आनन्दाश्रमसंस्कृतग्न्थाविः।

ग्रन्थाः ३८

एेतरेयारण्यकम्‌

श्रीमससायणाचार्यविरचितभाष्यसमेतम्‌ एतत्पुर्तक वे शा रा रा० बावाशाश्ी एडक ' इयतः संशोधितम्‌ त्च हरि नारायण आपटे इत्यनेन पुण्यास्यपत्तने आनन्दा्रमयुद्रणाख्ये

आयसाष्रैषुदयितवा प्रकाशितम्‌

शाखिवाहनशकाब्दाः १८२० लिसताब्दाः १८९८

( अस्य पर्वऽधिकारा राजशाप्तनानुप्तरेण खायत्तीकृताः ) अस्य पूयं रूपकतरितयम्‌ ( )

गन्थस्यास्याऽऽद्शं एस्तकेहेखपत्रिफा

रेतरेयारण्यकस्यास्य पुस्तकानि यैः परहितैकपरायणमनीपया संस्छरणार्थ

प्रदत्तानि तेषां कृतङ्गतया नामग्रामादिकरं पुस्तकानां सत्राय प्रकारयन्ते

क. ) इति सं्ितम्‌- गरं सभाष्यं पूणम्‌, करवीरपुरनिवासिनां बे° शा० रा० श्रीमतां गुरुमहाराजानाम्‌

(ख. ) इति प्तम्‌ -ग्रलं सभाष्यं पूणम्‌, पुण्यपत्तननिवासिनां बे० शा० रा० ' गङ्गाधर शाली दातार इन्येतेषाम्‌

( ग. ) इति सेक्ितम्‌- पूरं समाप्यं पर्णम्‌, आनन्दाश्रमसंग्रहारयस्थम्‌

( प्र. ) इति पंक्ितम्‌-टं समाप्यं पूणम्‌, आनन्दाश्रमस्थपुसतकसंग्रहम- छयस्थितम्‌

( ड. ) इति प्तितम्‌-ग्रं सभाष्यमपर्णं परथमारण्यशररहितम्‌) इन्दूरपुर- निवासिनां कवे ' इत्युपाहानां श्री° रा० रा० ° भाडसाहेव वारसाद् ' इदेतेषाम्‌

च. ) इति स्ञितम्‌-केवलं पलम्‌, आनन्दाश्रमस्थपुस्तकरसंग्रहमलय- स्थितम्‌

( छ. ) इति संत्ितम्‌- केवलं पलम्‌, आनदाश्रमस्यपुकर्रहाल्यस्थि- तप्‌

ज. ) इति पत्तितम्‌- केवलं गरलम्‌, इन्दूरपुरनिषासिनां ' रिव ' शयु पाहानां श्रीयुतानां रा. रा. ' भाउ वाग- सहेव इत्येतेषाम्‌

( ज्ञ. ) इति प्रत्ितम्‌-फेवलं गरलम्‌, ठाणे ' ग्रामनिवासिनां रा० रा० £ शंकरराव भागवत ` इयेतेपामू

समासेयं संज्ञासूची

तत्सद्रह्मणे नपः बहूरचत्रह्मणान्त्गतं

एेतरेयारण्यकम्‌

श्रीमत्सायणाचायंविरचितमाष्यसमेतम्‌

[ प्रथमारण्ये प्रथमोऽध्यायः ]

तत्र प्रथमः खण्डः )

-~--&-

जथ शान्तिः

हरिः मूमिमुपस्ष्शेद्ग्र इछा नम इढा नम ऋषिभ्यो मन्र- कृद्भ्यो मन्वरपतिभ्यो नमो बो भस्तु देवेभ्यःशिवा नः शेतमा भव सुमृढीका सरस्वति माते ग्योम ंद्शि॥ भद्रे केभिः शृणुयाम देवा भद्रं पंशेमाप्षभियनत्राः

स्थिरकैसटवापसतूमिरव्यरेम देवहितं यदायुः चनं इदर्ी भवतामवोभिः शे इृ्रावरंणा रातहव्या समि द्रासोमां घषिताय्‌ शं योः शे इद्रपूषणा वाज॑स्तो सुमे जनँ सुतरं नव्य॑सीमि्ीभिमित्रावणा सुप्नयन्तां त्‌ जआग॑मन्तु इह श्रुवन्तु सुरास करणो मित्रो अग्निः कयां नत्र जुददूती सदष्रः ससा कया शचि या वरता कस्तां सत्यो मदानां महिषो मससद्न्॑ः हृद्ाविदृस्ने वु अमी णः पसीनामविता ज॑रत

श्रीमत्सायणाचारथविरदितभाष्यसमेतम्‌- [! प्रयमारण्यके- णाम्‌ सतं भवास्यूतिभिः स्योना एथिवि भवानृक्षरा निवेशनी यच्छा नः समे ुप्रथं* ओष्ठापिधाना न्ख दनतः पर्षा पविः सव॑स्ये वाच ईशाना चार्‌ मामिह वाद्ेदिति वाग्रप्ः

शान्तिः शान्तिः शान्तिः

इति शान्तिः

वागीशायाः सुमनः सरवौथौनामुपक्रम

यं नत्वा कृतकृत्याः स्युम्तं नमामि गजाननम्‌ यस्यं निश्चितं वेदा यो वेदमयो ऽखिलं गत्‌ निर्ममे तमहं बन्दे विचातीेमहेश्वरम्‌ ततकरक्षेण तदरपं दधदुवुकमहीपतिः। आदिशत्सायणाचार्ं वेदार्थस्य प्रकाशने ये पूर्वोततरमीमांे ते व्या्यायाऽऽत्मत्रहात्‌ कृपालुः प्रायणाचारयो वेदाथ वक्तुमु्तः देतरेयत्राहमणेऽसि काण्डमारण्यकामिषम्‌

अरण्य एव +पठ्यं स्यादारण्यकमितीयैताम्‌ ^ आरण्यकानि पञ्चेति प्रोकतन्यभविभेदतः महात्रतमहः प्रोक्तं प्रथमारण्यके स्फुटम्‌ गवामयनमिल्युक्ते त्रे संवत्सरात्मके उपान्यमसि यदहस्तन्महाव्रतनामकरम्‌

# एतद्रे ज. पुस्तकेऽधिकः कियांधिद्रन्थः, यथा--“उदितः क्तियं दधे तमहमात्मनि दधे अनु मामेविद्धियम्‌ मि भ्रमय यश्ञः। सवः सग्राणः सवलः उत्तिषरम्यनु मा श्रीः) उत्ति- तनु माऽभयन्त देवताः। अद्ध चक्षरिषिनं मनः। मर्यो ज्योनिपां श्रेष्ठ दक्षि मा मा हितीः। तच- षदेव हितं शुकरमुचरत्‌ पदयरेम शण्दः दानं जपरेम शरदः रातम्‌ त्वमप्ने व्रतपा अपि देव मर््ष्वाऽऽ लं यतषवीड्यः शं नो मित्रः शं वरुणः शं नो भवत्रयमा शं इन्द्रो वृहस्पति; नो विष्णुदरकरमः वाच्ये मनानि प्रनिष्रिता मनो मे वाचि प्रतति्तमाविरःवीरम एषि वेदस्य भाणी स्थः शरनं मे मा ग्रहा्ीरेननाऽऽ्धीतिन अहोरात्रान्लंदधाम्ृतं वदिष्यामि सयं वदिष्यामि तन्मामवतु तद्वक्तारमवत्ववनु मामवनु वक्तारमवनु वक्तारम्‌” इति

+ घञर्थकम्रययान्ता्दहृतीति यन्‌ पाच्मिति तु समीनीनतरम्‌

१क.स्यनिःशर।

अध्या०१स०{] एेतरेयारण्यकम्‌ डे

सत्रप्रकरणेऽवुक्तिरण्याध्ययनाँदिति महात्रतस्य तस्यात्र हौत्रं करम विविच्यते तत्राऽऽदौ विवक्षितमर्थं प्रतिनानीति-- अथ महाव्रतम्‌ , इति अथदान्द आरस्मवाची महात्रताख्यं कम प्रारव्यमियर्थः अथवाऽयमान- नत्यर्थोऽथशब्दः | परृतिज्ञानानन्तरं विकृतिहूपं महानताख्यं कर्मीमिधीयत इति शेषः प्रङृतिन्ञाने हि पतति तत्क शाद्वङृनावतिदिष्ा धमी; प्ताकल्येनाववेद्ध शक्यन्ते विश्वनिच्चतर्विंशादीनि कमणि महात्रतस्य प्रकृतयः आज्यप्रगनामके शख विशवनिदार्थातर्मणो महा्रोऽतिदियेे होत्रकाणां शच्ञाणि तु चतु- विहास्यात्कर्मणोऽतिदिदयन्ते। तथा पश्चमारण्यके पठिप्यते-“आञ्यप्रर विश्वनितो होत्राश्तर्विशात्‌" इति महान्तं परशंतितुमास्यायिकामुखेन तच्छब्दनिर्वचनं दरीयति-- इन्द्रो वै हतर हतवा महानभवचन्महानमवत्तमहा- व्रतममवत्तन्महाव्रतस्य महाव्रतम्‌ , इति ृत्रवषस्य शरुलयम्तरप्रतिद्धियोतनार्थो वैशब्दः। तैत्तिरीयके दशपूणीमापत्राह्णरोे तवष्टा हतपुत्रः इत्यसिन्ननुवाके वृत्रनाम्नोऽपुरस्योलत्िृद्यादिकं बहना प्रप- ञेनामिषायन्ते दयावाषए्थिवीम्याभैनु्ञतिनन्देण कृतो वृत्रवध णमान्नायते-“त आम्यमिव प्रसूत इन्द्रो वृत्रमहन्‌” इति एवमन्यत्र पि-५ इन्द्रो वृत्राय वज्ञ प्रह रत्‌" इन्द्र वृत्राय वन्नमुदयच्छत्‌ " इन्द्रो वृत्रं हत्वा इव्यारिषु प्रततिदधि- द्या ईदशातपतिदधदु्वधदर्वमिनद्रो महानभवत्‌ मीतिराहित्यमस्य महच््म्‌ वत्रवधातपुर तु स्वकीयां भीतिं सयमेव प्रनापते्े प्रोवाच तथा तैत्तिरीया आमनन्ति--“ तस्मादिनद्रोऽिमेतत प्रनाप्तिमुपाधावच्छतुर्ेऽजनि " इति इत्थं मीतस्य विच्छया बहुषु देशेषु सेचाराप्मवात्छगृहे निद्रामोजनादौ बिभ्यतः स्वस्थयामावादल्पत्वम्‌ अतो निर्मयत्वमेव महत्वम्‌ यथ्दाऽप्राविन्धो महानमव- त्पदानीमिन््राथं क्रियमाणं सोमपानविशेषात्मफे कपे परहाव्रतपभवत्‌, त(त्]सा- त्कारणाययज्ञिकेर्महात्रतमिति व्यवहिपमाणस्य कर्मणो महात्रतनामकलवं संपन्नम्‌ तस्य नान्धा निर्षचनं द्र्टवयम्‌--महान्भवल्यनेन त्रतेनेति महान्तं, महतो देवस्य व्रत. मिति महानतं महच तद््रतमिति महानतमिति एतानि ओणि निर्वचनानि तैत्तिरीया

१४. "नुक्तकरणाध्यः २ख.ग. घ. “नायदहि।म'।३ ख. गघ. अथायः। ४ख.ग, घ, करे विकृ ख, ग, घ, याच्च करम" ग, घ, 'दिद्यन्ते हो ख,ग, घ. 'मस्तुज्ञा क. 'तदिदा"

शीमत्सायणाचा्विरवितमाष्यसमेतम्‌-- [र प्रथमारण्यके-

आमनन्ति--“भ्रनापतिः प्राः चष्ट वृत्तोऽशयत्‌। तं देवा मृतानां रं तेजः सगर्। तनेनममिषच्यन्‌, महानववर्तीति तन्महाव्रतस्य महाव्रतत्वम्‌ महतो व्रतमिति तन्महाव्रतस्य महात्रत्वम्‌ इति वृत्तोऽशयत्‌ श्रान्तो भूमावपतत्‌ तदानीं ते देवसतनोहेतुं तं दुोकाद्वायत्या प्मानीतं रप्रायनरूपं सोमं महातरताज्गमूतरमनरः सेपाद्याथ प्रजापतिं तेन सोमेन चिकित्सित्वा महानववरतीति श्रमरहितो वृत्तोऽनेन कर्मणे- ्ुक्तवन्तः। छन्दोगैरपि महव्छरतं महतो तमिति गिरक्तिद्रयमान्नातम्‌,--“प्रनापतिः भरना अजत सोऽरिच्यत सोऽप्यत। तं देवा अभिप्तच्छम्त तेऽतु्न्‌ महदे नतं संमराम यदिमं धिनवदिति तस्म तत्संवत्सरमनन पच्यते तत्सममरदसतैप्राय- च्छंसदत्रनयन्त तदेनमधिनेोन्महन्मर्या ततं यदिममधिन्वीदिति तन्महाव्रतस्य महः त्त्वम्‌ प्रनापतिर्वाव महांसस्थैतद्तम्‌ " इति अरिच्यत शकला .रिक्तोऽमूत्‌ अपद्यत ममो पतितः धिनवतप्रीणयति अन्रनयत्प्ामोत्‌ अधिनोदप्रीणयत्‌ हे म्या मरणयोग्या मनुष्या यदूतमिमं प्रनापतिमधिववीदप्रीणयत्तद््तं महदिति दवो उक्तवन्त इत्यः

इत्थं महावतं प्रशास्य तत्र प्रातःतवने होत्रा शंप्नीय आग्यनामके रने पूरपक्ष- तिद्धानौ दर्यति--

दरे एतस्याह आज्ये इरयादिति दैक आहुरेकमिति त्वेव स्थितम्‌ , इति

एतस्य महात्रतस्यस्याहः प्राकृतं वैकृतं चेत्येव द्वे आश्यरख कुर्यात्‌ वो देवायाश्चमे " [ ऋ° प° म० पू० १३ ऋ० ] इति पच सक्तमाज्य- शखत्वेनाभनिषटोमेऽमिहितत्वास्माकृतम्‌ “अग्निं नरो दौधितिमिः" [ ऋण प° मर प° ऋ° ] इति पञ्चविरत्युचं सूक्तमाज्यशखतवेन विश्वजिति विधानद्ैकृ- तम्‌ ते दवे अबि प्राकृतवकृते आग्ये अस्मिन्महातरो छूरयादिलयेभमेके शाखान्तरीया आहुः सोऽयं पूः पक्षः तस पूर्वपक्षस्य व्यावरृ्यभसतुशब्दः द्वे आभ्य कुयात्कितु विरेपतरिानादरकृतमेकमाञ्यं कुयादिलेव पिद्धन्तरहस्यं स्थितम्‌ यदाऽऽअ्ये रोचद्रयमङ्गी क्रियेत तदानीमथिष्टोमपस्येऽसिन्महात्रो प्रज़ृतितः प्र्िम्यो दवादशम्यः शञम्योऽपिकं शचं प्राप्नुयात्‌ , तचायुक्तम्‌ , "द्रादरशाभिष्ठोमस्य स्तोत्राणि द्वादश शाच्ञाणि!" इति श्रचन्तरविरोधात्‌ तदेवमत्र निलमाज्यशखं व्यवस्थापितम्‌

अय काम्यान्याज्यशच्ण्युच्यनते तजर पमृद्धिफटाय शाख्विरोपं विधत्त--

भ्रवो देवायाप्नय इति रादधिकामः, इति।

प्रवो देवाय०-कर० पं० म०३प्र० {३ कऋ० १।

१ख. ग. ध. परच्यते। क, शन्न द्र"

अध्या० {ल ०१] रेतरेयारण्यकम्‌

तच सपतच॑ सृक्तमिति पूर्ममेवामिहितम्‌ पष्टिफाय पूक्तान्तरं विधत्ते- विज्ञो विशो बो अतिथिपिति ष्काम, इति एतच सूक्तं पञ्चदरार्चम्‌ तस्य पृष्िहेतुत्वमुपपादयति-- पिं विक्ञः पुषटिमान्भवतीति, इति बिशषो वैद्या्ते हि वाणिभ्येन बहुधनमार्भयन्तः करमपि बहुं प्रयच्छनिति अतो विशां पुटितवम्‌ अस्मत छोकप्रतिद्धि्ेशग्ेनोच्यते सकते तु वरिशो विश इति वीप्तया बहुविधानां वैदयानाममिहितत्वा्ेन सूक्तेनायं यजमानः पुष्टिमान्भवतीतयेत- दुपपत्नम्‌ इतिरण्पर हेतवथैः यस्मालपषटिमान्मवति तस्मालुष्टिकामसत्ृक्तं र्यात्‌ अत्र पर्वक्षतवेन ततपृ्त दूषयति अतिथिमिति पदं भवति नैतक्ुर्यादिलया- हुरीश्वरोऽतिथिरेव चरितो), इति असिनपक्ते दरदस्य वाचकमतिथिमिति पदं वते तस्मामरततपक्तं र्यादि- लयेवं केचित्पण्डतेमम्या आहु; तत्रोपपतति वर्णयन्ति--य एतद्य कुर्यात्मोऽ- यमतिथिरेष दरिद्र एव भूत्वा यादनारथं परगेषु सदा चरित प्ममवतीति ! अत्र िद्धान्ततवेन तस्य सूक्तख प्रपङ्गं वित्ते-- तदु स्माऽऽह डुयादेव, इति अतिथिपदतात्प्यामिज्त सिद्धान्ती तदु सूक्तमवदयं कुयादियाह पूर्वप्ोक्तदूषणरमना्थमतियिशम्दतात्वय दशयति-- यो वै भवति यः श्ेष्ठतामश्ुते स॒ बा अतियिर्भवति, इति अत्रालिवाची मूषातुः सन्मानं त्रो यत्तु पुमोन्सन्मागैवतीं भवति तसि- चपि स्मागवतिंमे यः पुमानतिशयेन प्राशस्लयं प्रभोति एवातिपिर्भवति अतः प्रारास्त्यमत्र शन्दप्रवृत्तिनिमित्तं तु दारिद्रम्‌ एतदेव व्यतिरेकमूखेन(ण) स्ष्टयति- वा असन्तमातिथ्यायाऽऽद्वियन्ते, इति

विक्षो विशो ०-ऋ० म° < सू० ७४ ऋ° १।

१ख.ग.घ.्तुपसपुः।२ख.ग. घ. 'मान्मा।

श्रीम्सायणाचायैविरवितभाष्यसमेतम््‌- [परथमारण्यके-

सन्मागरहितं ब्ात्यामिसतादिकं पुरुषमलन्तददिमप्यातिथ्यपतत्काराय नाऽऽद्रि- यन्ते [ तिद्धम्थं कथयति-- ] तस्मादु काममेवैततछरयात्‌ इति यस्मादतिथिशब्दो दुष्टः कितु प्रश्स्तस्मादेव कारणाद्विलम्भेणेैततमुक्तं र्यात्‌ तत्पूक्तप्रयोगे कंचिद्विशेषं विषत्त- यथेत्छुयादागन्प इतरह््तममि- लेत एच भयमं कुयात्‌ , इति। तसिमन्पक्त-“ रशो विशः "” [० पं° म० मू० ७४ ऋ° १] इतया- दिकः प्रथमस्तृचः आगन्म इल्यादिको द्वितीयस्तृचः प्रयोगकाटे त्वागन्मे- त्यादिकं प्रथमवेन पठेत्‌ तत्रोपपत्तिमाह -- एतद्रा अहरीप्सन्तः संवत्सरमा- सते त॒ आगच्छन्ति, इति ये गवामयननामकं संवत्परपत्रमनुतिष्ठन्त ते महात्रताल्यमेतदेवोपान्यमहः प्रापु- मिच्छन्तोऽनुतिषठन्ति तथा पतल्यागन्मेति प्रा्तिवाचकरं शब्दं परयुज्ञानास्ते पुरुषा एत- दहरागच्छन्ति तस्मदतस्य प्राथम्यं युक्तम्‌ अतिथिमागन्मेति पदद्भयतातर्यदशनेन तृचद्रयं व्या्यातम्‌ अथावदिष्टानां तृचानां तात्य दरयति- एतेऽुषष्डीषीणस्लयस्तृचा भवन्ति बरह्म वै गायत्री वागनुषम्बह्म- णेव तदाच संदधाति, {ति पञ्चदशर्चे “विशो विशः" [ ऋ° पै म० सू० ७४ ऋ० ] इलयारिके ृकतेप्रथमतसमचदरये गते पति तत ऊर्व ब्रयस्तचाः शिप्यनते तेष्वन्तमसतुचः ^ अहं हुवानः '' इलयादिकोऽनुषुप्ठन्दस्छः ततरनुषटप्ठन्दपि तदुत्माङ्गस्यानं येषां चानां तेऽतुष्टप्वीर्पाणः एते तृचालिपेस्याकाः तत्नोपान्यतृचे ततः पूर्वे तृचे गायत्री छन्दो वियते प्ता गायत्री ब्रह्मैव, तत्वितषेण्यम्‌ [ऋ० प० म० पू० ६२ ऋ० १० ] इलयनया गायञ्या परब्रह्मणः प्रतिपाय-

आगन्म०-ऋण० पं० म० प्रु० ७४ ऋ० ४।

१ख. ग. 'स्तृचं द्र ख, स्थानं

अध्या {ल०१] रेतरेयारण्यकम्‌

त्वात्‌ येयं तृचगताऽनुषट्ता वाग्रूपा चतुष्पाच्छप्तामान्यात्‌ ¢ चत्वारि वाक्परि- मिता पदानि (० पं मं० पू० १९४ ऋ० ४१ ) इति वाचः पाद्चतु- हयमान्नातम्‌ परा पयन्ती मध्यमा वैखरीतयुक्तं तत्पादवतुषटयमन्येग्यास्यातम्‌ अनुषटुमस्तु चतुष्पाच्च प्रसिद्धम्‌ एं पलस्िन्पूक्ते गायञ्यनुषुमोमेढने प्ति तन्रेण ूक्तपठेन ब्रह्मणैव वाचं संयोजयति

अथ कीर्तिफलाथं सूक्तान्तरं विधतते-

अबोध्यग्निः समिधा जनानामिति कीतिकामः, इति अवोधीत्यादिकं द्वादश सूक्तम्‌ [रनापड]पला्ैमन्यत्पूक्तं विषत्ते- होताऽजनिष्ट चेतन इति प्रजापुकामः, इति हयैतरेयत्राह्मणारण्यकाण्डे मथमारण्यके भथगेऽध्याये प्रथमः खण्डः १॥

होतेलयादिकमष्ट्च सूक्तम्‌ यथोक्तानां काम्यपूक्तानां गोदोहनन्यायेन फलार्थ त्वमेव मै तु क्रत्वर्थम्‌

सत न्यायशचु्थाध्वायस्य प्रथमपादे चिननितः-

गोदोहनं दयार्थं स्यात वा मागदवयार्थता अन्यथाऽपि क्रतोः सिद्धः केव पुरुषाय तत्‌

दरपूणमाप्तयोः भ्रुयते--“चमतेनापः प्रणयेदरोदोहनेन पडकामस्य', इति तत्र गोदोहनस्य करत्वर्थ(थत्व) पुरुषायेतवं बेत्याकारद्वयमसि पटफलजननेन पुरुषभ्रीति- मौति, अपां प्रणयनेन क्रतुपौष्कट्यमपि मातीति चेनोवम्‌ गोदोहनमन्तरेण फला- तिदधर्भवतु पुरुषात करतुसतु तदभोवेऽपि चमतेन सिध्यतीति क्रत्व्ैता एवम- त्रापि यथोक्तानि काम्यसूक्तानि फलाथीन्येव तु कत्वथानि | एवं तहिं क्रतोरङ्ग- वैकस्य प्रजयेतेति चेत्‌ मेवम्‌ काम्यानामेतेषां लज्गमूतं शे्नमाभरिय विधा- नमिति काम्यरपि सूक्तैः कऋत्ङ्गप्य शंस्नप्य निष्पत्ते, काम्येन नित्यापिद्धिरिति तात्रिकाणां डिण्डिमः तस्मात्फटप्ताधनत्वेन विधानैः फं पतक्षात्सिष्यलथी- त्करतोः साङ्गत्वमित्युपपन्नम्‌

इति श्रीमत्सायणाचार्यविरिविते माधवीये वेदारथप्रकाश रेतरेयत्राह्मणारण्यक- काण्डमाष्ये प्रथमारण्यके प्रथमाध्याये प्रथमः खण्डः

अवोध्य०-ऋ० प° ०१ {० ]| होता जनि०-- कुण म०२पू०९ ऋ° १।

१क.नक्र'।२क.श्नच्मा।३क. भवि च।४स. ग. ध. मः इन्द्रियं त'।

भ्रीमर्सायणाचा्यविरचितमाष्यसमेतम्‌-- [! प्थमारण्यके-

अथ द्वितीयः खण्डः। अन्नायफलाय पूक्तान्तरं विधत्ते - अग्नि नरो दीधितिभिररण्योरिलन्नाचकामः) इति अचं योगंच] शास्यादिनिष्पततम[त्म]नं तदायं चेलन्नाचकामत्वमस्य( चं तस्षिन्कामोऽस्य ) अनै नर इत्यादिकं पञ्चविंशत्यचमाज्यदाखमवगन्तम्यम्‌ अस्य सूक्तस्याननहैतुत्वं पेमावयति-- अरिवा अन्नादः, इति उद्निर्नमोजकत्वे छोकप्रतिद्धियोतनार्थो वैदाब्दः अप्नेः खयमन्नमोनकले- नाननप्रियतवा्तद्िषयमूक्तेना्नलामो युक्त इत्यः तु शरवो देवायश्नये [ऋ प° म० म्‌० १३० १] इ्यादिपूकेष्व- प्य्नि्वि्त इत्याशङ्कय तेम्योऽस्य सूक्तस्य विरोषं दरेयति-- चिरतरमिव षा इतरेष्वाञ्येष्वभिपागच्छन्त्य- येह॒पुखत एवाभिमागच्छन्ति पुखतोऽ- न्ाद्मपशरुते खतः पाप्मानपपर्रते, इति इतरेषु “ध्र वो देवायाभ्रये [ऋ० त° म० सू० १३कऋ० १] इत्यारिष्वा- उ्यशकञेषु यजमाना अलन्तविटम्बो यथां मवति तथेवापनि भाषन्ति पूक्तादाव- भरिपदामावात्‌ इह तु ततद्धावादादरावेव सहप्राऽि प्रष्ुवनि अतो भवदा- (तोऽन्ना्रमादौ विम्बमन्तरेणैव यजमानत॑यः प्रापनोति तथा ते यजमाना आदा- वेव पाप्मानं नाशयन्ति सूक्तस्य प्रथमपादेऽश्निशब्दं प्रशस्य द्वितीयपादे जनयन्तेति शब्दं प्रप्ति-- हस्तच्युती जनयन्तति जातवदेतस्पाद्रा अदो यजमानो जायते तस्माजातवत्‌ , इति हलेयागिितीयपादलस्यायम्ः-- हसतव्यापरेव वाच्येन जनयन्त यजमाना अशचिमुत्पादयन्त इति तत्र जनयन्ते्नन शादनेदं पृक्तं जातवजन्मवाचकरशब्दो- येतं मवति एतस्माजन्मवाचिशब्दपेतमूक्तयुक्तादहो महात्तास्यात्कमेणो यज. मानोऽयं तत्कट्योग्यजन्मवान्मवति तसमात्कारणात्तथाविधन्मपाधनमृतं सूक्तम्‌ असिमन्पश्चविरात्यचे सूक्ते [ऋ० पं० म० प° १] आदव््टाद्नर्चो विरा-

अभ नरो०-ऋण प्त० म० प° १० १।

१क.घ.नतुप्रः।२क.ख. थानम ३क.ख. ध. श्यः ग्रा कर, "तीयः पा।

अध्या०१ख०र्‌] ेतरेयारण्यकम्‌

टूढन्दस्काः अवशिषटास्तु “मा नो अग्नेऽकीर ते" इलयादिकाः पर्िषटुप्ठ- न्दस्काः तालकैकस्यासृनि पादचतुष्टयधतानि च्छन्दांति प्ररं्ति-

तानि चत्वारि च्छन्दांसि भवन्ति चतु-

ष्यादा वै परावः परशूनामवरुद्धै, इति

“एकादशाक्षरा रिष्ट” इति श्रुयन्तरदकैकसिन्पाद एकं त्षटु्ास्यं छन्दोऽसि, ततशचत पादेषु चत्वारि त्रिटु्ठन्दांपि पैपचन्ते ततः पूना चतु- प्पात्वात्तन तत्राम्यालङ्ुप्ातिर्मवति

यास्तु पूक्तादिगता विराट्न्दस्का ऋचस्तापां पादगतानि च्छन्दाति प्रशंमति-

तानि त्रीणि च्छन्दांसि भवन्ति रयो बा इमे त्रिहतो टोका एषामेव टोकानामभिनित्यै, इति

यथा चतुष्पदा त्रिष्टुप्‌ " एकादशाक्षरा चरिषटप्‌ "” इति श्रुत्योः पादपंस्याऽ- क्षरसंख्या श्चता तथा ^ त्रिपदा विराट्‌” दशाक्षरा विराट्‌ '” इति श्ुयोः सेस्याद्वयं श्रुतम्‌ ततन्ञिप्वपि पदेषु दशाक्षरपस्याकानि न्रीणि श्रराट्छन्दाति संप- चते(ने) लोकाश्च एथिव्यन्तरिक्षं चरत्येवं त्रिपल्याकाः, उत्तममध्यमाधमैः सात्तिकराजप्ततामतैः प्रागिमिरूपेततवा्रिहृतश्च ततः संस्याप्ताम्याह्लोकजयो भवति

पृक्ते पूर्ेत्तरमागयोरषतमाने विराट्‌नि्टवित्यते द्वे छन्दपरी प्ररोसति--

ते द्रे छन्दसी मवतः प्रतिष्ठाया एव पिति वै पुरुषश्वतुष्यादाः पवो यजमानमेव तद्धिभ- तिष्ठं चतुष्पात पशुषु प्रतिष्ठापयति, इति

छन्दोदधयं प्रतिषठभमेव पयदयते रोक्रिकः पुरुषः सर्मोऽपि ममौ द्वाभ्यां पादाभ्यां ्रतिष्ठितत्वाद्धिभतिष्ठो मवति पशवस्तु चतुष्पादाः एवं पतति च्छन्दोद्वितेन पाद- चतु द्विपादं यजमानं चतुष्पात्सु प्रुषु होता प्रतिष्ठापयति

इदा सर्वासक्षववस्थितां पञ्चविंशतिपरख्यां प्रशंप्तति-

ताः प्राग्वचनेन पचविश्षतिर्भवन्ति पश्च-

विशोऽयं पुरूषो दश हस्त्या अङ्कुल्यो दश

पाया द्रा जरू द्रौ बाहू आलैव परविश

स्तमिममात्मानं पञ्चविंशं संस्डुरुते, इति जदतिमनणोध॑ठः पराग्बचनम्‌ आत्मा मधयदेहम्‌, मधय चेषा

१क. ख, ग. 'ृक्तानि क. "देहः, “म'।

१० श्रीमत्सायणाचार्यविसवितभाष्यसमेतम्‌-- [!परथमारण्यके-

नामात्मा " [ एे० आ०२अ० सं° ] इति वक्ष्यमाणत्वात्‌ | तेनाऽऽत्मना सहितैरवयौैः सर्वैरयं परुषः पश्चविंशतिपस्येपेतः अतसतादृशं पुरुषमृणतया पृश्चवि शतिट्यया संस्करोति प्रकारन्तरेण तां परस्यां प्ररंपति-- अथो पञ्चविंशं बा एतदहः पञ्चविंश एत- स्याह; स्तोपस्तत्समेन समं प्रतिप तस्माद्र एव पचचरविशतिर्भवन्ति, इति अथो अपि चेत्यथः यन्महात्रनास्यमहसतदेततयश्चविंशातिपस्येपेतमेव तत्कथ- मिति तदुच्ये--रतस्याहो यः स्तापः सापः लोत्रकाटे तृचस्याऽऽवृत्या पचते सोऽयं वरिवृत्पश्वदशादिद्मो मवति क्रिनु पश्चविशचस्तम्मात्कारणान्चविग्रतिपरस्यया समेन सूक्तेन पञचतरिशस्तोमयृक्तं ममं तदहः प्रापतीति तम्मदितदृहः सूक्तं चेत्युभयं समं तस्मादेते दरे अहमृक्त परचविशािपरा्यु के एव मतः अन्यया पाम्यापरं- मवात्‌ भन्नीति वहुवचनं नु मृक्तगतानामृचां सोत्रगतानां चपिक्षया द्रष्टव्यम्‌ तस्मिनमूक्ते प्रथमेत्तमयेक्रचारावरततिविधिममिपरे्य तदवृ्तिप्हिनां सस्या प्रश॑पति-- तासिः प्रथमया बिरुत्तमयकयाननत्रिश्व्यनाक्षरा व्िराप्न्यूने वे रेतः सिच्यते न्यते प्राणा न्यृनेऽ- तराय परतिष्टिपतपां कापानामवररुद्ध, इति ताः मूकगताः पञच्िंशनिपए्याका ऋचल्चिगवृत्तया प्रथमया तिरवृत्तया चोत्त- मया सदिनाः प्ता मिदिना णकेनव्रिशत्मंस्याकाः संपद्यसे एकयची परपृणी त्रिशदिलकयाननरशत्‌ वि्तदशषरा विरद " इति श्रृतविराश्छन्दपक्िरश- त््पोपेततवादत् त्िंशत्पेरपायामिकया न्यृनतवादियमृक्पंस्या न्यूनाक्षरा विरासूसंप- द्यो | लकेऽपि न्यूने वे खलम एर गमदगिय प्रनोलादनारथं रन; सिच्यते तथा खस हदयपुणडरोके प्राणाः प्र[ति) पनि, खले चादरेऽन्नाच्रं प्रतिष्ठिते, तस्मा- दियं म्युना व्रिराइतेषां प्रनेलत्तिपाणात्तपरनिष्ररूपणां कामानां प्राप्य स्ंपयते। यथेक्ताथरेदने प्रशेप्तति- एनान्कामानवरन्धे एव बद्‌, इति यः पुमनिवमृगणतामकोनिशत्ं्यं वेद्‌ पुमानृक्तन्कामानामोति केदनमा- त्रेण फतपाधि्मनुराथपकराश उपपादिता प्रकारान्तरेण सूक्तयता ऋवः प्रशेप्ि-

ता अमिसंपच्न्ते बृहतीं विराजं

[1 =

अध्या०{ल०२] पेतरेयारण्यकमू

च्छन्दो येतस्याहः संपत्तामयो अनुषटम मनुषटुबायतनानि ह्याञ्यानिः इति इ्यतरेयत्राह्मणारण्यङाण्डे परथमारण्यके भथमाध्याये द्वितीयः खण्डः २॥ या ऋचः पृक्ते प्रोक्ताः “अभ्रं नरः” इत्यादरिकास्ताः प्व ऋचे मिदितव वृहया- स्यच्छन्दोऽभितंपदयते(न्तेः)। तथा रिराडष्यं छन्दोऽभिसंपय्यत( ने? )। एं सये- तस्य महानतस्याह भक्षिता या संपतता प्राततः भवनि तत्रःऽऽदाव्ट दशानामृचां खत एव विराडमिपत्तिः प्िद्धा यातृत्तराः सप्त त्रिषटुमम्तापु बृहतीछन्दः सेषादनीयम्‌ सन्तिमाया ऋचल्िरवृततौ सत्यां नव तरिषटमः पप्यन्ते तापु प्रत्येकमषट्षरेप्वती- तप्ववरिष्टा नव बृहत्यो भव्ति अवनीत(ना)श्च नवसंरुपाका -अषटनरपादा पित्वा द्वाप्तपततिरक्षराणि सपने तत्वटूवैशदकषरोपेत द्व वृहत्यौ निष्यते तमेवं बृहतीछन्दःपपत्तिः। अपि वैवमाचयायागृच्यनषटप्तस्य संपादयितुं शक्यत्वत्ताः सक्तगता ऋवोऽनुषुभमभिसंपदन्ते यचप्याचयाच्रपन्निशदक्षरतरिकमक्षरमनुष्टु- मोऽधिकं तथाऽपि नेतकताऽनषुप्ठं हीयते, “न वा पएकेनक्षरेण च्छन्द वियन्ति द्वाम्याम्‌” इति शरुते; येवास्यमृच्यक्षात्रयापिकतेऽपि तरिरू्त्वमनृक्रमणिका- कारैरक्तमेवमेकाक्षरापिक्येऽनुष्टप्ं करि स्यात्‌ चैनाक्ता प्रयततिननृष्टुप्तपा- दने प्रयोजनामावः। यम्मादाञ्यदस्चाण्यनुष्ाभितानि “र वे देवाया्रये"[ऋ० सै* म० पू० १३० १] ह्यादौ तथा दृएत्वततस्मादनुषटप्तपच्या प्रशस्तमिईं सृक्तमिलयमिप्रायः नन्वेनतपुक्तमन्नायकामरस्य विधीयत इति पुरपार्थमिदं तथा क्रत्व [त्व]मप्यस्य चोदकेन प्रापितम्‌ तथा हि--भाग्यप्रउगे विश्वजिति पञ्च. मारण्यके वक्ष्येते विश्चजि्नान्न एकाहाच्छच्द्रयपरिदेष्टम्यमिति तस्य॒ वाक्य. स्याः विश्वनितोऽभनि नर इति सूत्रकरिणामिधानाद्विनिद्िकृतिरूपे महान. तेऽपि तदेवातिदिश्यते तस्मादेत(क)षयेवाधि नरः [ ऋ० पं म० ! ऋण १] इति सूक्तस्य क्रत्व) पुर्यार्थलं चेत्युमयविधत्वमनुपपन्नम्‌ नायं दोषः, दधिन्यायेनोपपत्तः न्यायश्तुरथाध्यास्य तृतीयपादे भिन्तित-- दप्रा तिन्धियकामस्य नित्योऽन्य उत तदपि अन्यः स्यास्ववन्मेवं संयोगस्य प्रथक्त्वतः अथिहोत्रे श्रूयते --“दधेन्धियकामस्य जुहुयात्‌? इति तत्र दधः काम्यत्वाज्नि- त्येऽ्िहोत्रे पूवंवत्यायेन प्रयोक्तव्यं ंत्वन्यदेव कंचिदरम्यमिति चेन्मैवम्‌

क. भवतति ख. ग. भवान्ति

१२ भरीमत्सायणाचा्यैविरचतमाष्यसमेतमू-- [! प्रथमारण्यके-

“द्रा जुहोति? इत्यसिन्वाक्यान्तरे कामसंयोगमनुषन्यस्य नित्यहोमपतयोगेन दधि- विधानात्‌ 1 तस्मादेकस्यापि दधो वाक्यद्वयेन नित्यत्वं काम्यत्वं चाविशद्धम्‌ एव- मप्नीषोमीयपशो “लादिरे बाति" “खादिरं वीर्यकामस्य युं करीत", इत्युदाहर- णीयम्‌ अनेन दधिन्ययेनात्रापि काम्येन अग्निं नरो दीधितिमिररण्योः" [ऋ० सं° म०७ {] इति सूक्तप्रयोगेण पुरुषार्थेन क्रतुरपि निष्पद्यत इत्ये- कस्यैव सूक्तस्य बेोदकपरत्यक्षवचनाम्यमुमयाथैत्वमविहद्धम्‌

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदारथप्रकाश्च देतरेयत्राह्मणारण्यक- भाप्ये प्रथमारण्यके प्रथमाध्याये द्वितीयः खण्डः

अथ तुर्नीग्रः खण्डः

ऋतुग्रहभक्षणटू नित्रित्पदान्युचाय हत्रा शप्तनाय यदाज्यशच्ल तनद् तम्‌ वैशवरेवग्ररणादू्वं होत्रा शेप्नीयं प्रउगनामकं च्छलं तद्विषये छन्दोविे षरमश्रित्य नानज्ञाखानुषारेण सवै पक्षाः संभाविताः, गायत्रयुप्णिगनुषटुव्वृहती पङ्क चिष्टुजगती चेति च्छन्दोविरेषासत्र प्रथमं पक्षमाह-- गायत्रं परउगं कुयौदि्याहुस्तेनो ब्रह्मवर्चसं गायत्री तेजसी बरह्मव च॑सी भवतीति, इति

तेजः शरीरकान्ती राज्ञं प्ामथ्यं व, ब्रह्मवचसं श्रुताध्ययनपपत्तिः, तदुभय- हेतुतवाद्रयच्यास्नदपत्वम्‌ य(अ)तो यजमानस्तदुमयवान्मवतिित्यनेनामिप्रायेण भ्रउ- गरं गायन्रीछन्दाविशि्ं शर्यात्‌ | तस्य॒ गायत्रस्य प्रउगम्य खटूपमाशवलय- नेन पेटक पञ्चपाध्यायेऽभिहितम्‌--“वायुरतरे गा ॑ज्ञप्रीरिति सप्तानां पररोरचां तप्यास्तस्वा उपरि तृचं तृं शंेदरायवायाहि दरोतेति सप्त तृचाः” इति ्वितीयादिपक्षानाह-- ओष्मिहं प्रउगं कुर्यादित्याहरायु्बा उष्णिगायु प्पान्भवतीत्यानषमं प्रजगं कुयादिलयाहः क्षत्र वा अनुषप्षत्रस्याऽऽप्त्या इति वाहेतं भ्रउगं कुयादिलयाहुः श्रीम बृहती श्रीमान्भवतीति पादक प्रं कुयादित्याहुरन्नं वे पद्किरमवान्भवतीति बषटभं प्रडगं कुयादिलयाहुबीयं वे त्रिषटन्बीयेवा-

१क.ख. ग्र

अध्या०{ख०्६] - . दपेतरेयारण्यकमर्‌ १३

स्भवतीति जागते प्रमे कुर्यादिलाहुना- गता वै पशवः पदुभान्भवतीति) इति। प्रं बलमन्यतपववद्यास्येयम्‌ एवं नानाविधत्राह्मणततिद्धानि मतान्युपन्यस्य तेषु प्रथमं खकीयत्वेन खी करोति- टु गायनमेव कुरयाद्रहय तरै गायत्री ब्र. तदहृब्ह्मणेव तद्रह्य प्रतिपद्यते, इति तहु तेषां तु सानां मध्ये यत्मथममुपन्यततं गायत्रं तदेषासिन्महातरते दुर्यात्‌ गायभ्या ब्रह्मत्वं पर्मेवोक्तम्‌ अस्य चाहो नहातव तत्महिहेतुत्वादवगन्तव्यम्‌ तद्वीयत्रप्रगरूपेण ब्रह्मणा तन्पहात्रतूपं ब्रहम परापरोति दादातय्यां गायत्रीन्दस्कानां बहूनां विद्यमानत्वात्तद्विशेषं दशयति- तदु माधुच्छन्दसम्‌ , इति तदपि गायत्रीढन्दस्कं प्रउगं मधुच्छन्दोनान्न कमेः सजन्धि द्रष्टग्यम्‌ तेन- पिणा इष्टं वायवायाहि [ ऋ° प° म० सू० कऋर° इलयादिकं यन्म श्रजातं तदिलरथः | वेनाम निवक्ति-- मधुह स्म वा ऋषिभ्यो पधुच्छन्दारछन्दति तन्मधुच्छन्दसो पथुच्छन्दस्त्म्‌ ; इति योऽयं मधुच्छन्दोनामक ऋषिः सोऽयमितरेम्य ऋषिभ्यो पु च्छन्दति मधुरं भोग्य तेपादयितुमिच्छति स्म वा इति निपातत्रयपतमूह रेतिहार्थः यस्मादयं मध्विच्छति तस्मादस्य तताम पपन्नम्‌ कपिपंनन्धेनशल प्रशस्य फलकषबन्धेनापि प्रशे्ति- अथो अन्नं वै मधु सव वै प्रु स्वे वै कामा मधु तचन्माधुच्छन्दसं शंसति सर्वेषां कापानामवरुद्धे, इति माक्षिकवाची मधुशाब्दसजनिषठं प्रियत्वं छक्षयति अन्नस्य प्रियत्वं प्रिद्धम्‌ तद्दखदेः सवैप्यापि भोग्यस्य प्रियतं प्रसिद्धम्‌ यस्मल्ियतेन सर्वेऽपि कामा मर्धुहूपसस्मात्कारणान्मधुत्वपरामान्यान्पाधरच्छन्दसं शेसतीति यदसि तत्सषैकाम- प्प सेपद्ते 1

१क्‌, णि दक्र" २क. हिव ३क. घ. रदल्ञा।! ख. धुरर

१२ शरीमत्सायणाचारयविरीचितमाष्यसमेतम्‌-- [-प्रथमारण्यके-

“दधा जुहोति" इत्यसिन्वाक्यान्तरे कामपयोगमनुपन्यस्य निल्यहोमपंयोगेन दधि- विधानात्‌ तस्मादेकस्यापि दधो वाक्यद्वयेन नित्यत्वं काम्यत्वं चाविशद्धम्‌ एव- मग्मीषोमीयपशौ (“लादिरे बघ्नाति" “तादिरं वीयैकामस्य युपं कुवीत इत्युदाहर- णीयम्‌ अनेन दयिन्ययेनात्रापि काम्येन “अग्नि नरो दीधितिमिररण्योः'' [ऋ प° म०७सू० ऋ० {] इति सूक्तप्रयोगेण पुरुपार्थन क्रमृरपि निष्पत इत्ये- कस्यैव सूक्तष्य चोदकमरत्यक्षवचनाम्यामुमयारथत्वमविरुदधम्‌

इति श्रीमतायणाचार्यीविरचिते माधवीये वेदारथप्रकाह रेतरेयत्राह्मणारण्यक- भाप्ये प्रथमारण्यके प्रथमाध्याये द्वितीयः खण्डः

अथ त्वापः खण्डः

अहत॒ग्रहमक्षणादृध्यं नित्ित्पदान्यु्चाय हात्र रेपनीयं यदाञ्यश्चखरं तननिषूपि तम्‌ वैशवरेवग्रहणादरध्वं होत्रा शंप्रनीयं प्रउगनामके यच्छल्लं तद्विषये छन्दोविशे षरमधिल्य नाना्चातानूपारेण प्व पक्षाः संमाविताः, गाय्युण्णिगनुषटुलबृहनी षड्कि लिष्टुजगती चेति च्छन्दोविेषासतत्र प्रथमं पक्षमाह-- गायत्रं प्रउगं कुयादि लाहुस्तेजा पे ब्रह्मवचसं

गायत्री तेजस्वी व्रह्म चंसी भवतीति, इति

तेजः शरीरकान्ती राज्ञां स्मर्य वा, ब्रह्मवचंमं श्ुताध्ययनपिपत्तिः, तदुभय- हेतुतवाद्वाय्यास्दूपत्वम्‌ य(अ)तो यनमानस्तदुमयवान्भववित्यननामिप्र्रेण प्रउ- गशलञं गायत्रीछन्दाविरिषटं कुर्यात्‌ तस्य गायत्रस्य प्रउगस्य खलूपमाशवद्मय- नेन पूवपद पञ्चपाध्यायेऽभिदितम्‌--“वायुग्रे यज्पररिति सप्तानां पुरोरुचं तप्या्तस्या उपरि ततचं तृचं शतद्वायवायाहि दरेनेति सप तृचा? इति द्वितीयादिपक्षानाह-- ओष्णिहं पञगं कुर्यादिलयाहुरायुबा उष्णिगायु प्मान्भवतीत्यानुषमं प्रजं कुयादियादुः कषत्रं वा अनुषप्लन्नस्याऽऽप्त्या इति बाहेतं प्रगं कू्यादिलयाहुः श्रव बृहती श्रीमान्भवतीति पाङ प्रगे कुयादित्याहुरनं पे पङ्किरितवान्भवतीति बेट परउगं कुयादिदयाहूुबीयं वे तिषटन्वीयेवा-

१क.ख.गजञेप्री'।

अध्या०१ख०६] - . रेतरेयारण्यकपू्‌ १३

स्भवतीति जागतं प्ररं फु्यादिलाहुजा- गता वै पशवः पञुमान्भवतीति, इति। प्रं बलमन्यतपर्ववव्यास्येयम्‌ एवं नानाविधव्राह्मणपिद्धानि मतान्युषन्यस्य तेषु प्रथमं खकीयत्वेन घी करोति- तदु गायत्रमेव कुयाद्रह्य वै गायत्री ब्र. तदहरह्मणेव तदरह्म भतिपद्ते, इति तु तेषां तु स्तानां मध्ये यत्य्थममुपन्यततं गायत्रं तदेवासिन्महात्रते कुर्यत्‌ गायत्या ब्रह्मत्वं पर्मेवोक्तम्‌ अस्य चाहो ब्रहम ततमिहेतत्वादवगन्तव्यम्‌ तदरायत्रप्रउगरूपेण ब्रह्मणा तन्परहानतरूपं ब्रहम प्रभोति दाङतथ्यां गायत्रीडन्दस्कानां बहनां विद्यमानत्वात्तद्विशेषं दशेयति- तदु माधुच्छन्दसम्‌ ) इति तद्पि गायत्रीछन्दसं प्रउगं मधुच्छन्दोनान्न ऋषेः तैवन्ि द्रष्टम्यम्‌ तेन- पिणा दृष्टं वायवायाहि " [ ° पं० म० सूु० २क्र० {1 इत्यादिकं यन्म- श्रनाते तदिव्य्ः ऋपेनाम निरवक्ति-- मधुहस्म वा ऋषिभ्यो पपुच्छन्दाशछन्दति तन्पधुच्छन्दसो मधुच्छन्दस्तम्‌ इति योऽयं मघुच्छन्दोनामक ऋषिः सोऽयमितरेम्य ऋषिभ्यो मधु च्छन्दति मधुरं भोग्यं तपदयितुमिच्छति स्म वा इति निपतत्रयप्मूह रतिः यस्मादयं मध्विच्छति तस्मादस्य तन्नाम पत्म ऋपिबन्धेनराचं प्ररस्य फटपंबन्धेनापि प्रशेपति- अथो अनं वै मधु सर्वव मध स्वै वे कामा परपु तथन्माधुच्छन्दसं शंसति सर्वेषां कामानामवरुद्धे, इति म्षिकवाची मधुशब्दसलनरिषठं प्रियत्वं रक्षयति अन्नस्य प्रियत्वं प्रतिद्धम्‌ तद्रदलदेः स्स्यापि मोग्य्य प्रियतं प्रतिदधम्‌ यस्मास्ियतेन सर्वेऽपि कामा मर्ुहपासत्मात्कारणान्मधुत्वपतामान्यानपाधुच्छन्दसं शेसतीति यदस्ति तत्सवैकाम- प्राप्ले सेपद्यते

१क. "ति। दृश! के. हि “वा ३क. ध. दजला स, धुरर

१६ श्रीमस्सायणा चार्थविरचितमाप्यसमेतम्‌-- [१ प्धमारण्यकरे-

चतुरस्य तृचस्य प्रथमपाद व्याच -- अश्विना यञ्वरीरिष इत्यन्नं बा इपोऽननाव्स्यापरुदधये, इति। हेऽश्विनो यञ्वरीयौगनिप्पादका इषो हविरक्णान्यन्नानि खी कृरुतमित्यध्या- हारः यद्वा ऋचोऽन्तिमेन चनस्यतमिति पदेन संवन्धः भक्षयतमिति तस्याथ 1 अत्र यदिदमिष इति पं तस्यान्नमवार्भोऽतोऽनप्राप्यथमिरं मति एतस्य तृचस्यानिमपादो निगरःयास्यात इत्येतद्‌ शयति -- आयातं रुद्रवर्तनी इति, इति अत्राऽऽयातमिलयादिपादं पटति अत्राधिनोरागमनं स्पष्टमेव प्रतीयत इन्रः रद्ेव वत॑निमर्गो ययोरधिनेस्तौ [रद्र |नी यथा स्दम्य जगदीश्वरस्य मर्गो क्षि प्रतिबध्यते तद्रदनयोरपि तादृशौ हऽधिनात्िहाम्िन्करमण्यागच्छतम्‌ वेदनं प्ररप्नि- हास्याधिनौ यङ्ग गच्छतो एव वेद्‌ येषां चेषं द््नेतद्धोना शंसति, इनि पञ्चमस्य त॒चस्य निनृष्ृतष प्रथमपादानां तात्य दशायनि-- इन्द्राऽऽयादि चित्रभानव्रिनद्राऽऽयाहि धियपिन इन्द्राऽऽ याहि तृतुजान दृत्यायाच्वायादहीति शंसति, इि। हेऽचित्रभानो विचित्ररदिमयुकरन्टर तमम्मिन्कण्यायाहि तया(तभा) हे पिया स्वुदधयेषिनः प्रपितः पतनुग्रहप्पायाहि तथा हे इन्दर ततुनानः शत्न्हपन्नायाहि इत्यतेषु तरिषु पदषु एनः एुनरायाहीति पटनेव हाना शंस तीति तेनेन्दस््वरया प्मागच्छतीलयमिप्रायः वेदनं प्रशेप्ति- हास्यो गच्छनि एवं करद येषां चैष द्रिद्रानितद्धोना शंसति, इति आगच्छति हेदन्वयः प्परभवाऽऽगच्छनीलैः पूतसिन्नशिनोर्वाक्येऽप्या गच्छते। हेलयवं योजनीयम्‌ अशिना यज०-क्रु° प° म० प्र क्० { | जयात्‌ स०-क्रण तर म० मृ० कर० ६। इन्द्राऽऽग्राहिं नित्रण-कऋ० प° म० प° ऋ० इनद्राऽऽयाहि पि०--कऋण पं मत मृ० ऋ० ९। इनद्राऽऽयाहि तू०-ऋ० प° म० मु० ऋ० ६।

१य्॒‌.ग. घ्र, परन्ति

अध्या० {ल०४] एतरेयारण्यक्म्‌ १७

षष्ठस्य तृचस्य प्रथमां सष्टर्थलामिप्रायेण पठति -- ओमासशर्पणीधतो विशे देवास आगतेति, इति ! हे विभ्वे देवा अम्मिक्यागच्छत कीटशाः--अपरनि रलनीलयोमास; च्ंणयो मनुप्या यजमानास्ता्थारथन्ति पोषयन्तीति चर्षणीधृतः वेदनरसने प्रशेपति-- हास्य विश्वे देता हवं गच्छन्ति एवं _ . बेद येषां चष िदनेतदधोता दंसति, इति हूयतेऽरेति हषो यत्तः , द्वितीयं व्याच्े-- दाश्वांसो दाडुषः सुतमिति यदाह ददुषो ददपः पुतमित्येव तदाह, इति कीटा विशे देवाः--सुतममिपुनं सोमे दापो दत्तवतो यनमान््य दाधांषः फठं दत्ततल ईलेनशमिनधुति्वदाहे दुष इति यत्पदं तत्तेन प्रन ददुषो दद इतल्यमूमवारथपाह ^ दाशृ दाने" (भ्रा० उ० ते० ८८९) इवय माद्धातोलच्छन्द्‌ निष्पत्तिः एकवचनस्य यनमानजातिविषयताद्रौप्पा्ोऽपि हस्यते द्वा इति पदेन सूचितं फं दशयति-- ददति हास तै कामं देवा यत्काम एतच्छंसति, इति वेदन शंसने प्रेपति- एवे वेद येषां चेवं दरदरनतद्धोता रसति, इति दति हास्मा अपि) फर्मत्राप्यनुवति स्तमस्य तृचस्य तृतीयपादे धियावहुशगदरं व्याचष्टे -- प्रका नः सरस््ती यङ्ग दषु धिया- वसुरिति वग्ि धियादृुः, इति या परवती देवो प्रा नोऽ पाका शृद्धिेतुः सती यह्मस्मदीयं वषट वहतु कीदशी परस्वी-पियवसुपूद्या प््ीनच्छादयन्ती वुद्धिपरङेतय्षः पावकेलारिसृचसय प्रथमपारो यज्ञमित्यादिसतृतीयलसिन्थियावसुरितिशब्देन देव. तान्तं नमिधौगते फर तु वागिव प्रयपपादोक्ता प्रत्येष

ओमापश्च ०-ऋ° पं म० ११०२० {| दाधांपो दा०्-ऋ० तु म० १० ऋ० ७। परककानः पण ऋ० परं° म० १० ३३० १०।

१ग. घ. ्वाधरम्या। २१, दद्यस्मि"।

१८ भ्रीमत्सायणाचायविरवितमाप्यसमेतम्‌-- [ प्रथमारण्यकम्‌ ]

वेदनदप्ने प्रशेषति-- वाचमेवासिमस्तदधाति एवं वेद येषां चैवं विदरानेतद्धोता शंसति, इति तत्तेन वेदनेन शसनेन तसिन्ेव तृतीयपदे वदिति दं व्याने यत्ने वष्टिति यदाह यङ्ग ब्रहतिल्यत्र तद्राह, इति नृचपक्तकस्थितामुक्संस्यां प्ररंपतनि-- ताः पराग्वचनेनक््रिंशनिमवन्यकरिशा ऽयं पुरुषा दश्च हस्त्या अङ्गुच्यो दश पारा आत्मक विशस्तमिपरमात्मानमकवरिशं संस्कुरुते, इति आत्मा पध्यदेहः स्पष्टमन्यत्‌ आव्ृत्तिविभिपर्वकं तत्हिनां मंष्यां परहंमनि-- ताः प्रथमया तिरत्तमया पञप्िशनिभवनिनि पश्चवरिश आत्मा पञ्चविंशः प्रजापनिदश्च दृस््या अद्गुरया दश पायाद्रा उरु द्रौ वाह आन्मैव पञ्चविक्षसलमि- पपात्पानं पजविश्ं म॑स्करनेऽथो पञ्चविदं वा एनदहः पश्चि एनस्याहः स्तोमस्तन्ममेन सपरं॑प्रतिप्यते तस्माद्र एव प्श्चवरशनिमव्रलति मव्रनि, इनि इत्येतरयत्राह्मणारण्यकराण्ड प्रथपारण्यक्र प्रथमाध्याये चतुथः कण्टः | ४॥ इति वहवृचतव्राह्मणारण्यकाण्ड प्रथमारण्यकरे प्रथमोऽध्यायः 3 आत्मा पुरुषा यजमानः, प्रजापतिः सटा चनुभुल एव, तावरमावमि हस्तङ्ल्या- दिपश्चवरिशत्याऽवयवपिना | अन्यतमम्‌ “अनि नः (ऋण प०म० मृ १) इत्यार्यदान्रविपिदापाथतरद्यास्ययम्‌ [ए० भा० अ० खन०्२]। द्विरम्याप्ठोऽध्यायपरिपमाप्त्यधः इति श्रोमत्सायणाचामविरनिन मायतीमे वेदामपकाशच रेनेयवराह्णारण्यक- भाप्ये प्रथमरण्यके प्रथमाध्याये ननः मुण्डः इति श्रीमरसायणाचायगिरचिने माधवीय बेदा्थभकाके बरहरच्ाद्म- णारण्यकाण्डभाप्य प्रथमारण्यक्र प्रथमोऽध्यायः ?

स्‌, ग, तन्मा

अथ प्रथपारण्यकर द्वितीयोऽध्यायः तत्र प्रथमः खण्डः ( प्ररमः ) |

यंदि

प्रथमेऽध्याये प्रातःपवनगतमाज्यप्रउगशखद्यं निरूपितम्‌ द्वितीये मा चं त्रित्त-

नप्तवनगतं मरुत्कीयादि निकप्यते तस्य मरलतीयप्याऽऽदरौ पठनीय तृ आला रथं यथोतय इदं बसो युतमन्धय इति प्रुस्तीयस्य प्रतिपद नुचरी) ति त्वेति तृचो मरत्वतीयशखधप्य परतिपलमारम्भरूपः इदं बसो, इत्ययं तृचोऽनुचरः) प्रतिपदरमनुचरति अनन्तरं पठनीय इत्यथः तावेतौ तचो प्ररेपति- एेकाहिकां रूपसमृद्धो वहु बा एतस्मि्हनि किच रिच वारणं क्रियते शान्त्या एव ॒शान्रि प्रति्ैकाहः शान्तया तस्तिषएठायामन्ततः प्रतितिष्टन्ति परतितिष्ति एवंबेद येषां चेवं दद्रानेतद्धोता शसति, इति। एकाहे मूतऽिष्टो प्मुसन्नवेतो तृचवेकादकौ रूपपमृद्यादिकं मधु. च्छन्दखप्ररगरोषाथंवदव्यास्येयम्‌ [ े० आ० अ० ष० ३] अनुरूपस्यानन्तरमाविनि प्रगाये यदुकरिथन इति परं त्प्रशेमति-- इन्र नेदीय एदिरि प्रमृतिरा शचीभि उविथिन इत्युक्थं वा एतदहस्क्थ. वहूपसगृद्धमेतस्याहो सपम्‌, इति ृनदरेयादिः प्रगाथस्तसिन्परगाये प्रयमायामृचि प्रथमः पादः | हे इन्दर नेदीयः ्र्ाप्त्रतममिदं कष प्रागच्छैव एदिहीव्यत्रैच्छन्द एवकारार्थः प्रसूृतिरिविा- दिके द्वितीयस्यामृनि प्रथमः परदः हे इन्द्र शचीभिः शक्तिभिः सह कर्मण्यागतेन त्वया परसूतिरनज्ञा देया ये होत्रादयप्त्वयाभनु्ञातास्तेऽप्मिन्कमेण्युकिथिन; पतत्रिण इयतसिनपाद उक्िन इति पदं तयक्तं यस्मदेतममहातत।स्यमहरक्थं वै शखरा त्मकमेव तदेव कथमिति तदुच्यते-एतस्य महानतास्यस्याहः स्वरपयुक्थव-

आत्वारथं०-- ऋ° पर म० ८प० ६८ क्रु० {| रं वपो पुत- ऋण पं० म० पू०२ अ०१। इन्दर नेदरीय ए०-ऋ° पं० (पूर ५३ | प्रपूतिरा०-ऋण० प्र म० पू° ५४ ६।

११. घ, यवाद व्याद्यं ।२के, प्रद्र ग््रा्य

२० भ्रीमत्सायणाचाय॑विरवितमाप्यसमेतपू-- [!प्रथगारण्यके-

च्छल्लोपेतम्‌ यद्यपि क्मीन्तरमप्युकयकरेव तथाऽप्येतद्रपसमृदधं प्रशसेः रक्र तत्वात्‌ तस्मादुङ्रियन इति पर युक्तम्‌ प्रगाथान्तरगतं वीरमिति पदं प्ररंमति-- रतु ब्रह्मणस्पततिरच्छा वीरमिति वीर वदरूपृद्धमेतस्याहो रूपम्‌ , इति परैविल्यारिः प्रगाथस्य प्रथमायाः प्रथमः पदः अच्छा वीरमिति तृतीयः पादः | ब्रह्मणो वेदस्य पतिः पालक एनन्नामको द्त्रो वीरं शीघरप्रदतेनायनशुर- मेतककर्माच्छ परां मेतु परङपेण गच्छतु | एलत्वठ मदा(केतःस्पाहो दपं वीरदीर- पदयुक्तं सद्रूपेण समृद्धं भवति प्रगाथान्तरे पू्रीयमिति प्रहपति-- उत्त वरह्मणस्पते ुतरीरयमिति कवि वदूपसमृद्धमतस्याहा सपम्‌, इनि उत्तिषट्यादिः प्रगाथस्य प्रथमायामृनि प्रथमः पादः हे ब्रह्मणस्त उक्ति्रा- युक्तो भव तस्मिनेव प्रगाय(योद्धितीयस्यमूृति तृतीयपदि सुक्रीवेभि0ि परं विदे, त्च यजमानविरेपणं शोभनवीये्ितस्य फलस्य प्रतिवादईनदृहरो दपं वरीयपदपिततादर- पप्तमदधम्‌ प्रगाधान्तर्‌ उक्ष्दं शमति- मर ननं ब्रह्मणस्पतिभत्रं बदत्युक्ध्यमिन्युक्यं बा एतद दर्क्थवदरपसमृद्धमतस्याहा सपम्‌, भ्र नूनमिति प्रगाधपुतपम्‌ ब्रह्मणस्पति {वे नृनं दमस प्रकारे वदति कीदशं मन्रयुक्थ्यं प्रशस्यम्‌ उत्तिष्टन्यमित्रद्ध गच्छि कभण्यनन राखेणत्युकध शक तदरह्‌ति य। मचः पाऽयमुक्ध्यः उक्थत्रा एनदत्याद्‌ पृथवरद्याल्ययम्‌ | अय कर्यांविद्धाय्यायामति वृत्रहि पदं प्रर॑मनि-- अ्रिनँता एत्रहनि बारघ्मिन््रप- ब्रमेनदहेरेतस्यारो सपम्‌, हमि अयिनतत्युचः प्रक्रमः दृत्रहेति तृनीयपादम्य प्रक्रमः अयमभिरनेता कर्मणः

चु बह्मण०-कऋ° पण म० {पूर ४०० उत्तिष्ठ ब्रह्मणर-- प° मण पू० ४०८ अ० प्रननं व्रह्मण०्--ऋ० पं० मर १० ४० ऋ० ९। अभिनता तण क्रु> संन म० पु० २१ ऋ०४।

१क्‌ दूनमर

अध्या०२व०{(९)] रेतरेयारण्यक्रम्‌ २१

प्रवकः हत्रहा शघु्ाती यचप्येतत्पदमग्विशेषणं तथाऽपि वृत्रघातित्वमि- हप संयुज्यत इनद्रदेवताकं वेनरहस्स्मादवृत्रहतिपदेमैतस्यन्धस्य महात्नास्य- स्याहो रूपं प्॑प्यते धाय्यान्तरे वृषन्डाब्दं प्ररंसति- त्वै सोम क्रतुभिः सूक्रतुभृष्वं हषा हृषत्रेमिपरहिखेति इदषणद्रा इन्द्रस्य रूपमन्दरमेतद्‌ हरेतस्याहो रूपम्‌ इति तत्र त्थं सोमेत्युचः प्रथमः पदः त्वं हपेति तृतीयः परदः हे सोपमतं करतुभिरेतैः कर्मभिः सूक्रतुभूः शोमनकमी भव तथा इृषत्येभिर्पकलैः कर्म- मिरपणष्टेपा वपिता सन्महित्वा महिवान्भव अस्यामचि प्रुपेति पदं सुवियते इन्द्य रूपमपि दपण्व वृषरब्दोपेतेव, तस्य शाब्दस्यन्द्रवाचकतवात्‌ रेन्रमि यादि पूर्ववत्‌ धाययान्तरे वाजिनमिति पदं प्रशे्ी- पिन्वन््पोऽलं पिह विनयन्ति वाजिनमिति वजि मदमा इन्द्रस्य रूपमन्द्रमतद्‌ हरेतस्याहो रूपम्‌ , इति पिन्वन्त्यप इति तस्या वः प्रकमः अलयं मिह इति तृतीयः पदः पिन्वन्ति देवता उदकानि िश्वन्ति मिह सेचने, पेचननिमित्तं वाजिनं मेषं देवताविशेषेण प्रेरयन्ति वाजिरठ्ोऽन्नवाची अननं वै वाजः `" इति श्रुतेः तद्धे- तुतवा्मेषो वाजी तस्य पर्य मेषस्य दृष्टान्तोऽयं नेति ¦ अचशब्दोऽशवतराची (अश्वोऽपि « हयोऽप्नि » “अत्योऽधि, ^ नरोऽपि " इलश्वमेधगत।धामिमन्न- णमच््े तत्परत्वेन प्रयोगात्‌ तद्रीयत्राह्मगे तथेव भ्यास्परातम्‌-“ अवयोऽपरी त्याह तस्मादश्वः पवान्पशनलेति ') इति नशब्द उपमार्थः यथा टोकेऽश्वाङ्- दोऽशवं प्रयति तद्दित्यथैः। असिन्पादे वानिरव्रो विद्ते ।हृनद्रस्य रूपमिति(मपि) ब्राजिम वाजियुक्तमेतद्धपितवर्भसथैरपेतत्वात्‌ तथा भ्रयते--“अस्मम्यं तद्धर्यश्व प्रयन्थि [कर° तं म० पू ३९ ऋ° ९] इति देद्रपिारि पू॑वत्‌ तस्या ऋचश्चुर्भपादे स्नयन्तमिति पं प्ररसति-- अथो उत्त दुहन्ति स्तनयन्तमक्षितमिति स्तनयद्रा इन्द्रस्य रूपमन्द्रमतदहरतस्याहयी रूपम्‌ , इति

त्वं सोम ऋतु०-क० सै° म० १० ९१ ऋ० २। पिचन्यपोऽवं-- कः० त० मण प° ६४ ऋ०° उत्सं दुहन्ति स्त०-ऋ० म०! पूर ६४ ६।

२२ श्रीपरसायणाचायंविरचितभाप्यसमेतम्‌-- (प्रभमारण्यके-

वाजिमचचप्रशंप्या सह पमृचयार्थोऽथ(थो) शब्दः अस्िन्मन्ने प्रतिपाद्या मरन देवाः स्तनयन्तं गरजनयुक्तपक्षितं क्षयरहितपुत्सं नल्परवाहं दुहन्ति सेपादयन्त अत्र स्तनयन्तमिति पदं विद्यते इन्द्रस्य रूपमपि स्तनय मेघगजनयोपेतमेव तस्य वृषटिष्वामित्वात्‌ देन्द्रमित्यारि पूतवत्‌ इत्थं धाय्यामिधा ऋचः प्रशस्यानन्तरं पठनीमर प्रगाय वृहत्पदं प्रशेषति- प्रवदृ्द्राय वृहत इति यद्र बृहत्तन्पह- न्महृदरदरपसगृद्धमतस्याहो रूपम्‌ , शि प्रवृ इत्यादिः प्रथमः पादः, तस्य द्वितीयपादगतेन म्नो ब्रह्माऽऽचनेति मरच्छ- ठ्देनासयः कर्तव्यः हे मरना वो युष्मद वृहने प्रौदये्दराय व्रह्म परवद कमं भ्राचैत प्रकरेण संपादयत तत्र प्रथमपादे यदेव बरृहद्िि पदमलि तन्पहदिलमुम- माच एतस्य महातरनस्याहो रूपं महरदयनतं प्रोदमेव प्रयोगम्य वहुादून सरूपेण समृद्धम्‌ अनन्तरप्ये प्रगये वृहत्पदं पूववतप्रशंमनि-- वृहदिट्राय गायतेति यर वृह्तन्महन्पह- ्रदपसमूृद्धमेतस्याह। स्म्‌ ) इति हे सामगा ऋलिन इर्य वरहतामक प्रों वा साम गायत। यद्रा इन्यादि एवन्‌ अनननरपाल्य प्रगाथ द्वितीयपादे शग्दद्रयं प्रशप्ति-

नक्गिः मदासो रथं पयाय रीरप्रदिति पय.

# 1 ^~

स्तवद्रान्तिमदरपसमृद्धमेनस्याषो रूपम्‌, इति दोमनं फटे दानं यस्यद्रस्यासि प्रोऽयमिनद्रः मुरास्तस्य सुदासो रथं नक्गिः पर्यास नैव पयम्नवानतः ऽपि स्वार्थ चाद्िनवान्‌ तयान रीरमत्तेन रथन रमणमपि शवर कृतवान्‌ क्रिचिन्द्र एव स्वां पर्यवस्यति म्बथमव रमते अत्र पयमिति रीरमदिति पदद्वयस्य श्रुनलहेनस्याहो रूपं पयसतब्होकन्तरगमनाय परितश्चटनव्रदरानिमदरमणयुक्तम्‌ अते रूपेण प्मृद्धम्‌ धाय्पराम्यः पुरम्नादुपरिष्टाच्च ये प्रगाथा उदह्नालानिमटित्वा प्ररेषति- सवरानमगाथाज्च्छसति सर्वेषाप्हमाप्टं सर्वेषा

प्रव दृन्राय ब्रृह०-क्रु° मे० म० (समृ० ८९ ऋ० वृहदिन््राय गाव०्-कर० ते० म० < पु० ८९ ऋ० नकिः मुदाप्रो०-क्रु० पं०म० प्रृ० ३२ ऋ० १०।

अध्या०२स०२(६)] रतरेयारण्यक्रम्‌

युक्थानां सर्वेषां पृष्ठानां सर्वेपां श्क्लाणां सर्वेषां प्रउगाणां सर्वेषां सवनानाम्‌ , इति इत्येतरेयत्राह्मणारण्यङ्ाण्ड परथमारण्यके द्वितीयाध्याये प्रथमः खण्डः १॥ (५) अरोपप्रगायशंपनेन सरवपामहरादीनं प्राततः संपयो अहनि सैवत्मरमत्रगतान्यु कथानि यज्ञायज्ञीयपान्न उध्मावीनयु्यक्रतुनिप्पादकानि सोत्राणि पृष्ठानि माध्यंदिनमवनगतानि रथंतरवरहदादिपामप्ताध्यानि स्तोत्राणि शब्ाण्याज्यारीनि यद्यपि शल्ञानततमेव प्रउगं तथाऽपि ब्राह्मणा आगताः परिानका अप्यागताः '” इति न्यायेन वैशिषटरयविवक्षा{यां] प्रडगाणां प्रथड्निरैशः सवनानि प्रतिद्धानि एषा पषा पराप्यं सरवपरगाथङ्ं्नम्‌ यसिन्ष्धयतमहे प्गीथनेन तृचः संप्र सोऽ प्रगाथः इति श्रीमत्सायणाचा्यत्रिरचिते माधग्रीये वेदार्थप्रकाश रेतरेयारण्यकमाष्ये प्रथमारण्यक्े द्वितीयाध्याये प्रथमः खण्डः { (९)

अथ द्वितीयाध्याये द्वितीयः खण्डः ( पष्ठः )

एतस्य महात्रतगतमरुतवतीयस्य चतुर्विशास्यमहः प्रकृतिः अत एव पथ्चपार- ण्ये वक्ष्यते--““चतुर्वंान्मरत्वतीयस्याऽऽतानः" [ए० आ० अ० > १] इति तत्र यावदतिरिष्टम्‌ “अ त्वा रथम्‌" इत्यारिकं “नक्गिः मुदाप्तः"' इलयेतदनतं तत्सर्वं व्याख्यातम्‌ अथ नूतनं करिचितपूक्तं विधत्ते-- अपत्मु मे जरितः सामिप्रेणः सलध्टृत- मिति शंसति सत्य॑॑वा एतदहः सल्यवदूपसग्द्धमेतस्याहो रूपम्‌ , इति असत्सु इत्यादिकं चतुर्विशत्युचं सक्तम्‌ तस्य प्रथमः पादोऽभि्रेग इत्यन्तः प्रतीकपरदशेनार्थ पठितः तीयायां प्रथमायामृचि सत्यध्टरतमिति पदं विते, त्य पदस्य तत्रत्येन प्रहन्ताऽस्मीत्यनेन पव्धैः दह( दरह्य ) तिधतिधिणव्यत्ययेन ध्ृतमिति संपद्यते तथा स्ति सत्यद्रोहिणं हनिष्यामीति वाक्यार्थः तस्य हननेन सत्यं प्रतिष्ठितं भवति तच्चा युक्तं यस्मादेतन्महानतासूयमहः सत्यं वे सत्यहूपमेव तस्मारतस्याहा रूप सत्यवत्सस्यन पयुक्तं रूपसमृद्ध भवति

अपतत मे नरििः०-ऋ° पं म० १० प° २७ ऋ० १।

क्‌. गाधेन २क, ख. ग, न्धः टह" |

२४ ्रीमत्सा्णाचायंविरचितभाप्यसमेतम्‌-- [{प्रभमारण्यके-

तदेततमक्तमृषिद्रारेण परेपति-- तदु वासृक्रं ब्रह्म वें वसुक्र ब्रह्मत दहरह्यणेव तद्रह्म मरतिप्रते, इति तदु नदपि ''अपत्पु [ऋण प° म० १० मृ० २७ कऋ० १] इत्यादिपक्त वासुकरम्‌ वम॒क्रास्यण महेपिणा दृष्टं कासुकरम्‌ बसुक्रो महपित्रद्य वे परव्रह्म- सखदू† एतरमित्ततात्‌ एतदपि महात्रनास्यमहव्रसद्पं तत्मराप्निह्लुतचात्‌ अतो ब्रह्मलरूपणेव वामुक्रेण सूक्तन व्रह्मग्वरूपमहः प्राति पुनरपि प्रभोत्तराभ्यांप्रहेमति- तदाहुरथ कस्पादरासृक्रणेतन्परुततीयं प्रतिषुश्त इति हवा एनदन्या वसृकरान्परन्वनीयपुदयच्छनन षिव्या- चेति नस्माद्रासुक्रेणमेनन्परुत्वनीयं प्रतिपद्यते, इति तत्तम्मिन्मृक्त जिन्तामवः पृच्छति | पनि वदं बहून्युप्यन्तरदृष्टाति [मृन्छानि] | अथवर प्रात ताति प्रत्यज्य कृ्पानकार्णद्रायक्रण तमुक्रण दृषएनव मतन प्रर. त्वतीयशसं परतिपयते नदह वा इचारिकमनिनानामृत्तमम्‌ वसुक्रान्मट्परन्यः फथिदपि महपरितन्मरन्य वाम्यं सचे नवोदयच्छद्‌।शातय्याः सकाशात द्रूनवान्‌ नापि विग्याचायं प्रथमम्तृजोऽयं चानुवर इत्यादितिचकभन्यो कृतवान्‌ तस्माद्र मकरेण मंहिनायाः मङादाच्छतमद्धय व्वरिचिनतराततदीयनव मृक्तन शाशरप्रामियुक्ता | पुनरपि प्रजापनिमवन्यन सकत प्रमति - दनिमक्तं प्राजापत्यं गंमन्यनिरक्ता प्रजापतिः परनापतेगप्यं, टि देवना विमं निष्करप्य यत्राच्यते ननिशृक्तं तद्विपरीतम्‌ "अपस्पृ मे” इत्या- रिक तादृशम्‌ हि तर्दायाम्वृभु काचिदपि देवता नामग्रहपुवं विम्पष्टं प्रतीयत, तम्मादनिरक्तं प्रनःपिरेवनाकमित्यवगत्य दमेन | प्रजापतिः प्रनापायको नग- दश्च, चानिरुक्तं इथरस्य कमप्ापिनदहामावनन्द्रादिवनिप्ठप्य मृतवजुमदक्य- त्वात्‌ तम्मादनिहकतं मृते तथाति्रनःपनिप्राप्टय मेप तम्मिन्मृक्त द्रािशयाद्ातिदयृचीन्द्राथनि परं तत्प्ररेपनि - सकृद निराह तेननदरादरपान्न प्र्यवते, इति तममन्पाद (दद्राय सुन्वन्‌" [ऋ० मं० म० १० प° २७ ऋ० २२] इत्येकः वारिं खनान्न निष्कृष्य व्रृन ननेनद्रवचनेन तत्पक्तमिनद्रपवनयिनः सरूपादप्र- च्युते भवति अतः पूत्रोक्तीत्या प्रानापत्यलादन्रतं तच्छ(च्छ)पनेनोहनीयम्‌

१क. ख, "पनः ।२क.ग. घ. प्रदः स्रः ३क.ग. घु, शिनः स्र

अध्या०२ष०२८६)] पएतरेथारण्यकम्‌ २९

सुक्तान्तरं वित्ते- पिा सोभपमि यथुप्र तदं इति शंसति, इति। पिबा सोमिप्येतलश्चदशाच सूक्तं शंपेत्‌ तसिन्पक्त प्रथमायामृचि द्वितीयपादे मदिशब्दं परशे्ति-- उर्व गम्यं महि गृणान इन्द्रेति पह- रदूपसमृद्धमेतस्याहो रूपम्‌ , इति हे इन्र तपूव प्मूतं गव्यं पदुपदतेन गोम्यो हितं महि महसूञयं यथा मवति तथा शरान; कथया(घ्यमाः)नोऽवतिषठते अत्र महिराब्दस्योक्तत्वदितस्याहो रूपं महच्छव्दयुक्तं सदूपसमूद्धं मवति ऋषितबन्धेन सूक्तं प्रशंति-- तदु भारदाजं भरद्राजो वा ऋषीणापतूचान- तमो दीधैजीवितमस्तपखितम आस एतेन सुक्तेन पाप्मानमपाहत तयद्वारदराजं शंसति पाप्मनोऽपहत्या अनूचानो दीरनीवी तप सु्यसानीति तसाद्धारदवानं शंसति, इति तदु तदपि पृक्तं “पिबा सोमम्‌" [ऋ० पतै० म० सू० १७ ऋ०१] इत्यादिकं मरद्वानेन दृष्टम्‌ भरदराजः प्वेषमृषीणां मध्ये वेद्ञाह्नपारं गतोऽतिश्चयेन विरजीग्यतिशयेन तपस्वी बमूव तादशो मद्वान एतेन पिवा सोममिलारि- सूक्तेन खकीयं पापं नाशितवांसस्मदितच्छंनं पापनाशाय मवति तस्मा्यः पुमान- नूचानत्वादियुक्तो भवानीति कामयते प्त पुमान्मारद्वानमेततपृक्तं शपेत्‌ सूक्तान्तरं विधत्ते- कया शुभा सवयसः सनीखा इति शंसति, इति कयेत्यादिकं पञ्चदशर्चं सूक्तम्‌ त्िनपकते चतुथ्यौमृचि तृतीयपादगतपुकथशबदंप्रशंति-- आशासते परतिद्यनत्युक्येत्युक्थं बा एतदह- सक्थवदू पसमृद्धमेतस्याहो रूपम्‌, इति

पिबा सोमममि०--ऋ० त° म० पू० १७ कऋ० उर्व गव्यं०-ऋ्र से० म०१पू० १७ ऋ० {। क्या शुमा सवयपतः०--क्° पे म०म० {प° १६१ ऋ० {। आशापते प्रतिह्य०-० त° म० मू० १९९ ऋ० ४।

१क.ख. ग, नः कथयानः २, “ते। अः।

२६ श्रीमत्सायणाचायंविरवितभाप्यसमेतम्‌-- [१ प्रथमारण्यके-

आश्ञासते फं कामयमानाय यजमानायोक्था शस्राणि भरतिहर्थन्यपेकषितं कामं प्रतिपादयन्ति अत्रोक्येति पदस्य वि्यमानतवदितदरक्थरूपमतरेतस्याषहो सूपमु- क्थयुक्तत्वादरूपसमूद्धं मवति नामघेयमुपजीव्य पृक्तं प्रशंपनि-- तदु कयाुभीयमेतद संज्ञानं संननि सूक्तं यकया- हुभीयमेतेन बा दृन्द्रोऽगस्त्यो मरुतस्ते समना- नत तव्रल्कयाशुभीयं शंसति संत्नालया एष, इनि तु तदपि “कया'' [ ऋ० सं०म० मृ० १६९ ऋ० १] इत्यागरिकं पृक्तं कया्रुभीयनामकं कया शुभि पदद्रयम्य तत्र तरि्मानत्वात्‌ तयदेतत्कयाङमीयं मक्तमम््ेनदेव संज्ञानं ममीनीनक्ञानहेनुः सेननि मम्यमिम्ननं च। एनेनेव सृक्त- नन्दादयो ये मनि ते मेऽपि समजानन परम्यम्तानवन्तोऽमृवन्‌ तम्माक्रयाग्रु- भीं शंसतीति यदस्ति नत्सम्यसतानाथमेव पपच आयुहतुखेन पुनः प्ररेपति- तद्रागुप्यं नव्राऽस्य प्रियः स्पान्कु- यादेवाम्य कयाकरुभीयम्‌, उनि तदु तदेव मृक्तमायुपः कर्णम्‌ तथामनि यो यजमानोऽस्य हनुः प्रियः स्यादस्य यजमानम्यार्थ कयाशुभौयमवययं कुर्यात्‌ सृक्तान्तरं विषत्त-- मरन्वोँ इन्र द्रषभो रणायेति शंसति, इनि मरुन्वानि्यारिकं पञ्चच मृक्तं शम्‌ अत्र वृषमराग्दं प्ररामगि-- इद्र द्रेपम दृति वप्रा इन्द्रस्य सपमन्दरमनदरहरतम्याहो रूपम्‌ , इति दृनद्रल दपः कामानां वधयिता ममथं इत्यव मृक्तं श्रुयते इन्द्रस्य रूं वृषण्बद् कामानां वपणयुनःम्‌ चेनद्रमनद्व्यदि पएृतवत्‌ ऋपिमंबन्यरेन प्रशंपति-- तदु वन्वामित्रं विश्वम्यह वे मित्रं विश्वामित्र आम, इनि। तदु नतमृक्तं विश्वामित्रेण दृं बिन्वस्य सप्रम्य नगो मित्रमियनभैव स्युतपतया

[9

मुनिर्विश्वापित्रनामक भसत उन्तरत्राप्यतन्नामप्रेयमव नि्वक््यति--५ यदस्य

महत्वे इन्द्र वृषभा०-ऋ० स॒० मण प° ४७ ऋ० १।

ध्या०२ख०२(६)] एेतरेयारण्यकम्‌ २७

विश्वं मित्रमापी्दिदं किंच [ ए० आ० अ०२ खण १] [इति।] तस्माद्धि शामित्रः ईशेन इषटत्वात््रशसमिदमिल्य्ः।

वेदनरेसने प्रशंपति-

विश्वं हास्म मित्रं भवतिय एवंवेद

येषां चेवं दिद्रानेतद्धोता शंसति, इति

मृक्तान्तरं विधत्ते-

जनिष्ठा उग्रः सहसे तुरायेति निविद्धानमेकाक्िं रूपसगृद्धं बहु वा एतसिन्नहनि किच किच वारणं क्रियते शान्या एव शान्ति प्रति छिकाहः शान्त्यामेव तत्तिष्ठायामन्ततः प्ति तिषन्ति प्रतितिष्ठति य॒ एवं वेद येषां चैवं दिद्रानेतद्धोता शंसति, इति

“जनिषठाः'' इत्यादिकमेकादरा्चम्‌ असिनक्ते पण्णाणचां शंसनं हृता तत उर्वमिन्रो मरुतवानिलादीनि निवितपदानि सूक्तमध्ये धीयन्ते तस्मादेे्निविद्धानम्‌, तदेतदेकहि मूपरकृतिहपेऽगनिष्टोमे पमु्न्नमित्यैकाशकिम्‌ रपसमृद्धमिलादि पर्ववदयास्येयम्‌ “अ त्वा रथम्‌” [ऋ० सं० म० < सू० ६८ ०१] इल्यारभ्य “जनिष्ठा उग्रः" [ ऋ० पं० म० १० सू० ७३ ऋ° ] इलयेतदन्तं मरुत्वतीयं शसं पश्चमारण्यके पगृ प्रदितम्‌--“चतुिशान्मरुवतीयस्याऽऽतानोऽपत्ु मे जरितः पामिवेगः पितरा सोमममि यमुपरतदः कया शुमा वयतः पनी मरुतौ इन्द्र वृषभो रणाय जनिष्ठा उग्रः तदपे तुरायेति मरुत्वतीयम्‌"! [ दे०अ०९अ०१स ०१ ] इि। “आ त्वा रथम्‌" [ऋ°प्त०म०<ू०६८ऋ० {] इलयारम्य “अपतत मे जरितः” [ऋ० सृ० म० १० सू० २७ ऋ० ] इयतः प्राचीन ऋक्तमूहो मूढपङृताबु- लन्नशतुिराहे चोदकप्राप्तलप्मादपि चतुिशाहारसिन्महानते पुनश्वोदकमराप्तः ५अपततसु मे” इत्यादिकमत्रैव विरेषतरिहितमेततसरवं मरुत्वतीयं शम्‌

एतप्मिञ्शाजे विद्यमानानामषटानामृचां तस्यां परशंसति -

ताः प्राग्वचनेन सप्तनवतिर्भवन्ति सा या नवति- स्िन्ञस्ताद्विशिन्यो विराजोऽथ याः सप्ताति यन्ति येवेषा प्रशंसा साप्त्यस्य तस्या एव) इति

जनिष्ठा उग्रः सहपे०-- पं० म० १० पू० ७३ ऋ० १।

१ग. घ. "देवं निति"

२८ श्रीपत्सायणाचायविरवितभाप्यसमेतप्‌-- [प्रथमारण्यके-

अत्र सतोत्रियानुरूषयोः षद्कचः षट्‌षु प्रगाथेषु प्रमानिननोऽशा(ज्ना ज) दशेचः धाय्यलिघ्ः। “अपत्पु" [ऋ०ते०म०१ ०पू० २७०१] इति सक्त चतुर्विशतिः “पिबा सोमम्‌" ( ऋ० सै म० पू० १७ ऋ० १) इलत्र पश्च दश “कया शुमा" ( ऋ० म० सू० १९९ ऋ० १) इलयत्रापि पश्च दश “मर्व इन्द्र" [ ऋ० म० सू० ४७ तऋ० १] इ्यत्र पश्च। “जनिष्ठा उरः" [ ऋ० सै० म० १० पू० ७३ ऋ० {] इत्यत्रकादश ताः सवा मिदितवाऽऽवृत्तिरहितेन पठेन सक्षाधिकरा नवनिर्भवन्ति तत्र या ऋचो नव तिपरस्याकासिा)खेषा विभक्ताः त्यः प्रयेकं त्रिशतपंस्यायुक्ता विराजो मवन्ति “श्रिशदक्षरा विट्‌" इनि शतः यादृशो विराजलिप्तः अथ नवातिपरस्याया ऊध्व या ऋचः सपर्य; अततियन्तयतिरिच्यने। एषं प्ति साप्यस्य प्रपवस्यतिरेकनि- मित्ता याः(य) प्रशसितिरेषा तस्या एव [नवोरेवः] तन्तरेण [तां] परशं संपद्यते सप्ताधिकनवतिरित्येवं व्यवहियमाणतात्‌

अवृत्तििधानपर्वं कृत्त्मेष्यां परशेप्तति-

तासिः प्रथपया तरिरुत्तपयकशतं भवन्ति, इति

त्रिरा्रृत्तया प्रथमया चोत्तमया प्हिनाः पवरक्ता ऋच एकापिङशतपस्याकाः संपद्यन्ते

उक्तस्य प्रादस््यस्य सिद्धये पुरपव्यवमस्याप्तम्यं दशयनि--

पञ्चाङ्कलयथतुप्पवा द्रे कक्षसी दोधाकषथा- सफलं सा प्चव्िशतिः पञचवरिशानीन- राणि दङ्भानि तच्छतमात्मकशननमः, इनि

एवमिन्द्रे पञचमर्याका अङ्कुलयः एककस्यङ्कटौ चत्वरि पवाणि परथ. शब्दो मागवाची अग्रभागो मध्यभागे मृटमागक्लन्मृटभाग्चति चत्वारो मागाः यदप्यङ््े मागत्रयमेतरोपयते तथाऽपीनरपतामान्यायर भागचनृष्टयं कृत्वा गणनी- यम्‌ एं सल ्ुटिगतपरवपंरपा पंशातिः पपे कक्ष ाठदेन कक्स्य परद्र किकित्‌ तनः के दविमेर्यामंपत्तिः दो्ाहुरकः एकरोऽक्षशपषुरिन्धियमे- कम्‌ अंसफ्कमेकम्‌ एवं दक्षिणभागे पृञचविशषतिः संपद्य एवे वामभाग- गतान्यङ्गान्यपि पयविशतिरभवनि मिचिला पञ्चाशत्पंरया संप्रा अनेनैव स्यायन नाभेरघस्तादुमयेः पदयोरपि पश्चाशत्पंस्यननेया दक्षिणपादे पएव॑वदङ्कटि पव्या विशति जद्च द्व सेधयखय दत्येवं पश्चव्रिरातिः एवै वामपद्रेऽपि

१ग.ध्‌. श्रद्‌ |

अध्या०२ल०१८७)] रेतः यरण्यकम्‌ २९

द्रष्टव्यम्‌ ततो हस्तयोः पादयोश्च मित्वा तत्स्मङ्गनातं दातं पेषते आतमा मध्यदेहः सर चैकशतस्यापूरकः पुनरप्यायुरादिह्पेण प॑स्यामेव प्ररंप्ति- यच्छतं तदायुरिन्दियं वीर्यं तेजो यजमान एकश- ततप आयुषीन्द्रिये वीये तेजि प्रतिष्टित) इति। तत्र या शतपंस्या सेयमायुरादिरूषा, आयुषः शतप्वत्सरपरिमितत्वात्‌ आयुषि स्थिते सतीन्दियं चक्षुरादिकं प्रवते वीर्यं तेजः कानितसत्येततसर् सुस्थितं मवति तां शतपंस्यामपेक्ष्य यजमान एकदातसंस्याप्रकः सननायुराद्रिषु प्रतिष्ठितो भवति "५ जनिष्ठा उग्रः" [ ऋऋ° प० म० १० सू० ७६ ] इत्यादिपवृ्वव- स्थितं िष्ट्डन्दः प्रशं्ति- तालिष्टुभममि संपद्यन्ते वरैषमो हि मध्यंदिनः, इति इयैतरेयत्राह्मणारण्यकाण्डे परथमारप्यके द्वितीयाध्याये द्वितीयः खण्डः २॥ (६) ताः शकगता ऋचोऽन्तिमसूक्तगतं बिषटुवास्यं छन्द॒ आभिमुख्येन प्राुवनि मध्यंदिनप्तवन्य यथोक्तशखपेतस्य तरिषटुप्तेबन्धित्वात्‌ '्रष्टुमं माध्यंदिनं पवनम्‌” इत्यदिश्रुन्तरपरतिद्धिद्योतनार्थो हिशब्दः इति श्रीमत्सायणाचार्यविरविते माधवीये वेदार्थप्रकाश रेतरेयत्राद्णारण्यक- माप्ये प्रथमारण्यकरे द्वितीयाध्याये द्वितीयः खण्डः ( )

अथ तृतीयः सृण्डः ( सप्तमः)

मा्यदिनप्वने मरुत्वतीयं शख निरूपितम्‌ अथ निष्केवस्यशब्ञं निरूपणीयम्‌ तस्य ्रेद्धमारह्य शंप्नीयतवादादौ प्रह विधातुं प्रशोततराभ्यां तजिर्षचनं दरीयति- तदाहु; रिं गरेदस्य मेदृतमित्ययं वै गरदो योऽयं पवत एष हेषु छोकेषु प्रेङगत इति तत्परस्य परेतम्‌ , इति त्तत्र निष्केवल्यरोसनार्थ परे केचन जिज्ञाप्तवः च्छन्ति, छेके प्रशब्देन दोाऽमिधीयते तस्य प्रद््य तन्नाम कथं सुपन्नमिति अयं वा इत्यादिकममिज्ञाना- मुत्तरम्‌ योऽयं वायुरन्तरिते पवते संचरययमेव प्ह्शम्दवाच्यः यस्मदेष वायु- रेषु एथिव्यादिषु छोकेषु प्रकषण चठति तस्मद्वायुवदम्तरिपे पवते संचरति प्रकर्ष णङकते वरत इति व्युत्पर्या प्रद्कनाम पपन्म्‌ 1

३० श्रीमत्सायणाचायविरवितभाष्यपमेतम्‌-- [! प्रथमरण्यके-

निषचेन प्रह प्रशस्य तनिष्पारके फलके पर्वपक्षतेन परकीयमतमुषन्यस्यति- एकं फलकं स्यादित्याहरेकधा देवाय वायुः पवतेऽस्य शूपेणेति , इति अन्तरे वायेरेकेनैव प्रकरेण संचारादस्य वामः स्वरूपेण प्रह निप्यादनीय इत्यमिप्रे् केविदेक्येव फलकमत्र मदिति

^ (न

र्वं निरच्टे-- तत्तन्नाऽऽदत्यम्‌, इति त[त]स्मन्रे्कं तरेकफटकमतं सैवाऽऽद्रभीयम्‌। पुनरपि पए्वप्षवेन मतान्तरमुषन्यस्यति-- तरीणि फलक्रानि स्युरिन्यादुख्रयो बाम रितो लोका एषां शूपेणति , इि ्रथिव्यन्तरिकं चौरिलेवमेते चयः प्रमिद्धा लोकास्त बरिद्रत उपर्यभोमध्यमविन त्रेधा वर्तन्ते एषां एथिव्यारीनां रूपेण निप्पादयितु जीणि फलकानि मवेयुरि- स्येवमन्य पू्॑पत्तिण आदः एतमपि पक्षं निराच्छ- . तत्तन्नाऽऽहन्यम्‌ , इनि र्वव्योज्यम्‌ पिद्धान्तवेन म्वमनं दशेयति-- द्र एत्र स्यातां बा इमां लो्ावरदधातमाक्ि दृश्यते एन अन्नरणाऽऽकाश्चः सोऽन्त- रिप्षोकसतस्पाद्र एव स्यानाम्‌ ; इनि न्ह्वायकफलं दरे एव फे मपादनीये, त्वक नपि प्रीणि। द्वावेव एभिवी दे्रितीमा टाकावद्धानमाविवाम्माकमिकायन पर्यक्ताविवि दृश्येते मूलोकवनिनां मनृध्यारीनां दुदकविनां मृयनन्द्रादीनां दयमानत्वात्‌ यम्न द्रयेरितयोरमध्य- माक्राश्चः प्राणिद्र्नरहिनः सोऽन्तरि्षनोकर इत्युच्यते तस्पादन्तरतस्य निष्प्र योननत्वादिनरदोकदरयानुमरेण द्रे एव एच मनाम्‌ तत्फटकनिष्पादूनाय वृक्षविपे विषत्त-- आदुस्बर स्याताप्बा अन्नागरपुृम्बर # आद्ररिति पृर्ीयम्‌ + प्रङ्कायमिन्येव पितुं युक्तम्‌

१क.ग.घ. नां

अध्या०२ख०३(७)] एेतरेयारण्यकम्‌ ३१

उर्जोऽननाबरस्यावरद्धये, इति उकवीब्दो रपवाची उदुम्बरशोग्र॑स इव तत्फलेषु मपूर्यरसत्वस्य विचमान. त्वात्‌ तेषां पक्तफ्नां भक्ष्यत्वेन फलानागुपदंशतवेनाततं योग्यन्नपुदुम्बरः अतो रपस्यात्ं योग्यस्यान्नस्य प्राप्ये ते फलके ओदुम्बरे मवतः तयोः फठकयोैम्बमानतां विधत्ते- मध्यत उदे स्यातां मध्यतो बै भना अन्नं भिनोति मध्यत एव तदमाच्स्य यजमानं दधाति, इति ते फ्के यथा भूमिं स्पृशतो यथा चोपरितनं वौतयनामकं तिर्यक्व स्ृश- तस्यैव मूमिवीतययोभेध्यदेशा उद्धते उर्ध्वं मरणं प्रपि मरेपिताम्‌, मवेताम्‌ ) मुज्यमानमननं मध्य एव प्रनाः प्रौणनि(प्रीणयति), तत्तनोद्धरणेनान्नाचयस्य मेोभ्यस्य मध्य एव यजमानं स्थापयति ्ेडखबन्धनाय र्नं विधत्ते- उभय्यो र्वो भवन्ति दक्षिणाश्च सब्याश्र दक्षिणा वा एकेषां परूनां रज्जवः सव्या एकेषां तवदु- भय्यो र्वो भवन्त्युभयेषां पशनामाप्ले, इति दक्षिणहस्तेन निर्मिता रज्जवः प्रदक्षिणादृतो वामहस्तेन निमिताः प्व्यातरृत ए- मत्रोमयविधा रल्लबो मवेयुः ओोकेऽपि केचित्पशवो दक्षिणवृद्धवध्यन्ते केचित- व्यावृद्धिः तदुभयविषपरुप्राप्य्ं द्विविधा रञ्जवो वेयुः तापं रन्नुनां कारणं द्रभ्यं विधत्त-- दाभ्वैः स्ुर्मोवा ओषथीनामपहतपापमा तस्माइाभ्यैः स्युः, इति इत्यैतरेयब्राह्मणारण्यकाण्डे परथमारण्यके द्वितीयाध्याये तृतीय; खण्डः (७ ) ओषधीनां तृणविरोषाणां मध्ये दरभ्य दुद्धिहेतुखात्पपराहियम्‌ , पवित्र वरै दमीः » इति श्रुलन्तरात्‌ तसमाद्रलवे दरमेण निप्ादनीयाः एतत पश्चमे संगृहीतम्‌-“रन्नुम्यामषवुद्रयति दक्षिणतो दक्षिणयोनत्तरतः पव्यया दा त्रिगुणे स्याताम्‌” [ एे०अा०९अ० {ख ०३ ] इति यद्यपि दक्षिणोत्तरमागयेद्े एव रन्न तथाऽप्यकैकस्यां त्रिगुणतवातटूप॑स्याकानवयवानमिप्रेय रल्ञष इति बहुवचनम्‌ इति श्रीमत्सायणाचायविरचिते माधवीये वेदार्थप्रकाश देतेयत्राहमणारण्यक- माप्य प्रथमारण्यके द्वितीयाध्याये तृतीयः खण्डः | ( )

क. प्राणने क, 'त्पद्पतं

३२ श्रीमत्सायणाचायंविरचितमभाष्यसमेतम्‌-- [!प्रभमारण्यकरे-

अथ चतुर्थः खण्डः ( अष्टमः }

[५ 0

मिप्रङ्खयोमध्ये ग्यवधानप्येयततां निश्चेतुं पप्तमुषन्यस्य निराचटे -- अरतिनमातर उपरि भ्रमेः भेदतः स्यादित्याहुरेतावता वै खगा टोका; संमिता इति तत्तत्नाऽऽदलयम्‌, इति अरत्निः प्रदेशद्वयमात्रप्रमाणम्‌ भूपररुपरि तावनमात्रप्यवथाने परहखः कार्यः अन्तरिकषादृपरि कौमानमोगहेतवो ये स्वगेोकासने प्रनापतेररतिनमात्रेण सदृशा भवन्ति, तत्प्रशस्ततवादरलेरुपरि प्रङ्खः स्थापनीय इति केचिदाहुः त[त्त]- सिन्ेङ्ते तन्मतं नाऽऽदरणीयम्‌ पुनरपि पूषकषतवेन मतान्तरमुपन्यस्य दृषयति-- प्रादेशमात्रे स्पादिलयाहुरेतावता वे प्राणाः संमिता इति तत्तन्ाऽऽृयम्‌ , इनि प्राणायम हि देहस्यन्तहदयदृष्वं परादरशमातरं पैचरनि मृषादहिरपि पनसां प्रदेशमात्रेण संमिता मनमि अन्यसूववद्यस्येयम्‌ पिद्धानं दशषयति-- यष्टिमातर स्यादेतावता पै सवमन्नाद्ं क्रियत एनावना स्ैमननाद्मभिपन्ने तस्मान्युष्टिमात्र एर स्यात्‌, इि। एतावता मृषटिपरिमिनेन दरभ्येण मादकटकूरिकादिषूपं सर्वपनराग्रं॑निष्पादते, एतावता युटिपरिमिनेन रामेन सवप्नाय मुत प्रातं भवति, तस्माद्नप्रप्त्य यष्टिपात्र एपोपरदशे ङो मेत्‌ अथ प्रड्ारोहण कंचिल्प्वक्षमूषन्यप्य दृषयति- पुरस्तात्मलश्चं परदवमधिरोहदित्याद्ुरनस्य रूपेण एष तपनि पुरस्ताद्धष इम्टीकान्भत्यद हवरिरोहनीति तत्तन्नाऽऽदलयमू, इति होना खयं पू्वम्यां दिदयतम्याय प्रत्यश्रं पशविमरिदप्भ्मितं परेर्खमधिरोहे- दिद्याहुः तत्रेयमुपपत्तिः-य आदित्यऽम्ति एष एतस्य रूपेण प्रलादव- स्थाय पश्चिमारोहणरूपेण तपति उदयादूष्वमामध्याह्ं पश्चिमाभिमुव्याऽऽदिय- स्याऽऽरोहदुरोनात्‌ अयमेवाधः प्रपतिद्धिवाचकेन हिशग्देनेत्तएवाक्म सष्टकृतः तस्मातूरलादरवस्यायामितेहेदिति, ऽयं पं पएतो नाऽऽद्रणीवः पुनरप्यन्यं पुवपक्षमुषन्यम्य दृषयति-- ति्यबपधिरोहदिन्याहुस्तियशचं बा अश्वमधिरोदनिि

1 ~}

जष्या०\त०४(९)] पतरेयारण्यकमू १३

तेनो सवीन्कापानवाभवामेति तत्तन्ाऽऽदटयम्‌, इति पूर्पशविमयोरापतनप्य प्क्वप्योत्तरदक्िणविलारलिर्थक्लं तस्यान्यत्यां दविदय- वर्थाय तियक्त्ेनाव्िते प्रड्खमधिरोहदि यन्य आहुः तत्रयमुपपत्तिः--अश्वष्य पर्थेऽवस्थाय तिरय॑श्चमश्यं जना अधिरोहन्ति तेनो तेनैव ति्गितेहेण एर्वकामः भरातिरिति तेषाममिप्रायः अयमपि पलो नाऽऽद्रणीयः। द्धानां मतं दशैयति- अन्वश्चमधिरोहेदिलयाहुरूची वे नवर मधिरोहनिति नैष खमेयाणी यह इति तस्मादन्वश्चमेवाधिरोहेद्‌ , इति। प्रागगरस्य प्रेङ्कप्य पञ्चिमदिरयवस्थाय प्रागापिमृ्येनाऽऽरोहणमन्वगोरोहणं तदेव कुयादिति पिद्धानिन आहुः लेके नौया पञचिमतीरेऽघ्याय प्राचीनगीरं गच्छति तदानीं जना अपि पशचिमतीरेऽवस्याय प्रङ्मुषा अधिरोहन्ति तदिदं नावोऽ- न्वगारोहणम्‌ परे इति यदस्तयेषा स्वगंभापिका नौर, तस्मादन्वगारोहणं युक्तमिति द्धान्तः तसित्रपितेहण वंचिद्विशेषे विषत्त-- छुडुमेनोपस्पूरेच्छको है दृक्षमधिरोहति वयसाभन्नादतम इति तस्माच्छगुेनोपस्पृशेत्‌, इति " छदुकशन्देन मृषप्याधरफछकमुच्पते तेन प्रेद्व पुष ेत क्रे हि भुकर- नामकः पक्षी द्र] रस सनपृरःतरं हप्षपमधिरोहति तु शुकः पत्तिणां मध्येऽतिश- येनान्नादः, राजामा्यादयो विनोदार्थं दकं रक्षन्तः क्षःरादिकं भोजयनि तस्मारन प्राप्य तु च्छुुकेनोषसृशेत्‌ यथा छुवुकसदीनमेवमरलिस्परीनं विधत्त- बादभ्यापधिरोहरेवं शयेनो वयास्यमिनिव्रिशन एवं हतं वयतां वीयवरत्तम इति तस्माद्वाहुभ्पापधिसेहेत्‌ , इति बाहशब्देनात्त कूरमारम्पाग्भागोऽरलिशन्दवच्यो विवर्षतः तथा पमे पठ्यते--“"पश्थे फलकेऽरत्नी प्रतिष्ठापयति" [ ए०गा०९अ०१स०४ ] [इति] ताम्यामरलिम्यामधिरोहणं कुर्यात्‌ अनेनैव प्रकरेण श्येनो ब्वान्पक्षी वर्ांस्य- न्यान्पक्षिणोऽमिरकषय तदशना तषां दुबहानां पर्तिणापुपयरलिम्यामुप्दयोपविशति

* आयतस्यातं पल्यम्‌

१ख.ग.घ. न्ति। तेनै,

३४ भीमत्सायणाचायंतिरचितमाप्यसमेतम्‌-- [प्रपमारण्यके ~

किचनिनैव प्रकरिणारलिससनपूं दप्तमधिरोहति यततु(म तुः)ेनः पृ्षिणां मध्येऽतिश्षयेन शक्तिमान्‌ यस्मादेवं श्येनपादयं मवति तस्मादरतनी प्रतिष्ठापयत्‌ अरत्नस्यापनादू्व ्रेद्धमारूढवतो होतुरकेन पदिन मूमिष्शीनं विधत्ते अस्यै पादं नोच्छिन्द्ा्नेदस्यै भरतिष्ठाया उच्छिघ्रा इति, इति। अस्या मूमेः पकशत्सकीय दक्षिणे पत्यं वा पादमेकमुच्छितं र्यात्‌ भूमौ पादं प्रतिष्ठापेत्‌ नेदिलव्ययममूहः परिमयर्थि वति यदहं पादं ममेबि- ु्तं क्यं तदानीं प्रतिष्ठारूपाया अस्या मूमः सकाशादहमेवोच्छिनो भूयापमिल- मिप्रेत्य खकीयं मयं चोतयन्भीतिपरिहाराय मूमिं रव तघ्त्‌ होतुरदरातुशवाऽऽरोहणप्थानन्यतम्थां तरिधाय प्रेप्ति- महं होताऽधिरोहलीद्म्बरीमासन्दीपुह्यता हषा परे्नो योपाऽऽसन्दी तन्मिथुनं पि- नमेव तदुक्धपुखे करोति परजायै, इति मशचकवशवतुप्परो्ताऽऽसन्दी होत्रा सम्टः परेङ्गः पृटिदगशम्देनामिवाना- दषा रतमेचनममगैः एमान्‌। आसन्दी नु खीटिद्ननिरदशात्रोपा तदुभयं मिलिता मधुन पो तत्तनोमयावरोहणनोक्यषुते निन्व्पास्यशनरम्य प्रारम्भ मिधुनमेब संपादयति तच प्रासे भवति एतद्वेदनं प्ररपति- परजायते मनया पटुमिरयं एतं बरद) इति प्रकारान्तेणोमयं प्ररपति- अथानन पद्गः श्रीगसन्यन्नं तच्छियं चान्वधिरोहनः, इि पवोक्तमिगुनरूपलप्रशंमया सह प्पुचयार्थोऽयशयदः ्रङ्ुम्योदुम्बरलाद्रहपतं तच फलकविधाने प्रनिपादिनम्‌ श्रियं प्राप्ता राजादय उच्वामनमभिरोहमिति अतः शरीरासन्दी तदुमयमनश्रोरुपमेनावुमावनुक्रमेणपरिरोहनः तरेदुमयं यजुवद आन्नातम्‌-“ आमन्दीमुदराताऽऽगेहि माम्राञ्यमत गच्छनि व्रह्ं होना नाकस्य रं रोहन्ति " इनि इनरेपामापतनानि त्रित्त-- वृमीहतरङाः सपधिरोहनि सब्रह्मकाः, इति तृणकररिषवंशशकटादिविनिमिना आपतनक्रिप व्यः कृनशन्दाभिेमाः। अन एव पञ्चमे वये- “कूचान्हेत्रकाः पमारोहन्ति बह्मा [ए० आ०

अध्या०२ख०४८८)] रेतरेयारण्यकम्‌ ३९

अ० ख० ] इति। प्रशास्ता बाह्मणाच्छंपी पोता नेष्टाऽऽग्रीधोऽच्छवाकशवेयेते होत्रकास्ते ब्रह्मणा हिता बृसीरधिरोहेयुः तदधिरोहणं प्ररंपति-- सगुरटप्य वा ओषधिवनस्पतयः फलं गहन्ति तग्र. देतस्मिन्हनि सरवैशः समधिरोहन्तीषमेव तदू- जंमन्ाच्मधिरोहन््यजोऽनाचस्यावरुद्ै, इति ओषधयो त्राह्मीषवाच्या वनस्पतयः पनपोदुम्बरा्याप्ते स्वे समुत्छष्य पम्य- गुता भृत्वा पश्चात्तलन्ि तत्तथा प्ति ययेतस्मिन्महावरतनामकेऽद्वि सरवे ब्रह्मादय आप्तनान्यपिरोहियुस्त्तेनधिरोहणेनेषमनपूर्जं॒तद्रपमन्नाव्ं॑भक्षणयोगयप्रशसतातन चाधिरूढा मवन्ति तस्मासषीरादिरपस्य शाद्या्क्नस्य प्राप्त्यै तदधिरे- हणं संपद्यते यद्यप्यवरोहस्य नायं कालप्तथाऽप्यारोदणप्रसङ्गादनुद्धिस्यावरोहणे विधातुं कंचि- सर्वपक्षमुपन्यस्य दृषयति-- वषदकृलयावरोेदित्याहुस्तत्तमाऽऽहत्यमडृता वै साऽपविति्यामपश्यते करोति, इति होता वषदशव्दुचायानन्तसमव ्द्धादवरोहिदिति केचिदाहुस्तन्मतं नाऽऽद- रणीयम्‌ कुतः भक्षस्यापचिलयर्थं हि प्रेङ्ख दवरोहणं सा वा(चा)परितिः पूजनीये मे समागत्य निरीक्षमागे प्ति कव्या यद्प्यप्रयते मक्षस्यापचितिः क्रियेत तदा- नीमियमङतैव स्यात्रहि वषट्काराननतर्यं॑ मकष्यागमनस्यावप्तरलस्यानुवषद्कारादूध्व- भावित्वात्‌ पुनरप्यन्यं पक्षमुपन्यस्य दूष्यति- निगृह्य भक्षमवरोहेदिदयाहुस्तत्तन्ाऽऽदत्यमकृता वै साऽपचितियामध्यषटाय करोति, इति निगह्य नितरां हस्ते गृहीत्वा पश्वाद्वरोहणमियेतरपि मतं नाऽऽद्रणीयम्‌ अवरोहरुसणोपचारकारुस्यातिक्रान्ततवात्‌ अध्य॒ष्टायापिङतेन समीपं प्राप्ताय याऽ- पवितिः सेयं कृताऽपि काडातिक्रमादकृतैव मवेत्‌ दन्तं दशयति- परतिरयाय भक्षमवरोदेदेषा वा अपवितिया प्यते करोति तस्मास्मतिख्यायैव भक्षमवरोहेत्‌ , इति

ख. मीपग्राः।

३६ भ्रीपत्सायणाचार्यमिरवितभाष्यसमेतम्‌ -- [!प्रषमारण्यङे-

शतिख्यायाऽऽगच्छन्तं मकं रषट्र तदानीमेव तस्मिन्मतत पटयति परति येयमतररो- हणरूपाऽपचितिः सा मुर्या पूना ठोकेऽपि हि शिष्टा आचायादीनामागमनास्मा- गपि खापरनान्नोतिष्ठनि तेप्वागत्योपतरटेषु पश्चादपि नोत्तिष्ठन्ति करं तरिं यावता देशब्यवधानेन ते परयनि ताकि देशे तदृषटिपातक्ाह एर पहपोत्तिष्ठनि, तस्मा- दवक्ष्यं(्ष) प्रतिरूपायव्ररोहदिलष एव पिद्धान्तः। तस्िन्नवरोहे कंचितनियमं व्रिपत्त-- पराद्वरोहेत्मामे देवरेन[:!] संप्रजायते तस्मालाडषरोहदवरोहेत्‌ , इति शलैतरेयत्रा्यगारण्यकाण्डे परथमारण्यके दवितीयाध्यामरे चनुेः खण्डः ४॥ (८) दरति वहवरचत्राह्मणारण्यकाण्डे प्रथमारण्ये दितीयोऽध्यायः पश्िमदिशि पमार होना खयं प्रावः मन्धाच्यां दिहयवरोहि्‌ प्राम प्रा्या- मेव दिशि देवबानाभिन््ादीनां रेन पत्रादिर्सेणेतद्रते देकटःकस्य पृरदिमति- त्वान्‌ तस्मादेवत्वाय प्राडवाव्ररोदेन नु प्रयड्‌ अम्यामोऽध्यायप्माप्यर्थः इति श्चीमत्मायणाचातरिरचि मायतरीये वेराधप्रकाश्च रेतरेयतराह्मणारण्यकमाप्ये प्रथमारण्यकरे द्वितीयाध्याये चनुधः क्डः ॥४॥८८) इति श्रीमःसायणाचायेतरिरविते माधवीये बेदार्थमके वद्वव्राप्म- णारण्यकमाप्ये प्रथमारण्यकर द्विनीयोऽध्यायः २॥

अथ प्रथमारण्यक्र तनीयोऽध्यायः तश्र प्रथमः दण्टः। (नवमः)

परध्याये निष्केवल्यशख्परशेमना्य पूतरपिरोहणमृक्तम्‌ अतलच्छंमनं विवि- च्यते तत्राऽऽरो परत्तिणःमितयतस्य शब्दस्याचारणं विधत्त- हिस्करिणेतदहः परतिपत्रेतेत्याहूः, इति अहःशब्देनात्र तदीयं शखमपरशष्ये तच्च ॒हिकररेण प्रारमतेत्येमभित्ता आहुः यययं टिकारशव्दश्ोदकेनेव प्रा्म्तदययवादजन्धारथं तद्विधयनुवाद इति द्रष्टव्यम्‌ एवमन्त्रापरतो विपरिः प्रा्म्य प्रेपा्यमनुतरादः

११. प्‌. भत्र तच्छ

अण्या०६व०१(९)] देतरेयारण्यकम्‌ ३७

िकाखेदनं प्ररंपति- ब्रहम पै हकारो ब्रहैव तदहत्रहमणेव तष्रह्य प्रतिपद्यते एवं वेद्‌) इति दिकारस्याहशच ब्रहप्रातिहेतुताद्र त्वम्‌ अतो ब्रहमस्पेगैव िकारेणेद्रह्मङ- पमहः प्रपरोति पुनरपि हकारं प्ररपति- यदेव हकारेण परतिप्तारे हषा बे हकारो योषकतेन्मियुनं मिधुनमेव तदृक्तपुखे करोति भरनालयै पजायते जया पुभिषे एवं बेद, इति आ(अ)कारः पत इकारशेयतहुमयं परतिपत इतये कारस्य स्थन विहितम्‌ आद- रातिशपद्ोतनार्थ भुतः हकारेण शल प्रारम्यत इति यदसि तत्र हिंकारस्य पुष्ठि- ज्ञशब्देन निरदशादचश्च ्ीटिङ्गशाम्देन ग्यवहारादुमयं मिदि मिथुनं प्पे परिधुनमेेलयादि पूर्ववद्यस्येयम्‌ पुनः प्रकारान्तरेण प्ररपति- यदेव हकारेण प्रतिपद्यतारेश यथा षा अभिर ब्रह्मणो हकारो यौ चाभि. याऽभितितृ्सलयभ्येवैनतृणश्येवम्‌ , इति यवुश्दोऽपि वेदयित वते पूर्परशेप्तया प्तमचयार्थः दिकारेणैव ्रारम्यत इति यदसि तत्र यथैव छेोकेऽभिः खननहेतुः काष्ठविरेष एवं ब्रह्मणी वेदस्य हकारो वेदपारस्य निषिस्थानीयस्य खननहेतुः पति रेके यदेव दंचित्कटिनं मूतर्मभिथा खननप्ताधनमूनयाऽभितितत्सति पवेतसतदितुं खनितुमिः च्छति पुमानेतत्कठिने मूरटममितृणस्येव सवेथा खनयेवमयं होता वेदे इमं हमत इत्यथः हिंकासेदनं प्रशंपति- य॑ कामं कामयते कारेणाभ्येषैनं तृणत्ति पए ेद, इति पृनरपि प्रकारान्तरेण हकारं प्रशेप्ति- यदेव कारेण प्रतिपद्यता रह्‌ वाचो वा एषा व्यावृत्ति- दम्य मानुष्ये यद्धिकारः यद्धिकृय प्रतिपद्यते वाचमेव तद्यावतैयति दैवीं मादुरषीं च, इति हदतरेयत्राह्मणारण्यकाण्डे प्रथमारण्यके तृतीयाध्याये प्रथमः खण्ड; १॥ (९)

३८ भ्रीमत्सायणाचायवरिरचितभाष्यसमेतम्‌-- [| प्रपमारण्यके-

सोत्ररा्ञादिरूषा धैदिकी वागैवी अशनाच्छादनादिविषया रौकिकी वाङ्मा- नुषी एवं पति हिकरार इति यदि पपा द्विविधाया वाचः परस्परम्यावृत्तहैतुः देव्या वाचा हिकारः प्रयुज्यते तु मानुप्या तदेतद्धिकारस्य व्यावर्तकत्वम्‌ अतो यदि हिकृलय प्रारमेत तदानीमगं होता द्विविधामपि वाच परस्परव्यावृत्तां करोति इति श्रीमत्सायणाचरयत्रिरचिते माधवीये वेदार्भप्रकाश देनरेयत्राह्मणारण्यक- माप्ये प्रथमाण्यके तृतीयाध्याये प्रथमः सण्डः (९)

अध द्वितीयः सण्डः। ( दयम: )

शशञप्रारम्मकाठे मनोवाचोरवयन्तप्ताथनत्वममिप्रेत्य॒ प्रशनोत्तराम्यां तुभं प्रशप्तति- तदाहुः केतस्याहः प्रतिपदिति मनश्च बाक्चेति व्रूयात्‌, इति अहर्पलक्ितस्थेवाम्य शास्रस्य करा परतिपर्कि प्रारम्मसाधनमिति तदाहुलक्षि- उशते जिज्ञाप्तवः पृच्छनि तत्र मनश्वल्मिन्ञश्वो(म्यो)त्तरम्‌ मनश्च वाक्‌ वेलयेत- दुमयं प्ारम्भ्ताधनमितयत्तरं ब्रात अप्रमत्तेन मनप प्रथमं शत्र पर्यालोच्य पश्चा- दपरमत्तया वाचा शपेदिल्थः निष्केवल्यस्य बहुविधविप्रकरीणमन्रपमुदायरूपतवद्रा- ब्मनप्तयोरत्र वरिरोपेणाप्रमत्तत्वामिषानम्‌ मनश्च वाक्वित्यनयोः प्रथगुषयोगं दशयति-- सर्ेऽन्यसिन्कामाः भिना: सर्वानन्यान्कामान्दहे, इति तयोरभयोमय्ये यदन्यनमनःशन्द्वाच्यं तम्मिन्सर्वे कामाः भिताः प्राप्ताः या सन्या वागति पता सर्वान्कामान्दुहे दुगे संपादयति मनपतः कामावारतव वरिशदयति-- मनसि त्र स्वे कामाः भिना मनसा दि सबरान्कामान्ध्यायति, इति

क्रामा अभिद्षा मनेवृ्िविरोषलान्मनस्येवावत।ऽपि(न्थिताः) | अत एव सव टोकाः काम्यमानान्पदायन्पनसा ध्यायन्ति एतद्वनं प्रशंपनि- सर्वे हासिमन्कामाः श्रयन्ते एवं बद्‌, इति वाचः करमसेपादकलवं विशदयति- वायै सर्वान्करान्दुदे वाचा हि सर्वान्कामान्वदति, इति। ` ` १क. ख. स्मेताव' 7 1

अध्या०३स०६८११)] देतरेयारण्यकम्‌ २९

वागेव स्वनमिरुषितान्पदारथानपंपादयति यस्माछोके ममते पदार्थः प्निवति दातृणाममर वाचा यात ते दातारः प्रयच्छन्ति तदिरं वाचः कामपंपादकलम्‌ वेदनं परशेपति- सर्ान्हास्मै कामान्वागदहे एवं वेद , इति वाजनप्तयोरपरमत्त्ं व्रिषाय दिकारदूष्ं ग्याहनित्रयोचारणं विधातुं प्रस्ौति- तदाहर्ेतदह्वा यज्ञषा सान्ना परलक्तातति- प्रेत नर्यो यजुषो सान्न इयादिति, इति। अयं करमविशेष ऋगादिम्यो नेयाम्ापगच्छेदित्यमिपरत्य तेतदहः प्रयक्षादम्य वधानाटगादिमिरन प्ररमेतेतयेव तदाहुः, तस्मञ्ाजञेऽभिज्ञाः कथयन्ति तैदव्यवधानं वारयित व्यवधानहेतुमन्नं विधत्ते- तदेता व्याहृतीः परस्त जपेत्‌, इति यसमाद्िकारस्यगीदीनां मध्ये व्यवधानमरकषिते तस्मादगादिम्यः परस्तादेता एव वक्ष्यमाणा भ्याहृतीजपेत्‌ व्याहतीनां खरूपं तत्मशेां दरीयति- भूर्भुवः स्वरितयेता वार व्याहृतय इमे त्रयो बेदा भूरिलेव ऋगेदो मूत्र इति यजुरवेदः खरिति सामवेदस्तज्रची यजुषा सान्न प्रत्यक्षा. त्मतिपद्यते न्च यज्ञषो सान्न एति, इति इदयेतरेत्राह्मणारण्यकाण्डे परथमारण्यके ठृतीयाध्याये द्वितीयः खण्डः २॥ (१०) भूरिलयादिमन्नतरयरूपा एव व्याहृतयः इमे मच्रा वेद्त्रयप्रतिनिषिडपाः एवार्थो भूरिेत्रेयादिना सपष्टौ क्रियते तत्तथा पतति व्याहृतीनां मध्ये प्रयोगा- दगादिमिरम्यवधानात््रारम्भो भवति तस्माहमादिम्यो नापगच्छति इति श्रीमत्सायणाचार्थैविरविते माधवीये वेदार्प्रकाशच रेतरेयत्राह्मणारण्यक- माप्य प्रथमारण्यके तृतीयाध्याये द्वितीयः खण्डः ( १० )

