अनन्दाश्रमसस्करतप्रन्थावदधिः

नाटः ३७ कृष्णयज्घवेदीयं == (~ (५ ण्‌ तात्तरीयत्राह्यणम्‌ श्रीमतसायणाचायदिरचितमाष्यप्तमेतप्‌

( तत्र तृतीयकाण्डस्याष्टम-नवप-दश्मे-कादश-द्रादशे-त्यन्तिम- प्पाठक्पश्चकमितस्तृतीयो भागः ८३) )

एतप्पुस्तकं पुण्यपत्तननिवासिभिः ' मोडवोरे ` इत्युपह्विः वेर शा० रार नारायणशाक्िमिः संशोधितम्‌। तच हरि नारायण आपै इयनेन पुण्याख्यपत्तने आनन्दाश्रमयुद्रणाटये | आयसाक्षरद्रयित्य प्रकाडितम्‌

सालिवाहनश्काब्दाः १८२० खिस्ताब्दाः १८९८

( अस्य सर्वैऽथिकारा राजशासनानुपारेण स्वायत्तीक्रताः ) | मूर्यं रूपकनितयम्‌ )

अथ कष्णयसुर्वदीयतेत्तिरीयव्राह्यणे तृती यकाण्डेऽष्टपपरपाठकः तत्रे प्रथमोऽनुवाकः +

यस्य निश्वसितं वेदा यो वेदेभ्यो ऽखिरं जगत्‌

निमेमे तमहं बन्दे वि्ातीथेमहेनवरम्‌ १॥

अच्छिद्राथोः कमेमच्राः सप्तमे पाठके श्वताः |

अष्टमे नमे चान्वमेधव्राह्मणपुच्यते

अश्वमेधच्चिरात्रोऽयमहरायं विदाम

पाठके वण्यते तत्र पोक्ताऽऽ्दौ स्वामिप॑स्छृतिः

सूत्रकारेण--“ राजा साैमौमोऽशवमेधेन यजेत ` दतयुपक्रम्य « चैत्यं

पणमास्या< साग्रहण्येष्वा यजते'" इति यदुक्त तदिदं बिधत्त--

दरिः $ स्‌ ४५ # वाग्रहण्यष्टय[ यजतं इमा * | & | | ि जनत्‌ संगरह्णानाति, इति। इमां जनतां स्रस्यापेक्षितं जनप्तमूदं संग्रहीष्यामीत्भितरे्य साग्रहण्या- कि ख, # $ (क ~ , स्ययश्या यजेत। सा चेष्टिः “वेचदेवीं सांग्रहणी निर्पेद्ग्रामकामः'' इत्यन - रपन्ना संगरहयतेऽपक्षितं स्व ययाऽपौ संग्रहणी सैव सांग्रहणी यदुक्तं सूत्रकारेण--“ द्रादशारत्निच्रयोदशारल्निवा दंशषमयी मौज्गी बा [क £ [क ; $ [० रशना "‡ इति तत्र्वबन्धनार्थाया रक्ञनायाः परिमाणं परकृतिद्रन्यं क्रमेण विधत्ते-- | | (/ | 1. 2 स्‌ . ्[दसारत्ना रराना भवति ९६ मात्ताः (हातात ग, सवत्सरः सवत्सरमवावरन्धे माङ्जी ५] #उ __ . 1, १. 1. (६. गविति ऊग्वं मुञ्च ऊजमेवाविरन्धे, इति , चतुविशतिरङ्कलयोऽरलिनः द्रादश्षारस्निभमाणेयमन्वाभिधानी रकन * [| (~ ^ 0 [क रत्या तत्र सख्यावलान्पापद्रारा संबर्सरमाक्षिमेवति सृज्ञास्येन त॒णबि- भ्‌ [क (~ ¢ शेषेण सा रशना निष्पाद्या पु भभेक्ष्यत्वान्मुञ्ञानामू्ुषत्वम्‌

११५६ श्रीपत्सायणाचार्यविरचितमाष्यसमेतम्‌-- [रतृपीयकाण्डे- अश्वमेधस्य संकरपकाटे नक्षत्रविशेषं विधत्ते-- चित्रा नक्षत्रं भवति चित्रं वा एत- तकभ (१) यदश्वमेधः सूदय, इति वहविधानापनष्टेयानापिषिपश्ुसोमरूपाणां सद्धावादश्वमधकमणायत्रत्वम्‌-

तस्तस्य समृद्धयथं चित्रा नक्षत्रम्‌ काटविक्षेषं विधाय देश्चविक्नेषं विधत्ते

पुण्यनाम देवयजनमध्यवस्यति पुण्यमेव तेन॑ कीौतिंम॒मिजयतिः इति पण्य पावनं नापधयं यस्य जवमपात्रण प्रतयत तत्पुण्यनाम सस्याय

पएष्करवनं मोतपवनं वाराणसी कुरक्षेत्रमिलयारे तादश देवयजनदेर (चत्रान- पचरकाटेऽध्यवस्यति तेन पण्यां कीर्तिं प्रामोति

क, @ट

देशकाल्यो विशेषं विधायस्विगानयने विशेषं विधत्तं- अपंदातीनृखिज॑ः समारवंहुन्या सुब्रह्मण्याय; सुकरस्य ोकस्य सम्य , इति।

ये ऋत्विजः स्वस्वगहे कतास्तानसिजोऽपदातीनावहन्ति पादसंचारं निवार्य हस्न्वादीनारोद्च राजपुरपास्तानृ््विज आनयन्ति तत्र काखावाधेरा सुब्द्य- ण्याया इति। यस्यां चेत्यं पोणेमास्यां सांग्रहणी तत आरभ्य संवत्सरेऽतीते सत्युपरितनसवत्सरे दंशख्यामपावास्यायां जधात्वीयरूपायां दीक्षणीयामा- रभ्य सप्रसु दिनेषु तस्यां दीक्षणीयायां समाप्रायां तत्छमा्निदिनमारभ्य दिनत्रये दक्षां परिसमाप्य त्रोपरितने प्रायणीये ऽहनि सनब्रह्मण्या प्रचतेते। तत्सब्रह्यण्या- पयन्तम्रातवजां समावहनं कतेव्यम्‌ त्था साग्रहणीष्टिदिने त्स्य तस्य ग्रहे गत्वा सोमप्रवाकेण टतानष्वयुबरह्महोतनाप्रीध्ं हस्यश्वादिकमारोप्येष्वर्थमा- नयान्त अनन्तरभाविन्यां वंश्ञाख्यां पौणमास्यां प्राजापलयमषभं तपरमारब्धं सामप्रवाकटतां मत्रावरूणप्रतिपरस्थातारो हस्यन्वादिकमारोप्य राजपुरुषा आनयन्ति तदनन्तरभाविन्यां वेशाख्याममावास्यायां ब्रह्मोदनार्थं चतुर्ण महात्वजामपान्नतत्वादध्वयुतव्रह्महातृणां पुवेपेवाऽऽनीतत्वादवशिषएठमहस्विजम- दातार दस्यन्वादिभिरानयन्ति अथाऽऽगामिरतबत्सरगतायां वै्नाख्यामम-

प्रपा०८अनु ०२} कृष्णयजुर्वेदीय तेत्तिरीयव्राह्यणम्‌ ` ११५७

[4 कि

वास्यायां दीक्षणीयेष्टो साम गातुं प्रस्तोतारं हस््यादिभिरान्यन्ति ततो दीक्षारम्भदिवसादृध्वे तुतीयादिष्वहःस्वन्वहमितरानष्टाष्टलिजो हस्तयश्वादि- कमारोप्याऽऽनयन्ि ब्राह्मणाच्छंसिनमच्छावाकं नेष्टारं प्रतिहतीरं ग्रावस्तुतं पोतारयुनेतारं सुब्रह्मण्यमिदयेतान्सोमाथेमानयन्ति एवमा सबद्यण्याहानाद्‌- पदातीन॒स्विज आवहन्ति, तचचोच्छ्ितस्थानारोहणसाम्यात्स्वगेप्राप्त्ये भवति यद्यप्ययमश्वमेधो द्ादशाहविकृतिद्रारा परस्परयाऽथिष्टोमविकृतिः } अतों

वपनादेकमन्र प्रापम्‌ तथाऽप्येतदक्षासमीपे स्वत्र। अतोऽप्ाप्नपपूवं वपना- दिकमन्र विधत्ते

केशश्मश्च वपते नखानि निडृन्तते इतो धावते स्नाति अहतं वासः परिधत्ते | प्मनोऽर्पहस्ये वाच यसोपवसति सुव- भस्य छक्यं गप्त्य रान जागरयन्त जापते सुवगस्यं छौकस्य समंष्टये, इति

कमै धत्ते पश्च

इति कृष्णयजवदीयतेत्तिरीयबाद्यणे ततीयाषएटकेऽणएटमा-

ध्याये प्रथमोऽन्‌वाकः अहतमच्छिन्नं नूतनं तेन पापं विनर्यति बाग्यमनपूर्वकेणोपवासेन स्वगे लोकों रक्षितो भवति एनं यजमानं राजानं रानि जागरयन्तो नि्टत्तनिद्र कुवेन्तः कथाभिननाविधाभिषिनोदयन्तः पाश्रस्था आसते तन्नागरणं स्वगेस्य सभ्यक्पाप्तये भवति इति श्रीमत्सायणाचा्यविरचिते माधवीये वेदार्थप्रकारे कृष्णयनुवैदीयतैत्तिरी- यन्राह्मणमाप्ये तृतीयकाण्डेऽष्टमप्रपाठके प्रथमोऽनुवाकः १॥

अथ द्वितीयोऽनुवाकः

[पि

श, | $~ (ऊ © परथमेऽनुवाके यजमानसंस्कारा उक्ताः द्वितीये ब्रह्मोदनममिधी यते) तदथे- मादौ चतुविधानि जलानि विधत्ते-- ` | 1 ^. 1, चतुष्टय्य जापो भवन्ति चतुःशफो

११५८ श्रीमत्सायणाचायंविरचितभाष्यसमेतम्‌-- [त्तीयकाण्डे-

| नो वा अश्वः प्राजपखः भमृट्व्य; इति। प्रजपितिदेवताकस्याश्वस्य शफसंख्यासाम्याजल्चतुष्टयं सम्रद्धिहेला- नयति वध्याः कूप्याः स्थावरा वहन्त्यथति जानः चातुविध्यम्‌। एतचाऽऽ- रुणकेतुके चयने स्पष्टमाश्नातम्‌ तासरामपामाहरण देश्चविशेषान्विधत्ते- ~ ध्यः शकहा। (र & ¦ ता द्ग्भ्यः समाम्रता भवान्त) ददवा जपिः। ञअ + 1, < नरिवाअजपिः। अभ्या वा अन्ने जायते| ना (भिर ` यदव्य जायत तदर्वरुन्धे, इति। भाच्याद्न्यधतसरन्यां द्गभ्यस्ता आप आहतेव्याः; | त्वेकस्या दिशः जाप सवासु दिक्च वतन्ते ताश्रान्नरूषा अन्नस्याद्यो जातत्वात्‌ तस्माद पामाहरण सलयद्यां जातमन्नं सवे पराप्रं भवति आहूतास्वप्स्वोदनपाकं विधत्ते- 1 9 | = 1 [कष ( १९ ब्रह्म दनं पचति रत एव तद्दधाति 0), इति। रेतस ओदनजन्यत्वात्तनौदनपके[न] रेत एवं धारयति ! ओदनस्य परिमाणं विधत्ते- | यु ¢ (र ध्वे 1९ ® त्‌ पठःशराव भवति दिवैव प्रतितिष्ठति, इति शरापरचतुष्टयपरिमितेत्रीदिभिरयमोदनो निष्पादनीयः चतुःसंख्यासा- म्यन दिष् प्रतिष्ठा

यङ्क्त सूत्रकारेण--““ पात्या५ राजतं रुक्मं निधाय तसमन्बरह्मादनपुद्त्य अधरूतन स्‌।पपापसच्य सवण सक्ममरपरिष्टत्छृत्वा केषन्नुच्छिन्दश्थतभ्यं नाप्यन्य मह्‌।त्वरभ्य उपोहति भारितवद्यशतरः साहस्रान्सावणानिष्का न्ददाति ' इति तदेतत्स क्रमेण विधत्त

उमयता र्कमां भवतः उभयतं एवासिमि- स्व दधाति उद्भरति शृतलाय॑ सर्पिष्व- भवति मध्यत्वाय। चत्वार अर्पैयाः प्राश्रन्ति।

(क

प्रपा०८अनु०२] कृष्णयसर्दीयं ते्तिरीयत्राह्मणम्‌ ` ११५९ „न (1 ¢ (क ^~ 1 (क्र [दाम उ्यात्ताव यहात्‌ चत्वार हरण्यानि ~ 1 ञ्यो 9 4 ~ द्दाति दिशामेव उयोतीरष्यवरृन्धे (२); इति।

ओदनस्याधस्तादुपरिष्टाचच रुक्पस्थापनेनोभयतो ज्योतिः संपादयति। पात्यामद्धरणेन पकतवं स्पष्ट मवति प्रभ्रतसपियगिन शद्धतया यज्ञयोग्यं भवति आर्पेया ऋपिपुत्रसपानाश्रसारो मुख्या ऋलििजस्तषां पभरारनेन चत- सणां दिशां सेवन्धिनि स्योतिष्येव हुतं भवति चतुःसदस्रनिष्कदानेन चतुदिक्संबन्धीनि ज्योतीषि प्राप्नाति

यदुक्तं सूत्रकारेण--द्रादशारलिनच्चयोदश्चारस्निवा दभेमयी मौञ्जी वा रश्नना तां ब्रह्य(दन(च्छेवणेनार्नक्ति ` इति तदिदमञ्जनं विघत्त--

यदाज्यमाच्छरप्यतं तास्मत्ररना चयुनत्ति। प्रजा- [तिव ओं नः ज्यं | ~~ 4 पातवा अदनः रत अन्यम्‌ यद्वि रशना , (| ज्‌ ^~ (धं कप (र न्युनात्त प्रजापातमव रतस समधयातः इति। पाञयायुद्त ओदने बहाज्यं भक्षिप्य तत्राऽऽज्यविशिष्ट ओदनो यावानू- त्विग्भ्यो दत्तस्तस्मादन्यद्यदाञ्यमोदनविक्तिष्ं पाञ्यापुच्छिष्यते तस्मिन्नाञ्येऽ- ग्ववन्धनहैतुं रशनां न्युनत्ति नितरां छिनां कुयात्‌ ओदनस्य भजा पतिखष्स्वेन प्रजापतिस्वरूपलादाल्यस्य रेतःकारणत्वेन रेतोरूपतवादोद्‌नवि शिष्ट

आल्यं रशनायां उन्दनन म्रजापातेमव रतसा सम्रद्ध करात्‌ तस्या नाया माज्ञालवपन्षः पूवनुतराक्ामाहतः

दभमयत्वपक्षमत्र विधत्ते--

द्भमयी रशना भवाति बहू वा एष दुचरोऽमेध्यमुष- गच्छति यद्श्वः। पवितं दभाः (३, यदहभमया रशना भव॑ति। एनायेवेनम्‌ प्रतमेनं मेध्यमाखभते, इति कुचरो भरम्यां संचरनयमश्वो बह वे प्रभूतमेवामेध्यमहुचिरूपयुपगच्छापि

उच्छिष्टायुपेक्षितेषु देशेषु संचरणात्‌ दभाणां शुद्धिहेतुत्वात्तन्पयया रशनया तमनमन्वं पनासयेव ततः श॒द्धस्वन यज्ञयोग्यमनमनश्वमाखभत्‌

पागनमनातपााीयििमि निनीज १/

नि कता नि नेना

मभनम, कमिप ्नतिोरिकनेति

क. “युपहते"

११६० श्रीपत्सायणाचायंतिरचितमाष्यसमेतम्‌-- [२तृतीयकाण्डे-

(चत्वार आरपैयाः पराञ्चन्तिः इति यदुक्तं तदेव स्पष्टी कुषन्परसति- अश्वस्य वा आरब्धस्य महिमोद॑क्रामत्‌ स॒ मह- सिजः प्राविं्चव। तन्महचिंजां मह्विक्लम्‌। यन्म- दविजः प्राश्नन्ति महिमानमेवासिमिन्तदं धति, इति

पुरा कदाचिदान्याद्नवादुतकरान्तस्तदीयो महिमा सामथ्यांतिशयो पह

वििजोऽध्यत्रह्या होतोद्वातेलेतान्पुख्यायृस्विजः भाविशत्‌ , तत्तस्मान्मदिन्नः.

परवेशन्पदहातवक्त्वमषां संपन्नम्‌ तत्तेन महत्विजां बदह्योदनप्राश्ननेनास्मिन्यज- - माने मदहिमानमेव संपाद यन्ति

यदुक्तम्‌--“'चत्वारि हिरण्यानि ददाति" इति तदेततपरशषंसति- अश्वस्य वा जारुब्धस्य रेत उदक्रामत्‌ तस्ुवर्णर हिरण्य- मभवत्‌ य्सुवर्णर हिरण्यं दद्‌ति। रेत॑ एव त्दधाति, इति पुरा कदाचिदाखर्न्धस्याश्वस्य रेतः सारभूता ऽशस्तस्मादश्वादत्कम्य शोभ नवणपितं हिरण्यमभवत्‌ अतस्तस्य दानेन रेत एव धारयति = सुवरणदानस्य फटं विधत्ते- ओदने ददाति रेतोग ओदनः सतो हिरण्यम्‌ रेतसेवास्मित्रेतों दधाति , इति

दधाति रुन्धे दमौ अंमवत्षट्‌ च॑ |

(न

इति ष्णयुर्वेदीयतेत्तिरीयवराह्यणे तृतीयाष्टके सप्तमाध्याये दितीयोऽनुवाकः २॥

हिरण्यस्य रेतःकायत्वराद्‌ादनस्य तत्कारणत्वाचोभयोरपि रेतोरूप्त्वम्‌ अत आदनं भुक्त स्यनन्तरमेव यदानं तेन दनेनास्मिन्यनमान ओदन- रूपेण रतसव दिरण्यरूपं रेता धारयति |

0

इति श्रीमत्सायणाघायविरचिते माधवीये वेदार्थप्रकारे कृष्णयनरेदीयौत्तिरीय बाह्मणमाप्ये तृतीयकाण्डेऽष्टमप्रपाठकरे द्वितीयोऽनुवाकः

क. से, काठ

प्रपा०<अनु°३] कृष्णयजुर्वेदीय तेत्तिरीयन्राह्मणम्‌ ` ११६१

भथ तृतीयोऽनुवाकः

[01

दितीये ब्रह्मौदनोऽभिहितः त॒तीये रशनयाऽन्बबन्धनमभिधीयते तत्राऽऽ्दों ब्रह्माणं प्रयरुङ्गापने मच्रयुरपादयितं प्रस्तौति- यो वे ब्रह्मणे देवेभ्यः प्रजापतयेऽप्रतिप्रोच्याश्व मेध्यं व॒घ्रातिं देवताभ्यो दृश्यते पापीयान्भवति यः प्रतिप्रोच्य देव्‌- ताभ्य अदश्यत वसयान्भवाते + इति। ोऽश्वमेधयाजी देवार्थं भ्रजापलयर्थं वतेमानं यागयोग्यमनश्वमूतिभ्रूपाय बरह्मणे स्वयमप्रतिपोच्यानुक्त्वा तदनुज्ञापर्ग्ध्वा बध्राति सोऽयं देवताभ्य आवृश्यते विच्छियते तदनुग्रदाभावात्पापीयानतिक्ञयेन दरिद्र भवति

यस्तु ब्रह्मणे तस्मै प्रतिभोच्य तदनुज्ञां खब्ध्वा बधाति सोऽयं देवताभ्यो विच्छिद्यते तत एवातिश्येन धनवान्भवति

इदानीं सत्रमुत्पा्च तदीयं तार्यं दक्षेयति- यदाहं ब्रह्मत्वं मेध्यं भन्त्स्यामि देवेभ्यः प्राप॑तये तेनं राध्यासमिति व्रह्म वै ब्रह्मा ब्रह्म॑ण एव देवेभ्यः प्रजाप॑तयं प्तिप्रोच्याश्चं मेध्यं वद्राति(१)।न देवताभ्य आद्र॑श्यते वसीयान्भवति इति हेवा मरनापत्य मेध्यं यागयोग्यमन्वं भन्त्स्यामि रशनया बद्ध रिष्यामि तेनाश्ववन्धनेन राध्यासं सणृद्धो भूपासम्‌ इत्येतं मत्रं यचध्य्‌- युराह तदानी दवताभ्यान रिच्छिद्यतेऽतिशयन धनवाश्च भवात पत्र

योऽयगृदियरूपो ब्रह्मा कथितः साऽय ब्रह्यवरातस्तस्मं परब्रह्मण एव क्थ- पिला मेध्यमन्वं वध्नाति ततो युक्तस्य पनिकत्वादि

अन्न ररनास्वीकारे मत्र; सप्तमकाण्डे समास्रतः-“्दवस्य त्वा सक्तुः १४६

0

११६२ शरीमत्सायणाचायंविरचितमाष्यसमेतम्‌-- [तृतीयकाण्डे प्रसव आश्वनावाहुभ्याम्‌ पष्णो हस्ताभ्यामाददे' इति 1 तेन पत्रेण

स्व कार्‌ विद्धानस्तन्मत्रं व्याचष्ट-

देवस्य खा सवितः प्र॑सव इतिं रशनामा- ठते प्रसूत्यं अश्िनेोरवाहभ्यामिर्याह अशिना हि देवानांमध्वथू आस्ताम्‌ पूष्णो हस्ताभ्यामिर्याह यं, इति।

तद्द्‌ ब्राह्मण तत्र ततरास्द्ृन्याख्यातम्‌ स्वाकृताया रशनाया आभिमन्र-

णाथा मत्र सप्तमकाण्ड एवमान्नातः--'ईमामग्रभ्णत्र ्चनागृतस्य पष आयषि

(22

ववद्यषु कव्या तया द्वाः सतमाबभरवुेहतस्य सामनत्प्तरमारपन्तां ` इति

तमम मत्र रशनाभिमन्रणे विनियङ्- °्दुह वा एतवन्नस्य यद्यजष्केण करयते | रमामश्रमणत्रशनामतस्यत्याधवदाति यज्ञ पत्यं यत्नस्य समृद्ध्य ( ), इति!

यत्तस्य सबान्ध यदङ्गमयसुष्केण पच्ररहितेन व्यापारेण क्रियते ताद्द्मङ्ग ज्यृद्ध सग्रदवकलम्‌ यद्यप्युगेषा तथाऽपि यज्यत उति व्युत्पत्या यज्न॒वेद- पाठतत्वन यज्च॒रद्युच्यते तस्मात्सयनज्ञष्कानष्ानाय सपामर्‌ इति मत्र पठत्तता यज्ञः समरदधां भवाते प्रथपपादस्यायपथं;ः- नतस्य यज्ञाङ्ाश्वस्य सवान्धनाममा रसना पूवर पुरुषा अग्रभ्णन्स्वी कृतवन्त इति

अस्या अश्वरशनाया द्राद्शारत्निखपक्ष; प्रथमानुषाकेऽमिहितः चरयाद्शारलस्नित्वपक्षं विचारमखण विधत्ते--

तदाहुः दादशारली रशना कव्या अयों- दशारलाररातिं ऊषभो वा एष ऋत्‌- नाम्‌ यत्संवत्सरः 1 तस्यं अयोदशीो मा नि . .. वृ्टपम्‌ षम एष यज्ञानाम्‌ यद्श्च- `

परपा०<अनु०२] कृष्णयज्र्बेदीयं तेत्तिसीयत्राह्यणम्‌ `: ११६१ थु (~ 1 ® मधः यथावा ऋषभस्य रकिष्टपम्‌ एवमतस्य [4९ शम॑गलि धारि | पम्‌ याद्रशमरात्तर ररानायमुपाद्धाति यर्थ-

९, 1 9 (८ ® | पृस्थ [वष्टपर सःस्कराति ताद्व तत्र्‌, इति तत्र तत्र रशनाविषये परीक्षकाः परस्परमेवमाहुः - किमेषा द्रादशारत्निः कतेव्या किंवा जयोदशारत्निरिति तत्राभिन्ञः कथिदरृष्टान्तुखेनोत्तरं चूते- यथा टोके गवामूषमः पतिरेव गोस्थानीयानागृत्नां सवत्सरः स्वामी अतः प्रथमानुवाके मासद्रारया सेवत्सरसाम्याद्रादश्चारत्नित्वपक्षः समयितः इह तु ततत उर्व त्रयोदशारतिनित्वपक्षं समथेयितुमपरो विशेष उच्यते--यथा रोक ऋषभस्योपरि ककुदं भवति, एवै द्वादशमासात्मकस्य सेवत्सरस्य- पेभस्थानीयस्य योऽयमधिकमासस्रयोदशः सोऽयं॒॑विष्टपं॑ककुस्स्थानीय एवं हत्राप्यश्रिष्टोमादयो यज्ञा गोस्थानीयाः अश्वमेध ऋषमस्थानीयः तस्य चं (कि ¢ (ष्‌ # क, क, (^ ` ५, रोकिकस्यषभस्येव विष्टपं ककुद पेक्षितम्‌ अतो विष्टपत्वेन रशनायां योद्‌ शमरतिन सेपादयेत्‌ तथा सत्युषभस्येवाश्वमेधस्य विष्टपं संस्छृत भवाति अय रशनादानमत्रस्य द्वितीयस्मिन्पाद आयुःशब्दतात्पयंमाह-- ५; | (क # ट्‌ = पूव जायुषि वद५इ्‌ कण्व वास्पिन्दथाति, याह जरगास्मन्द्चात्तः इति।

विदथेषु यज्ञेप्वायुषि निपित्तमूते सति कव्या कवयो व्िद्रासः पूवे मह पेय इमां रशनां गररीतवन्त इति मच्रपादस्याक्षराथेः तत्राऽऽयुषीति मयो- गादायुयैनमाने सेपादयति। `

तृतीयपादे वभरूवुरिति शब्दस्य तात्पर्यं दशेयति--

कि

धः य॒ 1 तयौ देवाः सुतमार्वभूबुरि 1 ^, प्‌ ६। ते + यह्‌ भ्रतिंमेवोपावतेते, इति हेषाः सर्वे तया रशनयाऽश्ववन्धनादि द्वारेण सतमाभिषवोपेतमश्वमेषात्पके ५५ | [क भूते (~. सोमयागमावभूवुः सर्वतः भाक्ता इलक्षरा्थः भवतिषातोभूतेरमभिधायक- स्वात्तत्पाठेनैश्वयेमेव भराति

जनित तमसो तणा रिमित मिभ

कृ. "वं स॒दप्य

११६४ भीमत्सायणाचायंतिरचितभाष्यसमेतम्‌-- [रतृतीयकाण्डे- चतुथपाद ऋतशब्दस्य तात्पर्यं दर्चयति-

ऋतस्य सामन्सरमरपन्तायाह तत्य कवा

नतम्‌ | वयनवनमृतनाऽऽरभते, इति |

चतस्य सत्यभूतस्य यन्नस्याश्वमेषस्य सामन्समीचीनेऽनष्ठाने सरं प्रति पारमारपन्ता कथयन्ता सपादयन्ती रश्नेदक्षरार्थः;। तञ तशब्द गता- विति धातुजन्यः प्राप्यो मवति कि खज रूढः सल्यवाचीं तस्मास्सत्या- त्मकेनतेन यथावद्नुष्ठाननेनमन्वमेषं प्रारमते

यदुक्त सूजकारण-."अभिषा अप्तीत्यन्वमभिदधातिः इाते तजाश्वबन्धः समत्र; सपतमकाण्ड एवमान्नातः- “अभिधा असि भृषनमसि यन्ताऽसि धता ऽसि सोऽगनि वैश्वानरं समयं गच्छ स्वादा$़ृतः पृथिव्यां यन्ता रादय

न्ताजकप्त यमनां धतांऽसि पर्णः ष्य त्वा क्षेमाय त्वारस्यतलत्वा पाषाय त्वा इति। |

तास्मन्त्रे प्रतिवाक्यं तात्पर्यं दर्श्यति अभिधा असीयाह तस्मादश्वमेधयाजी सत्राणि मूतान्यभिमवति भुंवनमसीत्यांह भूमानमवापाते यन्ताऽपीयांह यन्तारमे- षन करोति पतीऽसीयांह धतीरमेषनं करा साऽय वश्रानरमित्यांह अग्मषि- कन वश्वानर जहीति 1 सप्र॑थसमित्यांह (4) जवन प्चर्भिः प्रथयति सखाहांङत इयाह हम एवास्यषः एथिव्यामिययांह ` अस्यामेवनं प्रतिष्ठापयति यन्ता राडइ्य- न्ताऽि वम॑नो परतोऽपि धरुण इतयंह। `

4

त्त्राव्युतपन्नः स" } ` वद दद र~

मपा०<अनु०३] कृष्णयजुर्ैदीयं तैत्तिरीयत्राह्मणम्‌ ११६५ र्पमेवास्येतन्महिमानं व्याचष्टे कृष्ये

ला क्षमय ला य्य्यै ता पोषय

त्वेत्याह आशिषमेवेतामाशास्ते, इति!

(9 कके

हेऽग्व त्वमभिधा बन्धनीयोऽसि तत्रामिरब्दपरयोगादमिमभवितृतवं यज मानस्य युक्तम) भुषनत्वेन स्तुतत्वाद्धमपाभ्नियनमानस्य यन्तुधतुशब्दपरयो गात्तद्रुपत्वमन्वस्य सेपा्यते देऽ त्वमग्रे गच्छत्युक्सया तमेतमनश्वमग्रो हूतवान्भवति प्रथावाचिना सप्रथसमित्यभ्रिविशेषणेन यजमानं पनादिभिः ` भ्रथयति स्वाहाकृत इत्यक्तत्वात्तस्याश्वस्य होम एवाग्र सप्ते प्रथव्या- पित्यक्लया तमन्वे ममां प्रतिष्ठापयति) हेऽ सं पृथिव्यां यन्ता मनुष्यादीनां नियामको राट्‌, दीप्यमाना तथाऽन्तरिकषेऽपि ग्रहनक्ष्रादीनां नियन्ता नियमनसपथेथासि तथा दखोकेऽपि देवादीनां धारकां धारणसमथश्वाति एतस्पिन्मन्रभागे पठिते सलयस्य मत्रस्येतत्मतीयमानं स्वरूपमेवास्याश्वस्य महिमान विशेषेण कथयति चात्रास्मामिनग्याख्यातव्यं किंचिदस्ति } अथय कृष्यादिसिद्धयर्थं तां बधधामीलयनयोक्लया स्वस्याऽऽक्रिषमव माधयत्तवान्भवति

अथ सप्तमकाण्डानुक्तं श्राखान्तरगतं मच्रशेषे वाक्यद्रयमनूद्य तापय द्शेयति-

स्वगा खं देवेभ्य इत्याह देवेभ्यं एवन

स्वगा करोति! स्वाहा वा प्रजापतय इय प्ाजापयो वा अश्वैः। यस्यां एव देवताया आरृम्यते तयंवनर समर्धयतः इते वच्च समुद्व्या उपादधाव्यसोत्याह सभ्रथस्तामत्याह्‌ दवेम्य इत्याह प्च इति कृष्णयजरवेदीयतैत्तिरीयव्राह्यणे तृतीया्टक्माः व्याये त॒तीयोऽनुवाकः

हेऽश्व स्वां देवेभ्यो देवाय स्वगा स्वगतं स्वाधीनं बघ्रापि। अनयोकयन- मश्वं देवानां स्वाधीनं करोति देऽ त्वा मरनापित्तय स्वाहा सम्पयापि एत

११६६ शरीमस्सायणाचायविरचितमाष्यसमेतम्‌- [रत॒तीयकाण्डे-

सिमिन्मत्रांशे पठिते सत्यश्वस्य प्राजापल्यत्वाचयदेवतार्थोऽस्याऽऽटम्भस्तयंव देवतयाऽश्वं समदं करोति इति श्रीमत्सायणाचायविराचिते माधवीये वेदार्थघ्रकारे कृष्णयजु्वेदीयौत्तिरीय- नराह्मणमाप्ये तृतीयकण्डेऽष्टम्रपाठके तृतीयोऽनुवाकः `

अथ चतुर्थोऽनुवाकः तृती येऽश्ववन्धनमुक्तम्‌ चतुथे रशनया बद्धं तमश्वं नीत्वा जरेऽवगाहन- मुच्यते अत एवानुवाकस्याभिपरेतमवगाहनं शाखान्तरपयाखोचनया सृत. कारः स्पएमाह--'आपाऽखमभ्यवगाहयन्ति' इति तत्राश्वस्यावगाहनपदेले श्वा कविन्नतच्यत्स्तन्नयनपकारं सूत्रकार आह-"“ आनयन्ति शानं चतुरक्षं विष्वगबन्धन बद्धं पितुरनुजायाः पुत्रः पुरस्तान्नयति मातुरनुजायाः परतरः पथा-

त्सधकं मसर पथख्यः प्श्चसा जानुं वेष्टयित्वा परधादन्वेव्याऽऽपोऽन्वमभ्यः वगहयन्ति वानं चः" इति तदेतदिधत्ते-

यः पठरननायाः पत्रः पुरस्तत्रयाते। या मादठरनुजायाः पुत्रः | पश्चान्नयति। वव्वच्चमवास्पसाप्मान विद्रुतः, इति।

यजमानस्य राज्ञः पितृष्वस्तायो मातघकस्ांयश्च गच्छतः सवतो बद्ध्वा नयमानस्य जनः पुरस्तात्पश्चाचाभां गच्छतः तेन विष्वञ्चम्‌ यजमानस्य सवतो वतमानमव्‌ पाप्पान विहृतां यजमानाद्वियांजयतः

अथाश्वस्य ज्ुनघावगाहनं सति जरमध्ये यत्र श्नः पादा भूमन स्पृशान्त तच शानं हन्तु दास्तापु्रस्याध्वयुरनुङ्गां प्रयच्छति दास्रापृत्रा मुसख्न शन हान्त तददमुभय विधत्त-

या अवन्तं जिषारसति तमभ्यमीति वरण `

९/7 श्वानं चतुरक्षं प्रसति परो मैः परः धति शुनश्वतुरक्षस्य प्रहन्ति प्मा

पातृन्यः। पाप्मानमेवास्य भ्रात्रव्य९ हन्ति, इति। .

प्रपा०८अनु ०४] कृष्णयुर्वेदीयं तेत्तिरीयव्राह्मणम्‌ ११६७ योऽये श्वाऽस्पदीयमन्यै हन्तुमिच्छति श्वानं जलाधिपतिवरूणोऽभ्यमीति विनाक्षयति तमिमं मच्रे पठन्नध्वयुधतुरक्षं श्वानं प्रति दासीपुत्रमनुजानी- यात्‌ दासीपुत्र शवानं दीति व्रूयात्‌ अक्ष्णोरूपरिभागेऽक्षिसदशं विन्दु दयखाञ्छनं यस्य श्चुनः सोऽयं चतुरक्षः योऽयमस्याश्वस्य विरोधा पता मनष्यः परो भवतु परस्तात्तिष्तु यथ शचा सोऽपि परो भवतु परस्ताति- प्रत्‌ एतस्मिन्पत्रेऽध्वयुणा पठ्यमाने दासीपुत्र्चतुरक्षं श्वानं हन्यात्‌ } सुत्रका- रस्त ब्राह्मणान्तरमनुस॒त्य श्यो अवन्तम्‌' ईति मच्रं हनने विनियुज्य परो मतेः" इति मत्रं पादानामधः चुनोऽकष्णोरुपरिभागेऽक्षिसदस्च विन्दुद्रयखाञ्छनं तत्पक्षपे बिनिगुक्तवा्‌ योऽयं पापरूपः शचः सोऽये शुना सदशः अतः हनो वधेन पाप्मेव हतो भवति हननसाधनं विधत्ते-

, 9 | भत

सेप्रकं मुसर्‌ भवाति ( )

कम केमबोास्व स्ववातः इति।

सेघको महासारो इक्षो यस्य दक्षस्य पध्ये छोहसमानं सारं कृष्णारुणा- दिव्णयक्तं विद्यते तदीयं युकं साधनम्‌ तच्वास्मे यजमानायापेक्षितमवघा- तादिकं सर्म कमे साधयति इन्तारं विधत्ते-- षष

पौरश्रेयो हन्ति पुश्शल्वां वे देवाः शुचं

न्यदधुः शुचैवास्य शुच हन्त ›? इति।

ड, , 9.

बहुषु पुरुषघु चखत सवेकस्मिन्भतोरे (नियता वतत ` इति पुषा दासीं तत्परः शना दन्ता पुरादवा द्‌स्यापव शाक सवं स्थापितवन्तः अतः शोकरूपेणेव दासीपुत्रेण शोकरूपस्य शुनां हनन युक्तम्‌

हतस्य शना श्व पादानापधस्ताद वस्थापन तवत्त पाप्मा वा एतमोप्सतीव्यहुः येऽश्रम्‌- पेन यजत॒ इतिं अश्वस्याघस्पद्मुषा- स्यति वज्री वा अश्वः प्राजापयः } वज्र-

११६८ श्रीमत्सायणाचायेविरचितभाष्यसमेतम्‌-- [रतृतीयकाण्डे- 1... 8 (कद णव पाप्मान च्रत्रव्यमवक्रामातं ; इति। योऽ्वमेधमनुतिष्टलेतं पाप्मा भाषठुमिच्छति हिसाया बहुत्वादिलेवंमभिन्ना आहुः अतः पापपरात्िपरिहाराय मृतं श्वानमन्वपादानामधस्तासक्षिपेत्‌ [4 | ५, = ५. $ ऋ, अयमन्बो वज्री वज्नसमानेः सुरैयुक्तत्वात्‌; अतस्तेन वज्रेण पापरूपं श्वानं वैरि. णमवक्रामति पादानापधस्तासक्िप्नस्य मृतस्य गुन; पथादनश्वस्य दक्षिणपार्भे नम्ये परिल्यागं विधत्ते - (रे ( (क 1 दृ क्षिणाऽपषवयति (२) पाप्मान = च्छ 1 (4९ मेवास्माच्छमर्मपप्डावयति, इति दक्षिणपाग्वे पावनेन पटरूपं पाप्मानं यजमानादपनयति। अथ जटमध्ये स्थितस्याश्वस्य तीरे भत्य्सत्वेनोद्रमयितं साधनं विधत्त > “का वृ (क ञ्‌ ९१ उद्हा भवतिं | [युवा इषीकाः मयखासिन्दधति जगत ३₹१।क।; आयुरवास्मन्द्धतिं अमृतं वा ^ | "6१ अः नि (य ईषकाः अमृतमवास्मन्द्ति ; इति। उदृह्यत ऊध्व तीरमदेशे भेयेते येन दण्डवद्धतृणसमूहेन सोऽयपुदूदः ५५ (~ 4 श्‌ म, | | चेषाकाख्येन तृणविशेषेण निमितत्वादेषीकः भौढः कार्यः अत एव मू्कारेणोक्तम्‌ - “(तं दवे शते दक्षिणतो धारयन्तो दवे उत्तरतस्तेनाश्वं पुरस्ता - स्मलश्चमभ्युदूहान्ति' इति इषीकाणां तृणानां ग्रादिभक्षत्वेनाऽऽयुरदतुत्वम्‌ अत॒ एवागृतरूपत्वम्‌ तस्माद षीकेणाऽऽयुरपमूत्युपरि हारं यजमाने संपादयति अस्मिन्रुदरहे वेतस्शाखाया बन्धनं तिधत्ते- = ~~ ञअ वतसशाखपपस्षबद्धा भवाति अप्प ~ 1 [8 ञअ जे =॥ | धानषरा अन्धः अप्सुजो वेतसः नष, + ~~ ~ हि स्वाद्वन यननाममाति ; इति। अश्वजातीयस्योचः श्रवसः समुदराटुतपत्तरपां योनितवमू। वेतसस्प पञ्जुटस्या-

` ब्योनितवं भसिद्धम्‌ अतोऽश्वस्य स्वकीयादेव योनेरेनएुदं निमितान्भवति। `

ष्पा०<अनु०4] कृष्णयुरवेदीयं तेत्तिरीयत्राद्यणम्‌ ११६९

¢

जलमध्यात्तीरं प्रस्यश्वस्य नोदनं विपत्ते- | पुरस्तापत्यञ्चमभयुदूहति पुरस्ता

® | ®, * | 0

2ब्‌। स्मन्तर्तच्यतृत उवा; इति।

पवेस्यां दिक्चि बतमानशतुःक्तसंख्यकेारितोऽयमुदहः प्रयद्छखपश्वं दीरमभिरक््योद्‌हत्य॒ध्ये प्रेरयति तथा सति परस्तादेव प्रवेस्पदेव बय ङारभ्य प्रतीची परतीचीनेऽपि वयस्यस्मिन्यजपानेऽग्रतमपरणत्वं दधाति

अथ सप्तमकाण्डान्नातौ दौ मन्नौ कमेण विधत्ते-

अहे चतवं च॑ दव्रहुत्ितिं ब्रह्मा यज॑मानस्य हस्तं गरहति ब्रह्मक्षत्रे एव संद॑धाति जमि क्रचन भरर धन्मनि्यध्वयुयजमानं वाचयत्यभिनित्ये (३) इति

भवति फएवयति मिमीते पञ्च च॥

1 कि 1 क)

इति कृष्णयजुवदीयतेत्तिरीयव्राह्यणे तृतीयाष्टकेऽष्टमाध्याये चतर्थोऽनवाकः स्पष्टोऽथः मनच्रयोः प्रतीकमात्रमिह निर्दिष्टं संपरणेयोस्तनेवाऽऽन्राततात्त-

द्ध थोऽपि ततव द्रष्टव्यः इति श्रीमत्स्ायणाचायविरचिते माधवीये वेदाथंप्रकाशे कष्णयञुर्वदीयतेत्ति-

रीयत्राह्मणमाष्ये ततीयकाण्डेऽष्टमप्रपाठके चतुर्थोऽनुवाकः

सथ पञ्चमोऽनुवाकः

चतुयंऽश्वस्य जलावगाहनमुक्तम्‌ पथमे महत्विजायन्वपोक्षणपुच्यते खदेतद्विपत्ते- चार्‌ ऋवनः स्मुक्षान्त अभ्य एवन

चतद्धन्या दग्स्पजिभत्तमारयान्तः इति|

१ग्‌. श्वस्योदृहनं } १४७

१७० श्रीमर्सायणाचायविरचितमाष्यसमेतम्‌-- [इततीयकाण्डे-

डे

अघ्वर्थव्रह्महो्रद्रातारथत्वारस्तदरीयेन सपुक्षणन प्राच्यादिभ्यश्चतसभ्यों दिग्भ्यः सकाश्चदेनमण्वमभिप्मीरयन्लामपुख्यन त्तादि सम्यगत्साहयन्ति।

चतुर्णा प्रोक्षणं सग्र्याक्तताद्विवारेतुमादावध्वयाः प्रोक्षणं पिषत्त-- ध्यः लः + शतन राजपुत्रः सहाघ्वद्ुः रस्तास्रयद्त- ` = 1 ि "श ~ | ञ्‌ 1 प्रन्प्रक्षात। जननाश्न मप्यनष् जयर्‌ रजा . तरून वध्यादिति राज्य का अध्वयुः | क्षत्र {| (~. 1... + 1 ` (की 8 राजपुत्रः रच्यिनवास्मनक्षत्र दधाति; इति। राजप॒त्रा अभिपिक्तक्षत्रियपुत्ाः स्वय रान्याहास्तेः शतसख्याकेः सरि तोऽयमध्वयुः पूतरस्यां दिति परलयङ्गुखः स्थित्वा तमन्वं मोषेत्‌ अनेनेत्यादि वध्यादेदयन्तः प्राक्षणपश्नः स्पा मत्राथः | हतर वारके पप क्रञ्च वा| राञ्यस्वरूपोऽयमध्वयुः यजमानेन राज्याथमध्वयाः परीदानात्‌ तथाच सूत्रकारेणोक्तम्‌--“' ब्राह्मणा राजानघ्रायं वोऽध्वग्र्‌ राजा या ममापचिति सा वा.एतस्मिन्यदरैप करोति तद्रः करतमासदिति संमेप्य यावदाज्गपध्वर्य

राजा भवात ` इति याञय राजपुत्रः सक्षत्र वरुरूपातस्तसक्षण सय स्पिन्वजमान राञ्यनव्‌ सह वख स्पाद्यति

बरह्मणः भोकषणं विधत्ते शतेनराजमिस््रः सह्‌ ब्रह्मा ( )। दक्षिणत ९ङतिष्रन्प्रोक्षतिं अनेनाशेन मेध्येनेष्ट जयः राज।प्रतिधृष्योंऽस्तितिं बरं वै ब्रह्या। बरमराजग्रः। बह नेवास्मिन्वरं दधाति, इति

शषत्रेयाः सतोऽपि राज्यानहां अराजानः) उग्राः श्रः अपरतिष्रष्यः केना- प्यतिरस्ायः स्पष्टमन्यत्‌

होतुः प्राक्षण विधत्ते-

रतनं सृतम्रामणिर्िः सह होतां पश्वाखङ्‌-

पपा०<अनु०4] कृष्णयज्ु्दीयं तेत्तिरीयत्राह्मणम्‌ ` ११७१ तिषटन्प्रोक्षति अनेनाश्वेन मेध्येन अयः रजाऽस्ये विशः (२) बह्म व॑हुशायें बह नाविका वह्रीियवायें वहुमापतिरपं।

~ (^, वि रयिमत्यै पुष्टिम बहुरायस्पोषाये राजाऽ ५. ७, 1 1 मू स्तरति भूमार्बहता ्रूमा तग्र- 1 ह, 1. ०.1 > (६ मरण्यः। भूलवास्नन्भूमान द्वात्त? इति। मृताः सारथयः। ग्रामण्या ्रामनेतारो ग्रामस्वामिनः। विद्मना, सा विश्न ष्यते ! बहवो गाबो यस्या विशः सा बहुगुः तथा बहन्वादीनि विशेषणानि रयिमती भ्रतथनयुक्ता पृष्टिमदी शरीरपुष्ियुक्ता बहु रायस्पोषा बहुविधम्‌ गिपुक्तादिधनपष्टियुक्ता यथोक्तविशेषणविशिष्टायाः पनाया अयं यजमानो राजाऽस्तु प्रतिविश्चेषणं पृथकैमादरारथं वा राजेति द्विरक्तिः दतुभ- पररूपत्वं पठनीयमन्रवाहुस्यादवगन्तव्यम्‌ सूतानां ग्रामण्यां भूपरूपतवं व्यापारबाहुस्यात्‌ | उद्रातुः पोषणं विभक्त- हतेन क्षत्तसग्रहीतभिः सहोद्राता उत्तरता 1 ८. =. 9 | = दक्षिणा तिषटनपोक्षति 2 जननाश्रन | £ 1. ^ 1 मध्यनक् जयः राजा सवमायुराखाति | ` आयव उद्रता अयुः प्ततव्र- ^. [५2 _ 1 +. ~ ` हातारः जआयुषृवास्पिन्नटदवाति ; इति वेदयशूद्राभ्यां मातापितुभ्यामुरपादिता; कषत्तारः, कोशशृद्िकारिणः संग्रदी- तारः 1 उद्वा्ादीनामायुषटं तद्ेतुतादुपचयेते , प्रतिदिशं राजपत्रादीनां या शतसंख्या तां प्रशसति-- शत शतं भवन्ति शतायुः इषः शत

११७२ भरीमत्सायणाचायेविरचितमाष्यसमेतम्‌-- [तृतीयकाण्डे द्ियः अुष्येवेन्दरिे प्रतितिष्ठति इति! दरन्दियाणां परलकं दशस नाडीषु एतेः तेन्द्रियत्वम्‌ ¦ दतसंस्यागता या चतुःसंख्या समूहे प्रता तां परंसति- चतुरता भ॑वन्ति चत॑ दिशं दिक्ष्वेव प्रतितिष्ठति (¢); इति॥ नद्या विश उक्षति दिद एक इति कृष्णयजुरवेदीयतेत्तिरीयवाह्यणे तृतीयाटकेऽमाध्याये पञ्चमोऽनुवाकः चतुःशता चत्वारि रतानि

इति श्रीमत्सतायणाचायविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयौत्तिरी- यत्राद्मणमाप्ये तृतीयकाण्डऽष्टमप्रपाठक्रे पञ्चमोऽनुवाकः 4

भथ षष्टो ऽनवाकृः

वष

पथमे पहतिविनां भोक्षणगृक्तम्‌। षटऽ्शरीरादमौ पततां वेन्टूनामनुमः

भ. ९५५.

त्रणय्रुच्यत तदतादेधत्त-

यथा हविषो गरहीतस्य सन्द॑ति एवं वा एत- दश्वस्य स्कन्दते यनिक्तमनांरन्धमत्छनन्ति यत्स्तीक्या अन्वाह सर्वटरत॑मेवेनं करोतयस्कं-

न्दाय अस्कन्न [हं तत्‌ यद्धतस्य स्कन्दते? इति

, यद्यदि, निक्तं सनेन शोधितमश्वमनाटन्धमालम्भनरहितपत्छनन्ति बिन्दवः परिक्षिपन्ति तदानीं यस्य यथा यागान्तरेष ग्रदीतस्य हविषः कथि दः स्कन्दति भूम्‌ पतित्वा विनर्यत्येवमेवाचस्य तद्धन्दुजातं सकन्दति भ्रमौ प्रतित्वा भिनहयति। तस्माद्धिन्दुस्कन्दनदोषपरिहाराय स्तोक्या अन्वाह साका नलस्य ठशा विन्दवस्तद्धिषयाः ““अप्रये स्वाहा" इत्यादिमश्रोक्तयः

तो पिरत (9

१कर. परिद्यजन्ति

प्पा०<अनु ०६] इष्णयजुर्वेदीयं तेत्तिरीयत्राह्मणम्‌ ११७३

स्तोक्यास्ता अनव्रूयाद्मो पतितस्तोकानसु तदानीमेव पठेत्‌ यदेतदङुवचनं

तेनारुबचनेन विन्दूनामस्कन्दाय स्कन्दनदोषपरिहाराथमेनमश्वं सबेहुतमेव

करांति स्वाहाकारयुक्तस्य मच्रस्य पाठादेव सर्वैबिन्दुभिः सरहितोऽन्बो हुत

एव भवति तथा सति हुतस्य द्रव्यस्य यद्टेशरूपं स्कन्दति तदस्कन्दनम्‌ हि तत्र सन्दनदाषाऽस्ति

अनुवचनीयानां मच्राणां सख्यां विधत्ते- [त = 0 = | सह्लमन्वाह सहलप्ामतः वभा खकः 1 नि ^ ® 1 | सुवगस्य किस्यामजित्यं (१); इति, सप्नमकाण्डे प्रथपप्रपाठकस्य दरिनीषु अग्नये स्वाहा" इत्यनुवाकाख्चय आञ्नताः तजर मध्यमानुवाके पठिता एकादन मच्राः तत्ान्तिमः (सवेस्म स्वाहाः इत्ययमुपसं हाररूपत्वादन्ते पठनीयः ततः पूरवे तु द्च मत्राः शतदृतव आवृत्ताः सरसं सपन्ते तत्सदस्रमतुञ्चयात्‌ स्वगेखोकस्य बहुमूस्यत्वानि- प्रायेण सदस्रसंमितत्वपुक्तम्‌ दहि स्वगेभोगोऽस्पेन पृल्येन संपादयितुं शक्यः अतः सहस्रासुबचनेन स्वगंभिजयां भवति अथ मन्रसख्यायां पक्षान्तरं षिधत्त-

1 ® | न्ति

यत्परिमिता अनुप्रयाद्‌ ) परिमितमवरुन्धीत

अप॑ंरिमिता अन्वाह अषरिमितः सुवणा रोकः सुवर्भस्यं लोकस्य समंष्टयेः, इति। `

भ्य [का +

सदक्चसख्यां गणयित्वा पारेमितस्यानुवचनन भागमपं पारमतमव ता

यात्‌ अहो गणनाम्रलैवापरिमिता अनुत्रधात्‌ स्वगेरोकमोगस्येयत्तया परिमितत्वाभावेनापरिमितवचनं ततसाप्रयं सप्ते

मच्राणां स्वाहाकारोपेतत्वेनानुवचनस्य दोपसाम्यमामम्रय प्ररसात-- कर 1 = | स्ताक्य।[ जहाति चा एव्‌ वृष्य्‌[ | | 1 = | ती अवृरन्व;)ः इति। बिन्दविषया म॒न्रोक्तयः स्तोक्यास्तासामनुबचनरूपेण दामन वषु सवा अप्‌; प्राप्नाति

ह|

११७४ भ्रीमत्सायणाचा्यविरचितभाष्यसमेतम्‌-- [तृतीयकाण्डे होतन्यानां बिन्दूनां भूमौ पतनाद्रमेरभिसाद्स्यमभिप्रेय प्रशंसति- + => क~ > 1 र्‌ अस्यां जुहोति इयं वा अ्िंवश्वानरः (२) अस्यामेवेनाः प्रतिष्ठापयति, इति होमाधारत्वसंपादनाद्रेरववानरा पिरूपस्म्‌ अतस्तत्र होमे सति भमा वैना अपः प्रतिष्ठापयति स्तोक्यानुवचनस्य यज्ञसमाप्रिरेतुखमापद्य प्रशंसति- उवाचं प्रजापतिः स्तोक्या बा अहमश्वमेधर सरस्थांपयामि तेन ततः सधस्थितेन चरामीति, इति स्तोक्यासु स्तोकरूपास्वप्यु तद्िषयासु मत्रोक्तिपु चैनमन्वमेधक्रत॒महं परजापतिः संस्थापयामि समाप्यापि ततः संस्थितेन तावतैव समाप्तेन तेना शरमेधेन युक्तोऽहं चराम्यवशिष्टं सर्वे परतिपत्तिकर्मरूपत्वेनानुतिष्ठामीलेवं प्या कदाचित्मजापतिरूवाच किल तस्मासरशस्तमिदं स्तोक्याटुवचनम्‌ तत प्रथममश्रस्य तात्पर्ये ददोयति- जग्मय स्वाह्याह अग्रयं एवैनं जहीति, इति

चतुध्यन्तमश्रिशब्दमुचाय मदानार्थस्य स्वाहाश्षब्दस्य भयोगारेनं स्तोकम प्रये हुतवानेव भवति एवमुत्तरपां नवानां मत्राणां तात्पर्य दयति-- सामाय स्वाहेत्याह सोमयेवेने जहाति

५४

सवित्रे स्वारेस्याह सवितरि एनं जहति ( )। सरस्वत्ये स्वाहेस्याह ससत्य

एवनं बुहोति पूष्णे स्वाहेत्याह पृष्ण एवन जुहोति बृहस्पतये स्वाहेत्याह

नसे णनो सोनल ५५५।११।।११८११११११११११५६ िरगाीततनभेनीनिनतिमभननन

के, "दकं स्तो" |

परपा०<अनु०६] कृष्णयज्वेदीयं तैत्तिीयब्राह्मणम्‌ 1 ` ११७९ बृहस्पतय एवेन जहीति अपां मोदाय स्वाहेस्याह अभ्य एवेनं जुहोति वायवे स्वाहेरयाह वायवं एवेनं जुहोति ) मित्राय स्वाहैर्याह भित्रायेवैने जुहोति वरंणाय स्वाहेत्याह वर्दणायेवेने जुहोति, इति।

प्रथममन्रवन्याख्येयम्‌ | स्ैमच्रतात्पर्यं निगमयति-- एताभ्य एवेन देवताभ्यो जुहोति, इति अग्न्यादिभ्यो वरूणान्ताभ्य एव देवताभ्य उक्तमत्रपठेनेनं स्तोक- संघे जुहोति प्र सहस्मन्वाहेति यदुक्तं तत्रैकैकस्य मन्नस्य शतास्याऽपि क्रमेण सहसरं संपादयितुं शक्यते त्यावतेयितुं मन्रदरकस्येवाऽऽ्ृत्ति विधत्ते- दशं दश संपादं जुहोति द्ाक्षरा विराट्‌ अतँ विराट्‌ विराजेवान्ायमरवरन्धे, इति एक्षकस्यामात्तौ दशसंख्याकान्पन्रान्संपा्ारुत्रूयात्‌ संघस्यैवादुत्िने सेकैकस्य सश्रस्य दशसंख्यायां सपन्नायां विराट्छन्दसो दश्षरत्वादन्न- देतसेनान्नरूपत्वाद्विराजैव भक्ष्यमाणयोग्यमननं मामोति दशानां मन्राणामात्ति विघत्ते- ` प्र वा एपोऽस्माहोकाल्य॑वते यः परा- चीराह॑तीञहोतिं। एनः एनरभ्यावतं जुहोति असिनेव लोके परतितिष्ठति , 6१ यो यजमानो मन्रावचनरूपा एता आहुतीः पराचीरा्त्तिरहिता जुहोति

एष यजमानः पुनरा््ावादधुढोकालच्यवतेऽतस्ततपरिहाराय भूयो भयो मत्रानात्याऽऽदृत्येता सुदति तेन भूमा प्रतितिष्ठते = `

११७द्‌ भ्रीमत्सायणाचार्यविरचितमाष्यसमेतम्‌-- (तृतीयकाण्डे योऽयमलुवाकादादुपक्रान्तः सन्दनदोपस्तं समाधायापसंहरति -- एता वाव सोऽश्वमेधस्य सरस्थिति- सुवाचास॑न्दाय अस्क्॑रः हि तत्र यच्नस्य स्सथितस्य सखन्द॑ति, इषि मिनित्ये वैशानरः स॑वित्र एवैन॑ जुहोति वायत्र॑ एवैनं जुहोति

च्यवते षट्च

नि ¢^ (^ (५, तं [॥) माध इति कृष्णयञुर्वेदीयतेत्तिरीयव्राह्यणे तुतीया्टकेऽष्टमाध्याये - षष्ठोऽनुवाकः प्रनापतिरेतामेवोक्तामाहुतिं स्कन्दनदोपपारिहारायाश्वमेधस्य समाधि- हेतुमुवाच संस्थितस्य यत्नस्य संबन्धि यद्द्रव्यं स्कन्दति तदस्कन्दनमेव इति श्रीमत्सायणाचायंविरचिते माधवीये वेदाथ॑प्रकाश्े कष्णयजुर्वेदीयतेत्तिरी- यतब्राह्मणमाष्ये तुतीयकाण्डेऽष्टमप्रपाठके षष्ठोऽनुवाकः

अथ सप्तमींऽनुवाकः

षष्टे स्ताकामुमत्रणगुक्तम्‌ सप्तपेऽध्वयारेकस्येव चतुद्रिषच पक्षणमुच्यते तत्र प्रास्या प्राक्षण विधत्ते-

प्रजापतये ला जुष्ट प्ीक्षामीति पुरस्तांसयङ-

[कक

तिषनपोक्षति प्रजारपतिवै देवानामननादो

वीयावान्‌ न्ामिवासिमन्पीयं दधाति तस्मादश्वः पशूनामन्नादा वीयावत्तमः, इति

ईश प्रनापतयं जुष्ट प्रियं तवां पोक्षामि। अनेन मत्रेण पूर्वस्यां दिशि ्त्वड्शखावूस्थतोऽध्वयुः भोकषत्‌ भजापरतिरदेवानां मध्येऽतिशयेनान्नक्षण- समर्था वीयोपेतश तन्मत्रवलादसिमन्ननवेऽन्नाद्नसाम्यं शक्त्यतिशयं संपा-

प्रपा °८अनु०७] कृष्णयजर्बदीयं तेत्तिरीयत्राह्मणम्‌ ११७७ द्यति तस्मात्कारणा्टोकेऽप्यश्वः पञूनां मध्ये बहन्नभक्षकोऽतिक्षयेन बीय- वांश्च हर्यते | दक्षिणस्यां क्षणं विधत्ते इन्र भ्यां सेति दक्षिणतः इनद्रमरी वै देवाना- मोर्जिंष्ठो बरिष्ठ ओजं एवास्मिन्वरं दधाति

तस्मादश्वः पशूनामोनि्ठो वरिष्ठः, इति,

इन्द्राभ्निभ्यां त्वा जुष्टं पोक्षामीति वाक्यशेषः देवानां मध्ये तावतिशये- | क, (= $." नोजसा बरषेतुना युक्तो बराधिक्ययुक्तो चतोऽश्वेऽपिं तदुभयं संपादयति तस्पाह्टोकेऽप्यश्वस्तादशौ टरयते

पथिमदिचि प्रोक्षणं विधत्ते- वायवे सेति पश्चात्‌ वायवं देवानामाथः सारसारितमः ( १) जवमेवासिन्द्धाति तस्मादश्वः पशूनामाश्चः सरसारितमः, इति देवानां मध्ये वायुराद्चः सप्यवानत एवातिशयेन सारसा्युतकर्षगामी वायुमन्नेणास्मिन्नश्वे वेगस्थापनाष्टोकेऽप्यश्वस्तादशो दश्यते उदीच्यां मोक्षणं विपत्ते- विरेभ्यस्ला देवेभ्य इत्युत्तरतः विशे वे देवा देवानं यशसितमाः यशं एवास्मिन्दधाति तस्मादश्वः पशूनां ्यशखित्तमः ›, इति। युद्धादावश्वस्यातिदयेन यश्सिित्वम्‌ स्पष्टमन्यत्‌ अश्वस्याधोभागे पोक्षणं विधत्ते दवेभ्यस्त्त्यधस्तांव देवा वे देवानामप॑चि-

ततमाः अपचितिमेवास्मिन्दधाति तस्मा-

१.६८

११७८ श्ीमत्सायणाचायेविरचितमाष्यसमेता-- [रतृतीयकाण्डे-

= द्श्वः पशनामप॑चिततमः ( २), इति।

सप्रखोकवर्तिनां सर्वपदानां मध्ये हवरियुनो देवा अतिशयेन पूजिताः उध्वभागे परीक्षणं विधत्ते-

स्वभ्यस्ता देवेभ्य इ्युपरशित्‌

स्व वे देवास्तििंमन्तो हरखिन॑ः

खिषिमेवासिमिन्हरो दधाति तस्मादश्वः

पशनां विषिमान्हरस्विततमः इति। ल्िषिमन्तो दीक्षिन्तो दरसतिनो रसा कार्य्मतवर्तणेन तेजपा

युक्ताः स्पष्टमन्यत्‌ अथावरिषटपोक्षणमत्रपवेभागस्य तात्प दशयति-

दिवे वारन्तरिक्षाय ला एथिव्यं सेयह एभ्य एवेन छोकेभ्यः प्रोक्षति इति। दि ता जुष्टं गोक्षामीयध्याहुयार्थो द्रष्टव्यः एवमन्तरिक्षाय सेत्यादौ

योजनीयम्‌ अनेन छोकत्रयमरीतिमति उत्तरभागस्य तात्प दशयति --

सते वाऽप॑ते वाऽभ्यस्वोषधीम्यस्ता विश भ्यस्वा भतेभ्य इयाह तस्माद्मेधया- जिन सवाणि मतान्यपजीवन्ति, इति,

सते वतेमानवस्तपराप्यथेमसत इदानीमप्यविद्यमानाय काटान्तरवतिने यस्मात्‌ विश्वेभ्यो भूतेभ्यः इति मच्रणाश्व; परोक्षितस्तस्मादश्वमेधयाजिनं देवादि रूपेणोत्पननं सरवे प्राणिन उपजीवन्ति। संहितायां -- "पृथिव्ये त्वाऽम्तरि पायत्वा दिवे खा" इति मच्रपाठः अचर तु--“दितरे त्वा इत्यादिक इति पाठो विकरप(रप्य)ते

अथ “विश्वेभ्यस्त्वा देवेभ्यः" इति मत्रेण प्रोक्षणं पश्नोत्तराभ्यां परशंसति-

मरह्मवादना वदन्त यस्माजापत्याऽश्रः

^

प्रपा०८अनु०८] दृष्णयजुर्वेदीयं तत्तिरीयब्राह्मणमू ११७९

अथ॒ कस्मदिनिमन्याभ्ये। देवताम्योऽपि प्रोक्ष

तं यद्िश्ैभ्यस्वा मृतेभ्य इहि प्रोक्षति देवतां एवास्मिन्नन्वायातयति तस्माद्शवे

॥. अ.

सवं वता अन्वायत्ता ( ३); इति॥

सारसादरतमाञपाकचतक्षमः प्राजापल्वाश्ः पञ्च

इति कृष्णयनुवेदीयतंत्तिरीयव्राह्मणे तृतीयाष्टकेऽष्टमा- ध्याये सप्तमोनुवाकः

अश्वस्य प्रजापतिदेवताकत्वात्मनापयथं प्राक्षणं युक्तम्‌ अत्र चिन्द्रा- गन्यादिदेवताथेमापि प्रोक्ष्यते तक्कि निमित्तमिति ब्रह्मवादिनां प्रभ्ः। यद्यपि प्रजापतिरेव पुख्यस्वामी तथाऽपि प्रजापतेः सवेदेतात्मकत्वात्तद्ारा सवासा मपि देवतानामन्वेऽनुगतिरस्ि अत एबोदीच्यां दिशि विश्वेभ्यस्त्वा देवेभ्यः" इति मन्रेणाश्ः प्रोक्षितस्तेन प्रोक्षणेन सवां आपि देवता अस्मिन्न- गेऽनुगताः करोति तसमासनापतिद्रारा मव्रपतामथ्यौदप्यसिन्नश्वे सवो

अपि देवता अनुगता इति तदथमपि प्राक्षण युक्तम्‌

0 (^ (र

इति श्रीमत्पायणाचार्यविरचिते माधवीये वेदाथपरकाडे कष्णयनुरवेदीयतेत्तिरी- . यत्रादह्मणमाप्यं तृतीयकाण्डऽष्टमप्रपाठके सप्तमाऽनुवाकः

अशूष्टमोऽनुवाकः सपतमेऽध्वयोरश्ोक्षणमुक्तम्‌ अदष्टमेऽन्वचरितानामश्वरूपाणां होमा उच्यन्ते | तत्राश्वचरितदहोमं विधत्ते--

यथाव हावी ग्रहातस्य स्कन्दात्‌ धव

वा एतदस्य स्कन्दति यसमोक्षितमन।-

ठधमुस्सृजन्तिं यदश्वचरितानि जहीति

११८० ` शरीपत्सायणाचायंविरचितमाप्यसमेतम्‌-- [तृतीयकाण्डे सषहतंमेवेनं करोर्यस्कन्दाय जस्र हि तव यद्धुतस्य स्कन्दति, इति। लोक्यातुमञ्जणविधिवाक्यवदिदम्वचरितहोमविभिवाक्ं व्याख्येयम्‌ | होममघ्राणां तात्पर्यं दरयति- काराय स्वाहिकताय स्वाहैर्याह एतानि वा अंश्वचरितानिं चरि तेरवेनर समधयति ( 9); इति।

अश्वो हि खां दष्टा याचितुं शब्दं करोति सशब्दः ईकारस्तस्मे स्वाहुतमिदमस्तु ईकारेण शब्देन विषयी रतं यद्रज्यं तदकृतं तस्मे स्वाहत परिदमस्तु ईकारायेलयादिकः सप्मकाण्डोक्तो योऽनवाकस्तस्मिन्ननवाके भोक्तान्येतानि सवोण्यश्वचरितानि तद्धोमेनाश्वचरितैः समृद्धं करोति अश्वचरितक्लेममाक्षिप्य समाधत्ते-

तदहः अनांहृतया वा अश्वचरितानि नैता होतव्यं इतिं अथौ सलांहुः हीतव्यां एव अर वाव विदान्‌ श्वमेधः सर्स्थपयति यर्दश्वचरितानिं

हीति तस्मादरोतव्यां इतिं, इति।

तनातचारतहमावषय केचिदाक्षेपवादिन एवमाहुः--यान्येतान्यश्चरि

तानि, ईकारादीनि तेषां चेषटारूपत्वेन देवतात्वाभावादेवतारदितस्य वि. अद्नस्यामावादश्वचारेतानामाहुतियोरयता नास्ति तस्मादेता अश्वचरितप- त्पादकमन्नः साध्या आहुतयो होतव्या इति अनर समाधानवादिन माहुः दातव्या एवेता आहुतयो देवतानां सद्धावात्‌ सैमिनीयमते ताबद्व्रहवतीं देवता नापेक्षिता मच्रगतशक्दोपहितस्यैवा्थस्य देवतात्वाभ्यु

पगमात्‌ बयाप्िकमते तु सन्त्येव सवत्र तत्तदभिमानिन्यो देवताः ““अभिमा

के. ब्दोदित” !

्रपा०<८अनु०८] कृप्णयङ्वैदीयं तेत्तिरीयत्राह्मणम्‌ 1 ११८१

निग्यपदेशस्त्‌ः' इति सूत्रेण मृद व्रथीदापोऽव्ुवन्‌ ` इत्यादौ विग्रहमतीनां चेतनानां देवतानां प्रतिपादितत्वात्‌ तस्पाद्धोतन्या एव चात्र होमे प्रयोजनाभावः शङ्कनीयः यदश्वचरितानि सुहुयात्तदानीमेवं विद्रानेतदोमा- भिक्ष इत्लचेष्टाविषयदहोमेन इर्खावयवस्याश्स्य हुतसमानत्वादतरेव क्रस्वा- दकव स्मन्वमेधं समापयति अतः पोक्षितस्याश्वस्याऽऽरम्भासागेबोत्स- गऽपि खन्दनदोपषाभावबाद्धोतव्या आहुतय इति निणयः।

तासामाहुतीनां देशका विधत्ते-

विधां वा एनमेतदायतंनादधाति ्रातव्य- मस्मे जनयति (र) यस्यानायतनेऽन्यत्र्े- राहुतीहोतिं सावित्रिया इष्ट्याः पुरस्ता स्िष्टकृतंः आहवनीयेऽश्वचरितानिं जुहोति आयत॑न एवास्याऽऽती्- होति नास्म भ्रातृव्यं जनयति, इति। यस्य यजपानस्याम्ररन्यन्न प्रदशंऽनायतन जआहुतानापमयागय स्थान यचा हुतीर्जुदोति तदानीमेनं यजमानमेतदेतेनान्यत् दोमेनाऽऽयतनाद्वदिधां बदिदं धाति स्वकीयस्थानानिःसारयति किचास्य यजमानस्य शश्च जनयत

तस्मायेयमिटिः ' साविन्रमष्टाकपाटं निवेपति " इति विधास्यते तदीयस्विषठ- कृतः पूर्षमाहवनीयाभ्रावेतानि जुहुयात्‌ सिष्टृतः पुरस्तात्‌ ' इति काल-

विधिः ' आहवनीये इति देशविधिः। एव सलाहुतियाग्य एवं स्थन हुतवान्भवति शकु नोत्पद्यते तञ ““ सावित्रिया इष्याः ' इति विशेषमसहमानानां केषां चिन्मतमुप

त्यस्यति--

तदाहुः यन्नमखे यज्ञमुखे होतव्याः यत्नस्य

कटप्त्य। सवमस्य राकस्यानख्याप्या इतिः इते तत्तदिष्टिमारम्मे सर्वत्र होतव्याः तथा सति यज्ञस्येष्टेः सवेस्याः स्वफ-

[1 [२ [1 पर्कननि

क. ्दावेनं

११८२ श्रीमस्सायणाचायविरवितमाप्यसमेतम्‌-- [रेतृतीयकाण्डे-

टसामध्यांय होमः संपद्यते किंच स्वगेखोकोऽपि तैरन्तर्येण प्रख्यापितो भवति एतस्य पूर्वपक्षपतस्य निरोधकर्तणां सिद्धान्तिनां मतं द्ीयति- 1 = ५३ अथो खल्वाटः यच॑ननमुखे यंनरखे जह

यात्र पञुमिर्यन॑मानं व्यर्धयेत्‌ अवं सुवगाह्ठोकास्पदयेत पापीयन्त्स्यादिति सकृदेव हेतिव्याः यजमानं

¢+ €| £ (दिर १. „ई पशयुभिरव्यधयात अमि इवय खक जयति पापीयान्भवति इति।

तत्तदिष्यारम्भे यदि जुहुयात्तदानीमेकस्मिन्दोमे एरसाधकत्वविश्वासाभागे- नेह लाकं यजमानं पुभिवियुक्तं कुयात्‌ जन्मान्तरेऽपि स्वग॑पापेश्वावपद्येत तत्मार!हेता भवेत्‌ यत्रोत्पन्नस्तजापि पापीयानतिश्येन दरिद्रो भवेदित्ये- व्मभिज्ञाः पूत्रेमतं दूषयन्ति तस्पात्सृदेव होतव्या; तथा सति त्र विश्वाससद्धावानोक्तदोषाः प्रसरन्ति

यथाक्ताश्रचारेतदोमानन्तरमेव " अञ्येताय सराहा कृष्णाय स्वाहा ` इद्य- सुबाकदयाक्तानामश्रूपाणां होमं विधत्ते-

जष्टाच्वारिशतमश्वरूपाणि जुहोति अष्टचतारिश्शदक्षरा न्ती जाग्ताऽश्वः प्राजापत्यः समरद्भ्यं, इति।

अडयेताय स्वाहा ` इति मत्रोऽश्वस्य रूपं व्रते अञ्जिरञ्जनवर्ण रृष्ण एतः शङ्क उभयवणेमेटनेन. मिश्रमन्वस्य रूपमनोक्तम्‌ एवमत्तरेष्वपि मन्रषु नानाविधानि सवरूपाण्युच्यन्ते तद्रपमरतिपादकाश्च मश्रा अनवाक द्ये पिित्वाऽषटाचत्वारिशत्संस्याकास्तत्परतिपाचानि तावन्ति रूपाण्यदिद्य जह यात्‌। नगताछन्द सस्तत्सख्यायुक्ताक्षरोपेतत्वात्पश्रनां जगतीखन्दो छभ्यते। तनाश्वस्य जागतत्वात्तादशोऽश्वः प्रजापतिदेवताकः

ख. गनिरासासि'।

प्रपा०<अनु०९] ष्णयरदीयं तैत्तिरीयत्राह्मणम्‌ ११८३

अनवाकद्रयेऽपि (ससम स्वाहा" इययं मच्रोऽन्ते समान्नातः नासौ परै भच्रवत्कंचिद्रपविशेषे ब्रूते तस्य समष्टिरूपवाचकःत्वात्‌ नाप्यष्टाचत्बार- श्त्स॑स्यायामन्तथतः तस्मात्तद्धोमं पृथग्विधत्ते--

एकमातारकते जुहाति तस्मा- देकैः प्रजाः ( ); इति

अर्धयति जनयति खस्वाहुजग्॑त

[0 „० ति, ति

णिच

[ग

इति कृष्णयजुवैदीयतैत्तिरीयबराह्मणे तुतीयाष्टकेऽषटमाध्यायेऽ- एटमोऽनुवाकः यस्मादत्र समष्टिवाचक उक्तसंख्यातिरिक्तस्तस्मा्टोकेऽपि भरनासु सवासु मध्य एक एव स्वामी समृद्धिशीखो भवति ® (न

इति श्रामत््ायणाचायार्वरचत माव्य वेदाथेप्रकाशे कृष्णयनुवेदीयतेत्तिरीय ब्राह्यणमाष्ये त॒तीयकाण्डऽष्टमप्रपाठकऽष्टमाऽनुवाकः <

अथ सवमोऽनवाकः 1

सोनम छलथि

अष्टमेऽन्वचरितानामन्वरूपाणां दाम उक्तः नवमेऽभ्वनामवाचनमभि धीयते। तथा सत्कार आह--“विभूमोत्रा मभू; पित्रत्यशवस्य दूषण कण यजपानमन्वनामानि वाचयित्वा” इति तानि नामानि सत्तमकाण्ड्‌ एव. पाञ्चातानि--"विमूमीता पररः पित्राऽ्वोऽसि हयोऽस्यत्याऽतसि नरस्य. ऽसि स्चिरसि वाज्यसि दषाऽसि दम्णा असि ययुनामाऽस्यादलाना पत्वाऽन्विरि" इति तत्राऽऽदस्य नापद्यस्य तात्पव दशवात--

विभेरमीघा प्रभः पितेस्याह इयं वं माता असौ पिता 1 जभ्यामिवेनं परिददाति? इति।

अयपण्वः स्वकीयमातृसामध्यन विमभवयुक्तः स्वकीयपितसामभ्यन भभूः भरभावयुक्तः वेमवं विविधभक्षसंपत्तिः भभव य॒द्धादौ योद्धस्वम्‌ इति गच्रौ यदाह्‌ तेन सवेजगन्मात्रे प्राच्य स्ूजगतिपितस्थानीयदखाकाय चेनमन्वं समपितवान्भवति

११८४ श्रीमत्सायणाचायेतरिरचितभाष्यसमेवम्‌-- [तृतीयकाण्डे तृतीयचतुर्थयोनांनोस्तात्पर्यं दश्चयति-- | | धिन | अश्वोऽसि हयोऽसीय।ह शास्प्यवेन- मेतत्‌ तस्माच्छिष्टाः प्रजा जायन्ते, इति अन्वोऽसि व्याप्निश्ीखोऽसि हयोऽसि श्ीघ्रगतिमानसि पएतदेतेन मत्रे ठीनमश्वं शास्त्येव व्याप्रिश्ीकः शीघ्रगतिशीखो भवेत्युपदिशयेव यस्मादत्र शासनं छतं तस्माह्लोकेऽपि भनाः पुत्रादयः रिष्टा जायन्ते एवमेवं वर्तध्व- मिति मातापितुभ्यामनुरिष्टा भवन्ति पश्चमनान्नस्तात्पयं ददेयति- £ | अत्योऽप्रीयांह तस्मादश्वः सर्ीन्प- शूनस्येऽति तस्मादश्वः सेरव॑षां पश्चूनाः श्रे्ठवं गच्छति (३), इति। पडजातीयान्सवनिपि श्रेष्टयेन नेतं समथैत्वादल्यनामाऽसि यस्मान्मन्न एवमाह तस्पा्टोकेऽप्य्वो गोमरिषादीन्सवोन्पशूनत्येति भषटधं गच्छति अधिककायैकारित्मल्ययः.। बहुमूल्यारैत्वं श्रेष्ठम्‌ एतन्नामवेदन परश्सति- प्र यश्ःशरेष्टयमाप्रोति एवं वेद, इति। कीतिधनविद्यादिभिराधिक्यं यशःग्रेएयम्‌ षष्ादीनां चतुणा नाञ्नां तात्पर्यं दशेयति- मराञस्यवाअस् सात्र वा याह

रूपमेवास्येतन्म॑हिमानं व्याच, इति!

उपयारूढान्पुरषान्नेतं समर्थो नरः अवा गमनकुशरः सिः संग्रामेष समवायकुशखः वाजी वेगवान्‌! तेषां नाश्नां स्वरूपमेवाश्वस्य प्िमानं विख्यापयति अता नास्माभिवेक्तव्यं किबिदस्ति।

द्दापस्य नाभ्नस्तात्पयं दशेयति-

यदुनम्‌ाप्रायहि एतदा अश्वस्य प्रय

०७१४१६१० पि

१, नप्य्रत्यतु न्ररट्य चगन्तुक्ष.}

किच

प्रपा ८अनु०९] ष्णयदर्वदीयं तेत्तिरीयत्राह्यणम्‌ ११८५

नामधेयम्‌ प्रियेणेवेनें नामपेयंनामिष- द्ति तस्मादप्याऽमित्रो सेगयं नान्न

1 चेदष्वयेते मित्रमेव भ॑वतः (२), इति यानशीरो ययुर्नामास्येतन्नामधा्यसि ययुरित्येतदेव सर्वेषां नान्नां पध्येऽश्वस्य प्रियं नामधेयम्‌ एतदेवं परियत्वं दरोयितमत्र मत्रे नापर प्रयुक्तः एतन्पत्रपाठे सति प्रियेणेव नामधेयेनेनमश्वमभियखीदरत्य व्रवीति यस्मासिियं नामोक्तं तस्पादामिजां परस्परषरेणावपि कचिन्पागादो परस्परं

की छ, [ केभ्य

संगत्य हे स्वापिन्हे पितरित्यादिना भियेण नारा परस्परमाहयेते चेतदा- नीमेव वैरं परित्यञ्य मित्रतां भरतिपयेते |

एकादशस्य नान्नस्तात्पय दरेयति- जदिर्यानां पताऽचिही्याह = चद, ०१ [र आदित्यानेवेन गमयति; इति हेऽभ्व्‌ स्वमादिल्यानां पर्वं पतन गमनमन्विह्यनुगच्छ अत्राऽऽदित्यसमा- नगतिरिलेतन्नामार्थतो निदिष्टम्‌ अनेन मत्रेगेनमन्वमादिल्यानेव प्रापयति एतस्मान्नामवाचनादनन्तरमनुष्टेयान्ोमानिविधत्त- | (न्य @ ५, 1 पू + जग्रये स्वाहा स्वान्राधिभ्यामिति प्वहीमाज्ल क्‌ +" 1 ॥.. €. करा ~, हात पष हिषन्त न्रवचरन्यमातक्रामातः इति। आहवनीयविहरणानन्तरमेवेतेषामितरहमेम्यः पएषेमनुष्ेयतवात्पवेदोमाः तत्रैते पञ्च मत्राः संहितायामास्नाताः-' अग्नये स्वाहा स्वादेन््राभिभ्याम्‌ स्वाहा प्रजापतये स्वाहा विश्वेभ्यो देवेभ्यः स्वाहा सवाभ्या द्वताभ्यः इति अत्र प्रथममनव्रः स्वाहान्तः इतरे स्वाहादिकाः तानेतान्पन्रानप्रल

होमानिति बहुषचनमुक्तम्‌ अनेन होमेनेतरयजमानभ्यः पवभावा सन्दरेपरा- रिण ज्ज्नमतिक्रामति

होमादध्वेमश्वोत्सगं विधत्त- मूरास भवे ता भनव्यपय त्वा भाव्‌-

ष्यत वद्युत्छजातं सववाः ईत

# १४९

११८६ श्रीमस्सायणाचार्यविरचितमाप्यसमेतम्‌-- [शतृतीयकाण्टे-

हेऽग्व त्वं भूरसि नित्य सत्तायुक्तोऽसि अतो सूत्रे भूताय पूवं निष्पन्नाय वस्तुने तायुर्छजामि भव्याय भवते वतेपानाय त्वामुल्नामि तथा भवि ष्यते भाषिने वस्तुने तायुत्छ जनामि काछतच्यवतिवस्तुरक्षाथमिल्यथेः अस्य मरस्य शोषः. विष्वेभ्वस्त्वा भूतेभ्यः इत्ययमंशः संहितायामान्नातः अतोऽनेन मत्रेणोरसमः स्ैत्वाय सवेवस्तुरक्षाथं सप्ते

यदुक्तं सूत्रकारेण-- अश्वमुतसज्य देवा आशापाला इति निभ्यः परि ददाति श्रातं कवचिनो रकषन्त्यपयावतयन्ताऽश्वमनुचरन्त चतुःशता इत्येके- धामू"? इति, तं मत्रमनरूय तात्पर्य द्चेयति--

देवा आशापाङा एतं देवेभ्यीऽशव मेघाय प्रोक्षितं गेपायते्याह रातं वै तरप्यां राजपुत्रा देवा अआशा- पााः तेभ्य एवैनं परिददाति, इति

हे आक्चापाडा दिक्पाटका देवा देवेभ्योऽश्वं मेधाय देवसेबन्धियागा्ं रोक्षितमेतमन्वं गोपायत अस्मिन्मन्र आश्ापार्देवरब्दे नाभिषिक्तस्य राङ्चः त्रास्तरप्या राज्ञा सरैकस्मिस्तस्ये शयनाहाः शतसंख्याका विवक्षिताः अतोऽनेन मत्रेण तेभ्य एव राजतरभ्यो रक्षाथमेनमन्वं परिददाति यदुक्तं सूत्रकारेण -' रथकारङुटे वसतिर्भवतीह ध्रतिः स्वाहेति सायप- ` श्वस्य चतुपु पर्प चतस्रो धतीुदोति ' इति तदिदं विधत्ते

ईश्वरो वा अश्वः प्रमुक्तः परं परावतं गन्तोः इह धृतिः स्वारेह विधृतिः स्वाहेह रन्तिः स्वाहेह रम॑तिः स्वाहेति चत्षु पत्पु सहीति

(र) एता वा अश्वस्य बन्धनम्‌ ताभिरेवैनं

बध्राति। तस्मादश्वः प्रमं्तो बन्धन माम॑च्छति | तस्माद्श्वः प्रशुक्तौ बन्धनं नंहातिःशति। ` सखेच्छासंचाराय भणुक्तोऽ्ः परां प्रातमलन्तं दूरं गन्तोरीश्वरो गन्तु

प्रपा०८अनु०९] कृष्णयजुर्वदीयं तेततिरीयत्राह्यणम्‌ ११८७

समर्थः अतो रांजावरक्षकेषु राजपुत्रेष यत्र कापि मपिष्यतीति भीलया सायंकारे तमश्वं रथकारणे स्थापयित्वा तदीयेषु चतुषु पदेषु चतुिर्म्रैजुहु यात्‌ मन्राणामयमयथः--इद दक्षिणपूवपादस्य स्थाने प्रतिधारणं नेशस्य- मस्तु तद्थेमिह्‌ खाहूतम्‌ इह वामपूतरेपादस्थाने विधृतिविक्षेषेण धारणमस्त तदथंमिदं स्वाहुतम्‌ इद्‌ दक्षिणपृष्ठपादस्थाने रन्तिः स्थैर्येण क्रीडाऽस्त॒ | एवं वामपृष्टपादस्थानेऽपि रमतिः स्थेयण कीडाऽस्तु इत्येता आहुतय एवा- श्वस्य बन्धनम्‌ ताभिरेवाऽऽहुतिभिरेनपण्वं बध्राति तस्मादाहुतिसाम््या- देव स्वेचछासंचाराय प्रपक्तोऽप्यन्वः सायं बन्धनस्थानं प्रयागच्छति तस्मा- देव साम्यालसुक्तोऽप्यश्वो रा बन्धनस्थानं परिलयनति।

दातं राजपुत्रा रक्षका इत्यमुं पक्षमुक्त्वा शतचतुष्टयसंख्याका रक्षका इदयं पक्षं वित्ते

रार वाजश्वमेधः। राष्रेखटु वा एते व्यायं- च्छन्ते येऽशं मेध्य रक्षति तेषां उच गच्छन्ति राश्रादेव ते राष्र गच्छन्ति जथ उच्चं गच्छन्ति रष्रादूव ते व्यवच्छि- यन्ते परा वा एष सिच्यते। ये।ऽवखोशवमेधेन यजते 1 यदमित्रा अश्वं विन्देरन्‌ हन्येतास्य यज्ञः। चतुःशता रक्षन्ति यज्ञस्याघाताय इति योऽयमन्वमेधो यागः सोऽयं राष्रसखरूपभूत एव तसरानिहेतुस्वात्‌ एव

सति यागयोग्यमन्वं ये रक्षसि ते रष्र्निपित्तमव तस्करः सह्‌ फर कुवेान्त तेषां रक्षकाणां मध्ये ये परुषा उदटचयत्तममन्तपयन्ते र्चणसमाप्निपयन्तमरल्यथः

तां समाधि ये गच्छन्ति ते परुषा अस्पाद्रतेमानाद्राष्रादेव कमेफलरूपं भावि राष्ट गच्छन्ति अथ ये रक्षका उदचं रक्षणसमाप्चि गच्छन्त तं वतमाना ` देव राष्राव्ययच्छि्न्ते। कि पुनव॑क्तव्यं भाविराष्रात्‌। एवं सति यो राजा तस्करानन्वापहारिणो जतं बलदहीनोऽश्वमेपेन यष्रुमारभते एष राजा प्रास्त.

