ६।१। यक्षदिन्द्रा । खमगरस्य वपाया [9 | | न क > वि पजं ॥ मदः । जुपेता< हिः । होतयैन॑ः इि। =` | इनद्रभ्ी उभौ देवौ दैव्यो होता यजतु । तौ वेरा छागस्य सन्धिनी मेदस्विनी या वपा तस्याः संबन्धि हविषेताम्‌ । तदथ दे मातुष होतर्थज याज्यां पठ । = % १ अथ पुरोडाशस्य पुरोनुवाक्यामाह- _ बि द्यस्यन्मन॑सा वस्य इच्छन्‌ । इनदर ज्ञास | उत वा सजातान्‌ 3) । नान्या युवत्पमतिरस्ति मह्यम्‌ । स षां धियँ वाजयन्तीमतक्षम्‌ › इवि । यो यजमानो मनसा वस्यो वसीयः श्रेष्ठः घनमिच्छन्वकते । उत ॒वाऽथवा सजातान्वन्धूनिष्छन्वतेते । हे इन्द्रा्री स हि यजमानो युवामेव वयख्यद ` षेण प्रकाशयतीति ज्ञास एवं दत्तान्तमहं जाने । महं युवदन्या युबाभ्यामन्यः ` केशचिदपि भमतिः मक्षे मन्तव्यो नास्ति । सोऽहं वां युवयोधियं बुद्धि ` षानयन्तीमस्मदथमन्नमिच्छन्तीमतक्तं भजामि संस्छृलयोत्पादयामि। ` ` र, "~~~ ८, , ^ वि ~ ~ . : १; पापहन्त॒भिः # पाई ०९] बषणडदष ैतिरीयत्ा्मणम्‌ | === १०१७ अथ तैषमाह-- क ^^ ` होता यक्षदिन््राग्री । पुरोडाशस्य जुषेता हविः । होतर्यज, इति। ` पुरोडाश्संबन्धि हविरिति विशेषः । अन्य्पूवेवश्याख्पेयम्‌ । ` अथ सिष्करृतः परोनुवाक्यापाह- पा | स्वामीडते अजिरं दयाय । हविष्मन्तः ` सदमिन्मानुषासः। यस्यं दवैरास॑दो बहि- ` ग्रे । अहान्यस्म द्ना भवन्तु, ` हविष्मन्तो हविथक्ता मानुषासो मनुष्या यजमानाः: षद मित्सवेदेव दूत्याय देबान्पलयाहानादिदूतकमीथेमप्रेऽजरं गमनागमनसमर्थ- त्वार हेऽ त्वं देवैः सह यस्य यजमानस्य बहियेन्गमास् आसीदस्यधितिष्रसि , अस्मे यजमानायाहानि सवाणि सुदिना सुदिनानि भवन्तु । अथ षमा होतां यक्षदग्निम्‌ । पएरोडाश्चस्य जषता हिः । हांतयज(२), इति । ` सन्तान््चिद्वे चं । इति छृष्णय्ु्वेदीयत्रैतिरीयब्रा्मणे तृतीयाषटके षषठाध्यायेऽ- ` षमाऽनुवाकः ॥ < ॥ क पृवेवश्याख्येयगर । सिविष्टटृस्पराडाशस्य तिं धिचेषः ॥ = न ~ इति श्रीमत्साथणाचार्थविरचिते माधवीये वेदायैप्रकारो कष्णयजुर्वदीयतेत्तिरी- यन्राह्मणमाप्ये ततीयकाण्डे षष्ठप्रपाठकेऽष्टमोऽनवाकः ॥ ८ ॥ १२८ १०१८ ्रीमत्स्ायणाचायविरपितमाष्यसमेतम्‌-- [इतृतीयकाण्डे- अथ नवमोऽनुवाकः ! अष्टमे वपापुरोडाशचिष्कृतां पुरोतुवाक्याः मरेषाथोक्ताः । नकमे तेषामेव याञ्या उच्यन्ते । कस्प+--.अथ होता यजति गीभिः"? इति । पाठस्त- 7 भिर्विप्रः प्रमतिमिच्छरमानः । ईट रये यातत पूवभजम्‌ । इन्द्र्म हमरहणा सुवज्रा । प्र णो नव्येभिस्तिरतं देष्णैः, इति। वत्रा यजमाना गमिः स्तुतिभिरी्र इन्द्रानी स्ताोति । कीरो विपो रपि. मच्छमाना षनमिच्छन्‌ । कदं रथि परमतिं प्रकर्षेण माननीयम्‌ । यश्षसं पशाह्तुम्‌ । पूवमाज पृवान्पित्रादीन्भजतीति पूवेभाक्‌, यादशं पित्रादीनां धन. मासत्ताद्समेलयथः । दृव्रहणा पापघातिनौ सुवजा श्लोभनवजयक्तौ ताश्छौ ` दे इनद्रप्री नव्वेभिरूरदष्णर्थनदानैरनोऽस्मान्पतिरतं भकर्वेण वधेयताम्‌ । अथ पुरोडाशस्य याञ्पामाह- मा च्छ्य रमोररिति नाधमानाः) पितणार शक्तीरमुयच्छमानोः । इ द्रभिभ्याकत्रषणो १६।न्त। ता यद्रा दिषर्णाया उपस्थं, इति। हषणाणो) विद्रदष्रषभा यजमाना इन्छ्र्ाभ्यामन्यं कं नाम देवं मदन्ति तष्रयान्तव्‌ । ह पस्मात्कारणात्तावेन्द्राभ्री रषणाया यजमानानां बुदर्पस्थ उप आद्रणाया ेनाप्यनमिभाव्यौ वर्तेते । तस्पादेतामेवाऽऽदरणीयौ न्य, काथ्द्लयथः । कारशा विद्रदवषमा; एतृणां शक्तारनयच्छमानाः ` पितृपितामहादानां याः कर्मगु्ठानरक्तयस्ताः सर्वा अननमनः । तद्नुषट- स्वयमव ररमान्मा च्छदयाते नाधमाना रशिमिवत्संतता यं कमपिषशेषास्तषां ` विच्छेदं मा कार्ष्पलनेनाभिप्रायेण ताविन्र्री पति प्राथयगनाः अय स्वष्टङरृता याञ्यामाह्‌ ` १ के, मननीयम्‌ । २ ख. ग.."वेव दृर्षणी > भपा०६अतु ०१०] छृष्णयज्वदीयं तेत्तिरीयत्राह्मणम १०१९ स्तेयं जातवेदः । लां दृतम॑रतिररह॑व्यवाहम्‌। =` द्वा अकृण्नपरत॑स्य नाभिम्‌ (१), इवि जोतवेदो दे च |) दति कृष्णयजुदीयतंत्तिरीयबाद्यणे ततीया्टके षष्ठाध्याये नवमोऽनुवाकः ॥ ९ ॥ ` है जातवेद ईड्य स्तुय स्वा त्वां नमस्यामो नमस्छुमः । कीटशा वयं सदीति शाभनदानयुक्त सुदं सृष्ठदरष्टु शक्यमाप्रं सिष्टृद्रपं गृणन्तः स्त॒वन्तः । देवाः सवे त्वां स्िष्टकृतम दूतमटरृण्वन्देवान्परति दूतकमेयोग्यं कृतवन्तः। अत एवा- न्यत्राऽऽस्नातम्‌--"अग्निदेवानां दूत आसीत्‌" इति । कीदशं त्वामरति रति- रुपरमस्तद्रहितमालस्यदीनपिलययेः । हव्यवाहं हविषो बोढारम्‌ । अगतस्य नामि करमेफलस्य नाभिस्थानीय संपादकमिलयथेः ॥ $, कन, इति श्रीमत््रायणाचायेविरचिते माधवीये वेदाथेप्रकाश्चे कृष्णयजवदयौत्तिरी.- यब्राह्मणमाष्ये तृतीयकाण्डे षष्ठप्रपाठके नवमोऽनुवाकः ॥ ९ ॥ अथ दशमोऽनुवाकः । प्न पयन्‌ तत नवमे वपापुराडाशख्िषटकृतां याज्या उक्ताः । अथ दशमे मनोतासूक्तम- भिधीयते । कलपः-- “यदा जानाति पनोताये हयिपोऽवदीयमानस्यानब्रहीतिः तदा परत्ावरूणा मनोतामन्वाह्‌ त्व हमरे परथमः" इति। त प्रथमाभृचमाह--' खः दये प्रथमो मनोता । जस्या धियो अर्भवो दस्म होता। खर सै। दषन्रहृणोदुश्रीट्‌ । सही विश्वस्मं सर्हे सर्हध्यं, इति) हेऽगरे परथमो प्ट्यस्त्वं हि त्वमेव मनोता मनसोता रक्षिता सवर्वे प्रथिता देवता । हे दस्म दयितः कपेङृशल, अस्या धियः कमानुष्ानविष याया एतस्या अस्मदूब्ुदधेरनुक्षारेण होता त्वमेवाभवः । हे इषन्कामानां वधि- तस्त्वं सी त्वमेव दुष्टरीत्‌ दुस्तरमिदं जगदकणोयागद्रारेण करोषि ।. पिष्वस्म. १०२० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्‌-- | त॒तीयकाण्डे- सहसे स्स्मादपि बलात्सहोऽधिकं वलं खमेवासीति देषः । किमर्थं सहध्यै शत्रनभिमभवितुम्‌ ¦ । अथ द्वितीयागृचमाह-- ` | अधा होता स्यप्तीदी यजीयान्‌ । इडस्पः्‌ इषयन्नाञ्यः सच्‌ । तता नरः प्रथम टव यन्तः । महा राय चतर्थन्ता अनम्मच्‌, इतिः अथेत्यानन्तयांथः । ऽग स्वमेवेषयन्निषमन्रं समस्य कुरभरनीञ्यः स्तलयः ष सन्यजी यान्यष्तमो होता भत्वेडस्पदे ऽन्नस्य भापके यागस्थाने न्य सीदं निय- मेनोपविष्टवानासि । नरो मनुष्या ऋलिग्यजपाना देवयन्तो देषानिच्छन्तो महो राये महते घनाय चितयन्तधिन्तयमानाः भरथमं मुख्यं तं स्वापनुग्मन्ननु. गता; सेवन्त इत्यथे [त 9 अथ वृतीयामृचमाह- ठरतेव यन्त बह भिवेसव्यः । स्वे राये नग्रवाभ्मो अनुग्मन्‌ (१) । स्शन्तम्ं दशतं बृह- न्तम्‌ । वपावन्तं विश्वहा दीदिवाध्सम्‌, इति। लाग्रवांसः प्रबुद्धा यजमाना रथिं धनवन्ते -त्वे खामिमनम्पन्ननग- ' उछन्ति । ततर ष्टन्तो बहुभिषेसनव्येधनसपृरैयुक्तं एता यन्तमिव दता वन्या रम्‌ । दशतं दशेनीयम्‌ । बृहन्तं महान्तम्‌ । वपावन्तं वपाभिर्हविभिरयुक्तम्‌ । पदं देवस्य नमसा वियन्तः । श्रवस्यवः श्रव आपन्नमृक्तम्‌ । नामानि चिदधिरे यन्नि चानि | भद्रया प रणयन्त रट्एा, रति । | ५ देवस्य ष पदं नम्रा नमस्कारण वियन्तो विश्चेषेण प्राप्रवन्तः भवस्यवः प्रपा०१अनु०१०] कृष्णयजुर्वेदीय तेत्तिरीयत्राह्यणम्‌ ¦ १०२१ भ्रवोऽन्नं यद्वा तदच्छन्तीं यजमानाः भ्रव आपन्पाप्रवन्तः । कीटक ` अवोऽपक्तपप्रदितमावेनश्वरामत्यथः। यज्ञेयानि यङ्ञाहाणि त्वदीयानि नणनि चिदधिरे यजमाना धारयन्त । ते यजमानास्ते तव भद्रायां कल्याण्यां संद ए(वनग्रहदष्टं रणयन्त रमन्ते । किमु वक्तव्यमनुषटातारो रमन्त इत्यभिप्रायः । अथ पचमामरचपाह - त्वां वधन्ति क्षितयः एरथिव्याम्‌ । खर रार्थ उमयासौ जनानाम्‌। लं जाता तरणे चेयोऽभूः। पिता माता सद्मिन्मानुषाणाम्‌ (२) इति। थव्यां भ्रमो क्षितयो निवसन्तो यजमानास्त्वां वधन्ति हेऽ स्तुतिभि- ईबिभिवी त्वां परितोषयन्ति । जनानां सर्वेषां त्वमुभयासो रायस्त्वमेव द्विषि- धानि धनानि दिव्यानि पाथिगानि च तत्सपादक इत्यथः । हे तरणे द्रि तानां तरणकुशरख स्व जाता त्वमवास्पाकं राक्षत चयः सपदाऽस्पाभिः स्मतेव्योऽभूभ्सि । तथा प्रानुषाणां सर्वेषां सदमित्सर्वदेव पिता माता तडभयसदशः पाखकस्त्वमेवासि । ` ह अथ षष्रीप्रचपाह- ` स पर्थण्यः स प्रियो विश्व॑ः । होता मन्द्र निषसादा यजोयान्‌ । तंखावयंदम ञा दादिवार्सम्‌। उधज्ु वाधौ नम॑सा सदेमः इति। ` योऽथिः स पर्यण्यः परितो मन्तव्यः स एवाभिविक्ष प्रजासु सवासु प्रिय- स्तथा रोता देवानामाहाता मन्द्रो हषरेतुयजीयान्यष्रतमः सन्निषसाद्‌ नियमेना- पापिवेश्च । दमे यक्ञगरहे दीदिवांसं दीप्यपानयुपत्रपङ्ात सुपरसिद्ध तं त्वा तादश- पर्न स्वां वापः संसारेण बाध्यमाना वयं नमसा नमस्कारेणाऽऽसदेम भजामहे । अथ सप्रप।मरचमाद- तं खा वयर सुधियां नव्यमग्ने । सुभा यवं इमहे देवयन्तः । त्व विरो अनयां १०२२ श्रीमत्सायणाचायेविरचितभाष्यसमेतम्‌-- [रेतृतीयका.- (क. क, दीद्यानः । दिवो अग्रे बृहता रोचनेन, इति (कषे हेऽग्रे सधियः श्रोभनबुद्धियुक्ताः सुश्नायवः सुखमिच्छन्तो देवयन्तो देवा- निच्छन्तो वयं नव्यं सवेदा सतनं तं त्वा तादश्षमपे त्वामीमहे प्रभ्षषे भजाम इत्यथः । हेऽ बृहता रोचनेन महता प्रकाशेन दीद्यानः प्रकाश मानस्त्वं विक्षः सवाः प्रजा दिषो बोातमानान्स्रगादिखोकांथानयो नयसि प्रापयसि । अथाषटमीमृचमाह-- (षे षिका कविं विश्यति शश्वतीनाम्‌ । नितो- शनं षभ च॑षणीनाम्‌ (२) । प्रतींषणिमिषय॑न्तं पावकम्‌ । राजन्तमाभे यनतः रयीणाम्‌, इति । इंमह इत्युवतेते । अभिमीमे पायुः । कीदशं श्वतीनां निरन्तरथ- हत्तीनां विशां पमजानां पारकमिदयध्यादारः । अत एव विदपतिं प्रनाखा- मिनमू । कविं दिद्रांसम्‌ । नितोशनं श्च्रणां नितरां हन्तारम्‌ । चर्षणीनां मनुष्याणां हषमभं कामाभिवषेकम्‌ । पेतीषणि प्रडृष्टाया इतेगेतेः सनितारं दातारम्‌ । ईषयन्तमन्न ुवेन्तम्‌ । पावक शोधकम्‌ । राजन्तं दीप्यमानम्‌ । @ (= अ यजत्‌ यजनयम्र्‌ । रयाणा धनानां दातारापति शेषः । अय नवमाग्रूचमाह- ता जय इज शश्च च मतः| यस्त जनद्‌ समिधा हव्यदातिम्‌ । य आहृतिं परिदा नमाभिः । विश्वस वामा दधतं खातः; इति । ` हेऽप्रे या मतां मनुष्या यजमानः समिधा सह हव्यदातिं दविर्दानमानट्‌ , व्यामोति दविदेदातीतययथः । स यजमान ईजे यजति रमे च यागफलथतां शान्तिमपि पामोति । शान्तिः सुखम्‌ । यो यजमानो नमोभिर्नमस्करः सहाऽऽहूति पारेबेदा ददातील्यथेः । सख यजमानस्त्वोतस्स्वया रक्चितो विश्वे द्िशवान्येव वापा वननीयानि धनानि दधते धत्ते पाप्नोतीलयर्थः | १ क. मत्रामच्छन्त :।॥ ` प्रपा०अनु०१०] ृष्णयजर्वदीयं तेत्तियीयत्राह्मणम्‌ । ` १०२३ अथ दज्चपीमृचमाद-- अस्मा उ ते महि महे विधेम । नमोभिरप्रे समि- धोत ह्यः । वरीं सूनो सहसो मीभिर्कथैः । आते अद्रायार समतां यतेम (¢), इति। हेऽये महे महतेऽस्माउ अस्मा एव ते तुभ्य नमाभिनेमस्कारेरूतापि च समिधा हव्ये पहि विधेम पएजां करवाम । ह सहसः सनो पथन- जन्यत्वेन बलस्य पत्र वेदी वेद्यामस्यां गीभिः स्तोचरूपेरुक्थेः शखरूपेश्च वाक्समूरैभ॑द्रायां कल्याण्यां ते तव सुमताबनुग्रहासिकायां बद्धावायतेम सर्वतः प्रयतामहे । त्वदनु्रहनिमित्तं भयत्नं कुमः । अथेकादशीगम्रचमाद- आ यस्ततन्थ रोदसी वि भापा। श्रवोभिश्च श्रवस्य॑स्तस््ः । बृह [ (क्‌ ¢ र धूविरे नि ० द्विवाजंः स्थविरेभिरस्मे । खः ^ ॥ = €: . . #*+ म (~ । द्र क्तिर्‌ विभाहि इति। हेऽमरे यस्त्व भासा स्वकीयया दीप्प्या रोदसी चावापृथिव्यौ व्याततन्थ ` व्याम्ोषि तथा अ्रवोभिरनेश् व्या्मोपि। सतं अ्रवस्यः प्रजाथं अषोऽन्न- मिच्छस्तरु्ो दःसखेभ्यः स्तारयिता चासि । तादशस्त्वं रवद्धिधेनयक्ते £ "२ (^ स्थविरेभिधिरंतनेबदद्धिवानेमहद्धिरनेयुक्तोऽस्मे अस्मास वितरमलयन्तविशिष्ट- मनुग्रहं कुवेन्विभाहि विषेण दीप्यस् । अथ दादशप्रचमाह- नवह॑सां मदामदं यस्म । त्रार तकाय तन याय पशवः। पषारिषो वबृहतीरारं अघाः । अस्मे भद्रा संश्रवप्नानि सन्तु, इति। ९. १ क. “श्चक्तै* । २ क, "विविधः । १०२१ ओमस्सायणाचा्यविरचितमाप्यसमेतम्रू-- [इतृतीयकण्ड- ` हे बसो जगनिवासरेतो वहे रृवश्रमिभत्ययुक्तं भूरि प्रभ्रतं धनं सदमि- ` स्सृदैवास्मे अस्मास पहि सेपादय । तोकायास्पत्पुत्राय तनयाय तदोयपुत्राय ` च पश्वः पशुन्तपादय । किच पू्वीधिरतनाः पवपुरषोचिता बृहतीः प्रभूता _ इपोऽन्नान्यारेऽस्मत्समीपेऽवाः क्षार संपादयेलयथेः। अस्मे अस्मासुमद्रा ` कल्याणरूपाणि सश्रवसान्यतिशभनकांयादोनि सन्तु । ६. अथ जयोदश्ीमृचमाह- युरुूण्यद्म पुरा ताया । क्रून रजिन्वरुतात अद्वारम्‌ । पुरूणि हि सै स्वार सन्तिं । जगन वसुं विधत्ते राज॑नि से (५)१इति॥ जागरवाधसो अनुमन्मानुषणां चषेणीनां य॑तेमादयां दवे च॑ ॥ इति कृष्णयजर्वेदीयतेत्तिरीयब्राह्यणे ततीयाष्टके षष्ाध्यायं द्रामोऽनवाकः ॥ १० ॥ हे वसताते धनस्य विस्तारयितद राजन्दीप्यमानापरे ताया तया निमि- भूतेन एरुधा बहुपभकाराणि पुरूणि भभ्रूतानि वसूनि धनान्यश्यां व्याध याम्‌ । हे पृरुवार बहुभिषेरणीयाग्ने ते त्वयि हि यस्मा्कारणात्पुरूभ बहून धनानि सन्ति तस्मात्कारणाद्विधत्ते परिचरते यजमानाय वस धनं राजनि तवे +. त्वयि प्रा्चयामेतिं रषः अन्न मीमांसा । दञ्चमाध्यायस्य चत॒थपादे चिन्तत्म्‌- मनोतामन्र उदोऽस्ि वायव्ये नास्ति वाऽस्यसा । आभ्रय्ये षेति बचन प्रषरतां साथेकं यतः; ॥ अग्रीषोमावभ्निनेव लक्षतां वचन चिना। अनथंकात्तत्र वाक्याङताव्रूहबारणम्‌ । «५ त्व्‌५ हमने प्रथमो मनोता” इत्ययं मनोतामन्रोऽग्री षोमीयपशां पठितः बायव्यपक्चावप्ययं चोदकमाप्रः । तत्र “त्व हि वायो प्रथमः" इत्येव सेऽस्ि। यत्तु वचने यद्यप्यन्यदेवलयः पशरुराभेथ्येव मनोता कायति तलमृत। ॥ पा०६अ्‌० ११] कृष्णयञुवदीयं तेत्तिरीयत्राह्मणम्‌ । १०२५ ठित तनैव च साथकम्‌ । द्विदेवल्यपशावेकदेवत्यमत्रस्य प्रकरणपरितस्या- प्ययोग्यत्वशङ्कायां पुनविधानायवात्‌ । मेवम्‌ । छत्रिणो गच्छन्तीलयादिवन्म- व्रगतस्यािशब्दस्याभ्री पोमलक्षकतेनायोग्यतश्चङ्ाया अनुद्यात्‌ । अतः ृतावनयकं तद्वाक्य विह्केताबूहनिवारणेन चरिताथं भवति । तस्मादहो नास्ति । १ ८१५ इति श्रीमत्सायणाचायविरचिते माधवीये वेदाथंप्रकाशे कृष्णयज्वेदीयौत्तिरी यन्नाह्नमनाष्य तरतायक्रण्ड षष्ठुप्रपादकं दरामारनुकाकः ॥ १०॥ ८. त ५१५७०. ७३१.५७४९. न जानन्‌ क कि भथेकाद्षो ऽनवाकः । र 1 दशमे मनातासूक्तमभिहितम्‌। एकादशे हविर्वनस्पतिचिष्ङृतां मैत्राव- रुणन वक्तव्याः पुरानुवा्याः प्रषाधोच्यन्ते । कलपः-- “यदा जानातीन््रा- भरिभ्यां छागस्य हविषोऽवदीयमानस्यानुवरूहीति तदा येत्रावरूणः पुरोनु वाक्यामन्वाह, आभरत, शिक्षतम्‌ '' इति । पाटस्तु- आभरत रक्षतं वन्नवाहू । अस्मा इन्द्रग्नां अवतः शचीभिः । इमे न ते रश्मयः सूपस्य । परभ सपित्वं पितरों न जार्थन्‌› इति! हे वजवाद्र वजायुधपाणी इन्द्रभ्री आभरतं धनमाहरतम्‌ । आहूय च शिक्षते सस्कुरुतम्‌ । शचीभिः खकीयशक्तिभिरवतमस्मातक्षतम्‌ । नोऽस्माकं पितरा येभियः सूयेस्य ररिमिभि; सपित्वमायन्संबन्धित्वं प्राप्रास्ते सूयेस्य (क ५ र्रमरय इमनु इम एव भवद्धाना कतनत । अतः [त्तानवास्मनपाटयतम्‌ | अय मरषमाह- होता यक्षदिन्द्रा । छागस्य हविष आत्ता- मद्य । मध्यतो मेद उद्धतम्‌ । परा देपाम्यः। पुरा पौक्षेय्या गरभः। घस्तां नूनम्‌ 9) घासे अज्राणां यवसप्रथमानाम्‌ । सुमस्षराणाः १२९. १०२६ ्ीमत्सायणाचार्यनिरवितभाष्यसमेतम्‌-- [रतृतीयकाण्ड- शतरद्विथाणाम्‌ । अपरिष्वात्तानां पीवोंपवस- नानाम्‌ । पाश्चतः श्रोणितः र्यतामत उत्सा दतः । अङ्कदङ्गादव॑त्तानाम्‌ । करत एवे- न्द्राभ्नी । सुषेताः हषिः। रहीत्तयर्जः इति। दैव्यो होता यक्षत्परजयत्‌। हे इन्द्रानी युं हविषो हविभरतस्य च्छागस्य मध्यतो पध्यदेशादद्धतं पेद उत्कृष्य सपादितं मेदःप्रभृति सारमद्यास्मन्कमेण्यात्तां भक्षयतामू्‌ । द्रेषोभ्यः पुरा द्वेषेभ्यो रक्षोभ्यः पृवं रक्षांसि यावन्नापश्चन्ति ततः परा, तथा पौरुषेय्या गभः परा परुषसंबन्धिनो प्रहणास्पूवं विरोधिनः परुषा याबहदीत्वा न गच्छन्ति ततः पूव्रमेव नून पस्तामवह्य यञ्ञाताम्‌ | घस्यन्ते भक्ष्यन्ते दवीष्यस्मिन्कमणीति घासो यागस्तस्मिन्धासेऽजाणामन- नीयानां क्षेप्यमाणानां सुसस्छृतानामिति यावत्‌ । यवसप्रथमानां यवसमन्न म्रथमं मुख्यं येषां हविषां तानि यप्सप्रथमानि तेषां मुमलक्षराणां सुष्ठु माद्‌ यति येषां क्षरणं पखाददरमवेशस्तादशानां शतरुद्रियाणां श्तं ररा देवा येषामधिष्ठानमभृतास्तेषामभिष्वात्तानामभचिना जाटरेणाऽऽहवनांयेन वा खादितानां पीवोपवसनानां पीवा स्थूला स्वक्सवोपवसनमाच्छादनस्थानींयं येषां हविषां तानि पीवोपवसनानि तेषाम्‌। तथा पाश्वेतः पाश्बादिभ्यः प्रथम- मवत्तानाम्‌ । पाश्वश्रोणी परसिद्ध । दितामतशब्देन दोयंकृद्राऽभिधीयते । उत्सादश्षब्देन गुदकाण्डम्‌ । तत॒ ऊष्वेमङ्गादङ्गास्सवंस्पादन्यस्माद्‌ वयवाद्‌ वत्तानां हविषां यान्यवदानानि तानि सवोणीन्द्राप्री एव करतः कुरुताम्‌ | तता हविरिदं स्षेताप्‌ । तदथं हे मरुष्यदहातयंजं याज्यां पठ । अथ वनस्पतेः पुरोनुताक्यामाह-- ` देवेभ्यां वनस्पते हवीषि । हिरण्यपर्ण प्राट्वस्ते अथम्‌ । प्ररक्षिणिद्रशनय।[ ` ४, नियय । तस्य वक्षि पथिभी रजिष्ठैः, इति । देवनस्पते य॒षातमक्नग्रे हिरण्यपणे सवणेवणेपनोपेत सवणंसदशज्वारोपेत पा। त्वं देवेभ्यो हवीषि वक्षि वहसि । कीदश्ानि हवींषि तेऽ तव प्रयोज १कृ. पगच्छान्त। . . प्रपा०६अनु० ११] कृष्णयजुर्वदीयं तेत्तिरीयत्राह्यणम्‌ । १०२७ नभूतानि प्रदिवः प्रवराणि यथापत्र पत्तानीलयथः } किं कतवा रशनया गरप- वेष्टनदैतुभतया परदक्षिणिपदक्षिणाकारेण नियूय नितरामात्मानं बदध्वा तत ऋतस्य यज्ञस्य सवन्धीनि इवींषि रजिष्ैः पथिभिक्रलचयैर्मगवहसीयन्वयः । अथ प्रेषमाद- हीत| यक्षदनस्पतिमभि हि । पिष्टतमया राभेष्टया ररनयाऽधित । यत्रन््रापेयोश्छा गस्य हविषः प्रिया धामानि । यत्र वनस्पतैः प्रया पथाम । यत्र दृवानामाज्यषानां प्रेया धामानि । यत्रायहतिः प्रिया धामानि। तत्रते प्रस्तयवापस्तव्येवोपावसक्षत्‌ । रमाया सामेव कृत्वी (३) । करदेवं देवां वन स्पत्तिः । जुषतार हविः । दहोीतयज, इति दैव्यो होता वनस्पतिरूपं देवं यजतु । हि यस्मात्कारणादिपष्टतमय। छक््णतमया रभिषएटया रभस्वत्तपया शीप्रतमं प्रत्तया रशनयाऽभ्यधित वनस्यतिनापात्मकमवघ्रात्‌ । अत एव रशनया नियुयेत्यक्तम्‌ । तस्मात्कार- णात्तारशोऽयं यूप एतं परुं तत्रोपावसक्षत्तस्मिन्स्थान उपसंप्रापयतु । कुति तदुच्यत--इन्द्रागन्योदेवयोः संबन्धिनश्छागरूपस्य हविषः परियाणि धामानि स्थानानि यत्र विद्यन्ते । वनस्पतरदेवस्य च प्रियाणि पा्थास्युदकानि यच्र वियन्ते । आज्यपानां भयाजादिदेवानां चं भियाणि स्थानानि यत्र विध्यन्ते । होतुर्घमनिष्पादकस्यामेः मेयाणि स्थानानि यन्न विद्यन्ते । ततरतुपावसरक्ष- दिदन्वयः । किं कृत्वा परस्तुत्येव भ्रथममेव श्रपयित्वा किंचोपस्तुल्येव सनि धापेव प्रशस्य रभीयांसयिव ठृत्वा देवानां प्रात्युत्पादनेन रभस्वत्तरामेव कृत्वा । उपावसक्षदिलयन्वयः । वनस्पतिदव एवं करदुक्तप्रफार करतु) इद्‌ विश्च जुषताम्‌ । हे मनुष्यहोतस्तदथं यास्यां पठ.। अथ पस्वष्टकृतः पुरोनुवाक्यामाद-- क पिप्रीहि देवार उशती यविष्ठ । विदाई "1 १०२८ शरीमत्सायणाचायपिरवितभ।ष्यसमेतम्‌- [तृतीयकाण्डे ` ऋत्‌ तपते यजेह । पे देव्यां ऋविजस्ते- भिरे । खड होतणामस्याऽऽय॑जिष्ठः, इति । हे यविष्ठ य॒वतमागरे, उशतः कापयमानान्देवान्पिपराद्तिश्षयेन प्रीणय । है नहुतुपते सुयोत्पना कारपरिपाटक त्वमृतुन्काखविरेषान्वद्राञ्ञानन्वतेसे तस्मा- की अ क. दिहोचिते कारे यज । देषेष भवा ये देव्या ऋत्विजः सन्ति “ अभ्हताऽ- न्िनाऽध्वये त्वष्टाऽग्रीत्‌ ” इत्यादिनाऽऽन्नातास्तमिसतरदव्येः सह त्वपस्य यजमानस्य सेवन्धिनां होतृगामृत्विजां मध्य आयजिष्ठ; सवतो यष्रतमोऽसि । अथ प्रेषमाह-- [र होतां यक्षदभ्निर सिषटकृतम्‌ । जयाडग्निरि द्राधियोश्छा्गस्य हविषः प्रिया धामानि । अयाइनस्पतैः परिया पाथाभसि । अयांडद- वानामानज्यपानीं प्रिया धामानि । यक्षदमे ह।0: प्रया षामा । यकषत माहमानम्‌। जायनतामेज्या इषः । कृणोतु सां अध्वरा जतिवृदाः। जुषतार हार्वः। हतर्थजं (9), इति ॥ मृनमथं कृत्वी पाथार सप्त च ॥ दति कृष्णयजुर्वेदीयतैत्तिरीयवाह्यणे तृतीयाष्टके षषठाध्याय एकादशोऽनवाकः ॥ ११ ॥ द्कव्यी हाता खिष्कृतमपि यजतु । इन्द्राभियोः संबन्धिनस्छागरूपस्य हविषो यानि प्रियाणि स्थानानि तान्ययमभनिरयाटुपूजितवान्‌ | तथा वन स्पत; प्रियाणे पाथांसि जलानि हवींषि वाऽयादिष्वान । आज्यपानां प्रयाजादिदेवानां भियाणि स्थानानि. पूजितवान्‌ । दोतुर्होप्रनिष्पादकस्याप्रः परियाणि स्थानानि सिष्टकृदयममिः पूजितवान्‌ । उक्तानां सर्वेषां देवानां स्वकीयो महिमा योऽस्ति तमुदिश्य दैव्यो होता यक्षद्यजतु । आयजतामाभि पख्यन यागं कुेतां यजमानानामेञ्या आभियुख्येन यष्टन्यां ईइषोऽभीष्ट ए प्र०६अनु ०१२] दृष्णयजुवदीयं तेत्तिरीयव्राह्मणम्‌ । १०२९. ` या देवताः सन्ति ताः सवी अध्वराऽस्मिन्यङ्ञे स॒ जातवेदाः सिषटदरपः सोऽपनिः ठृणातु स्विष्टाः करोतु । तद्थमयं सिष्ृदभिरिदं हविषाम्‌ । हे मनुष्यदोतयेज तदथं याज्यां पट ॥ कि ऋ, हृति श्रीमत्सायणाचायावेरांचते माधवीये वेदायप्रकाश्ने कृष्णयवेदीयतेत्तिरीय- माह्यणमाप्य तृत्तायकराण्ड षष्ठप्रपाटक एकादशाऽनुवाकः ॥ ११ ॥ अथ षष्टे द्वादशोऽनुवाकः । ` एकादशे हविषां वनस्पतेः सिवष्टङृतश्च परोनवाक्याः पेषाथाभिदिताः । अथ द्वादशे तेषां याज्या उच्यन्ते। कस्पः- “अथ होता यजतु उपोह्‌ यत्‌'" इति । पारस्तु- उपोह यदिद्थं वाजिनो गूः । मीभिरविप्रा ..4० १ ० ती ९... ¢ ॥ प्म॑तिमिच्छमांनाः। अर्वन्तो न काशं नक माणाः । इन्द्रा जीवतो नरस्ते, इति । यये विप्रा ऋत्विज उपोह्‌ समीप एव विदथं गयं गच्छन्तो वतैन्ते । 4. केः कौरशा विप्रा वाजिना वाजेनान्नेन हविभेक्षणेन युक्ताः गीभिः स्तुतिभिः प्रमति प्रह्रा मातं देवताहानविषयां मतिमिच्छमानाः । काष्ठं कमेसमाप्रं नक्षमाणा गच्छन्तः । तत्र रष्टान्तः-अवेन्ता नाश्वा यथा सवका गमनस- मातति भा्रुवन्ति तद्त्‌ । ते नरस्तादृशा ऋत्विज इनदराभ्ी देवो जोहुवतो हमे. नाऽऽराधयन्तो वतेन्ते | प्य्‌ वृनस्पतयान्पापाह- वन॑स्पते रशनयाऽभिधायं । पिष्ट तमया वयुनानि विदान्‌ । वह॑ देवत्रा दिपिषी हवीषि । प्र च दतारमम्रतइः वाचः इति। हे वनस्पते यप पिष्टतमया श्क्ष्णतमया रक्चनयाऽभिधायाऽऽत्मानं बद्ध्वाऽ- १ क. स्विष्टे.।. > क, ख. ताध्यान | 0 (५. १०३० श्रीमत्सायणाचायेविरचितभाष्यस्मेतम्‌-- [रेतृतीयकाण्डे- स्माके देवानां बयुनानि ज्ञानान्यभिप्रायान्वा विद्राज्ञानन्देषत्रा देवेष हर्वीषि ` त त वह्‌ प्रापय । किच ह दिधिषो धारणाकुशचट वनस्पते दातारं हविदाने प्रहतं यजमानमपरतेष देवेष प्रवोचोऽनेनेतानि हवींषि दत्तानीति प्रब्रहि। अय स्षदता याञ्पापाद्‌- आर चिष्टृतम्‌ । जयाडभरिरिन्राियोश्छा- ग्रस्य हविषः प्रिया धामानि 9) । अयाइव्‌- नस्पतंः प्रिया पाथाश्मि । अज्याड्देवानामा- ज्यपानीं प्रिया पा्मानि। यक्षद््हतिः पिया ` धामानि 1 यक्षव्खं म॑हिमान॑म्‌ । आय॑जता- ` मेज्या इषः । कृणोतु सो ज॑ध्वरा जातवेदाः | जषता हविः । जञ यद्य विदो अध्व रस्य होतः । पाव॑क ल्षोचे वेष्टः हि. यज्वा । ऋता यजासि महिना वि यद्भरूः। या वह यविषएया तदय (२); इति॥ | धामानि मरकं च॥ क इति कृष्णयजुवदीयतेत्तिरीयनराह्मणे तुतीयाष्टके षष्ठाध्याये - दादशोऽनुवाकः ॥ २॥ सििष्टकृन्नामकमर्रि वयं यजामह इति शेषः । अयाडभिरिलयादिकं पर्वान- वाक्वद्याख्येयम्‌ । हे स्विषटछदमे विज्ञः भविष्स्यानष्ठितस्याध्वरस्य संबन्धि यद्ध वरास्त तदद्य वेरश्चान भक्षय । रोतहामकते; पावक ज्ोधक शोचे दाप्य मान, एतान्यभिविषयाणि विशेषणानि । हि यस्पघ्छं यज्वा यागस्य कर्ता तस्माटताऽस्मदीये यज्ञे महिना महिला यजासि देवान्प्रीणयसि । यथचसमा- १क. ननमानि। | प्रपा०६अनु ०१६] कृष्णयनुरवदीयं तेत्तिीयत्राह्मणम्‌ । ` १०३१. त्कारणाष्टिभिधिशषिष्टो भवसि तस्मात्कारणाद्ध यविष्ठ युवतम; अद्यते तवं या हन्या यानि हव्यान्यस्मामिदींयन्ते तानि सवाणि वह स्वीढुर ॥ इति श्रीमत्सायणाचाय॑विरचिते माधवीये वेदाथप्रकारे कृष्गयजुर्वेदीयतैत्तिरीय- , त्राह्मणमाष्ये ततायकाण्ड षष्ठप्रपाठकं द्वादशाऽनुवाकः ॥ १२॥ अथ त्रयोदशोऽनुवाकः । द्रादसे हविवेनस्पतिसिवष्टृतां यास्या अभिहिताः । जयोदशेऽनूयाजानां त्रावरूणमेषा उच्यन्ते । कस्पः--““यद्‌ा जानाति देवेभ्यः पष्यति तन्प्राव्‌- रुणः प्रेष्यति देवं बहिः सुदेवमिति । अथ दता यजाते-- दंव बाईः। वसने ब्यधयस्य येतु ` इति, तमेव व्यतिषद्गपुत्तरणात्तरण मनावरुणः परेष्यत्यत्तरेणोत्तरेण दता यजति इति । तजास्मिन्ननुवाके भषाः । उत्तरा- नवाके याज्याः । प्रषाणां मध्ये प्रथम्‌ भरषमाह्‌- क ७, १५ देव बिः सदेवं देवैः स्यासुरीरं वीरेव॑स्तो- हज्येताक्तोः प्रभिंयेतास्यन्यात्राया बहिष्मत मदेम वसुवनं वसुधेय॑स्य वेतु यज, इति। १ (ॐ ¢ देवं देवनशीटं बाहः प्रथमानूयाजदेवस्वरूपं बादनापके यदस्ति तदव श्यः सह सदेवं स्याच्छोभनदी्षिकमस्तु । वीररस्मदीयंः पतरः सह सुवीरं स्याच्छभनवीरोपेतमस्तु । वस्तोदेवानां बासराय वे्यामाच्छाद्नाय च टज्येत बदिभवेत्‌ । अक्तो; खुचां विषां वाऽभिव्यक्तय प्राच्चिपत वक्ता धार्येत । यदेतदरेयामास्तरणीयं बरदिस्तद्‌भिमानी बादनामकाञनूयानद्वः? = तरपमादेवधसङ्गादर्भव्णनं युक्तम्‌ । अस्य बर्हिदेवस्य भरसादादन्यान्व। हत इतरान्यागयक्तान्परूषात्राया धनेनातिक्रम्य मदेम हृष्याम । वसुधयस्य चन प्रदातर्दवस्य वसवने धनदानाय वेस्वाञ्यं पिवतु । यज तदथ ६ दात्‌ याज्यां पठ । # + अथ द्वितीयं मैषमाद-- ३9 वीह: संवति विड्वीयामच्छियरा दुब च्छ : = ९१०. ~ १ (५, वतौ वरस ईमेनास्तरूण्‌ जामिमायच्छमािं 4 म । भ १०३१ ीमत्सायणाचायेषिरवितभाष्यसमेतम्‌-- [ततोयकण्डे- वा नव॑नाती मेना अवी रेणुककाटः ण॑ग्व- सुवनं वसुधेयस्य वियन्तु यज॑, इति। द्रारदाब्दाभिषेयाः स्ञीपरतंयो द्वितीयानूयाजदेवतास्ता देव्यः संघाते विद्बीद्रोराभिमानिनीत्वात्कवाटद्रयमेखने दृढ शक्तयो यामन्याने निर्भमनकारे शिथिराः कवारोद्धाटनेन शेधिव्यं परापरा देवदूतौ देवानामाहाने भवेशने वा धवा नित्यं पर्ृत्तास्तिष्न्ति। एना द्वारो बत्सादिरामिमीयादागल भविशेयुः। महावकाशतया स्वेषां भवेश द्रारदेवता अनुमन्यन्ते न तु कथिदपि तत्र भ्रति वध्यत इत्यथः । वत्स ई वत्सोऽपि तिर्थग्जातिरपि भवित , तज मनुष्यः पविशेदिति किमु वक्तव्यम्‌ । स च मनुष्योऽनेकविधस्तरुणाो युवा कुमारो बाठ्[ नवजातस्तदानामबापन्नः स सर्वाऽपि ता द्वारः प्रविशेत्‌ । रेणककारो दुदान्तो भूमिं रेण कृ यः सचरति तादगवा धूर्तोऽश्वः कवाटभङ्गक्षम एना दारा मा पृणगाभिद्वाभिः सपृक्तो मा भूत्‌ । वसुवन इत्यादि पृवेवत्‌ । द्रारमू- तीनां बहुत्वाद्वियन्त्विति बहुवचनम्‌ | अथ ततव भषपाह- देवी उषासानक्ताऽ्यासिमन्यन्ने प्रयय॑हेतामपिं नं देवीरविंसः प्रायांशिशर सुप्रीते सुधिते वसुवने वसुधेयस्य वीतां यर्ज, इति। उषामानक्तशब्दवास्यं अहोरा्ाभिमानिन्यो वृरतीयानयामरैव्यौ ते उमे अद्ास्मिन्नहन्यस्मिन्यज्ञे पश्यागे प्रयति भवतेमाने सत्यहेतां देषादीनाहये- ताम्‌ । अपि देवीविशो देवसंबन्धिनीरपि परजाः सवां नूनमवर्यं प्रायादिष्टा पकषेण गतवत्या दवी; भजा आदातुं तत्समीपे प्रतिगच्छत इत्यथः । कटो सुप्रीते स्वयं सष्ठ प्रीते न त॒ वेमख्यं भजमाने । सथिते सस्थिरे सष्टभा- रब्धानवेहणपर । वसुवन इल्यादि पू्रवत्‌ । देव्याद्विताद्रीतामिति द्विवचनम्‌ । ` अथ चतु परेषमाह-- दवा जा वहमवता ययारन्याश्वा हषास वदान्यवक्सु बायौणि यज॑मानाय देवते ते भरपार६अनु० १६] कृष्णयहुदीयं तैत्िरीयत्राह्मणम्‌ । १०३६ वसुवनं वसुपेयस्य॒ वीतां यज॑, रति, ्रीशब्दवाय्ये चतुयोूयानदेवमूतीं द्रे देव्यौ वसुधिती सुखभा्ियुक्ते ययादन्याना्रूयामध्यरन्धका दृव्यधा पापानि द्ेषांसि ष्याणि च रक्षः. शृतीनि च यवत्पृथकयान्नाशयेदित्यर्थः । अन्येतरा जोर देगी यजमानाय वायणि वसु वरणायानिं धनान्पावक्षत्सषेतो वहति ¦ अथ पञ्चम प्रेषमाह- | =, क एत ञ्‌ ^. [ (५ त्‌ | | देवी उनाहती इषमरभंमन्याऽअबक्ष- र्साग्धर सपीतिमन्या नवेन प्व दवमाना स्याम एशणन नव तामजः यजाता ऊजयमान अधाता वनु वने वसुधैयस्य वीतां यज्जः इति। उजीहुतीशब्दवाच्ये पञ्चमानूयाजदेदते स्रीपूती द्रे देन्यौ वियेते । तयो ध्येऽन्येका देवीषपन्नमृजं क्षीरािर्सं चाऽऽवक्षदाप्रहति । अन्यतरा देषी सग्धि सहभोजनं सपीति सहपान चोभयाः प्रापितवती । तयाःव्याः प्रसा- दादेव वयं नबेन व्ह्यादिना सहव पुराण व्राह्वादिक दयमाना रक्षन्तः ङुसू- रादिष स्थापयन्तः स्याम तिष्ठेम । तथा पुराणेन धान्येन सहेव नवं धान्यं दयमानाः स्याम । उजांहुषौ एच्नामिके दव्य तां नत्रपुराणधान्यजा तिमुपरयुपदीयमानबहुविथनवपुराणधान्पपूर्णापूजेषन्नपमूद्धिपूनेयमाने सवस्य रोकस्य संपादयन्त्यावस्मभ्यपप्यधतां सपादयताम्‌ । अथ षष्टं पषमाह-- ॥ देवा दैव्याहोतारा नेरा पोतारा हताषशर पावाभश॑सू वसुष बसुप्ेयस्य वीतां यजः इति । दैव्याहोवृशब्दबाच्यौ षष्ामूयाजदेवस्य दौ देही । तहेहधारिणा देषां नेष्ठारा यङ्स्य नेतासै पोतारा श्चोधयितारो हनापशंसो इता अषदसाः #- पापुद्धयो याभ्यां ताट्शावाभरदरसन आहियमाणधर्ना तां वतिामलन्वयः। | १३० ` | १०३४ श्रीमत्सायणाचार्यविरचितमाष्यसमेतमू-- [तृतीयकाण्ड अथ सम प्रैषमाद- देवीस्तिक्षस्तिस देवीरिडा सर॑स्वती भारती द्या भारयादव्यरस्प्रक्षव्छरस्वताम ₹२६य- ज्ञमांवीदिहैवेडया वक्षुमत्या सधमादं मदेम वसुवने वसुधेयस्य वियन्तु यज; इति । इडादिनामयुक्तास्तिसरो देव्यः सप्रमासूयाजदेवतास्तासा पध्यं एककस्या मरत्तिजियय॒क्तत्वात्पनरपि तिस्रो देवीरिस्यच्यन्ते | तासं मध्ये या भारतीं सय- मादिलैः सह यां दाकमस्यक्षत्स्पशतु हविषा दे वांस्तपयितु तेत्र गच्छतु । सरस्वती तु देवी रुद्रः सहेम यज्ञमावीदवतु रक्षत्वक्रव स्थत्वा यत्‌ ॥नवत- यत । अथ वसमलया धनयक्तयेडया देव्या सधमादं सर्हकस्थानं हषा यथा मवति तथा मदेम दृप्ता भूयास्म । दैव यज्ञफटेनास्मान्योजयलिलययेः । अथाषटममाद- देवी नराञ्चश्सक्चिशाषा षडक्षः रात- मिद्नरः शतिष्णएठा आर्दधति सह समो प्रवहन्ति मित्रावरुणेदस्य हत्र- मरतो बृहस्पतिः स्तोतरमधिनाऽऽ्धव- यव वृसतन वर्‌.धयरस्व्‌ वत यज्‌? इति । नराङसाख्योऽमानृयाजदेवो यः सोऽयं तरिभिः शिरोभिः षड्भिरक्षि- भिश्च य॒क्तः, एनं नराशंसं शतमिच्छतसंख्याका एव रितिपृष्ठाः श्वेतपृष्ठा गावो यज्ञे दक्षिणा योग्या आदधत्याभिगुख्येन धारयन्ति । सदस्रभा सहस्रमव सदस्सख्याक् एव रितिपृष्ठाः प्रवहन्ति यज्ञात्मकमेनं नराशंसं फटसाधन- समर्थं कुवन्ति 1 भित्रावरूणेन्मि्नावरुणापेवास्य नराशसस्य हाच हामनव्यापार कतुमहेतो न त्वन्यः कृथित्‌ । बृदस्पतिरेव स्तात्रमहति। अश्विनावेवाऽऽध्व- येवमहेतः | | + न 3 ५ निनि र % ष ५ १क. होठव्यापारं । {9 (क भपा०६अनु०१२] कृष्णयञुयेदीयं तैत्तिरीयवराह्मणम्‌। १०३५ अथ नवपमाह ९ देवो वनस्पतिवपप्रावा षछतनिणिग्यामग्रेणा- स्षदान्तरिक्षं मध्येनाऽश्प्राः एयिवीमुपरेणा- टृश्टीदसुवने वसुधेयस्य वेतु यज, इति, बनरपत्याख्यो नवमानृयाजदेवो योऽस्ति सोऽयं वमावा यज्रारेण वषैस्य प्रयिता । धृतनिणिग्घतस्य ज्ोधयिता । द्यां द्रोकमग्रेणास्पृक्षयूपरूपस्य स्वस्यग्रमागेण स्पृशतु । मध्येन भागेनान्तरिक्षमामाः पूरयतु । पृथिवामुष- रेण तक्षणरषहितेन यखप्रदेशेनाददीदृढी करोतु । अथ दरममाह-- ` देवं बरहिर्बारितीनां निधे धाति प्रच्यु- ` तीनामप्रच्यतं निकामधरणं परस्पा यञ्चस्वदेना बरहिषाञन्या वर्हीरष्यभि- `. ष्याम वसुवने वसुधेयस्य वेतु यज्ञ? इति। बहिराख्यं यदसमानृयाजदेवतारूपं तदेवं द्योतमानं सद्वारेताना वारां जख नामितयो गतयो वारितयस्तासां निधे निधानाय संपादनाय भातत स्वक | मनो घारयति 1 कीदशं वहिः, प्रच्युतीनामप्रच्युतं विनाशवता वस्तूनाम्‌ नाशकारणम्‌ । निकामधरणं स्वेच्छया सवेवस्तून { धारणसमथम्‌ । परस्पा बहुभिः स्पृहणीयम्‌ । यश्ास्वयशस्करम्‌ । एना बाहा न्‌ वदिरभिपाने देेनान्या वर्हीषीतरयजमानसंबन्धीनि यज्गनष्ठान वरहष्यभिष्यामाभिमवितु वयं समथः स्याम । क, अथेकादशषमाह-- ` 4" द्वा अप्च सषटकस्सुद्रावणा मन्द्र कृवि र सयम॑न्माऽऽयजी हता होएहतुरायजायानय्‌ यान्देवानयाडया अपिपरिय ते. हीतरे. जमः ४. १०३६ भीमत्सायणाचायेविरचितभाष्यसमेतम्‌-- [दतृतीयकाण्डे- रत तार सपरपीः होता देकेगमां दिवि देवेषु यन्नमेरयेमर सिष्टृचाे होताऽभर्वस्ुवनें ववस्य नमक वाहं यज (१); इति॥ %\ मप | होरा देवीस्तिसरसिलो देषर्दिवो नराश्चश्ते। देवो वनस्पतिरेवं नर्वीरितीनां देवो इति कृष्णयनुरदीयतेत्तिरीयवाह्मणे त॒तीयाष्टके षष्ठाध्याये तरयोद्‌ शऽनुवाकः ॥ १३ ॥ यस्तु सिष्टन्ामकोऽगनिरेव; सोऽयं सुद्रविणा सुद्रविणः शोभनधनो मन्द्रो हषंगशालः कवि विदरान्तल्यमन्मा सल्यमनन आयजी शाञ्चीयया मर्यादया पहा हता दवानामाहःता हातुहातुरायजीयाटीके यो यो होताऽस्ति तस्मा- सतनत्माद तयन शाक्तेयभयादामनुदधच्ख्य यष्टा । हेऽग्र ईहशस्त्वं यान्देवान- या¡ड्वानसि याथ देवानपिमेः भीणितत्राननि ये च देवास्ते तन होत्रे होतु छत्व परसतामाद्यनृटवन्ता दिवि स्थितेषु तेषु देवेषु ससमुषीं हवींषि दत्तवतां वेगमां देवानेव गच्छन्तींतां हें हत्रक्रयामिममस्मद्रीयं यन्न परत्ये- रयाऽऽभिपुख्यन पापयास्पदीये यज्ञे सदेव तषटिकिरीं हातुकरियां त्वमनुति- एदर)यथ; । दृेभ्परे खं स्ट्डृद्धता चाप्र; । यदस्पदिष्टं तच्छोभनं त्वया | छेत तादृशा हामरस्य कताऽभ; । अतो नमोत्रा्रे यजमाननमस्कारोक्तौ स्यां वृसृवनं धनस्य संमजनाय च वप्रपेयस्य वाह्यमरात्राधौीयमानमिदमाज्यरूपं द्रव्यं भक्षय । ह मदुष्य हातस्तदर्थं खं यज यास्यां पड ॥ ४ न इति श्रौमत्पायणाचार्थविरनिते माधवीये वेदाथप्रकाशे कृष्णयनर्वेदीयतैत्तिरी यनरह्मणमाष्य तृतीयकाण्ड षष्ठप्रपाठके चयोदशोऽनवाकः ॥ ३ | प्रा ०६अनु ०१४} ष्णयञु्वेदीयं तैततिरीयत्राह्मणम्‌ । ` १०३७. भथ चतुदेशोऽनुवाकः । 1 मस्तकावर त्रयोदशे मेत्रावरुणपेषा अनरपाजविषया उक्ताः। चतुर्दशे होतुयाञ्या अनुपाजविषया उच्यन्ते । ता एता एकादश्च याज्या आद- देवे बर्हिः \ वसुवने वुधेयस्य वेतु । देवी ` दैः । वसुन वसुभेय॑स्य वियन्तु । देवी उपाप्तानक्त। । वसुवने वसुपेय॑स्य दीताम्‌ । देधी जोर । वसुवनं वसुपरेय॑स्य वीताम्‌ । देवी उजीदती । वसुवने वसुपरेय॑स्य वीताम्‌(१)। देवा देव्या होतारा 1 वृसुवने वसुधेयस्य वीताम्‌ । देवीसिस्षसिक्षो देवीः । वसुवने ` वसुपरेयस्य वियन्तु । देवो नराशस्स॑ः। वसुवने वुपरेय॑स्य वेतु! देवो वनस्पतिः । वसुवने वसु- येय॑स्य वेतु \ देवं बर्हिवारिंतीनाम्‌ । वसुवने वसुपरेय॑स्य वेतु २) देवो अभिः खित्‌ । सुद्र- विणा मन्द्रः कविः । सयमन्माऽऽयजी हीत । होत्॑हातुराय॑जीयान्‌ । अग्रे यान्देवानयाट्‌ । यार अपिपेः। येते हीतरे जमत्सत । ताः संसनुषी होत्र देवंगमाम्‌ । दिवि दवेषु यज्ञमेरयेमम्‌ । खिष्टकृबभ्ने होताऽभूः । वमु वने व्पेय॑स्य नमोवाके वीदं (३), इति ॥ १०३८ भ्रीमस्सायणाचायविरचितभाष्यसमतम्‌-- {शत्ृतीयकाण्डे- वृति वत्वमरक च ॥ इति कृष्णयजर्वेदीयतेत्तिरीय ब्राह्मणे तुतीयाष्टके षष्ठाध्याये चतदेरोऽनवाकः ॥ १४ ॥ पवीनवाकोक्तमैषवाक्यवदेतानि याज्यावाक्यानि सबोण्यपि व्याख्येयानि! त्रेषरूपत्वाभावायजेति पदं न प्रयज्यते ॥ इति श्रीमत्सायणाचायेविरविते माधवीये तेदाथप्रकाश्चे कृष्णयजककेदीयतेत्तिरी यत्राद्णमाष्ये तृतीयकाण्डे षष्ठप्रपाठके चतुदश्ोऽनवाकः ॥ ४ ॥ भथ पञ्चदशोऽनुवाकः । [ चतुर्दशेऽनयाजानां याज्या अभिहिताः । पञ्चदशे सूक्तवाकविषयो नेत्रा वरूणमरेषोऽभिषीयते कसपः--" यदा जानाति सूक्तवाकाय सक्ता पष्यति तन्पेजावरुणः परष्यति ˆ अभिमय्य ` इति । पारस्तु- अभिमद्य होतारमद्रणीतायं यजमानः पच- न्पक्तीः प्चन्पुरोड्ं वधरनिन््राभिभ्यां रागर सूपस्था अद्य देवो वनस्पतिरभवदिद्राभिभ्यां छागेनार्षस्तां तं मेदस्तः प्रतिं पचताश््रभीश- मवीटरषेतां एरोडश्ञिन खामदयष आपियषीणां नपाद्ष्रणीतायं यजमानो बहुभ्य आसंगतेभ्य एष मे देवेषु वसु वायायक्ष्यत इतिता या देवा देवदानान्यदुस्तान्यस्मा जा च शास्छाऽऽ च॑ गुरखेषितशरं होतरसि भद्रवाच्य॑यप्रेषितो | मारुषः सूक्तवाकायं सूक्ता ब्रूहि (१), इति॥ प्रपा०६अनु ०१५९] षृष्णयसुर्वेदीयं तेत्तिरीयव्राह्मणप | = १०३९. चकम्‌ । इति कृष्णयजर्वेदीयतेत्तिरीय्राह्यणे तृतीयाष्टके षष्ठाध्याये पञ्चद्री ऽनवाकः ॥११५॥ अञ्चनिति होता यक्षत्समिद्धो अद्याथिरगरहैव्या सुषखाऽऽवृत्रहणा गाभस्त्व ह्याभरतमपेंहयदेवं बहिः सदेवं देवं बहिरमिमच पञ्चदरा ॥ कोलानि, क ॥ वकने इति कृष्णयज्वेदीयतेत्तिरीयव्राह्यणे तृतीयाष्टके षष्ाध्यायः समाप्तः ॥ ६ ॥ अद्यास्मिन्नहन्ययं यजमानो ऽभ्रिमेव होतार दामानष्पादकमदरणाति । क कर्मन, पक्तीः पक्तव्यानि हवीषि पचन्‌ । तथा पुरोडाशं विरेषण पचन्‌ । तथेन्द्राभिभ्यां छागे यूपे बघ्रन्‌ । अद्यास्मिन्नहानि यूपरूपां वनसपातदव ईन्द्र भिभ्यां छागेन निमित्तेन तंद्रषाय सूपस्था सुस्थिरा रि८.) प्थातरभवत्‌ । त पशं मेदस्तो वपाया आरभ्य ताविन्द्राग्नी अघस्तापभक्षयताम्‌ । पचता पक्ान सर्वाणि हवींषि भलग्रभीष्टामिन्दरग्री भतिथरहीतवन्ती । किच तावि्द्ाप्री पुरो डारेनाऽऽत्मानमवीष्येतामवर्षयताम्‌ । अथास्मन्कमेणि हे ऋषेऽतीन्द्ियद- शिन्होतस्त्वामयं यजमानोऽदृणींत हतवान्‌ । आषय द ऋिुलाद्व्‌) ऋषीणां नपाद्धे ऋषिनक्तगोँ्मवपैकमूषि मति चतुथे इत्यथः । एतद्भयमराषेविरषणम्‌ । किमथ हतवानिति तद्च्यते-आसंगतेभ्यो बहुभ्य आगलास्मन्कमाग सब द्धानां बहूनां देवानामचेनाभिमरायेण दृतवानाति सोऽभिप्राय उच्यते । एषं होता मे वस॒ वारि पञ्चुरूपं वसु पृषदाज्यरूपं वारि च देवेष्वाय॒ह्यत समन्ता द्यागं करिष्यतीति। ता या देवदानानि यानि तानि देवेभ्या दयान हवा देवा अदसो दत्तवन्तः , तानि सवोणि हविष्फलान्यस्म यजमानावा>> च शास्स्वानायासेन सिध्यन्त्विल्येवमाशिषं च दुरु अआगुरस्व च तास्त द्व्थप््यमं च कुर । हे होतरिषितो मयाऽभिरषितः भेषितश्चासि । भद्रवा- ५ एतद वेदिकपाठ भ्रसिद्धमाधके क्रिचित्तयथा--"“ अञ्चन्तयभ्रहाता ना गा भिविप्र उपोहयद्धिदथवानजिनां सप्तनिशत्‌ ॥ अज्ञन्तयुपावसजन्नान्याकव । देवो वनस्पतिरष्ट- प्रशात्‌ ॥ अञ्जन्ति ते सक्रतवो सुषस्वाऽ5 रत देवो वनस्पातेः पञ्चचत्वार्‌ त्‌" इति) १ क, ख, तटुन्धनाय । २ क. ख. द्रनहीत । ३ दत्तानि । १०४० शरीमत्सायणाचार्यविरवितमाष्वसमेतद्ू-- [दवृतीयकष्डे- ` च्याय कस्याणवचनाय प्रेषितो मानुषो होता सं सूक्तस्य वाको वचनं यस्य साऽय देषः सूक्तवाकस्तस्म सूक्तवाकाय देवाय सूक्ता अहि “ इदं घाप थिवी” इत्यनुवाकोक्तानि शोभनानि वचनानि कथय ॥ ¢ (~ (५ अ इति श्रीमत््ायणाचायविरचिते माधवीये वेदाथप्रका्ञो कृष्ययजर्वेदीयतैत्तिरीय- नाह्यणमाष्य तृतीयकाण्डे षष्ठप्रपाठके पञ्चदशोऽनवाकः ॥ १९ ॥ वेदाथस्य प्रकाशेन तमो हार्द निवारयन्‌ । पमथाभ्तुरा देयादरेयातीयमहेश्वरः ॥ १ ॥ इवि ष्णयन््वेदीयतेत्तिरीयतव्राह्यणभाष्ये ततीयकाण्डः षष्ठः प्रपाठकः संपाप्र;ः।॥६॥ (वषि अथ कृष्णयजर्षदी यतेत्तिरीयत्राह्यणे तृत्त।यकाण्डे सप्तमप्रपाठकरस्याऽऽरम्भः । तत्र प्रथमोऽनुवाकः । | 44 यस्य निःश्वसितं वेदा यो वेरेभ्योऽखिंरं जगत । निममे तमहं वन्दे विश्रातीथमहेश्वरम्‌ ॥ १॥ केथित पाकं हाते षष्ठे पवेरपाठके | अपारक सप्रपञच्पन्नाच्छद्र काण्डपच्यते | २ भायश्चित्तेन मत्रे यङ्गच्छिद्र प्रपयेते। # 9 ^ तत्सवमुक्तपत्रेति काण्डमच्छिद्रमी रितम्‌ ॥ ३ ॥ तनाऽऽद्नानुवाकत्रयेण पभार्यधित्तथुच्यते । उपरितरेकादशभिरनवारर- स्त तत्रापेक्षिता मत्रा उच्यन्ते | तत्न प्रथपरानु्राफे दर्गीपौणपासपिषयाणि कानाचदुच्यन्त । यदुक्त स॒त्रकारेण--“ तुभ्यं ता अङ्गिरस्तपेलयन्वाहिताभिः भयास्यञ्जहुयात्पृथगरणीष्वश्रीन्समारोप्य पयाति यत्र वसेत्तदेतामिष्टि९ सर क, # ०५५ स्थापयेत्‌ "ˆ इति । तेमनं होमं विधत्त-- ॐ हारः , ` ~ , सवान्वा एपोऽग्रो कामान्प्रशयति । योऽी- "त, @ ॥ | नंन्वाधायं त्रतसुषैतिं। स यदृनिष्ट प्रयायाद्‌ । ॥ ~+ (र्न त र्------ | . .. १ क. शुक्लां तदुप) २ क, तमेतं, ` प्रपरजजदु°१। इष्णयञुवदीयं तेत्तिरीयव्राह्मणम्‌। ` १०१ जकामप्रता एन कमा नानप्रयायः | जतजा अकरि; स्यद्‌ । प यहयात्‌ । तुभ्य ता अङ्गस्तम । विश्वाः सुक्षितयः थ्‌ । = ५ १ चि ह एथक्‌ । जग्रे कामाय येमिर इतिं । कामां. 1 „न घ्‌ "क ॥ म्‌ क ॐ नवास्मन्द्धाति १) । कामप्राता एन कामा | 1. त (~ „® 1. [त्‌ चि जनुत्रवान्त तजस्वा व्‌धकानमग्त, इति । ` [ ` क 2. ¢ ‰# दशपणेमासाभ्यां यियक्षः प्वीणे प्रातरभ्नेहोचादरध्वमाहवनीयं प्रणीय देवा गातुविद इति मन्न जपत्वा पपाम्न इत्यादिभिमेन्ेरभ्ीनापपसमि न्धनं करोति । तदिदमर्नीनामन्वाधानमध्वयुणा क्रियते । यजमानस्त दक्षि- णनाऽऽहवनायमवस्थाय वरतमुपेष्यन्समद्रं मनसा ध्यायलययथ जपति-“ अग्र व्रतपते वरते चरिष्यामि `` इति । तदिदं बतोपायनं यः पमानेवम्ीनन्वाधाय व्रतं कमोनुषए़नलक्षणं करालयेष पमान्सबोनपि स्वकीयान्कामानमिरपिता योनौ प्रवेशयति । अभ्िरेव मम सर्वेषामथीनां साक इत्येवं निधि प्रवतत । अत एवाथिविषयो मनर एवपास्नायते-““ त्वयाऽध्यक्षेण पृतना ` जयेम ' इति । एवं सति सोऽन्बाहिताभ्रियदीष्टिमत्वा प्रयाणं कयोत्तदा- ` नामन कामा अपक्षिता अथां न प्राप्यः । कीराः कामा अकापप्रीता$ कामेन भीता; कामप्रीता न कामप्रीता अकामप्रीता; । प्रवेपन परवेश्चकाङे यजमानसंबन्धिना कामेन सर्वेऽपि काम्याः पदाथाः भीता इदानी तस्याना दरेण सा भीतिव्यपगता । तस्मात्कामापीता; काम्यपदाथां एनं यजमानं परित्यजन्ति । ततश्चायं तेजोवीयादिकामरहितः स्यात्‌ । तस्मात्सोऽन्वाहिता- ` ^~ = पिदेवाननिष्टर प्यास्यन्नक्तदोषबान्स्यात्तस्य परिहाराय "तुभ्यं ता; इति मत्रेण जुहुयात्‌ । प्रयास्यतो वास्तोष्पतीयहोमोऽप्यन्यज्ाऽऽस्नातः--* यद्‌ इत्वा वास्तोष्पतीयं प्रयायात्‌ । रद्र एनं मटवाऽभिरनृत्थाय हन्याद्रास्तोष्प- तीयं जहति " इति । सोऽयमाहिताभिपात्रस्राधारणः । अयं त्वन्वाहताग्नि विषय इति विशेषः । मत्राथेस्त्वतिश्चयेनाङ्गसीषएवयुक्तोऽङ्किरस्तमस्तादश देशे ` कामाय सवेकामप्रदत्वेन कामरूपाय तुभ्यमञ्चये ता खाक्वेदप्रसिद्धा विश्वाः सवाः स्तय; काममागहतवः; सुभूमयः पृथक्प्रत्यक यामर्‌ अजपातना ५9 ५, | १क. श्ोत्रं हाऽ २ क. शधनमित्ये 1३ ख. प्रप्ता! १०४२ श्रीमत्सायणाचायंविरचितमाष्यसमेतम्रू-- [तृतीयकाण्डे नियमिताः स्मपिताः । अतः कामानां खवदधीनत्वान्प्वं कामान्पयच्छेदयथेः | अनेन होमेन तुष्टः सोऽभरिरस्सिन्यजमान कामितानथान्पपादयत्येव । ते च कामिता अथां अन्वाधानकाखवत्कापप्रीताः सन्त एनं यजमानमनुपभरयान्ि | ततोऽयं तेजोवीयादिकामयक्तो भवति । यदुक्तं सत्रकारेण--“ यद्यन्वाहिताग्रेराहवनीयोऽनुगच्छत्‌-अन्वभिरूष्‌ सामग्रमख्यदिल्यन्यं प्रणीय भ्ररिव्युपस्थाय ` इति । तदिदं विधत्ते- संत॑तिवां एषा यज्ञस्य । योग्रीन॑न्वाधायं ्रतमुपेतिं । स यदुद्ायति । विच्छित्ति वास्यसा। ते प्राञ्चमुद्धृत्य । मनसोपतिष्ठेत । मनो वै प्रनापतिः । प्राजापयो यन्नः (२)। मनसैव यज्ञ संतनोति । भ्रूरियांह । क न्ट, ॥ ®. ® एन भ, 1 श्रता व प्रजार्पातः । भरतिमवाषाति; इति। यो यजमानः प्थमपर्रीनन्वाधायानन्तरं वतमरपेति तस्य यजमानस्येषाऽ- [कक २ न्वाधानव्रतोपायनानुष्टितियज्गस्य सततिर्वे, अविच्छेद एव संपद्यते । एवं सति सोऽन्वाहिताभरियेदुद्रायति विनश्येत्तदानीमस्य यत्तस्य सा बहिविनाक्षरूपा विच्छित्तिरेव संपद्यते । अनुष्रानसांतत्यामावात्‌ । अतो विच्छेदपरिहाराय तमाग्र भाच्मुद्धलय गाहप्टयादाहवनीय प्रणांये्यथः । प्रणयनादध्व्‌ मनसा तमप्रुपतिष्ठेत भ्ररिति मत्र जपेदिल्यथः । चाक्चषषव्यक्तरूपमत्येभावेना- उयक्तत्वात्‌ । मन एव प्रजापतेः स्वरूपम्‌ । यज्ञ प्रजापतिना खणटत्वात्पाजा- पयः । अतो मनसोपस्थाने सति प्रजापतिरूपेण मनसा प्राजापत्यं यतं विच्छत्तिपारेहारेण सततं करोति । तस्पाद्धरिति सत्रं जपेत्‌ । मरतो निलय सिद्धः भरजापतिरेव भ्रशब्दबाच्योऽतस्तन्मत्रपाठेनेशयेमेव भ्रापरोति । यदुक्तं सतच्रकारेण-““यद्राहिताभेरभिरपक्षायेदाच्म्या परासात्परि वान- पातः काव्रत्राराते त्रिः प्रदक्षिण परिक्रम्य त संभरदिद्‌ त एकम्‌ ' इति। तदिदं विधत्ते-- 0 वंवा एष इद्धियेणं वीयणधभ्यते। यस्याऽऽ प्रपा०७अनु०१] कृष्णयजुर्ैदीयं तैत्तिरीयत्राह्मणम्‌ । १०४३ हितायेरमिशपक्षाय॑ति । यावच्छम्य॑या प्रवि- ध्येत्‌ । यदि तावद्पक्षयिद । तः संभरेत्‌ । क, ®. | इद्‌ त एक पर उत एकम्‌ (२) तृतीयेन ञ्याततरा सावरास्व । स्वशनस्तनुवं चार्‌ क, (क. ^ ७, अ 15 क (य्‌ @, | ( राप्‌ । [य दवाना परम जानन्‌ इत । ब्रह्मः णवे ०... ^ ० 1 णवनर सभरात । सव ततुः प्रा्वाश्चात्तः? इति । आदिताेग॑स्य यजमानस्यायमभ्भिरपक्षायति यदा स्वकीयादायतनादपेय बहिः पतत्येष यजमान इद्धियेण वीयेण च वियुक्तो भवति तदानीं शम्यां हसते स्वीकृलय स्वकीयेन सर्वेणापि वलेन दूरे परास्थेत्‌ । तया शम्यया यावद्ध- भदेरः प्रविध्येद्यासोति तावतः प्रदेशस्य मध्ये यद्यङ्गारोऽपक्षायेत्पतितः स्यात्त- मङ्गारम्‌ “इदं ते' इति मतन्रेण संभरेदुद्धरत्पुनरपि स्वक्यायतनं स्थापयत्‌ । मन्रस्यायमर्भः- देऽ ते तव बहिः पतितमिदमेकं ज्योतिरुतापि च परः पर- स्तास्स्रकीय एव स्थाने स््थितमेकं ज्योतिस्तदुभयमपि तृतायन ज्यातिषा परमात्परूपेण संविशस्व संयोजयस्व । तनुवे स्कीयस्य शरीरस्य संवेशनः परमातमज्योतिषि संयोजयिता तं चारुरेधि प्क्षाटेतदाषां भव । कि नाम तमिति तदच्यते--देवानां भिये भीतिरेती । परमे जनिते प्रषृ्े एटजनकं यागे निमित्तभते सति यागसिद्धभमित्यथंः । एवं कुेन्यजमानो ब्रह्मणेव मत्र णेव परमात्मनेव वा तमेनपथि सेभरति पुनः समाचनन कराति । सव तथा विधसभरणक्रियैव ततः प्रायधित्तिस्तस्माद्वदिष्पतनदोषादपगमः (हतु )| यद्र्तं॑सृत्रकारेण--“ यदि परस्तरामपक्षायेत्‌ । अनु परयायावस्यत्‌ । तदग्नये पयथिद्रते परोडाङमष्टाकपारं निवपेत्‌ "` इति । तादद्‌ विधत्त-- यदि परस्तरा्मपक्षाये्र । अदु प्रपाया व॑स्येत्‌ । सो एव ततः प्राय॑शरित्तिः? इति । यदि राम्यापतनदेशात्परस्तरामातेशयन दरद्‌ शअपक्षायदङ्गास पस्य पते तदानीं स्वयमपि तदङ्गारमनु तत्रैव देशे मयायं यात्वाऽवस्यदवयननमध्यस्यत्‌ । ० १ख. ग. भम्यायतः।२क. ख. न बाह्यद्‌ ।.३ॐ य गल्ला. । १०४४ भरीमत्सायणाचायेविरचितमाष्यसमेतम्‌-- [इतृतीयकाण्डे- ततर पाथिकृतीपिष्टि कृत्वा शोभूते ग्रहेष प्रययवस्यति । सो एव॒ यथोक्तान- ~ (~ एितर्व प्रायाव्रात्तस्तस्पादाषादपगमहतुः | यदुक्तं सूत्रकारेण--““ यस्य हविषे वत्सा अपाकृता धयेयुस्तत्स्थाने वायव्यां यवागू निवेपदथात्तरस्मं हविषे वत्सानपाढृल्योपवसेत्‌ ` इति । तदिदं विधत्ते-- ओप॑धीवा एतस्यं पञश्ुन्पथः प्रविशति । यस्य॑ हविषे वरसा अपाहृता धथन्ति ($) । ` तान्यदुद्यातर । यातयभ्ना हविष। यजेत । यत्र दुह्याद्‌ । यज्नपरन्तरियाव्र । वायन्यां यवागू नि्ेपेत । वायवे पथसः प्रदापयिता । स एवास्मं पयः प्रदापयति । परयो वा ओष॑ धयः । पयः पय॑ः । पर्यसेवास्मे पयोऽव॑- रुन्धे (५) । जधोत्तरस्मे हविषं वसा नपा्यौत्‌ । सेव ततः प्ाय॑शित्तिः, इति। यस्य यजमानस्य हविषे हविरथेमपाकृता वत्सा गोभिः संयुज्य धयन्ति स्तनं पिवन्त्येतस्य यजमानस्य हवीरूपं पय ओषधीः पश्च भविश्यति । तत्र वत्सः पातत्वात्पञयुमवगः स्पष्टः । आषधाद्‌वतापवेशस्तु शाख्रसिद्ध; । अत्रेदं चिन्त्यते तान्पीतपयसो वत्सान्पुनरपि सायका गोसमीप उपावदञ्य ता गा दुह्यान्न षेति । यदि दुद्यात्तदानीं हवियोतयामं वत्सैः पूर्य पीतत्वेन गतसारं भवति । तादृशेन हविषा यजेत । यादि न दुद्यात्तदानीं यङ्गपररन्तरियास्सां- नाय्याभावेन यज्ञावयवो विच्छिद्येत । अतस्तदोषपरिहाराय बायुदेवताकां यवागू निवेपत्‌ । “ वायवः स्थोपायवः स्थ ` इतिमन्रानसरिणापाटकतानां वसानां बायधीनत्वादरत्सद्रारेण वायुरेव पयसः भरदापयिता । ततोऽस्मै यजमानाय स एव्‌ वायुः पयः दापयति । किंच यवागूनिष्पादिका ओष- ` धय; परय एव क्षारस्य गाभान्नततृणनन्यत्वात्‌ । पयस्तु स्वयमेव पयांनतु : तनापचायजस्त । तथा स्ति यवागृहत्वोषधिरूपेण पयसंवास्मं यजमानाय प्रपा०७अनु०१] कृष्णयञर्ेदीयं तेत्तिरीयन्राह्यणम्‌ । ` १०४९६ £ प्ीररूपं पयः संपादयति । अथ यवागूनिवापादृषध्वेमुत्तरस्मै हविषे परेदुरनु- यस्य सानाय्यस्य सिद्धये पुनरपि वत्सानपाङ्यात्पृथङ्कयात्‌ । सेव ॒यवा- गूरेव ततः प्रायधितिस्तस्मादाषादपगमहैतुः । यदुक्तं सरचरकारेण--““यस्य सायं दुग्धं हविरातिमाछ्तीन््धाय व्रीहीन्निर प्योपवसे्यत्ातः स्यात्तच्छरतं इुयादथेतर देन्द्रः पुरोडाशः स्यात्तस्य भातर्दोहिन समवदाय प्रचरेदेतदेव प्रातद्‌ाह आिगते भ्रायधित्तं सायदोहेनास्य समव. दाय प्रचरेत्‌ "' इति । तदेतद्विधत्ते- अन्यतरान्वा एष देवान्मांगघेयेन व्य॑धयति । ये यजमानस्य सायं ग्रहमागच्छन्ति । यस्य सायं दुग्ध हविरातिंमाछतिं । इन्द्राय व्रीहीिरुप्योपवसेत् । पयो वा ओषधयः । पयं एवाऽभभ्यं ग्रहीखोपवसति । यदातः सयात्र । तच्छृतं कयत्‌ (& )। अथेतर शबर पुरोडाशः स्यात्‌ । इद्दरिये एवास्मं समीची दधाति । पयी वा जोषधयः । पयः पर्थः। पय॑सेवास्मे पयोऽव॑रुन्धे । जथोत्तरस्मं हविषं वतसानपाह्कुयावर्‌ । सेव ततः प्रायश्चित्तिः? इति । दविधा देवाः । केचन यजमानस्य गृहे सायमागच्छन्त । अपरं पुनः प्रातरागच्छमन्ति । तज सायं दग्धस्य विनाशे कांधिदेवान्सायमागच्छतो भागेन विरदितान्करोति । ततस्तत्परिदारायेन्द्राय व्रीहीणां निबापमानर कृत्वा तास्प- न्दिने पुरोडाश्नमनिष्पाद्य वहिसमीपे निवसेत्‌ । तथा सलयाषधीनां प्रयाहेतु- त्वेन पयोरूपत्वादोषधीरूपं पय एवोपक्रम्य देवताश स्वाधीनत्वेन गरदालवां समीपे निवसति । ततो यत्मातद्ं स्यात्तच्छतं पकं कुयात्‌ । तथा सति सांनाय्यरूपयोर्दपिक्षीरयोमष्ये क्षीरं मख्यमेव संपद्यते । अथानन्तरमितरो दविष्पदाथः पूद्यनिरुमेवीहिभिरनद्रः पुरोडाश एव भवेत्‌ । तेन क्षारण परा १०४६ शरीमत्सायणाचायविरचितभाष्यसमेतम्‌-- [तृतीयकाण्डे ¢. ड {दन चास्मि यजमानायन््रय हविद्रयसाध्यं द्र फलखात्पादरनसापर्थ्ये समीचीं अनुकर सपादयात । पया वलयाद्‌ पूववत्‌ । यदुक्तं मरतरकारण-“ यस्याोमां दाहावातमाख्यातामामरेयपष्कपाटं निवपदनद्रं पथ्चशरावमोदनम्रे पुरोडारेन यनेतेनद्रं पचश्चरावेण ”' इति । तद्‌ ताद्रधत्त-- एवय उभयान्वा एष दृबान्भागृधेयन व्य॑धयति । ये यजमानस्य सायं चं प्रश्रं ग्रहमागच्छ॑नि । ~र | ६५ क यस्य॒भि्यर हविरातमाछति (७) । शद पचचशरावमादन निवपेत्‌ । अभि देवतानां वयम यनत्‌ । अभ्रमखा एव देवताः प्रीणाति। जाग्र वा अन्वन्या देवताः | इन्द्रमन्वन्याः | ता इवभयाः प्रीणाति । पयो वा ओष- ध्यः । परयः पयः । पयंपेवास्मे पयो अव. र्ध । अजथो्चरस्मं हविषे वत्सानप।क- यात्‌ (८) । सेव ततः प्रायंतित्तिः, इति। दधपयसारभयरम्यातों सार्य वतश्ाऽऽगतानभयविधानपि द्वान्मम ६।नन्करात्‌ । अतस्तत्परिहारायेन्द्रदेवताकं शरावपञ्चकपरिमितव्रीरिं निष्पा- चदन नेवेपत्‌ । तस्मादेन््रादोदनाद्र्ष द्वतानां मध्ये पख्यमभिमण्- कपान पुरांडाश्चेन यनेत्तेनाभरिपरमख्या दवताः सवो एव प्रीणयति । काथि- दवता अभिमेवानवतैन्ते | जअन्यास्त्वन्द्रमेव । हविद्रयेन द्विपा अपि तास्ता न्माणयाति | पयो वैल्यादि पूवेवत्‌ । ` यदुक्तं सत्रकारेण-4्यस्य ब्य हन्पल्यनाटम्भुका स्यात्तामपरूध्य यजेत । ननन वेदिमन्तवादि वोदश्चस्वं सहनन स्वृणायाद्यदा भिराजीणा स्यादथेना- अवहयतामदमस्मि '” इति। तदिदं विधत्ते-- ` जपा वा एतस्य यज्ञस्य मायत्‌ । यस्य त्रस्येऽ ्पा०७अनु° १] दृष्णयजर्वेदीयं तैत्तिरीयब्राह्मणम्‌ । १०४७ हन्पल्यनारुम्भुका मवति । तार्मपरुभ्य यजेत । सषणेव यज्ञेन यजते । तामिष्टो पह येत । अमूहमसि । सा खम्‌ । वौरहम्‌ । एथिवी खम्‌ । सामाहम्‌ । ऋक्खम्‌। तावेहि संभवाव । सह रेतो दधावहै । पुरस पुत्राय वेत्तवै । रायस्पोषाय सुप्रजास्वाय छुवी- यायेति । अधं शएवेनामुप॑हयते । सैव॒ततः प्राथधित्तिः ( ९ ); इति॥ दधाति यज्ञ उत एकं धयन्ति रुन्धे कुयादाछत्यपाकुयोघ्र- थिवी त्वमष्टो च ॥ वि सवोन्विवे यदि परस्तराम॑न्यतरानभयानर्थो वै ॥ इति कृष्णयजर्वेदीयतेत्तिरीयवाद्यणे तृतीयाष्टके सप्तमाध्याये प्रथमोऽनुवाकः ॥ 9 ॥ "~ ऋ व्रत्येऽहन्यागासष्ानदिने यस्य यजमानस्य परटन्यनाटम्थुका स्प्ष्टमयोग्या रजस्वखा भवति, एतदयस्य यज्ञस्याध एका भागां मायते विनश्यत । दंपती हि कर्मणः कर्तासौ चत्र सियाः कर्मायोग्यत्वादथंहानिः। तदानीं हानि परिहाराय तां सखियमपरूध्य बरहिनिःसाये जघनेन बेदिमन्तवाद्‌ बादर संनहनं स्तीत्वो यजेत । एवै कुवन्सवेणव यज्ञेन यजते । अथेष्ट्या अनन्तर यदा रनस्खाया राजिजरयमतीतं भवति तदा तां भोगाथं अग्रहमस्मि' इलयनेन पत्रेणो पहयेत | मत्रस्यायमथेः-सापकशषब्दं योऽयं ममेत्य॒त्तरभागां यश्च सति पूवभागस्त- ` योमध्ये हे जायेऽदहपरत्तरभागोऽस्मि त पषेभागः। बावापराथन्याभध्यं बारहम सि । परथिवी त्वमसि । छऋक्सामयोमध्ये सामाहमास्म । ऋश्रूपा त्वमसि । तज यथा सामकक्शब्दावयवावेकी भवतः, यथा च द्यावापृथिव्या ऋक्सामे च तद्रत्तावेवाऽऽवायरभों संभवाव । अतस्त्वमेद्यभा सह रतो धारयाव्‌ । [कमय 7 १ क. ख, ततः । २ ग. सामा्हशब्दे याऽम्त्यु । ` १०४८ श्रीमत्सायणाचायंविरचितमाष्यसमेतम्रू-- [इतृतीयकाण्डे- ` पुंसे पुत्राय वेत्तवे पंस्त्वसामथ्योपेतं पुतं ठब्धुं तथा धनयषटयादिसिद्ध च । एवं कुन्यजमानो यद्गस्य यो लुप्ोऽथस्तस्मिन्नेवा्थं एनां पत्नीमुपहयते । ® (^ ७ सेव तथाविधानुष्टितिरेव ततः भरायधित्ती रजस्वखादोषादपगमहेतः ¢ अत्र मीमांसा । षष्ठाध्यायस्य चतुथपादे चिन्तितम्‌- आर्तो पञ्चशरावो यः स दोहद्रयसैक्षये । ` एकनाशेऽपि बाऽऽयेऽस्त हविवेदभयोक्तितः ॥ हविराव्याक्तमात्रेण निमित्तं पयेवस्यति । उभयोक्लयविवक्षायामेकनारेऽप्यसौ भवेत्‌ ॥ दशेपणमासयादाहां प्रकृ श्रूयते--““यस्योभयं हविरा्तिमारदेन््रं पञ्च शरावमोदनं निवपेत्‌ इति । सोऽय यागो दोहृट्रयं निमित्तीकत्यानषेयो न त्वेकदाहक्षये । कुतः- उभयशब्दस्य श्रुतत्वात्‌ । आतिचब्दस्य विशेषणत्वेन श्रूयमाणां हविः्ब्दां यथा विवक्षिताथस्तथा दविःश्ञब्दविकेषणस्योाभय शब्दस्यापि विवक्षिताथत्वादुभयहविरातिरेव निमित्तमिति चेत्‌-मेवम्‌ । आतमाज्पन्याप्तं साकाङ्क्षितत्वाननिमित्तं न पयवस्यतीति हविःशब्दार्था विवाक्षतन्यः । तावतव निमित्तस्य पयवसिततवादभयनशब्दार्थो न विवक्षितः हावरातमानस्य निमित्तत्वे सति सायदाहमातदोहियोंरभयोनिमित्तत्वं सिद्ध मेवात्राभयशब्दे नानृते । तस्देकनाश्े द्रयनाशेऽप्यसावोदनो निर्रपणीयः तत्रवान्यचिन्तितम्‌- दरव्यप्रातानाधः पञ्चशरावो मिन्नकमे वा | द्ाहद्यातता दश्च द्रव्य स्यादप्सितत्वतः॥ आं कमाण चकन वाधना द्रव्यदेवते | रक्य विधातु ताभ्या तु विशिष्ट क्मे चोदते ॥ याऽ पञ्चशराव दनः पेमुदाहतः, नासौ करमान्तररूपः, किंत पष [स्मन्नव्‌ कमणि दृहृद्रयरूपं द्रव्येऽपचरिते सति तत्पतिनिधिद्रव्यतेनायं विधौयते । कृतः दशैयागे दरव्यस्यापेक्ितत्वात्‌ । इति चेत्‌ । मैवम्‌ । 'धैनं पश्चरारावम्‌'' इति द्रव्यदेवतयोः भतीतौ कमीन्तरवेधेवारयितुमशचक्यत्वात्‌ । यदि पूतेस्मिन्नेव कमेण्युभयं विधीयते, तदा कर्मणः प्राप्रल्ादुभयोद्रग्यदेव- तयाव वाक्यं भिवरेत । तस्माद्रव्यदेवताभ्यां विदि कर्मान्तरं विधीयते । १क. पविरल्युभयोः। पा०७अनु ०२] छष्णयजुवदीयं तेत्तिरीयत्राह्मणम्‌ । ` १०४९ ततरैवान्यचिन्तितम्‌ - दशं भलयान्नाय एतदङ्ग वा हविरार्ितः | दृशयागे नहत्तऽस्य मदयान्नायतया विधिः ॥ १९ दव्याव्नायअपे द्रन्यस्यान्यस्य संमवात्‌ । अनिषहत्तेस्तदङ्गं स्यादातिवेराण्यह्यानये ॥ पथ्वशरावद्रव्यकमिनद्रदेवताकं यत्करमान्तरं कथितं तदेतद्ीयागस्य परतिनि- पित्वेन विधीयते । शतः । उभयहविरार््या दशीयागस्य नित्ततवाद्‌ । इति चेत्‌ । मेवम्‌ । पूवेयोदंभिपयसोनाशेऽपि पयोन्तरेण दध्यन्तरेण च दशेऽनष्टीय- माने हविरातिकृतं वेगुण्यं परिदरन्नयं पचशरावयागो द््ीयागस्याङ्ग भवति ॥ इति श्रीमत्सायणाचायंविरचिते माधवीये वेदा्प्रकार कृष्णयनुर्वदीयतैत्तिरी- यत्राह्मणमाप्ये सपतमप्रपाठके प्रथमोऽनुकः ॥ १ ॥ अथ द्वितीयोऽनुवाकः । िणचाेयनमयन 2 1 भथमे दशेपूणमासेष्टिविषयाणि परायथित्तान्यमिदितानि । द्वितीयेऽपिहोज- सानाय्यसाधारणानि मायश्ित्तान्यभिधीयन्ते । यदुक्तं स॒त्रकारेण--““यस्या- परिहोत्रर सांनाय्यं वा विष्यन्देतोदस्परेलय बट्मीकवपामुदधल् ्रजापते न त्वदे- ` तानि' इति भराजापलयचां वरमीकवपायापवनीय भूरित्युपस्थायान्यां कुग्वा ` पुनजहुयाद्यदि सांनास्यमन्यदा गमयेत्‌?" इति । तदिदं विधत्त-- यद्िष्षण्णेन जुहुयात्र । अप्र॑ना जपश्रथज- मानः स्यात्र । यद्नायतनं निन्ेत्‌ । अना- यतनः स्यात्‌ । प्राजापययचौ व॑ल्मीकवपा- यामवनयेत्‌ । प्राजापत्यो वै वस्मीर्कः । यन्नः प्रजातिः । प्रजापतावेव यन्न प्रतिंठापयति । मूरियांह । मृतो वै प्रजापतिः ( १ ) । भ्रति मेवोपति । तखा । जन्यां दुर्वा एनं. १३२ १०५० श्रीमत्सायणाचायेविराचतभाष्यसमतम्‌-- [रतृतायकाण्डे- तव्य॑म्‌ ततः प्रार्यधित्तिः;, इति) विष्षण्णं विष्यन्दितं श्रपणादिकाटे पात्ाद्वहिः पतितं तदवरिषटेन हविषा क्षे ` होतव्यं किंवा तद्धविरग्न्यायतनादन्यत्र निनयेदिति चिन्तनीयम्‌ । अत्र होमपक्षे ` यजपानः भरनापञचरहितः स्यात्‌ । अन्यत्र निनयनपक्षे गृहरहितः स्यात्‌ । तदू- भयदोषपरिदहाराय बदमीकवपायां प्रजापते न खदेतानि इत्यृचा तद्वनयत्‌ । वरपीकस्य प्रजापतिवद्धहप्रायधित्तित्वासाजापलयस्वम्‌ । यज्ञश्च प्रजापति एत्वात्तदपः । अतो वर्मीके तदवनयनेन वस्मीकरूपे प्रजापतावेव प्रजापति- रूपं यज्ञं प्रतिष्ठापयति । ततो भूरिति पत्रेणोपतिष्टेत । सत्तावाचिना भरधा- तोरुत्पन्नः शब्दो भतं निद्यसिद्धं प्रजापतिमाचष्े । तदुपस्थानेनेश्वयमेव प्राप्नोति । तदेवस्छरत्वा परनरथिहोताथेषन्यां मां दुग्ध्वा होतव्यम्‌ । स्व तथादिधक्रियेव ततो दोषादपगमरेतुः यदत्तं सत्रकारेण-"“यदि कींयेऽवप्येत मध्यमेनान्तिमेन बा पटाश्चप ण्न मही योः पृथिवी च नः इति द्यावापृथिव्ययचाऽन्तःपरिषधि निनीयान्यां दुरध्वा पुनज्ुहुया्यदि सांनाय्यमन्यदा गमयेत्‌ इति । तदिदं विधत्त-- जंमानः स्यात्‌ । यद्न।यतने निनयेब्‌ । अनायतनः स्थति) मध्यमेन पणन द्यावाष्थि- व्ययचाऽन्तःपरिपे निनपत्‌। बाव।प्रथेव्योर व॑नप्प्रातेष्ापयाते (२)। तक्छृखा। जन्यां दुग्ध्वा पुनहे।तव्यम्‌ । सव ततः प्रायन्रित्तिः, इति । अभ्निहोजार्थं यद्धविः कीटेनोपहतं तस्य होमपक्षान्यजनिनयनपक्षौ पूवैव दष्टो । ततो मध्यमेन पटाश्चप्णेन मही दयोरिति मत्रेण परिषेरन्तःपरदेशे निनयेत्‌ । ततां चावाप्रूथन्यारव प्रतिषटापत भवाति । तत्टरतवेल्यादि पे वत्‌ । यदि सांनाय्ये कीटपतनं स्यात्तदानीमन्तःपरिधि निनीयान्यत्ता- क ५ नाय्य संपादयेदिति द्रष्टव्यम्‌ । यदुक्तं सूत्रकारेण--““ यस्याभ्भिहोतरमववर्षेन्मित्रो जनान्करपयति मजानन्‌ । | पितरा दविर दतचवराएुत चम्‌ । मित्रः कृषारनेपिषाऽभिचष्े। सलयाय हव्यं ` धृतवञ्ज॒हातेति ततछृत्वाऽन्यां दग्ध्रा पनज्ञ रात्‌ ` इति । तदिदं विधत्ते- यद्बहृ्टन रहूयाव्‌ । अपर्पमस्याऽऽ्स- ` रयेत । किलासं वा स्यादं्गसो वां । यल त्ययात्‌ । यज्ञ विच्छन्ात्‌ । सर बुंहृयाद्‌ । मित्रा जनन्किल्पयाति प्रनानन्‌ ( ३ ) | मियो दाधार एथिवीयुत याम्‌ । मिवः कृष्ठी- रनिमिषाऽभिचष्टे ! सयाय॑ ह्यं एतर्वन्तह- क (५ ॥ तत । मत्रणर्वनक्कल्पयातं । तरवा । अन्था । पुनह।तव्यम्‌। सेव ततः प्रा्यधित्तिः+इति। अवपतितेन वषण दूपितमव्रषष् तादशं दहवियंदा भक्तदा किं तेन दोयं किवा दहाममढृता प्रलयागन्तव्यम्‌ । होमपक्षेऽस्य यजमानस्याऽऽत्मनि स्वदे- हैऽपरूप निन्दिते रूप प्रादुभवेत्‌ । किं तनिन्दितभिति तदस्यते । किलासः कृष्ट । अशसा रागण युक्तोऽश्सः । उभयोरन्यतरदपरूपं शरीरे पादुभेवेत्‌ । दापद्रयानहस्यथं मित्र जनानिति मन्रेण जहुयाद्‌ । मत्रस्यायमथेः- योऽयं मास्या दवः साऽय म्रजांनस्तत्तसजलनसामथ्यं प्रकर्षण विद्रान्पञ्जनान्सवा- न्कसयति । इषटसाधनसमथान्करोति। स च पित्रः पृथिवीं दाधार । उत चामपि दाधार । द्यावापरथिव्योदा्यं कृतवानिलयथेः । किच समित्रः कृष्टी मनुष्याननिमेषा निमेषरहिता आलस्यरहिता यथा भवन्ति तथाऽभिचषटेऽ- भित; ख्यापयति बाधयतीलयथेः । वोधम्रकार एव स्पष्टी क्रियते--हे मनुष्याः सस्यायावतथाय कमेफरखाय धतवदष्तप्रभे हव्य जहत जहतति। एवं सति मित्रद्वतामुखनवेनद्धवेः; कदपयल्यवचर्षण द्‌पणदा)षर दितं करोति । तच्छरतै- सादि पूववत्‌ । “५ ( यदुक्त सूनकारेण-- यादे पृवस्यामाहुत्या^ हुतायामुत्तराऽऽहुतिः स्कन्दे रितो कोभ मरने १ क, “ण बिन्दुपतनेन दू" । २ क. जान्प्रजननसा । ३ ख. “ति मन्दे" । १०५२ शरीमत्सायणाचायविरचितभाष्यसमेतम्‌-- [दतृतीयकाण्डे- दि वोत्तरया प्ामभिहुयायत् वेत्य वनस्पते ” इत्यादि । तदिदं विधत्ते- यतप्रव॑सयामाहृत्यार हतायाुततराऽइतिः स्कन्देत्‌ । दिपाद्विः पञ्चभिर्थज॑मानो व्युभ्येत । यदुत्तरयाऽभिचहुयाव्‌ (४) । चतुष्पादः पञ्च भि्ज॑मानो वय्येत। यत वस्य॑ वनस्पते देवानां गया नामानि । तत्रं हव्यानि गामयेतिं वान- स्पययच। समिधमाधाय । तूष्णीमेव पनंजहु- यातत । वनस्पतिनेव यन्ञस्याऽऽतौ चानातती चाऽरटुती विद्‌।धार्‌ । तृता । अन्यां दुग्ध्वा युन॑हातव्य॑म्‌ । सेव ततः प्राय॑शित्तिः, इरि । अश्नोते दरे आहुती होतव्ये, ततैकाहुतेरूर्् ्वितीयाहुतिद्रव्यस्य नाशे सति यजमानसबन्धिनो द्विपात्पशवो मनुष्या विनरयेयः । द्रव्यविनाश्ाभा- वेऽपि होमकालेऽतिहाय पूर्वामाहुतिं चुहोतीति पएवाहुतिस्थानमतिरदध्या- न्यत्र होमविधानाचयादे पूवीहुतेरपथुत्तराहुतिं जहयात्तदा चतुष्पात्पश्वो विनयेयुः । तस्माद्रन्यनाे परवाहुतिदश्दोमे च दोषपरिहाराय ‹ यत्र वेत्य " इत्यादिमत्रेण सपरिधमादध्यात्‌ 1 मत्रस्यायमथेः-- हे वनस्पते देवानां गोप्यानि नामानि यस्िन्देशे स्व॑ वेत्थ तस्मिन्दशेऽस्पमदीयानि हव्यानि भाय । अनेन मत्रेण समिषमाधायाभिहोचहवण्यामवगिष्ं द्रव्यं मच्ररहितमेव शयात्‌ । तथा सति यज्ञस्य संबन्धिनी येयमरतां द्वितीयाऽऽहुतिर्याऽप्यनाती भथमाऽऽहूतिस्तदुभयमपि वनस्पतिदेवतापुख्ये(खोनैव विभज्य धृतवान्भवति । तत्कृत्वेल्यादि पवत्‌ । यदुक्तं सूतरकारेण--““यदि पुरा भयाजेभ्यो बहिष्यरिष्यङ्गारः स्वन्देत्ं खुवस्य बुप्रेनामिनिदध्यात्‌ । 'मातमोमाः इत्यादि, तदेतद्विधत्ते-- यत्रा प्रयजेभ्यः प्राउङ्र्‌ः खन्दैत्‌ । जध्व- ्रपा०७अतु ०२] दृष्णयज्दीयं तेत्तिरीयव्राह्मणम्‌ । ` १०५३ येवं च यजमानाय चाक स्यात्‌ (4) । यद क्षिणा । व्रह्मणे च यजमानाय चाकः स्पात्‌ । यत्य्‌ । होते च पर्लिये च यजमानाय चाकः स्यात्‌ । यदुद॑ड्‌ । अग्नीधे च पञ्च भ्यश्च यजमानाय चाकर स्थात्‌ । यद॑मिनु- टुयात्‌ । ख्रोऽस्य पृशुन्ाठकः स्यात्‌ । यत्रा- भिरुहुयाद्‌ । अशान्तः प्रहियेत (&)। सवस्य ुध्न॑नाभिनिदध्यात््‌ । मा तम मा य्नस्त- मन्मा यजमानस्तमत्‌ । नमस्ते अस्खायते । नमं रद्र परायते । नमो यत्र॑ निषीद॑पि। अमुं मा हिरसीरमुं मा दि्ीरिति येन सखन्देत्‌ । तं प्रहरेद्‌ । सहश॑शृह्णो हषभो जातवेदाः । स्तोमो छरतवान्तसुप्रतीकः। मा हासीन्मोयितो नेखा जहाम । गोपोषं क ॥ 1 रै प्रनापैतिः स्थापयति प्रनाननभिनुहयत्स्याद्‌धियेत नहीम ब्रीणिं च ॥ ` यद्विष्ण्णेन यत्कीटा यदवैवृष्टेन यत्ू्र्यां यत्पुरा ॥ इति कृष्णयजर्वैदीयतेत्तिरीयवराह्यणे त॒तीया्टके सप्तमाध्याये दहितीयोऽनुवाकः ॥ २॥ अङ्गारस्कन्दनं कारमेदेन द्विविधम्‌ । प्रयाजेभ्यः पूेमुत्तरं चेति । तजोत्तर- १०५४ शरीमत्सायणाचायेविरचितभाष्यसमेतम्‌-- [रत॒तीयकाण्डे- काटीनस्य स्कन्दनस्य पूवानुवाकोक्तं पायधित्तं द्रष्टव्यम्‌ । त्र हि यस्याऽऽ हिताञ्नरभनरपक्षायतालादेना प्रायशित्तमुक्तं तव्दघयपि समकारुसषाधारणं तथाऽप्यत्र पुरा परयाजभ्य ईति विरेषाभिधानादेतन्यतिरिक्तविषयं द्रष्- व्यम्‌ । अङ्गारादिस्कन्द्नं प्राच्यादिदिग्भेदाचतुिधम्‌ । तत्र माच्यां सन्दे सल्यध्वयुयजमानयारकं स्यात्‌ । क सुसं तद्विपरीतपकं दुःखम्‌ । एवं दक्षि- णाद्दष्वाप योज्यम्‌ । तस्य स्कन्नाङ्गारस्योर्परे दोमाहोमपक्षयोरभयोरपिं दषिऽस्ति। होमपृकष पञुहानिः । अहोमपक्े सद्ररपोऽप्निरशान्त उग्रः सन्पहूतः स्यात्‌ । अतस्तदषपरेहाराय सवस्य मखेन तमङ्ारं “मातमोमा? इदाद्मच्रणाभेनेदध्यात्‌ । मत्रस्य चायमथेः- हेऽ स्कन्नाङ्गार संमा तमा ग्खान मा प्राङ्ुहि। यज्ञोऽपिमा तमत्‌; ग्छानि मा भाम्रोति । यज मानाजप मा तमत्‌ । आयत पुनः खस्थानं प्र्ागच्छते ते तुभ्यं नमोऽस्तु । है रुद्र परायते प्रता गच्छत तुभ्य नमोऽस्तु । अथ यत्र स्थाने गत्वा निषीदसि तस्म च स्थानाय नमोऽस्तु। प्वादि दिश्च मध्ये येन दिग्भागेनायमङ्गारः स्कन्दे त्तास्मान्द्गभगे पूवेपाक्तस्याध्वयुयनमानादनाम गरदीला मा दिसीरिलेवं 9 क क भ्राययत । अग्र मा दिसीरिते द्विरक्तेः सवेसं्रहाथो । तदिवरणं तपस्त. स्वेन प्रपचितम्‌--“अध्वयु मा हिभ्सीयेजमानं मा हिश्सीरिति यदि परस्ता- द्रद्याण मा हृःप्ायजपनमा दहि्सीरिति यदि दक्षिणतो होतारंमा सी; पत्नी मा दि्सीयेनमानं मा दिध्सीरिति यदि पथादाग्नीध्ं मा ह रसाः परशन्पा हेरसयजमान मा हिध्सीरिति यद्युत्तरतः इति । अनेन कार्णाङ्गारस्यापरे स्वमरटमाक्रमय्य तत उध्वं सहस्च्ङ्ग इति मत्रेण तमङ्गारं पुनरप्यगनौ प्रहरेत्‌ । मव्रस्यायमर्थः--पदहस्रशरङो वहुज्वाखो दषभः कामाना वपता जातवेदा जातानां वेदिता स्तोमपृष्ः स्तोमेखिषटदादिभिः साध्यस्ताता धुतवान्रश्चस्तेन बहूना घतेन यक्त; सप्रतीकः शरोभनमखस्ता ट्या भवान्मात्थतोऽस्माभिरकाग्रतः सननोऽस्मान्मा हासीन्मा परित्यनत्‌ । वयमप त्वा तथा वतमानं नेन्दाम नेव परिल्यजाम । किंच गवादिषष्टि पृनादपुष्टे च नाऽस्मभ्य प्रयच्छ । एवं साति ब्रह्मणेवानेन मब्राभिमानिना द्‌ वनवनमभ्नमायतन प्रक्षिपति । इयपेवोक्तिर्दोषस्य परायधित्तिः ॥ (\ (> (^ ० रत श्रामत्तायणाचायविराचेते माधवीये बेदाथेप्रकाश्चे कृष्णयजर्वेदीयतैत्तिरी यत्राह्मणभाष्य तृतायकाण्ड सप्तमप्रपाठके द्वितीयोऽनवाकः ॥ २॥ भयमभयं | । प्रषा०७अनु०६] कृष्णयजुर्वदीयं तेत्तिरीयब्राह्मणम्‌ । १०५५ अथ तृतीयोऽनुवाकः । ्ितीयेऽभिहोतादिभायित्तान्युक्तानि। ततीये मख्यागन्यसं भरे सलयनकरपा होमाधारा उच्यन्ते । यदुक्त सूत्रकारेण--“ यदि कारसंनिक्र्षेऽयिर्भथ्य पानो न जायेत यत्रान्यं परश्यत्तत आहूय सुहुयादथात्वरमाणः पनमन्े्य- न्यं न विन्देद्नाया दक्षिणे कर्णे दोतन्यमनस्य तु ततो नाश्नीयात्‌ ” इटयादि । तत्र पभ्रथमपनुकस्पं विधत्ते- | विका एव ३ द्रवण वाचणभ्यत। यस्पाऽऽ- हताप्नरप्रमध्यमाना न नायतं । यत्रान्य ॐ. | 1 ॥ 0 हि पश्येत । तत आहय राोतन्यम्‌ । ऋ. @ क श लि १ कअ ` | जप्राववास्या्रह्यनः एत भवतः इति। यस्य यजमानस्यारणिसमारूढो विनष्टो बाऽभिः प्रत्यासन्ने होमकाले निमे- ध्यमानोऽपि सदसा न जायत एष यजमान इद्धियपाटवेन शरीरसामर्ध्यैन भ च वियुक्तो भवति । तस्य होमकालातिपातो मा भ्रदिति खोकिफ कंचिदभरि पानीयाभिहत्रे हुते सति शास्नीयाग्रामेव दुत भवाते । ततः पनर भ्रिसिद्यथं मन्थन कुयात्‌ । अथाऽऽदतच्यस्याप्यगेरसंभवे पक्षान्तर विधत्ते-- _ यद्यन्यं न विन्देत्‌ । जनायई हातन्यम्‌ । आग्रेयं वा एषा । यदजा । अयाव्‌- वास्यायिहात्रर हतं भवाति (१); इति। यदा खौकिकोऽभिरपि न कभ्येत तदानीमजामानीयाऽऽहवनीयस्थाने स्थापयित्वा तदीये दक्षिणे कर्णे जुहुयात्‌ । अभ्ररजायाश खष्टेकारे प्रजापति युखे सयुद्धतत्वात्परस्परसंबन्धः । अप्रावियादि पववत्‌ । अजाकर्णं इतवतः कंचिननियमं विध्त- अजस्य ठ नान्नायात्‌ । यदजस्यान्ा- [~ १ कृ. दथत्व । १०९५६ श्रीमत्सायणाचायविरचितभाष्यसमेतम्‌-- ` [इततीयकाण्डे- यात । यामेवाग्बा्हतिं जुहुयात्‌ । तामधयात । तस्मदजस्य नाऽऽय॑म्‌ › इति। अजासंबन्ि यत्तीरादिकं तदयं नाश्चीयात्‌ । तद्धक्षणे त्वाहुतिरव भक्षिता स्यात्‌ । तस्मान्न भक्षेत! अजाया अप्यखामे पक्षान्तरमन्र विधत्ते-- यद्यजां न विन्देत्‌ । ब्राह्मणस्य दक्षिणे हस्तं होत्यम्‌ । एष वा अरिवैश्ानरः । यद्रा ह्मणः। ज्रावेवास्यधिहोवः हृतं भ॑वति (१)। ब्रह्मणं ठ व॒यं नापरुन्ध्यात्‌ । यद्रह्णं वप्या अपरुन्ध्यात्‌ । यसिमिनेवा्ावा- इतिं जहुयातर । तें भागधेयेन व्रधयेत्‌ । तस्मद्राह्मणो व॑सये नापरध्य॑ः, इति। वैश्वानरनामकस्यगरेत्ीद्यणनालमिमानिदेवतात्वाहराद्यणस्य तदूपत्वम्‌ । तद्धस्ते हृतवान्पुरुषः खगे निवासाथमायतं बराह्मणं न परिहरेत्‌ । तत्परिहारे स्वकोयमथि मागरहितं कुयौत्‌ । तस्माद्राह्यणो वास्ताय नापरष्यः | अथ ब्राह्मणस्याप्यलामे पक्षान्तरं विधत्त- यदि ब्राह्मं न विन्देत्‌ । वुरभस्तम्बे हत- व्यम्‌ । जग्मिष्ानवे दर्मस्तम्बः । अघ्रा वास्यः दतं भ॑वति । द्रस्तु नाध्यासीत (३) । यदभौनध्यासीत । यामेवाम्रवर्हतिं चहूयात । ताम्या- सत । तस्मादरमा नाध्यांसितर्व्याः, इवि। ` भपा०७अनु ०६] कृष्णयजर्ेदीयं तेत्तिरीयत्राह्मणम्‌ । ` १०९७ ` एनराधानव्राह्मणे दर्भराद्पीत इत्येवपनन्याधानसाधनत्वेन दभीणां शरत सवाई भस्तस्वस्यान्रयुक्ततम्‌ । तत्र हता दमाणायपरि न वसत्‌ | अय द माममप्यरायम पक्षान्तर एिधत्त- यदि दभति रन्द्र । अप्सु होतव्यम्‌ | आपी प सका दवताः। देवतस्ववास्यात्रिदहोत्रः हतं भवतत ' जपस्तु न परिचक्षीत । यदापः पृरिच्‌ शति (५, यामेबाप्खाहुतिं जुहयात । तां [रचर्तत । तस्मादपि न पररचक्ष्याः+ इति। अन्यत्र -““ ते देवा अघ्रा तूः संन्यदधत " इत्यभिधानादमिः सक्देवता स्मकः। स चाधिरप्सु भावष्टः--“स निरायत सोऽपः पराविच्चत्‌"" इति शरतेः। तस्माद्पां सवद वतारूपत्वम्‌ | अप्प होता कदाचिदप्यपो न निन्देत्‌। अजस्य तु नाश्नायादिलयादद्‌नाक्ता वतविशेषाः सांवत्सरिकाः। तथा चाऽऽहाऽऽपस्तम्बः- ^“ सावत्सारिकाण्येतानि वतानील्यादमरथ्यो यावन्नीवपित्यारेखनः " इति । तदेवं गुख्यागन्यसं मवेऽदुकलपपरस्पराऽभिहिता । अथ यदुक्तं सूत्रका- रेण--““ अग्रये विवरिचयेऽष्टाकपारं यस्याऽऽहितामेरन्यैरमिभिरम्रयः सभ्सने- रन्मिथां वा ` इति । तदिदं विधत्त कक) मेध्या च वा एतस्यामेध्या चं तनुवो स्ख ज्येते । यस्याऽऽहित्रन्थेरपिभिरययं सरछखज्यन्ते । अय्रये विविचये पररोडाशं- @« £\॥ =. मष्टकरपारं निवेपेत । मेध्यां चेवास्य- मन्या च ततु व्यार्वतयात; इति! आहूताञ्रयस्य यजमानस्य स्वकया अभ्मपाऽन्यद्‌[यः श्रोतस्मातलाक्का- प्माभः सषज्यरन्‌ । एतस्य यजमानस्य मध्यापध्यतनुवां सखे भवतः । स्वकया न्रताग्नया सागयाग्यल्वान्पत्या तनू;ः। अग्न्यन्तरममेध्या तन्न्‌; । तद- भय याोऽभरिविषिनक्ति सोऽयं वितरिविस्तस्मे दविनिवापे सल्यसो तनद्रयं पर- द नि सपरं व्यात्तं करोति ¦ | | ३ | १०९८ श्रीमत्सायणाचायविरवितमाष्यसमेतम्‌-- [तृतीयकाण्डे क (~ अथ पूर्वोक्तसंवत्सरव्रतधारणयोविशेषः सूत्रकारेणोक्तः--“ संवत्सरस्य परस्तादस्रये व्रतपतये प्रोडाश्नमष्टाकथारं निवपेत्‌ '' इति । तदिद्‌ विधत्ते- अथ्रये व्रतपतये एुरोडाश्च॑मटकपारं निवपेत्‌ । अथचिमेव वरत्पतिर स्वेन भागषेयेनोपधावति। एवेन व्रतमारंम्मयति (९), इवि अजस्य त नाश्चीयादिलयादीनां तानां पालको व्रतपतिः । तथाविधाया- म्ये परोडाशनिवोपे सति तपा स्वाचतेन भागन पारताषयात । सच तुष्ट एन्‌ यजमान वतसपूातयुक्त करात्‌ । «८ अथ गभ सवन्तमिलारस्याभिहोत्स्था्टी अवन्तीमभिमन्त्य ” इतिं सूत्रकारेण यदक्तं तमभित्रेयाऽऽद-- गभर सर्वन्तमगदमंकः। अधिरिद्रस्खष्ट वृह- स्पतिः । एथिव्यामव॑चश्चोतेतत्‌ । नाभिप्ापरोति निरतिं पराचेः । रतो वा एतद्राजिनमाहि- ताग्रेः 1 यद॑ग्निहोघरम्‌ । तद्यत्सवेद्‌ । रतोऽस्य्‌ वानिंनः सवेत । गर्भर सवन्तमगृदुम॑करिय।ह । रेत॑ एवास्मिन्वाजिनं दधाति (& ); इति। अन्न गर्भमिलयारभ्य पराचैरित्यन्तो म्रः, तस्यायमर्थः--अभिहोत् स्थाल्यां दविेक्षणो यो गमां वतते स यदि स्थारीभङ्ग सति तच्छिद्रेण स्वे तदानीमीन्द्रादिदेवसघस्तं गभेमगदं सबणरूपरोगरदितमकः करोतु । एत द भिहोचरहविः प्ृथिव्यामवनचुश्वोत गितमासीत्‌ । तदिदं गितं हवि निरति पापदेवतां पराचः पराड्प्रखींभूत्वा(य) नामिप्रामाल्यामेमुख्येन तद्धावनाऽऽ ओतिति । यच्प्यनेन मत्रेण स्थाटीमभिमन्रयेदिति विधिः साक्षान्न भ्रुतस्त याऽपि मच्रछिङ्गं शाखान्तरं च पयालोच्य सृच्रकारण विषिरुन्नीतः । तास्म न्मत्र प्रथमपादस्य तात्पर्य रेते बा इल्यादिनोच्यते । अभिदोत्राख्यं हियं दस्ति तदेतदाहितामे रेतो वाजिनं मोज्यानस्थानीयं च } अतो हविः प्रपा०७अनु०६] कृष्णयजुर्वेदीय तेत्तिरीयव्राह्यणम्‌ । १०९९ सवणेन तस्याभेयस्य सवणे भवति । ततो मत्रस्य प्रथमपादे--““सवन्तमगद- मरकः" रत्यक्त्वा(क्ल्या) यजमाने रेतो वाजिनं चव्यभयमपि स्थापितं भवति ¢ दितीयपादगतानामभ्निरिलयादीनां चतुणां पदानां क्रमेण तास्पयं दश्यति- अग्रिरियाह । अर्चिषं रेतोधाः । रेत एव तद- धाते । इन्द्र इयाह । इ ्दरयमेवास्मन्द्धाति। र्टेयांह । लष्टा वै पञ्चूनां मिधुनाना रुपकृत्‌ । रूपमेव पञ्चुषुं दधाति । बृहसप- ~ क. तिरयाह । ब्रह्य व दवाना बृहस्पात रह्मणवास्म व्रनाः प्रजनवात्तः इति। 2.९८ | _ ५ => = ~ जाठरा रेतः पकं त्वा गभरूपेण धारयलतो रेतोधाः । इन्द्रो न्द य॒स्याधिष्ठाता । खणष्टा च रूपनिमोता। बृहस्पतिश ब्रह्मरूपत्वात्मजोत्पादकः । तती यपादस्य तात्पयं दरेयति- प्रथिव्यामवचश्चोतताद्‌याह अस्यामर्वनप्प्रातष्रापयातः इति । भूम्यां गछितमित्युक्त्वा तद्धविभरमों परतिष्टितं केति । चतुथपादस्य तात्पयं दश्चयति-- ` नाभिप्राप्रोति निरतिं पराच श्यिांह । रक्षसामपहयं ७, इति ॥ अनजाप्नाववास्या््हाचर हत भवाति मवत्याप्तात पररचक्षत टम्भयात दधाति देवानां बहस्पतिः पञ्च च ॥ [वव यद्यन्यम्‌जाय ब्राह्यणस्य दमस्तम्बऽप्पु हप ठ्यम्‌ ॥ इति कृष्णयजवे जर्वेदीयतैत्तिरीयनाह्यणे तृतीयके सप्तमाध्याय । | त॒तीयोऽनुवाकः ॥ २ ॥ १क.ख. सहर । ` १०६० ्रीमत्सायणाचायविरचितमाष्यसमेतम्‌-- [रेतृपीयकाण्डे- निकतेरपाक्िकथनेन सर्वाण्यपि रक्षास्यपदहतानि भवन्ति ॥ इति श्रीमत्ायणाचायंविरचिते माधवीये वेदाथप्रकाशे कप्णयञ्र्वेदीयतैक्ति रायत्रह्मणभाप्य पसप्तमप्रपाठकं तृतायाऽनुवाकः ॥ ३ | अथ चतुर्थोऽनुकाकः । ततीये श्रोताभिपरतिनिधौ लोक्रिकोम्न्यजादयः केचिसायधित्तविशेषा- थोक्ताः । चतुथेपश्चमपष्ठानुबाकेरेषटिकयाजमानमत्रा उच्यन्ते । अनुवाक - भेदरस्त्वध्ययनसंमदायम्राघ्ठः । तत्र चतुथानुवाके “ याः पुरस्तात्‌ ' इति यो मन्नस्तस्य विनियोगमापस्तम्ब आह--“ प्रणीताः प्रणीयमाना अनुमच्नयते इति, पाठस्तु-- याः पुरस्तांखस्षन्ति । उपरिष्टस्सवेतंश्च याः । ताभी रसिपक्िभिः। रदवं यज्ञमारभे, इति। या आपः परमस्यां दिशि परवहन्ति याश्रोपरिष्टा्ाश्च सर्वीखपि दि प्रवहन्ति। ररिमिपविज्ाभिः सूयेररमय एव पवित्रं शुद्धिकारणं यासां तास्ताद- ध > बीभि; । अत एवोत्पवनमत्र समा्नायत--“ देवों वः सवितोल्पना्यास्छि दरेण पवित्रेण वसोः श्येस्य रहिमिभिः ˆ इति । ताभिरद्धिरर्‌ भ्रद्धां प्राप्य यज्ञं भारब्पं करोमि । देवा गातुविदः ' इत्यन्वाधानोपक्रमे जपेत्‌ । पारस्तु-- देवां गाठविदः । गातु यज्ञाय विन्दत । मनसस्पतिना देषेनं | वाताद्यज्ञः प्रयुज्यताम्‌ , इति। गातुपागेस्त विदन्तीति गातुकिदस्ताद्या हे देवा ययं यज्ञामुष्टानाथं गात विन्दत मागं मध्वम्‌ । सोऽयं यत्नो मनसस्पतिनाऽस्मदीयमनःपारकेन देवेन परमेश्वरेण वाताद्रायोः सकाशात्पयुल्यतां मेयताम्‌ । अनृष्रानस्य क्रियारूपस्य ` चखनहेतुवांयुः कारणम्‌ । १क निधयो खी । २ क. 'कागन्याद्‌"। ३ क. ख. 'वाकेष्वैिः। प्रपा ०७अनु ०४] कृष्णयञ्र्वदीयं तेत्तिरीयन्राह्यणम्‌ । १०६१ त ८८ त॒तीयस्ये ‡ इत्यनेन मच्रण पखाशश्ाखाख्ने यः! शको भमो पतितस्तपाददीत । पारस्त-- तरतोयस्यं द्विः । गायत्रिया सोम जभ्रितः ( १) । सोमपीथाय सनयितुम्‌ । वकरुमन्तरमारददे, इति । पृथिवीमारभ्य गणनायां येयं तृतीयोकरूपा चोस्तस्या दिवः सकाज्ञा- दरायत्रीखन्दोदेबतया सोमो व्हयात्पक आभृतः समानीतः 1 सोमपीथाय दिवः साकाशादानीतस्य सोमस्य पानाय संनयितुं सांनाय्यं कतुमन्तर वकं पठाश्चश्ाखाया अभ्यन्तरं यच्छं तदाददे स्वी करोमि । अयपथः-पणवर्के- रातश्चनं छवा तेन निष्पन्नेन दधा सांनाय्येन हला तच्छष भक्षिते सोमः पीतो भवति । दधो मत्रेण सोभीकरणात्‌। तथा चौऽऽतश्चनमव्रत्राह्मणं समा प्नातम्‌--“सोगेन बाऽऽतनच्मद्राय दधील्याह्‌ । सोमपेवेनत्करोति ' इति । क, (क (० व, आपो देवीरिति सांनाय्यपात्राणि भोक्ष्यमाणान्यभिमत्रयेत्‌ › पारस्तु-- जपा दर्वाः शुद्धाः स्थ । इमा पाणि शुन्धत । उपातङ्क्याय देवानाम्‌ । पणवल्कमुत श्ुन्यतः इति । ` देवीर्योतनास्मिका हे आपो यूयं स्वत एव शुद्धाः स्थः तस्माद्मान साना स्यपा्राणि शोधयत । तता देवानां संबान्धप यदुपातङ्क्यमातश्चन तद्य पमु वर्क नृतनपरखाश्चक्षकरमापे चन्धत साधयत । अथाऽऽतश्चनमन्रमाह- वि पयो ग्रहेषु पयों अध्धियासुं । पये वसं पय इन्द्राय हविषे प्रियस्व । गायत्री पण- अ # | वर्नं । पयः सोमे करोचिमम्‌ (२), इति । ` अस्मदीयेषु शेषु यत्पयो विदयते यचच पयो गोषु स्थितं यदपि पयो वत्तषु १०६२ #मसायणाचायेविराचेतभाष्यसमेतम्‌-- [तृतीयकाण्डे अ ध श = (५ 9 पीतमविनषटै तथाविध हे पय इन्द्राय हविष इन्द्रसंबन्धिहविरर्थं धियस्व धृतं भव । गायत्री देवी पणेवल्केनाऽऽतचनार्थं निक्षिप्यमाणेन पाचस्थं एय दमं सोमं करातु । अथाऽऽहवनींयेऽन्वाधीयमाने जप्यं मच्रचयम्‌; तत प्रथममाद- ५9 1 (कसे थं क ॥ अ रका आय ग्रहान पर्य या मयाभूः । य उद्यन्त = 1 ® १... 9 = (| ¢ ॐ ® | माराहतं सूयमहं । जात्य ज्यातू ज्यात =. ५ = | भ्यः ४ रत्तमम । चा यज्ञाय रमता दवतम्थयिः; इति। ऽभिमेयोभ्‌; सुखस्य भावयिता योऽभिरहेऽहःसिद्धयथमुच्न्तं मूयमा- रोहति । तथा चाभिद्यत्रब्राह्मणे पल्यते-““उयन्ते वावाऽऽदिलयमभिरनुस- मारोहति' इत्‌ । कटश सृयेमादिल्यमदितेः पत्र उ्यातषा चन्द्रादाना मध्य्‌ श. किप उत्तमं ज्योतिरधिकनञ्योतिस्वरूपमीदयं सय योऽथिः समारोहति तादशमभि सुरथं श्ोभनरथयुक्तं गृह्णामि स्वी करोमि । ततो गरहीतोऽयमभिः खः परदयद्‌- वताभ्यो देवता आराधयितुं यज्ञाय यज्ञनिष्पत्तये रमतामस्मद्रहे कीडतु । अथ द्ितीयमाह- [र ॥ १ ® ` | वदूवुत्रनाद्यानच्‌ । इन्द्रण शह क ॥ £ ® | [ ष दृवते(: । ताः पवः पारद्रहामे । क 0 (क) | १ स्व्‌ आयतन मनष्याः इति) वस्वादीनन्यां देवता इन्द्रेण सहितास्ताः सवाः प्रवे उतरयजमानेभ्यः प्रथपथताोऽह्‌ स्व आयतने स्पकायस्ाने मनीषया प्र्नया परिग्रहामि | अथ ततायमाहट-- इमान पञ्चदशीं ये प्रविष्टाः । तान्देवान्परि ग्रहामि प्रषः (३) । आग्रहन्यवाडह ताना हठ । पोर्णमासर हविरिदमेषां मयि । आमावास्यं हविरिदमेषां मयि, ` इति । १क. ख. पीतं सद्वतिष्ठत्तथा° । २क. ख. देवादीनां `. म कि करै, &= = ईन) प्रषा०७अनु०४] कृष्णयसुवद्‌ य तात्तर्यत्राह्मणम्‌ । १०६२ द्मां बतपानामूनमन्नहेतुं पञ्चदशी गुह्ृपक्षस्य ृष्णपक्षस्य वा पचद शसः ख्याप्ररणीं तिथि ये दवाः पविष्टास्तान्देवानहमितरयजमानेभ्यः पूवभावी सन्परिग्रहामि । हव्यवाडयमभिरेह कमणि तान्देवानिहाऽऽवहृतु । एषां देवानां संबन्धि पौणमास्यां पयोक्तव्यामिदं हविमयि वतताम्‌ । तथाऽपा- चास्यां प्रयोक्तव्यमषां दंवानापिदं हविमोये वतेताम्‌ । इद्‌ च मन्रनागदर् य(तोयोस्तिथ्याव्यवस्थया पठनीयम्‌ । अथाऽऽहवनीयगारैपलययोमध्ये स्थिता जप्यै मत्रमाह-- अन्तराऽग्री पशवः 1 देवसर्सद्‌- नि ध चि ध ९1 ९५ नि १ माग॑मन्‌ । तान्पूर्वः परिग्रहामि । ञं । [~ क न स्व्‌ [यतन मनाक्िसाः इति) अग्री अन्तराऽनयोरगन्योपेध्ये येयं देवस सदेवानां स्थाने तद्ादिश्य पशवः से समागमन्‌ । तस्मात्तनस्थान्देवान्प्वेः परिश्हामील्यादि पएषेवन्यास्येयम्‌ । अथ गाहैपत्येऽन्वाधीयमाने जप्यं मन्रद्यमू) तत भथममाह ` दह प्रजा विश्वरूपा रमन्ताम्‌ । अग्नि ग्रह ॥ ¢. पतिमभिसवसानाः । ताः पवः परिग्र- हामि (¢) । स्व आयतने मनाषय[? इति । गृहपति गृहस्य पारुकमिमं गादपत्यात्रमाभसवत्ताना अभितः सम्यग च वक्रमाना विश्वरूपा बहुविधाः पुत्रपत्रशला्द्ख्पाः तजा इदास्मि- भस्थानि रमन्ता ्रीडन्तु । अतस्तत्र स्थितास्ताः सवा दवता पत, परेग्रह्म- मीत्यादि पूर्ववत्‌ 1 अथ द्वितीयपाद-- ` इह पशवो विश्वरूपा रमन्ताम्‌ । अध गरहुपतिमभिसवप्तानाः । तारबव्‌ पार्‌ ग्रह्णामे । स्व जायत्तनं मनष्याः; इति । ` पशवो गवाश्वादयः 1 अन्यस्पूवैवत्‌ । १०३५ श्ीमत्सायणाचायविरचितमाष्यसमेतम्‌-- [श्तृतीयकणण्डे- ` अथ दक्षिणाग्नावन्वाधीयमने जप्य मन्रपाह- अय पितृणाम्चिः । जर्वाड्ढव्या पितृभ्य आ। ते पूर्वः परिगृहामि । अविषं नः पितुं करत्‌ , इति। अय दज्षमस्या दाञ्च वतमानः पितृणा सवन्धां बहिः पितभ्यः पिन चमा सम्न्ताद्न्या हवाष्यवाडुवहते । त दक्षणाभभेमितरेभ्यः पूवभव्वा सन्नह परेण्हामे । सोऽच्निनाऽस्मदीयं पितुमन्नमविषं करद्विषरहितं करोत्‌ । अथ सभ्याभ्रेरुपस्थानमत्रमाह- अजक तार सभापालाः ( 4) । विजय- भाग समिन्धताम्‌ । अग्रे दीदाय सभ्य । विजितं शरदः शतम्‌ › इति यन्तदव्यान्त्‌ जयन्तं सा सभा तस्यां सभायां साधः सोऽभिः सभ्यः । ह सम्प तामस्पद्‌याः समभापार्क्राः सभिन्धतां सम्यग्द्‌प्यन्ताम्‌। कटर त्वामजस्मनवरतं विजयभाग विजयेन भ्यो भागो यस्य ताश्‌ । हे सभ्या मे मम शतं रदः रतसख्या[कान्सवत्सरान्बिनिये विजयाय तं दीदाय दीप्यस्व। अथाऽऽवसथ्योपस्थानमन्रमाह-- | | | ॥ ~ 1 अ @ | _ क सन्नमावत्तथार्यम्‌ । भिहयाम | 1 # । द | ९२९: शतम्‌ । अवस्थं बन्रियं मन्त्रम्‌ । जाहडघ्रया निचच्छतु, इति । अहि यूते विजयं भ्राप्नाः पृरूषा आगलय यत्र भोजनार्थं निवसन्ति स भदश अआवस्तथस्तत्राऽऽनातमावसथायं तादृशपन्नपमिहराण्याभिप॒ख्यनोपदह- राम । कराचदपि न दिनस्तालदहिः। बुधे मरे जगदादो भवो बधियः । अहि डाधय इत्यतन्नामकेः पचमाऽप्रेः रातं शरदः शतततस्याकान्संवत्सरानावस- ` थऽस्मद्‌यं ग्रहे धिय धनादिसमृद्धि मत्रमृगादिसमृद्धि च नियच्छतु ददात। १, धन | षा०७अन्‌०४। दकृष्णयजुवेदीयं तैत्तिरीयव्राह्मणम्‌ । ` १०६५ अथ परचस्वप्यिष्वन्वाहितेषु जप्यं मत्रमाह-- ९१महम्मरज्यष्टम्यः । वसुभ्यो यत्नं प्रत्र बान । इद्महमिनदरग्यष्टेभ्यः ( & ) | रदरभ्या यज्ञ प्रत्रवामे । इदमहं वरण- =*4' । आत्यभ्यां यज्ञ प्र्रवीमे, इति । अभिजयं मुख्यो येषु ते वसवोऽभिव्येष्ठास्तद्थमस्मदीयं यज्गपिदं प्र्रवी पीदानीमेव भवदीयोऽयं यज्ञ इति कथयामि । एवं रुद्रादित्यवाक्ययोरपि याजनीयः | कटपः-- “पयस्वतीरोषधय इति पुरा बिष आहरतोजीयापती अश्वतः" इति । पाठस्त- ॥ १ पयस्वतीरोषधयः । पय॑स्वहीरुषां पर्यः । अपां पयसां यत्पयः । तेन मामिन्द्र सरस, इति। सारवाचीं पयःशब्द्‌ः । आओपधयः पयस्वत्यः सारवत्यः । वीरुधां रतानां संबन्धि यत्पयो निगेतं क्षीरं तदपि पयस्वत्सारवत्‌ । अपां मध्ये यत्पयः सार यच्च प्रयसः गवादिक्षीरस्य पयः सारं तेन सारेण सर्वेण हे इन्द भां ससज योजय | अथ व्रतोपायनमत्रानाह-- ` अग्र व्रतपते व्रते चरिष्यामि । तच्छकेयं तन्म राध्यताम्‌ । वायो व्रतपत जादिय- व्रतपते (७) । व्रतानां व्रतपते तरतं चरि ष्यामि । तच्छकेयं तन्मे राध्यताम्‌, इति । ` वरतस्यानुष्रेयस्य कमणः पालको व्रतपातस्तादश्च इऽ् वतामदमह चरि ष्यामि । त्वद नुग्रहेण तद्वतं कतमह शकेयं शक्तो भूयासम्‌ । तद्रतं मे मदर्थं राध्यतां समृद्धं भवतु । वायवादिल्यमत्रयोरपि वतं चरिष्यामीदयादिकमन- १ के, मेवास्मदी । २ क. यो वष्टीगतं । १३४ १०६द श्रीमत्सायणाचायेविरचितमाष्यसमेतम्‌-- [रतुतीयकाण्डे- पञ्चजनीयम्‌ । अभ्निवाय्वादित्येभ्या व्यतिरिक्तोऽपि यः कथिदेवो व्रतानां सर्वेषां मध्ये विेषेणास्पदीयस्य व्रतस्य पाटकस्तद्विषयश्तुर्थो मन्न; । ‹ अप्र व्रतपते ` इत्येक एव मच्रा ब्राह्मणस्येत्यकः पक्षः । तदनुसारेण ° मम नाम प्रथमम्‌ इत्यनुवाके स मत्र आश्नातः । चत्वारोऽप्येते मत्रा ब्राह्मणस्येत्य- परः पक्षः , तथा च सूत्रकार आह--“ सवान्ब्राह्मणः "' इति । एतदनुसा रेणाऽऽद्यमच्रस्यात्र पुनः पाठः । अथ वत्सापाकरणदेतोः परारलाखाया आदहरणपत्रमाह-- इमा प्राचापदाचाद्‌। इषमजमाभ सर्स्छृताम्‌ | १ृट१पामशुव्काप्रान्‌ । हराम पथुपामहम्‌ः इति । इमां पटाशशाखामहं हरामि गृहे मापयामि । कीदशी भाचीं भाच्यां दिशि प्रताम्‌ । उदी चीगुत्तरस्यां पतां वा । इषमन्रजं क्षीरादिरसं चाभि संस्कर ताम्‌ ; “ इषे त्वां त्वा इतिमत्रपूवेकच्छेदनेन संपादिताम्‌ । बहुपणंत्व- मञयुष्काग्रत्वे च प्रासदधम्‌ । पञ्ुपां पञ्नां वत्सानां च पार्यित्रीम्‌ । आद्रत्वा- त्पणबहुत्वाच ताडने वेदनाभावः पाटनम्‌ । अथ प्रसारिते शुखं द्राविध्पसभरणमन्रा, तयोः प्रथमं मनच्रमाह- यर्ष्णो सूपं कृखा । प्राविश्चस्छं वनस्पतान्‌। ततस्त्वामकावर्श्तिधा। सभराम सुप्मृता (८ ); इति हेऽ त्व य्यस्मात्कारणात्टृष्णमृगो भत्वा तदीयं रूपं कृत्वा वनस्पती न्मावशः भरविषटवानसि । तथा च ब्राह्मण आश्नायते--"'अभि्देवेभ्यो नि- ` यत । कृष्णा स्प कृत्वा । स वनस्पतीन्माविशचत्‌ "” इति } ततस्तस्मात्कार- ` णद्रनस्पतिषु प्रव तामकविशतिधा पञ्चदश सायिधेनीकाष्ानि चयः पररि $, १ क धसा जवरस्स्‌मधघावनूयाजत्तामदंकेत्यकावेश्चतिप्रकारम्‌ । सु्भरता सष भर्णक्तपयन अखवन सभराम्‌ सभय धारयामि | अथ द्वितीयमाह-- [वि रस्तिसः समिषः । यन्ना 1 उप्वष मक्ष ्पा०७अनु०४] दृष्णयजुर्ेदीयं तेत्तिरीयत्राह्मणम्‌ । १०६७ [ह । * (ष | 9 । त्‌ घ्ष्टप । सभरात सुसभताः इति। य एते जयः परिधयो ये चाऽऽघारसमिषवेकाऽत्नयाजसमिरिति चयः सपिद्विशेषाः । एते षडपि यज्ञस्याऽऽयुरनसंचरन्ति । उपवेषो ऽङ्गाराणागदीच्यां दिरि निरूदणहेतुः । मेक्षणं चरोरुपधानसाधनम्‌ । धष्टिङ्गाराणां भ्रयद्नि रूदणस्ताधनम्‌ । एतत्सव संभृता संभरापि । अथ परिस्तरणाथानां दभौणां उदनाय शस्रसयोजनमत्रमाह- या जाता जाषधयः । दवभ्यान्न- युग पुरा । तासा पव राध्या सन्‌ । पारस्तरमार्हन्‌ ; इति। युगश्षन्देन काटविशेषा र्यते ते न कारवरिशेषाल्चिविधा वषाश्चरद- न्तात्मकाः । जियगं यथोक्तकां देवेभ्यो देवाय परया रखषएटयादों या ओष- धयो जाताः । एतदेवाभिप्रे्याऽऽग्रयणप्रकरणे सूत्रकारेणाक्तमू--““वषास रयामाकेयजेत शरदि वीरहिभिवेखन्ते यवः" इति| तासामोषधीनापहं पष च्छदनयोग्यं सधिस्थानं राध्यासं साधयिष्यामि । कि कूवेन्पारेस्तरमादरन्परि स्तरणसाधनदेतं दभंमानयत्‌ । अथ च्छेदनमत्रमाह- जपा मध्य यान्नयसर । सद्‌कर राव मस्त॒मे(९)। ञच्छ््तावां मा रे ज (+. 