आनन्दाश्रम्स्छृतम्रन्थावरिः

अन्थाङ्गः ४२ ` धीमत्सायणाचार्याविरचितमाप्यसमेता

कृष्णयनुर्वेदीयतेत्तिरीयसंहिता

प्रथमकाण्डरथादिमपपटठकमारम्प तृतीयपपाठकस्थाष्टमानुवाकानः प्रथमो भागः।

वै शा० सं° कारीनाथशा्नी भागारो इत्येतैः संशोधितम्‌ :,; धकः 1.५ बी. ए. इत्युपपद्धारिमिः ^

बिनायक गणेरा आपटे

इत्येतैः 7"; पण्यासुयपततन, „५ श्रीमन्‌ महादेव चिमणाजी आपटे " इत्याभिधेय- ५, महाभागप्रिष्ठापिते 0)

आनन्दाश्रमस॒द्रणाख्ये

सायसाकषरभेद्यित्वा पकाितम्‌ 101. / 11} = द्वितीयियमङ्कनावृ्तिः शालिवाहनशाका्दाः १८९२ किस्ताव्दाः १९४० 1 ( अस्य सूर्वैऽधिकारा राजशासनानुसारेण स्वायत्तीठताः ) 1 मत्यं रपकचतुषटयम्‌ (४)।

4 7/0

तत्सदृमलणे नमः 1 श्रीमत्सायणाचार्यविरवितमाप्यसमेता-

इष्णयनलुर्वेदीयतेत्तिरीयसंहिता

आदिमं काण्ड (तकर प्रथमप्रपाठके पथमोऽनुवाकः ) ( भाप्यकरोपोदरवातः ) . ( *गजवद्नमिन्तयं तीकष्णदन्तं निने , *'बृदरविशेषं तराले प्राणम्‌ अमरवरसुपन्ये रक्तवर्ण सुरेशं पृशुषतिप्तमीरं विघ्तराज नमामि १॥ ,मूखाधारे चपुषपत्रे पश्चकिञ्ञल्करोभिते दाडिमीकुसुपपरख्ये तरुणादित्यसतनिभे २॥ मग्ये कुण्डलीचके पूजयेतरमेशवरीम्‌ अङ्कुशं वाकषसू्ै पाशपुकथारिणीम्‌ मक्ताहारसमयुकां देवीं ष्ययिचतर्भृजाम्‌ कपिंसटमुद्श््तणमगरीन्दिनाक्षं विवृतवदनविदभ्िदटमुतफ नासम्‌ अरिद्रकरयुगमं योगप्टाङ्कजानु- स्थितकरमरुणाङ्वि श्रीनुकंहे नतोऽस्मि नमामि विष्णं विधियक्ह्पं सरस्वतीं चापि तदीयजिद्वाम्‌ पैव्ितृान्वदुपो गु +वौधामनाचायेषद्रये ॥५॥ )

* धुधिहान्रगतो मन्यः ख. पुस्तके नास्ति + पुस्तकेषु प्रायो यत्र यत्र बोधयन- पद्मागतं तत्र तत्र कचिद्वौधायनेति कचि वोधायनेस्युभयविधं वर्तते अस्माभिस्तु स्त्र

बोधायनेत्येकविषमेव स्थापितम्‌ +~

१. च. भूतरूपं क. “शु

श्रीमत्सायणाचार्याविरावेतमाण्यसमेता- [१रथमकण्डे- ( भाप्यकारोपेदूचातः) वागीशाधाः सुमनसः सर्वारथानामुपक्र यै नता छत्व्याः स्युस्तं नमामि गजाननम्‌ यस्थ निभ्धसितं वेदा यो वेदेभ्योऽखिरं जगत्‌ निरे वमहं वदे विातीर्थमहेश्ररम्‌ तक्करक्षेण तद्रू ददूवृकमहीपतिः; 1 अन्वदान्माधवाचारमे बेदाथैस्य प्रकाशने ।॥ श्त माह नुपतिं राजन्सायणारयो ममानुजः

सर्व वेत्येष वेदानां व्याख्यातृत्वे नियुब्यताम्‌ इत्युक्तो माधवारयैण वीरवुकमहीपतिः अन्वशत्सायणाचा् वेशस्य प्रकारे १० ये पू्यौचरमीमाति ते व्याख्फयातिसंग्रहात्‌ रृपाटुमौधवाचार्यो वेदार्थं वक्तमु्यतः ११ वराहलणे कल्पसे द्रः मीमांसा व्यातं वथा

| उशदत्पाथ वैः सेवाः स्मीयते १२

ननु कोऽयं वेदौ नाम किं तछक्षणं के वा तस्य दिषयसेवन्धपयोजनाधि- कारिणः कथं वा वस्य मामाण्यं सत्वेतस्मिन्सवैप्मिल सति वेदो व्याख्यान- योग्यो भवति अनोच्यते-इष्टराप््निपरिहारयोरटोकिकमुपायं यो भरन्थो वेदयति स॒ वेदः अटैकिकदेन पतयक्षानुमनि व्यावर्त अनुमृयमानस्- कचन्दनवनितादेरिष्टपरापिेतुतवमौषधक्तेवदिरनिष्टपरिहारहैतुत पत्यकषतः सि~ म्‌ सेनानुमविष्यमाणस्य पृरुषान्तरगतस्य च॒ वथालमनुमानगम्पम्‌ एवे तहिं माविजन्मगतसुखादीनामप्यनुमानगम्यतेति चेत्‌ तद्वि ेषृस्थानवगमात्‌ खलु ग्योविषटोमादिरिष्टमापिरेतुः कलञ्जमक्षणवर्ज- नादिरनिष्टपरिहारहेतुरितयमुमरथ वेदव्यतिरेकेणानुमानसहसनेणापि तार्िकरिरोम- जिरष्यनुमातुं शक्नोति स्माद्खौकिंकोपायबोधको वेद इति न. उक्षणस्या- पिव्यातिः॥

अत एवोक्तम्‌-- ^ प्रत्क्षणानुमित्या वा यस्तूपायो बुध्यते एनं विदनिि वेदेन तस्पद्िदस्य वेदता इति

> एत्ति श्लोकय स. पुस्तके नस्ति ` ` 1 अदिकन्म( क. ड, च. स. पकनर

र०१अब्‌१] हृष्णयजुरवदीयतेत्तिरीयसंदिता

( भाष्यकारोपोदरषातः )

एवोषायो वेदस्य विषयः तद्धोध एव पयोजनम्‌ तद्धोधार्थी चाधि- कारी वेन सहोपकारयोपिकारकमावः संबन्धः नन्वेव सति सीरूदरसाहिवाः सरवेऽधिकारिणः स्युः इष्टं मे मवतवनिष्टं भे मा भूरि्याशिषः स्वंजनीनतवात्‌ भवम्‌ खी्रयोः सत्युपायवोधार्भिवे हेलन्तरेण वेदायिकारतिषेषाव्‌ उप्- नीतस्यैवाभ्ययनाधिकारं बुव नुपनीतयोस्तयोवेदाध्ययनमनिष्टभामिहेतुरिति बोष- यति कथं ताहि तयोस्तदुपायावगमः पुराणादिमिरिवि हूषः।

अत एवोक्तम्‌--

सलीशूद्द्विजवन्धूनां घयी भूतिगोचरा दृति भारतमाख्यानं कपया मुनिना छतम्‌ 2, इति

तस्मादुपनीतैरे धैविकरवदस्य संबन्धः तत्मामाण्यं तु वोधकलात्सत एव सिद्धम्‌ पौरूमेयवाक्यं तु बोधकमपि सुरुषतभरान्िमूरतवसंमवात्तम- रिहाराय मूटपरमाणपेकषते तु वेदस्तस्य॒नित्यतेने वक्तदोषशङ्कनुद्यात्‌ एतदेव लेमिनिना सतरितम्‌-'८ तखमाणं वाद्रायणस्यानक्षिततवात्‌ » [ नै° मीर अ० ११० १अ०४स्‌० ५] इति ननु दोऽपि काचिदिसिादि- .बाक्यवतपौरुपेय एव ब्रलकारमतश्रवणात्‌ क्रः सामानि नक्षि छन्दाशसे जज्ञिरे वस्माध्यजुस्तस्मादलायत इति श्रुतैः अत एव भगवान्वाद्‌- रायणः शास्रयोनिात्‌ » [ सू० १।१।३] इति स्रे गह्णो वेदकारणत्वमवोचत्‌ भवम्‌, भ्रुवस्मृतिभ्यां नित्यतवावगमात्‌ वाचा विरू प्रनित्यया इति श्रुतिः अनादिनिधना नित्या वागु स्यंमृवा » ङृति शूमृतिः वाद्रायणोऽपि देवताधिकरणे सूबयामास्त भत एव नित्य- त्वम्‌ ”[ मरण १।३।२९ } इति। तरं परस्परविरोध इति चेत्‌ नित्यस्य व्यावहारकिलात्‌ इेरूधवं सहारा वयवहारकाठः। तसिनुता- दविनादादश्ेनात्‌ काडाकाशादूयो यथा नित्या एवं वेदोऽपि व्यवहारकाले काटिदासादिवाक्यवतरुषविरविततामावेन नित्यः आदिते तु काटाकाशा- दिवदेव व्रस्लणः सकाशद्िदोसततिराप्नायते अगो दिषयमेदान परस्परविरोधः हणो निरगोषलेन वेदस्म वक्तुदोषासेमवात्छतः शद्ध पामाण्ये तद्वस्यम्‌ तस्पालक्षणप्रमाणसद्धावाद्विषयपयोजनसेबन्धाधिकारिस्वाच मामाण्यस्य सुस्थिततवद्विदो व्याख्पातव्य एव यथोक्तमिषयादि द्धावमभिपे्व ^“ स्वाः ध्यायोऽध्येतव्यः इत्यध्ययनं विधीयते पाठमात्ररयाच्पयनशब्दवा-

ष्क पदिति। स. कदो" स. शेः स्ते वां

शरीमत्सागणाचार्यविरावितमाष्यसमेता- [१ प्रथमकाण्डे ( माघ्यकारेपोद्घातः ) च्यतेनाथांववोधस्याविहिततद्विदम्याख्यानमपन्तक्तपिति चेत्‌ विपेगौषष- यैवसतायितवा्‌ एतच्च भटटमतानुत्तारिभिषेहुषा प्रपञ्चितम्‌ आम्नायते च~ ^ यैदृधीदमाविज्ातं निगदेेव रागत अनभ्नापिव चृष्केषो तण्व्वति कर्टिवैत्‌

स्थाएरयं भारहारः किटामृत्‌ अभीत्य वेदे विजानाति योऽ्यैम्‌

योऽन इत्सकट मदवमशरुते नाकमेति ज्ञानविधूतपाप्मा »

बराहषणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येयो शेषश्च » इति एवे वर्हि ञानस्य प्रथागिभानाद्ध्ययनं तस्य पाढमातरमिति चेत्‌ अस्तु नाम, वणैयन्ति चैवमेव शाफरददीनानुसारिणः कतृपिधिभिरेवनुष्ठानान्यथानुपपप्पा बेदारभज्ञा- नस्य परापितितानितद्विषेयमिति चेत्‌ वर्हि तद्विषिवडादिदनमा्रेण स्वतन्त्रं फि- विदूूरमसतु भरते दनष्ठानक्ञानयोः स्तननं एथक्फटम्‌-“ सर्व पाप्मने वरति रति बर्हता योऽधमेधेन यजते चैनमेवं वेद” इति अससपरपाससा- ध्येन वेदनेन तत्सिद्धौ बह्मयासाध्यमनृष्ान व्यर्थं स्यादिति वेन तरणीयामा स््महृत्याया मानसवानिकावादिभेदेन तारतम्पोप्पततेः मनसा संकलिता वा> चाऽभ्यनृज्ञाता प्रहस्तेन कारिता स्वता पुनः पनः ता वेवं तारतम्येन व्यवस्थिता सहहत्याऽेफषिधा अतसत्तरणमप्यनेकविधम्‌, पथा सगो बहु- विधस्दत्‌ “अभिहोन जुहुयात्लरगकामः '› (दु्पूणमासाभ्पां खगकामो प~ जेव » ^“ ज्योतिष्टोमेन स्वर्गकामो यजेत 2, इत्पाचावचकरमणामेकापिधफरासं- भवात्छर्गो बहुविधः. यत्त कमानृष्ठानकाटीने वेदनं तत्कौफष एवातिकायं ज- नयति उभौ कुरुतो यभेदेवं वेद यभ नयेद्‌) इति पिदरदविदृलयोगो प्रकृत्य यदेव विधया करोति तदेव वीर्यवत्तरं भवति » इृत्याम्नानात्‌ अङ्गो- पासिाैषयमेतदवाक्यामिपि चेत्‌ न्यायस्य समानलात्‌ अस्ति हस्याथस्यो- पोद्रञकं लिङ्गम्‌ परजापतिः किट सोमयगिम्भोऽवावीनानमिहोतपौणमास्पामा- वास्यनामकान्परस्परमुच्चावचान्यज्ञान्तसनं सोमयार्गाश्राभिहोवादिभ्यः गरेष्ठान- ग्नष्टोमोक्थ्यातिरा्नामकान्परसरमुचचावचान्ृष्टवा परथमसृेष्वगिनिहोवार्षवाभि- मानविेवेण वदरं तुखपोदमिमीव एवं वृत्तान्त जानतोऽग्निहोवादिमिरग्निशे- मादिफरं मवति वथा स्राल्लणमाम्नायते-““ पजापरतिरज्ञानस्नताग्नहोतर चाग्निष्टोमं पोणमासीं चोक्थ्यं दामावस्यां चातिराे तानुद्मिमीति याव्‌

१. ऋटुरुमः। क. ङ, च. यद्यहीतः क. येत्य जे"

पप०१अनु १] छृष्णयनुर्ेदीयौौत्तिरीयसंहिता ( भाष्यकारोपोद्धातः ) दचिहो्मासीत्तावानभिटोमो यावती पणैमासी तावानुक्ध्पो पावत्यमावास्पा ताबानतिरात्रौ एव विदाननिहोतरं जुहोति यावद्भिष्टोमेनोपाप्नोति तावद्षा- प्नोति एवं विद्वानोणमासीं यजे यावदुक्थयेनोपप्नोति एवै विद्ानमाबा- स्यां यजते यावदुतिरनेणोषाप्नेति तावदुपाप्नोति !› इति तदतद्ेदनस्य सर्वव स्वतन्वफठले टिङ्ग किं तत्तद्िधिसमीपे एवे वेद्‌? हति वचनानि वेदनादिव फं जवेते तान्यथवार इति चेत्‌ अस्तु नाम्‌, सहामह एवैवमप- राधं तेषां वचनानां विधेयाथैप्रशेसापरत्वात्‌ ता सतरः शब्दः शब्दा इति न्पयिन स्वर्थं प्रामाण्ये नास्तीति चेन महाता लरयस्प विधेिषयलेऽप्यवान्तरतालरषस्प स्वाथविषयत्वानिवारणात्‌ प्र ~ वाणः वन्ते » इत्यथेवादस्यापि स्वार्थे प्रामाण्यं प्रस्पेतेति बेन पमाणा- न्तरनाधितत्वात्‌ दविः संवत्सरस्य सस्यं पच्यते इत्याद्यधेवाद्य तु बाधा - भवेऽ्यनृवादत्वा् साथे पमाण्यम्‌ वेदनफछवचनानि तु नानुवादृकानि नापि बाध्यानि तस्मादृभेवदृलेऽ्यस्सेषा स्वि प्रामाण्यम्‌ अन्यथा मनायै वादद्िभ्पो देवानां विग्रहादिमचं सिध्येत्‌ अत एवौक्तम्‌-- ^ विरोधे गृणवादुः स्पदनुवादोऽवधारिते मूवा्थवैदस्तद्वानाद्थवादलिधा मतः इति फं बहुना विद्यत एवावश्यं वेदुनमतरद्पूैमतो वदनाय वेदो न्पाख्यायते योऽप विषयरूप इष्टपाप्यनिष्टपरिहरोपायः सामान्यतो निर्दिष्टः स॒ विशेषेण स्ष्टी करियते वेदृसावत्काण्डदेपातमकः तत्र परव् काण्डे नित्यंनेमितिकका- म्यनिषिदधरूपं चतुर्विपं कम प्रतिपथम्‌ ^ पावनीवमन्निहत्रं जृहोवि » इत्या दिकं नित्यं तस्य नियतनिमित्त्वात्‌ यस्य गृहानदहत्यम्रये क्षामवते पुरोढा- दमषटाकपाटं निकषपेत्‌ इत्यादि तरभितकं तस्पानियतनिषित्ततात्‌ “4 चि्रथा यजेत पशुकामः» इत्यादि कम्पम्‌ ““तस्मान्मखवदासिसा संवदेत हाऽ सीत » इत्यादि निषिद्धम्‌ तपु मिरयनैमिचिकनष्ानेन तदकरणे पत्यवायरूप- मनिष्टं परिषहियते प्रत्यवायो याज्ञवल्क्येन स्मयैते-- ^ विहितस्याननृष्ठानानि दिस्य सेवनात्‌ | निगरहाच्चेन्दिथाणां नरः पतनमृच्छति इति

स. वदुरूपाणीति। स. वादु; सिदवानामरष |

~ श्रीमत्सायणाचायीविराचितमाप्यसमेता- [१ प्रथमकाण्डे- ( भाष्यकारोपोदुषातः ) यावल्जीवादिवाकृयेष्वनुक्तोऽप्यवर्जनीयतया स्वाभीष्टः सर्गः पराप्यते | तथा चाऽभस्म्बः-“ त्यथाऽध्वे फलार्थ निमिते छायागन्धावनूलधेते एवं धमपि चयैमाणमथां अनूलद्यनते » इति काम्यस्व्टफरहेतुतं तद्विधिवाक्ये सष्टमव इष्टविधातर्पमागिष्टं चाथौतरिहियते निषिवर्जनाच्च रागापानु्ानजन्यो नरकः प्रियते केवरं नित्यौमितिकाम्पामानुपङ्गिकसवगभारिः कि तु धीर्या विविदिषोतादनद्वारा नदज्ञानेतुत्वमपि तयोरसति तथा वाज सनेयिनः समामनन्ति-““ तमेतं वेदानुवचनेन म्राज्णा वििदिषन्ति यज्ञेन दानिन तपसाऽनाशकेन इति एवे तर्हि ू्काण्ड एवारोषपृरुषारथसिद्धेः छतमुत्र- काण्डेनेति चेन अपुनरावृत्िलक्षणस्पाऽऽ्यन्तिकपुरषार्थस्य तक्रापिदधेः अत एवाऽऽयवंणिकाः करिणो दक्षिणमर्गिण चन्रमा पुनरावृत्ति चाऽऽमनन्ति-“स सोमो विभ्ूविमनुमृम पुनरावते ? इति अत उत्तरकाणड स्वदथैको व्र्ट- व्यः आव्यन्तिकपुरपाथंश् द्विविधः सचयोमुक्तिः कयमुक्तिशेति वतैमानेहपा- तानन्तरमेव सिध्यति सद्योमुक्तिः उत्तरमागेण गत्वा मक्षटोके चिरं मोगा- ननुमृय त्रोलचज्ञानस्य गलछोकावसानि सिध्यति कममृकरिः वस्मादृत्तरकाण्डे सहलोपदेदो गललोप्रसिभेतयुमयं पतिपद्यते गल्लोपातिपसङ्गेन मलद्टया भतीकमुपास्यत्वेन सांसाप्किफटकामिनमृदिश्य पतिपद्यते गललोपासकपरतीको- पासकपोः समनि्यत्तरमाग परतीकोपासकस्य विशरछोकाटृष्यै नह्रोकगमना- भविन कममुक्तरप्यसिद्धलादस्ति पुनरावृत्तिः एतच्च अपतीकारम्बनान- यति» [म्‌०सु० ४।३६।१५] इत्यधिकरणे दष्टव्यम्‌ नन्वेवं ूर्ो्तरकाण्डयोरविषयविरेषः प्रयोजनविशोष्च तथाऽपि पवकाण्डस्पाऽौ कर्मा न्तरं परित्यज्य दृदपूणमासेषटिरेव कृतः पतिपाद्यत इति चेत्‌ प्रतित्ानि- रक्षतेति ब्छमः। परकर्णाङ्गोपदेशो यत करियते सा प्रतिः छत्लाङ्गवि- प्यतवमपदेकस्य पक्षः विङतिषु तु विरेषाङ्गोपदेश एव क्रिपते अद्गग~ न्तराणि तु प्रल्तेरतिदिश्यन्ते अतोऽपिदेदस्य पकषमावः प्ररतिल्षिषैषा- अभिहो्मि्िः सोभश्ेति। तिष्वग्येष्वन्यैरपकषयेण स्वाङ्गजातं सवृपदिष्ठम्‌ तेव सोमयागस्य स्वल्सेणान्येसेकयेऽ्यङगषु दीक्षणीयाभायणीयादिषु ददौपूणै- मासविश्षलवान पूमाविलवं युक्तम्‌ इस्त सोमागनिरेक्षतवाततोमात्माचीनतवं युक्तम्‌ यदप्यधिहोवस्य स्वर्पेऽ्गेयु वा॒नान्यपिक्षा तथाऽ््यश्िरद्धयोक्ष- त्वदाहवनीयादञ्चीनां पावमाने्टिसाध्यतवातवमानष्टीनां च॒दशीपृणमासवि- ` स्न. प्ापनिपिद्धानुः स. ण्ड भरन्धन्यः नः

#

मपा०१अनु०१] म्णयजुेदीयतैतिरीयसंहिता , ( भाष्यकारोपेोद्रषातः ) रृतित्वात्रम्परयाऽश्निहोत्रस्य दशपूरणमासपिक्षाऽसतीति मथममावित्वं युक्तम्‌ द्दपूणमासयोरप्यामित्ताध्यत्वादिसाधकमाधानं प्रथमतो वक्तव्यमिति वेनेवम्‌ नाऽऽधानमात्रेणाप्नयः सिप्यन्ति किं तु प्वमानेष्टिमिरपि त्रष्टमो ददप मास्विक्तितात्साकषदिव ददोपूर्णमातावोकषनते द्दीपूर्णमासौ सिभोनिद्रारा पृवमनेटिसषपिक्षावपि साक्षात्वमनेषटीरक्षेते अतो निसेक्षलादशपूणैमातते- ष्रि प्रथमे वक्तव्या करणवेद्सामेदयोरादौ ददपूरणमते्िरनाम्नातिति वेदा ढम्‌ य्वदमोक्षय ददीप्णमासयोराितवमुक्तं कमकाण्डव्िषये पचुर्वेदस्यैव भ- धानत्वात्‌ आनुृव्पात्करमणां स्वरूपं मजु समाम्नातम्‌ तत्र त्र बिेषा- पेक्षायामक्षिवा याज्दानुवाक्पाद्य करेदे समाम्नायन्ते सोत्रादीनि सामवेदे तथा सति मिनिस्थानीयो सणुवेदश्चिवस्थानीयातितरौ तसात्कमैस युवदसयेव माधान्यम्‌ तक्र द्दपूतमातेष्टरदौ सामाम्नाता यद्यपि मन न्तामणासको वेदस्तथाऽपि व्रा्णस्य मन्तर्याख्यानहपतवानन्वा एवऽ समश्नाताः। ते भिषिध। कथः सामानि यशि वेति तत्र पञ्नपामध्वयुं- वेदे बहुरलवत्कविदटचां सद्विऽपि यजुर्यैद इत्यवाऽऽर्पायंते जध्व्वेदतं चस्पानादिसिद्धयास्तिकसमाख्ययाभ्वगन्तव्पम्‌ असमिवेदे सामाननाता दु्॑पू- णँमसष्टिमन्वाज्तिविधा आध्वयैवा याजमाना हौषाथेति “हषे ला? इत्यदौ मपाढके पठिता आध्वयैवाः “तं ला सिञ्वापि इत्यादौ पिता साजमानाः। ^ सुत्यं पष्य » इत्यादौ पठिता हौज: एतेषां मध्ये पाजमानानां हौषाणां चिवस्थानीयताद्धि्तिस्थानीयानमिवाऽऽष्वयेवाणामादौ पो युक्तः| ते चाप्याध्वयैवाः « इवे तवा ? इत्यादिषु जयोदृशस्वनुवकेष्वाम्नाताः त्र ण्ट थमेऽनुवाके वत्सापाकरणा्ौ मन्त्राः द्वितीये बा्हमतेपाद्नार्था; वृतीमे दोह नार्था चतुर्थं हविनिवौपा्थाः पञ्चे ब्रीह्मवघातार्था; पेठ तण्डुलपेषणा- थाः सप्तमे कपारोपधानार्थाः अष्टमे पुरोडाशानिष्पादुनारथाः नवेमे वेदि- करणार्थाः दुकमे प्राधान्येनाऽऽ्ययहणार्थीः, प्रसद्गासतनीसेनहना्थाः एकादशे प्ाधान्धनेष्मसतनहनार्थां वर्दिरास्तरणाधरथाश्च ददेश आवारार्थाः अव सामिभेनीप्दयाजाज्यभागप्दधानयागादिमन्बाणां प्राप्ावसरतेऽपि तें हौनलातताुपक्ष्योपरितनप्योगाक्गभूता आध्वर्यवाः भूगम्ूहनादवमन््ा्योदशे समाम्नाताः