अथ तृतीयः खण्डः ( एकादशः )

निष्केवत्यराल्चस्याऽऽद हकारं म्याहतीश्च विधाय “तदिदाप" [ऋ० त० मर १० सू० १२० ऋ० १] इत्यादिपूक्तस्याऽऽ्ौ यस्तच्छन्दस्तमेनं(तं) प्ररप्ति-

तदिति प्रतिपद्यते तत्तदिति षा अन्नमन्नपेव तदभिपतिप्ते, इति

४० भ्रीपत्सायणाचाय॑विरवितमाष्यसमेतप्‌-- [!प्रषमारण्यके-

तदित्यनेन शब्देन शच प्रतिपद्यते लेके हि देशान्तरे कालान्तरे यदप्यसं समीचीनं मुक्तं तत्सरमन्नं पुनः पुनस्तत्तदियेवमनुरपमैने अऽत्रापि तच्छञोपक्र- मेणान्नमेवामिकक्ष्य प्रारण्यत्रान्मवति प्रकारानरेण तच्छब्दं प्ररंपति- एतां ताञ परजापतिः प्रथमां वाचं व्याहरदेकाक्षरन्क्षरां ततेति ततिति शतयतरैनसछुमारः प्रथपतरादरी वाचं व्यादरतयकापषर- ्षरां ततेति तातेनि तयैव तत्तत्स्या वाचा प्रतिपद्यते) इति पुरा प्रजाप्रतिनगत्यष्रैनातरेव तक्मरःदकां प्रथमां वराचपुक्तवान्‌ कीट्शी वाचम्‌ एकाक्षरदयक्षराम्‌ एकन हतेनोपोकस्षग दवाम्ां हव्वरीषोम्यामृतना दयक्षरा | प्िवभयत्रिधेद।दय प्रदह्यत तनत्ये तरा तातेति यक्षरा प्रना पतिजेगदीशवरः प्रथमतः मूष हिरण्यगमं पूत्रमनिर्धयेपात्तयोम्मिन्योक्तं पितृता- चकं शव्दद्रयं प्रयुक्तवान्‌ अन एप्रदामीतिना अपि सनंधयं पुत्रं पिनुाचक्रशाञ नोपडाट्यन्ति यद्रा प्रजापरिरहिरण्यगमः प्रथमं मापामम्यम्यत्त(म्थस्तेति वा ततिति वा वचं व्याहरति एषं सनि मूक्तारौ तच्छं प्रयन्नानो हाना तनशब्दो- पेतया प्रनापतिप्रयक्तया तयैव (पारठ्यगान्भी ; ईषद्ररषण्येऽपि तच्छव्दम्य तन शब्डरपक्रममाम्यान्‌ (+यभेक्तम्य तच्छठदस्यापक्रमपम्यान्‌ |) यथोक्तस्य तच्छब्दम्य महिमानं प्राशितुं कानि चमुदाहरति- तदुक्तमृषिणा, इति यतपर्वण वराह्मणवाक्येन तच्छ्दमादत्म्यमदितं तदेवपिणाऽतीन्धरियावद्िना मन्रणोक्तम्‌ मच्रतिशपाञैव दाशनय्यमिवमान्नातः- वृहस्पते प्रथमं वाचा अग्रे यलयरते नामेयं दानाः | यदेषां शष्ठ यदरियिमापतीलेणा तदेषां निहिते गृहाऽऽरिः '" (० म॑० म० {० मृ०७१ऋ० १) इि। तस्य मन्विशषम्यायमयः-- ह्‌ वहम्पत जानम्य पृत्रम्य नामप्रयं दधानाः वित्रा दया व्िचाुनरम्या वाचा श्रप्रं यत्रं प्रमं प्ररत प्रगुक्तवसनः | हे कुमार वं विष्णुम द्द्रशमाऽमीयवमादि दक्षिणकर्णे पटनि यत्नाम॑पां तदीयवन्धूमिःषवन्‌ यमाणाना मध्य श्र ^ द्यत चतुरक्षरं ता” इन्यादिशाखरायलक्षणापितमापीदत्ता मादिप पापरहिनं चकशान्रनिरपरगहिनमामोन्‌ एषां समागतानां मध्ये यत्नामेधं यद्या प्ाक्तं नाम प्रेणाव्रसया वृहस्पीमित्रन्यिना सरन [तिदित सेपादितम्‌,

# अरध्र, पृस्लक्रालिरिनेु मध्यवुस्लकपु ययतति पातने वलन + एतविनान्तमतनानत सर्वषु प्स्तकेष।

अध्या०१ख ०३८१ १)] रतरेयारण्यकम्‌ ४१

तच्च नाम कीटशम्‌। गुहा गूढमूपनयनातूं मातापितृभ्यां मोपितम्‌। तथा चाऽऽधडा- यनः--“ तन्मातापितरौ विदाताभोपनयनात्‌ " इति यथा मनुप्येषु यन्नाम गृहं तथा देवष्वापिः प्रकटम्‌ देवा हि प्र्त्वाद्गृढभपि जानन्त एतस्य मच्रस्य प्रयमपादमन् व्याचष्टे-- पते भथमं वाचो अग्रितयेतद्येव प्रथमं वाचो अग्रम्‌, इति पराथमिकनामयेयस्य विचार्यं नितितत्वादितरवाचामरेक्षया रष्ठाथेत(ताोघेतनथो हिः द्वितीयपादमनूच भ्याच्े-- यतमैरत नामपरेयं दधाना एति वाचा हि नापषेयानि धीयन्ते, इति यस्मान्नामधेयानां वाज्घप्पाचत्वं तप्मादुश्वारणवाचिनः प्ररतेति शब्दस्य प्रयोगो युक्त इत्यर्थः तृतीयपादमनू्य व्याच्े-- यदेषां शरेष्ठं यदरिपमासीदिप्येतच्छेतर भरेष्मेतदरिमम्‌, इति विचायै संपादितस्य नान्नो रषणेपितत्वं परिरेभराहिलयं प्रपिद्धम्‌ चतुरथपादमनूच व्याच्े- मेणा तदेषां निदितं गुहाऽऽतिरितीदगु रुहाऽ्धयास्ममिमा देवता अद आपिरपिदैवतमिलेत्तदुक्तं भवनि, इति शयैतरयब्राह्मणारण्यकाण्डे परथमारण्यक्े तृतीयाध्याये वतीयः खण्डः ३॥ ( ११) आलानं लेोकप्रपिदधं देरन्दियादिपवातमयिकृय वर्तत इत्यध्यात्मं तसिनेह- दिंषात आध्थिता इमा अम्यादिदेवताः) अ्िकमूत्वा मुखं प्राविशद्रायुः प्राणो मृत्वा नापिके प्राविशत्‌ [ दे० आ० अ० खण २] इत्यदिश्रुतेः तासां देवतानामस्मच्छरीरे गूं यत्खहूपमिदमेवात्न गुहै्युच्यते शरीरमध्ये गुहा देवा एतन्नाम जानन्ति मनुष्या इति गुहाशब्द्य तालर्थम्‌ देषतानि स्रोकनिवा-

बृहस्पते प्रथमं वाचो अग्रम्‌०-कऋ० से०म० १० घू०७१ऋ० यतैरत नामधेयं गुहाऽऽ०--ऋ० पं० म० १० सू० ७१ ऋ० १। यदेषां शरेष्ठं यदरि- परमासीत्‌०--ऋ० म० १० सू० ७१ क्रु० प्रेणा तदेषां निहितं गुहाऽऽ० -कऋर° प° म० १० पू० ७१ ऋ० १।

१ख.ग. घ. "यो

४२ श्रीमत्सायणाचायंपिरवितमाष्यसमेतम्‌-- [!प्रयमारण्यके-

सीन्यथिङृय वपत इत्यधिदैवतम्‌ +्वगीनिवातिषु देवेषु प्रपिद्धं य्ामादरं एत देव प्रकटमित्युच्यते इत्येतद भिप्रायद्भये तत्तेन चतुरथपदेनोक्तं भवति अस्मिन्मन्र प्राथमिकनन्नः प्रशस्तय प्रतीयते प्राथमिकं तयत्तदिदापरिति, सूक्तादावपि तकारः ्युक्तसस्मा्पृ्तं परशषसलमित्यथः इति श्रीमत्मायणानार्तरिरनिते माधवीये वेराथप्रकाश टेनेयवराह्मणारण्यक- मघ्ये प्रभमारण्यके तृनोयाध्यामे तृनीवः खण्डः ३॥ (११)

अथ चतुः खण्डः (द्वादशः)

इत्यं महा प्रवन्धेन पूक्तादिलच्छठ्दः प्रशम्नः अथ प्रक्तादौ ` यप्तृनो रान- नपरान्नः “स्तोत्रिय राजनम्तोतरियेण प्रतिपद्यते" [ ए० आन अ० रर ९] इति पथमे वक्यमाणलात्तमिमं तृनं क्रमेण व्याचिष्यामुरादंं प्रभमाथा ऋचः प्रधमं पादं “तदिदाप्त' इत्यादिनाऽनुवदति मेयमृदाशनय्थामिवमान्नाता-- “तदिदाप् भुवनेषु षठ यनो जनन उग्रम्वप नृम्णः। सया ज्ञानो निरिणाति शवृननू यं विश्च मद्नत्युमाः” इति [ ऋण म० म० मू १२० १] मवनेषु ए्रमिःयादिषु मध्ये नरित्मक्रदपरमिद्धं जगत्कारणं रहम जयेष्ठमामानिशयेन वृद्धं वमव कारणत्वेन जगनः पव त्िद्यमानत्वान्‌ यना यम्मात्करारणाद्रह्मणम्तेष नम्णः प्ररीपतानद उग्रः स्वमात्रतोऽगनिनने ममुतन्नः माऽभिनं्तान उत्पन्न एव प्न्द्यस्तदानीमेव शव्निरिणाति निराकरगेनि अवरन्नीत्यमा रतकरा त्िधे सव देवा- द्यः प्राणिनो यमि हृष्यननमन्‌ स्वयमविदप्यनि, नेऽपि नान इति पूर्वतरानुयः अध्या ऋचः प्रयमपादमनृद् व्याच्-- तदिदास भुवनेषु अये्रमिति भनिपद्त एलदराव भुवनेषु ज्येषम्‌ , तदित्यादिना श्रं प्रारभ नच्छठदाक्तस्य परवरह्मण आदि्यमण्डदपापधिकलेन रद्यमानतवदरनदरात्रतयक्तम्‌

तदिदाम भूव क्र० मं मञ १० मृ० {०२० १।

+ अत्र ख, ग. पृस्तङ्योवदि" जायिनः पाटोऽम्मच्छरीरगस्वनि वर्ने

१क्‌ प्‌ भरम्मन्छरमष्‌ 1२१. 2 भआनिरन ।३. ननय. |

अध्या०१स०४८१२)] रेतरेयारण्यकम्‌ ४३

वितीयपादार्थस्य हिशब्देन प्र्िद्धतां ददीयति- यतो जज्ञ उग्रस्स्रेष नुम्ण इत्यतो हेष जात उग्रस्त्वष नृमणः) इति तृतीयपादे शत्रूनिरिणातीति पदद्वयस्य पापविनाशपरतं दशेयति- सथो जक्षानो निरिणाति शव्रूनिति स्यो हेष जातः पाप्पानपपाहत , इति चतुर्थपादे विश्च उमा हतयनेन पदद्वयेन पर्वप्ाणिकिवकषां दरौयति- अनु यं विवे मदन्त्यूमा इति भृतानि बै चिश्व उपास्त एनमनु पदन्स्युदगादुदगादिति) इति

्रहमहूपोपाधिमूत आदित्यो दिवयुदितवानभ्िशच मृमा्ुदितवान्‌ अतः प्ग्यव- हारतिदधिरित्येवं प्राणिनां हषः

हितीयामूचं संहितायामेवमामनन्ि-

ध्वावृधानः शवतत मूर्योनाः शनरुदासाय मियं दधाति अव्यनच्च व्यनच्च स॒ननि सं ते नवन्त प्रभा दपु इति [ऋ० सं० म० १०० १२०२]

अयमादित्यमण्डस्यः परमेश्वरो वहन्युपाथिवो(देके) वा शवा बलेन वृषा. नोऽतिशयेन वर्षमानेो पूरयोनाः प्रमूततेनोयुक्तो मवति शत्रुः शत्वशातयिता सन्दा- पतायोपक्षयणीय।य वैरिगेऽतिमीतिं बाधां ते(च) संपादयन्ति(ति)। विजञेषेणानिति वेष्टत व्यनत्प्ाणेपेतं जङ्गममम्यनत्प्ाणरहितं स्वरं तदूमयमप्यभिः [सि सयते(श्रोषयति)। इति तवोदये रसति प्रमताः पष्यवन्दनारथं प्रकर्पणोयुक्तानि प्राणिजातानि मदेषु निमि- त्मूतषु तंनवम्त सम्यगेव स्तुवन्तीत्येतस्या कऋबोऽैः

तत्र प्रयमपदि प्रतिपाये मण्डठे रंकषयमाण आदित्य इत्येतदशयति-

वाहृधानः शवसा पूर्योजा शइत्येष वाृधानः शरदा मूरयोजा इति, इति

यतो जज्ञ उग्रः०-ऋर० पं म० १० पू० १२० ऋ० प्तचो ज्ञानो निरिणाति०--ऋ° सं° म० १० मू० १२० ऋ० १। अनु यं विध्वे--ऋ० से० म० १० मू० १२० ऋण० वावृधानः शवपता०-ऋ० ते म०१० मू° १२० ऋ० २।

१क.ग. घ. सहसा ख. ग. घ. चया ेरिणीतीदं भी ३ख.ग. घ. सूर्योदये ते ४स, घ. सन्ति। ख. लब्धमभक्ष्यमार्‌ आः ग. घ. ठन्धमभङ्ञामान आ"

४४ भ्रीपत्सायणाचायैविरवितभाप्यसमेतम्‌-- [?परथमारण्यके-

्वितीयपदे स्वै जगदेतस्मादादित्यमण्दल्वतिनोऽनतयामिणो भीतं बमूलमु- मं दशैयति- शशरुदीसाय भियसं दधामि, इति सर्वे जगदेतस्माद्धिमेति तनीयपादे म्थाकरजङ्गमविवक्ां दशैयति-- अब्यनच्च व्यनच्च सखीति यश्च प्राणि यच्वाप्राणकपिखेतर तदाह, ही चतु्पादे सपस्य जगतः पू्थीधीनलछ्क्षणममिप्रायं दरीयति- स॑ ते नवन्त प्रभूता मदेष्विति तव सवे वश्च इत्येव तदाह, इति नृतीयामृचे पंहितायमेवमामननि - "त्वे क्रतुमपि वृञ्जन्ति विश्च द्वियदते त्रिभवन्त्यमाः। स्वादोः स्वादीयः स्वादुना मना ममदः ममयं मधूनाऽभियेधीः'इति [ऋ० प° म० {० मृ० {२० ऋ०३] अध्या [आुयम्ः। हं पू विर प्राणिनः कनुमपि क्रियमाणं कमोपि त्वे त्वयि वृज्ञनि समपयनिति केवछंकमे ङ्ग नु म्व प्राणिनस्नपां प्तवोणि मनामि लम्यव ममपयन इत्यदमिशठदम्याभः करिव यद्रो पृर्पौ द्विः दविभस्येपिनो मृत्वा पृश्ादेने पत्रेण सहिनान्िन्रिः(न्रि)मेट्याकाः परष्षररक्तका मव्रनि। हे मथ खादोः खादीयः प्रौनितिषयादगृदनषतरषनदेरप्यलन्तं प्रियमप्यपलयं स्वादुनोऽपि रप्ताद्पियहेनुना मत(लोपितख्पेण मिथुनेन पंयोनय स्वदीय इत्य- नेन यद्रपलयमुक्तं तदरेवादःशञ्दन परमुच्यत तच पूत्रकपमपत्यं ल्या पह मियुनं मृत्वा सुषु मधू प्रियं मवनि। तादृशं मधु मधूना पोत्रख्येण प्रिरण तेयोञ्यामि- योधीः सवतः पेपादय धानूनामनकायलादुधिधानुरत्र पपादुन वनने एनस्या ऋचः प्रथमं पदं व्याच -- त्वे क्रतुमपि व्रञ्नि विश्व इति सयीपानि सत्राणि भुनानि सत्राणि मनामि सव क्रत्रोऽपि वृज्ननीलतर तदाह, इनि

शत्रुद।माय मियप०-क्रुण म० {० सृ० १२० ऋ० २। अग्यनश्च ग्यनच०--क० प्रण प° {२० ऋ०२। मतं तवन प्रभना- ऋण प० म० १०० {२० २। ते करनूमपि वृ्ननि०-कऋु० तं मर १० प° {२० ऋ०२।

ख. "येवंश" 1 २ग.घर.ष्वश'। ३ल.ग.प्‌. मानः प्रि

मध्या०व०४८(१२)] रेतरेषारण्यकम्‌ ४९

` अत्र क्रतुशब्दः प्राणिना(नां) मनपता(सा) चोपठक्षकेण(णेन) व्याख्यातः द्वितीयपादे व्याच््े- द्विषदेते िर्भवन्तयूमा इति द्रौ वै सन्तौ मिथुनौ भ्रजायेते प्रजात्यै , इति वेदनं प्रशेपति- परजायते भरजया पुभियं एवै वेद्‌, इति तृतीयपादं व्याच्े- स्वादोः स्वादीयः स्वादुना जा समिति मिथुनं वै स्वादु भरना खदु मिथुनेनेव तत्मजां सैसृजति, इति चतुेपादं व्य्छे-- अदः समधु मरधुनाऽभियोपीरिति मिथुनं बै पु प्रजा मधु पिधुनेनैव तत्मजाममियुष्यति, इति इतथं पू्ोक्तं सो्रीयं तृचं व्याख्याय तदीयेऽं संवादाय शाखाम्रीयमृकपाद- मुदाहत्य ्याच््े-- तदुक्तगृषिणा सवां यत्तनू॑तन्वामैरयतेलस्यां शारीयोमिमां छन्दोमयीमित्येव तदाह, {ति ^ स्वदि स्वादीयः " [क्र° पैर मण १० पू० १२० ऋ० ६] इत्यादिना पादद्वयेन मातापितृजन्यं शरीरं प्रकृतशा्ञोपयुक्तं प्रतिपादितं यदल्ति तदेवभृषिणा स्वां यदित्यादिना मन्रमगेन(ण) प्रकरङृतम्‌ यदा तदिराम ' [ऋण सर म० १० पू० १२० ऋ० १] इत्यद्िकस्य कृत्छरस्य शचखप्य तात्य यदसि तत्सैृषिणा मन्रपदेन पगृषयोक्तम्‌ तु पाद एषं योजनीयः यच्घ्ाकार- णातपरवक्ततृचप्रतिपय आदित्योपाधिक्‌ इश्वरः स्वां ततं यजमानर्पं शरीरं तदीयमातापितृरूपशरीर एेरयत प्ररितवां्तस्मात्छादोः स्वादीय इत्यादिकमुपपन्नम्‌ अथवा तन्वां यजमानकरीरे खां तन स्वकीयां तदतिशयेत्यादिकानन्दह्पां तनूं

दियेदेते तरि्मव०--ऋ० म० १० पू० १२० ऋ० ६। खादोः खादीयः खाहुना०-ऋ० प° म० १०० {२००६ अदः युमधु मपुना०- क० सं० म० {० पू० {२० ३।

# अत्र स्वां यततनूमित्येव पाठः सक्टाद्रोपुस्तकेषु

१ग. च. पूत्ान्तं ख. ग. ध. वक्तं तृप्र

४४ भ्ीमत्सायणाचा्यविरवितभाप्यसमेतम्‌-- [!प्रथमारण्यके-

द्वितीयपादे सय॑ जगेतस्मादादित्यमण्डल्व्िनोऽन्र्यामिण। भीतं बमूेलयम्‌ मर्थं दरैयति- दासाय भियसं दधाति, इति प्त जगदेतस्मादधिभेति तृतीयपादे स्थावरजङ्गमविवा दशयनि-- अव्यनच्च व्यनच्च सन्तीति यश्च प्राणि यच्चाप्राणकमिलेव तदाह, नतुधपादे सतस्य जगतः सूथीवरीनतलक्षणमनिप्रायं दशरयति-- सं ते नवन्त प्रभूना मदेष्विति तव स्वं वक्ष उन्येव तदाह, इति नूनीयामृचे पंहिनायामेवमामननि - "ते क्रतुमपि वृक्लन्ति विश द्वियदने त्रिभवनत्यृमाः सवादोः स्वादीयः स्वादुना मृजा ममदः मृूमघरू मपूनाऽभिवेषरीः"इति [ऋण प° मन १० मु १२००३] अभ्या [अयमथः हं मूग व्रि प्राणिनः कनुमपि क्रियमाणं कमोषि वे त्वपि वृज्जनि ममपयनि नकेवलं कम कितु मतर प्राणिनम्नषां पत्राणि मनामि तय्यव समपयत इत्यवमपिशठदम्याथः किच गरौ परुषो दिः पूत द्वितष्यपनौ भूत्वा पश्वादेने पत्रेण महिनानिन्रिः(न्रि)पेर्याकाः परम्पररक्षका भवन्ति हे मृध खरो: स्वादीयः प्रोतिरिपिवाद्गृदृतेतरमनदेरप्यन्यन्नं प्रियमप्यपलयं स्वादुनोऽपि रस्रस्पियहनृना मतू(ाोपितृरखपण मिभूनन मेयोनय स्वादय इत्य. नेन यदरपलयमुक्तं तदेवादःशञ्देन परमुचयत तच पूत्रपमपत्यं मुपया मह ॒मियुनं मृत्वा मुष मधर प्रियं मवति तादृशं मधू मधूनां पत्रर्येण प्रिपण त्ेयोग्यामि- योधीः मवतः सादय पानुनामनकायलायुमिपानुग्च संपादन कनन एनस्या ऋचः प्रथमे पादं व्याच -- स्वे कतुपापि बरनि विश्व इति न्वयीपानि सराणि मूनानि सत्राणि मनामि स्थं कन्राऽपि वृज्नन्नीलयत तदाह, इति

शवरुदामाय मियम०-कर० मेर म० १० सृ० १२० ऋ० २। अग्यनश्च ग्यनच०--क० मण म० १०० (६० ऋ००२। तेने नकन प्रभनाग-- ऋ० मेम १० मृ० {२० ०२ क्नुमपिवृत्रनि०--क्गु० पर १० मु° १२० ऋ० ६।

१. दंग ।२ग. घर. वशः ३. ग. प. मानः निर

अध्या०दल ०४८१२)] रेतरेयारण्यक्‌ ४९

अत्र क्रतुशब्दः प्राणिना(नां) मनप्ता(तसां) चोपक्षकेण(णेन) व्यास्यातः। द्वितीयपादं व्याच्े-- द्विषदते तिर्भवन्त्यूमा इति दौ बै सन्ती पिनो परजायेते प्रजात्यै, इति वेदनं प्रर॑पति- प्रजायते भजया पषुमियं एष बेद्‌, इति तृतीयपादं व्याच्े- स्वादोः स्वादीयः स्वादुना जा समिति मिथुनं गर स्वादु भरना स्वादु मिथुनेनेव॒तत्मजां सेमृजति, इति चतुर्थपादं व्याच्े- अदः सुमधु मधुनाऽभियोषीरिति मिथुनं वै मधु परजा मधु मिथुनेनैव तत्मजामभियुध्यति, इति

इत्थ पूोक्तं सोतरीयं तृच व्यास्याय तदीयेऽय संवादाय श्ञालान्तरीयमृक्पाद्‌-

मुदाहत्य व्याच्े- तदुक्तमृषिणा खां यत्तनूं तन्वामैरयतेयस्यां शारीयामिमां छन्दोमयीपित्येव तदाह, इति

सवादोः स्वादीयः" [ ऋ० म० १० पू० {२० ऋ० ३] इत्यादिना पादद्वयेन माताितृजन्यं शरीरं प्रहृतशाज्ञोपयुक्तं प्रतिपादितं यदि तरवृषिणा स्वां यदित्यादिना मच्रमागेन(ण) प्रकटीकृतम्‌ यहा तदिदाप्न [ऋण पैर म० {० पू० १२० ऋ० {] इत्यादिकष्य कत्त्तस्य शङ्ञप्य तात्प यदसि तत्सवैृषिणा मन्रपदेन संगृह्योक्तम्‌ तु पाद एवं योजनीयः यचघ्ाकार- णातूवोक्ततृचप्रतिच आदिलयोपाषिक ईरः प्र तां तत्रं यजमानरूपं शरीरं तदीयमतापितृरूपशरीर एेरयत प्ररितवांस्तस्मात्छादोः खादीय इत्यादिकमुपपन्नम्‌ अथवा तन्वां यजमानशरीरे खां तनँ स्वकीयां तदतिशयेत्यादिकानन्दह्पां तत

दियते तिरमब०-ऋ० त° म० १० पू० १२० ऋ० ६1 खादोः खादीयः खदुना०-ऋ० पं० म० १० सू० १२० ऋ० अदः सुमधु मधुना०- तण म० १० प° १२० ऋ०३।

# अत्र स्वां यत्तूमित्येव पाठः सकटादशयपुस्तकेषु

१. घ. वूत्रान्तं स. ग. घ. "क्तं तृप्र"

४्द्‌ श्रीमत्सायणाचायैविरवितभाप्यसमेतम्‌-- (प्रथमारण्यके-

यजमान॑स्ारकत्वेन यस्मात्स पादितवां स्तस्मा दिदं निष्केवस्यदाखं प्रशस्तम्‌ तदेत- हितीयं व्यास्यानपस्यामित्यादिना ब्राह्मणेन स्पषठी क्रियते अस्यां दृर्यमानायां शञारीर्यी यजमानशरीरसंवन्धिन्यामावृतामिां तदिति छन्दोमयीं वेदख्पां तनू पस्कारकतवेन संपादितवानिलेतन्मच्नवाकय ब्रते तेन( तस्य? ) शखस्य रिर.पक्षा- दविकरषनाया वक्ष्यमाणत्वात्‌ [रे आ० अ० ख० ]न्दोमयशरीरत्वं युक्तम्‌ पुनरपि शब््तुतय्थमन्यमन्रपादं शब्दतो व्याचे- तरेव तम्बो अस्तु मेपजमिलस्यै शारीर्यां इयं छन्दोमयीदलेव तदाह, इति शारीयीशब्दः पतर दाहरणेन पमृचयारधः केवमूपिणा पूर्ण तदृतं करं तु ततूरेषे्ारिनाऽप्यृषिणा तदृक्तम्‌ मन्रपादश्चवं योजनीयः तनूः तद्विदाप्त (ऋ° पे म० १०० १२० कऋ० १) इत्यादिका दन्दोमयी तन्वो यनमान- शरीरस्य भेषजं पाप्याभिनिकनकमोपधमस्तु मनर तनू [लन्]रि(ङयनयोः षषएटयन्तप्रथमान्तयोरर्थो ब्राह्मणेन स्पष्टीकृतः

इत्थं मनरद्वयोदाहरणेन शा परशम्य कहूविधच्छन्दोननमतरेनापि शमर प्रशेमति-

तस्यं यान्यक्षराणि सा गायत्री यान्येकादश सा त्िषव्यानि द्वादश सा जगस्यथ यानि दश्च सा रिराृदशिन्येषु त्रिषु च्छन्द्‌ःसु प्रतिष्ठा) इति

तदिदम्‌ मृवनषु " ( ऋ० मं०म० १०म्‌० १२० कं० १) इत्यादिका [या ऋक्‌] नम्या ऋचः प्रथमपाद दशाक्षरः तस्यं तम्या रनः पवन्धीनि यान्य प्रथमपादाक्षराणि सनि मेयम्टक्षग्पा गायत्री मेपयतं यानि तृनीयपाद एका- दशाक्षगण्यान्नातानि सयमकदश्तरा व्रिषटप्पपते प्रथमपद्रे यदरवशिष्टमक्तर- द्वयं तष्िनीये (# चतूर्थे द्रा) दशाक्षरयुक्तं पादे योजनीवम्‌ तथा प्रति यानि दादशक्षराणि सा जगती प्रप्य अय प्रथमे द्वितीये नीये चतुर्भवा यान्या्नानानि दुश्राक्षराणि सा विरादृढन्दोरूपा | एवमपा द्चिनी दश्षरोषेना स्वतः सिद्धा विराट्‌ एवमृक्तगीया पेपाटिषु गायत्रीतरिष्टठनगतीरूयेपु ज्पु छन्दःसु विरादूषतिषठिता परवम्थिता

% अत्र िमिशरुदिलमिनि भाति अधिक वरत्‌ “ननु द्रा" इति १ग. तेनिशः।२ख.घतेश ।३ ख. नन्वन्तदि'। म. प. तन्यस्नद्‌"। (स.ग प. न्वोनयः। \ख.ग. "म्‌ त्रि्रप्रति'।

अध्या० दल ०९८१३)] ेतरेयारण्यकम्‌ ४७

अथतस्यं प्रपरायैमृच्यक्ष्रयम्रषेषं विधत्त-- पुरुष इति अ्यक्षरं विराजि, इति यदेतत्रयरूपं पं तदेतम्मृचि प्रक्ेपणीयमित्यध्याहारैः। यः सोऽप्यक्षरः(९) } (भपूरवोक्तच्छन्दश्चतुषटयस्य सकठच्छन्दोरूपतकयनपुरःपरं तद्दनफटं दक्षयति-] एतानि वार सर्वाणि च्छन्दांसि यान्येतानि विराट्‌ चतुथान्येषमु हैषैवं॑विदूष एतदहः सर्वषछन्दोभिः प्रतिपन्नं भवति, इति इतयैतरेयत्राह्मणारण्यकाण्डे प्रथमारण्यके द्वितीयाध्याये चतुर्थः खण्डः ४॥ (१२) दिरटरन्दश्वतुःंस्यापूरकं येषां गायत्रीन्रि्टुऽनगतीनां तानि विराद्चतुरथानीं दशानि यान्येतानि चत्वारि पतन्ति तन्येतानीति निरैम्यववा( न्येव सकलान्यव )शि एर्त(च्छ)नदे रूपाणि गाय्यादीनां स्तवननिप्पादकतवेन मुखत्वात्सर्वच्छन्दोहपत्वो पचारः। एवमु हेव यथोक्तेन प्रकरिण वरिरानि गायञ्यादीना त्रयाणामन्तमव विराट्‌. सहितानां चतुणा पवच्छन्दोरूपत्वोपचार इयेवं विदुषो यजमानस्यतन्महाततपहः सर्वश्छन्दोभिः संपादितं मवति इति श्रीमत्सायणाचार्विरचिते माधग्रीये वेदार्प्रकाश देतरेयारण्यकमा्ये प्रथमारण्यके तृतीयाध्याये चतुर्थः खण्डः ( १२)

भथ पश्मः खण्डः ( त्रयोदशः )

अष शल्प्य विहरणं विषत्त-- ता नदेन विहरति पुरूषो बै नदस्तस्मा तपुरषो बदन्त्सवैः संनदतीव, इति ताः शलरगताः ^ तदिदास "' [ ऋ० पं म०१०्‌०१२०ऋ०१ ] इलारिका अचो नदेन नदटिङ्गकेन मन्रेण विहरति व्यतिषजति मिश्रयेदिलरथः नदशब्दः पुरुषखरूप एत्र यसमात्त्माहके सर्वैः पुरषो मापमाणः सम्यश्वनि करोतीव दर्थते। गम्भीरो हि पुरुषस्य ध्वनिः नदटिङ्गकश्च मन्नः पंहितायमिवमान्नातः-- नदं ओदतीनां नदं योयुवतीनाम्‌ पतिं वो अध्यानां पेनूनामिषुध्यापि "! इति [ ऋ० प्ं० म० सु० ६९ ऋ० २] # एतनिहान्ततो प्न्थः प्रकलप्यात् निवेशित इति बोध्यम्‌ १ग्‌. घ. भायां दिसयक्ष २ख. ध्यमक्षः। ३क.^रः।ए।४क. पि च्छन्दो धक्‌. व्रिवरणां ख, वरिदर्णां

४८ भ्रीमत्सायणाचायंविरवितमाष्यमेतम्‌ -- [! प्रथमारण्यके-

एतनििश्रप्रकरणं पञ्चमे स्ष्टममिधास्यते-“ नदं व॒ ओदतीनामित्येतयेतानि स्यतिषनति पदः पादानतृहतकिरम्‌ (दे० आ० ९अ० ख० ६) इति। तत्तथा ततरवोदाह्वयापीति प्रदरितम्‌-“ तदिदाप् मृवनेषु ग्येष्ठंपृ नदं ओद्‌ तीनां यतो जज्ञ उग्रस्तेष नृम्णोरं नरं योयुवतीनां स्। जज्ञानो निरिणाति शात्र- म्पतिं वो अष्यानामनु ये विधे मदन्त्यूमाः षो येनूनानिपुध्यमरम्‌ " [एे० आ० अ० ख० इति नदलिङ्गकस्य मन्रध्यायमथः-- ओदतीनां तृनीयमवन ऋनी- पमुन्दतीनामहन्तत्यानां वो युष्माकं पति पालकं यनमानं रन हे इद्रलं चेतनां सेनुव्मीणयिनणामपामिषुयपि, ईवरोऽमि ^ इथ र्म ', [ क० ग० प० ] इति धनुः अध्या ऋचः प्रथमपाद व्याच्े-- नदं ओदृतीनामिनीर आपो बा ओदत्यो या दिव्यास्ता हीदं सर्वपुन्दन्तयापो बा ओदत्यो या पुरथास्ता हीरं सपरेपनन(यपृन्दनिति, इति अम्मिन्पाद ओद्तीकठरेनाऽऽप एव तितिनाः यस्माद्या आपो रिव्यमवनृ- टिदररेणाऽऽगतास्ना आपः मवमिदं भन{नत]पन्दनि हदयम्ति, तथा मुत भवा आस्योदकषपा या अपिम्ताः सर्वमनायं दृप्डमपि पृथगिव शप्कुस्यारिकं मप्र वय द्रवी डुवनि, तस्मादोदूत्य इत्युच्यने हति शब्दम्योपरि योऽथ परानुनापिकः तः सोऽयं पदप्रिम्रहणेऽन्यनमादराथः [कद्विनीयपादं ग्याचे-- नदं योयुवतीनामिनी३ आपो बार येोयुतरयो या अन्तरि्ष्यास्ता हि पेप्रयन्त इवाऽऽ्पो वात्र यायु वलयो याः स्वेदता दि सरीसप्यन्त इव, इनि | तृतीयपादं व्याचट-- | पानिं बो अस््यानामितीरे पो वा अस्या या अरूमा-

नदे आदरतीनामि०--क्रु० मं०मञ मृ० ६९० २1 नदं योगुवतीना०- प० म० मृ० १९ ऋ०२। पा अन्यानम्‌-क्रु० मे म० मू० ६९ ऋ० २]

# एतनिदान्त्नो मूनानिरिको प्रन्यशटिनतवापरकलय निवेशित मुन नु सृलपृस्नकेभ्य उदरुख निवेशितम्‌

१क, न. ध, च्यत {`

अध्या०६ख०९१३)] पेतरेारण्यकम्‌ ४९

जायन्त आपो वा अघ्न्या याः शिदनात्मसुज्यन्ते, इति अग्ेरतन्नो योऽयं धूमः प्र एव मेधाकारो भूवा वृषटरूपेण वा अन्नं जनयति यदा(तो) भूमोऽग्निरिपयनदृमययुकतस्याज्ा्यनिप्पाद्कत्वमत एव कैभिदुक्तम्‌--“धूम- उयोतिःपलिटमरूतां संनिपातः मेष, ( पूर्वमे छो० ) इति तस्ानमेषाटु- तपना आप ओपधिवनस्पतिरूपेण परिणताः प्ल्यो केनापि हननीयाः, कितु सर्वेणापि वधनीया एवम्‌(एव) | तथा शिश्नादुलन्ना रेतो आपः पूत्रदिस्मेण परिणताः सलयो केनापि हननीयाः चतुर्थपादं व्याच्छे-- पेनूनामिषुध्यसीती आपो वाव षेनवसता हीदं सर्व धिन्वन्तीपुध्यसीति यदाह पतीयसीलयेव तदाह) इति यथा धेनवः कषीरपरदानेन प्रीणयन्येवमाप पथिवनस्पय द्विकं प्रीणयन्ते घेनु- साभ्यादधनृतवम्‌ इृपुध्यसीति शब्दो यदमिषेयं पत्ते तत्पतीयपीत्यस्यैव शब्दस्या मिषेयं रते पतिवत्छामिषदाचरती(पी)्य्थः नदं वः [ ऋण पं० म० < मू० ६९ ऋ० २] इत्यादिकागूचं भ्यां (ख्याय) तदुभयेरहरणं [श्लोकरिकेदाहरणोक्तपर्वक प्रशंपति- रिषभ चानुषटमं विहरति हषा वै त्रिषु व्योषाऽनुषपन्मिथुनं तस्मादपि पुरूषो जायां बरिखा कृरततरमिवाऽऽत्मानं मन्यते, इति विहरणं] नाम ज्ञीपुरुपवरत्परस्मरव्यतिपङ्गः तत्र त्रिष्टुभः प्रवृद्धत्वाद्दृषतवं सेच" नप्मर्पुरुषत्वमनुषुमो न्यूनत्वायोषित्छम्‌ तदुभयं मिटितवा मिथुनं तेष्यते यस्रा- न्मेलनेन मिहतं प्रशस्तं तस्पाहेकिऽपि पुरुषो बरह्मचारी विवाहेन जायां ढन्धाऽ- तिशञयेन पंपूर्णो जातोऽस्मीलयेवं परितुप्यति प्रथमायामृच्यवृत्तिविधिपूविकां स्यां प्रं्तति-- तासिः भथमया प्मिरातिभवन्ि पवि आत्मा पञचविश्चः परजापतिदेश हस्या अङ्कख्यो दृश पाद्या द्रा उरू द्रौ बाद्‌ आत्मैव परविश स्तमिममातमानं पश्चविशं संस्छुरुतेऽथो पञ्चविंशं

धेननामिषुध्यपि०--ऋ० त° म० पू० ६९ ऋ० २।

९० भ्ीपत्सायणाचार्यमिरदितभाप्यसमेनम्‌-- [! प्रथमारण्रे-

वा एतदहः पञ्चविंश एनस्याहः स्तोमस्सन्समन सपं प्रतिपद्यते तस्मा एव पश्चविशनिभंवरन्ति, इनि

इत्यतरेयतव्ाह्मणारण्यकाण्टे प्रथपमारण्यङ्‌ तृनीयाध्याये पमः खण्डः ५॥ ( १३)

(तदिद [ ऋण मं० म० १०मृ०१२० १] (व्यादि मृतं नवर न्तं मुत" [ ऋ० म०म2 १० मृ० ५४ ऋ० ] उति भक्तं प्दनं ^“ भय इर" [ ° पं मई प्र ३१ { ] हयौ पतं "तृणम्‌ ता " [ऋण पं०म०९मृ० ९) क्रु ४; दययमङम्तन टृत्थताः मवोखरयाीशी वनि | तत्र प्रथमायव्िरतृनो मयां पञचव्ित्नतिः मपय भन्मा यनमानः| अथापिदैवं परनापतिश्रुमूेऽपि पञ्चतिशावयतेतनः दृण दम्या द्वारि एक दयास्येयम्‌ ( ९० आ° {-{--\ ¡

इनि श्रीमतसायणानायविगनिन माध्य वदामप्रकाशच एतरयत्राहमणारण्यक्-

माप्ये प्रथमारण्यके तृनीयाध्यय पञ्चमः कण्डः ९॥ ( १३)

अव पष्टः खण्टः। चनुद्णः)

५८ तद्विति प्रनिप्द्यत " 7० आ० } अ०३ ख० ३} इत्ययं गण्डः पूवं तच्छ. ठ्दस्य व्याद्यानाय प्राटनाऽपि पनः कृन्नङन््रप्रश्पाय पस्यत- तदिति प्रतिपद्यत तत्तदिति या अन्नमन्नमवर तदभिप्र- तिपद्यत एतां बार प्रजापतिः प्रथमां वाचं व्याहरद- काक्षरदरकषरां नति तानति नयनन्कुमारः प्रथमवादरी वाचं व्याहरलयकराक्षर्रक्षगं तनेति तातेति त्व तत्तत वत्या वाचा प्रनिपच्त तदुक्तमृषिणा वरहस्ते प्रथमं वाचा अग्रमित्यतद्धेत परथमं वाचो अग्रं यल्मरत नामधेयं देधाना इति वाचा हि नापप्रयानि धीय यदेषां श्रद्र यद्‌ग्प्रपासीदित्यनद्धेव श्र्रमेनदरिपं परेणा तदेषां निहितं गृहाऽऽपिरितीदयु गुहाऽधयान्ममिमा देवना भद्‌

वृहस्पते प्रथम वाचा अग्र०--कर° प° म० १० प° ७१ ऋ० १। यत्यै नाम०--ऋ° सं० म० १० पू० ७१० {| यदेषां प्रेष्ठं प० मर १००७१? १। रेणा तदेषां - ° प° म०१० मु०७१ ऋण १।

मध्या दस ०७(१९)] रपेतरेवारण्यकम्‌ ५१

आविरषिदैषतमित्येतततदुक्तं भवति, इति इटेतरेयघ्राह्मणारण्यकाण्डे परथमारण्यके तृतीयाध्याये पष्ठ; खण्डः ( १४) अक्षर्थः एवमेव [ एे० अ० अ० ] व्यास्यतः। इति श्रीमत्सायणाचा्विरचि माधग्रीये वेदार्प्रकाशच रेतरेयत्राह्मणारण्यक- भाष्ये प्रथमारण्यके तृतीयाध्ययि षष्ठः खण्डः ॥( १४)

अथ वप्तमः खण्डः ! ( पश्वदशः )

पृक्तमपि प्ररस्य सामान्येन प्ररप्ाममिधाय पुनरविशोपक्रारेण प्रशप्ाऽमिधीयते ततर प्रथमं सूक्तं प्ररेप्तति-- तदिदास भुवनेषु उ्येष्टमिति प्रतिपधते यौ ऽयं तमहन्पहृदरू पसमृद्धमेतस्याहो रूपम्‌, इति ` प्रथमे शच प्रारमते अतिशयेन बहव जयेष्ठं तादृशम्‌ [कतां षु इत्यादि प्ररंप्ति- तांघु ते कीतिं पघवन्पहित्ेति मह दरदूपसमृद्धमेतस्याहो रूपम्‌ ; इति मय इदित्यादि प्ररपति--] परय ददावृपे वीयायेति वी्षदूपसगृद्धमेतस्याह रूपम्‌, इति। भूय हदित्थमिनदो बी्ीय सौर्यं वावुभे बृद्धि प्राप्तवान्‌ वीर्वशन्दस्य ्रुततवादहयो रूपस्य वी्वक्तम्‌ अथ तृचं प्रशेपति-- नृणा त्वा नृतमं गीभिरुक्यरिस्ुक्थं बा एत द्दर्क्थवदूपसमृदधमेतस्पाहो रुपम्‌, इति उत्तिष्ठतयत्क प्राभरोत्येमिसितयुक्यानि शाख्ाणि तद्रपामिगीभिरं इनदर नृणागु

तदिदाप्र मुकोषु०--ऋ० प° म० १०० १२० ऋ०१ तांपुते की०-कऋ० सं० म० १० सू ५४ ऋ० {| भूय इद्र करर तरम सू० ६१ ऋ० {| नृणमु ता--ऋ° से म० पू० ९१ क्र०४।

# एतविहान्त्ैतो मूल्न्धो मूलपुस्तकेभ्य उदखान्यश् प्रकल्पयति निवेशितः

५२ शीमत्सायणाचारपदिरचितभाप्यसमेतम्‌-- [प्रपमारण्यके-

सरवषामपि पुरुषाणां मध्ये नृतममत्मं पुरुषं लवामृतिजोऽचन्तीति श्रव्यम्‌ तदेतन्महानताष्यमहर््यमुत्कपहेतृतवत्‌ उक्थवदित्यादि पूर्ववत्‌ [ आ० अ०२ख०२)]।

स्तं प्रशस्य व्यतिपक्तपादयोरकतरन्यृनतां प्ररप्तति--

न्युनाक्षरे प्रथमे पदे विहरति न्युन रै रेतः सिच्यने सयते प्राणा न्यूनेऽद्रा् प्रतिष्टितमतेषां कामानापत्र- रुद्धय। एतान्कामानवरन्ये एवं वेद्‌, इनि

“तदिदाप [ऋ० प° म० {२ मृ० १२० ऋ० {] इत्ययं प्रथमपादो दशाक्षरत्वादिकेना्षरेण तिष्टुमो न्यूना (नदं वः" [क्र० म० प° .६९ कऋ० २] इत्ययं पादः पपतस्षरलदेकेनाक्षरेण न्यृनाजनृषटप्पदद्मं व्यतिषक्त भवति। न्ये वा इन्यारकिं एषमेव [रे आर अ० सल | व्याष्यातम्‌

“पदिदाप" [ कण मं० {२ मृ० {९० ऋ० १] इयस्यामनि द्विती यपादाक्षरपल्यां प्रशंमति-

[दर दृशाप्तरे भवन उभयोरनाद्योम्पाप्टं यच

पद्यचापादकमिन्यषएदशाषएयदशाक्षगणि भवनि यानि

दक्ष नव प्राणा आर्तव दशमः साऽऽन्मनः संम्कृि-

रष्वा उदयन्तेऽशरुन यच्ल्कापयते एव वेद, ऽति ॥]

इदेतरेयतव्राद्मणारण्यकाण्ड प्रधार्य तृनीयाभ्याये सप्रपः खण्डः ( १५ )

*श्िरति स्तच्छद्राणि, अपरोभागे दर, ततनिगरलेन प्राणानां नवतरम्‌ अन वामिप्रयेण श्रूयन्ते पत्यत वे दाप्याः प्राणा द्राकवान्चातिति नव" [इति] दशमन्षरं नन्जीवात्मम्बख्पम्‌ यथक्तनवप्राणपन्षया दृश्मत्वात्‌ अतो या दशाक्षरोक्तिः मेयपान्पनः संस्करतिः) अतिशयरेनुः चनुिनु व्यनिधिक्ता- षु प्रयक्षगोपचय मलयष्वष्वक्षराण्यु्न्न) अवशिष्टानि शिष्यन तान्ववरमृक्त- प्रकारण यो वेद्‌ पमान्यद्न्कामयत तत्तद्रापाति

दनि शीमत्पायणाचायत्रिरनिति मायवयि वदावध्रङाश एरेयत्राद्मणागण्यक-

माप्य प्रयमारण्यक नृनीयाध्याय पपमः कण्टः ( १९)

% दषटव्यमिति ग. पुस्तक शाविनः पाठः + एतजिदन्तमन सृत मुदपस्तकरन्य उद्भव्यत्र निवेक्षिनम्‌ + एनस्मानपरात िवत्वरटिनम्‌

१स.ग. ध. स्वथं कदन्कः। २. 'त्वादपयरवरपमेय |

अध्या ६व०८८११)] एेतरेयारण्यकरम्‌ ५३

सथष्टमः सण्डः ( षोडशः )

“तदिदाप [ऋ० मं० म० १० सृ० १२० ऋ० १] इत्यादिपूक्तगताना- मृचां “नदं वः” [ऋ० पै० म० पू० ६९ कऋ० ] इत्यारिकया सह यो व्यतिषङ्ग पूर [ ए० भा० अ० ख० ] विहितस्तमतं िषिमनूय नद- शब्दं ग्याच्े--

ता नदेन विहरति प्राणो पै नदस्त- स्मासमाणो नदन्त्सवैः सेनद्तीव, इति

नुदशब्दवानमन्र। नर इत्युच्यते ताः सूक्तगता ऋचो नदशब्देपेतमन्रेण पह विहरति व्यतिपनति तस्षिन्मन्रे यो नदशब्दः प्राणमाचष्टे प्राणस्य कायो- पेतत्वात्‌ यस्मदेवं तस्मादेष देप्ववन्थितः सरः प्रणो नद््शब्दं कुवन्सं- नदतीव, सुपुप्यादौ समाश्ाप्तरूपेण सम्यभ्यनि करोत्येव

नदशब्दोपेतप्य मन्नभ्याक्षराणि पादांश प्रदां्तति-

नदं ब॒ ओदतीनामितीरे उप्णिग्र भ॑वलुषप्पादे सयुर उष्णिग्वागनुषु- परदस्मिन्नायुश्च बाच दधाति इति

नदं इत्यस्या कऋश्वत्वारोऽपि पादाः प्रयेकं सप्ताक्षराः तृतीये पदेऽच्रिया शयत्र पकारादिः ए्रयग्षरतेन गणनीयः तथा प्तलष्टाविशत्यक्षरोप्णिकपंपयते पादप्तर्यया वियमनृष्टुप्‌ चत्वारो ह्यत्र पादाः पठ्यन्ते उष्णिहृस्ु त्रय एव पादाः एवम्षरैः पादैश्च च्छन्देदयसंपत्तिः अत्रोष्णिह आयुरतुत्वादनुष्टमो वाग्विषयत्वाच व्यत्मकस्य तस्य पठेनास्मिन्यनमान आयुत्रीच तेपादयति

अस्या नदव्या ऋचोऽहःसूक्ततरय तृचे प्रत्यृचं व्यतिषङ्गे प्ति वा प्रथमाऽऽवृत्तिः सप्ते तदिदापत " [ ऋण त° म० १० सू० १२० ऋ० ] इयनयौ प्रथमया सह॒ व्यतिषिक्ताया नदवत्याल्िरावृत्तो सरलां मिहित्वा पशचविंशतिततस्या सप्ते तमितां नदवत्याः पंस्यामृगक्षरपस्यव्मशं पति--

तासिः प्रथमया पञचविक्तिर्भवन्ति पश्चरविश आतमा पञ्चविंशः प्रनापतिर्दश हस्तया अङ्कलयो दश पावा द्वा उष्‌ द्रौ बाहू आलेव पश्चर्विश्-

नदं ओद्तीनां०-ऋ० पत० म० परण ६९ ऋ० २।

क. '्ुल्यायास्तविय" क. श्या पठन प्रः

९४ श्रीमत्सायणाचायैविरचितमाष्यसमेतम्‌- [!भथमारण्यके-

स्तमिममात्मानं पञ्चविंशं संस्कुरुतेऽथो पथचविक्ं वा एत- दहः पञ्चविंश एतस्याहः स्तोपस्तत्समेन समं प्रतिपयते तस्माद्र एव पर्विंशतिर्भवन्तीलध्यासं पञ्चविंशः, इति। पश्चविंशतिभवन्तीलयन्तं पूवैवत्‌--[ आ० अ० ]्यास्ययेम्‌ अत्राध्यात्ममयिदैवनं चेत्युमयथा सख्या प्रशस्यते तत्र हस्तपादादिगणनया योऽ पशचविंशत्यवयवप्मृहोऽभिरितः पोऽयमध्यात्ं द्रव्य: आत्मानं यजमानस्य देहे- द्दियारिवातमधिक्ृच कौत इत्यध्यासम यद्यपि पञ्चविंशः प्रनापीिरिव्यक्तलादधिदैवतपरशंसाऽपि कमैव तथाऽपि प्रका- रान्तरेण पनः प्ररप्ति-- अथाधिद्वतं चक्षुः श्रोतं मनो बाक्माणस्ता एताः पश्च देता इमं विष्टः पुरूपं परो हेता दवता अयं विष्टः पुरूषः सोऽत्राऽऽ लोमभ्य नवेभ्यः सवैः साङ्ग आप्यते तस्पान्म्वांणि भृनान्या पिपीलिकाभ्य आप्नान्यव जायन्त) डी अथ मनुप्यररीरगनपचचशनिपम्यप्रद्ेप्ाननतरम्‌ अधिद्रवनं देवताशरीर- गता पश्वविंशचन्तमृना पञ्चमस्य प्रशस्यते नचया--चक्नुरादयः प्राणान्ता एन- च्छव्दाभियेया या देवताः सनिता एना देवा; पश्वमस्याका इषे पुरषे मनु- प्यदेहं पविष्ट; नया चोपरिषाराप्नाम्यन--'"जदित्यश्तुरेतवाऽतिणी प्रविशन्‌ , दिशः ध्रञ्र भृला कर्ण प्रान्‌" [ए आ०२ अ०9 २] इृ्यद्विना। यथा दवाः पृर्यदगेरे प्रशद्रानतथाऽयं पुरुपः पथाप्येता देवताः प्राविशन्‌ एव- मतरान्योन्यप्वरेशो नाम नादाल्म्यावत्तिः। सव विम्ब करियन--म पुरुपा देवतभिः प्रविष्टः स्वयं देवताः प्रव्दात्रास्मिन्धाररि छोकवध्यन्नाशपयन्ं सर्वोऽपि साहः सपृणवियतर आप्यते प्रात द्दयत यम्मदधवं नक्षग्मिमानिदरवतानामारि त्यादीनां दम्य परम्परतदरास्यं तस्मातिपीलिक्रापयन्तं सर्वं प्राणाश्नुरारी द्दिधलत्द्रोरक पपृणा एव जायन्ते अनया दवतागनपशचमस्यारुूपवयवप्रशं- सीयासल(मया न)दूवयविरपा पञ्चनिदानिषम्या प्रशस्ता वदितव्या

व्राह्मणक्तेऽथ प्पातोदकमन्रमुदाह-- नदक्तमृषिणा,

गध. दवय ठग. पर. "स्रि ग. य. (नानामादिलाप्मिः षषम, स्या ह" घ. समययाष्व म. ग. घ. "मात्‌

अध्या०३व०८८१६)] ेतरेयारण्यक्म्‌ ९५५

चकुरा्यमिमानिदेवतानां तत्तरिन्दियदवारा देहप्रेशादेहस्य तामिसतैरिन्ियै- स्तादाल्यापततेश्च पिपीषिकानाः प्राणिनः पेपर्णा उतचन्त इति यद्भा्मणेनोक्तं तदेवर्षिणा प्भरे्ारिना मन्रेणप्युक्तम्‌ सोऽयं मन्न: संहितायमेवं समान्नाये-

“पहला पञ्चदशान्युक्था यावदू्यावरपथिवी तावदित्तत्‌ पहशधा महिमानः सहस यावद्रद् विष्ठिं तावती वाङ" इति [ ऋ° पै० म० १० मू० ११४ ऋ० ८]

जप्यायमथः--पहत्तपा सद्तसंस्यकेषु बरह्ादिपिपीटिकानेषु देरेषु पशवदर- सेर्यकान्धुक्यत्छृ्ानि विदन्त इति शेषः चक्रः शरोत्रं मनो वक्पराण इयेतष- श्चकं तदाधारतवेन मातापित्रोः सकाशचादुद्रनानि प्रथित्यपेनोवास्वाकाशरूपाणि मूतानि तानि मानृमेवन्धीनि पितूमेवन्धीनि मिषता दश सप्ते, चक्ुरादिपश्चकं चेदेवं पञ्चदशाङ्गानयुन्ृष्टानि इतथं प्राण्दिहेपुपपनेषु देहेषु (भयावा्यिव्योधत- रिमाणकमेव(णे विचते) तत्पममणे(ण) देहनते(तं) संपत्‌ 1 ) सहया सहल्तपंस्या- केषु देहेषु सदलं महिमानः पह्तप॑स्याका महानो यवहारतिरोषा दृर्यनो प्रति. विषयं प्रतिक्षणं द्चनश्रवणादिम्यवहारागां निपतते ब्रह्म जगत्कारणं प्तलज्ञाना- दरू वस्तु तसतु(तु) नानाविधग्राणिदेहर्पेण यावदुमियेय मृत्वा विरेषेण स्थते तावती तत्परिमाणा वाग्भवति | एकैकम्यामिषेयार्थसयकरेकनामपिक्षणात्‌ ! अत एवा- (यात्र श्रते--^र्वाणि रूपाणि विचि धीरो नामानि कृतवाऽमिवदन्यदासते" [तै० आ० प्र० ३अ० १२] सति।

तस्यैतस्य व्याल्यातस्य मन्रस्य प्रथमपाद त्वाच्छे--

सहस्रधा पचदशान्युक्थेति पञ्च हि दशतो भवन्ति, इति

च्रादीनि पञ्चाऽऽकाशादीनि मातृपित्न्धीनि मूता द्ैकासूणदेहस्पेण निष्पाच्नते |

द्वितीयपादं व्याच्टे--

यावदश्ाग्ापृथिवी तावदित्तदिति यावती

सहखधा पश्चदरशान्युक्था०--करू० प° म० १० प्र० ११९ ऋ० ८। याव द्यावाएथि०--ऋ० प° म० १० प्र० ११९ ऋ०

* एतचिहान्त्तो मन्थः किचिदसंबद्व इति तत्स्थाने संहितामाष्ये विद्यमानो अन्थोऽत्र विल्य्रतेऽरबोधस्य सौलभ्याय स॒ यथा--“यावाष्रभिव्योया यत्परिमाणमस्ति तावदित्त्परिमा- णमेवाऽऽत्माधिषटितं प्राणिदेहजातं भवति कंच” इति

१क.स. घ्‌. "मेवसः।२क, ग. घ, न्यु ख, ग, घ, "रद्रा

५६ भ्रीमत्सायणाचायबिरचितमाप्यसमेतम्‌- [१प्रथमरण्यके-

वै द्यावापृथिवी तावानात्मा, इति आत्मा देहविशिष्टो जीवात्मा दावा्रयिग्योलकयोजीवदेहे पृणतवादात्मनल- तमानपरिमाणत्वं द्र्टम्यम्‌ तृतीयपादं व्याचे- सदृखधा पहिमानः सदस्रमित्युक्था- न्ये्रतदनु मदति महयति, इति यवन्त्युक्थान्युतकृषटानि चकुरारौनि सन्ति तान्येव तत्तेन महिमा(म)शम्देनानु- वदत्नयमृपिमंच्रो मदति दषनि तथा महिमा(मःशब्दप्रयोगात्तन्यङ्गानि महयति चतुर्थपादं ग्याच्े- यावद्रह्म व्रिषितं तावती वागिति यत्र हव ब्रह्म तद्राम्यत्र बा वाक्तद्रा ब्रह्मत्येतत्तदुकतं भवति, इति ्रहमैवामिषेयं जगलयदूपेण [यत्र] यत्रालि तत्र नत्रामिधायकं नाम तथा यत्र यत्र वाचकः शठ्दम्ततर तत्रामिपरेयपदाय व्रह्मल्यतरमन्योन्यत्यापनिम्वस्पं मवति तदेवमुदादेन मन्रेण चश्ुगदिपश्चकोपननगत्वृषटप्शेमनाचकषुगदिगनपच्चपस्याद्वा- रेण पृश्वहािमष्या "नदं वः" [ ऋ० प० पम० मृ० ६९ ऋ० २] इत्येन- ङ्गवृत्तिख्या प्रशस्ता मवतीति दरष््यम्‌ जथ त॑त्त्मक्तगतामूकनंस्यां कमण प्रदोमितृमायमृकतगतां मेष्या प्रेमति-- यां बा एषां सक्तानां नवचं प्रथमं नव भाणाः पराणानां ङ्कष्ट, इनि व्रितरिधानि मृक्तानि दखाय "नरं वः" [ ऋ० पर म० मु० ६९ कऋ० २] इत्यारिकया व्यतिषक्तानि केवदानि चनि नत्राऽभ्रनपामित्यनन पदेन व्यतिषि- क्तानि परामुदयने “ता नंदन विहरति" इत्येवं प्यतिषक्तानामनन्तरमेत प्रकृनलान्‌। ्विनीयेनषामित्यनन व्यतिषक्तान्नानि केकयरनि परामृदयने तानि “तदि दाप) (ऋ० मं० म० {० मृ १२० ऋ० १) हृत्यादिर्यास्यानप्रकरनानि तत्र याऽ(चात्तगयानना--एषां व्यनिषक्तनां मध्य यानि कवयति पन्ति, ये- (एषां कव्यानां मध्य यत्पथमै तदिदामि मृतं तन्ञ्र्चम्‌ प्राणाश्च देहगतच्छ् वर्िनां( ना ) नव्रसेर्याक्ा अनः प्राणमपादनायं नत्मक्तं पपद्यत

सहस्रधा महिमानः परहवरं०--ऋ० मं० म० १० मृ० ११९ यवः द्हम विष्िनं तावती ०--ऋ० मं० म० १० मृ० ११९ ऋ० ८।

१क्‌.ग. धर, त्म

अध्या० इस ०८(१६)] रेतरेयारण्यक्य्‌ ९७

तपु" [ऋण तण म० १० पू० ९४ { ] इतयदिदितीयमूक्त-

गतामृक्पेष्यां प्रशंप्ति-~ षच मति षड्वा ऋतव ऋतूनामाप्त्य, इति।

^ भूयः” [ ऋ० म० पू० ६१ ] शलादितृतीयपूक्तगता- मक्तख्यां प्रशेपति-

प्च भवति पञ्चपदा पङ्कः पद्व अभ्मन्ायस्यावरुद्ध, इंधादि

प्धिछन्दः पञ्मिच्छन्दःपदिरपतन्नं पद्धच्छन्दःपाध्यतालत्रेपु ङ्कि- रूपेणोक्त(पत)तवाद्वा पद्किरूपम्‌ तस्मादियं पश्चततस्याऽन्नप्राप्यै मवति

कृणु त्वा" [ऋ० पतै०म०३प्‌० ९१ ऋ० ४] इत्यादिको यस्तृच. सद्वतामृक्स्यां प्रशेपति-

तृचो भति ्रयो वा इमे त्रितो लोका एषामेव लोकानामभिभित्यै, इति व्रयो वा” इत्यादि पूर्वमेव [ एे० आ० अ० | व्यार्यातम्‌ केवलानि मूक्तन्युचश् संस्याद्रार प्रहस्येतानि प्रकारान्तरेण प्रशंपति-- ता अमि संपयन्ते बृहतीं छन्दोऽमृतं देवरोकमेष आत्मैवमु दैवव- बिदेतयैव सेपद्‌ाऽृतमेवाऽऽत्मानममिसेभवति संमवति, इति इत्येतरेयत्राह्मणारण्यकाण्डे परथमारण्यके ठतीयाध्यायेऽ- षमः खण्डः ( १६) इति वहवृचव्राह्मणारण्यकाण्डे प्रथमारण्यके तृतीयोऽध्यायः

ता; पूक्तगता ऋचोऽमि सतो बृहतीं छन्दः पेपन्ते तचथा-तष्टष्ठनद- स्का्ृ्छेकेकः पाद एकादशक्षरोऽष्ाक्षरेण नई वः '” ( ऋ० पै० म० < पू° ६९ अ० २) इयादिमन्रगतेन पदेन पेयुञ्यते, तेतदष्टौदशाक्षरात्मकं पादद्य- मेकमर्थं मवति | तादृशे द्वे अय षरटूिशदक्षरां बृहतीं प्राप्नुतः एवं त्रयोविंशति- सख्या ऋचः पतवर अपि नई वः " इत्यादिसहिताः षट्‌चत्वारिशद्वृहतयो भवनत तदेवं दहत छन्दो विनाशरहितं देवलोकं तत्मापिहेतुतवा्तादशं उन्दः पचत इति

# अत्रतिशब्दं एव केवलोऽ्ेकषितः, सवैत्र तन्मात्रस्यैव ग्रहणात्‌ , परहीतुमृचितत्वाच् परं चैवमेव पाठः सकलादशेपुस्तकेषु + ्रीहियवादिरूपम्‌

१क्.ख. परू २ग.घ. क्ष)

९८ भ्रीमत्सायणाचायेविरचितभाष्यसमेतम्‌-- [प्रथमरण्यके-

पर्वत्रान्वयः एष ईदृशो वृहतीसंघ आत्मा प्ष्याकारस्य शखस्य मध्यदेहः पतपुच्छादिमागाश्चोपरिष्टादमिषास्यन्ते एवमु दैवानेनैव प्रकरेण पक्ष्यकारस्य मध्येहः सेपादित इति शेषैः यः पूमानेवं ३ेति ध्यायति प्र॒ पुमनितयैव संपदा परिदेहमध्यपपादनेनामृतमेतवाऽऽ त्मानं विनाशरहिनं खहूप्मभिसंमवति, त्या- नप्हिति महानने कर्मणा मनुप्यकच्छीषं विनाशरहितं देवजम्म प्र्नोतीयषेः अम्पा- सोऽध्यायपतमाप्त्यधः इति श्रीमत्सायणाचा्यविरनिते माधतरीये वेदा्थप्रकाशच रेतरेयत्राह्मणारण्यक माप्य प्रयमारण्यक्रे तृनीयाध्यायेऽष्टमः खण्डः ( १६) हति श्रीमत्सायणाचायैविरचिते माधवीये बेदार्थपकाद पेतरेयत्रा्टणा" रण्यकमाप्ये परथमारण्यके तृतीयोऽध्यायः

अथ प्रथमारण्यके चतुर्थोऽध्यायः तत्र प्रथमः पण्डः ( सपदशषः )

तृतीयऽध्यागरे निप्कवह्यशखम्य पकयाकागम्य मधयदृशमगम्नृचोत्तरमृक्तावयव- निप्पाद्योऽभिहितः अथ चनु प्रीवादिभगानिपत्त तत्राऽऽदराव्रासमागस्यावमाने पठनीयामृचं विधत्ते--

अय सृददोहाः पराणो सृददोहाः प्राणेन प्राणि संदधानि, [इि।]

अथ राच्रम्य मध्यमागकथनानन्तरं सृददाहाः पठनीया मृदं स्वादं सरसं दोगीनि मृददोहाः कामयेनृरिययः तद्वाचकऽयै इन्दो यस्यामृचि "ता अम्य प्ररोहः 1 [ ऋ० मं०म० मृ० ६९ ऋ० ६] इत्यवख्पा या वतते पाऽप्यक्मूददोहासां मृददेाहममूने पटन्‌ मयमृकमृददाहःशब्देनामिषीयने मेयं प्ाणस्कूपणे(पिण्यव यथा प्राणवायु मूत्रातमा सन्प्वपां शरीरावयवानां सथाता मवति, एवमियमृकमवपां शतरमागानां( णां ) मभ्य देहगी्ादनां संयन्री( धात्री ) तस्मातप्रयत्रयवे पठनीया स्यान्‌ अस्य मध्यमागम्याने तत्पादोऽभिहितः

मध्यदेहमागं समाप्य ्रीवामागं परित्त-

अथातो ग्रीवासा आचक्षते यथा छन्दसमुष्णिह्‌ इति, इति

अथ मध्यदेहकथनाननरं यम्मात्यद््ीराम्यमागः(?) प्याकारस्यपिक्ितोऽतः

कारणाद्भीवारूपा ऋचः शंमन्‌ ता ऋचः शासरान्राभिज्ञा आचक्षते | अत एव

१९.स. घ. दशः रक. क. षृ. "ध. पुमनिव य.।

अध्या०४स०१(१७)] पेतरेयारण्यक्षू ९९

पञमे शौनकेनोदाहताः--^ म्वा यस्परेदमारनः " [एे० आ० अ० १] इत्यादिना ताश्च तिक्त षो यथाछन्दसमध्यंपकपपिद्वेदपाठमनतिक्रम्पगक्षरग ~ णनया ति उष्णिहः पेपचन्ते तत्र च्छन्दःपूरणायक्षरान्तरपरक्षेपं परुष इत्या दिवदेक्षन्ते। ओवामागानन्तरमपि पूववत्पूददोहैसं विधत्त- अथ सूददोहाः प्राणो वै सूददोहाः भाणेन पर्वाणि सेदधाति, इति ग्रीवाभागं समाप्य रिरोमागं विधत्त-- अथातः किरस्तदरायत्रीषु भवलग्रं वै छन्दसां गायत्यग्रणङ्गानां दिरस्तदकेवतीषु भवतयभि्ा अरकस्ता नव भवन्ति नवकपालं परै शिरो दशमीं शंसति त्वक्ेशा इत्र सा मव्र्थो सतोपातिरं- सनाया एष तौ शब स्तोमौ मवतो गायत्रं च्छन्द एतयो स्तोमच्छन्दसोः प्रजातिमयु स्वमिदं परजायते यदिदं किच प्रनालै, इति ओवानन्तरं शिरमोभक्ष(्ष्य)त्वच्छितोमागं शपेत्‌ धिरोमागो गायत्री- छन्दस्सु दरषटम्यः, शिरोगायत्योरग्रतप्तम्यात्‌ तिसकषोः प्राप्तेः प्रथमं मुखतो गायत्री पमुलन्ना [एतच] यज्राहमणे ््टम्यम्‌। उत्यचमानस्य देहस्य शिरः प्रथमं योनिनिगेच्छतीति शिरपोऽप्यगरतवम्‌ गायग्रीणां बहूनां वि्मानत्वाद््क॑वतीषिति विरेष्यते | “न्द्रमिद्वाथिनः' [ऋ० त्० म५ सू० ऋ० १] इतयादिढ सक्तं दश्च तत्रा ऋचोऽकवलः “इन््रमकैमिरक्षिणः" [ ऋ० पं म० सू० कऋ° १] दयेवमर्करब्दयुक्तत्वादर्कव्रय इत्युच्यन्ते अतोऽभ्नियुक्ते(्तते)न प्रशसतत्वादर्कवतीः शपेत्‌ तालिन्द्रमिद्रायिन इलयादिकानां य॒एकशवर्षणीनामिलन्तानां स्या प्रयता नवेति वाक्येन प्रशस्यते नवपतर्याकानि कपाडन्येकषू पंयोञ्य प्रजापतिना मनुष्य- शिरो निरभितम्‌ 1 एतच्च (अथं च()) मृतपुरुषस्य शिरि शोर्षण(षेण) त्वगादावपगते सलयस्थिगतो विभागे बुद्धिमदधिरुदधेततं शक्यते एतदेषाम्परिय तेत्तिरीयकाशाऽऽप- नन्ति-“ तस्मान्नवधा शिरो विष्यूतम्‌ [ तै० प° अ० प्रण २अ० १] इति | यातु ^ हन्द्रो विशवतस्रि" [ ऋ० प° म० पू० क्र १०] इति दशमी तच्छपने शिरःकपाानामुपारे सक्पारिता मवति तस्यां त्वच्यमि केशाः संपादिता भवन्ति अपि चेयं दशमी प्ता सामगानां संबन्धिनज्िवर-

के. श्ध्यायक' ख. ग. ध. दस्य वि" क. शि रोमरो* क. "णग तत्व" ख. घ. पणत" क. ख. नानी स"

९८ भ्रीमत्सायणाचायत्िरचितभाष्यसमेतम्‌-- [!प्रषमरण्यके-

पूर्त्ान्वयः एष ईदृशो वहतीपंघष आत्मा पश्षयाकारप्य शान्स्य मध्यरेहः पकञपच्छादिमागाश्चोपरिष्टादमिधास्यन्ते एवमु हैवानेनैव प्रकरेण पकषयाकारस्य मध्यदहः | सपाद इति शेषैः यः पुमानेवं वेत्ति ध्यायति पुमानतयवं सपदा परिदेहमध्यप्षपादनेनामृनमेवाऽऽन्मानं तरिनाररहिनं खर्पमभिसंभवति,) तय्या- नपरहिते महाम कर्मणा मनुप्यवच्छीघं विना्षरहितं देवनम्म प्र्रोतीचय्ः अम्या- सोऽध्यायप्तमाप्त्यधः

इति श्रीमत्सायणाच्त्रिरनिते माधवीये वेदायप्रकाश रेतेयतराह्मणारण्यकमाप्य

्.

प्रयमारण्यक्े तृनीयाध्यायेऽष्टमः खण्डः < ( १६ )

इति श्रीमत्सायणाचायविरचिते माधय बेदा्थपकाशच पेतरेयत्राषनणा रण्यकरमाप्य प्रथमारण्यके तृतीयोऽध्यायः

अथ प्रथमारण्यके चतुर्थोऽध्यायः तत्र प्रथमः खण्डः ( सपदद )

तृतीयेऽध्याये निप्केवस्यशम्य पृकयकारम्य मध्यदेशमगम्नृचत्तरमृक्तावगव- निप्पाद्योऽमिहिनः अथ चनु प्रीवादिमागानिपत्त तत्राऽऽदरावात्ममागस्यावपराने पठनीयामृं विषत्ते-

अय सृददोहाः पराणो प्र मृदोः प्राणेन पर्वाणि संदधानि, (इति।]

अथ शम्य मध्यमागक्यनानन्नरं सृदरदाहाः पठनीया मूं स्वादं प्रत देोग्ीनि मृददोहाः कामयेनूरित्यथः तद्वाचकोऽये दम्या यस्यामृचि ^ त्रा अस्य मृददोहमः [ क्रु० मं० म० मृ० ६९ क्र] इत्यवं्पा या वति पाऽप्यक्मूददोदासां मददोहममूृचं पटन्‌ मयमृक्पृददाहःशब्देनानिधीयने सेयं प्ाणस्वर्रेणे(पिण्येव यथा प्राणवायुः सूत्रात्मा सन्प्वेपां शरीरावयवानां सथान मवति, एवमियमृक्मरवेपां शखरमागाना( णां ) मध्य देहमरीवारीनां मयन्न( धात्री) तस्माल्मलत्रयते पठनीया स्थात्‌ अम्य मधयमागम्याने तत्पादाऽभिहिनः।

मध्यदेहमागं प्रमाप्य प्रीवामागं व्रिवत्त--

अथातो प्रीवास्ला आचक्षते यथा छन्दमपुष्रिणह इति, इति

अथ मध्यदेहकथनानननरं यम्मात्यद्मीगम्यमागः(?) पश््याकारस्यपिक्षिनो ऽतः

कारणाद्भीवारूपा ऋनः शंमन्‌ ना ऋचः शात्ालराभिज्ञा आचक्षते अत एव

१९. स. ध. दशः मेः २क, श. प, "प. पुमानिव य.

जध्या०४ल०१(१७)] पेतरेयारण्यक्मू ५९

पमे शौनकेनोदाहताः-“ भीषा यस्परेदमारनः » [एे० आ० अ० व° !] इत्यादिना ताश्च तिल वो यथाछन्दसमध्यंपकपरतिद्धवेदपाठमनतिक्रम्यमक्षरग - णनया तिच उष्णिहः सपन्ते तत्र च्छन्दःपूरणायाक्षरान्तरप्ेषं पृष इत्या- दिवदेक्न्ते। ्ीवामागानन्तरमि पूर्वतपूरदोह॑पं विधत्त-- अथ सृद्दोहाः पराणो वै सूददोहाः माणेन पर्वाणि सेदधाति, इति वामां समाप्य रिरोभागं विधत्त अथातः शिरस्त्वायत्रीषु भवलयप्रं वै छन्दसां गायत्यग्रमङ्गानां हिरस्तदकेवतीषु भवलयभि्वा अस्ता नव भवन्ति नवकेपालं वै रिरो दशमी शंसति स्वकंशा इटयेव्र सा मवर्यथो स्तोमातिं- सनाया एव तौ त्रि स्तोमौ भवतो गायत्रं च्छन्द एतयो स्तोमच्छन्दसोः भरजातिमनु समिदं परजायते यदिदं किंच रना, इति ओवानन्तरं शिरपोऽेक्ष(्षयोत्वाच्छिरोमागं शपेत्‌ शिरोमागो गायत्री छन्दस्कच्ृषु द््टन्यः, शिरोगायग्योरगरत्वप्ताम्यात्‌ परिसक्षोः प्रनापतेः प्रथमं सुखतो गायत्र समुन्न [एतच] यजु दरटवयम्‌। उत््मानस्य देहस्य शिरः प्रथमं येनिमगेच्छतीति शिरपोऽपयगरतवम्‌ गायत्रीं बहूनां वि्मानत्वादकैवतीष्िति विरेष्यते। “इन्द्रमिद्‌यिनः" [ऋ० त° म० सू० ऋ० १] इत्यादिकं पृक्तं दश्च ततरा ऋचोऽफवलयः “इन्दमकेमिरकिणः' [ ऋ० पं० म० मू० ऋ० १] इ्येवमरकशब्दयुक्ततवादरकव्य इत्युच्यम्ते अतोऽशनियुक्ते(कतत)न प्रशसत्वादर्ववतीः शित्‌ तालिन्द्रमिद्वाभिन इृत्यादिकानां य॒एङशच्षणीनामिलन्तानां संख्या प्रयता नवेति वाक्येन प्रशस्यते नवपख्याकानि कपाडान्येकषू पंयोञय प्रजापतिना मनुष्य- शिरो निर्मितम्‌ एतच्च (अयं च(2)) मृतपुरुषस्य शिरि शोर्षे(षेण) त्वगादावपगते सलयस्थिगतो विभागो बुद्धिमद्धेतु शक्यते एतरेवामिपरि्य तैत्तिरीयकाशवाऽऽम- नन्ति-“ तस्मा्रवधा शिरो विष्यूतम्‌ [त° प° अ० ६प्र०२अ०१] इति। यातु इन्द्रं वे विश्वत्र” [ ऋण म० पू° ऋ० १०] इति दक्षमी तच्छपतने शिरःकपाडानामुपरि सखकंपादिता मवति तस्यां त्वच्यपि केशाः पतपादिता भवन्ति अपि चेयं दशमी प्ता पामरगानां संबनिनन्िवृ-

१क. श्यायक'। २ख.ग. घ. ष्टस्य वि"। क. पि रोमशो के. णतः ख. घ, वणल" क. ख. गानी स"

६० ्रीमत्सायणाचायविरचितमाष्यसमेतम्‌-- [प्रथमारण्यके-

दास्यस्तोमविशेषातिदयेन पंसनार्थ संपद्यते पामा हि शिरोमागं स्तुवन्त इन्दरमि- द्वाधिन इ्यादिषु नवस्क्ु चाऽश्वृततिरहितं त्िवृत्सतोमं संपादयन्ति सत्र तेष दशमी विद्यते होता तु नवपरस्याकास्ता अतिक्रम्य दशमीमपि शंप्ति तदैतदति- शंपनमन्र तरिवृत्सोमेनाऽऽवृत्तिराहित्यं यथा सामवेदे ऽवगम्यते तथा व्ैत्तिरीयत्रा- हयणेऽप्यवगम्यते -“श्रिबुच्छिरो भवति त्रेधा विहितं हि शिरः छोम च्छवीरस्थि पराचा स्ुषन्ति" [तै० त्रा का० भ्र०२अ० ६] इति। एवं पतति योऽत्र प्ामौगः)िवृत्ोमो यदप्यृणतं गायत्रीछन्दसवेतौ द्व प्रनोतप्तहेतू संपयेते तयोश्च स्तोमच्छम्दसोः प्रनोत्पादनमनु छेके यत्किचिदिदं प्राणिजातं दृश्यते तदिदं सरवमतन्नं मवति अतः शिरोभाग नं प्रनोत्पादनाय संपद्य एतद्रेदनं प्रशेपति- परजायते प्रया पुम्यं एवे वेद, इति िरोमागर्नानन्तरं पूववत्‌ “ता अस्य" [ ऋ० सं० म० पू० ६९ ३] इलेतामृचं विधत्ते- अथ सूददोहाः प्राणो वै सदर दोहाः माणेन पर्वाणि संदधाति, इति। शिरोभागं समाप्यानन्तरं पकष्याकारस्य पक्षमृमागपिक्षणात्तततद्धाग्ेप्तनं विधत्ते-- अथातो विजवस्ता विराजो भवन्ति तस्मातुरषः पुर. पपराह त्रि षा अस्राम राजसि ग्रीवा वै धारय- सीति स्तममानं वा यद्रा दताः संबादठतमाः सल्योऽन्नतमां प्रयच्यन्तेऽन्नं हि विरागन्नयु वीर्यम्‌) इति विशेषेण जवो वेगो यस्िन्पक्षमूले [घ] बिजवः। यद्रा म्रीवाया अधसतना अध्ि- विशेषा व्रिजव्र॒इत्यनेनोच्यन्ते तद्धव(ग)त्वेन पेपायमानस्ता ऋचो विराट्छ- न्दस्का मन्ति ताश्च पञ्चमे शोनकेन शासलान्तरमश्रिल पठिता--ुत्ते सोम उपयाहि [ एे० आ० 4 अ०२ खण १] इत्यादिना यस्माद्रीवाया अधोवतीं पक्षमूढमागोऽप्थिमागो वा विराट्न्दमच्ररूपे य(पस्त)स्माहोके कश्चित्पुरुष इतरं पुरुषं शरुताध्ययनपंपननं खामिनं प्रसेवं पर्रूते। अस्परायु मध्ये त्वमेव विराजसीति अथवा स्तममानं प्रणिपातारिविनयरहितमुत्कधरं सन्धं पृरुपमुपारभं॑कुव- सेतद्ते। ्ीवावयवानेव त्वं धारयसीति यचप्यननेवोदधतयाहयने(त्याहनि)न स्तुतिन प्रतीयते तथाऽपि ्रीवाधारल्वाकारेणात्र सतुतिप्एव्या इत्थं टोकिकोक्तिमुप- जीव्य विरटछन्दस्कानामृचां प्रशंपा कृता अभा्हेतुतवमुप्जीन्य्‌ पशे यदेति

१ग.घ्‌. रि प्रशं ।२ग. यरटेकेस्त'। क. म््भंनिन्दां कुः।

अध्या०४ख०१(१७)] एेतरेयारण्यकम्‌ ६१

पकलान्तरोपन्याप्तः प्रीवाया अधोमागरूपाः सुतो सोम इत्यादिका ऋचो दुताः महाः ^ गतौ " [म्वा १०] इ्यस्माद्धातोरुत्चः शब्दः संबाहरतमा अतिशयेन परस्परसंशिष्टास्थटपत्वेन दष्टाः सलयोऽतिश्येनान्नरूपां विराजं भलय्यन्ते भप्त यस्मादत्रेतुतेन विराडन्नं तच्च शक्तिहेतुताद्रीय तस्माद्िरानः शपेरित्यर्षः। ता अस्य पूददोहपः [ ऋ० पं० १० पू० ६९ ऋ० ६] इत्येता- मच विषत्त-- अथ मूददोहाः प्राणो बे सूददोहाः प्राणेन पवांणि संदधाति, इति इतयैतरेयत्राह्मणारण्यकाण्डे प्रथमारण्यके चतुर्थाध्याये प्रथमः खण्डः ( १७) हूति श्रीमत्ायणाचारयतरिरचिते माधवीये वेदारथप्रक्च रेतरेयत्राह्मणारण्यक- मापये प्रथमारण्यके चतूर्या्याये प्रथमः खण्डः ( १७ )

अथ द्वितीयः खण्डः ( अष्टादशः )

पक्ष्यकारस्य शक्य पक्षपिकषत्वादादौ किणं पं विषत्ते- अथातो दक्षिणः प्क्ष; सोऽयं लोकः सोऽयमग्निः सा वाक्तद्रथैतरं वसिष्ठसतच्छतं तानि षड- वीर्याणि भवन्ति संपात एव कामानामभ्याप्तय प्रतिष्ठिला अन्नाधाय प््किः , इति योऽयं द्वितीयभागे दक्षिणः पक्षः सोऽयं मूोकाम्यः(ूचोकः) प्रथममावि- त्वात्‌ भूोकस्याभनिना देवेनाधिषठतत्ाद्यं (कक्षो निपह्पलश्च) ८अभनिवा- मत्वा सुसं परावत्‌" [दे०्आ० २-४-२] इति ्ुेरभिसंबन्ध(द्)तवा्ा परूषोऽये पक्षः वाप्य (वान रथस्य रूपम्‌” [एे० आ० अ० { स० ] इति रथ॑तरपामरपतव॑म्‌+ एतसिन्दलिणे पक्षे शतमृचः पेषयन्ते ताश्च पञमे ्ोनकेनोदाहताः “पथतरास्व] सोत्रियाभि(न)रूपौ" [ आ० अ० # धनुधिहान्तगंतमन्धस्थाने “धक्षोऽपनिस्वसूपः वाचश्च” इति पाठो युक्तः + एतदन- न्तरं“ रथन्तरस्य वाभृपतरेन “वाग्वाव विष्टः” {ति चछन्दोगशतेवैपिष्टलम्‌ * एवमायाकारो प्रन्थोऽपेक्षितः

__ ~

१क.ग.घ, लए 1

६२ शीमत्सायणाचायैविरवितभाष्यसमेतप्‌-- [! प्रथमारण्यके-

° १] इ्यादिकाः। तत्र सोत्रिये तृचे तदनुरूपे तृचान्तरेण पटपस्याका ऋचः। नहनदरस्य तु वीर्याणि" [ऋ० पं० म० पू० ६२ ऋ० ] इति सूक्तं पश्चद- शचैम्‌ “तवे यतिितरः, [ ऋ० सण म० सू० १८ ऋ० १] इृत्येतसि- न्श्चविशत्यृचे दरर्चोऽपठनीयाः च्यलिमृङ्गः, [ ऋ० म० सू० १९ ऋ० ] इति पूक्तमोकादशचम्‌ “उग्रो जनते [ ऋण पं० म० सू० २० क्र० ] इति सूक्तं दशर्चम्‌ ५उद्‌ ब्रह्माणी? [ ऋ० सै० म०७ पू० २४ कर० ] इति सूक्तं षडुचम्‌ ते मह इत्यादीनि प्श सूक्तानि तेषु प्रथ- मम्‌ ५आते महः" [ऋण पं० म०७पृ०२९ ऋ० १] इति मूक्तं ष्‌ ऋचम्‌ ^ सोमः , ऋण तेण म०७ पूण २७ ऋ० १] इति द्वितीयं पञ्चचैम्‌ “इन्द्रं नरः [ ऋ° सं म० पू० २८ ऋ० ] इति तृतीयमपि पञचर्वम्‌ “ब्रह्माणः [ ऋ० सं० मृ० पू २९ ऋ० १] इत्येतचतुर्थममि प्चर्चम्‌ “अयं सोमः, [ ऋ० पं० म० मू० ] इत्येतत्श्चम- मपि पृश्चर्थम्‌ ^आ इन्द्रो दूरात्‌” [ ऋ० पं म० पू० २० ऋ० ] इति ूक्तमेकादश्चम्‌ तदेतततपातपूक्तमिति नाम्ना व्यवहियते “इत्था हि सोमः” [ ऋण० पं: म० पु० ८० ऋ० ] इत्येषा पङ्किच्छन्दस्कगेका, तस्याः पङ्कः प्राचीनं सवैमृचां शते संपद्यते एतस्मिन्दक्िणे पके पूवोक्तमूखोकासिवाग्रथेतरवपिष्ठ शतपख्यारूपाणि यानि तानि षटूसंर्याकानि वीर्याणि भवन्ति नः इत्यादिसूक्तगतकसैपात एव सम्यकपरािहेतुरव अतोऽयं कामानाममितः प्राप्य मूढोके भतिष्ा्थमनायपरापयर्भं तच्छतं संपद्यते तस्मच्छतस्योपरि (इत्था हि सोमः" इत्यादिका पङ्किः पठनीया तत उध्वं “ता अस्य" [ ऋण प्रण म० सू० ६९ ऋ० ३] इत्येता

मुषे विषत्त-

अथात उत्तरः पक्षः सोऽसौ लोकः सोऽपागादियस्तन्मन-

स्तद्वृहत्स भर्रानस्तच्छतं तानि षड्गीर्याणि भवन्ति संपात

एव कामानामभ्याप्त्यै परिष्टि्या अन्नाव्राय पदिः, इति

उत्तरः सोऽपौ चुोकस्वरूपः मूटोकरूपा(प)रतिणपक्षौननर्मा(रम)-

वित्वात्‌। [तथा सत] आदियस्य चयुलोकवादि(पि)तवा्तद्रष[:। ]स्य(स) [मनोरूपः।] यद्‌(्य)पि मनपश्चन््मा देवता तथाऽपि चन्द्रादिययोरमेद्‌ [प्य] कविवक्षितत्वादित्य-

*# एतदादिमनोरूपत्वमिदयन्तप्रन्थस्याने “विवक्षितत्वान्भनोहपत्वम्‌” इति भ्न्थोऽेक्षितः

१क.ग. घ, शशचैः पः।२क. ख. ग, ष्क" क, ख, ग. षक्र ४क्‌. ग. घु. क्षाबन्तः।

भध्या०४स०२(१८)] रेतरेयारण्यकम्‌ ६३

ादिमनोसमालपत्नोरूपतवम्‌ [ तच वृहत्‌ ] “मनो बृहत्‌ इतिश्रुतेः [ तस्य दरहत्सामाननतरं भद्वानो वृहत्‌)” इति शरदा जरपतवम्‌ तदुत्तरपक्षसरूपम्चा दातं तप्यते तच शते पश्चमे त्वामिद्धि | एे० आ० ज० सल १] इत्यादिना शोनक उदानहार्‌ “त्वामिद्धि हवामहे" [ श्रु म०६ १० ४६ ऋ० १] “लं हयहि चेखे" [ ऋ० पं० म० पू० ६१ ऋ० ] इ्ययोसृचयोः डवः मतमु हि इत्येततशचदश् सुक्तम्‌ %तत्वमिल्यादिपूक्तानि “पृते” [ ऋ० पं० म० पू २६ ! ] इत्येत- समयमे दशरथम्‌ पषा मदः” [ पं० म० प° २४ ऋ० ] इत्येत- द्वितीयमपि सक्तं [दशचैम्‌ ५वा उतिरवमा] [ ऋ० सं० म० पूर २१ ॐऋ० इति ] नवर्चम्‌ “अमूरः” इत्यादानय्टौ सूक्तानि तेषु “अप्रेकः" [ ऋ० सं म० पू०६१ ॐ० { ] इति प्रथमं सूक्तम्‌ “अपी पुरत- मानि"? [ ऋ० सं० म० १०३२ ऋ० { ] इति द्वितीयम्‌ “य ओजिष्ठः" [ऋ०्पतंम०६ पू० ३६ ऋ० १] इति तृतीयम्‌ ^पंव त्वा" [ ऋ० तण म०६ पूण ३४ | इति चुम “कदा मुवन्‌" [ पं० म० मू० ९९ ऋ° ] इति पृशचमम्‌ “त्रा मदाप्त" [ ऋ० पं म० पूण ३१ ] इति षष्ठम्‌ “अर्ाग्रयः" [ सं० म० पू० २७ ऋ० १] इति सप्तमम्‌ “अपात्‌ [ऋ० पै म० सू० ३७ ऋ० ] इदयष्टमम्‌ तान्ये- तान्यषटौसूक्तानि। तान्येता्यपि प्रत्येकं पञ्चचानि “कथा महाम्‌” [ऋ० प० म० सु° ३६ ऋ० ] इेततमृक्तमेकादशर्च तच संपातशन्देन व्यवहियते “न्दो मदाय [ तं०म० पू ८! ऋ° { ] इलेका प्द्विच्छन्दश्का तस्याः पद्कैः प्राचीना ऋचो यद्यप्येकाधिकशतपंस्याकासतथाऽपि तत्र न(शतस्य विद्यमानत्वा्तच्छतमित्युच्यते तानि षडप्रीयाणीत्यादिकं पर्ववत्‌ द्तिणेत्तरपक्षयोन्युनातिरिक्तमावं प्रशेप्तति- ता उनातिरिक्तौ मतो दषा वै बृहवरोषा रथंतर- भतिरिक्तं वै पुंसो न्यूनं द्वि तस्मात्‌ , इति एकया नयनो दक्षिणः पक्षः उक्ताह्वेकयर्वाऽतिरिक्तः 1 त्योततरस्य इह रूपता बृहत पुरूपत्वेनाङ्गापिक्यं युक्तम्‌ दक्षिणस्याऽऽतवाद्रथ॑तरत्वं तस्य खीरूपतवाच्युनाङ्गतं युक्तम्‌ तस्मादुमौ पौ न्यूनातिरिक्त कतैम्यो

# सत इत्यादीनि त्रीणि सूक्तानि ईखपेक्षितो प्रन्थः

स. ग. 'डारारि"। ख. ग. “रूप क, नयोः ष"। क. ख. ग. षल्क' कं, ^ पुरुषाधिक्यत्वे ग, ° पुरुभिक्यते' इ, ग, "वन्ता"

६४ भ्रीमत्सायणाचार्यविरवितभाष्यसमेतमू-- [प्रयमारण्पके-

प्रकारान्तरेण न्युनाधिकमाव प्रेप्तति- उनातिरिक्तौ भवतोऽथो एकेन वै पुत्रेण सुपणेस्योत्तरः प्रक्षो ज्यायांस्तस्मादे- कयर्चोत्तरः पक्षो मूयान्भवति, इति ठेके पक्षिण उत्तरपक्ष एकं पत्रमधिकं मवति, अनोऽत्रप्युत्तरः पश्च एकयर्चा ऽ- षिकः कर्तव्यः प्ता अस्य" [ ऋ० पं० म० पू० ६९ ऋ० ] इदेव विषत्त- अय सूददोहाः पराणो वै सूददोहाः प्राणेन पबौणि संदधाति , इति। पञ्नानन्तरं पुच्छमागस्यपिक्षितत्वासुच्छं विधत्ते- अथातः पच्छ ता एकविंदातिदिपदा भवन्येकविश- तिरहीमानि प्रयश्चि सुपणैस्य पत्राणि मवन्ति, इति याः पुच्छमागरूपा ऋचस्ताः प्रत्येकं पादुद्रयोपेता मिटितैकविक्तिपंस्याकाः ताश्च पचमे शौनकेन “ईमा नुकम्‌'' [ द° आ० अ० २०२] इलयदिनो- दहता; “इमा नकम्‌" [ ऋ० प° म० १० प° १९७ ऋ० १] इत्यसि- क्ते पञ्चचैः “आ याहि वन्ता पह" [ क्र पं० म० सू० १७२ ऋ० १] इत्यम्मिनपृक्ते चतखः ता एता नवपंस्याका द्विपदाः शाकट्यसंहितायामान्नताः। प्र इनद्रायेल्यादिका नवपरस्याका द्विपदाः श्ाखान्तरगताः [ ““एष ब्रह्मा” इति तिलः ] इदेवमेकविंशतिः छोकेऽपि पक्िणः पृच्छे प्रलयङ्मृखानि पत्राण्येकर्विश्- तिर्भवन्ति, तस्मात्तावतीचः शपेत्‌ प्रकारान्तरेण स्यां प्रशेप्ति--

अथो एकविंशो बै स्तोमानां प्रतिष्ठ प्रतिष्ठा पृच्छं वयसाम्‌ , इति सामवेदप्रपिद्धालिवृतश्चदशपक्तदशेकर्विशनामका ये स्तोमा अग्निष्टोमनिप्पादका- सतां मध्य एकविंश एव प्रतिष्ठा समारिहेतुः पक्षिणां पुच्छं प्रतिष्ठा; उत्यन्र(त न)ृक्षारोहणस्थित्यादावपयुक्तत्वात्‌ अतः पुच्छ्यैकर्विशतिषंख्या युक्ता अत उम्‌ “आपूर” [ ऋ० ते म० सू ३४ ऋ० ] इयेता- मन्यां द्विपदां विधत्ते- द्राविंशीं शंसति परतिष्ठयोरेव तद्रूपं करियते तस्मा-

क. पदैयुत्त'

अध्या०४ल०२८१८)] देतरेयारण्यक्म्‌। ६९

ससवौणि वयांसि पुच्छेन भितिषटनत पुच्छेैव मतिष्ठायोतयतन्त प्रतिष्ठा हि एच्छम्‌ , इति अत्र दवाविशत्याः शंतनेन विशतेरुपरि दवे ऋतौ तदेतसतिषटयोः पादथेरेव रूपे क्रियते द्वित्वपस्यायाः समानत्वात्‌ तस्व पुच्छस्य प्रति्ठहितृत्वम्‌ तस्मा- तरवऽपि पक्षिणः पुच्छेन मतितिष्ठन्त मूर वृत्तादौ वा पृच्छ एष्ठत आधारं कृता स्थेयेणवतिषठनते तथा पुच्छेनैव मूमाववस्थितेन प्रतिष्ठाय सङृत्सेण स्थला पश्वासरबरेनोतपाहेनेत्पतन्ति यस्मातपुच्छं प्रतिष्ठा तस्मदेतवुक्तम्‌ पनरपि द्राविशतिपंस्या प्रकारान्तरेण प्रशेसति- एष द्वाभ्यां दशिनीभ्यां विरादभ्यामनयोद्री- विरयोद्विपद योरयं पुरुषः मतिष्ितस्तस्य यत्सुप- णैरूपं॑तदर्य कामानामम्पाप्त्या अथ यतपुरष- रूपं तदस्य श्रियै यशतेऽन्नाधायापिदय, इति द्वाविशतिपरयाकनामृचां मध्ये दवे अवप्तानगते ऋचौ प्रिरेष्प ततः परवमा- विनी या ऋचां विशतिलघ्या द्वे दशिन्यौ दश पेस्येपेतप्ूहावर एष तयोषिरा्‌- त्वम्‌ राभ्यां [दरिनीभ्यां] एष शचरहूपः सुपर्णः प्रतिष्ठित इत्यन्वयः ये तत्तरपूरिके द्वे ऋचे द्विषदाहपे तयेकरचोरयं परुषो द्विपयनमानः प्रतिष्टितः तथा सति तस्य शच्प्य दहकद्वयात्मकं यत्सुप्णरूपं तदस्य यजमानस्य कामाना- मभितः प्राप्त्यै पैप्यते अनन्तरमृष्धयात्मकं यत्पुरुषर्पमुक्तं तदस्य यजमानस्य श्रीयशोज्नाघपूनार्थ संपद्यते यपेोक्तद्वाविरतेरूष्वमुमयतः पदरोहतां वेष्टितं यद्वावान पुरूतमम्‌ " [ ऋ० पे म० १० सू० ७४ क्र० ] इति घाय्यां [च] विषत्त- अय सूददोहा अथ धाय्याऽथ सूददोहा षा वै सददोहा योषा धाय्या तदुमयतः सूददोहसा धाय्यां परिश्ंसति तस्पराहूयो रेतः सिक्तं सदेकतामेवाप्येति योषामेवाभ्यत आजाना हि योषाऽतः प्रजाना तस्मदेनामनत्र शंसति, इति इलयतरेयत्राहमणारण्यकाण्डे मयमारण्यके चतुथाध्याये दवितीयः खण्डः २॥ (१८ ) उभयतः पठितायाः सूदरोहप् आधिकपालुरषतवम्‌ मध्ये प्ठिताया दद्रावा- नेति ाय्याया असतन लीरपत्व्‌ तस्मानियुनतिद्धवरभमुमरयया(तः) सृददो -

१क.श्यवग्रास्‌*।

६६ भ्रीमतसायणाचार्यविरचितमाष्यसमेतम्‌-- [परथमारण्यके-

हसा युक्तां धाय्यां पररिंतेत्‌ पुरुषपरिप्वक्तयोषिदरत्सूददोहप्ा सह धाय्या सयोनिता, तस्मादेव लोकेऽपि द्योः ज्पुरुषयोः सेब रेतो गमीरये निषिक्तं सदेकत्वमेवाभिलक्षय तन्मिरितिमेवावतिष्ठते पुरषशरीरः (१) हि यस्मात्कार- णादियं योषाऽऽनानाना(षाऽऽजाना), अप्मानिमिहितद्ितोद्वयात्ाकल्येन शारीरो व्यवतिष्ठते यस्यां योषायां तेयमतः प्र(त आ)जाना अथवा विवकषयते--^तद्यथा(दा) लिया पिशचत्यथेनजनयति" [ए० आ० अ० ख० !] इति अतः कारणा- दियं योषा प्रजानाना(प्रनाना) प्रकृष्टो जातः(नः१) पूत्रपोत्रोत्पादनं यप्याः स्ता प्रजाना यस्मदेवं धाय्या प्रशस्ता तस्मादेतां धाय्यामस्िन्विनवमागे पठेत्‌ पक्ष मूख ऋचो विजवा विवक्षिताः इति श्रीमत्सायणावार्यविरचिते माधवीये वेदारथप्रकाश देतरेयत्रा्मणारण्यक- मध्ये प्रथमारण्यके चतुर्थाध्याये द्वितीयः खण्डः २॥ ( १८) `

अथ तृतीयः खण्डः ( ऊनाः )

अथ तस्य पक्िणोऽवररूपा अशीतयो वक्तव्यासतरैकाऽशीतिः- [श्गायत्रीं ठृचाशरीतिं शंसलययं प्र छोको गायत्री तृचाशी- तिथेदेवास्मिटीके यदो। यन्प्हो यन्मिधुनं यदना याऽप- वितिस्तदश्तरै तदामरवरानि तदषरणये तन्मेऽपदिति, इति गायत्री तृचाशीतिरयमेब लोकोऽतो यदसमीके] यशः रीरि पहः पूना यज्च मिथुनं मायाबम्धि यचान्नाय्ं मशष्यमोज्यादरिकं याऽपचितिः पूना वेदशाश्पयक्ता पूना महःशब्देन पू्वमृक्ता तेनो वा तत्रोक्तमत्र तु धनधान्यादि- समृद्धिरूपा पृनोच्यते तथशञःप्रथूनिकमपतिलन्तं स्वमश्नत्ै प्राप्त(यापरोवानि पुत्पौतरादिषु तत्ंपदधीनलं व्यापततवम्‌ ततिद्धवर्थमादौ तच प्रमृतिकमाभ- वानि संपादयामि संपादितं तत्सवं +तदवरूणपरे स्वाधीनं करवाणि तच स्वान मे मदीयगृहप्वसत्‌ असु तदानीमित्यमिपरत्य गायत्रं तृचा पठत्‌ ता अस्य " [ ऋ० प्॑० म० ६९ ° ] इत्येतामचं विषत्त-- अथ सूद्दोहाः माणो बर सुददोहाः [#भाणनमं लोकं संतनोति, इति

# एतचचिहवान्तगैतं मूलं मृलपस्तकेभ् उदृल तदतिरिक्तं प्रकल्प्यात्र निवेशितम्‌ + तच्छब्दोऽयमधिक्रः * एतच्चिहान्तगंतं मूलं मृलपुस्तकरेभ्य उद्धृते तदतिरिक्तं कत्पितम्‌।

१ख.ग. ध. "स्तु ) दानितित्य'।

अध्या०४स०३१९)] रेतरेयारण्यकम्‌ ६७

वृहतीचन्दस्कां तृचाशीति विधत्ते- बाहैती तृचाशीतिं पेसलन्तरिक्षरोको वै वाही तृचायीतियदेवान्तिपलोके यशो यन्महो यन्पि. युनं यदन्ना याऽपवितिस्तदश्चत्रै तदाभरवानि तदवरुण्रै तन्मेऽसदिल्यथ सृददोहाः भाणो वै सूददोहाः] पागेनान्तरि्षलोकँ संहनोति, इति तेयं बर्हत तृचाशौतिः ¢ मा चिदन्यः (० आ० अ० २स०४) इत्यादिः पश्चमे शौनकेनोदाहता द्वितीयलादस्या अन्तरिटपत्म्‌ अन्यत्व. यास्षेयम्‌। उष्णिक्छन्दस्का तृचाशीति वित्त- ओष्णिहीं तृचाशीतिं रषलपौ वै रोको धौरौष्णिी तृचाश्रीतियदेवापु्मषटीके यशो यन्महो यन्मिुनं यद्‌- ज्ञां याऽपवितिरयदेवानां दैवं तदश्षवै तदाप्रबानि तदवरणपै तन्मेऽसदिल्थ सूददोहाः माणो व॑ सूद्‌- दोहा; प्राणेनायं लोकं संतनोति संतनोति इति इलयैतरेयत्राह्मणारण्यकाण्डे भयमारण्यके चतुधी्याय वतीयः खण्डः ( १९ ) इति वहडुचवाह्मणारण्यकाण्डे प्रथमारण्यके चतुर्थोध्यायः तेयतष्णिही पञ्चमे-५य हन पोमपतमः? [ दे० आ० अ० ल०५ | इलयादिनोदाहता अला उपरितनतवद्बुेकलपतवम्‌ यदपि प्रायेण देदेष्वयं योकोऽप्ौ लेक इति ूलो[कबुो]कविवाभिधीयेते तथाऽपि धरित्यमिषानं वितष्टा. देवानागिनदादना दैव पलं ता वेताभतरा आमनन्ति--^तमी- शराणां परमं महेश्वरं तं देवतानां परमं दैवतम्‌ इति अन्यतपूरववदमास्येयम्‌ अम्यापरोऽध्यायतमाप्त्य्ैः इति ्रीमत्तायणाच्यविरिते माधवीये वेदा््काश देतरयत्राह्मणारण्यकः- माध्य प्रथमारण्यके चहुषीध्याये तृतीयः सण्डः ( १९ ) इति शरीमतसायणाचायविरचिते माधवीये वेदायमकाशर बहृष्टचन्राह्न- गारण्यकमाष्य परथमारण्यके चतुोऽध्यायः

अथ प्रथमारण्यके पशमोऽध्यायः। तच प्रथमः खण्डः ( विः)

चतुर्थ शद्ञपक्षिणो आवास्यमाग उक्तः अन्ते तृचाशौतयोऽन्रूपा अमिहिताः। तस्यान्नस्य धारणारथमुदरं वक्तत्यमतसलदरूपं वहानामकं शखमागं विपत्ते

वशं शसति वशे इदं सर्वमसदिति, [ इति |

यदिदं स्थावरजङ्गमरूपं जगदत्ति तत्समे मे वशे मृयादित्यमिप्रेय वशास्यं शच्मागं श्पाठं पठेत्‌ प्र मागः ^त्वाऽवतः पुव " [ एे० आ० अ०२ ख० ] इत्यादिना पञ्चमे स्पष्टमुदाटतः वशनामकेन महर्षिणा दृष्टतवात्तेततमृक्तं वशमित्युच्यते

तततूक्तगताश्क्तंस्यां प्रशेपति-

ता एकविंश्षति्वन्त्येकविंशतिर ता अन्तरदरे विकृतयः, इति

त्वाऽवतः " [ ऋ० प° म० < पू० ४६ ऋ० ] इत्यारभ्य ^ सनितः पुपनितः " [ सं० म० सू० ४६ ऋ० २० ] इत्यन्ता विंशतिः ततः मूददेहा एेयेवमेकर्विशतिदर्टम्या हि यप्मादुदरमध्ये विमनाः ज्तर्ठीहाचवय- वह्पा विङृतय एकविरशतिपंस्याकासस्पाद्वशमगे पेष्या प्रशस्ता ते चावयवालतप्र पत्ातुव्तमानप्रकरणादौ द्र्ट्याः

प्रकारान्तरेण सस्यं प्रशोपतति-

अयो एफषिशो वै स्तोमानां प्रतिष्ठ प्रतिष्ठोदरममाव्रानाम्‌, इति। रिकृदादिस्तोमानां म्य एकविशषसतोमप्य प्रतितं प॑त्ोक्तम्‌ उदर्य प्वज्नाधारतवं प्रपिद्धम्‌

ताघ्ृकषु विमानं परश्परविलक्षणच्छन्दस्वं प्रहपति--

ता विच्छन्दसो भवन्ति विशुद्रमिव षा अन्त. स्यमणीय इव स्थीय इव च, इति

(तवावतः, [ऋण पं म० सू० ४६ ° १] इलयारिकौ ऋतवो वदानान्नां विहिताः परस्परविलक्षणच्छन्दोयुक्ताः। एतच्ानुक्रमणिकायां विस्पष्टृक्तम्‌-“तवाऽ- वतद्जयज्धिशद्रशाए्या आद्या पादनिचत्‌', इत्यारम्य “वन्चम्यादिकङकुप्पगायगायत्री-

%# अत्र पादशब्दोऽधिक इव भाति

१क.ख.घ. “मकरैः शमी क. "मानायालेमः ख.ग. घ्‌. मागःयाङ्ो'। स, ग. घर, 'मप्रीवाय'। स. ग. ध. तत्र यसु" क. ख.ग. ध. काया |

अध्या०९ख०१८२०)] ेतरेयारण्यकम्‌ ६९

बृहल्यनुषुप्पतो वृहती गायत्री" इत्यादि तरेत्ानाढन्दस्वपुदरलपस्य वास्य योग्यम्‌। ठोकेऽप्यन्तस्तयमुदरमध्यवतिं होमषोहादिफं विकुद्रमित्र विविधत्वामेवा- समत्वेन दश्यते एकस्मादितरदस्पं ततोऽप्यन्यदस्पमित्येवं विविधं शषु्रतवम्‌ तदेवा- ` णीय इलादिनोदाहियते द्विविधमात्र(त्र) स्थं सृक्षमं तस्मादुमयातिशयेन स्थं हृदयमन्न एवं छोमषठोहादिषु यथायोग्यं द्र्टम्यम्‌

शसने प्रकारविशेषं विधत्ते-

ताः भरणावं छन्दस्कारं यथोपपादं शंसति यथोपपादमिव वा अन्तस्त्यं हप्रीय इव द्राधीय इव च, इति। यौ ऋचः--^त्वाऽवतः' [ ऋ० सं० म० पू० ४६ ऋ० ] इलयादिकाः सनिति तां शेसनकलि प्रणातर परणुत्य पुनः एनः प्रणवगुचाय च्छन्दस्कारं तततच्छन्दो यथा विपर्येति तथा तत्न कृत्वा यथोपपादमुक्तनियममनतिक्रम्य यथा शंप्नुप- पदयते तथा शसेत्‌ एतदर्थमेव पंदिग्वामचं विम्य शौनको दयति--“ ददी- रेकेण इति द्विपदा नूनमयेत्येकष्दा [ आ० अ> त° ] इति। तत्र शंप्नप्रकार आश्वछायनेनोदाहतः--“ पच्छो द्विपदा उय॑तनुयादेकपदाः " इति अयम्थः--या ऋचो द्विपदाः सन्ति ताः पच्छः शंपनीयाः, प्रथमपाद परित्वा ततोऽव्ताय पशचदितीय पदं परितवाऽने प्रणवं कुर्यात्‌ या एकपदाः सन्ति ताः पुरस्तादुपरिष्टाच प्रणवाभ्यां संतनूयात्‌ मध्ये नावस्येती(दी)दशं शंसनं यथोपपा- दमिल्युच्यते अन्तस्त्यमुरो मध्येऽवथितमप्यत्र हृोमद्ीहःरिकं यथोपपन्नं मवति तयैवावतिष्ठते श्िचिदर्गमतिहखमिवान्यदङ्गमतिदीरमिव स्थितं तसमात्ततताद्याय न्यूनाधिकच्छन्दांतति यथा तथा रेत्‌ ता अस्येलेतामृचं विषतते-- अथ सृददोहाः माणो वै सृददोशः प्राणिन पर्वाणि संदधाति, इति। वदमागस्य शंन ता अस्य [ ऋ० तण म० < प° ६९ ऋ० ३] ह्यस्या ऋचः परियां वित्ते- तापत्रोत्छजति द्रादकश्षह्तवः स्तवा द्ादश्न- विधा वा हमे प्राणाः सप्त॒ शीर्षण्या स्तन्यौ त्रयोऽवा्ोऽज वै प्राणा आप्यन्तेजर संस्तियन्ते तस्मादेनामन्रोत्छजति, इति

१क. भति यजेम" ग. पाद्मवपायान्ते

७० भ्रीमत्सायणाचायविरवितभाष्यसमेतम्‌-- [परथमाखण्यके-

तां सूरदोहं द्वादशवारं पटित्वा तत उम्र वशशसनस्थने परित्यजेत्‌ वित उर्वमूरमागस्थन तां सूददोदपं पत्‌ शाखपक्षिणः पवौक्ता एकादशावयवा आत्मा ग्रीवा शिरो विनवो दौ पौ पृच्छं तृचाशीतिरूपागि चीण्यन्नानि वदास्य- मुदरं वेति, ततर सर्वत्र मूददोहाः पङ्ृत्पटिता पुच्छे तु धाय्यायाः पुरलादुपरिष्टाच् द्विः पठिता, एवं द्वादशवृत्तिः शरीरगता इमे भाणाश्च च्छिद्रमदेन द्वादशविधाः शिरपि सप्त च्छिद्राणि, सनयो छिद्रे, नाम्यां पायुगुदयोशच त्रीणि एतेषु द्वादश च्दरिष्वेव सर्व प्राणाः प्राप्यन्ते अत एव मन्रासना ते प्राणाः संस्क्रियन्ते यसा- दुदवादरविधप्राणपताम्यमत्र प्तमापतं तस्मादेनामृचमत्र परिनेत्‌ तूपरितन उरुमगे पेत्‌

उद्ररमागमुक्त्वा शच्पक्षिण ऊरमागं विधत्त

इनदरभ्री यवर इलयन्राग्रा उरू उर्वी परति, इति

^ इन्द्रा युवम्‌ "" इलयादिमूक्तं द्वादशर्चं तच रास्रपक्षिण उरुत्वेन पठनीयम्‌ अस्मिन्मृक्ते यावि्राभ्री प्रतीयेते तयोः संबन्धिनो पक्षिण उर्‌ इन्द्रप्री वै देवा- नामोजिष्ठौ बच्ष्ठि ? [ तै० त्रा का० प्र० अ० ७] इति तयोः प्रचरुत्व- भ्रवणादरवोश्च गमनादिन्यवहारहेतृतवेन प्रबहत्वात्‌

[एतत्मूक्तगतानामृचां पटूपदत्व प्रं ्तति-]

ताः षट्पदा भवन्ति प्रतिष्ठाया एव द्विमतिष्ठो वै पुरुषश्तुष्पादाः पदावो यजमानमेव तद्दि भतिं चतुष्पात्सु पशुपु प्रतिष्ठापयति, इति

असमिनपृ्त द्वितीयस्या अन्तिमायाश्च विरोषस्य वक्ष्यमाणत्वा्ा अवशिष्ट दशर्चः सनि ताः प्रयेकं षट्पदा भवन्ति तच्च प्रतिषठाधमेव संपद्यते तत्कथमिति तदु- च्यते- लोके मनुष्यः पदद्वयेन भूमो परतितिष्ठति पदरस्तु चतुष्पादा वनते एवं त्यत्रापि तत्तेन पादपटकपठेन पादद्येपेते यजमानं चतुष्पात्सु प्रतिष्टितं करोति

द्वितीयायां --“न हि वां वत्रयामहेण [ ऋ० सं० म० <म्‌० ४० कऋ०२] इत्येतस्यामृचि विरोषं वित्त#--

द्वितीया सप्तपदा भवति तां गायत्रीं चानुषटुभं करोति ब्रहम वै गायत्री वागनुषुबू्रह्मणेव तद्राचं संदधाति, इति।

इनद्राभ्ी युवं मु०-ऋ° प° म० पृ० ४० १।

# क. ख. पुस्तकयोरेतदप्र--“ एकस्मिन्पादेऽवसायोत्तरस्मिन्पादे प्रणवप्रयोगः पादश“ सनम्‌ इयथिकम्‌

अध्या०९स०२(२१)] एेतरेयारण्यकमू ७१

द्वितीयस्या ऋचः सेबन्धिभिः तपमिः पदैगायतरीं हृता रमेत्‌ ] पाददवयेऽव- साय तृतीयपादे प्रणवो गायत्रीकरणम्‌ अवशिष्टेन पादचतष्टयेनानुष्टमं इता शतेत्‌ पदद्वयेऽवप्ताय चतुरधपद्रे प्रणाप्रयोगोऽनषषकरणम्‌ तत्र या चत्र नाया गायत्री रह्मैव “तततवितूषेण्यम्‌-[ ऋ० पं० म० पू० ६२ १० ] इत्यनया गायभ्या प््रहमणः प्रतपादितलात्‌ या तु पादचतुषटयपेप- नाऽनुषटप्ता वाम्रपा वानिरोषाणां मध्ये प्रशस्तत्वत गायन्यनषुमोः संपादनेन परत्रहमणेव परह वाग्देवता संयोजिता भवति

[#अन्तिमाया विरे विधत्ते--

° त्रिषुममन्ततः शंसति वीरय वै ्िषुववीर्ेणैव ततपकन्परिगच्छति तस्मातपशरवो बीयभैनुपतिष्न्त सवता चैषाभ्युत्थानं च, इति 1 इयेतेरयत्राह्णारण्यकाण्डे परथमारण्यके प्रथमाध्याये प्रथमः खण्डः १॥ (२०)

अन्ततः पूक्तस्यावप्ताने या त्रिुप्ठन्दस्काऽऽन्नाता तां तरिष्टुमः प्मयेनैव शपेत्‌ { तदेव ब्रि्टुफमयः ।) तरष्टुमो वीर्हेतुताद्वर्यलपतं तत्तेन नष्टं ्नेनायं पुरुषः खपाम््थनेव पदून्परितः प्रामोति यस्मदिवं तस्माहोके प्ररो बीर्यम- शूषतिषठनते वक्परुप्येण दण्डपारुष्ये वा गोपालवोमवधार्थं प्रलयातरनम्ति तथा तद्वीयैवशादीयतां शयनाद्भ्युस्थानं प्रशुवनत्ये(श्व न) वेति शेषः इति श्रीमत्तायणाचार्यतिरनिते माषवीये वेरा्थभरकाश देतरेयत्राह्मणारण्यक- मध्ये प्रयमरुण्यके पञ्चमाध्याये प्रथमः खण्डः { ( २० )

अथ द्वितीयः खण्डः ( एकर्विः )

[ अथ शञ्घपकिणोऽन्यावयवविधानार्थं सूक्तान्तरक्िधानार्थ सण्डान्तरारम्मः ] तस्य चैवाऽऽरममे पूक्तान्तरं विधत्ते-- प्रवो मर मन्दमानायान्धप्त इतयैन्े निष्केबर्ये

प्रवो महे०-ऋ० पे म० १० पू० ९० ऋ° १।

> एतचिहान्तगेतो मूलातिरिक्तो ग्रन्थः प्रकल्प मृलप्न्थश्च मूलपुस्तकेभ्य उदृलयात्र निवेशितः + एतजिकान्तग॑तो प्रन्थोऽधिः * एतचिहान्तगैतमधिकम्‌ भथवां वाशब्दस्याने नशब्द पटिता योज्यम्‌ !