1४ । ५ क ‰ रिषम्‌ । जीवानि शरदः शतम्‌ › इति। अपां संबन्धि मेध्यं श्॒द्धमत एव यज्ञियं यज्ञयोग्य सदेवं देवः सात देवानां परिस्तरणयोग्यं तादशं यत्सारमस्ति तन्मे मम॒ शिवमस्तु । तचापां सारं दभेरूपम्‌ । तथा चान्यत्रापः प्रकृलयाऽऽन्नायते --““ तासां यन्मध्यं यज्ञियं सदेवमासीत्‌ । तदपोद क्रामत्‌ । ते दभा अभवन्‌ ` इति । ताद्शा ई दभा वो यष्माकमाच्छेत्ताऽप्यदं मारिषं दिपितोमा भू किंतु शतं शरदः सवत्सराज्ञीवानि। अथ सनहनमन्रमाह- ® 1 ® ॐ |. अपरिमितानां परिमिताः । सनदे सश १०६८ श्रीमत्सायणाचा्यविरचितभाष्यसमेतम्‌-- [दत्तीयकाण्डे- ताय कय । एनो मा निगां कतमच्‌ नाहम । पुन॑रुत्थायं बहा भ॑वन्तु, इति । ( (क र अपरिमिता अनन्ता ये दभास्तेषां मध्ये परिमिताः कतिपये दभो मयां गरहांता न तु सवे । ततः संतानविच्छेदं न करोमि। सुकृताय श्लोभनाय मण तान्दभानहं क सुखं यथा भवति . तथा संनह्ये वधामि । कतमचन्‌ कचिदपि स्वल्पमप्येनः पापंमा निगां नितराम मा पराम्वानि। पापाभावे हेतुः-एते दभाः पुनरुत्थाय भ्रयोऽप्याच्छेदनस्थानादुत्पच् बहुः प्रभृता भवन्तु 1 अत आच्छेदनं दभोणां हितमेव । अयच प्पम्ड(पत्रयज्ञ बाहरयास्तरणमन्नरमाह्‌- सकृदाच्छिन्नं बरिरूणोमृदु । स्यानं पित्र- भ्यस्ता भराम्यहम । असिन्त्सीदन्तु मे पितरः सोम्याः । पितामहाः प्रपि तामहाचत्वानुगः सह ( १० ); इति। सकृदाच्छिन्नमेकवारमेव छनं यद्वदिरूणामृद तृखवन्पदुस्पशं स्योनं सख- कृरमास्त्‌ । ह बाहृस्दादश ता पितभ्यः पत्रथपह मसाम सस्तणाम। अआसस्मन्नास्ताण ब्‌हषे साम्या; सपाह मे पितरः पतामहाः; प्रपितामहा भायुगः स्वकायभलः सह्‌ सादन्त॒ निवसन्तु । अथ शाखापविन्रस्य क्रियमाणस्यानुमन्रणार्थो द्रौ मनो । तत्र प्रथपमाह- विहत्य दभः। इयन्प्रदेशंसं- मितः । यज्ञे पवित्रं पोतृतमम्‌ । पयो हव्यं करोतु मे; इति। कि म, क, पाशे पटाकश्ाखाविकशषेषे दभः पविच्ररूप आधित इति शेषः; । कौटशो द्भक्िषटत्रिगुणः । तदस्य परिमाणमियानिलयमिनीय भरदश्येते । भादेशसं मित इति वचनेनापि स्पष्ट क्रियते । सोऽयं दर्भो मे ममास्मिन्यज्ञे पयोऽस्माभिः १ क. निरन्तरम । २ क, “तिराइृत्तः । तः । प्रपा ०७अनु ०४] दृष्णयजुरवेदीयं तेत्तिरीयत्राह्मणम्‌। १०६९. संपायमानं क्षीर दव्यं दापयागयं करोतु । कीदशं पयः पवित्रं स्वय॑ुद्धं पाततमपस्पाकमतिश्चयंन सोधक । अथ द्वितीयमाद- इमा प्राणापाना । यज्ञस्याङ्गानि सवशः । ञाप्याययंन्तं संचर- तास । पवित्र हव्यशोधने, इति। हव्यशोधने हविषां शोधके टे पवित्रे दभेरूपे तदूपाविमावस्पदीया पाणा पानौ यज्ञस्य सवैज्ोऽङ्गानि सवीनप्यवयवानाप्याययन्तो वधयन्तो संचरताम्‌ । अथ प्वित्रकरणमन्रमाह- $ =, | पावर स्था केष्णवा । वायुका मनमा एना ( ११ ); इति। हे पवित्र शरुद्धिहेतू यवां वैष्णवी स्थो यज्गात्मकस्य विष्णो; संबन्धिनी स्थः । बायु्देवो युवां मनसा स्मरणमात्रेण पुनातु शाधयतु । अथ प्रस्तरे पवित्रसंसजनमन्रमाह- अयं प्राणश्चापानश्च । यजमानमपिगच्छताम । यज्ते दयमता पातारं । पक्त्र हव्यशविनः इति। अयं दर्भरूपः प्राणश्चापानशरेस्युभो यजमानं परस्तररूपमापगच्छतामनुप्‌ विय वर्तताम्‌ । दि यस्पादेतौ यज्ञे पोतारौ शोधकावप्यभरतां तस्मादिम्‌ पवित्रे । हव्यशोधने सवेस्यापिं हविषः शोधकं । अथ दभेपयस्य वेदस्य निष्पादनमत्रमाह-- तया वेदिं विविदुः एथिवीम्‌ । सयां यन्नो जायते विश्वदानिः । अच्छिद्रं यज्ञमन्वेषि वहान्‌ । ि तवया होता संतनोयर्धमापान्‌*इति। ` ह वेद निष्पायमान त्वया सहायभूतेन स देवाः पृथिवीं विस्ती णा भ॒म्या- १०७० श्रीमत्सायणाचायविरचितभाष्यसमेतम्‌-- [रतुतीयकाण्डे- ~ सिमिकां वा वेदिं विविदुग्धवन्तः । अत एव ब्राह्मणमाश्नायते--“ वेदेन वै देवा असुराणां वित्तं वेयमविन्दन्त तद्रेदस्य वेदत्वम्‌ "` इति । असरपिन्त चेयं भूमिः । तथा चान्यत्राऽऽन्नातमरू--““ असुराणां वा इयमग्र आसीत्‌ " इति । “ भूमिरेव वेदिः सावा इयः सर्वैव वेदिः "' इति श्रुयन्तरात्‌ । तस्म्रेदेन साधनेन भम्पात्मिका वेदिद्वेखुन्धा । किंच हे वेद त्वया यज्ञो विश्वदानिविश्वस्य फटस्य दाता जायते । किंच त्वं विद्ानभिज्ञः सननच्िछ- दरमविगुणं यन्नमन्वेष्यनुप्रा्मापि संपादयसीलययथः । किच त्वया सहायथ तेन हाता दोपस्य कताऽधमासाञ्जुहछदृष्णपक्षरूपान्सतनोति यङ्गानष्ठानेन संत- तान्करोति । तथाच ब्राह्यणम्‌ू--“ बेद५ होताऽऽहवनींयात्स्तरणननेति । यज्ञ- मेव तत्सतनोत्युत्तरस्मादधेमासात्‌ । त५ संततमुत्तरेऽधमास आरभते । त काल कार आगते यजते ` इति । एवं पूनः पनरतुष्ानाधङ्ञविशिषएटानापधेपासानां सांतदयं संपद्यते । ष अथ दोहने वत्सबन्धनरज्जुस्वीकारानुमन्रणमन्रमाह- ~ म { ध | ¢ ॐ. | >य।लःराअस तन्तूनाम्‌ | पावरनण सहाऽऽग्रहि ५२) । शिवेयर रज्जुर भिधानीं । अघ्नियायुपंसेवताम्‌, इति । जायमानरञ्ज्वंशा गुणास्तन्तवस्तषां तन्तूनां जयद्धिशोऽसि । हे त्सव न्धनरञ्जुविशेष त्व बयस्िगत्संख्याविशिष्टः समूहोऽसि, ताबद्धिस्तन्तुभिनि ष्पादित इदयथः । हविथजां देवानां तस्स॑ख्योपेतत्वात्तदात्मना प्र्॑सितमियं सरूयच्यत्‌ न त्वत्र विहिता काचित्तन्तुसंर्याऽस्ति । दे तथाविध रज्जविशेष स त्वे पापेन्रेण उुद्धिसामथ्यन सहाऽऽगह्यागच्छ। इयमभिधानी बन्धनरज्जः शिवा सुखकरी सलयच्रियां गामुपसेवताम्‌ । अथ क्षीरपाकाथगङ्गारेषु ङुम््यामधिभ्रयणे मन्रमाह-- अप्रस्रसाय यज्ञस्य । उसे उप॑- द्थाम्यहम्‌ । पृञयभिः संनीतं विभू- ` ताम्‌ । इन्द्राय शतं दधि, इति। ६ उस छृम्म यतस्य यज्ञायस्य सांनाय्यस्यामस्ंसाय संसनपरिहारा्यं १ क. श्रान्कविः सः । ` प्रपा०७अनु ०४] कृष्णयजुर्वेदीय तैत्तिरीयत्राह्मणम्‌ । १०७९१ स्वामहयुपदधाम्यङ्गारषु स्थापयामि । सेयगुखा पद्भिः संनीतं गोभिः संपा. दितं क्षीरमिन्द्राथ शृत पक दाधेच कृत्या बिभतां धार्यत | यद्यपि ५‹ मातरिश्वनो घर्मोऽसि "' इत्यधिश्रयणमत्रः संहितायामान्नातस्तथाऽप्ययं पश्रस्तन सह्‌ विकरप्यत्‌ | अथ वत्सापाकरणाथोयाः पलाश्चशाखाया गूढं छवा भरादेशपरिमितं यपु- पेषं करोति तस्य करणे मच्रमाह- क अ, [ „® | (५ उपवेषापं यत्ता्थ। खां पाखेषम- धारयन्‌ । इन्द्राय हविः कृण्वन्तः । रिवः शग्मो भवासि नः (१३), इति हे पराभशाखांश्च यज्गाथं स्वुपवेषोऽस्युपेलयाङ्गारनिरूदणादिना व्याप. काऽसि तस्पादिन््राथं हविः कूकेन्त ऋलिग्यजमानास्त्वां परिवेषं यज्ञस्य परिता व्यापकमधारयन्‌। तादश्स्तं नोऽस्माकं हिवः सुखकरः शर्मः शान्तश्च भवसि । [रि अथ दारूपाचादिना कुम्भ्यापपिधानकाटे यजमानेन जप्यमत्रमाह-- | + च समृण्मय कवपात्रम्‌ । यज्ञस्याञ>- 1. 1... ५ क नि ५ ॥ यष्‌ प्रद्न्यताम्‌ । ततिर्वावत्रमतत नीताः । जापो पारय माऽतिगुः इति। =. यदेतदेवपाजं देवानां योग्यं पिधानपात्रं तदेतन्प्रण्पयं न भवति । ^ गृणयेनापिदध्यात्‌ ` इति निषेधात्‌ । फं त्योपमयं दार्यं वा । “ अय स्पात्रेण वा दारूपात्रेण वा पिदधाति ' इति विधानात्‌ । तच्च पाज यज्ञस्य यज्ञाङ्गस्य सांनाय्यस्याऽऽयुष्यायुनिमित्तं सुरक्षितत्वनिमित्तं प्रयुज्यतां पिधाने साधनी क्रियताम्‌ । पिधानस्य प्रयोजनमुच्यते । तिरःपवित्रं कुम्भ्यां तिये- कत्वेन स्थापिते यत्पवित्रं तदतिक्रम्याऽऽपां नाता दांहनपात्रसंक्षाखनाया आपस्तिरःपवित्रव्यवधानेन कुम्भ्यामासिक्ताः । देऽध्यया ताः पावेत्रगता आपा माऽतिगुयथा कृम्भीमतिक्रम्य वहिन गच्छन्ति तथा कतु पिधानमात्रेण धारय । अथ प्रो््यमाणानां सानाय्यपाजाणाममेमन्रणं मन्रमाह-- ठटेवनं सावत्रास्प्ताः । वसां घ्रूयस्य १०७२ भरीमत्सायणाचायेविरचितमाष्यसमेतम्‌-- [तृतीयकाण्डे भ (~ &# | # ॐ 8 ® क ज | रश्मिभिः । गां द।हपवित्रे रज्जुम्‌ । £ ॥ ^~ ध [त सवा प्राण शुन्धत; इति। एताः भोक्षणसाधनभूता आपः सवित्रा सूर्यण देवेन वसोजगननिवासरैतो- स्तस्य सूयस्य रहिमभिश्वोत्पूता उक्कषण शुद्धाः संपन्नास्तादश्यो हे आप इमां गां दोहपवित्रे यदोहनपातं यच कुम्भ्यां स्थापितं तदुभयं रञ्ज बन्धनहे- तुमन्यान्यपि सवोणि सांनाय्यपात्राणि शुन्धत शोधयत । अथ सायेकाटेऽरण्यादागच्छन्तीनां गवां परतीक्षणे मनत्रमाह- ॥ . (^ | क एता जाचरन्त मघ्ुमहुहनाः । प्रजा 01 1 वतार्यरसा विश्वरूपाः ५ १४ )। | ~ र 1... ॥ वल्लमकन्तारपजार्यमानाः । इह त्‌ ९. १भघतु भृः; इति। एता दृश्यमाना गाव आचरन्ति, अस्मानाभिमुर्येनाऽ ऽगच्छन्ति। कीदडयी गावो मधुमन्मधुररसोपेतं दुग्धं दुहानाः भनावतीबेहवस्सा यशसो हेतरूपा विश्वरूपा; शुह्धकृष्णादिनानारूपा बदहीभेवन्तीः संतानदद्ध्या बहुभावं गच्छन्य उपजायमानाः कमेसु पुनः पुनरुपय॒ज्यमानाः। तादृश्यो हे गावो बो युष्पानिह मद्रह इन्द्रो रमयतु क्षीरादिसमृद्या रतिदहेतृन्फयोत्‌ । अथ वत्सबन्धने मत्रमाह- थं क षा स्थ; इति। ह वत्स त्वं पूषा स्थ पूषाऽसि क्षीरस्य पुष्टिदेतुरसि । अथ दोग्धुरूपसादने मत्रमाद- ८२ 9 ज्‌ ष 1 . अयना केः प्रजया सरखजाम। | तर | 1... क । | सयस्वाषेण बहला भवन्ताः ॥ छ क्षं | , (~ 1, ध 1 ® कन ग पयः [पन्वमानाद्तच। जीवा जी ॥.. , ® ॥ * ॥ वन्तारप वः सद्यम्‌; इति। हे गावो बो युष्मान्मनया सखजामि वत्सेन संयोजयामि । कीदशीर्युपमा- $ भ, क प्रषा०७अनु०४। कृष्णयद्वेदीयं तेत्तिरीयत्राह्यणम्‌ । ` १०७३ नयक्ष्मा रागरहिता रायस्पोषेण धनपुषटया बहरा भदन्तीर्बहलाः प्रथिता भवन्तीः पुष्टदेतुमरता भवन्तित्यथः । उजं रसोपेत पयो घृतं च पिन्वमानाः ड.द शि [सञ्चतयुष्मलस्ाद दह जावावरमार्वा जावन्ताश्चर जावन्तीवा यष्पानप- सदेयपपलय भजानि । अदुह्यमानाया गोरमिमनत्रणे मन्रमाई- च, ॐ 9 9 | & > ( | चाच्चन वज्ञ दया च्‌ सडृहाताम्‌। धाता सोमेन स॒ह विन दायः । यर्ज- मानाय द्रविणं दधातु ( १५ ); इति। ययोः पृथिवी चेल्येते उमे देवते इमं यहमेतवङ्गसाधनं पयः संदुहाताम्‌ । तथा सोमेनौषधीशेन सहावस्थितो यो घाता वातेन पराणात्मनाऽवस्थितो यश्च वायुस्तावुभावपि संदुहाताम्‌ । अथ सर्वोऽयं देवतागणो यजमानाय द्रविणं दधातु धनं सपादयतु । अथ धाराघोषस्यानुमच्रणे मत्रमाह-- ५ + ॥ क ५ 1 €< | त्स इहान्त कंख्य चकुर्डम्‌ । | ल | ५ (#०५ॐ घ (५, ४ (कभ 8, इडं देवीं मधुमती सुवर्विदम्‌ । ९ 0 _ (र ह 1. ताटन्द्राय्रा मन्वतर सन्ूनृतावत्‌ । तद्यजमानममूतेखं द्धाठु, इति । दोग्धारः परुषा इडां गां कटं कटशसमानप्रधो दुहनिि । कोदशं कल- शुरसं क्षी रपस्रत्रणोपेतं चतुर्विरं स्तनचतुष्टयगतेशतुभिषिख्युक्तम्‌ । कौटदशी ` मिडां देवीं चोतमानां मधुमती मधुररसोपेतां सुबविदं खगस्य रम्भयित्रीयू । तद्ग्पमिन्द्राप्री जिन्वतं भरीणयतं प्रीतिहैतुं कुरुतम्‌ । काञ्च ॑तदुग्धं सनताः चस्ियस्यात्पकवचनयक्तमिदं क्षीरं मधुर खादुतरमर्यादिशब्द्र्च्यमान- परियः । तचेन्द्रागन्यतुहीतं क्षीरं यजमानमम्ृतत्वे कमफरे दधातु स्थापयतु । अथ दुग्धमानयन्तं पुरुषं भलध्वर्योः मरश्चमत्रमाह-- कामधक्षः प्रणा € | १३५ ` १०७ भ्रीमत्सायणाचायेविरचितयाष्यसमेतमू्‌-- [रेतृतीयकाण्डे- ९न्द्रच हवा द्रम्‌; इति) है| हे दोग्धविद्यमानास् गोष पध्ये गां कापधक्षो दग्धवानसि नोऽस्मभ्यंत्र। इन्दियमिन्दियशृद्धिकारणमिदं हविरिन्द्राय संपाद्यते तस्माद्यक्तमाचक्ष्व । अथ दग्धः अच्यत्तरमन्रपाह- अमूं यस्था देवानाम्‌ । मन- प्यांणां पयोँ हितम्‌ › इति । गङ्गायगुनादिनामानि मनुष्येषु व्यवहियन्ते । स च नामविशेषोऽमूमि- तिसवेनाश्ना निर्दिश्यते । इमां ङ द्ग्धवानस्मीत्यथेः । यस्यां गङ्गायां देवानां मनुष्याणां च हितं पयो वतेते तामपूमिति पवेत्रान्वयः। अथ वाग्यमनयुक्तस्याध्वर्योव गविस्जेनमन्रमाह- बहू दुग्धीन्द्राय देवेभ्यः! हव्यमाप्य- यता पुनः ( १& , । वत्सेभ्यो मनु- प्येभ्यः । पुनदाहा्थं कल्पताम्‌, इति । हे गोबहु क्षीरं दुगि । ततक्षीररूपं हव्यमिन््रार्थं देवार्थं च परनराप्यायतां भूयो वधेताम्‌ । ततो वत्साथं मनुष्यार्थं च । पुनदोंहाय गौरियं करतां शक्ता भवतु । अथ दध्या्यातश्चनस्यापयच्धिहाजाच्छषणस्याभ्यातश्चने मच्रपाह- यज्ञस्य सतातरर्धं । यक्ञस्यं त्था सतारततप्नन सतनााम, इति। हैऽभिदहातोच्छेषण यज्ञस्य संततिरविच्छेदकारणं तमसि । तादश्ञं त्वां यत्नस्य संततिमनु यङ्गसंबन्धिनमविच्छेदमभिटक्ष्य संतनोमि द्येन संततं करामि अथ दारूपात्रादिना कुम्भ्या अपिधाने मव्रमाह- । स एुस्तमास् विष्णवं त्वा | यज्ञायाप- द्ाम्यहम्‌ । अउद्विररिकेन प्रेण । ` प्रपा०७अनु०४| कृष्णयञ्ुषद्‌यं तत्तिरीयत्राह्यणम्‌ । १०७६९ ॥ ® थाः दताः परशरत; इति। दे क्षीरादस्तमनुपक्षीणं त्वमस्ति । या आपः पताः बुद्धाः सल; परि- दरतेऽपिधानपाच्रस्योपरि वतन्ते ताभिरद्धिररिक्तेन नरसहितेन पत्रेण विष्णवे व्याप्निमते यज्ञाय हे क्षीर सखामहमपिदधापि। अथ पारगासनरकखस्य प्रह्नपण मन्रपह- क ® | अय पयः स्राम दका | स्वा यानिमा ¢ गच्छतु ( १७ ) । पणवल्कः पवित्रम्‌ । सोम्यः सीमाद्वि निर्मितः) इति अर्यं क्षीरे परक्षिप्यमाणः पणेबर्कः पटरादश्चाखासंबन्िशकरः पवित्रं शधं पयः सोमं सोमसमानं कृत्वा स्वां योनिं स्वकीयस्थानमपिगच्छतु प्राप्रोतु । कीदशः पणवल्कः सोम्यः सोपसवन्धीं } तदेव स्पष्ट क्रियते-सोपाद्धि निमि- तस्वतीयस्या दिवो गायत्या समानीयमानात्सोमा्यः पर्णा भ्रमो परितस्त्‌- स्मात्सोपपणदित्पन्नः परारष्क्नः । अतः पणबरकस्य सोमसंबन्िखम्‌ । अथ शाखापविन्रस्य परज्ञातत्वेन कचिदवस्थापने मत्रमाद- इमा पणचद्भ च । दविः हन्च्‌- शोधनो । प्रातर्वषायं गोपाय |. विष्णो हव्य हि रक्षसिः इवि। योऽय पणेः पटाश्चदाखारूपां यश्व दभः पविचरूपस्तावेमाबुभा दवाना विषः शोधकों । प्रातर्वेषाय भातर्दोहात्मने व्यापिने यज्ञाय तीं पणेद्भों गोपाय रक्ष । हि यस्मात्कारणाद्धं विष्णांखं हृव्य रक्षास्त तस्मात्तदुपयु- कस्य शाखापवित्रस्य रक्षणं तवाचितम्‌ । “` $^ (४ सायकाटे वहिष परिस्यमाणेष जप्य मन्रमाद- उभावग्नी उपस्त्रणते । देवता उपवसन्तु मे । अहं ग्राम्यानुपवसामि । मदय गोपतये पश्चून्‌ ( १८); इति॥ १०७६ श्रीमल्सायणाचायोविरचितभाष्यसमेतम्‌-- [ततीयकण्डे- जात इमं गृह्णामि पवैसताः पूर्वः परिगृह्णामि सभापाला इन्द्र ज्यषठेम्य आदि नतपते पुसंभृतां मे परह पुनातु गहिनो विश्वरूपा दधातु पुनर्गच्छतु पदान्‌ ॥ ¢} ® याः पुरस्तादिमामृनमिह्‌ प्रजा इह पक्वोऽयं पितणामधचिः ॥ इति कृष्णयजुवदौयतत्तिरीयव्राह्यणे ततीयाष्टके सप्तमाध्याये चतुथाऽनुवाकः ॥ ६॥ आहवनायगादृपलयाबुभावप्यग्नीं उपस्तरणतेऽष्वयुरुपस्तणाति । दक्षिणाभचे- रपि ताभ्यापुपरक््यते । एतद्यागसंबन्धिन्यो देवता मे मदथेमपवसन्त्वजोपेत्य निवसन्तु । अहं हि प्राम्यान्पशूनुपवसामि नाश्नामि । किमथ मह्यं गोपतयेऽदं गोपतिगेवां स्वामी यथा स्यामिति । अत एवान्यत्राऽऽन्नातम्‌--“यद्धा- म्यानुपवसति तेन प्राम्यानवरन्धे'' इति। ® अन्र पिनियोगसग्रहः अथ दारिकमत्राः स्युयाः पुर॑स्तेलयपो जपेत्‌ | प्रणीयमाना देवा गेलन्वाधानाल्पुरा जपेत्‌ ॥ १ ॥ तृतीयशकटमादव्यादापः पात्राभिमन्रणम्‌ । सपणवरकेरातश्यादभि पू्ोधिसंजपः ॥ २ ॥ अन्तवेहन्याजपेन्मध्य इह प्ेलयपरानलम्‌ । अयं तचरिभिनपेदक्षिणाभिसम्यावसथ्यकान्‌ ॥ ३ । इदं जपे सवाप्रीन्पयोऽश्नीतोऽत्र दंपती । अग्रे ब्रेत्यादिका मन्ना त्रतोपायनकर्मणि ॥ ४॥ इमामाहरते शाखां यदिष्मं संमरदयान्‌ । याः परिस्तरण द्ात्रसश्चैच्छेदनबन्धनम्‌ ॥ ५ ॥ सकृदर्भण वेदिं तु पितृयज्ञे स्तृणाति हि! चटृच्छखापावन्न तु [क्रयमाणऽनुमत्रयत्‌ ॥ ६ ॥ पाव कृत्वा पविते द्रे अयं प्रस्तरयोजनम्‌। त्वयेति वेद्‌ कुरते चया रजञ्ञ्वामिमच्रणपर्‌ ॥ ७॥ ` अपर कुम्भी क्षिपेदरहयवुपवेषं करोत्यप। अम्रल्लप्यं पिधाने स्यादेवे पामोक्षणे जपः ॥ < | एताः परतीक्षते धेनूः पूषा वत्साभिवन्धनम्‌ । अयेति दाग्धोपसीदेद्योश्च दोद्चेति गां जपेत्‌ ॥ ९ ॥ १क.ग. -रस्ताल्रयोजः। ५, प्रपा०७अनु ०५} ृष्णयनुर्वेदीयं तेत्तिरीयत्राह्मणम्‌ । . १०७७. उत्स धाराघोषमच्र; कामधृक्षेति पृच्छति | अप्र दग्धा पति ब्रूयाद्भहू व्रूयाञ्िदोहने ॥ १०॥ यज्ञाभिरीजशेषं तु क्षिपेदातश्चनोपरि। अदस्तं दारुपात्रेण पिघत्तेऽयं पयस्त्विति ॥ ११ ॥ तकरं निदधातीमां गृहेच्छाखापतिच्रकम्‌ । उभां साय परिस्तायपाणेष्वभिष सजपेत्‌ ।॥ १२ ॥ इति श्रीमत््ायणाचायविराचते माधवीये वेदाथैप्रकारो कृष्णयनुरव॑दीयपेत्तिरी यब्राह्मणमाप्ये तृतीयकाण्डे सप्तमप्रपाठके चतुर्थोऽनुवाकः ॥ ४ ॥ का क ०००१-9 न अथ पञ्चमोऽनुवाकः । पवाययकननकतकमयी चतुर्थे दशेपूणमासाङ्गगताः केचिन्मच्रा उक्ताः । पश्चमे स्वपरं मत्रा किय- न्तोऽप्यमिषीयन्ते । तजाऽऽदवर्न{यागारे गादहेपदयागारे वा शयानेन जप्यं पत्रमाह- द्वा दवषु पराक्रमध्वम्‌ । प्रथमा हताः यंष । [हतायास्ततायषु । नरकाद इह मावत । इद्र कय याद्‌ कराम आत्मा करत्वत्पन । ३ करिष्ये भषजम्‌ ९८ विश्वभ्षरजा ॥ अश्ना प्रवति वम्‌ इति | द्यावापृयिन्योरन्तरिष्े च पत्येकमेकाद श संख्याका दवा बतेन्त । एतच येदेवा दिव्येकादश्च स्थ इतिपत्रे समाञ्नातम्‌ । तत्र दटकतर(तन एङद्क संख्याका देवाः; परथमास्तादश्षा हे देवा द्वितीयेषु पूय्वातितषु दवषु पराक मध्वमप्रतिवन्धेन व्ैध्वमू्‌ । तथा द्वितीया हे देवास्तृतयष्वन्तरिक्षवातपुं 54७ पराक्रमध्वम्‌ । हे त्रिरेकादशास्चिराषत्ा एकाद्शसख्याका दबा, सर्घेऽपि ययं सभयेह्‌ कमणि वमानं मामवत रक्षत । यदिर्द्‌ कमदानी कराम त्द्‌ कर्म शकेयं संपू्ण॑कर्टु शक्तो भरयासम्‌ । तत्रतदेहस्थमार्मव स्वाथ कर ~~~ ~~ १ क. हु द्‌ग्ि चिदा । १०७८ भरीमत्सायणाचायेविरचितमाष्यसमेतम्‌-- [दतृतीयकण्डे- . ऽन्यः सहायो भवितुपहति । तद्यथा संपद्यते तथा युष्पाभिः परसाद्नीयम्‌ । किंच भेषजं सवोनिष्ठोपशमनमिदं कम करिष्ये । हे विश्वभेषजा सर्वानिषे परशमनकुशलावाश्वना युवामपि मे मदीयमिदं कम प्रावतं रक्षण रक्षतम्‌ | अथाङ्गाराणां परोडाक्नादपाहने मनत्रमाद- ¢ _ 124 इदमह सनाया अमास््व (१) मुखमपोहामि; इति। अर्भूतया अभिभकवतु पुरोडज्ञमतिदादहेन दिसितु प्रहत्तायं सेनाया अङ्गा- रूपायां सनायां यख प्रधानभ्रतमङ्गारमदहमिदमिदानीपेवापादाम्यपनयापि । अथ परोडारस्याभेपनत्रणे मत्रमाह- सूय ज्योतिविभाहे । महत इन्द्रिायः इति। हे पुरोडाञ्ञाधिकस्येन्धियस्य सिद्यर्थं सूयेस्मानदीभिः सन्विशेषेण दीप्यस्व । भ अथाभिघारणे पत्रमाह- क, ¶ ® जाव्वायता एतयानः} अजद्चहव्याऽनमस्य- ताम्‌ । खमर्ल्व्‌ त्वर्चमह्ह्व | स्प तवा वसुविदम्‌ । पशनां तन॑सा । अये जुष्टमभिघारयामि ›, इति। घृतमव यानः कारण यस्यास। घतयोानिः। घृतेन हि ज्वारोद्धवति। ताहशाऽभराप्यायतां हव्यानि चास्पदीयान्यनुमन्यतामङी कशोत। हे प्रोडार त्वमाप ख रन्ध्र पकरजन्यमङ्क््वाञ्जय। तथा तवचमर्श््वाञ्जय । घतेन पिदित- रन सलण्यच्छाय चाऽऽत्मानं कुर्‌ । तताऽह्‌ सरूपं शोभनरूपं च वस्रविदं धनानां खम्भयितारमग्रये जष्ठं भियं सां पर्नां तेजसाऽनेन घरतेनाभिषारया म्युपरि घतधारया संस्करोमि। अथं पातरयामुपस्तरणमन्रमाह्‌ ए _ स्यान ते सदनं करोमि (२) ध्रतस्य ~~~ १ख., रान्नाधिः। ग, श्राघ्नाधिः | प्रपा०७अनु ०९] छृष्णयञर्वेदीयं तैत्तिरीयत्राह्मणम्‌ । १०७९ ¶ = ७ 8 ः | कि वस्वा सद्व कल्पयाम, इति हे पुरोडाश ते तव स्योनं सुखहैतुं सदनं स्थानं करोमि । प्रतस्य धारया सुशेवं सुसेवितुं योग्यं यथा मवति तथा कसपयामि संपादयामि । हि अथ पुरोडाशस्य सादने मत्रमाह- तस्मिन्त्सादामरते प्रतितिष्ठ व्रीहीणां मेध॒ सुमनस्यमानः , इति, हे व्रीहिणां मेध सारम्रत परोढाश्च तस्मिन्स्थाने सीदावस्थिति कुरु । तथा _ सुमनस्यमानः सुम्यमाणोऽगृते निरुपद्रवे तस्मिन्स्थाने प्रतितिष्ठ प्रविष्टो भव । अथ पुरोडाश्रस्याद्रासने मच्रमाह- आदरः प्रयस्नु्ैव॑नस्य गोपाः । शृत उर्स्नाति जनिता म॑तीनाम्‌, इति। आद्रा बतत चताद्रूतः प्रथसः प्रथनराखस भवनस्य गोपा शअतञजातस्य गोपायिता शतः पको मतीनां प्राज्ञानां जनितोत्पादयिता पररोडाश्च उत्ल्ाति स्वात्मानमम्नः सकाञ्चाटुन्ुश्चति । प्रातदाहस्याभिषारणे मच्रमाह- यस्तं आत्मा पशुषु प्रविष्ठः । देवानीं विष्ठामनु यो वितस्थे । आसमना- न्तसोम टुतवान्दि भूता । देवानच्छ सुवविद यजमानाय म्यम्‌, इति। हे प्रातर्दोह ते तव य आत्मा घृतोपरक्षणः पष प्रविष्टः प्रविश्य वरते । यश्च दवानां विष्ठां विविधमवस्थानमनुखक्षीकृलय स्वयमपि तदनरूपं वितस्थे विविधं तिष्ठति| है सोमसरश्च परोडाग समासन्वान्समीचीनस्वरूपवा- न्श्ुतवाहि घ्रतयुक्तः प्रसिद्धा धूता देवानच्छ प्रा्रहि । यजमानाय मद सुषाविद्‌ स्वगं ठभस्व | णि १ | > २ त १०८० #मत्सायणाचायेषिरवितभाष्यसमेतम्‌-- [तृतीयकाण्ड अथ कपालानां अलयञ्जन पन्रमाहर- द्रा भर्तिः प्रथिव्य रसां मोक्रमात्‌ (२३); इति। इराऽन्नरूपो भूतिः भजानां भवनहेतुः पृथिव्ये रसः कपाटरूपायाः पृथिव्याः सारांशो मोत्करमीत्कपाटेभ्य उक्रान्तो मा भरत्‌ । अथ होतुवरेऽध्वयुप्रवरे च यजमानेन जप्यं मत्रमाह- द्वाः पतरः परतरा द्वाः । याञ्हमास्म स सन्यजं । यस्यास्म न तमन्तरम । सखव म इष्ट स्व्‌ दत्तम्‌ । सख व्रतः सवः श्रान्तम्‌ । स्वः हृतम्‌ । तस्य मेऽपचिरप- द्रष्टा । वाय॒रपन्नाता । जादव्यानुख्याता । दयाः पता (४) ए्थवां माता । प्रजाप- तिबन्छुः । य एवास्मि स सन्यजेः इति। हे देवाः पितरः पाख्यितारो हे पितरो देवा बचोतनातमका उभयविधा ययं मदविज्ञापनां चणुतेति शेषः । योऽदमस्ि पुरा वणोश्रमाभ्यां यादशाचा- रोऽदहमस्ि स सन्यजे तादश्ाचार एव सन्स्वोचिताचारस्य रोपमद्त्वा युष्मान्ये । किच यस्यास्मि यस्य पितुरहं पुत्रोऽस्मि तं पितरं नान्तरेमि तदीयस्याऽऽचारस्यान्तरायं न करोमि । ˆ अव्र्यं पितुराचारं मनसाऽपिन छङ्घयेत्‌ " इति हि सवे बद्न्ति । तादसस्य मे यदिष्टं तत्सवं भवतु । इह. लोके वषट्कारेण देवेभ्यो यदत्तं तद्यष्पत्मसादात्परखके भोगाय ममेव स्वं भवत्‌ ! तथा दत्तं दक्षिणाद्रव्यादिक मम घं भवतु। पृतं पकमन्नादि पितभ्यो दत्त मम स्वं भवतु। श्रान्तंत्पो रूपेणानुष्टितं मम स्वे भवतु) तथा हृतं स्वाहाकारेण दत्तं मम खं भवतु । सषेमेतद्यथा भवति तथा दे. देवाः पितरश्च यूयमनुमन्यध्वम्‌ । तस्य यथा साख कुवतो मेऽयमध्चि- रुपद्रष्टा समीपे स्थिता द्रष्ट साक्षीलयथः । अयं वायुरुपश्रोता समीपे स्थत्वा मद्धत्ान्तं साक्षच्छन श्ृणातचं । आदलयश्चानर्याता मदयस्य न्तान्तस्यानुक्रमेण सख्यापयिता । च्याः पिता मप पित॒द्यानीया पृथिवीं मातुस्थानीया प्रजापतिश्च बन्धुस्थानीयः । यस्मादेवं तस्मादहं य एवासि ` ्पा०जअनु ०५] दृष्णयचुवदीयं तेत्तिरीयत्राह्मणम्‌ । ` १०८१. यादशाचार। यद।यपुत्रा य्दबतासाह्तकशासि स तादश एव सन्यने यष्टुं योग्यतां मम करुतेलययभिप्रायः। अथ हषिरवदाने मव्रपाह- मामा संविक्थामा तां हिश्पिषम्‌। ` माते तेजोऽपक्रमीवर । भरतस्दरम- उुषिञ्च। अवदानानि ते प्रलयव॑दास्यामि। नमस्ते जस्तु मा म हिसीः, इति। हे प्रोडाश मामेषा मेषीभयंमा कार्षीः। माच संविक्था मा कभ्पिष्ठाः स्प मा काषाः । कम्पमान त्वामहमा हिसिषं हिमां न करोमि। अतो भीतस्य ते तव तेजा माऽपक्रमाद्धयस्यास्मार्मिनिरादरतत्वात्‌ । अतस्तं भरतमिम यजमा- नगृद्धर । देवेभ्यो हविभेरणाद्यजमानो भरतः। तनोऽनुषिच्च दृष्टद्ारेण “म्‌” इमां उन्दसाोऽयं मवणेरापः । पृथिवीपनुक्रमेण सिक्तां कुर्‌ । तदीयान्यव- दानानि प्रलययवदास्यापमि परयेकपवदानं करिष्यामि । ते तभ्य नमोऽस्त । मा मा हिसा प्रातेकूखस्यानाचरणात्‌ । अथ हविषः प्रलयाभघारणे मनत्रमाह-- यदवदानानि तेऽवद्यन्‌ । विरो क पमासमर्नः ( 4 3 । मन्येन्‌ प्रयन- जम्येनत्र्‌ । तत्त आप्यायतां पुन॑ः, इते! . अवदानान्यवद्यन्नहं ते तव यद्विखोपम प्रतिकूलमकाषं तद्द्रारेणाऽऽसमनो क, # पमापि प्रतिकूरपकापषेमेतदभयपप्याञ्येन प्रयननञ्मि प्रतिसमाहितं यथा मवति. तथाऽञ्जनं करोमि । किच ते तव विदतपङ्ग पुनराप्यायतां भूयो वधताप्‌। ॥ि अथ प्रा्चिजावदाने मन्रपाह- ^ अज्यायो यवमात्रात्‌ । आग्याधाचछरयतामिद्म्‌ । मा र्रुपाम यज्ञस्य । शद्ध स्वष्टामद्‌रं हविः, इति। पुरा कदाचिद्रुद्रो यद्गस्प साधनस्य पुरोडाशस्य कंचिद्‌शमविध्यत्‌ । तथा ` ` + "श १०८२ श्रीमत्सायणाचायव्रिरचितमाष्यसमेतम्‌-- [तृतीयकाण्डे च ब्राह्मणमाश्नायते--““ देवा वे यज्ञादुद्रमन्तरायन्‌ । स यज्ञपविध्यत्‌ "` इति । तस्मादान्याधाद्िदधपदेशादिदं हविः कृत्यतां छिद्यताम्‌ । कियद्धबि- यंवमात्रादञ्यायो यवपरिमितमेव न तु ततोऽधिके वय यज्ञस्य पुरोडाश्चरूपस्य दरीरं मा रूरुपाम रोपणं षिमाहनमुपद्रवस्तद्युक्तं न करवाम । यवमात्रादधि कावदाने ह्यपदरवः स्यात्‌ । तथा चान्यत्राऽऽप्नातम्‌--“ यज्ज्यायोऽवयेद्रो- पयेत्तद्ततस्य इति । इदं तु यवमात्र इहविद्वेषिन्नत्वाच्छुद्धम्‌ । तथा चाऽऽप्नायते--“तस्याऽऽव्रिद्धं निरकृन्तन्यवेन संमितं तस्माद्यवमाजरमवधेत्‌'' इति । किचेदं हविः चखिष्टं शोभनयागहेतुः । तदप्याश्नातम्‌-““ खिष्टं वै न इद्‌ भविष्यति "“ इति, अथेडाबदाने मत्रमाह- [ि ` महुना दष्टं एतपदीम्‌ । मित्राव् . णसमीरिताम्‌ । दक्षिणाधादसंभिन्द्न्‌ । अवंद्याम्येकतोयंखाम्‌ ( & ), इति। देक्षिणाधात्परोडा्स्य दक्षिणमागाद सभिन्दननितरावदानेरसंमिभ्रयन्नह्‌- मिडायुदिर्यावद्यापि परोडाश्ांश्ञपवखण्टयामि । कौदशीमिडां मनुना प्रथमं वृष्टं तथा घृत पादाननिष्पीडितं यस्याः सा घृतपदीं तादशीं मित्रावरुणाभ्यां सम्यक्मेरिता मित्रावरूणसमीरिता ताम्‌ । तथा च मच्रान्तरमान्नातम्‌-- मानवीं घृतपदी मेत्रावरुणी'' इति । पदानां बाह्मणमेवमान्नायते-““मान- वांलयाह। मनुद्यतामग्रेऽपहयदषघृतपदी त्याह । यदेवास्य पदादघ्रतमरपींड्यत तस्मा- देवमाह। मेत्रावरुणीद्याह। मित्रावरुणौ यना« समेरयतामू्‌”” इति। तथेकतोभु खामेकदिङ्युखप्रभवां दक्षिणदिश्यवावस्थितां न त॒ दिगन्तर इत्यथे -अथ यजमानपश्चमानागभृलिजापिडामक्षणे मत्रमाह-- ३३ भाग जषस्व नः। जन्व मा जन्वावितः | तस्यास्त शक्तिकाणः स्याम । सवात्मानः सवगमणाः, इति। ‰@ ह हे इड इडास्ये देवि नोऽस्पाकं भागं जषस्व भीति पवैकमनमन्यस्व) ततो मा जिन्व गोपदहिष्यादींनपीणय सपमधयेल्यथः। अवेतोऽर्वांश्च जिन्व तस्यास्तादृर्यास्ते तव मेक्षिवाणो भक्षयितारः सवात्मानोऽविकल्सरूपाः स्रेमणाः सवः पुज्फत्रादिगणेश्च सहिताः स्याम] । मपा०७अनु ०९] कृष्णयञर्वदीयं तेत्तिरीयब्राह्मणम्‌ । : १०८३ अथ वद्िषद्‌ः पुरोडाशस्याभिमदने मत्रमाह -- ब्र पिन्वस । दद॑तो मे मा क्षायि । कुतो मे मोपद्सत । दिशां छ्िरसि । दिशे मे कटपन्ताम्‌ । कर्पन्ता मे दशः ( ७ ) | ० दैवीश्च मानुपीश्च । अहोरात्रे में कल्पेताम्‌ । हि जधमासा म कल्पन्ताम्‌ । मापा मे कृल्प- ` =, 9 ० न्ताम्‌ । कतवा मे कल्पन्ताम्‌ । संवर्सरो में ल्प ® 1 क ॥ 9 ० ६ | कृट्पताम्‌ । कछ्ृा्ररासं कपता ` मे, इति। यज्ञो वेत्र इतिश्रुतेः, हे बध यज्ञसाधक्परोडाश्च पिन्वस्व तं भीतो भव । देषेभ्यस्त्वां ददतो मेमममाक्षायि विच्मानस्वरूपादुपक्षीणो माभः। यागं कुवेतो मम फटं मोपदसतक्रीणं मा भूत्‌। पुतैवाक्येन(ण) साधनस्य यज स्योपक्षयाभावः । उत्तरवाक्येन(ण) साध्यस्य फरस्याप्युपक्षयाभावः। हे प्रो. हार तवं दिशां दिग्वासिजनानां क्टप्निः सामर्थ्यं स्रस्व्यापारक्षमता सैव त्वमसि । अतस्त्वत्मसादान्मे मद्यं दिशो दिग्वासिजनाः । आदरार्थं पन वैचनमू । ताश्च दिशो द्विविधा दम्यो मानुष्यश्च । आदिलयगल्या संपादिता प्राच्यादयां देव्यः । मनुष्याणां परस्परावस्थानापेक्षया परिकल्िताः पराच्या द्या मानुष्यः। यद्रा दिशा देशकार्व्यवस्थाः ताश प्रनापलयादिष्रता देव्यः मन्वादिकृता मानुष्यः । अदोरात्रादयः स्पष्टाः । किं बहुना सर्भ्न त्वमेव क्षिः सामध्यमति । त्वजनितयज्ञाधीनत्वात्सवैव्यवहारसामथ्यस्य । अतो मे मदथ सवं दिगादिकं कल्पताम्‌ | अथ चतुधोछरतस्य प्रोदाशस्य दिषु व्य॒हने मत्रमाह- आशानां वाऽऽशापारेभ्य॑ः। चतस्य जम- ` तेभ्यः। इदं मूतस्य्यकषभ्यः ( ८ )। विधेम हविषां वयम्‌ । भजतां भगी भामम्‌। .. माऽमागो मक्त । निरभागं भ॑जामः। अप १०८ भ्रीमत्सायणाचायविरचितभाष्यसमेतम्‌ू-- [इतृतीयकाण्ड- स्पिन्व । ओषंधीजिन्व । दहिपास्पाहि । चह- = ~, क ष्पादवं । दिवां वरष्टिमेरयं । ब्राह्मणानामिद हविः ( ९ ) । सौम्यान।