स. शरदा ९क. 2. च. “थाः स. सुगपोद" च, सुग्रह

( भाप्यकारोपोदघातः ) एतत्सर्वं विनियोगसंमहकोरेणत्थं संगृहीतम्‌-- ये दु्पू्णमासाङ्गमन्वा एते समासतः कृषेताधनुवषु भरयोद्शसन वीताः वत्सापाकरणं वर्ह निर्वापकण्डने पेषणं कपाठानि पुरोडाशश्च वेदिका आच्यग्रहेभ्यरंनाहावाघारोपरिवन्वके शतयक्ता अनुवाका्थाः पतिमन्वं क्रियोच्यते इति किमिदं वत्सापाकरणं कृथं वा त्य पराथम्याति वेत्‌, उच्यते-सन्त दृशी यागे शरीणि परधानानि हवीषि पू्णमासयगि तीण 1 आप्नेयोऽटकपार देनं द्यं पम इति ददयाने अभियोऽ्टाकपार आच्येन भ्राणप्त्य उपांयुया- गोऽ्ीपोमीय एकादश्षकपार इति पौर्णमासे तव प्रतिप दपिेमे दधिष पादनाथममावास्यायां रत्रौ गवो दोग्मध्याः तपोहा्थं रातःकाठे टौकिक- दोहदं स्वमातृभिः सह संचरन्तो वत्सा मातुम्योभाकरणीयाः तदि वत्सा प्रकरणं, यथोक्तरीत्या वस्य प्राथम्यं तव वह्सापाकरणं सधररिठिनपरठा- दशाया कव्यमिति तच्छेदूनाप ^ इषे ला ? इति मन्व अदौ समाम्ना मते तस्य मन्वस्प तच्छेद्नाङ्गलं म्राणे द्रव्यम्‌ अव एव सनराक्षणो मन््ो ज्ञातव्य इति च्छन्दोगा अधीयते-“* यो वा अविदितर्वियभ्छन्दोदैवव - न्ास्षणेन मन्त्रेण यजति याभयति वाश््याप्यति वा स्थाणुं वच्छंति र्व वा पात्यते प्रीये वा पापीयान्मयति तस्मादेतानि मने विद्यात्‌ ›› इषि अर्पय ऋषिमिः सबन्धः 1 भवीन्दियार्थव्टारो हि कषयः तेषां बेदषटं स्मयैते-- ^ युगान्तेऽनता्हितानेदान्तेतिहासान्पहृष॑यः केभिरे तपसा पूर्वमनुज्ञाताः खयेभुवा 2? इति दृषत्वादीनां मन्त्राणां परजाप्तिकरषिः तथा काण्डानुकमणिकायाम्‌- क्तम्‌-- ^ शालां याजमाने होहृनदौषं दाधिकम्‌ वद्विषीनितृमेषं नवाऽ्टु; कस्य तद्विदः ? इति 1 शाखादिः ^ स्वे ला ?' इत्यादि पाठकः यजमृनाः संता सि- खमि"? इतयांथनुवाकपट्‌कमनाः होतारः "विततः सुक्‌ इत्याद्यो मन्वाः। ¢ सत्यं पपदये इत्यादिकं दिकं हौत्रम्‌ तद्विषयः पोकतानां सरग ।९स. “मानै सैः स, त्यादि होः

श्रीमत्सायणाचा्थविरदितमाप्यसमेता- [१ पथमकषण्डे ~

भपा०१अब्‌ ०१] छृष्णयजुर्वेदी यतैनिरी यसं हिता

( माष्यकारोपोढ़षातः ) चतुर्वधमन््ाणां चलारि व्राह्णानि पितृमेधः “र युवाम्‌ इति। वान्ये- तानि नव काण्डानि प्रजापतिना दृष्टानि छन्दोविरेषाश्च वेदङ्गभूते छन्द - नामके मन्थे बरष्व्याः मन्नपदृव्याख्यानदिव तत्मविषा्याथंल्पा दैवता विज्ञा- यते ब्राल्णविशेषस्तु तत्तममन्धभ्याख्यानाव्र एवोदाहियते यदपि मन्व- विनिषोगा सालणे सर्वेऽपि नाऽ्नातास्तथाऽपि कलनूतकरिन्रौतणान्वर- परयाोचनया ते सर्वेऽभिहिवा; अते बौधामनादिनूषोदाहरणपूवैकं म्यालणा- नुसारेण मन््ार्थं योनयामः। इति भाष्यकारोपोद्षातः

छृष्णयनुरवदीयतैत्तिरीयसंदिता ( तत्र प्रथमाष्टके प्रथमप्रपाठके प्रथमोऽनुवाकः ) हरि ॐ। इषे तवो त्वां वायवः स्थोपायवंः स्थ देवो व॑ः सविता भाय भरेतमाय कर्मण प्यांयध्वमातनिया देवभागमू्सवतीः प्थस्वतीः प्रजावतीरनमीवा अयक्ष्मा मा वैः स्तेन ईशत माऽवराभसो शटद्रस्यं हेतिः प्रिं वो वृणक्त धवा अस्मिन्गोपतौ स्या- बहीर्यज॑मानस्य पृशन्पाहि (षे निच॑वारिषयत्‌ )

इति रष्णयजुैदी यौत्तिरीयसंहितायां -+प्रथमा्टके प्रथमप्रपाठके प्रथमोऽनुवाकः

= वेदिकपरसिद्धयाऽयमषटकरव्दः वस्तुतस्तु भाष्यानुरोधेन शाण्डशव्द्‌ एव युक्तः

1० श्ीमत्सायणाचार्थविरवितमाप्यसमेता- [१मथमकण्डे- (वत्सापाकरणार्था मन्त्राः )

इषे त्वेति ) द्शैयागं भिकीषरमावास्याां प्रातरमिहोरं हुता दशेयामगार्थ ^ ममि वर्चः» इत्यादिमिैनेवह्निपु समिदाधानर्पमन्वाधानं क्ता वत्तापा- करणार्थमन््ेण प्रटाशश्ाचां छिन्धात्‌

तदाह बौधायनः-"“ दामाच्छिनचीषि वोज ला? इति

आपस्तम्बस्तु तदेतदृभिधाय मन्वमेद्पक्षम्‌वि कंचिदाभ्नित्य विनियोगभेदमाह- ^ वे वोज वेति वामाच्छिन्यपि वेषे तेतयाच्छिनचूरज तेति संनमयत्पनुमा- षिवा" इति।

संनमनमूजकरणम्‌ अनुमा्णनमानुखोम्पेन सेरभ्नत्याद्यपनयनम्‌ सोऽये मन्तमेदपक्षो जैपिनिना द्वितीयाध्यायप्रथमपादे स्वीठपः ततर परठारराखायाः भाश्तय ब्राहणे समाम्नातम्‌“ तृतीयस्यामितो दिवि सोम आसीत्‌ तै गाय उयाह्रत्‌ तस्य प्णमच्छिद्यव ततर्णऽमवत्‌ त्पणैस्य पणम्‌ ? [ न्या० का० ३प्र०२अ० १] इति| दरब्द्स्याऽधकाये परसिद्धलात्तसरित्यगेन सवटोकावक्षां दौ मितृमितः प्रथिवीव आरम्य तरतीयस्यां दिवि सोमरता पूर्व मासीदिल्युक्तम्‌ गायत्याः रोमाहरणं कष वे सुपर्णी » [सं० का पर०१ अ० द] इत्यनुवाके सोमो धैः राजा गरधरवष्वासीत्‌ » इति बह्वृ चन्रालणे प्रपञितम्‌ तदाहरणाभिवातेनः सोमस्य पर्ण भूमौ पतितम्‌ पक्षि रूपाया गायत्याः पक्षः पतित इति केचित्‌ प्तिवस्य ¶ाशर्पेणाऽऽविर्भावा- त्स्य वृक्षस्य पणनाम सपम्‌ चत्र पणैस्य कथे वृक्षं सेपनमिति वि- स्मथितन्ये विधातृरीश्वरस्पाचिनःय शक्तित्वात्‌ अन्यथा बीजादुवृक्ष इत्यत्रापि बीजं वृक्ष इत्यपि विस्मयः केन वार्त सर्वत्र पगम्यो वृक्ष इत्ययमति- परङ्गोऽपीशवरसेकल्पामविन परिहृतैव्यः सकत्पः कर्येकसम- भिगम्य तस्मदविदा्े कृतरकैनं चोदनीयम्‌ शाखया वत्सापाकरणं िधत्ते- नर पै पर्णः यलणैश्चाखया वत्सानपाकरोति जलणवैनानषकरोपि » (गा०का० ३१० २अ० १) इति] यथा जगनिष्पाद्कं गल्ल परशस्तं तथा यागनिष्पाद्कस्य पटारस्य प्रशस्ततवाद्नलवेन स्तविः। पैशब्देनाथैवादा- न्तरोपपादिवा १दाशस्य व्रहमसंबन्धपसिद्धिः सूच्यते देवेषु प्रसरं ब्रह्मत्वं निरूपयतसम पटारृकषसतचवभणोदितयेवादशो ब्रसेबन्य; ओपानुवाक्य- कषे जुहाः पणमयीलविधिेश्धवद शयते“ देवा पै बरहनवद्नत

{ स. ण्डे दुरपं वर्णयित्वा विधिरेषोऽ्थः

॥,

परषा०१अबु०१ ृष्णयजुर्वेदीयतैतिपीयसंहिता ११

(वत्सापाकरणार्था मन्त्राः ) तेण उपादणोत्‌ सूश्चवा पै नाम यसम पर्णमयी जुहूर्भवति वाप शयोक शृणोति ? इति। एवै यत्र यत्ार्थवादे पपिदधिसूचका वैशब्दहिरंन्दा- द्धः प्व तैत सेवै सति संभवे ठौकिकेपसिदिः अन्पथाञ्थौदान्तर- परिद्धिरिति द्यम्‌ वत्सापाकरण इव गोपरस्थापेऽपि शाखां पिनियुह्कै- गायत्रो धै पर्ण; गामवाः पावः वसालीणि ब्रीणि पर्णस्य पठाशानि। ज्िष्दा गायत्री यलर्णशाखया गाः प्रापयति स्वयेवैना देवतया पार्षयति » [त्राण काण ६०९५ अ०१] इति पणस्य गायक्ीसवन्धो वेदगम्पः सोमाहरणद्वारतः पूमृदाहतः अनुमानगम्योऽप्यप्रः संबन्धोऽस्ति गायवीपवि- ध्विव पलाशपर्णेषु तित्वावगमात्‌ ददाना गायत्री दवतत्ययमर्थोऽ्यत् दैष्टव्यः छेचयायां पहाशशाखावां बहुपणीत्वमागगरतवादिगृणानिधतते--“ पै कैभयेताषडः स्पादिति भपरणो तसे युष्कायाहरत्‌ अपङरेव भवंति यं कामयेत परुमान्स्यादिति बहुपर्णा तसमै बहुशाखामाहरेत्‌ पमन्तेेवेम करोति यत्पचीमह्रेतू देवंडोकेमभिजयेत्‌ यदुदीचीं मनृष्योकभ्‌ पराचीमृदीचीमाहरति उभयोर्लोकयोरमिभितयै !› [ त्राण का० ३प्र० य्‌ अं० १] हति यं यमारनमदधिवाध्वयुः कामयेत सष्टमन्यत्‌ यथोक- रासाच्छेदने कं मन्तरं फदितयाशङ्धनवोदाहरति-“इे वीरज सेत्याह + [तां० की० ३प्र० २अ० १] इति भस्मिन विनियोगानुस्रिण च्छिनश्रीति पमध्याहत्य वाकं पूरणीयम्‌ इदितयन्न सैः प्रागिभिरिष्यमाणतात्‌ ऊग्ै- छहेतू रसः ¢ ऊजं वरप्राणनयोः "इति धतुः ऊर्जयते सुपायतेऽ- नमा रूपये है पठार दासे देभानां माग्पदध्यर्थं सामाच्छिनभि तैस्प देवस्य बलटप्रद्रता्थं लामाच्छिनश्ीति वाक्या्थैः परनवद्वितवपक्षे पिनि- योगानुसारणोर्जे लामनुपास्मीत्वध्याहायम्‌ एतनमन्वस्नावकपथव षाह इष भेषोर्जं यजमनि दधाति” [त्राण का> ३प्र०२अ०१] इति। एते न्मन्तरपिनाध्ययुमोजनायानं वाथ रत पनमनि संपद्यति चत्र प्रत्यक्षपिरोध आ।शद्मीषः य्ावाणः न्त इत्यावदस्यारथवादेस्य प्रशंसा -रपगुणंवाद्त्वाङ्गकारात्‌

स्त, वाजः!

१२ शरीमत्सायणाचार्थविरचितमाप्यसमेता- [प्रथमकाण्डे वत्सापाकरणार्था मन्त्राः) वायवः स्थेति मन्तान्तरविनियोगमाहं बौधायनः-“"तया वत्सानपाकरोषि वायवः स्थोपायवः स्थेति " इति वान्ति गच्छन्तीति वायवो गन्तारः उप समीपे यजमानगृहे पृनरायन्त्या- गच्छन्तीतयुपायवः हे वत्सास्तृणमक्षणाय प्रथमे मातृसकाशादपेत्य खेच्छये- वारण्ये गन्तारो भवत सायं पुनरय॑जमानमृहे समागन्तारो भवत अथ वा वत्सानां प्रम्यरया वायुदेवताकलात्तदुमेद्विवक्षया वायुरूपं व्रवलनध्व्य्व्‌- क्षां वत्सान्वायुदेवताये समर्पयति अनेनैव पकारेण मन्य पूव॑भागो नाज्ञणेन व्याख्यायते“ वायवः स्थेत्याह वायुं अन्तरिकषस्याधयक्षाः अन्तरिशषदेवत्याः खट पै पवः 1 वायव एवैनानपरिददाति [ बरार का० म०२अ० १] इति। अध्यक्षा इति वचनव्यत्ययः वागुर स्वपरचरिणान्व- रिक्षमाधितिष्ठति अन्तरिक्षे वि्तम्मरंचाराय वहुमवकारां पयच्छन्वत्साहौ- खयति सेयं परतकषप्रभिदिरथ॑वादान्तरगतः स्वस्वामिभावो वाखट्ैर्ैर्यो- स्यते वरेव मन्नभागस्य परकारान्तरेणापिपाय आम्नायते-“ पर वा एनानिवं- दाकरोति यदाह्‌ वायवः स्थेति [ ना० का० ३प्र०२ अ० १] इति अध्वयुरिमं मागमुच्वारमति यदेतेनोचारणेन वत्सान्वायुताद्ास्यरक्षण- प्ररुष्टाकारवतः करोति उत्तरभागं व्याचषे-““ उपायवः स्येत्याह यजमा- नायैव पशनुषहमते » [व्या का० १० २अ० १] दृि। देवो इति विनियोगमाह बोधायनः“ अथष मातुः भरयति देवो वः सविता प्रापयतु ्ेष्ठतमाय करण आप्याय्वमविवा देवभागमू्ैखतीः पयस्वतीः भजावर्तीरनमीवा अयदमा मा वः सेन ईशत माऽ्वरासतो सप्रष्य हेतिः परि वो वृणक्रिवति '› इति आप्तम्बस्तु शीनितासमन्वानभिेत्य विनियोगतरथमाह-“ देवो वः सविता प्राप॑यलिति शाखया गोचराय गाः पस्थाप्रयति, पस्थिवानमिकां गां शाखयो- प्छृदाति दपुज्ीरेव--आप्यायभ्वमिति, सदस्य देतिः परि वो वृण- क्विति परस्थिता अनुमन्वयते " इति हे गावः प्रेरको देवोऽनतर्यामी परेशरोऽ्यनतमेष्ठयेन्धदाविह्माय कर्मणे युष्मानरण्ये घासमतत पा्षयतु पेरमत्िति प्रथममन्ना्थः तस्य मनस्य पू्वै-

स. धेनद्राय वु

॥,

+

परपा०१अनु०१] रष्णयनु्वैकीयतैतनिरीयभ॑हितां १३

( वत्सापाकरणार्था मन्त्राः ) भागे स्थितस्य सवितृपदृस्य तासरये व्याच््े-५ देवो षः सिवा परपयवित्याह परशरतयै ? [व्यार का० प्रण अ० १] इति। पेरवः उत्तरभागं व्याचष्टे“ श्रेष्ठतमाय क्रमेण इत्याह 1 यज्ञो हि प्रेष्ठतम कं तस्मदिवमाह » [व्या० का० प० २अ० १] इति दवितीयभन्वस्याय- मर्थः-हेऽध्निया गावो देवस्येन्स्य दविर मागमाप्यायध्वंपरमूतवासमक्षगेन मवदं कुरुत युष्मानपाहत सतेनथोरो मेशत शक्तो मा मव्‌ कीदशी प्मानत्यन्तरसा अविकक्षीरा बह्पत्याः क्रिमिदोप्रदिता रोगान्तरहीनाश्च अव शाश्सो भक्षणादिना तीनपपिन वातको व्याग्रादिरपि शक्तो मा मदिति अस्प मन्यस्य प्रथमभगि देवभागमिति पदस्य तासरय व्या्ि-“अप्यायध्यमद्निषा देव भागमित्याह्‌ वत्सेभ्यश्च वा एताः पुरा मनुषयेभ्यवाऽऽप्यायन्त देवेभ्य एवैना इन््रायाऽऽप्याययति » [म्ा० का० प्र ९अ० १] इति। यागा्रृत्तः पूर्वै गो्मासेन वत्तमागो मनुष्यमागश प्रवृद्धौ भवति अर्थ तु क्षीराज्य्पो देवान्तरमागो दधिह्प इन्द्रमागशच प्रवथेते एवकरेण मनुष्यमागव्याव्तिः द्वितीयं भागमुपपादथति-'“ऊर्ज॑स्तीः पयस्वतीरित्याह ऊज€ हि प्यः सम~ रन्ति” [व्या का० २अ० १] इति पूतवासमक्षणेन रसाधि- कयसेपादनं क्षीराधिक्यसपाद्ने ठोकिकदौहे परारिद्धपिति हिरब्दस्पाथैः 1 तृतीयमागस्य प्रयोजनमाहु-“प्रनावतीरनमीवा अयक्ष्मा इत्याह प्रजात्यै", [ना० का० प०२अ०१] इति बन्ध्याववेन क्रिमिदोषेण रोगान्तरेण नास्ति भरनोसाततेः। तद्भावि तु वियते चतुथैमागस्य प्रपोजनमाह- मा वः स्तेन ईत माऽवशभत इत्याह गुप्तये » [ना० का ३प्र०२अ० ] इति चोरव्याधादैरशकतौ गावो रक्षिता वन्ति तृतीयमन्बस्यायमधं- रुदनामकस्य कूरदेवस्याऽधयुं युष्मानरिहरविति एतन्मन्तपारफखमाद- सदस्य हेतिः प्रि वो वृणक्वित्याह खददवैनास्ायते » [न्प का० परर २८अ० १] इति॥

धवा अस्मिन्निति बोधायनः प्रवा जस्मिनोपतौ स्यात वही- रिति यजमानमीक्षते » ति आपस्तम्बः“ धुव असिन्गोषवौ स्यात वदी- रिति यजमानस्य गृहानभिपर्मावधैते "इति

दे गावो भवत्यो मवत्स्वाभिनि यजमाने स्थिरा भवत) भीविदानानपदहा-

१४ श्ीमत्सावणाचार्यविरचितभाष्यसमेता [प्यथमकण्डि- ( कत्सापाकरणाथी मन्त्रः )

रायुभिय॑जमानं मा सजत, अप्यपरमपरया वह्यश्च भवत एतनमन्वपाठे भरशंतति-“ प्रुवा अस्मिन्गोपतौ स्यात वद्वीरित्ाह धरुवा एवाधिन्वहयीः करोति? [ ब्रा का० ३प्र० २अ०१]इति॥ यजमानस्येति वौधायनः-“ अयतां शामम्रेणाऽऽहवनीयं पर्याहत्य पूया दवारा प्रपा जघनेन गाहुपत्वमभिष्ठऽनस्यु्तराय वाऽन्थागारसयोद्गूहति यजमानस्य पदन्पाहीति इति आपस्तम्बः-“ यजमानस्य परूमाहीत्यभिठेऽनस्यग्यगरि वा पुरस्ास- तीची शाखामुपगृहवि पश्या वा » इति असिष्टमनो बीदिरपस्य हविषो वाहृकं शकटम्‌ मन्वपारपयोजनम्ह- यजमानस्य प्ूनपाहीत्याह पशूनां गोपीथाय तस्मात्सायं पशव उपस्‌- वतन्ते » [व्रा० का० ३१० २अ० १] इति गोषीथो रक्षणं तसा च्छास्ाया रकषितलाच्छालादा पमौ स्थापनं निवाय निवारणं तत्कले चाऽ“ अनधः स्ाद्यति ग्माणां धृत्या अप्रपादाय वसमादभौः परजा नामप्रपादुकाः 7 [ब्रा का० प्र०२,अ० १] इति उच्ेशस्थापनं तकरं चाऽऽह“ उपरीव निदधाति उपरीव हि सुवर्गो ठोकः सुवर्गस्य रोकस्य समवै » [ त्राण का० प० अ० १] इति इवशब्द्‌ एवकारार्थः समष्टिः सम्यण्यापिः अस्मिन नुवके स्थितानां मन्वराणां विनियागः सेगृहते- स्थे शाखां छिनच्य्े मा्टि वयिपि व॑त्तकान्‌ अपारत्याथ देवो गाः प्रस्थाप्याऽध्येति गाः सेत्‌ रद्स्येतयमिमन्त्ेता धवेति गृहमाव्रजेत्‌ यजेति शसोपगूह इत्यष्टावनुवाकगाः इति सुवं बाहञणं विवोधाथैमृराहतम्‌ संदेहस्यपनुचयर्थमीमांस्ाऽऽप्थत् वर्ण्वते ठोके तावद्िचरिण सदेहनिवृतिः परिद्धा वेदेऽपि तवर ततर तत्वविषा- र्वं सेदेहापनयनमुपटमामहे तथा जम्नयुपस्थानविषये वरिवदि विचारः प्रथमकाण्डे पचम [प्र पाठके नवेऽुषाके भूयते--“ उपस्येयोऽ् नेपिस्येया इतयाहनुष्ययेन्वै योऽ्टरहराहत्यधिनं याचति हन्यै तमुषा- स्यथ कृ देवानहृह ष्यतीति वस्नानोपस्येयोऽथो सल्वाहुरारिषे वै कं

