~ #ि॥ 81141

आनन्दाश्रमसंस्कृतग्रन्थाविः (4 (---"

राह 9 सथन्याभाष्यसमुचयः।

अत्र (१) सण्डदीक्षितमरिरवचिता बहषटचसंध्यामन्रा्थदीपिकरा पभारुयव्याख्या समेता, (२) बहृवसध्यापद्धतिमाष्यम्‌, (२) पध्वमतानुयायिपध्वा चा येविरचितबहटचष्याभाप्यमू(सं्यामब्रहतति), (४शरीकृ प्णपण्डितविरयिततेत्तिरीयसंध्यामाष्यं॑ सपरिषिषट्‌, (५) मद्रोजीदीक्षितविरवितं तैत्तिरीयसं- ध्यामाष्यम्‌, (६) सायणाचायेकृतत- त्तिरीयसंध्यापत्रव्याख्या च, इलयेतानि संगरहीतानि

04 एततपुस्तकं वे श्ञा० २० कारीनाथ लाक्ची आगाशे ' इत्यतः संसोधितम्‌ तष

हरि नारायण आपटे इत्यनेन

॥)

१)

आयसा्रमदपित्ा (१

प्रारिनाहनश्षकाष्दाः ? खिलतब्दाः १८९९

( अस्य सईऽभिकार राजशासनातुपारेण खायतीकृताः ) परं सपकदरयम्‌ (० >)

(4 ¢ (1५1६५ 1 400

टै आद्शेषुस्तकोने पत्रिका अथ संधयाग्याख्यानपु५,५५ यभ्यो मिलितानि तेषां नामग्रामादिकं

पस्तकवणैनं संकषपतः परद्यते खण्डराजदीक्षितविरविता बषटचसेध्यामन्राथैदीपिका खकृतपभा- स्यन्याखयासमेता। इदं पुस्तकं संपूर्णम्‌ , इन्दर पुरनिबासिनां रा० रा० ^क्रिषे'” इत्युपाहानां भाऽसाहिव बारासराहैव ' शतयेतेषामू बहृ्टचपध्यापद्धतिभाष्यम्‌ इदं पुस्तकं संपूण , इन्दुरपुरनिवा- सिनां रा० रा० ^. कवे" इत्युपाहानां (भार पाहिव बागाताहेष ' इदेतेषाम्‌। मध्वाचा्थमिरवितं बह्षटवसंध्यामाष्यम्‌ ( संध्यामव्रहत्तिः ) षदं पुस्तकं संपूण , एण्यपत्तननिवासिनां “५ देव इतयु ाहानां बे० शा० रा० बाढशाल्ञी ' इलेषाम्‌ लेखनकालः-- शके १६९८ ¢ शरीटृपष्णपण्डितविरनितं तेत्तिरीयसंध्याभाष्यम्‌ इदं पुस्तकं संपू-

णम, अटटीबागनिवासिनां विवलकरोपाहानां श्रीमतां माञता-

हेव ' इत्येतेषाम्‌ टेखनकारः- संवत्‌ १७१४। भद्टोनीदीक्ितमिरचितं तैत्तिरीयपध्याभाष्यम्‌ इदं पुस्तकं, स॑

णू, आनन्दाश्मपुस्तकारयस्थम्‌। वैततिरीयसध्याभाष्यम्‌# इदं पस्तकं संपणमू) आनन्दाश्रमस्य-

पस्तकाटयस्थम्‌

[कि

सपापतेयमादशेपुस्तरोेखपत्निका

तत्सहूह्मणे ममः खण्डराजदीक्षितविरचिता

बहद्रचसंध्यामन्त्राथदीपिका

स्वछतप्रभाख्यरीकासमेता

रणस्य परमात्मानं स॒सैम॑श्रार्थरम्भये खण्डराजः मततुते संध्यामव्रार्थदीपिकाम्‌ १॥ भूः, भुवः, सः, महः, जनः,

« तपः, ° सत्यम्‌

सप्तव्याहूतिषु भोक्त; प्रणवोऽयं पुनः पुनः

सप्नानामपि लोक्ञानां बक्ति ब्रह्मस्वरूपता्र

उपरक्षणतः सप्तपातालानां तयैव च।

सवेरोकस्थजीवानां वक्ति ब्रह्मस्वरूपताभ्‌

प्रभाख्यटीकाप्रारम्भः

प्र॑णम्य षयाढप्ताकान्तं पेध्यामश्रा्थरीषिकाम्‌ खण्डराजो व्याकरुरते छायारूपेण पम्ुदे श्रीमाधव प्रमो देवान्त्राह्मणान्पुनयन्नरीन्‌ दमयंश्चिरजीवी सतनिह राटूम धारय दूरे गच्छतु पापिष्ठो रक्षसो मत्सरामिधः। हे पण्डिताः परयतेमां सेध्यामन्रर्थरीपिकाम्‌ अरथ्ञानं विना कम प्रेयःपाधनं यतः अर्थज्ञानं साधनीयं द्विभ भरयोथिमिरलतः

भूरिति मूरादिपत्याहतिमिः पपोर्णटोकाः कथ्यन्ते उपढक्षणेनातरादयः प्पाधोटोकाः समभरं नह्माण्ड सर्वलोकस्यजीवश्चं परतरह्ेव ततो भिधन्त इति ज्ञाप- यितुं स्तङृत्व ओंकारपयोगः ओंकारस्य परमात्मत श्ति्मृतयः ओमिययेका- भरं ब्रह्म ओमितीद५ प्म्‌ इति श्रुतयः “ओगिलेका्षरं रह व्याह्रन्मा- नुस्मरन्‌ " इत्यायः स्मृतयः १॥ २॥ ६॥

# अत्र नत्वा महारसाकान्तमिति शुद्धः पाठः कंर्पनीयः

खण्डरानदीक्षितषिरधिता- ततसवितुषैरणयं भगौ दृवस्यं पीमहि। धियो गो सि ५१२९ यः सूर्यः प्रेरयति नो बुद्ीदीप्ख तस्यवै। = ख्यातं खसूपं ध्यायेम सेग्यं पापादिभेकम्‌ अथ गायत्रीव्याष्या--य, प्तविता नोऽस्माकं धियो बुद्धिवृत्तीः प्रचोदयात्मर

यति तघ्येत्यध्याहारः त्य सवितुरनगत्मपवितुदेवस्य दीप्य वरेण्यं तेव्यं भर्गोऽ वि्यापपादिभरनकं तत्पतिद्धं खरूपं धीमहि ध्यायेम

जोमापो ज्योती रसोऽमृतं ब्रह्म भर्धवः सखम्‌ आपस्तेनस्तथा भूतत्रितयं चोपलक्षणात्‌ सुधा वा पृक्तिरगृतं वेदा ब्रह्मपदान्मताः ५॥ भूरादयक्चयो रोका आदरात्कयिताः एनः एतत्सर्व ब्रह्मरूपपिति वक्तं शिरस्यपि आदावन्ते कथित ओंकारः कीष्छः च। बरह्मसखरूपेणाऽऽनन्दहैतुत्वास्कथितो रसः ओमाप इति आपोऽन्मूतम्‌ ज्योतिस्तेनोमूतम्‌ उपरुक्षणेनाऽऽकाश्वायु- भूमयः। नह पतङ्गो वेदराशिः अमृतं पुषा गृक्तिवी मृरादयल्लयो लोका आदरालु- नरक्ताः | इदं स्मो परमात्मैव ततो मि्यत इति ज्ञापयितुं गायत्रीरिरपत आदावन्ते चोका्रयोगः। ओंकारः कर्थभूतो रपः, निखिहनगदानम्दहेतुः परमातमस्वरू पत्वात्‌ तथाच श्रतिः--“ रपरो वे तः रप्९ दयेषायं छन्ध्वाऽऽनन्दी भवति इति १॥ ७॥ षद 1 = | आपोहिष्ठा मयोमुवस्ता न॑ उने दधातन महै रणाय चक्षमे (षम. ०१,६९.५)

यूथं भवथ पानाः सुखसंपदिका यतः हे आपोऽ्मान्धारयत ख्याता अन्नादये ततः प्याय रमणीयाय आत्मसंदर्नाय आपो हि हति हे आपो हि यस्मात्ारणाया युं मयोभुव; स्थ ्नानपा- नादिना सुखप्राप्यिन्यो मव तस्मात्कारणात्ता यूयं नोऽस्मन्दधातन षारयत कमै

प्रभारुयटीकासमेतब्वचसंध्यामत्रार्थदीपिका

प्रयोजनाय, उर्जऽन्नाय उपलक्षणेन धनादिकाय म्र पूज्याय रणाय रमणी- ` याव चक्षस आत्मदशनाय | अन्यथा जीवनं वृपेत्यमिप्रायः यो वैः शिवत॑मो रसस्तस्य भाजयतेह नैः उशती मातरः (ऋण षं° भ०७अन६ब०५) यः कटयाणतमो युष्मद्रसोऽस्ति मधुराहयः तस्यात्र स्थानं कुरुत हे आपोऽस्मान्सुतान्यथा ९॥ रमन्ति मधुरस्थानं मातरो इद्धिकामुकाः युष्मदरसोऽस्मासु भवेत्पात्रे वारिस्थितियंथा १०

यो व; क्षिवतम इति हे आपो बो युष्माकं यः शिवतमः कद्याणतमो रसो मधुरास्योऽसि तस्येहासि्ीकेऽस्मान्भाजयत पात्रयत स्थानं कुरत यथा भाजने जलं तिष्ठति तथा युष्मद्रपोऽस्ापु तिष्ठतिति मावः तश्र द्टन्ः--उशती- हेशलः पुत्रवद्धि कामयमाना मातरो यथा खयुतरनत्तमदुगधादिरपपाशमूता्ुषैन्त तथा कुरुतेति पूर्वेणान्वयः १०

तस्मा अर गमाम वो यस्य कषयाय जिन्व॑थ आपो जनय॑था नः (कमन ०१६१९०५)

ुष्पानाच्छाम नितरां तस्मै पापक्तयाय बै यूयमसमान््रीणयथ यसमै पापक्षयाय बै हे आपोऽस्मांश कुरत पुत्रादिजननेशवरान्‌ ११ तस्मा अरमिति। हे आपो वयमरमहं नितरां बो युष्णांस्तस्मै पापाय गमाम राषुयाम यस्य पापस्य क्षयाय युयमस्माञ्जिन्वथ प्रीणयय | किच मो अन्देवता . नोऽस्ाञ्जनयथ पुत्रादिजननपतमधन्छुरत | तस प्र्ुयमिति पूवेणन्वयः ११ --अथिश्च मा मन्युश्च मन्युपतयश्च मन्यु तेभ्यः पपिभ्यो रक्षन्ताम्‌ यदह्वा पापम- कार्षम्‌ मनप्ता वाचा हस्ताभ्याम्‌ पद्या- दरेण शिश्ना बहस्तद्वलम्पतु यिच दुरितं मयि इदमहं माममृतयोन। पत्ये ज्योतिषि जुहोमि स्वाहा (ष ष" भ" ›)

` खृष्टराजदीतितषिरचिता- पान्तु मन्युृतेभ्यो मां पापेभ्योऽगन्यादयः भुरा वाचा मनसा प्यं हस्ताभ्यामुदरेण १२॥ शिश्न दिवसे चाहमकार्षं यदं हि तत्‌ य्किचिष्टुरितं चान्यहिनदेग्यषटुम्पतु ११ श्दं पएरवाक्तदुरितं हव्यस्थानं मां तथा अष्मध्वयरूपः सञ्होम्याहवनीयके १४॥ मरस्थाने रकं बेम युखागरौ मोक्षकारणे अहमध्वयुरूपः सङ्होमि सुहुतोऽस्ि १५ अग्निेति अधिरमन्युः कोषाविष्ठानदेवता मनयुपतयः करोधापिषठानेवता- नायकाः चकारादितरे देवाश्च मन्युकृतेभ्यः परपेभ्यो रक्न्तां माम्‌ अहाऽहनि मनोवागादिभियत्पापमङा्प चकार तत्पापमहरमिमानिनी देवताऽबलुम्पतु नाशयतु | प्रि मयि य्॒किचि यावत्किमपि दुरितमलि, इदं सर्व॑निराङृत्याहमषव्यु. रूपः सम्पूतयोनो मोक्षकारणे सले ज्योतिप्याहवनीये मामाग्यपुरोडारादि. स्थानीयं जुहोमि स्वाहाऽम्य्ं पुहुतोऽसि यद्वा मत्मतिनिषिनेदं चुच्कप्रमाण- मुदकं मदीयएुलाभरौ बुहोमि सराहा पृहुतोऽसि १२॥ १६॥ १४॥ १९॥ सूरयश्च मा मन्युश्च मन्युपतयश्च मन्ुकृतेभ्यः। पपिभ्यो रक्षन्ताम्‌ यद्रा्या पापमकार्षम्‌ . मनप्ता वाचा हस्ताभ्याम्‌ पद्यायुद्रेण शिश्ना रात्रिस्तद्वहुम्पतु युर्छिच दुरितं मयि इदमहं माममृतयोनौ सूर्ये भ्योतिषि जहीमि स्वाहा ( आश्व एप अ० १) पान्तु मन्युकृतेभ्यो मां पपेभ्योऽकादयः सुराः षाचा पनसा पद्यां हस्ताभ्यायुदरेण १६॥ शिभेन निकायां वे यदकारषमधं हि तत्‌ यत्किचिदुरितं चान्यदरात्रिदेग्यवलुम्पतु॥ १७ षदं पूवोक्तदुरितं हव्यस्थानं मां तथा अहमध्वयुरुपः सञ्होम्याहवनीयङे १८ मत्स्याने सुकं वेमं युवानौ मोक्षकारणे आहमध्वयुरूपः सङ्दोमि सुहुतोऽसि १९.॥

परभाख्यटीकासमेतवहचसंभ्यामन्रायदीपिका 1

सर्यथेति पूर्यादयो देवता मन्युकृतेभ्यः पापेभ्यो मां रतन्ताम्‌ राश्या र्नो यत्पापमकार्प तत्पापं रात्री राज्यमिमानिनौ देवताऽवलुम्पतु नाशयतु सूरये ज्योतिषि पूर्यरूप आहवनीये अन्यत्सर्वमभनिश्ेत्यादिषत्‌ ११ १७ १८ १९ `

जापः पुनन्तु एथिवीं एथिवी एता पुनातु मामू पुनन्तु ब्रह्मणस्पति््रह्म प्रता पुना माम्‌ यदुच्छिषटमभोग्यं यद्या दुश्चरित मम। सवं एनन्तु मामापोऽप्तां प्रतिग्रहं खाहा।

(भाण गृष्यप० भ० १)

मद्धस्तसंस्थिता आपो मप देहं पुनन्तु षै। कारणाभेदतो ग्र्ो.देहोऽत पएृथिवीपदाद्‌ २० मच्छरीरं पावयतु जीवं महेदसंस्थितम्‌

पुनातु बेदपुरूषो मां वेदपारिषाटकः २१ निलयपूतं परं ब्रहम पवित्रं मां करोतु षै

उच्छं यक्तरिषं स्यद्वारावरैश्च सहाश्नम्‌ २२ पलाण्दयादि यदभुक्तमवषाचरणं यत्‌ अभिशप्तश्च परतितम्डेच्छचण्डाठसंकराः २३ इलयादिका असन्तो वै एतदीयं मतिग्रशम्‌ बुरीकृलेदमखिं मामापः पाषयन्तु बे तदर्थमम्मयं ह्यं जुहोमि वदनानके २४॥

आए! पुनन्त्विति आपो मद्धलसंस्था अनेन मश्रेण मिताः पतल; पृथिषीमसच्छरीरं पुनन्तु कार्यकारणयोरमेदालूपिवीपदेन देहः पृथिवी एता शुदधमसच्छरीरं मां जीवं पुनातु ब्रह्मणो वेदस्य पतिः पठ्को वेदपुरषो ' भां पुनन्तु पना वचनव्यत्ययः किच ब्रहम पूता बीटिन्गं छन्दं निपूतं ब्रहम मं पुनातु पमां देहदवारा पावनहेतृत्मक्तम्‌ अधना प्ातदिषोच्यते-आपो हल स्थिता उच्छिष्टं मुतरिष्टं बाढायैः पह मोगनं वा अभोर्यं पठाण्ड्वादि यदु- क्तम्‌ यद्रा बुधरितं यथवरभाकणं कतम्‌ अपतां स्टेच्छादीनां प्रतिग्रहः एत- त्स द्ीहृत्य मां एनन्तु तदर्थमिदमम्मयं हरर्मरीयमुलाहवनीये स्वाहा प्हष- तु किङ्गोदेक्ताम्यः २० २१ २२ ९६॥ ३४

) खण्डराजदी्तितनिरचिता-

आपो हि यो वः शिवतमो० तस्मा अरं गमा०। अपो हि हेति तृचो ्माल्यतः शं ने देवीरभिष्टय अपे भवन्तु पीतये योरभिशषवन्तु नः (क' है" भ" ५भ० ६१०५) अब्देवता दीप्यमानाः सन्तस्मभ्यं सुखप्रदाः पानादये स्वभीष्टाय भवन्तु शमनं रुजाम्‌ भिव दूरीकरणं यथा स्यात्यसरन्तु नः २९५ शं नो देवीरिति देवीर्दव्यो दीप्ता आपोऽब्देवता नोऽस्मभ्यं शं सुखप्रदा भवन्तु किंच-अभिष्येऽभीष्टये पीतयेऽमीष्टाय पानादये भवन्तु किंचाऽऽ. पोऽस्ान्प्रति शं रोगाणां शमने, योभयानां यवनं एृथक्तरणं यथा भवति तथाऽभिस. वन्तु प्तवैतः प्रवहन्तु २९ ईशाना वायीणां क्षवन्तीशर्षणीनाम्‌ अपो याचामि भेषजम्‌ | (० सं° भ०७अ०६व०५) निबारणा्पापानां वारणेशाश्च जन्मिनाम्‌ वासकारणभरता वै याचाम्यन्देवताः प्रति पिषुच्य हदयग्रन्थि संसारापहमौषधम्‌ २६ ‡शाना इति वार्याणां निवारणयोग्यपापानामीश्ाना निवारणप्म्थीः, चरः णीनां प्राणिनां क्षयन्तीर्निवाप्तकारणमूता अपोऽन्देवताः प्रति अहं माभैनकती भेषनं सप्ारनिब्हणमोषधं याचामि २९

जप्सु मे सोमो अत्रवीदन्तविंश्नि भेषृना

अग्नि विश्वशंभुवम्‌ ( ऋण तं° भ० ७०६ १०५) अप्सु मध्ये सन्ति सवोण्योषधानीति मे विधुः। अघ्रवीत्पावकश्चास्ति विश्वस्याऽऽरोग्यभावकः अतस्तबुमयं याचाम्यहमन्देवताः भति २७

अपु ओषधामवेन कथं यावप्ीलाशङ्कथाऽऽह-- अप्सु मे सोम इति अष्यु अन्तरम्ये विश्वानि नानाविभानि भेषजा भेषजानि सन्तीति मरे महं सोमभन्दोऽ

अभास्यटीकासमेतबदवतेध्यामन्चायदी पिक |

अरषीत्‌ विश्वज्भुषं विश्वप्याऽऽरोग्यपुलमावकम्निं चात्रवीत्‌ अतस्तदुमथं याबा- मीति मावः॥ २७

आपः एणीत मेषं वरथं तन्व ममं भ्योक्च सु द्री (न्ते भग ०भन् ६१०५)

अब्देवता प्तनवे युयं पूरयतोषधम्‌ संसारनाशषकं सर्वमाणिमिरवरणा्ैकम्‌ विर सूर्यं चन्द्रादि द्रुं पापापनुत्तये २८ आपिः पृणीतेति आपो हेऽब्देवता युयं मम तन्वे मम॒ तनवे भेषजं तंपार- निवतकमौषधं पृणीत पूरयत कसमै प्रयोजनाय अयोकूचिरकाटमुपस्थानादौ सूरं घकारेण चन्द्रादिकं दशे द्रष्टं पापापनोदनायेति शेषः २८

इदमापः प्रवहत किवं दुरितं मथि। यदाऽ हम॑भिदुद्रोह यदय रैप उत्तम्‌ (ऋण सं°भण०७भ० ६०५) आपो यूयं नाशयत यत्किमप्यसिति मय्यघमू निरागसः प्राणिनो यद्धन्तुमिच्छामि यथ वा मृषा शपामि चेल्ादि पापं नारयताखि्म्र्‌ २९ शृदमाप इति हे आपो मयि यत्किच यत्किमपि वुरितमलि, इदं परबहव विनाशयत उतापि चाहमभिवुद्रोह निरागसः प्राणिनो हन्तुमिच्छामि भेति यत्‌

कचाहमदतं मृषा यथा तथा रोपे निरागसः प्राणिनः शपामीति यदिद्मपि प्रवहत वोक्षब्दः समुखये ज्ञानाज्ञानकृतं सर्व पापं नाशयतेति मावः २९

आपे अदान्व॑चारिषं रतेन सम॑गस्महि परय .सानप्र जगरंहि तं मा संख॑न वषा

(न संनभ०७य,६व०५) आपो पार्भनवेलायां युष्मान्संगतबानहम्‌ युष्पत्सारेणाहमस्मि संगतो माने सति ३०

मधुरोदकदुग्धादिगयुक्त आगच्छ पादक संयोजय भपिद्धं मं त्वम ब्रकममचैता ११

सण्डराजदीतितषिरषिवा--

आपो अचेति हे आपोऽध्ासिन्मार्भनवेायां युष्मानन्बचारिषयुपचरितवा- नसि किंच रसेन युष्मदीयपररेण समगस्महि सेगतोऽप्मि कचनव्यल्ययः माै- नद्वारा युष्मत्संबन्धः सिद्धः किंच हेऽओरे पयस्वान्मधुरोदकक्षीरादिमान्न्न गहि आगच्छ आग तं प्रतिदधं मां वच॑सा बह्वर्चतेन संसृज संयोजय अन्देव- ताममिदेवतां प्रता यथामिडाषततिद्धकामो विष्यामीति मावः ६० ६१ सदषीस्तद॑पसो दिवानक्तं सृषषीः। देण्य-

्रतूहमा देवीखंपे हषे (न ९"

्षरन्पीरमरान्सोपवाजिनादिरसात्मना

प्राप्यन्त इत्यपां सीति स्वगीदीन्युदितानि बै ३२

सोमापिक्षादिरूपेण याभ्यः स्यातान्यपांसि वे

दिवानक्तं सरन्ती जाहव्याच्यापगात्मना ३२

श्रेष्ठा अपि मखा याभिरादिसिद्धा भवन्ति हि।

अह्यन्नपः प्रणेष्यापील्यपां प्रणयनं बिना १४॥

जायते यागसिद्धिवरेण्यक्रतवस्ततः

. अब्देवता आहृयामि गुप्टे दीप्टयादिसंयुताः ३५॥ सश्युषीरिति सखुषी; पयोदध्याज्यपतांनाय्योमादिसूपेण तत्तदेवताः प्रति

ससुषीः सरन्तीराप्यन् प्राप्यन्ते पूकृतिमिरिति अपांमि खगादिस्थानानि तानि प्रति- दधानि अपां्ि याम्यलास्तदपसः सोमादिरूपेण सरगादुपादानमूता इयथः दिवा- नक्तमहरमिशं मागीरथ्यादिरूपेण सञ्चषीः परनतीधिरेण्याः शेष्ठः क्रतवो यामिर्मिष्पा- रन्ते ता दरण्यक्रतवः ता वरेण्यक्रतुः ब्रह्मल्पः प्रणेप्यामीत्यादिना प्रयुज्यमान मप्प्रणयनं विना यज्ञक्रतनुष्ठानाचयतिद्धः देषीर्ीप्यमाना अन्देवता अहमवसे र्त" णायाऽऽहुवे आहृयामि ६२ १३ २४॥ ३९

ऋतं चं सयं चाभीदात्तपसोऽध्यजायत। ततो रा॑नायत्‌ ततैः समुद्रो अर्णवः (ऋण संग्भर < भर < ब१ ४८ )

स्वोक्तिः सत्यसंकस्पथाभिदीपषात्रास्मनः आलोचनार्यतपसोऽमन्तरं समभूजमद्‌ ` ततो निता भावुरश्रुपरु्तमतो दिनम्‌ ३६ `

प्भारुयटीकासमेतबदहवसंष्यामन्रार्थदीपिका

पश्वात्मरादुरभूदभ्धिः सप्तभेदसमन्वितः जटवखवादणवाख्यो बाप्यादिः समजायत ३७ ऋतं सलम्‌ अभीद्धादभिदीपतास्रमात्मनः सकाशाततपसोऽपषि बहु स्यां प्रनायेयेतिपर्याछोचनारूयतपपोऽनन्तरमृतं यथा्थभाषणं सलं यथा्पंकल्पनमाका- शादि सवं जगत्‌ ततो रात्री निशा उपलक्षणेन दिनम्‌ ततः समुद्रः सप्तधा भिन्न उदधिः अर्गाप्ति अम्भति विचनतेऽसिजिति अर्णवो वापीतडागादि- रएजायत ६९.॥ ६७

समुद्रादणैवादधिं संवत्सरो अजायत जहो रात्राणि विदधदिशवस्य मिषतो वशी

( ऋण सं° भण अ० वृ० ५८) समुद्रादर्णवा्श्वादहोरात्राणि धारयन्‌ स्वाधीनकतौ. विश्वस्य निमेषोन्मेषकारिणः स्थावरस्यापि वशटृदरसंसरः सम्रनायत ३८ सपुद्रादणेवादधि अनन्तरं संवत्सरोऽनायत कथंभूतः, अहोरात्राणि विद्धतकुर्वाणः पुनः कीदृशो वत्सरः, मिषतो निमेषं कुर्वतः उपलक्षणमेतत्‌ अमिषतो नेघन्यापारमकुतैतः स्थावरात्मकस्यापि विश्वस्य वक्षी खाधीनकती ॥६५॥

सूर्याचन्द्रमसो धाता य॑थापूष॑म॑करपयत्‌ दिव एथिवीं चान्तरिक्षमथो खः

(ऋण तं° अ० अण० बर ५८)

अरचनद्रौ भोग्यवस्तु दिषशब्देन भूर्नभः।

स्वग चाधस्तनोंछोकानन्यक्वापि चकारतः

ूर्कल्पानुसारेण परमात्मा चकार वै १९

सूर्याचन्द्रमसाबिति नतु आषारापेयमवेन विमानं बर्मणडं परमात्मोत्पाद यामे तत्कयमाकारमुतपादयामसित्यत आह--धाता परेधरः सूर्याचन्द्र मसौ दिवं टोकश्रयस्थं मोग्यजातं पृथिवीमन्तरिपतं सव; स्गरोकम्‌ अथो भध इत्यस्मिं असता्रियमानं छोकपतप्तकमपि यथापूर्व पूर्वकलयानुप्ारेणाकरपयः- ननपत्‌ ६९ & भूर्म तत्सवि०। गायत्री व्यास्याता

१० ` सण्डरानदीतितविरविता-- हैसः शचिषदसुरन्तरिक्षसदोतां वेदिषदतिधि- ` दुरोणसद नृषदरसदतसदयेमसद्म्ना गोजा तजा अ॑दरिजा ऋतम्‌

(ऋण्सं° भ० ३भ०७व० १५)

हन्त्यधं खे गच्छति बा ततो हंस इति स्पृतः।

पण्यक्षेत्रादिकं याति शुचिषत्तत उच्यते ४०

दृष्या कान्तया वासयति जगत्तस्माद्रुः सृतः

वायुरूपेणान्तरितषं गच्छतीयन्तरिप्तसत्‌ ४१॥

होपाधारोऽभरिरूपेण होता तस्माद्रविः सृतः

अतो वें सीदतीति बेदिषच्च गधते ४२॥

अपादितिधिराहित्यात्पञ्यलाद्राऽतिथिः स्मृतः

विदीणत्वादत्कमलं दुरोणं तत्र षासढृत्‌ ४१

नरेषु प्राणरूपेण तिष्ठतीति नृषत्स्मृतः

रेष्स्थानेषु वसति तस्पादररसदुस्यते ४४

भरतं य्न ऋतं सलयगृतसत्ततर वासतः

ग्योज्नि चन्द्रदिरूपेण निवासौगोपसत्स्पृतः ४५

अप्सु मत्स्यादिरूपेण जातत्वादग्न उच्यते

भूम्यां मत्यादिरूपेण जातो गोजास्ततः स्मत; ४६॥

सत्यात्परात्मनो जात ऋतजास्तत उच्यते

पाषाणादिखरूपेण गिरौ जातस्ततोऽद्रिनाः

करतराब्देनाध्येनटमस्तरेतादशभानवे ४७॥

हसः शुचिषत्‌ हन्ति नमो मण्डठेनाहानिशं गच्छतीति पापं हन्तीति वा हंसः।

शुचौ पुण्यक्तरादौ सीदति गच्छतीति शुचिषत्‌ वतन्त्यसमिनुदकानि वृषटिरूपाणीति वसर्वाप्यति वृष्टिद्वारा वा जगदिति वसुरनगननिवाप्तः अन्तरिक्षे वाग्वात्मना सीद. त्यन्तरिक्षसत्‌। होताऽभिरूपः। ८अघनि्होता अधिनावध्व हति तः अतो वेधा सीदतीति वेदिषत्‌ अभिवाय्वादित्यानाममेदं वानपतनेयिनः समामननिि-“अयमननि- रयं वायुरयं सवै देवाः इति विधतेऽमावास्यादितियियैस्ित्नपावतिधिः नहि देवानां तिथिवारादिनियमोऽलि तदुत्पादकत्वात्कमीनिकाराश्च मनुष्याधिकाराच्छा- साणामिति पूर्व्नोक्तेः अतिथिवतपूञ्यत्वादवाऽतियिः टपोपमा विदीर्णतवादूतक- मं दुरोणं ततर सीदतीति दुरोणसत्‌ गेषु मलष्येषु ्णरूपेण तिष्ठतीति इषत्‌

प्रभाख्यदीकासमेतबद्हषसभ्यामन्राथदीपिका ११

दरषृ्कृष्स्थानेषु सीदतीति ष्रसत्‌ %ते यत्ते सत्ये वा पीदतीति ऋतसत्‌ व्योननि चन््नकषप्ररूपेण पीदतीति व्योमसत्‌ अद्यो मत्स्यादिरूपेण भायत शत्यग्ना; गवि पृथित्यां जायत इति गोजा! तात्तलयात्परमात्मनो जायत इति ऋतजा! अद्रौ परते पाषाणादिरूपेण जायत इति अद्रिना; एतादशाय सूर्याय ऋतमर्व- नटमस्तु ४०॥ ४१॥ ४२॥ ४६॥ ४४॥ ४९॥ ४६॥ ४५७॥

कृष्णेन्‌ रजसा वतमानो निवेशर््॑रमतं मत्यं हिरण्ययेन सविता रथेनाऽः देव याति धुव॑नानि पश्य॑न्‌

(ऋण सं०भ० १अ० ६० ६) आगच्छन्सृस्सुयः कृष्णेन गगनेन वै संस्थापयन्सस््देशे मृतिहीनं तथुतम्‌ ४८ देवं मनुष्यं यद्रा भराणं मृतिविवजितप्‌ एृतियुक्तं शरीरं स्वस्वकाये नियोजयन्‌ ४९ परकाशयन्सर्लोकान्सौवर्णेन रथेन वै। अस्मत्समीपमायाति दानादिगुणसंयुतः ५०

दृष्णेनेति कृष्णेन कृष्णवर्णेन रजसाऽन्तरिोकेन ोका रनांति " इति निरुक्तम्‌ आवर्तमानोऽप्ङृदागच्छन्‌ अभूते मरणरहितं देवं म्ल मरण- सहितं मनुष्यं निवेशषयन्छष्देरो स्थापयन्‌ यद्वाऽगृतं मरणरहितं प्राणम्‌ म्य मृतियुक्तं शरीरं नियेशयन्पवस्वकाये नियोजयन्‌ भुवनानि प्रकारायन्स- विता हिरण्ययेन हिरण्मयेन रथेनाऽऽयाति अस्मत्समीपमागच्छति ४८ ४९ ९०

आयातु वर॑दा दवी अक्षं ब्रह्म संमितम्‌

गाय छन्दां मातिदं बहम जुषसं मे॥ (६ (तै° भा०प्रण १०० १४) दीप्त्यादियुक्ता गायत्री देवता वरदा सती ५१ अस्मयुदयमायातु सूरयमण्डलसंस्थिता अनश्वरं हि यदुब्रह्म वेदान्तैः सुनिरूपितम्‌ ५२ निरूपयन्ती तदृ बरह्म वेदानां जननी सा

पदी यहूतङ्कनस्यं परं ब्रह्म भतोषयेत्‌ ५१

१२ सण्डराजदीकितषिरबिता-

आयातु षरदेति। वरदा बाश्छिप्रदा देषी दीप्टादियुक्ता किच अप्त विनाशरहितं संमितं वेदानैः सम्यङ्निरूपितं यद्ब्रह्म ततनिहपयन्तीत्यध्याहारः | गाय्यायातु आदित्यमण्डलादस्मदृदयं प्रति जायातु कीदशी छन्दां वेदानां माता एतादृशी गायत्री देवता माता मे मम॒हदयकमरस्थमिदं प्रदक्षं परं ब्रह्म जुषस्व पुरुषभ्यलयः जुषतां प्रीणयतु गायज्यां प्रीतं ब्रह्म मम सुखप्रदं मवतिलयैः ९१ ९२ ९६ यद्वस्ते पापं॑तदहवसरतिमुच्य॑ते यदरात्रिया्ुते पापं तद्रत्रियासतिपुच्य॑ते (तै आण प्र० १०अ१ ३४)

त्वद्धक्तो देवि कुरूते यदिने पातकं नरः। तस्मिन्नेव दिने तेन पापेन परतिभुस्यते ५४ त्वद्धक्तो देवि कुरुते यदराश्यां पातकं नरः तद्रत्रयामेव पापेन तेन प्रतिगुच्यते ५५

यदहात्छुरुत इति हे गायत्रि त्वद्वक्तो यदहायसिन्नहनि पापं कुरते तदहाततससिन्नहनि तेन पापेन प्रतिमुच्यते शुद्धो मृयादिति मावः यद्रात्रिया शस्यं राच्यां पापं रुते तस्यां राज्यां तेन पापेन प्रतिमुच्यते विमुच्यते एते छन्दतः प्रयोगाः ९४ ९९

सवणे महादेवि सं्यातरिये सरस्वति (तै° भाण प्र १०अ० ३४) भोने।ऽति सहोऽसि बरंमप्ति भातऽपि देवानां धामनामाऽपि विश्वम्ि. विशायुः सपेमपि सू्वायुरमिपूरो गायत्रीमावाहयामि सावित्रीमाबाहयामि सरस्वतीमावाहयामि छन्दरपीनावाहयामि शियमावांहयामि गाय- त्रिया गाय च्छन्दो विश्वामित्र किः सतिता

अभार्यदीकापरमेतवबहटवसंध्यामन्रार्थदीपिका १९

देताऽभ्नि्ुसं ब्रह्मा शिरो विष्ुरदयर खः शिखा एथिवी योनिः प्रणापानव्यानो- दनसमाना प्राणा शेतव्णा साख्यायनप- गोत्रा गायत्री चतविश्शयक्षरा त्रिपदां षट्‌- कुक्षिः पञ्चशीषोपनयने विनियोगः (तै आ० प्रण १० अ० ३५) कामरूपे महादेवि सं्यानुष्ठानरूपिणि सरस्वतिस्वरूपे त्वमोजः फान्तिस्तयाऽन्विता ५६ शत्रुना्चः सहः भक्तं तधुक्ता बलान्विता श्राजोऽतिदी्निस्तयुक्ता स्थानं दिषिषदामसि ५७ र्वोक्ताथैः समग्रोऽपि प्रसिद्धो नामहन्दतः जगखमसि गायत्रि त्वमायुजगतोऽसि ५८ उक्तमेवोच्यते सषटीकरणाय पदान्तः अभितः सर्वभूतानि भवन्तयस्या अतोऽभिभूः ५९ सर्वणं इति अपि हे सर्ववर्णे हे कामहूगिणि महादेवि देवतम्रेष्ठे हे संध्याधिधे ंध्यानुष्ठानरूपरिणि हे सरस्वति त्वमोजः कानितिहूपाऽप्ति ओजस्विनी. त्यथः पत्र लिङ्गव्यत्ययः सहोऽसि पहसिनी शघुविनाशनीयरथः बलमसि बवती भ्रानोऽतिदीपिद्गती तपति, देवानामिन्द्रादीनां धाम स्थानमसि देवा स्त्वयि तिष्ठन्तीति मावः हे गायत्रि त्वमेवंविषाऽस्मत्र्षति मावः नामशब्दः ू्वोक्तारथतिद्धिचयोतकः अत एव त्वं विश्वं पर्वं जगदपि विश्वायुः पतथैनगजी- वमकाटोऽपि सर्वमसि सर्वायुरिति पूर्वपदद्यस्य स्पष्टीकरणम्‌ अभितो भवन्ति भूतानि यस्याः सकाशत्साऽभिभूः गायत्रीपावाहयामीलादि [सष्टम्‌]। गायत्रीनपः ९१ ५७ ९८ ९९

जातवेद सुनवाम सोम॑मरातीयतो निदहाति वेद॑ः नैः पदति दुर्गाणि विश नारि भिन्धु दुरिताऽयभ्निः | सं अर १अ०७ब्‌०७).

जातदरव्याय वा जातङ्गानाय वयमप्ये सोमाख्यामोषरि कुर्मोऽभिषतां यङ्घकर्मणि ६०

१४ खण्डराजदीक्षितषिरचिता-

सर्वहोऽपरिवेदक्षब्दाजनाश्टाभ्रुत्वमिच्छतः नितरां दहतादस्मदधानि सकलानि सः ६१॥ विनाश्चयखक्षक्यानि दुःखेनापि विनाशितुम्‌ पारं जिगमिपृन्पारं यथा नयति नाविकः अस्मान्पारं गमयतु पापाभ्पेः पावकस्तथा ६२ अथ शान्त्यरथकक्छचां व्यारुयानम्‌--जातवेदस इति सोमयागानुष्ठातारो वयं ठतात्मकं सोमं सुनवामाभिषुतं करवाम कसमै, जातानि वेदांति द्रव्याणि सतकट. ज्ञानानि वा यस्मात्तस्मै जातवेद सेऽपरये यस्मा अ्नये सोमं सुनवाम सोऽभि्वेदः सर्वज्ञ, अरातीयतोऽरातितवं॑शक्चुतवमस्मपु ये कर्ुमिच्छन्ति तेऽरातीयतः ताभिदहाति नितरां दहतु किंच नोऽस्मतसंबन्धीनि विश्वा सर्वाणि वुर्गाणि दुलराणि एनांपि .अतिपषैत्‌ विनाशयतु यथा नाविको नावा सिन्ध पारं मिग मिपूर्तारयति तथा दुरिता दुरितानि दुरितप्तागरपारं मगवानद्निरस्मान्यमयताम्‌ १० १९१॥ ६२॥

मानस्तोके तनयेमार्न आयामानो गोषु मानो अशेष रीरखिः वीरान्मा नो भामितो व॑धीरहविष्मन्तः सदपिखां हवामहे

(कण सं०अ० १अ०८बव्‌० ६)

रुद्रोदनमधर्मिभ्यो राति दत्ते ततः श्रिवः।

दर इत्युच्यते भरल्या श्रुला पुनिवरैरपि ६३

रौति सलं श्ब्दयति रुद्गीर्वेदान्तरूपिणी

तया वाऽऽ्वियते भक्त्या वर्ते सुद्र उच्यते ६४

आत्मनं तत्युतं चाऽऽयुगी अश्वांश सुतादिकान्‌।

मा हिसयास्मदीयांस्त्वं मा वधीः कोपसंयुतः

हव्ययुक्ता वयं सुद्र सदैव त्वां हवामहे ६५

मा नससोक इति रोदयति पापिन इति सप्रः। रौति यथार्थ॑शन्दयतीति

रुदरेदो वेदान्तलक्षणा वाक्तया द्वियत अद्रियते सराद्रं प्रतिपाद्यत इति रद्रः। रुदोदनं मक्तपंबन्ष द्रावयति कुत्सितगतिं प्रापयतीति वा रुद्रः तत्संबोषनं हे खद मगवक्नोऽस्माकं तोके तोकं पुत्र द्वितीयार्थ. सपम्यः तनये तत्रे पा रीरिषो मा विनाशय आयौ, आयुं जीषितकाटं गोष गा अश्वेषु अश्वान्मा रीरिषः।

परभार्यटीकासमेतवदहवसंभ्यामव्रायदीपिका १९

अपि भामितः करुद्धः पन्वीरामु्रमलदीन्मा वधीः; तदर्थं॑वयं हविणन्तो हम्ययुक्ताः सन्तः सदमितपदैव त्वां हवामहे ९३ ९४ ६५

उयम्बकं यजामहे सुगन्धिं पृष्टिवधंनम्‌ उर्वासकमिंव उन्धनान्मूयोधुक्ीय माऽमूताव॥

(ऋ०सं० भ०५भ० ४वे० ३०) यजामहे त्रिनेत्रं तां सुगन्धि पुन्‌ १६ करकदथादिफलं पं यथा हम्ताखमुच्यते तथा ृलयोरमोचयास्मानमृतान्मा विपोचय ६७

त्यम्बकं यजामहे हे मगवन्‌, यम्बकं चनेन सुगन्थि रिग्यपौरमयुक्त पष्ठिधैन खभक्तपाटनवभैकं तषां यजामहे यपोरवारुक कर्कव्यदिः कलं पकं सदबन्धनादृन्तानपुच्यते तथाऽप्मन्मृल्योः पकाशान्युक्षीय मोषय अगृतानोक्षा- न्मा मूक्षीय मा मोचय १९ १७॥ समानी आद्रूतिः समाना ठदृयानि वः। पमानम॑स्तु बी मनो यथां वः एुपहा संति

(ऋ° सं अ० अ०,८ष० ४९) अस्मद्रोपनविषयो यः प्रयतनोऽसि षः सुराः अवक्र; सोऽस्त्ववक्राणि सन्त्वन्तःकरणानि वः ६८ अवक्रमस्तु भवतां संकट्पादियुतं मनः हे बेदोक्तस॒रा यत्नमनोन्तःकरणानि वः सुलभानि यथा साधौ तथा स्युस्ाहशे मयि ६९

समानी इति। मो वेदमन्रोक्तप्तमसतदेवता बो युष्माकमाकूतिरस्मद्रपषणप्रयलः समानी सराऽसतु बो हृदयानि समाना परान वो मनः सेकल्पादियुक्तं मानं समानं रख्मस्तु | बो युष्माकमाकृतिषटदयमनांपि सति सजने सुपहानि पुमानि यथा तथाऽ्ापु सुमानि भूयासुरिति योजयितव्यम्‌ ६८ १९

तच्छं योरादणीमहे गातु यज्ञाय गातु यन्नपतये

# भयं मश्रसतै्िरीयशाखानुसारी पठनीय इति प्रतिभाति तथाऽपि ता्क्संप्रदायामावा- चथाऽत्र स्थापितः परं तु ऋकशासायामितन्मश्स्याभावाटक्शाखानुसारिपठनस्याशक्यत्वातम- ध्रादौ संपूणमश्रपाठोमावात्सौत्रधर्मेणापि पठनस्याराक्यत्वाश्च तेत्िरीयशाखानुारिपठनपदायाभावे

लं सुभीमिविन्लम्‌

१९ खण्डरानदीप्षितविरविता-

दैवी स्स्िरस्ठ नः सखसिमानुषेभ्यः। उर्ध॑ं निगरातु भेषजं शं नो अस्तु हिपदे शं चतष्पे ख्यातं सुखं स्ेदेवा दुःखस्यामिश्रणं तथा युष्पत्पसादाध्याचाप(मो) गानं कर्म मखाय वै ७० गानं करतु मखेशाय दैवी भ्रेयःपरम्परा अस्त्वस्मभ्यं मदीयेभ्यो मनुष्येभ्यश्च साऽसतु वै ७१॥ समायातवोषधं चास्माुकृष्टं सवेरोगहत्‌ अस्मदीयद्विपादाय चरुष्पादाय शं भवेत्‌ ७२ तच्छं योरिति मोः प्देवास्तत्मतिद्धं क्षमेहिकामुष्मिकं पुखं, योरित्यन्ययं यु भिश्रणामिश्रणयोरितिातूतपन्नम्‌ अत्रामिश्रणमुपादीयते दुःखामिश्रणं युष्मसर- सादाद्वयमाहृणीमहे किं कतुं यङ्गायानिष्टोमादिनिष्पत्तये गातुमौदवाघरं कम्‌ पुनः कं कतुं यज्गपतये परमेश्वराय गातुं नोऽस्मम्यं दैवी देवेबन्धिनी स्वस्तिः कल्याणपरम्पराऽ्ु। किंच नोऽस्मत्संबन्धिमारुषेम्यः ्वल्िरसतु 1 उर््वुल्ृष्टं मेष. जमोषधमस्मा्प्रति जिगातु पुनः पुनरागच्छतु नो द्विपदे पत्रादये चतुष्पदे गवा- द्ये शमस्तु शो तनूकरणे, श्यति दुःखं तनू करोतीति शम्‌ ७०।७१।७२॥ नमो ब्रह्मणे नमी अस्वद्रये नमः एथिव्यै नम ओषधीभ्यः नमो वाचे नमौ वाचस- तये नमो विष्णवे महते करोमि , (आ गृष्यमू० भ० ३) भवस्य हेत्यै जगतामित्यादिशरुतिबाक्यतः वर्धनात्सर्वजगतां ब्रह्मा शिव उदीरितः ७३ तस्मै वहये भूम्यै चौषधीभ्यो गिरे नतिम्‌ कुवे तत्पतये पातने विष्णवे महते नमः ७४ नमो ब्रह्मण इति बृंहयति वधैयति चतुरश मुवनानीति ब्रह्मा परद्िवसतस नमोऽस्तु ननु शिकस्य कथं ब्रह्मत्वम्‌ दिशां पतयेऽन्नानां पतये क्षत्राणां पतय ओषधीनां पतये जगतां पतये" इत्यादिरुद्रा्यायवाकयेर्बहुषा प्रपञ्चितम्‌ पतिः पालक इति त्रयीभाष्यकृतः वाचः सरस्वत्याः पतये विरिश्चये नमोऽस्तु गीवीग्वाणी सरखतीति कोशात्‌ विष्णवे नमोऽस्तु महते प्मससुरपुज्याय इदं शरयाणां विदोषणम्‌ अग्नये, पृथिव्ये, ओषधीभ्यः) वाचे वाग्देवताये नमोऽस्तु ओषधीनां नमस्कारः किमितीति चेत्‌ , अन्तमं हि तौोमा्यम्‌-- ' भन्न साम्ना-

पभार्यटीकासमेतष्टचसंध्यामन्राथदी पिका १७

यानामधिपति तन्माऽवतु इति श्रुतेः अत्र दत्तहविषा देवा अप्युपजीवन्ति तसताम्यो नतिविहिता ७३ ७४

नमः प्राच्यं दि याश्च॑ देवतां एतस्यां प्रतिं

सन्येताभ्य॑श्च नमो नमो दक्षिणे षि याश्च॑ देवतां एतस्यां प्रतिवसन्येताभ्य॑श्र नमो नमः प्रतीच्यै दरी याश्च॑ दवतां एतस्यां परतिवसन्येताम्यश्च नमो नम उदीच्य दिशे याश्च देवतां एतस्यां प्रतिवसन्येताभ्यश्च नमो

उध्वाये' दिशे याश्च देवतां एतस्यां प्रति वसन्त्येताभ्य॑श्च नमो नमीऽध॑राये दिते याश्च देवतां एतस्यां प्रतिवसन्त्येताम्प॑श्र नमो नमेऽवान्तरयें दिशि याश्च॑ देवतां एतस्यां प्रतिवसन्स्येताभ्य॑श्च नमो नमो गङ्गायमुनया मध्ये ये व्तन्ति ते मे प्रपत्नामानशरिरं जीवितं वर्धयन्ति नमो गङ्यमुनयोुनिभ्यश्च नमो नमो गङ्ञयमुनयो्ुनिप्यश्च नमः

(तैण आ० प्र० २अ०२०) पराग्दिशे तन्निवासिभ्यो देवेभ्यश्च नमो नमः| सयाया सवदिगिभ्यो देवेभ्योऽपि नमो नमः ७९॥

मित्रस्य चर्षणीधृतोऽं देवस्य सानि यमनं चित्रश्रवस्तमम्‌ (कर २१०४१०९)

मित्रवद्धितकरै मलंधरुश वृष्टिभिः दी्िुक्तस्य मूयैस्य सेग्यमन्नं जनैस्तथा विेषचित्रकीर््यादयं द्रव्यं सोऽवतु नः सदा ७६

१८ खण्टराजदीतितविरवचिता-

अथोपस्थानम्‌--उपस्यानं नाम पा्ञचिवन्धं देवतापराथैनम्‌ मित्रस्येति देवस्य दीप्यमानस्य, चरषणीधृतो वृष्टिभिभर्वानां धारकष्य सर्वेषां जगतां विशेषा कमलानां मित्रस्य सृहदः सूर्यस्य सेबन्धि अवो रक्षणमन्नं बा सानसि सेवनीयम्‌ तथा शक्न धनं, चित्रश्रवस्तममतिशयेन चित्रकीतियुक्तम्‌ तदपि सानसि सेव्यम्‌ सत पूर्योऽस्मानवत्विति वाक्यशेषः ७६

जभि यो महिना दिव मित्री बसू सप्रथाः। जि श्रवोंमिः एथिवीम्‌ (ऋ० सं° अ०.३अ०४व०६) कीतियुक्तो हि यो मिन्नः स्वपदिश्नाऽभितो दिवम्‌ वतैतेऽन्ेः तव्या एूथिषीमभिवरते ७७ अभि यो परहिनेति | यो मित्रः सप्रथाः कीरतियुक्तः सन्पहिना खमदिभ्न दिवममि अमितो षभूव वतैते भ्रवोभिव्ठा कृतैरनैः पृथिकीमभिवभूवामिव्यार वतैते ७७ मित्राय पञ्च॑ येमिरे जनां भभिष्टिशवसे देवाविश्वान्विभतिं (कः 8" ३०, ४१०९) निषदपञ्चमा वणो मित्राय द्विषतः परति।

अभिगन्तबलाढ्याय हरवीष्युद्धारयन्ति वै स्वस्वरूपतया देवान्धारयत्यसिलांथ सः ७८ मित्राय पञ्चेति पश्च जना; निषादपश्चमा वणां अभिष्टिशवसे राधनं जमिगन्तृबदयुक्ताय मित्राय येमिरे हत्यानुद्धारयन्त प्त पूर्य विश्वान्विभति खख रूपतया पवीन्देवान्धारयति ७८

मित्रो वेष्वाुषु जनाय दृक्ष इषं इव्त अकः ( ऋण सं° अण ३अ० *वण०६ )

दानादियुक्तपर्येषु हविरासादनाय यः। ` छिन्मबहिनैनस्तस्मे जगतां परिपालकः कर्याणयह्कारीणि ददायम्नानि भास्करः ७९

मिनन देवेष्विति देवेष दानादियुक्तेषु आयुषु मत्यषु यो जनो वृक्तबहिर्ागाण

पभाख्यदीकासमेतवदएचतध्यामन्रा्थदीपिका १९

सदर्मलस्मे मित्रो जगत्परिपार्को रविरिष्ट्रताः कल्याणयत्तकारिणीरिषोऽतानि क; करोति ददाती्य्थः ७९

इमं मे वरुण शुष हव॑मचा च॑ मृ्य ता्मवस्युरा्चके (कः म" + म, २९०१९) इदं वरुण म्रोक्तंशृण्वाहानं तु मामकम्‌ अस्मिशुपस्थानकटे इर त्वं मां सुखान्वितम्‌ अवनेच्छुः कापये त्वां एवार्भनान्वयस्ततः ८० अथ स्तायंपध्योपस्थानम्‌--इमं इति हे वरुण त्वं मे मम सेबन्धिनपिमं लक्षं मश्रवाग्मिः पठ्यमानं वं तवदाहुनं श्रषि श्रुणु अधास्यामुपस्थानवेखायाम्‌।

देखत निपातस्य चेति दीः मां पृढय पुलय अवस रकतणच्छरहं यस्मा- बामाचके कामये तस्मच्छरृणु मृद्य चेति पूर्वेणान्वयः ८०

त्वा यामि बरह्मणा वन्द॑मानस्तदा्शंसत यजमानो हविर्भिः अटमानो वरुणेह बोधयुशंप॒ मा जुः प्रमोषीः (कन संन मर भमव ५५) याचे वरुण तदस्तु मत्रेण तवा स्तुबमरह्‌

यष्टा हन्यैः कामयते यत्तो बहुसंस्तृत बुध्यस्व मामिाक्रोध आयुना मा विनाश्य ८१ तखा यापीति हे वरुण यजमानो हविर्भिसतवद्रसु आश्चास्ते तवत्तः कामयेऽहं तद्वस्तु त्वा लांयामि याचामि यामीति याचनानामघु निषण्टै पठत्‌ कीश यनमानोऽहं च, ब्रह्मणा वन्दमानो वैदिकमच्रेण त्वापुपतिषठ- पानः उरस बहुसतुत हे वरुणाहेढमानोऽकुध्यन्सन्निशसिछठोके बोधि भां ीष्यतेन जानीहि नोऽस्माकमायुपी प्रमोषीमा विनाशय ८१

उत्तमे शिस॑रे जाते भूम्यां प॑रवतमूधैनि ब्ह्मणेभ्योऽभ्यनुन्ञाता गच्छ दैवि यथामुख

(तै° भा०प्र० १००३

^

२० खण्डराजदीक्षितविरचिता--

सर्वोत्कृष्टे कारिकादिक्षत्रे भष्ठगिरेस्तथा मेवद शृङगदेशे मानादौ युवः स्थे ८२ दिमाचलादेः शिखरे पादुमौवसमन्विते हे गायत्रि ब्रा्मणभ्योऽतहाता गच्छ वै सुखम्‌ ८३ उत्तमे शिखर इति द्वयोवीमदेव ऋषिः अनुषटव्ायन्री उद्वाप्न विनि- रोगः उत्तमे सर्वो वाराणस्यादिक्षत्े शिखरे मेवादिशिखरे जाति प्रादुभूते मूं मानतपरोवरादौ पैतमू्ैनि हिमाचलादिमसके जति हे देष गायत्र ्ाहमेभ्यः प्तकाशाद्भ्यतुजञाताजनक्ं प्राता सतती पूतोक्तस्यनेषु यथासुखं गच्छ ८२ <३॥ जकाक्ञाखतितं तोयं यथा गच्छति सागरम्‌ १५. न. = स्ेदेवनमस्कारः केशवं प्रति गच्छत नभसः पतितं वारि यथा गच्छति वारिधिम्‌। सरवदेवनतिस्तद्रत्परमात्मानमेति बै ८४ , आकाक्चादिति आकाशाद्धमौ पतितं तोयं नदीनदादिदवरेण यथा सागरं गच्छति तथेन्द्ादिपत्दवेभ्यः कृतो नमस्कारः केशवं परमात्मानं प्रति गच्छति को ब्रह्मा, शः शंकरः, अवति रक्षति जगदित्यवो विष्णुः, त्रिमूतिवरूपः सदेव. तात्मकश्च परमात्मा केशवः केशा, अव इत्यन्न शाकन्ध्वादित्वात्पररूपम्‌ ८४ उदु स॑ जातवेदं देवं व॑हन्ति केतवः दरे विशाय पूम्‌ ( ऋ० सं अ० १अ०४व० ) अर्ञापका उद्रहन्ति किरणाः पररकं रषिम प्रसिद्धं जातभूतानां वेदितारं भास्वरम्‌ ८५ अय सूर्योपस्थानमच्रा व्यास्यायन्ते-उदु त्यमिति केतवः +भरज्ञापकाः पूर्य इमयो देवं चोतमानं लं प्रपिद्धं जातवेदसं जातानां प्राणिनां वेदितारं सूर्य सवेष प्ररकमादित्यमुटूवं वहन्ति इति पादपूरणे किमर्थ विश्वाय विश्वस्य दृशे द्र यथा सवै जनाः प्रयन्ति तयोव वहम्तीयर्थः ८५ ०, ®. अप॒ येतायवों यथा नक्षत्रा यन्दयकुभिः। सूयय विश्वचक्षसे (० संजर १अ०४ब्‌०५)

` ` > एतद्टीकानुरोषेन ' स्तुतो मया वरदा * इति मश्रोऽपेक्षितः अस्य व्याख्यानप्रन्थ उपः †भवके वियते + केतुबत्मकाशका इति तैत्तिरीयभाष्येऽवैः -

प्रभार्यटीकासमेतवदएवसंध्यामन्नायदीपिका ९१

नक्षत्राण्यपगच्छन्ति रात्रिभिः सह तस्कराः यथा प्रसिद्धा गच्छनित दृैवाऽऽगमनं रेः विश्वपरकाश्चकस्येते पलायन्ते हि तद्धिषा ८६ अप लय इति। येते प्रिद्धास्तायवस्तस्करा इव नक्षत्राणि अकतुभी रात्रिभिः सष्ापयम्ति अपगच्छनिति विश्वचक्षसे विशवप्य पस्य प्रकाशकस्य सूराय सूर्यस्य, आगमनं दृष्टेति शेषः तस्करा नक्षत्राणि रात्रिमिः परह सू्ै आगमिष्यतीति भीत्या परायन्त इवर्थः ८६

अरैशरमस्य केतवो वि रश्मयो नना अदु भजन्तो अप्रयां यथा

( ऋऋ संण अण १अ०४व्‌० प)

परहापका भास्करस्य मयुखाः क्रमशोऽधिकप्‌ ८७

श्षन्ते निखिलाञ्ञातान्दीप्यमाना इवाप्रयः

भरकाश्चयन्ति निखिलं जगदित्थं विवहाऽऽशयः ८८

अरृश्रमस्येति अस्य पूर्य्य केतवः प्रजञापका रश्मयो जनाननु यद्र

जातान्सवीननुक्रमेण विशेषतः रक्षन्ते सव जगतकाशयन्तीलयरथः तत्र दष्टान्ः- श्ाजन्तो अपनयो यथा दीप्यमाना अग्नय इव दृशिर्‌ प्रकषण, कमान लु ८७ ८८

तरणिविंद्॑तो चयोतिष्छदति सूयं विश्व- माभासि रीचनम्‌ || ( ऋ° सं° अ० १अ०४ब्‌०५७)

अन्यैरशक्यस्य गन्तुपध्वनो गन्ताऽसि वा तारयिताऽपि रोगाद्‌ भक्तस्य सवैर दशनीयो यद्वा भकाश्यं त्वखिलं येन ८९ भरकाश्षकतौ त्थवा निशायां चदद्रादिकानामपि दीकषिकती

दारस्थिताद्ौतरे निविष्टा रेः करा वेइमगतं तमो यथा ९०

अभ्यासमपकत- | | 1/1, 4

अन्तयौमितया सर्वेरणातसूयनामक ` 7 ` प्रमासमसतारकोऽसि संसाराग्पेषतोऽसिरैः ९२

९२ शण्दरानदीकितविरविता-

ुषश्ुभिस्तवं रवयः साक्षात्कर्तव्य आशयः। अधिष्ठानापरोप्ते तु श्य सर्वं निवतैते ९३ सूर्यादीनां तथा कतौ दयं दीप्तं यथा तथा परकारयसि चैतन्यस्फुरणे दृशयते नगत्‌ ९४ तरणिरिति हे सूर्यं॑त्वं तरणिसरिताऽन्येन गन्तुमशक्यस्य महतोऽध्वनो गम्ताऽति तथाच सर्यते-- “योजनानां सहसे द्व दवे शते द्वे योजने एकेन निमिषार्धेन क्रममाण नमोऽस्तु ते" यद्वा-तरणिरुपाप्कानां रोगात्तारयिताऽति “अरोग्यं भास्करारिच्छत्‌", इति स्मरणात्‌ तथा विश्वदकषतो विभः सैः प्रागिमिरैशंतो दरीनीयः आदिलदरशनस्य चाण्डालादिदश्नजनितपापनिवरहणहेतुतवात्‌। तथा चाऽऽपलम्बः--““चाण्डालादिदशेने ल्येतिषां दर्शनम्‌” इति यद्वा-- विधं स्वं दर्शतं द्रष्टं प्रकाश्यं येन सर तथोक्तः तथा ज्योतिष्टृटपकाशकती यद्वा--चन्द्रादीनां रा्रौ प्रकाशो येन रत्रौ हि अम्मयेषु चन्द्रदिनिम्बेषु सुयैकिरणाः प्रतिफलिताः न्तोऽन्धकारं निवारयन्ति यथा द्वारल्थितदर्पणे पतिताः सूर्वरदमयो गृहान्तगतं तमो निवारयन्ति तदवदिलथैः यस्मादेवं तस्माद्विश्वं व्याप्तं रोचनं रोचमानमन्तरिक्षमा समन्ताद्धासि प्रकाशयति यद्वा-हे सूर्यान्त्यामितया प्रस्य प्रेरक परमातमस्तरणिः संसारन्पिलारकोऽति यस्मात्तसमात्तं विश्वद्षीतो विधैः सवै्मुमधुमिरदक्तो दष्ट्यः पक्षत्कर्तम्यः अधि- छठानपाक्षात्कारे ह्यारोपितं नवैते जउ्योतिष्कृतृयीदेः कती चन्द्रमा मनपो जातश्कषोः सूरयो अजायत " इति श्रुतेः दशसं चिद्रूपस्तथा विश्वं सव दृरयजातं रोचनं दीप्यमानं यथा मवति तथाऽऽभासि प्रकाशयति चैतन्यस्छुरणे हि सर्व जगदृरयते तमेव मान्तमतु माति प्रवम्‌ इति श्तेः ८९ ९० ९१ ९२॥ ९६ ९४ रर्य्देवानां विश॑ः परप्यङ्ङदेषि मातुषान्‌ प्रयडूविशवं खरे (ड रं १०४१.०) देवपरा मरस्सं्नाः प्रति गच्छसुदेषि वै मदुष्यान्पति गच्छं यासि स्वं भास्करोदयम्‌ ९५ तथा व्याप स्वगैरोकं दरु मरयङ्हुदेषि वै। .. तरिरोकस्था नना सूर्य पश्यन्ति खाभिमुरूपतः ९६ भत्यद्देषरानापरिति हे पए्यं॑त्वं देवाना ` विश्च: प्रजा मरुतप॑तकान्देवान्‌

पभाख्यदीकासमेतवद्टषतंध्यामकार्थदी पिका २३

महतो वै देवविशः » इति श्रलन्तरात्‌ ताम्मरतत॑तकान्देवान्मल्यररे षि ताति गनुदयं परामोषि तेषाममिमुलं यथा मवति तपेदर्थः। तथा मानुषान्मगष्यान्- लङ्देषि तेऽपि यथाऽस्मदभिमुख एव पूर्य उदेतीति मन्यन्ते तथा विश्वं व्याप सवः खर्टोकं शे द्रष्टं भरत्यरुरेषि यथा स्वरोकवातिनो जनाः खस्वाभिमुस्येन पशयन्ति तथोदेषीतयैः एतदुक्तं मवति-टोकत्रयवर्िनो जनाः त्वेऽपि खस्वा- भिमुख्येन सूरय परयन्ति एतच्ाऽऽस्नायते--“तस्मातसव एव मन्यते मां प्रत्युद- ¶त्‌ '” इति ९५4 ९१

येना पावक चकष मृरण्यन्तं जना अनुं घं

व॑रुण पश्य॑मि | (ऋण सण अ*१अ०४बव्‌० ८) येन प्रकाशेन सरवशोधक्र लोकं स्वम त्वमलुक्रमेण। भरकाश्चयस्यस्मदनिष्टवारक स्तुपः प्रकाशं जनधारकं तम्‌ ९७

येना पावकेति हे पावक सर्वस्य शोधक वरुणानिषटवारक पूर्य त्वं जनाञ्जा- 7्पराणिनेो भुरण्यन्तं धारयन्तमिमं लोकं येन चक्षसा प्रकारोनानुपयसि अनुक्र- पेण प्रकाशयति तं प्रकाशं सतुम इति शेषः यद्वोत्तर्यामृचि संबन्धेन वकषपा वयेषीति तथा यस्केनोक्तम्‌-- ("तत्ते वयं स्तुम इति वाक्यशेषोऽपि वोत्तरस्याम- 'वयस्तेन त्येष” इति ९७

वि चामेषि र्जसषथ्वहा मिमानो अकमि: प्शयज्न्मांनि सूर्य (कम मर ४.८) अन्तरि्षाभिधं रोकं विस्तीर्णं विशेषतः ९८

, गच्छस्युत्पादयन्मूयं दिवसात्रात्रिभिः सह तयैव मूतहृन्दानि जन्मघन्ति पकाशयन्‌ ९९ रि धामेषीति। हे सूर्य त्वं पृथु विलीरणं रजो शोकम्‌ लोका रनांघ्यु- व्यनते » इति यास्कः धामन्तरि्षलोकं व्येषि गच्छति कुर्वन्‌, अहाऽहानि भक्तुभी रात्रिभिः पह मिमान उत्पादयन्‌ आदित्यगस्यधीनत्वदिहाराश्रविमागस्य। पथा जन्मानि जन्मवन्ति भूतानि पहयन्धरकाशयन्‌ ९८ ९९॥

सप्र लां हरितो रपे वहति देव सूर्यं ` शौचिष्कैरीं विचक्षण (ऋ संम भ" "१० ८)

२४ संष्डराजदीतितपिरषिता- हे सूर्य देव सवैस्य भरकाशक तुरंगमाः १००॥ हरिसंन्नाः सप्तसंख्याः करा वा रसहारकाः वहन्ति त्वां दीपके स्यन्दने संरिथतं तथा १०१ सप्त त्वेति हे सूर्यं देव चोतमान विचक्षण पपैस्य प्रकाशयतः सप्त॒ सप्त संल्याका हरितोऽश्वा रपाहरणश्नीला रदरमयो वा त्वा त्वां वहन्ति प्रापयन्ति कीदशं त्वां रथेऽवस्यितमिति शेषः तथा शोचिष्केद शोचींषि तेनांस्येव केशा इव इश्यन्ते यसिन्प तथोक्तस्तम्‌ हरित इत्यादित्यश्वानां संज्ञा हरित आदि त्यस्य इति निधण्यवुक्तत्वात्‌ १०० १०१ अभक्त सप्र शुन्ध्युवः परो रथस्य नप्य॑ः। ताभिर्याति सवयुक्तिभिः ( क" चभ" १७०५२०८) सर्वस्य मरकः सूर्यः शोधिकासतुरगक्ञियः। सक्तस॑ख्या योनितवान्पातयित्री रथस्य १०२॥ योजिताभी रथे स्वेन तामिर्यालयध्यरं भ्रति अतस्तस्मै हविर्देयं वाक्यशेषेण गम्यते १०३ अयुक्तेति सूरः पर्स्यप्ररकः सूर्यः शुन्ध्युवः शोधिका अशवल्ञियः पतं सूयाका अयुक्त खरथे योजितवान्‌ कीदर्यः, रथस्य नप्लयो पातयिभ्यो रथो यामि पततीदर्थः स्वयुक्तिभिः खकीययोननेन रथसंबन्धाभिस्तामिरशक्ञीमि- याति यज्ञगृहं प्रत्यागच्छति अतस्तपते हरविदेयमिति वाक्यशेषः ॥१०२॥१०३॥

उदयं तमसस्परि च्योतिष्पश्य॑नत उत्तरम्‌ देवं देवरा सूरयमग॑नम ज्योतिरुत्तमम्‌

(ऋण सं०भ० १अ० भ्वं० ८)

रात्श्सो; परस्ताद्ि वतमानं प्रभायुतम्‌

देवेषु प्रध्ये दानादियुक्तं भष्ठतरं तथा १०४॥

पश्यन्त उत्तमं जयोतिः सूर्यात्मकं वयम्‌

भक्ता हविर्भिः स्तुतिभिरुत्कपेणाऽऽग्रवाम वै १०५

उद्रयमिति वयमनुष्ठातारस्तमसस्परि तमतः परि रात्रेर्वं॒॑वर्तमानं पापादु

परि तमानं पापरहितमिल्यथः। तथा चाऽऽग्नायते- "उद्वयं तमपतस्परीत्याह पाप्मा वै तमः पाप्मानमेवास्मादपहन्ति'” इति ज्योतित्तेजखिनम्‌ उत्तरमुद्रततरमु- त्कृष्टतरं बा देषतरा देवेषु ष्ये देवं दनादिगुणयुक्तं सूर्य पर्यन्तः सतुतिमिरविभि-

परभाख्यटीकासमेतवदचसध्यामव्रार्थदीपिका २९.