१ख.ग.ध, त्‌] कोनाम गाः

७२ भरीमत्सायणाचा्यविरवितभाष्यसमेतम्‌- [!प्रथमारण्यके-

निविदं दधाति प्रलक्नाद्छेष तदासन्वीरय पत्ते इति

“पर वो महे” इस्यद्विकं सपव क्तं तत्र एव नमे[?] तदाचारि[१] निके. वल्यशस्ञं प(पा)ल्यम्‌ तत्रेदानीं निवित्ंज्ञकं तदवशेषक्ञानं (2) परिपेत्‌। इन्द्रो देवः सोम पिन्वमान इत्यादिकं निवित्पदनातं निवितःन्ञके सेषे पठितम्‌ सूक्तगतापु सप्त- सक्ष चतक्तः परित्वा तिस्तोऽवशेप्य मध्ये निविदं दध्यात्तततन निवित्ेपेण प्रय ्षा्धेष मुख्यमेव वीर्यमत्र शखख्ये पक्षिणि संपादयति

ततपूक्तगतानामृचां छन्दोद्वयं ददैयति--

तासिष्रनगलयो भवन्ति, इति

अदौ पृश बरिष्टुम उततर दवे जगत्यो यद्वा प्रथमा सप्तमी चोभे नगलात्रशि- एल्िषटुमः तदाहानुक्रमणिकाकारः--“प्र वो महे पपत द्विनगल्ाचन्त्‌' इति

सप्तसु च्छन्दोद्रयविशिष्टाछृक्ष निविस्ेषं प्रभोत्तराम्यां विशदयति --

तदाहुरथ कस्पात्रिषटुनगतीषु निविदं दधातीति हवा एतस्याह एकं छन्दो निदिदं दाधार गिव्या- चेति तस्मासिष्व्नगतीपु निबिदं दधाति) इति

[ भैपरकृतस्याहो निविद्रैशि्ं त्रिवा विधत्ते-

तदेतद्‌ हलिनितितकं बिथाद्शो निग्रिद्रालसिस्या निति जिविदरेव निबिदेवमेनत्रिनिवित्कं विचत्‌, इति मक्तान्तरशंपनं विधते -- अथ सूक्ते वनन वायो न्यधायि चाकन्पो जात एव प्रथमो मनस्रानिति) इति शेप्ने फटविरोषं दर्शयति-- तयोरस्त्यन्ने समस्य यदसन्मनीपा इलयज्नाधस्यावरुद्धे, इति अन्याप्तामृचां श्नं सफटं विधत्ते-] अथाऽऽवपनमेते अन्तरणेन्द्रीणां दशतीनां तिषटग्नग- तीनां सेपननानां यावतीरावपन्ते तावन्त्ुध्व॑मायुषो वर्पाणि जीबन्त्येतेन रैवाऽऽवपनेनाऽऽगुराप्यते, इति

वनेन वा०--कर० पण म० १०० १९ कऋ० १। यो नातः प्रयमः०-- सं०म०२पू० ६९ ऋ०२।

# एतचिहान्तगंतो मूलातिरिक्तो पन्थः प्रकल्प्य मूलप्न्धश मूलपस्तकेभ्य उदधप्यात्र निवेशितः।

१ख्‌.ग. घर. कं त'।

जध्या०५स०२(२१)] रेतरेयारण्यकम्‌ ७३

अय पूर्वयोः पूकतयोरेकप्य रोप्नानन्तरमेते अन्तरेभेतयोः वनन वा [० म० १००२९ कऋ० { ] धवो जातः" [कर० पं० मृ० पु० १९अ० १] इति पूक्तयोरमभ्ये कापांचिदिन्रवताकानां भिष्ुव्नगचास्य- च्छनददधययु्ताना स्वनुदधिकोरढेन बृहतीत्वमापादितानामृचां मध्ये यावतीर्शव आबपत्ता्न्ति वषाणि कृषाच्छतपंवतपरादायुष उरं माना जीवनि एतेन. गौवपनेनवावरयमायुः प्राप्यत अत्र बद्धिकौशठेन रिष्टां जगतीनां कथं बृहतीत्व- सपत्तिवदा() उच्यते तिपूषु वृहतीषु चतुष्टये) संपादि पति

सननीयसूक्तस्य शंसने फटविरेषं दरेयति--

प्रजां मे पदायोऽजयननिलेव सजनीयमनु शंसति, इति

मदीयां पुत्रादिरूां प्रजां गवाश्वादयः "परव माजेयनिलमिप्रे्ाऽऽवपनमयु सजनीयसूक्तं शस्‌

अथ- त्यमू पु" [ ऋण मं० मण १० पू० १७८ ऋ० ] इत्येतत्पक्तं तृचरूपं विधत्ते--

तायं हसति खस्त्ययनं तै ताक्ष्वः खस्ति- ताये सख्वस्त्ययनमेव॒तक्छुरते , इति

त्यो गरढः एवैष देवो यस्य त्यमू पु " इृदयादिपृक्तस्य तत्त ताक्षय शंसेद्‌ तसििन्ृकत प्रतिपायो यतयः सोऽयं सस्त्ययनं पर कषमप्र्िमव पंपाद- यतीति शेषः अतसततपृक्तं स्वस्तितायै पपद्यते यस्मात्तस्पदयं होता तत्तेन शं्तनेन स्वस्त्ययनमेव कषेमपापिमेव कुरते

तत उर्थम्‌--“ृन्रो विश्वं विराजति, इति तस्या एक्पदाया ऋचः शपनं विधत्ते-

एकष्दां ₹सलेकपेदं सरवमप्तानीत्यथो स्वा छन्दस्छृतिमासरषानीति, [इति]

एकेनैव प्रयलेनेदं स्ैमस्ानि प्राव्यं फटमा्रवामीत्यममिय तामेकपदां भसति अपि सर्वा छन्दस्कृति सपामपि च्छन्दा पावनं प्ामवानीचेतां शतेत्‌ हयकपदाया अर्वाचीनं क्िचिच्छन्दोऽसि उत्तेषु ठु द्विपदादिषु सरवप्वपि च्छम्दःस्वेकपदम्‌

# एतद्र जटितं किंचित्‌ + पशयरोऽभयननखेव पाठोऽेक्षितः

१क्‌, ख, क्ते ससूक्तो प्र

७४ भ्रीमत्सायणाचार्यविरवितभाष्यसमतम्‌-- [!प्रथमारण्यके-

अथ--^ इन्द्रं विश्वाः [ ऋ° प° म० पू° ११ ऋ° ] इत्यादिक

मष्ट सूक्तं प्रयोगप्रकारविरोषयुक्तं विधतत- इनदर विश्वा अयीदेधनिति पदातुषङ्गास्ताः सप्तासुषजति सष वै शीर्षन्पाणाः शीर्षन्नेव तत्माणान्दधात्यष्मीं नानु- षजति वागी नेन्मे वाक्पाणेरुषक्ताऽसदिति तस्मादु सा वाक्समानायतना प्राणेः सत्यनतुषक्ता, इति

इनदर विश्वाः इत्यसिन्ष्टव सूक्ते पादानां परसपरमनुषङ्गः कर्तव्यः तत्र सूक्तस्य यः प्रथमोऽग्रचो यश्चान्तिमस्तावुमावर्र्चौ यथाध्ययनमेव पठतीयौ त्वुषन- (ज्ञोमीयौ। तयोर्मध्ये ये चनुरशाधीसतेषवेैकपादान्तरितत्वेन परस्परानुषङ्गः कर्वव्यः। त्था-प्रथमायामृचि यस्तृनीयः पदं दवितीयस्यामूनि प्रथमपादेन सेयोश्यैकोऽ- चैः करम्यः तथा प्रथमापामृति यश्चतुः पादः सोऽयं द्वितीयस्यामृवि द्वितीय- पदिन सयोजनीयः एतेना्धवद्रयनर्गेका सप्ते अनेनैव प्रकरिण ूक्तस्याऽऽदयन्त- योर््चयोमध्यगतास्ताः सप्तचः परस्परमनुषनेत्‌ शिरति च्छिद्रगताः प्राणाः सरव तेन पपतानामनुषङ्गेण शिरस्य प्राणन्पपादयति अद्टमीशब्देन क्तस्य च.मोऽथं एको विवरितस्तस्यानुषङ्गो नस्ति उपरितिनपादस्य कतमस्याप्यमा- वात्‌ अत एव जौनकः पश्चम--"' प्रथमायाः पूर्म्र्च शस्त्वा [ ए० आ० अ०३ख० १] इत्यादिना ^ प्रङृत्या शेषः" इत्यन्तेन ग्रन्थेन सृक्तगतयो- राचन्तयोरशरयोरयेथापाठमभिथाय मध्यगतानामेव चतुदशानामैचीनां पादग्यतिषङ्ग- मुक्तवान्‌ केनामिप्राेणा्टम्या व्यतिषङ्धो नास्तीति चेयेनेयमृगषमी प्रा वाभरुपा अत एव वाजसनेयिनश्वतुरादीन्दियेषु गौतममरद्वाजर्विध्यानम्ीयानाः ^ वागष्टमी ब्रह्मणा संविदाना” इयेवं वाचोऽष्टमीत्वमामनन्त ईदगष्टमी मदीया वाक्पराणैरन्यै- रतुषक्ता सती व्यतिषक्ता मप्रेदिति भीत्या तामष्टमीं नानुषनेत्‌ नेदिति निपातो सयद्योतना्ैः यस्मादेवम्टवीं नानुपनति तस्मादेव कारणात्साऽष्टमी वागन्यैः प्रणेभिहात्वगादिमिः समानायतनेकाधारा सत्यपि खयमननुषक्ता तैः पह तनैव संकीणा कितु विविक्ता पती शब्दमुच्चारयति

अथ-- “पित्रा सोममिन्द्र! [ ऋण से० म०७सू २६ ऋ० १] इलयारि- कानां विराटरन्दस्कानां शं्नं विषत्ते--

विराजः शैसत्यत्नं मै पिराजोऽननाद्रस्यावरुद्ये, इति विराट्न्दपोऽदैतुतवादन्नतवं तस्माततच्छंपनमन्नप्ा्तये सपदयते। यदयपि-- “पिबा

इनदरं विश्वा आरीवृधन्‌०--ऋ० प° म० मृण {१० १।

अध्या०९सख०२(२१)] ेतरेयारण्यकम्‌ ७९

सोमम्‌ " [ ऋ० प° म० पू० २३ ऋ० ] इत्यामि्ं नर्च सूक्तं तथाऽ. प्यन्तिमाततिसः परित्यज्य प्राचीनाः षडेव पठेत्‌ अत एव॒ शौनकः“ पिबा सोममिन मन्दतु चेति षट्‌ [ दे० आ० 4 अ०६स० १] इत्याह

तत उर वतिष्ठदेन--“वोनिषट इन्र स्दने अकारि { ऋ० सै० म० प° २४ ऋ० ] इत्येतेन सूक्तेन निप्केवल्यशख्स्य समापनं विधत्त

वासिष्ठेन परिदधाति षसिष्ठोऽप्ानीति, इति।

अहं वसिष्ठः पर्पामतिशयेन निवापेतुभेवानीयमिपरे वातिष्ठकतेन परिधानं कुर्यात्‌ परिधानं समापनम्‌

रज कंचिद्विरोषं विषत्त--

एष स्तोमो मह उग्राय बाह इति पहृदला रूपसमृद्धया, इति ¦

“योनिष्ट [ ऋ० पं० म० ५७ पू० २४ ] इत्यादिकं पड्वं पृक्तं तत्र षष्ठया परिधानं प्रापतं तदपोह्य-“एष स्तोमः, [ ऋ० पं० म० पू० २४ ऋ० ] इत्यनया पश्या परिदध्यात्‌ सा महती मह उग्रयेति तत्र पठि- तत्वा्स्मादियं रूपसगृद्धेति तया परिधानं न्याय्यम्‌ एच शौनको विष्पष्टं दरयति-- “योनिष्ट इनदर सदने अकारीत्येतस्य चतन्तः शस््वोततमामुपपतत्योपोत्त- मवा परिदधाति" [एे० आ० ५4 अ० ख० ] इति

तस्याः परिधानीयाया द्वितीयपादे धुरीति दं व्याच्े--

धुरी बात्यो वाजयन्नधायीत्यन्तो वै धृरन्त एतद हेरेतस्याहो रूपम्‌ इति

येयं तेयं रथस्यन्तोऽश्रयोजनस्थानम्‌ अप्य(्र) हि पूरशब्दे(धःशब्द) वाच्ये रथस्याम्तमागे ते(ती) युग्यौ योज्येते एतन्पशत्रतास्यमहशच पैवत्परपत्र- स्यान्त एतस्या उ(स्योोधवमुदयनीयातिरतरेणाहः समाप्यमानत्वात्‌ अतो पूरथा- न्तर(त्वोपाम्यादूःशब्दयुक्तो म्र एतस्याहः सरूपमू

तूतीयपदेऽर्रान्दं प्रेपति-

इनदर तवाऽयमरक वसूनामिलयरैवत्या रुपसमृदधया? इति

अ्वाचकोऽयमर्शब्दलच्छन्दयुक्तवादियमृशरूपसगृद्धा, ततया परिधानं युक्तम्‌ |

एष सोमो महे०-ऋ० सं म० पू० ९४ ऋ० पुरी वा्यो न०-- ऋ० म० सू० २४ त्रु ९। इर लाऽयमकं हे०--कर० तंर म० मू० २४ ऋ० ९।

७६ श्रीमरसायणाचायेविरचितभाष्यसमेतम्‌ -- [!प्रथमारण्यके-

चतुरथपादयुक्तं परशेसति-- दिवीव द्यामपि नः श्रोमतं धा इति यत्र हक़ ब्रह्मण्या वागु्ते तद्धास्य कीतिभवति यत्रैवे विद्रानेतया परि दधाति तस्मादेवं॑विदानेतयैव परिदध्यात्‌ , इति इदयैतरेयत्राह्मणारण्यकाण्डे प्रथमारण्यके पञ्चमाध्याये द्वितीयः खण्डः २॥ (२१) देव नोऽस्माकं श्रोमते श्रवणीयकीर्ति दिवीव चु्ोके यथा सेषादयक्ति तथा श्रामापि दुदोकस्योपरि पोमलोकादावपि धा निधेहि संपादयेलथेः एतस्य पादस्य पाठेन यत्र कापि वेदशाख्लविहहले देशे ब्रह्मण्या वागुदयते वेदनपबन्धि कक्यं पठ्यते तत्रास्य यजमानस्य कीतः प्रवति यत्न यस्मिन्महात्रत एवं विद्रा न्कीतिहेतमृचं विद्रनेतय्ची परिधानं करोति तक्िम्महानते य(त)प्य यजमानस्य कीतिर्मवतीति पूवतरान्वयः यस्मादेवं तस्या ऋचो महिमा मूयांस्तस्मादेवं विद्रान्म- च्रमहिमानं जानन्ुमानेतयैवरचा परिदध्यात्‌ निष्केवल्यं समापयेत्‌ इति श्रीमत्सायणाचा्यविरचिते माधवीये वेदार्थप्रकाश रेतरेयत्ाह्मणारण्यक्र- माप्य प्रथमारण्यके पञ्चमाध्याये द्वितीयः खण्डः (२१)

अथ तृतीयः खण्डः ! ( द्वाविंशः )

माध्यंदिनक्ठवने शस्त(शंित)त्यं निष्केवल्यं समापितं तृतीयपवने शसतव्य(शंपतितोप्य वेशवरेवशखस्यग्धयं विधत्त तत्सवितुणीमहेऽय्या नो देव सथितरिति वैश्व- देवस्य प्रतिपद नुचरायैकाहिकौ रूपसमृद्धौ, इति। प्रतिपद्यते प्राप्यते शज्ञं येन तृचेन सोऽयं प्रतिपत्प् तत््वित॒तियारिकस्तृचतं तृचमनुचरति तदनन्तरं पय(व्य)त इत्नुचरोऽद्या नो देव सत्ितरित्यादिकसनृचस्तवेतौ बैश्वदेबशब्स्य प्रतिपदनुचरौ महाव्रतस्य परकृतिम विश्वनिदास्य एकाहे तस्यापि मूढपरकृतिभूतेऽ्िष्टोमास्य एकहि मवत इत्येकाहिकावत एव सल्मेण समृद्धौ तस्माच कर्तव्यो दिवीव चाम्‌०--र ° पं० म० पू० २४ ऋ० तत्पवितुर्पृणीमहे ०-- पं० म० 4 सृ० ऋ०१। अदानो देव पस्वितः०-क्र° प° म० प््‌० ८२ ४।

१. ग. धृ. °रि म(खोर्लेकाः। क. शस्य पटे"

अध्या०९स०३(२२)] एेतरेयारण्यकम्‌ ७७

अनिष्टशानिहेतुतन तृचद्वय प्रशे्ति- वह वां एतसमिन्हनि किंच किंच वारणं क्रियते शन्त्या एव शान्ति रति्ैकाहः शान्दयामेव तत्मतिष्ठायामन्ततः प्रतितिष्ठन्ति ` प्रतितिष्ठति एवं वेद येषां वैवं बिद्ानेतद्ोता शंसति, इति पववद्यास्येयम्‌ [ एे० आ० १-!-२ ] | प्रतिपदनुचरयोरू्वमेकं सक्तं विधत्त-- तदेवस्य सवितुर्वयं महदिति सावित्रमन्तो वै महदन्त एतदहेतस्याहो रूपम्‌ , इति

^ तदेवस्य '” इत्यादिकं तर्च पवितृदेवताकं सूक्तम्‌ सवितु्देवस्य संबन्धि वार्य सरवरणीयं तततेनो महत्मोढम्‌ अस्मिन्पदे यन्पहदित्ुक्तं तदन्तो बै प्र. नीयस्व वैस्याप्यवपानमूमि, हि महत्वादु्व॑ क्ंचितर्थनीयमसि एतन्महात्- तार्यमप्यहः पंवत्सरपत्रस्यान्तोऽतोऽनततवपताम्यादिदं ूक्तमेतस्याहः खरूपम्‌

क्तान्तं विधत्ते--

कतरा परवा कतराऽपराऽयोरिति द्ावापृथित्रीयं समानोदरे समानो- दर वा एतदहरेतस्याहो रुपम्‌, इति

कतरा '” इत्यारिकमेकादशा्च सूक्तं चावध्रयिवीदेवताकं शंपनीयम्‌ तच्च समानोदरफ समान एव उदर्को यस्य सूक्तस्य तत्षमानोद् तस्मिन्हि सृकते बहुषवृ् द्यावा रक्तं एथिवी नो अम्बात्‌ " इत्ययमेव चतुर्थः पादः प्रठितोऽत शएकविषः। एतन्महानतास्यमहश्च समानोद्षम्‌ अत्रोदकं उत्तरकाटमावि फठं तच षां समानं सवेऽपि महात्रतमनुष्ठय ब्रह्म परपटुवन्ति अत एव श्ौनकेन-“ ब्रह्म मवति » [ द० आ० 4 अ० ल० ] इत्युक्तम्‌ एवं पतति प्तमानोदकै- स्ाम्यादेततपू[क्तमेतस्याहः खरूपम्‌

रक्तां विधत्त

अनश्वो जातो अनभीशुरुकध्य इलयाभंवम्‌ इति

न्य सरद -{ ऋ० प° म० पू ९६ ऋ० ।] करर पवी कतराऽपरा०-- ° प० म० पू० १८९ ऋ०{ अनश्वो जातो०--ऋ० स० म० पू० १६ ऋ०१।

१ख.,ग. ध. उर्धवोऽकरो

७८ भ्ीमत्सायणाचायैविरितमाप्यसमेतम्‌-- [१्रथमारण्यके-

५५ अनश्व; '? इत्यादिकं नवर्॑मृमृदेवताकं सूक्तं चामृमवः प्रथिवी यच्च पष्ययेति तत्र खयमामीत्वा(खयमेवाऽऽभेवत्वा)त्‌ ततपृक्तं शपेत्‌

ततर प्रथमायमृचि द्वितीयपादे त्रिशब्द प्रशंपति--

रथश्षिचक्र इति पदे तन्रिवत्तदन्तो वै त्रिवदन्त एतदहृरेतस्याहो रूपम्‌, इति।

^रथषिचक्रः पररिवतैते रजः?" इति द्वितीयपादलसिन्पादे यदेतत्रिशन्दोपेतर- थविशेषणं चक्र इत्येतत्पदं विद्यते त्रिशब्दोऽस्िन्पदेऽसीति भवत्पदं तचान्तो वा अवतानमूमिरेव यस्य रथस्य चकरदवयेना(यमनिर्वाहकं यत्र तस्य तृतीयं क्र सेपा्यते तावता निवाहो मवतीत्यमिपरेय तत्रिवत्पदमन्त इत्युच्यते अन्त एत्दहरि- त्यादिकं पर्ववत्‌ [ एे० आ० { अ० ख० ]।

पक्तान्तरं वित्ते--

अस्य वामस्य पलितस्य होतुरिति वैश्वदेवं बहुरूपं वा एतदहरेतस्याहो रूपम्‌, इति

५५ अस्य वामस्य ”' इलयािकं द्विपशचाराहचे पृक्तं विशे(श)देवदे वताकं पत्‌ तच बहुरूपं बहरथरतिपादकत्वात्‌ तचानुक्रमणिकरायां दरितम्‌--अस्य द्विशचा- शदल्पस्तवं तवेतत्संडायोत्थापनप्र्चप्रतिवाक्यान्यत्र प्रायेण ज्ञानमेोक्षक्षरप्रं्रा चेति वैदिकमच्रादिना ोकिकवृस्यादिना विवृनलादह्वो बहुरूपत्वमतः पराम्या- दुमयोरानुषूप्यम्‌

यथोक्तस्य छत्त्स्य पूक्तस्य प्रपक्ति वारयितुं विरिनशि--

गौरीभिमाय सलिलानि तक्षतीलेतदन्तम्‌ , इति

ऋचां चत्वारिशति(त)मतिकम्यानन्तरमविनी गौरीः इलयादिका तदन्तमेव सूक्तमागं पठेत तूपरितनम्‌ अत एव॒ शौनकः--“ एकचत्वारिरंतम्‌ [ द० आ०५अ०६ख० २] इल्याह्‌।

सूक्तानतरं विषत्त-

आनो भद्राः तवो यन्तु विश्वत इति वैष- देवं निबिद्धानमैकादठकं रूपसमूद्धम्‌ , इति

रथक्ञिचकरः०-ऋ० पं० म० पू० ३९ ऋ० अस्य वामस्य०-- कर० सं०म० सू० १६४ क० १! गौरीमिमाय०-ऋण० त° म० पूर १६४ ४१।आनो मद्रा-ऋ° प° म० सृ० ८९ १।

[जव

१ख., ग, घ, "कनृलादि' क, ख. ग, शरतिमि'

अध्या०९ख०३(२२)] पेतरेयारण्यकम्‌ ७९,

नः "' इलयादिके दश्च विश्र(धोदेवदेवताकं पृक्तं पठेत्‌ असिनपुक्ते नवरः शस्त्वा दशमीमवरोष्य तन्मध्ये विश्च देवाः सोम्य मत्सनिलयादीनि निवि- तदानि धीयन्ते परिप्यनो तस्मदेतभनिविद्धानं तच मूकप्ङृतावश्निष्टोम एकाहे सम- सन्नतवादेकाहिकं सूक पठेत्‌ अत एव रपसंगृद्ध्‌

अरिष्टशानतिहेतुतेन सूक्तं प्रशंपति-

बहु वा एतसिमन्नहनि किंच वारणं क्रियते

शान्त्या एव शान्ति पतिषकाहः शान्तयामेव

तत्मतिष्ठायामन्ततः प्रतितिष्ठन्ति प्रतितिष्ठति

. एवं वेद्‌ येषां चैवं विद्रानेतद्धोता शसति, इति पर्ववद्याल्येयम्‌ [ ेग्आा० अ०१स०६]।

वशवदेवशालपर्यनं समाप्याभिमारतशखस्य प्रारम्भे पञ्चदशर्चं पृक्तं विषत्ते-

वैश्वानराय भिषणापृताष्थ इयाभ्रिमारतस्य प्रतिष- दन्तो वै धिषणाऽन्त एतदहरेतस्याहो रूपम्‌ , इति

अत्र या धिषणा पता बुद्धिः श्रयते तेयमन्तो वै परैवस्यानमूमिरेव सर्वस्य व्यव. हार्य बुद्यधीनत्वात्‌। अन्त एतदहरित्यादि पूषैवत्‌। ए० आ० अ० स० र]

सक्तानतरं दशच मरुदेपताकं विषत्त-

भ्र यज्यवो परतो ध्राजदृष्टय इति मारतं समा- नोद्ई समानोदर्ग वा एतदहेरेतस्याहो रूप) इति।

अस्मिन्नपि सूक्ते बहुषवषु--“ दुम यातामनुरथा अदत ' इलयस्यैव चतुधपा- दस्य पडितत्वात्समानोदत्वम्‌ अन्यपूषैवद्यास्येयम्‌

अथ सूक्तात्मिकामेकमृचं विधत्ते-

जातवेदसे सुनवाम सोममिति जातवेदस्यां पुर स्तात्सक्तस्य रसति स्वस्टययनं बै जातवरेदस्या स्वस्तितायै स्वस्त्ययनमेव तत्कुरुते, इति जातवेदोनामिका देवता यस्या ऋचः पा जातवेदस्या तामृचं विधास्यमानस्य हमे स्तोमम्‌ " [ ऋ० म० सू० ९.४ ऋ० ] इयादिपूक्तस्व पुरस्ता- च्छंशेत्‌ पा सस्त्ययनं केमभारिहेतुरतः सस्तिताये क्ेमपरा्तये पम तततेनकंपठेन सेमप्रातिमेव सेपादयति

वैश्वानराय धि०-ऋ० सं० म०३प्‌० क्र० १] प्रयज्यवो०-क्रु० पर

मर मू० ९९ ऋ० नतवेदपे०--ऋ० प° म० सू० ९९ ऋ° १।

८० श्रीमत्सायणाचायविरवितमाष्यसमेतम्‌- [प्रथमारण्यके- सूक्तान्तरं विषत्ते- इमं स्तोममहैते जातेदस इति जातवेदस्यं समानोदर्व समानोदर्क वा एतदहरेतस्याहो रूपमहो रूपम्‌ , इति इत्यैतरेषन्राह्मणारण्यकाण्डे प्रथमारण्यके पथमाध्याये वतीयः खण्डः ३॥ (२२) इति बहवुचन्राह्मणारण्यकाण्डे प्रथमारण्यके पञ्चमोऽध्यायः समाप्तः

इति बहदचत्राह्मणारण्यकाण्डे परथमारण्यकं समाप्तम्‌ १॥

इममिलयादिकं पोडशा्च जातवेदोदेवताकं सूक्तं पठेत्‌ तक्िन्पृक्ते बहुषवृक्ष ञ्नि सख्ये मा रिषामा वयं तव `" इत्यस्य चतुर्थपादस्य पठितत्वात्समानोदर्कत्वम्‌ जन्यसूर्वव्यास्येयम्‌ द्विरम्यापोऽध्याय्तमाप्त्थः प्रथमारण्यक्तमाप्लरथः करम. काण्डपतमाप्त्य्ः(धश्च) इति श्रीमत्सायणाचा्यविरचिते माधर्ीये वेदार्थप्रकाश रेतेयत्राह्मणारण्यक माप्ये प्रथमारण्यकरे पश्चमाध्याये तृतीयः खण्डः ( २२ )

वेदार्थस्य प्रकाशेन तमो हाई निवारयन्‌ पुमर्थाशचतुरो देयाद्वि्यातीभेमहेशवरः इति श्रीमत्सापणाचारय्रिरचिते माधवीये वेदार्थपरकारे वृहचत्राहय- णारण्यकाण्डभाप्ये प्रथमारण्यके पञ्चमोऽध्यायः समाप्तः इति श्रीमद्राजाधिराजपरमेश्चरैदिकमारपरवर्तकश्रीवीर- वुकमूपारसाम्राग्यधुरेधरसायणामासज्रृतौ माधर्वाये वेदाथपरकाश एेतरेयाऽऽरण्यकाण्डे प्रथमारण्यकं समाप्तम्‌

( समघयङ्काः-आर० अध्या० ख० २२)

इम साम०-ऋ० पठ म० ! पृ० ९४ ऋ०१।

अथ हितीयारण्यक्रम्‌

प्रथमोऽध्यायः तत्र प्रथमः खण्डः।

यस्यै निश्वतितं वेदा यो वेदेम्योऽखिं जगत्‌

निर्म तमहं न्दे विदयातीर्धमहेश्वरम्‌

प्रथमारण्यके कमै महात्रतमुदीरितिम्‌

सेवत्पराख्यपत्रस्य शोषः पूर्णोऽत्र तावता

तदीया विकतिः सर्वा पोक्तैवेति मनीषया

कर्मकाण्डं प्माप्येव वेदे ज्ञानं विवक्षति

आरण्यकं द्वितीयं तृतीयं तदात्मकम्‌

ज्ञानकराण्डं ततः सोपनिषद्रियमिधीयते

करोम्युपनिषद्याख्यां शंकराचार्वतीना ;

आचार्यस्य प्रसादेन सेप्तारम्मुच्यतां बुधः

उपनिषच्छन्दो बरहमविद्यामाचष्ट। सा हि विवितमु पुरुषमुपेल नितरामविचयां सीदति

विकीर्णा करोति, यद्रा ब्रह्मतां गमयति, अथवा रागदवेषाववप्तादगति रियिडीकरोति ततः ““पदद्ट्‌ विशरणगत्यवपतादनेषु, [म्वा ° ग० १०] इति प्रोक्तं धातोरथत्रयं तकि सुपनिषच्छब्दो विद्यते तर्थावधाया ब्रह्मविद्याया उत्पाद्कतवाद्रन्थोऽप्युपनिष- दित्युच्यते तस्योपनिषद्परन्थस्य विषयप्रयोजनाधिकारिपेबन्धप्रामाण्यप्रमेयस्वहूपाणि निहप्यन्ते अद्वैतमातमतच्छं विषयः अनन्यम्यमानत्वात्‌ हदशं तत्छमुपनिष- दोऽन्येन केनापि प्रमाणेन छम्यते तावचरुरादिजन्यं बाह्यं प्रयकषं तच्च प्रमा- णम्‌ त्स्य रूपरपादिरहितत्वात्‌ नाप्यहं मनुष्य इति वा कतां मोक्ताऽहमिति षा मानप्तमरलक्षं तत्छबोधकम्‌ तयोः करमेण स्यूहपूकषमदेहविषयत्वात्‌ यच्छं ब्रह्मेति मानपपरतयक्षं॑तच्छाख्रनम्यत्वान्नोपनिषदो व्यतिरिक्तम्‌ नाप्यप्यानुमानं ते प्रवपति, तर्य्स्य लिङ्गस्य कस्याप्यभावात्‌ | हि निरभमैके तच्चे रिचि सभवति शक्यमानस्य यम्य कप्यापि लिङ्गस्य प्षधरत्वामविनापिद्धत्वप्रषङ्गात्‌ आगमेऽपि कर्मकाण्डे त्वं प्रतीयते तस्मादुपनिषदेव परिशिष्यते अत एव शरुतिः ्र्क्षादिगम्यत्वं निराकृलोपनिषदेकगभ्यत्वं ददीयति--“नवेदविन्मनुते तं बृहन्तम्‌”

१क. श्स्यनिःश्र। ख, ग, द्दीयविः। ग, शरिधत्रः। क, ग्ाप्यस्य ११

८२ भ्रीमर्सापणाचार्यत्रिरवितमाष्यसमेतम्‌ -- [रद्वितीयारण्यके-

[तै०त्रा० ३।१२।९]इति। “त त्वौपनिषदं पृच्छामि” [वृ ° ३।६।२६] इति तथा सत्यनन्यरम्यमौोषधादिकं यथा विकित्ादिशाज्ञस्य विषयस्तथा तत्तमदवैतमुपनिषदो विषयः। प्रयोजनं चाऽऽत्मतत्वाविरमीवादिकम्‌ तत्र सरवात्मकपरब्रह्मखरूपात्माविभीवः परथमं फलम्‌ “आत्ैवाऽऽत्मानं परयति" इति श्रुतेः तत उर्ैमविचागनधिवकी्ते। एतदो वेद निहितं गुहायां ोऽविदयाम्रन्थि विकिरतीह नान्यः" [मु० २।१।१० ] इति रु 1 गिङृतायामावरणाविचायामनतःकरणतादात्यग्रन्थभदशिदूपनइरूपतलवादि श- यच्छदो भाविजन्महेतुकम्॑षयश्च मवति “भिद्यते हरयमरन्थर्ये पवपंशयाः क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे, [मृ २।२। ८] इति श्रुतेः इह ोकरेऽपि हरपशोकपरित्यागो मवति “अध्यात्मयोगाभरिगमेन देवं मत्वा धीरो हप शोको जहाति" [का० २।१।१२] इति श्रुतेः तथा कामयमानस्य स्तदत- सख्य प्ा्तत्वानियमितान्तःकरणसेन विषयदनाभावाच्च कामविटयो मवति | (र्या कामस्य कृतात्मनश्च इहैव से प्रविटीयनिि कामाः! [मु० ।२।९] इति ्रतेः। तथा तस्य दूनादिस्थानिनी क्रीडाऽप्यातन्येव सध्यावन्दना्निहोत्रादिरूषा तिर्य" प्यालन्येवर “आत्मक्रीड आ्मैरतिक्रियावनेष ब्रह्मविदां करिष्ठः" [मू० ३। १।४] इति श्रुतेः दशस्य ोक्रिकतैदिककर्मकर्मव्यामावादयं कृतकः ^यत्पूणोनमै- कवोधं तद्रहाहमस्भीति कृतकरो मति" [परमहं ३] इति श्तेः भ्ञानामृतेन तृक्स्य कृतकस्य योगिनः नैवास्ति िवितकरमव्यमस्ि नेन्मानपु तु तत्‌” इति मश्च हितादृशस्य योगिनः सदा मनति विचानिमित्त आनन्द आतिरमवति। “रपत पे प्तः। हेवायं टम्वाऽन्दी मवति? [त° २।७। १] इति श्तेः ।ेयमुपनिपदः प्रयोजनपरम्परा द्रव्या पेवन्धश्च कमकराण्डेन पह पताध्यप्राधनमावः उपनिषदि साध्यं तत्ज्ञानं प्रतिपाद्ये कर्मकण्डे तृ चित्तस्काराय पाप्षयेण वा विविदिपोत्पाद- नेन वा तानि साधनान्यधिहोत्रादिकिमाणि प्रतिपादितानि अक्रन ययोक्तपबन्धमपह- मानाः प्रतिवादिनो बहुषो्िष्ठन्ति \ तेपां मे केचिद्रहमताननेरषयेेव पेक्ष व्ण- यन्ति निपिद्धकराम्ययोः कर्मणोः सर्वात्मना परिव्याणेन भाविनेोरुत्तमाधमनन्मनोरपं मवान्नित्यतेमित्तकानुष्ठनिन प्रयवायानुरयाद्यारव्यकरमैणो मेगिन विनाशषदिहान्त

मिमावित इति क. ख. प्स्तकयोः पाठान्तरम्‌

१ग. 'मप्रपरि' २क.ख. घ. "नेव ख. त्र क. ख. "याश्ध्यात्मः। ५क. ख. "त्मप्रति' क. ख. चरिष्रः। ७वक.खस्मनेः।ए। ग. घ. इ, तादटृशप्व। ९. षदिदिसाः १० ग. "नि। त्वं

अध्या०{ख०१] रेतरेयारण्यकम्‌ ८३

क्तिरेव परिशिष्यत इति तदयुक्तम्‌ अनन्तयोमिपिद्धकम्ययोः पवीत्मना परि- त्यागा्॑मवाननिलनैमित्तिकयोरपि फलपद्धावशाख्चाजन्मान्तरकृतानां बहुनन्महे- तूनां पेमवान्नलि ज्ञानमन्तेरेण मुक्तिः अन्ये तु ज्ञानप्राधान्येन वा करै. पाषम्बेन वोमयप्रापान्येन वा ज्ञानकर्मणोः प्मुचधो मुक्तिहेतुरिदयाहुः तदयुक्तम्‌ परस्परविरद्धयोः पमुचयापमवात्‌ नि्षिकारतबुद्धिजञौनम्‌ , अहं कतौ ममेदं कुटमिति भ्रान्त्या कर्पवृ्तिरिति तयोधिरोधः अपरे पुनज्ञान्यैव मुक्तिदेतुतेऽपि सोपानपङ्कया हरम्याधिरोहणन्यायेन तेध्यावन्दनमारम्य सह सवत्परपत्रानोषु वैदिकेषु कमैखतु्ठिषु पश्ाज्जञानाधिकारमिच्छानि तदप्य- युक्तमू अद्पायुषां मनुप्याणां तदंमवात्‌ अपरे पुनः प्रपश्च्विहयपेन कमैका- पडस्योपयोगमिच्छनत, स्वर्गकामो यजेतेत्युक्ते सयथदिहात्ममाव्य प्रविछाप्यमानत्ा- दिति तदप्तत्‌ बक्रबन्धप्रयापप्रपङ्गात्‌ यथा बफ़वन्धनकरमप्त्मीपे गत्वा तदानीमवद्ध्वा रिरपि नवनीतं प्रतिप्याऽऽतपेन विदीनप्य नवनीतस्य चक्षष्प्वेशे सति निमीलितचकषष्कं बकं पश्चहघ्ाति तथाऽव प्रप्चप्विलपवादी पाक्षादविखप कम्‌--“अद्ृहमनणु [व ° ३।८। <] इतयादिकमुपनिषद्राक्यमुपेकषय विलापन्योनि- मिधायक्ञेन स्वगैकामपदेनाादिलापयतीति व्यर्थोऽयं प्रयातः एके तु वेदोक्तङ्क- त््क्ममिलत्ततफठेषु मुक्तेषु कामे प्रन पतति पश्ौज्ञानापिकार्‌ इति वर्णयनि तदप्ययुक्तम्‌ मोगेन कामटयस्याप्तमवात्‌ तथा सरयेते- प्न जातु कामः कामनोमुपभेगेन शाम्यति ! हविषा कृष्णवर्समव पय एवामिवधेते'' इति [ भा० अदि० अ० ८९ शछो° १२] तस्मान्मतान्तराणामयुक्तत्वाज््ञानकमणोः पतध्यप्राधनेरूपत्वारतत्परतिपीचप्रतिपादक-

त्वमेव तयोः संबन्धः अधिकारी ततर जिज्ञासव तु चिकीर्षः। यश्च चिकीरषोरधि कारं मन्यते प्र प्रष्टव्यः वेदान्ताधिकारी यत्कार्यं चिकीषति तत्कि कार्वप्तामान्यं कवा कारमविरेष; ! नाऽऽयः कारय॑तामान्यसख वेदानेप्वप्रततिः सयज्ञानादि- वाक्येषु दरयीदितिपदस्यादनात्‌ विदषपकषेऽपरि कोऽप्रौ कर्तव्यो विषः किं वाप्रौनां निरोधः कंवा मन्तो निरेष उत प्रतिपत्तिराहोखित्पपंस्यानम्‌ स्षथाऽपि

१क. ख. फलसाधनेन क. ख. शजेयुरित्य' क. ख. मीलव' ख. घ. शववि- ल्यवाः क. ख. 'धात्साधि' घ. श्वात्ामाधि"। क. ख. 9 कामफलस्या+ ग. "तत्तत्म-

तिरूपत्वात्त्तस्रतिपादक्रमेः। क. ख, 'पादक्रमेः। ९ग.घ. ड, "री त्वजः 1 १० ग. ध. ढ. यस्तु चिः। ११ स. नासंनि। १२ ग. स्वित्तंष्याः

८४ भीमत्सायणाचार्यनिरचितमाष्यसमेतप्‌-- [द्वितीयारण्यके

वेदान्तानां कार्यपरत्वं नोपप्यते सलन्ञानद्विवक्यिषु यथोक्तवा्तनानिरोधादिविषे-

9

रप्रतिमाप्तात्‌ अन्थंनिवारकतवेन दषुप्यादौ दष्टतवाद्भासतनामनोनिरोधाकेकिताविति चैत्‌ एवं॑तरिं पुपुप्त्यादिदृष्टाननान्वयग्यतिरेकति द्वत्वदेतौ शाण क्ि- तव्यो नापि तृतीयः पतः कतुमकर्तुमन्यथा वा करतुमराक्यत्वेनपुरुपतच्रायाः प्रमाणेकजन्यायाः प्रतिपततर्विध्यपतमवात्‌ नापि चतुर्थः शब्दयुक्यावृत्तिरूपस्य प्रस॑स्यानस्य सान्ात्कारहेतुत्वामावात्‌ यथा प्रथमप्रवृत्ते शग्दयुक्ती साक्षात्कारं जनयत एवमपङ्ृदावृत्तेरपि तस्मात्कारयतामन्यस्य कार्यवोपस्य वा वेदानौरपरति- पाचयत्वा् चिकीर्पोरत्राधिकारः, किं तु पिद्धनह्यतत्तस्थैव प्रतिपाचर्वालिज्ञापोरेवात्ा- धिकार इति स्थिरम्‌ ननु जिज्ञापोरपि वेदान्ताः प्रमितिं जनयनिि ततनमा- ण्यस्येवामाडादिति चेत्‌ ततर वक्तव्यम्‌ क्रं साधक्रामारा्परामाप्यामाव -आहो- िदप्रामाण्यहेतुपतद्धावात्‌ नाऽऽदयः स्वतः प्रामाण्या्गीकारेण प्ताधकानपे्तत्वात्‌। द्वितीयेऽपि किमनोधकत्वादप्रामाण्यमुत वापितत्वादथ वाऽनुवादकत्वात्‌। नाऽऽयः “आत्मा वा इदमेक एवाग्र आपतीत्‌" [ए० आ० अ० ख० १] सयादतवान्त- रवाक्यानां(गाँ) “भर्ञानं ब्रह्म" [२० २।९। ६] इत्यादिमहावाक्यानां श्रवणमात्रेण बोधोपटम्भात्‌ कभैकराष्डोक्तञ्योतिषटोमादिवाक्यत्पदाथानां संसग एवात्रावतुध्यते त्वलण्डाथं इति चेन्मैवम्‌ एष नेति नेलयात्मा '” [ बृहदा० ] इल्यादितवंपदा. ्ंशोधकवाकयैः ५अस्पूलमनणु" (वृ० ६।८। <] शयादितत्पदा्रोधकवाकयैश् शोधिर्तच्वपदारथस्य पुरुषस्याखण्डाथतवावबोधात्‌ नापि द्वितीयः प्रलक्षानुमान- विषिनिपेधशाच्ञादीनां मायाकितमेदमाश्निल चरितार्थानां वासतवद्वितोिवेरान्त-

वाधकत्वाप्तभवात्‌

अत एवान्यत्रोक्तम्‌- “वासवे ब्राह्मणे खरे कलिता श्रता यथा विरुद्धा तथा भेदो नद्वितेन विरुध्यते", [वा० व°] इति

नापि तृतीयः | आत्मतत्वविषयस्य पुरोवादिनः प्रमाणान्तरस्यामवेनानुवादकतवा- सेमवात्‌ वेदान्तपिद्धान्तमनानिद्धिवीदिमिरयौविकैश्वाहं मनुष्य इत्यादिभिः प्रमणैः स्वस्वात्मग्रहणादस्ति पुरोवादिप्रमाणमिति चत्‌} तेपां देहादरिविषयत्वेनाऽऽत्मतक्त- गोचरत्वं नास्तीति पूवमेवानन्यभ्ये विषयं निरूपयद्धिरस्मामिः प्रतिपादितत्वात्‌ तस्माद्परामाण्यकारणामावाचद्ेदान्तानां सतःपिद्धं प्रामाण्यं तत्स्थितम्‌ एवमप्या- ख. श्यैविचार" ग. सुपादौ क. "त्वेन परतः ग. 'वियमानला। क. ख.

सुताम" ग. श्वात्तञ्जिज्ञा क. ख. स्थितम्‌ ख. ग. "त्तदा ख. ग. घ, भ्तप' १० ग. श्यैतसवाव ११ ख. ग. निषेपद्धि'

अध्या०१ख ०१] रेतरेयारण्यकम्‌। ८९

त्मनः छप्रकाश्त्वेन धदादिवत्ममेयत्वं नास्तीति चेत्‌ तरैवम्‌ धदादिग्राहकेष्वपि वास्तु ज्ञानेषु न्यायतो विचायमाणेष्वात्मन एव प्रमेयत्वात्‌ तथा हि-यत्ममातुमहं ततप्मेयं तरतव चाज्ञातत्वादात्मन एव युज्यते तु षेः अज्ञानेनाऽऽृतत्वषै- , ज्ञातत्वम्‌ पटाद्स्वन्ञानकार्यत्वाजाज्ञानेनाऽवृताः अत एवान्यत्रोक्तम्‌- “अन्ञातरञ्नुकार्यस्य सस्याज्ञातता हि

अज्ञातत्रहमकायैस्य नप्याज्ञातता कुतः \

रन्मुप्तपं जानामि बोदुमिच्छामि मानतः

इति व्यवहरति प्राज्ञा नाङ्ग कुर्वन्ति केऽपि

कं चाज्ञतत्वतो रम्यं तिरोधान चेतरत्‌

स्वयमेव तिरोमूते जडे काऽन्या तिरोहितिः

आविभूते खल्ये चैतम्येऽज्ञाननिभिता

तिरोधानाद्विशेषोऽसि शुभ्रवज्ञे मषी यथा

चन्रं महिनयेद्राहीमेषं तु कचित्‌

एवं चैतन्यमन्ञातं जडं लज्ञानदेहकम्‌

अतोऽनुमव एवैको विषयौ ज्ञानक्तणः |

अक्षादीनां खतः सिद्धो यत्र तेषा प्रमाणता

अनुमूतिग्रहयिव प्रवृत्तान्यपि इष्टया

सामयाऽखिटमानानि गृरहनिि जडपंयुताम्‌

शुक्तिकाग्रहणायेव प्रवृत्तमपि लोचनम्‌

गृहीति रजतेपेतं शुक्त्यशं दोषयोगतः

वेदान्ेतरसामभ्री दृ्टेषा चक्षरादिका

तजा धीरत्र गृहाति सर्वि रूपदिपयुताम्‌

एवं प्ति विभ्रान्तः कञ्िते रजते धियम्‌

रमाणं मलते यद्वदूपादो मनुनस्ता

मरहवण्यक्षदिमानत्वमिति न्यायविदां मतम्‌

रूपादयिव तनरतवमिति मूढधियो जगुः `” [वाक्यवर°] इति

क. ख, भ्भयत्वाहईं तच जञा क. भत्यतत्व क. स. “यस्तु ज्ञा क. 'ज्ानता ५क. ख. तु चेतनाऽन्येन नि" क. श्वेतुनङ्घ।७ग. चोज्ञपतिल। क. ख. इते जडयुतान्‌ शु" ग. “इतेऽिलसंयुतान्‌ ९५ क, प्रामाण्यं १० क. स. "यज्ञादि ११ ग. मानमि घ. “्मात्नमि'

थद श्रीपत्सायणाचायमिरवितमाष्यसमेतम्‌-- [२द्वितीयारण्यके-

नन्वेवं पतति विषयत्वनिरूपणाय पतरक्तमनन्यलम्यत्वं विपर्थैतीति चेत्‌ मृढाप्रयनन्यरम्यत्वोपन्याप्तात्‌ ब्रह्मविद्या तु सवैरपि प्रमागि्हधैव प्रमीयते अतः प्रमेयत्वं तप्य युक्तम्‌ कचाऽऽनन्दस्वहूपलेन पुरुषार्थत्वादपि प्रमेयत्वं युक्तम्‌ तदेवं विषयप्रयोजनघठन्धाधिकारिपरमाणप्रमेयाणां द्धावाद्यास्यातुं योम्ये- तयुपनिषद्यास्या प्ररम्यते तत्राऽऽदौ परमपुरूषाथैकामिनां श्रोतणां तताधनरूपं गमुपदिशति-

एष पन्था एत्करमेतदनहयैतत्सलयम्‌ , इति

एतच्छडदः संनिहितमर्थं परामशति द्विविधोऽतीत आगामी चेति एष उमयविधोऽपि पन्थाः पुरुषार्थस्य मर्गः पाधनमिदय्थः कोऽयमतीतः कश्चाऽ5- गामील्यपक्षायां तदुभयं विस्पष्टं गिरते अध्िमीरे " [ सं° म्‌० ! सृ० कऋ० ] इलयारम्य “अदन रपमहे। रूपम्‌ [ ए० आ० अ> $ ख० ६] इलनेनातीतपंनिहितगरनथेन यत्प्रतिपादितं तदेतत्कम उक्थमृक्यमिति वै प्रना वदनि" [ े०आ०२अ० ख०२ ] इत्यारभ्य आचार्या आचार्याः "' [ ए० अ० अ० ख० ६] इत्यन्तेन पंनिहितेनाऽऽरण्यक्द्रय- रूपेणोत्तरप्स्यन प्रतिपादितं यत्सगुणं निर्ुणं तदेतद्र्यैतदुमयमपि पृर्पार्थप्ाध- नम्‌ तत्र कर्मशबयेन तद्विषयज्ञनपू्वकमनुषठानं विवक्षितम्‌ ब्रह्महाग्देन तु तद्विषय- ्ञानमात्रम्‌ अत एत प्ीमांसाभाष्ये माप्यक्रारा आहुः--“अम्बुदयफठं धर्मानं तच्नुष्ठानापेसं निःश्रेयपफलं तु ्रहज्ञानं चानुष्ठानान्तरपिक्षम्‌! इति] अतीतानागत- अन्थस्थयोः कर्मतरह्मणोरमयोरपि पुरुपार्थेतत्व कतः काण्डभेद इव्याशङ्कय पैरक्षण्यं विपयमेदादित्युच्यते यदेतदुत्तरकाण्डप्रतिपाचं ब्रह्म तदेत्सत्यमवाध्यम्‌ हि तस्वान्यद्धाधकं प्रमाणं पदयामः। पर्वकाण्डोक्तं तु कमं मिथ्यातवाद्राधयम्‌ बाधकप्रमाणं नेह नानाऽस्ति" [० ४।४। १६] इत्यादिकं वदृलमूषटम्यते मिथ्यात्वेऽपि धीशुद्धिहेतुतवादृपादेयमेव

यथोक्तस्योमयस्य मार्लवं द्रदयितुमयोगग्यावृत्तिमन्ययोगग्यावृत्ति विषत्त-

तस्मान्‌ ममायेत्तननातीयात्‌) इति

तस्माहुभयविधादाप्नायमर्गाल्रमादं व्यात्‌ कमनुष्ठानत्रह्ञानयोरपंपादनं प्रमादः तया संपादयितुं प्रवृत्तेनाप्याटस्याद्विना तत्परिव्यागोऽपि प्रमाद एव तदुमयं कुर्यात्‌ अनेनायोगन्यवृत्तिरक्ता कपिवागिन्यदौ वा शालान्तरिद्ध चेलयवन्दनादौ वा पुरुपार्थपतापनत्वुद्धय प्रवृततिस्तस्य पूरवोक्तमाग त्ययः सोऽयमन्य- योगः, तद्यावृत्ति्तभ्नातीयादित्यनेनोच्यते तत्परवोक्तमागंरूपमुभयं नातिक्रमित्‌

१क. सल. ग. "रिप्रामाण्यप्रः | २क. ख. (ततो यश्वाऽऽ। ३क. ख. (सत्यं वा'। क. पि वाधमि्ि"। स. पि दुर्धपिद्धिः। ग. "पि वाधातिष्धिः।

अध्या०{स०१] रेतरेयारण्यकषम्‌ ८७ तमेवा नतिक्रमे खपक्षप्तापनपरपकषदूषणाम्यां द्रदयति-- हलयायनपर्वे येऽलायंस्ते परा बभ्रुः, इति वे महपयो भ्यासवसिष्ठादयलमुकतं पन्थानं नैवाल्यायत्नात्यक्रामन्‌ ये तु नासिका अत्यक्रमंसते परावभरवुः परामृताः पुरुषार्थद्धटाः ब्रहणेनोक्तस्यार्थस्य दाव्यीय मन्रमुदाहरति- तदुक्तएषिणा प्रजा तिस्रो अलयायमीयु- न्यैरन्या अकेममितो विविभरे वृहद्ध तस्थौ भुवनेष्वन्तः पवमानो हरित विवेशेति, इति तपरोक्तमा्गीतिकरमानतिक्रमयोवाधावाधावित्येतदर्थनातभूृषिणा केनचिन्मच्रद शिना पुरुषेण तम्मन्नद्परया वाचा कयाचिदुक्तम्‌ ¢ प्रना " [ ऋण पं० म० सू० १०१ ऋ० १४ ] इद्रिको मनर: ब्रह्ण्त्रियवि्दूदराः प्रनास्तं भागचतुषटयेन विमागत्रयवपनयस्तिस्ः प्रजा वेदिकमा्गश्रद्धारहिताः प्रलयो यथो क्तस्य मर्गस्यालयायमतिक्रममीयुः प्राप्ताः खोके हि गरुशाखोपदेशरहितानां बाहु- स्यमुपठम्यते तत्प्रतिद्धिबोतनार्थो हशब्दः चतुभागेऽवस्िःःनां प्रजानां मध्येऽ- न्याः काश्चित्मना अर्कम्ैनीयमश्चिमभितो निविगरिश्रे निविष्टालतदुपाप्ने प्रवृत्ता इत्यर्थः भुवनेष्वन्तः सवेषु टोकेषु मध्ये बरहत्रौदं सवैनगत्काशकं प्रपिद्ध- मदियमण्डलं तस्थौ, तन्मण्डलव्तिनमप्पन्याः काश्चित्मना अभितो निविष्टा इत्य स्वयः पवमानो जगतः यद्यं पर्दा पचरन्वायुहैरितः पव दिश विवेश तमप्यन्या अभितो निविष्टा इत्ययः इति शब्दो मन्र्तमाप्यर्थः | तस्या ऋचः प्रथमपाई व्याच्े- रना तिकलो अलयायमीयुरिति या वँ ता इमाः प्रनास्तिस्रो अलयायमायंस्तानी- मानि वयांसि वङ्गावगधाथेरपादाः) इति ताः पू्वमन्रोक्ता इमाः अस्मामिदश्यमानाः शरद्धारहिताक्षिविधाः प्रना याः काशिदैरिकस्यातिकरमं प्रा्तास्तानि तथाविधप्रजानां शरीराणि तदोषफं मोक्तु परवृ- तानीपान्यस्मामिददयन्ते सामान्यतः प्रोक्तानां पुनवयांपीत्यादिना विशेषनि- दृशः वयांसि पक्षिणः काकगृधादय आकाशे दृदयनते सोऽयं पक्षिपघल्ञिविधानां

प्रना तिल्लो०-क्र° प° म० < पू० १०१ ऋ० १४।

१. घ. ध्वाति'।२ग. घ. इ, 'चितमोक्त! ग. केऽपि दि क. घ. ड, पूर्वोक्ता

८८ श्रीमत्सायणाचायंविरवितभाष्यसमेतम्‌-- (रेदवितीयारण्यके-

प्रजानामेको मागः बद्का वनगता वृक्षा अवगधा अवन्ति मनुप्यादीतर्षनि तै ध्यन्तेऽभिकाङ्क्ष्यन्त इति त्रीहियवाद्या ओषधयोऽबगधाः “गृधु अभिकाङ्क्षा- याम्‌" इति धातोगेषशब्दनिप्पत्तिः सोऽयमोषधिवनस्पतिषूपः प्रजानां द्वितीयो राशिर्भमौ कोति ईैरपादा उर(रः)पदाः सतपा मृनिवातिनः सोऽयं त॒तीयो राशिः। तदेतत्मजात्रयं वैदिकातिकरमदोषजन्यं नरकमनुभकि द्वितीयपादं व्याच्टे-- न्यशन्था अर्कमभितो विविश्र इति ता इमाः भजा अर्कमभितो निषा इममेवामिम्‌ इति योऽश्निराहनीयादिरूपो दरयतेऽयमेतरार्चनयित्वादर्क इवर्थः तृतीयपादं व्याच््- बृहद्ध॒ तस्थौ युवनेष्वन्तरित्यद एव बृहदधुनेष्वन्तरसाप्रादिलयः) इति। वहच्छब्देनाऽऽकशे दरयमानपदप्नेजोमण्डटमेष विवक्षितम्‌ स्वैनगत्परकाशक- तेन प्रोदत्वात्‌ तेन मण्डेन तत्रवस्यितोऽप्ात्रादि्य उपक्षितः चतुेपादं व्याच - पवरमानो हरित क्िवरेति बाग पवरमानो दिशो हरिन आगरिष्टः, इति इतयेतरेयव्राह्मगारण्यक्रण्डे द्वितीयारण्यके पथमाध्याये प्रथपः खण्डः ॥१॥ पादुप्रक्षाननिष्ीवनारिप शाम्य पमन दुद्धरनृतादय वागुर प्रपान इत्यु- च्यते प्राच्यादिदिशसतततत्कमैमु विहिताः मलयोऽनु्ठा तैकं हरीति हरिच्छञद- नोच्यन्ते वायोरि सेनाराततत्राऽऽवि्टतम्‌ वैरिकातिक्रमं कृतवलः प्रनाश्जिविधा अबि प्श्यादिरूपेण नरङजन्मानुमवन्ति, चतुमागवरतन्यश्च श्रद्धायुक्ताः परय उत्त- मोकप्राप्यरभमश्निवासरदिरेवता उपापत इये हाविवृद्योमच्रणेक्तवद्विदिकमेतं पन्थानं था नातिकरामेदियरथः इति श्रीपत्सायणाचा्मकिरिचिे माधवीये वेदाथप्रकाश देतरेयत्राह्मणारण्यक- माप्ये द्वितीयारण्यके प्रथमाध्याये प्रथमः खण्डः

म्यन्या१ अक्ेममिते०--क्र० पे म० पू १०१ ऋ० १४ बृहद्ध तस्यो ०--ऋ० ं० म० सृ० १०१ प्० १४ पतमानो हरिति आकिश०-- ऋ० प० म० पू० १०१ ऋ० १४॥।

१४. इ. वनगा। २ग. टग्पाद्‌ा। ३ख.ग. च्रमेदोः। ४क. चं ज्ञानिबररै्म'। भवे तानदृद्धैम"

अध्या {ख०२] पेतरेयारण्यकम्‌ ८९

अथ द्वितीयः खण्डः

पर्त्तरकाण्डाथेरूपो द्विविभो मागं उपदिष्टः तत्र “तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन इनेन" [ व° उ० ६।४।२२] इयेवं विविदिषाहेतुत्व- ` श्रवणात्मथममनुषेयतेन पूर्वकष्डे यज्ञादीनि कर्माण्युक्तानि तैः कर्ममिरुत्न्नायामपि विविदिषायाम्‌ “ददयते त्रया बुद्धा" [काठ० ६। १२] इति श्रुतरेकाग्रचिततस्यैव ब्रहमररीनेहतुतात्तैकाम्यततिच्यपमसिन्काण्डे प्रथममुपाप्तनममिषीयते तचोपाप्तनं द्विविषम्‌ ब्रह्मोपापतनं प्रतीकोपा्नं चेति ब्रह्मण एव गुणविशिष्टत्वेन चिन्तनं ब्रह्मोपापस्नम्‌ प्रबछै्गिकपदार्थवाप्नोपेतस्य तत्परित्यागेन बरह्मणि वचित्तस्यप्रे- शाद्भहममावनया ठौकिकवष्पुचिन्तनं प्रतीकोपासनम्‌ वैच प्रतीकं द्विविधम्‌ यन्ञाह- हिरं यज्ञाङ्ग चेति तत्र महात्रतान्तबहुविधयत्तवाप्तनावातितस्य यज्ञङ़े पहा चित्तं प्रविशतीति मत्वा “उक्यमुक्यम्‌" दृप्यादिनाऽङ्गावबद्धमुपाप्तनमुच्यते एेष्व- ज्ञावबदधषूपापनेषु पश्च विचारा मीमांपायां प्रवृत्ताः क्रुत्विज एवात्राधिकारो यज मानस्येतयेको विचारः कर्मा्िु प्रतीकेपमेव एृथिव्यादिदेवतादृष्टिन तु देवतायामङ्गट- षिरिति द्वितीयः यस्यां शाखायां यद्यानं व्रिहितं तच्छाखागत एवाङ्के तदिति नासि नियमः किंतु शाखान्तरगतेऽप्यज्ग इति तृतीयः यावन्ङ्गावबद्धानयुपाप्तनानि सन्ति तावन्त परवण्यनषठेयानीति नासि नियमः त्वेकं बहूनि वा सखेच्छयेति चतुर्थः | कमीनुष्ठानकलेऽङ्गावबद्धोपा्नान्यव्दयमनु्ेयानीति नास्ति नियमः किंतु खेच्छया तदनुष्ठानमिति पञ्चमः

तत्र प्रथमो मिरस्तृतीयाध्यायस्य चतुर्थपादेऽमिरितः- ५अङ्गध्याने याजमानमाविवज्यं वा यतः फलम्‌ ध्यातुरेव श्रुतं तस्माद्याजमानमुपापनम्‌ ्रूयदेवेविदुद्रातियाविवज्यं स्फुटं श्रुतम्‌ क्रीतत्वादत्विजस्तेन कृतं स्वामिृतं भवेत्‌ अङ्गावनद्धेषूपतनेषु यजमान एवानुष्ठाता निक, ध्यातुः फटश्रवणात्‌ 1 फठं तु यजमानस्थेवोचितं स्वामितवात्‌ तस्षाफलिनो यजमानस्यैव ध्यातृत्वमिति प्राति ब्रमः एवं विदुद्राता बरुयादिति वाक्धशेषादुदरातुरूपाप्रकत्वं सष्टं श्रूयते युक्तं चैतत्‌

ऋत्विनामरोपकतैव्यानुषठानाय यजमनिन क्रीतत्वात्‌ तस्मादतिविुतमपि यजमाने नैव कृतमिति फरितित्वोपपत्तरुपासनमत्विजां कम '”

ख. 'स्तुनधिन्तः ख. ग. तत्र ख. विज्य त्वफरं श्रु ध. ड. 'लिज्यलवं स्फु क. नु फलंश्रु।!५ग स्परत्‌ क. स, ग. ते नस्य यु ५. इ, 'तत्यततनृज्ञानाः १२

९० श्रीमत्सायणाचायंविरचितभाष्यसमेतम््‌- [रद्वितीयारण्यके-

द्वितीयो विचारश्वतुथाध्यायस्य प्रथमपादे दशितः-- “आदिलादावङ्गद्िरङ्गे रव्यादिधीरत नोत्कर्षो ब्रह्मनतेन द्रयोत्तषटि(च्छि)की मतिः आदिल्यादिषियाऽङ्ञानां संस्र कर्मणः फठे युञ्यतेऽतिशयस्तस्मादङ्गष्वकौदिदृष्टयः

य॒ एरान तपति तमूद्रीमुपाप्ीत इत्यारित्यदेवतां प्रतीकं कत्वा कर्माज्ञ- मतोद्वीथदृ्िः क्म्या | भरिपर्ययेण वा कर्माङ्ग आदित्यदृष्िः आदित्येद्धीययोरुभयो- रहकार्यतेन पूवौधिकरणोक्तोतकष्यायावतरेण नियामकामावात्‌। इति परते तृमः-- आदित्यद्छा कमीङ्गं सकीन्यम्‌ तथा सति दृष्टिभिः स्कृत्य कर्मणः फटाति- शयपतमवात्‌ विपर्यये तु कमङ्गिरादित्यदेवतायां सैस्छृनायां किं तत्करिप्यति हयक्रियात्मिका देवता फटस्य साधनं मवति, अन्यथा देवतायाः सराधारणतेन यज- मानायजमानयोः फञ्पाम्यप्रपङ्गात्‌ तस्मादङ्ञेपवादिलादिदृ्टयः करवम्याः " |

तृतीयो विचारस्तृतीयाध्यायस्य तुतीयपादे दशितः --

((उक्यादिधीः स्वशाखाङ्कपवेवान्यत्रापि वा भवेत्‌ सानिष्यीत्छस्वराखङ्गे्ेवामौ ग्यवतिष्ठते उक्पेद्रीयारिप्ामान्यं तत्तच्छन्दैः प्रतीये रत्या ेनियेवीधस्ततोऽम्यत्रापि यात्यपतौ

अज्ञाववद्धोपापनेपूकथशालरस्य कमाङ्गे प्रथिव्यादिदटिरेतरेयोपनिषदि श्रुयते उकं तु कौपीतक्रयादिशालानतेप्पि विहितम्‌ तत्र एथिवीदषरेतरेयगतोक्थ एव व्यवतिष्ठत उत कौषीतक्यारिप्वनुवर्तत इति पंदेहे प्रति संनिहितत्वोछशाखायामेव ग्यवस्थितेति प्रति तरुम: उक्थशठ्सतवन्ु्यया वृत्या प्वशाखागतमुक्यपतामान्य- माचष्टे तत उक्थशरुतिवशात्प्मशाखागतेक्यप्वनुवत्तिः प्राता श्रुतिः सनिपर्टी- यपर, तस्मात्कनिद्विहिना धीः शाखान्तरेप्वनुगच्छति" चतुर्थो विचारसत्रैव दरितः-- “तमुच्चयोऽङ्गबदधेपु याथाकाम्यन वा मतिः पमुचितलवाद ङ्गानां त्(त)द्धषु समृचयः ग्रहं गृहीत्वा स्लेत्रस्याऽऽरम्भ इत्यदविवतन्न हि भ्रथते स्हभावोऽत्र याथाकाम्यं तते। मवेत्‌ दिविषानि प्रतीकानि, छोकिकानि कर्मज्गाणि च। तत्र छोक्ररिषु प्रतीक्रषु १. मगर ।२षर. “यातु खराः। ३४. ड. मग्र ४स.ग.घ, ड, ्खानु स्वकाः क, नां चवन्धेपु सर. ग. नां नद्ररषुः।

अध्या०१ख०२] एेतरेयारण्यकम्‌ ९१

निर्णयः पर्वक्तः अत्र कमाङ्गेषु समुचचययाथाकम्ये विचर्येते तत्र कर्मङ्गागि सचचित्यैवानु्ेयतया प्रयोगत्रिधिप्रपितानि } तथा चाङ्तततवदङ्गावनद्धोपासना- नामपि प्मुच्यनियम इति प्रत ब्रुमः--ध्रहं वा गृहीत्वा चमप वोत्तीय सोघ्रमुपा- रयात्‌" “स्तुतमनुशपति" इत्यादौ यथा ग्रहस्तोत्रप्नादीनां नियतपोरवापण पहमावः श्रुतो तथोपापनेषु श्रयते तस्मद्विकस्पपमुच्चययोयाथाकाम्यम्‌ पचमो विचारस्तत्रैव द्शितः-

“नित्या अङ्गाकद्धाः स्युः कर्मस्वनियता उत

पणवत््रतुपबन्धो वाक्याजनिलयासतो मताः

एृयक्फद््रुतनैता नित्या गोदोहनादिवत्‌

उभौ कुरत इत्युक्तेः कर्मोपास्यनुपािनोः

उद्वीषादिषु कमोज्ेषु रतिमादिवतमीकमूेषु विधीयमाना देवतोपास्तयोऽङ्गव- बद्धाः ताश्च कर्मखनुष्ठीयमनिषु कमाङ्ञवनियमेनानुषठतव्याः कर्मप्रकरणमारम्या- ध्ययनार्मविऽपि वाक्याततुपनन्धोपपततेः यथा--“ यस्य पर्णमयी नुहरम- वति इत्यनारम्याधीतस्याग्यमिचरितनुदू्वारा गक्यत््तूपवन्धः, तथा-“ एवं विद्वानुदरायति" एवं विद्वान्साम गायति इत्यादिप्वन्यमिचरिततत्करतुपं- बन्धपामनो(मो)द्रीथादिदवारा तदुपाप्तनानां क्तुपरबन्धः प्रतीयते तस्मात्कर्म नियता उपास्तय इति प्रत बरुमः--गोदोहनादिक्दनियवा उपाप्तयः यथा ^चम्‌- सेनापः प्रणयेत्‌, “गोदोहनेन पशुकामस्य इत्यत्राप्परणयनमाभ्रि्य विधीयमानमपि गोदोहनमकत्व्थतवादैच्छिकं तु प्रणयनादिवननियतं तथा करमाङ्गण्याभ्रिल विधीय- माना उपास्तयो करत्वथाः किंतु पुरुषार्थाः कर्मफरतयकपटश्रषणात्‌ प्वर्षति हा", इति पश्वे सामनि वृष्टदेवतामूपापनप्य कामदः कतुफटालयक्फल- त्वेन श्रूयते किंच ५८ तावुभौ कुतो यश्चैवं वेद यश्च वेद " इत्यभिवङ्गावबद्ो- पा्तिवाक्यरेष उपापकानुपा्तकयोरपात्याधारभूतेन तेनाज्ञेन कर्मानुष्ठानं विस्पष्ट. मानयते तस्मात्करमछठनियता उपास्तयः" तदेतैः परमिषिचारनिणीतमङ्गावबद्धो- प्ापतनं नानाविधविशेषणविशिष्टम्‌--“उक्थमुक्यम्‌" इ्यारम्य “आत्मा वा॒ इदम्‌! इत्यतः प्राक्तनेन मन्थेन प्रतिपाद्यते तत्राऽऽदौ महातताज्गमूते निप्केवस्याए्यराखे एथिव्यायपिरैविकदेवतादष्टिं वगादाध्यामििकदेवतादृ्ि क्रमेण विधित्ुः प्रथि- वीध्यानं ददीयति-- उक्थमुक्यमिति वै प्रजा षदन्ति तदिदमेबोक्थमियमेव

१क. शहंए।२ग. "स चोत्री* क. 'ितत्तत्म'। ख. ग. घ. पदषु तत्र" क, स. "भावे सति वा"

९२ श्रीमत्सायणाचायेविरवितमाष्यसपेतमू-- [रदवितीयारण्यके-

पृथिवीतो हीदं सवपुततिष्ठति यदिदं किंच, इति उक्थं शश्ञम्‌, उत्तिष्ठल्नेन देवतप्रपाद इति व्युत्पत्तेः तत्र यज्ञं निप्पादयन्तो होतृयजमानादयः भ्रनासत्तच्छल्चे ध्यातभ्यं रहस्यं खहूपमन्ञातवा केवलं नाममत्रे- णोक्थमुक्थमिलेव उ्यवहरनि तद्रहस्यं त्वभिधीयते--तदक्थखरूपमिदमेव कशष्य- माणं येयं परथिवी दृश्यते तैव तद्रूपम्‌ इतो हि एथिम्याः पकाशादिदं स्यावरजङ्ग- मरूपं सर्म जगदुततिष्ति तस्मायूथिव्या उक्थत्वं युक्तम्‌ उक्थे एथिवीदषटिः करैव्येलय्थः तेन शन्ेणार्चनीये देवेऽगिदषटिं शचपतन्धिनीपु गाय्यदितृचाक्तोतिपननदष्ट विधत्ते- तस्याभिरकोऽन्नमशीतयोऽसेन हीदं स्ैमश्वते, इति तस्य शच्स्य संबन्धी योऽयमकरऽ्नीयो देवः सरोऽयमग्निखरूपः याश्च गाय भवृहत्युण्िक्डन्दस्कास्तृचानामश्ीतयल्चिविधासताः पवा अन्नलरूषाः तस्मात्कार- णाहटौकरिकः पुरुपोऽन्ेनेदं सर्वं प्राणिनातमश्रुते व्याप्नोति अन्नवन्तं परुपं सव जनास््ठामाय सेवन्ते पर्वोक्तप्थिग्यादिवदुक्यदेवताशचीतिष्वन्तरििवायन्रहटि व्रिषत्ते- अन्तरिक्षमेवोक्थमन्तरि्षं वा अमु पतन्य- न्तरिक्षमनु धावयन्ति तस्य वायुरर्कोऽन्न- (न ५४ [१३ मरीतयोऽग्नेन हीदं सवेमशरुते, इति पक्षिणः सवऽप्यन्तरिकरपनुपत्योपरि पतन्ति संचरन्ति, मनुप्याश्च मुमरुपरयन्त- रिपषमवरकाशपनुपूदयेवश्वरीवदादन्धा्रयम्ति, तस्मादन्तरिसस्योक्यत युक्तम्‌ बुटोकादिदष्ि विधत्ते- असावेव चौरकथमयुतःपदानाद्धीदं स्ृतति- एति यदिदं किंच तस्यासावादिलयोऽ्कोऽन्नप- है 3 शीतयोऽननेन हीदं सवेमश्रते , इति अगतो बु्ोकाद्धूमो प्रदीयते यदतृष्टिनठं तस्माज्जल्प्रदानादिदं सर्वमोषथिवन- स्पदयादिकं यक्किविदसि तदुततिएति तस्मादवुोकप्योक्यतवं युक्तम्‌ नृपरो्द्धिपमाधानायेोक्तवकष्यमाणयोध्यानयोररिमागं दुशयति-- इ्यभिदैवतपथाध्यासमम्‌+ इति देवतानि प्रभिव्यादीन्यभिक्रय प्रवृत्तं ध्यानमधिदैवतम्‌ तचेतयुक्तपकारेण

अध्या० {ख०२] पेतरेयारण्यकरय्‌ ९३

व्यवस्थितम्‌ आत्मानं मुष्यशरोरमपिङतय प्रवृत्तं ्यानपध्यात्मम्‌ तरथानन्त- रममिषीयते

तप्राऽऽ्दौ शते शरीरं विषत्त--

पुरुष एवोक्थमयमेव महान्मजाप- तिरहुक्थमस्मीति विध्यात्‌, इति

रिरःपाण्यादिमान्देहः पुरुषस्य महं ्ेष्ठत्वम्‌ अयं पुरषो ब्रह्मणो ओकः” [ए० आ० ९अ० { त° ६] हइलत्र वश्यते प्रलापतित्वं॑च तस्य वाचा- पृष्टौ थिवी चश्निशच ? [ दे० आ० अ० स० ] इलत्राभिषास्यते तसमुकर्ेृवदिहस्योकयतवम्‌ तचोक्यपहमसमीलेषं ध्यायेत्‌ नात्र विदिषातुः प्रमाणजन्यं ज्ञानमाचष्टे किंतु पुरुषतच्रां ध्यानक्रियाम्‌ यथपि विद ज्ञानि " [ अदा० ग० पर ] इति घातुस्थाऽपि ज्ञानध्यानयोमीनप्ततपाम्येन ध्यानमत्र विवक्षितम्‌ उपाप्नाप्रकरणस्य वर्तमानत्वात्‌ नन्वहमुक्यमस्मीयेतन्मीमां्या विह- द्धम्‌ तत्र हि चतुरथाध्याये--“ आत्मेति तूपगच्छन्ति ्ाहयन्ति [ ° पू० अ० पा० पू० ६] इति सूत्रेण तत्वविययायां ब्रहमोपाएनेषु चाहग्रहममिधाय प्रतीकेन हि प्तः " [ ्र० पू० अ० पा० { सू० ४] इतिसूत्रेण प्रती केष्वहंरहो निवारितः अत्र चोक्थं प्रतीकम्‌ तस्मादहमुक्थमस्मीलहंग्रहो युक्त इति चेत्‌ नायं दोषः तक्िनपत्रे न्यायबलादेवाहग्रहस्य निषिद्धत्वात्‌ इह तु वचनबढादहग्रहो विधीयते किमिव हि वचनं कर्या्नासिं वचनस्यातिमारः " इति हि शाल्ञकाराणां डिण्डिमः यद्यपि कृत्त्मुपस्यखरूपममिधायानेऽहंमहो वक्तव्यस्तथाऽपि वक्ष्यमाणेषुपस्यावयवविरेषेषु॒प्रयेकमहंग्हतिद्धयथैमादावेवाप्तौ विधीयते

आधिरैषिकदृष्टान्तेनाऽऽध्यातिकमुखदष्टि विषत्त-

तस्य ुखमेवोक्यं यथा पृथिवी तथा, इति

तस्य पुरुषस्य देहरूपस्य यन्मुखं तद्रे क्म्या अधिदैवं यथा प्रयथमप- योयेण पृथिवीदषटिसदरत्‌

अर्चनीये देवे वा्टष्टिमरीतिष्वत्रटिं वित्त-

तस्य वागकोऽममरीतयोऽननेन हीदं स्पशते, इति आधिदैविकान्तरिषदृष्टानेन द्वितीयपयायं वरिधत्त-- नासिके एवोक्थं यथाऽन्तरिकषं तथा, इति

क. "दर" ध. दुक्त"

९४ भ्रीमत्सायणाचार्यविरवितभाष्यसमेतेम्‌-- [र द्वितीयारण्यके

देवे प्राणदष्टिमशीतिष्वन्नदृष्टि षिधत्ते-- तस्य पराणोऽरकोऽन्नमशीतयोऽनेन हीदं सर्वमश्ुते, इति ुवोरधस्तान्नािकाया मूलं निन्नदेशं प्रशंसति- तदेतद्भस्य विष्टपं यदेतन्नासिक्रायै विनतामिव, इति नासिकायाः संजन्थि विशेषेण नतमलन्तनिम्र यन्मूमसि, तदे तद्रप्रस्याऽ5. दलस्य दिषटपं स्थानम्‌ “अपो वा आदिलयो जघनः" [तैत्ति०] इति श्रुयन्तरात्‌ तच्च मूढं ब्रह्मणः स्यानत्वाद्रहयोपधेरादिलस्यापि स्थानम्‌ ध्यानस्थानतवं प्रश्ो- त्तराम्यां जाबाला आमननि --“ कतमच्चस्य स्थानं मवनीति भुवोः प्राणस्य सेषिः एष चैर्छोकस्य परस्य संथिैवति '' [जाबा ° त° ] इति विनत- भिवेतीवशाब्दोऽनधेक एवकारार्थो वा तृतीयपर्यायं विधत्त-- ललाटमेबोक्यं यथा ब्रौस्तथा तस्य चश्चरफोऽ- नमशीतयोऽननेन हीदं स्वमते, इति आपिदैविकाध्यातिमकपयीयेषु परषप्यकँ ध्यातव्या अम््यादवो विव्िधासद्रद- शीतिषु ध्यात्यस्यापि नानाविधत्वशङ्कं व्याव पूर्वोक्तमनेकतध्यानं प्रशंपति-- समानमदीतयोऽध्यात्मं चाधिदैवतं चानमेवा- न्नेन हीमानि सर्वाणि भूतानि समनन्ती३ अन्न नेम॑ रो जयत्यन्नेनापं॑तस्पात्समानमशी- तयोऽध्यास्पं चाधिदैवतं चान्नमेव, इति गायभ्यो बाह्य ओष्णि्यश्च याः प््वास्तृचाश्ीतयस्ताः स्वी अध्यात्मापिरैव- पर्यायेषु सपव्यतनमवेलयेतत्सपानम्‌ लत्नादन्यत्किचित्तापु ध्येयमलि अन्न- स्यायनं प्रश्ततात्‌ इमानि सर्वाणिं मतानि प्राणिनोऽनेनैव समनन्ति सम्य- केचेटम्ते अन्नजन्य्य बस्य शरीरचे्टहेतुत्वात्‌ सानुनाप्तिका पमनन्तीति प्रुति- र्तायप्रिद्वा(दध्यो्था केवहमन्न्य चेष्टहितुतवं कं तु लोकद्वयमपि तेन जिते मवति अन्नप्रदनेन मनुप्याणां वहयत्वमेतह्लोकस्य जयः शाल्रीयेणात्रदा- नेन देवतातुषटिः स्र्गलोकजयः तदेवमन्स्य॒प्रशसतत्वात्स््राशीतीनामन्नरूपत्व- मेव ध्येयम्‌ | उक्थे ध्यातव्यतनोक्तायाः एथिव्या भोकतृमोग्यरूप्ृत्नगदूपतवध्यानं विधत्त तदिदमन्नमन्नादमियमेव पृथिवीतो हीदं

१क., "णि प्राणिरूपाण्यन्न" ख. ध. ड. "गि रूपाण्य्न' क. "क्ता प्र

अध्या०{स०२] एेतरेयारण्यकषम्‌ ९९ सषु्तष्ति यदिदं रच, इति

टोके यदश्नमसि यजवा्नादं मोक्तनातं तदिदं सैनगदूपपियमेव पृथिवी पृथि्यास्तदात्मकल्वं ध्येयमिलर्थः यक्किचिदिदं मोक्तमोग्यजातमसि तत्सवमितः शृथिव्याः प्काशादुत्पन्नं तस्मात्तदात्मकत्वं युक्तं पृथिव्याः

ङत्लमोकतमोग्यालकल्वमुपपादयति--

द्ध चेदं भेती३ह तदसौ समति यु किचातः रती तदियं स्ैमत्ति सेयमित्याद्याऽत्री, इति

यकिचेदं प्राणिनातं पृथिव्यां वतमान परेत प्र(रैति भ्रियते ईर गतो” [ अदा० ग० आ० ] इत्यस्य धातोः प्रप्य मरणार्थतवं द्रषटम्यम्‌ « इण गतौ '' { अदा० ग० प° ] इति घातौ तदशनात्‌ ममौ मतं तत्परम प्राणिजातं खानु्ठि- पुण्यकमवरात्सवगे गच्छति तच स्वगस्थपसौ खगेलोकोऽत्ति क्षयति वशी करोति। यदु किंच यदपि श्िचित्खर्ग्यं प्राणिजातं खकर्मफ़लमोगे समते सत्यतोऽस्मात्लः गतमिति मतो( त्वा ) सूमावागच्छति तत्समागते स्वं प्राणिनातमियं भूमिरत्ति भक्षयति वश्षी करोति। भूमौ यागं दुवन्तो यजमाना मरणादूवं खम॑ँ मुक्त्वा पुनभूमा- वोगच्छन्तीति वाक्यद्वयस्याथैः तत्पपिद्ष्य्ष प्रुतिद्रय दर्टभ्यम्‌ पेते इलयेकारस्या- कारष्तिरिकारपहिता व्याकरणे विहिता [ पा० प० अ० पा०२पू° १०७] एवं पतति सेयं मृमिरित्युक्तेन प्रकरेणाऽऽद्याऽपि मवहि अत्री मदति। भूमिष्ठानां यजमानानां खगे यदेवतापारत्यं तेद्मेराधत्वम्‌ स्वस्थानां पुनरागमने पतति तेषां वशषीकरणलक्षणं स्वातच्यं भूमेरत्तृतवम्‌ अनेन प्रकारेण इत्र भोग्यमोक्तख्पा एथिवी

एतद्गुणध्यानस्य फल्माह-- अत्ताह वा आध्यो भवति) इति।

अत्ता योऽयं ठक मोक्ता यश्ाऽऽ्यो मेग्यः परार्थस्तदुभयसूपेण सर्वात्मके भवतीत्य्ः

ननु होक कथित्छामी मलैः ेव्यमानो लयानां मोक्ता मवति तया जीवितप्रदा- तृत्वेन भृयर्ुन्यत इति मोग्ोऽपि मवति अनेन न्यायेन सर्वोऽप्यन्यपक्रिय

१ख, ग. शिद्धा्थ।

शद भ्रीमत्सायणाचायविरचितभाप्यसमेतम्‌- [रेद्वितीयारण्यके-

माणो मोक्ता स्वयमुपकुन्मोगयश्च मवति तथा पत्युपाप्नफटसूपे मोकतेमोग्ाल- कत्वे को नाम विशेष इलयाशङ्कयाऽऽह-- तस्येशे यम्रा्रायदैनं नायुः, इति इतयैतरेयत्राह्मणारण्यकाण्डे द्वितीयारण्यके प्रथमाध्याये द्वितीयः खण्डः ॥२॥

अनुपाप्रको लौकिकः पुरपः स्वधमेकरप्रा्तमरानादिकं कियदेवत्ति तुस्व सर्वस्य स्वकर्मप्रापि(त)]त्वामावात्‌ तथा पति यद्रसतु खयं नाग्रान्न मूज्ञीत तस्य वस्तुनो नेशे नेष्टे सवामी मवति उपाप्कस्तु हिरण्यरूपः सन्र्मत्तीति स्ैष्य स्वामी सोऽयमेको विशेषः वाशब्दः पमु्धथषाची यद्वा यस्माच्च कार- णदिनमुपाप्तकं नादयुरनये पुरुपा भूज्ञीर््मात्पराधीनलक्षणं भोग्यत्वं नालि, अनुपाप्तकस्य तु तदस्तीलययमपरो विशेषः ननु मोम्यत्वामवे प्त्या्यो मवतीति कथमुच्यते नायं देषः पराप्रीनतरक्षगप्य॒मोग्यतस्यैव निषेधात्‌ आदो मवतीत्यनेन तु स्वात्ममूतपरवमोग्यनातरूपत्वममिधीयत इति कोऽपि विरोधः

इति श्रीमत्ायणाचार्यतरिचिते माधवीये वेदार्थप्रकाश रेतरेयब्राह्मणारण्यक- माप्ये द्वितीयारण्यके प्रथमाध्याये द्वितीयः कण्डः

अथ तृतीयः खण्डः।

[61

पर्त्ोकयेषु पुरुपत्ृ्टि विधातुं पुरुषस्य महत्मयमेव महानित्यमिरितम्‌ तदेतन्महखमुपपादयति-- अथातो रेतसः सृष्टिः परजापते रेतो देवा देवानां रेतो वरप वर्षस्य रेत ओषधय ओषधीनां रेतोऽ- ज्नपमस्य रेतो रेतो रेतसो रेतः प्रजाः प्रजानां रेतो हृदयं हृदयस्य रेतो मनो मनसो रेतो बाग्बाचौ रेतः कमं तदं कप कृतपयं पुरपो ब्रह्मणो लोकः, इति अथ पुरुप एवोक्थमित्येवमुकभे पुरुषि कथनानन्तरम्‌ यतः कारणात्पर- शिष्टं पस्थोक्थलं सेमावयितुमयमेव महानिर्ुक्तं वैरिष्टयं वक्तव्यमतः कारणद्रिशिष्टय- तिद्धये रेतसः प्तरमृतस्य मृष्टिमिपरीयत इति शेपः आदौ भरजापते्गदी्रप्य रेतः सारभूतं कायं देवाः प्ासतिकलवादेवानां प्तारभूलतवं युक्तम्‌ मनुप्याणां

क, ख. 'सयक्तये'

अध्या० {स ०६] रेतरेयारण्यकम्‌ ९७

राजसत्वाद्ववाश्वादीनां तामपतत्वा् नासि पारकार्थत्वम्‌ तेषां देवानां रेत सार मूतं कर्य वर्ष्‌ ष्मकाटे सेत मूमिधैवेणाऽऽप्यायते ततोऽस्य सार्वम्‌ तस्यापि घषैस्य सारमोषधयः, परा्युपकारकलवात्‌ हि तदृष्टिकार्थमपि पड्ादिकं प्राणिभिः , सभ्यते ओषधीनामप्यन्नं पारं तु पलाछ्तुषादिकम्‌ अन्नस्यापि रेह सारं तु पुरीषदिकम्‌। रेतसोऽपि पारं पुतरादिरूपाः प्रजा नतु वन्ध्यायामुतपष््य सरारत्वमल्ति। भजानामपि सारं हृदयपण्डरीकं, जीवात्मनः स्यानतवात्‌ “हृदि ह्येष आत्मा" इति श्रुतेः हृदयस्य पारं मनः, ज्ञानशक्तियुक्तवात्‌। तु मांपमयानामष्टदछानां तच्छ क्तिरसि मनसः पारं वेदहूपा वाक्‌ “यद्धि मन्ता ध्यायति तद्वाचा वदति” इति शतेरवाचो मनःकार्यत्वम्‌ तु मनप उत्यत्नानां रागदरेषादीनां वेदवत्मारत्वमस्ति वेदस्यापि प्ारमभ्िहोत्रादिकं कै) विकमन्राणां तदनुष्ठाना्त्वात्‌। तदिदं कम पू. ्िजञन्मनि कृतं सदिहं जन्मनि वेदशाल्चकरमनषठान्रह्ोपा्नत्रज्ञनयोग्यः पुरषो मवति, हि निरतिशयितसुक्ृतमन्तरणेदशं जन्म समति तसपात्परषो ब्रह्मण उपाप्तनीयस्य वेदनीयस्य छोकः स्थानमिति तस्य महच्च तिद्धमियर्थः तस्य पुरुषस्य हिरण्मयास्यो गुणो ज्ञानाय विधीयते-- इराम्रयो यद्धीरापयस्तस्पाद्धिरण्मयः) इति इराशब्दोऽन्नवाची दृरुषः शिरःपाण्यादियुक्तोऽनमयः अत एव तैत्ति- रीयका आमनन्ति--५ वा एष पुरुषोऽन्नरप्तमयः » [-तै० उ० २।१। १] इति यद्धि यस्मादेव कारणादर्यमिरामयस्तस्मात्कारणाद्धिरण्मय इत्युपाप्तकानां प्रसिद्धिः इराहिरण्मयशन्दयोरक्षरप्ाम्यात्तयोच्यते यथाऽध्यात्ममन्नमय एवमि दैवं बह्ाण्डर्पेण सर्णमयः। एतद्गुणष्यानस्य फठ्माह-- हिरण्मयो वा अयुष्म्टीके सेमवति दिरणमयः सर्वेभ्यो मुतेभ्यो दद्शे एं वेद) इति इयतेयत्राह्मणारण्यकाण्डे द्वितीयारण्यके प्रथमाध्याये तृतीय खण्डः ३॥ यः पुमनिषं दिरण्यैलगुणमुपाते प्त पमान्छगलके उयोतिभेयो मवति 1 तथा- विषो भूता पप्रा्ुपकारायंमादिलयमण्डलह्मेण सवद] इरयते

इति श्रीमत्स्ायणाचार्यविरचिते माधवीये वेदारथप्रकाश रेतरेयारण्यकमष्ये दितीयारण्यके प्रथमाध्याये तृतीयः खण्डः

१३, दयं पु २क.्यगु1३क.ख.घ. ड. “थै भादि १३

्रीमत्सायणाचायेविरितभाप्यसमेतम्‌-- [रदितीयारण्यके- अथ चतुरैः खण्डः

स्यढदेहहपेणोक्यस्योपाप्ननममिधाय पृषष्देहातमकप्राणख्मेणोपाप्तनं वक्तं प्राभो- पाभिकस्य परमात्मनः शरीरे प्रवेशं दव्रयति-

तं पपदाभ्यां प्रापद्यत ब्रह्मम पुरुषं यत्मपदाभ्यां परापत ब्र्मेपं पुरुषं तस्मालपदे तस्मासपदे श्याचक्षते रफाः खरा इखन्येषां परूनामू, इति। यज्जगत्कारणं “त्य ज्ञानमनन्त बरह्म" [ त° उ० २--!-! ] इत्यादिः वाक्यप्रतिपाद्यं ब्रह्मासि तदेतताष्टिकले स्यरदेहे सृष्ट तं सष्टमिमं दश्यमानं. पर. षराव्दवाच्यं स्थूह देहं प्रपदाभ्यां पादाप्राम्यां प्रापद्यत प्रविष्टवत्‌ “तष्ट तदेवानुप्राविशत्‌" [१० उ० २।९६। ] इति श्रुलम्तरम्‌ यद्यपि प्मगतस्य ब्रह्मणः प्रवेशो तमवति तथाऽपि प्राणोपाभिकस्य प्राणपरवेरोनैव प्रवेश उपचर्धते अत एव पत्रायणीया आमननि--“ वायुभिवाऽऽ्मानं कृत्वाऽभ्यन्तरं ्रावि- शत्‌" [ मे उ० प्र० ] इति यस्मात्पादाग्राम्यां परेशलस्मास्मापयतोमाम्या- मिति व्युत्पत्त्या पादाग्रयोः प्रदं पेपन्नम्‌ यस्मादवयवार्स्तयोरत्ि तस्पाहठके शाब्दिकाः भरद इत्यनेनेव शाम्देन पादाग्रद्वयं व्यवहरन्ति मतुप्यशरीरेषु पदा- मरपद्धावाततदरारेण प्रवेशेऽपि गवाश्वादिशरीरेषु तदमव इति चेन्न तच्छरीरेप्वपि शफरब्देन खुरशब्देन तत्तदेशे प्राणिभिव्यवहियमाणानां पादमागानामिव प्रपद त्वात्‌ शफयुर्शब्दयोरदेशविशेषेण ग्यवहारमेदः पादाप्रयोः प्रवटसय बरह्मणः करमेण शिर पर्यन्तां व्याप्ति दशषथितुमरूपथनं ताव- इरीयति- तदृध्वैपुदसर्पत्ता उरू अमवतामू, इति तेत्पादाग्रयोः प्रविष्टं ब्रद्मोध्वामिमृतेन प्याप्तवत्‌ यस्मादेवं तस्माददसप- दनयोरिति व्युत्पत्या ताव्‌ उवभरेशावृराठ्वाच्यावमवताम्‌

देशादप्यदेशव्याति दशीयति-- उर शृणीदीलव्रवीत्तदुदरमभवत्‌ , इति

उरु विस्तीर्णं यथा मवति तथा ग्रणीहि निगरणयेोम्ये विपुर्च्छिद्रं कृरवि- त्येवमुपरितनं शरीरमागं प््य्वोखस्थितं ब्रह्ात्रवत्तस्य ब्रह्मणः पैकल्पवशात्त- त्स्थानमुपरितनपुदरशब्दवाच्यं विपुरच्छिदरममवत्‌

१२. गज्नाश्रा।

अध्या० {ख०४] रेतरेयारण्यक्रम्‌ ९९

उरुशब्देन पदाक्षरप्ाम्यादुदरनामत्वम्‌ पनरप्युपरि देशे पंषारं दर्शयति- उवे मे फुविलयत्रवीत्तदुरोऽभवत्‌ , इति उद्र्वातिनो मम भूयोऽपि विक्ीणमेव च्छिद्रं कुधित्येवं ब्रहमपेकस्पवशत्तदे- तदुपरितनं स्थानमुरःशब्दवाच्यं विपुच्छिद्रममूत्‌ जत्रप्यक्षरताम्यानिकष्चनं द्रष्टव्यम्‌ अनयोः वदुष्षयुरो्बहमपकपविरेषेण प्रीतिपूषेणो्न्नवाद्र््यानप्रतीकत्व दरयति- उदरं अरहमति शार्वराक्ष्या उपासते हृदयं ब्रहमे्यारूणयो ब्रह्माहैव तारे, इति शरषरातषिनामकस्य महर्षः पुत्रा उरे ब्रहमदष्टि ृत्वोपासते अरुणाूयस्य महर्षः पुत्रा हदयस्यानगतेऽष्टदलकमदटमध्यस्थे हदयच्छिदरे ब्रह्महा इत्वोपाप्ते ते उमे अपि स्थाने प्रह्णः प्रीतितिषयत्वाद्दयव ष्टुतिः ्ीययतिदध्यथी पुनरपि ब्रह्मण उ्ैदेशे सेचारं ददीयति-- उर्ध्व स्वेवोदपर्पत्च्छिरोऽभ्रयत यच्छिरोऽभर- यत तच्छिरोऽमवत्तच्छिरसः शिरस्तवम्‌ , इति उरःपयैन्तुदरलयापि तदरहय नोपरेमे तु ततोऽप््मुदसपैदेव उर्व गत्वा तद्र शविरोदेशषमशभ्रयत पेवितवत्‌ यस्मादेवं तस्माच्छितमनेनेति ब्युत्पस्या तत्स्थानं शिरःशरब्दवाच्यममवत्‌ तस्मादेव कारणालोकेऽप्यधयैमागस्य रिरःशब्द- वाच्यतवै प्रागिमिर््धवदहियते शिरोमागं पुनः प्रशेपति- ता एताः शरीर्षञ्द्ियः भिताशक्षुः शरोत्रं मनो वाक्पराणः, इति शीषभ्डिरोमागे ता ब्रह्मणा पृष्टवेन श्रुतौ प्रपिद्धा एता अस्मामिरनुमूयमान; भियो दरीनश्रवणादिव्यवहारपंपदः भिताः प्राप्ताः कासाः श्रिय इति चेत्तदु- च्यते--चकषुरादयः श्रियो व्यवहारपंपदसनिषपततेः शिरस्त्वेदनं परशपति- भ्रयन्तेऽसिञ्छ्यो एवमेतच्छिरसः शिरस्तव षेद, इति यः पुमाञ्शिरोनाम विदित्वोपासेऽसमन्परुषे चक्षुरादिपायनन्योत्तमपंपद आश्रिता वन्ति

१०० शरीपत्सायणाचार्यपिरचितभाष्यसमेतप्‌-- (द्वितीयारण्यके

इदानी शिरपर्यम्ते शरीरेऽवस्थितानां चक्षुरादीनां मध्ये प्राणस्य श्रेष्ठं क्तु सेवादं दरीयति- ता अिसन्ताहयुक्थमस्म्यहगुक्थमस्मीति ता अङ्व- नन्तास्माच्छरीरादुत्कामाम तथसिन्न उत्रन्त इदं शरीरं पतस्यति तदुक्थं भविष्यतीति, इति ताः पूर्वोक्ताः भियश्क्रादिरूपासतदमिमानिन्यो देवता अर्िसन्त परस्परसप्ा- रूषां हिप्ामदुवन्‌ स्पधाविषयो विष्पष्टमुच्यते-अहयुक्थमस्मि उक्थे चकुःख- रूपस्य ममैव दृष्टिः करव्येलेवं चकबत वक्ति तथैव श्रोत्रादयोऽपीति विवक्षया वीप्परोक्ता ताः स्पपमाना देवताः सर्थानिवारणार्थं॑समयविरेषे परस्परमश्रवन्‌ निवारणोपायदशननिमित्तहरषर्थो हन्तरब्दः वयं सवा अपि कमेणस्माच्छरीरादु- त्का करवाम तथा पतलस्माकं मध्ये यसिनरुत्रान्ते सतीदं शरीरं परतिप्यति तदेवोक्थं भविष्यति इतिशब्दः समयनन्धपतमाप्यथेः करमेणेत्तानित ररीरपतनपर्यन्तां दरैयति-

वागुदक्रामदवद्नश्नन्पिवन्नासतैव चश्चरदकरामदपरय- ज्षन्पिवनरास्तेव भरोत्रपुदक्रामदसयण्वभनन्न्पिव- ्रासतैव मन उत्करामन्ीरित छाश्नन्पिन्ना स्तव प्राण उदक्रामत्तस्ाण उत्रान्तेऽपद्यत) इति वाक्चकुःश्ोत्रमनपतामेकेकसिलतकान्ते सति तततदिन्दियतताधयन्यापारमात्रं लुप्यते नतु शरीरं पतति, किं सन्नपने खी कुर्व्यथापूवममवदेव मीलित इवेलस्यायमर्थः-- यथा मृगश््मीहनोन्मीटनमात्नं कुर्वनिषयविवेकमकु्व्नासे तद्वदयं देह इति तच्छरीरं भाण उत्क्रान्ते पति पतितममृत्न त्वक्षाति नापि पिति तदेव पतनं शररशब्दनिर्ैचनेन परपञ्चयति-

तदवीरयताशारीतीरे तच्छरीरम-

भवत्तच्छरीरस्य शरीरत्वम्‌, इति यत्पतितं शरीरं तच्छीरणममूत्‌, अवयवविन्वेमेण विनष्टममूत्‌ , अतो लोके प्राण- रहितं शरीरं दृदरदशारि विशीणैममृदिलयेवं वर्णयन्ति ततप्तिद्धिचोतनाय इुति-

रिति तत्र शीगैत्वयोग्यत्वाच्छरीरममूत्‌ तत्तसमाच्छीरभत्ववचनादेव शरीरनाम र्वन्यवहियते एतन्नामनिवेचनवेदनं प्रशेपति--

शीते वा अस्य दविपन्पाप्मा भ्राठृव्यः पराऽस्य

अध्या० { स०४] रेतरेयारण्यक्म्‌। . १०१

द्विषन्पाप्मा भ्रातृव्यो भवति एवं बेद्‌, इति यः पुमानेवं शरीरत्वं विदितवोपासतेऽस्य वेदितरैषं शुर्वनपापरूपः शात्ुविशीणे मवति कथंचिदविरीणैतेऽपि पराभवति तिरतो मवति प्राणोत्करमणस्य देहपतनहेतुत्वममिषाय प्राणप्वेश्स्य देहोत्थापनहेतुत्वममिषातुं पुनरपि स्वादं समयबन्धं दरयति- ता अिसनौवाहयुक्यमस्म्यहमुक्थमस्मीति ता अ्रुवन्हन्तेदं पुनः शरीरं पविशाम तद्यसिन्नः भरपन्न इद शरीरमुत्था- स्यति तदुक्थं भविष्यतीति; इति आसन्तेव तु सर्धाया उपरताः भषनन प्र अन्यदप्ववद्या्येषम्‌ प्राणप्रवेशेन देहस्योत्थानं दरोयति- वाक्माविश्चदशयदेव चक्ु;ः प्राविशद- श्रयदेव शरोत्रं प्राविश्दशयदेव मनः प्रादिश्दक्षयदेव प्राणः प्राविरत्तसपारेः भरप्न उदतिषटत्दुक्थमभवत्‌, इति अश्षयदेव शयानमेवामूत्‌ तत्थितममूत्‌ ततप्राणस्वरूपमत्यानहेतुतवा- दुक्थममूत्‌ प्राणस्योत्यानहेतुत्वक्षणमुक्थत्वं प्रसिद्धमिति प्ुतिप्रयोगेग द॑शयति-

तदेतदुक्था रमाण एव, इति। चकुरादीनामुत्थानहेतुतवाभावादुकंत्वामावाथं एवकारः यद्र प्राणप्रवेशप्राणपवादावुषन्यस्तो तदिदानीं विधत्त-- पराण उक्यमिलयेव विध्यात्‌, इति निष्केवस्याख्ये शे प्राणद कुयौदेवेत्यर्थः एतस्यार्थस्य दार्व्वाय ककषरादिदेवकरतैकां प्राणसतुतिं द्रीयति- तं देवा अद्रुवन्त्वपुक्थमसि तमिदं सव- मसि तव वयं स्मस्त्वमस्माकमसीति, इति तं प्राणं चक्राच देवा अनेन प्रकरिणोक्तवन्तः हे प्राण त्वं देहस्योतथानहेतु- त्वादुक्थस्वरूपमसि अतः प््वदेहव्यापारस्य त्वदधीनत्वादिदं सर्व जगत्छमेवासि बयं तव श्रयाः सः त्वं चास्माकं छाम्यसि इतिरान्दः सुतिपाप्यर्थः ति ध. ड, मिशद्यति

१०२ भ्रीमस्सायणाचारयविरचितमभाष्यसमेतम्‌ -- [रदवितीयारण्यके-

उक्तारथदारव्याय मन्रमुदाहरति- तद्येतहषिणोक्तं त्वमस्माकं तव स्मसीति, इति इयैतरयत्राह्मणारण्यकाण्डे द्वितीयारण्यके भयमाध्याये चतुः खण्डः यदेतत्राणसतुतिर्पं ब्ा्मणेनक्तं तदेतदृषिणा मन्रेणापयुक्तम्‌ त्वमस्माक- मिदयादिः परतीकपरदशना्थो मन्र्य चरमः पादः मच्र्तु संहितायामेवमान्नातः- “त्वयेदिनद्र युना वयं प्रति बरुवीमहि दधः। त्वमस्माकं तव स्मप्ति" इति हे इन्द्र प्राणह्प परमेश्वर वयं चकषुराचाः प्राणास््वयैव सह युजा योगेन रप्योगेण ता्नमिव त्वधोगेन ठन्धवीयः सन्तः सधः सपषाितुत्रन्मतित्रुवीमहि परतिव््॑यामो निराकरिष्यामः अतस्त्वमस्माकं खामी, वयं तव तदीया भयाः स्मत्ति मवामः। तमेतं मन्नमुपठक्षयतुं त्वमस्माकमिल्यादिपाद उदाहतः इति श्रौमस्ायणावाय्रिरिते माधवीये वेदर्भप्रकञाश देतेयत्रामणारण्यक- माप्य द्वितीयारण्यके प्रथमाध्याये चतुर्थः खण्डः

भथ पश्चमः खण्डः |

अहमुक्यमस्मीति विद्यादित्युपाप्नादौ सरवप्वपि वक्षयमाणरुणेष्नुवृत्यर्थं योऽयम- हग्रहविधिरुक्तः एव तामनुदृत्ति दशेयितुं पुनरपि प्राण उक्थमि्येव विदयादित्यतू- दितः ततरोक्ये य्य प्राणख दृषटिविधिसप्य प्राणस्य काात्मकत्ववागादिदेवात्मक- त्वप्लयरूपत्वगृणा ध्यानार्थं व्रिधातम्याः, तत्राहोरात्ररूपकालत्मकतवं विधत्ते-- तं देवाः भआणयन्त प्रणीतः भ्रातायत्‌ प्रातायीतीरे तसरातरभवत्समागादितीरे तस्सायममवदहरेव प्राणो रात्रिरपानः, इति तमुक्ये ध्यातव्यं प्राणं देवा वागादयः प्राणयन्त ¢ त्वमस्माकं तव स्मि " [ ऋण पं० म० पू० ९२ ऋ० ३२ ] इदयादिश्ेया कपु ्रापितवन्तः स॒ प्राणः प्रणीतो देवैरताहं प्रापितः सन्धातायत प्रकरेण विस्तृतोऽमूउजागरण- कठि खमृत्यहपन्वागादीसदधोकेषु प्रकरेण भप्ारितवान्‌ अयमेव प्राणस्य विसारः त्वमस्माकं तव०-ऋ० प° म० पू० ९२ ऋ० ३२।

ग. "तः पुनः प्राता क. 'पेणाऽऽि ग, व॑गान्वितोऽ” क. ख. ग, "हपवा- गादिगोल" क. ख, ग, प्रेरितवान्‌

भध्वा० {ख ०५] पेतरेयारण्यकम्‌ १०३

तद्र वागाददिवा मुप्ा वा प्रातायीलयेवमुक्तवन्तः प्रकर्षण वि्ृतोऽमू- दिति तस्य शब्दस्याथैः तिः प्रहिदूष्य्था रात्नावपनीतायां प्रमाते जागरणाय खा्थ वागादीनां गकेषु प्रतरणं प्टोकमरतिद्धम्‌ यस्मात्रातायीलेवमुक्तवम्त स्तस्मादयं वागादिप्रपणपर्वको जागरणकाटः प्रातःशब्दवाच्योऽमूत्‌ प्रातायि प्रातरित्यनयोः शब्दयोरकषरपरम्यात्‌ सर प्राणः पुनरपि रत्नौ पुपुप्लरथं वगादिप्रस- रणं पतां पंहारं दृष्ट समागादित्युक्तवन्तः सेशोचं प्राठवानिति तस्यार्थः स॒ काठः सार्वश््धवाच्योऽमूत्‌ प्मागात्सायमित्यनयोरक्षरपताम्यात्‌ तप्य प्राणस्य दिवैते वागादिप्रपारणैरपनागरणावस्थानिष्पादकः प्राणशब्दवाच्य एको व्यापारः तथा रात्रौ सुपुप्यथं वागादिपंहाररूपोऽपानरब्दवाच्यो व्यापारे द्वितीयः तवेत प्राणापानव्यापारावहोरात्ररूपतवेन ध्येयौ

कालात्मकत्वुक्तवा देवतात्मकत्वं दरैयति-- वागमिश्ुरसावादिलयथन्द्रमा मनो दिशः श्रोत्रं एष प्रहितां संयोगोऽध्यात्मतनिमा देवता अद आविरधिदैवतमित्येतततदुक्तं भवति ; इति

वागादीन्दियामिमानिनीनामभ्यादिदेवतानां वागादिरूपत्वम्‌ ५अग्निवीगमूतवा मुखं प्राविशत्‌ [ ए० आ० अ० ख० ] इदयारिना वक्ष्यते | अतः प्राणभ- खदूपा उपाप्तकस्य वागादयोऽम्यादिरूपतया ध्यातव्याः तस्य वागादिध्यान- विधिवाक्यस्य तात्प स्र एष इत्यादिना स्पष्ट क्रियते | या एता अग्न्यादयो देवताः सन्ति तापा प्रहितां प्रकर्षेण हितानां देवडोकगतेषु स्वस्थानेषु प्रतारणेन विसतम्मे- णावस्थितानामध्यात्मं पुरुषशरीरे वागादीन्दियेषु यः प्रवेशः स॒ एष संयोगः स॑को- चरूपेण वागादितादात्म्यं तथाऽधिदैवतमद शाल्नप्रिद्धं खघस्थनेष्वैस्थिताना- भाविः प्रकीमाव इदयेतदूरथनातं तदुक्तं मवति तेन वागभ्निरिल्ादिवाक्येनामिहितं मवति अम्यादीनां शरीरे सकोचो देवरोके विक्रा इत्येतादशं ताप्य श्रुत्या दितम्‌ प्राणस्य वागम्यादिर्छतध्यानं प्रशंपितुं कस्यचिन्महरैव्यमुद्ाहरति - एतद्ध वै तद्विानाह दिरण्यदन्वैदो तस्येशे यं मर्यं दचुरिति प्रहितां वा अह्‌

१क.ख.ग. शसिद्धायौ! २घ. ड, "वसो वाः। ध. ङ. णजा। ४क. ख. ^ह्पं जा"।५क, ख. ध. ह. देवात्म*। घ. ड. "यङ ख. घ. ड. "स्थानमा? ग. चस्या नादा ग. "पतेन ध्या

१०४ श्रीमत्सायणाचावैविरचितभाष्यसमेतम्‌- [द्वितीयारण्यके

मध्यात सयोगं निष्टं वेदैतद्ध तत्‌, इति हिरण्यमया दन्ता यस्य महः सोऽयं दिरण्यदन्‌ त्रिदनामकस्य महैः सुतो बैदः प्त तदेतत्पाणष्पं विद्वानुपापीनः किश्चित्पङ्ग इदं वाक्यमाह निपा- तत्रयसमुदायः प्रतिद्यः शग तद्वाक्यमिति चेत्तुच्यते-अहं बैदाख्यो महार्षि प्रहितां परै प्रहितानां युके प्रतारणेनावस्थितानामग्यादीनमवाध्यातपमं निविष्टं ु- प्यशरीरेऽवस्थितं सयोगं संकोचेनावस्थानं वेद्‌ जानाम्युपाप्ीनोऽि, तादृशाय मं रौकिकजना वं पदार्थमी्टा्थममीषटं दद्ुनेव समर्येयुस्तस्य तादृशस्य पदार्थस्य नेशे नैव ते खामिनो मनि यस्य यद्य पुरुषस्य यस्िन्यसिन्मोगे स्वामित्वमसि सर परुषः सर्वोऽपि प्राणोपप्नेन सर्वामकाय महयं तत्तदधोग्यं समपेयेवेति महरपिवाक्य- स्थामिप्रायः एतद्ध तचन्महर्िणेक्तमेतरेष तत्‌ पर्वत्र ब्रहणेक्तं पराणध्यानस्य माहाल्य[म्‌ ] वागादिपरवात्मकलवुण- ध्यानफटमाह-- अनीशानानि वा अस्मै पतानि वि हरन्ति एवं वेद्‌, इति। यः पुमानेवमुकप्रकारेणयिदैवं परप्रतानामग्यादरीनामध्यात्मं वागादिरूपेण सको- चमुपास्तेऽस्मा उपाप्तकाय पव प्राणिनः स्वयमनीजशा उपापतकं प्रति गुणमावमुपेताः सन्तो बि हरन्ति पूजां समयन्त तस्येव प्राणस्य परस्यत्वहपं गुणान्तरं ध्येयतेन विषत्ते- तत्सत्यं सदिति प्राणस्तीयत्रं यमित्यसरावादि यस्तदे- तत्रिृत्ि्टदिष पै चक्ष; शुद्धं दष्णं कनीनिकेति, इति ततप्ाणस्वहूपं सैलयशग्दवाच्यमिति ध्यात्वा तच्छन्दगतेपक्षरषुं तरिषु प्राणान्ना- दिलदृष्टयः कर्वम्याः। मध्या इकार उ्वारणार्थः तदेतत्पत्यशाबद्षेषु ध्यं खरूपं श्ाणाननादिवेलञिगुणम्‌ वश्ुरमि शहटादिर्पैसिद्दिव त्रिगुणमेव चलुःमाम्यप्देनेन सत्यक्षरध्यानं प्रशस्य तदगुणोपाप्तनस्व फं दर्यति-- सयदिहवाअपि मृषा बदति सयं हैवास्योदितं भवति य॒ एवमेतत्सस्यस्य स्यतं वेद्‌, इति इत्येतरेयत्राह्मणारण्यकाण्डे द्वितीयारण्यके प्रयमाध्याये पञ्चमः खण्डः

१ग.ध.इ,"ववतः। रस. ग, नोक्तध्या। रग, सत्येशः ४क, "प्रा

अध्या०{स०६] ेतरेयारण्यकषम्‌ १०९

यः पुमानुक्तप्रकारेण सत्यरूपस्य प्राणस्य सत्यत्वं पकाराचक्षरत्रयध्येयप्राणा- दिस्वहूपन्वमुपास्ते पुमान्यचयपि छेके व्यवहरे करिचिदनमं वरेत्तयाःप्वध्य तद्वाक्यं सस्यमेबोदितं भवति अनूपमाषणप्रयवाय एनं सपृशतीत्यषेः इति श्रीमत्सायणाचायेविरचिते माधवीये वेदारथप्रकाश रेतरेयत्राहमणारण्यक- माष्ये द्वितीयारण्यके प्रथमाध्याये पञ्चमः खण्डः ^

अथ ष्टः खण्डः

गुणृन्तरं विधत्त- तस्य बाक्तन्तिनामानि दामानि तदस्येदं वाचा तन्त्या नाममिदोमभिः सवै सितं सर्व हीदं नामनीरे स्थं वाचाऽभिवदति, इति यथा बहुबटीवरस्वामिनो वणिनस्त्लन्धनाथी काचिद्रजयुः शङ्क्य बद्धा प्रसा- सिति मवति तस्यां रजन पर्कं बन्धनाय पथकपाशा भवन्ति तथः तस्य प्राण्य बाक्तन्ति शब्दपरामान्यं प्रपारितदीभरज्नु्यानीयं देवदत्तयज्ञदत्तादिनामानि एष- कूयणन्धनहेतुद्रामस्थानीयानि तत्तथा पलस्य प्राणस्य पंजन्धिन्या वाक्पामान्य- रूपया दी्नन्त्या नामविरोष्पेदीममिश्च स्ममिदं स्थावरजङ्गमहूपं जगतत बद्धमिति ध्यायेत्‌ सर्पं जगदमिपेयरूपममिधायके नामनि व्यवस्पितमिति लोकप. सिद्धमेतत्‌ अत एव सरव वस्तूदिरय प्वोऽपि पूरुपो वाचा तत्त्ान्नाऽ- भिवदति यदीयेन नाप्ना पुरुषमाकारयति पत॒ एव पुरुषो रज्जुबन्धनेनाऽऽकृष्ट इव पमागच्छति एतद्धचयानस्यं फल्माह-- वहन्ति षा एनं तन्तिसंबद्धा एव्र षेद, इति बीवदी इव वागारूयतन्तिसंबद्धाः सव प्राणिन एनमुपाप्तकं प्रति बहन्ति पूना. द्रभ्यमानयन्ति पुनरपि गुणान्तरं विधत्त-- तस्योष्णिग्लोमानि त्वमायत्री बरिषटुममां समनुष्प्लावा- न्यस्थि जगती पद्ध प्राणो ब्रहती च्छन्दोभि- इछन्नो यच्छन्दोभिरछन्स्तस्माच्छदां पीटयाचक्षते, इति

१.ग. शत्य कयमा' १४

१०६ श्रीपत्सायणाचाय॑विरचितमाष्यसमेतम्‌-- [रद्वितीयारण्यके-

तस्य ध्येयस्य प्राणदेवस्य गायत्यादिच्छन्दोमयेन देहेनाऽऽच्छादितत्वं ध्यायेत्‌ उण्णिगादीनां छन्दां छोमादिरूपदेहावयवलं ध्यातव्यम्‌ बृहतीछन्दपः प्राणवायु- रूपावयवत्वं विशुद्धम्‌ ज्य वायोरतर प्राणजेन विवक्षितत्वात्‌ ध्यातम्यसलू प्राणशरेतनैदेवताङूप इति विशेषः यस्मादयं प्राणाख्यो देवो गायत्यारिच्छन्दोमि- इन्नो मवति तस्माच्छारनहैतुखाद्रायत्यादीनां छन्दस्त्वं द्रष्टव्यम्‌ छन्दोमयदेहावुतत्वध्यानस्य फलमाह-- छादयन्ति वा एनं छन्दांसि पापात्कर्मणो यस्यां कस्यांचि- हिशि कामयते एवमेतच्छन्दसां छन्दस्तं वेद, एति यः पुमान्प्राणस्याऽऽच्छादनाद्रायतयारीनां छन्दस्त्वमिति जानाति प्त पुमात्यस्यां कस्यांदिदिशि वर्तमानः किंचित्पापं कर्तुं कामयते तस्मात्पापात्कर्मणसतमुपापतकं गायत्यादीनि च्छन्दांसि छादयन्त, पापं यथा सरति तथा तें गोपायन्तीयर्षः। यथोक्तप्राणमहिमप्रतिपादकं मन्रमुराहरति- तदुक्तमृषिणा, इति स॒ म्रः संहितायामेवमास्नतः-- “अपदं गोपामनिप्यमानमा परा एथि- मिश्वरन्तम्‌ प्थोचीः प्र विपूनीरवपतान आगरीवति मुवनेप्वन्तः इति [ ऋण से० म० १, १०॥। पू० १६४, १७७ | ऋ० ३१, ६] जस्य मन्र्य दरश दी्धतमा नाम कश्चिदपि्मचरूपं वाकयं वरते -अहमषिः प्राणं देवमप्रयं सक्षत वानसि कीदशं प्राणम्‌ गोपामिन्धियाणां रक्षम्‌ अनिपद्यमानं निपदनं विनाश्च- सतद्रहितम्‌ पथिभिनीनाविेनौ डीमार्गराचरन्तम्‌ पराचरन्तं प्राणवायु मृख- नापिकद्वरा क्षणे क्षणे देहमध्यं समागच्छत्यपि तदानीमेप पुनरगच्छद्यपि गमनागम- नयोः परस्परममुच्यार्थावपकृदावृत्तिममृच्चया्थौ वँ चकारौ द्रटभ्यौ प्राणः स्वयमध्यातमं वायुरूपेण व्तमानोऽप्यधिदैवमारिलयहपेणावस्थितः सन्पपरीचीिपूचीश्च द्विविधां अपि मुर्या दिशोऽवान्तरदरंशश्च वप्तान आच्छाद्यन्बयपरुवन्वते मुवने- प्वन्तः सर्वेषु केषु मध्य आवरीवति पुनः पुनराग वतैते इति मन्रस्य योजना तस्य मनस्य प्रथमपादे पूमां व्याच्े-- अपदयं गोपामिलयेष गोपा एष हीदं सपं गोपायति, इति

अपदयं गोपा०- ऋण पं० म० ! पू० १६४ ऋ० ३१ ।म० १० पू १७७ ६।

१क. ग. जङ्रमस्य २. ट. नम क. ख. "यप्याग" ४्ष. इद्र ।५क. स. ग, द्विषाष्पि।

अभ्या०१ल ०६] पतरेयारण्यकरम्‌ १०७

आयुरततवात्माणप्य रत्व प्रतिद्धम्‌ तच्च कौषीतकिन आमनन्ति--^यावे- द्यरिमिऽ्शरीरे प्राणो वप्तति तावदायुः" [ कौषी १।२।] इति, उत्तरभागं व्याच्टे-- अनिपद्यमानमिति शेष कदाचन संविशति) इति सवेशनं प्यापारोपरमः यथा सूषुसौ वागादीनां व्यापार उपरतो भवति त्वेव प्राणस्य अत एव सुषुश्िपकरणे श्रुलन्तरे पल्यते--“ प्राणाश्नय ए्तैतसिनपुर जाग्रति [ प्रश्न ४।३] इति। द्वितीयपादं व्याच््े-- परा पथिभिश्वरन्तमिलया चद्चेष परा पथिभिश्वरति, इति। पराणस्य प्रतिक्षणं गमनागमनयोः सर्ैरनुमूयमानलवात्मपिद्धिघयोतनारथो हिशब्दः तृतीयपादं व्याच्े- सध्रीचीः विषुचीरमेसान इति सधरीचीश्च विष विषुचीश्च वस्त इमा एव दिकः, इति सहाश्चन्ति चतुप्कोणरूमेण परस्परपश्िष्टा वन्त इति प्राच्यादयश्चतस्लो दिश सथधीच्यः विष्वगश्चन्ति परस्परं वियुज्य वतैन्त इृ्यन्नेय्यादयश्चतस्ो विदिशो विषुच्य इति एवमेता दश्च एव शब्दद्वयेनोच्यन्ते यद्यप्याद्विय एव खप्रकाहोन ता दिश आच्छादयति तु प्राणस्तथाऽपि नालि विरोधः, आदित्यस्य बाह्यदेशवति- प्राणरूपत्वात्‌ आदित्यो वै बाह्यप्राण उदयलेष श्येनं चक्षुषं प्राणमनुगृहीति " [प्रभ्रो° १। ] इति श्रलन्तरात्‌ चतुपादार्थस्याऽऽदित्यरूपेण परिवर्तनस्य प्रतिद्धि दरीयति-- आवरीवति भूवनेष्वन्तरित्येष हन्तभवनेष्वावरीवतति, इति पराणमहिमग्रतिपादफं मन्रान्तरं दरीयितुं तस्य मन्र्य तृतीयपादं प्रतीकलवे- नोदाहरति-- अथो आतासोऽवतासो करमिरिति, इति

आचपरा पयथिमिः०-ऋ० त° म०१पू० ११४ ऋण ३१ कऋ० संर म० १०० १७७ ऋऽ प्त पथीचीः विपुचीः°-क्रु° ते म० सू० १६४ ऋ० ३१ म० १० मू० १७७ ऋ° आवरीवति मुकेषु- ऋण पं०म० मू० ११४ ऋ० ६१ म० १० प° १७७ ऋ०६३।

१क. ख. कत्वम्‌ २क. ध. ड. "वदमि घ.ङ. पतितारिः।

१०८ भ्रीमत्सायणावायंविरमितमाष्यसमेतम्‌- (र दविीयारण्यकेः

अथोशब्दो मच्रान्तरपमुचयारथः।

तच्च मश्रान्तरं संहितायामेवमान्नातमू-“ अप्रहित कसु विभि हस्तयोरपाहः पहस्तनिि श्रुतो दषे आवृताप्ोऽवतापो कतृमिक्लनूषु ते कतव इन्दर मूरयः ' [ ऋण पं म० पू० ९६ ऋ० ८] इति।

इन प्राणादि परमेशवरप्र्ितमनुपिपितमप्रशषीणं वा वषु कर्मफ धनं हस्तयोरधिदैवं हस्तपतदृशयोद्॑षिणोत्तरायणयोविमषि धारयप्ति 1 अध्यात्मं जीवनादिरक्षणं कर्मफलं हस्तप्दशयोः प्राणपानद्र्योधीरयप्नि प्रिच सहो बः त्वदीयमादछमन्यैरतिरस्कारयमतः कर्मफलं धारयितुं प्म्थौऽपि श्च तनि तनं स्वात्मनः शरीरे शरुतः श्रवणानि ज्ञानानि दधे धारयति जनोऽनुष्ठानप्रयामर ज्ञात्व तदनुरूपं फटं ददासीतय्ः किंच कर्मिभूमो हिरण्यनिथिप्रतेपकारिभिरवतापो ने निधिस्थापनार्थं लाता अवटा गती इदाऽऽवृतापो दिशः रवी अपि त्वदीयप्रकाशे. नाऽऽच्छादिताः निधिस्यापक्रा हि गरतं निधि प्रप्य तं गत मृत्पाषाणादिभिर- च्छादयन्त, एवं तमि तवशीयरदिममिः सकमाच्छादयपति ताशस्य ते तव तनूषु शरीरेषु क्रतवः संक्पविशेषाः फलप्रदा भूरयो बहवो विध्यन्ते यो य्फठमिच्छति तस्य तत्फलमस्तिलेवं सेकस्पमात्रेणेव ददपीयथैः

उदराहते म्चपाद आवृताप्र इति पदं व्याच्े-

सर्व हीदं ्राणेनाऽऽदतम्‌ , इति

देवतिर्थबनुप्यादिकमिदं सर्म देहजातं पराणवायुना ग्याप्मियेतत्पतिदधम्‌ गुणान्तरं विधत्ते--

सोऽयमाक्काशच; भागेन बृहता विष्न्यस्तवथाऽयमाकान्तः

प्राणेन बृहत्या दिषटन्प एवं सर्वाणि पृतान्या पिपीटिकामभ्यः

प्राणेन ब्ृहयः दष््धानीतयेवं श्िच्ात्‌ , इति

इदयैतरेयत्राह्मणारण्यङगण्डे द्वितीयारण्यके प्रथमाध्याये षषः खण्डः ॥६॥

सवप्ाण्याधारमूनोऽयपाकाशः) सोऽयं बृहतीछन्द स्पेण प्राणेन विष्यो विशे- पेण स्थापिति इति ध्ययित्‌ तत उर्ध्व तदृष्टानेन पिपीलिकिापरयन्ताः स्वै प्राणिनो बृहतीदन्दोखूपण प्राणेन विधृता इत्येवं ध्यायेत्‌

इति श्रीमत्सायणाचाैविशचिो माधवीये वेदाप्रकाश देतरेयत्राह्मणारण्यकमाष्ये द्वितीयारण्यके प्रथमाध्याये पृष्ठः खण्डः

१क.ख.ग. श््दणेवा। क. ग, "दैवतं ह"

अध्या०{ल०७] एेतरेवारण्यकम्‌ १०९

भथ सप्तमः खण्डः

गुणान्तराणि ध्यातम्यानि प्रतिजानीते- अथातो विभूतयोऽस्य परुषस्य, इति अथ पूवौक्तप्राणगृणध्यानानन्तरं यत; अयमेव महान्परनपितिः ? [ आ० २।३। ] इति पैन प्रतिज्ञातं पुरुष्य प्रजापतित्वं एथिव्यािलष्टतेनोपपादनीयं फडान्तराय तत्तत्लष्टतवगुणा अपि विधातव्या अत्तः कारणादस्य पुरुषस्य विभूतयः परथिव्यादिजतष्टत्वरूपाण्यशर्ाणयुच्यम्त इति देषः तत्रशप्रथमां विमूतिमाह-- तस्य वाचा दृष्टौ पृथिवी चाश्निधास्यापोषधयो नायन्तेऽप्निरेनाः स्वदयतीद्माहरतेदमाहरतेत्येषमेतौ वाचं पितरं परिचरः प्राथत्री चाशरिश्व, इति। तस्य यथोक्तगुणविरिष्टपाणध्यातुः पुरुषस्य प्रनापतिरूपस्य वागिद्धियेण पृथि- व्य्निशतयुभो खष्टािति ध्ययेत्‌ यदि पुरुषरूपं पितरं प्रति ताटुमो कथमुषकृत इति प््छेतपोऽयमुपकार उच्यते अस्यां एथि्या बरीहियवैच्या ओष्रय उत्प- दन्ते अश्नश्वैना उत्पन्ना ओषधीः स्वदयति मक्षमोज्यादिपकेन खादू करोति अत एव ठोके कस्याचित्पङ्का इपविदिय मूज्ञानाः परुषाः परिवेषटन्रति सादुनमं पकमिदं मषयमाहृरतेदं भोञ्थमाहृरतेति पुनः पुनर्याचमोऽनेन प्रकरिगैतौ ए्थिमश्नी पृरष- वाम्रपं पितरं प्रत्युपकरुतः एतद्विमूतिध्यानफल्माह-- यादनु एथिषी यावदन्वभिस्ताघ्रानस्य लाको भषति नास्य ताब्रहठोको जीयेते यावदेतयोन जीर्यते पृथिव्यापश्च एवमेतां वाचो बिभति वेद्‌, इति। यावदू्तुनातमनुग्य पृथिवी प्रवृत्ताश्च यावृदधा्यनातमनुज्य प्रकते तावान्वम्ुरिरिष्टो देशविरेषोऽस्य वागिमूपयुपापकप्य छोको मोगमूमिभवति किं पृथिन्प्यो्मोगप्रदेशो यावन्तं कं जीर्णो मवति तावन्तं काठमुपाप्तक्यांपि भोगो जीयत

ग. ^तव्पगुः क. ख. ग. 'वायोष'। क. ख. चेष्टे प्रति ४क.ख.ग. ^ पाकमि'। क,ख. ग, व्यभिपु। ६. इ, पंप्रः।

११० भ्रीमत्सायणाचार्यविरवितभाप्यसमेतम्‌-- [रद्वितीयारण्यके-

द्वितीयां विमृतिमाह-- प्राणेन खृष्टाबन्तरिपषं बायुश्वान्तरिप्षं वा अनु चरन्दन्तरिक्षमतु श्रण्वन्ति वायुरस्मै पण्यं गन्ध मावहलेवपेतौ प्राणं पितरं परिचरतोऽन्तरितषं वायुश्च यावद्न्वन्तरिक्षं यावदनु बायुस्तावा- नस्य लोको भवति नास्य ताबघ्लोको जीयते यवदेतयोनं जीर्यन्तेऽन्तरिक्षस्य वायोश्च एवमेतां प्राणस्य विभूतिं वेद्‌, इति नासिक्रायामवस्यितो प्राणेन्धियखूपो यः प्राणसतनान्तरिप्तवायू पृष्टाविति ध्ययेत्‌ प्राणिनोऽन्तरिक्मेवानुपृल संचारं कुवन्ति दूरदेशे प्रोक्तां वातीमपि रणन्ति हि मून कुड्यपवेतादिनाऽवरदधे देश संचारो वातोशववणं वा मवति सोऽयमन्तरितषङृत उपकारः वायुश्च चम्पककेतक्यादिगतं ण्यन्धमानयति दुगै- न्धानयनं तु वायुस्वमावङ्ृतं नापि तदमिज्ञानमिन्धियस्वमावक्ृतं किं त्वासुरपापतरेष- कृतमिति च्छन्दोग(च्छान्दोन्प)बृहदारण्यकयोः प्रपञ्चितम्‌ तदिदं पुण्यगन्धानयनं वायुङत उपकारः अन्यत्पू्वद्यास्भेयम्‌ तृतीयां विमृतिमाह-- चक्षुपा खट चौधाऽऽदियश् बौहीस्मै दृष्टम न्नायं संमयच्छत्यादिलयोऽस्य ज्योतिः प्रकाशं करोलेवमेतौ चुः पितरं परिचरतों धौधाऽऽ- दिलश्च यावद्नु चौर्यावदन्वादित्यस्तावानस्य लोको भवति नास्य ताबह्ोकठो जीयते या्रदेत- योन जीर्येते दिविश्राऽऽदित्यस्य एवमेतां चक्षुषो बिभति षेद; इति चो हि मेषं संपा वृष्ि्ारेण ब्रह्याचननं प्रयच्छति आदिल्तु छकीयं ज्योतिः प्रतता वस्तूनां परकाशाममिम्यकति करोति अन्यत्धवत्‌ चतुर्थौ विमूतिमाह-- भोतरेण शष्ट दिकथ चन्रमा दिग्भ्यो हैनमा- यती दिभ्यो ब्रिशुणोति चन्द्रमा अस्मै पूव. पक्षापरपक्षान्विचिनोति पुण्याय कर्मेण एवमेते