+

भपा०१अनु१] कृष्णयजुर्वेदीय न्तरीयसं हिता १५ ( वत्सापाकरणार्था मन्त्राः ) यजमानो यजत इत्येषा खट वा आहितानचेराीर्दभिमपतिष्ठते तर्दुपस्येयः इवि अस्पायम्थः-मतिदिनं सायं पात्रचिहो्मनुष्ठाय उप पथन्त। जभ रम्‌ » इया दिभिर्मनरसिभाथनलक्षणमुपस्थानं ककव्यं वेति संश्वः। कर्तव्यमिति तावत्या कृतः, उपस्थनिननिरुपद्रवसङ्गत्‌ तथा हि आमृद्‌ अग्नऽस्यायु देहि वौदा अभरऽपि वर्चो मे देहि तनूष अग्ने तनुवं मे पाहि ? इत्यादिपूपस्थानमन््रष्वायुरादीनि बहूनि याच्यन्वे | तव यजमानः खल्प॑हृविदतवा वहूनि याचमानः कथमश्चि वात खोके हि यः कश्िद्रि्रो मनुष्यो यक्किचिन्नम्बीरफङापकिं मनुष्यायैव राज्ञ परतिदिनभुपायनमानीय इत्वा ते राजानं पति सहसपख्पाकधनं याचति याचकस्तं राजानं पीडयत्येव राजा तं कृप्यति() यदा मनुष्येष्व- प्येवं तदा को नामारन्यादिदिवानमेयभमावान्पतिदिनं यातितं पृ्े मवेत्‌। तस्ना- दचिनपस्येव इति पुवैपक्षे पपे राद्वान्तोऽभिभीयते-इदं मूमादिदं मे मूषा- दित्येवं स्वाभीट्मसिखम।शसितुमेव यजमानः परजापतिद्पापिममर्ि यजते आहिवाभेैजमानस्य मनररपस्यानमकाऽऽ्छीः चत्र हविषोऽछतवं रष्क नीयम्‌ मन्पत्तामर्धयेन वरधेमानलात्‌ वथा श्रयते-““वान्यमतति धिनुहि देवा नित्माह एतस्य यनुप वीर्येण यावदेका देवता कामयते यावदेका ताव- दहति; पथे हि तदसि यत्तावदेव स्यात्‌ यावज्जुहोति [ ब्र का० पर०२अ० ६] इति वस्मन्मनुष्पाणां कयविक्रयाव्िव यजमान देवतयोर्यागदत्फठे विभम्भेण व्यदहर्तु शक्यते अत एवं मगदरीतायां तुतीयाध्यवये कमौनृष्ठानमसेङ्घेन स्यते देवान्भावयतानिन ते देवा भावयन्तु वः प्रसरं मावयन्तः प्रेयः परमवाप्स्यथ ?' इति तस्माद्धापिषो जम्बीरफटादिवषन्धेणोक्दोषामावादमिर्पस्ये एवेति सिद्धान्तः एतदेव द्रढयितुं वाक्यशेषे राज्ञ इव देवतायाः कोपधसङ्गो नासतीत्य- भिपरत्य भरूयते--“ वत्र जाम्यसीत्याहेहरहृर्पतिते इति तथा प्चमकाण्डस्य पृश्वमपपाठके पथमानुव केअ्चैचयनगतस्य कस्यचितगोरदवता विषो विचारितः--““ वान्यः कार्या: प्राजापत्या इत्याुयद्‌यव्यं

क. पनी"

१६ श्रीमत्सायणाचार्यविरवितमाप्यसमेता- [१परथमकाण्डे- (-कत्सापाकरणार्था मन्त्राः)

सरजपतेरियात्‌ » इति ततैव तूतीयानुवाके बीयमानस्यञ्चिरधोुलतूर््व- मुखलवं वेति विचारिवम्‌--“ बरहवादिनो वदनिव न्यङ्ङभिथेतव्या उत्ताना इति पैठकण्डस्य प्रथमप्रपाठके वतुर्थानुवाके होमो विचारितः ५बरह्वादिनो वदन्ति होतव्यं दीक्षितस्य गृहा हैतन्या इमिति"” इति कैव नवमानुवकि केतव्ये सोमे प्रतितवृणादिकम़नेयं वेति विचारितम्‌- “ब्रह्वादिनो वदन्ति विचित्यः सोमा विचित्या इति इति तसि नेव कण्डे तुतीयथपर्केऽ्मानुवाकेऽध्वयुंयजमानयोः पदसा विचारितः ब्रहवादिनो वद्न्त्य्वारम्यः प्रू नान्वारम्या इतिं » इति तस्यैव पृ्वेमे प्रपाठके नवमानुवाके सोमयागस्य तृतीयसवने हारियोनननामकग्रह भति होमो विचारिवः-“ तं व्यचिकितन्जुहवानी ३मा हौषा मिति” इति वत्व पषटमपाठके द्वितीयानुषकि देवमागनामकं मुनिं प्रति सात्यह्व्य- नामको मुनिः प्रपच्छ यज्ञाङ्गे “देवा गातुविदः इत्येतन्मन््हेमि सोमयाग समापितवाना् यजमाने वेति पश्नाथैः। पश्च एवं श्रपते-"वािष्ठो सा- त्यह्व्यो देवभागं पप्रच्छ यत्सृह्लयान्वहुयाजिनोऽयीयजो यज्ञे यज्ञं ्रतयतिष्ठिपा३ य्ञपता ३विति होवाच यज्ञपताविति ?› इति सप्तमकाण्डस्य प्रथमपपाठके गरमतरिराचनामकस्य यागस्य दक्षिणार्मे गोसहस्र चरमयेनोरनुगमनं वेति षि- च।रितम्‌-“ सदस सहस्ततम्यन्ेती सहक्ततमीर सहसा दमिति इति तत्रैव पृचमपपाठके सप्तमानुवाके गवामयनाविरुतिरूपस्योत्सपरिणामयनस्य सेवन्धि कि चिदृहः परित्याज्यं येति विचासितम्‌-“ उत्ृज्यां नोत्ुज्या३ भिति मीमाई- सन्ते वरसवादिनस्तदाहृरतुन्यमेवेतयमाव स्थायं पोधमास्ांबोतुच्पभित्याहुः इति एवं ्राह्ञणान्वरेऽपर विचारा उदाहरणीयाः तवं वेद्वादिनां पिचार- ूर्वकेशयि्णये तासयतिदायद्‌शैनातव्वोऽपि वेदार्थो विचायं निर्गतव्य इत्यवग- म्यते तथा सति पुनः संशयो नोदेष्यति अन्यथा कदाचित्वुदधौ पूषक्ष- युक्तिपतिमनि सति विप्रीवनिभयः सेशयो वा पर्त्येत अव एवोक्तम्‌- 9 ध्म प्रमीयमाणे हि वेदेन करणानां इतिकवैव्यतामागे मीत पूरयिष्यति इति

क. पषठाष्टकस्य स. मानो

परं०१अन्‌ ०१} छृष्णयजुरवदीयतैततिरीयसंहिता १७ ( वत्सापाकरणार्या मन्त्राः ) स्मृपिरपि- आर्य धरमोपदृशं वेद शसाविरोधिना यस्तकेणानुरधत्ते धर वेद नेतरः » इवि

आष नहन्ञानम्‌ वस्म जैमिनिवाद्रायणाभ्यां मीमांसा मवर्िता येषु वाक्येषु सेशयो नाति तेष्वपि मीां्या ंचिदपूरव व्पज्पते

अत एव स्म्ेते-

^ यश्च व्याकुरुते वाचं यश्च मीमांसतेऽध्वरम्‌ तावुभौ पृण्यकरमाणौ पर्क्तिपावनपावनौ ›› इति तस्मादस्मामिस्ततचदनुवाकेषु सेमवितमीमांसोदाहियेते प्रथमे तावत्सथैवेद्‌- साधारणान्विवारानुदाहरिप्यामः यदुक्तमटकिकाथबोधको वेद्‌ इति त्र वेदार्थो दविषिधो धर्मो गहन तयोधर्म मवि विचारितम्‌- परतयक्षादिभिरप्येष गम्येते विधिनाऽ्थेवा 1 अक्षादीनां पमाणतवानमेयो धर्मोऽवमासते वरतमनेकविषथमकषं धर्मस्तु भाव्येते अक्षमूलोऽनुमानादिस्तेन विष्येकमेयवा # इति सोऽधः बहतच्ं प्रत्यपि विचारिवम्‌- अस््न्यमेयताऽप्यस्य कंवा वेदैकपेयता घटवत्सिद्धवस्तुत्वादवलञन्पेनापि मीयते रूपिङ्गादिरारित्यालास्य मान्तरयेोग्यता तं लोपनिषदेत्यादौ परोक्त वेदैकमेयता '› इति

« लोपनिषदं पुरुप प्च्छामि ' इति याज्ञवत्क्थः शाकत्यं पप्रच्छ तथोपनिषत्सेवाधिगतः पुरुप पनिषद्‌; आदिशब्देन ^ नविद्विन्मनुते तै बृहन्तम्‌ » इति श्तिधिव्षिता तसमादजोकिकाथनोधको वेदः

तस्य प्रामाण्यं विचारितम्‌

«८ वेद्वाकंयममानं स्यान्मानं वा नास्य मानता 1 पथक्तकेतवीक्षायामनक्षतववजैनात्‌

१८ श्रीमत्सायणाचा्थविरचितमाप्यसंभता- [१पथकाण्डे- (वत्सापाकरणार्था मन्बाः ) वेदेऽपि ोकवनैव वाक्याथ संगतिः प्रथक्‌ अहीतव्या ततो वाक्यं प्रमाणं नैेकष्यतः " इति ५अभ्ि्मीढे पुरोहितम्‌ '” “इषे ला इत्यादिपदानां एयक्रंकेवापक्षैः स्वार्थैः स॒ह रगतिर्व्यवहरहीतेति पदाथा बुध्यन्ते च्योपिषटोमारिवाक्यस्य सत्य जञानादिवाक्यस्य स्वाथौभ्यां धरम्रम्यां संगतेरगृहीततवादस्त परथक्संकेता- पे्षेत्यनवक्षतरक्षणं प्रामाण्यं नास्तीति केन्मेवम्‌ ठकि तावद्रवादिपदानामिव सवार्थे संगविगहयते तु गामानमेत्यादिवक्यानां तथाऽपि वाक्थार्थो बुध्यत एव तदवदेदेऽपि वोधरमवादस्येव नेरे्यम्‌ वृदुव्यवहारे रौ करिकयोरेव पद्‌-

पदाधैयोः सगतिगरे तु वैदिकयोरिति शङ्कं निवारयितुं विचायैते' इदं विचासिभ्‌- ठोके पदपदार्थौ यौ तौ देदेभ्यवाज्र तौ छूपभेदाददं भिनमुत्तानादिभिदा सफुटा व्णकलालदैकलं कराचितकी रूपभिन्नता मापिकेण परैक्येन पदार्थक्यं तथाविषम्‌ इति पैदिको पदपदार्थौ ठोकिकाभ्ां ननौ कुतः, रूपभेदात्‌ ब्राह्णा इति खोकरिकपदस्य स्प वेदे बासषणासः पितर इत्य्नायते अथमेदोऽप्यलति अवाश्चो ठोकिक गावो वहन्ति वेदे तु उत्ताना हि देवगवा वहन्ति इषि श्रुतम्‌ अवोच्यते-म एव रौक्षिकाः पदप्दाथौस्त एव वैदिकाः कुतः, मरत्य- भिज्ञानात्‌ यथा प्रयोक्तृणां पुरषाणां भेदेऽयेककेपुरुषस्य बहर उच्चार- णमेदेऽपि एवैते वणां इत्यवापिवपृत्यभिज्ञानादरणकलं तनित्यतवादिभिरम्युप- गतं वथा गवस्यादिषदानां छोकवेद्योरवाधितमत्यमिज्ञानातपरैकलम्‌ करायित्तो रूपभेदो बहुतरपत्यमिज्ञया बाधयते उत्तानवहनादरथभेदश काचित्कः। कषिदुत्ानशब्द्वहनशब्दयोस्तद्धेयोश्च भेदो नासत तस्मदविद एयग्युततिरना- पेक्षिवा तथा चोक्तम्‌-- ^ उोकावगतसामरध्यः दव्य वेदेऽपि बोधकः '› इति करदोेणापामाण्ये निवारथितुषिदं विचासििम्‌--

` पचमो ।लः। रस. नादद"

+2.

प्रषा०१अनु०१] दृष्णयनुददीयते क्तरी यसंहिता १९ ( वत्सापाकरणार्था मन्त्राः )

पौरुषेयं वा वेद्वाकयं स्थालौरुषेयता

काठकादिसमाख्यानाद्क्यत्वाच्चान्यवाक्यवत्‌

समाख्यानं प्रवचनाद्रक्पतव तु पराहतम्‌

त्कननुषरम्भेन स्यात्ततोऽपोरुपेयता » इति 1

वात्मीकयं वेषासकमित्यादिसमार्यानाद्वामायणभारतादिकं यथा पौरपेयं

तथा काठकं कौशं तैततिरीयामित्यादिसमाख्यानद्रिदः पौरुषेयः कं वेद्‌- वाक्ये पौरुषेयं वाक्यलात्ताटिदासदिवाक्यवादेति चेनैवम्‌। संभदायप्व्या माख्यानोपपततेः। वाक्थत्वेतुस्वनुषरच्धिविरुदधकारात्ययापदिष्टः यथाव्यासवा- स्मीकिममृतयोऽ वचदूयन्यानमीणावसरे कैश्िदुपरव्था अन्थरप्यविच्छिनसतंम- दायेनोपरभ्यन्ते तथा वेदकर्ता पुरुषः कचिदुपरभ्धः मत्युत वेदस्य नित्यत्वं श्ुतिस्ापिभ्ां पूवमुदाहतम्‌ परमातमा तु वेदकर्वाऽपि टोकिकः पुरुपः तस्मात्करदोषामावानास्याप्रामाण्यशङ्कय तेष्ेतेषु विचरषु तक्षणो मानान्तरागोचरतं वैयाप्तके शाखे पथमाध्यायप्रथमपादे शासयोनित्वात्‌ [ व्र पू० अ० पाः सु ३] इत्यस्य सूरस्य दवितीय व्णकेऽभिहितम्‌ अविष्टं तु जैमिनीये दापि टोकवेदाधिकरणे पथमा- ध्यायस्य तृतीयपादे इतरत्मथमपादे तस्यैतस्य प्रमाणमतस्य वेदस्य भागदरयं कत्पसूवकाररुवं म्व्राल्णयेव॑दनामधेयमिति तयोर्मध्ये म॒न्सामान्यस्य मन््रविरेषाणामृगादीनां रक्षणं द्वितीयाध्यायस्य प्रथमपदे विचारितम्‌-

अहि बुध्निय मन्व हति मन्वस्य लक्षणम्‌ 1

नास्त्यस्ति वाऽस्य नास्त्येतद्ष्याप्त्यदरवारणात्‌

याक्तिकानां समाख्यानं रक्षणं दोषवर्जितम्‌

तेशुष्टानस्मारकादौ मन्वशव्दं पयुञ्खते इति

आधानप्रकरण इदमान्नायते- “अहे बुध्निय मन्व गोपाय ”? इति तव

मन्त्रस्य क्षणं नासि कुतः अब्याप््यतिव्याप्योर्वारयितुमशक्यताह्‌ विहितार्थस्यामिधायको मन्त्र इत्युक्ते ¢ वसन्ताय कपिञ्जरानारभेव ? इत्यस्य मन्वस्य विधिरूपत्वाद्यातिः मननहेतु्मन्तन इययक्ते बाक्षगेऽतिव्यािरिति चेन्भेवम्‌ याज्ञिकसमाख्यानस्य निर्दोषटक्षणत्वात्‌ वच्च ॒समाख्यानमनुष्ठान-

ख. ° आह म"।

९० शरीमत्सायणाचार्यिरितमाप्यसमेता- [१पथमका्डे- ( वत्सापाकरणाथी मन्त्राः ) स्मारकादीनां मन्वत्वं गमयति उरू प्रथस्व » इत्पाद्योऽनृष्ानसारकाः अभीत पुरोहितम्‌ » इत्याद्यः स्तुतिरूपाः। इषे ता ? इत्यादय- स्वान्ताः। अग्न आयाहि वीतये » इत्याद्य आमन्रणोपेताः एवमन्येऽ- प्युदाहा्याः दटरेप्वत्यन्तविजातीयेपु समाख्यानमन्तरेण नान्यः कथिदनुगतो

धर्मोऽस्ति यस्य रक्षणतमुच्यते तस्मात्समास्यानं मन्नरक्षणम्‌

कगादिरक्षणे पू्वौत्तसक्षावाह- ^ नकतामयजुषां उम सांकयादिति शङ्किते प्रद्र गीतिः प्रशि्टपार इत्यस्वतंकरः इति

इृदमाप्नायते-अहे बुध्निय न्वं भे गोपाय यमृषयैसैविदा विदुः कवः सामानि यजि ›› इति बरीन्वदान्वद्न्ीति तरिविदषिविदां संबन्धिनोऽध्ये- तारसैविदाः ते यं मन््रभागमृगादिरूपेण त्रिविधं विदन्ति तं गोपायेति योजना त्िविधानाभ्रक्सामयजुषां व्यवस्थितं लक्षणं नास्ति कृतः सांक- यस्य दुष्परिहायैतयात्‌ अध्यापकमरिदेषुेदादिषु पितो मन्त्र कगादिरिति हि रक्षणं वक्तव्यम्‌ तच्च संकीणंम्‌ तथा हि-^ अम्र मथ्यमानायानुत्हि हृविधौनाम्यां परोह्माणाभ्यामनुम्हहि इत्यादीनि यजुषि कयेदे समा- प्ातानि देवो वः सविवोलुनालच्छिदेणः पवित्रेण वसोः सूर्यस्य रश्मिभिः » इत्ययं मन्तो युैदे संपरतिपलयजुषां मध्ये पठितः तस्य यजुष्यमसि ऋरूपतेन तदना व्यवहतलात्‌ सावित्य् » इति हि म्रामणम्‌ एतत्साम गायने ? इति परतिज्ञाय हा३वु हा वु इत्या- दिकं साम यजुैदे गीतम्‌ अक्षितमसि अच्युतमसि प्राणसशचि- तमसि इति त्रीणि यजुषि सामवेदे समाम्नायन्ते तस्मानासि रक्षणमिति चेन प्रदादीनामेकीणैरक्षणत्वात्‌। पदेनार्र्चन चेपिवा वृत्तबदधा मन्ता कषः। गीतपुेता मनाः सामानि वत्तमीपिवर्जितवेन प्चिषटपठिता मन्वा धञुषीति व्यवर्थितं रक्षणम्‌

प्रथमाध्यायस्य द्वितीपपदे मनेष्वनयद्िवारितम्‌-

मन्वा उरू प्रथस्वेति किमद्ेकहेतवः मागेषूत पुरोडाशमथनदिशच मास्काः ` १९. . च. भयसनयितिः स्‌, गीतिरपा

[२/

भपा०१अनु ०4] छृ्णयु्ेदीयतैतिरीयसहिता २१ (क्त्सापाकरणार्था मन्त्राः ) व्ाह्णनाि तद्धानान्मन्वाः पुण्येकेतवः तद्धानस्प दष्तवाददृष्टं वरमदृष्टवः » इति

उरू प्रथस्व ? इत्ययं कथ्िन्वः तस्पायमरथैः-मोः पुरोहा तमुरु विपृटं यथा भवति तथा कपाटेषु प्रथस्व प्रोवि हटा मन्वा यागपरोगेषू- चायेमाणा अद्ृष्टमेव जनयन्ति तथेमकारनाय तदुच्चारणम्‌ पुरोडाशपथ- नरूपाथस्य नातणवाक्येनापि सिदे: उर प्रथस्वेति पुरोडाश प्रथयति इति हि मालणवाक्यभिति चेत्‌ नैतद्युक्तम्‌ अथैपत्यायनस्य दृष्टभयोजनस्य सभवे सति केवलस्य कत्पपितुमशक्यत्वात्‌ तस्मादृद्टमानुस्मरणमेव याग भयोगे मन्रोचारणस्य पयोजनम्‌ नाक्षणवाक्येनाप्यथौनुस्मरणरेमवे मन्नेणैवा- नुस्मरणीयामिति यो नियमस्तस्पादृषटप्रयोजनमस्तु ननु मन्तरस्थानृष्ेयाथस्मारक- त्वे कविंनुपपलम्‌ तथा हि-““ दिवो वा विष्णवुव बा प्रथिव्या महो वा वि- ष्णवुत वान्तरिक्षाचस्तौ प्रणस बहुमिधसब्येरापयच्छ दक्षिणादोत सव्यात्‌ इत्यसिन्मन्त्े धनमाशास्त इत्यथः प्रतीयेते अनृषठेयाथैसतु शकटस्थाप्नायाऽऽ- धारमूतकाषटस्थापनम्‌ तन्न न्ाह्णेन विधीयते-““द्वो वा विष्णवुव वा प्रथि- व्या इत्याशीपैद्‌(रीःपर)यवो दक्षिणस्य हविधानस्य मेथीं निहन्ति इति नायं दोषः अस्याधिकरणस्य लिङ्गविनियोगविषयत्वात्‌ उदाहतसतु मन्व शरुत्या विनियुज्यवे

द्वितीयाध्यायस्य प्रथमे पदि मन्तेषवन्द्विचारितम्‌

देवां याभिैजत इत्याख्यातं तु मन्नगम्‌

विधायकं वाऽ्येन समैतवात्द्विषायकम्‌ यच्छब्द्दिः क्षीणशक्तिन विषिसिषिधं ततः आख्यातमभिधाने प्रधानगुणकरम॑णी 1 इति

अये मन्व आम्नायते-““ देवाश याभिर्यजते ददाति ष्योगित्ताभिः स~ चते गोपतिः सह ? इति अयमथैः-गोपतियैजमानो यामिरगोिदैवान्यजते याश्च गा न्राह्ञणेभ्यो ददाति विरुमेव ताभिः सह प्रछोकेऽवपिष्ट इति त्र यथा ब्रा्मणगतमाख्यातपद्‌ प्धानगुणकरमंणोरन्यतरस्य विधायकं तथा मन्वग- तमपीति वेन्ैवम्‌ यच्छब्दादिना विषियकेः क्षीणत्वात्‌ सति हि यच्छब्दे