श्रोपापीनाः पन्त उत्तपमुत्कृष्टतमं ज्योतिः पूथंख्पं तेन उदुत्कर्षेणागन्म प्राप्रवाम। तथा भ्रूयते--अगन् उ्योतिरुत्तममित्याह पतौ वा आदित्यो ज्योिरुत्तमम्‌ आदित्यस्यैव सायुज्यं गच्छति" इति युक्तं चैतत्‌ “तं घथा ययोपाप्ते तदेव मवति” इति श्रुत्यन्तरात्‌ १०४ १०९ उवन्रय मप्मह भरतं मिम। दों मम॑ सूयं हरिमाणं नाशय (कण सं° अ० १७०४ब्‌०८) सर्वषामनुदूलकान्तिसष्ित स्वं बोदयन्द्तं रोगं कान्तिहरं बाह्यमपि मे रोगदं संहर यद्वा देहगतं रोगजनितं वर्ण हरित्संकषकं सू्यासिमिन्समये हि नाक्षय परं सं पाुबन्संगुखम्‌ १०६ उद्यति हे सूं परव्॑य प्रक मित्रमहः पर्वानुगू्दीपियुक्त, अधासि- न्काड उद्यलरुदयं गच्छलृत्तरामदरततरां दिवमन्तरिकषपरारोहृलाभिमुखूयेन प्राप्तुवन्‌ यद्रा दिषमन्तरिकषमुत्तरामारोह्रुतकर्ण प्राप्नुवन्‌ एवविधस्वं ममर हट्रोगं हृदय- गतमान्तरं रोगं हरिमाणं शरीरकानििहरणशीरं बाह्यरोगं यद्रा शरीरगतं हरि- र्ण रोगपरातंवैवण्मिलरथः तदुमयमपि नाशय सतोतारं मामुमयविषरोगान्मोच- येलर्थः १०१ शुकेषु मे हरिमाणं रोपणाका दप्ति अथे हाद्विषुं मे हरिमाणं निद्मति वि (कण्सं०भ० १्भ० *व० ८) इरिद्ावं देहं इच्छत्सु शएकपक्षिषु १०७॥ स्थापयामः सारिकाहपक्षिणीषु तिष्ठतु हरिदरातालछटकतेषु हरिं निदधीमहि १०८ केषु इति मे मदीयं हरिमाणं शरीरगतं हरिद्तमावं शुकेषु ताशव कामयमानेषु शुकपकिषु तथा रोपणाकासु सारिकापु पक्षिविशेषे दध्मसि स्थाप यामः अथो अपि हादद्रेषु हरिद्ातव्ृेषु मे मदीयं हरिमाणं निदध्मसि निदा सत हरिमा ततरैवाऽऽस्तामसमान्मा बाधिष्टेदर्थः १०७ १०८

= उद॑गाद्यमांदियो विश्वेन स्सा सह

२६ सण्दराजदीकषितविरविता - हिषन्तं मध रन्धयन्मो अहं हिते धम्‌

, (ऋण्संग्भ० १अ०४ब्‌० ८)

पुरोवलयदिते पत्र उदयं पाक्षवान्सह

बरेन समग्रेण ममोपद्रबरकारिणम्‌ १०९

रोगं हिसन्नहं नैव द्रे योगाय हसनम्‌

करोमि सवितैषासप्रोगं शीध्रं विनाशयेत्‌ ११०

उदगादयमिति। अयं पुरोवलयीदित्योऽदितेः पतरः सूरयो विश्वेन सहसा त्वेण

बरेनोदगादुदयं प्रा्तवान्‌ $ कुर्वन्‌, मं द्विषन्तं रन्धयन्‌ ममोपद्रवकारिणे रोगं हिषतयन्‌ अपरि चाह द्विषतेऽनिष्टकारिणे रोगाय मो रधं भेव दि करोमि सू एवास्मदनिष्टकारिणं रोगं विनाशयलित्यर्थः १०९ ११०॥

वित्रं देवानाशुद॑गादनीक व्षमत्रस्य वरण- स्यामः आप्रा चार्व्िवी अन्तरिक्षं सूयं जाला जग॑तस्तस्युष॑श्च ( च, ०० मर ८व० ४)

किरणा अमरा बोक्ता देवास्तदन्दलक्षणम्‌

सवितुमेण्डलं चितरपुदगादुदयाचटम्‌ १११ मित्राभनिवरूणादीनां च्ोतके दगिन्ियमू

द्यां भुवं खं चाऽऽ समन्तात्तेनोभिः समपूरयत्‌ ११२॥ ईदमण्डलनिष्ठोऽकः सर्वीन्तर्यामिलक्षणः

परमात्मा परेरणेन स्थिरजङ्गपयोस्तथा ११३॥ स्वरूपप्रतः कार्यं तु कारणाज्नातिरिच्यते

जङ्गपस्य स्थावरस्य जीवात्मा वाऽयमीरितः ११४

चित्रं देवानामिति देवानां दीव्यन्तीति देवा रद्मयसतेषां देवानां पुराणा वाऽनीकं तेनःपमूहरपं चित्रमाशयैकरं पूर्यमण्डलपुदगादुदयाचलं प्रा्तमापीत्‌ कीरं मित्रस्य वरुणस्याभेश्, उपलक्षणमेतत्‌, उपरुक्षितानां जगतां चक्षुः प्रका. शकं चधुरिन्दियस्थानीयं उदय प्राप्य द्यावापृथिषी दिवं स्वगं एथिवीमन्त- रिं चाऽऽ; खकीयेन तेनप्ताऽऽ समन्तादपूरयत्‌ हदगमूतो मण्डलान्तकैती सूर्योऽ नत्यामितया पर्वेरकः परमात्मा जगतो भङ्गमस्य तस्थुषः स्थावरस्य चाऽऽत्मा स्वहपमृतः हि पर्वधय स्थावरनङ्गमात्मकस्य कार्यवर्गस्य कारणं, कारगीश्च का नातिरिच्यते तथा पारमर्ष सूत्रम्‌--“ तद्नन्यत्वमारम्भणशब्दादिम्यः » इति

पभास्यटीकासमेतषहदुषसंभ्यामरर्यदीपिका २७

दा स्थावरनङ्गमात्क््यपर्वप्ाणिनातस्य जीवात्मा उदिते हि पूरये मृतभायं सई जगतपुनधेतनयुकतं पदुपटम्यते तथाच भरूयते--“ योऽप तपह्देति सवेषां मूतानां प्ाणानादायोदेति » इति १११ ११२ ११६॥ ११४॥ देवीमुप रोच॑मानां मर्यो योषम- भयेति प्राव यत्रा नरो देवयन्तो युगानि वितन्वते प्रतिं भद्रायं भद्रम्‌ (ऋण सं० अ० अ०८व०७) दानादिगुणसंपन्नां मदीप्नामुषसं रषिः ११५ पश्वादभ्येति युवति रुचिरां मनुजो यथा। यस्यामुषसि नातायां यष्टारो देवकागुकाः ११६ युगानि भूत्वा पत्नीभिरमिषटोत्रादिकं शुभम्‌ विस्तारयन्ति प्रयेकं शुमरूपफलाय पै ११७ सूर्या देवीमुषसपिति सूर्यो देवीं दानादिगुणयुक्तां रोचमानां दीप्यमाना- युषसं पश्वादभ्येति उषसः प्रादुमवानन्तरं ताममिहक्षय गच्छति तत इष्टन्तः-- परयो योषां यथा कशचि्भनुष्यः शोमनावयवां गच्छन्तीं युवतिं ियं सेततमनुग- च्छति तदत्‌। यत्र यस्यामुषति जातायां देवयन्तो देवान्यागार्थमात्मन इच्छन्तो यज- माना युगानि युग्मानि मत्वा पत्नीमिः सहिताः सन्तो भद्रं कल्याणममनिहोश्रादिकं कम भद्राय पलाय प्रति प्रलेकं वितन्वते विलारयनि ११९ १११॥११५७॥

भद्रा अश्वां हरितः सूरस्य चित्र एत॑ग्वा जनु- माघा: नमस्यन्तो दिव जा दष्मसयुः परि दया्वाधिषी यन्ति स्यः (कः "र भ. ८१०) हतीरोऽलुकमार्सुल्या निसिरषिस्मयावहाः गन्तव्यं प्रति गन्तारः कस्याणास्तुरगा रमेः ११८ नपस्यमाना अस्माभिरातिष्नि नभस्तलम्‌ ध्यान्ति हि सतालं शुलोकं भरणी तया ११९

किरणा वा रहरा व्यापकाथ विशेषणैः

भद्रादिमिश्वतुभिश्च संयुक्ता नभसस्तमर्‌ आविष्ठन्ति ग्याश्न्ति सथ एव रोदसी १२०॥

२८ खण्डराजदीधितविरषिता-

भद्रा अश्वा इति भद्रा कस्याणा अश्वा एतम्बाः एतहुमयमश्वनाम तत्रेक क्रियाप्रं योजनीयम्‌ अश्वा म्यापनश्तीहा हरितो हतारशित्रावयव्‌। अनुमाद्यासोऽनुकमेण सवैः स्त्या ` एतमेतग्यं गन्तव्यं मार्गं॑गन्तार एत्वा, पूयशवा नपस्यन्तोऽसामिनमस्यमानाः सन्तो दिवोऽन्तरिक््य पृषमाऽस्युरातिष्ठनि म्या्ुवनिि यद्वा हरितो रसहरणकीछा रदमयो मद्रादिविशेषणविशिष्ट दिवः पृषं नमसङमातिष्न्ति धावापृथिवी बावाएथिग्यौ सचस्तदानीमेवैकेनाहा परियन्ति परितो गच्छन्त ग्यादटवन्तीदरथः ११८ ११९ १२०॥

तत्सुरस्य देवलं तनम॑हितं मध्या कर्त वित॑तं सेजभार यदेदयुक्त हरितः सधस्था दृद्रत्री वासस्तनुते पिमस्मै।( चच म" म" <न)

स्वातन्त्यं महं सितुः पररकस्य तत्‌ प्रारब्धस्यासमाघ्नस्य एृष्यादेः कमणोऽन्तरे १२१ अस्तं यन्विततं तेज उपसंहरति श्यम्‌

असमाप्ं विषटजति कमकत तु कम तत्‌ १२२ यदैवायुचदशवान्वा किरणान्छरथादसौ

अथ राजिः सषैरोके तनोल्याच्छादकं तमः १२३

तत्रस्य देवत्वमिति। सूर्यस्य परवपेफस्याऽऽदित्यस्य तदेवत्वमीशवरत्व खात- यमिति यावत्‌ परहित्वं माहातमयं तदेव तच्छब्द्तर्यच्छन्दाध्याहारः यत्क- तौ क्मैनामितत्‌ प्रारव्धापरिप्तमापतस्य ङष्यादिलक्षणप्य कर्मणो प्रध्या मध्येऽप. रिपमात एव कर्मणि विततं विस्तीर्णं खकीयं ररिमनाटमसं गच्छनपूरयः संजभार, अस्माल्लोकात्छातमन्युपपरहरति कमैकरशच प्रवृत्तं कर्मापरिसमापतमेव वितति अन्तं यन्तं पूर्व दष ईशं स्वातन््यं महिमा पूर्यम्यतिरिक्तप्य कस्यासि कस्यापि, मूर्यं एवेशं स्वात्यं महिमानं चावगाहते अपि च) इदित्यवधारणे यदेत्‌ , य्सिन्नव कष्टे हरितो रपरहरणशीटान्छरदमीन्हरितवर्णानश्वान्वा सधस्थात्पह तिष्ठ नत्यसिनिति सधस्थो रथत्तस्मादयुक्तामुश्चत्‌, आदनन्तरमेव रात्री निशा वास अच्छादयित तमः सिपस्मै पसो, तिमशब्दः पपिशब्दपर्यायः, सपतम्यये चतुर्थी, सवैसिमहोके वि्तारयति १२१॥ १२२ १२३

तनित बशसाभिे सो

भमार्यदीकासमेतवदषसंम्यमतरर्दी पिका २९ चोरुपस्थं अनन्तमन्यदुश॑दस्य पाज हृष्ण- मन्यद्रितः संभरन्ति (क ६० मर < ५)

जलेशमित्रायुपर्षितस्य सर्वस्य लोकस्य तु संमुखं ३। मध्येऽन्तरिकषस्य करोति तेनो निरूपकं स्वोदयकार एषः १२४॥ अश्वा हरिदरणसमन्विता वा रसान्हरन्तश रः करा वा दीपं समर्थं तमोषिनादनेऽवसानहीने तपसो षिलक्तणमू्‌ १२९ तेनोऽहनि स्वागमनेश कुवते कृष्णं तमः स्वापगमैनि्ायाम्‌ कर्मेदं वै किरणाः प्रकुमैते रवं हि ङि मवाच्यम्‌ १२१ तन्मितनस्येति तत्तदानीमुदयप्तमये मित्रस्य वरुणस्यैतदुमयोपलकितस्य प्- लगतोऽभिचक्ष आमिमुस्येन धोमप्त उपस्थे मध्ये सूर्य; पवस्य प्रेरकः पविता रूपं निरूपकं तेजः कृणुते करोति अपरि ब--अस्य पूर्य्य हरितो रपहरणसीखा ररमयो हरिद्वणो अश्वा वा अनन्तमवप्ानरहितं कृत्सनप्य जगतो म्यापकं, सषादीप्य- मानं श्वेतवर्ण, पाज, बहनामैतत्‌ अतिब्रस्यापि नैशस्य तमपो निवारणे समर्थम्‌ अन्यत्तमपो विलक्षणं तेजः संमरन्ति अहनि खकीयागमनेन निष्पादयन्ति तथा ष्णं ष्णव्णमन्यत्तमः खकीयगमनेन रात्रौ अध्य रदमयोऽप्येवं कर्मनि किमु पक्तव्यं तस्य माहात्म्यमिति सूर्यसुतः १२४ १२९ १२१ अदा देवा उदिता पूष॑स्य निरेदषः पिष्ता निवात तनौ मित्रो वर्णो मामहन्ता- मदवितिः सिन्धः थिवी उत बोः (ऋण संणभ० १अ०८वष० ७) अद्नोदये सति रवेदीप्ता हे मूर्यरमयः गह्मात्पापासु निष्कृष्य यूयं रप्तत नः परम्‌ एतत्सूक्तेनाधितं यन्पित्राद्यास्तदवन्तु नः १२७ अद्या देवा इति हे देवा चोतमानाः पूर्वरदमयोऽधासिन्के मूर्वस्याऽऽदि- पस्योदिता, उदितावुदये सि, इतस्त प्र्रन्तो यूयमस्मानवयाद्यीदं सः पाप- भरष्पिपृत निष्कृष्य पाटयत यदिदमस्माभिरुक्तं नोऽसदीयं तनित्रादयः द्वा 1महन्तां पूनयन्तु अनुमन्यन्तां रक्षन्त्विति यावत्‌ मित्रः प्रमीतिहिप्ायास्ाताऽ- (रमिमानी देवः वहणोऽनिष्टानां निवारयिता रात्यमिमानी देवः अदितिरलण्ड-

३० खण्डराजदीसितमिरविता-

नीया, अदितिरदीना वा देवमाता, सिन्धुः स्यन्दनरीडोदकामिमानिनी देवता पृथिषी मूढोकाषिषठाश्री देवता धौधु्ोकािष्ठत्री देवता उतशब्दः समुशचये १२७

यवि ते विशों यथा प्र दैव वरण व्रतम्‌ मिनीमपि दमविंद्यवि || सं०म० १०२० १६)

बन्ति कोके षरुण प्रमादं भनाः कदाचिच यथा तथा बयम्‌ १५८ दिने दिने देव यदेव कम वििसितं ते ठृतवन्त एव तदेव साङ्गं कु देव कमं पमादहीनं स्विति वाक्यशेषः १२९ यश्चिद्धीति हे वरुण यथा रोके विशः प्रजाः कदाचित्ममादं कुर्वन्ति तथा वयमपि ते तव संबन्धि यश्चिद्धि यदेव िचिद्रतं कमं द्बिधवि प्रतिदिनं मिनीमसि प्रमादेन हतवन्तस्तदपि वतं परमाद्परिहारेण साङ्गं कुर्विति शेषः १२८ १२९॥ मा नें वार्य हत्त जिदीानस्यं रीरधः मा हंणानस्यं मन्थं (र सं भर १अ०२ब. १६) ~ - ८5१ १्‌ अनादरकृतो हैतुस्तत्कतैकवधाय नः विषयान्कुरु मे राजन्करुद्धस्य तव मन्ये १३० मानो बधायेति। हे वरुण निहीानस्यानादरं कृतवतो हत्ववे हन्तुः पापिहिननश्तीटस्य तव सबन्धिने त्वत्कवैकाय वधाय नोऽस्ान्मा सरथः संपि. द्वानिषयमूतान्मा कुरु हृणानस्य हणीयमानस्य करुद्धस्य तव मन्यवे कोधायास्मन्पा रीरधः १६० वि मढीकायं ते मनें रथीरथं सद्तम्‌। भिर्षैरण सीमहि (कर सभ ०२१. १६) परसादयामस्ते स्तोजैभेनोऽसपाकं सुखाय प्रसादयति घासाचैः श्रान्तमन्वं रथी यथा १३१ वि गृीकाय इति हे वरुण पृढीकायास्मत्ुखाय ते तव मनो गीभिः सतुतिमिरिसी(षी)पि विशेषेण ब्नीमः प्र्तादयाम इत्यथः तत्र दष्टाम्त--रथी रथस्वामी संदितं प्म्यक्सण्डितं दूरगमनेन श्रान्तमश्ं न, अश्वमिव यथा स्वामी श्रान्त मश्वं पतप्रततादादिना प्रप्तादयति तद्रत्‌ १६१

परभास्यदीकासमेतवदवसभ्यामन्रार्थदीपिका ११ परा हि मे त्िम॑न्यवः पत॑न्ति स्यशटये वयो न्‌ व॑सतीर्पं ( संन भ० १अ०२ब्‌० १६) वसुपल्नीवनस्याऽऽ्प्लै क्रोधहीना धियो मम

षासदेशान्समीपेन प्रसरन्ति यथा वयः १३२॥ परा हि इति। हे वरुण मे शुनःशेपस्य विमन्यवः कोधरहिता बुद्धयो वस्य- ृष्टयेऽतिरायेन वुमतो जीवनस्य प्राप्तये परापतन्ति पराष्टुलाः पुनरावृत्तरहिताः प्रतरन्ति हिशब्दः प्रतिद्धौ परवंननप्रिद्धिमाह परापत दशन्तः-- वयो पक्षिणो यथा बसतीर्मिवाप्तस्थानानि उप पतामीप्येन प्रापुषनि तद्वत्‌ १६२ कृदा कषत्रशचियं नरमा वरणं करामहे मृढी- कायोरुवक्ष्॑म्‌ ( ऋ" ६० मर + नर २१०१६) अस्मत्मुखाय वरुणं कदा बहुश तौ आगतं करवामात्र नेतारं बसेषिनम्‌ ११३ कदा कषश्नेति। ररीकायास्मत्पुखाय वरुणं कदा कसििन्काट आकरापहेऽसि- कमणि आगतं करवाम कीदशं षन्रभियं बढतेविनं नरं नेतारपुरचक्तसं बहूनां द्र्ठारम्‌ ११६ तदित्समानमाशाते वेनन्ता प्रयुच्छतः। धृत्र॑ताय दाष ( बे" १७०२०१०) हनिर्द तपते यष्ट इच्छन्तो तकरणे

समान दतपस्माभिस्तदेव व्याष्टूतो हविः कदा मित्राय वरुणो पादं कुरुतो नहि ११४॥

तदिति ृत्रतायानुष्ितकर्मणे दाष हसिदततको यजमानाय बेनन्ता कामयमानो मित्रावरुणाविति शेषः ता उमौ समानं प्राधारणं तदिदस्मामिर्द॑ं तदेव हविराश्ाते भश्ुवाते प्रयुच्छतः कदाचिदपि प्रमादं कुरुतः १३४

वेदा यो वीनां पद्मन्तरिेण पत॑ताम्‌ वेदं 4 नावः पबुदियैः | (ऋण तंर भ०१अ०२ब्‌ण १७)

‰२ चण्डराजदीतितनिरषिता--

नकाया नलमागिन्याः पर्निणां खेन गच्छताम्‌ पदं नानाति वरुणो बन्धनान्मोचयलयलभ्र ११५ वेदा इति अन्तरिक्षेण परततामाकाशमर्गिण गच्छतां वीनां पक्षिणां वरणो वेद पदं यो जानाति तथा समुदरीयः समदरऽवस्थितो वरुणो नावो जरे गच्छन्त्याः पदं वेद्‌ जानाति सोऽप्यस्मान्वन्धनान्मोचयतििति शेषः १६५ पदं मासी धृतव्रतौ दाच प्रजावतः वेदा उपजायते (श्ण सं°म० १४०२०१०) उत्पदमानान्वरुणस्तदा तदा चेतरादिमासान्यजयाऽन्वितान्वा ॥१३६॥ धृतव्रतो वेत्ति फारगुनान्तांक्वयोदशं चाधिकसंज्मप्यवम्‌ एताव यस्य पह्वमस्ति बन्धात्स नो मोचयतां राजा ११७॥ वेद्‌ मास इति परतत्रत; स्वीकृतकरममविरोषो यपेोक्तमहिमोपेतो वरुणः प्रजाव- त्तदा तदेत्यधमानान्प्रनयुक्तानवा द्वादश मासशरेतरादिफासुनान्ताममाप्तन्वेद जानाति यल्रयोदशोऽधिकमाप्र उपजायते संवत्सरपतमीपे छ्वयमेवोतप्यते तमपि वेदेति वाक्यशेषः १६६ १३७॥

वेद्‌ वातस्य व्तनिपुरोष्पस्वं बृहतः वेद ये अध्याप्तत |॥ (ऋ° संम १अ१२ब्‌०१७)

वायोषरोर्त्ति मागे वरुणो विस्तृतस्य गुणाधिकस्य ये देवासतिष्न्त्युपरि तानपि बन्धाद्ुःखकरात्तस्मात्सोऽमुक्तान्मोचयेच्च नः १२३८ वेद बातस्येति उरोधिलीणैस्य ऋष्वस्य दरीनीयस्य वहतो गुेरभिकस्य वातस्य वयेति माय॒ मेद वरुणो जानाति। ये देवा अध्यास्त उपरि विष्ठनि तानपि बेहद जानाति १६८

निद पृत्रतो वरणः पस्यारेखा सापर- ञ्य सुकरः || (ऋग सं° अ० १७०२ १्‌० १५)

भना दैवीषु निषण्णवान्य आगत्य राजा सकलपनानाम्‌। साम्नास्यसिद्धर्थपयं युकम षन्धादिुक्तान्डुरुां सदा नः ॥१३९॥ निषसादेति शृतव्रतः पर्वोको वरणः पस्लायु देवीषु प्रनपु निष

भभार्यदीकासमेतबददवसंष्यामत्रार्यदीपिका २३ पराद्‌, आगत्य निषण्णवान्‌ किमथं प्रजानां साम्नाज्यतिद्धर्थ सुक्रतुः शोमनः हतुरयस्य सत निषसाद १६९

खण्डराजेन रचिता संध्याप्रार्थदीपिका विद्रज्नांस्तोषयतु पराणुगुणतोषिणः १४०॥ अनयाऽहं दीपिकया सण्डदी्ितनामकः नीराजयामि पहार; पादपग्रदयं यदा ५४१

इति खण्डराजवीक्षितविरचिता बहवृचसंध्या मन्त्राथदीपिका समाप्ता

नान्ना गुणैश्चापि दिवैव माता तातः शिवहयम्बकयज्वनामा महारिदिवः कुखैवतं मे श्रीकौशिकस्यालि कुठे जन्म १॥

इति श्रीगगेशदीक्षितात्मनञ्यम्बकदीकषिततनूनखण्डराजदीकितविरचिता बहवृचपत्यामन्नायेदीपिकप्रमा माप्त

तत्सट्रह्मणे नमः|

"वहवृचसंप्यापद्रतिभाष्यम्‌।

-~-------------्ञनीन्किन्वै" -~-------------

अथ संध्यापद्धतिभाष्यं रिख्यते संध्याया देशमाह-

५८ गृहे स्वेकगुणा संध्या गोष शतगुणा स्पृता। शतसाहसिका नधामनन्ता षिष्णुंनिषौ "

संध्याकारूमाह-

«५ इत्तमा तारकोपेता मध्यमा टुप्ततारका अधमा सू्साहिता प्रातःसंध्या परिधा मता संध्याप्रयं तु कतैव्य द्विनेनाऽऽत्मविदा सदा उमे संध्ये तु कर्ैमये ब्राह्मणेसु एेष्वपि

अथाऽऽचमनप्रकारो शिस्यते-

«५ श्रक्षार्य पाणिपादौ शिखां बद्ध्वा सुखासने हृदये संस्परषिष्णुं तत आचमनं चरेत्‌ सपवित्रेण हस्तेन कुयादाचमनक्रि याम्‌ नोच्छषं तत्पधित्र स्यादुक्तोष्ष्टं तु वजैयेत्‌ समी द्रौ स्थौयदै्याभ्यां समौ मदेशसंमिती [ दर्भौ ] पवित्रे [विवय दैवे कमणि चोदिते मुक्त्वा कनिष्ठकास्गुषठौ माषमान्ं जं पिष्‌ अन्तर्जानुः शुचौ देशे उपविष्ट उदगुः ्ागबा ब्राह्मेण सीर्ेन द्विजो निलमुपसपृशेत्‌ कनिषठादे चिन्यद्गुषपृरान्यग्रं करस्य भजापतिपितबरहमदेवतीयान्यनक्मात्‌

करमध्ये सोमाभितीरथं

५“ अदुष्टां समाढुश्य मध्यमापध्यपवु योजयित्वाऽऽचमे्त्र वै गोकणे उच्यते

# भस्य निमातुनम ज्ञायते

बषचसंध्यापदतिभाष्यम्‌

एर्वे आचम्य अपतं सोमपानं तथोत्तरे

पथमे पुनराचम्य दक्षिणे दषिरं भवेद्‌

होमे भोजनकारे वु संध्ययोरभयोरपि आचान्तः पुनराचामेदन्यत्र तु सत्स्व्‌ अपि षारि नसैः सृष्टा आचामति वै द्रिनः। सुरां पिबति व्यक्तं यमस्य षचनं यथा कास्पैरायसपातरैथ प्रपुसीसकपित्तरैः आचान्तः शृतदृत्वोऽपि शुध्यति कदाचन संध्या्ये भोजनार्थे [बा] पिश्याये बा तयैव शरदर(न्य)हस्तेन पा(नाऽऽ)चामेलपादि हवनेषु वामहस्तस्थिते दभ दक्षिणेनाऽऽचपेधदि

रक्तं तु तद्धरेतोयं पीत्वा चान्द्रायणं चरेत्‌ "

अथ संध्यार्थो रिख्यते। पराची संध्या काचिदन्तर्निशायाः महाहेरञ्नश्रीरपुवां वक्त्री बेदान्पातु मे षाजिवक्तरा वागीशाख्या वासुदेवस्य पूतिः अहरहः संध्यामुपासीत यः संध्यापुपासते ब्रह्मैव तवुपासते इति [वीप्ा] श्रुतेः यः संध्यां कालतः प्राप्नामाकस्यादतिवैते सूयंह्यामवाभरोति उदूकत्वमियात्सदा " इत्यम्िवचनभ्‌(मे) योऽन्यत्र कुरते यत्रं पर्मकायं द्विनोत्तमः। विहाय संध्याप्रणति याति नरकायुतम्‌ "॥ इति कूमैपुराणवघनात्म( रे भ)वायभ्रवणातसं(च सं )ध्यावम्दनमाब- इ्यकम्‌ . तत्कारबिेषश्- पुहूतैपुदयादबीग्रूतंमतः परम्‌ संध्याकारुस्तु विङ्ेयो विपरीतस्तु पथिपः इति “५ अहो रात्रेसु यः संधिः सूर्यनक्षप्रषनितः। सा तु संध्या समारूयाता एनिभिखच्वदरिभिः "

बदचसंध्यापद्धतिभाष्यम्‌ र,

साङ्गायाः संध्यायाः फलमाह यमः- ¢ संध्यापुपासते ये तु सततं संशितप्रताः चिपूष पापं ते यान्त ब्रह्मलोके सनातनम्‌ " अकरणे प्रलयवायमाह दक्षः- 4 संध्याहीनोऽशुचिर्नियमनरैः सर्वकर्मसु यदन्यत्कुरुते निलयं तस्य फलमाग्भवेत्‌ " गोभिरोऽपि- संध्या येन विङ्गाता संध्या येनानुपासिता जीवन्नेव भवेच्छू्रो मृतः श्वा चाभिनायते " इति «५ गायत्री नाम प्रहि सावित्री मध्यमे दिने। सरस्वती सायाहे सैव संध्या त्रिषु स्पृता मरतिग्रहा्नदोषानु पातकादुपपातकात्‌ गायत्री परोच्यते तस्माद्वायन्तं त्रायते यतः सवितू्योतनाचैव सावित्री परिकीतिता जगतः प्रसवित्री वा वागुपत्वात्सरस्वती गायत्री तु भवेद्रक्ता सावित्रीं शुक्ृवणिका सरस्वती तथा कृष्णा उपास्या वणैमेदतः गायत्री ब्रह्मरूपा या सावित्री रुद्ररूपिणी सरस्वती विष्णरूपा उपास्या पूतिमेदतः '" उपास्या ध्येया एता देवता वर्णनामविशिष्टाः प्रतिपादकमन्रस्याभिमानिन्य एव प्रति- स्तु सविता माव्रवणिकः सोऽपि सम्यण्धयेयत्वात्संध्याग्दवास्यः यै चिन्तायाम्‌ तथा--““ संध्यामुपासीत इति शरुतः संध्योपा- नं नाम संष्यार्यसबिदृदेवताध्यानमेव सवितृशब्दस्य पूरुयाथैः सर्यान्त- तः श्रीहरिरेव तस्यैव पुख्यतागुणैसतखाद्यापततास्सकरजगमिपरातृतवाद्रर- यत्वाद्धरणगमनकर्त्वात्ी दादिगुणविशिष्टतवदुद्धमिमानिरमा्रह्मादिमर कत्वा ~ तथा श्रुतिः“ उश्न्तमस्तं यन्तमादित्यममिध्यायनतुवन्ाह्मणो दरान्सकलं भद्रमश्वते " इति ,. अस्यार्थः--उदन्तयुदयं प्रपतुबन्तमस्तं यन्तमस्तपमयं॑भाप्ठुबन्तमादिलयं पमिष्यायन्सम्यकूचिन्तयन्‌ एवमरुणोदये सूयेशपरषः सन्ति ते गाय

बहू्टचसंध्यापद्धतिभाष्यम्‌

श्यत्ेण सायं प्रातः प्रदत्तन हता अभूवन््यं प्राप्तुषन्‌, शेवं विद्रा नराह्मण उभयकाठेऽपि प्रदक्षिणं कुर्वन्सकलं भद्रमश्वुते सकलं मलं मोप्षाख्यमश्ुते मुहे भामोतीलर्थः केषं मङलं प्रामरोतीतये- तावदेव कितसावादिलयो ब्रह्मासिमन्मू्ये मण्डले योऽयं नारायणसतंषतीति जानन्ब्राह्मणो ब्रह्मैव सञश्रीनारायणसदशच एव सन्ब्रह्म परब्रह्म श्रीनारायण. मप्येति प्ाभोति युक्तो भवतीलर्थः योऽधिकारयष॑भूत इति वेद जानाति रेहिकगकरलादिमाघ्निः पारभिकमोक्षं भराति पुक्तो भवतीलयथेः। यो यदिति यावत्‌ इति म्राथः।

अत्र चाऽऽदिलयध्यानेन सकलं भद्रमिति पणयुलात्मको पक्षः भूयते चन प्रसिद्धादित्यङ्गानात्संभवति, तस्य ब्रह्महानेकसाध्यत्वात्‌ ' तमेवं विद्रानृत इह भवति नान्यः पन्था अयनाय पिद्यते" इति तैत्तिरीयमष्रादेव अतो बिरोधपरिहारा्थ शुतिविशेषः भर्तः“ अप्तावादिलो व्रह्म” इति असो परिषटदयमानमण्डलवरल्यादिलयनामा ब्रह्मगुणपरिपूणो विष्णुरेव एवं विदराञ्ञानन््राह्मणः संध्यादिकमं सू्वन्न्तःकरणगुद्धद्रारा विद्राञप्रवणादिरूपः परोक्ङ्गानी भूत्वा ततथ विदरानपरोक्ङ्ञानी भूत्वा विष्णुपरसादाद्रह्माप्येति भारोति। कीदशः- प्रागपि ब्रह्मैव सभ्शुद्॒रूपसदानन्दादिगुणवानेव फितु-- अविधाकारणनिमित्तान्यथामावपरिहाराथमेव कमाचनुषटानम्‌। यस्तु तमोयोग्यः तथाविधो भवति अतस्तत्फलमागपि भवतीति बह्ममाप्ौ सकटं भदरमश्चुते-- “किमलभ्यं भगवति प्रसमने श्रीनिकेतने'” इत्युक्तत्वादिति भावः। हु अपतावादियो ब्रह्मेति सामानाधिकरण्यात्स्यव ब्रह्मत्वं भरतीयते। तु तदन्तर्गतस्य ध्येयः सदेति ध्यानश्चोकात्तं श्रुलपेक्षया सपतदबसतवा- दिति चेत्‌। न। “इतिहासपुराणाभ्यां वेदं सपपब्रहयेद्‌ " इति [सते]सस्या- स्द्थनिणीयकत्वात्‌ किच स्फुटमनरपुण्डरीकाक्षतखसवैदोषो द्तत्वादिरि- ेधिष्णुरेवाऽऽदिलयन्तमैतः प्रतीयते भसिद्वादिलयस्य-“ भीषोदेति सूर्यः ' इति मत्ाद्धयादिरोषपरतीतेन सर्मदोषदिदूरत्वम्‌ आदिस्यस्रेनाऽऽदिलयस्यत्वं चायुक्तमिति तस्माद्येयत्वातसध्याशग्दवास्यस्याऽऽदिद्यान्तगैतस्य विष्णो. ध्यानमेव संध्याशब्दाथः प्रपानकरमति सिद्धम्‌ गायत्रयादिशब्दवाच्योऽपि

विष्णुरेष तत्र केश्वादिनाज्नामयपर्थः-- =, केशवः- शौ तौ कौतीति ब्रह्मा ईो महाः तौ

बढटवसंध्यापदवतिभाष्यम्‌

तथा हरिशे कैटासयात्रायां सरेणोक्तम्‌-- को ब्रह्मेति समाख्यात ईशोऽहं सर्वदेहिनाम्‌ आवां तवाङ्गसंभूतावतः केदावनामवान्‌ '” इति अथवा- प्रशस्ता उत्तमाः केशा अस्य सन्तीति वा केश्चाभ्यां शु्ृष्णकेशाभ्पापवताररूपेण वतत इति केदावः १॥ (रायण;ः- आरा दोषास्द्विरुदधा गुणा नारास्तेषामयनपिति दोषविरुद- गुणाश्रयत्वाद्ा अराणां दोषाणामयनं भवतीति दोषा- श्रयो भवति दोषगन्धविपुर इति वा दोषरहिता नारा वेदा; प्रतिपाद्यतया तदयनत्वात्सदागतरैकविहेयतरदरेदमतिषा- दतरा | नरसंबन्धि नारमयतेऽनेनेति नराणां संबन्धीनि जन्मादीनि तक्करत्वसंवन्धेन तदयनत्वालगञ्जन्मादिकव- त्वार नारमणमयनं येनेति नारपणवसाद्रा निरदोषिबेदोत्प्न- त्वानिरदोषवेदोत्पमङ्गानविषयत्वाद्रा नारं ञानं विषयतया तदयनत्वाद्रा नरसंबन्धि नारं फलं दातृतया तदयनत्वादर | मरुष्यसेवन्ध्यैदिकपारत्रिकफख्दातृतवाद्रा निललकषमीसहित- त्वात्तदाभ्रयत्वाद्रा आस्यरहितल्वाद्रा नाश्ररहितत्वाद्रा अविधुरत्वादरतिरहितत्वात््षयरहितत्वाद्रा नारा पृक्तासदा- भयत्ाद्रा नारा आपस्ता अयनं यस्येति उदकाश्रयतवादुद्‌- कननकतवाज्नारायणः आपो नारा इति परोक्ता आपो वै नरसूनेवः। अयनं तस्य ताः पूर तेन नारायणः समृतः "' २॥ माधवः- माया लकया धवः पतिरिति ठक्मीपतित्वादरा मधूविदयाविषय- त्वार मधुकुले पदुभूतत्वादा। मधुरापतनेऽवतीणैतादवा माभवः। भा रक्ष्मीस्तां धुनोति कम्पयतीति माधवः गोविन्दः गामनिन्दुत्समुदरमरंपृथवीपरापतत्ाद्रा गा वाणीं विन्दत इति + वा। गोभवेदवाणीभिरिद्रदिभिषिदत स्तोत्रितौ भवतीति वा गोभियैदेय इति बेदबेधतात्‌ वेदेन परतिपाचत्वाव्‌, गोषिन्दः। नष्टं धरणीं पवमबिन्द द्धि गुहागताम्‌ गोविन्द्‌ इति तेनाऽऽह देवै्ाग्भिरमिषटतः गौरेषा तु तथा बाणी तां हु जिन्दयते मवान्‌ गो षिन्दस्त ततो देवो पनिभिः कथ्यते भवान्‌

बदटवसंध्यापद्धतिमाष्यम्‌

अहं किेन्द्रो देवानां त्वं गवामिन््रतां गतः गोविन्द शति रोकास्तवां स्तोष्यनिति भुवि शाश्वतम्‌ गोभिरेव यतो बेधो गोचिन्दः उदाहृतः | विष्णुः- वेवेष्टीति सवैजगग्यप्तत्वाद्रा विशिषटवटचेष्स्वभावत्वाद्रा विष्णुः तथा तापनीयश्रुतिः--“ अथ कस्मादुच्यते पहाविष्णुरिति यस्मात्समदिश्नः स्वटीकान्सर्वान्देवान्वीनास्मनः सबीणि भृतानि व्याम्रोति व्यापयति `" इति ^“ णकारो बलं षकारः पाण आत्मा ' इति शरुतिः ५॥ मधुसुदनः-- मं सूदयतीति मधुनापकद यसंहारकसान्मधुसूदनः त्रिविक्रमः-- त्रिविधः क्रमः पादविक्ेपो यस्येति « त्रीणि पदा विचक्रमे " इति शरुतिः त्रिपदा सकलजगदाक्रान्तत्वात्‌ ्रिषु केषु विक्रमो यस्येति वा त्रन्वेदानतिक्रामति तदगोचरो भवतीति वा। तथा हरिवंशे- ५८ जिरिलयेवं ्रयो वेदाः कीर्तिता मुनिसत्तमैः पन्नेतान्यतस्त्वं हि त्रिविक्रम उदाहृतः इति त्रिषु छोकरेषु विना पक्षिणा गरुढेन साकं क्रामति गरुडवाहनः संस्िलोकसंचारं करोषीति यावत्‌ तिविक्रमः वामनः गामं नयतीति वामनः सौन्दर्य प्रापयतीलयथेः लक्ष्मीं वामेन नयतीति वा वामभागे क्ष्म परतीलयैः वामिमङ्टरूपवेदादि- भिनीयते गीयत इति वामनः < श्रीधरः-- भियं धरतीति श्रीधरे लक्ष्मीधर इयथः ९॥ हषीकेशः>- हषीकाणामिन्धियाणामीरो हृषीकेशः १० पदानाभः- प्रं कमलं नामौ यस्येति पद्मनाभः ११॥ दामोदरः-- दामोद्रे यस्येति दामोदर; मात्रा दाज्नोदरे बद्धल्ादि- लथंः १२॥ संकर्षणः-- सम्यक्पापानि दुःखानि कतीति संकर्षणः सम्यक्पापनिगूल- नकरवैत्वादिलय्ैः १३ वासुदेवः-- वसन्ति भृतानि यस्मिभिति बासु दीव्यतीति देषः। वासुश्वासौ देवश्च वासुदेषः सकलभूताधारकत्वात्‌। जयदीरत्वादिलयेः। बश्रासावसुशासौ देवश्च वासुदेवः वः, बरसरूपः असुः प्राण-

वदृहचसंध्यापद्धतिभाष्यमू

रूपः। सरवचे्टत्वादेवः करी दादिगुणयुक्तः सकरबल्चेष्टकत्वात्त्री- डादिगुणविरिषटत्वादरासुदेवः १४॥ दयु्नः-- पकृ न्नं मकाशो यस्येति सकलजगत्मकाशरतवादिल्य्थः प्रक- वेण द्योतयतीति वा स्वय॑स्योतीरूपत्वादिलयथः प्रकृष्टं युन्नं द्रव्यं यस्येति वा परचुज्नः परृषट्रव्यपद्‌ इलर्थः १५ अरनिरु्धः-- निरुध्यतेऽसावनिशुदधः परनि्ैन्धशून्यतवादिलयैः अनो युरुयपाणः सेव्यतया रुध्यतेऽसो बा अनिनो पुखयपाणदा- सास्तैः सेव्यतया खहदि रुष्यत इति वा। अनिमिर्भक्ते रुध्यत इति वा अनिरुद्धः १६॥ [सुषोत्तमः-- एरुषाभ्यां ज्राक्षराभ्यामु्तमो वा ^ ब्रह्मशिवसुरेन््रा्याः श्ररीरप्तरणास्षरः। ्मीरक्षरदे्तवादक्षरा तत्परो हरि; " इति यद्रा पूर्णा गुणाः षड्यस्येति परुषः चासावु्तमध्ेति पुरुषोत्तमः समग्रषयादिषहगुणपुणते सलयुत्तम इत्यथः पुरुषु जीवेषु [ रेते ] व्यापकत्वादिति परुषः चासतावु- त्तपरश्च पुरुषोत्तमः देन्वयैस्य समग्रस्य वीर्यस्य यशसः भियः ्ञानविङ्गानयोश्रैव (१) इत्येते षड्गुणाः सृताः" ॥१७॥ पधोक्षजः-- अधः कृतान्यक्षनानि येनेति अधोक्तनः। इद्ियागम्य्‌ इति याषत्‌। इन्दियागोचरत्वात्पश्चमहामौतिके द्ियागम्य इत्यथः १८ मा(न)रसिहः-- नासौ सिद्ेति नरसिहः नरुरूपत्वे सति सिहला- दिति भावः। अथवाऽन्येन सीयते क्षीयत इति नरो हिरण्यकिपुस्तं हिनस्तीति नरतिहः हिरण्यकररिपुसंहार कत्वादिति भावः सिहकब्दस्य पृषोदरादितादरणैविष- य॑य; १९ | भव्यतः-- खरूपसाम््यादेव भच्युयभावात्खपद स्यवनामावद्र नं च्यवत ~ ` हइत्यच्युतः स्यदः च्यवन इत्यतः कतरि क्तः स्वरूपसामथ्या- यक्ततवादरा सपद्स्यवनामाबादिलथेः २० , ननार्दनः-- जनान्वर्यादीनदैयतीति याचत इति वा सुजनः. पुरुषां याच्यत इति बा 1 जनानरदयतीति वा जनान्सवैजनानदं- यति प्रलये वा जनानां जन्ममरणान्यदेयतीति

वा जनार्दनः २१॥॥

बहटचसंध्यपदधतिभाष्यष्‌।

उपेन्द्रः - इन्दरावरज इति वा इनद्रादाधिक्येन वर्तत हत्युपन्रः उपोऽ- धिके चेति सौत्गापकादुपशब्द आधिक्यार्थकोऽपि ब्ेयः। इन्द्रा नुनत्वादिन्धादाधिक्येन वर्तत इति तथा हरिवंशे कृष्णं प्रतीन्द्रवचनम्‌- ^ परमोपरि यथेन्द्रस्तं स्थापितो गोभिरीश्वरः। उपेन्द्र इति ङृष्ण त्वामाख्यान्ति भुवि देवताः " ॥२२॥ हरिः-- भक्तानां पापं हरतीति वा दैलशचिरांपि हरतीति वा भक्तननविततं हरतीति वा स्भयतनहारित्वाद्रा भक्तानां चित्तं हरतीति बा हरिः २३॥ श्रीडृष्णः-- कंसादीनां कषंणकवत्वान्नियमनादिना सकटरोककर्षणाद्रा टृष्णः तथा के - यतः कर्षति देवेश नियम्य सकलं जगत्‌ अतो वदन्ति युनयः ष्णर्त्वां ब्रह्मवादिनः " एति यद्राऽऽनन्दपूणत्वात्ृष्णः कृषिर्भूवाचकः शब्दो णश्च निदेतिवाचकः तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिषीयते "” इति वचनात्‌ २४॥ अथ प्राणायामम्रार्थः। परयेकनिरषधिक्रानन्तगुणपणंत्वादोकरारकब्दबाच्यो हरिः भूरिति प्राणायाममन्नस्य नारायण ऋषिः परमात्मा सवितूनामकः श्रीनारायणो देवता गायत्री छन्दः प्राणायामे विनियोगः प्रवेशार्थस्या- वतेः निरुक्ते च--“ ओमिति पुनः काऽस्य निरुक्तिरिति अवति- नामायं धातुर्तिकरमा मवेशकमी च'” इति तथा चावति प्रविशति गुणा- निति वा, अव्यते प्रमिश्यते गुणैरिति षा, उभयथाऽप्यनन्तरुणपरिपूणै- त्वपोकारा्थतया लभ्यते तदुक्तम्‌-““ अतच्ववाची ह्यकारो वक््सौ तहुणोतताम्‌ एव ब्रह्मराब्दार्थो नारायणपदोदितः ' इति मरतयेकनिरवधिकानन्तगुणपुणैत्वादो कारशन्दवास्यः परमात्मा पृ्णतादो- पिद - भ्रः ^ भवते; कपि भूरिति रूपम्‌ तथा भूरिति पणं इयर्थः यद्रा भवन्य- म्यादतानीति भः अधिकरणे कप्‌ सरवमतोत्पादक इत्ययः सकलनग-

बद्चसंभ्यापद्धतिभाष्यम्‌

दुत्पादकत्वादू; भूतिषरत्वाञूः। लकष्मीपतित्वाङः निरवधिकैश्युक्त- त्वद्रा भूः। भुवः भावयति स्थापयति विन्वमिति भुवः अन्तरभावितण्यर्थीदसुनि गुणाभाव- श्छान्दसः यद्रा भावनालगदुत्पादनाद्भुवः भवतेरेवान्त्णी ण्यर्थस्य कपल्यये हपम्‌ अथ वा भवल्यसिञ्जगति भूपहाल्ीस्ततो वरो र्शर इलः अनन्तसुखरूपत्वादरा भुवः जगवुत्पादकत्वाद्रा युवः स्वः) सुबो बा सुखरूपत्वात्खः। सवःशब्दो हि सुखवाची भरसिद्धः तदुक्तम्‌ - ^ पूरणो भूतिवरोऽनन्तस्ुखो यथ्याहृतीरितः इति [ यद्रा सुवरिति ] पास्तत्राथैः-सृष्ठ वरणीयत्वास्सुषः स्िलयानन्दः समुदिष्टो वारिति ज्ञानमुच्यते मक्तिदानेन तदानात्मुवररस्य पदद्रयम्‌ दक्षिणं सव्यमिति। आनन्दङ्ञानरूपत्वात्सुवः भगवदक्षिणसव्यपादयो- (नन्दज्ञानरूपत्वात्तत्पादमजकानामानन्दङ्गानपदत्वाद्धगवतो दक्षिणप्तव्य- दौ सुवरित्यु्येते महः? मह पूजायाम्‌ अस्मादसुनि महः पूज्य इयर्थः सर्वोषटतेन पूष्यता- मह इत्युच्यते जनः, जन जनने तप आलोचने आभ्यां कपर्यसुन्‌ तथा सर्थेजननकती, भालोचनकती चेति जनस्तपःश्ब्दाभ्यां लक्ष्यते सकरजगजननक्ैत्वा- जनः ॥ि

^ १.९ 1 ५1८ |

सर्विषयकालोचनकतरवात्तपः =, \ 2५, पयम्‌}. ^ 9 2 उत्तमङ्वानानन्दरूपत्वासलयम्‌

तदुक्तम्‌“ सच्छब्द उत्तमं ब्रूयादानम्दं तिति बै बदेद्‌। येति बानं समुदिष्टं प्णानन्दषटशिस्ततः इति

१० बहटचरसंध्यापद्धतिभाष्यम्‌

सदयशषब्दोदित हयादितन्रमागवतवचनात्सलयन्नानानन्द सूपत्वार्षत्यम्‌। यद्रा ल्यं कालत्रयाबाध्यम्‌ भूतभविष्यवर्तमानरूपकारत्रयेऽप्यबाध्यता- त्सल्यपित्युच्यते

तस॑वितुषैरेण्यं भगी देवस्यं धीमहि धियो यो नः प्रचोदयात्‌ || (ऋण सं०ज०२अ०४व्‌० १०)

यो मर्गो नो धियः प्रचोदयात्‌ देव्य सवितुद्रेण्यं घीमहि यः सवितु- नामकसूर्थमण्डलमध्यवतीं नारायणो जगद्धरणधारणपोषणकर्खाञ्जानग- मनकरैत्ादिलर्थः गमनकतत्वात्संसारदाहक्ैतवाद्रा मगो नोऽस्माकं भियो बुद्धीः प्रचोदयासरेरयेत्‌ तस्य देवस्य क्रीडादिगुणविशिष्टस्य सवि. तुमैगत्मसवकतुनी रायणस्य तनोतीति तव्याप्रं वरेण्यं श्रषंभजनीयं सपं वयं धीमहि ध्यायेम चिन्तयामः ओमापो ज्योती रप्ोऽमृतं ब्रहम मूरभ॑वः खरोम्‌। अनन्तगुणपरिपूणतवादोम्‌ सम्यक्पाटनकतुत्वादापः अनन्ततेनो- निधिसेन खप्रकश्चरूपत्वाज्ज्योतिः साररूपत्वात्सारभोक्तृत्वात्सुखरूप- त्वाद्र्ः निलयमुक्तलवान्मरणरदिततवादमृतम्‌ गुणपूणत्वाद्रह्म परणत्वा- ससरवभूतोत्पाद्कतादूतिवरत्वा््मीपतित्वानिरवधिक्ैशययुक्तत्वादूः विष. स्थापकत्वालगदुत्पादकत्वान्पहालक्ष्पश्ष्ठत्वादनन्तसुखरूपत्वादुवः सुख- स्वरूपत्वानपुक्तपराप्यत्वात्छः ददप तद्य श्रीनारायणस्वरूपम्‌ अङ्गकुन्ध्यायामीलयथः इति प्राणायाममश्रार्थोऽतुसंधेयः गुणपूरणो विष्णुभूर्नगदाधारो भूतया वरो मुवः सुषठ बरणीयत्वात्मुवः पृष्यत्ान्महः जगदुत्पत्ति नयतीति जनः ब्नानरूपत्वात्तपः उत्तमानन्दज्गानरूपत्वात्सच्यम्‌ “५ तन्न तत्र स्थितो विष्णुस्तत्तननान्नोच्यते बुः '' इल्याधुक्तरीलया सल- कोकादिस्थितस्वा्तदधिपत्वात्तत्तच्छब्दवाच्यः एतादटशः कीडादिगुण- विशिष्टस्य रष्याचष्टकतुर्नरायणस्य व्याप्तं वरेण्यं भजनीयं भारतिङ्गान- रूपं वयं धीमहि चिन्तयामः तदूषं मे धियो धीङ्गानानि परेरयेत्खिषयिणीः र्यात्‌ ओमादिकब्दवाच्यो यो िष्णुसतस्य भर्ग उदिश्य सर्वैः सुखस्य अत एव ॒तदर्थसकलवेदार्थरूपसूत्रभारतादिग्रन्थकपतरह्ादिमिषैरेणयं वरणीयं “स व्यासो मनुपैवि((ोऽधस्तात्स उपरिषात्ष दक्षिणात्सोत्तरात्‌" इयादि- तेयं रूपं वेदव्यासार्यमिति ध्यायेम तदरूपं नो धियो ज्ञानसाधनेन्दि- याणि ^“ स्वलन्मनः कृष्णपदारचिन्दयोः " इत्याचक्तरीत्या खनिषयागि

बदट्ेचसंध्यापद्धतिमाष्यमू ११

करोरिविति एवाऽऽपः, ज्योतिः, रसः, अमृते, ब्रह्म, भूरनामा(ना)स्फू्ि- रूपत्वात्‌ भूरिवीरयम्‌ ततो युवः सुः सुबररूपत्वात्‌

क, 0

आपो हि हेति वृचस्यायमरथः अथ प्रथमा-

आपो हि ठा म॑योभुवस्ता नं रज दुषातन महे रणांय॒ चक्षते (८७ ०अ" ९२०५)

भो आपोऽन्देवता अथवा--आ सम्यक्पालनकरृत्वाम्नारायणपूतेयो वारि कयो नाम संनिधानपात्राः यस्मा्तारणाचा यूयं नोऽस्माकं मयोभुवः, मयः सुखं मावयन्ति साधयन्तीति मयोभुवः सुखकत्यः सुखदात्यः छ, ईति स्थ भवथ भवध्वम्‌ मय इति सुखनाम तथा निषष्दुः--““ुखं मयः" इति। या अस्माकं सुखकर््यो भवत ता यूयम्‌ “अनेन प्राणाः" इलादिश्ूयाऽक्रदा- तमहाफलश्रवणाद्‌ अथवा वलेन दुटमदैनसजनसंर्षणकतै्च महाफलश्रव- णात्‌ अथवो्भशब्दवाच्याय परमात्मने भगवत्मसादाय वा ता भवत पं ोऽस्माकूनऽत्ाय बाय वा अथवा--ऊ्जनीयतवादु्जशब्दवास्याय पर सने वा दधातन स्थापयत कसमै योजनाय महे रणाय महे महे। चतु्याः ो, अदिश, पूल्याय। रणाय रमणीयाय चक्षते दशैनाय अथवा दषनी- अन्नदानपुरःसरं भवससादेन पतां सच्छाञ्चपुपदिशामीति भावः।

अथ द्वितीया-- यो व॑ः शिवत॑मो रस्तस्यं भाजयतेह न॑ उशतीरि मातरः (९९ य" *भ* ९१ ५)

भो आपो भो उदकामिमानिन्यो देभ्यो गे युष्माकं सभूतो यो रपः शेवतमः सुखतमः स्वादुतम इयर्थः अथवा यो वः शिवतमोऽतिशयेनकरया- णरसो ज्ञानं परोक्षापरोकषरूपं तस्य तसमै, इहाुकलोके नो मानयत रसो जञानं गवद्िषयं वा कुरुत परमात्मपक्षे तु-भो आपोऽदवेवतान्त्गतभगवनूतयो 7 वो रपोऽनन्तरूपं शिवतमोऽतिशयेन कटयाणस्वरूपं रसं भगवत्स्वरूपं तस्य स्मै, इहास्मि्ठीके नोऽस्मान्भाजयत कुरुत तत्र दृष्टान्तः --उशतीः कामय ना नवभसूता मातरः खपत्रान्सन्यादिदा त्वेन यथा भावयन्ति संरक्षयन्ति था नो दिव्यरसमभाभिनो मोक्तृनुरुत

१२ बद्टचर्सध्यापद्धतिमाष्यम्‌

अथ तृतीया- ५॥ |: ~ तस्मा जर गमाम वौ यस्य क्षयाय्‌ जिन्वथ आपो जनयंथा नः (छ, ५००७०६०५) हे आप्स्तस्मै नाप पूरसिद्धरसं परमासरूपं ोदिश्यारमत्यर्थमलय्थिनः सन्तो बयं वो युष्मानमाम गच्छाम तं कमर्‌ तादृशपएर्वोक्तरससूपं सुखरू- पम कसे प्रयोजनाय यस्य पापरूपरसस्य क्षयाय क्षिमं वे युष्मानामाम हे आपस्तस्मिभिवासे जिन्वथोत्पादयथ तादशनिवासभागिनः कुरुत पाप- विनाशाय युष्माञ्दारणं गच्छाम इत्यः अथ नोऽस्पाज्ञनयथ पुत्रपोत्रादिज- ननेन प्रजनययेलय्भेः अथवा वो युयं दर्धनादिना यप्याज्ञानादिपापस्य कषयाय नाक्चाय निन्वथोत्पन्नास्तत्पापं क्षपयित्वाऽम्‌ ›, अं ब्रह्माणं रमयतीलय- रस्त तं सिद्धं विष्णुमपरोक्षतया गमाम गच्छाम ततो यस्य विष्णोः क्षयाय वरु्ठाय नो जिन्वथ तत्र आनन्दादीज्ञनयय प्रापयथ सूति मश्नस्य नारायण ऋषिषटिरण्यगमे ऋषि सूयो देवता अलु एुपछन्दः सुयश्च मा मन्युश्च मन्युपतयश्च मन्युकृतन्यः। कवा पापेभ्यो रक्षन्ताम्‌ यद्रातरया पपमकाषम्‌ | मनसा वाचा हस्ताभ्या पद्रयामुद्रण शन्ना। [+ [6 [अका [कन राप्रिस्तद्वदम्पतु यात्कच दुत माय।इइ- < = = 0 _ = १, महं माममृतयोनौ सूर्यं ज्योतिषि जुहोमि स्राहा॥ (आ० गृह्यप० अ० १) सूर्येति मच्रस्यायपरथः- सूरिभिः प्राप्यत्वा्ः परमात्मा नारायणः भसिद्धः सूर्यो बा यश्च मन्युः, मन ज्ञान इति धातो्न्ु्मरसिहः करोधाभिः मानी देषेरुद्रो वा। ये मन्युपतयः क्रोधाभिमानिनो देवस्य निधामका अ्रह्मायाः स्व ते देवा मन्युकतेम्यः मन्युपदं कामादेरूषलक्षकम्‌ कामादिः र्कं तेभ्यः पपेम्यो मा मां रक्तां पाप्रविनाशेन पालयन्तु किच-- यद्राञ्या, स्म्य तृतीया पापमकार्षं कृतवानस्मि। मनप्रा बुद्धादिना वाचाऽ- नृतमाषणदुरक्त्यादिना हस्ताभ्यां ुष्ट्मतिग्रहसत्पीडनादिना प्डयां भाणि- हिसागोत्राह्मणपादस्परषादिना उदरेण, अभक्ष्याभक्षणभोजनादिना शिश्ना रिशनेन सुपां सृ्टुगिति डदेशः परल्ीगमनादिना यत्कििहुरितं, सर्वत्रा

बहहचसंध्यापद्धतिभाष्यम्‌ ११

रेति मया कृतं यत्किचिहुरितम्‌ अथवा मथि यक्किचिहुरितं कता यसत- पपि रात्रिनामकपरमात्मा राञ्यभिमानिनी दुर्गा वा परननादिृतं यत्पापं दवटुम्पतु नाशयतु इदं पापजननमुदिश्य इतं मां चामतयेनो परोक्षकारणे परमात्मनि सये(सू्य) भिकाराबाध्ये कारत्रयेऽपि बद्धत्वभुन्येऽहं जुहोमि भस्मी करोमि जीवस्य स्वरूपेण भस्पासंमवात्पापव्रशिषटत्वेन भस्मीकरण तव्यम्‌ तथा स्वगौ ध्वस्त इल्यादिवद्टिरेषणपापस्यैव भस्मीभाबो गोढग्यः। तदर्थमिदं नकं मुखान स्वाहा सुदुतमस्तु अथवा-एतसिममगु- पयोनौ बेदादिमतिपाये सूर्ये सूरिभिः प्राप्ये ज्योतिषि ज्योतिःकब्दबाच्ये विष्णुमुखाधिष्ठानदेहमुलगत आहवनीय इदं मगुदकरूपं जुहोमि तत्ताहा सुहु- मस्तु ।पूर्वोक्तपापस्य देहान्तमायशित्तकत्वेनोदकेनाऽऽवाह्न तदधोमेन सवैपापं भस्मी करोमीति भावः। अथ चतु्धी- शं नं देवी रमि्ट्य आपे| भवन्तु पीतये शंयो रभिस्ंवन्तु नः (ऋण षभ ७अ०६व०५)

अपो देवी्ेव्यः क्रीडादिगुणविरिष्ा अब्देवताः परमात्मा ज्ञीरूपाणि वा नोऽस्माकं सुखदात्यो भवन्तु तथाऽमिष्टयेऽमीष्टमापणाय भवन्तु ेषकियु- राय पारत्रिकसुखाय -च भवन्त्वि्थः तथा नः पीतये हरिकथाएृतरसपा- नाय भवन्तु तथा देव्यः शयुतपन्रानां रोगाणां शषमनकरतरया भवन्तु अनुत्य- रानां रोगाणां पृथकरणं दुयन्तु किच--आपो नोऽस्माक्ममि उपरितथ त्वन्तु प्रवहन्तु भवां कुन्तु मच्छरीरोपरि माहं कुर्वन्त्िखथेः अथ पश्चमी-

ई्यौना वायौणां क्षय॑नतीशरषणीनाम्‌ जपो

याचामि भेषजम्‌ (छ वर ४४, ९१०५) अपोऽब्देवताः परमात्मरूपाणि वाऽहं भेषनमौषधं संसाररोगस्यौषधं याचामि। कथभूता वायण बरणीयानां हानभक्त्यादिसाधनानां भसिद्धषनानां वा क्षयनतीरतपादिका वासस्थाना वा तथा चर्षणीनां सवौसां मजानामीशानाः शिक्षिकास्तथा वास्तयित्रीः। अथ षष्ठी-

अमु मे सोमो अत्रवीद्नतविंधानि मैष्जा

१४ बहटषरसंध्यापद्धतिपाष्यम्‌

अग्न चं िश्वरीशुवम्‌ ( ऋ° सं* अन ५७अ०६व०५)

नन्वप्सु मेषनसद्धावे तद्याचनं युक्तं तदेव कुत इत्यत आह-उकछृष्ा मा, उमया सहितः सोमः परमात्मा, उक्छृष्टा माः प्रमाणानि तैः सहितो वायु, उमया सहितः सोमो श्रो वा सोपशन््रो वा मे पह्मन्वीत्‌ किमिति उत्तर. माह--अप्पु जकेष्वनतमध्ये विश्वानि सर्वाणि मेषना भेषजान्पौषधानि सन्ति अब्देषतानां सेसाररोगोपश्षमन ओौषधयाचनं युक्तम्‌ तथा विश्वरेमृवं सर्व. सुखङरममश्चिं चात्रवीत्‌। सवैजगतस॒खकरोऽभरिरप्सु वतेते तमत्रवीदरद एरुषोऽपसु वि्यमानवाय्वभिरुदरचन्द्रभ्रीरक््मीशारायणं चाव्रषीदिति भावः| ( # विश्व- मषजीर्विश्वानि भेषजानि यासु ता आपोऽपि तथाऽतरुबन्नप्नि परति अतो भवतां तथाचनं युक्तमिति मावः )

अथ सप्तमी- जपः णीत भेषजे वर्थ त्वे ममं न्योक्‌च सूं ट्री (ऋ सन म००अ० ६०५) हे आपो मम तन्वे शसरारथे मेषं रोगनिवारकमौषधं वर्यं यथेष्टं पृणीत पूर यत किमर्थम्‌ ज्योक्‌ शीघ्र सूं परमात्मानं दशे द्रष्टम्‌ शरीरस्य नीरोगते नेश्वरदर्ने साधनानुष्ठानं भवतीति तत्मार्थनं युक्तमिति भावः यद्रा

मत्स्थशरीरकङारूपमनते भगवदशेनासामथ्यरोगनिवारकभ्रवणरूपसंपत्ति मौषधं ददत, तेन भगवन्तं ब्रह्मादिसेव्यं दशे [ द्रशष्यामि ] इति।

अथाष्मी- इदमापः प्रव॑हत्‌ यक्िचं दुरितं मयि यहाऽहम॑मिदुद्रीह्‌ यद रीष उतानृतम्‌ (ऋ° से° अ०५७अ०६व०५) हे आपो मवीदं यारकचिहुरितमङ्गानादि रक्षणम्‌ यद्वाऽहमभिदुद्रोह सवतो बुद्धिपूषैकं प्रोदं इृतवानस्मि। अथवा शेपे श्ठवानस्मि अथवाऽनृतयुक्त-

वानिति यदस्ति तत्सवंमपराधजं पापं प्रवहत यत्तोऽपनीयान्यत्र नय[त] भाष य|[त] | प्रवादरूपेणान्यन्न नय[त] प्राप्ये(य)[ते]य्थः।

# धनुश्चहान्तयीतमत्रानुपयुक्तम्‌ अधु इत्युघो गायत्रीछन्दस्काया एव विवक्षितत्वात्‌

बदटटचतेध्यापद्धतिभाष्यमू १५ अथ नवमी-- | जापो जदयाच॑चासिषं रतेन पर्मगस्महि। पय॑सानग्र जागंहि तं मा संन वर्धता | (कण सं०अ०७अ०६ष्०५)

हे जपोऽहमय सेवामन्वचारिषं सेतर कृतवानस्मि। हे आपोऽन्वचारिषं युष्माक- मलुचरणं ठतवानसिमि। वयं युषपद्रसेन भवदत्तपरमानन्देन प्रसादेन भसिद्धरसेन वा समगस्महि संगन्तासमहे तथा युयं रपेन वैराग्यादिङ्गानरसेन मां संगतं

[त] हेऽपरे पयखान्पयसि विद्यमानस्त्वमागद्यागच्छ मदृत्तिसंनिधि भुर तं तादशं मा मां सखतेवक मां वरभपरा ब्रह्मवचंसा समन संयोजय

सञषीस्तद॑पसो दिवा नक्तं सृषषीः वण्यक्रतूरृहमा दुवसे हषे ° ९१२)

हे आपो हेऽपरे तदपतस्तन्पापि स्थितं वर्चोविशेषादिकमपसोऽन्यत्र स्थिते मा काष्टे मा ऊुरुत तदन्यत्र स्थितं ब्रह्मवर्योविशेषादिकं मपि प्ुषीः सृजत केवलं ब्रह्मवर्चोधिरोषादिकं मयि स्थितं वाऽन्यत्र विद्यमानं वा यदा कदाचित्सुषीरिलयेव, किं नाम दिवा नक्तं स्सुषीः। दिषाऽदि नक्ते रात्री सरवदाऽपि मयि सखुषीः जते; कस्मात्कारणात्‌ हे देव्योऽबमिमानिन्यो देवता भगवदूपविश्चेषा वाऽहं वरण्यक्रतूरा सम्यग्वर- णीयस्य परमात्मनः क्रतुराराधनक्रतुराराधनं कतीस्मि अवे निश्वयस रूपे परमात्मनि हूवे सर्वसमर्पणहोमं कतास्मीति यतस्तस्मात्कारणात्सवदाऽपि

मयि ब्रह्मवचोंविशेषादिकं खनतेयथः भ्रं नो अपिवातय मनः (आनः एष अ" १) हे मनो मनोभिमानिशुद्र नोऽस्माकं मदं मङ्गलमपिवातय संपादय सै दाऽस्माकगं भगवद्विषयकसद्धमाचरणादिरक्षणे मङ्गलं यथा स्यात्तथा कुषिति मनोभिमानिनः पराथेना। कतं च॑ सयं चाभीदात्तपपोऽध्यजायत। ततो रा्य॑नायत तत॑ः समुद्रो अर्णवः सयुदरदर्णवादृधिं संवसरो अजायत अदो-

१६ बद्हचसंध्यापद्धतिभाष्यम्‌ रा्राणिं विदधदिशवस्य मिषतो वृषी मुयचिद्धरमसो धाता यंयापूरवम॑करपयत्‌ @ @ ® | 1 दिवि एथिवीं चान्तरिकषमथां सखः ( ऋण सं अण० < अण वण *८ ) भावतो देवताऽस्यायम्थः-मावान्पदारथान्वर्तयतीति भावानां पदार्थानां हत्त वर्तनं यस्मादिति वा तद्भावं ब्रह्म परमासेथंः कतं चेति मत्रत्रयस्यायमथः-ऋतं पूर्वागतवत्सदा स्थितमृतमीश्वरावतारम- स्स्यादिवा, पलमन्यलगदि द्धालसकाशमानपरमात्मनस्तपपो वाऽध्यनायताभि- व्यक्तं जातं तदुत्पत्तिमकारं विष्टणोति-ततो विष्णो रत्री दुर्गाऽजायत ठ्मीस्तदाङ्गया श्रीभूतदुगादिमेदेनावततारेति यावत्‌ ऋतं मानसार्थसंकरपनं सलं वाचिकं यथाथभाषणम्‌ चकारादन्यदपि शास्य नानं सयुचीयते ।यद्ा- ऋतं विकाररहितमीश्वरावताररूपं मह्स्यादिकं पलमवाध्यं सर्वै जगत्तपप्तोऽध्या- छोचनानन्तरमिद्धासकाशमानातपरमातसनः सका्ञादमि सम्यगध्यनायताभि- व्यक्तमभूत्‌। फेन प्रकारेण जगदुत्पन्नमिति तत्राऽऽह--दुगांयाः सकाशात्सम्य- गुद्रक उत्साहः समुदरकस्तस्मात्समुद्रेकात्समुदर इत्युच्यते ज्ञानभक्तिवैराग्यादि- समुद्रो भगवहत्तयुखवसाद णंवशषब्दवाच्यो बरह्माऽजायत उपलक्षणमेतत्‌ सवेतस्वाभिमानिनो देवाश्च जाताः समुदराद्णवादयि संवत्सरः सम्यग्वत्सभूता- ञ्शिवादीन्नमयतीति संवत्सरो ब्रह्मा विष्णुर्वा संबत्सरास्मकः कालो वाऽध्य- जायत काटः कीदृश इलयत आह--अहोरात्राणि विदधदिति अयनक्रतुभास- पक्षादिनाऽहोरात्रादि (रूपः एवं मिषतो निमेषादियुक्तस्य विश्वस्य जगतो व्षी स्वामी घाता विष्णुः पयीचन्द्रमपतौ उपलक्षणान्मनुष्यासुरादीन्दिवं एमिवीं चान्तरिल्म्‌ अथो स्वम॑हरादिरोकांश्च यथापूमकरपयत्‌, ये ये पदार्था यन्ामयदाकारविरिष्टास्तास्तांस्तयैवाकरपयद करोत्‌ ऋतं॑चेति पठित्वा तकं वामे क्षिपेरिपतती " इत्युदके पापुरुषं ध्यात्वा तन्नं वामभागे भूमौ निक्षिपेत्‌ # ५५ शक्रस्यैवाऽऽङ्या युक्तो जले तिष्टति सर्द तस्यैव निधनार्थाय शिखेग्याहूतिमन्रफम्‌ म्ये चैव तु हींकारं बरुणाबीनणु्टिखेत्‌ गरुढयुदरं भदश मूलेन चाभिमत्रयेत्‌ "" # अत्र किच्ुटितम्‌