१४ इ, ^तं ब्रदूति कि

जध्या० {स ०५] रेरेयारण्यकम्‌ १११

भत्र पितरं परिचरन्ति दिश चद्धरमाश्च याबदनु दिशो यावदनु चन््रमास्तावानस्य लोको भवति नास्य॒ तावह्लोको जीयते यावदेतेषां नीयते दिशां चन्द्रमस एवमेतां श्रोत्रस्य विभूतिं वेद, इति एनमुपाप्कं पुरषं प्रति दिग्भ्यः सकाञ्चात्मेवकाः पुरुषा मोग्यवस्तूनि चाऽऽग- च्छन्ति तथा मूपद्रम्यव्यवधानामवि पतति दि्यः सकाशे परोक्तमपि वचनं विशे. पेण श्रुणोति चन््मास्तस्य पूरुषस्य दरीपूणीमापादिपुण्यकमीर्य शृङहृष्णपकतान्व- इविधमं्चगतान्िरेषेण पेपादयति

पञ्चमीं विमृतिमाह--

मनसा सष्ठ आपश्च वरुणश्राऽऽपो हास्मै धद्धां सन. मन्ते पुण्याय कर्मणे वरुणोऽस्य प्रां परमेण दाधरै- वमेते मनः पितरं परिचरन्त्यापश्च वरुणश्च याबद्‌- न्वापो याबदनु बरुणस्तावानस्य छोको भवति न.सख तावट्लोको जीते यावदेतेषां नजीर्तेऽपां वरुणस्य य॒ एवमेतां मनसो विभूति बेद्‌, इति

इत्यैतरेयग्राह्मणारण्यकाण्डे द्वितीयारण्यके प्रथमाध्याये सप्रमः खण्ड;

तैयकगुण्यदादिषु वतमाना आपः स्ानाचमनमजैनदरारेणास्यो पापकस्य श्रोत- समा्पुण्यकरमातुषठानाय श्रद्ामालितक्थपुत्ादयन्ति वरुणस्त्वस्य पुत्ादिल्पां भरजां पापप्वत्तेनवरय धर्म प्रवतैयति अन्यत्पैवत्‌ ननु हृदयान्मनो मनपश्च- द्मा” [रे० आ० २अ० ख० १] इयेवमुपरि्टाचन्द्रमसो मनःकार्तव वक्ष्यति अत्र तु श्रोत्रेण चषटा दिशश्च चन्द्रमाश्चेति श्रोत्रकार्थत्वं कथमुच्यत इति, नायं दोषः असाः यृष्टेरपापनारभत्वात्‌ खलु यथावस्त्ेवोपातितव्यमिति कश्चि. नियमोऽपि किं तु यथाक्चनमेवोपापितव्यमिलयेतावानेव नियमः

इति श्रीमत्सायणाचायैवरिरचिते माधवीये वेदारथप्रकाश रेतरयत्ाह्मणारण्यक- माप्य द्वितीयारण्यके प्रथमाध्याये सप्तमः ण्डः

१. इ. शादृरतः प्रो" 1 ग. "माग घ. ड. "माग" क, तदाक" ४. ड. श्नदीषु

११२ श्रीपत्सायणाचार्यविरचितभाष्यसमेतम्‌- [२ द्वितीयारण्यके-

अमः खण्डः 1

प्राणदेदताया नानाविधविमूतिरूपान्धयेयगुणानुकत्वा परमस्लतकायकारणरूपनगदात- कत्वलक्षणं गुणं धेयं विधत्त-- आपा? इत्याप इति तदिदमाप एतरदं वै पूलमद्‌- स्तृच्मयं पिते पुत्रा यत्र पुत्रस्य तत्पितु- यंत्र वा पितुस्तदा पुत्रस्येखेतत्तदुक्तं भवति, इति। पूर्वत्र -"“ तस्य वाचा सृ [० आ० अ० ख० ७] इत्यादिना पुर- षस्य सृष्िहेनुतं॑यदृक्तं तदेतनिमित्तकारणत्वामिप्रायम्‌ पुरुषो हि पूर्वप्नज्ञन्मनि ज्ानकमेणी अनुषठयेदानी तनसृष्टमिमित्तं मवति अत्र तु जगत उपादानकारणं विचार्य निर्णीयते दरुतिविचारार्था अप्शन्देन पश्च मूतान्युपलकषयनते स्थावरजङ्गमरेह पस्य जगतः किं पञ्च मूतान्युपादानमाहोखिदन्यत्किचिदिति संशये प्रयप्डाढ्दोपटक्षितानि पञ्च मूनन्यवोपाद्नमिति निर्गीयोच्यते कायैमूनेषु देहेषु प्चमूनानुगतेररयमानत्वात्‌। सता चातुगतिगंरमोपनिषय्ाश्नाता--“अम्मिन्पन्चात्मके शरीरे यत्कठिनं परा पृथिवी यद्ूषं तदपो यदुष्णं तत्तजो यत्संचरति सर वायुतमुषिरं तदाकराशमिन्युच्यत [गरमो° १।1 इति। तत्तस्मात्कारणादिदं इत्तरेहरूपं नगदष्शठरोपलक्षितानि पञ्च मूनान्येव कार्यकारणयोमृद्वटोरयन्तमदादशनात्‌ इदं वरै यथोक्तमप्दा्दोपटक्षितमूलपश्चकमेव मूलमु दानं क।रणपद्‌ः स्थावरनङ्गमदेहरूपं नगततूकं कायम्‌ अनः परम्परं युक्तम्‌ तथा निमित्तकारणमूतोऽयं पुरुषः पितता एने एूरिठयम्यादिरेवनदहाः पत्राः तयोश्च परस्परं नात्यन्तं मेदः कथं भदाभाव इति चेत्तदृच्यते- क्रे पूत्रस्य क्स यत्र कच यक्सिन्कस्िन्नपि प्रामान्तरे तरि्यमानं तत्सम पितुः खं मवति विता हि तदानीयानुमवति अथवा पितुः पं्न्ि यद्वस्तु ग्रामान्तरे विधते तद्रा तदमि पुत्रस्य खं भवघयेव पुत्रोऽपि तदानीयानुमवति परस्परद्व्थानुमवेन यरैक्यमस्येतर कं तेत्तेनायं पिमे पुत्रा इति वाक्येनोक्तं भवति मूनपश्चकप्य एथि्यादिदेवतदिहानां कार्यकारणरूपेण रदक्यमूपामकपुरुपस्य पितृरूपस्य पूत्रखूपाणां देवतात्मनां यदैकं तदुभयं प्राणगुणव्वन ध्ेयमितयथः उक्तारथदाद्यीय महिवाक्यं द्रीयति-- एतद्ध वै तद्वदरानाह महिदाप रेतरेय आहं पां देेभ्यो बेद देवाने देतश्रदाना ह्येत इतः संभूता इति, इति

१, ग. यकर घ. ढ. तदेतदुभयं पि

अध्या {सल ०८] पेतरेारण्यकम्‌ ११३

इतरार्यायाः कप्याशचित्लिया अपत्यतैतरेयः प्त नाप्ना महिदासलादशो महधिरूदेतसपूर्ोक्तं करयकारणद्र्ेकयं पितृपुत्रकयं चोपाप्तनया प्राणातमकरल परास्य खस्य गुणत्वेन विद्राडिशिष्याणामग्रे तत्प्रकेटना्थमिदं वाक्यमुक्तवान्‌ मामहमादे- वेभ्यो वेद्‌ भकारे निपाते।ऽमिविधौ वपति देवैः परहितं तदभित्नं मत्सरूपमहं वेदोपासे मदिव्त्राऽऽकरार उकरशेति पदद्धम्‌ ) देवानु देवानपि सर्वाना मद्वेद मया सरहितनिकतवेनोपाते पुरुषस्य मम देवपाहितयमयुक्तमिति शङ्कनीयम्‌ एते देवा इतःपरदाना हि इतोऽस्पष्छोकात्परोडाशादि प्रदानं येषां ते इतप्र- दानाः तस्मदिव करणादितःतैभरता एतषहटोकम्रत्ताद्धकिषिः सम्यक्पोषिताः तेनो- पाक्य देवैः साहिल युक्तमित्येषं महधित्वाच

गुणान्तरं विधत्ते-

एष गिरिशक्षः श्रेत्रे मनो वाक्षा- णस्तं व्रह्मगिरिरिलयाचक्षते, इति

योऽयं चक्षरादीदधियपमूहः एष प्राणदरेवताया गिरणाद्विरिरित्युच्यते यथा निगीरणमन्नादिकं बहिरनोषटम्यते तथेयं प्राणदेवता चश्षरादीन्दि्िगीर्भेव तिरोहिता सती लोकिवैर्नोपरम्यते यस्मादेवं तस्मात्तं चक्ुरादीन्दियंघातंब्रह्मगिरिरितयेव- मभिन्ञा आचक्षते प्रारूप ब्रह्मणो निगरगतिरोधानाद्भबगिरित्वम्‌ चक्षुरादि रूपेण तिरोहितं प्राणरूपं ब्रह्मेति ध्यायेत्‌

ब्रह्मगिरि त्वगुणध्यानस्य फटमाह--

गिरति वै दविषन्तं पाप्मानं भरातृग्यं पराऽस्य दविष- न्याप्मा भातृव्यो भवति एं वेद, इति

पपिङ्पः शधुरनुष्ठानविन्नह्पं द्वेषं करोति तं गिरति विनाक्षयति पर पाप्मा पराभूतः सवौत्मना विनष्टो मवति

तमेतामुपास्यां प्राणदेवतां प्ररोसति यद्वा गुणान्तराणि विषत्ते-

एषोऽसुः एष प्राणः एष भूतिथामूतिथ, इति

योऽयमुपास्यो देवः एष देहेन्द्िधादिपंातमस्यति क्षिपति प्रेरयतीलयसुः प्रकर्थेणानिति स्यं चेष्टत इति प्राणः एतस्या देवतायाः शारीरेष्त्रस्यानि प्ति जवात्माऽपि तञ्च मवत्यवतिष्ठते तस्माञ्नीवात्मपद्धावेतुत्वादतिरितयुच्यते प्राण- देवताया निर्गमने पत्यत जीवात्मा न॒ भवति नावतिष्ठते तस्मादभूतिरित्युच्यते गुणचतुष्टय ष्येयमिलय्भः

१क, ख, भोमिल्यः।२क्‌. ख, घ. इ, ^रणाति'। १५

११४ श्रीमत्सायणाचारयविरवितभाष्यसमेतम्‌- [२दवितीयारण्यके-

तत्र मृतिगुणं प्रशसति- तं भूतिरिति देवा उपासांचक्रिरे ते बमभूवुस्तस्मा- द्वाप्येति सुपो भूर्भूरित्येव भ्र्वसिति, इति तं प्राणदेवं जीवात्मपद्धावहेतुत्वेन भूतिगुणयुक्तोऽयमित्युपास्य वागाचयमिमानिनो देवा बभूवु्ूतिेशरव प्रापुः यस्मदूतिगुणयुक्तोऽयं प्राणलस्मदिव कारणादिदानी- मपि सुप्तः पुमान्मूतिगुणयोतकं मूशाव्दस्यानुकरणलूपं ध्वनिं पुनः पुनः कुवन्म्रकपेण शवाप्तं करोति अपूतिगुणं निन्दति- अमृतिरित्यमुरास्ते परावगप्रवुः, इति प्राणनिर्मभनेन जीवस्यात्र योऽयममावः पोऽयमभूतिशब्दनोच्यते तदु णक प्राण- मुपास्यासुराः परामूता विनष्टाः अत एव श्रुखन्तरं पठ्यते- “तं यथा यथो- पाप्तते तदेव मवति" इति मत्यमृतिगृणद्वयध्यानस्य फलं दरीयति-- भव्र्यात्मना पराऽस्य द्विषनपाप्मा भातृव्यो मवति एवं वेद्‌, इति। अयं प्राणदेवः खस्य सद्ध वहेतर्रिणाममावहेनुरिलेवं यः पमानुपासे प्र पुमाना- ट्मना भवति खयं चिरजीवी भवति शवुश्च पराभवति नन्वमूनिगुणः पूर्व निन्दितः कथमङ्गी क्रियत इति चेतपरकारमेदादरिति ब्रुमः त(ख)स्येवामावहेतुरित्येव- मपुराणां यदुपासनं तजनिनितं वैरिणाममावहेनुरितयुपा्तनं लङ्ग त्रियते गुणान्तरं विधत्त- एष मत्युगरैवाूतं च, इति स्वनिगीमनेन देहमरणात्प्राणस्य मृत्युम्‌ स्ववस्यानेन देहमरणामावादमृतत्म्‌ एतदूगुणद्यं ध्यायेत्‌ यथोक्तगुणोपेतं प्राणं प्रशंतितुं मच्रमृराहरति-- तदुक्तमृषिणा, इति स्च मनः संहितायामेवमान्नातः-- “अपाङ्प्रडिति स्वधया गृभीतोऽमर्त्यो मर्येना प्तयोनिः। ता शश्वन्ता विपृचीना वियन्ता न्यन्यं चिकयुने निचिक्युरन्यम" इति। [० सं० म० मू० १६४ ऋ० ३८ ] तस्यायमथः--अयं प्राणवायुरह- मध्ये स्वधया यूभीतः खयाशब्दोऽन्नवाची मुक्तेनानेन परिगृहीतोऽवस्यापितः सत्तथ उरं सचरति महमृत्ापनयनाथमधोमगऽश्चति गच्छतीद्यपाङ्‌ शापार्थं

अध्या०१ख०८] ेतरेयारण्यक्म्‌ ११९

प्रकृ मुसेऽश्वति गच्छतील्पाङ्‌ एवविधः पननेति गच्छति प्षैदा संचरति प्राणः स्वयममर्त्यो मरणरहितः सत्मर्यैन मरणोपेतेन शरीरेण सह (प्योनिः समानस्थान एकन्नावस्थितः जतुकाष्ठदेहप्राणयोरयन्तं पे छेष एकत्रावस्थानम्‌ पराणस्य निगमे देह्य मरणान्म््यत्वम्‌ प्राणस्य तु मरणशब्दवाच्यप्राणवियोगाप- मवादमत्यतवम्‌ ता शश्वन्ता तौ देहप्राणो शाश्वतिको प्राण्य विनाशामवेन तत्सहचारिणो देहस्यापि च्छत्रिणो गच्छन्तीतिक्च्छाश्वतिकत्वमुपचथेते कीदशौ तो-- विषूचीना विपमपर्वतोऽशचतस्तौ विषूचीनौ, विविधम्यापारयुक्तौ प्राणो ३है- द्ियादीश्वर्यति, देहस्तु प्रणिन्दियाणामाधारत्ेनावतिष्ठते पुनरपि कीदशौ-- वियन्ता परस्परविरोधेन गच्छन्तौ देहो मतः सम्भूमौ गच्छति, तद्वैपरीस्येन प्राण ऊर ढोकान्तरे गच्छति तयेोठमयोमेध्यऽन्यतरं देहं निचिक्युः अन्नपानाभ्यां मनुष्यादयो निचयं वृद्धि प्रापितवन्तः अन्यं तु प्राणे निचिक्युः, द्यत्नपानाम्पां प्राणो वर्त इति

वस्य मन्रस्य प्रथमं पादं व्याच्छे-

अपाङ्प्राङेति सखधया शृमीत इत्यपानेन हयं यतः प्राणो पराङ्भवति, इति

यततो यस्मात्कारणाद्वयं पराणोऽपनेनापेोवृततिव्यापरिणान्तराकृष्टः सन्पराद्हि- गतो भवति यद्यपानवृत््या नाऽऽङृप्येत ता श्वापरूपेण बरिनिर्म्य तथेव गच्छेत्‌ पुनदहे प्रयागच्छेत्‌ अप्या्थ्यनुमवप्रतिद्धरभो दिशब्दः

द्वितीयपादं व्याच््े-

अप्या मर्खेना सयोनिरित्येतन हीदं सर्वं सयोनि मर््यानि हीमानि शरीराणी रे अमृतेषा देवता, इति।

एतेन प्राणेन परहेदं सरथ शरीरनातं समानस्यानकभिदेतस्मतिद्धम्‌। शरीराणि मर्यानीलयेतदल-तं परतिद्धमिति चोतयितुं हिशब्दः तिश्च प्राणदेवता त्वमृत उत्तरां व्याच््े- ता शश्वन्ता विषुदीना वियन्ता न्यश्न्यं

अपाद्प्ाडेति०-ऋ° प° म०.१ सू० १६४ ऋ° ३८ अमरो मर्येना०- तऋ° सं० म० मू० १६४ ऋ० ३८। ता शन्त क्र प° मण {सू ११४ ऋ० ३६८

१क. ग. श््वग्रनौ, तिवि° क. ख. ग. एतस्य ख. ग. पारान्तरे' ४क, ख, ग. भसिदवार्थो क. ख. ग. "सिद्धौ श"

११६ भ्रीमत्सायणाचायैविरचितमाष्यसमेतम्‌-- [र्वितीयारण्यके-

विक्युमं॒निचिकयुरन्यमिति निचिन्वनति शैव. मानि शरीराणी३े अमूते्रैषा देवता, इति शरीराणामननादिना वृद्धिरचन्तप्रसिद्धा प्राणदेवता तवभरूतैव तु जन्मवृद्धयादि- विकारस्तस्या अस्ति अपृततवगुणध्या्रफटमाह-- अपरतो वा अगुष्पिं्ोके सभवलयगृतः सर्वेभ्यो भूतेभ्यो दद्शेय एवंबेदय एवंवेद, इति॥ इतयैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके मथमा- ध्यायेऽष्मः खण्डः इति वहचब्राह्मणारण्यककाण्डे द्वितीयारण्यके प्रथमोऽध्यायः उपाप्कः खेटोक्रे हिरण्यगतवं प्राप्य मरणरहितो मवति ततः सरवप्रा्युपका- राथमाद्वियमण्डले परदयमानो भवति अभ्यापतोऽध्यायपतमाप्त्यथः इति श्रीमत्प्ायणाचा्यत्िरचिते मायवीये वेदार्थप्रकाश रेतरेयत्राह्मणारण्यक- माप्ये द्वितीयारण्यके प्रथमाध्यागेऽषटमः खण्डः इति श्रीमस्सायणाचा्धिरचिते माधवीये वेदार्थमरकाश देतरेयत्राह्मणा- रण्यकभाष्ये द्वितीयारण्यके प्रथमोऽध्यायः समप्तः

अथ द्वितीयारण्यके द्वितीयोऽध्यायः नत्र प्रथमः खण्डः ( नवमः)

उक्थे यातव्यस्य प्राणस्य परस्रविलक्षणा बहव उपास्यगृणाः प्रथमेऽध्याये दिताः द्वितीये तु प्रथममण्डद्रधुमुनिरूपत्वादयो बहवो गुणा वक्तभ्याः। तत्रकं गुणं व्िधत्त- एप इमं लोकमभ्यार्च्ुरपरूपेण एष

तपति प्राणो वाव तदभ्यार्चसाणो ह्येष य्‌

एप तपति तं शतं व्षीण्यभ्यार्चत्तस्मा-

च्छते वर्पाणि दपुरूपायुपो भवन्ति तं

१क. नस्य फ़ |

अध्या०रेख०१] एेवरेयारण्यकम्‌ ११७

यच्छतं वर्षाण्यभ्यारचत्तरमाच्छतधिनस्तरमा- च्छतविन इत्याचक्षत एतमेव सन्तम, इति

एष आदितो मण्डहे तपति एष पुरुषरूपेणोपापकनीवरूपेणेषं लोकम- वलोक्यमानमिममुपापतकदेहमभ्याचैत्लपेशेनामितोऽरवनीयमक्ररोत्‌। पुरुषरूपाभावि हि शवरूपो देहाऽयमपूज्यः स्यात्‌ प्रुत प्राणं परि्यज्य किमिलयदिलयो वण्यर इति शङ्कनीयम्‌ यस्मादादिख्मेण प्राण एव तच्छरीरमर्चनयोग्यमकरोत्‌। एष मण्डलस्थोऽस्ममिरहदयमानस्तपति एष प्राणो हि खल्वारित्यप्राणयोरम दोऽत्ति, अध्यात्ममविैवं वेलेव स्थानमेदमात्रम्‌ अत एव-“आदित्यो बै बाह्य प्राण ्रयलेष शयेनं चाक्षुषं प्राणमनुगृहणति '” [ प्रश्ो° ] इति श्रलन्तरे पठ्यते एक एव पदार्था देहं प्रवतयितुमन्तः स्थितो दष्टिमनु्रहीतुं बहिः स्थित इलयेतावदेव द्वय्ैषम्यम्‌ प्राणस्त मतुष्यदेहं शतपस्याकान्तवत्सरान्पूननीयमक- रोत्‌। तस्परात्तारणात्युरषागुषो मनुष्याणामायूषि शतपंस्याकाः संवत्सरा भवन्ति यस्मादयं प्राणं मनृष्यदेहं वर्शतमधितवं तस्म तथेव ॒व्युत्पर्या प्राणस्यावतार- मृताः परथममण्डद्रषटारो मुनयः शतिपं्काः सेपन्नाः यस्मास्माणनिष्पादित चैनीयवशाच्छतधिनामका मुनयस्तस्मत्तदुपा्तका एतमेषर प्रोणरूपं सन्ते पततिः नामका मुनय इल्याचक्षते प्राणस्य तन्मुनिरूपत्वं ध्यायेरिद्थः

दवितीयं गुणं विषत्ते-

षदं स्थ मध्यतो दषे यदिदं किच सयदि सर्व मध्यतो दधे यदिदं किंच तस्मान्माध्यमा्तः स्मान्माध्यमा इत्याचक्षत एतमेव सन्तम्‌ ; इति

प्राणदेवो यक्किविदेहनातमस्ति तदिदं स्म स्वयं परध्यतोऽवस्थाय धारिता स्तस्मासखाणावतारविरोषाः केचिदषयो माध्यमनामकाः सपत्नाः तदरपतवं प्राण्य ध्यायेत्‌

तृतीयं गुणं विषत्ते-

पराणो बै शरत्सोऽपानो मदः यत्माणो ग्रत्सोऽपानो मदस्तस्मा- ुत्समदस्तस्माृरसमद इत्याचक्षत एतमेष सन्तम्‌ इति

यः प्राणोऽसि स॒ एव स्वापकाठे वागादीनां निगरणा्स्स इत्युच्यते अपानश्च सेतोविप्ीकारकमदहेतत्वान्मद्‌ इत्युच्यते तदुभयावतारो मुनिगरसमदनामकः

9 १क.ख. 'स्मये(दे)तयैव क. घ. ड. “ता अच" क, ख, ग, “वैन ख. श्ादु" घ. इ. '्मादेतदु" ग, प्राणपु्ं

११८ श्रीमत्सायणाचायविरचितभाष्यसमेतम्‌- [रद्वितीयारण्यके-

चतुर्थ विधत्ते-- तस्येदं विष्वं भित्रमासी्यदिदं किंच तददस्पेदं विष्वं मित्रमासीवदिदं फिच तस्माद्वि्वामित्र- स्तस्पराद्िशवामित्र इयाचक्षत एतमेव सन्तम्‌, इति। तस्य प्राणदेवस्य भोक्तरिदं विश्वं भोग्यत्वेन मित्रमासीत्‌ पश्चमे विधत्ते-- तं देवा अद्वयं वैनः सर्वेषां घाम इति तं यदेवा अन्ुवन्नयं वै नः सर्वेषां बाप इति तस्पाद्राम- देवस्तसद्रामदेव इत्याचक्षत एतमव सन्तम्‌) इति वागादयो देवाः वतं प्राणमुदिदिय परस्परमघ्रुभन्‌। अयं वै प्राण एव नोऽस्माकं सर्वेषां मध्ये वामो वननीयो मननीय इति देवेषु मध्ये वाम इति व्युत्पत्या वामदेवनाम सेपत्म्‌ ष्ठं वित्ते- इदं स्थं पाप्मनोऽत्रायत यदिदं किच यदिदं सर्वे पाप्मनोऽज्ायत यदिदं किच तस्माद्‌- यस्तस्मादत्रय इत्याचक्षत एतमेव सन्तम्‌) इति इटयतरेयत्राह्मणारण्यक्काण्डे द्वितीयारण्यके द्वितीयाध्याये प्रथमः खण्डः | १॥ (९) यत्किचिदिदं मनुप्यनातमस्ति तत्सवं प्राणः पाप्मनः; सकाशाद्त्रायत

¢ ^^ ^

रक्षितवान्‌ तस्मादत्रायतेलत्रिरिति निवचनं सेपन्नम्‌ ८.

इति श्रीमत््ायणाचयविरचिते माधवीये वेदार्थध्रकाश रेतरेयनाह्मणारण्यक- भाप्ये द्वितीयारण्यके द्वितीयाध्याये प्रथमः खण्डः १॥ (९)

भथ द्वितीयः खण्डः ( श्नमः)

पर्वत्र शतधिप्रभृतिमुनिस्वरूपरक्षणाः षड्गुणा अमिहिताः, अथ ॒मरद्राजस्वह्- पत्वादयो दश्च गुणा उच्यन्ते तत्र प्रथमं गुणे विषत्ते- एष एव बिभ्रद्राजः भरना वै वाजस्ता एष बिभति यद्विमति तप्पराद्रद्रानस्त- स्माद्रद्ाज इत्याचक्षत एतमेव सन्तम्‌ इति

अध्या०२ख०२] पतरेयारण्यकम्‌ ११९

यः प्राणोऽसि प्त एष एव बिभ्रद्राजनामकः वजिषतुर्म््षः गतिमच्वा- त्मनानां देहो वाजशब्देनोच्यते अथवा श्रुतौ -- “अन्नं भै वाजः" इत्युेरन्पंन- न्धाद्वाजशन्देन प्रना विवक्षिताः तं प्रजारूपं वाजमेष्‌ प्राणः स्वप्रवेशेन विमति पोषयतीति बिभरदवानः प्रजा वै षान इलयादिना भरद्वाजनामनिर्षचनमुक्तम्‌

द्वितीयं गुणं विधत्ते-

तं देवा अत्रुवन्नयं वै नः स्वेषां वसिष्ट इति तं यदेवा अ्ुष्नयं रै नः सर्वेषां वसिष्ठ इति तसा- द्सिष्ठस्तस्माद्रसिषठ इलयाचक्षत एतमेव सन्तम्‌, इति।

अणमेव प्राणोऽ्माकं सर्वेषां छ्प्रवेोनायन्तं निवापरहेतुः सन्धसिष्ठ इति देवा अबरुबन्‌

तृतीयं विधत्त--

इदं सर्वैममिपागावदिदं क्रि यदिदं स्व॑मभिमागाच्यदिदं किंच तस्मासगाथास्त- स्पातगाथा इदयाचक्षत एतमेव सन्तम्‌ , इति।

प्राण इदं सर्वं शरीरजातं खानुप्रवेरोनाभिप्रागात्सवेतः प्रगतवांसतस्मालसा- णदेवताय मूतिविरोषप्रतिपादका ऋद्रयात्मकपूक्तह्पा मच्रपिरोषाः प्रगाथा इत्यु च्यन्ते तन्मन्नद्रष्ठरो महकयोऽपि प्रगाथनामकाः।

चतुर्थं विधत्त--

इदं स्भमभ्पपवयत यदिदं किव सर यदिदं स्ैमभ्यपवयत यदिदं किच तस्मात्यावमान्य- स्तस्पास्पावमान्य इयाचक्षत एतमेव सन्तम्‌, इति

छेके भद्रं यापकिचिदलि तत्सर्प्राणोऽभ्यपवयतामितः पूतं शुद्धमकरोत्ततस्त- ्मूतिविरोषप्रतिपादिका ऋचस्तदृशारो महपैयश्च पावमान्य इत्युच्यन्ते

पञ्चमं विपत्ते-

सोऽत्रबीदहमिदं सवंमसानि यचच शुरं यञ्च महदिति ते शुद्रमक्ताश्वामवन्पहासूक्ताश्च तस्पासशुदरसूक्तास्त- स्मासपुद्रमक्ता इत्याचक्षत एतमेव सन्तम्‌, इति

ठोके श्रं िषीटिकादिरूपं यदसि महच गनाश्रादिरूपं यदसि तत्सर्वमह- मेव मवानील्येवं प्राणदेवः कदाचिद्व्रवीदतस्तत्प्राणप्रतिपादकमन्रप्षाः श्द्रमू-

१.ग. केसू। रक. ख,ग, छरोऽपरिमः।

१२० श्रीमत्सायणाचायविरचितमाष्यसमेतम्‌- [रदवितीयारण्यके-

क्तमहासृक्तनामानोऽमवन्‌ “जातवेद [ ऋ° प° म० पू० ९९ ऋ० ] इति सूक्तमेकभैतवालदरमुक्तरूपम्‌ “अस्य वामस्य [ ऋ० पर म० पूण ११४ ऋ० ] इयतपूक्तं द्विपाद चत्वान्महापूक्तम्‌ एवमुदाहरणान्तरागि दर्टम्यानि तत्ततपूकतद्र्टारे महषैयश्च कषदरमूक्तमहपूक्तनामम्यामुच्यन्ते तस्मा- सशुद्रसूक्ता इति वक्यं महापुक्तानामप्युपलक्षणम्‌ षष्ठं विधत्त- सूक्तं वतायोचतेति तत्सक्तममवत्तस्मात्क्तं तस्मात्सक्तमिल्याचक्षत एतमेव सन्तम्‌ , इति। कदाचिदयं प्राणदेवः स्वमहिमप्रतिषादकस्य मन्ननातस्य वक्तारं क॑चिन्महधि द्षटर तमुवाचायं महधिः सक्तं शोभनं वचनमवरोचताऽऽशरग्रमेतदिति वततराब्द आश्चयं. वाची यस्मादयं देवो मच्रनातं सूक्तशब्देन व्याजहार तस्पान्मन्ननातं सृक्तनामक्- मभवत्‌ तद्ष्टाऽपि सूक्तनामकोऽमूत्‌ समं विधत्त- एष वा ऋगेष दभ्पः सर्वैभ्यो भूनेभ्योऽचत यदेभ्यः सर्वभ्यो भृतभ्योऽचत तस्माद- क्तस्माहगित्याचक्षत एतमेव सन्तम्‌, इति योऽय प्राणेवोऽसत्येप एवकंशव्देनामिधोये यस्मादेष प्राणः पवभन तं तं देहमचत सपेेन पनिनमकरोत्तस्मासाणपरतिपादको मन्रलद्रष्ा चव्देना- मिधीयते 1 अष्टमं विषत्त- एष वा अर्चे एष चचभ्यः सर्वभ्योऽथभ्योऽ्चत यदेभ्यः स्भ्योऽर्थेभ्योऽचत तस्मादधर्च- स्स्मादूर्धच इत्याचश्नत एतमेव सन्तम्‌ , इति नो सागेऽधवेः सोऽप्येष प्राण एव अपर्वशागदः स्थानवाची देवमनुप्या- दीनां टोकव्िहेपरूपाणि यानि स्थानानि प्वीणि तदभमयं प्राणोऽ्च॑त तत्स्थानव्रापि- प्राणिनातं पृनितमकरेत्तस्मात्तदशपराणमहिमवाची मच्रमागलद्रटा वाधर्थब्दे- नोच्यते नवमं विधत्त- एष पै पदमेष हीमानि सर्वाणि भृतानि पादि

क. ख, 'चायमृपिः म्‌"

अध्या०२स०२८१०)] पतरेयारण्यक्षम्‌ १२१

यदिमानि सर्वाणि भूतानि पादि तस्मा तपदं तस्मात्यदमित्याचक्षत एतमेव सन्तम्‌ इति पदशब्देन सुन्ततिरन्तादिकूपः कस्यचिदर्थस्य वाचकः शाब्दो विवक्षितः तेवा्र्चस्य मागः पादशब्दामिषेयोऽपि विवतितः। तदुमयमेष प्राण एव यस्मना- स्सर्वाणि भूतान्यततौ प्राणः पादि खप्रवेरोन प्रा्वांसस्मात्तन्महिमप्रतिपादकोऽधथ- भागः शब्दविशेषसतदरष्टा पदशब्देनोच्यते दरामं विषत्ते- एष वा अश्षरमेष ह्येभ्यः स्वेभ्यो भूतेभ्यः ्षरति चैनपति्षरन्ति यदेभ्यः सर्वेभ्यो भूतेभ्यः क्षरति चैनमतिक्षरन्ति तस्माद्‌- षरं तस्पादक्षरमित्याचक्षत एतमेव सन्तम्‌? इति अकारादिरूपं यदक्षरं लोकमसिद्धं तदेष प्राण एव यस्मदिष सरवमूतानामनुष्ठ- तृणाम्े क्रति क्षरणं फठपरदानह्पं करोति प्राणवनये रषा एनं नेवातिक्षरन्ति प्राणमविर्द्ध्य क्षरणे फदप्रदनि स्वयं समथः अत एव चछन्दोगा आननन्ि - प्राणः प्राणाय ददाति [ छन्दो° ७। १९। १] इति। खलढु प्राणर- हितः शवदेहोऽन्यसमे शवदेहाय यत्कििद्रवादिकं दातुं प्रभवति, अतोऽयं प्राणमति- छ्ङ््य रणं नालि तस्य प्राणस्य वाचकं वर्णनातं तदृ्टा वाऽप्तरश्डदेनोच्यते तदेवं सैमच्रममहरषिखरूपतवं प्राणस्य ष्येयमिति तासर्याथैः तमिमं संक्षिप्य दरौयति- तावा एताः स्वी ऋचः सर्य वेदाः सर्वे घोषा एकैव व्याहृतिः माण एव भाण ऋच इयेव विद्यात्‌, इति इत्यैतरेयव्राह्मणारण्यककाण्डे द्वितीयारण्यके द्वितीयाध्याये दवितीयः खण्डः >॥ ( १०) अश्निमीठे पुरोहितम्‌ [ कऋर° सै०म० पू० कऋ° १] इलारम्ब यथा वः सुप्रहा सति " [ ऋ० सं० म०१० प° १९१ ऋ० ४] इलन्ताः समास्नता ऋचो याः सन्ति ता एताः सर्र अप्येकेव व्याहृतिरेकशन्दात्मिकाः तथौ चर्वेदयनु्वेदादयो वेदाः सम्ति ये घोषा क्षमढधादयो धोदयुक्ता वणः सम्ति ते स्थ एकव ्याहृतिः कोऽपतयिकः शब्दं इति प्र उच्यते-- पाण एव पराणराब्धैव सथ शब्दनातं संगृहीतम्‌ प्राणशक्येव सर्वेषाुचार्यमाणतया प्राणेऽ-

१, ड. "था ऋगवेद" क. ख. ग, "संयु १६

१२२ भ्रीमत्सायणाचार्यविरवितमभाष्यसमेतम्‌ - [रद्वितीयारण्यके-

स्मीवात्‌ तस्मात्ाण ऋच ऋगुपरकषितं पर्वं शब्दजातं मह्िनातं प्राण्ठसूप- मिदयेवोपापतित्यम्‌ इति श्रीमत्सायणाचयैविरचिते माधवीये वेदार्थप्रकाश रेतरेथारण्यकमाष्ये द्वितीयारण्यके द्वितीयाध्याये द्वितीयः खण्डः (१०)

भथ तृतीयः कुण्डः ( एकादशः )

पराणस्य ङृत्तरशन्दार्थरूपध्यानममिवाय शक्रगतापु तुचाशीतिषिनदरपंबन्ध्यत्तव- दष्ट विदधान उपास्यानमाह--

विश्वामित्रं हेतदहः शंसिष्यन्तमिन्द्र उपनि- षससाद हान्नमित्यमिव्याहृत्य वृहतीस- हसं शीस तेनेनद्रस्य भियं धामोपेयाय, इति। कदाचिन्महातरतास्ये कर्मणि त्रिधामित्रो महपिर्होता सक्नेतन्महात्रतार्यपहः शंतिष्यति शंपितुमुपक्रमं करोनि तदानीमिन्द्रोऽत्रा्थी संसतं विन्वामित्रयुपनिषस- सादोपेत्य समीपे स्थितवान्‌ अपिकः सकारर्छान्दपः विधामित्र इन्द्रस्या मिप्रायं ज्ञात्रा तवान्नभूनमेव तन्मच्रनातमितीनद्रसयाम्रे कथयित्वा बरहुतीछन्द्ं मन्रसह्ं शमित्वा तेन शंसननन्द्रस्य यतिपियं स्थानं खगं तत्म्राप्तवान्‌ अत्र महात्रतास्ये कर्मणि माध्यंदिनमवन निप्केवल्यारयं रचिच्छश्चं पठ्यते तस्य शाखस्य पर्षिरूपतां परिकल्प्य तदवयवर्पाः शच्रमागविशेषाः क्रमेण पठ्यन्ते पक्षिणश्च मध्यदेहो ग्रीवा शिरः पक्षमृलं दक्षिणः पक्ष उत्तरः पक्षः "पुच्छमुररस्यानमु- दरमृह इत्येवं दशावयवाः सन्त्यतः शास्नेऽपि दशावयवह्पत्वेन ^ तदिदापत मुवनेषु ग्येष्ठम्‌ [ ऋ° सं० मण १० पू० {२० १] इत्यादिका वहूविधाः पूक्त- विशेषाः प्रथमारण्ये-ए० आ० अ० ६० ४] विहिताः।ते पशचमार- ण्यक शौनकेन सम्यविस्ृयोदाह्लाः [दे आ० अ० स० ६] ययपि तेषु वेषु नानाविषच्छन्दस्का मन्रा आन्नातासतथाऽपि तेषु सर्वपवक्षराणि गणयित्वा षट्‌. तिशदक्षरोपेतानां वृहतीनां सहयं द्रषम्यम्‌ पुनरपि प्ववदास्यानमाह -- तमिन्र उवाच क्पे भियं मे धापोपागाः वा रषे

+ पुच्छमुदरमृरू इत्येव पितुं योग्यम्‌

१क. "नद" क. ख. ग, शदष्िविधान

भष्या०दृत०६(११))] रेतरेयारण्यकम्‌। १२३

द्वितीयं शंसेति हाममित्येवाभिव्याहृय बृहती- ससं शरस तेनेन्द्रस्य भियं धामोपेयाय, इति विश्वामित्रं प्रतीन्द्र एवमुवाच, हे महर्षे त्वं मदीयान्युद्धया शंपित्वा मदीयं भियं स्यानं पर्तवानपति हे महष तादशस्तवं शकं पुनरपि द्वितीयं श्ंसेति अन्य- सू्ववद्यास्येयम्‌ ननु कृत्तेऽपि निप्केवस्ये श्ेऽकषरगणनया बृहतीप्हमेकमेव संपरचते तु द्वितीयमसि तत्कथं द्वितीयं रपतेलमिधीयते, नायं दोषः अत्र बृहती- सहस्रशब्देन तदवयवानां विवक्षितत्वात्‌ तृचाशीतयोऽन्नवेनामिहिताः “५ अन्नमशी- तयः '› इत्युक्तत्वात्‌ अत्रि त्रिवारमन्नतवेनोपन्यस्यन्ते अतो बृहतीप्रहसशब्दे- नात्र प्रथूमपयये गायत्री तृचाशीतिविवक्िता द्वितीयप्यये बाती तृचाशीतिः।

तृतीयं पर्यायमाह--

तमिन्द्र उवाच ऋषे म्रियंवै मे धामोपागाः सषा ऋषे तृतीयं शंसेति हामनमित्येवाभिव्याहत्य ब्रहती सदं शशंस ॒तेनेन्द्रस्य भियं धापोपेयाय), इति ओष्णिही तृचाशीतिरतर बृहतीशब्देन विवक्षिता अन्यतपूववदयास्येयम्‌ ! तृचाशीतिषिनद्राच्चतदृषटि विधाय प्राणस्य प्तवौतमलं दरदीयत्नास्यायिकामु- परतहरति- तमिन्द्र उवाच ऋषे मियं वै मे धामोपागा बरं ते ददामीति होवाच तामेव जानीयामिति तमिन्द्र उवाच प्राणो वा अहमस््युषे प्राणस्त प्राणः सवाणि प्राणो हेष एष तपति सर एतेन रूपेण सवां दिशो दिष्टोऽसि तस्य मेऽन्नं मित्र दक्षिणं तशवामित्रमेष तपञ्नवासपीति होवाच, इति इत्येतरेयत्राह्मणारण्यककाण्डे द्विती यारण्यङ द्वितीयाध्याये तृतीयः खण्डः ३॥ ( ११) इनदरो हि यथोक्तप्राणात्मध्यनेन तत्साक्षात्कार पराप्य खानुमवमिद्धं सीस्मतवमुप- दिक सवीत्मनः शस्य तचाशीतिरूपं यदन्नं ध्यातव्यं तम्मत्रारिविरेषणैः प्रशस्त ठौकिकमिन्रवतपीतिजनकत्वादन्नस्य मित्रत्वम्‌ अमिवृद्धिेतुत्वादक्षिणत्वम्‌ दक्ष बद्धौ" [स्वा ग० १० ] इति धातुः विश्वामित्रेण शंप्तनकाले पंपादितत्वादिदं

ख. ग, स्वस्तु ग. (दिभिविशे"

१२४ शरीमस्सायणाचा्विरधितभाष्यसमेतमू्‌- [रद्वितीयारण्यके- बैश्ामित्म्‌ ताद प्राप्याऽऽदिलरूपेण पर्दा ठोके तपननेष एवास्मीयेवं ध्यानृषटितिद्धं खकीयं रपमिन््रः प्रोवाच

इति श्रीमत्सायणाचायविरचिते माधवीये वेदार्थप्रकाश रेतरेत्राह्मणारण्यक- भाष्ये द्वितीयारण्यके द्वितीयाध्याये तृतीयः सण्डः ( ११ )

भय चतुर्थः खण्डः (द्वादशः )

तिमृषु तृचाशीतिप्वत्नदष्टि विधाय वर्णविशेषेषु श्रीरादिदष्टि विधत्त--

तद्रा इदं बृहतीसदस्तं संपन्ने तस्य यानि व्यञ्जनानि तच्छ-- रीरंयो घोषः आत्मा उष्पाणः प्राणः, इति।

त॒द्िदास भुवनेषु [ ऋ०्मं० म० १० सू० १२० ऋं° १] इत्यादिकं यन्मां निप्केवर्यराजरे विहितं तरवेदमक्षए्गणनार्पेण उुद्धिकोरदेन ब्ृहती- सहसरं संपाद ध्यौतभ्यम्‌ तस्य वृहतीपहश्स्य मध्ये यानि ककारादीनि व्यज्ञ- नानि सनि तेषु शरीरदषटि कुर्यात्‌ ककारादीनां हिति पाणिनीयपंज्ञा ग्यज्ञन- मिति श्रोतपतजञा तमेवोपनीव्य कोमारव्याकरणे--“कादीनि व्यञ्जनानि" इति त्रितम्‌ यो घोषो वकरादिवणैः आत्मा मध्यशरीरम्‌ ये तृप्माणः रपप- हासते पाणवायुखरूपाः षोपोप्मारिपेतताऽपि कौमारे मृत्रिता--“वरगप्रथमद्धितीयाः

शषाश्चाधोषा पोपवन्तोऽन्ये" “शपप्तहा उप्माणः" इति तरेतच्छरीरारिषयन प्रति एतद्ध स्म परै तद्वान्वसिष्रो वसिष्ठ वभूत्र तत एतत्नामधेयं लेमे, इति वसिष्टनामको यो मरहापिरसि सोऽयं तदेतद्यज्नादीनां शरीरादिरूपत्वं विद्रा न्वसिषठशव्दस्यामिपेयो बभृव अतिशयेन निवाप्रेतुतवमाच्छादंयितृत्वं व॒ वतिष्ठ- त्वम्‌ प्राणो हि स्प्रेहान निवापेतुभवति खभ्याप्या सवमाच्छादयति तादशं प्राणात्मतवं ध्यानेन प्ा्तवान्मुनिरप्यर्थदरयवसयेन वतिष्ठनामकतवं छन्धवान्‌ पुनरपि प्रकारान्तरेण प्रशेप्ति-- एतदु दैबेन्धो विश्वामित्राय पोवाचैतदु देनो भरद्वाजाय भ्रोवाच तस्मात्स तेन बन्धुना य्गेषु हूयते , इति

क. “शल्येन ख. ग. ध्यातवान्‌ ख. ग. मूत्रम्‌ स. ग. “काभकारा क. "सदश्वा स. घ. ह, "पवदाश्च घो'। ख. इ. दिषूपं ध्या" क, "दकलवं

अध्या०२ल ०४८१२)] पेतरेयारण्यकप्‌ १२९

एतदेव व्यज्ञनादिषु शरीरत्वादिदशचनामिन्धरो विश्वामित्रभरराजाभ्यामुपदिष्ट- वान्‌ तस्मात्स हनदरस्तेन रिष्य्पेण बन्धुना सोमयागेषु पत्रह्मण्यायामि नदराऽऽगच्छ हरिव आगच्छे्यवं समाहूयते महेन्द्रेण महब्यामुपदिष्टतवात्मश- स्तमियथः

पुनरपि व्यञ्जनानि खराश्च विभज्य तत्र रात्रिध्यानमहर्ध्यानं वितते

तदवा इदं बृहतीसदसं सपन तस्य वा एतस्य बृहतीष-

हस्रस्य ॒सेपन्नस्य पटत्िशतमक्षराणां सहस्राणि

भवन्ति तावन्ति शतसंवत्परस्याहां सहक्ताणि भवन्ति

व्यञ्जनैरेषप रात्रीराष्वन्ति स्वररहानि; ति विशेषविषिपंबन्धा्थं तद्वा इयः पुनः पुनरनुवादः षट्का वृहती तस्यां सहतगुणितायामकषराण्यपि षटूवरिशत्पेरयक्रिः सहसतैुक्तानि मवन्ति संवत्सरश्च षष्टयुत्तरशतत्रयदिनात्मकः तसमन्पंवत्सरे शतगुणितानि दिनान्यपि षट्रिशत्पह- सतप॑स्याकानि भवन्ति ततः संख्याप्ताम्धे सलक्षरगतषु तावत्संस्याकेषु ग्यज्जनेषु तावतसंस्याकरातरिदृ्टि क्यात्‌ तथा सोषवहि कयात्‌ अकारमारम्य मातृका-

याकारा वणः राः अत एव कुमारेणेवै मूतितम्‌--शिद्धो वगैतमा- नायः" “तत्र चतुशाऽऽदौ खराः" इति यथोक्तपरवविरोषणविरिष्टस्य प्राणदेवध्यानख प्रथानफटं दशेयति--

तद्रा इदं बृहतीसहसरं संपन्नं तस्य वा एतस्य वृहतीसह- सरस्य सेपन्नस्य परस्तासन्नामयो देवतामयो ब्रह्मयोऽ- एृतमयः संभूय देवता अप्येति एं वेद्‌, इति ्रज्ञामयत्वादिगुणचतुष्टयेन फठेन पबन्धार्थं तद्रा इृदमिल्यावनुवादैः बुद्धि विशेषेपादितस्य बरहतीसदशचस्पं खरूपभूतः प्राणदेवः भरहनामयश्ित्छरूपः सज इत्यर्थः देवतामयोऽभनिवायादिपरषरेवतापमश्मातमकः ब्रह्ममयः प्वैवेदात्मकः अपृतमयस्तच्च्ञानोत्पादनेन मेकषहेतुतवाम्मक्तिरूपः यः पुमानेवमुपास्ते स॒ पुमा- नेव ता अ्निषाय्वादिकाः सेभूय परवा अप्येकीकृल्याप्येति तदेवतासमषटरूपं हिर" ण्यगर्म प्रप्नोति

१४. ह. 'भजते। त" २क.ख.ग.णनिचमभः। क. तद्धिमशच सत्रे श'।४ल.ग. 'स्मिन्सदते स" क. ख. ग. "णिते सति दि क. ख. णैव सू। घ. इ. तरिताः--^ति'। <ग. दश स्व। स. ग. ्दः। बृद्धि" १० द. शेषैकस" ११ क, शत्य संपन्नस्य स्व"

१२६ श्रीप्सायणाचा्विरचितभाष्यसमेतम्‌- [रद्वितीयारण्यके-

तस्य चोपाप्तकप्याध्यात्ममधिदैवं व्यतिहरेण ध्यानं वित्ते तथोऽहं सोऽसौ योऽसौ सोऽम्‌ , इति तत्तसमन्स्षीतके प्राणदेवताखरूपे योऽदमुपापस्कशरीरवती सोऽसौ एवाऽऽ- दित्यमण्डलस्यः पुरुषः तथा योऽसावषिदे(दैफवमारिलमण्डरैस्थो यैः पुरुपः सोऽहं स्त एवोपापकशरीरस्थोऽहमस्मीत्येवमन्योन्यतादात्मयं ध्यायेत्‌ अध्यात्ममपिदैवं ध्येयवस्तुन एकतवे पवाद मन्रमुराहरति- तदुक्तशषिणा-- सू आत्मा जगतस्तस्थुषशेति, इति कृत्तमन्रस्य प्रतीकदकनाय चतुपादः पठितः प्त मश्रः संहितायामेव- मान्नातः-- धचत्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्यभनः अप्रा दयवाष्थिवी अन्तरिक्षं सूर्यं आत्मा जगतलस्युपश्च"” इति [ऋ०पं०म०१्‌० ११५० १] अनीकरब्दो मुववाची सैन्यवाची वा यदेतदादि- त्यमण्डटं तदेतदेवानां मुखं स्ैम्यवहारहेतुखात्‌ देवानां मध्ये मुस्यमिलर्थः तैनयप्षे बहूविधरद्मिपमूहरूपमिति व्यार्येयम्‌ तच मण्डलं चित्रं चायनीयं पूननीयम्‌ यद्रा स्वदिक्षु रदिभप्रपारणेन भ्रिचित्रम्‌ देवानां मुखमियेतदरेव चक्षरित्यादिना प्रपक्ष्यते--मित्रवरुणादीनां चक्षःस्थानीयमिदं मण्डलम्‌ | एतदीयेन हि प्रकारोन सव देवाः पश्यन्ति तच मण्डलं टोकत्रयमाप्राः सर्वतः पूर्ण सदमे तन्मण्डस्यः ू्यो जगतो जङ्गमख तस्थुषश्च स्थावरस्यापि प्राणिनातस्याऽऽत्मा प्रयक्सवहूपमिति मच्रस्या्ः एतद्विज्ञानमपपहरति- एतदु दैषोपेेतोपेक्षेत, इति इतयतरेयत्राक्मणारण्यककाण्ड द्वितीयारण्यके द्वितीयाध्याये चतुरैः खण्डः ४॥ ( १२) इति बदडचब्राह्मणारण््रककाण्डे दितीयारण्यके द्वितीयोऽध्यायः २॥

एतदेव पर्वातमकमादित्यलरूपं गुर्मृखादुपेपतेत परा्त्कुयौत्‌ अम्यापतोऽध्या- यप्तमाप्र्थः।

पूय आत्मा नगतः०--[ पं० म० पू० ११९ ऋ० ] १४, ङ, देव भादि" क. “स्थोऽथ पु" ग. ध्येयः

अध्या०३स० १८१३) एतरेयारण्यकम्‌ १२७

तचयोऽहमिलत्न यथो व्यतिहार उक्तः प्ोऽयं दृतीयाध्यायस्य तृतीये चिनितः- “व्यतिहारे स्वात्मरमयोरकथा धीरत द्विधा वस्वैकंयादेकधैव स्याद्‌ रयाय व्यतिहारधीः देक्येऽपि व्यतिहारोक्त्या धी्िबेशस्य जीवता युक्तोपास्यै वाचनिकी पूर्विवदार्व्मार्थिकम्‌ देतरेयके पव्यते--“तचयोऽहं सोऽप योऽप सोऽहम्‌” इति ¦ तस्वायमर्थः-- एष देहेन्दियसतक्षी जीवात्मा सर एवाऽऽदित्यमण्डटवतीं परमात्मा, यो मण्डलवतीं एषस्मदेहादिवरतीति तत्र स्देहरविमण्डलयोरन्योन्यव्यतिहारे श्रूयमाणेऽपि जीव- ्रक्यरक्षणस्य वस्तुन एकत्वदिकधैव बुद्धिः कतैम्या। उ्यतिहारपाठवैयथ्यमेक- स्यापि वस्तुनो दा्याय तदुपप, इति प्राते ब्रुमः--न सशि तत्त्वावबोधप्रकरणं येनैकत्वप्रतिपततिदीढ्मपेकषते कं तहि गुणो पालिप्रकरणम्‌ उपािश्च यथावच. नमनुषटेया तयेन्यैतिहरेण द्वेधा बुद्धिः कतैम्या नन्वेवं स्ति जीवस्य ्रहक्यमु- त्कषाय कल्पते नह्मणस्तु जविक्यमपकर्षाय स्यादिति चेन्नायं दोषः यथा देहादि- रहितस्याप्युपाकचित्स्थयौ्थ चतुधना्टमूजादिमूर्तिनयपदेशेऽपि नापकषैः, तथा वच- नबटादीश्वरस्य जीवत्वोपाप्तने का तव हानिः यैयुपाप्ननाय ग्यतिहरिऽनु्ीयमानेऽ- याजीवन्रह्मणेरेकत्वप्रतिपत्तरढा भवेत्त चरितार्थाः सेपधामहे तस्माथतिहारेण द्विषा बुद्धिः कतैम्या इति श्रीमत्ायणाचारयविरचिते माधवीये वेदार्थभकाश रेतरेयत्राह्मणारण्यक- माष्ये द्वितीयारण्यके दितीयाध्याये चतुर्थः खण्डः (१२) इति श्रीमर्सायणाचायविरचिते माधवीये बेदार्थमकाशे बह्टचत्राहम- णारण्यकभाष्ये द्वितीयारण्यके द्वितीयोऽध्यायः >

अय द्वितीयारण्यके, कृतीयोऽध्यायः तन्न अथमः खण्डः (जयोदशः)

द्वितीये मरहामन्ररूपत्वादिगुणा उक्ताः तृतीये पञ्चविधत्वादीनि गुणान्तराण्यु- च्यन्ते त्रोक्थस्य भूतपश्चकहूपत्वं विधतते--

योह वा आस्मानं प्श्वविधटुक्थं वेद यस्मा

१क. ख, ग, श्वैकस्य दार्व्या" क. ख. ग. 'पास्तौ वा" ख. ग, यदप्युपा"

१२८ भ्रीमत्सायणाचायंबिरवितभाष्यसमेतम्‌- (रद्वितीयारण्यके-

दिदं सर्वुततिष्ठति संपरतिषिदूथिवी बःयुरा- काश आपो ज्योतीं्षीयेष वा आसमाक्थं पश्चषिधमेतस्माद्धीदं सर्भमुतत्त्येतमेव्ाप्येययनं वै समानानां भवति एर वेद, इति। यस्पास्माणदेवस्य प्रतीकमूतादुक्यादिदं स्वपुततिप्ति उम्थानष्ठानतदूपाप्न- फलमूतत्वाजगदुतयत्तेः तादृशपुक्थं निष्केवस्यास्यं शतं पञ्चविधमातमानं वषयमा- णषटिम्यादिपञप्रकरिणोपाप्रकस्य खरूपमूनं यः पुमानुपास ॒पुमन्पंप्रतिवित्स- म्यगमिज्ञः फे ते पञ्चप्रकारा इति बेदुच्य॑ते -एथिग्यादीनि यानि पञ्च भूतानि स्ति तद्रूप उपापतकस्याऽऽत्मा पशचविधपुक्थम्‌ एतस्मासश्मूनात्मकादुकंथादेव सर्वमिदं शरीरजातमृत्ययते पुनपप्यतमेवोक्थ पष्यति पंहारकटे प्रविशति हुकथसरूपतेन प्रतिपादितानि पञ्च भूतानि विहाय भौतिकस्य शरीरस्यातत्तियो वा सेमवति यः पुमनेष्रमेतस्योक्य्य पृ्चव्रषत्वमुपास्े पुमान्सपानानां ज्ञाती- नापयनमाश्रयो मवति

तेषमुक्थखहूपाणां पञ्चमूनानामन्नदिरूपलध्यानं व्िषत्ते-

तस्मिन्योऽन्नं चाज्नादं वरेदाहास्मिन्ननादो जायते भव्र्यस्यन्नपापश पृथिरी चानमेत- न्मयानि हन्नानि भवनिन योतिश्च वायुशरा- जादमेताभ्यां हीदं सर्ममननमस्या्रपनमाकाश आकाशे हीदं स्र समोप्यत आव्रपनं तै समानानां भवति एवं बेद्‌, इति

तस्मिन्पश्चमनात्मक्‌ उक्थे यः पुमानिदमन्नं मेग्यमिदं चान्नादं भोकनृरूपमिति विमग्योपलेऽस्िन्रपप्केऽ्ादो मकु समर्थो रोगरहितः पूत्रो जायते भस्य चोत्पत्नस्याज्रमपतितं सवर संपत एव कं तदन्नं रि वाऽन्नादमिति चैत्तदुच्यते-- पञ्चभूतेषु मध्य आपश्च पृथिवी चेतयुमयमननम्‌ यम्मादू्ीहियवादीन्यन्नानि मूम्युदक- व्रिकाररूपाणि भवन्ति तप्मद्मयदकयोरतनलं युक्तम्‌ तेजश वायुश्वति सूतदवयं मोकतृरूपम्‌ प्राणवायुना जादर्न पररीफिे सलताभ्यामभिवायुम्यां स्रमिदमन्न- जातं जनो क्षयति तस्माञज्योनितीयवोरत्ादृत्वं युक्तम्‌ मूतचतुष्टयसयेवोप- योगो तवाकराशस्येति शङ्कनीयम्‌ आकशस्याऽऽवपनहपतात्‌ यप्पादाक्षाशे

१. ग. सर्वै जगदुत्तिः। घ्र. ठ. "च्यन्ते पू" क. ख. ग. पुत्र आजा ध. "मपिष्षप्रं स।

अध्या०६त०१(१३)] एेतरेयारण्यक्रम्‌ १२९

सर्वमिदं मोकनमेग्यनातं समोप्यते सम्या समनता््ि्यते तस्नादाकाशसयाऽऽवप- नत्वम्‌ | यः पुमनेवमाकाशस्यावकराशप्रदानिन भोक्नृमोग्पाधारलमुपास्ते प्त पुमान्प. मानानां ्तातीनामावपनमाधारे मवत्येव ०.५ ४८. ] 7 उक्थखल्यपु मूतेषु मोकतृमोग्यध्यानं विषाय मतिकिपु तद्धयानं विधत्ते-- तस्मिन्योऽन्नं चान्नादं वेदाहसपन्नतादो जायते मव्रयस्यात्नपोषधिवनसयतयोऽनरं पराणृतोऽ- स्नादमोषधिषनस्पतीन्हि प्राणधृतोऽदन्ति, इति सोषटधिवनस्यतीनामन्त्वं प्राणशतां मनुप्यगवाश्वदीनां मोक्तृतवं रोके प्रतिद्ध- मिति चोतयितुं हिशब्दः जथ प्राणभृत्तेव भोकमेोग्यविमागध्यानं विधत्ते- तेषां उभयतोदन्ताः पुरुषस्यानुविधा विहि तास्तेऽन्नादा अन्नमितरे पशवस्तस्मात्त इतरान्पषू- नीव चरन्त्यधीव हमेऽ्ादो भवति) इति ¦ तेषां प्राणभेतां मध्ये ये केविदशवादय उभयतोदन्ता अधोमगे चोध्यमागे दन्तपद्भियुक्ताः पुरुषस्यानु्रिधा मनुष्यस्य प्रकारमनुमृल्य बिहिता उत्पादिताः यथा मनुप्यस्योभयतो दन्तपङ्की विदयते तदवदश्वादीनामपि ते मनुप्याशवादयो मोकतृर- पेम्य इृतरेऽधोभाग एव दम्तपङ्कियक्ता गोमहिषादयः पावो ये सन्ति तेऽननरूपाः। यस्मदेवं तस्माछोक उमयतोदन्ता मनुष्याश्वादय इतरानोमहिषादीन्प्रयधीव चरन्ति, अधिका इव वर्तन्ते अश्वादीनां मूर्यवाहूट्यायलनातिशयेन रश्यमाण्वौ- चाऽऽपिक्यम्‌ | यस्माह्ोकेऽपि ब्रोहियवादिका येऽन्ने पातर प्रक्षिपते सलन्नादो मोक्ता मनुष्योऽधिक इव भवति तत्र मनुप्यस्य खातच्यादधिक्त्वमन्नस्य पारतन्याव्यूनतवम्‌। मोकतुराधिक्यध्यानस्य फर्माह-- अधीव समानानां जायते एवं वेद्‌, इति इतयैतरेयतब्राह्मणारण्यकफाण्डे द्वितीयारण्यके दृतीयाध्याये प्रथमः खण्डः ?॥ ( १३) इति श्रीमत्सायणाचार्थविरनिते माधवीये वेदारथप्रकाश रेतरेयत्राह्णारण्यक- माप्य द्वितीयारण्यके तृतीयाध्याये प्रथमः खण्डः { (१३)

१ख.ग.श्पेणभु*।२स. ग. अतः। ३ख. ग. पिधानं विधीयते ।ते"। ४ख. ग, शलादभि'। १७

१३० श्रीमत्सायणाचायेविरचितमाष्यसमेतम्‌-- [रेद्ितीयारण्यके-

अथ द्वितीयः खण्डः ( चनुरदशः )

अन्नादिष्यानमुक्ता पूरुषस्योकेयखरूपस्याऽऽत्मचैतन्यातिभावातिशययुक्ततवध्यानं विधत्ते-- तस्य आत्मानपाव्रिस्तरां वेदाश्ुते हाऽऽविभूयः, इति तस्योक्रूपस्य पुरुषस्य रररे वतमानं चिद्रूपमास्मानमाविस्तरामतिशयेन प्रकटं यः पुमानुपाक्ते पुमान्भ्रय आवरिरतिशयेन प्रकटत्वमश्ुते व्याभत्येव विचेश्वयीदिकीर्ति बहुं परप्नोतीत्यः चैतन्यस्योपाधिविरेपेषु तारतम्यनाऽऽतिमोवं दर्शायितृमादविकमुपापिमुरी दरति -- ओपधिप्रनस्पतयो यच्च किंच प्राणभृतम आत्मानपाविस्तयं बेदौपथिवनस्पतिपु हि रसो हृयते चित्तं प्राणभृत्सु, इति परविदानन्दहूपस्य जगत्कारणस्य परमात्मनः का्यमृनाः सऽपि पाथा आवि भेत्रापाधयः। त॒त्राचतनषु मत्पापाणाद्पृ सत्तःमान्नमात्रमेवाति चाऽऽत्मना जविरूप- त्वम्‌ त्वापधव्रनस्पतया जविख्पाः स्थता यं श्ामरूपप्राणधारेणा जीवहटपा जङ्गमास्नदुभयमतिरयेनाऽत्रिभति स्थानमिति यो निश्चिनोतीलध्याहारः पुमानात्मानमतिशयेनाऽततरिमूनमूप कथं म्थाव्ररजह्मजीवयेरावरिमवातिद्य इति चेदुच्यते ओपधिष्रनस्पतिपु स्थावरजीवशरीरपु रस॒ आग्रैलं तदेतजीवा- त्मनो दिङ्गम्‌ हि कषटपापाणारिषु रमाऽनि गदरपि प्राणभृत जङ्गमजीवश- रीरेषु चित्तमन्तःकरणं तदपि जीवात्मनो चिङ्गम्‌ तच मृत्पापाणादिषुं दश्यते अतो रप्तचित्तयोजीविटिङ्गयोदरीनादोपष्यारिप्वनिरयनाऽऽविमावः पिद्धः उदाह्लोपाधात्रपि स्थादरेम्यो जङ्गमप्वाविमावातिशयं ददायति-- प्राणमन्सु स्वेवाऽतत्िस्तरामास्मा तेषु हि रसोऽपि दयत चित्तमितरेषु, इति तृशषव्र सपिवनस्पतित्यत्रृखथः प्राणभृत्सु मनुप्यगवारिष्वेव चिदत्मिन आविमीवातिशयो स्ेपध्यादविषु | तच हेनुरुच्यो - तेषु प्राणश्रच्छरीरेषु रक्तप रसो दृश्यते अपिदाव्देन परमां चित्तं ममच्ितोति अना दिद्द्रयपद्धातादवि मवातिशयः इनरेप्वोषथिवनप्यतिरररेषु चित्तं द्यते किं तु रपरूपमक्रमेव षिङ्गं तस्मात्तस्त्यतिशयः पराणमदुपाविप्वपि तारतम्यं दश्यति- पुरुषे स्रेवाऽऽविस्तरामात्मा हि प्रज्ञानेन संपन्नतमा

१. ग.यचेष्‌ |

अध्या०२ख०२(१४)] एेतरेयारण्पङगम्‌ १३१

4

विज्नातं वदति विज्ञातं पश्यति वेद श्वस्तनं देद्‌ ोकारोकौ मर््यनामृतमीप्सत्येव संपन्नः, इति मनुष्या गवाशवादयश्च प्राणभृतल्तषां मध्ये पुरुषे मनृप्य एवातिरयेनाऽऽता- विभवो तु गवादिषु यस्मात्स मनृप्योऽत्यनतं पररृष्ट्ञानेन सपत्नः तदेव कथमिति वेत्तदुच्यते--पुर्वयुद््तु विज्ञातं तत्पवमद्य स्मूतवा ममेदं विदितमिति जनानामप्र वदितुं समर्थः तया पूवचुद्रपतु प्मीचीनं विङ्गाते तदय सत्वा तस्मि- ्देशे गत्वा द्षं पमः यदपि गवादीनां दरने सामध्यमसि तथाऽपि िवेकामा वात्न साकल्येन दशनम्‌ किंच यथाऽतीतप्य कथनं तथा श्वस्तनं मकिष्यतकर्तन्य- मपि जानाति तथा ोकाटोकावुत्तमं स्वमटोकमधमं नरटोकं शाण विविच्य जानाति तथा पर्यैन विनश्वरेण ज्ञानकमैहूपपाधनेनामृतमविनश्वरं मुक्ति पदमीप्ति प्रपुमिच्छति एवमनेन प्रकारेण मनुष्योऽयन्तविवेकेन सपन गवादिपशुपृक्तवपरीत्यं दरयति-- अथेतरेषां पूनामश्चनापिपाते एवाभिविन्नानं विद्गातं वदन्ति विज्ञातं परयन्तिन शिदुः षस्तनं लोका लोकौ एतावन्तो भवन्ति यथमहगं हि सैभवाः, इति इत्यैतरेयत्राह्मणारण्यककाण्डे द्वितीयारण्यके तृतीयाध्याये द्वितीयः खण्डः २॥ ( १४) मनुप्यवैरक्षण्यद्ोतनार्थोऽथराब्दः तदेव वैर्षण्यंप्रपश्यते-अलनागञ्देनारि- तुमिच्छ च्यते | अङानायेति पदे वकारस्य दृप्तवत्‌ येयं बुमृक्षा या पिपाप्ता ते एवोमे अभिल्ध्य पदानां धिह्ानपस्ति, तु मनुप्यवतूषैविज् तकथनारिकम्‌ ते गवाश्वादिपशव एतावन्त एतावन्मात्रविज्ञानास्तात्काठिक्षुध।दित्ञानमात्रोभता भवन्ति तत्र हेतुरुच्यते-यथामङगं पु्स्ि्जञानकममानष्ठानाधिकारयुक्ते जन्मनि यादशी प्रज्ञा शाख्रीया ठौकिकी वाऽभ्यस्ता कर्मणोऽप्येतदुपशक्षणम्‌ कमि विहितं प्रतिषिद्धं वा यादृशमनुष्ठितं तादश प्रज्ञां तादशं कमं चानतिक्रम्य यस्मा त्संभवाः प्राणिनां जन्मानि मन्ति तप्माज्ज्ञानकमनुषारेण पनां बुद्धिमात्रं युक्तम्‌ एतदेवाभिप्रेत्य परडोकगामिनं जीवं प्रति वाजसनेयिन आमनन्ति-- “तं विद्याकर्मणी समन्वारभेते पू्व्ज्ञा च” [वृह० २] इति “पुण्यो वै पुण्येन कर्मेणा मवति पापः पपिन" [वृह० ४।४।९] इति च। तदेवं मनुष्यदेहस्येत्तमोपाधि- त्वात्तसिन्ेवाऽऽत्मन आविमावातिरायं ध्यायेत्‌ यद्यपि देवादिदेहा इषोऽपयुत्तमोपाध- यस्तथाऽपि मनुप्यसयैव प्रायेण शाल्ञाधिकारितवात्‌ (पुरुष एवोकयमयमेव महान्प्रना-

ख. ग, स्व स्मत्वाऽ्येमं ममे' क. ग. घ. इ, यक्रारस्य क. ख. ग. शोनक

१३२ भ्रीमत्सापणाचायैविरवितमाष्यसमेतम्‌- [द्वितीयारण्यके

पतिः" [ दे० आ०२अ० {स २] इति प्रसतुतत्वादरेतसि्नेव ध्यानमुचितम्‌ इति श्रीमत्सायणाचायैविरचिते माधवोये वेदारथप्रकाज्च रोतरेयत्ाह्मणारण्यक- माप्य द्वितीयारण्यके तृतीयाध्याये द्वितीयः खण्डः ( १४)

अथ तृतीयः खण्डः ! ( प्रबदशः )

पर्वत्राऽऽत्मत्रिमीवध्यानमुक्तमत्र समुदरपत्वादिध्यानमुच्यते तत्राऽऽदौ पुरुषस्य पमुद्रहपत्वध्यानं विधत्त--

एष पुरुपः समुद्रः सर्वे लोकपति यद्ध किचा- शुतेऽद्येनं मन्यते -यग्यन्तरिक्षलोकमश्चनेऽलनं मन्यते यदप टाक्गमश््ीतालवैनं मन्येत, इति

“पुरुप एवोक्थम्‌" [ ए० आ०२अ०१ सर २] इति श्र्वरूपतेन यः पुरुपः प्रङृनः एष पुरूषः सपुदररूपः यथा प्मुदरसलटाकनययागरिकं सरमति- क्रम्य प्रौढ करते तथाऽयं पृरपोऽपि सर्वं छोकृपतिक्रम्य कोने सत॒ एवातिक्रम कथमिति चेत्तदृच्यते--यद्ध रिच भूलोके यत्किविद्धोग्यनानपश्रुते व्याम्नोति तमेनं

ग्यपदायैमनिक्रम्य प्यतेऽननरिकषदर गमप मग्धं मे मृयादिति कामयते यद्रा त्न्तरिक्षलाकगतंप्रामोति तदानीमनमपि मोग्यपदामरमनिक्रम्यं मन्यते स्वर्गमोगोऽपि मे मूयादरिति कामयते तस्यापि पराप्त तमतिक्रम्य सल कादिमोगोऽपि मे मृदिति कामयव। एनदेवामिप्रेय शाखान्तरे मत्रत्राह्मण एवमा्नायते-- “काम समुदरमा- विेत्याह। समृद्र इव हि कामः।नेव हि कामस्यान्तोऽस्ि। समुद्रस्य" [तै० त्रा का०रेप्र०२अनु० ९] इति। अनः प्मूद्रसमानल्ाुरूपे समुद्रधानं युक्तम्‌ पुर्पहारीरावयवेषु पञ्चमृतध्यानं विषत्त-- एष पुरुपः पञविधस्तस्य यदुप्णं तञ्ज्योतिय।नि वानि आकराञ्चाऽय यटि प्म रतम्ता आपां यच्छरीरं सा पृथि्रीयः प्राणः वायुः; ३ति।

उष्णं नाराम्यादिरूपम्‌ खानि मृखनापिकादिच्छ्रिणि। श्रीरशब्देन काटिन्यं व्रिवक्षिनम्‌ “वत्कटिने सा एथिवी"' [ गर्माप० { ] इति श्रुयन्तरात्‌

पुरुप्ञरीरगतस्य प्राणवायोः पञ्चतृत्तिमेदध्यानं तरिधत्त--

एष वायुः पथविधः प्राणोऽपानो व्यान उदानः समा- नस्ता एता देवताः प्राणापानयोरेव निव्िष्रध्क्षुः श्रोत्र

१ख.ग. पयन्‌ ।२क.ख.ग. म्यस्वगलकरेभो ।३ क. स.ग. बतद्रषह्य।

अध्या०दख०६(१९)] पएतरेयारण्यक्म्‌ १२३

मनो वागिति प्राणस्य हयन्वपायमेता अपियन्ति, इति हदयादूर्ध्वं मुखनातिकयोः सेचरन्वायुः प्राणः अधोद्वरे पेचर्नपानः परवा नाडीषु व्याप्य वर्तमानो व्यान; जीवोत्करान्यादिकं कर्मू्पमगे कष्ठेऽवस्थित उदानः अन्नपनि साम्येन कृत्सशरीरे नेतुं नाभिपरमपिऽवस्थितः समानः तदे- तद्रायोः पञ्चविधत्वं ध्यायेत्‌ चक्षुःश्रोत्रमनोवागादिदेवता अप्यत्र एृथग्यातम्या इति शङ्कनीयम्‌ ताप्तां देवतानामूध्वधोमागर्वतिनोः प्राणापानयेरिवाम्तमीवात्‌ तदेव कथमिति चत्तदुच्यते-यस्मास्राणस्यापायं देहादपगमनमनु सवां एताश्क्षरादिे- वता अपियन्ति टीयन्ते देहे तिष्ठनि, तस्मादन्तभूतत्वात् एषण्ध्यानम्‌ यत्स्यावान्तरमेदरूपेण ध्यानं विधत्ते- स॒ एष वाचश्ित्तस्योत्रोत्तरिक्रमो यद्महः एष यज्ञः पश्चविधोऽप्रिहोत्रं दरपूरणमासौ चातुमीस्यानि पशुः सोमः एष यज्ञानां संपन्नतमो यत्सोम एतस्मि. हेता; पश्च व्रिधा अधिगम्यन्ते यत््ाक्सवनेभ्यः सैका विधा त्रीणि सवनानि यदृध्यं सा पश्चमी, इति॥ इेतरेत्राह्मणारण्यककाण्डे द्वितीयारण्यके तृतीयाध्याये तृतीयः खण्डः ( १५ )

वाचो मचरोचारणािनयौ्ायाधित्तख शा्ञविहितार्थपर्याहोचनरवयएतस्यानः- करणस्य चोत्तरोत्तरिक्रमः एकस्मादितरस्योत्तरत्वं तस्मादप्यन्यस्योतरत्वमिलेव- मततरोत्तरमायो यस्य क्रम्यासि सोऽयमुत्तरोत्तरक्रमः प्ैमेण व्यापार इत्यः ृष्णीमवस्यानादुत्तरमावी मनप्रा शँ लञाैपयाोथनव्यापारसततोऽपयत्तरमावी वाचा मच्रोचवारणम्यापारसतदुमयव्यापररूपो यज्ञ इति यदसि स॒ एप उत्थात्मकपुरुपल्पः पराणदेवः। यद्गातमकः प्राणाश्निहोत्रादिभेरेः पञ्चविध इति ्ययेत्‌। नच सोमादप्यधिकं विंचित्करमान्तरं कुतो नोच्यत इति वाच्यम्‌ अधिकस्य करमान्तरस्या- मावात्‌ सोमयाग इति यदसि एष यज्ञानां मध्येऽतिरयेन संपन्नः यस्मदेत- सिन्सोमयागे पञ्चप्रकारमनुषठान दृश्यते सुदयाद्िनेऽनुषठयेम्यः सवनेभ्यः प्राचीनं दीक्ष- णीयादिकं यदि पोऽयमेकः प्रकारः प्रातःसवनं माध्यंदिनं पवनं तृतीयप्तवनं चेति प्रकारत्रयम्‌ सवनेम्य उरध्मैमवभृथमारम्योदनानीयान्तंयत्करमनातमसि पोऽयं पञ्चमः

सर. ग. श्ञतदवा"। घ. ञस्य तदवा. क. "दिरूपादिन्या'। घ. ड. “व्याठृता। उ. “व्याशरृतः क. "तरितं क. स. ट. क्रमणे ख. ग, शाघ्नीयपः घ, शाघ्नवि- हितार्थ" ख. ग. "वनं व्या क. "त्कः पुः। १० क. स. ग. ध्यानम्‌ ११ ग, अलयधि" घ, ड. अभ्यधि' १२ क. स, घ. ड, 'वसनी'

१३४ शीपत्सायणाचा॑त्रिरचितभाष्यसमेतमू-- [रदवितीयारण्यके-

प्रकारः | एतेषां पश्चप्रकाराणां सोमयागादुन्यत्राप्तभवात््ोमयाग शैव संपन्नतमः इति श्रीमायणाचा्यविरचिते माधवीये वेदारथप्रकाश एतरयताह्यणारण्यक्रमार्प्य

^ ^

्वतीयारण्यके तृतीयाध्याय तृतीयः खण्डः ( १९ ) अय चतुरैः खण्डः ( षोडशाः )

वष्र [० आ० २अ० ३०३] पमुद्रहपत्वादिध्यानमुक्तम्‌ | अत्र स्ोमपश्कत्वारिष्यानमुच्यते तस्मन्ध्यने प्ररोचनाथं प्राणरूपमुक्थं प्रशपति- यो परै यङ्ग यतं वेदाहन्यह्दुमेषु देवम ध्यूहठं संप्रतित्रिदेष वे यज्ञे यज्तोऽहन्यरह्- देषु देबोऽध्यरहने यदेतन्पहदुक्थम्‌ , इति यथा हस्िनोऽप्यलनतश्रे्ठो राना हसिनमारोहति, एवमत्र श्रष्ठो यज्ञ इतरं यत्तमधिह्ढ दृत्युपचयैते तथेवोतछृटमहरितरस्मि्रहन्यधिरूटम्‌ उत्तमश्च देव इन- रेप्वधिहूढः तथा पति यः पुमौनधमयन्ञारिष्व्यहरपुपयवम्यितमृत्तमयततारिरू- पमुपासे पुमन्संमतित्रितमम्यगमित्तः कोऽप्तावत्तमगत्ारिरूपः पदाथ इति चेदुच्यते-यदतन्पहृदुक्थं प्रोदं॒निप्केस्यराखमेष एवोत्तमयजञादिरपः पदाथ इति सोमयागस्य संप्ततमतवं पूर्वमुक्तम्‌ [ आ० अ० ३]। अतोऽयं वर्तमानः सहस्मवत्रपत्रार्य।ऽये सोमयाग इतरयत्तेचिहोत्रादावविखूटः, तथा महदत्रतं महो व्रमिलयादिनिरमैचनविरेषस्य पृष [एे० आ० अ० ] दरितलवानहाततास्यतेतद्‌ हरितरम्मिनहन्यध्यदग(ढ)म्‌ , देवश्च प्राण- रूपः श्रषठतवद्रागादिदेवेप्नाविह्टः, तदरषतादुक्थमयिकम्‌ तस्योक्थस्य पञ्चविधत्वध्यानं विवत्त- तदेततपथ्विधं ब्ि्ःपञ्चदशं सप्नदशमेकविशं पश्चविशापिति स्तोपता गायत्र रथंतरं वृद्धं राजनमिति सामतो गायन्युष्णिगब- हती त्रिष्ब्द्रिपदोति च्छन्दस्तः शिरो दक्षिणः पक्ष उत्तरः पक्षः पुच्छपात्मेलयाख्यानम्‌ , इति। गीयमानृचावस्थितानाममिशेषाणां प्तमृहः स्तोमः पामील्ितरदादिनान्ना भ्यवहियते तत्र त्रिवरस्तोमस्य खर्प सामव्राह्मणे समान्नतम्‌-“ तिष्यो

१क.ख.एवं।२क.ख.पूर्व।३ग. "तर सोमप'। ४घ. ड. स्तोभपः। ५क. वका दिहपलं ध्या" 1 ख. “श्रकादिरपन्वध्याः ख. ग. प्रष्टयः ध. ड. "मान्यज्ञाः घ. डः "वल्याल्यं क्र. ख. ग. नः सं १० ग. "ति इयारभ्य पच्छमास्मे्याल्यानमिच्यन्तेन गी

अध्या ६त ०४८१९] ेतरेयारण्यक्र्‌ १३९

हिं करोति प्रयमया तिघम्यो करोति मध्यमया तिप्म्यो करोति उत्तमयोधती तिदतो विष्टुति; इति अयमर्थः-- “उपासते गायता [ ऋ० सं* म०९पू० {१ १] इत्यदीनि तृचात्मकानि ब्रीणि पूक्तानि सन्ति, तेषु तिमिरमिदं करोति गायेत्‌ कामि्िपूमिः, प्रथमया त्रिष्वपि सूक्तेषु याया प्रथमा तया प्त उद्धता गायेत्‌ | तथा सति तिमूमिगींतं भवति, पोऽयं प्रथमः पयौयः दवितीय सूक्त्रथगतया मध्यमया गयेत्‌ तृतीयपयीये पूक्तत्रयगतयोत्त- मया गायेत्‌ अनेन प्रकरेण त्रिघृत्लोमपतन्थिनी विशिष्टा स्तुतिः संपधते सेयं सतुतिरु्यतीति नास्नाऽमिधीयत इति पश्चदशषस्तोम॒एवमान्नातः--““ पश्चम्यो हि करोति पु तिमिः एकया सत एकया पृशचम्यो हि करोति स॒ एकया पत॒ तिसृभिः एकया पञ्चभ्यो हिं करोति पत एकया एकया तिमूमिः पश्चप॑श्चिनी पञ्चद- शस्य विष्टुति इति पूर्वोकतत्िवृत्सोम एक एव सूक्ततरयनिष्पा्ः, अन्ये तु स्तोमा एकैकेनैव तृचात्सङेन पूतेन निष्पाद्यन्ते तत्रायं करमः--प्रयमपयीयं आवृत्ति सहिताभिः पञ्चमिकऋरग्मगायेत्‌ तद्यथा--प्रथैमपर्यये प्रथमां त्रिर्गीयत्‌ इतरे दे सङ्ृत्पङकदरयेत्‌ द्वितीयप्योये मध्यमां त्रिगौयेत्‌ तृतीयप्योये तूत्तमं त्रिगा- येत्‌ सेयं पञ्चदशस्य स्तोमस्य त्बन्धिनी विषटतिः पृशच्श्चिनीति नाक्ना व्यःदियते सप्तदश्चस्तोम एवमाम्नातः--“ पश्चम्यो हिं करोति प्र तिषठभिः एकया एकया पञ्चभ्यो हिं करोति एकया प्त तिमृमिः पर एकया सप्तमो हिं करोति एकया प्त तिमूमिः प्र तिपमिर्दशसप्त सप्तदशस्य विष्टुतिः इति प्रथमपयीये प्रमापृचं रगयेत्‌ दवितीयपयौये मध्यमं तिगौयेत्‌। तूतीयपर्यीये मध्यमाुत्तमां बिग येत्‌ मेयं तदशसतोमपंबन्धिनी विष्टुतिः पेयं दशपपेत्युच्यते एकरविशषस्तोम एवमान्नातः--“पक्म्यो हिं करोति प्र तिभिः तिपरभिः एकया पप्तम्यो हि करोति सर तिपमिः एकया तिमृमिः सप्तयो हिं करोति पत एकया स॒ तिमूभिः तिपुमिः सपततिम्येकरविशप्य विष्टुति इति प्रथमपर्योय उत्तमां सङृदरयेत्‌। द्विती. यपरयये यमां सङृदवयित्‌ तृतीयपर्याये प्रथमां सृदरयेत्‌ तेयमेकविंशसतोमप्व- न्धिनी विष्टिः स््पिनीत्यमिधीयते। पश्चमिशसतोमस्य त्वाृत्तिप्रकारभेदः %सापसूत्

# ^“ पञ्विरस्तोमस्यैवं विषतिः--अशभ्यो दिं करोति तिसृभिः चतसृभिः एक याऽष्टाम्यो हि करोति एकया तिपृमिः चतसूभिनैवभ्यो दि करोति पत्रभिः एकया तिमृभिरिति धानंजय्यमतेनैकष्यः प्रो नवभ्यो हिं करोति चतसृमिद्रम्यां तिसृभिरिति परिचरायामावपक्षो गौतमीयः ® इति ग. पृस्तकटिप्पण्याप्‌

१क. घ. पञ्चनी" क. श्यमवर"। क. "थमा'। क. घ, ड, प्वनी" ५क.ग. घ. ड. स॒भिः सप्तदशस्य क. थं सप्तदरेत्यु' घ, ड, ^सप्तनये क. ख, घ. ड, प्रथमां ५क.,ख. घ, उ, मध्यमां १०. ड, पतनी

१२६ भ्रीमत्सायणाचायषिरचितमाष्यसमेतम्‌-- [र द्वितीयारण्यके

द्रषटम्यः तदेवमुक्थं सतोमवशात्पश्चवरिधं ध्यायेत्‌ ““ततवितुषरेण्यम्‌" [ सं म० प° ६२ १०] इल्यस्यामृच्युतन्नं सताम गायत्रनामकम्‌। ५अमित्वाशूर " [० पं म० सू० ६९ ऋ० २२९] इत्यस्यामुतननं र्थ॑तरम्‌ त्वामिद्धि हवामहे ' [ ऋ० सं० म०६पू० ४६ ऋ० !] इत्य स्यामृच्युत्पन्नं बृहत्‌ इमा नुक्रम्‌ " [ ऋ० सं म० १० मू० {९७ १] इत्यस्याशृच्युखत्नं भद्रम्‌ ¢ इन्द्रं नरो नेम धिता " [ ऋ° प° म० पू० २७ २८] इत्यस्यामच्युतपनं राजनम्‌ एवमुक्धस्य सामतः पश्चविधत्वम्‌ चतृरिश- लक्षरा गायत्री अष्टाविशत्यक्षरोष्णिर्‌। षटूिशदक्षर बृहती चतुश्वत्वारिशदक्षरा ्िषटुए्‌। पदद्वयेनैव निष्यनना द्विपदा इत्येवं छन्दोवशातश्चविधत्वम्‌ यथा पक्षिणः रिरःप्ना्यवयवासथा निप्केवल्यशज्ञ्य इनदरमिद्वायिनः " [ ऋ० सं म० ! मू० १] इत्यादिमन्नप्तमृहः शिरः। अमि त्वा शूर "” [ ऋ० सै म०७ ६६ ऋ० २२] इत्यादित दक्षिणः पक्षः| ¢ त्वमिद्धि” [ ऋण तै म० पू० ४६ १] इत्यादिक उत्तरः पक्षः| इमा नुक्रम्‌ [ ऋ० सं० मऽ १० मू {९७ ऋ० {] इ्यादिपरमृहः पुच्छम्‌ ^तरदिदाप्त" [ऋण संर म० १० पू० {२० ऋ° { ] इत्यादिको मध्यररीररूप आत्मा इत्येवं पक्ि-

]

रूपं ब्राह्मणेनाऽऽख्यायते तदेतदासयायमानं पृश्चविधं पषिरूपमुवये ध्ययिद्रिलरथः। प्रकारन्तरेण पत्विधत्वध्यानं विधत्ते-

पश्चदरतवः प्रस्नौति पश्चद्रतव उद्वायति पश्चक्रत्वः भरतिहरति पश्व उपद्रबति पश्चृस्वो निध- नमुपयन्ति तत्स्तोभसहस्ं भवति, इति

पतामगा महात्रते राजनमान्ना दनुवते सन्नि प्च मगाः सनि प्रस्ताव उद्रोथः प्रतिहार उपद्रवो निषनमित्येते मागाः तत्र प्रतावमागं गायन्धस्तोता प्रज कृत्व आवृत्तं गायति एवमुद्ाताप्रतिहर्तारो खलमागं पञ्चकृत्वो गायतः इवि. गन्तरामावादुपद्रवमागमूद्रतिव गायति सोऽपि पञ्चकृत्वो गायति स्वै निषनयुप- यन्तीतिविधाना्यसोत्रादयः सर्वेऽपि पञ्चतो निधनमागं गायन्ति एवं त्यत्र मागमेदेन यलश्चविथत्वं यच कस्याऽऽवृत्या पृञ्चतरिधतवं॑तदुमयमुक्थे ध्यातव्यम्‌ प्रस्तावादिभागानां पचतो गानमस्ति तत्तप्मिन्गाने स्तोमानां सहश्च सप्ते ऋगक्षरव्यतिरेकेण गीतिपूरणार्थ येऽ्तरपमूहाः प्रनिप्यने ते स्तोमप॑त्कासेपां सहच्त- त्वपतपादनं सरामपूत्रे दर्व्यम्‌ तेयं सहस्र्याः 7; तपश्चविधत्वप्रं्ार्थमुषन्यस्यते

र, ड, स्नुवन्ति क, स्तोमानां ¦ स. ग, स्तोमभागानां ग, ^तिपरिपू

अध्या०३ख०४८१६)] एेतरेयारण्यकम्‌ १३७ प्रकारान्तरेण पश्चविधत्वध्यानं विधत्त-- एवं ह्येताः पञ्च विधा अनुशसयन्ते यत्माक्वशीतिभ्यः सैका विधा तिञसतृचाशीतयो यदृध्यं सा पञचमी, इति यथा प्रसतावादिम॑गिस्तत्तवृत्तिमिश्च पञ्चरथं सतोत्रं सामगाः संपादयनि, एव- मेवैता निषकेवल्यगता ऋचो होत्रा पञ्च विधा अनुशस्यन्ते कथं पाञ्चविध्यमिति चेत्तदुच्यते--““म्ह इन्द्रो ओजपता" [ ऋ० पं० म० < पू० ऋ० १] इलयादिका येयं गायत्री तृचाशीतिया ^मा चिदन्यत्‌” [ ऋ० पत० म०८ पूर १० १] इत्यादिका बर्हती तृचा्चीतियौऽपि “य इन्द्र सतोम [पातः] [ ऋ० सै० म० < पू० १२ ऋ० ] स्लयादिकौष्णिही तृचाशीतिलस्तिखस्त्‌- चाज्ीतयः राज्ञपक्षिणोऽत्नरूपास्ताम्यः प्राचीनमातमरिरःपक्षादिमागसूपं यन्मन्रना- तमसि सेयमेका विभा तृचाशीतय्तु ि(तिस्ोषिधाः ताम्य उधवर भाग्ये यन्मच्रजातमसि सी परचभी विधा तरेतच्छल्रप्य पञ्चवि- धत्वं ध्यायेत्‌ तदेतच्छल्लगतं पञ्चविधत्वं पररप्ति-- तदेतत्सहस्ं तत्पं तानि दश दशेति वै समैमेताधती हि सख्या दश्च द्शतस्तच्छतं दश शतानि तत्सह तत्स्व तानि ग्रीणि च्छन्दांसि भवन्ति तधा परिहितं वा इद्परमपशनं पानं खादस्तदेतैराम्रोति) इति इत्यैतरेयत्राह्मणारण्यककाण्डे द्वितीयारण्यके तृतीयाध्याये चतुर्थः खण्डः १६ ) यथोक्तपश्चविभे राल्र यदेतन्मच्र नात्ति तत्स मित्वा बुद्धिकरोशरेनाक्षरग- णनया बृहतीसदहस्ं सप्ते पूर्वोक्तसतोमद्वारा वृहतीद्वारा यत्सह सपनन तत्सम्‌ नहि पहस्त्यतिरकेण िंचिजगदस्ति, अशेपपस्यायाः सदतऽन्तमौ- वात्‌ संस्येयस्य वस्तुनातस्य पर्ायामन्तमीवात्‌ कथमरेपपंस्यायाः सहसेऽ- न्त्माव इति चेदुच्यते तानि पेस्यापर्वानि दश्च द्ेलेव व्यवहियन्तेऽतः ंस्या- जातं सर्व प्हलेऽस्ति दृशशब्देन यावल्युच्यत एतावल्येव रेफे विमाना सर्वा संख्या दितोऽधिका काचिदस्ति | तथा हि-एकं द्वे त्रीभीयेषै गणनायां दश- पथन्ता नूतनाः सैस्यास्त ऊर्म तप्या एव पराया अवृक्तण्यते एकादश

१६. ङ. श्भगिषु तत्त २क.श्याचय 1 ३क.ख.वंय'। क.सेयं। ५क. ख, घ. लेति द्‌^ १८

१३८ भ्रीपर्सायणावार्यबिरचितमाष्यसमेतमू- [रद्ितीयारण्यके-

द्वारशेवयेवे दशषकदृष्पमेक्ािपंह्याया एव व्यवहिथमाणत्वात्‌ शतै सहक्तमयुतमि- ल्द धान्त विय इति चेन तस्याप्यवृत्तां दशपेख्यायामन्त्मावात्‌ दश्च दश्चत इयादिनाऽन्तमीव एरोदाह्य प्रददे तकारान्तो दशच्छन्दो दशानां सूह हते “पश्चद्शतै कग वा" [ पा० ू० अ० पा० पू० ६०] इति पाणिनिना सूत्रितत्वात्‌ दशमंर्याकानि वगेरूपाणि दशकानि यानि सन्ति तानि मिलित्वा शरतशब्देनोच्यन्ते तथा दक्सस्य कानि शतानि यानि सन्ति तानि मित्वा सहस्रशम्भेनोच्यन्ते एवं दशतवपख्यादृत्िबहदेवायुतरक्तादिनिषयत्ेस्त- त्स्व स्याजातं यथोक्तेपेव दुशारातपहसरूगषु तेर्यापवैसवन्तमवति यचपि दश- सेस्यायमेवान्तमीवस्तथाऽपरि तदुतत्तमे शतपस्या सह्पंस्या चोदाष्रणीया, तस्मात्तानि संर्पापर्वाणि त्रीणि च्छन्दंपि च्छादकानि पर्वपस्याव्यापकानि मवनिति। तच पर्वतय तरमेत्यादिना प्ररा्यते टेक प्राणिमिुञ्यमानं यदिदमन्नमस्षि तच्च मेधा बिहितमश्षनमोदनष्ं पानं जलक्षीरादिषूपं खादो रद्हुकादि तच चिवि. धमननमेतैरश शतं सदल्तमिलेवर्पैखिभिः सेस्यापवभिः प्रापनोति फेन प्ररास्व- मानत्वातकतरयं ध्यातम्यम्‌ इति श्चीमत्सायणाचारयविरविते माधवीये वेदार्थप्रकाश देतयत्राह्मणारण्यक- माप्य द्वितीयारण्यके तृतीयाध्यये चनुभैः खण्डः | ( १६ )

अय पश्चमः खण्डः ¦ ( सप्तदशः )

उकंथस्य पश्चविषत्वादिध्यानममिधाय वृहतीपहचरूपतध्यानं विषत्ते-- तद्रा इटं बृहती सदं संपन्नम्‌, इति यत्नप्केवस्यशचञमुपाप्तनायां प्रतीकत्वेन प्रङृत तदेवेदमक्षरगणनया बहतीचन्द- स्कानाख्चां सहसरं संपन्नमिति ध्यायेत्‌ तदरेत्छमतें प्रशेपितु परमतमुपन्यस्यति- तद्धैतदेके नानाच्छन्दसां सहस्नं भतिजा- नते किमन्यत्सदन्यदूवुपामरेति , इति एफ शालिनो नानाविधानां छन्दसां सह्रूपं निष्कवस्यशज्ञमिति प्रतिज्ञां कुवन्ति तत्र पहलपपादन एव नियमे। नै बृहतीछनदपीति तेषामभिप्रायः ते हि

१क.ख.ग, श्यां सदक्षषे। रक. तेतपा ३क.ननिचमः। णक. ख. ध, ड. तत्रि" ¶.नतुबृ'। क, *न्दसामिति।

मध्या०३त०९(१७)] रेतरेयारण्यकम्‌। १३९

परस्परं विचा्य॑निश्चिन्वम्ि प्रकृताद्तरहतीपहल्नादन्यच्छन्दोन्तरयुक्तं प्रहतं कं तत्समीचीनमिवयेवमेकस्य प्रश्ष; अत्रेतरम्योत्तरा्थं सच्छन्द आकवीनीयः प्रश्नो. राभ्यां मतान्तरस्य प््धक्तवनिश्रयाद्वृहतीपहस्नादन्यच्छन्दोन्तरयुकतं पलं बरुया- मेति परस्परमुक्तवन्तः अन्यत्र पकषेऽप्यवान्तरमतमेदान्दरीयति- िषटप्सदस्तमेके जगतीसहसमेकेऽतषटप्ससमेके, इति त्रानुटुब्वादिनः स्वमतप्रद प्रथं मन्रुदाहरति- तदुक्तमृषिणा, इति प्र कमश संहितायामेवमान्नातः-- “बीमत्सुनां युन हंसमाहुरपां दिव्यानां पस्थ चरन्तम्‌ भनुष्टुममनु वर्थैमाणमिन्द्रं निचिक्युः कवयो मनीषा " इति [ऋ० म० १०६० १९४०९] योऽयमिन्दरोऽस्ति तमिन्द्ममिन्ञाः पुरुषा हंपमाहुः हन्ति वषणाय मेषं भिनत्तीति हंसः कीदशमिन्द्ं दिव्यानां द्ोकवर्तिमेषस्यितानामपां सरूपे चरन्तम्‌ आपो हि खप्रवतकतवेनन््रं पतलायं मन्यन्ते कीटशीनामपां बीमत्पूनाम्‌ तेबन्धमिच्छो बीमत्सवः मेषगता ह्यपः स्थावरजङ्गमप्राणिनामुपकारं कतु तैः प्राणिमिः सह्‌ ममौ संबन्धमिच्छम्ति अतस्ताद शीनामपां भूम प्ररणयिन््रहलभिरद्धिः सह युज्यते तादशं सयुनमाहूरियन्वयः अनृषट्ठन्देन मेवगर्जनरूपा वागुषरकषयते नाम अनुष्ट्‌ » [ नृ° पू० १। १} इति शरुते; तादशीमनषटप्शन्योपरकषितां गजै- नरूपां वाचमनुपृत्य वररमाणं पुनः पुनश्वर्नमिनरंपरैशरमयुक्तं प्राणदेवं कवयो ` मेधाविन उपाप्तका मनीषा मननेन विरक्तनिन निचिक्ुमितरामु रचितवन्तः ध्यात वन्त हृलर्थः। अस्य मश््योत्तररषं प्रकृतस्यन्‌षटप्पक्षस्योपयुक्तं व्याच्े- अनुष्टुभमनु चञ्चूर्यपाणमिन्द्रं निचिक्युः कषयो मनीषेति वाचि यै तदैनं भाणं न्चायनिलेतततदुकतं भवति) इति। अनुषटुष्शब्दोपटलितायां वाच्येव तदोपाप्तनकले प्राणमिनद्रपैवन्धिनं न्यचायनि- तरां ध्यातवन्तः इयेतदर्थनातं तत्तेनोत्रारथेनोक्तं भवति असमन्यते परववादिनोऽमिप्रेतं गुणं दशीयति- हशवरो यशस्वी कटयाणकीतिर्तितोः) इति

ग. "वेणमयं मे' ग. नां बन्धनं टक्सेव'

१४० श्रीप्सायणाचा्य॑ङिरचितमाष्यसमेतम्‌- [र द्वितीयारण्यके

सोऽृ्टप्पहस्ेण शंपिता होता यशोयुक्तः पूण्यकीतियुक्तश्च भवितोरीश्वरे मवि प्रमति यशो प्ैनादिनिमित्तं क्कम्‌ कल्याणकीरतियागादिनिमित्ता वैदिकौ तरिष्ुढ्नगतीपक्षयोरप्ययं गुणो द्रष्टग्यः

इदानीं सिद्धान्ती तस्सि्नुषटपकषे दोषं द्ीयति--

द्वरो तु पएराऽऽ्युषः परैतोरिति स्माऽऽहाङ्त्लो हेष आत्मा यद्वागभि हि

प्राणे मनसेऽस्यपानो वाचा नानुभवति, इति

तुशब्धेनुषटपपक्षो निराक्रियते अनुष्टप्दस्ेण शंपन्होता कपतादायुपः पुरा मरैतोरीशवरो मवति मर्त प्मर्मवति अपमृपयुना म्रियत इत्यथः इत्येवमभिज् परुष आह युक्तं चैतदमिन्तस्य वचनम्‌ अनृटवुपस्याऽऽत्मनोऽङृत्त्तात्‌ कथपङृत्सनत्वमिति चेत्तुच्यते-य्यद। वागमि हि वागूपतवेन स्तुनामनुटुममेवामि ठ्य शने प्रवते तु प्राणत्वेन स्ते वृहतीपरहले प्रवते “वामा अनुषटुप्पाणो वृहती" इयेवं हि तत्तद्रूपण सनुतिः। तदानीं प्राणरूपां बृहतीमुपेक््य वामरूपायामनुषटुम्येव मनसेऽस्यमानः खचित्तेनस्यमानः प्रयमाणो होता लङ़्ीयया वाचा तच्छल नानु भेवति हि प्राणक्तिप्हायमन्तरेण कें मानप्तमात्रेण होता वाचा शालं वक्त ्षमते, स््यद्धियव्यापारस्य प्राणाधीनत्वात्‌

एवमङृत्सत्वदोपेणेतरपषं निनित्वा खपनतं प्तमथयोे -

वृहतीपमि संपादयेदेष वै कृत्स आतमा यद्‌वृहती, इति

अश्षरगणनया वतीं सपा यदा ध्यायेत्तदानींवरहृतीति यदसि प्राणरूप एष एव प्राणः तलः संपूण आता प्राणो बहती " इव्युक्तताद्हत्याः प्राणद्प त्वम्‌ प्राणस्या(्ा)मिवदनदिसनद्ियव्यापारनिप्पाद्कत्वात्पूण आत्मा

टोकिकजीवातदृषटानेनं वृहती प्ररो्ति--

सोऽयमात्मा स्थतः शरीर; परिषतस्तव्रयाऽयमात्मा सर्वतः शरीरैः परित एवमेव वृहती समैतश्छन्दोभिः परिदता, इति

देहमध्यवतीं होक्िकपिदधो यो जीबासरा सोऽयं [सर्वतः शरीरैः] परिषतः सर्वषु दिक्च शरीरावयैितो वते तत्तथा पतति जीवात्मकदेव वृहलयपि सहस- त्वेन संपादिता सती सर्वतः शचमध्य सवषु स्यनिषु च्छन्दोभिरष्ययनकाटीनैलतत- दणौगीयभ्यादरिमिः स्तो वेष्टिता

१के. खे. ग, धनन २क. ख. द्रुब्युक्तस्याऽऽ ३क.ख.ग, शक्तिमत 1*्ख, ग, वटमनसच्छामा ।५ग नतु.वु)

अध्या०६व०१(१८)] रेतरेयारण्यकम्‌ १४१

जीवात्मदष्टान्तेन प्रशस्य भध्यदारीरदष्टानेनापि प्रशप्तति- मध्यं हयेषामङ्गानामात्मा मथ्यं छन्दसां बृहती , इति जीवात्मनोऽवस्थानप्रदेशतवाद्धृदयरूपो मध्यदेहमौगो वाऽऽत्मशब्देन क्षितः चाङ्कानामितरेषां ह्तपादादीनां मध्यं भवति तया छन्दसां मध्ये बृहती ध्यं ्यूनानां गायत्यादीनामधिकानां रिष्टुवादीनां बृहत्या अभितो वि्मानत्वत्‌ अनुषटप्पकषोक्तदोषं स्वमते तत्परिहार चानूद्य स्मतमुपपतहरति-- हेशवरो यक्षस्वी कर्याणकीतिरभवितोरीशरो तु पुराऽऽयुषः प्रतोरिति साऽऽ दृत धष आत्मा यद्वृहती तस्माद्बृहतीमेवामि संपादयेत्‌; इति इदयेतरेयप्राह्मणारण्यककराण्डे द्वितीयारण्यके वृतीयाध्याये पथमः खण्डः ५॥ ( १७ ) यया वृहतीपदक्तं सपाय ध्यानमुक्तं तथेवानषटुप्ंपादनेनापि ध्यानमुच्यते इति श्रीमत््ायणाचा्तिरचिते माधवीये वेदार्थप्रकारा देतरेयत्राह्मणारण्यक- म्ये द्वितीयारण्यके तृतीयाध्याये पञ्चमः खण्डः ( १७ )

भथ षषः खण्डः ( अष्टादशः )

यद्वाऽनृटुवन्तमावसंपादनेन बृहती प्रशस्यते-- तद्रा शं वरहतीसदस्तं संपन्नं तस्य बा एतस्य वृहती- सहस्रस्य संपन्नस्यैकादशानुष्टुभां शतानि भवन्ति पश्चविशतिशानुष्टुम आत्तं वे भूयसा कनीयः, इति पटूविशदतरायमिकैकस्यं वृह दव्िशदकषराया अनषटुम उर्वम्षराणि चतवा- ्तिरिच्यनत तेषां चातिरिकतिनामक्षराणां कृत्तेऽपि श्रे पह्चतुष्टयं भवति तत्रानुटुप्वसंपादने सति पञ्चविरातयत्तरशतंस्याका अनुष्टुभो मन्ति लोकेऽपि भूयसाऽधिकेन पस्यागिेमेण न्यूनं सेस्याखसूपमात्तं वै खीकृतमेव व्याप्तमेव तयथा शते पश्चाशात्संस्याऽनतर्मवति सहलो इतादिपंस्याऽन्तर्भवति तस्मात. टूषिशदक्षरायां बृहत्यां द्वाभरिशदक्षराया अनुषटुमोऽन्तमवो युक्त इलर्थः बृह्यामनृष्टुवन्तभवि केचिन्मचरमुदाहरति-- तदुक्तएृषिणा, इति

ग. 'मागोऽत्राऽऽतम" ख, ग. घ, ड, शनामेतेषां

१४२ शरीमस्सायणाचार्यविरवितभाप्यपमेतम्‌- [रद्ितीयारण्यके~

मश्रः संहितायामेवमान्नातः- “वाचमष्टापदीमहं नवसनक्तिमृतसपशम्‌ इन्द्ात्परि तन्वं ममे '› इति [ ऋ° प° मण्<सू्‌० ७१ ऋ० १२]

अतर मखदरष्टा कशचिदषिः स्वयं मचरह्पः सत्वं ब्रते अहं मन्रात्मा वाचमनुषटुम याम्‌ इन्दरा्रेशवभयुक्ता्वृहतीरूपात्राणात्तनवं परिममे, तस्य बेनद्रस्य ततु शरीरं परितो निभितवानसिमि वृहती तावथथोक्तध्यानानुपररिणेन्रशब्दामिषेयस्य पराणस्य शरीरभूता, तस्यां वृहत्यामनुष्टुभमन्तमीम्येन्रनिमिततं तस्या अप्यनुटुम इन्द्रश. रीरतवं पपादितवानस्मीर्थः कीदशं वाचमष्टापदी चतुरषैर्ामि; पदररेताम्‌ तथा नवससक्तिमष्टाम्यः पदिम्य उर्व बृहतीतवकपत्तये पुनरप्येकेन चतुरक्षरेण पदेन योगे सति नव्ं्याकक्चक्तियुक्ता भवति स्रक्तयः कोणास्तचुक्ताम्‌ तयै मूतं सलं प्राणं वृहतं सशतीतयृगर्‌ तादशाम्‌ वृह्यामनतमीवारटूपम्ाणं सं उपपद्यते

एतस्य मन्रप्य प्रथमपाद व्याव्टे-

वाचमष्टापदीमहमिलषटौ हि चतुरक्षराणि भवन्ति, इति

द्वातरिशदक्षरायामनृष्टुमि प्तममगैरष्टमिषिभन्यमानायां चतुरक्षपपदा अष्टौ संपद्यन्ते

द्वितीयपादपू्वमागं व्याच्े--

नवसनक्तिमिति बहती संपचमाना नवक्चक्ति , इति

्वोक्ताऽषटापदी या वाभषाऽनषटपैवन्येन चतुरक्षरपादेन पयोगे सति पटूतरिशद- कषरा बृहती संपद्यमाना पती नवसक्तिभिशचतुरषरपादरूपैः केणेरपेता भवति नवसक्तीति विपर्मरेपर्छन्दप्तः

उत्तरभागं व्याच््े-

करतसपृशमिति सलं वै वाए्वा सृष्टा , इति

येयमनुष्ट्रूपा वागि पेयगृचा बहा स्पृष्टा परयुक्ता पती सलं कदाचिदपि

बाधारहितं प्राणदेवं बृहतीरूपतेन ध्यातव्यं स्पृशतीति शेषः

वाचमष्टापदीम्‌०--क्रु° पं° म० स्‌० ७६ १२। नवक्तक्तिम्‌०-- प्रण सं० म० मू० ७६९ ऋण १२।

कं, 'गह्पस्य स्प'। २१. इ. प्रणिशपं

जध्या०दव ०६८१५] पेतरेयारण्यकम्‌ १४३ तृतीयपादं व्याचष्े--

इनद्रात्परि तन्वं मम इति तथेवैतद्यृहती सहस. मलुटपसंपञनं भवति तस्मात्तैन्रात्माणाद्वृहत्व वाचमनुष्भं॑तन्वं सनिमिमीते , इति यच्मातारणात्तदषैतदवरृहती सदसत पूरौकतरीत्या पश्चविशत्यिफशतेपेतभनुु- प्तं पप्य पहतशब्प्मध्याडयनुषटप्महनं संपन्नमिति व्यास्मेयम्‌ रमा. दटहत्यामनुष्टवन्तमीवात्कारणादनुत्रपां वाचं तस्मापपरमुगस्यतेनेक्तदिन््रात्परमे- श्रवन्धात्माणादेव वृहतीरूपाजनिमित्तात्व तुं शरीरमयं होता संनििमीते प्म्यङ्नित्पादयति वृहव्यासक्प्राणप्य तदन्तमूलाजनुष्टुपि शरीरं मतीचर्थः तदेवमनषटवन्तमाविन बृहती प्रशस्त, तादशवृहतीपहलरपस्योकस्य प्रकारान्तरेण पश्चविषत्वध्यानं विषत्ते- सवा एष पराचः परमो विकारो यदतन्महदक्यं तदे- तत्यश्चविधं मितममितं स्वरः सत्यारृते इति, इति वृहतीपरहसरात्मकं यदेततप्रोदं शख घ॒ पएपोऽक्रेपमषटिरूपाया वाचः परमः भिकार उत्तमं कार्यम्‌ विषटुपाहलतारभ्य उत्तमत्वं पूर्वमेष दितम्‌ तादश्मे- ईप मितारिभिवाभिरेषैः पृशचविधमिति ध्ययेत्‌ अक्षरपरयप्रयुक्तच्छन्दो- व्रिशेषयक्तं मितम्‌ तद्रहितममितमू , गीिनिषादक्रः खरः, अवध्यं तत्व सत्यम्‌ , बाध्यं मिथ्यामूतमृतम्‌, इत्येते वामिेषा ध्येयाः। तानिरे पानिपष्मुदाहृ्य प्रदशीयति- काया कुम्भ्या तन्पितं यज्ञनिगदो इथा बाक्तदमितं सामाथो यः कश्च गेष्णः स॒ स्वर ओमिति सत्यं नेत्यनृतम्‌ , हति

अधैपाद्यवस्योपेतो मन्न ऋगित्युच्यते ८अग्निीठे पुरो हितम्‌" [ ऋ° सं म० पू* {० ! ] इत्यादिका तप्यामृनतेो प्वहोकमरतिद्धा्प्रतिपादिका (प्रातः प्रातरनृतं ते वदन्ति" इत्यादिका गाथा, ऋगेव। आचारशिक्षार्प कुम्भ्या। त्था-“ब्रहमषार्यस्यपोऽशान करै कुं मा सुपुप्याः" इत्यदिः अत्र यदेतदकं्ामान्यं

इन्द्रात्परि तनवं०-ऋ० त० म० पू० ७६ ऋ० १२।

ग. तत्तस्मा* क. 'त्ाणदेवादवुद' घ. ढ. सदतं ष. द. एवैषोऽ* ५क,. रषदक्षस' क. ख. ग. "दुक्यमियंदि' क. (विधं मिति" ग. 'षैयुतं क. ङ, धर्चपा११० क, ग, ^ दि्ामास्वाप्मीमी मु" ११. इ, “प्वादि ! क. "लादि

१४४ श्रीमस्सायणाचा्यविरचितभाष्यसपेतम्‌- [रद्वितीारण्यके-

यौ गाथाङकम््यारूपावृमिरेषौ तरेतत्रयं छन्दोड्पेण नियतपरिमाणत्वान्मित- मित्युच्यते “षे खा [ तै० तं० ] इत्यादिमचरनातं यजद्रिशे- पूपः “अग्ने मह अपि ब्राह्णमारत'' इत्यादिको निगदो ब्राह्मणता येऽधवादा या रानप्तमदौ परिहापतादिरूपेणेच्यते सा सर्वा हया वाक्तदेतत्रयं नियतपरि- माणामावादमितमित्युच्यते प्रथमद्वितीयादिषैिप्पां रथतरवामदेवादिष्पं यत्सा- मास्ति, अथो अपिच यः कोऽपि गेष्णः साममागः सामगैः परवशाढ्देन व्यवहिय- माण्तत्सर्ममत्र स्वरशब्देन विवक्षितम्‌ ““त्यं ज्ञानमनन्तं ब्रह्म" [ तै० आ० प्रण अ० २] इत्यादिश्रृतिपिद्धप्यात्यन्तमवाध्यस्य वस्तुनः प्रतिपादको योऽय- मोमितिशब्दसतदेतदत्र वाचः पंवन्थि सत्यमिति विवक्षितम्‌ पप्रपच्चस्य॒ निषि. धको योऽयं नेति श्दसरेतदमावपथैवपतायितादंबानृतशन्देन विवक्ितम्‌ इत्थं ध्यातग्यमित्या(व्या मिताच्याः पञ्च विधा निरूपिताः तत्र सत्यध्यानं प्रशे्ति- तदेततपुष्पं फलं वाचो यत्सत्यं हेश्वरो यश्षस्वी कल्या- णकीतिमवितोः पुष्यं हि फलं वाचः सल्यं बदति, इति ओमित्येवंशूपं यत्सत्यं तदेतदराूषस्य वृक्षस्य फलस्थानीयम्‌ काण्डदरयप्रति- पां ज्ञानं शब्दपवन्धितवादक्षख पूप्परूपम्‌ तदुभयपताध्यं देवताजन्म मुक्तिशेप्युमयं तस्य वृक्षस्य फृपम्‌ | तयोः पुप्पफशयेर्हतुतवादेकारस्तदरूपत्वेनोप- चरमे एवं ध्याता पुमान्यस्मद्राचः पेवन्धि पुप्यं फटं वदति तस्मादयं लोक्रिक- धनप्त॑पच्यादियशोयुक्तो वैदिकपुण्यनुषठानकीर्वियुक्तश्च भवितुं समर्थः

्रङ्गादुद्धिस्थमनृतवदननिपेषं पुरपूर्थतया ददीयति-

अथतन्प्रलं वाचो यदनृतं त्था क्न आविलः शुष्यति स॒ इद्रतित एवमेबानतं वदननाधिपरलपात्मानं करोति शुष्यति उद्रतते तस्मादनृतं वदहयेत सनेन, इति

्रकृतादुपापनंवयद्ंमारूपाद्रकंथादयान्तरकथनार्भोऽथराव्दः प्रङृतमुपाप्- ना्गुच्यते किंतवम्यः कश्चितरासङ्गिकोऽनर्तनिषेष इत्यथः यदनृतं मिध्याभाषणमलि तदेतद्राशकषस्य गृस्थानीयम्‌ सत्यस्य पुप्पफटस्थानीयत्वे सति तद्विपरीतस्यान्‌- तस्य मत्वं युक्तम्‌ तत्तया मृषते सति ठकि यथा कथिदूनृक्लो मूमेरुत्वातः सन्ना-

श~.

विरतो मूता प्रथम शुष्यति पशचदुदरतते विनदरय॑ति च, एवमेवानृतं बद्न्पुरूषो

१ख.ग. घ. छ. 'दनृत" क. ख. “नाततस्। घ. "यार्था क. " तवदननि क. “नृतमिथ्यामाः ख. ग, भनृतमिलर्थभाः ख, ग. ृलमृतः प्रः क, तीये

अध्या०३स०६(१८)] देतरेयारण्यकम्‌ १४५

वागृक्षरूपपात्मानमाविप्रूं करोति मृ्मृतस्यानृतवदनसय परेषामप्र प्रकदीकृत- त्वात्‌ तेन पापेन परुषः शुष्यति सवसिरस्कायत्वमेवास्य शोषः अयमनत- वादी नतु प्रामाणिक इवय सव तिरस्कुषैनिि तादृशः पुरुष उद्रतेते विनयति, नर प्रेतीत्यैः तस्मात्कारणाजनदिःस्कारा्तरकाच भीतः पूमानन॒तं त्रया तकिसवेनेनान्‌तेन निमित्तेन दयेत खात्मानं रेत्‌

प्रासङ्गिकं पुरुपार्थमनृतनिषेधं परिसमाप्य लोकिकव्यवहारोप्न्यापमुतेन प्रकृतयो- रौकारनकारयोः तह ध्यानं प्रशंपितुं केवरमोकारं लोकव्यवहारे निन्दति-- पराग्वा एतद्रिक्तमक्षरं यदेवदो रेमिति तव्र्किचो- परिद्याहात्रैवास्मै तद्विच्यते यत्सरममों कु्ा- दरिश्यादातमानं कामेभ्यो नां स्यात्‌ इति ओमिति यदेतदक्षरमक्ि ततपराग्निक्तं परमुत्कृष्टं जगत्कारणमसण्डेकरपं ब्हमतत्मञ्चति गच्छति प्रतिपादयतीति प्राक्‌। अत एव तप्राराहहिभूतं पद्रि्तं संघा रमोगशून्यम्‌ तत्तथा सति तपरौ पुमान्स्यमुदरं पुप्णन्यत्किचित्छकीयं याचकाय पुरुषायोमिति जूयात्छकीयकुटम्बनिवीहमवि चार्य याचक प्रति व्व्दभीष्टं तथेवाषु स्वमेव खी कुवितयेव यदि वर पात्तत्तदानीमयं पुमानत्ैव टोकेऽसमै गृहतेत्रादिमोगाय रिच्यते रिक्तो मोगदयून्यो मवति एकैकदरव्यदानि यथा तदधेगशन्यत्वं तथा पुमान्यदि सवैमपि स्वकीयं धनमों कु्या्याचकायाम्यनुनानीयत्तदानीमात्मानं रि्याद्रि्तं सकरधनरन्यं कुर्यात्‌ स॒ तादशो धनहीनः पूमान्भोगेम्यो परयातः स्यात्‌ केवरमोकारं निन्ित्वा कवं नकारपपि निन्दति-- अयैततपू्णमभ्यासमं यमेति यतस्व नेति व्यासा पिकाऽस्य कीतिरजीयेत सैनं तत्रैव हन्यात्‌) इति अथ केव कारनिन्दानन्तरं केवछनकेारो निन्यत इति शेषः यदैतमेति निषे- धकमक्षरमस्ति तदेतदभ्यात्मं पूणमात्मानं धनस्वामिनममिककष्य वतत इलयम्यात्मं तसिम्व्वमानं सदिदमक्षरं धनपत्तिरेतत्वासपणैमित्यच्यते यः पुमानलन्तटुन्ध सर्नाधने बहिभिक्षादिकं किमपि प्रयच्छति किं तु नेव्युच्ारयन्वमापे याच्यमानं निषेधति तथाविधस्य टुव्धस्य धनमक्षीणं परत्खगृहे पृणमवतिषठते तादशो टुब्ध) यदि याचकाय किमप्यदच्वा सर्वं नेति व्रेयात्तदानीमस्य पापिका कौतिजायते

क. पङिकपु" क. धार्थानुः ख. ग. "दमीप्तितं क. ख. ग. ^तपुणेहे' ५क.ख, भंनेतिनि'। ६. ङ,श्ोय'। ऽग. ्मोया। १९

१४६ श्रीमत्सायणाचायविरवितभाष्यसमेतम्‌- [रद्वितीयारण्यके-

अत्यन्तुब्धोऽयं दुरात्मा धिगेनमियेवं सवै निन्दन्ति सा निन्दा पाप्मा कीर्पि- रेनं पापात्मानं तत्रैव गृहे हन्या्मारयेजीवत्तप्यप्तौ मृत एव तथा भगवतो- क्तम्‌-“ सेमावितस्य चाकीतिमेरणादतिरिच्यते ? [भ० गी० अण छो ३४ ] इति

3 [4 कै ननु धन्य दानादानयोरमयोरपि निन्दितत्वे का गतिः पुरुषस्येयारङ्याऽऽह--

तस्मात्कार एव दथयातकाले दधात्तत्सलयानृते मिथुनी करोति तयोमिथुनासनायते भूयान्भवति) इति

यसमदेकं निषिद्धं तस्मेत्तसरियञ्योमयं मिचितववमनषठेयम्‌ कथमित्याशङ्क्य प्रकार उच्यते “'प्ाप्तो वैश्वदेवान्ते सोऽतिथिः" इत्यादिशाख्रनिद्धो यो दान- काटस्ताभिन्नेव दद्यान्न तवन्यसिन्के तत्तथा सत्यौकाररूपं सत्यं निषेधकनक्र- रूपमनतं मिनी करोति मिक्ता युं करोति तयोदानिप्रतिषेधयोः सत्या नृतयोपिुनात्मजायत इह खक निन्दारहितः प्रहृष्टो मरति परलोके भूषात त्कृष्टजन्मानुमवति यथा येक ओंकारनकारौ मिहत प्रशप्तौ तथाऽजापि मितो ध्येयाविवयर्थः। मितादिप्चक्िधस्य ध्यानमुक््वा केवहप्याक्रारस्य ध्यानं विषत्ते- योगरैतां वाच वेद्‌ यस्याएष क्िकारः संप्रतिबिदकारो वै सर्वा वाक्तैषा सशो. प्ममिव्यञ्यमाना वदी नानारूपा भवति, इति। पूर्वत्र धत वा एप वाचः प्रमो क्किरो यतन्महदुक्थम्‌' इत्यभिहितं शं यस्या वाचो चिकरारस्तां वाचं यः पुमान्वक्ष्यमाणमकारेणोपसते पुमान्संपति- बिरसम्यगमिन्ञः कोऽयं प्रकारः सोऽमिधीयते--अकार एव प्ैवागात्मकः सेय- मकाररूपा वाञ्जातृकामन्रेः ककारादिमिर्मकारानैः स्परौः शपतेरेरटप्ममिश्च उ्पञ्य- माना पती नानाति बहुरूपा भवति पूरवेकस्य पत इदरानीमनेकल्वं बहु- तमू तेषां बहुमेदानां परमसैरक्षण्यं नानारूपत्वम्‌ एक एवःऽऽकाशो यथा सूचिच्छिद्रं गृहच्छिद्रमित्येवमुपाभिभेदाहहुतं प्राप्य म्यूनाधिकमावेन प्रस्पर- वैलक्षण्यमपि प्रामरोति, एवमेक एवाकारः ` कखगवेलयादिमिरपायिभिरनेकत्वं प्राप्य प्रस्पर्प्यधोपश्षरयुक्तशचेति वैचतण्यं प्रतिपद्यते तदेवमकरारस्य ककारादिषु सव प्वनुगतत्वाद्धदपरतीतेरौ पायिकल्ौ पर्वागात्मकलं तिदधम्‌ १क.ख. तस्य ।२क. ख. निन्यते। ३. ड, ष्देनं नि" ख. ग. ध. इ. *स्मात्परि।

९9

५क.ख.ग, "ते तत्र शः ।६ ष. ढ. "मघोः। ग. घ. इ. *व्वात्सवै"

अध्या०६व०७(१९)) रेतरेषारण्यक्रमू १४७ अकारस्य ध्यानमुक्तवा तदीयध्वनिमेदयोरध्यानं विधते --

तस्यै यदुपा प्राणोऽथ यदैस्तच्छरीरं तस्मा्तत्तिर ष्व ॒रिर हश्रीरमक्रो हि प्राणोऽथ यदु- बेस्तच्छरीरं तस्पात्तदाविराप्रेि शरीरम्‌ , इति

=

इत्यैतरेयत्राह्मगारण्यककाणडे द्वितीयारण्यके तृतीयाध्याये षष्ठ; खण्डः ( १८ ) तस्यै पूर्वोक्ताया अकाररूपायालप्या वातो यदपां यममन्दध्वनियुक्तचरारणं प्राण इति ध्यायेत्‌ अथानन्तरं यदुचध्वनियु क्तमुचारणं तच्छरीरमिति ध्यायेत्‌ “1 यस्मानमन्दोचचारणप्य प्राणह्पतवं॑तस्म्तन्मन्दोचरणं तिरोमूतमिव मवति ग्यवहितैः पुरुवैश्रूयमाणत्वात्‌ लोके यद्यरशरीरं तत्न्नेत्ेणादर्यच्चातति- रोहितमिव मवति म्राणोऽप्यशरीरत्वा्तिरो भूत इति तद्रूपस्य मन्दध्वनेः पैर भवे युक्तम्‌ पूतरक्तैरक्ष्येऽथशब्दः। मन्दध्वेधिलक्षणो योऽयमुचध्वनि- सच्छीरषपं तस्माच्छरीररूपतवात्तुचध्वनियुक्तमुचरारणपात्रिः प्रकटं मूता पौः श्रुयते यच्छरीरं पैरश्यमानत्वादाविरमूतं तप्माच्छरैरर्पस्योचध्वनेरावि- मृषो युक्तः इति श्रीमत्सायणाचा्यविरचिते माधवीये वेदारथप्काश्च रेतरेयारण्यकमाप्ये द्वितीयारण्यके तृतीयाध्याये पृष्ठः खण्डः ( १८ )

भथ सप्तमः लण्डः 1 ( एकोनविंशः

“उकथमुक्यम्‌" [दे आ० अ० २] हइृलारम्य “विहि शरीरम्‌” इत्यन्तेन अन्येन बृहतीपहलहप उक्थे प्राणदेवताया नानाविषगुणविशि- तेनोपाप्तनममिषाय पमेव “मय देवता अप्येति [दे० आ०र अण्‌ ख० ] इति पमषटिंपहिरण्यगर्भ्रािक्षणं फटमुक्तं तदेवात्र कत्नोपा्तावाल- स्यामविन श्रद्धामुत्पाद्य पुनदैदीयति --

तद्रा इदं वृहतीसहस्ं संपन्नं तथशः इन्रः भूतानामधिपतिः एवमेतमिन्द्र भूताना्मधिपति वेद विन्लसा दैवासमाह्टोकातमेतीति स्माऽऽह पहि- दास रेतरेयः परेन भरलैएु रकेषु राजति, इति

१क. ण्त्मान्म'। २क. ख, "ह्पंदहि"।

१४८ शरीपत्सायणाचार्यविरवितभाष्यसमेतम्‌-- [र द्वितीयारण्यके

प्राणश्ठरूपं निप्केवल्यास्यं यदुक्यं तदेवेदमक्षरगणनया बहृतीसहस्ं संपन्नम्‌ तच्च प्राणं सगुणं बरह्म यश्चोनामकरम्‌ अत एव श्रुलन्तरे श्रुयते- "न तस्येशे कश्चन तस्य नाम महश" [ तै° आ० प्र० १० अ० १] इति। बहती- सहक्तूषः प्राणदेव इन्द्रः परमेशवययुक्तः अत॒ एव भरतानां ब्रह्मारिस्तम्बान्तानां प्राणिनामधिपतिसतादशं यः पुमानुपप्ते पमन्विक्नसा हैव जीवन्नेव विकस्य मनुष्यत्वा्मिमानं परवात्मना परिलज्य प्राणदेवो हिरण्यगर्मोऽस्मीलयामिमानिकं पाक्षा- त्कारं प्राप्यस्मा्ोकाद्रयमानत्मेति निगच्छतीत्येवमितरायाः पुत्रो मदिदासिना- मको मुनिः खरिप्याम््रत्याह स्म प्रेय मरणादूर्ध्वं खगमिन्रो जगदीश्वरो हिरण्य- गरम भूत्वेषु लोकेषु ब्ह्माण्डन्तगतेषु चतुदश भुवनेषु व्याप्य राजति दीप्यते मर- णाल््रागेव भावनाजनितो देवमावः श्रुलयन्तरेऽपि श्रुयते-- “दवा मूत्वा देवानप्येति". [ बृह° ४। {।२] इति यदप्युक्यश्ञस्य प्रतीकस्यदमुपाप्नमियहग्रहस्या- मावाद्धावनाननितपतक्षत्कारषटपो देवतामावो युक्त्या संमवति तथाऽपि वाचनिक- स्याहंग्रहस्य त्रियमानत्वात्ंमवलयेव देवमावः प्रतीकोपापकरानामविरादिमागे गच्छतां विका हलेकपाति्नालीति बरहममीमांसायां चतुर्थाध्यायस्य तृतीयपादान्ते यतरिर्णीतं तदप्यत्र प्रप्रति अहंग्रहमद्धविन हिरण्यगर्मोऽहमप्मील्येवं संकस्पस्य विद्यमानत्वात्‌ सूत्रकारोऽपि “तत्क्रतुश्च [ व्र० पू° अण्षटपा० ३० १९] इति सूत्रावयवेन ध्यातव्यदेवतात्ममावपतकपमेव ब्रह्मरोकप्रापतौ हेतुमवोचत्‌ संकल्पोऽत्र “अहमुक्थमस्मीति वियत्‌ » [ एे० आ०२अ० {खर ९] हत्येवं विहितः | तस्माद्धिरण्यगमपरिद्रारा करमुक्तो के।ऽपि विघ्रोऽस्ति

अवोचीनजन्मपु वेराग्यमन्तरेण यथोक्तपाप्नायां प्रवृत्यपरमवात्तदरम्पतिद्धयषे जुगुप्सितस्य मनुप्येहस्य खीकारप्रकारं दशयितुं जिजनमूनां प्रभं दरोयति-

तदाहुयदनेन सूपेणायं छोकमभिसं भवती अथ केन सरूपेणेमं टोकमामवती रे, इति

तत्तत्र शरीरग्रहणव्रिषय आहुनितताप्तवः पृच्छन्ति यथचस्मात्कारणादनेन रूपेण वहतीपरस्रात्मकप्राणदेोऽस्मीतयेतादरेन ध्यनिनापुं टोकं हिरण्यं प्रभो तीदेताकवपिं तनिश्वयचोतना्ा श्रुतिः अयैतनिश्चयानन्तरं जिज्ञातितोऽरः

१क.ख.ग."तेच।न।२घ. ड. सवेथा।३ख.ग. स्मीयायाभिय्ष. ड.