स्र. भासमानत्वात्‌ ख, °विदूष्यभिचरितम्‌ दे क, ङ, च, 'मवायाद्ि" 1

र्र्‌ श्रीभत्सायणाचार्यषिरचितमाप्यसमेता- [अप्थमकाण्डे-

( वत्सापाकरणार्था मन््राः ) तस्य वाक्यस्यानुवादकलवं प््तीयते तु विधायकत्वम्‌ यच्छाब्दादेशिादि- शब्देनाऽऽमन्वणोत्तमपुरुषादयः ¢ वायवः स्थोपायवः स्थ \ इत्यामन्रणम्‌ ५.अभ्रे जुष्टं निर्वपामि ?› इत्युत्तमपुरुषः; तस्मादाख्यावस्य पानकर्मविधा- यक्तं गुणकरमविधायकलं चेतये द्ववेव प्रकारौ मवतः कंलमिधायकल- पीति तृतीयोऽपि पकारः ततो मन्तरगतमाख्यातं विधायकम्‌ पधानगुणक- म॑णोस्तु रक्षणे वक्ष्यते पएवमेतै्िवारिरयं निर्णयः परर्ते संपन ¢ इषे लोजँ तवा ? ब्रह्मविदाप्नोति परम्‌ इतिकाण्डदयपापिपाद्ार्थो मानान्त- रगम्यः काण्डदयगतवाक्यस्य नालि प्रथक्तंकेतपिक्षा तत्रत्य पदपदार्थौ रौकिकविव तद्वाक्यं रीरुपेयम्‌ अभियुक्तसमा्यानं मन्वस्य ठक्ष- णम्‌ पच्चिषटपाो मनवविशेषस्य यजुषो रक्षणम्‌ नि्दोषितान्मचरस्य सार्था नुष्ठानकाठे खार्थसमारकत्वं पयोजनम्‌ मन्तगतं वायवः स्थ सविता पाप॑- यतु, इत्यादिकं विधायकमिति

` इत्थं मन्त्रे सामान्यं विचा विशेषो विचायते षे लादि एको भिनो वैकः क्रियापदे भसत्यथास्मारकत्वादेकादृष्टस्य कल्पनात्‌ छेदने माणे चेतौ विनियुक्तौ क्रियापदे अभ्याहते स्मारकतवान्मन्भेदोऽ्धभेद्तः » इति

इषे वोज ता ?? इत्यत्र क्रियापदाभविन प्रथस्व » इति मन्व वद्थस्मारकत्ामावादृदृ्टार्थते स्येकादृष्टकल्पने ठाधवादेक एव म॒न हति चेन्मैवम्‌ शाखान्तरे इषे वेत्याच्ठिनचूर्जँ वेत्यनुमाटि इति पिनियोग- मेदृभवणात्‌ तदनुसरेभे वेत्याच्छिनमयूर्ज वेत्यनुमा््ीि ज्ियापदेऽ्या- हते सपि ्रियभिदाद्धिनोऽयं मनः

अथ वराज्ञणविषयविचाराः तछक्षणं द्वितीयाध्यायप्रथमपदे विषासिम्‌-

नास््ेदूत्ाहणेत्य् उक्षणे विदयेऽ्यवा नास्तीयन्तो वेद्‌ भागा इति क्रतेरभावतः मन्वशच बराल चेति दौ भागौ तेन मन्वतः अन्यदूत्ासञणमियेतद्धदूबाज्ञणरक्षणम्‌ » इति

१. “ति अरथदुयस्मारकत्वाद्भि"

॥.:

87

प्ण

=

भपा०१अनु ०१} छम्णयजुैदीयतैत्तिरीयसंहिता २६ ( वत्सापाकरणार्था मन्त्राः) चातुमौस्यष्विद्माम्नायते--“ एतदुतरासञणान्येव पश्च हृवीश्पि » इति 1 तत्र बराह्मणस्य उक्षणं नास्ति कृतः वेद्भमागानामियत्तानवधारणेन बाज्ञण~ मगष्वन्यमागेषु ठक्षणस्याव्पाप्त्तिष्याप्योनिराकतमशक्यतात्‌ , दपि चेन (- मागदरयाङ्गीकरेण मन्वव्यतिरिक्तो मागो ब्राज्णणमिति रक्षणस्य निरोपितात्‌ ननु बलयज्ञपरकरणे मन्नाज्ञणन्यतिरिक्ता इतिहासादयोऽपि भागा आम्नायन्ते यदूवाजञणानीविहासपुराणानि कत्पान्गाथा नाराशस्सीः » इति भेवम्‌ विपपरिव्राजकन्पायेन ब्रालणाद्यवान्रमेद्‌ नाभेवेविहासादीनां प्रथगभिधानात्‌ देवासुराः संयत्ता आसन्‌ इत्यादय इतिहासाः “इदं षा अग्रे नेव फिंचनाऽऽपीत्‌ ? ¢ चरासीत्‌ » इत्यादिके जगतः परागवस्थामुपक्रम्य सरग- प्रतिपादकं वाक्यजातं पुराणम्‌ कृलपस्त्वारुणकेतुकुचयनप्रकरणे समाम्नायते- ¢ इति मन्वाः, कल्पोऽत ऊर्ध्व, यदि बदिः हरेत्‌ ? इति अभ्रिचयने “यम- गाथाभिः परिगायति इति विहिता मन्तरविरेषा गाथाः मनुष्यवृत्तान्तमति- पादिका कचो नाराशस्यः। तस्मान्मचतराल्णन्यपिरिक्तमागामावाहक्षणं सुस्थि- तम्‌ तच्च ब्राह्णे द्विविधं विधिरूपमर्थवादरूपं चेति यत्षणैशखया वत्सानपाकरोति » इति विधिः ^ तृतीयस्यामितो दिषि सोम आसीत्‌ इत्यादिकोऽथैवादृः तत्र विधेः प्रामाण्ये प्रथमाध्ययि प्रथमपरि परतिपादितम्‌-- अबोधको बोधको वा तवद्रोधको विषिः। शक्तेरटोकिके महणं ददं यतः समभिन्पास्ते धमं राकि्रहणसंमवात्‌ बोधकस्य विधेमत्वमनपेक्षवया स्थितम्‌ » इति। धर्मो नामानुष्ठानजन्यापूरवं वद्धेतुपौगो वा तस्याङोकिकलेन गवा्यधंदव्‌- द््यवहाराविषयत्वात्संगतिग्रहणं नास्ति ततो विधेरवोधकल्वाद्पामाण्यमिति चेन्मेवम्‌ प्रसिद्धिः परण शखादिपदैः समभिम्यादतस्यापाकरोतीति पदस्या परथवसतायिन्यथ रक्रि्हणसेमवात्‌ 1 यथा पमिन्कमखोद्रे मधुकरो मधूनि पिवतीत्यत्र मधुकररब्दस्याथेमनानान इतरप्दाधौनामथंमवगत्य ततसममिन्या- हारात्कमटमध्यगते मधुपान कुति प्रपर मधकरश्दृस्य दौक्ति गृणाति त्त्‌।

१. संगा

२४ श्रीमत्सायणाचार्यनिरचितमाप्यसमेता [परथगकाण्डे- (वत्सापाकरणा्थ मन्त्राः ) अतो बोधकवानपूखपमाणानक्षत्वा्च विधिः स्वत एव पमाणम ^ वत्सानपाकरोति इत्यत्र विधायकानां टिङ्छोदूप्यमत्पयानाममावादविधि- तिति शङ्कनीयम्‌ कङ्गोपवीतवदपर्वाथैते सति पञचमटकाराम्नयणेन विधि तवस्भवात्‌ तस्व तृतीयाध्यायस्य चतुधेपदि विचारित्‌-- ^ उपव्यनिश्ुवादो वा विधिवौऽ्यो यतः स्पती | मापते भेवमपू्वलवात्कतौ ठेदा विधीयेते इवि दुशीपूणमासमकरणे कलङ्गतेन वस्रस्पोपवीतत्वमाम्नायते--“ देवानामुप- व्ययते देवलक्ष्ममेव तत्कुरुते » इति तदिदं वाक्यमुपवीतत्वस्यानुवादकं वा विधायकं वेति संशयः “नित्योदकी नित्ययज्ञोपवीती” इति स्सृत्या प्राप्त्वा द्विधायकानां चिडादीनामभावाच्चानुवादकामिति पापि बरूमः-परुषाथैस्य स्मृत्या माप्ठावपि करर्थ॑स्य पराण्तमावासश्वमलकारेण दशपणमासाङ्गतया विधीयत हति राद्धान्तः तनैव न्यायेन ^ वत्सानपाकरोति » इत्ययं प्रथमलकारः कितु पृशचमरकारः तस्य विधायक « चिथ ठेट्‌ » [पा सूर भण० प° स० ७) इतिमूत्रसिद्धम्‌ नन्वेवमपि « तण॑रासया » इत्नु वादृतवगमकेन यच्छब्देन विधिरक्तिपतिषातः देवाश्थ याभिर्यजते इत्या- दिवदिति चेन्मैवम्‌ उप्रिषारणन्यायेन यच्छब्दस्य बाभितत्वात्‌ स॒ न्यायस्तस्िनेव प्दिऽभिहितः-- “५ धारयवयुरिष्ादि देवेभ्य इति संस्तवः विधिवौऽभ्यो धृतेः पितरे परोकतायाः पूवत्सुतिः ऊर्ध्व विधारणं प्यते समिधो नान्पमानवः। अवो हिर्दसेत्पागादपर्वाथों विधीयते » इति प्रेता शरयते--अधस्तात्समिधं धारयनननुदवेदुषरिादि देवेभ्यो धारयति इति अत्र पितं हवित हसते धारयन्पदा मन्ते पठति तदानी- ृद्धतश्याधसतात्समिधं धारयेत्‌ , एवि यद्विधीयते पदेवरैविकेनोप्रिारणेन स्तूयते कुतः हिष्दादनुवादत्प्रवीतिः वच्य पूरवाधिकणे--प्राची-

स, शक्तिः प्रतिपायते दे"

४१०१अनु ०१] कृम्णयजुदीयतेत्तिरीयसं हिता ( वत्सापाकरणार्था मनाः ) नावीती दोहेजञेपवीती दि देवेभ्यो दोहयति ये परोदश्च दमौसानक्षिणा- अन्सृणीयात्‌ » इत्यसिनुद्‌।हिरणद्ये यज्ञोपवीपित्वोद्गमतवाक्थयोरदिशब्दय- च्छनदयक्तयोरषेधायकत्वमेधाधवादतरे निर्णीतं तद्दवापीति प्रपि व्ल्मः- विषमो दृष्टान्तः दैषिके यज्ञोपवीपितवोद्गयत्वथो ानान्तरम्राप्तलादधिशन्द्प- च्छब्दाववाधित्वा तवराथयादतव वक्तुमुचितम्‌ उपरिषारिणे चम्राप्तलायिशन्दं प्रत्यज्य विधिरेवाम्युषगन्तव्यः एवं समि व्सापाक्रणस्याप्यपू्वावाद्य- च्छब्दृपरित्यागेन विधिरेव युक्तः ननु लोके सायंदोहाथिमिः पातका गोभ्पोऽपाक्रियन्तेऽतो ठोकव एव प्रा्रवाल वत्सापाकरणं परिधेयपिति वेने- वम्‌ अवघातवननियमपवहेतुतेन विषेयत्वात्‌ अवषातन्यायश्च द्वितीयाध्यायस्य परथमपदि वार्णवः “^ अववावािनामूमृलाचं विदयते वा यजत्यादिवदस्सयेव वाकयेय््य॑मन्यथा दे तुपविभेोकेऽस्ति नापू दरभ्यतन्वता स्या्यजत्यादिवैषम्यं नियमापूर्रुदरचः ?› इति यथा ^ समिधो यजति » इत्यत्र यागजन्यमपूवमस्ति तथा « वीहीनव- न्यात्‌ इत्यत्रापि वद्भ्युपेयमन्यथा व्िधिवाक्येेयथ्य॑भसङ्गारिति चेन दे संमवत्यदृष्ठकपनस्यान्याय्यलात्‌ चत्र यजत्पादिविषिसाम्यमसति, गुणकमेनावघातस्य द्रवयतन्ततलात्‌ यागस्तु प्रधानकर्म अयं कर्मणा भदो जैमिनिना ूबभेण सटीरुतः-“ वानि दषं गृणमधानमूतानि यैस्तु ष्यं चिकी््यते गुणस्तन पतीमेत तस्य द्रभ्यमधानतवातू्‌ स्तु दरव्यं चिकीर््ते तानि पधानमूतानि रभ्य गुणमतलात्‌ » इति यैस्तु कमीमि- न्यमुताद्षितं संसकर वेष्यते तेषु कर्म णतम्‌ कृतः तस्य कर्मणो व्य धानात्‌ द््ं पधानमस्येति बहृनीहिः यूपं तक्षति भाहवनी- यमाद्धाति"? इत्यादौ यूपाहषनीया ्वयमृतवादृितुमिष्यते '्रीहीनवहन्ति » ^ वण्डुढानिनष्टि » इत्यत वीह द्भव सं्करुमिष्टम्‌ « अन्येन प्रथाना इच्यन्ते इत्यादिपृक्ैपरीत्यालधानकर्मवम्‌ जतो यजतिवैषम्पानावषा- तोभूजनकः विधिवाक्यौैयर्य, नखविदृठनादिन। पि वण्डुटनिष्प- तिसेभवे सत्यवधतिनैव पण्डुढा निप्पादनीया इति तन्नियमजन्यमपूर्व बोधयितुं विधेरकषितत्वात्‌ वद्रच्छास्रीयापकरणेनेव सायं दोहः संपादनीय डपि नियमविषिरसतु उक्तेषु विधितामान्यविचरिष्वेते निण॑याः संपनाः-विधिर-

२६ श्रीमल्सायणाचायौविरवितमाप्यसमेता- [१ प्रथमकाण्डे ( वत्सापाकरणार्था मन्त्राः ) टोकिककपवोधकः पश्चमटकाराभयणेन विधायकतम्‌ अप्राप्ये यच्छ- दादयो विधिवाधकाः संस्कारकं दृ्ाथंतमवेऽपि नियमापूवाैमपीति शाद्राहरेण एव दतु्धाध्यये विवासिते किचिदृद्ितीयपदे- पाचीमाहृरतीत्यव दिक्शाखा वाऽस्तु दिकशरुते; आहा्त्वं दिशो नास्ति शाखा तेनोपटभ्यते ?› इति ¢ यत्माचीमाहरेत्‌ इति दाक्ये प्राचीशब्देन पु्या दिग्विवक्ितेति चेन दिश आह्तृमशक्यतेन दिक्संवन्धिन्याः शसखाया उपरक्षणीयलात्‌। तस्मिनेव पदिःन्यद्विचारितम्‌ शाखां छिच्वोपेवेषं मूले कुर्वति शाखया नुददत्सान्कपाटानि स्थाप्येदुपवेषतः द्यं पयोजनं छितेवत्सापाङूतिरेव वा आद्ोऽरमूटयोरत विभज्य विनियोगतः उपवेषं करोतीति साकाङक्षोऽन्यार्थमूखतः पू्ैतेऽतोऽनुनिष्पादी तस्माघ्ज्यतेऽन्तिमः » इति इदमाम्नायते « मूर्तः शासनं परिवास्योपवेषं करोति ? इति अस्याय- मधैः-पेयम्‌ ^ दवे ला इति मन््ेणावच्छिना शासा वां पूनर्ूरे छि्ता तँ मूटमागमुपवेषं कुर्यादिति अत्र तयेोमूखाग्रयोः परथग्विनियोग आम्नायते उपवेषेण कपालान्युपदधाति शाखया वत्सानपाकरोति ›› इति अवर कष छोपधानं वत्सापाकरणं चेत्युभयं शाखाछेदनस्य प्रयोजकम्‌ कुतः अग्रम्‌ उयोः साम्येन विभज्य विनियोगात्‌, इति चेन्मैवम्‌ उपवेषं करोवीत्ययं विधिर्पेषस्प पररृविवरन्यमोक्षते सा चपिकषा मेन पूते तच पठं शखा- शम्‌ ^ इषे वजँ त्वेति तामाच्छिनत्ति » इत्यव च्छिनायाः समूढायाः रासायाः सोकयार्थं प्रिवत्तनवाक्येन पुनूटापादानकं छेदनं भूयते चासति मूढे मूटापादानकं छेदनं संभवति तस्माच्छासाथैमेव मूरं तूषवे- पाम्‌ अतोऽन्यार्थमूखानुनिष्पननोपेमेण क्रियमाणं कपाछोपधानं शाखा- छेदनस्य प्रयोजकं, रमु वत्सापाकरणमेव त्ययोजकम्‌ तथा सति यत्र शाखायाः पथमच्छेदनेनष सौकर्यं संप्यते ततोपवषसिषधमे पुनः पयलेन मूढं संपाद्नीयं, कितु रोकिकेन केनवित्तष्टिन कपालानयुपषेानीति विवा- रस्य फठं सिद्धम्‌

१स.छतुचः।

{<

परपा०१अन्‌०१] छृष्णयनुेदीयतैतिरीयसंहिता २५ ( वत्सापाकरणार्था मन्त्राः ) बाह्णे विधिभागस्य सामान्यबिदेषविवाराः प्रकाशिताः अथा्थवाद्बिचाराः प्रद्र वायुवां इत्येवमदरथवादस्य मानवा 1 विधेयेऽस्ति धर्मं किं वाऽतौ तन्न विते विध्यर्थवाद्चब्दानां मिथेपिक्षापरिक्षयात्‌ नास्तयेकवाक्यता धर प्रामाण्यं संमेत्कूतः विष्य्वादौ साकाङ्क्षो पाशस्ूयपूरषाथ॑योः तेनकवाक्यता तस्माद्रादानां धर्ममानता इति काम्यपशुकाण्डे विष्यथैवादौ भरूयेते--“ वायव्य९ श्ेतमारभेव मूति- कामः ?› इति विधिः वायु क्षेपिष्ठा देवता » इत्यर्थवादः तत्र वाय व्यादिशन्दा अर्थवादरन्दनैरेक्षयेैव विरिमर्थं विदधते अर्थवाद्शब्दा- वेतरेरेश्षयेगेव कीयगामिदेवतारक्षणं सिद्धाथ॑माचक्षते भत पए्वेकवाक्य- त्वामावानारूयथैवादानां धर्मे प्रामाण्यमिति चैन पदैकवाक्यतवामावेऽपि वाकेथेकवाक्यतवात्‌ विधिवाक्येन पूुरुपपवृ्तिपिद्धये स्तावकमथ॑वाद्वाक्य- मक्ष( क्य ते अथैवाद्वाक्यस्याि पृर्पार्थपयवसानाय विधिवाक्यपेक्षा अतो वाक्ययोः प्रसरमन्वयादेकदाक्यत्वे सति विधिमागवदूर्थवाद्भागेऽपि धम मामाण्यम्‌ अनेनैव न्यायेन « तृतीयस्यामितो द्विवि सोम आसीत्‌ » इत्या ्र्थवादस्य यतपणशासया वत्सानपाकरोति इत्येतदविषितावकला्ि- धिगम्ये नियमापूवं प्रामाण्यमस्ति नन्वधवादृस्य विधिस्तावकलवं क्चिन्य- भिचरक्ि ^ पराचीमुदीर्चामाहृराति उमयेोर्छोकयोरमिजित्यै ›” इत्यत्र फठ- वियिप्रतिभानारिति वेनैवम्‌ ओटम्बराधिकरणन्धायेन स्तावकतवात्‌ न्यायस्तस्मिनेव पदिऽमिहितः- र्जोभवरुढ्चा इत्येष विषिवनिगदो क्रिम्‌ यूतीदुम्बरवां स्तौति सौति वा पद्विधित्सया चतु्या फठतामानाघरपौदुम्बरता फटम्‌ ऊर्जोऽवरोधं कथयन्कथं स्तुतिप्रो भवेत्‌ अस्तुतदुम्बरत्वस्याविधानाक्कस्प तत्तलम्‌ अथे वाक्यभेद्तेन स्तावक एव सः » इति इद्माम्नायते--“ ओदुम्बरो यूपो भवघयग्ां उदुम्बर उक्॑रष ऊर्नै- वासा ऊर्ज पदूनाप्नोरूर्ोऽवरुदधये » इति अवावरोधवाक्येन किं फख्मेव

< श्रीमत्सायणाचायंतविरावितभाष्यत्तमेता- [१पथमकष्डि५ (वत्सापाकरणाधी मन्त्राः )

विधीयते किंवा युपौदुम्बरलमपि सूयते नाऽ्यः ओदुम्बरविष्यभविन तत्क ठकथनायोगात्‌ च्रदुम्बरलस्य पयक्षो विधिरस्ति ठिढाद्यश्रव- णात्‌ अपः सुतयेवात्र विधिरुनेतव्यः चातर सतुतिमद्गग करोषि दि- तीयः अरथमदेनाऽृत्तिरक्षणवाक्थमेदापततेः। तस्मदूर्वरोधः स्तावकः तद~ दुभयठोकामिजयेनाप्यैशानदिकम्दधिषणाभिः(0्लृ्ा शाखा विधानाय सूयते तदेवं वेदृसतामान्यतािेषयोमननम्या्ञणयो्ैनतविशेषाणाभ्रगादुनिं व्या- इणविरेषयेोविष्यथवाद्योश्वपिक्षिताः सामान्यविशेषिचारा अस्मिननुवाक उदाहतः वक्ष्यमाणानुषाकेष्वपि ते स्वे यथायोगमुदाहरणीयाः उदाहत्यत्र मीमांसां परुतिप्ट्ययस्थितिम्‌ अर्थ व्याकरणे सिद्धं बद्धं तत्राैयोच्पते व्याकरणप्रामण्ये ततल्रयोजंने वा विवदितव्यम्‌ तपामाण्यस्य स्पृ विपदे निर्णीतत्वात्‌ तल्रयोजनस्य कात्यायनेनाभेहिवत्वात्‌ तथा हि- गोगाव्यादिषु साधति प्रयोगे वा कश्चन नियमोऽ्नासि वा नासति व्याेमूदवर्जनात्‌ साष्रनव पयुज्जीत गवाद्या एव साधवः इत्यस्ति नियमः पू्ैर्व्यारतिमूटतः इति निभूरतेन विगीतलादयः पूवैपकषहेववोऽपयुपरक्ष्यन्ते- निमूरतवादवगीवतद्ैफल्यदविदवाधनात्‌ पूरवापरारोधाचच नास्य प्रामाण्यतमवः » इति हेतव उक्ताः व्याकरणस्य रौरुपेयलान्पूरप्रमाणमेक्षितम्‌ अव एव वुदधादवाक्यानां प्रामाण्यं दूषितम्‌- ^ प्रायेणानुतवादितवातुसां भ्रानतवादिरसेमबात्‌ चोदुनानुपटब्धेश्च श्रदधामाबासमाणंता '” इति तावत्णतयक्षंमूटं गवादिशब्दा एव साधवो गव्यादिरव्याः साधूनेव प्युज्ञीत नापशबद्‌नित्यथदयस्य केनापीन्दियेण ब्रहीपुमशक्यलात्‌ योगिप्- तयक्षस्यातीन्वियतवा्तदूय्।हकल्वागिवि चेन

सल. च. द्वायङोषः स्र, "णतः इ"

४.

.