वदृटचसंध्यापद्धतिभाष्यम्‌ १७ # तज्लेनाध्य॑भदानं कुयीदिलर्थः।

अमावादियो ब्रह्म (म एप" भर १) अतौ परिदस्यमानमण्डलवल्यादिलयनामा ब्रह्मुणपरिपरणो विष्णुरेष गायत्र्याश्च प्रयोगेण पुनरागमनं स्यात्‌ अतः-- "८ उत्तिष् देवि गन्तव्यं पुनरागमनाय उत्तिष्ठ देवि स्थातव्यं प्रविश्य हृदयं मम " इति एनराबाहनं कुर्यात्‌ ्रादेवीमदितिं जोहवीमि मध्यंदिन उदिता धस्य राये मित्रावरुणा पूर्वतातिढे तोकाय तन॑याय शं योः (कअ, "भर ४१५) अस्यायमर्थः--अहं प्रातदेवीमरितिं परातःसंध्यामिमानिनीं देवीं ऋीडादि- गुणविरिष्टामदितिनाशनीं सरीरूपां तां जोहवीमि अलयन्तमुपासां सेवां करोमि मध्यंदिने मध्य सूर्यस्य सकाश उदिता मध्याह इति संज्ञां पराप्ता या संध्या सा तोकाय दि्रूपाय तनयाय पुत्राय एतादृशाय मं मरे शंयोः शं प्रापय- वििलर्थः कस्म भयोजनाय मित्रावरुणयोः सकाशात्तन्नामयोः सकाश्षास्- तति सर्बहानलशक्षणवित्ताय वित्तभाप्लरथम्‌ अत्र सर्ानवित्तमाप्तय हृलत्र वित्तं दविविधमान्तरं बाहं आन्तरं ज्ञानादि, बाह्यं धनादि सर्ैदेवता विहाय मतपरर्थनेन किमित आह-- आगच्छ वरदे देवि जपे मे संनिधा मव गायन्तं त्रायसे यस्माद्रायत्री खं ततः स्पृता (आण गृष्यपर अ० ) हे वरदे बरभदे देवि क्रीडादिगुणविरिषटे गायत्यागच्छ मे मया क्रियमाणे जपे संनिधौ मव सांनिध्यं कुर यस्मात्कारणाद्वायनतं गायत्री तवं मब्रजपं कुन्तं त्रायते तस्मात्कारणाचं गायत्रीशन्दवाच्याऽसि ध्येयः सदा सवित्मण्डलमध्यवती नारायणः सरसिजासनपेनिविष्टः

# अत्रापि नुटि किंचित्‌

१८ बह्टवसध्यापद्धतिभाष्यम्‌ केयूरान्पकरुण्डल्वाक्किरीरी हारी हिरण्मयवपरध॑तशचडखचक्रः ध्येयः पदेति प्तवितूमण्डलमध्यवतीं श्रीसवितृनामकश्रीलकष्मीनारायणोऽ- स्माभिः पदा सर्ैकाठेऽपि ध्येयो ध्यातव्यः कथेभूतो नारायणः--परपिना- सनपनिविष्टः कमलासने सम्यगुपविष्टः पनः कीरशः-केयूरवान्दस्तकटककरि- मूतरादि विभ्रषणवान्‌ पुनः कौदशः-- मकरकुण्डलवान्‌, मकरवद्विधमानकुण्डला- भरणवान्‌ पुनः कीद्शः-- किरी पुष्ुटधारी एनः कीदशः--हारी पुक्ता- हारवान्ेनयन्तीहारवान्वा पुनः कीदशः- हिर्मयवपरनम्डूनदसुवरणवदुः शरीरकान्तिमान्‌ पुनः कटिशः धृतशङ्खचक्रः शद्कचक्रायायुधधारी एतादृशः [[ „जा 9]

मूर्मुः खः, ततसत्रिठर्यं भर्गं देवस्य

धीमहि धियो यो न॑ः प्रचोदर्याद्‌

अ,

यो देवः सविताऽस्माकं धियो धर्मादिगोचरः मरयेत्तस्य तद्रमसतदररेण्यमुपास्महे। यः सविता सवितृरब्दबाच्यो देवः कीडादिगुणविरिष्टो धर्मादिगोचरो धरमारथकाममोक्षादिविषयोऽस्माकं पियः सदबुदधीः मेरयेत्‌, तस्य तथच मगो ्ञानपू्णं दरण्यं वरयितुं योग्यं भगवन्तमुपासमह उपासां सेवां कुं इति आयातु वरदा देवी अक्षर प्रह्मस॑मितम्‌ गायत्री छन्दसां मतिदं बरह्म जुषख मे (तै° आ० प्र १० अ० ३४) वंरमदा करीडादिगुणविशिष्टा गायत्री मां प्र्ायातु हे गायत्रि सवं छन्दां वेदानां माता मापयति ज्ञापयतीति माता अतस्त्वलमार्थनं युक्तम्‌ सविृम- ण्डलान्मदुदयं भति याहि हदि संनिधानपरयोननमाह --अक्षरं ब्रहमप॑मित- मिति सम्य्ब्रहमव प्रतिपादकमिलयर्थः तु समानम्‌ ब्रह्मसंमितं परत्रह्मणः संमितं सदृशम्‌ ओमिलेकाक्षरमिदं तरह मे मपर नुप्व तदुपासनामहं यथा कुर्या तथा नुस कुरुष्व एवगुपास्नाकरणे फरमाह- ` यद्ह्वल्डुरूते पापं तदृह्नाप्मतिमुच्यते

( तै° आण प्र० १०अ० १४)

बदहचसंध्यापद्धतिमाष्यम्‌ १९

यदहादहि दिवा यत्पापं कते तत्तस्मात्यापादहा दहि क्रियमाणात्स॑ध्यागा - पतरीजपानुष्ठाना्मतिमुच्ये निषिक्तो भवति यदूत्ारुरते पापं तद्र्यासतिमुच्यते सर्ववर्णे महदे संध्याविये सरखति (तै° आ० प्र १०भ० ३४) यद्ा्यादरत्रौ कृतं पापं तस्मात्पपादरा्यां उतातसंध्यागायत्रीनपातष्ठाना- भ्रतिमुच्यते निक्तो भवति कीदशी त्वम्‌-- पैव इति भगवतः द्वीरूपः वेवक्षया सवैवर्णं इत्यादि संबोधनम्‌ रक्तशेतटृष्णरौकम्यादिवणोपिते, यदा र्मव्णपतिपावत्वात्सरववणे सरवशब्दवाच्य इयर्थः महदिति महद्धिव्रष्मा- देभिः स्तुखे सं्याविये संध्याकाले विशेषतः संनिधानवति। अथवा संध्यो- (स्तिविघे सरस्वति तच्छब्दवाच्ये पुनः कथंभृते-- अजरे अमरे देवि सर्वदेवि नमोऽस्तु ते अजरे जरारहितेऽमरे परणरष्टिते देवि कीडादिगुणविशिष्टे सदेति पूज्ये ¡ नमोऽस्तु पुनः कयथंमूताऽसि- जोजोऽपि तेनोऽपि पहोऽपि वरमपि भराजोऽपि देवानां धाम नामापि विश्वमति विश्वायुः सर्वमसि सवायुरभिशररोम्‌ तमाम" १४०२५) ओनोऽपि अवषटम्भक्षाक्ायुपेताऽपि तेनोरूपाऽसि सहनशक्तयुप- अक्षि बलरूपाऽसि परकाश्षमानाऽसि देवानां मन्दि रवदाश्रयप्रताऽसि माति सर्मपरसिद्धाऽसि विधमति स्थूलरूपाऽसि निश्वस्य जगत आयुभू- [ऽसि सर्वव्याप्ताऽसि सर्वायुः सर्वोपासकानापायुरायुष्यमति अधिकत्वेन भवसि उपासकानामायुष्याय्मभिषटद्धिदानेनाऽऽुरा्भिभ्यापिनी भवसी- पथः ओं गुणपरिपूर्णश्रीनारायणमतिपादनपराऽकि, ईति अथवाऽमिमूः ्पापपरिहारहेतुरसि यन्नामस्मरणस्य सर्वपापनिवारकतवं क्पुत ध्यानः पेति भावः। गायत्रीमावाहयामि सवित्रीमाबाहयामि परः

२० बदरचसंध्यापद्धतिमाष्यम्‌

सतीमावाहयामि श्रियमावाहयामि दहिय- मावाहयामि छन्द्करषीनावाहयामि तेजन १०य० २५) अहै गायत्रीदब्दवाच्यां गायत्रीनामिकां # सरस्वतीनामिकां श्रियं सखद्पां स्वयमेव खयमाश्रितेति श्रीशव्दवाच्यां हियं हीशब्द्‌ वाच्यामेवं उन्दक्षषीन्सधेद रधर सूर्यमण्डल आवाहयामि विरेषतो ध्यानाथैम्‌ सवि वमण्डलमध्यवतिनः भीनारयायणस्य देवस्य षरणीयं पथ्यं तेनो वयं ध्वायेमोपास्महे यो नारायणोऽस्मान्स॑भ्योपास्तयादिसत्कमणि प्रेरयति त॑ गायत्रीप्रभवं श्रीनारायणं सर्वत्र स्मरेदिलय्थः सवितुरदेषस्य वरेण तेजो ध्यायेम योऽस्माकं [धियः] कणि मरेरयतीति गायत्रीपच्रार्थ स्पृता | मननमतिपादेवतारक्षणमाह-- अभिषु बह्मा शिरो विष्णंदयं खः शिखा परथिवी यानिः प्राणापानव्यानोदानसमाना सप्राणा शेतवणा सांख्यायनसगोत्रा, इति आण प्र० १० अण ३५) अग्यादिदेवतास्वत्तदवयवनन्यास्तदाश्रिताश्च अत्र विष्णुश्ब्देन सोप. छतामिमानी सोमो विवक्षितः, विष्णोजंनितेति श्रुतेः एथिवी येनिस्तञ्जन्या तदाीभता प्राणादयः पच तच्छरासनन्यास्तदाभरिताश् शेतवर्गेलत्र श्वेतपदं रक्तदेरपरक्षणम्‌ एतादृशा सा सांस्यायनसगो्रोतपमेयथेः गायत्रीमन्ररक्षणमाह- गायत्री चतुविंशयक्षरा त्रिपदा षट्कुक्षिः प्च शीर्षा, (तै मा मर ९५) इति

तत्सवितुषैरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्‌ " $ चतुिशदक्षरोपेता अष्टक्षरात्कशरिपदा षदसंस्या आकारा इदः (1 उ्याकरणादिपशानां शिरस्थानीयेति तदथं

जातवेद हूनषाम सोम॑मरातीयती निद हाति वेद॑ः सर न॑ः पर्षदति दुगीणि विशं नावेव सिन्धुं दुरिताऽ्यभनिः। हि (० सं अ० १अ०५७ब्‌०५७) # भत्र सानित्रीपद्न्याख्यानं प्रित बोध्यम्‌ ,

बद्चसेध्यापद्धतिभाष्यम्‌ २१

वयं नातवेदते चराचरमपशस्य खृष्यादिाभो यरमात्तस्मै सर्वज्ञाय पर- मातमनेऽ्ये वा सोमं सुनवाम मनसा विषयं करवाम प्र वेदो वेत्तीति वेदः परमात्माऽरातीयतोऽरातित्वं, श्त कतुमिच्छतः पुरुषाननिदहाति भस्मी करोति परमातमाऽभनिक नोऽस्माकं विशा विन्वानि दुर्गाणि स्ापदोऽति- पदतिशयेन नाशितवान्‌ यथा लोके नाविको नवा सिन्धुं समुद्रं नदीवा वारयत्येव परमात्माऽश्रिवी हरिता दुरितान्यतिशरयेन तारयतीलथैः 1 [५ ५. तच्छंयोराद्रणीमहे गातुं यज्ञाय गातु यज्ञपतये [+ [ क्या [७3 दैवी खस्तिरस्त॒ नः सखस्तिमानुपभ्यः ध्व [4 कति = 1 कैर [क [॥ ऊध्व जिगातु भेषजं शं नो अस दिपदे सं चतुष्पदे तरं ब्रह्म शंयोः सखमराप्यरथमावृणीमरे सम्यका्थयामः। कस्मै भयो- तनाय यज्ञाय यज्ञशब्द वाच्याय परमात्मने गुं ुतितन्मीमंसाशाद्ैगौनं यततपतये य्गस्वामिने गातं अनेन गानेन नेऽस्माकं दैवी देवतास बन्धिनी खस्तिरस्तु कस्याणमसितिल्थः मानुम्यो मनुष्येभ्यः खक्िरस्तु उर निगातु भेषजम्‌ भेषजं संसाररोगानिवतकमोपधमूषयं जिगापूत्छृषटखेन जयतु द्विपदेभ्यः सकाशात्तोऽस्माकं शं सुखमस्तु चतुष्यदेभ्यः सकाप्राष्रः शं सुखमस्तु [न ४. (> „१ नमो ब्रह्मणे नमो अस्तगे नमः एधिष्ये [ ९५ वन नम ओषधीभ्यः नमो वाचे नमां बाच = ०९ [०२ (भिस »९ स्पतये नमो विष्णवे महते कराम (आण गृष्यमू० भ° ) नमःपरिपा्ाय श्ीनारायणाय नमः बरह्मणे गुणपूर्णाय नमः अभ्य नमोऽस्तु एथिव्यै नमः मोषधीभ्यो नमः| वाते वागमिमानिन्या उमायै नमः। पथा वागमिमानिन्यै सरसखत्यै नमः वाचस्पतये ब्रह्मणे वायवे वां नमः। थवा बृहस्पतये नमः महते महात्मने विष्णवे श्रीनारायणाय नमस्करोमि (1 ~. (=¬, {+ शान्तिः शान्तः शान्तः शान्तिराध्यात्मिकतापस्य शान्तिरस्तु निषटत्तिरस्तु शन्तिमोतिकतापस्य न्तरस्तु निवृत्तिस्तु शानिराधिदेविकस्यापि तापस्य शान्तिरस्त नेवृत्तिरस्तु

२२ बहवसंध्यापदतिभाष्यम्‌

नमः प्राच्यै दिशे याश्च देवता एतस्यां परतिवसन्तयेताभ्यश्च नमो नमः। नपः प्राचीदिक्स्रामिने विष्णवे नमः प्राच्यै दिशे नमः। प्राच्यां दिति या इन्द्राय देवताः प्रतिवपतन्ति स्वामिखेनैताम्यश्च नमो नमः| नमो दक्षिणाये दव याश्च देवता एतस्यां प्रतिवसन्येताभ्यश्च नमी नमः। दक्षिणस्यां दिशि यमादयः सन्ति नमः प्रतीच्यै दिशे०। म्रतीच्यां दिशि वरुणाचाः सन्ति नम उदीच्यै दिे०। उत्तरस्यां दिशि सोमाचाः सन्ति। नम उर्वीये दिरी०। उध्वीयां दिशि गणेश्ादिभ्यः। नमोऽधरायै दिरै०। अधरस्यां दिशि शेषपित्रादिभ्यः। , नमोऽवान्तराये पिरी०। अन्तरिकायां दिशि गणेशपुत्रादिभ्यः नमो नम इति पू्वत्सर्वत्ान्वयः। कामोऽकार्षीद्‌ मन्युरकाषीत्‌ नर्य प्रनां मे गोपाय अमृतवाय जीवे जातां जनि- ष्यमाणां अमृते सये प्रतिष्ठिताम्‌ कामो बिषयकामो यदकाषीत्‌ मन्युः कोधो यद काषीत्‌ नयै प्रन नीच भजा ताभ्यः सकाशचाने गोपाय र्तय अहममुतत्वाय मोक्षाय जीवते जीबापि नारं जनिष्यमाणां भरजाममृते मोक्ष प्रतिष्ठितां मतिष्टामि ({) यां सदा सर्वभूतानि स्थावराणि चराणि साये प्रातर्नमस्यन्ति सा मा संध्याऽभिरक्षलो नमः। यां सदा स्यावरागि-जडानि समूतानि चराणि चेतनानि सायं परतनम स्यन्ति सा सध्या मा मामभिर्षतु पालयतु

बद्वसंध्यापद्धतिभाष्यम्‌ २३

उत्तमे शिखरे जाते भूम्यां पर्वतमूर्धनि ब्रह्मणित्योभयनुन्नाता गच्छ देवि यथासुखम्‌ ( आश्व गृह्यप० अ० १) है देगयुततमे शिखरे देशे जते भूम्यां भूमौ मानसोत्तरप्तमूर्धनि जाते स्थिते त्वै ब्राह्मणेभ्यो नपस्छृतेभ्यस्तेरनत्ताता 2) सतती यथापुसं गच्छेति प्रापना | अथवा मेरपवैतपषनि जातपुत्तमशिखरादयुेतं ब्रह्मभवनं गच्छेति बा स्तुतो मया वरदा वेदमाता प्रचोदयन्ती पवने दिजाता आयुः एथिव्यां द्रषिणं प्रहमवर्चपं मद्य द्वा प्रनात ब्रह्म किम्‌ ( तै० आ० प्रण १० अ० ३६) हे बेदपातः पवने ब्रह्मणि द्विजाता द्विरा्र्या जाता प्रचोदयन्ती स्- स्सत्कमौदिषु मेरयन्ती अथवा पवनेन सह मां चोदयन्ती मेरयन्ती वरदा वरपरदात्री सृतो मया स्तुता सती एथिव्यां स्थितस्य ममाऽऽयुरायुष्यं द्रविण- मन्तवहिशेत्युभयाविधं विधाधनातमकं द्रविणं व्रहमव्चं॒प्रनातं पना ्कृष्टतयाऽभिव्यकतं वैकुण्ठं वा ब्हमटोकं वा महां दता सुखं भयच्छ हिरण्यगर्भः समेवतताग्रे भूतस्य जातः पति- आपत्‌ दाधार एथिवीं वापुतेमां करम देवायं हविषां विधेम (क दम" ८१" ०१३) ञग्रे पररयकारे हिरण्यगर्भो ब्रह्मा समर्तताऽऽसीत्‌ कथंभूतो मृत्य जातः, जातस्य भृतस्योत्पन्नपाणिमातरस्यैकपतिर्जगन्सुख्यस्वाम्यापीत्‌

रह्मा वीं पृथिवीलोकम्‌, उतानन्तर चां धोक्‌ इदषलक्तणं सर्वमपि लोकं दाधार दरे धृतवानिलरथः कसे कदाब्द वाच्याय ब्रह्मणे वयं हृिदरभ्येण

मेष्यपूजासाधनद्रव्येण पूजां विमेम कुम इत्ययः कर तों देवा अवन्तु नो यतो विष्युविचक्रमे एथिव्याः सप्र धाम॑भिः इदं विषयव्रम धा निर्दे पद्म्‌ सूहढमस्य परर

( ऋण संभज० १अ०२ब्‌०७)

२४ बहहचरसंध्यापद्धतिमाष्यम्‌

यतो यान्देवातुददय विषणचधिविक्रमरूपी श्रीनारायणो विषक्रमे स्ै- जह्याण्डमाक्रान्तवार्‌, अतः कारणादेवा नोऽस्मानवन्तु रक्षन्तु मगवत्मप्तादपा- जी्रता अनन्तकाटेऽपि श्रीहरिरक्षिताः श्रीहरिशरणाः स्वै देवा अस्मा बक्षन्तविति यावत्‌ तादृशोऽनादि काकेऽपि सभक्तरक्षणशीलः श्रीविष्णु वामनरूपीदं परिदृश्यमानं सर्वं जगन्रेधा पादत्रयेण विचक्रम आक्रमितवान्‌ तृतीयपादस्यावकाशाभावदश्ायां वहिराङञो मूध्नि पदं निदे समलं परटसा- हियं यथा भवति तथाऽस्य विरागः पाए क्षतिं चकार गवेसण्डनं चकार त्यथः

1 ®.

स्योना थिवि भवा नृक्षरा विवरनी यच्छा नः शमर सुप्र (भ १७" २८०९)

हे एथिवि स्योना सर्मधारिणी वणां क्षराऽमीएतरा दोग्ध्री निवेशनी स्वाभयः रता मव सप्रथः सखिका तवं नोऽस्माकं शमै सुखं यच्छ देदीति भूमाथना \९/ 4 => (1 _ = मदं केणैभिः शृणुयाम देवा मद्र पश्यमा- ^~, £ (~ भ. न) + - [9९ © प्भिजत्राः स्थिरैङगस्तष्ट्वासस्तनूमिन्य- एसि क) शेम देवहितं यदा्रः (ऋण सं° अ० १अ० अ० १६ ) हे देवा यजत्रा यजनकीठा वयं कर्णेभिः कर्णाभ्यां मदं मङ्गलं शृणुयाम = [+ | शमः सरषदा वः मसादेन श्रीहरिकथाश्रवणलक्षणं मङ्गलं शणम्‌ इलः अतमरत्राभ्यां मद्रं परयेम मङ्गलानां मङ्गलमिलयादिना मङगलरूप भगवद विक्षेपं चराचटमतिमारक्षणं मद्रं मङ्गलं पश्यामः स्थिरेरङैष्दी पतैः सवाव यतैलनूमिः शरीरेषैयं देवहितं देवस्य ॒श्रीनारायणस्य दितं भीतियेय स्यात्त तृषाः सोत्र ऊषैनतः सम्तो;यदायुयदस्माकमायुेतेते तत्सफलं कुः इयथः करतो नपस्कारो दिग्देवतानामेव कितु विष्णोखेलयमिप्रेयाऽऽद- > ® =, [ क्न्य आकराक्चाखातेतं ताय यथागरच्छत सागरम्‌ [अ के "व > सवेद्वनमस्कारः केराव प्राति गच्छति आकाशात्सकाशषालतितं तोयं यथा समद्र गच्छति तथा सवदेवताङृतन

स्कासोऽपि केशवं प्रति गच्छतीलथः

वदटचसंध्यापद्धतिभाष्यम्‌ २५

वाप्नाहासुदेवोऽपि वापितं ते जगत्रयम्‌ कम क्य नी सर्वमूतनिवापरीऽपि वासुदेव नमोऽस्तु ते वेष्ण्ठादौ वापनातिसथते; सर्वत्र नियामक्तया स्थिते वसुः ते त्वाये जग- ्रय॑ वातम्‌ यतः सवेमूतनिवाप्ोऽप्ति अतो वसुः देव; क्रीडादिगुणाि- ४५॥ [३ [१ ॥* शिष्टः वसुशासौ देवश्च वसुदेव इत्यभिधा यस्य हे बासुदेव नमोऽस्तु ते। यतो ब्राह्मणानां कारुण्यं युर्यधर्मोऽतश्तुःसागरपयन्तं गोत्राह्मणेभ्यः शुभं भवतु इत्युकत्वा स्वगोतोचारणपूवकस्वुनामोकलया हु(भि)शुपारनापकं खदेदा- नतगेतं हरिं बा स्वपादं भूमि बा स्पृष्टा परणम्य यस्य सूया वेलादिनोदकं गरद्ीतवा हरये समपयेत्‌

इति प्रातःसंष्याथः समाप्तः

अथ मध्याहसंध्यार्थो लिख्यते विशेषस्तु- आपः एनन्ठ थिवी थिवी प्रता एुनातु माम्‌ पनन्तु व्रह्मणस्पतित्रह्य एता एनातु माम्‌ यदुच्छष्टमभाग्य यदा दुश्वस्ति मम। [> [स + + समै पनन्त मामापोऽपतां प्रतिग्रहं खाहा (भाण गृष्यप० अ०१) आपोऽबभिपानिनो देवा नारायणपूयो वा# पृथलालृथिवी पिष्णुरि ल्यादेः पृथिवीशब्दवाच्यः स्रीरूपो विष्णः स्वत एव पृतः मां पुनातु शक्रान्ता देवता मता इल्यादेविष्णुारभ्ये्रान्ताः सरवे देवा ब्रह्मणस्पतयो बेदमतिपाधास्तेऽपि मां पुनन्तु वरह ततसीजातपपि वेद्वेचम्‌ अत एव पूता एतं तदपि मां पुनातु पवित्रयतु अथवा--कधूता पृथिवी-पता शुद्धा शरीरं एतं सन्मां लिङ्शसीररूपं जीवात्मानं पुनालिति न्णसतिश्रतषलस्य देवस्य पतिः स्वापी श्रीहरिरिमा आपश्च पुनन्तु पवित्रयन्तु ब्रह्मणा द्य पतिः परमात्मा पुनन्तु पानान्मां एनाहु यत्सतोऽमोन्य नीचोच्छं यद्वा दश्वरितं निषिद्धाचरणं तथाऽपतां शृ्रादीनां सकाजाद्मातिग्रहं तक्षिमित्तकं पाप षा +" + _------------