स्यते यज्ञातपराभृतां भवति याद्‌ शतच्रवाऽश्वं विन्दर्टछमरनपहर्युस्तदा

मलन

१य्‌. ग. रातो रः।

११८८ भीमत्सायणाचायंविरचितभाष्यसमेतम्‌-- (दतृषीयकाण्ड- नीमस्य यज्ञो हन्येत तस्मात्तव्यास्यथं चतचतुष्टयसंख्याका युख्याः पुरषा- स्तमन्वं रक्षेयुः तान्सूचकार उदाजहार-- ““ शतं तल्प्या राजपुत्राः संनद्धाः संनद्धसारथिनः श्तपुप्रा अराजानः संनद्धाः संनद्धसारथिनः शतं वेश्या ® _ क, (५ 9 (क ग, [क (+>

पिपथिनः शतं शुद्र विपाथिनस्तेऽश्वस्य गोप्रारो भवन्ति” इति।

प्मादादन्बेऽपहूते सति प्रायधित्तं विधत्ते- अथान्यमानांय प्राक्षु सव

ततः प्रायधित्तिः, ( % ) इति गच्छति मवतः पत्सु यहोति गच्छन्ति नवं इति कृष्णयजुर्वेदीयतेत्तिरीयव्राह्यणे तुतीयाष्टकेऽषटमाध्याये नवमोऽनुवाकः

चतुःशतैः सेरक्यमाणमप्यन्वं यद्यमित्रा गृह्णीयुस्तदानीमन्यमन्वं तदरूपवणव- यतं तमानीय प्रोक्षणं कुः सैव भक्षणक्रिया ततोऽग्वनाशदोषाल्मायधित्ति- विमोक्षणहेतुः 1

इति श्रीमत्सायणाचायविरचिते माधधये वेदाथेप्रकाशे कृष्णयनुरवेदीयतेत्तिरीय-

ब्ाह्मणमाप्ये तृतीयकाण्डेऽष्टमग्रपाठके नवमोऽनुवाकः

अथ दङ्मोऽनुवाकः

नवमेऽश्वनामवाचनम्ोस्सगेधेत्युमयमभिदहितम्‌ दशमे दीक्षाऽभिधी यते यदुक्तं सूत्रकारेण- “एतस्य संवत्सरस्य योत्तराऽमावास्या तस्यायुखां सभरति जेधातवींया दीक्षणीयाऽऽकूले ्रयुजेऽप्रये स्वाहेति चत्वार्योद्धदणानि मुदोति स्वाहाऽऽधिमाधीताय स्वाहेति जीणि वैष्वदेवानि जरहोति' इति।

तत्र वैश्वदेवानि पिपत्ते- क, (म, |

प्रनापतिरकामयताश्वमेधेन यजेयेति तपोऽतप्यत तस्यं तेपानस्य सप्राऽऽसमनेों देवता उदक्रामन्‌ सा दीक्षाञ्भ॑वत

१क, द्रा वूथेः।

म्पा०८अनु० १०] कृष्णयजुर्वेदीय तेत्तिरीयत्राह्यणम्‌ ११८९ 8 च्ट, _ = वि एतानि वेश्वदेवान्यपश्यत्‌। तान्य॑लुहीत्‌ तवं ` दीक्षामवान्ध यर्दशवदेवानिं जुहोति क, न्ट पजं 1. दीक्षामेव ते्यजमानोऽ्वरुन्पे (१); इति। प्रनापतिरग्वमेध यष्ट कापयमानस्तरिसिद्धये तपोऽकुरुत तस्य तेपानस्य तपः दकरतवतः प्रजापतेरात्मनः सक्राश्चार्सप्र शीर्षण्या युख्यप्राणरूपा देवता उद क्रामन्‌ ताश्च देवताः स्वकीयं रूपमुपसंहुय दीक्षारूपेणाऽऽविभूता ततः सप्तदेवातिमिका दीक्षाऽमवत्‌ तस्यां दीक्षायां स॒ परजापतिरेतानि स्वाहाऽऽधिमाधीताय स्वाहेत्यादीनि वेश्वदेवनामकानि मच्रवाक्यानि(णि) षष्ट

तानि हुता तदीष स्वाधीनां कृतवान्‌ अतो यजमानो वैश्वदेवानि लुह यात्‌ तेद स्वाधीनां करोति

ख्यां विधत्ते-- सप्र संहोति सप्र हि ता देवतां उदक्रामन्‌? इति देवतानां दीक्षारूपेण परिणतानां सप्तस्वादजापि सम्‌ जुहुयात्‌ तेषां सप्तानां प्रतिदिनं दमं विधत्ते-- अन्वहं जुहोति जन्वहमेव दीकषाम्रन्ध, इति स्पषटोऽथेः सामान्येन विदितं विरेषेण विभज्य विधत्ते-- ्रीणिं वैश्वदेवानि होति चलाय दरहणानिं सुपर सप॑न्ते सप्त 4 सीण्याः प्राणाः 1 प्राणा दीक्षा प्रणि- रव प्राणां दीक्षामवरुन्धे (२)? इति।

स्वाहाऽऽधिमित्यादीनि जीणि "आकू प्रयुनं इत्यादीन्यो द्रहणसंज्ञकानि चत्वारि, एवं सप्रसंरुयया शीषेण्यपराणसमा एते हमाः। दीक्षा प्राणरूषा। अतः प्राणसूयैहमिः प्राणरूपां दीक्षां प्रामराति

११९०. श्रीमत्सायणाचायेधिरचितभाष्यसमेतम्‌-- [रतृतीयकाण्डे-

स्वाहाऽऽधिमित्यादीनां वैश्वदेवाख्यानां सप्तसु दिनेषु होतव्यानां सख्यां विधत्ते-

एकविंशतिं वैशवदेवानिं जुहोति एकविध्श-

तिविं देवलोकाः दाद॑श मासाः प्चवव॑ः। अथ॑

इमे खोकाः अपावादिय एंकविश्शः, इति। = एकेकसिमन्दिने चीणि त्रीणीत्येवं सप्तखपि दिनेष मिरिसेक्विशाति- संख्या संपयते अत्त एव स्वाहाऽऽधिमित्यनुवकेऽप्येकविश्तिरेव मत्रा आन्नाताः। भोगहेतवो देवरोकाथैकरविशतिसंख्याका मासर्मैखोकादिलाभि- मानिभिरदषैरधिष्टिताः अतस्तत्र भोगसिद्धये सा सेख्या यक्ता

तत्राऽऽदित्यरोकं पिशेषतः परशंसति-- एष सुवग। खकः तदैव्यं क्षत्रम्‌ सा श्रीः। तद्रु्रस्यं विष्टपम्‌ ततस्वारांज्ययुच्यते (३), इति

यत्नाऽऽदित्यस्तिष्त्येष एवोत्तमः स्वर्गो रोकः तदेवाऽऽदित्यस्थानम्‌ तदैव्यं कषत्रं देवसंबन्धि वलम्‌ तस्य वलस्याऽ ऽदित्यमरकाशाधीनत्वात्‌ सेवाऽऽदित्यावस्थानभूमिः। शररदवी विभूतिः। तत्र शचशवर्थ महदस्ति। तदेवाऽऽ.

दित्यस्थानमू धरस्य परिस्य स्वर्गस्य छोकस्य विष्टपमुत्तमस्थानम्‌। उत्तम. ` भोगानां तत्र विद्यमानत्वात्‌ तदेवाऽऽदरित्यस्थानं स्वाराज्यं बरह्मरोकरूपमि सुच्यते आदित्यमण्डलं भिखा बह्मरोके गन्तव्यम्‌ अतो वैश्वदेवानामे- कविशतिसंख्या पशस्ता। परतिदिनं त्रीणि चीणीत्येवमेकर्विशतिसंरयां सूत्रकारः रपट चकार--““सप्राहमन्वहमो द्र दणेर्वषवदतैधोत्तरोत्तरैः भचरति षडुततमेऽद- नयोद्रहणानि जुहोति स्स स्वदेति पूणोहतिपुत्तमाम्‌"* इति भकारान्तरेण संख्यां सपाय दोमं पशंसति-

तरिरशरतमोद्रहणानिं जुहोति रिर्शर्क्षरा विराट्‌ अने विराट विरजैवान्नायमवंरुन्ये, इषि

यानि बैनदेवानि साहाऽऽथिमिलादीनि तान्यप्यशवमेषस्योयमनरेतु- सादो द्रहणानीलु्यन्ते उचमनदैुत्ं चो्रानुबाे वक्ष्यते“ वैष. `

प्रपा० ८अनु०१०] छष्णयसुर्वेदीयं तेत्तिरीयत्राह्मणम्‌ ११९१

देवान्येवोदयच्छन्‌' इति ततो वैष्वदेवरूपाण्यो द्र हणान्येकार्विंशतिः ,भा- तानि त्वौद्धहणानि चत्वारि भ्रकृतौ हि यत्राध्ययुरोद्धदणानि जुति तत्र यजपानोऽध्वयमन्वारभ्य पश्च जुहाति "वाचा मे बाग्दीक्षताम्‌ इति सक्ताः पश्चाऽऽहुतयोऽतर प्रवरैन्ते वक्ष्यमाणा पणां हुतिरेका तदेवे जिश- त्॑स्यासपत्ति; तथा सति विराटछन्दोद्राराऽन्रप्रािभेवति

्ैश्वदेवमत्रेषु विद्यमानं कचिद्रिशेषं परशंसति-

धा विभज्य देवतां जुहोति अयातो वं देवाः अयात इमे रोकाः एषां खो नामाप्त्य एषा सखकाना कृदृप्त्यः इति

्े्देवमचरेष्वकेकां देवतां जधा विभव्याऽऽन्नाता तयथा--अदित्ये स्वाहाऽदिले मै स्वाहाऽदिये सुमृदीकाये स्वाहा" इत्येवमदितिर ञ्धोक्ता एवमितरदप्युदाहारथम्‌ अतस्ेधाविभागेनेकेकस्या देवताया होमः कव्यः यथा देवाष्याहतः पूरवोदाहूतपरकारेण चरिः प्रकारयुक्ताः। एवं साका अपि पृथिव्यन्तरिक्ष्ुमेदेनंते उ्पारृतस्िपकाराः अतस्ेधाविमक्तदेषताहामो छोक्रयप्राप्त्यं भवति

दीक्षायां दिनसेख्यां विधत्ते-

अपपवा एतस्मांस्राणाः क्रामन्त (४)। थो दीक्षाम॑तिरेचय॑ति सप्राहं प्रचरन्ति ` सप्र वे शीष्यः प्राणाः प्राणा दाक्षा।

प्राणेश प्राणां दक्षामर्वेरव्‌ 3 इत।

गे यजमानो दीक्षामतिरेचयति सप्तभ्यो दिनेभ्योऽधिकां करलतस्मा- त्ाणाः सप्तसख्याका अपगच्छन्ति अतस्तत्पारेदाराय स्वैव दनान दीक्षां कृ्य; तेन शीर्पण्यपाणरूपां दीक्षां भामति

अथ स्मै स्वाहेलयनेनालवाकसमाषिगतेन मत्रेणाऽऽहुति विधत्ते--

पूर्णाहतिपंत्तमां संहोति सवं ध्रणा

__ __.____------~----------~--------~--------~---~---

१क.ख. नति तद्ज

११९२ शरीमत्सायणाचायविरचितमाप्यसमेतम्‌-- [इततीयकाण्डे-

हुतिः सवेमेवाऽभ्रे{ति। जथों इयं वै पूर्णा-

रतिः जस्यामेव प्रतितिष्ठति (५), इति रन्ध प्राणां दीक्षामर्वरन्ध उच्यते क्रामन्ति तिष्ठति इति कृष्णयनुर्वेदीयतैत्तिरीयवाह्यणे ठतीयाष्टकेटमेऽध्याये दरामोऽनुवाकः समाप्तः १०॥ पणाहुतेः स्ेफटसाधनत्वात्सर्ैरूपतवम्‌ किच पूर्णाहुत्या प्रथिवीरू- पया पृथिव्यां प्रतिष्ठा भवति॥ इति श्रीमत्प्रायणाचायविरचिते माधवीये वेदारथप्रकाशे कृष्णययुर्वेदीयतत्तिरीय- बाह्मणमाप्ये तुतीयकाण्डेऽष्टमग्रपाठके दशमोऽनुवाकः १० अवेकाद्ोऽनुाकः दशमे वरेशदेवहोमो विहितः एकादशे तनमन्रा व्याख्यायन्ते तजाऽऽदौं तं पिषिमनूचय प्रशंसति- प्रजापतिरश्वमेधरमद्जत तः सृष्टं किंच नोद॑यच्छत्‌ ते वैशवदेवान्येवोदयच्छन्‌ यदेश्वदेवानिं जुहोति यन्नस्योचत्यै, शति भजापतिरश्वमेधास्यं यागमसनत खषं तं वैश्वदेवान्येवोदयच्छन उध- मनं नामोद्धरणमनुष्ठानयोग्यत्वापादनम्‌ तच वै्वदेतैरेष निष्पन्नं नान्येन केनचित्‌ तस्मा्यतञस्योचमनेतुत्वादयं हेमः भरशस्तः तेत्र परथमद्वितीयदिनयोहतव्यानां षण्णां मत्राणां तात्पर्य दर्वीयति- स्वाहाऽऽधिमा्धौताय स्वाहां सखाहाऽऽधीतं मनसे स्वाहां स्वाहा मन॑ः प्रनाप॑तये स्वाहां काय खाहा कस्म खाहां कतमस्मै स्वाहेति

क, रो तत्प्रंसापृवकं होममन्नान्विषत्ते- प्र"

प्रपा०८अनु०११] कृष्णयनुर्वेदीयं तेत्तियीयव्राह्मणम्‌ ११९६३

प्राजापत्ये मुख्यं भवतः प्रनाप॑तिमुखाभि- रवेन देवताभिर्घ॑च्छते ( ) इति।

तत्र प्रथमदिने परयोक्तव्याक्चयो मत्रा आद्यन्तयोः स्वाहाकारयुक्ताः। तेषामयमथः। आधीयत उत्पाते जगदनेनेत्याधिः परजापतिः एव सवदा मनष्येध्यायमान आधीत इत्यच्यते एव सपैजगन्मननान्मन इत्य- प्य॒च्यते प्रजानां पाटनासजापतिरित्यपि ततरेकंकासिपन्पत्रे परथमः स्वाहा- कारो हविःस्वीकाराथः, दितीयः प्रदानाथः। आधि जगस्खष्टारं भ्रजापति- मदिश्य स्वाहा यद्धविः स्वीकृतं तदेतदाधीताय प्राणिभिः स्वेत्र ध्याताय प्रजापतये स्वाहुतमस्त्वित्याद्यपत्रस्याथः आधीतं सर्वेध्यातं प्रजापतिमुदिर्य यत्स्वीटृतं तन्मनसे मननर्ीराय प्रजापतये स्वाहुतमसतविति द्वितीयमच्र- स्याथ; यच मननशीखाय स्वीकृतं तत्मजानां पाकाय स्वाहुतभिति तती यमत्रायः एतेखिभि; प्रथमदिने ज्ञहुयात्‌ अकारान्तः कशब्द; ्रजापति वाची तस्मे काय स्वाहुतपस्तु मकारान्तः किंशब्दः सवेनामत्वात्सवोत्मक

त्वेन परभ्वाचिना कतमरश्ब्देनापि एवाच्यते कतपसमं तादृशाय मनजप तये स्वाहुतमिदमस्तु एतेस्िभिंत्रदवितीयदिने ज्चहुयात्‌ युखयोराद्ययोदि नयोभेवे दोमक्रमणी प्रख्ये ते प्राजापत्ये प्रजापतिदेवताके भवतः तथा सति प्रजापतिमेव यरखं प्रथपं कृता तन्खाभिः सवांभिदवताभरनपश्वभर

द्च्छतेऽनष्रानं करोति

+

ततींयदिनगतानां मन्राणां तात्पय दशेयति-

~ आद्त्य स्वाहाअद्त्यं मद्य स्वाहाअद्स्य सुमृडीका खवाहेत्याह इयं वा अदितिः जस्या एवैनं प्रतिष्ठायो्च्छते; इति।

अदितिरखण्डनीया प्रथिवी स्वविस्तारेण महता प्राणना धार णेन समृदीका सुखकरी अखण्डनमदहृस्रसुखकरत्वविशेषणमदख्ेधा तिभ- क्तायै खाहुतमिदमस्त॒ अनेन ोमेनास्याः पृथिव्याः प्रसादारस्वयं प्रतिष्ठ

प्राप्यनप्र्वपधपु्यच्छत १५० |

११९४ श्रीमत्सायणाचार्थविरवचितमाष्यसमेतम्‌-- [तृतीयकाण्ड

चतुथदिनगतानां म्राणां तात्पर्यं दशेयति- सर॑स्वत्यै स्वाहा सरंखत्ये वृहत स्वाहा सर॑स्वत्ये पावकाय स्वाहेयांह वागे सर॑स्वती वाचेवेनपु॑च्छते, इति

ूववन्रेधा विभज्य व्याख्येयम्‌ |

पश्चमदिनगतानां त्राणां तात्य द्शेयति- पूष्णे स्वाहां पष्णे प्रपथ्याय स्वाहां दल्ण नरवषाय स्वाहत्याह पशो वं पूषा पञ्युभरनपुद्यच्छते, इति।

पोषको देवः पषा भपथ्यः प्कृषटमागेरक्षकः नरंधिषो नराणा स्वाुग्रहेण धारयिता अनेन होमेन पशूनां पोषकतया पशुरूपत्वात्पशचभिरे वाश्वमेधगुद्तवान्भवति

पष्ठदिनगतानां मन्राणां तात्पर्यं दश्चयति-

चष्रैखाहा दष तुरीपाय स्वाहा कपर

` पररूपांय स्वाहेत्याह खषट पै पशूनां मिधुनानार सूपकृव्‌ रूपमेव पश्चुष॑ ` दधाति जथो रूपेरवेनमृर्यच्छते, इति

खषा विश्वक्मां तुरीपः तूरणपाटकः पुरुरूपो वहुविधरूपनिरमाता

यहम सते तस्व दव्य रूपनिर्माद्लात्यशुषु रूपं सपाय स्पैरमेनमश- मेधगुद्धरति। `

सप्तमदिनगतानां मन्राणां तात्पर्य दशयति- वष्णव स्वाहा विष्णवे नघयपायथ स्वाषह्य विष्णव्‌ नेभयपाय साहत्याह्‌ यज्नं

प्रपा <अनु० १९] ष्णयञुवदं यतब्राह्यणम्‌ ११९५ `

वं॑र्विष्णुः यज्ञायुर्वनमुच्च्छर्तेः इति। व्यापको यज्ञो विष्णुशब्दाथेः निखु्षपो खुरमरहन्तीति खय

अश्वादयस्तेषां नितरां पाठकः तथा निभूयपः भवन्त्युत्प्यन्त इति भूतानि भूयशब्दे नोच्यन्ते तेषामपि नितरां पाकः अनेन हामेन यक्षपर्‌-

धप्रीलयथेमेवैनमन्वमेधमुद्धरति सवेस्म स्वाहेत्येतां पृणाहुति परशंसति

पणाहूतिम॒त्तमां ज॑हति प्रव्य- तब्भ्यं सयतायं (२), इति।

यच्छते पुरुषटपांय स्वाहेत्य॑राष्टौ च॑

इति ईृष्णयजुर्वेदीयतेत्तिरीयव्राह्यणे तृतीयाष्टकेऽ्टमाध्याय एकाद्रोऽनुवाकः ११ सवेस्म दरस्देवतासमरूहाय स्वाहुतमित्यनेन होमेनाश्वमेधस्य परतयुत्तन्धिः एनः पुनरुत्तम्भनं भवति पिम्‌ बन्धन इति धातोरुतपननः सयशब्दः; सयतव- मन्ाश्वमेधस्य टदवद्धत्वम्‌ तद्येयं पणाहुतिः इति श्रीमत्प्ायणाचायविरचिते माधवीये वेदारथप्रका्े कष्णयजुर्वदीयौत्ति- रीयत्राह्मणमाप्ये तृतीयकण्डेऽष्टमप्रपाठक एकादशोऽनुवाकः ११

ककन जक

अथ द्वाददोऽनुवाकः

वमभ १००४६०य

एकादशे दीक्षाऽभिदहिता। अस्या दीक्षाया; परव भगक्तोऽखश्चतःश्तेः पारितः सन्स्वेच्छया संवत्सरमेकं संचरति तसिमन्संवस्सरे देवयजनदेशे पतिदिनं कतेव्यमिष्टिनियं द्रादशेऽभिधीयते तत प्रातरनषेयापिष्टे विपत्त-

४९९१

सावित्रमष्टाकपारं प्रातनिषपति ब्ट- कषरा गयत्री गायत्रे प्रातःसवनम्‌ प्रातःसवनादेवेनं गायत्रियाश्छन्दसोऽधि-

~ @" ) (१, ७५

निमिमीते अथो प्रातः्तवनमेव

११९६ श्रीमस्सायणाचायंत्रिरचितमाष्यसमेतम्‌-- [स्तृतीयकाण्डे- तेनाऽऽप्रोति गायत्रीं छन्द॑ः; इति।

यस्मिन्नहनि रक्षिभ्योऽश्वपरिदानं तदुत्तरेद्यः प्रातःकाठे सेयपिष्ठिः सवित्देवताकमष्टाकपां पुरोडाशं परातःकाटे निवपेत्‌ यतो गायत्यषटाक्षर- पादा प्रातःसवनं मायत्रीडन्दःसेवन्धि यद्यपि च्छन्दोऽन्तरयुक्ता अपि मच्राः प्रातःसवने प्रयुज्यन्ते तथाऽपि मायी देवतेव मदीयमिदं सवनमित्य- भिमन्यते तस्मात्तस्य गायत्रत्वमू अनये प्रातः सवनाद्यायतरीदेवतायाश्च सकाशादेनमश्वमेधं निमितवान्भवति किच सोमयागे यल्ातःसवने तदपि प्राम्मोति गायत्रीदेवतां प्राप्रोति। मध्यद्े कतेव्यामिष्ठि विधत्ते-- @- | ( 9. | सावर प्रप्तावत्र एकादशकषार मध्याद्नं | #~ | [ पं £ | ® एकादशाक्षर तष्टुम मा्वादनः | [७४ सव॑नम्‌ माध्यदिनादेवैनर स्वना्रष्टम- ~र. श्छन्दसोऽधिनिमिंमीते ( १) जथो माध्य (सान (रा ~ मं न्दः दिनिमेव सवनं तेनाऽग्रोति। दिष्टं छन्द॑ः+ इति पेण स्तोति प्रेरयतीति सविता तादृशाय सवित्र इ्यमिष्टिः अन्य. त्पुषवन्यास्येयम्‌ अपराहे कतेव्यामिष्टि विधत्ते-- सवित्र ञ। सवित्रे दारद्यकपारमपराहे दादशाक्षरा जगती जागतं तृतीय- ^ =, 1. सवनम्‌ तृतार्यसवनादवनं नगत्या-

® ¢^

श्छन्दूसोऽधिनिमिमीते जथो तृतीयसव- नमेव तेनांऽऽप्रोति जग॑तीं छन्द॑ः, इति

[#

समन्तात्स्तोति मेरयतीत्यासविता रषं पूवत

क) {~ ¢

परपा०८अनु०१२] दृष्णयजुवदायं तेत्तिरौयत्राह्मणम्‌ ` ११९७ दादशकपारेष्टरूध्वे सायकारे प्रतिहोम विधत्ते- ` इश्वरो वा अश्वः प्रमुक्तः परां परावतं गन्त; इह धृतिः स्वाहेह विधृतिः स्वाहेह रन्तिः स्वाहेह रम॑तिः स्वाहेति चत॑स्र जाहृतीजंहोति। चत॑स्रो दिशः। दिभ्मिखेनं परिग्रहाति, शि। `

पवेवद्याख्येम्‌ पृषे्राश्वरक्षका राजपुत्राः सायं यस्मिन्रथकारणग्रहे निवसन्ति ताश्वस्य पादेषु होम उक्तः इह तु देवयजन आहवनीये दाम इति विशेषः यदुक्तं सजकारेण--““ उध्वेमेकादश्ान्मासादाश्वत्ये वजेऽग्वं संबध्रनिति तस्मै बद्धाय यवसमादरन्तिः इति, तमेव वजं विधत्ते-

जश्वस्थो व्रजो भवति प्रनाप॑ति्दवेभ्यो

निरायत अशो रूपं कला सै।ऽशत्ये रौवर्सरमतिष्ठत्‌ तर्दश्त्यस्याश्वस्थतम्‌ यदारशवत्थो व्रजो भवति स्व एवैनं

(कि

योनो प्रतिष्ठापयति ( २); इति।

> (क| 0 |

विष्टुमरछन्दसोऽधिनिमिमीते जुहोति नव

कके

(क

इति कृष्णयजुर्वेदीयतेत्तिरीयव्राह्मणे तुतीयाष्टकेऽष्टमाध्याये

दादशोऽनवाकः १२॥

अश्वत्थकाषएटनिभितः शाटाविश्ेष आश्वत्थो वनः चाश्ववन्धना्ं कव्य केनापि निमित्तेन देवेभ्यः सकाशानिगूढः प्रजापतिरश्वश्षरारं त्वा तदीयं रूप समीचीनं कृता सेवत्सरमान्रं कर्मिधिदश्वत्थेऽतिष्ठत्‌ ततोऽ्वस्तिष्यतरेति व्युत्पस्याऽग्वत्थनाम संपन्नम्‌ आश्वत्थे वजे बन्धनेन स्वकीयस्थान एवाश्वं प्रतिष्ठापयति ता

[क्वो क्क, क,

इति श्रीमत्प्ायणाचार्यविरचिते माधवीये वेदाथैप्रकाश्े कृष्णयजु्वदीयतेत्तिरी यत्राह्मणमाप्ये तृतीयकाण्डेऽष्टमप्रपाठके द्वादशोऽनुवाकः १२

११९८ शरीमत्सायणाचायंबिरयितभाष्यसमेतमू-- [तृतीयकाण्डे

अथ त्रयोदरोऽनुवाकः

दादश दीक्षायाः भाचीने संवत्सरे पतिदिनं कारत्रयेऽनुष्टेया इष्टय उक्ताः। तस्मात्संवत्सरादष्वे दीक्षाकार उखाक्षभरणं कृत्वा तस्योखाख्यस्यभेरा ब्रह्मनिलयादिम्रेरुपस्थानं कतेव्यम्‌ तथा सूत्रकार आदई-- ब्रह्म- ब्राह्मणो बरह्मषचंसी जायतां जज्ञिवीजमिति जातमुख्यगुपतिष्ठते' इति ताऽ ब्रह्मननिलयनुवाे द्वादश वाक्यानि तेषां क्रमेण व्याख्यानं योदा. तुवाकेऽभिधीयते तत्र प्रथमं वाक्यं व्याच्े-

ब्रह्न्राह्मणो त्रंह्मवचसी जायतामि- याह ब्राह्मण एव ब्रह्मवर्चसं दृघाति तस्मासुरा ब्राह्मणो तरहयवरच॑स्य॑जायतः इति ब्रहमन्बराह्मणजातियुक्ते पुरूष बह्मवचंसी बेदशास्नामिज्गः पुत्रो ब्राह्मण आनायताम्‌ एतन्मन्रोपस्थानेन सवेस्मिन्नपि त्राणे वेदशास्राभिङ्ञतवं सेपा- दयति तस्मान्म्रसामथ्यादेव पुरा सुष्वादौ ब्राह्मणो वेदशा्वाभिङ्गस्तद- योनुष्ठायी वाऽजायत दितीयं वाक्यं व्याच आऽसिमित्राष्टे राजन्यं इषव्यः शुरो महा- रथो जायतामित्याह राजन्यं एव शो महिमानं दधाति तस्मौत्पुरा राजन्यं इषव्यः शुरो महारथोंऽनायत , इति! इषव्यो बाणेषु ङशरो धानुष्कः स्पष्टमन्यत्‌ तृतीयादीनि चत्वारि वाक्यानि क्रमेण व्याचषे- दोगधरी पेरुरियाह ेन्वामेव पयों दधाति तस्माखुरा दोग्रीं धेतुरजायत बोटांऽनङ्वा- | निच्याह (१)। अनडुद्येव वयै दधाति

प्रपा ८अनु ०१६] दृष्णयजवेदीयं तेत्तिरीयत्राह्मणम्‌ ` ११९९ तस्माखुरा वोढाऽनड़ानंजायत आश्चुः सपति. रियांह अश्वं एव जवं द॑धाति तस्मा सुराऽऽशयरशेंऽजायत पुरधिर्योषिस्यांह योषियेव रूपं द॑धाति तस्मासघरी युवतिः प्रिया भावुका इति।

` पएतेषु मन्ेषु दोग्ध्री धेनुरिल्यादिष्वाजयतामिल्यतुवतते पुरं सवगुणसंपू्ण शरीरं धारयतीति पुरंधिः स्पष्टमन्यत्‌

सप्रम व्याच्ट- निष्ण येष्ठा इयांह हवै )

तच निष्ण रथेष्ठा नायते ( यृ्रतन यज्ञन यजन्त ; इति।

योद यो रथमारोदति रथेष्ठाः नयक्षीछ आजायतामर्‌ यस्मि नदेश एतेन निष्णुरिल्यादिमन्रयुक्तेन यद्ञेन यजन्ते तत्र रथारूढः सवाऽपि निष्ण्यक्षीरु एवाऽऽजायते अष्टमं व्याचषटे-- ` 1 , भद 1 & समेयो युवेयाह यां वं प्रव यपं समया तस्माद्वा एएमांन्पियो भावकः, इति ूषैवयस्कस्य यौवनोपेतत्वात्स भायोभ्यस्वम्‌ अत एव युवतिवद्वा सर्वेषां परियो भवति नवपं व्याचषे- आऽस्य यजमानस्य वीरो जायतामि-

[नाका गा

१, नयन

(क

१२०० श्रीपत्सवायणाचायविरचितमभाष्यसमेतम्‌-- [तृतीयकाण्डे

याह वे तत्र यज॑मानस्य वीरो जायते यत्रेतेनं यज्ञेन यजन्ते, इति जिष्णुवाक्यवन्याख्येयम्‌ दशमं व्याचष्- , _। __ निकामे निकामे नः पृजन्यो वषवियाह निकामे निकामे पै तत्रं पर्जन्यो

~ <=

= 1. वर्षति यत्रैतेन यज्ञेन यज॑न्ते, इति नोऽस्माकं निकामिऽपेक्षा यदा यदा भवति तदा तदा परञेन्यो वर्षतु | स्पष्टमन्यत्‌ एकादशद्रादशे व्याचषे- = ¢. | फठिन्यों जोषधयः पच्यन्तामिर्याह कका | ण, 2 ल, फटख्न्याह वं तनचाववयः परच्चन्त यर 1 [स ि 1... | हि तनं यज्ञेन यजन्तं यागरक्षेमा नः कल्प- ® 1 न्द 1 भ्ये तामियांह कल्प॑ते वे तत्रं प्रनाभ्यों भह, | १... यगर्षमः यन्तन यज्ञेन यजन्तं ( ३); इति अनद्वानित्यंह जायते वपति सप्त च॑ जव + + ४४ (\ प्रमा = इति कृष्णयजुरवैदीयतेत्तिरीयबाद्यणे तृतीया्टकेऽष्टमाध्याये | चयोदशोऽनुवाकः १३ ` फङिन्यः प्रभूतफलोपेताः अछुब्धस्य खाभो योगः रग्धस्य पारनं क्षमः योगसदितः क्षेमो योगक्षेमः | इति श्रीमत्ायणाचायैविरचिते माधवीये वेदार्भ्रकाशे क्रष्णयरर्ेदीयौततिरी- यत्राह्मणमाप्य तृतीयकाण्डेऽष्मप्रपाठकरे योदशोऽनुवाकः १३ `

नि 11

प्पा०<अनु० १४] कृष्णयजुर्वेदीय तैचतिरीयत्राह्मणम्‌ १२०१

अथ चतुरो ऽनुवाकः 1

शनन कये

त्रयोदश उखाग्न्युपस्थानमत्रा व्यार्पाताः चतर्दशेऽन्रहोमा उच्यन्ते

ताथ सूत्रकार उदाजहार“ पत्नीसंयानान्तपहः संतिष्ठत संस्थितेऽहन्य-

मित आहवनीयं षट्‌चिदातमाश्वत्थानुपतरप्ाश्चित्यल्यस्तमित(?) आदिय षट्‌ तिरतमध्वयतर उपतरप्यानधिरद् खादिरस्षः स्वौ रातरिमनरोमाञ्चहोति आन्य मधु तण्ड्लन्पृथुक्राह्टाजान्करम्बान्धानाः सक्तन्मसूस्यानि परियङ्खत- ण्डुछान्‌ '' इति तानेतानन्नहोमानिधत्ते--

प्रनापातदवेभ्या यन्नान्त्यादिशव्‌ जासम- तेश्वमेधम॑यत्त तं देवा अंहुवन्‌ एष वाव यज्ञः यदश्वमेधः अप्येव नोऽत्रास्वितिं तेभ्य एतानन्रहोमान्परायच्छद्‌ ता्नज्होत्‌ तवं सं देवानप्रीणात्‌ यदुत्रहोमाञ्जुहीरतिं (१) देवानेव तयजमानः प्राणाति, इति

पुरा भजापतिरन्येभ्यो देवेभ्योऽग्न्यादिभ्योऽश्वमेषन्यतिरिक्तान्यन्नानि- भज्य दशा स्ात्मन्यश्वमेधं स्थापितवान्‌ तदानीं देवाः प्रजापतिमेवमन्नव- न्योऽयमन्वमेध एष एव मर्यो यज्ञोऽतोऽस्ाकं भागोऽस्त्वेषेति ततः प्रजाप- ति्तेभ्योऽन्नहोमान्दखा तद्धोभेन वान्सवान्देबान्परीतानकरोत्‌ तस्मास्सवेदे वपरीयथेमन्नहामाः कतेव्याः

तेषु हापघु यानि दश्च द्रव्याण त्रके द्रव्य वधत्त-- जज्यंन ज्होति अनवा एतद्रपम्‌ यदाञ्यम्‌ यदाज्येन जहीति अथचिमेव तसीणातिः इति) आज्य स्यामिभियत्वा्द्पतम्‌ अत आज्यहोमेना्ि परीतं करोति एवमन्यानि नच द्रव्याणि क्रमेण विधत्ते -- मधुना जहाति मर्हस्य वा एतहवताव

[यायात

¢ वि भि 0

| १, स्प्याश्रतं १५१ (9

१२.०२९

श्रीमत्सायणाचार्यविरवितभाष्यसमेतम्‌ू-- [देतृतीयकण्डे-

रूपम्‌ यन्मधु यन्म्घुना चुहोति (२) महतीमेव तदेवतीं प्रोणाति तण्डुरेडेहोति। वयुनां वा एतद्रूषम्‌ य्तण्डुखाः यत्तण्डु- जुहोति वसूनेव तसीणाति पथु

होतिं खद्राणां वा एतदरपम्‌ यदर्थुकाः

यस्ुक्होतिं ( ३) सुद्रानेव तदसमीणाति

| #, ®

रुनजेर्जुरीति आद्यानां वा एतद्रूपम्‌ यद्ठाजाः यष्टाजेजहोतिं आदियानेव तस्रीणाति करम्बैजुहोति विश्वेषां वा एतदेवानाई रुपम्‌ यक्करम्बाः यकरम्ब- जंहोतिं ( ¢ ) विश्वनिव तदेवान््रीणाति धानार्भिडंहोति नक्षत्राणां वा एतद्रूपम्‌ यद्धानाः। यद्धनाभिुहोतिं नक्षत्राण्येव तसपरीणाति सक्तमि्हति। प्रजाप॑तेवां एत- दृप्‌ यत्सक्तवः यतपक्तुमि होति ( ) प्रजापतिमेव तररीणाति ममूसयञहोति। सवासां वा एतदेवताना रूपम्‌ ! यन्ममू- स्यानि यन्मसूरस्येजुहोतिं सवां एव तदे

1१ ®

वताः प्रीणाति प्रियड्गुतण्डुटेजहोति

प्रियङ्का वे नामेते। एतेवे देवा अश्स्या-

[1 |)

्रा०<अनु° १९] दृष्णयसुरैदीयं तैततिरीयत्राह्मणमू १२०३ ङ्गानि समदधुः यचिंयड्गुतण्डुरे = (न, } भ, नि

हति जश्वस्यवाङ्गानि सेर्दधाति, इति।

महती देवता शाक्तमरासेद्धो महादेवः विश्वाधिक्यं तस्य महम्‌ तस्य भरियत्वान्मधुद्रव्यं तदरपमेव एवं तण्डुलादीनां वस्वादिमियलाद्सवादिखूप- त्वम्‌ पृथुका चपिटकाः खजा वीहिमभवाः पुष्पवष्टिकसिताः करम्बा आज्यमिश्चिताः सक्तवः धाना भनितयवतण्डुराः सक्तवो भजिततष्डल- पिष्टानि मसूस्याने एतनेव नाज्नात्तरदेो प्रसिद्धो धान्यविशेषः येन मप्‌ निष्पत्तिः भियङ्खतण्डुलास्तु हेपस्षमानवणेतवालियाङ्गाः एतैर्वा अशा करानि पुरा समाहितानि चकुः स्पष्टमन्यत्‌

द्शद्रव्याणां मिश्रीकृलय दामं विघत्ते-

दृशान्नानि जुहोति दाक्ष रिराट्‌ विराट$स्सरस्यातास्यावरुदरये (६ ), इति॥ जुहोति मुना होति पर्ुकेजहोतिं करनवैरोति स्तुभिर्जुहो भरियङ्गुतण्डै- मुहोतिं चत्वारिं अनहोमानानज्यननेमेषुना तण्डुरेः पूरके करभर्थानाभिः परतुमिभैपूरः परिय-

1

इगुतण्डुेवंशा रानि द्वाद॑श इति कृष्णययुवेदीयतेत्तिरीयव्राह्यणे तुतीयाष्टकेऽष्टमाध्याये चतुदंशोऽनुवाकः १४

दशसंख्यासाम्याद्विरादूसपत्तिः इति श्रीमत््ायणाचायविरचिते माधवीये वेदा्थप्रकारो कृष्णय्ेदीयौततिरीय- ब्राह्मणमाष्ये तृतीयकाण्डेऽषटमप्रपाठङे चतुर्दशोऽनुवाकः १४

अथ पञ्चदशोऽनुवाकः 0 [भका >. |

चतुद शेऽ्रहोमा विदिताः पञ्चदशे तु तस्पकारविशेषो विधीयते त्ाऽऽदौ कारविशेषं विधत्ते-

प्रनाप॑तिरशमेधमसनत तर चष्ट: रक्षा

१२०४ श्रीपत्सायणाचायैविसचितभाष्यसमेतम्‌-- [इतृतीयकणण्डे-

स्यजिषास्सन्‌ स॒ एतान्प्रजाप॑तिन॑क्तदहो- मानपश्यत््‌ तान॑तुहोत्‌ तेवं यज्ञाद्रक्षार- स्यपाहन्‌ यत॑रो माज्ञुहोतिं य॒ज्नादेव तेर्यज॑मानीो रक्षारस्यपहन्ति , इति।

प्रनापतिखषमन्वमेधं यदा रक्षांसि इन्तुम॑च्छन्‌ ; तदा प्रजापतिस्तत्परि- हारसमर्थातरात्रावनुषटेयानेतानन्हो मान्निश्चिल तद्धोमेन रक्षं स्यपदतवान्‌ अतो

(ङ (ऋ

यजमानो राचापेतेषां होमेन रक्षास्र विनाशयाते तच पू्वानुवाफे विहितं पथमद्रव्यं सविधिकमनूच भरसंसति-- आज्यैन जहति वन्न वा ज्यम्‌ वनन णेव यज्ञद्रक्षारस्यप॑हन्ति ( ), इति। घृतं खट वै देवा वज कृलेस्युक्ततादाज्यस्य वज्नत्वम्‌ तेन वजेण यज्ञा ्रकषांस्यपदन्ति तस्य द्रव्यस्येतरद्रव्येभ्यो होमं प्रथमं विधत्ते-- जाज्य॑स्य प्रतिपदं करीति प्राणो वा आज्य॑म्‌ मुखत एवास्यं प्राणं दधाति, इति प्रतिपदं माथम्यम्‌ आज्यस्य भाणावस्थितिदतुत्वासाणत्वम्‌ तस्य प्राथ- म्येन यजमानस्य मुख एव प्राणं स्थापयति ज्यहोमादध्वमितरान्नहोमान्विधत्ते- जन्रहोमाञ्जंहोति शशरवदेवावरन्धे, इति ररीरमस्यास्तीति शरीरवद्भवादिकं तस्स प्रामोति

यद्क्तं॑सूचरकारेण--““ एकस्मे स्वादेदेतेषामनुवाकानापयुन आञ्यन युजोऽन्नेनाऽऽञ्येनान्ततः ”. इति ततरायुग्मयुग्मसंख्ययोरनुवाकयोव्यवस्थां

व्यत्यासं जुहोति उभयस्यावरुदयेः इति!

प्रपा <अनु० १५] दृष्णयसुरवदीयं तेत्तिरीयब्राह्मणम्‌ १२०५

सष्ठमकाण्डस्य द्वितीयमभपाठके दशानामतुवाकानामियमानुपूवीं एकस्मा एकस्यै द्राभ्यां त्रिभ्यशतुभ्यः पञ्चभ्यां दज्ञभ्यो विर्शत्ये पञ्चाशते शताय इति तत्र प्रथमतृतीयपञ्चमसप्तमनवपानुवाका अयुज; तानाज्येन जुहुयात्‌ दितीयचतुथेषष्राए्टमदशमारुवाकास्तु युजः तानन्नेन जुहुयात्‌ एवं सत्याञ्यपन्नं पनरप्याज्यपन्नमिति व्यत्यस्य हुतं भवति व्यल्यासं उभयस्याऽऽञ्यस्यान्स्य संपादनाय भवाते

पर्वत्र “'्यन्नक्तहोमाञ्चदहाति'" इस्यक्तो योऽयं ॑रात्रिरूपो होपकास्तमिपरं |

प्रंसति अथवा तत्र नक्तहोपानिति दोमवि्ोषसंन्ना अत्र तु कां विधत्ते-

®} 1 1 भ्ल नक्तँ जुहोति रक्॑सामषहये इति रात्री हि रक्षांसि संसरन्ति तानि चानेन होमेनापहतानि भवन्ति

पर्ोक्तव्यत्यासभकारेण रताय स्वाहिस्यस्यान्त्यातुवाकस्यान्नं द्रव्यं पराप तदपोचाऽऽज्यद्रव्ये विधत्ते-- की.

ज्यैनान्ततो जुहोति (२), प्राणो वा आज्य॑म्‌ उभयत एवास्य प्राणं दधाति पुरस्ताचचोपरि्टा्च इति। आस्यस्य प्रतिपदं करोतीत्येवं पथमानुवाकस्याऽऽञ्यं द्रव्यं पे विहतम्‌

तत्रान्यस्याप्यास्ये दर्ये विहिते सत्यस्य यजमानस्याभयतः पुरस्ताचापार- एचाऽऽयन्तयोषेयसोः प्राणं सपाद यात्‌

~~

तत्र॒ होमे दशानुवाकमन्राणां विधीनभिप्रेय प्रथमानुवाके मन्रद्रयं व्याचष्े- क, $

एव॑स्मै स्वाहेयाह अस्मिन्नैव रोकं प्रति तिष्ठति 1 दाभ्या खाहैर्याह अगुभिन्नि

वि

रोके प्रतितिष्ठति उभयो रक्ष्‌

(क.

प्रतितिष्ठति अस्मिध्श्वायुाष्मर्श्च इति।

क. श्स्यान्नदरव्ये षाप्तेत

१२०६ श्रीमत्ायणाचायैविरचितमाष्यसमेतम्‌-- [रतृतीयकाण्डे- स्वनिवासापिक्षया भथमत्वादेकशचब्दसापर्थ्यनेतद्ोकपरतिष्ठा एतदपे-

षया द्वितीयत्वा्धिरीयशब्दसामथ्यन स्वगेराके प्रतिष्ठा एवं रोकद्रये प्रतिष्ठ सिध्याति।

अन्त्यानुबकेऽपि मत्र्यं व्याचष- शताय स्वाहेस्याह स्तायवं पुरूषः शत्वीयः।

® £

आयरव वायमर्वरन्ध्‌ सह्य स्वाहस्याह। ज्यैं सहस्म्‌ जायरवविरुन्धं (३); इति।

शतसंख्याकास नाड षु दशेन्द्रयन्यापारण पुरुषस्य शतवीयत्वम्‌ आयि मासानां दिवसानां सदस्चसंख्यापेतत्वादायुरेव सदसम्‌ अन्त्यानुवाकेऽपि चरमं मत्रं व्याचषे-

सपस्मं स्वाहेत्याह अपरिमि तमेवावरुन्धे ( ,; इति॥ एव यज्ञारक्षाभ्स्यपहन्लन्ततो जुहोति शताय स्वाहेत्याह सप्त च॑ इति कृष्णयजुर्वदीयतेत्तिरीयवराह्यणे तुतीयाषटकेऽ्टमा- ध्याये पञ्चदरोऽनुवाकः ११

सख्याविशेषस्यारुपात्तत्वादपरिमितप्रा्िः एवमन्नह्येमानवाकानामायन्त- व्याख्यानेन ते सवंऽप्यनुवाका अत्र विनियुक्ता इत्यवगम्यते

इति श्रीमत्सायणाचायविरचिते माधवीये वेदार्प्रकारो कृष्णयजर्वेदीयौैत्तिरी यन्राह्मणभमा्य त्रृतायकाण्डऽष्टमप्रपाठकं पञ्चदशोऽनुवाकः १९

अथ षोडरोऽनुवाकः अन्नहापप्रकारवशषः पञ्चदशेऽमिदेतः तत्र पन्राविधानायाऽऽघन्ताव

सुवाका सक्षपेण व्याख्यातं अथ षोडशे तावेव विस्तरेण व्याख्यायते ` तत्राऽऽ्दा तव्राख्यानोपयुक्तं भस्तौति--

वजार्पति वा एष इप्पतात्याह

्षा०<अनु० १६] कृष्णयजुवेदीयं तेत्तिरीयतव्राह्मणम्‌ १२०७ योऽश्वमेधेन यजत इतिं अथो # ® (९, आहः सवाणि भूतानीति, इति। योऽन्वमेधयानी एष परनापति चतुभखमीप्सति पराप्रमिच्छतीयेवं चेदभिन्ञा आहुः अपि चान्य एवमाहुः-न केवरं पजापतिपरापनिरश्व प्ैधस्य फलं कित सवेभूतप्रा्िरिति अतो जगति यद्यदेकलवादिसं ख्या

शिष्टं वस्तु तत्तत्पराप्नये तत्तत्स॑ख्याहोम इत्यभिप्रायः तत्र प्रथममच्रस्य प्रनापतिपराप्निहेतुतां दशेयति-

एकस्मे स्वाहेर्याह प्रजापतिर्वा एकः | तमेवाऽभ्ग्रोति $ इति। हि द्वितीयः परजापतिः कथिदस्ति तथा सत्यनेकेश्वरत्वपरसङ्गात्‌ ततः प्रजापतेरेफतवात्तेन मत्रेण तमेव प्राति तस्मिन्ननुवाके सख्याविशेषा आयुपरन्यंणाऽऽन्नातास्तदानुपएव्यं परशेसति - च्ल [क + (५ एकस्म्‌ स्वाह हन्याः स्वाह यजिप्रूवमादता- जहोति अभिपूर्धमेव संवग लोकमेति, इति पकट्टिविचतुष्पश्वादि क्रमेण यदालुपन्थं॑तदभिपूवमित्युच्यते तदेबोदाह शमेकस्मै स्वाहा द्वाभ्यां स्वाहेति पदितम्‌ एवंविधक्रमहोमेन भोगानुप्व्या

य॒क्तो यः स्वभस्तं प्राप्रोति अ्रो्तरोचतरसरख्यायाः पूरपूसंर्यागभितत्वं यदाश्नाते तसरशंसति--

एकोत्तरं जहाति (१ )। एकव-

देव संवे रोकमेति ति!

पर्योक्तायाः संख्याया एकपत्तरं यस्मिन्पत्रे सोऽयमंकात्तरः तद्यथा चच" पमच्रोक्ताया एकसंख्यायाः पनरेकस्मि्नधिके सति द्वा््या स्वादात्‌ मन | भवति तस्या अपि संख्यायाः पनरेकस्मिधिके साति तिभ्यः स्वाहात श्रो भवति तदिदमेकात्तरत्वम्‌ एवंविधमत्रसामथ्योदेकवदेरषकववत्सतव मपि स्वगेेकेनेव प्रयतनेन प्राति

1 कि ७५०००० काना ०५५

१ख.ग. ततर संख्या कवस्तवे

१२०८ श्रीमत्सायणाचायविरचितमाष्यसमेतम्‌-- [ईतृतीयकाण्डे- उत्तरेष्वनुवाकेषु तत्र तत्र काधित्संख्या अन्तरिताः। प्रथपे स्वनुवाके तथा. विधान्तरायाभावादयत्सातदयं तत्पशंसति- + »} द्‌ | नदि "क के) संततं जुहोति सवमस्य छोकस्य संत्ये, इति सेख्यासातद्येन भोगसातलय सिध्यति

तदव प्रयमासुवकव्याख्यान प्रप्य चरमानुवाकन्याख्यान प्रपञश्चायेत माय मत्र व्याचष्ट 1 > 1 १५ शताय स्वाहेयाह शतायव पुरुषः शतवीर्थः।

® र,

आयुरेव वीयमव॑रन्धे सहस्राय स्वाहेह

जा्युव सरकम्‌ जबुखवविरून्व्‌ ; इति। पूवानुवाकवन्याख्येयम्‌ तृतीयचतुथपश्चममच्राणां तात्पर्यं दरीयति-

अथुताय्‌ खाह। नियुताय खाहां प्रयु- ताय्‌ स्वाहेत्याह (२) अयं इमे रोकाः। इमानेव छोकानव॑रन्धे, इति

दशगुणितं सदस्मयुतम्‌ तत्पुनदेशगुणितं नियुतम्‌ तदपि पनर्दशगुणितं भयुतम्‌ संख्यात्रयेण खोकत्रयवर्षिनो भोगान्पामोति षष्ठं मत्रं व्याचहे--

अ्रैदाय स्वाहेत्याह वाग्वा पुटम्‌ वाचमेवावर्‌न्पे, इति

वाक्त युते द्‌शगुगत सदवुदमित्युच्यते वाग्देवतायाः शब्दविशेषाणां बहवधतात्सवब्वेदमित्युपचयेते अतो वाचमेव प्रामोति | सप्षमं व्याच

न्यदुदाय स्वाहत्याह यावे वाचो भमा तर्यवुद्म्‌ वाच्‌ एव्‌ भरमानमवर्‌न्ध्‌, इति

भपा०<अनु० १६} टकृष्णयजुर्वेदीयं तेत्तिरीयत्राह्मणम्‌ १२०९,

अबुंदमेव दश्गुणषदधौ सत्यां न्यदं भवति पूर्वोक्तसंख्यावाहुस्यविभि- षाया वाचो यदलयन्तबाहुर्यं तदेव न्य्ुदम्‌ तस्मात्तद्वाहुस्यं भामोति

एवएुत्तरोत्तरदशगुणददधियुक्तानां सयुद्रादिसेख्यानां तत्तत्तस्येयवस्तुपाध्ि- रिदेतदशेयति-

समुद्राय स्वाहेत्याह (३)। समुद्रमेवाऽभ्रोति मर््याय स्वहिर्याह मध्य॑मेवाऽऽप्रोति अन्ताय स्वाहेत्याह अन्त॑मेवाऽप्ोति परा- धाय स्वाहेत्याह परार्थमेवाऽभरोति, इति ब्रह्माण्डाभिमानी परमेश्वरः परशब्देनोस्यते तदीयस्याऽऽयुषोऽथै परा-

धम्‌ जनैर्यवहियमाणा संख्या तत्र पर्यवसिता तद्धोमेन तत्संख्येयव्‌- स्तुभाघषिः | | संख्यामच्राणां पयेवसानं व्याख्यायोत्तरं मत्र्यं व्याच 1 म्ल वा (क वा उषसे स्वाहा व्युटये स्वाहेत्याह रा्रिवं ह] £ ® पाः जहव्धषटिः अहोरात्रे एवावरुन्धे = = = 1५ प्र 1 _ अथो अहोरात्रे प्रतितिष्ठति, इति। उपःशब्देन रात्यभिमानिनीं _ देवतोच्यते व्युष्टिशब्देनाहरभिमानिनी ` देवता तदुभयहोमेनाहोरा्देवतयोः स्वाधीनत्ात्तत्काल्योरसौ पतितिषएटति। अन्नोषसे स्वाहेलयादिमत्राणां कारविशेषं विधत्ते--

ता यदुभयीरदिवां वर नक्तं वा जुहुयाद्‌ अहोरात्रे मोहयेत्‌ उषसे साहा व्युष्य स्वाहे देष्यते स्वाहोदयते स्वाहेत्यनुदिते जरीति उदिताय स्वाहां सुपर्गाय

१क. 'द्याण्डनिमाता क. दवोमेषु कृतेषु ।. ` १५३ ` . `".

१२१० श्रीपत्सायणाचायविरचितभाष्यपपेतम्‌-- (-रेतृतोयकाण्ड- साहं छोकाथ स्वाहैसयुदिते जुहोति अहोरात्रयोरव्य॑तिमोहाय ( ¢ इति

एकोत्तरं जुहोति प्रयुताय स्वाहेत्याह समुद्राय स्वाहैत्याहाह- यष्टिः सप्त चं

इति कृष्णयनुर्वेदीयतेत्तिरीयव्राह्यणे ठरतीया्टकेऽष्टमाध्याये षोडशोऽनुवाकः १६

अत्रोषसे स्वाहेलयादयो शोकाय स्वाहेवन्ताः सप्राऽऽहुतयः। ताथोभय- विधाः तत्र चतस्रो रात्रिपक्षपातिन्यः। तिस्लस्त्वहःपक्षपातिन्यः एवं सत्युभयविधास्ताः सप्राऽऽहुतयोऽपि दिवा रार वा यथेकरसिमने्र काटे जुदु- यात्तदानीमिदमहरियं रात्रिरिति विभागस्य ज्ञातुमशक्यत्वाब्यामोहो भवेत्‌ अतस्तत्परिदाराय विभज्य जुहुयात्‌ तं विभागपरकारं सूत्रकारः स्पषए्पुदान- हार --“एकस्मे स्वहिलेताननुवाकान्पुनः पनरभ्यासं रात्रिशेषं हत्वोषसे स्वाहेत्युषसि, व्युच्छन्त्यं स्वाहेति व्युच्छन्लां, व्युष्य स्वाहेति व्युष्ट, उदे ष्यते स्वाहैत्युपोदयम्‌, उद्यते स्वाहेत्यु्यति, उद्रिताय स्वाहा सुवगोय स्वाहा छोकाय स्वाहे्युदिते हुत्वा प्ज्ञातानननपरिशेषानिदधाति ईति अत्र व्युच्छन्त्ये स्वाहेलयेष शाखान्तरमत्रः

इति श्रीमत्पायणाचायेविरचिते माधवीये वेदार्थप्रकाशे कृष्णय्ज्वेरीयतैत्तिरीय- नह्मणमा्ये तुतीयकाण्डेऽष्टमप्रपाठके षोडशोऽनुवाकः १६

अथ सप्दशोऽनवाकः

शमम ि ककणभम

पाडरोऽन्नहाममन्राणामान्तावेकस्मे स्वाहा कताय स्वाहेदयेतावनबाकौ ` विस्तरेण व्याख्यातो सप्तदशाष्टादशयोरनषाकयोः सप्तमकाण्डगतद्वितीयपपा- ठउकन्यातारक्तप्रपाठकगता अन्नहोममन्रानवाका व्याख्यायन्ते तेषां

मत्राणां विविधानि ओरोतनामानि तजान्वनामाख्यमच्रानवाकस्य तात्पर्य दशेयति- | पर

विभूमाना प्रूः पितररय॑श्रनामानिं बुहोति

प्रपा०<अनु०१७] कृष्णयजुर्वेदीय तैत्तिरीयव्राह्मणम्‌ १२११ ६) =, ५.१, | | ०१ ०1 कि उभयोरेवैनं रोकयोनौ मधेये गमयति? इति

पूवे नामवाचनविधावियं वे माताऽसौ पितेति छोकद्रयपरत्वेन व्यार्या- तत्वादनेन नामहामेन छोकद्रयेऽपि यजमानं परसिद्धनामधेयं भरापयति उद्रावमत्रानुवाकस्य तात्पयं दशेयति- 1

आयनाय खाहय प्रायणाय स्वाह््यदद्रावास्यहाति।

सवमवनमरस्कनर सवथ ठकि गुमयाति; इति।

आयनायंलयनुषाके कचिन्मच्र उद्रावाय स्वाहेत्याश्नातः तद्योगात्सर्वेऽपि मच्रारछतरिन्यायेनोद्रावाः तेषायुद्रबणदेतुस्वेन तद्धोमेन सर्ममपि स्वगमार्भम- स्कन्नपविनष्टमेव यजमानस्य संपादयति |

पवेहोममन्राणां तात्पर्यं ददायति-

की. | चै

जग्मये स्वाहा सोमाय स्वाहेति पर्वहोमाञ्जंहोति। पूष एव दिषन्तं भ्रातृव्यमतिक्रामति > इति। तस्मिन्मथमप्रपाठकेऽग्रये स्वाहेति जयोऽनवाकाः तेषां मध्ये प्रथमभाषि त्वादेतदनुवाकोक्ताः परवहांमाः अश्वहोमापपूवेभावित्वाद्या पषेहोमत्वम्‌ एतद्धामेनेतरेभ्यः पूवेभावीं सन्वेरिणं विनाशयति अनुवाकान्तरतात्पयेस्य स्पष्ठतां दरेयति-

एथिन्ये स्वाहाऽन्तरिक्षाय खाहे-

यांह यथा यजुरेवैतत्‌ इति अत्र हि पृथिव्यादिदेवतातुष्वथकाहुतिपदानं यज्ञमैत्रेणोच्यते तत्तथैव भवति पृरथिव्यादिदेवतास्तेन तुष्यन्तीलयथेः। एतेऽपि पर्बहोमा द्रष्टव्याः

¢^ (+

पृथिव्ये स्वाहेत्यादरनुबाकान्तरस्य वक्ष्यमाणत्वात्पुवेदीक्षामन्राणां तात्पयं दशयति-

अग्रये स्वाहा सोम।य स्वाहेति प्रव दीक्षा जुहोति पूष एव दिषन्तं भ्रात्रन्यमतिक्रामति (१); इति।

१२१२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्‌-- [तृतीयकाण्डे

दीक्षायाः पर्ष स्तोक्यानुमन्रणस्यानुवाकस्य विदितत्वादनेनोक्ता आहुतयः पवेदीक्षाः तत्फलं प्रथमत एव शच्रुणां निराकरणम्‌ उत्तरानवाकोक्तमन्नाणां संख्यायुपजींव्य प्रशंसति-

प्रथिव्ये स्वाहाऽन्तररिक्षाय स्वाहस्यकविश्शेरमीं

2 १1

दीक्षां जुहोति एकविश्शतिव दैवोकाः दादश मासाः पञ्चतंव॑ः अय इमे रोकाः असावादित्य एकविध्छः एष सुवो ठोकः सवस्थं छोकस्य समष्टये इति एकविरातिभिमव्रैरतंः परुषे संस्कारस्योत्पा्यतवादयं मत्रसप्रह एकविं शिनी दीक्षा तद्धोमेन स्वगेभाध्निः एकविशतिरिल्यादिकं तु पर्वोक्तवै्वदे

वविधो व्याख्यातम्‌ ऋतदीक्षामन्राणां तात्पर्यं ददीयति-

शवो देवानां कमणेप्यूतुदीक्षा ज॑होति। ऊतूनेवास्मं कल्पयति ›, इति वसन्तेन तवतुना हविषा दीक्षयामीला्मिधानादेता आहतय कतदीक्षाः

तद्धोमेन तत्तहतूचितफशर्पा्िः उत्तरानुवाकस्य तास्पयं दकशेयति-

भम्रय स्वाहा वायवं स्वाहत

जुहायनन्तारस्यं (२); इति

अनन हामन यजमानस्य प्रजादिभिरव्यवधानं भवति एवं प्रथमप्रपाठ- काक्ता मत्रानुवाका व्याख्याताः द्वितीयप्रपाठकोक्ता स्त्वेकस्मे स्वाहैत्यादयः पूवेमेव व्याख्याताः

अथ तृतीयपपादकोक्ता अनुवाका व्याख्यायन्ते तत्राऽऽरिमघ्राणां तात्पयं द्श्रयति-

जवाडयज्ञः संक्रमलित्यापर्जहत्ति

6 भध 1, 1

क, णेऽस्याः

मजो भोरमे

प्रा ८अनु० १७] टृष्णयसुर्वेदीयं तेत्तिरीयत्राह्मणम्‌ १२१३ सुवेस्यंरोकस्याऽऽप््थं ›, इति।

स्वर्ग आप्यते याभिस्ता आप्तयः अतस्तद्धोमः खरगप्ाप्लै भवति पर्यातिमन्राणां तास्पर्यं दशेयति-

~ @

भरतं भग्यं भविष्यदिति पय प्रीजंहोति। सुवभेस्यं रोकस्य पयाप्त्ये , इति। याभिः स्वगैः परित आप्यते ताः पयौप्तयः तद्धोमेन स्वग; संपूर्णः पराप्यते आभुमनत्राणां ताल्यमादई-- मे ग्रहा भ॑वन्तियामक्तहोति। मुवगेस्यं॑रोकस्याऽऽभरू्ये , इति याभिः स्वगे समन्ताद्धवरति ता आहुतय आयवः ताभिः स्वरम

सर्वाऽपि भाप्यते। अनुभूमव्रा्णां तात्प्यमाद--

अगिना तपोऽन्वभवदिव्यनुमून-

हीति सुव्मस्यं खोकस्यानुभूर्यै, इति यथा पूवषु मश्रेष्वाभवन्त्वितिशनब्दसद्धावादाभुवः एवमत्राप्यन्वभवादि तिक्षब्दसद्धावादेता आहुतयोऽनुभूवः ताभिः स्वर्गोऽनुभूयते वेश्वदेवमन्राणां तात्पर्यमाह -- स्वाहाऽऽधिमाधेताय स्वाहेति सम स्तानि वंश्वदवानिं जहीति समस्तमेव दिषन्तं घरात्व्यमतिंक्रामति (३); इति। ` सर्वदेवात्मकपरजापतिविषयत्वादेतानि समस्तानि वैश्वदेवानि तद्धोमेन ` छृर्लक््क्षयः

0

१क. चुजयः।

१२१४ ्ीपत्सायणाचायविरचितमाप्यसमेतम्‌ -- [तृतीयकाण्डे

अङ्गमच्राणां तात्पय॑माह- [विता दद्रयः स्वाहा हन्रूम्या स्वाहेयङ्टोमाञ्ज होति अङ्गे अङ्गे वै परुषस्य पाप्मोपश्िष्टः। अङ्कदङ्गद्वेनं पाप्मनस्तेनं युच्चति, इति। दन्ताद्यङ्गोदेरेन दूयमानस्वादङ्गहोमाः यजमानस्य प्रलयवयवं यः पाप्मा संबद्धस्तस्मात्सवस्मात्पाप्मन एनं यजमानं तेन होमेन मुश्चति रूपमन्राणां तात्पर्यं दरेयति- अड्येताय साहा कृष्णाय स्वाहां शेताय खाहेत्य॑श्ररूपाणिं जुहोति स्पैरषेनर सम॑र्धयति इति। अस्यारुवाकदयस्याचरूपपरतिपादकत्वं पएषमेवोक्तम्‌ एतद्धोमेनेनं यजमानं रूपैः समीचीने; समृद्धं करोति ओषधिमन्राणां तात्पर्थमाह - ओषधीभ्यः स्वाहा मभ्यः स्वाहित्ये।ष- धिहोमन्जुंहोति। द्यो वा ओष॑धयः पष्पभ्योऽन्याः फट गृहन्तिं मरे. भ्योऽन्याः ता एवोभयीरवसुन्पे ( ¢ ), इति ओषधितद्वयवोदेशेन दूयमानत्वादोषधिहोमाः तिलमाषचणकादयोष- ना एषपेभ्यः फलग्रहणम्‌ शङ्गवेरसूरणादीनां पूलाभिदद्धरेव फलत्वा. नटभ्यः फलग्रहणम्‌ सूठेभ्यः स्वाहा पृष्पेभ्यः स्वाहेयाचभिधानादुभयवि- धोषधिपापनिः वनस्पतिमत्रतातपर्य दशंयति- वनस्पतिभ्यः स्विति वनस्पतिहोमान्लु ` हीति आण्यस्यान्नाचयस्याव॑सु्रये, इति

(कष

प्रषा०८अनु ०१७] ृष्णयसु्वदीयं तंत्तिरीयब्राह्मणम्‌ १२१५ अश्वत्योदुम्बरादीन्वनस्पतीनुदिश्य हूयपानताद्रनस्पतिहोमाः तेन होमे नादनयोग्यं नीवारादिकमारण्यं प्राप्यते इत्य तृतीयभपाठकोक्ता अनुवाक व्याख्याताः अथ चतुथभरपाटकोक्ता- छयोऽनवाका व्याख्यायन्ते तत्रापाग्यमन्राणां तात्पर्यं दशयति- मषस्त्वा पचतरवाखत्यपान्यानं जहातत प्राणा वं रवा अपाम्धाः | प्राणानंवावरन्प्‌, इति

अचित रक्षितुं योग्या अव्यास्तेभ्योऽपेतान्यपाव्यानि स्वयमित्तररक्षक- स्वादन्यरक्षानिरपेक्षाणीलयथेः रएतद्धोमेन रक्षानिरपक्षाणां परा्षिभेवति भ्राणेदि देहो रक्ष्यते नतु प्राणा अन्येन रक्ष्यन्ते

अप्संज्ञकानामनुवाकद्रयोक्तानां मत्राणां तात्पर्यं दशेयति- कूप्याभ्यः स्वाहाऽवः स्वाहेखपार हीमाज्ज- होति अप्सु वा आपः अन्नं वा जपः अद्भयो वा अत्र जायते यदे वाद्रयोऽत्रं जार्यते तद््वरुन्धे (< ); इति

पुवंदीक्षा जुहोति एव द्विषन्तं आतंव्यमतिक्र मल्यनन्तरिले कामति रुन्धे

जायत एके इति कृष्णयजर्वेदीयतैत्तिरीयव्राह्मणे ततीयाष्टकेऽष्टमाध्याये सप्तदशोऽनुवाकः १७

कूपादिषर्पन्ना अप उदिश्य दूयमानत्वादपां होमाः अप्सु याप उत्प दन्ते आप्यत इति व्युत्पस्याऽननमेवात्राप्डञ्देन विवक्षितम्‌ अद्धयां हन जायते तस्पादाप्यमन्नशब्दवाच्यमन्नमप्सु वतत इत्युच्यते अनेन दामन यदद्धयो जायते तदाम्राति॥

इति श्रीमत्सायणाचायविरचिते माधवीये वेदाथेप्रकाशें कृष्णयनर्वेदीयतेत्तिरीय- ब्राह्मणभाष्ये तृतीयकाण्डऽष्टमप्रपाठके सप्तद र।ऽनुवाकः ९७

दिनमिति मयमत तिनि

, स्मादद्भ्यो जाययानमन्न'

१२१६ श्रीमस्सायणाचायविरवितमाप्यसमेतम्रू-- [ततीयकाण्डे-

अथाऽष्टादसोऽनुवाकः

सप्तदशे संख्यायुवाकव्यतिरिक्तष्वन्नहामानुवाकेषु कचिग्याख्याताः अशठ दरेऽवशिष्टा व्याख्यायन्ते तत्राद्य; स्वाहेत्यतुवाकान्तेऽम्भोभ्यः स्वाहा नमोभ्यः स्वाहा महभ्यः स्वाहेति मच्रत्रयमान्नातम्‌ तत्र बहु भरहंसनीयम- स्तीत्यभिपरे्यानुवाकान्तरे पृथगुक्तिः तत्राऽऽदावम्भोमन्रं प्रश॑सति-

अम्भादप्त जहातत अय वं खकाञम्भासे। तस्य वस॒वाजवपतयः। जम्रज्यातः। यट्म्मा

यहा इममव खकमवहन्यं वघ्रूनार ताङज्य गच्छति जय ज्यातखरुन्धे, इति।

अम्भोभ्यः स्वाहेति मच्रस्य बहुवचनोपेतत्वाद्विधावपि बहुवचनोक्तिः अम्भसरामाधारत्वादलकस्य तदू पत्वम्‌ वसवश्च तस्य पालकाः अग्नि स्तस्य मकाशकः अतस्तद्धामेन भ्रखोकवस्वभ्रीनां स्वाधीनता भवति

नमोमन्रमहोमच्रो परशंसति- नभारामे जुहोति अन्तरीक्षं वे नभारसि(१)। तस्य॒ द्रा अर्षिपतयः वधर्योतिः यन्भारपि बुहोतिं अन्तरिक्षमेवारव॑नपे सद्राणार सायुज्यं गच्छति वायुं न्योतिरव- रन्ध महारा जुहोति अपी वे रोको हारति तस्यांऽऽदिया अधिपतयः सूया ज्योतिः ( २)। यन्महाशि जहोतिं अम-

मेव रोकमवरुन्ये आदियाना* सायुज्यं गच्छति सूय -वातिरवरृन्ध, इति।

पपां०<अतु ०१८] एकृष्णयजु्दीयं तैत्तिरीयत्राह्मणम्‌ १२१७

अत्रापि पूतरवन्मत्रानुमारेण बहुवचनम्‌ नभःशब्दस्यान्तरिक्षपर्यायतवात्त. दराचितवम्‌ सृय॑स्य महनीयत्वान्महःशब्दामिषेयत्वम्‌ अन्यत्पूषैवज्चाख्येयमू अथ यन्याख्यानां मन्राणां ताप्यं दज्चयति- नमा राज्ञे नमो वर्णायेतिं यत्यानिं जुहोति अन्नाद्यस्थावरदध्ये, इति यवो मिश्रणं तत्साधनाने यव्याने तेषु मन्रेष्धिपतिं मा कुवधिपतिरहं

(का

भजानां भूयासमिति स्वामित्वेन अनास मिश्रणमान्नायते ततो यज्यत्वम्‌ प्रनास्वामित्वे द्यन्ाद्यमधीन भवति

¢

गृज्यमन्राणा वाप्य दश्चयात-- मयोभूवातों अमि वातस्ला इति

ही

भव्या जहाति पञ्यूनामवरुद्र्यं, इति उस्लाशब्दा गावाचकः तद्रोगाह्व्यखमप््‌ तद्धोमेन पञ्चपा्धिः संतयाख्यमन्नतासपर्यं दशेयति-- प्राणाय खाहा व्यानाय खहितिं संततिहोमा- ञ्ंहोति। सुव्भस्यं रोकस्य संत॑ये (३), इति तन्पत्रेषु संतानेभ्पः स्वाहेल्याज्नानास्सेततिनामत्म्‌ तद्धोमेन स्वर्गः संततो भवति भरुक्तेमन्राणां तात्पयेमाह- सिताय स्वाहाऽपिताय स्वाहेति प्रमुक्तीस- हाति स्वगस्य लोकस्य प्रमुक्स्ये, इति। पमुक्ताय स्वाहेति तेष्वाश्नानात्ममुक्तिनामत्वम्‌ सुवगेस्य प्मुक्तिगुक्त्य- भावः सवेदा स्वर्गेण संबन्धः यथाऽपस्पमरणमित्युक्ते स्प्रयभावस्तद्रत्‌

चतुथप्रपाठकोक्ता अनबाका व्याख्याताः अथ पञ्चमप्रपाठकोाक्ता अनु- घाका व्याख्यायन्ते तत्रेकस्यानवाकस्य स्पष्टाथतां दक्षयति-

प्थर्यं स्वाहाञन्तारिक्षाय स्वाह

१२१८ श्रीमत्सायणाचार्यविरवितभाष्यसमेतम्‌-- (रेतृतीयकाण्ड- रयाह यथा यञुरेषेत्‌, इति। हरीरहोममव्राणां तात्पर्थं दशेयति- दत्वते स्वाहांऽदन्तकाय स्वाहेति शरीरहीमाञ्जु- होति पिनृोकमेव तेरयजंमानोऽव॑रन्ये इति दन्तादीनां शरीरसंबन्धादते शरीरहोमाः तद्धोमेन शरीरपातानन्तरभा- विनः पितृखाकस्य भातिः योगमत्राणां तात्पर्यं दक्यति- कस्तां युनक्ति तां युनक्ति परिथीन्युनक्ति इमे वे कोकाः परि- धयः इमानेवास्मं छोकान्युंनक्ति सुवगस्यं छोकस्य सम्॑टवे (¢), इति युनक्ति दस्तेन स्पृशेत्‌। सञ्रत्परिधीन्सपृषट्ा पश्वादुत्तरे मत्रा होतव्या इलयर्थः।

पारयना कक्रचयसरूपत्वाहछ का एव स्वृ भवान्त ¦ तन स्वगपाप्िः | माहममत्रयास्तात्पय दशयार्त-

यः प्राणतो ज[त्मदा इतिं महिमानो जुहोति सुवा वे खोको महः सुवर्भ- मेव तम्यां रोकं यजजमानोऽवशन्पे, इति

(=

तयामन्रयस्तस्य प्रयतां मदहमा तस्य तयोमहिमेत्यभिधानान्महिमना- | मत्वम्‌ स्वमस्य पञ्यत्वान्प गन्दाभषयत््रम्‌ तमन स्वरूपा | न्रह्मवचस्प्रन्राणा तात्य दञ्चयात- |

| £+ ^> |

जा ब्रह्मन््राह्यणो त्रह्मचमी जांयतामिति

समस्तानि ब्रह्मवर्चसानिं जहीति ब्रह्मव-

५४

1 1

चम तयजमानोऽरन्ये इति।

पपा ° अनु० १८] कृष्णयञुर्वदीयं तैत्तिरीयत्राह्मणम्र्‌ १२१९

` ब्रह्मवचसशब्दयोगान्मत्राणां तन्नाम भाणध्रत उपदधातीति न्याये- नेकस्मिनेव मत्रं ता्ङ्गसमवायेऽपि स्वेषां तन्नामत्वं दशेयितुं समस्तकषब्द प्रयोगः तेन होमेन ब्रह्मवचसप्राध्निः

अनुवाकान्तरतात्पय॑ दश्चयति- जननि बीजमिति जुहीयनंन्तरि्यै, इवि वीजमुत्पद्यतामिव्युक्टया धान्यादीनां नैरन्तर्यं सिध्यति संनतिमनत्राणां तात्पर्यं ददयति-- जय्य समनमष््रधिव्ये सम॑नमरितिं संनति- होमाञ्जुहोति। सुवगस्यं छोकस्य सन॑ये, इति

समनपदितिशन्द सद्धावात्संनतिनामत्वम्‌ तद्धोमेन स्वर्गस्य संनति प्राप्निभवति संहितायामनान्नातं मत्र्रयमुत्ाय व्याचषे-

भूताय स्वाहां भविष्यते स्वाहेति भूताभव्यो होमं जुहोति अयं वै छोको भ्रतम्‌ (4)

विेकेननि

~. ७५, { भन,

असा भवेष्यत्‌ अनयेोरव लोकयोः प्रति तिष्टति | सवस्याञप्त्य। सवस्पवरद्ष्यं, इति

भृखोकस्य पूेमेव छन्धताद्भृतत्वम्‌ स्वगस्यैतत्परं रभ्यताद्वविष्य- त्वम्‌ तद्धोमेन छोकद्रये प्रतिष्ठायां सल्यां ततरत्यसव॑भोग्यस्य ्राप्स्यवरोधौ सध्यतः प्रात्िखाभः अवरोधः स्वाधीनतम्‌ चतुथंकाण्डोक्तस्यानुवाकत्रयस्य तात्पर्य दश्रयति- (त # ज्‌ 1 9 9 यद्करन्दः प्रथमं जायमान इर्यश्वस्तोमीयं ज॒ होति £, =€ _ 1 क. जुहीति। सवस्याऽऽप्त्य सवस्य जित्यै, इति अश्वस्य स्तोमः स्तात्रं तयस्मिन्मन्रजाते विद्यते तदिदम्वस्तोमीयम्‌ तद. मन सवेभागस्य मापिवश्ीकारथ भवति

१२२० श्रीमत्सायणाचार्यविरचितमाष्यसमेतम्‌- [रतृतीयकाण्डे- उक्तानरदोमसदितस्याश्वमेधस्यानुष्टानं वेदनं प्रशंसति- प्र भस | (न ०९ 1 ज॒ (के क, $ सवमेव तेनाऽऽग्रोति संवे जयति येोंऽश- क. [9 मेधेन यजते चैनमेवं वदः, इति। अत्राचमेधश्चब्देन तदङ्गभूतोऽनहोम उपलक्ष्यते रक्तेषन्नहोपेषु हुतेषु पथादपि रातिरवरिष्यते चेत्तदानीमेकस्मै खा त्यादिमत्राणां यावद्रात्यवश्ञेषमभ्यासाय पुनरविपत्ते-- य॒ = नप्रज यन्न रक्षारस्यजिष।रसन्‌ स॒ एतान्प्रजाप- ® £ भ. न्ह, तिनक्तरह।मानपश्यत्‌ तानजुहोद्‌ तैव ि ~ ^ 1 यननदरक्षारस्यपाहन्‌ यतनक्तशहोमाञ्ज्ञहीतिं [ज 1 1. यज्ञादेव तेयज॑मानो रक्षारस्यप॑हन्ति , इति। पूवंवव्यारूपेयम्‌ अत्रैकस्मै स्वादेत्यायनुवाकानामादो सङ्कद्धोमः ततो बिभमानेलयारभ यदक्रन्द्‌ इत्यन्तानां होमः तत॒ उ्ैमाराधिसमाप्नेः पन- रप्यकस्मं सवाहेत्यादीनां होमः ` तेष्वतुवाकेष्वन्तभूतानां तद्रतपुनः पुनरभ्यासपरापतौ तद्रारयितं सर्वान्ते ज्ेम॑ विधत्ते- ठ्य॑ 1, ष्ट भ, 1 (कषय उषम स्वाहा व्युष्य स्वाहेयंन्ततो जंहोति १, $ कि > वस्य ल्केस्य सर्मष्ट्यं ( & ); इति। वै नमार्पि पूर्वो ज्योतिः सेतैलै सम॑धय मत यते नव॑च इति ष्णयजुर्वैदीयतेत्तिरीयनाञ्यणे तृतीयाषटकेऽष्टमाध्यायेऽ- ्टादशोऽनुवाकः 9८ सबान्ते भकाशाथैहोमेन भकाशितः स्वम; भाप्यते इति श्रीमत्सायणाचार्यविरचिते माघवीये वेदारथप्रकारे कृष्णयज्र्वैदीयौत्तिरी- चत्राह्मणनाप्य तृतोयकाण्डेऽष्टमप्रपाठकेऽष्टादशोऽनुवाकः १८

प्रप ८अनु० १९] कृष्णयजुर्वदीयं तेत्तिरीयत्राह्यणप्‌ १२२१

अथेकोन्वैरोऽन॒वाकः तरिरात्रूपस्याश्वमेधस्य प्रथमेऽहनि संस्थिते सति राचौ कर्तव्या येऽन्न्‌- होमास्ते सर्वेऽप्यष्टादशानुवाकफे समापिताः तस्मालखयथपादहः; पवेसिमिन्नोपव-

सथ्यदतं यूपाः भयक्छन्यास्तजस्मन्नकनिावश्चरनुवाकअमधायन्ते ततर यपस्प विधत्त ~

एकयृपो वेकाद्शिने वा। अन्येषां यज्ञानां

यपां भवन्ति एकविःसिन्यश्वमे-

धस्य सुवर्गस्य रोकस्याभिजिप्ये, इति। अन्येभव्यतिरिक्ता यज्ञास्तेषां सवेषामिक एव यूप इ्येकः पक्षः एकादशानां युपानां समूह इत्यपरः पक्षः अश्वमेधस्य त्वेकविंशतिसंख्यानां

यूपानां सप्रूहः कतव्य; तन स्वगाभजयः। तन्रा्रषटनापकस्य मुख्ययूपस्य दृत्तवञ्चष वषत्त--

वेर्यो वां खादिरी वां पाराक्चो अन्येषां यज्ञक्रतूनां यूषा भवन्ति राज्जुदारु एकवि्शत्यरसिरधमेधस्यं सुवर्मस्यं॑रोकस्य समष्ट्यै, इति।

आहवनीयस्य समीपे यो य॒पस्तिएति एवाशथिष्स्तस्यायिष्स्य बेसाद्‌- नामन्यतमा हक्ष इतरष यज्ञक्रतुषु भवाते द्वतादसन द्रव्यल्यागात्मका यज्ञाः तेष्वपि युपवन्त्‌; कतवः} तजान्वमेधस्य कतोारथिष्ठा यूपो राज्जदाछः कतव्य:

शछष्मातकटक्षा राञ्जदारखः यूप एकविश्रलयरत्निः चतुवश्ातरङ्कर-

योऽरत्निः तारगरत्निमिरेकविरतिभिः परिमितः कायः चाल्युन्नतत्वा- `

तस्वगमाप्त्यं भवति अन्वमेधसंबन्धियूपविरेषपसङ्गादवदाने साधनविशेषं विधत्ते- 1 "व | (1 नान्यषा पश्यूना तजन्या अवचात्त |

१क. ख. अश्वस

१२२२ श्रीमत्सायणाचाथबिरचितभाष्यसमेतम्‌-- [तृतीयकाण्डे ` ध्ट |

अ्व॑दयन्तयशवस्य (१) पाप्मा वे

= क, 1 भ्‌ १०

तजना पप्मनार्पहरव्य; ति। अश्वस्य रुधिरस्य धारयिन्री सु तेजनीत्युच्यते इतरेषां प्ुनां रुधि. ` रधारणाभावाद्वदानं तेजन्या क्रियते अश्वस्य तु तस्सद्धावाद्वदानं तेजन्या कतेव्यम्‌ तस्या अश्वतेजन्याः पापरूपत्वात्तयाऽवदाने सति पाप

स्यापहतिभेवति अन्यमपि साधनविरोषं विधत्त

%

एक्षशाखायामन्येषां पशनाम॑वदययन्ति वेतस- शाखायामश्चस्य अप्सुयोनिर्वा अश्वः अप्सुजो वेतसः स्व एवास्य योनावव॑दयति, इति अश्ववेतसयोरन्जन्यत्वेन वेतसस्यापां चाभेदोपचारेण वेतसोऽ्वस्य ` स्वकीया योनिरित्युच्यते | विहितानामेकविशतियूपानां पशुब्िशेषनियोजने व्यवस्थां विधत्ते- यूपयु ग्राम्यान्पशूरिय॒ञ्चन्ति आरोकेर्ष्वार- -वान्वर्यान्त पशना व्याच, इति।

` रोहितो रूम्रोहितः ' इत्यादयः पश्षो ग्राम्याः “इन्द्राय रह शूकरः" ` रत्वादय जारण्याः तत्र प्रास्या भरेषु बन्धनीया; आरण्यास्त्वारोकेषु ` दान्तया ररनामिवद्ध्वा धारणीयाः एवं सति ्राम्याणामारण्यार्ना ` परस्परव्याषटत्तिमवति

~,

तेषु पशुष्वपरमवान्तरविशेषं विधत्ते-- ग्रास्यान्पश्चूहभन्ते | प्राऽऽण्यान्त्छ- मान्त पाप्मनोऽर्पहस्ये (२), इति अश्वस्य व्य्स्यै च्रीणिं

इति ₹ष्णयजुवदायतेत्तिरीयाह्यणे ततीयाष्टकेऽष्टमाध्याय एकोनर्विरोऽनुवाकः १९ |

प्पा०<८अनु०२०) कृष्णयजर्वदीयं तैततिसीयत्राह्मणम्‌ १२२३

राम्या रोदितादय आलम्भनीयाः आरण्यास्त॒ सृकरादयः प्भिकर- णानन्तर्‌ प्रकषणात्खष्न्याः तेषां परित्यागेन पापं हतं भवति

इति श्रीमत््ायणाचायेविरचिते माधवीये वेदार्थप्रकान्ते ऊृष्णयजवदीयौत्तिरीय- माह्यणमाष्य तृतायकाण्डऽष्टमप्रपाठक एकोनविशोऽन॒वाकः १९

अथ विंशोऽनुवाकः

मर्ते

एकोनविरे यूपा अभिहिता; तेषां यूपानां स्था[पनादयो विशेऽभमिषी.- यन्ते तत्र परधानयुपस्थापनं विधत्ते-

रा्छदारमयिष्ठ मिनोति भ्रणहयाया जपंहर्ये, इति योऽयं शछेष्मातकवृक्षजन्यो यूपस्तमेनमथिष्ठं मिनोलभ्निसमीपे यथा स्थितो भवति तथा प्रक्षिपेत्‌ तत्पक्षेपेण भरूणहा गभादिवधदोषो बिनारशितो भवति तस्याशरिष्ठस्य यपस्य पाशवदरये देवदारूयूपौ विधत्ते- पोतुदरवावमिते भवतः पुण्य॑स्य गन्ध- स्या्वस्द्ध्ये भ्रणहयामेवास्म।दपहत्यं पुण्येन गन्धेनोभयतः परिश्रह्णातिः, इति! देवद्‌ारुटक्षस्य गन्धः सुरभिः अतस्ताभ्यां यूपाभ्यां पुण्यगन्धिः `

अग्रष्ठयूप्र्षपेणास्माधनपानाद्श्रणहद्यादिदोषमपहय देवदार्युपटयेन यज- मानस्योभयतः स॒रभिगन्धपरिग्रहो मवति `

अथेतस्य यूपत्रयस्य पाश्वयोर्वैखयपाच्विधत्ते- पड्वलवा भवान्त ब्रह्मवचस्स्पावरदररप्यः इति।

दक्षिणपार्श्वे जय उत्तरपर्व त्रय इयेवं षटय॒पा; तदीयो विचख्क्षो ब्रह्मवचेसहेतुः उक्तस्य य॒पनवकस्य पाश्वेयोः षड्यूपान्विधत्ते-

पट्‌ खादिराः तेजपोऽर्वरद्ध्ये ( ); इति

१२२४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्‌-- [स्तृतीयकाण्डे- रववदक्षिणतस्तय उत्तरतल्चय इत्येवं षद्‌ सदि्रदक्ननास्तेनःपाक्िदेतवः उक्तायाः पश्चदशषयुपपङ्केः पाश्वयोः पुनः षद्यूपान्विधत्ते-

पट्‌ पालाशाः सोमपीयस्यावरुद्ध्ये, इति

पशवदक्षिणतश्चय उत्तरतस्नय इप्येवं षट्‌ पराशवृक्षस्य सोमजन्यत्वात्सों मपानपापनिेतुत्वम्‌ तदेतत्सर्वै सूत्रकारेण संग्रदीतम्‌--“राज्जुदाखमेकविश्च- त्रतिमगनिषठं मिनोति पौतुद्रवावभितल्चमो वस्वा दक्षिणतस्रय उत्तरतञ्लयः ` खादिरा दक्षिणतसखय उत्तरतद्चयः पाराशा दक्षिणतस्चय उत्तरतख्रयः'' इति!