पा०१अनु ०१] कछप्णयुेदीयतेततिरीयसंहिता २९ (वत्सापाकरणार्था मन्त्राः )

^ यप्रास्यातिरयो दृष्ट; स्ार्थानपिरडघनात्‌ अयोग्यं नन्दियग्राहं स्पे शरोनवृत्तिता »

इत्याचर्योक्तेः

विगीतत्वमपि व्याकरणे बहुश उपरम्यते अनादिरिदधेऽभिपयुकतव्यवहारे गृहीततगतिका गवारिब्दा एव साधव इति मगवतो मतम्‌ पाणिनिस्तु चाक्त- रंपाऽभमूढचहं वद्िपरीवानेव रब्दा्गौ « भंइडण्‌ » वेदति ?› “लो- शनाश्चः “टूना इत्यादिप्रयोगात्‌ धमांकाममेक्षादिषु किंवितकटं व्याकरणस्य पश्यामः वेदस्तु प्रयलेनं व्याकरणे वाधते तस्पादू- त्रासेन म्टेच्छिवमै नापमापितै म्टेच्छो हं वा एष यदपशब्दः ? इति परस्परविरोधश्च मूयानस्ति त्रिमुनि व्याकरणमित्यभ्युपगच्छन्ति यत्वाणिनिनां प्रयुक्तम्‌ “इन्धिभवतिभ्यां च? [पा०क्‌ १।२।६] “कमवत्कर्मणा तुल्यक्रियः" [० सू° ३।१।८७] इति, तत्कात्यायनो दषयति-¶न्येष्ठन्दोविषयववाद्दवो वुको नित्यतवा्ताभ्यां ठिटिः किदवचनानर्थक्य, सिद्धे तु प्रौकनकरमलात्‌ » इषि कवित्त पाणिनिना खोक्तं स्वयंमव दृष्येते-““ तदरिष्यं संज्ञाप्माणतवा- त्‌ » [पाण्‌ १।२।५३] इति तस्मान व्याकरणं प्रमाणमिति प्रतं वृमः तावदिदं निम पूवन्याकरणानामिव मृखवात्‌ सन्ति हि तानि, पाणिनिनैव तत्तनमतानामुदाहतत्वात्‌ « तृपिभषिर्षेः काश्यपस्य » [परा०सू० १-२-२५] ^ ऋतो मारदाजस्य ?› [पा०स्‌० ७-२-६३] तरिपरमृतिषु शाकटायनस्य » [ पाण्सूु० ८-४-५०] “छोपः शाकल्यस्य” [पा ०० ८-३-१९] ओतो गाग्ध॑स्प " [ पाऽनू० ८-३-२०] इति दुदाहतम्‌ वत्तव्याकरणानां पूर्वपूवै- व्याकरणमृटवऽपरि बीजाङ्ृकुरवदनादितिन मूलक्षयामावानानवस्थादोषः ^ वेरिति” इत्यदिरपशब्दत्वे साकेतिकानामपरि गवादिप्द्वत्छविषये सुशब्दलात्‌ 1 अन्यथा वरः प्रावाहाणिरकामयत » इत्यादिरपरा्दः स्यात्‌ नापि निष्फट्लम्‌ | एकः शब्दः सम्यगञातः सुपयुक्तः सगे टोके कामधु- र्भवति » इति साधुशब्दावगमतत्मयोगाम्यां धर्मोतत्तिश्रवणात्‌ नापि वेद्‌- वाधः, म्टेच्छिपवै ? इत्यदि्गाग्याद्यपशब्द्विषयत्वादिनाश््युपपत्तेः नानुध्यायद्भदूजशब्दान्वाचो विग्ठापनं हि तव्‌ इति निषेधः समाधिनिष्ठ- ब्रहमयोगिविषयः। नापि प्रस्परविरोधः। उक्तानुकदुरुकविन्तारूपं वातिकं कुतः कात्यायनस्य कचित्कबिदृटूषयितुमूचितत्वात्‌ नापि सोक्तव्याहतिः। पूवोततरप- क्षामिपायेण तदुषन्यासात्‌ तस्मालमाणमभूतव्याकरणानुसरिण गवादिदाब्दा एव

स. प्ङृतकः

३० श्ीमस्सायणाचायविरयितमाप्यसमेता- [प परथमकाण्डे- (वत्सापाकरणार्था मन्त्राः ) साधवस्तानेव प्रयुञ्जीतेति नियं सिद्धम्‌ प्ररुतिपत्ययविभागोऽपि ज्ञातभ्य इत्ेनैवाभिपायेण वेदे तथच तव शब्दूनिव॑चनमुदाहियते तथा हि बरालणे प्रथमकाण्डे प्रथमप्रपाठके शरूयते प्रजापती रोहिण्यामभिमन्ननत ते देवा रोहिण्यामादधत ततो ते सरवारोहानरोहन्‌ प्रौहिण्यै रोहिणित्वम्‌ » इति 1 तत्रैव वृतीयेऽनुवाके पजापति पसतत्य श्रयते-स॒ वराहो हपं छवोप- न्यमउजत्‌ पृथिवीमध भच्छैत्‌ तस्या उपहत्योदपन्जत्‌ तसुष्कपपणैऽ- प्रथयत्‌ यदुपरथयत्‌ तल्पथिवयै पएथिवितवम्‌ अमूरा इदमिति तद्म भूमितम्‌ » इति एवं सरव्ोदाहायम्‌ व्याकरणपूवैकस्य प्दा्ञानस्याव्- मावित्वदेव दमैः पाथित इनो व्याकरणं निमे एतच पष्ठकाण्डे चतुरथपपा- टक्‌ देन्धवायव्हुबाहञणे श्रयते वागयै पराच्यव्याकताऽ्वदत्ते देवा इन्दमदु- विमां नो वाचं ्याकुिति सोऽत्रवीदर वृणे मद दवै पायवे सह गृह्याता इति तस्मदिन्दवायवः सह्‌ गृहे तामिन्द्रो मध्यतोऽवक्म्प व्याक्रोचस्मादियं व्यारृता वैगुच्यते #१ इति पराची प्ररृतिप्रत्ययविभागराहिता मध्यतोऽ- वक्म्य विमागं छवेत्यथैः आथरवंणिकास्त॒ छण्यदादिवन्धाकरणमपि वेदि- तम्थमित्यामनन्ति- द्वै विये वेदितव्ये इति स्म यदन्पलविदो वदन्ति प्रा चैवापरा तत्रापरा करण्वदो यजुरवेदः सामवदोऽयवैवेदः रिक्षा क~ स्यो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति अथ प्रा यया तदक्षरमधिगम्यते, इति कात्यायनोऽपि व्याकरणपयोजनान्युदानहार- रक्षोहागमरष्वसंदेहाः प्रयोजनम्‌ *› इति स्वरवणैविपथीसरूपो विष्ठवो वेदस्य मा भूदिति व्याकरणेन वेदो रक्षणीयः विषे तु बाधे पठन्ति-- ^ मन्त्रो हीनः स्वरतो वर्णो वा मिथ्या प्रयुक्तो तमधथैमाह वाग्वज्रो यजमानं हिनस्ति यथेन्दशबुः स्वरतोऽपराधात्‌ इति इदस्वष्टुः पुं विश्वाख्यं जघानेति वष्ट सोमयागे नेन््मुपाहयत्‌ इन्द्रश्च गज्ञविघ्ै छता बखात्सोप पीत्वा जगाम अवरिष्टेन सोमरसेनेन्स्यामिचारं कर्तु [ वष्ट ] खदिन््रशतुषैधस इत्यनेन मन््ेणाजुहोत्‌ तव शतश ब्दो घातकमाचटे मो उतत्स्यमानपुसषन्स्य घातकस््ं वध॑खेति पिवक्षिला मनमुच्चारितवान्‌ तदानीं तदुरूपसमापतत्वादन्वोदात्तेन भवितव्यम्‌ प्रमादा चवनेनाऽयुदाततो मन्व परुक्तः स्वरो बहुबीहौ समासे रम्यः वत- नरो घातको यस्ये परय॑वस्तानादिन्देण वध्यो वृष उदपद्यत तस्माच्च क, गुते

परप ०१अनु ०१} छृष्णयजुैदीयतैत्तिरीयसंहिता ३8 ( वत्सापाकरणार्था मन्त्राः ) वेदस्य रक्षा करैया 1 त्था प्ररुतौ दुदीपूणमासेष्टो अस्मे जुष्टं निर्वपामि » इति मन्व. आम्नातः स्त विताविनदरानष्टावतिदि्टः तत्र कर्मसमेताथैपकाशनायाभिपदं परित्यज्य « इन्दा्िम्या जुष्टं निर्वपामि इत्यहनीयः चोहो व्याकरणानमिन्न कवमशक्यः तथा « वेदोऽध्येयो ज्ञेयश्च ? इत्यागमेन ज्ञेयत्वं॑विहितम्‌ तच्च पररतिपत्ययादिनिणैयं विना संमवति तथा वृहसरतिनाऽध्याप्यमान इन्द्रो दिव्यं वषहृ्तमधीयानोऽपि यदा शब्दानामन्तं जगाम तदानीमिन््ादिभिधातुमातिपदिकपत्ययदिशादिरूषा उपायाः कलिपताः उपायमन्तेरेण स्वै शद्‌: कथं ज्ञातुं शक्यन्ते तथा ^ स्थरषरषतीमारमेत » इत्यत स्ध्ा वासनो पृषती चेति विग्रहे पर्युगरीरगतं स्थोयमुक्तं भवति, स्धरखानि षन्ति यस्पामित्थ्र रारीरगवव्णविशेषरूपाणां बिन्दूनां स्थौल्यमुक्तं भवतीत्यये संदेहः स्वरनिणंयमन्परेण निति वस्मावशषो- हादीनि पञ्च प्रयोजनानि तस्मात्ममाणत्वात्सप्रयोजनतवाच्च व्याकरणमा- रब्धव्यम्‌ इषेवेत्यादिशब्दानां प्रक्रियां शब्दुसंयंहे अवोचं स्वरमावं तु पैशदयाय पुनते

इषि प्रातिपरके गत इकारः फिषोल्त उद्त्तः? [ कि० पार पूर १। 9 ] इत्युदात्तः फिडिति प्रातिपदिकसंज्ञा इपित्यत्र पकारस्यान्ति- मतवेऽपि स्वरविधौ व्यञ्धनमविद्यमानवद्धववि » इतयक्ततािकार एवान्तिमः एकारस्य सुप्वात्‌ अनुदातौ समितौ [० म° ३-१-४] इत्युदात्तते पतति तदपवादः सविकाचस्तृतीयादििमकरिः [ १० सू ६-१-१६८ ] इति सपमीबहुवचने परतः स्थिते यत्पातिपदिकमेकाच्कं तस्मदृत्तरा तूतीा- दि्िभक्रिर्दात्ता भवति “अनुदात्तं पदमेकवर्जम्‌ » [पा०प्‌० ६-१-१५८] उदात्तः स्वरितो वा यस्य व्णैस्य विधीयते तं वजैयित्वा शिष्टं पद्मनुदाततं मवति तत्रासिन्पद्‌ एकारस्पोदात्तत्वविधानादिकारोऽनुदातच्तः नन्विकारस्यापि पूरमृदा्तवं विहितं ततस्तं वजौयितवा विभकतेरनुदात्त्वमस्विति वेन परथमतः मरातिपदिकस्वरेऽवस्थिते सति पश्वाद्विधीयमानतेन विभकरस्वरस्य परवत्वात्‌ सति शिष्टस्वरो वटवानिति हि मादा तस्मादनुदाचादिकमुदाचान्तमभिष इति पद्म्‌ त्वेति पद्मनुदाच्तम्‌ युष्मच्छन्द्स्याऽ्टमिकापाद्द्वदशलात्‌ अनुदाचं सवमपादादौ » [ पाण सू ८-१-१८ ] इति हि तवरानुवैते संहिवायामुदाचादेकारादुचरत्ेन तस्य उदात्तादनुदातस्य स्वरितः »

६५ श्रीमत्सायणाचायैविराचितमाप्यस्तमेता- [१ प्रथमकाण्डे ( वत्सापाकरणार्था मन्त्राः ) [पाणमन्‌° ८-४-६६] इति सरितम्‌ ततः स्वरितान्वमिदं वाक्यम्‌ एवमूनँ लेति वाक्यं योञपम्‌ तयोवक्यियोः संहितायाम्‌ आद्गुणः % [ प° सू° ६-१-८७] इत्योकरे गुणे स्वति भरति पूर्वनासिद्धम्‌ ? [पा ०सू० ८-१-१] इति खरितवाकिक्चाऽनुद्तयोः पूरवोत्तरवणयोः स्थाने विहित ओकारोऽनु- दत्तः तस्योदात्तदुत्तरतेन स्वरितत्वे प्रापे तदपवादः उदाच्स्वरितप- रस्य सनतरः [ पाण १-२-४० ] इति बस्मादनुदात्तासरत उदात्तः स्वरितो वा वतैते वस्यानुदात्स्यातिनीचोऽनुदात्तो भवति एतावता यथाम्ना- नमिवे वोर्जे लेति सिद्धम्‌ “उणादीनयव्युलनानि प्रातिपदिकानि? इति मते वायुशब्दस्य ॒रिरष्ेणान्तोदान्तत्वादवशिष्ट अआकारोऽनुदा्तः विभक्तेः सुप्याद्नुदात्ततव स्युद्‌ततादुत्तरतेन सरितम्‌ स्थगब्दस्य ^ तिङ्डतिडः [ प्रासूु० ८-१-२८] इति [ निषतः ] अविडन्तातरं तिडन्तं निहन्यते निघातो नामानुदात्तः। “वरिवत्तिहिवायामनुदाचानाम्‌ ? [पा०स्‌० १-२-३९] इति स्थशब्द्गतस्यानुदात्तस्य स्वरिवादुत्तरलेनैकशरुतिभ॑वति तां प्रचय इत्या- चक्षतेऽध्यापकाः। एवमुपाय्वः स्थेति वाक्यं योज्यम्‌ तपोवक्ययोः संहिताया- मकारः प्रचयः प्रचथानुदात्तयोरुभयोः स्थाने विहितस्यापि दरूप्यस्य युगपदृसमवात्ायेण तर्थोतथाते स्थानिवद्धावादेवेकस्मिनपकषे नपक्षे प्रचयः पृकषान्रे तु स्थानिवद्धावद्नुरात्तते स्वसितात्तंहितायामिति प्रचयः पाशब्दस्य सनतरत्म्‌ देवशब्दस्य फिट्वरेणान्तोदाच्तवासहितायामोकारोऽप्युदाचः

युष्मच्छबदादेशाश्वा दात्तः. संहितायां स्वरितः चि

चितः? [ परान्ू० ६। १। १६३ ] चिल्त्यययुक्तश्य स्मुदायस्यान्त उदातः स्पात्‌ ततः सवितृ- शब्दे तृच्मत्ययस्य वकारेचवात्सवितृपदस्य छृदन्ततेन पातिपदिकवद्राऽ्तो- दत्तम्‌ संहितायां सत्यस्य प्रचयः विशब्दस्योदात्तपरलवादिकारः सन्तर उप्गाश्वामिवभैम्‌ » अभिव्यतिरिक्ता उपसगाश्वाऽवुदात्ता इति प्रशब्द उदात्तः अरपयछित्पस्य निवति ^ एकादा उदात्तेनोदात्तः » [पा०कू० २।५] उदात्तेन सह एफदिशः उदात्तः स्पादिपि सवर्णदीषं उदात्तः तस्मादत्तरेषां ससितो तुशब्दस्य संहितायां सनतरतम्‌ तरे्ठतमयि- त्यत्र ^ ज्नित्यादिनित्यम्‌ » [षा०मूु० ९७ ] जिति निति प्रत्यये परतः पूर॑स्याऽदहदात्तः स्यादिति बरष्ठशब्दगतस्ये- छन्यत्ययस्य निचच्छेष्टशब्दस्याऽऽदिरुदात्तः दत्यस्यानुदात्तस्वरित तपपः पिवाद्िमकतेः सुप्ताच्चानुदात्ततवे सति पश्चात

=

पा०१अन्‌ ०१] म्णयजुरवेदीयतैत्तिरीयसंहिता ` ३३ ( वत्सापाकरणार्था मन्त्राः)

नव्विषयस्यानिसन्तस्य ”› इसन्तव्यतिरिक्तस्य नपुसकषिङ्गविषयस्य प्राति प्रादिकस्याऽऽ्दिरुदात्ः स्यादित्यनेन कर्मशव्दस्याऽ्दिरुदात्ः इतरयोर्यथा- योगमनुदात्ते सति स्वरिवपचयौ सलतरतवं पूववत्‌ आप्यायभ्वमित्यवोप- पतग उदात्तः रिष्टस्यानुदाचतवे सति स्वरिवमचयो आमन्विवस्य » [ पाणन्० ८-१-१९] पदाडुततरस्य संयोधनान्तस्य सर्स्ानुदाच्तः स्यादिति अध्निपाशब्दस्य निषति सति संहितायां पूर्वाभ्यां प्रचयाभ्यां सह॒ पचयः। देवभागश्ब्दे समासस्य” [ पा०म्‌० ६-१-२२३ ] इत्यन्तोदाते सति विमक्त्या सरैकदिशस्वरः संहितायामाचौ द्वौ प्रचथौ तृतीयः सनतरः उर्जःपयःराब्दमोपुसकत्वादाघदात्त्वम्‌ मतुपो ठीपृश्च पिचादनुदात्तलम्‌

ततो यथायोगं स्वरितपचयसनतराः पजार््दे पातिपदिकमन्तोदा्तं टावनुदा- तस्तयोरेकादेरा “उदात्तः रोषं पूर्वत्‌ “नञ्सुभ्याम्‌” [पा०शर०६-२-१७२] बहु्ीहि्तमाते नज्स इत्येताभ्यागृत्तरस्य पदस्यान्त उदात्तः स्यादित्यनमीवाय- क््मरब्दुयोरन्तोदाचते सति देषमुन्ेयम्‌ चाव समासस्येत्यन्ोदा्ततवं सिष्यवि। “वबहीहौ पर्य पूर्वपदम्‌ » [पा ०म०६-२-१] इतयु्तपूर्वपदथर- तिस्वरत्वमपवदितुं नज्छुभ्यामिति शूवस्यपिक्षिवत्वात्‌ निपाता आधुदाच्ा इषि माराब्द्‌ उदात्तः इत्येततपव॑वतू सतेनचानदस्य किटृस्वरः ईशवेत्स्य निषातः मेति पूर्ववत्‌ अचेन करेण दासो बिसनं वधो यस्य सोऽयमष- शंसः ततो बहुव्ीिस्वरेणाघ इत्यन्तोदात्तः स्हेतिश्द्योः रिटृस्वरः

पृरिशब्दो निपातत्वदृुदात्तः बो वृणक्रिवितिर्दावनुदाततौ प्रवशवदस्य किरटस्वेरे सति टाप्मत्यमेन विभकया ेहेकादेशस्वरः अस्िनित्यव विभक्तेः सविकाचः [पाप्‌० ६-१-१६८ ] इत्युदातत्वम्‌ गोपवावित्यत्र पतयते » [पा०स्‌० ६-२-१८] [इवि] दधर्थ पविबदै प्रतः पूरवप- दस्य प्ररतिस्वरतवं भवति ततो गोशब्द्स्योदात्तते सपि शिष्टस्यानुदाचस्वरित- मचयाः स्यतित्यस्य निवातमचये वद्वीरिति ठीष्मत्ययस्योदात्तले सवणंदी- ोऽप्युदात्तः यजमानस्येतयव धातोः » [पा-ज्‌० ६-१-१६२] धावोरन्त उदात्तः स्यादिति जकाराूर्वाकार उदात्तः पः पि्वाद्नुदा्ततवम्‌ शानचः चितः » [ पाणू०.६-१-६३ | इत्यन्तोदाचते पति तदपवादः “तास्यनू- तेन्छिददुपदेशाद्वसावातुकमनुद्‌्महनिडोः (पा°स्‌०६-१-१८६] ताति. परत्पयादूनुदात्तेतो धाोितो भावोरकारोषदेाचोत्रस्य छकारस्य स्थाने

|

६४

इति श्रीमत्सायणाायविरविते माधवीये वेदाथैपकाशे एष्णयनुरवेदीयंतेलिसै- यरहितामप्ये प्रथमकाण्डे परथममपाठके भरथमोऽनुवाकः

श्रीमता यणीचारयविरेचितमाप्यसमेता- [\१थकाण्डे- ( बतिहरणेम्‌ ) वितं यत्ाधातुकं तदनुदाततं भवति हृन्‌ अपहे, शङ अध्ययने, श्येती घातू बजपित्वा अवर शराबन्त्य यजेत्यसथादुपालाततदुत्तरः दानणनुदात्तः पामित्यव पिट्वर एकादेशस्वरथ पाहीत्यस्य निषति सति स्वरितरषयो

संबन्धश्च श्रतिन्पार्यामीरमासाग्पारटविसवरः तुष्पकरिरा्योऽपमनुवाकः समापितः | 9

( अथ प्रथमाष्टके प्रथमप्रपाठके दितीयोऽनुवाकः )

यज्ञस्य घोषद॑सि प्तयट« रक्षः प्रत्युण अस॑तयः परय्मगाद्धिषणां बर्हिरच्छ भनुना छता स्वधया वित्॑टा वंहन्ति केवैयः इतो जिह सहगतं परिषूतमसि वर्षरद्मसि देव॑बर्हिमां त्वाऽ- स्वेदा तिर्कपर्व ते राध्यासमच्छत्तातेमौ सि देव॑र्हिः शतवल्शं ि रोह सहर्धवस्दाः (१) विं वयभ रुहेम पृथिष्याः संपृचः पाहि सुसंभृता त्वा सं भ॑राम्यदितये रास्नाऽसी- द्रण्यै संनहनं पूषा ते धन्य अ॑ष्नातु संते माऽऽस्थाचिन्र॑स्य तवा बाहुम्या्ुय॑च्छे वृह- स्पेन हंरामयुरदन्तरिक्षमन्विहि देवम- मम्॑ि॥

( सहसवरशा जहातिश्च )1

इति रम्णयजुैदीयतेततिरीयसंहितांयां प्रथमा

प्रथमग्रपाठेके द्ितीयोऽनुबाकंः २॥ =

#

पम०अन्‌ ९२} हष्णयलुदीयतेततिरीयसंहिता इष बर्िततमः

( ( अथ प्रथमकाण्डे पथममपाठके द्वितीयोऽनुवाकः )

प्रथमानुवाके दत्सापाकरणमुक्तम्‌ द्वितीये देर्हिराह्रणमुष्यते दोरमुकमे रः भमाणमिवि पसिष्यवे गोणैमस्वौ सांनास्पाभवि वत्सापकरेणामाा- दन्वाभानस्यानन्तरममावास्यायामसेनयतोऽपि बर््रि प्रथमं संपदुनीयम्‌, अद्‌ एव बोषयन-“ यद दे संनमदि ररः परिपदेव भवति » दृति अस्मि शुके गङ्गस्य घोमद्सीत्पयमायोः म्बः ब्रासणेभै दु तसमासूवैषन्यो पचः शाखान्तरादियायेन ग्याूयातस्तस्य विनियोगमाह्‌ बौषायनः-““ भथ. जष्मेनः गहैपत्पं दिषठलस्तिर वाऽशपद वाऽऽत्ते देवस्य तला सितुः परस्मेऽभिनोा- ह्या षणे हस्ताभ्यामादद इति ? षवि आपसम्बः-“ उत्तरेण गह्यम सिदोऽशषदीरनइत दवा विहितो भवति देवस्य त्वा सवितुः प्रसद्‌ इत्यसिदम्‌्च- युं बातत तृष्णीमनडूकम्‌ इति भिदो दर्मच्छेदनसाधनं शकम्‌ पशः परीगतास्थिखण्डम्‌ वच वीरणधारलाहवनतरथम्‌ मवाथ॑सतु-भोः उक्सा भरकस्यः देवस्य भेरणेः सपि देवतासबन्धिभ्यां बाहृभ्यां इस्वाम्पां शीः करोति पएणिवन्धादषस्वनौ याद्‌ उपरिवनो हस्तौ अत्र बराह णम्‌-“ देवस्य तवा समितुः पसव कयश्वपदमाकते षस्त अशिवो हुम्फा- मिल्क ओदनो हि देवानामश्वय्‌ आस्ताम्‌ ! पृष्णो हस्ताम्यामित्पाह्‌ मत्ये, [बा का० ३१० २अ्‌० २] इति परिर्भिपतिः } पदयधजगताषनपुफान दे तत्रं भोककस्पः देवस्य इस्ताम्पमिदेषि नियमः अशवपदना सह्‌ बर्हिः प्रापतं गष्ठेदिति साथवादेन वाक्येन िधिरुनीयते, यो वा ओषधी पवको कषे } तनाः हिनस्ति परजापातिवां ओषधीः परवशो वेद एकः हि- नि अधप सर्िरच्छेति मानापत्यो वा अश्रः सयोनित्वाग्र ओकी> नामहिध्साये ' [ना० का० ३प०२अ० २] इति प्रजतितकषिपरि णाकर पत्यश्मधविपो भूयते-“‹ परजापतेरकषमश्यत्‌ वलराप्चत्‌ कक््ेऽ- भक्‌ यद्यत्‌ तद्शवस्याश्वतम्‌ ›› इति ततोऽस्य प्राणापत्यतवासनापदे