एतदनन्तरं िचित््रुटितम्‌

२६ बदषटचसंध्यापद्धतिभाष्यम्‌

तत्सर्वं परिहत्य मामापः पुननिविलयर्थः तदर्थमिदममिमन्रितपुदकमास्याहव- नीये साहा सुहुतमस्तु

~~~"

अथ सावंसंध्यायां विशेषः अग्निश्च मा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः। पापेभ्यो रक्षन्ताम्‌ यदह्वा पापमकार्षम्‌ मन्ता वाचा हस्ताभ्यां पदृभ्यामुद्रेण शिश्ना अहस्तदवटुम्पतु यिच दुरितं मपि इदमहं माममृतयोनी सये भ्योतिषि जहीमि स्वाहा | (आ० गृ्यप° अ० १)

अमिर्भगवान्मसिद्ध्रिवा अहाऽद्ि महस्तदमिमानी वायुः प्ये सापु- गुणविशिषटे, इति ततदा्थविशिष्टो(शेषो) बोध्यः

इति सायसंध्यायां विच्ेषः

समाप्तमिदं संध्यापड्तिमाष्यम्‌।

तत्सष्रष्मणे नमः

संध्याभाष्यम्‌

( संध्यामच्रवृत्तिः )

नक

भश्रीमध्वाचार्यकिरिचितम्‌

क्ष्मीलक्ष्मीरंपादाभ्यामियमस्तु नप्तिः

यया निखिलमाग्यानि भवेयुभैनतां हरिम्‌

नरसिंहं हयग्रीवं नला सवार्थसिद्धये

मध्वादीन्छगुरून्ध्यां वि्रणोमि यथापति २॥

श्रुतिस्मत्युदितं कयं यदाराधनपाधनपू

तद्विषाय मत्राणां त्ति वक्ष्ये यथाक्रमम

यावन्तोऽस्यां विकर्मस्थाः पृथिष्यां बारिश द्विनाः।

तेषां पाित्यसिद्छर्थ संध्या खटा स्वयंभुवा

व्याषः-““ उपास्तिः संध्या सूषंस्य निक्षायां दिवसेषु

तामेव ताभ्यां तस्मात्तु मबदनिति महर्षयः " ५॥ सूर्यान्तगंतभगवद्धानमेव संध्येतयुक्तं मवति संध्याधिकारकालः-

^ मौञ्जीबन्धनमारमभ्य सायं प्रातश्च कालयोः मध्याहिऽपि करव्यं यावस्माणविमोचनम्‌ ''

दैनंदिनसंध्याकारः-

«^ प्रातःसंध्यां सनकषत्रापुपासीत यथाविषि सावित्र्याः पश्िमां संध्यामनसतमितभास्करं अध्यर्षयापादासायं संध्या माध्याहिकीष्यते

उत्तमा तारकोपेता मध्यमा टुप्नतारका अधमा सूर्यसहिता प्रातःसंध्या िधेष्यते

उत्तमा सूर्यसदिता मध्यमाऽस्तमिते रवां अधमा तारकोपेता सायंसंध्या त्रिषेष्यते "

# अयं मध्वाचायैः कश्चन मध्वावायैपदाभिष्ठितः स्यादिति नतिश्रोकादनुमीयते

भ्रीपष्वाचा्यविरचितं-

अकरणे प्रयवायपाहात्रिः-- ८4 यः संध्यां कालतः पाप्नामारस्यादतिवर्ते सूर्यहस्यामवामोति श्ुलूकत्वमियात्स ”” वसिष्ठः“ धृतोध्वपष्डुेहस्तु संध्योपासनमाचरेत्‌। . उपासीत द्विजः संध्यां प्रा्यखोदञच्छखोऽपि वा ५॥ विष्णुपुरागे--“ होमे भरिकालसंध्यासु क्रियासु पठने तथा नैकः प्रवतेत द्विजो बाऽऽचमने जपे " शषातातपः--““ संदध्यांसास्परिभरष्टं नाभिदेशे ्यवस्थितम्‌ एकवद्धेण तद्विदे पिव्ये कर्मणि " संवर्पः-- अथाऽऽचम्य कुशैयुक्त आसने सपुपस्थितः। करसं पटं ठृत्वा संध्यां निलयं समाचरेत्‌ " स्पृतिरलने-“ दाने परिग्रहे होमे जपे संध्यात्रये तथा बलिकर्मणि चाऽऽचामेदादौ द्विः सङृदन्ततः याङ्ञवस्क्यः-““ भोजने हवने दाने उपहारे परिग्रहे संध्यात्रये दाने पूर्वे पञ्चाद्विराचमेत्‌ हारीतः“ आरदरुबासा जले कुर्यात्तपैणाचमने जपम्‌ शुष्फवस्ः स्थरे कुयौत्तपणाचमने जपम्‌ जानुमात्रे जले तिष्ठनासीनः पराख्ुखः स्थले पवित्रं धारयन्विपर; शुद्धाचमनमाचरेत्‌ वेदकणि त्याज्यं परितं खन्या लनेत्‌ भारदानः--“ सग्रन्थकुक्चहस्तस्तु कमाङ्गाचमनं चरेत्‌ नोच्छिष्टं तत्पवित्रं स्यादुक्तोच्छष्ं तु वर्जयेत्‌ " शङ्कः-- “4 सुवर्णस्य सुवणंस्य सुवणस्याङ्खलीयकम्‌ पवित्रमिति विञेयं समैकमसु पूनितम्‌ " माषः पशचगुञ्ञातमकः षोडशमापपरिमितं सुवर्ण सुबणंरब्देनोच्यते याङ्गवल्क्यः--““ अन्तर्जानुः शुचौ देे उपदिष्ट उद्छुखः प्रावा तु ब्रह्मतीर्थेन द्विजो नित्युपस्पृशेत्‌ " भारद्ाजः--“4 सुदेशे उपविश्यैव प्राद्युसो ब्रह्मसूत्रवान्‌ वद्वा शिखां कुशकरो द्विजो जलढुपसपृशेद्‌ समनषुः-- दक्षिणस्य तु हस्तस्य तरं गोकणेतुरयकम्‌ ठरत्वा तु ब्रह्मतीर्थेन तत्तोयं शुद्धमापिवेत्‌ "'॥

११ |

संध्याभाष्यमर्‌

व्यासः-“ गोकर्णाङृतिहसतेन माषमात्रं जलं पिवेत्‌ तत्यूनमधिकत पत्वा सुरापानी भवेद्धिनः ब्रहमतीर्थादिवक्षणमाह मारदानः-

“4 अङ्ुदपरलं ब्राहम स्यासाजापलं कनिष्ठकम्‌ पदकं तनेनीूटं फरप्रं ैवतं स्मृतम्‌ आग्रेयं करमधयं स्यात्तीथान्येवं दिनस्य हि। दक्षिणे तु करे सन्ति हाता समाचरेत्‌ पिवेदाचमनारि वीक्षितं ब्रह्मतीथ॑तः | भाजाप्त्येन हतव्यं पत्रेण पितृतपंणम्‌ करग्रेण प्रदानं स्यानमध्यमेन परिग्रहः ५।

यमः-^“ ्रलद्युखधरेदाचमेत्पुनः सानेन शुध्यति

द्विजन्मनां बिुदध्यर्थ स्पा्ताचमनमुच्यते

संहताङ्कछिना तीयं एता पाणिना द्विनः। क्ताङ्ष्कनिष्ठाभ्यां जिः पिवद्रहमतीरयतः

तथा परघ्नास्य हस्ती सेकुच्यौषठौ दरिपीञ्यं बा

संहताङ्कलिग्रटेन भमृनेच ततो हनुम्‌ ' ~ कारय हस्तौ चाऽऽस्यं पादौ शीष तथैकतः मध्यमाङ्करिगषै सैसृशेदपघ्ाणम्ूलतः

हस्तौ परक्षारय सेखृर्य प्राणादि द्रां) पृथङ्‌

अङ्केन मदेशिन्या प्राणौ(णे) प्धादुपसृरेत्‌

कनिष्ठाङ्कुषयोनामि तेन हदयं सृशेत अङ्खष्ठानामिकाभ्यां चकुः श्रोत्रं संसृशेत्‌ अङ्करीभिः शिरः सरववादृपरले संस्पृशेत्‌ प्रणवेनोदकं धत्वा आत्मानं परिषेचयेत्‌ अनेन विधिना विरः कु्यादाचमनं सदा " इति। परयोगसारे तु विेषः-

५4 केदावादित्रिभिः पीत्वा दवाभ्यां प्रक्षालयेत्वर दाभ्यामोष्ठौ निमृज्य द्राभ्यां संमार्जयेदतुम्‌ एकेन पाणि संप्रोक्ष्य पादावपि तथैकतः सपरोक्येकेन मूर्धानं ततः सेकपैणादिभिः उररोषिनासाक्षिकर्णनाभ्युरः शिरसां भुजो

भ्रीमध्वाचार्यविरवितं-

्ीपूैकं ठु नामाऽऽदौ नमोन्तश्च ततः क्रमात्‌ प्राणाचमनं हयेतत्छयं नारायणोऽत्रवीत्‌ "

वसिष्ः--“ नामभिः केशवा्श्च तथा संकर्षणादिभिः। चतुिरातिसंख्यानि स्थानानि सपुपसपृशेत्‌ एवमाचमनं क्याद्धिवारं स्॑कमैसु "' इति तरिः भाश्याङ्क्ठमूयेन दविरनधृज्य कपोरको मध्यमाङ्कलिभेः पाद्िरोषं संमनेत्ततः नासिकोषान्तरं पशवात्सर्वाडगुखिभिरेव पादौ हस्तौ रिरशरैव जेः संमा्जयेत्ततः अद्गु्र्मनीभ्यां तु संसूशेन्नासिकापुट अङ्गृषठानामिकाभ्यां कनिष्ठाङ्गष्टयोगतः नार सपृशेदाचमनं द्वभ्यां तु हृदयं स्पृशेत्‌ दायां तु मस्तकं सृष्टा दवाभ्यामंसदरयं सृशेत्‌ "

[इति स्मृतुक्तभकारेणाऽऽचमनपरकारो बोद्धव्यः तक्रमः-प्रक्षाणि तपाणिपादः सन्धरतोधयैएण्ड्‌ः सोत्तरीयो बद्धशिखो यज्ञोपवील्यासने भाचछल आसीनो पु्ताडगुष्टकनिष्ेन पवित्रसहितदक्षिणहस्तसहितेन गोकणाकृतिना माषमातरादूनातिरिक्तममलमुदकं गृदीखा वी्यैवाऽऽचामेत्ततः(्र) ^ शरीेदावाय सराहा नारायणाय स्वाहा माधवाय साहा इति गोक- गादृतिहस्तेन तरिरुदक भराय, ततो गोविन्दाय नमः) विष्णवे नम इति राभ्यां हस्तौ सेमरनेत्‌ मधुस्दनाय नमः, तिविक्रमाय नम इति पुक्ताद्यु- लिभिनीसिकाधरोष्ाधःपदेशो सैमूजेत्‌ वामनाय नमः श्रीधराय नम इति दवाभ्यां दुदेशौ संमजेत्‌ हषीकेशाय नम इति दस्तद्रयं संमृज्यात्‌ पद्मनाभाय नम इति पादौ दामोदराय नम इति श्रिरः संकर्षणाय नम इति नासिकाधः वासुदेवाय नमः पुत्राय नम इति त्जन्यदगुष्टयोगेन नासिकायै अनिरुद्धाय नमः पुरुषोत्तमाय नप इति मध्यमाङ्गुष्ठयोगेन नेते अधोक्षजाय नमो नारसिहाय नम इद्यद्गुष्ठानामिकायोगेन श्रवणे अच्युताय नम इति अड्गुषटकनिष्ठायोगेन नाभिम्‌ जनादनाय नम इति पाणितेन हृदयम्‌ उपेन्द्राय नम इति मुङुलिताङ्गुखिषस्तेन दिर; हरये नम इति दक्षिणबाहुमूलम्‌ श्रदृष्णाय नम इति वामबाहुपूलं स्पृशेत्‌

तप्र नाश्नामयमर्थः- कथ, {रथ केशो ताववतीति कशवासावीक्धासौ बधेत बा शस्ताः केशा अस्य सन्तीति वा

संष्याभाष्यम्‌

तदुक्तम्‌-““ हिरण्यगभैः कः भोक्त ईशाः शंकर एव ष्यादिनाऽवतीयन्ति नौ यतः केशवो भवान्‌ "

इति हरिवंशे केशौ बिरिशचिपार्वतीशावयतीति केशवः अव रक्षण- तीति धातोः कं ब्रह्माणम्‌ , रक्षम्‌, कामं शं दुरं तयति 1 केशं सुखश्रष्ठं वहतीति वा केशनामका अवतारा यस्येति केशवः ्रा दोषास्तद्िरदधा नारास्तेषापयनमिति बा दोषरहिता नारा बेदा- तततिपाद्यतया तेषामयनमिति वा नराणामिदं नारं हानं ताद्िष पतया तथा तदयनाद्र नरसंबन्धि नारं जलं तद्यनाद्रा नारायणः पाया लक्म्या धतो माधवः गा विन्दतीति गोविन्दः गोभिवदैः तिपा्यत इति वा वसतीति विष्णुः णकारो बलं पकारः भाण भाते श्रुतेषिरिष्टवटचेषटास्वभाव इति वा मधं सूदयतीति मपृपूदनः त्रेषिधः क्रमः पादविकषेपो यस्येति भिविक्रमः तरिषु जीवेषु त्रिषु ठोकेषु बा बेकरमः पराक्रमो यस्येति बा वामं नयतीति वामनः वाममस्यास्तीति वा पपैमङ्कलरूपैनीयत इति वा वामनः भियं धरतीति भीषरः हूषीकाणामि- नदरियाणापीशो हृषीकेशः पद्मं नाभौ यस्येति पदमनामः दामोदर यस्येदसौ दामोदरः सम्यक्कषयतीति संकषैणः वसतीति वासुः वसन्ति ्रतान्यस्मि- निति बा दीव्यतीति देवः वासुश्ासौ देवधरेति वाः वाति सूत हीव्यतीति वा वशासावसृश्ासौ देव्रेति वाषुदेवः। बटरूपोऽसुपदः एताव केलः भृष्टो युश्नः भरकाशो यस्येति परकर्पेण चयोतत इति बा प्रुननः। निभिः भाणिमी रुध्यत इत्यनिरुद्धः निरुदधोऽनिरुद्धः परषाभ्यापुत्तम्‌ः राक्षरपुरुषाभ्यागुत्तमः पुरुषश्ासादुत्तमधरेति वा मेतद्रीपानन्तासनवै- ण्ठाः सर्वेषां हृदयं सललोकोऽग्याकृताकाशमेत्येतानि षदपुराणि यस्यासौ रुषः अधः कृतान्यप्तनानि येनासावधोततनः। नरशासौ सिहृश्चेति वा यत इतति नरः हिनस्तीति सिंहः नरभासौ सिदेति नरह: चतुषि- नादारहित इयर्थः #। जनानदे यतीति नना्दनः जनानां () पामरोतीति 7 आर्दैयतीति वा जानः उपोऽधिके चेति सूत्रा व्यधिकः समिन्द्रः रौर्यवान्यः उमे््ः। स्वं संहरतीति वा भक्तानां पाप॑ हरतीति वा रति सर्व वशी करोतीति वा हरिः। कर्पणाद्रा हानानन्दसरूपताद्रा इृष्णः। ठृष्णशब्दनिवंचने प्रमाणम्‌--

य॒तः कर्षि देवेश नियमात्सकलं जगत्‌ अतो अतो बदन्ति नयः कृष्णं त्वा बहवाद्नः _ मुनयः कृष्णं त्वां ब्रह्मवादिनः

# अत्राचयुतनामब्या्यानं तरुदितं बोध्यम्‌

भरीमध्वाचायविरचितं-

कृषिर्भूवाचकः शब्दो णश्च निरैतिाचकः। तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिषीयते ?

9

एवं दविराचमनं केशवादिनामभिः कृता श्रूलाचमनं द्विवारं कयत्‌

५८ देग्याः पादैखिमिः पीता अन्िङनवभिः सपृेत्‌ सप्तव्पाहूतिगायत्याः श्रिरो व्याहृतिसंपुटम्‌ "'

तत्वितुपरेण्यं स्वाहा भर्गो देवस्य धीमहि स्वाहा धिषो यो नः परचोदयातंस्वाहा आपो हि एठा मयोभुवस्ता उर्जे दधातनेपि हस्तौ संमृज्य महे रणाय चक्षसे यो व; शिवतमो रसः हन्‌ तस्य भाजयतेह नः उशतीरिव मातरः ओष तस्मा अरं गमा वः , करत संबध्य यस्य क्षयाय जिन्वथ , पादौ सृशेत आपो जनयथा नः , हृस्ततरेन शिरः सृष्ट मुः, नासिकाधः। भुवः स्वः, अङ्कुष्योगेन नासिकापुटौ महः, जनः, अद्कषठानामि काभ्यां ने तपः, सले, मध्यमादृगुषयोगेन श्रवणे तत्सवितुः रण्यमू , अद्गषटतजैनीयोगेन नाभिमर भर्गो देवस्य धीमहि करतरेन हृदयम्‌ धियो यो नः प्रचोदयात्‌ पुङखितादगुलिभिः शिरः आपो ज्योती रसोऽगृतं, दक्षिणबाहुमूरकम्‌। ब्रहम भूयुवः स्वरोम्‌ बाम बाहुं सशेत्‌ इति श्ुयाचमनं छिखितम्‌

प्राणायामप्रकारो टिस्यते--प्राणायाममन्रस्य नारायण ऋषिः परमात्म

सवितनामकनारायणो देवता गायत्री छन्दः प्राणायामे विनियोगः

प्राणायामरक्षणम्‌-

गायत्रीं रिरसा सार्धं जेदयाहतिए्षिकाम्‌ भरतिप्रणवसयुक्तां त्रिरयं प्राणसंयमः भूरयुवः समैहमेनस्तपः सलयं तथैव प्र्योकारसमायुक्तं तथा तत्सवितुः पदम्‌ ओमापो ज्योतिरिप्येतच्छिरः पश्चास्मयोजयेत्‌। त्रिरावर्वनयोगात्त भाणायामस्तु हन्यते ”'

प्राणायामो रेचकपूरककुम्भकमेदेन त्रिविधः रेचकादिरक्षणमाह बृहस्यतिः-

“4 रेचको विखनेद्रायुः(यँ) पूरकस्तन्निरोधकः समेन संस्थितो यस्तु कुम्भकः सगुदीरयते

संध्याभाष्यप्‌ ७.

उर्व नासिकया स्पृ); श्वासः पूरकं उच्यते कुम्भको निश्वश्वासो रेच्यपानस्तु रेचकः '' इति

अत्र कुम्भके विष्णुदेवता इतरयोवरह्रद्रौ देवते अत्र प्राणरेचनं श्वास- स्याभो विसजैनम्‌ पूरकः श्वासस्यो्ध्वं नयनम्‌ कुम्भकः श्वासनिरोधकः प्रणवगतासु सक्षसु व्याहृतिषु प्रयेकमकारः मरयोञ्य ॐग्रतिपाद् एव भूरा- दिप्रतिपाचयः) भरसिद्धभूरादिलोका इति ब्ञापयितु्‌

णवमभरस्यायमेः---अवति भविदाति गुणानिति वा अव्यते विशते गुणैरिति वा। मः, अनन्तगुणपरिष इल्यः मर ूभूतिरतस्या बर इति षा रः पूणः, बो वरः! निरधिकभरेष्ठ इति वाऽथेः शोभनसुखवक्वात्खः। मह पूलायामिति धातोमेहनीयतवातपज्यतवानमहः 1, जनकत्वाजनः आलोचन- कर्वला्पः सच्छब्द उत्तमं वरधादानन्ं तिति वै बदेत्‌ येति नानं सषु दिष्टम्‌ " इत्युक्ततवादुत्तमङ्ञानानन्द्‌रूपतवाद्रा गुक्तिनियामकत्वाद्वा_सत्य- शब्दवाच्यः एवंभूतः यः सविता देवो नः" बुद्धीः कमणिवा प्रचोदयात्‌ " भेरपेत्बिषयाणि कुर्यात्‌ , तस्य देवस्य " क्रीडादिगु- गविष्टय * सवितुः खष्वाय्टकतेनीरायणस्य ^ तद्‌ गुणैस्ततं वयां वरेण्यं भजनीयं ^ भगः " भारतिङ्ञानरूपं वा भरणगमनकवै वा सकरुपापमर्मकं वा एवंरिधं रूपं धीमहि '' चिन्तयामः ५५ आपः '? आपालनात्‌ ञ्योतिः ”' परकादनात्‌› प्रकाशरूपः रसः ”" सारः) अनन्तरूप इति वा अमृतं मरणरहितम्‌ ब्रह्म पूणम्‌ “ू्ैवः स्वरोम्‌ "' इत्युक्ता्थमनन्तरूपमिति वा माणानायनम्ब परवोक्ताचुक्ता प्रातः ह्या करिष्य इति संकरस्य मार्जनं र्त्‌ आपो दि एति दचस्य सूक्त त्याऽऽग्वरीषः सिन्धुद्वीप ऋषिः आपो देषता। गायत्री छन्दः माजंने विनियोगः मानं चाष्टभिः पादैः विरस्मेकमथ क्षिपेत्‌

तदुक्तम्‌-“आपो हि मयोभुबो मार्जनं चेव विषैः मूध मध्ये यसय क्षयाय निन्वयेति च”

तृचस्यायपर्थः- आपो हि एति (० सं० अ० अ०६१०५)। भो आपः अन्देवता नारायणपूतंयः निमितं पूरुक्तम्‌ हिरव पारणे बा यूयं न; " अस्माकं «८ मयोभुवः " मयः सुखं भावयन्ती पोपुवः सुलकत्यैः ठा " बभूषिथ ताः युयं नः '' अस्मान्‌ » अन्नाय बलाय बोपनीयलादूर्शब्दवाच्याय परमात्मने तत्पदे

भरीपथ्वाचायविरचितं-

«५ दधातन” स्थापयत कस्मै भरयोजनाय--““परहे रणाय" महते रमणीयाय « चक्षते दीनाय, रमणीयाय मोक्षायेति वाऽथः मोक्षसाधनरपमभाः दिकं कुरुतेदर्थः |

यो वः शिवतमो रस इति ( ऋ० सं अ०७अ०६ब०५)। भो आपः यो बो रसः क्षिवतपः अति्ायेन कटयाणः परमात्मपक्ते तु रसः शब्देनाऽऽनन्दरूपं ्रहममर तस्य "” तं रसम्‌ “4 इह अर्सिं्ोकेऽस्मान ^“ भाजयत " भोजयत काः कान्कमिव “उशतीः” कापरयमाना नवभरसूता मात्रः पुत्ान्सन्यादिरसमाद्रेण भोजयन्ति तथा नो दिव्यरसमोजिनः कुरुतेलयथेः

अथ तृतीया-तस्मा इति (ऋ° सं° अ० अ०६ व०५)।३ “आपः तसमै " ते परभ्रसिद्धरसं परमानन्दरूपम्‌ “4 अरं गमाम " अरमः ल्यं गच्छाम त॑ कं ^ यस्य क्षयाय? निवासाय, क्षि निवासगल्योरिति धातोः “जिन्वथ” प्रीणयथ यस्य पापस्य क्षयाय विनाशनाय जिन्वथ प्रीण- यथ तसमै पापक्षयाय तं रसं गमिः हे आपस्तसिमिभनिवासे ननयथो- त्पादयथ ताटशनिवासभागिनः कुरूतः

एवं मार्जनं छता प्रातः सूरयशरे्पः पिवेत्‌

तदुक्तम्‌--“ अश्निेति साया भरातः सूरयेयपः पिबेत्‌

आपः पुनन्तु मध्याह ततश्वाऽऽचमनं चरेत्‌ "" इति

सूर्य॑श्च ( आ० गृ्प० अ० ) इयस्य मश्रस्य नारायण ऋषिः सूरो देवता अरुषटष्छन्दः जटामिमश्रणे विनियोगः सूथेधेलस्यायमर्थः-- सूरिभिः माप्यलाद्‌ “यः” परमात्मा सूर्यो देवो वा यःच" “न्युः” मनू अवबोधन इति धातोभिन्युनसिहः करोधाभिमानी दरो वा। एवं (न्युपतयः" कोधाभिमानिनस्तनियामका ब्रह्मायास्ते सर्वे देवा ““ मन्युकृतेभ्यः मन्युरि' त्युपलक्षणं, क्रोधादिना कृतेभ्यः “पापेभ्यो रकषन्तां" पापनिरासेन पाट्यन्तु। किंच यद्रातरया " रात्रौ पापमकरा्पे " उृतवानसि, “मनसा? दर्ध्याना- दिना मनःसाधनेन करणेन वा, “वाचा" दुरुक्लयादिना, “दस्ताभ्यां" सज. नपीडादिना, “पदभ्यां " सतां पादप्रहरणादिना, ^“ उदरेण ?' अभक्ष्यभक्षणा- दिना, ^“ शिश्ना " शिश्नेन्दियेण निषिद्धकाले स्रीनिषेवणादिना, “रातिः"' राजनिनामकः परमात्मा वुगां वा रात्रदेवता “तदवलुम्पतु" नाशयतु। फि बहुना «५ यत्किच दुरितं मयीदं सरव दुरितं पापं तत्कतीरं “५ मां" ^“ अगु तयोनी " मोक्षकारणे प्रमातनि प्ये पुकतामुक्तनियामरे “ऽयोतिषि"

संध्याभाष्यम्‌

परमात्मनि जुहोमि सरवै पापे भस्मी करोमि जीवस्य सरूपेण भस. करणासंभवात्पापविशिषटत्वेन भस्मीकरणं हातव्यम्‌ तदर्थमिदं जलं पुखापरौ «4 लुहयेमि स्वाहा '” सुहुतमस्तु अनन्तरमाचमनं कुर्यात्‌ आपो हि एति नवचेस्य सूक्त स्याऽऽम्बरीषः सिनयुद्रीप ऋषिः आपं गायत्र, पथमी वध- मानाः सप्नमी प्रतिष्ठा, अन्त्ये द्र अनुष्टभौ, माजने भिनियोगः। तत्र ठच- स्याथ उक्तः।

अथ चतुथी- शं नो देबीरिति [० सं° अ० अ०६ब०५]। «५ आपो देवीः '” देव्यः क्रीडादिगुणविरिष्टा अग्देवताः परमात्मा स्रीरू- पाणि वा नः" अस्माकं “श सुखं तदाः भवन्तु "। तथा अभिष्टये अभीषटपापणाय भवन्तु तथा नः ^“ पीतये " हरिकथागृतरसपानाय भवन्तु तथा देग्यः ^“ शमर " उत्पन्नानां रोगाणां शमनकर्व्या भवन्तु अनुतपन्नानां रोगाणां पृथकरणं कुन्तु किच --आपो ¢ नः '” अस्माकम्‌ अभि उपरितः ““ सरवन्तु "” प्रवहन्तु मच्छरीरोपरि मवाहं कुन्तिः

अथ पञचमी-ईशाना इति [ऋ० सं० अ० अ० व° ५] | “अपः अन्देवताः परमात्मरूपाणि मेषनं " संसारौषधं याचामि " कथमूता अपः-- “4 वार्याणां '? दरेण्यानां ज्ञानभक्त्यादिधनानां परसिद्धधनानां बा वारिमभवाणां व्रीहियवादिधनानां वा ईशानाः '” द्वरीः पुनः कथं भूताः- “८ चधणीनां '” प्रजानां ^ क्षयन्ती; निवाप्तयित्रीः

अथ षष़्ी-अप्ुम इति (ऋ० सं० अ० अ०६व०५)। ननु अष्त मेषजसखे तद्याचनं युक्तं तदेव कत इतत आह--अप्प्विति सोमशयं हरौ व्याख्याति-- सोम इति। उच्छरष्टा या मोमा तया सहितः सोमः। उद्रो मा लक्पीः उश्च मा चोमे ताभ्यां सहितः सोम इलयथैः। विचरते मा प्रमा, इयत्ता यस्यासावमः। सारत्वात्सः सश्चासाबु्ेति वा सारत्वात्सः। उकृष्टत्वाुः ज्ञानव्ान्मः सशव, उश्च, मश्च सोमः उकृषटूणज्ञाना- निदयर्थः। उमया सहितः सोमो रुद्रः सोपश्द््रो वा उक्ृष्ट माः प्रपाणा- नि तैः सहितः सोमो वायु; उ(गरोतानि वै विशव(श्ा) उमा ' इति पतेः सह भूतैपषैत इति सोमः सर्ममूतानि मरेरयतील्थः एवंभूतः सोभोऽ- खत्रवीदिति कथम्‌ , अप्सु ' जलेषु अन्तः ”' मध्ये ^ विश्वानि " वाणि ^ भेषजा '› मेषजान्यौषथानि सन्तीति विश्वं संपृ शं ससं (वमाधारम्‌ यद्रा-- विश्वशभुं" सवसुलकरम्‌ ^ अनं" ' सवैनगत्पवतै- म्र एवमत श्रीलक्मीनारायणं प्रसिद्धा वां ^ अव्रवीत "1 तद्याचनं

गैत्रौगैव्र म्‌९ङजि |

शपा छिप्ठ। छष्य१ किरः मप्डादिनृ्डन क्ख] र्टेखाष्ट त्रंखोनः खौ खिन भरकर किं ॥००॥ मौह ए)धरिप्रोटां करनं] लगशखि कू्मावीष यस्म रच्िन्‌ कलियू्ं ममा ॥७२॥ यू यूशे (व धन््रख्व खवषए (य्‌ श्किः। (्डसा९ निक। कृरडद्‌) यृतैक्रशांि (ख दिख ॥०२॥ यू यूट9 नागर (मये९ मूनिङिङांसिम्‌ ^ ननुनप्म एशराङ््‌र भग्र भतीगरप्ठ ॥७०॥ खकमणव्‌ खक्ष्यमनूखा यौमि दः टर्समानमाा्रर गथूद्वर मू निशं दः ॥७६॥ शौ वांनैदमरर शगार नेदिवस गौननांमनम्‌ षएङ्डिः वाक्रगोशीगर धर्रगस्ोनेनांम्‌ ॥०५॥ एद्मीगनि वीनां मपत। धर्वनांलक्ः यादकणशं नौर प्रदः ननाय्‌९६।०५।

किरु इद (७) कनिसू् श्रिप्शाव स्रदमत्र कश ब्रश इरे, लवर व्रमतेशे१ कृमौ सवृष्ट्डहे जडान अमद कद्रिघ्व (७ ) कलत्र क्छ प्यक्रभे षं यलि रप्र, ववर (मरे (महे ममत वांक्रत्रा पृक्षे वो वावकदर ए्व्रन, उाशाप्ड रंशप्व्र निन कतरा ष्रि ; कात्र (मरे वारः एणद्रारे यूने क्रट्शब्र चदं (७२ यृशरट्ठ्‌ मोमर्थ (छप्‌ श्रा (ऊप मक्ग भूनिश्ग कर्क छेक इदेद्राट्ट; किङ्‌ (कनियुट१) शत्रागट्वरव चा पिष्टे थौ व्र मर्क्यशान (०७) पूनि] यामि वदे कनियुट्शव्र गोलीम प्य मकम श्वर कद्र बांगनोदतव्र निक्छ़े कानेन कद्विष्डष्टि; साभनोवरा डर कोंनौन दर्थ एष्श्प्रतर सावर वादङाद्र थदम्‌ ककरन ७8 ग्रग्रत्र चरे शूनविक्षब्रक मर शरिवं नगान नामक क्वं मरशगन § दीोकटन् निमि यामि वष एडषभोगन शब्रा रे) श्रम कश्विष्रष्ि। (७८) दुर्ग एदु खादर वादात राशापत्‌ द्य व्क कट्वर, वाषटा्रवष रुङि तिद्णव्र यङिधर्य विभ्ूथङ्ब्र।' (७७)

प्स बाकर, (पड अरित्र भूम कट्दन, ५९ मष्‌ वहे कटर मरनिश

थैव खकषाप्र।

य़ कम्र छिद्प्ड। निखार (गवर डियिशूककः (2 शाटनावाकरप्नामौवनौमडि ।5१

पनर कट] (ङमः खाद्तर कद्ञा्म्‌ ए्वश्दांछिप्थग्र से क्वि रिट्न गरिएन ॥७५॥ भिप्य्ाद्‌] द्रिदा (ष्या) मूर्थः शेङ्डिथिद दा एवश्वपक्त्व ङ्‌ नरथांखः (नङडियिः सर्गेनर कथः ॥७२॥ गुता करा नर शरियांः व्वश्चदकप्द ठशखियिम्‌ खदडियिर ङ९ विकाम डि यिः शर्कग गैः ॥8०। चृष्ष्टेएकींवषएव्रम॑र खशागुडछांनि

कमसु, कब्चप्यरडस्िन्‌ नर्वटकदमट्स। रि ॥४१॥ देनकथामौगेमखिरिर दिभर माकरमिक्९ डय्‌

सनिर्‌ 9ए्ड। गश्च॑र्श्रष्डिरिक्रषाप्ड ॥४२॥

भाकिग्र र्ङावनिट उक्र कट्वन, जिति कथनड खवमाषं योनु श्न (सर्र रिनषेर्नना) (७१) मक्षा). त्रान.लंम,(८कोम, खोदा कदजाव सना, टेद्बदफद सछियित्र गक्िषर्ण१ वरे मेकल क्य नाप्म खङिरिडि, ्रिकभम्‌ यैरिरिन खरे कम्ीएदम कत्रिघ्व। (७) य्ह इ्ठेक चात्र अथिग्रहे शेक, भखिज्डे रठेक खाद्रमूर्यङ्‌ देक, देवशमप्वव्र ममुग्र बिनि छेन इन रखिनिषे यडिरि, लवर ठाव (मद अर्भ सएूशथथपराप्रक्‌ (७>) (ग्रियाङ निन, गौं वाक दवशरए्प्दव्र गमव्र छेष ङ्देत्ल) छशप्क खडि दतिग्र खोनि्व, भिनि रेत शर्क साहेप्मन्‌ खिनि चयि नोध्म वाठ नष््न। (8० खखिगित (शाव, एव्रन, शाधाग्र, जर डेटा षि (कान विवग्र किच्छ कब्रि- रारे ठांशोटक सत्वर मरिड शरक कत्िप्, कोत्र सङि मर्क (मदर चक्र (89) माक्तमिक्‌ ( करश्च रश्व (कान कार्षी मबाषौन क्िवातर खं ममानैरु वाङ्छि) धव थक्‌ थाम निमी दियं खङगि नाप्मवां्ा नष््‌; कात्र सिनि मर्दष्‌। ना खोहेव्मन शिनिहे चङि नाम खद्रश््डि ङ्न। (४२) रिनि शूट कथनऽ चोडिभेा यर कटव्रन नाहे वक्रशं सिरि, र्वप। जड निव्रड शूवांक्र (दपाखाोमनतरौगर वि, यशे बिविष दाकि खभ सथिङि नाोदम अडिरङ्खि इडे राट्क्न। (४४) टद््रठमष्द्व्र ममव्र युति

१२ श्रीपध्वाचायविरवितं-

अतस्तस्यापनोदार्थं छिखेग्याहृतियत्रकम्‌ त्रिकोणं दीर्ध रम्यं देवानां सिद्धिदायकम्‌ कोणमध्ये तु हीकारं कोणाग्रे पणवं टिखेत्‌ दण्डेषु व्याहृतीस्तिसो मध्ये वरुणवीनकम्‌ कनिष्ग्रेण वै तत्र वरि्िखेततु यथाक्रमम्‌ लिखित्वा मत्रराजं तु पश्ादर््यं समाचरेत्‌ ५॥ एकं तु शक्लनाशाय द्वितीयं हयनाशने

राक्षसानां वधायेकं दथादध्यैत्रयं बुधः ”'

इति वचनादध्यंत्रथस्य विनियोगो बोद्धव्यः

^ रलयं तु जपेतसम्यकमतिचश्वेति वै ऋचम्‌ पनर््याधिकाराथमाससंरक्षणाय च"

इति वचनात्मलध्यैमुक्तमव्रनपोऽपि द्रष्टव्यः अस्य श्रीगायन्नीमन्रस्य बरह्मा, ऋषिः गायत्री छन्दः गायत्याकर्षणे विनियोगः(१)। ओमापो ज्योती रसोऽगृतं ब्रह्म भूवः सरोप८१)। यद्य कच एव्हमिलयस्य मत्रस्य कुश ्रहषिः सूयां देवता व्िषप्ठन्दः प्रातः संध्यावन्दनकालातिक्रमपायश्चि- ततार्धवप्रदानि विनियोगः-

यदय कं हत्हलुदगां अभि सुं सर्वं तदिन््रते वे [ ऋ° सं° अ०६अ०६ब०२१]।

अस्यारथः-- हे ^ दतरहन्‌ " सत्कमानुषटानपरतिवन्धकनलाद्ाभितराप्तससं- हारकारिभूतद्रासुरभभरतिदैत्यविधातिन्‌ इनदर " परमैषरयसंपन्न ^ सूयं सूरिाप्यगायत्रीभतिपायश्रीरक्ष्मीनारायण अद्य कच " अल्पं बहु वा यत्‌ " परयोजनमुदिर्य यत्कम करतु अभ्युदगाः " उदयं प्राप्नोषि ^ तत्सरवमिन््र ते वशे त्वदधीनं वपते तत्तस्पाव्रत्कालातिक्रमणनिमिततं पापं कम तदपि ते वरे अतस्तदय्युत्‌ , उद्धृतं यथा भवति तथाऽभ्युदृगास्तथा ममाऽऽतरिभूतो मेति हृदयस्था तु गायत्री ह्धता ुखनिःसृता हत्वा चाऽऽदिलशत्रश्च परविश्य हृदयं मम तिष्र्ध्त्रयं दथात्रिषु कालेषु बदरः मात्ध्याहयोरप्तु सयदि भुषि निक्षिपेद्‌

सध्यामाष्यम्‌ १२

कराभ्यां तोयमादाय ब्रह्मासं प्रयोजयेत्‌ ततः परं ब्रह्मदण्डं ततः शक्ति प्रयोजयेत्‌ सूर्याय असावादिलयो ब्रहमे्ेवपुदीरयेत्‌ प्रदक्षिणी ततः प्रविशेदाचमेत्ततः " इति उत्थाया प्रति पोषेद्राय्या उयञ्जछि द्विनः। आदिलयपण्डलान्तस्थं ध्याला विष्णुँ सनातनम्‌ " ति षसिष्ठोक्तिः। गायन्युपसंहारः। तदुक्तं संग्रह प्रलक्षरम्ृषिरछदो देवता शक्तय च। ततर वर्णं सरं बीजं ध्यानं फलमनन्तरम्‌ उक्तवत्कीटकं युद्राः संदसय(दश्य) द्वादश क्रमात्‌ संध्याकाले तु गायत्र्या अ[मि]पत्रोयो)दकं किपेत्‌ मक्षिपदुध्वमित्यादि ८)" पुखतो भवेत्‌ आनुखोम्यास्मयुज्येत संहारः प्रतिलोमतः उपसंहय गायत्री पशवासनैरपि संहता) तत्र मश्रान्पठेदन्यानायत्रया पष्टिदायकान्‌ वणानां प्रातिलोम्येन ब्रह्मज्ञममिधीयते पदानां पातिलोभ्येन ब्रह्मश पौभिधं भेत्‌ तकारमात्रं मन्रश्रेद्रह्यपाशं भवेदथ इति यद्रा ब्रह्मरिरःपोडशाक्षरमन्रस्य ब्रह्मा, ऋषिः परमातमा देवता 1यत्री छन्दः अस्नोपसंहारे विनियोगः ध्येयः सदेति ध्यानम्‌ ८८ उत्तिष्र देवि गन्तव्यं पुनरागमनाय उत्ति देषि स्थातव्यं प्रविश्य हृदयं मम " इति ` काटातीतदोषपरायधित्तारथे चतुथाध्यं दखा मन्रोपसंहारं कृता असा 1दित्यो ब्रह्म इलनतर्यामिमदक्षिणं दुर्यात्‌ अस्यार्थः--आदिव्यान्तगतः रमात्मा ब्रह्म पूर्णः तत आचम्य “च्रतः परिवर्याथ समाचम्य सुरादि 7न्‌" इति सदाचारस्मयुक्तरीत्या नग्रहान्वारणि(नावरणदेवान्केशवादीश्च पयेत्‌ शपे केशवादींश्च तयेत्‌ एृष्णप् संकषैणादींश्र तपैयेत्‌ ततः धिव्या इति मत्रेण पाङ्गन्यासं ढृत्वा गायत्रीं जपेत्‌ तत्मकारः--हृत्क ले गायत्रीशब्दितं नारायणमावाद्य पूोक्तानापपां प्रसादेन रब्धभक्ते- 0गोपयोणिध्याने कठमायात्विलनुवाकं पत्‌

१४ श्रीमध्वाचार्यविरचित॑--

“५ आयाल्िलनुवाकेन हृदये चाकंमण्डरे देवीपावाह्न गायत्रीं ततो ध्यायेद्धिजोत्तमः " इति भारद्राजः।

आयाचितिमश्रस्य वामदेव ऋषिः अनुषप्डन्दः गायत्रीरक्ष्मीनार। यणो देवता इति ऋष्यादिकं ध्येयम्‌

“५ अङ्गं न्यासं तथा ध्यानं सम्यगेव समभ्यसेत्‌ न्यासदहीने हरेदायुध्यीनहीने तु निष्फलम्‌ करपिहीने महाव्याधिभवत्येव संशयः तस्मादेवपिच्छन्दांसि ज्ञातव्यानि महषिभिः ''

इति नारदीये श्रीविष्णुमाहारम्यवचनात्‌ आयातु [ तै० आ० प° १। अ० ३४ ] इत्यनुवाकं पठेत्‌ अस्यायपथः--“ देवी " करीडादिगुणविशिष् « मे वरदा "' अस्पदभिमतारथपरदा छन्दसाम्‌ " उष्णिगादिच्छन्दस तदमभिमानिदेवतानां ““ माता" सुखदानेन पाठतुस्या जनिका वा यथायोग्यं संबन्धः ^“ गायत्री '' मानत्राणकत्रीं गायनरीशन्द्वाच्यः “4 अघ्तरं ब्रह्मसंमितं " विष्णुनामकं ब्रह्मैव शब्दस्वामाव्याद्वायत्रीशब्दित लक्ष्मीः भगवतो लक्ष्मीरूपेण विद्यपानस्वात्छीलिङ्गपरयागः अक्षरमनि लयत्व॑देहहानि्ुःखपापिरपुणतेतयुक्त चतुत्रिधनाशरहितम्‌ अक्षयं ते! सिद्धत्वात्‌ उत्तरानुतराके देवानां भामनामासीत्युक्तेश्च एवभृतं गायत्रीनामकः पद्विधो विष्णुम संनिधौ ^“ आयातु " आगच्छतु अवनार्थमिति शेषः किच सवेवर्णे महादेवि संध्याविन्रे सरसरति " गायत्याः संबोधनम्‌ गायत्री सावित्री सरस्वतीति गायत्यास्चणि रूषाणे। तत्र गायग्री रक्तवर्णां साति्ी श्ेतवर्णां सरस्वतीं कृष्णवणां अत एव सर्वैव: त्युक्ता पहती सा देवी महादेवी तस्याः संबुद्धि महादेवि संधी [यते] संपदा यजमानोऽनयेति संध्यात्िच्ा ज्ञानरूपा तस्या; संबुद्धि संध्याषिचे सन्ति तीथीनि नियम्यस््ेन यस्यां सा सरस्वती तस्याः संबुद्धि सर्स्ति। त्रिरूपे गायत्रि मम कर्माणि गायत्रीशब्दवाचकम्‌ “इद” विष्णुनाम ब्रहम लुषस्व" जोषयस्व युष्मत्सेवा मम यथा भवति तथा कुषिल्यैः जायते वधीं परिणमत इत्युक्त विकाररदितं वा ““संमितं" निर्दोषिस्वानन्तकस्याणगुणाकर त्वाभ्यां श्रुतिस्मृलादिममाणपरिमितं ^ ब्रह्म पूर्णं तु गायत्रीश्ब्दवाय्यं देवतान्तरं प्रसिद्धं छन्दो वा ^“ विष्णुराह हितं ब्रह्मे्ाचक्षते'' इत्युक्तः | नारायणोपनिषदि--“ यतः भसूता जगतः प्रसूतिः " इत्यारभ्य “तदेव ब्रहम

संध्यामाष्यम्‌ १५

परमं कवीनाम्‌ इत्युक्तशच अग्निशब्द्वाच्योऽसाविति चेतोप॑णार्थ हि निग- दत इति “वचेतोपणनिगदात्तथाहि दशनम्‌” इति सूत्रान्तरे व्याख्यातत्वात्‌ स्च्छन्दोभिधो हेष सर्वदेवाभिधो हसौ सवेकालाभिधो हेष तेषां तदुपचारतः " इति सूत्रभाप्योद्‌ हूतवामनकचनाच अनेन सतिता गायत्री सरस्वतीटया- दिभृुवः सरिलयादिदेवतावाचकषन्रसदधावान्न विष्णुपरत्वमिति चोद्यं परि- हृतम्‌ दे वताश लोकरुब्देथ गायत्रीनामककिष्णोरेव वाच्यत्वस्य परपाणेऽ- न्तभावितनियोजये(ना्रा ^मे" मां ““जुषस्" प्रीणय मत्सेनिध्यागमनमत्सेः वया मतपरीतिकरस्वात्‌ जुषी प्रीतिसेवनयोरिति धातु; तदुमयफलमाह-- यदह।दिति ^“ यत्पापमहात्‌" अद्वि अहनि “कुरूते तत्‌" पापम्‌ अद्वास- तिमुच्यते" अहनियामकरासत्तः प्रमुच्यते ““यत्पापं रात्यात्‌"” रात्री ^ कुरुते तत्‌ " पापं रात्यासतिमुच्यते " रात्रिनियाप्काचत्तः प्रमुच्यत इलयर्थः। ननु सैषा निषदा गायत्रीसयुकतं त्रपां छन्दःपकषे घटते विष्णुपके घटत इति चेन्न गायत्रीनामकविष्णोपमत्रयस्थस्रूपभतिररेसिभिरेकेन समैजीवा- ख्यभिन्नांरेन चतुप्पाखोपपततेः भिना शपरि्यागेन त्रिपा्ोपपततेश्च « पादोऽस्य विभ्वा भूतानि त्रिपादस्यामृतं दिवि ? इति वचनात्‌ तवुक्तं छान्दोग्ये (!)-- ५८ तरिभिः सरूपपदश्च भिमेनैकेन चेव दि। गायत्रीनामको विष्णुशवतुष्पास्संमकरीतितः भिननपादः सजीवन()स्यात्पादस्य मात्रत; सरूपपादा विष्णु(ष्णोसतु यो [बै] दिवि संस्थिताः नारायणो वासुदेबो वैकुण्ठ इति चिन्मयः परबरह्येति भगवान्सर्वगः संप्रकीर्तितः एव जीवस्य हृदयाकाशच आस्थितो यो यो हृदयं गतः सोऽयं जीवा- न्त्व्याप्य संश्च स्थि" ल्योजीवान्तरे योऽसौ जीबहृदि संस्थितः एव॑ चापि चतुष्पाखमिलेतेन वचनेन सरूपमृतांशचतुष्टयनेव चतुष्पाच. गुपपादितं भवति . गायत्रीनामकस्य विष्णोः षाड्विध्यं यदुक्तं तदपि ततरवोक्तम्‌-- «4 गरायत्रयां संस्थितो विष्णुः स्रीरूपः सूयंसपरभः हितीयश्रैव मस्स्यादिभूतानामवतारगः # अत्र िंचित्तुटितम्‌

१६ श्रीमध्वाचायेविरवित॑-

तृतीयो वशि(हि)पंस्थश्च स्रीरूपो हयशीषकः चतुथः पृथिवी संस्थो+

जीवस्यान्तगेतो व्याप्य शरीरमितिनापकः गायत्रीनामको विष्णुरेवं षट्‌प्रिध उच्यते '”

उक्तश्च षड्विधो विष्णुर्गायत्री षडंशपरतिपायः अष्ाप्तरस्य तरिवारोचचारणे गायत्यभिव्यक्ता अथवा द्रादशाक्षरदविरास्या चतुर्िश्तिवणासिमका गायः उयभिव्यक्ता व्याहूतिग्यस्तसमस्तैरषटाक्तरव्याहूतौ त्रिवारमुचार्यमाणायां गायत्यभिग्यक्तेति पक्षत्रयम्‌ प्रथमोचारणे प्रथमः पादो दितीयोचारणे दवितीयः पादस्वृतीयोचारृणे तृतीयः पादः वर्णपतिपाद्या गायत्रीं वृतीय(१) केशवादि कृष्णान्ता मगवहूपविशेषा अष्क्षरमतिपावैर्वापदेवादिभिश्रामि- व्यक्ताः चतुष्पादगायत्री प्रणतेन सह प्रणवं विना त्रिपादा प्रणवपति- पादयो व्याहृतिदतीयपरतिपाय्यो गायत्रीदतीयपादपरतिपा्यो नवावरणसहित- ब्रह्मण्डग्यापिप्तकटवेतनान्त्गतपुरयप्राणव्यापिसंकषणः पणवपरतिपायः सम स्तञ्याहूतिप्रतिपाद्यः सवेव्यापिवासुदेवः अथा ेतद्रीपानन्तासनयैकुण्ठः सषैजीवान्तानि चत्वारि रूपाणि गायत्रीपादचतुष्टयपरतिपाद्यानि अथवा रूपवाहमव्यापी[नि] खरूपवाह्यस्थानि चत्वारि रूपाणि प्रतिपाश्रानि गायत्री तेऽेरन्त्यामिपरशुरामो वतैते एवं ज्ञाने गायत्रीफलं भवति तदभावे निष्फलः; समग्रगायत्रीप्रतिपा्ः समस्तजगत्सर्जकत्वास्सवितनामको नारा- यणः केशवादौनापायुधमायोणां नाममेदो प्रन्थान्तरोक्तो गरन्थगौरवभया ननात्रोच्यते

एवमभिुलं गायत्री श्रीधरमन्तहद परयन्परीया पुलकाड़्ितिसवाङ्गः सम- स्तमन्रेण सोति-

ओजोऽपीति ( तै० आ० प्र० १० अ० ३५ ) ओजोऽसीलयस्य मघ्रस्य भजापतिक्षिः पद्विश्डन्दः परब्रह्म देवता जुभुभूधरधारणाः शक्तस. जोवा तेनःरब्देन वोजोसि(?) रक्ष्यते गुणगुणिनोरमेदात्‌ एवमुत्तरत्रापि सहः सहनशक्तिः बं सारः प्राणवलं वा भ्राजः दीप्तिः शारीरिकी श्रीः ““ देवानाम्‌ "" इन्द्रादीनां स्तोत्रेण(१) वा धाम " शरणं सखस्थानमति “५ नाम `” असि" नान्नं कतीऽसि ^“ हन्ताहमि- मासितिस्ो देवता अनेन जीवेनाऽऽत्मनाऽनुपरविहय नामरूपे व्याकरवाणि " ^ नामरूपे व्याकरोत्‌ "" इति श्रुतेः

+ अत्रापि तुटितम्‌

ब्रध्याभाष्यम्‌ १७

““ नाम रूपं भूतानां कृत्यानां परपशना देववेद)शब्देभ्य एवापतौ देवादीनां चकार सः

इति विष्णुपुराणवचनाञच ^“ विश्वमसि " विश्वनामकोऽपि। विशव विष्णुवषरकारः * इति सहस्नामसु पाठत्‌ नामान्तरसयाप्युपलक्णेतत्‌ ¢ विश्वायु; विश्वयतीति विश्वं नगत्तस्याऽऽयुरपसंगतां तिरिलर्थः({) अय प्रय गतौ भावे इषत्ययः(१)। आयुष्मद इति वा नरनामकभगष्ातत्वादरा विश्वशब्देनोच्यते तस्य तस्य विश्वस्याऽऽश्रयो नारायणो वा विश्वायुः(?)

नराज्ञातानि तानि नाराणीति ततो भिदुः तेषामयनभूतो यः नारायण उच्यते " इतिवचनाद्‌

« सर्वमसि » स्ैकायपरतिषतेन सर्वनियामकोऽसि यदधीना यस्य सत्ता तत्तदिल्येव भण्यते "इति न्यायेन स्वस्छमिति वा « तत्छृषट्रा तदै- वानुाविशत्‌ तदनुप्रविश्य सच्च लयचाभवत्‌”' इति शरुतिः सर्वैकायान्विष- मानः स्वायुः सर्वस्य जीवनहेतुः “येन जातानि जीवन्ति" इति प्रसिद्धः «५ सवौयुरसि ›› सर्वमोक्षपरदोऽसीलर्थः सर्वायुः सर्वशब्दस्य मोक्षपरत्ेनो- पनिषदि व्याख्यातत्वात्‌ अभिभूः '” तिरस्कतीऽसि सर्वनपशिघ्नकर्तृणां पापानाम्‌ ओम्‌ " असि पु्णगुणोऽसि एवमोनोऽसीलयादीनि(१)। गाय- जमिति गायत्रीरम्दायेस्तु परागेषोक्तः आवाहनृष्यादिस्मरणपूषैकम्‌

तदुक्तमाम्रये--

आवाहन पञथ्चगायत्रीपायालिलयनुवाकतः ऋषिच्छन्दोदेवताश्च स्पृत्वा सम्यग्नपेद बुधः " इति॥

जपश्षब्दाथस्तनैवोक्तः-

जकारो जन्मविच्छेदः पकारः पापनाशकः। | तस्माल्प इति पोक्तो जन्मपापविनाशकः " इति

ध्यानपरकारविशेषस्तत्फलं तज्रवोक्तम्‌-

८८ गायन्तं तरायते यस्माद्वायत्येषोच्यते बुषैः सक्रषिच्छन्दोदैवलयां सायुधां सदहषु्रिकाम्‌ सथ्यानां सहवर्णा सूपां सवाहनाम्‌ ्रिमृतिरूपां गायत्रीं त्रिसंध्यायां जपेत्सुधीः सर्वबन्धनिनिरभुक्तो विष्णलोके महीयते सहस्लपरमां देवीं श्रतमध्यां दशावराम्‌ गायगरीं संजपेभिलयं यतवाक्षायमानसः इति

१८ भ्ीमध्वाचायविरचित-

उक्तरीलया जपसंख्या द्रष्टव्या तरिसध्यासु त्रिरूपगायग्रीध्यानं सप्पशचं ततरवोक्तपू-

प्रभाते रविषिम्बस्थां रक्तवर्णा कुमारिकाम्‌ हंसारूढां साक्षमालामृभ्ेदां ब्रह्मदैवताम्‌ मध्यंदिने सावित्रीं रतरिषिम्बस्यितांशजाम्‌ ({)। यजुवेदमयीं रुद्रदेवत्यं पाण्डुनन्दन सायं सरस्वतीं सूर्यमध्यस्थां डृष्णवणनीम्‌() दधा चतुर्नां शङ्चक्रं पकषीनदरवाहनाम्‌ सामवेदमयीं विष्णुदैवलयां क्रमशो जपेत्‌ इति

गायत्रीजपाकरणे नेष्फस्यमुक्तं तत्रैव-

«4 गायत्री तु परित्यञ्य येऽन्यमश्रमुपासते युण्डकरा वै ते हेया इति वेदविदो विदुः इति

ह्मण्डपव्णनपुरः रं भगवद्धयानमुक्तं ततरैव--

हृदयेऽष्टदकं पशं कणिकापध्यसंस्थितम्‌ ओंकारनाटबिुसदरेदगन्धि रविप्रभम्‌ तन्पध्यनवरत्नाह्यं तप्रहाटसंनिभम्‌ तस्योपरिष्टा्चतुरं नानारत्नविभूषितम्‌ विदु मस्फटिकाकारशरतस्तम्भसमन्वितम्‌ सूयकोटिपरतीकार विमानेन विराजितम्‌ युक्तादामविरषाद्यं चित्रध्वजपताकिनिम्‌ मद्धिकाकुन्दमान्दारकेतकीचम्पकादिभिः अन्यैश्च गन्धपुष्येथ संभृतादेव कणितम्‌ महाश्षाखास्फुरतपुण्यकरपल(्क्ान्तरस्थितम्‌ ` रत्नमण्डपमध्यस्थं स्वगंपश्नोपरि स्थितम्‌ सिंहासने समारूढं सूयैकोटिसमपभम्‌ विष्णुं चतुर्मुनं रक्ष्मीभूमिभ्यां पाशवशोभितम्‌ किरीटहारकेयूरमण्डनैमङलाङृतिम्‌ कटिसूतरव्रहमसूत्रतूपुरेरपशोभितम्‌ श्रीवस्सवनमाराव्यं तुलसीदामभूषणम्‌ अनेकदिव्यामरणं कनकाभरणोऽज्वलम्‌ वरदाभयहस्ताल्यं श्हषक्ररणुरत्करम्‌

सध्याभाष्यमू

पीताम्बरधरं विष्णुं परसम्नवदनं शुभम्‌ मनोहरं दवामरति मन्दहासगुलाम्बुम्‌ अणिमायैपरतिमद्धिरषैश््यसमन्वितम्‌ बद्ाञ्जरिपुरेभेकतत्रह्रदरादिभिः सुरैः गायद्धिनारदाचैश्च सनका सेरितम्‌ सतुत परमकरयाणं सूतमागधबन्दिभिः अनेकदिव्याभरणं रणत्कङ्णशोभितम्‌ दिव्यस्लीवरयुग्मेण मन्द पाश्वे) हरिम्‌ स्वणैदण्डपिचित्राभ्यां चामराभ्यां विराजितम्‌ माधवं परमात्मानं भक्तवत्सलमीश्वरम्‌ ध्यात्वैवं हृदि वा सूमण्डले मारं जपेत्‌ " इति जपत्रैिध्यं ततरवोक्तम्‌-

“«‹ वाचिकश्च तथोपांुमानसश्च जपस्िभा उत्तरोत्तर उत्कृष्टः सर्वपापपणाशरनः स्वरत्रयसमायुक्तो वणन्यक्तिपरो जपः।

वाचकं इति ख्यातो साक्षरोचरितो नृप

हृषदुचरितो राजन्किधिदोष्ठौ प्रचार च।

उपांडुरिति ख्यातः रिचिच्छब्दयुतरो नृप

मानसो मनसा चिन्त्यो ध्यानमस्तक्वरणैनात्‌ " इति जपकाल इत्थंभावस्त्रवोक्तः--

“५ नस्पन्न हसमने्षम्न शब्दन्सपश्ैयशरप

संचरन्न चाऽऽक्रम्प चान्यानवरोकयन्‌ चलछासनमाक्रम्प नापवित्रकरदयः।

उदये प्राद्ुखस्ति्नसंख्ययेषं जपेद बुधः अम्रंख्यातोऽपविनरश् जपो निष्फरतामियात्‌। पर्षमिर्मणयेत्संख्यां नाक्तमालादिभिैप गायत्या बेदपृरत्वा्वदः पसु गीयते आरभ्यानामिकामध्यपर्व प्रदक्षिणं कमात्‌ तजनीमूलपर्यन्तं संरूयया त्रिपदां जपेत्‌ मध्यपरदरयं मेरस्तं मेर नातिलद्घयेत्‌ व्यस्तपादां तु गायग्रीं यो जपेत्स हरिप्रियः! जपेत्सपस्तपादां यः भवेद्रह्मराक्षसः

२० .श्रीपध्वाचायविराचितं--

अष्टो्रसषसरं वा प्राह्मण्यार्थं समश्च पशचाैवयो भवेद्धिमः क्षयरोगी हि जायते तस्मात्लात्वा यथाशक्ति जपेदामास्करोदयम्‌ " इति छन्दपौनावाहयामि छन्द्धिनामकगायतरीवेषानावाहयामीटर्थः ते प्रोरजोपुखाः भराणप्न्ता द्रष्टव्याः ^ वेत्थ सावित्रीं वेत्थेति होवाच वेदेति सा कस्मिन्प्रतिष्टितेति परोरनसीति कस्तयत्परोरजा इति होवाच एव तपति एषोऽवोप्रना इति ॒कसिमिन्वे(के)ष इति सत्य इति कि तत्सत्यमिति तप इति [ फिं तत्तप इति वरमिति ] तद्वरमिति प्राण इति होवाच " इति श्रुतिः ““ भियमावाहयामि " सपष् मेतत्‌ षु सरीरूपगायत्या उत्कृष्टत्वात्‌(१) ऋष्यादिस्ररणायेमृष्यादिक माह-- गायत्र्या इति स्पषटोऽथः गायत्रीपुखादौ स्थितदेवानाह--अभरः रिति गायत्रीमुखेऽओरन्तयीमी परशुरामो तेते गायत्रीरिरति ब्रह्माण्डान्त- यामी हृदये विष्णुः शिलायां रद्रान्तीतसंकपषणः याऽसौ ^ पृथिवी " [ #स्तवराह पाणादिश्व्दवाच्यमगवदूपपाणादिव(युेता समाणा " मुख्यप्राणनियामिका सांख्यायनसगोत्रा " सांर्यायनसगोत्रोतयन्नाऽभिः व्यक्ता चतुिश्यक्षरा "' चतुविशलक्षरभतिपाधक्गशवादिरूपा «८ त्रिपदा " पादत्रयमरतिपाचानिरुद्धादिसरूपिणी [ षटरक्षिः " | भराग्दक्षिणा(णोपशिम(मोदीपो(च्योरध्वापोमागदेवतासदिता एवंविधा गायत्री ^“ पञचशीषा " पञ्चशीरपवती उपनयने " उपनयनाख्ये कर्मणि, विनियुज्यत इति ““ विनियोगः ततः प्राणायामं खा परोचदादिल्यवणं इलयादिना ध्यात्वा गायत्रीं जपत्‌। तदनन्तरमुत्तमे शिखर इत्यादिमत्रेण गायत्रीपुपसंहृलय जातवेदस इति सर्द म्दवाच्यं नारायणुपतिषठेत प्रादक्षिण्येन देवादीश्च नमस्कुयौत्‌ तदुक्तममेये- इद्रासयेलु गायत्रीयुत्तमेत्युदिते रषौ भ्ाग्दक्षिणं नमस्कु्यात्सवीः सध्यादिदेवताः संध्याचसा गायत्री सावित्री सरस्वती चतुभ्थ( चतद्टभ्यो ) नभस्कुर्यासाणायाप(त्मणवादि)- नमोन्तकमू(कैः)

# धनुधिषान्तगतम्रन्यस्थाने--“ सा योनिः योनिस्यानीया सरवप्रसवदेतुतवात्‌ इले" क्षितो अन्धः 3

संध्याभाष्यम्‌ ] २१

मितरस्येत्युदितं सुय॑पुपतिषठ् ए्व॑तः।

श्रौतैः समर्तिस्तथा सौरेमेत्रैनीनाविधैरपि

अभीष्टे नपर्छुयादधास्करं भवमञ्जनम्‌

सवोभ्यो देवताभ्यश्च कामोऽकार्ीच संनमेत्‌

दिशथतसः भराच्यायाः प्रणवादिनमोन्तकैः

चतुथ्य॑न्तैनमस्डयादुध्वांधः संक्िपेदि(द)शौ

अन्तरिक्षं भृमि दण्डवलसमणपेत्ततः।

एवं यः दुरुते विद्रानायत्रीनपपुत्तमम्‌

ब्रह्महाऽपि लभेत्स्वर्गं कुत ब्रह्मवादिनः

एकाहं जपहीनश्च संध्याहीनो दिनत्रयम्‌

दादशाहमन्निश् शूद्र एव सशयः "' इति

उत्तमे (ते आ० प्र० १० अ० ३६ ) इति गायन्युदरासनपत्रस्य वाम- देव ऋषिः अनुषपढन्दः श्रीरक्ष्मीगायत्री देवता हे देवि! क्रौडादि- गुणवििष्टे विष्णुपतिन विष्णुर्पे चास्माकमनुग्रहार्थ मत्ाथैनयाऽत्ाऽऽयाता त्वं « ब्रह्मणेभ्योऽभ्यतुज्ञाता '” अभ्युनङ्ञाऽनुमतिततां पराप्त ब्राह्मणेष्वनुगरह त्वेति यावत्‌ उत्तमे ' उनके पवेतमू्धनि ' पैतानां मेरुवेडटगिरित्रि- ूटवतगोवर्धनादिक्रीडापरवतानां परनि मसतकमदेशे तत्रापि शिखरे ' यथासुखं करीडादिविहारसुखमनतिक्म्य गच्छ ' याहि मां यथा- सुखमाङ्गाप्य गच्छेति वा नात इत्युप(त्म)रिखरविकेषणम्‌ क्रीदा युवाभ्यागुखनन इलरथः रक्ष्मीविष्णोः संबोधनं बा एतत्पक्ते जाति अभि- व्यक्ते इल्यः विष्णोरपि ल्रीरपत्वात्तरीलिङ्गनिर्दैशः यद्रा एूथिग्या({) आत्मानन्तासनपृथि[बि() संबद्धलादु्तपेऽत्युृषट उत्तमे वाऽत एव शिखरे श्िखरतुर्ये शवेतदीपानम्तासनस्यविमाने पेतमूरथनि मेरोरूपयु्तमेऽप्युन्ते कुष्ठे जातेऽभिव्यक्ते हे देवि त्व सुखं गच्छ त्रिपादस्यातं दिषीत्युक्त- गायन्रीतरिरूपस्थधामत्रयस्यस्य दिवःपरस्थलहम(युःतवसमथनाय उपदेश- भेदान्नेति चेनोभयस्मन्नप्यविरोधात्‌' इतिमूत्रथ्याख्यानानु(व)सरे भाष्यतत्ल भकाशिकयोः शवेतद्रीप[स्य]

“पृथिवीस्येषु सर्वोचचलोकोऽनन्ताप्नात्मकः अनन्तक्ञायिनन्रैव तथाऽनन्तासनं हरेः बहुलक्षोचदरतेऽनन्ते यतधित्मकृयासनि ततो देवीति कथित(तैषुती

२९ भ्रीमध्वाचा्यविरचितं-

इत्यादिवचनेमेर्बापक्षयोश्नतत्वयुब्दवाच्यत्वयोरपपादितत्वादयमेवैतन्भ- तराथो मुरुय इत्यवगम्यताम्‌ अस्मन्मत्रे ब्रह्मशब्दो (१) बेदपरः ब्रह्म वेदस्तपः सलयमर्‌ इत्युक्तः

पच्रसाध्याययङ्गादिमनुमोक्षपितामहाः तपोविष्याकंशद्राश्च चनररी ब्रहमसंिताः `

इति नेधण्टुकवचनाच्ेति सपादन समस्तवेद इतिमश्रं पठन्‌(()शरीरे- न्दियदाव्यमाथंनफलभूतमभीषान्तरं पराथैयते- जातवेदसे ( ऋ० सं° अ० अ० व° ) इत्यादिना जातवेदस इत्यस्य मश्रस्य फर्यप ऋपिः जातवेदा अ्नदेवता शिष््छन्द्‌ः संध्योपस्थाने विनियोगः अस्या्थः-- यथा लोके नावा सिन्धुं" नायिको विश्वा विश्वानि “दुर्गाणि " दुःखेन प्राप्तानि नः " अस्माकमथो नछानि ““ अतिपरषत्‌ " अलयन्त नाशितवान्‌ किच यः अरातीयतः आत्मनोऽरातन्िष्न्संपादयितुमि च्छत आतमनः शषघरुत्वमिच्छतो वा पुरुषान्‌। निदहाति " नितरां भसी चकार दह भस्मीकरण इति धातोः ^“ वेदः सकरबेदपरतिपाद्ः अग्निः " अगन्यन्तगतोऽमिनियामकोऽभिक्ब्दवास्यः एवंभूताय तस्म ५५ जातवेदसे " जातं स्थ वेत्तीति जातवेदाः तस्मे परमात्मने जाता वेदा यस्य ते( स्मात्स ) जातवेदः तस्मै जातवेदाय, सोमं " सोमल्ताविशेषं «५ सुनवाम " सोमरसनिष्पच्र्थं सोमटतानिष्पीडनं करवाम यद्वा सामं सोपरसं सुनवाम तदुत्यत्ति करवाम अथवा सोमं मनः सुनवाम भगवद्िषयं करवामेति

तच्छंयोरिति तत्‌ " गायत्रीभरतिपाचरं रूपं « दोयो; " सुलपराप्त्थेम्‌ आं हृणीमहे " समन्ताच्छरणं गच्छामः वयमिति रेष; किमर्थ यज्ञाय '” श्रौतस्मातसकलयद्ातुष्ठानसाफस्याय यङ्गपतये यद्नपतिं देवं दैवीः " देवशब्दवाच्यभगवत्संबन्धिटीलाश्च ^“ गातु '' प्रतिपाद यितुं खस्तिः '” कट्याणम्‌ “4 अस्तु केवलमस्माक्तं मातुषेभ्यः'! भगवल्डानिभ्यश्च “‹ स्वस्तिः " अस्तु किंच “द्विपदे चतुष्पदे शं नोऽस्तु" भवतु ^“ मेषं "' संसासौषधभूतम्‌ उर्ध्वं” सरवोत्ष्टं गायत्रीपरतिपा्ं ब्रह्म “‹ जिगातु” जयतु

एवभूताय महानुभावाय तुभ्यमस्मामिरदेयं किमपि नासि कितु प्रविष्टं ते नपउक्ति विषेमेतिश्राख्चोक्तरीत्या भयो भूयो नमस्कारान्करोमीदयाह--ॐ नमो ब्रह्मणे ( आ० गरृ्यसू° अ० ) इत्यादिना ब्रह्मादिशब्दवाच्याय महते विष्ण नम इति नम इति बहवारोक्तिस्त आदरा्ां ततः माच्या

सं्याभिाष्यम्‌ २३

दीममस्कुयौत्‌ ततर मानं स[मनन्तरक्तम्‌ नमस्कारकाले बेदावा वाडवा मनाः पठनीया इत्युक्तम्‌| सवैवेदेषु यदुण्यमितिश्छोकपठनानन्तरं चतुःसा- गरमित्युक्तवेतद्रोत्रोऽहं भो अभिवादय इति पूरं नमस्ुरयात्‌ तदुक्तमाप्रेये- «4 अभिवादनपत्रेण स्वगोत्रं नाम श्म उक्त्वाऽभिवादयेत्सरयमास्ति(य म्रि)षरो(र) स्मरे(रन्‌)'” इति अत्र प्राच्यादिशब्देन तत्तिग्देषता प्राष्माः। प्राच्याः प्राणास्तयेन्द्राच्या दक्षिणाश्च यमादयः प्रतीच्या वरुणाधास्तु सोमाय्ा उत्तराः स्मृता; ` ेषमित्राववातापी(विघ्रश्च वी)न्द्रकषामा उदत्कुदाहु)तौ सभार्या; कोणपैः सा चल्रारो दिग्िदिक्ष्विति "'।

एर्वदिग्देवते्द्रः शची, आभ्यायुपास्यमानो वामनो द्वितीयानपगमो हय- ्रीवो नारायणोऽनिरुद्धः भतिहारनामकोऽनिरुद्धः परवमाननामको नारायणः पदुस्नः परकाशनामको वासुदेवो बासुदेवव्यृहः पराणनामकः दोषः अपान. नामिका भारती ग्याननामको वायुः उदाननामिका रभा समाननामको नारायणः। आ्रेये- अभिः खाहा, आभ्यागुपास्यमानो परष्रामो द्विकीयान- पगमो हयग्रीवो नारायणोऽनिरुद्धः दक्षिणे- यमः इयामला, जभ्वागुपा- स्यमानो रामचन्द्रो दवितीयानपगमो हयग्रीषनारायणानिरुद्धाः मतिहारना- मकोऽनिरुदधः पवमाननारायणः परयुप्न° नामिका भारती व्याननामको बयुः। उदाननाभिका रमा समाननामको नारायणः निरतिकोणे निक तिकं नाम(!) | आभ्यापुपास्यमानो यमादवतीणैः कृष्णो द्विती यानपगमा हयग्री- वनारायणानिरुदधाः पशचिमे-वरणो भारती, आभ्याषुपास्यमानो नारायणो दितीयानपगमो हृयप्रीवनारायणानिरुद्राः परतिहारनामकोऽनिरुद्धः पवमा- ननापकनारायणः भयुस्न(ज्ञःपकाशनामकवासुदेवः पधन्न्ूहः माणन ` मकरेषः अपाननामिका भारती व्याननामको वायुः ।उदाननापिका रमा। समाननामको नारायणः वायव्ये-प्रवहः भावी, एतदुपासयो नरि ्ितीया० निरुद्धः उत्तर नर्दधाया रोदिणी, एतदुपास्यः करकी द्विती यानपगमो हयग्ीवनारायणानिरुदधाः प्रतिष्ार० देशान्ये-रदर . पावती, एतदुपास्यः संकर्पणो द्विती उथ्वैदिरि-गरुढः सौपणीं कामरती। एभिः रुपास्यौ नारायणपरदुस्नौ अधोदिलि- षो वारणी मित्रो भत्र एतवुपास्यः शेषशायी अवान्तरदिश -गणेरस्तदुपास्यः सैकर्मणः। एकोनपापन्भरतः

२४ भरीमध्वाचा्यविरचितं सेध्याभाष्यम्‌

स्तदुपास्योऽनिरुदः स्वर्नामकानिरुदधः संकर्षणपतिहारनामकानिरुद्धो निधन नामकसंकर्षणरामः

इति प्रातःसंध्याप्रकरणम्‌

अथ माध्याहिकपुच्यते आपः पुनन्त्विति मध्याहेऽपः पिवेत्‌ तदाह भरदाजः-- सायमभ्निश्च मेत्युक्त्वा प्रातः सूर्येलयपः पिवेत्‌ आपः पुनन्तु मध्याहे ततश्चाऽऽचमनं चरेत्‌ '” उक्तं चाऽऽपरेये--“ आपः पुनन्तु मत्रेण आपो हि एतिमच्रतः पक्षिपेचाञ्ञटि सम्यगुदु यं चित्रमपि चक्ष्देवहितं सम्यग्घंसः शुचिषदित्यपि एतल्तपदूर्पवाहुः सूरं पदयन्समाहितः गायत्र्या तु यथाशक्ति उपस्थाय दिवाकरम्‌ "" इति तत्र गायत्र्या हंसमश्रेण चोपस्थाने सूर्यदिवाकरशब्दाभ्यां हरिरेवोच्यते अतस्तश्पस्थाने षिनियुक्तस्योदु लमिलादेः सूक्तस्य हरिषिषयत्वमर्‌ वाक्य रूपलिङ्गाच तदुक्तम्‌--“ तथो हंसोऽसौ योऽसौ सोऽहम्‌ "' इति इति श्रीध्यात्रयोपयुक्तमन््राणां सायणाचाय- मतानुसारेण श्रीमध्वाचायकृतं भाष्यं

समाप्तमगमद्‌

तत्सह्ूह्मणे नमः|

श्रीकृष्णपण्डितविररितं तेत्तिरीयसंध्याभाष्यम्‌

कन

प्रथमो गुच्छः

यसमनदर्पणविम्बजुम्भितपुरीसंद तुरं जगद्धातं यत्परसविदो यत श्दं रुप्यादिवटीयते यस्याज्ञानविजभ्मिता परमभिदा वारीन्ुभेदादिवततं भूमानपुपासमहे हदि सदा वामा्जानि शिवम्‌ प्णानन्दस्वरूपाय दक्षिणामूतैये नमः। प्रा्गान्पाहान्करोमीति दीक्षिताय स्वचिन्तया २॥ एढुन्दाश्रमयोगीन्द्रपादपडनपाश्रये तत्संदर्बनमातरेण भायत्यं जायते नृणाम्‌ ३॥ भ्रीपत्कटपतक्षणवीक्षितानां वाणी सुवाणी रसनालेऽचला अवते तान््णमामि निलयं श्रीकृष्णविदरनमणिदेरिकेनरान्‌ अरुन्यतीसव्तमाग्यक्षाणिनी लकष्मीरभून्मे जननी नगता शरीरामभदरसतु पिताऽमितागमसताव्रद् बन्दामि सदे्टिद्धये भ्रीमद्राषवदैवङवंरयः श्रीृष्णपण्डितः अकादयाम्यहं स्पष्टं संध्याबन्दनपद्तिम्‌ भाष्याणि बेदस्य विलोक्य निपिता विद्रसिया निर्भयकरपवहयसौ गस्भीरव॑शामिषदातुरुम्फिता लब्धागमश्रेणिुशुत्सया मया इह खलु सक्षलसतकषैपरिगणनायामादितः परिगणनाहस्य संध्यावन्दनक- लापस्य सरूपविशेषनिङ्ञासा यथाकयंचिद्विरुणाऽपि श्रयान्छधरमो विगुणः" इति मगवदुपदेशात्छधरमत्वन श्रेयसीति हदि निधाय निरन्तरधुभूषापरितो- पिततदाचायुखकमोदीरितसिदधान्वसागराभिौतमतिरह्यमकरण्य यथा- योगं भकाइयते। त्र ताषसं्यावन्दनं निलम्‌। अहरहः संध्यामुपासीत एति. बीप्तायशाह्‌ अधमासेऽ्॑पासे पशये वसन्ते बसने ऽ्योतिषा यजेतेलादी तथा दर्शनात्‌ नलु युक्तं तत्र नित्यत्वम्‌ यथाक्ालमकरणे प्रायश्ित्तविधानात्‌ उतीयालरुत्तोमपानामाम दौ सण्यभ्रवणाच, अनारितापरिा सेषः

शरीहृष्णपण्डितविरचितं-- [प्रथमो गुच्छः ( तंध्यावन्दननियत्वप्रतिपादनम्‌ `