ई सोमपीथिनाम्‌ । निभक्तो ब्राह्मणः । नेह ्रह्मणस्थास्ति, इति ¦ हे परोडशच त्वामाश्चानां सवासां दिशां सबन्धिभ्य आशापारेभ्यो दिक्पटकेभ्यधतभ्ये इन्द्रयमवरुणकूबरेभ्योऽमृतेभ्यो देवेभ्यः समपयार्मी रेष; । भरतस्य सिद्धस्यास्य प्ररोडानरस्याध्यक्षेभ्यः स्वापिभ्य इदमिदानीं व हविषा विधेष परिचरेम ! अत्र भागी भागयोग्यः परमान्स्वकीयं भागे भन ताम्‌ । अभागस्तदयोग्यः पुमान्पा भक्त भागं मा प्राप्नोतु । अभागे पूरुषं निभेजामो बय भागरहितं कमेः । अपः क्रियमाणपिदं कमे पिन्व हे परोडाश्च -त्वे वधेय । ओषधीश्च जिन्व प्रीणय | द्विपात्पच्रभ्रल्यादिकं पाहि । चतुष्पा- १ ५ द्रोमदिष्यादिकमव रक्ष । दिवः सकाशादष्रष्िमेरय प्रबतेय । सोम्यानां साम- . योग्यानामत एव सोमपीथिनां सोमपानयुक्तानां ब्राह्यणानामत्विजा मिदं चतु धाढतं हविः संपादितम्‌ । अब्राह्मणस्तु निभक्ता मागाननिःसारितः । इदहास्मि- . न्नात्विञ्ये कपेण्यवब्राह्मणस्य भागो नासि याजनस्य बाद्यणेकमिषयत्वात्‌ । अथ सुश्ु प्रस्तरस्याञ्यमानस्यानुमन्रणे मच्रभाह-- मटका बहहावष। हतन । समा- दिप्येव्मिः सं मरुद्भिः । समि- ~ क । (^ र =, (= | न्द्रेण विश्रेभिदेवेमिरट्क्ताम । दिव्यं ` नमां गच्छत यस्स्ाहा, इति। इदं प्रस्तराख्य बर्िधतरूपेण हविषा समङ्क सम्यगक्तं भवत्‌ ।. तथाऽऽ- दिलयवसमरूदादिभिर्दैवेधेतेन सम्पगज्यमानमस्त॒ । ततो दिव्यं द्योतमानं नभ आदिलयार्यं यत्तेनोऽस्ि-तत्तेनोऽयं प्रस्तरः प्रामोतु । स्वाहा सम- पितोऽयं प्रस्तरः । अथ गाहैपत्यस्य दक्षिणत उपयिष्टायाः प्या जपाय मत्रमाह्‌- इन्द्राणवाविववा भयासम । ददात -प्रपा०७अनु ०९] कृष्णयचुरबदीयं तेत्तिरीयत्राह्मणम्‌ । ह १०८५ सुपुत्रा । अस्थूरि खां गार्ह्य ( १० ) । उपनिषदे सुप्रजास्वाय, इति इन्द्रस्य पत्नीद््राणी सा कदाचिदपि विधवा न भवति तदटदहमपि याव्‌ ज्लीवमविधवा भूयासम्‌ । आदेतिद्वमाता तद्रदहं सुपुत्रा भूयासम्‌ ! हे गाह पल्यास्थूरि सवथेसाधनतप्रण खां सुमरनास्त्राय शोभनापलयत्वसिद्धय उप- निषद उपेय निरषीदापि। अथ संपत्नीयहोममनत्रमाह-- ति सं पटीं पयां सुकृतेन गच्छताम्‌ । यन्नस्य॑ यक्त धयविभूनाम्‌ । सजानान। विनहताम- रताः । दवि ज्यातरजरमारभेताम्‌, इति। पत्या सहिता येयं पत्नी सा सुतेन सृष्ट संपादितेन कमेफङन संगच्छ- ताम्‌ । तावुभां युक्तां परस्षरसंबद्धो यज्ञस्य धुयों भारवाहकावमतां यज्ञमनु- ` तिष्ठतामियथेः । सजानानां परस्परमेकमदयं गतावरातीः शं विजहतां विनाश्चयताम्‌ । दिवि युखोकस्थितमजरं जरारहित ज्योतिरादिदयात्पकमार मेतामाभिमुख्येन पा्रुताम्‌ । अथ नारिषटहोमा्थीशत्वारो मत्राः। तन मथममव्रमाह-- | | दते तदवो यन्न यत्नियाः । ताः प्रीणातु यज॑मानी तेनं । ` नार्यो प्रशिषमीद॑मानः। देवानां द्व्येऽपि य्जमानोऽमपृताभमूत्‌, इति । हे यज्ञ तदमिमानिदेवते तव्‌ यज्ञिया य्ञयोग्यास्तनवः शर्याराणे दश्च संख्याकाः सन्ति । ताः सर्स्तनूयनमानो धृतेन प्रीणातु वषेयतु । नार योयज्ञस्य नेतारो यजमाना नरास्तेषां संबन्धिनो नारास्तेष्वतिशययुक्तं नारेष्टावभिवाय्‌ जाठराभ्निः भराणवायुश्ातिशयेन नरेण संबद्धां तयोनारिष याद्वयाः प्रशिषं भटृषटं सासनमीडमानः स्तुवन्यजमान इह देवानां संबन्धीं सन्दव्यं देवयाग्ये स्वगेऽप्यमृतां दवोऽभूत्‌ । १०८६ शमत्सायणाचायैषिरचितभाष्यसमेतभ्‌-- [६ तृतीयकाण्डे अथ द्वितीयमाह- यं वां देवा जकरपयन्‌ ( १३ ›) । उजा मागर शतक्रत्ू। एतदहं तेनं व्रणानि । तन त्प्यतमर्हहा, इति । हे शतक्रतू शतसंख्याककरमनिष्पादकौ नारिष्रौ वां यवयोरूनों रसस्ययं भाग देवा अकर्पयस्तदेतदिदानीं मया दीयत इति भेष । तेन दत्तेन वां युवामुभा भणानि प्रीतौ करोमि। तेन भागेन दैऽदहावंहसः पाप्य ` तारो युवां तृप्यतम्‌ । . अथ त्तायपाद्‌- अहं देवानाई सुङृतांमस्मि रोके । ममेदमिष्टं न मिशुमवाति । अहं नांरिणिवनयनामि ` वहाच्‌। यद्‌भ्ामेन्द्रो जअदद़्गधयम्‌, इति। सुता शाभनक्मणां देवानां संबन्धिनि लेोकेऽहमस्मि भूयासं मम ` सवन्थि यदिष्टं क्म तदिदं मिधरने भवाति मिथ्या न मवलयवश्यं फएलमद. ` मिलयः । अहं नारषटिं देवां ववक्स्तद यमाहमानं नानन्ननयजाम्यनकरां = सजा कराम । यद्यस्राक्कतारणादाभ्यां नारिष्टाभ्यामिन््रो भागषेयं हविभौग- ` मदधासपाद्तवान्‌ । तस्माचजामीति पवेत्रान्वयः । अथ चतुथमाह- | | जद्रषद्रवत दृव सोम । अस्मिन्यन्ने म॑रुतो मृडता नः । मानो विद्द्भि भामो अशस्तिः (३२) । मा नो विदुदरहनना देष्या या, इति। € दव साम त्वृमदारखद्धवत दाराणामस्मदीयानां पत्नीनामसंसयिता व पालक्रा भवंलथः । हे मरुतो देवा यूयमस्मिन्यज्ञे नोऽस्मान्मरडता सख- ` क क, क भत । भामां भवद्षयः क्रोधो नोऽभ्यस्मदाभिपरख्येन मा विदन्मा मामोतु। १ के. जाऽन्नस्य | 4 @ ® न, ¢^ प्रपा०७अनु०९] कृष्णयसुवदांय तात्तरोयत्राह्यणम्‌ । १०८७ तथाऽकशस्तिरपकीतिः शच्ुकृता नोऽस्मान्मा विदन्मा परामोतु । दरष्या जना द्ष्यमन्यदपि पापं यदस्ति तन्मा प्रामोतु। अथ पौणपास्यां पवणहोमे मन्रमाह-- ` ऋषभे वाजिने वयम्‌। प्रणमाम यजामहे । स नो दोहताः सुवीैम्‌। रायस्पोष सहसिण्॑‌। प्राणाय सुराधसे \ पूणंमासाय्‌ साहा? इति । ऋषभं ष्ठं बाजिनमननवन्तंपूणेमासमेतम्राप देवं बयं यजामहे । स च ` देषः सुराधसे शोभनधनदेतवे प्राणाय पाणदृत्तिस्थिलययथं नोऽस्माकं सवीय शोभनापत्ययुक्तं सह्यस । सदस्संख्यायुक्तं शयस्पोषं धनपृष्टि दोहतां दोग्धां । संपादयसित्यथेः । पूणमास्ताय दवाय खाद्‌ दाव, स्वाहुतपस्तु 1 ` अमावास्यायां पावणदीममन्रमाद-- अमावास्यां सुभगौ सुशेवं । धरय | ष १ > आप्यायमाना । सा नों दोहताः सुवीरम्‌ । (त रायस्पोष सहासर्णम्‌ । अपानाय सरा धये । अमावास्यार्य स्वहा; इति। इयममावास्या देवता सुभगा साभाग्ययुक्ता सेवा सध सेवितुं योग्या यथा येनः प्रतिदिनं क्षीरं प्रयच्छत पुनः पनराप्याययति, एवमियममा वास्या प्रतिमासं भूयो देवानाप्याययाति । सान इत्यादि पूववत्‌ । अपाना- यापानदत्तिस्थित्यथम्‌ । अथ होतुरुपवेदानाधररदैभरबेया अभिस्तरणे म॒त्रमाद-- | अभिस्त॑णीहि परिधेहि वेदिम्‌ । जान मा = हिश्सीरसया शयाना । हीतृषदना दस्ति ` इवर्णः 1 निष्का इम यमानस रपरे, इति ॥ अभीत्वर्यै करोमि क्रमीतििताऽऽत्मन एकतार्युखा ¶ दिशोऽध्यक्षेभ्या हा १०८८ श्रीमत्सायणाचायविरचितमाष्यसमेतम्‌-- [इतृतीयकाण्डे- €^1€ ॥ ५. । माहपत्याकस्पयत्नरास्तिः सता ने। देोहता९ सुषीये९ पतत च ॥ तनक इति कृष्णयजुरवेदीयतेत्तिरीयवाह्यणे तृतीयाष्टके सप्तमाध्याये पञ्चमोऽनुपाकः ॥ ५ ॥ हे दभोभिस्तृणाद्याभेत आस्तीणां भव । वेदि परिषेद्याच्छादय । अप्या पेद्या सह शयाना शयनं भराप्रस्तवं जामि जायमानां परजां मा दिसीः। होत्र षदना होता येषु दर्भेषु निषीदति तादशा दमौ हरिता हरितवर्णाः सवर्णा; शोभनच्छाया इमे पुरतो वतमानाः सन्ती यजमानस्य व्रघे कमफटभत आदित्यरोके निष्का अछ्काराः सन्तु । अत्र विनियोगसंग्रहः देवाः स्वामिजपायेदगमङ्गाराणापपोहनम्‌ । हविमत्रयते सूयं आप्यायेलमिघारयेत्‌ ॥ स्यानं पात्यापुपस्तीयं तस्मिनिति हविः क्षिपेत्‌ । आद्रि हविरुद्रास्य यस्ते दोहाभिधारणम्‌ ॥ इरा कपाठान्यभ्यञ्य देवास्तु पवरे जपेत्‌ । मामे हविरद्रेत यद्‌ परस्यभिघारयेत्‌ ॥ अन्या परारित्राषदानं मनुनेडामव्र्यति। इडे प्राश्नन्ति तां त्रघ पुरोडा्चममिस्पृशेत्‌ ॥ आशा प्रतिदिशं व्यृहैत्समङ्कां भरस्तराज्ञनम्‌ । ₹न्द्रणात जपत्पत्ना स पत्नाति जहाते ह ॥ दरति नारष्होम ऋषभं पूणिमाहत्िः अमति दशहीमः स्यादमि वेदि स्तृणाति है। अथ .मामांस्रा नवमाध्यायस्य द्वितीयपादे चिन्तितिम्‌-- सकीणो संघयाहामां न षा प्रकरणादभा । ` सक्णोवुपकायस्य भेदारेतां व्यवस्थितो ॥ दृशपूणेमासमरकरणे परितलात्मयाजादिवदरशेऽपि होपद्रयं कर्व्यम्‌ । पणमासंऽपि तथति चेत्‌ । मवम्‌ । उपकायेयोः संघयोव्येवस्थितसत्वेनोपकार- कयाहमयोरपि व्यवस्थाया युक्तत्वात्‌ ॥ इति श्रामत्सायणाचायविराचते माधवीये वेदाथेप्रकारो कृष्णयजर्वेदीयतैत्तिरीय- नरा मनाय तृतायकाण्डं सप्तमप्रपाठके पञ्चमाोऽनवाकः | ९ ॥ १क, शटोमा ऋः । ` प्रपा०७अनु०६] दृष्णयुर्बदीयं तेत्तिरीयत्राह्मणम्‌ । ` १०८९ अथ षष्रोऽनवाकः । ` सतानदयोय्मन्दयकै चतुथेपचमयोरनुवाकयोरनुक्ताः परिशिष्ट ये मत्रास्ते सव षष्ेऽसिमिन्नन- बृङ्ेऽमिधीयन्ते । तत्र दोहाद्ष्वं प्रषपव्रपाह- परिस्तृणीत परित्ताभिम्‌ । परंहितोऽभिय जंमानं मुनक्त । अपार रस ओषधीन सुवणेः । निष्का इमे यजमानस्य सन्तु कामदुघाः । भमूत्रामुष्मिहछोकेः इति। हे दभो अभ्नि परिस्तरणीत परित आच्छादयत । परिधत्त परितो धारयत। रहितो यष्मामः परिता धारेताोऽभ्ेयजमान भनक्त पाटयतु । अयदभं सप्रहोऽपां रसः सारभूत ओषधीनां मध्ये सुवणः शोभनव्णोपितः । इमे दभां यजपानस्यामज्र पराके तताप्यपस्मिनिन््रादिखाके निष्का अरकारमता अथ ब्रह्मणा व्रण गमन्रपाह-- भूपते युवनपते । महतो मतस्य पते 1 बरह्माणं तखा व्रणीमहे;ः इति हे भूपते भ्रमेः पाक भुवनपतेऽन्तरिक्षपाटक महतो भूतस्य पते युशोक- स्यापि पालक त्वा रृणमरहं। अथ हतस्य ब्रह्मणो जप्यं मव्रमाह-- हं भपतिरहं यव॑नपतिः । अहं महतो भरतस्य परत्तिः(१)। देवेन सवित्रा प्रघरूत आविन्यं करिष्यामि । देवंसवितरेतं खां व्रणते। बृहस्पतिं दैन्यं ब्रह्माणम्‌ । तदहं मनते प्रवीमि । मनो गायिषे । गायत्री क ९०९० श्रीमतसायणाचायविरचितभाष्यसमेतम्‌-- [दतृतीयकण्डे- ` कि, क | व्रिष्टभे । प्रिष्न्जगस्ये । जगंयनुष्टभे । अनुष तिर्विंशेभ्यो देवेभ्यः । विश्वे देवा बृहस्प- ये । बृहस्पतिर णे । रह्म भूवः सुव॑ः वृहस्पतिदवानां ब्रह्मा । अहं मनुष्य णाम्‌ । वरस्ते यज्ञं गोपाय; इति। यजमानोक्तप्रकारेणाहं भूम्यादिलोकजयस्य पालकोऽस्मि तत्पारुकदेवरू- पेण भावितत्वात्तादशोऽहं सवित्रा पेरकेण देवेन प्रसृताऽनुज्ञातः सनारिवञ्यं करिष्यामि । हे सवितदेव त्वामेवेतं ब्रह्माणं स्वे यजमाना दणते । कीदृशं त्वां बरहस्पतिरूपेणावस्थितं देव्य देवसंबन्धिनं ब्रह्माणं ब्राह्मणनातिम्‌ | तत्सव इत्तान्तजातमहं मनसे मनोभिमानिने देवाय प्रव्रवीमि । मनो देवश्च {) (५, गायभ्रियं देवतायं प्रत्रवांति। एवे गायत्यादयखिष्रवादिभ्यो ब्रह्यपयेन्तेभ्यां बुषन्ति । तत्र ब्रह्मा भूरादिलोकच्रयात्मकम्‌ । देवानां पध्ये ब्हस्पतिरेव ब्रह्मा मनुष्याणां पध्येऽहं ब्रह्मा । हे बृहस्पते यज्ञमिमं गोपाय रक्ष । अहमपि सस्- सादा्रक्षामादयाभेभायः। अथा ञत्रव्रगामण्ह्यमाणस्ववक्करस्यानुपत्रण मत्रमाह- इदं तस्मे हम्यं करोमि । यो वों देवाश्चरति ्रह्मचयम्‌ । मेधावी दिव मन्ता तपस्वी (३) । अन्तदतश्वरति मानुषीषु, इति। हे देवा वो युष्पानुदि्य [यो श, (न ब्रह्म चर्थं चरति नियमं करोति । तस्मे निय मवत इदमिदानीं दम्यं वासस्थानं करोमि । स ब्रह्मचारी मधावी परज्ञा ~ क ¢ _ मनसा विवेकेन युक्तः सन्दूतश्चरति हिताहितपराप्मिपरिहारोपायज्गो वतेते । अथ वेदेन संगृज्यमानाया बेदेरनुमत्रणे मत्रपाहू-- = चदुःशिखण्डा रुवति सुपेशाः । एतप्तीका ` ०५५ (र, $ मा०७न्‌०६] = कृष्णयज्ेदीयंतैततिरीयत्ाह्णम्‌। == १०९१ ५१ । मद्य बह्व यजमानाय कृ माच? इति। चतुःशखण्डा चठुभभृषणस्थानीयेयुक्ता चतुष्कोणा वा युषतिराकारेण युतरातसह। यथा युवातमध्ये सनततरा तथा वेदिरपि । अत एव सपेशाः चानन स्जक्ता छतमरताका वृतापक्रमा तस्यां हि वेचां पथमं घतं स्थाप्यते । ता च वनस्य समस्तलाकस्य मध्ये यजमानस्य मम महते सौभगाय ममर ना कदन शश शध्यमाना वतते। तथाविषे हे वेदे यजमानाय महयं कामान्धुक््व सपादय । अथ क्रियमाणाया वेदेरनुमव्रणमाह-- ` भम ¢. 1 अपः 1 €^ .*। क विः प्मशरत्वा माहमान पुपषि । तता न क ९ क । ् ~ ~. द्वा वधयते पयाश्मे । यत्नि्या + श ८. » ॥ ज्ञि वं च यन्ते श च | ~ । धी । ` [ता _ जषरधारापं इह शक्रश्च, इति | द्यं वेदिभूमिभूला सर्वत्र पृथिीभावेन वर्ैमाना महिमानं माहात्म्यं <पाव्‌ पृष्णात । तत इय वदिद्‌वीरूपा यागद्रारेण परयांसि दृणनिखानि वधयत । तता जरषटद्धरूध्व यज्ञिया यज्ञसंपादनाहयं ओषध्य आप; र्ष्यः परावह व्या यज्ञ वियन्ति च विविधं परषुवन्लयपि ततः शं च सखमपि प्रयच्छन्तीति शेषः । जथाऽऽहियमाणस्य स्तम्बयजुषोऽनुमन्नरणे मव्रमाह-- योमाह्दा मन्॑ता यश्च॑ वाचा (¢) यो ब्रह्मणा कषणा दष्ट देवाः। यः श्रुतेन हृदयेनेष्णता च॑ । तस्येन्द्र वन्नेण शिरश्छिनदधि, इति। ७, (५ हे देवा यः शर्मा हृदा तात्प्ययुक्तेन मनसा द्रष्ट । यथ वाचाऽधिक्षप- वपरयाय | १०९२ श्ीमस्सायणाचा्थविरवितभाष्यसमेतम्‌-- (रतृतीयकाण्डे- ` तया दष्ट । यश्च बरह्मणा ब्रह्मदचेसेन वेदाध्ययनादिना वा कमणा तपौऽ तिशयेन दानेन बा दवेष्टि मात्सय करोतीलययथेः । यश्च श्रुतेन बहुशाद्चभ्रव- णेनेष्णतेषणश्ीरेनेदं धनादिकं ममेव भ्रयादिलयेवरूपेण हदयेन च द्रष्ट । हे इन्द्र तस्य सवेस्य श्नः चिरस्त्वदीयेन वजेण स्प्यरूपेण च्छिनमि । अथ समास्तीणस्य बर्दिषोऽनुमत्रणे मच्रमाद-- £। थं 0 > ०, ‰ न ऊणांमूद प्रथमानः स्योनम्‌ । देवेभ्यौ ह ॥ (~. 9 सृष्ट सदनाय बहिः । सुव ॐ क | <| ॥ छः ~ ~^ $ [क्‌ यर्जमानर्‌ [ह बाह । मा 1 ॐ |. = व नाकस्य दृष प्रम व्याच? इति। . ऊर्णामृदु कम्बल्वन्पृदुस्वरूपं प्रथमानं विस्तारयुक्तं स्योनं सुखकरमिदं बाः सदनायोपवेशनाय देवेभ्यो जुष्टं देवानां भियं हे तादग्बहिनाकस्य पृष्टे ` दु\खरदितस्य स्थानस्यापसिभागे परम उत्कृषटेऽत एव व्योमन्विरेषेण रक्षे स्वगंखोके यजमानं मां पहि स्थापय । दिश्ब्दोऽवपारणे। सवेथा स्थापयेदयथेः। अथ ब्हिषाऽऽस्तीयमाणाया वेदेरनुमन्रणे मत्रमाह- | ४, चठुःशिखण्डा युवतिः सुपेशाः । छतप्रतीका वयुनानि वस्ते । सा स्तीयमाणा महते साभ- गाय (८) । सा में पृष्व यजमानाय कामान्‌ । शिवाचंमेशम्माचेधि । स्योना चं मे सुषदा चैधि । उरज॑स्ती च मे पयस्वती चैधि । इषमरनं मे पिन्वस्व । ब्रह्मतेजो पिन्वस्व । क्षत्रमोजो मे पिन्व । किं पुटं मे पिन्वस । आयुरत्ना्य मे पिन्वस्व । प्रजां पश्न्मे पिन्वस्व (६) सइति। प्रा ०७अनु ०६] कृष्णयसुर्वेदीयं तेत्तिरीयब्राह्णम्‌ । १०९३ ¦ घृतप्रतीकेलयन्ते पूवेवद्याख्येयम्‌ । तादृशी वेदिवेयुनानि कमनीयानि वर्दीषि वस्ते वक्लवदाच्छादयाति । सा तादी वेदियंजमानस्य महते सोभ- गाय बहिषा स्तायमाणा वतेते । देवेदेसा त्वं यजमानाय मे कामान्धुष्व संपादय । फिच मे मदथं शिवाच शन्तोपद्रबा च चग्पा सवेकायंशक्ता चैधि भव । तथा स्योना च सुखटेतुश्च सुषदा च सुष्रपवेश्चनयोग्या चंधि। तथाजस्वती बख्वतीं पयस्वती क्षीरादिमतीं चेधि । तथेषपन्नप्रजं दग्धादिरसं च मे मदर्थं पिन्वस वधेय । ब्रह्माध्ययनादिसंपत्ति तेनस्तन्निमित्तां कीतिं च मे पिन्वस्व । तथा क्षत्र बलमोनः कान्ति मे मदथं पिन्वस । विग्रं प्रजां चरी रपट च मे पिन्वस्व । अथवा ब्रह्मक्षज्नविज्ञो वणत्रययुक्ताः प्रजा; । आयुः क्रतसंवत्सरोपेतमन्ना्मन्नादनसामथ्यं प्रजां पुत्रादीन्पश्ुन्गवादीन्‌ । अथ पारा वार्वायमानचत्वसुमन्रण मच्रमाह- जस्मिन्यन्न उप मय इन्र में। अविक्षोभाय परिधीन्दधामे । घता धरुणो धरीयान्‌ । (कक 9 | | अयरहषादप् नाता श्दतज इति) अस्मिन्यज्ञे भूय इच्च पुनः पनरेव मे यजमानस्याविक्षाभाय चख्नाभावाय परिधीनुपदधामि समीपे स्थापयामि । ते च परिपयल्लयांऽपि धारणशक्ति- ` यक्ता; पेण धतांदिशब्देखिभिरुप्यन्ते । वतेः परिधिभियुक्तोऽशरद्रषास रेष्याणि रक्षःपथरतीनितो यत्नस्थानाननिणेद्‌ते निष्कृ नाशयतु । अथ वेदेमैध्ये तियैक्स्वेन साध्यमानयोवि्लयारूययोदं भेयोरनुमन्रणे पन्रमाह- 1 ध वाच्छनद्य विषृताम्पाई सपत्नान्‌ । जता न्प्रातैव्यान्ये च॑ जनिष्यमणाः । विरो यन्त्राभ्यां विध॑माम्येनान्‌। अहः स्वान सुत्त मोंऽपानि देवाः । विसो यन्ते तुद्मानें अरं तिम्‌ । विशे पाप्मानममतिं दुमरायुम्‌ ९७) । ५१.क, सर सुद्र त्रव्‌ | १०९४ भीमत्सायणाचायेविरचितमाष्यसमेतम्‌-- [तृतीयकाण्डे सीदन्ती देवी सुतस्य खोक । धृती स्थो विधृती स्वधृती । प्राणान्मयि धारयतम्‌ । प्रजां मयि धारयतम्‌ । पञ्ुन्मयि धारयतम्‌? इति। ` विविधमधोऽवरस्थितो बरिषः पृथक्त्वेन प्रस्तरो धात आभ्यामिति षिधती ताभ्यां सपलनाञ्शच्रून्विच्छिनञि विनाशयामि । एवं सापाम्येनोक्वा पनि दषणाच्यते-जातान्पूवेमुत्पन्नान्धातग्यानिच्छिनब्धि । ये चान्ये जनिष्य माणा भ्रातृव्याः शत्रव एनान्ातव्यान्विश्षः प्रजाया यच्राभ्यां नियमनसा- धकाभ्या द्भाोभ्यां विधमामि विनाशयामि । प्रजानियमनहैतुवम्‌ ““ विशो यत्रे स्थः '“ इलयस्मिन्नपि मन्रे समाश्नातम्‌ । हे देवा अहं स्वानामास्मीयानां जनानां मध्य उत्तमोऽसान्युत्छृष्ठो भूयासम्‌ । विशो यत्रे प्रजाया नियापिके अराति शन नुदमाने विनाश्यन्त्यां तथा विश्वं पाप्मानं समस्तमपि पापममतिं रोगं दुमरायुं दपरणदेतुं च नुदमाने स॒ङ़ृतस्य खोके सीदन्ती अस्मिन्स्थाने तिष्ठन्त्या देवी चयोतनवल्यो तादृश्यौ हे विधत यवां धृती स्थः सस्य जगतो धारयिच्यां स्थः । स्वधृती स्वायत्तधारणशक्तियक्ते स्थः । ताखयौ यवां मयि प्राणान्धारयतं स्थापयतम्‌ । अथ सायमानस्य प्रस्तरस्यानुमव्रणे मत्रमाह-- अयं प्रस्तर उभयस्य धता । प्त प्रयाजानां मुतानूयाजानाम्‌ । स दाधार समिधो विश- रूपाः । तस्मिन्स्ुचो अध्यासादयामि, इति । अयं साद्यमानः परस्तराख्यो दभपष्टिरमयस्य जद्पथर्टक्षणस्य धर्ता धार- यिता । उतापि च प्रयाजाथानामनृयानार्थानां चाऽऽज्यानां धारयिता । अत एव॒ स प्रस्तर अन्यधारणद्रारा विश्वरूपा नानाविषरूपयक्ताः समिधः समिदाचाः भरयाजदेवता दाधार धारयति । तस्मिनेषंषिषे प्रस्तरे चो ज॒हादिका अध्यासादयाम्यपरि स्थापयामि। अध प्रस्तरं साद्यपानाया जहा अनपन्रण पत्रपाह्‌ू-ू- राह पथा चह दृवयानाच्‌ (८) यन्न = | पयः प्रथमना ये पुराणाः । हिरण्यपक्षाऽजिरा ्ा०७अनु०६] कृष्णयञरवेदीयं तैत्तियीयब्राह्मणम्‌ | १०९५ संभताङ्गा । वहासि मा सुकृतां यञ खोकाः, इति । हे जुहु देवयानान्देवानां गमनयोग्यान्पथो मागानारोह । ये महषयः प्राणा अनादिसिद्धा वसिष्ठादयस्ते प्रथमजा अस्मत्तः पूवेजा यत्र येषु कमोनष्रान मार्भेषु वतन्ते तानारोदेति पुत्रणान्वयः। दिरण्यपक्षा हितरमणीयपाश्वाऽ- नि होपस्थाने गमनर्ीला संभृताङ्गा संपूणावयवेदशी त्वं सुरतां पएण्य- वतां लोका भोगभूमयो यत्र सन्ति तत्र मां वहासि भापय। अथ स्राद्यमानाय उपशतातुमन्नम मन्रषहः अवाहं बांध उपमृतांः सपलान्‌ । जातान्भ्रातेव्यान्ये चं जनिष्यमांणाः । दोह यन्नः सुदघामिव धेनुम्‌ । अहसु- तरा भूयासम्‌ । अधरं मद्पर्नः? इति । अहमनयापभ्रता सपत्नानवबाधे ववनाश्याम । नातानलयाद पूववत्‌ । सदां सुष्ठ दाहनयोग्यां धनुमव यज्ञपहं दाह यज्ञप्ावनभूताचा उपद्ता दोहन करवाण तजन्य फर सपाद पम्यर्थः । तताऽहूमतरषु यजमानपृत्तर्‌ उत्कृष्टो भूयासम्‌ । मत्सपत्ना अधरं निकृष्टः सन्तु | अथ सायमानाया ध्रुवाया अनुमन्रणे मत्रपाह-- यो मां वाचा मनसा दुमरयुः। टदा रतीयादृमिदासद्े (९) । इद म॑स्य चित्तमधरं धुवायांः । अहयुत्तरो भयासप । अधरं मत्सपत्नाः; इति। यः दाचर्बाचा मनसा च मामां दु्मरायुर्दमरणमिच्छ्हृदा स्वकौयन मनः साऽरावीयाच्छ्वत्वमिच्छेत्‌ । देऽेऽमिदासदमितो दिसां वदस्य शत्रा वत्त मिदं ध्रवाया अधरमधस्तादयग्भ॒तत्वेनावस्थितं विनष्मायमव भवात्वाति शेषः अहपुत्तर इत्यादि परवत्‌ । „`. १क. पूवेत्रान्व' । १०९८ श्रीमत्सायणाचायंव्िरचितमाप्यसमेतम्‌- [३तृतीयकाण्डे- अथाऽऽपन्नस्य दघ्रोऽभिपरशेने सत्रमाह--' यद्थिवीमचरत्तसविष्टम्‌ (२) । येना सिंखद्रखमिनद्र प्रजापतिः । इदं तच्छुक्रं मधुं वाजिनीव । येनोपरिशद्धिना- न्मरहेन्रम्‌ । द्धि मां धिनो, इति। यत्प्रसिद्धं दधि पृथिवीं सांनाय्यकुम्मिरूपां परविष्टं सत्‌, अचरक्तत्रैवाव स्थितमासीत्‌ । येन दधा भरनापदिरिन्द्रे ब्मसि्वत्स्थापितवान्‌ । एतच प्रजापतिः पञूनबवीदेतदस्मं संनयतेलयादिव्राद्यणे स्पष्टमुक्तम्‌ । यन दधो ` परिष्टाच्छतावस्थाया अप्यर्ध पतमानेन मदैनदरदेवमधिनोखनापतिर परीणयत्‌ । कि {3 (~ क तदिदं दधि शक्र निम धुररसोपेत बवानिर्नवद्विभिषएगातिमत्कमपरहत्तिकार- णपित्यथेः । तहधि मामपि पदेन्धरमिव धिनोत प्रीणयत्‌ । अथाप्रेणोत्तरेण वा ध्वा वेदस्य निधाने मत्रपाह- अयं वेद्‌; प्रथिवीमन्व॑विन्दूत्‌ । गुहा सतीं गहने गहरेषु । स॒ विन्दतु यज॑मानाय लोकम्‌ । अच्छिद्रं यज्नं भूरिकफमां करोत इति । अयं वेदः पृथिवीं बेदरूपामसुरेभ्योऽन्वविन्ददनुक्रमेणाङमत्‌ । अत एव ब्राह्मणमान्नायते--““ बेदेन वे देवा अस॒राणां वित्तम्‌ ' इयादि । फ। दशो परथिवीं गुहया गाप्यस्थाने ततापि गहने द्रषटुपरक्ये स्थाने तत्रापि गहरषु दुष्प्राप्यषु प्रदेशेषु सतां वतेमानाम्‌ । तथा च ब्राह्यणमास्नातम्र-- “^ वराहोऽयं वाममोषः स्चानां गिरीणां परस्तात्‌ ? इत्यादि. । स ताद्शे वेदो यजमानाथं खोकं स्थानविनचेषं विन्दतु माम्‌ । तत्सिद्यर्थं भ्रमा ` बहुग्यापाराऽयं वेदो यज्ञमच्छिद्रमविकटं करोतु । अथाऽऽसन्नानां सवेषां हविषापभिमश्ञने मत्रमाह-- जयं यज्ञः सम॑सददविष्मंन्‌ । ऋचा सान्ना यषा देवताभिः (३३) तेन खोकान्स्सूयवतो जयेम । इन्द्रस्य सख्यम॑मृतसमश्याम्‌, इति! = ` भ्र ¢) पपा ७अनु°६। छृष्णयञ्चवदयं तेत्तिरीयत्राह्यणम्‌ । १०९९ अयं पवतमानो यज्ञो दव्प्मान्वहुमिर्हैविभिरयुक्त कगादिमवरदेवताभिशथ युक्तः समसदत्सम्यागरह सादति । यथपि दशपणमासयोर्नास्ि साम तथाऽपि सामप्रतिनिधिरूपम्‌ अग्न जायाहि " इत्यादिमच्रजातं विचते । तथां च ब्राह्यणमाज्नातम्‌-- ` अग्न आयाहि कीतय इलयाह्‌ । रथन्तरस्यैष वर्णः " इत्यादि । तेन यज्ञेन वयं सर्यवतः सूरयकिरणापहततमस्काष्टीकाञ्येम । तत॒ इन्द्रस्य सस्य साखवत्खलहविषयत्वपमृतत्वं कमेमोगानरूपं चारयां व्याप्रुयाम्‌ । अथाऽऽसन्नस्यन्द्रापरोडाशस्यामिमच्रणे मत्रमाह- यो नः कनीय इह कामयति । असिमन्यन्न यजमानाय मर्यम्‌ । जप तमिंन्रा्री सुव॑ना- चुदेताम्‌ । अहं प्रजां वीरवतीं विदेय, इति । य; शचुना.स्मदाय इह कमाण कनायाऽतिकशसंनास्पत्वमनष्ानवकस्य कामयाते कामयेत, तथाऽस्मिन्यज्ञे वतेमानाय मद्यं यजमानाय फराघातं कामयेत तं शजुमिन्द्राञ्ची देवों युव्रनात्सषरोकादपदुदेताम्‌ । तयोः प्रसादा- ( ् ¢ ऋ, एह वारवता बारश्त्वर्युक्ता प्रजा पत्राद्खू्पां विदय रभ्य । भधा ञ्रत्रस्यतपसन्नहनरअसमाम मन्रपाद्‌- ग्रं वाजजित्‌ । बाजे खा सरिष्य- न्तम्‌ । वाजं जेष्यन्तम्‌ । वाजिनं [जाजतम्‌ (१४. वाजजियायं संमाम्मि । अथिमत्रादमन्ाद्याय, इति। देऽे वाजननिद्रानस्यान्नस्य नेतस्त्वां बाजनिलयाया अन्नजया्थं संमाभ्मि दर्भः सम्यक्श्लोधयामि । कीदशं ॑त्वां वाजमन्नमृदिश्य सरिष्यन्तं भरवत्तिष्य- माण तथा वाजमन्नपाहिरय राच्ञ्जेष्यन्तं जनित्वा च वाजिन बहन्नयुक्तं वाज- नितमनेन मकारेण सवेस्यान्नस्य जेतारम्‌ । कि चान्ना्यायानभक्षणसामथ्यो- यान्नादमन्नभक्षणसमथेमथि संमान्मि। की ` क, क अथाऽअग्राध्रभागस्य विषे व्यूहनं सत्रमाद- उपहूता चाः पिता । उपमा बाः पता ११०० श्रीपत्सायणाचायेविरचितभाष्यसमेतम्‌-- [तृतीयकाण्डे हंयताम्‌ । अगिरा्चीघ्ाद। अधुषे वर्चसे। जीवासे पुण्याय । उप॑हूता एथिवी माता । उप मां माता प्रथिवी दयताम्‌ । अभ्मिरा्रीप्राव्‌ ( १५4 )। आयुषे वचंसं । जीवात पण्यांय, इति । यां; पिता चरोकदे वोऽस्मत्पितरस्थानीय उपदूतोऽनज्नातः सोऽपि दो काख्यः पिता मामुपहयतामतुनानातु। तथेवाभिः स्वययुपदहूतो मामप्युपहयताम्‌। कुतो हेतोराग्रीघधादप्रीध्रमागनिमित्तम्‌ । तदपि किमथेमस्माकमायुषे चिरजीव नाय वचसे बलाय जीवातवे जीवनांषधाय पुण्याय सृटृेतसिद्धये च । एवमियं पृथिवी देवता मातुस्थानीयोपद्रूतोपमामिल्यादि पूववत्‌ । अथेडाभक्षणाङ्गमाजने मत्रमाह-- मनो ज्यौतिुपतामाज्य॑म्‌ । विच्छ यज्ञ< समिमं द॑धात । वृहस्पतिस्तुतामिमं न॑ः । विश्वं देवा इह मादयन्ताम्‌, इति । (&. = मनाभिमानी देवां ज्यातिः भरकाशचात्मकमिदमाज्यं जुषतां सेवताम्‌ । विच्छिन्ने केनापि वैकस्येन यक्तमिमं यज्नं संदधात वेकल्यरहितं करोत । क (अ, बृहस्पतिदेबो नोऽस्माकभिमं वेकस्यपरिहारं तनुतां कुरुताम्‌ । विष्वे देवाशेह्‌ कमणि मादयन्तामस्मान्दषयन्तु । अथ सामल्पाचरसाजक्यामाहतायापगन्याभपन्रण पच्रपाह-- यंते जग्र अष्रृश्वामि। अहवा क्षिपितश्चरन्‌ ` प्रजां च तस्य मरं च । नीचेदैवा निर्श्त (१६) । अग्रे यो नोऽभिदासति । समानो यश्च निष्यः । इध्मस्येव प्रक्षायतः । मा - तस्योच्छेषि चन । योमां ष्टि जात प्रप०७अनु०६] कृष्णयज्वेदीयं तेत्तिरीयत्राह्यणम्‌ । ११०१ वेदः । यं चाहं देष यश्च माम्‌ । सर्वीरस्ता- ग्र सदह । याश्चा हेष ये च मामू, इति, हेऽ्रे ते त्वदौयीऽहं य रिपुमादरश्चामि सेतो नाशयितुं श्टत्तोऽस्मि। है पितः पाटकाभरे चरंस्त्वां परिचरन वा तेन रिपणा क्षिपितः क्षयं नेतं विक्रि याकृताऽस्म । तस्य दुरात्मनः प्रजां पत्रादिकं पटं जीचनरेतं धनं च हे देवाः संनिहिता नीचेनिटशथत न्यग्भृतं यथा मवति तथा नाशयत! हेभ्े यः प्रवरः शचुना(ऽस्मानमिदासति हिनस्ति यश्वान्यः समानबशो नियो निलयं शच्रतेनावस्थिता हिनस्ति तस्य द्विविधस्य शनो; संबन्धि द्रव्यं किचन किमपि मोच्छष्यवरिष्टं मा कुरु । तत्र दृष्टान्तः--इष्मस्येव प्रक्षायतो यथाऽग्नौ परक्षिप्रस्य प्रदाहेन क्षीयमाणस्य न कोऽप्यंशञाऽवच्िष्यते तद्त्‌ । हे जातवेदो यः शमा दष्ट, अह चयं द्रेष्िपि | द्विविधो देषः प्रक्ष; परोक्ष, प्रलयक्षथोभयकतेक देष उदाहृतः) परोक्षमुभयकतेकं देष सूचयतु यश्च मामिति पुनरुक्तम्‌ । एवं च सति द्ेष्या दा च द्रा प्रयक्षो द्र पराक्षां च तथतुि- धान्सवान्हेऽमरे संदह सम्यग्मस्मी करु । यों यख्य द्रष्यदरष्टारा तद्वारा तदीया अन्येऽपि दरेष्या दरष्टारथ ये सनिति तान्संग्रहीतुं यानिति पनरशक्तः । तान्सवां न्सदहैति प्वेत्रान्वयः । अस्मिन्कमेणि दाबथिसंमागां खच्यापारास्पूवेमेकः समागेस्तत्र मत्र; पूवे ~ ५ पाभादरतः । अनयाजसामद्‌ाषनादुध्व द्विताय; समाय । तत्राऽश्हू- गरे वाननिद्‌ । वाजलता सङा सम्‌ ( 9७) । वाजं जिगिवारसम्‌ । वाजिन वाजाजतम्‌ । वाजार्जत्यारय समाम । अथिमन्नाद्मन्नाद्यायः इति । पूववब्याख्यसम्‌ | तनत्र कायस्य निष्पत्स्यमानत्वात्सारष्यन्तामत्छक्तयर । अत्र तु निष्पन्नलवात्सखवांसामेति [वदषः । वि अथ हुतानामग्निसमागोणा द्माणामाभमन्रण मज्नमाह-- वेदिर्बर्हिः भरित हविः । इध्मः परिधय १क्‌. विषयाकर। ११०२ श्रीमत्सायणाचा्ैविरचितभाध्यसमेतम्‌-- [तृतीयकाण्डे ` छुचः । जाञ्यं यन्न ऋचो यञः याज्याश्च वषट्काराः । सं मे संनतयो नमन्ताम्‌ । इध्मसन हने हुते ( १८ ); इति। श्रितमासादितं हषिः । वे्ादयो वषट्कारान्ताः सर्वे संनतयः संनमनक्रीराः सन्ता म मदथ चनपन्ता पनः पनवधया मया व्तन्ताम्र्‌ । कस्पन्कार इति तदुच्यते--इध्मसंनदहन इध्मवन्धनहेतो दर्भे हुते सति संनमन्तामिल्यन्वयः | अथ यलमस्तरात्तणमपात्तं तस्मिन्नभ्रां प्रहियमाणे सति जप्यं मत्रमाह- दिवः खीरोऽव॑ततः । एथिव्या अध्युसितः । तेन॑ सहस्काण्डेन । हिषन्तरः शोचयामसि । हिषन्मर बहु सो चतु ओषपे मो अहः श्यचम्‌, इति । ड शस्तरवणत्व्‌ द्वा दुरखकादवतताऽवस्तादसारतः एथन्पा अध्य प्रयुरिथत उर्पैत्वेन स्थापितः खीटः स्तम्भो रोकदयधारणदेतस्तम्भोऽसी लथेः । तेन स्वया सदस्रकाण्डेन बहुप्रकारेण द्विषन्तं शोचयामसि शक्रं शोकयुक्तं कुर । तथा मे द्विषञ्शद्ुवहु गोचत्वधिके शोकयुक्तो भवतु । हे, ओषधे दभाहं त्वस्रसादान्मा शुचं सोकं मा भा्रवानि । अवरूस्यमानस्य दयुवाकस्यानुपत्रण पत्रमाद- यन्न नम॑स्ते यन्न । नमो नम॑श्च ते यज्ञ । शिवेन मे :संति्टस्व । स्योनेन मे सन्ति- स्व ( १९ ) । सुश्रतेनं मे संततष्ठख । ब्ह्मवचेसेनं मे संतिष्ठसख । यज्ञस्यदि- मनु संतिष्टख । उपते यन्न नमः| उषं ते नम॑ः । उषं ते नम॑ः, इति। हे यज्ञ कंयुवाकरूपयत्नाङ्ग ते नमोऽस्तु । किच हे यज्ञते नमो नमः पनः <तनपस्काराऽस्तु । आद रातिदाय्ोतनाथमेवमभिधानम्‌ । हे यज्ञ मे धिषेन ्ा०७अन०६] कृष्णयञुर्वेदीयं तैत्तिसीयतब्राह्मणमू । ११०३ सवापद्रवोपरमनरूपेण संतिष्ठस्व समानि गच्छ । तथा स्योनेन सखप्राप्चि रूपेण सुभ्रतेन सुष्टु निष्पन्नत्वाकारेण व्रह्मषचंसेन मच्रवटेन च संतिष्ठस्व । तथा यज्ञस्य यजमानस्याद्ध फरपनुरक्षीषल संतिष्ठस्व । हे यङ्ग ते तवोप समीपे नमोऽस्तु । उयभिधानमत्यादराथेम्‌ । अथ तण्डुटग्रक्षाटनजरस्योत्करदेले निनयनाय मत्रमाह- (9९ | क । न जल-कटडा क्रवमापानाम्‌ । या न्यङ्गं ञं ¢ ॥ ॥ % ^+ प ॥ अउवररत्यतं । रक्षसा मामरधयम्‌ | अ 1 ८, ् परस्तत्परवहतादेतः (२०); इति। तण्डुखानां कणादिनिरसनेन रोधनं फटीकरणं तन्निवारं कर्तेव्यम्‌ । तथा क्रियमाणानां तण्डुखानां सबन्धीं न्यङ्गो निकृ्णंश्ः कणादिरूपो यः खसाऽ वतिष्यते रक्षसां भागयं तकणादिरूपमङ्ग हे, आप इतोऽप्मात्स्थानादसव- हतासकषणान्यत्र नयत । अथान्वादायेपचने पिष्टडेपस्य रामे मच्रपादर- ® कन | | ^+ उल्ल मुस यच्‌ शष । जाशाछषं दषा यकपारं । अवप्रषीं विप्रषः संयजामि । विध्रे देवा हविरिदं ऊुंषन्ताम्‌ । यत्ने या विप्रषः सन्तिं बहीः । अयां ताः सवाः सि्टः सृर्हता जहीमि ; इति। उलखरादों क्पालान्ते द्रव्ये यदचतििष्ठमािश्ेषाऽऽशिषटमभृत्ते सरवे पिष्ंज्ना अचपषः प्रधानाहतावनपयक्ता विप्रषो ठेपास्तान्सवान्सयजामि सभय बहौ प्रक्षिपामि । इदं हविधिन्वे देवाः सेवन्ताम्‌ । किचास्मिन्यन्न उटखटा- दावनाश्िष्टा विध्रषो या बहयः सन्ति ताः सवौ अप्यस्नावेव स्विष्टाः सुषु देवतोदेरेन लयक्ताः सुहताः यष्ट परक्िष्ना्च यथा भवन्ति तथा लुहीमि। अथाऽऽदित्योपस्थानाथाः षण्पन्राः । तत्र प्रथपमाद्‌- उद्यन्नद्य मित्रमहः ! सपलनन्मे अनी माताम कनन |, 4/१ क भा ०0 = १ कद्वदः ११०४ श्रीपत्सायणाचायेविरचितभाष्यसमेतम्‌-- [तृतीयकाण्डे नशः । दिवनाचिदयुता नहि । निम्रोच्नधरान्कृधि (२१)? इति। हे पित्रमहोऽनकरतेजोयक्ताऽऽदितय त्वपुयक्दये गच्छनयबाहै मे सपत्ना ५ ८५ ञशचननीनश्ो नाश्य । तस्पफार्‌ उच्यते-दिवा विद्यता विद्यातपानया तीक्ष्णया भासैनाञ्शच्रञ्जहि नाशय । अथ निग्रोचन्नस्तं गच्छन्नपरानिष्ृष्ट न्करधि कर्‌ राजां तमसेव पीडितान्दुर । अथ द्वितीयमाह- र क उद्यन्नद्य वि नां भज । पिता पुत्रेभ्यो यथां । दीवायखस्यं रैशिषे । तस्य ना दहि दूय? इति। हे सुयीव्ास्मिन्नेबादन्युयंस्तवं नोऽस्मभ्यं विभज धनादिकं पृथक्पृथ्देहि । तत्र दृष्टान्तः--यथा रोके पिता पुत्रेभ्यो विभज्य ददाति त्वत्‌ । कंच ^ क दीषोयुखस्य हेशिषे समर्थोऽसि । नोऽस्मभ्यं तस्य तदी्ायुष्टं देदि । अथ तृतीयमाद- उ दन्न रमत्रमहः । अरहर द्विम । रोगे मम॑ सूर्य । हरिमाधं च नाञ्च, इति मित्रम्येऽनुङ्खतेनोयुक्त हे सूयोदययास्मिन्दिन उथ्यज्चदयं गच्छन्नत्तरामतिश ९५८ र). येनोत्कृष्टां दिवपारोहन्पम हृद्रोगं मानसीं पीडां हरिमाणं च दहरितता शोक प्रभव वेवण्यं व्यापिप्रभवं विरूपत्वं च नाश्य । ` अथ चतुथमाद- शुकेषु मे हरिमाणम्‌ । रोपणाकाश्च दभ्मपि (२२) । ` अथो हादद्रिविषु मे । हरिमाणं निद््मसिः इति। ` +^ 4 मे मदीयं हरिमाणं हरितवर्णं चक्रेष पक्षिविकेवेषप ततापि रोपणाकास स्रीनातिषु दध्मसि स्थापयामः | ते हि हरिमाणं भायेयन्ते । अथो अपि चं हारिद्रवेषु हरितालदुमेषु मे ममर हरिमाणं निदध्मसि नितरां स्थापयामः । ्पा०७अदु°६। कृष्णयसुरवेदीयं तेत्तिरीयत्राह्मणम्‌ । ११०५ अथ पचपवहट- उदगरादुयमादियः। विश्वेन सर्दसा सह । क ॥ नध कै ० (१) = | ६१ मम रन्धरयव्‌ । मां उह द्विषतां रथम्‌, इति। अयमादित्यो विश्वेन सदसा सर्वेणापि बटेन सदोद्गादुदयं पराप्तान । कि कुवन्मम द्विषन्तं चरं रन्धयन्हिसयन्‌ । यस्पादयमेवं कुषचदेति तस्मादस्य प्रसादादह द्विषतः सकाशान्पो रपं मेष हिसा प्रात्रनानि। अथ षट्रमरह र ॥ श = ॥ + च 8, ॥ श 0 यां नः शपादृश्चपतः । यश्च नः शप॑तः | । उ | (~ शपात्‌ । उषाश्च तस्म निभ्रक्चं । व ५ १ रू | "क शवं पप्र सूहताम्‌; इति, अश्रपतोऽनाक्रोशतो नोऽस्मान्यः श्वः रापाच्छपत्यधि्षिपति यथान्यं शयुः रपत घाक्षपता नोऽस्पाञ्क्ञपासत्यपिक्षिपति तस्मं तदथं तसिपिन्नव- स्थापायदुदुवावं ननचुर्चाद्‌ यास्तपयद्‌ववहारचदवा। सव पापमपस्पदय पाप स्ह सप्रहता सगत कृत्वा तस्सिन्नत्र स्थापयताद्‌ । अय स्वद्धा अच्च इस्युपस्षायन्वनद्‌ध्वपाहदनपरस्यापस्थान पन्रपाह- या नः सुपलो यी रणः । मतेऽ- भिदास्ति देवाः । इध्मस्येव प्रक्षा यतः । मा तस्योच्छेषि चन, इति । हे देवा यो पर्ता मनष्यो नोऽस्माकं सपत्नः शन्नः सन्नर्थं चिन्तयति| यथास्माभः सह रणां युद्धकार। सन्नमिदासप्युपक्षपयति तस्योभयविधस्य सवान्ध केचन धनादिकं माच्छेष्यवरिष्टं मा कुरुत । कि तु सवं विनाञ्चय[त| | यथा प्रक्षायतः प्रकषण क्षांयमाणस्य दह्यमानस्येध्मस्य कास्य न कोऽ्प्य- शाऽवार्ेष्यते तद्त्‌ । ष । अथामिचरत उपवेषोद्रासने विकस्पित मत्रपाह- अर्वदृष्टः परापत । रार ब्रह्मपर = १२१ ११०६ श्रीमत्सायणाचायंविरचितमाष्यसमेतम्‌-- [तृतीयकाण्डे शितः। गच्छामि्रान््विं । मेषां कंचनो च्छिष ( १२ ); इति ॥ पतिः प्रनाप॑तये तपखी वाचा सौम॑गाय पर्नं पिन्वस्व दुमेरायुं देवयानौनमऽ- र" ` न्तरिकषेऽहमुततरो भूयासं प्रनापंतिरसि सर्वतः श्रितः प्रविं देवतमिवाजजितं थिवी हयतामञ्निराशी्रद्श्चत समुवास हुते स्योनेन मे संतिषटस्वेतः षि दध्मस्यू- हतामष्टौ च ॥ परिस्तणीत भवनस्य मध्ये मद्यं पक्व भवनानि वस्ते सामे धक्ष्व॥ | कद क दूति कृष्णयजवंदीयतेत्तिरीयब्राह्यणे त॒तीयाएटके सप्तमाध्याये षष्टो ऽनवाकः ॥ ६ ॥ हे, उपवेषावख्ष्टो मया क्षिप्रः परापतापनराद्रततो भव । शयो बाणो हिस- कस्त्वं ब्रह्यसंक्षिनो मत्रेण तीक्ष्णीट्तः सनितः स्थानाद्च्छ । गत्वा चापित्ाञ्गचरन्पराविस पविहय चेषाममित्राणां संबनिि किचिदपि ग्रहादिकं मोच्छिषोऽवदिष्ट मा काषींः। अत विनयागस्तग्रह्‌ः परि दोहो परिपरषा भृपते ब्रह्मणा तिः । अहं इतो जपद्धौदयुत्कर स्वनुमच्रयेत्‌ ॥ १ ॥ चतुस्तु वेदिसंखष्टि मपिवदिकृति तथा | यो मा स्तम्बयसुश्वाणां वदिर्वेद्यास्तति चतः ॥ २॥ आस्मस्तु परिधीन्विच्छि विधुती प्रस्तरं त्वयम्‌ । लुदूपमृद्‌ धुवास्तस्रस्िखभी ऋषमः सखुवम्‌ ॥ ३ ॥ इय स्थालां पुरांडाश यज्ञोऽसीलयभिसंस्पृशेत्‌। ` इद्‌ क्षार यत्पृदध्ययं वेदं निदधाति हि| ४॥ अय सवहवेःस्परा या न पद्द्रा्रपदनम्‌। अभ्रेऽप्र माष्टि चापाप्रीघ्रभागमुपमन्रयेत्‌ ॥ ५ ॥ मनाऽद्धिमाजयेद्यं ते समिद्धागन्यभिमन्रणम्‌ । अभ्रऽ्नि मष्ट वेदिस्तु जपेत्संमागेकाहुतिम्‌ ॥ & ॥ १क, चिद्वीकृतः प्रपा ०७अनु०७] ृष्णयसवेदीयं तेत्तिरीयव्राह्मणम्‌ } ` ११०७ दिवः प्रस्तरसंहारं यज्ञेति शेयुवाककफम्‌ । तरिस्तण्डुलक्षाखनं तु निनयेदुत्करे युट्‌ ॥ ७ ॥! पिष्टटपाहुतिशद्यन्नादिलयमुपतिष्ठते | यो नः पूत्रागन्युपस्थानयुपवेषं यजदद । ८ ॥ 0 ¢ (® इति श्रीमत््ायणाचायेविरचिते माधवीये वेदाथप्रकाज्ञे ृष्णयज्वेदीयतेत्तिरीय- ब्राह्मणमाष्ये तृतीयकाण्डे सप्तमप्रपाठके षष्ठोऽनुवाकः ॥ ६ ॥ अथ सप्तमोऽनुवाकः \ ` पननयरवायजलारः क र चत॒थेप्पषटेष्षनवाकेष दश्पणमासेष्टिेषा मन्रा उक्ताः । तेषु मत्रेषु याजमानत्वादिविभागः कस्पस्त्रादवगन्तव्यः । उत्तरेष्षनुवाकेषु सोमाङ्गभता पत्रा उच्यन्ते त्रासिन्ननुवाके दीक्षाङ्गमव्राः । आदो तावदेव यजनार्थ दैवतोपस्थानमच्यते । यद्क्तं सूच्रकारेण--"'अपि वा न देवयजनं याचेदे- वता एवोपतिष्टेत' ` इति । तत्रोपस्थाने मन्रमाह- ® | £\ ® + सक्षेदं प॑श्य । वि्धतंरिदं पश्य 1 नाकेदं ` प॑श्य । रमतिः पर्निष्ठा । ऋतं वर्षिष्ठम्‌ । अमृता यान्याहुः । स्रु वरिष्ठा अक्षम विभाति । अनु बावा्थिवीं देवपुत्रे, इति । हे सक्ष सहनशीट रात्रणामभिभावकाम्ने, इदं देवयजनं परयामुजानीहि । हे विधते; सवेस्य विविधं धारक वायो त्वमपीदं प्य । हे नाक सुखक स्थानस्थिताऽऽदिलय त्वमपीदं पय । इयं च देवयजनमूौ रमति; पना चास्तु । रमन्तेऽस्यां देवपितमनुष्या इति रमतिः । अतिशयेन व्यवहारयाग्या पनिष्ठा । ऋतं यज्ञं वर्षिष्ठं परटदधतमं भवतु । यानि चान्यानि प्राखशसदह्‌ षिधानादीन्यपेक्षितान्याहुस्तान्यप्यमृताऽमृतत्वस्य फटस्य साधनानि सन्तु | वरिष्ोऽत्युत्तमः सूर्यशाक्षभिरक्षिस्थानीयेरदिमिभि विभाति विविधं प्रकारते । देवाः पजा ययोस्ते देवपते तादयो द्यावाप्रयन्यावप्यनुक्‌खं भवताम्‌ । ~~~ १ ख. 'मिमारका । २क..ख.. रिष्ठ उरूतमः} . . ११०८ शरीमर्सायणाचायविरचितभाष्यसमेतम्‌-- यदुक्तं सूत्रकारेण-“अथास्ने क्षौममहतं महट्रासः भरयच्छति तत्परिष्- ` ति इति । तत्र परतिप्रहे मच्रमाह- तपत दीक्षाऽपि तपसा योनिः । तपौि हणो योनिः (१ >) । ब्रह्मि क्षत्रस्य योनिः । क्षच्रम॑स्तस्व योनिः। (१५, तम॑सि भृरारमे। नद्धां मनसा दीक्षा | र ¢ १ ९५ तपसा । ररवश्वस्य ञ्चुवनस्याषपल्लनाम्‌ ०५ सर्वकामा यर्जमानस्य सन्तु, इति। हे क्षौम दीक्षाऽसि खं दीक्षासाघनमप्ि । तपस एकसलानादिनियमरू- ` चस्य योनिः कारणमसि । तच तपस्त्वमेवासि तस्यापि कारणत्वात्‌ । ब्रह्मणो बरह्मवच॑सस्य योनि; कारणपरसि } करणत्वादेव तच ब्रह्माऽपि त्वमेवासि । क्षत्रस्य बस्य योनिरसि । अत एव तदपि क्षन्न त्वमेवासि । क्तस्य यत्तस्य योनिरसि । अत एव तदप्यतं त्वपेवासि । भूयेज्ञद्राय सवेस्य भावयिताऽह मनसा सह द्धं कमानुष्टने विश्वास्षमारमे ) तथा तपसा सह दीक्षां नियम- विरोषमारमे । कीदरीं दीक्षां विश्वस्य मृबनस्य स्वस्य भतनातस्याषिपत्नीं यत्ञद्रारेणाधिकं पाख्यित्रीम्‌ । ततश्च यजमानस्य स्वे कामाः सन्तु संप ताम्‌ । | यदुक्त सृत्रकारेण--““ पणोहुति£ दुयमानामनुमन्रयते ` इति ।! तत्र मन्रमाह- वात प्राणं मनपराऽन्वारमामहे । प्रजापतिं यों भवनस्य गोपाः) सना मत्या घ्राय्तां पाख हयः (२) ज्योग्जावाजरामशामाह, इतति । यः प्रजापतिभेवनस्य गोपा रक्षकस्तं प्रजापति वातं देहाद्रहिवायुख्षं देद- रयान्तः प्राणरूपं मनसा भक्तियुक्तेनान्वारभामहेऽनुक्रमेण परिग्रहीमः । सं प्रजापतिर्नोऽस्मानपमृलयोख्धायतायहसः पापा पातु । न्योग्जीवाधिरकारं &) $^, जीवन्तो जरामश्चीमटि स्थविरसं प्राघ्रपः। ्पा०७अनु०७} ृष्णयज्वेदीयं तेत्तिरीयत्राह्मणम्‌ । ११०९ अथ दृष्णाजिनस्य चतुर्दियु पध्ये च स्परे मन्रमाह-- इन्द्रं शाक्कर गायत्रीं प्रप । तां ते युनभ्ि । इनदरं शक्कर शिष्टं प्रप॑ये । तां ते युनभ्मि। इन्द्र॑ साक्रर जगतीं प्रप्य । तां तं युनभि । इन्द्रं शाकरानष्टयं प्रप । तां ते युनन्मि। इन्र राक्र पङ्क प्रपये (३) । तां ते युनभ्मि? इति । ह इद्र शकर शकर छन्द {सामिज्शक्तिम्ाच्चदनुहया गायत्रीं देवीं भये भामि । ते त्वदीयां तां गायत्री युनञ्म्पस्मिन्कमंणि युक्तां करोपमि। एवमुत्तरत्रापि योज्यम्‌ । अथ कृष्णानिनमारूढस्य जप्यं मनच्रमाह्‌-- आऽह दीक्षाम॑रुहमतस्य पलीम्‌ । गायत्रेण न्दुसा त्रह्मणा च । ऊतः सयंऽधाये । सयमृतऽपायि । ऋतं च मे सयं चामूताप । व्योतिरमूवः सुव॑रगमस्‌ । सुवे रोकं नाकस्य | षम्‌ । वरघरस्यं॑विष्टप॑मगमम्‌, इति! ऋतस्य यङ्गस्य पत्म पाटयि्रीं दीक्षामहमरूहमारूढोऽस्मि । कौश ऽईं गायत्रेण च्छन्दसा छन्दोभिमानिदेषेन ब्रह्मणा मत्रेण चानुग्रहीतः । तादृशस्य पप सले स्थापितं सलयमृते स्थापितम्‌ । मानसमृतम्‌ । वाचिकं सत्यम्‌ । कतं च सलं चेल्येतदभयं मे मपामृतां सवेदा मयि वर्तताम्‌ । तथा सलयहं ञ्योतिरभप्र पर ज्योतिरेव संपत्स्ये । ततश्च सुवः स्वगंमगमं॑ गमिष्यामि । ततश्च समपि स्वर्णख्यं रोकं गमिष्यामि। ततो नाकस्यात्रि्यमानदु;खस्याऽ- दिल्यमण्डटस्य पृषटपुपरिभा गमिष्यामि । ततो ब्रघस्य परिषदस्य परमात्मना विष्टपं स्थानमगमं गमिष्यामि। [करणाकरं ^ कम ाोनोमनन न | यिन रो कात नकनमनि क्ण १ क. "नसं तथ्यम्‌ ! २ क. परिदटस्य । १९१० शरीमस्सायणाचायेविरचितभाष्यसमेतम्‌-- (रततीयकाण्डे- सूजकारेण दीक्षितं प्रव्यक्तम्‌ --““ अथेनमध्वयुंराभिमन्र यते ”› इति । ततर मत्रमाह- ¢ ® एथिवी दीक्षा ( £ ) । तयाभ्भचिरीक्षयां । ^+ (क ®. दीक्षितः । ययाभ्यचिदृक्षया दीक्षितः । तया तखा दीक्षयां दीक्षयामि । अन्तरिक्षं क ¢ दक्ष । तया वादाक्षया दक्षतः । य्या वायदाक्षयां दीक्षितः । तयां खा दीक्षयां दीक्षयामि) बो रक्षा । तयाऽऽदित्यो दीक्षयां दाक्षतः। ययारगद्स्या दाक्षया दक्षतः 4)। ® ॐ | ९५, तया खा दीक्षया दीक्षयामि । रिं दीक्षा तया चन्द्रमा दीक्षया दीक्षितः । यथां चन्दरमां दीक्षयां दीक्षितः । तयां ला दीक्षयां दीक्ष- यामि । अपो दीक्षा । तया वरणो राजां ५ ९ दीक्षया दीक्षितः । यया वरणो राजां दीक्षयां दीक्षितः । तया खा दीक्षयौ दीक्षयामि । जोषधयो दीक्षा (६) । तया सोमो राजं दीक्षयां दोक्षितः। यया सोमो राजां दीक्षयां दीक्षितः। तया वा दीक्षयां दीक्षयामि । वाग्दीक्षा। ® ¢ तया व्रणा दाक्षिया दा्षितः । यया प्राणं दक्षया दक्षतः । तया खा दीक्षया दीक्ष यामि । एववा ता दीक्षमाणमनु दीक्षताम्‌ । प्रपा०७अनु०७] कृष्णयज््ेदीयं तेत्तिरीयत्राह्मणम्‌ । ` १११९१ अन्तारक्ष तवा दाक्षमाणमनु दीक्षताम्‌ योस्वा दक्षमाणमनु दीक्षताम्‌ (७) दि्स्खा दाक्षमाणमनु दीक्षन्ताम्‌ । जपंस्वा दीक्ष॑माण- मनु दाक्षन्ताम्‌ । जंषधयस्ता दीक्ष॑माणमनं दाक्षन्ताम्‌ । वाका दीक्षमाणमनु दीक्षताम्‌। ऋचस्त्वा दीक्षमाणमनु दीक्षन्ताम्‌ । सामानि रवा दीक्षमाणमनु दीक्षन्ताम्‌ । यज्ञ्॑षि वा दक्षमाणमनु दोक्षन्ताम्‌ । अर्हश्च राभश्च | कृ्षेश्च दरषश्च । विषिश्वाप॑चितिश्च (८) । अआप्श्वोष॑धयश्च । उर्कीच सूनृतां च । तास्वा दीक्षमाणमनु दीक्षन्ताम्‌ › इति। ययं पृथिवी सा दीक्षाया निष्पादकत्वादीक्षा तया पृथिव्वात्मिकया दीक्ष ऽभिदीक्ितः सेस्कृतः । अभ्रः संस्कारिकया तया दीक्षया ह यजमान त्वां ९ क्षिपा । एवमन्तारेन्षयुदिगाषाधेवाक्् योज्यम्‌ । हे यजमान दीक्षमाणं सस्करभाज तवामनु प्रथवां देवता दीक्षतां संस्कारयक्ता मवत्‌ । एवमन्त सभादष्वापि यज्यम्‌ । अहराद्यभिमानिनो देवाश्च दीक्षमाणं वामत दीक्षन्ताम्‌ । ` यदुक्तं सूत्रकारण--““ पुरस्तादक्षिणीयाया आहवनीयं यजमान उपति एते '` इति । ततर मत्रमाह- स्व दक्ष दक्षापतेह साद्‌ । देवानार सुम्नो ` महतं रणाय । स्वासस्थस्तनवा सविश्चस्व । ` पतवाष्‌ सूनव जासुशेवः । शिवोमां १क. श्व्याह्याया। १११२ श्रीमत्सायणाचार्यविरवितमाष्यसमेतमर-- [रेतृतीयकाण्डे- शिवमाविश । सयं म॒ जासा । श्रद्धा मेऽक्षितिः (९) । तपौ मे प्रतिष्ठा । सवित्र सूता मा दिशे दीक्षयन्ठ॒ | सयमंस्मि, इति । हेऽ त्व से खये दक्षे वृद्धे स्थान इह कर्मदेशे महते रणायालन्तर- पणाथं सीदोपविक्च । कीदश्चस्त्वं दक्षपिता दक्षस्य कुमरस्य यजमानस्य पाल- यिता देवानां सुख्नः सुखदैतुः स्वासस्थः शोभनासनस्थितस्तनुवा शरीरेण संविशस्व सम्यगिह परविश । सूनवे पितेव यथा पुत्राय पिता सुखरैतुस्तद्रदा- सेव एधि सवेतः युखेन सेवितं योग्यो भव । शिवः श्ञान्तोपद्रुवस्त्वे शिवं शान्तोपद्रवं भामाविश् । सवत्पमसादान्पे ममाऽऽत्मा स्वभावः सलयमस्तु सस्य कस्वभावो भूयास्तम्‌ । तथा मे भद्धाऽक्षितिरक्षयाञ्स्तु । तपा मे रिष्ठा स्थयहेतरस्त । सवित्रभरसताः सबित्रैवानुङ्गाता दिशो पा दीक्षयन्तु सवेनेव $) 0 दीक्ितत्वेन मां स्थापयन्तु । दृदानीमहं सदयमेव परं ब्रह्मास्मि न तु मतयः अथ प्रायणीयाया; पुरस्ताद्यदुक्तं सुत्रकारेण--“ अहं त्वदरम्याजुहान इवयताभ्यामाहवनीय यजमान उपतिष्ठते "` इति । तत्र प्रथं मच्रमाह्- अहं तदस्मि मदपि खमेतद्‌ । ममास यनस्तव यानरस्म । [हि = 4. _ 1 [र भर्मव तन्वह हजन्यव्यन्च । उतः पितरे रकृङृज। तवेदः ? इति । हेऽगरेऽहं सदसि तवत्तः सकाक्ना्जपानोऽस्ि) खमप्येतद्रपं मदसि मत्तः सकाशादेतदाहवनीयरूपं पराञमोषि । सया ह्याधीयमानस्य तवाऽऽहवनीयत्वम्‌। . अतः कारणाखं मम योनिरहं च तव योनिः कारणमस्मि । देऽपे ममेव संस्तवं मदीय एव भरस्व हव्यानि बहु । हे जातवेदः सवेत्र पः पितरे टोकट्त्स्थान- संपादको भवाति , अतो यथा मया तव स्थानं संपादितं तथा सवयाऽपि मम पुण्याकः संपादनीयः। ४ अथ द्वितीयमाह- ` नासतः मीक एवाव । ऋ ` प्रपा०७अबु०७] कृष्णयञु्वदींयं तेत्तिरीयव्राह्मणम्‌ । ` १११३ स्व्‌ धावमानाः ९।८्ब | आकष ॥ क न्तस॒धस्थं अध्युत्तरास्मन्‌ ( १० ) । @>५ ॐ { भ, रज 1 |) १ | | विश्व दवा यजमानत् सादत; इति। देऽ आजहानो देवानाहयन्सुपरतीकः शसोाभनाङ्गः सन्पाध्या साधनीया मत्रे; संस्करणीयां स्वां योनिमासीद स्वकीये सथाने षष्ठि । है चिष्वे देवा ययं यजमानघ्ोत्तरस्मिन्रकृष्टे सधस्थे सहावस्थानयोग्येऽसिन्स्थानेऽधिसीद- ताधिष्ठाय तिष्व । अथ सोमक्रयणी पदपिषये यदुक्त सूत्रकारेण--“ निष्करम्यमाणेषु यज ¢ #~ पानोऽनवरतेयित्वा "` (?) इति । तत्र मत्रमाह- ¢. क ® एकमिषे विष्णुस्वाऽन्वेतु । हे उजं विष्णु स्तवाऽन्वद । जीण व्रताय विष्णु्वार- न्वेतु । चतारि मायां भवाय विष्णुस्वाऽ- | न्वेतु । पञ्च पशुभ्यो विष्णुस्तवाऽचतु । षृइायस्पोषाय विष्णुस्ताऽ्न्वेतु । सुप्र सप्रभ्यो हो्राभ्यो विष्णुस्साऽन्वतु, इति । हे सोमक्रयणि त्वापन्विषेऽन्नाथं विष्णव एक प्रथम पदभतु प्राम्मोत्‌ | तथा तापन, उजं रसा दवे प्रथपद्वितीये पदे विष्णुरेतु राग्रातु । एवमुत्तर चापि योज्यम्‌ । व्रताय कमाचुष्ानसिख्यथं मयोभूः सुखस्य मारवा वुः मयोभवीतो अभिवात्रस्राः" इति पत्रान्तरात्‌ । तस्य सवन्धा माया, णस्तदर्थं पञ्चभ्यः परव्थं रायस्पोषाय धनपुष्टयथ सप्तम्या द्तराच्वा होता भैजावरुणो ब्राह्मणाच्छंसी पोता नेषएाऽच्छाककि आद्र इत्यतर्‌, सप्तभ्यो होत्राभ्यस्तदीयसामथ्यंसिद्धचयथेम्‌ | यदक्तं सत्रकारेण--““ सप्तमे पदे जपति ` इति । ततर मत्रमाह-- सखायः सप्तपदा अभ्रम । सख्यतं भ्यस्तवीय । ~ १११४ भीमत्सायणाचाथपिरनिताप्यसमेतम्‌-- [इतृतयकाष् ` गमेयम्‌ ( ११ ) । सख्यात्ते मा योषम्‌ । सख्यान्मे मा योष्ठाः, इति । , सभ्रपद्‌स्त्वया सह्‌ सचारवन्ति सप्तसं ल्याकानि पदानि येषामसाक्रं ते वय तव सखाय।ऽमूमर सपन्नास्ते त्वदीयं सख्यं गमेयं प्राग्रुयाम्‌ । ते त्वदी यात्सख्यान्मा साषपह्‌ परथग्भतामा भूवम्‌ । म मदयात्सख्यान्मा याष स्त्वमपि पृथग्भ्रतो माभव। यदृक्त सूत्रकारेण-- “सवरस सुब्रह्मण्यासु सुव्रह्मण्यमन्वारभ्य यजमानो जपति इति । तन्न मन्रमाह- साऽपि सुत्रह्मण्ये । तस्यास्ते एथिवी पादैः । साज सुब्रह्मण्ये । तस्यास्तेऽन्तरिक्षं पाद॑ः । साअ सुब्रह्मण्ये । तस्यास्ते बोः पादः । साऽ्ि सुत्रहमण्ये । तस्यास्ते दिशः पादः ( १२) । परोरजास्ते पञ्चमः पादः । सा न इषमूै धृक्ष्व । तेज इन्द्रियम्‌ मल्यर्वचसमन्नादयम्‌ ; इति । £ अव्रह्मण्याख्य देवते त्वं सा प्रसिद्धाऽसि । तस्याः प्रसिद्धायास्तव दाचन्यक्रः पाद्‌; । एवमुत्तरत्रापि योज्यम्‌ । रजपंः परस्ताद्रतेमानः साखिक आदल्यः पररजास्तथाविधपर्चमपादयक्तात्वं ग्‌ -स्माकप्षमनमूज रसवच दृह्व सपाद्य । तथा तेजआदिक च संपादय। जय सातक्या वेद्‌वमाने मन्रमाह- वामन लां पयस्वतीम्‌ । देवानं धेनु युदुवामनपस्फ़न्तीम्‌ । इनदरः | _ पहु । क्षेमो अस्तु न» इवि। ~“ 1 ९ 9 अ : - ` 9 ख.ग. ग्य मत्सत २ग..श्व पुरः 1 ्पा०७अनु०७}] दूष्णयजुरवेदीयं तेत्तिरीयत्राह्मणम्‌ । ` १११५ हे वेदे स्थां विमिमे विशेषेण पिति करोमि, इयती वेदिरिति निधिना कीरशी पयस्वतीं यागद्रारण विदतं दवाना धन धतव्रत्प्रीणयिन्नीं स॒दघां राष्ठ काप्रानां दोग्धरीमनपस्फुट्तीं भातिक्रूट्यमपतिपयपानाम्‌ । इद्श्यां वेधा मिन्धोऽस्पदीयं सामे पिवत्‌ तेन चास्माकं क्षमाऽरागोऽस्तु | अथ वेदिकत॒न्पाति म॑षमतच्रमाद- इमां नराः कृणुत वेदिमेयं । वसुमती रद्रव॑तीमादियवतीम (१३) । वष्मन्द्विः। नाभां एषिन्याः । यथाऽयं यजमानो (~ अ । [र 1 क ५ [प न्‌ एरष्यद््‌ । दव्य सावत त्वे , इति। ह नरा बेदिकर्तारः पुरुषाः सवितुः मरेरकस्य देवस्य सवेऽनु्ञायां सलया- पयं यजमानो यथान रिष्येन्न पिनहयेत्तथा पृथिव्या नाभावुपरि दिवः स्वस्य हेतौ वष्पै्नच्छिते प्रदेये यूषमागयेमां वेदिं इणुत । कादश वसाः दिमतीं तेषां प्रियामिलयथः। अथ तस्या वेदेरमिपन्नणे मघ्रमाह्‌-- | चतुःशिखण्डा युवतिः सुपेशाः 1 दरृतप्रतीका मुव॑नस्य मध्य । तस्या सुपणावधि यो निविष्ट । तयेदैवाना्रपि भगवम्‌, इति। चत्यारि क्िखण्डस्थानीयानि कोणानि यस्यासौ चतुःशिखण्डा युवतिर्या वनोपेता योपेव देवानां भरी तिहुः) अत एव सुपेशाः शोभनरूप।पता पतप तीका घं परतीकं प्रथममासाच्त यस्यां सा घृतप्रताका तादा बदि(रय व्‌ नस्य छोक्कस्य पध्ये वैते । तस्यां वेच्यापध्युपरि स॒पणे। पाक्षसदशा यावा वाय वेते त्ाभिदबेभ्यो द्वीपि बहति वायुस्तत्फलभ्रता दृाषेमु्पादयाति । ततस्तयोरमिबास्नोरन्येषां च देवानां हे वेदे तं भागषयमाधकमननायस्त- रप भवाति । अथ वेद्याः सकाशादधोष्स्य बदिशक्षेपणे मत्रमाह-- ह अप जन्य भयं द्‌ । अप चक्राण १११६ भ्रीमत्छायणाचायविरचितमाष्यसमेतम्‌-- [दतृतीयकाण्डे- £ = | क वृत्तय । ग्रह पामस्य गच्छतम, इति । हे दक्षिणहविधानरूपश्षकट त्वं जन्यं जनेषु वतमानं भयपपनुद । हे, उत्त. ` + प रहविधान चक्राणि परबलान्यपवतेय, एतट्टोष्टवदपगमय । हे दविधाने यवा. भे सोमस्य ग्रहं गच्छतं प्राश्ुतम्‌ । अथ पशोः संज्ञप्यमानस्य पराषत्तौ मत्रमाह- दवार इदि पृधाभः सुगनिः। = यत्र यन्ति सुकृतो नापि दुष्कृत॑ः। तना दकः परावता दवातु, इति| बरह्मणो निरर्दसः पङ्क प्रप्य दीक्षा य्याऽऽद्ित्यो दीक्षयां दीक्षितस्तयां ता ` दीक्षय न्गमेयं भै \ क्षयाम्याषपया दक्षा बोस्त्वा दीक्षपाणमन्‌ं दीक्चतामपचितिश्वाक्ितिरुचरस्मि- ए दिशः पाद आदिव वतेय पञ्चच दति कृष्णयलजर्वदीयतेत्तिरीयवाह्यणे तक्तीयाष्टके सप्तमाध्याये सप्तमोऽनवाकः ॥ ७ ॥ दे पशा तवपेतदेतेन सज्नपनन्याफरेण न वा उ सपेथा नेव भियसे। अत एव न रिष्यसि न विनहयसि फ तु सगेभिः सष गन्ते शक्ये; पथिभिमोर्भे- दवानिदेषि देवानेव प्रामाषि । यत्र यम्मिन्चत्तमछके सङकतः प्ण्यदरत एव यन्ति गच्छन्त दुष्कृतः पापिना नापि नेव गच्छन्ति तत्र तस्मि्चत्तपरोके सार्वेता द्वस्त्वा दधति स्थापयतु । > श ५ सत्र ववानयायसग्महः अथ ज्योतिष्टोपमत्रा देवान्सक्षोपतिष्ते । दौल्ञाक्षायं प्रशृहाति वातं पृणाहुति जपेत्‌ ॥ इन्द्राजिन स्पृशेदाऽदं तदारूढो जपेत्पृथि । यजमानं मत्रयेर्स्वे स्वाम्यश्चियुपतिष्ठते ॥ २॥ अहमाजुहान इति द्वाभ्यां वहैरूपस्थितिः। एकामत्यकदायन्याः पदानिलनुवतयत्‌({) ॥ ३ ॥ (चि. प्रपा०७अनु०८] ृष्णयज्ुवदाय तत्तरोयत्राह्मणम्‌ । १११७ सखा जपदन्लयपदे सुव्रह्मण्यमुपस्पृशेत्‌ । जपेत्साऽसीलयमं मन्नं विमि वेदिं विमातिदहि।॥४॥ इमां नरास्तु संमरेष्य चतुदिं तु मन्रयेत्‌ । अप रष क्ञषपन्नत [तवत्त पञ्चविध ॥ ५ ॥ च + &. ५ भ इति श्रीमत््ायणाचायेविरचिते माधवीये वेदाथप्रकाश्ञे कष्णयनुर्वदीयतैत्तिरी यत्राह्मणमाष्ये तृतीयकाण्डे सप्तमप्रपाठके सप्तमोऽनुवाकः ॥ ७ ॥ जथाष्टमोऽनुवाकः । सप्तमे दीक्षामारभ्याभ्रीषोमीयपलुपयेन्ते पयोगे छिद्रपूरणाथां ये मत्रास्तेऽ- भिहिता; । अष्टमे पञ्चुविषया मत्रा उच्यन्ते । यदुक्तं सूत्रकारेण--“ यदि पररुपाढरतो वाहयेत यदस्य पारे रजस इत्याहुति जुहुयात्‌ '' इति । तन्मन्र- पाटस्तु- र ॥ 1 * कि क यदस्य पार्‌ रजब्घः । ॐ उवात- | (प रजायत । तन्नः पदति दिषः। अय वश्वानर स्वाह इति) हे वैश्वानर सबेमनुष्यरितकारिन्न्रेऽस्य रनसा रजागुणयुक्तस्य संसारस्य परे परीरे रजोगणास्पष्टे स्थाने शुक्र निमेकं स्वदौयं यज्ज्यातिरजायत , तञ्ञ्योतिर्नाऽस्माकं द्विषः शत्रनतिपषेद तिश्चयेन विनाञ्चयतु; स्वादद च स्वाह तमस्तु | यत्पशोर्याशनं शब्दनं तनिमित्तदोमाथे एको मच्र उक्तः । अथ तत्रैव मत्रा न्तरमाह- यस्माद्धीषाअ्वाशिष्ठाः । तता न अभयं कृधि । प्रजास्यः सवाभ्या म्र । नमा इद्र माः इति। हे पश्चो यस्मात्कारणाद्धीषा भीलया त्वमवाशिषाः शब्द इतवानातस तनो (कः मारणात्पापान्नाऽस्माकमभर्य छवि यचा पापभातिनाोद् तथा कुर्‌ । एकच्‌ न नसमकमननणदनेनेतनो" क पी 1 १ कै स्वमन । १११८ श्रीमत्सायणाचायेविरचितमाष्यसमेतम्‌-- [तृतीयकाण्डे भजाभ्यः सवान्य; सवेप्रजाथं मृड सुखःतुभेव । मीदुषे सेक्त्े त्वाप्रत्पादित- वते देद्राय नरास्तु । पूव्राक्तां यदस्य पारे इति मत्रा वारनवेपनादिषु सर्वेषु निमित्तेषु साधारणः । अपं तु वाञ्चन एवेति प्रिरेषः । अथ परर वेशने दापमच्रमाद- यस्माद्भषा न्यषद्‌ः। ततो नां अभय कध (१) । प्रजास्यः मवोभ्यो मृड । नमो सद्राय मीहे, इति। न्यषद निषण्णानां । अन्यत्पूत्रवत्‌ | यदुक्तं सूत्रकारेण--“ तं मेत्रावरुणदण्डेनोत्थापयेत्‌ ” इति । तर मन्रमाह उदु तिष्ट प्रतितिष्ठ मा शिषः। मेमं यज्ञं य्ज- मानं च रीरिषः । सुवभं छक यजमान हि धेहि । शंन एषि दिप ष्पद, इति । हे उस परो; उत्तिषठोत्थाय चर तिष्ट स्थिरो भव) मा रिषो हिंसां माऽऽद्ुदि। इम यज्ञ यजमानचमारौरिषोमा षिनाश्चय ९५ष यजमान स्व ककर धे स्थापय | नाऽपसदुये द्विपदे मनुष्याय शपेधि सखषेतभव चतुष्पदे गवादेरूपाय च मेधि सृखहेतभेव । अथ वेपनपछायनमरणेषु विषु त्रीन्मत्रानाह-- यस्मादीपाअपिशः पलायिएठाः समन्नास्थाः। तता नां अभयं कृधि । प्रजाभ्यः स्वीभ्यो मड । नमा राय मी (२), इति। , अवर अक्रम्पथा; । पटायथिषएठा;ः पलायनं कृतवानसि । समज्ञास्थाः सज्ञान मर्ण तलप्ताऽसि | अन्यत्पूषेवत्‌ । वेपनपलायनमन्रयोरपि ततो : इद्यादकमनुषञ्जनांयम्‌ । र 3.१ 9 के, शार्निषृयद्ननिमित्ते मच्र । २ क, “वद्नं कृतवान" १ ३ क, "ति । अथोल्थाननि- प्रा ०७अनु०८] कृष्णयजुरवेदीयं तेत्तिरीयब्राह्मणम्‌ । ` १११९ अथ सवैनिपित्तसाधारणं मत्रमाह-- य इदमकः 1 तस्म ननः । तसम खवाह्, इति | य! पशारेद वाररन {नषदन वपन परायन सङ्नान चर्तष्वन्यतपमकः करत्‌ वाँस्तस्मे पश्वे नमोऽस्तु । तस्म परश्षवे सरादेदं हवः स्वाहुतमस्तु ) अत्र वाञ्च- नादापेकेकरमान्नापत्त तत्तदसाधारणः पुरस्तात्‌ ) पदस्य पार्‌ इतति हाम्‌; । पश्चात्त य इद्मक इति होमो द्रष्टव्यः । अथ परौ स्वयमेव मृते सति । यदुक्तं सूत्रङरेण-- “८ न वा उवेतन्ति- प आज्ञानां खा विश्वा आज्ञा आपो हिष्ठा मयोभुव इत्येतामिश्वतभिरपो भ्यवहृलयान्यै तद्रूपवणेवयसं तदेवतयुपाढृल यजेत्‌ "` इति । तत्र मच्रत्रयस्य प्रतीकाने दशेयति-- न वा उ वतारमरयप्त। जाशराना त्वा विश्वा अशः» इति। न वाइति म्रः पू्वलवाके व्याख्यातः । ““आश्ञानां त्वाऽऽक्ापारेभ्यः ' इति मच्रो देवा देषेष्वित्यनुवाकं व्याख्यातः । ` विश्वा आशा प्रधना" इति मत्र; पनने इन्द्र इत्यनुवाके व्याख्यातः । अथ ग्रह्वमसयोईते रेषो यः सोमो योऽप्यहुतस्तयोः संसग दीमम- चमाह-- यज्ञस्य हि स्थ विये । इन्द्रा चेतनस्य च | टताहृतस्यं तप्तम्‌) अरदुतसय हृतस्य च} हृतस्य चाहतस्य च 1 अदस्य हुतस्य च । ईरा जस्य सोम॑स्य । वीतं पिबतं जुषेथाम्‌ › इति ह, इन्द्रा युवां हिं यस्मात्कारणायज्ञस्यात्वजा स्य ऋतिविक्सदशौ निबा- हको भवथः, चेतनस्य यजमानस्य च स्वामिनां भवथ इति शेषः । तासा युवां ह ताहुतस्योभयविधस्य साम्य सार तप्यतम्‌ । हुतस्येत्यादिखिर- मभयासोऽत्यन्तमादराथः । तादृशस्य सामस्य _ सार हे, इन्द्रा बीतं युवां आतां भाष्य च पिबतं पीत्वा च सुषेथा मातदुक्तः भवतम्‌ । ` ११२० भ्रीमत्स्ायणाचार्यविराचतमाष्यस्तमेतम्रू-- (रेतृतीयकण्डे- अय साममक्नषण मन्नाह- मा यजमानं तमो विदत्‌ । मिनो मो इमाः प्रजाः । मा यः सोममिमं पिबात्‌ । सरष्टुं कृतम्‌ (र), इति ॥ कृधि मीदुषे हतस्य च- सप्त च॑ ॥ पवि 1 क (न इति कृष्णयजुर्वेदीयतेत्तिरीयनाद्यणे ततीयाष्टके सप्तमाध्याये. एटमोऽनुवाकः ॥ ८ ॥ यदज्ञानरूपं तमोऽस्ति तद्यजमानं मा विदन्मा मतां तस्मिन्नज्ञानं मा परविशस्वियथेः । ऋतस्विजोऽपि मा विदत्‌ । इमाः भना अपि मा सषेयैवमा श्राया । एतेषु पध्ये यः कोऽपीपं सोम पिबाहिपिवति तं पातारं तमोमा षिदत्‌ । कोटरं सोममुभयं हुताहुतरूपं संसृष्टं कृतं परस्परमिश्रणनेकीडतम्‌ । तादश्चसोपपानेऽपि तमो मा भ्रविचतु । अथ बिनियोगसंग्रहः- यद्‌ स्यति निमित्तेषु भायधित्ताहुतिः पशोः स्वेस्ाधारणं त्देतद्यस्पाद्धीषति बाश्ने ॥ १ दायनेऽपि तथा यस्मादढस्रोत्थापयेत्ततः । कम्पे पायन मृल्य। यस्पात्मन्नजयं कमात्‌ ॥ २ ॥} वाशनादां हि सपे य इदेत्यपि चाऽऽहुतिम्‌ । नषा आ्ेति विशति स्वयमेव मृते सति॥३॥ अप्स तं संपरित्यज्य तादशं पशमाहरेत्‌ । हुताहुतस्य हामस्य संसग स॒हुयादिपम्‌ ॥ यङ्गस्येल्यथ मा येति सेषभक्षणपिष्यते ॥ ४ ॥ इति श्रीमत्ायणाचायेविरचिते माधवीये वेदार्थप्रकारो कृष्णयरजर्वैदीयते। २यब्राह्मणमाप्य सप्तमग्रपारकऽषमाऽनवाकः ॥८॥ .. ` प्रपा०७अनु०९] कृष्णयजर्वेदीयं तेततिरायब्राह्मणम्‌ । ९११२१ अथ नवमांऽनुवाकः ! [9 अष्टम पुविषया अच्छिद्रमन्रा उक्ताः । नवमेऽमिषवादिविषया मत्रा उच्यन्ते । तत्रोपाशग्रहाथामिषवे मन्रमाद- जनागसंस्खा वयम्‌ । इन्द्रेण प्रपिता उप॑ । वायुष्टे अस्तवशशभ्रः । मित्रस्तं अस्त शभः । वरुणस्ते अस्खशभ्रः, इति । दहे सोम, अनागसोऽपराधरहिता वयं स्वां परतीन्धेणोपपेषितास्तस्पमान्नास्य- स्माकमपराधः । बायु्देवस्ते तवां शूरस्तु कस्यचिदं शस्य भावयिता भवतु । तथा मित्रो वरुणश्च | | अथ सन्नानां प्रारणामभिमनत्रणे मन्रमाह- अपी क्षया ऋतंस्य गाः । युव॑नस्य गोषाः श्येनां अतिथयः । पतानां कटभेः प्रयुतों नपातारः} वम्मुनेनद्रः ह्यत । घोषेणामीवार- श्वातयत (१) । युक्ताः स्थ वहतः इति। एते ग्रावाणोऽपां क्षया जस्य निवासदेतवः । यन्गद्रारेण दष्टहेतुतात्‌ । ऋतस्य गमो यज्ञस्य गभेवदन्तवेतिनः । मुवनस्य गोपाः कमनिष्पादनेन खोकस्य पाकाः । श्येनाः इयेनवदतिप्रबखाः । अतिथयोऽतिथिवदिहाभिष- वप्रदे्े समागताः । पेतानां ककम; प्राच्यादिदिग्वत्परितो वतेमानाः। भ्रावाणो हि पवेतेषत्पद्यन्ते । प्रयतः प्रकर्षण सोमं मिश्चयन्त;। नपातारः पार्का न भवन्ति कित सोमस्य दिसकाः । ताजा हे ग्रावाणो यूय वञ्चनां वाचा भवदीयेन श्ब्देनेन्द्रं हयत । इन्द्रो हि प्रावध्वनि श्रुत्वा तद्‌ानींमेवाऽऽ- गच्छति । पोषेण भवदीयेनोचध्वनिनाऽमीवान्रोगांातयत विनारयत। युक्ताः स्थ परस्परं संबद्धा भवत । वहत; इममभिषवं निवेहत । अथ माध्यंदिनसवनेऽभिषवादृष्यं॑परतिस्थातुग्रीवणामनुमोदने मनत्रमाह-- द्वा प्रवाण इन्दुरन्द्र इयवादषुः। एन्द्रमच- = ° ऋ ११२२ श्ीमत्सायणाचायेविरचितभाष्यसमेतम्‌-- [इततीयकाण्डे- ` च्यवुः 1 परमस्याः परावतः । जाऽस्मात्सध- स्थात्र । ओरोरन्तरिक्षा्र। जा सुभूतम॑सुषवुः। बरह्मवचसं म जंषुः । समरे रक्षारस्यव- धिषुः । अपहतं ब्रह्मञ्यस्यं ;, इति। ये ग्रावाणो देवा चोतमानास्तदभिमानिनो देवाः सन्ति ते सर्वेऽप्ययमिन्द्र इन्दुथन्द्रवदाहाद्कारादयवादिषुः । स्वयमपि परमस्याः पररावतोऽत्यन्तं दूराईेशादिन्द्रं प्रति आचुच्यवुराभिपुख्येन पराप्नाः । सधस्थात्सकेषां सहाव स्थानप्रदशादस्पाद्धखाकादागलयय तथोराोपिस्तीणांदन्तरिक्षादामत्य सभतं सप्र निष्पन्नमिमं सोममासुषवुः साकल्येनाभिषतं कृतवन्तः । मे मम॒ यजमानस्य ` व्रह्मवचसं यागानुष्ठानरूपमासुषवुः साकट्येन संपादितवन्तः । समरे संग्रामे रन्षास्यवधिषुहेतवन्तः । ब्रह्मञ्यस्य ब्राह्मणानां त्राणां वा क्षपपितुदुरात्मनो राक्षसस्यापदहतमपधात विनाशं कृतवन्त इति शेषः । अथ दधिधं खचि गृदीतस्यामिषारितस्य दध्र आग्ीधीयान्रावधिश्रयणे मत्रमाह-- वाक्च॑ खा मन॑श्च श्रीणीताम्‌ (२) । प्राणश्च खाऽपानश्च श्रीणीताम्‌ । च्च ता श्रोत्र च श्रीणीताम्‌ । दक्षश्च ता बङंचश्रीणी- ताम्‌ । ओज॑श्च खा सह॑श्च श्रीणीताम्‌ । आदु्लाजरा च॑ श्रीणीताम्‌ । जत्माचं त्वा तमश्च श्रीणीताम्‌ । श्रतोऽपि श्यते ङतः । शृताय त्वा श्तस्यस्ता; इति। ह द्‌धद्रव्य वाक्च बाग्देवताऽ्पि त्वां श्रीणीतां तवाधिश्रयणं करोतु एव मनश्चल्यादिषु योज्यम्‌ । दक्ष उत्साहः । बरं शरीरदक्तिः । ओजः १क्‌, वाऽपनयि' | $ प्रप०७अनु०९] दृष्णयज्र्वदीयं तेत्तिरीयत्राह्यणम्‌ । ११२३ कान्तिः । सहः सचरूगाममिभवनम्‌ । आयु घायुष्यम्‌ । जरा तस्याऽऽयुषोंऽ- न्तिमावस्था । आतमा जीवः । तनूः शरीरम्‌ । एतेरदेषेः शतं कृतः पकं यथा भवति तथा कृतः सञ्जुनोऽसि स्वं पक्ोऽसि । हे दधिपदाथे शृताय पाकाय ¢ त्वामहमत्र श्रपयामि, शतेभ्यः पूरवपकेभ्यो इविभ्यस्त्वापमतिशयेन पकं करामि । अथ द्धिषमस्य होमे मच्रमाह-- यमिर्रमाहुरवरुणं यमाहुः । यं मित्रमाहू्ैषु सत्यमाहुः (३)। यो देवानां देवत॑मस्त- पोजाः । तस्मे खा तेभ्य॑स्त्वा; इति। शाख्चाभिज्ञाः पुरुषा यमधरिमिन्द्रादिरूपमाहुः । सत्यं परं व्रह्म । यथाभिः देवानां दीधिमतां मध्ये देवतमो दीश्िमत्तमः । तपोजा नियमरूपेण तपसा जन्यः । तस्पं सवेदेवसपष्टिरूपायाभ्रये हे दधिद्रव्य त्वां नुदि तेभ्य इन्द्रा क () क दभ्यस्त्वा सुदहामातं रषः । ` अय मल्षमान्रषाहा मथि त्यदिद्धियं महत्‌ । मयि दक्षो मयि ठः । मयिं धायि सुीयम्‌ । त्िश्यगरमो विभातु मे । आगत्या मन॑सा सह । विराजा ज्योतिषा सह । यत्नेन पय॑सा सह । तस्य दोह. मक्ी महि ( ¢ ) । तस्यं सुप्रम्चीमहि । तस्यं भक्षमंशीमहि। बाग्डषाणा सम॑स्य तृप्यतु, इति । लयससिद्ं पहदिद्धियं सापथ्यं मयि धांयतां स्थाप्यताम्‌ । तथा दक्ष उत्साहः । कतुरनुष्ठानम्‌ । सुीयं सर्वेषु कार्येषु शोभनं साम्यम्‌ । तत्सर्व मयि स्थाप्यताम्‌ । निष्क्‌, अश्रिविदुदादिलात्मना त्रिधाभिन्दीप्िषर्मोऽभिमे मदयमाकृत्यादिभिः सह विविधं दीप्यताम्‌ । आङ्ूतिः संकर्पः । मनः संक- स्पसाधनम्‌ । बिराडन्नम्‌ । ज्योतिस्तेजः । यज्ञः करतुः । पयः क्षीरम्‌ । तस्य तेराकूलयादि भियुक्तस्याररदोहिं इृष्ट्यादिसणृद्धि वयमीमहि । तस्य सुन ११२४ श्ीमत्सायणाचायेविरचितभाष्यसमेतम्‌-- [तृतीयकाण्डे तन्निमित्तं सुखं चाशीमहि । तस्यप्नेः प्रसादाद्वकषं सोमं चाश्ञीमहि व्या्चु- याम । वाक्च मदीया जुषाणा प्रीयमाणा सोमस्य भक्षणेन तृप्यतु । अथ नाभिदेश्चाभिमदने मन्रयोः प्रतीके दरेयति- [मत्रा जनानप्रस्ामन्नः इति मितां जनान्यातयतीयेको मन्रः । प्रसमित्र मर्तो अस्तित्यपरो पत्रः! एतच्चाभयम्‌--^“त्वमप्रे बृद्रयः" इत्यच व्याख्यातम्‌ | अथ षाडरिग्रहस्याभिपच्रणे पत्रमाह- ॥ ® ९ क, अ € ह ® ©, श्‌ यस्म जातः पर अन्यां अस्ति। प जिव ॥ नि पि | 1. 1 ^ ॥ । भुकननिं विश्वा । प्रजार्पातः प्रजया सवक्दनः । ® क {~^ ^ | च का #, + नराण ्यत्ादाषं सचत स षडा, इति, यस्मासरजापतेरन्यः पुरुषः कश्चिदपि पर उच्छृष्टो जातो नास्ति । यश्च परजापतिविश्वा यवनानि सवभ्रतजनातान्याविवेश । अत एवोपनिषाञ्ायते- तत्छषट्रा तदेवानुपाविशत्‌ " इति । स एव प्रजापतिः परजया स्वसष्टया सह सवदन एकम गतः सवानकूछस्वभाषवः सन्षोडरये तनामकम थत्वा त्राण ज्याताष्यप्निवेदयुदादित्यसरूपाणि सवनत्रयरूपाणि बां सचते समवात । तसिनेवामभिमत्रणे दितीयं पत्रपाह- एष व्रह्मा य कविः । इन्द्र नामं श्रुती गणे (द), इति! पष पाडा ग्रहः स्वयं ब्रह्मा भजापतिरूपो यो ग्रह ऋत्वियो वसन्ताचू- पृकाट प्राप्न मणे सवास्मन्य्रहसप्रहं इन्द्रा नाम वययमादिन्द्र इत्येव नाम रत्वा शता ३दऽवगतः स एष ब्रह्मते पवत्रान्वयः | अथ तनव तताय पत्रपाह- भरते म॒ह वद्य शरसेषर ही।य वियः भरतं वत्व । व॒नुषो हयतं मदम्‌, इति। ~ (5 इत मरम्‌? शवि। . १ तज्जनेतं। रक. ख. वा यज्ञपरकारशरूपाणि स! 1 ` प्रपा०जजनु ०९] दृष्णयुदीयं तेतिरीयत्राह्मणम्‌ । ११२५ हे इन्द्र महे महतस्ते तव हरी अश्वां विदथे यज्ञे परशासष प्रशसाम | यो भदो हषे ऋत्विय वसन्ताचुतुकारे भाक्तो वनुषः संभजनायस्य ते तवं हयंत गरेम्ितं तादशं मदं हषं परवन्वे प्रकर्षण संमजामि ¦ अथ तस्पिनेवाभिपनत्रणे चतुथमच्रपाह- इन्द्रौ नाम॑ षतेन यः। हरिमि- श्वार्‌ सेच॑ते । श्रुतो गणञा खां विशन्त॒ । हरिवपेसं गिरः» इति । यो देव इन्द्रो नमेन्द्र इत्येतादृशं नाम धृत्वा तं न घृतमिव भिया भूत्वा हरिभिरशैश्वार शोभनं सेचते समेति । गणे देवतानां समूह शरुतः प्र्यातो यस्त्वमिन्द्रस्तं स्वाभिन्द्रं हरिवपेस मनोहरवपुष गराऽस्मदाया स्तुतय आष शुन्त्‌ प्राप्रबन्तु | अथ षाडात्रनां दाप मन्रमह- इन्द्राधिपतेऽधिपतिस्त्वं दवानामात्त । अधिपतिं माम्‌ । जदयुष्मन्त्‌ वच- स्वन्तं मनुष्येषु करं ( & ,); इति हेऽथिपतेऽधिष्ठानपालकेनद्र स्वं विशेषतो देवानामधिपतिरति । अत मानाप पनष्येष्वधिपतिमधिष्ठानपारकमायुष्पन्तं दीषेणाऽऽयुषा युक्त वचस्वन्तम- पिकेन वचसा तेजसा युक्त कुर । अथ षोडरिनो भक्षणे मव्रमाह-- र इन्द्रश्च सम्राडवश्णश्च राजां । तौ ते भक्षं चक्रत्रर्थ एतम्‌ । तयारनु भक्ष भक्ष यामि । वाग्जषाणां सी्मस्य तप्य; इते । सम्रादसामराञ्ययक्त इन्द्र राजा वरुणव यो देवां वियते तादुभा देवाकरे प्रथमं हे षोडसिग्रह ते तवैतमंशं भक्षं चक्रतुस्तयाभक्षमन्वहमाप नतत यामि} मदीया वाग्जुषाणा ग्रीतियुक्ता सती सोमस्य भक्षणन चवर । ११२६. श्रीपत्सायणाचायेविरचितभाष्यसमेतम्‌-- (उतृतीयकण्डे- अथ विहारे बहिवां यदा भयमागच्छेतदा होमे मत्रमाह- प्रजाप॑तिरविश्वकंमां । तस्य मने देवं ज्ञेन राध्यासम्‌ । अथं गा अस्य जंहितः । अवसान॑पतेऽवसानं मे विन्द्‌, इति। विश्वं सर्वमपि जगत्कभे कतेव्यं यस्यासौ विश्वकमां तादः भजापति- योऽस्ति तस्य प्रजापतेदेवं योतनातसकं मनो यज्ञेनानेन राध्यास्माराधयि- ष्यामि । अर्थे गा अस्पद्रक्षणप्रयोजने निपित्तभते सयस्मत्समीपं मतः प्रजा पतिरस्य भयहैतोदरात्मनः शरीरादिकं जहितः परित्यजतु चिनाश्यतु । हेऽव- सानपते विघ्रपन्तरेणावसानस्य यागप्माप्रेः पालक प्रजापते मे ममावसानं कमंसमाप्ि विन्द छभस । अथावयथगमनकाटे दहोममत्रपाह- निः ( व हिवि 1 9 ® 1 न नूप्र स्द्रय वास्त्‌[प्पतय । आयन [द्रवण ७५ ५ } % £ | ५५ (७) उद्यानं यत्परायणे । अवतं क. ¢ धव [प (~ ध 1 = ६ विवतन । या ग्रापायातं तर हवः इति। वास्तोष्पतये गृहृम्रामादिभूमिखामिने रुद्राय नमोऽस्तु । आयने वास्तु प्रयागमने परवेश्ावसरे विद्रवणे वास्तोः सकाश्चादन्यत्र गमनावसर उद्यानेऽ- न्यत्र वासार्थं वास्तोः परित्यागे परायणे मरणेन वस्ती; परित्यागे यत्र यो रुद्र गोपायति । आवतेनं कृत्रचिट्त्वा पएनवोस्तं प्रलयागपनमावतेनम्‌ । तसिम- नेव वास्ता वावध वतन ववतनमर्‌ । तत्राभयन्रचया दद्रा गपायातत सद इषव; आरषाततुप्राहयामि। अथ यस्चिविधः सक्तहोमस्तत्र प्रथमो मत्रो “विश्वरोपवेश्वद्‌ावस्य' इत्यसां साहैतायापवाऽऽस्नातः; । अन्न द्रतीयमन्रमाह- यान्यपामियान्यप्रतीतान्यस्मि । यमस्य बि ` ना चरामि । इदैव सन्तः प्रति तद्यातयामः। जावा जविभ्यां लेहराम एनद्‌; इति। प्रपा०७अनु०९] ईृष्णयजुरवेदीयं तेत्तिरीयत्राह्यणम्‌ । ११२७ अपामिदयान्यपाकतव्यान्यपतीतानि पवेमप्र्यपितानि तादशानि यान्यु- णानि प्राप्येति शेष; । अहमस्मि वर्ते तेषां सवंषामपाकरणाय यमस्य देवस्य बिना परजया चरामि परजां करोमीलयथंः. । सहैव जन्मानि सन्तो वतमाना वयं तत्सर्ममरणं प्रतियातयामः# । अथ ततीयं मत्रमाह- अनृणा अस्मिन्ननृणाः परस्मिन्‌ । ततीय खोक अनणा; स्याम । ये देवयानां उत पितरयाणाः ८ ( ८ ) । सर्वान्पथो अनृणा आक्षीयेम, इति। अस्मिन्वतेमाने पतुष्यजन्मन्यनृणा ऋणरहिताः स्याप । परस्मिन्नेतदपे- क्षया भविष्येऽपि मनष्यजन्मन्यनणाः स्याम! उभयपेक्षया ततीये खोके तिसं- ख्याप्ररके स्वगेजन्पन्यनणाः स्याम । ततश ये देवयाना देवगमनयोग्याः पन्थान उतापि च पितयाणाः पितूगमनयोग्या ये पन्थान; सन्ति तान्सं न्पथो वयमनणा एवाऽक्षीयेमाऽऽभियुख्येन प्राप्य निवसाम । यद्रा मत्रदय- पमिदमवभ्रथादागमने द्रष्टव्यम्‌ । १ अथ सौमिक्रेदेः परास्यामुदीच्यां बोदवसायेष्रदेैवयजनाध्यवसाने मव्रमाह- इदमनुः प्रेषे।ऽवसानमाग॑न्म । रशिविनौ ्यावां्रयिवी उभे इमे । गोमदनवद्श्व- वदूजसवत्‌ । सुवीरां वीरेरतु सं्चरेम, इति । (कि इदमरनरिदमेव परिदृश्यमानं भेयोऽतिशयेन प्रश्स्तमवसानं द्वयजनसूप भ्रमेः प्रदेशं प्रत्यगन्माऽऽगताः स्पः। इमे द्यावापृथिवी उभं अपि नाऽस्मान्परति शिवे यागनिष्पादनेन सखहेत्‌ भवेताम्‌ । अतस्तद्रोमद्भहुभिगाभियुक्त धनवं- दरहुधनोपेतमश्ववद्वहन्वमूरजस्वद्बहनं जीवनं यथा भवति तथा सुवीराः. शोभ- नापलया बयं दीरेभलयादिभिः सहानुसंचरेमानुक्रमेण चावापृयिन्या वतमाह्‌ । #अत्र फिचित्वुधितम्‌ 1 ११२८ श्रीमत्सायणाचायविरचितभाष्यसमेतम्‌-- [ततीयकाण्डे अथ महाव्रते फलकं कूच वाऽधिर्द्याध्वयुः शं प्रतिगणाति तत्राऽऽरोहणे दरो मच्रो तयोः प्रथममन्रमाह- अकः पवित्रः रज॑सो विमानः । पुनाति देवानां युव॑नानि विश्वं । दावाष्थिवी पय॑सा ) 9 ॥ ` क (५) । क संविदाने । षतं दहाते अमृतं प्रपीने , इति। योऽयमकं आदित्यः सोऽयं देवानां मध्ये पितरं पावनो रनसो रञ्जना- ` त्मकस्यान्तरिक्षस्य विमानो विशेषेण परिच्छेत्ता तादश आदित्यो विश्वा भुवनानि सवोणि भूतजातानि पुनाति शोधयति । ततस्तेनाऽऽदित्येन पते ` दआवापृथिव्यां पयसा युक्ते स्यां संविदाने परस्परमेकमत्यं गते प्रपीने परक. ` ` र्षण हृद्धे सत्यां शतं भूलोके पातव्यमाञ्यमगृतं स्वग पातव्यं पीयूषं च दहाति संपादयतः अय द्ितींयमाह- पवि्र॑मको रज॑ विमान॑ः । एनातिं युवनानि कशां । पवर्ज्योतिर्थज्ञो महर | जर[मह गाधमुत प्रातेषएठाम्‌ (९), इति॥ चातयतः श्रीणीताम सत्यमाहुरंशीमहि गणे कुरु विद्रवणे पितयाणं अर्को रजसो ॐ (| विमानख्ीणि च | इति कृष्णयञुर्वेदीयतेत्तिरीयवाह्यणे तृतीयाष्टके सप्तमाध्याये नवमोऽनुवाकः ॥ ९॥ | ` अत्र विश्वत्यन्तं पूववत्‌ । तस्याऽऽदित्यस्य प्रसादाजञ्ज्योतिः धकाशोपेत यशः कात्या युक्तं महत्मभूतं गाधं सुस्थितं सवः स्वगमशीमहि व्याप्तुयाम । उतापि च भरतिष्ठामिह रोके स्थेयं चाङ्रीमदि। | . अत्र विनियोगसंग्रहः त अनोपांशोरभिषवे अपां ग्रावूणोऽभिमन्रयेत्‌ । ` दैवाः पुनग्रावमनच्रो बाक्श्रयेदधिघमेकम्‌ ॥ | ` क. सपादयेताम्‌) ` प्रपा ०७अनु० १०] डृष्णयञरवदीयं तेत्तिरीयत्राह्यणम्‌ । ११२९ यं होमे दधिघमेस्य मयी्येतस्य भक्षणम्‌ त्रो नाभि स्पृशेद्राभ्यां यस्मारषोडशिमत्रणम्‌ ॥ २ ॥ इन्द्राधि जुहु यादेतमिन्दरशेति पभक्षयेत्‌ । प्रजापतिभयं होमो नमोऽवभूथहामकः ॥ ३ ॥ यान्यागच्छेदबभृथादिदम्‌ यागभूप्र अक्रा महाव्रते कूर्च शसं भतिगणञ्जपत्‌ ॥ » ॥ इति श्रीमत्सायणाचायंविरचिते माधवीये वेदाथेप्रकारो कृष्णयजर्वेदीयौत्तिरीय- ब्राह्मणमाप्ये तृतीयकाण्डे सप्तमप्रपाठके नमो ऽनुवाकः | ९ ॥ अथ दरमोऽनवाकः। नवपेऽनुवाक उपांश्वभिषवादिमत्रा उक्ताः । दशमे पायधित्तमध्र[ उच्यन्त, त्न हविधानादिषाते हेमादिमत्रानाह- उदस्ताप्सीत्सविता मित्रो अयमा । सवौनमि- आंनवधीदयुगेनं । बृहन्तं मामकरटीरव॑न्तम्‌ । रथंतरे श्रयस्व स्वाहां एथिव्याम्‌ । वामदेव्य श्रयस्व स्वाहान्तरिक्षे । बृहति श्रय स्वाहा दिवि । बृहता लोप॑स्तश्रोमिं, इति। र # याऽयं सविता साऽयपुदस्ताप्सींत्पतितस्य हव्िधानादेरत्तम्भनं करोत्‌ । एवं मित्रोऽयमा चोत्तम्भनं कुरुताम्‌ । सोऽयं देवता्रयसमृह्ये यगेन योगेन भह, (न, युगपदव सवोनमित्रन्वेरिणोऽधीत्‌, तथा मां यजमानं बृहन्तं धनादि समृद्धियुक्तं वीरवन्तं कमशुरेः पुजरुपतमकरत्करोतु । रथतरे सानि पृथिव्यां च श्रयस्व । हे देवतासमूह हविधान मिदं तत्रोभयत्राऽऽभितं बुर । साहा तुभ्यमिदं स्वाहूतमस्तु। तथा बापदेव्ये साम्न्यन्तरिक्षखोके चेततघदः भ्रय- स्वाऽऽश्रित कुरु । तथा बदति साल्ि दिवि दाक च भ्रयस्व । पतितमिद- माप्रीघ्रीयमाभितं कुर । तुभ्यमिदं खाहुतमस्तु । रथंतरादयस्चयो मत्रा हि ज} ५, €~ चानादषु निषु व्यवास्थताः । उदस्तासप्सादात स्वङूषाऽनुषञ्यत। ह हवि धोता अतन १०४अद०५। १क. त्िगरणायसौ ॥४॥२क.ख. न्तं महान्तंघ | 4: ` ११३० श्रीमत्तायणाचायेविरचितमाष्यसमेतम्‌-- [सतृतीयकाण्डे- स 9९ धनिदेव तवां बृहता साश्ना तत्सामर्थ्येनोपस्तश्नोम्युपेलयोत्तम्मितं करोपि । सोऽयगुपस्तम्भनमनत्रः । अथ यदि वपा हविरवदानं वा स्कन्दत्तदादाने मच्रमाह- जआ खां द्द्‌ यञ्चसे वीयीय च. । अस्मा- स्वधिया ययं दंधायेन्द्रिये पय॑ः, इति। हे स्कन्नद्रव्य मम यशो वीयेसिद्धयर्थ त्वां पनराददे। हेऽधिया गायो यूयमिद्रियं पय इन्दरियाभिष्टद्धिसाधनं क्षीरमस्मास दधाथ संपादयत । अथ पूेमन्रण स्कने द्रव्ये खुच्यवस्थापिते सति स्कन्दनपरायधित्ता्थहोमम- चरमाह-- यस्ते द्रप्पां यस्तं उद्षः ३) । देव्यः केतविशवं भ्रुवनमाकव्‌श। सर नः पाद्यारष्ये स्वाहा+इति । हे हविस्तव संबन्धी यो द्रप्सो ठेशो यश्चोदषे उद्धूतावयवः स सर्वोऽपि र, = क, देव्यो देवयोग्यः केतुर्देवेः भङ्ञातश्च सनविश्वं धुवनं सर्व जगदाविेश न त्वसो विनष्टः । स त्वमरिष्टयै दिसाराहिलयाय नोऽस्मान्पाहि रन्न । तदर्थं सवाहुतमिदमस्तु । यदुक्तं सूत्रकारेण ^“ यघ्ेनमातिवज्यादूढत५ सन्तं निरैरेर्रारीपरे जुहु- यात्‌ "” इति । ततर मच्रमाह-- अनुमा स्वा यज्ञाञ्यमतु | विश्च द्वा मरुत सामिकिः । जाप्रयर्छन्दाश्पे निविदो यनि । अस्य प्राथम्यं पद्याञ्चयम्‌ ; ति। अय यन्ञः सवः ठृत्लावयवसंयुक्तो मामन्वेतु न त्वन्यमलगच्छतं । सर्वश्च न्दाथ एव स्पष्ट क्रियते- ये च विश्वे देवा य्गनिष्ठा ये च मरुतो देवा यचच साम रथंतरादिकं यश्वाकं आदिल्यो याश्वाऽऽपमियः भयाजयाज्या यानि च गाकच्यादानि च्छन्दांसि याश्र निविदः श्रावयवा यानि च यजूषि च्छन्दोर- ` दिता मन्ना य्चान्यक्षियं यज्ञाईमङ्गमस्यै परथिग्या अस्यां प्रथिव्यां वतेते तत्सरप॑ मामन्वेतु मदीयो यज्ञः सगणो भवत | १ग, संपाद्यथ । ` "= [& | ्पा०७अनु ०१०] दृष्णयज्दीयं तेत्तिरीयत्राह्मणम्‌ । ११३१ ` यदुक्तं सूत्रकारेण--““ यदेककप।ल< स्कन्देत्परि वा यथास्थानं कस्प- यति?" इति । तत्र मत्रमाह- । ` प्रजार्पतेवतनिमनुवतस्व । अनुं वीरैरनुराध्याम गोिः। ॥ि भ ॐ 1. क । ऊय) (~ । न्धि अन्वशवरमु सेवर पुष्टः । अनु प्रजाजनन येण (२) देवानो यत्नमूज्ुधा नयन्तु, इति। = हे, एककपाल प्रजापतेषनि मजापरतिना योऽयं मारगस्तव खष्टस्तमेव मागै- मरनवतेस्वानसर । ततो वयमपि वीरे; पएत्रादिभिरनुक्रमेण समृद्धा मूयास्म। तथा गोभिरनबैः सर्वैरपि प्थनेः प्रजया भ्रयादिरूपयेन्दियेण चक्षुरादिषा- ट्रेन च समृद्धा मृयास्म । देवाः सरवे नोऽस्मदीयं यज्ञमृजुधा वंकस्यरहितेन परेण नयन्तु । अथ तस्थेककपारस्य यजमानानुमनत्रणे मश्रमाद-- ्रति्षतर प्रतिं तिष्ठामि रा । प्रसयत्चषु प्रतिति- प्रमि गोष । प्राते प्रजाया प्रतितिष्टाम भव्य । विश्व॑मन्याऽभिंवाद्रधे । तद्न्यस्यामधिध्धितम्‌ । ` दिवि चं विश्वकर्मणे | एथिव्यै चाकरं नमः+इति। + व क्षत्रे राषए्स्वामिनि राजनि प्रतितिष्ठामि स्वतत्रो भवामि । तथा रष्टेऽखेषु गोष पुत्रादिरूपायां प्रजायां भव्ये प्ररस्ते स्वगं च प्रतितिष्ठामे स्वतत्रां भवामि । तथान्या चावापृथिव्योमेध्य एका योविश्वं भतजातमरमिवारषे ` रृष्टरराऽऽभिपरख्येन वधेयति । तदभिवधितं विश्वमन्यस्यां पृथिव्यापधि- भितमपरि स्थितम्‌ । विन्वकमेणे ृतलजगदभिषटद्धिकारिण्ये दिषे च । जगतो धारयिष्ये पृथिव्ये च नमो नपस्कारमकरं करोमि। , अयककपालस्कन्नमायनित्तहोमे मत्रमाह- ॥ि अस्कान्योः एरथिवीम्‌। अस्कानृषभो युवा गाः ` ( ३) । सकत्रेमा विश्वा मुवना। सको यज्ञः १क्. पारःस्क \ च ११३२ श्रीमत्सायणाचायंविरचितमाष्यसमेतम्‌-- (तृतीयकाण्डे प्रजनयतु । अस्कानज॑नि प्राजनि । जस्कता- ज॑यते षां । स्कन्नास्रज॑निषीमाहि › इति। अन्न स्कन्दतिधातुः प्राप्टयर्थो न तु शोषणाथेः। चौरियं दृष्द्ारेण पएृथिषी- मस्कान्प्रा्ाति। यवा कषमच्च वत्सातपादनाय गा अस्कन्प्राप्माति। इमा विश्वा भवनानि दरयमानानि सवाोणि भरतजातानि स्कनना परस्पर पाममाते्वान्त)) स्कन्नः प्राप्नोऽयं यज्ञः प्रजनयत॒ भ्रनायत्पादयत्‌ । यदिद दविरस्कान्फन्दति स्म॒ तदिदं न विनष्ं किंतस्वजनि हविष्टूनेव निष्पन्नम्‌ । अत एव प्राजनि प्रजापडरूपेण प्रकर्षण जायते । सकन्नादस्माद्धविषो हेषा सेचनसमथं अजां यते । अतो बयं च स्कननाद्धविषः प्रजनषामाहे प्रजापशुसमरदढा भूयास । यदा यज्ञस्य विद्रकरर भयपुपस्यतं भवात । तदा सवैयागद्रन्याण द्राणः कलसे ग्रहीत्वा हाममनत्रमाद- ये देवा येषामिदं भगधेये बभूव । येषां प्रयाजा उतानूयाजाः । इन्द्रज्यष्ठम्या वरूण राजभ्यः । अग्निहोतृभ्यो देवेभ्यः स्वाहां, इति । ये देवा दुटोकवासिनः सन्ति, येषां देवानामिदं सवे पुरोडाशादिकं भाग धेयं बभूव संकरिपतं अवति, येषां च प्रयाजा अनूयाजा भागधेयं, तेभ्यां दृबेभ्यः स्वाहुतमस्तु । कीदशेभ्या देवेभ्य इन्द्रज्येष्रेभ्य इन्द्रो ज्येषः प्रधानभ्रतो येषां तेभ्यः, वरूणो राजा येषां तेभ्यः, अभ्निहीतभ्योऽभिहोता येषां तेभ्यः। अथ यद्यमक्षिते चमसे स्तात्रमुपाकुवाचदा भायधित्दहामाथांञ्चया मन्राः। तत्र प्रथममाह- उत स्यान देवा मतिः (€ ) । अदितिरूव्याऽ गमत्‌ । सा शन्ताची मयस्करत्‌ । अप पिधः+ इति। उतापिचदल्या यंषादिवा दयोतनवती, अदितिरखण्डनीया नोऽस्माकं (कन्व १ शो मरतिरूत्या रक्षणेन निमित्तेनाऽऽगमदागच्छेत्सा तादृशी मतिः शन्ताची, अनि- षशपनपरापिका सती पयस्करत्॒ख करात॒ । सिधः शोषणकमविस्मरणनि- ¢) # पित्तमस्पद्‌ाय शरारादिक्षयमपकरदपकरात्वपगमयत्‌ | १ क, ख. भशापत्योत्पाद्नाथं गा । २ क. "गच्छतु सा त । पपा०७अनु° १०} कृष्णयजुर्वेदीय तेत्तिरीयग्राह्मणम्‌ । ` ११३३ अथ द्वितीयं मच्रमाह-- उ स्य टेव्याम ज्‌ 1 शं (| क अभि | उत र्या द्या भेषजा । शनखकरता जश्न] य. 1. ञ्‌ क घ हि ययात्तामस्मद्रपः । अप लिधः, इति । (~ त (न्भ र १ क कः उतापि च त्या दैव्या भिषजा तो देवसंवन्धिनो चिकिर्सकाविनो नोऽस्माकं शं करतः सुखं कुरुताम्‌ । किच रपो विस्मरणनिमित्तं पापमस्मचरूया- तापस्पत्तः पृथक्कुरुताम्‌ । सिः शोषणमपगमयताम्‌ । अथ ततीयं मत्रमाह-- शमा्ररन्रामस्कख्‌ । य नस्तपतु सूय शं वाता वाराः ५) । अप सिध: ; इति अयमभ्निराहवनीय इतरैरभरिभिः सह शं करदस्माके सुखं करोतु ।! सृयंधा- स्पाकं शं सखं यथा भवति तथा तपत्‌ । अरपा अपापो दःखपक्रुवेन्वातां वायुवतु भवतेताम्‌ । सिधः शोषणमपगमयतु । अथ तस्य चपसस्य प्रक्षालितस्येतरचमसेषु योजने मन्रमाह- तदिर्पदं न विचिकेत विदान्‌ । यन्मृतः पुनरप्येति जीवान्‌ । चिदबद्र्बनस्य रथ- त्त्‌ । जावा गभानमरतः स जागदः इति। यद्यस्मिन्कर्मासिष्ठानस्पे पदे स्थितो मृतः पुरुषः पुनद (ज()वानप्यति न तु नरक भराञोति, तदित्पदं तदेव कमानुष्टान मख्य पद) तच दाञ्चतो विद्रा सपि परूषो न विचिकेत विविच्य न जानाति । यद्यस्मा्कारणाङ्वनस्व गभो लोकस्य मध्ये वतमानो जींवद्खिहल्साचक्याच्यास्तज्ला दत्तया यस्यासौ चिद्टत्‌ , रथवद्रथचक्रवत्पुनः पुनरावतमानः? अत एव्‌ लोकरष्या मृतोऽपि वस्ततः स जीवो न मृतः कितु जावाज।चत्यव । सवात्वना तिरो हिते रथचक्रवत्पनः पुनराषटतचतिने स्यात्‌ › अतो देदस्य॑व्‌ मरणम्‌; जल्मा & जीवत्येव । अयमर्थः--यथा रथचक्रं पुनः पुनः पयावतेतं तथा जनवज संसारे पुनः पनः परिभ्रमति । स च सत्वरजस्तम। गणेराट्रतत्वात्कदाचत्स- न्वगणाधिक्येन शखाथं जाननप काङान्तरे तमोगणाधिक्ये सति ते द्ासरार्थं न जानास्यतस्तमोगुणकरूत भ्रामाद्क चमसमक्षणविस्मरण न त्वयं परूषापराध इति! ११३४ श्रीपत्सायणा चायविरचितमाष्यसमेतम्‌-- [रेत॒तीयकाण्डे- यदुक्तं सूत्रकारेण-““अवदष्टं मक्षमभिमन्ञ्य'” इति, तत्र मच्रमाह- ~ (० प्रय॑स्मे पिषींषते । विश्वानि विदुषे भर। अर गमाय जग्पव । अपथ्वदह्िस्वर्न सरः इति। हे इृषणटिनिर्पिधितभक्षास्मे भक्षकाय प्रतिहर तदीयं सरूपं प्रलयावतेय । फीदशाय पिपीषते पातमिच्छते, विश्वानि कमांणि विदुषे जानते, अरंगमाय रमटमन्य॒नं यथा भवति तथा प्राप्रवते, जग्पवे पनः पनः कमसु गच्छते प्रव तेमानाय । अपथादध्वने पश्चाद्धक्षोत्तरकार दीप्रिरहिताय, भक्षितं जरयितम- समथांय, नरे, ऋतिगादिरूपाय मनुष्याय । अथावष्टस्याभिमश्चितस्य सोमस्य भक्षणे मश्रमाद- इन्दुरिन्दुमवागात । इन्दोरिन्रऽपाव्‌। ` तस्यं ॑त इन्दुविन्द्रपीतस्य मधरंमतः । उर्पहूतस्योपहूती भक्षयामि ( & ), इति ॥ उदषे इन्द्रियेण गामतिररपा अंगाद्रीणिं च ॥ ^ सि इति कृष्णयजर्वेदीयतैत्तिरीयनाह्यणे त॒तीयाषटके सप्तमाध्याये द्रामोऽनुवाकः ॥ १० ॥ | इन्ददबतारूपः सोम इन्दु छतारू्पं सोमपवागार्स्वकांयत्वेनावगच्छति । इन्द्रो देव इन्दोरुतात्मकस्य सोपस्यांशगपात्पीतवान्‌ । हे, इन्दो रतात्पसोम तस्य ते तादृशस्य तवां उपहूतोऽन्यरनुङ्गातोऽदहं भक्षयामि । कीदशस्य तव; इन्द्रपातस्येन्रेण प्रथम सखीकृतस्य मधुमतो मधुरसोपेतस्योपदुतः स्यान्येरनुङ्ातस्य । . अन्न विनियागसंग्रहः . दविधाने सदसि चाऽऽग्रीध्रीये पतिते सति । उद्स्ता ज॒हुयाद्धदां रथवामबृहज्िभिः ॥ श्दाष्टयेन्मण्ठपांस्तान्यानास्कन्नहविग्रहः ५ | यस्ते हामोऽनुमाऽऽत्विज्यानिहतावाहुतिभेवेत्र | २ ॥ . . सन्देदेककपाटबत्स्वस्थानं कलपयेत्मना । | ` भरति तं मत्रयद्स्कान्परायश्ित्तं जुहोति हि॥३॥ प्रपा ०७अनु° ११] कृष्णयजर्वदीयं तेत्तिरीयब्राह्मणम्‌ । ११३५ ये दे भये यङ्गविघ्रकरे सवैदविर्हुतिः उत त्याऽमक्षिते सोप्रचमसे तिखमिहतिः ॥ तदित्मक्षाछितं पां चमसेष्वपि संखनेत्‌ प्रति दृष्टे मन्रयेत तमिन्दुरिति भक्षयेत्‌ ।॥ ५॥ च इति श्रीमत्ायणाचायेविरचिते माधवीये वेदाथेप्रका्े कृष्णयजुर्वेदीयतेत्तिरीय- ब्राह्मणमाप्ये तृतीयकाण्डे सप्तमप्रपाठके दशमोऽनुवाकः ॥ १० ॥ कि > ५१, अथैकादशो ऽनुवाकः । दशमे सौमिकप्रायित्तमत्रा उक्ताः । एकादशे दार्चिकादौ पायश्चित्त- मन्ना उच्यन्ते । तत्र प्रथमं मन्रपाह- ब्रह्म॑ प्रतिष्ठा मन॑सो ब्रहम पाचः। ब्रह्म॑ यज्ञान। हविषामाज्यस्य । अतिरि कभणो यत्र हीनम्‌ । यज्ञः पवणि प्रतिरत्ैेति कल्प- यच्‌ । स्वाहाकृताऽश्टुतिरद दवान्‌? इति। बरह्म स्मरनगदपादानं यतर्‌ ‹ सत्यं ज्ञानमनन्तं ब्रह्म " इत्युपनिषदि प्रोक्तं तदेव मनसो बाचो यज्ञानां दश्षपणमासादीनां हविषां परोडाशदीनां विशे घत आज्यस्य च प्रतिष्ठा निबौहदेतः। खष्टिस्थिस्यादिकारित्वात्‌ । एवं सति यदतिरिक्तं मत्राद्याधिक्येन कृतं यच कमणः संबन्धि हीनं मव्रादिभिन्युनं तत्स्थं यञो यष्टव्यं तदेव परत्रह्म करपयन्फटसाधनसमर्थं कू्वैन्‌ । पाणि यागकालांश प्रतिरन्वर्धयन्‌ । यागैरशन्यं कुवनेलयविच्छेदेन वततेने । तस्मादिरय स्वाहाङृता स्वाहाकारेण संस्कृताऽऽहुतिद्‌वानेतु गच्छ्तु । प ५ {चै अथ द्वितीयं मन्रमाह-- ` [वि आश्रावितमयाश्रावितम्‌ । व्षटकृतमव्यनकतं चयन्ने । अतिरिक्तं कणो य॑ हीनम्‌। ज्ञः पवीणि प्रतिसेति कल्पय॑न्‌ । स्वाहा ११३६ ्रीमत्सायणाचायेविरचितमाष्यसमेतम्‌ -- [तृतीयकाण्डे कृताऽऽृतिरेठ देवान्‌ (१) ? इति। । | असिमन्यज्न यद्धविराश्रावितं समीचीनाश्रावणयुक्त यच्वायाश्रावितमातिरिः ्ताश्रावणयक्तं यच्च वषटूकतं सम्यग्वषटर्कारेण दत्तं यचचालयनूक्तपतिक्रान्ता- नुषचनयुक्तं तत्सवं यज्ञः कस्पयन्नतीत्यन्वयः । अतिरिक्तमिलयादि पत्रवत्‌ ¦ अथ ततीयं मत्रमाद- यहं देवा अतिपादयानि । वाचाचियतं देव हेडनम्‌ । अरायो अस्मा अभि्दच्छु- नायतं । जन्यत्रास्मन्म॑रतस्तनिधेतनः इति। हे देवा परतो वो युष्माकं संबन्धि यत्कमांतिपादयानि, अहपतिपन्नं करोमि ! अक्ररणपन्यथाकरणं चातिपत्ति;ः । वाचाचिद्राचा मनसाऽपि देवानां क्रोधकारणं यदस्माभिः भयतं प्रयत्नेन संपादितम्‌ । अरायोऽरिः राजये; कोऽप्यस्मानभिरक्ष्य दच्छनायते दारिचययक्तान्करोति । ततसर्वमस्म- ततोऽन्यत्र निधेतन हे मरूतः स्थापयत तत्फलमस्मासु मा भूत्‌ । अथ चतुर्थं मन्रमाह- ततं म आपस्तदु तायते पुनः । स्वादिष्ठा धातिरूचथाय शस्यत । अय समद्र उत विश्व- भेषजः। साह।कृतस्य सम॒त्प्णुतपवः, इति। मे मदीयमपः कमाऽऽततं सवेतो विस्तीर्ण यावज्जीवं संकल्पेन अर्टत्ततात्‌ । तदु तदेव कमरदानीं पुनस्तायते भूयो विस्तायते | किंच स्वादिष्ठा स्वादतमा धातधारणदतुराञ्याहुतिर्चथाय कमेणे रास्यते प्रश्चस्यतां भजते । “उच समवाय इति धातुः । दषिःसमवायाधीनत्वादुचथः कमे । यस्मादयं हवि- विदोषः प्रजञस्तस्तस्मादय सयुद्रः समयुद्रसमानः। ' यावदेका देवता कापयते यावदेका । तावदाहुतिः प्रथते ` इति श्तेः । उत विश्वभेषनोऽपि च सर्वा निष्टरमनदतु;ः । हे युवा देवाः सरादाकरतस्य स्वाहाकारेण प्रत्यपितस्य हविषः स्वीकारेण समुतृप्ण॒त सम्यगेव तप्ता मवत । «ॐ ८ ॐ हि 1 प्र नान्या कमभि मज पदक पनदोष्दिध्किताननकनकणकतरकत १क. तिक्रान्ताश्राः । २क. ्याधारत्वाः। ` प्पा०७अनु ०११] कृष्णयजुर्वदीयं तेत्तिरीयब्राह्यणम्‌ । ११३७ अथ पश्चममारम्य जयोदशान्तानां नवानां मव्राणां प्रतीकानि दक्षयति- > १ (५ । उ ता ९ = उदयं त्मसस्पार्‌। उदु स्यं चित्रम्‌(२))। इमं | व (च 4 = | ऋ बका. भ १ तत्वा याम । तना अप्स छं न] ग्र ध { * | र्‌ नौ अग्रे । त्वमग्रे अयामि प्रजापते, इति उद्रयं तपस इत्ययं पत्रः समास्त्वाऽग् इत्यनुवाफे व्याख्यात; । उद्यं जातवेदसं चित्रं देवानामिस्येतां मन्नं तदु त्यमितयनुवाके व्याख्यातौ । इमं म वरुण श्वुधी हषं तत्वा यामि ब्रह्मणेत्येतौ मत्र, इन्द्रं वो विश्वतस्परीन्द्रं नर इत्यदुवाके व्याख्यातो । त्वं नो अघ्रे वरुणस्य विद्वान्स त्वं नो अस्नेऽवम इदयतावायुष्ट आयुदा अग्र इत्यनुवाके व्याख्यातो । त्वमग्ने अयांस्ययासनि. ययं चुर दमूना इत्यत्र व्याख्यातः । प्रजापते न त्वदेतानीत्ययं सोमस्य विषिरसीत्यनुवाके व्याख्यातः । अथ चतुदशमच्रमाह- > रज क, क ९७ ॥ ॥ ®. 9 ¶ (ऋ न्ट, ७ ॥ इम जवस्यः पराव दधार्म। मषा चं गाद्‌ (भेर १. * 2 1 ॥., परां अंवमतम्‌ । रत्‌ जब्त शरदः __ (~ = रा. ॥ $ ९१ वि न पुरुचाः । तिरा म्रच्य द्ध्ता परवतन,; इति। जीवेभ्यः सर्वेषां जीवानामर्थ, इमं होमं परिधि परितो धारकं दधामि खाप यामि। एषां जीवानां मध्येऽपर; कथिदप्येतमधं शतसवत्सरसख्याकस्याऽ5- य॒षोऽपं पञ्चश्द्रषरूपमेतं भागं मा गान्मा परामोतु । कितु शतं शरदः शतसं- ख्याकान्सवत्सराज्ञीवन्तु । रदश; शरदः परूचीः पृरून्वहून्भोगानश्चन्ति म्राष्वन्तींति प्रूच्यस्ताद्शीः । एषां जीवानां पस्य पेतेन पवेतसदरेनानेन होमेन तिरो दघतां व्यवहितं कुवेताम्‌। यद्रा गोपायुपरतनादि निमित्ते सति मं भे वरुणः इद्यादिषद्भिरनेन मन्रेण वा दक्षिणतः पाषाणं स्थापयेत्‌ । मत्रस्तत्परतया व्याख्येयः | अथ पश्चदरमारमभ्य दाविश्चपयन्तानषटं पत्रानाह-- इष्टेभ्यः स्वाहा वषडनिष्टम्यः स्वाहा । भेषजं द्(रश्यं स्वाहा निष्क्रयं स्वाहा | दारादयं १४३ ११३८ श्रीमत्सायणाचायेविरचितभाष्यसमेतम्‌-- [दतृतीयकाण्डे- स्वाहा दैवीभ्यस्तनूभ्यः स्वाहां ( ३ )। ऋष्य स्वाहा समृदध्ये स्वाहां, इति। इष्टेभ्यः सम्यग्यागेनाऽऽरापितेभ्योऽगन्यादिभ्यस्तरप्लयतिशयायंपिदं स्वाह तमस्तु } ये स्वनिष्टा अनाराधितास्तेभ्य इदं वषट्ढविदेत्तं तदथमिदं स्वाह तमस्तु । दरिष्टिरन्यथाुष्ठानं तस्य भेषजं समाधानहेतुरिदं स्वाहुतमस्त नेष्ये प्रायशित्ताथमिदं सखाहुतमस्तु । आसमन्ताददिराद्धिदष्टा चासाबा- दश्च दराद्धिः फएख्वेकस्यं तत्समाधानाथं स्वाहुतमिदमस्तु । याश्चान्या देव्य- स्तनवस्ताभ्यः स्वाहुतमिदमस्तु । ऋद्धिः एलपरात्निः सम्रद्धिस्तजषा तिश्चयस्त दुभया्थं सखाहुतमस्तु । | व अय जयाकवश्च पन्रपाह्‌- यतं इन्द्र भयमहं । तता नो अमयं कपि । मर्घव्‌ ®+ क | प ज्खछश्ध तव तत्रे ऊतय} व हषा वि मृचा जाहः इति। € है इन्द्रं यतां पृत्युरागचारादेभयापहे वयं मीति प्राञ्चपस्ततः सषस्मान्नोऽ स्पाकमभयं कृषि कुर । हे मघवस्तत्र भयस्थाने नोऽस्माकं तबोतये त्वदीय षाथ शक्ता चतेस्व । किचास्माके द्विषः शचून्विजहि विनाश्य, प्रथः संग्रा माश विजदहि। अथ चतर्मिरमाह- स्वास्तदा वर्स्पातः । ब्र्हम विमधा व्ली | दरषन्द्रः पुर्‌ १तु नः। स्वास्तदा अभयकरः;इति। अयमिन्द्रो नाऽस्माक पर एतवग्रता रक्षकत्वन वतताम्‌ । कीदशः स्वस्तिदाः क्षमस्य दाता । विशस्पतिः प्रजायाः पाकः । घचहा पापस्य हन्ता । विमृधो विनिवारितसग्रामः । वक्री जितेन्द्रियः| वषा सेक्ता । सस्िदाः शोभनं सद्धावमस्पभ्य प्रयच्छन्‌ । अभयंकरो भयनिवत्ते; कतां अथ पञचविकमाह- क ६ जाभिगामभर्यद्ता न ऊनम्‌ (५) । आप्यायय ह।श्वा वधमानः। यदा स्तातृभ्या माह गात्रा पपा०७अनु० ११] कृष्णयजुर्वेदीय तेत्तिरीयव्राह्मणम्‌ । ` ११३९ ४ ६ € 1 क | जं र घ ५ | ( र्जास् । श्रयष्ठमाजा अर्धं तं स्यामः; इति। हे हरिवोऽश्वयुक्तेन्द्राऽऽभिर्गीभिरस्मदीयस्ततिभि्व्धंमानस्त्वमतोऽस्मात्क- मण उनमङ्ग नोऽस्पदथमाप्याययाभिवधेय । हे हरिवो यदा यस्पिन्फाङे स्ताव्रृभ्यः स्तत्रसुग्रहायं माह मात्रा महतः पतवतान्पघान्बा सुजासे भभ्मान्क रोषि, अध तदा वयं ते तवानग्रहाद्धधिष्टमाजः स्याप प्रभतधनानां छब्धारो भयास्म | अय षड्‌रवतपाह्‌- अनज्ञातं यदाज्ञातम्‌ । यज्ञस्य क्रेयते मिथुं । अग्र तदस्य केटप्रय । स्वर हि कत्य य्वात्तथस्‌ > इति। यज्ञस्य संबन्धि कियदङ्पनाज्ञातं शाख्क्रमेणास्माभिरल्ञातं यदप्याज्ञातं सम्याग्वज्ञाते सन्षिथ॒ क्रियते पिथ्या क्रियते ज्ञानादज्ञानाद्राऽन्यथाऽनुष्रीयते हेऽग्रेऽस्य कमणः संबन्धि तव्सषेमङ्ग करय फलरप्रदानसमयथ कुर्‌ । हि यस्मा- त्कारणाख यथातथ कमणा वस्त्व वेत्थ! अथ सप्विक्षमाह- पएुरुषसामता यज्ञः । यज्ञः इरवत्तामतः । जम तदस्य कृल्प्य । चर [ह्‌ वत्य यथातथम्‌? इति। यो यज्ञः सोऽयं पुरुषसंमितः परुषसदशां यथा पुरुषोऽयमन्यूनातिरिक्त- विशिष्टाकयवस्तथा यज्ञोऽपि । किचायं यज्ञः परूषसमितः पुरुषेण सम्यङ्न मितश्च यस्मादेवं तस्माद्धेऽपरे तदस्येल्यादि पवेवत्‌ । अष्टावक्षमाहद-- ` यत्पकित्रा मनसा दनिदक्षा न । यज्ञस्य मन्वतं मतासः । अ्टटता क्रतुवाहनानन्‌ । यजिष्ठ देवार तुशा यजाति (4 ); इति ॥ । देवा रशवं तनूभ्यः स्वाहोनं पुरुषतमितोऽपे तदस्य कर्पय पच्च च ॥ इति कष्णयजर्वेदीयतैत्तिरीयव्राह्यणे तृतीयाष्टके सप्तमाध्याय १ एकादसोऽनुवाकः ॥ 9१ ॥ ११४० भ्रीमत्सायणाचायेविरचितभाष्यसमेतम्‌ू-- (रतृतीयकण्डे- पाको बाटस्तद्रदन्येखायन्ते रकष्यन्त इति पाका बाख्वदम्रबुद्धमतयो दीनदक्षा क्षीगोत्साहा मतोसो मनष्या यजमाना यज्ञस्य यदङ्ग मनसा स्वी येन न मन्वते नावबुध्यन्ते तदङ्ग विजानन्क्रतुविर्छरत्छयागाभिज्ञा यजिष्ठोऽ- ` तिश्षयेन यष्ट समर्थो होता देवानामाहाताऽभिदंबान्यष्न्यानृतुश्ञो यजाति तत्तटतुकारे पूजयतु । [ अत्र विनियोगसंग्रहः- बरह्म प्रतिष्ठा दशादौ पायधित्ताथदोषकाः ॥ १ ॥ इति श्रीमत्ायणाचायविरचिते माधवीये वेदाथेप्रकाशे कृष्णयनुरवैदीयतेत्ति. रीयनब्राह्मणमाष्ये सक्तमप्रपाठक एकादशोऽनुवाकः ॥ ११॥ अथ द्वादशोऽनुवाकः । एकादशे दरपणमासपायधित्तमन्रा उक्ताः । द्रादसेऽगिष्टोमादावेकवि- शस्या दर्भपद्चीरैः पान्यमानस्य यजमानस्य जपाथां मत्रा उच्यन्ते । तत्र प्रथममन्रमाह-- यदेवा देवहेडनम्‌ । देवासश्चकृमा वयम्‌ । जदि- र्यास्तस्मान्मा मुञ्चत । ऋूतस्यतेन मामुत, इति। देवासो देवनशीखा आदित्या अदितेः पत्रा हे देवा देवहेडनं देवानां रोपकारणं यत्कमे वयं चक्रम तस्मादपराधान्पां ययं मचत । उतापि ` चतस्य यज्गस्य सबन्धिना, ऋतेन सयेनानेन दमेन मा मां यञ्चत । अथ टितीयमाह- देवा जीवनकाम्या यव । वाचाऽतमूदिम । अभनिमा तस्मादेन॑सः। गाहपयः प्रमुञ्चतु । दुरिता यानि चम । करोतु मामनेनसम्‌ (१); इति। हे देवा वय जीषनकाम्या जीवनमात्मन इच्छन्तो यदनतं वाचोदिप रानसवादां तस्पियाथमनतमुक्तवन्तस्तस्पादनतजन्यादेनसः पापाद्राहेपत्यांऽ- भमा भरमुश्चतु। यानि चान्यानि इरितानि चकरेम वयं सपत्रपातास्तत्र माप नेनसं पापरहिते करतु । एत्ोपरक्षणं, पजादीनपि पापरदितान्कसोतु । प्रपा ०७अनु० १२} कृष्णयञुवेदीयं तैत्तिरीय ब्राह्मणम्‌ । ११९१ अथ ततीयं पच्रमाह- क चि (५, १ $ ऋतेनं घावाषथिवी । कतेन ख सरस्वति । श अ _ । ॥ (क अ तान्मा मृञ्चतारहसः। चदन्यङृतमाररकः इति हे दावापृथिव्याृतेन यज्ञेन विगुणेन यत्पापं पराप्र तथा हे सरस्वति ऋतेन यत्पापं भ्राप्तमरतास्माप्रात्तस्मादंदसस्त्वं दयागपृथिव्यां चेदेता यूयंमां परखत मक्त करत । यच्चान्यद्कतपन्येन यज्ञन्यतिरिक्तन निमित्तेन छृतं पप पारिप वयं प्राप्रवन्तस्तस्माच मां मुचत। अथ चतुथ मन्रबषाह- सजातश्सादत वां जामिशद्साव्र । ज्यायसः पादुत वा कनीयसः । अनाज्ञातं देषहृत्‌ यदेनः । तस्माच्वमस्मान्नातवेदं मुमुाग्ध, इति । सजाताः समानजन्मानो ज्ञातयः सपानवयस्काः सखायो चा तेमेयि कृतः तंस प्रशंसा स्ततिरूत बाऽथवा जामया नाया भायोस्तामिपेयि इतः शंखः स्ततिल्यीयाञ्ज्येष््राता तस्य शसस्तेन मयि इता स्तुतिर्त चाजनूा कनीयान्कनिष्ठभ्राता तस्य शैसस्तेन मयि छता स्तुातस्तस्मात्स्तुतसवान्पत्तच मयाञनाङ्गावं स्वचित्तेनापरामृषटं देवकृतं देवविषये स्पादत यद्नः पाम हे जातवेदस्त्वमस्मातपापान्पुपुग्ि मां मुक्तं कुर । अथ पञ्चमं मच्रमाह- यहाचा यन्मनसा । बाहुभ्यामरभ्या- मष्ठीवभ्यांम्‌ (२) । शिश्नैयदनृतं चङमा ` वयस्‌ । अप्रमा तस्मादनत्तः9 इति। अष्ठीवद्यां जानुभ्यां शन्नः लिश्चचापटपरकारेवामादिभिः सर्वैयदृते लोकवेदविरुद्धं व्यापारं वय चरम ¦ अभिरिलयादिकं द्वितीयमन्राक्तस्य व्‌ाक्यशेषस्य प्रतीके स वाक्यशेषाऽतराध्याह् योजनीयः । अथ षष्टं मत्रमाद्‌- व यद्धस्ताभ्यां चकर किल्बिषाणि 1 जक्षाणा ११४२ भ्रीमस्सायणाचायेविरचितमाप्यसमेतम्‌-- [इतृतीयकाण्डे- वगनुमुपजि्वमानः । दृरेपश्या चं राष्- भूद । ताच्वत्सरसावनद्त्तामणानः इति। यद्यानि किखिषाणि षरद्रव्यापहरणादीनि हस्ताभ्यां वयं चकम | $) ¶ अक्षाणां चक्षुरादीन्दरियाणां वश्च वजनीयं गन्तव्यं रूपादि विषयमिस्य्थः । त॑ विषयपुपनजिघ्रमान उपहतं इुवेन्‌ , यत्पापं कृतवानसि तानि पापात्मकान्य- भाच दूर्पश्या च राद्रसचत्यतनापधाररण्याकप्सरसावनदत्तापानकुरयन्‌ प्र्यपेयताम्‌ । पापरूपृणं यथाऽस्माकं न भवति तथा दुरुतामित्य्थः । अथ सप्तमं मनत्रमाह- जदीग्यच्रणं यदहं चकारं । यद्राऽदांस्यन्तसंन- ` गरा जनेैभ्यः। अग्निर्मा तस्मादरनप्ः, इति । अदीव्यन्समी चीनं व्यवहारमेनं यादशं चकार कपटेन परकीयं यदरसतु हतवानास) यद्रा यच्चान्यद्रस्तु, अद्‌ास्यन्नपत्यपायष्यञ्जनेभ्य; सकाश्चादरा- दवि सस्यरभान्ततवानास्मप । ञत्रारदलयाद्‌ पूववत्‌ । अभयाटमवन्रमाह- यन्माय मति गर साते (३) । एनश्रकारं यात्वता । अभम तस्मारनसः,+ शति। माय गभरूपणाद्‌र्‌ पिष्टे सति माता यदेनश्चकार परपरूषसेवादिकं कृत. वती । पिता यदेनः प्रतिषिद्धदिने मेथनादि चक्षार । अभ्रिरित्यादि पूववत्‌ । अथ नवमं मन्रमाह-- यद्‌ पिपेष मतरं पितरम्‌ । एवः प्रम [दतां धयन्‌ । अर्हिश्मेतां पितरो मया तत । तद्रे अनृणो भवामि; इति। | यदार्बालः पुत्रः रिञ्यरहं प्रयदितः परकर्वेण हश धयन्स्तनं पिबन्पातरं पिपेष पीडितवानस्मि तथा पितरं च हस्तपादोपघातेन पीडितवानस्मि तत्त. दानो पत्रा मातापितरादुभो मयाऽहिसितावनुपदुतो भवताम्‌ । तत्तन्माता १क. वाल्ये ` ~ ~ -~ न म ~ ~= ~~ न~ --~---~ - - ~ - $ प्रपा०७अनु०१२] कृष्णयज्वेदीयं तैत्तिरीयव्राह्मणम्‌ । ११४३ पित्रोविषये हेऽगरेऽहमनणो भवापि प्रत्यपकारराहिदयसरूपं यत्पापं तेन युक्तो भरयासम्‌ । । अथ द्‌रापं मनत्रमाह- ट्न्तरिक्षं प्रयेवीयत याप) यन्मातरं पितरं वा जिरहिध्सिम । अधथिमा तस्मादेनसः; इति। $ ® अन्तरिक्षादिकं छोकत्रयं जिहिंसिम वयं हिसितवन्त इति यच तथा पातरं + आहि पितरं च जिदिसिमेति यत्‌ । रोक्नयवतिनां मातापित्रोश्वानिष्टाचरणमेव दिसा । अभ्रिरित्यादि पूवत्‌ । अयकदश पत्रपाहदा- यटाशसां निशसा यस्पराक्चमा (९) यदेनश्चकृमा नतन यत्पुराणम्‌ । अ्रमा तस्माद्नप्घः, इति।. शसु हिसायापिति धातुः । आश्साऽऽभिपुख्यन तया हसया यत्पाप निश्चसा नितरां कतया दिसया यत्पापं पराशसा परादरत्तन दृतया ददस्या यत्पापमन्यदपि सृतनपिदानींतनं यदेनशछम । पराण 1चरकारुव्यवादेतं यदे नश्चकृम । अभिरेयादि पुवेवत्‌ । अथ द्वादशं मन्रपाह- अतिक्रामामि दुरितं यदेनः । जहामि सि परमे सधस्थ । यत्र यन्ति सुकृता नारि दुष्कृतः । तमारहामि सुकृता त खीकम्‌+ इति। ¢ ^ दरिं दर्गतिकारणं यदेनस्तादश्ममरेः प्रसादादतिक्रपामि । कच परम उत्कृष्टे सधस्थे सहस्थाने विद्रस्सभादां ठृत रर पाप जहास्यग्ः मरसादास- रित्यजामि । ततश्च यत्र यस्िर्टके सुटरतः पुण्यकृतां यान्त न कदाचदार्प दुष्कृतो यन्ति तं सुकृतां पण्यतां खक चु क्िममारदाम । अथ जयोदशं मच्रमाह-- । पिते टेवा जमृजत॑तदनः । नेत एतन्मनुष्यञ मामे । तते मा यदि विचिदानशे। जम्मा ११४४ भ्रीमत्सायणाचायंविरचितभाष्यसमेतम्‌-- [इतृीयकाण्डे- तस्मादनसः (५, । गराहपयः प्रम्चतु । दुरिता यानि चकृम । करोठ मामनेनसम्‌ , इति। कतद्विततरिताख्यानां पुरुषाणायुत्पत्तिः पौरोडाशिककाण्ड उक्ता । योऽयं भितस्तत्रोक्तस्तस्मिन्देवा एतदेनः पापममूनत । अत एव ब्राह्मणमान्नायते-- ते देवा आप्येष्वगृनत' इति । अद्धयो जाता एकतद्टितानिता आप्या देवले- पितपापापराधाः । सोऽयं॑चत्रित एतत्पापं मनुष्येष मागे पृष्वाेपितवा त्यथः । एतदपि ततरैवाऽऽन्नातम्‌-- “आप्या अमृजत सूर्याभ्युदिते सूर्या भ्युदितः सूथाभिनिश्ुक्ते'" इत्यादि । ततर सूर्याभ्यदितादिमरष्येष्ववस्थि- तत्पापात्सकाशात्कवित्पापं यदि मामानशे प्रायात्‌ । आश्रेरियादि पूमैवत्‌ । अथ चतुदेशमन्रमाह- दिविजाता अप्सु जाताः। या जाता जोष॑धीभ्यः। अथौ या अग्निजा आप॑ः । ता न॑ः शुन्धन्तु श्रुन्ध॑नीः, इति । या आपा द्विजाता दुखाकं प्रादुभता नित्या वतेन्ते याशाप्स कर्मस जाताः कर्मजन्या आपः कूपादिष्वाविभ्रेता याथोषधीभ्यो रसात्मिका आति भूता आपोऽथो अपि च याथाऽऽपोऽथिना विद्यत जाता वष्यास्ताः सवो जाप शन्धनाः सवस्य खकस्य शोषयित्यो नोऽस्पाञ्छन्धन्त शोधयन्त । अथ पञ्चदश मन्रमाहा- यदाप नक्त दुरितं चराम । यहा द्विवा नूतनं यत्डराणम्‌ । हिरण्यवणास्तत उस्युनीत नः, इति । नक्तं राना यहृरितं चराम यद्रा दिवा यच्च दुरितमहानि चराम यत्पापं मूतनामिद्‌नीतनं यत्पुराणं चिरकाङव्यवहितं ह, आपा हिरण्यवणाः सपण वत्तजास्तन्या यूय ततः स्षस्मात्पापानोऽस्पालत्पनीतोर्कर्वेग गु दान्करुत । अथ षाडज्लादानां विज्ान्तानां पंचानां मत्राणां पतीकानि द्शेयति- इमम पर्ण त्वा यामि ।ेनोजयेम तवना जप्रं। तमने अयासि (&), इति॥ कनत्तमहवद्धया सति यत्सराशम्तां नरेऽधचिमां तस्मादेनपः पुनीत नसरीणिं च ॥ ` भरप०७अनु० १६] इष्णयसुर्वदीयं तैत्तिरीयत्राह्मणमू । ११४६ गाह॑पत्य ऋतेन यद्धस्ताभ्यां यन्मयिं माता यदुं पिष यदन्तरिक्षं यदाशप्ाऽति $ अ, भ क्रामामि त्रिते देवा गाहपत्या दिवि जाता यदप इममे वरुण वच्वां यामि त्वं नां अर सत्वं ना अचे त्वमभ्रे अयाप्षि। (> (4 भर (> ६५ ५५ 7 इति कृष्णयजुरवेदीयतेत्तिरीयवाह्यणे तुतीयाष्टके सप्तमाध्याये दाद्रोऽनुवाकः ॥ १२ ॥ एतानि प्रतीकानि पबोनुवाकव्याख्येयानि । 8 क अचर विनियागसम्रहः यदेवा दभ॑प्रञ्जीटेः प्रतो जपति मव्रकात्‌ । › ॥ १ इति श्रीमत्ायणाचायविरचिते माधवीये वेदाथप्रकाशे कृष्णयनुवदीयतेत्तिरी ॥ ! यं युब्राह्मणमाष्ये तुतीयकाण्डे सप्तमप्रपाठके द्वादशोऽनुवाक २॥ भथ चयोददोऽनुवाकः । ोपमरत्लमियमल्लयसक्यो दादश यजमानेन जप्या मत्रा उक्ता । चयाद्श त्ववयृथक्रमण्युजापस्प दध्रा पयसा वा पधुमश्रण प्राक्षण मन्रा उच्यन्त । तन्न प्रथम पत्रपार्‌- यत्ते ्राव्णा चच्छदः सामराजन्‌ । प्रधाण्य- ङ्[नि स्वाधिता परूयप । तत्सधत्छाञज््य- नात्‌ वधयस्। अनागा जधमत्सक्ष्य्मः इति। हे सोमराज॑स्ते तव यथ्यानि भियाण्यङ्गानि भिया अवयवाः स्वधिता परूषि ` स्वास्थ्येनावध्थितानि पवांणि च ग्राव्णा पाषाणेन वचिाच्छड्र्छन्नवन्तस्त- दङ्गनातमाज्येनाऽऽञ्यसद्शेन दधा पयसा वा संधत्स्व सपानप्राप्नान्‌ प्रकृति" ` स्थानि यथा भवन्ति तथा कुर्‌ । उतापि च वधेयस्व भूया वृद्धतर कर ॥ चतो वथमनागसोऽपराधरहिता अषमिदनन्तरमेव सक्षयम सम्यद्नवत्तम्‌ ॥ अथ द्वितीय मन्रमाह-- यत्ते ग्रावा बाहुच्युता अचुच्यवुः । नर्‌ ११द्‌ श्रीमत्सायणाचायविरवितभाष्यसमेतम्‌-- [दतृतीयकाण्डे- तत्त । निष्ठयायतां देव॒ सोमः इति। बाहुच्युत ऋतििजो बाहुना मेरितो भ्रात्रा ते तव यदङ्गपचुच्यवुरच्यावयत्‌ नरः पुरुषा ऋत्विजां दक्षिणेन दस्तन ते यदङ्ग दुदर रसस्वाकारंण रक्त कृ- तवन्तस्ते तव तदङ्पाप्यायतामनेन प्रोक्षणेन वधेताम्‌ । हे देव सोम ते तद्ग निष्रयायतां पर्वं पीडनेन विशिष्टं सत्पुनः संघों भवतु । अथ तृतीयं गत्रपाह- यत्त तच विभिटयन्च यानम्‌ । यदास्वानाः प्रच्यता वेना सना ३)। खया तत्साम गुप्त | 1 व 1 .. = [ मस्त॒नः। सानः सधाञ्प्परम व्पामचर? इति। हे सोम ते तव त्वचं बिभिदऋत्विजो भिन्नवन्त इति यद्योनिं च कारणं दप्रखपपि बिभिदृरस्पाटितवन्त इति यत्‌, तथा स्वमास्थानादुत्पात्तस्थाना त्पमच्यतः संस्त्मना बेनस्याऽऽत्पना स्वचित्तनेव तत्स्थानं स्मरसि, इति यत्‌, हे सोम नोऽस्पदीयं तस्सवेमपराधजातं त्वया गुप रदस्यवावस्थापितमस्तु । ` नोऽस्माकं परम उक्छृष्ट व्योमन्विशेषेण रक्षके स्वगे निमित्तभूते सति तपा सह सा संधा तत्सधानमपकारणविस्मृतिरक्षणपसदस्तु । अथ चतुथं मत्रमाह-- जह च्छरीरं पय॑सा समेयं अन्योऽन्यो भवति वणो जस्य । तसमिन्वयमुप॑हूतास्तवं स्मः। ०, (कि आ नो भज सदसि विश्वरूपे, इति। अस्यजाषरूपस्य सापरस्य पूवासेद्धा याऽन्पां वणा नं(रसत्राकारः सत = प्राक्षणप्ताधनेनानेन पयप्ा सपेय शारार्‌ परवेसिद्ध सवरूपमदाच्यक्तवान्‌ । अन्यां वण।( नूतनः सरसत्वाकारोऽस्य मवति । तस्मिन्नीरसत्मे गते. सरसत्वे समागते सति ह सोम तादृशे त्वय्युपदूता अनुज्ञाता वयं तव स्मस्तवत्सब- | न्िनि कमणि सप्रथो भूयास्म । अतस्त्वं विन्वरूपे सर्वमोग्यफरसमगृद्े ` सदासि स्थाने नोऽस्मानाभन स्वेतः स्थापय । | अथ पश्चपमनच्रमाह- नचक्षाः सोम उत शश्चर्गस्त। मानो विरहं पा०७अन ०१६] दृष्णयज्ुेदीयं तेत्तिरीयत्राह्मणम्‌ । = ११४७ ® ® ? | न. [द्‌ ञवृणानः । अनागास्तनुवां बाहः $ अ भ) ग 4 , ज _ # ( (क धानः। जा ना रूप व॑हतु जार्थमानः१८२१३ति। उतापि चायं सामो नचक्षा नन्मनष्याननग्रहदश्ा परयञ्छुश्रुगस्त्वस्मद्विरां श्रोता भवतु । मिरः स्ततीरावणानः संभजमानोऽयं सोमो नोऽस्मान्मा विहा सीन्मा परिल्जतु रततिमिः प्रसन्नः सन्नभिषवाद्मपराधं क्षमताप्मेयथः । ततोऽयमनागा षिस्प्रतास्मदीयापराधः; संस्ततबो निजश्रीराणि वावृधानः प्र्यङ् बधेयन्नोऽस्पाकमाजायमानः सवेतः सवेक्रायषु वतमाना रूप तद तुक्‌ ठस्वरूपं वहतु स्वां करोतु । अथ षष्ठुमन्रपाह- । य उपक्षरन्ति जं दतेन । प्रियाण्यङ्क।नि तवं वर्धयन्तीः । तस्ते सोम नम्‌ इदषट्च । उपं मा राजन्ससुकृते ह्व॑यस्व; इति। जदप्रभृतयः खयो धृतेन क्षरणात्पकेन पयादध्यादेद्रव्थणापक्षरान्त दं सोम त्ाप्पेय सिचन्ति कीदश्यों जहस्तव भयाण्यङ्गान्यवयवानाप्यायनन वृधंयन्ल्यः । हे सोम तस्मे ते ताद्य तुभ्यं नम इननमस्कार एव। वषटूच वष टकारो हविष्टेन प्रदानं हे राजन्सुकरेते शोभने कमफले मागुपहयस्ानुजान (ह । अथ सप्रममन्नमाद- संप्राणापानभ्या शमु चष्घुषा त्वम्‌ सर श्ोतर॑ण्‌ गच्छ सीम राजन्‌ । यत्त॒ आसितः शमु तत्ते अस्तु। जानीतां न॑ः संगमने पथीनाम्‌ › इति। | इ सोम राजंस्त्वं प्राणादिभिः संगच्छस्व पूवमभिषत्रादिना तत्ता व्रयुक्ताः प्राणादयः पनस्त्वया सेयुञ्यन्ताम्‌ । यत्तव॒ शरोर आस्यता; त निष्यीडनादिविकारजातमवस्थिते तत्सवं ते तव॒ शमु छुखानामत्तम्‌बास्तु | पथीनां खगादयत्तपलोकमागणां संगमने सम्यक्माप्ना जानता सोप चं नोऽस्माञ्चानीह्स्मामिः कथितपित्यवपनुस्मर। ११४८ भरीमत्सायणाचायेविरचितमाप्यसमेतम्‌- [इततीयकण्डे- ` अथाषटमं मत्रमाह-- ५१.४१, रुपमस्य ( २ ) ॥ यल गच्छस्पथिभिद- ¦ स, क, ९ । ¢ ॥ भद, | यानः । इणए्णप्रतं कणतादावेरस्मे ; इति! ट दाम परम व्यामरचुत्छहे विशेषेण रक्षके स्वगे एतं यजमानं नानीता जानाह स्वगप्राप्यथमतमनुगरहाण । हे सधस्था अनेन यजमानेन सहास्मिन्र वस्थिता हे देवा हका; पापनिवारकाः सन्तोऽस्य यजमानस्य रूपं कमात छान हत्तछक्षण विद्‌ जनादितावत्पुण्यमनेन कृतमिति स्मरत । तत्र सतो यदाञय यजमाना देवयानंदवगमनाईः पथिभिमोगेगच्छादच्छेत्तदानीमस्मा अस्य यजमानस्वष्टापूतं श्रतिस्माते कमणी देविकपैतृककमेणी वाऽऽविष्ठृणुताद्ध साम स्वगेरोके प्रकटी कर्‌ | अय नकप परन्पाह- अरिशे राजन्नगदः पेैहि । नम॑स्ते अस्त चक्षमे रघ्रयते । नाकमारोह सह्‌ यजमा- नेन । घ्य गच्छताखरमे व्योमन्‌, इति । हे सोम राजन्नरिष्टः केनचिदप्यदिसितोऽगदो सोगरहितश्च सन्परहि परा. त्य स्वस्थानं गच्छ । चक्षसे दशेनं कशाय रघयते ठध्वीं शीघ्रां गतिमास्मन इच्छते तें तुभ्यं नमोऽस्तु । त्वे यजमानेन सह नारक स्वगेपारोह्‌ । परमे व्योम शत्कृट वचषण रक्षक स्वगेस्थानं स्थतं सूयं गच्छतादयं यजमानो गच्छत । अथ दशप पन्रपाह- अश्र्देवः सविता वन्दो नु नः । इदानीमहं उपवाच्या नूमिः। वि यो रत्ना भर्जति मान- त्यः । चएना अत्र द्रावणं यथा ट्धत्‌, इति। सविता देवो नोऽस्माकं चु क्षिभमेव वन्यो नमस्कायोंऽभूत्‌ । इदानीमस्मि १क्र. (स्थानं ग ` प्रपा०जअनु ०१६] दृष्णयजुवेदीयं तंत्तिरीयत्राह्मणम्‌ | ११९९ नुदयकारेऽदयो निपित्तरूताघरुभिमनुष्येरयं सवितोपवाच्य उपेतस्य वक्तव्यः स्वस्वव्यापारासेद्यथ प्रकाशं कुविति पाथनीयः सविता मानवेभ्यां रत्ना अष्ानि धनानि भजत्यस्यदपिति विभागं करोति । सोऽयं सविताऽत्रास्म- न्कमेणि नोऽस्माकं शेषं द्रविणपरतिपरस्तं धनं यथा दप्थावर्सपादयत्‌ | अथेकादशं मन्रमाह-- ` उपनो मित्रावरूणाविहावतम्‌ 1 जन्वा- दीध्याथामिह न॑ः सखाया । जदि यानां प्रसितिर्हेतिः । उग्रा शतापाष्ठा घ॒ विष परि णो दरणक्तं › इति। हे मित्रावरुणौ नोऽस्मान्सोमापराधरदितानिह कमेण्युपावतयुपेल्य रक्षतम्‌ । हे सखाया सखिवदत्यन्तस्लिग्धो युबामिह कमेणि नोऽस्मानन्वादाध्यायाम- लुक्रमेण सेतो दीप्तान्डुरुतम्‌। आदित्यानां संबन्धिन हेतिः पापिषु देसाकर- णसाधनमायुधं नोऽस्मान्परिवेणक्त स्वेतो वजयतु । कंद्शी दतिः भर्तः अकष्वन्धनोग्रा तीक्ष्णा शतापाष्ठा बहुभिरवयवैः रहत समर्थत्यथेः । विषा व्यापि । घश्रब्दो यथोक्त विशेषणसयुचयाथः । (+ अथ द्रादशत्योदश्षमव्रयोः मतीके दश्चयति-- ` आप्यायस्वसं त (2); इति॥ त्मना जायमानांऽस्य द्घतपञ्च च ॥ ष (० दति कृष्णयजुः ्दीयतैततिरीयनाद्यणे ततीयाष्टके सप्तमाध्याये योददयोऽनुवाकः॥ १२॥ आप्यायस्व समतुतं, सत पया त्यनवबाकं व्याख्याता ॥ अनर विनियोगसग्रहः ऋ १ यत्ते ग्रान्णा ऋजीषांस्त॒ परोकषदघ्रा च शाखया ॥ १॥ इति श्रीमत्सायणाचायेविरचिते माधवीये वेदाथध्रकारि ई । यजुरवेदीयतेत्तिरी- यत्राह्मणमाष्ये तृतीयकाण्डे सप्तमप्रपाठके चयोदशोऽनुवाकः ॥ १९ ॥ १ क येतौ मन्रौ मा नो रिसीलनिते- ११५० श्रीमत्सायणाचायंविरचितभाष्यसमेतम्‌-- (दतृतीयकण्डे- ` अथ चतुदेशोऽनवाकः । जयोदश ऋजीषपोक्षणपव्रा उक्ताः । चदे त्ववभृथादिसेचनादिमन्रा उच्यन्ते । अत्र यजमानोऽवभृथे लत्वा तरिभिमेत्रेरञ्जलिनाऽपो विषिश्चति । तत्र प्रथम मन्रमाह- यदिदीक्षे मन॑सा यच्च॑ वाचा । यदं प्राणेश्च- छपा यच श्रोत्रेण । यद्रेत मिधुनेनाप्या- रमना । अभ्यो खोका दधिरे तेनं इन्द्रियम्‌ । शुक्रा दक्षाय तप॑सो विमोच॑नीः। अपो विमोकत्रीमयि तेज इन्द्रियम्‌ 8 इति। ` अहं यजमानो मनसा यदिदीक्षे यां दीक्षां पाप्रवानस्मि । मनसो नियम- नमेव मानसी दीक्षा । एपरं वागादिषु द्रष्टव्यम्‌ । ब्रह्मचर्यं रेतसो दीक्षा, जिया सह षिनोदामावो मिधनेन दीक्षा । मकृतकर्मन्यतिरिक्तात्परषार्था- जनित्तिरात्मनो दीक्ना। तस्याः सवस्या मदीयदीक्नाया एता आपो विमोक्तरी- विमोचनक्योऽतस्ताभिदीक्षीभिविमोचिते मयि तेन इन्दियं च सपद्यताम्‌ । अपां विमो चनहेतुत्वं तेनआदिहेतुत्वं च स्पष्ठी क्रियते । रोका; स्वेऽप्यद्यः सकाशात्तेन इन्दं च दधिरे । अप सानेन पररीरमलामावात्कान्तिभैवति । अपा पानेन चेन्धियं वधते । तथा शुक्रा निर्मडा आपा दक्षाय तपसो विमोचनीः सवस्य दीक्षादिरूपस्य तपसो विमो चनहेतवः । स्नानादिना नियमसमाप्िभेवति । तस्मान्ममापि आप एव दीक्षाया विमोचनं कलेन्दिया- दिकं प्रयच्छन्तु। अथ द्वितीयं मव्रमाह-- | यद्वा सन्ना यर्वा । पशूनां च्न्हविषां दिदीक्षे । यच्छन्दोभिरोष॑धीमिर्वनस्पतों । अभ्या राका दधिरे तेजं इन्द्रियम्‌ ( १)। | १ क. '्षाजाते विमो" । २ ननतिवैधेते।अ*।३क. ख. हेतुः । ज्ञा । प्रपा०ऽजनु० १४] दकृष्णयनुरवेदीयं तेत्तिरीयत्राह्मणम्‌ । ११५१ शुक्रा दीक्षाये तपसो विमो्चनीः। अपो की, = € £, ® = (ऋ विमाक््ामय तज इउनद्रयम्‌ ; इति) अहमृगादिभिदिदीक्षे यां दीक्षामृगादिदेवतानग्रहाथं दीक्षानियमं पाप्रोऽसिि तथा पशनां चपणि दृष्णानजिनादो यदिदीक्षे यच हविषा पयआदिना दिदीक्षे यच च्छन्दोभिमेत्रगते्दिदीक्षे यच्योषधीमिदमभपञ्ञीखादिभिदिदीक्षे यच्च वन- स्पतो दण्डादौ दिदीक्षे । अद्य इत्यादि पूववत्‌ । अथ तृतीयं मत्रमाह- येन व्रह्म येनं क्षत्रम्‌ । येनेन््रा्यी प्रजापति सोमो वर्णां येन राज। । विशवे देवा षयो येनं प्राणाः । अभ्यो रोका दधिरे तेजं { प्न इन्द्रिपम्‌ | श॒क्रा दीक्षाये तपसां विमोचनीः। आपा विमाक्ामायि तेज इउन््रयम्‌ ; इति ५ ऋ, क, क येन दीक्षाकमेणा बह्यक्ष्रादीनि सखस्वमहिमान प्रतिपादेरं ! प्राणाश्च यज पानाचषटितदीक्चाकमणेव खकीयोच्रसनिनश्वासादिन्यापारक्षमत्वं प्रतिपेदिरे । अद्य इत्यादे पूतरेवत्‌ ¦ य आदिताभिरसोमयाञ्यन्यदीये याग आत्विज्यं कृत्वा सोमं भक्षयेत्तस्य ४ होमीथास्रयो मच्राः । तत्र प्रथमं मत्रपाहइ- जपा पृष्पमस्याषषानाई रसः । समस्य प्रव धाम (२) अयः प्रेयतमर हविः स्वाह; इति । हे, आच्य त्वमपां पष्प कायमात्त । अप्सु गानः पाता ष्षारद्ारणाऽ5-~ ञ्यनिष्पत्तेः । तथोषधीनां रसः सारभूतमसि । गोममान्नताभ्य अआपित्रस्या ष्पन्नत्वात्‌ । तथा सोमस्य त्रियं धाम्‌ स्थानात्त । सामां दद दवता त्माऽऽज्येन हुतेन पारतुष्याते । क चाग्न; भवतम ्‌(विरसि ) ताह्शत्वा स्वाहुत कराम । छ क १ ख. ग. श्न्य। ११९५२ श्रीपस्सायणाचा्यविरचितमाष्यसमेतप्र्‌ू-- [रतृतीयकण्डे- ` अथ द्रतायतताया मत्रावाह- अपा पुष्पपस्याषधानार रसः । सोमस्य प्रियं धाम । इन्द्रस्य प्रयतमर हविः स्वाहा अपां पृष्पमस्योषधीनार रसः । सोमस्य प्रियं धामं। विशेषं देवानां प्रियतंमर हविः स्वाह; इति । पूवेवन्याख्येयम्‌ । तथा ज ञञ्यरवस्य भह्नणपच्रमाह्‌- वय सेम व्रते तवं । मनस्तनूषु पिप्र॑तः । प्रजावन्तो अश्चीमहि ( ३); इति।. हे सोम वयं वरतेऽसमिन्कणि वतमाना मनश्च तत्रूषु शरीरेषु पिप्रतः पूर- „कभ यन्तः प्रजावन्तः पुत्रपोजादियुक्ता अक्ञीमदहि हविःरेषं भक्षयामः । अथ ये दक्षिणाप्री दोममत्रास्तानाह- ठवर्यः [पत्न्यः स्वाहा । सास्पस्यः पित्भय्‌ स्वाहा । केव्यञ्यः पितस्यः स्वाहा; इति! ये पितरो देवा दी्चिमन्तो ये च सोम्याः सोमाः कन्या इविर्भुनस्तेभ्यः पितभ्यः खाहुतमस्त । | यदुक्तं सूनकारेण--““ तं जघनेन दक्षिणाग्नेः प्रागग्रान्दभान्सस्स्तीर्यं दधि दधाति 7" इति । ततर मन्रचरयमाह-- एवस इह मादयध्वम्‌ । सम्या इह मद्य ध्वम्‌ । कव्यास इह मादयध्वम्‌ › इति। ` दवसोम्यकव्यदाब्दवात्याः पू्ोक्ताखिविधाः पितर इहास्मि्दनि स्वयं इष्टा अस्मरानपि हषयध्वम्‌ । अथोपस्थाने मत्रमाह- अनन्तरिताः पितरः सोम्याः सोमपीथात्‌, इषि। ` प्रपा०७अनु०१४] कृञऽणयलुर्वेदी यं तेत्तिरीयव्राह्यणम्‌ । ११९५३ सोम्याः सोपयोगयाः पितरः सापपीथा्सोपपानादनन्तारेता अन्तरायर- हिता भवन्त्‌ | ई). अथ द्वादशाह दीक्षितष समन्वारब्धेषु गादपत्यं दाममत्रमाह- अप्तु मृत्युरमृत न अमन । ववरस्वता ना अ अभयं कृणोत । पणे वनस्पत (4९) ) जाभ नः सीयताई रायः । सचता नः शचापातः,; इति । योऽयं मत्यः सोऽयमपेत्‌। अमृतं मरणरादहित्य नोऽस्पान्प्रलययामन्नागच्छतु | वैवस्वतो यमोऽस्माकमभयं कृणोतु मरणमीतिराहिय करोतु । कच यथा वनस्पतेः पक पणेमयलेनेव पतति तथा रयिधेनं नोऽभ्यस्मानमिरक््यं शायर्ता पततु स्वयमेवाऽऽगच्छत्वि यथः । अपि च श्चीपतिरिन्द्रौ नोऽस्मान्सचतां पतत्‌ | अथ दाक्षणा हापमन्रवाह-- परं मत्या अनपरहि पन्थाम्‌ । यस्ते स इतरो देवयानात्‌ । चक्षुष्मते शृण्वते ते व्रवीमि । मार्जः प्रजा रीरिषो मोत वीरान्‌ ; इति। हे प्रत्या पर पन्थापस्पान्पागादन्य मागमनुपराह;) अनुक्रपण इनराहत्िर- देतां गच्छ दवयानत्खगेखोकमागाोदतरा या मागमस्तं तच स्वः सकष स्तमनुपरेहीति पूर्मत्रान्वयः । चक्षष्पतेऽस्मास्वनुग्रदकारिदष्टियुक्ताय दयण्वतेऽ- # > अ, स्पद्िजञापनमादरेण स्वीकु्ते ते तुभ्यमिदं व्रवीमि । नोऽस्माकं प्रजां पत्राः दिकामा ररिषामा हसाः, उताप च कररन्शरनर्पिमा रीरिषः {9 अथाऽऽहवनीये दोमपत्रपाह-- पि पि इदमू न भ्रेयोऽवसानमागन्म) यद्भाजहन्‌्जद- गणि धनिदत्‌। पर्ण वनस्पति । अभि नः शीयताः रयिः | सर्चतां नः शचीपतिः (4); इति, १५ ११६४ श्रुः श्रीमत्सायणाचा्विरचितमाष्यसमेतम्‌ -- [रतृपीयकाण्डे- क वनसपतावद्धयो छोकादंधिरे तेजं इन्द्रियं घामांशीमदीवामि न॑; शीयता\रयिरेकं च | क, दति कृष्णयजु्वेदीयतैत्तिरीयवराह्यणे त॒तीया्टके सप्तमाध्याये चतरशोऽनवाकः ॥ १४ ॥ क्षद्‌ यदस्य पार्‌ड्नामम्त सर्वान्यद्विष्षण्णेन वि वै याः पुरस्तादेवां देवेषु परिस्तृ ण उद॑स्ताप्तीद्रहयं प्रतिष्ठा यदवा यत्ते म्रा्णा यदि दीक्षे चतुदश ॥ सवीन्मूतिंमेव यमिवाप्लार्हुति बताना त्रतपत्‌ पणवर्क सोभ्यानौमसिन्यज्ञेऽग्रे यो नो स्योगनीवाः परोरजास्ते प्रतेमदे ब्रहम प्रतिष्ठा गाहपलयाच् ईशङ्त्तरशतम्‌ ॥ इति कृष्णयुर्वेदीयतेत्तिरीयव्राह्यणे ठरतीया्टके सप्तमोऽध्यायः समाप्तः ॥ ७ ॥ यच्ागगहं मोधनाश्रजयकारणमिदयु, इदमेव श्रेयः भश्स्यतरम्‌ । अवसानं गणे न क्षिममामन्पाऽऽगताः स्म; । पणमिलादि पूथवत्‌ । अत्र विनियोगरसंग्रहः-- | यद्ीस्यवभृथे खासा त्रिभिनीर विपिचति । अषां पष्पेलयाहिताग्रिरास्विज्ये सोमभक्षणे ॥ २॥ वयं सोम भक्षयेत देहा म दाक्षणानरं। देवा दर्भे दाधे क्षिप्त्वा ह्यनमिर्युपातेष्ते ॥ > ॥ अयै होमो द्रादज्ञाहे क्रमादसित्रये तरिभेः।॥ ३॥ इति श्रीमत्सायणाचाय॑विरचिते माधवीये वेदारभप्रकाशे कृष्णयजुर्वद्रीयतेत्तिरीय- बराह्मणमाप्ये ततीयकाण्डे सक्ठमप्रपाठके चतुदेशोऽनुबाकः ॥ १४ ॥ वेदाथेस्य प्रकाशेन तमां दाद्‌ नवारयन्‌ ॥ पपथाश्चतरो देया द्वि्यातीथेमहैष्वरः ॥ ४ ॥ इति दृष्मयजर्ेदीयतेत्तिरीयव्राह्यणभाष्ये ततीयक्राण्डे सप्रपः प्रपाठकः समाप्नः॥७॥ [0 1 1 01