ल. ेऽनुवाक़े व" स. “स्यां तु सा" स, ^एणप्रयोजनाभा" च, णे वु। ५. 'बिहाऽऽनीय ये" स. 'सिव्मण्वः स. पर््वस्थि तच्च सङ्ग भरीक्श” ४6 ज. किते यो ! कृ. म. तिप"

६६ . श्रीमत्सायणाचार्यविरचितमाष्यसमेता- [१पथमकाण्डे~ (वर्हिरहरणम्‌ ) शवौषधीषु तत्तप्वामिजञवेन पर्वणोः रध छेज्ं प्रृ्तस्य पर्वभञ्जकलामविनाशर- रां पजापरिरूपया दुर्भच्छेदे हिंसा भवतीति दर्यान्तरपरित्यगिनाशरपवरी- स्वीकारसचयोनिमूतपनपतिसाहित्यथेम्‌ शसति तत्सारि्यै कारणस्म का- रयैऽनुगतलवात्‌ वस्मालणापतद्रारेण कवहसद्ोषामाव उपप्यते ` यज्ञस्योति अशवपधाभिमन्वणे पथममन् विनियुङ्क्ते वौधायनः-“ भदा- यामिमन्वयेते यज्ञस्य घोषदसीति » इति ` आपस्तम्बस्तु व्ह्ते-“ यन्तस्य पोषदसीपि गापत्मभिमनत् इति 1 पोषति धनस्य नाम मो अश्परो लं यज्ञस्य साधनं दव्यमसि भो गाहपतयेति वा योजनीयम्‌ 1 अत नासषणम्‌-“' यज्ञस्य वोषद्सीत्याह यज~ मौनं एव रथं दधाति [बाण्का० २अ० २] दवि धनम्‌ भरयु्टमिति बोधायनः“ गाह्य रतितपति पतयुष्ट५ र्षः परलय अरातय इति » इति 1 " आपस्तम्बस्तु « पर्युष्ट रक्षः भरयुष्टा अरातय इत्याहवनीये गार्हपत्ये वाऽ- सिद पतितपति परम्‌ इति 4 असिवनसाधने निगूढं रक्षसामथ वैरिणां स्वहपमत्यन्तं दग्धं मवतु मन््रपयोजनमाहे-“ परत्यु रक्षः पर्युष्ट अरातय इत्याह रक्षसामपहत्यै [नरा० का० ३१० २.अ०२] इति। ` प्रेयमगादितिं बोधायनेः-“आहवंनीयमभिमेति प्रेयमगाद्धिषणा बरईि- रच्छ मनुना छता धया -विवषटा आवहन्ति कवयः पुरस्तदविभयो बषटप्िति” इतिं एव मन्वरेषं एथग्विनियुङ्के-“ इह बर्हिरासदं इति वेदि प्र्येक्ष- वे» इवि। . आपस्तम्बस्तु एत्लमन्तसयेकमेव विनियोगमाह-“ परेयमगादित्युकतवोषषन्तरि- कषमन्वहीति प्राचीमुदीचीं वा दिशममिषत्रज्य यतः कुतभिदमैमयं बरिराहरवि? इति इयमपरुिद्यारूपलेनामिज्ञानवती बर्हिरा गच्छति कीदशी सा परजापतिरूपेण मनुना स्वचक्षेपो निधिता अश्वमक्षिता्रक्षणया स्वधया विरोषेण ीकष्णीरुता यस्मात्ते पूवं कवयो विद्राोऽनुष्ठातारः पूर्वस्या दिशो बहिरोनयन्ि तस्मादियं पौग्गच्छति विभ्यः पिये बर्दिरिह वे्यप्रासा- स. “नः अथाऽह" स. "तुं पराचीं ग" स. पराङ्मुखी गच्छ .

पषा०१अनु ०२] -“ छृष्णयञुरवदीयतैत्तिरीयसहिता ६७ (वर्हिरहरणम्‌ ) दयितव्यम्‌ अस्य मन्वस्य पथममागे पदार्थं तातर्ये चाऽऽह“ परेयमगाद्धि- पणा वर्हिरच्छेत्याह विद्या वै पिषणा- विदयेतैनदच्छैति [ त्रान कार इम २अ० ३] इति द्वितीयभागस्यरथ शरुत्यन्तरपसिद्धिमनुमानप्रसिधि चाऽऽहृ-“ मनुना कता स्वधया वितशत्याह्‌ मानवी हि प्रः खधार्ता [बरार कार २अ०.२] इति अनेनारथयाटपचयोऽ्वयव्यतिर- कृषिदधः तृतीयभागे पदार्थं पुरसतच्छन्दुवालर्थं चाऽ“ त॒ अवहन्ति कवयः पुरस्तादित्याह शुशुषाभ्तो पै कवयः यज्ञः परसतात्‌ मुखत एव यज्ञमारभे [ बा० का० प्रण २अ० २] इति होमाधारस्पाऽ्हव- नीयस्व पूवैदिक्स्थतवायज्ञः पुरस्तावैव इत्युच्यते तच्छन्दुपठेन पुरस्तादेव यज्ञ आरैन्यो भवति भपि तसढे दिगन्तरपयुक्तं वैकस्यं नास्तीत्याह ^ जथो येदेवदुक्तवा यतः कुवश्वाऽऽहरति तत्ाच्या एव दिशो भवति » [बा का० ११०२ अ० २] इति चतु्थमाग आद्‌ इत्यस्य तालरय- माह“ वेभ्यो शष्िह बर्हिरासद इत्याह वर्षः समृद्धे कमणोऽनप्‌- राधाय» [व्रा का० पर २अ० २] इति | आताद्यिवव्यमिषयुकते याद्देचास्तरणस्य युक्तं परयतं तावतः सूषितत्वदितसदोचारणं समृद्धये संप- द्यते ततो न्यूनतवलक्षणः क्मणोऽपराभो भविष्यति 1 - देवानामिति बोधायनः“ दर्भस्तम्बं गृह्णीते यात्रन्तदं प्रतरणाय मनयते देवानां परिषूतमसीत्ययेनम्वमनमाट वषंवुधमसीति इति : आपस्तम्बस्तु द्रयोरेकमन्वतवमभिपेतयैकमेव विनियोगमाह -“ देवानां परि- पूतमति वमृद्धमसीति दमान्परिषौषि » इति ~ मो दर्मनात लं देवानाम प्रिगृहीतमस्षि तु मया स्वगुहाच्छादना- दर्थमतो मे ठवनदोपोऽस्ति 1 वरपेण पुनवदितभवात्तवापि हानिः परि गृहीतस्य सर्वस्य देवाथतं लेकदेरस्येत्ेवं मन्बामिपायं ददौयति-“ देवानां प्रिषूतमसीत्याह यद्वा इदं किंच तदैवानां परिषूतम्‌ » [ ा० का० प्र०२अ० २] इति अपि यथा रोके कथिदुभूत्यो राजनियोगाद््ामिषु गत्वा बलदृगृहमाणं दधिक्षीरादिदव्यं वसुमत्तमाय रज्ञे नतु मदुर्थपिति प्रना- नामे परतिमोच्य निभयः रसरवयेदं हरिष्यामीवि करते वद्दिद्मित्यमिमायान्वर-

क. श्षव्यो भ" 1 स, परिदधाति स. “सराय्‌ स, वदं

शरीमातासवनार्यविरवितमाष्यसदेला- [१ मथनके+ ( बहस) ` माह्‌-“ अथो यथा वद्यसे पदयोभ्याऽऽहेवं करिप्यामीतिः एवः दष्क, य्यः प्तिोच्य बर्हदौवि सातमवोऽिस्सयि + ( बार का ६१९ २८अ०२.) हती सम्बस्य सीकायंसेकलं रत्लखवनं च॒विधवे-. “यावतः सम्मान्परिदंेत्‌ यत्तेषमृच्छि ष्यात्‌ अति तचज्गस्य. रेचयेत्‌ एक स्तम्बं प्रिदिंेत्‌ द९ स्म दूयाह्‌ 1, यजञस्यानतिरेकाय » ( बा० का० ३प्र०२अ० २.) इति ग॒ङ्गस्य संवन्बि यदव्यं तस्य पनञाद- हिभविभतरेकः त्वमुक्तः अपथ्यं दृभदूनां तटाकादकमनी्ष्ष ब~ रेण वृद्धिः परसिदत्ाह-“ वधैवृवमसीत्ाह वरषा वा भषषयः [ना० का० ३१० २अ०२]इति॥ देवभरहिरिपि बौभायनः-“ भपिदेनोपयच्छति देवमहिमां लाश्वज्मा पिर्यक्पमै ते राप्यासापिति » इति विनियोगदयभाहाऽऽपर्लम्बः-“ देवर्ािमां त्वाल्वह्मा तियमिति सेयथ्ठति पव ते राध्यासमित्यरिदममिगिद्धाति + इति हे देवब्टस्वाल्कगपि मा हिर सिषं तियगपि भा हिर िषं कतु ते तव प्व पुनःपरोहस्थानमापिनष्ट पथाः स्यात्तथा सेपाद्याभे हिंसाया भन्वक्व द्येण देधीमावः तिथकवं हस्वानां सण्डानां जोदेनम्‌ बर्हिषो देवरेषन्ध- सतादच्यरूप इत्यभिपायमाह-“दगर्हिरि्ाह देवेभ्य एवेनतकरोति ' [जा० का० पण २अ० २] हृषि | निरेषोः दोषपरिहाराकेयाह-५मा तकराश्व- ङ्मा तियंगित्याहारिस्सायै » [ बां का ३१० २अ० २] पतिः पनःपरोषमृदयर्थं पर्वसादनित्याह-५ ते राधयासतापतयाहय्यैः ', [ का का०३पर०२अ०२]एति॥ आच्छेतेति बौधायनः“ जाष्ठिाति आष्ट ते पाः सिकिमिति षति वददापसम्बोऽपि शत ऊध्वं यत्र योिरेषामाक्लतान्मतस्तेव मिनि योग उदाहरिष्यते हे देवगाहिलवाहमा्ठे साऽपि मामथ्यान्मा हिंतिकम्‌ अत्र मा रिषमितयेतं मन्त्रे एतस्तदृथामिज्स्य स्वकीयं किममि विनरपती- त्याह“ भच्छेा ते मा रिषभित्याह नास्याऽभमनो मीयते एव वेद्‌ [त्राण का०३प्र०२अ५२] इषि॥

~ - स, भौषोऽति ।. स, संपादनम्‌

भवार १अन०२] हृ्णयनुधोपौतिरीयतंहिता

(षिण ) देववर्हिः इतेति कलासूनम्‌-“ देवमर्िः शतवत पिरोहेत्याखवानमिमू-

शपि » इति

ूनावशटमूखान्याउवाः दाववेट्शमनन्वशासम्‌ बहिषः पूत्ादविवदुषका- रकत्वाक्तमरोहौ्ं यलः पुबोतच्ये भवदीषि स्याद देवबर्हिः शववरं षि- रोहेतयाह \ पणा वे मरहिः मनानां जनना » [जा० काण ३१०१२ भ०२] इति

सहश्चवर्रा इति कतपः~-“ सडसवल्दा पि वयर रुहेमेासमानं तय मिमूृशवि "इति

मन्म स्याऽऽदीःपरतं सपटमित्याह--“ सहसवल्शा मि रुहेमत्याह अिषेदैतामाशासते » [ना० का० प्र० २अ०.२] इति।

पथि्या इति कल्पः “धृथिव्याः सेषटचः पाहीत्यनपो निपाति » शति

भोसवृणकाशाद्यापार एथिव्या सेपकांदं दमं रक बर्यान्तरसपोपरि स्था- पने मपोजनमाह~धथिव्याः सेष्चः पाहीत्याह परतिष्ठतये [न्य का० प्र०२अ० २] इवि। यदि इनमिमं दरम प्थिव्यां निदभ्याचदानीगुभ्ठि्टा- दिसंशैन त्माभ्यतये सपि दभौऽतिषटितः स्पाव्‌ पूर मस्वरारूपस्य दभ॑ः समन्वकृटवनं परपश्चितम्‌ दामं पृष्टयन्तराणां पन्वमनतरेणैव उवं विरते-"“अयुक्गयु्गान्यिल्डुनोि मिशनतवाय पटणात्यः, [मा० का ३० २अ ०२ ति अय्गतवंयुग्मरूपसम्र्याराहित्यम्‌ अत्र विषमरर्पापक्षाणां बहुविधत्वाद्दोषायेरंमहाथां वीप्सा, तानक्षान्दशैयति बोभायनः-^ वृष्णीमव ङष्व॑पयुजो पृष्टीटभाति पन्वा पश्च वा सप वा नवैकाद्वा वा» इति अमनक- ठवने ब्राक्षणान्तरमुदाजहाराऽपपस्तम्बः-पस्तरमेव मन्बेण दाति तूष्णीमिरदिषि वाजसनेयकम्‌ ›› इति समन्व॑कामन्वकयोश्च उवनयेितवेन मिथुनत्वं तेन छोकिकसीपुरुषरूपभिथ॒नस्मरणात्दूदासऽऽमप्रणोलत्तये उवनदयं सेपदये

शुसभ्तोति अय दभेमयं शूरं मूमौ पततायं तसिमलदैना पृयो निषाद भ्पाः। ठत पाठक्रमादृथकमो बरीयादिति न्पायेन मन्वदयस्य व्यत्यासेन विनै- धोः कले द्िवः--

अदितये रस्नोभ्तीत्युदगधं वितत्य सुभृता तवा जेभरागीपि हसमभिष- नीति सतय » इति 1 स. "त्सं सतोः १२ स. शयेधमाशीः पु" ज. ्टुनोति क. ग, समरति

४९ शरीमत्सायणाचाय॑विरचितमाप्यसमेता। [अभथमकाण्डे- (-र्हिराहरणम्‌ ) हे रन्नो लं मूमेः काश्ची गुणस्थानीया रशनाऽपि हे दर्ममषटिसमुदाय लवं सष संग्रहीतुं योग्यया रशनया संगृहणामि ब्रां तु परठकणव व्या- चं सुसेमृवां तां संमरामीत्याह बहणेवेनत्तंमरति अदिते रास्नाऽऽसीत्याहे इयं वा अदिति; अस्या एवैनां करोति » [ बा० का०३ष०२अ० २] इवि दु्भमयतवेन परशस्ततवादृनजोर््तवम्‌ एन- र्भजावम्‌ एनंदेनां रशनाम्‌ इन्द्राण्या इति कल्पः“ इन्द्राण्यै संनहनमिवि संनह्यति » इतिः रुत्वमूलामयोरमेखलारपं बन्धनं संनहनम्‌ तसयेन्दाणीपरयलं वरदमत इन्द्राण्यै सेनहनमित्योह इन्द्राणी वा अग्र देवताना२ समनह्यत साऽऽ- धन्‌ कद्धयै पनस ? [ बाण का० ३१० २,अ० २] इति येय मिदानीमिन्दाणीन्दपली देवतानां मध्ये भरेष्ठा वैते स्ता पूर्थसिञ्गनमनि रातपत- स्याकान्कतूननुविषठवा यणमानिन वतततकतौ योक्तेण वद्धाऽमृतद्व्नसामध्या- दिनाणीलस्परं समदि पावती तस्मत्समृदचथमेवाधव्रमः संनेव्‌ किं- वटः प्रनारूपलादिदं संनहनं पजानामपरावापाय भवति तसादूनसम- ष्टावपि मजा धमनीमि््यप्ता नान्त इत्याह्-“ प्रजा वै वर्हः प्रजानामप- रावापाय दस्मल्सावरतताः प्रजा जायन्ते [बा० का० ३प्र०२अ० २] हति पूषा इति कलः“ पूषा ते ग्रन्थ ग्रध्नालिति यन्धि करोपि " इति हे सेनद्धरनो तव मन्थि पोषो देवः करोतु हे दरमेति वा योज्यम्‌ देव- ताविवक्षायां पूषशव्दंस्यैव पयेगिऽभिपायमाह--“ पूषा ते न्थ मथ्नाति: त्याह पु्मिव यजमनि द्धातिं ? [त्रा का० प्र० २.अ०.२ ]-इति।॥ स॒ते मेति ।.करः-“ ते माऽऽस्थादिति पूरस्तासखश्चं मन्थिमुपगृहुति पालयां वा ?› इति हे दभ तव ॒नि्वन्धकारी रन्नुमन्थिशिरं मा. तिष्ठतु ।. दर्भोषिद्वपरि- हारहूपनिपेधकफटमाह--“^ ते. माऽऽस्थादित्याहाहिश्सयि » [ बा० का० १०२अ० २] इति गृहं विधतते--““ पशवासाञ्चामुपगूहति पथि

ष्क ति। दमः रे लः ञोभुल्याय

1

मपा०अनु०२] छष्णयनुर्वदीयतेत्तिरीयसंदिता ४१

[ बर्हिराहरणम्‌ ] मायीनः रेतो धीयते पवदिवास प्राचीन रेतो दधाति » [ व्या का ३० २अ० २] इति। तं ग्रन्थिरेषं रच्नोर्तो द्विगुणीरुत्य रज्नुवेटन- स्थानातश्वाद्ारूष्य यथा परागयै मवति तथोपगुहेत्‌ पुरुषोऽपि पश्वादवस्थाय भाचीन९ रेतः सश्चति तस्मादीशं गूहनमपत्या्थैयजमानार्थं रेवःसिश्चन- पेण पर्यवस्यति

इन्द्रस्येति कलपः-्द्य तवा बाहुभपामुयच्छ इत्युयच्छते१ इति

इन्दशब्दुपयोगेणेन्ैदचस्य साम्यस्य सिद दवयति-५ इन्दरष्य वा बाहु- भ्यामृ्च्छ इत्याह इन्दिपभेव यजमनि दधाति » [ब्रा का० ३प्र०२्‌ अ०२] इति।

वृहस्पतेरिति कल्यः-^ वृहस्भ्नां हरामीति शीष॑नाधिनिधते” इति

माशस्तयादूब्रसतेन वृहस्पाधि सवौवि-“ वृहस्तेमृष्नौ हरामीत्याह व्ल पै देवानां पृहसतिः नसणेवेनद्धराि » [ा० का० प्र० २अ०२]इति।

उरवन्तरिक्षमिति कल्पः“ पएर्वनतरिक्षमाचिहीति "” इति 1

एत्यागच्छेदित्यथः हे दमं॒विस्वीणैतादन्वरिकषं ममनायानुक्ूटमतस्वं गच्छ इदीत्यस्य शब्दस्य विवक्षां ददौयति-“ उरवन्तरिक्षमनिहीत्याह यत्यै [नाग का०३प्र०२अ०२] इवि।

देवंगममिति कलः“ एतयोचरेण गारहपत्यमनधः साद्यापि देवेगममसी- तरि" इति।

असीत्यस्यामिमायमाह-“ देवेगममसीत्याह देवानिमैनद्रप्यति » [ ना० का ३प०२अ० २] इति पटाशशाखाया इव वर्हिपो भूमौ स्थापनं निषिध्योचपदेरस्थापन विधतते-“ अनधः साद्यापि गभा प्रत्या अप्टष- दाय 1 तस्माद्रमौः प्रजानामपरपादुकाः उपरीव निदधाति उपरीव हि सूवर्गो खोकः सुवर्गस्य छोकस्य समष्टयै » [ वा= का० भ्र० २अ०२] इति

अत्र विनिमोगततयहः-

यक्स्यत्यभिमामन्तय प्रत्यु दावस्य वपनम्‌ परथ जपति देवानां द््भसीमाऽ्थ मुषितः

स. च्चवच"

४२ श्रीमत्सांयणाचार्यविरवितमाध्यसमेता- [१भथमकण्डे- (बहीहरणम्‌ ) देवेति दभौन्तंयम्य परव संस्थाप्य दावकम्‌। आनच्छेच्छिन्यदिव मूं सपशेत्सवं सरेत्यतः पथिव्युपथवस्थाप्यादियै रज्जु परायेत्‌ सुैृहमाः सेमायौ इन्द्राण्या इति बन्धनम्‌ पूषा मन्थः ते गृह इनदरोयम्य वृहस्पतेः 1 मूर्याधायेरवत्य चों स्थापयदेवमित्यतः अनुवाक द्ितीयेऽस्मिनुक्ता एकोनविंशतिः जथ मीमांसा- ततर पठस्यानुक्मे भ्रामाण्यमित्यपमर्थः पञ्चमाध्यायस्य प्रथमपदे पिचारितः- प्रयाजेषु क्रमो नासति विद्यते वान विद्ये श्रुत्र्थामावतो भवे कमः पाठानियम्यते » इति 1 यथा “अध्वगं दृक्षापिवा सल्ञाणं दक्षयति। तवे उद्गातारं ततो हो-. तारम्‌ 9 इत्यत्र क्तवश्त्या पश्चमीभुत्या क्रमः प्रतीयते तथा प्रयाजेषु श्रुतिरस्ति ^ समिधो यजति तनूनपातं यजति ? इत्यव समिद्यागतनून- परा्ागयोः करमवादिनः शब्दस्याद्दीनात्‌ यथा वा॒“ अभो जुहोति » यवागूं पचति इत्यव यवाग्वा होमत्ाधनतेन पूर्वेावित्वमाथिके तथा समिदयागसयेतरषागर्ताधनतवमस्ति अतोऽ्थापत्तेरप्यमावानास्ति कम इति चेत्‌ भवम्‌ वाक्येन प्रतीतस्य कमस्य वाधकाभविनाम्युपे- यलवात्‌ अनेनैव न्यायेन भथमद्ितीयाम्यामनुवाकाभ्यमुक्तयेषित्सापाकर- णवर्हिःसपादनयोः कमो दष्टव्यः परढदुर्थकरमो बटीयानित्येतद्पि तत्रैव विचारिम्‌--

५अभिहोतरं जुहोतीति यवागू पचतीति क्रमः पाठादु्थतो वा पाढात्सर्त्र द्दौनात्‌ लद्रव्यसमुलसै पूर्व पाकोऽवगम्पते यवाग्वेति श्रुता होमदव्यताऽतोऽ्थतः कमः इति यवाखाऽध्रेहोतरं जोति » इवि होमद्रवपतर शुतम्‌ अनेनैव न्यायेन =` अदित्यै रास्नाऽकति इति मन्वेण रच्नुपारणं पूर्वमाि सूतमृता वा समरामि इति मन्तेण दुम॑ंमरणं पश्चाद्भावी रटनम्‌