तानतान्पारखला अ्रश्सत- एकविश्रातिः संपद्यन्ते एकविर्श देवरोकाः। हार्दश मासाः पच्चतवः अय इमे रोका अपावंदिय एकवि्शः। एष सुवर्गो लोकः सुवेगस्यं॑रोकस्य्‌ समटय, इति। स्पष्टोऽर्थः युपसस्यास्तुतिपरसङ्गेन पञुबाहुव्यं स्तोति- रतं पशवो मवन्ति (२ )। शतायुः पुरुषः शतेन्द्रियः आदुष्येवेन्दिये प्रतितिष्ठति अन्न शइतरब्दा बाहुस्यमूपटक्षयति

अत्रत्यायाः पञ्ुस्तख्यायाः सतादमप्यधिकतखादतव संख्या विररोषनियमं वारयति- ` |

( (व

सवं वा अश्वमेध्यप्रति अपरिमिता भवन्ति अरप॑रिमितस्या्वरद्ध्ये, इति।

अश्वमधयानिनः सवेफटपरापिरपेक्षिता तस्मादपरिमितस्य फलस्य भाप्त्यं पशबोऽप्यपरिमिताः सरूयाविकेषनियमरदिता; केन्याः |

कि

परपा०८अनु ०२०] कृष्णयलुर्वदीयं तेत्तिरीयव्राह्मणम्‌ १२२५ अथ प्रश्नोत्तरा्भ्यां पशुनामवदानप्रदेशपिरेषं विधत्ते- ब्रह्मवादिने वदन्ति कस्मारसयाव्‌ दक्षिण- तोऽन्येषां प्ूनामवद्यन्ति। उत्तरतोऽश्वस्येति। वारुणो वा अश्वः (३)) एषा वै वर्णस्य दिक स्वायमेवास्य दिश्यवद्यति यदितरेषा पञूनामवद्यतिं दातदेवर्ये तेनावरुन्धे, इति

अत्र ह्मन्वत्परगोपृगह्षीपि दहोपाधारस्यागेरुततरतः सादितानि इतरप शुनां हवींषि दक्षिणतः सादितानि अतोऽदानपरपि तथैव क्रियते तत्र ब्रह्मवादिनः पृच्छन्ति इतरपशुनां दक्षिणस्यां दिरयवदानम्‌) अश्वस्य तत्त स्यां दिहयवदानमिस्यत्र वैषम्ये कि कारणमिति भश्च तत्रोत्तरवादिन एवमाहुः अश्वो हि वारुणः भ्रजापतिवेरुणायाश्मनयत्‌ ' इति श्रुतेः एषोत्तरा दिग्बरूणस्य संबन्धिनी सवानिषनिवारकत्वात्‌ अत एवानि एदामनहेतुस्वमन्यत्र श्रूयते --“उदी चीनमुदरासयति एषा वै देवमनुष्याणा^ श्रान्ता दिक्‌" इति अतस्तस्यापवदानेनाश्वस्य या स्वकोया दिक्ततरैवाचदानं भवति यच्चेतरेषां पशनां दक्षिणस्यामवद्‌ानं तेन बहुदेवत्यं यागफटं रभते तस्पादरैषम्ययचितमित्यभिप्रायः

उत्तरस्यां दिर्यश्वहविषोऽवस्थापनं विधत्ते -

चितेऽ्मावधिवेतसे कटेऽश्वं॑ चिनोति अप्सुयोनिर्वा अश्वः अप्ुनो तपतः स्व एवैनं योनो प्रतिष्ठापयति, इति। ` योऽयं चयनेन निष्पादितथिर्योऽभि ; स्थ॒छरूपस्तस्मिन्नभिनामके स्थरेऽ- ध्युपरि बेतसकशाखामिभिष्पादिते कटं रसाय तस्मिन्कटे हविर चाङ्गर्पं स्थाप-

येत्‌ अप्मुयोनिरिलयादि स्पष्टम्‌ = तुपरगोगृगहविषां सादने प्रकारं विधत्त--

पुरस्तापत्यञ्च तपर चनात्‌ धना

.. १क. होमाहंत्रादमे' )

पेष

१२२६ श्रीमत्सायणाचायेविरचितभाप्यसमेतम्‌-- [इततीयकाण्डे- पप्राचानं गोमृगम्‌ ( £) प्राणापा- (~ [ ४२ ` रि नावेवास्मिन्तसम्यन्चं दधाति, इति। यदिद्म्वसंवन्धि दत्रिरस्थापितं तस्य पूर्वस्यां दिशि तृपरस्य हषिः प्रयच्छुखं सादयेत्‌ परतीस्यां दिशि गोमृगस्य हविः भाद्छुखं सादयेत्‌ शृङ्हीनः पुस्तूपरः ृङ्गवान्पनुष्यर्िसको र्ता बदीवर्दो गोमृगः यद्रा गोहरिणयोः संयोगेनोत्पननः संकी्णजातिर्गोभृगः तयोः पुरस्तात्पथाच सादने सति मध्येऽवस्थितस्याश्वस्य पराणापानौ सम्यग्धारितौ भवतः | आसादने विशेषपुक्त्वा होमविक्ेषं विधत्ते-- ` ° 1 + | ~ | ?\ 1 1 अभ्व तूपरं ओमृगमितिं सर्वहुतं एताञ्ज- क, $ णि ¢ (+ | हातिं एषां छोकानाममिर्जिये, इति अश्वादीनेतान्सवेहुतो निरवशेषेण यथो दूयमाना भवन्ति तथा जुहुयात्‌ तदीयमंशमरपमपि नावशेषयेत्‌ तस्योपरि होमान्तरं विधत्ते- कद ल॑ = (~ ना आत्मनाञभजहाति मासाः वे ( 1 + ११३ नमेवेनर सतनुं करोति, इति! अश्वस्याऽऽत्मीयावयवपतिपादकं स्तेगान्द्श्ट्यभ्यापिति मच्रनातमनत्राऽऽत्प- शब्देनोपलक्ष्यते हुतम्वमभिरक्ष्योपयीतमना स्तेगानिति मत्रजातेन नुदु- यात्‌ तथा सलनम्वं जीवात्मसदहितं चरीरसरहितं करोति एतद्रेदनं प्रर॑सति- {हि | [क्तौ | (+ 4 | सात्माऽमुष्मह्टाके भवति एवं वेदं सि | ७, 1... मथा वक्ताख धारं तेनावरन्ध्‌ इति एवंवेदिता स्वगेटोके सात्मा शरीरी भवति अपि वसोर्धारां धनस्य परम्परां तेन हामेन लभते _

% क. दविः स्था क, "णयोर्योगे। क, निःरषेण क, च्या दृता एता भः

अ. (>

प्रपा (अनु०२१] दृष्णयञचवेदीयं तेत्र यत्राह्यणम्‌ २२७

तत उध्वेमाहुतिद्रयं विधत्ते- 8 (ण

इटटुवदाय स्वाहां वदिवदांय स्वाहे-

व्याह संवत्सरो वा इंटुवदः परिवत्मरो

वैदः सवर्सरादेव पंरिवरसरादायुखं-

रन्ध आयुरेवासिन्द्धाति तस्मीद्श्वमे-

धयाजी जरसौ विसरपाऽगं छोकमेति(५), इति

तेजसोऽवैरुदध्ये भवन्लशचे। गोमृगमिंुवदैशवत्वारिं इति कृष्णयलुरवेदीयतेत्तिरीयवाह्यणे ततीयाष्टकेऽष्टमाध्याये

4 विंशोऽनुवाकः २० भ्रभवादिपश्चके प्रथमोऽब्दः संवत्सरः द्वितीयोऽन्दः परिवत्सरः तदी- यहोमेनोभयस्मादप्यायुः पराप्नोति अत एवायमन्वमेधयानी बास्ये यौवने वा भियते किंतु जरसा युक्तः सञ्डनैदंस्तपादादिविश्वंसनेन मृत्वा स्वं भ्रामोति 1 अत्रीपवसथ्येऽहनि यूपाः छृत्स्ना बगिताः; गूपपरसङ्गादबुद्धिस्थम ग्वावदानादिकमत्र रतिपादितम्‌ पएतदीयानुष्ठानं तु जिराजस्य मध्यमेऽहनि

द्रष्टव्यम्‌ इति श्रीमत्मायणाचायविरचिते माधवीये वेदाथप्रकाश्े कृष्णयञुर्विदीयतेतति- रीयत्राह्मणमाप्ये तृतीयकाण्डेऽष्टमप्रपाठके विंशोऽनुवाकः २०

अथक ऽनुवाओः | विशेऽनुवाके युपानां स्थानाद्यो विदिताः एकविशे तु वचेतव्याग्न्यादे- परि्ेपोऽभिपीयते तमिमं विशेषं विध्ते-- (पे (प | | एकवरशाञस्मभवत एकर्वद्धः _

(कः ®

क, ' स्तामः एकविश््ातयपाः; इति। एकर्विरतिसंस्यकैः प्रूषैः संमितोऽग्िश्ेतव्यः तथा स्तोमेषु विददादिषु

१२२८ श्रीमत्सायणाचार्यविरचितमाष्यसमेतम्‌-- [ततीयकाण्डे- मध्य एकर्विश्षतिस्तोमयुक्ते हनि्िशेष उक्थ्यः कायः यपायेकाविंशतिसं- ख्याकाः कतैव्याः एवं सिद्धान्तोऽभिदहितः अथ पूरमपक्षल्वेनाग्न्यादीनां द्वादशत्वविधित्सया पूत्रांक्तमेकविशसं श्टान्त- प्रःसरं दूषयति- ध॒ 1 ~. यथावा अश्वां वर्षभा वाटरषांणः = ~ ५. रस्फुरेरच्‌ एवमेतत्स्तीमाः सरस्फु- हि | (~ 0 1 गन्तं यदकबविचाः यत्प मृच्छरन्‌ हन्येतास्य यन्नः, इति। यथा रोके केचिहुदौन्ता ऋषभा अश्वा वा हषाणः सेक्त॑ समर्था ओौत्स- क्यातिङयेन गां वडवां वा वोहुं संस्पुरेरनतिश्येन संस्फरेयवेसगनं क्यरि लर्थः अनेनैव प्रकारेण ये पाडा एकविंशतिस्तोमा एते सहसा वर्मानाः संस्फरैन्ते त्वरां कुषैन्ति तथा खयेमाणास्ते स्तोमा यदि समरच्छेरनस्ाशताः स्युस्तदानीमस्य यज्ञो दृन्येत स्तोमवद भियूपयोरप्युपघात उन्नेयः एवरमेकविंशत्वपक्षं दूषयित्वा पूतेपक्षवादिनां मतमुषन्यस्यति- (कि (कर 1 हाद्य एवाप्रः स्यादयाहृः हदाद्शः 1, स्तामः (3) एकादश यपाः, इति। दरादशपुरुषपरिमित एवाभनिः क्तव्यः स्तोमोऽपि द्वादशसंख्यायक्त एव

कायः गूपानां तु द्रादशसंख्यायाः काप्यमावादेकादश्च ते कर्व्याः तत्रागदरोद शपुरुषपरिमितत्वं परशंसति-

यद्द।दशोऽगनिभवति दाद॑श मासाः संव- र॒रः। संवतसरेणेवास्मा अन्नमवरुन्धे, इति

स्पष्टाऽथः; इयमव प्रशसा द्रादश्स्तोमेऽपि योननीया। यूपानामकादशस्षख्यां विभज्य प्रंसति-

यदश यूपा भवन्ति दस्चाक्षरा विराट

क. परा जप्येकः क. सेचनसम्थीः। कृ रन्तस्त्वरां क. "च्छेरंस्त्वरिताः।

` प्रपा०<अनु०२१] ष्णयलुर्वदीयं तेत्तिरीयत्राह्मणम्‌ ` १२२९ अने विराद्‌ विराजेवात्ना्यमवं- रुन्धे एंकादृशः स्तनं एवास्य सः (२) दुह एवैनां तेन॑ इति।

ततैकादशयुपेषु दशयूपगतया संख्यया बिराददराराऽननपराप्षिः योऽयमव- शिष्ट एकादशा यूपः सोऽयमस्याः पु्ाक्ताया पेनरूपाया बिराज स्तन- स्थानीयः तेन स्तनस्थानींयननां विराजं इुह्‌ एवाभिमतफटरं दोग्ध्येव | तस्माद्रिस्तामयाद्रादशसंख्या यृपेष्वेकादशसंख्या कतेव्या सोऽयं पक्ष

सिद्धान्तिमिदषितः दूषणं दरेयति-

तदाहुः यद्दाद्शोऽभनिः स्याददा-

दृशः स्तोम एकाद्श्च यूषा: यथा

स्थ्‌रिणा यायात्र॒ तात्‌, इति। तत्र दवादशयूपपक्षे केचिदभिज्ञा दूषणमेवमाहुः यद्यभिसतोमयोदरीदशत्वं यपेष्वेकादशत्वं स्यात्तदानीं यथा छक स्थूरिणा स्थखभारयक्तेन चकटादिना सम एव देशे हषो गन्तुं श्क्तुयात्‌, तु विषमे पवेतारोदणादौ तदस्पसं- ख्यायुक्तलं तादक्स्यात्‌ स्वस्पया द्राद्संख्यया स्वल्पा एव करतवो निबोहू

दाक्यन्ते। त॒ महाक्रतवबोऽन्वमेधादय इत्यथः पवेपक्षं दूषयित्वा सिद्धान्तं निगमयति-

एकविश्श एवाभिः स्यादियाहः एक- <शः स्तोमः एकविश्सतियपाः यथा

पर्टिमियति तादृगेव ततर्‌ (द) इति

प्रटिभिः शिरसि भारवाहिभिर्यक्तः पुरुषः समे देशे विषमेऽपि पर्मतारोह णादां गन्तुं शक्तयात्‌ -तदेकर्विशत्वं तादृर्स्यात्‌ तया संख्यया स्वल्पा महान्तश्च क्रतवोऽनुष्टातुं शक्याः यत्त दान्तद्रषभादिद्ए्रान्न स्वलनमाशङ्धितं तत्सावधानेषु पुरुषेषु संभवतीलयभिपरायः

१क. वृषादिना क. "दो गः।

१२३० श्रीमत्सायणाचा्यविरचितमभाष्यसमेतम्‌-- [तूतीयकाण्डे- तदेतदेकर्विशतित्वं दरषभस्य ककुदं दृष्टान्तीकृल भ्रचसति- योवा अश्वमेधे तिक्लः कुभो वेदं कद रज्ञां भवति एकविर्शोऽग्निभेषति एकविर्शः स्तोम॑ः! एकंविश्शतियुषाः एता वा अश्वमेधे तिक्तः ककुभः एवं वेद॑ कढुद् राज्ञां भवति? इति। यथा वषभस्य ककदुन्नतावयव एवमश्वमेधस्य तिकः ककुभम उन्नतावयवाः

तदभिज्ञो यजमानो रज्ञां मध्ये कुदिवान्नता भवति कास्ताः ककुभ इति विवक्षायामेकविक्ष इत्यादिना ता उच्यन्ते

एवं बेदे्यादेः पनरुक्तिरूपसंहाराथौ तां शिरोष्ष्टान्तेन परशंसति- योवा अंश्वमेषे त्रीणि शीर्षाणि वेदं शिरं

राज्ञा भवति एकविध्योऽगनिभैवति एकविश्शः स्तोम॑ः एकंविश्सतिधपाः एतानिवा अश्वमेधे चरीणिं शीषाणि) एवं वेदं शिरे राज्ञी मवति (¢), इति॥

द्वादशः स्तोमः एव तच्छिरो रज्ञां मवति षट्‌ च॑ इति कृष्णयजर्वेदीयतैत्तिरीयव्राह्यणे तुतीयाष्टकेऽष्टमाघ्याय एकविदोऽनुवाकः २१

यथा परुषस्य शिर उन्नतोऽवयवस्तदट श्वमेधस्य रिरःस्थानीयान्यरन्या दीनि अन्यत्पूववद्याख्येयम्‌

(५ @

इति श्रीमत्पायणाचायविरचिते माधवीये वेदाथेप्रकाशे कृष्णयजर्वैरीयतेत्तिरीय ` ब्राह्मणमाभ्य तृतीयकाण्डऽष्टमप्रपाठक एकविश[ऽनुवाकः १॥

(~

भप ° <अनु० ९२] कृष्णयञुरवेदीयं तेत्तिरीयव्राह्मणम्‌ १२३१

अथ दवक्ञाऽनुवाकः | एकर्विंर। ति |पुरुषपरिमितागन्यादय एक्रिंशानषाक उक्ताः| तत्रेक्विशस्तो मयुक्तयुक््याख्यं यद्भेतीयमहस्तस्मिन्वदिष्पवमाने षिषेषा द्रषिश्चानवाक उच्यन्ते तत बहिष्पवमानप्पणकारेऽखसाहित्यं विधत्ते-

देवा वा अश्वमेधे पव॑माने सुर्गे रोकंन प्राजानन्‌ तमश्वः प्राजानात्‌ यर्दश्वमेषेऽशरेन मेध्येनीदञ्चो वहिष्पवमान< सर्पन्ति छवर्भस्यं [कस्य प्रज्ञत्यि। न्वं मदुव्यः सुव ख।कृम्‌- ञ्जपा वेद्‌ अश्वो वे सुंवी लोकमञ्च॑मा वेद्‌, इति पुरा कदावचिदहैवा अश्वपेधमनुतिष्रन्तो बरिष्पवमानस्तोचे स्वर्गखोकं ज्ञातवन्तः अयमन्वः स्वगेधानिहैतुरिति तेषां ज्ञानं नाऽऽसीत्‌ अश्वस्तु प्राजा पत्यत्वात्तं स्वगेरोकं॒भरज्ञातवान्‌ तस्माश्चागयोग्येनाश्वेन सदहेदख्यणखा ऋत्विजा बहिष्पवमानमुद्दिश्य सपयुः। तच्च स्वगेखोकमन्ञानाय भवति) मनष्यः शास्दण्या स्वगं खोकं नानन्नप्यज्ञसा वेदादृष्पूथेतवात्सम्यङ्न नानाति अश्वस्तु प्रजापतिसामध्याजानाति तस्पादश्वेन सहैव सर्पेयः

तस्याश्वस्याद्ातरख्थाने वरणं विधत्ते-- यट्द्र[ताद्रायत्‌ यथाःक्षत्रन्नाऽन्यनं पथा प्रति पाद्यत ताहक्तेत्‌ (८१) उद्वातारमपरध्यं

जव्वपुह्युयार्य टेणत्ि। यथा क्षतरज्नाञञ्चप्ा नयति एवमेवेनमश्वः सुग रोकमञ्चसा नयति, इति

यदि तस्मिन्बहिष्पवमान ओंदरात्रमुद्राता कुयांत्तदानीं यथा लोके कथिदक्ष

जञा मागङ्ञानरदितो ऽपेक्षितं मागं परियञ्यान्येन मार्गण पुरुषानगमयेत्‌ तदु- दातुरज्ञान तादहक्स्यात्‌ तस्मादुद्वातारं निरान्त्याश्वमेषो द्वात्रकमणे वृणीते तथा सति यथा क्षे्ज्ग;ः पुरुषोऽज्ञसा सम्बर्गेण नयत्येवमयमनश्वः सम्य-

क्स्वग्‌ नयति

१२३१ भरीमस्सायणाचार्थविरवितभाष्यसमेतम्‌-- [रतुतीयकण्डे-

अन्वारम्भणं विधत्त-- पुच्छ मन्वारभन्तं सवमस्य खकस्य समहय, इति

बहिष्पवमानाय सर्पन्ति ते सवै तस्याश्वस्य पुच्छमवङम्ब्य सपंयुः तच स्वगेमाप््ये भवति अश्वकतुकमुद्रानं दशयति--

हि करोति सामेवाकः। हि करोति उद्रीथ एवास्य सः (२); इति।

अश्वस्य परस्ताद्रडवानामघस्थापनं विधास्यते तथा सति बडवादशेनेना यमश्च ओत्सक्या्यदि टि कुयोत्तदानीं सोऽश्वः सामेव करोति दिं कारस्य सामोपक्रमरूपतवात्‌ केवलपुपक्रममात्र कितूद्रात्ा गातव्या यांऽयमु द्वीथस्तत्स्थानीयोऽप्ययं दकार इति दशेयितुं पुनरपि दि कयोतीत्युक्तम्‌ तदेतद्विधत्त- यु कि थनः वडवा उपरन्धन्त [मवुनत्वाय ज्‌ 1. = 1 प्रनार्त्यं जथा यथापगूतिर 1 (~> पगायान्त ताहगृव ततर इति वडवा अन्वस्िय आनीयाश्वस्य पुरस्तादवस्थापनीयाः तच स्रीपुरुष

सूपपिथनमावाय प्रनोत्पत्तये संपद्यते किचाश्स्य दकार श्वुत्वा यादि वडवाः प्रयि टि कयेस्तदानीमेतद्पगानसमं भवति

विध्त-- उदगाषीद्श्वो मेध्य इ्याह प्राजापत्यो वा अर्वः प्रजार्पतिस्द्रीथः उद्रीथमेवावरन्धे अथो ऋक्सामयोरेव प्रतितिष्ठति इति। ` हिकारानन्तरमध्वुरेवं त्रयात्‌, यागयोग्योऽयमश्व उद्वानमकरोदिति अश्वस्य भ्राजापत्यत्वादद्रीथस्यापि प्रशस्तत्वेन प्रजापातरूपत्वात्तदयार्हकार्‌

ऋ, ५५, नि (0

इद्वावरवचनेनोदरीथपेव भराम्राति किचायमृक्सापयाः; प्रतिष्ठितां मवाते।

प्ष्र ८अनु ०९६३ ङष्णयसुर्वदीयं तेत्तिरीयत्राह्मणम्‌ | १२३३ भृतो वहिषा स्तोत्रस्योपाकरणम्‌ अत्र बहिस्थाने हिरण्यं विधत्त [ (र

हिरण्ेनोपा्वरोति गयो हिरण्यम्‌ `

ज्योतिरेव मुखतो दधाति यज॑माने प्रु अथो हिरण्यभ्योतिरेव

इति छकृष्णयजरवेदीयतेत्तिरीयाद्यणे तृतीयाषटकेऽष्टमाध्याये दाविंशोऽनुवाकः २२

हिरण्यस्य ज्योतीरूपत्वात्तेनोपाकरणे सति यजमाने तद्‌ यप्रजाञ्च युखतः पूरस्ताज्जञ्यातिरेव संपादयति किंचायं यजमानो हिरण्यज्योतिर्युक्तः स्वगं पाम्मेति ` इति श्रीमत्सायणाचा्यविरचिते माधवीये वेरारथप्रकरे कष्णयनुर्दीयतेत्तिरी-

यत्राह्मणमाप्ये तृतीयकाण्डेऽष्टमप्रपाठङे दवाविरोऽनुवाकः २२॥ भथ त्रयोविदोऽनुबाकः ¦

एकरवविंशोक्थ्यरूपे द्वितीयेऽहि वरिष्पवमानेऽन्वस्योद्रातृत्वं द्रापिश्ानुवा- केऽभिहितम्‌ तच सूकारेणेवं संगृहीतम्‌ --““अन्वमन्वारभ्य वदिष्यवमानं सपन्तवधिगूधत्ुद्रातारमपरध्या्मुद्रीयाय टृणीते तसौ वडवा उपरुन्धन्ति ता यदभि हि करोति उद्धीथो यत्मलभि हि कुवन्ति उपगीथ उदगासी- दृशो मेध्यो यज्ञियः” इत्यादि अथा परथगन्यानां पशुनां नियोजनं चयो. विश्चाजुवाकेऽमिधीयते तदेतद्विधत्ते- |

(२. | 1 परुषा यन्नः यज्ञ प्रजापतिः यद्शरै पञ्च नियुञ्जन्ति यज्ञादेव तयज्ञं प्रयुङ्ते, इि।

7 हि

यागकतः पुरुषस्य ` सवेन्यापाराधारत्वाच्गरूपत्वम्‌ यत्तस्य पनापति्-

` शत्वालसनापतिरेव अश्वश्च प्रजापतिदेवताकः तस्मात्तादसेऽन्वे य॒पस्थानीये | | कृ. तिरूपत्वास्म-।

१५५

१२३४ भरीमस्सायणाचायेविरचितमाष्यसमेतम्‌-- [इततीयकाण्डे-

तदवयवसंबन्धितवेन ये पदावर; पयेग्न्यास्तान्र्वास्तस्मिननेव नियुञ्जीत तथा सलयश्वरूपाचत्नादेषेतरपद्चरूपं यङ्ग भयुङ्क

प्रथम तावदश्वादित्रयस्य नियोजनं विधत्त- अश्वं तूपरं गोमृगम्‌ तानग्िष्ठ जर- भते सेनामुखमेव तत्सरश्य॑ति तस्मद्राजरृखं भीष्मं भावकम्‌? इति

असिष्ठाख्यः प्रधानभूतो या यूपस्तस्मि्नतूपरगोगृगाणामारम्भनोपटल- कषितं नियोजनं कुयोत्‌ तथा सति गुख्यपञुनियोजनेन तेन राज्ञः सेनामुखं संश्यति तीक्ष्णी करोति सेनायां परोगामिनः पुरुषाञ्जररान्करोति यस्मात्से- नापुखस्य तीक्ष्णत्वं तस्माह्टोके राजमुखं भीष्मं भावुकं भयानकं भवितुं योग्यं भवति प्रायेण दि राजानः मरना भीषयितुं समायामुग्रमुखा दृश्यन्ते युख्यपरशनां नियोजनं विधायाश्वाङ्गसंबन्धिषु पएञुष्वा्यस्य नियोजन विधत्त-- $, ॥. 1, | | £ ए्णुभ्राकव पुरस्तषहिख[ट परवा- |. | कुरते ( 9 ,) तस्मा- कः (नप पूवाय परस्तास्स्यापयान्तः ति।

ग्रीवायां कृष्णवर्णो यस्याजस्य सोऽयमरजः दृष्णग्रीवः चाभिदेवताक- स्तादशमजमाशरषठे नियुक्तस्याश्वस्य रराटे नियुज्ञीत बधीयात्‌ यदि खले बन्धनमयाग्यं ताद तथा भावयेत्‌ तेन भावितेन रुखाटवन्धनेन तमभनेयं पटु पूवोत्रिमवाऽऽदहवनीयरूपमेव कुरुते यस्माद्‌ाहवनीयस्थानीयस्याऽश्म

यस्य॒ पशोरखाररूपे पूवेभागे बन्धनं तस्मात्पवाभिमादवनीयं पदे स्थापयन्ति |

~. ~. ^&|

द्रतायस्य परञ्चानियाजनें विधत्ते--

पाष्णमन्वन्चम्‌ 1 अघने वें पषा तस्मापपवाग्रावाहायंमार्हरन्ति, इति `

प्रपा ०<अनु ०२३] कृष्णयजुवदीयं तेत्तिरीयत्ाह्यणम्‌ १२३५

याऽयमाप्रयः प्रशुटखारे नियुक्तस्तमनु पश्वादश्चति गच्छती त्यनक्तमन्वश्चं पषदेवताकं निथुज्ञ।ताऽऽेयस्य पश्ाद्धागे बध्रीयादिलथः योऽयं पएरषदेषः सोऽय पृष्टिहेतत्वाद न्नरूपः यस्मात्तथाविधदेवताकः पौष्णः पङरः पूर्वभागे नियुक्तस्तस्मायगेष्वादायमानेतन्यं सवे पृवा्रावादषनीय आहरन्ति !

तृतीयपशणनयाजन विधत्ते- एनद्रप|ष्णमुपरिषटात्‌ रेन््रो वै रान न्योऽते पूषा अत्नाययेनेवेनमुभयतः परि गरहणाति। तस्माद्राजन्योऽतरादो भावुकः, इति। अश्वस्योपरिष्टादुध्वेभागे प्ङुमैन्रापोष्णं नियुञ्जीत योऽयं यजमानो राजन्यः सोऽयमिन्द्रदेवताकः पूषा चान्नात्मक इत्यु्षम्‌ एवं सति पवेनापि 'पूषदेवताकस्य परशोसक्तत्वादत्ापि पुषदेवताकस्योच्यमानत्वादेनं

राजानयुमभयतोऽन्नायेन युक्तं कराति। यस्पाडमयतोऽ त्राय उक्तस्तस्माद्राजन्यः सपेत्रान्नादो भवित शक्यः

चतुथपश्चमप्वानियोजनं विधत्ते- आग्नेया कृष्णन्रीवो बाहोः वाहूपोरेव वी धत्ते (२) तस्मद्राजन्यो बाहवखी भावुकः, इति

ग्रीवायां दृष्णवर्णेन राञ्छितावभिदेवताकावजावश्वस्य बाहोनियुज्जीत तेन राजबाहोवीय स्थापितं भवति यस्मादेवं तस्पाद्राजन्यः खदगधतुरा- दिधारणेन बाहुबख्युक्ता भवितुं समथः | षष्सप्तमयोः प्वोनियोजनं विधत्ते--

तवाष्र रोमन्च्तक्थां सस्थ्योः सक्थ्या वी ते तस्माद्राजन्य उर्वरी भावकः, इति।

छोमयुक्ते सविथनी ययोस्तौ लोमशसक्थ्यौ तादृशौ त्वषटदेवताको पशू अश्वस्योवां नियुञ्जीत तथा सत्यूवोरेव वीयं धतं भवति तसमाद्राजन्योऽ- श्रारोदणादावूरुबल्युक्तो मवति `

न्वः प्रुरन्वः!

१२३६ श्रीमत्सायगाचार्यविरचितभाष्यस्षमेतम्‌-- [तृतीयकाण्ड अष्टमनवमयोः पश्वोनियोजनं विधत्ते--

श्थिद्त्ते अथो कवच एवैते अमितः पथं ^ 523

हते तस्मदद्राजन्यः सनद्धा वाय करात्‌? इति

उपरिभागे तवणा ययोस्तां श्ितिषृष्टता बहस्पातदेवताकावश्वस्य पृषे पाश्षेभागे नियुज्गीत उपरिभागे श्वेतवणसद्धावादय यजमान इत ऊर्वे

भाविनि काठे बह्यवचेसमेव धारयति अपि चाश्स्य पुरस्तात्पश्चाच पश्च

नियोजनेन राज्ञोऽमितः कवचे एव प्रतिष्ठापिते भवतः! यस्मात्कवचस्थानीं यमिदं तस्मात्कववचादिभिः संनद्धो राना युद्धे शोयं करोति। द्क्षमस्य पञलोनियोननं पिधत्त- धत्रे एषोद्रमधस्तात प्रतिष्ठा मेवेतां इर्ते अथों इयं वै धाता अस्यामव प्रातारतषए्ातः इति।

पृषोदर श्वेतविन्दुचिहोदरं धातदेवताकं पञ्चमन्वस्याधोभामे नियुञ्जीत एतामधोभागनियोजनरूपामन्वस्य प्रतिष्ठां स्थेयमेव सपादयति अपि

0,

धाता प्रायवारूपः ततः प्राथ्न्यामेवासा प्रतातष्ठाते | पएकादञ्नस्य पराचयाजन वविधत्त-

सोयं बलक्षं पुच्छे उस्मोधमेवं तं कुरुते तस्पदुससेधं मये प्रजा अभिसरश्रयन्ति ( ); इति॥

रुत धत्त कुरत पन्च च|

>

इति कृष्णयजु्वेदीयतैत्तिरीयवाह्मणे त॒तीयाष्टकेऽष्टमाध्याये जयोविशोऽन॒वाकः २३ बलक्षः श्वेताजस्ताहशं सूयदेवताकं परं पुच्छे नियुञ्जीत उन्नतदेशवति-

भ्ा° ८अनु ०२६] इष्णयञर्वेदीयं तेत्तिरीयनाद्यणम्‌ * १२३७

सयदेवताकत्वेन तमन्वमुर्सधगुन्नतदेशवतिनं करोति यस्मादेवं तस्माष्टो- केऽपि कास्मचिद्धयं प्राप कचिदुत्सेधमन्नतपवेतादिपदेशं पजा आश्रयन्ति

इति श्रामत्सायणाचायविरचिते माधवीये वेदाथेप्रकाशे कृष्णय्वेदीयतैत्तिरीय- मराह्मणमाष्ये तृतीयकाण्डऽष्टमप्रपाठके च्रयोविंरोऽनवाकः २३

सग्रहण्या चतुष्टय्य यो वे यः पितुश्वत्वारो यथां निक्तं प्रजापतये त्वा यथा पोक्षितं विररा भनापंतिरकामयताश्वमेधेनं पजापति किचन सांवि- चमा ब्रह्मन्रनापतिदैवेभ्यंः पनाप॑ती रकता रसि भनाप॑तिमीप्सति विभूरंशना- मान्यस्भास्स्येकयुपा राञ्जुदाटमेकविश्शो देवाः पृशूषस्रये विशशदिः

® |

सग्रहण्या तस्मदश्वमेधयानी यत्परिमिता यद्ज्ञपुखे यो दीक्षां देवा- नेव तेन्यं इमे छोकाः सितायं भाणापानावेवासिपस्तस्पा द्राजन्यं एकनवतिः

हरिः उम्‌

इति कृष्णयञरवेदीयतेत्तिरीयत्ाह्यणे तृतीया्केऽ्टमः पपाठकः समाप्तः

वेदास्य प्रकाशेन तमो हाई निषारयन्‌। 3 (+

मर्थोशवतुरो देयाद्विवावीर्थमहे्वरः १॥ ` इति श्रीमहीरवकणसास्नाज्यघरधरश्रीमत्सायणाचार्थविरविते `

[ह कर

माधवाय वद्‌ायप्रकाश्च ङृष्णयज्नुवदवतात्तरयन्रद्यण- ्यिऽष्टमः भपाठकः समापनः

अथ नवपप्रपाटरकस्याऽऽरम्भः। तत्न प्रथमोऽनुवाकः

यस्य निःश्वसितं वेदा यो वेदेभ्यो खिरं जगत्‌ ¦ निमे तमह बन्दे विद्यातीयेमहेश्वरम्‌ १॥ तरिरात्रस्याश्वमेषस्य यदहः प्रथमं भवेत्‌ प्रपाठकेऽ्मे तद्धि साकट्येन भ्रपथितम्‌ नवमेऽहृद्रेयं तन्न मध्यमेऽदन्युपाङ्ृते अन्वेऽथ रोहितादीनामारम्भाद्यभिधीयते तत्र प्रथमेऽनुवकेऽष्टादरिनामारम्भोऽभिधीयते तदेतदिषत्त- हरि; | रि | | = | प्रजापंतिरशमेधमद्टजत सेऽस्मात्टशोऽपाक्रा- 1 ~ 1. मत्‌ तम्॑टदुशिभिररुप्रायुहकत तम प्रो तमा- ॥ि (ह्‌ 1 { प्वाऽशद्शिभिखारन्ध यदशद्रिन जाङ- फः ष. 9 ञ्‌ = 1 ति यन्तं यज्ञमेव तैराप्त्वा यजमानोऽव॑रुन्धे, इति प्रजापतिना खषटोऽन्वमेधयागाभिमानीं देवः केनापि निमित्तनास्मासनाप- तेरपाक्रामद्पागच्छत्‌ तदा तमबमेधमनुलक्ष्याष्टादरिभिरष्टाद्शसंख्यायुक्तः रोहितो परम्ररोदितः' इत्यादिभिरान्नातेः पञ्चभिः भरागङ्ध एकैकस्मिन्नुवा- केऽष्रादशचसंख्याका ये पशव आन्नातास्तेऽष्ादशिनः तेषामग्नौ भक्षेपलक्षणं प्रयोगं कृतवान्‌ तेन प्रयोगेण तमन्वमेधं प्राप्य तैरेव पञ्युभिः स्वाधीनं ठत वान्‌ तस्मादष्टाद्षिनो रोहितो ध्रषररोदित इत्यादिभिरनुबाकैरक्ताः प्रयतु- वाकमषटादशृरसंर्यां मिरित्वाऽशीलयधिकशतर्ससख्याकाः परशव॒ आङन्धव्याः त; पञ्भियन्ञं प्राप्यं स्वाधीनं करोति पञुगतापष्टादशसंख्यां परंसति-- ® 1 | ऋय सवर्प्रस्य वा एषा प्रतिमा यदं्टद्शिन॑ः ( | ९.1, हि दादश मासाः पञ्चतवः ( १)। संवत्सरोऽ -----------------

१क. अश्वेन `

प्पा०<्अनु० १] कृष्णयज्ुवदीयं तं्तिरीयब्राह्मणम्‌ १२३९ शटाद्शः यदष्टादशिन आरुभ्यन्ते संवत्स- ष्ट, + ~ मव तराप्ता यजमानाअवहन्ं » इति।

एते सख्ययाऽष्टादरिनः प्चवस्त एते संवत्सरस्य प्रतिपा संवत्सरमा- सतैद्रारा सेवत्सरेऽप्यष्टादशचसंख्या विध्यते अतः संख्यासाम्याततेः पदुभिः संवत्सरं प्राप्य स्वाधीनं करांति

तेषामुपाकरणाय यूपविरेषं विपत्ते- अग्िषटेऽन्यान्पञयुनुपाकरोतिं इतरेषु = (काभ 1 ^ = यपव्व्टद्रानजजामल्वाय 2 इति। अष्टादशव्यततिरिक्ता येऽन्ये पशव आदिषदेश्रदितास्तान्पवानशरष्े बद्ध्वो पाठुर्यात्‌ अत एव सूत्रकारेणोक्तम्‌-““ अश्वतूपरगोगृगानिष्ठ उपाकरोति

येषां चानादिष्टो देशः "” इति अष्रादरिनस्तु पशनिष्व्यतिरिक्तेषु यपं ष्पाकुर्यात्‌ एवं सति सर्वेषां पञशनामेकविधत्वाभावादारस्यं भवति

इतरयुपेष्वष्टादशिनागुपाकरणे विभज्य संख्यां विधत्ते-- नवं नवाऽऽदङभ्यन्ते सवीयंखायं, इति

षे कक

एकैकस्मिन्यपे नव नव पशवो बदध्वोपाकतेव्याः रोदितो ध्रम्र इत्यादिषु दशस्वनुवाकेष्वास्नातानां प्रत्यनुवाकमष्टादशानां पषूनां विभज्य द्रयोयूपयावं न्धने सति विश्षतिसंख्याकेषु युपेषु सवं पश्वा बध्यन्ते तथा सति यजमानः सवींयां भवति

अथ यपान्तरारेष धारिता आरण्या ये पश्चवस्तेषां पनां समाप्रिपयंन्तं प्रयोगं निन्दापखन निषेषति-

यद्‌रण्यः सरस्थाप्यत्‌ व्यवस्यता पिताएत्रा। व्यध्वनः क्रामयुः वदरं प्रार्मवव्रामता स्य॑ताम्‌ २) ङषक्षीकांः परषव्यात्राः प॑रिमोषिणं आव्याधिनास्तसछरा अरण्यष्वाजार्थरच्‌ ? इते “इन्द्राय राज्ञे सृकरः'” इस्याच्नुवाकेषुक्ता आरण्याः परवा यूपान्तराङषु

१२४० भरीमत्सायणाचायविरचितभाष्यसमेत्म्‌-- [देतृतीयकाण्डे-

धारयित्योपाङृताः तेः पशुभिर्ययन्यपदुवत्पाशुकं भयोगं समापयेत्तदानीपेते दोषाः प्रसञ्येरन्‌ तदेवोदाहियन्ते पितापुत्रौ परस्परं ्यवस्येतां विरुद्धा. ध्यवसायौ कलदकारिणौ भवेताम्‌ अध्वान विक्रामेयुः अध्वशब्देन मरम गच्छन्तो जना उपलक्ष्यन्ते ते परस्परं विरुद करामेयुः परस्परवाधकाः सयुः आरण्यपशूनां तथाविधत्वात्‌ किंच ग्रामान्तौ ग्रामयोः सीमानौ तयोग्रामयोविदूरं यथा भवति तथा स्याताम्‌ ग्रामसीश्नोरस्यन्तदूरत्वे सति मागेमध्ये भयकारणं महारण्यमुत्प्यत इत्यभिभायः तथा सत्यारण्यषु ऋर्षकिादयः सवेत उत्ययेरन्‌ ऋक्तीका मलूकभभृतयो हिंसका म्रगाः। व्याघ्रा इवातिकूराः पुरुषव्याघ्राः मागेचोराः परिमोषिणः चोरमधरणां सेना आन्याधिन्यः मायावित्वेनापदतीरस्तस्कराः

एतेष्वारण्यपङ्ष्वाक्षेपवादिनां पूषपक्षिणां मतमुपन्यस्यति- तदहः रपवो वा एते यदरण्याः यद्रिण्येः संरस्थापयेत्‌ क्षिप्रे यजमानम॑रण्यं | मृत हरेयुः अरण्यायतना द्यारण्याः प्चव इति यतशत्राऽऽल्भ॑त अरन॑वरद्रा अस्य पशवः स्युः यत्पिकृतानुर्छनेव

(८३) यज्ञवेशसं र्या इति।

तत्ेषवारण्यपशुष्वाक्षेपवादिन एवमाहुः य॒एत आरण्यास्ते कर्भयोग्याः परावो भवन्ति पशुकार्याभावात्‌ तथा हि किमिते प्चवः समापिपर्वनत- मयुष्ठेयाः किंवा तेषामाँरम्भ एव मा भूत्‌ अथ वा भरारब्धानां तेषां पय. धिकरणादूःवमुतसगे इति विचारणीयम्‌ तत्र समा्िपर्यन्तं भयोगे किमि सर्प एव काले गृतं यजमानं दाहारथमरण्ये पुत्रादयो हरेयुः ¦ आरण्यपशुवध- स्याल्पायुषदेतुत्वात्‌ यस्मादारण्यानां पशूनामारण्यमेवाऽऽयतनम्‌ अतो यज- मानस्यापि ततरेवाऽऽयतनं भवति। नापि द्वितीयः पक्षो युक्तः! आरण्यानामाल- म्भाभावे यजमानेन प्रवो भराप्येरन्‌ पर्ीमिकरणाद््वुत्सगे तु परशुभयो- गसमाप्लयभावाच्ञविघातं कुयौत्‌ (9 १क्‌, "मारम्भ। `

भग०९अनु० १} इृष्णयज्वदीयं तैतिरीयत्राह्मणम्‌ १२४१ अत्र समाधानवादिनां मतं दबयति- यतपदयूनारुभते तेनेव पशनव॑रन्धे यस- यमिहृतानुत्छृनययंज्वैश्चसाय अद्रा अस्य पवो भवन्ति युनतवैशसं भ॑वति न॒ यजजमानमरण्यं मूतर हरन्ति, इति।

नर्व्यान्पशूनाहच्छुभुपाकरणं करोति तेनाऽऽकम्भदोषाभावादन्चपाक्ष- भेवति उपातेषु पर्यमिकरणस्यानुष्टितसान यङ्ैशसं सप्ते तदेतदोष- दयराहिलपुपसं हत पुनरप्यवरुदधा इत्यादिकमुच्यते यत्त॒ यजमानस्य शीघ्रम- रणमुक्तं तदपि भविष्यति आरण्यपदूनां वधामावादिलमिपरलयाऽऽह- यजमानमरण्यं मृतः. हरन्तीति

अ्रषठयप्यतिरिक्तेषु यूपेषु नियुक्तानां रोहितो परभ्रेरित इदनुबाको- ्ानाप्रष्टादक्षिनां प्राम्यपदूनां समाप्षिपर्यन्तं प्रयोगं विधत्त रम्यैः सरस्थापयति एते वै पशवः क्षेमो

नाम सं पितापुत्रावर्स्यतः। समध्वौनः क्रामन्ति समन्तिकं ग्रा॑योर््रामान्तौ भ॑वतः

नक्षीक; परपव्यात्राः प॑रिमोषिणं जाव्या- धिनीस्तखरा अरशण्येष्वानांयन्ते (¢), इति॥

ऋतर्वः स्यातामुत्पुजत्स्य॑तच्लीणिं

इति कृष्णयञुर्वेदीयतैत्तिरीयनाह्यणे तुतीयाष्टके नवमाध्याये म्रथमोऽनुवाकः 9

रोहितादिभिग्राम्येः पशुभिः भयोगं समापयेत्‌ एते ग्राम्याः पदावः कषेम इत्येतन्नामादैन्ति तेः मजोपक्ारदशेनात्‌ तस्माद्रण्ययडसंस्थापने पितुपुत्र- विरोधादयो ये दोषाः पूवमुपन्यस्तास्तेऽत्र भवन्ति

इति श्रीमत्सायणाचारयविरविते माधवीये वेदार्थप्रकार छृष्णयनुरदीयौत्तिरीय-

बराह्मणाय तृतीयकाण्डे नवमपाठके प्रथमोऽनुवाकः १५६

१२४२्‌ श्रीपस्सायणाचार्यविरचितमाष्यसमेतम्‌ -- [सतृतीयकाण्डे-

अथ दर्तीयोऽनुचाकः

प्रथमेऽनुवाके रोहितादीनां ग्राम्बपषूनां सूकरादीनामारण्वपकरनां प्रयो- गोऽभिहितः दवितीयेऽतुवाे चातर्मास्यपदरनां भ्रयोम उच्यते तत्राऽऽदौ तावद्ोक्तानां प्राम्याणामारण्यानां पशूनां भशंसा क्रियते--

प्रनारपतिरकामयतोभो खोकाववरुन्धीयितिं एतानुभयौन्पशनंपश्यत्‌ अआ्राम्यारश्वाऽ०्‌- ण्यार्थं। तानाढमत तैव उभौ रोकाववा- रन्ध ग्राम्यैरेव पश्चभििमं छोकमवारंन्ध आरण्येरमुम्‌ यद्वाम्यान्पशचूनाङमते इममेव ैछोकमव॑रन्े। यदारण्यान्‌ (५)। अरं तैः, इि

ठोकटयपा्ि क्षामयपानः प्रनापति्यया द्विविधे; पशुभिः प्राप्नवान्‌ एव- न्योऽपि भराममोति

अथ चातुमांस्यपशरानिविधत्ते- अन॑वरुदरो वा एतस्य सेवरसर इयाहुः इत इतश्वाठमास्यानिं संवससर्‌ प्रयुह्क्त इतिं एतावान्वे सैवर्सरः यच तुमौस्यानिं यदेते वचंठमास्याः पशव॑ आरभ्यन्त प्रयक्षमेव तेः | सवरं यनमानीऽवंदन्ये इति। यो यजमानः सेवस्रादिवशातुमौस्यानि स्थापयित्वा सेवत्सरं भयुङ्के सवः ` त्सरमध्येऽस्मिन्नण्वमेधकमेणि चातुमौस्यपरून्भवेदय तान्यत्र कापि सेवत्सराद्व-

दिरेवावस्याप्य संबत्सरसाभ्यमिदमन्वमेधाख्यं कमोनुतिष्ठति एतस्य यजमा- नस्य परवोऽनवरुदधा अपरप्ना इत्येवमभिज्ञा आहु; तत्रेयमुपपत्ति; चातु-

पा०९जनु०२] ृष्णयञरवदीयं तेत्तिरीयत्राह्मणमू १२४३

मास्यानि, इति यद्स््येतावानेव सेवरसरः हि चातुर्मा्यानुष्ठानपरिमिता- त्कालादन्यः संवत्सरो नामास्ति तस्मादेते चातुर्मास्याः पक्व आरब्धव्याः चातुमास्येषु हि चत्वारि पवांणि, विवन्ते वैन्वदेववरणयघाससाकमेधशना - सिरीयाख्यानित८णे)। तत्संबन्धिनि परश्वः स॒त्रकारेणोदाहूताः--'(@रष्णग्रीवा आग्नेयाः, ब्नवः सोम्याः, उपध्वस्ताः साित्ाः, सारखलयो वत्सतरीः, पाष्णाः श्यामाः, पृश्नयो मारताः, बहुरूपा वैश्वदेवाः, वशा चावापृयिव्याः, इति कृष्णग्रीवा इलयादयस्त एते वैश्वे वपर्वविषयाः पशवः वैन्वदेवे हि पवेण्यात्रयमष्टाकपाटं निरवेपति सौस्यं चरमिल्यादीनि यदेवताकानि द्वौ ष्याक्नातानि तदैवताका एव कृष्णग्रीवाचाः पश्वः शाखान्तरोक्ताः सुत्रकारे- णोदाहृताः एवमितरपवेसंबन्धिनोऽपि प्रञवः सूत्रे दरष्न्याः पएरैकस्य देवस्य तरयः पशव॒ दइृत्यभिमेय कृष्णग्रीवा हइत्यादिदहुवचननिर्दृश्चः तैथातुमास्यपटुभिरेकस्िसेव दिनेऽनुष्िरपि सेवत्सरं भलक्षमेव सैपू्णमेव यजमानः पाप्नोति ` चातुमोस्यपरन्विधायेकादभिनान्पवुनिविधतते-

, (अ | कि, ¢ £ ॥९ » ववा एव प्रजया वञ्युमिक्रष्यतं। यः सव __„ 1 ५. ।. स्मरं प्रयुड्क्ते संवत्सरः सवमा रोकः पिच $ 1 (२०) सवग छोकं नापराघ्रोति। श, = (५ | | प्रजा वे पव्‌ एकादशिना यदेत एकाद्‌- क. 1 | के दिनाः पर्चर्बे अङृमभ्यन्तं साक्षाद्‌व ¢ ति न्यु प्रजां पर्युन्यञमानोऽवहन्धे ; इति। यो यनमानशाुमांस्वपञ्भिः सेवत्सरमडुतिष्ठलेष यजमान्‌; मनया पश भिव्येध्यते वियुक्त एव भवति अनुष्ठाने शतस्य प्रना्थभयत्नामावात्‌ स्वगेटोकस्तु संबरस्रास्मक इति त्वा त॑ लोकं नापराध्रोति अपरास्तु तदटोकमाप्त्यमावः सोऽस्य भवति तहि प्रापुः उपाय इति उच्यते ! येयं पश्वेकादशिनी सा प्रजपञ्चुसवकूपेव तस्पदेकादशिनाः पशव आङन्धन्याः ते द्विपकाराः भाठता आच्वमेधिकाथ "आत्रेयः दछष्णग्रीवः सारस्वतीं मेषी" ईइया्यनुवाकेनाक्ताः ्राङृताः 'अथयेऽनी-

[

कवते रोहिताञजिरनदवात्‌' इत्यायनुवाकेनोक्ता आश्वमेधिकाः अत एव

१२४ श्रीमत्ायणाचार्थविरचितभाष्यसमेतम्‌ -- [दतृतीयकाण्डे- सूत्रकार आह- द्रयानैकादकिनानालभन्ते भादरतानाचमेषिकां ' इति पतेषामालम्भनेन साक्षादेव कार्विम्बमन्तरेणैव भ्रनां पशन्यजमानः प्रामरोति | ेकादसिनान्पश्नन्विधाय दरिनः पशूनिधत्त-- (~ ^. ६। | प्रजाप॑तिविरानमरजत सा खशञ्ध- + # शि ( | मेधं परावित तां दशिभिरनु प्राय ङ्क्त तामीप्रो् तामाप्वा दशि. किन्त ~ = 1 मिरवारन्ध यदिन जाङ्भ्यन्तं ५३)। ( जं क. कि विराजैमेव तेराप्ठा यज॑मानो ऽवरुन्धे, इति प॒रा भजापतिधिराजमने खष्टवान्‌ अन्नं वे विराडिति दि श्रुयन्तरम्‌। सा य॒ष्टा विराट्‌ प्रजापतेरपेता सती स्वार्मनो गोपनायाश्वपेपं प्राविशत्‌ तदा प्रनापतिस्तां विराजमनुखक्ष्य दशिनामकः पञुभिरनुष्टानं कृतवान्‌ ततस्ता विरानं प्राप्य तैरेव दरिभिस्तां स्वाधीनां तवान्‌ तस्मादरिनः पशष आरब्धव्याः “इन्द्राय राज्ञे सूकरः' इत्यादिष्वनुवाकेषृुक्ता आरण्याः पश्चव

एकैकस्मिनननवाे दशसेख्याविरिष्टखेन शिन इत्युच्यन्ते तेदंशभिरजरं प्राप्य स्वाधीनं करोति

पशवभेसख्यां विधत्ते- एकादश दशत आरभ्यन्ते | (र ५९, |

एकादशाक्षरा ब्िष्टए अष्टमाः

पशवः पशूनेवावरुन्धे ; इति। दशानां पशूनां वर्गो दशच्छ्देनोच्यते तादृशा वगौ एकादकशसं- ख्याकाः इन्राय राज्ञे सूकर” इत्यारभ्य सुपणेः पजन्य इत्यन्तेष्वेकाद्शस्व- सुवक्रष्वाश्नातत्वात्‌ अतो वगेनिष्टैकादशसंस्यया चिषु्डन्दोद्ारा पु

रषिभेवति यचप्यायानुबाक एकादश पञ्चव आस्नाताः तथाऽप्यन्येष्वु- चकेषु द॑श्मानामेवाऽऽज्नातत्वाद्रहनुरोधेन दशरत इत्युक्तम्‌

पपा०९अनु ०३] कृष्णयञ्चवैदीयं तेत्तिरीयबाद्यणम्‌ १२४५ एतेषु सर्वेषु परुदेवताभेदं जातिमेदं वणां दिरूपमेदं क्रमेण प्रशं सति- वैश्वदेवो वा जश्वः। नानदेवयः पवो भवन्ति अश्वस्य स्वायं नानारूपा भवन्ति तस्मानानारूपाः पश्वः बदहृरूपा भ॑वन्ति तस्माद्रटुरूपाः पञ्चवः सभदये (¢), इति। जर्यो दथिन आम्य नानारूपाः पशवो द्वे च॑

इति ईष्णयजुर्वैदीयतैन्तिरीयव्राह्यणे त॒तीयाष्टके नवमाध्याये हितीयोऽनुवाकः २॥

विश्वे सर्वेऽपि देवा यस्याश्वस्य देवताः सोऽय वैश्वदेवः तच्च सवैदेवता- त्मकप्रजापतिरूपत्वादुपपन्नम्‌ अतोऽश्वस्य सवेपश्वात्मकत्वात्परवो नानादे वलाः कायाः यदेवल्योऽन्यः पदयुर्बस्यापि तदेवलयत्वात्तत्पन्वात्मकत्वमुपप- न्नम्‌ “इन्द्राय राह्ञे सूकरो वदणाय रज्ञे एृष्णः' इल्यादौ वरादहरिणादि- जातिमेदश्रवणान्नानारूपस्वम्‌ अत एवाद्यापि नानाजातिमेदभिनाः पशवां द्यन्ते “रोहितो धूम्ररोदितः' इत्यादौ वणेभेदश्रवणाद्भहुरूपत्वम्‌ अत एव रोकेऽपि वणेभेदभिन्नाः पश्वा दृश्यन्ते

को

हृति श्रीमस्सायणाचायैविरचिते माधवीये वेदाथ॑प्रकाशचे कृष्णयजरवेदीयतैत्तिरीय- बाह्मणमाष्ये तृतीयकाण्डे नवमप्रपाठके द्वितीयोऽनुवाकः

अथ तृतीयोऽनुवाकः

हितीये चातरपीस्यादिपशवोऽभि हिताः ठतीये रोहितादीनां पशूनां वपा- होमसादिस्यममिधीयते तज्राऽऽदों ग्राम्यारण्यपदरन्वहुधा प्र्सति--

अस्मे वै छोकायं ग्राम्याः पश्चव जकुभ्यन्ते अमुष्मा आरण्याः यद्राम्यान्पश्युनारूभते इममेव तेखोकिमव॑रन्धे यदारण्यान्‌ } अमु

१२६ श्रीमस्ायणाघायंविरवितभाष्यसमेतम्‌-- [२तृतीयकणण्ड-

तैः। उभयौन्पशनाखंमते प्राम्यारश्वाऽरण्यार चच उभयोंखोकियोरव॑दृभ्ये उभयान्पशूनांमते (३) ग्राम्यारश्च|ऽऽरण्या्थं उमयस्यानादयस्यावर्‌- ष्ये उमयान्पशूलाङंमते प्राम्याराऽ5- रण्याश््यं उभयेषां पशूनामव॑रुढये; इति।

प्राम्यारण्यप्वारस्भनेन रखोकटरयलयो आम्यारण्यान्नाच्जयो ग्राम्यारण्य पश्रुजयश्च भवति

एकैकस्य देवस्याऽऽन्नातं पञतित्वं परशंसति- रयस्य मन्ति अयं इमे खोकाः। | एषां रोकानामाप्त्यै इति। रोहितो धूम्ररोहितः ककेन्धुरोदितस्ते प्राजापलया इत्येकस्यैव चयः प्रजापतेः

पाव आन्नाताः तथा वश्वरसणवश्चुः जुकबक्चसते रद्रा इदयेकस्यैव रस्य ` चय आन्नाताः एवमन्यदप्युदाहायेम्‌

एकैकस्य बहुपन्ुलं पश्नोत्तराभ्यां परशंसति- ्ह्मवादिनो वदन्ति तस्मार्सयात्‌ (२ )। अरस्मिह्ोके वहवः कामा इतिं यत्समा- = नीर्भ्यो देवताभ्योन्य॑ऽन्ये पशवं. जाल- भ्यन्तं असिमन्नैव तद्टोके कामान्द्धाति।

तस्माद्स्मिषह्टोके बहवः कामाः, ति, छोके शेकेकस्येव पुरुषस्य पुत्रपुधनादिविषया वहवः; कामा दर्यन्ते

सक्तस्मात्कारणादिति ब्रह्मवादिनां प्रश्नः यस्मादतरकैकस्यै देवतायै बह्व; `

आरुन्धास्तचच बहुकामसाधनम्‌ तस्मादेकेकस्य बहषः कामा रोके भवन्ति

कदि

परपा०९अनु ०४] कृष्णयजुर्वेदीय तेत्तिरीयत्राह्मणम्‌ १२९७ वपानां होपसाषिदे विधत्त-

तरयाणां जाणार सह वपा जुहोति त्यतो

वै देवाः उठत इमे खोकाः एषां छोका-

ष्ट, 1 # "द # | नामाप्त्यं एषां कानां कप्य, इति एकस्य मजापते रोहितादयः पशवस्तेषां अयाणां वपा युगपद्धोतव्याः

एवमेकेकदेवताकेषु रोद्रादिषु सर्वेषु पशुषु द्रष्टव्यम्‌ तिभिः परुभिः संबद्- स्वादेकेको देवसिविधः छोकाश्च भूरादयस्िविधाः अतो टोकनयपाप्त्ै षपा्रयस्य सह होमः

प्रास्यपनरूनामिवाऽऽरण्यानामपि वपाहोमपसक्ति वारयितुं तेषां परित्यागं विधत्ते- पथगनिकृतानारण्यानुस्छंनन्य- हिश्षायें 9 ( ) इति

उम्यान्पद्ूनालमते सत्यादहिष्साये

इति कृष्णयजुरवेदीयतेत्तिरीयवराह्यणे तृतीयाष्टके नवमाध्याये तृतीयोऽनुवाकः पर्यभनिकरणपयेन्तान्तस्कारान्कृला तानारण्यान्पशून्परिलयजेत्र्‌ परिः

= (य

लयागो दिसाराश्ित्याय संपद्यते

इति श्रीमत्प्ायणाचा्ैविरचिते माधवीये वेदार्थप्रकाशे कृष्णयनुर्वेदीयतेत्तिरी- यब्राह्मणमाष्ये तृतीयकाण्डे नवमप्रपाठके तृतीयोऽनुवाकः

अथ चतुर्थोऽनुवाकः ! तृतीयेऽतुबाक एकदेवलयानां पटूनां युगपद्रपाहोमोऽभिदितः। चतुर्ऽश्वस्य रथयोजनारंकारादयो विधीयन्ते यदुक्तं सूत्रकारेण--“ुञ्ञन्ति बध्रमिति दक्षिणयुगधुरयेतमश्वं युनक्ति" इति सोऽयं म्रः सप्तमकाण्ड एवमज्ातः--

१२४८ श्रीमह्ायणाचाय विरचितभाष्यसमेतम्‌-- (रेतृतीयकाण्डे- ^ युञ्न्ति बरधमरषं चरन्तं परितस्थुषः रोचन्ते रोचना दिवि" इति तत पृवधभागं व्याचष्ट ._ | यञ्चन्ति व्रभ्नमिव्यांह ! असां वा आद्यो ्रघः जादित्थमेवास्मं युनक्ति अरुषि स्याह अथवा अरषः। अगनिमेवास्म युनक्ति चर॑न्तमित्यांह वायवं चरन्‌ वायुमेवास्म युनक्ति परितस्थुष इ्यांह (9) इमे ङोकाः परितस्थष॑ः 1 इमनिवास्मं ोकान्युनक्ति, इति। सखपकादेन जगत्यपवरंहणादादित्यो बध इद्युच्यते यागपरेषु रोषरादि लादभिररूषः सर्वदा चरणस्वभावत्वाद्रायुश्चरन्‌ परितोऽवस्थानात्पृथिव्या- दयस्यो रोकाः परितस्थिवांसः आदिलयादित्रयणायमश्वः स्तूयते ताहश- मश्वं रथय॒गस्य दक्षिणभागे देवा ऋषतिजो वा युञ्जन्ति उत्तरार्धं व्याच रोचन्ते रोचना दिवीस्याह नक्षत्राणि वै

रोचना दिवि नरक्षतराण्येवास्मं रोचयति, इति

दीरिय॒क्तानि नक्षत्रामणि रोचना इत्युच्यन्ते ताश्च रोचना दिषि दीष्यन्ते | अनेनाधेद्रयकथनेन यजमानायाऽऽदिलयादयो रथे योजिता भवन्ति नक्षजाणि चेतद्थं दीपयन्ति

यदुक्तं सूत्रकारेण-“य॒ञ्जन्यस्य काम्येति प्रष्टी इति तस्याश्वस्य पावे वनावन्वो प्रष्ठी, इत्युच्यते युज्जन्ती लयनुवतेते मत्रस्तु तत्काण्ड एवं पठ्यते

^ य॒ञ्चन्त्यस्य काम्या हरी विपक्षसा रथे शोणा धृष्ण नुवाहसा ति। त्र प्रथमपादस्य तात्पयं दशेयति-

® 1 1 * ५) | ( @>२ ४. युञ्जन्यस्व कम्यदयाह कामानवारस्म युनाक्तः इति। अस्य यजपानस्य रथ कस्या कामप्रदानसमथावश्वो द्वा खुञ्ञान्त। अनन

म्रत्रपठन यजमानाय कापानव्‌ सपाद्यात

मिनो

कर, मानस्यक्रा

पप °स्मनु०४} दृष्णयञ््वेदीयं तेसिरीयत्राह्मणम्‌ ` १२४९ द्वितीयपादस्य तात्पर्यं दरैयति-- ` हर वपक्षसयाह इमे वे हरी विपक्षसा इम एवास्म युनाक्ते (२); शति।

विपक्षसा तस्य परषानस्याशवस्य विविधपाशवै्वतिनौ हरी ह्वावश्ौ युञ्ज

न्तीलयन्वयः इमे यवापृथिव्यावेव पाशैवरिनो तावश्वौ अतस्तयोयगिन ध्रावापृथिव्यापेव युनक्ति |

तृतीयपादस्य तात्पर्यं दक्ष॑यति-- शोणा धृष्ण नृबाहमेयांह अहोरात्रे वै नृवाहसा अहोरात्रे एवास्मे युनक्ति, इति शोणवणोा धाश्ययुक्ता मनुष्यवाहकाविति मन्त्रो ब्रूते तच्राहोरते एव मनुष्याणां निबांहफे अतस्ते एवाश्वरूपेण युनक्ति इक्तमन्नदयतात्परथ संग दर्ीयति-- `

(क्च

एता एवास्मे देवतां युनक्त सुवगस्यं लोकस्य समं्टये, इति

आदि्यं बधशब्दवाच्यमारभ्याहोरा्पयेन्ता या देवता उक्ता एताः [4 सर्ब एवास्मे यजमानार्थं रथे युनक्ति

रथे ध्वजस्थापनं विधत्ते-

केतं ृण्त्रफेतव इति ध्वजं प्रतिु-

ति यं एवैनः रात्नां गमयति, इषि सप्षमकाण्डोक्तस्य मन्नस्य केतुमिलयादिकं प्रतीकम्‌ मत्र्य पाटार्थो

तत्रेव द्रष्टव्यौ अनेन ध्वजस्थापनेन सर्वेषां राज्ञां मध्य एनमेव राजानं यश्च; प्रापयति

` यदुक्तं सूत्रकारेण-जीमृतस्येति कवचमध्यृहते, षन्वनाओा इति धतु.

१५५७

१२९० श्रीमरसायणाचायीविरचितभाष्यसमेतम्‌-- [रतृतीयकषण्डे- रादत्तेः" इत्यादि तत्र चतुर्थकाण्डे समान्नातस्य जीमूतस्येत्यनुवाकस्य स्पष्टाथैतां दरेयति-- _ जीमूतस्येव भवति प्रतीकमि- त्याह यथा वजरर्वतद्‌; इति। तस्मिन्यज्चषि मत्रेऽनाविद्धया तनुवा जयेति विजयः प्रतीयते तथेव भवति रथमारट्लोत्तरस्यां दिश्षि यजमाने जलसमीपं गते सति तत्राध्वयणा सप्त मकाण्टोक्तपन्नवाचनं विधत्ते-- = रा क, = ये ते पन्थानः सवितः पूव्यास इर्यध्वथु- यजमानं वाचययभिजिये ( ); इति! तदेतद्राचनं यजमानस्य जयाय भवति यदुक्तं सृत्रकारेण-"“अपोऽग्वमवघ्राप्य यदतो अपा अगमदिति प्रद्‌ ्षणमावतेतेः इति तत्र यद्रात इति मन्रगतस्योत्तराधस्येम५ स्तोतरित्या- देस्तात्पयं दशेयति- परा वा एतस्यं यन्न एति } यस्यं पश्चरुपाङ्- तोऽन्यन्र वेद्या एति एतः स्तोतरेतेन पथा पुनरश्वमाव॑तयासि इत्याह वायव स्तात वधुमवास्य प्रस्तहवायादहत्यः इति

यस्य यजमानस्योपाकरणसंस्टृतः पदुर्वे्या अन्यत्र गच्छयेतस्य यजमा नस्य यज्ञ; परेति विनश्यति अतो चिनाद्याभावा्थपेतमिलयादिमव्रार्धं पठेत्‌ | हे स्तोतवायो नोऽसदीयमेतमन्बमेतेन यथा वेदिमार्गेण पुनरप्याव्तय अस्मिन्पत्रे स्तोतश्ञब्देन वायुविवक्षितः वायुं तालादिवणेस्थानामिषा- तेन स्तोजमुत्पादयति तमेव वायुमस्याश्वस्य पृष्ठभागे स्थापयति तचा- ग्व॒स्याऽऽवतेनाय संपद्यते

अथ तस्याश्वस्य रथयोननास्पवं मणिभिः ्ङ्गारं विधत्ते- ~. यथ्‌ हुषा ग्रहातस्य स्कन्दति एववा

भ्पा०स्अनु०४] कृष्णयञरवदीयं तेत्तिरीयत्राह्यणम्‌ ` १२५१ एतदश्वस्य स्कन्दति यर्दस्योपाङ्तस्य छामानि शीयन्ते यद्ररेषपु काचानाव- यन्ति छोमान्येवास्य तस््भरन्ति (४), इि।

यदपाकरणादिरसस्कृतस्याश्वस्य रोमानि भूमी पतेयुस्तदानीं शदीतस्य दविषः स्कन्द्नं यथा तथैवास्य सन्द भवति तच्निगारणाथेमस्य छोमस्ु काचोपलक्षितान्पोबणेरजतसायुद्रमणीनावयन्त्योतान्छुर्नि तेन पतितान खोमानि पुनः संपादयति

तत्र सपमकाण्डोक्तव्याहूतित्रयरूपान्पन्रानविधत्ते-

रुवः सुवरिति प्राजापत्यामिर-

वयन्ति प्राजापयो वा अरः!

स्वयेवेनं देवतया समर्धयन्ति, इति परजापतिशरीरभूतरोकजयवाचित्वा्राहूतयः भाजापलयाः अश्वश्च भाना-

पयः तस्मादेनमण्वं स्वकीयदेवतया समदं करोति

व्याहूतित्रयं प्नीभेदेन व्यवस्थापयति- ¢ ® (1 (^ (> 1 6५९ भूरिति माहेषा भुव इति वावाता सुवरिति (~, 9 भा ५, + प्टका पषा सकिविामामाजर्त्यः इति राज्ञः पटन्य उत्तममध्यमाधमा मरिष्यादिक्षब्देसच्यन्ते तत्र व्याहृतयो व्यवस्थिताः तथा सू्रकार आह--^“ भूरिति सोवणोन्हिषी प्राग्ब- हात्‌; भव इति राजतान्वावाता रत्यग्वहात्माङ्भोणे ¦, सुवरिति सामुद्रान्प- रिक्ती भ्रलयक्‌ श्रोभेः, वारेषु कुमायः शद्मर्णी नुपग्रथन्ति ”' इति तदेत- [१ 4 0 (~ # [अद न्पदिष्यादिभिस्तिष्छभिमणिग्रथनं कोकानां जयाय भवति तत्र महिष्या ग्रथनीयानां मणीनां कारणद्रव्यं विधत्ते- (~~. 1, 1. ¢ __ न~~ ` हिरण्ययाः काचा भवान्त ग्या

~ |

हिरण्यम्‌ राष्म॑शमेधः (4) ज्योति- `

१२५२ भ्रीमत्सायणाचार्यविरचितभाष्यसमेतग््‌-- [तृतीयकाण्डे चट कत | = ; @, ®> [कय श्यृवास्म रप्र समचा दवात्तिः इति) काचा मणयो हिरण्ययाः सुवर्णेन निमातव्याः हिरण्यस्य ज्योतिष्टादश्क- मेषस्य रा्रपदसखेन तद्रूपसवादुभयमप्यस्यानुदखं संपादयति ! मणिसंख्यां विधत्त- 3 | = सहस भवान्त स्हस्लप्ताम्तः उता =. ~, ^ लोकः सुवर्गस्य खोकस्यामि जित्यै, इति स्वरीस्थानां भोग्यद्रन्याणां बहुमूल्यादैत्वात्स्वगेस्य सहस्रतुल्यत्वम्‌ यदुक्तं सूजकारेण-- “अथास्य स्ववेशानाज्येनाभ्यज्ञन्ति। वसवस्त्वाऽज्जन्तु

गायत्रेण छन्दसेति गोल्युस्तम्बेन) मरिषी रुद्रा इति काश्चस्तम्बेन वावाता, आदित्यास्वा इति मौज्ञस्तम्बेन परिटक्ती ' इति तदिदं विधत्ते-

अप॒ वा एतस्मात्तेजं इद्धरियं पशवः श्रीः कर|मन्ति योऽश्वमेधेन यजते वस॑वस्वाऽ- न्तु गायत्रेण छन्दसेति मदिष्यभ्यंनक्ति तेजो वा आज्य॑म्‌ } तेजो गायत्री तेज॑से- वामे तेजोऽव॑न्धे (& ) रट्रास्खाऽज्नतु नष्टुमेन छन्दसेति वावातां तेनो वा जाभ्य॑म्‌। इरि शिष्टए तेज॑ेवास्मां इद्दरियमर्वर्‌न्े आदि्यास्वाऽङ्जन्तु जागतेन छन्दसेति परि- वरी तेजो वा आज्य॑म्‌ पशवो जग॑ती तेजैसैवास पशूनवरुन्धे, इति।

तेजः बरीरकान्तिः इन्द्रियं चश्ुरादिपायवम्‌ पशवो गवाश्वाद्यः वि #धनादिसमृद्धिः अश्वमेधयाजिनो बहु्रन्यव्ययेन शरीरभयासेन तेज-

१. श्वस्य}

परपा०९अनु °] ष्णयञर्वेदीयं तेत्तिरीयव्राह्मणम्‌ १२५३

आदिकमपगच्छति अतस्तस्समाधानाय वस्षवस्त्वेत्यादिभिर्मन्रेमहिष्यादयोऽ- भ्यञ्जन कुये; तत्र गोस्लाद्याज्यस्य तेनोरूपतवान्मन्रोक्तानां मायत्री तरष्टुग्नगती च्छन्दसां क्रमेण तेजन्दरियपञुहेतुसवास्सषेमनेन भारं भवति अथाभ्यञ्चनस्य पत्नीकतैकत्वं परशंसन्ति- | 1 1... कष परनय्‌।अयन्चान्त [नरया वा एतद्रपम्‌ (७) | | रि 1 ध्‌ | ष्ठ यत्वरत्नयः वनयमवास्पन्तह घतं नास्मा. ` ®. यं 9 €. क» 2 इनदर प्रावः श्रपक्रामान्तः इति। यत्पनीबहुत्वं भियाः सरूपम्‌ धनवान्दि बहीः प्नीरुद्रहति अतः श्रीस्वरूपाः पटन्योऽश्वमभ्यञ्जन्लयस्तनाभ्यञ्जनेन यजमाने भयमेव सपाद- यन्ति अतोऽस्मात्तेनआदयो नापक्रामन्ति ¦ ््‌ उक्तक्रमेणाटंकृतेष्वन्वेष्ववगाहनं कता समागतेष्वनन्तरं पुख्यायाश्वाय पूव

"~ चै

प्रजापतित्वेन निहितानामन्नरेषाणापुपहरणं विधत्ते- राजी रञ्छाचीरेन्यशोमम।३ इयतिरिक्तमन्न- 1 = 1... ज्‌ + 1 वते मृश्वायाषपाहरान्त प्रजामवात्रादा इवत; इति उपटाङनपएवेकमश्वसंबोधनाथं लाज्यादिश्ब्दनातम्‌ हे छानिन्‌ , राजो- पलक्षितान्नवन्‌ , हे शाचिज्छक्तिमन्‌, हे यशोमन्यश्नसः सपादक, इत्यादिमन्र णान्नहोमे त्ववशिष्टमन्नपानीयाश्वाय समपयेयु; तेन स्वकीयां प्रजामन्नादन- युक्तां कुषेन्ति अस्मिन्मनच्र उत्तरभागस्य तात्प दशयति- एतद्वा अन्चमत्ततद्नमाङड प्रजापत इयाह प्रजायमवाना्च दृत; इति| हे देवा अन्वे प्रविश्य तदेतदन्नं भक्षयत हे प्रजापते विशेषतस्तदनमद्धि | - अनेन मन्रपाठेन पत्रादिरूपायां प्रजायामेवान्नायं सपादयन्ति अथ पश्चमकाण्डोक्तं मच्रमेतदन्नावघ्राणे विनियुङक-

यदि नावजित्रत्‌ अभ्निः पश्चरामीदि-

[1 कक परथि धाताथ भोभयननम "न~

क. श्त्वात्तस्ते प्राप्ता मवन्ति। ज! २क, श्वेषु रथवहनं।

१२५ श्रीमत्सायणाचा्थबिरवितभाष्यसमेतम्‌-- [रतृतीयकाण्डे-

य्रापयेत्‌ अर्व हेव जिंत्रतिः इति। स्वयमेवावजिघ्रति चेत्तदा नाव॑ म्रः प्रयोक्तव्यः अन्यथाऽनेन मत्रेणा- वघ्रापयेत्‌ ततः स्वयमेवाऽऽप्राणं कृतं भवति अथ सप्तमकाण्डगतमत्रेण पञचचमकाण्डगतमत्राभ्यां चानुमन्रणं विधत्ते- आक्रान्वाजी क्रमेरलयक्रमीहाजी वस्ते एथिवी सधस्थमियश्चमनुमन््रयते एषां छोकानामभिरजिंत्ये ›, इति। मन्नत्रयेण छखोफत्रयजया भवति पचमकाण्डोक्तमतुवाकं मरयाजयाञ्यारूपेण विनियुद्गे-- समिद्धो अज्चन्कृदरं मतीनामि्यश्वस्याऽऽ- प्रियो भवनि सरूपलायं ( ८), इति

परितस्थुष इत्याहिमे एवास्मं युनक्त्यमिनित्ये भरन्यश्चमेधो न्धे रूपं

(न

जवति ज्राणम च॥

इति कृष्णयजर्वेदीयतेत्तिरीयव्राह्यणे तृतीयाषटके नवमाध्याये चतुर्थोऽनुवाकः £

समन्तासरीतिहेतव आमियः तेषु मत्रेषु देवानां वक्षि मियमित्यच्यते जश्वश्च तथा करोति अता मन्नाणां सरूपत्वम्‌

इति भ्रीमत्सायणाचायेविरचिते माधवीये वेदार्थप्रकारो क्रष्णयञर्वदीयतैतति" रयत्राद्मणमाष्य त्रत्तायक्राण्ड नवमप्रपठके चतुथाऽनुवाकः

अथ पच्मोऽनुवाकः |

भवमा भमान

चतुथ रथयाननाच्ालकाराब्रुक्तां पश्चमे ब्रह्मोद्यनापको होतब्रह्मणोर- तरक यितप्र्नात्तररूपाः संवादा उच्यन्ते यदुक्तः सररकारेण--““ उत्तरौ महमानपवप्या हत्वा चाखारे मानेयितखाऽभितोऽभिष्टं बह्मोयाय पर्यप-

0 0 (0

वद्यता दज्षणता ब्रह्मात्तरता दाता कास्वदास्षात्पूवाचात्तारलयतस्यानुवा-

परा०९अनु०९] दृष्णयञरवदीयं तेत्तिरीयत्राह्मणम्‌ १२५९

कस्य पृष्ठानि होतुः परतिङ्गातानि बरह्मणः" इति पृष्ठानि प्रश्चवाक्यानि परतिङ्गातान्युत्तरवाक्यानि(णि) तदिदं ब्रह्मों विधत्ते- = | | तपा कवा एष ब्रह्मवचसन व्य॒ध्यते ७१ ` ` = ` याञ्चम्‌धन यजतं | हर्ताच ब्रह्मा चं = 98 = चत, चठ, + | बरह्मा वदतः तजसा चर्वनं ब्रह्म वदत 1 £ वचेसेनं सर्मधेयतः इति। अश्वमेधयानिनः शरीरमयासेन तेनोव्युद्धिः मत्रपरैकल्यसंभवाद्रहयवर्च- सव्यृद्धिः तदुभयपरिहाराय होतृब्रह्माणो ब्रह्मों ब्रयाताम्‌ नगस्स्थि- तिहेतोः प्रवरह्मणो विषये संवादो ब्रह्मोद्यम्‌ तेन यजमानस्य तेजोव्रह्मवर्च- ससमृद्धिभेवति अग्र्य यूपस्य दृक्षिणमागे ब्रह्मण उपवेशनं विधत्ते- ( क्षपे 1 दक्षिणतो बरह्मा भवति दक्षिणतञंय-

=! ^~ + तस्मादक्षिणोऽथौं ब्रह्मवर्चसितरः , इति। आहवनीयस्य दक्षिणर्भागो ब्रह्मणः प्रतिनियतं स्थानम्‌ अतोऽत्रापि दक्षिणभाग उपविशेत्‌ बृहस्पतिदेवताकश्वायं बह्मा अतोऽयं यजमानस्य दक्षिणभागे ब्रह्मवचेसं सेपादयति यस्मात्तत्संपत्तिस्तस्मादक्षिणभागोऽति- वायेन बरह्मवयेसयुक्तो दश्यते दक्षिणहस्तेन दि होमपूजादिकं क्रियते होतुयपस्योत्तरभाग उपवेशनं विधत्ते-- ` उत्तरतो होतां भवति ( ) उत्तरत- 1 भ्य | क, त) अयातन हति | जभया कः क, ~ = ७. | होता तेजो वा अभिः) तेजं एवास्येात्तरतां 1 ~

द॑धाति तस्मा दुततरोऽपरसतेजखितैरः, श्वि। =

१क., "भागेब्रह्म।

१२५६ श्रीमत्छायणाचा्यैविरचितभाष्यस्मेतम्‌- [रतृतीयकाण्डे-

सामिषेस्यतवचनादौ वेधा उत्तरश्रोणिहोतुनियतं स्थानम्‌ अतोऽत्रापि युपस्योत्तरभाग उपविशेत्‌ दविकष्डातवकषु होतृत्वमग्रेराश्नातम्‌ ““अचिहांता अश्विना ऽध्वर्ः" इति तत्संबन्धादयं मानुषो होताऽअ्ेयः अतोऽस्य यज्‌- मानस्योत्तरभागे तेजः सपादयाति यस्मादेव तस्माक्केषुचित्पुरुषेषत्तरो ऽर्था वामभागः शक्तिमत्तरः

दक्षिणोत्तरदेशौ द्योधिदितौ कस्य दक्षिणोत्तरावियाकाङ्क्षितत्वादशषं

यपे तसतियोगित्वेन विधत्त--

वै यूप॑ः यजमानमेव तेजा ब्रह्मर्चसेनं समधयतः, इति।

यजमानवद्यवस्य पडपयोगनिवहकताय नमानदेवलयत्वम्‌ तस्य पाश्वेयोः स्थित्वा बह्यवदने सति यजमानमेव तेजाब्रह्मवचसाभ्यां सम्रद्‌ दरतः

त्ोत्तरतोऽवस्थितो होता "किंस्वित्‌ इत्यादानि मन्चवाक्यान पठति। दक्षिणतोऽवस्थितो ब्रह्मा द्ोरासीत्‌ ' इत्यादयुत्तरवाक्यानितण,) पठति ततर प्रश्चवाक्यानि यथासमान्नातपनूय तब्याख्यानव्याजेनात्तरवाक्याना(णा) तात्पयं प्रदश्येते तज परथमप्र्वाक्यं दशेयति--

(~, £ (~ ® ०, ८१,

किशाखदासाद्पूवाचततिरित्याह चाव दहः

£ 1 $ | पवचिततिः (२) द्विभेव व्रषटिमर्वन्ध्‌, इति

पर्मचिच्िः परथमतश्ेतयमाना किं नामाऽऽसीदिति प्रधः या दृष्टिकारण-

|

भूता च्यः सेव परथमतथेतयमाना प्रथमतो दृष्टौ सत्यां पश्चादोषधिद्रारा सर्वे

+.

भागिनो जीवन्ति एताभ्यां प्रभरोत्तराभ्यां दष्टिहेतं दिवमेव भ्रासाति दष्ट खछमत इत्यथ) |

द्वितीयं वाक्यं दहेयति- केरस्वदासीदरहदय्‌ इत्याह अश्व्‌] बृहह्यः अश्वमेवावरन्ये इति। ` सुद्धे जयद्रारौ वीरजीवनहतुत्वादश्वो वृहदयः

१के.श्याचिर'ः।

४.

परपा०<्जनु०4] कृष्णयज्ञवदीयं तेत्तिरीयत्राह्मणम्‌ १२९५७

(

तृतीयं दशयति | विशङ्गिटेर्याह रत्रिं

किरसिदार्ी पिराङ्गिला रात्रिमेवावरन्धे, इति

अतिशयेन रूपवती पिशङ्गिखछा रारि तादश्ी चन्द्रिकया नक्ष रूपव परतिमासात्‌

तुं दशेयति- सिदासीखिरिप्पिरेव्याह श्वि पिंखि प्पिखा अन्रादययमेवावर्न्धे ( ); इति

(क

प्रजासमरहनिमित्तस्य ध्वनिविशेषस्य पिषिप्पिरेत्यतुकरणम्‌ श्रीश्च तथा- विधध्वनियुक्ता यस्मिन्एहे धनसमृद्धिस्तत्र जनबाहुस्याननिरन्तरं तथाविधः शब्दो भवति पञ्चमं दशेयति-- ` ` कःसिदेकाकी चरतीयाह अपो वा आदिस्य एकाकी च॑रति तेज॑ एवावरुन्धे, इति। आदित्यस्य हि सहायनैरपेक्ष्येण जगद्धमणं प्रसिद्धम्‌ षष्टं दशंयति- खिज्ञायते पुनरप्याह चन्द्रमा वै जायते एनः जयुरेवावंरन्धे, इति छष्णपष्े प्षीणशन्द्रः शु्ठपक्े एनजायत इति हि प्रसिद्धम्‌ सप्तमं दशयति- | केशसिवंद्धिमस्यं जेषमित्याह अभि हिमस्यं मेषजम्‌ ब्रह्मवचसमेवावरन्धे, इति

आपरेसेवया हिं शेत्योपद्रवो निवत्यत

१२५८ श्रीपस्सायणाचार्मविरचितमाष्यसमेतम्‌-- [रतृतीयकाण्डे- अष्टमं दशेयति- किरस्विदावपनं महदियाह (५) अयं वे लोकं आवपनं महत्र 1 असिमत्नैव रोके प्रतितिष्ठति, इति। व्रीह्लादिवीनानां सवेत आापस्थानं भ्रमिः नवमं दरंयति- एच्छामि खा परमं तं एधिव्या इत्याह वेदिव परोऽन्तः एथिव्याः वेदि मेवावरन्धे, इति यागसंबन्धिनी या वेदिः सा पृथिव्यां उक्छृष्भदेशः हि ततोऽन्य र्कृष्टेशः कथि्ियते दशमं दशेयति- एच्छाम त्वा यवनस्य नाभामस्याह यन्ना ` वे मुव॑नस्य नाभिः यज्ञमेवा्वरन्धे, इति !

यथा शरीरस्य नाभिर्मध्यपदेशस्तथा यज्ञः सर्वस्य खोकस्य मथ्यस्थानीयः। कमोधीनलात्सवजनगश्यवहारस्य ` एकार दशयति -

प्रच्छाम त्वा व्रष्णा जश्वस्य सत

इत्याहू | समाव दन्ना अश्वस्य

रतः सोमपीथमेवार्वरन्पे, इति दृष्णः सक्तेन बखवतोऽश्वस्य संबन्धी सारमतः पदाथः सोपः एषं सति ह्वे चिरारूपोऽन्वमेधाख्यः सोमयागो निष्पद्यते

ददश दद्यात णृच्छामि वाचः परमं व्येमिस्याह्‌ ब्रह्म वे वाचः परमं व्योम |

भपा०<अनु०६। ृष्णयसुर्रदीयं तेत्तिरीयनत्राह्यणम्‌ १२५९ ब्रह्मवचसमेवावरन्धे ( ५4 ); इति

होता मवति वै वृष्टिः पचचि्तिर यमेवावरुन्धे महिलया सोमो वै वृष्णो अश्वस्य रेत॑त्वारं इति छष्णयजु्वेदीयतैत्तिरीयवराह्मणे तृतीयाष्टके नवमाध्याये पञ्चमोऽनुवाकः

जगत्कारण ब्रह्मवर वाचा वेद्रूपायाः परमं व्योम पयेवसानभपिः सर्वे चदा यत्पदमामन।न्त ` इति श्रतेः तदेव नद्यकार्यभूतन्रत्सजगन्यवह्मरविष यप्रन्नात्तररूपाभ्यां मत्राभ्यां होतब्रह्मणोः संवादरूपं बह्योद्ं प्रसिद्धम्‌ इति श्रीमत्सायणाचायविरचिते माधवीये वेदार्भप्रकाशञे कृष्णयनवसीयतत्तिरीय- नाद्नणमप्य त॒तायक्राण्ड नवमप्रपाठके पञ्चमाऽनवाकः ९4॥

भथ षष्ठोऽनुवाकः

[र

पश्चमे ब्रह्माचमृक्तम्‌ षष्सप्रमयोमृताश्ोपचारोऽभिधीयते तभाऽऽदाव- श्सज्ञपनकालीनानुषटेयान्होमान्विधत्त-

अप वा एतस्मद्ाणाः क्रौमन्ि

ये।ऽशवमेधेन यजेते प्राणाय स्वाहां

व्यानाय स्वाहेति संज्नप्यमान जह

तीजुहीति प्राणानेवासिन्द्धाति

नास्मासाणा अपक्रामन्ति, इति। अक्रमपधयाजनाञववधद्‌ाषणाऽऽय;समाप्रेः पषेमेवाकस्मातप्राणा अपक्रा-

मन्त अतस्तत्परिहाराय सप्रपकाण्ड चतथेप्रपाठके प्राणाय स्वाहेति योऽनु- वाकस्तत्रत्यमन्रजहुयात्‌ तेन यजमाने पराणानवस्थापयति ततोऽकाछे

¶ाणा अस्पान्नापक्रामान्त।

यदुक्तं सूजकारेण--"“अम्बे अम्बादयाभ्बिक इति प्रतिप्रस्थाता पत्नीर दानयति ता दक्षिणान्केशपक्षानुद्रभ्य सव्यान्पन्चस्य दक्षिणानूरूनाघानाः

१२६० श्रीमत्सायणाचायोविरचितमाष्यसमेतम्‌-- [रेतृपीयकाण्डे-

सभिद्धिसिपरदक्षिणमन्वमभिधृन्वन्यः(लयः) परियन्त्यवन्ती स्थेति सव्यानुद्धथ्य दक्षिणान्पस्स्य सव्यानूरूनाघ्राना अनमिधरन्वन्य(ल्य)खिः प्रतिपरियन्ति पद्‌- क्षिणमन्ततो यथा पुरस्तान्रवकूत्वः संपाद यन्ति" इति ततावन्ती स्थेति मत्रं

पटित्वा तस्य तात्पर्यं दशेयति-- अवन्ती स्थावन्तीस्वाअवन्तु त्रिया परियार्णाम्‌ व्षिष्टमारप्यानाम्‌ निधीनां तां निधिपति हवामहे वसो ममेयाह अपेवास्मेतद्भ्तुवते (३) अथो धवन्तयेवै- नस्‌ अथाञन्यं वाञ्स्म हवत; इति,

हे राजपल्यो यूयमवन्ती स्थान्वं रक्षयन्त्यः स्थ देऽश्व, अवन्ती; पार- यिच्यः पलन्यस्त्वाऽवन्तु षम वसो वासयितस्तादश्च हऽभ्व प्रियाणां वस्तूनां मध्येऽत्यन्तं भिय त्वां हवामहे वयं पल्य आहयामः। करकं त्वामाप्यानामा प्रव्यानां वस्तूनां मध्ये वपिष्ठमतिक्नयेन परहद्धम्‌ किच निधिपति शहपशादि- निधिविशेषाणं पाकम्‌ अथ वा किमनेन विशेषणेन सवेनिधीनां पाकं त्वामाहयाम इति मच्राथः। तत्तेन मत्रेणास्मा अश्वायापहमुवत एव; एनमश्वमः परपन्त्येव। हि मृतोऽश्वः परमाथत आहातुं शक्यते किचानेनाऽऽहानेना श्वमेनं धुबन्ति चाखयन्त्युत्शापयन्ति अपि चानेन चारनेनाश्वमेनं निदनुवत एव, उत्थापनमपि बृहस्याश्वस्यापलाप एव तस्माद्श्वस्योपचार इत्यभिपायः।

प्रदक्षिणत्रयं विधत्ते- रिः परियन्ति अयं इमे रोकाः। एभ्य एवैनं रोकेभ्यो धुवते ; इति)

ल्य; प्रदक्षिणत्रयेणेनमन्वं टोकत्रयन्यवदहाराथं धुवते चाख्यन्त्युत्था- पयन्ति |

|

> ममेयेकवचनं पलीसघामिप्रायम्‌ अथंस्तु--अस्माकं पत्नीनां वसो, इति.।

१क. शोषेण सु `

्रपा०९अनु०६] दृष्णयञवैदीयं तेत्तिरीयप्राह्मणम्‌ ` १२६१ जिवारं पुनरप्रदाक्षिणाद्रत्ति विधत्ते-- तिः पुनः परियन्ति षटसंपंन्ते षड्वा कतवः तमभिन धुवते , इति! पूर्वेण प्रदक्षिणा्टततित्रयेण सहितस्य विपरीतादत्ति्ियस्य षटसंर्योपपत्तिः। पुनरपि तिः प्रदक्षिणाृत्तिमयिप्रेतय भित्वा नवसंख्यां विधत्त- अपवा एतेभ्यः प्राणाः क्रामन्ति (र) वनं तन्वते नवकृखः परियन्ति पुरष प्रणाः प्राणानवाऽभत्मन्द्‌- नेम्यः प्राणा अपक्रामन्ति, इति

ये परुषा यज्ञे धुवनं कम्पनं कुवेत्‌ एतेभ्यः प्राणा अपक्रापन्त्येव अतस्तत्‌ रिदहाराय नवकृत्वः परिभ्रमणं इुयात्‌ पुरुषकशरीरे नवसु द्वारेषु नवसंख्याकाः प्राणा वदन्ते तानात्मनि सपादयन्ति। ततश प्राणा एतेभ्यो नापएकापन्ति।

ययाक्तस्य ग्रतपचारस्यातुष्रनाथ भतित्रस्यातृकतरक पलन्यमयन (दवत्त- मा या ८, „3 जरस्व अम्बाल्यास्वके इत पत्ना 1 (~ | ~ म॒टानयति अह्वतवनाम्‌ ; इति। अम्बाादश्ब्दः प्रतिप्रस्थाता पार्हषा सबाधयातव तन तामाहयदव्‌ पएत्‌- च्वान्यासामप्युपलक्षणम्‌

यदुक्तं सूत्रकारेण--““ सुभगे काम्पीटवासिनीति क्षोमेन वाससाऽध्वयुमे- हिषीमन्वं प्रच्छाद्य "' इति तस्पिन्पत्रे परथमभागस्य तात्य दर्यति-

सर्भगे काम्पीख्वापिनीयांह तपं एवेनागुप॑नयति इति। अत्र प्रतिप्रस्थाता महिषीं संबोधयति हे सुभगे सौभाग्ययुक्ते हे काम्पी-

क. शणेन 1

१२६२ श्रीमस्सायणाचायंविरेचितभाष्यसमेतम्‌-- [द्तृपीयकण्डे- ठवासिनि श्ङ्ारार्थ विचित्रद्‌खवस्चोपेते अनेन संबोधनेन मदिषीमेनां तपः एव प्रापयति मृतेनाश्वेन सह भोगाथमाहानं संतापदेतुत्वात्तपस्थानीयम्‌ दवितीयभागस्य तात्पर्यं दशेयति- 2. 1 मुव राके सप्रोण्वाथामित्याह ३) £ भट, $ क, (कभ सुवगमेवेनां लोकं ग॑मयति इति। हे महिषि स्वमन्वशेयेतो युवां स्वगेखोकसदगुखनिमित्तमिदं वसं सम्य गाच्छादयतम्‌ अनेन मव्रभागेन(ण) महिषीं स्वगमेव प्रापयति ` तृतीयभागस्य तास्थ दशचयत्ि- | 1 ^. £ 41 अ{ञहमजाच मभ्धमा व्वमजास्र £ ¢ ०९, विर गर्भधामत्यहं प्रजा बव परव भने न्ध => गः | वरजाम्‌व प्थूनाप्मन्धत्ते, इति हेऽश्व गभेधारणहेतु त्वामहं मरिष्य(ष्या)जानि भावानि त्वं गधं गर्म. धारके कङत्ररूपं महिषीशसयीरम(मा)जासि परा्घुहि यदप्ययं भागो मरिष्यैव

पठितुं युक्तस्तथाऽपि तद भिपायातुवरादरूपेणाध्वर्युः पठतीलयविरोधः गर्भस्य प्रनापलयुरूपत्वदितसिमिन्मन्रे पठिते सति भजां परं चाऽऽत्मनि स्थापयति

यदुक्तं सूत्रकारेण--"“ गायत्री चिष्विति द्वाभ्यां सोवणांभिः सूचीभिम दिष्यश्वस्यासिपथान्कस्पयति पाक्करोडात्‌ एवमुत्तराभ्यां राजतीभिवीवाता प्रयक्कोडास्माङ्नाभेः एवमुत्तराभ्यां ोदहीभिः सीसामिव परिष्रत्ती दोषमू्‌'' इति तत्रासिपथाचिधत्ते-

ठेवा वा अरमेधे पर्वमाने सर्ग खकं प्राजानन्‌ तमश्वः प्रार्ना-

® ®

नात्‌ यस्पूचीभिरसिपथानकल्प्॑न्ति |

वमस्य खकस्य प्रज्नास्ये ; ति।

परा कदा चहवा अश्वमेधे वादष्पवमरानस्तात्रे पत्ते सति तत्र वगरहतुमन्व ज्ञातवन्तः तमश्वस्तु ज्ञातवान्‌ अतः स्वगज्ञानाय मृतस्याश्वस्य शरीरे

परपा०<अनु०६] कृष्णयञुर्वेदीयं तैत्तिरीयब्राह्मणम्‌ १२६३

सूचीभिरसिपथा; करपनीयाः यथा लोके सूकरः खड्गेन च्छिद्यत एवम- श्वोऽपि च्छद नायः। अतः खड्गप्रहारस्थानखान्छनानि सूचीभिः कतंन्यानि एतेऽसिपथा इत्यच्यन्ते।

तास्मन्नास्षपथक्स्पने पश्चमक्राण्डाक्तन गायनी शिष्वित्यलवाकफेन मत्रा आन्नातास्तेषां स्पष्टाथतां दशचयति-

गायत्री बिष्ट-जगृतीरय।ह ( )। यथा यजुरेवैतत्‌, इति। तेषु मन्रषु गायञ्यादिदेवताः सूचीभिः शिम्यन्तिति सूचीवेधनमाज्नातम्‌ तत्तथैव क्रियते सूचीं नामवान्तरमेदं विधत्त- रथ्यः सूच्यो भवन्ति अयस्मय्यो रजता हरिण्यः अस्य वे छोकस्यं रूपर्मयसमय्यंः अन्तरिक्षस्य रजताः दिवो हरिण्यः दिशो वा अयस्मय्यः अवान्तरदिशा रजताः ध्वा हरिण्यः दिर एवास्मे कस्पयति, इति तत्र परिक्लया छोहमय्यः सूच्यः वावातताया रजतमय्यः महिष्याः सृवणमय्यः ताञ क्रपेण खोकतचरयरूपा दिगादरेरूपाश्च अतोऽस्य यजमा.