मित्युपपातकेषु अनाहिताभनितायाः पाठाच्च नैवं भकृते तादशषषचांसि सन्ति येन संध्यावन्दनं नित्यं भवेदिति उच्यते-ग्रहृते तथाविधानि वचना- नि सन्तीति वदता वक्तव्यम्‌, संध्यावन्दनक्ममधानभूतगायत्युपदेशस्य यथाकालमकरणे प्रायधित्ताभावशो्त आहोस्िदथाकालं संध्याकर्मानुष्ठान- स्याकरणे प्रायशित्ताभावः नाऽऽ्ः साविघ्या अपि यथाकाटमनुपदेशे गुरुतरपभत्यवायश्रवणात्‌ तथाऽऽह भगवानापस्तम्बपुनिः-* अतिक्रान्त साविच्याः काल ऋतु त्रैविद्कं ब्रह्मच चरेदथोपनयनं ततः संवत्सरमुदको- पस्पशेनम्‌ " इति उक्तं चाऽऽश्लायनमुनिचरणैः--“ अत ऊर्धं पतित- सावित्रीका भवन्ति नैनानुपनये्न याजयेन्नाध्यापयेनैमि््पवहरेयुः " इति द्वितीयः संध्याकरणेऽपि बहुप्रयवायश्रवणात्‌ तथाहि गोभिटः-- संध्या येन विज्ञाता संध्या येनानुपासिता जीवमानो भवेच्द्रो एतः श्वानोऽभिनायते ` इति विष्ण॒पुराणेऽपि-- उपतिष्ठति ये संध्यां ये पूर्वा पथिमाम्‌। वरजन्ति ते दुरातमानस्तागसतं नरक नूप '

कूमैपुराणेऽपि- योऽन्यत्र कुरुते यतनं धर्मक द्विजोत्तमः विहाय संध्याप्रणति याति नरकायुतम्‌ ' दक्षः--' सं्याहीनोऽश्ुचिनिलमनः सर्वकर्मसु यदन्यत्कुरुते कम तस्य फलभाग्भवेत्‌ ` स्पृयन्तरेऽपि--' यः संध्यां कालतः पाप्नामारस्यादतिवरतैते सूयंहत्यामवाभोति उलूकत्वमियात्तथा सायं प्रातस्तथा संध्यां ये विपरा नद्युपासते। तानेव धापिको राजा शद्रकमसु योजयेत्‌ ` शौनकः--, संध्यातिक्रमणं यस्व सप्तरात्रपविच्युतम्‌ उन्मत्तदोषयुक्तो वा पुनः संस्कारमहेति ` अविच्युतपविख्छिक्नमिलरथः। तस्मात्संध्यावन्दनमकरणे भरलयवायबाहुर्य- शरवणाभितयमिति सिद्धम्‌ तचानुषटानमथावबोधपूर्वकमाचरणीयं तथा सति महत्फलं भवति नेतरथा अत एव च्छान्दोग्ये भूयते--, यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव षीयवत्तरं मवति ` इति विचा सम्यगरथा- नमू भरदधाऽऽसिक्यबुद्धिः अर्ञाने सति समग्रं फलं भवतीत्याशयेन

प्रथमो गुच्छः] तेसिरीयसंध्याभाष्यम्‌ / भर्हानस्या ऽऽवद्यकता ) ी्॑वत्तरमित्युक्तम्‌ तदेवेति पिशेष्यसंगत्यैवकारसामध्यीद्‌विदृतमनुषठान- पतथाभूतमिति गम्यते तथा निरुक्तेऽपि- स्थाणुरयं भारहारः श्रिामूदभीतय बेदं बिजानाति योऽयम्‌ योऽथ इत्सकलं भद्रम्ुते नाकमेति ज्ञानबिधूतपाप्मा ' इति स्पृयन्तरेऽपि--' यदधीतमविज्ञातं निगदेनैव ग्यते अनस्नाबिव शुष्कैधो तञ्ञ्यटति किचित्‌ ' लधुन्यासोऽपि-- वेदस्याध्ययनं स्वं घमशाचस्य चापि यत्‌ अजानतोऽं तत्स्व तुषाणां कण्डनं यथा कण्डनपवहननमू तुपावहननवदृथा भयास इत्यथः यथा पञुमारहारी तस्य भजते फलम्‌ द्विनस्तदथीनभिङ्ञो वेदफलमश्रुते वदिककर्मफलमाङ्न भवतीः अत एव व्यासः-- ज्ञात्वा ज्ञात्वा कर्माणि जनो यो योऽुतिष्ठति विदुषः कर्म॑सिद्धिः स्यात्तथा नाविदुपो भवेत्‌ ' अत एव तेषां पूजनमपि कामिति एवाऽॐऽह-- पाठमात्ररतान्बिदे द्विजातींशराथवनितान पशूनिव तान्भाहो बाात्रेणापि नाचयेत्‌ ' अतोऽर्धद्नानमावदयकमियभिमरायः खघुव्यासः-- £ श्रुतहीनमधीतं यन्नह नामुत्र तदधषेत्‌ श्रुतं केवलमपि सपुत्थानाय करते ' ुतमशञानमुमयोः समुदयेन मबितन्यमिलयमिपायः तदाह एवे ञानं कयै संयुक्तं एुक्टर्थ कथितं यथा अधीतं शुतसंयुक्तं तत श्रेष्ठं केवलम्‌ अर्भह्ञानसंपन्स्य फलमाह मनुः- वेदशाज्वार्थतसङ्तो यत्र यत्राऽऽभमे वसेत्‌ इरैव रोके किषन्स ब्रह्मभूयाय करपते ! हारीतोऽपि--* मच्राहञो जपनदुयस्तयैवाध्यापयन्दिः अधीत्य यस्किचिद पि वेदाथधिगमे रतः ब्रहमलोकमवाभोति धरमानुष्ठानतो द्विजः '

४1 शरीढृष्णपण्डितविरचितं-- [प्रथो गुच्छः] ( वेदा्थविचाराभावे श््रसमत्वोक्तिः )

यरिकिचिदिति म्रभागमाप्रमपीलर्थः बेदार्थापरित्राने दोषपाह-

4 वेदपाठमात्रेण संतुष्टः स्याद्विजोत्तमः पाठपात्रावसायी तु पङ्के गौरिव सीदति योऽधीलय विधिषद्विपो वेदार्थं विचारयेत्‌ सान्वयः श्द्रसमः पात्रतां प्रपद्यते '

तस्मादकरणे प्रत्यवायश्रवणात्करणे चाभ्युदयसेभवादय्ञानमावर्यकमिति सिद्धम्‌ किं मत्रा्थपरि्ानपूवकोपदेसिद्यर्पुपनेतुविद्रतामाहाऽऽपसत- म्बो पनि; सामयाचारिकेषु- तमसो वा एष तमः प्रविशति यमदिद्रानुषन यते यश्चाविद्रानिति ब्राह्मणम्‌” इति अथ हत्तिकारः--विद्रानेवोपनेताऽभि- गम्यत इति बिधतुमररिदुषो निन्दामाह--यथा कथित्तमसः सकाशात्तम एव अविषः क्िचिन्न जानाति एवमेष यमविदरानुपनयते यश्ाविद्वानिलपेक्षते यश्च स्वयमविद्रातुपनयते सोऽपि तमस एव तमः परविश्रतीति तस्मादर्थ्ानं नित्यमित्याचार्यामिप्रायः मत्राथङ्गानतिच्छरथमेवाथीं समथो विद्रा निति यागाधिकरारवरिशेषणकोट बिद्रदं निवेशितमन्यथा तस्य वैफल्यापा- तात्‌ ननु “पल्यवेक्षितमाञ्यं भवति विष्णुक्मान्करमते' इल्यादिष्वन्धायाः पङ्ग्वादेश्च तदसंभेऽपि नित्यकर्मणि क्षतिस्तद्रदमिदुषोऽपि यागाधिकारेऽपि क्षतिरिति चेन्भेवम्‌ पड्रवादेरङवेगुण्यादिना विष्णुक्रमणमात्रानुष्टानासम- यैत्वेऽपि तदितरवाजमानकटापस्य मत्रा्थपरि्नानपृ्रकभनुष्टातुं शक्यत्वान् कधिद्ोष इति तत्र युक्तषत्पशयामः प्रकृते तु तस्य गाद ज्ञानपरविष्टस्य पृक तुरयतया कुत्रापि संकल्पादियाजमानकपपैणि यथा्थानुष्ठानासपरथत्वेन तत्छृत- कर्मणसतुषावहननन्यायेन वैफल्यात्‌ पङ्ग्वादेः सामर्ध्याभावेऽपि यागाधि- कारोऽस्तीति तक्यायेन परस्यापि तदधिकारायोगाच्च हि यज्ञोपवीती नित्योदकः संध्यामुपासीत" इति विधीयमानं संध्यावन्दनमशक्तस्यास्नातस्याप्य- स्तीति तग्यायेनायहोपवीतिनोऽपि तदनुष्ठानं श्यते 'विकशिखोऽनुष- वीती यत्करोति तर्ृतम्‌" ईति वचनादयज्ञोपवीतिनस्तदनुष्टानमनुषि- तमिति वाच्यम्‌ तथा सलयये्ञानावह्यकतामतिपादकपुवो क्तबहुवचनपीडा- भिया मूढस्यापि नाधिकारोऽस्तीति किमयं ब्रृषाः तसमान्पृढस्यापि गरी. यसा परयत्नेन विदितपदपदाथंसंमतिकस्यैव तदधिक्रारः अन्यथा देवतोह- शषल्यागादिमात्ञानस्याप्यभाबेन तच्छतं कम विफलं स्यात्‌ अविधिना ठृत- मृतमिति सिद्धान्तात्‌ अत एव्र “य एवं बेद्‌ एं विद्वान्यजते यस्यैवं मिदषोऽत्िशोत्रं जुति चैनदेषं वेद एवं विद्राथातुपस्येयंनते' ,

प्रथमो गुच्छः] तैत्तिरीयसध्याभाष्यम्‌ दृध्यावन्दने ज्ञानायावश्यकता )

ति भतिकर्म बिद्वतपकीतैनं दृदयते तदन्ययोन्मत्तमलापवदनर्थ स्यात्‌ स्वाध्यायोऽध्येतव्य इत्यध्ययनविषेराफट्वदथीववोधाद््ापारम्ीकु- िरमदपादेरपि मत्रार्थपरिजञानमाप्रयकमिति बहुधा परतिपादितम्‌ नतु {छवदर्थाववोधस्यान्बयग्यतिरेकाभ्यां लामाम तदर्थमध्ययनं विपेयमभिति [अ अध्ययनेनेवार्थमवगम्य यागादिकमनुषटिं चेतकरतुफलमावनासिदधिरि- ते नियमार्थ तद्विधानात्‌ नन्वध्ययनविधेरनारभ्याधीततया करतुसंस्प्चनाभा- गन क्त्वर्थत्वमिति चेम खाध्यायस्याथमतिपादनसाम्पंरूपलिङ्गेन यागा- प्रवेशे तद्राराऽध्ययनस्य यागसंस्पशसंभवात्‌ यथा "स्य पणमयी बुहू- [विति' हद्यनारभ्याधीतपण॑ताया अव्यमिचरितक्रतुसंबन्धज््रारा यागान्व- दर्णश्षब्दाथंपलाशरूपपृतिद्रव्यनियमविधिपरत्वं तदचनस्य च्॑तद्र- रेति संेपः श्यचपि विवरणकारमतेऽध्ययनविपेरघ्षरावामिदवारा[तद॑]- यंबसानाङ्गीकारान्न काऽपि क्षतिः तस्मादथतनानमाषदयकमिति सिद्धम्‌ स्य निगमनिरुक्तव्याकरणादिसाध्यत्ेन तत्रायन्तालत्तानां फट्वद्‌- हञानङामाय खदुद्धिपरयक्षा्यं तत्परमोपायभूतनवीनग्रन्थारम्भ ति दुरभिमानदुषटननसमुत्थापितैतदैयथ्यंशङा नावतरति ननु संध्यावन्दनं भूतेन करवव्यमू उच्यते- यज्ञोपवीती निलयोदकः संध्यायुपापीत' इति पश्रलायनिके दक्षनायहोपवीतिना छृतसानेन मारजनादिकं ता मदक्षिणं ध्यावन्दनं कपैव्यम्‌ तदुक्तमापस्तम्बेन श्रौतपरिभाषायाम्‌ ' यज्ञोपवीती दक्षिणं दैवानि कर्माणि करोति इति स्मातैपरिमाषायामपि -यङ्ोपवी- तेना मदिणमपि (मिति)। नित्पोदकः स्मृयुक्तोदकः। तेन माजनादिकमपि तद्धमिति नारायणदत्तिकारः तत्पदेनैव लानस्यापि प्रहणम्‌ शक्तिषिषये तातस्यैव तदधिकारात्‌ शक्तविषये (न मुहू्तमप्यमयतः स्यात्‌" इति साभया- परिकेषु तथा दर्शनात्‌ नतु संध्याकाले न॒ सलानमावशयकं तसूर्वभाविलव- नेयमाभावात्‌ अत एव संध्या सानमिति तरिपरीतपाठः परागात द्यत ति चेश (ममित होति यवागूं पचति" इतिवरत्पादन्पलासेऽषयधक्रम- रीकाराव्‌ अत एव--

अ्ञातो नाऽऽचरेतकर्म जपहोमादि किंचन लाल्वाऽथिकारी भवति दैवे पिते कर्मणि अलयन्तमलिनः कायो नवच्छद्रमन्वितः सरवलयेव दिवा नक्तं मातःलानं विशोधनम्‌ (

, # यद्यपीलधिक्रम ण्तदवाक्ये किचिततुटितं वेति वेध्यम्‌

| श्रीकृष्णपण्डितविरवितं-- [प्रथमो गुच्छ] ( यज्ञोपवीतघारणावस्यकता ) इति स्मृतिषु सेध्याबन्दनात्पू्वं सान कार्यमिति बहुधा तिपादयते। तस्मात स्लाने कर्तव्यम्‌ ततः सैध्यावन्दनं कतैन्यमिति सर्वं सुस्थम्‌। नतु यज्ञोपवीतिना कतैव्यमिुक्तं तदुपमम्‌) उपनयनकारे तस्य गृह्यकारेरु क्तस्वादिति चेत्‌, सत्यम्‌ तथाऽपि यङ्गोपवीतथारणमावदयकम्‌ अथ कथप्‌ः यद्गोपवीती ब्राह्मणः इति श्रुतौ यज्ञोपवीतामावे बराह्मण्याभावस्योक्तत्वात्‌। गरह्कारैरपि तत्र ततर कपैणि यज्ञोपवीतधारणगुक्तम्‌। 'यजञोपवीतशौवे निदे इति प्रिभाषायामपि निलत्वयुक्तम्‌ यज्ञोपवीलयाचम्ये" इ्याश्रलायनिर उक्तम आपस्तम्बसूतरऽपि-- उपासने गुरूणां हृद्धानामतिथीनां जप्यकपैणि भोजन आचमने स्वाध्याये यज्ञोपवीती स्यात्‌ ' इति तेपि रीयकेऽपि सह वै देवानां चासुराणाम्‌' इलत्र यर्किच ब्राह्मणो यज्ञोपवी लयधीते यजत एव तत्तस्माघज्ञोपवीस्येवाधीयीत याजयेत वा ' इति सम गुक्त्‌ तसमाच्छृतिस्ृतिशसिद्धलादङ्गोपवीतपारणमावहयकमिति सिद्धम्‌। उपनयनपकरणेऽपि तथारूपानावसरे सुद्ेनाचायेरुपासने गुरूणा सूत्रेण विहितं यज्ञोपवीतं प्राप्तमिति व्याख्यातम्‌ तत्र भरगुः-- सदोपवीतिना भाव्यं सदा बद्धरिखेन विशिखोऽनुपधीती यत्करोति तत्कृतम्‌ ' इति हष्यान्नयमध्ये सायंसंध्याया एव भायम्यम्‌ तथाहि--उपनयनकाः माध्याहिकसंध्याया अवकारेऽपि सायं संध्याया उपक्रमविधानात्तैव मेति गम्यते अत्र गौतमः- सेध्यात्रयं कर्तव्यं यावन्पज्ञी वध्यते संध्यात्रयं तु कर्तव्यं सायमादि ततः परम्‌ ततः परमुपनयनानन्तरमिलथेः गायरीं [तु] गुरोैग्ध्वा मत्रान्ध्यायन्यथोदितान्‌ अभ्यस्योपासयेत्सध्यां सायमादि यथाक्रमम्‌ वसिष्ठोऽपि-' गायत्रीं गुरुणा दिष्टं तिष्ठन्ासूयेमभ्यसेत्‌। मूर्यऽस्तशिखरं प्रे सायं संध्यामुपक्रभेत्‌ ' इति शौनकोऽपि--, उपनीतौ कृतायां तु सायसेध्यामुपक्रेत्‌ ब्ह्मयङ्ग प्रकुर्वीत मध्याहे तु परेऽहनि उपाकरणपयन्तं गायत्या ब्रह्मयह्तकम्‌ कुयीन्माध्याहिकीं संध्यां ततः स्एतयक्तमार्मतः तत उपनयनानन्तरं परेऽहनि मध्याहकाल उल्थः आश्लायनश्रारि

प्रथमे गुच्छः] तैत्तिरीयरसंष्याभा 4 रीयसंध्याभाष्यम्‌ मप्ययमेव पन्थाः 'तिष्ठेदहःेषमू' इति शहकारेणास्तगमनपर्थन्तं ब्रहमचा- [ण्‌ उपवेश्षस्य निषिद्धत्वात्‌ अनुपतिशत आचमनर्सध्यायनपिकारः तष्ठसराऽऽचामेत्‌' इति निषेधात्‌ तस्मान्पाध्याहिकसष्याकरणमुपनयनकाछे पपद्यते ननु तद्पुपवेशन भविष्यतीति चेम तथा सलह।रेषमिद्ल- संयोगे द्वितीयाश्रुतेः पीडा स्यात्‌ चेष्टापत्तिः यावता हीदं यमगुपात्तगायत्रीपच्रस्य शद्धर्थं स्वाधपीनतालाभार्थं पिषटदिति ब्रह्म- [रिणः स्थानं विहितं तस्य भश मश्रस्यैव नियमविलोपाद्रंशः स्याद्‌ [यो नियमं चिना" इति वचनात्‌ तथा सति सावित्रीपातिलयमेव स्यादिति लोच्छेदी पाण्डिलयप्कर्षः ग्र्कारेणापि साय॑सेध्याप्रभत्येव संध्याषिधानं तम्‌ चयज्नोपवीती नित्योदकः संध्यागुपाप्तीत वाग्यतः सायमासीनः' इलादि स्मात्सायसंध्यापरयेव सष्याक्रालो निर्णीतः अथ संध्याकालो विचायते त्र मुरयकार उक्तरछान्दोग्ये (संधौ संध्यागुपासीताऽऽ ज्योतिषो दषेना- पपिः" इति अस्या्थः--अत्र ऽ्योतिष्पदं सू्नक्त्रवाचकमू तथा चाऽऽ योतिषो दर्भनादर्थास्तपितसूयदशनकालमारभ्य नकषतरोदयपय॑न्तं यः कालः संधिः तत्र सायं संध्यामुपासीत विदधीत तदुक्तम्‌-- * अधीस्तमितकालायः संधिरातारकोद यात्‌ तत्र संध्यामुपासीत सायंकाले समाहितः ! इति उदयात्माक्तनी संध्या घटिकान्रय मुच्यते सायसंध्या त्रिधटिका अस्तादुपरि भाखतः ' सकलसूर्विम्बास्तमयादूर््वं नक्ष्रोदयाूर्ं सायं संधिकालः। त्लनकतरा गमनाद सूर्योदयासाक्परातःसंधिकालस्तत्र सं्यायुपासीतेति क्ोका्थः। यं संप्याद्यस्य मुख्यः कालः नन्वेव चेसस॑धयावन्दनं कथमाचरणीयमेता- पुरुषकाटस्यातिदुीभत्वात्‌ रच्यते-अस्यैव कारस्योत्तमादिभेदेन रतिषु कीतितत्वेनोत्तमकारे तदनु्ठानालाभेऽपि मध्यमादिकारे तद्नृषठान- भवात्‌ तथा दि-- उत्तमा सूर्यसहिता प्ध्याऽनुदिततारा अधमा तारकोपेता सायेसंध्या त्रिधा मता + मौतपः-, उत्तमा तारकोपेता मध्यमा टुक्ततारका अधमा सूरयसहिता प्रातःसेध्या त्रिष मता ' एवभरतोऽपि मृरयकाल एव तासखिषिषे कारे यस्तु संध्यां नातुति- तिस संपणत्राह्मणो मवति तथाच शाततषः-

्रीृष्णपण्डितपिरवितं-- [प्रथमो गुच्छ] ( संध्याशब्दाथमिचारः) अनागतां तु यः पूर्वा सादिलयां चैव पश्चिमाम्‌ नोपासीत द्विजः संध्यां सर्योअत्राह्मणः स्मृतः ' इति

अब्राह्मणः संूर्णब्राह्मणो भवतीलयथेः दादश्षाह्मनभरिस्तु संध्याकालविपयैयः॥ पठिताखिखवेदोऽपि शूदर एव संदायः यस्त्ेतसिन्कारे संध्यामुपास्ते सपू्णत्राह्मग इत्यथादुक्तं भवति।

गौतमः-- काले तु वन्दिता संध्या स्वगैमोक्षप्रदायिनी अकारे वन्दिता संध्या सा संध्या बन्ध्या) वधूरि ' अथ संष्या्ब्दार्थो विवा्ते-संध्यामुपासीतेयत्र संध्या नाम ॒चिच्छ- क्तिरूपा देवता तागुपासीत ध्यायेत्‌ तां ध्यायन्ञाचमनादारभ्याभिवादनानं कम कुयीत्‌ सा देवता स्प्टीकृता-- या संध्या सा जगत्सृति्मायातीता हि निष्कला ईश्वरी केवला शक्तिस्तखत्रयसयुद्धवा ध्यात्वाऽफमण्डलगतां सावित्रीं वै जपेद्‌ बुधः ' इति अनिनार्कविम्बाभिव्यक्तादि शब्दवाच्या पर ब्रह्मरूपा चिच्छक्तेरेव संध्या देवतेदुक्तं भवति ध्यात्वा ध्यायन्निलथः सा, ऋमायत्री नन्विदं विरः द्धम्‌ संध्यापदं चि्छक्तिपरं, परं तु कमेपरमेव संध्या स्नानमि पराश्ररेण तत्परत्वेन कीतितत्वात्‌ सदयम्‌ संध्यापदस्य युख्यत्या चिच्छक्तिपरत्येऽपि संधौ भवा संध्येति व्युत्पत्या क्रियापरत्वसेभवात्‌ आत एव व्यासः- | उपास्ते संपिवेखायां निश्नाया दिवसस्य तामेव संध्यां तस्मात परवदन्ति मनीषिणः ' इति ताँ क्रियां बिद्धाति योगयाहवसक्यः-- संधौ संध्यायुपासीत नास्त नोद्वते रब इति तां क्रियामादितयाख्यां चिच्छक्िरूपां देवतां ध्यायनकुर्यादिति फक्िकारथ अत्र केचिद्‌-संधावुपास्यदेवता संध्या तयोपलक्षितां क्रियामादाय पयव स्यतसंध्यापदं क्रियापरमिलयाहुः तम संभ भवा संध्येति संध्यापदख साक्षात्कियापरत्वसंभवे परम्परया तत्कल्पनाया अन्धाय्यत्वात्‌ उपासीतै त्यपासना बिहिततया करौपरतन्राभिष्यानरूपा करियैष तु हानम्‌

[प्रथमो गुच्छः] तत्तिरीयसंध्याभाष्यम्‌ (संष्याप्रधानाकमेषिचारः)

प्रपाणपरतश्रत्वेन पस्परतत्रत्वायोगात्‌ तथा शरुतिः“ उदन्तमस्तं यन्त- मादिलयमभिध्यायन्छुवन्ब्राह्मणो विद्रान्सकलं मद्रमश्रुतेऽसावादित्यो ब्रह्मेति ब्रह्मैव सन्ब्रह्माप्येति एवं बेद ` इति अस्यायमर्थो माष्यकारोक्तः- व्यमांणपराणायामादि कमर कुषैन्सेध्याशब्दवाच्यमादिस्यं ब्रह्मेति ध्यायनैहि- कापुष्पिकं सकलं मेद्रमश्ते एवमुक्तध्यानेन शुद्धान्तःकरणो ब्रह्म साक्षा- तकुरुते पूर्वमपि ब्रह्मैव सन्ङ्नानाजीवतवं पाप्नस्तत्साक्षात्कारेणाङ्ानापगमे ्रह्ैव प्रातीति व्यासः--

तदेवं प्रतिपद्रेत सावित्रीं ब्रह्मणा सह सोऽहमस्पीत्यु पासीत विधिना येन केनचित्‌ " इति

आदिदयरूपा चिच्छक्तिरेव गातयाख्या भवति अत एव नप्काठे गायत्रीय्यानं विदहितम्‌- गायत्रीं चिन्तये्स्तु हृत्पग्ने समुपस्थितम्‌ धर्माधर्मतिनिर्क्तः याति परमां गतिम्‌ ' शुतावादित्यध्यानयुक्तम्‌ वचने तु गायत्रीध्यानम्‌ तत्राऽऽदिलरूप्चिः क्तरगायत्रीशब्दवाच्यानङ्गीकारे जपकाल एव गायत्रयादिल्यपोध्यीना- बाघनिः वेषटापत्तिः एकस्य कर्रककाटीनप्धानकपृद्रपकरणायोगात्‌ तस्मादादिल्यरूपचिच्छक्तेरेव गायत्रीशब्दवाच्यलवंब्रहमचेतन्यस्यैव गायत्रीमन्र- परतिपाचत्वाचिच्छक्तिरूपमादिलयरूपं गायत्रीरूपं ब्रह्म संध्यादेवतेयवगन्त- व्यम्‌ अत्रेदं विचायते अध्यमेपणं गायग्रीनपः सूर्योपस्थानं चेति त्रितयं संध्याकर्मणि समपरधानम्‌ अन्यत्सृत्युक्तमाजेनादिकं तदङ्गं तदुपकारफमिति यावत्‌ अपरार्के शालान्तरे -अकारव्याहूतिपुदरी गायत्रीं ब्राह्मणो जपेत्‌ रिषटुमं राजन्यो जगतीं वैरयः सै गायत्रीमिति जपमात्रविधानान्नप एव भधानमिति तत्रावगम्यते ओमिलयेका्षरं ब्रह्मल्यादिहृदयपठनं प्राणायाम न्यास्ध्यानादिकं गायत्रीनपाङ्गमू एतेषु त्िष्वप्य्यभक्तिपणं वलबत्मधानम्‌ मायत्याऽभिमन्रिता अप उर्ध्व विक्षिपन्तीलयत्र तावन्मात्रस्यैव प्राधान्येन विधानात्‌ गायत्रीजपोपस्थानमतिपेषपषकमाशौचेऽप्यप्यर्ेपणमातरवि- धाना तदुक्तं स्मृयन्तरे -स्वाध्यायजपहमादि ना(वाऽऽ) शौचे वर्जयेत्स- देति जपा गायत्रीनपः तस्सिन्कालेऽपमात्रमेव कतव्यमिलयाह पेदी- नसिः-‹ आक्ञोवेऽप्यपामञ्जलीयक्षिपय सूरय ध्यायरस्कु्ात्‌ ' इति सूर ध्यायननज्ञरीन्पकषिेदिलन्वयः स्यृतिकरिरतत्सं विचायांऽरेयादियागत- श्रानप्ानादिषेतेषां त्रयाणामनष्ठानपावरयकमितयुक्तम्‌ दैवानगनषादा

१० भ्रीडृष्णपण्डितविरवितं-- [प्रथमो गुच्छः] (सष्याकाललोपप्रायथि्म्‌) कदाचिन्नितयनुषठानासंभवेऽष्यकातुषठाननेव संध्योपासनापू्व सिध्यति असो- मयाजिनो ब्ाह्मणस्याग्रीषोमीययागारुष्ठानाभावेऽपि तदितरयागानुष्ठनेनैव पौणमासेष्टयपुर्ववदिति भयोजनमनुसंधेयम्‌ अथ संध्याकाटलोपपरायधित्तमरू- संध्याकाे त्वतिक्रान्ते लाखाऽऽचम्य यथाविधि जयेदक्श्तं देवीं ततः संध्यां समाचरत्‌ जमदश्निः- एकाह समतिक्रम्य भमादाद कृतं यदि अहोरात्रोषितो भूत्वा गायत्रयाश्ायुतं जपेत्‌ राषट्मङ्के नुपक्रोधे रोगार्ते सूतकेऽपि संध्यावन्दनविच्छित्तिनं दोषाय कदाचन तथाविधकारे यावदनुष्नासंभवेऽपि मनसा मश्रोचारणे तर्सिद्धिः। तु सवीसना लोपः, निलयलादिति तासपयार्थः इदं चाध्यंदानकाले सम्प इनिरूप्यते “ननु भिचासक्तानां संध्यावन्दनकारछोपो भेवति तत्र का वातां ङुशखेव ५८ देवामिद्िनविद्ानां काये महति संस्थिते संध्याहीने दोषोऽस्ति ये सतमेसाधनाः तस्माचथाकालातिक्रमगेऽपि विद्रासक्तानां दोष इति स्थितम्‌ 4 सायं भात् दोषोऽस्ति संध्याकालोऽतिपद्यते पुर्यकरपोऽतुकल्् सधैसिन्कमेणि स्थितः ' इति इद्धमनुवचनादधमगौणकालो वेदितग्य;ः मध्यमगौणकालोऽसि स्मृलयन्तरे कथितः- चतस्रो घटिकाः सायं गोणकालोऽस्ति मध्यमः। भ्रातःकालेऽप्येवमेव संध्याकाखो गुनीरितः ' इति पद्यटिकात्मकः काल; भातःशब्दायः हूतनरितयं भातरिति वचनात्‌ तत्र चतस्रो घटिकाः सायं संध्यायां गोणमध्यमकाल इथ; प्रदोषका- लोऽपि तादानेव त्रिमद; भदोषः स्याद्भानावस्तं गते सति इति वचनात्‌ तत्रापि पर्ववत्‌ उत्तमगौणकालसतुसंग्रकारेणोक्तः-- सायका ्रिषटिका अस्तादुपरि भासतः भातभकाहे द्विषटिका ततर संध्यां समाचरेत्‌

प्रमो गुच्छः] तत्तिरीयसंध्याभाप्यम्‌ १९१ (धध्यात्रयस्य विशेषेण कालातिक्रमणप्रायधित्तम्‌) गोमिलः--पुरूयकाले यदावदयं कम कर्म शक्यते गीणकालेऽपि कतैव्यं गौणोऽप्यतेहशो मतः अत्राऽऽपदीदशो एुरुय एपरेति संमतः गौणकारेऽप्यतिक्रान्त आसायं ्रातःसंध्यां क्यात्‌ तावत्ययन्तं सूरस्य र्सां युद्धमतेः सूर्यस्य युदध- बाधानिदरं ( तस्पादुत्िष्ठन्त९ षा तानि रक्षार स्यादिल्यं योधयन्ति यावदस्तमयात्‌ ` इति भरुतेः तत्रानुष्ानकारे भायश्ि- तपूर्वकमेवानुष्ठाने कतैव्यपू तत्मकारसतु स्एयन्तरे-- प्राणायामत्रयं प्रातद्रिगुणं संगते स्मृतम्‌ मध्याहे त्रिगुणं प्रक्तपपराहे तु षट्गुणम्‌ सायाहे द्रादरगुणं सूर्॑हयां उ्यपोहति अथ संध्यात्नयस्य विरेपेण कालातिक्रमणप्रायविततमुच्यते संध्याया द्री कालौ निणीतावधस्ताद्‌ युख्यगौणमेदत्‌ ततर युल्यकालेऽतिकरान्ते गौण- काठे पाप चेदतुषठानं व्यमाणमायित्तपर्क कार्यम्‌ तच्च मायशिततं द्विवि धम्‌ गायतरीपवंकमर्यमेपणात्मकमेकम्‌ भाणायामा्पकमपरम्‌ तत्राधय- परेपणात्मकमाह व्याप्तः- प्रणवव्याहृतियुतां गायत्री शिरसा सह उचा द्वाऽ््पमादौ संध्याकपे समाचरेत्‌

ग्रनथान्तरे- गायत्री शिरसा सार्भुक्तवा व्याहृतिभिः सह काटातीतविष्ुद्यर्थं दन्ता संध्यां समाचरेत्‌ अध्पमिति शेषः इदं भायि संध्यातरयेऽपि समम्‌ तदानीमेकं भाणा- याम॑ ढृत्वा पुर्यकालापिक्रमदोपपरिहारार्थमप्यमकषपणातपकं॑ भायभितत करिष्य इति संकरप्य भायभितताध्य दत्ला ततः संध्यां समाचरेत्‌ चतुर तु गाय्या दत्वा संध्यां समाचरेत्‌ काठातीतपिश्ुद्धरथ त्रिसेध्यासु समाहितः उमयोः परायथित्तयोः सयुच्यः। एकसिन्दोषे भूयमाणानि प्रायधिसानि समभ्युवीयेरमिति धौते दशनात्‌ विकर्षः प्राणायामलमणं भायश्ि्त यक्तपधस्तात्‌ तत्र केचिस्माणायामत्रयं मातरिलयत् प्रातरिति लिङ्गासातःका- लातिक्रमणमायथितततयैव पराणायामलकषणं मायधिततं सपुचिनोति नेतरयोरिति अदन्ति तम अर्थं वा सिषाधयिषोनियमात्किमे चान्यस्मिभ्भिति नियमाति-

१२ श्रीडृष्णपण्डितविरवितं- [प्रथमो गुच्छः] (संध्यात्रयस्य दिवा सवेथाऽनुष्टानासेभवे कर्त॑ग्यविधिः)

क्रमणमात्रे विधीयमानस्य तस्य कर्मविशेषे नियन्तुमशषक्यत्वात्‌। अत एव सुद्द- नाचार्यः प्रायशित्तनिरूपणपमसङ्ग आचमनं भोजनलोपः भाणायामश्चेति याणां सुयो तु विकल्प इति व्याचष्टे वचनस्थं प्रातरिति पदमनुबादपरमिति दोषः ननु संध्यात्रयस्य दिवाभागे दैवान्मादुषाद्रा सवैथाऽनुष्टानासंभवे ङि कर्ेष्यम्‌ उच्यते-उक्तमायथित्तपवकं क्रमेण शवैरयाः मथमपादे कुर्यान्न तु व्युत्कमेण तत्र छोकोपकारे- दिबोदितानि कर्मणि भमादादकृतानि वै दरवर्याः प्रथमे पादे तानि ुर्यायथाक्रमम्‌ तत्र केचित्‌- सकारे बरवल्यपीति न्यायेन सायसंध्यामादौ कृत्वा दिवा. तिपन्नानि कर्माणि कुर्यादिति अपरे एनः क्रमेणेति वदन्ति तदुक्तमू- कालातीतेषु पूर्षु प्राप्तवत्सुत्तरेषु कालातीतानि कृतैव बिदध्यादुत्तराणि तु ~ ५८ शिष्टाचारादाचासे बेदितव्यः तदुक्तमापस्तम्बेन 'सर्वजनपदेष्वेकान्तस- माहितमार्याणां हत्त स्वधरमनिरताना९ सम्यग्विनीतानां हृद्धानामात्मवता- मरछोटुपानामदाम्भिकानां वृत्तसादृदयं भनेतेवमुभौ लोकवभिजयतिः' इति नतु रात्रौ यामेऽप्यतिक्रान्ते का गतिः करमानुषानलोप एव गति; अत्र रोकोपकारे- अकाले चेत्कृतं कम कले प्राते पुनःक्रिया कालातीते तु यत्कुयीदृतं तद्विनिदिशेत्‌ ` इति अस्यार्थः--अकारेऽनागतकारे यदि कम कुर्यात्तस्य पुख्यकाले परा पुनःक्रिया पुनःकरण भवेत्‌ कालातीते तु गौगकालातिपत्तौ तत्क कु. चिवतृक्तमायभित्मेव दयात्‌ संध्यादिनिलकमानुष्ानामावेनेकस्मबरहोरात्र गतेऽपरेथुरपोष्य षोडशम्राणायामपूव॑कमष्टोत्तरसहसरं गायत्रीयं कुयात्‌ तथा मनुः-- वेदोदितानां निलयानां कर्णां समतिक्रमे सातकवतलोपे मायधितमभोजनम्‌ संध्यावन्दनष्टानौ तु निल्यस्नानं षिदुप्य होमं नित्यकं शुद्धे सावित्य्टसदसकम्‌ इदधेऽपेषुरषटसहसकमषटोत्तरसहस्कम्‌ अत्रायं सिद्धान्तः--यदीपासन- स्याटकतेमकालातिपत्तौ चतूरात्रमहयमानोऽपरिरलोक्िकः संपद्यत इति वचना-।

द्वितीयो गुच्छः] तेतिरीयसंध्यामाष्य्‌ १३ त्रिविधामनलठक्षणानि) स्व षायेमाणेऽपयग्रावनुगतो मन्धय इतय्नुत्पत्तिमायशचितते भवतः तया स्रात्रमविच्युतसंध्यावन्दनाभामे पुनः संस्कारः कायंसतदनन्तरपुपेतेन पूर्षम- कारेण तदनुष्ठानं कार्यम्‌ अत्र शौनकः- सं्यातिक्रमणं यस्य सप्रत्रमविच्युतम्‌ उन्पत्तदोपयुक्तो वा पुनः संारमति ' इति ओपासनहोमस्य बहुकालातिक्रमणेमपो होमकलेभ्यः पूर प्रलेकं सरव- यशचिततपूषैकमतीतहोमाः कर्तव्यास्तथा सशैनाचा्यरक्ततवात्‌ रके तु पध्यावन्द्नस्य बहुकालातिक्रमणे सप्ररतरासूवेमहीतसंध्यालुष्ानं प्ायधित्त- वैकं कायमिति वक्तु शक्यते तथारिषटाचाराभावात्‌ स्मृतिकारिरनश्गी- ¶रा किं तु यथोक्तप्रायधित्तमेव कृत्वा तत्कालोचितानुष्ठानमेव कार्यमिति एृतिषिदां स्थितिः इतोऽप्यन्यत्सृतिवशा्यम्‌ ्रन्थविस्तरभयागरेह बहु प्ञचितपिति। भ्रटृष्णं जगदेकपण्डितमणि भीरामभद्रारकः श्रीटक्मीरपि यं जनान तनयं भलक्मबोधोज्वसम्‌। तङ्यग्रोषसमीपवासिभगवनात्रातुचिन्ताफले संधयावन्दननिणेये निरगमदुच्छोऽयमादिः स्फुयमर

इति श्रीमद्राधवदवजनवेश्यश्रीकृष्णपण्डितविरचिते तेत्तिीयस्याभाष्य प्रथमो रृच्छः १॥

अथ हितीयो गुच्छः

अथाऽऽचमनप्कारः।

आचमनं त्रिविधं श्रौतं स्मा पौराणं चेति तत्र भलकश्तिचोदितं रतम्‌ सूपोक्तं स्मात्‌ केश्वावेदिभिः परीसेतिषचनोक्तं पौराणम्‌ अऽऽ तैत्तिरीयारणे भसिद्ध्‌ तष प्रहम्नङगम्‌ तथाऽऽश्वलायनाना- पि कर्तव्यम्‌ दवितीयं एनः सं्यादिकमङ्गम्‌ दृतीयं पएननिष्ठीवनशौचाथ-

मिति विवेकः।

संध्यान्ते तथा पाने सृष्टसष्टौ

पीराणाचमनं कुर्याभापमिः केदवादिभिः ' इति स्ृतिषु दश्ैनाद्‌

१४ श्रीडष्णपण्डितबिरचितं- [दितीयो गुच्छः] (जरिविधाचमनलक्षणानि) विशेषेण स्प(रुःत्याचमनं षट्करमचन्द्रिकायामुक्तम्‌-- देष्याः पादैलिभिः पीत्वा अग्लपरैनवभिः सूर्‌ सप्तम्याहृतिसंयुक्ता गायत्री त्रिपदा रिरः दिरोमघो द्विधा तः एतेनास्याऽऽचमनस्य चतुरविशतिर्मश्रा भवन्ति तेषां विनियोगः केदवादीनामिव दष्व्यः इदं श्रौताचमनं ददैपूणमापा- ङ्गम्‌ तदाहाऽऽश्वङायनः--शागुदगाहवनीयाद्वस्थाय प्राद्युखो यज्ञोपवी- ल्याचम्य' इति अत्र हत्तिकारः--आचम्येत्यत्राऽऽचमनविधानं शरोताचम- नपाप्ट्मिति गायत्रीजपकाले भौताचमनं कृत्वा प्राणानायम्य गायत्रीजप कुर्यादिति पुरषः पक्ष इति अन्यच्छरलयाचमनं समृयन्तरे कयितम्‌-- तदोकारेणाऽऽचमनं यद्वा व्याहर्तिमिभेवेत्‌ सावित्या वाऽपि क्ैव्यमिति व्यासेन भाषितम ' इति अग्पररमवभिः स्पृशेदिलयादि()। पुराणाचमनप्रकारः स्मृखन्तरे कथितः- केरवाचैखिमिः पीला द्वाभ्यां पक्षाल्येत्करौ द्ाभ्यापोष्ठौ संमृज्य द्राभ्यायुम्पा्जनं तथा एकेन हस्तं परक्षारय पादावपि तथैकतः एकेनापि ूर्थानं ततः संकषंणादिभिः सवीसामदृगुखीनां वे टेन चिबुकं स्पृशेत्‌ तजैन्यद्गुषयोगेन नासिके द्रे उपस्पृशेत्‌ अङ्कषानाभिकाभ्यां चक्षुः शरोत्रं एनः एनः कनिष्ठाङ्ष्ठयोगेन नाभिदेशमुपसपृशेत्‌ करमध्य हृदि स्थाप्य कराग्रं शिरसि न्यसेत्‌ युकुलेन हस्तेन बाहुपूलमुपसपृशेत्‌ एवमाचमनं कृत्वा साप्षान्नारायणो भवेद्‌ अथ प्रकृतोपयोगि स्मातौचमनगुच्यते

शरः क्रियां कुरूते मोहादनाचम्येव नास्तिकः भवन्ति हि था तस्य क्रियाः सवां संश्रयः " इति कचनादाचमनं नितयतयाऽवगम्यते तत्रायं भयोगः- कृतावो षद. फच्छषिलो यज्ञोपवीतं सपवित्रकरो भूमौ पादौ मरतिषठप्य स्ते्देवतां इदि निधाय भदतिस्थं फेन बुद्बुदरहितमम्बु संहताङ्करिना पाणिना गृदीखा ब्रहम वी्ेन भिसतृष्णीं पिमेत्‌ अत्र पोनकः-

[हितीयो गुच्छः] तैचिरीयसंध्याभाष्यम्‌ १९ ( :) द्विजन्मनां वै शुदध्यथ स्ारताचपनपच्यते रिसाङच्छनिवद्धसु सोपवीतः समाहितः भूपो पादौ प्रतिष्ठाप्य पराख्ुलो बाऽपयुदशयुखः। रक्षारय पादौ हस्तौ ममाते मुखमप्यथ

लाता शद्ध्थ॒संध्यादिनिलकरमाधिकारयोग्यतासिद्ध्मेनमाचमनं कार्यमिति तात्पर्यायेः एवाऽऽचमनोदकमाह-- आचामेन्माषमगरं [ तु ] गोकण॑चुरुकस्थितम्‌ संहताङ्कलिना तोयं एदीत्वा पाणिना द्विजः युक्ताङ्याष्ठकनिष्ठाभ्यां तरिः पिविद्र्वीथतः। ततः प्रप्तास्य पादौ संकुच्योष्ठौ निमाय संहतादगुिभिररेखिः प्रमृ्यात्ततो मुखम्‌ ्र्षार्य हस्तौ चाभ्यु््य पादश्षीपे तथैव मध्यमादगुलिष्ैसतु निः सृशेद्राणमूरकम्‌ हस्तौ प्रक्षाल्य संस्पृष्टा प्राणादि द्रयशः पृथक्‌ अदृष्टेन प्रदेशिन्या प्राणे पशवादुपस्पृशेत्‌ अद्गुष्ठानामिकाभ्यां चक्षुःरोत्रे संस्पृशेत्‌ अङ्कषरोपकनिषठाभ्यां नाभिं पश्वदुपसपृशेत्‌ तलेन हृदयं स्पृष्टा सपुशेदङ्कटिभि; ्रिरः अद्गुरयगरेवाहुूमे संस्पशेदिति शौनकः प्रणेनोदकं धृत्वा आत्मानं परिषेचयेत्‌ अनेन विधिना विप्रः कुयीदाचमनं सदा आचमनकाठे नियमो द्रितः- नाऽऽचापेदासनस्थाङ्धिनं षद्धासन एव वा प्रसारितपादो वा वहिरनानुकरोऽपि वा ' इति

पवित्रकर आचामेच्छविः मो | कुदामात्रकरो वाऽपि द्भमात्रकरोऽपि ग, 0 पवित्रं हिरण्यम्‌ पवित्र परै हिरण्यम्‌ " इति शरुते ^ ^` (8५६१ `) 2

साने दाने जये यङ्ग साध्याय निल ६.1. 5 सपतित्रौ सदरभौ बा करौ कुवीत नान्यथा ~ -----

निलकर्मीगि संष्यादाविद्थ; अत्र महाननपरिपरह्याऽऽवमनूिका

१६ शरीृष्णपण्डितविरचतं-- [द्वितीयो गुच्छः] (आवमनविषिः)

सृत्रण्डिका लिख्यते-तिष्ठमाऽऽचामेतषो वाऽऽपीनल्तिराचामेददयंगमा- भिरद्धिक्षिरोष्ठौ परिभरजद्िरिलयके सङृदुपस्पृषष्िरित्येके दक्षिणेन पाणिना सव्यं प्रोक्ष्य पादौ रिरथेद्धियाण्युपसृशेशष्ठपी नासिके भोरे चाथाप उप- सूशेत्‌ अत्र भाष्यार्थः प्रतिसंखतैः संिपिः सोपस्करिषुद्धिैशययाय छिख्यते भूमिगतास्वप्स्वाचम्य भयतो भवतीदयादौ निलकर्मादौ प्रायलसि. द्ध्थमाचमनं विहितं तत्मकारमाह -तिष्ठभिति तिष्ठस्महो वा नाऽऽचा- मेत्‌ नन्वासीनद्धिराचामेदिलासनविधानदिवावस्थानदेनिषेधसंमवे पृथ- कितिष्भराऽऽचामेदित्यारम्भः किमथ इति वेत्सत्यम्‌ इदं हि सूत्रं किष दाद्याचमनं निषेधति कि तु जल्पानं य( ) थाविधस्य नेति वदति तथा गोतमः, नाञ्जटिना पिबेन्न तिष्ठन्‌ " इति यद्यप्याचमनमरकरणे जटपाननिपेधोऽनुपपमस्तथाऽप्यासीनस्षिराचमेदित्यासनविधानादथीत्स्या- नादे निषेधेऽपि श्ब्दवस्तस्सिद्धार्थं वा पुनरारम्भः अत्र केचित्‌--अनेन निषे- धेन कचिल्टेऽपि नामिदपरि बोरे बा तिष्ठतः प्रहस्य वाऽऽचपनं भवति तक्निषेधस्योद्धतोदकाचमनविषयत्वानिषेपे( त्‌ तथा गौतमः-- पिष शुदकेनोदुतेनाऽऽचामेत्‌' इति तस्मादनुदतोदके तिष्ठतः परहस्य वाऽऽचमन- सिद्धर्थं तिषटनिति निषेध इत्याहुः तचिन्त्यम्‌ तिष्न्नाऽऽचामेदिति सामा- न्यनिषेधस्य विशेषपयंवसानायोगात्‌। नस्य वा नाप्सु सतः प्रयमणं पिवते" इति सूत्रकारेण जले विद्यमानस्य नाऽऽचमनपस्तीति प्रागेवोक्तलाच नच गोतपवचनस्य का गतिरिति वाच्यम्‌ तस्योदृतोदककरणकतिष्टतकरैका- चमनप्रतिपेधकत्वेऽप्यतुदुतोदके विद्यमानस्य तदस्ित्वापरतिपादकत्वात्‌ सूतरान्तरबाधायां तथापरयवसा[ना योगाश्च (आ)थाऽऽचमनवरिधिर- स्यते--आसीनच्धिराचामेदुदयेगमाभिरद्धिः द्वितीयार्थे तृतीया आसीनः शुचौ देशे नाऽऽसने दक्षिणं बाहुपूैम्तरे कृत्वा प्राद्युख उदख्युसो वा हृदयं गमा अपः करतरश्थासु यावतीषु माषो निमजति तावतीः फेनबुदवुदरदिता- सिवारमाचामेतियवेत्‌ ब्राह्मणो नाभिगाः क्रियः कण्ठा वैश्यस्तालुगा इति विक; त्रिरोष्ठौ परिमरेत्‌ तरिवारमड्गुषमूटेनोष्ठौ परिृञ्याद्धिरिलेके मन्यन्ते तुयो विकल्पः दक्षिणेन पाणिना सव्यं पाभ प्रोक्ष्य तथा पादौ रिरथेन्द्ियाण्युपसृशेत्‌ अङ्कलीभिः सर्वेषामिद्धियाणायुपसपरनपसङ्गे तयो- गयद्धियाणि परिगणयति-- चक्षुषी इति इद्धियाणीति वचनं सखरूपपरम्‌ ततराद्रुष्टानामिकाभ्यां चक्षुषी युगपतपृथग्बा संस्पृशेत्‌ अद्गृषटमदेशिनीरभ्या नासिके अद्गृष्ठोपकनिषटिकाम्यां भरोत [त]योयुपगत्सश्ोपेभवेन पृथगिति,

द्वितीयो गुच्छः] तततिरीयसं्याभाष्यमर्‌ १७ (आचमनविधिः)

निभ्रित्यायेन पषै्पि एथगिति सम्यक्‌ अथाप्युपसद्धसतौ म्ताखयेत्‌ इहि स्मताचभनं स्यादौ करतमयम्‌ मायलसंपादकत्ाद्‌ सूत्रकारेण बुरुयत्तया विहितत्वाच्च सृलन्तरऽपि-

संध्यायां कर्मकरे स्पतराचमनं भेत्‌ ब्रह्मयङे तु र्याचतेराचमनं बुधः गोकर्णीकृतहसतेन मामप पिवजलम्‌ तश्नमधिकं पीतं सुरापानसमं भेत्‌ अदरगुष्ठागरं समाङुश्चय मध्यपामध्यपणि गोकर्णं तद्धि तिङ्ञेयं स्रेष्राचमनेष्वपि संहताद्गष्हस्तन दीवा चाम्बु वीतम्‌ गक्तादरुषकनिष्ठाभ्यां तरिः पिविद्रहयतीर्थतः

अत्रायं विशेषः-- स्वयमेव वामहसतााजितेन पयसाऽऽचमनं करुन हक्यते। सूत्रकारानमिमतत्वात्‌ तथा हि--यं वा प्रयतमा(आ)चामेदिति अत्राय- मथैः-- प्रयतो यं बाऽन्यमपरि आचमयति सोऽपि प्रयतो भवाति सर्वथा सयं वामदस्तावभितामिरद्धराचमनं कुर्यात्‌ एतेन शाप्नानरोक्तकपण्ड लुधारणपप्याचायंस्य नाभिमतमिति गम्यते अहवुपात्रेण नारिकेलपात्रेण वा स्वयमाचमनमाचरनित तत्नाभिमतमाचा्थस्येलययः अन्यः प्रयतोऽस्ि बे- तेनेवाऽऽचमनजलं परिगृह स्वयमाचामेत्‌ [तदभावे भूमिगतास्वप्लाचमिद्‌ | अत एव भूमिगतास्वप्सवाचम्य प्रयतो भवतीलयत्राऽऽचम्येति सखकतुककत्वाम- त्ययनिर्देशः अन्यथा तदानीमप्याचमनीयत्रे८े)तिनिदशापतेः इृदमा- श्लायनानामपि समानम्‌ कथमिति चेदुच्यते- ° संध्यायां कर्मकाले स्मृतेराचमनं भेत्‌ ब्रह्मयज्ञ तु दुरयाचतूतेराचमनं बुधः ' इत्यविशेषेण स्मरणात्‌ ननु सेध्यायामपि श्रौताचमनमस्तु को दौप इति चेत्‌ ब्रह्मणे बै कु्या्छूतेराचमनं द्विनः" इति वचनविरेषेण तस्य शरौतकर्ाङलात्‌। भागुदगाह्यनीयादवस्थाय यज्ञः पवीत्याचम्य' इति आशलायनश्रौतसूत्र आचम्पेति रधानं श्राताचमनपरप्- यमिति दृत्तिकारेण भ्याख्यातम्‌। एवं तस्य स्मातऽपि प्रवेशे सूत्रतात्पय॑विदां वृ्तिकाराणां व्याकोप; अनुष्ठाने तु विकेषोऽस्ति तथा हि-त्रः पडि

१८ ्रीदरष्णपण्डितविरचितं- [तृतीयो गुच्छः] (आचमनविधिः) क्षिणकरेण षामकरे जरं निक्षिप्य हस्तावभ्युक्ष्य मुखं द्विवारं परिमृज्याथ पादावभ्युक््य चतखमिरङ्गुलीभिरोष्ठौ संमूज्यादगुषठतनैनीभ्यां नासारन्ध- दयं संसृर्याङ्गुष्मध्यमाभ्यां चशुषी संस्पृश्याङ्गाष्ानामिकाभ्यां श्रोत्र संसूृश्याङगुष्कनिष्िकाभ्यां नामि संस्पृरय हस्ततटेन हृदयं संस्पृश्य सर्वा. गुटीमिः रिरो बाहू संसपृत्‌। तदुक्तं बौधायनेन- प्रयमपानेन' इति! इदं ह्याचमनं संध्यादौ कर्व्यम्‌। अथ संध्योपासनकाल इति तेनेबोक्तसवात्‌ अत्र केविद्धणम्ति-- ऋग्वेदाय नमः यजुर्वेदाय नमः सामवेदाय नमः इ्यादिप्रकारेण चतुष्येन्तमत्रैः परिकरिपतैरनुष्ठानं कर्तव्यमिति तन्न तद्वोधकवचनाभावात्‌ वौधायनसूत्रस्थतथाविपेतिकर्ैव्यताप्रतिपादकत्वेन तत्रासामथ्यात्‌ अन्यथा-- तरिः प्रा्नीयाद्यदम्भसतु परीतास्तनास्य देवताः ब्रह्मा विष्णुश्च शुद्रश्च भवन्ति हि संशयः इत्यादिवचनाद्रह्यणे नम इल्याद्याचारापततेः बौधायनोक्तं कथमा- श्लायनानां ग्राह्ममिति वाच्यम्‌ तस्याऽऽश्वलायनवत्तच्छाखाभिमानितात्‌ तदुक्त स्मृत्यन्तरे-- (बौधायनो जयन्त आश्वलायनशौनकौ वृत्तसूतरकृतातेभिरुक्तं तत्मविबिच्या(नर्म्योदम्‌” इति ` आश्लायनश्च वचनरपृतिकतां सूत्रकृदहयकतेति विवेकः चाऽऽपस्त- म्बीयानां श्रौताचमनस्यारणोक्तश्रौताचमनायेक्षया विशेषोऽस्तीति वाच्यम्‌। ्रुयुक्तसेन सूत्रोक्तसवेन भेदात्‌ केचितु श्रोते भिराचामेदियादयो मत्रा स्तान्पठडश्रौताचमनं कुयौत्‌ स्मार्त तु तूष्णीमिति भेदमाहुः इदमत्राऽऽकू ` तम्‌- श्रौत द्विः परिणज्य सषृदुपसपृशेदिति द्विवारं परिमाजंनमेकवारमुपस्पः शनं विहितम्‌ स्मत तु त्रिरोषठौ परिमृजेद्िरित्येके सक्रुपस्पृशेद्िरिलयेक - हति तुस्यनिकल्यितानुष्ठानमिति विरोष इति सर्व सुस्थम्‌ इति श्रीमद्रावदैवज्ञवंश्यश्रीकृष्णपण्डितविरचिते

~.

तेत्तिरीयसंध्याभाष्ये दितीयो गुच्छः २॥

अथ तृतीयो गुच्छः

अथ प्रणायामभक्रासो छिख्यते अर्थं वा सिषाधयिषुरिति प्राणायाम.

[ यो गृच्छः तेत्तिरीयस४ माच्च १९ व्यतामतिपाद्कमापतम्बूजम्‌ ततर दत्तिकारः--अर्थ योजनं त्च | 1) £ बा सिषाथपिपुः .साभयितुमि्छुः स्रातमितोराशरीरम्डानेः मराणमाय- च्छत्रिवारं भाणायामं कुर्यादिति तसपात्सषयाबन्दनस्यद््कतेन तदाद भाणायाम आवश्यक इति सिद्धम्‌ सूयन्ते मनुः-- सव्याहृतिं सप्रणवां गायत्रीं भिरसा सह त्रिः पठेदायतपराणः प्राणायामः उच्यते सम्तरे-गायीं शिरसा सार्थं जपेव्ाहतिपूथिकाम्‌ मतिपरणवसंयुक्तां त्रिरयं प्राणसंयमः योगयाज्ञपरक्यः-- भूर्ुवः; स्र्भर्जनस्तपः सलं तयैव स्त चाकारसुक्तास्तथा तत्सवितुः पदम्‌ तथोकारसंयुक्तमिल्थः ओमापो ज्योतिरिलेतच्छिरः पश्वात्योजपेत्‌ ्रिरावतनयोगातत माणायामः इब्दितः भ्ाणायामस्य सकलकटुषनिहत्तिः फरमिियाह मनुः- (दशपरणवसंयुक्ताः पाणायापास्तु षोडश अपि भ्रूणहनं मासारपुनन्यहरहः इताः" इति विङ्गानेश्वरे--पराणायापदतं कार्य स्॑पापापनुत्तये उपपातकजातानामनादिष्स्य चैव हि पूरफरेचककुम्भकातमकान्पाणायापान्सैध्यात्रयेऽप्यादौ जरीन्कुर्यादिति ृतिरत्नाकरे- प्राणायमत्रयं कृत्वा संध्योपासनमाचरेत्‌ साने दाने जपे होमे अशक्तावेकमेव वा अपरारके-प्राणायामतरयं ढता संध्यासु तिषष्वपि लोकोपकारे--संध्यादाव्यदनि भराणायाभेकमाचरत्‌ अन्यत्रैव तु कतैव्याः प्राणायापाञ्लयस्रयः सं्यादावेकानेकयोषिकस्पः। एषं पराणायामस्सिविधः तदुक्तमू-- पूरकः कुम्भको रेच्यः प्राणायामसिक्तणः। नासिकाङृषट उच्छमसो ध्मातः पूरक उच्यते कुम्भको निश्रलन्वासो रिच्यमानस रेचक;

२० भ्रीरृष्णपण्डितविरचितं- [तृतीयो गुच्छः) (खामायाममच्न्याख्यानम्‌) त्रयाणापतुसंधानप्रकारमाई-- वामनासापुटेनैव पूरयेत्पूरकः स्मृतः कुम्भको निश्चरश्वासस्तावत्काटं समच्रकम्‌ दक्षनासापुटेनैव रेचयेद्रेचकः स्मृतः ' इति ग्रन्थान्तरे--वामेन परयेद्ायु पूरणापूरकः स्मृतः वायुं निग्र मनसा जपेन्मन्राननन्यधीः कुम्भकः तु विज्ञेयः प्राणायामस्य लक्षणम सृलथ॑सारे व्यासः-- दक्षिणे रेचकं कुर्याद्रामेनाऽऽपूयं चोदरम्‌ कुम्भकेन जपं कु्यास्राणायामः उच्यते पश्चाङ्गुटीमिनासाग्रपीडनं प्रणवाभिधा रयं सेपापघ्री वानमरस्थग्रहस्थयोः कनिष्ठानामिकादगुष्ैनासाग्रस्य [प]पीडनम्‌ ओकारमुद्रा सा भोक्ता यतेश्च ब्रह्मचारिणः इति समत्यन्तरे-' सयुन्भीटितदओनी भाणायामः समभ्यसेत्‌ ' इति एवं प्राणायामः कतैव्य इति स्थिते तद्विनियुक्तो मव्रस्ताक््याख्यायते-- भूः भुवः जीर सुवः महः जनः तपः। ओः सत्यम्‌ = ततस _ रन) 9 १} 1 नी वितुवरण्य भगा द्वस्य धमहं धिया चा

नैः प्रचोदयात्‌ ओमापो भ्योती रपोऽमृतं

बह्म भूर्भुवः सुवरोम्‌ ( ते० आ० प्र १० ज० २५ )

ओं भूरिति अनेन मच्रेण नासाप्रन्यस्तलोचनस्तदभिषेयं ब्रहम हृदि ध्याय. सूर्ोक्तमश्रेण भाणायामत्रयं कतव्यमिति वेदितव्यम्‌ अत्र प्रथमतः प्रणवपदं भूरोकाध्भिमानिन्यो देवता ओंकारारथब्रहमैकयेन स्तुयन्त इति तासर्येण निर्दिष्टम्‌ वस्तुतस्तु ओमिति पदस्या्ीृतिवाचकत्वमङ्गी स्य मूलोका्भिः मानिन्यो देवता मया कृतमाहिकमनुजानन्त्वित्याश्चयेन भक्तिश्रद्धापर्वकं तदे यतायै स्वङृत्ैनियेदनसिद्धयर्थ तत्पदमादौ बणितम्‌ निगवैस्तु-अोमिति

[तृतीयो गुच्छः] तेत्तिरीयसंध्यामाष्यम्‌ २१ (आाणायाममच्र्याद्यानम्‌ )

ब्राहमणः भवश्यन्नाह ्रह्मोपामवानीति ओंकारः स्वगद्रारं तस्माद्रह्माध्ये- ष्यमाण एतदादि प्रतिपद्येत

° ओंकारश्ायशब्दश्च दरवत ब्रह्मणः पुरा ष्णि ¢ कण्ठं भिखा पन्याती तेन माङ्गलिकावुभौ '

इति शुतिसूतरसफृतिपु प्रणवस्य शछध्यतया निदिष्टलादत्राप्यादौ तमिर्देशः। अत्रायपक्षरार्थः-अवति संसारसागरादिति “ओम्‌ ये हि पुरुषधोरेया निल ्ेमित्तिककर्मभिः फलानमिसंधिङ्तैः परमेश्वरं निलपाराधयन्ति तेभ्यः सासं प्रतिपा तानदुस्तरसंसारसागरात्तारयतीति तात्पयीयेः तार- प्रति तस्मादुच्यते तार इति श्ुतेः। नमस्ताराय' इत्यत्र तथा ग्यार्याततवाच। अत एव भरणवपर्यायेषु तारषद्भयोगं परयाप; ° यमेवैष दृणुते तेन रुभ्यः ! इति तद्‌गरहस्यैव तत्साकषात्कारहेतुसमिति तदनुकम्पित एष॒ शोकं तरतीति तात्पर्यम्‌ रूपनिष्पततिपरकारस्तु-अव रक्षण इति धातोरषतेष्िलोपशरेयोणा- दिकसूत्रेण मन्परल्यो विहितः तस्य अवरसवरेलादिनोद ततो गुणः ततः शचिषटो्वारणमिति पक्रिययोमिति निष्पन्नम्‌ अकार उकारो मकार इति तानेकधा सममरत्तदेतदोमिति! _ [पे व्रा अन, २५ त° ] इति श्रुतेः ओंकारः सैवेदानां सारभूतः परकीर्तितः ' इति वचनात्‌ मणवः सवैवेदेषु ' इति गीतावरचनाच ओमिति चै दषं सभम्‌ इति शरुल्ा सपरनेद सारभूतत्वार्सवमयत्वश्रवणा- सस्याऽऽदो व्यपदेशः सर्वपयलं सर्वातमकत्रह्ाभिव्यक्तिपोग्पस्थान- त्वात्‌ तदुक्तमाचा्यैः--^नेदीयो ब्रह्मणः स्थानं शारग्रामो हरेयंथा" इति भकरणादो कारस्य पराप्ीः तदक्षरं नेदीयोऽन्तिकतमं स्थानं निल्यानपायि तदभिव्यक्तियोग्यमिल्भः अत एर ओषिलेकाक्षरं ब्रह्म गिरापस्प्येक- मतर्‌ ' इल्यादिषु तस्य ब्रहमतराभिधानात्तदभिव्यक्तियोग्पतवम्‌ अन्यथा योगपातञ्जलसूत्रे ' तस्य वाचकः प्रणवः ! इति पणवस्य तदराचकतवाभिधानं पषा स्यात्‌ ओं कारस्यैव ब्रह्मत्वात्‌ कितु तुरीयाभ्रमस्ीकारवेला्ा वेदा- निप छोकमघुं परिलयज्य' इत्यादिना सकरबेदपरिलागो बोध्यते। तथाऽपि प्रणवस्यापरित्याग एवेति सकलबेदसारभूतस्वमवगम्पते यतीनां प्रणवी म्रः इति वचनात्‌ यतिधरम्रकरणे मलुनाभ्प्ुक्तम्‌ `

आत्मह्गाने शमे स्याद्रदाभ्यासे यत्नवान्‌ इति। अत्र वेदाभ्यासः प्रणवाभ्यास इति विह्गनिश्वरेणोक्तम्‌ किच (आस्ला-

२२ श्रीकृष्णपण्डितपिरवितं- [तृतीयो गुच्छः

(प्राणायाममश्न्याट्यानम्‌ भान्न परं वियते ' न्यायाजितथनस्तखन्ञाननिष्ठोऽतिधिप्रियः' इलयादिष्वातः तक्वलाभः परमश्रेयानिति श्रयते तत्र प्रणवं जपतस्तदर्थं भावयतधितैका- ऽयद्रारा तामः सिध्यतीति टोकानुजिधृक्षया प्रथमतस्तनिरदेशचः कृतः अतस्तज्पस्तदथांतुसंधानपुरःसरं कतव्य इत्यक्तम्‌ तदुक्तं योगपातञ्जल. सूत्र--'त्पस्तद्थभावनम्‌' इति अतर भाष्यमू--प्णवस्य जपः प्रणवाभि. धेयस्य वेश्वरस्य भावनं तस्मादस्य जपतः प्रणवार्थं ॑च भाषयतधित्तमेका्ं सप्ते तथा चोक्तम्‌-

^ स्वाध्यायाद्योगमासीत योगात्स्वाध्यायमामनेत्‌ स्वाध्याययोगसंपर्या परमात्मा परकाशते इति प्रणवस्यापि खाध्यायत्वेन तज्पा्ितैकाग्रयरक्षणो योगः समवि (योगधि्तहत्तिनिरोधः' इति पातञ्जरे योगलक्षणदशेनादिति सर्व सुन्दरम्‌ भरकृतमतुसरामः भः खकः भूरिति भूर्छोक इति गायत्रीहूदये दर्षनात्‌। “ओं प्रणवात्मकः भणवामिषेयब्रह्मामिन इल; ब्रहमसत्ताग्यतिरेकेण मूो. कादिपरपञचस्य पृथक्सत्तानङ्गीकारादिति भावः वस्तुतस्तु भूरिति मुरोकाभि- मानिनी देवता। ओमिलङ्गीडृतौ ओं म्रे$्रीकृताविति कोक्ात्‌ मूलोकाभि. मानिनी देवता पर्कृतमाहिकमङ्गी करोतिति। तत्तछटोकामिमानिदेवताये स्कृ तमाहिकं समप॑यामीति पा्य॑त इत्ययः प्रतिपदं प्रणवकीर्वनपतिदार्व्याषै- मिति बोध्यम्‌ तदुक्तम्‌-- ^ सप्त व्याहृतयः सप्त लोका भूरादयः क्रमात्‌ भल्यकं प्रणवादित्वात्तन्मया इति सुच्यते ब्रह्मादि तुरीयं प्रणवस्थं ईरितः। तन्मयत्वेन भूरादीन्ध्याला समणवां जपेत्‌ इति ५।यत्री तु जपावसरे व्यास्यायते ओमापो. उयोतिरिति गायत्रीशिरः तस्यायमथैः-“आपः' जलम्‌ , “ओं ब्रहै्ेय्थः। आपः सी मृस्नीति कोशाप ज्योतिः" सौरादितेज ओं बरह्म (तेजस्तेजस्िनामहम्‌" इति गीतावचना्‌ ‹रसः' मधुरादिव्ै्यैव ^सोऽहमप्यु कौन्तेय" इति गीतावचनात्‌। “यच्च “अग्रत देवानाम्नभृतं पयस्तद्पि प्रणवभतिपायं ब्रहैवेयर्थः। 'व्रह्म' सामयेदः वेद स्तं तपो ब्रह्मेति कोशात्‌। षेदानां सापवेदोऽसिमि' इति गीतावचनात्‌। भूव सुवरोम्‌" इति सप्तानां प्रोकादीनामुपलक्षणमर्‌ सर पूर्ववत्‌ आं ब्रहम यदा ब्रह्मशब्दस्य परत्रह्ैवायेः। तथा च--ओकारवाच्यं बरह्म परत्रहमे्थः शेषं सुगमम्‌

[तीयो गुच्छः] तेत्तिरीयसेध्याभाष्यमू २३ (फलो माजेनप्रकारः)

अथ सायकाटे नद्यादिजलाशयं गत्वा पादौ हस्तौ प्रक्षारय विषिष- दाचम्य शुभ्रवल्ं धृत्वा द्विराचम्य प्राुख उदड्यलो योध्वहुरुपपिरयान्तना- तृकरः कुशपाणिद्ीन्पाणायामान्करताऽशक्तशेदेक वा कता ममोपात्तुरितक्ष- पार्थपिष्देवतापीलर्थं सायंसंध्यामुपासिष्य इति संकरस्य प्रशस्तपुदक ब्रह्म एलास्येन मत्रेमामिमन्य च-- आपो हि ादिभिरमत्रदरभः शिरसि मार्जयेत्‌ बरह्मपुखोऽये मनुना निरुक्तः-- ओंकारपूषिकास्तिस्ो महाव्याहूतयोऽग्ययाः त्रिपदा चैव गायत्री चिद्यं ब्रह्मणो मुखम्‌ , इति मार्जयेदिति मार्जनं नाम तिरसि प्रोक्षणम्‌ शिरसि भरोक्षयन्मत्रैः रैः सोदकबिन्दुभिः ` इति वचनात्‌ अत्र पार्जनपकार उक्तः सूत्यन्तरे- आपो हि एति तिष्मिरेमाजेनमाचरत्‌ पदे षदे कषिपेनपरभि मतिपरणवसंयुतम्‌ तिषटमिस्तृचस्यैनवभिः पदैरिलथेः पदे पद्‌ इति लिङ्गात्‌ प्रतिपदं परण- बसेयुतमिदययेः माजेनस्य फलमाह व्यासः-- # रजस्तमोमोहनाताज्ञग्रस्छमुपुपिनान्‌ वाञ्नःकायनान्दोषानवेताननवभिदत्‌ शौनकः-- आत्मानं भणवेनैव परिषिच्य जरे; सह ुर्यास्सपरणवैः पादैरमारजनं तु कुशोदक्ेः यस्य क्षयायेति जलं सकुशं प्रक्षिपेदधः। शरातातपः- ऋगन्ते वाऽथ पादान्ते मार्जनं तु समीदितः। अरषर्चानते तथा कुर्याच्छिष्ठानां मतपीदशम्‌ इति तच पासनमविच्छिन्नपारया कार्थम्‌ तदुक्तं माधवीये-- धाराच्युतेन तोयेन संध्योषास्तिधिगहिता पितरो प्रशंसन्ति परशंसन्ति देवताः कथं तहि करवन्यमि्याशङ्य त्तरवोक्तम्‌-- : नद्यास्तीरे तटाके वा माजने दएृन्मयेऽपि बा

२४ शरीरृष्णपण्डितविरपितं- (तृतीयो गुच्छः (माजेनमश्राषः ओदुम्बरे घा सौवण राजते दारसंभवे धृत्वा तु वामहस्ते वा संध्योपास्ि समाचरेत्‌ " इति धृति गृन्मयभाजनादिभिः स्वैः संबध्यते सरवत्रोदकमिति रोषः वापपाणौ निधाय मार्जने काय॑मिति बणितं तततु-- वामहस्ते जलं धृत्वा ये तु संभ्यामुपासते (3 (५ [१9 सा संध्या हषी ज्ञेया असुरास्तस्तु तपिताः ' इति शा्ञान्तरविरुदधं भवतीति चेन्न तद्रचनस्य पातान्तरसंभवविषय- त्वात्‌ तदुक्तं पराशरमाधवीये-मून्मयादिपात्रान्तरसद्धावे बापहसतो निषिद्धः मन्मयाद्यमावे ' कृत्वा तु वामहस्ते वा ' इति विधानात्‌ तेन कोऽपि विरोधः मत्रागमे विशेषः कीतितः- सृष्टा हस्तेन वामेन तरे नद्ादिकेषु पाणिना दक्षिणेनैव माभेयेत्सकुशेन तु पा्रस्थितोदकेनैव वामहस्तोदकेन वा। गहीत्वा मार्जनं ुीदन्यथा नाऽऽचरेत्सदा इति एवं मार्जनं कतैव्यपिति स्थिते तदटिनियुक्तमत्राथो षिचा्ते

जपो हि ष्ठ मयोभुवस्ता न॑ उर दधातन “महे रणाय चक्षपे। (० आ० प्र० १०अ०१)

आपो हि एति। हे ' आपः ` हिन्द एवकारार्थः तथाच युय वे्थः पर्यवसन्नः मयोभुवः ' सुखपपादयित्यः स्थ मव्य छान्दसः तासां सलानादितेुत्वेन सुखोत्पादकत्यै॑ नगससिद्धमिी भावः यद्रा हे आपः, यूथमिति शेषः स्थेतिरि्गवलात्‌ ' मयोमुवः' सुखभूमयः स्थ हि भवथ खटु दशैनस्पधेनसलाना्नेकक्रियाभिः सकट: भूतजातस्य परमानन्दकरा इति भावः मय इति सुखवाचि शिं तन्मयः। आपो हि सुखभुवः ' इति निरक्तिदगरौनाच फं " ताः ' सुखभूपरयो यूयं नः" अस्मान्‌ बहुवचनस्य वलस इति पाणिनिस्मरणामर सादेशः उर्जे" अन्नाय ' दधातन स्थापयत उर्जेऽन्नायेति निरुक्तिषच नात्‌ ¡ अस्मदीयशास्यादिकं सम्यग्धारानिपरतधपितला बहस्रमसमभ्यं संपाद तत्र प्रीतियुक्तानस्मान्स्यापयतेति तात्पयेम्‌ नन्वपामन्नपाधनल्वे मानाभाव >म् (आपो चा अक्नप्' इति भरुतेरेवाननसाधनतात्‌ तत्रामेदनिे शर

[कयो गुच्छः तेत्तिरीयसंध्याभाष्यम्‌ २५

( :)

“एतावदरे सस्वमृतत्वम्‌' इतिवदौपचारिक इति निगर्षः यद्रा--उर्जं इति द्वितीयया परिणम्यते एकारश्छान्दसः ऊर्जं इति उरङ$शग्दद्रितीयैकवचन- स्यैकारो व्यत्ययनिबन्धन इयन्ये तथा चायपक्षराथैः--उजंमन्नं दधातन धत्त, दधातिैट्‌ परस्मैपदे मध्यमपुरुषवचनस्य तनादेशः (तप्नप्तनथनाशथ" इति पाणिनिस्मरणात्‌ ननु नान्नयाचनं युक्तम्‌ तस्य केवरैहिकत्वात्तथात्रे पहा- जनपरिग्रहो स्याद्‌ तदुक्तम्‌-पेहिकान्वकटततांश्च बाडत्रेणापि नाचै- येत्‌ ` इति चेत्‌ शरीरमात्रनिकरष(पोष)णपरतया तदङ्गीकारे दोषः स्यान्न सैवमन्नयाचनस्यनेऽ)स्य तखङ्गानोपयोगित्वादि याह-- महे रणायेति महे" महते रणाय रमणीयाय चक्षसे ' तञ्जन्यज्गानेप्षणाय चे(खे)न्दियसा- [स्थ्य]तया च(सोहवानायेखयैः वहे संपादिते तेन स्वन्ियप्रामसंतुषटिम- वति तत्छास्थ्ये सकलबुदधयः फलवरतल्यो भवन्तीति प्रथमतस्त्राचनमिति तातप्या्थः वस्त॒तस्तु--नलु पाचितमन्नं किपथमिलयाशङ्भय सकलसत्करमो- पयोमीन्द्ियस्वास्थ्यसिद्धथमिलयाह--महै रणयेति निगदव्याख्या- तमू चक्षसे इन्द्रियाय छन्द्समेतत्‌ उर्जे दधांतनेति पूर्वेण संबन्धः इन्द्रियाणां महत्वरमणीयत्वसिद्छ॑मनरं याचितम्‌ अनेनेन्धिपाणि महान्ति रबन्ति सत्कमानुष्ठानक्षमाणीति यावत्‌ रमणीया शक्तिमेवति अन्ना- धतानि जायन्ते जातान्यन्नेन वर्धन्ते ' इति श्रुतेः इन्दियाणामतरि भूतता- दिलर्भः। तथाच सकठेन्दियदा्व्यै सति सकलसत्कमीनुषठानं सुलभम्‌ इन्दि यमे तदसंमवाद्‌। अत एवाथीं सपरथो बिद्रानिलत्राधिङारिणः सक्रलेनदिप- पटुखसिद्धर्थं सामथ्यंदुपाचम त्च दाल्यमन्नाधीनमिति तद्थमन्रं याचित पिति फदिकार्थः।

कि चेदानीं रसमेगान्नमिन्दियपुष्टिकरमिति तं रसं याचते- यों व॑ः शिवतमो रसस्तस्य भाजयतेह न॑ः उशतीरिव मातरः (तै० आ० प्र० १०अ०१) यो इति युष्माकं ° रिवतमः ' अतिदयेन सुखकरः रस्यते स्वाते इति रषः सारकरदोषः समस्तरसतेः स्वादनारथत्ाद्रस्यन्त ईति रस इति रसनिर्वचनात्‌ ९ह' जन्मनि कर्मणि वा नः' अस्मान्‌ (तस्य! तं रसं, द्वितीयाय षष्ठी डपा भाजयत ' प्रापयत कथमिति चेत्‌ मातरः स्वषु-