एच

पपा०१अनु ०२] छष्णयनुवैदीयतैत्तिरीयसहिता ४३ ( बहिहरणम्‌ ) धिषणा वरहिरच्छेतयादौ बहःख्दाथो विचारितः पथमाध्यायस्य चतु, प्दि-- ¢ वर्हिराज्यपुरोडाशशन्दाः संस्कारवाेनः जात्यथां वा शास्रुढेसे स्युः संस्काराविनः जातिं त्यक्तवा संस्कोरे प्रयुक्ता रोक्वेद्थोः विनापि सस्छातिं ठोके इष्टतवाज्जातिवा नः ? इति 1 द्दौपृ्णमासयोः भरूयते--“ वर्हिडुनात्यान्यं विाप्यति पुरोडाशं पथ॑भि करोति इति तत्र वा्हिरान्यारिदब्दानां शासे सर्वच संस्कोष्वेव तृणादिषु प्रयोगालीत्वादिशब्देषु शासखरीयरूदि पाबल्यस्थोक्तताद्रूपाहवनीयादिशब्द्वत्ंस्कार- वादिनो बर्हरारिश्दा इति वेत्‌ भवम्‌ अन्वयव्यतिरेकाभ्यां जातिवादि- लवात्‌ यतर यत्र वर्हिरादिशब्द्पयोगस्तव तवर जाविरित्यस्या व्यापके वेदे नासि व्यभिचारः संस्कारवयापेसतु खौकिकपयोगे व्याभिचारो दृष्यते कषिेशवि रोषे रोकिकव्यवहरे जातिमावमुपजीव्य पिना संस्कारं ते शब्दाः पयन्यन्ते ब्िरादाय गावो गताः, गव्यमाज्यं, पुरोडाशेन मे माता प्रहेखकं ददातीति तस्माज्जातिवायिनः विचारपरषोजनं तु बर्हिषा यूपावरमवसतृणाती - त्यत विना सेस्करोरेणाऽस्तरणिदधिः अथ व्याकरणम्‌-- यज्स्ेतयत् फिटूस्वरशेषानुरा्सुनुदात्तघ्रिताः पोषदितयव किट्स्व- रानुदात्तसनतराः असीत्यत्र निषातस्वरितपचयसनवराः अथ विशेषमेव वदामः मलुषटमितयत्र समासस्य » [ प० १।२२३ ] इत्यन्तो- दात्तवे पराप तद्पवदेनान्पयपूषंपद्परतिस्वरतं पाप्तम्‌ तस्पाप्यपवाद्‌ः ५भति- कारकोपपदात्छत्‌ » [ पा ६।२।१३९ ] ततुस्पषमासे गतेः कारका दुपपदाजचोत्तरं कृतत्ययान्तं पदं॑परकृतिस्वरं मवतीत्युतचतरपदपरृतिस्वरतवे प्रा तस्याप्यवाद्‌ः « गतिरनन्तरः » [पा ६।२।९] कमैवाचिनि कान्त उत्तरपदे परतः परत्यासनः पूभाविगविसेज्ञकः शब्दः प्ररुतिस्वरो वतीति पविशब्दस्पोपसगश्वाभिवजपित्याददा तः प्ररुतिस्वरः। रक्ष इत्यत्र नब्विषयस्ये- त्याचदात्तः रातयो धनस्य दातारस्तद्विपरीता अरातयो षनापहारिणः शत्रवः। ^ ततुरुषे तुल्ारथतृतीयासप्तम्युषमानाव्ययद्वितीयारुत्पाः » ( प° २॥।

ख, "ताः कय्यमा" 1

\, श्ीमत्सायणाचार्यविरपितमाप्यसमेता- प्रथमकाण्डे ( बहिरह्णम्‌ ) २] तसुरुषरमते ुल्था्थतृतीयान्तं सप्तम्यन्तमुपमानवाचकमव्यये द्वितीयान्ते छत्यपरतययान्तं यतरं , ततमकपिसवरं भवतीति पूर्वपदस्य भशतिस्वरत्म्‌ तच्च समासस्वरस्याप्वाद्ः ननश्व निपाता आघ्यदा्ता ईइति आद्रदात्तः धिषणेत्यव «^ एरषौद्रादीनि यथोपदिष्टम्‌ [ ¶० ६-३-१०९ ] इति मध्योदा्ततवम्‌ बिःशन्दस्येसन्ततवेन नपूसकस्वरामावेन रिटृस्वर एव अच्छेति निपातखरः मनुनारब्दो वृषादीनां » [ प्र ६-१-२०३] इत्यादा वितति पतयषटवत्‌ परस्तादित्यत्र आदुदात्तथच » [ पा० इ-१-६ ] यः प्रत्ययः आयुदृत्ति भववीत्यस्तातिप्रत्ययस्याऽदिरदात्तः जुषटशबदुस्य नित्यं मने [ प० ६-१-२१० ] इति मन्वरविषये “वु्टा- पि च्छन्दं [ प° ६-१-२०९ ] इति शुष्ार्ितशबदौ नित्यमाद्र- दु्तौ भवत इत्थाददा्त्म्‌ इृहरब्दे हमत्यय उदाचः आत्द्‌ इत्यत्र आस्ताद्यितव्यमित्यप्मिन्ृत्यपरत्ययस्या्थं विहितस्य केन्पत्ययस्य निचवात्सद्‌ इत्येवलद्माददात्तम्‌ ततः समासान्तोदातत्वं वाभा तवुरुमे एवैषद्परति- स्वरत पराप्ते तदपोद्य गतेरुतरस्य श्दन्तस्य परतिस्वरत्म्‌ परिषूतमित्यत् प्रिराब्दौ निपाततवादाघरदा्तः पूवशब्द्‌ः षृ भरणे. » इत्यतो धातोरतनः कपरत्पयान्तः धातो; » [ पा० ६-१-१६२. ] धातोरन्त उदात्तः कपथ- त्ययोऽपि आदयृदाचश्च [ पा०३-१-३ ] इत्युदात्तः सवि रिष््वाद्य- भेव दिष्यते ततः“ समासस्य » [ ६-१-२२३ ] इत्यनोदानते पराप्ते वद्पतराद्लिन ततुस्ष तुल्यार्थेति ूत्ेणाव्ययपू्॑पदप्रकुतिस्वरतव प्राप्तं तद्‌- पो गतिकारकेति सतेण छदुत्तरपदपररुतिस्रतवे प्राप्ते निवाय “गिरन- नरः » [ पा० ६-२-४९. ] इति पूतैषदपरतिस्वरलते पराप्ते तदृपवाद्‌ः “परे स्मितोभविः मण्डठम्‌ » [ पा० ६-२-१८२ ] प्रिशन्दादृभितोमव्य्थवाचक्रः पदं मण्डपं चान्तोदात्तं स्पात्‌ [ इतिः ] प्ररितोऽभितः सवतः सूतं खीरू- तमिति हि तस्यः पदस्याथं इति वषवृद्धमितपत्र कारकादुततरस्यः छ्द्न्तत्यः भरुतिस्वरतेः पाते तदपवादः तृतीया कमणि ? [ पा० ६-२-४८ ] करम- वाचिनिः कन्तः उतरपदे तृतीयान्तं पपं परुतिसवरं स्यात्‌ [ इतिः ] देव हिरित्यनः पषठाष्यायेक्तेन आमन्तस्य [ पा० ६-१-१९८ इतिं सूषेणाऽभ्युदात्तः पामुवाकगतस्याियः इत्यस्य पदालरलेनाष्टमाध्यायोकेन

[त

प्रपा०१अनु ०३] छेष्णययुवेदीयतैतिरीयसंहिकाः # ४५

( दोहनार्था मन्वाः

^ आमन्नितस्य च” [| पा ८-१-१९ ¶] इति सकण निघातः इह तु वाक्यादित्वान प्दालरत्वम्‌ आच्छेत्तेति छदुत्तपव॑मछतिररः शतवरदा- मित्य » वहप्ीहौ परतया पू॑पदम्‌ ? [ परर ६-२-१.]. इति पूर्वषय- रुतिस्वरत्वम्‌ शतशब्द्रय फिट्स्वरः सह्रष्दः एृषोद्रादितवान्मध्योदाचः। एथिवीरब्दे पः प्रत्ययस्वरः “उदात्तयणो हस्व” [पा ६-१-१७४] उदात्तस्य स्थानि यो ण्डृरपवंस्तसमादुचरस्यं नदीर्कैय परत्ययस्पाजादिवि- भक्तश्वोदात्स्वरतं स्यात्‌ संच इत्यत्र किम्फतयान्कवेनं उदुरदप्ररूतिस- रवम्‌ वदत्सुसमरतेति दष्देऽपि दविः खण्डिता दितिरदिषिः वलुस्षे तुलया्थैतयव्ययपूर्वपदपरतिस्वरः। रालाशब्द. वृषाः + इन्द्राण्या ह्यवोदात्तयण इति विभकरिरुदात्ता सनहनमियत्र छितं [ पाण ६-१-१९३ ] इतसं्ञकटकारोपेते त्यये परतः पूरमृदा्तं स्यत्‌ नहातिधावोरपरि ्यटुमत्यय- स्यानदेशोऽपि दिद्धवति तवः रृदुत्तरपद्पररतिस्वरत्वम्‌ इन्द॒शन्दो वृषादिः वृहस्पतरित्यत्र उभे वनस्त्यादिषु युगपत्‌ » ( प° ६२.१४० ) वनस्य त्यादिषु समपु पर्ोत्तरपेदे युमपलमछतिस्वरे भकतः वृह्च्छन्द्‌ः पतिकन्दशच वृषादिः पूर््नतयत्र अनुदात्तस्य यत्रोसुत्तरोपः (० ६-१-१६१) इषि विमक्तिरुदात्ता अन्तरिक्षशव्दः पृपोक्सदिः ¢ सवरवामत्किः जययुदात्तो वृषादिः अगतिकमध्योदात्तः पृपोद्रादिरिति वरष्न्यम्‌ देवंगममित्यकं भरातिप- दिकतवात्समासत्वार्छदुत्तरपदत्वद्वाऽनतोदाचत्वम्‌ +

इति श्रीमत्सायणाचायंविरचिते माधवीये वेदार्थ र्ण द्ितशरययततंहितामाप्य प्रथमकाण्डे परथमपपाठफे

द्वितीयोऽनुवाकः २५.

[ अथ प्रथमाष्टके प्रथमप्रपाठके तृतीयोऽनुवाकः ] सन्धं दैव्याय कर्मणे देवयज्याय मात्‌- रिश्वनो वभौऽकि योरा पृथिव्यंति विश्व धाया असति परमेण धाम्ना स्व हवं र्ना पावर इतथं वरं परिज॑मति

४६ श्ीमत्सायणाचार्यविरवितमा्यसमेता- _ [१्थगकाण्डे-

( दोहनारथौ मन्त्राः ) सहर॑धार९ हतः स्तोको हृतो द्रपसोऽये बृहते नाकौय स्वाहा चावांयिवीम्यार सा विश्वायुः सा विश्वव्यचाः सा विष्वक्॑मा से प्यध्वधृतावरीर्ंणीमं म्मा मन्द्रा धन॑स्य सातये सोमेन ताऽ तंनच्यीद्रीय दधि विष्णो! हव्य र॑क्षस्व ~ संमिना च॑ )

इति छष्णयनुीयतेत्तिरीयसं हिताया प्रथमाष्टके प्रथमप्रपाठके तृतीयोऽनुवाकः

( अथ प्रथमकाण्डे प्रथमपपाडके तृतीयोऽनुवाकः )

्वाम्यामनुवाकाम्याममावास्यायामहनि यत्कर्ग्ये तदुक्तम्‌ तृतीयेन रात्रौ कैन्यो दोह उच्यते आदौ तावदूनाणेन बर्हिषः कठो विधीयते-^ पूरव- रिषम करोति यज्ञमवाऽऽ्य गृहीत्वोपवसति » [ व्रा का पर २अ० ३] इति द्यपि दीपूणमसेष्टिः प्रतिपदि करवया तथाऽपि पर्वण्ये्य बिथ संपादयेत्‌ तावता यज्ञः मार्य एव भवति केवछं प्रारब्धः पतु देवताश गहीत्वा तासां समीपे निवासः छतो भवति अनेन देववापरिगहस्यापि पूरव काठ इति सूच्यते तसमकारस्त॒ यानमानकाण्डे वक्ष्यते इष्यमनत्रासतु यर्छष्णो हप कला » इत्येवमाद्यः ते चान्य- त्राऽऽम्नावत्वात्तव व्यारुयास्यन्ते अय दोहनां कुम्भीं विषत्ते-“परजाप- वि्ञम्रनत तस्पोत्े असतः सताम्‌ यज्ञो प्रजपतिः यतसानाग्योे भवतः यज्ञस्यैव वदते उपद्षात्यपरसदसाय [नरा का० प० २अ० ३] इति यज्ञ दरः सांनय्याभिति दुधिप्यश्ोनांम यज्सैबन्धिन्योः कुममपोनादे यज्ञस्य नष्टवात्सष्ुः पजापतेरपि नाशः। कुम्भयोः संपादने यज्ञस्य संपादितत्वायजापतेरेवाविना शये वं पद्यते यदुखे मवत इति यदत्त तत्ते- नोखासंपादनेनेति योग्यम्‌

१क.ग. (लंपायुः |

पपा०१अन ३] छृष्णेयजुवदीयतैमिरीयसंहिता ४७ ( दोहना्था मन्त्राः) चन्धध्वाभेति बौधायनः--“ उत्तरेण गाईषतय तृणानि सभ्यं तेषु चतुषटयः संसादयति दों पथितं सानास्यतपन्यौ स्थात्याविति, अपेना्पद्धिः पक्षति दुन्धध्वं दैव्याय कगे देवयज्याया इति तिः इति जपस्तम्बः--सानाय्यपात्राणि प्कषाल्योत्तरेण गार्हपत्यं दभान्तरसीयं द्र न्यशि पात्राणि प्रयुनक्ति कम्भी९ शाखाप्यिवममिधानीं निद्नि दारुपात्रे दोहनममस्वावं दामां वा पिधानाथ॑मभिहोहवरणामपवेषं पणैवस्कं तृणं च, इुन्धध्वं दैव्याय क्ण इति जिः प्रोक्षति » इति हे पाज्ाणि देवयण्यामने दैव्याय कर्मणे दुन्धध्ं शुद्धानि भवत विशे- वेण प्रयोजनम।ह--“ युन्धध्ं दैव्याय कर्मणे देवयज्याया इत्याह देवयज्या- या एवैनानि शुन्धति” [मा०का० ३।्० २।अ०३] इति। शोषयवीत्यथः तेन दानवतादिर्ं समातैमपि कम दैविकमसि तन्मा पूरिति विशेषणम्‌ मातरिश्वन इति बौधामनः--““ अथ जघनेन गाहैपत्यमुपपिश्वोपवे- पेणोदीचोऽङ्गारानिरूहति भातरिशनो पर्मोऽसीति तेषु सानाग्यतपनीमधिश्रयति द्यौरसि ए्थिव्यसि विश्वधाया भतत प्रसेण धाम्ना दर्टसव म। ह्वारिति » हवि भापस्लम्बस््ेकमन््त्वमाभित्याऽशहृ-“ मातरिधनो घर्मोऽसीति तेषु कृम्नी- मभिभपति ? इति हे कृम्भ पायोः संचरस्थानप्दनिन दीपको ोऽन्तरिक्षठोकलद्रप- स्वमाे तवोद्रेऽ्यन्तरिक्षसगावात्‌ क्िच दोकजन्यवृषटमुदकादूखोकस्थ- मृत्तिकाया संपदिततेन ठोकदयरूपोऽपि कंच बिशदेन वहक्षीरषारण- साध्येन विश्रधारकवृषटिरूपोऽरे ततो दो भव भपरो मा भूः। पथोक्तार्थो न्ाहषणेन विशद क्रिपते-मातरिथनो वमोऽसीतयाह्‌ अन्तरिक्षं पै मावशिधरनो धर्मः एषां ोकानां विधृत्यै चौरति एथिव्यसषत्याह्‌ दिवश्च सेषा प्रथि- ग्याश्च समृता यदुखा तस्मादेवमाह विश्वधाया आति परसेण धाम्नेत्याह वृधि विश्वधायाः व्मिवावरन्वे दस मा द्वारित्याह पृतयै » [ मा० का० ११्०२अ० ३] इति। द्यौरसि एथिष्यसीवि परोरोकयोवाचक- रब्देनोपात्ततात्साहच्ेण वर॑रब्देऽन्तरिकषपरे सति म्भे त्रयाणां ठोकानां

क. सेपाव्‌ के. ग, कुम्भस्य

४८ शरीमसपाशयाचायविरयितमाप्यसमेता- [पमथगकण्डै-

( दोहनार्था मन्त्राः ] विरोपण धारण सिथ्यवि त्रिश्षाया इत्युचारणादूवेरवरोधः सार्ीनवा भेवति

वभ्रनामिति कलः“ तस्यां पोचीनागं शाखापवित्रं निदधाति वसूनां पृिवमसि -दतशरारं श्रूं पिजपसि सहस्तधारमिपि इति

मोः शावाप्वित्े कूम्भीमुखऽवस्थापितं त्वं भाणनिवासेहैतृनां वैसनां पवित शोधक्षमसि लद्रधवधनिन तृणपर्णादीनां क्षीरेण सह कुम्भ्यां पतां प्रतिव- ध्यमानलवातू क्षीरमप्येवं परपिवध्येतेति शङ्कनीयम्‌ सूकैः पिन च्छरैःकूरभ्य पतन्तीनां शतसहससेस्पानां क्षीरधाराणां सद्धवात्‌ शोध कलमादू्तँ वसूनां पविषमसीति दविरुकिः वसुखब्दार्थं पषठचमिभेतं संबन्धजिदोषं चाऽऽह“ वसूनां पविवमसीत्याह माणा वै वसवः तेषां वा एतद्भागधेयम्‌ यक्तम्‌ तेभ्य एवैनत्करोति » [ बार कार प०२अ० ६] इति। धनवाधिना वसशब्देनेह विवक्षितानां कषीराक्यवानां प्राणनिवासलक्षणजीवनहेतुलालाणरूपतवम्‌ रोधक प्रित्ागिति यदस्ति तत्माणानमिव संयन्धि कृतः पाणाथैमेव हि सर्वौ जनः पिपीटिकाम्‌- कषिकाचयपनयनेन क्षीरशोधमं करोति रवसहसराव्दरूषितमर्थमाह-““ दात~ धार सहस्रधारभित्याह प्राणेषेवाऽधुदंधाति सर्वत्वाय ? [ त्रा कार १प्र०२अ० ३] इति शवायु्भव सद्ायुभवेतयेवमाशविदि रोके प्रसिद्धः बाषमृतयुपरिहरिणाऽध्युषः कात्सर्याय संपद्यते गुणवपविशिष्ठ पूवि तरिते“ त्रिवृवष्ाश्शाखायां दर्भमयं मवति » [तरा का० प्र०५अ० इति कमेण शरीनर्थवादानाह्‌-“ भिवुदरै पाणः विवृतमेव भं मध्यतो यजमाने दधाति सत्यः पर्णः सयोनित्वाय साक्षासवितर दर्माः ? [ज्रा०का० ३० २अ० ३] इति प्राणापानन्धाननाम- कै्वोमध्यवृत्तिटक्षणेरवान्तरदैः पराणवायोसिवृम्‌ काय पाशे कार- णस्य सोमस्यानुगतिरयोनिसहितत्म्‌ वद््थमेवात्र १ठारचाघायामाद्रः दर्भसतु साक्षादेव शदिहेववो तु द्रव्ान्तरंपाद्नेन एतच्च सेप्यावन्व्‌- नादिरासेषु पसिदधम्‌ शाखापविवस्य निमांणपकारः सूने द्रितः-“ तिवृह- मभयं पत्रं रतव सुमा पतिवमसीति सासरायार रिथिटमवन्ननति मूठ ूडा-

स. प्रागयं स. क्षीरंरानां

भृषा०१अनु ०३) _ छृष्णयजु्वेदीयतैतिरीयसंहिता ४९ [ दोहनार्था मन्त्राः ] न्ध्रश्राणि मन्यि करोति इति तस्य॒ शाखाप्वित्रस्य काटभेदेन कम्भीमुसे स्थापनप्रकारमेदं विधतते-“ प्राक्सायमधिनिद्धाति तत्माणापानयो हम्‌ तियकमातः वदस्य सपम्‌ द्य तदहः अलं पै चन्दभाः अनं पाणाः उभयमेवोत्यनामिताय तस्माद्यर सर्वतः पवते » [ ब्रा का० ३१० २अ० ३] इति अमावस्यादिने सदोहे कम्म्या उपरि शाल्वा पाग पवानमूरं निदध्यात्‌ तथा सति प्राणापाना भवति भाणवायुः पूवैर्पे मुखदारे निःसरति अपानवायुः पश्चिमस््ेऽोदारे मलं निःसारयति तस्मादस्ति सादृश्यम्‌ प्रतिपदि पातदीहे तियंडागदध्यात्‌ पराग- अतवस्य दीर्घादुदगय्रतवं तिर्य॑क्तवम्‌ तच्च ददीनदिषयेण चन्दरेण सदकाम्‌ दृश्यते हि दृङ्कपक्षे दिदीयादिषु दकषिणोचरवर्िगृङ्गदयेमेतशचनरमाः, यद्यपि प्रतिपदि दृश्यते तथाऽप्येकया कट्या चन्द्रोतत्तेः शससिद्धतेन द्रशनयो- ग्यत्वदेतदहशवन्दद्शेनसंवन्धि मवति चन्दपाणरूपतवे प्रयोजनाभावः तयोरनह्पतवेन सप्रथोजनतात्‌ ओषधीरनुगरहानशचन्रमास्तददरिणाने मवति भराणस्याप्यनेनोपचीयमानत्वाद्नत्वम्‌ तदहभयोरपि काठयोः प्रग्रत्मेवास्तु तावैतेवानलसिद्धेरिति वेत्‌ भेवम्‌ अनारस्पाय बिलक्षणथोः प्रागग्रलोदग- अल्वयो; क्ैव्यलवत्‌ यस्मादाटस्यमवश्यं त्याज्यं तस्मदिवायं वायुरनलसः सर्वेष देशेषु स्वेषु कटेषु पवेत हत इति वौभायनः-“ दो

दो्चमानामनुमन्वयते हवः स्तोको इतो ्ण्मोऽ- भये बृहते नाकाय स्वाहा दयावप्रावीभ्धामिति इति

आपस्तम्बस्तु दुग्धस्य क्षीरस्य कुम्भ्यां शाखाप्वितरे सेचनकाठे वहिः पततां बिन्दूनामाभिमन्णे` मनव विनियुङ्के-“हृतः स्तोके हतो वरप्स इति विष्ठ्षोऽ- नुमन्वरयते इति

अलयो बिन्दुः स्लोकः भढ विन्द्रः तदुभयं नाकनान्ने स्वौवासिनि भरोढायारये हृतमस्तु तथा चाव्रथिवीभ्यामपि स्वाहा हृतमस्तु भवर हुतश- वदुपरयोगाद्धविष्टवेन प्रतितिष्ठति ततः स्कनदोषो भववीत्याह-“ हवः स्वो-