0

नस्य दिशः खन्यापारप्षमाः करति, एव लोकजयमपीति द्रष्टव्यम्‌

यदुक्त सजरकारेण- "कस्त्वा छयति कस्त्वा विक्ास्तीत्यश्वस्य स्वचमा- च्छ्यति चन्द्रनापमेदस्तदद्धरति नाश्वस्य वपा विद्यते" इति ततर पचमपका- ण्डाक्तमन्नस्य कस्त्वेत्यनुषाकोक्तस्य तात्पयं दशयति

कस्तां छ्यति कस्वा विश स्ती- त्याहा्िश्साये (4); ति॥

हूनुवतं कऋमन्त्यृण्ाथामत्याह जगताव्याह्‌ कर्पयरत्यकं

(०

इति कृष्णयजर्वेदीयतेत्तिरीयवबाद्यणे ततीयाष्टके नवमाध्याये षष्ठाऽनुवाकः

१२६४ श्रीमत्सायणाचायेविरचितभाष्यसमेतम्‌ -- [रतृतीयकाण्डे-

: हेऽश्व त्वां कः प्रजापतिरछयति खड्गेन च्छिनत्ति तथा कः पजापतिरेव त्वां विशास्ति विशसनमवयवविभागेन च्छेदनं करोति अत्र मत्रे प्रनापल्यु- क्िरदिंसा्था। हि जगद्विधातरस्वाद्यथा हिसा मवति तथा छन्त जानाति = इति श्रीमतप्रायणाचार्ैविरचिते माधवीये वेदार्थभ्रकारो कष्णयजुर्वेदीयतेततिरी- यन्राद्लणमाष्ये तृतीयकाण्डे नवमप्रपाठके षष्ठोऽनुवाकः

अथ सप्तमोऽनुवाकः

किना

पटेऽश्वस्य मरृतोपचारः सेज्ञपनप्रकारथ्ोक्तः सप्तमे मृतोपचारविषया अवरिष्ट मत्रा व्याख्यायन्ते अश्वेन सह वल्लाच्छादिता महिषी यदा सोऽश्वो निद्रातीदयेवं क्िश्वाति तदा पल्य इतरास्तां महिषीं परात्साह यन्ति भरोत्साहनमव्राश्च ““ङध्वामेनाम्‌'' इद्यादयः तत्र प्रथममन्रे प्रथ- पपादस्य तायं दशेयति-

अप वा एतस्माच्छ्ा रद्र क्रमात कक |

योऽश्वमेधेन यजते उष्वामनामुच्छर यतादिर्याह श्रविं रष्टूमश्वमेधः

शरयमवास्म रष्रमरष्वमुच्छ्यार्तः इति।

` अश्वमेधयानिनः सकाशाच्द्ियो राष्रूस्य चापगमो भवति बहुधनन्ययेन भरियोऽपगमः अत एव राष्रं पाठयितमश्षक्तत्वाद्राष्रस्याप्यपगमः तत्परिहा- राथमितराः पल्य उध्वामिति पादं पठन्ति तस्यायमथः-टेऽभ्व; एनां महिषीं प्रति स्वकीयां पंलिङ्गव्यक्तिपृध्वेमुच्ट्रयताद्यथोध्वो व्यवतिष्ठते तथो च्छा इविति। एषं सद्यशवमेधस्य श्रीरूपतवारा रूपत्व तद्वयवस्योच्ि- ~ $ # + [क ५, # = तत्वप्राथेनया भियं राष्ं चोध्वं यथा भवति तथेवोन्नतं करोति द्वितीयपादस्य तात्पर्य दशेयति- वेणुभारं गिराववयाह्‌ भारः राघ्रमवास्म पहात, इति।

व्यक्तरान्नये ख्रान्ताअस्पनपाद्‌अमधायतं यथा वेणुभारवाही कस्म

विद्र वणूडिख्खा भारं बद्ध्वा स्वरिरस्यारोपयितु साक्याय टक्षा्यव

भषा०९अबु ०७] ृष्णयञर्ेदीयं तैत्तिरीयत्राह्मणम्‌ १२६६९ स्भेन ते भरमध्वोग्रपवस्थापयति तद्वत्‌ अत्र राषटस्य भारस्थानीयलात्‌ यजमाना राष्रूमेव परितः समादधाति ¦

तृतीयपादस्य तात्पर्य द्रेयति-

अधस्या मध्यमधतामव्याह जवि रष्रस्य

मूर्ध्यम्‌ (१) त्रियमेवार्वरन्े, हरि।

अश्वस्य षुल्ङ्कव्यक्ताबुच््तायामरथानन्तरमस्या महिष्याः शरीरम

खङ्गमधतापत्साहन वधताम्‌ अता वनाददसप्रद्ख्पायाः [त्रय एवर्‌ वव्यर्पत्वााच्द्यमव्‌ भरामि |

चतुयेपादस्य तात्पर्य द्शैयति-- श्‌]ते वाते पुन्निकेत्याहं क्षेमो वै राष्रस्यं

की राता वातः क्षममकावरुन्ध्‌ + शं पक्रानां धान्यानां खले यदा रोधनं क्रियते तदा भातःकारे शीते बाते मवृत्ते सति धान्यं पुनन्‌; शोधयन्पुरुष उत्साहेन यथाभिवृद्धि गच्छति तद्त्‌ अत्र शतकातस्य तापनिवारफत्वेन प्षेपरूपलया्ययजमानः केपपव प्राखोति। त्साहनपच्रेषु प्रथमं व्याख्याय द्वितीयमत्र प्रथमपादस्य तात्पयं दश्चेयति यद्न[रणा यवमत्तायहि विह ह्णा रष |: विशे ५४ 1 ५, (क) यर्वः। वरा चवास् राष्ट स॒मच्‌। द्वात; इति। अत्र महिषीं सान्लयितमनेनात्तरेण पादद्रयेन शष्ठान्तोऽभिधीयते। यदा हरिणी काचिद्रा्ीं समागदय क्षेत्रे फलितं यवं मेक्षयति। तत्र यथा स्वामी जानाति) तथा हे महिषि पपि देवतारूपेण तापन॒ययान्तहि तमन्वं जानासीति पादद्रयस्याभिप्रायः | ततर द्रिणीयवङ्गब्दाभ्पां परजा राष्रं चेत्यभयं ज्यते तत्र परजा हरिणीस्यानीया यटा राजस्वामिकायां भरमाबुतपन्नघान्यभक्षणाद्धरिणीसादश्यम्‌ राष्रस्य भाग्यत्वा्यवरसादश्यम्‌ अतं एतत्पाठेन प्रजाया राष्रस्य सम्यगानुशूस्यं संपादयति

नं पुष्ट पदयुगन्यत इयहं तस्म.

ति जाम

१कृ, भम्यक्मानुक्‌

१२६६ श्रीमत्सायणाचार्यप्िरचितमाष्यसमेतम्‌-- [स्तृतीयकाण्डे-

(= त्‌ द्राजा पश्ूत्र एष्यति ५२.) इति, हरिण्या यवे भक्षितेऽपि दरिणीरूपं पु पूष षेभिको जानाति यस्मा- देवं॑तस्पारसेघस्वामिवस्डत्लभूमिसखामी राजा पशन पुष्यति पदुपुष्टि (~ (^ 1 स्वत्तितया गणयति वैरयस्य हच्यन्तराभावात्पशुपुष्टिमसौ षहु मन्यते राजा तु भ्रतथनसग्रद्धत्वान्न गणयति द्वितीयतृतीयपादयोस्तातपर्थे दशेयति-- £, = शद्रा यद्धेजारा पोषाय धनायती- |: { ष्ये, « ~ ® त्याह तस्मदशद्ति नाभिष््च त? इति यदा कदाचिदासी स्वकीयस्वामिना जारेण युक्ता भवति तदा सा दासी स्वामिस्वीकारमात्रेणालन्तं हृष्यति तु स्वकीयकुटुम्बपोषाय धनमाः तमन इच्छति दि स्वामिस्वीकाराद्धनमधिकं मन्यते तथा हे मदहिषि मरुष्यश्चरीरा त्वमपि देवतारूपस्याश्वस्य स्वीकारादेव परितुष्टा भव नतु तच्छमिमं मानुषं भोगपपेक्षस्वेति मच्राभिपायः यस्मादत्र दास्या धनरा {~ ~. 9 [$ (> १८ (~~ $ + हिटयं चिते तस्माहासीवन्रीचजःते्ैश्यद्धियाः पुत्रं धनान राज्यार्थं नाभिः षिश्चन्ते त॒तीयमत्रे मथगपादस्य तात्पर्यं दशेयति-- + (कक (क 0 इयं यका रङन्तकयाह [वदं कुन्तिका शद्रम- हकर ~ $ { क, | ® © क~ मधः) करा चवास्न राष्‌ चसुमाचा द्घात? इति। इयं मलयक्षतो दृश्यमाना यका शद्धुन्तिका या काचित्पक्षिखरी विच्ते सा पक्षिणं पृष्ठतो गच्छत्येव तु पृष्टे कचिद्वतिष्ठते हे मरहिषि, एवं स्वमपि तृप्यसि तदेतदयुक्तमिति मत्राभिमरायः। अत्र शकुन्तिकाशब्देन पक्षिश्ी- सशी परजा सूच्यते अयमन्वमेधश्च राष्रूसदश्ः तथा सस्येतत्पादपाठेनं प्रनाराष्रूयोयजमानालुशूट्यं संपादयति | द्वितीयपादस्य तात्पथं दशयति-- `

आह्मितिं स्प॑ती्याह तस्मा- द्रष्ट्राय विश॑ः सर्पन्ति, इति।

पषा०र्जनु०७] ष्णयदुरवेदीयं तैत्तिरीयवाह्मणम्‌ १२६७

आदरमिति पक्षिशब्दातुकरणम्‌ तथाविधं शब्दं करवती पर्िद्ी परमा

पक्षण सपाते | यस्मान्न्र एवमाह तस्माह्टोकेऽपि राष्रार्थं श्कन्तिकास्था- नीयाः भजाः प्रवतेन्ते |

तृतीयपादस्य ताप्यं दर्चयति- आहतं गमे पस इत्यह किह गभः (३) राष्ट पसं; 1 राष्ट्रमेव विश्या- हन्ति तस्माद्रा विशं घातकम्‌, इति

अत्र गभश्ब्दा वणेवेपयासेन स्रव्यञ्जनं भामाचषटे। पस्तशचब्दोऽपि षणे- व्यत्यासन सपमावापयाग्य पुरषव्यजञ्जनमाच्े। स्रीव्यञ्जने पुंव्यञ्ञनमाह- तमिति मत्रायः अत्र स्रीव्यञ्जनवाचिना गभशब्देन भनोपटक्षिता पंव्य- ज्ञनवाचिना पसशब्दोन राष्रं सूचितम्‌ ततः पनायां राष्माहन्ति संयो जयाते यस्मादेवं तस्पा्टाकेऽपि यद्राप्रं तटिशं श्यातफं प्रजां प्रति गमन शीलम्‌ उभयमपि परस्परं संवध्य वतैत इत्यर्थः चतुर्थपादः स्यषटत्वबुदध्या ब्राह्मणेनोपेक्षितः

चतुर्थेमन्रे भथमपादस्य तात्पर्य द्ीयति-- माताच॑तेपिताच॑तदइर्याह। इयं वै माता असौ पिता। जआभ्यामेवेनं परिददाति, इति।

हे मदहिषि तवया माता यश्च तव पिता ताबुभौ सह शयनं कुरुत इति

मन्नाथः। अत्र पृथिवी चौथ मातापित्रश्ष्दाभ्यामपटक्षयेते तथा साति याबा- पृथिवीभ्यामेवेनं यजमानं रक्षाथं परिददाति

द्वितीयपादस्य तात्पयं दशेयति- अग्रं दक्षस्य रीहत इयाह ररी व्रक्षस्या्रम्‌ श्रियमेवावरुन्धे, इति

% गत्यथकोऽत्र हन्‌ धातुः

१क. संगसं

१२६८ श्रीमत्सायणाचार्यविरवितभाष्यसमेतम्‌-- [तृतीयकाण्ड

वक्षस्य कस्यचिषटगरं शाखया निमितं तस्पं माता पिता चाऽऽरोहत इति मर्धः इृक्षा्रशब्देनोत्कषसाम्याच्छ्रीविवक्षिता अतो यजमानः भियमेवं पराप्नोति

उत्तरारस्य तात्पर्यं दशेयति

विश्यार्हन्ति तस्मादा कम्‌, इति

हे मदिषिते पिता प्रसुखामि प्वेशायामीसेवयुक्त्वा गमे योनो मृष्टे पुष्टि

सदृशं मेदमत॑ंसयत्पावेशयत्‌ एवमयमश्वश्वकार अती हे पहिषि त्वमुिषटेति मच्राभिपरायः तत्र गभेमृष्टिशब्दाभ्यां परनाराष्रयोरूपकक्षिततवात्तयाः संवन्धः पुवेषदत्र संपादितो भवति एवमत्र सदहिष्या आहानाथां इतरपलनी- वचनरूपा मच्रा व्याख्याताः

(क (अ

यदुक्तं सृत्रकारेण-- “दधिक्राव्णो अकारिषमिति सवाः सुरभिपतीपचमः-

(क्प

न्ततो जपित्वा" इति, तदिदं विधत्ते- जप्‌ वा एतेभ्यः प्राणाः क्रामन्ति। ये यज्ञेऽपतं वदन्ति दधिक्राण्णो अका-

~. ®, |

रिषमितिं सरभिमतीमृच वदन्ति णा वं सुरभ्यः प्राणानेवाऽऽसन्द्‌- धते नेभ्य॑ः प्राणा अपक्रामन्ति, इति यज्ञे यागपरयोगमध्ये ये मनुष्या अपूतमपविन्रं ्राम्योक्तिरूपं बदन्टयेतेभ्यां जनेभ्यः प्राणां अपक्रापान्त। अतस्तान्वारणाथं सवां अपे स॒राभपता चयः! सराभनो पखाकरदत्यव सराभकषब्या यस्याप्रच्यास्त सय सराभमता।

भाणाना सुराभगन्धवादखयतवात्तन्मन्नरपाठन प्राणानात्पनि सपादयान्त तत एञ्यर स्रजनभ्यः प्राणा नापक्रापान्त्‌ |

क. पितरावारोः !

प्रपा ९अदु ०८] ृष्णयज्र्वदीयं तेत्तिरी यब्राह्मणम्‌ _ १२६९ यदुक्तं सृत्रकारेण-"'आपोषष्ठीयाभि मानयित्वा इति तदिदं विधत्ते जपो हि ठा म॑योभरव इत्यद्विमाज- यन्ते जापो वै सवी देवताः देव ताभिरेवाऽऽमानं पवयन्ते, इति

` रषटस्य मध्यं पुष्यति गभे। रुन्धे दधते चत्वारिं इति छृष्णयजर्वेदीयतेत्तिरीयव्राह्मणे त॒तीयाष्टके नवमाध्याये सप्तमोऽनवाकः

देवतादिजगदुत्पत्तेः प्रा्तत्कारणतेनाऽऽपः सपाश्नाताः (आपा वां हृदमासम्पङिरमेव' इति अतः कारणत्वात्सवेदेवतारूपा आपः ततो्रूपा- भिहेवताभिरेवाऽऽत्मानं शोधयन्ति `

हति श्रीमत्सायणाचा्यविरचिते माधवीये वेदाथैप्रकाशे कष्णयनुर्ेदीयतेत्तिरीय ब्रह्मणमाष्ये तृतीयकाण्डे नवमप्रपाठके सप्तमोऽनुवाकः

अथाष्टमो ऽनुवाकः

स्मे मताश्वोपचारे येऽवशिष्टा मन्रास्ते व्याख्याताः अष्टमेऽश्वमेधतदीं

यप विधयः प्रदास्यन्ते तज्राऽऽदावन्वपधावाधप्रक्चसा दश्यत प्रजापतिः प्रनाः रुष प्रेणाञ्नुप्राविशतर ताभ्यः पुनः संभवितुं नाशक्रोत साचीव ध्रवदिपसः यो मेतः एनः संभरदेति तं देवा अंशवमेधेनेव सम॑भरन्‌ ततो वे त॒ आं्लवन्‌ ये(ऽश्वमेधेन यजते प्रनाप॑तिमेव संभरस्यप्रोति; इति,

पुरा प्रजापतिः प्रजाः सृष्ट तासु प्रजा भ्रमा प्ेम्णाऽनुपरविस्य पुनस्ताभ्यः

१२७० श्रीपत्सायणाचायैविरचितमाष्यसमेतम्‌-- [स्तृतीयकाण्डे-

प्रजाभ्यः सकाशात्पेभवितु स्वेन सूपेण।ऽऽविभेवितुमश्क्तः सननिदपवीत्‌, यः कथिन्पामितः प्रजासमृहात्पुनरपि सभरत्सखेन रूपेण सभतं कराति ऋध्नवदित्समृद्धि प्रामोलयेवेति ततो देवा अश्वमेधानुष्टानेनेव तं प्रजापति पुनः संभूतं इता स्रयमृद्धि प्राप्न; ततोंऽन्योऽप्यश्वमेधेनेष्टरा प्रजापतिमेव संपाद्य समृद्धि प्राप्रोति अथ पञ्ुविधिषु पनुष्यविषि प्रष॑सति- 1 _ श्त, भ्म | पुरषमाटभतं तराजा वे इरषः विराजमेवाऽऽखुंमते अथो अन्नं

वै विराट्‌ अन्नमेवावरुन्धे" इति

9

सोमाय स्वराज्नेऽनोवाहाविद्यतुवाके वेराजी परुषीति पिराददेवताका मन- ष्यस्ली पशुतेनाऽऽस्नाता तदत्र पुरुषमाखभत इत्यय्यते पनष्यजातिमा- भत इत्यथः मनुष्यशरीरस्य विराट्परुषश्षरीरसमानाकारतवादयं वैराजः अतो विराजमेवाऽऽरुब्धवान्भवति अपि चान्नस्यापि विराद्छब्दाभिषेयत्वादन््‌- मपि प्राति |

अश्वविधि प्रेसति- जश्वमाख्मते प्राजापत्यो वा अश्वः प्रनापतिमेवाऽऽरुभते अथो श्रीवौ एकशफम्‌ श्चियमेवावृरुन्ये, इति ` प्रजापदयक्षिजन्यत्वादश्वः प्राजापल्यः। तदारखम्भन प्रजापातमवाऽऽटनल्धवा नभवति अपि चैकशफमन्वाश्वतरगद्‌भरूपं श्रीसरूपम्‌ धनिकानां ग्रहेषु

मनुष्यधनादिवहनायाश्वादीनां दशनात्‌ तस्माच्छियमेव पामोति गोविधि प्रश॑सति-

गामाङमते (२) यन्नो वं गांः। यनज्नमेवाऽऽर-

मते। अथो अन्नं वे गोः। अन्नमेवावरुन्धे, इति द्रे धेत भोमी इयादो पुस्वेन गौ्धिहिता सा यज्गनिष्पादकत्वायज्ञ

क. 'णावस्थातुम^ `

प्रपा०र्अनु०८] दृष्णयज्वेदीयं तेत्तिरीयत्राह्यणम्‌ १२७१ स्वरूपा ।. अतो गवाटम्भेन यज्ञ एवाऽऽख्न्यो भवति अपि प्षीरादिद्रा रेण गोरन्नस्वादन्नमेव भामति अजविधिमविविधि प्रशंसति- [क कि अजावी आरुमते मूप्रे

"प

(कपक 1 ककेक्त पुषटिवि भूमा उटमवार्वरन्धः इति अग्रयेऽनीकवत इत्यनुवाक आपरेयः कृष्णोऽजः; सारस्वती मेषीत्यनाव्योः पञुत्वमाश्नातम्‌ तदारम्मो भृश्ने बाहुस्याय संपद्यते तस्माद्रौ जीनजा जनयत्यथावयो भ्रयसीः, इति बाहुस्यसं भावनायाः श्रुतत्वात्‌। अपि बाहु- स्यस्य पुष्टरूपत्वा रपुषटिमेव भामरोति उत्सगेविधं प्र॑सति-- 1 £, ® > > पर्याय्रङृत्‌ पुरुष चाञरण्यार- कः कू # | + श्वा च्छजन्त्याहरसार्ष 9 इति। यद्यप्यारण्योस्सगे एवान्यजाऽऽख्नातो ठु परषोत्सगेस्तथाऽप्यप्रा्तंशे विधिखं पाप्रंशञस्य तवनुबादन भरेसेति सवेन द्रष्टव्यम्‌ ` अथ पित्वा सग्रह परशंसति- चह, ष्ट, ध्येते श्च 1. > उभावा एतार्पश्र्‌ जारञ्यत यथ्च(वमा यश्च

परमः। तेऽस्योभयें यज्ञे बद्धाः अमीषा उभिः

प्रीताः अभिजिता जभिहता भवन्तिः इति

तत्रोक्तेषु पुरुषमारमत इत्यारभ्याजावीं आरमत ईत्यन्तेषु पशषत्तमाधम- भाषो विद्यते पुरुषः सर्वोत्तमः तदपेक्षयाऽश्बो ऽधमः अश्वपेक्षया गोर- धमा गवापिक्षयाऽजावी अधमो एवं योऽधमो यश्च परमस्तादुमो पश आल- भ्येते अस्य यजमानस्य यज्न उभयविधास्ते सर्वे पश्वो बद्धा नियोजिताः। ते देवतानाममीष्ठा अपेक्षिता; अत एवामिरीता अत्यन्तपरी तिविषयाः।

9 (~

अभिजिता वश्ीटताः अभिहुता देवा्थमगरौ म्॑षिप्चा भवन्ति

क. स्ता |

१२७२ भ्रीमत्सायणाचायेविरचितभाष्यसमेतम्‌-- [रतृतीयकाण्डे- अन्वमेधानृष्ठानं त्रेदनं पशंसति-- नेनं दंक्ष्णवः पशवे यत्ने बदाः अभीष्टं जभिप्रीताः। अभिजिता अभिः हता हिश्सन्ति ये।ऽशवमेधेन यजते चैनमेवं वेदं ( ३); इति॥ लभे गामाङमते परमेऽषटो च॑ इति कृष्णयजुर्वैदीयतैत्तिरीयवाह्यणे तृतीयाष्टके नवमाध्यायेऽ- एटमोऽनुवाकः

एनमन्वमेधयाजिनमन्वमेधवेदिनं दङ्शश्णवः स्वभावतो दंशनशीखा अपि पश्चषो नियोजनादिक्रियाविषयाः सन्तोऽपि हिसि 0 (१ (०५

इति श्रीमत्पायणाचायविरचिते माधवीये वेदाथेप्रकाे कृष्णयञर्ेदयतैत्तिरीय- ` ब्राह्मणमाप्ये तृतीयकाण्डे नवमप्रपाठकेऽष्टमोऽनुवाकः

अथ नवमोऽनुवाकः

अषटमेऽश्वमेधस्य तत्पशूनां प्रशञंसाऽभिदहिता नवमे त्‌ िरात्रस्योत्त-

मेऽहनि परवोऽभिषीयन्ते तत्राऽऽदौ तावस्यथमद्वितीये अहनी पररंसति- थ्‌ = कक्‌ £ प्रथमेन वा एष स्तोमेन राध्वा चतु- ~ = = _ 1 ्टोमेनंकृतेना्यानामुत्तरऽहन्‌ एक- 1 प्रति 4 ¢ (क < | विरले प्रतिष्ठायां प्रतितिष्ठति, इति एषोऽभ्वमेधयाजीं प्रथपेनाहा राद्ध्वा समृद्धि प्राप्योत्तरेऽदन्द्ितीयेऽहनि भतितिषटति कीटशेन प्रथमेन स्तोमेन स्तोकेन चतुष्टोमेन चजिष्टत्पच्दश- | (क भ) (१ अह {क $ & सप्तदशेकविशाख्येशतुभिः स्तोभेयेक्तेन। त्र ृषटान्तः--अयानां कालानां मध्य ५५ ® [१ (9 (५ + छतेन कृतयुगेनेव यथा कृतयुगं चतुमिध्पदेयुक्तम्‌ एवमिदं प्रथमपहश- -

हः स्तोमेुक्तमिखथेः। कीदश उत्तर एकथिश एकविशस्तोभयक्ते। अत एव भतिष्ठायां पतिष्ठादेतौ

+

पषा०९अनु ०१०] कृष्णयजुैदीयं तैत्तिरीयत्राद्यणम्‌ १२७३ अथ तस्मिन्दरितीयेऽहनि पूष्स्तोते शरं साम विधचे-- एकविर्शासंतिष्टायां कतूनन्वारोहति 1 तवो वै एष्ठानि कूतव॑ः संवत्स॒रः ऋत- ष्वेव संव॑रसरे प्रतिष्ठाय देवतां अभ्पारे- हति श्षरयः प्रष्ठ भवन्यन्यद॑न्यच्छन्दः अन्येऽन्ये बा एते पञचव्‌ आरभ्यन्ते (१) उतेव ग्राम्याः उतेवाऽऽरण्याः। जरर रूपेण समर्थयति जथो अद्ध एवैष बकिदियतेः इदि यदिदमेकविशस्तोमयुक्तं प्रतिष्ठाकारणं द्ितीयपदस्तस्सकाशादयमृरत्वभि- मानिदेवान्भामोति पृषठस्तोा" यत्रमातिहेतवादतव इत्युच्यन्ते 1. तेकतुभिः साध्यलरार्सवत्सर ऋत्वास्पमकः \ अतोऽयं पृष्ठस्तोत्रवलादत्वात्मके संवत्सरे भतिषठां पाप्य तदेवताः भागरोति तसिमिन्पृष्ठस्तोते श्रयो भवन्ति शारं

साम गातव्यम्‌ सामाधारयूतास्वष्वन्यदन्यच्छन्दो भवति त्वेकच्छ- न्दस्काः सवौ ऋचः, यस्मादेते पश्वो नानाविधा आलम्यन्ते केचिद्धाम्याः केचिदारण्या्रेति तस्पात्पञुवच्छन्दसां नानाविधत्वं युक्तम्‌ तेन नाना- विधत्वेनेदं द्वितीयमेव स्वरूपेण सणृद्धं छृतं भवतिं अपि तस्मादह एव सकाकादेष बलिष्ियते इयं ठोकग्रसिद्धा पूना यजमानस्य संपद्यते अथ तृतीयेऽहनि पुविकेषान्विधत्त- | ट्‌ | | रा

तदहः अपशवो वा एते। यदजावयश्वाऽऽ-

' भ्म 9. रण्याश्चं एत वं सव पशवः यद्रव्या

इतिं गव्यान्पश्ूनुत्तमेऽहन्नाखभते (२) 1 तेनेवोमयान्पशचुनवंन्ये इति तेत्र पृशविषये रदहस्याभिन्ञा एवमाहुः, अनजातीया अविजातीया आर

ग्या ये सन्तिते मख्य; पशवो भवन्ति कितु ये गोजातीया एत एव 1

१२७४ श्ीमत्सायणाचार्थविरवितमाप्यसमेतम्‌-- [इतृतीयकाण्ड-

सवे पशवः सर्रपशस्थाने प्रयोक्तव्या इति तस्मादुक्तमेऽहनि गाजातीयान्प- ननारमेत तेनैव गवालम्भनेन म्राम्यानारण्यांामयान्पा्राति गव्यार्नां पश्रनां देवतां विधत्त- [क 1 ^ (> भ्‌ प्राजापया भ॑वन्ति अन॑भिजितस्याभिरजियं, इति सर्वेषां भाजापल्यते सति प्रनाप्यनुग्रहादुवेपवशीकृतमपि रार वरीं भवति _ अथ भरिरा्रावसाने पशून्विधत्त- क्ट, > ९, | 1 < | 1) सराव शता वशा जचूढन्न्या भवन्त | अन्तत एव त्रह्यवर्चसमर्वरुन्धे, इति | सूयेदेवताका नवसख्याकाः श्वेतवर्णा वन्ध्या गावो ऽनूबन्ध्याख्याः परावः करमैव्याः तेनाश्वमेधस्यान्तत एव काटे ब्रह्मव्रचषं प्राति अनूबन्ध्यानन्तरं पश्वन्तयणि विधत्ते-- | =. | ® ® ® सामय स्वराज्ञ-नाबाहाविनङ्हदाबति हिनः 1. (^ ^ 1 भ्त, ( पशनाटभत अहःरात्राणामामाजत्यः इति।

केतिक

(५ |

सोमायेलयनुवाके द्विवचनान्तः शब्दैरमिदिता दरद्विनस्तदालम्मेनाहेराजा- भिजयो भवति दविम्य उध्वं प्वन्तराणि विधत्ते-- पशुभिवा एष व्युभ्यते योऽश्वमेधेन यजते छं फर श. (^ ® १.८ ^~ कल्माषं किकिदीविं विंदीमयमितिं वा्रान्पश्ु- 1 _ (^~ | ५, 1 नारभते पञ्ुभिरेवाऽऽ्स्मानः सम॑र्धयति, इति अश्वमेधयाजीं बहुपन्ुपारणात्पङुमिवियुक्तो भवति अतः पहुसमृद्धये तषटदेवताकान्पशनालमेत तवष्टा दि रूपानिमाता पशन्संपाद्यति छगल- रछागाभेकः कस्माषः कृष्णविन्दुमान्‌ \ किकिदीविस्तित्तिरिः विष्टीगयः शवेतवकः एते वेकादश भातर्मव्याः पशव आरभ्यन्त इत्यनुवाके समा्नाताः |

[1

नानत ोनलाििमसािमनममोोजनतानममनोभनोनिनकि

क. गलोऽजाभः

¢

पपा०९अनु०१०] कृष्णयञवेदी्ं तैत्तिरीयत्राह्यणम्‌ १२७६ पश्वन्तराणि विधत्त- ऋठमिवा एष व्यृध्यते ये|ऽश्वमेषेन यजनते पिशङ्गाश्चये वासन्ता इत्यूतपशनाङंभते ऋठाभरवाःज्त्मानर समध्रयातें , इति।

अश्वमेधयाजिनधिरकारं नियमे वतेमानस्य तत्तदत॒पयक्तमोगाभावाहवभि- वियोगो भवति तत्परिहाराय पिशङ्ग इव्या्नुषाकोक्तानतुदेवताकाम्पञ्च- नार्मते ततस्तुषटकऋत॒भिरास्मानं सम्रद्धं करोति

तेषायुत्सगं विधत्ते-

आवा एष पञ्चभ्यो दश्यते योऽश्वमेधेन य्जते। पयथिकृता उ्छनन्यनांतरस्काय ( ), इति रम्यन्ते छमते त्वाष्टान्पदरनाटमतेऽष्टौ

दति कृष्णयलजर्वेदीयतेत्तिरीयबाद्यणे तृतीयाष्टके नवमाध्याये नवमोऽनुवाकः

अश्वमेधयाजी बहुपश्ुमारणात्पशभ्यो षिच्छिद्यते तत्परिहाराय परथि १.५५ करणानन्तरमुस्सूजेत्‌ अनाव्रस्कायाविच्छदायेल्यथेः

इति श्रीमत्सायणाचायविरचिते माधवीये वेदायेप्रकाशचे कृष्णयनर्वेदीयौैत्तिरी यत्राह्मणमाण्ये तृतीयकाण्डे नवमप्रपाठके नवमोऽनुवाकः

अथ द्ङमो ऽनुवाकः

नवमे गव्यादयः पराबोऽभिषहिताः दशमे महिमाख्यां प्रहादुच्येते तावेतां विधत्ते-

प्रनारपतिरकामयत महान्नादः स्यामिति एतावंश्वमेधे म॑हिमानावपश्यत्‌ तावं

कर, ^त्छनन्ति ! अः

१२७६ भ्रीमत्सायणाचा्यविरचितभाष्यसमेतम्‌-- [तृतीयकाण्डे गर्त ततो वे महानन्नादोऽभवत्‌ यः काम- येत महानत्रादः स्यामिति एतावश्वमेषे म॑हिमानों ग्रहणीत महानेवान्नादौ भवतिः इति

परा कदाचतप्रजापातर्चयादाभयुणपहनन्यमामाविनि सयच्छपन्नाद्श्च

स्यामिति कामयिखा तत्साधनं मदिमाख्यो गर्म निधियः ता श्हीत्वा म्रहानन्नादश्चाभवत्‌ तताऽन्योऽपि तां गदीतवा तथा भवति

तद्ग्रहणपरकारश सु्रकारेण स्पष्टीकृतः--"“अन्तरेणाऽऽग्रयणोक्थौ प्रात सोमममिषुस्य यः प्राणतो आत्मदा इति महिमानं गृह्नाति राजतेन पर सोवर्णेनोत्तरम्‌ ?' इति तयोप्रहयोर्यागं विधत्ते - यजमानदेवयां वै वपा राजां महिमा यदपां महिम्नोभयतः परियजति य्जमा- मृमव रज्यनाभयतः पश्ल्लतिः इति। वपाया यजमानवन्पुख्यत्वा्तदेवस्यत्वम्‌ मदिमाख्ययोग्रेहयोेहयो- गाद्रानत्वम्‌ तस्पाद्रपाममितः पुरस्तातपथाच्च मदिश्ना ग्रहेण यजेत एेन यजमानमेवोभयत ह्‌ छोकरे परलोके राज्ययुक्तं करोति तमेवं महिमयागं पनः प्रशसति-- पुरस्तात्खाहाकारा वा अन्ये देवाः उपरि शत्स्वाहाकारा जन्ये ते वा एतेऽशं एव्‌ मेध्यं उभयेऽवरुध्यन्ते यदपां मदहिभरोम्‌- यतःपरियजति। तनिवोभयन्प्रीणाति (9). इति परियजति षट्‌ | इति कृष्णयजु्ेदीयतेत्तिरीयतब्राह्यणे तृतीयाष्ठके नवमाध्याये ` द्रामोऽनुवाकः १०

=

अकृतौ साष्ट देवेभ्यो देवेभ्यः स्वादेतयभितो वपां होति, इति परस्वः `

प्रा०९्अनु० ११] दृष्णयञुरवेदीयं तैत्तिरीयत्राह्मणम्‌ ` १२७७ त्सखाहाकासेपरिष्टच्खवादाकाराश्च द्विधा देवा उक्ताः ते द्विविधा अत्रापि यागयोग्येऽभ्वे भ्ाप्यन्ते | अत एव सूत्रकारेणोक्तम्‌--““ पवोनपचित्य वप्यम- हिमानौ ह्वा" इति एवं सति वपाया उभयतो मद्िमयोगेन द्विविधानपि देवान्परीणयति

इति श्रीमत्प्रायणाचार्यविरचिते माधवीये वेदारथप्रकशे छृष्णयजुर्ेदीयतेत्तिरीय- ब्ाह्मणमाष्ये तृतीयकाण्डे नवमपाठके दशमोऽनुवाकः १०

भयैकादसोऽनुवाकः

दशमे मदिमानाख्यौ ग्रहावुक्तौ एकादशे शरीरहोमाः सिवषटदाहुतयः च्यन्ते यदुक्तं सूजकारेण -- “हविषा प्रचयाऽ ऽज्यमवद्‌ानं करत्वा स्तेगान्द्‌ ्रभ्यां मण्डूकाञ्ञम्भ्येभिरियेतेशवतुद शभिरटुवाकेः मरतिमच्रं॑शरीरहोमा- होति दिवाकीत्यं पश्चदशम्‌ '? इति, तत्र शरीरहोमान्विधत्ते-- =. < ,_ वैश्वदेवो वा अश्वः तं यद्प्राजापयं इयात्‌

या देवता अपिभागाः ता भगवेयेन्‌ व्यध- येव देवतोभ्यः समदं दध्यात्‌ स्तेगान्द्र

| ; # भ्येभि + ® 1 "५.1 > | राभ्यां मण्ड्काज्चम्भ्येमिरितिं आ्ज्यमवदानं ॥ि 1९ « 1. ^ = कृवा प्रतिपस्यायमाहती्ंहीति या एव (~ 1 |. देवता अपिभागाः ता भंगेन सरम ९... 1 ड्ध ९.॥ ~. / , धयाते। दृवताभ्यः समद्‌ दधाते (३); इति अयपन्वो वै्वदेवः स्रदेवसाधारणः ^“ अन्वे वै स्वा देवता अन्वा- यत्ताः इत्युक्तत्वात्‌ तादमश्ं यदि भजापतिदेवताकमेव कुयात्तदानीम- स्मिन्या देवता अपिभागाः संभावितभागाथस्ताः सवां देवता दमरदितत्वा- स्स्वभागेन वियोजिताः स्युः तदानीं -अजापृतेरन्यासां देवतानां परस्परं समदं करदं संपादयेत्‌ मदेन सह्‌ वतत इति समद्‌: कखः अतस्तत्परि- हारायाऽऽञ्यद्रन्यमवदाय विस्फृतिपरिहाराय भतिमन्नं गणयित्वा स्तेगानि- = स्याथतषाकोक्तमन्रेराहुतीर्जुहुयात्‌ ततः संभावितभागा देवतास्तत्तद्धागेन

१२७८ श्रीमत्सायणाचायैविरवितभाप्यसमेतम्‌-- [तृतीयकाण्डे समृद्धाः करोति तेन देवतानां परस्परं कलहं संपादयाति स्तेगान्द९- द्राभ्यामिप्येको मत्रः। मण्डूकाञ्जम्भ्येभिरेति द्वितीयो म्रः एवं भतिमघ्ं हस्तेन गणयेत्‌

अनुवाकसंख्यां विपत्ते-

1 1 _ (न चतंदृशेतान॑रुवाकाञ्जुहीत्यनन्तरिप्ये, इति

सतेगानित्यारभ्य क्रभेरत्यक्रमीदित्यन्ताश्तुदंशानुवाकाः अयं होमः सवासां देवतानामन्तरायरादित्याय भवति

आरण्यकाण्डोक्तमनुवाकान्तरं विपत्त-

®

प्रयासाय स्वाहेति पञ्चदशम्‌ परञ्च द्वा अंधमासस्य रायः अधमासशः संवत्सर आप्यते, इति। पथ्चदशररा्ीणामधमासत्वाचतुिश्चय्मासानां संवत्सरस्वाच् तदर्धमा- सद्रारा सवत्सरपरा्निः। अथ चिवषृदाहुतीरविधत्ते- देवाघुराः संय॑त्ता आसन्‌ तेऽरुवन्नय्रयः सिष्टकृतैः अश्वस्य मेध्य॑स्य वयमु द्ारमुद्धरामहे अधेतानभिभवामेतिं ते छो्हितमुदहरन्त ततो देवा अभ॑- वन्‌ (२)। पराशुः यच्सिष्टङृभ्यो रोहितं जुहोति भ्रातरग्याभिशरत्ये भव॑- यात्मना पराऽस्य भ्नातरव्यो भवति, इति देवेष्वसुरेषु युद्धाथगुदयुक्तेषु ते स्वष्टकृतोऽग्रयो देवा इतरदेवान्भत्येव- ` दवन यागयाग्यस्याशवस्य संबन्धिनयुद्धारं स्ेदेवस्ताधारणेभ्यो मागेभ्य उत्कषण हरणीयं भागमन्बादुदश्रय वयं सेपाद्यामः अनन्तरमेतानसुरान-

कर @ @ श्रे

प्रपा०<्अनु ०११] दृष्णयञ्ुषेदौयं तंत्तिरीयव्राह्मणमर्‌ ` १२७९

भिभवितुं शक्तुम इति। तथोक्त्वा तेऽग्रयोऽश्वस्य सकाशाद्टोहितयुद हरन्त ततो देवा विजयिनोऽमवन्‌ असुराः पराभ्रूताः एवमन्योऽपि यजमानः सिषटद् व्योऽभिभ्योऽश्वस्य रोदिते जुहाति चत्स हमः शत्रूणामभिमवाय भवति। अत्र जहर बाधितुं साधनान्तरं विधत्ते- म्रामृगकण्ठन प्रथमाम्राह्तं जहातत परवा वे गोमृगः सद्रोऽभरेः सिं्टकृत्‌ स्द्रादेव | ..£॥ चद 1 | पश्चुनन्तदधाति अथो यमरेषाऽशंतिद्यतें | (८ 1... 1 तत्रे इद्रः पडूनममन्यतं ( 2); इति। अश्वं तुपरं गोमृगमित्युक्तेषु मध्ये यो गोपरगस्तस्य कण्ठप्रदेशो वैश्सन- काटे पृथगवस्थापनीयः अत एव सृत्रकारणाक्तम्‌--“प्रजापतयेऽन्वस्य तूप. (~ ~ 9 $ (~. (~ ( 9 षर, रस्य गोपृगस्यास्थिखोमत्वचमपंभिन्दतः सकरतिक्षसनं विक्सतेति संपेष वत्कुर्बन्ति अश्वस्य खोहितं सिष्टकृद्थं निदधाति शफं गोमृगकण्ठं शति तेन गोपृगकण्ठेन भथमा स्विष्टकृदाहु तिर्दोतव्या गोमृगस्य पशचुरूप- [५ _ त्वास्स्वष्कृदगरेोग्रतेन रद्ररूपत्वादनेन कण्ठहोमेन तस्पादुद्रात्सछवान्पशुन-

न्तरितान्करोति अपि यसमिन्देश एषा स्िष्टदाहुतिहैयते तस्मिन्देशे पहघ्रद्रो दिनस्ति |

द्ितीयाहुतेः साधनान्तरं विधत्त- अश्वशफेनं द्वितीयामाहुतिं जहीति पशवो वा एर्क्चफम्‌ सद्रोऽ्निः खि्टकृद रद्रा देव पञ्चुनन्तदेधाति अथो यत्रैषाऽऽतिहू- यतें। तप्र रः पशूनभिमन्यते, इति। एकशफमन्वशरीरम्‌ अन्यस्पूवन्यारूपेयम्‌ तृतीयाहुतेः साधनान्तरं षिधत्ते-- अयस्मयेन कमण्डर्टुना तृतीयाम्‌ आहृतिं

(नि ति को पाक

क्र. . माततियगसं .

, १२८० शीमत्सायणाचायेविरचितभाष्यसमेतम्‌-- [श्तृतीयकाण्डे-

न्ट ज्‌ = ^ जुहोयायास्या वं प्रनाः रोऽभिः कभा £ [ क~ [सिषटडत्‌ शृद्राडव प्रजा अन्तद्घाति | ्् "1 4 अथो पत्रेषाऽश्टरतिरहुषतं तत्र रुद्रः प्रजा अभिमन्यते ( ¢ 2); सति दधालयभवन्मन्यते प्रना अन्तदरुयाति द्धि च॑॥ इति ष्णयजुर्वेदीयतेत्तिरीयवाह्यणे त॒तीयाष्टके नवमाध्याय एकादशोऽनुवाकः ११ अयसा रोदेन निभितः कपण्डटुरयस्मयः अयास्यनामकेन पहर्षिणा खष्त्वासजा आयास्यः अन्यत्पूववन्याख्येयप्‌ इति श्रीमत्प्ायणाचायेविरपिते माधवीये वेदाथेप्रकाशे कृष्णयजुर्वेदीयतैत्ति. रीयत्राह्यणमाष्ये तृतीयकाण्डे नवमप्रपाठक एकादशोऽनुवाकः ११॥

भथ द्वादरोऽनुवाकः `

` एकादशे ररीरहोमाः स्वषटृद्धोपाश्रामिदिताः द्वादशे तदुभयहोममध्य- चेतयश्वस्तोमीयदहोम उच्यते तमिमे विधत्ते अश्वस्य वा जाङ्न्वस्य्‌ मध उदक्रामत्‌ त्दश्स्तोमीय॑ममवव्‌ यद॑शवस्तोमीये यहीतिं स. मेधमवेनमारभते, इति योऽयमश्व आङन्धस्तस्य सेवन्धी मेधः सार उदक्रामत्‌ स॒ सारोऽ-

श्वस्तोमीयनामकं मच्ननातमभवत्‌ अश्वस्य स्तुतियेषु यदक्रन्द इत्यादिषु भिष्वनुवाकेषु श्रयते तेऽनुघ्ाका अश्वस्तोमास्तेषु श्रूयमाणं मन्रजातमश्स्तो-

भयम्‌ तद्धोमेन सारसदितमेषा्मारन्धवान्भषति

तत्र द्रव्यं विधत्ते-- . आन्यन जुहाति मेधां वा जन्यम्‌ मेधोऽ-

तन मेति ानतनक पडतभयेमभका नम 9,०५

क. वर्तिनोऽश् 1.२ क. 'दोमान्विधतते

अप्‌ा[०९अनु ०१२] दकृष्णयजुदीयं तेत्तिरीयत्राह्मणम्‌ १२८६१ .

शस्तोमीयम्‌ मेधंनेवास्मिन्मेधं दधाति, इति दरव्यमत्रयोः सारत्वात्तेनेव सरेण यजमाने सारं संपादयति ` मन्नसंख्यां षिधत्त- षट्‌ [नररत जहाति षटानश्शदक्षर बृहतीं ३) बाहताः पशवः सा पनां मत्रा प्द्यूनव मानया समधयात; इति।

यद्यपि यदक्रन्द इ्याद्यतुवाकेषु, ऋचः पचत्रिशदवा आच्नातास्तथाऽपि क्रमेरलयक्रमीदिलयनेन षटविशत्सख्या प्रणीया अत एव सूत्रकार आद- «‹ ऋैरत्यक्रमीदित्येतां षटत्रिशतम्‌ "' इति ब्रृहतीच्छन्दसोऽक्षराणां षट्‌ निसत्यरुया पएरश्यश्च तेन च्छन्दसा छम्यतवाद्भाहताः। अतः सा सस्या पठुनां माजा प्रमाणम्‌ ततः षट्‌तिशन्मच्रहमेन पञुन्पवान्खयोग्येन ममा णेन समधेयति तासामाहुतीनां न्यूनाधिकरसंख्यानिराकरणेन पृबांक्तां सख्यां परंसति- 1. 1 ^. ॥ि ता यद्रूयषव्‌ कन [चक्वा जहका पश्र मा 1 अक (1 लि ~ ¢ (र नरया व्ययवत षट्‌[नररशत जहत षरट्‌ान्र- श्‌ (कि ] | 1 ह. . दृक्षरा बृहता बाहताः परवः ता पशना मात्रा पशूनेव मात्रया समधयति (२); इति

पयेवद्याख्येयम्‌ इमा नकमिल्यादीनां दिपदामृचां दमं विपत्ते-

अश्वस्तोमीय हा हिपदां जहीति दिप

भोति निनि प्यैग्ठ

पुरुषो हिप्रतिष्ठः। तदनं प्रतिष्ठया समधयतिः इति

रौ पादौ यस्या ऋचः सा द्विपदा तादशीस्तिस्च ऋचो जुहुयात्‌ ता टचः सरकार उदाजहार--““ इमा तुकं भुवना सीषधेमेति द्विपदा अन्ततां हुत्वा" एताथाऽऽरण्यक्राण्डे समाश्नाताः पुरुषस्य पाद्य पितलद्रार्पामव

पादाभ्यां स्थेयण म्रतिष्ठातु शक्यसवाचन यनप्रनि तन हमत प्रातेष्टापयात्‌ १६१

[प (क

१२८२ श्रीमत्सावणाचायेविरवितमाष्यसमेतम्‌-- [इ तृतीयकाण्डे-

© [र

अत्र विचारेण होमयाः पोवाोपयं निधिनाति तदहः अश्वस्तोमीयं प्रः होतव्या हिष- दारे इति अश्वी वा अजंश्वस्तोमीयम्‌ पुरषो हिपदीः अश्वस्तोमीयं हता दिपद्‌ं य॒हीति तस्मादृदहिपाचतुष्पाद्मत्ति जथो हिपद्यव चतुष्पदः प्रतिष्ठापयति, इति।

तत्र हामपावोपयवेषये विचारकाः कस्य होमस्य पषेत्वं यक्तमित्येवं विचा याश्वस्तोमीयस्य परवेवं निशिन्वन्ति तस्याश्वसंबन्धेनान्वरूपत्वात्‌ , द्विप

(4

दानां पुरुषतबन्धन तदरूपत्वादन्वस्तोमीयस्य पू्ेभाविस्वे सति चतष्पाद-

मश्व भाग्य प्रथमतः सपाद द्वपात्पुरषो यङ्क द्विपदानां पथाद्धाविस्वेन द्विपादे पूरुषे चतुष्पदः पशुन्प्रतिष्रापयति

यथाऽश्वस्तामायहामादूध्वं द्विपदाद्येमस्तथा तद्धोमादयप्यर्ध्व श्रीरहोमादि

दाङ वारयितुं निषधति- हिपदा हृता नान्यामुत्तरामाहृति जुहाव यद्‌- न्यामृक्तरामाहति जुहुयात्‌ प्र प्रतिषएठायांश््यवेत हिपद्‌। अन्ततो जंहोति प्रतिष्ठित्यै ( ३), इति वृह यघेयाते स्थापयति प्रच च। इति कृष्णयजुर्वेदीयतैत्तिरीयवाद्यणे ठृतीयाष्टके नवमाध्याये ददरोऽनुवाकः १२॥

द्विपदाहोमादृष्वं खिषटकृदधोमा्परा नान्या काचद्‌ाहुतिहोत्या तस्पादु- पहामानामन्ते दिपदाहूतय एव `

इति श्चीमत्तायणाचार्यविरचिते माधवीये वेदार्थे कष्णयन्रेदीयतैत्तिरीय- नह्मणमाप्व तृतीयकाण्डे नवमप्रपाठङे द्वादशोऽनुवाकः १२

= ~ ¢ न, ^

प्रपा ०९अनु ०१३] कृष्णयजुवेदौयं तेत्तिरीयतव्राह्मणम्‌। ` १२८३.

भथ उयोदशोऽनुवाकः

दादरेऽश्वस्तोमीयहोमोऽभिदितः जयोदशे तु सावित्रमष्टाकपाटं भातनि- पैपतीलयायनुवाकाक्तास्विष्टिषु सवत्सरायष्टानरूपविरेषोऽभिषीयते यदन्त सूत्रकारेण--““ एवमेतानि सावित्रादीनि संवत्सरं कर्माणि क्रियन्ते "” इति तदिदं पिधत्ते-- | प्रजापतिरश्चमेधम॑छनत सोऽस्मास्छ्टोऽप।- मत्‌ यन्ञक्रताभरन्वच्छत्‌ यज्नक्रत- भनच्वावन्द्त्‌ तामएिभेरनपच्छत्‌ | तामेष्टि-

^~ (^

भरन्ववन्दृद्‌ तादशनामशटिखम्‌ यत्सवत्स-

$~.

रामा्मघजते सर्श्वमव्‌ तदुर्विच्छति, इति।

पुरा प्रजापतिरम्वमधस्राधनमश्वप्छजत सषटोऽश्वो परणमीया प्रनापतेरपाक्रामत्‌ तमपक्रान्तमनश्वं यूपवद्धियेत्क्रतुभिः पाप्॒मन्ेषणं कृतवान्‌ ` बन्धनहेतोयृपाद्धीतं तमन्वं युपवद्धिनाऽऽखमत ततः भरजापतिवि चायं यपर- दिताभिरिषटिभिरन्विष्य छ्न्यवान्‌ इष्यत इच्छापवेकं छभ्यत आभिरिती-

,

एनाम सपननम्‌ तस्मादाक्षायाः पवेमेकं सवत्सरं निरन्तरमिषटिभियेजते तेनाश्वमन्विष्य छभते |

तास्विष्टिषु देवतां मर॑सति- साविप्नियों भवन्ति (१) इथं वै सक्ति, यां वा जस्या नश्यति यां निरते अस्यां वाव विन्द्न्ति। नवा इमां कश्चनेयाहुः। तिर्यइनोर््वोऽत्येतुमर्हैतीतिं यत्सवित्रियो भवन्ति सवितृप्रसूत एषैनमिच्छति, इति। तिस्लोऽपीष्टयः सवित्देवताकाः तथा पूवेपरपाठके समान्नातम्‌-

$ 0 _ की

सावित्रपष्टकपाट प्रातानषेपाते। सपत्र प्रसवित्र एकादशकपार मथ्याद््न।

१२८४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्‌-- (तृतीयकाण्डे

सवित्र आसपत्र द्रादशकपाखमपराहे 2: इति तासु यः सविता देवः सोऽयं भूमिस्वरूपः तत्कथमिति तदेवोपपा्यते-- यः कथित्पदाथों भूम्यां नयति पलाय्य दृष्टिगोचरतां प्राति यथ नियते स्वदेश एव निनो भवति अत एव रथ्यादौ सुरक्षितस्तिष्ति तियग्देहो गवादिरूध्यदेहो मनुष्यो वा तत्सवं नष विनं पुनरन्विष्य भृम्यामेव छमते कथिद्पि तियंभि्मां भूमिपत्येतं नाहति कथिदप्य॒ष्वदेदो मनुष्यं इमां भरतिपत्येतुं नाहतीलेवम- भिह्गा आहुः तस्माद्भूमिस्वरूपसवितुदेवताकास्विष्टिषु कृतासु तेन सवित्राऽ- ज्ञात एव सन्नेनमन्वं भूम्यामिच्छति परामोति। पूवैमपाठके विदितसायंध्रतिहोममनूय परशं सति--

इशवरो वा अन्यः प्रमुक्तः परीं परा- वतं गन्तोः यरसायंधृतीर्चहोतिं अश्वस्य यत्य धृस्यं (२); इति।

योऽय सवरसरमाज स्वेच्छासचाराथमत्छष्ोऽश्वः सोऽयं परां परावतप- खनत दूर गन्तु समथः तस्मादिह धरति; स्देलयादिभिः सायंधरृतिभिराह तिभिरश्वः कचिन्नियतो धृतो भवति इष्धेतीश पुनः परशं सति- ^ (~ 36. £ =, 1 पलवाताराटभयजत अश्वमव तद्‌-

@* }

निविच्छति यस्सायधृतीजहोतिं अश्वस्येव यस्यं धवे तस्मात्सायं प्रजाः क्षेम्यां भवन्ति, इति।

याः प्रातरेषटयस्ताभिर्वो छभ्यते याः सा्यैधतयस्ताभिरष्वः कचिद्रक्ष- काणा निवासग्रहे नियतो धृता मवति यस्मादेवं तस्पाह्टोकेऽपि प्रजाः सारय॑- कारु गोमहिषादीन्स्व्रहेषु बद्ध्वा परजाः क्षेम्याः प्षेमयोग्या न्‌ कापि गवा-

¢

द्या गता इत्यव नाद्ता भवान्त २४ पनः प्रश्सात-

(क

यल्ातरीिष्टिभियंजते। अश्वमेव तदन ,

प्रप०९अनु ०१४] ृष्णयजुदीयं तेत्तिरीयत्राह्मणम्‌ १२८५ # 1 1 ५; च्छ[तं तस्माद्वा नव एत, इति। यस्पादश्बन्वेषणा्था इष्टयो दिवा परातःकाटे क्रियन्ते तस्माष्टोकेऽपि

नैषो नष्टस्य गवादेरन्ेष्टा पुरुषो दिवेबान्वेषणा्थं सचरति पनरपि मिलिता प्रशंसति- ५१ £, ॐ, (०५

यस्ातरिष्टिभिर्यजते सायंधृतीयहाति

रात्रास्यामिवेनमनिवच्छतिं अथो अहोरात्रा पामेवास्मे योगक्षेम कर्षयति ( ३); इति

भवन्ति धल्यां एनमन्विच्छल्येकं

दति कृष्णयजवदीयतैत्तिरीयवराह्यणे तुतीयाष्टके नवमाध्याये च्रयोदसोऽन॒वाकः | १३

कारुद्रयेऽनष्ानाद होरात्रयोरन्वेषणसाधनत्वमर्‌ अत एवास्मं यजमानाया- होरा्राभ्यां योगक्षेपकस्पनम्‌ अरब्धस्य राभा योगः छन्धस्य रक्षण क्षमः

© श्व

हृति श्रीमत्सायणाचायंविरचिते माधवीये वदर्थप्रक्राश करष्णयजर्वैदीयतैत्तिरीय ब्रह्मणमाप्ये ततीयकाण्डे नवमप्रपाठके अयोदशोऽनुवाकः १६

भथ चतुर्दशोऽनुवाकः

योदश सेवस्सरादुष्ानमिष्ठीनां विदितम्‌ तासिवषटिषु गानं चतुदेशेऽभि- धीयते तदे तद्विषत्ते- |

अप वा एतस्माच्छरी रार क्रामति ये[ऽश्मे- घेन यजते ब्राह्मणौ षीणागाथिनो गायतः

या वा एतद्रपम्‌ यदीणां त्रिय

मेवासिन्तदध॑तः यदा खठु वै पुरप श्चिय॑मश्नते वीणांऽस्मे वादयते? इति।

नियमं सवीङ्तयतो राज्ञक्रिरकारं राजोपचाराभवेन भ्रीरसमादपगच्छति

१२८६ श्ीमत्सायणाचायेविरचितभाष्यसमेतम्‌ -- [इत॒तीयकाण्डे- क्रतुसमाप्निपयन्तपध्वयरि राजत्वात्‌ } राष्रूमप्यस्मादपगच्छति तदुभयपरि हाराय व।णया गातुं कुशखो द्रा ब्राह्मणां मायेताम्‌ वीणा हि भियः स्वरूपम्‌ तस्माद स्मिन्राज्ञि तां भियमेव संपादयतः। वीणायाः श्रीर्पत्ं खोक मसिद्धम्‌ द्द्रोऽपि यदा भियं भामति तदानीमस्य सुखार्थं गायक वीणा वायते अत्र ब्राह्मणद्रयपन्नं दूषयित्वा द्वितीयगायकं क्षज्चियं विधत्ते- तदः दुभ ब्राह्मणों मायंताम्‌ (३ )। भर्शुकाऽस्मच्छीः स्याद्‌ वै ब्रह्मणे ला रमत इत ब्रह्मणाऽन्यां गायत रान न्य्‌जन्यः ब्रह्म वं ब्राह्मणः क्षन्न राजन्यः। तथा हास्य ब्रह्मणा क्षत्रेण चाभवतः चः परिग्रहाता भवाति, इति।

तज भनावपषय कविद्भिज्ञा ` एवमाहुः ब्राह्यणयोरेव गाने भ्रीर्भष् स्यात्‌ ब्राह्मणां हि तपःस्वाध्यायादां प्रत्तः भियं पाठयित प्षमते। तस्माद्‌क ब्राह्मण इतरा राजन्यश्च गायेत्‌ तत्र॒ बाद्यणो ब्रह्ममन्रात्मकः | राजन्यः कत्रवखात्मकः तथा सति बह्मणो मच्रसामर््येन क्षन्चियः शोरंग चभियनापि भकारेण श्रीः सीडढरता भवति

अय काट विशिषं विधत्त- तदः यदुभौ दिवा गयेताम्‌। अपांसा- द्रष्ट मत्‌ (२)नवंत्राह्मणे राष्ट रमत ₹।त यंदा खदु राजा कामयते अर्थं ।जनाति देवा ब्राह्मणो गायेत्‌ नक्त राजन्यः ब्रह्मणो वं रूपमहं: क्षत्रस्य ` रतिः तथां हस्य ब्हम॑णा क्षत्रेण _ `

गरपा०९्अनु० १४] दृष्णयजेदीयं तैत्तिरीयत्राद्यणम्‌ १२८७ दि * ¢ § _ @ + चामवता रा परण्रहति भवात, इति। तत्र गानविषये केचिदभिज्ञा एवमाहुः ब्राह्मणराजन्यादुभावपि दितरैव यदि गयेतां तदानीं रात्रौ रक्षकाभावाद्रा्मस्मायजमानाद्भर्येत्‌ ततेयमुपपत्तिः हि ब्राह्मणे राष्र्‌ ऋडते कुत एतदिति चेदुच्यते ब्राह्मणे राष्रं पारयति सति यदा राजा रार मरे भूयादिति कामयते तदानीपेव ब्राह्मणं जित्वा तत्सा धीनं करोति अहः प्रथमभाविखात्तत गानकठैतवं ब्राह्मणस्य मुरुयम्‌ अतो बराह्मणस्य योग्य एक एव काटो गानस्य पयौप्न॒ इति दरयो; काटयोर्रभ्यां गातव्यम्‌ तच्रोञ्ञ्वखत्वादभ्रिमभवत्वाच ब्राह्मणस्य रूपमहः अन्धकारादहत- त्वाचोरादिभययुक्तत्वाच रक्षायामधिकृतस्य क्षज्नस्य स्वरूपं रातिः तथा काटद्रये गाने सति मच्रेण वेन चोभयविधेन का्द्रये राष्रं परिगृहीतं भवति 1 दिवसे साविरीषटिसबन्िनः सिषतः परा ब्राह्मणेन गातव्यमर्धं द्रेयति-

हर्यद्दा इययजथा इत्यपच इति ब्राह्मणो गयत इ्टापूतं वे ब्रह्मणस्य (३)। इष्टाप्रतनेवेनर स॒ समर्धयति, इति।

१तिशबष्डाः पकारबाचिनः राजंस्त्वमनेन प्रकरेण ब्राह्मणेभ्यो गोभ- दिरण्यादिके दत्तवानसि अनेन प्रकारेण बवानपेयराजसूयदादश्चा हादिभिरिष्ट- वानासे अनेन प्रकारेण ज्ञाकमूपपायसादीन्यन्ानि ब्राह्मणार्थं पक्तवानसि एतच गातव्यस्यार्थस्योपलक्षणप्‌ ततो ब्राह्मणः स्वोचिताथैपभरतिपादकै्मयेः

५, 9, (०

पदयेथ गायेत्‌ इष्टापुतं शरोतस्माते देषे पत्ये वा ब्राद्मणस्योचिते अत

इृटशगानेन यजमानमिष्टापूतीभ्यां समृद्धं करोति अथ सायंशतिषु दुयमानासु राजन्येन गातव्यमर्थं दशेयति- `. इत्य॑जिना इत्ययुध्यथा इयमुर संद्नाम- मह्निति राजन्य॑ः यद्धं वे राजन्यस्य यदेनेवेन समर्धयति इति। ` अत्रापीतिवरबदाः भकारवाचिनः,। अनेन रकारण पूषुभरतभगीरथयुषि-

१२८८ श्रीपरसायणाचायविरवितमाष्यसमेतम्‌ -- (रतृतीयकाण्डे-

षठिरादिभिः सक्तकमममिः समानस्त्वं शचूञ्जितवानसि अनेन प्रकारेण करि तुरगरथपदातिसमेतः शरचापतोमरकरवारादिधारिभिः शूरभटः परिवृतस्त्व दा्रभिः सह्‌ युद्धं कृतवानसि अनेन प्रकारेण युधिष्ठिरदुष्ष्यन्तादिषन्पहावीं-

[द

रपरुषसहल्लाधिष्ठितमपं सङ्कामं प्राप्य कारमीर मागधं पण्ड्‌ राजान निग तासिमा्रसहायस्त्वं हतवानसि तदेतद्यदभिषयमेव गान राजन्यस्याचतम्‌ अत एव तद्विषयेगेः पश्च राजन्यां गायेत्‌ तथा सल्येन राजान युद्धेन समृद्धं कराति एककस्य गीतित्रयं विधत्ते-- £ 1, ०. -2॥ वा एतस्यतत्‌ इयाः | य[श्वम्‌- ® 1 ®. धन यजत इति ।तिसाजन्या मात तिोऽन्यः ट्रपंपद्यन्ते षडा ऋतवः ऋतनवास्मं कटपयतः ; इति। अश्वमेधयाजिनो राज्स्तत्तहतूचितशजोपचाराभावाहतवाऽङ्प्राः स्वाचि- तभोगसपथो भवन्तीलयभिज्ञा आहुः अतस्तत्समाधानाय द्रयोरेकेक-

स्तस्ला गाथा गायत्‌ तथा सति गाथानां षटूपख्यास्पच्या वचड्प्वृत्रूनस्म यजमानाय सपमरथानङ्कुरत

गयक्रम्पा दसत वधत्त-- ताभ्य सुर्स्थायाम्‌ अनोयुक्ते च॑ रते च॑ ददाति रातायुः पुरुषः शते- द्रः अआगयुष्येवेन्दिे प्रतितिष्ठति, शति गायेतां करामेद्भाह्यणस्यं कस्पयतश्चत्वारि दति कृष्णयजर्वेदीयतैत्तिरीयवबाह्यणे तृतीयाष्टके नवमाध्याये चत॒द्राऽनवाकः १९॥

संस्थायां यथोक्तगानयुक्तपंवरसरानष्रानस्य समाप्री सल्यापनोयक्ते अनपि कके बद्धे दरे गा इते पनरपि गवां शतदयं ताभ्यां ब्राह्मणराज नयाभ्यां दद्यात्‌ पुरुषस्य शतसंबत्सरपरिमितायुर्योगाच्छतसं ख्याकनाडी

परपा०९अनु० १९] ृष्णयनुव्रदीय तेत्तिरीयत्राह्यणम्‌ १२८९

सचारिशतेन्द्ियहत्तियागाचानयागजितसस्या यजपान आय॒षीन्धिमे भरतितिष्ात

इति श्रीमत्सायणाचायविरचिते माधवीये वेदा्थप्रकारो कष्णयजर्वेदीयतैत्तिरी-

य्राह्मणमाप्ये तृतीयकाण्डे नवमप्रपाठके चतुद॑शोऽनुवाकः १४

११५

अथ पञ्चदशोऽनुवाकः !

किमितो भमन)

चतुदश ब्राह्मणराजन्ययोगानयुक्तम्‌ पञ्चदशे त्ववभथविषया होपविरेषा उच्यन्ते तं होमं विषत्ते--

सवषु वा एषु खक्ष म॒रयवोऽन्वायत्ताः। तेभ्यो यदाहुतीन जुहुयात्‌ खोके खोक एनं मृत्यु विन्देत म्रयव्‌ स्वाहा मृत्यवे स्वाहेयं- मिपूर्वमाहतीजहोति खोकाष्टोकास मल्यम- वयजते नन रक्ते रके मृत्यविन्द्ति, इति!

एते लोका जनानां निवासस्थानानि तेषु सर्वैषपि मृलयवो मरणहै- तवो व्याध्यादयाऽन्वायत्ता अनुप्रविरेय स्थिताः तेभ्यो मृत्युभ्य आहुल्यकर- णनाश्वमेधयानिनमेनं तत्तत्स्थाने मृत्युषिन्देत्‌ तस्मात्तत्परिहाराय सवान्मृत्यु- देतूनुदिश्य प्रलयकं मृत्यवे स्वाहैयमुक्रमेणाऽऽदहुतीञहुयात्‌ ताभिराहुतिभि- स्तत्स्थानादेव मत्यं विनाञ्चयति। तत एनं यजमानं कापि स्थाने मरत्य॒ने छभते।

इदानीं गृत्यवे स्वाहेति मन्नस्य वीप्या पूत्रोक्तं बहाहुतिपक्षं निराङस्ये- काटुतिपक्नं विधत्ते

यद्मुष्मं स्वाहाऽमृष्मं स्वाहेति सुहत्सच-

क्षात बह मरस्युमामनं दवति मृत्यव स्वाहेस्येकस्मा एवेक उुहुयद एका वा अमुभ्मिलोके मूरयुः ( 9 ) अशनया

१६३

१२९० श्रीमत्सायणाचार्यविरचितभाष्यस्तमेतम्‌ -- [रेतृतीयकाण्डे- नि क~ | (७) ज्‌ | मरत्य॒रवं तमवामराष्महछकञवद्जत इति।

यदि प्रतिभृत्यहेतुदिदयामुष्मे व्याधिरूपाय मृत्यवे स्वाहाऽमुष्मै दारि रूपाय मरत्यतरे स्वाहेलयेवं होमं कुबणः पुरुषस्तत्तद्विरोषनामाऽऽचक्षीत तदा नीममिनरं ज्द्वरूपं बाधकं मृत्युं बहुविधं संपादयेत्‌ ततां बहाहुतिपक्षं परि त्यज्य मृत्यवे स्वाहेदयेकेनेव मत्रेणेकस्मा एव देवाय मृत्युसामान्यरूपिण एकामेवाऽऽहुति जुहुयात्‌ स्वगेरोके हि मृ्युरेक एव काऽसाविति चेदु स्यते योऽयमर्नया प्रत्युः क्षधात्मको मृत्युः एवेका तु ज्वरादयस्तत्र सन्ति अत एकयाऽऽदुत्या स्गेखोके तमेवाशनयारूपं त्युं विनाशयति

आहूत्यन्तरं विधत्त-- भरणहत्याये खाहेर्यवमृथ आहृतिं ज॒होति भ्रणहव्यामेवाव॑यजते, इति

तरिवेदि बराह्मणः कस्पसहितः स्वशाखाध्यायीं वा गोवा भ्रूणः; तस्य याभिमानिन्ये स्वादुतमिदमस्त॒ अनयाऽऽहुत्या दोषं विनाज्ञयति।

मामाद्ातमान्षषात्- तदाहुः यद्भ्रणहत्याऽपाञ्याऽयं कस्माद्यज्ञेऽपि क्रियत इतिः? इति। तत्र श्रणहलयाविषय चाद्यवाद्न पएवमाद्याहू;ः यद्स्मात्कारणाद्या भ्रूण हृत्या सयमपात्या पृहषस्यापान्नकरणमहात कपोसुष्नाददष पान्न याम्य

क,

सन्तं पुरुषमयोग्यं करोति अथव सति कस्मात्कारणादस्मिन्यज्ञमध्येऽपि तस्या श्रणहत्याया आहुतिः क्रियते। लियं करतु युक्ता कित्वधिकारसि- दये कूष्ाण्डादिहोमवत्कमादवेवाऽऽहुतिः कर्तव्येति चोचम्‌ अत्रोत्तरं दशेयति- £ = ह. [व | अमृत्युवा अन्यो भ्रूणहत्याया इस्याहुः ~ (५ ॥. श्रृणहस्या वाव मृस्युरितिं यद्‌ श्र॑णहस्याये "ऋ ®$ @ 1 स्वाहत्यवभूथ जहृति जुहाति (२)

पपा°स्अनु° १५] इृष्णयस्ुेदीयं तेत्तिरीयत्राह्मणम्‌ _ १२९१

मृत्युमवाऽशहृत्या तर्पयिता परिपाणे

=, ॐ. 1 जञ ® शकक रः

कृत्वा स्रृणन्न भषज केरोति; इति, अत्र शास्राथेरहस्याभिन्ञा एवमाहुः--श्रणहत्याया इतरो यः पापविशेष एतामपेश्ष्य सवोऽप्यमृत्युरेव पापान्तरेणेदशवाधामावात्‌ तस्मादतिषाधक स्वादु भृणहदव मृत्युरिति तेषां वचनम्‌ एवं सत्यवभथाहुतिन्यतिरेकेण तस्य भतीकारो नास्ति तस्मात्कमेमध्येऽप्यवभ्रथे यथेतामाहुति जुहुयात्त-

दाचापनया-ऽडइूलया पत्युदवतामव त्प्ा इत्वा यजमान पारेपाण सवतः पत्र कृत्वा चरूुणत्र ब्रुगहलयारूपाय पाप्मन भेषजं शमन कराति

इदानी कमुतिकन्यायेन तामाहुति परंसति- "= ® ग, 1 एता- हव यप्डञ जद्न्यवः। उण = 1, ~ क, (+ 1 केर हत्याय व्रायाच्वत्ति विहाचकर्‌ या |) 8, श. | [स्थाए प्रजा ब्रह्मपरं हन्तं _&, | =+ = 1 सवर्म्‌ तस्म भवज्‌ कराते इति। उदकमात्मन उच्छतीत्यदन्युजेटमाजाहारः कथित्तपस्वी मनिस्तस्य पुत्र ओंदन्यवः तस्य युण्डिभ इति नामधेयम्‌ चाश्वमेधावभृथमन्तरेण केवरापप्येतामाहूति श्रूणहत्यायाः प्रायधित्तं मन्यते तिष्तु मुण्डिभो वर्य त्वेवं मन्यामहे अस्याश्वमेधयानिनः प्रजायां पु्रश्रदयादिरूपायापपि यः कशिद्राद्यणं हन्ति तस्मे सर्वस्मै बह्मवधदोषायेमामाहुतिं मेषनं करोति किय वक्तव्यमवभयेऽनुष्रीयमानेऽश्मेधयाजिनो श्चणहत्यां नाशयतीति तृतीयामाहुति विधत्ते--

ज॒म्बकाय स्वाहे्यवभुथ उत्तमामाहति ज्रहोति वर्णो रुम्बकः अन्तत एव वरणमवेयजते इति। `

ज्ञम्बकरब्दस्य वरुणवाचित्वात्तदयोत्तमाहुतिदामन कमोन्ते वरूणमव्‌ भिनाशयति अतो बाधकविनाश्ेन सवपिद्रवपरिदारः

१२९२ थीमत्सायणाचायेविरचितभाष्यसमेतम्‌-- [तृतीयकाण्डे होमाधारं विधत्ते- सरतेवििषस्यं शस्यं पिङ्ाक्षस्यं मूर्ध नयंहीति एतद्रे कणस्य रूपम्‌ र्पर्णव वरूममर्वयजतं ( ); इति। के मत्युजंहोतिं मूधन्नुहोति द्भ च॑॥

इति कृष्णयजुरवेदीयतेत्तिरीयव्राह्मणे त॒तीयाष्टके नवमाध्याये पञ्चद्‌शाऽनुवाकः १५

खत; केशरदहितमस्तकोपेतः विष्ठिषः स्वेदनशीकशरीरो विष्ठिनदेहे वा शुक्छ; श्री पिङ्गाक्षः पिङ्गखवणाक्षिय॒क्तः तस्य रेरस्यतामाहुतिं जुहुयात्‌ एतत्लर्लयादेयुक्त शर।रं वरुणस्य वारकस्य पापस्य रूपमतस्तद-

[चतनव्‌ सपण वहम पापरूपपरचयजतं विनाश्यते

$ (५, ऋ,

इति श्रीमत्रायणाचायविरचिते माधवीये वेदार्थग्रकारो कष्णयनुवेदीयकतत्तिरीय- ब्रह्मणमाष्ये तृतीयकाण्डे नवमप्रपाठके पञ्चदशोऽनुवाकः १९

अथ षोडशोऽनुवाकः

अनिति नजन

पश्चदशेऽवथरथहोपषिशेषा उक्ताः षोडश उपाकरणमच्रव्याख्यानादयोऽ- भिधीयन्ते यदुक्तं सूत्रकारेण--“ नमो राज्ञे नमो वरुणायेति वेतसश्ाख

ऽन्वतूपरगोपृगानभ्निष्ठ उपाकरोति "' इति तस्य मच्रस्य प्रथमभागं व्याचष्-

वारुणो वा अश्वः तं देवत॑या व्यर्धयति यत्राजाप्त्यं करोति नमी राज्ञे नमो वरुणायत्याह वारुणो वा अश्वः स्वयेवेनं देवतया सर्मर्धयति , इति।

५७१

१.क. विह्किननाङगी } .

हि ("फ $

पपा०स्अनु ०१६] दृष्णयलुर्वदीयं तंत्तिरीयत्राह्मणम्‌ 1 १२९३

अश्वस्याग्योनित्वाद्ररुणस्य चापापतित्वादयमन्वो वारुणः ययनं भाना- पलं कुयात्तदा तमश्वं वरुणदेवतया वियोजयेत्‌ तत्परिहाराथेयुपाकरणकाछे वरुणस्य नमस्कारे कृते सति स्वय॑व वरूणदेवतया तमश्वं समृद्धं करोति दवितीयभागस्य तात्पयं दरयति-- नमोऽशवाय नमं; प्रजापतय इर्याह प्राजापयो 1 ०, | 1 £ ` (~ कि वा स्वः स्वयूकने द्वतय्‌ समर्धयातः इति अश्वस्य मनापत्यक्िजन्यत्वेन प्राजापलयत्वादश्वप्रजापत्योसेमस्कारे एते सत्येनमन्वं स्वकययंव देवतया समरदं करोति तृतीयभागे व्याच नमोऽधिपत्तय इत्याह (१)। धर्मो @~ | #. |. र. वा ञा्वपक्तः वममवावरन्व्‌ ; इति!

धर्माभिमानी देव एवानुष्ठानस्याधिपतिरिति इत्वा तन्नमस्कारेण धर्ममेव प्रामोति चतुथभागं व्याच्ै-- अधिपतिरस्यधिपतिं मा द्वेधिष- [तरह प्रजनन भय्ामत्पाह भाष

पतिमेवेन समानानीं करोति, इति

हेऽश्व समनुष्ठानस्याधिपतिरसि, अतो मामधिपति कुर तलससादादहं प्रजानामधिपतिभयासम्‌ एतत्पाठेन समानानां मध्ये यजमानमधिपति करोति। पश्चमभागं व्याच्े-

मा वाह मवि यहव्याह

आदिषमकवतामद्ास्तः इति।

मामस्पिन्कमणि स्थापय मथि चेतः्फटं वा हेऽग्व स्थापय अनन मत्रभा- मपाठन कमतत्फलसिदद्धिरूपापारिषमेव प्राथयत्‌ |

| ^

१क्‌. ख. “श्वं स्वेयेव वस्‌

१२९४ श्रीमत्सायणाचायेविरचितभाष्यसमेतम्‌-- (तृतीयकाण्ड

नमो राज्ञ इलनुवाकस्य शेषे समान्नातानां त्रयाणां मच्नाणां विनियागं दशयति-

उपाङृताय स्वाहेद्युपा$ते जुहोति जार्ब्पाय स्वाहेति निथुक्ते जुहोति हताय स्वाहेतिं हृते जहति

एषां रोकन।मभि्जियं (र), इति! उप्ते देवतायै संकारिपते नियुक्ते युपे बद्धे हृते बहो क्षिपे मत्रा- णामपि एवाथः होमत्रयेण छोकत्रयजयो भवति यदुक्तं सूत्रकारण-"आम्रेय एेन्द्राभ्च आबणिनस्ते विशाखयूप आलभ्यन्ते" इति, तदेतद्विधत्ते- 1 परवा एष एभ्यो रोकेभय॑श्यवते येऽ > र| (व 1: (ह मेधेन यजते अगेयमेरा्रमांधि- (शाक ® 1 न्ट, नप्‌ तान्पद्यूनाडङ्मत्‌ प्राताषरत्य? इति। अश्वमेधयाजिनो बहपराधसंमवाघ्लोकजयासरच्युति; स्यात्‌ तन्निषार- णाथम्नेयादिपद्ुज्रयालम्मे सति प्रतिष्टितिर्भवति आग्रेयं प्रश॑सति- | 1 ®. किष £, यदृग्रेयो भव॑ति अग्निः सवीं देवताः देवतां एवावरुन्धे, इति ` ते देवा अग्नौ तनूः संन्यधत्ेयुक्तसादभनिः समैदेवतातलकः तस्मादमे- यन सवेदेवताः परामोति एन्द्रं परंसति- | ब्रह्म वा गमिः क्षत्रमिनद्रः येदनद्राग्रो भर्वति ( २) ब्रह्मक्षत्रे एवावरुन्धे, इति अगवराह्मणजात्यमिमानिताद्राह्यणरूपतवम्‌ इन्द्रस्य पक्षत्रियनाल- ` भिमानितान्नरूपत्वम्‌ तस्मदिनद्ररन जातिदयं स्वाधीनं कसोति

न)

प्पा०९अनु ०१६] दृष्णयसुर्वदीय तेत्तिरीयत्राह्मणम्‌ १२९५ आशिनं प्रशंसति- यदांशविनो मवति आशिषामववरुद्भ्ये, इति आकिषां पराथनीयानां फलानाम्‌ पशनां ततव परशसति- रथों भवन्ति अयं इमे रोकाः एष्वेव रोकेषु प्रतितिष्ठति इति यदक्तं स॒त्रकारेण-""तेषां पश्प्राडाशशानापग्रयेऽर्हामचेऽषएाकषालट इति दृश हविषं मृगारेष्टिमनुनिवेपति समानं तु स्विष्ङृदिडापरनेमेन्वे परथमस्य भषे-

तस इति यथारिङ्गं याञ्यानुबाक्या भवन्ति इति। तत्र सपतमकाण्टोक्तामे- कामिष्टिं विधत्ते-

अग्मयैऽश्टोमुचेऽशकंपारु इति दशंहविष- मिष्टं निवपति दशाक्षरा विराट्‌ अँ विराट विराजेवात्रायय॒मर्वरन्धे, इति ` अग्रयेऽश्होुच इत्येतस्मिन्नेवानुबाके दशापि हवीष्याश्नातानि चतुथे- काण्डस्यानुवाकाक्ता याञ्यानुवाक्या वत्त ञगयेमन्वे प्रथमस्य प्रच॑तप्न इति याज्यानु-

वाक्या मवन्ति सवस्वाय (2); इति॥ अधिपतय इत्यांहामिनित्या देनद्रमनो मवति रन्ध एकः इति छृष्णयजुर्वेदीयतैत्तिरीयनाह्मणे तृतीयाष्टके नवमाध्याये घोडदरोऽनवाकः १६ सवेत्वपपेक्षितफर्पाष्करयम्‌

इति श्रीमत्सायणाचायविरचिते माधवीये वेदाथप्रकार कष्णयजर्वेदीयतेत्तिरीय- ्ाह्मणमाप्ये तृतीयकाण्डे नवमप्रपाठके षोडशोऽनुवाकः १६९

१२९६ भ्रीमरायणाचायविरेचितमभाष्यसमेतम्‌-- [रततीयकाण्डे-

अथ स्प्तदशाङनुवाकः

षोडशे नमो राज्ञ इत्यादिमच्रव्याख्यानं केचिद्धोमपथिष्टिविरशेषाश्ाभि- हिताः सप्रदशेऽश्वस्य रोगादिनिमित्तं भायधित्तमाभिधीयते तत्र॒ रोगदोष- परिदारायेष्टि्ियं विधत्त- यदयशवमुपतपहिन्देत आगयमटकंपारं निव ०९ वी 1 पत्‌ स्‌[म्य चरम्‌ सारवनम्टकषाहम्‌, इति। उपतपत्संतापकरा रोगविशेषः तास्विष्टिष्वम्ेयं परशसति- 1 ?\। यटाय्या भवात जाप्ः सवा इवताः।

~ क~ क्न्य

देवताभिरेवेनें भिषज्यति ; इति। ए्नमभवं [भषञ्यलयरागण करात्‌ सस्य प्रशस्त यतसोम्यो भव॑ति सोमो वा ओष॑ धीना राजा याम्यं एवैने विन्द्‌ (१) तामरवन भिषज्यति, इति।

याभ्य एवाषधीभ्याो मक्षिताभ्यो वंषम्यं पराप्नाभ्य एनमन्वं रोगो भते | षु ¢ (~ | {^ 0 र, = (~ सोमाधीनत्वादोषधीनां स।म्ययागेऽनुष्टिते सति ताभिरेबौषधिभिरेनमन्वम रागं करोति | सावित्र प्रशसति- यत्ताित्रा भर्वत्तिं सक्तु

घत एवन वच्यात्‌; इति। सवित्राऽनुत्तातत्वािकिरसा सम्यक्स॑पदयते ! अग्रेसामसवितदेवताः सप्रहाकारेण प्रञ्च॑सति-

एताभश्वन देवताभिभिषञ्यति। अगदो हैव भवति, इति।

कभ +

` प्रपा०द्अतु० १७] दृष्णयजुरवदीयं तैत्तिरीयत्राह्मणम्‌ अम्ादिभििकिरितोऽ धः स्था रोगरहित एव भवति अथाश्वस्य तव्दोषनिमित्तं प्रायथित्तं विधत्ते- पौष्णं चरं निवपेत्‌ यदिं छोणः स्यात्‌ पूषा वें छण्यंस्य मिषक्‌ एवैनं भिषज्यति अश्ोणो हेव भ॑वाति (२), इति

छोणो दुषटत्वङ्‌ ण्यस्य स्वग्दोषस्य चिकित्सकः पषा अतः पौष्ण- रुणा पूषेव चिकित्सां करोति

उपद्रवकारिद्‌वताविशेषग्रहीतते सति भायधित्तं विधत्ते रोर चरं निष्पत्‌ यदि महती देवतांऽभि- मन्येत एतदेवयो वा अश्वैः स्वयैवैनं देव- तया भिषज्यति जगदो हेव भ॑वति, इति। महतीं देवता रुद्रः पररूनापथिपतिः तसिन्पदुष्यभिमन्यमाने सति ज्वरा ष्द्ना पशुः पाञ्यतें अश्वस्य पञुत्वेन रुद्रदेवत्यत्वाद्रोद्रयागेऽनषठिते

स्वकययंव देवतया चिकित्सितल्ादरोगरदितो भवति निवास्रस्थानप्राप्त्यभावे परायश्चित्तं विधत्ते

वैशानरं दादृयकपां निषपेन्मृगासखरे

यदि नाऽऽगच्छेत्‌ इयं वा जरनिव्वा-

नरः इयमेवेन॑मर्चिभ्यां परिरोधमा-

नयति हैव सुयमहंगंच्छतिः इति मृगस्याश्वस्याऽऽखरः सुत्येऽहनि निवासस्थानं तत्राऽऽगपनाभावे वैश्वा- नरेष्टि कुयात्‌ इयमेव पृथिवीं विश्वमनुष्पदहितक्रायभिस्तप्मादियमेवाभिरूपा

सती स्रकीयाभ्यापिभ्यां परितो रूदध्वा निवासस्थानमानयति तताऽग्वः सुत्यमहः प्रत्यागच्छत्येव

१२९५७

क्‌, दपि प्राः १६६३

0 (>

१२९८ श्रीपत्साखणाचायेविरचितभाष्यसमेतप्रू-- [रततीयकाण्डे- वडवादिध्यानेऽश्वेन कते सति परायधित्तं विधत्त-- य्चधीयात्‌ ( ३) अग्रयेऽर्टोमुचेऽष्टाक- पारः सोयं पयः। वायव्यं जाज्यभागः, इति आञ्यमेव भागो भजनीयं हविः = तत्र प्रथमं हविः पररंसति-- यज॑मानो वा जशव॑ः। अर्टसा वा एष ग्रहीतः। यस्याशो मेधाय प्रोक्षित ऽभ्येति यर्द्टो- युच्‌ नववरपात्त जरहसर एव तन मुच्यत; इति।

अयमन्वः प्राधान्याद्यजमानस्वरूपः तथा साति यस्य यजमानस्याश्वौ यज्ञां पोक्षितः सन्नध्येति वडवां गदेभीं वा स्मरेत्‌ तच्च स्मरणं तणखाचा दिप्राप्नावोदासीन्यादिनाऽनुमातव्यम्‌ तदानीमेषोऽश्वः पाप्मना गररीतो भवति तेनांहोपुग्यागेनायमन्वः पापान्पुक्तो भवति द्वितीयं हविः प्रसति- | | 1, =. यजमानाकवा अश्वः रतसा कवा षष

युभ्यते ( ¢ ) यस्याश्रो मेधाय प्रक्षि तोऽध्येति सोय रेतः यत्सौ्य पयो

भवति रेतसेवेनश् सम॑र्धयति, इति!

सूयस्य रेतःस्वामित्वात्सोययागेन वड कादेध्यानप्रयक्तरेताचियोगः समा- हितो भवति

, ततीय हविः प्रशंसति- भजमाना कवा अश्वः | ममेव 2 यस्याश्रा मधय प्रोक्षितोऽध्येति

| १क., नेनाश्वन दह्र |

_ = (र

प्पा०९अनु ०१८] कृष्णयनुर्वदीयं तेत्तिरीयत्राद्यणम्‌ | १२९९ वायव्या गभीः यद्यन्यं जज्य॑भागौ भव॑ति गभरेनर समर्धयति, इति।

वायुपरेरितस्य श्षारीरस्य रेतसो गभारशये पतने सति गभींभावाहर्मा

वायव्याः अतो पायव्ययागेन बडवाध्यानप्रयुक्तो गर्भ्ियोगो भविष्यति

एतदनुवाकाक्तां प्रायधित्ति निगपयति- अथो यस्येपाऽमेधे प्रायंित्तिः क्रियते इष्टा वसीयान्भवति ( ९4 ) इति॥

रवेन स्थेति द्वे च॑

क्य

(^

विन्द॑ल्य्छणो हैव भ॑वल्यधीयार्दध्यते

(५.