आन्सस्तन्यरसदानेन यथा वर्धयन्ति ददिलयाह-उशतीरिति 1 उक्षतीः सामयमानाः भीतियुक्ता इति यावत्‌ प्रथमाय दवितीयावचनं छान्दसम्‌

२६ श्रीकृष्णपण्डितविरवितं-- [तृतीयो गुच्छः (माजैनमच्रार्थः)

मातरः स्वपत्ानिति शेषः खस्तन्यरसपिषेलथः यथा मातरो वत्सल भूत्वा खवत्सान्स्तन्यं पाययन्ति तद्रदुयमसमान्युष्मदीयरसं भाजयतेति भावः इदानीं जलनिष्ं रस पूर्वं याचितमलयादरतया भङ्ग्यन्तरेण पुनरपि याचते--

तस्मा अरं गमाम बो यस्य क्षयाय निन्॑थ आपं जनय॑था नः। (ते° आ० प्र० १० ०१)

यस्येति यस्य रसस्य क्षयाय ` निवासेनेदयर्थः। ठृतीयार्थे चतुथी. वचनं छान्दसम्‌ जिन्वथ यूयं प्रीता भवथ यादशं रसविशेषमवलम्ब्य यूयं परमानन्दनिमग्ना भवेत्यर्थः वयं तस्मै ' तादश्रससिद्धर्थ बः ' युष्मान्‌ “अरं भृशं गमाम गच्छेम पराम इल्यः हे आपो युष्मासु यो रसोऽस्ति तं रसपसपभ्यं दत्तयम्देवताः प्राय इति तात्पर्यार्थ; अनेन मत्रेण सदर्थं जटमधो निक्षिपेत्‌ तदुक्तम्‌ - यस्य क्षयायेति जलं सकुशं प्रकषिपेदधः ' इति किच ८एषवा अनृणो यः पुत्री" इति श्रुया प्रनास॑ततेराण्यहैतुस नाऽऽवरयकतपतिपादनात्तत्सिद्छर्थब्देवताः प्राथैयते- दे आपः" हे जला- धिष्ठानदेवता नः" अस्मान्‌ "जनयथः भरजोत्पादनसमयान्डुरुत रसमस्मभ्य दखाऽस्माकं पुत्रसपत्ति संपादयत वयं तेनैव रसेन जाता; स्प; तथा विधरपस्य सकटप्राणिजन्मदेतुलात्‌ चात्र ममाणाभावः आपो वा इद्‌ सर्म" इति भुला सकभूतानामम्मयत्वश्रवणादिति तात्परयम्‌ उक्तोऽथैः छोकरूपेण कथ्यते-- आपः सुखकरा नित्यं यूयं ता दत्त नोऽशनम्‌ रम्यमूरिदशेऽस्माकमक्षं तेन हि वधते यो रसो वः शरुमतमस्तं प्रापयत चेह नः। स्तन्यं वत्सान्पाययन्ति मातरो वत्सला यथा तसमै तत्सिद्धये युष्मानटं गच्छेम सादरम्‌ यूयं यद्रा स्वतः प्रीता आपो जनयथ स्फुटम्‌ अत्र नवसु पदेषु मानं कार्थं तथा शिष्टाचारादिति तात्परयम्‌ न्‌ मार्जनेन बाहुद्धिसेभवेऽपि नाऽऽन्तरकद्धिः सेभवति अन्यत्र विनियुक्त वचनमन्तराऽन्यत्र विनियोगायोगात्‌। हि माज॑नस्याऽऽ्तरनुद्धावपि हेतुत.

[तीषो गुच्छः] तैत्तरीयतंध्वाभाष्यम्‌ २७ (तायमश्नाचमनमन्रार्थः)

संपादकं किंचिदस्ति मानसदोपो नास्तीति वाच्यम्‌ कायिक्षादि- वत्परर्िसाचिन्तनरूपस्य तस्यापि मिद्ध तथाऽपि कानो हानिः। मानसपापानिटत्तावधिकारमच्यवपरसङ्गात्‌ निलपरिशुद्धस्यैव तद्पे- क्षितत्वात्‌ कि चाभोग्यपियादिदएसतुसंसगकरणनिवन्धनपुदरादिङ्तं पात- कमस्ति तस्य केन निषत्तिः स्पात्तस्मादनेकेषामान्तरपातकानां ससेन क्थमु- ततरे कर्मणि निःवङमभिकारः स्यादिलाशङ्कय सकरमपनिवक् जटपानमा- चरणीयमिति तेनान्वेदि नैपलडा शृद्धिमवतीति तद्िनयुक्तं ताबदा१--

अग्निश्च मामन्युश्च मन्युपतयश्च मन्ुङृतेभ्यः। पपिभ्ये रक्षन्ताम्‌ यदह्वा पाप॑मकाषम्‌ | मनसा वाचौ हस्ताभ्याम्‌ पद्भयामुदौण शिश्ना अहस्तदवलुम्पहु। यसि दुत मयिं इद्महं मामभूंतयोनो त्ये व्योतिषि रहमि खाहा (तै०आ० १०१००३१)

अग्निश्वेति अनेन मत्रेण सायं जलपाने कैव्यम्‌ सूयश्ेति प्रषेण भातः आपः पुनन्त्विति मत्रेण दिनिमध्य इति विवेकः स्त्र तदन्त आच मनं कार्यम्‌ तदुक्तं माधवीये भरद्रानेन--

सायमग्निश्च मेद्युक्तवा पातः सूयेलपः पिबत्‌ आपः पुनन्तु मध्याह्ने तत आचमनं चरेत्‌ ' इति

मन्रस्यायमक्षरा्ः--योऽयम्‌ 'अघ्िः' अस्ति यो (न्युः' कोधो ये भन्यु- पतयः" क्रोधस्वामिनो राग्ूषादय इलयन्ये, ते स्ैऽपि देवा भन्यक्रतेभ्यः! मन्युना कोपेन कृतेभ्यो निष्पादितेभ्यः विभ्यः दुरितेभ्यो भा' मां लरमा- वेकवचने" इति पाणिनिष्मरणात्‌ 1 ^रकत्तां' मायैनायां लोट्‌ ते स्र देवास्त- त्यापविनाश्रनेन मां पाठयन्तिति तदेकशरणः कक्तं सवनदेवान्वशी करो- तीति भावः। किं “अहवा दिनेनातीतेन दिनभागेनेलर्थः। "स्रो दिनाहनि' इति कोशात्‌। “यत्पापं दुरितम्‌ (अकरार्ष' कृतवानसि परातःकालादारभ्य॑ता- षत्कारपर्यन्तं मध्यविनि काठे यहुरितमकार्पमिति भावः। अद्ेति तृततीयात्रचनं सप्तम्या प्रिणम्यत इति तात्पर्यम्‌ शरि तत्र साधनं केन तस्य निषटत्तिरियत

२८ श्रीकृष्णपणण्डितविरवितं-- [तृतीयो गुच्छः]

(साय॑मच्राजमेनमेश्राथैः) आह--मनसेति मनसा ' अन्तःकरणेन वाचा ' भाषणेन हस्ताभ्यां ' कराभ्यां पद्भ्यां ' चरणाभ्यां, पदादयः पृथक्श्ब्दा इटयेक इति ृदनिद शात्‌ पदङ्व्रिशरणोऽच्ियाम्‌" इति कोशाच शसादौ पादशब्दस्य पदादेश इति केचित्‌ “उदरेण' नरेण “शिश्ना शिश्नेन स्री चिहं पुमाञ्शि्न इति कोशात्‌ तत्र किपमिच्छम्तीति केचित्‌ छन्दसमिलन्ये यत्पापमकारष- मिति संबन्धः तत्‌ ' एवंभूतं पापम्‌ अह रखटुम्पतु' ननु सायंसंध्या बन्दनकाठे तपनपरिस्पन्दात्मकस्याहः समतीतत्वेनाविद्यमानत्वात्कथमहस्तदव- लुम्पन्त्विति भार्यं इति चेन्न अहस्तदानीमसतोऽपि प्रागतुमूतस्य संभवाः दहश्षब्देन तदमिमानिन्पा देवतायास्ताचकसामथ्यंसंपत्राया विवक्षितत्वादा तत्संभवः अत एवाहरल्म्पतु तदभिमानी देवो नाशञयत्िति पूर्वन्याख्या- तारः अत्र परषीडाचतुचिन्तनं मानसमपरियादृतमुखरभाषणादिकं वाचिकं तृणच्छेदनरोष्टविमर्दनादिक पाणिङृतं चरणेन गोसपरीनादिकं पादकृतमभोज्य- भोजनादिकमुदरकृतमगम्यागमनादिकं शिभ्नङृतमिति निणेयः किं बहुना परिगणनेनेति सर्व॑सद्रदेव संगृह्माति--यत्किचेति " यत्‌ चान्यत्पापं धयि! निष्यनन, किं चति वाक्यान्तरोषन्यासे इदं ' पापजातं सर्य तत्कतोर ध्रा चाहकाराख्यं कर्व॑तवाययाश्रयग्रन्थिविशेषं रिङ्कशरीररूपमिखयन्ये अमर तयोनौ' मरणरदितजगत्कारणे “से, बाधारहिते “उयोतिषि! खयं्रकाशेऽहं शुकयोमि' मक्षिपामि, अहमनेन होमेन तत्सर्वं भस्मी करोमील्यथेः तदथ॑मभि- मच्रितं स्त्वाह" मदीयवदनान्तराभ्र देदीप्यमाने सृष्ट हुतमस्तु सष्टाह वासर वागाह वा स्वाहुतं हविजुहोतीति चेति निरुक्तिदशैनात्‌ द्वितीयपक्षे बाण्दे- वतैवमाह वदतीलथैः।

अथ प्रातरपां पाशने विनियुक्तं मन्रमाह- र्यश्च मा मन्युश्च मन्युपतयश्च भन्युकृते- भ्यः पपेभ्ये। रक्षन्ताम्‌ यद्रात्रिया पाप॑म- काम्‌ मनसा वाचं हस्ताभ्याम्‌ पद्‌ म्यागुद्रेण शिश्ना रात्रि्तद॑षटुम्प्‌ यक्त चं दुरितं मथि इदमहं माममृतयोन।

तीयो गुच्छः तैत्तिरीयसंध्यामाप्यम्‌ २९ प्म्ाचमनम्रथ) सूय ज्योतिषि जुहोमि साहा ( ते° आ० प्र १०अ० ३२) ूर्ेति। मघ्रो गताथेः। विरेषसतु सूर्यः” भातुः 'द्राज्या' यत्‌ 'पापमकार् एत्रिस्वदवबहुम्पतु' इति, राजी राज्यभिमानिनी देवता तत्पापमवलुम्पतु परिः हरतु “यत्कि दुरितं मयि" अन्यच्च यक्िचिद्बुद्धा कृतं पापरूपं मयि मबिते वर्ते तत्पापशमनारथम्‌ “इदमहं मापए़ृतयोनो सूयं ज्योतिषि चुहोमि खाहा" इत्युक्त्वा जलं पिवेत्‌ अत्र पितामहवचनप्‌- (सर्ेलयुवाकेन ह्यपः पीत्वा समाहितः भरातःकारे विशुद्धात्मा कर्मण्यो भवति द्विजः" इति अत्र मच्रार्थः शछोकरूपेण पुरातनैः कथितः लिल्यते- सूर्यो मन्युश्च मा मन्युपतयो मन्युजाद्‌घात्‌ ुशवनतु दस्तपच्छि्चमनोवागुदरेरपि रात्यापकारषं पापं यदरा्रिरेवाषटुम्पतु अवुद्धिकृतमप्येनो यत्किचिहुरितं मयि तच्छान्त्यर्थमहं सूय नुहोमि ज्योतिषि स्रवम्‌ मरक्षिप्यागृतयोनौ मां मुच्येय मृत्युवन्धनात्‌ अथ मध्याहे जलपाश्चनविनियुक्त मत्रं तावदाह-- आप॑ः पुनन्तु थिवी प्रथिवी प्ता पुनातु माम्‌ पनन्ुबरह्मपस्पति्रह पता ऽन माम्‌ यदुच्छिममऽयं यदा दु्वरितं मम॑ न्तु मामापेऽपतां प्रतिग्रहः खाहां। (त० प्र० १० अ० २३०) आपः पुनन्ति या * आपः ' सन्ति ताः "पृथिवी पुनन्तु ' मक्षाठनन श्ोधयन्तु। अपां सकल्देवताखरूपतया परमपविन्रवसतूलातपवित्रीकरण। युक्त "आपो वै सवा देवता” इति श्रुतेः आपः स्वभावता मेध्याः! इति स्मृरच

सा पृथिवी ताभिरब्धाराभिरिति प्ता" पविजरीकृता शुदा म्‌' अनष्ठातार “नातु शोधयतु उत्तरकम्पधिकारिण करोलिखैः।

३० श्रीरृष्णपण्डितविरचितं-- [तृतीयो गुच्छ]

(मध्याहमच्राचमनमच्राध) प्रथमतो वर्षधारासाचामेदिति निषेधाद्रषधारासु भरायलक्रणस्याऽऽचमनादेः करमशक्यत्वाद्ुमिगतत्वसिद्धथपापः पुनन्तु पृथिवीमिति प्राधितम्‌ तते भूमिगतास्वप्सवाचामेदितिविधायकवचनाद्धमिगतानामपां प्राश्नकरणात्पृथितर पुनातु मामिति भाध्यैत इति सादरम्‌ ब्रह्मणो' वेदस्य "तिः सकल्वेदपति पादयः परमात्मेदयथेः। वेदैश्च सैरहमेव वेयः” इति स्पृतेः पष्ठयाः पतिपुत् इटयादिना प्यादौ परे षष्ठीविसर्मस्य च्छन्दसि बहुमिति सत्वम्‌ परमेश्वरः (पुनन्तु पुनातु बहुस्वकथनं छन्दसि यद्रा ब्रह्मणो वेदस्य पतिरुपदेष्टा तमा- चाय॑मियथः सुपां सुलुक्‌" इति सुपः सुरिलययमादेशः। त॑ मामकमाचार्यमाप, पुनन्तु तस्य फलपाह-- ब्रह्मेति (्रह्म' वेदस्वरूप तेनाऽऽचार्येणोपदिष्टमिी शेषः। धूता" स्वयं पृतं सत्‌। सुपां सुलुगिलयादिना सुपा डादेशषः। भाम्‌! अध्ये तारं पुनातु" आचार्यस्याऽऽपः प्रायलं संपादयन्तु। तादृशाचार्योपदिष्ेदाः न्तभूतसंध्यावन्दनमत्राः खस्य प्रायं संपादयन्तिर्थः। इदानीं सकृतपात- कनातं परिगणयंस्न्न्ठ्ये साक्षादेवापः प्राथ॑यते--यदिति। “उच्छिष्टम्‌ अः रिषटमननं भुक्तावरिष्टरूपमुच्चं यत्‌" अस्ति यत्‌अभोञ्यं' मोक्तुमयोग्यं केशकः टमूषिकापुरीषतदङ्गावपन्नं यदस्ति तदे तद्वि विध, समुचयय्ोतकचकाराभावर्छा- न्दसः मया कदाचिदधुक्तम्‌। कीटा्यवपन्नमन्नमोज्यमिलयेतत्सामयाचारिकेष हश्यते--षयस्मिधाने केदः स्यादन्यद्रा मेध्यपेध्येरवमृष्टं कीटो वाऽमेध्यसेषी मूषकलाङ्गं वा" इति पूषकला मूषिका पुरीषमङ्ग मूषकलङ्गमुपसमस्तमपि मृषः कपदमपेक्ष्यत इति इत्तिकारः अथबोच्छिषटं पित्रादिभुक्तावरिष्टं पितु <यष्स्य भ्रातुरुच्छि्ं भोक्तव्यम्‌ ' ईतिसूत्रविहितमपि तयोरधमानष्ा नविपरययेऽभोञ्यं मोकपनर्ईम्‌ ध्र्मविप्रतिपत्तावभोज्यम्‌' इलयापस्तम्बस- रणात्‌ तत्र दृत्तिकारः-- यादि तयो दिमतिपत्तिरपायो मवति ततो भोभ्यम्‌ यद्रा युञ्जानस्य ब्रह्मचारिणो धरविपरतिषेधो मवति मधुमांसादिः मिभितत्वेन ततो भोज्यमिति तादृशमपि इचित्ममादादिना मया भुक्तम सि यदवोचं सर्वननय॒क्तोच्छिं यदस्ति तदभोञ्यं भोजनानरहैम्‌ (उपेतः स्रीणामनुपेतस्य चोच्छं वर्जयेत्‌" इति निषेधात्‌ तथाविधमपि कदाचिदुकत मया पमादात्‌। किंच पम कतिह्ानकोशस्य सिद्धान्ते तस्येव तुत्वाश्रयत्वाभि मानाद्रेलस्यार्थ; तथा दुश्चरितम्‌" अपि यत्‌" अस्ति अपेयापानाखाययाः खादनागम्यागमनलक्षणं गौहिताचरणं मत्कृतं यदरस्तीयथः ष्टं चरितमितिवि ्रहसामर्याहुशवरितपदस्यैतावानर्थो लभ्यते तत्सर्व परिहृति शेषः तत मामापः पुनन्तु ` इति तथा असतां ' ृर्रादीनां दुष्कर्मणां षा संबन्धिन

(ती गुच्छः] तत्तिरीयसं्याभाप्यम्‌ ३१ (मानमच्रा्थः) भरति पुनन्त। 'अपरिगरा्ं पतिग्' इत्याश्वायनसूत्रे दष्पमतिप्रहकरणा- नन्तरं मायि कायमित्युक्तत्वात्‌ तद्थमभिमत्रितपुद्कं 'खाहा' मदीये वक्त्रा सुष्टु हृतमस्तु तेन सव पाप्मानं भसमी करोभीतयर्थः तर प्रन्था- नरे मन्नाथः शछोकसूपेण दितः रिस्यते- आपः पुनन्तु पृथिवीं पूता ताभिः पुनातु माम्‌

एुनन्तु ब्रह्मणस्पतिर्ेदवेद्यः पनाचिति

पूतमिलत्र पतेति ब्रह्म पूता पुनातु माम्‌

यदुच्छिष्टमभोऽयं यद्रा वु्ररितं मम

सरवस्मादंहसोऽस्मान्मापसतां प्रतिग्रहात्‌

पुनन्त्वाप इति ध्यात्वा खाहत्युक्तवा जलं पिवत्‌ ' इति

माजेनमत्रानाह- द्धिक्राग्णो अकारिषं जिष्णोरश्वस्य वाजिनः मुरमि नो एषं करस आधंपि तित्‌

(ते० सं० का० प्र० ५4 अ० ११)

दधिक्राव्ण इत्यादि दधीनि हवीषि काष्टादीनि वा क्रामति गच्छ तीति दधिक्रावा हविर्धुगभनिपुरुष इति यातर्‌ तस्य दृधिक्राग्णः ' दधि- क्रावन्‌ अस्‌ इति स्थिते खरप्॑व्यञ्जनस्य द्वित प्रापे ८लवकषारपसपव् पौष्करसादेः" इति वकारपर्षस्य स्पशरय नकारस्य द्विलं पिहितं पातिशाख्ये तदनन्तरमेतेषामेकीकरणे दधिक्रार्ण्ण इति स्थितम्‌ भाषायां तु दधिकराग्न्ण इति व्याकरणपारीणा भणन्ति जिष्णोः ' जयशीटस्य व्यापकस्य अषु व्याप्तो अश्वरूपस्य वा। अ्िदेभ्यो निलायत, अश्वो रूपं कृतेति स्थिशचुतिः। वाजोऽन्नमस्यास्तीति बाजी तस्य वाजिनः ' “अन्नं वाजः" इति श्रुतेः स्वेषां देवानां मध्ये तस्ैवान्नादलाद्‌ अन्नसंपन्रस्येययैः ! अग्निवा अक्रा मयत अभ्नादो देवानार स्यामिति एतमग्नये कृत्तिकाभ्यः पुरोडाशरमष्टाक- पालं निरवपत्‌ ततो बे सोऽननादो देवानामभवत्‌ अर्पि देवानामनाद्‌ः + इति तेः वेगवतो बायुसखत्वादतिशीप्रगामिन इलः ईदशस्यगररहम्‌ (अकारिषै' तस्य संबन्धं सतोत्रं कुर्या तस्य किंकरो मूयाप्मिलथेः अकारि पामिलयत्र रेफस्योपरीकारर्छान्दसः। चानि; "नः" अस्माकं पुखानि त्ययः लोपश्न्दसः असमत्सुढतसमासादितसौरम्याणि करत" करोतु गन्द

३२ श्रीृष्णपण्डितविरनितं- (तृतीयो गुच्छः

(माजैनमच्रा्थः समेतत्‌ परिषुद्धानि रयादिलयर्थः। कि चास्माकम्‌ आयूषि! मभ्यं तय चाऽऽयूंषि (तारिषत्‌ वर्धयतु ्ेत्युपसगैस्य धातुना वा संबन्धः तया ; मरतारिषदिति सिध्यति प्रकर्षेण संबधंयत्विति विदोषः निरूपपदोदीपित मायुष्यमसपभ्यं दरवाऽुगहातिति भावः "लिख्य रेद्‌" इति विध्यादौ रें तस्य (सिब्बहुलं रेदि" इति सिए “छेटोऽढायै" इति विक्लयेनाडागमः। मन्राये पुरातननिवद्धः शोको लिस्पते-

दधिक्रावा रविरमहिदपि क्रामति यज्गत्‌ जयग्या्निजैर्योगाजिष्णोरश्वस्य वाजिनः अकारिषं स्तुतिं कुर्या तस्य संबन्धिनीं तथा सुरभीणि सुशद्धानि पृखानि करोतु नः मतारिषसदच्ाच पृणोन्यायूषि नः प्रभुः अत्र दधिक्रावशब्दस्य सूरयपरत्वे ठु म्रायस्स्रेवं व्याख्येयः--द? क्राग्णो लोकयात्रानिर्वाहिकस्य सुय॑स्य जिष्णोरश्वस्य व्यापकस्य वाजिः वेगवतः शेषं पूर्ववत्‌ मब्रा्ते माजेनं कार्थं तथा शिष्टाचारात्‌ दिति गतम्‌ मार्जने मत्रान्तरमाह-- हिरण्यवर्णाः शुच॑यः पावका याघं जातः कश्यपो याखि्रः। जभ्र या गर पिरे वि पास्ता आपः शः स्योना भवन्तु (त° मं० का० ५प्र०&अ०१). हिरण्यवर्णां इति हिरण्यवर्णाः सुवर्णच्छायास्ताम्रवणा इति याप्त्‌। दिषेति शेषः तथा ब्राह्मणम्‌--' यदै दिवा भवलयपो रात्रि परविशति तस्मात्ता्रा आपो दिवा ददभरे इति ' शुचयः शुद्धाः सकलजगत्पावने समर्थौ इति यावत्‌। एतादशा यासितष्ठन्ति। किच यासु" अप्सु करयपः' भजा पतिः यद्वा पयतीति पर्यकः सूर्यः सवैलोकसाक्षी जगचकषुरित्यभिधाः नाद्‌ आदयन्तवरभरिपयासर्छान्दसः कदयपः पडयको भवति यत्स परिः

पयतीति सौकम्याद्‌ ' इति श्रुतेः (स) चाप्य जात इति पौराणिकः (काः) इद्र” सरेषरः। चाप्सु 'जातः' विरूपाः” नानारूपा शया

[तृतीयो गुच्छः] तेत्तियसंध्याभाष्यम्‌ ३३

(नमाः)

आपः अधि, वडवापि गर्भ" गभेस्थजन्तु दपि कृभषिस्यजन्ुसवन स्थापितपत्य इत्यथे रीयमप्स ठमणाः' ईति श्रुतेः ताः ' एवंभूता आपो नः" अस्माकं 4" सुखदेतवः स्योनाः ' अयैषयिकसमुखजनिकाश “भवन्तु! अथवा शं बुःसं हममयित्ेति शेषः स्योनाः सुखकारिण्यो भवन्तु

माने विनियुक्तं मन्ान्तरं तावदाह-- यापार राजा वरणो याति म्यं षयानृते जव पश्यज्जनानाम्‌ मधु्ुतः चरचयो याः पविः कास्ता जपः शचः स्योना भवन्तु ( ते प° का० 4 प्र० अ०१)

यासास्‌ राजेति वरुणः ' राजा यादसांपतिदण्डषर इत्यथः

'जनानां सद्यारृते' पुण्यपापे (अवपदयन्‌' पिवेचयन्‌ ध्यासाम्‌' अपां "मध्ये" वसतीति शेषः याति ' गच्छलययं पुण्यङ़ृदयं पापकरृदिति पृण्यपापानुरूष-

पलग्रहनिप्रहरूपव्यापारयिकीपेया तत्र व्ततीलरथः अपि (मधुशुतेः' मधु- स्यम्दिन्यो पधुस्ाविण्य इति यावत्‌ शुचयः पावका ध्याः! तिष्ठन्ति ' ता आप; ' शिषे मतम्‌ यथपि हिरण्यव्णीः शुचयः पावका इयत्र शुचिपा. वकद गृहीते इति पौनरुक्त्य तयाऽव्यापा(्याद)रासपुनर्वैचनम्‌ मत्रिपये

पोनरुक्लयमपि नास्ति तदुक्तं भगवता भाष्यकरेण--ईश्ावास्यमत्रेषु © जामिता नास्तीति पू्मघ्रोक्त एषाथेः पृनरच्यत इति

कि च-- यासौ देवा दिति कृष्यन्ति भक्ष या अन्तरित बहधा भवन्ति याः धथि्ीं प्॑पोन्न्ति ुकरास्ता आपः स्योना भवनु (ते०. सु का० प्र० ६अ०१)

यासां देवा इति “यासाम्‌! अषां ' भष्ठं ' भक्षणं भू्माहियमाणमिति भते दधन देवा दिवि धुरो मन्दाङिनयामिति षः ।'

३४ श्रीटृष्णपण्डितविरचितं- (तृतीयो गुच्छ] (माजेनमश्रायैः

र्वन्ति एूरणगुणेल्यादिना सुहितार्थ षष्ठी लोके या आपो देवानां ममृतरूपत्वादिय्ः।‹ याः ' (अन्तरित बहुधा" बहुमकारा भवन्ति सन्ति भर सत्तायाम्‌

खवीनुदारान्सणिलानन्तरिके प्रतिष्ठितान्‌ ' इति श्रुतेः याः ' आपः पृथिवीं पयसा, दृष्या "उन्दन्ति" सकलटोकानुप्रहारथ पृथि वर्षधारातमना तिश्वन्तीति भावः। शुक्राः ' शुभ्रा आपः ' इति गतमन्यत्‌

शिवेन मा च्॑पा पश्यताऽऽपः शिवया तनु- वोपुसणशत खचँ मे सवी अप्रीरप्मुषदूं हुये वो मयि वर्चो बमोजौ निरत (० सं का० ५प्र० अ०१)

रिमेनेति हे * आपः शिवेन ' सुखस्वरूपेण शिवं भद्रं कट्याणमिि कोशात्‌ चक्षषा ' कटाक्षेण मा ' मां (पयत यि! निरन्तरं भूय करुणादृष् संपाद यतेत्यर्थः शिवया तनुवा ' करयाणमू्या मे त्वचमुषः सपृश्चत ' मदीयां लचुपस्पश्नेन परिपूतां कुरतेतयथः इदानीमधिकारी स्वङृलयपाभाषते-अग्नीनिति हे आपो " बः ' युष्माकपप्मु सीदन्ति न्तीति “अप्सुषदः' जलस्थान्वाडवादीन्‌ (सरवानग्रीन्‌' "हुबे आहवापि किमर्थ मिलत आह- मयीति भयि वच॑ः" दीपिः बर! शक्तिः (ओजः' उत्सा! एतत्सर्थ मयि ' निधत्त स्थापयत मां वर्चस्विनं बलबन्तमोजसविनं कुरते तय्थः। अभ्रीनप्सुषद्‌ इति स्थिते .अनितिपरो ग्रहेख्ययाञ्यापृषधदिरण्यवगि येष्वीकारोकारपूर्वो रेफमाकारपरवश्च यकारम्‌ ' इति प्रातिवाखूयसूत्रम्‌ तः भाष्यकारः--पएतेष्वीकारपू्ै उकारप्वो बाऽनितिपरो नकारो रेफमावमाप्‌ यते टुप्येते खव्णपूर्ौ यवकाराविति यकारो लुप्यते नकारस्य रेफोष्म यकारमाबाह्प्े म(य)खोपाञ्च पूथैसखरोऽनुनासिक इत्यकारस्येकारस्य सालुनासिकत्वमिति व्याचक्र इति सर् सुस्थम्‌ एवं माजेने विधाय पापपुर पनिर्ममनाय दक्षिणकरे जरं निधाय नासिकाग्रं मापयय वामभागे मेदिनं निक्षिप्य तलं नावलोकयेत्‌ तदुक्तं बासिष्ठे -

गहीत्वा पाणिना वारि खशाखोक्तामृचं जपेत्‌ उदस्य दक्षिणे हस्ते जलं गोकणंवत्ृते

(तीये गुच्छः] तत्तरीयसं्यामाष्यम्‌ 4 मू ३९

ः)

निधाय नासिकाग्रे तु पापपुरुषं संस्मरेत्‌ 1

विश्यान्नसिकायां तु निरुदधप्राणमारूतः

वामे निक्षिप्य मेदिन्यां त्नं नावलोकयत्‌

तत्र विनियुक्त मत्रमाह--

हुपदादिवे्ुषुचानः। खितः सावी मर द्वि प्रतं पवत्रिेवाऽऽ्न्य॑म्‌ अप॑ः शुन्धन्तु मेन॑सः ( ते० त्र का०

प्र०६ अ०६) हुपदाति माम्‌ एनसो युखहु ' कर्मसाक्षी सूपं इति शेषः

निदर्शनम्‌ दुपदादिव ' अपराधिनां पादकीरितकाष दुदम्‌ चोरादी- धिरो ग्राममध्ये दारपयं पादकीछितं विधाय प्रामस्ामिनः स्थापयन्तीति सिद्धम्‌ तस्पादिषेरथः यथा कृपाः स्वामी तद्न्धनादपराभिनं मोच यति तदरदिति भावः क्िच-“ आप एनसः ' पापात्‌ ° मा ' मां धन्त श्ोषयन्तु अस्मि त्रयो दृष्टान्ता; कथ्यन्ते -' दुपदात्‌ पादकीरिति- काष्ठाद्‌, “इन्यपुचानः' पुक्त ९व'। ' सिवन्नः ' स्ेदवान्‌ ' सलाली ' लञाला। पलञाल्व्यादयश्च ईति निपातनात्साधुः। मलात्‌! सर्भशरीरव्यापिपङ्कानमुक्त “इव पुनालनेनाऽऽञ्यादिकमिति पपित्म्‌। “पुवः संज्ञायाम्‌" इति करण इत्रभरलययः तेन परतरेण सप्राग्रदर्भरूपेण "समौ साप्री दभो प्रादेशमात्रौ पतित कुरतः१ इति रौति ददीनात्‌ “पवितं दर्भाः? इति श्रुतः तेन धूते" शोधितः माञ्यस्थारयामाज्यं निरप्येलयारभ्योदगप्राभ्यां पवित्राभ्यां पुनराहारं त्रिर- स्येति शाद्वविभिना संसृतम्‌ (आच्यं' सविः ५! एतत्सव तत्तदोपाद्रि निक्तं स्था परिषुद्धं भवति तथा मामापः सर्स्मादेनसः शोधयन्तिति तात्पर्य; अत्र कारिकाकारः-- |

अद्यो जातौ कडयपेद्रावम्न वैदुतवाडवम्‌

गरम या दधिरे नानारूपा स्थिततिवशेन ताः

शं दुःखं शमयित्वा नः स्योनाः सन सुखप्रदाः

यासां मध्ये दण्डधरः पुण्यपरपि विवेचयन्‌

वरूणो याति मधुरस्यन्दन्यः पूवत्परम्‌

यासापगतरूपाणां भक्षणं कुपेतेऽपराः

३६ ्रीडश्णपण्डितविरवितं-- (तीयो गुच्छ]

(मध्याहसंध्याध्यं्रदानमचराथः) ृष्याखना या बहुधा से या पृथिवीमपि पयसा तद्वताकारेः सिश्वन्तीति तरिखोकगाः शुक्रा विद्ुद्धास्ता आपः शनुदाः सन्तु श्मदाः आपः कस्याणष्या मां पूतः स्या इति पश्यत तनुवा सौम्यया भूतय स्पृशत त्वचं मामिकाम्‌ आहयाम्यप्तु वसतो बद्वीन्वो वाडवादिकान्‌ आपो युयं यशो वचो बलमोजो निधत्त वै

एतस्य संध्यात्रयेऽपि समानम्‌ जलमाशनमन्रास्तु विशेषतो बणिताः | पर्वमापो दि ति नवभिमीरजनं पश्ादपि तयैव इतरेषु माजनमन्रषु सभैमुक्त्वा ततः करव्यं तदेव शिष्टाचारात्‌ मातःसेध्यामुपासिष्य इति प्रातः मध्या हिकसंध्यागुपासिष्य इति मध्याहे सायंसंध्याविषये तु सम्यगधस्तात्संकलपो निणीतः अत्र विद्ारण्यसामिभिरुदाहूतं माधदीये-अथातः संध्योपासिि- विधिं व्याख्यास्यामस्तीथं गत्वा भयतोऽभिषिक्तः भक्षाछितिपाणिपादोऽप आचम्यािश्च मा मन्येति सायमपः पिबेतमू््रोति मातः सावित्रेण सुरभिम- ल्याऽच्लङ्गमिषिरण्यवणाभिः पावमानीमि्यौहृतिभिरन्यैशच पतित्ैरासमानं भोक्ष्य भयतो भवति अथार्ध्यमदानं कतेभ्यम्‌ तद्विनियुक्तमत्रस्ततुपदमेव व्याख्यायते

माध्याहिकसध्यायामध्यप्रदानविनियुक्तं मन्रमाह-- हसः शंचिषदुर्तरिकषपदरीता वेदिषदति- थिदरोणसव्‌।नृपदैरतदैतसयेमसद्भ्ना गोजा ऋतजा अद्रिना ऋतं बृह (ते आ० प्र

१० अ० &० ) हस इति हन्टाहवनीयदेशेषु व्यापकतया गच्छतीति ' हसः ' पर मासा हसो नाम सदाशिवः" इति वचनात्‌। तु कीश इत्येक्षायामाह- शुचिषदिति शुचौ दे शेऽविगुक्तादि पणयकषेत्रनाते सीदतीति शुचिषत्‌ ! पत्राणां पतये नमः, इलादौ तथा दशनात्‌ बसन्त्यस्मिञ्ञगतीति वसुः वासयतीति वा वसुः श्वासनाद्वासुदेवस्य बासितं ते जगत्रयम्‌ इति दशनात्‌ अन्तरिते सीदतीति "अन्तरिक्षसत्‌ "योऽन्तरिक्षे तिष्टति! इति शुतेः। “होता

तीयो गुच्छः] तैत्तिरीयसंध

^. अग्निरूपेण देवानामाहाता “ऋषिहोता निषाद इति श्तेः यदा होता देवा- नामीहाता बहिस्तदरप इलयथेः। (अभर दूतं णीमहे' इति भरुया वेरेव्ेतृतवा- वगमात्‌ वें भूलोकादौ व्यापकेन सीदतीति वेदिषत्‌ सा वा इयर बदिः इतिः यां परिभूय सीदति पषति ेदिषत। वेदिः परिष्कृता भूमिः' इति कोशात्‌ षेदिर परोऽन्तः पृथिव्याः इतिशुलया वेदिकायाः सर्वोत्ृष्टत्वावगमात्‌ तत्र परमात्मा्िभावो युक्त इति भावः अतियः ` अतियिसदशः तटक्षणं तु सवधर्॑युक्तं कुटुम्बिनपभ्यागच्छाक्त धर्मपुरस्कारो नान्नपरयोनकः सोऽतिथिभेवति धेपुरस्कारः क्रत्वाचनुषठानं पुरख्छलय तत्सिद्छर्थ याच्मापर इत्यथेः केचिदभ्पागत इति बदन्तोऽभ्या- गतः स्वयं विष्णुरिति वचनमुदाहरन्ति तन्न अभ्यागतस्याननमात्रापित्वात्‌ अतिथेस्तु बणितलक्षणलक्षितत्वेन तद्विरक्षणत्वातू तस्मादतिधिशब्दस्य ना्नमात्रा््वभ्यागतोऽथैः करि तु बाणत एवाथे; नन्वभ्पागतपदमपि तथाविधार्थवाचकं नाजनमात्राधिवाचकपिति चेत्‌। ओं संज्ामेदेऽपि नतु सषिमेद इति सारम्‌ दुरोणेषु देषु सीदतीति दुरोणसत्‌ ' अनसतो दीदिहि नो दुरोण इति बुरोणशब्दस्य स्थानपरलदशनात्‌ बरहमण्डास्यण्ह- पतिरिल्थः दृष वैशवानररूपेण सीदतीति दृषत्‌ *अहं वैश्वानरो भूत्वा भाणिनां देहमाभितः' इति स्मृतेः बरे शे तीादौ सीदतीति वरसत्‌ (नमस्तीथ्यौय इति शरुतेः। यथपि गुचिपादिखनेनषायमथैः सिद्धस्तथाऽप्या- दरातयुनवचनम्‌ मब्रेषु जामिता नास्तीति मावः ऋते यङे निष्पादकषेन सीदतीति ऋतसत्‌। ्योमनि सूर्यालना सीदतीति (्पोमसत्‌'। अप्सु नरपु जायत इति "अन्नाः" "योऽप्सु तिष्ठन्‌ ' इति रुतः जनसनखनक्रम- गमो विट्‌ " इति विद्‌ विदनोरतुनासिकस्याऽऽत्‌ ' इति नकारस्याद्‌ा- देशः गोष्वन्तयौमितरेन भादुभूतो 'गोजाः' पशुपतये च' इति श्तेः ऋते यङे भोक्तृत्वेन जात “ऋतजाः'। "भोक्तारं यनक इति सपतेः अद्रिषु पवै- तेषु जात इति “अद्रिजा! यः सवषु मूतषु तिष्ठन्‌ इति शतैः ईशः पर. मात्मा ' बृहत्‌ ' अधिकम्‌ “ऋतम्‌ उपासनासहं यह निष्पाद्यतविति शेषः 9 अथ सजछेन पाणिना तिः प्रदक्षिणमतुत्रजनं कव्यम्‌ ; यल्दक्षिण भ्रक्रा- मन्ति तेन पाप्पानमवधून्वन्ति ' इति शते;

असावादिल्यपत्रेण सोदक्ेनैव पाणिना प्दक्षिणमनुत्रज्य वाचयेतसध्ययोदरैयोः ' एति स्पते

३८ श्रीृष्णपण्डितविरवितं-- [तृतीयो गुच्छः

(अध्यैदानकालातिकरमप्रायशित्तम्‌)

सैष्ययोरित्युपलक्षणम्‌ सध्यानापपीति जेयम्‌ तथा चैतच संध्यात्रयेऽी समानं भवति तथैवाऽऽचारात्‌ तत्र विनियुक्तं मच्रमाह-- +

अपादो ब्रह्म ( ते आ० प्र २अ०२)

असाविति असौ " इति पाणिना निर्दशः आदिलयः ' प्ररमासा। उभयोरेक्यानुसंधानं संध्यावन्दनस्य प्रधानमूतं फं भवति अपावादिलयो }बरह्ेति ब्रह्मैव सन्ब्रह्माप्येति एवं वेद" इति शुतेः। अत्रेदं रहस्यं परकार्यते- कालत्रयेऽप्यध्यदान कतैव्यम्‌ तत्र सायंपातःकालयोरष्यत्रयं प्रहृतम्‌ मध्याहे तेकमध्यं विहितम्‌ इदं यथाकारमेव कतं शक्यम्‌ काले त्वति- क्रान्ते परायधित्ततया प्राणायापोऽध्वम्तेपणे कतैव्यम्‌ उभयो; समुच्चयो तु विकरप इत्ुक्तमधस्तात्‌ तत्रायं भयोगः--विषिवदाचम्य यथाशक्ति प्राणानायम्य मम सायंसंध्याकालातिक्रमणदोषपरिहारा्थं भायभितताध्वपूक- भध्यैदानं करिष्य इति संकल्प्य नूतनोदक्ेन सशिरस्कया सव्याहूतिकया गायतया प्रायशितता्यमेकं दयात्‌ एवं भरातः चेवं परायशचित्तकरणे ममाणाभावः। नियमातिक्रमे चान्यस्मिन्‌ इति सूत्रकारवचनात्‌ पराणायापः परायशित्ततया करतेव्यः। आचान्तो विधिवस्राणानायम्य चतुर्यकं काला- तीतविदुषध्यर्यं दा संध्यां समाचरेदिति ततश्रतुरख्यं देयमिति विवेकः यथाकालमनृषठाने लेकः प्राणायामः कर्तव्यः तेध्यादावध्यदानि पराणायामैक उच्यते ' इति वचनात्‌ षदकमचन्दरिकायामुक्तम्‌-

एवं संमार्जनं तवा बहिःुद्धरथक्रारणात्‌ ततोऽभ्यन्तरशुद्छर्थ प्राणायामं समाचरेत्‌ ' इति

अत्रायं सिद्धार्थः-यथा कालातिपत्तौ संध्यावन्दनं क्रियते तथा प्राय- भित्ताध्यमेकं दातव्यम्‌ तदनन्तरं अरीण्यध्याणि दातव्यानि तत्र भरायधि- ताष्यैदानात्पूषैमेकः पाणायामः काः पुनः परधाना्यदानेऽपि कतै इति चेन्न एकं भाणायाममेवाऽऽ्दाय पधानाघ्यंदानस्यापि प्राणायामपूर्वक. त्वसिद्धः। यथा पवमानमरपतपणेऽध्व्यृलाः प्रसर्निर हइदयतरकेनैवाध्वयुणा सर्वेऽध्व्युयुखा भवन्ति यथाऽऽश्वलायनसूत्र बरह्मयङ्गपकरण ओर्व व्याह तय इृलकप्रणवमादाय सर्वासां व्याहृतीनां नारायणाक्षयासणवपूर्वकतवम्‌ यथोभयोरपि दशंपू्णमासयोरेकामन्वारम्भणीयामादाय तदारम्भपूवेकतवं तद स्मकृतेऽपीति कोऽपि दोषः चोभयत्रापि प्राणायामानुष्ठानमस्तु बाध कामाविति वाच्यम तथासे बचनाभावात्‌ तत्करपनायायुपपत्तिविरोः

ततीये गुच्छः] तैत्तिरीयं (व याभाष्यम्‌ ३९ धाच तथा हि मथपाचपनं प्राणानायम्य भायधिततार््पदानं करिष्य इति संकरप्य तत उत्थाया दसा पुनस्पविदयाऽऽचम्य पुनः पराणाना- यम्य परधाना्याणि देयानीति वाच्यम्‌ हत्रािगीतशिषटचारो दृयते तस्मादुपपत्तिविरुदोऽयं पक्ष इतयसपदुक्तमेव सम्यक्‌ तत्रायं प्योगः-- वाणितरील्याऽऽचम्य यथाशक्ति प्राणानायम्य देशकाावनुकीदं मम काला- तिक्रमणदोषपरिहारार्थं॒प्रायशचित्ताध्यदानपुरःसरमध्येदाने करिष्य इति सकरप्य जलं शृरीत्वोत्याय तर्जनयङ्क्योरस्म यथा तथा भायश्चि्ा्य दा सायं भाश्च त्रीणि त्रीण्य्ध्याणि दयात्‌ अत्र स्मृतिवचनान्युदा- हियन्ते- पाच्ुखः सततं विप्रः संध्यावन्द्नमाचरेत्‌ अध्य॑कषेपणं कुयादादिल्यामिमुखो द्विजः ' शति भातः परह क्षिपेदप्सु पध्याहे ऋनुपंस्थितः अर्पभ्तपणं कुपीत्सायं तूपविरन्भुवि पाणिभ्यां जलमादाय गायत्या चाभिमत्नितम्‌ गोगृङ्गमात्रुदप्य जलमध्ये नलं क्षिपेद्‌ जले तर्य भदातव्यं जलाभावे तु तत्स्थले सैप्रोक्ष्य वारिणा सम्यक्यश्राद््यं यथाविधि अत्रापि प्रदातग्यमिलन्वयः इदं वचनं भातरपाध्याहिककालाष्य- दानविषयम्‌ तदुक्तम्‌-- उपविदय तु सायाहि नले तर्य निक्षिपेत्‌ निक्षिपेयदि पढात्मा रौरवे नरकं व्रजेत्‌ ' इति सायमुपविश्य वारिणा संभक्ष्य भूपावर्यदानं कार्यं नल इयर्थः। आश्वलायनक्षाखिभिरपि सायमुपविष्येवाध्यदानं कार्यम्‌ तदुक्तं बह्टचस्- तिसंग्रहकारेण--' सायं तिषठतोऽ्यविधानं शाखान्तरव्रिषयम्‌ आध्लाय- नस्तु सायमुपवियैवा्यम्तेपणं कुयीत्‌ भ्षपणानन्तरमुत्थायाद्धिरासमानं परिषिच्य भदक्षणीकृत्योपनिदयाऽऽचामेद्‌ ' इति मध्या यथाकालमेक- म्यं देयम्‌ कालातिपततौ हु भायभिताष्यं दला तवः मधानार््यं देव- मिति विवेकः मध्या चाज्ञरिकतेपं सदेव समाचरत्‌ ' इति वचनाद्‌

म्यह मायभितताध्यीतस्थाने वचनाभावः शडनीयः

४० भ्रीटृष्णपण्डितविरकितं-- [तृतीयो गुच्छः] (तष्याङ्गतपंणप्‌) चातुर्यं तु गायत्र्या शिरोग्याहूतिसंयतम्‌ कालातीतविुद्ध्थं त्रिसंध्यां तु समाचरेत्‌ ' इति वचनेन संध्यात्रयेऽपि तद्नुष्ठानिधानात्‌ अत्रायं विरेषः-मध्य ब्रहमयङगा्पूषंमापस्तम्बीयानां संध्यानुष्ानं कार्यम्‌ यथा भातरुपाप्नाचयनु- ्ानानन्तरं ब्ह्मयक्ञः भरामोति तथा माध्याहिकसेध्यामढृत्वैव कर्वभ्यः। तथैव सिष्टचाराव्‌ स्मृतिकरिरङ़ीकारा्च आश्वछायनशासिनां तु सैध्या- वन्दनात्मागेव ब्रह्मयज्ञः कर्तव्यः ततो मध्याहसंध्येति निगवैः तदुक्तं स्पृतिसंग्रहकारेण- ^ मध्यहि सलानव्ेरायां लानवस् पीडयत्‌ पीडये्यदि मूढात्मा तत्लानं निष्फलं भवेत्‌ तीरे निक्षिप्य तदं ब्रह्मयङ्षपथाऽऽचरेत्‌ ततो माध्याह्िकीं संध्यां कर्यादिल्याश्वलायनः ' इति प्रोनकः-- पध्याहे पुनः स्नाता ब्रह्मयतं समाचरत्‌ ततो माध्याहिकीं संध्यां कृत्वा गृहमागतः ' इति तत्र मध्याहो पुल्यकाल; मध्यमा सञानकरमणि' इति वचनात्‌ मध्यमा माध्याहिकी संध्या सानकर्मेणि मध्याहक्षाल इत्यर्थः तत्र गौणकालः# संध्या माध्याहिकीष्ये। तजनयङगष्योगेन नाध्ंदानं काय॑मिलकतं स्यन्ते तजन्यङृषठयोगेन राक्षसी पृद्िका भवेत्‌ यो ददाति तया चार्यं तत्तोयं रुधिरं भवेत्‌ ' इति एवमध्येमदानं कृत्वा प्रदक्षिणमलुत्रज्याऽऽचामेत्‌ तदुक्तम्‌- मन्देहानां विनाज्नाय निक्षिपे जराञ्जखीन्‌ परायित्तार्थमाचम्य मुच्यते दैतयहतयया " इति अथ संध्याङ्गतर्पणं कतैवयं शिष्टाचारात्‌ तदुक्तमाहिके-- करपारसंध्यां गायत्रीं ब्राह्मीं निमृजीं तथा। तप॑यामीति वक्तव्यं चतस्लो देवताः मरति अत्रायं परयोगः--आचम्य प्राणानायम्य मम वुरितक्षया्थं परमेश्वरी सायंसेध्याङगत्वेन तर्पणं करिष्य इति संकरप्य संध्यां तपयामि सरसीं तपयामि वैष्णवीं तपयामि निमृजीं तपैयामीति सायं चतस्ञो देवतास्तप येद्‌ एवं भातः संकरं तवा संध्यां तपयामि गायत्रीं त० ब्राह्म

# भस्मातुरतः पादत्रयं तदधिकं वा तुटितम्‌

[ नी

[तीयो गुच्छः] तैतिरीयसंध्याभाष्यम्‌ ४१ (पृतकादौ संध्याकमेविचारः)

(५ तप॑यामीति मातसैयेत्‌। एवं म्या संकल ता संपा त्ैयापि। सावित्रीं तयामि रर तपयामि गिगूनीं तर्पयामीति षपयेत्‌ अत्रायं विरोषः--संभया्रयेऽप्यभयदानानन्र करेविदृश्धोपसंहरणं कुन्ति तततात्रिक- संध्याविषयं तु बेदिकसंध्या्रिषयम्‌ प्रलक्षवेदे बेदपूलमन्वादिमहास्ृतिषु चाञ्ोपसंहरणस्यानुक्ततात्‌ तस्मादघ्नोपसंहारादिकं कतैव्यमिति सर्म रम- णीयम्‌ अत्रेदं तं विचार्यते--आशौचादौ संध्यावन्दनमध्यानतमिःुक्तमध- स्तात्‌ स्पृयन्तरे विशेषः कथितः--

संध्यामिषटिं होमं यावजीवं समाचरेत्‌

लनेत्सूते वाऽपि यजनाच्छलयधोगतिम्‌ ' एतदचनं मानसिकपंध्यावन्दनाभिपरायम्‌ तदुक्तं पुष्येन-

° सूतके एृतके चैव संध्याकपे संलयजेत्‌

मनसोचारयेन्मन्रान्धाणायाममूते द्विजः ' इति यच्ाक्नौचस्य कर्माधिकारपरिपन्थिलादाशौचकाटे नारुषठानं संभवतीति दपि न। तात्काल्क्याः बुद्धेः संभवात्‌ गोभिरः--

‹अओपासने तु परिमाणामङ्गुद्धिश्च जायते" इति पराश्चरः--“अधिह्लेत्रादिद्ोमारथ शुद्धिस्तात्कालिकी स्पृता! इति नन्येवमप्याशौचात सेध्याकरम कर्तु शक्यते तद योग्यक्राललात्‌ अत

विष्णुपुराणेऽपि--

(र्वकारषटुपस्थानं सेध्यायाः पायितेष्यते

अन्यत्र सूतका्तौचविभ्रमातुर भीतिः" इति

सूतकादौ सलपि सामय सेध्याकमं कार्यमित्याह मरीषिः--

भूतके कर्मणां यागः सेध्यादीनां परिधीयते" इति

„अत्र रपः पू्ोदाहृतपुलस्यवलेन तासां वाचामाचमनायमिवादनान्त- कमरूपसेष्याकलापस्य सिरेषानु्ठाननिपेषे तात्पयकटपनाव्‌ अत एव पा रमाधदी ये शराणायामं पिना मानसतिकमन्यत्कायमू्‌' इत्युतष्‌ नु व्याधितस्य कथमनुष्ठानपरकारः उच्यते --उवरितस्य याबदनुष्ठानामपरेऽ्य- दोषात्‌ स्वस्थस्यैव तभियभात्‌ तथाऽऽहं य्सय

“अना्ोत्छजेवसतु विपः शूद्तमितः।

प्रायि भेयैव के भवति निन्दितः" इति

४२ श्रीटृष्णपण्डितविरचितं-- [चतुर्थो गुच्छः (गायग्रीहदयमच्राथै अत्िरपि-नोपतिष्ठन्ति येवै) सैध्यां खस्थावस्याशर ये दिनाः हसन्ति तेच) सदा ते पै भगवन्तं दिवाकरम्‌" शति नन्वल्यातस्य का गतिः कुशटेव पित्रा घरात्रा वा सखानुष्ठानं कारयि? ध्यम्‌ तु सवात्मना लोपः नित्यकर्मत्वात्‌ तदुक्तं स्एयन्तरे- उन्पर्तदोषयुक्तस्य व्याधियुक्तस्य नित्यश्षः # उवरादिना यत्किचिद्धततवे शुद्धमम्बरं श्रत्वा वाग्यतः समासीनः स्वे वतां ध्यात्वा विभ्रतिरेषनं कृत्वा तक्तवारिणा त्रिराचम्य यथाशक्ति संध्या कुयौत्‌ रूणस्य तप्तोदकाचमनं निषिद्धमित्यापस्तम्बमुनिराह-' तप्ाभिः कारणात्‌" इति कारणं ज्वरादिकमिति इत्तिकारः अत्यातेशेत्ितरं भ्रात रमन्यं वा रिष्यादिकं समाहूय नाहमनुषातुं शक्रोमि स्मेवैतदाचरेति नि रेत्‌ यजपानस्योपात्तदुरितक्षयायमिति सेकरपः। पतेनोन्पत्तो व्याख्यातः

इति श्रीमद्राघवदेवज्नवंश्यश्रीकृष्णपण्डितविरचिते तेत्तिरीयसंध्याभाष्ये तृतीयो गुच्छः ॥३॥

अथ चतुर्थो गुच्छः।

अथ गायत्रीजपात्पुवेमोमिलेकाक्षरं ब्रह्मेति गायब्रीहूदयं पठनीयम्‌ तथाऽऽह शोनकः ओमिेका्षरं ब्रह्यतदधृद यमुच्यते गायत्यास्तत्पटित्वाऽऽदौ जपकमं समाचरेत्‌ ' इति तदिदानीं व्याख्यायते- ओमियेकाक्षं ब्रह्म अभिैवता ब्रह इ्या- पम्‌। गायत्रं इन्दं परमात्मं सरूपम्‌। सागुष्य विनियोगम्‌ (ते० आ०प्र० १० अ० ३२) ओमिलेकाक्षरमिति ओमियेकाक्षरं ब्रह्म ' परमात्मेति बाच्यवाष कयोरभेदः एतत्सर्व व्याहूतिव्याख्यानायसरे निरूपितपथस्तात्‌ ओभिरि

# एतस्मातपरतः किचित्सुटितमिति बोध्यम्‌

[चुषों गुच्छः] तैचिरीयसंभ्यामाष्यम्‌ ४१

गा :) खपनिष्पतिमकारोऽपि द्रितः। विशेषस्तु भगवत्पादीप्मतानुपारेण र्यते भपश्चसारे मव्रषटष्टिपकरणे निदिषटम्‌-- ^ योऽयं परमहसाख्यो प्र; सोऽहमितीरितः। सहेपिऽस्य पूवत संधावोमिति जायते अकार तथोकारो सकारशराब(ज)वरणकाः] ' इति योऽहं सोऽहमिति परमहसार्यो मतरः तस्य सकारहकारयोरोपे षै पपौ ढृत ओमिति रूपं जायत इति वाक्यायैः। ब्रहम ध्यायन्नेव मित्येका- क्षरमिति जपेत्‌ तदाहुसतरैव दोकरमगव्तादीयाः-- ओपिलयेकाक्षरं ब्रह्म ध्यायन्नेव जयपन्दिनः। अवाप्त्कामोऽसाबात्मतखाय कल्पते " इति तस्य कऋर्यादि दवीयति-अधिेवेति तस्येति शेषः। अः ' अङ्कति सकखेदान्तपमरतिपा्लं गच्छतीति वयुखतपाऽपिषृन्दस्य परमात्पपर- स्म्‌ अगिरगीतिदण्डधातुः। “अङगरलोपश्' इलौणादिकसूत्रेण निमरल्यो नलोपश्च धयो देवानां नामधा इति तेः। तस्य प्रणवस्याभिः परमातमा (देवता अभिदेवतेतयर्थः ' ब्रह्म ' परत्रह्म ' आरू ' ऋषिः गायत्रं छन्दं ' गायत्री छन्दः परमां सरूपं ' परमात्मा स्वरूपं तदभिव्यक्तियाग्यस्था- नत्वादिति भावः ' सायुज्यं विनियोगे ' मोक्षे नियोगः इतिः प्रका- राथ तथा वैवभकारेण प्रणवस्वर्पं जानीयादिदयथेः तदुक्तं शंकरम गवत्पादैः- प्रणवे ब्रह्मि; भोक्तश्छन्दो गायत्रपुच्यते परमात्मा देवताऽयं पक्षादौ विनियुज्यते इति

अत एवाभनिपदस्य परमासपरत्वं व्याख्यातम्‌ अथ सकरदेकरां एवत्र भा्ययते- जायांतु वर॑दा देवी अक्षरं बह्म संमितम्‌ गाया छनदां मतिदं वरह्न दुष मे। यदहौु्ते पापं तदहं सतिमुचयते यद्रातरियासछुरते पापं तद्तरियासतिमुच्यते

४४ श्रीकृष्णपण्डितविरचित॑-- [चतुर्थो गुच्छः]

(गायत्रीप्राथेनामण्नायैः) सपे महदिति सं्याविधे सुरख॑ति (तै० आ० प्र १० अ० ३९ )

आयातिति। बरदा " उपासकानामभीष्टफरमदानशीला देवी" गायत्री निलानन्दसपनना मादृकातिक्ेखन्ये आयातु ' अस्मद ुगरहाथमसमत्स- कारामायालिि्यर्थः अथ तां स्तौति -- अक्षरमिति अक्षरं ' क्षरणरहितं निलयं ° संमितं सम्यग्ेदान्तप्रमाणेन निशितं ' बरह्म ' परमात्मा त्वमेवेति शेषः अस्तु ततः पिं तत्राऽऽह--गायत्रीमिति। छन्दसां माता सर्वेषां वेदानां जननी, सकखरेदनिगछितिसारभरतत्रादिलथेः तदुक्तमापस्तम्बसूत्र-

4 स्वेभ्यो तर वेदेभ्यः साकित्यनूच्यत इति हि ब्राह्मणम्‌ ' इति

तथाऽऽह्‌ मतुरपि--' त्रिभ्य एव तु वेदेभ्यः पादं पादुमदरूृहत्‌ तदित्यचोऽस्याः साक्त्पाः परमेष्ठी प्रजापति; ' इति गायत्री गायत्रीढन्दोभिमानिनी देवतः प्रथमार्थे दवितीयापाद- इछान्दसः ' इदं ' पततं स्तोत्ररूपं ब्रह्म ' तपः वेदस्तखं तपो ब्रह्म॑ इति वचनात्‌ ' जुष ' अनुग्ृहण त्वमिति शेषः जुषखेति लिङ्गात्‌ गायन त्वमागल् मातु मदाचरितं स्तोत्रं भुपस्ेति स्वढृतं भगवलं समर्पयतीति भावः अथवा “वरदा देव्यक्षरं' विनाशरहिते ' संमित ' सम्प: गेदान्तपरमाणेन निशिते ' ब्रह्म ' जगत्कारणं परतखमपुपदे्टुमिति शेषः। आयातु " आगच्छतु अस्माकं ब्रह्मतचं बोधयितुमागच्छत्विय्ैः एत- देव सष्टयति- गायत्रीमिति छन्दसां माता गायत्र" गायत्रीपदामिषेया परदेवता "मे ' मम इदं ब्रहम ' बेदान्तप्रतिपायं तच्च जुषस्व " जोषयत्‌- पदिक्षतिलयर्थः जुषस्वेति च्छान्दसं रूपम्‌ तस्य फलमाह- यदहादिति। 4 अहात्‌ ' अहि ' यत्पापं कुरते ' करीति ° तत्‌ ' पापम्‌ अहात्‌ ' अहि परतिुच्यते ' उपासकपुरुषधोरेयेणेति शेषः एतेन ' यदरा्ात्‌ ` व्यारूयातम्‌ अथ गायभ्याः स्त्मकत्वं॑दरीयमेष्‌ सविशेषं प्रार्थयते-

सर्ववं इति सर्वणं महादेवि ' इति गायत्याः संबोधनम्‌ `

ओलोऽपि सोऽपि वमस भ्राजोऽसि देवानां धामनामांऽसि विश्व॑मसि विश्वायुः सपैमति सवायुरमिमररो गायत्रीमावाहयामि

त्पो गुच्छः) तेततिरीयसंध्याभाष्यम्‌ | ५९

गव्यब्ाहनमशाय :)

सावित्रीमावाहयामि सरस्वतीमावाहयामि छम्दषीनावाहयामि श्रियमावाहयामि गाय त्रिया गायत्री च्छन्द विश्वामित्र कृषिः सविता देवताऽगनिमुसं ब्रहम शिरो विष्णुहद्‌- य्‌ स्रः शिखा परथिवी योनिः प्राणापानन्या- नोदानपतमाना सप्राणा शरेतवणां सांस्यायन- सगोत्रा गायत्री च॒तुविश्शयक्षरा ्रिपदां पटकुक्षिः पञ्चशीर्पोपनयने विनियोगः (तै० आ० प्र० १० अ० ३५)

एतादृशे हे देवि त्वम्‌ ' ओजोऽति ' इन्द्रियाणां शक्तिरपि, सहोऽसि' शवरूणामभिभवनशक्तिरसि, ( वपति शरीरसामथ्यरूपाऽसि, “्राजोऽसिः दीप्िरूपाऽसि, देवानाम्‌ " अ्ी्रादीनां ' धाम ' तेनो यदस्ति तन्नामा असि ' तदेवतानाफैे्थेः अथवा देवानां धाम नित्रासभूमिः असि ' भवसि नाम ! इति प्रसिद्धौ सप्देवताश्रयमूमिभेवसीलयेः विषयं ' स्ैजगदरुषं तवमेव “असि!। (िधायुः संपृणीयुःखरूपाऽपि एव 'सवेमसि स्वायुः" इत्युक्ताटुवादः यद्रा विश्व" समस्तं स्थाव्ररजातं भवसि। विश्वायुः स्थावरजातस्याऽऽयुरपि समेव भवसि अत्राऽऽयुःशब्देन सत्ताकाटो चिव क्षितः तु मुखनासिकान्तर्तिमाणाख्यवायु्चारः तस्य चेननधभ॑ला- दिति ध्येयम्‌ सरथं ' निसिरजङ्गमजातं समू 'असि' सर्वस्य जङ्गपजातः स्याऽऽयुः असि प्राणधारणमपि ' अभिभूः ' निसिरस्य पप्य तिर सारदेतुः ' मणवतिपाय्रपरमासरूपाऽपि एतत्स सवसमपर मरम" तिपादकत्वाद्वायत्याः संभवतीति भावः तादृशीं ' गायत्री ' पदीये मनसि आवाहयामि ' उपासितुमिति शेषः एवं सावित्यादिरूपेण गायत्र्या आवाहनम्‌ अत्रैकस्या एव संध्यादेषतायाः कालभेदेन नाममेदाङ्गीकारद्मा-

` यत्रयादिमेदेनाऽऽबाहनपुक्त पराङरमाधवीये-

गायत्री नाम पर्वीहि सावित्री मध्यम दिने। सरस्रती सायाहे सेव संध्या भिधा मता {ति

दे श्रीहृष्णपण्डितविरचितं- [चतूर्थो गुच्छ]

(गायत्यादिनामत्रयनिवेचनम्‌) नामन्नयस्य निरपचनं छृतं गरन्ान्तरे-

गायत्री भ्यते तस्माद्वायन्तं जायते यतः।

सवि््योतनात्सेव सावित्री परिकीर्तिता

जगतः प्रसवित्री वा वाप्रपत्वात्सरस्ती

छन्दांसि गायत्यादीन्युषीन्विश्वामित्रादीन्‌ ' आवाहयामि ! भ्रयन्तयेताः पिति शीरक्ष्पीस्ताम्‌ आवाहयामि ' अथ गायत्याग्छन्दकषिदेवतादि स्वरूपं द्शेयति-गायत्या इति गायत्र्या गायत्री छन्दः "। शिष्टं ख्ष्‌। गायत्रीस्ररूपपाह-प्राणापानेति परशपाणासपमकेति कदम्बकार्थः भ्राणोऽ पानः हतयमरवचनातखरूपं वेदित्यम्‌। देवदत्तकूमधनंजयनागषकराः पोषः भाणास्तैयक्ता तस्याः कीदृशा पर्णा इत्यपक्षायामाह--ेतवर्णेति इद लक्षणम्‌ गायत्रयादिभेदेन रक्तवणा ृष्णवणौ चेलयपि द्रष्टवयम्‌। तदुक्तम्‌-

गायत्री तु भवेद्रक्ता सावित्री शुष्ठवाणिका [५१ 0, सरस्वती तथा कृष्णा उपास्या वणमेदतः ' इति

सा किगोत्रेयत आह-पांख्यायनेति सांख्यायनो नाम कषिदपिस्तेन समानं गोरं यस्याः सा ' सांर्यायनसगोजा ' गायत्रीपदं व्याख्यातम्‌ चतुरधिका विशतिस्तावत्परिमितान्यक्षराणि वर्णां यस्याः सा ' चतुर्विशतय- प्रा" (संख्याया अस्पीयस्याः इति चतुःब्दस्य पूतैनिपातः। त्रीणे पदानि यस्याः सा त्रिपदा डीबमामे यत्नः कार्यः ऋग्यजुःसामवेदरूपपादत्रय- युक्तेयथः षटृषुप्रयो यस्याः सा ' षट्‌कृक्षिः ' भाच्यादिदिक्चतुष्टयूष्व धरे दरे आहय षट्कुक्ि्मवतील्थः पश्च शीर्षाणि यस्याः सा "ञचश्ीषा'। व्याकरणं परथमं शिरः रिक्षा द्वितीयम्‌ कटपस्तरतीयम्‌ निरुक्तं चतुम्‌ ऽयीतिषामयनं पञ्चमम्‌ एतत्सर्म गायत्रीहृदये मरतिपादितपिति ध्येयम्‌ सा कुत्र विनियुज्यत इत्यत आह--उपनयन इति उपनयनं नामाऽऽचार्यकर्ैको माणवकनिष्ः श्रौतः संस्कारविशेषः अस्मिनिनियोग इयथः अत्रेदमाक् तप्रू- तथाविधसंस्कारस्य गायश्युपदे शसाध्यत्वारसा तत्न विनियुज्यते मत्रा य॑स्तु गायश्रीनपमसङ्गे सम्यगगरे वक्ष्यते अत्र केचिदुपनयनशब्दं निराहुः-- उप समीपे नयनयुपनयनमिति अपरे गभौष्टमे वसन्ते ब्राह्मण आसम नयुप मा नयस्वेति ब्रूयात्‌ ' इति बौधायनवचनयुदाहरन्त उपनेतारं भ्तयुप- यस्य मामुपनयस्वेति प्रयोजनन्यापार उपनयनपिस्युपनयनपदं व्याचकर;। अथ गायत्रीजप; क्ष्यः कथमिति चेदत्र शङ्ः-- कुशदस्यां समासीनः कुशो.

( :} तैसिरीयसंध गुच्छ 4 ्याभाष्यमू १७ सरां वा पश्चिमापुलः सूर्याभिपुसो पाऽमालामादाय देवतां ध्यायन यती इयात्‌" इति जपासूषेमाचमनंकार्थम्‌। तदाह मतु आचम्य प्रयतो निखपुमे संध्ये समाहितः शम देशे जपञ्ञप्यपुपाप्ीत यथाबरिधि ! इति तचचाऽऽचमनं भरोत स्तवा कायेमितयक्तमधस्तात्‌ शङ्गवचने गायप्री- जपमिलयत्र परणवस्याहूतियुतां गायत्री जपेत्‌। उपनयनकाले तथोपदिष्त्वादिति। नन्वेवं बेतच्छोऽधेरचश इत्यादिकमपि जपकाले भेत्‌ उपनयनकाले तथोप- दिष्टतवादिति चे अपरे तभिरसिष्यते ्रणवज्याहृतियुतां गायत्रीं जपेत्ततः ' | इति व्यासवचनाच प्रणवन्पाहूतियुतां गायत्रीं जपेदिति गम्यते यततु--' ओकारपए्षेएचायं भूर्भुवः स्वस्तथैव गायत्रीं प्रणवं चान्ते जप एवगुदाहूतः ' इति अन्त इत्यन्तप्रणवप्रतिपादकं योगयाज्ञवसकयवचनं तत्तु वानप्रस्थवि- षयं, व्रह्मचारिदस्थविषयकम्‌ तथाचोक्तं चन्दिकायाम्‌-- £ गृहस्थो ब्रह्मचारी प्रणवाध्ामिमां नपेत्‌। अन्ते यः प्रणव कुर्यान्ासौ द्धिमवाप्तुयात्‌ ' एति ततरैव-संपुरैव षकारा गायत्री त्रिपदा मता तमरकमणवा कार्या गृहस्थजैपकपैणि तत्र जयाणां पक्षाणां मध्ये गायत्येकपरणवा काय हु प्रणवान्तसहितेति तात्परयम्‌ श्हस्थवद्वटोरपि नपः कतैव्यः तथाऽऽह वसिष्ठः- £ यृहस्थवतु जप्तव्या सदैव ब्रह्मचारिभिः ! इति। नु कथंभूतेन गायत्रीनपः काव्यः उच्यते-सायुपविद्य भशुसो नपमाचरेत्‌ मातःकाठे विषटन्मा्ुख इति नियमः तथाऽऽह मनुः 4 परब संध्यां जपेततष्न्सावित्रीमाऽ्दशीनात्‌ पथिमां तु समासीनः सम्यगाकैबिमावनात्‌ ' इति पूव संध्यां परातःधयां पथिमां सावध्यामिल्ः अग्रं त्वं निरू- यते कत्राऽऽ्दकनादा्षविभावनादिलुभयत्राऽऽद्वतते तस्याबध्य्- त्वं बाध्यम्‌ आदपर्यादामिविध्योः ' इति, पाणिनिस्मरणात्‌ तत्र पयदाऽदपिरिति सूत्रार्थः तथा नपलसूषय्न गायत्ीनपसयवाबभिः

४८ शरीडृष्णपण्डितविरवितं-- [षतुर्थो गुच्छः] (गायश्रीजपे कालविशेषेण नियमाः)

सवति नतु स्थानोपवेशयोः गायत्रीजपस्येव मुरुयतया वचनम्रतिपाय. स्वात्‌ तेन गौणकाे संध्याुष्ठानबेलायामपि जपस्याऽऽयद्यकत्वेन तत्रापि सायंकाल उपविदयैव परातस्तिषठमेत जपेदिति गम्यते तथा ग्न्थान्तरे-- ^ ्ा्टृ्ेषु तथा स्थित्वा दर्भेषु सुसमाहितः प्राणायामत्रयं कृत्वा ध्यायेत्संध्यामिति शरुतिः ' इति इदं भातःसेध्याजपपरम्‌ सेध्यां गायत्रीम्‌ नन्विदमनुपपनम्‌ < तिषठातभपेदेषीं ब्रह्मचारी समाहितः ' इति विशेषवचनाद्वटोरेव तिष्ठतो गायत्रीजपः प्रातविहितः) तु शृस्थस्य भ्यते, तस्मादिदं कथं वणितम्‌ अतरोच्यते-भावानभिङ्गोऽसि त्त्र बरह्मचारिपदं बटुपरं कि तु ब्रह्मष्यानपरम्‌ तदुक्त श्रीपादेः-- ब्रह्मभावे मनश्वारो ब्रह्मचर्य प्रचक्षते ' इति तेन सर्वोऽपि ब्रह्म ध्यायन्धातस्तष्ठनेव कुर्यादिलयरथः इषाकपिः-- 4 कन्यादानं गोदानयुत्तरापारमेव पातःतेध्याजपं कुर्यातिष्रमेव सशयः ' इति सध्या गायत्रीः नन्वेवमपि प्रातसितष्ठता जपः करतु श्षक्यते। सेध्ययोरवदप्रामादासनं वाग्यतश्चेति सूत्रकारेण संध्याद्रयेऽपि समुपवरेशनसयेव स्वीकृतत्वादिति चेत्‌ मा वोचः तत्राऽऽप्तनपदस्य स्थानोपलक्षणत्वाङ्ी- कारात्‌ अत एष इत्तिकारः सिदधान्तरहस्यमाह--अन्ये त्वासनग्रहणं स्थानस्योपलक्षणं, वाग्यतशेति लौकिक्या वाचो निषत्तिः नतु सावित्री जपस्येति वणैयन्तीति। चान्यपदपयोगात्कथं सिद्धान्तः स्यादिति वाच्यम्‌। भातसित्तैव जपः कारः ' सायं तूपयिशतैव काय इति स्यं निणैयतां मन्वा- दिस्पृतिकाराणामाश्वलायनादिगश्हयकाराणां पन्थानमवलोक्य हत्तिस्थान्य शब्दस्य युख्यकलपपरत्वाङ्गीकारात्‌ आश्वायनक्चाखिभिरपि सायमूपवि यैष प्रातः स्थितैव जपः कतैम्यः तदाह मगवानाश्वलायनः--, वाग्यतः सायमासीन उत्तरावरमभिमुरूयोऽस्पष्टपविश्य सावित्रीं जयेदास्तमितमण्ड- लमानक्षत्रदशनासरातः भाख्लसति्ठनादिलयमण्डलदर्शनात्‌ ' इति उत्त रावरमभिषुख्यो वायव्यमियुख इति इत्तिकारः अत्र कारिकारते- “कुशासने समासीनो गायत्रीजपमाचरेत्‌ आतारकोदयात्सायमधास्तमितमास्करात्‌' इति मास्करेऽर्थास्तमितेऽष्यदानानन्तरं कुशासने सयुपविहय बायग्यस्याष्टमो यो भाग उत्तरतसतष्ति तदभिगूलो जपेदिलथः। तदुक्तं विश्वामित्रसंहितायाम्‌-

[चतुय गुच्छः] पेत्तिरीयसैष्याभाष्यम्‌ ४९ (जपसेख्याया भावयकत्वम)

'वायव्यस्याष्मो भाग उत्तरो यस्तथाऽऽनने

समाहितो नपेदेषीं कुशपाणिरतद्धितः' इति

तेन सूत्रमपि व्यारूयातम्‌ यदपि गृष्ठकारमत तारकोदयादिति तार कोदयकालक्यैव जपावधिस्वं तीयते नतु दशादिसंरूपायास्तथाऽपि संर्याऽऽवरयकी

असंख्यातं तु यजन्तं तत्स्थं स्यान्निरर्थकम्‌ '

इति संख्याहीनस्य वैफ्पसमरणात्‌ एवं तु संख्या स्वाधिकी त्ववग- स्यते संकस्पस्तु तारफोदयपर्यनतं जपं करिष्य इति तु दशनारमिला- दिभरकारेण

यत्तु--'ृहस्थो ब्रह्मचारी वा शतमष्टोत्तरं जपेत्‌ [कप [+अक वानपस्थो यतिशरैव सहस्रादधिकं जपेत्‌" इति तन्तु गौणकालजपविपयमिति कशचिहोषः अत्रेदं विचायते -

(जपकाले तु गायत्रीुचरञ्जपमाचरेत्‌। संध्यास भिन्नपादा चेत्स जपो निष्कलो भवेत्‌" इति अत्र यथानिक्ान्ते यथाध्ययनपिति चन्द्रिकाकारः नतु--“अच्छिन्पादा गायत्री ब्रह्महा प्रयच्छति चिननपादा तु गायत्री ब्रहमहत्या विनाशयेत्‌" इति वचनान्तराद्िच्छि्नपादैव जप्तव्येति चेन्न इदं हि वचनं गायत्री करपाघागमदालवादुरोधेन तच्छोक्तदाख्टफलसिद्धये प्रयोगं कुवैत गाय ज्ीम्रोपासकानां विच्छि्नपादा जक्षव्येति बोधयति, न. तु बेदोक्तपार्गेण संध्यासु गायत्री जपतां तथेति ननूपनयनकाठे पच्छो ऽधधेशस्ततः स्ी- मिति सला गायत्रीमन्रस्योपदिषटखात्द्रदेव निं जपः किन स्यादिति चेत्र तदा बरो््रहणासमत्वेन तथोपदेशः इत इदानीं तु न्‌ तयुक्तम्‌ अत एव सुद्ौनाचार्थेरक्तम्‌- तस्मे कुमाराय ्रहणायं॑तत्सवितुषिरण्यपिखे- तामृचमाचार्योऽन्वाहेति अन्यथा व्याहूती्रहूताः पादादिष्वन्तेषु बा तथाऽ धर्चयो(शो)हन्त मा(मा)हृत्लरयामिलादिकमपि तत्कारविित भक्त स्याद भिशेषात्‌ तस्माद्रहणार्थमरेबोपनयकाले तथोपदिषठं तु नियमाध॑म्‌ अन्यथा ततः स्वामिति सकलगायत्युपदे शो नस्यात्‌ तस्पादविच्छिनपादा सवो गायत्री जक्तव्येति सिद्धम्‌ ततर पूवं जपमाचिकिया नपः कार्यं इत्युक्तं तदमावेऽपि सतिः तस्य पदभिरपि शक्यत्वात अत्र सहैकं व्यासः `