गते" उ. "हसद्धावामाः घ. 'सनायामः। ७ख.ग.ष.ड. प्ति मीः। क.ख,

श्देवात ग. "येवनमि' १० क. ख. ग. नतेच्छरी॥ ११ क. ख, ग, गार्भल्पं प्रा १२ क. ल. %रत्येः १३ ग. दमय" १४ ख. ग. "गतमेव

अध्या०दख ०७(१९)] पेतरेयारण्यकम्‌ १४९

पृच्छयत इति शेषः स॒ एव प्रशचोऽमिधीयते केन रूपेण देवमावम्यतिरिक्तेन कीदशेनाऽऽकारेण समोचीनेन जुगुप्पितेन वेमे मरुप्यलोकमभिसंभवति प्रभोति विचाराथी इतिः अभिज्ञानामुत्तरं दशयति- तदयदेतस्ल्ियां लोहितं भवलयरेसतदरपं॑तस्मात्त- स्मान्न वीमत्सेताथ यदेतत्पुरूपे सेतो भवत्यादि- त्यस्य तदरूपं तस्मात्तस्मान्न बीभत्सेत सोऽयमा- समेमपात्मानमपुष्मा आत्मने संभयच्छत्यसावा- त्माऽमात्मानमिमस्मा आत्मने संप्रयच्छति तावरन्योन्यमभिसंमवतोऽनेनाह सूपेणाप्रं॑लोक- मभिसंसवत्यमुनो सूपेणेमं छोकपामवति, इति इदयैतरेयत्रा्मणारण्यककाण्डे द्वितीवारण्यके तृतीयाध्याये सप्तमः खण्डः ( १९ )

तत्त रशन स्पष्टमृत्तरमुच्यत इति रोषः। खीशरीरे यदेतद्धोहितं सष[म)]*णुरूपं शोणितमस्ति तदेतदाभिष्पं रोहितवर्णताम्यात्‌ यस्माद्चिरूपं खेहितं तस्मात्का रणाद्िरूपात्तस्मात्खरहितान्न बीभत्सेत अद्चितवु्या बीभत्सां कुर्यात्‌ य्चैपि रागवशदेव प्राणिनां वीभत्सा नालि तथाऽपि कस्यचिच्छतसापैकरमानष्ठान- शीरप्य श्द्धाजाञ्य्कभथयिद्वीमत्सा स्यादिति तन्निषिध्यते ऋतौ मारयामुपेयादिति नियमवियेः स्मथमागतवाच्छा्लीयतेन श्रद्धाटुनाऽपरि वीमत्सा कतम्ा अध- शब्दो वैल्षणयार्थः। ल्लीटोहिताद्विक्षणं यदेततपुरुषदारीरे रेतः पप्त(मधातुरूपमलति तदेतच्चुहवर्णवपाम्पादादिख॑स्य रूपम्‌ तस्माारणात्तादशादिलह्पद्रतपो बीभत्सेत अतर लीदेहः प्रथिवीवदधोवर्षिलादिंशवदेनोच्यते पुरुषदेहो बुटोकव- दुपरिवर्तित्वादषःशदेनोच्यते षाटकौशिके पुप्रारीरे माृोहितात्वगमुषमास्पं कोरात्रयं निष्पद्यते छोहितवणेस्य तत्रानुगमात्‌ पितृरेतप्तो मेदोसिमजारूपं कोशत्रयं निष्पद्यते शुह्वर्णस्य ¢समन्ननुगमात्‌ तथा पतति सोऽयमात्मा सीदेह मं स्कीयमात्मानं त्वगादिधातुत्रयमागमगष्मा आत्मने पुरुषपतबनधिने मेदोप्थिभ- जाभागाय सेप्रयच्छति तेन सय॒ज्यत इत्यथैः असाव्ासमो परितनः पुरुषदेहोऽप्य-

१क. ख. "मिममस्मा। ग.घ. ड, प्रक्षस्य पृष्टः! ग. यप्यनुरा ध. & वित्तद्री' ध, शषण्ययोतना्ैः घ. "स्व" क. ख. देहं घ. इ. तत्रानुग- तत्वात्‌ ध. इ. इममात्मानं त्व' १० क. ख. कथिं त्व ११ क. मजञमा

१९० शरीमत्सायणाचायविरचितमाष्यसमेतम्‌-[रद्वितीयारण्यके-

मुमातमानं खकीयं मेदोप्थमजामागमिमस्मा आत्मनेऽधोवतिंीपेबन्धितवगृङ्मा - समागाय संप्रयच्छति तेन संयुज्यत इयथः इत्थं तावुभौ मागाबन्योन्यमयन्तमक्यं रातः अशब्द एवकारार्थः अनेनाह रूपेण लीटोहितजनितत्वगादिरूपेगेवापुं ोकममिमवत्युपरितनं पुरपभागं प्राप्रोति भउकारोऽपिन्दाथैः अमनो स्पेण पुरुषपबन्धिमेदोध्थिमजस्पेणापीमं छोकरमा भवति लीजनितत्वगादिमां परयागच्छति इत्थं मनुप्यदेहस्य शुङ्कशोणितननितत्वेनायनतनुगुप्पितत्वात्ततप्रति निवारणार्थं ततो विरक्तो िरण्यगमप्राप्तये यथेोक्तोपा्नायां प्रकत इलरथः इति श्रीमायणाचायेविरचिते माधवीये वेदार्थपरक रश देतरेयतराह्मणारण्यक- भाष्ये द्वितीयारण्यके तृतैयाध्याये पपतम: खण्डः ( १९ )

भथाष्टमः खण्डः ( विशः )

अथोपालिफल्परहं पाथं मच्रपुराहरति-- तत्रैते शोकाः) इति

तत्र तसिन्हिरण्यगभप्रापिठक्षणे फल एते वकषपाणाः श्लोको; पादव्यवस्थो- पेता मन्राः परनि

तत्र प्रथमं मन्रमाह--

यदक्षरं पञ्चविधं समेति युजो युक्ता अगमियत्तब्रहन्ति सत्यस्य सत्यमतु यत्र युज्यते तन्न देवाः एकं भवन्ति, [इति]

क्षरति विनदयतीलक्षरं प्राणदेवतातस्ं पोऽयं प्राणदेवः पञ्चमूतकार्थत्वेन पथविधं यच्छरीरं समेति सम्यक्प्राप्नोति उपासकस्य श्षरीरमध्ये वैत इयर्थः युज्यन्ते शरीरारूपरये ध्यन्त इति युज इन्द्ियाश्वाः ¢ इन्द्रियाणि हयानाहुः " [ काठ० ६। ] इति श्चुलन्तरम्‌ ते चेन्धियाश्चा युक्ताः परमेश्वरेण शरीर रे संयोनिताः न्तो यच्छररमभिसंतरहन्ति अमितः पर्वसु दिक्षु सम्यड्नयन्ति किंच यत्न शरीरे सत्यस्य सत्यं परत्र्यलरूपमनुयुञ्यते प्राणदेवतामनु शरीरेऽ- वस्थाप्यते द्वितीयप्तखशब्द्य प्ए्रहमपरत्वं बृहदारण्यके ब्रहपरकरणे पल्यते-

* अमुना, उ, इति च्छेदः

१क, स. "मञ्जभा-। क. घ. ड. 'भिममस्मा घ. ठ. ददाति क.ख.श्यैः। ता।५४. ड, "रिव्िपु' क. ख. "मञ्ज" क. "काः पदाभेग्य' ख, ग. "काः पद्ग्य। क. ख, बध्नन्तीति घ. इ, नन्तरे ते १० क. ड, चन्ति } य'

अध्या० दल ०८(२०)] रेतेयारण्यकम्‌ १५१

मय नामधेयं पलस्य प्त्यमिति प्राणा वै प्यं तेषामेष सत्यम्‌ » [ ह° २। ३। १] इति। पर्रह्मणः प्राण्देवतामनु शरीरेऽवस्यानमाय्वणिङ्गैः पव्यते- प्प दतांचकरे कप्मिहमृत्कान्त उत्करानो मकषामि किया प्रति्ठि प्रति छास्यामीति पत प्राणमसृनत'' [ प्रश्नो ६। ६] इति अतः प्राणदेवतामन्‌ करहपं रहम यत्र रारौरे युभ्यते तत्रोपाप्कृशरीरे सरै वागाचभिमानिनोऽग्यादिदेवा एकं भवन्ति, एकतवं प्रतिपचने उपाप्को हि सखशरीरे वरपमानपतदेवतात्मकप्राणरूपोऽ. हमस्मीत्येवं यायति। द्वितीयं मच्रमाह-- यदक्षरादक्षरमेति युक्तं युजो युक्ता अभि यरस॑बरहति सत्यस्य सत्यमनु यत्र युञ्यते तत्र देवाः से एकं भग्रन्ति, इति। पश्चम्यन्तेनाक्षरशढ्रेन कदाचिदपि विनाश्गरहितो द्वितीयप्य शब्दवाच्यः परमा- त्मोच्यते प्रथमान्तेनाक्षरशब्देन व्यव्हारकाडे बाधरदितः प्रथमप्तयशब्डवाच्यः प्राणोऽमिधीयते सोऽय परमात्मन उत्पतः प्राण इन्द्ियेुक्तपूपापकर्पिवम्वि यच्छ- रीरमेति प्रामोति युजो युक्ता इया पृत्‌ उपापकशरीरे स्ैरेवतापमषि रूपः परमातमोपाधिरूप उपरस्यः प्राणो वतैत इत्येतस्या्॑स्य दाव्यौय पूर्वीर स्यैव पुनर्प्यक्तिः तृतीयं मच्रमाह-- यद्राच ओमिति यच्च नेति यक्चास्याः कूरं यदुं चोखगिष्ण तद्विूपा कवयो अन्वविन्दन्नापायतता समतृप्यशरतेऽपि इति याचकराय पुप्रव्वनन्ाप्रदानवाचकं वाचः पन्थि यदेतदोमिलयक्रं दरि कारणमस्ति, यदपि दाम्यवसतप्रतिषेयवाचकं नेद्येतदक्षरमपकौपिकारणमल्ति, यद्‌- प्यन्यदस्या वाचः पैबन्ि करं खटूफ इारिषूपमास तथा चान्यत्र श्रयत- “टफट्‌ जहि छिन मिन्ध हन्धो कट्‌ इति वाचः करूएणि' [ त° आ० प्रण ४अ०२७] इति। यदु यदप्यन्यदुखणिष्णु अत्ुलखणं वाचः सखकपमाक्राशा दिकं तत्सर्व कवयो मेधात्रिन उपापका धिथूय परिलज्य प्राणात्तमन्धविन्द न्ध्यात्वा छन्धवन्तः। ते कवयो नापापत्ता; प्राणदेवतानन्नऽकरस्यधिनाः प्न्तोऽकारो पै सर्वा वागिलया्यक्तप्रकरेण प्राणह्पमकरारमेव ध्यायन्तः शते यथाक्त- रुतिप्रोक्तेप्राणतत्तेऽधिसमतृप्यन्‌ आधिक्यं यथा भवति तथा तकति प्राप्ताः

# « ब्रह्मह्पम्‌ इति पितुं योग्यम्‌

१४्‌. इ. ध्यायेत्‌ २. ड, न्तव्येव"। ख.ग. ग्ताप्नौकाः घ. इ. “नाम्नोंका कथ, ड. शरूयते

१५२ भ्रीपत्सायणाचायविरवितभाष्यसमेतम्‌-- [रदितीयारण्यफे-

9 चतुर्थमन्रमाह-- यसििन्नामा समतप्यञच्छृतेऽपि तत्र देवाः सर्वयुजो भवनि तेन पाप्मानपपहट ब्रह्मगा स्वग लोकरपप्येति दिद्रान्‌ , इति चेते श्रुतिपरोक्ते यसमन्प्राणतत्ते नामा पूवेक्तप्य ना्नोऽकारंरूपस्याधीनाः कव. योऽधिपतमतृप्यन्‌ , तत्न तसिन्माणतत्तं देवा अम्यादयः सवयुनः प्वेणाि प्रका- रेण युक्ता भवन्ति सर्वेऽपि देवा [आ]विशषेण प्र्णीघरूपा इत्येवमुपाप्तकेन चिन््- मानत्वात्‌ तेन प्राणोपाधिकेन ब्रह्मणा पाप्मानं हिरण्यगरमप्रापिप्रतिवन्धकं पव कर्म- जातपपहत्य विनाश्य विदरातुपाप्तकः सग लोकं दिरण्यगरमसरूपमूतपष्येति प्रभोति पश्चमं मन्रमाह-- नैनं वाचा खियं बुवनेनमस्वीपुमान्वुन्‌ पुमांसं बुवन्ननं बदन्वदति कश्चन, इति। एप प्राणदरेवंबदन्कश्वन वदिप्यामीत्येवमृद्र कः कोऽपि पृरपो वाचा स्वकीयनिहाग- तेन शब्देन खियं बरवन्लीशरीरख्पो ऽयमिति बुवन्नपयेन प्राणव बदति। तथवाह्ी पुपान्ल्ीपुरषव्यतिरिक्तो नपुमकाऽयमित्येवं वरुबन्नप्येनं वदति| तथा पुमांसं बुन्पुमानयमिदवं व्रुतरनप्यने प्राणं वदति | अयमथः टके पुमान्ल्ली नपु भलेवं तितत एव स्यूहशरीरम्यक्तयसतत्र तच्छरीरखी कारातप्राणदेवस्तेन तेन पुमानिचया- दिशब्देनोपचर्थेते तु वस्तुतः प्राणदेवस्य परेहादिकमलि तथा श्वेताश्वतरा आमनन्ति-- ध्नेव खी पुमानेष नेव चायं नप॑मकः | यच्च्छरीरमादत्त तेन तेन चोदयते" [ शवता० ९1 १०] इति। एवं ति प्राणदेवं तदराचकेन शञ्देन वदिप्यामीत्येवमचुक्तः पुरुप यदि पुमान्खी नपुपकमित्मतेषामन्यतमेन शाव्डन तरूयात्तदानीमयं प्राणदं वदत्येव तेषां जयाणां स्थूलदेहं चितेन प्राणवराचित्वामावान्‌ रिं बहुना प्राणदवतापताक्नाकारयुक्तः पुरुपः रिष्याति प्राणदेवस्य स्यूखेहह्पतं यथा प्रतीयते तयेव वादिति यदिच नपु पुमानित्यौः इब्दैः प्रणो नामिषीयते केन तह्भिधीयेतेया- शङ्कय छोकल्पतं परिलयन्य ब्राह्मणरपेण ्रन्भेनाऽऽह-- अ; इति ब्रह्म तत्राऽऽगतमहमिति) इति

१क.ल.ग. ्थंमाः। २ख.श्ते।३ग. घ. इ. "रस्याः! *ग. णह ।५ग. ध. टः सवैक* ग. के घी पुमाश्नपुसकं चेये'। ख. "सवं चेतये ग. ध. ड. युज्यते द, "वाचकते" १० घ, "तकः पु

अध्या०\ल ०८(२०)] रेतरेारण्यशम्‌ १९३

प्रथमाविमक्यन्तो योऽयमकारः सोऽयं प्राणोपायिकस्य ब्रह्मणो वाचकनामत्ेन निर्दये यथा हिरण्यगर्मः प्परप्राणि्नुगतः « प्ीहेमानी हिरण्यगर्भः » [ नृि° उत्त° ] इति श्रुः तमेवायमकारः सवेषु ककारादिष्वनुगतत्वेन हिर“ ण्योर्मवद्रकुं योग्यलम्मादकरेण प्राणोपाधिकं ब्रह्मातुप॑धाय तत्र तस्िन्रह्मण्वह्‌- मिलयेतदुपापतकस्रूपवाचकं पदपागतं प्रां यथा मवति तथा प्राणदं ग्यवहरेत्‌ अत एवाहमुकंयमस्मीति तिचादिति विभिः दतः उषौस्यघ्वहपं सिष्य दर्शयिता तकं पिप्य दशेयति- तद्रा दं बहतीसहसं संपन्नं तस्य बा एतस्य बृहतीसद्स्य संपन्नस्य॒षटत्िशतमक्षराणां सहक्लाणि भवन्ति ताप्रन्ति पुरुषायुषोऽां सहस्राणि भवन्ति जीवक्षरेणे जीवाहरा- ओति जीवबाहा जीवाक्षरमिति , इति तद्रा ह्दपित्याम्याहां सहक्लाणि भवन्तीलनतं पमे [० आ० ख० ] व्यास्यातम्‌ तच्च वक्ष्यमाणस्याक्षरस्य प्रशेप्ाथं एनएृद्ये 1 देरती- सहललगतानाम्तराणां मध्यऽनुगतं यदेतदकाराल्यमक्तरं तेतजीवूपम्‌ पतति हकारे तद्युक्ततया ककारादीनि पर्वाण्यपि विप्पष्टुच्ारयितुं शक्यन्ते तथा गवाभयनग तानां सवैषामहां मध्ये महात्रतास्यमहजीवरूपम्‌ अयनपपूिहेतुतत्‌ एवं प्रय काररपेणेव जीवाप्तरेमैव महातरतास्यं जीवाहः प्रभेति महत्ता तबहती- सहघहपप्राणस्याकषारह्पतेनोपापिततवात्‌ तेन जीबाह्य महात्रताहरगतवरहती- सहस्रूपप्राणो पनेन जीवाक्षरं सर्प्राणिजीवनहेतुमूतमविनश्वरं प्राणैतच्वं प्राप्ति इतिशब्दः फटवचनतमाप््य्थः | यधोक्तफटपार्नं प्राणविज्ञनं रथह्पकल्पनया प्ररेपति-- अनकाममारोऽथ देषरथस्तस्य वागुदधिः भ्रत्रे पक्ष चक्षी युक्ते मनः संग्रहीता तदयं पराणोऽधितति, अथ यथोक्तोपाप्तनफल्कथनानन्तरं तत्कखप्रा्तय कशचिदेवरयः पंपाधते वेद्य प्राण्य हिरण्यगर्भस्य रथो देवरथः प्त कीरशोऽनकामपारो हिरण्यगमपदाद- वौचीनानिन्दयोकनन्रलोकमूमेकादिगतान्कामानार यतीति काममारोन काममारोऽ* कामपरारः कामपतपादक इषः तद्िपरीतोऽनकाममारः सपैया नाशयत्येव कामा.

१. ड, षर्भ क्तं घ. ड. 'मेवोक्तः ३. इ.पासकघ्व। ग.रम्योऽ्ं ५क. ख. "णरूपतवं प्रा ग. ए. "धनप्र 1७ ग, पलविकानं सं, ग, सपे

१५४ भ्रीमसायणाचा्विरचितमाष्यसमेतम्‌- (रद्वितीयारण्यके-

निदर्थः सहु हिरण्यगर्भ प्राः कश्चिदप्यवीचीनं छोकं कामयते | तस्य ताद श्य देवरथप्यावयवाः सपान येयमुपाप्तकस्य बाक्तैवै रथस्योदिः उः धीयते स्थाप्यते युगमत्रेति रथस्य मुखमीषयोरग्रुदधिरित्युच्यते पूरुष्य रोने

रथस्य पक्षसी पाश्दवयव्िनी चकर पुरुषस्य चशुषी रथस्य युक्ते युगपद बद्धयोरधयोः स्वये परषस्य यन्मनः सोऽयं रथस्य सेग्रहीता सारथिः तदेत. द्रयस्वह्पं भाणाख्यो देवोऽधितिष्ठति, उपयरोहति एतादरोन प्राणोपा्तनरूपेण रथेन हिरण्यगरम प्रभोतीदर्थः

अथ रथप्रहंपार्थ मन्रद्रयमुदाहरति- तदुक्तए़षिणा, इति

मनद्वयेनेय्ः प्रथममच्रः संहितायामेवमाम्नतः--५ तेन यातं मनपो जवरीयपरा रथं यं वामूमवशचकररधिना यस्य योगे दुहिता जायते दिव उभे अहनी सुदिने विवछ्ठतः "' [ ऋ० सं° म० १० सू ३९ १२] इति। अश्विना हेऽभ्िनौ देवै वां युषरयोयं रथमुभवो देवूपालक्षाणश्चरनिमितवन्तः लोकेऽयन्त- वेगवच्वेन प्रतिद्धं यन्मनस्तप्मान्मनपोऽपि जवीयप्ताऽतिरायेन वेगवना तेन रथनाऽऽ- यातमसदनुप्रहार्थमागच्छतम्‌ यस्य रथस्य योगिऽशरयोजने पन पतति दिवो दुहिता युोकदेवतायाः पत्री काचिदुषा जायो प्राच्यं दिरि सूथरथपयोगे संपतते सत्युषः काटो मवतीति प्रपिद्धम्‌ पूर्य्हमावित्वममिप्र्ाधिरथेऽपि तदुपचर्थते उषः काटंपत्तो प्यं त्रिवस्वतः सस्य पेबन्धिनी ये अहनी ते उमे पुदरिने प्रनानां सुषवे्स्यापनहेतू मवतः तत्र रात्रेरप्यहःशब्दार्थतवममिप्रेय द्विवचनमुक्तम्‌ उमयोरप्यहःशब्दार्थत्वं मच्ान्तरेऽपि दरयते-- “अहश्च कृष्णमहरर्जुनं च" [ऋ० सं सू० कर० इति अन्धकारोपेता रात्रिः कृप्णमहः अजुनं श्वतं प्रकाशोपेतमहः प्रसिद्धमेव द्वितीयमन्नः संहितायापेवमास्नातः--“निमिषश्चिऽजषी यता रथेनाऽऽयातमध्विना अन्ति षदरूनु वामवः '" इति | [ ऋ० प° म० < पू° ७३ ऋ० ] अध्चिना हैऽश्चिनौ देषो निमिषशिनिमेष इव यथा निमेषो विम्बं करोति तथा नवीयप्ताऽलन्तवेगयुक्तेन रयेनाऽऽयातमागच्छतम्‌ वां युवयोरवो रक्षणमन्ति अस्माकमनिकरे परत्प्ंदा वतमानं भृतु मवतु

१. ड, “तः कोऽप्यः ग. संपयन्ते ध. ड. "व देवर के. य॒गं यत्रे ख. ग. श्श्ेब*। ६. ट. दरयोरः। ध. ड. पु्िका।८घ. ह. यसं ग. शस्य यो'। १० ग. दरस्वप

अध्या०६ल०८(२०)] देतरेयारण्यक्म्‌ १९९ एतयोनख्रयोः प्रदशेना प्रथमपादावुदाहरति--

तेन याते मनसो जग्रीयसा निमि- पश्चिजवीयसेति जवीयसेति) इति इत्यैतरेयव्राह्मणारण्यककाण्ड द्वितीयारण्यके तृतीयाध्यायेऽ- एम; खण्ड; (२० )

इति बहठचवराह्मणारण्यककाण्डे दितीयारण्यके तृतीयोऽध्यायः

इतिशरा्योऽयं मचद्वयप्रतीकेदाहरणाथैः। द्विरम्यापोऽध्यायपतमाप्तय्ैः “उक्थ क्यम्‌" [रे आ० अ० २] इल्यारम्य (जीयत इनतेन मन्न परति. पा्यमेकमेव मरागोपानमगरलतिभेदप्तिादकयोः पृथगुपक्रमोपपंहारयोरमावाचयानि तत्र तत्र पृथक्फटश्रवणानि तानि पीणि गुणफ्यनि दरष्ट्यानि यत्र त्वेकमेव फठं पूनः रयो ततर गृणान्तर रचयुलादनाय फानुवारो द्यः ननु चछान्दोग्यब्ृहदुरण्य- कादिष्वपि प्राणविचा पमान्नाता। अतस्तत्र गुणा अत्रोप॑हतेन्याः। सौखाभेदेऽपि पशचाभिविचयादौ विचैक्यप्य गणोप्ंहारस्य मीमांसायां निर्णीतत्वात्‌ मेवम्‌ अपताधारणगुणप्रयमिज्ञारादियेन वियेक्यामवि पति गुणोपपंहारपतेमवात्‌ | अत्र कर्मागमुकधं प्राणद्टयोपपनीयम्‌ ततर तु प्राण एवोपाप्तनीय इति बोधमेदाद्विवा- मेदः एतच च्छान्दोगयवृहद्‌रण्यकयोरवपुरास्यायिकायामुदाहय मितरैवो रीथ वियति निपयोततृ्ानतेन विदानानार्मवगम्पे। प्राणस्य देवसेकलेन वियैक्यं शङ्कनीयम्‌ तथा पति ब्रह्मण एकेन वपां ब्रहमोपाप्नानामेकल्व्पङ्गत्‌ तदे- कत्वं नानादाब्दारिमेदात्‌ [ बर अ० पा ९० १८ ] इल्षि- करगे निराङृतम्‌ यचप्येतत्मतीको पानं तथाऽपि वाचनिकस्याह्हस्य विद्यमान- लादितहयोपातनवता्षा्कारपरयनमुपाितत्यम्‌ तते जातस्य पत्तिक रक्षणार्थं मरणपयनतमाकीनयम्‌ अन्यथा चिततवकषपेण ततक्षात्करे नष्टे प्ति देषो मूला देवानप्येतीचेतादशं फठं नोपप धूयते च् तादृशं फटम्‌ प्रज्ञा- मयो देवतामयो बह्मथोऽमृतमयः पमूष देव्ता अप्येति णवं वेद” [०

तेन याते०-ऋ० ते म० १०० ३९ १९ निमिषशिसन्ीयता ~ छु० पं मण पू० ७३० २॥।

=

१क.-नितानिष'। घ.ङ. शरू स. ग. शमे ष. ठ. विध्यैक्य" ५. ड, विध्यैक्या क. ख. ग. तति चेदमे' क. ग्या घ, ह, शत्र

१५६ श्रीपरसायणाचारयविरचितमाप्यसमेतम्‌- [रदवितीयारण्यके-

अ० ख० ४] इति यद्यप्यन्यत्र कर्मा्गावबद्धमुपाप्तने कभेकाछ एवानृष्य तथाऽपि यावन्जीवमावर्तनीयत्वात्कर्मानुष्ठानरहितेऽपि काटे मनैव बहतीपहरूप- मुक्थं संपाचोपाप्तनीयम्‌ अत एव कमपारतच्यामावादितलह्मोपाप्तनेषिव नास्त्या- सननियमः। दिग्ेशकाटनियमस्तु चिततैक्यं प्रनुपयुक्ततान्नालीति निणीतम्‌ एव- मामरणमुपनस्यतरप्राणिवम्मार्गेपिक्रमपर्यतमुत्ान्तिः प्माना द्रष्टव्या तत्राऽऽदौ वागादीन्धियाणां वृ्तिमैनपि विीयते मनोवृत्िशच प्राणे रीयते प्राणश्च जीवकृता ठीनो भवति जीवोऽपि प्राणपरहितस्तेनःपरधनिषु पञ्चमूनषु रीयते तेथा भूतपञ्चकं परमात्मनि वीजावरेषं प्रीयते तावता पूर्वस्य जन्मनः समाप्तिः | अथ परमात्मनि सावरापैतेन ठीनं तदिङ्गशरीरं हदयपृण्डरीके पुनरुद्धय मूधैन्यया नाज्या निगल रात्रावहनि वा पूर्यरदिम प्रापयोत्तरायणेन दक्षिणायनेन वाऽ्धिरादिमागेणेव गच्छति | अधिरादयः सर्वैऽप्यातिवाहिका देवास्ैरन्र तत्र ीतः मेण कारयत्रहमहोकं प्राप्य तत्र स्वंकपादेव भोग्यजातं पृजति स्थरशरीरं तृ खेच्छया सृष्ट तेने शरीरेण जागरणवदधोगान्ुङ्क्ते यद्वा स्यूलदेहपृष्टिमन्तरेण स्वम्वन्मनतैव सवीनमोगान्मङ्कते यदा सखेच्छया बहूनदेहान्प॒नति तदा तेपु सवषु देहेषु एथकपृथगन्तःकरणोपाधिकाज्ञी- वान्प्र्र तद्रपेण धयेच्छं विहरति तदेवं जगत्सृष्टिग्यतिरिक्त सवैमेशव्यमस्य योगिनः परमेश्वरेण स्मान्‌ ततस्तत्रोत्पन्ज्ञानः सन््रह्मलोकाकप्तानि तेन ब्रह्मणा पह मुच्यते तदेतत्पवं मीमांसायां तृतीयचतुभयोरध्यायपोद्रटग्यम्‌ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदाथप्रकाश रेतरेयत्रा्मणारण्यक- माप्य द्वितीयारण्यके तृतीयाध्यायेऽष्टमः खण्डः (२०)

इति श्रीमत्सायणाचाय॑तरिरचिते माधवीये वेदाथप्रकारे वद्धचव्राहम- 0)

णारण्यकभाष्ये द्वितीयारण्यके वतीयोऽध्यायः

अथ द्ूतायारण्यकर चतुथाऽध्यायः तत्र प्रथमः खण्डः! ( एक्रविदाः )

इत्थमध्यायत्रयेण प्राणतरिचा प्रपञ्चिता तावता ब्रहमवयायां पुरुषस्य मुख्या. धिकारः संपन्नः कभैकाण्डोक्तेः कर्ममिरतिदिषाया उत्पत्नतादुपाप्ननया चित्तैका- प्यस्य तेपक्नत्ा्च तत्स॑पततौ शंभादयो गृणा अरथतिद्धाः ते चाऽऽत्मविदयायामन्त-

च. ढ, समङ्ग क. ख. फलमेव" ग. 'भैफल ग. "पासन' घ. ड. धासकस्ये" स. ग. शवृ्या ठी" घ. ड, तययद्भूत' घ. ड. शेषं खी ग. “तवान्न

री" घ. ड. "छतः ध. ड. नश्च १० ग. शुदे" 1 ११ ग. यथेष्ट ।१२य्‌, %ते प्र" १३ क, युज्यते १४ घ. इ, शमदमा

अध्या०४ख०१(२१)] देतरेयारण्यक्‌ १९७

रक्गमूता, “शान्त दान्त उपरतलषितिक्षुः प्माहितो मूत्वाऽऽत्म्येवाऽऽत्ानं प्यति” [ वृह० ४।४।६] इति शरुतेः। अपो मुर्याधिकारिणमुपढम्य रुतिरध्यायत्रयेण ब्रहमतत्वं विस्ष्टमृषदेएुमारौ तचचं संपरहेण चू्यति-- आत्मा वा इदमेक एवाग्र आसीमान्यत्किचन पिष्‌, इति आर्शेब्दस्या्थो पहपिभिरेवं स्भो-- यच्चाऽऽपरोति यदादत्ते यज्चातति विषयानिह | यच्चास्य पततो मावस्तस्मादासेति गौयते" \ [ दिङ्गपु* अ० ७० श्छो° ९६ ] इति

्वित्रिधो ह्यात्मा व्यवहारविरिष्टः केवलेति व्यवहारोऽपि त्रिविधः ! जागरणं खभः सुपुपिश्चति तत्र सुपप्तावयं जीवः स्ोपाधिविदये सतति परमानन्दरूपं तह पराप्नोति तथा कैवल्योपनिषदि श्रपो--“पुतिकाले सके विने तमोभि- मृतः पुखरूपमेति'' [ कैव० १६ ] इति तस्नादाोतीलयातेति स्मर्यमाणं प्रथमं निषेचनं व्रषटव्यम्‌ | खप्नावस्थायामयं जीवो जागरणस्थपदार्थवाप्तनाः सवा आदते तया वाजसनेयिनः पठमि--“त भ्र प्रस्तपिलस्य सर्वावतो मात्रामपादाय खयं विहत्य खयं निमाय सैन माप्रा सेन ज्योतिषा प्रपिति" [ बह० ४।६।६] इति अस्यायमर्थः--यदाऽयं जीवो वप्रचक्षरारिदिशिधवाह्यकरणोपरिरपं खाप- मेति तदानीं सर्वावतो गिरिनरीपतमुद्रमनप्यपशवादिपर्वपदा पेपितप्य गोकस्येन्धि- यैरवछेक्यमानस्यास्य जगते मात्रां ठेशद्पां वाप्तनामुपादाय तत्ततैदायैम्योऽपच्छि्य स्वय स्वीकृत्य ततो जागरणामिमानं स्वयमेव विनादय रप्र जगद्रूपं स्वयमेव निमीय जगदाकारेण परिणतेन सेन मासा स्वकीयेनान्तःकरणेन तथा स्वेन ज्योतिषा सरूपयैतन्येन कसितपदाथीवमाप्तकेन युक्तः सन््रघपितीति तस्माद्वा्तनानां स्वीकारादादत्त इत्यातमेति द्वितीयं निर्वचनं द्रष्टव्यम्‌ जागरणावस्थायां चक्षुरादिवा- हेन्दियेब्यरूपादिविषयानत्ति मङ्धे तथा चाऽऽयषैणिकैरास्नायते-“हयत्रपाना- दिविचित्रभेगेः प्त एव जाम्रसरितृक्तिमेति" [ कैव० १२ ] इति ततो बाह्यविषय

१६ इ. श्तवंस्यः।२ग, देषटव्यमाः। क. ख. घ. ड. सूचयति। ४घ. इः शब्दो मः ५६. ड. कीर्तितः ग. ति 1 विशिष्य" ग. स्वोपधि"। क. शस्यायां जी ९ग. स्यः १० घ. ठ. "यिन भामनन्ति ११ क. यत्र स्व घ. ड. यत्रायं प्रस्वपितीय' १२. १ति।य'। १३ घ्‌. ड. पं परस्वा १४ग. श्दीम'। १५ ग. लरिमाणपदा १६ क. ग. श्युभ्यो व्यवच्छिः १७ ग. यं विह स्वी" १८ ग. स्वपरज' १९ क, शरे जागर णप २० क, ^तीयनिं।

१५८ श्रीपर्ायणाचा्ेविरचितभाष्यतमेतम्‌-- [रेदितीयारण्यके-

मोगानत्तीलातेति तृतीय निर्वचनं द्रष्टम्यम्‌ उपाधिविशिष्टस्यावस्यात्नयमुपनीम्य निर्वचनन्रयमुक्तम्‌ अथ कव्य निर्वैचनमुच्यते यद्य्मात्कारणादस्याऽऽत्मनो भावः स्वमावक्िरेषः पततः परिच्छेदरहितः तथा “पतये ज्ञानमनन्तं ब्रह्म [तै० आ० प्रण अ० २] इलत्र श्रुलन्तरे देशपरिच्छेदकाखपरिच्छेदराहितयरक्ष- णमानन्तयममिहितम्‌ तस्मादतति स्तातलेन समत्र गच्छतीत्यासमेति चतुथं॑निषैचनं द्रष्टव्यमिति एं संत्राऽऽत्मत्निरशस्य प्रसततत्वादलण्डेकरपतवेन संततत्वमा- त्मशब्दप्वृत्तिनिमित्तम्‌ यदव धाठप्र्ययजन्यमवयवारथमुमेक्य रूढिमाश्रि सवह्प- वानित्र्ुच्यते तदाऽप्यध्यस्तस्य निखिहस्य नगतेऽपिष्ठानतवेन पवैठरपत्वमस्ति नै ह्यारोमिततानां सभारादण्डमााबरीवैमूनितत्वादीनामधिषठानमूतां रण्नुमन्तरेण िंचिदन्यद्वास्तवं स्वह्पमस्ति | किं बहुना यद्ययमात्मकषब्दो यौगिको यदि वा ब्दः सैथाऽपि सैततोऽलण्डेकरपः पतैनगदधिषठानत्वेन तदीयवासवसरूपमूतः पदार्थं आत्मशब्देन विवक्षितः वैशम्दोऽवधारणा्थः इदमिदानीं पैननीनप्रदक्षादि प्रमाणैः स्वैरपि प्रतीयमानं नगदप्रे सृेः पूरवमासेवाऽऽसीनन तु कार्यभूतं नाम. ङपात्मकं जगदाप्रीत्‌ नाप्यात्मगोचरौ शब्दप्रद्मयावाल्तम्‌ लेके मृत्कायमूतवट- शारावाययत्पत्तः पुवं मृदेवास्ि तु घटादिकं तथाऽपि मृद्रेचरै शब्दप्रययो वियते एव तद्वदत्रापि प्रपक्तौ पत्यं शब्दप्रत्ययावपि वैदाग्देन व्यावर्त्यते देेन्दरियादीनाममावेन जिह्वानिष्पा्यस्य शब्दस्य मनेोनिष्पा्स्य प्रलयस्य चामावः सुतरामुपपद्यते नन्विद्‌- मात्माऽऽपरीदिति्तामानाधिकरण्येन नग्धैरिष्ठमात्मनः प्रतीयते नैीरमुत्छमिति सामानधिकरण्यश्रवे सत्युत्पलदरम्यस्य नीहत्वगुणवैरि्चस्य प्रतिमापतत्‌ मेवम्‌ वैशिघे सलग्रशब्दप्य वैवर्प्रपङ्गात्‌ इदानी नगद्विशिष्ट आत्मा प्रतिमाप्तत इत्यनुपप्या स्थितिकाटे परित्यज्य केवटमात्मानं वक्तमग्रशाठ्ेन सृष्टेः प्राचीनकाल उपादीयते तदेवमनेन वक्येनालण्डैकरपमात्मतचवं {नितं मवति एकादिशब्यै रलण्डेकरपत्वमेव सष्ठ क्रियते छेके वृषादिपदा्थषु खगतः सजातीयो विजातीयश्वेति त्रिविधो भेदोऽस्ति यथा शालाछ्छन्धपत्रादीनां परस्रप्रतियो- गिकौ वृक्षस्य खगमो मेदः वृक्षाम्तरप्रतियोगिकः सजातीयः प्रषाणप्रतियोगिको विनाततीयः तद्वदात्मनोऽपि प्रपक्तव्रेकरठ्रेन खगतमेरो व्याकत्यते वृक्षवन्नाना- त्मको भवति किंसेकरातमक इत्यथैः एवशग्रेनाऽऽत्मान्तरव्यावृत्तिः योऽय मेकः सर एव तन्यः कथित्तादश इत्यरथः नान्यदियादिना विजातीयभेदो

गतीयनिः।२क.ख.ग. यद्वयं निवैचनमि'। ख, ्यत्रत*। घ,ठ, शुच्येत क. वारो" क.ख. ष. ड. नीं सर्वै घ. ठ. श्ययौ पर्वमाप्ता" ८क. घ. इ. सचितं ध. द, स्य

भष्या०४ख०१(२१)] पेतरेयारण्यकम्‌ १५९.

नेषिध्यते अन्यत्मकृतादात्मनो विवक्षणं कंचन िंषिदपि कतु मिषत्‌ धात. नामनेकारथलाजापीदित्यक्तं भवति नगदुतपादैनाय मायास्यायाः शक्तेङ्ग. कर्यत्वादन्यपद्धावः शङ्कनीयः आत्मद क्तेतवेनावसतुतेन मायायाः परषंगणनान- हैतवात्‌ हि भयेभ्यो जीवितं प्रयच्छन्तः खामिनस्तनैतद्धनं त्दीयशकतेशचैताव- दिति विभञ्य गणयन्ति नाप्यवसतुमूतं चन्द्रप्रतिम्विमबादिकमभिरु्ष्य द्वौ चन्दरमततौ वस्तमूताविदयेवं बुद्धिमन्तो व्यवहरन्ति तस्माद ्कीकृतायामपि मायायामासनोऽखण्डै- करसातमतायां कोऽपि विघ्तोऽक्ति ईशः पत यदि तत्रापि जगदनुवतैत तदानीं व्रथोऽयमग्रशव्दप्रयासः स्यात्‌ सामानाधिकरण्यं तु बँधायामप्युपपदयते यस्त्वदी- यश्वोरः प्त स्थाणुरतयेवं बाधदशेनात्‌ तद्वदत्रापि य्नगच्ेनेदानींपरतिमाप्तते तज्न- गन्न मवति 1 त्वसवेयेवं योजनीयम्‌ नन्विदानीमपि तचदृषा नेदं जगत्किखा- तमेव बाढम्‌ तथाऽपि बुपृतमोूढस्य जगत्परलयदादूयदुमवविरोषभमो मा मदिति सष प्राचीनकाल उपन्यस्यते काठ््यापि चृषठम्तमौवात्कालवाचकोऽग्रश- व्दोऽनुपपन्न इति चेन्न परप्रतिद्धयनुपरणारथत्वात्‌। प्रप्रतिद्धया परो बोधनीय इति स्थायः परस तु बुमुतमोः पूर्वमषटव्तमानपृशछमध्ये प्रह्यकाठपरतिदधिरस्यतसलदीय- माषया बोधपितुमग्र इत्युच्यते | अनेनैव न्ययेनाऽऽत्माऽऽपरीदिति शब्दद्यं पर्रते- द्या योजनीयम्‌ अन्यथा पुनरक्तिपरिहाराय शब्दद्वयस्याथैमेदऽङगीते पति पत्ता- विशिष्ट आत्मेत्येव प्रतिमापादलण्डरभं हीयेत शरुेसवातशब्दच्छब्दौ परया यत्वेनाभिमतो अत एव --“ अत्मा वा इदमेक एवाग्र आ्तीत्‌ » इत्यस्य स्थाने छन्दोगाः--“ सदेव सोम्येदमग्र आपीत्‌ [० १।२। १।| इति उनि स्था पर्ममददून्य आत्माऽत्र विवक्षितो तु हिरण्यगमारिछोकिक आतमा

एतच तृतीयाध्यायस्य तृतीयपादे चिन्तितम्‌--

“आत्मा वा इदमित्यत्र विरादप्यादथवेश्वरः मतमष्टरनधरः स्याद्ववा्यानयनाद्विराय्‌ मृतोपसंहेरीशः स्यादद्रैतावधारणात्‌ अर्थवादो गवाचुक्तिहमासत्वं विवक्षितम्‌

आत्मा वा हूदमेक एत्राग्र आपत्‌ इलत्र विर द्यादथवेशवर इति सदेह विरदवाऽऽमराब्दवाच्यो नेश्वरः कृतः स्त शतत लोकानु " [ आ° २अ० खण ] इति पञ्चमूतसृष्टिमनुक्तवा छोकमात्रृष्टरमिषानात्‌ ईस. =

१ग. श्टकमाः। क. ख. "धगमिधानाः . २क.ल. बाध्यतायाः ग. “भोवसद्धावा" ५४. ड. श्प्परवु" ग. स्यु ग. 'तेधाऽऽ्मः। क. ख. ग, न्ति सवम" ख, ग. 'राडे"

१६० भ्रीपत्सायणाचायैविरचितभाष्यसमेतम्‌- [रदवितीयारण्यके- करणेषु तैत्तिरीयच्छन्दोगादिषु पूतमृष्टयमिषानदशनात्‌ ताभ्यो गामानयत्‌ "

#

[दे० आ०२अ० ९० १] इति धोक्तं गवा्ानयनं शरीरिणो विरानो घते त्वहरीरस्य परमेश्वरस्येति प्रात बरुमः--५ एक एवाग्र आपरीत्‌ " इलद्वेतावधार्‌- णादीश्वरोऽत्रऽऽत्मरावदार्थः तथा सति शाखान्तरोक्तमूतमृषटिरत्ो पहतं शक्यते यतु गवा्यानयनं तरथवादरूपम्‌ , तद्ेदनस्य स्वातकयेण पुरुषा्ैत्वामावात्‌ अथ मूतार्थवादत्वं मन्येथा विराडादद्रारा परमेश्वर एव गवादिकमानयतु श्रूयमाणस्य गरदीनयनादिप्रपश्चस्य सस्यार्भवादते श्ुतेविवक्षितोऽधैः कोऽपि सिध्येदिति चे जीवत्रहैकयस्य विवक्षितत्वात्‌ आत्मा वै इत्युपक्रम्य ¢ एतमेव पुरुषं ब्रह्म ततममपदयत्परज्ञानं ब्रह्म [एे० आ० अ०४स° ३] इत्युपपतहारात्‌। तस्मादीश्वरे एवाऽऽत्शन्दवाच्यः "|

इत्थं सं्रहेणाऽऽत्मत्च पूत्रितम्‌, तचचाध्यारोपापवादाम्यां परपश्चयते तत्र स्त ईक्षत ' इत्यारभ्य अयमावप्रथः " [ ए० आ० अ० स० ६] इनेन अन्थेनाऽऽरोपं प्रपश्चयितुकाम आदावारोपं संगृहति- ईप्तत लोकान्न सृजा इति इपरष्टीकानखजत, इति भात्मा वा इदमनेन सूत्रेण सूत्रितः प्रसेश्वरः एथिव्यादीदटीकान्सकष्यामी- त्येवमीक्षत ईलणे विचारं कृतवान्‌ नुमो वित इत्थं व्रिचायं परेश्वर इपाटीकानणजत यच्प्यत्राऽऽलवेति केवलं त्त प्रकृतं तथाऽपि निर्विकारस्य जर्गद्धावाप्यप्॑मवोच्छासान्तरोक्ता मायाशक्तिरप्य्ादक्तेति द्रषम्यम्‌ मायां तु भृतिं वि्यन्मायिनं तु महेश्वरम्‌ [ शचता० १० ] इति हि शरुलन्तरम्‌ हन्द्रो मायाभिः पुरुप शयते [ऋ पे०म० पू० ४७ ऋ० १८] इति च। मायाप्हितस्योपादानस्य क्रिक्षितलाद्विर्तवाद एवा्राम्युेततम्यो ॒त्वारम्भपरिणाम- षादौ यद्यपि छोकन् सृजे इयेतावन्मा्विचरिण कुटाठ्वज्निमित्तकारणत्वमेव प्रतीयते तथाऽपि सोऽकामयत वहु स्यां प्रनयेय " [तै० उ० २।६। ] इति शाखान्तरगतस्य स्ठङीयनहुभंविचारवाक्यस्य गुणेपपेहारन्यायेनात्ोपततंहारादुषा- दानत्वमपि पिध्यति एतच भगवता व्यासेन पूत्रितम्‌--“ प्रकरतिश् प्रतिज्ञाद्टा- नातुरोधात्‌ ? [ व्र° सू० अ० पार म्रू० २६] इति योऽयं परमात्मा नासो केवछं निमित्तमेव फ़ तु प्रकृतिरुपादानमपि कुतः येनाश्रुतं श्रतं मवति [ छन्दो १। ] इत्येकविज्ञानेन सरविज्ञानप्रतज्ञाया १ग. घ. इ. चोक्तग" ग. क्तमृलमर" क. ल. ददस्व घ. "वादि! ५ग. घ.

ट. "र आत्म" ष. ड, सूचितं ७ग. क्षणे घ, इ, "गदद्धा क, "वाद्वान्त' १० क, "रोक्तमाः ११ स, ग. “ववाक्यविचाग्स्य १२ ग, "नुपरो

अध्या०४ल०१८२१)] देतरेयारण्यकम्‌ १६१

उपादानरूपद्ानतस्य॒चातत्रात्‌ तदेततपूमरोक्तं स्वपक्षपाषनपरपकषदूषणपुतेन स्तिपादेन तर्फपादेन प्रपञ्चितम्‌ लष्टव्यानं लोकानां मोतिकलेन मू्यतिरेे- णापतमवादतयष्टिरप्यत्ोपपंहरणीया ता चान्यतैवमान्नायते -५ तसा दवा एतसमा- दात्मन आकाशः तमूतः आकाशाद्वायुः वायोरभनिः अग्नेरापः अद्यः एूथिवी » [ते० आ० प्र अ० २] इति एतदीयविचारशच द्वितीयाध्याये तृतीयपादस्य पूवम प्रतिपादितः परेशवरप्य सलपरकललादूनण्टो लोकौ वा तंकखव्यति- रिकतं साधनान्तरं नपिक्षितम्‌ अत एप्रान्यन्न श्रूयो--“ सरलकामः सल्यपेकल्ः [उन्दरे० १। ] इति पर तपलप्ला इर पषषममृनत " [तै उ० २।१।१ ] दयन्यत्र श्रषणा्तपोरूपपताधनमपेक्षितमिति चेन्मैवम्‌ हात्र च्छरचान्द्रायणारिकं तपः, ङि तु सष्टम्यसेकल एव॒ यस्य ज्ञानमयं तपः " ( मुण्ड° १। १।६] इति श्रुलन्तरात्‌ संकरपस्य निरङ्कुरात्वाज्ासी श्वरस्य मूयान्प्रयाप्तः तस्य पैक्पस्य सलत्वाजगतो मनोराज्यतुल्यत्वम्‌ |

ये लोकाः परेशवरेण ृष्टलान्ललनान्ना निदरीयति--

अम्भो मरीचीमरमापः) इति एतेषां शब्दानां रोकवाचितप्रतिदधेरमावात्खयमेव ध्रुतिव्यीच्े- अदोऽम्भः परेण दिवै व्रः प्रतिष्ठाऽन्तरिपतं मरी- चयः पृथिवी परो या अधस्तात्ता आपः, इति

दि परेण शखोकस्योपरि महरोकभेनेलोकतपोलेकक्तयणोका ये पनि या द्यौः परतिषटठा सर्वषां देवानामाश्रयमूतो चोकोऽदोऽम्भ एततप्मम्भःशाब्डवाच्यम्‌। खेकेषु पञ्चभूतानां प्ाधारणवेऽपि जठस्यास्दुपन्धियोभ्यत्वन प्राधान्यममिप्े्ा- दोऽम्भ इत्यक्तम्‌ उपरितनरोकाद्वटिदररेणाऽऽगतमम्भ एवास्माभिः पक्षदुपल- म्ये, तु मूलानतरम्‌ पूथमरीचीनामाधारत्वदन्तरिप्लोको _मरीचय इति शब्देनोच्यते भूलोकवर्िनां प्राणिनां परहस्ा प्रिपमाणतवन्मरशन्मेन पृथिषयुप- रक्ष्यते एथिव्या अधस्तात्पाताढविशेषरूपा मोगमूमयो याः सन्ति ताः ्वाल- छोकवातिभिनीगादिभिरप्यमानत्वादाप इत्युच्यन्ते =,

लोकघषटिमुकतवा पाठकामवेन छोकानां विनाशो मा भूरिति लोकपा द्ेयति-

$कषतेमे लोका शोकपालाश्च खजा इति

१४. ड. “नुसरणात्‌ क. घ. ह. श्ैवाऽऽपना" क. ष्दपु। प्ट. निरति ५क,ग. ध्‌. शननलोः\६ क. ख. ^राप्याम्यमाः घ. इ, "रप्यायमा क. ख, ति फलक" ग. ध. "लकु"

२१

१६२ श्रीमर्सायणाचायेषिरचितमाप्यसमेतम्‌ [र द्वितीयारण्यके

सोऽग्य एव पुरुषं सगुद्लापछयत्‌ , इति।

परमेश्वरः पुनरप्येवं विचारितवान्‌ इमे खद छोका निष्पन्नासतषां मोगत्या- नानामचेतनानां शोकानां रक्षणार्थं चेतन्टीकपलानेवन्सकैया लक्ष्यामीति विचारयुक्त ई्वरोऽब्य एव जरोपलक्ितपञ्चमूतेम्य एव पुरुषं पुरुषाकारं विर पिण्डं सगुद॒त्यापूरछयन्मूप॑ कठिनमकरोत्‌ यथा कुलारसं गे जरस्याधसता- दर्रा मृदमानीय शोषभित्वा कठिनं षण्डं करोति त्देवायं विराटपुरषः समष्टिरप ब्रह्माण्डरूपस्य छोकरस्य पाटकः

अथ तदवान्तरोकपाहानां चेतनानामन्यादिदेवतानां पृष्ट द्रीयति--

तमभ्यतपत्तस्याभितप्तस्य गुखं॑निरभिद्रत यथाऽण्डं मुखाद्रागबाचोऽगिनीसिके निरमिग्रेतां नासिकाभ्यां प्राणः प्राणद्रायुरक्षिणी निरमियेतामक्षीभ्यां चक्रुश्च ुष आद्रिखयः कर्णो निरमिेतां कणांम्यां भो श्रोत्रादिशस्हनिरमिद्त त्वचो लोमानि लोमभ्य ओषधिवनस्पतयो हृदयं निरभिद्यत हृदयान्मनो मन-

सथ्नद्रमा नाभिनिरभिद्त नाभ्या अपानोऽपानान्पृल्युः शश्च निरभिद्त शिश्नाद्रेतो रेतस आपः) इति

इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके चतुर्थाध्याये परथमः खण्डः १॥ (२१) त॑ विरारपरुषदेहमभ्यतपदमितसतत्तच्छद्रतदवतेन्दियतदमिमानिदेवतासष्यथं परेमशरः पयलाचितवान्‌ पर्या्ोचनमेव तप इति पूर्वमुक्तम्‌ अभितः पर्याढोचि- तस्य विराटूपिण्डस्य मुखे छिद्रं निरभिच्रत सुलच्छद्रं विदारितममृत्‌ यथा पक्षिप्तपदीनां पक्कमण्डं भिन्नं मवति तद्वत्‌ तस्मान्मुखच््छिद्रादागिन्धियं निष्पन्नम्‌ तस्मचन्दरियाद्रवता निष्पन्न | एवमुत्तरपर्ययेप्वपि च्छदरेनदियदेवता व्यास्येयाः। भाणो घगेन्धियम्‌ लोमशब्देन तदराषारमूनलदूनिषठंस्पनेन्दियमुच्यते हृदय- मष्टदरं कमलम्‌ अपानोऽधःेचारी वायुः रेतो गृहद्धियम्‌ इति श्रौमत्तायणाचर्यतरिरचिते माधवीये वेदार्थप्रकाश रेतरेयत्रह्मणारण्यक- माप्य द्वितीयारण्यके चतुथध्याये प्रथमः खण्डः ( २१ )

क. ख. ग, "पालकान्दे" ध. ड, "राजं विरादर। ग. "स्तटक्रे ग, द्रदयं ५क, ख, "देव

अध्या ०४त०२(२२)] पेतरेयारण्यकम्‌ १६१३ अथ द्वितीयः खण्डः ( द्रािंशः )

इन्दियाणाममिमानिदेवतानां पृष्िरुका अथ ताप्तां देवतानां मेयेग्ास- शरीरं विवकष्तदुगोद्धातेन क्षुतिषप्तयोः सृष्टि दरीयति-- ता एता देवताः खषा असििनमहल्णवे भापतंस्तमशनापिपासाभ्यामन्ववाजैत्‌ ) इति या इन्ियतदमिमानिदेवतास्ता एताः ष्टाः लोऽसिपनयवक्ति महत्यणबे पमु- द्रवदतय्तविस्तृते विराद्रेहे परापतन्य्रकेण पतिता अमवन्‌ तँ स्वन्द्रतदेवतापि- छानसूतं विराइ३ं क्त्पिपासाभ्यामन्धवाजेदनुगमितवान्पंयोमितवानित्य्ै अ्पदेहमृ्िमाह-- ता एनमदरुवन्नायतनं नः प्रजानीहि यद्िन्पतिष्टिता अन्न. मदामेति ताभ्यो गामानयत्ता अद्रुव्र बै नोऽयमलमिति ताभ्योऽमानयत्ता अ्रुवन्न वे नोऽयमलमिति ताभ्यः एर- षमानयत्ता अद्रुवन्त्सुढृतं वतेति पुरुषो वाव सुकृतम्‌ , इति ता विराइ्रेहे पतिता इन्द्रियामिमानिन्यो देवताः सरष्टारं परमेश्वरं परत्थवपन्रुबम्‌ भोः परेशवरायं विरादहोऽसमकं भोगक्षमो न्‌ मति अतिप्रोदं तै विराद्यहमा- पू ततर प्रतिष्ठं प्रासं वयमपमरथाः अन्नं वेतदेहपर्यातं संपादयितुं वयमप्तमथौः अतो यस्मननस्पशरीरे मतिष्टिताः सत्यो वयं तदहपयाप्तमचमनतं शक्ता मवामसता- दशमायतनं शरीरं नोऽस्मदरथं भरजानीहि) अवधारय सेएादयेलयथैः। ततः परमेश्वर- स्ताभ्यो देवताभ्यो मोगाय गोदेहमानयत्‌ ताश्च देवता द्रुमन्नोऽस्माकम्‌यं देहो नैवालमुपारेतनानां दन्तानाममवरिन दुवदिमूरस्योत्वातुमशक्थत्वात्‌ अतोऽयमपि गेदेहसिष्, इतोऽन्यमप्युभयतोदमतं देहं पूनेत्येवमहुवन्‌ ततः प्रमेवर्तदरथ- मश्वमानयत्‌ ताश्च देवता विवेकक्ञानामावादयमश्वरेहोऽपि पर्याप्त इतयक्तवत्यः। ततः परश्वरस्तदर्थं विवकपतनं एरुषदेहमानयत्‌ ताश्च देवतासावता परुष आश्ववाचकेन बतशब्देन सखकीयं परितोषं पूचयन्त्यः पूष कतं परमेधरेणेल- जरुवन्‌ यस्मान्मनुप्यदेह एव विवेकन्ञानपंप्तः तथा पर्वमुदाहतम्‌-“ पुर त्वेवाऽऽविस्तरामात्मा प॒ हि प्रज्ञानेन पेप्तमो विज्ञाते वदति विज्ञातं प्यति वेद शतनं वेद लोकालोक म््यनामृतमीप्सत्येवं संप? [एे० आ० अ० ल० २] इति तस्मान्मनु्यदेह एव सुदतमिखनेन शब्देन प्रितोषोतकेन वक्तुं योभ्यः

क. चामोग्ा"। ग. देप ३क. स. प.ढ, नं नोऽ। क. ल, (मु ग, “तु, अतोऽ"

१६४ श्रीमत्सायणाचायबिरचितमाष्यसमेतम्‌- [रदवितीयारण्यके-

ईरपृटेषु मोगक्षमशरीरेषु देवतानां परवेशयेशवपररणं दीयति-- ता अत्रवीद्यथायतनं प्रविशतेति) इति यस्िन्नायतने छिद्रे यदिद्धियमुतन्नं चामिमानिनी देवतोत्पत्ना तदायतनमन- तिक्रम्य हे देवताः ्रविदात देवतानामित्थमनक्तातानां प्रवेशं दशैयति-- अग््ग्भित्वा खं प्ाविश्द्रायुः पाणो भत्वा नासिके प्राषि- शरदादिलयश्षुभूत्वाऽक्षिणी भाविशदिशः शरोत्रं भूत्वा कर्णो पराविशन्नोषधिवनस्यतयो छोपानि भूत्वा तच प्रावि- शशवनद्रपा मनो भ्रूला हृदयं पराविरन्पृसयुरपानो भ्रला' नामि प्राविशदापो रेतो भृत्वा शिश पाविशन्‌) इति योऽयपश्निवीगिन्दरियामिमानी देवः सोऽयं वाग्वा वागिन्दिय एवान्य च्छद भरामिदात्‌ एवमुत्तरत्रापि योऽयम्‌ ।, खड वागादिष्विन्ियेप्म्यादिदे- कताः प्रलक्षुपम्यन्ते नापि देवताभिरनमिप्ररितानामिन्द्रियाणां ख॑खविषयग्रहण- सामर््यमलि एतच्च भगवता व्यासेन पँतरितम्‌-“ न्योतिरायधिष्ठानं तु तदामन- नात्‌ [ ्र० मू० अ०र पा० प° १४] इति ज्योतिरादिमिरम्न्यादिदैवतर- धिष्ठानं वागादीन्दियाणां प्ररणमम्युषगन्तम्यम्‌ कुतः तदामननात्तस्य देवताप्रेरणप्य «५ अश्चिवाम्मत्वा इत्यादिना श्रयमाणत्वात्‌ यथाऽयं विचारे द्वितीयाध्यायस्य चतुधपादे पूननितः, एवमन्येऽपीन्दियविषैा पिारास्तसिन्यादे दटवयाः ्ुतिपाप्योविरासेहे नियतस्य स्थानविरोषस्य पूवेमश्रवणात्छत््शरीरे प्रो दरीयति- तपकनापिपासे अत्रतामावाभ्यापमि प्रजानीहीतिते अत्रवीदेतासतेव वां देवतास्वाभजाम्येतासु भागिन्यौ करोमीति तस्मास्य कस्यै देवताये विधै. हते भागिन्यावेबास्यामशनापिपासे भवतः) इति इदयैतरेयव्राह्णारण्यककाण्डे द्वितीयारण्यके चतुर्थाध्याये द्वितीयः खण्ड; | २॥ (२२) ये ्षुलिषाति परमेश्वरेण विराद्धहे पंयोनिते ते उमे परेश्वरं प्रति लाथ स्थान विशेषमनुगृहणिलय्ूताम्‌ इर्त स्थानविरेषमदृष्टवा वायुम अप्येताखेवाग्या-

१. सृध्िषु।२क. ख. ग. देवानां रग. रणां द्‌। ग. "ठष्यन्ते ग. शरेताना+ ६१. स्ववि" क. दितम्‌! ग, 'दिदेतैरः घ. इ. भिन्तितः। १० ध. ढ. "षयि

अध्या ०४ ०६८२६) ] देतरेयारण्यकम्‌ १६५

दिदेवतास्वाभजामि, ततस्तासेषर भागिन्यौ विषयविभागयुक्ते करोपीयव्रवीत्‌ यस्मदिवमीशरणोक्तं तस्माहोके यस्यै कस्या अप्यग्यादिदेवताये हविहते गय वसतु समप्यतेऽस्यामम्यादिदेवतायमेते कषुतिपाते मागयुकते एव भवतः | अभ्निवासा- दिदेवतानां शरीरपवप्याहारस्तीकारे ुिपापयेरेव ततरभति तथा मतुप्यशरी- रेऽपि चक्षुरादिदेवतायै हविःखीकरे कषुलिपाते तृष्यतः यद पत्रे पतितं समीचीन- मन्नं मोक्तकाम आदरेण पश्यति तदानीं मेग्व्य प्र्ापैत्वालरिते पेण मनसि तृष्णा शंन्तिव भवति तु यथापूर्व बाधते एवमच्यनप्रियाज्वातश्निवणसीनादौ यथोचितं तृतिकेशो दर्यः तरेत्स देवतापु कषुलिपाप्तयोमागिपितत्वम्‌ इति श्रमत्सायणाचार्थविरचिते माधवीये वेदाथेप्रकादा रेतरयत्राह्णारण्यक- माप्य द्वितीयारण्यके चतुधीध्याये द्वितीयः खण्डः ( २२)

भय तृतीयः सण्डः। ( त्रयोविंशः )

यानि मोगाच्पिष्ठानाति गवश्वपुरषारिशरीराणि यानि मोगकरणानि वहयारि- देवताधिष्टितानि वाक्चकषुरादीनि गवा्धेहषु प्रविष्टानि तानि पर्वाण्यमिधाय मोम िममिविषत्ते--

ईक्षतेमे तु लोका लोकपालाशानेभ्यः खजा इति सोऽपोऽभ्यतपत्ताभ्योऽभितप्राभ्यो पृति- रजायत या वै सा प्रतिरनायतान्नं वै तत्‌› इति

परेशवरः पुनरप्येवं विचारितवान्‌ ये एमिव्यादिोका ये लोकपालाः ेन्दियशरीरवतौरूपते स्वैऽपीपर खटः खल्वतः परमेशवरलेषामन्नमन्तरेण जीव नापेमवदितदर्थमनं सक्ष्यामि, इति विचार्य्ननिष्पादना्ं तत्कारणमूतानि जरपरषा- नानि पृश मूतान्यभ्यतपत्कैतः पयाटोचनम्करोत्‌। दशस्जदपितासेता्रीहादयो जायन्तामीदशानि मृषकादिशरीराणि माजरादीनामननमूतानि जायन्तामलवं सकट कृतवान्‌ ताभ्योऽदयो जलोपढकषतमूतेमयो तीहियवादिरूपा मूषकादिरूपा पूति रजायत तत्र ब्रीहियवादिमतरमतुष्याणमन्ं तैरचमानतवात्‌ तथा मूषकाविमूतिमौ- जोरा दिमिरदयमानत्वात्तषामन्म्‌

अननपष्टमुक्वाऽन्वयव्यतिरेकाभ्यां ततस्वीकारपाधनं निश्िनोति-

तदेनत्ष्ठ पराद्यनिधां सत्तद्राचाऽजिधरपतमा-

चयप्र रग, -नरतपरि'। स. ग, शान्तेव ष. ङ, "योर्भोगो' ग. घ. "तादिर" =

१६६ ्रीमत्सायणाचाविरचितमाष्यसमेतपू- [रद्वितीयारण्यके-

शक्रोद्राचा ग्रहीतुं यदैनद्राचाऽग्रष्यदभिन्याहूत्य हैवाम- मन्रप्स्यत्तस्ाणेनानिधृक्तत्न्नाशक्रोतमाणेन ग्रहीतुं स॒ यदध. नसागेनाग्ररैष्यदभिप्ाण्य रैवा्पतप्सयचशुषाऽजिषरषष- तम्ारक्रोचशुषा ्रहीतुं यद्नचक्षषाऽगरहष्यद्वष्टा- हैवाजपतरप्डत्तच्छोत्रेणाजिधू्त्तनाशक्रोच्छरत्रेण ग्रहीतुं यद्धैनच्छरत्रेणाग्रैष्यच्छतवा दैवाममतरप्स्त्तखचाऽनिषृक्ष-

तमराक्रोखचा ग्रहीतुं यदैनखचाऽप्रौष्यत्सृष्् दैवा जपतरपस्यत्तन्मनसाऽनिधृक्षतनाक्रोन्मनसा ग्रहीतुं यदै नन्मनसाअ्हैष्यद्ध्यात्वा दैवा्मत्रप्सयत्तच्छिश्ननानिषृषः तननाशक्रोच्छिश्चेन ग्रहीतुं स॒ यद्धैनच्छिशनेनाप्रैष्य- विज्य हवाजमतरपसयत्तद पानेनानिषूक्त्तदावयत्‌ , इति यत्यषटमन्ं त्रीहियवादिक मूषकादिकं तत्र ब्रीहया्न्नप्य स्वकीयवधृविषयविवे- कत्तानामवादवनुमप्तमथेत्वा्च नासि जनात्प्टायनम्‌ यतु मूषकादिर्ूपं तदन्न तेत- न्माजारादीनां मोक्तणां छवधहेतुतवं निधित्य तेभ्यः प्राशं प्दलयजिधांपदतिश- येन रन्तुं गन्तुमैच्छतलायितु प्रारमतेदर्थः। पलायितुमूचुक्तं तन्पूषकादिरूपमननं दृष्ट भोक्तृ्वगो मानीरादिर्वागिद्धियेण प्रहीतुमैच्छत्‌ ततः सवैपरयत्नन वागिद्धियं ्रयुज्ञानोऽपि तेन तदं ग्रहीतुं नारक्तो इदानीतनोदाहरणेन सृष्टिकाीना तदशक्तिः स्पष्ट करियते-स मोक्तृवगे आदरिपृष्टिकाटे यथेतन्मुपकादिरूपमनं वाचा गृहीयत्तरेदानीमपि मोक्ता तदत्रवाचकरैः शबैरीदशमित्युक्तिमात्रेण तृप्तो मवेत्‌ हि वागिन्दियस्यामिध्यान्यतिरेकेणाऽऽकर्षणप्तामथ्यं किचिदस्ति चेव- मन्रवाचकरन्दोच्चरणमात्रेण तृप्यत, तप्मा्साटिकारेऽपि वाचोऽनस्वी कारपतमर्थ्य नालीत्यनुमेयम्‌ प्रणिन वणेन्धियेण, एतदारम्य शिश्ननु षटू पयीयेषु पूषैव- द्यास्येयम्‌ अभिप्ाण्याऽऽघयेलैः अत्रापानशब्देना्स्य मुखविखादन्तःप्वे- शैरूपं निगरणं कु्वनत्यृखो यो वायुः सोऽभिधीयते तेनापानेन तदनं ग्रहीतुमे- च्छत्ततस्तदृन्नमावेयजग्राहारितवान्‌ अन्वयन्यतिरेकाम्यां वायेरेवान्नप्रहणप्ताधनत्वं निधिल्य दाव्वीर्थं॑वायुं प्रशसति सैषोऽन्नस्य ग्रहो यद्रायुरन्ायु एष यद्वायुः इति

मुखनिलादन्तः तचार वायुरिति यदसि एषोऽन्नस्य ग्रहो ग्राहकः अय

१ग्‌. "स्ति पलाः। २ग. "देव माजा" क. हन्तुमैच्छदन्तु पला ग. '्दत्तश ग, ध. शरानर्"

अध्या०४स(२३)] पेतरेयारण्यक्‌ १६७

मर्थोऽ्विद तलि चायं वायुरनायु अनद्वारेणाऽऽयुष्येतरव अकेन हि भाणो देहे बध्यते अत एव वाजसनेयिनः शिरा प्राणवर्णनप्- स्तवि-- “अन्न दाम", [ वृह० २।२; १] इति वाक्येनाननस्य प्राणबन्धनरण्जु- समामनि तथाऽ्यन्धनरषिल्ये एति नीक्य देहपरितयागं सदृष्टनतमामननि, त्या--“ ज्र वोदुम्बरं पिप्य बर्धनातममुच्यत एवायं पष एम्योऽ- गम्यः पप्मुच्यते [ वृह० ३। २६१ ] इति अन्नकनधनप्रयुक्तस्य प्राणा- वस्थान्याऽपयुतूतवं लोके प्रपिदधं कोषीतक्रिनः समामनन्ति--“ यावद्धयसिन्श- ररे प्राणो वति तावदायुः [ कोषी० ६।२ ] इति तदेततपर्ममिपरियान्नायुवरी एष इत्युच्यते मोगाविषठानमोगपराधनमेमग्यमोगानं सृषटिममिधाय मोगखामिनं द्यितुमीशरस्य विचारमाह-- , ईक्षत कथं न्विदं महते स्यादिति, इति। यद्विदं देदेन्दियतदमिमानिदरतदीयाननतत्छीकाररूपं व्यवहारजातमलि तदिदं सवे महते मोगस्वामिनं जीवरूपं मां विना कथं नु नाम स्यात्न कथं चिहुपपचते हि नगरस्वामिनं राजानं विहाय पुरस्य वा॒पौरननानां वा रचना शोभते तस्मा- दोग्ठामिना मया जीवरूपधारिणा देहे प्रवष्टव्यमित्य्ैः ्रवेशद्वारविचारं दरेयति- ईषत कतरेण परपदरा इति, इति द्वावत्र प्रवेशमागौ पदाप्रमुधि बरहम च। तयोर्ये कतरेण केन मर्गिण प्रप्र प्रविशानि कथं नु ? इदमिति वाक्येन जीवपरेशस्य देहेन्दियव्यवहारपाटनपं प्रयोजनं विचारितम्‌ इदानीमात्मबोधरूपस्य प्रयोजनान्तरस्य विचारं ददौयति- ईषत यदि वाचाऽभिव्याहृतं यदि माणेनाभि- भणितं यदि चषुषा छं यदि श्रोत्रेण शरुतं यदि त्वचा सृष्टं यदि मनसा ध्यातं यद्पानेनाभ्यपा- नितं यदि ति्नेन विषष्टमथ कोऽहमिति, इति मां खामिनमनपे्य वागादयोऽमिव्दनादिम्यापरिषु स्वतत्राः कतीरः स्युदानी- महं ठो नाम स्यां कोऽपि भवेयम्‌ अस्ति कश्रेष देहादिव्यतिरिक्तधिदात्मा

१क.ग. ण्दिदे०।२घ. ड, गदं त" क. चता ख. "वतादावन" घ. ड, “वतयाऽऽदावन्न' घ, ह. पदाप्रं

१६८ भ्रीमर्सायणाचायेविरवितमाष्यसमेतम्‌- [र द्वितीयारण्यके

स्त परब्रह्मघ्षमाव इत्येवं कश्चिदपि जानीयात्‌ यदा त्वहमेव सषैव्यापाराणां कती वागादयप्तु मया प्रेरिताः सन्तोऽभिवदुनादिक्रियः करु्यंदानीं वागादिकरणको व्यापारः पकरतृको मवितुमर्हति क्रियात्वाह्ठोकपरतिद्धैगमनादिकियावदिति मम सद्धावोऽनुमतुं शक्यते सोऽयमनुमनेनाऽऽत्मपद्धाव उषस्तत्राह्मणे पमान्नातः-- यः प्राणेन प्राणिति प्त आत्मा प्र्वान्तरः " [ बृह० ३।४। १] इति। तस्मादातमज्रोधोऽपि जीवह्पप्रवेशस्य प्रयोजनम्‌ तदेतदमिप्रेयानयत्र श्रूयते-- हप रूपं प्रतिहपो बमूव तदस्य रपं प्रतिचक्षणाय [ ऋ० पं म० पू० ४७ ऋ० १८ ] इति [ एवं ] प्रवेशद्वारं देदेन्द्रियादिपारनखात्मावनोधल्पे प्रे- शप्रयोजने विचारितवान्‌

अथ प्रशं दरीयति-

एतमेव सीमानं विदार्यैतया दवारा भापयत,

पूर्वै प्रपदाभ्यां प्रापद्यत " [ आ०२अ० ख० ] इत्र प्राण- सपरियाशक्युपाभिकस्य पादप्रे प्रवेशोऽमिहितः इदानीं ज्ञानदाक्तयुपाधिकस्य मूपमध्यस्िच्छ परेशोऽमिधीयते यथोक्तविचारोपेतः परोवर एतमेव पूर मध्यमागमेपर कपारपमिरूपं सीमानं स्यानविरेषं विदारय च्छिद्रं कृवा तच्छिद्रह- पया द्वारा ज्ञानशक्तिपरहितः स्देहमध्ये प्राविशत्‌ य्माज्ञानोपाधिकष्य मूर्भमध्ये ्वेशसतस्मानूरधनि ज्नन्दियवाहुस्यमुपलम्यते क्रियादाकतयुपाथिकस्य पादम प्रे- शात्कण्डादधोमागे कर्मन्द्ियवहल्यमुपरम्यते

ू्गतं प्रेशद्ारं प्रे्तति-- सेषा बिहतिनम दरासतदेतन्नान्दनम्‌, इति

अशषिशरो्रादिगोहकानां मृलादिस्यानीयेशषुरादीन्द्रियेरधिष्िततवात्छामिनः स्वस्य ्रवेदार्थमपताधारणं रंचिदवारमक्षितमिलमिप्रे्य प्रीतिपरं त्रिदारितत्वादिकमृत्क परकटथितुं तस्य द्वारस्य विहतिरिति नाम सेपत्म्‌ तेन द्वारेण निर्गतस्य ब्रहमलो- कप्रािदवारा मुच्यमानत्वादानन्दहेतुतवेन तदेतदारं नान्दनमित्युच्यते शरीरे प्रविष्टस्य सेचारस्थानानि तेष्ववस्याविरेषांश्च दरोयति-- तस्य जय आवसथाङ्लयः स्वमा अयमा- वसथोऽयमावसथोऽयमावसथ इति इति

१क. ख. "पिद्धिगः ग. (वासना क. 'दोऽत्राभि। क. स. ग. "श्वरः ए। ग, "च्छिद्रह्पदरा"

अध्या४ख०द] एेतरयारण्यकम्‌ १६९

यथा महारानस्य क्रोडायमूपयधोमेतिन वर्तमानाः प्रामाद्य भमयो नियन्त एत्मह्याऽऽत्मनः शतरमध्य क्राडाय त्रय आव्रतथानस्लीणि स्थानानि निभितानि। तरिषु स्थानु श्रयः स्वम्ासेनाऽऽत्मनाऽवलोक्यने। अयमावसथ इत्यादिना नेत्रकण्ठ. हदयार्यानि स्थानानि हन्तम्रेग प्रददे तेषु हि जागरणाचवस्मानां निष्पत्तिः तथा ब्रह्मोपनिषदयान्नायते -“ नतरस्ं नागरिं तरिचाकष्ठे खरं समादिशेत्‌ पुपृ्त दयस्थ तृ” [ ब्रह्माप० ] इति जागरितादीनां महाराजस्य प्रातताद- तरे क्रीडवञ्जीवक्रौडाषूपतं कैवरयोपनिषयान्नायते - “ख्यन्नपानादिविचित्रमेे" एव जग्रत्मरितृप्तिमेति स्रु जीवः पूृषटुःतमोक्ता सखमायया कलितविश्वरेके सुपृशिकछि सक्रले व्रिटीने तमोभिमतः सृखहूपमेति। पुनश्च जन्मान्तरकभ॑यागात्म एव्र जीवः स्पिति प्रबद्ध पुरत्रये क्रोडति यञ्च जीवस्ततस्तु नतं पस्तकं विचित्रम्‌" [कैव० १२] इति। ननू जागरणपुपुतयेः खप्रादन्यते त्रथः खप्रा इत्ययुक्तमिति चेन्न स्नश्ष- णेपेतत्वात्‌ विद्यमानं वम्तुतत्तं निरोधाय प्तमृत्यननेऽन्यथाप्रतिमाप्रः छम्न इति तहटक्षणम्‌ जागरणपूपुप्तपोरपि विमानस्य ्ह्मनत्तस्य॒तिरोधानिनान्यथामूतस्य जीवतस्वस्य चावमाम इत्यसि लक्षणम्‌ तस्माह्ोकममि द्व्य सक्नघयेकलेऽपि कक्ष. णपिद्धाः सखम्राञ्चयः त्रय अवरपथा इत्यनेन पिृशरीरमतृशरीरष्व्षरररूपाणि वा ्ोणि स्थानानि ददने! तथाचोपरितनाध्याये प्रमञचधिप्यो सनाते द्विविधः दैनंदिनव्यवहारो जन्मान्तरस्वीकार थेति तत्र दैनेदिनतयवहारस्य नेत्रारीनि स्थानानि जन्मान्तरम्यवहारस्य पितृमानृख्ीयशरीराणि स्थानानीति तरिकः इतिशब्दः प्॑ता- रूपत्याध्यारोपप्रकरणस्य प्तमाप्यभैः अथप्वादप्रकरणा्ं संक्षिप्य ददौयति-- जातो मृतान्यमि्यैरपत्किमिहान्यं बावदिपदिति स॒ एतमेव परुषं व्रह्मततमपपहयत्‌ , इति परमात्मा जातो देहप्रेशेन जन्भमरणनागरणस्सवुषपतिभिः पेपरारीभूतः सन्कदाचिरीशवरानुप्रह्दगुरशाखपरपदेन मूतान्याकाशदीनि प्राणिनश्चामिन्यर्य

१४. ड. श्भागेन।२क. ख, “मानप्रा ग. मानघ्यप्रा। ३१. ड, ^निह"।४क. खं हृदिस्थं विद्यादिति ध. ष. शरयक्री" क. जीवो जानः ऽध बरिवक्षयन्ते क, ख. निश्राणि जः।९क, (री करतः

२२

१७०. श्रीमह्तायणाचायैविरवितभाष्यपतमेतम्‌- [रेद्वितीयारण्यके-

सतो भेन ज्ञतवान्‌ ददयमानान्पाकाशारीनि भूतानि प्राणेहाश्च कुत उत्प. दन्ते केन वा रक्ष्यन्ते कसिन्वा प्रशयन्त इत्येवं शाच्ञं विक्रिय सस्य पपतारस्य मायाकिततवाद्र्ैव प्ष्यापि वप्तुतत्तं तस्मादिह जगति रि वा वस्त ्रहमणोऽन्यदर- वदिषदररिप्यामि किचिदमि ब्रह्मभ्यतिरिक्ततया वक्तु शक्तामीति निश्चित्य स॒ जीव एतमेव शरीर परिष परं चदं सासिणंब्रहमपदयत्‌ ब्रह्मते निभितवान्‌ कौशं ब्रह ततममू एकलङरो लुः अतिशयेन ततं विसं तततमम्‌ इदयस्य स्वेष्य जगते द्र्टरनवरस्य ब्रह तत्वमिलयपवादप्रकरणस्य पवस्य तात्पयार्षः यथोक्तं ्रहममाक्षात्कारं नामनिरवैचनेन प्रशपति-

इदमदर्धमितीरे तस्पादिद्रो निद्र पै

नाप तमिदन्द्रं सन्तमिन्ध इत्याचक्षते परोक्षेण परो.

क्षपरिया इख हिदेवाः परोक्षप्रिया इव हि देवाः) इति

इत्येतरेयत्राह्मगारण्यक्काण्डे द्वितीयारण्यके चतुथौध्याये तृतीयः खण्डः ३॥ (२३) इति बद्छुचव्राह्मणारण्यककाण्ड हितीयारण्यके चतुर्थोऽध्यायः शरीरे प्रविष्टः जीवात्मा ब्रह्मतमलं माक्षक्कृदयेदपद शमिति वाक्येन खकी-

यमपरोक्षानुम३ प्रकटयन्परितुनोष परितोषदयोतनारथा प्तिः यस्मारिरमदर्शमितयु- क्तवास्तस्पादिदं दृषएटमित्यनयेव व्युणस्या पोऽयपिदृ््र इति नाम प्राप्तवान्‌ तस्व नाम्नो निवेवनानुमरिण योग्यतप्रषिद्धि चोनयितुमिदृन््रो वै नमेत्यक्तम्‌ नच के परमेश्वरमिन््र इवे व्यवहरन्ति चिदन्द्रमिति शङ्कनीयम्‌ परमाथतो यभो. क्ररीेददरमेव सनतं परोक्षत्वाथमेकमन्तरं व्रिेप्यनद्र इत्येव व्यवहनत्वात्‌ नापि परोकषत्वीयध्ं शङ्नीयम्‌ यस्माहे शः पूज्याः पव स्वकीयं नाम गृहं कृत्वोषाध्पाया आनाया इत्या परोक्षनामन्यव प्रतं दूरन्ति हिशन्देनस्मिरथे छोकप्र्िद्धि- दिता अम्यापतोऽध्यायपतमाप्य्भैः

इति श्रौम्सायणाचायविरचिते माध्रीये वेदायप्रकाश देनरेयतराह्मणारण्यक्- किन £

म्ये द्वितीयारण्यके चनृोध्यामर तूनीयः खण्डः ३॥ (२३) इति भ्रीपर्सायणाचार्विरचिते पाधवीये वेदायैरकाश्च देतरेयतव्राह्मणा- रण्पकभाष्ये द्वितीयारण्यके चतुर्थोऽध्यायः

क.ख.ग."निप्रा।२ग. ध, ्चि'।२ग, कतः घ. दर, "क्तनीत्ये' क. -न््रमित्येष

अय द्ितीयारण्यके पञ्चमोऽध्यायः तत प्रथमः खण्डः ( चनुिदाः ) अध्यारोपपत्रादाम्यां निष््पशचं प्रयते शिप्पाणां बोषतिद्धयरथं कृत्तै: कसिपतः क्रमः " |

इति पूर्वाचार्यैः कत्तवेदानतानां तात तेगृहीतम्‌ दरवार चतुर्थाध्याये विह

दरीरितम्‌ “अत्मा वा इदमेक एराग्र आप्रीनान्यत्किचन मिषत्‌ [ टे० आ०२ अ० ख° १) इत्येतन्निप्यपश्चवरहमततस्य प्रतिपादकं सूत्रम्‌ तस्य सूत्रस्य मवतोधयितृं इृ्षत टोकाचु सूने " [दे० जा० अ०४स० १] इला रम्थ ^“ अयमवप्तयः [ए० अ०२अ०४ स॒° ३] इयन्तेन मन्पेन कृत्त. प्रप्चस्याध्यारोषः प्रतिपादितः ब्रहमाण्डप्य मध्ये चतुरश लोका यैतेताशचे- कानात्मशरीरत्वेनामिमन्यमाने विराटो यानि तदेइचिग्रेषूत्न्नानि वाक्च्ु-

दीन्दियागि याश्च तंदद्धियामिमानिन्योऽभित्ास्वादिल्याद्दिवता यानि तप्ता देवतानां मोगयेोग्यानि गवाश्वमनूप्यादिशरीराणि यच्च तेषु शरीरेषु प्रविष्टानां देवता- नामन्नं यश्च वायुनेव तद्न्रल।कारो यदपि जीवद्येण तेषु देहेषु प्रविदय ना५रणायव- स्थात्रय््यं शरीरान्तरपच।रय चानुवनं सोऽयं पबऽप्यद्वितीये परमात्मन्यध्यारो पितः प्रपञ्चः चाऽऽत्मबोषोपयेग्यः | एन हि जगदङ्करेण तन्मूढमात्मतच्वम-, स्तीलयवगन्तुं शक्यम्‌। एतदेवाभिप्रे च्छन्दागा आमननिि-“ अन्नेन पताम्य रङ्ग नापो मृलमनिच्छाद्धिः पोम्य शुङ्गेन तेजो मृमनिविच्छ तेनप्ता सोम्य शक्न सन्मूज- मिच्छ सन्म; सोम्येमाः सवौ: प्रनाः पदायतनाः परिष्ठाः " [ उन्दो० १। ८।४ ] इति तदेवमध्यारोपेणाद्धिीर्थ्याऽऽसतैत्वस्यासिलमात्रं सिद्धम्‌ तस्याध्यातेपस्यापवादन तचचसपेतथं मावोऽवगन्तुं शक्यते तस्ात्‌-५ प्त जति मृतानि" [दे भ० २अ०४ खर] इयाम्य ^ परो्ष्रिया इव हि देवाः” [० अ० अ०४ स० ६] इल्यनेन मन्येनाध्यारोपस्यापवादः तग~ हीतः तत्राध्यारोपभगे “तस्य त्रय अवप्तथाः [० आ० २अ०४स० ६] हृति वाक्येन श्षरीरान्तरपचारोऽपि संग्रहेण प्रतिपादितः तदेततिितृशरीरं मावृश-

१४. तचात्र।२घ. ह. श्रद्मात्मत ख. ग. यश्च ता। ४. ढ. देह" ।५ ड. तदभि घ.ङ. णदे'। ५७. ड. गराय। ध. ड. स्य स्वश ९. ड. र्यानु १० क. न्तीयप"। ११. श्वोगः। ए" १२ क. घ. ड. सौम्य १३. ह. सौम्य १४ ह. सौम्य १५ ध. द. लाः सौम्ये १६ ध. इ. “यमाप्म' १५७ घ, इ, ^तत्तवमा"। १८ घ. “वो वतुं शष"

१७२ भ्रीमत्सायणाचायविरवितभाष्यसमेतम्‌-- [रद्वितीयारण्यके-

रीर खशरीरमिलेतदावयतरयं पञचेमाध्याये तरिष्ये तत्रऽऽरौ वनृशाररूप- मवत्तथं दरीयति- पुरुषे वा अयपरादितो गभं भवति यदेतद्रेतः, इति योऽयं शरीरं जिघरुजीवात्मा सोऽयं पुरषे पितृशरीरे प्रथमतो गर्भो भवति चात्र स्लीग्वदुदरृद्या सेऽभिम्यञ्यते, किंनु यततिपितृशरीरे सप्तमातुरूपं रेतोऽसति तदव इत्युच्यते तसमित्रेनपि जनिप्यमाणस्य जीवस्य प्रविष्टलात्‌ सगाद्व नरकाद्वा वृष्टिद्वारा भूमो पमागता जीवो ्रीहियत्रा्त्दरारा पितृरारीर प्रवि- शति एतच पञ्चधिविचायां प्रपञचेनाऽऽन्नतम्‌ तिश्च पृरुषशरीरेऽन्नरपश्ो - गितमां्तारिकरमेण परिणते रेतस्यवस्थिनो मवति सोऽयं परे ग्म इत्युच्यते तस्य गर्भस्य जन्मप्रकारं दरीयति- तदेतत्सर्वेभ्यऽकृभ्यस्तेजः संभूनमासमन्येवाऽऽत्मानं बिभति तच्दा स्ियां सिश्चलययैनजनयति तदस्य मयम जन्म) इति। प्रेषे गरभत्वेन व्यतास्धत यद्रताअस्त तदतत्तस्मिनपुरुपशरीर मापादमस्तकं सर्वे भयोऽवयवेभ्यः सारमृनं सर्मूनं निर्गतं मवति तंच सर्वावयवनिर्गतं रेतोमृतं सर. मात्मानं स्वस्येव रूपन्तरमृतमासन्येतर स्वहरीर एवामो पुरुपो व्रिभति पोषयति तत्पाषत रनाऽञभ्मतपक्रण यृतेमिव कामाना वदन स्ूधृद्य सप्रागत्य ग्यव- धितं मवति तादशं रेतो यदूतुकारीनेन गमने" ख्िया योनौ गमदिये सिति, अथ तदानीमयं पुरुप एनज्नीवान्तराशरषटं रतारूपं शरोरं जनयति तदेतद्रेतोनिः- सरणरूपमस्य रेतस्यवस्थितस्य पंपारिणो जीवस्य प्रथमं जन्मेत्युच्यते “^्स्य प्रय आप्तया” इत्युक्तानां मध्य प्रयमादात्रस्थातितृशरीरह्पात्प्नमिति कृत्वा प्रथमं जन्म भवति ननु खीराररे प्रविष्टं परफीयं रनः किया उपद्रवकरारि स्याच्छरीरट्नबाणादिवदि- ल्यशङ्कथाऽऽह-- तत्या आत्मभूयं गच्छति यथा स्वमङ्ग तथा तस्मादेनां हिनस्ति; इति # मृलयपुस्तकेषु, घ. इ. सं्ञितमाध्यपृस्तकस्थमृले चैतस्माश्याक्‌--“ भपक्रामन्वु गर्मिण्यः" इयधिको प्रन्थो वर्तते

१ख.ग. ° स्वात्मा ।२घ. ड. अमेश्ध्याः। ३क.स.ग. रंविजै। ध. ड. ष्देतद्रभे ५क. ख. ग. “सष 1 ग. "तं सत्सं ७. इ, तत्र ८१. तोरूपं सा ९. ड, न्‌ ह्नीयो

अध्या०९स ०१] देतरेयारण्यकम्‌ १७३

सयोनी रं तत्पृहपरेतसलस्याः न्विया आत्मभूयं स्वशारीरमावं गच्छति यथा स्वकयमङगं सनहसादिकं स्वशरीरा्छयमूं त्रत तसात्छशरीरतनकी. भावत्करणादेनां च्चियं दिनसि, उररक्प्रवाणवद्धिपां करोति |

तदगमदवारेण सपृरुषयोः परस्वरमूपकायोपकारकमावं दरयति

साऽस्वैतमामानमत्र गतं भावयति सा भावयिग्री भावयितव्या भवति, इति

सा गभेषारिणी दी, अत्र गतं खरारीरे प्रिष्टपस्य पुर्पस्य सेतःपेक्तुरेतमा- त्मानं पुरुप मारयति परिपाडयति। किरुद्धाशनारिपरि्यगोऽनुकूलानाचुपयोगश् परिपानम्‌ यस्मत्ल्ी गर्मपरिपाटनेन मेवयित्री पुरुषस्येव पाटयित्री तस्मा. त्कारणत्तेन पुरूपण सा ची भावपितव्याऽमी्टाक्तपानवल्ञदिपरदानेन पाठमि- तव्या मवति

ज्ञीपरपथोरुमयोरपि पुत्र प्रतयुपकारकतवं दवीयति--

त॑ घ्वी गर्भ विभति सोऽ्र एव कुमारं जन्मनोऽग्ेऽधिभावयति, इति

पैरुषरूपं गर्भं मानृहण स्री महां प्रयातं सोदूवा दश वा मापतन्सरो- द्रे धारयित्वा पोषयति ध्र पिताऽगर एव प्रप्तवत्प्रागेव निष्पन्न कुमारं जन्म नोभ प्रसवादूष्वमधिभावयति | अधिकत्रन शाल्रीयनातकर्मादिना सछरेति

कुमारपंस्करेण पितुरुपयोगं दशैयति--

यत्कुमारं जन्मनोऽगरेऽधिमावयलयात्मानमेव तद्धावयति, इति पतरततस्कार इति यदस्ति तेन पिता खस्यैव पस्करं करोति पत्रय सेहल पत्वात्‌। तथा चान्यत्र भ्रुयते-- “पतिरयं परविशति गर्म भूत्व प्तमातदम्‌ त्या मनो भूत्वा दशमे मामि जायते [ वृह” ] इति ^ आता वै एत्र नामि " [ कौपीन ११] इतिच।

नतु पुरपस्योपनयनादिना सकीयः सैस्कारः पूव तपन्तः किमनेन पुतरष्कारेण

पुत्रोत्मादनेन चेत्यत आह-- एषां लोकानां सैतल्या एवं सेतता हीमे रोकाः) इति पत्पौत्रपरपौत्रादय इमे जना लोकास्तेषां ोकानामविच्छेदाय तं्कृतपूत्रोषाद-

१. हः ।२ष.ड.नश'। क. ख. ग, "मावर ४४.. ५परड,्ं।६ष, ह, पुत्र ।५ग. पतव परि ८, इ. संस्कारं करो"

घ. ढ. "लागनानु"

१७४ भीमरसायणायायविरषितभाष्यसमेतम्‌-- [ददवितीयारणयके-

नम्‌ | अने पितरा खोत्पदिते पतर पृते तति तथैव पुतरोऽप्यन्य पुत्रमुतपाय सेर्क- रोति सोऽप्यन्य पृत्मित्यवैमिमे लोका अविच्छिन्ना मवन्ति अन्यथा विच्छिदयेरन्‌ मातृशरीरातिरगमनप्य पर्वोक्तनन्मपिकषया द्वितीयत्वं दरीयति-- तदस्य द्वितीयं जन्म, इति जनकस्य पुत्रपयुक्तमुपयोगं द्चयति-- सोऽस्यायमात्मा पुण्येभ्यः कर्मभ्यः प्रतिधीयते, इति

अस्य पिनुदाबत्मनौ देहौ, तयोगेध्येऽयमात्मा पु्रह्पो देहः एण्येभ्यः कर्मभ्यः शाखोक्तकर्मनिष्पादनार्थ पतिधीयते खस्य प्रतिनिषितवेन अहे स्थाप्यते

ननु किमनेन प्रतिनिधिना खयमेव कुनो करोतीयत आह--

अथास्यायमितर आस्मा कृतकृत्यो वयोगतः परैति, इति

अस्य पितुरितर आत्मा स्यविरो देहः कृतश कृतान्येतजनाप्रयुक्तानि कृलयानि प्वीणि यनापरो कृतयः टोक्रिकानां कुटु्पोषणादीनां शाखीयाणामभि- होत्रादीनां निष्पादितलाक्छृशङृत्यत्वम्‌ वयोगतो वयपता पूषैकरमतंपादिेनाऽऽ- युषा हीनः परति भ्रियते अतः पूतरदेदनैव पुण्यं करव्यं तु मतेन पितृदेहेन कर्व शक्यम्‌

पर्ोक्तनन्मद्वयमपेक््य जन्मान्तरं दशीयति-- .

इतः प्रयन्नेव पुनजायते तदस्य तीयं जन्म, इति

दधः पितेतोऽस्मा जरह सयननेव निगैच्छननेव खग नरके मनुष्यलोके वा खकमानुमारेण पुनर्जायते लस्मादेहानिष्करन्तस्य जन्मान्तराय काठ्यवधान- मस्ति असन्नेव शरीरे स्थिता मनप देहान्तरं खीकृत्य पश्चादमुं देहं परिलजति। यथा जङा मुखेन तृणन्तरमवषटम्य ततः पृष्ठमागमूपसंहरति तद्त्‌ तथाच वाजस- नेयिनः पमामनन्ि--^तचथा तृणजयुकरा तृणस्यान्तं गत्वाऽन्यमाक्रममाक्रम्याऽऽ- त्मानमुपपरहरत्येवमेवायमात्मेदं शरोरं निहत्याव्रिघां गमयित्वाऽन्यमारममाक्रम्याऽऽ-

त्मानमुपसंहरति [बृह ° ६] इति। तथचथोक्तं पुनजेननषूपमस्य पप्तारिण मत्मनस्तृतीयं जन्त्यु्यते यि पूतरक्तं जम्मद्यं पपरेहस्येदं तु देहान्तरस्य तथाऽपि पितपतरोपध्येरिव भिन्लादुपाधयुपलक्षितस्याऽऽत्मन एकत्वममिपरे्ैकस्य जन्मत्रयमित्युपचयैते यद्वा पितुः सकाशद्रतोरूपेण मातुः ्काशात्तुमारह्पेण तरे यज्नमद्वयमुदाहं तनैव न्यायेन पितुरपि खकीमातू(ता)पितृप्काशाजनमद्वयम्थी-

१क.ख.ग.नस्वो।२क. स. ग. "वमेवेमे। घ. ढ. गृदेऽवस्था"। घ. ड, प्रति-

धानेन ५. ह. "ति! संद ६क. ख. कृद्धः ग. "लायुका ड. "जंन्मह्" क. लल. ग. " यपिदमादस'

अध्या०९स०१] पेतरेयारण्यकम्‌ १७९.

दुक्तेवेलमिप्र्य तदप्य पं तीयं ननम पुत्र तु जनमे पं पितू ५५. तु भ्रणदूर्णं नीवं जनम भविष्यति | एं प््रस्यापि जन्मजं पुन पृनरा- पोत अनन नन्मचयोपभनेन पंपाराद्िरक्तिक्पनायते हि मानापितृमट्द्रयू- पदेहस्य निरनारधारणादन्यदथिकर जुगुध्ितं वेरग्यकारणमुदाहुं शक्यम्‌

अत एव विष्णुपुराणे प्यते-

“्वदेहाशुिगन्धेन विरज्येत यः पुमान्‌ विरागकारणं तस्य किमन्यटुपदिदयते" इति

तस्यतस्य जुगुप्तितस्य संप्रख ज्ञानमन्तरेण वरिनाशामावं तच्क्ञनेन निवृति द्योतयितुं भन्नमुदाहरति-

तदुक्तमृषिणा, इति

परुषे हवै" [दे०आ०२अ० लर ] इत्यारम्य ^ तृतीयं जमा इत्यनेन मन्थन संप्ारस्य य्कष्टलवटुपवितं यच्च पंप्रारनिवर्कं तचचन्ञानमुत्तरत्र विवक्षितं तदुमयप्यथनातं केनचिन्मन्रणामिहितम्‌

तमेतं पत्रं पठति-

गर्भ जु सन्नन्वेषापवेदमहं देवानां जनिमानि मिषा

दातं मरा पुर आयपीररक्नधः येनो जरसा निरदीयमिति) इति

अह वामदेवास्यो मृनिग्भ नु तुरगे दवाव्यितः समेषामभनिगायो दित्या री

देवानां विश्वा जनिमानि सर्वीण्यपि जन्मान्यन्ववेद्मनुक्रमण विरितवानपिि मखद्वामाचोऽ्निः [ रे० आ० अञ त° १] इत्यादिश्रतिप्रतिषदितं परमात्मना संपादित देवानां जनम ज्ातानसि ओपनेपदमासजञानं मम संपति" स्यथः अध एतस्मादासज्ञानोदयादधसतन्मां वामदेवमायसीरलोहनिनितमुह्खगप- मानाः शातं पुरः शतप॑स्याकनि शरीराण्यरजनन्‌ यथा कारयहेऽकस्यितषकर म्बं बहुः गृद्धाः पदायनाद्रतन्ति एं शतप्यापटरितान्यनन्ताति शरा यथाऽहं मुक्तो भवामि तथवारन्‌ हृदानौ रुरशालपरारछव्त्तविचायक्त$ विद्यामयात्संपाराच्छयेन हव नालं भित्वा जवसा निरदीयं त्वरया निगेतोऽसि इति- शब्दो मन्रपतमाप्यधैः

गरम न्‌ पन्नस्ेषाम्‌०-ऋ० सं म० पृ० २७ ऋ° {।

रे १क..ग.श्तर्षाः। रध. यकृ ३. मर्ध क्‌. ल. एव सि

५४. ट, वादी" व. ड. नावि!

१५७६ श्रीपर्सायणाचा्यविरवितमाप्यसमेतम्‌- [र द्वितीयारण्यके

अस्य मन्रष्य तात्पर्य द्यति -- गम एपरैतच्छयानो वादेव एवमुवाच पए ्िद्रानस्माच्छरीरमेददुध्वं उत्कम्पामुषिन्त्छरगे लोके स्ान्कामानाप्त्वाऽमूतः सममवत्सममवत्‌ +इति इदयेतरेयव्राह्मणारण्यककराण्डे द्वितीयारण्यके परचमाध्याये प्रथपः खण्डः (२४) इति बद्युचत्राह्मणारण्यककाण्डे द्वितीयारण्यके पञ्चमोऽध्यायः अहमिति मनर योऽभिहितः वामदेवो मातृग्भं एष शयानः पन्नेनपपोक्त- मचत्रा्मनामेवपुवाच वामदेव एव॑ मचरोक्तप्रकरिणाऽऽत्मतक्वं दिद्रान्रारन्ध- कमणि क्षणे पलयस्पाच्छरीरमेददेहविनाशदृर्वमू (ध्व उ) त्रकराटेऽवस्थितः स्मस्मा- तपमारन्धादुत्कम्परापृष्मिन्निद्धियगोचरे स्वगे तचज्ञानेनारभिते लोके स्वप्र काशकतेनवटेक्यमाने सख्सूपे स्वान्कामासैत्तिरीयके प्रोक्तान्पा्रमोमादिहिर- पयगमेपयन्यैगतान्पवीनानन्दानाप्त्रा परमानन्दम्वरपव्रह्मातवेन प्रप्याूनो मरण रहितः समभवत्‌ यद्यपि गभे गृरशालेपदेशो नालि तथाऽपि जन्मान्तरोपरेशस्य केनचित्यवहकमणा तदानीं प्रतर्बद्धस्य गर प्रनिवन्धक्षयममयेश्षय ज्ञानोत्पादकत्वं सेम वति। तथा भगवता व्यासेन सूत्रिनम्‌--(देहिकमप्यप्रसुतप्रन्ये तद्‌ रोनात्‌” [व्रण प° अ०्दपा० मु° ९१ अधि १६] इति। प्रसनुनप्रतिबन्धामवे सनि यम्मिज्नन्मन्युपदेशस्तसिननैव जन्मनि ज्ञानं मवति, अन्यथा जन्मानरे कृतः वामदे तदशनादिति सृत्राथैः। यद्यपि मुक्तौ कामा वरिपयानन्दा सनि तथाऽपि विषयाननदानां वरहमन्दरेशलेन तत्मिचनामाव्र्ानन्दपराप्या सर्वकामप्रा्िरेप- चते त्त्तानिनो वरमानदेहपानादृष्वं देहाश्तरवन्धस्यामविन देहध्राणवियोरग- रूप्य मरणप्याप्रपरक्तलादमनलं द्रष्टव्यम्‌ मममवद्रियम्यापो यायप्तमाप्य्ः इति श्रौमत्मायणाचायविरनिने मापरवयि वेदामप्रकाश्च ठेनरेयत्राह्मणारण्यकभाप्ये द्विनीयारण्यके पञ्चमाध्याये प्रथमः खण्डः १॥ (२४) इति श्रीपत्सायणाचार्यविरचिते माधवीये वेदार्थपरका्चे वह्टचव्राह्म- णारण्यक्काण्डमाष्ये द्वितीयारण्यके पश्चमोऽध्यायः

*# एतद्रे “यथाघ्यानं तु ग्म्य" इति अन्यः सकलमृतपुस्तक्रप, ध्र. इ. संत्चितमाष्य- पुस्तकस्थमल चायकः

१. इ. "रमेदादुः २. डइ्‌. श्यप्रो 1३ ड. "यन्तानागः क. ख. "वन्ध्य भष, द्‌, स्य्यने। ९. ठ्‌, "निनांनः। क. ख. ग. न्नरेर्'। घ. इ, गस्य]

अथ द्वितीयारण्यके पृष्रोऽध्यायः तत्र प्रथमः खण्टः ( पर्वपरंशः )

अध्यारोपप्रकरणे--“^स्य त्रय आवप्रथाः" [एे० आ० २अ०४ सर ३] इतिवाक्थेन पितृमानृसशरीर्पं पंपरणा्यं स्थानत्रयं यदुक्तं तत्पुनः पमाध्याये वेराग्यातप्यथ ^ पूरूपे ह्‌ वे" [ए० आ० २अ० ९स० !] इत्यादिना प्रप- च्वितम्‌ प्र नाते भूतान्यमिव्यर्यत्‌ " [ दे० आ० अ० त° ] इला- दिनाऽपवादप्रकरणन यत्तचन्ञानं संगृहीतं यच वामेवोदाहरणेन ज्ञानफठं परक्षिप्य ददित तहुमयं विरहदी कर्तु षष्ठाध्याय आरभ्यते | तत्र आत्मा पै [० आ० २अ० सण १] इदमिलाचध्यायेन प्तामान्यतल्त्छमवगल्य ^ पुरे हवै" [एे० आ० २अ० {] इत्यध्यायोक्तनमङ्केशविचरेण परं वैराग्यं प्राप्तानां जिज्ञापूनां विचारं दशेयति-

कोऽयमात्मेति वयमुपास्महे कतरः स॒ आसा, इति

अत्मा वा इदमेक एवाग्र आपरीत्‌ » [एे० आ० अ० स० १] लर रुतो कश्चिननिरुपाभिक अत्मा श्रत: तथा « प्त एव परीमानं विदर्थितया द्वारा प्रपद्यत " [ए० आ०२अ०४ख० ६] इति श्चुत कश्चित्सोपाधिक अत्मा श्रुतः वयं तु प्रतिदिनं प्रति्षणमात्मेति यमुपासमहे स॒ कः सोपाधिको निरुप- पिको वेलय्थः | उपासनं नाम नेरन्त्ेण तातुरःप्तते व्यवहारः अहं गच्तराम्ध- हमागच्छामि ममायं देहो ममेदं गृहमिति रिरन्तरमादरेणाऽऽत्मम्यवहारो शेके हदयते, सोऽयमननोपाप्तनतेनोपचधते तथा प्र अत्मा श्रुतौ आत्मा वै" [दे० आ० २अ० ! ] इलयादिना श्रुतः कतरः, सोपाधिकनिरपाधिकयोमेध्य कतरः कोऽप्ावियषः

ननु कतरः स्र आलेत्ययं विचारोऽस्ु शरुयेकगम्यस्य तस्य विचारमनतरेणानिश्च- यात्कोऽयमात्मेयं तु विचारो युक्तस्त्याहप्रत्ययगम्यतवेन प्रतनिद्धत्वादिलाशङ्कय विचारहैतुमनेककेव्यातकं सेशयं दशेयति--

येन बा प्यति येन वा श्रुणोति येन वा गन्धाना- जिघ्रति येन वा वाच॑ व्याकरोति येन वा खादु चास्वादु विजानाति यदेतद्धद्य मनश्तत्सङ्गानमा- ञान विज्ञानं पहन मेधा दृ्टतिमतिषनीषा सूतिः स्मृतिः संकर्पः कतुरयुः कामो वश॒ इति, इति

१क.ख. ग, इतिधरु |

१७८ भरीमत्सायणाचायविरवितमाष्यसमेतम्‌ [रद्वितीयारण्यके-

यद्यप्यहंप्रययगम्यश्नतन्यरूप आसमेति सामान्याकारेण प्रपिद्धिरान्ञि तथाऽपि तद्विशेषे संशयो विद्यते बाह्मान्तःकरणेषु सैष्वपि चैतन्यं परय॑कदूयगमिव्यन्येते यथा नलपाे प्रयेकं सू्ि्रतििम्बद्वत्‌ तथा प्ति चक्ुरिन्दियामिव्यक्तवैत- स्येन देहन्दियप्तघातामिमानी रोकिकः पुरुषो नीरपीतादिषूपं पश्यति अतो येन चाकषुषवैतन्येन परयति तचैतन्यं किमातमेयका कोटिः | तथा येन शरोत्रामिव्यक्तवैत- म्ये शबदं श्रुणोति तक्किमात्मेति द्वितीया कोटिः एवं घ्रणवागिहादीन्दिया- मिव्यक्तचैतन्यविशेषाणामातमतत्तर्पं सदेहकोरितवं द्रष्टव्यम्‌ चैतम्यस्थैव रपर. सादिज्ञापकत्वं कठवबल्लीष्वान्नायते-

“येन र्पं रपं गन्धं शब्दान्सरशाशच मेधुनान्‌ एतनेव विजानाति" [ काठ० ४।६ ] इति

्रोत्रादरीन्ियद्वारा विषयप्राहकतवममिपरेय तद्वकारेप्यान्नायते-- ^ श्रोत्रस्य श्रोत्रं मनसो मना वाचो वाक्प प्राणस्य प्राणश्चशरुषश्कषुः ' [केनो० २] इति। वाजसनेयिनोऽपरि तत्तरिन्दियप्ातिभैतन्येन तत्तरिन्दियदवारकविषयग्रहणमभिप्रेय तत्तदिन्दियनास्ना व्यवहारमामनन्ति--“' प्राणस्य प्राणमुत चक्षुषशचक्षुरत श्रात्र्य ्रोत्रमन्नस्याननं मनमो यन्मनो विदरः [ ब्ह° ४। ४। १८ ] इति बाहयद्धि- यामिव्यक्तचैतन्येष्वासमनच्मंशयं दशेयित्वाऽन्तःकरणद्वयतद्घृत्तितिरेषामिन्यक्तयैत- न्यप्वातमतच्चपशयममिप्ेत्य॒यदेतद्धदयमिलयादिना तत्तदुपाधिखरूपमुपन्यस्यते-- हृदयं बृद्धि, प्रा चाऽऽत्मनि कनृत्वादिधभीरोपप्ताथनलादन्तःकरणमित्युच्यते तस्य द्धििरिष्टष्य कतुरात्मनो रूयादिपिपयपंकस्पत्रिकर्पाद्िपाधनं मरन इत्यु च्यते वुद्धिमनपो्योरन्तःकरणविशेपयोः समृचयार्भश्वकारः एतदेवान्तःकरण- दविध्यममिप्रेव तेत्तिरीयके--“ तस्माद्वा एतस्मान्मनोमयात्‌ अन्योऽन्तर आत्मा विज्ञानमयः " [ तैत्ति° २।४। ] इति कोरद्भयमषन्यस्तम्‌ तस्य मनपरो वत्तित्िरोषा एतत्संक्ञानमित्यारिना प्रपश्चयन्ते यन्मनोऽस्येतदेव वृत्तिरूपेण परि- णतं पत्संज्ञानमित्युच्यते सम्यगिदं वरिविति त्तिः संज्ञानम्‌ आङ्गान- म्ततिरेश्वरमतः विज्ञानमिदमस्ाद्विरिष्टमिलेवमादिविवेकः प्रज्ञाने अन्थरथा दवुन्मेपः | मधा मअरन्थतदव॑धारणा दषटशव्षदररा रपोपरब्धिहेतुमनोवृत्तिः धृति वं प्रप्तायामप्यापदि तौदिपयगणनाराहित्यम्‌ मतिरमननं रानकरायौचारोचनम्‌, मनीषा तत्र खातच्यम्‌ जूति्वः पातके मपो व्य्रता यदवा जुतिमनपो

घ. ड. "य््यज्य' २. इ. युस ब. ड. न्द्ियादिरसं ४घ.ढ. ति।ये"। ५. इ, तत्द्विशोषग ख, प्वशेषग ग, "नमोऽत्य' ध्र, इ, "नसोऽप्येकाग्र

व्यार त०१(९९) = पेतरेयारण्पकम्‌

रोगादिननितदुःसितम्‌। स्मृतिःनुमूनैसत्मरणम्‌। संकरपोऽपमी जनेऽपि वसुनि तम्यकतवन केट्पनम्‌ क्रतुरवरयं कररिप्यामत्यष्यवसायः असुः प्राणादिनीवन क्रियानिमित्ता वृत्तिः कौपोऽपंनिहितविषयाकाङ्ा वशः बीन्यैतिकरायमि खाषः इतिराब्दः प्रदशैना्थः इत्पवमाचा अन्येऽपि पा्तिकराजपततामपृरत्ति भदा बह्व द्रष्टव्याः अत्र पवतर करिमेतदवृदयुपहितं सेतन्यमातेत्येवं संशयकोटयो योजनीयाः

इत्थं संशयमुषन्यस्य निर्णयं द्ीयति-

सवोण्येवेतानि भङ्गानस्य नमपेयानि भवन्ति, इति

“यनव परयति” [दे० आ०२अ०६ खः {] इलयादिना करतुर कामो वशः " इत्यन्तेन मन्थेन यान्युपन्यर्तन्येतानि सर्वाण्यपि तत्तदयृच्युपाधिद्रा- रोपरक्ितस्य प्रज्ञानस्य दद्धत्रेतन्यस्य नामपेषानि पंपचने प्ङृष्टं ज्ञानं प्रज्ञान्‌ चैतन्यं हि खनो नि्ख्लासङृष्टमेव अधमोपापितंपकैवशारपकरषः प्रतीयते यदा तूपाधिविशिष्टत्वं परित्यञ्य तत्तुपाधिमिरपरकषितं शाखाचनद्र्यायेन विविच्यते तदा- नीमुपाधि्कतस्यापकर्ष्यामावा्यकष एव परिरिष्यते तै प्रकृष्टं चैतन्यं सरप्व. प्युक्तोपाविष्वनुगतमिति कृत्वा तस्येव मुस्यमात्मत्वमिति निर्णयः उपराथिविशिष्टख नं मुख्यमात्मत्वं शुद्धभेतन्यस्येव मुल्यात्मत्वमित्ययमेव विवेको बरहदारण्यके--“ एष इह प्रविष्टः '› [ वृह {-४-७ | इत्यादिना प्रविष्टं जवित्मिनं आटृत्यैवमा प्नायते--“ तं पर्यन्त्यङ्ृत्सतो हि प्राणन्नेव प्राणो नाम मवति वदनं शक्षुः शणश्धरोत्रं मन्वानो मनस्तान्यस्येताि कमेनामान्यव " [ वब्ृह० १-४-७ ] इति अयमर्थः-देहे नलागरपयन्तं प्रविष्ट ज्ञनक्रियाशक्तयुपा- पिकं तमात्मानं विवेकिनः पुरषाः स्वात्मतया पदथन" हि यस्मात्न अत्मापाषि विरिष्टः कृत्स्नो मवति तस्माज मु्यात्मत्वम्‌ अङ्ृत्लत्वमेत कुत इति चेतद्‌ च्यते प्राणने वदनेन श्वं कू्वनेव प्राणोणभिशरिशिष्टतया प्राणनामकरो मवति चापरौ वागरययुपाधिषिरिेष्नुगच्छति एवं वागादिष्वपयेकेकोपाधिना रिरिषट इतरत्र ‡नगच्छति अमिवदनकाछ एव वागुपाधिकः, सपदनकाठ एव चकषर्पा- धिकः , एवमितरत्रापि कथं तर्याः कत््त्मियाकाङ्ज्ायां प्राणवागायुगाधि

# व्यातकरः सबन्धः

१क. "खिता।स्म'। घ. ड. कामःसं।३ग.घ.ड. व्यक्ताकाणा ।४१.ड

वृत्तयो विचक्र" ध. ड, ^तदरदयपिहि' घ, ड, “स्तानि तान्येव क. ख. तन्‌ प्र ध. ड, पप्युपाधि। ९घ. इ. प्रयेव १० क. घ. न्ति।य'। ११क्र. ख. वश्वा।

१२ घ्‌, ड, नामिगः

१८० शीपरसायणाचा्यविरवितभाष्यसमेतम्‌- (रद्वितीयारण्यके-

वैरि्॑स्य परित्यागे सति कत्त्तवमिययमरथो बृहदारण्यक रैवाऽऽन्नातः--“भाले-

3 ~. तयेवोपापरीतत्र हये सर्व एकं भवन्ति " [ वृह० ४।७ ] इति ये वागादय पाधिषु चैतम्यविरेषास्ते सर्वेऽपि निरुपाधिक आतमन्येवानतर्मवन्ति यथा जलपात्र. गताः सूयाः सर्वेऽपि तत्कल्पनाषिष्ठानमूते मस्य पूर्थऽन्तमवन्ति तद्वत्‌

तदेवं कोऽयमासेत्येतिस्तंपदा्विचररे निर्पाधिकं सर्तिचैतन्यं प्रज्ञानश- व्दामिषेयमामेति निर्णयोऽभिहितः अथ कतरः प्र॒ आलेलेतधमिलत्पदार्भविचारे निर्णयं दरीयति- एष ब्रह्येष इनदर एष प्रजापतिरेते सरै देवा इमानि पश्च पहाप्रेतानि पृथिवी वायुराकाश्च आपो ज्योतीषी- त्येतानीमानि चश्षद्रमिश्राणीव बीजानीतराणि चेत राणे चाण्डजानि जारुजानि सखेदजानि चोदधि- जानि चाश्वा गापः पुरुषा हस्तिनो यत्किचेदं प्राणि जङ्गमं पतत्रि यञ्च स्था्ररं सर्व ततमङानेतर्‌) इति

रहमािस्यावरान्तं यज्ञगदति तत्सर्व अ्र्ञानतरम्‌ निरपापिकलेन प्रकृष्टा ्प्िः रज्ञा नीयते सरव जगदननेति पृष्टर्थितिप्रयव्यवहाराणां मूलकारणं नेत्रम्‌ रेव नेत्रं यस्य जगतस्त्यज्ञनेत्रम्‌ शेपजगतो मृखकारणमृतं यज्चेतन्यं तदेव कतरः अतमेदेतिमसत्यदराथविचरे मृस्यात्मलेन निरभे््यमिति तात्पर्यर्थः एष व्रह्मे्यनेन पुटिङ्गिन व्रह्मशाञरन हिरण्यगर्भः समवतता [ ऋ० प° म° १० पू० १२१ ऋ० १] इत्यादिशाप्रसिद्धः प्रथमशरीरी विवक्षितः तस्य शाश्पर्षिद्धि चोतथितुमेतच्छब्दः इनदरो देवराजः प्रजापतिः पूवक्तिन्धियतदमि- मानिदेवतात्मको विराद्धेहः सर्वे देवा अ्िषायवादयः पृथिग्यादीनि पच्च महा- भतानि प्रततिदधानि इमानि पञ्च महाभूनानीयेतम्य थिवीत्यरभ्यदेतानीलन्तं विव- रणम्‌ इमानि चान्यानि कषुैकदरमरकपिपीलिकाद्िरैभिश्राणि इवशब्दोऽ- नैकः वीजानि कारणानि मनुप्यादिपिषीटिकान्ताः पव देहाः खयं प्मूत- कायमृताः सन्तः सनातीयदहान्तरहतुन वीजशब्दरामिधेयाः तेषां वीजानां नाना- नातोयत्वमितराणि चेतराणीलनेन प्रतिज्ञायते परप्रमिक्षणबहुमेदयु्तानी- लर्थः अण्डजानीत्यादि प्रतिज्ञातमेव नानात्वं प्रपश्यते पक्िप्पदीन्यण्डजानि जारुजानि जरायुजानि मनुप्यगवादीनि क्रिमिदंश्ञादीनि स्वेदजानि तसगुस्मा- दीन्युद्धिजानि यथोक्तेप्व जरायुजानामश्वा गावः पुरुषा हस्तिन इतयु

१४. ड, वप ग. एवमान्ना" क. लेके ग, हयतसवै। घ. ड. “नि।

अध्यास०१(२९)] एेतरेयारण्यक्‌ १८१

9, 1 [1 दाल प्र्नम्‌ उक्तानामनुक्तानां संहोपपम्हाथं यकिषेदं प्राणीलयादि- वाक्यम्‌ ४५१ गदुते ५, द. (५ [५ यदरतजगदुतत्तिितिटयकारणेतं चैतन्यस्य प्रजतनतरपदेन संगृहयक्तं तदेव विवृणाति- भङ्गाने मतिषटितं पद्ानेषो रोकः भहा प्रतिष्ठ, इति

भङ्ञाने निरुपाधिकचेतन्े पक्त जगसमतिष्ठिते रम्बा परवदारोपितम्‌ अनेन स्तिेह्मु्तम्‌ रोकः परागिपृहः भाने परज्ञा चतनधमेव ने व्यवहारकारणं यस्यापतो प्रज्ञाने; 1 अनेन प्थितिहेतुत्वमुक्तम्‌ भजा चैतन्यं प्रतिष्ठ यस्थानम्‌ प्रतितिष्ठति विदीयतेऽतेति व्युत्पत्तेः अनेन पहारहेतुत्वमुक्तम्‌ एतावता शाखान्तरपर्षिद्धं जगजन्मस्थिति्यकारणतवाख्यं तब्रहमणस्तरस्यलक्षुक्तं मवति एवं तु लक्षणं तैत्तिरीया विसपष्टमाभनन्ति-“ यतो वा इमानि मृतानि जायन्ते येन जातानि जीवन्ति यत्प्यन््मिततविरानति तद्विजज्ञाप्तघ् त्र्य [तै०६।१।१] इति।