दति कृष्णयनुर्बदीयतैत्तिरीयबाह्यणे तृरततीयाष्ट के नवमाध्याये सप्तदशोऽनुवाकः १७

. यस्य यजपानस्याश्मधयाम यथाक्तानायत्त पायावत्तमनुष्ायत यजः मानाञज्वपधनष्राञऽतिञ्चयन पनवान्भचात

इति श्रीमत्सायणाचायविरचिते माधवीये वेदाथप्रकाञचे कष्णयलुर्वदीयतेत्ति- रीयब्राह्मणमाष्ये तृतीयकाण्डे नवमप्रपाठके सप्तदशोऽनुवाकः १७

| सप्रदशे अ्वरोगादिभायचित्ुक्त्‌ अष्टादशे बह्मोदना उच्यन्ते तत्र

शाखान्तरगतं बरह्मोदनेष्वोविकद्मनुवदति-- तदाहुः दादश ब्रह्मोद्नान्त्सरस्थिते निषपेत्‌ दादशमिर्वै्टिमियजेतेति, इति

तत्रा्मेधविषये शाखान्तरानसारिण एवमाहुः अश्वमेधे स<स्थिते

~ ७4 ¢

समाप्ते सति स्वयं गरवा द्वादश ब्रह्मद नान्वा निर्वपेत्‌। इष्टिमिवाऽअगरेया्टाक- पाररूपाभिद्रादशमियजतेति ` ^

१३०० श्रीमर्सायणाचायविरवितमाष्यसमेतम्‌-- [इततीयकाण्डे-

तब्ेष्टिपक्षं दषयति- षि कि कीन,

यदि्िमिर्यजेत उपनामंक शनं य्न स्थाद्‌ पापोायार्स्व स्यति जप्रानिं

वा एतस्य शन्दारप् इनानः

तानि के एतावदाश्चु एनः प्रयुञ्चीतेतिं

9

सवा वें सरस्थिते यत्ने वागाप्यते। (१)। साऽस्ता भेवति यातयांन्नी कूरीकृतेव हि अवयरष्कृता सा पुनः प्रयुज्येयहः, इति।

~

यद्ययामाष्टामियजत तदान सफणो यज्ञ एनं यजमानं परत्यपनामक उपन- मनाः स्यात्‌ यज्ञफलमस्य संपद्यत एव करं त्वसौ पापतरो भवति, इते चेत्तदुच्यते या यजमान इषटवानेतस्य च्छन्दांसि मन्रगतान्याप्रान्यु- पयुक्तानि। एव सते तानि च्छन्दांसि पुनरप्येताबदाश्वल्यन्तशीघं को नाम परयोकुमदेति ह्युपकतीगि च्छन्दा स्यलन्तपयासं प्रापयितुं योग्यानि किख केवर छन्दास्यवापयुक्तानि किं तु यङ्ञे समापने सति सर्वाऽपि वागाप्यते छृतनयाजना वतते सा तथा कृतप्रयोजना सती यातयाम्नी गतसारा भवात एवं सति पनः प्रयुज्यमानाऽरुष्टृता पिषठपेषणस्यानीयेन पनः प्रयो- गेण बाधिता कूरौहृतेव हिंसकस्वमावतां नीतैव भवति हि तस्मात्सा वाङ्न पनः भयाक्तव्यल्येवं रहस्याभिङ्ञा आहुः

गाखान्तरपक्न दूषयित्वा स्वपक्षं विधत्त- दाद्शेव व्रहमोद्नान्सस्थिते निशेव

मरनापतिवां जोद्नः यज्ञः प्रना- पतिः उपनामुक एनं यज्ञो

भेवति। पापीयान्भवति, इति।

भपा०९अतु° १९] कृष्णयजुर्वेदीय तैत्तिरीयग्राह्मणम्‌! १३०१

अश्वमेधे समाप्रे सति द्वादश ब्रद्मोदनानेव निर्वपेन्न विष्टिभिर्यजेत्‌

ब्ह्मादनविधिश्ाऽऽधानप्रकरण प्रपञ्चितः ओदनस्य यज्ञस्य प्रजापतिकार्थ. त्वेन प्रजापातिरूपत्वादेकत्वे सद्योदननितापिनेनं यजमानं भ्रति यन्न उपनापरक उपनमनशांखा भवाते छन्दसां वाचश्च पुपर क्तपुनःप्रयोगदोषाभावादयं यन. पानः पापतरो भवति |

संख्यां परशेसति- दादश भवन्ति दादश मापः संव- ररः संवरसर्‌ एव प्रतितिष्ठति, इति आप्यते संवत्सर एकं इति कृष्णयञुर्वेदीयतेत्तिरीयबाहयणे तुतीयाष्टके नवमाध्यायेऽ- ्टादशोऽनुवाकः १८

स्पष्टोऽथेः इति श्रीमत्ायणाचायंविरचिते माधवीये वेदाथप्रका्चे कृष्णयजर्वेदीयतेत्तिरीय-

(भे

ब्राह्मणमाप्ये तृतीयकाण्डे नवमप्रपाठकेऽष्टादशोऽनुवाकः १८

अयैकोन्िशोऽनुवाकः

धमरनन

अष्टादशे ब्रह्मौदना अभिरहिताः एकोनविंशे बिभुत्वादिभिद्रदक्षभिगेगे- रण्वमेधः प्रशस्यते तत्र प्रथमं गणमाह- £\। णले एष विभ्रनम यन्नः सवद्हवे तत्र विश्च भ॑वति यत्तेन यज्ञन यर्जन्ते, इति विविधानां भ्रेयसां भावयिता विभः यस्मिन्देश एतेन यज्ञन यजन्ते तस्मिन्देशे सवं गवादिकं विथु पिविधश्रेयोभावयित्‌ भवति दवितीयं गुणमाह-- `

एष वे प्रमूनामं यज्ञः सर्वेः

प्रु भवति यतेतेनं यज्ञेन

वेत्रं ति।

हि न्ते, इति

६३०२ श्रीमत्सायणाचायविरचित्तमाष्यसमेतम्‌-- [रत्तीयकाण्डे-

भरकरदेण भ्रेयोभावयिता भरुः अन्यत्पूवेवत्‌ तृतीयं गुणमाह-- एष वा ऊजैसवात्नामं यज्ञः सवैर वै ततरो

जंस्वदवति यत्रैतेन यज्ञेन यजन्ते, इति उजेस्वानन्नवान्‌ चतुथमाद -

+ न्द एष्‌ वे पयंस्वा्नामं यन्नः सवैर हवेतत्र परयसद्रवति यत्रैतेन यज्ञेन यजन्ते, इति।

पयस्वानक्षीरादिरसख वान्‌ पश्चममाह- एष वे विधृती नामं यन्नः सवैर वे तत्र

कभ, आ, ७५

विधृतो विशेषेण धरतो नियतफल इत्यथः षष्टमाह-

एष वे व्यातौ नामं यन्नः स॑र वैतव्र

#)

ग्याषहत्त; फलाधक्यनतरयज्नविखक्षणः |

सप्तममाह- एष वे प्रतिंष्टितो नाम॑ यन्नः सवर वैतत प्रतिष्तं भवति (२) यत्रैतेन यत्नेन यजन्त) इति प्रतिष्टितश्राश्चस्यरदिितः | अषए्ममाह-- एष वं तेजसी नाम॑ यन्नः सदह वै ततर

` प्रपा०<्अनु०१९] कृष्णयज्ुवेदीयं तेत्तिरौयत्राह्यणम्‌ २३०३

तेनसखी ख्यातिमान्‌ नवममाह-

एष वे ब्रह्यवर्चैपी नाम॑ यन्नः आह. वै त्र ब्राह्मणो ब्रह्यवचसी जायते

य्रेतेनं यज्ञेन यजन्ते, इति। बरह्मषर्सी मत्रपयुक्ततेजोयुक्तः ब्राह्मणोऽपि तत्र देशे तथाविध एवाऽऽ- जायते खड दशममाद- एष्‌ वा अतिव्याधा नाप अज्ञः वे तत्र॑ राजन्योंऽतिव्याधी ` जयतं यनत्रतन यज्ञन यजन्त; इति ` अतिक्षयेन पापं वद्धं शीटं यस्य सोऽयपतिव्याधीं तास्मन्द्‌श्चं क्षज्ज- योऽपि सत्रमतिक्षयेन वेद्ध समथे आजायते खट्‌ | | एकादशमाह-- एष द्प्ि नम

| मनुष्यां मवन्ति यत्रैतेन यज्ञेन यजन्ते? इति। `

दीघां दीषधफटयुक्तः दादश्षमाद- एष वदरा नाम यज्ञः कल्पत

पय॑स्वात्नामं यज्ञः प्रति्ठितं भवत्यतिभ्याधी जायते यत्रेतेनं यज्ञेन यजन्ते षट्‌ च॑

१क. श्स्वी रक्तिमा} २क. घकारयु

१३०४ भरीमत्सायणाचार्यतिरचितमाष्यसमेतम्‌-- [रेतुतीयकाण्डे- एष वे विभू प्रभूरूनेषवान्पय॑स्वानििधुतो व्याततः प्रतिं्ितसतेनखवी व्र॑हयवर्चप्य॑ति- |

गी

भू. व्याधी दीधः प्ता दवादश इति कृष्णयजर्वेदीयतेत्तिरीयनाद्यणे तृतीयाष्टके नघमाध्याय

एक नावराऽनवाकः ऽ९॥

कपः सवेसाधनसंपन्नः योगसहितः क्षपो योगमनेमः। कर्पते सैष ते। एतेद्ादशमिगुगद्रोदशबद्यादनस्तुतिद्राराऽश्वमेधः पर्स्तः | इति श्रीमत्सायणाचार्यत्रिरचिते माधवीमे वेदाथप्रक्ारो कृष्णवनुरवेदीयतैत्तिरी यत्राह्मणमाष्ये तृतीयकाण्डे नवमप्रपाठक्र एकोनविंशोऽनुवाकः १९

अथ बविंशोऽनवाकः

|

एकोनर्विते विभत्वादिगुगेयेज्गस्य भशं साऽभिहिता वशेऽस्य सज्ञपन- प्रकारोऽभिधीयते यदुक्तं सूत्रकारेण--““ वडवा पररीषी चाजः प्ररे नीयतऽश्वस्य पेतसशाखायां ताप्यं कृच्यधीतरास्तं दिरण्यकरलिप चाऽऽस्तीये सावणं स्क्पपुपरिष्टत्छत्रा तस्मिन्नवतूपरगोमृगान्िघ्रन्ति पक्षश्ाखासित- रान्‌ `" .इति तत्र तार्प्यं विधत्ते--

ताप्वणारवर सर्ञपषान्त यन्ना £ हि £ ^~ ताप्यम्‌ यज्ञनविन्‌र समधयान्तः इति ताप्यमिति ध्रनाक्तस्य कम्बस्य नापघेयम्‌। तेनाव संज्ञपयन्ति मारयन्ति! ` भरषानसाधनस्वात्ताप्यंस्य यज्ञत्वम्‌ अतो यज्ञेनेवाश्वं सम्रदधं करोति पितृमेधे प्रयोज्यं साम विधत्ते-

यामेन साना प्रस्तो ताऽनूपापिष्ठते यमोकरमेवेनं गमयति, इति।. यमसवान्ध साप याम सापः पित्पधे प्रयाज्यते। तना प्रस्ताता सङ्घ

(7). ५, ५५५

भ्यमान परञ्ुपरनु सपाप स्थलापस्थान कयात्‌ तनाशच्स्य यपलाक्रपाप्ः चमपटं विधत्त -- `

व्यच कृत््यधावासरं चाश्वर संन्नपयन्ति। एतं

= प्रपा०<्अनु०२०] ृष्णयज्र्दीयं तेत्तिरीयव्राह्मणम्‌ १३०५९

पद्यनाः स्प र्ण पञ्चूनवषहन्ध, इति।

ताप्यं प्रथममास्ताय तस्मिन्कृर्यधवासं चमेमयमाच्छदनपटमास्तीर्‌ तास्पन्सज्नपर्यत्‌ चमणः पञुकायतन पशरूपल्वात्पञ्चप्राप्निः `

इत्यधीवासस्यापरि सुवणखचितां शय्यां विधत्ते- हिरण्यकशिपु भवति तेजपोऽवरदध्यै (१), इति हिरण्यस्य तेजस्ित्वात्तजःपराधिः राय्याया उपरि सुव्रणेफलकं विधत्ते- स्वमा भवात पउमस्य करस्पानस्पा््य, इति।

₹ई्कपस्य स्ल्यातश्यात्स्रमः प्रकाशता मवति) तदुप्य॑स्यापनं विधत्ते-

अनश्वो भवति प्रजा्पतेराप्यं, इति। स्पष्टम्‌ | ताप्यदीन्पश्सति- अस्य पे ोकस्यं रूपं तार्प्यम्‌ अन्तरिक्षस्य कृत्यधीवासः दिवो हिरण्यकशिषु आदित्यस्यं रुक्मः प्रजापतेरश्वः इममेव लोकं तार्प्यै-

णाऽभप्राति अन्तरिक्षं कृत्यधीवापेनं दिवि

दिरण्यकशिषुना अद्य स्कमेणं अश्वेनेव मेध्येन प्रजापतेः सायुज्य सोकतमाप्रोति, इति ताप्यादनापश्वान्तानायुपयधाोभावसाम्यन मूखाकादेरूपतवे सात यजमा

नस्य तेन तेन ताप्यांदिना तत्तदुखोकादिपापनिमेवति सायुज्यं सहैकत्र वासः सलोकतां समानलोकस्वामित्वम्‌

क, "कगापि |

१३०६ श्रीमत्सायगाचार्यविरचित भाष्यसमेतम्‌-- [तृतीयकाण्ड

क्रतुषएानवेदने प्रशचसति- एतापतमेव देवांना सायुज्यम्‌ सा्टितांः समानरोकरतामाप्रोति येऽश्- मेषेन यज्ते च॑नमेवं वेद॑ः इति। | अव॑रुद्ध्या आभ्रोत्यष्टो च॑

इति कृष्णयजर्वेदीयतेत्तिरीयबराह्मणे तुतीयाष्टके नवमाध्याये

विंशोऽनुवाकः ॥} २० तसाटितां समानैश्व्ययुक्तत्वम्‌ स्पष्टमन्यत्‌

इति श्रीमत्ायणाचायविरचिते माधवीये वेदाथेप्रकाशे कृष्णयनर्वदरीयतेत्तिरीय- ब्राह्मणभाप्ये तृतीयकाण्डे नवमप्रपाठकं विंशोऽनुवाकः २०

अथेकविंश्ञोऽनुवाकः

विरेऽश्वस्य संज्गपनमुक्तम्‌ एकविशे तत्तरवेद्यपवापोऽभिधीयते तत्राऽऽदौ

तावद्भहुविधनामानवचननाश्वः स्तूयत प्रथम सवसति नाग्ना लषेचन द्श्यत-

जदियाश्वाङ्िरसश्च सुवभं रोकेऽस्पथन्त तेऽङ्गिरस आदियेभ्यंः अमुपादिप्यमश्वः मूतं दक्षिणामनयन्‌ तेऽ्ुवन्‌ यं नोऽनेष्ट वये।ऽमदितिं तस्मादृश्वर सव- ययाहवयन्ति तस्मांयज्ञे वरो दीयते, इति!

पुरा कदाचदादलया गणद षता अङ्रसा पहषयश्च स्वगखाक निमित्तः कृत्य सधा तवन्तः तदानी प्रथमत आददः स्वगे पप्र सति तेऽङ्गिरस; स्वगासद्यथं तभ्य जाद्‌लभ्यः काचदाल्षणामनयन्‌ काऽसां दक्षिणेति साच्यतं याञयमाद्‌त्यां जगलमकारयन्नस्मामिदस्यते एवाङ्धिरसां प्राथ-

मि ५1 ¢ _

प्रपा०९.अनु ०२१] कृष्णयजुवद्‌ायं तेत्तिरौयत्राह्यणम्‌ १३०७

नया शेतोऽन्वोऽभवत्‌ तम्रष्वपितरेभ्यः सर्वेभ्यो द्रादश्भ्यो दक्षिणात्वेन नीत- वन्तः तानङ्गिरसः प्रति आदित्या अ्रुबन्देऽङ्खिरसो यूयं यमश्वं नोऽस्मा-

~

नप्रत्यनेष नीतवन्तः सोऽन्वयो वये; श्रष्ठीऽभूदिति यस्मादादिरपैर्वो बयं- नाश्ना व्यवहूतस्वस्माछोकेऽपि सारयथिनः समीर्च।नमश्वमुपरछालनाथं हस्तेन रपृशन्तो दे सवय॑लसनेन नाश्ना व्यवहरन्ति वथः शरष्ठगुणेः सहितः सवयः स्मादङ्गिरोभिदत्तः रष्ठाऽमृत्तस्मात्सवीसमन्नपि यज्ञे वरः शष्ठ; पदाथा दक्षि णात्वेन दीयते अश्वनामनिवेचनं दशेयत्ि- . 1 ^~. यएप्रजपितराडन्वा शवा भवत्‌ 1 तस्माद्रा नाम ; इति।

प्रजापतिः स्वयमेव कदाचिदश्वजातिध्रेत्वा देषरारब्यः सन्नश्वा व्याप ऽभवत्‌ यद्यस्मादेवं तस्माद्‌ श्चते व्याम्रातीति ग्युत्पत्याऽ्वनाम संपन्नम्‌ अवेनामनिवेचनं दशयति--

यच्चछवयटश्णक्षाद्‌ तस्माद्वा नामः इति।

प्रजापतेरक्षि केनापि रोगेण चयदुच्छन यदाऽयत्तदानीपरुव्येथादेतुरा- सीत्‌ यस्मादरुस्तस्माद्‌ बति नाम वानिनाम्नो निषेचनं दश्चेयाति-

यत्सद्यो वाजान्त्समजयत्‌ तस्मादाजी नामं, इति)

यद्यस्मात्कारणात्सद्यो जातात एव वाजानन्नानि वेगाहत्वा सम्यग्नित- वान्‌ तस्माद्राजिनाम संपन्नम्‌ आदित्यनाभ्नो निर्बचनं दशैयति-- `

यट्स्राणा खकानाद्त्त तस्मादादत्या नामः इति। ` यथचस्माकारणादयमश्वो युद्धे जयं पराप्यासुराणां संबन्धिनो रोकान्निवा- सस्थानान्यादत्त स्वीकृतवान्‌ तस्मादादानादादित्यनाम संपन्नम्‌

क. नीमुच्ूनं भवदरु्ग'

१३०८ श्रीमत्सायणाचार्यविरचिताष्यस्षमेतम्‌-- [रेतृत्ीयकाण्डे-

एव्‌ नामानवेचनरश्व प्रशस्यास्पन्क्रतावत्तरवद्यपचाष विधच्- अग्निर्वा अश्वमेधस्य योनिरायतनम्‌ मूर्योऽग्रेयानिरायतनंम्‌ यद्श्मेधेऽ्यों चित्य उत्तरवेदिमुपवपंति योनिम- न्तमेवेनं मायतनवन्तं करोति ; इति। याऽयमन्वमधः क्रतस्तस्याभ्मयानः कारणम्‌ अम्रः सकाश्ाक्रलनष्रान-

(कप

निष्पत्तेः आयतनमाश्चयश्राभिरेव सति हभ समाप्निपयन्तां हयश्वमेधः भरति- तिष्ठति तस्य चरेः सूयं एव कारणयायतन च। अत एव परिपिप्रकरणे पथिमदक्षिगात्तरपरिधानाद्रध्वं “सयेस्त्वा पुरस्तात्पातु' इत्येतेन मत्रेण सयं- स्येव रक्षकत्वमाम्नातम्‌ ““ ततो योनित्वं रक्षाकरणत्वम्‌ उद्यन्तं बावाऽऽ- दित्यमभिरतसमारोहति `" इति दशेनादायतनत्वमप्युपपन्नम्‌ एवमनगन्यादि- त्ययोः साक्षात्परम्परया योनित्व आयतनत्वे सति यद्यश्वमेधक्रतो चित्येऽपरी चयनारूढेऽधिक्षत्र उत्तरवेदिमुपवपतीष्टकाचयनेनोत्तरवरदि निष्पादयेत्‌ यदुष

वपादनमश्वमपधमान्रयु्छत्वन यानपन्तमायतनवन्त करात्‌ | वदन प्रर्सत-

यानमानायतनवान्भवाति एव वेद्‌, इति

अश्वमधक्रताः साक्षात्परम्परया योन्यायतनभरूतावमन्यादित्या प्रश्च सति-

भद, 1 £

व्राणाषान। वा प्ता वानाम्‌ बघद्कः

| करप

शवमधा ताणापूनाववावरुन्धः ति अचनाहैस्वादभिरकैः। अश्वमेधफलरूपत्ादादित्योऽग्वमेधः अत एवान्य- जऽऽख्नायते-““ अर्को वा एष यद्भ्रिरसावादित्योऽ्वमेषः 2 इति यद का्वमधां यावरन्यादित्यात्ेतों देवानां सर्वेषां पाणापानस्थानीयौ अत.

एव तदुभयसबन्ध्यत्तरयेद्यपवासेन भाणापानावेव पराोति प्रकारान्तरेण प्रश॑सति-

भना बरवा एता दवानाम्‌ यद्काश्-

रे (न # पि 1

कृ, अचनीयत्वाः

415

परपा०९्अनु०२२] कृष्णयज््वदीयं तेत्तिरीयब्राह्मणमर्‌ १३०९

मेधो ओजो बरुमेवावंरन्परे, इति।

बरखदहतुनवमा धातुराजः तत्काय बल्य्‌ पएतावगन्यादित्यां स्पषां दव्रानामाजवबिरस्पा तस्मादगन्यादलयस्बन्ध्यत्तरवद्यपत्ापनाजां बड चं प्रामात्‌

उत्तरवेद्यपवापं निगमयति- अभ्रिवां जंशमेधस्य यानिरायत॑नप्‌ सूर्योऽ- मेय निरायत॑नम्‌ यर्दश्वमेधरंश््यो चियं उत्तरे चिनोति तावकाश्वतेधो अङ- शरमेधाकेवावरुन्पे अथो अर्क श्वमे- धयोरव प्रातातण्रत ( ३); इति।॥

५५

नम कर्‌तिस् उप्जवानराद्रतन चत्वार

इति कृष्णयजुवेदीयतेत्तिरीयब्राह्यणे त॒तीयाष्टके नवमाध्याय एकविदोऽनुवाकः २१॥ स्पष्टोऽथः

इति श्रीमत्पायणाचायविरचिते माधवीये वेदाथप्रकारे कृष्णयनुवदीयतैत्ति रीयन्राह्यणमाप्ये तृतीयकाण्डे नवमध्रपाठक एकविंशोऽनुवाकः २१॥

अथ द्वाविंशोऽनुवाकः

कतसिततकमयमायननने

उत्तरवेद्यपवाप एकविशेऽभिहितः ऋषभारम्भो द्राविशेऽभिधीयते

तत्राऽऽदावम्वस्य द्‌्षादकात्पानयागात्पुरस्तात्सव्रत्सरमात्र ्राक्ञिणा्यङ्ग [वधत्त-- |

प्रजापतिं वे ठ्वा: पितरम्‌ परय भरतं मेधायाऽऽ- रमन्त तमाटर्म्यापावस्च्‌ प्रातय्टस्मह इतिं एकं वा एतदेवानाम्हः यरसवत्स॒रः

१३१० श्रीमत्सायणाचायंविरचितमाष्यसमेतम्‌ [दतृतीयकाण्डे-

तस्मादश्वः पुरस्तात्सवत्पर आलभ्यते, इति। पुरा कदाचिदैवानां पिता परजापतिद्वः माथितोऽश्वजातिः पशुरभत्‌ तं परं देवा मेधाय यज्ञाथमारमन्त स्पश्नेन सकरिपतवन्तः तं सकरप्य परे्यः प्रातयेष्टास्पह इति निधिलयोपावसन्पशु्मीपे स्थितवन्तः योऽयम. स्माकं संवत्सरः कार एतदेवानामेकमेवाहः यस्मादेवं देवः छृतं तस्मादय- मन्वो दीक्षादियागप्रयोगा्पुरस्तादेवानमिकदिनरूपेऽस्मदीये सवस्सरे स्प नपरोक्षणादिना प्रारन्धव्यः | अश्वनिवैचनेनाश्मेधनिवेचनेन चाश्वं परशंसति-- यप्नापतिराब्धो ऽश्वो ऽभवत्‌ तस्मादृश्वः। , 1 यत्तचा मधाञमभकवत्‌ (१) तस्मादश्वमव्‌ः? इति | यद्यस्मासमनापतिरयं पञ्चरूपेणऽऽलन्धः सन्नश्वो व्यापकोऽभवत्तस्मादश्चत इति व्युत्पत्याऽश्वनामाभवत्‌ यद्यस्मात्कारणात्सच एव तस्मिननेवाहन्यश्वो मेधदूपी यज्ञाऽमवत्‌ तस्मादम्बेन निष्पायो मेधो यज्ञोऽन्मेषः एतटेदनं प्ररंसति-

वेदुको ऽश्मा भवति एवं वेद, इति आश्र पी्गामिनमव वेदुको कन्धा भवति पुनरप्यग्वं परशसति- यद्रे तस्मना्पतिराङ्ब्योऽश्ो ऽभवत्‌ तस्मा- द्श्वः प्रजापतेः पश्चूनामनरूपतमः इति।

यस्मादश्वः प्रजापतिरारख्ग्धाऽमवत्तस्पादयमन्वः पञ्नां पध्ये प्रजापतेर- तिशयेनानकङः एतदरेदन प्रच्सति-

[अस्य पुत्रः प्रतरूपां जायते एवं वद्‌, इति

अस्यानुरूपत्वबेदितः पनः प्रतिरूपोऽनरूप आजायते अश्वमेधयागं तद्रेदनं परंसति-

भवोगि भूतानं संभ्याऽऽमते

भ, +

प्रपा०९अनु ०२२] कृष्णयञ्चवेदीय तेत्तिरीयव्राह्मणम्‌ ` १३११

| = जं

समेनं देवास्तेनेमे ब्रह्मव्धपायं

= रज = भ्रान्त याञ्चमवन यजतं दि |

(२) नेमव वृदः इति। यो यष्टा यच्च बरेदिता सर्बोऽप्यशवस्य मनापतिरूपत्वात्मजापतेश्च सर्वा- स्मकत्वात्सवीण्यपि मृतान्यश्वरूपेण संभरलेकीढृलयाऽऽखम्भं करोति तेनाऽऽ-

(र # ® (7)

छस्मेन देवा एनं पुरुषं तेजसे शरीरफान्त्य ब्रह्मवचैसाय श्रुताध्ययनसपस्यै

संभरन्ति समर्थं कवेन्ति प्नरप्यन्वं प्रकारान्तरेण प्रशषसति- एतदहं तदेवा एतां देवताम्‌ पञ्च भूत मेधायाऽऽखमन्त यज्ञमेव यज्ञेन यत्नम यजन्त दवाः कापप्र यज्ञ मकुवतं | त्‌ऽ मतत मकामयन्त } तेऽमरतसमगच्छन्‌, इति। तत्तदा पवेस्मिन्काटे देवा एतां परजापातिदेवतां पञ भृतमश्वरूपेण निष्पन्न यद्नार्थमाट मन्तेति यत्तदेत बक्ष्यमाणमेवेति मन्तव्यम्‌ तदेतत्स्पष्टी क्रियते यज्ञमेव यन्नायाऽऽखभन्त इति तस्याथः एषं सति प्रजापल्याःमना यज्ञेन भमधार्यं यज्ञं देवा अयजन्त तं कामं सर्वेषां कामानां पूरयितार मकुर्वत ततस्ते कर्तरोऽग्रतत्वं कामयिता तदगृतत्वमगच्छन्‌ ` क्रत्षनष्ठानं पररसति- योऽश्वमेयेन यञ्जते देवानामेवा्यनेनेति (३ ) प्राजाप्येनेव यत्ञेनं यजते कामप्रेण अष॑नमारमेव गच्छति? इति। अश्वसेषयाजी देवानायेव योग्येन मार्भेण गच्छति किच प्रजापातित्त

बन्धिनेव्‌ कापपरषेण यज्ञेनायं यजते तनाय पुनपरेरणरार्हेत भाजप्र्यमरव पद्‌ | भ्राञ्माति। |

1 1 [1 ०५

कृ. ष्देव स्प)

(७०८८७४७०

१३१२ ्रीमत्सायणाचा्यविरवितमाष्यसमेतम्‌-- [इतृतीयकण्डे- ऋषभं पटं विधत्त-

= , 1 | 4

एतस्य वे रूपेण पुरस्तास्राजापयपषमं तपरं

1 = ` रतश ि भम 1 ि

वहु रूपमङूञत सवभ्यः कमभ्षः |

ह. ५२१ ^... (~ 1

सवस्याऽश्प्य सवस्य जय, इति। सवेकामसिद्छयथं प्ररस्तादनश्वपेपारम्भ एव साप्रहणासज्ञान्यारनन्तरं वैशाख्यां पौणमास्यां कंवचिदृषभपारभेत कीडशमेतस्येव परनापतेः स्वरूपे- ` णापडाक्ततत्वासाजापलम्‌ तपर दङ्हानप्‌ बहुरूप नानावणेम्‌ सोऽय-

मषमारुस्च. स्वस्य कामस्य व्रस्य सवस्य वद्किरणाय सपद्यते। याय्वदन प्रशसात-

सवमेव तेनाऽभ्ग्रोति संव जयति योऽशव- धेन यजते चनमेवं वेदं ( ¢), इति

मेघोऽमवद्यजत एति वेद॑

{ 2

४.

दाति कृष्णयजर्गेदीयतेत्तिरीयवाद्यणे त॒तीयाषटके नवमाध्याये स्वज जनवाकः २२॥ तेन यागेन वेदनेन ति श्रौमत्स्ायणाचायंविरचिने माधवीये वेदार्थप्रकारो कृष्ण॒य वदीयतेत्तिरीय बह्मणमाष्यं तृतीयकाण्डे नवमप्रपाठके द्ा्िरोऽनुवाकः २२

अथ चयो्विंशो ऽनु बकः

सार भथमभनुषटय ऋषभोऽभि दतः एतावत्ता यद्यतकरताबनुषेय॑तत्स- चणुक्तम्‌ अथ जयानिशेऽन्वापयवेपषूपासनमभिधीयते | तजाऽऽदाव्रहोरा्ररूपेण खामध्यानं विधत्त-- |

या वा अश्वस्य मेध्यस्य रोनी वेदं अश्वस्थ॑व मेध्यस्य रोर्मटीमञ्ज्

रषा ०€अनु ०२६] दष्णयञ्रवदीयं तेत्तिसंयत्राह्मणम्‌ १३१३

शरे वा अश्वस्य मेध्यस्य छोम॑नी यत्रायं

9 9 १०

प्रातरहात अश्स्यव मेध्यस्य लोमहोम- २१ ऊज॒हुतं ९तद्चुङ्ति स्म वृं पुरा) ¢ 0 (य अश्वस्य म्यस्य लकमिहामर्ज्ह्वातं इति। यः कथितपुमान्यागयोग्यस्याश्वस्य पाष्वदरयवति खोपद्रयं॑वेदोपास्ते निर न्तरं ध्यायति साऽयम्स्यककास्मेह्टान्नि तवान्भवति कथं ध्यातन्यमिति तदुच्यते--ये अहोरात्रे विध्यते ते एव भरजापतिरूपस्याश्वस्य छोमनी इति ध्यायेत्‌ एवं ध्यानयुक्तः सायं प्रातश्च यदभिशोतरं जष्टोति तेनाश्वस्य यावन्ति खोमानि तावल आहुतयः संपद्यन्ते पुरा कल्पादौ देवा एतदनुडत्येतस्य ध्यानसंपा्यस्य फरस्यानुकरणं यथा भवति तथाऽग्स्यैकरैकसिलो भन्ये. [क # (प ¢ ०५ कामाहुति जुहति अस्माकं तु तथाविधमामध्यांभावादनेनोपासनेनैव तत्फल- सिद्धिरियभिपरायः। अवयवान्तरध्यानं विषत्ते- = 1 = | ॥..१्द्‌ याका अश्वस्य मध्यस्य पट्‌ वेद्‌ अश्वस्येव | १५

मन्यस्य पद्‌ पद जहातत दशप्रणमाप्ा वा

अश्वस्य मेध्यस्य पदे ( १) यदशपूर्ण-

लिन

मासां यजते अश्वस्यैव मेध्यस्य पदे पद्‌ जहीति एतदनुकृति समव पुरा अश्वस्य मेध्यस्य पदं पद सुह्वति› इति। `

पूवेवन्याख्ययम्‌ अशो मागेश्रमपरिहाराय भ्रमो शरीरस्य यद्विपरिवतनं कराति तस्य ध्यान सिषे | < क, 6 यो वा अश्व॑स्य मेध्यस्य विवतनं वेद अजश्व- स्येव मेध्यस्य विवर्तने वितेने जुहोति अस्‌।

१६५

१३१४ भ्रीमत्सायणाचायैषिरचितमाष्यसमेतम्‌-- [रतृतीयकाण्डे-

वा अदिव्योऽ्वः अआहवनीयमागं- च्छति तद्विवतते। यद॑थिहोत्रे जहीति अश्वस्यैव मेध्यस्य विवरतने विवतने जरहोति

कि

एतदनुकृति स्म वे पुरा अश्वस्य मेध्यस्य विवर्तैने विवर्तने जद्वति ( २); इति॥

इति कृष्णयनुर्वे दीयतेत्तिरीयव्राह्यणे ठतीयाष्टके नवमाध्याये जयो विशोऽनुवाकः २३ योऽघावादित्यो दस्यते एवाश्रूपेणाऽऽहवनीयं प्रयागच्छति ““ अगि

वावाऽऽदित्यः सायं भविति ` इति श्ुलयन्तरात्‌ तदेतदादिलयागमनम- शवस्य विवतेनमिति ध्यायेत्‌ अन्यत्पूववन्याख्येयम्‌

इति श्रीमत््ायणाचायविरचिते माधवीये वेदाथप्रकाशे कृप्णयजुवैदीयौत्तिरीय-

व्राह्मणभाष्ये तृतीयकाण्डे नवमप्रपाठके ्रयोविशोऽनुवाकः २६

परनापरतिस्तमष्टादाशेभिः प्रजापतिरकामयतोमावस्मं युञ्जन्ति तेजसाऽ्प प्राणा अपभरीरध्वा प्रजापतिः मेणानुं पथमेनं भजाप॑तिरकामयत महानैश्व- देवो वा अर्व॑स्य मजापंतिस्तं य॑जक्रतुमिरपश्रीबीश्यणौ सवैषु॒वारुणो ययश

तदाहुरेष वै विभृस्तर्प्येणांदित्याः परनाप॑ति पितरयो बा अश्वस्य मेध्यस्य लोपनी जयोविश्शतिः

केप

प्रजापतिरस्मिद्ाके बहव उत्तरतः भियंमेवावं प्रजाप॑ंतिरकापमयत महान्य- स्मातरेष्टभिः भवा एष एभ्यो लोकेभ्यः सर्म वै तत्र पर्यस्वद्य सं चैनमेवं वेद चत्वायशीतिः

हरः म्‌

ईति कृष्णयजुवदायतत्तिरीयन्राह्यणभाष्ये तृतीयकाण्डे नवमोऽध्यायः समाप्त; |

पा १०अनु° १] कृष्णयजुेदीयं तैततिरीयत्राह्मणम्‌ ` १३१५

वेदाथेस्य भकाशेन तमो हार्द निवारयन्‌ पुमथा्तुरा देयाद्िातीयेमरेश्वरः॥

इति भ्रीमद्रीरबुकणसाम्राज्यघुरंधरभ्रीमत्सायणाचार्यविरचिते माधवीये वेदायेधका्चे कृष्णयज्तवेदीयौत्तिसयत्राद्यण- भाष्ये नवमः प्रपाठकः समापनः ९॥

पो तान ००८०१-८

अथ तृतीयकाण्डे दशमः प्रपाठकः तत्र प्रथमोऽनुवाकः

भनया मणेन,

यस्य निःन्बसिते वेदा यो बेदेभ्योऽखिरं जगत्‌ निमपे तमहं चन्दे विच्यातीथमदेश्वरम्‌ १॥

अन्वमेधस्य शेषा यो नवमेऽसा समीरितः सावित्रचयनं त्ते दशमेऽस्मिन्परपारके २॥

तस्य चयनस्यापेक्षितामिष्टकानां स्वरूपं सूत्रकारो दशयति-- ^“ सावित्र स्वगेकामथिन्वीत, पशुबन्धे चीयते चेष्यमाण उपकरपयते पश्वाश्षीतिश्चतं हिर प्येष्टकाः) यावदुत्तममङ्कुखिपर्‌ तावतीः शरकेरा वा, अभ्यक्ताथतस्नः स्वयमा- त॒ण्णा अपरिमिता खोकंपृणाः `" इति तासामिष्टकानामपधानस्थाने परिम- ण्डलाकारां रेखां कुयात्‌ तदपि सत्र एवोक्तम्‌--““ उत्तरवेदिदेशस्य मध्ये शङ्क निह सेत; परिमण्डलं रथचक्रमां सावित्रं परििख्य समूढं हारति द्भेस्तम्बमाहतय पध्येऽपरेनिखाय जहां पश्चग्रहीतं गदीता सजरब्दो याव- भिरिति दभेस्तम्बे पथाऽऽदहुतीतवोदलयावोक्ष्य व्याहारणान्तारुत्तरेदि कृत्वा छेखाया अभ्यन्तरं नवपरिमण्डटा टेखा छिखित्वा इति तास नवस रेखासु प्रपाठकस्याऽऽचानुषाके पोक्तैमनत्रेरिषटका उपदध्यात्‌ एतस्मिन्पर- सिद्धऽनुवाकेऽथेभेदाद वान्तरानुवाका बहवो विदन्ते तत्र प्रथममनुवाकं सूत्न- कारो विनियुक्ते--“ नवम्यां बाह्यायां ङेखायां पश्चदश्न पवेपक्षस्याहान्युप- द्पाति-संज्ञानं विज्ञानम्‌ "2 इति पाटस्तु-

[क ६५.५4

(र

संज्ञानं विज्ञानं प्रज्ञानं जानद्मिनान संकल्पमानं प्रकल्प॑मानमुपकलप मानमुप

१३१६ ीमत्सायणाचार्यविरचितभाष्यसमेतम्‌-- [रततीयकाण्डे-

छप्रम्‌ प्रेयो वसीय आयस्संभतं भूतम्‌, इति

तत्र संन्नानादीनि पचदश पदानि जुङ्धपक्षस्य परतिपदादिष पो्णमास्यन्तेष देनेष्वहां नामधेयानि एतच्च सवेगृत्तरत्राह्यणानुवाके स्पष्ट भविष्यति तैरतैनीमपेयैः पश्चदगेोष्टका नवम्यां बाह्मरेखायामुपदध्यात्‌ हे प्रथ त्यं सेज्ञाननामकं परथममहरसि हे द्वितीयेष्टके त्वं विज्ञाननापकं द्वितीयमहरसि एवं सवेत योज्यम्‌ तया देवतया मत्रस्य सवेरेषत्वात्सवेनायं पठनीयः ` ततथैवं पाठः सेप्यते सज्ञान तया देवतयाऽङ्गिरस्वदपरवा सीदेति। एवं सवेत द्रष्टव्यम्‌ तत्तद हःपरत्वेन निवचनानि यथायोग्यमन्नेयानि

कल्पः--“तेषामन्तरारुष्वेतषामहां पदश्च गुहूताटुपदधाति- चित्र

केतुः" इति पारस्तु- चित्रः केतः प्रभानमान्पंभाव्‌ ज्योति < स्तेनस्वानातपर्स्तपन्नभितपन्‌ रोचनो रोच॑-

मचः शामन; सम्मानः कल्याणः; इतिः

एतास्मन्द्रितीयेऽवान्तरारुवाके पोक्ताधित्र;ः केतरित्यादयः प्श्चदश् ये शब्दास्ते शु्पक्षगत एकेकास्पन्नहन्यदयास्तपयमध्यव्िनां मदतांनां नापषे- यानि शेषं पूववत्‌

कट्पः--“अथान्तरस्यां पश्चदज्च पवेपक्षस्य राजीरुपदधाति- दश चा” इति पादस्त-

दशां दृष्टा दंराता विश्वरूपा सुदशना

आप्यायमाना प्यायमाना प्यारथा सून्‌- तेर जआप्ूयमाणा पूर्यमाणा प्रर यन्ती प्रणी पेणेमासी इति।

अस्मस्तरृतीयातुवाके भोक्ता दशोदयः शब्दाः शृद्पक्षस्य पचद्ानां ` राज्रीणां नामधेयानि

कर्प ,-- तासामन्तरारष्वेतासां राजीणां पचदशच गुहूतानुपदधाति- दाता प्रदाता! इति पारस्त-

दाता प्रदाताऽऽनन्दो मोदः प्रमोदः (१)।

[प

्रा०१०अनु १] दृष्णयज्ुवदीयं तेत्तिरीयत्राह्मणम्‌ १३१७ जवियतनिवेशयन््संवेशनः सश्ञ्ान्तः शान्तः।

प्र क. ०.1 जाभवनप्रभरवन्त्संमवन्तसभूतो मूतः इति। असिमिथत्थानुवाके भोक्ता दा्ादयः पञ्चदश शब्दा एफैकरात्निगतानां पञ्चदशानां गृदूतानां नामघेयानि। एता रात्रय एते पुदूती अष्टम्यां ठेखा- यायुपधेयाः कर्पः--“ अथान्तरस्यां पश्चदशापरपक्षस्याहान्युपदधाति- प्रस्तुतं विषु तम्‌ "' इति, पारस्तु--

¢ , 1 १.५ ०१ (र ्रसत॑तं विष्टुतः सरस्तुतं कल्याणं विश्वर्- पम्‌ शुक्रममृतं तेजस्वि तेजः समिद्धम्‌ अरुणं भानुमन्मरीचिमदाभेतपृत्तपस्वत्‌ इति

एतस्मिन्पश्चमानुवाके भोक्ताः पस्तुतादिश्षब्दाः दृष्णपक्षगतेषु भरतिपदाद्- मावास्यान्तेषु दिनेष्वहां पञ्चदशानां नामधेयानि |

करपः-- “५ तेषामन्तरारेष्पेतेषामहां पश्चदश्च पुद्तोनुपदधाति- सविता प्रसविता '" इति पारस्तु-

[9 ¢ = ^, 1 सविता प्र॑सविता दी्रो दीपयन्दीप्यमानः

.काना छि ~ (ऋ | न्‌ = = ज्वरुञ्ज्वङिता तप॑न्वितपन्त्संतपनर्‌ रचन =... " राचमानः शुम्भूः शुस्मेमिाना ब्रमः? इति।

अस्िनपषानुवाके भोक्ताः सवित्ादयः पश्चदश शब्दाः कृष्णपक्षगत एके कस्मिनहानि पदानां सुदती नां नामधेयानि एतानि कृष्णपक्षगतस्याहानि ` तन्पुहताथ सप्तम्यां रेखायामुपधेयाः कल्पः“ अथान्तरस्यां पशचदश्चापरपक्षस्य रात्रीरुपदधाति- सुता सन्वती? इति पारस्तु- ॥ि | ` | 1 | मू 1 (कै | सता सुन्वती प्रहता सूयमानाऽभिषूय-

मांणा पीती प्रपा संपा तक्ति

१३१८ श्ीपत्सायणाचायंविरवितमाष्यसमेतम्‌-- [रत्तीयकण्डे- सतपय॑न्ती (२) कान्ता काम्या कामजाताऽऽयुष्मती कामदुर्षाः, इति।

असिमिन्सप्तमेऽनुवाके माक्ताः सुतादयः शब्दाः पचदश्चसंख्याकाः कृष्ण पक्षगताना पश्चद्श्राना रज्राणा नामधयासि। कल्पः--“ तासामन्तरारेष्वेतासां रात्रीणां पञ्चदश गुदूर्तादुपदधाति- अभिशास्ताऽनुमन्ता इति पाटस्त्‌- जभिशास्ताऽतुमन्ताऽऽनन्दी मोदः प्रमोदः जामाद्यत्निषाद्यन्सःसादनः सरसंन्नः सन्नः जभूविभूः प्रभूः शम्भुवः , इति। एतास्मनष्मेऽनुवाक पराक्ता अभिशास्तेयादयः पदश्च शब्दा एकैकस्यां

दृष्णपक्षरात्रों विद्यमानानां पश्चदशषगुदूतानां नामधेयानि दृष्णपक्षरात्रय स्तन्पुहुतांथ षष्टयां ठेखायायुपघेयाः कल्पः--' अथान्तरस्यां द्वादश पूत्रपक्षातुपदधाति--पविनं पवयिष्यन्‌ इति पारस्त- पवित्रे पवयिष्यन््रतो मेध्यंः। यज्ञो यद्चस्वाना- 1 (क) {कषर ककर ध. युरमृतः जीवा जविष्यन्त्सवरगो रोकः, इति जस्मन्नवमानुवाकजभहिता द्वाद पवित्रादिशब्दाथे्वेशाखादिमासेष

धतमानाना द्वादशानां शृपक्षाणां नामधेयानि एते शङ्कपक्षाः पञ्चम्यां टेखायाप्रपधेयाः

कल्प; अथान्तरस्यां व्दशापरपक्षानुपदधात-सहस्वा सदीयान्‌'

इति पाठस्त- सहस्वान््सहीयानोजस्वान्त्सह॑मानः। जय- नाभेजयन्ससुद्रविणो द्रविणोदाः वार्रप॑-

.

।षना हरकेश मोदः प्रमदः (३); इति

4.

प्रा १०अनु० १] कृष्णयज्ेदीयं तेत्तिरीयव्राह्मणम्‌। १३१९

अस्मिन्द शमादुवाकेऽभिदिताः सदस्रानिलादयो द्रादश् शब्दाध्रेजयैशाखा- दिमासेषु कृष्णपक्षाणां नामधयानि। एते कृष्णपक्षा्तुर्थ्या रेखायाएपधेयाः।

कल्पः--“अथान्तरस्यां ज्रयोदश्मासनामान्युपदधाति-अरुणोऽरूणरजाः” इति पारस्तु--

अरुणोऽरुणरजाः पण्डको विश्वनिर्द॑भि-

जित्‌ आदरः पिन्व॑मानोऽत्रवानरसंवानिरां-

वान्‌ स्वौषधः समरो मर॑स्वान्‌, इति अस्पिन्नकादश्ानुवाफेऽमिहिता अरुणादयस्लयोदश शब्दाधेजादिमासाना

मधिकमाससहितानां नामधेयानि एते मासास्ततीयस्यां केखायायपधेयाः कट्पः-- “सिकता उपदधाति-- एजत्का जोवत्काः इति पादस्त-

~

एजत्का जवाः श्चुहकाः शिंपिव्षिकाः सारस्रराः सुशैरवः। जजिरासो गामेष्णवः, इति

अस्मिन्द्रादज्चानुवाकेऽभिहिता एनत्कादयाऽष्टं शब्दाः सिकताविशेषाणां नामधेयानि एताश्च सिक्तास्तस्यामेव तृतीयस्यां खेखायायुषधेयाः

कल्पः--“ अथान्तरस्यां पचदश मुदूतानुपदधाति-- इदानीं तदानीम्‌ ' इति पारस्तु-

इदानी तदानीमेतदिं ्षिप्रमनिरम्‌ आश्युनिंमेषः फणी द्रव्॑नतिद्रव॑न्‌ सवररस्त्वर॑माण अश्युरासीयाञ्चवः, इति

क, , ९५५.

अस्पिक्चयोदशानवाकेऽभिहिता इदानीमिलयादयः पचदश शब्दाः पू्ांक्त सथैकेकमुदूर्तस्यावयवभूतानां पशदश्चानां श्ुद्रमुहूतानां नामधेयानि एते श्षुदरमहुतां द्वितीयस्यां रेखायागुपधेयाः `

(# 2 क,

करपः- “अथान्तरस्यां षडयत्ञक्रचख्लीणि चतेनापान्यपदधाते- आप्र ष्टोम उक्थ्योऽभिक्रतुः'" इति पारस्तु- |

अथ्िषटोम उक्थ्योऽतिरात्रौ दिरार्िरातरशवतू-

१३२० . श्रीमत्सायणाचायेविरचितभाष्यसपेतम्‌-- [रतुपीयकाण्डे-

रत्र; अभ्रकतठः दय ऋदठवन्द्रमा कतुः; इति।

अर्सिमश्वतुदश्ाङुवाकेऽपिहिता अग्रिष्टोमादयः षरृछब्दाः षण्णां करत॒विरे- णां नामधेयानि अस्मिन्पश्चदशामुवाकऽभिदहिता अभिसूयेचन््रमरशब्दास्चय ऋतविशेषाणां नामधेयानि एते क्रतव ऋतवश प्रथमरेखायापपपेयाः

कटपः- “अथ नाभ्यां चलतवारि संवत्सरनामान्युपदधाते- परजापतिः संवत्सरो महान्कः'' इति पाोऽप्यत्रायमेव- (कोषः 1 प्रजापतिः सवत्र महान्कः (¢); इति। प्रमोदस्तपयन्ती प्रमोदो जवस्ीणिं

इति कूष्णयजुर्वेदीयतेत्तिरीयबाह्मणे तुतीयाटके दरामाध्याये प्रथमोऽनुवाकः 9 भजापल्यादयश्रत्वारः शब्दाः संबस्सरनामानि ते संवत्सरा नाभ्यापु पेयाः

इति श्रीमत्सायणाचायविरचिते माधवीये वेदाथेभकाशे कष्णयनुर्वेदीयतैत्तिरी

मन

अथ द्वितीयोऽनुवाकः

प्रथमं नवसु रख्खासु नाभ्यां चेष्टकोपधानयुक्तम्‌ द्वितीये स्वयमात्‌- ण्णापधानमुच्यते कसपः--"“ चतसः स्वयमातृण्णा दिश्चूपदधाति-मूरप्र पृथिवीचमां इति। तत्र प्रथमं मव्रमाह-

मूर ए्थिवीं मां अ्रीर्थ्

छोकान्तत॑वरसरं चं प्रजाप॑तिस्या साद-

यतु तया दवततयारऽङ्गिरस्वद्धुवा सीद्‌, इति। हे स्वयमातृण्णे भजापरतिदेवस्तां, पाच्यां दिशि सादयतु तथा मूःशब्दा

ममिषया मरथमन्याहुलयमिमानिनीं देवतामयि देवं परथिवीं देवतां मां यजमानं ` टाक्नयाभमानिनो देबान्संवत्सराभिमानिनं देवं सादयत यथा प्रयाऽ-

कि 9 ®

प्रपा १०अनु०३] ृष्णयञ्ुवद्‌।यं तेत्तिरीयत्राह्यणम्‌ १३२१

्किरोभि्महपिमिरूपदिता त्वं धरता स्थिता तयैव तया प्रजनापतिदेवतयो परिता सती श्वा सीद दक्षिणादिदिष्ु स्वयमत्ण्णानामुपपाना्थं जीन्मत्रानाह- मुवा वायुं चान्तरिक्षं माच! ीध्श्ं रोका न्त्ंवत्सरं प्रजापतिस्त्वा सादयतु त्या देवतयाऽङ्धिरस्वदृषवा सीद खरादियं दिवि मां चं अरीरश्ं छोकान्तसँ वत्सरं चं प्रनाप॑तिस्वा साद्य तया देवत्तयाऽङ्गिस्वदृषुवा सीद भर्थुवः स॑शवन्रमसं दिशं मां चं रीर रोकान्तपैवररं चं प्रजारपतिस्वा साद्यतु 1 तया देवतया ऽङ्गिरस्वदरघवा सीद्‌ (9), इति॥ ति संवत = पट्‌ च॑॥ इति कृष्णयजु्ेदीयतेत्तिरीयव्ाह्यणे त॒पीयाष्टके दश्माध्याये द्वितीयोऽनुवाकः २॥ पूवेव्ास्येयम्‌ ` ` इति श्रीमत्ायणाचा्यविरचिते माधवीये वेदप्रकाश कृष्णयजदीयः नाह्यममाप्ये तृतीयकाण्डे दशमप्रपाठके द्वितीयोऽनुवाकः

िरीय- (1

1

अथ तृतीयोऽनुवाकः `

तीये स्वयमातण्णोपधानपुक्तम्‌ ततीपे निष्पन्नायाधितेरष्वर्योरुपस्थान

मुच्यते कल्पः-““उपस्थानेनोपतिष्ते तवमेव सतां वेत्थ योऽसि सोऽपि इति पारस्तु-- |

. तमेव तां वेत्य योऽपि सोऽसि खमेव

9 |

१३२२ श्रीमत्सायणाचार्यविरचितमाष्यसमेतम्‌-- [रततीयकष्ड-

[के

तवाम॑चेषीः चितश्चासि संचितश्चास्यग्ने एतावाश्थासि भ्रयारश्ास्य्रे यत्ते अग्न

न्यूनं यदु तेऽतिरिक्तम्‌। जादित्यास्तदङ्गिरस- श्िन्वन्तु विखि ते देवाधितिमाप्रयन्तु

चितश्चासि संचितश्चास्यग्ने एतावावां भूयारधास्ययरे एतेञये येन माऽति

येनाऽऽयुरा्क्षि सवषां ज्योतिषां ज्यो

ज्वर्‌ तेन मे दीदिहि यावदेवाः याव- दाति सूयः यावंदुतापि ब्रह्मं ( १), इति | वृक्षि नव च॥ इति कृष्णयजुर्वेदीयतेत्तिरीयव्राह्यणे तुतीयाष्टके दशमा- ध्याये तृतीयोऽनुवाकः

हे चितिरूपाग्ने स्वमेव लां वेत्थ त्वदीयं निजस्वरूपं बेस्सि त्वन्यः कथित्तव रहस्यं ज्ञा क्षमते अतस्तव इष्ट्या योऽसि यादृशसामथ्यैवानसि सागसि परमाथतस्तथाविध एवासि बयं तु स्वातन्रयेण त्वदीयं महिमानमि- यत्तया परिच्छेत्तु रक्तुमः किंच त्वमेव त्वामचैषीस्त्वदीयं चयनमपि यथाशा त्वमेव कृतवानसि तु वयं शक्तुमः अतस्त्वमिष्टकाभिधितोऽप्यसि तासामिष्टकानां मत्रयुक्तत्वात्सम्यकिचितोऽप्यसि हेऽमे बाह्मदष्टयैतावान्यथ- चक्रमात्रपरिमितोऽसि शास्लटश्वा तु भूयानलन्ताधिकोऽप्यसि हेऽओरेऽस्मा- ` भिचधितस्य ते तव स्वरूपे यदङ्ग न्यूनमासीयच्चातिरिक्तमासीत्तत्सर्वमादिला ` देवा अङ्गिरसो महषयश् चिन्वन्तु वैकटयं परिलयज्य चयनं साङ्ग कुन्तु ये विश्वे देवास्ते चित्तिमेतां सर्वतः प्रयन्तु 1 अतो देवेपहषिमिश्च सम्यगनुष्टि- `

@ $ न्रे, (9

पपा° १०अबु०४] कृष्णयज्तुषदायं तत्तिरीयत्राह्यणम्‌ १३३२२

¢)

तत्वाद्धेऽगर त्वं चितश्रासीत्यादि पवत्‌ हेऽ ते तदीयेन चयेन चयनन्यून त्वेनाऽऽयुमदाय माऽऽटन्ष) छिन्ने मा भूत्‌ तथाऽतिचयेन चयनाङ्गाधिक्ये- नाऽऽयुमाऽऽवृक्षि स्वेषामपि चन्द्रनक्षत्रादिनज्योतिषां मध्येऽधिकं त्वदीयं यजञ्ज्यातिरस्ति, अद्‌बुदेयदा ज्यातिरूदयं गच्छति अतस्त्वदीयमोजः सामभ्य तपतत जातमस्मदनुष्टितात्तपसस्त्वदीयसतापशक्तेवां निष्पन्नम्‌ अत एवानेमृष् केनापि भजितुं निराकतुमशशक्यय्‌ हे, इष्टके तद्क्तमभिसा-

थ्य ते त्वदीयं ञ्योतिस्तन ज्योतिषा मे मदर्थं तप विसेधिनः संतापं कर्‌ | तथा त्व तेन ज्यातिषा मे मदथ ज्वल प्रज्वटिता भव तथा तेन ज्योतिषा मे मदथ दौोदिदि सवं प्रकाशय कियन्तं कारपिति चत्तदच्यते-- यावन्तं कार दवा वतन्ते सूया यावद्साति यावन्तं काटमस्ति उतापि ब्रह्य नगत्कारणमपि याषद्‌ास्ति तावत्पकाश्चय

4 (न

इति श्रीमत््तायणाचायविरचिते माधवीये वेदारथप्रकाञे कृष्णयजर्रीयतैत्तिरीय- नह्मणमाप्ये तृतीयकाण्डे दशमप्रपाठके तृतीयोऽनुवाकः

अथ चतुर्थोऽनुवाकः

81

तती येऽध्वर्योरुपस्थानयुक्तम्‌ चतुर्थे यजमानस्योपस्थानयच्यते करपः ` यजमानः सहारविहाराभ्यामुपतिषएते सवत्सरोऽसि परिवत्सरोऽसि इति पारस्तु -

संवर्सरोऽपि परिवत्सरोऽसि इदावर्सरोऽपी- दुवरसरोऽसि इद्रर्परोऽपि वत्सरोऽसि तस्यं ते वस॒न्तः शिरः भ्रीष्मो दक्षिणः पक्षः वषाः पुच्छम्‌ शरदुत्तरः पक्षः हेमन्तो मध्य॑म्‌ पूरपक्षाधित॑यः अपर- पक्षाः पुरीषम्‌ (१) जहोरा्राणीष्टकाः कषभोऽसि स्वगा रोकः यस्यां दि

कः

मृहीर्यपते ततो नो मह्‌ मावह वायुभूतवा

१३२४ श्रीमत्सायणाचा्यविरचितमाप्यसमेतम्‌-- [रत्तीयकाष्ड- सर्वा दिश जावांहि सवा दिसोऽतुविवांहि

सव दिशोऽनुसैवाहि चिच्या चितिमा्रण जित्या चितिमाणण चिदमि ससुद्रयोनिः (२) इन्दुदक्षः श्येन ऋतावा दहिरण्य-

पक्षः शङ्धनो युरण्युः महान्त्धस्थे ध्व जानिषत्तः नम॑स्ते अस्तुमाम। हिरसी एति प्रेति वीति समित्युदिति दिव यच्छ अन्तरिक्षं मे यच्छ परथिवीं यच्छ थिवी में यच्छ अन्तरिक्ष यच्छ दिवि मे यच्छ जह्वा प्रपतीरय राया समच रत्या प्रसारय जह्वा सय॑च। कामं प्रसारय कामः समच (३), इति॥

पमृद्रयानिः प्रथिवी में यच्छान्तरिक्षं मे यच्छसप् च॑ ]

~ -4८ ~; ~~

इतिं कृष्णयजर्वेदीयतेत्तिरीयनाद्यणे ततीयाटके दरामाध्यये चतथांऽनुवाकः

अत्र सवत्सरोऽसीलयारभ्य मा हि्सीरित्यन्तः संहारमत्रः एति प्रेती- ` त्यारन्यावार्ष्ट विहारमव्रः पभवविभवादिषु षष्टिसिवत्सरेष्वेकरकीस्मश्च ` करमण्‌ सवत्सरादेशब्दा वतन्ते हेऽ त्वं संवत्सरोऽसि मरभवरूपोऽसि परि- ` चत्छराऽ स्त विभवरूपोऽसि इद्‌ावत्सरोऽसि श्छरूपोऽसि इद्वत्सरोऽसि पमादरूपाऽसि इद्रत्सरोऽसि म्रजापतिरूपोऽसि पञ्चस्वप्येतेष्वनगताकासे वत्सरः एतद्रूपाञस एवमद्धिरः ्रीयुखादिष्वेकादशचसु पचकेषु योजयि- . कव्यम्‌ तस्यते तादृशस्य स्वत्सरादिरूपस्य तव पुनः पक्ष्याकारेण वर्तमा- ` चस्य वसन्ताद्यः पचतेवोऽयवाः मध्यं मध्यशरीरम्‌ तथा चितिरूपेण

प्रपा० {०अनु°४] कृष्णयदुरवेदीयं तेत्तिरीयत्राह्यणम्‌ 1 १३१९ वर्तमानस्य तव शुद्कपक्षाः सव चितयः कृष्णपक्षाः सवे पुरीषमाच्छादनार्था मर्तिका तेषु द्विविधपक्षेषु यान्यहोरात्राणि तानीषएटकाः अननोक्तरूपेणं भावनायामयमभ्चिरुपस्थितो भवति तथा स्वपृषमः शरेष्ठः स्वगटोकेतरसि तादश्षस्त्वं प्राच्यां दि परीयसे पृज्यसे ततो दिशः सकाशान्नोऽस्माकं मह आवह पूजामानय तथा त्वं वाय॒रूपो भूत्वा सवो दिक्च आवाहि समन्तादरा- तेन योजय तथा सवां दिश्षऽनु सवासां दिश्चामानुकर्येन विवाहि विविधं वायना सोजय यत्र यावान्वायुरपेक्षितस्तत्र तावन्तमेव वायं संपादय तथा सवां दिशोऽनु सवाहि समीचीनं रैयसोरभ्यमान्ययुक्तं वायुं सभु ¦ चित्ति- ज्ञानं तेनास्मामिर्येयं चितिः सेपादिता तां चितिमापृण सर्वैतः पूरय अचि त्तिरज्ञानं तेन या चितिरस्माभिरनुष्टिता तामप्यापृण ज्ञानेनाज्ञानेन वा यद- स्माभिधितं तत्समापेरीत्यथः देऽपरे वं चिदादि गुणयुक्तोऽसि चिचयन- योग्यः समद्रयोनिव॑ंडवारूपेण समुद्रादुत्पन्नः इन्द्थन्द्रवदाहादकारी दक्ष उत्साहयक्तः। स्येनः पक्ष्याकारः ऋतावा, ऋतं यज्ञं तन्निष्पादकस्वेन तद्रान्‌ | हिरण्यपक्षः स॒बणेपयपक्षोपेतः शकुनः शक्तिमान्‌ गुरण्युभेरणीयः। अत एव बहुगुणयुक्तत्वान्पहान्स्सधस्थे देवैः सह सहावस्थानयोग्येऽस्मिन्देवय- जने ध्रवः स्थिरः सन्नानिषत्त, आगलोपविष्टस्ते ताद्शाय तुभ्यं नमोऽस्तु मा मारिसीः। प्र॒ वि सपदिलेते पथ्चापसगोस्तेष्वितिशब्दाः पञ्चयाग्य- क्रियापरदशेनाथः अंजाऽऽगच्छामीष्टं प्रापयानिष्टं विरोपयास्माभिः संयुक्तो भवास्पाकपत्कषे कृरु एवं क्रियान्तराण्यपि यथायोगयुन्नेयाने ततां खाक- जयमवरोह ्मेणाऽऽरोदृक्रमेण मदथे नियतं कुरू आरोहावरोहयामम स्वातच्यं देही यथः अहम दिननिपित्त प्रसारय सूयरूपस्य तव रारेम प्ररत कुर्‌ राच्या राजिनिमित्तं सम्यक्सांयं तेजः संकुचितं दुर तथा रत्या प्रसास्य राजिनिपित्तमाग्रेयं तेजः श्रतं कुरू अद्म सपचाहानामेत्त सकु [चत्त कुरू आभे बाबाऽऽदिल्यः सायं प्रविश्रती्युक्तस्वाद्राजा साय तेजः सक~ च्यते उद्यन्तं बावाऽऽदिलयमभिरनुस्मारोहतीव्युक्तत्वाद दृन्याञ्नय तेजः सकुच्यते तदेवमादिदसरूपेणाग्रिरूपेण वा कामं स्वेच्छया तजः भ्रसारय स्वेच्छयेव संकोचय | =^

इति श्रीमत्सायणाचा्थैविरचिते माधवीये वेदायप्रकाशचे कृष्णयजुवेदीयतात्तरो यब्रा्मणमाप्ये तृत्रीयकाण्डे दरामप्रपाठके चतुथ।(ऽनुवाकः

१क. टः सवेोः। > क. ख. अस्मरानागं

१३२६ शरीमत्सायणाचायेविरवितभाष्यसमेतभ्‌-- [रतृतीयकाण्डे-

अथ पञ्चमोऽनुवाकः

[गि

चतुर्थ यजमानस्योपस्थानयुक्तम्‌ पश्चमे हातुरनुशं सनमुच्यते करपः-- ^ जघनेनाभनि पराङ्गुख उपविश्य संचितोक्थ्येन होताऽनुंसति- भूर्भुवः स्वरिद्यनुषाकेन "` इति पारस्तु-- ` ्रभुवः स्व॑ः जोजो बलम्‌ ब्रह्म क्षत्रम्‌ यो महव स्यं तपां नाम॑ रूप- ममृतम्‌ चुः श्रोत्रम्‌ मन जायुः | विशं यशों महः समं तपो हरो भाः जातवेदा यदि वा पावकोऽपिं वैश्वानरो यदिवा वैयुतोऽसिं। शं मरजाभ्यो यजमानाय लोकम्‌ ऊज पष्ट दद॑द्भ्यावभ्तसव ( १); इति। माञ्चत्वारिं इति कृष्णयजु्वेदीयतेत्तिरीयबाह्यणे तृतीयाष्टके दशामाध्याये पञ्चमोऽनुवाकः परूरादयो भा इत्येवमन्ताः पदार्था हेऽगरे स्वदधीना इति वाक्येषः।

भूवः स्वरित्येते जयो लोकाः ओनो बलहुतुर्टमो धातुः बटं शरीर. शक्तेः बरह्षत्रे जातिविरेषौ मह्शो महती कीरिः सत्यं यथार्थमा- पणम्‌ तपः इृच्छरचान्द्रायणादि नामाऽऽचार्योपाध्यायादि रूपं शरीर- गतलाव्यम्‌ अमृतं देवतवपदम्‌ चक्षुःश्रोचमन आयूंषि मरसिद्धानि। विश्वं शः सना २11; पूथमेतलोकविषया धनविचादिकीतिरुक्ता इदानीं त॒ परलोकविषयाऽनुषटठानफी पिरिति विरेषः महः पूजा समं सव्र साम्यबुद्धिः। तपः सतापदक्तिः इरः रीरगता दीः भा रदरूपं तेन एतत्सर्व

त्वदधीनम्‌ तादृशस्त्वं॑यदि जातवेदा उत्पन्नजगद्‌ भिज्ञ पावकः भराणिनां

शोधकरोऽपि यदि वा वैनवानरः सैपुरुपदहितो तरैय॒तो विचुत्मभावोऽग्निरसि

परपा०१०अनु ०६] कृष्णयलुर्बदीयं तेत्तिरीयत्राह्यणम्‌ १३२७ सर्वथाऽपि प्रजाभ्यो यजमानाय शे सुखं खोक स्वगेपूरजं प्षीरादिरसं पष्ट धनादिसमृद्धि ददत्मयच्छन्भ्यावहत्स्वाऽऽभिपुख्येनाऽऽषत्तो भव इति श्रीमत्सायणाचायविरनिते माधवीये वेदाथप्रकाशे कृष्णयजुर्वेद यतेत्तिरीय- ब्राह्मणमाष्य तृतायकेण्ड दरमप्रपाटक पञ्चमाऽनुवाकः 4

अथ षष्ठोऽनुवाकः

गनणरनयतयतनया सततनननसतरनमनदयकथतः

पश्चमे टोतुरनुशंसनयुक्तम्‌ षषे बदूनामाहतीनां शतरुद्रीयादिमनत्रसा- ध्यानां संस्पेणाऽऽज्येन पखशोधनपच्यते कस्पः--““तासां संस्रावेण यज~ मानो यृखं विग्रष्टे- राज्ञी विरात्गीयङवाकेनः' इति पारस्तु-

रानी विराज्ञी सम्राज्ञी स्वराज्ञी अचिः शोचिः तपो हरो भाः अ्निरिन्रो

^^ ॐ,

बृहस्पतिः विश्वे देवा शुव॑नस्य गोपाः ते मा सवं यशसा सरखछंजन्तु (२), इति। राज्ञन्द्रो मा सप्त इति कृष्णयजुर्वेदीयतेत्तिरीयवराह्यणे तृतीयाष्टके दशमाध्याये षष्ठोऽनुवाकः

रास्यादयो देवताविशेषाः रान्ञी राजमाना बिराज्गी विविधं राजमाना। सभाङ्ञी सम्यग्राजमाना स्वराज्ञी, आभरणपदीपादिनेरपेकष्येण स्वयमेव राजमाना अधिञ्वांखाभिमानिनी शोची रहम्यभिमानिनी तपः सताप- तक्ति; हरः पापहरणशक्ति; भाः पदाथोवभासनशक्तेः अग्न्यादयः परसिद्धाः ते सर्वे भुवनस्य गोपा रक्षकाः सन्तः स्वकीयेन यशसा र्मा. संसजन्तं तत्संबन्धिसामथ्य ममास्तु

इति श्चीमत्ायणाचार्यविरचिते माधवीये वेदप्रकाश कष्णयजुरवेदीयतेत्तिरीय- `

ब्राह्मणभाष्ये तृतीयकाण्डे दशमप्रपाठके षष्ठोऽनुवाकः

क. शोचिरष्णाभिः। क. ख. नन्त॒ तत्तत्स

१९३२८

भ्रीमत्सायणाचा्यविरचितमाष्यसमेतम्‌-- [ईतुतीयकाण्डे -

अथ सप्तमोऽनुवाकः

पननम

षषे युखविमाजेनगुक्तम्‌ सप्तमे होमा- उच्यन्ते कटपः-““ अयकि शतिमाहुतीलुहोति--असवे स्वाहा वसवे स्वाहेलयनुवाकेन भतिमन्रभ्‌””

पाठस्तु

असवे स्वाहा वसवे खाहां विभवे साहा विर्वस्वते स्वाहा अभिभुवे स्वाहाऽधिपतये स्वाहां दिर्वापतये स्वाहऽ&हस्पयाय स्वाह। च्ठुष्मत्याय स्वाह। ज्योतिष्मयाय स्वाहा रज्ञे स्वाहा विरान्ने स्वाहां सप्रज्ञ सखाह। स्वराज्ञे स्वाहां शषांय खाहा सुयाय स्वाहा चन्द्रमसे स्वाहा अ्यो्तिषे स्वाहा सस्सपाय स्वाहां कल्याणाय स्वाहा भअजुनाय स्वाहा ( 9 ), इति।

कल्याणाय स्वाहकं

0 क, (न

इति छष्णयनु्वेदीयतैत्तिरीयनाह्यणे तृतीयाष्टके दशामाध्याये

सप्तमोऽनवाकः

असुवसुपथृतयश्चित्यस्याघ्ेमूतिविशेषाः असुः प्राणस्तद्रपायाप्रये, स्वाह

तानदमस्तु वसुमगन्निवासहेतः विभूवभवहतुः विवस्वान्विशेषेण निवास

२: आभभरः शव्रूणाममिभविता अधिपतिरधिष्ठाय पारयिता दिषां

बतयरुकपालकः अंहस्पत्यः पापात्पालयिता चाष्वष्मलयश्चष्पतां स्वासा ज्यातिष्मत्यो ज्योतिष्पतां नक्षत्रादीनां स्वामी इन् इत्यादश्ब्दा-

त्वारः पूववत्‌ भूपो वटम्‌ सूयशन््रमाश्ोभौ परसिद्ध ज्योतिः भकाशचः।

१कृ, राजादि

प्रपा०१०अनु०<८] कृष्णयञर्द्‌।यं तेत्तिरीयब्राह्मणम्‌ ` १३२९

सैसपः सम्यक्मापणीयः पदाथः कटयाणं मङ्गलम्‌ अर्जुनः वेतवणः | एतेभ्यो पूतिविरेषेभ्यः स्वाहुतमिदमस्तु

0 = (५

इति श्रीमत्ायणाचायविरचिते माधवीये वेदाथप्रकार्े कृष्णयजर्वेशशयौैत्तिरीय

अथाष्टमोऽनुकाकः

भवयमनभेेेन कनननयम्यभानावित

सप्रमे हामा उक्ताः अष्टमे परत्युग्रदोऽभिधीयते कसपः--""ओदम्बरेण पात्रेण यूष्णो मृत्यवे ग्रहं ग्रह्ाति-विपथिते पवमानायेति ग्रहणसादनौ ?” इति शरस्तु-

विपश्चिते पवमानाय गायत } मही नं धाराऽयन्धों अषति। अहि जीणीमतिंप्षति तचम्‌ अव्यां कीड्परहषा ररिः।

उपयामग्रटाताअस मृत्यव ता जुष्ट ग्रह्लाम।

एष तं याननग्रस्यव चा; इति।

हे ऋत्विग्यजमाना विपथितेऽभिज्नाय पवमानाय शोधकाय मृत्यवे गायत स्तोतरेगानं कुरुत अयं मृत्युदेवो महीन धारा महती दषटिषारेवान्धोऽन्नम त्यषेत्यतिश्नयेन प्राति यथा दृष्टिधारयाऽन्नं सम्रद्ध भवति, एवमस्यानुग्र- देणाप्यन्नसमरद्धिभेवति अस्य देवस्य विनाज्ञामावे दृष्टान्तः अहह स्पे इव जीणां त्वचमतिसपेति यथा सर्पो जीणा त्वचमतिमुच्य स्वय जीवन्नेव परतः सर्पतिनतु त्वचा सह भयत एवमयं मृतयुदरेोऽपि भित इत्यथः किचाल्यो व्याप्न इव क्रीडज्यं मृत्युेषा कामामिवर्षेको हरिः पापहतां भूत्वाऽसरत्सवेत्र प्रत्तः हे पदरस त्वमुपयापय्रहोताऽसि पृथिवाकायणा- द्म्बरपाञ्रेणोपयापाख्येन गृहीतोऽसि तादशं त्वां मृत्यवे जुष्टं प्रियं गरहापे। अनेन मत्रेण ग्रहणम्‌ एष वेदिम्रदेशस्त योनिः स्थानमता मृखवं गद्यर लयथं त्वामत्र सादयामि

पूणो क्‌. गृह्णामि ४1

१३३० श्रीमत्सायणाचायेविरचितभाष्यसमेतम्‌ -- . [तृतीयकाण्डे कलः-- “अथ चहोलयपगरत्युमपुधम्‌'' इति पारस्तु -- अप॑म्यमपध्चुषंम्‌। अपेतः शपथं जहि अरधानां अग्र आवह रयस्पाषर दालम्‌ (१)) सरहस्रमयत पाशाः मत्या त्यय हन्तव

[न्यज्ञस्यं मायया स्वानवचजामह;ः ईति

हेऽ मृत्यं मरणमपनजहि श्चुधं क्षद्धाधामपजदि इतोऽस्पात्सकाशाच्छ- पथं परकीयं श्ापमपजहि विनाश्य अथ तद्विनाशानन्तरं नोऽस्माकं सह सरणं सहस्रस॑ख्यायुक्तं रायस्पोषं धनपुष्टिमावह संपादय हे मत्यां मत्यांय हन्तवे मनष्यं हन्तु ते तव ये सदस्रमयुतं पाशाः सन्ति तान्यज्ञस्य मायया यन्नो वै विष्णुरिति श्रुतेः परमेश्वरस्य मायया शक्त्याऽवयजामहै विनाश्चयामः

कर्पः--^^तस्येडापनु भक्षो भक्षयतति भक्षोऽस्यमृतमक्षः' इति तस्य पशोरिडाया अनन्तरं ग्रहभक्षो भवति तं भक्षयेत्‌ पाटस्तु-

भक्षाऽस्यमृतभक्षः तस्यं ते मृ्युपीत- स्यामृतवतः स्वगाकृतस्य मधुमततः उपटहूतस्योपटूतो भक्षयामि, इति,

हे ग्रह त्वममृतभक्षोऽमृतवसथीत्या मक्षणार्यो मम भक्षो तस्य बै तादृशस्य तवांशमुपदूतोऽनुज्ञातोऽदं भक्षयामि कीदश्चस्य तव मरत्युपीतस्य मृत्युदेषेन परथमं पीतस्य, अमृतवतोऽग्रतसमानेन स्वादुत्वेनोपेतस्य, स्वगाकृतस्य

स्वाधीनत्वेन संपादितस्य मधुमतो माधुयेयुक्तस्य उपदूतस्यामुज्ञातस्य कट्पः--“भक्षायेत्वा प्राणनिवहानात्मन्पतिष्ठापयते मन्द्राऽभिमूतिरिय- ` नुवाकशेषेणः' इति पाठटस्त- मन्द्रा ऽमिभूतिः केतुयज्नानां वार्‌ असर्व

^,

(२) अन्धो जाग्रविः प्राण असावेहि 0 बाधर्‌ ज्रन्दायेतरपान अप्नावेहि अह-

प्रप०१०अनु ०८] दृष्णयञुरवैदीयं तेत्तिरीयत्राह्यणम्‌ १३३१

स्तोस्खा च्व असविहिं अपादाशो

मर्नः जप्तविहिं क्वे विप्रचित्ते श्रोत्रं असाविहिं (३ ) सुहस्तः एवापः शुषा नाम॑स्यमृतो मरखषु तं ताऽदं तथा वेदं जसविहि अथिम वाचि श्चितः। वाग्छरदये। हृद॑यं मयि जहममूृते अमृते ब्रह्मणि वायुम प्राणे त्रितः (४ )। प्राणों र्दे हृद॑यं मिं जहममृतै अमृतं ब्रह्मणि सूयौ मे चक्चषि भितः चश्षदये हृद॑यं मर्थं जहमप्रते अमृतं ब्रह्मणि चन्द्रमा

नि स. ® 1

श्रोत्रे श्रिताः श्रोत्र हृद्ये हृद॑यं मयि

| #।

च्रिताः (&)। रतां हृद्यं दृदयं अहममृते अमृतं ब्रह्मणि थिवी मे `

शरीरे धिता शरीरः हृदये 1 द्टदयं मयि

1 (^

अहममृते अमृत ब्रह्मणि जाषाधवनस्‌-

#

त्थोमे रोम रिताः (७)। रोमानि हृद॑ये हृद॑यं मथि अहममृते अमूत

१२३२

सह िणमिहि

4.

परत्सायणाचायावराचतभाष्यसमतभ्‌- ब्रह्मणि } इन्द्रो मे वरु श्चितः। बखर हदये ¦ हृद॑यं मयं अहममृते अमृतं ब्रह्मणि) पर्जन्यो मे प्ध्रि धितः (८ )। मां हृदये हृदयं मिं अहममृते अमृतं ब्रह्मणि ईशानो मे मन्यां भितः मन्युहद॑ये हृद॑यं मयि अहममृते अम्रतं ब्रह्मणि अत्मा

मततत [1

(षिः

जात्मनि धितः मासा स्टदये द्दद॑यं मयि अहममृत अमतं ब्रह्मणि पनम्‌ आत्मा एनरायरामात्‌ पुनः प्राणः पुन-

राढरूतमागात्‌ वेश्वानरां रश्मिभिवाधानः अन्तास्तष्टतमृतस्य गरापाः ( 2), इति।

~

मूर्धि श्रित आत्मनं धितेऽषटौ च॑

अग्निवायुः सूरथश्नदरमा दिश आपः एथिव्येषथिवनस्पतय इन्द्रः पर्जन्य ईशान

५.

आत्मा पुनम जयोदश

इति छष्णयज्वेदीयतेत्तिरीयवाह्यणे तृतीयाष्टके दशमा्यायेऽ-

एटमोऽनुवाकः

[ततीयक(ण्ड.~

त्ाप्वेहिं पराणे श्रितो मन्॑ि श्रितो रेत्॑ति धिता सोमसु भरित

येयं वागस्मामिवेक्ष्यमाणा मच्रख्पा सेयं मन्द्रा दषहेतुः, अगिभूतिषिरो धिनामभिमवहतुः; यज्ञानां केतुज्ञानदेतुः हे वाग्देवि, असौ पूर्वोक्तमन््रादि- `

गुणवतां भत्वेहि समागच्छ योऽयं प्राणवायुपुखनासिकावतीं दक्चनशक्य-

भावादन्धः, उच्छरसाक्रयायापप्रपत्तत्वालाग्रविः। हे प्राण, अघाषेहि तादशो

१क्‌. ख. हि मस्यागः

प्रपा१०अनु०८ ] कृष्णयजुर्वेदीय तेत्तिरीयबाद्यणम्‌ १३३६

भत्वा समागच्छ एवं सवेत द्रष्टव्यम्‌| अपानवायुः अवणश्क्यभावाद्ध पिर; उदरमध्ये क्रन्दनस्य ध्वनिविशेषस्य हेतुत्वादाक्रन्दयिता देऽपान- वायो तादश; सनागच्छ यदिदं चक्षुरिन्दियं तदहस्तोः। आदानशक्तिरादि ल्याददस्तम्‌ दे चक्षुरिन्दिय तादशं तामाहयामि तथाविधः सने यदिद मनोऽस्ति तदपादाश्ो गमनश्ञक्लयभावास्पादरहितं सवगोचरत्वान्यापकम्‌ मनस्तथाविधं भूत्वा समागच्छ भरोजरेन्धियं शब्दषेद्नसद्धावात्कविरूपं, तच ` शब्दान्िविच्य भक्षण चेतयत इति विपचित्तिः तादृश हे भोज तथाविधं भत्वा समागच्छ योऽयं सर्वेन्धियस्वामी जीवात्मा सोऽयं दृस्तस्वामित्वाः हस्तः, सष्ठ देहे वसनात्सुवासाः; मर्ष मरणयुक्तेषु दे देष्वमृतो परणरदहितः सन्वतेते। तादश जीव तं शूषो नामासि स्वेन्यापारसमथेत्वासबर इलेता- ददानापधार्यसि तादशं स्वामहं तथेव जानापि तं तादशो भूल्ाऽस्मिनेवं दररीरे समागच्छ वागिन्द्ियस्यायिरमिमानिदेवता अत एव शाखान्तरं श्रयते--"“ अश्चिवोग्भत्वा मुखं पराविक्षद्रायुः प्राणो सूत्वा नासिके प्राविशत्‌ इत्यादि सोऽभरिमेम वागिन्दरिये भतो भवतु सा वाञ्दये हृद्येऽन्तः रणे भिता भवतु तच हदयं मस्यहकतारि जाबात्मानं [जरत्‌ भवतु अर्ह चामृते विना्चरदहिते जगत्कारणे मायाविद्याशक्टयव्याङृतादिर्गन्देवदषु श्रय पाणे प्रथने भितो भवानि तच्ामृतमन्य्ाकरृतं बद्माणि सल ज्ञानमनन्ताम- ल्यादिश्चतिपरतिपाये वस्तुनि भितं भवतु एवं वायुम प्राणं चित इलाः पर्याया व्याख्येयाः अन्तिमे पयाये प्रथम आत्मन्ञन्दो ब्ह्माण्डरूपविराइ्द्‌ हरवातिनमिन्द्रवाय्वादिदेवतासमपृहमा चष्टे द्वितीय आत्मशब्दाऽनुष्टातृदहवातन ` वाक्प्ाणादिसंघातमाचष्टे अन्यत्पृवेवद्याख्यंयम्‌। योऽय मत्युग्रहभालया पर- यितुपृदक्तो मदीय आत्मा देहः पुनरागच्छतु आयुरपि पुनरागच्छतु प्राणोऽपि प्रनरागच्छत्‌ आकूतं मनसः सकस्पः साऽपि पुनरागच्छतु याज्य वरैश्वानये जाठराभिः सोऽयमपि रदिपिभिवेधमानाऽग्रतस्यानस्य गापा स्तक पदीयश्चरीरस्यान्तस्तिष्तु

इति श्रीमत््ायणाचाथविरचिते माधवीये वेद्थप्रकशे कृष्णयनुरवदीयतेततिरी यन्राह्मणमाष्ये तृतीयकाण्डे दशमप्रपाठकेऽ्टमोऽनुवाकः <

=

१क. ख. समागच्छ

(क

१२३४ भीमत्सायणाचायविरवितभाष्यसमेतम्‌-- [इतृतीयारण्यके-

अथ नवमोऽनुवाकः

मन

अष्टमे मृल्युग्रदोऽमिहितः एतावता सावित्राथिचयनाङ्गमन्रप्रतिपादका अनुवाकाः समाप्ताः उत्तरेष्वनुवाकेषु ब्ाद्यणमभिधी यते तत्रास्मिमनवाकरे

ध्यानरूपा सावित्रािविचाऽभिधीयते। आद्‌ तावन्मरस्युप्रहसेषसे मत्र्यं विधातं प्रस्ांति-

प्रजापातदवानदखूजत तं पाप्मना सादता अजायन्त तान्व्यद्यत्‌ | यद्यच्यत्र ¢ तस्माह- | युव तमदश्त्‌ यद््॑त्‌ तस्मादूब्ीष्टः = तस्मादत्र देवते अभिप्रापयुतः। वरि च॑ हैवास्य त्र पाप्मानं दतः (१) व्रश्वतंश्च, इति, भजापतिषृष्ट देवास्ते पाप्मना सदिताः संयक्ता पएवोत्पन्नाः मनापातस्तान्दवान्पाप्मन; सकाशाद्रयदद्वियोनितवान्‌ अत एव व्यद्यदिति व्युत्पत्या तस्या देवताया विद्यज्नाम संपन्नम्‌ तं पाप्मानमदश्चच्छिन्नवान्‌ अष्टश्वादत्यनयव व्युतपस्या हृषटिनाम सपन्नम्‌ यस्मादेवं तस्माय कर्मण्येते विद्यहहृषटदेवतं आभिगुख्येन प्राद्तस्तत्रास्य यजमानस्य पापं वियोजयतो विच्छिन्ने कुरुतः ` विषि्सितयोमेच्रयोविषयं निधिनोति-

सता मामार्ताञ्महात्र एव सपत्रा अथा

आहुः सर्वषु यन्नक्रतभितिं, इति

यथय मन्रद्रयानुष्टानावेषया ममांसा सेयमयिहोत्र एव संप्राप्ता त्वन्यतेत्येकं मतम्‌ एतदवाऽऽन्रिय बौधायनादयो वतेन्ते अपि चान्ये केचिदेव-

माहुः सवष्वपि यज्ञक्रतुषु मच्रद्रयमनुष्ेयमिति तदिद मतमाभित्याऽऽपस्त- म्बादयो वतन्ते |

यदुक्तं सूचकारण तदाह- | ही््य॑न्नप उषर्ण्ेव्‌ व्ददसि विदं मे

षेये

क. ख. भवमेऽनु क. समाप्ता

प्पा०१०अ०९. ] कृष्णयदर्वदीयं तेत्तिरीयब्राह्मणम्‌ १३३५ पाप्मानामितिं अथं हुखोप॑स््रीत्‌ वरक्िसि मे पाप्मानमिति यक्षय-

1 =, (क्‌ "ल, छट, = माणोवेष्मवां विच॑दहवास्येते देव पाप्मानं दतः (२) दरश्वतश्चः इति।

हे देवते तवं षिद्द्ियोगदेतुरसि अतो मे पाप्मानं विद्य वियोजय तथा देवते ृष्टिेदनरेतुरसि अतो मे पाप्मानं इश्च च्छिन्धि एतयोमेन्रयो- ृत्युग्रहे होष्यननिलयादिबिभिः सवेयज्नविषयो यक्ष्यमाण इत्यादिविधिः वि हेत्यादि पूषवत्‌ तदेवं सावितराभभिविषयं चयनं परिसमाप्य तद्विषयां विदां वक्तमाख्यायि- कामाई--

(> = ' जयरहो हाऽऽरूणिः। ब्रह्मचारिणे प्रश्नान्मीच्य प्रजिघाय परेहि एकषं द््यांपातिं श्च्छ। वेरथ॑ सावित्रारे् वेतयारे इति तमागस्य

1 | ध, { |

पप्रच्छ आचार्यो मा प्रारहषीव वेसथ॑ सावित्रा वे्था२ इति हीवाच्‌ वेदेति ( ३), इषि अंहः पाप्मानमतिक्रम्य वैत इत्यलयंहः एतन्नामको ुनिररुणस्य पत्रः स्वशिष्याय कस्मैचिद्रह्यचारिणे अष्टव्यानथानुक्त्वा तं ब्रह्मचा. रिणमन्यस्य सुनः समीपे मरेषयामास भो ब्रह्मचारिन्‌ ापातनामकस्य एनः तरं दय्यांपातिं पक्षनामकं मुनिं गत्वा सावित्रि वेत्य वेत्थलयव्‌ कुविति। ब्रह्मचारी तं पृक्षं गत्वा स्वकोयस्याऽ ऽचायैस्याऽऽज्ञां कथयित्वा तयैव सावित्रे जानासि वेले पप्रच्छ पक्षो वेदेतयुत्तरणुक्तवान्‌

अथ ब्रह्मचाख्नानां घकञसयोत्तराणां परम्परां दशेयति-- स॒ कस्मन्परतिष्ठित इतिं परोरजसीति

१३३६ शरीमत्सायणाचायविरचितभाप्यसमेतम्‌-- [ तृतीयकाण्ड

कृस्तद्यत्परारजा इति एष वाव सर परो- रजा इति होवाच एष तपंति एषोऽव रजा इतिं कस्मिन्तेष इतिं सर्य इति। किं तत्सयमिति तप इतिं ( ¢ ) कसिन्च तप इतिं वरु इति किं तद्ररुमितिं प्राण इतिं मा स्म॑ प्राणमतिष्टच्छ इतिं माऽऽ- चाये[ऽतरवीदितिं होवाच ब्रह्मचारी, इति।

हे मुने यदि सावित्रमाभं वेत्सि तदि सोऽभि; कस्मिन्नाश्रये प्रतिष्टित इति ब्रह्म चारणः प्रभः रसा रजोगुणयुक्ताज्जन्पपरणप्रवाहरूपात्संसारास्पर- स्ताद्यां वतते साऽय परारजास्तस्मिन्नयं साविजोऽग्भिः प्रतिष्ठित इति प्रभ स्यात्तर्‌ यत्वयाक्त तद्रस्पष्ट वक्तव्यम्‌ कोऽयं परोरना इति प्रश्षः। एष मण्डलात्मा हर्यतं एष एव परोरजा इत्युत्तरम्‌ मांसचक्षुषा दर्यमान एष मण्डलात्मा सक्नारमध्यर्बातत्वादवाग्रना एव तु परोरना इत्यतो नैत.