५० , श्रीरृष्णपण्डितविरचितं- [कतुर गुच्छः] (दोषादिकाठे जपनियमः) पर्ैभिस्तु जपेदेवीमन्यत्रानियमः स्मृतः गायत्या बेदबीजत्वा्रेदः पवस गीयते " इति आरमभ्यानापिकायास्तु मध्यमे पर्वणि क्रमात्‌ तजैनीप्रपरयन्तं जपेदश्चसु पवस मध्यमाङ्कटिरूले तु यत्पवेद्ितयं भवेत्‌ तदै मेर विजानीया तन्नातिलदषयेत्‌ ` मध्यमापरवदरयमनतिक्रम्यैव पराष्रल एुनरप्यनामिकामध्यमपर्वाऽऽरभ्य जपः कव्य हृदयथः पर्मिरेव जपः कार्यो नाङ्करीभिरियाह व्यासः- ° पषैभिस्तु जपः कायां नाङ्कीनां निपातनैः निपातनैस्तु ध्नघ् तत्सर्व राक्षसं भवेत्‌ इति अत्रायं विशेषः आपस्तम्बश्ञाखिनामयं भरयोगः- आचम्य त्रिवारं पाणानायम्य मपोपात्तदुरितक्षयार्थं गायत्रीजपं शतवारं सहस्वारमपरिभितवारं करिष्य इ्यागूयं जपेत्‌ आगूः संकल्यः। तदाह भगवानापस्तम्बः--' दभ ष्वासीनो दभान्धारयमाणः सोद्केन पाणिना मरयञ्ुखः सावित्रीं सदसरकृत्व आवतयेच्छतङृत्वोऽपरिमितटृत्वो बा ' इति। आश्वायनानां नैवमिति भागु- त्तम्‌ जपलक्षणुक्तं ग्रन्थान्तरे- श्रातनाभिसमं कर्यान्मध्याहे हृदये तथा सायाहे नासिकाप्रले जपशक्षणमीरितम्‌' इति

जपादौ संकल्पकरणे मानाभावः शरुतिस्पृतिभचोदितं करिष्यते यथा तथा यलसुरा(दा तु नाऽऽ)षुरं बदेत्तदाऽऽदितो जछं स्पृशेत्‌ इत्यस्यैव 1 (१ [॥ © मानत्वात्‌ संकटपाभावे कमैैफरयं स्पयेते-- ८नच श्राद्धं तहानं होमो नपस्तदा। प्रामोति फलं तस्य संकर्परहितं यदा ' इति

प्रदोषादिकारे जपनियपमाह चद्धिकाकारः- श्राद्धे प्रदोषे दर गायत्री दशसंख्या अष्टा्विशलनध्याये त्रयोदश्यां तु मानसर श्राद्धे भरादधमोजनानन्तरम्‌ ननु तदानीं संध्याधिकार एव नासि श्राद्धादिमोजनस्य क्माधिकारपरिपन्थित्वादिति चेम दशवारं गायत्याऽ- पिमश्नितं जं पीत्वा कमीभिकारी भवति तदुक्तं लोकोपकारे--

[चतरो गुच्छः। तेततिरीयसंध्याभाष्यम्‌ (गाय्ययैः) ५१ दशत पिविदापो गायश्या शराद्दधिनः। ततः संध्याुपासीत जपे जुहुयादपि इति

हृदं साय॑संध्याविषयमिति ध्येयम्‌ यत्त॒ जपादौ न्यासपुद्रादिकं रमन्ति ततुपासककतैम्यमन्रस्यङ्गं वैदिकसंधयङ्गम्‌ शेषु मन्वा- दिस्मृतिषु वाऽप्रतीतेः हदयादिषदङग्यासाङ्खलिन्यासध्यानादिकं त्वाचा- रातुसारेण कतैग्यम्‌ एवं स्थिते गायत्रीमश्रो व्यारुयायते--ओमिति। ओंकारे व्याङृतः व्याहूतयश्च व्याृताः प्रल्हमक्यवोधिका शुद्धा गायत्री व्यारूयायते--तदिति सा त्रिपदा " त्रिपदा गायत्री इति श्तेः चहु्पाद; किमिति पठ्यत इति चेन्न अधिका- राभावात्‌ तथा हि उपनयनं नाम ्रुतिविहितसंस्कारः सा शतिचधिः पदा गायत्री तु चतुष्पदा तथा यावता मत्रेणोपनयनं विहिते तत्रैवो- पनीतस्याधिकारो नान्यत्र चतु्थपादस्याथवैणान्तःपातिखेन तत्र पृथगुपनय- नस्याऽऽवहयकत्वात्‌ तद मविनाथणवेदान्तःपातिनि चतुषेपादे नाधिः

कारोऽस्ति तदुक्तपुञ्वलायामू-अथवैणस्य तु बेदस्य पृथगुपनयनं कतै- व्यम्‌ तथा ब्राह्मणम्‌ नान्यत्र संस्कृतो भृगबह्गिरसोऽधीयीत ' इति तस्माचतुर्थपादपाो नास्तीति सिद्धम्‌ मच्रार्थस्तु-दीग्यति उदयास्तगम- नाभ्यां लोकयानं भ्रवर्तयन्देशान्तरं यातीति देवः। दिवु क्रीडादौ पचाद्यच्‌ दीव्यति भकारत इति बा देवः युरोकवतिलादा देवः ध्यातत्वाद्ृदयार- विन्दमध्य क्रीडतीति वा देवः। देवो युरोकवतित्वादेवनादेषनेन बा, इलयभि- धानात्‌ तस्य (देवस्यः (तत्‌, इति षटवा परिणम्यते तस्ये सुपां सुलुक्‌" इति पाणिनिस्मरणात्‌ सूते सकर जननितिहेतु दृष्टमिति "सवितुः षवुलूतृचौ इति वृच्‌ याभिरादिलस्तपति रदिपमिस्ताभिः जन्यं वर्षति इति शतः अगौ भास्ताऽऽहुतिः सम्पगादियषुपतिषते। आदिलयाजञायते दिने ततः मनाः ' इति स्पते यद्रा सौति सकलभ्ेयांसि ध्यातृणामिति सविता उयन्तमसत यन्ता दित्यममिध्यायन्ुरन्राह्मणो विद्रान्पकरं भदरमश्ुते ' इति श्रुतेः एवंबिध- स्याऽऽदिस्यस्य भगवतः संबन्धि ! वरेण्यं ` पुरुपार्थकामिमिरवरणीयं शष वा तन्वादीनां रिकरपेनेयडूवड्डिःलयनेनेयडदि शः बरेण्यमितयत्र वरणचत- टं परिहेयं नतचारणीयमिति दृद्धाः भरवदम्ति भज॑ति तमस्काण्ड हन्तीति भगी तेन ।` अदवद्ियुनिशमिभ्यः इथ ' इतयोगादिकमृेगतुन

५२ श्ीडृष्णपण्डितषिरवितं-- [चतुर्थो गुच्छः]

(गायष्यथंः) लयः कवर्गधान्तादेशः सान्तमेतत्‌ शिवपरस्यैव भगंशम्दस्यादम्तत्वं पुस्तं नाथान्तरपरस्यापि तक्नियमः ' महन्मेऽवोचो भर्गो मेऽवोचः ' इति सोप- सूत्रे तथा दशंनादिति विवेकः अत एवाऽऽ्यमणीत शो कोऽप्यस्ि--

भगैः ूर्यातमक्तं हारि पहसो वाचकत्वतः ' इति

धीमहि ' ध्यायेम मार्थनायां छिद ध्यायतेः संप्रसारणं छान्दसम्‌। ^ ध्यायेमहीतिशब्दोक्तौ धीमदीलयेतदुच्यते ' इति पूरव्याख्यातृषचनात्‌ एप छात्रादिपदिता वयं सौरं तेजो ध्यायेमहीति पिष्डितार्थः। एतेन बहुवचना. तुपपत्तिः। ध्यानधारानैरन्तथविवक्षया वा वहुवचनोपपत्तिरिति द्रषटम्यम्‌ तथदर्थं तदाह-पिय इति यः ' सविता धियः ' धिय इति द्विती. याबहुवचनम्‌ भरचोदयात्‌ प्कर्पेण प्रेरयति सकलकर्पातुषटानप्रबणा दुष्करम- विषुखाश्ास्मद्बुद्धीः करोति तस्य सवितुस्तेनो ध्यायेपहीति संबन्धः प्रचो- दयादिति रेद्षारम्छान्दसः एवम्‌ उतैनं गोपा अदृशन्‌ ' इतिशरुतिपया- लोचनयाऽऽदिलस्यापि शिवपरस्राच्छिविपरत्वगुक्तम्‌ वस्तुतस्तु गायत्रीमत्रः साक्षाच्छिवपर एव तथा हि-- सवितुर्देवस्य ' सवितृरपदेवस्येलयथः। राहोः शिर इतिषदौपचारिकी पष्ठी मण्डलान्तमतमिति शेषः

मण्डलान्तगेतं हिरण्ययं ्राजमानवपं शुचिस्मितम्‌ चण्डदीधितिमखण्डयिग्रहं चिन्तये मुनिसदस्रसेषितम्‌' इति शरुते;

^ वरेण्यं शरे, शिवस्य ब्राह्मणदेवतत्वात्‌ तदिति द्वितीयया परिणपते सुपां सुटुगिल्यमूविभक्तर्छोपः। तं सदाशिवं " धीमहि ' ध्यायेमहि सदा रिवध्यानस्य पृथग्ननदुष्पापर्यकेन करमशक्यत्वात्तदनुसंधानङ्रैः पुरुषषु- ण्डरीकैः सह करत शक्यत्वाद्रहुलोक्तिरिति ध्येयम्‌ तत्किपथेमिखत आद- धिय इति। यो भगैः ' रिवः पूर्वपादावस्यस्यापि भगेशब्दस्यान्बयबराद- तुषञ्चनं कार्यमिति विवेकः नः ' अस्मान्‌ धियः ' अद्गानात्‌ धीदा न्दोऽत्र व्यतिरेफरक्षणयाऽ्गानपरः धीरे कातरशब्दवत्‌ प्रचोदयात्‌ ' भक्षैणाङ्गानपारं गमयेदिति प्राध्यैत इत्यथः असिनं श्रुतिः-

ˆ उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम्‌ ध्यात्वा मुनिर्गच्छति भूतयोनिं समस्तसाक्षी तमसः परस्तात्‌ ! इति तमसोऽङ्नानात्परस्तात्पारमिति शरुयथः।

स्ैवेदान्तसिद्धान्तमवलम्म्य प्रकाश्यते गायज्नीनिगमार्थोऽयं सदाचार्यपरसादतः

"चतुर्थो गुच्छः] त्तिरीयसं४

तेत्तिरीयसेध्याभाष्यम्‌ ५३ षया सृते नानोपासनाफलानीति समिता निविकेषस्यापि तत्तदाकरेणोपासितस्य तत्तत्फरजनकत्वाभ्युपगमात्‌ यद्रा मते जगन्तौति सविता सकरनगहुपादानकारणमिलर्ः सविता भसवा- नामी समिता मसवानामयिपिः' इति वाक्याभ्यां सपितृशब्दस्योख्यर्थ- कत्वात्‌ इदं जगत्पारयिवृत्वनगत्संहैत्वयोरप्युपलक्षणम्‌ तथा जगदुत्पत्तिस्थितिरयकारणत्वं भ्यते तदिति ब्रह्मवाचि षष्ठ्यन्तम्‌ सुपां सुटुगितिपाणिनिस्मरणात्‌ आं तत्सदिति निदेशो ब्रह्मणख्िविधः स्मृतः ्रह्मणास्तेन ! इति वचनेन तच्छ्स्य बरहमवाचकलात्‌ ' वरेण्यं ' परुपा- ्कामिभिर्यमानं भेष बा भरगोऽविद्ादिदोषमजकं तेजः वीय वै भगैः! इति श्रुतेः वी तेन इति त्यथः “भगसतेजोवचनः' इति दद्ध व्यास्या- तत्वाच्च अत्र भराचीना भगो दजिनभ्जनादिति मगेषदं निराहुः ब्रह्मण सेजोरूपलरेऽप्येषोऽस्य परम आनन्द इतिषद्धेद््यपदेश ओंपचारिक इति द्रष्टव्यम्‌ तथा चाद्रयानन्दलक्षणं स्वैनगदुपादानं परिपूर्णज्योतीरूपविम्ब- स्थानीयं अद्य वाक्याथैतया पर्यवसन्नम्‌ एतादग्रह्म तदूपतवेनेति रेपः धीमहि ' ध्यायेमहि नतु कोऽसौ ब्रह्मामेदो विवक्षित इलयाश्य मलश्रप इलयाह--धिय इति ( यः ' परयङ्‌ः (नः! अस्माकं पियः ' वुद्धीरन्तःकरण- तीर्थः भचोदयात्‌ ' मेरयति अन्तःकरणहस्यादिकं प्रकाशयतीति यावत्‌ तथा चान्तःकरणतद्र्मावमासकसाक्षितेन पूर्वोक्तं ब्रह्म ध्यायेपहीति निर्मिताः वस्तुतस्तु पूर्वोक्तं ब्रह्म धीमहि सोऽहमिति मल्यग्क्षणतया ध्यायेमहि ननु ब्रह्म प्र्ग्डक्षणं भतयुत तद्विरक्षणमेव करैत्वाद्यनाश्रय- त्वादिलाशङ्य तस्य भलग्िरक्षणल्यमेवासिद्धमिलयाह-भिय इति यः भलग््रह्म पुस्त्वनिरदेशश्छान्दसः

यःशब्दश्च यदिल्थ टिङ्गन्यत्ययतो भवेत्‌ '

इति लौहिललीखकण्डबचनात्‌ जीवात्मना पाषिषय “पियः' इदः रन्तःकरणदत्तीः प्रचोदयात्‌ ' भरकारायति तथा विम्बस्थानीयं ब्रहैव साक्षिरूपमिति प्रयण्टक्षणध्यानणुपपननमिति कशिदोषः तस्मासक्षद्रयेऽपि भलयबरह्ैक्यमेव पवस्यतीति पणंब्रह्मैव गायत्रीमत्रायैः।

अय गायत्रीमचायैः शछोकल्पेण विवारण्यखामिभिरदारः ते श्छोका उदाहियन्त-

५४ भ्रीढृष्णपण्डितविरचितं-- [चतुर्थो गुच्छः]

(गायघ्रयथ्॑रातिपादकाः शोकाः) तदिलयवाश्नोगम्यं ध्येयं यत्मूर्मण्डले सवितुः सकलोत्यत्तिस्थितिसंहारकारिणः वरेण्यमाभ्रयणीयं यदाधारमिदं जगत्‌ भगः खसाक्षात्कारेणाविचातत्कायंदाहकम्‌ देवस्य योतमानस्य हवानन्दात्क्रीडतोऽपि वा धीमरह्महं एवेति तेनेवाभेदसिद्धये धियोऽन्तःकरणदरततीश् प्रल्क्वणचारिणीः इलयिद्धप यत्सलह्ञानादि रक्षणम्‌ नोऽस्माकं बहुधाभ्यस्तभिनभेददशां तथा प्रचोदयास्मेरयतु प्ा्॑नेयं पिचायैते(ताम्‌) अत्र छोकोपकारे जपलक्षणं निर्णीतम्‌- तथा मध्याहसंध्यायामासीनः पालो जपेत्‌ तिष््षपि जपेदेवीमादिलयाभिमुखो द्विजः छरत्वोत्तानौ करौ प्रातः सायं चाधोपुखौ करौ मध्ये प्रसारितकरौ जप एवमुदाहूतः गायग्रीजपादौ करशुद्धिः कायौ तटक्षणं तु-- «प्रकोष्ठे मणिबन्धे पा॑योस्तखयोस्तथा तत्पृष्ठे तद्गरे करद्धिरुदाहूता ' इति अधोपस्थानमन्रान्व्याख्यास्यामः तत्र सायमिमं मे वरुणेत्युपस्थानमत्रः। मध्याह सत्वेनेति भरतस्तु मित्रस्य चषणीशरत इत्यापस्तम्बशाखिनामिति विवेकः तत्र दृद्धवसिष्ठः-- प्राणायापरैखिभिः एतो गायत्रीजपमाचरेत्‌ तथोपतिष्दादिलयमुदयन्तं समाहितः ' इति चद्दिकायामू-जपं त्वा विधानेन सं्योपासनमाचरेत्‌ उपस्थानं स्वकर्मत्रेरादिलयस्य तु कारयेत्‌ सैः क्रालापमितैस्तछिमतररित्यधः सायंकाले वारुणीभिरयाऽऽदि लयमुपस्थाय भदक्षिणीकैन्दिशो नमस्कुयौदिगीशां पृथकप्थगिति आध लायनक्षाखिनामयं विभागः मातम्ीभिः सायं वारुणीभिरादिलपुपतिषठ तदुक्तमाश्रलायनस्मृती- अथोपतिष्दादिलयशएदयन्तं समाहितः चैत्रीभिर्बारुणेनास्तं गतं सक्तेन बहृ्च; ' इति

[चतरो गुच्छः] तेत्तिरीयसं॑भ्याभाष्यम्‌ ५९ (ल्ावमुपस्यानमश्रयेः) यथपि शष नोक्तम्‌, तथाऽपि स्फूतौ तेनैवोक्ततवातकपै्यम्‌ शष उप स्थानासुक्तिस्तन्ूरोत्सननशाखाया अभावात्‌ गृहस्योत्समरराखापूलत्मा- पस्तम्बीये दृरयते-' तेषामुसन्नाः पाः प्रयोगादनुपीयन्ते ' इति ननु प्र एवाऽऽशलायनः कथं स्मृतौ तन्निववन्धेति चेन अनुमेयवेदगूरस्पति- पपस्थानस्योक्तरवादाश्वलायनेन स्मृतो निबन्धनं कृतमिति कथिहोषः। सृतेरयमथैः--मातथतद्मभिपिनस्य चषैणीधूत = शइत्यादिभिरादिलयपुष- तिष्टत बारूणेन यचिद्धि ते विशो यथेति पञ्चरचेन सूक्तेन सायमिति। सूत्र“ मित्रस्य चधैणीधृत इति चतसनो मेऽ्यो यच्चिद्धि ते विशो यथेति पश्चर्च वारणम्‌ ' इति। जपान्ते मातः सेरिम॑त्रः सूयेमुपतिषठेत सायं वार- णेन यद्रोभयत्र जातवेदस इत्याश्लायनशाखिनामुपस्थानमन्रः [ वस्तुत- सवयं पक्षोऽयुक्तः ।] तस्य पूोक्ताश्वलायनस्मृतिविरोधेनाऽऽशायनानभिम- तत्वा्ाह्चीश्वखायनाचारविरोधाच कराटा्[ला]यनास्तु कालदरपेऽपि नात वेदस इत्युपस्थानमाचरन्ति तव्ह्ाचारविरुद्धमित्युपेक्षणीयमू सायमुपस्थानमन्राक्षरार्थो व्याख्यायते- इमं मे वरुण श्रुधी हव॑मदा च॑ मृढय। लाम॑कस्युराचके (ते° सं० का० प्र १अ० ११) हमिति परा कशिच्छुनःरेपो नाम ऋषिः पदत्वेन युपे बद्धः संस्तद्न्ध- विमोचना# वरणं परा्थयामास तसमायनापकारशरानेन मत्रेण द्योते तथा हि-हे बरुणेमं मे ' मदीयं ' हवम्‌ आहानं ' शुधि ' शण ' शुशु ्म्यभ्डन्दसि ' इति हेधिः अन्येषामपि छयते ' इति दीः माना. रपमाहानं दण्विति भावः किं तेन भ्रवणेनेयाशङायामाह-- अयति अच ' इदानीं, दीर्थर्जन्दसः। ' मृडय बशवनं परिदल मां सुखिनं कुभिलयथः नन्वावयोः कः संबन्ध इयत आई--तवामिति तवा ' मव तमू अवस्यु; ' अवनमात्मन इच्छुः आचके ! भरार्थये इतोऽप्य [हं त्वां शरणं गतोऽ|समीयाई-- [+ 1 त्व यामि ब्रह्म॑णा वन्द॑मानस्तदाशासते यज- मानो हविर्भिः जहडमानों वरगेह बोष्र-

९६ श्रीृष्णपण्डितविरवितं-- [चतुर्थो गुच्छः (सायमुपस्यानमनच्राथः)

शश मान जायुः प्रमोषीः ( ते०सं०का प्र० १अ० ११)

तदिति तसम, विभक्तिोपभ्छान्दसः रक्षणायेल्थः ' ब्रह्मणा ' सतुलात्मना मत्रेण वन्दमानः ! नमस्कारं कर्वस््ा यामि ' परपये। यतस्तं भक्तजनपरिपाको भवस्यतोऽहं त्वामेव रक्षितारं भजंस्तव शरणाग- तोऽसि तेन मां मृडय अन्यथा शरणागतपरित्यागो महादोषाय स्यादित मावः केवरं मतैवैतदभिमतम्‌ अपि तहि यषटयैजमानस्यापि तदरप्षण- पिष्यमाणमेतरेलाह--तदिति यजमानः ' यष्टा ^ हविभिः ' आस्यादिः भिस्तदर्थं समपितरिलर्थः करणैसतद्रषषणम्‌ आशास्ते ' पराथयते तस्मा देषदयं सुखेति भावः विनयपू॑कं स्वकृतं याचनं वरुणाय भगवते समप यते--अरैडमान इति दे वरण ' समू अहेढमानः ' अनादरमकुर्त्र कुष्यन्वा इह ' असक बोधि ' मम॒ याचनं बुध्य मत्कृतं याचन मलुयहाणेलथैः। फकितमर्थमाह--उरशधसेति हे उरुशश्स ' उरभिमत दंसनीयस्तस्य संबोधनं हे उरुशंस उस्कीरतिं मत्वा ˆ नः ' अस्माकं) यजः मानाचपक्षया बहुलवोक्तिः अन्ययेषं मे वरुणेलयत्ेकवचनपयोगादन्यत्र बहु वचनभयोगाचानन्वयग्रसङ्ग इति मन्तव्यम्‌ 'आयुः' जीवितं" भा प्रमोषीः! मा अरणाशय अस्माकं वेदोक्तमायुष्यं दे हीलर्थः

यविद्धि ते विशं यथा प्रदेव वरुण व्रतम्‌ मिनीमति घविं यवि ( तै० सं० का प्र ¢ अ० ११)

यचिद्धि इति। हे वरुण देव ते ! त्वदीयं यचिवतरतं ' यिकचिद्‌? कम ' धवि धवि ' दिने दिने भरकर्पेण ° मिनीमसि ` तरकेयाप; इदन्ते मसि ' इति मसिरब्दे परे तदन्त इकारः तत्र टष्टान्तः--विशो यथेति विश्च; ' मनुष्या अहानिनो ‹“ यथा तदरदित्यथैः मदीयत्रतलोपनिमित्त कापराधं क्षमस्वेति वाक्यदेषः

यद्िवेदं व॑रुण दैव्ये जनेऽभिद्रोहं मनुष्याश्च रौमि अचित्ती यत्तव धमां युयोपिम मा

(वतु गुच्छः] तैत्तिरीयसं (सायमुपस्यानमच्रायैः) +. ५७

नस्तस्मदिन॑पो देव रीरिषः। (तै० सं० का प्र. अ. ११) यतिकिचेति 1 हे वरण दैण्ये दिव्यलोक बिनि ' जने ' त्वयीलरथः। यि ' चित्‌ ' इदमभिद्रोहं ' सल्पमधिफं वा द्रोहम्‌ अचित्ती ' अविरयाऽहञानेन मनुष्याश्चरामसि ` कुमः पिच तव यत्‌ ' अपि धमी" ध्म दीथेषछा्दसः सदीयं कष युयोपिम ` विनाशयामः। हे (देव तस्पादेनसः ` द्रोहात्‌ नः ' अस्मान मा रीरिषः ' मा हिसीः पपैलो- पनिमित्तमेनः परिहत्यास्मान्परिपारयेलवेः ्िच- कितवासो यद्रि दीवि यदा घा सयमत यत्र विद सर्वा ता विष्यं शिथिरे देवाथा ते स्थाम वरुण प्रियाः ( तै० षं० का०

प्र, अ. ११) |

कितवासः ' पू$समानाः आलसेरसुक्‌ ' इति नतेरषुगागमः वा्साधनपरा ऋलिजो (यत्‌ कीक ^रिरिषुः' नाशितवन्तः “न दीषिः पम्यग्ब्यवहूती प्ायन्तत्य्थः यदरेयव्ययदरयं पक्षान्तरवाचि येति पाद्‌- [रणवाचको निपातः यद्राऽथवा यत्पापं "खलम्‌! अवयं कृतमङ्ञातवैव कत- मय्थः (कयद्राधमित्यसयः !) उतापि यद्धमेस्पं विद्मः जानीम ति यावत्‌ वणाश्रमचोदितस्प धस्य तं जानीम इत्यथे; अस्तु ततः तत्नाऽऽह- सरवति सर्वा ' सर्वण्यलिग्भिनाशितं बाता कृतङ्गानिन तं चेत्येबमस्मामिर्ंहुधा कृतान्येनांसि सन्ति तानि सर्वाण्येनांसि विष्य ' असर्सकाश्ाद्विशेषेणापनीतानि इर विनाशयेत्यैः एवपधिकपातक्रनिरा- पमाकारशष्य द्पापनिरासमाकाङ्कषते-शिषिरेषेति श्षिषिख भिि- डानि छन्दसमेतत्‌ यान्यन्यानि शु्रामि पापानि तानि सर्वाणि षिष्ये- त्यन्बयः। अथ भवत्कटाक्षानन्तरं हे "वरुण ते" तव (मियासः' भियाः (स्याम भिया भवेम अरेदं अरतिभाति--अयं मच्रः ूर्पोपस्याने बिनिथुक्तः ननु परणरङगनप्स्य बस्णोप्ान एव विनिषाणः "~ ~ ----- वरूणोपस्थान एव बिनियोगः भतीयत इति चेत्सत्यम्‌

# धनुधिहान्तगेतमधिडम्‌

९८ श्रीढृष्णपण्डितविरवितं- [चतुर्थो गुच्छः (आरातरुपस्थानमच्रा्)

तथाऽपि वारूणीभिरादित्यमुपस्थाय म्द क्षिणमिति द्वितीयाश्रुत्या तकिं बाधित्वाऽऽदित्योपस्थान एव मश्रो विनियुज्यते तु वरूणोपस्थाने एत सर्व ततीयाध्याये विचारितम्‌ रेन्या गाैपत्यमुपतिष्ठते ' इदत्र

प्रातरपस्थानमनत्रमाद- मित्रस्य चर्षणीधृतः शष देवस्यं सानसिम्‌ पयं चित्रश्रवस्तमम्‌ ( तै० सं० का० प्र० ¢ ज० ११)

पित्रस्येति अहरमिमान्यादित्यो मित्रः चर्षणी परजा (@ृषेरादेश्च चः" हृत्योणादिकसूत्रेणानिमरत्यय अदेधकारथ तासां धता च्पणीधृत्‌ तस्य देबस्य श्रूयत इति श्रवः" सानसि " सम्य्भजनीयं सत्यम्‌ ' अपिः नाशि चितरमाश्र्यं यथा तथाऽतिशयेन शरुत इति चित्रश्रवस्तमम्‌ ' ्ोवजनमनःसुखकरमिलयरथः एवंभूतं तस्य श्रवः स्तौमीति रोष; अथवा चरणीधतः ` मनुष्याणां धारयितुः मित्रस्य देवस्य ' मित्रनापकदेषस्य- त्यर्थः श्रवः ' श्रोतं योग्यं यशो महदस्तीति शेषः सानसि ' फल- दानरीलं सत्यं सत्यवादिनं चित्र श्रवः कीतिरयस्यासौ चित्श्रवा अतिरि येन तादृशं चित्रश्रवस्तम ' यजामह इति शेपः।

मित्रमेव पनरपि स्तौति-- मित्रो जनान्यातयति प्रनाननिग्रो दाधार एथिवीयुत दाम्‌ मिज कृषटरनिंमिपाऽभि- धटे यायं हव्यं एृतवहिथेम (तै० सं० का. प्र ¢ ज. ११) मित्रो जनानिति अयं मित्रः मजनानन्‌ ' तक्तद्धिकारं विद्ान्सर्वान्‌ जनास्यातयति ' सरे सरे कपैणि नियोजयति किंच- पित्रः पृथिवी दाधार ' धृतवान्‌ + उत ' अपि ^ चाम्‌ ' किच ' मित्रः ' कृष्टीभनु- ष्यान्‌ अनिमिषा ' भद्ध; सन्‌, यदवा { अनिमिषा + अनिमिष्देवानि- लय; पिभक्तिरोप्छान्दसः। अमिचछे ' स्तः प्रयति सर्वं भकार

1

[नरपौ गुच्छः] तत्तिरीयसंध्याभाष्यम्‌ ९९ (्घ्याहोपस्थानविनियुक्तमच्रा्ः)

यतीलयथेः सलयाय अमोषफलाय सल्यास्मने वा तस्मै मिनाय हव्यं

+. भ्त |

चरुलक्षणं घृतवद्‌ तयक्तं विषेम ' कुमः प्रस मित्र मत असतु प्रथघान्यस्तं माद्य शिक्ष॑ति त्रतेनं हन्यते सयते घोतो

«ॐ {7 ~~ नेनमरहों अश्रोयन्तितो दरव (तै स. का. प्र. 9 अ. ११) प्रस मित्रेति है आदिय यः ` यजमानः ते" तव संबन्धिना

व्रतेन ' कमणा शिक्षति ' अनुष्ठातुं शक्तो भवितुमिच्छति हे ‹मित्रस मतेः ` मनुष्यो यजमानः प्रयस्वान्‌ ' प्रकर्पेण धमेफलगुक्तोऽस्त्‌ स्रोतः" त्वया-उतो रक्षितः यजमानो हन्यते ' रोगादिना पीच्यते जीयते ' वैरिभिनामिभूयते अपि त्वया रक्षितम्‌ एनं ' यजमानम्‌ “अहः! पाप्मा अन्तितः ' समीपे नाश्नोति ' नाऽऽग्रोति ' दूरान्न ' व्याप्नोति महदनुग्रहशाखिनं पुरुषं सुद्रोपद्रवा स्पृशन्तीति भाषः।

मध्याह उपस्थानविनियुक्तं मच्रमाहइ- सस्येन रज॑सा वतमानो निवेशयंनमृतं मय हिरण्ययेन पत्रिता रथेनाऽः देवो पति मुव॑ना विपश्यन्‌ (तै.सं. का-२े प्रः ¢

अ. ११)

स्तयेनेति

“आ सलेनेति मरस्य हिरण्य ऋषिरीरितः भिषटएन्दश सतिता देवता परिपठ्यते'

सलेनेलयादि सलेन ' लोकेन देवलोकेन रनसा ' रजोठोकेन मरुष्यलोकेन आवरपमान; ' अयं ' सविता ' सल्यलोकजनानामू अगतं रनोलोकजनानां म्ल निवेशयम्हिरण्ययेन रथेनाऽऽयाति ' आं समन्ता- धाति कवि कुषन्‌ ' भुवना ' भुवनानि विपश्यन्‌ ' विशेषेण पर्यन्‌ शं ते सितार्पधतिष् इति शेषः

६० शरीृष्णपण्डितविरचितम्‌-- [भतुषो गुच्छः, (मध्याहोपस्थानविनियुक्तम्राधै) उद्रयमिखस्य विश्वामित्र कषिरतुषटपढन्दः परं उ्योतिर्देवता उदयं तम॑सस्परि पश्वनतो वयोतिरुतम्‌ देवं देवत्रा सुमग॑न्म ज्योतिर्तमम्‌ (ते° का. प्र. १अ.७) | उद्रयमिल्यादि वयं तमसस्परि ' परपञ्चादुपरि स्थतं ऽ्योतिरुचरम्‌ उषटतरं अ्योतिः उत्यरयन्तो देवं देवत्रा ' देवेषु स्थितं देवं सूं ज्योतिरुत्तमम्‌ ' उक्तम ऽयोतीरूपं सूयम्‌ अगन्म ' भामवाम पुक्त इति शोषः उदु यं जतिवैदपं दवं वहन्ति केतवः द्ये विय सूम्‌ (तै. सं.का.१प्र % अ० ४३) उवु लमिल्यादि उच्छब्दः पादपूरणे उदु त्यम्‌ ' अमुं जातवेदं देवं वहन्ति उद्वमयन्ति केतवः ' र्मयो दे विश्वाय ' सवैभाणिना विश्वस दर्ीनाय कं मरति, ' सूर्यम्‌ ' अं नातवेदसं सूर्यं मतयुदमयनित रश्मय इलर्थः तपैवारथवादे भूयते-‹ उचन्तं वावाऽऽदिलयमभिरतुप मारोहति ! इति चित्रं देवानामित्यदिः कुतस ऋषिः बरिषटुपछन्दः सूरयो देवता तेष सूर्य स्तोति- चित्रं देवानारुद॑गाद्मीकं वम्रस्य वर णस्यप्नः। आप्रा दावटथेवी अन्तरिक्ष मूं जासा नगैतस्तस्ुषश्र ( त° सं०

का०१प्र० ¢ अ० ५३) | चित्र देवानामिलयादि ' देवानां ' दैखहनने चित्रमनीकम्‌ ! अगि षलमू “उदगात्‌! उदैत्‌ कीदशषमनीकं "वशुभित्रस्य बरुणस्यारः' अहरमि मानी देवों मित्रो राग्यमिमानी वरुण उभयोरभिमान्यभनिस्तेषां मित्स

भतरयो शच्छः] तेत्तिरीयसं तसमा) ५. ६१ वरुणस्येश्क्षरातमकं भकाशृकं तदनीकं सूय उदगात्‌ किच-आपा धावापूथिवी अन्तरिक्षः सूयं इति ‹पूर्थः ' मातुभिदिवं प्रथिवी चान्तरिततं रोकतरयम्‌ आप्राः ' समन्ताद्‌ पूरितवान्‌ अपि आत्मा जगतस्तसयुषः ' स्थिरस्यास्य चराचरात्मकस्य सर्वस्य जगत आत्मा ' भवत्यसौ सूयः मद भीषटसिद्धर्मेनमहयुपतिष् इति शेषः तुरित्याचुपस्थानम्रस्य वसिष्ठ ऋपिरनुषटष्ठन्दो भास्करो देवता तदेवोधत्सयेसंकगकं ब्रह्म स्तौति- तचष्ठदृवहितं प्रस्त च्छुकरयु्र॑व पथम शारदः शतं जीवेम श॒रद॑ः श॒तं नन्दाम शरदः शतं मोदाम शरदः शतं मवाम शरदः शतः शृणवाम सारद शते प्त्रवाम शृर्द॑ः शतम- जीताः स्याम शरदः सतं ्योकंच सुं दृशे (ते. जा. प्र. ¢ अ. ४२) तच्च्ुरितयादि तत्‌ ' सर्य जगतथुभूतं देवानां हिते देवहितं परस्ताद्‌ ' ए्षस्यां दिशति“ शु ` शुदधस्वस्पम्‌ (उरत्‌ ' उयतसृयोतपकं ब्रह्म शरदः शते ' शतं वत्सरान्वयमायुरारोग्यश्वयेकामिनः ' पदयेष ' तिष्ठेम तथा शरदः श्तं जीवेम ' तथा शरदः शतं नन्दाम ' एतपौत- धनादिभिः सश्दधाः स्याम तथा मोदाम ' हृष्टाः स्याम, ^ भवाम | अभि. हद्धतमाः स्याम, ' शरुणवाम ' प्रियवचनान्येव शृणवाम, भवाम, कृष्ट वचनवक्तारः स्याम, पुरुषायुषवन्तोऽपि अनिता स्याम ' तथा ` ज्याक्च सूं हे ' चिरकालं सूर्यात्मकं ब्रहम दरषटुमाशासहे

उदगाम्महतोऽवािभ्ाजैमानः सरिरस्य मध्या मा हषमोऽरोंहिताकषः सूयी भिः भिन्मन्॑ा पुनातु (ते. भा- भ. अ. ५२)

६२ श्रीृष्णपण्डितविरचित- [चतुरो गुच्छः (पराच्यादिदिग्वन्दनं तदधिदेकतेन्द्रादिदेवतावन्दनं घ) उदगादिति वो प्रहतः" सयुदराहुपरि “उदगात्‌! उदन्हश्यते सरि- रस्य ' सलिलस्य मध्ये विभ्राजमानः ' दीप्यमानो विषशित्‌ ' विद्वान्‌ सूरयो व्रषभः ` वर्षिता धनानां लोहिताक्षः ' लोहितकिरणः सूर्यो मा ' मां मनसा ' आद्रेण " पुनातु ' अदुषवातु रत्तु

अथ संध्यात्रयेऽपि पाच्यादिदिण्न्दनं तदपिदेषतेन््रादिवन्दनं कै ष्यम्‌ तदुक्तम्‌-“कु्न्दिशो नमस्छुपादिगीशां पृथकपृथ्‌"

ते| (म

नमः प्राच्यं दिशे याशं देवतां एतस्यां प्र्ति- वसन्तयेताभयश्च नमो नमो दक्षिणायै दिग याश्च देवतां एतस्यां प्रतिवसन्येताम्बश्च नमो नमः प्रतीच्यै द्री याशं देवतां एतस्यां . प्रतिवसम्येताभ्यश्च नमो नम उदीच्यं दिले याश्च॑ देवतां एतस्यां प्रतिवसन्ये- स्यश्च नमो नम॑ उध्वाये दिशे याशं देवतां एतस्यां प्रतिवसन्प्येतास्यश्च नमा नमोऽ राये दिशि याश्च॑ देवतां एतस्यां प्रतिवसन््ये यश्च नमो नमोंऽवान्तराये दशि याश्रं देवता एतस्यां प्रतिवसन्त्येताभय॑श्च नमी नमो गङ्ञायञुनयोमध्ये यँ वपन्ति ते मे प्रस त्ासानश्चिरं जीवितं व॑धयन्ति नमो गङ्यमु- नयोभुनिभ्यश्च नमो नमो गङ्गायञुनये्नि- भ्यश्च नमः। (ते. जा. प्र. अ. २.)

[चतो गुच्छः] तैत्तिरीयः (ध्याल्पपरदेवताम्रायैनामध्ा्थः) पाभाष्यम्‌ ६१

तत्र मघ्रेषु नमः प्राच्यै दिश शल्यादि तदुक्तं कश्यपेन--दिष्देवता नमरकारमब्रोऽयं सैध्ययोभे्‌" मतरायसु- भ्ये दिवो नमः असतु नमः सस्ति ' इति चतौ एतस्यां दिशि याश्च देवताः ' इन्द्रादयः प्रतिवसन्ति तिष्ठन्ति एता- भ्यश्च नमः ' अस्तु नमस्कारादि नमसकारान्तमेकं यजुरिति केषितैरक्ाः नमस्काराय यल; नमसकारान्तमेकमिति यास्कः अत्र नपशब्दः पमः एवेगान्वेति उत्तर उत्तरेणानयेतीति स्त्र योग्यम्‌ कामोऽकार्षीन्नमो नमः (तै० भा० प्र १० अ० ६१ ) मन्युरका्पनिमो नमः (तै. आ. प्र.

अ. ६२) ^ कामः! कामाभिमानी देवः अकार्षीत्‌ ' एव करोतीति ° नाहं करोमि कामः कता नाहं कती ' इति श्रुतः। ‹दुर््नपि शिष्यते इति सूतेशच मन्युः ' तदमिमानी देवः अन्यहतपर्‌ तस्मै कामाय मन्यवे गमोऽस्तित्य्थः। श्या पृथिवी या आपो यत्तेनो यो वायुयेदाकाश्म्‌ प्शचपीपाग्डा- दसः तेभ्यः पचचभूतेभ्यो नमोऽसितवित्यन्वयः अथ वासुदेवाय नमः नमो भगवते बायुदेवाय समपंयति- ओं नम इति। ओंकारवाच्याय पगवत देश्वर्यादिसंपन्नायेखर्षः। तदुक्तमावार्थेः-- देव्यस्य समग्रस्य वीयेस्य यशसः भ्रियः। ्ञानैराग्ययोधेव षण्णां भग इतीरणा ' इति वसुदेवस्यापलयमिति वासुदेवः यद्रा वसन्त्यसिन्भूतानीति वायुः सौ देवेति विग्रहः तस्मै नम इरः अय संध्यारूपां परदेवतां परा्थयते-- र] ९॥ [9 गि णि | या सद्‌ सवभतान स्थावरा चरण

# एतन्मूलं मृग्यम्‌

६४ श्रीृष्णपण्डितविरचितं- चतुथ गुच्छः] (धावाप्थिविस्तुतिमच्राथः)

साय प्रात्ममस्यन्ति सा मा संध्यां जभिर्ष- त्वो नम॑ः॥ यापरिति। स्वांणि भूतानि याँ नमस्यन्ति सा संध्या मा ' माम्‌ अभि रक्ु ' इतयम्बयः। अत्रेदं तसं पिचाथेते-सायं पभ्ातरितिविरेषोपादान- तस्ये उभे एव तु तिलः अत एवाऽऽपस्तम्बसूत्रेऽपि संध्योर्बिर्ामाः दासनमिलयत्र द्विचनयुपात्तम्‌ आश्वायनसूत्ेऽपि यज्ञोपवीती निलयोद्कः संध्याुपासीतेलयारभ्यैवं प्रातः माख्युल इत्युभयोरेव संध्ययोरूपादानं कृतम्‌ माध्याहिकी तु स्शतिवचोभ्यः समागता तु शह्वकारवचोभ्यः। अत्रेदमपि ह्ञापकम्‌, यद्धभ्ञाः भमादादिना कदाचिन्माध्याहिकीं संष्यापकृत्मैव भोजने कृतेऽपि दोष इति वणेयन्ति शिबायेलारभ्योत्तमे शिखर इयन्तं एराण- श्लोकाः स्पष्टाथीः उत्तम शिखरे जाति भूम्यां प॑तमूषैनि मराह्णेभयोऽभवुज्नाता गच्छ दवि यथाषंसम्‌। ( तै० जआ० प्र० १० अ० ३६) उत्तमे शिखर इति जपादू््वं गायत्रीभररथापनमन्रः तत्पर्यन्तमेव संध्याः कर्मेति रहस्यम्‌ देवीमस्थापनान्तं स्यारसंध्याक्ं युनीरितम्‌' इति स्पृध तस्यायमथः--' भूम्याम्‌ ' अवसितो यः पर्वतो मेरनामकस्तस्य पूधनयुष- रिभागे जाते " विमान उत्तमे ` शरेष्े शिखरे" उलछृष्टशिखराकारमन्दिर इयर्थः स्थातुमिति शेषः। ` ब्राह्मणेभ्यः ' निरन्तरमुपासकेभ्यो द्विनोः तमेभ्यः अभ्यनुङ्ञाता ' हे देवि हे भगवति यथासुखं गच्छ ' अस्पानुषाः सकाननुग्रहीखा(्) यथाकामं यथागतं गच्छेथ शिष्टं स्म्‌ अथ स्वरक्षणार्थ चयावापृथिव्यौ प्रस्तौति-- इदं दावाथिवी सयम॑सतु पितमातर्यदि- होपंहुवे वाम्‌ मूतं देवानमपमे अवोंभिः। ्िवमेषं दजन जीर्द॑रुम्‌ (ते० ब्रा का प्र अ० ९)

चतुर्थो गुच्छः] तेत्तिरीयसंध्याभाष 4 तिरीपसंध्याभष्यम्‌ ६९ श्दमिति। हे ^ पितः' हे यलोक हे मातः" हे पृथिवि श्यं माता असौ पिता चोः पिता पृथिवी माता ' इति श्रतेः बां " युषां भति इह ' कर्मणि यत्‌ ' वचनम्‌ “उपे प्रवीमि श्यावापूथिवीः चावापृथिव्यौ द्विवचनाभावदछान्दसः इदं मदीयं वचनं सल. मस्तु " कि तद्चनमिलयपेकषायापाह- भूतमिति 'अवोभिः' अस्दीयर्षमैः सह सर्वेषां देवानां ` सुराणाम्‌ इदगुपलक्षणम्‌। सर्वेषां भूतानामिति गेयम्‌ अवमे ' रक्षके युत्रामिति शेषः भूतं " भवतम्‌ अघ्दादे- देवानां संर्षके मवतपिति यद्रचनपिदं सलयमरित्रयन्वयः वयमपि भव- त्मसादात्‌ ' इषम्‌ ' अन्नं हनं ' पतापवनितं जीरदातु' जीवनस्य दातार विद्याम ' लमेम बिद टामे स्वयं तापवभजितं भोक्तस्तापनिवशकं जीवनोपायं यदन्नं तदन्नं लमेमहीत्यथः

इदं ततः परमाफाशादिलयादिश्छोकः सष्टाथः। इदानीं सध्याकरमसाद््यार्थ सर्वजनपदर्बातिगोव्राह्मणेभ्यः शुभं परर्थवन्मवरान्वितस्नामकीर्ैनपुरः सरं भगवतीं परां देवतां प्रणमति--चतुःसागरपरयन्तमिति वाक्यार्थः स्ट एव अत्र सागराणां चतुष्टयसंख्या [ सप्तसंख्या |या अप्युपलक्षिका तथा सप्सागरमध्ये या गावो ये ब्राह्मणाः सन्ति ताभ्यस्तेभ्यश्च शुभं भूया दिति बाक्या्थः पर्यवस्यतीति वणैयन्ति अपरे तु पुख्याथेमेवावलम्ब्य ब्ण- यन्ति अत्र जुभपदस्य सखस्तिवचनत्वात्तयोगे नमः स्वस्तीलयादिना चतुर्थी अन्ये तु शुभपदस्य हिता्थवाचिलवा्तद्योगे चेति सूत्रेण( वातिकेन) चतुधीति वणैयन्ति भो इति पदं रूपवचनम्‌ तथा भोः ' हे भगवति वाग्देवि संध्ये त्वामिति देषः अभिवादये" नमस्छुष इति केचिद्याचक्रुः ते त्यन्तं विस्मृतपू्ववाचः तथा हि--उत्तमे शिखर इत्यत्रैव भगवती प्रस्थापिता तथा ढेदमभिवादनं बिनियुक्तं स्पात्तावत्पयन्तमे(तवादे) संध्याक्रमै- कलापस्य कंच ते त्वनधीतस्पृतिवचनाः तथा हि- आत्मादौ नम- त्वा गोत्रमवरप्वकम्‌ ' इति नमष्छृखा सृेय्थः आत्मादौ तया भूमि स्पृष्टूति वचनात्‌

नकष तथा सूय द्विजानप्यभिवादयेत्‌ कनिष्ठानपि वेदङगान्स॑ध्याकाठेऽभिवादयेत्‌ बिना पुत्रं शिष्यं दौहित्र तुः पतिम्‌ '

इति वचोभिः ष्यादेवतामिवादनस्यालुकतसवाद्विनाध्मिवादनस्योक्त-

६६ त्वाच्च तदमिवादनं भ्तुतथाक्याथः बु सेष्याया गरीयस्या अभिवादन- मस्तीति

श्रीपदरापवदवह्वंरयः भीङृष्णपण्डितः कारयामास हि स्पष्टं संध्यावन्दनपद्धतिम्‌ १॥

इति श्रीमद्राधवदैवन्नवश्यश्रीकृष्णपण्डितदिरिचिते तैत्तिीयपंभ्याभाष्ये चतुथा गुच्छः

इति श्रीमद्वाघवेदेवजञवंश्यश्रीकूष्णपण्डि तविरचितं तेत्तिरीयसंध्याभाष्यम्‌

परिरिषएम्‌।

कृष्णपण्डितविरचितसंध्याभाष्यस्य सुद्रणानम्तरं मिरि- ताप्पुस्तकाष्टन्धस्य विरोषस्यात्र एष्पर्क्ति- निर्देशएरःपरं भंग्रहः

पृषे ११ पङ्गौ-यथषील्यादि काऽपि क्षतिरिलन्तस्थाने-- यथपि विवरणकारमतेऽध्ययनविेरक्षरावाकषिरिव फं तु फटबदथवबोधः, तथाऽपि सकलतान्निकसंमतेरनपेकषितत्वात्‌(१) वस्तुतस्तु तत्रापि विधेरथाबबो- धपर्यन्तव्यापाराभावेऽपयक्षरावाक्िद्रारा() पय॑वसानाङ्गीकाराम काऽपि प्तिः "” इति विशेषः

पृष्ठे १६ पङ्लौ-न तत्कृतमियस्यानन्तरमधिको ग्रन्थः यथा- «५ तस्मा्ङ्गोपवीतिना क्व्यमिति सिद्धम्‌ अथ संध्यावन्दनस्य फठ्वि- चारः क्रियते नन्वहरहः संध्यापुपासीतेति संध्याया; करतव्यताबोषकै मूरवाक्यगुपन्यस्तम्‌ , तदनुपपन्नं तद्िषीयमानस्यैव शर्ेयत्वात्‌ तथाहिन तावन्निल्यतवमू्‌ , कामनाभबणानां नराणां निष्फठे निल्यकमेणि बक्मयास- साध्ये प्स्यनापत्तेः नापि नेमित्तिकत्वम्‌› दृहरथाधारे भम्र इनदरवाहुषै- द्धव्यः, पायसं ब्राह्मणो भोजयितव्य इव निमित्ताश्रवणाव्‌ चाहरहरिति कालस्यैव निमिततत्वमाग्रयणस्य श्रत्कालबदिति वाच्यम्‌ तथा सति वसन्ते क्योतिषा यजेतेदयत्रापि वसन्तस्यापि निमित्तत्वे ज्योतिष्टोमस्यापि नैमित्ति- कत्वं स्यात्‌ नापि मायधि्रूपम्‌ “शगुखतरपगामिनः सहषणं रिश्रं परिा- स्याञ्जलावादाय दक्षिणां दिश्षमनाृत्ति नेत्‌ " इत्यादौ पापत॑योगे तत्माय- थित्तविधानात्‌ नापि काम्यम्‌, विष्ये फरसंबन्धाश्रवणात्‌;) तथाऽधुतफके संध्यावन्दने स्वग एव फलतया कटपनारैः, यथा बिश्व- निता ` यजेतेलतो विश्वनि्यागस्याभिकारे) कर्ये स्वर्ग; स्यात्स- वौबशिष्टतवादिति स्ैकामनाविषयतया खत; इन्दर; स्वर्गः एतया करप्यते ता फलकामनायां सलयामेव तदुषठानं तदभावे तु तद्‌- वष्ठानं स्याव, पडुकामनातदभावपयुक्तविभानुष्नाननुषठानवत्‌

परिशिष्टम्‌

चतथा यते परं तु कृताभिषेकाः सवैजनपदेषु एकान्तसमाहिता स्तथाविधफलानपेक्षिणो दम्भलोमभशरन्धा महाजना निरन्तरं यथाकारं तदनु ्ानमाचरन्ति तस्मात्तस्य काम्यत्वपङ्गीङृय कादावितकानुष्ठानमङ्गीकतुम न॒चितमिति कृते खगैः फरत्वेन कल्पनीयः तस्मात्किमनेन विधी यत इति चेदत्र ब्ुपः संध्याबन्दने निलयं तु चित्रादिवत्काम्यमिति प्रभाकरेण संध्यावन्दनस्य तेन षिधिवाक्येन निलयत्वविधानात्‌ अन्यथा ए्वोक्तानामकरणे म्रल्यवायपदशेकानां बहूनामाप्तवचनानां पीडा स्यात्‌ नच नित्यं निष्फटमिति न्यायेन सेध्याबन्दनस्य नित्यत्वे निष्फलत्वं वाच्यम्‌ तथा फङबुन्ये तस्मिन्न कस्यापि प्रहृत्तिरिति भ्रागेवोद्योषितमिति शङ्‌ नीयम्‌ भभाकरैसथाऽभ्युपगमेऽप्यस्माभिनिलकमेणि भत्यवायनिषटतति- फटस्य स्वीकारात्‌ चात्र मानाभावः “धर्मेण पापमपनुदति" इति शुषैः। “योगिनः कम॑ कुवन्ति सङ्क लक्त्वाऽऽत्मशुद्धये” इति स्पृतेश्च। सङ्गं फलामिसं- धिमिल्थः आत्मुदधमे पलापकपंणेन चिन्तश्ुद्धय इत्यथः ““नित्यनैमित्ति कैरव कुबोणो दुरितक्षयम्‌" इति “सध्यायुपासते ये तु सततं संशितव्रताः

विधूतपापा" इति स्मृलन्तरे स्पष्टमेव परलवायनिषत्तिफलश्रवणाच् तस्मास- ल्यवायनिषटत्तिक्षणं फं सम्यगस्तीति किंचिद नुपपन्नम्‌। नन्वेवं चेन्निलका- स्ययोधिवेको स्यात्‌, उभयत्रापि फलवचाङ्गीकारात्‌ उच्यते-फलाभिः संपिपूकानुष्टानविषयत्वाविषयत्वाभ्यायुभयोर्भेदसेभवात्‌ तथा हि- खगे कामादिवाक्यसाम्यात्स्वगादिकामनया यागाचनुष्ठानपरहटत्तौ यागादेः काम्यत्वं, भ्कृते तु तथाकामनयाऽनुष्ठानानिणेयाद्विध्युदेशे फलसंकीतेनस्या- भावाच्च सैध्यावन्दनादि निदयम्रिति रमणीयम्‌ ममोपात्तदुरितक्षयार्थं धीप- रमेशवरमीलर्थं सेध्यायुपासिष्य इत्यनष्ठानप्रारम्भकारे फलसंकीतैन पुरःसरं संकरपोऽस्ति तथाऽपि तावन्मात्रेण सध्याबन्दनस्य काम्यतलसिद्धिः तद्वाक्यस्य सेध्यावन्दनादौ परमेशवरापणलाभाय महाजनैः परिण्ीततवात्‌। यागादिकाम्यकर्मफटस्व्गादि विलक्षणतया दुरितनिराकरणलक्षणनिलयकपंफल स्वरूपगरद्शचपरत्वा्च वयं त्वन्न ध्रूमः--यत्कमेकलापानुष्ठानाकरणे यत्र प्र वायः भूयते तत्के निलयं यदकरणे प्रयवायो दृश्यते तक्निलम्‌ , तदा दष्टीकाकाराः पश्चपादीय्क्षाचायी अध्ययननिधिनिरूपणप्रसङ्ग उपनयनाखूयसं षकारो नियः, अकरुःषस्य पत्यवायश्रवणादिति एवं चाकरणे प्रतयवायश्रवणा- भवण्यां निलयकीस्थथिवेकः युलमः नन्विदं विरुद्धं परायश्ित्तस्याप्यकरणे प्रल्बायभ्रवणाह्‌ तथा हि-“ अतीते चिरकाल वु दविगुणं व्रहमैति " इति बश्नेन हद्विपानेस्किथं तेन निह्यत्वविषेकः स्यादिति चेम भायभ्रि्ाकरणे

परिशिष्टम्‌

दोषनिरसनाय हि द्विगुणं व्रतं विधीयते परं तु प्रायधितैमिराकरणीयस्य भागुक्तदुरितस्यैव चिरकाले त्वतीते द्िरुणवतापेक्षयैव निरास उच्यते, अन्यथा प्रायधितानवस्थाप्रसङ्गात्‌ अत्रायममिसंधिः--विहितकर्ा- नतुषठानं परयवायजनकम्‌ अभावस्याकारणत्वात्‌ परं तु तदि रुद्धकरमकरणमेव तथा ततत कृतरयित्कायिफं फुतरयिदराचिकं कुप्रचिन्मा- नसिकमिति विवेकः तदुक्तं भहषादै;--“स्काठे यदकुस्त॒ करोलन्य- दचेतनः भलयवायोऽस्य तेनेव नामावेन जन्यते" इति अचेतनो पृही- रिल्थैः अस्य कतुरिलर्थः। मत्यवायः। खकाठे बरिहितकर्मातुष्ठानकारे यद्विहितमङुवैनन्यदविदहितं विरुद्धाचरणं करोति अस्य प्रलबायस्तेन जन्यते नाभावेनेति कारिकाः ननु काम्यकर्मणां काठेऽप्यकरणे प्रयकायः श्रूयते यथा सिद्धान्ते काम्यस्वेनाभिमते श्रवणे(?) अरुन्पुखान्यतीञ्शालटरङेभ्यः.?) परायश्चित्ताकरणे प्रल्वायः भयते?) तदा नोभयोरमेद्‌ इति चेत्‌?) तद्राच्यम्‌(१) आरम्भादृध्वमेव निलयतासंपादकलतम्‌, तु संष्या(१) तद्थाकाटमनुष्ाने दोषसंकीतेनयत्वं (१) तत्रेति रहस्यम नन्मेवे वेभित्यनैमित्तिकयोभेदो स्या्त- त्रापि प्रयवायश्रवणादिति चे्न। निमित्तसंयोगासंयोगाभ्यां मेदसंभवात्‌। तस्मा- दहरहः संध्यापुपासीतेति मूलवाक्यं संध्यानिलतावोधकम्‌ तत्र भ्रयवायनि- इततिरक्षणं फलमप्यस्तीति सर्वं सुन्दरम्‌ अथ विधिषिचारः) ननु कोऽयं बिधिः उच्यते--मानान्तरानवषारिताथे संध्यावन्दनर्ूपे परहृ्तत्वादपूववि- पिरेव यजनविधिवत्‌। तदुक्तं महपादैः- विधिरलन्तमपराप् इति। ननु स्याः तरयमध्ये कस्य प्राथम्यम्‌ , उच्यते-- '” इति

प° २२ प०--श्िषटुमं राजन्यो जगतीं वैशय इयस्य स्थाने- “शिष्टं चैव राजन्यो जगतीं तैशय एव चेति " इति

१२ प° १५१०-लोक्रावमिजयतीतीलस्यानन्तरमधिकरो ग्रन्थः यथा- ननु तषि कः पक्षः समाश्रयणीयः शच्यते--सायकाले हि संभ्यावन्दुनं विहितम्‌ तथाच स्वकाले बलवत्यपीति न्यायेन हदेषातिपननाुष्ठानात्यष कवु मुचितम्‌ तदनन्तरमतिप्नाुषटानम्‌ यदा पुनः सावंसध्याकारोऽप्यतिक्रा- न्तस्तदानीं यथाक्रममनुष्ठानं भवति अतिक्रान्तावविरशेषत्वात्‌ सकालस्या- तिपल्नतवेन बणितन्यायप्रसरणाश्च तस्मादतिपब्राुष्टानात्पूर्वं सकाले सायं- संध्याबन्दने कार्यम्‌ अत एव भष्टाचार्येरपि सकाले कर्मानुष्ठानं गरीयः, तदिहाय तत्काे तद्ध किविततं चेन्महामल्यवायो भवतीति(1) “सकारे यदकर्वस्ु करोलन्यदचेतनः ब्रयमायस्तु तेनेव " इति(१) किंच-- स्वकर

9 परशि

साय॑संध्याषन्दनं कर्तव्यमिति स्यन्तरे कीतितम्‌ ^ मध्याहे समतिक्रानो सायंकारो भवेदि। सायंध्याएुपास्याऽऽदौ संध्यां माध्याहिकीं चरेत्‌" इति। चैवं क्रमानुष्ठानसंपादकवचनानां का गतिरिति वाच्यम्‌ सा्यसंध्याबन्दन. स्यापि काटातिपत्तिवेखायां संध्यात्रयसमवाये करय प्रथमपनुष्ठानमरिति जिङ्गा- सायां यथाक्रममेवानुष्टानं तु व्युत्कमेणेतिङ्गानार्थं तथाविधवचनप््तेः अत्र स्पृतिवचनम्‌-“सायंकाो भ्यतीतश्ेदस्तं याति दिवाकरे कु्यादाव- तेनीं संध्यां समारभ्य यथाक्रमम्‌ " आवतैनं नाम मध्याहः तथा माध्या- किकी संध्यामिति फरिताथेः। प्रसङ्गाकिकिचिदुच्यते-(र्वीताऽऽवतैनीं संध्यां रात्रावपि दुष्यति दादर तु गायत्या सौरसूक्तं विवर्जयेत्‌ मध्या- हस्या रात्रौ चेतममादात्कियते यदि सौरस्थाने जपेत्सक्तं सौरं वैशवा- नरीयकम्‌ "" इति परमपरकृतं तु सायंसंध्यावन्दनं स्वकाठेऽतिक्रान्तानुष्ठाना- तपू कतैव्यम्‌ ततोऽतिकरान्तानुष्ठानमिति सिद्धम्‌

१२ प० २९ १०--“ यदौपा ”” इत्यस्य स्थाने यथौपा " इति

१४ प° २२१०-ब्राहुमूरएपेलयस्य स्थाने बाहुप्ूे उप " इति।

१५ १० १० प०--पादाविलयस्य स्थाने.“ हस्तौ "” इति

१५ १० ३० १०-मनमूखिकेयस्य स्थाने ““ पनविधायिकरा " इति

१७ १० १० १०--संहताङ्ुष्टेतयस्य स्थाने ^“ संहताङ्कुलि " इति

१७ १¶० १३ प१०-आचामेदियस्य स्थाने आचामयेत्‌ " इति

१७ १० १४ १०--आचमयतीलयस्य स्थाने आचामयेत्‌ इति

१७ १० २५ प१०-चेदिलस्य स्थाने ““ चेन्न इति

१८१० ५प०-पथमपानेनेत्यस्यानन्तरमधिको ग्रन्थः यथा--^ऋगेदं प्रीणाति द्वितीयपनेन यजुर्ेदं प्रीणाति दृतीयपानेन सामवेदं प्रीणालयथ सव्य- करेण जलपुत्छनेत्तेन पितृन्धरीणालयथ हस्तावभ्यु्ष्य तेनेतिहासपुराणादीनि प्रीणाति मुखं द्विजः परिगनेसथममारजनेनायर्वणवेदं प्रीणाति द्वितीयमार्जने- नाङ्गानि भीणाल्यथ पादावभ्युक्ष्य तेन विष्णुम प्रीणात्यथ चतषभिरङ्क- रिभिरोष्ठौ संस्पृशेततेन सरस्वतीं भरीणात्यथादगुष्तजनीभ्यां नासाद्रारे संस- शेत्तेन वायुं प्रीणालयथाद्रुषटमध्यमाभ्यां चधुषी संसपृशेततेन चन्द्रादित्यौ भरीणात्यथाङ्गष्ठानामिकाभ्यां श्रोत्रे संस्पृशेत्तेनाऽऽकाश्चं प्रीणात्यथाङ्गुष्ठकः निष्टिकाभ्यां नाभि संस्पृशषेत्तन प्रीणात्यथ हस्ततरेन हृदयं संसपृशेत्तेन पथ प्ाणान्भीणाति सबीभिरङ्गुलिभिः शिरो बाद संसपृरेततेनाश्िनौ देवते श्रीणाति तेन परब्रहमस्थानं परब्रह्म प्रीणाति "' इति

परिषिष्टम्‌

१८१०८ प०--तम्नयादि तत्रासामर््यादित्यन्तस्थाने “ते तावतष्व्याः। तत्कल्पनायां बोधायनसूत्रं॑भमाणमाहोसिवद्रवनान्तरम्‌ द्वितीयः तथाषिधवचनान्तरा्रवणात्‌ नाऽऽधः बौधायनवचनस्य तथातेतिकर्- व्यतापतिपाद्कत्वेन तत्र सापमध्यौभावात्‌ "” इति

१८ १० १३ प०-इलयादिवचनाद्रह्यणे नम ॒इल्या्याचारापत्तेरित्यस्य स्थाने“ गङ्गा ययुना चैव प्रीयते हस्तमाजेनात्‌ पादाभ्यां प्रीयते विष्णुबरहया शिरा कीतितः। नासल्यावत्र भीयेते स्पृष्टे नासापुटे उभे स्पृष्ट लोचनयोस्स्वेती भ्ीयेतेयनलानिता ({) सन्धयोः सपशचनादेव परीयन्ते सवे- देवताः नामिसंस्परीनाज्नागाः भ्ीयन्ते चास्य नित्यदा संस्पृष्टे हृदये चास्य रीयते चन्द्रदेवता। मूरपसस्पश्चनादस्य प्रीतस्तु पुरुषो भवेत्‌" इत्यत्रापि ब्रह्मणे नम इति प्रथपपानं स्याद्रिष्णवे नप इति द्ितीयपानं स्याद्ुद्राय नम इति तृतीयपानं स्यादेवं सर्वं योज्यम्‌ चेष्टापत्तिः असंप्रतिपत्तेः हि कूत्ापि देशे शिष्टा एवमाचरन्ति तद्वचनस्य प्रीणने तात्पर्यान्न तत सामथ्यैपमिति वाच्यम्‌ तथा .परतेऽपि शीतला दृषटिदीयताम्‌ अबि- शेषात्‌ " इति

१८ पृण १८ प०- विवेक इत्यस्यानन्तरपमधिको ग्रन्थः यथा--इति सेपदायः--आश्वलायनग्र्यपरिरिष्टकारेण प्रकारान्तरेण निर्णीतम्‌ तथाहि- उदकं दक्षिणेन पाणिनाऽऽदाय कनिष्ठाङ्कषटौ विशिष्टौ वितत्य तिस्लोऽन्तरा- ङः संहतोध्वौः कृत्वा ब्राह्मेण तीर्थेन हृदयमपि तिः पीत्वा पाभ प्ता्य सृषटाम्भसाऽङ्कषमूलेनाऽऽकुशचितोष्मास्यं दिः भमूञ्य सकृच संहतम- ध्यमाङ्कलीमिः पाणि प्र्षार्य सव्यं पाणि पादौ रिरथाम्य्य सृषटाम्भसा सेहतमध्यमाद्सुलिन्रयाग्रेणाऽऽस्यमुपसपृ्य साद्गुष्ठया प्रदेशिन्या प्राणविल- दयमनामिकया चश्ुःशोते कनिष्ठिकया नाभि तलेन हृदयं स्वाभिरङ्गु- दीभिः शिरस्तदभररंसौ चोपसृशेदियेतदाचमनमेवं द्विराचम्पेति तत्र कख- द्रयेऽविगीतशिष्टाचारादाचारो वेदितव्यः

२० प° १९ प-प्राणायाम इत्यस्य स्थाने राणायाममिति केयम्‌

२० प° २८ प०-निगवैस्तु इयस्य स्थाने निगमस्तु इति।

२१ पृण १६ प१०--इति शरतरितयस्यानन्तरमभिको ग्रन्थः यथा- ५अत्रायं मावः ब्राह्मणमात्रस्य फठवदयावबोधपयेवसायि सकखवेदाध्ययनं विहितम्‌ खक प्राह्णस्याध्ययनमिति धमशाज्ञात्‌ ततर दैवान्मातुषात्पुर

परिशिष्टम्‌

पायुषोऽरपकारत्वा्च तत्र तद्धाग्यं सेभवतील्यतः स्वैसाधारण्येन सकरवे- दाध्ययनफलसिद्धर्थं सकरवेदसारभूतः प्रणव; प्रथमतः पठितः युक्तं चैतत्‌ इति

२१ १० १७ प१०--इति वचनादित्यस्यानन्तरमधिको ग्रन्थः यथा-- “अस्य वेदसारखं बद्चत्राह्मणे-प्रजापारिरकापयतेत्यस्मन्वण्डे परतिपादि- तमू " इति।

२१ १० १८ प०-ओमिति वै दैवं सर्वमितीत्यस्य स्थाने ओमितीदं स्मिति इति।

२११....१ --व्यपदेश्च इत्यादि स्थानत्वादित्यन्तस्थाने उपदेशः, ननु तस्य वणोत्पकत्वेन कथं सर्व॑पयत्वमिति चेदुच्यते--तस्य सर्वमयं सवौत्मकतब्रह्माभिव्यक्तियोग्यस्थानकत्वात्‌ '” इति

२१ पृ० २२ प०-इलयर्थ इल्यस्यानन्तरमधिको ग्रन्थः यथा-'“अस्ि- कषाढयोरनेदसाधाविति पाणिनिस्मरणात्‌ इति

२१ ¶० प०-तस्येत्यादितदमिष्यक्तियोग्यत्वमित्यन्तस्थाने--““ तस्य ब्रह्मत्वमेवोक्तम्‌ तदभिव्यक्तियोग्यस्याखण्डानन्दविदेकरसस्य निष्कल. ङस्य परमेश्वरस्य सरूपपरीक्षफ़ं निबिडतरं पर्याखोचयद्धिरपि योगिभिः स्पष्टतरं ग्रहीतुमशक्यत्वात्तसिपिनेवाप्तरे ब्रह्मत्वव्यपदेश्नः स्थुटारन्धतीन्या- येन तस्य ब्रह्मत्वव्यपदेश इति शरुतेस्तात्पयै वर्णनीयम्‌ ”' इति।

२१ १० २५ १०- ब्हमतवादिल्यस्यानन्तरमधिको ग्रन्थः यथा- ^ तस्मादुक्त एव पन्थाः स्वीकतेन्यः " इति।

२२ ¶० १११०--योगरक्षणे्यादि दनादित्यन्तस्ाने --“पोगलक्षण- युक्तम्‌ यद्रा सकलकमकरापे चितकारन्यमायदयकमिति संध्याकमकाले तततिद्यगक्तरीला तत्संपादकः प्रणवः कतेव्य इति प्रथमस्तननिदेश्ष इति गायत्रीह्द यदशेनाद्‌ ”' इति

२२ ¶० १३ १०--दत्य्थं इलयस्यानन्तरमधिको ग्रन्थः यथा--५अय शब्दयोः सामानाधिकरण्यमेकारथकत्वमिति वाच्यम्‌ तथा ब्रह्म भूलोः कादीनामिद्यथेः पय॑वसन्नः " इति

२२ प° १४ प०-भाव इलयस्यानन्तरमधिको ग्रन्थः यथा--^ नतु बरह्मणः स्वातमकत्वे किं मानमिति चेन्न अथ भूमा एवाधस्तारस उप रिष्टात्स पश्ारस दक्षिणतः उत्तरतः एवेदं स्म्‌ , सर्पं खखिवदं ब्रह्म

परिशिष्ठ

नेह नानाऽस्ति किंचन, हत्यादिश्ुतिभ्यो ब्रह्मणः सर्वातमकत्वभवणात्‌ ननु एवाधस्तादिलत्र सप्षम्यथेऽधस्तादिति प्रलयविधानास्सर्वगत्वमेव भरतीयते सवौरमकत्वमिति वेदुच्यते-- [ ब्रह्मणोऽक्रियत्वश्रवणात्‌ तथा ] ब्रह्मणः; सवौर्मकत्वं मामाणिकमिति भाव; " इति

२३ १० ९१०- इति। मारभयेदितीयस्य स्थाने-- “स्पृष्टा चाभिषटतं तोयं मा ब्रहमुखेन(ण) आपो दि ादिभिर्तरदभः शिरि मारभयेत्‌" इति। धं गायत्रीरिरसा, ओमाप इत्यादिनेलर्थः " इति

२३ १० ११ प०--षचनादित्यस्यानन्तरमधिकं यथा--“ अभिष्टतम- भिमनत्रितमित्यर्थः ”› इति।

२४ प० २८ प०--मानाभावादित्यस्य स्थाने-““न मानमसि"" इति २४ ¶० २९ प०--अन्नपाधनत्वादि यस्य स्थाने--“ तथात्वात्‌” इति।

२५ पृ० प०-पाणिनिस्मरणादित्यस्यानन्तरमधिकं यथा-"८ अत्र कथि- (नरपति, उरकूशब्दस्य नान्नवावित्वं कं तु भाणवलयोर्व॑धकः कथिद्रसविरेष- स्तस्या्थः अन्यथा, इषे त्वो तवेखत्र पौनरुक्त्यं स्यात्‌ तत्ेभ्पूर्रस इति भाष्यकारवंणितत्वात्‌ किमितिन्यायमत्यन्तरिक्षितः (१) तथा सति यो बः शिवतमो रसस्तस्य भाजयतेत्यगरेतनवाक्या्थेऽविरेषः स्यात्‌ {षे सत्यत्र तु इटशब्दोरशम्दयोरोदनारथकल्षनेन पौनरुक्त्यं स्यादिति भीलोर्कदा्दस्याभ- परत्वं संयुल्यते वाक्यान्तरेऽविशेषपसङ्गात्‌। चायं रसः कथिदग्रेतनवाक्य- प्रतिपाद्यो रसोऽपि कशिदित्युभयोर्मेदस्ीकारान्न मतरेषु नामिताऽस्तीतिभाष्य- कारवचनाद्रा पौनरुक्त्यमिति वाच्यम्‌ ततकट्पनायायुपपत््य भावात्‌ ऽर्जऽन्नायेतिनिरुक्तिवचनन्याकोपाच्च चैवमिप त्वेतयत्रापि वचनविरोध पदयन्तस्तथा कथं व्याचध्रस्तदरथाखूयातार इति श्ङ्नीयम्‌ प्रकरणपयांरो- चनया तस्य निरुक्तवचनस्याऽऽपो हि एतिमन्रमनुदिश्य प्रहत्तत्वात्‌ ततरो- ईहा्दस्य रसार्थकत्येऽपि काविद्धानि; भ्कृते तु तथात्कल्पने निरक्तस्य निरवकाशतया सर्वथा बाध एव भवता सेपादितः स्यादिति तस्य रसा- यैकत्व, परं त्वस्दुक्त एव पन्थाः सुगमनीयः " इति

२९ प० १९ प०-इन्द्रियमोक्ष इयस्य स्थाने ““ इद्ियक्षोभे " इति। २५ १० २२९ प०--रसमेबेलयस्य स्थाने ““ सरसमेव " इति २६ ¶० २२ १०-अक्षमिलस्य स्थाने ^“ अन्नम 7 इति।

परिशिष्टम्‌

२८ प° १०--इच्छन्तीतीलस्य स्याने ५८ इच्छन्ति '” इति

२९ पृ० १०-- स्वाहेयनन्तरमभिको ग्रन्थः यथा--“ सूर्ये सूया. तमके ज्योतिषि जुहोमि स्वाहा "' इति

द्रणानन्तरपुपलम्धं पुस्तकं ूर्वशरतिमत्रव्यार्यानपर्यन्तमे- वासि ततोओ्े।

तत्सट्रह्मणे नमः

भहीजीदीक्षितविरचितं तेत्तिरीयसंध्याभाष्यम्‌।

आचम्य प्राणानायम्य भातःसंध्यागुपासिष्य इति संकरप्य, आपो हीति तिषटमिर्माजनं क्यात्‌ तासामयपरथः-[ अपो हि एति (ते आ० १० अ० १) ] हे ' आपः ' उदकाधिष्ठात्यो देवताः) अभिमानिभ्यपदेशस्तु ' इत्युत्तरभीमां सान्पायात्‌। 'हि'यस्माकरारणाघ्रयं 'मयोमुषः! मयः सुखं मवन्त भावयन्ति ताः मयशब्दो वैदिकनिषण्टे सुखनामसु प्रयिः तस्पिनुप- पदेऽन्तभीवितण्वर्थाद्वतेः कतरि किप्‌ स्थ ' तिष्ठथ स्थेलस्यान्येषा- मपीति संहितायां दीष पूषैपदादिति सूत्रेण सस्य पत्वम्‌ अतो हेतोः ताः ! प्रसिद्धा यूयं नः ' अस्मान्‌ उजं ' अन्नाय उपलक्षणमिदम्‌ सकरगरैषयिकभोगेभ्यो दधातन ' धत्त तदुपहितान्कुस्तेयर्+। किच महे ' महते रणाय ' शब्दाय कीरये धत्त अपि चक्षते ' दशेनाय, त्सा ्षात्कारायेति यावत्‌ धत्त तखपाक्षाकारशाक्िनः इरेः दधति लोटि मध्यमपुरुषवहुवचनस्य तत्तनप्तनथनाश्च ' इति तनबदेशः

योव इति (तै आ० प्र० १० अ० १) ह, अपो “नः! युष्माकं शिवतमः ' सुखतो ° यो रसः अस्ति ° तस्य ' तं रसम कमेणः शोषत्व- विवक्षायां षष्ठी इह ' अरसििोक्े ° नः ' अस्पान्‌ माजयत ' सेवयतो- पयोजयतेलर्थः अत्र शष्टान्तः--' उशतीः ' उक्षत्यः पुरस्य पृष्टं कामय. मानाः ° मातरः ' स्तन्यं यथा पाययन्ति तद्वत्‌ वश कान्तौ शतरन्तान्डीर्‌ जसि पूर्वसवर्णदैः दीवि ! इति निषेधस्तु वा छन्दत ! इति वैकस्पिकत्वात्‌

तस्मा इति (० आ० म० १० अ० १) हे, आपः (तस्ै' ज्ञानरूपाय योजनाय ° अरम्‌ ' अलमलय्म्‌ बालमूरेलयादिवातिकेनामो रस्य रः बः युष्मान्‌ ° गमाम ! क्रणं गमाम शरणं गच्छाम यस्य ' ज्ञानस्य क्षयाय ' निवासाय क्षि निवासगलोः एव्‌ ' ^ क्षयो निवप्ते ' इलयायु-

भद्यजीदीक्षितविरवितं-

दात्तः ' जिन्वथ ' प्रीणयथास्मानवि्षिप्रचित्तान्डुरुथ किच ' नः ' अस्मान्‌ £ जञनयथ ' पत्रादिजननपपरथान्कुरुत संहितायां दीः परात्‌

ततः--सूर्यश्च° ( तै० आ० भ्र० १० अ० ३२) इति मच्राचमनं कृतवा ्विराचायेत्‌ तस्यायमर्थः, सूः ' तथा ' मन्युः ! कोधामभिमानिदेवः, तथा < मन्युपतयः ' करोधस्वामिनस्तन्नियामक्रा देवाः, एते सर्वे मा ' मां ' मन्युर तेभ्यः ' कोपवक्ा्कृतेभ्यः पादेभ्यो रकतन्तां ' पापविनाशनेन मां पालय- न्तिः रिच ` रा्या ' अतीतायां रात्रौ मनसा बचा हस्ताभ्यां पद्यामुदरेण शिश्वा ' शिश्नेन यत्पापमकारपं तत्‌ ' सरव तदभिमानिनी देवता अवरटुम्पतु ' धिनाश्चयतु किंच मयि यत्‌' किंचिदुरितमसति, इदं ' कर्मभूतं मां चादकाररूपं कतीरम्‌ “अगृतयोनौ ' मरणरहिते योनो जगत्कारणे सूर्ये ' जगत्पेरके राजसूयसूर्येलयादिना निपातः भयोतिषि' स्वयंभकाशे वस्तुनि अहम्‌ ' अहैकाराधिष्ठानचिदरषो ' जुहोमि ' प्रक्षिपामि होमेन तत्सर्व भस्मी करोमीति तास्प्याैः स्वाहा ' देवतोदेशेनेदं यक्त व्यमस्त्विलथैः