तदेवं विचारद्रयेन तक््व॑पदा्थौ शोधितो अथ महावक्रयेन तयोरयं ददौयति--

परञानं ब्रह्म, इति

सर्वाण्येतानि प्रज्ञानस्य नामधेयानि मवन्ति » [ए० आ० २९ अ०६ खण १] इतिवाक्येन देदेन्द्रियादि्षरूपं यत्नं स्वपदाथैह्पं निणीतं तदेषेष ब्रह्ेलादिवाक्येन जगत्कारणतया निणीतं परं ब्रह्म चानयोरर्षदपि भेदोऽस्ि अहूपर्यगम्यत्वाकरिण यदा विवक्ष्यते तदा जीव इत्युच्यते यदा तु शब्परति- पाचयत्वाकारो विवक्षितसलदानींब्रह्मत्यमिधीयते अतो व्यवहारमेदमानर तु तत्तो भेदोऽस्ति चैवं सति पुनरक्तिपरपङ्गः अन्रहमत्वपरोकषत्वयोन्यीवलययोर्मदेन पद्ध योपयोगात्‌

एतच वाक्यवृत्ती विस्प्टममिहितम्‌-

धपरत्यम्बोधो आमाति सोऽद्गयानन्दलक्षणः अद्रयानन्दख्पश्च प्र्श्बेधैकटक्षणः इत्यमन्योन्यतादात््परतिपत्ियदाभवे्‌ अन्रहयतवं त्वमर्थस्य व्यावर्त्यत तदैव हि

ग, सेकषपेण संहारा यं" ध. ड. "णतेन चेतनस्य घ. ड, समेन" ४. सपदिव" ध, ढ, नेत्रे व्य" घ. इ. "णलतमु' भतं त्वपः घ. ड. द्रोः

१८२ ्रीपत्सायणाचायनिरवितमाष्यसमेतमरू- [र द्वितीयारण्यके तदर्थस्य पारोक्ष्यं ययेवं किं ततः शुणु पृणीनन्दैकहपेण प्रयरोधोऽैतिषठते" इति इत्थं चतुर्थाध्याये-- ^ जातो मृतान्यमिन्यैरुयत्‌" [ए०आ०२ अ० ¢ ६] हत्यादिनाऽपवादप्रकरणेन ंगृहीतमात्मतत्वमस्िन्नध्याये तत्वपदाभवि- भारमूतेन(ण) प्रपञ्चितम्‌ अथ तचनज्ञानफ़लं दशेयति-- एतेन प्रतेनाऽऽसनाऽस्माहोकादुत्क्रम्यागुष्मिन्तस्वगे लोके सवान्कामानाप्लाऽपृतः सममवरत्सममवत्‌, इति शटयेतरेयत्राह्मणारण्यककाण्ड द्विती यारण्यक्गे षष्ठाध्याये परथमः खण्डः १॥ (२९) दति बद्वृचन्राह्मणारण्यककाण्डे द्वितीयारण्यके षष्ठोऽध्यायः यः पुमान्‌ “भरज्ञानं बह्म” इत्येवं नानाति पुमानेतेन प्ह्ेनाऽऽत्मना चैत- न्य्वस्पेण स्वयमाविर्मवति तद्व॑ विदेहमुक्तिं प्रतिपद्यते तन्क्तिप्रतिपारकम- स्ह्लोकादिलयादिवाकयं पूषैसिन्यश्चमाध्याये व्यास्यातम्‌ तस्य वाक्यस्य पुनरप्य ध्ोकतिविद्योपतहारा्था समभवदिल्भ्यासोऽध्यायप्तमाप्तयः

इति श्रीमत्ायणाचर्यत्रिरनिते माधवीये वेदर्थपरकाश देतरेयत्राह्मणारण्यक- म्ये द्वितीयारण्यके षष्ठाध्याये प्रथमः खण्डः (२९)

इति भरीमरसायणाचा्यमिरचिते माधवीये बेदायपरकासे वदवव्राहम- णारण्यक्रमाष्ये द्वितीयारण्यके पष्रोऽध्यायः

अथ द्वितीयारण्यके सप्तमोऽध्यायः

तत्र प्रथमः खण्डः ( षदूविशः )

षष्ठे त्वविद्या परिपतमाप्य पप्तमे शान्तिकरं मन्रं पठति-

वा परनि प्रतिष्टिता मनो मे वाचि प्रतिषटितमाषिरावीष एषि वेदस्य मर आणीस्थः ध्रुतं मेमाप्रहासीरनेनाधीते-

१२. इ, "वदिष्यते" घर. ड. “नि | अत उर्ध्व

भ्या०७०१(२९)। = दतरेयारण्यकम्‌ १८१

नाहोराजान्तसंदधाम्यतं बदिष्यामि सलं वदिष्यामि तन्मा. मवतु तदरक्तारमवत्वतु मामवतु वक्तारमवतु वक्तारम्‌, इति

इतयैतरयबराह्मणारण्यककाणडे द्वितीयारण्यके सप्तमाध्याये प्रथमः खण्ड; १॥ (२६)

इति बदवृचत्ाह्मणारण्यककाणडे द्वितीयारण्यके सप्तमोऽध्यायः इति बह्वबराह्मणारण्यककाण्डे द्वितीयारण्यकं समाम्‌ २॥

यथोक्ततत्छवियाप्रतिपादकमन्थपठे प्रवृत्ता मदीया वाक्सषदा मनति प्रति- ्िता मनप यचच्छल्द नातं विवक्षिते तदेव पठति मनश्च मदीयवाे प्रति- छएटितम्‌ यचद्िचाप्रतिपादकतवेन वक्तम्ये शढ्दनातमसि तदैव मनप्रा विवक्ष्यते एवमन्योन्यानुमृहीते वानत विचार्थं मन्थे स्राकच्येनावधारयितु शक्ुतः मनपतः पावधानत्वामावे वागिन्दियं सुपोममत्तप्रापादिवचत्किविदरपगतं ब्रूयात तथा वाचः पाटवरामावे सति गदरह्पया वाचँ विवक्षितं पर्वं यथवन्नोचर्यते अतरूथो- रन्योन्यानुङस्यमस्वित्यें प्रथयते आव्रिःशाडदेन स्वप्रकाशं ब्रहमचेतन्यमुच्यते ्र्ञानशब्देन ग्यवहृतत्वातस्याऽऽग्रिूनरूपतम्‌ तथाविध आत्म्मे मदर्थमावी- रेधि अविद्यावरणापनयनेन प्रकटी मव हे वाच्मनतते मे मदर्थं वेदस्य यथोक्त- तविदयप्रतिपादकस्य अन्धस्याऽऽणीं स्थः विद्याया आनयनपतमथे मवेतभ्‌ मे चुतं मया श्रोत्ेणावगत श्नथर्मनातं मा प्रहापीमौ परिलनतू, विदं मा मूरिलरथः। अनेनाधीतेन पिस्मरणरहितिन अन्येनाहोरात्रान्ंदधामि पंयोजयामि अहनि रौ चाऽऽर्यं परित्यज्य निरन्तरं पठामीलरथः तामिन्पमिे अन्य ऋनं परमात्- तं कु बरदिष्यामि वरिपरीतर्थकनं कदाचिदपि मा भूदियः ऋतं मनप सलं वाचिकं, मनप्ता वसतुततं विचायं वाना वदिष्यामीदर्थः तन्मया वक्यमाणं जह्मतत्वं मां शिप्यमवतु पम्यम्रोधेन पाख्यतु तथा तद्रहयतच्वं वक्तारमाचायेमवतु, बोधकलवतमथ्यपदनिन पाटयतु पनरप्यवतु मामित्याधुतिः फैटविषया पूरव साधनक रिष्याचा्ययोः पाठनं प्रथितमिदानीं फलकेऽपि प्रथयते तत्र रिष्य-

१४. प्नतीविः। ग.श्त्‌। यथावाः। क. ख. ग. श्वा सवं विवक्षितं य"। ४. ड. विर्मावह" ध. ड, भवतः $ क. ख. घ. ड, म्रन्धं तदर्थः घ, इ, शिक, अपि म*। घ, ड, व्यक सिम्यावाथैयोः परलपागीलर्थः वा ध. ङ, 'उत्ववि" १०क.ख.ग. ^ते। रि"

१८४ भीमत्सायणाचायैविरचितमाष्यसमेतय्‌- [र द्वितीयारण्यकम्‌ ]

स्याविदयातत्का्निवृत्तिः फलम्‌ आर्यस्य तादराशिप्यदरीनेन विपंप्रदायप्वक्ति- प्रयुक्तः परसितिष; फटम्‌ अनेन मन्रपठेन विद्योत्पत्तेः पुरा विदयप्रतिन्धका विघ्नाः परिहियन्ते विचयोतपत्तेहष्यैमपतमावनाविपरोतभावनोत्पादका विघ्नाः परिहि- यन्ते अवतु वक्तारमिल्यम्यापतोऽव्यायपतमाप्तय्भो द्वितीयारण्यकपतमाप्त्रथशच

इति श्रीमत्ायणाचार्यविरचिते माधवीये वेदार्भप्रकाश रेतरेयत्राह्मणारण्यक- माप्य द्वितीयारण्यके स््तमाध्याये प्रथमः सण्डः ( २६ )

^ वेदार्थस्य प्रकाशेन तमो हाद निवारयन्‌ 1 पमर्थीशचतुरो देयाद्विचातीधमहेशःः

इति श्रीपर्सायणाचार्यविरविते माधवीये बेदार्थपकाे बष्टचत्राह्य- -णारण्यककाण्डमाष्ये द्वितीयारण्यके सप्तमोऽध्यायः

हति श्रीमद्वियातीर्थमहेश्वरपरावतारस्य वेदिकमारमप्रवर्तकस्य श्रीवीरघुक्षमहाराजस्याऽऽज्ञापरिपाटकेन सायणामायेन विरचिते माधवीये वेदाथप्रकारा एेतरेयारण्यककाण्डे ्वितीयारण्यकं समाप्तम्‌

( आदितः समघ्ङ्काः-आर० अध्या० १२ ४८)

घ. ह, “रः तुरंगवदनो दचया्रंगनयनार्चितः उरगाधिपतत्सोभे गिरं गरढवाहनः। इ";

अथ तृतीयारण्यक्र्‌ पयमोऽध्यायः तत्र प्रथमः खण्डः

यस्य निःधप्तितं वेदा यो देभ्योऽखिघ्ं जगत्‌ निममे तमहं वन्दे विद्यप्तीथमहेश्वरम्‌ प्राणविद्या मध्यमस्य ब्रह्मविदयोत्तमस्य पूरोक्ताऽमम्याथ संहितोपलिरीते

त्रिविधो वि्ामिकारी, उत्तमो मध्यमोऽधमशच | पकषस्ाततंपारादिरकत एकामरनि्ः सयोमुक्तिकाम उत्तमस्तं प्रति अत्मा वा इदमेक एवम आपरीत्‌ » [ े० आ० २अ०४ { ] इत्यादिना व्रहमतरिोक्ता | हिरण्यगर्भ्रातिद्ारा क्ममुक्तिकामो मध्यमन्तं प्रति उक्थमुक्थम्‌ [एे० आ०२अ०१ ख०२] इ्यारिना प्राणविचोक्ता यस्तु द्विविधां मुक्तिमकामयमानः प्रनाप्शादिकमाघुकामोऽधमसं भति संहितोपापतनं तृती यारण्यकेऽभिधीयते तत्रोपापतनं प्रतिनानीते--

अथातः संहिताया उपनिषत्‌ इति

अथ प्राणव्रिद्यावरहमव्िच्ययोः कथनानन्तरं यतः कारणत्प्रवछ्या पाठवापतरपा युक्तस्य पाटजन्धरहितयोः प्राणतरह्मवि्ये्ित्तं प्रविशत्यतः कारणात्संहितायाः पाठपबन्धिन्या उपनिषद्ियोच्यत इति शेषः उपनिषण्णमप्यां विद्यायां प्रनापशा- दिफटमुपनिषत्‌

तामेतां विद्यां विधत्ते--

पृथिवी पू्मरूपं च्रौरुततररूपं वायुः संहितेति माणडुकेप आकाशः संहितेत्यस्य माक्षव्यो वेदयांचक्रे इति

५८ अश्चिमीटे " [ऋण सै० म०१प्‌० १] इयत्रा्भिमिति या मकर सोऽयं संहितायाः पृष्हूपो वर्णः ईक इत्यत्र योऽयमीकारः सोऽयं संहिताया उत्तरो वैः | द्भयोषणयेनिरनत्येणोच्ारणं संहिता पर संनिकषः प्रहिता » [ पार मृण ] इति भूत्रित्वात्‌ एतम पतोत्तरवणततसंहिताघु मृोकचुरोकवीगूनां दृष्टिः कर्मव्या | यदपि एथिम्यादीनां प्रयमनिदि्टलत्मतीकवं प्रां तथाऽपि “एव -

१६. ड. '्तिरिष्यते। ख. ग. पवित्तोऽनधोमू'। ३४. डः द्विचाय॑त। ४ग,

'णंसंहि' क. ख. भगु" २४

१८६ भ्रीमतसायणाचार्यषिरवितभाष्यसमेतम्‌-- [इतृतीयारण्यके-

मेतां संहितां वेद" [द° आ० अ० ख° १] इति संहिताया उपाप्यत्वश्रवणा- पर्ववणादीनां प्रथिम्यादिदृयापपनं गम्यते यया विष्णुदटया शालग्रामोपालिक्तदरत्‌ मण्डूकनाभ्नो महर्षः पुत्रो परण्टकेयस्तस्य माण्डुकेयस्य संहितायां वायुदृष्टिरिचेत- स्तम्‌ मक्षुनाञ्नः कस्यचिन्मह्ः पत्रो माक्षव्यः। चास्योपाप्तन्य संबन्धिन्या संहितायामाकाशदृषटिः कतैम्येति वेद यां चक्रे विज्ञातवान्‌

मक्षव्यस्य महपैरमिप्रायं दशयति--

हात्रिपरिृतो मेने मेऽस्य पत्रेण समगादिति, इति

सह सोऽपि वायुरब्रिपरिहूलो विशेषेण परिहनो मवति वायोराकाशवति त्वेनाऽऽकाश एवान्तमौवात्‌ आकडम्नु वायक्रननमत्री | वायुङारणताद्भिक- व्यापतित्वाज्च अतोऽस्य मण्डूकस्य पत्रेण सह मे मम समगात्‌ दशनं संगतं मदीयमतं नेकरिथं मवति मन्मते वायोरन्तमव्रिन वाखाकाशोमयदृष्टिः संहितायां तिष्यति तमते त्वाकाजञस्यानन्नमेलत्वाद्वायुमात्रदष्टिरेवातो मन्मतमेव श्रेष्ठमिति मेने निश्चितवान्‌ तो वाय्वाकाश्योरधिकल्येन ध्यानं मवति ज्गिनु वायुध्यानं पूर्वपक्च आकाध्यानं पिद्धान्त इचर्थः

इदानीं मतान्तरानुमारेण तयेस्तुस्यवहत्वममिप्रेय विकसयेन ध्यानं दशेयति--

समनि परै तत्परिह्नो मेन इद्यागस्यः समानं दचतद्धवति बायुश्वाऽऽकाशश्ति, इति

अग््यस्य पुत्र आगस्त्य महपिरित्थं मेने निश्चितवान्‌ कथमिति तदुच्यते-- समाने यतरेतद्रायुः संहिनेति माण्टूफेयस्य मं यच्चाऽऽकाः संहितेति मक्षव्यस्य मतं ते उमे अपि तुद्यते एव वायोराकारावरमित्वमप्रयोनकरम्‌ नहि वस्तूनां समावानुमारेण किं चिदुपामनं प्रवते, कितु वचनानुमारेण वचनं तु वायुः सहि तेति प्क्ष आकाशः संहितेति पर समानम्‌ तत्तस्माकतारणास्परिहूत आक्र पक्ष वायोरनन्तमविद्रायुः परियक्तंश्च तथा सति वायुाऽऽकाशरेलेतन्मतदवथं समानमेव भवति तस्मादिकस्पेन सेहितायां वाय्वाकादयोदृषटिः कत्येति तत्र मुरयः िद्धान्तः।

वत्तरवणीतपाहितापु एमिव्यादिध्यानं यदृक्त सोऽयमुपाप्तनस्य पूर मागः, वक्य- माणलतृत्तरो मागः तदुमयं बुदधिप्नौकयीय त्रिभनते--

इत्यधिेवतमथाध्यात्मम्‌ , इति

१क.ख. "प्राप्ति ।२ग.ध्‌. द. तं चेक्विधंनमः। ग.्तषए्र।त'।४ष. ड. ^तिमु।५क.स.श्र

अध्यारस०१] _ देतरेषारण्य्रम्‌ १८७

इतिशब्दः पू्ोक्तं ^ पमी पर्ूपम्‌ " इत्यादिकं परामृशति तचाधि- दैवतं एथिव्यादिकं दैवतमपिङृय वमानमूषाप्नम्‌ अयानन्तरमातमानं वगादि- सेषातहूपमथिह्ृत्य वैत इलध्पासममुपापतनमुच्यत इति रेषः।

तदेतदपाप्तनं विषत्ते-

वाक्पर्रूपं मन उत्तररूपं भाणः संहितेति शृरवीरो माण्डङेयः, इति

पूर्वके बाग्दिरुततर् मनोदषितदुमयपरठेपे प्राणदटिरत्येतममाण्डकेयस्य मतम्‌ पर परणटूकेयः शरीरः उपासनायां निरन्तरं प्रपरीमानाः ब्ररासतैः पुरवेविः प्रकमानानामिन्धियाणां नितलात्‌ तेषु षु वीरोऽचन्तपराक्रमयुक्तः उपास्य वहतुपक्ात्कारवानिलैः

ञत्रैव मतान्तरमाह--

अथ हास्य पत्र आह ज्येष्ठ मनः पूष्ररूपं॑वागुत्तरस्पं मन्ता वा अग्रे सेकटपयलथ वाचा व्याहरति तस्मान्मन एव पूैरूपं वागुत्तररूपं प्राणस्यैव संहितेति, इति

अथ माण्डुकेयोकतयनन्तरमस्य माण्डुकेषप्य ज्येषः पत्रो मनत वाचश्च पवोक्त- विपर्ययमाह तत्रोपपत्ति चा्रोचत्‌ छोके तिकः परैः पय इमं॑वयाप येवं प्रथमं संकटपयति पृश्ादुचारयति तस्पाद्रसतुतमनुखच पूर्णे मनोद्िरुत्तर- वणँ वा्ष्िशच कर्तव्या या तु वणयोः संहिता तस्यां प्रक्तः भ्राण एव्‌ ध्यातव्यो तु तत्न कश्चिन्मतमेदरोऽस्तीलयेवं उयेष्ठः पुत्र उक्तवान्‌

एवं सति सोपपत्तिकलवादयमेव प्िद्धान्त इति प्रतिमाप्ते ततर श्ुतिप्त्वयस्य समानत्वममिप्रत्य विक्पमेव सिद्धान्तयति--

समानमेनयोरतर पितुश्च एतरस्य च्‌? इति

दयुपा्ना वसतुतसमेतते कं तहि यथावचनमतुमेति न्यायः प्मोक्तः। तस्माय पिता माणडकेयो यश्च तदीयो ज्येष्ठः एत्र एनयोरमयोमतं समानम्‌ त्मान्मनेदृ्िवा्दशयोः पतरततरमावितं ्रिकरप्यत

अथिदैवतमध्यातमं यदुपप्तनमुक्तं तत्मशंपति--

एषोऽश्बरथः प््िाहुनो मनोवाक्माणेहतः) इति

यः पू्ोरप्थिव्यादिष्यानेपः फलहेतुः एषोऽ्युक्तरथपतमानः।

अ्ठिाहनः, प्रधः परधयो्लयमान द्वव वाहनं यत्य रथस्य सोऽथ, मिवा

१क ख. वमुपासनं किं। २४. ड, नुष्िे न्या ३क. ख. रमिति ४क.ख, घ, इ. विकस्यते घ. इ. "नरे दे'

१८८ शीमत्सायणाचायंविरवितभाष्यसमेतम्‌- [स्तृतीयारण्यके-

हनः ईषयोर्र्षकाषटयोरमध्ये वंचित्मरबट्मश्वं संयोज्य तयोरीषयोर्बहिरुमयोः पाश्योद्रविश्वौ मध्यमाश्वस्यादान्तस्य नियामको पेयोज्येते सोऽयमश्त्रयेपेतो देवानां रथः तथा तैत्तिरीया वाज॑पेयप्रकरणे समामननिि--“ष्टिवाहिने युनक्ति प्रष्टिवाही वै देवरथः देवरथमेवासमै युनक्ति इति यथा देवरधोऽशत्रयेण युक्त एवमयमप्युपाक्तिरथो मनोवाकूणलिमि्ेयविेषैः सैयुक्तः, तस्मात्म्टिवाहिरथव- त्सहप्रा फटप्रापणे समरं इलः दानीं फठं दश्चयति- >.

एवमेतां संहितां वेद संधीयते प्रजया पुमियै ©. [५ ०, ५१ [> शरसा व्रह्मवचसेन सर्गेण छोकेन सवेमायुरेति, ही ` यः पुमनिवमूक्तप्रकारेण विहितां “थिवी पू्रूपम्‌,, इत्यादिकां देवतारूपं संहितां बेदोपासे। यद्यपि विदिधातुः प्रमाणजन्यज्ञानवाची तथाऽप्युपान्तिक्रियामन्त- रेण फटापंमवान्मानप्ततवपरम्येन तां क्रियामुपटक्षयति उपासकः प्रजादिमिः संधीयते संयोग्यते प्रजा पुत्रपौत्रादरिहपा पष गर्व ादयः यशो धनदानादिकीरतिः ब्रह्मवर्चसं श्रुताध्ययनपंपत्तिः। तदेतस्सरवं॑चित्रान्यायन प्रतिबन्धामवि पयेहिकं फटम्‌ ] “चित्रया यजेत पशुकामः, इत्यत्र पदुपेपादकदृष्टप्रयत्नपद्धावे पति प्रप्रा पिरेहिकौ, अन्यथाऽऽमूप्मिकीति पूतपीपांसायां निर्णीतम्‌ तद्वदत्रापि प्रनदिषफठमै- हिकमामुष्मिकं चेलनियतम्‌ खस्वामुपिक एव सर्मायुरेतीलनेनापमृत्युरा- हिलयं विवक्षितम्‌ उक्तोपाप्तनायाः साप्रदायिकतं दशेयति-- इति तु माण्डुकेयानाम्‌ , इति इत्येतरेयत्राह्मणारण्यककाण्डे ठृतीयारण्यके भयमाध्याये प्रथमः खण्डः इत्येवमुक्ता--धृथिवी पर्वपम्‌" [ एे० आ० अ° ] हृत्याघरू- पापना मण्डूकार्यस्य महर्षः पुत्राणां पेप्रदायाद्भुमावागता

इति श्रीमतप्ायणाचार्थविरचिते माधवीये वेदार्थपरकाशच रेतरेयत्राह्मणारण्यक- भाप्ये तृतीयारण्यके प्रथमाध्याये प्रथमः खण्डः

१४. इ, मनेय ध्र, इ. श्यः तरिदा। क. स. विदिभीतुः ध. इ, वाद्‌"

अध्या०{ ०२] एेतरेयारण्यकम्‌ १८९

भथ द्वितीयः खण्डः

प्रदायान्तरोक्तिपुरःप्रमुपापनान्तरं प्रतिजानीते -- अथ श्वाकस्यस्य, इति माण्ुकेयामिमतोपापनक्रयनानन्तं शाकट्यस्याभिमतेोपाप्तनमुच्यत इति शेषः तघ्नोपा्नीयं खरूपं द्ीयति-- पृथिवी पुरूपं ग्ौरतररूपं वृष्टः संधिः पर्जन्यः सधाता इति

पोत्तव्योूरोकयुोकथ्यानम्‌ संधिणेयोः संहिता तत्र वृष्िव्यानम्‌ संहिताया हूः संधाता तथथा--“को यणचि" [ पा प° अ° पा० मू० ७७ ] इति सूत्र इकारस्य स्थाने यकारादेशविधवच्परत्वं निमित्तम्‌ तादे संपिनिमित्े पर्न्यध्यानं कर्वव्यम्‌

वृ पथि पन्य पेधातृत्वं लोकतयवहारेण विदादयति--

तदुतापि यत्रतद्वलवदनुनततंदधद होरा वषति, इति

उतापीति निपाततमुदायः समुच्चयवाची टोकपरपिदधि प्मृचचिनोति तततम्मि सृष्टिः पथिः परमन्यः सेषतेयसिक्भे सोकपरिद्धिरमि विद्यत इत्यः कपो ्रधिद्धिरिति साऽमिधीयते-- यत्र यदैततयन्यखलपं बलवदलन्तप्रबलं मूतवाऽतर हरणे वपतेहारमद्(दोहोराे संदषद्रातराकहनि िचछेदामावरकषण सथां कुति तदानी वृषटेवृटोकमूलोकतमितं पजन्यस्य संधातृ विष्ट परतिमापत इति शेषः

केवलं प्रतिमाः कितु लैकिकरानमुक्तिरप्यलीति दशयति--

दयावाप्रथिव्यौ समधातामिल्युताप्याहुः) इति

अनया पनयदुषादितया निरन्तसीवरृषठा चश्च पमिवी चेलेते उमे संधानं प- स्परे प्ातवत्यावितयेवं वाक्यमपि रोशिका आहुः अतोऽनुमवाहोकिकोकंया वृष्टेः सथितं पर्यस्य पंधातृत्वं प्रपद्धम्‌

ुद्धितौकयार्मुक्तवकषयमाणावयौ विभज्य देयति--

इती न्वपिदैवतमथाध्यातमम्‌ ) इति इति नक्तप्रकारमेव ्रथि्यादिकमिलैः ्रथिव्यादिवतानामिव स्वदारीरावयवानामपि ध्यानं द्रीयति--

न्वः २क.ख. ड, इनि)

१९० धीपत्सायणाचायैविरवितभाप्यसमेतप्‌-- [रतृतीयारण्यके-

दमेव पृथिव्या सूपगिदं दिषस्तत्रायमन्तरेणाऽऽकाश्चो यथाऽप्तौ दयावपृथिग्यावन्तरेणाऽऽकाश्स्तस्मिन्हस्मिनाकाश प्राण आयत्तो यथाऽयुषन्नाकश्ने बायरायत्तो यथाऽमूनि जीणि अयोतीष्येवमिमानि एर्वे त्रीणि अयोतींषि) इति। ठोके यः पुरुषो विदयते सर्वोऽप्यान्दमण्डप्दशम्‌ वणैविकरख्छन्दपः। यथा रह्मण्डस्याधः कपालमू्वं कपालं चेति दवै बिदले दरो परस्परविपरीतमागो, तथा पुरुषेऽपि पादावारभ्याधरोष्ठपयन्तमेकं विदटमततरोष्टमारम्य मुवपयन्तमपरं विदलं यथा मिन्नस्य वेणोर॑श््रयं तद्रत्‌ विदहे इति बकरारछन्दप्ः इयेवमण्डप्ादरय- ममिन्ञाः पुरुषा आहुः तस्य ॒दलदवयोपेतस्य शरीरम्यदमेवाधरोपयंनं पृथिव्याः सवरूपम्‌। हदं तृत्तरो्ठादिकं दिषः खह्पम्‌ तत्र तयोएधरोत्तरदलयोरन्तरेण मध्येऽ यमाकाशोऽस्माभिमृखे ददयमानं छिद्रं वतते, यथा यावाप्रथिग्योमेध्य आकाश्चस्त दरत्‌ तसिन्हसिम्परक्त एव द्यमने मृच्छे प्राण आश्रितः यथा बह्म प्रसिद्धा वायुराश्रितसतद्वत्‌ यथा बाह्ये उ्योतिखयमेवं शरीरेऽपि ज्येति- खयमस्ति अनेन प्रकरण शरीरस्याधरोत्तरमागो पएरथिवीख्येण चुोकरूपेण ध्यात्यौ | वायुश्च प्राणरूपेण ध्येयः ज्यो तिच्चयं बहिर्दन्तरपि ष्येयमिलथेः। तच्च रयं दशीयति- यथाऽसौ दिव्यादिलय एवमिदं शिरसि चक्षु. थाऽसावन्तरिपे विचुदरेवमिदमात्मनि हृदयं यथाऽ- यमनः पृथिव्यामेषमिदमुपस्ये रेतः, टोकत्रयगतादिलयविदुदभिवचकषहूदयरेतांसि दरटव्यानि आध्यालिक्रमुपाप्रनं प्रतिपाचोपपेहरति-- एवष स्म सर्वंलोकमात्मानमलुविधायाऽऽ हेमेव पृथिव्या रूपमिदं द्विः, हृति उक्तेनैव प्रकरेण दोकत्रयपददं पुरुषशरीरमनुक्रमेण तेपायेदमेवाधरोषठपयैनत पृथिव्याः सरूपमिदं तृत्तरोषठादरिकं दिवः खह्पमित्येवं शाकल्य आह उपासनस्य फठं दशयति-- एवमेतां संहितां बेद्‌ संधीयते भ्रनया पुभिय- शसा ब्रह्मवचैसेन स्वगण लोकेन सवैमायुरेति, इति इदैतरेयत्राह्मणारण्यक्काण्डे तृतीयारण्यके भथमाध्याये द्वितीयः खण्डः॥ २॥

क. छयरात्रि ग. 'रमध उरपरितनभा"

अध्या १य्‌०३] रतरेयारण्यकरय्‌ १९१ पूर्ववदयास्येयम्‌

~ मः ¢ 9 [१ [क इति शरीमत्सायणाचायिरचिते माधवीये वेदार्प्रकाश रतरेयत्राह्मणारण्यक- . मप्ये तृतीयारण्यकर प्रथमाध्याये ह्वितीयः ण्डः

अथ तृतीयः खण्डः

उपाप्तनान्तर प्रतिजानीते -- अथातो निधजमवादाः) इति अधः केवरपृहितेपापनोक्लनन्तरम्‌ यतः पाठकानां पंहितापाठादनम्तरं पद- क्रमो पठ्यमानैौ तु संभिस्यावतः कारणानिभनमवादाः संहिनोपप्का महर्षयः संहितायाः पदस्य करपस्य पहेपापतनं प्राहुरिति शेषः निमृनशबदः संहिता- वाचायमिधीयते तिनं परकर्येण वदनि व्येयरेवतापहितं कथयन्तीति निरु जप्रवादाः उपास्यवम्ुनः खरूपं दशयति-- पृथिव्यायतनं निरुजं विव्यायतनं भवृ- प्णदरनतरिक्षायतनमुभयमन्तरण) इति यथा निर्मुनशब्दः संहितावाचीत्यमिधास्यते तथा परृष्णराब्दः पदवाची, उभय- अन्तरणेलनेन करमो किक्षित इचप्यभिधास्यते तत्र यिनं प्दितारूपं ततूथि- ल्यायतनं एमिवीमश्रि् वौते एथिवीरूपलेन ध्ययेदिलयः | तथा पद दुखेक- रूपत्वं क्रमस्यान्तरिकषरूपतवं ध्यायत्‌ यथेोक्तपथिव्यादिरूपनिरभूनारिध्यानं प्रंपितुमुपाप्र्स्य प्राप्य दर्ीयति-- अय यवेन निनं दवन्तषुपददेदच्यो्ाऽ्वराभ्या स्थानाभ्पामिदेनं व्रयादथ ययेनं पृण्णं हुवन्तपुपवः देदच्योष्टा उत्तराभ्यां स्थानाभ्यापियेनं ब्रृाचस्तव- वोमयमन्तरेणाऽऽह तस्य नास्तयुपवाद्‌,) इति अथोपाप्तनानमरं निरु श्ुबनतं पदितामधीयानमेनमपापक यन्य कधि दुएवदेदुपाकेन पठ्यमानायां संहितया सरवीदिकसयदोषमद्चवथत्‌ तदा" नोपेन दोपोदधावकमयमुपाप्क एवं बयात्‌-हे दप्वदिन्नपराभ्यामपोषीमय स्थानाभ्यां ्रमिव्यनतसिरोकम्यमच्योष्टा तं ्च्युतोऽपीति युक्तं ऋतदुपपत-

=-= ----

--------------

१. इ, "नौ बद्धस्य २ध. ६, न्ति पद्क्रमयोः संहितां धर, ई, येदितिषट

१९२ भ्रीमत्सायणाचायविरवितभाष्यसमेतम्‌-- [शतृतीयारण्यके

कस्य वचनम्‌ संहितायाः एथिवीरूपत्वध्यानेन प्तवदोषपरिहारात्‌ अतो निर्दोषायां संहितायां दोषमुद्धावयितुः प्रथिवीलेकात्तत्सहमाविनोऽन्तरिक्षटोकाचच प्रच्युतरम वति अथशब्दः पूर्वोक्तवैरक्षण्या्थः संहितायां दोषमनुक्तवा ्रतण्णं ्रुबन्तं पदम धीयानमेनमुपापकं यदि कश्चिदुपवदेत्‌ अधीयमाने पदै दोपोद्धावनमुपवा

तदानीमेनपुपवादिनं प्रद्युपाप्तक उत्तराभ्यां स्थानाभ्यामन्तस्तियुटोकम्याम- स्यो प्रचयुतोऽमीत्येवं ब्रेयात्‌ यस्तृपाप्तक उभयमन्तरेणाऽऽह क्रममधीते तस्योपाप्रकस्योपवदः परेणीद्धावयितव्यः कमविपये दोषो नास्स्येव संहितायां पदे भ्रन्तद्छा दोषः ्तमाग्यते | तथा हि--“ अश्चिमीठे [ ऋ० सं* म०! मू० ऋ० ] इलस्यां पहितायामुत्तरपदगत ईकारः खरितिः एकारः प्रचयः पदकाले तु तदुभयमनुदात्तम्‌ | तथा सतति पदवापनावापतितस्य कस्यचिच्रद्वानडस्य संहितायां स्वरान्यथातभ्रान्तिरदवियात्‌ तथा सहितावाप्रनावापतितस्य श्रद्धाजडस्य पदच्छेदकलटे स्रान्यथारलभ्रानिः क्रमक्र्े तु नोक्तभ्रमद्वयमसति, दविविधस्वरस्य पठ्यमानत्वात्‌ अभ्निमिलनेन पूर्वप्रेन सरह संहितायामीक इति पदे ्वसिप्रचयौ पठ्येते पुरोहितमि्यनेनात्तरपदेन सह संहितायामनुदात्त्वयं पर्येते तस्मात्तमे

खरान्यथात्वभ्नम नेदेति कथं चिदन्यथातरेऽपि देवताध्यानेन दोषः प्तमाधीयते

तस्मादुपामन प्रशस्तामत्यथः |

श~ ^,

निमुनािशन्दानां विवक्षिता लेक्प्रतिद्यमावच्छरतिर तमं द्रायति--

यद्धि संध विवर्मयति तन्निर्भुनस्य रूपमथ यच्छुद्धं अक्षरे अभिव्याहरति तत्मतृण्णस्याग्र एषोभयमन्तरेणोभयं व्याप्रं भवति, इति। यदुचचारणं संधि फदयेरुभयोरलन्तं पनिकपं॑विवर्तयति विरेषेण प्ेपादयति तदुचारणं निभुजश्दार्थस्य सरूपम्‌ निष्ठौ मृनपदशो पवत्रराब्दौ यसिन्सै हितारूप उच्चारणे तदुचारणं निर्नम्‌ अयदव्दः पएववैटकषण्या्थः शुद्धे विका- रहिते परवोत्तरि उभ अक्षरे अभिव्याहरति स्प्टमृचःरयतीति यदसि तत्पतृण्ण- शा्दामिपेयस्य पदच्छेद्य खरूपम्‌ तभा--“ इषे तोन तरा [तै० सं { ] इलत्र योऽयमोकारः सोऽय पंहिताखह्पः यदा त्वाकारान्तं त्वेति पदमुकारादिकमूनं इत्यादिपदमुचारयति तदानीमाकार उकरार्शरेतयुमे अक्षरे शुद्धे मवतः तदानीं संनिकरषरूपायाः संहिताया वरिच्छिन्नत्वात्‌ विच्छेदरूपरिपतावाचिना ्रतृण्णश्देन विच्छिन्ने पद्ममिधीयते यदेतत्पतृण्णस्य स्ष्पं तदेतद््रं प्रथम-

१४. ड. "तायां प्रू २ग.श्रादोनपः।३ ध. ड. 'दीयाः। क्र. ख. ग. “तवभ्रमः। क" | क. स. शि यथाक। ष. ह. श्रणवग्र।

अध्या० {ख ०६] पतरेयारण्यकम्‌ १९३

मव्येव पिदधे पदस्य खरूपे पश्चातपंहिता प्रवति, संहितायाः संथीयमानपदद्रयधरम. सेन पदपूकचस्यावदयमातात्‌ येन क्रमण सहिता पदं चेत्युभयं व्याप्तं भवति सोऽयं क्रम उमयमध्यवतिलादु भयमन्तरेणेत्यु्यते परकारान्तरेणोपापनप्रश पाथमुपाप्तक^्य काम्यं सेहितीचध्ययनं वित्ते अन्नाचकामो निभे ब्रपारस्गकामः अरतुण्णमुभयकाम उमयमन्तरेण, इति संहितादभ्ययनेरनायारिपिद्धरुपाप्कस्य भवतीत्युक्ते सत्युपा्नमेव प्रसं मबति यथोक्तफलविघ्रकारिणं शत्रं शापेन विनाज्ञयितुं शापह्यं मनर दरीयति- अथ यवनेन निभं बुबम्तं पर उपबदेसपृथिवीं देवतामारः पृथिवी खा देषरता रिष्यतीलेनं ब्रपा- दथ यथयेनं प्रतृण्ण बरुन्तं पर उप्वदेहिषं देषता- मारो चौस्तवा देवता रिष्यतीलयेनं यादथ यथेनमु- भयमन्तरेण चरुब्रन्तं पर उपवदेद्न्तरिकषं देवताभा- रोऽन्तरि्षं खा देवता रिष्वतीलयेनं त्रयात्‌) इति ! अयमुपापकोऽन्नाद्यकामः सन्या संहितामधोते तदानी पर; शतुतस्य फरवि्र- येमेनपुपवदरेदधीयमानायां संहितायां त्रि्यमानमविचमानं वा दोपधद्ावयेत्तदानीु- पापकः पृथिवीमियािमन्रेग तं शत्रं शपेत्‌ मरै चायम्ैः--हे शत्रो लवं सहितंह्ां पृथिवीं देवतां दूषितुमारः पर्त्ानति अततः ता पृथिवी दवता त्म रिष्यति हिनस्तीति एवमूत्तरयोरपि पर्यायो ज्यम्‌ अस्योपापक्स्य शप सामथ्यं दरयति-- यथातु कथा दुवन्वाऽ्ुबनतंगा वरयाद्भ्याशयेव यत्तथा स्यात्‌) इति व्रथ्नत्येतदमि द्वितीयन्ततवेन परिणेतम्यम्‌ बरुवन दोषामिध्यायिनमहषन्त दोपोकिररितं वा वैरिणं प्रति यथा तु कथा येन केनापि प्रकरण वृपादूपा- सकः शपेत्‌ तदा यदुपातेनोक्तं तदम्याशमेव तिप तथा स्यात्‌ तेनेव प्रकरण शक्नौ पय॑वस्येत्‌ यदा शतुत्ाह्मणसदा विशेषं दयति-- सेवान्यत्हुशलाद्राह्मणं एयात्‌ इति

१ग. प्ताध्यः। २. इ. 'मुस्पाश्ये घ. इ. ग्बरष्याय'। क, ख. 'ताघ्वषू क. ख. ध्र. ढ्‌, "र्विः घ. दृ. ताह्पादः। ऽग. तप्र धर. इ, ता

१९४ भ्रीमत्सायणाचार्विरवितभाष्यसमेत्‌ - [तृषीयारण्यके-

दोषोद्धाककः श्र्यदि ब्राहमणं प्रति कुशलाद्न्यननेव ब्रुयात्‌, मदीयं. हितादौ देषोद्धावनं तुम्यं हितं मवत्यतो दोपोफिं परियज्य त्वं पतेन तिष्टिलयेवं शरकुशल ब्रुयात्‌ देवता रिप्यतीलेताद्दं शापं व्रैयात्‌ कचिद्ाह्णेऽपि शापमभ्यनुनानाति- अतिद्यन्न एव ब्राह्मण व्रूयात्‌) इति अतिशयितं दन्नं धनमतिद्यम्नं तसिन्ञे् विषये विघातकं शतं ब्राह्मणं शपेत त्वल्पे विषये इदानी माण्डकेयस्य महयेम॑तं दश्षेयति- नातिचम्ने चन ब्राह्मणं व्रूयान्नमो अस्तु ब्राह्म णेभ्य इति स्माऽऽह शूरवीर माण्टक्ेयः) इति इत्येतरेयत्राह्मणारण्यककाण्डे तुतीयारण्यके प्रथमाध्याये तृतीयः खण्डः ३॥ चनराठ्रोऽप्य्ैः अतिदयुश्रऽपि महाधनविपयेऽपि विरोधिनं ब्राह्मणं बरूयान श्पेक तु ब्राह्मणेभ्यो नमोऽस्त्वि्येताकेव वयात्‌ तदैतन्महरपतम्‌ इति श्रीमत्सायणाचायवरिरविने माधवीये वेदारथप्रकःशच एतरेयत्राह्मणारण्यकर- म्ये तूतीयारण्यक्रे प्रथमाध्याये तृतीयः खण्डः

अथ चतृ५: खण्डः

पुनरप्यन्यदहुपापनं प्रतिजानीति- अथातोऽतुव्याहाराः) इति

अथ निमुजादिध्यानक्रथनानन्तरं यतो दोषवाद्विनः शत्रोः शापमन्तरेण खफठपति- द्धिनासि अतः कारणादनुव्याहाराः परकीयदरोषोक्तिमनु खस्य व्याहाराः शप खूं वचनं येपां प्राणोपापरकनां तेऽनुग्याहारा महपैय उपासनं प्राहुरिति शेपः

तदुपाप्तनं विषत्ते-

पराणो वंश इति रिच्यात्‌, इति।

यया लेके प्रौढो वंशो गस्य धारक एवमयं देहगृहस्य धारक़लेन वंशप्दशः

भराणवायुः संहिताखल्प इत्येवं ध्यायेत्‌ त्र प्रकरणवशातपहितिति म्यते

^~

# कुंशलमिलयस्य स्मान क. पुस्तके वचनमिति वर्हिशखितः पठः!

१. ट. ध्ठर्यात्राः।२ध. इ. द्यान्‌ ३क. ख. ददस्याऽऽ्धाः 1 इ. तघ्र।

अध्या०१ख ०४] रेतरयारण्यकम्‌ १९५

असमन्धराणोपास्तने दोषवा दानुरपापतकेन शाक्त्य इत्येतदूरीयति-- एनं प्राणवशपुपपरेच्छक्ुन्वेनमन्येत पाणं वदां समधारेम्‌, प्राणं मा वैशे संद्धतं बक्रोषी- त्याह प्ाणस्त्वा वंशो हास्यतीलेनं रूपात्‌, इति सयोव्राह्मणोऽन्यो वायः कोऽपि शात्रुरेनमुपासफं प्राणवंशध्यनिन तरातक- युपदेतप्ाणं समाधातं शक्ते षीतयेवं दूषयेत्‌ तदानीमयमुपापतको द्विषः शक्तोऽ- शक्तश्च तयोर्मध्ये ययं शकुवननेवस्मीति मन्येत तदानी प्राणमित्यादिना मत्रेण शुं शपेत्‌ तस्य मच्र्यायमर्थैः भहसुपापको वंशपदशं पाणं समधा सम्धक्‌- चित्ते धारितवानस्मि तथा ति प्राणपो यो वंशल्तं संदधतं प्म्यग्यानेन धारयन्तं मां प्रति श्क्गोषि षारयितुं खमिति मवानाह तस्माकारणद्र्स्णा- नीयः भाणस्त्वां हास्यति परिलक्ष्यति ततो मरिप्यपीति अशक्तस्योपापतकस्य शामन्रे पठन्तं दर्यति- अथ वचेदश्षुन्तं मन्येत प्राणं वेदं समधित्सिषन्तं नाशकः संधातुं भाणस्ता वंशो हास्यतीलेनं त्रयाद्‌ इति। यद्यमुपापको ध्याने शक्तिरदितमात्मानं मन्येत तदानौमनेन मन्रेण शपेत्‌ तस्य मन्नस्यायमर्थः अहमुपापको वंशर्ं प्राणं पम्यश्यानेन षारयितुमिच्छामि तादश - मिच्छन्तं मां परति सथातुं सम्यग्यानेन धारयितुं नाशको शकतोपीत्येवं मबानाह तस्मा्रशरूपः प्राणस्त्वं परिलकष्यत्ीति ूर्वद्रोपापकस्य पताम दयति-- यथातुकथाच हुषन्वाऽषन्त षा व्रूपाद्भ्या- मेव यत्तथा स्यान्न सेवान्यतुशाद्राह्मणं व्रयादतिचु्न एव ब्राह्मणं रयान्नातिदुज्ने च- ब्राह्मणं त्रयान्नमो अस्तु ब्राह्मणेभ्य इति स्माऽऽह शृखीरो माण्डूकेयः, इति इतयैतरयत्राहमणारण्यककाणडे ततीयारण्यके मथमाध्याये चतुर्थः चण्डः ४॥ र्ववद्यास्येयम्‌ इति श्रीमतायणाचारथविरचिते माघवीये वाकाश देतरेयारण्यकमाप्य ततीयारण्यके प्रथमाध्याये चतुथः खण्डः

क. स. राक्तोऽतीःये"

१९ ्रीपत्सायणाचायबिरमितमाष्यसमेतमू- [तृतीयारण्यके-

अथ पमः खण्डः |

उक्तापु वष्यमाणापु संहितोषापतनापु परव श्रत्दधिपमाधानर्मुा्यविषयं सम्पक्परिशोषयितु प्रलौति- अथ खस्वाहुनिभनवक्ताः, इति अथ कां चित्संहितोपाप्तनानां कथनानन्तरं निर्भूनशब्दामिधेया संहिता वक्त्र मूते येषां संहितोपाप्कानां ते महपयो निभजवक्त्रासे विषयशोधनारथ वक्ष्यमाणं वाक्यमाहुः प्त खट तदीयं वक्यं ददोयति-- पूवमक्षरं परूपगुत्तरमुत्तररूपं योऽकाशः परूपोत्तररूपे अन्तरेण सा संहितेति, इति अस्याः संहितोपनिषदः प्रारम्भे ^ एथिवी पूर्वहपं चैरुततररपम्‌ " [ एे० आ० ३अ० { स० २] इल पूतरूपमिलनेन पूर्वमक्षरं रिक्तम्‌ उत्तररूपमि- ल्यनेनोत्तरम्षरं निकषितम्‌ तयोरक्षरयोरैध्ये योऽकाशः पत संहिताशब्देन विवक्षितः एवमुपास्यानिशचयाथं पृवरूपादिकठरान्धयास्याय प्ररोचनारथं पू्वमक्तं [ ए० आ० अ० ख० २] तदुपाप्तनफल्मनृस्मारयति-

स॒ एवमेतां संहितां वेद्‌ संधीयते परजया पुभि-

भसा बरहमवर्चतेन स्वर्गेण लोकेन स्मायुरेति, इति तदेतततत्रैव व्यास्यातम्‌

योऽवकाश इति यदुक्तं तत्र कंचिद्विशेषं ददैयति-

अथ वयं वरुमो नि्भजवक्त्रा इति स्माऽऽह

हृस्वो माण्डकेयः पूर्वमेवाक्षरं प्रूपमुततरगुत्तर-

रूपं योऽवकाशः पुवरूपोत्तररूपे अन्तरेण येन

धि विवतेयति येन खरास्वरं विजानाति

येन मात्रामात्रां तरिमजते सा संहितेति, इति हृस्वो वामनः खर्पदरेहः स्वामिज्ञतप्रकटनाथं वयमिति पूनाूपं बहुव- चनं प्रयुङ्के चैवमाह पूर्वरूपोत्तररूपयोर्यद्यास्यानं तत्तदरशमेव, अप्रकाशः संहि- तेति यदुक्तं तत्रास्ति कथिद्विशेषः केवलमवकाशमात्ं संहितेति किं तु येनाव-

१. शरोनृब्धि'। क. स. तम्याः घ. ट, "्दानाल्याय घ. ड. नुस्मरति

भष्या० १ख०९] रेतरेपारण्यकपू। १९७

कारेन संधि पूवेत्तरयोः संनिकपम्येता विवर्षयति विरेषेण पपादयति येन चावकाशेन स्वरमस्वरं भिषिच्य जानाति 1 “अपनिमीठे [ ऋण सं०म० सू ऋ० { ] इलत्रो्तपपदे प्दकाटवदनुराततपतरो मवति रितु खछलिपर- चयो स्रावित्येतादशो विवेकः येन चावकारोन मात्रामपात्रां विभजते “तवेत्त्तवयमङ्गिरः" [ ऋ० पं० म० सू० २० ६] इत्यत्र पदकरठे कका- र्योपरि दैष्ठोऽकारो दृदयते, संहिताकले पा मात्रा मवति, कितेकरारो म॒त्रत्ययं विभागः। एौशेपेधिरिष्टोऽवकाशः संहिता त्ववकाशमात्मिति प्ववत्फट्मुमारयति--

` दव्रमेतां संहितां वेद संधीयते भरनया पटुभिय॑. शसा ब्रह्मवर्चसेन स्वर्गेण लोकेन स्पायुरेति, इति पर्ववद्यास्येयम्‌ मतान्तरं दयति-- अथ हास्य पुत्र आह मध्यमः प्रातीबोधीपुत्रोऽ्ररे ख्विमे अवरिकर्षनननेकीकुमन्यथावणेमाह तव्याऽौ मात्रा पूर्रूपोत्तररूपे अन्तरेण संभिबिज्पनी साम तद्धषति सामैवाहं संहितां मन्य इति, इति अस्य हखठमाण्डुकेय्य मध्यमः पुत्रः कशिदि, तप्य मता रतीबोपी तसुत्रो महार्िरिमे पूर्वत्र अविकपनमरपरमलन्तविरेषतननेकी ्यन्ती- क्यमप्यवर्न्यथावर्णमाहै तं तं व्णमनतिकरम्योचएयति तेदियत्र प्वदान्त्यम- कारपत्रपदादिभिकारं संहिताकटे यि एथगु्ारयेततदानीमलन्तशरिपो मवेत्‌ यद्वि त्विकारमन्त्मन्य केवलमकारमुचासयत्तदानीमलयनतमेक करणं मवति तद्भयं परित्यभ्य यथाश्ाख्ेकारमपाु्चारयति तत्तथा पतति प्वरपोत्तररूपयोभध्य याऽसौ मात्रो्ारणविशेषरुषा संथिविहृपनी शासय पथि कि्ापयति तत्साम समत्वं भवति अतिदरतातिविदम्बयोरमवात्सामेव ततसमत्वभेव संहितामहं मन्य इति मध्यमपुत्रस्य मतम्‌ अस्सिव्ये कंचिन्मन्रमुदाहरति-- तदप्येतदटषिणोक्तमू, इति

१४. ड, "पदस्य प" क. ख, इस्वाका के. ल. नुस्मरतिं ग. ध, ह, अरतिमोभी ५क. स, तत्रव ग. तंव कलः र॑

१९८ श्रीपत्सायणाचायंविरवितमाष्यसमेतम्‌-- [सतृतीयारण्यके-

स्रच॑मन्रः संहितायामेवमान्नातः--५ मा नः पतनेम्यो ये अभिदरहदे निरामिणो रिपवोऽन्नेपु जामृधुः देवानामोहते किनरयो हदि बृहस्पते पः सन्नो विदुः" [ ऋण पं०म० पू० २४ ऋ० १६ ] ति। हे बृहस्पते नोऽस्मान्मन्ररूपान्सेनेभ्यो विदाचौयपरेम्यो मा दा इत्यध्याहारः तादरेम्यो मन्नोपदेशं मा कुर्वित्यर्थः कीदशा विद॑ चोरा इलाशङ्कयोच्यते-- ये रिष्या अमिद्ह्पदे सरषतो गुरुद्रोहस्य स्थाने कौमाना निरामिणो मायया गुर- मभिमुखीङृल्य प्यवहारे बाह्ये नितरां रमयन्तीति निरामिणः एतेऽननरूला इत्येवं गुरो जनयन्तीः ते स्वये रिपवः शत्रवः सम्तोऽनेषु मोगेषु दए यैपवेव नागृधुरमिकाङ्घां कुर्वन्ति तादृशेभ्यः स्तेनेभ्यो मन्रात्मकानस्मान्मा देहि इति मशनदरटूणां वचनमेतत्‌ तर केभ्यो चरा दातम्या इति चेदच्यते ये श्रद्धा लवो वित्रयः पंमननकर्तारः सन्तो हृदि स्वचित्ते देवानामिन्द्रादीनां यागारिल्पं पैवन्ध- मा समन्तादोहते वितकयनिि प्रमदा यागं करं विचारयन्ति ताद्रेम्यो मन्रानदे- हीलरथः ते पन्नः प्तमतवादाभेवात्परः प्रेयोहेतनास्तत्येवं विदुजीनन्ति अत्ते मच्रोपदेशयोग्याः शत्र यधा शिप्याणां व्यवहारे समलं प्रशस्तमेवं संहितायामगन सममा्रोचवारणं प्ररस्तपिदरथः। एनस्य मन्र्य प्रदशेना्थं चतु पादं पठति- बृहस्पते परः सान्न विदुरिति, इति पु्ववत्कटवाक्यमनुप्मारयति-- एवमेतां संहितां वेद संधीयते प्रजया पदुभिर्वशसा © £ [4३ वरह्मवचेसतन स्वर्गेण लोकेन सवेपायुरेति, इति इत्यैतरेयत्राह्मणारण्यककाण्डे वृतीयारण्यके भथमाध्याये पचमः खण्डः ५॥ इति श्रीमत्ायणाचायविरचिते माधवीये वेदाथ्रकाश देतेयतराह्मणारण्यकमा्ये तृततीयारण्यके प्रथमाध्याये पञ्चमः खण्डः

वृहस्पते परः०-- ऋ० प० म० पू० २४ ऋ० १६।

१. ह. चसंः। ग. ्याचीरा।३घ.ङ.्पुह।४क.ख. ग. मन्रो दातन्य इ" ५ग वेत्तु" क.ख.ननु ग. एव| घ.ङ. यदा।८घ.ड, सममा ९क. ख. इ, "तुवा

अध्या०१स ०६] देतरेयारण्यकम्‌ १९९

अथ षष्ठः खण्डः |

9 + [4 एरप्युपाप्तनन्तर क्तु प्रसतौति-

बृयैतरयो रूपेण संहिता सेधीयत इति वपः, इति तरत(तृषोनामक्स्य पुत्रः क्रिनमहा्रवं मम्यते बृहनामकं यत्साम “त्वामिद्धि हवामहे " [ ऋ° पं० म० ६० ४६ ] इलस्यमृ्ु- त्पन्ञमतति यज्च रथंतराल्यं साम अमित्वा श्ुर नोनुमः" [क्ण पै म०७ पू° ३२ ऋ० २२ ] इत्यप्यमृच्युसन्नं तयोहमयोः सरक्नोः स्वरूपेण संहिता पप्य पामदवयप्निलेन संहिताध्यानं कप्म्यमिरथः तमेव विवर्तं ध्यानपरकारं दयति- वाम्बै रथतरस्य रूप॑भराणो वृहत उभाभ्यापु खलु संहिता संधीयते वाचा पाणेन इति अत्र वृहद्रथंतरशव्दाभ्यां सामगानरूपो वक्यार्थो विवक्षितः किं तहि प्रह. सतत्वताम्येन ताभ्यां शब्दाभ्यां वक्राणावुपरु्षयेते यथा वृहद्रथतरपमनी पोम्या- गपहृतिर्पेऽभिटम एर्लोत्स्य निष्पाके कती प्द्तताभिप्रायेण तत् ्ति- भिराद्रियेते तथा वक््राणावपि देह्यवहारनिष्यादकलेन प्रशस्तौ तस्माद्रगे- वात्र रथंतरस्य खरूपत्वेन विवक्षिता प्राणो वहतः खरूपतवेन विवक्षितः वाचा प्राणेन चेत्येताम्यामुमाम्यमेव संहिता पंपादनीया वक्प्राणर्मा संदितेयवं ष्यायेदित्य्थः उक्तपहिताध्यानस्य गुरुशुश्रषाम्यत्वेन प्रश्त्यं द्शयति-- एतस्यां स्मोपनिषदि संवत्सरं गा रक्तयते त्यः, इति येयमुपनिषद्वाक्ाणरूपसंहिताविवरे तस्यामेव निमित्तमृतायां सत्यमाजादार्थ टोकिकगोपाख्वत्तर(तोकषस्य पूत्रो निरन्तरं संबत्सरमाचायैवन्धनीगा रसितवान्‌ चात्र प्रयोननान्तरमुदिद्य गोरकञायां क्रियमाणायां परपङ्गाियं विद्या र्धेति शङ्कनीयमित्येतद्रयति-- एतस्यां मात्रायां सैवत्सरं गा रक्षयते तौकष्यः) इति मात्रार्देन प्रयोजनान्तरं निवाते एतस्यां मात्रायां केवलायां वक््राणवि्या- १ग्ठनांवः।२क.ख.भ्ंप्र।३क.ग. घ्र. ड, तषश्द्यः। ४. "ति तारक्षुना"।

ड. तरेक्षना' घ. इ. शकषि्त्या। ग. भ्वपनसा। क. स. ध. ड. मनि सो क. "स्तोमस्य १० क. स, इ, सनि ¡ १११.घ. इ, तार्केयः १२ग. ध, इ, छ. न. तारकः

२०० शरीपत्सायणावार्थिरवितभाप्यसमेतम्‌ ~ [इतृतीयारण्यके-

यामेव निमित्तभूतायां सत्यां गोरक्षा कृता तस्मदितावता प्रयातेन रम्यत्वादतिप्रश- स्तेयं वि्येलरभः | वाकप्राणये्रहद्रभेतररूपतेन प्राशस्त्यममिप्ेय वृहद्रथ॑तप्रतिपादकं मबद्वय- युदाहरति -- तदृप्येतदषिणोक्तम्‌ इति तदेतन्मश्नदरयं संहितायामतमा्नातम्‌-- ^ प्रयश्च यस्य प्रयश्च नामाऽनषटुमस्य हरिपो हविर्यत्‌ धातुर्यृतानात्सविनुश्च विष्णो रथेनरमाजमारा वक्िष्ठः अविन्दन अतिहितं यदापीचज्ञस्य घाम पपे गुहा यत्‌ ` धातुदुतानात्सितुश् तषणोरमरद्वानो वृहदानक्रे अग्नेः » [ ऋ० पेण म० १०म्‌० १८२ ऋ० {-र ] इति। तदेतसमचदवयं प्रवग्यामिष्टषे क्ते प्मान्नातम्‌ आनुषटुमस्यानुटु्डन्दोयुकतरमन्रः ससस्य यस्य प्रव्हविषो नाम घमं हृदयादिकं प्रादयो जानन्तीति शेषः प्रथ- सप्रथनामकवुमावृषी चकारावनुक्तमहपिपमुच्पार्थो ते सऽपि यस्य हविषः ्रतिद्धस्य नाम जानाति यच प्रव्पाथं द्रभयं हविपोऽपि हविर्मवति उत्तमं हवि- रित्यर्थः यथा राज्ञोऽपि राजेत्यत्रोततमत्वमुक्तं मवति त्र्‌ तादृशे हविः स्तोतुं वरिष्ठास्यो महर्षी रथतरास्यं सामाऽऽजभाराऽऽहनवान्‌ तन सान्न! तस्य हविषः स्तुतिरपि वनिमित्तयाशङ्कय धात्रादिदेवनानिमितततयुचयते धात्रादिशब्देषु चनु थये प्म धत्रादीनां परिप हविःसतुतिस््िभः ते प्रादयो महर्षयः प्रव- ग्यूपं हरिरतिहिनं धत्रादिरिेम्योऽतिशयेनोपयुक्तमिदविन्दह्ञयवन्तो ज्ञातवन्त इत्यर्थः यद्धिप्रततस्य सोमयागश्य धाम स्थानमापरीत्‌ सति हि प्ररे प्ोमयागन्त- जस्वीव मापने तस्मादस्य हविषो धामलम्‌ तथा यद्धगिः परमं गुहाऽलन्तं गोप्यं यत्तम्य रिरोरूपत्वात्‌ तथा चान्यत्र श्रपते--4शिरो वा एतयज्ञस्य यत्प्रकथः'? [तै आण०प्र० अ० १० | इनि अधिप्रहिनानां धात्रादनां परितोषं निमि- सीकृय तद्धविः स्तोतुं मगद्रानास्यो महपिवरृहदरार्यं परामाऽऽचक्र आनीतवान्‌ सेषु सोमयगेषु प्रशस्तं यत्यवर््हव्ि्नादशं हत्रिः स्तोतुं वरिष्ठमरद्वानो महता प्रयतेन रथेनरं बृहच्च संपादितौ तदरुमयमामहपत्वेन प्रशस्तौ वाक्भाणो तस्ना- द्वाक्पराणरूपत्वेन संहिनाध्यानमुत्तममिति मन्नद्रयोराहरणस्य तात्याथः

१ग. मवाऽ्भ्न्रा ।२ घ. ह. प्रवम्‌ ग. मघ्छृत ४. ठ, तस्यार्थस्य ।५ग. य. ह, नुप निमिनार्ये ग. घ. द. "य द्वविः" | क. ल्व. यः| प्र

अध्या० {ख ०६] पेतरेपारण्यकम्‌ २०१

तस्यतस्य मचद्वयसय परतीकतेन चपारौ पठति रथ॑तरमाजमारा वरिष्ठः भर्राजो वृहदाचक्े अमरेरिति, इति उपाप्तनप्य फं द्यति एवमेतां संहितां पेद संधीयते भरनया पशुभिर्य. शसा ब्रह्मवर्चसेन स्वर्गेण ठोकेन सर्ममायुरेति, इति पुनरपि गुणान्तरविशिष्तवेन वाकपराणरूपायाः संहिताया उपापनानतरं विषत्ते-- वाक्मराणेन संहितेति कोण्ठरव्यः प्राणः पवमानेन पवमानो विवैदपैविशवे देवाः सगेण लोकेन सगो लोको ब्रह्मणा सैषाऽ्रपरा संहिता, इति कुष्ठरवस्य पुत्रो महषः संहितोषापनामेवमुवाच येयं वागि पता प्राणेन संहिता संयुक्ता, वाचः प्रणिन प्रर्थमाणतात्‌ प्राणो देहमध्यवतीं पवमानेन बाह्यवायुना संहितः, बह्यवायोः प्राणानुपराहकत्वात्‌ मन॒ पवमानो बाह्यवायु- विरथः संहितः, सरां देवानां बाहमधीनकरिपोपेततात्‌ ते विश्वे देवाः स्वर्गेण लोकेन संहिताः, तललोकनिवापिखात्‌ स्रो छोको ब्रह्मणा वेदेन संहितः, वेदोक्तंकमीनुष्ठानरम्पतात्‌ सैषा वागािका ब्रहमानता संहितोपा-ॐेरव- रपरेतयुच्यते अः पुपर्वममिहिरैः पैररुतरोतरममिरितैश् पदायैुक्तलात्‌ एवं- रूपा संहिता ध्यातव्येलर्थः | त्य ध्यानस्य फलं विधत्ते-- सयोहैताप्रपरां संहितां बेदैवं दैव प्रजया पठुमिर्शचसा बरह्मपचतेन सगेण लोकेन संधीयते यथैषा संहिता, इति एषा ध्यातव्यतेनोक्ता संहिता वहुषिधपदार्यपरम्परयेपेता ! एवमेव उपाप्रकः भ्रनादिपरम्परया संयुज्यते यथोक्तप्रम्परारहितेऽप्युपापतने प्रनादिफछं समानमिलाशङ्कयात्र विशेषं द्रीयति-- ` यदि परेण बोप्तः सन वाऽ्यनाभिष्याह- रेदभिग्याहारषननेव तरि्यादिवं संहिताऽगमद्वटुषां

रथंतरमाजमारा व०-ऋ० सं० म० १० मू° १८२ ऋण १। मरद्वानो वृह दचकरे०-ऋ० प° मण १०० १८२ ऋ०२।

नि १, पतूर्यो पा। ग, "मारमानु 1 १६

२०२्‌ शीमत्सायणाचारयविरितभाष्यसमेतम्‌-- [इतृतीयारण्यके-

देषानामेरं भविष्यतीति शश्वत्तथा स्यात्‌ , इति स॒ उपपको यदि कदाचित्परकीयप्रयोजनेन वा खकीयप्रयोजनेन बोपसतः प्ररितः सन्नमिग्याहरतसंहितां पत्तरानीपभिव्याहाषर्नव संहितां परितुमिच्छनेव विद्दि मनमा ंकसपयेत्‌ कथमिति तदुच्यते -इयं मयोपास्यमाना संहिता दिवमगमत्‌ युञेकपयन्तं पदार्थनातं प्रा्तपती विधे देवाः सर्गेण छेकेन खगो लोको ब्रह्मणा ' इयेवमृक्ततात्‌ तस्माक्तारणाद्धिदुषां संहितोपाप्तकानामत एव देवानां देवतारूपाणामेतेषां पुरषाणमेतवं मव्रिष्यल्यहिकमामुष्मिकं वाऽपकषितं श्रेय सवेदा मविप्यतीदयेवं मनप संकस्पिते पति शश्वत्तथा स्याद्बर्यं तकरं तिष्येत्‌ एं सस्या उपापरनायाः सकल्साधोनमिदमेव फं तु पू्वौक्तं प्रनादिकमिला- शङ्कय तदुभयप्मुच्चयमभिप्र् पूर्वोक्तमेव पुनः पठति - एवमेतां संहितां पेद संधीयते परजया प्ुमिर्यश्सा व्रहमवर्चसेन सवरगेण लोकेन सर्वमायुरेति, इति केवछवामूपेण पंहिताया उपाप्ननानरं विधत्ते-- वाक्संहितेति पश्चाचण्डः, इति पश्लालास्ये देशे पमुतपन्नशवण्डसतजस्वी तत्नामको वा कमिन्महषिवीमरमेण संहिता ध्यातव्येत्याह तरेततसंहिताया वाग्रपत्वं एव महपिरपपादयति- वाचा वे वेदा; संधीयन्ने वाचा छन्दांसि वाचा मित्राणि संदधति वाचा सर्वाणि भूतान्यथा वागेवेदं सवेमिति, इति वेदाः सर्वेऽपि वाचेव सपीयन्ते पव्यने छन्दांसि गायन्यादीन्यपि वाचा यृज्यन्त पत्राणि क्िवाः पृरष। बाच प्रियोक्त्या संदृधति पयुक्ता मवन्ति केवटे मित्राणि ङ्खितु सऽपि प्राणिनः प्रियोक्वा जग्धा मवमि। अपिच वषि वेदं सवभेहिकमामुप्मिकं फटनातं पादयति राजपेवादौ प्ियमाषणेन धनटा- मात्‌ मच्रनपादरिना ख्गादिपिद्धेशच | ननु वाचः प्रणप्ररितत्वानप्राणरध्योनभेव प्रश्लमिलाशङ्कय वस्तुतच्चविचारेण तथा- त्वेऽपि संहितायां वाचः प्रस्यापत्तिमनवयव्यतिरेकाम्यां द््ेयति-- तेदयतरतदधाते वा भाषते वा वाचितदा

१क.ख. यन्तपर रेके. स॒. चवन्रनिं प्रा ३४. इ, प्राणेन सस्त जथ. ड, ध्यान प्र

अध्या० {ल ०(६)] रेतरेषारण्यकम्‌ २०३

प्राणो भवति वाक्तदा प्राणे रेदट्यथ यत्र तृष्णीं बा भवति स्वपिति वा प्राणेतदा वाग्भवति प्राणस्तदा वाचं रेदडि ताव- न्योन्य रीदठो बाग माता प्राणः पुत्रः, इति तत्तस्या वाकपंहितायामियमुपपत्तरुच्पत इति शेषः यत्र यद्रा पुमनित्वेद- वाक्यमरीते टोकिकीं बा माषं कथयति तदा प्राणो बाच्यन्तूतो भवति वाच एव व्यापार उच्वारणरक्षणो दृश्यते त्च्छरपतनिःशप्ूपः प्राणव्यापार्‌ः, अतस्तदानीमियं वाक्पराणं रेदढि रेडि ग्रप्ति। एतावता संहितापाठकले वार्यापर- ररूपोऽन्रयोऽमिहितः। अथश्देन वैरसण्यवाचिना व्यतिरेक दुपक्रम्थत यत्र यदा तुष्णीं वा भवति वाग्यापारं परित्यज्य मनी स्तवतिष्ठो चकषुरदिव्यापारमपि परिलन्य स्वापं वा प्रप्नोति तदानीमियं वक्पाणेऽन्तभेत्रति, वाण्यापारो द्यते प्राणव्यापरस्तु ददयते तस्मा्तदानी प्राणो वाचं रेदि ग्रति तूष्णीमवि स्वपि वा संहितापठोऽनुगच्छति तथा पतति यत्र वाग््यापारो नालि तत्र संहिता नास्तीलेवं व्यतिरेकः प्रदशितो मवति। तावितौ वाकप्राणाबन्योन्यं रीदढः काठमेरेन अतो यद्यपि तथाऽपि वागेव माता प्राणः पुत्रः तस्मादवा्यानं प्रशर्‌-भिलथैः वाचो मातृ प्राणस्य पुत्रत्वे संवादकं मन्नमुदाहरति-- तदप्येतदृषिणोक्तम्‌ , इति। तमेते मन्न पठति-

एकः सुपणेः सयुद्रमाविवेश इदं विश्वं भुवनं विच

तं पाकेन मनसाऽपर्यमन्तितसतं माता रेदनि रेदछि मातरमिति इति

योऽयमेकः प्राणवायु सुपणेः पकषितरैनिराधारपंचारी प्राणवायुर्बाहवायुरूपेण समुद्र समुदरवद्भस्ृतमन्तरि्षमाविवेश प्रविष्टवान्‌ प्राणदैव इदं विश्वे भुवने समपि लोकं विचष्ट विरोषेण स्थपति पति हि प्राणे जीवन्तः पुरुषा धकं विर्यातं कुर्वन्ति तु प्राणरहिता मृताः तं तादृशं प्राणदेवमहमुपाप्तकः पाकेन मनसा परिपकेन(ण) स्ञनेनान्तितोऽम्िके खहदयेऽप्यं दृष्टवानसि केन प्रकरेण तदशैनमिति त्यते -तं भाणे माता रेदनि। अध्ययनकाठे ठकिकमापा-

एकः सुपर्णः स०-ऋ° पं० म० १० मू० ११४ कऋ०४।

च. ढ. उपलक्ष्यते ग. "वदम्बरा* घ. ड. स्थापयति ४४. ह. सोकवि" ५६. ह. ्तंकमे कु ६९. ल. प्राणे दे ५७ घ. ड. "पजा

२०४ शरीपरसायणाचायविरचितभाष्यसमेतभू-- (रतृतीयरण्यके-

काठे वाक्प्राणं ग्रप्ति स॒ परोऽपि प्राणो मातरं रेड तुष्णीमावकरे खापकटे वाचं ग्रप्ति इतिशब्दो मन्रप्माप्तयर्थः

उपालिफटं दहेयति--

एवमेतां संहितां बेद संधीयते परजया प्हुमिरयश्सा बरह्मवचैसेन स्वरेण टोकेन सवैमायुरेति , इति उपाप्तनान्तरं प्रतिजानीते- अथातः प्रजापतिसंहिता, इति

अथ पश्चाषचण्डफोण्ठरव्यादिमहपिप्रणीतपहिताध्यानकथनानन्तं यतः भरना- पतिमणीता संहिता हृत्कृटुम्रमिियत्वासश्ता, जतः कारणात्साऽमिधीयुते

तमितां संहितां दशयति--

जाया पूररूपं पतिरुत्तररपं पत्रः सेषः प्रजननं संधानं सेपाऽदितिः संहिता, इति।

पेमोगकलेऽपरीवतित्वाज्ञायायाः पूपैबणेरुपत्वम्‌ उत्तरदेशवतितात्पसयुरु् - रषणेरूपत्वम्‌ उमयमेरननत्वातपतरः संधिः प्रजननं पुत्रोत्पादनं संधानं संहि- ताया निमित्तम्‌ इको यणनि ? [ प° मू° अ० पा० मू० ७७] इा- दावच्मरतवं यथा संथिकायैनिमित्तं तद्त्‌ येयं ध्यातत्या पंहितोक्ता सैषाऽदितिर- सलण्डनीया, जायापतिपुत्रदुपयुक्तव्यपरः छृत्तस्य पप्ार्मस्य पूरिततवात्‌

तमेतमर्ध विस्पष्टं दशेयति-

अदि तिदहीदं सर्वं यदिदं किच पिता माता पुत्रश्च प्रजननं इति।

पित्रादिकमपेकषितं लेके ्याकचिदसि तदिदं सर्ममदितिधैलष्डमन्युमिलर्भः

यथेयं संहिता पित्रादिमिरपेक्षितैः पूण्वाददितिरेवमदितिनामयुक्ता देवमाता सष- देवपूणतवेन साम्येन, अदितिदेवताप्रतिपादकं मन प्रकृततेहितप्रशपाभमुदाहरति--

, तदप्येतदमिणोक्तम्‌) इत प्त मचः संहितायामेवमान्नातः- “अदितिरयौरिदितिरन्तरिक्षमदितिमाता प्र पिता स्त पृतरः। विश्वे देवा अदितिः पश्च जना अदितिन्य॑तमदितिर्मनित्वम्‌ "| [ऋण पं० म० प° ८९ ऋ० १०] इति

११. ङ्‌ ्तांद्‌। २४. ख. ्याभागवं। ३ग, श्यस्य ठक, ख. ग. ्डनमः। ५क., ख. ग, 'नत्वमि' घ. ड. भमेवाऽऽप्रा"

अध्वा° {ल ०] देतरेयारण्यक्‌ २०९

दुोका्मिमानिदेवतानां सवाप्तामदितिकार्थते प्ति कारणव्यतिरेकेण कायौमावा- ददितेः सवीत्मकत्व युक्तम्‌ गन्धः पितरो देवा पुरा राप्ते पञ्च जनाः यदवा निषादपञचमा बराह्मणादिवर्णीः प्च जनाः किच यज्ञात पवमुलननं यजनि- त्वमितः परं जनयितव्यं तत्सवैमदिनिरेव तादगदितिदेवतानामप्ताम्यादियं संहिताऽपि ्रशस्ेदर्थः

एतस्य मचरस्य प्रतीकत्वेन द्वितीयं पादं पठति-

अदितिमाता पिता पुत्र इति, इति

उपाप्तनस्य फं दकशेयति-

एवमेतां संहितां वेद सेधीयते परजया पए्डुभिरयशता ब्रह्म- वरच॑सेन स्वर्गेण ठोकेन स्ैमायुरेति सर्वमायुरेति, इति इ्यैतरेयत्राह्मणारण्यककण्डे तृतीयारण्यके प्रथमाध्याये षष्टः खण्डः इति बह्वुचबराह्मणारण्यककाण्डे तृतीयारण्यके प्रथमोऽध्यायः 3

अभ्यापरोऽध्यायप्तमाप्य्थः इति श्रीमत्सायणाचायविरचिते माधवीये वेदार्थपरकाश ेतेयत्राह्मणारण्यक- माध्य तृतीयारण्यके प्रथमाध्याये षष्ठः सण्डः इति श्रीपत्सायणाचार्थविरचिते माधवीये वेदार्थगकाशे बृदवत्राहम- णारण्यककाण्डभाष्ये तृतीयारण्यके प्रथमोऽध्यायः

अदितिमतिा पिता०--ऋ० सं० म० पू० ८९ ऋ० {।

१४, ह, °तुन्मन्त्र"

अथ तृतीयारष्यके द्वितीयोऽध्यायः

तच्च प्रथमः खण्डः ( सप्तमः)

य्‌ (र. > प्रथमेऽध्याये संहितापदक्रमाणां नानाविधं ध्यानपुक्तम्‌ द्वितीयेऽकषरादिहुविध- ध्यानान्युच्यनते तत्राऽऽदौ ताविह वंशिकनन्यायेन “अथातोऽनु्याहाराः प्राणो वैश इति विद्यात्‌" [ ए० अ° ख° ] इत्युक्तं तदेतदनूचोपपादयति-

भाणो वंश इति स्थविरः श्ाकसयसत्यथा श्षालारवशे सर्वेऽन्ये वैशाः समाहिताः स्रवमसिन्णे चुः श्रोत्र मनो बागिद्धियाणि श्ररीरं सवे आत्मा समाहितः, इति।

शकरस्य पुरः श्ञाकस्यः प्र तु बारोऽपि कशिदसीति स्यविरशब्देन विरप्यते। तेन प्रोक्तं प्राणेश्य वशत्ध्यानं साम्यपद्धावाहुपपद्यते यथा लके शालाया आधारमृतसतम्भप्ेषु दण्डायमानप्यापित प्रे वंशे स्यूता अन्ये सवै वशाः सम्य- क्मतिष्ठिताः स्युरेवमसिन्माणवाया चुरादि शरीरान्तमवयवनातें ततसंषरूप सष आत्मा पम्यगाधितः

इत्य बुद्धिस्थं वंशात्वमुपपादितम्‌, अथाक्षरध्यानं विधत्त--

तस्यैतस्याऽऽत्मनः प्राण उरष्पर्पमस्थीनि सप्रूपं म्लानः स्वररूपं॑मांसं॑लोहितमित्येतदन्पच्चतुथम- न्तश्था ङपपरिति साऽऽह दस्वो मरण्टुकेयः, इति

योऽयं “प्राणो वंशः" इति सुतिपरपङ्गन देरेन्ियादिंवातहपः स्वै आममो- क्तस्तस्यतस्य सेषरूपस्याऽऽत्नो यः प्राणोऽसि तरतदृष्मणां स्वरूपम्‌ शष- सहास्या अक्षरविरोषा उष्पाण्तेपवकषरविरेषेषु प्राणदं कुयात्‌ मातृके ककारादयो मकारान्ता वणीः स्परीपज्ञकासो्वरिथदृष्टिः अकारादयः, अकारान्ता वणीः स्वरपततकासेषु भजः यरढ्वाश्त्वरो वणा अन्तस्थाप्तकासोषु मांस-

ोहितस्पं पूर्वोक्तत्रयदेक्षया चतुर्थमङ्मन्यद्धातव्यम्‌

१६. ड. 'यमाध्या' ग. घ, ड. 'ेधध्या। घ. इ, पदेध्या। क. ख. ग, "लोकि- तन्या" ५. ह. णवं क.स.घ्‌, ट. शशस्यध्या। घ. ड, सोभ्य 1 ८क.ख, भ. "इमं सर्मास्मो" क, ख, मज्जाट" ! १० ध. इ. हितं ¦

अध्वा रल {(७)] पेतरेयारण्यक्म्‌ २०७

तदेतचतु्थाङ्ग्यानं माष्टकेय उक्तवान्‌ भाकरयस्य तु मते चतरथध्यानं किंतु पूर्वोक्ताङत्रयध्यानेवेदेतदशैयति- त्रयं त्वेव एततमोक्तम्‌) इति नोऽस्माञ्शि ष्यन्ति क्ञाक्टपेन प्राण उप्मल्पमिलयारि त्रयमेवोक्तं तु मांप- मित्यादिकं चतुर्म्‌ एषं प्ति शाकटयमाण्ूकेयमतदवयाुपरेण ध्याने विकल्पो द्रष्टम्यः। तत्र शाकस्यमाभ्रिदय ष्यातंमयं गुणान्तरं विषत्त- तस्यैतस्य त्रयस्यास्थ्नां मज्ज परमणामिति त्रीणीतः षष्टि शतानि त्रीणीतस्तानि सपताविंशतिशतानि भवन्ति सप्त वरै शतानि विशतिश्च संबर्सरस्या- होरात्राः एषोऽहःसंमानथक्षमेयः शरो्रमयरछ- न्दोपयो मनोपयो वाय आत्मा, इति। यान्यस्थीनि स्पर्शेषु ध्येयतेनोक्तानि, ये मजानः स्वरेषु ध्ययत्वेनोक्ताः, थानि परवीण्युष्मसु ष्येयतवेनोक्तानि, यदप्यप्मपु प्राण एव ध्येयतवनोक्तो तु पर्वाणि तथाऽपि तस्य प्राणस्य तेषु पर्वसु संचारादमेदवकषा दरष्टभ्या अस्थ्नां मञ्तां पयामिति यदुक्तं तरेव तस्यैतस्य यस्येति संगृहोच्यते अध्थिमजपवैहूप्य त्रयस्य शक- विशेषाः पुरुषदरीरस्येतो दक्षिणपाश्चं त्रीणि शतानि षष्टिश्च मबन्ति पृनरपीतो वामप त्रीणि शतानि षष्टिश्च भवन्ति तानि मित्वा सप्त शतानि विंशतिश्च पचन्ते पेवतसरस्यप्यहानि रात्रयश्च मिरितवा वित्लभिकक्शतपंस्यया गण्यन्ते तथा तति स॒ एष पुरुषोऽहःतेमानः सेर्यया पैवतसरगताहोरात्रपरि- मितः तथा चक्षः्रोत्रादिमिर्पतत्वात्तत्तनमय आत्मा तमेतमहःतमानतवादिगुणवि- शिष्टमात्माने ध्ययदित्य्ैः उक्तोपाप्ननस्य ददयति- सय एवमेतमहःसैमाने चश्भयं श्रो्मयं छन्दोमयं मनो- मयं बाखजयमास्रानं वेदाहं सायुज्यं सरूपतां सो कतामश्ुते पएतरी पुमान्भवति सवैमायुरेति, इति' इटयैतरेयत्राह्मणारण्यककाण्डे तृतीयारण्यके द्वितीयाध्याये प्रथमः खण्डः (७)

१४. ड. '्तम्यगु'। क. स. घ. इ, स्य सक ग. घ. इ, संख्यायाः क. “ति सोऽ"

२०८ श्रीपर्ायणाचाय॑बिरचितभाष्यसमेतम्‌-- [इतृतीयारण्यके-

ब्रह्माऽदवामहरमिमानिदेवतानां सायुज्यं तादात्म्यं सरूपतां एथक्त्वे सति मा नहपत्वं सलोकतां समानलोकवापतित्वमश्रुते प्रभोति मावनायामलन्तमुत्कर्ष पतायुज्य मध्यमत सरकं मन्दते प्ाोक्यमिति व्यवस्था द्रषटम्या तदेतत्वैमामुष्मिकं फं पुत्रिलादिकं वैदिकं द्रव्यम्‌

इति श्रीमत््ायणाचारथविरचिते माधवीये वेदार्परक।श रेतरेयत्राह्मणारण्यक- मप्ये तृतीयारण्यके द्वितीयाध्याये प्रथमः खण्डः ॥(७)

अथ द्वितीयः खण्डः ( अष्टमः

उपाप्तनान्तरं प्रतिनानीते--

अथ कौण्ठरग्यः, इति कौण्ठरव्यनामा महः कांचिदुपा्तनां वक्तीति रोषः तामुपाप्तनामाह--

जीणि षष्ट शतान्यक्षराणां त्रीणि षष्टि शता- नयष्पणां त्रीणि षटि शतानि संधीनाम्‌, इति

अकारादयः स्वरा अक्षरशब्देन विवक्षिताः उष्शब्देन श्कारादिवाचकेन सर्वाणि व्यज्ञनानि ककारादीन्युपरुक्ष्यन्ते संधिशग्देन स्वराणां व्यज्नानां पर्‌ स्परपंयोगोऽमिधीयते कषष्ठीलेतदत्र एथक्पदम्‌ तथा स्ति स्वराणां ओणि शतानि षष्टिशवाधिकेत्युक्तं भवति एकस्य संवतप्रस्य ष्टयुत्तरं शतत्रयं दिवसाः, तेषु दिवतेपृ्ायमाणाः स्वरासतपंस्ययैव गण्यन्ते एवं व्यञ्जनेषु खरव्यञ्जनपं- योगेपवपि योजनीयम्‌ अयं न्यायः पुवैस्यमुपाप्नायामप्येकैकपशरगतास्थिमजंपरवु द्रष्टव्यः तथा सति ब्रीणीतः षटि शतानि त्रीणीत इलेषा संस्योपप्ते

उपास्यत्वेनामिहितेपवक्षरोप्मपषिप्वहरादिदृष्टि विधत्त--

यान्यक्षराण्यषोचामाहानि तानि यातरष्प-

णोऽबोचाम रात्रयस्ता यान््तभीनवोचा-

मराहोरात्राणां ते संधय इदयथिदैषतम्‌, इति। काटातमानमहोरा्रतत्संमिपं देवतमयिङृत्य वर्त इत्यधिदैवतम्‌

* एतञ्च पृमपि “तस्यतस्य [ए आ० अ० ख. १] इत्यारिवाक्यव्याट्यानावसरे वक्तमृचितम्‌ तत्रापि पष्टिदातानीति पदद्रयस्य करतुमव्रवोेतत्वात्‌

ध, ङ. 'हप्यमथमत्वे घर. ड, "मज्जाप' ग, 'ज्जमु

अध्या०२ख ०२] रेतरेषारण्यक्म्‌ २०९

देवतावयवानामहरादीनां दृ्टि्यथाऽभिहिता तथा पुरुपशरीरावयवानामषादीनां दष्टिमपि विषत्ते- अथाध्यासं यन्यक्तराण्यधिदैवतमवोचामास्थीनि तान्यध्यासं यानूष्मणाऽधिद षतमत्रोचाम मन्नानस्तेऽध्यात्मप्‌ , इति अथ देवतावयवानामहरादीनां दृष्टिविधानानन्तरमध्यासममुषापसकररोरावणव दरि - रपि विधीयते तत्र खेपस्वटषट्यचनपु मैञनदृटिश्च क्म्या तामेतां मैज्नदि प्रसं्ति-- एष वरै सेपरति पराणो यन्मन्जैतद्रेतोन वा पराणा- रतः सिच्यते यद्रा ऋते भ्राणादरेतः सिच्येत पूयेत संभरेत्‌, इति मज्लेति यदस्त्येप एर संमति प्राणः सपोचीनेो म्यः प्राणवायुः | तत्कथमि- त्याशङ्कय तदेष सटी क्रिते-मजाकायेमूतेतद्रेन उलयत्स्यमानजननुपराणतादात््ं प्य प्राणख्पेण वकते अत उत्पादङेन पिरक जनिप्यमाणननोः प्राणाहे गमीशये रेतो सिच्यते करतु तदीयप्राणतहितमेव रेतः रिच्यते यरि कदानि्‌- तपस्यमानजन्तोः प्राणाहते केवट रेतः सिच्येत तदानीं तदेत पू दयेत तु पुत्ररूपेण संभवेत्‌ अतः प्राणप्हितेतःकारणभूतजध्यानं प्रश्तमिलरथः खराणां म्यज्ञनानां संधिषु शरी एवयवपिध्यानं वित्ते-- यान्स्ंधीनयिदैवतपमोचाप पर्वाणि तान्यध्यातमम्‌ . ! यथोक्तमस्थ्यारिष्यानं सह्याद्वारेण प्रश्े्ति- तस्यैतस्य अयस्यास्थां मज्जां पवेणामितिं पञचेतश्- स्वारिशच्छतानि पशचेतस्तदश्षीतिसहस्चं भवत्यीतिस- 0.6 4१ [3 हषं वा अक्रलिनो बुहतीरहरभिसंयाद्यन्ति , इति अस्थिभैजपणां येतत्रयमल्ि तस्यैतस्य जयस्य गणनाथं कृतायामशीत्यधिक सहसरं संप्यते तचथाऽस्थिम्पर्वणा प्रसेक षष्टयधिकशतत्रये सति तानि त्रीणि हातत्रथाणि मित्वा नतर शतानि पेपयन्ते पष्ठीनां तरणं मिदित्वाऽशोयधिकं शनं मवति तदेवमशी्यु्तरं पहखम्‌ एनच शरीरस्य पद्ये विभज्य योजनीयम्‌ तथा योजनायामितो दसिणपार् पञ्च शतानि चत्वारिंश भवन्ति इत उत्तर. नि + + + [^ [काक (= परेऽपि पश्च शतानि चरत्रारिशच्च मवन्ति एवमशीयधिकप्दस्चतपत्ते सत्यां १क स. ध. ड. मज्जाद'। २क.ख. प्र. इ. मज्जा ३क.ख ग, "जन्तुप्रा"

क्र, स. 'हितंरेः। क. भूतम्‌ ६क सतु. मत्ाप्याः। र, "मताप ध. द, या क्रिद्रमाणाया !

२१० भ्रीमत्सायणा वार्यविरचितभाष्यसमेतम्‌ -- [इनृतीयारण्यके-

तत्पस्येपिताष््यादिमतः पुरुपस्याऽऽदितयह्पत्वं पपद्यते अग ठीयन्त इत्य्कहिन आद्िलस्य रदमयः, ते चाशीलयधिक्रं सदशं मवनिति अतः पुरुषस्य सर्यापराम्या- दादिलहूपत्वम्‌ आदित्यस्य रदमीनां सहलपस्या चाऽऽथर्मणिकैरान्नायते- सहस्सरदिमः शतधा वर्तमानः प्राणः प्रनानामुद्यलेष सूर्यः" इति तेन सहसे- णाश्चौतिरप्युपलक्षयते कंचैता अश्थ्यादिगताः तेस्या बहतीछन्दस्का ऋचः तेपा महात्रतास्यमहः सरपैतः पेपादयनि तक्षिश्वाहनि वाही तृचासीतिर्विद्ये ताश्च वृहतीढन्दस्काः एवमत्र पंपादनीयाः पटतरदक्षरा तावदेका बृहती तथा सतति पष्टचुत्तरशतत्रयपरंस्यया दश बृहत्यः संपद्यन्ते तस्यां सर्यायां तिगुणीकृतायां त्िशदूह्यः पेपचन्ते तदेवं वृहतीदवारेण महात्रतास्यस्याहः पपादनाचयोक्तपं- स्येपेतमस्थ्यादिष्यानं प्रशस्तमित्यथैः अथाऽऽध्यात्मिकपुरुषध्याने गुणविरेषाचिषत्ते- सत एषोऽक्षरसंमानश्चमयः श्रो जमयर्छ- न्दोमयो मनोमयो वाज्य आत्मा) इति योऽयमक्षरोपापतकः पुरुषः एषोऽशषरैः स्मीयते रमानपरिमिणः क्रियत इत्य- ्षरसंमानः खेषु व्यज्ञेषु तत्ंधिषु येयमशीत्यधिकपहखपंख्या सेयमप्थिषु मन्ञसु पर्वखवप्यलि तस्मादयमक्षैः संमानः समानपरिमाणशचकुःश्रो्रादिग्यवहारेपेत- त्वाच्ुरादिमयद्छन्दपामध्ययनाच्छन्दोमयसतादरा आलाऽहमित्येवमुपाप्ीत तदुपापतनप्य फलं द्दीयति- एवमेतमक्षरसंमानं चक्मयं भरोत्रमयं छन्दोपयं मनोमयं वाजयमात्मानं वदा- पराणां सायुज्यं सरूपतां सोकतागश्ुन पुत्री पुमान्भवति सर्वमायुरेति, इति इलयेतरेयत्राह्मणारण्यककाणडे तृतीयारण्यके द्वितीयाध्याये द्वितीयः खण्डः ॥२॥ (८)

पर्वोक्ताहःषंमानोपसिफखवद्यास्येयम्‌ [० आ० अ० २ख० १]

इति श्रीमत्सायणाचा्यविरचिते माधवीये वेदार्थ्रकाश रेतेयत्राह्मणारण्यक- मापे तृतीयारण्यके द्वितीयाध्याये द्वितीयः खण्डः ( )

१क. शधिकाम'। २. ड. "पास्तेःफ।

अध्पा०२ख०३८९)] पतरेयारण्यक्र्‌ २११

अथ तृतीयः सण्डः ( नवमः )

उपाप्ननान्तरं विपत्ते- चत्वारः पुरा इति वाध्वः, इति बध्वस्य पूत्रो महधिव्यमाणाश्चलारः पुषा उपापतनीया इति मम्यते तान्पुरषाननिरदिशति- शरीरपुरुषरछन्दः पुरुषो बरेदपुरुपो महापुरुष इति, इति

तत्र प्रथमं पुरूपं विवृणोति-

* शरीरपुरुष इति यपवोचाम एवायं दि

आत्मा तस्य योऽपमररीरः प््ञात्मा रपः, इति

बाध्वनामका वयं महर्षयो य॑ ध्यातव्यं देवं शरीरपुरुषनाक्ना कथितवम्तस्तं सष कुर्म इति रोषः देह दैहिकः चाहं मनुप्य इति प्रत्ययतेयत्वादात्मा तादश योऽस्त्ययमेव पूर्वोक्तः शरीरपुरुषः तस्य देहरूपस्य पुरुषस्य खामितेनान्तः वैतैमानो योऽयमद्रीरो नैम शरीररहितः भ्नात्मा चिदरूषः पुरषः सोऽयं रसः शरीरपुरुषस्य पारः तदुमयं ध्यायेदिति तायः

द्वितीयं विवृणोति-

छन्दःपुरुष इति यमरवोचामाक्षरषमा- ज्ञाय एव तस्यैतस्याङ्गारो रसः, इति

अ्निमीठे पुरोहितम्‌ " [ ऋ० सं० म०१ पू* १० १] इलः भ्रूयमाणानामकारगकारनकारदीनमक्षराणां समान्नायः प्मपक्पाढो योऽरि स्र एव च्छन्द्‌ःपुरषरब्देन विवक्षितः तस्यैतस्य च्छरनदपुरुषप्य मध्ये स्ारोऽय मकारो रपर इति वेदितव्यः तथा पूयत्राऽऽप्नातम्‌ -- “अकार वै सवा वाकतैष स्पशोप्ममिर््यज्यमाना बह्वी नानारूपा मवति"!

तृतीयं विवृणोति--

वेदपुरुष इति यमवोचाम येन वेदान्वेद ऋषषेदं यसुप्ेदं सामवेदं तस्यैतस्य ब्रह्मा रसः इति

लोके" कशचितपुमन्येन मनद सावधनेन वेदान्ताञ्ञानाति (अभिमीरे [ सं° म” सू° ऋ० १] इत्यादिरयमृगेदस्तेन होत्रं कतैन्यम्‌ “षे ता

१क. से. एवायंदै! २ग. नाशि ३क.स.घ.ङ.ष्टोवयो पङ्ातेतरे। प्यमान्ना ५ग. % पेदुविन्‌" 1

२१२ शरीपत्साग्रणाचायविरचितमाप्यसमेतम्‌ -- [इतृतीयारण्यके- [तै १। १। १] इयादिरथनुवदसतोनाऽऽध्वर्यवं करतव्यम्‌- “अप्र आयाहि" इति सरामवेदस्तनोद्धान्न कतैम्यमिदयेवमृगवदादिज्ञापकं मानपं यद्वधाने सोऽयं वेद पुरुषत्वेनोच्यते तस्यैतस्य वेदपुरपस्य ब्रह्मा रसो हिरण्यगर्ोप्या तदरपत्वमभिमन्यमानः पुरुषः सारभूतः

अत्र प्रषङ्गाद्धोत्रध्वयुद्रातृव्यतिरिक्तस्य व्रह्मस्यस्य चेतुथस्यत्विनः कंचिष्ि

दोषं विधत्त-- तस्माद्रह्याणं व्रहविषठ कुर्वीत यो यङ्गस्योखणं पयेत्‌ इति यप्माद्दत्रयामिज्ञानूपस्य वेदपुरपस्य हिरण्यगर्मोपापकरो बह्मा रपस्तस्माद्र्य- नाममाम्थायागेऽपि ब्रह्माणमृलिजं ब्रहिषटमतिशयेन वेद््रयगनं कृरवीत \ ब्रहम यज्ञप्य सेबन्धिनपुखणं तंत्रगुणं दोपं वा द्रष्टं स्मथलादशं कुर्वति चतुर्थं विवृणोति- महापुरुष इति यमरोचाम संवत्सर एव प्रध्वंसयन्न्यानि मतान्यैक्या मावयन्नन्यानि तस्येतस्यासाधारित्यो रसः, इति। योऽयं संवत्सरः कालत्माऽन्यानि भूतानि ऊानिचिद्रतायुप्काणि प्राणिश्ञरीरा- पका प्रध्वंसयन्सस्कारणेन सहक्यं यथा प्रतिपद्यन्ते तथा क्िना्चयन्मावयनपु- नर्न्यानं कानाचनननरारराण्युत्पादयन्वतत साऽय कटित्ा प्रहापरूपश्चन्दन विवक्षितः तस्यतस्य महापुरपस्यासा मण्डले दरयमान आदित्यां रसः पतारः। यथा टके वृक्षः स्वनि रसेन पणः श्ञोमत एवमे दारीपुरुपदयो यथोक्ते रैः पूणः शोभन्ते चतुरः पुरुपांसद्रस्तंश् ध्ययलेनाभिधायापरं कंचिन्ुर्यं गुणं ध्येयत्वेन विधरत्ते-- यश्चायमहरीरः परहगात्मा यश्चासावादिलय एकमत दिति विच्रात्तस्मास्पुरुपं पुरुषं प्रतयादित्यो भवति, इति शरीरपुरपतारतवनैवं प्रत्तात्मा जीवोऽमिहिनो महापुरपप्तारलेन योऽयमादिल् दरोऽमिहित एतदुमयमप्येकमेव वस्ति व्रिदरात्साक्षात्वारपर्यन्तमुपाकतीत यस्मा- दुमयोरेकत्वं वास्तवं तस्माह्छङेऽपि तं तं पुरुषं परति पेमुखः स्च्रादि लयो ऽवतिष्ठते तथा तैत्तिरीया आमनन्ति--“अप्तावादियः प्रवी: प्रनाः प्रत्यङ्टुदेति तस्मा- त्स्व एव मन्यते मां परत्युदगादिति? इति आदित्यमण्डटे स्दरीरे वस्तैवयपतंपादकं मन्रमुराहरति- तदप्येतदपिणोक्तम्‌ , इति

इ. श्रयं > इ, "गणदोपं प्रमां म्‌"

अध्या०२सख०६(९)] पेतेयारण्यक्म्‌ २१३ तमेतं मनच्रं पठति- चित्रं देवानामुदगादनीकं चशषुमित्रस्य वरुणस्य; आप्रा व्राव्ापृथिषी अन्तरि सय आत्मा जगतस्तस्यषश्ेषि, इति अनीकराव्दो मृखवाची सेन्यवाची वा यदरतदादिलयमण्डं तदतहेवानां मखम्‌ प्र हि व्यवहारहेतुतवदेवानां मध्ये मर्य इत्यथः सैन्यपते अहटुविधरदिमसमृहर- पमिति व्यास्येयम्‌ तच मण्डलं चित्रं चायनीयं पूननीयम्‌ | यद्रा पपैदिक्ष रक्षि प्र्ारणेन चित्रं देवानां मृत्तमित्यथः तदेव वक्ुरिलारिना प्रपश्यते--मित्र- वरुणादीनां चक्चःस्थानीयमिदे मण्डलम्‌ एतदीयेन हि प्रकाशेन सव देवाः पद्यन्ति तच मण्डटं टोकत्रयमाप्राः पवतः पूणं पद्वते तन्मण्डलस्यः सूर्यो जगतो जङ्कमस्य तस्युपः स्थवरस्यापि प्राणनातस्याऽऽत्मा प्रलक्षखहपमिति मन्रस्यरथः। यथोक्तपुरुपचतु्टयो पापकम वाध्वस्य वचनमुपपहरति- एतामनुविधं संहितां संधीयमानां मन्य इति स्माऽऽह वाधः, इति। शरीरपुरुष इत्यायनुकरमेणोक्तां विधां प्रकारमनुपृत्येयनुविधं तथा पम्ध्रिचतत धा्भमाणां संहितां मन्ये चिन्तयामीत्येवं बाध्यो महविरुक्तवान्‌ अध्यात्ममधिदैवं योऽयेकः परमातमा श्येयतेनोक्तलस्य प्ररसार्भं स्त्र ध्येयतां दीयति-- एतं छैव बदचा महत्युक्थे मीमांस्न्त एनम- ्ावध्वर्यवर एतं महाव्रते छन्दोगा एतमस्यामेतं दिव्येतं॑बायप्रेतमाकाञ्च एतमप्स्रेतमो पधी प्वेतं वनसखतिप्वेतं ॒चन्द्रमस्येतं नक्षत्रषयेतं स्वप मूतेष्येतमेव त्रहयेलयायक्षते , इति बहथ ऋचो यागप्रयोगाथ येषां होतृणां ते होतारो कहूचाः ते यथोक्तम्‌ ध्यौत्ममपिदैवतमेकमेव सन्तं परमात्मानं महत्युक्थे प्रदं शच ममासन्त विचार्‌- यन्ति ध्यायन्तीदर्थः अध्वर्येवस्त्वत्‌ परमात्ानमिष्टकाच्यनेन निप्पादितेऽ्राु- पाते छन्दोगासतु महात्रतास्ये कर्मणयेतमुपापते एवं ततत्वदगतकमोज्गष

चित्र देवानामुदगात्‌०-- सं० म० प° ११५ ऋ० १।

ग. मुख्यः घ. ड. मृखमि' क. ख, विचितर। क. ख. ग, पाधि यध, शैवं घरितमे' ¦ ग. "तप्रो"

२१४ श्रीमत्सायणाचार्यविरचितमाष्यसमेतम्‌-- [तृतयिारण्ये-

तेः परमात्मन उपास्यत्वमुक्तम्‌ तथा यागाहहिभूतेषु एथिव्यादिषु सवैमृतानतेषु प्रतीकेष्वेतं परमात्मानं तत्तत्फल्कामा उपापते वेदान्तामिन्ञस्त्वेतमेव चिदात्मानं जगत्कारणं ब्र्मेयाचक्षते तस्मादादिमण्डठे शरीरे वतैमानस्थेकस्य परमात्मन उपाप्तनं प्रशस्तमिदर्थः तस्य ध्यातव्यान्काश्िदन्यानुणानिषत्ते- एष संवत्सरसंमानशशुमेयः श्रोत्रमयस्छ- न्दोपयो मनोपयो वाय आतपा, इति। संवत्परनिप्पादकेनाऽऽदित्येन सैकतेन चिन्तयमानैतवात् एष ध्येयः पुरषः संबत्सररूपकालतमपतदशः चकषुमयतवादिकं पूर्ववत्‌, फलमप्यहःपमान्षरपंमानयो- रिव ंवत्परप॑मनेऽप्युत्ेतव्यम्‌ अत्र प्रतङ्गादुपाप्तकस्य परकीये यागे शंप्ननमपवदितुं कदति-- स॒ एवमेतं संबत्सरंमानं चक््मयं श्रोत्रमयं छन्दोमयं मनोमयं ॑वाङ्‌- मयमात्मानं परस शंसति , इति इत्येतरेयव्राह्मणारण्यककराण्डे तृतीयारण्यके द्वितीयाध्याये तृतीयः खण्डः ६॥ (९) ईृदशमात्माने विदित्वोपास्य यः केऽपि पराथ श्सतीव्येपोऽनुवाद उत्तराः इति श्रीमत्सायणाचार्यविरचिे माधवीये वेदार्थपरकाश रेनरेयवराहमणारण्यकमाप्ये तृतीयारण्यकरे द्वितीयाध्याये तृतीयः खण्डः (९ )

अथ चतुर्थः खण्डः ( दशमः )

दनीमनूदितेऽयं प्रल्वायं दरयति- दुग्धदोहा अस्य वेदां भवन्ति तस्यानृक्त भागोऽस्ति वेद सुकृतस्य पन्थानमिति, इति यः परार्थं शंपतयस्य बेदा गृर्मृलादधीता वुग्धदोहा भवन्ति दोहः क्षीरं तच पमेव दृशं निःप्ारितमितः परं दोहनीयं किमपि नाति अधीता वेदा निष्फड मवन्नीत्य्ैः तदेव स्पष्ट क्रियते-तस्य परार्थ शपनं कृतवतः पुरुपस्यानृक्ते गुर पदेशमनु पठिते वेदे भागः सौमाग्यं नासि अध्ययननिमित्तं सुकृतं निप्प-

ग. तैसैरेवमा* ग, शधिदरूगुणा"। धर. ड, "नत्वेन ए" ग, मेये"

अध्याऽरेख०४(१०)] पेतरेयारण्यश््‌ २१५

घत इत्यथः तथा सुतस्य पन्थानं वैण्यमार्मं वेद्‌, अगरज्ञानमपि पेपचत्‌ इत्यथः उक्तऽ सेवादफं मन्रमुदाहरति- तदपयेतदटपिणोक्तम्‌ , इति तमेतं मन्रं पठति- यस्तित्याज सचिषरिदं सखायं तस्य वाच्यपि मागो असि यदी शृणोत्यलकं जृणोति हि परवेद सुकृतस्य पन्थामिति, इति

यो वेदः पोऽवं यथाशान्ञमध्येनृणा पुरुषाणां सखा ला्वोमेनोपकारितात्‌ केवलं सखा कं तु सचिषिदंपि सचिश्षब्दः सम्िवाची अत एव शाखान्तरे- ^ प॒िविदम्‌ " [ तै° आ० प्रण २अ० १५] इति पठाम | यो माणवकोऽ. ध्येता सोऽपि वेदस्य सखा संप्रदायोच्छेदनिवारकत्वेन वेदं परतयुपकारितात्‌, ताद्शामु. पकारिणमध्येतारं वेत्तति सचिषित्‌ तमेतममिन्तं सखायं यः पुमास्तित्याज परे विनियोगेन परित्यजति तस्य पुरषस्य वाच्यपि भागौ नास्ति अध्ययननि- मित्तमपि सुकृतं विद्यते यदौ श्रुणोति यदपि वेदार्थध्रवणं तदप्यटङग शरणो - यटीकश्चवणमेव तत्र हेतुरुच्यते--हि यस्मात्युङृतस्य पन्थानं वेद श्रदधारा- हिलादनृष्ठानमार्ग जानाति, तस्मत्तदीयं श्रवणमपि निष्फटमिदर्थः तृत्तीयचतुभेषादयोरमिप्रायं दशेयति-- तस्यानृक्ते भागोऽस्ति वेद सुकृतस्य पन्थानमित्येतत्तदुक्तं भवति, इति

. 9१ 5

¢ + [+ & इत्थं पराथशंपने दोपमापिधाय तत्प्पङ्गाच्चयनारीनि तरीणि निषेधति-

तस्मादेष बिद्रा् परस्मा अग्नि वितुयान परस महाव्रतेन स्तुवीत परस्मा एतदहः शंसेत्‌ , इति।

यस्मात्पराथनष्ठने महान््रयवायोऽत्ि तस्मादेवं विदरानध्वयुः पराथ महाव्ता-

छ्मश्निचयनं कुयौत्‌ उद्वाता महात्रताङ्गेन पन्ना परार्थं स्तुीत होताऽ- प्येतदह्महातरतास्येनाहोपरक्ितं राजं परार्थं शंसेत्‌

यस्तित्याज सचिविदम्‌०--ऋ० से म० १० पू० ७१ ऋ० ६।

१ग. मागै।२घ. ड, संपादकं। ३४. ह. 'बोधनेनो"। ञग. दम्‌ ५क. ख, (दथरवि। ध. द. निन्दति घ, इ, ने प्रखवायो भूयानक्ति। < घ, ड. न्‌ एतं विद्र्छ।

२१६ भ्रीमत्सायणाचाय॑विरवितभाष्यसमेतम्‌- [दतृतीयारण्यके -

कचिच्छेरनस्य प्रतिप्रसवं दशयति-- कामं पित्र वाऽऽचार्याय वा हतेदात्मन एपरास्य तत्छरतं मवति, इति इतयं प्रपङ्गच्छंमनस्य विषरिनिपेधावृदाहतौ अयासायुपः परमपुरपार्थताधनो- पायमुपदेष्टमायुषोऽसवन्ञापकानि कानिनिरषिन्युदाहरति- स॒ यश्चायमश्षरीरः प्रज्ञात्मा यश्चासावादिलय एकमेतदि- लयषोचाम तौ यत्र विहीयेते चन्द्रमा इवाऽऽदिल्यो दृश्यते रदमयः प्रादुभेषन्ति रोहिनी बौमैवति यथा पञ्जिए् व्यस्तः पायुः काककु्टायगन्धिकरमस्य शिरो वायति सपर तोऽस्याऽऽ््मा चिरमिव जीविष्यतीति विद्यात्‌, इति। आदिलमण्डटे खशरीरे त्छमेकमेरेति वयं यदवोचाम तकत्वं तिरोधाय तावादि्यखररीरपुरुषो यत्र प्िहीयेते यदा विमुक्तौ मवतः वियोगस्य छिङ्ु- च्यते--चन्द्रवदादिलयः श्लीतरदर्मापते तु टृ्िपरतिधातकरा उप्णरदमयः

1

भाहुमेवन्ति तविदभेकमरिटम्‌,। तथा मञ्ि्ठाता्येनब्रौखोहिता दृयते तदि

द्वितीयम्‌ पायुद्रारं चालन्तविवृतं मति तु पंकोचयितुं शक्ये, तदवि तृनीयम्‌ कक्स्य कुद्ययो नीडं तत्र यादशो गन्धस्तादशदगेन्ेपेनमस्य शिरो मवति तंच शिरः स्वकीयं दुर्गन्धं वायति दूरदेशे प्रसारयति, एतचतुर्थम्‌ एतेषाम. मसिहू(म उ) पलस्य पुरपस्याऽऽ्मा जीवः संपरेतो मृतो वितः परं दी कारं जीतप्यतीति निश्चिनुयात्‌ अस्त्वेवं निश्चयः किं तत हयाशङ्कयाऽऽह-- यत्करणीयं मन्येत तत्कुत यदन्ति यच दूर इति सप्त॒ जपेदादिसत्नस्य रेतस इत्येका यत्र व्रह्मा पवमानेति षुं तमसस्परीलेका, इति अरि्टदरनेन प्रलयापरनं मरणं निश्चितयावम्िनः पुमाहीकिकं वेदिकं वा कत -यरोपं यन्मनति धारयति तदानीं तत्स्व सहपरा कुरत तवद्विटस्बिद्यथं॑यद्‌- सीलादिका विहिता ऋचलत्तत्परुयाकाः सर्वा जपेत्‌

यदन्ति यच्च ०--ऋ० प° म०९प्‌० ६७ ° २१ आदिल्रलस्य रेतप्तः०-- ऋण पं० मण <प्ू० ऋ० ३० यत्र व्रह्मा पवमान०-क्र० प° म०९ ११३ ६। उद्वयं तमपस्परि०--क० प° म०१मू० ९० ऋ०१०।

१ग. “नप्र रधर. ड. पिस्तृतं। ३क. ख. तस्य ध. ड, तचैतत्य। ४ग. घ. तर्सः ।५क, ख, ग. यरि मन'

अध्या रेल ०४(१०)] देतरेयारण्यकमू २१७ अर्षन्तरं दरंयति- अथापि यत्र च्छिद्र इवाऽऽदिल्यो हर्यते रथनामिरिाभि- रूयायेत च्रं बा छायां प्ये्तदप्येवमेव वि्रात्‌ , इति। अथापि पुनरप्यन्यदरिष्टमुदाहि णत इति रोपः यत्र यद्‌1ऽऽदिलदिष्द्रोेत इव दृश्यते यथा रथचक्रस्य नाभिः सच्छिद्र मवति तद्रदारिलयस्य मण्डं सच्छिद्रं प्रतीयेत यद्वा खदेहच्छयां सच्छिद्रं दयेत्‌ तदपि तदानीप्येषमेव ^ तपरेतोऽस्याऽऽत्मा " इत्यारभ्य ^“ उद्भयं॑तमप्तरीत्यक। इलयन्तेन गअन्थ- नोक्तप्रकारमेव वित्‌ अरि्रन्तरं दशयति - अथाप्यादरचे बोदफे बा निह्मक्षिरसं बाऽक्षिरसं वाऽऽत्मानं पयेद्धपर्यसते वा कन्या जिह्मेन घा दध्येयातां तदप्येवमेव षिव्रात्‌ ; इति आदर्शो दुषण्ेनोदकरेन प्रतिनिम्बयेग्यानि खच्छानि खड्गादिद्रयाण्यु- छष्यन्ते तेषु ्र्येषु खकीये देहपरतिवि्बं निह्मशषिरसं कुटिरशिरषछं पयेत्‌ यद्रा शिरोरहितं पयत्‌ अथवा कन्याके कनीनिके प्रतिबिम्बस्य चकते शुहङ्ृष्ण- मण्डले विपर्यस्ते वि्मानपनिवेशाद्विपरीते शृष्ठमण्डलमध्ये कृप्णमण्डलमित्यप्तौ विद्यमानप्निवेदा्तदटिपर्ययः कृप्णमण्डलमध्ये शुङ्घमण्डलम्‌ यद्वा यथावरिथितमारजवे परिल्यज्य जिह्मेन वक्रत्वेन कनीनिके इरयेयाताम्‌ तान्येतानि षत्वायरिष्टानि पुनरप्यरिष्टान्तरं ददौयति - अथापिधायाक्षिणी उपेक्षेत तद्रथा बटरकाणि संपतन्तीव दृश्यन्ते तानि यदा पये्तदप्येवमेव विचत्‌, इति लोके सर्वोऽपि परुषश्चनुषी निमील्य नेत्रस्यापाङ्गमवषटभ्योपेक्षत नेत्रप्मीपं पये तत्तदानीमनुभवतो यथा मवति तथोदाहियते-बटरकाणि वरतैनि पृष्ष्माणि शुङ्ग वणीनि केशोण्डूकशज्दामियेयानि संपतन्तीव सम्यङ्नेत्रािर्गच्छनतीव प्ीर्दरयनते तानि बटरक्ाणि यदा पयेत्तदानीमम्यरिष्ट विज्ञेयम्‌ अरिष्ान्तरं दशैयति-- अथाप्यपिधाय कणा उपशरुणुयात्स एषोऽ- रेरिव प्रञ्चलतो रथस्येवोषब्दिस्तं यदा शुणुयात्तदध्येवमेव विद्यात्‌; इति

य. °रिष्टनिश्वयः अ“ ध, इ, निश्चेयम्‌ 2८

२१८ भ्रीमत्सारणाचायत्िरवितभाष्यसमेतम्‌-- [स्तृतीयारण्यके-

सर्वोऽपि जनः खकर्णावुमौवप्यङ्गुिम्यां दृदमपिधाय देहमध्ये किंचिच्छब्द शृणुयात्तस्य दष्टनतदवयमुच्यते प्रकर्षण उत्रलतो वहेः प्रोद्य शम्भो याशो मवति, रथस्य त्वरया गच्छत उपन्पिरधषो यादृशो मवति सं एष देहमध्ये श्रूय- माणः शब्दजाः तं यदा शुणुात्तदानीमरिष्टं विचयात्‌ अरिष्टानतरं दरयति- अथापि यत्र नील इवानिहयते यथा मयरग्रीवा मेघे वा विद्युतं पपेन्पेये वा त्िदयुतं पदयेन्महा- मेधे वा मरी चीरि पश्येत तदप्येवमेव विचत्‌ इति यथा मयूरस्य प्रीवा होकऽतिरायेन नीटवणा तदवत्ौदा वद्विज्वरन्यदा नील इव इश्यते, तथा मेषरहिते निगल आकारो केनाप्यन्यनादृदयमानां महती विदतं पयेत्‌; मेये बा प्रौढे सैद्यमानां विचुतं स्वये पयेत्‌, यद्रा वपतैमध्ये मूमो सवत्र न्धकारमापादयन्प्रौढो मेषो मध्याह्वादिकटे कदाचिद्धतति तस्षिन्ेवे मसुरा म्स॑ची रिषि परयति, तान्येतानि चत्वायेरिष्टानि अरिष्टान्तरं दशेयति- अथापि यत्र॒ भ्रमि अटन्ति पर्येत तदप्येवमेव भिद्यात्‌, इनि सुप्कतृणकाष्ठादिरदिता केवला मृत्तिकैव प्रोदञ्वालयृक्ता यदा दृस्यते तदरानीम- रिष्टं विद्यात्‌ उदाहृतान्यरिषटन्युपसंहरति- इति प्रलक्षदशेनानि, इति इत्येवं पर्मक्तानि ¢ तौ यत्र विहीयेते चन्द्रमा इवाऽऽदित्यो दृयते इत्या- रभ्य ¢ मूमिं ज्वहन्तीमिव प्रयत इलन्तानि जागरणावस्थायां प्रलक्तेण दरयमा- नन्यरिष्टानि विज्ञेयानि वक्ष्यमाणं प्रनिजानीति-- अथ स्भ्राः, इति जागरणप्रलक्षारिषटकथनानन्तरं समरगता अरिषव्िशेषाः कथन्त इति हषः दशपंस्याकानि खपरारष्टानि ददयति-- पुरुषं द्रष्णं दृप्णदन्तं परयति एनं हन्ति वराहं

१क. 'भाभ्यामप्यः र्ग.सयषए ध्र. ड. वे मूमः

अध्याररेख०४८१०)] पेतरेयारण्यकम्‌ २१९

एनं इन्ति मर्कट एनमास्कन्दयल्ाशु वायुरेनं प्रवहति सुपर्णं खादित्वाऽपगिरति मध्वश्नाति विसरानि भक्ष. यत्येकगुण्डरीकं धारयति खौवरारैयकतर्याति ष्णां घे ढृष्णवत्सां नख्दमारी दक्षिणामुखो व्राजयति, इति

मर प्ाकल्येनात्यन्तं कप्णवणं पुरुपदरेहं छृप्णार््नैर्युक्तं पयति पुरुष अगल्यैनं स्वमद्र्टारं हन्ति सवम्रमध्ये मारयति तदिदमेकमरिष्टम्‌ तथाऽ- रण्यमध्ये प्रौढो वराह आगत्य मारयति तदिदं द्वितीयम्‌ मरटः कथिदागत्वैनं खमद्र्टारमास्छन्दयति समन्तामूधरप्यन्तमारोहति तदिदं तृतीयम्‌ अतिरौध- गामी प्रो बायुेनं गृहीता नननरेशे जटवलवहति एकत्‌ सुबर्णनिरित- मामरणं ङ्दुकादिवदधक्षयित्वा पुनरपि वमति एततन्चमम्‌ माकं यन्मधु तदा. कण्ठैपन्नाति एतत्षठम्‌ वरिसरानि प्दमदरीनां नाटानि भक्षयति एवतप्तमम्‌ दकपुण्डरीकम्‌ रक्तव्णभिति संप्रदायः तच्छिएपि धारयति एतदषटम्‌ युक्तै- रथवत्सज्जीकोगेदं मैवा प्रामानौरं गच्छति एनत्तवमम्‌ नल्द्माटी रक्त- कुमुमग्रथितक्लग्ी दक्षिंगदिगमिगुखो मूता कांचिक्कृष्णवतपोपेतं कृष्णां धेन व्राज- यति देशारमौरं प्रयति एतदृशमम्‌

एौर्नागरणस्वमगतररिडिः प्रत्यापन्नं मरणं गिशिलयाननतरं यक्क्व्यं तद्वीयति-

यच्रतेषां किचित्पश्येवुपोष्य पायसं स्थारीपाफे श्रपयित्वा रात्रीसूक्तेन र्यचं॑हुत्वाऽन्पेनान्नेन व्राह्मणान्ो- जयिला चरं स्वयं प्राश्नीयात्‌; इति

पुमनितेषामरिष्टानां मध्ये यत्तिमप्यरि्टं यद्रा पधयेततसिन्धिने स्वयमुपवाप्तं कृत्वा स्याटीपकविधानोपेतं पायसं [ श्रपयित्वा ] रत्री व्यस्यदायती " [ सं० म० १० पू० {२७ ऋ० { ] इलयस्िनपूकत प्रतमन्रं पायसं हतवा खगृहे निप्पादितेनान्नेन यथाशक्ति त्राह्मणान्भोजयित्ा पशचाद्धोमशेषं चरं स्वयं माश्रीयात्‌ एतावता तंपादनीयस्य पृरुपाथस्योपस्थितो विघ्नः प्रिहतो मवति

विघ्रं परिहत्य पश्ात्संपादनीयं पुरुषार्थ ददयति-- योऽतोऽश्रतोऽगतोऽपतोऽनतोऽदृ्टोऽबिज्ञातोऽन दिष्टः श्रोता मन्ता द्रष्टाऽबदेष्टा घोष विज्ञाता मज्ञाता सर्वेषां

१क. कृष्णदे' क. "पि वदहिवैम' क. "ण्ठपयन्तमः। घ. ड, एक्त पु।५क. ध. ड. न्तरे ग" 1६ क. ख. 'क्षिणामिः। क. ख. छ. न्न्तरेग्रे।

२२० श्रीमत्सायणाचायनिरवितमाष्यसमेतम्‌ [रतृतीयारप्यके- भूतानामन्तरपुरुषः आत्मेति विद्यात्‌, इति॥

इत्यैतरेयत्राह्मणारण्यककाण्डे तृतीयारण्यके द्वितीयाध्याये चतुर्थः ण्डः ( १०)

कृतविन्नपरिहारः पुमानिति विद्यादिल्यन्वयः कथं विदादित्ुच्यते यः सर्वेषं मूतानामन्तरपुरूषो ब्रह्ादिल्बन्तानां ्वैप्राणिनां देहमध्ये तत्तदेहप्षि- त्वेन माप्तमानः परिपूणैः परमात्माऽल्ति सोऽयं परमात्मा मे मम मुमृकषोः पृरूष- स्याऽऽत्मा खह्पमित्येवं विच्रात्‌ प्रमणिन पक्षत्रयात्‌ तदशक्तावुषापीते- त्यपि द्रष्टव्यम्‌ अत इत्यादिमिः परैः परवमूतान्तरं पुरुषं वरिशिन्टि-अततोऽस्मा- देहेन्दियादिपराताद्विर्षण इति रेषः। अश्रेत इत्यादिभिः सप्तमिविशेषणेरिन्धिय- जन्यक्रियौ कर्मत्वं निवारयति अकारादयो वणाः पैरचार्यमाणा उदात्तादिष्वरा वा यथा श्रोत्रेनदियेण श्रूयन्ते नैवमात्मा श्रोत्रेण श्रुतः यथा पदेन्धियजन्यया गमन- क्रियया प्रामान्तरं गम्थते नैवमपरौ गनः} यथा चतर्मृनायुपेता तरिप्णादिूरतिजैडता- स्मनप्ता ध्यानकहि प्रकते नवमपौ मतः, स्वप्रकाशत्वान्मनंपोऽमतो विका- पितः यथा पुत्रभृलयादि तत्छामिना नम्यते कशी क्रियते नैवमप्तौ नतः, खतन्र- त्वत्किनापि कलीकृतः यथा नील्पीतादिकं रूपं चक्षुपा दृद्थते नैवम दृष्टः यथा मनपता संदिह्यमानं क्तु स्थाणुचोरादिकं तरिज्ञानरबव्दवाच्यया बुद्धा निश्चीयते नेवमपौ विज्ञातः, सेदेहरहितत्वाटुब्या निश्तव्यः यथा जातिगणाद्ियुक्ता गवा- श्वदिपदाथीलद्राचकैः शब्दैरादिरयनो नैवमप्रावादिष्टः , वाच्यार्थस्य नालादेल- सिन्नमावात्‌ एौरविरो पे न्दियकव्यापारत्रिपयत्वं निवारितम्‌ कथं तद्यातमा बोद्धुं शक्यत इतयञङयाऽऽत्मनः क्ैका{कत्वामविऽपि तत्तदयापारकतवेनोपलक्षयितु शक्यत इल्यमित्रेय श्रोता मन्तेल्यारिप्त विशेषणान्युच्यन्ते आत्मा विषयो मवति विषयी तु ममत्येवातो विपितेनारगन्तव्याः अत एवान्त्यामिब्राह्मणे विषयत्वनिपेधपुरः सरं विषधित्मा्नयते--“ अचो द्रष्टाऽश्रतः श्रोताऽमतो मन्ताऽ- विज्ञातो क्ततिता " [ वृह० ३।७। १६] इति। अक्षरव्राह्मणेऽपि त्थे- वाऽऽन्नातम्‌--“ तद्वा एतदक्षरं गागपद््टे द्रटश्ुतं श्रोत्रमतं मन्रवित्ातं विज्ञातु " [ वृह० ३।८। ११ ] इति। कौषितक्रिनोऽप्यामनन्ति-“ वाचं विनिज्ञा्रीत वक्तारं त्रात " [ कोषी० १।८] इल्यादिना प्रश्चोपनिष- द्यपि दरोनादिक्रियाकततवमाप्नातम्‌-“ एप हि द्रष्टा खटा श्रोता घता