दुक्तयुत्तरम्‌ तु, एष सोऽभि कसमिन्ससारातीत आश्रये प्रतिष्ठितः

वक्तव्य इति पर्न: यत्सत्यं पारमाथिकं वस्तु तस्मिन्पतिष्टित इत्युत्तरम्‌ तच्च सत्यं वस्तु किमिति प्रभः केन साधनेन ठभ्यत इत्यभिप्रायः तपसा छभ्यत इत्याभिप्रस्य तप एव सत्यमित्युत्तरगुक्तम्‌ तच साधनरूपं तपः कस्मि- न्परतिषएटितमिति प्रश्नः सति शरारबर तपसोऽनष्ातं श॒क्यत्वाद्धके तपः प्रति. एतमल्युकत्तरम्‌ बरुकारणवस्तुना विवक्षितत्वाक्कि तद्खपिति म्रश्चः | प्राणस्य बटकारणत्वमाभप्रूय प्राणा बलमित्युत्तरमुक्तम्‌ अनया पशोत्तरपरम्परया

सावनस्यार्भः परतिष्ठारूप यत्सलयं वस्तु तत्माणदेबतारूपेण शरीरे प्रतिष्टितम्‌

तत्तथव ध्यातव्यमिति निणेयः संपन्नः प्राणादर्यं प्स्त्वन्तरमन्ना कतव्य

` हइत्येताहशीमाचा्याज्ञां ब्रह्मचायुक्तवान्‌ जथ भसङ्गास्सावित्राभिदेवताविषये मात्सरयपूकं सेवादं निषेषति-

हेवाचष्क्षो दय्यौपातिः यदै ब्रह्यचा- : स्पगमर्यपरष्यः। मूर्धा ते व्यपतिष्यत्‌

प्रपा०१०अनु०९] दृष्णयसु्वेदीयं तैत्तिरीय व्राह्मणम्‌ १३३७ अहमुत आचायच्छेयन्भविष्यामि यो मा सावित्र समवदिषेति (५4) तस्मास्ा- वन गु सकवदत; इति

पक्षो ब्रह्मचारिणं भलयेवमुक्तवान्‌ हे ब्रह्मचारिस्वदीयेनाऽऽचार्येण तुभ्यमल्यन्त हदितमबाक्तमर्‌ यादे त्वं प्राणदेवतां सवोत्तपामतिक्रम्य तदाश्रय स्वेनान्यां देवतां पृच्छत्तदा तव प्रधा विपतेत्‌ अतो नास्त्येव भराणादुत्तमा देवता कचं यस्त्वदाय आचायामां परति स्राविज्राभिदेवताविषये मात्स येण संवादं छरतवान्‌ तस्मात्तव संबन्धिन आचा्यादहमेवातिशयेन प्रञ्चस्तो भविष्यामि यस्मादस्मिञ्चपाख्याने पक्ष एवपवाच तस्पाद्रहस्ये सावित्रा

ने किदपि मात्सयंण संवादं ढुयोत्‌। कि खाचार्योपदिष्टेनैव मार्गेण ध्यायेत्‌ अयं न्यायः सर्वेष्वप्युपदेशगस्येषु रहस्येषु समानः

विपक्षे बाधकोपन्यासमुखेन संवादनिषेधमेव भररेसति- सयोह वे सवितं विदुषां सावित्रे संवदते |. सहसिमिज्छ्ियं दधाति अनुहवा अस्मा असौ तपच्छियं मन्यते अन्व॑स्मं श्रीस्तपों मन्यते अन्व॑स्मे तपो वं मन्पतं ञन्वस्म्‌ बर्‌ प्राण मन्यतः इति।

सयोदह वै यः कोऽपि विद्यागवेपराधीनः पुमान्सावित्रमथि विदुषा ध्यानेन साक्षास्छृतवता पररूपेण सह्‌ तस्मिन्सावित्ाभेविषयं मात्स्यम सवाद्‌ करोति खलवस्मिनिदषि स्वकीयां भियं प्रक्षिपति तदेव स्पष्टा [कयत-- असौ पात्सर्मग्रस्तः पमांस्तपन्सावित्रध्यानादिरूपं तपः कुबज्छयं तपःफल रूपमस्ये विदषे ऽनमन्यत एव मदीया श्रीस्तव गच्छते फटमङ्ग( कसलय साच श्रीस्तदींयं तपोऽप्यस्मै विदुषेऽनुमन्यते तच्च ॒तपस्तदांय बट्मस्मं वेद षेऽनपन्यते तच बलं तदीयं प्राणं देवतारूपम्‌ मात्छयग्रस्तः सवस्मा- देतस्माद्भर्येत्‌ विद्रीस्तु सरवैरप्येतेरभिवधते तस्माद्िदुषा सहं सचत

$~ ©

अथ संज्गानमित्यादिभिरवान्तरासुवरकेरयोऽथः प्रतिपादितः .सवाऽपे

१३३८ श्रीमत्सायणाचार्यविरचितमाष्यसमेतम्‌-- (तृतीयकाण्डे

सावत्रा्रदवतास्वस्पत्वन ज्तिनव्य इदयाभम्रल चुहपन्नस्याहाराजनापयप्रात पादकयाः; प्रथमरतृतावानुवकयस्तित्धय दयात

यदाहं संज्ञान वन्नानं द्श्चाद टुत एष एव तद्‌ (६); इति

मच्रभागः सज्ञान दशलाभ्यामनुवाकाभ्यां यद्रस्तु घ्रे तद्वस्तु ध्यातव्यम्‌ एष सावि्रोऽभिरेष [ दृष्णपक्षस्याहोरात्रयोः प्रतिपादकयो;ः प्श्चमसप्तमानुवाकयोस्तात्पर्थ द्शेयति-- |

जथ यदाहं प्रस्तुतं विष्टु सुता सुन्वतीति एष एव तत्‌, इति उक्तानुवाकचतुष्टयतात्पयं निगमयति-- एष द्व तान्यहानि एष रात्रयः, इति `

प्रथमपचमयोरुक्तानि यानि श्धकृष्णपक्षगतान्यहानि तानि स्वीण्येष सावित्रोऽभ्िरव वतीयस्प्रमयारुक्ताः श्द्छदृष्णपक्षगता रायो याः सन्ति ताः सवां एष सावित्राभ्रिरेव |

चित्र इत्यस्मिन्दरितीयानुवाके भोक्ताः शर्ठपक्षाहगता ये मृदतं दातेयरसिम- अतुथानुवाके भोक्तास्तद्राजिगता ये पृहूता सवितेयस्मिन्षष्ठान्‌वाके परोक्ता कृष्णपक्षाहगेता ये पहता अभिश्ञास्तेत्यरिमननष्टमानुवाके भोक्तास्तद्रातिगता यं गृहूतास्तेषां सवेषां सावित्राधिस्वरूपत्वं दशेयति-

जथ यदाहं चित्रः केठरदाता प्रदाता सविता प्रसविताऽभिंसास्ताऽतुमन्तेति एष एव ततर एष द्यव॒तेऽों मुहूताः एष रतरः ( 2); इति।.

पवित्रमिलयस्मिन्नवमानुवाके भोक्ा ये द्वादश शरद्कपक्षाः सहस्वानिलयस्मि न्द्रमारुवके प्राक्ता द्रादश्च इष्णपक्षाः) अरुण इत्यस्मिन्नेकादस्षानवाके

प्पा० १०अनु०९] दृष्णयदुर्वेदीयं तेत्तिरीयब्राह्यणम्‌ ` १३३९

परोक्ता अधिकमासेन सह ये योदश मासास्तेषां सर्वेषां सावित्राधिरूपयं दशयति-

अथ॒ यदाहं प्तरि पवविष्यन्त्सहस्वान्त्- हीयानरूणे।ऽर्णरंना इति एष एव तत्‌ एष्‌ हव तेऽ्थमापताः एष मासः, इरि एजत्का इत्यरिमन्द्रादशानुवाके प्रोक्ता ये सिक्ताविशेषास्तेषामपि सावि. व्रा्निरूपत्व द्रष्टव्यम्‌

अभ्निष्टोम इत्य्िमशतुदे जानु्राके भोक्ता ये यज्ञक्रतवः, अगरिरित्यस्मिन्पशच दशचानुबाके परोक्ता ऋतवः; म्रनापतिरिखयस्मिन्पोडशानुवाके भोक्तो सवत्सरस्तेषां सर्वेषां सावित्राभिरूपत्वं दशयति- `

अथ॒ यदाहं अग्निष्टोम उक्थ्योऽथिक्रतुः प्रजापतिः संवत्सर इतिं एष एव तत्‌ एप दव ते यज्ञक्रतवः एष ऋतवः ( )। एष सवत्सरः, इति।

शदानीमिदयस्मिक्लयोद श्ानुवफे मोक्ता ये पुद्रतानां सबन्धिनाऽवान्तरपू स्तेषां सरमैषां साषित्राभिस्वरूपलं दशेयति- `

अथ यदाहं इदानीं तदानीमिति एष एव

तत्‌ एष देव ते मृहूतानीं बुदूताः, इति। साविमराभिबेदनस्य फं वक्तयुपाख्यानमाह--

जनको वैदेहः अहीरात्रैः समाजगाम तर `

हे।चः यो वा अस्मान्वेदं विजहपपाप्मान-

मेति (९ ) सवेमायुरेति अभि स्वगं खक

ज॑यति नास्यामष्विहोकेञ् क्षीयत इति; इति

१३४० शरीमत्सायणाचा्थविरचितभाष्यसमेतम्‌-- [दतृतीयकाण्ड-

[विददद्‌ शाधपातजंनका राजा तत्फटाजज्ञसरहारात्रााभमानामदव; सह्‌ समाते तवान्‌ ते जनक प्राति तं द्वास्तरफटमवमूचु;ः यः कविदस्मान दारात्रदवान्वद्‌ सावत्राब्ररूपत्वनपिास्त साप पुपान्स्क्काय पापान्तं पवज- हृत्परदययजननात सचरात अपम्रत्युराहयाटसवसमप्यायुः प्राज्ाति अन्त स्वगं छाकमामनयात अस्य स्वगखक कद्‌ चदप्यन्ने क्षायत इति।

एवयुपाख्यानेन फट प्रशस्य श्रुतिः स्वयमेव वेदितुस्तत्फटमाह- विजहंद वे पाप्मानमेति सवेमा्युरेति। जभि सगं रोकं ज॑यति नास्यामुक्सिं्ोकेऽ्र पीयते एवं वेद्‌, इति पुनरपि फं विशषदीकतुं कस्यविडषेवृत्तान्तपुदाहरति- अहीना हाऽऽशवथ्यः सावित्रं विदांचकार (१०)।् हरस हिरण्मयं मूला स्व रोकमियाय आदित्यस्य साथुञ्यम्‌, इति। अहीनानामकः कथिदपिर्त्थनामकश्य मुनेः एतः दशब्दस्तत्यसिद्यरथः

मुनिरेतं सावित्राभनि स्वस्वरूपत्वेन ध्यात्वा विदांचकार साक्षात्छरतवान्‌ खदु देहान्ते सुवणदेहो दंसो भृत्वा . स्वर्गं पाप्याऽऽदित्यस्य सायज्यं

तादात्म्यं प्राप्रवान्‌ वृत्तान्तगरदाहुलयापास्कस्य फर विश्चदयति- क, क,

हस्म वै हिरण्मयो मूला स्वर्ग रोकमेति

आद्यस्य सायुज्यम्‌ य॒ एवं वदु, इति। उक्तं फटमुपास्यानान्तरेण द्रदयति- | देवभागो हं श्रोतर्षः सावित्रं विदांच॑कार तर वागदश्यमानाऽम्यवाच (११) सं

कुन किम

पते गतिमा वद्‌ यः सावित्रं वेदेति सदी-

प्रपा ०१०अनु०९] कृष्णयञ्र्वैदीयं तेत्तिरीयव्राह्मणम्‌ ` १३९१ ® | 1 ®

वाच केषा वागत्ताति अयम सावत्रः।

1 पि किर ) @~

दवानश्त्तमा [कः गृह्य महा वन्रादात |

~, श्ट, 1 | = 4 कै

एतार्बात गतम | यज्ञाप्नात ङृत्वाञ्चा

&“ | "५ =,

निपपात नमा नम इात ३२) हावाच।

=) ^ ~ `, (~ ~ ते = €} मा भैषीैतम। जितां वै तै खोक इति? इति देवान्भजतीति देवभाग एतन्नामकः कथिन्मुनिः भरोतषेः श्रोतानष्रानाभिज्ञः

मनिः सावित्रमभि ध्यानेन साक्षात्छरृतवार्‌। तं साविच्राधिस्वरूपमात्मान पश्यन्तं देवभागं काचिद्रागदश्यमाना सलयाभिपुख्यनवयुत्राच यां द्वभाग्‌; साविन्रमप्नि बेद साक्षात्करोति सोऽयं गोतमो गोतमगोत्ोतपन्ना युनिः सवे मपि जगदरेद बताऽऽथयमेतत्तस्य सवेज्ञत्वमिति तदेतद्रचन श्रत्वा कंय घागिल्येवं मनिः पप्रच्छ) सा वागेवमुत्तरपुवाच। अहं साविजाभिरूपः सन्नयमन वर्ते कीटशोऽदहं सर्वेषां देवानामुत्तमखाकरूपः सवऽपि द्वा मस्यव्‌ निवसन्ति किच गद्यं. पदो बेत्सवेषेदान्तेषु गोप्य तजा धारयानद्यः स्मीति एतावति सावित्राभिदेवस्य वचने श्रुते सति तद्‌ानामवं गोतमो मनिः स्वकीयेन वस्रेण यज्ञोपवीतं कृत्वा महया नक्लया नपो नम इत्यचा रयन्भमौ दण्डवननिपपात तदान तदीयभक्त्या तुष्टः स॒ खट साविजोऽभ्भिः स्तमनुग्रहनेवपुवाच हे गौतम मा भषारेदं साधित्राप्र्ान सफल जातं

घेति भयं मा कार्षीः सवेथा ते तवापेक्षितो काकः फएटावरदषा नितस्त्वया लव्य इति

उपाख्यानेन रदीकृतं फटमुपसहराते-- तस्माय के चं साकं विदुः सरवे ते जितरेकरा इि। अथोपौसनाटम्बनभूतं साविनमन्रमुद्रति-- वि सयोह वै सकिवरस्याशक्षरं पदर शिया

भिषिक्तं वेदं शिया हेवाभितच्यत

[त

क. '्टुक्लाऽधस्ताद्धूमौ ख. "पास्तेराल |

१३४२ भीमत्सायणाचायेविरचितभाष्यसमेतम्‌-- [ रतृतीयकणण्डे-

टणिरितिं हे वक्षर सरथं इति अगिं जादिय इति ब्रीणिं ( १३) एतै सांकि

[1

स्या्क्षरं पदर त्रियाऽभिषिक्तम्‌ शवं वेदं शरिया हैवाभिषिच्यते, इति यः कचचितपुमान्साविस्याभनेः पदं गमक्मष्टमिरकषरैरेतं मच्रं श्रीवीजेनोभ-

यतः संबद्धं वेदोपासते मच्रयुच्चारय॑स्तदर्थ स्वस्वरूपत्वेनानुसंदधाति पुमा- नादिल्यपरातनिूपया भियाऽभिषिक्तो भवति तसिमिन्मनर घणिरियक्षरद्रयम्‌ तस्य दाबदस्य दीप्यमान इति वाच्योऽयैः मर्यपदे यकारात्माचीनो रेष ईंकारेण टुप्ेन सह मध्याक्षरत्मेन गणनीयः ततस्रीण्यक्षराणि संपन्ते। सुष्टु ईरणं गतिय॑स्यासौ सूथः अदितेः पुर आदिलः सोऽयमष्टक्षसे मन्न आद्‌वन्ते श्रीबीजेन युक्तोऽतुसंधातव्यः उपसंहायर्थं पुनः फल्व- चनगुक्तमू। |

साविन्रवेदनमृगुदाहरणेन परसति- तदेतदचाऽ्युकतम्‌ ऋचो अक्षे परमे `

व्योमन्‌ यस्मिन्देवा जपि वितर निषेदुः यस्ते १९ मृचा करिष्यति य॒ इत्तदि- दुस्त इमे समसत इतिं, इति

तदेतत्सावित्राभिमाहास्म्यं कयाविदचा विस्पष्टमुक्तम्‌ विविधं रक्षकं व्याम यद्रा निपत्वेन स्ैगतत्वेन चाऽऽकाशसदशत्वाश्योम जगक्रारणं तच अताक्रारावजडत्वाभावाचेतनतवेन प्रमयुलछरषटं तदेव सावित्रस्या- ` भरवास्तवं रप तचक्षरं विनाशरहितं तस्थिन्वस्तुनि ऋच ऋगुपरुक्षिताः स्वै

वेदोक्ता मत्रा आभिताः। आश्रितत्वं द्विविषम्‌-तबोत्पन्नत्वे तसतिषा- ` दने पथेवसानं तस्मायत्ात्स्वहूत ऋचः सामानि जज्ञिर इतिश्वला ` सर्वे्ेयमानायपहेतोः परमेश्वराहगादीनामुत्यत्तिरान्नाता स्वै वेदा यत्पद- ` मामनन्पीति भ्रुलया प्मतिपादनपयेवसानयुक्तम्‌ तस्मादगादयस्तसिमन्न्षरेऽ- परस्थिता किच केवलं मन्राणां तत्ाचस्थानं सि तु मन्रपतिषाचाः सर्वै

प्रपा०१०अनु ०९] कृष्णयजर्दीयं तेत्तिरीयव्राह्मणम्‌ ` १३४३ देवा अपि जगक्कारणेऽधिनिषेदुरवस्थिताः। यास्मिन्सावि्राभितन्से परवस्तुनि सर्वै समाशितास्तं सावित्राभि या वेदासावविद्रान्पल्यमानयाऽपि ऋचा नाम प्रयोजनं करिष्यति सर्वाऽपि वेदस्तदरेदनायेव प्रषटत्तः विद्यते ज्ञायतेऽ- नेति वेदलनिरक्तिः वेदनाभावे सलयालयन्तिकपरषाथाभावात्तत्पागे नाल्यन्तं सप्रयोजनः एव पुरूषाथिनस्तत्साचित्राभित्खं विदुस्ते सर्वेऽपी वेऽस्पाभिरेश्यमाना देवभागादियुनयः; समासते सम्यश्चः कृतका उपवि- रान्तीति इत्थमृचा सावित्रवेदनमाहात्म्य प्रकटीकृतम्‌ } तस्या उदाहूताया ऋ्वस्ता त्थं संक्षेपेण दशयति-

नह वा एतस्यचा यजुषा साभ्राऽ

ऽस्ति यः साकनरि वैद्‌ ( 9९) इति। ऋगादीनां जयाणां बेदानायुक्तसीत्या परत्छेदनपर्यवस्ायित्वादविदिते तचे तत्पाठेन तद्थानष्ठानेन वा रविचित्योजनमरस्ति हि नययुत्ती-

णौयां नावा पयोजनं पद्याः

वेदनीयं स्वरूपं निष्कृष्य दसेयति- | तदेतत्प॑रि यदवचक्रम्‌ आद्र पिन्वमान स्वगं रोक एतिं विनहदिशवा भ्रतानि संपश्यत्‌, इति

तदेतदादित्यमण्डलरूपं देवचक्रं देवतारूपं चक्र सत्स्वगशरक एते सच- रति। कीरशं परि यद दहोरा्रनिष्पादनाय परिता भरमणयुक्तम्‌ अद्रमादल्या- ज्जायते दिसिति न्यायेन इष्टिहेतरा द्रवीभूतम्‌ अत एव पिन्वमानं सवषां प्रीणयित्‌ विश्वा मृतानि स्थावरजङ्गपरूपान्सवान्रागना विजहत्परित्यजद्रतेते दीयगुणदोषैमभै लिप्यत इत्यथैः सेपर्यत्साक्षिखेन सवान्ाणिनोऽ वरोकयद्रतते `

इत्थं वेद्यं स्वस्वरूपममिधाय तद्वदितुस्तस्मा्िरूपं फर द्थयात- - आर्त्नी वै पिन्वमानः। स्वभ काके एति)

पिनहन्विश्वा भ्रूतानि सपश्यन्‌ एव वदः इत

कृ, अनयच |

१३४४ शरीमत्सायणाचायैविरचितमाप्यस्मेतम्‌-- [तृतीयकाण्डे उपाख्यानान्तरेण वेदनं मशंसति- शूषो वे वार्ष्णेयः जादिप्येनं समाजगाम तर हौवाच एहिं सावित्रं विद्वि अयं वे सवरग्ये[ऽग्निः प।रपिष्णुरमृतास्संमूत इतिं एष वाव स॒ सावि्रः। एष तपाति एहि मां विद्धि इति हैवेनं तदुवाच (३५) इति

1 1 #

यतो चतो वेदेति तप इतिं समरवादिष्टेति तद्र

(9

इव्यादित्य इति त्रीणि सावित्रं वेद विद्धि पञ्च॑

कि

मतव एति चकारोवाच नम

ज्ञनं प्रस्तं तान्यहानि चित्रः केतुर षठोमो यज्ञक्रतव इदान महतीनां जनको वा वे षोडश

4 22 4} चमुं „811 ~ ~ -2 ~243 421 ककु ~| + “वु

इति कष्णयजुरवेदीयतेत्तिरीयबाह्यणे ततीयाषटके दशमाध्याये नवमोऽनुवाकः ९॥

` टा गनामकङस्य सन; पुत्रः शरूषनामका मुनिः स्वस्य दितोपदेशार्थमादि सन सगतऽश्त््‌ ते शूषं आदित्य उवाच हे श्रूष, अत्राऽऽगच्छेमं सावि- नमान्न जाना अयमेवाभिः स्वगस्य हेतुः संसारस्य पारं नेत सपर्थः। अप्रता-. तपरमात्मनः समुत्पन्न इत्युक्त्वा पुनरप्यन्यदुवाच एष पररष आदित्यम- "इल तपत्यष एव पूवाक्तगुणकः सावि्ोऽपरिस्तस्मादत्ाऽऽगच्छ | मामा. = प्दत्व साकित्राचिरूपं विद्धि तत्तदानीमेनं श्रषं भत्येतत्सर्वमादित्य उवाच

इति श्रीमत्सायणाचायविरचिते माधवीये वेदार्थप्रकाे कृष्णयजद्ीयतेततिरीय- नह्मणमाप्यं तृतीयकाण्डे दश्चमप्रपाटके नवमोऽनुवाकः

पजन निकामम

भ्पा° ०अनु ° ०] कृष्णयञ््वेदीयं तैत्तिरीयत्राह्यणम्‌ १२९५

अथ दरामोऽनुवाकः नवमे साविच्राभ्रिविदयोक्ता दशमे तद्वयवविेष्रेदनान्युच्यन्ते ! आघ तावन्मधु्वसंपादनेन किविद्रेदनं दरयति-

इय वाव सरघा तस्यां अथिरव सांखं मधुं या एताः प्रवपक्षापरपक्षयो रा्रेयः ता मंघुकृ्तः यान्यहानि ते मंयुष्रषाः सयोहवा एता मंघुहृतश्च मधुदरषाश्् वेद्‌ कुवन्ति हास्थता जयया मधुं नास्ये

प्रते धयन्ति, इति

येयं पृथिवी सेयमेव सरा मधुमक्षिका तथा ध्यायेदित्यथः तस्याः पृथिच्याः संबन्धी सावि्रोऽत्निरेव सारपं सरघाभिनिष्पादितं मधरु तथा मावयेत्‌। या एताः शुङ्कपक्षे कृष्णपक्षे रात्र्या विद्यन्ते ता उभयविधा अपि मधुक्रतों पुनिष्पादिका सक्षिकास्थानीयाः सियः यानि हानि पक्षद्रये विव्न्ते ते सर्वेऽपि मधुषा मधुनिष्पादका मक्षिकाजातीयाः परुषाः यः कोऽपि पमा- नेता पधुषृतः; खियो मधुद्रषां पुरुषातुपास्तेऽस्योपासकस्थता अहोरात्रयोद्‌- वता अस्मिन्ध्यातग्ये सावितेऽमों मधु दुन्त्युत्तमं फएरं संपादयन्ति अस्यो- पासकस्येष्टापते श्रोतस्मातेकमेफलं यन्मधुरूपं तस्स्वयं पिबन्ति स्वेनमेव पाययन्ति

वेदनस्य फलमुक्त्वा वेदनाभावे तत्फलछाभावं दशयति -- ~ „, 1 न्ह | अथयोनवेद(१))न हास्यैता अग्नौ 98. १. _ = _ . म्छं र्वान्त वयन्यस्य्टाद्रतम्‌ ; इति। अथाब्दः पर्वोक्तवैटक्षण्यार्थः यः परमानहोराचदेवता मधुनिष्पादकसी- परूपरूपेण नो पास्तेऽस्यानपासकस्य ध्यातव्येऽ्नौ यन्पधुसदशं फलं देवता- स्तन्न संपादयन्ति रिचेष्टपुर्वजन्यं यन्मधुस्थानीयं सारं तदवता; स्वयमेव

ह) #

पिबन्ति ऋजींषस्थार्नायं निःसारमवान्निपस्म प्रयच्छन्त

क. क्ाजतिा्राः

१३४ श्रीमत्सायणाचा यैविरवितमाप्यसमेतम्‌-- [सतृतीयकाण्डे- `

अरवाकयतष्योक्तानामहोरयात्रनामधेयानां वेदनं विधत्त- योहवा अहोरात्राणां नामधेयानि वेदं नाहेरातरेष्वातिंमाच्छेति संज्ञानं विज्ञानं दशीं देति एताव॑रुवाको पूर्वपक्षस्यांहोरा- व्रा्णी नामधेयानि प्रस्तं विष्टु सुता छुन्वतीतिं एतावंनुवाकाववंपरपक्षस्यांहोर- राणां नामधेयानि नाहेर्रेष्वातिंमा- च्छति एवं वेदं (२); इति। यः पमान्सं्ञानमिलादीनि जङ्कपक्षस्याहनामानि दुर्धेत्यादीनि बुद्प- षस्य राजिनामानि प्रस्तृतमिलयादीनि दृष्णपक्षस्याहनीमानि सतेलयादीनि कृष्णपक्षस्य रात्रिनामाने प्रथमततीयपश्चमसभ्रमानवाकोक्तान्यपास्वे सोऽयं तष्वहोरातरेष्वातिं व्याध्यादिदुःखं प्रामरोति। नाद्येराेष्विति पुनरभिधा- नयुपसंहाराथेम्‌ द्वितीयचतुथषष्ाष्मातुवाकोक्तानां पुहुतानां नामपेयानां वेदनं विधत्ते- याह वं सुहूतानां नामधेयानि वेदं महतष्वातिमाच्छेति चित्रः कैतुरदाता प्रदाता सविता प्रपविताऽभिश्चास्ताऽन॑मन्तेतिं। एतंऽ त्वाका मुहूतानीं नामधेयानि मूहूर्तं प्वातमाच्छतं यं एवं वृद; इति

नवमद्रमकादशेपृक्तानां शु्कृष्णपक्षरूपद्िविधार्षमासानां चैत्रादिमा- सानां नामधेधसंज्ञान विधत्त-

फाहवा जधमाप्ताना मासनं नाम-

वि ऋ. यज्ञानं

प्रपा०१०अबु ०१०] कृष्णयसुरैदीयं तैत्तिरीयव्राद्यणम्‌ | १३४७ धेयानि वेदं नाधमापेषु मासेष्वातिंमा- च्छति पवित्रे पवयिष्यन्तसहस्वान्सहीयान-

रुणोऽरुणरंजा इतिं एतैऽनुवाका अथमासानीं मासानां नामधेयानि (३) नाषमा- सेषु मासेष्वातिंमाच्छंति एवं वेद, इति चतुदशेप्चदशषोडशादुवाकोक्तानां यह्हुवरसराणा नामवेदनं विधत्ते-- यो वे य्॑तक्रतूनां चं॑तूनां च॑ संवसरस्यं नामधेयानि वेदं यज्ञक्रतुषु नतुषु सेव र्सर्‌ आतिमाच्छेति। अग्नष्टोम उक्ध्योऽ- भितः प्रनाप॑तिः संवत्स॒र इति एतेऽ्ु- वाका यज्ञक्रतूनां चंतरूनां च॑ संवत्परस्यं॑च नामधेयानि य॑ज्करतुषु नतुषु वत्सर . आतिमाच्छति एवं वेदः इति जयोदशानवाकोक्तानां भौदमुदतकदे शानां शदरमदतोनां नामदेदन विधत्ते- यो वै सुदूतीनीं सुहूतान्वेदं सुहूतानी ुूतप्वातिंमाच्छंति इदान तदानीमिति एते वे सुहृतानौं सहूुतीः हुतानां शू तेष्वार्िमाच्छंति एवं वेद॑, इति

अच्ाुक्तमपि द्रादशादुवाकोक्तसिकतानामवेद नुक्तरील्या गऋ्यम्‌

इष्टान्तपूर्वकं स्सवेदनं भशंसति--

` अथो यथां क्ज्ञो मूलाऽवपरिश्यात्मतति

१३४८ भीमत्सायणाचायेविरचितभाष्यसमेतमू-- [तृतीयकाण्डे ९वमवतान्कनन्ना भूतवाञनुप्रविश्यात्रमातति। इतपामव सखाकतार सायुज्यमश्नते अपं उनर्त्यु जयति ।यणएवं वेद्‌ (¢), इति।

7 उदुवाका अधमानां मापत॑नां नामेयानि मूहतेष्वातिमारं ति नवं रमगहरात्राणा सन्ञानं प्रस्तुतं मुहूर्तानां चित्रः केतुरधमाप्ताना परित् यज्ञ क-

तृनाम।यष्टामा महतानां मुहू तन्वद्दानीमथो यथां सनन्त द्वदश

इति कष्णयजं वदायतत्तिरीयवाह्यणे ततीयाषएटके द्रामाध्याये द्ङामोऽनवाकः ५०

पत्तत्कारष्वात्यभावा वेदनफर्त्वेन पूर्मपक्तः अपि यथा छखके मार्गे गन्ता कचित्पुमानयं ब्राह्मणसमृद्धो प्राम एते वद्‌ाच॑द्‌ा गरहास्तन्राप् मद्या बान्धवा इत्येवं केनाप्युपायेन तस्य सत्रस्य ममन्ञा भ्रूता तासमस्तस्सि- न्राम तषु तषु बेदविददेषु तेषु बन्धुगृहेष चानमविरय गरहस्वामिवदन्नं भङ्‌ | <वमवायसपासक्र एतेषां देवताविरेषाणां प्षेणज्ञो घ्यानन स्थानाभिन्नो भत्वा दट्पातादृध्वमतानेव देवान्विशय देववत्तदीयमनन भुङ्ख एवं सवेमप्यभिस्व- स्पयावंद्‌ पुमांस्तषापेव देवानां सटक्तायकलकनिवासं सायुज्यमेकत सहावस्थान प्रासोति भाष्य पुनमुत्युर हितां भवति

(> (१

ईति श्रामत्सायणाचायंविरचिते माधवीये तद्‌ यरकार कृष्णयजुदीयतेत्तिरी चन्रह्लणमा्प्यं तृतोयकाण्ड दशमप्रपारक्े इरम[ऽनुवाकः १०॥ अथेकादसो ऽनवाकः

जनाय धयम

दशम साविच्राग्यवयवानां ना मवद्नमुक्तम्‌ | एकाद चऽन्वयव्यतिरेकाभ्यां वचा प्ररस्यते तताऽऽद्‌वन्वयव्यतिरेकोपयक्तं उरषद्रयमुपन्यस्यति-

का्चद वा भस्माह्टोकास्रेयं | भ्म १६ जयमहमस्माति क्‌ [च्वत्स्व दख्किनं

पपा०१०अनु० ११] इष्णयञ्रवेदीयं ते्तिरीयव्रा्मणम्‌ १३४९ प्रतिप्रजानाति, इति ¦

रोके विवेकी विवेकरदहितथेति द्रौ पररषो तत्र कथिद्विवेकी प्मानस्माह्ो- काल्मदयक्षता ख्यमानादेहादिसपातास्परेदय विवेकेन स्वयं प्थरग्रत्वाऽऽत्मान स्वस्वरूपं वेद केन प्रकारेण वेदेति तद्च्यते--अयं साधित्रोऽग्निरादिवय- रूपः सबोत्पकः सोऽहमस्मीति वेत्ति अन्यस्त॒ कथिद विवेका स्वं कक देहे द्दियादिग्यतिरिक्तं विविकद्याऽऽखोकयथितुं शक्यं स्वमात्मानं वेद्‌।

तावुभौ पुरूषौ पुनविविच्य दरैयति-- भमग्धां हव घरमतन्तः स्वं ठक्कर नं

{ ¢

प्रतिप्रजानाति अथ यो दैवेतमभ्निर साक वेदं एवास्मा्ोकारेत्यं जरमानं वेद्‌ अयमहमस्मीति (१) सं ङोकं प्रतिप्र जानातत इते

पमानच्रमुग्धा विद्याराहतः कवर एवाः कतुनष्पात्तद्रारा पुर्वाय

प्रयच्छतीत्येवं म्रटो धमतान्तः पनः; पनः कमेस्वेव भवन्तो धूमोपरुक्षितकम- व्यापारेण ग्खानिं प्राप्नो मवति पपान्वणोश्रपाधारमानुषदेहरदरितं दवता रूपं स्वमात्पानं जानाति अथ तस्पाद्विखक्षणो यः पुमानेत ध्यातव्यं सावित्रमाभं वेद एव परमानस्माद्रणोश्रमाधार्त्वेनावखोक्यमानाहैहाद्विवेकेन पृथगभूतवा स्वात्मानमयं सावि्रोऽगरिरहमस्मीदेवं वेद एव स्वे कक

®

विवेक्रिभिरवखोकयितं योग्य निजस्वरूप पति विविच्य सम्यग्नानाति उभयोमेध्ये विवेकिन एव परुषां ददयाते- भै, ते, = +> 2 एषं चैवनं तच्साक््रः 9९ | ® 1 स्वभ इड क्िमाभ्वहति; इते

तत्तदा देहपातादृध्वेमेष एवोपासितः सावित्रोऽभ्चिरेनमुपासकमादयसा- युञ्यरूपं स्वगेखोक भापयति

क्र, भ्य प्रापयतीः।

१६३५० श्रीमत्सायणाचायेविरचितभाष्यसमेतम्‌-- | इतृपीयकाण्डे- जथ विचारदितस्य समृदधफलाभावलक्षणं व्यतिरेकं दशीयति- `

हरा इद्र सयुग्भिः क्रियते इतिरा-

नायादीक्षिषत इतिराजायं ब्रतयुपांगरितिं तानिहानेवविदुषः अमुर्मष्ठोकि शवरथि धयन्ति धीत हैव शवधिमनु पति, शति

[के

सयुमियेजमानेन सदावस्थितेरहोरामदषेरेषेदं कमं क्रियते होरात्रा- भिमानिनो देवान्वचयितवा किंचिदपि कर्मं करम शक्यम्‌ अहोराचव्यति- रिक्तस्य काटविरशेपस्यामावात्‌ इतिरात्रायेत्येताशी विद्यासंयुक्ता रात्रिर स्मिन्कमणि तदथमेते यजमाना अदीक्षित निय स्वीडतवन्तः इतिरात्राये. त्येतादशी वि्यारदिता रातरियस्मन्करमणि तद्मेते यजमाना वतयुपागुनियम- विदोषं भप्त इयेवं ये यजमाना विवासैयुक्ता ये विद्यारदितासतान्सर्वा- नहोरा्देवता जानन्तीति शेषः एतेष द्िविषेषु मध्ये यः पुमानेवं परवोक्त- रपं सावित्र वेत्ति तस्यानेवंविदुषो यजमानस्य रोवधि निपिसमान फं स्वगेोके धयन्दहोराजदेवताः प्रथमं तत्सारं पिबन्ति विद्यारदितो यजमानो धीतमहोरात्रः पीतं शेवधिं कर्मफटमन्‌ पशचान्निऽ पीडितरसेश्चवनिः- $ _ = ^ 9 सारं परेति प्रामोति। विदारितस्य संपृणेफलाभावं व्यतिरेफयक्त्वा विद्यासंयुक्तस्य तत्सद्धाव- रूपमन्वय द्शरेयति- = 9 | = १९१ जल (कप 1 > ७, | { व्‌ वा हव्तमभ्रर सावित्रं वेद्‌ (२)। तस्यं ण्ट, ११ | [१ > | ह्वाहारात्रा्णि अपुर्भिषठेके शेवधिं 1. (~. ~. 1. ~ ववान्त अधात हेव प॒ शवार्धूमन्‌ अल, | त्‌ | परतः इति) | ~ विचाहीना्ैक्तण्यार्थोऽयत्रव्दः यः पुमानेतं सावित्रमधि यथोक्तमका-

=>, श, रोव ~ (~ * ` ¢ = _ ' !.१द तस्यव शेवधि निधिसरमानं फलमहोराज्देवताः स्वगैोक्के धयन्ति ` ` स्वयं पिबन्ति कि ठु तस्येव सर्थं भयच्छन्ति। अधीतं तैरदेवैरपीतं शेवधिं

निविडं सपर्ण कफल विद्ानलुकरमेण परा्नोति

(> क@ नर,

प्रपा०१०अनु ०११] कृष्णयस्रुवदाय तात्तरयतव्राह्यणमर्‌ १२३५१

इत्थपन्वयव्यातिरेकाभ्यां विदुषः एख्वाहुव्यं दारितम्‌ अथ तां विचा प्ररसितुरुपाख्यान दश्यति-

भरहाजो तरिभिरायुभित्रह्मचयंमुवास तर जीणि< स्थविरः स्यानम्‌ इन्द्रं उपत्रज्ये- वाच भरहाज यत्ते चठुधमायुर॑दाम्‌ किमेनेन या इतिं ब्रह्मचयेमेवेनेन चरेय- मिति होवाच (३)। तर अीनगिरिरूपान- विज्ञातानिव दशे यांच॑कार तेषा दैकेकस्मा- नमुषटिमारददे होवाच भरशदाजेत्यामन््यं वेदा वा एते अनन्ता वे वेदाः एतदा एते- सिभिरायुभिरन्व॑वोचथाः ! जथं इतरदन- नक्तमेव एहीमं विद्धि अयं वे संवविधेति (%) तस्मे हेतमभिर सावित्रमुवाच विदिखा 1 अमृतों भूवा खं रोकमि- याय आदित्यस्य सायुभ्यम्‌ इति

परा कदाचिद्धरदराजाख्यो महषः सवेषां बेदानापध्ययन कृतप्रयत्न्‌

¢ प्रसा तत्पसादाच्छतसंत्सरपरिमितानि चीण्यायूषि रब्ध्वा तरायुमिन्रह्म

चर्यगवास वेदाध्ययनपदिश्य गुरुर वासं कृतवान्‌ शतत्रयस्यान्त जीणे- रारीरं बद्धमशक्तत्वेन शयानं तं भरद्ानं परतीन्द्र उपेलयावाच यचतुयमाड- स्तभ्यं दद्यामेतेनाऽऽयुषा कि कयोः कं परषाथं साधयस्तीति सं वदा- ध्ययनपेव करिष्यामीत्यवाच ततः सवेवेदाध्ययनकृतयत्न त॒ भरद्राजयु दिष्य सवीध्ययनस्याश्चक्यतं बोधयितुप्रग्यज्चःसामवेदानां चयाणा स्वक{-

ययोगसाभर्ध्येन पर्वताकारत्वं संपाद गिरिच्रयरूपान्पूवमविद्ञातानव वद्‌ नस्य

दशयामास ततस्तषां पर्वतानां मध्य एकैकस्मापवेतान्मुष्टिना परसूनाद्द

१२९२ आत्तायणाचायविरचितमाष्यसमेतम्‌-- (देत्ृतीयकाण्डे-

दायवणुवाच--ह भरद्रान, एते तरयः पर्वता वेदा एव ततेकेकः पासुरेको १रस्तस्मादनन्ता वद्‌ स्तरा मध्ये त्वमेतेस्निभिरायुभिरेतनयुष्ि्ियपरिमितं वेद्‌ नात्‌ युरूपदमन्व्ातवानसि अथानन्तरं तवेतरद्ेदजातमनधीतमेव तस्मा- रसववदान्ययनमशकयमव यादे सवाध्ययनफलमपेक्षितं तर्यागच्छेमं सावित्र ध्यानन साक्षात्स अयमेव सावित्रोऽगिः सवेद विषया विदे सव वाच्यत्व तस्म भरद्रानायेतं साविवमधं पूर्वोक्तथकारेणोदाच | ततः

रद्राजस्तं सावित्रमननि ध्यानेन स्वातमतया साक्षात्कृत्य तदा्ेरूपः सयम- ता दवा भूत्वा वतमाने दादूर स्वर्ग भाप्य तत्राऽऽदिल्यसायनज्यं प्राप्रवान्‌

रत्थगुपाख्यानन विद्यामहिमानं दर्शयिता भरद्रानवदन्यस्यापि वेदितु- स्तःफट रयति- | (0

मृता हव भरता स्व लोकमेति आदि- प्यस्य सायुच्यम्‌ एवं वद्‌; इति।

रता कस्य फलस्य शङ्कां वेदवयेऽपि वारयितुमाह-- एषो एव अथीं रिया ( ५) यावन्त नस्या वयया छोकं जयति तावन्तं जयतं एवं वेद्‌, इति।

येयं सावितामिविया, एचैव वद्‌ जय! विद्या्षपाना वेदचयोक्तसर्वकर्मान- छनन यावत्फल तावदनेन साविनज्ञानिनैव पराप्यते | यादिलयोपाधिकरिर -व्भव्रातनरषिकं फल कमकराण्डे किचित्संमवति |

अथ सापित्रस्याभ्रः सवेदेवतात्मकत्वेन सवद्वपाप्िलप्नगं फलं परयेकपदा- हृदय भदशयति- भग्मवा एतानि नामर्धयानं। अयेखमस्‌ ञ्य

कतामाप्राति एवं वेदं वायोर्वा

एतानि नामधेयानि वायोर सा्यज्यर क,

१क. च्रयविद्यया सः+ `

रोकं

म्पा०१०अबु° ११] कृष्णयज्तुषदौीयं तेत्तिरीयत्राह्यणम्‌ १३५३

सलोकतामाप्नोति एवं वेदं इन्द्रस्य

वा एतानि नामधेयानि (६ ) इन्द्रस्येव

सायुज्य सलोकतामाप्नोति एवं वद बृहस्पतेवा एतानि नामधेयानि बृहस्पते-

रेव सायुन्यः सखोकतांमाप्रोति एवं देदं।

परजार्पतेवी एतानिं नामधेयानि प्रजापतेरेव

सायुज्य सरोकतामाप्रोति एवं वेदं

ह्मणो वा एतानि नामधेयानि ब्रह्मण एव

सद्य सख! कृतामप््रात्त एवं वेद्‌, इति

एतेऽधरिवायिवन्द्रबृहस्पतिप्रजापतिवबह्ाणो देवाः प्रजापतिः सल्लो वासी चतुंखः ब्रह्माण्डदेहाभिमानी विराट्पुरूषो बह्मा सावित्राः सबैदेवतारमकस्वात्तेषामग्न्यादीनां देवानां मध्ये यो यो देवः सखस्यापेक्षित- स्तस्य तस्येव देवस्येतानि संज्ञानादीनि नामधेयानि अतस्तत्तदेवतानाम स्वेन ध्याने सति तत्तदेवतासरायुज्यपािभेवति तस्पदरेदत्रये यत्फं तत्सर्व॑मज्र रभ्यत्‌ दत्युपपन्नम्‌

अथ साविज्रनामव्यत्पादनेन प्रशंखति-

वा एपोऽभिरपक्षषुच्छो वायुरेव तस्या- शंखम्‌ अप्तावादियः शिरः यदृते देवते अन्तरेण तत्सव< सीव्यति तस्मां- ससावित्रः (७), इति॥

म, $

अयमहम होवाच सवेविदयेति विदयन्द्रस्य वा एतानि नामधेयानि

\

१२५४ भरीमत्सायणाचायविरचितमाष्यसमेतम्‌-- [रतृतीयकाण्डे- बरह्मण एव साज्यः सरोक्तामाोति सप्त

{^^ @\ षै, [५ 1 इति ष्णयजुर्वेदीयतेत्तिरीयव्राह्मणे त॒तीयाष्टके दरामाध्याय एकादशोऽनवाकः 9१

याऽयमद्रिभूमा चायते तस्येष्टकानिमितं पक्षपच्छादिकं विद्यते| यस्त मन- संव ज्ञायमानोऽयिः तु वायुस्वरूप एव तस्य पक्षपच्छादिकमस्ति कित तस्य वायुरूपस्य परसिद्धोऽभिगयुखत्वेन ध्येयः असावादित्यः चिरोरूपेण ध्ययः यद्न्यदवताजातमस्ति तत्स्ेमेते देवते अन्तरेणेतयोरग्यादित्ययो- मध्य वायु; सन्याते सूच्या वसनमिव संयोजयित्वा विच्छिनपेकी करा(ति यस्मात्साव्याति तस्मादयं वायुरूपोऽप्मिः सावित्र इत्युच्यते तदेवं सावित्राभिविद्या समापिता

इति श्रीमत्पायणाचायेविरचिते माधवीये वेदाथप्रकासे कृष्णयजर्वेदीयौैत्तिरीय- बाह्मणमाप्ये तुतीयकाण्डे दह्ामप्रपाठक एकादशोऽनवाकः ११॥ अम्रेवोयारिन््रस्य बृहस्पतेः भरजाप॑तेतरेद्यणः वै।

(क ®

सज्ञान भूर्तवमव सवत्सरोऽसि भू रास्यसंवे विपथितें परनापतिदवानियं वाव सरघा कथिद्ध वा एकदश संज्ञान राशी परा हृदय एष संवत्सरो नार्धभासेषु मासेषु नष. चत्वारि ईशात्‌ | हरिः

कः =

इतं कृष्णयज्ञुवद्यतात्तरायव्राह्मणभाष्ये तृतीयकाण्डे द्रमः प्रपाठकः समाप्र;ः ।॥ १०॥

वेदाथस्य प्रकाशेन तमो हार्द निवारयन्‌

पुमथांतुरो देयाद्ि्यातीथमहेश्वरः > इति भ्रीमद्रीरबुक्णसाप्राच्यधुरंधरभ्रीपत्सायणाचार्यविरचिते

माधवाय वदाथप्रकाश् छत्णयर्चवद्‌ायतात्तरायवबाद्यणः- भाष्यं द्रश्मः प्रपाठकः समाप्रः | १०॥

अयेकादश्चपपाटकस्याऽऽरम्भः तन्न प्रथमोऽनुवाकः यस्य निःन्वसिते वेदा यो वेदेभ्योऽखिरं जगत्‌ निभे तपरं बन्दे विद्यातीथपेश्वरम्‌ ।॥ १॥ सावित्रचयने प्रोक्तं दक्षमे हि प्रपाठके नाचिकेताख्यचयनपेकाद्‌ उदयते | त्र परथमातवाक इषटकोपधानमत्रास्तदुपधानपरकारः; सूत्रकारणवं सदर हीतः--'‹ एतेन नाचिकेतो व्याख्यातः) नात्र रेखा भवान्ति, एकवि~शतिाट रण्येष्टकाः शर्करा बाऽभ्यक्ता उपधानकाटे नाभ्यामिवोपधीयन्ते चतुरक पार मण्डठं बा लोकोऽसि स्वर्गोऽसीत्यदुवाकेन भतिमत्रम्‌ इति तत्र प्रथम मत्रपाह- हरिः

लोकेऽपि सवऽ अनन्तोंऽस्यपरऽपि अक्िंतोऽस्यक्षय्येऽपि तसः प्रतिष्ठा खयी- द्मन्तः। विश्वं यक्षं विश्वं भरतं विश्व सुभूतम्‌ विश्व॑स्य भर्ता विश्व॑स्य जनयिता तं व्वीरपद्धे कामदुषम्षितम्‌ प्रजापतिस्खा सादयठ

तथां देवत॑याऽद्विरस्वद्धुवा साद्‌ ५१); इति। हे प्रथमेष्टकारूपाप्रे खं सामान्याकारेण सवा[ऽपि छखोकोऽसि। वित्ेषाकारण

$ क, =

स्व्गोऽसि तथाविधलोकरूपस्त्वं दीघेपरिमाणनान्तराहैताऽसि तयक्ममा- ` णेनापि पाररदहितोऽसि इतः पूेमक्षितः केनाप्यविनाङितोऽस इतः; परम- प्यक्षययो विनाशयितमद्यक्योऽसति। तादशस्त्वं तपसः सवरवुष्टायमानस्य पतष्ठा फटभमिरत एवाऽऽश्रयः तादृशे त्वयीदं सर्वे जगदन्तवेतेते किं किमिति तदच्यते--विश्वं यक्षं स्वं पूज्यं यचदुरुदेवादिकं पूज्यमास्त तःसवं त्वाय

~ ¢

वते विष्वं भूतं यचसूथिन्यादिभूतजातमस्ति तस्स त्वयि वतेते विर्व मिन

04

[न

क्र. रात

१३५६ भ्रीमत्सायणाचार्येविरवितमाष्यसमेतम्‌-- [इततीयकाण्डे-

सुभूत यच्स्सुषट पृथिव्यादिमुतकायं पाणिशरीरमातं तत्सर्वं त्वयि वते | अतस्त्वं विश्वस्य पूव॑मुतपन्नस्य जगतो भता पोषकः, विश्वस्य पूर्वपत्पन्नस्य जनायतात्पाद्‌कः कामहुषमपक्षितकामानां दोग्धारमक्षितं क्षयरदितं तादृशं त्वामिह्‌ भूमावहमुपदषे प्रजापतिरेव त्वामत्र सादयतु हे इष्टकेऽङ्गिरस्वय- थाऽङ्गराभमेहषिभिरुपहिता सती त्वं॑ध्ुवा स्थिरा जाता तथा तया भरनाप- तिदेवतयोपदहिता सती ध्वा सीद

अथ ददतायमच्रमाह- तपोऽसि खोके धरितम्‌। तेजसः प्रतिष्ठा वयी.- दमन्तः। वरव यक्ष विशव प्रत विश्व सुभूतम्‌। विश्वस्य भत विश्वस्य जनयित तच्वोषदपे कामदुघमक्षितम्‌ प्रजार्पतिस्ता सादयत तय्‌ दृवतत॑याऽङ्गिस्वदरधुवा सीद्‌ (२ ), इति।

द्वितीयेषटके त्वं तपोऽसि तच्च तपः परथमेषटकारूपे रोक्के समाधितम्‌ | ती यषटकारूपस्य तेजसः मतिष्ठाऽऽश्रयः एवमुत्तरत्रापि योजनीयम्‌ त्वयी- ला परेषत्‌ एवत्र छाकस्य पंलिङ्गतवाद्धतौ जनयिता तं सेति पुरिङ्गद- ०द।१द शः इह तु तपसो नपुंसकत्वाद्धके जनयि्िति नपुंसकरब्दै निर्देशः एवगुत्रत्ाप्यु्नेयम्‌

अथ तृतीयं मन्रमाह- तजाजन्तं तपस न्तम्‌ सयद्रस्थं प्रात | प्वर्यादमन्तः | वश्व यष्च विश्वं मतं विश्रु ९१. 8 तसू विश्वस्य भत्र विश्वस्य जनयित। त्वप द्ध कामदुषमक्षितम्‌ प्रजाप॑तिस्त्वा सादयत। तया दृवत्तयारङ्गिरस्वदृधुषा सीद्‌ ( २), इति।

+ कभ # ककर

तृतायष्टकारूप जां द्वतायएकारूपे तपस्यग्न्तम्‌ चतुर्थषएकारूपस्य सपः द्रस्य स्यमाभ्रयः अजष्टकानां खकेतपस्तनः समुद्राद रूपत्वं भावनया

प्पा०११अनु० १] ृष्णयञ्वेदीयं तेत्तिरीयत्राह्यणम्‌ ` १३९७

द्रष्टव्यम्‌ परस्परस छषणनालन्तदृदत्वादकेकस्या इतराश्रयतं द्रष्टव्यम्‌ अन्यत्पूकवत्‌

अथ चतुथं मन्रमाह- | समुद्रोऽसि तेजसि धरितः जपां प्रतिष्ठ र्वथीद्मन्तः विश्वै यक्ष विश्वै भूतं विश्वः सुभ्रतम्‌ विश्वस्य भतां विश्वस्य जनयिता सोपद्धे कामदुघमक्षितम्‌ प्रजाप तिस्खा सादयतु त्या देवतयाशङ्गिरस्वरधरुवा सीद्‌ (¢); इति। अथ पञ्चमं पत्रपाह- आप॑ः स्थ समुद्रे ्चिताः। षरथिन्याः प्रतिष्ठ युष्मासु इदमन्तः विश्वै यक्षं विश्व मूतं ` विश्व॑ः सुमृतम्‌ विश्व॑स्य भ्यं विशस्य जनयिग्यः। ता उद्धे कामदुषा अक्षिताः प्रजाप॑तिस्ला सादयतु तयां देवतयाऽङ्गि रस्वदधुवा सीद्‌ (९ ), इति। आप इत्यस्य विशेष्यत्ात्त नुसारेण भभ्यं इति स्रीरिङ्गनिदशः अथ षटमाह- | एरथिव्य॑स्यप्सु श्रिता अयः प्रतिष्ठा तयी द्मन्तः विग यक्षं विश्वं मूतं विश्वर सुभू तम्‌ विश्व॑स्य भरी विश्वस्य जनयित ता

[क

१क., नन्तभेद्दे 1

|.

१३५८ श्ीमत्सायणाचायंवरिरवितभाप्यसमेतम्‌-- [दततीयकाण्ड- प्वापद्व कामृदुवामक्षिताम्‌ प्रजाप॑तिस्वा

पाद्यहु तयां देवत॑याऽङ्गिरसद्रघुषा सीद ( 8 इते |

अथ सप्रपमाह- अग्निरपि एथिव्यार धितः | अन्तरिक्षस्य तिष्ठा त्वयीदमन्तः विश्वं यक्षं विश्च शत श्वर सुभूतम्‌ विश्वस्य मर्ता विशस्य जनयता त्वापदुधे कामदुघमक्षितम्‌ -गपितिस्तवा सादयतु तयां देवत॑याऽङ्गि- स्वदूधुवा सीद्‌ (७ ), इति।

अथाएपमाह- अन्तारक्षमस्य्रां श्रितम्‌ वायोः प्रतिष्ठा प्ववदमन्तः। वेशे यक्षं विश्वे मतं विश्वं उशूतम्‌ विश्वस्य यतृ विश्व॑स्य जनयित पत्वापद्धं कामदुघमक्षितम्‌ प्रनाप॑तिस्वा वस्विठ तया दृवतयाऽङ्किखद्धुवा सीद्‌ (८ ), इति।

अय नवमपाह- वायुरस्यन्तरिक्े भरितः दविः प्रतिष्ठ | प्वदमन्तः विश्वं यक्षं विश्वं मतं विश्वर खश्रतम्‌ विश्वस्य मता विश्वस्य जनयिता।

चशे) (५

तेत्तिरौयतव्राह्मणम्‌ १३९९ तं सोपदधे कामदुघमक्षितम्‌ प्रजापंतिस्ला साद्‌- यत॒ तया देवतंयाऽङ्धिरस्परधरुवा सीद्‌ (९), इति

अथ दशममाद-

योरपि वायो रिता जादिस्यस्यं प्रतिष्ठा रवयीदमन्तः विश्वै यक्षं विश्वं भूतं विश्वः सुभूतम्‌ विश्वस्य मत्री विश्वस्य जनयित्री तां सोप॑द्धे कामदुघामक्षिताम्‌ प्रजाप तिस्वा सादयतु तयां देवत॑याऽद्धिरस्वद्धुवा पद ( १०), इति

अथेकादशमाह-- 1

आदित्योऽति दिवि धितः। चन््रम॑सः प्रतिष्ठ सयीदमन्तः विश्च यक्षं विश भूतं विश्वः सुभूतम्‌ विश्व॑स्य भती विश्व॑स्य जन- यिता तं त्वोपद्षे कामदुवमक्षितम्‌ प्रना- पतिस्तवा साद्यत। तयां देवत॑याङ्गिस्वद्धुवा सीद्‌ ( ११); इति। अथय द्रादश्पाह- चन्द्रमा अस्यादित्ये च्चितः नक्षत्राणां = प्रतिष्ठा सयीद्मन्तः। विश्व॑ यक्षं विश्व॑ श्रतं विश्वः सुभ्तम्‌। विश्व॑स्य भतां विश्व॑स्य जन- यिता तं लोप॑द्धे कामदुवमक्षितम्‌ प्रना-

प्रपा० १अनु ०१] इृष्णयञुर्वेदीयं

श्रीमत्सायणाचार्यविरचितमाष्यसमेतप्‌ -- [शतृतीयकाण्डे- पंतिस्वा सादयतु तां देवतया ऽङ्गिरस्वदरधुवा [द ( १२); इति।

अथ त्रयोदज्माह-- ` नक्षमाणि स्थ चन्द्रमसि क्चितानिं संवत्स- रस्यं प्रतिष्ठ युष्माँ इदमन्तः विश्वं यक्षं विशं भूतं विश्व॑< स॒भूतस विश्वस्य मत्णि विश्व॑स्य जनयित्रणिं तानि उपदधे कामः द्वान्यक्षितानि प्रजापतिस्त्वा सादयत तया देवतया ऽङ्किरस्वद्ष्ुवा सीद्‌ (३३); इति

अय चतुदञ्चमाह्‌- संवत्सरोऽसि नक्षत्रेषु श्रितः ऋत्‌ प्रतिष्ठा सयीदमन्तः। विश्वं यक्षं विशि मतु विं सुभूतम्‌ विश्व॑स्य भर्ता विश्व॑स्य जन- पिता तं खोपद्धे कामदुघमक्षितम्‌ प्रजा- पतिस्त्वा साद्यम्‌ तयां देवत॑याशङ्गिरस्व- दधवा सीद्‌ ( १९) , इति।

अय पञ्चदशमाह- कतवः स्थ संवत्सरे श्रिताः | मासानां प्रतिष्ठ युष्मासु इदमन्तः विश्वं यक्षं विश्वं मतं वरर सुभूतम्‌ विश्वस्य भरो विशस्य

जनयितारः तान्व उपदधे कामदुघानक्षि-

१६६०

©

ष्टा

मपा० १अबु ° १। कृष्णयज््दीयं तेत्तिरीयत्राह्यणम्‌ १२६१

तान्‌ प्रजा्पतिस्खा सादयतु तयां देव- तयाञङ्करस्वद्धुवा सोद्‌ ( १५ );, इति।

अथ षाडश्पाह्‌- मासाः स्थतेषु श्रिताः अधमापानीं प्रतिष्ठ युष्मासु इदमन्तः विश्वै यक्षं बिश्व मृतं विश्वः सुभ्रूतम्‌ विश्वस्य भारो विश्व॑स्य जनयितारः तान्व उप॑द्धे कामदुषानक्षि- तान्‌ प्रजापतिस्ला सादयतु त्या देवर्त- याशङ्गरस्वदध्रवा साद्‌ ( १६ ); इति!

अथ सप्तदशमाह-- अर्धमासाः स्थ॑ माभ्सु भिताः अहोरात्रयोः प्रतिष्ठा य॒ष्मापसु इदमन्तः विश्वं यक्षं विशव मूतं विश्वः सुभरतम्‌ विश्व॑स्य भतीरो विश्वस्य जनयितारः तान्व उपदधे काम- दुषानरकितान्‌ प्रजाप॑तिस्वा सादयतु तयां देवतयाऽङ्किसवद्‌शरुवा सीद ( १७), इति।

अथाष्टादश्माह- | ॥ि वि अहरत स्थोऽथमासेषु शिते भूतस्थं प्रति भव्यस्य प्रतिष्ठे युवयोरिद्मन्तः विशे यक्ष

विशं मूतं विश्वः सुपूतम्‌ विश्व॑स्य

` ` १५७१

२, त्वः

रो [|

्रीमत्सायणाचार्यविरचितमाप्यसमेतम्‌-- [रवृता

विश्व॑स्य जनयिन्यें ते वामुपद्धं कामड्व्‌ अश्षिते प्रजाप॑तिस्ता सादयतु तया दवः तयाऽद्विरस्दधुवा सीद्‌ ( ५८ 2 इति।

अनस्य भविष्यतश्च जगतोऽदोरात्राधीनन्यवहारवखाद हारा तरवस

त्मतिषठात्वम्‌ अथैकोनविंशमाद- पोर्णमास्यष्टकाऽमावास्या अन्नादाः स्थन्जिड्वा युष्मासु 1 इदमन्तः विश्वं यक्षं विश्वं भ्रूतं विश्व॑ः सुभ्रतम्‌ विश्व॑स्य भ्यां विश्वस्य जनयिभ्य॑ः ता उपदधे कामदुघा जक्षिताः। प्रजार्पतिस्ता सादयतु तया देवतयाऽङ्किर्‌- स्वदधुवा सीद्‌ (१९); इति। या पोणेमासी या माधकृष्णाष्टमी देवता याऽप्यमावास्यादेवत्ता ता; सवां एकोनविरोष्टकारूपाः तथाविधास्तिसरो देवता यूयमन्नाद्‌ाः स्थ बहन भन्षणशक्तियुक्ताः स्थ तथाञनटूघोऽस्माकमन्नसंपादकाः स्थ अथ विशमाद- राडसि बृहती श्रीरसीनद्र॑पत्नी धमपत्नी विशव मूतमनप्रभूता सखयीद्मन्तः विश्वं यक्ष वरव मत विरश्वरं सुभूतम्‌ वश्वस्य भत्र विश्वस्य जनयित्री तां सखोपंद्षे

कामदुघामक्षिताम्‌ प्रजाप॑तिस्खा सादयतु ग. “नायनासन्य हारत्वाद"

१३६२

प्रपा० ११अबु ° १] कृष्णयसुर्वेदीयं तेत्तिरीयत्राह्यणम्‌ ` १३६३ `

{ (ने ¢, | तया दवत्तयाअङ्कास्वदधुवा सीद्‌ (२०); इति हे विे्ठके त्वं राडसि राजमानाऽसि तथा बृहती गणेर्महत्यसि भीः सपत्पदाऽसि इन्द्रपत्नीद््रस्य पाटयित्याभे पमेपत्नी धमेस्य पार्यिञ्यसि तथाविधा त्वं यूतं विश्व पूररमुतन्नं स्वं जगदनुखलय परमूता बहुखाऽसि अयेकविरमाह-

ओजे।ऽसि सहे।ऽसि बरुमसि भ्राजोऽसि देवानां धामामृतंम्‌ भम॑र्यस्तपोजाः। खथीद- मन्तः विशव यक्षं विश्वं मृतं विश्व॑ः समूतम्‌। [वरवस्य भता वकश्वस्य जनायता। वापषद्धं कामदुघमक्षितम्‌ प्रनाप॑तिस्वा सादयतु तया देवतंयाऽङ्किरस्वद्धुवा सीद्‌ (२१), इति। खोकस्तपस्तेनः समुद्र आपः प्रयिव्य्चिरन्तरिक्षं वाय्योर।दिव्यश्चन्द्रमा नक्षत्राणि सवत्र ऋतवो मापा अधंमापता अहोरात्रे पणमाप्री राडस्योजोऽस्यकंविश्शतिः। ` लोकः संदर ऽभ्रिवायुरादि यश्वनद्रमाः संवत्सर ओजोऽसि भती भितः त्वोपदधे कामदुघमक्षितम्‌ तपस्तेजोऽन्तरिक्षं भद भितम्‌ त्छोपदपे कामदुघमक्षितम्‌ आपः पोणेमासी मर्यो जनयित; भिताः ता व्‌ उपदधे कामदुषा अक्षिताः पृथिवी चौ राधि मत्री भिता। तां स्वोप॑दषे कामव- घामक्षिताम्‌ नक्षत्राणि स्थ भतैणिं भितानिं तानिं उप॑द्वे कामदुघान्य- कषितानि ऋतवो मासां अधैमासा भतार जनयितारः भिताः तान्व उप॑- दधे कामदुयानक्षितान. अहोरात्रे भ्यो भिते ते वामूप॑दपे कामदुषे अक्षते आपो नक्ष्॑ाण्यृतवो मासा अधमासाः पे गेमासी युष्माखिदमन्तः अहोरात्रे युवयोरिदमन्तः अन्यत्र त्वयीदमन्तः इति कष्णयजुर्वेदीयतेत्तिरीयवाह्यणे त॒तीयाष्टक एकादश्चाध्याये ग्रथमाभ्नवाकः १॥

१ख.ग. पावय

१३६४ श्ीमत्सायणाचार्थविरचितमभाष्यसमेतम्‌-- (देवृनायकाण्ड-

आजे व्डेतरषटमो धातुः सहः दात्रूणाममिभवनमू बरं शर।रबा। क्तः भ्रानः कान्तिः 1 हे एकविशेष्ठके त्वमोजःपशतीनां स्वरूपशरूताऽसि तथा वानामगमरतं धाम विनाङरहितं स्थानमसि अम््या मरणरदहिता दवः सच नपाजास्तपसा हि देवत्वं भ्यते तादृशो देवस्त्वमसि यद्यप्याजःयशरतानि नप्र॑सकानि तथाऽप्यम्लयं इदयेतस्य पंशिङ्गतात्तदतुसारेण भतल्याददेषुहद्ग व्यवहारः |

ञति श्रीमत्सायणाचार्दविरविते माधवीये वेदारथप्रकाशे कृष्णयचुर्ैदीयतेततिरीय

त्राह्यणमाप्ये ततीयकाण्ड एकादरप्रपाठके प्रथमोऽनुवाकः

जथ द्वितीयोऽनुवाकः इषटको पथानमच्राः भथमेऽभिहिताः द्वितीयत्‌तीय चतुथं प्मेष्वनुवाकषु ¢ ज्ममन्रा उच्यन्ते यदुक्तं सतचरकारेण- चतु्रदीतं ्रहोति त्वमभ्रे रुद्र इति

(के

शतरुद्रीयस्य रूपमपरं चतुशरदीतमप्राविष्ण्‌ इति वसरोधाराया अपरं चतुग्रहीत मन्नपत इत्यन्नदोपस्यापरं चतुग्ररदीत सप्ते अमरे समिधः सप्र निहा इति

^ [ # को

विन्वभींः ˆ` इति तजास्मिन्दितीये चतस्द्रीयस्य प्रतिनिधिरूप मच्रमाद्‌- तमग्ं रद्र अरो महो दिवः त्वर शर्धो मारतं क्ष ईशिषे सं वातैरस्णेयींसिं शङ्गयः सं पूषा विधतः पामि तु स्मनां देवा दवेषु श्रयध्वम्‌ प्रथमा द्वितीयेषु श्रयध्वस्‌ दितेयास्तरतीयेषु श्रयध्वम्‌ तती- याश्चतुरथषु श्रयध्वम्‌ चतुर्थाः पंञ्चमेषं श्रय- ध्वम्‌ पञ्चमाः षष्ठेषु श्रयध्वम्‌ ( १) षष्ठा सप्तम श्रयध्वम्‌ सप्तमा अष्टमेषुं श्रयध्वम्‌

अष्टमा नवमेषुं श्रयध्वम्‌ नवमा द्शमेषं

५, (१

तेत्तिरीयव्राह्यणमू १३६५९ श्रयध्वृस्‌ दृशुमा एकादशेषु श्रयध्वम्‌ ` एकादशा ह।द्शेषु श्रयध्वम्‌ द्वादश्चयोद्‌- शेषं श्रयध्वम्‌ अयोदशाश्वतु्दशेषु श्रयध्वम्‌ चतुर्दशाः पच्चदशेषु श्रयध्वस॒ पञ्चदशाः पाडशेषुं श्रयध्वम्‌ (२) षोडशाः सप्दशेषुं ` श्रयध्वम्‌ सुप्रद््चा अष्टादशेषु श्रयध्वम॒ | अष्टादशा एंकनविध्शषुं श्रयध्वम्‌ एकात्न- विद्या विर्येषुं श्रयध्वम्‌ विश्शा एंकविर- रीषु श्रयध्वम्‌ एकविध्शा दाविरोषुं श्रय- ध्वम्‌ दाविर्याद्घयीविर्शेषु श्रयध्वम॒

यीविर्याश्तुविर्येषु श्रयध्वम्‌ चतुविध्शाः

१अनु०२] दृष्णयजुर्वेदीयं

प्॑चविरशेषुं श्रयध्वम्‌ पञ्चविर्शाः ष॑डविर- ` रपुं श्रयध्वम्‌ (३) षड्विध्शाः संप्रविरशेषु श्रयध्वम्‌ सप्तविरशा अशविरसेषु श्रयध्वम्‌

अष्टाविःशा एंकानत्रिः शेषु श्रयध्वम्‌ एकान- त्रिरसाधिरशीषु श्रयध्वम्‌ चिर्शा एकत्रि<- रोषु श्रयध्वम्‌ एकत्रिशला ह[तिध्येषुं श्रय-

ध्वम हातरिरशाश्यच्िर्येषुं श्रयध्वम्‌

` देवािरेकादशाधिश्रयश्चिश्याः उत्तरे भवत

(1

श्रीमत्सायणाचार्यविरचितभाप्यसमेतम्‌-- [इतृतोयकाण्ड-

जहोमिं तन्मे समृध्यताम्‌ वयर स्याम्‌ पत॑यो रयीणाम्‌ भर्थुवः स्व॑ः स्वाहां (४), इति॥।

सेषं श्रयध्वमुत्तरे भवतोत्तरवत्मान उत्त

"<>

=, ' ऊ' ८. &६। 4 ^€ , ~" ९१ | ~ 4 4 <

५५५

रपच्वानश्वत्वार उ॥ इति ष्णयनुर्वेदीयतेत्तिरीयबाह्यणे तृतीयाष्टक एकाद्शाध्याये देतीयोऽनुवाकः

हेमे त्वं द्रो पोरतनुयुक्तः असुरः शच्रणां निरसिता दिवा चखो- कस्य मद उत्सवरूपः हविदैवनेनोत्सवकारित्वात्‌ त्वं मारुतं शर्धो मरुतां सत्रान्ध्‌ वलम्‌ वटवच्वन प्रसिद्धानां मरद्रणानामाप त्वदुग्रहण बर भवातें। अतः पृक्ष इरिषे मरुद्धिः सपृक्तस्तदीयं सैन्यं नियमयसि किंच त्वं सद्गयः सुखं प्राप्नो वायुत्रेगररुणवणेरन्वेयासि किच पोषकस्त्वं त॒ त्मना स्वयमेव पासि काच्िधत्तो हविषा परिचयांन्िदधतो यजमानान्‌। अस्याभिस्वरूपस्य रुद्रस्य परतिविशंषा देवाक्लयसिश्चत्तंख्याका‡ तथा मव्रान्तरमास्नायते- ` तरिरश॒त्रयश्च माणन रुजन्तः ˆ! इति तथाविधा हे देवा देवेष श्रयध्व मन्यान्यमात्रयध्व मद्‌तुग्रहाय परस्परं प्रीतियुक्ता भवन्त्वित्यथंः। सापान्या- कारण सक्तप्याक्तं पुनावदषाकारण पपञ््यते चयिशत्सख्याकानां देवानां मध्य एककस्य चया मूतिविशेषाः तज प्रथमस्य देवस्य मूतिविशेषाः पथमा रछुच्यन्त द्रतायस्य द्वस्य सूतिविशेषा द्वितीयाः हे परथमे देवा द्ितीयेष द्वु ्रयध्चं द्वितीय्दषे; सह प्रीतियुक्ता भवत एवं द्वितायादिषु चयस्िश्चा नत याजनयनर्‌ एत्‌ मुख्यदेवाच्िरेकादशास्चिगुणिता एकादश्सख्याका ` दाकनयवतनः तथा मनच्रान्तरमान्नातम्‌-“ये देवा दिव्येकादश स्थ दवन्याम्वकाद्‌न स्थाप्सुषदो मदहिनेकादज्च स्थ” इति ते भिविधा अपि उनाक्ञस्रयल्चशा अवान्तरमूतिमेदादेकेकस्य मुततिजरयमित्येवं निगुणितास्नय- खिशत्संख्याका भवन्ति तावन्तो हे देवा उत्तरे भवतोत्कृष्टा भवत तदे वातच्तरत्व स्पष्ट क्रियते उत्तरपुत्छृषटं वत्मं मार्गो येषां उत्तरवत्मांनः खगे चत्रपका इद्यथंः उत्तर उत्कृष्टाः सचान: साचखकमूतिविश्चेषा येषांते < चरवर्मानः। अत एव्‌ दद्रस्य मूतिविशेषानभिमेल रुद्राध्याय समान्नातम्‌- ष्या अस्य स्खानोऽहं तेभ्योऽकरं नमः" इति। अस्पद्‌नुग्रहपरा इव्यथः तयाव्रिधा दे देवा यत्ामो य; व्वयकामनायुक्तः सन्नहमिदं द्रव्यं जहोमि

प्रपा० ११अद्‌ ०३] कृष्णयदुर्वदीयं तेत्तिरीयत्राह्यणम्‌ १३६७ तत्फठं मे मदर्थे समृध्यतां समृद्धं भवतु युष्मल्सादाद्रयं मर्भवःस्वर्खोक- त्रये रयीणां पतयो धनस्वामिनः स्याम स्वाहुतमिदमस्तु

इति श्रीमत््ायणाचायेविरचिते माधवीये वेदाथेप्रकाश्चे कृष्णयनर्वेदीयतैत्िरी -

@ &

यन्नालणमाच्य तृतायकण्ड एुकाद्श्चप्रपादक द्वतायाऽनवाकः २॥

णण) 1

अथ तृतीयोऽनुवाकः

द्वितीये शतरुद्रीयस्य प्रतिनिधिरूपो मत्र उक्तः तीये वसोर्धारायाः प्रतिनिधिरूषो मन्र उच्यते-

अग्राविष्ण्‌ स॒जोष॑सा इमा वधन्तु वां गिर॑ः युमरवाजेमिरार्गतम्‌ रात्नीं विराजं सम्र्तौ स्वराज्ञ अचिः शोचिः तपो हरो भाः।

® |

ज्रः सामा बृहस्पातः विश्व दवा भुवनस्य

गिः | सव समय इद्‌ प्रावता वचः वयर स्थाम पतयो रयीणाम्‌ | श्रुवः स्वः स्वाहा (१); इति॥

सगत्य चीणि

दाते कृष्णयजुर्वेदीयतेत्तिरीयव्राह्यणे तुतीयाष्टक एकादशा- ध्याये तृतीयोऽनुवाकः

देऽग्राविष्ण्‌ सजोषसा परस्परं मयाऽपि सह्‌ सपानप्रीतीं वां युवामिमा गिरो मदीयाः स्तृत्तिरूपा वाचां वधेयन्तु परितोषयन्तु युवापपि द॒स्नेधनेवाजेः भिरन्रेध सहाऽऽगतमिह कमेणि समागतम्‌ रास्यदयो देवता विशेषाः राज्ञी राजमाना विराज्ञी विशेषेण राजमाना सम्राज्ञी सम्यग्राजमाना। स्वरान्त, आभरणदीपादिनेरपेक्ष्येण स्वयमेव राजमाना अविञ्वीखामिमानिनी

माच, कान्दयमिपानना दवता तपः सतापश्ाक्छः हरः पापहरणशल्क्तः भाः पदाथावभासनश्क्तः अग्न्यादयः प्रसिद्धाः तं सवं सवनस्य गाप

[^ कः ७६ , श्ोमत्पायणाचार्यविरवितमभाष्यसमेतम्‌-- [रेतृतायकण्ड-

; भः

[४] # ¢ 4 |

ग्रकाः सन्तः संगल्य मया संवध्य मे मदीयमिदं प्राथनारूपं वचः भ्रात भक

सृण रन्त वयमित्यादि प्रवेक |

नि श्रीमत्तायणाचा्यविरचिते माधवीये वेदाथघ्रकारे कृष्णयनुवडाय

य॒व्राद्यगमाप्ये ठतीयकाण्ड एकादराप्रपाठके तृतीयाऽनुवाकः \॥

न, (त |

अथ चतुर्थोऽनुवाकः

नृनीये वसोधांरायाः प्रतिनिधिरूपो म्र उक्तः यथा महाचयने शतस्‌- द्रीयं बसोधांरा चेत्यभयमस्ति तद्रदन्नस्याश्नस्य स्रहोतीव्येवमन्नहयेमोऽप्यस्ि

नदरदरत्राप्यननष्येमार्थां मच्रश्वतुर्थऽभि्षीयते- अन्न पतेऽस्य नो देहि अनमीवस्य रा प्र प्रदातारं तारिषः उजं नं

हिपदे चतुष्पदे अयं एथिवीपते सोमं वीरुधां पते वष्टः समिधां पते विष्ण॑वा- शानां पतं मित्रं सस्यानां पते वृक्ण वमणा पतं (3) मरुता गणानां पतयः |

द्र पञयुनां पते इन्द्रोजपां पते बृहस्पते ब्रह्मणस्पते स्वा रोवेऽहः स्वय सचा

र्स्च राचमानः अतीत्यादः स्व॑राशरेह तस्मन्याना प्रजनो प्रजायेय वयड स्याम पतया रयाणाम्‌ | भभुवः सः स्वाहां (२), इति

वर्ण वर्मणां पते स्वं स्वाहा

इति इष्णयजुैदीयतेत्िरीयव द्यणे ततीया्टक एकादर्चाध्यये ` 4 चतुथाऽनुवाकः `

पपा ११अबु ०९] कृष्णयजुर्वेदीयं तेत्तिरीयत्राह्यणम्‌ १३६९

देऽन्नपतेऽन्नस्य पाठकाम्ने नोऽस्मभ्यमन्नस्य सारं देहि ! कीदकस्यानमीव- स्याऽऽरोग्यहेताः बणपिणा बलहेतोः भदातारं प्रकर्षेण तुभ्यं हविषो दातार मां प्रतारिषः प्रकषण तारय दारिद्यदुत्तीणं दुरु नोऽप्मदीयं द्विपदे मत ष्याय चतुष्पदे परषे चों धि क्षीरादिरसं संपादय अग्न्याद्यो बृहस्प-

त्यन्ता देवाः पृथिव्यादीनां पाठकाः ताह्रा हे देवा भवदनग्रहादहं स्वय- मेव परन॑रपक्ष्यण इचा दाप्या रोचे सवतो दीप्ये तथा स्वयं रोचमानो दीप्यमानो रूचा स्वकायया दीप्त्या रुरुचे परानपि प्रकाशयामि हेऽगेऽदो पमानुषसुखमता यहास्मन्कमणि स्वराभर स्वगेसुखमानय तस्मिन्योनो तथा- विधे स्वगेसमानसुखयुक्तं स्थाने प्रजनं भनोत्पत्तिरेतां प्रजायेय पुत्रादीतुत्पा- द्येय वयमिलयादि पूषेवत्‌

इति श्रामत्सायणाचायविरचिते माधवीये वेदायथेप्रकाशे कृष्णयजर्वयौत्तिरीय- बराह्मणभाष्यं त्ृतोयकाण्ड एकादराग्रपारके चतुर्थोऽनुवाकः

अथ पञ्चमोऽनुवाकः

चतुर्थऽ्रहोममन्र उक्तः पश्चमे विन्वप्रीनामको होममन्र उच्यते -- सप्र ते अग्रे समिधः स॒प्त जिह्वाः सप्षैयः सप् धाम प्रियाणि सुप्त त्रां अनुविदान्‌ सप्र योनीराटणस्वा तेनं प्राची दिक्‌ जिर वता अभिर दिशां दवे देवतानामृच्छतु

या गतस्य 1दद्याभदासात दक्षणा [दङ्‌ इन्द्रा दवता (१) इन्द्रस्या देवं देव-

.१क..जनानपि।. .