मध्याहे तु--आपः पुनन्तु ( तै° आ० भ्र० १० अ० ३० ) इति मत्र: अस्या्थः--' आपः पृथिवीं पुनन्तु ' पक्षाटनेन शोधयन्तु किच " पृथिवीं एता ' शुद्धा सती ' मार्‌ ' अनुष्ठातारं शोधयतु ' ब्रह्मणः ' वेदस्य " पतिः ' पालकमाचायंम्‌ सुपां सुटुगिति अपः सुः पुनन्तु अपि ब्रह्म ' वेद- सरूपं पूता ' पूम्‌ सृपां सुट्गिति सोडा पां पुनातु ' किच उच्छिषटमभोकष्यं यत्‌ ' कदाचिन्मया युक्तमन्यत्‌ ˆ वा यन्मम दुरितं ' तत्‌ 4 सर्वै ' परिदृटेति शेष; ' आपो मां पुनन्तु ' तथा असतां ' शरुद्रादीनां प्रतिग्रहं ` पया कृतं पुनन्तु ' खाहा ' इति प्राणत्‌।

सायंकाले तु-अप्निथ (तै० आ० पभ्र० १० अ० ३०) इति पत्रः। व्याख्यातः सस्ये ' काटन्नयाबाध्ये ज्योतिषि ' इति विशेषः

ततो दधिक्राव्ण इलयादिभिर्मार्जयेत्‌ दधिक्राग्ण इति ( तै सं० का० ! प्र० अ० ११) धत्ते धारयतीति दधिधौरकः सन्करामति स्ैमाक्रामति वशी करोतीति दधिक्रावा देवताविशेषः, तस्य (अकारिषमू्‌' अकार्षम्‌ स्तृत्िमिति शेषः आगमेति सूत्रेण दाते; किः। ततो दधिशब्दोपपदात्करमेवेनिप्‌। विद्नोरित्यात्वम्‌ कथ॑भूतस्य जिष्णोः ' जयश्रीलस्य, अश्वस्य ' व्याप्कस्व अदू व्याप वन्‌। वाजिनः ' वेगवतः बज गतौ घजन्ता-

तेत्तिरीयसंध्याभा्यमू .

नत्वयं इनिः नः" अस्माक मुखा" मुख्यानि कर्माणि (्ुराभि" सुरभीणि प्रसिद्धानि ˆ करत्‌ ` करोतु मो छद्‌ ल्ेऽडायै इत्यट्‌ किच नः ' अस्मभ्यम्‌ आयुषि भ्रतारिषत्‌ ' षयतु प्पूर्वस्तधातुवेरषनार्थः ' तिन्ब- हं ठेटि ' इति सिप्‌ ' पिब्बहुखं णिद्वक्तव्यः ' इति णित्वादृद्धिः

पुनरापो दि एति तिन्लः माषत्‌।

हिरण्यादि (त° सं का० ५१०६ अ० १) हिरण्यवर्णाः ' खच्छाः शुचपः एताः पावकाः ' श्ोधयित्यः स्योनाः विस्तीणीः “ता आपो नः" अस्मभ्यं शरं ` सुखपदा ' भवन्तु ' स्योनाशन्दो विस्ती - णी्थेतया स्योना पृथिवीति मत्रे वेदभाष्ये व्याख्यातः उपषटम्भकतया वाजसनेयिनां ब्राह्मणमुपन्यस्तम्‌ इन्द्रस्योरुमाविश स्योनः स्योनमिति विस्तीर्णो वि्तीणेमिलेव तदाह इति ताः ' काः, यासु ' खात्वा क्यपो जात इद्र; ' जातः उपलक्षणं चैतत्‌ सानजन्यसुकृतमदिश्ना महर्षयो देवताश्च सवे स्वं पदं पराप्ताः किंच ' विर्पाः ' विविषरूपवल्यः; या आपोऽभिम्‌ ' अबिन्धनं गर्भमिव गर्भं ' दधिरे धृतवत्यः

यासामिति। (ते० सं० का० १०६ अ०१) वरुणो राना यासाम्‌ ' अपां मध्ये जनानां ' प्रजानां सलमदतं चावपरयन्‌ ` जानन्सन्‌ याति ' गच्छति किंच या पुश्रुतः ' अमृतं क्षरन्यः शेषं भाग्बत्‌

यासामिति ( तै° सं० का० ५१०६ अ० १) देवाः ' इन्द्रादयः दिवि ' स्वग यासाम्‌ " अपां भक्तं ? भक्षणं कु्व॑न्ति। 'याः' अन्तरिते ' शृ्यादिरूपेण ' बहुधा भवन्ति ' याः ' ` पृथिवीं पयसा ' स्वांशमूतेन " उन्दन्ति ' ेदयन्ति। उन्दी छेदने ^ शुक्राः ! एधाः शेषं भरामत्‌

शिषेनेति (तै० सं०का० ५१०६ अ०१) हे (अपो मा! मरां शिवेन ' सुखकरेण चश्रुषा परयत! किंच शिवया तनुवा ' भवदीयया मे त्वचपुपस्पृश्चत ' अपि च-अप्सु सीदन्तीति अप्सुषद्‌ः ` तत्पुरूषे ृतीलयट्क्‌। सुषामादित्वासत्वम्‌ तथाभू- तार्‌ बः ' युष्पात्‌ ` सर्वानग्रीनहुे ' आहयामीलर्थः सवोनग्रीनित्युभ- यत्रापि " द्रीधीदटि समानपादे ' इति नस्य रत्वम्‌ पूषस्यानुनासिकः आद्यस्य मोः मगोः ' इति यत्वे कृते छोपः शाकल्यस्य इति रोपः ' बर्थ; ' ब्रह्मरसं, षं ' शारीरम्‌, ओजः ' पराक्रमं भि निषत्त ' स्थापयत।

भद्रेजीदीक्षितविरवित-

ततो दुषदागायत्याऽषमर्पणम्‌ हुपदादिति ( तै० ब्रा० का० २१०६ अ० ६) आपः ' देव्यः मा ! इति माम्‌ एनसः ' पापात्‌ शुन्धन्तु! शोधयन्तु मोचयन्विलथः। दषस्तसमन्पदं ततद दुपदं षद्रकाषठरूपं निगडं तस्मात्‌ पुपुचानः ' भुक्त इव रुचेः कणि कानच्‌ * इत्‌ ' निधये किच सिः ' खेदवान्‌ सातवी ' जञात्वा मलाद्‌ ' यथा पुच्यते। स्नाल्यादयश्च इति क्त्वामलययस्येकारोऽन्तादेशषः पवित्रेण ' उत्पवन- साधनीभूतेन एवः संज्ञायाम्‌ ! इति करण इन्परययः पुतं ! शोधित 4 आज्यं ' यथा परखान्युच्येत तद्र

ततः भरातः सायं गायत्या, मध्यहितु हंसः शुचिषदिति मश्रेणाध्य दवात्‌

तदिति (तै आ० प्र० १० अ० ३९५.) पू मरणे सुवति मेरयतीति सविता सूः, तत्संबन्धि सर्यमण्डलावच्छन्नमिति यावत्‌ दीव्यतीति देवः परमात्मा तर्य ° वरेण्यं ' सैमेननीयम्‌ हन एण्यः अग्रि्राकामकपौ. दिमर्जनात्‌ भगः ' खरूपात्मकं उ्योतिः पीमदि ' तदेवाहमिति तदासोऽ हमिति वा ध्यायेम ° यः ' देव * नः ' अस्माकं धियः ! बुद्धी; प्रचो दयात्‌ ' पेरयतील्ैः बाहुलकं रेद्‌। ' टेयेऽडयै ' इ्याडागमः।

हस इति (तै आ० भ० १० अ० ४०) ज्ञानिनं भरी सर्वं नगद्रद््पेणाथमासत इलयेषैपरतथाऽयं॑मच्रो नारायणीयोपनिषही- पिकायां माधवाचारयव्यीस्यातः तथा दि--इन्ति सबैदा गच्छतीं रूपः सञ्छुचौ शुद्धे अ्योतिमण्डले सीदतीति शुचिषत्‌ ' मू; तथा जगजिवसत्यस्मिनिति ' वसुः ' बायुस्तदूपः सन्नन्तरिप्े सीदतीति अन्तः रिक्षसत्‌ ' तथा होता ' होमनिष्पाद्कः सन्धां सोपयागाचङ्गभूतायां सीदति आहवनीयादिरूपेण तिष्ठतीति ! वेदिषत्‌ ! तथा अतिधिः दुरोणेषु णेषु परकीयषु सीद तीति दुरोणसत्‌ ' किच रषु ऋचिक्षु यन. मानसेन सीदतीति दृषत्‌ ' वृशब्द ऋतविक्परतया ' इमं नरः पर्वताः £ हृनद नो नेमधिता ' इल्यादिमत्ेषु बहुधा दः 4 किच वरे भेष क्षत काषीद्ारलयादौ पूजनीयदेवरूपेण सीदतीति * वरसत्‌ तया-ऋते सतय वैदिके कर्मणि फलरूपेण सीदतीति ' ऋतपद्‌ ' भ्योन्नि आकाशे नक्षत्रा दिरूपेण सीदतीति ' व्योमसत्‌ ` अग्रो जायते शङ्कमकरादिङ्पेणेह अन्ना; गोभ्यः प्षीरादिरूपेण जायत इति गोजाः ' ऋतं सरलं वचनं तस्मादधम॑रूपेण जायत इति " ऋतजा; ? अद्िभ्यः पतभ

तैत्तिरीयसंध्याभाष्यम्‌

हक्षादिरूपेण जायत इति अद्रिनाः इत्थं हंस शत्यारभ्याद्रिजा श्यन्ते- नोपलक्षितं यन्गत्तत्‌ ऋतं ' सदयं ' बृहत्‌ ' ब्रह्मवेत्य्थैः अम्जा हत्या- दिषु जनप्तनखनक्रमगमो विद्‌ इति विदत्ययः। बिदूनोरित्यात्वम्‌

असावादित्यो ब्रह्म ( तै° आ० प०२अ०२) इति प्रदक्षिणा। स्पष्ोऽधः

आयातु वरदा ( तै० आ० भ्र १० अ० ३४ ) इत्यादिना गायत्रीमावाह- येत वरदा देवी ' गायत्यभिमानिनी देवता अक्षरं ' विनाश्चरहितं संमितं" सम्यग्बेदान्तममाणनिधितं ' ब्रह्म ' परं तं, बोधयितुमिति शेषः आयातु " आगच्छतु अयमेवा्थं उत्तरार्धे सयषठी क्रियते ' छन्दसां वेदानां मातेव माता गायत्री नः ` अस्मान्‌ इदं ' सकल्वेदान्तपति- पाद्यं ब्रह्म जुषस्व ' जोषयतपदिशतिवत्यथेः अत्र पृरुषव्यत्ययः।

ओजोऽसीति [ ते० आ० भ्र १० अ० ३९] हे गायत्रि त्वम्‌ ओजोऽसि ' बरुहेतुमूतधातुतिशेषरूपऽसि सहोऽसि ' शत्रणाम- भिभवनशषक्तिरसि वरमपि ` शरीरव्यवहारसाम्यरूपाऽति भ्राजोऽसि " दीधरिरपाऽसि देवानाम्‌ ' अ्रीद्रादीनां धाम तेजो यदस्ति तन्नामा स्वमेव असि विश्वं ' स्ैनगदरूपं खमेव असि ' विश्वायुः ' संपूर्णयुःखरूपा असि ' अस्यैव व्याख्यानं ' सर्वमसि स्वायुः इति अभिभवति तिरसफरोति सर्वं पापमिति अभिभूः ' ^ ' भरणवमतिपा्ः परमासा तमेवासीलय्थः

ततः भाणायामं कुयौत्‌ तत्र च-- |

भूरिलयादिः सुवरोम्‌ ( तै०आ०र०१० अ०३९५ ) इदयन्तो मत्रोऽ्ग्‌।

तथा चागृतनादोपनिषदि भरूयते-

'सभ्याहति सप्रणवां गायत्रीं शिरसा सह तरिः ष्ठेदायतप्राणः पमराणायापः उच्यते! इति

अप्र भूरादयः सल्यान्ता रोकमरतिपादिकाः सप्त व्याहृतयः तेषां लोकानां परणवमतिपायव्रह्मरूपत्वविवक्षया प्रत्येकं प्रणवोचचारणम्‌ ।` गायत्री तु व्याख्याता आपो ज्योतिरिल्ादिको गायत्याः रिरोमन्र; तस्वाऽ5- चन्तयोः भणवद्रयम्‌ आपः सपुद्रादिकाः ! ज्योतिः ' आदिलयादि रसः मधुरादिः अगतं ' सुधा एततसर्म्‌ ब्रहमवेलथेः रिच भूः, युवः, सुवः ' एते त्रयो लोका अपि ' ब्रह्मवेति पाणा यामत्रयानन्तरं गायत्री जपेत्‌

8 भटरोजीदीक्षितविरवितं-

ततः सूर्योपस्थानम्‌ तत्र मव्राः--मित्रस्य [ तै० सं का० भ्र०१ अ० ११) श््यादयः।

ववर्पेणयः, मनुष्या दृष्टिदानेन तेषां धारकस्य "मित्रस्य! सूर्यस्य सेबन्धि भूयत इति श्रवः ' यत्नः सानसिं ' सेमजननीयम्‌ षण संभक्तौ सानसि वर्णसीत्यादिनाऽसिजन्तो निपातितः किच सत्यं ' यथाथम्‌ अपिच चित्रमाश्चयैकरं भवः श्रवणं यस्य, अतिकयेन तथाभूतम्‌

भित्र इति प्रकर्षेण जानन्‌, तत्तज्ीवकृतपर्माधरमैनातं प्रमिमाणः) मित्रः सूयः (जनान्‌ लोकांस्तत्तदुचितकरमसु “यातयति' उदयोत(ज)यति जना यतन्ते तानसौ प्रेरयति यती प्रयत्ने ' हेतुमण्ण्यन्ताधद्‌ किंच (मित्रः! दृष्ट्ाराऽतरं तथा यागांश्च जनयन्‌ ' पृथिवीं घां ! ' दाधार ' धारयति ' अपि च--* अनिमिषा ' अनिमिषेण सानुग्रहेण चक्षुषा कृष्टी; ' कमैवतो मनुष्यास्‌ अभिचषटे ' स्मतः परयति अतः सल्याय ' मित्राय ्ुतवत्‌! उपस्तरणाभिघारणयुक्त “` हव्यं ' हवनयोग्यं पुरोडाशादिकं विधेम ' भरयच्छेम

मेति हे मित्र आदित्य यो मतैः ' मनुष्यो व्रतेन युक्तः सन्‌ ते ' तुभ्यं रिक्षति ' विर्ददाति शिज्ञतिदानधर्मेति वेदभाष्यम्‌ सः" मनुष्यः प्रयस्वान्‌ ' प्रीणातीति पयोऽत्र तद्वान्‌ परास्तु ' भरभवतु ! व्यव हिताश्च ' इति सुत्रेण धातुपसगंज्यवधानेऽपि साधुत्वम्‌ ' त्वोतः ' त्वया रक्षितो मनुष्यः केनापि हन्यते ` अपि जीयते ! किंच! एनं ' पुरुषम्‌ अहः ' पापम अन्तितः ' समीपात्‌ नाश्नोति ' व्याप्नोति ° वुरात्‌ " अपि ^ ' व्याभ्रोति।

नमः प्राच्यै दिशे आ० भ० अ० २० ) इलयादि स्पष्टाथम्‌।

उत्तम इति (तै° आ० भ्र १० अ० ३६) भूम्यां ' स्थितो यः पवैतो मेरस्तस्य पूर्धनि उपरिभागे यदुत्तमं शिखरं तस्मिन्‌ जाते ' हे देवि बराह्मणेभ्यः ' त्वहुपासकेभ्यो यथासुखं ' स्वस्थानं गच्छ ' कीवी त्वम्‌, अभ्यनुज्ञाता !। अ्ादाह्मणेरेषेति बोध्यम्‌

मध्वहि तष्पवाहुः समासत्येनेलादिभिः सूथ॑पुपतिप्ेत

सलयनेति ( तै० स॑० का० १० अ० ११) सविता ' सूर्यः स॒त्येन ' व्यावहारिकेण ' रजसा ' अन्तरिभष्टोकेन छोका रजांसयुच्यमः इस्युकतेः आवरपमानः ' पुनरागच्छन्‌ अगतं ' देवं पर्य ' मलुष्यं निवेशयन्‌ ' खस्वस्थानेऽस्थापयत्‌ पश्यत्‌ ' अवेक्षमाणो हिरण्ययेन `

तेततिरीयसंध्याभाष्यम्‌

सुवर्णनिभितेन आयाति हिरण्ययेनेत्यत्र ल्य ' त्यादिना भवो मरोपः यस्येति रोपे प्रत्ययस्वरः

एद्रयमिति ( वै सं० का०४ भ्र अ०७ )। वयप? उपासकाः तमसः ' पापाद्‌ ' परि ' उपरि षतैमानं॑पापरहि- तमिल्य्थः उत्तरम्‌" उक्कृ्टतरं ऽयोतिः ` श्योतीरूपं देवत्रा देवेषु देवं ' द्योतमानं सूर्यं पयन्तः ' उपासनावलास्साप्षाुर्वन्तः सन्तः उत्तमं ' जयोतिः सू्यरूपम्‌ अगन्म ' प्ासवाम .“ ते यथा यथोपप्तते तदेव मवति ' इति श्रुतेः देवत्रयत्र देवमनृष्यपुरुषपुसमर््ेम्यो द्विती- यापपतम्योरबहुढम्‌ ' इति सप्तम्यर्थे ्ाप्रययः अगन्मेति छन्दत्ि दुर्ख्र्‌- ट्टः इति प्रार्थनायां लङः बहुलं छन्दपि इति शपो इष्‌ म्वोश्च ' इति धातोमकारस्य नकारः पदादित्वान्निघातो

उदु ल्यमिति (तै० सं० का० भ्र०४ अ०४१)। केतवः! अश्वाः अश्वः केतवः ' इति निरुक्तात्‌ लं" म्रसिद्धं, जातं जगदेततीति जातवेदाः सर्स्तं, देवं ' द्योतमानं सूर्यम्‌, “उव्‌ इति निश्वयेन वहन्ति ? भापयन्ति किमर्थं विश्वाय विश्वस्मै मुवनाय हरे ' दषम विश्वानि सू्॑दरीनं छब्ध्वाः इृतार्थतां लमन्तामिलेतद्रथमिति भावः जाततेद्‌ा इल्यत्र गतिकारकोपपदयोः पूरवपदप्रकृतिखरत्वं ? ( उ० पा सू० २२६ ) इत्यसिः पूपदभकृतिस्रत्वं दश इति (दशे विष्ये इति च्छन्दसि निपातितः

चित्रमिति (तै० सं० का० ्र०४अ०४३१)। ' देवानाम्‌ ' ह्राः दीनाम्‌ अनीक सकल्देवसमूहात्मकं चित्रम्‌ ' आशर्यकरम्‌ मित्रस्य ' इ्यायुपलक्षणम्‌ इन्द्रादीनां सर्वेषां जगतां चशुरिव " चष्ुः ' श्वम्‌ उदगात्‌ उदयाचकं पराप्तम्‌ ततो जगतः ' जङ्गमस्व तस्थुषः ^ स्थाव- रस्याऽऽत्मा नियापकः आप्रा व्रावापृथिवी अन्तरिक्ष ' ˆ आप्राः ' तेजसा पर्यपूरयद्‌ भा पूरणे छद्‌ पुरुष्यत्ययः।

तचक्ुरिति ( तै० आ० भर अ० ४२)।८ तत्‌ ' प्रसिद्धं चक्षरि चक्षुः ' रकाकं देबेभ्यो हितं ' शुक्रं ' निर्मलं पुरसतात्सच्छुक्रम्‌ ( उचरव्‌ ' उद्रच्छत्ूर्यमण्डलं दतं शरदः पयेम ' इत्यादि स्पष्टमन्यत्‌

साय॑काङे-इमं मे वरुण ( तै० सं° का०२ प्र १अ० ११) इत्यु पस्थानम्‌ हे वरुण मे' मम इमं हवम्‌ ' इदमाहनं शुषि! शरु अवः मां मृडय " तवामवस्युः ' आरमनोऽवं रक्षणपिच्छतीलषस्युः ईदशोऽहं

भट्रोजीदीक्षितविरचितं तैत्तिरीयसैध्याभाष्यमू साम्‌ " आचके ' आहये कै शब्दे छन्दपि दद्‌ ! इति रुदर शिडा- त्मनेषदम्‌

तच्चेति (तै सं० का० भर° अ० ११)। ' ब्रह्मणा ' वेदेन (वन्द मानः ' स्तुव्रहमृत्विक्‌ तत्‌ ' यजमानेष्टं त्वा ' त्वां यामि ' किच यजमानः ' अपि हविभिस्तत्‌ ' एव आशास्ते ' भाथेयते हे वरुणा- हेढमानः ' अनादरमष्वन्‌ इह ' मत्क्ैकां स्तुतिं बोधि ! बुध्य किच--उरूहाञ्शंसः स्तुतिर्स्य, एवं हे वरण आयु प्रमोषीः ! न्यूनं मा कार्षीः

यदिति (तै० सं° का० भ० अ० ११) हे (देव वणते व्रतं ' त्वदीयपरिचर्यारूपमहं दिवसे दिवसे ' मिनीमसि ' प्रमीणीमः मीम्‌ हिसायां मीनाते्िगमे ' इति हस्वः यद्यप्येवं तथाऽपि विशो यथा ' प्रना इव षयं स्पः। यथा सापराधा अपि परनाः स्वामिनाऽतुशह्यन्ते तथा वयमप्य- यगराह्मा इत्यथः

यिचेति (त° सं० का० भ०४अ०११)।हे "वरुणदैव्ये! देवसमृहरूपे जने यत्किवेदमभिद्रोहम्‌ ' अपकारजातं मनुष्या; ' वयं चरामसि ' चरामः किच-“ अचित्ती यत्तव धमा युयोपिप ' अङ्गानेन तव ' त्वदीयं यद्ध ' धारकं कप युयोपिम ' वयं तिरोदितवन्तः हे देव तस्मादेनसः ' पातकात्‌ नः ' अस्मान्‌ मा रीरिषः! मा सीः

कितवास इति (ते० सं० का० भ० अ० ११)। कि तवास्तीटयाच षाणा! कितवासः ' रितवेदयनुकरणादाख्यातण्यन्तात्पचाचच्‌ पृषोद- रादित्वाक्किमो रोपः दीवि ! इति देवनमिव देवनं चौ; तस्यां दिवि। दिवेः अन्येषामपीति दीर्थः। इवार्े नशब्दः ' पापं रिरिपुः ' रििषुैषवशादस्मास्रारोपितवन्तः वा ' अथवा घेति पाद्‌- पूरणार्थोऽयम्‌ तस्य ऋचि तुनुघमकषुत्छूत्रोरुप्याणाम्‌ ! इवि संहितायां दीर्घ; यत्‌ ' पापं सलं ! कृतम्‌ (उत यन्न विद्मः ' कृतं वेति जानीमः ता ' तानि स्वा ' सर्वाणि ` शिथिरेव ' रिपिङामीव विष्य विरेषेण नाक्षय षोऽन्तकर्मणि विपूर्वाह्णोटि मध्यमः सवौ ता शषियिरेलत्र शेर्छम्दप्नि बहुलम्‌ ` इति शिखोपे छोषः प्रातिपदिका- नतस्य इति नोः अथा ते स्याम वरुण प्रियासः ! हे वरुणाय ' अनन्तरं ते ' तैव प्रियासः ' भियाः आजतेरमुर्‌ ' इति सोऽसु गागमः ° स्याम ' भवेम `

इति श्रीमद्योजीदीक्ितविरचितं तैत्तिरीयपध्यामाप्यम्‌

तत्सहूह्यणे नमः

तेत्तिरीयसंध्याभाष्यम्‌।

अथ सायणाचार्यकृतौत्तिरीयसंध्यामन्रव्याख्या भारभ्यते तत्राऽऽदौ भस्मटेपनमत्रार्थः।

सद्योजातं प्रपद्यामि सद्योजाताय वे नमो नमः भवे भवे नातिभवे भवस्व माम्‌।

भवोदधवाय नमं; (तै जन १० भर १०) सद्योजातपरिति ' सयोजातम्‌ " एतन्नापकपथिपवक्त्ररूपं परमेश्वरं ^ प्रप

द्यामि प्राम्नोमि। ताश्श्षाय ` सोनाताय वे नमः अस्तु। हे सय्योनात मवे मवे ' तत्तजन्भनिपित्तं ° मां ' मवस्व परेरय तहिं (अतिमवेः जन्मातिरङ्धननिमित्ते त्ब्गाने मवोद्धवाय ' संसारादुद्धत्रं सद्योजाताय नमोऽस्तु

वामदेवाय नमो ज्येष्ठाय नम॑ः भ्रष्टाय नमों

रदराय ममः काराय नमः करुविकरणाय

नमो वलंविकरणाय नम बा नमो बर-

प्रमथनाय नमः पभूतदमनाय नमो

मनोन्मनाय न्मः | (तैर मार पर १०अ० १८) वामदेवायेति वामदेवाय ` उत्तपवकत्ररूपाय तस्यैव विग्रहविशरेषा ज्येष्ठायाः पीठदेवताः अपेोरेभ्योऽथ पोरेभ्यो पोरपोर॑तरम्यः। सवयः सर्व शम्यो नम॑स्ते अस्तु सर्पेभ्यः

( तै° भा० प्र १०अ० १९)

# इदं केनचित्सं्रदीतम्‌ अस्य संप्रहकतुनोम ज्ञायते

# हैतिरीयतंध्याभाष्य्‌

अपोरेभ्य इति योऽयमघोरनामकदक्षिणवकत्ररूपो देवस्तस्य विग्रहा अधोराः साल्तिकतवेन शान्ताः अन्ये तु घोरा राजसतवेनोग्राः अपरे तु तामसस्वेन घोरादपि घोरतरा हे सव ' सवौत्मक परमेश्वर ते" तदी येभ्यः ' स्वेभ्यः पूवोक्तेभ्यकिरिषेभ्यः ए्ेभ्यो ' सदरह्पेम्यः ' हिसकेभ्यो रदराध्यायमतिपादितेभ्यो सेभ्यः सवेभ्यः सर्वतः सर्वदेशेषु कारेषु वतै- मानेभ्यो नमोऽस्तु ततपुषाय विदे महादेवायं धीमहि ततन श्रः प्रचोदयां (चैन भान > १००२) तत्पुदषायेति भ्ागवक्त्रदेवस्ततपुरुषनामकः पएतन्नामकमागवक्त्ररूपाय द्वितीयार्थं चतुथीं तत्पुरुषं देवं ^ विब्हे ' गुरुशाख्रपुखाञ्जानीमः ब्गात्वा महादेवाय ' तं महादेवं धीमहि ध्यायेम तत्‌ ' तस्मात्कारणात्‌ शरः देवो नः अस्मान्‌ भरचोदयात्‌ ' ध्यानङ्गानार्थ मेरयतु लि लेट्‌ शानः सपवि्यानामीश्रः सूतानां ्ह्माधिपति्ह्मणोऽधिपरति्ह्या शिवो मे जस्तु सदाशिगेम्‌ | (पै जार प्र०१०अ० २१) $शान इति योऽयमीशाननामको्ववक््रूपो देव; सोऽय॑' पव विद्यानां ' बेदशाङ्ञादीनां चतुःषष्टिकलाविद्यानाम्‌ ईशानः ' नियामकः तथा परवमूतानाम्‌ ' असिरप्राणिनाम्‌ ईरः ' नियामकः, "बरह्मधि- पतिः पेदस्याधिकतेन पालकः तथा बरह्मणो दिरण्यगभस्याधिपतिः। ताच्छो यो ह्या रद्ध; परमात्मा सोऽयं "मे ममाु्रहाय “शिवः' शान्तः ' जस्तु ' ' सदाशिवोम्‌ ' एष सदाशिव ओमहं भवामि अग्निरिति भसम वायुरिति भस्म जल- मिति भसम्‌। स्थरमिति भस्म व्योमेति भरम सर्वर वा इदं भस्म मन एतानि चक्षश्षि भस्मातिं | ( अथवैरिरउपनिषत्‌ ° ५)

अप्रिरिति भसेयादीनाम्े उक्तो मोडकारूयेरमियुक्तैः स्थरं ' पृथ्वी एवं चारन्यादीनि प्च महाभूतानि ' सवं ' घटादि तत्कार्यं मनवरक्षर्पलक्षि

तैतिरीयसप्याभाष्यम्‌

तयावदृरयात्मकङ्ञानानि भ्म सतो भातीति भस्म ब्रह्म भस्मिङ्गाननि- स्य कर्तव्यं नास्ति किंचन इति सूतसंहितोक्तर्दतस्य भासनाद्ज्जनाद्रा भस्मकषब्दितमरैतं ब्रह्मैव निखिलमपि सकारणं दृश्यपस्तीति भावयेदिति तात्परयम्‌ भस्माभिमन्रणे विनियोगस्तु॒ रिक्गादविेरेव बा। "हवे" शति निपातौ प्रसिद्धवधारणयोः इतिशन्दपथकं प्रयेकं पश्चानापपि भरतानां साकल्येन परामशशेम्‌

मा नस्तोके तन॑ये मान अथषिमानो गोषु मानो जर््षु रीरिषः वीरान्मानों खर भामितो वधीर्हविष्मन्तो नम॑सा विधेम ते

(६ (तै आण प्र० १००५३)

मा नस्तो इति। हे सदर नः” अस्मदीय तोकेऽपत्यमात्रे तनये विशेषतः पत्र मा रीरिषो रिसा मा कुरु नोऽस्मदीय आयुषि मा रीरिषः नोऽस्मदीयेषु गोपु मा रीरिषः नोऽस्मदीयेष्वशरेषु मा रीरिषः मामितः कुद्धः समोऽस्दी- यान्वीरान्भृतयान्मा वधीः बयं हविष्मन्तो हविुक्ताले तुभ्यं नमप्ता नमस्कारेण विधेम परिचरेम

अणवरयार्थः पारिजनाते-तस्य सोऽहमियजपामव्रमकृतिकत्वात्तच्छब्दम्‌- दृतिकेन इतिशब्देन सचित्सुखात्पकं परं ब्रह्माभिधीयते अहमिति स्ै- साक्षी परलगात्मा, तयोः सामानाधिकरण्येनैकत्वम्‌ एवं सल्यखण्डेकखभावं सचित्पुखात्म परंब्रह्म निदिशयते स॒ एव भणवारथः पतञ्जरिरपि-- ° तस्य वाचकः प्रणवः तस्येश्वरस्य, इति योगसूत्रेणापुमेवाथेमाह

अथ व्याहूतीनामर्थः--( तै° आ० भर० १० अ० ३५ ), भूरा- द्यः सल्यान्ता लोकपरतिपादिकाः सक्त व्याहृतयः तेषां रोकानां अरणवपरतिपा्ब्रह्मस्वरूपत्वविवक्षया भरलेकं प्रणवोचारणम्‌ उपलक्षण- तथा सप्ताधोलोका अपि ग्राह्याः गायत्रीमच्रपरतिपा्यस्य ब्रह्मत्ववि वक्षया तदादौ प्रणरोचारणम्‌ व्याहूतीनामबयवायः-- भवन्ति अस्पां भूतानीति भूः अधिकरणे क्षिप्‌ भावयति प्रकाशयति विश्वमव- काश्चप्रदानेन स््थितिप्रदानेनेति वा मुवः भुवोऽन्तमीवितण्यथीद- सुनि गुणाभावम्डछाम्दसः, उवडादेशः सृष्ट अरणीयं पराप्यं सुवः सुखम स्मिनमाप्यत इति वा सुवः एवं चैतेषामर्थः पणवाथं एव मह पूजाया, सर्वेषां सर्मभकार; एृष्यं महः स्गकारे सर्वं वियदादि खस्माज्ननयतीति

तेत्तिरीयसंध्याभाष्यम्‌

जनः तप आलोचने, सर्वबोधयितृ सर्वं सर्पस्य प्रशासतत्वेन तापकं चेति तपः सत्यमविपयस्तस्वभावम्‌ कविदेशे काछे केनापि भमाणेनाबाधितं सलयम्‌ आसां सप्तव्याहूतीनां प्रलेकं॑ सत्ताखभावादिरूपारथस्योक्तत्वात्पर- मार्थतखपरतिपादकलात्ताेन प्रणवेन परलयेकमभितंबन्धः एवं गायत्य्थ- स्यापि प्रणवायनेकत्वम्‌ तद्यथा--यः सविता नोऽस्माकं षियः प्रहा; कमीणि वा धीशब्दस्य प्रज्ञानामसु कम॑नामस॒ निघष्टुपु पाठात्‌ प्रचोदयात्मेर- यति, लेट्‌ तस्येलध्याहारः सवितुः प्रेरकस्यान्तर्यामिणः पु परपतैष्र्ययो- रित्यस्य रूपम्‌ देवस्य भकाशमानस्य परमात्मनो वरेण्यं वरणीयं भाथेनीयं सुसै- कतानरूपं सर्वैः सुखस्यैव ्रार्थनीयत्वात्‌। मगैः, भ्रस्न पाक इत्यस्मादसुनि रप्‌, संसारदाहफं तत्‌ सर्वेषु वेदेषु खोकेषु परसिद्ध ब्रह्मस्वरूपं धीमहि ध्यायामः ध्यायतेटिङ्‌, आत्मनेपदं संपसारणं चछन्द्सं, व्ययेन शपो लुङ्‌

अत्रायं संग्रहः-

बुद्धी; कर्माणि वाऽस्माकं यः मेरयति तस्य तु। देवस्य सवितुः ख्यातं वरेण्यं चिन्तये महः

अथ रिरसोऽधैः--अपो नदीसमुद्रादिगता ज्योतिरादिल्यादिकं रो मधु- राम्हादिः षट्विधोऽमृतं देवैः पातव्यम्‌ तत्समो प्रणवप्रतिपा्ं ब्रह्मेति सूचयितुमादारवोकारः मृरादित्रयस्याऽऽदरात्पुनरुक्तिः अत्राऽऽपो ज्योति. रिति भूतद्वयोपादानं भूवाय्वाकाशानायुपरक्षणम्‌ बह वेदः# एवंभूत- सार्थस्य व्याहूतित्रार्थनैक्यमाह-मूरिलादि मरणवव्याहूतिगायत्रीगि- रोभिः प्रतिपादितमखण्डेकरसस्वमावमयं परं ब्रह्ैवेयङ्गी करोति-- भमिति अङ्गी ङ्व ध्यायामीलयथेः।

प्रातः सध्या कुमारीति ध्याना्थः स्पष्ट एव

गायत्या आबाहनमत्रमाह--आयालिति [ तै° आ० प्र १० अ० ३४ ] वरदाऽस्पद्भीष्टवरमदा देवी गायत्री छन्दोभिमानिनी देवताऽक्षरं विनाशरदितं संमितं सम्पग्रेदान्तप्रपाणनिधितं ब्रह जगता रणं परं तखपुदिद्याऽऽयातु आगच्छतु, अस्माकं ब्रह्मत बोधयितु- मागच्छत्वियथः अयमेवार्थ उत्तरा्पेन स्पषटठी क्रियते--छन्दपां गाय- ्री्रि्टबादीनां वेदानां वा माता जननी देवता गायत्री गायत्रीशब्दाभिषेया मे ममेदं ह्म वेदान्तपरतिपा्ं तं लुषस् जोषयतूपदिशलिटयर्थः

, ` * पारिजाते तु आप्रोतीयापोऽखण्डसत्तास्वरूपेग सरवैभ्यापकः स॒ एव स्वयंप्रकाशना- ज्ज्योतिः एव रस्त भानन्दस्वभावः अमृतं तदेवामरणमकं बरह्म तदेव देदातः कारतो वस्तु. तश्चानच्छिन्नम्‌ .

तेत्तिरीयसंध्याभाष्यम्‌

यदक्षादिति (त° आ० प्र १० अ० ३४ किंच हे संध्याविय्े साय- प्रातःसंधौ भवा संध्या तादृशी या विद्याऽनुष्ठानरूपा तत्संबुद्धौ संध्याविधे सरस्वति खद्धक्तो यदहा्स्मिन्नहनि पापं कुरुते तददवात्तस्मिननहनि तेन पापेन प्रतिमुच्यते विमुच्यतां शुद्धो भूयादिति भावः यद्रत्रियाचस्यां रात्रौ तद्रात्रि- यत्तस्यां रात्रौ अन्यत्समानम्‌ एते छन्दसा; प्रयोगाः सवैवर्णे महा- देवीति विशेषणे

गायत्र्या आवाहनमनव्रमाह--ओजोऽसीति [ तै० आ० प्र° १० अ० ३५] हे गायत्रि तमोनोऽप्ति वट्देतुभूताष्मधातुरूपाऽसि, परोऽपि शत्रुणा- मभिभवनशक्तिरसि, बटमपि शरीरगतन्यवहारसामधथ्यंरूपाऽपि) भराजोऽपि दी्षिरूपाऽसि, देवानापरन्यादीनां धाम तेजो यदस्ति तन्नामाऽपि तदेव त्न्ना- म्े््थः देवानां धामासीलय्थः। विशं स्वैजगदूपं स्मेवापति, विश्वायुः संपू- णायुःस्वरूपाऽसि उक्तस्यैव व्याख्यानं प्ैमति प्र्वीयुरिति अभिभूः सर्वस्य पापस्य तिरस्कारहेतुः, भणवप्रतिपाद्यपरमात्माऽति तादृशीं गायत्री मदीये मनस्येवाऽऽवाहयामि अन्यत्स्पषटम्‌

आपो हिति (तै° आ० प्र १० अ० १) हिटटेखत्र हि स्थेति पद्‌- च्छेद्‌ः हे आपो हि यस्मात्कारणादया पूयं मयोभुवः स्य स्ञानपानादिहतुत्वेन सखपरापपित्यो भवथ तस्माकारणायूयं ने युष्पद्धक्तानस्मान्दधातन पोषयत कस्मै प्रयोजनाय, चक्षते परमात्मदश्नाय कथंभूताय) रणाय रमणीयाय

तथा महते एञ्यत इति मट्‌ तस्मै मे पोक्षरूपफटत्वान्पहते भुक्तिमुक्तिमयो- जनायास्मान्पोपयत अन्यथा जीवनं व्य्थमिल्यमिपरायः।

किच हे आपो वे युष्माकं यः शिवतमः कर्याणतमो माधुंलक्षणो रप्ोऽस्ि तस्यहास्यां भुषि बिद्यमानाज्नोऽसमान्मानयत पात्रयत स्थानं इुरतेदयथः यथा भाजने जलं तिष्ठति तथा युष्मदीयो रसोऽस्मासु तिष्त्विति भावः अत्र निदनं भद्धयति-श्व यथा मातरः स्वापलयपुत्तमं गुडादि भाशयन्ति तथा शथभूता उशतीरशत्योऽपत्यष्दधि कामयमानाः पुत्रदुदित्रादिसेष्वस्य इति यावत्‌

किच हे आप वो दुष्पान्वयमरमलर्थं शरणं गमाम पराणः कस्मै भयो- जनाय शरणीकरणं यस्यास्मदीयस्य पापजारस्य क्षयाय विपरणा्राय यूं निन्वथ प्रीतिं कुरुथ तस ततषया्यमेव युष्माभिरपि भक्ततादसमत्पापक्षयायंमेव यत्नः क्रियते, अस्माभिरप्येतदरथमेव युष्पच्छरणं श्रियतेऽन्यथा कयमस्मत्पाप-

तैत्तिरीयसंध्याभाष्यम्‌

यार्थ ुष्माभिरधम्यतामिलयमिमायः पिच मो अब्देवता नोऽप्ाञ्ञनयष पुत्रदुहित्रादिनननसमथन्कुरूथ

आपो वा इद्र सवे विँ मूतान्याप॑ प्राणौ वा जपं परव जपोऽतमापोऽमूतमाप॑ पप्रा डपे। विराडापः सखराडपश्छन्दाशस्यापौ भ्योतीरप्यापो यद्प्यापंः सयमापः सवौ देवता अपो मूर्ुवः सुवराप (तै आ०प्र° १०अ०२९)

आपो बा इदमिति यदि जगदस्ति तसपर्वमपो पै जलमेव कथमिति भपश्यते विश्च भूतानि सवीणि भाणिशरीराण्यपो जलं रेतोरूपेण तदुत्पादक- त्वत्‌ पराण वै शरीरवतिवायवोऽप्यापः उदकेन भराणानामाप्यायनाव्‌ अत एव च्छन्दोगा आमनन्ति-, आपोमयः भाणो पिबतो विच्छेरस्यते इति पशवो गरादयोऽप्यापः पररूपेण ततर परिणततात्‌ अन्न व्रीहियवा दिकमापः। जलस्यान्नरेतुखं मसिद्धम्‌ अमृतमापः सम्यग्जायत इति सूत्रात्मा दिरण्यगर्भः प्रद्‌ विस्पष्टं राजत इति ब्रह्माण्डदेहः पुरषो विराद्‌। इद्धिया- दिनैरपषयेण सयमेव राजत इलव्याढृताभिमानीशवरः स्वराट्‌ छन्दापि गाफतयादीनि ज्योतीप्यादिलयादीनि यनुषि अनियताक्षय मत्रा; प्तं ययार्थकथनमू पर्वा देवता इन्द्रादयः मूर पुवच्चयो लोका; सम्राडादि- लोकत्रयान्तार्थरूपेणाऽऽपः स्तृयन्ते अतश्वाऽऽपो मूलकारणं परमात्मरूपे मणवप्रतिपा्ा इति वकतर्पाकारः परितः

पातःसंध्याकाङे जरपानारथं मव्रपाह-सूरधेति (तै आ० प्रण १० अ० ३९ )। पूर्योऽहनिष्यादकः सूर्योपाधिकः। यश्च मन्युः क्रोपामिमानी देषः। ये मन्युपतयः क्रोधस्वामिनस्तसिन्नियामका देवाः सन्ति ते सर्वेऽपि मन्यु कतेम्यो पदीयकोपनिष्पादितेभ्यः पपिम्यो रक्षन्तं पापिनं मां तत्पापविनाशनेन पालयन्तु किच-अतीतया र्या तस्यां रात्यां यत्पापमकारषं कृतवानसि केन साधनेन मनआदिभिः विश्नान्तावयवैः। तत्सम पापं रत्निरवदुम्पतु रात्- भिपानी देवो विनाशयतु परिसादिचिन्तनं मानसं पापम्‌ अदृतादिभा- षणं बाधिक्पू अभिचारहोमादिकं दस्तषतम्‌ पादेन गोब्राह्णसर्शादिकं

तेत्तिरीयसध्यामाष्यम्‌ |

पादकृतम्‌ अभोख्यमोजनमुदऱृतम्‌ अगम्यागमनं शिक्षतम्‌ अथवा किमनेन परिमितगणनेन यत्किमपि दुरिते निष्पन्नमिदे पापजातं सर्वं तत्कतीरं मां क्िग्षरीररूपममृतयोनौ मरणरिते जगत्कारणे सूयैऽदनिष्पाद्के सूर्यो- पाधिके ज्योतिषि सयंमकाशे वस्तुनि जुहोमि प्रक्षिपामि अहमनेन होमेन तत्सर्व भस्मी करोमि तद्भममिमन्रितं नलं खहा पदीयपुखाप्रो हुतमस्तु

द्धिक्राग्ण इति (तै० सं° का० १प्र०५अ० ११) दधि क्रावति परामोतीति दधिक्रावा दधिपयः कथिदेववरिशेषः। अभिरिखन्ये तस्य देव- स्याकारिषमहं कथ कृतवानस्मि कीदशस्य भिष्णोर्जयशीरप्याश्चस्य व्यापिनो वाजिनोऽन्नवतः देवो नोऽस्माकं मुखा युं सुरमि करत्‌ कपरादिद्रम्यमदानेन सुगन्धोपेतं करोतु अस्माकमायूपि प्रतारिपत्‌ प्रधेयतु

आपो हिरा मयोभुबः० महे० से यो वः शिबि नः उशती ° रः 1 तस्मा अरं ग० थ। आपो जन० नः एते मच्राः पूर व्यारूपाताः

हिरण्येति ( सं० का० पर० अ० )। दिरण्यवरणी नि्॑रुतेन भाखरत्वाद्धिरण्यसदश्वणेपिताः तथा शुचयः स्वयंशुदधाः पावकाः सलाना- दिना शयीरादिषुद्धिरेतवश्च याप्सु करयपारूपः प्रजापतिरतपन्नः यास्व इन्रोऽपयुखन्नः अरि या आपो गलेन दधिरे एतत्रं शाखान्तरेभ्यो द्रष्टव्यम्‌। अत्रापयप्ेरभो अपामसतीति चतुर्थकाण्डे मत्रान्ते समा्नातम्‌। विरूपासा आपः स्योनाः सुखक्रारिण्यः अतो नेऽसमाञ्शं भवन्तु सुखं प्रापयन्तु

यार्सा« राजेति ( तै० सं का० १० अ० १) वरुणारूपो रानाऽ- पामयिपतियीपामपां मध्ये याति गृढः संचरति रि कर्मन्‌) जनानां प्तलयाृते अवपदयन्‌ स्लानपानादौ यो यथाशा्ञमाचरति तत्सर्वमवपरयन्‌ ताशाऽऽपो मधु रसतं तन्त सलावयन्ति ता मधुशवतः शुच्य इल्यादि पवत्‌ यासां देवा इति (० सं० का० भ० अ० १)। दिवि यलोके देवा याप्तापपां संबन्धि सारं मकं कृणन्ति सखभोभ्यं कुवन्ति पीं देषः व्यते तच्चापं सारभूतम्‌ याशवाऽऽपोऽन्तरिक्े इृष्िपारारूपेण बहुष। बहुम- कारा मवन्ति, याश्ाऽऽपः पृथिवी सर्वौ पयत्ता स्वकीयेन द्रवेणोन्दनित ह्ेदयन्ति शुका निरषलाः, ता जप इल्यादि पूर्वत्‌

शिवेनेति (३० सं० का० भण अ०१)। हे अपो पूं दिवेन चषा शान्तया दृष्या मा पदयत मामवलोकयत तथा शिवया , तनुवा शान्तेन यष्मदीयक्षरीरेण मे लचमुपलशत अहमपि अप्पुषदरो जलेषु स्थितान्सर्वानपि

तेतिरीयसंध्यामाष्यम्‌

अग्नीन जुहोमि होमेन तर्पयामि बो युष्मदीयं यद्वचः कान्तिः, यच्च बट यद्प्योनो बरहैतुरषटमो धातुस्तत्सर्वं मयि निधत्त स्थापयत पवमानः सुवर्जनः पकरिण विचर्षणिः यः पोता एना मा | (दैन क् १२०४ब ८) पवमान इति यो देवः परता सर्वेषां शोधयिता देवः प्वि्रिण शुद्धिसा- धनेनारमदीयजपध्यानादिना मा माँ पुनातु शोषयतु कीदशः पोता पवमानः सषोधनकुशलः सुवर्मनः स्वगे एवोत्पन्नः विचर्षणिपिषिधशोधनपकाराभिङः पुनन्तु मा देवजनाः पुनन्तु मन॑वो पिया पुनन्तु विश्व जायवः || ( पै० बरार का० १प्र०४अ० ८) पुनन्तु मा देवेति ये करपादी खगैलोकेषु सयुतपन्नतवेन देवरूपा जनाः,

ये स्वायंमुवमलुपमभूतय ऋषयः, येऽपि स्कर्मवशान्मनुष्यरोकमायन्तीला- यवः सदाचारपराः शुशुवांसः, ते विधे सर्वेऽपि षियाऽनुप्रह्बुद्धा मां पुनन्तु

नातवेदः पवित्रवत्‌ पव्तरिण पुनाहि मा। शुक्रेण देव दीच॑त्‌ अरे कला क्रतू - (तै प्रा०का० १प्र०४अ० } जातबेद्‌ इति हे जातवेद उत्पन्नसपैनगदभिक्ञा्रे देव शुक्रेण दीबद्ीप्या भासमानस्त्वं क्रतूननु अस्मदनुषेयान्कमविशेषाननुषलय पितरेण कत्वा श्रोष- केन सवत्संकरपेन पवित्रवद्स्मदुष्टितं कमं ुद्धियुक्तं यथा भवति तथा मां पुनीहि शोधय यतते पवितर॑मचिपिं अग्ने रिततमन्तरा बरह्म तेनं पुनीमहे || (तैर ब्रा० का० १्र०४अ०८) यत्ते पयिन्रमिति हेऽ ते तवाचिषि ऽवाायामम्तरा भध्ये विततं विसृतं यत्पवित्नंशुद्धिसाधनं बह्म पर्ृदधमस्ति तेन वयं पुनीमहे उभाभ्यां देव सवितः पृक्ण पवेनं इद्‌ ब्रह्म॑ पुनीमहे (तै° बा० कार १्र०४अ०८)

तैतिरीयसंध्यामाष्यम्‌

उभाभ्यापिति हे सवितदेव त्वदीयं यत्पवित्रं शुदधिसाधनम्‌, यथ सवः कर्मसु अस्द्िषयं परणं ताभ्यामुमाम्यामिदं ब्रह प्रदं क्म पुनीमहे शोषयामः॥

वैश्देवी नती देव्यागौत्‌ यस्यं बह्म स्रु वीतषठाः तया मदन्तः सधमाचेषु वयर स्याम पतेय रयीणाम्‌ (तेण त्रा का १प्र० ८अ०८) ्शवदेवीति सरपरदेषसंबन्धिनी या देवी भोषनदुशछा साऽस्मान्पुनती शनोधयन्ती, आगादागच्छतु यस्यै यस्या देव्याप्तनूवः शुद्धिहेतबो देहविशेषा

वीताः कान्तसतुतयः, तया देव्याऽहुृहीताः समयेषु ऋसिग्मिः सह हषै- योग्येषु कर्मसु मदन्तो हृष्यन्तो वयं रथीणां धनानां पतयः स्याम वैश्वानरो रश्मिभिंमां उना वातः प्रणिनै- रिरो मयोभूः दार्वाष्धिवी पयता प्ेोभिः। कतर्री यत्नियं मा एुनीताम्‌ (तै० ब्रा० का० १्र०४अ०८) वैश्वानरो रश्मिभिरिति विश्वेषां नराणां हितोऽप्निरादिल्यो वा देवः खकीयरदमिभिर्मा पुनातु वातो बायुदेवः प्राणनेषिरः पाणरूपेण देवेषु गच्छ. न्मयोमूः सुखस्य भावयिता भवतु ।श्रावापृथिव्यौ ऋतावरी सत्यवत्यौ यज्ञिय यज्ञाय हिते सलयौ पयता जलेन पयोभिः प्तीरादिरसंश्च मां पुनीताम्‌ वृङः सवितस्तृभिः वर्षेव मन्म॑भिः उग्र दक्षैः एुनाहि मा (तै त्रान १०४०० <) ृहदधिरिति हे पवितः कषस मरेरकश्चे देव मन्ममिमननैरस्मदनुपरहविष- धर्मा पुनादि पुनी वृहनि्महद्धिरादरयुक्तै्ठमिः पापतरणसाधनेवेधिर- कारानुदधतमैद॑तैः शोषनङु शकेः

येनं देवा अपुनत येनाऽभों दिव्यकशः ` तन॑ दिव्येन ब्रह्म॑णा इदं बह्म पुनीमहे

(तै०्ब्रार कार १प्र०४अ्‌० <)

१० तैत्तिरीयसंध्यामाष्यम्‌

येन देवा इति येन शुद्धिसाधनेन देवाः पूवान्यजमानानपुनत कश गता- विति धातोरुत्पन्नः कशशब्दो गतिवाची शकारान्तः येन शुद्धिषाधने- नाऽऽपो देवता दिव्यंकदोऽपुनत दोकषिषयां गतिं शोधितवन्तः) दिव्येन चुो- कयोग्येन मणा परिषदेन तेन शुद्धिसाधनेनेदं त्हयनुष्ठीयमानं परिषदं कम पुनीमहे यः पावमानीरधयेतिं षिभिः संश्रतर रघम्‌। स्र पृतमश्राति खदितं मातरिश्वना (तै०प्रा०-का० प्र ्भ० ८) यः पावमानीरिति यः पुपान्पावमानीः शोधकदेवतासंबन्धिनीरेता ऋचोऽ- ध्येति पठति अर्थतः स्मरति पुरुषः पव॑ रपं संपतारभूतं फलमश्ाति यद्धे कीं रसम्‌, ऋषिभिः संतं मत्रेस्तदभिङ्ेयुनिभिः संपादितम्‌ अत एव शुद्धं मातरिश्वना वायुना स्वदितं सादृकृतम्‌ पावमानीर्यो अध्येतिं। ऋषिभिः संभुतर रस॑म्‌। तस्मे सरंसती दुहे क्षीरः सपिंमधरूदकम्‌ (तै° ब्रा का० १प्र० ५*अ०८) पावमानीर्यो अध्येतीति। यः पावमानीरध्येति तपत पुरुषाय सरस्वती रपं दूरे कीदृशम्‌, ऋषिभिः पेथृतम्‌ पुनः कीटं, क्षीरादिरूपं कीरं सिरमधूदकमिति रसम्‌ पावमानीः खस्यय॑नीः। सुदुषा हि पय॑खतीः। ऋषिभिः समृत रस॑ः ब्रह्मणेष्मूत॑र हितम्‌ ( तै० ब्रा का० १प्र०४अ०८) पावमानीरिति याः पावमान्य कवस्ताः स्वस्ययनीः क्षेमप्रापिकाः सुदुघाः सुष्ं फटं दुहानाः पयस्वती; प्षीरादिरसहेतवश मरतिद्धास्ता अस्माननुषहवन्त्विति शेषः षिमिमेत्रदकषिमि्ूनिभी रपः फलपतारः पेमतोऽस्मास संपादितोऽस्तु बरह्म मत्रास्तत्पादकरा ब्राह्मणास्तेष्वस्मासु अमृतमविनाशि फं हितं संपादि- तमस्तु | पावमानीर्दिशन्तु नः इमं छोकमथों अमुम्‌।

तैिरीयसंध्याभाष्यम्‌। ११ कामान्तसमधयन्तु नः। देवीदेवैः समागताः

( तण त्रा० का० १्र० *भ०८ ) पावमानीरिति। देवैरिन््रादिभिः पमामृताः संपादिताः पावमानीरदवीः पवमान. व्राभिमानिन्यो देव्यो नोऽस्माकं छोकद्रयं दिशन्तु भयच्छन्तु तत्रलयान्कामानोऽ- स्मदर्थं समर्थयन्तु समृद्ान्डवन्तु पावमानीः खस्यर्यनीः। सुदुषा हि पूतश्त॑ः। कपिभिः सेमूतो रकः ब्राह्मणेष्वमृत॑र हितम्‌

(तै° त्रा कार १प्र०*भ० ८) पावमानीरिति पावमानीः स्वस्ययनीः सुदुघा हि पृरतश्रुत इति पूर्ववत्‌ येनं देवाः पकित्रिण मास्मान नते सद्‌

तेनं सुहसधारेण पावमान्यः पुनन्तु मा (तैण प्राकार १प्र०४०८) येन देवा इति देवा इृनद्रा्या येन पवित्रेण शुद्धिप्ताधनेन प्दाऽऽत्मानं सदेहं एने शोधयन्ति परस्परेण सदस्राबान्तरमेदयुक्तेन तेन साधनेन पाव- मन्य ऋचो मा माँ पुनन्तु प्राजापयं पितरम्‌ स॒तोयामर हिरण्मयम्‌ तनं ब्रह्मविदे पयम्‌ पृतं ब्रह्म॑ एनीमहे (तै० प्राण का० १प्र०४अ०८) भराजापल्यपिति यत्पवित्रं शुद्धिसानं प्राजापयं प्रजापतिपरबन्धि शातोचामं (भनिमितत्वाच्छतसंख्याकरधामिनांदीभियु्तं हिरण्मयं पापहरणसाधनेन द्रव्येण नेभितं तेन ताद्रेन पकित्रेण ब्रह्मविदो वेदाथेबिदो वयं पूतं रहन प्रमि शद्ध रिदं कर्म पुनीमहे भूयोऽपि शोषयामः इन्रः सुनीती सह मां उनातु सोम॑ः खस्या ` वरणः समीच्यां यमो राजां प्रमृणाभिः

नातु मा जतिवदा मेोर्जय॑न्या एनाह्‌

(तैर त्रा० का० १प्र०४अ०८)

१२ वैततिरीयसंध्यामाष्यम्‌

इद्र इति हन्द सुनीलया श्रोभनफलमापिकया देव्या सह मा मां पनाहु , सोमः स्वस्या क्षेमप्रापिकया देव्या सह मां पुनातु वरुणः पतमीच्याञनुकरलया देव्या सह, यमो राजा प्रमृणाभिः भरकरेण मारिकाभिरदेवीभिः सह, जातवेदा उर्मयन्तया क्षीरादिरसपापिकया देव्या सह मां पुनातु

हुपदादिवेति ( पै ब्रा० का० भ०६अ०६)। राजानोऽपराधिनः पादे सच्छिद्रे काष्टे कलयन्ति तदूदुपदं दपदात्पादबन्धनान्युमुचान इव युक्तः वानिव छन्दसि छिटः कानज्वेति कानचि द्वित्वादि यथा चौयौचमि योगे परित्यज्य शुद्ध इसेव व्यवहियते तद्रत्छिन्नः स्ेदव्याप्तगात्रः सना स्नातेदयर्थे, ` स्ञात्व्यादयश्च ' इतीदन्तत्वं छान्दसम्‌ मान्मुमुचान यथा खात्वा मलान्युच्यते तद्वदापो मा मामेनपः पापाच्छुननतु शुद्धं शबनु। अरध्यमघ्रसतु व्याख्यातः

गायत्रिया गायत्री छन्दो विनियोगः ( तै० आ० प्र १० अ० ३५)। स्पषटार्थमेतत्‌

भूः, भुवः) उध्वः, ( तै° आ० प्र १० अ० ३५)

पूरव व्याख्यातमेतत्‌ अथोपस्थानम्‌

पित्रस्येति ( त° सं० का० प्र० अ० ११) चर्षणीधृतो मनुष्याणां धारयितुपित्रस्य देवस्य श्रवः श्रोतुं योग्यं यशो महदस्तीति शेषः साना फलदानशीटं परलयं सत्यवादिनं चित्रश्वलमं चित्र श्रवः कीतिर्य॑स्यातिशयेन तादशं तं यजामह इति शेषः

भिन्नो जनानिति (० स॑० का० ३०४ अ० ११)। अयं मित्र देवो जनान्सर्वान्यातयति स्वस्वव्यापरेषु भरयत्नयुक्तान्करोति क्षिच प्रना- नस्तत्तदाधिकारं विदान्‌ किच मित्रः पृथिवीं दाधार धृतवान्‌ उतापि चा दाधार पिच मित्रः कृषटमनुप्याननिमिषा देवांश्ामिचे सर्ैतः पयति रायापोधफलाय तसमै मित्राय हव्यं चरलक्षणं पृतवदपरतुक्तं विषम कुपः

भ्र मित्रेति (३० सं० का० ३१०४अ०११)। हे अदल यो यजमानस्तव सैबन्धिना त्तेन कर्पणा शिक्षति अनुष्ठातुं शक्तो भवितुमिच्छति, हे मित्र प्त मः मतुष्यो यजमानः प्रयखान्‌ कर्मफलयुक्तः भक्षेण तवोतस्या रक्षितः यजमानो हस्यते रोगादिना पीड्यते न॒ जीयत ैरिमिनाभिश्वयते अपि त्वया रक्षितेनं यजमानमंहः पाप्माऽन्तिः सीप नाक्नोति व्याप्नोति द्रषरेऽपि व्याम्रोति

तैसिरीयसंध्यामाष्यम्‌ १३

यञचिद्धित इति (तै० सं० का० भ्र० ४अ०११)। वरुण देव तै खदी- यं यिदू्रतं यात्किचिदपि कम चवि चवि दिने दिने भरकपेण मिनीमसि तरक यापे तत्र इष्ठान्तः-- विशो यथा सवाः प्रजाः स्वस्वव्यापारं यथा तर्कयन्ति तदरत्‌ हि यस्मादयमेव कर्मं सबैदा तकैयामस्तस्माां परिचरेमेति शेषः

यक्िचेति (तै सं० का० प्र० 9 अ० ११)। हे वरुण मनुष्या वयं दैष्ये देवलोकवतिनि जने यत्कििदममिदरोहं स्वरपमधिकं वा द्रोहमवित्ती, अन्ञानेन चरामति कुर्मः किच यदपि तव॒ धमी त्वदीयं कमै युयोपिम विनाशयाम देव तस्मादेनपेो द्रोहात्करमनाशाज्च नोऽस्मान्मा रिरीषो हिंसां मा छरयाः

क्रितवास इति ( तै० सं० का० प्र० अ०११)। कितवापो पूर्त समानाः स्वा्॑साधनपरा ऋत्विजो यत्कपाङगं रिरिपुनोशषितवन्तो दीवि तु देवने सम्यग्वयवहूतौ भावरतन्त वाऽथवा यत्पापं स्त्मवद्यं कृतं बञातवैव कृतमित्यर्थः षक्ब्द्‌; पादपूरणे पाप्वाचको वा निपातः यद्ध सत्यमि- त्यन्वयः उतापि यत्न विद्म यत्पापमङ्ञानेन कृतमित्यर्थः सर्वास्ता ऋति. ममिविनारितमङ्ग जञात्वा कृतमङ्ञानेन कृतमिति यानि सन्ति तानि सवीणि िथिरेव श्षिथिकानीव विष्य विनाशयेत्य्ः अथानन्तरं है वर्ण ते तव प्रियाप्तः स्याम प्रिया भवेम

या सद्‌ स्ैभूतानि० सायं प्रा० नमः स्पषटार्थोऽयम्‌ नमः प्राच्यै दिशि याश्च देवता० नमः। तै आ० प्रण २अ०२०) अयमपि स्पष्ाथैः। उत्तमे शिखरे जाते भूम्यां नि ब्राह्म णेभ्यो° यथासुखम्‌ (वैर भा" ४०१० म० १९) गायत्रीदेवताविस्जनम्रमाह--उत्तमे शिखर इति मूम्यामास्थितो यः परतो पेरुनामकस्तस्य पूर्धन्युपरिभागे यदुत्तमं शरिख[शरं पुराणेषु परसिद्ध

>

% कचित्तु जात इत्यस्य स्थाने देवीति पाठः एतत्पाठे धनुधिहान्तगेतस्थाने रमस्ति तस्मिभियं गायग्री देवी तिष्ठाति तस्मात्कारणात्‌ , हे देवि ब्राह्मणेभ्यस्त्वदुपाश्केभ्यस्त्वदनुप्र हि परितुभ्योऽनुज्ञानमभिव्याप्य यथामुखं स्वकीयुखमनतिक्म्य स्वस्यान उत्तमे शिखरे गच्छ" इति जेयम्‌

१४ वत्तिरीयसध्यामाष्यम्‌

तदुपलक्षितं यदादिलमण्डलमरिति देवि गायत्रि तत्र गच्छ कदा जाति खदुपा्नासमङ सैध्याख्ये कमणि समति सति रीस त्वं ब्रह्मणेभ्यो बराह्मणे, विभक्तिव्यत्यय त्वदुपासकम्यतज्ञाताऽऽभिुख्येनाञ्जछिकरणपूः कमतङवाता गन्तव्यमिति भाधिता कथं ययापुसं यथेच्छम्‌ |

स्तुती मथा वादा दमाता प्रचोदयन्ती पवनं

हिनाता आयुः एषिव्यां द्रविणं रह

वर्चसं मद्यं दसा प्रजातुं त्ह्मटोकम्‌ (तैणआ०प्र० १००३६)

सतुतो मयेति पूप॑सिनमशरेऽपरोक्षतयोक्तोऽ्थोऽसिन्मनन परोक्षतया सी क्रियते अत्रेदं देदिकरहस्वं ब्रह्मलोक आदित्यमण्डलं चोभयमपि गायत्याः स्थानं बिकसेनान्यतरदिति केचिदाचक्षते अत एवास्माभिः पू॑सिन्मत्रऽ- नुक्तमप्यादित्यमण्डलं गायत्रीनिवासत्वेन मत्वाऽ्ध्याहूल व्याख्यातम्‌ एत सिमसतु मनर स्वयमेव भगवत्या गायत्या वसतित्वेन ब्रह्मलोकं ब्रवीति तथा- चेत्यं व्याख्या तत्न भपति-मगवती गायत्री त्रहरोकं बरह्मणो भारतीपतेः लोकं परयासिति वाक्यशेषः कीदशं ब्रह्मलोकम्‌, अतलादिम्योऽधस्तनेभ्यो भूरादिभ्य उष्यैतमेभ्यः समस्तेभ्यो ककेभ्यः भकृष्टसेन जातं परमात्मनः सकाशादुत्पन्ममिति प्रनातुमिति भयोगर्छान्दसः किं कृतवा दत्वा वि किम्‌, आयुः शरताग्दातमकयुपजीवनम्‌ पुनर््विणं सुवर्णपणिुक्तम्‌ पनव्रह्म- व्य्तं खाध्यायाध्ययनतदथविचारतदथीनुष्ठानानुष्ठापनैजनितं पुरूयं तेजः यदृष्ा रोका आचक्षत देदीप्यमानोऽये साक्ाञ्ज्वरुभ्निव पायक इति कस महम्‌ कथंभूताय ए्थिव्यां वरि्मानाय कथंभूता गायत्री द्विनाता द्विजातिः भिदेवणिक्ैरपास्यमाना यद्रा द्योः सूरयमण्डलयोजाता प्रादुर्भूता जनी भादुभीवे अस्मामष्ठाभरल्यः पुनः कथंभूता प्रचोदयनती, अन्तयीमिसूपेण प्राणिमात्रस्य मेरयिग्री अत्र लुप्ोपमोपादानम्‌ पवने व्यत्ययेन पवनः। यथा प्राणवायुशतुधिषं भाणिजातं भररयतीतस्ततो गमनागमनादिकं कारयति तथेति तथा वेदमाता चतुणी वेदानां जननी बरान्छोपासकेभ्यो षान्छि- ता्थीन्ददातीति वरदा कथंभूता सती मयोपासकेन स्तुते बहुखग्रहणाञ्रलयेन स्तता सतीत्यर्थः

तैततिरीयसंध्याभाष्यम्‌ १९ णिः सधं आद्यो प्रभां वाय्षरम्‌ मं क्रन्त तद्रसम्‌ सत्यं वे तदर्मापो भ्योती रोऽ र्म पर्व सुम्‌

(तै आ० प्र° १० अ० ३७)

घृणिः सूर्येति भगवानादित्यो वाति वैहायसेन मारगेणाहदिवं गच्छति कोकानुपकतुप्‌ किविधः। जगस्मसवहैतुतवासपूयैः दीप्षिपखादभृणिः क्षरण- राशि्येन निलत्वादक्षरमक्षरः। केव प्रभेव नकार उपमाथः। आदिलसंबन्धिनी प्रभेव आदिल्यस्योपमानान्तराभावात्‌ स्रपभा गोलक्रीभुय व्योममागेण गच्छति चेचथा तथा भरमात्रानयमिलयमूताथंयुपमानम्‌ अपि तद्रपं तसा- त्परबोक्तादादिलयाजन्यं रसमुदकं मधु पधुरं यथा तथा क्षरन्ति नश्रो वनति आदिल्यरग्पदष्टञदकमेव नयो वहन्ति, अन्यथा भूपाबुदकाभाव इति भावः। उत्तरार्भेनाऽऽदिलयत्रह्मणः स्रीत्मकत्वपुच्यते-तदादिलयलक्षणं ब्रह्म सत्यं यथाथभाषणं रपं पुरादिरसजातम्‌ आपः सिन्धुनधादिगतपम्भः, भ्योति- अन्द्राग्यादि, रपः पदारथमात्रत्ारः, अमृतं सुधा; ब्रह्म त्रयी विद्या, मूर्मुवः सुवख्रय मे छोकाः, ओमोकारः पै, एतत्सवेमादित्य एवेति मनसा विभाव- येदिति भावः।

वष॑ट्ते विष्णव कणोमि तन्मे रुष

शिपिविष्ट हव्यम्‌ .। वन्तु ता सषटूतयो गिरे मे यूयं पात खस्तिभिः सद्‌। नः।

(तै° सं° का०र२प्र०२अ० १२)

वृषदत इति अस्यते क्षिप्यते कर्माटषठानाय देवतया विभिना वा मर्त इत्यापो यजमानः तादृशोऽहं ते तवाऽऽ समन्ताद्षद्‌ कृणोमि हवि्दानं करोमि शिपिषु पशुषु विष्टः परिष्टो यत्नः शिपिविष्टः पडुपाध्यो यद्ग इयर्थः यद्वो बे विष्णुः पशवः शिपिः" इति श्रुतैः हे शिपिविष्ट यत्नात्मक विष्णो मे पदीयं तद्धगये जुषरल सुष्टुतयः शोभनस्तुततिरूपा मे गिरस्ता वर्षन्तु दृदधि भापयन्तु एकस्मिम्पि विष्णौ यूयमिति पूजार्थं बहुवचनम्‌ पज्या युयं खस्तिभिः श्रेयोभिर्नोऽस्मान्पदा पात रक्षत

इति तैत्तिरीयप्रातःसष्यामाप्यम्‌ 1

१६ तैचिरीयरसंध्याभाष्यम्‌ अथ तैत्तिरीयमध्याहसंध्यामाष्यम्‌।

पाध्याहिकसंध्यानुष्ठानामिमत्रितजरपानार्थ मत्रमाह-आपः पुनन्तिति [ तै० आ० प्रण १० अ० ३० ] या आपः सन्ति ताः प्रथिवी पुनन्तु प्रक्षालनेन शोधयन्तु सा एथिवी पूता शुद्धा सती माम- ुष्ठातारं पुनाहु भरोधयतु तथा बरहमणो वेदस्य पतिः भतिपालकमाचारयमेता आपिः पुनन्तु तेनाऽऽचार्येणोपदिष्टं ब्रह वेदस्वरूपं पूता सयं पृतं सन्मां पुनातु अन्यभृक्तावरिष्रूपमुच्छषटं यदस्ति यच्चामोज्यं भोक्तुमयोग्यं तां कदाचिन्मया भुक्तम्‌ यद्रा दुश्वरितमम्यदपि प्रतिषिद्धाचरणरूपं मम किचि त्संपन्नं तत्सं परिश्टयेति शेष! ततो मामापः पुनन्तु तथाऽपतां शूद्रादीनां प्रतिग्रहं मया तं पुनन्तु, तद्ैमिदममिमच्रितमुदकं खाहा मदीयवक्त्रा्नौ हृतमस्तु `

दधिक्राव्णो अकारिषपिल्यादि व्याख्यातमेव

अथोपस्थानम्‌--उद्वयमिति [ तै० स॑० का० प्र० १अ० | वयं तमत उत्तरं ज्योतिस्तमसो बिनाश्षकतेनोक्छृषटमभिसेबन्थि जयोतिरत्परिपश्यन्त उतकर्वेण सर्भतोऽवरोकयन्तो देवता देवेषु मध्ये पूर्य दें सूयूपेण वतेमानम- प्निसंबद्धमेवोत्तमं भ्योतिरगन्म पराप्ताः स;

उवु यमिति [तै० सं० का० १्र० ४अ०४३ || केतवः परह्नापकाः सूर्यररमयः, नातो वेदो ब्ञानं यस्मात्तं नातवेदपं देवं भरकारमानं त्वं तं प्रसिद्धं रं विशाय सर्मलोकस्य हृशे दशना्थगुद्रहन्ति उरं बहन्ति उकारोऽनरथकः मिताकषरेष्वनथैकाः कमीपिद्विति ' इति यासक्तेः

चित्रं देवानामिति [पै० सं० का० ११० अ० ४३] | मितरादि अयोपलक्षितस्य नगत जङ्गमस्य तस्युषः स्थावरस्याऽऽत्मा खर्पभरत; र्यः दवाव ख्मभरमी दिषो विति द्यावादेशः अन्तरिक्षं चाऽऽप्राः सम्‌ न्तादपूरयत्‌

तकचरिति [तै आ० १० अ० ४२] च्षरक्ता्म्‌ देवहितं देषानां हितं .यस्माद्‌ सूर्मण्डलद्शने सति ` बहुलकमौलुष्ठानपस्या देवानां हितं भवति कं निमेलम्‌ तत्मसिदध सूर्यमण्डलं वयं शतं शरदः, अलन्तसयोगे द्वितीया पदयेम अन्यत्स्पषटम्‌

तेतिरीयसंध्याभाष्यम्‌ १७ अथ तै्तिरीयसायंसंध्याभाष्यम्‌

सायंसंध्याकाठे जलपानार्थं मत्रमाह--अग्निशेति [ तै० आ० प्र १० अ० ३१ ]। योऽयमभनिरसि यश्च मन्युः करोधाभिमानी देषः ये मन्युपतयः कोधस्वामिनस्तसिपिननियामका देवाः सन्ति ते सर्वेऽपि मन्युङृतेम्यो मदीयकोपनिष्पादितेभ्यः प्पिभ्यो रक्षन्तं पापिनं गरं तत्पापविनाशनेन पालयन्तु र्किचातीतेनाहा तसिपिन्नहनि यत्पापमकार्षं कृतवानसि केन साधनेन, मनआदिभिः शि्नान्तावयतैः तत्स्थं पाप महरवलुम्पतु अहृरभिमानी देवो षिनाश्यतु परदिपादिचिन्तनं मानसं पापम्‌ अनृतादि भाषणं वाचिकम्‌ अभिचारहोमादिकं हस्तकृतम्‌ पादेन गोत्राह्मणस्पश्षादिकं पादङतम्‌ अभोञ्यभोजनगुदरछतम्‌ अगम्यागमनं शिश्चकृतम्‌ अथवा किमनेन परिमितगणनेन यत्किमपि दुरितं मयि निष्यत्न- मिदं पापजातं सर्वं तस्कर्तारे मां शिङ्गशरीररूपममृतयोनौ मरणरह्िि जग- त्कारणे पत्ये बाधरहिते ज्योतिषि स्वयंप्रकाशे षस्तुनि जुहोमि प्रकषिपाम्यहम- नेन होमेन तत्सर्व भसमी करोमि तद्थपमिमत्रितं जलं स्वाहा पदीयपु- साग्र सुहुतमस्तु

साय॑संध्योपस्थानम्‌--इमं मर इति (ते° सं का० २प्र० १अ० ११)। हे वरुण मे प्दीयमिमं हवमानं श्रुषि च्णु श्रुत्वा चाद्यास्प्रान्ृडय सुखय अवस्युः पारनेच्छ्वामाचके, समन्ताच्छब्दयापि प्रार्थये

त्वा यामीति (तै० सं° का० २० १अ० ११) | तत्तस्मै वरुणाय ब्रह्मणा मत्रेण वन्दमानस्त्वा यामि लवा भ्रामोमि अयं यजमानो हविभिराराध्य तवदरक्षणमाश्ास्ते हे वरुणेडमानः क्रोधरहित इह कमणि बोधि अस्मदिजगापनां ुष्यस् हे उरुशं् ममूतसतुत नोऽस्माकमायुमा प्मोषीमा विनाशय

सं नो अग्ने वर्णस्य विदान्द्वस्य हेडोऽया- पिी्ठाः यर्िषठो वह्नितमः शोशुचानी विशा देषरसि प्रमुमुग्यस्मव्‌

(तैण सं०का०रप्र० ५अ०१२)

१८ तैततिरीयसध्याभाष्यम्‌

स्वं नो अग्न इति हेश त्वं नोऽस्माकं भक्ति विद्ाम्तन्वरणस्य देव्य हेडोऽसमद्विषयं कोधमवयातिपीष्ठा अपनय यजिष्ठो यष्टुुमोऽतिशयेन यागनि- ष्पादकः) वह्वितमोऽतिशचयेन देबहविर्बोढा, शोगुचानोऽलन्तं दीप्यमानः, विश्वा देषा सवीन्विरोधिषतान्दरेषानस्त्ममूमु्िि अस्मत्तः परमोचय - सतनो अप्नऽवमो भवोती नेदिष्ठो जस्या उषसो ब्य अवं यक्ष नो वर्णः रणो वीहि मृडीकः सुहवो एषि ॥ि (तै सं० का० प्र०५अ० १२) सत्वनो अग्रइति। देऽ प्त लवं नोऽस्माकमू्या रक्षणेनावमो रक्षको मव ीदृशस्त्वमू्‌, अस्या उपप व्युष्ट नेदिष्ठः, अद्यतनस्योषःकालस्योपरि- तने प्रातःकाटेऽलयन्तं प्रयासन्नः नोऽस्माकं वरुणं वरुणेन कृतपभीषटनिवारकं परापादिकमवयक्च नाशय रराणो रममाणः सन्मृडीकं सुखसाधनमस्मदीयं हविवीहि भक्षय ततो नेऽस्माकं सुहव एयि सुखेनाऽऽहतुं शक्यो भव यच्चिद्धि ते विश इति पात्तःसध्यायां व्याख्यातमेव

इति तैत्तिरीयपतायंसंध्यामाष्यम्‌

इति तैत्तिरीयसंध्याभाष्यं समाप्तम्‌

<-> \ 2 (18) >+# „< £ +र २#/( * (4.९ ^ ५०८

[नी

81101 100 91\018 क्रो ॐ6।३५, £. ?. 80. 0०१५-९,