१ग. ध. इ. "रिति तदृच्य' २३१. ड. “याकारित्वं क. ल. “नता मतो वित्फा- रितोन।य।घ्ग.घर. इ, "रताः

अध्या रल ०९१ १)] = रेतरेयारण्यक्‌ २१

रप्तयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः [प्रन्नो० १] इति। तत्तदिन्द्ियावमाप्तकतेन तततत्कतृतवव्यवहारो तु करियाश्रयत्वं कर्तृत्वमिलयमिपरे त्ोत्तरतापनीये पल्यते-“ चधुपो द्रा श्रोत्रस्य द्रष्टा वाचो द्रष्टा मनपो द्रष्टा बदद्टा प्राणस्य द्रष्टा मनो द्रष्टा स्ैप्य द्रष्टा” [न° उ० २] इति। चकष मोसकत्वमपि मापतनक्रियाश्रयत्वं मवति तु सप्रकाशचैतन्वरूप्य तत्तद्धाना नृश्ू्येनावस्थानं साक्ित्वमवेति तत्ैवाऽऽग्नातम्‌ - ^ चरु; पतक्षी धरोत्रस्य पताक्षी वाचः प्रक्षी मनः प्राक्षी वद्धः पक्षी प्राणस्य स्ताक्षी मनस्तः पताक्षी सर्वस्य सताक्षी" [न° उ० २] इति। एवम्‌ अप््गो ह्ययं पुरुषः" [ बृह० ४।६। ६१] इवयादीन्यप्युदाहरणीयानि यद्यप्यदष्टा घटेति पदद्भयेन वाग््यापारकतुत्वमेवामि धीयते तथाऽपि रानादिवदाज्ञापयितृत्वमदषटतं पेन्यस्याऽऽहृयितृया्टिकवदुचध्वनि

तत्वं वोषटत्वमिति पिपेकः विनज्ञातृत्वपर्ञातृतवे अप्यवान्तरमेदेन विवेचनीये देहेन्द्रियादिभ्यः प्रलगात्मानं विविच्य विज्ञातृत्वं तस्य॒ विविक्तस्य प्रङृष्त्रह्मू पत्वेन ज्ञातृत्वं परजञतृत्वम्‌ सर्वेषां मृतानामन्तरपुरुष इलनेन हिरण्यगमादुपाभि प्रयक्तमात्मनो नानात्वं निराकृतम्‌ तादृशस्य परमात्मनः आत्मेति विद्यादिति वाक्येन खकीयपंप्ारित्वनिवारणाय तादात्मयमुपन्यस्तम्‌ ईदम्तुपाक्षात्कारं सति देहपातकाछ एव विमुस्यते तथाविधवस्तृपाप्ने तु ब्रहमलेक्रप्रातिद्रारा क्रमेण विमु- च्यते इलयेवमादिल्यमण्डरस्यसरारीरन्तगतपुरुपैक्यध्यानमसङ्गागतान्यरिष्टदरीनानि तचयुक्तप्य परमपुरुषाेतुमूता ब्रह्मविद्या परिसमापिता

इति श्रीमत्पायणानर्यविरनिते माधवीये वेदारथप्रकराश रेतेयत्राह्मणारण्यकमाप्ये तृतीयारण्यके द्वितीयाध्याये चतुर्थः खण्डः ( १०)

अथ प्म: खण्डः ( एकादशः )

प्राप्गिकं परिपमाप्य प्रङृतमिवपास्तनां प्रकारान्तरेण वक्तं प्रतिनानीते--

अथ खरिषियं सर्वस्यै वाच उपनिषत्सवौ हवेमा

सरस्य बाच उपनिषद इमां त्वेवाऽऽचक्षते, इति। ्ातङ्िकतरहयविाकथनानन्त्य्ेऽथराब्दः ककषयमाणोपाप्नायाः प्रतिद्धयैः

खटशब्दः इयमनन्तरमेव वक्षयमाणोपनिषदृपापना सथैस्यै वाचः संबन्धिनी अकारादिक्षकारन्तानां मातकरामन्रगतानां स्वैषां वणीनामत्रोपा्ैनीयतवात्‌ यथय

१ग. "पारे क| २क. स. मुच्यते क. ख, 'सनत्वा' ग, सनसच्रात्‌

रर्‌ श्रीमसायणाचायैविरचितमाप्यसमेतम्‌-- [२तृतीयारण्यके-

प्यसषित्रारण्य्ञ प्रोक्ताः सवी अपि संहितोपाप्नाः कृत्लवामिषया एव तथाऽपि तद- भिज्ञ परपरा इमामेवोपनिषदं वक्ष्यमाणामुपाप्तनमिव र्गोृषटापाचक्षते रतिज्ञातामुपा्नां दशीयति-- पृथिव्या रूपं सश्च अन्तरिक्षस्योष्मणो दिवः खरा अपरे रूपं स्पश वायोरूष्माण आदिलयस्य खरा ऋग्वेदस्य रूपं सपश यज्ुर्दस्योष्माणः सामवेदस्य स्वराशश्वषो रूपं स्पशः भरोत्रस्यो- प्माणो मनसः स्वराः प्राणस्य रूपं॑ रपौ अपानस्योप्माणो व्यानस्य स्वराः, इति ककारादयो मकारावपताना वर्गपशचशगनिष्ठा वीः सपरहज्ञकाः शपपतहाश्वत्वार उर्मपज्तकाः अकारादय ओकारान्ताशचतरदश स्वरपज्ञकाः एषु सशेप्मस्वेषु पृथिव्यादिटेकटषिरम्यादिकेवतादषटिकगादिविदद्िशकषुरादीन्दियदटिः प्राणादिवायु- दृष्टिश्च कतञ्या अस्या उपाप्तनाया अङ्गसेन खतच्रवेन वा वीणाध्यानं त्रित्ते-- अथ खसय दैवी दीणा भवति तदनु- कृतिरसौ मानुषी बीणा भवति, इति अथ प्रथिव्यादिष्यानकथनानन्तरम्‌ खलुशब्दो वीणाप्रतियप्रः इयमस्मा- मिरदह्यमाना शरीररूपा दैवी देवनिभिता काचिद्रीणा विते हि देवव्यतिरे- केण कञिदपीमं देहं निरमुं क्षमते या तु गायकेरधायैमाणा काष्ठमयी वीणा सा तु मनुष्येनिमितत्ा्मातुषी असौ तदनुङ्ृतिर्मवति तां दैवीं वीणामनु॑ल्य कृतिरनिष्पादनं यस्याः पता तदनुङृतिः, तत्पद्रीय्ैः देववीणायाः काष्टनिमिताया मानुपवीणायाश्च पादय ध्यानाय दशेयति-

यथाऽस्याः शिर एषमपुष्याः शिरो यथाऽस्या उदरमेवममुष्या अम्भणं यथाऽस्यै जिहैवमगुष्यै वादनं यथाऽस्यास्तत्रय एरपयुष्या अङ्करयो यथाऽस्याः स्वरा एवममृष्याः स्वरा यथाऽस्याः स्पशो एवममृष्याः सशो यथा हेवेयं शब्दवती तद्मवत्येवमसौ शब्दवती तर््वती यथा हेवेयं

१, नुक २क. ख. ग, "या देर्ववीणाः क. ख. तुपीवी'। ग, नुष्याश्च

अध्या०२ख०९८११)] पेतरेयारण्यक्‌ २२३

लोपेन चमेणाऽपिहिता भवलेवमसौ छोपश्ेन चपमणाऽपिहिता , इति

अस्या अस्मामिषयमानायाः शरीरल्पाया दैव्या वीणाया उर्वमगे प्रपि हिरो यथा भवति एवमयुष्था उपापकशरीरादयतिरिक्ता्या; काष्ठनिरभिताया मानुप्या वीणाया उध्वमागे रिरो द्रष्टव्यम्‌ यो मागो गायकस्य वामांप्माभ्रियावस्यित- सत्राहात्रुवण्डपेतत्वेन रिप आक्रारो दृदयते तदिदरमेकं सादृश्यम्‌ उत्तराण्यापि सादृद्यान्येवं दर्टम्यानि अस्याः शरीरवीणायाः प्रतिद्धोदरवदगुष्याः काष्ठमी- णाया अम्भणे वीणादण्डमध्यवतिं च्छिद्रम्‌ शरीरवीणायामवस्थिता जिहा यथा खरोत्पतिहेतुरयेवाधुष्यै काष्ठवीणाया हस्तेन वादनं खरोतपत्िहतुः 1 तच्रयोऽङ्ु ठय इति पदभ व्यत्यप्तन योजनीयम्‌ अस्याः ररीरवीणाया अङ्कखयो यथा बहुविथा दीर्धा वर्तन्ते तयेवापुष्याः कष्ठवीणायास्तत्रयो दीषतम्तवः यथाऽस्याः शररवीणायाः स्वराः कोषठमिप्रेरितवायोः संजन्पिविरेषेणोत्पनाः पडजर्षमगान्धारा- दयो यथा कौनते तथेवापुप्याः काष्ठीणायासत्ततथनेप्वङकल्धारणेन षडनादिस्वरा आविर्भवन्ति खरामिन्यक्र्थं यथा शरीरमध्ये वायोः सपर्थविशोषाः प्रयलात्प॑प- चते तथा कष्ठवीणाया अङ्कटस्पदीविशेषाः प्रयलपत॑पादाः यथा चेयं शरीखीणा शब्दवती खराभिव्यक्तिहेतुमृतध्वनियुक्ता तद्वती तदनवती षमनीमिः शरीरावय- वानां दढवन्धनं तनम्‌ पथित्र काषठवीणाऽपि शब्दवती खरविशेषामिव्यक्तिहेतुम्‌- तध्वनियुक्ता तथा त्वती त्नेन तन्रीणां दृढबन्धनेन युक्ता यथा चेयं शरी रवीणा लोमरेन प्रमूतरोमाधरेण चमरणाऽपिहिताऽऽच्छादिता मवति एवमसां काष्टवीणाऽपि लोमशेन व्या्ररिचरणाऽऽच्छादिता मवति

नचिदानींतनाः काष्टवीणाश्र्मणा वध्यन्त इलाशङ्कयाऽऽह--

लोपरेन स्म बै चर्मणा पुरा षणा अपिद्धति, इति इदानीमन्न चैमपिथानामविऽपि पूरे देवटोकादौ तद्ियत इति दरषटम्यम्‌ वीणाघ्यानप्य फं दरयति-

सयो हतां दैवीं वीणां बेद श्रतव्रदनो भवति

भूमिप्राऽस्य कीतिभेवति यत्र कचाऽऽया वाचो भाषन्ते विदुरेनं तत्र, इति

यः पुमान्मानुषवीणप्ताददधानृपधानपुरःसरमेतां शरीरख्पां देवी बीणामुपाप्न

१क.ेशि'। २४. ड, ठरव्यतिः। क. ख. "या मनुष्यवी। इ, ^रआ। धग, ध, इ, प्मुष्याः का ब्र, उ. तद्रा प, इ. चमेणाऽपि

२२४ श्रीमत्सायणाचायविरवितभाष्यसतेतम्‌- [श्तृतीयारण्यके-

सोऽयं श्रुतवदनः सकषजनश्नोतरपरियं वदनमुक्तर्यस्यापौ ्रतवदनो विद्रत्समायां राज. पतमायां स्वेषां प्रियतमर्वचनैरलयन्तं रजको मवति तथाऽस्य कीर्तिभूमिपा भूमेः पूरयित्री भवति स्वस्यां भूमावकिवादेन सर्वेऽपि जना एनं त्रिदाधिकं मन्यन्त इयर्थः किंच यत्र यस्मिन्कसििन्नपि देशे यस्मिन्कसििन्नपि भ्रामविशेषे केबिदा्या वेदशा्लपःरं गतास्तदनुष्ठानपरा बहवः समायामुपकरश्य भाषन्ते विचयाप्रङ्ग कुर्वन्ति ततर ठ्या समायामेनं विदुः पज्ञोऽयमल्यन्तपण्डित इत्येनमुपाप्तकं स्मरम्ति

वीणाध्यानफलोक्तिप्रमङ्गन विदरसमारज्ञनहेतुं मन्नविरषं विधत्त--

अथातो वाग्रसो यघ्यां संसवधी- यानो वा भाषपाणोत्ा विर रुचुषेत ततरैतामृचं जपेत्‌ , इति अथ वीणोपासति कथनानन्तरं यतः कारणातकटोक्तिपरपङ्केन पतमारज्ञनहेतुरमन्रो बुदधिस्थोऽतः कारणद्रा्रपो वाचः परारमृनो मन्नोऽमिधीयत इति शेषः यस्यां संसदि दिरतमायामधीयानो वेदश्ालगोषी वीणः रपो राजप्तमायां वँ लोकि कान्युजिवाक्यानि भपपाणो वा विरुरवुयेत विशेषेण रुचिकरः प्वैननानां रज्ञफो यदि भवेत्तत्र तस्यां पतमायां रञ्ञकतवतिद्धयर्थवेनां वक्षमाणामूचं जपेत्त- म्मच्रपुरश्चरणादिकं कुर्यात्‌ तमितामृचं ददीयति- ओष्ठापिधाना इलीदन्तैः परिता पिः सवैस्यै वाच ईशाना चार मामिह बादयेदिति बाग्रस्ः, इति

इत्येतरेयतव्राह्मगारण्यककाण्डे तृतीयारण्यङे द्वितीयाध्याये पचमः खण्डः ५॥ ( ११) सर्स्यै षाचो वेदशाखटोकिकोक्तिरूपस्य प्पस्यापि वचननातस्येशाना स्वामिरूपा वाण्ेवता मां समारज्ञकरक्तिकाममिहास्यां विद्रत्पमायां राजपतमायां वा चारु शोमनं सर्ैरज्ञकं यथा मवति तथा वादयेत्‌ पंभकोक्ति प्रेरयतु कीदशी वदेवता, ओष्ठापिधाना उपमार्थो नकरः ओषठदयमपिधानं वज्ञवदाच्छादनं यस्या जिह दिस्थानगताया व्धेवतायाः तेयमोठापिधाना ओष्ठयोराच्छादकवल्-

१क. ख. भूमौ वेद्वि घ. देशेऽपि य'। रेक. ख, कं वदन्ति स्म। ४४. ड, ोपमभिध क. ख. 'त्तिफ़लक' प्र. ड. वो वा गा घ. ड. चा स्तावका'

[9

८धर.ड.णोन। ९६. इ, 'माव(ष)केक्ल्ाप्रे। १० ग. धपणोक्ति। ११, इ, रः पठितिः

अध्या० ०६८१२) ेतरेयारण्यक््‌ २२५

सादृश्यमेव तु मुरयमाच्छदकत्वमितयमिप्े्ोपमार्थ नकारः पठितः कुटीदन्त- वजव॑दधनीमूतेरन्तरारच्छद्रहिौदनतैः परिष्ता परितो वेष्टिता वाडेवता दन्तानां विरक्ते सत्युचवाथमाणा वण आमामा भवन्ति पूिर्जवतत्णशब्दोचारणेऽलन्तं पटी देवतेलरथः अथवैफत्यादिविे पणर्देवता प्रशस्यते, प्रि तु खकीयवावि दोष उद्धा्यते अस्मिन्पक्षे नकारो निषेधार्थः येयं मदीया वाक्तेयमोम्यां बहिराच्छादिताऽतः कुटीदनतैः परिवृता वेष्टिताऽनो बहिर्गता समां रजय पविनालन्तं पटुरतः कारणाद्वाडेवते सस्या इत्यादिना त्वामहं प्राये इत्येव- युक्तो यो मचः तोऽ बाग्र्ः सस्या वाचः पारमूतेऽवगन्तव्यः इति श्वीमत्सायणाचायविरविते माधवीये वेदार्यप्रकाश रेतरेषत्राह्णारण्यक- भाप्ये तूतीयारण्य् द्वितीयाध्याये पञ्चमः ण्डः ( ११)

भथ पष्टः खण्डः ( द्वादशः )

उपाप्तनान्तरं विधातु प्रनापरतितृत्तान्तमवतारयति- अथ हास्मा एतत्रष्णहारितो वाग्ब्राह्मणमिवोपोदाहरति, इति अथ यथेक्तपैतंहितोपलिङ्थनानन्रं व्यूनातिरिकदोपपमोकरणारथं चित्त हिताविषयमुपाप्नमुच्यत इति शोषः यथा प्रधानयागप्वनुष्ठितपु पश्चत्छिष्टङृदनु- छ्ीयते तद्रदिदं द्रश््यम्‌ हरितस्य पुत्रो हारीतः स॒ कृष्णवर्णसतादशः कश्चिन्म- हषिरस्ते स्पुत्राय शिष्यार्थं वरैतद्रकष्यमाणं वाग््राह्मणं वाभृपंहितोपासिविशेषवि- धायकं बराह्मणवाक्थगुपोदाहरति रहस्यत्वेन समीपमागत्य कें कथयति इवश- व्दोऽवधारणा्थोऽनभैको वा संदिताविषयमेव व्राह्मणं तम्यदित्य्थः प्रतिचातं प्रजापतिवृत्तान्तपरतिपादकं ब्राह्मणं दशेयति- जापतिः मजाः खषा व्यघ्वंसत संप्रस्रः च्छन्दोभिरा- त्मानं समदधाच्रच्छन्दोभिरात्मानं समदधात्तस्मात्संदिता, इति सेवत्सरः परजापतिः कालात्मकः पसेश्वरे देवतिर्यजनुप्यूपाः प्रनाः षष्ट व्यस्सत श्रमेण विलस्तावयवोऽभूत्‌ पुनद्छन्दोभिर्वैदैरातमानं सरवावयवंषात- रूपं स्वररीरं समदधात्सम्यग्धरितवान्वेदोक्तमच्रपाठप्तामरथ्यैन सखव्यवपायवं सेपा- दितवानि्र्थः यप्मादयं छन्दोभिः सशरीरं प्मादितवांस्तस्परात्तमाधानहेतुता- च्छन्द्ःपाठः संहितेप्युच्यते १६. ङ. 'वद्विरफेरः क. ख. पविः पविवः। क. ख. (तुं नायन्तं ध्‌, इ,

"ऽनु ५. ड. तेप क. ख. यचैत ।७क.ख, प, उ. "इतप्र २९

२२६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतप्ू- [इतृतीयारण्यके-

इत्यं निर्वचनेन संहितां प्रशस्य तत्रोपाप्तनविरेषं विधत्ते- तस्थै बा एतस्वै संहितायै णकारो बलं प्रकारः प्राण आतमा, इति। येये वैदिकरब्दानामविच्छिन्नपाठलूपा संहिता तस्याः संहिताया णकारषटवग- पश्चमो बलमिति ध्यायेत्‌ कादयो म्रसानाः स््॑नामकाः पश्च वर्गा ये सन्ति तेषु मध्यमवर्गस्यत्वादयर्त्वं युक्तम्‌ दृष्टं कैरणे सपशशानाम्‌ इति छक्षणाुप्ररेण ददभ्रयत्ननिष्पादयाः स्पशवणौः तथैवोप्मखन्तभूतस्य षकारप्य प्राण्य युक्तम्‌ उप्मणः प्त प्राणः" [० आ० ३अ० स० १] इत्येवमुपापतनान्ते पुवेममिहिततवात्‌ प्राणत्वादेव जीवात्मत्वमपि मवति प्राणधारी हि जीवात्मा यथोक्तणकारषकारध्यानं प्ररोप्ति- " यो हतौ णकारपकारावतुसंहितशचो वेद सबलां सप्राणां संहितां वेदाऽऽयुप्यपिति विचत्‌ , इति यः कशचितसंहितोपाप्क एतौ णकारषकारौ बद्ध्राणलेन ध्यात्तव्याबनुपसंहितं या या हिता तां सवामनुगतािति ष्यायन्नचो वेद्‌, ऋगूपान्मन्नानपठेत्‌ | पुमान्स नोपाप्यां सहितां #वरपंहितां प्राणमेहितां चेपासते अन्यथोपास्यमाना संहिता दुबहा प्राणरहिता प्रप्तज्येत तस्मत्पंहिताया आयुष्यस्थान[तव]मिति निश्चिनुयात्‌ इदानीं गुररिप्ययोः प्रभोत्तरमुखेन[ण] णकारपकारष्यानं द्रदयति-- यदि बिचिकित्सेत्सणकारं व्रवाणीरे अण कारारे इति सणकारमेव व्रयात्सषकारं व्रबाणी रे अषकारा३े इति सपकारमेव व्रूयात्‌ इति। पर््न्थे णकरारपकार ध्यान रहितानि प्रहिनोपाप्तनान्युक्तानि। अत्र तु तघुक्तध्यानमु- च्यते अतः प्रशलमिति संदिहानः शिष्यो गुरं प्रति एच्छति हे गुरो योऽहु- मुपापकः सोऽहं णकारध्यानप्तहितं यथा मवति तथा किं संहितामृच्ारयामि ध्यायामि क्रं वा तदराहियेन सणकारं वाणी अणकाराई इलयेतत्पानुनापिकं ्रुतिदवयं विचारा्थम्‌ णकारध्यानप्तहितायाः परंहितायाः प्रशसतत्वात्ततप्हितं यथा मवति तथा हितां ब्रहीवयेवं गृहः प्रत्युत्तरं व्रात एप परकौरेऽपि योजनीयम्‌ उक्तार्थस्य पाप्रदाधिकलं दशयितुं माण्डुकेयस्य वचनमुदाहरति- ते यद्रयमनुसेहितग्चोऽधीमह यच्च माण्डुकरेयी

# वठराहितां प्राणसदितामिति पाठो युक्ततरः

१. काएणं 1 २क. ख. ग. ्रानमुक्त ३१. इ.प्प्नाम ठग. मिकि। ५म, प्टतद् ग. -कारोऽपि 3 घ. योजनीयः !

अध्या०२ख०६८१२९)] पतरेयारण्यकम्‌ २२७

यमध्यायं प्रतरूमस्तेन नो णक्रारपकारावुपाप्रा- विति स्माऽऽह दसन माण्डफेयः, इति तां ता संहितां ध्यातव्यामनुप्रापय वर्तत इति णकरारपक्रारध्यानमनुपंहिनमितयुच्यते। तचानुसंहितमनुपरदषानास्ते प्रसिद्धा बयं हष्वरेहा माण्टूकेयनामका उपाप्तका ऋचोऽधीमहे संहितां पठाम इति यदसि फिच माण्ट्$ेयीयं शूरवीरेण माण्ड येन प्रोक्तं निमनादिध्यान्य प्राणवशध्यानस्य प्रतिपादकं परक्तमध्यायं प्रन्थ- विशेषं रतम प्रङृषटध्यानपतदितं यथा मवति तथा पठाम इति यदस्ति तेनो- भयेन सवैपहिताध्यानेन वरिरोषतो निपनप्राणवशध्यनेन नोऽस्माकं खानां माण्ड केयानां णकारषकारौ बहप्राणहपौवायुपो वा हेतू उप्त सामीप्येन प्रातताविदेवं मण्य वचनम्‌ तद्रच्छाकस्यवचनमप्युदाहरति-

अथ यद्रयमनुतंहितमृचोऽधीमदे यच माण्डुकेयी- यमध्यायं प्रतरमस्तेन नो णकारषकारावुपाप्ना- विति स्माऽऽह स्थविरः शाकल्यः, इति हृखठमाण्डुकरेयवाक्यवद्यास्येयम्‌ तदिदं णकारपकारध्यानं सवषु यगेषु लिषट- दधोम इव पर्ापु संहितोपाप्तनाखनुपंेयमिति तातपर्याथः ननु साक्षत्कारपर्यनतामु स्वीपूपप्नामु नैरनतयेणोपापनीयत्वा्निलौैमित्तिककरमी- नष्ठानरषे प्र्यवायः स्यादिलयाशङ्कयोपापतकभ्यतिरिक्तविषयं तत्मयवायशाच्ञमुपाप्त- कस्य तूपाप्नमेव पवेकर्मफटपरापकमिव्येतदरशयति-- एतद्ध वै तदस आहुकरैषयः काव- पेयाः किमर्था वयमध्येष्यामहे किमथ वयं यक्ष्यामहे वाचि हि राणं जुहुमः प्रागे वा वाच॑ यो देव प्रभवः एवाप्ययः, इति कवषस्य पुत्राः कावयेषा बहवस्तेषां मध्ये केचित्तदेतद्धद्रं सिः परवोक्तपहिताघ्ठख- पयुपासीना अन्ये केचिच्छाज्न्तरप्रपिद्धं तदेतत्सगुणं ब्रह्मो पप्ीना अपर तु तदेतत. पैवेदान्तप्रिद्धं ब्हमतचं पाक्षात्कृतवन्तस्े सवै मिहित्वा परस्पमिदमाहुः वयं सवै यथोक्तोपाप्तनेन बहज्ञानेन कृतकृत्याः सन्त इतः परं कि प्रथोननमुदिरय

0

ब्रहमयज्ञाध्ययनादिकं वा ज्योतिष्टोमादियागान्वा करिष्यामः प्ैस्यापि पुरुषार्थस्य

ग. वर्तन्त न. 'ह्पौ बलप्राणहेतुत्वादुपा घ. ड, "पायु" ग. ®सनायां नित्य" घ. ड. "सनस्य नियतत्वाः क, ख, "रमा" क. ख. ध्य चराः

२२८ शरीमरसायणाचायेविरचितमाष्यसमेत्‌-- (तृतीयारण्यके-

सेपत्नत्वान्नास्यस्माकमध्ययनयागाम्यां प्रयोननमिलर्थः अथापि श्रद्धाजडानां परि- तोषाय यद्नुष्ठानमपेश्येत तथाऽपि पायंप्ातःकारीनाधिहेत्रद्यवरष्माकं सतःपिदध होमहयं पदा प्रवति तथा कौंनिसतारार्थं यदा केदमधीमहे रौकिकं वा वृत्तान्तं मरामहे तदानीमस्मदीयायां वाचि वहिस्यानीयायां प्राणर्पं होमद्रगयं जुहुमः अथवा यदा तूप्णीं मवामो निद्र कुमहे तदानीं प्राणास्ये वहो वापं होमदरमय जुहुमः तदरेतद्धोमतमुभषदयते वक्प्राणपोरन्यतरो यः पदार्थ इतरस्योद्धव उत्पत्ति. हेतुः एव काठान्तरे तस्याप्ययो यहेतुरमवति वाच उपरेण हि प्राणवृततिरद्- वति तस्या एव वाचः प्रवृत्तौ प्राणवृत्तिरीयते एवं प्राणस्योपरमेण वागृत्तरुदधवति तथा प्राण्य प्रवृत्तो वामू्ि्िरीयते सोऽयं निरन्तरं प्रथीयेणान्योन्य्मिन्ि्यो हूतवयवददर्चनहेतुताद्धोम इत्युच्यते अतः श्रद्ध।नडानप्रति निवतिद्धो होमोऽ- सीति प्रतिपादनीयम्‌ विरिकिनं प्रति तु नास्ये कर्व्यान्तरभिति बोषनीयमिय्थः कौंषीतक्षिनः--“ तथा तस्य पायनं प्रातस्तनम्‌ " [ कौ° ] इत्यादिना यथो- कप्रस्रहोमस्य ध्ययत्वमामननि तद्वदत्रापि होमध्यानं वा द्रष्ट्यम्‌ दानी संहिताविचयायाः संप्रदानविपिरुच्यते--

ता एताः संहिता नानन्तेवासिने प्रत्रयानासंवत्स- रासिने नापवक्त्र इत्याचार्या आचार्याः) इति इदयेतेयतराह्मणारण्यककाण्डे तृतीयारण्यके द्वितीयाध्याये पष्ठः खण्डः ॥६॥ (१२) इति वद्ञ्चवराह्मणारण्यककाण्डे तृतीयारण्यके दितीयोऽध्यायः २॥

इति वदृदूचन्राह्मणारण्यककाण्डे तृतीयारण्यकं समाम्‌

ताः “अथातः संहिताया उपनिषत्‌? [एे० आ० अ० खण १] इत्यारभ्य प्रोक्ता एता णकारपकारघ्यानपर्यन्ताः संहितोपाप्तना अनन्तेवासिने शालोक्तशिप्य- रक्षणरहिताय नोपदिशेत्‌ सत्खपि शिप्यलक्षणषु गुरुसमीपे संवत्सरनिवापाू्व वयात्‌ उक्तगुणदवयतपत्तावपि यः पुमान्धरवक्ता मवति रिप्यान्वोषयितुं सामर्या-

मावादाुस्याद्वा प्रवचनं शिष्योपदेशं करोति तादृशाय व्रूयात्‌ कितु

१क. ख. स्ववेदि" ग. 'काठे वस्ता 1 क. ख. ण्लवि्ता ध. उ. द्धांका कुः ।५घ. इ, पयाय घ, इ. शरव्यादिदर्य"

अध्या०रल०६(१२)] रेतरेयारण्यकमू। २२९

शिष्यर्षणपतपन्नाय संवर गुरतेकिे शिप्योपरेक्षमाय पुरषाय नूथादिलेवपाचा- यटक्षणतपतरा महान्त आचके

आवार्थक्षणं वेवं सर्पते

(“आचिनोति शाच्ा्थमाचरे स्थापयत्यपि | ® 0

स्वयमाचरते यप्मादाचर्यसतेन कीयते इति

निरक्तकारोऽप्याह--“आचायैः कस्मादाचा्यं आचारं ्राह्ययानिनो्थी- निनो [+ + 4 + ुद्धमिति वा " इति अम्याप्तोऽध्यायपमाप्यथैततीयारण्यकमा- प्ल्यथश्च

इति श्रीमत्सायणाचायैविरचिते माधकरये वेदार्थप्रकाश रेतेेयत्राहमणारण्यक-

मापये तृतीयारण्यके द्वितीयाध्याये पष्ठः खण्डः ( १२)

वेदाथ प्रकाशेन तमो हाद निवारयन्‌ ुपरथाश्चतुरो देयाियातीयैमेश्रः

इति श्रीमत्सायणाचायैमिरविते माधवीये वेदा्थमरकागे वद्वत्राह्म- णारण्यककाण्डमाष्ये तृतीयारण्यके द्वितीयोऽध्यायः २॥

इति श्रीमदवियातीरथमेश्वरापरावतारस्य वेदिकमा्प्रवतैकस्य ्रीवीरवुकमहाराजस्याऽऽङ्ञापरिपाटकेन सायणामालेन विरचिते माधवीये वेदाथैप्रकाश्च रेतरेयारण्यककाण्डे तृतीयारण्यकं समाप्तम्‌

( आदितः समष्टक्क.-जर० अध्या० १४ स° ६०)

अथ चतुथंमारण्यकम्‌।

प्रथमोऽध्यायः

तत्र प्रथमः खण्डः

यस्य निःशपितं वेदा यो वेदेम्योऽखिलं जगत्‌

निमे तमहं वनदे विचातीर्थमहेशरम्‌

कथितोपनिषत्सक्ी महानाम्न्याए्यमन्रकाः

अरण्याध्ययनथौ वै प्रोच्यनेऽथ चतुरक

तेषां मन्राणा विनियोग आश्लायनसूत्रे दरटम्यः। चाऽऽशटायनः सप्रमा-

ध्याये पृष्ठय्ैडहस्य पञ्चमेऽहनि माध्यंदिने सवने मरुत्वतयिशखस्य ङतेररध्व निपके वस्यस्य शच्स्य कृतिं कुवन्ेवमाह--“ शाक्रं वेषं महानाम्यः सोत्रियसा अध्य- धकारं नव प्रकर्या निश्लो मनि ताभिः पुरीपपदरान्युपमंतनुयातन्वाक्षरशः पत्राणि पञ्च सवीणि वा यथानिरान्तम्‌ '' इति अस्य पू्ैवक्यस्यायमरथः -- शाकरनामकं सामवेदपरसिद्धं किचित्सामासि त्बद्रातारः पृरसतोतरह्पेण गायेयुस्तदानीं महानाश्नी. सत्तया व्यवहियमाणा विद्रा मवत्‌ " [० आ० अ० त° १. इल्या्या नवपतए्याक्रा चो याः सन्ति ताः वी मिषटित्वा स्तोत्रपरबन्धित्तया स्तोत्र] यस्त॒चा इत्यमिषीयने } तिम॒मिभ्तिममिकऋगिििदितामिरेकेकस्यामृनि निप्पादितायां सत्यां प्रकृल्या खमावतो नवप्याक्रा अपि संपादनेन तित ऋचो भवन्ति ताद शीता ऋवोऽध्य्कारं शंतेत्‌ अपिकमर्भं॑यस्या ऋचः सेयैमृगध्यथी तामध्यषा कृत्वा शंमेत्‌ समार्तक्रमेणाधत्रयं पटित्वा तत्रावप्ताय पुनरर्भत्रयं पिला तदन्ते प्रणवं कुर्यात्‌ अनेन प्रकरेण नवपल्याकाः समान्नता ऋचः रप्वा तामिनेवमिरहम्मः प्रह पुरीपपदानि संयोजयेत्‌ अन्तिमेन प्रणतेन पह पेत्‌ एवा हेव इत्यादयो नव मन्नाः फल्पूतिहेतुत्वात्पुरीपपदानीधचच्यनते तेषु नवखादयानि पञ्चपस्याकानि पुरीपपदानि पर्चाक्षरशः शंमेत्‌ तयथा--““एवा

# एतस्माल्ाक्‌ इ. पृर्तकेऽधिकं रिचित्तवथा--“ तुरगाननमाश्रयाम्यहं स्रगन्धवरि- ेन््रकीलभानम्‌ उरगाधिपवाग्वि्ासलकषमीं तगकेन मुखेन टज्जयन्तम्‌ इति

१क.ख. "नापतप्रो क. ख.ग. "प ग. प्तनिः ग. श्नेवाऽष्ट्‌ ५. ग्र्या ग. लाति ग, "र्या क. ख. यदृ" क. ख. "शस्ता ध. इ, टरस्ठचोऽ" १० क. ख. ग. 'यमध्य'। ११ घ, इ. (नायकः १२ ग, प्टुच्यते ते"।

अध्या०{ख०१] एतरेयारण्यकयू २३१

हेव " इति पशच्षरागि परतरा सङ्ृदवप्ाय पश्चात्‌ “एवा हाने" इलेतानि पचचक्ष- राणि पठेत्‌ यच्रप्यत्ोभयत्र चार्िवाक्षराणि दृदयन्ते तथाऽपि हिशब्दमेवशब्दं विश्च क्यात्‌ तयेत्तर्ापि दिशब्दमभिदगरं पंधिरहितं कृत्वा पशचाक्षरतवं द्रटम्यम्‌ अनेन प्रकारेण पञ्च मच्रानपित्वा पश्चान्‌ एवा हि शक्र इत्यादी. श्चतुरो मन्रान्मधये विच्छेदमकृतवा पठेत्‌ यद्वा सर्वानपि नव मनच्रानेतान्यथानिशान्तं यथाप्तमान्नायमध्ययनपक्रमेणेव पठेत्‌ तु मनस्य मध्येऽवपानं कतैव्यमिति सोऽयं सूत्रोक्तो मन्नाणां विनियोगः तत्र नवसवकषु प्रथमामृचमाह-- विदा मवनिदा गातुपनु शिषो दिशः शिक्षा शचीनां पते पृवीणां पुरूपसो, इति हे मथघनिन्द्र भविद्‌ मत्सि अत्र वेदनस्य कर्मकाफस्य कस्यचिद्विशेषस्यानुप- दनात्सामान्याकररेण पै जानापरीत्ययमर्थो म्यते यम्मात्पव्स्ववं तस्मद्वातुं यजमानेन गन्तभ्यमार्ग विद्‌ वेत्सि जानापि ततो यजमानस्य पमीचीनेन मर्गेण घ्व गन दश्चो मागोपयुक्तानिगिरोपाननुशंसिषोऽनुक्रमेण रेसोपरिश किच पर्वणां प्॑तिद्धानां शचीनां शक्तीनां पते हे पालक पुर प्रभूते वपु धन यस्यापतौ परू्ससतत्तमोधनं हे पररूवसो शिक्ष यजनमानम्य हितोपदेशं कुरु पवशक्तिमत्तेन परभूतधनतरेन है इन्द्र सं यजमानं समीचीने कमणि प्रवतेपिनुं ततफटं दातुं प्रभवप्तात्यथः द्वितीयामृचमाह -- आभिषटूममिष्टिभिः प्रचेतन परचेतय इन्द्र यु्नायन इष एवा हि शक्रः, इति प्रहृष्टा चेतना वुद्िर्यसयापतौ प्रचेतनः हे प्रचेतनाऽऽभिर्यनमानेन क्रियमाणा- मिरभिष्टिमितवामी्ामिः स्तुतिभिः प्रचेततय प्रकर्षेण यजमानेवां जानीहि हे इनदर लं नोऽस्माकं चुप्नाय धनलामयेषेऽवलामाय शक्रः रशक्तिमनेव हि तस्मात्मनतयानुगृहाणिलरथः तृतीयामचमाह-- राये वाजाय वज्रिवः शविष्ठ बजिनूञ्चस

# छान्दसो दीर्घो मले एवमग्रेऽपि

१४. ड, व्यानाः २क.ख.विदा। ग.विदात्ववरेः ३क.ख.ग.वदा। ष. ङ.्नाप।५क.ख. हे दन पाः। क. रिक्षा

२३२ भ्रीपतसायणाचार्यविरचितमाष्यसमेतम्‌- [एवतूर्थारण्यके-

पिष्ट वजिन्रुञ्ञस आयाहि पिव मत्स्व, इति हे वञजिषो वजयुकतेन्ध राये धनलामाय वाजायात्रलामाय प्रपत्नो भवेति शेषः हे शविष्ठातिशयेन बरल्वन्वजिन्वजयुकतेनद्र, ऋञ्जसे वर्नयस्यनिष्टं परिहरपरी- लः प॑रिष्ठातिशयेन पण्य वजिनजकतेन्द ऋञ्ञसे पथा त्वमनिषटं परिह- रपि तसरात्कारणादायाहमसिन्करमण्यागच्छ आगत्य परमं पिव पीला मत्छ हृष्टो मव चतुर्थीमचमाह- बिदा रायः सुवीर्यं भुवो वाजानां पतिवशे अतु मष वजिघरज्ञसे यः शविः शूराणाम्‌ , इति

रायो धनस्य सुर्यं शोमनपतामर््य विद्‌ वेति जानापति, अते धनपतारा-

मिज्ञत्वाद्भवो भूटोकस्य वाजानां तत्रलानामननानां पतिः पाटकस्तं वशँ अतु वदयांस्वदधीनान्यनमानाननगृहाण हे प॑हिष्रातिरायेन पूञ्य वज्निन्वजयुक्ते यस्त्वं शराणां मध्ये शबिष्ठोऽतिशयेन ब्वांस्तादशस्तवभृञ्चसेऽनिषटं वयति यदाऽ. मीं प्ाधयति “क्रु्ञतिः परसाधनकर्मा” इति निरुक्तेऽभिधानात्‌

पञ्चमीम्‌ वमाह--

यो प॑हिषठा पघोनां चिकितो अभि नो नय। इ्द्रो विद तपु स्तुपे वशी हि शक्रः) इि

हे चिश्गिोऽस्मत्सेवाभितेनद्र यस्त्वं म्रोनां धनवतां मध्ये पंटिष्ठोऽतिशयेन पृज्यस्तादशस्वं नोऽस्मानभिनय परो थने प्रापय इन्द्रः परमशरयक्तस्वं विदे वेत्सि जानापि अतस्तु तमपि यजमानं स्त॒पे स्तोषि सम्यग्धविदततवानिति प्रशं- पसि। चंतु वशी सववसुत्रिषयवकषीकारवान्‌। अत एव शक्रः शक्तिमान्दि। तसमात्तवैतचनमानानुग्रहणं युक्तमित्यर्थः

पष्ठमृचमाह-

तपरूनय हाप जनारमपराजिनम्‌ नः पति दविपः कतुरछनदं ऋनं बृहत्‌ , इति

तमिनद्पूनयेऽस्मदरकषा्ं हवामह आह्वयामः कोटे सवत्र युद्धेषु जेतारं काप्य. पराजितम्‌ ताश इनदर नोऽस्माकं द्विषः शत्रनतिपपेदतिशषयेन तरिनाश- यतु योऽय क्तुरस्मामिरनृष्ठीयमान यदपि च्छन्दो गायत्यादिकमस्मामिः प्रयु- अयमान यदरप्यतं कम॑फटं ततवर ब्रहुत्समृ द्मिति शेपः

१क.ध्‌ सि महाध २क.ख.ग. न्याद्रक

भध्या० {स ०१] एतरेयारण्यकम्‌ २३२ सततमीमृचमाह-- इनदर धनस्य सातये हवामहे जेतारमपराजितप्‌ नः पर्षदति द्विषः नः पदति सिधः, हति धनस्य सातये दमाय जयेपितं पराजयरहितमिन््रं हवामह आहयामः 1 9 धा, चेनद्रोऽस्माकं शत्रुनतिशभरेन तरिनाशयतु ये लन्ये स्वयं द्वे कर्बनि तयाऽपि सिधोऽस्मार्ेप्यासानप्यतिशायेन विनाशयतु स्तर हि वेदेषु “्योऽसाेटि यंचवयद्विप्मः" [केषी° २।८] इत्यादौ द्िप्याणां दरषरूणां विनासः प्रा्यते | अषटपीमृचमाह--

पस्य यत्ते अद्रिवः सुश्न आपरि नो वो पूर्तिः शविष्ठ रस्यत हे हि शक्रः, इति देऽद्रिोऽद्रयः पर्वता अस्य सन्तीलयद्विवान्‌ इन्द्रो हि प्वतान्भनत्ति- अतः प्तनद्रयोभेचमदकतलक्षणः संबन्धः यद्वाद्िरादरणं तचक्त इन्र पूरवस्यास्- लकते पूर्वतिदधप्य ते तव यद्धनमत्ति हे वसो निवाप्रहेतो, इन्र तस्िन्ुश्ने षने नोऽस्मानापेहि स्थापय हे शविष्ठातिग्रयेन बहयुक्त पूतिस्तरीयधनपृरणं शास्यते सरवैनमानिः प्रशस्यते प्रशसापरकार एव प्रशस्यते-शक्रः शक्तिमानिन्द्र ईशे हि सर्मस्यासमद्रक्षणस्ये खट्‌ सेयं प्रेत नवमीमृचमाह - नूनं तं नव्यं सन्यसे परमो जनस्य वुप्रहन्‌ समन्येषु वरववरै शूरो यो गोपु गच्छति सखा सुशेवो अद्याः, सषि वुत्रहृत्रवातिञ्नस्य पभो पवस जन्तोः स्वामिन्नवयं नूतनं वीपरितिदि- लक्षणेन पुराणत्वेन वनमिन्द्र तं त्वां नूनपवयं सन्यते पम्यङ्नितरां प्रतिपामि अकिन्कपणि हविषो मोत स्थापयामि त्वं चाह॑चेलयवामुमवन्येषु परस्पर सम्पकपर्रवावेे इतरेु यजमनेप्वहं गत्व प्रमूतफटप्रदोऽयमिन्र इत्येवं प्रवीमि इतरेषु देवेषु तवं गत्वा सम्यगनुष्ठाताऽयं यजमान इति प्रब्रूहि यो यजमानोऽसि सोऽयं दक्षिणाह्पेण दातव्यासु गोषु शूरो गच्छति उदारः सम््रकौति इत्येवं मदीयं गुणं तव परू इन्द्रोऽयं सखा पसिवदयन्तं लिग्धः सुशेवः पुष्ट पेवितु शक्यः अद्या एततपदशो द्वितीयो देवो नास्तीत्येवमहं ब्रवीमि

१क. ख, द्िर्विधार'। ध्र. ड. द्विता धर" ध. ड. 'हञ्यक्नघा'

२३४ भ्रीमत्सायणाचायेविरचितमाष्यसमेतम्‌ -- [९पञ्चमारण्यके-

तदेवमृचो नव व्यारूयाताः अथ नवर पुरीषपदानि ग्यास्येयानि तत्र प्रथमे

पदमाह- एमा छवैवा ग्रा ३६, इति

इण्‌ गतौ " [अदा० ग० १०] हलय्मादधातोरास्पुवौजनिप्पत्न एवशाब्द आगमनवाची हेऽ एवा हेव पर्वथा प्तमागच्छ द्विरक्तेः दुतिश्राऽऽदरार्था एकारस्य स्थाने ्ुतिरिकारोत्तरा व्याकरणे विहिता

अनन्तराणि चत्वारि पदान्याह-

एवा हेषैवा हीरेनद्म्‌ एवा हेवैवा हि विष्णा ३३ एवा हेवा हि एृषरेन्‌ एवा हेवा हि देवाः) इति प्रथमपदवद्यास्येयम्‌

पष्ठ पदमाह--

एवा हि शक्रो वशी हि शक्रो वर्श अतु, इति।

शक्रः शक्तिमानिन्द्र एवा हि, अगतः खलु पत शको वशी हि स. वनुवशषीकारवान्खलु तादशो देवो बर्शो अलु स्वस्य वदगाम्यनमानाननुगृहुतु

सप्तमं पदमाह--

यो मन्याय मन्यत्र उपो मन्याय मन्ये, इति

इनदरो मन्याय मन्यते मन्तव्यमस्पद्धितं मन्तुमा यज्ञे ्तमागच्छति प्र इन्द्रो मन्याय मन्तव्यमस्मद्धितं मन्यवे मन्तुपुषो अप्मत्समीप१ एव्र तितु

अष्टमे पद्रमाह-

उपेहि विश्वध, इति हे ब्रिवध विशस्य पारेन्ट्रोपेहयस्मत्समीपे प्रा्ुहि नवमं पदरमाह-- विदा मथवनििदोरेम्‌ , इति इदयैतेयव्राह्मणारण्यककषाण्डे चतुथारण्यकषे. भथमाध्याये भ्रथपः खण्डः इति बहवृचन्राह्मणारण्यककाण्ड चतुर्ारण्यके प्रथमोऽध्यायः इति वहढचत्राह्मणारण्यककाण्डे चतु्मारण्यकं समाप्तम्‌

१क.ख.घ्र.ड. वदिस) रग. सेव्य

अध्या०१ख०१] एेतरेयारण्यक्रम्‌ २३५

हे मधतरन्धनपिन्द बिद वेत्य स्र जानापि अनोऽस्मद्धिनं बिद विद्धि जानीहि चिततेऽवधारय ॐ, अस्तु प्रेयाऽस्माकमिति शेषः तदिदं नवपेख्या- कानामृचां पुरीपपदानां प्रतिपादकं म्न्थनातं यद्यपि कर्मकाण्डे पितुं युक्त तयाऽप्यरण्य एवाध्येतन्यमिल्यमिप्रे्य चतुथीरण्यकत्वेनात्र परितम्‌

इति श्रीमत्सायणाचायविरचिते माधकरीये वेदार्थपकाश देतरेयारण्यक्रमाप्ये चतुथारण्यके प्रथमाध्याये प्रथमः खण्डः

वेदार्थस्य प्रकाशेन तमो हाद निवारयन्‌ पमर्थाश्वतुरो देयद्वियातीर्थमहेशरः इति श्रीपत्सायणाचार्यत्रिरविते माधत्रीये वेदार्थपकारे बहष्टवब्राहम- णारण्यककाण्डभाष्ये चतुर्थारण्यकरे पथमोऽध्यायः

इति श्रीमद्धियातीर्थमदेश्वरापरावतारस्य वैदिकमार्गप्रवर्तकस्य श्रीवीरघुक्कमहाराजस्याऽऽज्ञापरिपालकेन सायणामात्येन विरचिते माधवीये वेदाथंप्रकार एेतरेयारण्यककाण्डे चतुथमारण्यकं समाप्तम्‌

आदितः समचछडः--( आर अध्या० १५ सं° ६१}

१३. वैन्बलव'। २के. ख, ग. विदा। ३क.ख. ग. विदा।

अथ पञ्चममारण्यकम्‌

प्रथमोऽध्यायः तत्र प्रथमः खण्डः

वागीशाद्याः सुमनपतः सर्वार्थानामुपक्रम

ये नत्वा कृतकृत्याः स्यतं नमामि गजाननम्‌

यस्य निःशपतितं वेदा यो वेदेम्योऽखिरं गत्‌

निर्ममे तमह वन्दे वियातीेमरेश्वरम्‌

ेतरेयत्राह्मणेऽति काण्डमारण्यकामिधम्‌

महानतप्रयोगोऽस्मिनश्च्मौरण्यकोदितः

त्रिविधं महात्तस्यं कर्म, एकाहरूपं महानाम््यवयवह्पं धत्रावयवरूपं चेति तस त्रिविधस्यापि होत्रप्रयोग वक्तमुपक्रमते-- महातरतस्य पञविश्ति सामिषेन्यः, इति ननु प्रथमारण्यकेऽपि-- “अथ महात्रनमिनद्रो वै वृत्रं हत्वा” [एे० आ० अ०

ख्र० १] इत्यादिना महात्रतप्रयोगोऽभिहितः, पशचमेऽपि तस्यैवाभिधाने पुनरुक्तिः स्यत्‌ नायं दोषः मूत्रत्राह्णह्पेण तयोर्विमेदात्‌ पृञ्मारण्यकमपप्रक्तं सूत्रम्‌ प्रथमारण्यकरं तवपोर्पेयं ब्राह्मणम्‌ अत॒ एव ॒ततराथत्रादपरपशचेन सहिता विधयः ्रयन्ते पञ्चमे तु कोऽप्यवादोऽलि शालान्तरगताश्च मन्ना बहव उपरम्यनते। तस्मात्‌ अयेतम्य समा्नायस्य " [श्रौर मृ० अ० ख० १] इल्यादिद्राद- शाध्यायीवन्‌ महाव्रतस्य प्श्चविशतिम्‌ '” इत्यादि पशचमारण्यकरं सूत्रमत्र अरण्य एैतदध्येयमित्यमिप्रत्यध्येतारोऽरण्यकण्डेऽन्तमाव्याधीयते एतसिनञ्चमारण्यके मूत्रकारेण विधीयमानं महात्रनास्यं कर्म गवामयने पत्रे समुन्नम्‌ अन एवाध्व्यु- शालायाम्‌--“गात्रो वा एतत्सघ्रमापन' इत्यादिके गवामयनप्रकरणे--५ देवानां वा अन्तं जम्मुपाम्‌ ' इत्यादिकेनानुवाकत्रथेण महाव्रतं परमाम्नातम्‌ ननु तप्यामेव ज्ाखायां रन्थान्तरे-“प्रनापतिः प्रनाः सुवा वृत्तोऽशयत्‌-इत्यनूवाकरेन तदाभ्ना- तमिति नेदा्नायतां नाम तस्याप्यनुवाकरस्य गवामयनप्रकरणगतत्वात्‌ “नैवेतान्यहानि

* अव्राऽऽ्रण्यक्रपदाथं एकदेशभूनेऽप्मिनियस्यान्वयः अयं नातीव समश्नसः। तथाऽपि माध्य एत्शप्रयोगत्यापि सच्वात्र्थोचदत्रापि साधुतम्‌

१४. इ, मत्रयवः।२ध. इ. "णयो"। ग. दुः चता"

[आर्‌ ०९अध्यरा° {स ०१] रेतरेयारण्यकम्‌ १३७

भवन्ति '› इत्यादिके गवामयनपरतिपादकेऽनुवाकपश्चके - प्रजापतिः प्रनाः प्षट्वा इत्या्नुवाकः पञ्चमत्वेनाऽऽप्नातः उद्वातृतरेदेऽपि गावो तरै” इत्यारभ्य समा- पनात गवामयनप्रकरणे--“ प्रजापतिः प्रना असनत '” इल्यादिना महात्रताल्यमेकम- हरानातम्‌ तच्च पत्र्योषान्तयमहः, उदयनीयास्यादन्तिमादहः समनम्तरपू्षमावि- त्वात्‌ तथा चाऽऽपस्तम्बः-“ संतिष्ठते महाव्रतम्‌ इव्येतदहः समाप्यानन्तरं व्याख्यात उदयनीय इत्युदयनीयाटयं चरममहः प्रोवाच तम्मत्सतरे समृतत्नस्य महाव्र. तस्य वचनवलात्पत्राह्हिरप्येकाहह्मेणाहीनगतत्तेन पृथकयोगो मति ] यथा राजमूयोत्न्नाया अेटेषेचनादूयगपि प्रयोगः, यथा वा राजपूयोलत्नानां चातुमास्या- नाम्‌ अक्षय्य वे चातुमास्ययाजिनः मुकं मवति ?? इनिवचनेन प्रथक्प्रयोगसत- रत्‌ एच्राहत्वपक्े स्वातच्यम्‌ अहीनल्वपक्षे नु पण्डरीकनाश्न एकादशरात्रस्येदं दशममहर्मवति तथा चाऽऽपस्तम्बः--“अयेकरेपामभ्परापाय पन्ाहश्चतारदढन्दोगा महाव्रतं विशवनित्सवष्ठोऽतिरा्रः '' इति पौण्डीकाहःरतिमृक्तवान्‌ अथ पत्रे प्तमु- तन्नं महाव्रतं प्रकृतिः एकाहरूपमहीनष्पं किकरतिः अतः प्रजरगतस्य महात्र- तस्य प्राधान्येन प्रयोग इहोपदिश्यते ननु तस्यापि महाव्रतस्य परमरयाऽग्िष्टोम- ्रकरृतिवेन सोमयागरूपतलम्‌, सोमयागे स्तोत्रशच्लादिवत्सामिपरेनीना हृत्वा भावात्‌ ^ पृशचविंशाति परामिधेन्यः इति विधानमयुक्तमिति चेत्‌ | नायं दोषः सोमस्य पताििन्यतषाराहितयेऽपि तदङ्गमूतस्य प्वनीयंपशोत्तदपक्षलात्‌ आनरथ- क्यात्तदङ्गेषु " [ मौ पू० अ०द६पा० पू० {८ अधि० ९] इति न्ययेन प्रथानेनान्वयरदिततवेऽपि तद द्वान्वयोपपत्तः अतोऽङगद्रारा सामिषेनीनां महात्रतप॑व- स्धान्महात्रतस्येति सरवुन्यवाचिनी पष्ठी युज्यते पञ्चविंशतिमिति द्वितीया प्रथमातेन परिणेतम्या सामिपेन्यभिधा ऋचः पञ्चविंशतिपरस्याका इत्यर्थः प्म्यगिध्यते जवाल्यतेऽप्ियमिक्रगिन्ताः प्ामिपरेनयः तथाचोक्तम्‌ -“ ऋक्तामिषेनी धाय्या या स्याद्िपतमिन्धने ' [अम० को० वर० व° शछछो० २२] इति प्वनीयस्य पशोः मोकषणदू्वमतयैग प्रेष होता स्ाशविनीरन्ूयात्‌ तयाचाऽऽपसतम्ब आह-- उपरिष्टादधस्तात्सर्वतश्च प्रोह्य वेदं निधाय परामिपरेनीम्यः प्रतिपद्यते " इति ताघु सामिषेनीपु पञ्चमिरातिपंस्याप्रणप्रकारं दशेयति--

एकर्विशतौ भरागुपोत्तमायाः समिधाऽग्निमिति चतस्रः, इति

समिधाऽ्भिम्‌०--ऋ० प° म० < पू० ४४ ऋ° !

१ग. श्ल सत्र ।२ख. ग. घ. ड. “स्तम्बो यैके।३क. ख. ड, “भ्यासां यःप।४बग. घ. सत्राग ख. ग. ड. "यस्तोत्रस्य तद्‌* ग. ड, (तत ग. इ. "वन्धिवाः ग. रष ड, "तिपायः

२३८ श्रीपत्सायणाचायेविरवितभाष्यसमेतम्‌-- [५पशवमारण्यके-

मूषपरकृतो दरीपू्णमािष्टौ प्रवो वानाः " [ ऋर सं म० ३०२७ ऋ० १] इत्या्या ऋच एकदशपंस्याकाः सामिषेनीषूपाः शाखान्तर एकस्षिश्चिद- न॒वाके समान्नाताः बदटचानां तु तत्र तत्राऽऽम्नाताः ताप्तामेकादशानां मध्य त्रिः प्रथमामसखाह त्रिरुत्तमाम्‌ " इति वचनानुपारेणाऽभवृत्ता सत्यां पञ्चदश प्प-

न्ते ताश्वातिदेशपरम्परया गवामयनगते विपुवत्नामके मध्येऽ सवनीय प्राप्तः तातं पञ्चदशानां मध्ये समिध्यमानो अध्वरे " [ ऋण त° म०३्‌० २७ ऋ० ] मिद्धो अग्न आहुत" [ऋण प° म०९ पूर २८० ९] इह्नयोक्रीचोरम्तरे पृथुपाजा अम्लः '' [ ऋ० पं० म० पू० २७ क्र ] इत्यादिकाः षडचः परक्षपणीयाः। तथा चाऽऽशलायन आह--प्थृपाजा अमत्य इति षड्धाथ्याः पामिधेनीनाम्‌'' इति सेयमेकविशतिर्विषुवदहगता महानने चोदकेन प्राप्ता तस्यमकवरशतौ येयमुपोत्तमा--“मिद्धो अप्र आहूतः इयेवंरूपा तस्याः पूर्व॑म्‌ ^ मिधाऽपनं दुवस्यत [ऋ० सं० म० सु० ४४ ऋ० १] दृत्याचाश्चतत्त कचः प्रकपणीयाः | तथा सति परशचविंरातिपतस्या पृते

ता एताः सामिधेन्यां यस्य प्रारङ्ग तामेम दरयति- वेशवकरमंण क्ुपम उपाटम्भनीय उपांशु, इति

द्‌

विशवकमां देवता यस्यापो तर्केण ऋषभः प्मर्थं उप समीप आलम्भ- नीयः एेनरेयिणामयं परुः समुच्चीयते इतरशालिनां तु विकस्पः तदैताः पतामि- धेम्यो मन्ति पदशेणिपशवाधानमिति सपदशेव सामिवेन्यो मनति तसि- स्पशो याञ्यादिमन्रा उपा यथा मत्रा तथा प्रयोक्तभ्याः। उपांशुरूपम्यो- चरणस्य रक्षणं प्रातिक्चाख्येऽभिहितम्‌-“ करणवदरशेगं मनःप्रयोगमुपांयु " इति करणवदो्ठव्यापारयुक्तं तु मनप्रयोगमात्म्‌ तच परैरध्रवणादशव्दम्‌

अतः प्रातःसवने होतुः शचं दरयति-

आज्यप्ररगे तरिश्वजितः) इति

यदेतदाज्यनामकं प्रातःसवने होतुः शक्रं यच्च भरउगनामकं तदुभयं विश्वनि- ननान्न एकाहादम्मिन्महात्रतऽतिरिशेत्‌ पत॒ विश्वनिदास्य एकाहोऽप्ि्टोमखय विकृतिः अग्निष्टोमे चपग्रहमक्षणादू्व होता निवित्पदरान्यचवायं (प्र वो देवाय" [ऋण पं०म० पृ० १३६ ऋ० १] इत्यादिकमाज्यनामकं श्नं शमेत्‌

ग. "पुवादः। २\क.ख.घ मणः तस्मिः क. ख, भवति 1 क, "राग्दममनः। ग. 'कादादभ्नि'।

अध्या०{ख०१] एेतरेयारण्यकमू २३९

तथा चाऽऽश्वलायन आह -“उत्तमेन पदेन प्र वो देवायेत्याज्यमुपमननुथात्‌ः इति वेशेवग्रहणादूध्वम्‌-“वागु्रेगाः" इत्यादिकं प्रउगनामकं शचं शंतेत्‌ तदप्या- श्वायनेनोक्तम्‌--“वायुरग्रगा यत्प्रीरिति सप्तानां पुरोरूचां तस्यालस्या उपरिष्- तृचं तृचं शंेद्रायवायाहि दरीतिति सप्त तृचा द्वितीया प्रडगे त्रि" इति तदिदं शखद्वयं विश्वमिति चोदकेन प्राप्तम्‌ तत्र तदान्यमपोदयान्यद्‌्यं सत्रेण विहि तम्‌--“विश्वनितोऽग्चि नर इत्या्यम्‌'” इति प्रउगं तु प्र्तमेव तारि विश्वजि- द्रतमुमयं महात्रने शेसनीयम्‌

भेत्रावरणादीनां शखविशेषान्ददायति--

होत्राश्तुर्विात्‌, इति

मेतरात्रहणो व्राह्मणाच्छप्यच्छावाकश्चति रयो होत्रकाः शंसनीयाः शाश्वि, शेपा होत्राल(गेशोत्र चुर्विशत्ना(ना)मकदिकाहादतिदेष््याः मृढपरकतौ खभि- मे भेत्ावरणप्य ५अआ नो मित्रावरुणा" [ ऋ० पं० मण पू ६२ कः १६१ ] इत्यादिकं शम्‌ ब्राह्मणच्छपिनसु “आयाहि पुपंमा हि ते" [ ऋण से० म० < परू° १७ ऋ० ] इत्यादिकं शचखम्‌ , अच्छावाकस्य “इन्द्राः आग- तम्‌" [ ऋ० प० म०९म्‌० १२ ऋ० १] इवयारिकम्‌। चतुर्वहे तु तानि ्ीण्यपो्ान्यानि विहितानि--“ता नः शक्तं पाथिवस्य" [ऋ०तै०म° ९०६८ तऋ० ९] इत्यादिकं मेत्रावरुणस्य “पुरूपकृत्ुमूनये" [ ऋ° म० पू० कऋ० १] इत्यादिकं ब्ाह्मणच्छपतिनः, “आ पु ते पिन्वत श्रियम्‌ [ ऋ० प्र म० मृ० ७२ ऋ° १३] इयच्छवाकस्य एते श्विरेषा हात्रशब्दामि* थेया महाव्रते पठनीयाः

अथ चतुिशास्यदेकाहादप्यधिकं विरोषं महात्रो ददीयति--

ईङ्यन्तीरपस्युव इति व्राह्मणाच्छंस्यावपेत प्रातःसवने तीत्रस्याभिवयसो अस्य पाहीति माध्यंदिनः) इति

अत्र प्रातःसवने पर एव ब्राह्मणाच्छंषी पूर्वोक्तम्‌ 'पुरूपकृत्म्‌" स्लयादिकं पठित्वा प्श्ात्‌ (दृद्यन्तीः" [ ऋ० त° म० १० पू० १९३ ऋ० १] इया दिकमपि पञ्चचैमावपेत तथा माध्यंदिने सवने एव ब्राह्मणच्छंम चतुविशा- दतिरेशेन प्राप्तम्‌ “अआ नो विश्वा सुहयः [ ऋण प्०म०८ पृ ९० ] इत्यादिकं पठित्वा पश्चात्‌ “तीत्रस्याभिवयसः'' [ ऋ० सं० म० १००

ईहयन्तीरपष्टुवः०-ऋ° प° म० १० सू० १९६ ऋ० {| तीत्रस्यामि- वयप्तः०-ऋ० पं०म० १० पू० १६०१]

१क.स.ढ. मूत्रे! ड. पठितम्‌

२४० श्रीमत्सायणाचारयरिरयितमाष्यसमेतम्‌ [पपञ्चमारण्यङे-

१६० कऋ० १] इत्यारिकं पञ्चरन पठेत्‌ अत्रोभयत्र सृक्तप्रतीकामिप्रायेण पञ्च मिति वैश्चिद्यास्यातम्‌ अये तु “ऋच पादग्रहण" इतिपरिमापानुप्रिणेकेका- मृचं पठेदिति व्यानक्षते असन्नेव श्र ब्राह्मणान्तरानुपारेण कंचिद्विशेषं दशयति-- तरिकद्रुकेषु मरिषो यवाशिरपिति स्तोत्रिय एन्द्र याह्युप नः परावत इन्द्राय हि व्रौरप॒रो अन- 3 शनत प्रोष्वस्मे पुरारथमिदयतोऽनुूपः, इति

लोतर्न्धी स्तोतरियस्तृचः ` साम तृचे क्रियते सतोत्रियम्‌ " इति सताम- गेरा्नानातृचस्य सोत्रियतवम्‌। “निकदुकेषु'' [ऋ० प०म० मृ० २२ ऋ०१] इत्यादिकसतृचः शखम्याऽऽदो प्रयोक्तभ्यः अनु पशवदरप्यते पठ्यत इति द्वितीयोऽ- नुरूपस्नचः तस्मिन्‌ एन्द्र याहि [ ऋ० सं म० !पर० १६० ऋ° |] इत्यक्प्रथमा “इन्द्राय हि द्यौः [ ऋ० प° म० १० प° {२७० १] इति द्वितीया “' प्रोप्वम्मे "' [ ऋं० पे०म० १० प° १३६९ ऋ० १] इति तृतीया तवेतो द्वौ तुन शत्रम्याऽऽरौ पटेद्विवभः।

, & अय माध्यंदिने पवने हनः न्रे मरुत्वतीये तरिदपं दरायति--

चतुधिंशान्परुत्वतीयस्याऽऽतानोऽसन्म॒ मे जरितः सामितेगः पिवा सोममभि यमुग्र तदः कया शुभा सवयसः सनी मरतो इद्र पभो रणाय, इति

त्रिषु मरुतवतीयग्रहेषु मध्ये नुनीयम्य होमत्पत्र पठनीयं मरत्वतीयं शाखं तचन्मू- लप्रङ्तौ “भा ला रथम्‌" [ऋ० प° म० मृ० ६८ ऋ° १] इत्यादिकं तस्य विश्वनितयतिरिष्टम्य सन्त्यन्ये विंेपामत्रिशेषेः सह तन्मरुततीयं महात्रतेऽतिदेएट-

त्िकदुकरपु०-ऋ° पं म० पृ० २२० १।ए्द्‌याहि०-ऋ० पैर म०१प० १६० ऋ० इृनद्रायदि चः०-ऋ० प° म० सृ० १६१ ऋ० !। प्रोपवसमे पुरो०--ऋ० सण म० १० सृ० १३३ ऋ° अप्तु मे जरितः०--ऋ० सं> म० १० पू० २७ ऋ० क्र सोमममि०- ऋः सं०म०६ प° १७ ऋण० {| कया शुमा पव्रयप्तः-ऋ० प° म० प्र १६९ ऋ० १। मत्वो इन्द्र वृपमः०--क्र° प° म० पृ० ४७ ऋ०१। १क.ख. न्ये त्च ग. न्यव तृचं घ. न्ये तृचं २क. ख. “न्धी ठृचः स्तोत्रियः ए" ३. ट, "दिनि

अध्या०{ख०१] एतरेयारण्यकमू्‌ २४१

व्यम्‌ तस्य चातिदिष्श्य मररुत्तीयस्य चनूर्विशलत्राऽऽ(?)स्थितान्महततीयादातानः पुनरपि विस्तारो मवति तस्मिनिस्तरे प्रथमम्‌ “अपतसु मे जलिः, [ ऋण्प०म० १० सू० २७ ऋं० ] इयेकं सूक्तम्‌ “पिव सोमममि यम्‌" [ ऋ० प° म० प° १८० १] इनि द्वितीयम्‌ ¢“ कया शुमा " [ ऋ० पर म० पूण १६९ ऋ2 { ] इति तृतीयम्‌ “मर्व इन्द" [ पते०म०२्‌ ०४००१ |] इति चतुर्थम्‌ सोऽयमधिको विसारः तत उरं प्रेमैव पूतेन शक्स्य समाधि ददीयति-- जनिष्ठा उग्रः सहसे तुरायेति पररुत्वतीयम्‌) इति यथा प्रकृतो “जनिष्ठाः [ ऋ० प° म० १० मू० ७६ १] इत्यनेन स्तेन शाखं प्मापितं तथाऽत्रापि तेनैव मरुततीयं शानं पमापनीयम्‌ तत्समिरू्वं होतृकतकं होमं विधत्त संस्थिते परुत्वतीये होता विसंस्थितसंचरेण निष्करम्याऽऽ- ्ीधरीये तिस आन्याहुषीर्जुहोलयोदुम्बरेण खुप्रेण, इति संस्थिते समाति सम्यकचरन्यनेनेति संचये मर्गः। सच द्विविधः, संसितपं- चरो व्िपभ्यितप्चरशरेति सवने परमाप पदप; परचिमद्वारेण निगच्छति सोऽयं संस्थितसं चरः अपमपि तु प्ा्रारेण [ निर्गच्छति ] सोऽयं विपस्थितपंचरः तेन निष्करम्योरङ्मृसो गतवाऽऽ्रीध्रीये षिष्णये जुहुयात्‌ तत्र प्रथमाहूतमन्रमाह-- अनु मामिन््रो अनु मां बृहस्पततिरु सोमो अनु बाग्देग्याषीत्‌ अनु मां मित्रावरुणाव्रिहावतामलु द्यावापृथिवी पहुतौ, इति इनदरो देव इह कर्मणि मामनुगम्पाऽऽवीत्‌) अवतु एवं बृहसपतिसोमसर- स्तीमितरावरुणव्यावरापृथिग्यो मामवन्तु पुषरहूतौ शतेतस्मिनिित्रावरुणयोरविशेष- णम्‌ यद्रा टिङ्गग्यत्ययेन यवरभिग्योर्विरेषणम्‌ द्वितीयाहुतेम॑न्रमाह-- आदिदया मा विश्वे अव्रनतु देवाः सप्त राजानो उद्ाभिषिक्ताः। वायुः पुषा वरुणः सोमो अपिः सूर्यो नक्षत्रैरवतििह माऽनु, इति

जनिष्ठा उग्रः०-ऋ० पं मन १० पू० ७३ १।

# एतास्मिन्मन्नोक्तदवतासमहे

२४२ ्रीपत्सायणाचायविरवितभाप्यतपेतप्‌-- [पपशचमारण्यके-

अदितिः पुत्रा आदित्यास चाष्टसंस्याकाः। “अष्टो पुत्राप्तो अदितेः" [ऋ०प्० म० {० पू० ७२ <] [तै० आ० प्र { अ० १३] इति शरृत्यन्तरात्‌ | तदनुक्रमणं तत्रैवाऽऽन्नायते - 'ताननुक्रमिप्यामः मित्रश्च वरुणश्च धता चामा अश्राश्च मगशच | इन्द्रश्च विवस्वाभ्थेयेते" [ तैण्जश्प्र०१अ०१३] इति एवं विशे सर्वेऽपि देवा मामवन्तु उदये चन्ये दलोकप्रकाशना्थ- मभिषिक्ताः सप्रतस्याका आरोगादिनामका राजानः परनि तेऽपि मामवन्तु} आरोगादयोऽपि श्रुयन्ते समान्नता-- “आरोगो भ्राजः पटरः पतङ्गः खरो उयोतिषीमाचिमाप्तः ते असत स्र द्विवमातपनिि"" [त° आ० प्र० १अ०७|] इति तथा ब्रायुरिह कमणि मामनुगम्यात्तु एं पषाद्िप्वपि योजनीयम्‌

तृतीयाहूतमन्रमाह-- पितरो मा विश्वमिदं भतं पृश्निमातरो परतः स्वर्काः

क,

ये अप्निनिष्ठा उत वा यजव्रासते नो देवाः सुहवाः शम यच्छतेति, इति

ये पितरोऽशनिप्वात्तादयस्ते मामवन्त शेपः कवं मामेव, कं चिदं विश्वं प्राणिजातं चतन्तु पृक्निमीता यपां मरुतां ते पृलनिमातरः तथा मारत- मुक्तं समा्नातम्‌--पदृ्षः पुत्रा उपमापा रभिष्ठाः! [ऋ० पम ९प०९८

ऋ० 4 ] इति तमा व्राह्मणान्तरम्‌--“ पर्षि वे यदा महतो दूताः" (2) इनि पृनिरगौमूतिदेवता तदप्यन्यत्राऽऽस्नानम्‌--“ अङ्गिरसो वै सत्रमाप्तत तेषां पएृरिरवमधृगापीत्‌ » इनि ने मरुतः सकः पुवनीयाः। ते हि प्रियगु- चवीदरिभिरच्यने पृक्षे दुगे प्रेयेगवं चरुं ` निपमेन्मरुब्यः " इति श्रुतेः तादृशा मरनो मामवन्तु अशचिरेव जिह। मेषां तेऽप्रिजिह्ाः अनौ हनं हविरभक्षयनतीलरथः तादृशा दवा ये सनि उन ब्राऽपि चत्यथः यजत्रा यजनीयाः पटादौ गन्धप- प्पारिभिरम्यचनीयाः समपितं नवरघ्ं मक्षयन्ति, तादृशाश्च ये सनिति उभयविधा अपि देवा अन्यत्र स्पष्टमास्नायन्ते-५ हूनादरो वरा अन्य देवा अहुनादोऽन्ये इति तादृशा देवा युर सुहवा; मुवेनाऽऽदानुं शक्याः सम्ता नोऽपमम्ं पै पुसं यच्छत इतिशब्दो मन्नत्रयपतमाप्त्यथः होमान्तरं वरिषत्ते-- दक्षिणे माजान्ीये दश्च गच्युत्तमां चतुगीतं पूष मवदायोत्तरताऽ्रपनिधाय विहरणपरभृति मध्यं- १क.ख.घ. इ, एवतेवि'।२क.खन्तु।उ*।३ घर. श्चितरत्रेप। ४७. धयवेष। ५क. ख, "पप्रशो।६ग, तोद्रतिपि। ०ग, (न्ति तड

अध्या {स०१| एेतरेयारण्यकम्‌ २४३

दिने माजौगीयो जागरितो भवति तसिन्परिवृते सुहोति प्रा्रारे वोदष्रारे वा प्रागुदग्रारे बा, इति। , सदोहविधानयेभ्ये योऽय दक्िणेत्तरायतः पचरप्म्योत्तरमागे यथाऽध्रोयो धिष्ण्यस्तथा दक्षिणमागे मानोढीयनामको पिष्ण्यः | तसिन्दशपंस्याका अभ्य हुतीनुहोतीलयनुकौते तत्रायं प्रयोगप्रकारः उत्तमां दशमामाहुतिमुदिश्य सुचि जुहां चतुगहीतमान्यं प्रथममवदाय तदाज्यविकि्ां तां घुचं माजटीयप्यप्निरु्त- रमागे स्थापयित्वा दुशमाहुतेः पूर्वमाविनीरमवाऽूनीः सवेण तृस्मिन्मा्जाटीये जुहुयात्‌ प्र मार्जाीयः परिवरतः परितः कटादिभिराच्छारिितो भवति तत्र होमार्थ परेश्वरं पाच्यमृदीच्यमिशान्यां वेति मेथा व्किसिपतम्‌ यदयप्येतद्धोम- कालात मानीटीये विहतस्य्नेश्चिरकां व्यवधानमस्ि तथाऽपि माध्यंदिने पवने विहरणकाटमारम्य मानाीयमिप्ण्यगतोऽगिरयथा शाम्यति तथा जागरितः काषठ- रषषेण पुनः पुनः प्रञ्ाद्पिो भवति तक्षिन्होमे प्रथममच्रमाह-- अन्निरिषानाध्ष्यः पृथिवीव सुषदा भृयासम्‌ हि यथाऽग्नितीत्रतवत्न केनापि तिरस्कर इक्य एवमहमप्यतिरस्कार्यो भृयासप्‌ यथा पृथिवी पुष्ट स्रयेणावतिष्ठन एवमहमपि भूयासम्‌ शोभनं पतरोऽयस्यानं यस्य मम सोऽहं सुषदराः द्वितीयं मन्रमाह-- अन्तरिकषमिवानाप्यं ्यौरिवानाध्ष्यो भूयासम्‌ , इति यथाऽन्तरिक्षं पादचारिणा विरोधिना शघ्रुणा प्रं शक्य यथा चद्ेको मानुपेण शात्ुणा तिर्करमराक्य एवमहमपि शवुमिरप्राततोऽनाधप्यश्च मुयाप्तम्‌ तृतीयं मच्रमाह-- सूर्य इवप्रतिधप्यशन्द्रमा इव पुनर्भूभयासम्‌ , इति यथा सः स्वस्मादप्ययिकस्य तेनसिनः प्रतिकूटस्यामावादतिर्यो यथा वा चन्द्रमाः कृष्णे क्षीणोऽपि शुषे पुनः प्रदुमैवति एवमहमपि तैरतिरस्कायं एव भूयासम्‌ केनापि निमित्तेन कदाचित्तयपि तिरस्कर तत्परिहरिण पुनरप्यूनितो भूयासम्‌ १ग,घ. ह. पिष्ियस्त'। क.ख.ध. इ, ्लीयोधिः। ३ग, ध. ड. पिष्णियः।

४ग. आटु ।५ग.घ. ड. 'तीहोंतेय। ६. ड. च्यामीशा।७ग.घ. ड, "लीये धिष्ण्ये ग"।<क. ख. स्कारोय'।

२४४ श्रीपत्सायणाचार्ैविरचितभाष्यसमेतम्‌- [५पञ्चमारण्यके-

चतुर्थं मन्रमाह-- मन इवापरं वायुरिव श्वोकमूभूयासम्‌ , इति यथा मन उत्तरोत्तरमभितवृद्धिकद्सषया प्रयतमानं सत्तत्तत्कशप्रापतया नूतनं स्प प्रतिपद्यते, एवमहमप्युततरोत्तराभिवरद्या नूतनो भूयासम्‌ शोकः सेषः यथा वायुराषादारिमाते समुद्रतीरादिरेशे वा खयमुत्रोत्तराभिवर्या संपरूपो मवति, एवमहमपि पुतरपोत्रादितवरूपेणोतन्नो भूयासम्‌ पञ्चमं मन्रमाह- अहरिव खं रात्निरिव प्रियो भूयासम्‌ , इति अहर्यथा प्रकारोनान्धकारं निवर्य॑ वाणिन्येवादिना स्वं धनं संपादयति, एव- महमपि घनपरंपादको प्रयासम्‌ यथा रात्रिधिश्रामादिमुखहेतुतया भरिया, एत्र- महमपि सर्वषां परियो भूयासम्‌ पष्ठ मन्रमाह-- गाव इव पुनभुवो म्िधुनमिव मरीचयो भूयासम्‌, इति यथा गात्रः संवत्सरे पैवत्सरे वत्प्रूपेण पुनरत्पत्तिमत्य एवमहमपि पत्रारिख्येण पुनः पुनर्भृयासम्‌। यथा बोममहेशरलकषमीनारायणाद्िमिधुनं तेनस्िलेन प्रसिद्धमेव महमपि मरीचयो मरीविमांसतेनस्वी भूयासम्‌ सप्तमं मन्रमाह- आप इव रस ओपथय इव सूपं ग्रयासमू, इति आपो यथा रसवत्य एवमहं रसो मपधूराम्यादिरपेपननो भ्रयासम्‌ ओपधयो यथा पक्राः सलयौ रमणीय्पयुक्ता दरयन्त, एत्रमहमपि रूपं पृटिकान्यादिरमणी- यहूपयुक्तो भृयाप्म्‌ अष्टमं मच्रमाह-- अन्नमिव विभु यज्ञ द्व मरभूर्ृपासम्‌ ) इति अन्ने यथा मक्षयभोञ्यलेद्यचोप्यङ्पेण त्रिविध मवति, एवमहमपि व्िभुनविदया- सेप्या विविधो भूयासम्‌ यभा यज्ञो ज्येतिष्टोमादिः खगादिफलप्रदानि प्म एवमहमपि भमूः पूत्रपत्शृत्यादिषोपणे समा भूयासम्‌ नवमे मन्रमाह- ब्रह्मेव लोके क्ष्रमिव भियां ययासम्‌ , इति यथा ब्रह्म ब्राहमणो लोके प्रेष्ठ॒ एवमहमीष श्रेष्ठो मृयाप्तम्‌ यथा क्षत्रं राञ्ं गजाश्ादिभियामभिपतिः, एवमहमपि सरवतेद।मभिपतिभूयासम्‌

अध्या०{सख०१] पेतरेयारण्यकरम्‌ २४५

अथ सात चतुगृहीतेनाऽऽन्येन हेतुमैचरस्य प्रतीकं द्रीयति-

यदग्न एषा समितिर्भवातीति, इति

सोऽयं मन्रः सदिताग्रन्ये द्रष्टव्यः इति दशादूतिमन्रप्माप्त्यधः।

अस्मिन्दशमे मनर शाखान्तरगतस्य पाटस्यानुपदियतां दशेयति-

अनर विभजाथ वीयेति बरीण्यनन्तृचम्‌ , इि

यदग्न एषा [ऋण पर म० १० प° ११०८ ] इलयस्यामवि त्रीणि पदानि शाखानतरेऽन्यथा पठितानि तान्यनन्वुचमृगनुपारीणि मवनिनि कानि तानि पएदानीद्याशङ्कय प्रददयन्ते-अ्रत्यकं त्रिभजायेति द्वितीयं बीयेति ततीयम्‌ तस्यामृदधि रत्ना यद्विमनाति स्वः ' इति तृतीयः पादः, तस्व चायम्थः-- हे स्वधावोऽन्तव्नन्े रत्ना यद्रत्नन्यपि यानि व्रिमनाति प्रथक्करोषीति तस्िन्पादे रत्नानामनुवाद्ोतनाय यच्छब्दो ऽपक्षितः अग्नरेकस्य पंत्ोध्यमानताद्धिमनापरी- तयेकवचनमयक्षितम्‌, अत्तदुमयमृगनुमारि शाखान्तरे तु तदुमयं परि्यभ्यात्र विभ- जायेति पदद्रयं पठिनम्‌ तद्रयमगनुमारि मवति, यथोक्तानुवादामावात्‌ , वहूुवच नान्वित्त्वाच्च तथा चतु॑पाद एवमान्नायते--“ मागं ना अन्ने वपुमन्तं गतात्‌ इति तस्यायम4ः--हेऽओओऽत्र्मिनर्मणि नोऽस्माकं वसुमन्तं मागे बहुधनेोपेतं मागं वीतद्विरेपेण प्राह तेपादयेति तस्मिन्नपि परदे श्ाखान्तरीया वयेति पठन्ति तदपि पूर्ववदयुक्तम्‌ सन्ति हि भतिद तत्र तत्र शाखम्तरपाठदृषणानि बहूनि तथाहि--“ वृहस्पति हविषा वृधातु '' इत्यस्मिन्मन्रे हविषा विधेरिति शाखान्तर- पाठः यज्ञे नैप्फस्येन दुष्ट इत्यभिप्रेत्य ब्राह्मणे प्माम्नायते- ` यदूत्याद्धिषे- रिति यज्ञस्थाणमच्छेदवृषाचिल्याह यन्ञस्थाणुमेव परिवृणक्ति " हृति एवं “* यद्र यौत्पैपाव्ताने "' इलयादिकमुदाहा्म्‌

मानीटीयहोमादृष्यमुपस्यानं विधन्ते--

अत्र तिषटन्ादिलयमुपतिषएठते पर्यव प्रदकषिणातयै तेशंवास्वादाकररेरेह्ेवारे इद मधूरे इदं मधु ड्म तीत्रसृतं पिवारे इदं मधूरे इदं मध्विति च, इति।

अत्र मानाीयैस्य समपि तिष्नप्राञुव आदिद्यमुपतिषटेत यदा त्वादि पश्चिमायां दिशि पर्यवरत्तस्तदा खयमपि प्रदक्षिणं यथा भवति तथा पयावृल्य पशि-

यदग्न एषा०-ऋ° प° म० १०० ११० <]

०9

१क. ख. न्तरे वी'। ग. "यात्सुताव ड. ल्सूयाव्र' के, ख. घ, ड, नेल ५ग. घ. ड. "यस"

२४६ श्रीपत्सायणाचायंतिरचितमाप्यसमेतपू- [९पञ्चमारण्परे-

मामिमुख एः पूेक्तिः अभ्िरिवानाधृष्यः '” इलयारिमिरशमिपैनरेहोमारथापादित- स्वाहाकाररहितैरुपतिष्ेत प्राङमृखोपस्यानेऽप्येत एव मचा: वक्षयमाणमन्रान्त- रेण पह पमुचयारथश्चकारः तच मन्रान्तरम्‌--““ एव” इत्यादिकम्‌ हे आरि- दह्यामि स्ैयेवाऽऽगच्छ दृरादाहाना्था टुतिः आगमनप्रयोजनमुच्यते-- इदमस्मामिर्दीयमानं हविर्मधु मधुरम्‌ पुतिद्िरक्तिभे्युमयमादरर्थम्‌ तदेव हविः पुनरविरेषाकरेण निरदिहयते-इमं पुरतो वतमानं तीत्सुतं तीत्रेण बहुमन्पूक्तमयो- गेणामिपुतं सोमर पिब प्ुतिः पत॑वाक्यावृततिश्तयेतदरयन्तमादरार्थम्‌ इति- शब्दो मच्रतमाप्त्यधैः चकरव्दः पू्ममन्रेः सह प्मुचयाः आदित्योपम्थानादू्व दापीविषयं प्रेष ्ित्त-- भेष्याः संशासित पणेकुम्भास्तिस्ोऽमाः षटुत्तपाः, इति ` वक्षयमाणकमथं या दास्यः प्ेषणीयास्ता दारः परपयेत्‌ ताश्च दास्य उदकपूण- कुम्भयुक्ता मन्ति तासां दाप्तीनां त्रित्वमधमः प्रषः पपंस्योत्तमः पक्षः तातां प्रेषणे मनच्रमाह-- इमं पिष्ण्ययुददकुम त्रिः प्रदक्षिणं परि व्रनाथ दक्षिणे; पाणिमिदक्षिणानृरनाघ्राना एहेवारे ददं प्रधूरे इदं मध्िति बदत्यः। इत्येतरेयत्राह्मणारण्यककाण्डे पञ्चमारण्यके प्रथमाध्याये प्रथमः खण्डः १॥

अथ द्वितीयः खण्डः

उपाकृते स्तोत्र त्रैधं निनयाथात्रोत्तर मार्जालीये शेषमन्त्वेदि इति हे दास्य इमं मानाटीयास्यं धिष्ण्यं ततर स्थापितमेकमुदङ्म्भं भिवारं प्रद- क्षिणी कुरुत कुर्वत्यः, प्रदषिणीकरणकले खखरिरस्यवस्ितानुदकुम्मानाम- हरैर्टम्य दक्षिणेः पाणिभिः खकीयानृरूस्तायन्त्यः पनरपि गरं कुर्वत्यः, तस्मिन्काट एहीत्यादिमन्रमागं बदल; पठन्त्यः अयं मागो होतुरादित्योपस्थाने व्याख्यातः अयं चोक्तो मन्राथरूपः प्रयोगस्तत्तिरीयेरषिसपष्टमान्नातः--“उदकुम्मा- नवरिनिधाय दास्यो मानीीयं परिनृयनिि पो नितैतीरिदं मधू गायन्त्यः? इति इति श्रीमत्सायणाचार्यतिरचिते माधवीये वेदारभप्रकाशच रेतरेयत्राह्मणारण्यक- माप्ये पञ्चमारण्यके प्रथमाध्याये प्रथमः खण्डः

१क.ख. 'मधया। २क. स. (्न्तीरि'।

अध्या०{ल०२्‌] एतरेपारण्यकमू। २४७

1

हे दास्यो गूयमेताव्करृला तत उध्वमध्वर्यृणा परामगान्यति स्तोतेऽनुत्ताफति सति खशखकम्मस्थितमुदकं त्रेधा वरिमभ्य प्रदेश्रये सिञ्चत अयं दक्षिणो माजाटीय एकः परदेशः उत्तरो मानीीयो द्वितीयः प्रदेशः उत्तरमानाडीयो नामाऽऽ्री्रीयो धिष्णयः | तत्रोभयत्र तिक्तस्योदकस्यात्रशिषटं मागं वेदिमध्ये सश्चत इतिश्न्द इमं भिष्ण्यमिलयादिमन्रप्माप्यथैः अनेन मन्ेण दाः प्रेपितवतो होतुर्तखेदिस्थानी- यस्य चिल्यभनरवयवोपस्थानं त्रिधातत्यम्‌

तत्र शिरस उपस्थानं विषत्ते-

पदक्षिणमापरं निष्कम्याग्रेण यूषं पुरस्तासयञ्चसििप्रकेः शिर उपतिष्ठते नमस्ते गायत्राय यत्ते शिर इति) इति माजाीयपप्नि म्दक्षिणे कुवन्निष्करम्यामिविलयां दक्िणिन गत्वा यपस्य पूर मागे नित्यप्नः पुरस्तात्स्वयं प्रत्यद्ुखस्तिष्न्रपस्त इत्यादिमन्रेण तस्यक्नः शिरो. मागमुपिषठेत हेऽ ते तव गायत्रं पराम रिरोख्पेण कते तस्मै गायत्रहपाय शिरपे त्वदीयाय नमोऽस्तु गायत्रप्ा्नः रिरोरूपत्वमध्वयुणा तदुषस्थानादवगन्त- व्यम्‌ तथा चान्यत्राऽऽप्नायत--""ायत्रेण पुरलादुपतिष्ठते इति नमस्त इया- दिमन्रपमाप्तयर्थं इतिशब्दः दक्षिणप्षस्योपस्यानं विधत्ते- तेनै यथेतं प्रत्ये दक्षिणमुदश्छखः पष नमस्ते रार्थनराय यस्ते दक्षिणः पक्ष इति) इति येन मर्गेण पवया दिशि गतस्तव मर्गेण प्रतिनिब्र् दक्षिणस्यां दिशि खयमुद- सूखलिषटश्िलयप्िदकषिणं पं मन्नेणोपतिष्ठेत तेनेत्यस्य व्यास्यानं यथेतमिति, यथाऽऽगतं तयैवेत्यथः दक्षिणपक्तस्य रथंतरपरामपवन्योऽधववपस्यानादवगन्तम्यः तथा तदुपस्थानमान्नतम्‌--'धृहद्ंतरम्यां पतत" इति उत्तरपक्षस्योपस्पानं विधत्ते-

अपरेणाभ्िपुच्छमतिक्रम्य प्राखुख उत्तरं नमस्त बृहते यस्त॒ उत्तरः प्ल इति, इति पश्चिमदिगवस्थितं यद्निषुच्छं तस्य पश्चिममागेन तसुच्छमतिक्रम्योततरपक्प्य पश्चिमायां दिशि प्रा्ुखोऽवस्यायोत्तरं पं मन्रेणोपतिठित तस्य पक्षस्य बृह त्तामरूपतव पर्ववद्द्ष्टग्यम्‌

१ख.ग. घ. ङ, 'यणाऽसा' क. स. तरमा क, ख. ग. "क्षिण्‌

२५८ श्रीमत्सायणाचार्तरिरचितमाष्यसमेतमू-- [५पच्षमारण्यके-

पच्छ्योपस्थानं विषत्ते- पश्चासाङ्पुच्छं नमस्ते भद्राय यत्ते पुच्छं या ते प्रतिषटेति, इति

चित्याः पश्चिमदिशि प्रा्युलोऽवस्थाय मन्रेण पुच्छमुपतिषेत मद्रपान्नः पुच्छरूपत्वमुपनिषदि पञ्चविधो प्नायामनुक्रमणादवगम्यते तत्र पञ्चावयवा एव- मनुक्रम्यने--"भायत्रं रथंतरं वृहद्धद्रं राजनमिति प्तामतः? [ टे० आ० अ० ख० ४] इति “शिरे दक्षिणः पश्च उत्तरः पक्षः पृच्छमामेत्यास्यानम्‌" [ आ०२अ०६स० ४] इति [च] यतते पुच्छंयाते प्रतिषटेति पृच्छ्यैव ्रतिष्ठचमुक्तम्‌ प्रतितिष्ठ्यवयवपतिरमवत्यनयेति प्रतिष्ठा

चित्यश्नमैध्यशरीरस्योपश्यानं विषत्त--

दक्षिणतः पृच्छस्याऽऽत्मानं नमस्ते राजनाय यक्त आत्मेति, इति इत्येतरेयत्राह्मणारण्यककाण्डे पञचमारण्यके प्रथमाध्याये दवितीयः खण्डः २॥

पुच्छस्य द्षिणमगि प्राञुषः स्थला मध्यदेहमुपनिषेत आत्मशब्दो मध्यरे- हमागं तरून मध्यं ह्य षामङ्गानामात्मा '' [० आ०२अ०६ ०९] इति भुः राजनपाप्नो मध्येहस्पतवं पूतवददरणम्यम्‌

इति श्रीमत्ायणाचा्ैविरचिने माधवरये वेदाथ एेतरेयत्राह्णारण्यकमाप्ये

पश्चमारण्यकरे प्रथमाध्याये द्वितीयः षण्डः २॥

अथ तताः खण्डः

चिल्यामयुपस्यानानन्तरं होतः सद परेरा विधत्त-- यथेनं सदः प्रमपति, इनि पवर चित्याधिप्मीपे मानीदीयावरेन प्रकरण गनं तसिततेव मर्गे प्रयतरृत्य मार्नी- टीयं वाममागेऽ्थाप्य सद्‌; प्रविशेत्‌ दो्कस्पनं विधत्ते-- पुरस्तासेङ्ग उपकरषो मवति; इति

नुः सदःपरेशातप्वीसितेव कठे रदो दोदाऽभ्वमूमिः सेपादनीया भवति दोदधापताधनानां स्थूणानां परदस्यानयनं व्रिषत्ते-

स्थूणे रज्जू बीवध इद्येतलश्नारय तीथन

१य.घ. ट्‌. माभ

अध्या {ख०द] रेतरेयारण्यकम्‌ २४९

पपाय्ोत्तरेणाऽऽग्रीध्रीयं परिव्रज्य पूर्वया दवारा सदः सर्वान्धिष्ण्यातुत्तरेण, इति स्धरणे दवौ सम्भो, रञ्जय फलकवन्धनक्षम, वीवधः सम्भयोरपरि तिगरगव- स्थापनीयः काष्ठविरोपः, एतत्रिततयं मलापनयाय प्रक्षासय तीथेशब्दूवाच्येन मरमेण नयेन्‌ उत्करचालाल्योमध्यदेशलीर्भम्‌ एलत्तीभमिलयाचक्षते इति प्रिमापि तत्वात्‌ तत॒ आद्नीप्रीयमिष्णयवाममागेऽवस्थाप्योत्तरमगि तत्पव्मानीय प्ररे सदः प्रवेद्य प्दप्रा मध्ये पवानििप्ण्यान्ाममागे करता तेषमृत्तएेशेन।5ऽऽनीय होप्री यपिष्ण्यस्य पश्चाद्धागेऽवस्थापयेत्‌ तत्र काष्ठानां वृक्षव्रिशेपं त्रिषत्ते- ओदुम्बराणि काष्ठानि रदस्य भवन्ति पालाक्चानि मिश्राणि बा, इति स्पष्टोऽ्ः। दोदायां होतुरारोहणाय फलकानि विषत्ते- त्रीणि फलकान्युभयतस्तषटानि दवे बा सूच्यश्च ता्रलयः, इति अधसतदुपरिष्टाच्च फटकानां सम्यक्तक्णं कर्तव्यम्‌ तानि फलकानि ब्रीणीलेकः पक्षः द्वे इति पक्षान्तरम्‌ सूच्यः फद्कपतंवानहतवः पूकमाम्राः काष्ठविशेषः ताश्च फ़टक्रवत्तियो द्रे वा फृलकपंधानेन निष्पन्नस्य खद्पं विशदयति- इपुमात्रः प्राद्ेद्ग निमुिकिस्तियड्दगग्रः परागग्राभ्यां सृचीभ्यां समृतः, इति र्स्य [ प्राङ्‌, ] प्राक्पश्चिमविसतारो प्राणमात्रः तिर्ड्रक्षिणोत्तरवि्तारो निपृषठिका मुटिन्यूनवाणमात्रः प्त प्रेद उदग्रो दक्षिणमृहः स्यापनीयः पत प्रागग्राभ्यां स॒चीशब्दाम्यियाम्यां फल्कपधानहेतुम्यां समुतः पैयुक्तः कारः दोद्ययाः स्थापनप्रकारं विधत्ते- दक्षिणोत्तरे स्थूणे निखायाभितो होतृषदनं वीवधमलयादधालयास्यस्तमितं कतुः) इति होता सीदति यस्मिन्िप्णये स्थने तद्धोतप्रनं त्य दक्षिणोत्तरयोः स्तम्भद्यं निखनेत्‌ तयोः सम्भयोरपारे चतुररत्नमात्रं वीवधनामफं तियेकष्ठं स्थापयेत्‌ तच्च काष्ठं कर्तर्नमानस्योल्थितस्य पुखतमितं यथा मवति तथा सम्म्य निखातमा- गद्यं यजमानयुठपरिमिते स्तम्भे स्थापयेत्‌

१६. इ. नाघ्नीयः। ३३

२९५० शरीपत्सायणाचायविरचितमाप्यसमेतम्‌-- [पपचमारण्यके- तत्र फटकनन्धनप्रकारं दशेयति--

ुष्ठासु च्छिद्राणि पेहस्य भवन्ति रज्जुभ्यामूध्वुदयति दक्षिणतो दक्षिणयोत्तरतः सव्यया दार्भ्ये त्रिगुणे स्यातां सव्यदक्षिणे पञ्चव्यायामे द्विगुणे वीवधे त्रिः प्रदक्षिणं 0 [५ र्य 3 [+१ प्रदक्षिणं पर्यस्योध्यग्रन्थि निष्टक्यं वध्नाति, इति कुषः फलकस्य चत्वारः कोणव्रोपाः प्रेद्धस्य फलकस्य तेषु चतुषु कोणेषु च्छिद्राणि बुत्‌ दक्षिणच्छिद्रहयो रञ्ञ्वा द्विगुणीङताया एकस्या ञग्र- द्यं स्यूत्वा तां रननुपृधयमुत्रमयेत्‌ एवमृत्तच््द्रये रञजवन्तरं दर्व्यम्‌ त्र दक्षिणरज्ुः प्रदक्षिणावृत्कायी उत्तररञनुः सव्यातरृ्तारया ते रज्ज दरममथ्यौ तैगुण्ययुक्ते स्म्यदकषिणवृततौ कपश्चव्यायापदीर्ये कृतवा द्विगुणे यथा मवति तथा वघ्रीयात्‌ पञ्चम्यायामा रभ्नु्गृणीक्ृता साधद्वियामा मवति तस्याश्च मध्यभागे वाणमात्रं फटकस्याधसतादृपक्षणिम्‌ अवरिष्ट ऽशरिद्र- दयादृष्वमन्नीत उपरितने वीवपे त्दगेकेकं त्रिः प्रदक्षिणीकरया्रदवयेन संयुक्तेनो- ध्न्यः कर्तव्यः| स॒ निष्क्यंः रिखावन्धनवतप्दप्ता मोचितु( मोचयितुं } दक्यत्वं निषर्वतम्‌ निष्रातयोः स्तम्भयोद्टीकरणं विधत्ते- शाखाभिवररीमिवो एयुपन्परकम्पि) इति यथा स्तम्भस्य कम्पो मवि तथा पयुपन्त लम्भमृदस्य परितस्तस्मि्रवटे पुं प्रषिपनि हस्तेन परत्ेपणं करव्यं किं तु दृक्षशाखामिव्ीभिवी पांपूनपरयहेत्‌

[^१

तपखिनामापना्ं तृणवहीताल्पक्रेणुदमदिमिर्नि्िता असक्ररविशेषा वस्यः फटकंमूमयोमेध्ये व्यवधानपरमापं दशीयति-- चतुरङ्खेनेप बिभृमः मेदकः स्यानुषटिमात्रेण बा, इति

ममेविश्छि्टो विप्रमोऽङृटिचतटयमित्येकः पक्षः तप्योपवध्वङ््युक्ता मुि- £ [+ भेवति तावद्यवधानमिच्यपरः पक्षः

दक्षिणभागे फकस्योचत्यं प्रिकलेन परिधत्ते दक्षिणत उदाहिततरः सपो वा, इति पपद्वव्यायाभे' द्यस्य व्यास्यानमेतत्‌

१ग. घ्र. द्‌, कणान्‌ क. ख. मवा वृसा" 1 धर. उ, 'कवुस्यामः।

अध्या०१ख०४] पेतरेयारण्यकरम्‌। २५१

होतृधिप्णयस्य पश्चाद्भागे टम्बमानस्य फटकस्य व्यवधाने प्रमाणं ददीयति-- पदमत्र धिष्ण्यात्‌, इति इत्यैतरेयव्राह्मणारण्यककाण्डे पञचमारण्यक्रे प्रथमाध्याये वरीयः खण्डः पिष्ण्यातपश्विममगे पदमात्रे फल्कमवतिष्ठत इति शेषः इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्प्रकाश देतेयत्रा्यणारण्यकमाप्ये पञ्चमारण्यके प्रथमाध्याये तृतीयः खण्डः

अथ चतुथः खण्डः

अथ होतुवोणधारणं विधत्त- निष्ट मरेन होता वाणमोदुम्बरं इततन्तुमुभाभ्यां परिग्योत्तरत उपोहते यथा वीणाम्‌, इति यथोक्तप्कारेणाध्वयुमिरपकसिते छते पह समाप प्ति ततो होता चिलि देशादारम्य पदः प्रविडय पश्वादापीन ओद्म्बरं शततमं बाणमुमाभ्यां हसताम्या- मादायोत्तरपर्ध वीणावद्धारयेत्‌ यथा टके काण्ड्ीणा द्वत्रदितनतुयक्ता तथा विसतृतफर्टकपतपादिता शततन्तुबन्धनपयंत्ता महती वीणौ बाणशब्देनोच्यते वाममगे धारितिस्य वा(वा)गस्य मचः स्वरयस्यानकदयनं वित्ते स्मिष्छन्दोमिशतुर्रेः स्थाना- न्यस्योधवुद्ीयादइशमिवौ, इति गायत्युप्णिगनुषटव्वृहतीपङ्धिनिष्टुवनगत्यः सप्त च्छन्दा्नि विरादृदविपदाऽति- च्छन्दः विमिदन्यच्छन्दोनरमित्येतानि चत्वार्त्तराणि च्छन्दापि तथाविधच्छन्दः- प्रतिपादके वा)णस्याधोमागमारभ्योततरोत्तमूं स्वरस्थानानि केनचिहन्छने- नोपकस्पयेत्‌ अन्तिमच्छन्दोन्तरपरियागेन दशमि्ैति पक्नान्तरम्‌ इदानीं कमेण च्छन्दोमन्रानाह-- गायत्रेण ता छन्दसोदूहाम्यौष्णिहेन “त्वाऽऽनुषरुमेन त्वा वार्हैतेन खा पङ्केन त्वा भैष्ुमेन त्वा जागतेन त्वा वैराजेन सा परैपदेन त्वाऽतिच्छन्दसा सेति, इति हे बा(वा)ण त्वां गायत्रास्येन(ण) च्छन्दसोदूहामि परिज्ञातख्वरस्थानविशेषयुक्तं

१क.ग.ध. ड. तुर्वाणः। क. न. न्तावाण। ३क.ख.ध. ड, न्तु वाणः ४्य.ग.ध. ड. (ल्सं'। ५क. स. णावाणः।

२५२ भ्रीमत्सायणाचार्यविरवितभाष्यसमेतम्‌-- [५पशचमारण्यके-

करोमि एवमुत्तरेष्वपि मनरेषु च्छन्दपोदृहामीत्येतं मागमनुषज्य योननीयम्‌ इति- शब्दो मन्रप्तमाप्तय्थः | ध्वनयुत्पादनाय तन्तूनामुतमर्जनं विधत्त- छन्दास्यतुक्रम्य॒स्थानानामतुपरिक्रमण- मौदुम्बयाऽ्रैया शाखया सपलाशया परूलदेशेन वणं त्रिरू्व॑पु्िसति, इति यथोक्तच्छन्दोवाचकमच्रानुक्रमेण पठित्वा तै्मन्रैः खरस्थानविरोषाणामनुक्रेणो- पकल्पनं संपाद्य ततः पणयुक्तया कयाचिदद्रदुम्बरश्चाखया तं वणं त्िवारमूवपनमृ- ज्यात्‌ येयमुदुम्बरशाखा तस्या अप्रेणोनमार्जनं कुर्या तु पूल्देशेन दयात्‌ उन्मार्मनत्रयार्थ मन्रतरयं ददीयति- प्राणाय त्ाऽपानाय खा व्यानाय त्वोिखामीति, इति हे वण तवामस्नतप्ाणदृत्तिक्षणा्मन्मृनामि एवमुत्तरत्रापि पू्यर्मन्रयोरुलि- लामीलयनुषञ्यते इतिशब्द ईशे स्थाने स्तर मन्रपमाप्लर्थः शाखान्तरामिमतं मन्रप्रयोगं निपेधति-- अन्येभ्योऽपि कामेभ्यः पुनरपि वृष्टिखामीति त्रयाद्‌, इति शालान्तरे हि प्राणादिर्षाथहिखनादृध्वं कामान्तरतिद्धयर्थं पुनरप्यिखामीति मच्प्रयोगोऽम्युपगतः) त्तु कूर्यात्‌ प्राणादिमन्रत्येणेवारेपकामानां सिद्धः णस्य दानं विधत्ते- अथैनं सका छन्दोगेभ्यः प्रयच्छति, इति वाणदानावध्व परे्धमाररुकषोहतुः प्रथमं मचः प्रह्कप्य चाटनं विधत्त-- भ्रतेभ्यस्त्येति पशा फलके पाणी प्रतिएापयति प्राणमनु मदस्वेति प्राञ्चं मेहं प्रणयति व्यानमन्यी- सेति तियेषमपानमन्वीदृसरेयम्यात्मम्‌ , इति अप होता प्रहकस्यापरफलके भूतेभ्यस्त्वेति पाणिद्वयं प्रतिष्ठापयति हे ्र् सवैमूनोपकाराथ तवां पाणिभ्यां सशामीति शेपः ततः प्राणमनु प्रे्कसेति मन्रेण ते मेहनं पदिगामिलेन चाल्येत्‌ हे परे तमस्मदीयं प्राणमतुचच प्रकरेण चरि- तो मव यथा प्राणः पुरलाद्रच्छति तथा त्वमपि पू्रसयां दिशि गच्छे्थैः। ततो व्यानमन्वीद्स्तेति मच्रेण परं तिरश दक्षिणोत्रदिगनुारेण चाढयेत्‌ | हे प्र

१क. वाणं।२ख. वाणं।ध. ड. व्राणां ।३ख.ग.घ.वाण। ख,ग. ड, वाणस्य स. ड. भति वाण घ. ड, पृवारिगामि'

अध्यार{ख०४] देतरेयारण्यकम्‌ २९३

त्वमस्मदीयं व्यानमतुखल दक्षिणोत्तरदिशोविशेपेण चदितो भव ततोऽपानपन्वी- हृसति मत्रेण खात्मामिमृस्येन चालयेत्‌ हे पर्न तमस्मदीयमपानवायुमन्तःसंचा- रिणमनुपरलास्मदामिमुस्येन चटति मव

त्रिविधचाटनादू्व म्याहृतिजपं विधत्ते-

भूर्भुवः स्वरिति जपति, इति

रद्य दारव्यपरीक्षाथं॒यदेतचाटनत्रयं कृतं तेन॒ पएथिभ्यादिषकत्रयै ददं मवत्विलथैः

जपादूध्वं पुनर

[१

पि त्रेधा चाढनं विधत्ते-- प्राणाय तेति प्रा्चमेव व्यानाय चेति ति्॑चमपानाय स्वेखभ्यातपमू , इति हे प्रह त्वामस्मरीयप्राणादितर्यपरिरकषा्थं चाच्यितवा दार्यं पदयामीति शेपः। अत्र मन्नविोप एव तु क्रियाविशेष इति ोतनाथमेवकारः। रहस्य दार्व्यपरीक्षणादृध्यं॑प्मारोहणप्रकारं विवक्रादौ कूर्षराचरन्न्थापनं विषत्ते-- वसवस्त्वा गायत्रेण च्छन्दसाऽऽरोहन्तु तानन्वा- रोहामीति पश्चार्धे फलक्ेऽरत्नी प्रतिष्ठापयति, इति। वसवस्तवेल्ादिः स्थापनमच्रः हे प्रह त्वामषटप॑स्याका वस्वो देवा गायत्र- च्छन्दोरूपेण साधनेन प्रथमपारोहन्तु तान्वपूननुखल पश्वादारोहामि अश्लिस्थापनानन्तरमूध्वङ्ुहिम्यां पाणिम्यां पूषैफल्कस्परोनं विधत्त-- अथ पूर्मं फलकं नानापाणिभ्यामभि- पद्येत यथा हि स्षप्स्यन्‌) इति छेके सर्पणं करिप्यनन्नगः शिर उन्नमयति, तथाऽयं पाणी उन्नतौ कता ताम्याममिषशेदित्यर्थः कूर्पराभ्यां पश्चिमफटकमम्राम्यां पूवं फलकं सृष्टवत मुखस्यधोमगेन च्छु कनाम्ना मध्यमफल्कसपरोनं वित्ते- मध्यमं दुुकेनोपरपेद्रयोवा संधिम्‌ , इति फलकस्य अयपक्े मध्यमस्पदः द्वयपक्े पंधिस्पशचः अथ मच्रत्रयेण क्रमादृक्षिणवामसश्रिम्यां कृत्ल्शरीरेण प्रह्धारोहणं विधत्ते- सद्रास्त्वा रेुमेन च्छन्दसाऽऽरोहन्तु तानन्वारो-

ग, यर

२५४ भ्रीमत्सायणाचायंविरचिताष्यसमेतम्‌-- [१प्नमारण्पके-

हामीति दक्षिणं सक्थ्यतिहरलयादिलयास्वा जागतेन च्छन्दसाऽऽरोहन्तु तानन्वारोहापीति सव्यं विश्वे त्वा देवा आनुपरुमेन च्छन्द साऽऽरोहन्तु तानन्वारोहामीति समारोहति, इति उक्तप्रकारेण परेद्धमन्वारूदस्य ममौ पादस्थावनप्रकारं विधत्ते-- पश्चात्छस्य धिष्ण्यस्य दक्षिणं पादं प्राच प्रतिष्ठापयत्यथ सम्य॑॑यदेतरः श्राम्येदयेतरं यदेतरोऽयेतरं नोभौ विभ्रूमौ डुर्यात्‌ इति स्वकीयधिष्ण्यस्य पञ्चाद्धगे प्रथमं दक्षिणपाद्‌; प्रागग्र स्थापनीयः ! ततः स्यः पादः स्थापनीयः यदा दक्षिणस्य पादस्य श्रमस्तदानी सव्यं स्थापयेत्‌ , यदा तु सत्यै श्रमस्तदा दक्षिणमित्येवं पर्यायेण तयोः स्थापनं तेकदा द्वौ पदौ मूमिस्पशीरहिते कुर्यात्‌ इतरेषामृतिजां तत्तदारोहणं विधत्ते - फूचौन्होत्रकाः समारोहन्ति ब्रह्मा चौदुम्बर्मासन्दीमुद्राता, इति प्रशासता ब्राह्मणच्छंपी पोता ने्टाऽऽयीप्रोऽच्छावाङश्वेति होत्रका दभमयान्शूचा- नाराहेयुः तथा ब्रह्माऽपि कृचैमरोरेत्‌ उद्रातोटम्बरनिमितामासन्दरीमारोहेत्‌

रह्वादिप्वाहदानां होतृहो्क्रनदयोदवातणां शोचाचमनर्थं गमने वंचिद्धिशे- पमाह- यदि कस्मैविद्वश्यकमिणो भिगमिेदादिष्य पालं पाड- वर्य चरिता तमयमेवमेवानपया हताऽऽरेदेत्‌ इति इदयेतरेयव्राह्मणारण्यककाण्डे पञमारण्यङ्गे प्रथमाध्याये चतुर्थः खण्डः कपिशय्द आचमनादिक्रियामाचे तदर्थं यो जिगमिषुः षोऽ पाटमादिश्य पाकं यजमानमनु्ताप्य स्वाप्नालेङ्खरेः पारुखोऽवरुह्च यदर्थ॑निगेच्छति तमर्थ चरिता परमागत्य पतरक्तेनेव प्रकारेण स्वं स्वमाप्नमारोहेत्‌ तत्र होतुरेतावान्वि- शेषः अजपया दता मृभृवः खसत्यितजपदान्येनेतरेण सवण प्रकरेणेति इति श्रीमत्सायणाचाय॑विरकिते माषवरीये वेदार्थप्रकाश रेततरेयत्राह्मणारण्यक- माप्ये पृञ्चमारप्यकरे प्रथमाध्याये चतुर्मैः खण्डः

१ग. पनं विः ग. च्यः ३. ग.ध. इ. 'रोदभयुः।४ग. ध. इ, 'रोयेत्‌ ५. ह. ना्थ। ख. घ. द, “@ेष्यमा। ग. रामागम्य ग, गयेन प्र

अध्या०१ख०९] पेतरेषारण्यकम्‌ २५५

अथ पञ्चमः खण्डः

्रद्धमाख्दस्य होतुः क्त्यान्तरं विधत्ते-- प्रस्तोतारं संशास्ति पञ्चविशस्य स्तोमस्य तिषटष्वध॑तृतीयाखरधत्रयोदशा बा परि- शिष्टपन भथमं प्रतिहारं भरत्रतादिति) इति। यः प्रस्तोता साम्नः प्रलावमागं गायति ते प्रस्तोतारं प्र्पौ होता पथविशस्ये ल्ादिवक्रयंप्त्रेयात्‌ राजनास्यम्य साक्न आधारमततृचाघरृ्या यः पृशचविंशः स्तोमः सैपायते तस्मिन्स्तोमे प्रथमां सोत्रीयामारम्येकविह्तोत्ीयामु गतापु परिरिषटामु तरयोिशास्ता्रीयामारम्य तिरु परिरिषटामु सतीषु मध्यवततिनी येयं द्वाविशस्तो त्रीया तस्याः प्रतिहारभागः पञ्चवारमावरतेनीयः पञ्चकृत्वः प्रतिहरति इति शरुते; तत्र यः प्रथमः प्रतिहारप्तं प्रतिहारं टे प्रस्तोतमेदमरे कथय, अयं प्रयमः प्रतिहारो वर्तत इति प्रतिहपरनृ्टीयमानं प्रथमं प्रहारं प्रति मां स्मारयेद्यर्षः तिषधप्ववशिसवेकः पक्षः अभतृतीयास्वशि्टखिति द्वितीयः पक्षः अर्ष्र- योदश्ाख्वशिष्टशिति तृतीयः पक्षः अनिमां सलोत्रीयामारम्यावरह्परकरण या तृतीया तस्या उत्तरां यासु तिघुप्ववम्थितं तालिोऽधैतृतीया अनेनैव म्यायेन अयेोदद्या उत्तरार्थं यामु अयोदरघु वैते त॒ अ्रत्रयोदशाः इतिशब्दः प्रस्तो तारं प्रति होत्रा प्रयुक्तस्य परेपवाक्यस्य समाप्टर्ः ्रेपवाक्ये चाखान्तरपाठमाभ्रित्य मतान्तरं दशेयति- अर्भत्रयोदृश्षासु भरवाचयतेति जातूकण्ः, इति अर्भत्रयोदशाखि्येष नुतीयप्ष एव॒ जातूकरण्यास्यस्य मुनेरमिप्रितः तथा तरूतादिलसितनेवरथ परवराचयतेति पाठोऽभिपरतः ्रेपवक्यदर््वं होतुरनपं विधतते-- गोक्ते जपति, इति ्र्तत्रा प्रथमप्रतिहारके प्रोक्ते स्ति होता वक्षमाणमन्रं जपेत्‌ तं मनं दहीयति-- सपर्णोऽपि गरुप्पान्मेमां वाचं वदिष्यामि बहु वदिष्यन्तीं वहु पतिष्यन्तीं वहु करिष्यन्ती बहु सनिष्यन्तीं वहोर्भृयः करिष्यन्तीं सरैच्छन्तीं शरस्वेदिष्यन्तीं खः

स्ववदिष्यन्तीमिति पददयं क. ख. ग. पुस्तकरेषु नास्ति

त,

१, ट. ^प्पावियाः ग, द्राद््' ध. उ. पस्तेत्रिया ग. घ. ड, स्तोत्रियाः

२९६ श्रीमत्सायणाचाय्ररवितमाप्यसमेतम्‌-- [५पञ्चमारण्यके- पतिष्यन्तीं स्वः करिष्यन्तीं स्वः सनिष्यन्तीं खरं

यज्गं॑वक्यन्तीं सर्मा यजमानं व्ष्यन्तीमिति, इति

यागनिवीहकनिदयग्नः प्याकारस्वं(र तव) गरुत्मासकषयुक्तोऽसि तत्रापि सुपणेः शोमनपतनयुक्तोऽसि तदनुग्रहादहमिमां शशरप्तनादिरूपां वाचं परकरेण कथयिष्यामि पैव वगेवनिकेविरेपणेर्िशिप्यते--वहर्थेजातमपे्ितं वदि- ष्यन्ती[म्‌] तथा बहु पारटोज्रिकफं प्रापयिष्यन्ती[म्‌] तत्स्ाधनमूतमिदं करम बहु परभूतं यथा मवति तथा करिष्यन्तीम्‌ रेहिकमपि बहु नादिकं सनिष्यन्तीं दास्यनीम्‌ पुनरप्येत्कमे प्रमूतादप्यलन्तं करिष्यन्तीमू तथा देवानाममे यथोक्तं कर्म वक्त खगेोके गच्छन्तीम्‌# तिश्च खगोके यजमानं प्रापपिप्यन्तीम्‌ मपय तसिकों निवा्स्थानं करिप्यन्तीम्‌ कृता ततर खरग मोग दाप्य- न्तीम्‌ तस्मन्खर्गे देवानां पुरतः प्रमूनमिमं ङ्गं व्यन्तीमू्‌ तत्र खगे मां होतारं यजमानत्वेन व््यन्तीम्‌ असि हि पत्रे होतुर्यनमानतवम्‌ ये यजमानास्त ऋविजः "' इति शरुते;

अस्मिन्मन्रे यजमानरब्दस्य स्त्र एव प्रयोगो वहीनैकाहयोरितयमुमर्थं दशैयति-

दीक्षिते यजमानशब्दो नादीक्षिते , इति

असिं हि पत्रे होतुदींकषितत्वम्‌ अध्वयृहपतिं दीक्षयित्वा बरह्माणं दीक्षयति तत उद्भातारं ततो होतारमिति श्रुतेः अहीनैकाहयोस्तु तादृशश्र्यमावाद्ैक्षित एव होता

पुनरप्यन्यं विशेषं न्रे ददीयति--

स्वरमुमिति योऽस्य प्रियः स्यान्न तु व््यन्तीमिति व्रूयात्‌, इति

अदीक्षितस्य होतुर्यो यजमानः भियः स्यात्तं यजमानमुदिरय स्वरमुमिति व्रृयात्‌ अदःशब्यो नामनिर्दशार्थः अग्रं देवदत्तनामकं यजमानं स्व; खगं इदयेताव- दमिधाय ततो मतव्रिपयद्वाचकं वक्ष्यन्तीमितिरव्यं व्र॒या्कि तु वतमानवाचकं शब्दं वृयदिलर्थादवगम्थते तेन स्वगप्रतिरविटम्बः सूचितो मवति

उक्तमन्रनपादुर्ध्वं मच्रानतरजपं विधत्ते--

उक्थवीयाणि } इति

# एतस्मादनन्तरं स्वधदिष्यन्तीमिति पदद्रयस्य य्याण्यानं चटितम्‌ तच्च ^“ गत्वा वहु यथा भवति तथा कम वदिभ्यन्तीम्‌ इति भवेत्‌

१क.स्वगलो'। घ. इ, देवतानां

अध्या° {ख ०९] एेतरेयारण्यकम्‌ ` २५७

भ्भरोपाय त्वा" ^ छोकाय त्वा » शुवे त्वा ? (उपरुण्वते त्वा, आश्रत्ये त्वा “आशरृताय त्वा इयते पण्मच्रा उक्यतरीर्याणि) पण्णां शद्धाणामनते करमेण होत्रा पठनीयत्वात्‌ चकारः परोक्तस्य जपतीति पदस्यानु्र्र्थः

पुनरपि जप्यं मन्रान्तरं ददीयति--

सं पराणो वाचा समहं बाचा से चक्नसा समरं मनसा सं शरोत्रमात्मना सहात्मना पयि पहा- न्मयि भर्गो पयि भगो मयि युजो मयि स्तोभो मयि स्तोमो मयि शोको मयि पोषो मयि यो , मयि श्रीैपि रीतिैयि मुक्तिरिति, इति

योऽयं प्राणवायुः सोऽयं बाचा संगच्छनाम्‌ तथाऽहमपि वाचा संगच्छतां ( सेगच्छ ) संगते मूयासम्‌ तथा चश्ुरिद्धियं मनसा संयुज्यताम्‌ अहमपि मनसा संयुक्तो मूयाप्तम्‌ तथा श्रोतरेन्ियं परएकेण परमासना संयुज्यताम्‌ | अहमि तेनाऽऽत्मना सेयुक्तो मूयापतम्‌ तादे मपि हेतरि परहान््रोढे विचया- दिगुणः संपद्यताम्‌ भर्गो वैरिमर्जनपमर्थं तेनः भगो द्रभयपपत्तिलक्षणं माःयम्‌. पुजलद्धोगः स्तोभस्तोमौ पतमगत, तदुभयजन्यं फठमप्यसु यशो वरिधाननयः ्रिद्धिः। श्रीरगनाश्वादिपतपततिः कीति्दाननन्या प्रपिद्धिः। भुक्ति्मोगः। ुन- मुक्स्योरमोग्यमेदेन मेदो द्रष्य:

जपान्तरं विधत्ते-

आहूय वागिति जपति, इति

शखानुर्ापनाथम्‌ अध्वर्यो शप्रवोम्‌ [एे* व्रा° अ० १९८० { ] इति मन्रेण तस्याऽऽहानं कृत्वा ततो वागिति शब्दं येत्‌

प्रकृतौ होतरमहव आहावा विद्यन्ते चोदकप्राप्तानां तेषामपवादाय विशेषणं विधत्त-

त्रय आहावाः श्वादेमिषिद्‌ः परिधानीयाया इति, इति

तदिदाप्त [ ऋ० पं० म० १० पू० १२० ऋ० १] इत्यादिकं वक्ष्यमाणं शसं, तस्याऽऽदेरूपक्रमस्य संबन्धी कञ्चिदाहावः ^ अध्वर्यो शँप्ावेम्‌ '” इला- हावमुक्तवा पश्चच्छरखोपक्रमं कुर्यात्‌ इन्द्रो देव इयादिपदपतमूहे। नित्‌ समा- प्यर्थमक्परिधानीया तदुभयोपक्रमे शापतवोमिेवरूपौ द्ववाहावौ एते जय आहाव अत्र कतव्याः, तु प्रङृतिकदनुरूपधाय्यादिष्वाहावः पठनीयः

१क.ख.ग. गेत्राधाः। ३३

२९८ श्रीमत्सायणाचायंविरचितमाष्यसमेतम्‌-- [५पशचमारण्यफे-

उत्र शोपक्रमातूरवमधर्ुृयं दशैयति-- शब्दानध्वर्यवः कारयन्ति, इति तेच शब्दा आपस्तम्बेन दरिताः--“ उप्ते महेन्द्रस्य स्तत्र सवा वान वदनतयुत्कोचं॑ यजमानाः कुतेऽपाधरलिकास्तम्बलवीणाः पिच्छोख इति, प्रश्रय वादयनित पप्रवदनि वीणाशङ्करनेधीं तूणवाः” इति | यजमानं वित्ते- एतस्मित्रहनि प्रभूतमन्नं दात्‌ इति। परुषान्तरकर्तव्यं ददीयति-- राजपुत्रेण चमे व्याधयन्तया्नन्ति मृमिदुनुमि पल्यशच काण्ड. वीणा भूतानां मेयुनं ब्रह्मचारिपुल्योः सेप्रवादोऽनेकेन सान्ना निप्केवस्याय स्तुते राजनस्तोत्रियेण प्रतिपद्यते, इति इदयेतरेयत्राह्मणारण्यककाण्डे पथमारण्यके प्रथमाध्याये पश्चमः खण्डः ५॥ चर्मवेधनप्रकार आपस्तम्बेन दरितः--“ उत्तरेणाऽऽप्नीभीयं कटपतघति तैनपत- सं्ाधनाऽडद्र चमं श्यना वित॑सयोच्छरमन्ति विपरियान्द्येतच्च कमे कवचिनस्तेषामे- कैकं पेशास्ि भै प्रवात्पोमा निर्वातोरिति तत्ते विधानाति(2) पादयन्ति इति मृमिदुन्ुम्याघातोऽपि तेनैव दर्दितः--“ अपरेणाऽऽ्ीधीयं म॒मिदन्दुमिमवरं लन- न्यरषमर्तवचषं बहिर्वेदि तमर््रेण चर्मणेत्तरलेप्नाऽभितरितल श्मिः प्रिनिहत्यातर तत्पुच्छकाण्डमाहनना्थं निदधाति दुन्दुमीन्पमाघनन्ति पुच्छकाण्डन भूमिदुन्तुमिम्‌” इति। काण्डरीणाः प्रसिद्धाः ताश्च यजमानानां प्रलीमिर्वा्यनते मूतधुनदेशोऽपि तेनैव दितः--“ उत्तरस्यां वेदिधो्यां पृशरहेयै मागधाय परिश्रयन्ति » इति ब्रह्मचारिपुं्ल्योः सभवादः सामगत्राह्मणे दितः एतस्षिन्काण्ड उद्रातारोऽ- नेकविधेन सान्ना निप्केवस्यास्यशखसिद्यय स्तोत्रं कुरवनि तत्रानिमे राज- नाख्यं सताम तेन पन्ना क्रियमाणस्य स्तोत्रस्याऽऽधारम्‌तो यस्तृचस्तेन तृचेन होता निप्केवल्यास्यं शचं प्रारमेत इति श्रीमत््ायणाचा्यैविरनिते माधवीये वेदा्प्रकाश रेतरेयत्राह्मणारण्यक- माप्ये पञ्चमारण्यके प्रथमाध्यये पञ्चमः खण्डः १ख.न्तेपाः। ग. "ते यप्वारः। २ख. घर. ड. "वीणाप्ि। ३क.वीणांश'। खं ध॒. ड. “नाधीतू ग. ^नावितू" ग. 'तस्वेच्छरः क. ख. 'रिपारन्ये क.ख.मा