शरीमत्सायणाचार्यविरचितमाष्यसमेतम्‌-- [तृतीयकाण्ड

$ 3.9 %& भिदास॑ति उदीची दिक्‌ [मत्रा टेवतां मित्रावकष्णौ दिशां देवो देवतना- मच्छतु यो मेतस्ये दि्ोऽमिदास॑ति (२ )। ऊर्ध्वा दिक बृहस्पतिंदेवतां बृहस्पतिः दिं देवं देवतौनामृच्छत यो मैतस्यं दिशचोऽमिदास॑ति इये दिक अदितिदेवतां अदितिः दिशां दवीं देवतानामृच्छतु यो मेतस्थं दिशांऽभिदासति पुरुषां दिक्‌

पुरुषो मे कामान्त्समंधयतु अन्धो जाग्रविः

प्राण असावेहि बधिर जाक्रन्दयितरपान असावेहि उषसं मुषसमशीय। जहमसो ज्यौ ति र्चीय। अहमसोऽपोऽशीय वयर स्याम पत॑यो रयीणाम्‌ भ्रूमुवः स्व॑ः स्वाहा (३ ), इति दक्षिणा दिगिन्द्र। देवतां मित्रावरणौ सदिशं देवो देवत।नामच्छतु

1 1

या मतस्य दिरोऽमिदाप्तत्यधेयतु नव॑

इति इष्णयजर्वेदीयतेत्तिरीयवाह्यणे तृतीयाष्टक एकाद शाध्याये प्चमाजन॒वाकः ५॥

ऽग्रं तव समिधः सप्रससख्याकाः अन्वत्थादुम्बरपखाशश्मीविकङ्ताश नहतदक्षपुप्करपणसरूपाः अत्त एव्‌ सतकार आधानप्रकरणे-“"यथोक्तसं भारान्सप्तमच्रकाननुक्रम्पेति वानस्पत्याः इत्युपसजहार उ्वाछारूपा निहा तत्‌ तथा चाऽऽयवणिका आमनन्ति--““ काटी करादटा मनोजवा उदरात या सुधू्रवणां | स्फछिङ्गिनी विश्वरूपा दवीं खोडखायमाना

परपा० १अनु ०६] ष्णयञ्वेदीयं तैत्तिरीयत्राह्यणम्‌ १३७१

इति सप्त जिहाः'` इति) ऋषयो मत्राः। ते यथोक्तसमित्संपादनार्थाः सप्रस- ख्याकाः ““ अश्वो रूपं त्वा यदन्वस्येऽतिष्ठः "” इत्यादयः समाश्नाताः। प्रयाग धाम स्थानानि, आहवनीयगाहपलयदक्षिणाग्निसभ्यावसतथ्यपाजाहि अ्रीध्रीयाख्यानि(णि) सोमयागे वदह्विधारकागि सक्तसंख्याकानि। होजा होतपर- मुखा वषट्कतारः होता प्रशास्ता बाह्यणाच्छ॑पी पोता नेष्टाञच्छावाक अभ्री- धति सप्रसख्याकाः तादशः सप्नप्तमिदादियुक्तस्त्वमनविद्रानाहवनीयादीनि स्थानान्यनुक्रमण जानन्सप्त यानीराहवनीयादीनि स्थानानि घतेन स्वेतः ` पूरय यय माची दिग्दश्यते तस्या दिशोऽभिर्देवता, अभिषटि तां दिशं पाल- याते एव साति यः; रात्रुमामतस्या दिशः सकाशादभिदासति दहिनस्तिस रदश देवानां मध्ये माग्दिक्पालकमभिं देवमृच्छतु भरामरोतु सोऽभ्िरेव शु नवार यष्यत।लयमिमायः एवं दक्षिणादिषु यो्यम्‌ इयं दिगिय नेनाधरा दिक्पद्र्येते अदि तिभूमिस्तस्या दिशो देवता। परुषो दिगिलनेन सपत्र परिपृणः परमात्मा सवेदिक्समष्टिरूप इत्युच्यते परुषो मे मदयान्कामान्समृद्धान्करातु योऽयं प्राणवायुखनासिक्रावतीं सोऽयं दी नरक्लयनाव्‌द्न्धः उच्छासाक्रेयायामप्पत्तत्वाज्जागविः। हे भाण, अपा. वाह तादृशा मृत्वा समागच्छ अपानवायुः भ्रवणश्चक्यभाबाद्भधिरः। उदरमध्यं कन्दनस्य ध्वनित्रिशेषस्य देतुत्वादाक्रन्दयिता रेऽपानवायो तादयः सन्नागच्छ तयाः प्राणापानदेवयोः परसादाद हमुषसमुषसं देनैदिनव- (तनमुषःकालपशाय परायुयाम्‌ एवाथः स्पष्ठी क्रियते हेऽसो भागां ज्योतरशीय पका प्राष्ुयां कदाचिदप्यन्धकारम्‌ किंच देऽपो भागां त्वतमत्ताद्‌दपा हृषटनलादिकमश्षीय भर्ुयाम्‌ वयमिलयादिं पृमवत्‌

इति श्रीमत्स्ायणाचायविरचिते माधवीये वेदायप्रकारो कष्णयनुवैद्ीयौत्तिरीय- ब्राह्मणभाप्य त्रतोयकाण्ड एकादशप्रपाठके पञ्चमोऽनवाकः

अथ षष्टोऽनुवाकः

"करि

पञ्चमे विन्वपीनामको होममत्रोऽभिहितः षषे तूपस्पदानादिमत्रा अभि- [यन्ते तत्र ब।धायनः--“ अथाभ्िमभिगृशति यत्तेऽचितम्‌ '” इति पारस्तु-- ® 1 & + 1

यत्तेऽचितं यदुं चितं ते अग्ने यत्तं उनं यदु तेऽ-

(४ ^ मू- [4 १३७२ श्रीमत्सायणाचायैविरचितभाष्यसमत [इतुतीयकाण्डे

तिरिकतम्‌। आदित्यास्तदङ्गिरसाचन्वन्छ विश्वे ते देवाश्चितिमाधूरयन्तु चितश्चासि साचत- श्चास्यग्ने एतावाध्श्वासि मूयारश्वास्यय्मः इति।

हेऽगे ते तव संबन्धि यदङ्गमाचेतं चयनकारे विस्मृतते तव सवान्ध यदु यदप्यङ्ग चितमविस्परणेन चयनं कृतम्‌ किच तव सवान्य यदङ्गमूनं

9

मच्रादिविकलं ते तव यदु यदप्यङ्गमतिरिक्तं तत्सवमङ्गम्‌ आद्त्य व्वा अङ्िरिसो मह्यश्च चिन्वन्तु यथाशाख्ं चयनं कुवन्तु विश्वं स्व दबास्ति त्वदीयां चितिमापुरयन्त्‌ हेऽ त्वमनेन भकारंण चित्स) जस्मानसदा चितोऽसि प्ास्चैः सवितासि सम्यक्चितोऽसि एकरविदतिभिरिष्टका- भिर्यावान्संपदयते हेऽगरे त्वमेतावानप्यासि फलता भरूयानप्यास

करपः--“ रोकं पृणेति लोकंपृणा उपदधाति इति ते एते द्रे ऋचो तत्र प्रथमामाद-

[

लोकं एण च्छिद्रं एण अथो प्तीद्‌ शिवा त्वम्‌ इन्द्राय वा बृहस्पातः अस्मन्या- नवसीषदन्‌ (१) तया देवत्तयाअङ्गरस्व- दूधुवा सीद्‌ इति। `

हे इष्टके रोकं चयनार्थं प्देक्ते पूर्वोक्ताभिरिष्टकाभिरनाक्रान्तमवचिष्टं स्थानं पृण पूरय तथा चिद्रं पृण द्रयोरिष्टकयोमेध्ये किंचिदपि च्छिद्रं यथा दृश्यते तथा पूरय अत्यन्तं संश्िष्टा भवेल्यथेः अथो अपि स्वं शिवा शान्ता सती सीद्‌ावतिष्टस इन्द्राभ्री ब्रदस्पतिशेत्येते देवा अस््मिन्योनौ स्थाने त्वामसीषदन्सादितवन्तः तथेन्द्रादिदेवतयाऽङ्गिसेभिरिबोपदिदिता सती शुवा सीद स्थिरा भूत्वेह तिष्ठ

अथ द्वितीयामाह- ता अस्य सरुददाहसः सोमर श्रीणनि

प्रपा०१ १अनु०६] ष्णयनुरवेदीयं तेत्तिरीयत्राह्यणम्‌ . . १३७३

एश्रयः जन्मन्देवानां विश॑ः त्िष्वारेच्‌ दिवः। तया देवतयाऽङ्गिरस्वदूधवा सीद्‌, इति

दिवो रोचने स्वगेस्य प्रकाशफेऽस्य जन्मन्यजमानस्य जन्मानि निभित्तमू सति देवानां सबन्धिन्यो विशः प्रजारूपाः पृ्चयोऽल्पगोसदशाः स्रददो हसो ऽन्नस्य दोहयित्यस्ता इष्टकाः सोमं भ्रीणन्ति पकं कुषेन्ति। कदा तरिषु सवनेष समन्ताद्यानि परातःस्वनादीनि तेषु निरन्तरं सोमपाकरे हेतव एता शइषटका इत्यथः एता इष्टका यदेवतासंबन्धिन्यस्तया देवतयद्यादि पूषेवत्‌

अथ महाभिचयन आभरेय्या गायत्रिया प्रथमां चितिमभिमृशेदित्यादिना पञ्चमिकः पश्चानां चितीनां स्पशेनयुक्तम्‌ इह तु चितरकत्वात्पश्चभिर- = प्येकामेवाभिगृशेत्‌ तत्र परथमामादह--

रे देवाः इहाऽभवंह जज्ञानी उक्त व॑र्हिषे असि होता ईड्यः, इति हृऽग्रं त्वापह्‌ क्पाण दवानावह्‌ जज्ञान उत्पन्न एव सना स्पाक दक्षाद

ऽनिष्पन्नयज्ञनिष्पच्ययं होता होमनिष्पादकः। ३ञ्यः स्त॒त्यश्रासि | अथ द्वितीयामाद-

अग॑न्म महा मनसा यवम्‌ (२) या

दीदाय समिद स्वे दुरणे चित्रभानू रोदा ञअ (कःते 1 9 त; 1 | | न्तर स्वाहुतं विश्वतः प्रयज्च॑म्‌ ; इति।, योऽग्रिः स्वे दुरोणे स्वकीये ग्रहे समिद्धः; सम्यक्मञ्वर्तां द।दाय द्‌ि घान्‌ 1 तमभि मनसाऽगन्म वयं भाप्तबन्तः कीदशे पहा गुणेमहान्तं पृञ्य वा याविष्टं युवतमम्‌ , .स्वाहुते युष्ट होमेन तितम्‌ विश्वतः मलञ्च सवतोऽभि* मुखम्‌ , उवीं रोदसी, अन्तः, विस्तीणयोचोवापृथिव्योमेध्ये चिजभागुविचित्र- र्मिः, यो दीद्‌ायेलन्बयः यद्रा चिन्नमानुमिति द्वितीयाथेत्वेन व्याख्येयम्‌ अथ तुतीयामाद-

मेधाकारं विद्थ॑स्य प्रसाधन जनि

24.+

१३७४ श्रीमस्सायणाचा्ैविरवितमाप्यसमेतम्‌-- [रतृपीयकाण्ड-

होतारं परिभूतमं मतिम्‌ लाम परस्य हविषः समानमितर त्वा मही दणत नय नान्य वद्‌; इति।

हे चितिरूप तवामननि स्पृशामीति शेषः कटश मधाकरि ग्रन्थतदयेधार्‌ णङक्ति्ेथा तां करोषीति मेधाकारस्तम्‌ विदथस्य यज्ञस्य चतताधन कृण साधनभूतम्‌ होतारं देवानामाह! तारम्‌ ) परिभतमं शचुणापतिशयेन तिरस्कर्तारम्‌ मति मननीयम्‌ अभस्वादपस्वाम्‌ हविषः समानमित्सदश मेव ह्ेतावद्धविः स्वी करोति त्वल्पमिल्येवं वषम्यम्‌ नरो मनुष्या यज- ` मानाः समर्र महो महनीयं त्वां इृणते संभजन्ते त्वदन्य काचदृपषि यजनवा-

र्थन इणते। अथ चतुथीमाट- मनष्वस्वा निधीमहि मन॒ष्वस्सामघामाह।

4

अग्ने मनष्वद्‌ाङरः (३) देवान्दृवायतं यजःइति

हेऽगरे खां मनुष्वन्निथीमहि यथा कथंचिन्मनुष्यं बन्धुं सखायं वा कचि दिखम्बेण स्थापयामस्तथा त्वामप्यस्मिन्कमेणि विक्लम्भेण स्थापयामः तथा मनुष्वत्करिमिधिन्मनुष्य इव त्वयि विसब्धाः सन्तस्त्वां समिधीमहि सम्यक्प ञव्‌ाटयामः ऽङ़राऽङ्गस(एवयुक्तामर पनुष्वन्प्नुष्यात्त्रायतव दूवायत्‌ द्वा नात्मन इच्छते यजमानाय देवान्यज पूजय अथ पञ्चमीमाह- ¢ रः @ +| 1 ¢^ ~ ?\ जप्राह वाजन [वद ददात वश्वचषाणः। जग्री राये ख्वामुवम्‌। प्रीतो याति वायम्‌ इषर स्तोतभ्य आभर, इति

विश्वे चषेणयो मनुष्या यस्यासौ विष्वचषणिः सर्ममनष्योपकारकः। अय- मभि; खदु विशे परजाये वाजिनमननं ददाति अयमग्री राये धनार्थं यनमा- ` नाना धनदानाय स्वाभुवं युष सवेता भ्रमि पराप्रबानिति शेषः सोऽरिः `

तसि

ऋ. माह्ता ।२ क. नायं |

परफ०१ १अनु०७] कृष्णयञुर्वेदीयं तेत्तिरीयनब्राह्मणम्‌ १३७५

भीतः सन्वार्य वरणीयं यजमानं याति प्राममोति हेऽ स्तोतुभ्यो यजमानेभ्य इषमन्नपाभर सपादय

कर्पः--““चात्वाखारपुरीषमाहृख पृष्ठ दिवीति वैश्वानयंचां चितावध्यू- इति सा चितिभेवति' इति पारस्तु --

ष्टो द्विष्टो जग्मिः एथिष्याम्‌ पृष्टो विश्वा जो्षधीराविवेशच वैश्वानरः सहसा प्रो जभिः।सनौदिवासरिषिः पातु नक्तम्‌ (¢), इति अपरीषद्न्यविष्ठमङ्खिरो नक्तम्‌ इति कृष्णयजुर्वैदीयतेत्तिरीयव्राह्यणे तृतीया्टक एकादशाध्याये षष्ठोऽनुवाकः

@

पष्ट इत्यत्र सकारलोपशडान्दसः। अयमिदं षि स्पृष्ट आददिदयरूपणा वास्थतः। पृथिव्यामिह पाकपरकारकारिेनावस्थितः तथा फटपाककारी सन्पृषटः संबद्धः सवी अप्योषधीरावितरेशच वे्वानरोऽपिः सहसा वेन पृष्ठः संबद्धः तादशो नोऽस्मान्दिवा रिषो दिसकात्पातु नक्तं रात्रावपि सोऽस्पान्पातु | इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदाथप्रकाशचे कृष्णयनुर्वदीयतेत्तिरीय ब्राद्यणमाष्ये ततीयकाण्ड एकादशपरपाटकं षऽनुवाकः

अथ सप्तमोऽनुवाकः षट स्पशेनाच्था मत्रा उक्ताः एतावता नाविक्ेतचयनस्यापेक्षता मत्रा उक्ताः अथात्वाकचतष्टयेन ब्राह्मणमभिधीयते तनास्मन्सप्पासुबाक

(क

नाचिकेताधिदेवतोपासन्मामधाोयत-- अयं वाव यः पर्वते सोऽप्िनाचिकैतः

यतमा परते तदस्य शिर॑ः। जथ यदक्षिणा सदक्षिणः पक्षः। अथु यद्मतयक्‌ तदु-

१३७ श्रीमत्सायणाचायंविरचितभाष्यसमेतम्‌-- [रत्रतीयकण्डे- 1 च्छम्‌ यदुरदङड उत्तरः पक्षः(१.)। थं ना काणा + | 1. अथ यत्सगात तदस्य समच्चन प्रसा + (न = & र्ण अथा सपदवास्य सा? ति। अयं वाव प्रयक्षतां दर्यमान एव यो वायुः पवते संचरति सोऽयं पूर्वा तनाचिकेताभरिदेबस्ररूपः वायुः पाम्दिगिभिमुखः सं चरतीति यत्तदस्य नाचिकेता रिरस्थानीयम्‌ अनन्तरं दक्षिणस्यां दिशि संचरतीति यत्सोऽयं प््यकारस्य नाचिकेताभरदेक्षिणः पक्षः अथ प्रयच्छुखः संचरतीति यत्त त्पुच्छस्थानीयम्‌ अनन्तरयुत्तराभिमुखं संचरतीति यत्सोऽययुत्तरः पक्षः अथ संवाति सभय सर्वत्र प्रसरतीति यत्तदस्यागरः संकोचो विकाश्च अपि

यय ससस्जादकल्पना सयपस्याप्नः सपद्व ध्यानाथं सपादनमेव एवं सपाद ध्यायददलयथः

अथ पृवाक्तस्य चयनस्येदानीयुक्तस्य ध्यानस्य समानं फं दश्यति- सर हवा जंस्मे कार्मः पयते यत्तामो यजते यों नाचिकेतं

® [

चिरत चनमवृ वदु; इति।

नाचिकेतो नाम कचिदुदाखकस्य पुत्र उत्तरानुवाके पक्ष्यते तन्नाश्ना प्रसिद्धो नाचिकेता लोकोऽसी यादिमन्रसाध्योऽभिस्तं पर्वोक्तपकारेण यभिनते योऽ- प्न्य; कश्चिदयं वाव यः पवत इत्यायुक्तप्रकारेणोपास्ते उभयविधः परुषो यद्विषयकामनायुक्ता ऽनुतिष्रति कामोऽस्पे संपद्यते सम्यकप्राप्यते तस्याग्नराघारत्वेन दिरण्यध्यानं विधत्ते-

यो हवा अयेनाचिकेतस्याऽभ्यतंनं प्रतिष्ठं वेदं जयतंनवान्मवति गच्छति प्रति- ` षाम्‌ (र) हिरण्यं वा ज्रेनीचिकेतस्याऽऽ- यत॑नं प्रतिष्ठा एवं वेद॑ आयत॑नवाख- वति गच्छति प्रतिष्ठाम्‌ इति।

धपा ११अबु ०७] कृष्णयज्र्वदीयं तैत्तिरीयब्राह्मणमू १३७७

आयतनमाधारः पतिष्ा चिरमवस्थानम्‌ दिरण्येष्ठकानां नाचिकेताय्रावप हतत्वाद्वरण्यमस्याऽऽधारः तत्रैवास्य चिरकारावस्थितिः। हिरण्यस्याऽऽका रदयध्याननासा शहवान्भूत्वा चिरकाटस्थिति कयते फलस्य पनर्वचनम- पसं हाराम्‌

अथ दिरण्यश्चरारत्वेन ध्यानं विधत्ते- य] वा अग्र॑नाचिकेतस्य शरीरं वेदं सश्च ररव स्वग छक्रमाते | हिरण्यं वा अये नाचकेतस्य शरारम्‌ एवं वेद | सररीर ९व स्वभ कमातं, इति

ष्हस्ग्यस्य शसरत्वध्यानन मनुष्यश्चरीरसदहितस्येव स्वगपा्रः | फखान्तर्‌ दश्चयते-

अथा यथा रुक्म उक्तो भाग्यात्‌ (३)। एवमव तेजप्ता यशता जस्मिःशं छोकेऽ-

सुव्मरत्च भाति, इति) अपि यथा रोके रुक्मः सौवणीभरणविशेष उत्क्पेणामनौ तप; सन्स- निष्ठां कालिकां परिल्यज्य विस्पष्टं भासेत, एवमेव दिरण्यध्याता शरीर. कान्त्या कालयां छखोकट्रये भरकाक्षते |

अथात्राचता तहुपासकन प्राप्यानां लखोकानामत्यत्तमतवं वक्तं खोकवि भागम दृश्चयति-

उरवो वं नम॑ते छोकाः। येऽवरेणाऽऽदियम्‌। अर्थ हते वरीयारमो लोकाः ये परणाऽऽ- द्यम्‌ अन्तवन्तर वा एष क्षय्यं रोकं जयति योऽवरणाऽऽदियम्‌ अथं हंषोऽ- ` नन्तमपारमक्षय्यं छोकं ज॑यति। यः पर

१७६३

१३७८ श्रीमर्सायणाचार्यविरचितमाष्यसमेतम्‌-- [रतुतीयकाण्डे-

णाऽऽरित्यस्‌ , इति

दििधाः स्वगेखोका आदिल्यखोकादवाच उपारेतनाश तत्राऽऽद्लमव रेणाऽऽदिल्यादबाोश्चो ये छखोकाः स्वगविशषास्तं सवेऽप्युरवां विस्ताणा इति नाम प्रसिद्धम्‌ अथ ये स्वगेखोका आदित्यं परणाऽऽदिलयलाकात्परस्तर कन्त पते वरीयांसोऽतिशयेन विस्तीणाः एवं सति यः पुमानाद्लाद्‌ वाचं छोकं प्राञ्योति एष पुमानन्तवन्तं विनाश्चयुक्त क्षय्यं परस्परमककाप- षया क्षयां तादशं खोक प्रामोति यस्त्वादेलयात्पराच प्राति; एष पुमा ननन्तपपारम्‌, आतानवितानाभ्यापवसानराहेतमक्षयय भोग्यवस्तुक्षयरर्हित लाकं प्रास्माति

एवं विभागे व्यवस्थिते सति नाचिकेता चिन्वतस्तस्योपासकस्य चोप- (क [क % ¢ (~. | रितनरोकभाभिफरं दश्यति--

अनन्तर वां अपारमक्षस्यं छक ` जयतति यास्म नचरकत चरनत ।य चनसव्‌ वद्‌? इति

आदिल्यमण्डखादुष्वेवतिनं ब्ह्मरोकं प्राप्घस्याऽभ्युष्क्षयहैतुभूतकार्पार- तच्याभावं दृष्टान्तेन दश्यति-

अथा यथा रथ तिषठन्पक्षुस्ता पयावतमनन प्रत्यपेक्षते एवमहोरात्रे प्रस्यपेक्षते नास्या- होरप्रे खोकमाप्टुतः। योऽधि नाचिकेतं [चिन॒तं चनमवं वेद्‌ (£); इति। उत्तरः पक्षो गच्छति प्रतिष्ठां भाय्याचः परणाऽऽदित्यमष्टा

इति कृष्णयजुर्वेदीयतेत्तिरीयबराह्यणे ततीयाष्टक एकादशाध्याये सप्तमोऽनवाकः

अस्युन्नतस्य रथस्योपरि वमानः पुरषो रथस्य पार्वेयोरोभागे पुनः ¦ पर्यावर्तमाने पक्षसी उमे चक्रे, स्वस्मादल्यन्तमधस्तनत्वेन परतिक्षणं पयति, एवमस ब्रह्मरोके वतमानः पुरुषोऽधस्तनेषु मनुष्यादिखोकेषु भराणिनामायु-

` ्पणायं पुनः पुनः पयोवतेमाने अहोरात्रे .स्वस्मादल्यन्तनीचत्वेन प्रतिक्षणं

) च्रे,

प्रपा०११अनु०<८] कृष्णयज््वदीयं तैत्तिरीयव्राह्मणम्‌ १३७९ ` = पश्यति यो नांचिकफेतमभ्रि चिनुते यश्नोपास्त उभयविधस्यास्य टोकमहो- रात्रे प्राशुतः ब्रह्मलोके हि नेते अहोरात्रे अलले परसरतः किंतु कल्प-

क, कन

मात्रमकमहः तस्मादतरखाकाष्वव नास्याऽऽयुः प्षंयते |

(का के

इति श्रीमत्प्ायणाचायंविरचिते माधवीये वेदारथप्रकार कृष्णयजर्वेरीयतैत्तिरीय ब्राह्मणमाष्ये तृतीयकाण्ड एकादरप्रपाठके एप्तमोऽनुवाकः

अथा्टमोऽनुवाकः

अाोभैनतमनाननान कयि

` सप्तमे नाचिकेताग्न्युपासनं प््याकारवायुदेवताविषयमुक्तम्‌ अष्टमे बह्म लोकपा्निरक्षणस्य तफटस्य मृत्युरादिल्यमुपाख्यानेन दशेयति तत्राऽऽदौ नचिकेतसः प्रभ दश्ैयति-

उशन्ह वे वाजश्रवसः संववेदसं ददो तस्य नचिकेता नाम॑ पत्र जप्त तर हं कुमारः सन्त॑म्‌ दक्षिणासु नीयमानाघ्च श्रदाऽऽ विवेच हेवाच तत कस्म मां दास्य

मीति दितीयं तृतीयम्‌ , इति

वानोऽन्नं तदाननिभित्तं रवः की{तयस्यासौ वाजश्रवाः कथिन्मुनिरगोति- मगोत्रोत्पन्नस्तस्य पुत्र उदाखकाख्यो गुनिवाजश्रवसः कदाचित्स्वं. दक्षिणाकेन विन्वनिद्ादियागेनोशंस्तत्फटं कामयमानो यागमध्ये सभैवेदसं सवेस्वमृत्विभ्भ्यो ददौ तस्मिन्काङे तस्योदाछ्कस्य कथित्पुत्नो नचिकेता नाम आसीत्‌ चोपनयनयोग्यवयस्कः कुपारो भूत्वा तदा वतेते। तं कुमारं सन्ते नाचिकेतसमृत्विजः भ्रति दक्षिणासु पित्रा नीयमानास्वतिश्ायेन श्रद्धाऽऽविवेश यथाक्चाघ्चं दक्षिणा दातव्येलेषा बुद्धिः अरद्धातिशयः

भद्धाविशिष्टः कुमारो मनस्येवं विचारयामास कमेसाह्ण्यार्थं पिना सवेसव दातम्यम्‌ अहं पितुः स्वं तस्मादातन्योऽहमिति विचायं पितरं प्रत्येवमुवाच हे ततष्े पितः कसा ऋलिने मां दास्यसीति तदानी बाखोऽयं मुग्ध इति तद्रचनपुपेक्ष्य तृष्णीं स्थितं पितरं प्रति द्वितीयं वारं ववीय वारं तथंवोवाच। | |

१३८० श्रीमत्सायणाचार्यविरवितमाष्यसमेतम्‌-- [तृतीयक पत्रस्य भ्श्चं दशेयति-- | तर परीत उवाच मखवे खा ददामाततः इतति

अयं तावन्ुर्धो भवति कितु धूतं इत्यव कपितः सस्तदााभयुख्यन पयात्तः कोपावकान्पृत्यव त्वा ददामाति कमारमवाच आस्पन्नवृस्तर काचिददरयमानश्रर देवी वाक्त नाचकतत्त समनुजग्राह

तदनग्रहुमक्णर दश्यत तर स्मीदितं वागभिवदति (१)। गोतम- कमारमिति स्र हौवाच परेहि मृत्योग- हाच मृत्यवे वे तवाऽदूमार्ति? इति

कोपयक्तं पितस्तदचनं श्रुत्वा पितु; सकाशात्परता गन्पु सहार्य कुमा रमभिमखीकृलयानग्रहपरा देवी वागिदेव वदाति सम | किमिति तदुच्यत- हे गौतमरगो्ोत्पन्न नचिकेतः खड तव॒ पतेवर्युवाच तदचनस्यायमाभ भायः, हे पुत्र मृल्योगहान्धति परेहि गच्छ भृल्यव त्वामह द्त्तवानस्मीति।

इत्यं तत्पितुरमिपरायं विशदीकृ सा वाग्देवता इमारमनुब्रह्मतु वुद्धि दानं करोति-

तं वै प्रवसन्तं गन्तासीति होवाच तस्यस्म तिस रभ्रीरनाश्ान्यरहे वसताद्‌ यदि तवा एच्छत्‌ ढुमार्‌ कति रात्राखाससारित तिस्र इति प्रतित्रूतात किप्रथमार रात्रि. माश्ना इतिं (२) प्रजां इतिं दिती- यामिति } पश्ुश्स्त इति कि ततीयामितिं सायुङत्या इति इति।

2 नचिकेतो यमो यदा ग्रहानिगेदय यत्र कापि प्रवसति तं अ्रवसन्त॑ नाश्य तदहे गन्तासि गमिष्यसि गच्छेलयथः एवमुक्त्वा पुनरप्येवमुवाच

ण्डे- `

(+ ( ¢ ०९ क~

प्रपा०११अ्‌०८] कृष्णयसवदाय तात्तरयत्राह्यणम्‌ १३८९

(ज ४4

तस्य यमस्य गृहे गत्वा यपदरेनाभवे तदीयपुत्रमायादिभिः प्रायितोऽपितवं दिनत्रयमनाश्वान्भोजनरदितो निवासं कुर तावत्समागलय यमो यदि त्वां प्रतिदे कुमार कति रात्रीरिहोषितवानिति पृच्छेत्‌; तदानी तिन इस्येव सलयमेव पर्युत्तरं बरूहि ततः भरथमदिने कि भुक्तवानसीत्येवं पृष्टः

स्स्वदीयां प्रजां मक्षितवानस्मीयेवे प्रत्युत्तरं ब्रूहि अतिथिगृहे समागदय भोजनरहिो वसति चेत्तस्य ग्रहस्वामिन एकदिनभाजनराहित्यमात्रेण परजा- षयो भवतीत्येतच्छास्चरहस्यं तेन वाक्येन सूचितं भवति एवं द्ितीयततीय- दिवस्योरुपवासेन पक्षं सुष्रतक्षयं चासूचयत्‌

तदेवं बाग्देवतया रिकषितो नव्िकेतास्तयैव चकरिलयेतदशेयति-

तं वे प्रवसन्तं जगाम। तस्य तिरी राज्रीरना-

न्ग्रह॒ उंवाप्त | तमागस्य पप्रच्छ कुमार्‌

कृति रात्री खास्सीरिति तिस इति प्रस्युवाच

(३) कि प्रथमा रात्रेमाश्रा इति प्रजा

इतिं किं द्ितीयामिति पञ्चुश्स्त इति

कि त्तायामात सापुकृत्या त्‌ इत? इति रवबास्येयम्‌

एतावता शाघचार्भरदस्याभिज्ञोऽयं दुमारो तु ृखेः तस्मात्सकायर्ं मारणीय इत्येवं निभिय सत्कार चकार द्शयति-

नमस्तं अस्ठ भय इत्‌

होवाच व्रं द्रणीष्वेत्ति? इति

‹“उुत्पत्ति प्रख्यं चैव भतानामागति गतिम्‌ वेत्ति विद्यामविद्यां वाच्यां भगवानति

पतच्छास्चानुसारण नाचक्तसपामह्‌ मखा मगवच्छब्द्‌न सबाध्य [दनन- योपवासङ्रतं स्वापराधं परिह व्रजरय दत्तवान्‌ सोऽयमथः कठवछह्ष्वास्म

| काको

न्नैव नाचिकेतोपाख्याने विसपष्टमाल्लातः ‹“तिस्चो राजीयदबात्साहे मऽन- ` चन्त्रहमन्नतिथिर्ममस्यो नमस्ते अस्तु ब्रह्मन्स मस्तु तस्पासखति चीन्व-

१३८२ श्रीमत्सायणाचायेविरचितमाष्यसमेतम्‌-- [इततीयकाण्डे- `

रान्छणीष्व "` इति भतिशब्देन प्रतिदिनापवासनिमित्तापराधपरिहारायेलयय- मथं उच्यते नचिकेतसा हतं परथमं वरं दशेयति--

कभ, |

[परतरमव जावज्नयानातिः इति।

हे यम॒ त्वयाऽहममारितो जीवन्नेव मदीयं पितरं भामानि सोऽयं

प्रथमो वरः ~, 2 9 9 2

अथ भ्रभ्ोत्तराभ्यां द्वितीयं वरं दशंयति-

ॐ, (५

हितीयं ृणीष्वेतिं (४) इष्टपरतयोर्मेऽक्षिति

कति |

भ्र, ®<

ब्रूहीति हीवाच 1 तस्म हतम नाचिकेतमु-

वाच ततो वै तस्येषटापतं ना क्षीयेते? इति।

की

दवितीयवराथं प्राधथितोऽयं कमारो मदीययोः भओरोतस्मातेसकृतयोरक्षयरैतं ब्रहीत्येताद शं वरं हतवान्‌ ततो यमस्तस्मे नचिकेतस एतं पवोलवाकेष्वभि- हित चेतव्यमुपास्यं द्विविधं . नाचिकेतनामाह्कितपभियुवाच तन्नामाङ्कि- $ | {3 क@ (~ ०५५ ^ तत्वं कटव्टीषु स्पष्टीकृतम्‌ ““ एष ते अभिनाचिकेतः स्वर्ग्यो यमदरणीथा द्वितीयेन षरेणेतमभचे तवेव भरवक््यन्ति जनासः `" इति ततो नाकचिकेताभि- चयनाद्भिध्यानाच तस्य नचिकेतसः श्रोतस्पातेसुदेते क्षीयेते असपफले भवतः नचिकेतस इवान्यस्यापि श्रोतस्मात॑सुकृतयोरक्षयं दशंयति- स्ये (अ निरि ऋ, | ,, 6 ® नास्य्टपूत प्रापत्‌ वाजय नाचः @ (+ [ ह, 9 (८ कृत ।चन॒त चनर्मव वदुः इति। पर्नोत्तराभ्यां वरान्तरं दशेयति- 1 ._ (1 १, = भह), 1 [क वतय रपव्वात पुनमृत्यामऽपाचातं ब्रूहा- ५. |

तिं होवाच तस्मे हैतम्चि नाचिकेतमुंवाच।

दिप दि

ततो वे सोऽप एुनभृत्युम॑जयत्‌ ( ) अपु एुनमृत्युं जयति येग नाचिकेतं चिनुते। `

आनय

पुनर

भ्रषा०११अनु ०८] दृष्णयजुरवदीयं तैन्तिरीयत्राह्मणम्‌। १३८३

= वर्तमानस्य मनुष्यशरीरस्य सडन्पृ्युरव्यैमावी तदूध्वं पुनरप्यवाची- नजन्पस्वीकारे सति पनरमत्युभवति जन्पस्वीकारं विना पृक्ता सयां सोभ्य पन्त्यरपक्षीयते मृत्योरपजयः पुरुषस्येव जयः तादृशं पुनभूत्योरप जयदेतं ब्रीत्येष तृतीयो वरः एवं दणानाय तस्म नाचिकेतसे पुनमत्युनय हेततस्वेन तमेव द्विविधं नाचिकेताभिपुक्तवान्‌ चयनोपासनयामध्यं चयनस्य प्ापान्यसपासनस्योपसनेनत्वं यस्य पुंसः संपद्यते तस्येष्टापृतेयारक्षयत्वमात्र चिरं पुण्यरोकमनुभूय पुनजन्मस्वीकारः यस्य तूपासनं प्रधानं चयनमुप सर्जनं तस्य बह्यरोकपाश्चिद्रारा मुक्तिरेव तु जन्पान्तरम्‌ तस्मान्पृत्युं ज्य लेवं बरयोषिभागः ततो वे तस्मादेव परथानभूतादूपासनास्स नचिकेताः पुन शत्यं जितवान्‌ अन्योऽपि विच्ाप्राधान्यं सति तद्रन्मृत्यु जयाते अथ प्रनापतिदतान्तकथनय॒खेन दक्षिणां मरशसात- प्रजापति प्रनाकांमस्तपोऽतप्यत स॒ह | न्ट, ५, ण्यम॒टास्यत्‌ तद्या प्रास्यत्‌ तदस्मं “~ (=, [ऋ नाच्छदयत्‌ तद्ाहैताय वप्रास्यत | तदस्म नैवाच्छदयत्‌ तत्ततीयं प्रास्यत्‌ ( & धद | तदस्मं नवाच्छट्यत्‌ तदास्मर््व टदस्पभ्य्रा वैश्वानरे प्रास्त तदस्मा अच्छद्यद्‌

~

तस्मादियं कनिष्ठं धनानाम्‌ मृञ्चयय- तमम्‌ टद्यजई हि स॒वं तमव ना नृत्‌ यस्मे तां दृक्षिणामनेष्यत्‌ 1 तार स्वायेव दस्ताय दक्षिणायानयत्‌ ता प्रय ग्रहणात्‌ (७) दक्षय सा दाक्षणा प्रातद्र-

हामीतिं सोऽदकषत दक्षिणां प्रतिय

१२३८४ मत्सायणाचायेविरचितमाष्यसमेतम्‌-- (रतृतीयकाण्डे-

दतत दाक्षणा प्रातग्रह्य।य एव वद्‌, इति

पुरा कदाचत्मजापतिः; प्रजा उत्पादयिष्यामीति कामयित्वा तपः कृत- वान्‌ तदा प्रजापतिः स्वाभीषटफलत्वेन किचिद्धिरण्यगुदास्यदूत्पादित- वान्‌ तच हिरण्यं सखकायसिद्यथपप्रो प्रकषिप्तबान्‌ तचा पक्षिप्रं हिरण्य मस्मे परजापत्यथ नाच्छदयत्कायमतिबन्धस्यापवारणं नाकरोत्‌ एवं द्विती यतुती ययोरपि पयां ययोद्रष्टव्यम्‌ ततः परजापतिरिरण्यस्य बाह्यवहौ प्रक्षेपं परिदयज्याऽऽत्मन्नेव स्वरारीरमध्य एव हृदय्य हृद यपुण्डरीकसमीपवतिनि वैश्वा- नरे सवेपुरुषहिते जाठरा प्रास्यसक्षिप्तवान्‌ तच्च जाठराग्नौ प्रधि दिर- ` ण्यमस्मं प्रनापलयथपच्छद्यत्कायमतिबन्धस्यापवारणमकरोत्‌ यस्माद्वाहेऽभौ पधिप्रमकिवित्करं जाठरा परकषिप्रं कायकरमासीत्स्माष्टोकेऽपि हिरण्यं बाह्य- देशे भूमिमञ्ूषादां भ्रकिप्रं सद्धोगानुपयुक्तव्बाद्धनानां मध्ये कनिषएच्यते यत्तद्धनं मुज्ञद्धागोपयुक्तं सदामरणसरूपेणान्नादिरूपेण वा तदेव सर्वेषां पाणिनां प्रियतमम्‌ यस्माद्ृद यजं परनापतेसि भोक्तणां हृदयसंबद्धं तस्मालियतमत्वं युक्तम्‌ उक्तरीत्या चेतने परक्षिप्रस्य हिरण्यस्य प्रियतमत्वं पयांरोस्य यस्मै चेतनाय पुरुषाय तां दिरण्यरूपां दाक्षेणां स्व यमनेष्यत्तमेव चेतनं परुषं प्रति- ग्रदीतारमन्विष्य तदानीं नालभत पुरूषान्तरमङब्ध्वा स्वकीयायैव दक्षिणहस्ताय तां हिरण्यरूपं दक्षिणां नीतवान्‌ नीत्वा है हिरण्य त्वदूषां दक्षिणां दक्षाय कायसमथाय मतिग्ह्णामीौलयेवं बदन्स्वयमेव तां दक्षिणां प्रयग्रहात्‌ ततः मरनापतिदेक्षिणां भतिगद्यादक्षत कायंसमर्थोऽभूत्‌ अन्योऽपि यः

पुमानेवं हिरण्यदन्तं वेद एव दक्षिणां परतिग्रह्य दक्षते कार्थस- मर्थो भवति

अ्रजापतिवृत्तन्तेनास्य दक्षिणां परक्स्य महधिवृत्तान्तेनापि प्रश॑सति- एतद॑स्म वै तद्िद्ास्सो वाजश्रवसा गोतमाः अप्यंनूदेश्यां दक्षिणां प्रतिग्रहन्ति। उभयेन वयं दक्षिष्यामह एव दक्षिणां प्रति- ग्रह्येति तेअृक्षन्त दक्षिणां प्रतिग्रह्यं दक्षते हवे दक्षिणां प्रतिग्र्य॑।य णवं वेदं

भपा० १अब्‌ ०९] दृष्णय्वदीयंतैत्तिरीयत्राह्णम्‌ १३८५ परहान्यं व्छनाति (८ )+ इति

वत्या इतुवाच द्वितीय इणीनत्यनयतततीयं परास्यदगृहाददन्त्‌ दिगा प्रतिगृह्य दक्षते वै दक्षिणां प्रतिगृह्य वेदकं

इति कृष्णयजुर्वेदीयतेत्तिरीयव्राह्मणे तुतीयाष्टक एकादरा- ध्यायेऽटमोऽनवाकः

कप

अन्नदाननिमित्तकौपियुक्तो महषिवाजश्रवास्तस्य पुत्रा वाजश्रवसः वे गोतमास्तद्ाबात्पन्नतवात्तादश महषयः; तदतदात्षणामाहातलस्य विजानन्त्‌ अनद्‌ श्यापाप दक्षिणां प्रतिग्रह्वन्ति द्विविधा रक्षिण प्र्यक्षपेव दत्ताऽनु- दिष्ठा चेति अन्विष्टकं दक्षिणा ददाति दिरण्यं ददातील्येवं दानाथेषातुनेव विहिता प्रयक्षदत्ता देवताभ्यः समपिताऽनुदिष्टा अत एवान्यत्राऽऽन्ना- तम्‌--““यदेवमेता अनुदिशति यथादेवतमेव दक्षिणा गमयति इति तथा सति देवता्थपनदेश्यामपुख्यामपि दक्षिणां प्रतिग्रृहनन्ति करि वक्तव्यं भदयक्ष- दत्तां मुख्यां परतिग्रहन्तीति तथा प्रति्रहतृणां तेषामयममिभायः; गुख्या- मस्यां दक्षिणां भरतिग्र्योभयेन दक्षिष्यामह कायंसमथां भविष्याम इति ते महषयस्तयैव दक्षिणां तिश स्वकार्यष्वदक्षन्त समथां अभवन्‌ योऽ- प्यन्य एवं महापिवृत्तान्तं वेद सोऽपि दक्षिणां परतिश््य स्वकायसमथां भवत्य॑व

अन्यं द्रव्यरदहितं स्वविरोधिनं प्रकषण व्छीनाति दविःशीण करोत्यव

` इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदा्थभकारे छष्णयनूर्ेदीयतेत्तिरीय- ब्राह्मणमाप्ये तृतीयकाण्ड एकादशप्रपाठकेऽष्टमोऽनुवाकः <

भथ नवमोऽनवाकः

[1

क.

अषप नाचिकेताशिचियनतदरेदने उपाख्यानेन प्रश॒स्तं नवमं चयनपरया

गोऽभिधीयते ततराऽद्‌। पूोत्तरपक्षाभ्यां चयनस्य देशावरषं निवना हैतमेके पशुबन्ध एवात्तरवेया चिन्वते

०५ + | ®

उत्तरवेद्सिमित एषोऽग्ैरिति वदन्तः तन

| 1) |

तथां ड्यत्‌ एतमथिं काम॑न व्य॑भयेत्‌

१७४

१३८६ श्रीमत्सायणाचायेविरचितभाष्यसमेतम्‌ -- [तृतीयकाण्डे एनं कामेन व्पुदः कामन व्यर्धयेत्‌ सोम्ये ववेन॑मध्वरे चिन्वीत यत्र॑ वा भूयिष्ठा आहुतयो हू्ेशन्‌ एतम कामेन समधे- यति एनं कमिन समृद्रः (१) कामेन समर्धयति, इति

एके महषय एष नाचिकेतोऽभिरुत्तरषेदितुस्य इत्येवं वदन्तो निरूढादि पटुबन्ध एव करमषयुत्तरपेदिदेशे तमेतं नाचिकेता चिन्वते सोऽयं पर्वः

पक्षान तु सिद्धान्तः; तत्तस्मात्तथा दयात्‌ याद्‌ इयोत्तदानामतमप्र कामन व्यधयत्सापयागादफरन वियाजयत्‌ साञ्जः कामन वियोनितः

(५

सम्नेनं यजमानं फटेन वियोजयति तस्मात्पश्बन्ध एवेति नियमं परित्यज्य सोमयाग एवैनं चिन्वीत अथ वा सोपयागेष्वपि यत्र गवापयनादावतिब हव आहुतयो दूयेरंस्तत्रेतमभ्रि चिन्वीत एवं सत्येतमभ्रि तत्ततफरेन समृद्ध करोति समृद्ध एनं यजमानमपि फेन समधेयति

सेव फरसमृद्धिरुदाहरणवाहुस्येन भपश्चयते तत भरजाराभं स्वर्गभािरूपं फटं द्शेयति-

जथ॑ हेन पुरषयः उत्तरवे्ामेव सिय॑म- चिन्त ततो वे तेऽविन्दन्त प्रजाम्‌ अभि स्वग रोकम॑जयन्‌ विन्द्तं एव प्रजाम्‌ अभि स्वगं रोकं ज॑यति योऽचि नाचिकेतं चिनुते चैनमेवं वेद॑, इति।

परा कचर्हषय एन नाचकताश्च सचय सत्रस्बन्धिन कृत्वोत्तरवेदिदेश

[ का

एवाचिन्वत ततस्तेषां फटसिद्धिर्जाता एवमन्यस्यापि भवति ` द्रव्यादिसमृद्धिलक्षणं फलं दशचेयति--'

अथ हनं वायद्ादकामः (२ )। यथान्यत्र

प्रपां० १अु०९] कृष्णयज्ुेदीयं तेत्तिरीयव्राह्मणम्‌ १३८७

मेवापद्धे तताोवं एतामदधिमाभ्नोषद्‌ यामिदं वायकः एतामृद्धिमप्रोति। यामिदं वायुन्युद्धः | यअ न[चकेत चनु य्‌ भ, अन | चनमव वद्‌; इति वायुदेवः समृद्धि कापयमान एनं नाचिकेतात्नि यथान्युप्रमेवोपदपे पडुब- न्धसोमाद्‌बुत्तरवेदिन्युक्ठा भवति तामेतां न्युप्नामनतिक्रम्य यथान्युपतम्‌ उत्तरवेदिनिवापस्थान एवेल्यथेः त्ोपधाय वायुः पुरातेनीमेतां वक्ष्यमा- णसरदी धनादिसमद्धि पराप्तवान काऽसौ वक्ष्यमाणेति सोच्यते ऋद्ध सवैभोगसमद्धो वायुः स्वेच्छासेचाररूपां यां समद्धिमिदमस्मासख्व्यक्षं यथा भवति तथा भ्रा्रोति तामेव स्वेच्छासंचाररूपां सम्रद्धि पाप्नचवानिदयथेः योऽपि यजमानध्िन्वान उपासीनो वा यां समद्धि स्वातन्न्यक्षणामिदमस्‌- सरल्यक्षं यथा भवति तथा प्राप्तवान्‌ एतामेव समद्धि परासोति स्वेन स्वतन्रो भवति तु परतन्र इलयथंः

पटुफलार्थं कंचिलमकारविशेष विधत्ते- अथ॑ हेनं गोबखो वाष्णः पशुकामः पाङ्क्त- मेव चिक्ये पच्च पुरस्तात्‌ ( ३) पञ्च दक्षिणतः पञ्च पश्चात्‌ पञ्चत्तरतः एकां मध्ये ततो वेस सहस पञ्युनप्रेत्‌ प्र सहस पञचनाभ्रोति येऽ नाचिकेतं चितुते। चैनमेवं वेदः इि।