एवा घ. इ, मा प्रवा क. निवात्सी' ग. 'तऽविद्या नाः १० क. खानयन्य' ११ग. घ्‌, इ, वेदि त! १२ क. 'हवना'। १३ क, श्वल्यो मा" १४ ग. "छं विहत्य प्रा

अध्या०१सल ०६] देतरेयारण्यकम्‌ २९९

अथ पष्टः खण्डः

अत्र वेोदकपापं निपकेवल्यशचं वहत्य प्रदरीयति-

तदिदास युवनपु ज्येष्ठं तांसुते कीर मघवन्महित्वा भूय इदरा्धे वीयाय वृणा त्वा वृतम गीमिरुक्यैरिति तिन्नः, इति

"तदिदास" [ ऋ० म० १० पूण १२० ऋ० १] इत्यादिकं नवर्च॑ क्तम्‌ “तां सु ते कीतिं मयवन्‌'' [ त° म० १० सू० ९४ ऋ० १] इत्यादिकं पट्वं सूक्तम्‌ ^“ भूयः '' [ ऋ° प° मण ६पू०६० १] इलयादिकं पशचचं सूक्तम्‌ “दृणामु खा" [ ° पं० म० पूण ९१ ऋ° ] इतयादिकास्िघ्न ऋचः इत्यनेन क्रमेण विहेत्‌

मतान्तरानुपरारेण कंचिद्विशेषं विधत्ते--

अत्र हके स्वादोः खादीयः स्वादुना एना समदः यु

मधु मधुनाऽभि योधीरित्यास्मन एते पदे उदतय पक्षपदे

भरत्यवदधात्यश्वायन्तो प्रथवनिन्ध वाजिनो गामश्वं

रथ्यमिन्द्र संकिरेत्येतयोश्च स्थान इतरे, इति अत्रारिमननिप्केवस्ये शास्रे केचित्सल्ेवं॑ वदनि एतच्छल्गतयोरात्ममागश्यपा- दयोः प्तमागस्यपादयोश्च परस्परं ग्यत्ययः कर्तव्य इति यथा चिव्यप्यप्नेः पर्चा वयवा आन्नाताः--“शिरे दक्षिगः प्च उत्तरः परतः पृच्छमात्रा [ जा०र अ०६ख० ४] इति, तथा शल्ेऽपि पञ्चावयवा द्रष्ट्याः। चित्यभनेप्यक्गरीर- मात्मा, शखेऽपि योऽथ प्व विह्यो मगः (नादविदाप्त" इत्यारभ्य 'भीमिर्कयैरिति तिः" इत्यन्तेन म्न्मेन सोऽयं मनैव आतमस्यानीयः ^तदिदाप्त" [ ऋण म० १० सू० १२० ऋ० १] इत्येतसिम्ृक्ते तुतीयस्यमृच्ुत्तरा्थे “घादोः स्वादीयः" [ ऋ० प० म० १० पू० १२००६] इक यौ द्रौ पदौ तावुमावात्ममागस्य पबन्धिनौ, तदुमयमित उद्धपमयम्‌ तथा वक्षयमणि शाच्ञप्य दक्षिणपक्षमगे “अमि त्वा बरूर" [ ऋण पं० म० पू० ३६ ऋ० २९] समिन्परगायेऽश्वायन्त इति योऽयं पादो यश्चोत्तएपन्नमागे “त्वामिद्धि” [ ऋ० पण

तदिवापर मुव०-क्रु° त° म० {० पू० {२० ऋ० १।तांपुते कीति पेण म० १० पूण ९४ ऋ० मूय इद्रवृपे--ऋ० सं म० ६पू० ६० क्रु० { नृणामु त्वा नृतमर-ऋ० प० म० पू० ५१ ऋ०४।

१क. गआ

२६० भरीमत्सायणाचायविरवितभाप्यसमेतम्‌- [पपच्मारण्यके-

म० मू० ४६ ऋ० { ] इति प्रगाये गामश्वमिति पादस्तदुभयं तत उद्ध- ग्यम्‌ उद्धत्य *श्वादोः स्वादीयः" इत्यस्य स्थाने ५अश्वायन्तः इति पादः पठनीयः तस्य पादस्य स्थाने “स्वादोः” इत्यादिपादः पठनीयः अदः घु मधु" इत्यस्य स्थाने “गामश्वम्‌” इति पादः पठनीयः तस्य पाद्‌[स्य] स्थाने “अदः मु मधु"! इत्यादिपादः पठनीयः

अस व्यलयेन प्रयोगस्य फलं दशेयति-

श्रियमह गोरश्मातमन्धत्ते सं पक्षयोः पतनाय, इति

अहशब्द एवकाराथः अत्मन्नालस्थानीये शखमागे अश्वायन्तः '” गाम- श्वम्‌ '” इति पादयोः पठन गौपबन्धिनीं भ्रियमश्वं ेपादयलेव तथा दक्िणी- त्तरपक्षभागयोः स्वारोः " “अदः सु मधुः इतिपादद्रयपठनं पक्षयो; सम्यक्यत- नायोपयुज्यते |

पर्वोक्तषु तदिदाप्न " [ ऋ० सै म० १० पू० १२० ऋ° १} इयादिषु कचिद्टिेपं विधत्त-

नदं ब॒ ओदृतीनामिदेतयेतानि व्यतिषजति पादेः पादान्वृहतीकारं नदवन्दुत्तराणि पथ मायां पृरुपाक्षराष्युपदधाति पादेष्येकेकमव- साने तृतीयवरजं खलु विहरति, इति

नदं ब; *” इत्यादिका ययमृगलि तया सररैतानि तदिदास » इलयादि सूक्तानि मिश्रयेत्‌ कथं मिश्रणमिति तदृच्यते--एस्या ऋचः सेवन्धिभिः पादै सह सृक्तगतान्पादान्मेटयत्‌ ब्रतीकरारमिति णमृस्प्त्ययान्तः एकेकामृचं ब्रहती कृत्वेत्यर्थः सृक्तस्य पदानि प्रथममृचचाय नदशब्दयुक्तान्यचः पदान्युत्तराणि यथा भवन्ति तथाच्चारयेत्‌ ।ॐच तदिदाम्न इत्येतस्य प्रथमायामृचि पुरुषदय- तानि त्रीण्यक्षराणि प्रक्षिपेत्‌ प्रथमपादस्यावप्ाने पु» हृ्येकमक्षरं द्वितीयपाद- स्यावप्ताने इ्येकमक्षरे चनुथेपादस्यवप्ताने “प” इत्येकमक्षरम्‌ तृतीयपादे तु नास्क्षरस्य प्रतेपः अतस्तृतीयवभैमित्युच्यते एवं पतति पूतिका वृहती सप्ते तदिदाप्र ? [ ऋ० प्र० म० १० पू० १२० ऋ० १] इति पादे दशक्षराणि पु इलेकमक्षरम्‌ नदं वः "' [ ऋ० प° < सू० ६९ वऋ० २] इति पदे सप्ताक्षराणि। यतो त्ते [ ऋ० प° मन म० १० सूर १२० ऋ० ] इति पदे ददयाक्षणणि इृयेकमक्षरम्‌ “५ नदं योयु्रतीनाम्‌

नुदं ओदतीनाम्‌०-ऋ० प° म० सृ० ६९ ऋ०२।

जध्या० {ख ०६] पेतरेयारण्यकम्‌ २६१

[ ऋण पे० म०<मर्‌ ६९ ऋ० २] इति पादे प्ताक्षराणि तदैवं मिटित्ा पटूत्िशदक्षराणि सपन्ते एवमुत्तरत्रापि योजनीयम्‌ यः पुमानेततपर्वं जानाति एवैतजनिप्केवल्यशच्ं विहरति विदोषेण ततसलत आनीय पेपादयति यथोक्तं विहरणं प्रतिजञपुदाहरति-- अपि निदधनायोदाहरिष्यामस्तदिदास भुवनेषु येषं पु नदं ओदतीनाम्‌ यतो जङ्ग उग्रस्त्रेप चरम्णो रु नदं योयुवतीनोरेम्‌ स्रो जन्गानो निरिणाति शद्रन्पति बो अध्न्यानाप्‌ अनु विश्वे मदन्त्युमाः षो पेनूनापिपुध्यसोमिति, इति केवट विहरणस्य रक्षणकथनमत्रापि चोद्‌हरिप्याम इति प्रतितता “तदि. दाप" इृलयारम्य 'इषुध्यपतोम्‌ इयन्तं द्रयोवरहलयोरुदाहरणं पेपादितम्‌ वृहतीद्वयगाभितायाः “तदिद, इलयेतस्या ऋच आवृत्ति विधत्ते-- एवमेतां त्रिः, इति एवमुक्तेन प्रकारेण “नदं वः” इत्यादिपादयोजनेन पुरुपाक्षएत्रययोजनेन पप. न्नामेताम्‌ "तरिदाप" इलयारिकामचं भरिवारं पठत्‌ यदुक्तं पृ्त्र “राजनस्तोत्रियेण प्रतिपद्यते! [ ए० आ० अ० { स० 4 ] इति, तत्र कंविद्धिरोषं दरोयति-

अन्यासु वेत्समान्नातासु राजनेन सान्ना स्तुवीरन्यथा-

स्थानं ता शृदैवेमा असमान्नतायु वेत्सुवीरन्त्समान्ना-

तस्य तावतीरदध्रलय तत्र ताः शंसेदि्चे एवेमा; , इति राजनपता्न आधारमृतासुक्ष त्रयः पक्षाः पमवन्ति तदिदास" इत्यादिका ऋच इत्येकः पक्षः ताम्ोऽन्था ऋच इत्येकः पक्षः | ताश्वान्या द्विधा भिन्ते उदाहतेषु

दिदापत० ऋ० सण म० १० सू० १९० ऋ० १। तदव अदुतानार-- ऋण म० मृ० ६९ ऋ० २। यतां जज्ञे ऋ० स० मण १० प° १९० ऋ० {१। नदं योयुवतीनाम्‌०-ऋ० प° म० मू० ६९ ऋ०६। सचा जज्ञानः-ऋ० पं० म० १० पूण १२० ऋ० | प्रति वः०-ऋ० प्त म० सृ० ६९ ऋ० २। अनु यं०-कऋ० प्० म० १० प० १२० १। येननामिषध्यपि-ऋ० सं० म० पू० ६९ ऋ० \।

ग. ग्वैकमु" ग. दाहय प्रद््चिष्यामीति

२६२ भ्रीपत्सायणाचायैविरवितमाष्यसमेतम्‌-- [५पशचमारण्यके-

ृक्तेषु समाश्नाता अपमाघ्नाताश्चेति तत्र ¢ तदिदाप्र इत्यादिकामु राजनप्तामगान- पक पूर्वोक्त एव शखोपक्रमः। यदा तु तदिदातेत्यादिम्योऽन्यामु यथोक्तपक्तगतापु समान्नातार्क्ातारो राजनेन स्तुवीरंसदानी पर्ोक्तन्यायेन राजनप्तामाधारमूतामि- रन्यामिक्ग्मिः हास्ोपक्रमः प्रप्येत, तथोपक्रमो कर्वव्यः किंतु ता अन्याः सामाधारमूता ऋचः स्वस्थान पठनीयाः इमाः “तदिदाप्त" इत्यादिका इदैव शद्ोपक्रम एव पठनीयाः यदा पुनरद्रातारो यथोक्तपूक्तेष्वसमान्नातासु कापुचि- तरवीनास्ूु राजनेन स्तुवीरंसदानीं समान्नातस्य भूक्तस्य मध्ये तावतीतूतनाना- मृचां तंस्यया पंस्याताः कश्चिदच उद्धृत्य तत्र तापतामृचां स्थने ता नव्रीना ऋचः शंसत्‌ इमास्तु “तदिदास” इ्यारिका इहो एव शखोपकरम एव पठनीयाः

उद्धारक तु तदद्धारनूतनपरषपयोः स्थानं दरीयति--

अन्यासु चेत्माकमूदरोहसस्ताः इति

उदाहतेषु पृकतेपु या अप्मान्नाता अन्या ऋचप्तापु यदुदरातारो राननं सताम गायेयुलदानी सृददोहोनामिकायाः ता अस्य सूरदोहप्ः " [ ऋ० म० < पू० ६९ ऋ० ] इलेतस्याः पर्वं काशिदत्राऽऽन्नता अपनीय ता नवीना राजन- सामाधारमूता ऋचस्ततर प्रक्षिपेत्‌

पक्षत्रयेऽपि शचोपकरमस्य नास्यन्यथात्वमिदेतदश्चयति-

तदिदासेलयेतदादि ष्‌, इति

यदि “तदिदास” इलयादिषु राज्न्॑ामगानं यदि वा ततोऽन्या प्तमान्नातामु यदि वा नवीनाघु सरथाऽप्यपक्रम एकविध एव

होत्रा शे शस्यमानेऽध्व्योयेः प्रिगरो विहितः द्विविधः , प्राकृतो विद्‌ तक्ति ततर पपत शाल्पु प्ामान्येन प्राकृतप्राप्तो स्यां तदपवदिन विहते पौडशि- शे विहतः प्रतिगरः प्रयुक्तसदृष्टानतेनात्रपि विहतः प्रतिगर इलाशङ्कय तेदरारयति-

अबिहूतशचात्र भरतिगरः इति

रहृतावा्नातासयतिगरमनरद्विरोषस्य कस्यनिदधारणं पादनं यसिन्मतिगरे सोऽयं विहतः प्रतिगरः, परोऽत्र कर्तव्यः कितु प्राकृत एव कर्तव्यः

“तदिदास” इत्यारभ्य गीभिस्कयेरिति तिल इत्यन्तेन मन्थेन निष्केवल्यराख्रप्य योऽयमात्ममाग उक्तस्तप्यव्प्ताने कांचिदवं विषत्ते-

घ्र. ड. “व पूववच्छलनो ग. "नंगा ग. "नगाः ४क. घ, पोढशि' | क, ख. तद्वार ग. इ. 'चिद्रारः।

अष्या०२व०१८७)] रेतरेयारण्यक्म्‌ २६३

ता अस्य सृददोहसर इेतदादिः सूददोहाः मूददोहाः इति इटैतरेयत्राह्मणारण्यककाण्डे पश्चमारण्यके प्रथमाध्याये षः खण्डः इति बहनुचत्राह्मणारण्यककाण्डे पञ्चमारम्यके प्रथमोऽध्यायः १॥ ता अस्येल्युक्त एव पाद आदिर्यस्य ऋचः ेयमृगेतदादिः स्ता सूद्दोहो- नामिका, साऽत्र पठनीया अम्याप्तोऽध्यायप्तमाप्लथेः ति श्रीमत्ायणाचार्यवििते माधवीये वेदाथप्रकाश देतरेयारणयकभप्य पञ्चमारण्यके प्रथमाध्याये षष्ठः खण्डः

इति श्रीमत्सायणाचार्यविरविते माधवीये बेदा्थपकारे वहछचव्राह्म- णारण्यक्रकराण्डभाप्ये पञ्चमारण्यक्रे प्रथमोऽध्यायः १॥

अथ पञ्चमारण्यके द्विीयोऽभ्यायः। तत्र प्रथमः खण्डः \ ( सप्तमः )

पक्ष्याकरारेण निहूपितस्य निप्केवस्यशख््य योऽयं॑मध्यशरीरमागः सोऽयं तदि दप्ति्यादिना धूं निरूपितः अथ मागान्तरं प्रतिजानैते- ग्रीवाः, इति वक्ष्यमाणासिस्र ऋचः शास्रस्य ग्रीवास्थानीयाः अंपामिप्रायेण प्रीवा इति बहुवचनम्‌ ग्रीवा रूपा क्रचः कथ्यन्त इति रोषः | तत्र प्रथममाह -

यस्येदमारनस्तुजो युजो वनं सदः इन्द्रस्य रन्लं बृहत्‌, इति यस्येनष्येदं श्यमनं निप्केवल्यमारजः पतो रज्कम्‌ यद्रा यस्येनरस्येदं जगत्पाठनं सवतो रञ्जकम्‌ यस्येन्रस्य युजो योगस्तुजो वैरिणां हिंसकः तया

द्रस्य सहो बरं वनं भक्तेषननीयम्‌ तस्येनदरस्य रन्त्यं रमणं ब्रहतरोढम्‌ , क्रीडा महतीव्य्थः

ता अस्य सूददादप्ः०-ऋ० १६० म० < पू० ६९ ऋ० ३।

१क.ख.घ. ड, पत्र

२६४ भ्रीमत्सायणाचायैविरचितभाष्यसमेतम्‌-- [५पशवमारण्यके-

द्वितीयामृचमाह-- नाधूष आदधर्षदाधृषाणं प्रषितं शरः पुरा यदीमतिव्यथिरिन्रस्य धृषित सहः, इति।

[ वैरे ]णां [ शवो ] बरं पृषितं यनेन््ेण तिरख्ृतम्‌ दाधृपाणमतिश- येन तिरस्कारं (रो)यमिनद्ं नाध्रूषः; अन्येन केनापि तिरछपमशक्यः नैवारि- रादधषनैव तिरस्कृतवान्‌ यथस्मात्कारणात्पुरा पूषसिन्कार ईमतिव्यथिरिमं ततत( )मतिशयेनेनदशवाटितवान्‌, तसमादिन््रस्य सहो वरं धृषितं वैरिधरपणलमम्‌

तृतीयामृचमाह--

सनो ददातु तं रयिं रथि पिशङगसंटशम्‌ इन्द्रः पतिस्तवस्तपों जनेष्वा , इति

जनेषु सथैप्राणिषु मध्य पतमन्ता्तवस्तमोऽतिशयेन वलबान्पतिः पालक इन्द्रः पिशङ्गसंदशं पिङ्गल्वर्णतेन पम्यण्टिप्रियं रयिं हेमरूप॑ खयं रब्धवान्‌ त॑ रथि खेन ठञ्यं तद्धनं इ्रो नोऽस्मम्यं ददातु

ीवास्थानीयाः शाखान्तरगताल्िल्न ऋतो दहोयित्वा खशाघागतामेकामृचं दशेयति-

मृद्रदोहाः) इति

“ता अस्य सूददोहसः" [ऋ° प° म० मू० ६९३०३] इला किकेलर्थः

तस्य मध्यशरीरमागं प्रीवामागं वक्तवा मागान्तरं दरयति--

शिरो गायत्रमिन््रमिद्वाभिनो बृहदिति, इति गायतरीठन्दम्कमिन्द्रमिरिति सूक्तं शस्य शिरोभागसतं मागं शंमेत्‌

तत्र वैचिद्विरेषं दशंयति--

अन्यासु चेत्सपाघ्नातासु सुीरन्चभमयासंस्था विपर्ययाऽसमान्नाताप चेत्सुवीरन्मि्रासु च, इति

^ इनद्रमद्वाधिनः " [ ऋ० मं० म० मू० ऋ० १] इयतसमात्तचा- दन्यासृत्तरामु तिष्पवृक्ष्वान्नतापु यचुदरतारः स्ुवीरंसदानीं तासि ऋच इन्द्रमिद्वाथिन इत्येतस्य स्थाने पटनीयाः तापं स्थने विन्द्रमिदिल्यादयसिस इति विपययः एतम्मिन्पक्ते या अततमाख्नाता अन्यत्र समान्नातास्ि ऋनस्तापु य~

इन्द्रमिद्राथिनः०-क्र० पं० म० स॒० ७० १]

१. सन्तुमः

अध्या०र०१८७)] रेतरेयारण्यक््‌ २६५

द्रातारः सतषीरेलदानीं तासां मधये सक्तगतासिल् ऋच उदृल तलिन््यने गाना- धारमूतास्तिल ऋचः पठेत्‌ मिध गानेऽप्ययमेव न्यायः | गानाधारस्य तृचस्य कियानपि मागोऽत्र समान्नातः अवरिष्ट्तु परदेशान्तरस्थो यदा मवति तदानीमेता- सतिस्तो मिश्रा भवन्ति

उद्धारस्थने कंचिद्विरेषं दर्शयति--

सृक्तस्योत्तमां सूददोहाः) इति

पू पूददोहपः प्ागृद्धार उक्तः अत्र तु सूददोहसः प्राचीना पूक्त्योत्तमा येयम्‌ ^ इवो विश्रि " [ऋ° प° म० १७ ऋ० १०] इतयु गति तस्याः प्रागेवोद्धारशता तु एत्‌ ततः पृदरोहाः पठनीया |

प्रपि शल््यापरं मागं द्यति--

बिजवः , इति

विशेषेण जवो वेगो यस्मिनयकषिशञरीरमागे पमुखदयते सोऽय॑मागो पिन तत्स्थानीयः शखमाग उच्यत इति शेषः

तसिन्भागे प्रयमामृचमाहद--

सुतस्ते सोम उपयाहि यतं परत्छा मदं पुरुवारं मघाय मष्ट इन्द्र विङ्रो गृणध्ये, इति हे इन्द्र ते तथं सोमो वह्यास्यः सुतोऽमिपुतोऽतो यद्गमेतमुपयाहि ववं प्राघ्ुहि। मधायास्माकं धनाय पुरु्रारं पुरमि्हुमितरणीयं दं हष यथाऽहं प्राप्ोमि तथा तवं मत्स मदमनुगृहनहष्टो भव यथाऽस्मद्धनाय लं दृप्यति तथा तवं परहिष्ठोऽतिश्चयेन पूज्यश्च सन्विहुरो विशिष्टलेकदवाराणि शृणध्या असदत्र कथयितुमत्र हृष्टो मव ्वितीयामृचमाह-- ससाहतु्रहयेषु शबूनयुरिगाह एषः नो नेतारं महयाम इन्द्रम्‌, इति सद्दो ृत्रहलयेषुवृत्रनामकस्यासुरप्य वधाथ युद्धेषु शत्न्खरिणो वृत्रपव-

०६

न्थिनः सवानपुरन्ससाहतुः अभिमूतवान्‌ प्र एप इन्द्र॒ ऋुरदवतातमा प्न्वि-

गाहो विरेषेणाप्मामिएवगादुं सेवितुं शक्यः नोऽस्माकं नेतारं खगे गमपितारमिनधरं मरहयामो वयं पूजयामः तृतीयामृचमाह-- इनो वसुः समनः पतेर परति वामू- १ग. 'न्विरये। ३४

२६६ श्रीमत्सायणाचायंिरचितभाष्यसमेतम्‌-- [५पशवमारण्यके-

जीषी इन्द्रः शषवद्धिजोहू् एवैः, इति इन्द्रो देवः शश्वद्धिनिरन्तरवतिमिरेैरस्मयजञं प्रलागमौैहू्ोऽतिशयेन होम- निप्पादकः कीदृश इन्द्रः इनः सर्वषामीशवते वसुर्धनवान्समजः पमीचीनगति युक्तः परवतेषठाः पर्तप्तमान रेरावते मेवे वाऽवस्थितः वां परत्य॒जीषी यत्तकतीरौ दंपती युवामुदिरय्जीषोपटक्षितपरोमरपवान्‌ मवदीयं पोमं स्वी करोतीयथः एताक्षसच ऋचः पटित्वाऽ्ते पठनीयामृच ददीयति-- सूददोहयः) इति शंसनप्रकारे विशेषं दशैयति- इत्येतन्रयं ग्रीवाः रिरो बिजवः स्व्ध्यमू , इति इत्येतरेयत्राह्मणारण्यककाण्डे पथचमारण्यङ् द्वितीयाध्याये प्रथमः खण्डः १॥ (७) यस्येदमि्यादिकः श्रम्य यो भ्वामाग इन्द्रमिदरायिन इयिको यः शिरो- मागः सुनस्ते सोम इत्यादिको [यो] तरिजवमाग इत्येतदरागत्रयं सपरपध्य(च)शंस- नाहम्‌ त्रिविधं हि शंसनम्‌ पदेऽवमाया्ेनं प्रण इत्येकम्‌ अरधर्चेऽवपाय कृत्लायामृचि प्रणव इति द्वितीयम्‌ विनेवावमानमृगन्ते प्रणव इति तृतीयम्‌ एत सतयक्तेपु शाख्रमगिप्व्धर्चऽवमानमित्ययमेव पषाऽनृष्ठयः इति श्चीमत्सायणाचायंतिरकिे माधवीये वेदार्प्रकाशच रेतरेयत्राह्मणारण्यकमाप्ये पञ्चमारण्यके द्वितीयाध्याये प्रथमः षण्डः ( ७)

भध द्वितीयः खण्डः ( अषमः) मागान्तरं दरयति- राथतरो दक्षिणः पक्षः) इति। योऽयं शज्रस्य दक्षिणपक्षमागः सोऽयं रथंतरपाममवन्धी तमेव रथंतरपंवन्धं विस्पएटयति-- अभित्वागुरनोनुमोऽमि खा पर्पीतय इति रथेतरस्य स्तोत्र यानुरूपां प्रगाथा चनघ्वः सतीः दबरृहतीः करोति, इति

अमिता द्र०्-क० सं०म० मृ० ३२ ऋ० २२। अभिताप मण म० मृण ३० ७।

सर. प्र, इ, प्रच्य श"

अध्या०२ख०२(८)] ेतरेयारण्यक्रम्‌ २६७

ऋष्धयात्मकः प्रगाथः, दूवृचाः प्रगाथा इत्याश्वद्रयनेनोक्तलात्‌ अभि त्रा शूर" [ऋण प° म० ७मृ० ३२ ऋ० २२९] इत्ययं प्रगाथो रथ॑तर- स्नः स्तोत्रियः सेत्रबन्धौ म्तौ ह्येप गीयते। अमि त्वा पु्र" [ ऋ० सं म० सू° ३० ७] इत्ययं प्रगाथस्तस्य सान्नोऽनुख्षः सोत्रिय- स्यानन्तरमेव गीयमानत्वात्‌ तावुभौ भरगाथौ मित्वा यचप्यध्ययनकाठे चतस एवरचस्तयाऽपि प्रमोगकाे पदवीः कुर्यान्‌ कथं तत्करणमिति तदृच्यते अमित्वा दुरेलपरातरृक्वत एव वृहती वदे समान्नाना ततो द्वितीयदृहदयथं तस्या ऋचश्चतुेपादमीशानमिन्दरत्यारिकं पुनक्रः पटला “नलावान्‌"' [ पं० म० पू९३२ ऋ० २३ | इयेतम्यां द्विीयस्यामृचि पूवी षन्‌ तेयं द्वितीया वृहती ततम्तृतीयवृहत्यथं “न नातः? [ ऋं० पै० म० मु० ६२ ऋ० २४] इत्येतितीयत्रहतीगतं चतुथं पादं पुनद्वरम्यस्य तनः समान्नानायां द्वितीयस्यामृच्यु- त्राम्‌ “अश्वायन्तः" [ ऋ० प०म० मृ० ३२ ऋ० २४] इयादिकि प- त्तं तृतीया वृहती अनेनेव न्यायेन द्विलीयऽपि प्रगाये चनुरथषषठौ पादौ पुनरपि द्विरावत्यं वृहमीत्रयं संपादयेत्‌ अत्राश्चयन्त इति पादम्‌ वृ्य तम्य स्थने "दोः खादीयः" [ ऋ० प०म० १० मृ० १२००६] इति पदं प्रक्षिपेत्‌ एतच पूवौध्यायेऽभिदितम्‌ उक्तक्रमेण बृहतीः पितवा पश्वात्यठनीयानि ूक्तानि दरीयति-- इन्द्रस्य नु वीर्याणि प्रवोचं तरे यतिपतरथि् इन्द्रेति पश्चदश यस्तिग्पदयृङग वषभो भीमयग्रो जज्ञे षीयोय स्वधाव्ानुदु व्रह्माण्यरत श्रवस्याऽऽते मह इनद्रोऽ्युग्रेति पश्च सृक्तान्यान इन्द्रो दूरादा आसादिति संपात इत्था हि सोप इन्मद्‌ इति पङ्कः सृददोहाः , इति। ‹इनदरुस्य तु बीयीणि' इति पृक्तं पञ्चदशचम्‌ “स्वे यतिपितरः” इत्य- स्मिन्प(स्य पर्चविंशत्यगात्मकस्य पृक्तस्याऽऽरौ पञ्चदशः पठनीयाः “यसि गमशङ' इति पृक्तमेका दशकम्‌ “उग्रो जङ्ग" इति सूक्तं ददार्चम्‌ “उगु

इन्द्रस्य तु०-ऋ० ते० म० पू० ३२ कऋ० {| ते यत्तितरः०- ऋ० पण न० पू० १८ यलिमरूङ्ग०-कऋ० स० म० प्रू १९ ऋ० उग्रो जज्ञे०-ऋ० पं० म० पू० २० ऋ० उदु ब्रह्माणि०--ऋ० सं० म० सू० २९ क्र०१।आ ते महः०-क्रु० म० ७०२९ ऋ० १।आनड्न्धो-ऋ० सै म० प° २० ऋ० १। इत्याहि पोमः०--कर° पं म० सृ० ८० कऋ० १।

२६८ श्ीमत्सायणाचायंविरवितमाष्यसमेतम्‌-- [५पशचमारण्यके-

ब्रह्माणि" इति पूक्तं षडुचम्‌। “अ ते पहः” इत्यादीनि पञ्च सूक्तानि तेषु प्रथमम्‌ “भा ते महः” इति सूक्तं पड़चभू “न सोमः" | ऋण पते० म० पू० २६ ऋ० ] इति द्वितीयं पच्चर्च॑म्‌ “इनदरं नरो नेमधित" [ ऋ० पतेर म० प° २७ १]. इति पश्चचं तृतीयम्‌ 'श्रह्माण इन्द्र [ ऋ० म० प° २८ १] इति पञ्चच चतुम्‌ “अयं सामः [ ऋण पण म० पु० २९ ऋ० १] इति पञ्चच पञ्चमम्‌ “आ इन्द्रः" इत्येतत्पूक्त- मेकादशर्चम्‌ तदेतत्तपातसूक्तमिति नाभ्ना व्यवहियते “इत्था हि सोमः"” इ्येषा पङ्िच्छन्दर्करगेका एतावत्पठिता सृदरदोह्यः पठनीया

मागान्तरं दशेयति-

वाटत उत्तरः, इति योऽयं शच्रस्योत्तरतः(रः) पक्षः तोऽयं वृहत्सामपंबन्धी तमेव संबन्धं विस्पष्टयति- त्वामिद्धि हवामहे त्वं हि चेर इति बहतः स्तोत्रियानु- रूपौ पगा चतस्तः सती; पडबदतीः करोति, इति पूर्ववदयास्येयम्‌ वृहतीपाठादृष्वं पठनीयं मच्रनातं दुशयति-- तमु एहि यो अभिभूत्योजाः युन इवं निमिष इन्द्र सोम इति जरण्यभूरको रयिपते रयीणापिलय् सृक्तानि कथा महामवृधत्कस्य होतुरिति संपात इन्द्रो मदाय बाद इति प््किः सृददोह्यः, इति।

“तमु पहि? इयेतपृकतं पञच्च॑म्‌ (सुत इत्वम्‌” इयद्ीनि घ्रीणि सूक्तानि तेषु “धुतः इत्येतस्मथमं दचम्‌ “वृषामदः"' [ ऋ° पं म० पृ० २४ अ० ] हत्यतद्वितीयमपि सूक्तं दशचम्‌ धया उतिः" [० म० प° २९ ऋ० } इतयेततततीयं सक्तं नवर्चम्‌ ५अभरेकः'" इत्यादीन्यष्टौ

त्वामिद्धि हवामहे०-कऋ० से० म० पृ० ४६ ऋ० ववं ह्येहि खे०~-क्रु० पे० म० पू० ६१ ऋ०७। तमु षहि०-ऋ० पण म०६ १८ ऋ० मुन इं०--ऋ० प० म० ०२६ ऋ० १। अम्‌- ०-ऋ० म०६मू० ६१ ऋ० { कथामहा०-ऋ० पण प०४

०३६६३ ऋण {| इनदरो मदाय०्-कऋ० पं० म० पू० ८१ ऋ० १।

5 41 ^ -4|/ >+ ©

१६. द्‌, म्‌ आन्‌ रग. म्‌ ।आनः। ३क. ख. पिन्यः

अध्या०२०२८८)] पतरेयारण्यकम्‌ २६९

क्तानि तेषु “अमुरेकः? इति प्रथमं पश्च मक्तम्‌ “अपृ पुरुतमानि"? [ऋणप म०६ पृ० ३२ ऋ० १] इति द्वितीयम्‌ ओजिष्ठः” [ऋण त० म० ६०६१९०१] इति नृनीयम्‌ “पंच ते) [ ऋण पं म०९मृ० ३४०१] इति चतुम्‌ ५कदा भुवन्‌ | ऋ० पण म०६ पू० ३९ ऋ० १] इति पञ्चमम्‌ सत्रा मदाप्तः [० प० म०६पृ० ९६ ऋ० १] इति पम्‌ अर्वाग्रथम्‌ " [ पैर म० पू० ऋ० { ] इति मप्तमम्‌ “अपादितः'' [ ऋ० से० म०६ पृ०३८ऋ० १] इत्यष्टमम्‌ तान्येतान्यष्टावपिं प्रयेकं पञ्चचानि “कथा महाम्‌ ®” इतयेतत्पृक्तमेकादशरचम्‌ तच सेपातश्ब्देन व्यवहियते “ईन्द्र मदाय” इत्युगेका पङ्किच्छन्दस्का तत्वं पटिताऽनते सूददोहसं पेत्‌ उक्तयोदृक्षिणात्तसक्षयोरनुमंषेयं कंचिद्विशेषं दशयति--

रा्थतरो दक्षिणः पक्षः परचदश्ः स्ताम एकदत वसिष्रासाहा वाहैत उत्तरः सप्तदशः स्तोमो द्विशतं भरद्राजमासाहः, इति योऽयमत् दक्षिणः पक्ष; पोऽयं राथंतरो रथंतरमामपवन्धी तेन सान्न सुति- कले पञ्चदशः स्तोमः पपाते ऋुक्तरयम्य वर्तित्राह्णे क्तप्रकरिणाऽ4्वृत्या पश्चदशपंस्याका ऋचो यम्मिन्तमे पंपायन्ते सोऽयं पञ्चदशः स्तोमः तदातमकोऽयं दक्षिणः पक्षः अमित्वा शर्‌!) [ ऋ० स० म०७ पू०३२ऋ० २२] इत्यारम्य हृत्या हि सोमः" [ ऋं० म० { सू० ८० ऋ० १] इत्येतदनम्त- मग्नातमेकाथिकं शतं सुप्यते, तदातमकोऽयं दक्षिणः तमिमं विष्टो नाम मुनिः खपामर्धयेन पारितवान्‌ अतोऽयं वसिष्पासाहः एवमृत्तरपकषेऽपि योजनीयम्‌ पक्येक्रकस्तोमात्मकत्वं तैत्तिरीया आमनन्ति" प्चरशोऽन्यः पक्षो मवति प्प्तदशोऽन्यः " इति मागान्तरं ददोयति-- भद्रं च्छं द्विपदासु, इति पादद्भयोपेतासक्ष भद्रनामकं यताम तत्पंबन्धी शस्य पुच्छमागः द्िष्दा ऋचो दशेयति-- इमा नु कं भुवना सीषधापाऽऽयाहि वनसा

ष्मानु के०-ऋ० म० १० पू० {५७ ऋ० १। आयाहं वन्ता ऋण पं० म० पण १७२ ऋ० १।

१ग. मसः।

२७० भ्रीपत्सायणाचायैविरवितभाप्यसमेतप्‌-- [९पञ्चमारण्यके-

सहेति नव समाश्नाता अथासपास्नाताः , इति

“इमा तु कं भुवना? इत्यादि सूक्तं पञच्चम्‌ “आयाहि? इत्यादिकमृक्च- तुष्टयोपेतम्‌ तदुमयमेरनादचो नव तपयनते ताश्वात्र पेहितामन्थे समाम्नाताः अथान्याः कश्चिदसपाश्नाताः शाखान्तरगता विद्यन्ते

तामु प्रथमामाह--

प्रव इन्द्राय इत्रहन्तमाय तिप्रा गाथं गायत यञ्जृजोपत्‌ इति

हे विभा ऋतिनो बो युप्माकं दरत्रहन्तमायातिदायेन दातरुव्ातिन इनदरयेन््- प्रीत्यर्थं गाथं गायत गातव्यं यत्सामनातमम्ति तत्प प्रकर्षण गायत यत्साम इृन्रो जजोषत्प्ील्या सेवते तदवायत

द्वितीयामचमाह--

अ्चन््य$़ देवतास्व आस्तोभति शृतो युवा इन्द्रः, सति

अक्तौ अ्थयितारो विप्रा देवतासु मध्येऽमर्चनीयमिनद्म्चन्ति पूजयन्ति शुत देषु प्रयातो युवा योवनसंप्नः इन्र आस्तोमति सपरत उत्साहं करोति।

तूतीयामृचमाह--

उपपक्षे मधुमति क्षियन्तः पुष्यन्तो रथिं धीपरहे तमिन्द्र, इति

हे द्रत त्वां धीमहे वये ध्यायामः। कीदृशा वयं मधुमद्युपमर्ते क्षियन्तः एवृक्षमंपादितानि पात्राण्यत्र हक्षशब्देन विवक्षितानि, तेषां समीपवर्ती यागप्रदश्च उपप्रसः सरपो(वापो) मध्वादिमाधूर्यरोपेतलान्मधुमास्तादथे प्रदेशे कषियन्तो निवप्तनः तथा रयि पुष्यन्तो धनं व्यन्तः

चतुथीमूचमाह--

विश्वतो दाघनिश्वतो आभर यं सरा शव्ि्रमीमहे) इति

हे इन्र शविष्टमनिदायेन बद्यक्तं यं त्रामीमहे प्रापरमो याचामहेवा सत्व हे विश्वतो द्‌वर््सर्वपां प्राणिनां नादि ददत्तादशस्तं नोऽस्माकं विश्वतः सष स्मादशादाभर धनाद्विकमानय

पश्चमामृचमाह--

सुपरणीते यतमः स्वराति पिर वाजसातये, इति हे हृद्र सुभणीते मुष सेपादितेऽसिन्कर्मणि वाजसातयेऽस्मम्यमन्नदानाय म॑हि- ्ोऽीशयेन पूनितः पसं नूनम उत्तमः पुरुपः स्वराटम्वयमेव राजि, तु परतन्र इत्यथः

अध्या०२व०२(८)] रेतरेयारण्यक्र्‌ २७१

पष्ठीमृचमाह-- त्वं धक ईरिपे सनादगृक्त ओजसा, इति इ््रत्वं हि त्वमेक एवाजसा परकीयेन बटेनामृक्तोऽमाजितोऽतिरकृतः सनात्सनितुमस्मम्यं धनादिकं दातुमीरिपे समर्थोऽपि सप्तमीमृनमाह-- विश्वस्य भ्रस्तोभ विदरान्पुरा वा याद वेहाऽऽस तनम्‌ , इति विश्वस्य सर्ष्य जगतः प्रस्तोभ प्रकर्येणोतप्ाहननक हे इन्र पुरा वाऽदनु- छानास्मगिव वा मवाचिवद्रानासास्मद्के्तानोपपै्नः यदि बाऽथतेहाम्मिनकर्मणि नूनमवदयू मवानििद्रानास अष्टमीमचमाह-- इषं नो मित्रावरुणा कतनेगां पीवरीमिपं ब्रणुद्ी इन्द्र, इति मत्रावरुणा हे मित्रावरुणौ युवां नोऽस्माकमिपमनपिखां ममि कैन कुरुतम्‌ हे इन्द्र नोऽस्माकं पीवरीं प्रभूनमिषपन्ने कुर्‌ नवमीमृचमाह-- पदं मघं रथिपणि सोमो अव्रतं हिनोति स्पृश्द्रयिः, इति। हे इन्दर रयिषणि हविरक्षणस्य धनस्य दातरि मयि बं मुं पदं निवाप्यानं मधं धनं पंपादयेति शेषः योऽयं सोमः सोऽयपत्रतमनुष्ठानरहितं हिनोति प्रणयति रयिः फटमूनं धनमपि स्पृशदनष्ठानरहितं पूरुषं प्रभोति ता एता नवप्ल्याक्रा अस्यां प्हितायामप्तमास्नाता ऋचः। पुनरप्यपतमाम्नाताः सूत्रमते पष्ठाध्याये पठिता द्विपदा ऋचो दरीयति- एप व्रह्मति तिष्ठः, इति एष्‌ ब्रह्मा ऋलियः '' इत्येका "* विद्रनयो यथा " इति द्वितीया त्वमिच्छवस्पत इति तृतीया संहितायां समान्नतान्यृगनतराणि चलारि दशयति - आप्रपस्मा इत्येका सुददोहा यद्राबानेति धाय्या सृददोहाः, इति इत्येतरेयत्राह्मणारण्यककाण्डे पश्चमारण्यके द्वितीयाध्याये द्वितीयः खण्डः २॥ (८)

आधप्वेप्मं०-० प° म० पुर ६५ ऋ० | यद्रवान०-कऋण० प्ण म० १० प° ७४ ° ६।

१क. भमेक।२ग, 'पतनैः। यः|

२७२ ्रीमर्सायणाचायैविरवितमाष्यसमेतम्‌ -- [५पशचमारण्यके -

« आपूर्य इति द्विपदा, तां पठित्वा सूददोहसं पठेत्‌ ततः ¢ यद्वावान पुरुतमम्‌ †” इत्येतां चतुप्पदामृचं धाय्याज्ञितां पठित्वा पनरपि प्रददोहसं १३त्‌॥ इति श्रीमत्सायणाचायविरचिते माधवीये वेदा्थप्रकाश रेतरेयवरह्मणारण्यकमाप्ये

[> क,

पश्चमारण्यके द्वितीयाध्याये द्वितीयः खण्डः २॥ ( ८)

अथ ततीयः खण्डः ( नवमः )

पूवोक्तपुच्छमागरोपनाद्व शंपनीयं शमामं दरैयति- गायत्री तृचाशीतिः, इति

तिमृणामृचां समूहसतृचस्तादशानां तृचानमशीतिस्तृचाशीतिः चलारिशद- भिकरातद्रयतंस्याका ऋच इलयभः तेयमशीतिगीयत्रीडन्दस्का पठनीया प्रतज्ञाताः प्व ऋतो दशेयति-- महौ इनदरो ओजसेति तिष्ठ उत्तमा उद्धरति पुरोग नो अन्धस इति तिख इन्द्र इत्सोमपा एक इत्येतत्पभरृतीनां तिस उत्तमा उद्धरति तासां स्वाद्वः सोमा आयाहीलेतागुद् हयन्यं बढाकरमित्येतां परलवदधाति ज्ञानो नु शतक्रतु- रिलयेका परुदूतं पुरुष्तमिति शष इउदधेदमि शता मघमि- स्युत्तमागुद्धरति प्रकृतान्यूजीपिण घा अश्रिमिः न्धतआतू इनदर षुमन्तमिति सक्ते मददोहाः, इति इत्यैतरयतव्राह्मणारण्यककाण्डे पञश्चमारण्यके द्वितीयाध्याये तृतीयः खण्डः (९)

महँ इ्द्रो०--कऋ० मं० म० मृ क्० १। पुरोएशं नो अन्यप्त०- अऋ० पं० म० मु० ७८ ऋ० {| दनद इत्मामपाः०- क्रु मं० म० < पू ऋ० स्वादवः सोमाः०--कऋ० पेण म० मृ० ऋ० २८ नह्यन्यं बछाकरम्‌०- ° पै म० प्रु ८० ऋ० {| जज्ञाना नु रतक्रतुः०-- ऋण ते०म० मृ० ७७ फं | पृर्टूतं पष्णुनम्‌०-ऋ° पं* म० मू० ९२ ऋण २। उद्धदमि ध्रुना मवम्‌०-ऋ° प° म० मृ० ९६; ऋ०१। रकृतान्यूजीपिणः०-क्र° मे० म> मृ० ३२ क्र०१। आवा येअश्निम्‌०- ऋ० सण म० ८मृ० ४५ कत १। आत्‌ इन्द्र क्षमन्तम्‌०-ऋ० प्र म० < पूण (१ ऋ० ||

अध्या०२ष०४(१०)] देतरेयारण्यकम्‌ २७३

“महो इन्द्रः” इृ्येततरूक्तमशचत्वा रिदी दवि भिरुमेतं तस्मिनृक्ते “शतमहम्‌'! [ऋ० ं० म० पू० ऋ० ४६] इत्यादिकाः सूक्तावमानमागस्यास्तिस ऋच उदधृ “पोमपेथाय क्तः" [ऋ० प्रे० म० मू० ऋ० ४९] इत्य्तमेव पश्चच- त्वारिशिङधिगिमरूपेतं पेत्‌ तत उम्‌ "पुरोग नो अन्धसः” इतयादिका- स्ति ऋचः पठेत्‌ ¢ इदं कमो मुनमन्धः [ ऋ० मे म० पू०२ऋ० १] इत्यस्मन्दिचतवारिशदधि गिमरुपते पृक्ते प्रथमतः पितास्तित ऋचः परियभ्य ““इदद्र इत्सोमपाः ›› इत्यादिकं पठन्‌ तत्रापि इत्था धीवननम्‌ " [ ऋ० ते म० सू० ऋ० ४० ] इत्यादिका अवमानमागस्थलिन्न ऋच उद्य “ये अस्मि- न्काममश्रियन्‌ " [ पे० म० मृ० ऋ० ३९ ] इत्यन्तमेव परत्रिशद्धि- ऋग्मिमतं पठेन्‌ तस्यपि मध्ये स्वादूवरः सोमाः " इत्येनमृचमुदधत्य तस्याः स्थाने ^ द्यन्यमू इत्येनामृने परलयव्दध्यात्‌ तया प्रयवरहितया पदिते षट्‌ त्रिशक्ममूहं पठिता तद्व जज्नानो नु "' दृलयेकरामृचं पठेत्‌ पान्तमा वः [ ते० म० <पू०९२ ऋ० १] इलयम्मिन्ृक्ते ्य्िशदधक्रगिमरूपेते प्रथ- मामूचं परित्यञ्य ^ पुरुहूतम्‌ ?› इत्यारम्य द्वा्रेशद्धिक्रगििरपतः सूक्तशेषः पठ- नीयः उद्धेदमि ”” इलयस्मिन्मक्ते चनृशिशद्िकरग्मिेते इन्द्र ज्ये | ऋ° पं० म० मू० ९३ ऋ० ३४] इयदिकमृत्तमामृचमुदृत्यावशिषटं चयक्िशद्धिक- मिरूपेतं स्तं पठेन्‌ परहतानि ?› इलया त्रिशद्धि करगि्पेतं सूक्तं पठेत्‌ ५अाघाये अश्न '” इति सूक्तं द्विचर्वाशिदधिकरभिरूपेतं पेत्‌ “आत्‌ इनदर इत्यादिकं नवमिक्रगिमस्पेतेकं सूक्तं तत उपरितनम्‌ अआ प्रद्र" [ ऋ० से० म० < मू ८२ ऋण १] इत्यादिकं नव्चपूक्तते दवे अपि सूक्ते पठेत्‌ ततः सृददोह्य; पठनीया एं तति सूददोहसः प्राचीनाश्चलारिशदधिकश- तद्वयपख्याक्रा ऋचः, ततस्तृचाशीतिः पपये

इति श्वीमत्सायणाचा्यविरनिते माधवीये वेदार्थप्रकाश्च देतेयत्राह्मणारण्यकमाप्ये पश्चमारण्यकरे द्वितीयाध्याये तृतीयः खण्डः ३॥ (९)

अथ चतुः खण्डः ( दश्चमः ) माकय्तृचाशतिरू शनीयं मागं दशीयति-- क्ती ( [8 वाहती वृचाशीतिः, इति % अत्रैकव वनान्तः पाटः साधुः, परशयायाः सदेकन्व रयनुश्ागनात्‌ एवमग्रेऽपि तश्र

लूत्र बाध्यम्‌ ३५

२७2 श्रीमस्सायणाचायविरचितभाष्यसमेतम्‌-- [५पश्मारण्यके- बृहतीठन्दोयुक्ता काचिततुचाशीतिः पठनीया तत्रत्या ऋचो विविच्य दुकशयति--

मा चिद्न्यद्रिशंसतेत्येकया त्रिशततित्रा सुतस्य रसिन इति शतैः सप्ती चाष्मीं चोद्धरति यदिन्द्र मागपागुदगिति चतुश्च वयं ता सुता- वन्त इति पश्वदश मो षु त्वा वाघतश्चनेयेतस्य द्विपदां चोद्धरति राथंतरं प्रगाथमथ हास्य नकिः सुदासो रथमिलतं प्रगाथगुुत्य तामिदा ह्रो नर इत्येतं प्रगाथ प्रस्यवद्धात्यमिपरवः सुराधसमिति षट्मारखिल्यानां मृक्तानि यः सत्राहा तरिचरपणिरिति शेषोऽयं ते अस्तु हर्यत इति सूक्ते उभयं शृणवच्च इति सप्तमी चामी चोद्धरति तरोभिर्वो बिदद्रसुमित्युत्तमामृद्धरति यो राजा चर्पणीनामित्येकदश तं बो दस- एृतीपहमा नो विश्वा सृष्यो या इन्र

[९3

भज आमर इति नव॒स्रददोहाः, इति

इत्यतरेयत्राह्मणारण्यककाण्ड पथपारण्यकरे द्वितीयाध्याये चतुथः खण्डः ४॥ ( १०)

मा विदन्यत्‌०-कऋर० प° म० < पू० ऋ० {| पित्रा ृतस्य०्-ऋण० प° म०८मू० ऋ० १। यदिन्द्र प्रागपागुदश्‌०-ऋण० प° म० पू०४ तऋ० वयै घला मुनावन्तः०--कऋर० सै म० <पू० ३९ क्रु० {| मोपु त्वा वावतश्चन०--ऋ० सं० मन सृ० ३२ क्र० १। नकिः मुदाप्ोऽ-्र० त° म०७ पू० ऋण १० | त्वामिदा द्या नरः०-क्र० से०म० < पू० ९९ ऋ० यः पृत्राहा विचपणिः०--ऋ० प° म०. प° ४६ ऋ० ३। अयं ते अम्नू हयतः०-- से० म० पू० ४४ ऋ० { उमयं शुणक्च नः०-क° तेर म०<पृ० ६१ ऋ० !। तरोर्ि्वो विदद्रमुम्‌०-ऋ० स० म० < मृ० ६६ ऋ० ।यो राना वरपणीनाम्‌०-- ऋ० प्र म० < मू० ७० ऋ° १। तंवा द्म्ममृनीपहम्‌०-क्र° पे०म० सू (ऋण! ।आनेकत्िधा मुहव्यः०--कऋ० प° म० ८पृ० ९० क्रु०१। याट्नद्र मून आभर०्-- ऋ० प° म० < मृ ९७ ऋ० १।

अध्या०२व ०४८१०) पतरेयारण्यकरम्‌ २७५

मा चिदन्यत्‌ '” इयादिक चनुन्रिशद्धिकग्मिहोेतं सूक्तं तस्य पृक्तस्याव- सानभागस्थाः ^ स्तृहि स्नुहि [ऋ म०८ मू { ऋ० ६० | इलया दिकाः पश्च प्रियिज्य सतोमापरो अवरृत्मन " [ ऋण म० पू० { ऋण २९ ] इतयन्तमेकोनत्रिशद्धिममस्ेतं परत्‌। पवा सुतस्य इत्येतस्ि- शअतृ्िशद्धि(तिभि)कऋगिरपेे सूक्ते वंशतिधस्याया उष्यम्‌ ५यंमे दुः" [ ऋ० पं० मन <पू० ऋ० २१] इयादयाश्चतसर ऋचः परित्यनेन्‌ | अव- शिष्टायां पंरातावपि “अमि त्वा पूत्पीनयेः' [ ऋण प्० म० मू० ] इत्यतां सद्म अम्यरिनरो वावुपरे [ ऋ० पे० म० म्‌० ऋ9 ८] इत्यताप्र्मीं परियन्यव्रशिष्टाभिर्टदशमिक्रगिस्पेते मृक्तं पत्‌ |

यदिन्द्र परागपागदर्‌ "” इत्यादिकमेङविशतिमिक्गिमरुपतं मुक्तम्‌ तत्रानिमा प्र पूषणम्‌ " [ ऋ० म० मू ऋ० १९] इत्यादिकाः सप्त परि- त्यभ्य वहन्तु एवते दुष? [ ऋण पं० म० ८पू० ऋ० १४] इयन्तमेव

तदशमिरम्मरपेतं पन्‌ ^ वयं त्रा इति पूक्तकोनमिरतिमिक्रगिः समेतं [ त्िन्क्तं ] ५न हि पतव” [ ऋण पं म० मू० ६६ ऋ० {] इत्यादिकाश्चनखः परित्यज्य मदाय चन्न सोमपाः!) [ऋ० पं म० < पूर ३९ ऋ० १९] इत्यन्तमेव पञ्चदशमिकभिर्पेतं फन्‌ मो पु तवा" इ्या- दिकं स्तव्िशतिमिक्रग्मिलोतं तस्मिन्ृक्ते रायस्कामः!) [ ऋण पं० म० पू० ३२ ऋ० ३) इत्यतां द्विषदमृचमुद्धरत्‌ | तथा रथनरमामपंबन्धित्रगाधम्‌ ५अमिताशर्‌! [ ऋ० त° म० पू० ९२ ऋ० ऋ० २२] इत्यादिकः यमृद्धरेत्‌ ततो अशिष्ट चतृमिशतिमिर्ऋगिमसेतं त्मृक्तं पठेत्‌ तत्रापि

^ नक्किः सद्रासतः '? इत्येतं प्रगाथमुदत्य तस्य स्थने ताद्निदा ह्यो नरः” इत्येत प्रगाथ प्रप्य पठेत्‌ अमि प्रव” [ऋ० म० वाण प० ] इव्यािकानि बाटसिस्यानां पंहितायामान्नतानि षटूपश्चाशद्धिक्रगिम रमेतानि पटसृक्तानि पत्‌। लामिद्धि हमे '” इत्यादिकं चतृदशमि ऋग्मिस्पते सक्तं तस्मित्तादित आरम्य दे ऋचौ परि्यञ्य यः सत्राहा " इवा- दिकं द्वादशमिश्चग्मरेतं सृक्तशेष पठेत्‌ अयं ते अस्तु 2 इति प्श्यमेकं मरक्तम्‌ | “आ मन्दैः" [ ऋन प° म० पु० ४९ ऋ2 १] इति पश्च्च द्विती सूक्तं ते उमे पूक्ते पत्‌ ^ उभयं शृणवच्च नः "" इत्यादिकमष्टादश्च सक्तं तस्य मध्ये तवं ह्यहि " [ ऋ° पति० म० < पू० ६१ ऋ०७] इत्या दिकां सप्रपीमर्‌ लं पुर पहकछणि " [ ऋ० प्र म० < पू० ६१ ऋ० ८] स्यादिकामषटमी चेद्ध ल्ावशिषठं पोदशर्च मू पठत्‌ ¢ तरोभितैः '' इत्य दिकं पचदृशन पृक्त तक्िश्त्तपाम्‌ सोम इद्रः " [ ऋ० पत० म० ८१० ६६

२७६ शरीपत्सायणाचायंत्रिरचितमाप्यसमेतम्‌-- [५पशचमारण्यके-

ऋ० १९ ] इलयादिकामुदत्यावरिष्टं चतुरश्च पेत्‌ “यो राजा चर्षणी नाम्‌ "” इत्यततन्चरशचं सक्तं [ तप्मिनपृक्ते ] तं दनद्राऽऽप्ाम्‌ [ऋ० से० म० पू ७० ऋ० १२] इत्यादिकाश्चतघ्ल ऋनः परित्यम्यावरिष्ट- मेकादशा्च पठेत्‌ तं बो सपम्‌ '› इयां पच सूक्तं एेत्‌। ५अ नो बिश्वासु "” इत्यादिकमपि पट्वं सूक्तं पठेत्‌ “या इन्द्र” इलादिकं पञ्चदशर्चं सक्त तस्यावप्तानमागस्थाः ^ विश्वाः एनाः » [ऋण पे म०८ सू० ९७ ऋ० १० ] इयादिकाः पटवः परिलञ्य त्वा देवाप्त आप्त [ ऋ० म० सू ९७ ऋ० ] इत्यन्तं नवर्चं पठेत्‌ ततः पुददरोहप्रं पठेत्‌ एं प्ति सूददोहसः पराचीना वाती तृचाक्गीतिः पपयते इति श्रीमत्सायणाचर्यव्िरनिते माधकरीये वेदायप्रकाश देनरेथारण्यकमाप्ये पञ्चमारण्यके द्वितीयाध्याये चनुर्भैः खण्डः ( १०)

अथ पथमः खण्डः ( एकरादक्ञः )

व।हत्यास्तृचाशीतेषूध्वे शंसनीयमागं दरेयति-- ओंप्णिदी तृचा्ीतिः ,

उपिक्डन्दोयुक्ता काऽपि तुचाशरीनि; पठनीया

तत्रत्या ऋचो वितिच्य दरायति- इन्द्र सोमपातम इनि मृक्ते तम्वभि प्रगायतेत्युत्तमापु- द्रतीद्द्राय साप गायत सवाय आश्िपापरीति तिल उत्तमा उद्धरति एक इद्विदयन आयादयद्रिभिः सुते यस्य त्यच्छम्बरं मद इति तरयस्तृचा गायत्यः संपदाप्णिहः सप्त सप्त॒ गायत्रयः पटरपदुष्णिहा भवन्ति यदिद््ाईं यथात्वं पर सम्राजे चपंणीनामिति सुकते

इन्द्र सोमपातमः०-क्रु० प° म० (प° १२ क्र० १। तम्मि प्रगा- यत०--ऋ० पं० म० मृ० १९ !। इन्द्राय पताम गायतर-ऋ० पतेर म० < मू० ९८ ऋ० १। सत्राय आश्िपामहि०-ऋरण प° मण मू० २४ ऋ० १।य एक दद्विदयत०-ऋ° से० म० प° ८४ ऋ० आय्य. ्रिनिः०--ऋ० प° म० मू० ४० ऋं० !। य्य त्यच्छम्बरं०--ऋ० ते म० प° ४४ {| यदिन्द्राहं०-ऋ० से० म० < मू० १४ ऋ० {। प्र पम्रानं०-क० मेर म० (मृ० १६ ऋ०१।

अध्या०२व०९(११)] एेतरेयारण्यक्रम्‌ २७७

उत्तरस्योत्तमे उद्धरति वा्हरेयाय शवस इन्युत्तमा- मुद्धरति सुरूपदरन्तुमरतय इति त्रीण्यन्धसानसि रथि- मिति सूक्त आनयलरावत इति तिस्र उत्तमा उद्ध- रति रेवतीरमः सधमाद इति तिस्रः सृददोहाः, इति

५य॒ इन्द्र” इतयेतत्रयन्रिशटचमेकं सूक्तम्‌ “द्रः सुपु" [ ऋण म० मू० १३ ऋ० ] इतीदमपि त्रयलिशदवं मृक्तं ते उम सक्ते पठेत्‌। “तम्बमि"" इलाके पूक्ते चरमाम्‌ ५अं क्षयाय, [ ऋ° म० मू० १९ ऋ० १६] इत्यादिकारृचमुदत्य “अ्मकेमिरृभिरत्रा ख्नय' [ ऋ० पै म० मृ० १९ ६२] इत्येतदन्तं द्वादश सूक्तं पठन्‌ “इन्द्राय सामः" इनारिकं द्वार शच सूक्तं तदपि पठन्‌ “सखायः इत्यादिकं त्रिंशच पृक्तं तम्मित्ननिनमा ध्यथा वरो [ ऋ० पते म० पृ० २४ कऋ० २८] इव्यािकरालिस्र ऋच उदरधूच (वरदस्य तुविनृम्ण नीनमः" [ ऋ० प्े० म० पू० २४ ०२०] इत्यन्तं पतमिरत्युचं सूक्तं पठेत्‌ “य॒ एकः? इत्यादिरेकस्तृचः, “आयाहि इत्यादिद्वियमतृचः “यस्य लत्‌'" इत्यादिसतृनीयसनृचः एटे ्यस्तृचाः १द- नीयाः इत उर््वं॑गायत्रीछन्दस्का ऋचः पठनीयाः ताश्च गायत्च उषप्णि- क्तेन पेपादनीयाः ततपरपादनं कथमिति [तदृच्यते-] सप्त गातय मिदिता पट्(दुप्णिहः पैषयने सप्तम्यां गायञ्यामक्षरचनुप्काणि षडुतरियने तेषेकेकं चतुप्कमकेकस्यां गायत्यां नीयम्‌ ततोऽटिदात्यक्षरलवाडुप्णिगेव सप्ते एवं सपनम गायत्रीपु षट(टु)प्णिहः पपत्ना भवन्ति पर्वाखपि गायत्रप्ेव- मुप्णिक्ं सेपादनीयम्‌ 1 सप्त सप्र गायत्णः पटूषटुष्णिहयो भवन्ति" इति वीप्पा पठिता ^यदिन््राहम्‌'" इत्यादिकं पश्चरशचं गायतरीढन्दछं सूक्तं पठेत्‌ “प्र सम्राजम्‌'” इत्यादिकं द्वादशं सूक्तम्‌, “आयाहि पुपुमा हिते" [ ऋ० म० < पू {७ १] इति पञ्चदशचं सूक्तम्‌ , ते उभे गायवीढनदके मक्त पठनीये तत्रोत्तपपृक्तस्योत्तमे दवे “बास्तोप्पते"' [ ऋ० पं० म० परू० १७ ऋ० १४] इत्यादिके उदधृतयावशिष्टं ्रयोदशचैम्‌ “यसमिन्दध मनः [ऋ

से० म० १७ ऋ० १६] इवेतदन्तमेव पठनीयम्‌ (वा्हत्याय'

व््रहत्याय शवपे०-ऋ० सं म० ३पू० ३७ ऋण० पुष्प ङलुमृतये ०-ऋ० पं० म० सू० ऋ० १1 एन्द्र प्तानप्ति०--ऋ० म० मृ० ऋ० १। आनयत्परावतः०--ऋ० पत० म० पू० ४९ ऋ० रेवतीः सथमदे०--ऋ० स० म० पू० ३० ऋ० १६।

२७८ श्रीपत्सायणाचा्॑विरचितमाष्यसमेतम्‌-- [पपश्चमारण्यके-

इत्यादिकरमेकादश्चं गायत्रीकरन्दस्कं सूक्तं तत्रोत्तमाम्‌ “अर्वतो नः" [ ऋ० सं० म० पू० ३७ ऋ० ११ ] इदेतामृनमुदूधृत्य “उत दृप्मं तुरामि" [ऋ० सं० म० प० ऋ० {] इत्यन्तमेव दशनं पठेत्‌ ““सुरूप्रलुम्‌ इत्या दिकं गायत्रीडन्दष्कं दशचमेकं सूक्तम्‌ , “भातत मिपीदत' [ ऋ० पं० म० सू० ऋ० १] इव्यादिकमपि गायत्रीढन्दस्कं दशर्चं तच्च द्वितीयं सूक्तम्‌ , “युज्ञनि रधम्‌" [ ऋ० पं० म० मृ० ऋ० | इत्यादिकमपि गायत्री- छन्दं ततूनीय स्म्‌, तान्येतानि गि क्तानि १२त्‌। ““ए्र सानसिम्‌” इति गायत्राछनद्कं दराचमकं सूक्तम्‌, "दनद्रं हि मत्प्यन्धप्तः [ ऋं० पर म० ! सू० ऋ० ] इत्येतदपि गायत्रीढन्दम्कं दशर्चं द्वितीय रक्तम्‌, एे उभे पठेत्‌ “व आनयत्‌" इत्यादिकं त्रयलिशदयं गायत्रीढन्दं सूक्तं तस्िनुत्तमाः ५अधिवरवुः, [ ऋण सं म० पु ४९ ऋ० ६१] इत्यादिकास्तिन्ठ आव उद्य “अप्मात्राये महे हिनु" [ ऋ० पं०म० पु० ४५ ऋ० ३०] इत्यन्तं तिश्च सक्तं पठेन्‌ “.रतीनेः' इत्यादिका गायत्रीढन्दस्कास्तिस्च ऋनः प३त्‌। “यदिन्द्राहमू" इत्यारम्य ““रवतीनः", इति तृचान्ताल्रयद्िशदभिका(क)शतपं स्याका गायज्योऽत्र पठनीयाः, ताश्च पर्वोक्तप्रकारेण सत्मु सप्तम षटपट(डु)- प्णिहः पंपचन्ते तथा प्ति चूर्दशाभिकरतपतष्याका उण्िहः पपन्नाः द॒ इन्द्र परोमपातमः" इत्या्यामु स्वनः मिद्धा उष्णिहः पडविरात्यभिकाः(क) शत- सेर्याकाः तासां स्वप मेदनादौप्िदी तृचाक्गीतिः तैषयते तां पटिलाऽनते सूददोहसं प्‌

तृचाशौतिशेसन कंचिद्विशेषं व्िथतते--

इलेतास्तिसस्ठचाशीतयः स्व अर्च्याः, इति

इत्येव पर्मृक्ता गायत्रीवृहस्युर्णकदन्दस्कास्तृचाशीतयो याः पतन्ति ताः सवी अध्यय अर्थ (चैशुमरनत प्रथमेऽधर्नऽवपाय पश्चदृत्तरमध्च पेरित्यमैः

अरीतिप्वत्नवद्धिममिप्रयानङ्पेण ताः प्रशेति--

अन्नमशीतयः, इति

या उक्ता अशीतयस्ताः पक्ष्याकार्य शत्रस्याज्नस्थानीयाः तथातेन मनति ता मावयेदियर्भः।

वक्ष्यमाणस्य वहनास्न ऋक्मृहस्योदरतवातृस्मरणममित्रय प्रदं ्ति--

उदरं वशः) इति बहार ककः प्याकारस्य शब्रस्ोदुरमू तातेन भेवमेदिरथः

अध्या०रत०९(११)] रेतरेयारण्यकरम्‌ २७९ वशनामकमृक्पंषं विषत्ते- त्वाऽवतः परूवसवरिति वक्षः सनितः सु सनितरित्येत- दन्तो ददीरेण इति द्विषा नूनमथेलेकपदा ता अस्य सृददोहस इत्येतदन्तः सूददोहः सृददोहाः, इति इदतरेयत्राह्मणारण्यककाण्डे पचमारण्यके द्वितीयाध्याये पश्चमः खण्ड; ५॥ ( ११) इति ब्रह्ुचवाह्यणारण्यककाण्डे पञ्चमारण्यके द्वितीयोऽध्यायः २॥

सवाऽतः '” इ्यारिकं अरयतिशदवं सूक्तम्‌ तस्मिन्मृते सनितः पु सनितः » इत्यक, एषा व्ंरातितमा तदन्तानां विंशतिपंस्याक्रानामृचां प्मूहो वशनामकः तन्मध्ये ^ दृदीरेकेणः "' इति काचिदृरूषटिता, प्ता द्विदा द्रव्या तुनमथ "' इत्यक्षरचनुषटयात्मका काचिहगेकपदा एतदुमयं मनरवुदधि्रमभ्या- वृत्तय विरोप्यते अध्ययनकाटे वशास्य ऋतवः “नितः पु सनितः” इलेत- दन्तः प्रयोगकटि तु ^ ता अप्य पूद्दोहपः " इतयेतमप्यचं पवा एकविंश तयुगालकरो वषः प्रयोक्तम्यः। अने पटितायाः सूद्ररोहपः पुनरविरकृत्तिरध्यायपमापि- चोतर्ीरथा

इति श्रीमत्सायणाचयवरिरनिते माधवीये वेदारथप्रकाश रेतेयत्रा्मणारण्यक-

भाप्ये प्ञ्चमारण्यके द्वितीयाध्याये पञ्चमः षण्डः ( ११)

इति श्ीपत्सायणावार्थत्िरचिते माधवीये ेदार्थमकाशे बह्व्राहय-

णारण्यक्काण्डभाष्ये पशचमारण्यकरे द्वितीयोऽध्यायः

त्वाऽवतः पृर्वपरो ०-ऋ० पतं म० पू० ४९ ऋ० {| प्तनितः यु प्तनितः- ऋ० पं* म० < सू० ४९ ऋ० २०। ददोरेक्णः० ऋ° प° म० पू० ४६ ऋ० {९। नूनमथ- ऋण प° म० < प° ४६ ऋ० १९।

+ एतदृपरि ख. पुस्तके टिप्यणिकारूपेण श्रियांधिद्न्थो वतते स॒ यथा--“ अत्र सृद्दोहसा सरैकपिशत्तिसंटयासंपादनं प्रथमारण्यकमिरद्रम्‌ तत्र हि-एकरविंशतेः एयक्सददोदसः शंसनं विदि" तम्‌ अतोश्वं व्याद्येवम्‌ ययि ब्रादमणे "वदो शंसति ता एकर्िरति्वन्ति" इत्येकवरंशतेः शंसनं तरिदितं तथाऽपि आस एतु य॒ वदेति एकविंश्या आस आदिकानीत्य परथध्रवतो दानस्तृति- रिति सरवाुकमण्यकतन्रीवाभावष्य स््लात्ततः प्ाचीनानामेवात् शंसनं कार्यमिःयमिप्रयाऽऽह-- सनितः घु सनितरिप्येतदन्त इति नन्येषं विशतः शंसने ब्राह्मोक्तेकविंशतितस्यायाः कथमुप-

ग, टिक

अथ तृतीयोऽध्यायः तत्र प्रथमः खण्डः 1 (१२)

प्षिरूपप्य शस्योरमागं [ वक्तं ] प्रतिजानीति-- उरू) इति

यद्रू तौ कथयेते इति शेषः

[ प्रिन्ञातमथमाह-- 1 हृनरप्री युवं प॒ इद्येनस्याधचीगायत्रीकारपु- त्रपएत्तरस्यानुषप्कारं प्रागुत्तमायाः प्र बोम मन्दपानायान्धस्र इति निविद्धानं बनेन वायो न्यधायि चाकन्यो जात एव्र प्रथमो मनस्वानिति ते अन्तरेणाऽऽयावाहुपवन्धुरए्ा विधं दद्राणं समने वहृनामिलतदावपनं दशतीनापि्रीणां ्रिषटन्नगतीनां वृहतीसेपन्नानां यावतीरावपरं- स्तावन्तयध्वंमायुषो वर्पाणि जिजीतरिपेत्स॑वत्सरा- त्संबरसराद्ृशतो नवा स्यप्रपु वाजिनं देवजत- मिन्द्रो विष्वं तरिराजतीदयकृषटन्रं विवा अत्री दधनिन्यानुषटुभं तस्व प्रथमायाः पमधर्च शस्त्ो-

रप्र युम नः०--क्रु० पते म० < म्‌० ४० क्र १] प्रवो महेमन्‌- मानायान्यमः०--ऋ० सं० म० १० मृ० ९० ऋ० १। वनेन वायो०-ऋ° मं मण १० मू०२९ ऋ० {| यो जात एव प्रथमो मन्ान्‌०--ऋरण पत म०२मू०१२ {| आयाद्यवड्‌०-ऋ० पं० म०२पू० ४६अ०१। विधं दद्राणं समने वहूनाम्‌०--ऋ० प° म० १० पू० ५६ ऋ०९। लमू पु वाजिनं देवनृनं०--ऋ० त° म० १० मू० १७८० इनदरं विशा अी- वृथन्‌०--क्० प° म० पू० ११ ऋ०१।

पत्तिरिखन भआद-दरदीरेकुण इति द्विपदा नूनमययेकपदेनि अगरम्थः--व्रिशी कऋ्णदरदीरेक्ण इदाश्रा मा चायचद्रयात्मिक्रा तव्राऽऽ्याचंस्य द्विपदावच्छेमनम्‌ द्वितीयस्य त्वेकपदावच्छरं- मनम्‌ एवं विभागेन रोमन एकविशतेः संप्तर्मवतीति यद्यपि द्दीरेक्ण इदय्थस्य द्विपदां नूनमथेलयद्कपदालत्वं ग्रनिशाम्यविं तथाऽपि सुतरकृता श्रलन्तरमूखकतयेत्पं विभागः कृत इति ज्यम्‌ प्रथमारण्यके विशखण्डे माध्यक्रपि विमागनिपरकविंशतिसंद्या परिता जत्र तु पिपनमुकं तदाकञयो ज्ञायते इति

अष्या०२ष०१(१२) पेतरेयारण्यक्रम्‌ ५५

त्रेणाधरचेनोत्तरस्याः परममर व्यतिषजति

पादैः पादाननुषप्कारं प्रागुत्तमाया पूर्वस्मासूर-

स्मादरषचोदुत्तरमुत्तरमभूर्च व्यतिषजति भृत्या

शेपः पिवा सोपमिन्ध मन्दतु तेति षदयोनिषट

इन्द्र सदने अक्रारीर्येतस्य चतघ्लः शस्सरो-

त्माएुपसंतलयोपात्तमया परिदधाति) इति “इरानी युवं सु नः" इत्यादिकं पृक्तं द्वदश्ष्चम्‌ अत्र नहि वाम्‌ " [ ऋ० पै म० <पू० ४० ऋर० २] इषा द्वितीया शक्रीन्रनदस्का “एे- सानिम्याम्‌'' (ऋ° मं० म० पू० ४० ऋ० १२] इत्यपेत्तमा त्रिषुप्डन्दस्का अवरीष्ट दशैः प्रयेकं पटरपदा महापर्क्तिच्छन्दस्काः तामु दश्चमु पाद्त्रयात- कमोकेकमर्धरच गायत्रीं कृतवा शेतेत्‌ पाददधयेऽवप्राय तृतीयपदि प्रणवो गायत्रीक- रणपरू यें शक द्वितीया त्या अपि प्दत्रयालमकतं पूर्ाथि गायतरीपमयेनैव शपेत्‌ उत्तराधं तु पादचनुषएटयात्मकमनुष्टमं कृता शपेत्‌ द्वितीयपदिऽवपताय चनुधपद प्रणव्रयोगेऽतुप्कर्णप्‌ प्खमुत्तमायास्िएुमः प्राचीना एकदशपं- स्याका ऋचः शस्ला ्ष्टममृत्तमां विरोषोक्यमावात्सामान्यप्रपतिमनुमृच्य रमेत्‌ परक्छनदामि तेषुमादितयनेन सूतरवक्रयिन() तिषमोऽ्वचीनानां गायत्यादीनामरथ- चशंपनविधानात्रि्टमः पादश पनं परमान्यतः प्रम्‌ एकसिनपदिऽवपतायोत्तरसमिनपादे प्रणकप्ोमः पद्रशंपनम्‌ तेन क्रमेणोत्तमां शंमेत्‌ ततः ^ प्रवो महे" इत दिकं निविद्धानपंततक सत सूक्तं शपेत्‌ निवित्प॑तकानीनद्रो देव इत्यादीनि पदानि शंमनकाटे यसमिनपूक्तं धीयनो ्रिप्यने तस्मृक्तं निविद्धानम्‌ बनेन वायो इयेनरष्टव पृक्त शपेत्‌ “५ यो जात एर " इति पश्चरश पृक्त पठेत्‌ यचायुष्कामः स्यात्तदानीमनयोः पूक्तेर्मध्ये “५ आयाह्ाङ्‌ "' इच्च सृक्तम्‌ विधुं दद्राणम्‌ '" इलेकामृचं प्रनिेत्‌ अनेन प्रतेपेण क्रियदायुरधिक मवतीति तदुच्यते दरापरस्याकानां मण्डलानां पमूहरूपत्वाच्छाकर्यपंदिता दर्शं [ती]शन्देनोच्यते तसां संहितायामृतत्ता ऋतो दशल्यः, तापि दरतीविन््रदे- वताकासिष्ष्डन्दस्का जगतीनदस्का वा खबुदधिकोशरेना्षरषस्यया गणयित वृहत्यः पंपायने तथाविधानां बृहतीनां यावतीनामावापो मवति तावन्ति वषौ-

पि पोममिन्दर मन्दतु ता०-- ऋण प° म० पू २६ ऋ० योनिष्ट इन्द्र सदने अकारि०-ऋू० प° म० सू० २४ ऋ० १।

क.ख.ध. ठ. श्ातयीशब्देः। क. ख. ध. ड. दञ्चतय्यः क.ख.ध. शतयीष्वि"

२८२ ्रीमत्सायणाचायंविरचितमाष्यसमेतप्‌-- [पपश्चमारण्यके-

ण्ययं पुमानपू(मानायुषः प्गपरमि ददध्वं जीवितुमिच्छेत्‌ प्रक्षपक्राठे यावन्तः संव- त्सरा अथिकजीवनायपिसितान्तेषु संवत्परेपमकेकस्मात्संवत्सरानिमित्तमतादशतो दश बृहतीनां समूहानावपेत्‌ वेति पक्षान्तरम्‌ एकैकपतवत्परनिमित्तेकैका बृहतीति तस्यामिप्रायः एं परति प्रकृते त्रिषटुष्डन्दस्कानां नवानां प्रक्ि्तत्वा- दक्षरगणनया ता एकादश वृहत्यः संपद्यसे ततस्तावदायुरव्ैते लर पु ”' इति तृचात्मकं सूक्तं पठेत्‌ तत उर््वम्‌ इन्द्रो विश्वं विराजति " इत्येतमेक पदामृचं शाखान्तरगतां पत्‌ “इनदर विश्वाः '' इलषएटचमतुपुष्डन्द्कं सूक्तं तच्च व्यतिषङ्गेण शपेत्‌ कोऽपौ व्यतिपङ्गपरकारः पोऽयममिधीयते-- प्रथमायाः एवार्थे (पर्वमर्धवं ) यथापाठं श्स्त्ोत्तेणापर्चन पह द्वितीयस्या चः पूरव. मध्व व्यतिषनेन्‌ एतमृत्तरायाः तत्र पदैः पादा अनृपञज्ननीयाः प्राचोनाघ सप्तस्प्यक्च परम्परं व्यतिषङ्ग कृत्वा तेनैष व्यतिपङ्गेणानुष्मं कृत्वा शंसेत्‌ एवं सति प्रथमायामच्यध्ययनक्रमेणेव पदत्रयं पठिता द्वितीयस्या ऋचः प्रथमपाद्‌- माङ्प्य चनूर्थपादलेन योजयन्‌ मेयमङाञनृषटप्‌ ततः प्रथमायामचि चतुर्थपादं द्वितीयस्यां द्वितीयपादं मेयाञ्य प्रथममधच कुयात्‌ तनो द्वितीयस्यां ततीयपादं तृतीयस्यां प्रथमपाद मेवाज्य द्वितीयमधचं कुयात्‌ तेयं द्वितीयाऽनुषट्‌ एवमु- त्तरापयेकेकपादान्तरितसेन दवो द्वौ पादौ सयोज्याधचान्कृतला द्ाम्यां द्वाम्याम र्चाम्यामकैकाऽनषटप्मपादनीया उत्तमायाः प्रागेव पपादितात्सातप्सा- दर्र्वदूं सेपादितमुत्तरपुत्तरमरधरचे समोजयेत्‌ ना एनाः परस्पर्यतिपक्ताः सतता नुमः पटित्वा तन उव परहल्या यथाप्नानपाटेनेव शेपः शत्रम्यानितमो माग एका- भः पठनीयः एवं सति सूक्तस्याऽऽयननयेरयचयोयथास्नातपाठः, मध्यगतानां चनूरदशानामरधनां उ्यतिषङ्गपा इ्यक्तं मवति ^ पवा सोमम्‌ ' इति नर्व क्तं तत्राम्तिमालि्रः परिच्यज्याऽऽदरौ पूनः पठेत्‌ योनिष्ट इनदर" इति पड सक्तं तत्राऽऽदौ चनः पटित्वा तदनन्तरं परौ पन्‌ पठिता ततः पर्वमावरिन्था ५एय सोमः? [ऋण सं०म०७मू० २४ ०९] इलयनया पञ्चम्या परिदधाति निप्केवद्यशरं समापयेत्‌

अप होतूनपं विषत्ते-

परिषहित उक्थ उक्थसंपदं जपति, इति।

परकरतिमनेऽभ्निष्टामे हाना निप्कवल्यहान्रादृध्वम्‌ उक्थं वाचद्रायोपदण्वते तवा” इति मचे जपति तेतराक्ये वाचीनद्रायलयतावानृक्यपद्धागः उपदण्वते तत्येतावानृक्थवीयमागः उक्थशब्दः शच्वाची तथा स्तल्त्न निप्केवल्यास्य

१. द, श्व्रमाक्षः। ध्र. द. द्वितीयपादं

अध्या०दव०२(१३)] देतरेयारण्यकपू २८३

उक्थे प्तमति सत्युक्थसंपद्धागे होता जपेत्‌ उक्यं॑वाचीन्रायेलेताक्व जपेदित्यर्थः वौरयमागे प्रतिनिधि वरिषत्त-- उक्थवीर्यस्य स्थान उक्यदोहः, इति इस्येतरेयत्राह्मणारण्यकङण्डे पचमारण्यके तृतीयाध्याये प्रथमः खण्डः (१२) योऽयमुक्थवीर्यभाग उपप्पो तत्येवंश्पलत्स्थान उक्थदोहास्यो मन्न: पठनोयः शाखान्तरगते मूधा छाकानामित्यारम्य यत्तममृ दध मे धृश्वेल्यन्तो मनप मूह उङ्गथदोहप्तकः इति श्रीमत्पायणाचारयत्िरकिने माधवीये वेदाभप्रकाश देनरेयत्राह्मणारण्यकमाप्य पश्चमारण्यकं तूतीयाध्याय प्रथमः खण्डः ( १२)

अथ द्वितीयः खण्डः। ( त्रयोदशः )

तसिन्नक्यदाहे प्रथम मन्रमाह- रधा ठोकानामति वाचो रसस्तेजः प्राणस्याऽऽयतनं मनसः सेवेशथक्षपः समवः श्रोत्रस्य प्रतिष्ठा हदयस्य सवम्‌ इन्द्रः कमा क्षितममृतं व्योम ऋतं सदयं विजिग्यानं किवाचनमन्तो गाचो विभुः सर्वैस्मादुत्तर उयोतिरूधरपतिवादः पृतं वाक्परागतरक्रु सलिलं धेनु पिन्वति चकः श्रो प्राणः सल्यसंपितं वाक्परभूतं मनसो विमतं हृदयोग्ं ्राह्मणमतैपन्नशुमे वपैपकिव्ं गोभगं पृथिव्युपरं वरुणवय्ितमं तपस्तचिन्द्येषठं सहस्रधारपयताक्षरममृतं दुहानम्‌ , इति निप्केवस्यनामक हे उक्य तं एमिव्यारिलोक्ानां सवषं पूरा शिरःस्ैनी- योऽपि वागिन्धियस्य प्ारमूतपसि प्राणस्य तेजः शक्तिहप्पसि मनस आयतनमाश्रयोऽत्ति चक्रिदधियध्य सं्रेदाः खविषये प्रवेशनपरामध्यमति भ्रोतेनदियस्य संभवः शब्दगरहणायोत्प्नवृ्तिरूपमति हृद यस्याद्य भ्रति- छ्ाऽऽधारमृतो देहोऽपि निष्केवस्य नैतावदेव त्वं फं तु जगति यद्वियते तत्व त्वमति इनदर इल्यारम्य दुहानभित्यन्तेन ग्रन्थेन तदेव प्व प्र्यकमुदाह्य

१क.ख. घ. स्थानमास्

२८४ भ्रीम्सायणाचायंविरदितमाप्यसमेतम्‌-- [५पशचमारण्यके-

दते इन्द्रः प्हस्तक्षः। कमं दरपूणेमापारिकम्‌ #अक्षरमकारादिकम्‌ अमृतं पीयूषम्‌ व्योमाऽऽकाशः ऋतं मन्ता यथावस्तु चिन्तनम्‌ सलं वाचा यथावस्त्वमिधानम्‌ बिजिग्यानं विजयशीढं राजादिकम्‌ विवाचनं विरोषेण क्तु समर्थम्‌। वाचः शन्काटस्यान्तः प्रथैवपरानमूमिः चान्तो विभुष॑क्तव्यस्याथामिवा- दने समर्थः सैसात्काहानातादुत्तरं ञ्योतिरादियरूपम्‌। ऊधो गवां स्तनपमूहः। अपतिवादो विद्रत्कथायां प्रतिवादुक्तिराहित्यम्‌ य्य यस्य वस्तुनो यचतपर् कारणरूपं तत्सवहूपम्‌ परागवागुत्तमाधमरूपा या वागति तद्रूपम्‌ सप्र नाना- विधविशरडूभिः हितं सखिलं वृषटञुदकं धेनु पिन्वति, यथा धेनुः क्षीरप्रदानेन प्रीणयति तदवदरषवुदकं सस्यनिप्पादनेन प्रीणयति चक्षःश्रोत्प्राणा इद्धियवायु- हषः खोक यद्यवहारनातं सल्यसंमितमनतोक्तिरहितं वाक्पभूतं शब्दैः पूर्णं मनसो विथ॒तमर्थप्याछचकस्य मनःतैवन्ध मूता विशेषेण व्यवस्थितं तादशं काम्य- वहारजातं सर्वम्‌ हदोगं हदये मनमि रच्यमानं यद्धादिकमृपरं कप व्राह्मण ब्रह्मणा मततारः पोषका यस्याध्ययनादिलद्राह्यणम्वरकम्‌ अन्नगुमे अन्नं त्रीहिय- वाद्रिं शुभं विवाहादिकम्‌ वपैपवरित्रं वष्टयुदकेन प्रक्षलितितया शुद्ध मृप्देशना- तम्‌ गोभगं गवां सेवन शृद्धिहतुतवादिरूपं पोमाग्यजातम्‌ पृथिव्युपरं रथिव्यां निखन्यमानं यूपस्य मूलम्‌ बरुणत्रथितमे वृष्विपतिना वर्णन तत््हु- करिणा श्रकायुना चातिरयेनेतं पराम्‌ इततममिलयसिमन्रयं तकार णको टतः तपस्तनु पपरा कृशं मुनिरशरीरजातम्‌ तदेव वषटिवायुपद्रवप्तहिष्णुतवाद्ररणवायु- म्यामतिरायेन प्रप्तमित्ुच्यते इन्द्र्े्म्‌ तदेव मुनिशरीरनानमिन्द्रादप्यधिकं हिरण्यगमादिपदरपापकरलात्‌ सह्ठधारमयनाक्षरम्‌ अमृत दुहानम्‌। यदा यज्ञेषु देवार्थं गौदहयते तदा तस्य क्षीरस्य धारा देवानामग्रे सहव्र्स्याकाः पंपचन्ते अन एव दोहनप्रकरणे-- “वसूनां पवित्रमपि पह्रधारम्‌"' इति म्रा आघ्नाताः तत्र दोहनप्रक़रणे समाप्नतेषु यान्यक्षराणि व्रियन्ते तान्ययुतपतस्पाकानि वहूढानी- दर्थः बहथारामिवहक्षर्ोपेतं यदृभृतं तीरं तदृहानं गोरम्‌ इत्थं पवमुदाह् प्रदशितम्‌

अथ द्वितीयं मन्रमाह-- एतास्त उक्थ भ्रतय एता व्राचो व्रियृतयः ताभिमं इह पृष्ष्वामृतस्य त्रियं महीम्‌ ; इति

# अक्षितशब्दस्य व्याद्यानमेतत्‌ + मठे दरस्वभ्छान्दसः

१. "व्दजातस्या रग. ।३क.ख.घ. द, विप्रुप्ः। क. ख. घ्र. ड, रचय मानं ५क. स. ध. इ. मनच्र।

अध्या०३ष०२१३)] एतरेयारण्यकरम्‌ २८५

हे उक्थ निष्केवल्यशच् मृ दोकानामित्यादिना पवैमिनर इत्याडिना [च] त्या पैमभिहिता एताः स्वास्ति तव भूतय देशर्याणि केवल तैः श्दैः प्रतिपाया- नामर्थानामेव विमृतिलवं करस्ेता वाचः शब्दा अपि तव विभूतयः ताभिर्विमूतिभिः सर्वाभिमे मद्मिहासिमनकर्मण्यमृतस्य विनाशरहितस्य खगीपतवन्धिनीं महीं भियं रों सेषं पृष्व सेपादय तृतीयं मच्माह-- प्रजापतिरिदं व्रह्म वेदानां सदने रसम्‌ तेनाह विश्वमाप्यासं सवान्कापान्ुहां महत्‌, इति पूरा प्रजापरतिर्वदानां रसं सारमृनमिदं ब्रहम परोढं महाततं निप्केवस्यं वा पृष्ट वान्‌ तेन कर्मणा हाखेण वाऽहं होता विश्वे सवं फलमाप्यासम्‌ प्राप्ते मूया- सम्‌ तथा सवीन्कामान्मोगान्महदतिकयेन दुहां पेपादयामि चतुर्थ मन्रमाह-- भूभुषरः खस्य वेदोऽपि ब्रह्म परजां मे पुष्षव, इति ये भररादयस्रयो रोका यश्च वेदो हे उक्थ तत्सवं तमापि। महयं ह्म ३दं परजां पुत्रादिकां धृक पादय | पश्चमपष्ठप््मा्टमान्मन्रानाह- आयुः प्राणं मे पृक्ष पवनं मे प्रृ्च। भियं यशो मे पक्व टो ब्रह्मवचै- समभयं यज्ञसगृद्धि मे पृष्व; इति विद धनपादिनीं प्रजाम्‌ लोकं खर्गास्यम्‌ स्प्टमन्यत्‌ | मू लोकानामित्यादिकमुक्थरोहास्यं मन्रतेवं होता प्रथमं खयं जपित्वा पश्ा- दध्वं वाचयेदिति विधत्ते-- इति वाचयलध्वयुमवुद्धं चेदस्य भवति, इति अस्याध्व्योरिदं मन्रलरूपमवुद्धं चेदनवगतं यदि मवति तदा होता पादयेत्‌ वगतत्वे खयमेव जपेदित्यर्थः तस्माजपादृ्वं होतुः कतम्यं विधत्त ओयुक्थश्ना यज सोपस्पेतीञ्यायै संमे- पितो ये यजामह इत्यागूयै निलययैव

[4

यजति ग्यवान्येवानुवषट्करोति, इति

१. 'ति।प्रः।

२८६ श्रीमतसायणाचायत्रिरचितभाष्यसमेतम्‌-- [५पदचमारण्यके-

यदाऽध्वुरोपुक्थश्ना इत्यादिपरेषमन्नं पठति तदानीं होता यागार्थं संमेषितः सत्नादौ ये यजामह इत्युचचायं निलययेव प्रकृतिगतया “८ पि सोममिन्द्र" [ ऋण प° म० सू० ९६ ऋ० { | इ्यनयेव यजेत्‌ तामेव याज्यां पठदि-

तयः तत उच्छप्तमकृतैवानुषषश्कारं कुयात्‌ | सोमस्याने वीदीयेतं प्राृतमेवानु- षटकारमन्रं पठेत्‌ अदुमन्रणे विरेषामावं द्शेयति- उक्तं वषटकारातुमन्रणम्‌, इति प्रतो वौगोज इत्यादिक यददुमश्रणयुक्तं तदेवात्रापि द्रव्यम्‌ अध्वर्यो; करव्यं होत्राेक्षणीयं दशयति-- आहरलय्वयुरक्थपात्रमतिग्राच्यां घमस थ, इति मक्षणा्थपुक्थपात्रातिग्रह्षु चमतेषु यः सोमरतोऽवशेषितसतमध्वयुहोतारं पर्यानयेत्‌ होतुः क्म्य वितते- भक्षं प्रतिख्याय होता प्राडपद्कादवरोहति, इति अध्वयणा प्तमाह्छं भकष ज्ञाता प्राह्मुखो मृता [होता] परद्ाद्षरोहेत्‌ अध्वयुणां ह्यं वरिषत्ते- अथैतं मेहनं प्रलचमववध्रन्ति यथा शंसि तारं भक्षयिष्यन्तं नोपहनिप्यसीति, इति। शंसिता होता प्रेङ्खप्य स्थाने स्वयमुपविदय सोमे भक्षयिष्यति तदानीं तस्य होतुः गेहेन (गो)पपातो मा मूद्विलयमिप्रेय तं प्रदं पश्चात्रीतवोपरि बशीयुः भक्षणस्थानं विषत्त- रहस्य द्यायतनमासीनो होता भक्षयति) इति समच्रक भक्षणं विषत्ते-- अयैतदुक्थपात्रं होतोपसेन जपेन भक्षयति बाग्दरेषी सोमस्य दृप्यतु सोमो मे राजाऽऽ युःप्राणाय वपतु मे प्राणः सवेमायुदरदां महत्‌, इति उपसरनेतरानुततापवकेण वाम्देवीत्यादिमन्रजपेन युक्त उक्थपात्रगतं सोम भक्ष यत्‌ सापरस्य रप्तन बाग्दवता तूक्ता भवनु सापाञप्मके राजा सन्रायद- तुभूलप्राणाथं वृ जनयतु प्राणो मम सवेमायुपमहत्संपृणं यथा मवति तथा दुहां पेषादयतु

१६. दइ, वागौन। रग. इ. भतः प्राः

अध्या०३त०२(१३)] रेतरेयारण्यकम्‌ २८७

अथ तृतीयसवने विरोषं व्रिधत्त-- उत्तमादामिषएुविकातृतीयसवनमन्यश्वदेवानिवि द्वानादस्य वामस्य पलितस्य होतुरिति सलिल- स्य द्घतमस एकचत्वारिश्तमानोमद्रीयं तस्य स्थान एेकाहिक व्वदेवस्य प्रतिपदूनुचरौ, इति।

अमिष्टवनामके पठ(ड)हे यदुत्तमं प्टमहल्माददोऽसिन्महात्ननामकेऽहि तृतीयसवनपतिरेषटम्यम्‌ दिश्ेषां देवानां स्नुतिव(चकानि निवित्पदानि यम्मिननानो- मद्रीयमृक्ते पटिप्यन्ते तम्मातपक्तं वेशं निविद्धाने तस्मदन्यतपेमावि प्रममामिष्ठ- विक्रवु्चञ्य(व्ययुञ्य) तस्य निविद्धानमृक्तम्य स्थाने “अस्य वामस्य" इदयेतदानो- मद्रीयं चेदयेतदुभयं पठनीयम्‌ अम्य वामम्य `, इति सूक्तं द्विप्चाशदचं तसिन- न्तिमा एकादश परित्यज्यावकिष्टमकचत्वारिशन्संम्याकमृक्ममृहं पठेन्‌ प्मृहः सलिलस्य संबन्धी ^ गौरीमिमाय सच्ियनि तक्षती [ऋ० प° म० मू० १६४ ] इति तत्रत्यायामृच्यमिधानात्‌ दीव्रतमा नाम कशचिपिसेन दष्टः वेदिषदे प्रियधामाय 1 (ऋण प० म० सू० ४० कऋु० } इया दिको बहूनां सूक्तानां पथो दी(द)षनमपनः तस्मिन्परे जस्य वामस्य " इत्येत- दपि मृक्तमवभ्थितम्‌ तस्य मृक्तम्यात्र सचिद्पतन्यो दीर्वतमःवन्धानुस्मरणा्थम- मिहितः चादकरप्रा्तस्य वेश्वदेवनिविद्धानस्य स्थाने अस्य वामस्य" “आनो मद्राः इति द्वयं पठेत्‌ इत्येतावानत्र विशेषः एकाहे विश्वनिन्नामके मबरपरैका- हिक यो प्रतिपदनचरौ वैश्वदेवस्य विहिनौ ततरवात्र महात्रोऽपि वैेवशखस्य प्रतिपदूनुचरौ कतव्य प्रारम्भ पठनीयस्तृचः प्रतिपत्‌ तदननतरभावी तूतरोऽनु- चरः। ^ तत्सवितुपृणीमहे " [ ऋ० प° म० पू० ८२ ऋ० ] ह्येष तृचः प्रतिपत्‌ अद्या नो देव पवितः [ कऋु० सं० म० पृ० «२ ऋ० ४] इत्ययं त्रचोऽनुचर इत्यथः

अथाऽऽग्िमारनराचे विशेषं त्रिधत्त--

च्यवेत चेग्यङ्ञायङ्गीयपप्रे तव॒ श्रमो वरय इति षट्‌स्तोत्रियानुरूपौ यदीलान्दं भृयसीषु चेत्सतुवी-

अस्य वामस्य पलितिख होतुः०-ऋं० प° न० पू० १६४ ऋ०१। आनो मद्राः०-ऋ० पं म०१ प० ८९ ऋ० १। अ्ने तव श्रवो वयः०- ऋ० तं म० १० पू० १४० ऋ० १।

१ख.ग.घ. "तः नारः

२८८ श्रीपत्सायणाचार्यविरचितमाष्यसमेतम्‌- [९पञ्चमारण्यकरे-

रन्नाऽग्नि सहक्तिभिरिति तावतीरमुरूपः, इति

यज्ठायङ्गीयमिलेकं प्राम इलान्दमिलयपरं पताम ते उमे सामनी महात्रः छन्दोगोविकस्येन प्रयुज्येते तत्र यदा यद्गाय्गीयं प्रयुक्तं तदानीं क्ह्वुेरभनिमार्‌ तशल्कपरवं क्रियते « वैश्वानराय धिषणाम्‌ [ ऋ° म०दप्रू०र ऋ० ] इये सूक्तम्‌ “शं नः करति” [ ऋण पं० म० पू० ४१ ऋ० ६] इत्यगेका ¢ प्रयन्यवः " [ प° पू० ५५ ऋ० १. इत्येकं भूक्तम्‌ ^ यज्ञायज्ञा वः [ ऋ° पण म० पू० ४८ ऋ० १. इवयेकः प्रगाथः देषो वः " [ ऋण पै म०७पू० १७ ऋ० ११] इत्य. परः नतवरदते " [ ऋ० प° म० पू० ९९ ऋ० | इत्यृगका अपो हिष्ठ" [ ऋ° प° म० १० मू० ऋ० १] इलादिः प्राकृतः शैरेप इति यदा तु साफरवतनायन्ञीयं पताम परित्यञ्य तस्य स्थान इलान्दनामक्ते पताम गीयते तस्मिन्न प्रोक्तं प्रगाधदवयं प्रित्यञ्य तस्य स्थने अघने तव " इत्यादयः पटवः १८नीयाः तत्राऽऽचम्ृचः स्तोतियः | “^ इरग्यन्‌ " [ ऋ° प० म० १० मृ० १४० ऋ० ] इत्यादिको द्वितीयस्तृचोऽनुरूपः तत्रे्नं पराम प्रथ- मतूने गीयत इलयकृः पर्षः तृचद्रमेऽपि गीयत इत्यपरः प्रक्ष: एकनतृचगानपकते सेत्रियनृष्पवृक्तौ भूयस्तु त्चदरयगतामु सवाखप्यशर यदि प्तामगाः स्तीरंल- दानीं सतोतरियगामृतां पटरमंस्यपिततादनृश्येऽपरि ^ आऽ स्वृक्तिभिः "' [ऋ० पं० १० मृ० २१ ऋ० १] इयायस्तावरतीः पटूपंल्याक्गा ऋचः शपेत्‌ स॒ एतावानाश्चिमारुतशचल विरेपः

आरण्यकादौं उपक्रानतो महात्रप्रमोगस्तमिममुपपंहरति-

संपन्नं महाव्रतं संतिष्ठत इदमहरग्र्ेमो यथा- कालमवभृं मेहं ह्युः संददयुश्रेसीः, इति इत्येतरयव्राह्मणारण्यककाण्डे पश्चमारण्यक्े तृतीयाध्याये द्वितीयः खण्डः २॥ (१३)

महात्म्यं यदधौत्रं ततसप्णम्‌ इदं महातरतास्यमहश्च समाप्तम्‌ तचचाहर- यिषटोमसेस्यं तस्यावभृथकारे मं होमपत्रैः सह जच्पपपे हरेयुः याश्च वृष्य इतरेपामामनायं निमितालाः सर्वा वृसी्वदिदहनकाने दहेयुः इति श्रीमत्सायणाचायतरिरनिते माये वदा्प्रकाश्च रेतरेयत्राह्मणारण्यकमाप्ये पञ्चमारण्यके तृगीयाध्याम द्वितीयः षण्डः २॥ ( १६९)

आश््चि खवृक्तिभिः०-ऋण पत० म० १० मृ०२१ऋ० १]

१ग.घ. इ, छदाप।२ग.त्‌।एट।

अध्या०३व०३(१४)] ेतरेयारण्यक्रम्‌ २८९

अथ ततीयः खण्डः ( चतुराः )

अथ महात्रतश्ं्ने नियमविरेषान्दरयति--

नादौक्षितो पावत शेसेननानप्रौ परस्मै नास- वत्सर इसके कामे पित्र वाऽऽचार्याय वा सदात्मना वास्य तच्छस्तं भवति, इनि एकाहाहीनपततरख्यैन्िविभो(धं) महाव्रत इ(तमि)प्युक्तम्‌ तत्र सत्रस्मे महात्रते होतुरपि यजमानलवातिद्धव दीक्षा एका।हाहीनयोम्नु होता यजमानः, त्वन्य एव 4 प्र एव द्विविधः खऽगिष्ठोमादो दीक्षित एकः मोमयागराहिव्याददीकषि- तोऽपरः तयोर्मे दीक्षित एकः परकीये महात्रनकरमणि शंसनं कृर्यात्‌ खदी- क्षितः तच परकीयं महातरतं द्विविधं वि्याधचिप्तहितं तद्रि वा(च) तयोर्मध्ये सित्यश्निमहिे महाव्धरयोगे शपनं मृष्यं स्वनप्नौ चि्यश्निरहिते परस पित्राचारय्यतिरिक्तयजमानाथं शमनं कुयान्‌ अपंवत्मरे सेषत्परसत्रम्यतिरिक्त कतौ कमि शपेरिव्यकरेषां प्तः पितराचा्ययोः खम्मादन्यलेऽपि देहरदानेन वि्प्रनिन चोपकारित्वात्तयोरथं यच्छंसनं तस््वाधमेव मवति | अतो तत्र निपेः शंपने नियमानमिधाय मरन्थाध्यापने तदिदिमिलारिना नियमानमिधास्यति अत्र केचिद्राक्यानरमधीयते-- दोवृशसपृक्थश्ना यज सोमस्येयेक्गः परप नाराशसेप्वनाराशंसेषु बा देोत्रकरा- णापुक्थंशा यज सोमानामिति, इति तस्येतस्यापिक्रस्य वाक्यस्यायमर्भः | यानि होतुः शच्ञानि नारा पास्यचमप्पत- हितानि तद्रहितानि तेषु स्वप्प्युक्यश्ञा यज सोमस्येल्यमेक एवाधवर्योः पषम- च्रपाठः होत्रकाणां रस्नेपतयशा यज सोमानामिलध्याहत्य वहूवचनान्तः परेषो द्रव्यः सोऽयमर्थः प्रकृतित एत प्राप्त इति मतवा केनिदतदवक्यं नाधीयते अपरे त्वध्याहारं परित्यज्य सोमस्येलयेकवचनान्तमेव प्रेषमनुवर् होत्रकाणां शेषु विरेष- मेधानारथमिलमिप्रयेणेतद्राकयं पठान्न |

+ उवरथर्शा इलया्रिकमितीचन्तं मल माप्यपृह््तकेण नास्ति करवट मूलपुस्तकगपुपरकम्यते 1 एतच मलं माप्यक़ृन्मतेनाधिक्म्‌

१ग. नित्रा

२९० भ्रीमरसायणाचार्यविरवितभाप्यसमेतम्‌- [पपत्चमारण्यके-

इदानीमध्यापननियमान्दशयति-- तदिदमहनीनन्तेवासिने प्रतरयान्नासेचत्सरषासिने नो एवासंबत्सरवासिने नाब्रह्मचारिणे नासत्रह्मचारिण नो एवासव्रह्मचारिणे नानभिपराप्तायतं देशम्‌ , इनि अध्यापकस्य गृरोरन्ते म्पे वमनु शीलमस्यलन्त्रासी ततनियमाश्च स्मृतिषु द्िनाः--“ गुरुरनुगन्ततयोऽभिवायश्च '' इति गौतमस्मृतिः ^ आहूतश्राप्यधी- यीत लब्धं चाम निवेदयेत्‌ " इति याङ्गवरकयः ““ अक्रोधनो ऽनमृयः सवं लाम चाऽऽहरनुखे, मायै प्रातरमत्रेण मितावर्यं चेदधि्षमाणेऽनयत्रापपत्रम्योऽमश- साच्च '' इत्यापस्तम्बः। एर नियमेसपेनाऽन्नवामी, तद्विरदितोऽनन्तेवासीं तृदताय नियमरहिनाय तदिदं महात्रनप्रतिपादकं वाक्यं व्रूयात्‌ नियमवरानपरि आचा- यैमेपि पेवत्मं धां कृत्वा किषेत्तादशायापरि वयात्‌ नियनिमव्छेक्य दाक्षिण्येन तेवत्मरवामामतव्रिऽपि कदाचित ग्रन्थः प्रोच्यत इत्याशङ्कय नो एवेति पुननिपेधति अष्टविधस्ीमङ्गरहिना व्रह्मचारी तथा समर्यत- धथ्रवणं कीने कषः प्रकषणं गुद्यभापणम्‌ सेकल्पोऽध्यवमायश्च क्रियानिवरत्तिव एननमेुनमषटाङ्गं वदनि त्रहमवादिनः विपरीनं ब्रह्मचयमनदवाष्टगक्षणम्‌ `" इति तथावरिव्ह्यचमरहिनाय तरुणा उक्तत्िवरहमनारिमिः मह वमी सत्रह्मचारी फरेकस्मादाचायान्महाध्यनारः मव्रह्मचार्णि; नद्विपरीतैः मह वमनीत्यसव्रह्मचारी) तादृशाय व्रृयान्‌। महवामिनां व्रहमनगामवरेऽपि नम्य व्रह्म- चर्यमद्धावमात्रेण योग्यतामादङय '" मम्गना दोप्गुणा मवनि " दृति न्यायन खङोयत्रह्मचर्मम्यायि कथचिच्छमिव्यं मंभतरदि्यमिप्रच नो एवेनि पुननपिधति आचार्या यम्मिन्दरो निकमत्यें दरे्मनमिपाप्ताय त्रेपान्‌ घनदाक्षिण्यादिनिमि- तेन स्वये तदूगृहे गला कथवेदिव्यः 1 वहूकृन्वोऽध्यापनं निपेधि-- प्रयः सकृद्ुनाद्रिगदनाद्रा र्येव, इनि एकम्मिन्याय शिप्याणामधयापनं सकृदधदनम्‌ पययद्रयऽधरापनं दर्गदनम्‌ तनो भूयो प्रतरृयात्‌ तृनीयचनुपादिपयायप्रातान्सिप्यान्नाध्यापयेन्‌ करि दर्येव दियेवाध्यापनप्रवृत्तिः कया ननु नाऽप्रका अयन्न्हम्यलेन गोपनीयत्वात्‌

१४. ख. घ, ८, -म्मीऽतिश्च। रग. कत्या।

अध्या०३ख०३८१४)] एतरेयारण्यकमू २९१

तस्मिन्नेव गोपने मतानतरमाह-- एक एकप धत्रयादरिति स्माऽऽह जानृकण्यैः, इति जातुकरण्यनामक्स्तु मुनाद्ररध्यापन महत | एकाम्मि्ध्यापन िप्यवह्यं सहते, कक तु पपरदायविच्छेरतिवारणाभपक्र आचाय एकस्मं शिष्याय ब्रूयादिवे- तवद्वाम्युपगच्छति। शिष्याणां चास्पवायकयोवयमोम्तदध्यापनं निवधनि-- नवत्सेचन तृनीय इति, इनि। इनिशव्दः शिप्यप्रयुक्तनिपपममाप्यभः दिभ्य चार्योमयप्रुक्ता्निेषानदर्शयनि-- तिष्टसि व्रजन््रजने शयानः शयानाय नेपयासीन उपर्यामीना- याध एवाऽऽमीनोऽध आसीनाय) इि। तिष्न्ाचागरसििषठने रिप्याय ने त्रयात्‌ | एवमुत्तरत्रापि द्रप्रव्यम्‌ उपरि मश्च. ¡ आचार्यः स्वयमध एव ममात्वराऽऽसीनो ममिष्ठव रेयान पुनरपि रिप्यानयमान्द्हयान- नाव्रष्व्यो प्रतिस्तन्धो नानिकीनो नाड ृतो- ध्वजरनपथितोऽधीयीत मांसं मुक्ता लोहितं दृष गनामुं नाव्रल्यपाक्रम्य नाक्त्वा नाभ्यज्य नोन्मरदृनं कारयित्वा नापितेन कार- यित्रान स्ना वणकरेनानुरिष्य स्जपपि- न्च सियपपगम्य्‌ नो्धिख्य नावरहि्य, इति ्रपरमगि दृ्यायश्रयणमवरटम्मः पुरोभागे हस्तयोरदण्डायाधाराश्रयणं प्रति- स्तम्भनम्‌ वेण परवाङ्गापिधानमत्रिरीति(त)लवम्‌ पञ्मासनादिकमङ्ककरणमू एत- त्स परिल्ज्य ननुदरयमर््व कृता योगपद्वल्लाचाश्रयरदितो मरन्थमधीयीत मांस- भाननदाहितदशनमतप्राणिदरानाच्छषएयक्रिमणनताज्ञन हाम्यङ्गशरीरमईननखनिङ न्तनाचुप्णादकल्लानचन्दनकृ इकृमायचनुदपनपृप्पमादधारणन्ञ। सगमारप्यत्तराचयटतनाव टेखनानि कला नाधीयीत समाप मतभेदं ददयति-- नेदमेकस्मिन्नहनि समापयेदिति स्माऽऽह जातक्ण्यः समापयेदिति गालवो यदन्यसा-

२९२ भ्रीमत्सायणाचार्थमिरवितमाप्यसमेतमू-- [पपश्चमारण्यके-

कत्चाश्ीतिभ्यः समापयेदेतरेस्याप्निेश्याय- नोऽन्यमन्यसिन्देशे शमयमान इति, इति इदं महातताध्ययनं यस्मिन्दिने प्रक्रान्तं तक्सिेव समाप्तं कुयादिति जातू. कण्यस्य मतम्‌ गालवस्य तु कुर्यादिति मतम्‌ आश्रि्रेश्यायनस्य तु क्रियदेव समापयेदिति मतम्‌ गायत्यारिम्यस्तृचाशीतिभ्यः प्राचीनमाज्यप्ररगादिकं यदि तदेवैकस्मिनिने समापयेत्‌ इतरमागं तु दिनार समापयेत्‌ यंथवोत्तर- गस्यान्यस्मिनिने समापनं तथेवान्यमुत्तरमागमन्यसिन्द गे शपयमानः पमापयन्न- वतिष्ठेत इतिशब्दो मतद्वयपरमाप्य्ः | देशविषये पुनरम्यं विशेषं दशेयति-- यत्रेदमधीयीत तत्रान्यदधीयीत यत्र त्वन्ध दधीयीत काममिदं तत्राधीयीत ; इति इदं महात्रनप्रतिपादकं मच्रनानं यम्मिन्दशेऽधीनं तस्िन्देडो स्थिता म्रन्धान्त- राध्ययनं कुर्यान्‌ यम्मिम्तृ देशे ग्न्थान्तरमधीतं तस्मिन्देशे सखेच्य्येदमध्येतं शकम्‌ शाखान्तरे वेदमधील्य लायादिति च्नानाख्यं यत्कमम विहितं तसराद्मगेव महत्र- ताध्ययनं विषत्ते-- मेदमनधीयन्त्तातको भवति यचप्यन्यद्रही- यानने्ेदमनधीयन्न्लातको भवति, इनि कृत्त्रमपि वेदमधीत्य स्रायादिति मृष्यः कसः यदा नु दकरेशमधीयीतेयन्‌ कप आध्रीयेन तदानीं यद्यपि महात्रतादन्यदृशपृणमामादिकं वदम्रन्यजानमधीतं तथाऽपि महाव्रताध्ययनमङ्रतवा तत्त्ानं कुयान्‌ अधीतस्य महात्रतम्रन्थस्य विभ्यति निपरेषति-- नास्मादधीतासमायेवचप्यन्यस्मात्ममायेननेवास्मासममात्रेत्‌, इति। ्रततामान्दारिरेपेण यद्प्यन्यस्पादरपू्णमामादिग्न्यासमावरेद्रन्विष्मति प्राप्तु यात्तथाऽपि प्रयत्लन पुनः पृनराव्र्पारस्मान्पहाव्रनमन्धानत्र ममाच्यत्‌ 1 अत्र केचिदिदं वाक्यन्तरमपि पटनि- नो एवास्मात्ममाव्रेत्‌› इति आद्रातिशयाय तदराक्ये द्रष्टव्यम्‌ मन्दरस्य वेदमागविस्मृतिदरोपाऽप्यन्िममृत्यमनिन परिहियत इति दद्यति-- अस्पाचेन्न ममाद मात्मन इति विदात्‌ इति।

अध्या०दख०२८१४)] देतरेयारण्यकम्‌ २९३

आत्मनः पृस्याथाय महात्रतिसमृल्यमाव करैएवामिति निश्िनुयात्‌ ] तत्रान्यद्राक्यै केचित्परन्ति-- अन सदयं विचात्‌ , इति महात्रतमेव परुपाथायामिति यदुक्तं तत्सत्यं प्रामाणिकं तत्र शङ्कितत्यमिति निश्चिनुयात्‌ इदमपि वा्यान्तरमादराथम्‌ अविममृनय्न्धस्य पुनरन्यं नियमं विधत्त नेदं विदनिदंबिद्रा सयुदिशेन सह भुञ्ीन सधमाद स्यात्‌ , टद महात्नगरन्यनातं वेततीनीदं वित्‌ तादशः पुमाननिदंबिदा तद्न्थज्ञानर- दितेन पुरेण सह समुद्विशेत्‌ नस्य परो अन्धमेतं एदरिः तादृशेन महाव्रनानमिजञन पुरुषेण सदैकम्यां पङ्को भुज्जीत सधमाद तन त्प हरपादि- विनोदवानपि स्यात्‌ यपोक्तमहाव्रताध्ययननियमपरषङ्गन कृत्स्वेदाध्ययननियममपि दशेयति-- अथातः स्वाध्यायधर्म व्याख्यास्याम उप पराणे नाऽऽपीते कक्षोदके पाहि संभिन्ाघ च्छायास्वपराह्न नाशये मेषेऽपतो वपँ त्रिरात्रं वेदिकेनाध्यायेनान्तरियान्नासिमन्कथां बदेत नास्य रात्रौ कीतैपिपेत्‌ , इति वैकेदेशस्य महाव्रतस्य +नियमकथनानन्तय॑मथश्ञव्देनाच्यते एकदेशनिय मेन कृत््ननियमप्य बुद्धिस्यत्वादानन्तर्यं युक्तम्‌ अतःशब्दो हेतवः यभ्मानिय- मेनाधीतः खाध्यायः फट्प्ररलप्मारिव्थः ख्याध्यायः खाध्यायः खशाखा, तस्य धर्मो निपिद्धका्ाध्ययनवर्जनम्‌ तद्धर्म ॒विसष्टं साकल्येन कथयि. प्यामः | उप॒ पराण इत्यादििक्येन पौप्याः पौर्णमास्या उपरितनः काठ उपरक्षयते। तथा हि-पुराणे कक्षोदक उपापातं प्ति नाधायतिति वक्ययाजना | कश्च ठ्देन लतादिपज्ञममिधीयते तस्य मृ वृष्टिकाटप्तपारितमुदकं द्रवत्वह्पेण कंचि त्काठमनुृततं पत्पौपादिमसिष प्रायण डप्यति, तदिदमत्रामिधीयते पुराणे पै पादिते कक्षोदक उपापीते रतादिमूटपतमीपे विरीनि शुष्के सति नाधीयीत

# अत्र सर्व्प्यादरीप्तकेषु--“एवाखिलम्‌'* इति पाठो वर्तेते + ^नियमक्थनानन्तयौ - थमभरश्ञस्देन” इयेव पाठः सक्रखाद पुस्तकेषु

११. त्‌ अवम

२९४ ्रीमत््ायणाचायैविरचितमाष्यसमेतम्‌-- [५पशमारण्यके-

तथा मनुना स्र्य॑ते-- "ध्रावण्यां पौणमास्यां नोपाक्रय यथत्रिभि युक्तदनदांप्यधीयीत मापानिपरोऽपपश्चमान्‌ " इति आपस्तम्बोऽप्याह-“ध्रतण्यां पौणमास्यामध्यायमुपाकृल मातं प्ररोपे नाधीयीत तैप्यां पौणमास्यां रोहिण्यां वा मिरमेदर्थपश्चमांनृते मासानि " इति श्रावणी पौप्योः पौेमास्योमध्यक्रटेऽपि प्रतिदिनं पएवरहि शरीखृक्षादिच्छायाघु संभि- कनाम मिहम सतीषु नाधीयीत प्रातःकटि पूथादये परति च्छरयमु पृथैप्यग- मिव्यक्तपु प्रारभेत पायक ुयोम्लमयादर्वं छ्ायामु विविक्ता सतीप्ववा- ध्ययनं परिलयनेत्‌ यदा पेघोऽध्यहठ आयिक्येन प्रपनः सान्द्रो मवति तदा ना यत अपनव्रित्रापशवरो वनाथ स्वकीयमृतं श्रव्रणमाद्रपदमासद्रयरूपं वनं- पिता परवृत्तोऽपपुः तादृशे वरे प्रृते मयङ्तरृ्टि निमित्तकर्य त्रिरात्रं षदि- केनाध्यायेन वेदपटेनान्तरियान्‌ तिमृषु रत्रिपु वेदुपठम्यान्तरायः कवयः | वैदिफेनेति विरेपणादार्पाणां उ्याङरग्णादीनामङ्गानामध्ययनमम्यनुत्तायन अत्र स्पृति- कारा आद्रीदिगयेष्ठन्तस्य त्रयोदरानक्षत्रपरिमिनम्य काषट्म्म वृष्टिकाटत्वमम्युपे्य ततोऽन्यत्र बरष्टो प्यामकराट्तृषटिनिभित्तं तरिर त्रा्ययनवननमिच्छनि अस्मिनी- यमने खध्यये कथां [न] ब्देन देवता क्यात्‌ यद्राऽसिन्धङ्ते महात्रनाध्ययनकाठे टे करिकवान। परियनेन्‌ परंचास्य महावरतम्य पठं रात्रीन कुयान्‌ किच महा्रतामिज्ञोऽदमि्यवं जनमध्य किमपि नच्छरत्‌ महाव्रतस्य गोप्यत्वात्त्धिपयाभिज्नानमपि प्रकटयत्‌ उक्तनियमनाध्ययने फटमाह-- तद्विति ब्रा एनस्य पहना भूतस्य नाम भवति योऽस्य- तदव नामवेद्‌ व्रह्म मवति वह्म भवनि, इति इदयनरेयत्राह्मणारण्यककाण्ड पथमारण्यकर तृतीयाध्याये नृनीयः खण्डः ( १९ ) इति वह्वुचवराह्मणारण्यककाण्ड पञ्चमारण्यके तृतीयाऽध्यायः ३॥ डति वे पूराकतनेत नियमनं तत्करत्तम्वाध्यायवाकयं महातरतवातयं व्रतस्य रकृनम्य उत्खवदरनिपाद्म्य महृतः मवगतम्य भूतस्य निन्यिद्धस्य परमात्मनो नाम मत्रि कृत्तम्य वदस्य परमातमप्रतिषादकत्वात्तत्रामलं युक्तम्‌ तत्प्तिषाद्‌-

१२. यग'1

अधष्या०६ख०३(१४)] रेतरेयारण्यक्रम्‌ २९९

कत्व कटराक्नायने-"' मवं वेदा यत्पदमामननिि इनि विदन्त्यनेन परमा- त्मानमिति व्युत्पा वेदशग्दोऽपि नल्यतिपाद कमेव ग्रन्थमाचदरे अतः कृत्स्वेदस्य परमात्मनामत्रनालयननरहस्यमच्रश्यतवाद्रहुविषनियमपृरःपरमध्ययने यक्तम्‌ पुमनेतत्सवाध्यायतरा्यं सवमत्रमृक्तनास्य परमात्मनो नामेति वेद व्िद्िलवा नियमेनैवाधीति पुमानपीतवेदमुवन परमात्मानं विदिता स्म्य ब्रह्मतवाधारकाज्ञान- निवृत्या ब्रह्म भवति वाक्याम्यामस्तृनीयाध्यायममाप्यथः पञ्चमारण्यकपतमा- प्रथः कृतनारण्यककाण्डममाप्तय्भश्च

इति श्रीमत्मायणाचायत्रिरनित मायवीये वरेदापध्कराश एेनेेयत्राह्मणारण्यक- माप्य पर्चमारण्यकरे नृनीयाध्यामे तृतीयः मण्डः ( १४)

वेदाय प्रकाशन नमो हदं निवारयन्‌

पृमर्थाथ्तुरा दयद्विवातीयमहश्र्‌ः

इति श्रीपत्सायणाचायविरचिने माधव्रीये वेदार्थपरकारे व्रचत्राद्म- णारण्यक्काण्डभाप्ये पञ्मारण्यके तीयोऽध्यायः

उदितः शुक्रिय दे तमहमासनिं दधे अतु मामिचिन्दियम्‌ मयि श्रीर्मयि यश॑ः पः सप्राणः मृंबलः। उत्िषठाम्यनु श्रीः। उत्ति्वतु माऽभयन्तु देवताः अद्वयं चकरिदितं मन॑ः सूर्यो ज्योतिषां परेण दीक मामां दिस्मीः तवदव हितं शुकरमुचत पशम हदः शतं जीवेम सदः शृतम्‌ समग्रे व्रतपा जि देव मछैप्वा सं यन्नष्वीद्यः जब स्वं शने अद्रमाव॑द तूप्णीमापीनः सुमतिं विकिद्ि

€^ ¢ ५॥

नः यदुतपतन्वदृपि कर्वरा वृह्ददेम विदे सुवीरं

२९द्‌ [९पञ्चमारण्यकम्‌] ५शहतधौरमुसमक्षीयमाणं विपरित पितरं वक््खानाम्‌ | मठि मद॑न्तं पित्रोरपस्थे तं रोदसी पिषटतं स्यवार्च॑म्‌ वाड़मे मनसि प्रतिष्टिता मनो मे वाचि प्रतिष्टितमाविश- वीरम एषि वेदस्य आणी स्थ श्रुतं मे मा प्रहापीरनेना- धीतेन अहोरात्ान्तपंदधाम्यतं वदिष्यामि सत्यं वदि प्यामि तन्मामवतु तदक्तारमवखवतु मामवतु वक्तारमवत वक्तारम्‌ शान्तिः शान्तिः शान्तिः| दयनग्यान्नः

इति वद्चत्राह्मणारण्यक्काण्ड पञ्चममारण्यकं समाप्तम्‌ ९4॥ दूति श्रीमहिदयानीधंमहेश्चग्परावतारम्य वैदिकमार्मप्रवर्तकस्य श्रीवीरवुकमहाराजस्याऽऽज्ञापरिपाटकेन मायणामाल्यन विरचिते माधवीये वरेदाथप्रकाश्च एतरयारण्यककाण्ड- माप्य प्ञ्चममारण्यकं समाप्तम्‌ ५॥

(८ भादितिः ममघ्द्राः--आमर्‌० “५ अभ्या० १८ खम ५५)

समाप्निमगमदिद्‌ं मभाप्यमेतेयारण्यक्रकाण्डम्‌

दयमृक्कवितुस्नश्प्त्र नालि, माच वादन इन्यादिमच्रादनन्तरं रखनाऽप्ति।