टृष्णेः एनो वाष्णो गोबरो नामतः पशूल्कामयमान एनं नाचिके-

ताभि पाङ्मेव चिक्ये पञ्चस्र्योपेतमेव यथा भवाति तथा [चत्वार | तत्कथ

(क

मिति तदच्यते-- प्राच्यादीनां चतस्रणां देशा मध्य एककस्या पच पर्वकः

~~ ~~

~~~

क्र, "तन एतां

| [न ५५, पविररि मेतम्‌-- [श्तृतयकाण्ड- १३८८ श्रीमस्सायणाचायेविराचतभाध्यसमत [३

वये चैका एवं सति पचस स्थानेषपदितत्वदिवैकस्यां दिश्रीष्ठकाना पचता

[१

तपा इत्वम्‌ ततश्चयनादगवरस्य सदस्पलुप्राप्रः। एवमन्यस्यापि भवात व्येष्टयादकफलखाय प्रकारान्तर्‌ [वधत्त--

अथ॑ हैनं प्रजापंतिज्यष्टयकामा यशस्काम प्रजसनकामः जिष्तंमेव चिक्ये (४, सप्त पुरस्तात तिस्रो दक्षिणतः। सप्र पश्चात्‌ तिख्च उत्तरतः! एकां मध्य। तता वस प्र यशो च्येष्ट्चमाप्रो्र एतां प्रनाति प्राजा- यत यामिदं प्रजाः प्रजायन्ते वरि जयैषठ्यम्‌ माता पिता पुत्रः (4 ) चिह- सजन॑नम्‌ उपस्थो योनिमभ्यमा। प्र यशो ज्यैषठय॑माप्रोति एतां प्रजाति प्रजायते यामिदं प्रजाः प्रजायन्ते ये[ऽप्निं नाचिकेतं चिनुते। यड चे नमेवं वेद्‌? इति वयसा गुणैथाऽऽधिक्यं ज्येष्ठयम्‌ यक्षः कीतिः प्रजननं पुजादयत्पादनम्‌। जरीणि फलानि कामयमानः पजापत्तिरेनं नाचिकेता शिष्टतमेव चतिगुणमेव

यथा भवति तथा चितवान्‌ प्राक्प्लयग्दिशोरिष्कानां सप्तसंख्या दक्षि णोत्त-

रदिशोखिस्वसंख्या, मध्ये सेकसंख्येति निदि

त्रिविधस्ख्यपेतत्वा्रैगुण्यम्‌ तथा- `

विध चयनन प्रजापातः कात उयष्टय पाप्रबा

तथा परजा इदानीं परजोत्पत्तिमिदमस्मतसमलक्षं यथा भवति तथा प्रजायन्ते संपादयन्ति तामेतां प्रजाति पुत्रादत्पत्ति प्राजायत ¦

चतमाचाया पत्पाज्रदु{हतदह्चरू्पाया

|

जापतिः संपादितवान्‌ यज्ञ ज्येष्ठ्यं भाशस्यं फलमुक्तं तच्रिविधम्‌ कुखा- `

चारसपन्ना माता तादृशः पिता पु्रश्ेति तथा प्रनोत्पादनसामथ्यैरक्षण- `

क. विधं चित्वाकारसंपत्नम्‌

प्रपा० ११अबनु०९] दृष्णयञर्वेदीयं तेत्तिरीयव्राद्यणम्‌ १३८९

मपि प्रजननं चिगुणम्‌ उपस्थ इन्द्रियशक्तिः। योनिः द्ीखिङ्गम्‌ मध्यमा गभेधारणस्थानम्‌ अतः फलरूपयाञ्यष्यप्रजननयोद्धिगणत्वाज्जिगणचयनसा- ध्यत्वं युक्तम्‌ प्रजापतिवदन्योऽपि तत्फलं भ्रामोति

कंवरस्य उयदयफलरस्य परकारान्तर्‌ वधत्त- अर्थं हेनमिन्द्रौ च्यष्ठयैकामः उर्ध्वा एवोप्‌- दषे ततो वै व्येष्ठयैमगच्छव्‌ (६ ) ञयेष्ठयं गच्छति येऽपि नाचिकेतं चिसुते चनव वद्‌; इति

व्येष्र्यं वयसा गणेश प्रहृद्धतवं कामयमान इन्द्र एनं नाचिकेता चिन्व- स्प्रथमापिषएकापपधाय तत उवे द्वितीयां ततोऽप्य॒ध्वे ततीयापिलेवयुष्वा एव इष्टका उपधाय तेन ज्यष्यपोन्नत्यं प्राप्तवान्‌ एवमन्योऽपि प्रासरोति

स्वर्गार्थं प्रकारान्तरं विधत्ते- अर्थं हेनमसावादिर्यः स्वर्गकामः प्राचीर्‌ वोपंद्धे ततो वे से।ऽभि स्वगे खोकममजयत्‌ अभि स्वगं रोकं ज॑यति येऽधि नाचिकेतं

[चरनत चनर्मव्‌ वड्‌; इति। स्वर कामयमान आदिलयः प्रथमापिषटटकामुपधाय ततः भाच्यां द्वितीयां

ततोऽपि पास्यां तृतीयामित्येवमिष्टका उपधायेनं नाचिकेता चितवान्‌ ततः आदित्यः स्वगं छोकमाभिपुख्यन भराप्रात्‌ एवमन्याऽपि प्रामाति | तदतदू- व्वोपधानं पराच्यपधानं बोधायनेन स्पषटीकृतम्‌--"“ अथ यदृध्वाः पथा- त्कोव्याः प्रभृस्यष्वां आस्वयमातण्णावकाशादय यद्‌ प्राचः स्वयमातृण्णाव्‌- काश्ासभूति पराची; ' इति

अथ तेनञदिपाप्त्य्थे प्रयोगे केचिद्विशेषं विधत्त- 7 प॒ यराच्छेत्‌ (७ ) तजस्वा यशसा ब्रह्य

वर्चसी स्यामिति प्राडहीर्तुवष्ण्यादुस-

१३९० श्रीमतसायणाचार्यविसचितभाष्यसमेतम्‌-- [२ तुतीयकाण्डे-

पत्‌ येयं प्रागाद्यशस्वता सामा प्राणा तेजसा यशसा ब्रह्मवचसनाति | तजस्त्यव्‌

यशस्वी व्रह्यकचसा भवात; इति

¡ नाचिकेतमभनि चिनुते यदि तेजोयशान्रह्मवचसान कपयेत तदानीं यजमानो दोठधिष्ण्यसमीपे समागत्य भाङ्पुखस्तस्मा द्विष्ण्यादार भ्या<ऽहवन- यपर्न्तं येयमित्यादिमन्रं पठन्ुत्सपदुत्कषण गच्छत्‌ पत्रस्यायमथेः-येयं टैवता यक्चस्वती यश्षोयुक्ता सती भाक्पाङ्पुख्युपगच्छति सा दवता मा तना योव्ह्मव्चसेः थो्णोचाच्छादयतु, इति तथा सल्येतयुक्त एव भवात्‌

विश्वासवाहत्यं दक्षिणाबाहुर्यं कामयमानस्य कचिद्वैशेषं विधत --

अथ यदीच्छेत्‌ मिषं मे श्रदधारन्‌ भयिं्ठा दक्षिणा नयेय॒रितिं दक्षिणासु नाय-

क, क, ®

मानास प्राच्याहं प्राच्थहाति प्राचा ज्षाणा वेवाच्यस्य स्वाहात शवणापहया+ञ्हव- {^ ५1 | [ऋ ््‌ श्र नीयं जुहुयाव (< ) भू[यष्टम्‌वास्मं न्द > श. (~ 1 कष्‌ धत ्रयष्ा दाक्षणा नवान्तः इते। स्वे प्राणिनो मे मदर्थं मूयिष्मल्यधिकं श्रदधीरन्विन्वासं पराञुयुः; ऋति- जश्च भूयिष्ठा अतिबहुख दक्षिणा नयेयुरिति यः कामयते पुमान्दक्षिणा- नयनकाठे खवेणाऽऽञ्यं स्वीटरत्य भाच्येहीर्यादिमत्रेणाऽऽहवनीये जुहुयात्‌ मत्रस्यायमथेः- हे श्रद्धादक्षिणाभिमानिनि देवते प्राच्येहि भाद्युखी सता समागच्छ द्विरुक्तिः शरद्धादेवताया दक्षिणादेवतायाश्चाऽऽभियुख्याथा। इति शब्दो देत्वथं यस्मादागता तस्मात्पाच्छखी भृत्वा प्रीतियुक्ता सती सा द्वैवेधा देवताऽऽज्यस्य वेतिवदमाज्यं पिबतु तदथमिद्‌ं स्वाहूुतपिति

+. न्प 1 [

अनेन होमेनास्मिन्यजमाने सर्वेऽप्यल्यधिकं विश्वासं छुवेन्ति दक्षिणा अति बहुखा ऋत्विजो नयन्ति। अथ सवप्रयोगसाधारणमनुष्रानविशेषं विधत्ते-- ` क्वा (मिभ 1 $` पुरीष्मुपधायं चितिक्कपिभिंरमिमृश्यं अरि

#

प्रपा०११अबु० १०] कृष्णयलुर्वेदीयं तेत्तिरीयत्राह्मणम्‌। ` १३९१

प्णीयेपसमाधायं चत॑स्च एता आहुती होति त्वमपरे सद्र इति शतद्ट्रीय॑स्य सूपम्‌। अग्राविष्ण़र इति वसोधारायाः अन्नपत इत्य- तरहोमः। प्रत अग्रे समिधः सप्र जिह्वा इति विश्वप्रीः (९ ); इति सणद्ध ऋद्धिकामः पुरस्ताचिक्ये पुतरे।ऽगच्छदीच्छेज्युहुयाद्धिश्वप्रीः पुरयां युगल मनापतिकिदिन्ोऽपाली दित्यः म॒ यदीच्छेदय यदीच्छेत्‌

इति छृष्णयजुवेदीयतेत्तिरीयव्राह्यणे तुतीयाष्टक एकादशाध्याये नवमोऽनुवाकः

उपहितानामिष्टकानां सर्वासामुपरि पृष्टो दिषि' इत्यनया वैश्वानयंचां पुरीषं पांञमुपधाय (यत्ते चितममरे देवा < इहाऽऽवह' इत्यादिभिः, चितिक्कभिना- पभिक्रम्मिस्तां चिति दस्तेनाभिग्रहय तस्यां चितावभ्नि भरणीय समिद्धिरूपस मराधाय ्त्वममरे रुद्र" इत्यादि तिभिशतुभिरनुवक्रैषतस् आहुतीजहुयात्‌। महारो यः शतरद्रीयमन्रो यश्च घसोधांरामन्रस्तयोरुमयोः परतिनिषिसूपं (त्वमग्रे श्रा ्राविष्णु' इत्यनुवाकद्यम्‌ “अन्नपते इद्यनेनातुवाकेनानहोमः कायः “स्र ते अभ" इत्ययमनुवाको विश्वभीसेज्ञकः विष्वं प्रीणयतीति विश्वः `

इति श्रीमत्प्रायणाचायैविरचिते माधवीये वेदार्थपरकाशे कष्णयनुरवैदीयतेत्ति-

रीयत्राद्यणमाप्ये ततीयकाण्ड एकादक्षप्रपाठके नवमोऽनुवाकः ॥९॥

अथ दरमोऽनुवाकः

(कच

नवमे नाचिकेतचयनस्य भरयोगोऽभिषहितः दशमे तत्मशंसाऽभिधीयते तजाऽऽदाविष्टकाः भरश॑सति-- + थ्‌ ~ , 1. > या प्रथमामेष्टकामुपद्धातिं इम तया

छोकमभिजंयति अथौ या असिंहोके

१क. ख. “स्तेन स्पा तः।

१३९२ श्रीमत्सायणाचार्यविरवितभाष्यसमेतम्‌ -- [रतृतीयकाण्ड-

देवताः तासा सायुंञ्यः सराकतामाम्राति द्वितीयासपदधांति अन्तरिक्षरोकं तयाऽ- मिजयति अथो या अन्तरिक्षलोके दृवताः तासा साय॑न्यर सराकतामप्रोति या ततीयांमुपदृ्धाति अमं तया रखोकमभिज

तासाः सायुज्य सखाकतांमाप्रोति जधा या जमूरितरा जषट्दृश एवामी उरव॑श वंयाध्सश्च रोकाः तानेव ताभिरमि

जयत; इति

छोक्रोऽसीति मत्रेणोपहितया प्रथमेष्टकया भूखोक नत्वा तत्रावस्थितार्ना देवानां सहवास सपानलोकस्वामित्व प्रासाति तथा तपाञस तेजोऽसी लाभ्यां द्वितीयततीयमन्राभ्यामुपधेयेनेष्टकाद्रयनान्तारेक्षद खाकजयाद्‌ कमवगं न्तव्यम्‌ तथा समुद्रोऽसीत्यादिमिरवशिष्ेमन्रेरुपधेया अगररिष्टका अष्टाद्शस- ख्याका अस्माभिः सवाभिसदित्यमण्डलादवाच उरूछाकान्पराचां वरा यसश्च रखोकानमभिजयाति = |

इका; प्रशस्य तयन तद्रद्न प्रञ्चसात- कामचारो वा अस्योरुषं वरीयम्सु

1 न्द, |

रोकेषं मवत्ति येऽग्चे नाचिकेतं चिते) चेनमृर्व वेदः इति नाचिकेतात्रि चिन्वानस्तद्भिज्ञथ यो विद्यते तस्योभयविधस्य परुष

स्याऽऽदिलयलोकादबाक्षरुषु टोकेषु पराक्च बरीयःय रोकेष स्वेच्छया संचारो भवति। & |

प्रपा०११अदु०१०] कृष्णयजुर्वेदीय तेत्तिरीयव्राह्मणप्‌ _ १३९३

अथ स्वैकापसंपूयथं नाचिकेतः परकायन्तरेण ध्याने विध्ते- नि

संवत्सरो वा अभिनापिकेतः। तस्यं वसन्तः

शिरः (२ )। ग्रीष्मो दक्षिणः पक्षः| वषा उरचरः। शरसच्छम्‌ मासाः कर्मकाराः `

अहोरात्रे संतस्द्रीय॑म्‌ पर्जन्यो वसोधार्‌

यथाव पर्जन्य॒ रत्र र्ध प्रजाभ्यिः क्षवः | + न्कामान्त्सद्रस्यति एवमव सतस्य स्तवः न्कामान्ततपूरयति येऽ नाचिकेतं चितुते भ, ® $ = (३)। चंनमेवं वेद्‌, इति योऽयं नाचिकेताभिर्क्तः सोऽयं सवत्सरातमकस्येन ध्यातव्य; तस्य नाचिकेतः सवत्सररूपस्य पक्याकारस्य वसन्तः शिरःस्थानयः प्राप्‌ दर्षत्‌ दक्षिणोत्तरपक्षस्थानीयो शरहतुः पुच्छस्थानीयः चंत्रादयो मासा कर्मकार ऋलिवक्स्थानीयाः अहोरतरे तु (त्वमग्रे इद्रः इत्यस्य रतरद्रा यमच्नस्य स्थाने यतेते योऽय पजन्य सोऽयम्‌ "अध्राविष्ण्‌ इयस्य वसा धारामन्रस्य स्थाने वतेते तदेवमुक्तावयवविशिषटं नाचिकेताभिरूपं सवत्सर्‌ उपास्ते यश्च तमर्ं चिनोति तस्योभयविधस्य पुरुषस्य नाचकेतान्नः सवौन्कामान्सम्यक्परयति तत्र ॒टष्टान्तः-यथा लोके पजन्यः सम्यग यथा भवति तथा वि संपा प्रजाये सवन्कापान्वाद्यादिरूपान्तपूरयात

~ ¢^

एवमृवाय नाचकताप्रारात द्रषच्यम्‌ | पुनरपि प्रकारान्तरेण संबत्सररूपतया तदश्चिध्यानं विधत्त-- संवरो वा अधिनीचिकेतः तस्य वसन्तः शिः ग्रीष्मो दक्षिणः पक्षः। वषाः पुच्छम्‌ शरदुत्तरः पक्षः हेमन्तो मध्य॑म्‌ पूथपक्षा-

वितयः | अपरपक्षाः पुराषम्‌ जहह।रात्रागा-

१७५

श्रीम्छायणाचार्यविरवितमाष्यसमेतम्‌-- (२ तीयकाण्डे- एकाः एष वाव सेऽयिर्यचिमर्यः एनणवः अग्मिमथों पै ख॑नर्णवो भूवा स्वगे रोक मेति। आदियस्य सायुज्यम्‌ येऽथ नाचः केतं चिनते चेनमेवं वेदः इति

अम तयां लोकमभिजयति रिरश्िनुत इटकाः षट्‌ च॥

इति छृष्णयज्वेदीयतेत्तिरीयत्ाह्यणे तृतीया्टक एकाद्शाध्याये द्दामोऽनुवाकः १०

इदानी तनस्य ध्यानस्य ववी पुच्छमिल्यादि विशेषः पूवेपक्षाः शुहपक्षा अपरपक्षाः कृष्णपक्षाः संवत्सरो वा अभिः" इदयादिः ““अहोरात्राणीष्टकाः इत्यन्तो यो निरूपित एष एव सोऽप्रिनाचिकेताख्यः चािमया ज्याति भयः पननेवः सवेदा नतन एव तु कदाचदापे जरो भवात एवरूपः मिं उपास्ते योऽपि चिनोति सोऽयमुभयविधोऽपि पुरुष; सवेदा नूतनां भत्वा स्वगं पराप्याऽऽदिल्यस्य सहावस्थानं गच्छति

इते कृष्मयञ्चुवदायतात्तरयत्राह्यणमाष्य तृतायकाण्ड एकादश प्रपाठके दशमाऽनुवाकः १०॥

टाकरस्त्वमन्मऽञ्नाच्ष्छ्‌ अन्नपत सक्त अर्च यत्त [चतम्रय कावाद्चन्ह्‌ इत्‌. मक या त्रयसापष्टका दद्न।

१२९.

रोक आदित्य जजेऽस्यष्वा दिगन्त वै किन ग्रीष्मो द्विषष्टिः| हिः | इति कृष्णयलर्वेदीयतेत्तिरीयबाह्यणे त॒तीयाष्टक एकादशोऽध्यायः समाप्तः ११॥ वद्‌ [सस्य प्रकाशन तमा दाद नवारयत्‌

> ¢ (५

पुमथाश्चतुरा देयाद्िद्यातीयमहेम्वरः ।॥ ? इति श्रामद्रारबुक्गसाम्राज्यधुरधरर्भ्रमत्सायणाचाय विरचिते माधवाय वेदाथपकाश्चे कृष्णयल्र्वेदीयतेच्िसैयबाद्यण- भव्य एकादशः मपाटरकः समापनः ।॥ १२१

अथ द्रादश्परपाटकस्याऽऽरम्मः। तच म्रथमोऽनुवाकः ॥.

यस्य नेःग्बासित षदा यां वेदृभ्याअखट जगत्‌ निमेमे तमह्‌ बन्द विद्याताथपरहेशवरम्‌

(^ (५,

नाचकताभ्रैचयनमकादश्च उदाररतम्‌ चात॒हात्र देश्वद्ज द्रय द्रादश इयते ^

त्र ° ब्रह्य वे चतुर्होतारः ` इत्यस्मिन्मरथमानुवाके चातुदहाज्रचयनस्य विधिर्भविष्यति तच द्विविधं व्यस्तं सपस्तं अनुवाकमात्रप्रतिपादत |

४५५

व्यस्तम्‌ ! सावित्रादिभिः संयुक्तं समस्तम्‌ तत्र समस्ते ववखजचयनङ्मूता दिवःश्येन्याख्याः पाच्याख्याशेष्टय; तत्र दिवःर्यनय इष्टया दितीयानुवाके विधास्यन्ते तास्विषटिष कमेण याञ्यासुवाक्याना परत।कान प्रथमानुवाके दशयति-

हरिः तुभ्यं ता अङ्किरस्तमाश्श्याम तं काममय आशना खा विश्वा जाशाः। अरं नाऽवानु- मतिरन्विदनमते खम्‌ कामो भरतस्य काम

(म

स्तदग्रे ब्रह्मं जज्ञानं पिता व॑राजाम्‌

यन्नो रायोभयं यज्ञः जपा भद्रा आद्त्य

श्यामि तुभ्य भरान्त यां दद्यः} प्रव दवा भप

रेण प्राणापानौ हव्यवाह सवषटम्‌ (3); इति तुभ्य दर

इति कृष्णयजर्वदीयतैत्तिरीयव्राह्मणे तृतीयाष्टके दादशाभ्याय प्रथमोऽनुवाकः अग्नये कामाय पतेडाशमष्टाकपारम्‌ ` इत्यस्य हविषः ' तुभ्यं ताः '

१३९६ श्रीमत्सायणाचार्यविरचितमाप्यसमेतम्‌-- [इतृतीयकाण्ड-

उति परोयवाक्या अश्याम तम्र ' इति याज्या एताभ्य संहितायां त्वमत्र ररः इल्यतर व्याख्यातम्‌ ˆ आशायं चरम्‌ इयस्य दविषः : आङ्नानां तवाऽऽशापारभ्यः इतं परानलवाक्या त्वा अशा पधना

छजामि इति याज्या एतच्चोभयं पुनन इन्द्र मघवा इल्यतुत्राके व्या ख्यातप्रू ˆ अनुमल्ये चमर्‌ ` ईत्यस्म हविषः अनु नाञ्यानुषातः. इति परो नवाक्या ! अन्विदनुमते इति याज्या एतचाभयम्‌ ` इद्‌ ` वामास्ये इत्यतुवाके व्याख्यातम्‌ कामाय चरम्‌ ' इत्यस्य हविषः कामो भूतस्य भव्यस्य ' इति परोनुबास्या कामस्तदग्रे समवतेत ` इति याज्या एत. चो भयम्‌ ` जुषे दमूनाः ईत्यनुवाक च्याख्यातमर्‌ ब्रह्मण चरम्‌ ` इत्यस्य हविषः बरह्म जज्ञानं परथमे पुरस्तात्‌ " इति पुरोनुवाक्या पिता विराना धृषभो रयीणाम्‌ इति याज्या एतच्चोमयम्‌ ˆ अहमस्मि मथमजा ऋतस्य इत्यत्र व्याख्यातम्‌ ° यज्ञाय चरम्‌ ` इत्यस्य दविषः ` यक्ना रायां यज्ञ इदो वसूनाम्‌ ` इति पुरोनुवाक्या अयं यज्ञा वधतां गोभिरन्वेः ` इति याज्या एतच्लोभयं यज्ञो राये ` इत्यनुवाके व्याख्यातम्‌ ˆ अद्धयशर्म्‌ इत्यस्य हविषः आपो यद्रा घरतमिदाप आसुः इति पुरोनुवाक्या आदित्पहयाम्युत वा श्चणोपि ` इति याञ्या। एतच्वाभयं दिरण्यवणांः ' इत्यनुवाके व्याख्यातम्‌ ¦ “अग्नये बछिमते चरम्‌ ` इत्यस्य हविषः तुभ्यं भरन्ति क्षितयो यचिष्ठ ` इति पुरोनुवाक्या यो देद्यो अनमयद्रधस्ेः इति याञ्या। एतचोभयं “हषाऽस्य शुः" इत्यनुवाके व्याख्यातम्‌ अनुविस्ये चसम्‌ इत्यस्य हविषः; ` पू देवा अपरेणानुपरयन्जन्मभि; ` इति परोनवाक्या ्राणापानां चक्षःश्रोचम्‌ इति याञ्या एतचोभयं वावरदृत्याय ` इत्यत वाकं व्याख्यातम्‌ स्वष्टकृद्धविषः "हव्यवादममिमातिषाहम्‌ ` इति पररो- खवाक्या ˆ सिषटमम्ने अभि तत्पृणाहि ` इति याज्या एतचोभयं जुष्टो द्मूना ` इत्यनुवाके व्याख्यातम्‌

इ६ि श्रीमत्सायणाचायविरचिते माधवीये वेदार्भ्रकराल्े कृष्णयज्वेदी यौैत्तिरीय.

नाह्यणमाष्यं तृतीयकाण्ड द्वादशप्रपाठके प्रथमोऽनुवाकः

यि)

` अय दिरतीयोऽनुवाकः अयमरर्नुत्राके दव,

स्वनाम्ना याञ्यानुवाक्याभतीकान्याञ्नातानि द्वितीये ता

रटया विधायन्ते तन्न बोधायनोऽय समस्तस्यत्यपक्रम्य सावित्र

परपा० १२अनु०२] दृष्णयनुवदीयं तेत्तिरीयत्राद्यणम्‌ १३९७ नाचिकेतचातुहोत्रसमष्टिरूप परतिपायेदमाह-' तं ॒चेत्सोम्येऽध्वर उत्तम एव चत्र चिन्वीत भर्दीक्षणीयाये द्वि रयेनीमियजेतोदवसायाऽऽपाचाभेः' इति तत्र दिषःश्येनीविधातुं परस्तौति- देवेभ्यो वे स्वगे खोकस्तिरोंऽभवत्‌ ते प्रनापंतिमद्रुवन्‌ प्रजापते स्वर्गो वे नों रोक- स्तरो ऽभ्रव्‌ तमन्विच्छेति तं यैज्तक्रतुभिर- न्वच्छत्‌ तं य॑ज्क्रत॒भिनांन्वविन्द्त्‌ तमि- षिभिरन्वच्छत्‌ तमिष्टिभिरन्वविन्दृत्‌ तदि- शिनामिष्टितम्‌ एष्य वै नाम॑ तां

इय इत्याचक्षते प्रोक्षण परोक्षाप्रया इष हं द्वाः (१) ; इति।

परा कदाचिदेवानामरथे स्वगरोकः प्रादुधृतो नाभरत्‌ कि तु तिरोऽभवत्‌

ते देवाः स्वगेखोकान्वेषणायथं प्रजापति माथितवन्तः। प्रजापातियज्ञक्र तुथिरन्विष्य तं खोकं नाङखभत युपवन्तो यत्नक्रतवस्तरङ्ब्ध्वा पुनस्तं खाक युपर्सहिताभिरिषटिभिरन्िष्य छब्यवान्‌ यूपो वं यत्नस्य दुरिष्मामुञ्तालयेव यपस्य निन्दितिखात्तदयुक्तेः करतुभिरकाभः। इषटिभिस्त्‌ दुरिषएराभावाह्ामां युक्तः। अन्वेषणसाधनत्वादिष्टिनाम संपन्नम्‌ अत्र दीष्टीनां नेच्छामात्रसराधपनत्व श्रता विवक्षितं कि स्विष्यमाणं वस्त्वागतमाभिरिलयेतावानथा विवक्षतः तथा सल्यागमनाथेवाचकमाकारमन्तभाव्य तासापेएटय इत्येतादश्चं नाम वक्तव्यम्‌ तथाऽपि तनाम रहस्यस्वेन गोपयिखा परोक्षमपुख्यमाकाररहितामष्टय इत्यव नापर प्रकदीष्रत्य तेन परोक्षेण नास्ना सवे देवा व्यवहरन्ति खाकंऽपि देवाः पृञ्याः पुरूषाः परोक्षनामपरिया इषव दृश्यन्ते देषदत्ता यज्ञदत्त इत्यादिभिः प्रस्यक्षनामभिनं तुष्यन्ति किं तु हे मात पितरित्यादिभिरमुख्यनामभिस्तुष्ट भवनत |

एवमिष्ठीः प्रस्तत्य प्रथमापिषटि बिधत्त- तमाशाज््रवात्‌ प्रजापत जाशयावं श्राम्यापस्न।

१३९८ श्रीमत्वायणाचा्ैविरवितभाप्यसतमेतमू-- [तृतीयकाण्डे जहम वा आश्चाऽस्मि मा सु यजख ॥। जय ते सत्याऽऽशां भविष्यति नुं स्व खक वेसस्यक्तीतिं एतमय्रये कामाय एराडाशम्‌- ए्ाकैपाङं निरवपत्‌ आशाय चरुम्‌ अनु- मयै चरुम्‌। तती वं तस्य सत्याऽऽराऽभवत्‌। जन॑ स्वग छोकमविन्द्द्‌। सत्या वा जस्याऽऽशां भवति अनुं स्वगं रोकं विन्द्ति।

$ + |

एतेन हविषा यर्जते। चनदवं वेदं? इति

कथिद्रव्यादिराभः सवैथा भविष्यतीत्येवं निध्ित्या्य वा श्वो वेत्येवं काङमाजपवीक्षणरूपस्तष्णाविरेष आश्चा तदभिमानिनी देवताऽप्यासाश्ञठ सैवाभिधीयते सेयमाराख्या देवता ते भरजापतिमिदमव्रवात्‌ ; है परजा पते त्वमाश्येव श्रान्तो वतसे सा द्विविधा द्याशाऽन॒ता सदया फर हिताऽऽक्लाञनता तथा सलयज्र फररहितया स्वगा भविष्यतीत्याशया तव श्रम एव जायते नत स्वगो छभ्यते। अहमेव त्वाश्चाख्या देवताऽस्म्यतो मां क्षिपमेव यजस्वानन्तरमेव तव स्वगेविषयाऽऽशा सला भविष्यति तापु स्वर्ग रोकं रुप्स्यस इति तद्वचनं शरुत्वा स॒ परजापतिखिदविष्कामिषटि छतवान्‌ कामगुणकायाप्नये प्रोडाश्चमेकं दविः आशादेवताये चरूद्रितीयं हविः अनुमतिदेवताये चरस्तृतीयं हविः एते परथमतृतीये हविषी वक्ष्य- माणास्वपीष्टष्वनुसं चारिणी ततख्िहविष्केष्यनुष्ानादस्य परजापतेः स्वगे. खाभाञ्ञा सत्याऽभवत्‌ तामाशामनु स्वगपकभत एवमन्योऽपि यः पुमाने- तेनाभयतोनुसचारिद्रयसदहितेन मध्यमेन हविषा यजते योऽप्येनद्धविर्यथावजा-

नाति तस्योभयविधस्य पुरुषस्य स्वगलाभाश्चा सला भवति तामाश्नामनु स्वग ङभते।

अस्यागिष्टावरपदोमाचन्विधत्त-

1

सौभरं जुहोति! अय्ये कामाय स्वाहाऽऽशाये

प्रपा०१२अनु ०२] दृष्णयञ्र्वेदीयं तैत्तिरीयत्राह्मणम्‌ ` १३९९ स्वाहां ज्ुंम्यं खाहां प्रजाप॑तये स्वाहां स्वगायं रोकाय स्वाहाऽप्रये सिष्टकृते स्वाहेति ( २) इति। _

यो.यजते सोऽत षदुपदोमाङ्खहु यात्‌

अथ द्वितीयामिष्टि वित्ते तं कामोंऽरवीत्‌ प्रजापते कामेन षै भ्राम्यति अहमु वै कामोंऽस्मि। माँ ठु य॑जस्व अथं ते सत्यः कामो भविष्यति अनुं स्वगं कोक वेस्स्यसीति ॒एतम्‌ग्रये कामाय पुरोडाश॑मष्ट्कपारं निरवपत्‌ कामाय चरम्‌ जनुंमस्ये चरम्‌ ततो वे तस्थ सत्यः कामोऽभवत्‌ अयं स्वगं रोक भविन्त स्यो वा अ॑स्य॒ कामों भवति अमुं स्व छोकं विन्दति य॒एुतेन॒हविषा यज॑ते चैनदेवं वेदं सोऽरं जहीति अग्रये कामांय स्वाहा कामाय स्वाहा अनु- मत्ये खाहा प्रजापतये खाहा स्वगाय रोकाय स्ाहाञ्प्रये खिश्टकृतै स्वाहेति (३), इि। ` |

निथितस्य खमस्य भवीक्षणमाश्चा अनिधितस्यापिक्षा कामः तस्य कामस्य भरनापतिना सह यः संवादस्तमारभ्य स्वगं रोकमविन्दादखन्ता

१४०० श्रमत्सायणाचार्यविरचितमाष्यसमेतम्‌-- दतुपीयकाण्डे- र्थो विषेयस्वार्थस्य भस्तावः तत ऊर्वं ्ेदेलन्तो विधिः 1 ततोऽ प्य्मपहोमाः एवं सवं द्रष्टव्यम्‌ अथ ततीयामिष्टि विधत्त-- तं व्रह्मात्रवीद्‌ प्रजापते ब्रह्मण्‌ भ्राम्याप् | अहमु वे ब्रह्मास्मि। मा यजस्व जथत बरह्मण्वान्यन्नो भविष्यातं अयु स्वग खक वेत्स्यसीति रतमय्रये कामाय उराडरा- मष्टाकपारं निखपद्‌ ब्रह्मणे चरम्‌ अनु- मयं चरम्‌ | तता वं तस्य ब्रह्मण्वान्यज्ञा-

भवत्‌ अनु स्वभ छोकमविन्दृत्‌ ब्रह्मण्वा- न्वा अस्य यज्ञो भवति अनु स्वग खोकं वन्दति एतेन हविषा यजते उच

नद्र्वं वेद्‌ साज जहाति अद्यं कामाय स्वाहा ब्रह्मण्‌ स्वाहा अदमत्य सवाहा व्रना- पतये स्वाहा सखर्गायं॑खोकाय सखाहाऽप्रये खिष्टकृते स्वाहेति ( ¢ ); इति ब्रह्म मच्नजातम्‌ तद भिमानिदेवोऽपि ब्रह्मशब्दाभिधेयः तदुग्रह रहिते मत्रनातं निष्फलम्‌ यथा पूवेमन॒तयाऽऽशयाऽनृतेन कामेन दथा

श्रमः एवमत्रापि निष्फलेन मच्रजातेन इया श्रमः ब्रह्मण्वान्सफलमत्र- युक्तः सति देवतानुग्रहे तथा भवति अन्यत्पूवेवत्‌

अथ चतुथीमिष्ि विधत्ते- तं यज्ञोऽवी्र्‌ प्रनोपते यज्ञेन वे श्राम्यसि

प्रपा ०१२अनु०२] कृष्णयतुर्वदीयं तेत्तिरीयत्राह्यणम्‌ १४०१

अहमु वे यज्ञोऽस्मि। मां नु यजस्व अथं

ते स्यां यन्नो भविष्यति अनुं स्वगं रोकं वरस्यसीतिं एतमग्नये कामाय रोड्च- म्टकपारं निरवपत्र यज्ञाय ॒चरम्‌ अनुमतये चरुम्‌ ततो वे तस्यं सयो यतनोऽ-

भवत्‌ अनुं स्वगे छोकमंविन्दत्‌ सत्यो

वा अस्य यन्नो भवति अनुं स्वी रोकं विन्दति 1 एतेन हविषा यजते चैनदेवं वेदं सत्रं सहीति ज्ये कामाय्‌ सवाहा यज्ञाय खाह। अरुमदये खाहां प्रजापतये स्वाहा स्वगाय ङोकाय खादाऽ-

प्रये खिष्टकृते स्वाहेति ( 4 ); इति

देवतामरिर्य द्रव्यत्यागो यज्ञः ! तदभिमानी देवोऽपि यज्ञशब्दामिषेयः। तदनुग्रहरदितो यज्ञोऽदतः तत्सहितः सलः अन्यतपूषेवत्‌ अथ पञ्चमीमिषटि षिधत्त-

तमापोऽव्रवन्‌ प्रजापतेस्प्सु पे सवे कामा

भरिताः वयमु वा जापः स्मः अस्मात य॑जस्व अथ तयि सवं कामाः श्रयिष्यन्ते

अनु स्वं छोकं वेस्स्यसीतिं एतमग्रयं

कामाय पुरोडा्चेमष्टाकंपारं निरवपत्‌ अद्भ्यश्वरम्‌ अनुमत्यै चरम्‌ ततो वै

१७६ |

१४०२ श्रीमतसायणाचा्यैविरवितभाष्यसमेतम्‌-- [इततीयकाण्ड-

तस्मिन्स्व कामां अश्रयन्त अनु खव

लो कृमदिन्दत्‌ सवे बा आस्मन्कामा

श्रयन्ते अनं स्वभ खक वन्दति

एतेन हविषा यजते चैनदव वद

जरात) अमय कामाय स्वाहा द्भव

स्वाहा अमत्य स्वाहा प्रजापतय स्वाहा

समार्य [कार्य स्वाहाप्रय ्व्टकत्‌

स्वाहेति ) & ); इति।

आपो जङाभिमानिन्यो देवताः आपोऽब्रवन्नित्येतदेव वाक्यमुदाहृत्य स्रेष्वपि वस्तष्वभिमानिदेवताः सन्तीति मगवबान्वादरायण उत्तरमीपांसायां सजरयामास--““अंभिमानिग्यपदेशस्तु विरेषानुगतिभ्याय्‌"' इति ताघाब्दे- वतास्तं परनापतिमिदमत्रवन्‌ हे प्रजापते सर्वेऽपि मोगा अष्स्वाश्रिताः। आष धिवनस्पत्यादिफटस्य जखाधीनत्वात्सवेमोगानां(णां) तत्फखाधीनसवात्‌ तासामपां स्वामिथता देवता वयमेवावीऽस्मत्परितीषपन्तरेण भोगाभावाद्‌- स्मानेवे त्वं यजस्व त्वयि स्व कामा आशिता मविष्यन्ति। स्वगं चान्विष्य

रप्स्यस इति तद्रा्यं त्वा ता अब्देवता इष्टवति प्रजापतां सवं कामा आभिताः ) एवमन्यस्मिन्नप्याश्रयन्ते

अथ षष्टीमिष्टि विधत्ते-

तमभनिवारमानत्रवीत्‌ प्रजापतेऽग्ये वे बि

मते सवाणि मूतानिं बि हरन्ति अरः मुवा जापरेषह्िमानस्मि। मां नु यजस्व। अजथ

ते सवाणि भ्रूतानि बखर दहंरिष्यन्ति। अनं

खश खक कस्यसीति एतमग्नये कामाय _

प्रपा १९अन्‌ ०२] दइृष्णयञ्र्वेदीयं तेत्तिरीयत्राद्यणम्‌ १४०३ पुरोडाशमष्टाकपारं निरवपत्‌ अग्रये . बडि- मते चरुम्‌ अनमय चरुम्‌ ततो तस्मे सवामि मृतानि बङिमहरच्‌ अनु स्वगं रोकमविन्द्द्‌ स्वाभि हवा अस्मे भूतानि बिः हरन्ति अनुं स्वश रोकं विन्दति एतेनं हविषा यजते उं चै- नदेवं वेद्‌ साज जहीति अग्रे कामय स्वाहाऽ्रयं बरिमते स्वाह।। अनुमये स्वाहां ` प्रजापतये स्वाहा खगाय छोकाय्‌ खाहाभ ग्रथ खिष्टकृते स्वाहेति ( ); इति) बलिमान्पूनावान्‌ तस्मै बहिमतेऽप्रये सर्वे पाणिनः पूजां संपादयन्ति सप्तमीमिष्टि विधत्ते

तमनुंवित्तिर्रवीव्‌ प्रजापते स्वगं वं रोक

(सु वि

मन॑विवित्ससि अहमु वा अनुवित्तिरस्मि ¦

® ®

मां नु य॑जस्व अथं ते सत्याऽतुवित्तिभविः ष्यति अनु स्वग रोकं वेस्स्यसीति। एतमय्रये कामाय पएरोडाशमशकंपारं निश-

पच्‌ अन॑विच्ये चरम्‌ अनुमस्ये चरम्‌

ततो तस्यं सरयाऽनुवित्तिरभवतद्‌ अनु स्वगं छोकम॑विन्दत्‌ सत्या हं वा अस्यानुवित्ति-

१९०४ श्रीमत्सायणाचायैविरचितभाप्यसमेतम्‌-- [रतृतीयकाण्डे- वति अनं स्वं खोकं विन्दति एतेनं हविषा एजंते चैनदेवं वेदं सोऽ जहीति अश्रये कामाय स्वाहाभनुवित्च स्वाह अनुमतये स्वाह प्रनाप॑तये स्वाहां स्वीयं रोकाय स्वाहाञ्प्रयं सिष्कते ` स्वाहेति ( ) इति।

अन्विष्य विद्यते छभ्यतेऽपेक्षितः पदार्था यया क्रियया सेयं क्रियाऽनु- | वित्ति; तदभिमानिनी देवताऽप्यनुवित्तिरित्युच्यते सा देवता भ्रजापति- मन्रषीत्‌ -हे पजापते त्वं स्वे लोकममुविविरसस्यन्विप्य वेत्तुं रब्धुमिच्छसि 9 (~ (~ [+ तदमिमानिन्या मम यागेन त्वदीयाऽनुवित्तिक्रेया सला फटपयवसायिनी भविष्यति एतेषक्तेषु पययिष्विष्िभस्ताव इति विधिरूपहोमा्च प्रथमपर्या- यवन्याख्येयाः | तदेवं कर्मावयवभरता इष्टयः पृथग्विहिताः। अथेषटिसंपातरूपं कमे विधत्ते ९, | तावा एताः सुप्र स्वगृस्य छखकस्य हरः | ( (> | विप (1 1 दिविःश्यनयाऽन॒वित्तयो नामं आरा थमा [9 = 1 प्रथमार रक्षतं कामा दितायाम्‌ ब्रह्म ककय | य॒ ~ १. त्रतायास्‌ यज्ञश्चवुथाम्‌ जापः पञ्चमम्‌ |

जते। चना एवं वेद॑ तास्वन्विष्टि

. पष्ठदीवरं द॑याकस्सं च॑ धियं चाऽऽभारः

¢,

प्रपा ०१२अनु ०३] ष्णयसुर्वेदीयं तेत्तिरीयव्राह्मणम्‌ ` १४०५ | समृद्ध्य (९), इति। इति कृष्णयजुर्वेदीयतेत्तिरीयव्राह्मणे तुतीयाष्टके दरादशघ्याये द्वितीयोऽनुवाकः

या इष्टयः पुवेमभिदितास्ता एताः; सपतसंख्याकाः स्वगेखाकस्य द्वार इव परा्िसाधनभतास्तासां दिवःर्यनय ईइत्यतन्नाम यथा खाक श्येन दत्पस्याऽऽफाशे स्वेच्छया संचरत्येवमेता अपि यजपानस्य दराके स्वेच्छया संचारं भाष्वन्ति तस्माद््युसंपादाच्छयेनाख्यपक्षिसदशत्वाच दिवःदयेनयः सपन्ना१ अन्वेषणपवैकराभसाधनत्वादनुवित्तय इत्युच्यन्ते तासामिष्टानां प्रभ्ये प्रथमापिष्टिमाश्ाख्यदेवता रक्षति तत्स्रामित्वात्तयेष्टया तुष्ट सर्त तत्फलं प्रयच्छति एवं कामाया देवतास्तां तामि रक्षन्ति एताभेः सप्न- ` भिरिष्टिभिर्यो यजते योऽपि चना यथाक्तप्रकारण वेद साऽयमुभयत्िषः पमान्छर्ममन्विष्य खभते तस्य तस्मिन्स्व कामचारः सेच्छया संचारो ययेष्ठभोगप्रीप्भेवति तासु सप्रखपीष्टिषु मध्येऽन्विषटः एकेकामिष्टमनुष्ा- यानन्तरमेव दक्षिणा पष्ठौहीवरां दयात्‌ चतुःसवत्सरवयसा गाः षष्ठा पष्हीनां मध्ये याश्रष्ठातां द्रात तथा कंसं भोजनां कांस्यपात्रं दच्यात्‌ तथा च्चये योग्यमाभारमाभरणं द्यात्‌। तत्सव दाक्षणाद्‌ान फल- समृद्धये सप्ते

इति श्रीमस्सायणाचायविरचिते माधवीये वेदाथप्रकाशं करष्णयनुर्वेदीयतेत्तिरीय-

ब्राह्मणमाप्ये तृतीयकाण्डे द्वादशव्रपाठके द्वितीयोऽनुवाकः

द्वितीये दिवःश्येनाख्या इष्टयाऽमिदिताः अथाऽऽपाद्याख्यानापिष्टीनां चतथानवाके विधास्यमानानां याञ्यानुवाक्यास्तृती यामुवाकेऽभधयन्तं ततर तपसे चरुपरू" इत्यस्य हविषः पुरोतुवाक्यामाह--

तप॑सा देवा देवतामग्र जयन्‌ तपसषयः स्वरन्वेविन्दन्‌। तप॑सा सपलान्प्रणुदामारातीः। ` येनेदं विश्वं परिशरू† यदिति , इि।

१४०६ भरीमत्सायणाचायैविरचितभाष्यसमेतम्‌-- [इतुतीयकाण्डे-

ल्नगहेरवषिमनष्यादिरूपमस्ति तदिदं विश्वं येन तपसा परिभतं सवतो व्याध तेन तपसा देवा इन्द्रादयः सवं देवत्वमग्रे खथ्यादों पाप्राः एवस तपस्तप्तला देवजन्प छन्धवन्तः तथषेयो वसिष्नारदाचाः षवोनष्टितिन तपसा स्वगमन्विष्य छन्धवन्तः वयमपीदानीमनुष्टितेन तपसा यागादिरूपेण सपतनाञ्यान्ननमणुदाम प्रकर्षणापसारयामः कीदशान्सपत्नानरातीरस्मभ्यं

दातग्यस्य धनस्यादात॒न्‌ तत्रैव याज्यामाईइ- परथमजं देवर हविषां विधेम स्वयंभु बरह्म परमं तपो यत्‌ सएव पुत्रःस पितास माता तपो यक्षं प्रथम सं्वभूव, इति। योऽयं तपोभिमानी देवः स॒ भथमनः तथा चोपनिषदि खष्टिकरणे

तपसः प्रथमनत्वमान्नायते-- “सोऽकामयत बहु स्यां भजायेयेति तपाऽ

७५, ५,

तप्यत” इति तादशं तपोदेवं हविषा विधेम परिचरेम यत्स्वयंभु स्वतः- ` सिद्धं सलयज्ञानादिरूपं ब्रह्म परमं खुष्ठिकारणरूपं तपः सपनन एव तपो. देवः पुत्रपितृमात्रादिरूपेणाऽऽविवंभूव किंच तपो तप एव प्रथमं यक्षं

हि

पञ्य सबभूव सवाप पुरुषः प्रथम फटसाघनचं तपाञजुष्टाय पबात्फट रछेभते तस्मासच्चस्तामद्‌ तपः

अथ श्रद्धाय चरुम्‌" इत्यस्य हविषः पुरोटुवाक्यामाह-- श्रद्धया देवों देवलभश्नुते श्रद्धा प्रतिष्ठ लोकस्य द्वा (१,।सा ना ज॒षाणापं यज्ञमा गात्र कार्मवत्स्ाऽमृतं दुहानाः इति \ वि येयमास्तिक्यरूपा श्रद्धा तसैव देवः सर्वोऽपीन्द्रादिदेवो देवत्वं रांत ` श्रद्धारहितस्य तपञदेनिरथकतवात्‌ `

तथा समयत

“अश्रद्धया हुतं दत्तं तपस्तपनं इतंचयत्‌। असदित्य॒च्यते पाथं तस्मे नो इद" इति

प्रपा०१२अनु ०६] कृष्णयजुर्ेदीयं तैत्तिरीयत्राद्मणम्‌ १४०७

अतः श्रदधादेवी खोकस्य सवस्य प्रतिष्ठाऽऽश्रयः सा देवी जुषाणा प्रीय- पाणा नोऽस्रदीयं यज्ञमुपागास्मामोतु कीदशी श्रद्धा कामवत्सा फलकामनैवं वर्सस्थानीया यस्याः सा कामवत्साऽत एवागतं फलं दुहाना दोग्ध्री श्रद्धालु यत्फलं कामयते तस्सिभ्यलेष

तत्रैव याज्यामाह- श्रद्धा देवीं प्रथमजा तस्य विश्वस्य भनी जगतः प्रतिष्ठा तार श्रद्धा हविषा यजामहे सानो छोकममृतं दधातु ईशाना देवीं मृव- नस्या्धिपलीः इति।

भ्रद्ाख्या देवी, ऋतस्य सलयस्य परमास्य ब्रह्मणः सकाश्चालपथपजाऽऽ दावेबोत्पन्ना अत एव विन्वस्य भत्रं सवस्य प्राणिजातस्य पोषयित्री जगतः प्रतिष्ठाऽऽभ्रयः भ्रद्धादहीनस्य वैदिकस्य खोकिकस्य वा व्यहारस्य फरप- येवसायि्वामावात्‌ तामेतां श्रद्धां देवीं वयं हविषा यजामहे पूजयामः सा श्रद्धा देवी नोऽस्माकममृतमविनाशं खोक सपादयतु सा हि दर्वा

यस्पाद्धवनस्याधिपत्नीं पाराय तस्मादासानाऽस्माक खाक सपाद्‌पयतु समथा

अथ सत्याय चरुम्‌" इत्यस्य हविषः पुरोटुवाक्यापाह -- ` आगस्सदयर हागारद्‌ उषणम्‌ यस्माद्वा जाज्ञरे भवन विश्व तस्म विधम हव्षि घृतेन॑ (२) यथा देवैः संधमाद्‌ मदम? इति

यत्सत्यं सलवदनाभिमानिदेवतास्वरूपमस्ति तज्ज्रषाणं भातियुक्तं साद्‌ दमस्पाभिदीयमाने इवि; प्रल्यागादागच्छत्‌ अस्पात्सत्याखूयादेवस्वरूपा- विरे सव देवा भवनं जङ्खिरे सत्यं दि परबरह्मस्वरूपत्वात्सवेस्य जन कम तस्मै सल्याय देवाय घृतयुतेन हविषा विषम परिचिरम अधानन्र

$ अज

वयं देवेयुक्ताः सधमाद मद्भक्त ईष प्राघ्रयाप

| १क. च्छ्तु\अ

१५०८ शरीमत्सायणाचायैविरवितमाष्यसमेतम्‌-- [वृतायकण्ड-

त॒च्रव्‌ याञ्यामाह शात य॒स्य प्रातिष्ठावन्तारक्ष्य्‌ | यस्पाहवा जार

सव॑नं सं तत्सयमर्चंदुपयन्नं आगात्‌

ब्रह्मा ऽऽहृतीरूपमोदमानम्‌ इति

य॒स्य सत्यस्य ब्रह्मण उर विस्तीणेमन्तरिक्ं भतिषटाऽऽश्रयः स्वंगत तवादन्तरिकषव्यापित्वं युक्तम्‌ यस्मात्सत्याद्रद्यणः सर्वे देवा भुवन ज्ञर तन्सलयाख्यमर्चत्पजायुक्तं परं ब्रह्मास्मदीया आहुतीरूपेटय मोद मान सन्मदयं यद्गमपामादुपागच्छतु

अथ॒ "मनसे चरम" इत्यस्य हविषः पुरोदुवाक्यापाह--

मनसां वरं स्वामेद्‌ बभ्रूव नान्यस्य मना वशमान्वयाय भाष्मा दवः सहसः तहा

याच्‌ पना ज्रषण उप यज्ञमा; इतत स्वमिदं जगन्पनसो वशे वभ्रव स्वेतन्मनोऽन्यस्य कस्या चेद्रशमङुगच्छति |

सवेस्य मनोधीनतं श्रत्यन्तरे रितम्‌--““मन एव मनुष्याणां कारणं बन्ध मोक्षयोः” इति मनस इतराघीनत्वाभावश्च स्पयेते--(असंशचयं महाबाहो मनो दुनिग्रहं चदम्‌" इति तादशमनोभिमानीं देवा भीष्मां हि भयदेतुसखेन सिद्धः मनसः सवेदुःखापादकत्वं स्वैरप्यनुभूयते सुप्र मनसि दुःखमा- जस्याभावात्‌ तस्मादयं मनीदेवः सहसः सदहीयान्वङवतोऽप्यलयन्तं बीं यान्‌। अत एव स्मयते---चथ्चरं हि मनः कृष्ण परमाये वरख्वदटदम्‌ इति

तादृशा मनदेवां सरणः प्रातियुक्तः सन्नाऽस्मद्‌ाय यज्ञमुपागास्माम्मातु। त्व यानज्यापाद्‌-

जूतीन्‌मधिपति चेत॑सा (३) संकल्प रतिं देवं विपश्चिम्‌ मनो राजानमिह वर्ध यन्तः उपहवऽस्य समतां स्याम; इति।

इद्‌ कमणि वयं मनोनामके चश्चरादीन्द्ियाणां राजानं वर्षयन्तः परितो. = पन्त उपहषेऽुङ्ञाने सलयस्य देवस्य सुमतावनुग्रहइ्दधौ स्याम भवेम यदा

प्रपा०१२अन्‌ ०३] कृष्णयज््वेदीयं तेत्तिरीयब्राह्यणम्‌ १४०९

ह्ययं सखिनो भवन्त्विलयस्माननुजानाति तदानीमेव सुखिनो भवेष कीदशं

राजानमाङ्तीनापिदमेष करिभ्यामीत्येवंविधानां सक्रल्पानां चतसां चेदं वस्त्वेताद्शमिति ज्ञानानां चाधिपतिं कतेग्यसंकटपानां स्तज्ञानानां मनो धीनत्वं प्रसिद्धम्‌। संकस्पजूतिं सद्संख्याककतेग्यविषयेषु संङस्पेषु सूति्वेगां

क, +

यस्यासा सकल्पज्ञातस्ताद श्च दव स्वस्यं यतकमत एवं पाच्च सवज्ञम्‌

अथ चरणाय चरम्‌ इयस्य हव्षः पुरनुवक्यापाह- चरणं पवित्रे वित॑तं पुराणम्‌ येनं पूतस्तरति दुष्कृतानि तेन पवित्रेण शुद्धेन पताः पाप्मानमरातिं तरेमः इति

चरत्यनेनेति पादेन्धियं चरणं शास्लीयाचरणं वा तेनोच्यते तच पवित्र शद्धिकारणं विततं सवेप्ाणिषिषयत्मेन विस्तीणं पुराणं रुष्यादिमारभ्य प्ररत्त्वाचिरंतनं येन चरणेन देवेन पतः शोधितः पुरूषो दुष्कृतानि तरति पापानि विनाशयति पवित्रेणान्यस्य शोधर्ेन स्वयमपि श्ुद्धन तेन चरणद्‌ बेन पूता वयं पाप्मानमराति पापरूपं शात्रुपतितरेमातिशयेन ङ्ययामः तत्रेव याञ्यामाह- [क्षवे 01 ® 1. लोकस्य हारमचिमसवित्रम्‌ ज्योतिष्मदृभ्रा- ` 4 | स्य = प्रान महस्वत्‌ अम्रतस्य वारा बहा दहः मानम्‌ चरणं नी ङक सुवता दधातु? इति

यदेतच्चरणाख्यं देषतास्वरूपं तदेतन्नोऽस्माकं स्वगेखाके सुधितां सुखयु- क्तामवस्थिति दधात्‌ संपादयतु कीदशं चरणं खोकस्य द्वार स्वगेस्य दारव- सपचेशसाधनमविपदचनायक्तं सर्वैः पृञ्यं पवित्रं सोधक अयातिष्पखिषा प्रकाशनसाम्योपितं राजमानं स्वयमपि दीप्यमान महस्वन्पाहारम्ययुक्तम्‌ अम्रतस्य पीय॒षस्य धारा बहुधा दोदमानमनेकप्रकारेण सपादनशलम्‌

अथ अञ्गेयमष्टाकपाटयमर्‌ इत्यस्य हविषो याल्यानुवाक्ययोः मरतीके दशंयति-

१४१० श्रीमल्वायणाचा्ैविरचितभाष्यसमेतम्‌-- [इतृतीयकाण्डे- “अप्या दिवः ककुत्‌" इति पुरोहुवाक्या ` वो यज्ञस्य ' इति याज्या एतचोभयम्‌ (अभिपूधा' इलयतुवाके व्याख्यातम्‌ अथ अनुमत्यै चरम्‌ " इत्यस्य हविषो याञ्यारुवाक्ययो; भरतीके दशं यति-- ® 1 नि ( अलु नोऽदयालुंमतिरनिविद नमते खम्‌» इति अनु नोऽयानुमतियजग देवेषु इति पुरोरवाक्या (अन्विदनुमते खभ, इति याज्या एतचवोभयम्‌ “इदं वामास्ये हविः इलनुवाक व्यार्यातम्‌ अथ च्विष्डृतो याञ्यातुवाक्ययोः भरतीके दशेयति- (क हव्यवाह स्विष्टम्‌ (९ इति देवी धृतेन चेत॑सा दोहमानं चत्वारि इति कृष्णयजर्वेदीयतेततिरीयव्राद्यणे तृतीया्टके द्रादशा- ध्याये तृतीयोऽनुवाकः

हव्यवाहमभिमातिषाहस्‌ ? इति पुरोदुवाक्या " स्विष्टपप्रे अभि ततपू- णाहि " इति याञ्या एतचोभयम्‌ ष्टो दमूनाः ` इत्यत्र व्यार्यातम्‌ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदाथेप्रकारो कृष्णयनुर्वेदीयतत्तिरीय- ्राह्मणमष्ये तृतीयकाण्डे द्वादशप्रपाठके तृतीयोऽनुवाकः

1

अथ चतुर्थोऽनुवाकः

पिम

५५. ०७

अपाद्याख्यानामिष्टीनां याज्यादुवाक्यास्तरतीयेऽभिदिताः चतुथं ता ईष्ट

देवेभ्यो वै स्वर्गो खोकस्तिरोंऽभवत्‌ ते प्रजा पतिमहरवन्‌ प्रपते स्वगो वै नो रोक- सिरोऽभूतर तमन्विच्छेति ते यं॑ज्क्रुभि- रन्वेच्छत्‌ तं य॑ज्नक्रतुभिनानवैविन्दव्‌ तमि- एरिर्वच्छतर्‌ तमिषटिभिरनवविनदत्‌ तदि

पपा १२अनु ०४] कृष्णयजर्वेदीयं तेत्तिरीयत्राह्यणम्‌ १४११

शनामिश्िम्‌ एष्याोह पनाम ता

क.

दृष्ट्य्‌ इदयाचक्षत परक्षण परद्षात्रया हि द्वा ( 9); इत्ति

द्रितायानुवाक्वद्याख्ययमर्‌

सामान्येन सवोसामिष्टीनां प्रस्तावणक्त्वा विशेषाकारेण प्रथमाया इष्ट प्रस्तावं हविष्केष्टिविधानपपदोमविधानं दशेयति-

तं तपोऽत्रवीप् प्रजापते तपसा वे श्राम्यसि। जहमु वे तपोऽस्मि मां तु य॑जस्व अथं ते सत्यं तपों भविष्यति अनुं स्वभे लोकं वेत्स्यसीति स॒ एतमभ्रेयमटकपारं निर वत्‌ तर्पसे चरम्‌ अनुमये चरुम्‌ ततो वै तस्यं सयं तपेऽभवत्‌ अर्तं खग रोकम॑विन्दूत सयः वा अंस्य तों भवति अनु स्वगं रोकं विन्दति एतेन हविषा यजंते य'ई चैनदेवं वेदं सोऽ जहीति अग्नये स्वाहा तप॑से स्वाहां नुम स्वाहां प्रजाप॑तये स्वाहां स्वगाय ङोकाय स्वाहाऽग्नये खिषटङृते स्वाहेति (२), इति।

अबरेष्टस्तपोसाधारणदेवल्या अथिरसुमतिश पुरस्ताचोपरिष्टाच सरवि साधारणदेवते वाक्यं त॒ सर्वं द्विरीयाटुवाकोक्ताश्चावाक्यवद्व्यास्येयम्‌ अथ द्ितीयापिष्टि विधत्त-

श्रदाज्र॑वीत्‌ प्रजापते श्रदया

१४१२ श्ीमस्सायणाचा्यैविरवचितमाष्यसमेतम्‌-- | ३तृतीयकाण्डे- श्राम्यसि अहम वे श्रद्धाऽस्मि मा यंनस्व जथं ते सत्या श्रद्धा भविष्यति जन स्वर्ग रोकं वेस्स्यसीति स॒ एतमभ्रय- मणकंपारुं निरवपत्‌ अरद्धायं च॒रुम्‌ ज॑मये चरस ततो वे तस्यं सत्या श्रदाऽ भ॑वत्‌ अन॑ स्वग रोकर्मविन्द्च्‌ सया वा ज॑स्थ श्रद्धा भ॑वति अनुं स्वगं कं विन्दति एतेन हविषा यजते यञ्च नदेवं वेदं सोऽरं जुहोति अग्रये स्वाहा श्रद्ायै स्वाहां अनुमये स्वाहां प्रजापतये स्वाहा सवगायं रोकाय खाहाभ्यय 1खष्ट कते स्वाहेति ( ३)» इति

अथ तृतीयामिषटि विधत्ते-- त? सयम॑त्रवीत्‌ प्रजीपते सत्येन वै ाम्यसि जहमु वे सयम॑सि मां यजस्व जथंते सय९ सत्यं भविष्यति जतु स्वगे रोकं वेत्स्यसीति स॒एतमा्रेय- मष्टाकेपारुं निरवपद सयाय॑ चरम्‌ अनु- मयं च॒रुम्‌ ततो वे तस्यं सय सयमभ-

` वतर्‌ अनु सखे लोकमविन्दत्‌ सस्यर हवा

्रपा० १२अनु ४] कृष्णयञुवदीयं तेत्तिरोयत्राह्मणम्‌ १४१३ अ॑स्य सयं भवति 1 अनुं स्वी ठकं विन्दति } एतेन हविषा यजते चैनदेवं वेदं सौऽ्ं जहीति अग्नये खाहा सत्याय खाहां अतुमसे खवाहां प्रजाप॑तये स्वाहां स्वगायं छोकाय खाद्यं खिष्टकृते

4

स्वारहात ( & ) ; इति। अथ चतुथींमिष्टि बिषत्ते--

ते मनोऽत्रवीत्‌ प्रजापते मनसा वे श्राम्यसि अहमु वे मनोऽसि मां नु यजख अथ ते सयं मनो भविप्यति अनु खगं रोकं वेरस्यसीतिं एतमग्रेयमश्कपाङं नेरव- पत्‌ मन॑से चरुम्‌ अ्नुमयं चरम्‌ ततां तस्यं सत्ये मनोऽभवत्‌ जनु खगे रोकः म॑विन्द्व्‌ } सत्यर वा अस्थ मनों भवति अनुं स्वर्गे छोकं॒विन्दति। एतेनं हविषा यजेते चैनदेवं वेदं सोभ जहीति जग्रये सवाहा मनसे स्वाहा अरुमये साहा ` प्रजापतये स्वाहां स्वगाय छोकाय खाहाऽ रये सिष्टकृते स्वाहेति ( < )› इति

9 अथ पञ्चमापा् ववत्त तं चरणमव्रवीत्‌ प्रजपतं चणन्‌

१४१४ श्रीमत्सायणाचार्यविरचितभाप्यसमेतम्‌ -- [दतृतीयकाण्डे- श्राम्यपि अहमु वै चरणमस्मि मां | य॑जस्व अथ॑ ते सत्यं चरणं भविष्यति अनं स्वर रोकं वेत्स्यसीति एतमाप्रेय- मष्टाक॑पारुं निर॑वपत्‌ चरणाय चरुम्‌ जलमये चरम्‌ ततां तस्यं सस्यं चर्ण- ममवत्‌ अनुं स्वगे खोकम॑विन्दूत्‌ स॒द्य वा जस्य चरणं भवति अरु स्वगे कं विन्दति एतेनं हविषा यजते चैनदेवं वेदं सोऽ जुहीति अग्नये स्वाहा चरणाय स्वाहां अरतुमसये खाहां प्रजापतये स्वाहां स्वगायं रोकाय स्वाहाऽ्रये खिट कृते स्वाहेति (६ )› इति

परयेकमिष्ठीविधाय तत्संयातरूपं कमे विधत्ते- तावा एताः पञ्च खगस्य रोकस्य हारः अपाया अनुवित्तयो नामं तरपः प्रथमाः रक्षति श्रद्धा हितीर्याम्‌ ससं तृतीयाम्‌ मर्नश्चतुधाम्‌ चरणं पञ्चमीम्‌ अनु

रपा १२अनु -९] कृष्णयजुवदीयं तैततिरीयत्राह्मणम्‌ ` १४१५ हीवरां द॑ाकश्सं च॑ चिं चाऽभ्मारः समृद्ध्य (७ ); इति।

इति कृष्णयञुर्वेदीयतेत्तिरीयव्ाह्यणे तृतीयाष्टके द्रादशाध्याये चतुर्थोऽनुवाकः #

$

अपहन्यन्ते स्वगेप्रतिबन्धाः सर्वेऽपि याभिरिष्टिभिस्ता अपाच्ाः अन्य- त्सभ्रपप्यस्मिननवाके द्वितीयानुवाकवब्याख्येयम्‌ ता एता उक्ता दिवःश्येन- योऽपाद्याश्च द्विविधा अन्तःप्रयोज्या बहिष्मयोञ्याशेति समस्तस्य चातुदहात्- चयनस्य मध्ये पयोगो बोधायनवाक्येन पूवगुदाहूतः बहिस्तु स्वगकापेन(ण) चातुरहोजात्पृथगेव भरयोक्तव्यः इति श्रीमत्सायणाचायैविरचिते माधवीये वेदाथप्रकाशे कृष्णयञुवदीयतेत्तिरीय ब्राह्मणमाप्ये तृतीयकाण्ड द्रादशप्रपाठके चतुर्थोऽनुवाकः

अथ पच्चमी ऽनुवाकः

पनतम्‌

चतुर्थेऽपाचा इष्टयोऽयिदिताः पचम वचातुहत्रचयनमभिधीयते तत्राऽऽदौ चातुर्होचरमव्रान्प्ेसति- , क. 1

ह्य वै चत॑रतारः चवहोतभ्योऽधियज्नो

निमितः नेन शप्रस्‌ नाभमिचारेतमाग- च्छति एवं वेद्‌, इति

एते चतुर्होतसंज्ञका मच्रास्ते व्रह्म वे परब्रह्मस्वरूपा एव सवेजगत्छ षटिितुत्वात्‌ दशदोतृचतुरहोतपश्चदहोतृषडढोतृसप्रदोतृमन्राः सवऽप चतुहातृश- व्देनैयोच्यन्ते एतेषां पत्राणां जगत्मृष्टितुतवं चतुहातुश्चन्दवाच्यत्व दवितीयकाण्डस्य द्वितीयतुतीयपरपाठकरूपे दोतृमच्रव्राह्मणे बहुधा पपन्वितम्‌ एतेभ्यथतोतिभ्यः सर्वोऽपि यज्ञोऽधिनिमितः एतदपि तत्रवाक्तम्‌ यः पमाने चतरोतमन्राणां ब्रह्मत्वं य्गनिवो कत्वं वेद्‌ तमेनं पुरुषं रप

अत्र कचिदधिको मन्थः यथा--“ आश्चानुविति श्रद्धा सत्यां ह॥ कामों यज्ञः मलयो अन्यन्न स्य * ह्‌ ईति |

१४१६ श्ीमत्सायणाचार्यविरचितमाष्यसमेतम्‌-- [तृतीयकाण्डे-

परङीयः श्चापो नाऽऽगच्छत्ि अभिचरितं परक्रताभिचारोऽपि नाऽऽ

गच्छाते प्रकारान्तरेण पुनः प्ररस्रात--

योह वं ठहरा चह वद्‌ अर्थ

पञ्चात्‌ सर्वा हास्य दुः करपन्त्‌

वाचस्पातेरति टशहयतणाद्‌ दथवा हता

चतर्‌तिणाम्‌ (१) ग्रहाता पञ्चहात्र-

णाम्‌ वाग्घोता षड्डात्रणाम्‌ महाहवहता

स॒ प्रहातणाम्‌ एतह चर्तहारुमा चह्हत्‌-

` वृं ह्‌

त्वम्‌ ञ्‌ पञ्चहुदृस्‌ सवा हास्म

दिशः कल्पन्ते एवं वद्‌? इति यः पर्मांथतर्होतसंज्ञकानामेतेषां मन्रा्णां वदहूनामेकेनव चतुदातृशब्दना- भिपेयत्वं वेद अपि पञ्चस्वनुवाकेषु हयतप्रतिपादनात्पश्च दत्रशब्द वाच्यत्वं वेद अस्मे पुरुषाय सवा अपि दिशः कर्पन्ते स्वस्वपरयाननसमथा भवन्ति। आरण्यकेषु-- चित्तिः इत्याश्चनुषाकेष्वास्नाता ये दोतुपन्रास्तषु म्ये पृथिवी होता" इत्यस्य चतुर्होत्रमच्रस्यायिषएाची दवता चतुबोारमाहानन श्रत्वा प्रत्यत्तरं दत्तवती अयिता इद्यस्य पञ्चहोतृमच्रस्याधष्ट जाद्‌ वता पञ्चवारमाहानेन बाग्ोता ' इद्यस्य पटूटतूमव्रस्याधष्ठाता षड्वा रमाहानेन पहाहविरहत " इत्यस्य सप्रहातयच्रस्याधिषटाता सप्तवारमा हानेन चित्तिः ख्‌ ` इलस्य दशदोतूमव्रस्याधिष्ठाता दशवारमाहानन चतुदहात॒मन्रदेवस्य शीघप्रत्युत्तरेण परितुष्ट; भजापतिस्तन्नास्चव सवषां व्यव्‌- हारोऽस्त्विति वरं दद्‌ तथा तत्राऽञघ्नातमू-'तखं वैमं नेदिष्ठ हुतः पत्यश्रोषीः सयेनानाख्यातार इति तस्माच्च देनास्थतुदहातार्‌ इत्याच क्षतं इति तदंतच्चतुहातृत्वं तत्र पपञ्चितत्वादत्र सग्रदातम्‌ यत्त॒ पञ्चस सुवाकेषु हातुः सद भावात्पचहोतसं तदत्र प्रपञ्च्यते चित्तिः खुगिलयाद्‌ मन्राणां दश्होतृणां मध्ये वाचस्पतिर्होतिसेनाऽऽप्नातः वाक्पतिहाता

क. "मन्रावयवानां

प्रपा०१२अनु ०९] दृष्णयनर्वदीयं तैत्तिरीयत्राह्यणम्‌ १४ १७ इति तस्मिननतुवाके समास्नानात्‌ तथा चतुरहोतृमत्रावयवानां मध्ये पृथिवीं होतेद्याश्नातः पञ्चहोतपच्रावयवानां पथ्येऽग्रिहातेदयाभ्नातः . षड्ठोतम- च्राचयवानां मध्ये वाग्ोतेदयास्नातः सप्तहोतमच्रावयवानां मध्ये महाहवि हतियाश्नातः चतुदात॒सङ़्कानां सवषां मन्राणामेतदेव पूवेकाण्डोक्तवरपदा-

नेन चतुदहतित्वम्‌ अत्राक्तपचविधहातृद्धविन पञ्चहातलव सवा हास्मा इत्याद पुनकवचनमुपसहयरायथम्‌

पुनरपि भरकारान्तरेण मव्रान्मश्सति- एषा वे संवविद्या एतद्रेषजम्‌। एषा पङ्क्तिः स्वर्गस्यं रोकस्याज्चपाऽय॑निः सतिः (२) एतान्योऽध्येत्यच्छदिदिशें यावत्तरसम्‌ स्वरेति। अनपत्रवः सवमा्रेति विन्दते प्रजाम्‌

र[यस्प गपयत्‌ ब्रह्यवचत्रा भवात; इति येयं॑होतुमच्रविदयेषैव सवेविद्याऽनयेवापेक्षितस्य फटस्य रभ्यत्वात्‌

(५ (रि

पतदेव मच्रजातं भेषज सवानिषएटनिवारकम्‌ एषा विद्रा पञ्चानुवाकरूप- स्वारपङ्किः सा स्वगस्य खाकस्याज्जमसाऽयनिरनायासेन पराप्निहेतः खति

मागेः एतान्पश्चानवाकरूपान्मत्रान्यः परमानच्छदिदेरथे ग्रहस्याऽऽच्छादकानि

कटरूपाणि च्छदीषि यावति दुरे दृश्यन्ते तावति दूरेऽरण्ये गत्वा याव- तरसं यावद्धरपुचध्वनिनाऽप्येयधिकस्वेन प्रामोति गुरुपखादधीते जपति वेस्यथेः पुमान्स्वरेति स्वर परामरोति अनपव्रवोऽपकीतिरदितः सवेमायु- रेति प्रजादिके खमते ब्रह्मवचंसयुक्तश्च भवति तत्र स्तुतिप्रसङ्गादयं पुर- पाथं जपविधिद्रष्टव्यः

ॐ, , "न, (न्त,

एतान्याप्यातं स्व्णात्यात्मानम्‌ प्रजा पतच ; इति,

याञऽय पृपानतान्पन्रान्पवाक्तरलयाऽवतस स्वात्मान स्वकया पुत्रादमरजा स्वकायान्पतृपितापहादीशच स्पृणाति तत्तदपाक्नतफरुसपादनन भरणयात

पामन ~" ----------~~---*

१ग्‌. नच ऋ, दूर्‌ |

१९१८ श्रीपत्ायणाचाय॑विरवचितभाष्यसमेतम्‌-- [रेतृतीयकाण्ड~ पुनरप्येतन्मश्रवेदितृपुरूषमुदाहय प्ररसते- एतान्वा अरूण ओंपवेशिविंदाचकार (३) एतेरंधिवादमपाजयत्‌ अथा विश्वं पाप्मा नम्‌ स्वययां एतान्याोऽध्यति ञधेवाद्‌ं ज॑यति } सथो विश्वं पाप्मानम्‌ स्वरति? इति। `

उपवेतिपचः कञिन्पुनिररुणाख्य एतान्पत्रान्वद्‌ाचकारारण्यं गत्वा ध्यानं तवान्‌ सुनिरधिवादं स्वस्मादधिकेन पुरूपेण सह विद्याविषये वादं त्वा स्वयं जितवान्‌ अपि सथेमपि पाप्मानमपाजयद्विनारितवान्‌ सर्ययौ स्वर भाक्षवान्‌ एवमन्योऽपि यथोक्तं फलं सव प्रामोति

पर्व बहुधा प्रान्पर्षस्य तपद्ग्यन विवत्त- एतैरमिं चिन्वीत स्वर्गकामः एतेरागुष्कामः। = प्रजापशुकामो वा (४), इि। आयरादिकामोऽस्मिथयनेऽधिकारी कर्मं विधाय तरद्॑रूपानुपधानविशेषान्विधत्त-- ` पुरस्तादश्चहोतारमुद॑चमुपदधाति यावत्पदम्‌ हृदयं यर्चुषी पल्यौ दक्षिणतः प्राच्च॑ चठुहोंतारम्‌ पचादुद॑श्चं॑ पञ्चहोतारम्‌ उत्तरतः प्राञ्च षड्टोतारम्‌ ` उपरिषशस्मराञ्च॑रः सप्ोतारस्‌ हदयं यजुधपि पल्यश्च। यथा- वकारं ग्रहान्‌ यथावकाशं प्रतिग्रहं्िके

` प्रणाश्र॑। सवी हास्येता देवताः प्रीता अभीष्टं

भवन्ति (९) देवम चिहुते श्वे

प्रपा०१२अनु०९] कृष्णयलुर्वदीयं तेत्तिरीयव्राह्मणम्‌ १४१९ चित्तिः, खगिदयादिपन्रसंपो दशहोता तम्पन्रोपधेयाऽपीषएटका दक्षहोतेत्य- च्यते दददातृरूपामिष्टकां पूत्रस्यां दिश्युदगपवगेमुपदध्यात्‌ ' सुषण घमम्‌ इत्यनुबाको हृद यसंज्ञकः तेनोपधेयमपीषटकारूपं हदयमित्युपदध्यात्‌ अशियन्ना्ैः सविता स्तोमः इन्द्र उक्थामदेः ' इत्याच्नुवाकोक्तानि मच्राणि यञ्चनोमकानि तेरूपघेयमपि यज्रिप्युच्यते ते यज्चषी द्रे उपद ध्यात्‌ ।.“ सेनेन्द्रस्य ` इल्यायनुवाकोक्ताः पत्नीसंज्ञकाः तन्पत्नैरुपधेया अपि ल्यः ते अपि द्रे उपदध्यात्‌ तदेवं दशदोतुमत्रेदेगेष्टकाः। हृदयमन्रेणेका यजुमत्राभ्यां दे देवपरनींमन्राभ्यां द्रे इत्येतावतीः पूवेस्यां दिक्च यावत्पदय॒प दध्यात्‌ पदमुपधानस्थाने त्यावत्स्वीकृतं तावदेव सर्वोपधानंमन्तमोषयेत्‌ एतच्च सवं बोधायनः स्पष्टमुदाजदहार ब्रह्मवित्तस्य प्रसिद्धं क्षेत्रकरणं यथा साविचरस्यंतावदेव नानाञऽत्र छेखा भवन्ति, अथ पुरस्ताददी चीदशेष्टका उपद्‌- धाति चित्तिः खक्तया देवतयाऽङ्किरस्वदधरुवा सीद चित्तमाञ्यं तया देवतयाऽ ्िरस्वदधवा सीदेति दश्च हूदयेष्टकापुपदधाति सृषणं घम परिवेद बेनमिदयतु दुय देवैः मानसीन आत्मा जनानापियन्तो यनुरिष्रे उपदधालयभियनु- भिस्तया देवतया ऽङ्गिरस्वदधुत्रा सीद सथिता स्तोभैस्तया देवतयाऽङ्किरस्व दूधुवा सीदेलथ पत्नीष्टके उपदधाति सेनेन्द्रस्य तया देवतयाऽङ्धिरस्वदधरुवा सीद सेना ब्हस्पतेस्तया देवतयाऽङ्गिरस्वद््ुवा सीदेत्येवं पुरस्तादुपधाय दक्षिणस्यां दिशि पृथिवी होतेत्यादिभिवतुहातुमत्रेधतख इष्टका अनन्तरभा- विना हृदयमत्रेणेङा, अनन्तराभ्यां यजरभ्य। पलनीभ्यां चद दे इत्येवं भागष- गमुपदध्यात्‌ भतीच्यां दिष्यभिहेतित्यादिचतुभिमंत्रेः पथ्वदोतुपंज्ञकेथतस्च -इषटकाः पूवेवत्तदनन्तरमाविभिहूदययज्ञःपरनोमत्रेशेष्टका उद्गपवगेमुपदध्यात्‌ तदत्तरस्यां दिचि बाग्पाते्यादिमभिः; षडहात॒मन्रेः षडिषएटका;ः पुषेवत्तद्‌- नन्तरभाविमिहूदययञ्चुःपत्नी मन्नं स्तत्तदिषटकाश्च प्रागपवगमुपदध्यात्‌ उपरि- एादिलयनेन मध्यदेश उपलक्ष्यते -अन्तरिक्षस्योपधानयाग्यताभावात्‌ अत वेदिग्बुदध्या मध्यदेशे महाहविहतित्यादिभिः सप्रहातुपज्ञकेः सपेष्टकाः पुत्र वत्तदनन्तरभाविभिमेब्रेहेदययजुःपतनीषकाश्च परागपवगमुपदध्यात्‌ एतदेव विवक्षित्वा दक्षिणादि चतुदिक््ेषतवेन ' हयं यज्ञःषि पट्न्यश्च ` इत्याश्ना तम्‌ सर्वेष्वेतेष होतृपन्रानुवाकेष्वन्तिपभागाः `“ वाचस्पते विधे नामन्‌ इत्यादयो ग्रहमन्रास्तैरुपधेया इषटकाविगेषा अपि ग्रहसंज्ञकाः तान्प्रबान्यथा- वकाशमुपदध्यात्‌ देवस्य स्वा सवितुः पसवेऽश्िनोबाहुभ्यां पूष्णा हस्ता- भ्याम्‌ " इत्यनुवाकोक्ताः परतिग्रहमत्रास्तेरुपधेया इष्टकाविशेषा अपि प्राते

ग्रहाः रोकंपृणेतिमत्रोपधेया इष्टका आपे टोक्पृणाः प्रतिग्रदा-

१५२० श्रीमत्सायणाचार्यविरचितमाप्यसमेतम्‌ - [दततीयकाण्डे- लोकंपृणाश्च यथावकाकमुपदध्यात्‌ एवुपचान सत्यस्य यजमानस्य सवां अपि तत्तन्मन्रोक्ता देवतास्तु अभीष्टफङपदाश्च भवन्ति तताय दत्थ सहितमाभरे चितवान्भवति अस्य चयनदेश्स्येयत्तां विधत्त-- रथसेंमितश्वेतन्यंः वज वं रथः व्रण

®

पाप्मानं भ्रातव्यर स्त्णुते पक्षःतामत- तव्यः एतावान्वे रथ॑ः यावत्पक्षः रथ-

सामंतमव वचनत » इति।

रथस्य यावदेशोऽपेक्षितस्तावति देशे चयने साति रथसमिता स्थतुखयाञ्न- भवति रथो हि वजस्य तृती्यांशत्वाद्रजरूपः रथस्तृतायम्‌ इति शुत; | अतः पापरूपं शं वजगेव हिनस्ति पक्षशब्देन रथस्यकभागवाति चक्रु च्यते चक्रपरिमिते देशे चेतव्य; चवे सति रथस्रमितत्व विरुध्यते चक्रः यावदस्ति तावानेव रथस्य युख्याऽशः अतश्चक्रसामतत्वन रथस्ामत एव भवति

एतस्य चयनस्य कपविशेषयोगेन(ण) फरखवेशेषं दश्यत --

इममेव रोकं पश्चुबन्धेनाभजयतिं जथा अग्रेष्टमेनं (&) अन्तारक्षयक्थ्येन स्वरात- र्‌ सवादटकानहाननं अथा सन्रणः इते

एतच्चयनयुक्तेन पडचबन्धाभिष्टोमयोरन्यतरेण भूखोकजयः भमौ विद्यमाना भोगाः भाप्यन्ते चयनयक्तनोक्थ्येनान्तरिक्षखोकमभोगप्राभ्षिः चयनयु क्तेनातिरात्रेण स्वगेभोगपािः अदीनसन्रयोरन्यतरेण चयनयुक्तेन सयेका मपा्िः .

चयनस्य दक्षिणां विधत्ते-- - वर[ दाक्षणा वररणव वरर स्प्णात। ज्मा

| 1ह वरः; इति। 8 | = बरशब्देन गोरभिधीयते गो बरः ' इत्यापस्तम्बेनामिधानात्‌ * सा `

(#.

परपा०१२अन्‌ ०९] दकृष्णयञुरवेदीयं तैत्ति

कक

हि वर; ` इति शुतेथ एषं सति श्रष्ठनवं दक्षिणाद्रव्यण शष प्रणयात्‌ रेष्ठ आत्मा सवेस्य मोग्यस्य तच्छेषत्वात्‌ ततः स्वात्मानमेव प्रांणयतीतयुक्त भवति पक्षान्तरमाद- £, (५

एकविध्शतिर्दक्षिंणा ददाति एकविध्यो वा इतः स्वर्गो रोकः प्र स्वगे रोकम।प्रोति (७) असावादित्य एकविर्शः अमुमेवाऽऽ- दियमाप्रोतिः इि। ` .

भटोकमारभ्य सदयटोकान्ताः सप्र टोक्राः ते प्रयकमुत्तपाधममध्यमभा गेन त्रिविधाः तथा सति सलयरोके याोऽयपृत्तममागयुक्तधरमः; स्वः सोऽयमधमभलोकमपेक्ष्येकविश्चति संख्या पूरको भवति अतः सख्यासाम्यास- कृष्ट स्वशमामनोति दादश मासाः पथ्चतेवक्चय इमं खका असवाल एकाविंशः' इति श्रुतेः आदि लयस्येकविश्तवास्सस्यासाम्यन प्रामाति। |

पक्षान्तरं विधत्ते-- रातं दराति शतायुः पुरुषः शताचद्रयः।

®

जआय॒ष्यवाद्दरय प्रातातछातः इत

यथा गवामेकर्विश्चत्या स्वगादित्यपाप्षिः। तथा गवां रतनाऽऽ्युारन्र ययोः प्रतिष्ठितत्वं भवति पक्षान्तरं विधत्त-

सरसे ददाति सहससामतः सर्गा खक स्वमस्य करस्याजानजत्यः इति

स्वगेभोग्यद्रव्याणां बहमल्यत्वात्स्वगस्य सहस्रपसमतत्वम्‌ अतः सद्ल- दानेन स्वगोभिजयः एते पक्षाः शक्यनुस्स्म विकारतः

एवं पक्षान्तरं विधत्ते- अन्विष्टकं दक्षिणा ददाति सवाणे वु ८)

(8 |

[यत्राह्मणम्‌ १४२१

१४२२ शरीमत्सायणाचायेविराचेतमाष्यसमेतम्‌-- [तृतीयकाण्डे सवेस्याऽऽप्त्यं सर्वस्यास्य, इति

एकेकामिष्टकामन्विलयथऽन्विष्टकमितिशब्दः भतीष्कमेक्ेका गैर्देया तासु गोषु सवोणि वयांसि संपादनीयानि वयोविरोषाथाऽऽपस्तम्बेन दरिताः--“एकहायनपभ्रलया पचहायनेभ्यो वयांसि” इति तच सर्बभो- गपाप्टये तदरशीकाराय भवति

इषटकासंख्यया संख्येयानां गवामछामे पक्षान्तरदरयं विधत्ते- यदि वि्देतं मन्थनिंतावतो दैदादौद्‌- नान्वा अश्रुते तं कामम्‌ यस्मे कामाया गरिश्वीयते, इति

यदि दरिद्रो गावस्तावतीनं भेत तदा यावल्य इष्टका एतावतो मन्थानोद

नान्वा ददात्‌ क्षारादां द्रबद्रव्ये सक्तपिष्ठमिभ्रेण निष्पन्नो मन्थः एतहाने- नापेक्षितं कामं पायाति।

वेकृदिपकी दक्षिणां विधाय नियतां विधत्ते- पष्ठाहा खन्तवता इद्यात्र सा हहं सबा वय [दास सवस्याऽशप्त्य सवस्यावरुदर्य ( ) इति।

तुशब्दा विकस्पनिषट्यथः चतुवेषा गोः पष्ठी सा चान्तवेती गभिणी तस्या दत्ताया सवाणि वयांसि दत्तानि भवन्ति एकहायनादीनां तत्र सभवात्‌ तच्च सवस्य भागस्य प्राप्टये वशीकाराय भवति द्रव्यान्तरं विधत्ते--

` 1 < „> | [हरण्य द्दात (हिरण्यज्यातख स्वग खक- माति, इति। |

दिरण्यसदृशं ज्योतियस्यासो दिरण्यज्योतिः। तादशो भता स्वर्ग प्राममाति। द्रव्यान्तरं विधत्ते-

वाप्रा ददात तनाऽज्यः प्रातिरतं; इति।

¢+ ® ०, ¢

प्रपा० १२अन्‌ ०९] कृष्णयज्ञर्वदीयं तेत्तिरीयत्राद्यणम्‌ १४२३

वाससो दीस्वादायुदरदिहैतुत्वम्‌ यदुक्तं बोधांयनेन-“वेदि विमिमीते वेदितृतीये यजेतेति विज्ञायते तस्याः सौमिकं मानमेतावदेव नानासांमिका- ल्यक्रमात्ततीयांशः भक्रमः स्यात्तेन वेदिं षिपिमीतः इति

तदेतदिधत्ते -

वेदिततीये य॑जेत भिषया हि देवाः।स सस्मि चिते, इति

सौमिकवेचयास्तती्यँऽरे चयनं कत्वा तत्र॒ यजेत अंशत्रये तनिप्तख्या विद्यते तया संख्यया सत्यमेतदिति देषा विश्वसान्त। अत एव तत्र तजाऽऽख्नायते-"“ भरिराह निषल्या हि देवा इति। च्रहयति ! निषा हि देवाः "” इति तस्मात्ततीयभागेन सलयसदहितोऽभिधितो भवति अग्नो किचिदप्यनतं वैकल्यं भवतीलयथेः पर्तेममेव लोकं पदाबन्पेनेदयादिना पञबन्धाथिष्टमादावेतच्चयनमभ्युपगतम्‌। त॒ पशबन्धपक्ष एव वेदिततीयत्व विधान व्यवस्थापयान्त~- तरतत्पश्चबन्य्‌ ब्राह्मण ब्रूयाद्‌ नतु यज्ञ) इति तदेतद्राद्यणं वेदितृतीयत्वविधिवाक्यं पञुबन्धादितरष्वसिष्टामाद्षु नुयात्‌ यज्ञसमायामागतेभ्यो दिद्रद्यो दक्षिणां विधत्त-- यां वे चतहात॒ननस्वन तपार्यतन्यास्वद्‌ (१० ) तप्यति प्रजय। पञ्चमः उपनःई

+ |

सोमपीथो नमति एते वं चतुहताराऽ्नुस-

अ्निम॑स्य दरञ्चीरन्‌ तेभ्यो यथा्नदध दद्यात्‌ सिष्टमेवेतरियते नास्याभि वर्चत ( ११), इति। `

१४२४ भरीमत्सायणाचार्यविरवितभाष्यसमेतम्‌-- [तृतीयकाण्डे

चतुतमव्राणामभिमानिनो देवाः भातःसवनादिपु प्रतिसवनं तृर्ति पाष णीया इति यो वेद परजया पहुभिश्च तृप्यते सोमपानफलमप्येनमुपनमति चतँतदेवा इति तदुच्यते सभायामुपषष्टा वहुविदौो वेदशास्राभिन्गा ब्राह्यणा एष ते चतुहातृद्‌वाः; तन्या द्‌ाक्षणासा अद्‌ानऽनुष्ठित पञ्चबन्धा मिष्ठोमादिकम दुरिष्टं स्यात्‌ अस्य॒ यजमानस्यतं चितमसिमपि ते विनाश येयः तस्मास्सखरकीयश्द्धानुस्रारेण दक्षिणायां दत्तायां दोषदयं भवति इष्टकानायुपादानद्रव्यं विधत्त-- _ भेष 1 टः ्ि हिरण्येष्टको भ॑वति यावदुत्तममङ्गुखिकाण्डं # + >, ज्‌ 1 यज्ञपरूषा सामतम्‌ तजा हिरण्यम्‌? इति। हिरण्येन निमिता इष्टका यस्यामनेः सोऽयं दिरण्यष्टकः तिष्वङ्कखिपर्मस्‌ तममग्रमङ्कुलिपये यावद्धवति तावदिष्टकायाः परिमाणम्‌ तच यह्पुरुषस्य पेणा सदृशं भवति हिरण्यं तेजोरूपत्वाप्स्तम्‌ तस्य हिरण्यस्याखामे घृतेनाक्ताः शकरा विधत्ते- (1, शफ | ८१ याद हिरण्य विन्दत शकरा अक्ता उपद्व्याद्‌ तेनो घ्रतम्‌ सतैनसमेवाग्नि चिनुते, इति। घतस्य तेजोरूपत्वात्तेनाक्तानां शकैराणायुपधाने चितोऽभिः सतेजा भवति। अथ विकल्पितं चयनाङ्गं विपत्त-- 4, ४९५ [ = ७) जापर चला सत्रामण्या जत मत्रावरूण्या त्‌ा ्वर्चण वा एष मुप्यतं साअ तुते यावदेव वीथेम्‌ तद॑स्मिन्द्धातिः इति

सात्ामणीं संहितायां स्वा लाः इत्यनुवाकेन बाद्यणे चिवन्द्रस्य सृषुबा- णस्य यत्रेषु यूपेष्वि्यनुबाकाभ्यां चिदिता सेयम चयनाद््पङ्गत्वेना - ख्या . यद्रा मे्रावरुण्यामिक्षा वा तदङ्गत्वेनानुष्ेया तदनुष्ठानेन यद्वीर चेयनेन विनष्टं तत्पुनः संपादितं भवति

चातुहात्रचयनतद्रदनयाः दशरयति- लण्‌: सायुज्यः सटोकतामाप्रोति एता-

०१२०-९] छृष्णयुर्दीयंतेत्तिरीयत्रा्मणम्‌ १४२५ समिव देवाना सायुज्यम्‌ सर समानलोकर्तामप्रोति एतमग्निं चिनुते। चनस्‌ वदुः इति।

ब्रह्म वे चतुर्होतारः" इति चतरहोत्रिमत्राणां ब्रह्मत्वाभिधानात्‌, तदीयच- यनेन ब्रह्मणश्चतुरुखस्य सायुज्यं तादात्म्यं सरोकतामेकटोकनिवास्ं बा पाम्राति तथतासां तत्तन्मन्रोक्तानां तत्तदभिमानिनां देवतानां तादात्म्य समानेश्वयं समानलोकतां वा परामोति अत्र श्रद्धादितारतम्येन फटस्य विविधत्वम्‌

चातुहा्रचयनस्याङ्गविधायकं ब्राह्मणं सावित्रनाचिकरेतयोरतिदिश्ति-

कि

एतदव सावित्र बद्यणम्‌ अथा नाचकंतं; ( १२) इति॥

होता चतुोतिणा५ सतिश्च॑कार वा मवन्यथिष्टोमेनाऽऽप्रोति वया सि व्य{₹ सवस्याऽऽप््ये सवेस्यावरद्षये वेदं वृज्ञते चिनुते नवं

इति कृष्णययुर्वेदीयतेत्तिरीयनराह्यणे तुतीयाष्टके द्वादशाध्याये पञ्चमोऽनुवाकः ५॥ अत्र मीमांसा प्रथमाध्यायस्य चतुर्थपादे चिन्तितप्‌--

शकरा उपधत्तेऽक्तास्तेजो वें ध्रतमत्र किम्‌ तेखादिनाऽञ्जिता अक्ता घृतेनेवाथ वाऽञ्जनम्‌ तेखादिनाऽपि मुख्यतवादसंजातविरोधनात्‌ अप्राप्नाथेत्वत्ास्य विधेवादाद्वरित्वतः सामान्यमनलुष्ेयं विरेषस्तु विधौ दि। घतेनेवाञ्जनं वाक्यरेषात्संदिग्धनिणयाद्‌ अथेवादगता चेयं स्तुतिध्रेतयुपेयुषीं बोधयन्ती विधेयत्वं घृतस्य गमयेद्विधिम्‌ `

अक्ताः शकरा उपदधाति ' (तेजो वै धृतम्‌” इति श्रूयते। पृ्तिकामिभराः ुदरपापाणाः श्रकराः ताथ पृततेखवसादीनामन्यतमेन द्रव्येणाञ्जनीयाः

श,

कूतः--अञ्जनसाधनसामान्यवोधकस्य विधिषाक्यस्य धृतविशेषस्य वोधका-

१४२६ श्रीमत्सायणाचार्यीविरचितमाप्यसमेतम्‌-- [स्तृतीयकाण्डे- `

दर्थवादाल्मबलत्वात्‌ तत्मावस्ये पख्यत्वादय स्यो हेतव ¦ ॥. स्वाथेतया वियेधख्यतवम्‌ भयमश्तत्वाचासंजातविरोधित्वम्‌ अनधिगताथवोधकत्वाद्‌- भराप्र्थम्‌ अर्थवादस्तु विधिस्तावकत्वादपुरूपः चरमशुतत्वात्तेजात- विरोधी ज्ञाताथीदुवादितास्रप्ता्थः। तस्माचनकेनाप्यञ्जनमिति पपत वूमः- निधिवाक्येन किमञ्जनसाधनसामान्यं विधीयते तदविशेषी वा नाऽऽः-- सामान्यस्यानतुषटियत्वाद्‌ द्वितीयः--अक्ताः शकरा ईत्यत्र धृततलादि- विकेषवाचकरब्दा भावात्‌ तत उक्तरीत्या प्रवरुपपि विधिवाक्यमनुष्ठा- नयौम्यविर्ेषे सदेहजनकतया नि्णेयदेतुमथेवादमपेक्षते नतु तेन सह विस- ध्यते अ्भवादेऽपि धृतस्य विधिरनास्ति, इति चेत्‌ विधेरुन्नेयत्वात्‌ तेजो तै धृतम्‌ इत्येवं तेजस्त्वेन घ्रतस्य स्तूयमानलाद्विषेयत्वं गम्यते + यत्सुयते तद्विधीयते इति न्यायात्‌ तेन विधेयत्वेन विधायकः शब्द; कल्प्यते धृतेनाक्ताः इति तस्माद घतेनेवाञ्जनम्‌ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदाथप्रकाशे कृष्णयञरवदीयतेत्ि- रीयत्राद्यणभाप्ये तृतीयकाण्डे द्वादशप्रपाठके प्श्चमोऽनुवाकः

अथ षष्ठोऽनुवाकः 1 पश्चमे चातुरजचयनमभिदितम्‌ उत्तरेषु चतुप्वेनुवाकेषु वेश्वसूजचयनम- भिधीयते तच्च बोधायनेन स्पषटमभिहितम्‌--* अथ वेग्वसूजस्तस्य प्रसिद्ध तेजकरणं यथा सावित्रस्थेतावदेव नाना तिस्रो ठेखा भवन्ति अथान्तिमायां ङेखायायुपदधाति यचापृतं यच्च मस्यमिलयष्टादश ' इति एते पत्राः षष्ठा तुवाकेऽभिधीयन्ते तत्र परथमं मच्रमाह--

यचामृतं यच्च॒ मयम्‌ यञ्च प्राणिति यच सवांस्ता इकः कता उपं कामदुघा द्धे तेनर्षिणा तेन ब्रह्मणा तया देवतया ्गिरस्वदूधुवा सीद्‌, इति

` छोके यदशतं विनाशरदितं वस्तु यच मत्यं विनश्वरं यच स्वासोपेतं जङग ` बद बरह्तनह्, स्थावरं ता अप्रतादिरूपाः सवी अपि कामदुघाः सखापि | क्षितफटस्य दोहयिीरिष्ठकाः कतेह क्षत्रेऽहयुपदधे हे, इष्टके त्वं तेन-

प्रपा०१२अनु ०६]

दृष्णयलुरवेदीयं तेत्तिरीयतव्राह्मणम्‌ १४२७

विणा मच्दशिना तेन बरह्मणा मत्रेण तया स्वद्भिमानिन्या देवतयाऽ्गि-

रस्वदङ्गिरोभिरिवोपदिता सती स्थिरोपविश् अथ द्वितीयमनत्रमाह- शियः प्न्ुश्सः सवं ब्लाएम यत्‌ सवास्ताः; इति। ह्वीपमं सीपरुषविक्षणं नपु कम्‌ व्यक्ति्रयरूपास्ताः सवां इषटकाः कृत्वेटयादिकमनुषज्यते एवमुत्तरत्रापि द्रष्टव्यम्‌ | अथ ततीयमाह-- यावन्तः पाश्वं ममः (१) ) सृख्याता देवमायया सवास्ताः, इति पांसवः परमाणवः ते मनुष्यादिभिः संख्यातुमदाकंयत्वादेवमायया परमेन्वरशषक्लया द्षटकारिण्या संख्याता यावन्तो भवन्ति ताः सवां इटयादि

पूववत्‌

अथ चतुथेमाह- यावन्त उषाः पञ्चूनाम्‌ |

परथिन्यां पिहिताः सर्वास्ताः, इति

पनां गवादीनां पुष्टिकारित्वेन पृष्टिरूपाः पृथिव्यां हिता अवस्थिताः ऊषाः क्षारमृष्टिशेषा यावन्तः सन्ति ताः सवां इत्यादि अथ पश्चममाद- यावतीः सिकताः सवाः अप्सव- न्त॒श्च याः न्ताः सवास्ताःइति।

जखमध्ये भम्यां बाञ्वस्थिताः सिक्ताः;

अथ षष्टमाह-- ~. यावतीः श्केरा धृत्य जस्या

एथिव्यामधि (२)। सवास्ताः , इति

१४२८ श्ीमत्सायणाचार्यविरचितमाप्यसमेतम्‌- [तृतीयकाण्डे- दावरथं पृरथिव्यामुपर्यवस्थिताः शकेराः सदरपाषाणाः अथ प्प्रममाह-- वि | यावन्तोऽश्मानोऽस्या छयेन्याम्‌ प्रतिष्ठासु परतिष्ठिताः सवांस्ताः, इति भूमेरुपरि तिष्ठा दृदस्थलीप्ववस्थिता अद्पानः परौढाः पाषाणाः अथए्पमह- शा यावतीरवीरधः सवाः विष्ठिता; एथिवीमनु सर्वास्ताः इति। पृथिवीमनु प्राप्य तत्र तत्र विरेषेणावस्थिता बीरूधो वद्य; अथ नवममाह-- यववतीरोषधीः सवाः विष्ठिताः एथिवीमनु सर्वास्ताः (द), इति ओषर्धात्र्यादयः अय दूत्रममाह-- यावन्तो वनस्पतयः अस्थां एथिव्यामधिं सर्वास्ताः? इति वनसतयोऽ्वस्थपनसादयः अथेकादक्माह- यावन्तो ग्राम्याः पशवः सव आरण्याश्च ये। सवास्ताः? इति। गवाश्वादयो ग्राम्याः उष्रादय आरण्याः। अथ द्रादशमाह-- ` | ये दिषाद्श्वतुष्यादः अपादं | अद्मि स्स्ताः, इति '

र,

` ्रपा०१२अनु ०६] कृष्णयसुरवेदीयं तेत्तिरीयत्राह्यणम्‌ १४२९.

द्विपादो मरप्याः पक्षिणश्च चतुष्पादो गवादयः पाद्रहिता उदरेणेव `

गच्छन्तः सपजटकादयः अथ जयोदशमाद-

यवदाञ्जनम॒च्यत (५) दवत्रा

यञ्च मानुषम्‌ सवास्ताःः इतते।

देवा देवेषु चक्षि भक्षेपणीयमाञ्ञने यावदुच्यते यदपि माषं मनुष्य ्कपणीयम्‌ तरिककुत्पवैतादिजन्यमाञ्जनम्‌ अथ चतुदशेमाद--

या्वृष्णायंसर सवम्‌ देवत्रा ` यत्वं मानुषम्‌ सवौस्ताः इति ! देवत्रा देवलोके कृष्णवर्णनायसता निमितमायुधादि मानुषं रृगारादि अथ प्श्वदशमाईइ- याव॑ोहायंसर सवम्‌ देवत्रा यच्च॑ मानुषम्‌ सवांस्ताः, इति छोदहायसं ताग्रजन्यं पात्रम्‌ अथ पोडश्माह- सर्वर सीसर सवै अघ देव॒त्रा यचच नुषम्‌ ( < , सवास्ताः; इति। सीसं जपु तारतम्येन चैकवणं छोदद्रयम्‌ अथ सप्तदशमाह-- सर्वे 1हेरण्यर रजतम्‌ उवतरा यञ्च मानुषम्‌ सवास्ताः; इति। रिरण्यं द्विविधं शवेतं पीतं तत्र श्वेतं रजतं पीतं सुवणेमू

| १क. नन शवेतवः।

१४३० भ्रीमस्यायणाचा्थविरचितमाष्यसमेतम्‌-- [सतृषीयकाण्डे-

अथाण्दशमाह- | सथर सुव्॑णर हरितम्‌ दवत्रा यच्च मानुषम्‌

सर्वास्ता इध्काः कृता उप कामदुषा दधे। तेनर्षिणा तेन बरह्मणा तया देवतयाऽङ्गिर- स्वटधरुवा सद्‌ (&)?इति॥

भेरि विष्ठिताः एरथिवीमनु सवीस्ता उच्यते मानुषर सीद्‌ यच्च लियं; पाश्व ऊषाः सिकताः हकेरा अरमान वीरू ओधधीप्रनस्पतयो ग्राम्या ये द्विपादो यावदाज्ञनं छकष्णायपं॑लोहायप् पीप < हिर॑ण्य सवणे हरिं

तमष्टादर इति कृष्णयजुर्वेदीयतैत्तिरीयव्राह्मणे तृतीयाष्टके द्रादशा- ध्याये षष्टोऽनुवाकः हरितं पीतं हिरण्यम्‌ अत एव मनोदहरत्वात्सुवणम्‌ तच देवोकगतं

मनुष्यरोकगतं ययदस्ति ताः सवाः कामदुघाः कृत्वोपदघे सर्वामुष- ङद्यातनाथं पनः पाठः;

इति श्रीमत्सायणाचायविरचिते माधवीये वेदायप्रकाशे कृष्णयजवेदीयतैततिरीय- नाह्मणमाष्ये तृतीयकाण्डे द्वाददप्रपाठके षष्टोऽनुवाकः

11

अथ सक्तमोऽनुवाकः

षष्टे तिखषु रेखासृत्तपटेखाया्रुपधाना्था मत्रा उक्ताः मध्यमरेखा. यायुपधानाथा षन्रा; सप्तमेऽभिधीयन्ते यद॒क्तं बोधायनेन--““अथाभ्यन्त-

राया र्खायदुषद्षाति--सवां दिशो दिध्ििति पञ्चदश" इति तत्र प्रथम- मन्रमाह-

सवा दृशो दिष्चु यच्चान्तभरतं प्रतिष्ठितम्‌ सवास्ता इष्टकाः कता उप॑ कामदुघां

प्रपा०१२अनु ०७] कृष्णयसुदीयं तेत्तिरीयव्राह्मणम्‌ 1 _ १४३१

= (4९

द्धे तेनषिणा तेन ब्रह्मणा त्या इव्त

याऽङ्िरिखद्शुवा सीद्‌, इति याः प्राच्यादिदिश्चः सन्ति यच्च तासु दिक्षवन्तभूतं पवेत दिकं स्थयणाव- स्थितम्‌ सबीस्ता इष्टका इत्यादि पूरवैवत्‌ अथ हितीयमाह-- [र अन्तरिक्षं केव॑रुम्‌ यचांस- बरन्तराहितम स्वस्ताः, इति। ` यदन्तरिक्षं केवरमवकाश्चरूपं यचास्मिन्नन्तरिक्षे मध्यं (स्थत विमानादि कभ सर्वास्ता इलयादि पूववत्‌ | अथ तृतीयमाद- न्तरिक्ष्यश्च याः प्रजाः (१) गन्धवाप्परसश्च चं पवास्ताः१इति। अन्तरिशषेऽवस्थिता आन्तरिश्ष्यस्तासु मरजाय युख्या गन्धवान्तरत, अथ चतुथेमाह-- सर्वानदारान्सछिलान्‌ अन्तरिक्ष प्रतिष्ठितान्‌ सवास्ताः, इति। उदारानतिवहुखान्ङिराज्ञरमेदानन्तरिके परतिष्टितान्मयमः येऽवस्थितान्‌। अथ पञ्चममाह-- स्वीनदारान्स्सरिखान्‌ स्थावरा प्रोष्याश्च ये सवास्ताः; इति। दृष्टिरूपा बहुढा जरविक्ेषा अ्रोच्यन्ते स्थावरा; 1स्थरत्वन दक्षाग्र बिन्द्रादिरूपेणावस्थिता आपः परोष्या वायुना चडन्त्य आपः}

अथ षष्टुपाहः स्वौ धनि सवाःध्वरसान्‌ हिम

१४३२ श्रीमत्सायणाचार्यविरचितमभाष्यसमेतम्‌ -- [सतृतीयकण्डे-

यञ्च शीयते ( २)। सवास्ताः; इति।

धनिरत्राऽऽकाशगङ्गा ध्वंसा वायवादिकरृता जख्रोषाः हिमवस्प्वता दिषु हिमशब्दवाच्यो जख्घनः शीयतेऽधः पताति अथ सप्पमाह-- (कक की

सर्वान्मरींचीविवितताच्‌ नीहाशै यञ्च॑ शीयते सवांस्ताः, इति

अन्तरिक्षसंचारिणः सूथररमयो मरीचयः घनीभावरदितो जरूपरमाणस- पूहोऽधःपतन्नीहारः अथाषटममाद--

सवौ विद्युतः सर्वान्तस्तनयिलून्‌ हाद्नीर्थच्ं श्चीयते सर्वास्ताः, इति

पिद्युतथरुपभाः श्वनयित्नवो मेषाः हादुन्यो गर्मनानि यदपि ` कीयतेऽशन्यादिरूपेणाधः पतति

अथ 1 सवाः सवन्तीः सरितः सवमप्सु- चरं यत्‌ सर्वास्ताः (३), इति

सवन्तीः सरितो गोदावयादयः अप्टुचरं मत्स्यादिकम्‌ अथ दराममाह--

याश्च कूप्या याश्च नायाः समुद्रियाः याश वैशन्तीरत प्राच्याः सर्वास्ताः, इति कूपे नयां समुद्रे वेशन्ते चावस्थिता आपः कृष्याच्ाः भरासचीः प्रकर्षेण, `

समन्तादन्यान्य समर्वता जप; | अयकाद्भमाह-

नश, (१

प्रपा ° १२अनु-७] कृष्णयञर्ेदीयं तेत्तिरीयत्राह्मणम्‌। १४३३

जीमूता मेघा उतिषटन्सयूध्वं घनीमूतास्तिष्ठनिति दृष्टयो वन्ति भूमो पतन्ति अथ द्रादशमाद-

तपस्तेन आकाशम्‌ यञच्च[ऽऽकाशे प्रतिष्टितम्‌ सवास्ताः;, इि।

तपः सतापः तेजः प्रकाशः आकाश्पवकाशः यदप्यन्यदन्धकारादि- कपाकाशे प्रतिष्टितम्‌ अथ योद शमाह-

युं वयामि सवाणि (९) अन्त्‌ रिक्षचरं यत्‌ सर्वास्ताः, इति।

यो वायुयं सवं पक्षिणा यचान्य्यक्षराक्षपसादिकमन्तरिक्षचरम्‌ अथ चतुदंशमाद-

अग्निर सूय चन्द्रम्‌ 1 मित्रं वरणं मर्गम्‌ सवास्ताः+ इति

अग्न्यादय देवताविश्चेषाः अथ पचदशमाहद-

सय श्रद्धां तपौ दम॑म्‌ नामं स्प॑च मतानाम्‌ सवौस्ता इष्टकाः कृवा उषं कामदुघ द्धे तेनर्षिणा तेन ब्रह्मणा तयां ` द्वतयाऽङ्किरस्वदष्वा साद्‌ (९4); इति॥ प्रजा हिमो यच्च शीयते सर्वीस्ताः सवीणि ब्रह्मणेकं. दिशोऽन्तरि्षमान्तरिष्षयं उदारानुदारान्धुनिं म॑चीनिघयतः ्वन्तीयाश्च ये चोत्ति पो वायुमच्चि पत्यं पञ्चदश्च

इति कृष्णयजर्वेदीयतेत्तिरीयव्ाह्यणे तुतीयाष्टके द्वादशा- ध्याये सप्तमोऽनुवाकः

१८०

१४३४ श्रीमत्वायणाचार्यनिरचितमाष्यसमेतम्‌-- [र्तृतीयकाण्डे-

भूतानां भाणिनां सेबन्धीनि सलयवचनादीनि इति श्रीमत्सायणाचायविरचिति माधवीये वेदा्प्रका्े कृष्णयजुर्ेदीयतैत्तिरीय- ब्राह्मणमाष्ये तृतीयकाण्डे द्वादशप्रपाठक सक्षमोऽनुवाकः

अथाष्टमोऽनुवाकः सक्ते मध्यमरेखायायुपधानमच्रा उक्ताः तदभ्यन्तररेखायापुपधानमत्रा अष्टमेऽभिधीयन्ते यदुक्तं बोधायनेन--““ अथाभ्यन्तरटेखायारुपदधाति

की {)

सर्वान्दिष« सर्वान्देवाम्दिवीति नवः इति तत्र प्रथमं मत्रमाह-- सर्वान्दिवर स्वीन्देवान्द्ि यचान्तश्रतं प्रतिम्‌ सर्वास्ता इष्टकाः कृता उपं कामदुघां द्धे तेनषिणा तेन ब्रह्मणा तया देवतंयाऽङ्किरस्वद्धुवा सीद? इति ! कृतमपि दुखोकं तस्मिन्नवस्थितान्सवनपि देवानन्यदपि तस्य ठोक- स्यान्तवियमानं स्थिरतवेन स्थितं सवोस्ता इष्टकाः कृतेति पूप्रैवत्‌ अथ द्वितीयमाह- यार्वतीस्तारंकाः सवाः वित॑ता रोचने दिवि सवास्ताः, इति! ` दुरोके रोचने भक्राशमाने तत्तन्पण्डले यावलयस्तारका वितताः | | 7 तुतीयमाद-- ऋचो यज्ुरपि सामानि (१) जथवाङ्गिरसंश्च ये सर्वास्ताः, इति। अथवेणाङ्गिरसा महण दष्टा मवार समास्नाता अथवाङ्गिरसः) ` अथ चतुर्थमाह--

इतिहापाणं चं सपदेवननाच ये सरवस्ताः, इरि।

क" () $

परपा०१२अनु ०८] ङष्णयज्र्वेदीयं तेत्तिरीयत्राह्मणम्‌ १४३९.

इतिहासो भारतादिः पुराणं ब्राह्मपा्ेदयादि सर्पेष्वेव देवाकारा मनु- ष्याकाराश् सपद वजनाः अथ पश्चममाद-

येच रोका ये चाोकाः | जन्त भूतं प्रतिंितम्‌ सर्वास्ताः, इति।

[क

खाकाः प्राणनवासस्थानविश्षा भूरादया छखकाः | अदखाकाः प्राणान

वासरहिता रोकाखोकपर्वताद्वदिदैशाः यदपि खोकेष्वन्तविद्यमानं स्थर्यणा- वस्थितम्‌

अथ षद्रपाह-- यच ब्रह्म यचात्रह्म अन्तत्रह्यन्प्रति- शतिम्‌ (२) सर्वास्ताः, इति, ब्रह्य वेदः अब्रह्म पौरषेयग्रन्थाः अन्तबरेहन्वेदमध्ये प्रतिष्ठिते कप ्ञानं अथ सप्रममाद- अहोरात्राणि सर्वणि अर्धमासारश्च कैवं लच्‌ सवस्ति 3 इति।

मासरूपेण संयीमूता भवन्ति कै तु शुह्धदृष्णपक्षरूपेण वि ्ेषाकारा ये ते केवछा अधेमासाः

अथाषट्ममाद- सवीँनतन्त्सवान्मासाच्‌ सवत्र कवम्‌ सकास्ताः; इति

युगरूपेण संयीभावममाप्य भरभवविभवादिषिश्िष्टाकरिणव विवक्षितः कवः सवच्सरर | | अथ नवममाह--

पव भ्रतरं सवे भव्यम्‌ यचाताजधभव्‌

१४३६ श्रीमत्वायणाचार्थनिरवितमाष्यसमेतम्‌-- [तृतीयकाण्डे ष्यति सर्वास्ता इष्टकाः कृत्वा उपं काम्‌- दुधा द्धे } तेनर्षिणा तेन ब्रह्मणा तयां देवतैयाऽङ्गर्वद्धुवा सीद ) इति)

सामानि ब्रहमन्परतिंष्ठितं कत्वा चीणि |

रात्राण्यतूनभूतं नव जर्वेदीयतेत्तिरीयव्ाह्यणे ततीयाटके द्वादशाध्यायेऽ- इति कृष्णयजुरवेदीयतेत्तिरीयव्राह्यणं तृतीयाष्टकं द्वाद्शाव्वार्चऽ एटमोऽनुवाकः < भतमतीतम्‌, भ्यं वर्तमानम्‌ अत उभयस्मादृध्युपारि _यद्धविष्यति त्िविधकाटवतिजगदपास्ताः स्वाः कामदुघा इष्टकाः छतवापदधे इष्टक तेनविणा मच्रद्षिना तेन ब्रह्मणा मत्रेण तथा त्वद्भिमानिन्या देवतयोपदहिता त्वमङ्गिरोमिरपदितेव निश्टाऽत्र तिष्ठ ^ ¢ 6

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदाथेप्रकाशे कृष्णयनुरवेदीयतेत्तिरी- यब्राह्मणमाप्ये तृतीयकाण्डे द्वादचप्रपाठकेऽष्टमोऽनुवाकः <

अथ नवमोऽनुवाकः

बेन

(नाक

अभ्यन्तररेखायायुपधाना्थां मन्ना अषमेऽभिदहिताः } नवमे बह्मणा पठ- नीया मन्ना उच्यन्ते यदुक्तं बोधायनेन--दक्षिणाकारे बरह्मा सदस्यासीनां मैवं व्याच ऋचां भाची महती दिगुच्यत इति ऋषु पच्छोऽधचशो ब्राह्मणे वाग्यद्स्तस्मा अध्वः परतिगृणायों ब्रह्मचरुतं बरह्मन्सलं ब्रह्मन्‌!" इति। तजर प्रथमं मन्रमाह-- ` (क

ऋचां प्राधा महती दिगुच्यते दक्षिणामादु- यैंपामपाराम्‌ जथ॑वणामद्िरसां प्रतीचीं

सा्नामुदींची महती दिगुच्यते इति।

¢ श, (०

प्रपा० १२अनु२९] कृष्णयदर्ेदीयं तेत्तिरीयत्राह्मणम्‌ १४३७ ऋगमिमानिदेवतानां भाची दिक्परयेस्यभिहैरुच्यते। अत.एव सा दिञ-

हती यज्ञरभिमानिदेवतानां दक्षिणा दिक्प्रिया। सा पाररदहिताऽतिविस्तीगणा अथवीद्किरोनामकद्िविधमन्राभिमानिदेवतानां प्रतीचीं दिक्मिया सामा- मिमानिदेवतानायदीची दिकप्रिया, सा महती गुणेरप्यधिका एताश्रतुव- दाभिमानिदेवता आदित्यस्य प्राच्यादि दिष्ष्ववस्थाय सवन्ते। एतच्छन्दागाः

“असौ वा आदिलयो देवो पदु" इत्यस्यां मधुविद्यायां वहु पभपचेनाऽऽपमनन्ति

अथ द्रतयपाहद- कम्भिः परवाह दिवि देव ईते यसु तिष्टति मध्ये अह्व: सामवेदेनास्तमये मही-

यते वेदैरश्न्यसिभिरेति सथः, इति (दिवि वतमान आदेय दवः परषाह कार ऋ्द्‌ वतार्भः सह गच्छत्‌ 1

अहो मध्यमे मागे यज्ुवेददेवतायाः समीपेऽवतिषते अस्तमयकारं सामवेद्‌ देवतया पूज्यते तदेवे त्रिभिवेद॑रमियुक्तः सूयः सवदा गच्छते

अथ ततींयमाह-- ऋग्भ्यो जाताः संवो मतिमाहूः। सवा गति-

याज्ञषी रव शश्वत्‌ (१) सर्वे तजः साम रुप्य शश्चत्‌ सर्वर हद्‌ ब्रह्मणा हव

सृष्टम्‌; इति।

याया म्रिरस्त्यादिस्यस्य वा देवतान्तरस्यवां तां सव(पप्याभन्ञा ऋभ्भिः सपरत्पन्नामाहः या या गतिर्दवाना विच्वरे सा शश्वत्सवदव यजुषा | डेव यज्जसैव संपादिता य्यततेजो देवेषु वियते तत्सर्वं श्वत्सवेदा सामरूपय साग्नैव निरूपणीयम्‌ तदेवं सवेमपीदं देवन्यवहारजातं ब्रह्मणां ह्व द्व- नेव सुषम्‌

अथ चत॒थमाह-

कग्भ्यो जातं वैश्यं णमाहुः यञवद्‌ क्षत्रि

` १क, ख, °रचिमुक्तः।

१४२८ भ्रीमत्सायणाचायेविरचतभाष्यत्तमतम्‌ ` [दतृतीयकाण्ड-

यस्यऽशरयोनिम्‌ सामवेद त्रह्मणाना प्रसूतिः पूव पूर्वभ्यो वच॑ एतदु चुः, इति

यथा देवव्यवहारस्य सवस्य 1ह वद्चय॒पव कारणम्‌, एवं मनुष्यव्यवहार्‌- स्यापीयेतद्रचः पूवं रष्वादादुत्पन्ना पहषयः पृचभ्यस्तदानातनभ्य; स्वादे ष्येभ्य उचुः।

अथ पश्चमपाह-

आदम चिन्वानाः प्रवं विश्वरूनोऽ- मृताः शतं व्षसदस्लणिं दीक्षिताः सत्र

मास्त (२); इति।

सरतो द्नीयं महाभि चिन्वानाः पूरवैकर्पवतिनो वतेमानस्य विश्वस्य सषटारोऽगरता देवा दीक्षिताः सन्ता रक्षसख्याकान्सवत्सरान्सत्रमन्वात्न्‌

अथ षष्टमाह- तप॑ आसीट्ग्रहपंतिः ब्रह्य ब्रह्माऽभवतछ- यम्‌ सत्यर हातेषामासीत्‌ यदिशवन आसत, इति तपआदिशब्दास्तदभिमानिदेवतावाचका; तस्मपिन्विश्वखजां सत्रे तपो

गरहपतियजमानेषु मुख्य आसीत्‌ ब्रह्म मत्रजातं ब्रह्याख्य ऋत्विगासीत्‌

यत्सत्यवदनं विश्वङजोऽनुष्टितवन्तस्तदेव सत्यमेषां पिश्बखनां दाजाख्य ऋषत्विगासीत्‌

अथ सत्रममाह्‌ अमृतंमेभ्य उदगायत्‌ सहस परिित्सरान्‌ भूतः हं प्रस्तोतषामासीत्‌ भविष्यसि चाहर, इति।

` यदतदगृते देवैः पेयं पीयूषं तदेतदेभ्यो विष्वखद्भ्यः सहखसंख्याकान्परि- चत्सरानुदधाता भूत्वोदरा्मकरोत्‌ यद्धूतमतीतकाङसरूपं तदेषां विन्नं

श्रपा०१२अन्‌ ०९] कृष्णयलुर्वदीयं तेत्तिरीयतबराह्मणप्‌। १४३९ प्रस्तोजाख्य ऋतिगासीत्‌ यत्त॒ भविष्यत्काररूपं तत्प्रातिहतां रत्वा भरत

हृरणाख्यसापांशगानरूपं कमाोकरोत्‌ अथाष्पमाह--

प्राणो अध्वर्ुरंभवत्‌ इद्र स्वर सिषा ताम्‌ ( ३)। अपानो विद्यानातेः प्रति प्ाततिं्ठदध्वरे, इति इदं समं दृतसमेतत्सत्रं सिषासतामन्तपयेन्तं कतुमिच्छतां विश्वा प्राणो वायुरेवाध्यथरभवत्‌ योऽयमपानवायुिद्रान्मयोगामिज्ञः सोऽयमाृतः साक ल्येनाऽऽस्विज्यार्थं हतः सन्नध्वरे सोमयागे स्वयं प्रतिपस्थाता भूखा मरतत्रात-

एसतिमरस्थातरकमाकरोत्‌ अथ नक्मपाद-

आतवा उपगातारः सदस्या ऋतवाभ-

वऽभवव्‌; इति।

आतेवास्तत्तदतयोग्याः पदाथा उपगाताराऽ नवन्‌ सामगेषु गायत्प तड त्साहायं हा, इति शनब्दपुचारयन्त उपगातार्‌" ये तु वस्तन्ताद्य चहतवस्त सदस्या यज्ञसदस्यवास्थता बहुवा ब्राह्यणाः; कपापदेष्टाराऽमवन्‌ च्छ

विशातिरधमासा द्रादश् मासाथपसे्हतस्थमसाष्वशेसङ्का अभवन्‌ अथ दश्ममाह-

अशंरसद्रह्यणस्तेज॑ः अच्छावाकोऽभव- दयश्चः। तमेषां प्रशास्ताऽऽपाव्‌ याहशदधन्‌

आसत (€ ); इति

विश्व्जां यत्तेजस्तद्राह्यणाच्छस्याख्य ऋलर्सूत्वा ब्रह्मसबन्धिशस्रा- ण्यश्ंसत्‌ विन्वसूजां संबन्धि ययश्षस्तद्च्छावाकार ऋतिविगासीत्‌ विश्व सजां संबन्धि यदताख्यं मानसं यथाथवचिन्तनं तद्पाग्रात्वर्जा प्रशास्चाख्य चषत्वगासात्‌

१४४० श्रीमत्सायणाचार्यविरचितमाष्यसमेतम्‌-- [स्तृतीयकाण्डे-

अथेकादक्षमाह-- वि उग्रीजानमुदवहत्‌ ध्ुवगापः सहाऽभवत्‌ जोनोऽ्यशेद्राग्णैः। यर्दिशषज आसत, इति येयप्रके, विश्वस्रजा सवन्धा रसः, साञच राजानपुद्‌वहत्‌ 9 आक्षनदार पण्‌ सापयध्वरे धतवान्‌ | यदषा सहा बर तद्‌ दूषमापनामक्रा भ्रत्रा चवास्य-

ग्रहस्य रक्षकोऽमवत्‌ विश्वसृजा यद्‌ाजः सामस्यमासत सपादितवन्त- स्तदोजो ्राग्णस्तदाख्य ऋतिविग्भूत्वाऽभिपषवरेत्‌नां प्राग्णां स्तुतिमकरोत्‌

अथ द्रदश्पाह- अपचितिः पौत्रीयांमयजव्‌ नेग्रीयामयज- चिषिः। आध्रीधराहिदुषीं सयम्‌ श्रा हैवाय॑जस्सवयम्‌ इति !

येयं विनश्वजामपचितिः पूजा सेयं पा्राख्य ऋतििग्भरत्वा पोत॒संबन्धिनीं याञ्यां पितवार्‌ या विश्वसृजां त्विषि्दीप्निः सेय नेष्रख्य ऋति- ग्भूतवा नेष्सेवन्िनौ याञ्यामपठत्‌ या विष्वखजां श्रद्धा सा स्वयमाध्री- भराख्य ऋलिग्भूत्वाऽऽग्रीधान्निमित्तमूतायत्सलयमवह्यानुष्ठेयं कम तद्विदुषी सलययजयाल्यामपठत्‌

अथ योदश्माह-

इरा पलनीं विश्वषजाम्‌ 1 अश्रूतिरपिनइढविः (4) इध्मः धवेभ्य उरे तृष्णा चाऽऽ वंहतामुभेः इति

येयमिराऽन्नभूता सेयं विश्वरजां पत्नी वभूव येयमाकूतिरेषां संकस्परूपा संय हनिरपिनद्दासी भूत्वा पेषणमकरोत्‌ याश्सुत्‌; या चत्ष्णा ते उभे उग्ररूपे सत्यो, इध्ममावहतां भारेण समानीतवलयौ

अथ चतुदेशमाद--

विषाः सु्रहमण्याऽऽपीव्‌ इन्दोयोगानि

#

परपा० ११अबु ०९] कृष्णयजुर्वेदीय तेत्तिरीयव्राह्मणप्‌ ` १९४१

जानती कल्पतन्त्राणि तन्वानाऽहः सरस्थाश्चं सर्वेशः? इति

येयमेषा विश्वखजां वाक्यं सुत्रह्मण्यार्या देवताऽऽपी्‌ , तदुपठक्षितः सब्रह्मण्याख्य ऋसिगप्यासीत्‌ कीदशी सुब्रह्मण्या छन्दोयोगान्िजानती गायन्यादिच्छन्दसां संबन्धिविरेषान्विजानती, तथा कस्पतत्राणे कल्पेषु

धरोक्ताखयोगविशेषनहः सस्थाथ, अभिष्टोमाक्थादिरूपाः सवास्मना तन्वाना विस्तारयन्तीं

अथ पचदशमाह~ अरोरपरे प॑श्चुपालयो बृहताः प्रेष्या अभ-

@ 9

वन्‌ मस्यस्तदभवद्ाता शामेताग्रा विशा पतिः ( & ); इति।

क्रो

यावितावहोरा्राख्यौ कारविरेषौ तावत्रपेक्षितानां पशूनां पाठको संपन्नौ ये मदर्ताख्या; कारविशेषास्ते नानाविषेषु व्यापारेषु पषर्णायाः परुषा अभवन तत्तस्मिन्सत्रे योऽयं मरत्युः सोऽयं समिताऽमवत्‌ कोडशः शमिता धाता, यथा पशुः शब्दं करोति तथा तन्मुखं धारायु समपथेः। अत एवोग्र सन्नोपयक्तानां विशां प्रजानां पतिरमारणेन पाठकः

अथ षोडश्षपाद-- विश्वस्ज॑ः प्रथमाः सत्रमासत सहसस प्रस तेन यन्तः तता जज्ञे मुवनस्य गापाः। हिरण्मयः शद्धुनिन्रद्य नाम? इति पवष मत्रंष टक्षसबत्सरसन्र नरूपतव्‌ | उत्तरष समन्नषु सहचसवत्सर-

सत्र निरूप्यते विम्बं सृजन्तीति विश्वसुजस्ते प्रथमाः सृच्यादाबुखननाः सजमनष्टितवन्तः कीदशं सतं सदस्रसम सदस्सस्याकाः समा, सवत्सस यस्मिन्सत्रे तत्सदस्सपम्‌ किं ङुवेन्तः पस॒तन यन्तः मतिद्नमानपुतः सपः भ्रसतस्तनारतिष्ठन्तः ततः संवरसरसत्रानुष्टानाच्छकुानजन्ञ ज्ञानजाक्ताक््वा

माक्तिरूपद्रयवान्पक्षी सयुस्पन्नः भुवनस्य गपा सवस्य ठकक्रस्य १८१

१७४२ भ्ीमत्सायणाचार्यविरचितभाष्यसमेतम्‌-- [स्तृषीयकण्डे- `

पाठकः, हिरण्मयो स्योतिमेयः, ब्रह्मेति तस्य नाम परबद्यैव विश्वसृजामत- रान पार्यितुं हिरण्मयशङ्निरूपं स्वी चकार तं दिरण्यगभे इत्याचक्षते तथा मन्रान्तरमास्नायते--““ दिरण्यगभः समवतेता्रे भूतस्य जातः पति रक आसीत्‌ इति अथ सप्रदशमाह-- मू £ 1 ® (49 ०, 1 यन्‌ द्वर्धस्तपात्‌ तजर्सदः [पता श्रर्ण

[र कण्व | ॐ, भ, , (ष [| पतूमान्यानयाना नविद्विन्मनुत्‌ बृह £ * न॑स्‌ सवानुमरमास्मान॑ः संप्रायेः इति। येन परब्रद्यरूपेण तेजसा चैतन्येनेद्धः प्रकादितः सन्सर्यो छोक्रे तपति अत एव ज्योतिषां उ्यीतिरित्युपनिपद्याश्नायते किच येन तेनसेद्धः प्रकाशितः पिता सोनियोनां तत्तजन्पनि पुत्रेण यको भवति पचश्च पित- मान्भवति सूयेतापपितुपुत्रादिव्यवहारः सर्बोऽपि परनब्रद्याधीन इयथः सवानुभू सवस्य जगतः साक्षिलखेन परकाञ्चकत्वादतुभवितार्‌ तं ब्रहन्तं परि पर्णं परमारमानं संपराये परटोकगमनवेखायापबेद वित्पमान्न मनते जानाति। तस्य वेदव्यतिरिक्तपरमाणान्तरागोचरत्वात्‌ अथा्टादश्चमाह-

एष निर्यो महिमा व्राह्मणस्य क्रमणा वधते नो कनीयान्‌ (७) तस्थेवाऽऽस्मा ्द्‌-

# $=, 1 (न,

वित्ताद्वा कमणा खुप्यततं पापकेन; इति

ब्राह्मणस्य परब्रह्यरूपस्य यो पदहिमा सद्यं ज्ञानमनन्तं व्ह्यः इति प्रतिषादितस्वरूपविशेषः एष निलयो विनाशरदहितः तत्कथमिति तदेवो- च्यते उयोतिष्टोमाग्वमेधादिरूपेण पण्येन क्रमेणा वेते नोत्कर जन्म प्राप्नोति महापातकोपपातकरूपेण कमणा नो कनीयानिष्कृष्ठं जन्पनं परामोति तस्यैव ब्रह्मणः पद विरसरूपज्ञानी तस्यैवाऽऽत्मा भवति ब्रह्म- विह्ह्य॑व भवति "` इद्यादिशरुतिभ्यः अतस्तं ब्हन्तं परमाटमानं वेदयुखा. द्विदिस्वा पापकेनालयन्तङत्सितेन कमणा खिप्यते पण्यं पापं चेत्युभय- मपि. कमे दारीरपदस्वादत्यन्तङ्कत्सिते तदुभयटरेपस्तखविदो नासि तदेवं विष्वसूर्नां सदस्रसंबत्सरमसङ्गेन परमाथत्वं निरूपितम्‌ मत्रा समाप्ताः

= प्रपा०१२अब्‌ ०९] कृष्णयज्ुैदीयं तेत्तिरीयत्रा्मणप्‌ १४४६ अथ सदस्रसंवत्सरसत्रस्वरूपपरतिपादकं ब्राह्मणयुच्यते- पञ्पञ्चारताञ्चरतः सवस्सरः पञ्चपञ्चा- 1 | 1 रातः पञ्चद्दयाः पञ्चपन्चाद्यतः सप्रदशाः 1 1 (क - [9 | पञचपञ्चाशतं एकविर्ाः विश्वसन 1. * सहरसवत्सरम्‌ इति। साष्तदयसंवस्सराः स्स्चतुर्थोश्रूपाचि्ठतः कायाः) चिदरस्तोमयु- केन सोमयागेन तावन्तः सवत्सा नेतव्याः सोऽयं सहख्चसवत्सरत्रयस्य- कोशः पनस्तावन्त एव संवत्सराः पश्चदशस्तोषयुक्तेन सोपयागेन नतग्याः। ऽय॑ द्वितीयो ऽशः पुनरपि तावन्तः संवत्सराः सरदकषस्तोमयुक्तन सोम यागेन नेतव्याः सोऽयं तृतीर्योऽशः पनरपि तावन्तः संवत्सरा एकाविश्च

स्तोमयक्तेन सोपयागेन नेतव्याः सोऽयं चतुथऽज्ञः तदेतत्सवं मातवा विग्वसजां देवानां सदखसवर्सरसत्रपिस्युस्यत

तस्य सत्रस्य विग्वनिष्पच्तिदेतुत्वं दरेषति-- एतेन व॑ं विश्वद्धजं इद्‌ ॥वनश्वमहृजन्त याह श्वमद्धजन्तं तस्महिशच्दछजः? इते

परा विश्वस॒जो देवा एतेनैव सत्रेण सलयसतकस्पाः सन्ता विश्वं सवं जग- दस॒जन्त यस्मात्सत्यसंकल्पाः सलयसंकल्पमात्रेणेदं विश्वमसूजन्त तस्मादेते विश्वसन इत्यभिधीयन्ते

तदेवं संबत्सरसत्रं प्रशस्य सतुष्यान्पति विधत्ते--

विश्वमेनाननु प्रजीयते ब्रह्मणः सायुञ्यः

परोक्त यन्ति एताप्तामेव देवतानाः

यज्यम्‌ सातां समानरोकतां यन्ति

एतदुपयन्ति ये चेनद्राहः येभ्यश्च नाहुः (८ ) , इति।

१९ श्रीमस्सायणाचार्यविरवितभाष्यसमेतम्‌-- [दृतीयकाण्ड-

ये मदुष्या एतत्सहस्संबत्सरसनगुपयन्छनुतिष्ठन्त 1 ये चाध्यापका एत- द्वन्थजातमाहुः येभ्यश्च शिष्येभ्य एतद्नन्थनातमाहुः एतानलुष्ातूनध्याप- काञिकिष्यांश्वानुखत्य विश्वं भजायते | तत्रावु्ठातारः साक्षद्वि्स्य कतारः। अध्यापास्तदनुष्ठानद्रारा कतार; (सष्यास् भयमतस्तद्‌नुषटानभकारान्तरं विदिता तथाञनुषएाय पशचाद्विवस्य कतारः तद्व साघ्नात्प्रम्परया बा तान्सर्वानदखलय विष्वं भजायते किच देदपातादू््ं ब्रह्णश्रहुपुखस्य सायु- उयं तादात्म्यं सलोकतां समानखोकानिवासं वा भाषन्ति किचेतासामेः बाऽऽदिलयानां देवतानां सायुज्यं तादारम्यं साता समानेन्वयापतत्वं सटो- कतां समानलटोकनिवासं वा पाुबन्ति ततर कमाचुष्टानमहात्त्ारतन्वाड्ता- रेण फकमेदो द्रष्टव्यः

यदेतदर्षपौर्णमासादिसहस्रसंवत्सरान्त क्मनातयुक्तं॑तस्य सवस्य वेक- ल्यपरिदहारा्थं पृरूपार्थपरयवानार्थं दरयितु प्रतच्छप्रातिपादकं भणवमन्ते पठति-

थि [ क्प आभू ) इति शाश्वदाप्तत पिषापतामास॑त हविः पतिः कनोया-

सस्मंद्वि्मृनोऽष्टौ इति छृष्णयजुर्वेदीयतैत्तिरीयवाह्यणे तृतीयाष्टके दादशा- ध्याये नवमोऽनुवाकः तभ्य देबेभ्यस्तप॑सा देवेभ्यो ब्रह्म वै चतुहंतारो यजच्चागृतःः सवां दिशे दिक सर्वन्दिवंचां भाची नवं _ हिरण्यं ददाति सवो दिशस्तपं षटप॑च्चारत्‌

१७

तुभ्यं तप॑सा ता वा एताः पच आसीद्‌ ग्रहपतिः

इति कष्णयजुवंदीयतेत्तिरीयवराह्यणे तृतीयाष्टके द्रादशोऽध्यायः १२॥ हरिः इति कृष्णयज्वदीयतेत्तिरीयत्ाह्यणे तृतीया्टकं समाप्तम्‌ ३॥

पपा०१२अनु०९] कृष्णयजुर्वेदीय तेत्तिरीयत्राह्यणमर्‌ १४४५

अत एव महषय आहुः-

(धयस्य स्मया नामोक्लया तपोयङ्गक्रियादिषु न्यूनं सेपूणेतां याति सथो बन्दे तमच्युतम्‌" ((ब्रह्मा्पणे ब्रह्य हविर्बह्याभो बरह्मणा हुतम्‌ ब्रह्मेव तेन गन्तव्यं ब्रह्मकमेसमाधिना ` इति अनर मीमांसा षष्ठाध्यायस्य सप्नमपादे चिन्तितम्‌- ‹“सहस्वत्सरं सतं गन्धवदे ्रणामुत

रसायनेन सिद्धानां ङुखकरपोऽथबोक्तितः

तदायुर्वाऽथ साधंद्विशतानायुत समासगा

वत्सरोक्तिरुत द्रादशरात्रिषु दिनेषु वा

आयो दीषोयुषः सखाच्रणामेवाभिसंभवे

दवितीयोऽस्मु रसस्याऽऽयुरहेतुत्वे तृतीयकः

कर्सकः फएटितेऽस्तु तुर्यो ऽर्था भवे सति

पञश्चमोऽस्तु चतुर्विश्द्युत्तमाः स्रिणो यदि

षष्ठोऽस्तु यो मास एष संवत्सर इतीरणात्‌

सदस्रपासा नाऽऽधानादृषध्वं चेदस्तु सप्नमः

वत्सरपतिपा द्रादश्च रात्रय इति श्तेः

रात्रिष्वनब्दशब्दोऽ भतिमाया विशेषणात्‌

स्वारस्याञ्जिषटदायुक्तेरष्टमः पक्ष इष्यते

तरि्टदादिपदेः स्तोमविरिषटमहख्स्यते

नाहःसंघस्ततोऽदःयु गोणी सवत्सराभिधा

तस्माद्िश्वषनां सत्रे सहश्रदिनमिष्यते

इदमाज्ञायते--““पञ्चपलादतसितः संवत्सराः, पश्चपश्चाशतः पचदकाः,

पश्चपच्ाशतः सप्दशाः, पचपश्चाशत एकविंशः, विश्रुजा५ सहस्रसंवत्सरम्‌” इति तत्र सदस्नसंवत्सरसत्रे गन्धवोदीनामेवाधिकारः, तेषां दीधायुषः सद्धा- वादिल्या्ः पक्षः ^ वसन्ते बाह्मणोऽगनिमादधीत ? इत्यादिविधानान्म- तुष्याणामेवा ऽऽहवनीयाच्स्यः संभवन्ति, नान्येषां गन्धर्वादीनाम्‌ , इति चेत्‌। ताईं रसायनन सिद्धानां दीघायुषां पतुष्याणामधिकारः, इद्यस्तु द्वितीयः पत्तः रसस्याऽऽरोग्यपुष्ट्यादिजनकत्वमेव त्वायुर्हतुत्वम्‌ , इति चेत्त-

कृ. वसन्ता |

१४४६ शरीमत्सायणाचायेविरचितभाष्यसमेतम्‌- ` [दत॒तीयकाण्डे-

हंकस्मिन्छरे समुत्पन्नानां पित्रपुत्रपाजादीनां बहूनां सदस्रायु;सभवात्क- छाधिकारः, इति ततीयः पक्षोऽस्तु। कृर्लकतेः फं भवति। पितृपुत्रादि ष्वेकोऽपि कृत्खं करोति तस्मान्नास्ति फरमिति चेत्‌ तरिं सत्रविधाय- कवचनवरदेव सत्निणां दीघोयुभेविष्यत्ति) इति चतुथे; पक्षौऽस्त नं स्य वचनस्य सोऽथेः संभवति; तद्राचकपद्‌ामावाद्‌ कल्पयितुं शक्यते, संमावितायुष्याणापपि सजान्तरेषु मत्तानां दैबान्मरियमाणानां तत्तत्सत्रवि- धिवलाद्‌ायुषरच्यद्नाद्‌, इति चेत्‌ तदि पचपथाश्चत इत्यस्य शब्दस्य पुरुषपरत्वमद्गीदरलय साधितानां परुषाणामधिकारेऽभिदहिते पत्सर्चतुष्टयेन सन्नस्य सहख्रसंवत्सरत्व सपद्यत इति पञ्चमः पक्नोऽस्तु ““ चतुर्विश्तिपरमाः सत्रमासीरन्‌ 7 इतिवचनादभ्यधिकानां तापिकारं इति चेद्‌ तह “यो मापः संवत्सरः" इति वचनात्सवस्सरश्ब्दस्य मासपरत्वे सति सह- समासं सत्रमित्येष षष्ठः पक्षोऽस्त॒ अष्टमे वत्सर उपनीतो द्राददा वर्षाणि वेदमधीलय विशतिवयस्को विवाहं कृत्वा जातपुत्रोऽश्चिमादधीत तस्मात्‌- आधानादष्वेमस्याऽध्यृंषि सन्ति सहस्रं मासा ह्यति चेत्तरिं ““संबस्स- रप्रतिमा वें दादश रात्रयः" इति वचनारसंवत्सरशब्दो द्वादस्षरात्िपरः तथा सति रात्रीणां द्रादञ्च सदक्लाणि सपयन्ते तासु रात्रिषु षषटटतचरश्तज्रय- दिवसरूपसंवत्रत्वेन गण्यमानासु चयद्खिचत्संवत्वरेभ्य उर्ध्वं मा्तचतुष्टय भवति तावत्परिमितं चाऽऽयुराधानादृष्यैमपि संभवति, इति सप्तमः पक्षोऽस्तु (संवत्सरथतिमा वे द्रादस्च राच्यः" इत्यस्मिन्वाक्ये सेषत्सरश्ब्दो राजिपरः कितु : तेन शेन प्रतिमा विक्ेष्यते, तस्मात्सप्तमः पक्षोऽय॒क्त इति चेत्‌ एव ताद संवत्सरश्ब्दो दिनपर इत्यष्टमः पक्षोऽस्तु तथा सति “° जितः संवत्सराः" इत्यादिवाक्यानां स्वारस्यं भवति अिदरस्पश्वदशषः सक्रदश एकविंश इस्यते शब्दाः स्तोमवाचकाः सन्तः स्तोमयुक्त एकेकस्मिन्‌- हनि यागरूपे लक्षणया वतेन्ते सत्रेषु तथाविधपरयोगबाहूल्यात्‌ त्वहः सधे कचिदपि चिददादिशब्दाः प्रयुक्ताः ते शब्दैः सामानाधिकरण्यास्सं- वत्सरशषब्दः स्वावयवध्रतेऽहाने छक्षणया वतेते “जितः संवत्सराः" इत्यक्त चिदृत्स्तीमकयागयुक्त न्य हानीत्युक्तं भवति तस्माद्धि्वसजामृषीणामिदं सत्र सहसरदिनम्‌ , इति राद्धान्तः"

१के.ख.न हितस्य

पपा०१९अनु ९] कृष्णयजुर्वदीयं तैत्तिरीयत्राह्मणम्‌ १४८७

वेदार्थस्य प्रकारोन तमां हाद नवारयन्‌ पुमथाश्चतुरा दयाद्र्ाताथमहन्वरः

इति श्रीमद्रीरवुकणसाभ्राञ्यधुरंपरभ्रीमत्सायणाचाये विरचिते |

माधवाय वदा्थप्रकाश्च इृत्मयज्वद्‌यतवचरवबाह्णः भाष्ये ददशः प्रपाटङ्ः सपाप्रः ।॥ १२॥ इति श्रीमद्धाजाधिराजपरमेश्वसवैदिकमार्गप्रवतंकश्रीवीरहरि- हरमपारसास्राञ्यधुरंधरसायणाचायैविरचिते माधवीये 9

वेदार्थपरकारो कुष्णयजदीयतेत्तिरीयवबाह्यणभाष्ये तृतीयः काण्डः समाप:

समाप्रिमगमदिदं सभाष्यं तैत्तिरीयं ब्राह्मणम्‌