७।

५१ शरीमत्सायणाचार्यैविराचितमाच्यसमेता- [१ मथमकाष्डे- (दोहनार्था मन्त्राः ) हतत्वम्‌ देवतेदिशपर्वकत्यागवाचकवाहर्द्भयोगेण विषयीरूततवं खाहारु- तत्वम्‌ स्वाहाकारमन्तरेण हविष्पक्षेपो नास्तीपि शद्कनीयम्‌ वषद्का- रेणापि तलक्षपात्‌ अत एव वाजसनेथिनो वण्येनोरुपासतौ समामनन्ति-“तरेये द्वौ सनौ देवा उपजीवति स्वाहाकारं वषट्कारं ? [बृ ° ५-८-१]इति विक्पश्च तयोः शासे चिन्तितः एवं सति द्विधापि देवतानापुपयुक्तयो- हैतस्वाहारतयेोनासि नाशदोषः खड छोके कश्चिदपि भुक्तमनं नष्टमिति तरते नाकयविष्टषां होमम्‌प१दयति-“दिवि नाको नामाभिः वस्य विपुषो भागधेयम्‌ अञ्ये वृहेते नाकयत्याह नाकमेवाधं मागेयेन समधयति [त्रा का० ३१०२अ० ३] इति। नाकस्य मागः कथं ्ावाप्रथिवीभ्यां दत्त इत्याशय तयोर्नाकवद्धोकृत्वै किंतु स्थित्याधारत्ेन पाखक- तभित्याहु--“ स्वाहा दयावाधृथिवीम्यामित्याह चावव्योरवैनल- विष्ठाप्यति [ बा० का० ३प्र० २अ०६ )} इति सपविवे कुम्भ क्षीररेचनं विधतत-“ पवित्रवत्यानयति अपां वैवौषधीनां रप९ स~ सृजति अथो ओपधीष्वेव पुन्पिष्ठपयति [ना० का०३ प्र०य्‌ अ० १] इति वषैधारामिरागतानामपां रसो दैः गोभिभक्षितानामोषधीनां रसः क्षीरम्‌ तदुमेयमन सेदृष्टं मवतयेव किंच दर्भोषक्षितास्वोषधीषु ्षरोपरक्षितानशून्मतिष्ठापयत्येव दोहनकाठे कुम्भीसशनपवंकं मौनं विषतते- अन्वारभ्य वातं यच्छति यज्ञस्य पूति '› [नाग का०३पर०२अ ] इति पविवधारणं विध्ते-“ धारयनासते धारयन्त इव हि दहन्ति » [न्म० काण ३० २अ० ३] इति। ठोके दोग्धारो वामहस्तेनवा जानु- भ्यां वा पात्रं धारयन्त एव दुहन्ति वथा प्रविं धारयनेवाऽऽीत कृम्भी- सपदीप्वित्रधारणपोरविकलः सूत्रे दृरिीतः-पकुम्भीमन्वारभ्य वाचे यच्छति प~ किवं वा धारयन्नास्ते इति गां दुग्ध्वा कुम्भीं पति क्षीरमानयन्तं दोग्धारं एच्छेदिति विधते“ कामधुक्ष इ्याहाऽृ्ीयस्यै ! रय इमे टोकाः इमा- नेव रोकान्यजमानो दृहे ? [व्या का० १०२अ०३] इति वि दयमानानां गवां मध्ये काँ गां दुग्धवानत्ति सेध परभ्र्तृतीयैटोकपयेन्तः गोभ्ुरदिरोकल्पतवाद्रवं त्ितेन ठोकवरपदोहो रभ्पते देोग्पुरुतरं विधत्ते

ग. "भयं मन््रसं' स. "यगोपु" |

#;

(#

पपां०१अनु ०६] छृप्णयजुदीयतैत्तिरीयसंहिता ५१ ( दोहनार्या मनाः ) अमूधिति नाम गृहणाति मद्मेवाऽऽां कर्माऽधषष्करोति » [ग्या कार प्र० २अ० ३] इति अमूल्यस्य निदरप तदीये व्पावहार्कं नाम गृह्णीयात्‌ सन्ति हि गवां व्यवहाराय तत्त्स्वामिभिः संकेतितानि गङ्ग यमुनारस्वतीत्यादीनि नामानि वच्तनामग्रहणाद्वहक्षीरपदानरक्षणमासां भव कमाऽऽविष्छृतं भवति अथवा मन्वद्पमच्छिद्रकाण्डे समाम्नातम्‌ -“ काम- ृक्षःपरणो वरहीन्दाय हषिरिन्द्िपम्‌ » इति अभू यस्यां देवानां मनु- ष्याणां पयो हितम्‌ » इति तयोर पर्नोत्तरवाक्पभ्यां मवीकप्रहणमस्तु भापृ्तम्बेन तयोः पठितत्वात्‌ सा विश्वायुरिति कल्पः भथ पुरस्तासत्यगानयन्तं पृच्छति काम पक्ष हति अमूमितीतरः परतपौह तामनुमन्वपते सा ॒विश्वयुरिति द्वितीय मानयन्तं प्रच्छति कामधुक्ष इति अमूमित्येवेतरः प्रत्पाह तामनुमन्नयते सा विश्वव्यचा इति ततीयमानयनं र्ति कामपूक्ष इति अमूमित्येवेतरः प्रत्याह तामनुमन््यते सा विश्वकममीति "! इति विश छृत्लमायु्स्पाः सा विश्वायुः विधस्य व्यचो व्यापिरवस्याः सा विश्वव्यचाः विश्वानि कर्माणि यस्याः सा विश्रकमौ परथिव्यन्तरिक्ष्रो- कामिमानिदेवतानां कमेणोक्तगुणोपेततवा्तदमेदेन गावः स्तुथन्त इत्यमुं मना- भिपराये दशमति-“ सा विश्वायुः सा विश्वव्यचाः सा विधरकरमत्ाह्‌ | इषं षै विश्वायुः अन्तरिक्षं विश्वव्यचाः असौ विशवकमौ इमानमताभिरोकान्य- थाप दुहे» [तरार का० ३० २अ० ३] इति दुग इवय्थः। बहुकषीरपदानिन संतुष्टो विशवायुष्ट्वादिकमाशीवादं पयुङ्क्त इत्मभिपायान्त- रमाह“ अथो यथा प्दत्रे पुण्यमाशासते एवंमेवैना एतदुषसति तस्मा ~ ्मद्दित्युनीय वन्दमाना उपस्तुवन्तः पृशूनदुहन्ि [ ब्रा० का० ३प्र०२ अ०३] इति यथा छोक पभू धनं दत्तवते राज्ञे पिर जीवेत्पाशीवावं पुरोधाः करोति एवंभेवैतन मन्तरेण गाः सतति यस्माच्छास्ीपदोहने सतृति- राम्नायते तस्मादवौकिकदोहनेऽपि तं क्षीरं पवद्रदादिति निश्चित हस्तेन वन्दमाना वाचा मम माता मम भगिनीत्येवं गौः स्तुवन्तो दुहन्ति एतक्ाण्ड-

क. ग. 'त्याहातू" ख. “तीयामा स. “तीयामा" क, ग. गां

| श्रीमत्सायणाचार्यविरवितभाप्यसमेता- [प्रथमकाण्डे ( दोहनाथां मन्त्राः ) ` गतेषु मनेष्वनाम्नातं कंविन्म््मुता्य विनियुङ्कते-“ बहु दुगधीन्दाय देवेभ्यो हविरिति बाच विसृजते यथदेवतमेव प्रतौति दैव्यस्य मानुषस्य व्पवृच्यै [बा का० प्र २अ० ३] इति हे दौग्धस्वमिन्दाय वद्‌ नुचरेभ्श्च देवेभ्यः पापं बहु क्षीरं संपादयितुं तिप्म्य उत्तरा गा दुभ्वि। तत्र समन््रकं गोजयदोहनमिन्द्थैममन्नकमितरगोदोहनं वदीयानुचरेभ्य इवि संथदेववतं प्मूततेन मानुषदोहनान्धावृक्तिः कल्ये त्वच्छिदरकाण्डोक्त एव्र तत्समानार्थो मन््ो विनियुक्तः-“ वहु दुग्धीन्द्राय देवेभ्यो हव्यमाप्यामरतां पुनः वललभ्यो मनुष्येभ्यः पृनदोहाय कलसतामिति वाच॑ विशजेत्‌ ? इति जाहगेऽग्येतस्मेव मनस्य परतीकमस्तु अथेतो निर्देशादिति पदं पाठभेदः मनवरावृत्ति विधतते-^ त्राह तिष्या हि देवाः [व्रा का० ३१०२ अ० ३] इति निरुक्ते सत्यतवुदधथपां ते निषत्याः मनं कुम्भीसर्यनं विनैव तिसूम्योऽधिका गा दोहयेदिति विधते“ अवाचयमोऽनन्वारभ्यो- त्राः अप्रिमितमेवावहन्धे » [ व्रा का० प्रण २अ० ३] इति। उत्तरासामपि गवां दोहने बहुदेवसहितायेन्दायाप्रिमितं क्षीरं संपादितं मवति तूष्णीमुत्तरा दोहयितवेत्ममनकदोहनं कलये ददतम्‌ पूर्॑पक्षतेन दर्पे निषे- पपि-५ दास्पत्रिण दह्यात्‌ अभिक दार्पा्नम्‌ यदारुप्रवेण दुदाव्‌ यातयाम्ना हविषा यजेत [ गा० का० प्र०२अ० ३] इति। मन्धनेनामिव्यञ्मानोऽधिः पूवं गूढो दारुणि वैव इत्यभ्िराहितं दारपात्रं वत्र- त्येनाभिना क्षीरस्य स्वीरततवादधविषो गतरसत्वम्‌ सिद्धान्तहपतवेन वात्र विधत्ते-“ अथो सर्वाः पुरोडाशमृखानि वै हवीश्पि नेव इतः पुरोडा- शार हविषो यामोऽ्तीति कामेभेव दारूपतरेण दह्यात्‌ » [ना० का०३ प्र०२ अ० ] इति पूवे नेधवादिने हविषस्तत्व जानन्ति अवस्तद्व्या- वृच्यथमथोशबद्‌ः भभिज्ञसवेवमाहुः टोके तावदपुपीदनादना शषुनिवर्षकतेन प्राधान्यं दृं दधिक्षीरादीनां तु सहकारितवमेव ततो पगिष्वपि पुरोडाराचरुमां- सान्येव सारवन्ति हवींषि तु पुरोडाशद्वाचीनस्व क्षीरािहविषः कथित्ता- रोऽ योऽञनिना स्वी क्रित तस्पादार्पा्दोहनं विरुष्यत इति “यदु- . प्थुपरि शिरो हरेत्‌ पराणान्विच्छिन्यात्‌ अधोऽधः शिरो हरति " इत्यादा- वव नेत इतः पुरोडारािति वीम्ता द्वितीया चर्पुरोडाशादृतयन्तमवौचीनस्ये-

1

1.8

पपो०4अनु०३] ष्णयजुवेदीयतैक्िरीयपंहिता ` ५१ ( दोहनार्था मन्त्राः ) सं पुनर्यन पूर्व्षमाह--षू्र एव दृहयात्‌ जतो वा एष संभूतः च्छदः अहविरेव तदित्याहुः यच्छूर दोग्धीति » ] न्या का० ३१० ९अ० ३] इति असतोऽधमावयवालादान्नातः राद्ान्तमाहु-“ अश्नि- होतेव दु्च्छ्रः ति नोलपुनन्ति यदा खट वे पिवरमत्येति अथ तद्धविरिति [व्यार का० प्र० अ०६] इति अध्निहोब्रहिष उतवनामावानासि शू्रस्शंगुद्धिः इदं तु हविरुलवनस्प भिरावृत्या प्रषि- बमतिरयेन प्राप्नोतीति शुद्धमेव संप्रच्यध्वामिति कलः-रोह्नेऽ आनीय सक्षाठनमानयि सेषष्य-

ध्वमृतावरीहमिणीमधुमत्तमा मन्द्रा भनस्प सातये » इति

ऋतशब्देन सत्मवानिना जठेऽवश्येभाविक्षारनसामध्यमपरक्ष्वे हे साम ध्यवत्य आपो सूयं कुम्भीगेतन क्षीरेण सेष्कता मवत कीदृश्यो ययम्‌ ऊरगि- मत्तेनात्यन्तमाधूरयण हषंहतुलेन कषीरसदृश्यः किमर्थः सपः, सांनाग्यट- कणधनङाभाथैः सामध्योर्ममाधयगुणोपन्यासदृतर रससेपको विवक्षितः तु ल्पसंपकंमानमित्याह--“ रंपच्पध्वमृतावरीरित्याह अपं वैवौषधीनां रस ससृणति तस्मादा चौषधीनां रसमृपजीवामः [ म्रा० कार ३०२ अ० ३] इति दोहुषावक्षाठनेन स्वादुतमोऽपां रतः कुम्भीगतक्षी- स्वरूपमेव गोभिर्क्ितानामोपधीनां रसः। तद्रसं कुम््ां संनम्‌ यस्मादु- भयमेखन प्रशस्तं तस्माद्र समै तदुमयमुपजीवामः एतच्च ठोकमसिदधम्‌ छन्दोगास्तूमययोपजीवनं वि शदीरृत्पाऽऽमनन्ति--“ अनमशितं वेधा विधी- यते तस्य यः स्थविष्ठो धातुस्ततुरीपं भवति पो भध्यमस्लन्मारं वोऽणिष्ठ- स्तन्मनः आपः पतास्ेधा विधीयन्ते तासां यः स्थविष्ठो धतुत्लन्ूत्रै भवति यो मध्यमस्तलोहितं योऽणिष्ठः प्टाणः [छार ६।५।१]इति। धनठाभोक्तिपोजने दरीयति--“ मन्दा धनस्य सातय इत्याह पूषिमिव यजमाने दधाति » [न्या का० ३ण्० २अ० ३] हति।

सोमेनेति कलपः-“ अयेनत्तप्वोदगुदास्य शीवं छता तिरि दृष्नाऽ्वनक्ति सोमेन त्वाऽऽतनस्मीन््राय दधीति » इति

हे क्षीर दुधिरूपेण सेमिन त्वामातनच्ि वेनाऽऽ्ञ्चनेन निष्पनं द्धीन्दराम होष्यते नन्व सोमशब्देन मुख्यं सोमं परितयश्य कुतो दध्युपरक्यते बाल-

५४ श्ीमत्सायणाचार्यपिरयितमाण्यसमेता- [१प्रथमकाण्डे- ( दोहनार्थं मन्त्रा)

णान्तरबडादिषि ब्रूमः तवर द्यातश्चन्रव्यविरेषेदवतापिरेषाणां प्रीतिं वुवती भतिदैष्न इन्दभियतं दुशंयपि-“ यतूतीकैवा पणंवत्केवौऽऽत्च्यात्सौमयं य~ त्क रक्षसं तथचण्डटैरेवं॑तथ्यदातश्नेन मानु तद्दुध्ना वलते वह ध्नाऽऽतनक्ति सेन्द्रवाय ?” इति अवाऽऽ्तश्चने मुख्यं दधिशन्दं परित्यज्य गोणस्य सोमराब्दस्योपादनि पयोजनमाह-“ सोमेन ताऽऽतनच्यीन्वाय दधी- त्याह सेमेभवैनककरोवि » [्राण्का०३ १०२९ भ०३ ] इति सांनाय्यस्य

सो्ीकरणे पयोजनं वस्यापि प्रयोजनमाह“ यो वै सोमं भक्षयिला संवत्सर सोमं पिवति पुनभशषयोऽस्य सोमपीथो भवति सोमः सडु पै सांनाय्यम्‌ 1 एवै विद्ानसानाप्यं पिवति अपुनमकष्योऽप्य सोमपीथो मवति » [बा का० ३प०२अ० ३] इति। सोमपीथः पातव्यतेन विदितः सोम इत्यर्थः अमिष्टोममनष्ठाय सवत्सरमतिदास यः सोमयागं करोति तेनाव्ममसौ कतन्यः वसन्ते वसन्ते ्योतिषा यजेत » इति तद्विषानात्‌ यदि व्रव्या- भावादिनिमिततेन प्रतिपद्येत तदा तद्धावनया सोमीरूतं सानाय्यं पिवतस्तै- कल्यं प्रिहियते अस्ति हनुष्ातुमशक्तस्य सर्व भावनया तसर्षिः अत एव वृहदारण्यके सृषटिपरकरणे ब्रसचारिणो गाहंर््यधर्म वाज्छतस्तदसंमेे सत्युषा- सनया ततूर्विरान्नायते-“ एकाकी कामये जाया मे स्यादृथ प्रजायेयाथ वित्त भे स्याद्य कम करथीयेति स॒ यावदप्यतषाेैकं प्राप्नोत्यरत्ल एव तावन्म- न्यते तस्यो रृत्नता मन एवास्याऽऽमा वाम्नाया प्राणः प्रजा चक्षमानुषं वित चक्षषा हि पदिन्दते भवं देवर भोवेण हि तच्छरणोत्ालिवास्य कर्माऽऽ्मना हि कम करोति [ व° १-४-१७ | इवि भतम देहः बेद्गम्यं मन्वा्कं दैवं विम्‌ अतः सोमभावनया चैकल्यपरिहारो युज्यते कुम्भ्यः पिधानाय पृ्रविेषं विधत्ते“ पन्मयेनापिद्ध्यात्‌ यन्पृन्मयेनापिदध्यात्‌ पितृदेव त्यरस्यात्‌ अयसपत्रेण वा दारूपातेण वाऽपिद्धात वद्धि सदेवम्‌ » [ना० का० ६अ०२अ० ३] इति पितृणां मृलावमुदकुम्मभ्ाद्धादौ सिद्धम्‌ दारूपाजस्य देवत्वे दोहनपात्रावगतं मन्वान्तराद्वा तत्रैवमाम्नायते-““अमृन्मयं देवप यज्स्याऽध्युि प्रयुज्यताम्‌ इति अयसपात्रस्यप्येतदुद्रट्यम्‌ पिथानप्तरस्य सोद्‌कतवं विषचे-“ उद्न्वद्भवति आपो वै रक्षो्नीः रक्ष-

स. ज्योतिष्टोमेन स, "न प्रतिबध्येत

प्रौ १अनु ०३ ृष्णयजुवदीयतेततिरीयसंदिता ५५ ( दोहनार्था मन्त्राः ) सामपहतयै » [ बा० का० ३प्र०२अ० ] इति स्वामिमानिदेवतामु- सेनपां र्षोष्नलम्‌ परिधानाय मन्तमृलाद्य व्याचषटे-““ अदृस्तमाति विष्णवे लेत्याह यज्ञो पै विष्णुः यज्ञभैवैनददस्ं करोति ? [ ब्रा का० ३१० २अ० ३] इति अद्स्तमनुपक्षीणम्‌। कलये तु प्रतीकामिदषिल्मितरेलाच्छि- दकण्डमन्नो विनियुक्तः“ अेनदुदन्वता कर्रेन चमसेन वाऽिद्धावि अदस्तमसि विष्णवे तवा यज्ञायापिद्धाम्पहुम्‌ अद्धिररिकेन पेण पाः पूताः परिशेरते इति प्रथमपक्षे हे सनाय विष्णवे लाऽपिदधारमतयभ्याहारः विष्णो इति कल्पः-“ अयतदुपरीव निदृभावि यत्र गृ मन्यते विष्णो हव्य\ रक्षस्वेति » इति अव रक्षणाथमेव विष्णुरबोधनं विवन््वद्धविःस्वीकारयित्यमुमापिप्ायं विशदयति-“ विष्णो हव्यः रक्षस्वेत्याह गुप्ये » (रा का०३प्र०२ अ०३] इति शाखाबहिपोरिव सानाम्येऽपि विधतते--“ अनधः सादयति गभौणां प्रत्या अपपादाय तस्माद्र; प्रजानामप्पादुकाः उपरीव निदधाति उपरीव हि सवगो छोकः सुवगस्प छोकस्य सम्य » [बा का० प्र २अ० ३] इति। जत्र विनियोगसंमहः-- “शुन्ध सानस्यपावाणि पोषय मतिति कुम्मिकाम्‌ संस्थाप्यभनौ वसू शाखापवित्रं तत्र निक्षिपेत्‌ हष बि्ृन्तेति गाथ दुग्धास्तिसलोऽभिमन््येत्‌ सपर संक्षानं क्षिप्ता सेमि दृध्नाऽऽतनक्ति हि विष्णोऽनधो द्धात्पलिसततीये द्रा वधिवाः २॥ अथ मीमासा-- तत्र तृतीयाध्यायस्य तृतीयपादे विचारितम्‌-- शुन्धध्वमिति मन्वोऽयं पौरोडाशेकशोषने सांनाम्यपाव्रशुदधौ वा प्रथमोऽस्तु समास्या कौरोडाशिकमित्यन प्ररुतया तद्धितेन वा संनिभ्यनुकितः क्यः क्छषलवाश्चरमः कमात्‌ ? इति शुन्धध्वं दैव्याय कर्मणे ?› इत्ययं मनः ौरोडारिकापिति यातैः समारूपति कण्डे पििलात्तमार्पा पुरोदाशका्डोक्तानामुदूलवनुद्वादीनां

थद्‌ श्रीमत्सायणाचारयविरावितमाप्यसमेता- [१थकाण्डे- ( दोहनार्था मन्त्राः) चोधनेङ्गमिवि चेत्‌ भेवम्‌ पौरोडाशिकमिवि समाख्याया प्रतिः पुरोडा- कामात्मभिधतते वद्धितप्रत्ययश्च ततबन्धिकाण्डम्‌ वैतावता पुरोडाकपा- वाणां मन्वरनिधिः पर्क्षो मवति, क्िलरथापच्या कर्ये यद्कतः संनि- धिनं स्यात्तदा मन्तमन्थस्व पौरोडारिकतमाख्या स्यात्‌ ॒दयावसंहि- तानाभिवे लादिमन्वाणामामेयकाण्ड समास्या भवति संनिहितानां तु “गुञ्खानः भधमम्‌ » इत्यादिमन्वाणां मवल्येषा समाख्या तस्माक्काण्डसमाख्यया सनिं परिकर तततंनिष्यन्यथानुपपतया प्रसराकाडकषारूपं पौरोडाशिकपानपरकरणं कल्पयित्वा तदद्रारा वाक्यटिङ्गशरुतीः कल्पयित्वा तया श्रुत्या विनियोग इति समाख्याया विपक्षः सानास्यपा्ाणां शोधनमन्वसंनिषिततु परयक्षः इध्मा बहिःसंपादनस्य मुष्टिनिर्वपस्य चान्तराठं सानाग्यपाबाणां देशः उक्तमन्वशरे - ध्मावर्भिवापाविषययोरमानुवाकयोमध्यमऽनुवाके पठते तेन प्रत्यक्षत निधिना प्रकरणादीनां चतुर्णामेव कल्पनात्सनिधिः संनिकुष्यते तसमाक्रमेण समाख्यां वाधित्वा सानास्यपाजकोधनरेषो मन्व इत्ययं चरमः पक्षोऽभ्यु पेवम्यः |. वस्मिनेवध्याये भष्टपादे विचारितम्‌-- शासरठेदाद्यो दोहषमौः सायं व्यवस्थिताः मातश्च सन्ति वा सायं स्थानाते पूरवत्स्थिता; आनथैवयभतिहातिः परववनैव विदयते वदिनीऽतः प्रकरणाल्मावदेहिऽपि सन्ति ते !” इति

दपूणौमास्प्रकरणे पटाशशासछेदनं वया सासया वतसापाक्रणामित्या- द्यो दोहधमाः समाम्नावाः दोहौ दौ पिते अमावास्यायां रा्रवेको दोहः पतिपाद प्रातरपरो दोहः ततर पृवैन्यायेन स्थानवरातम्यथामिके सायं दोहे प्थमशुवाले धमा व्यवतिष्ठन्त इति चेत्‌ भवम्‌ वैषम्यात्‌ पव॑ हि सेमे विशसनादिधर्माणामनन्वयात्मकरणमानथैक्यणतिहम्‌ अतोऽीपोमीय- पदौ स्थानवडात्ते धमौ व्यवस्थिताः इह तु॒नारूानर्थक्प्रिहतिः तवः प्ठकरणेन स्थानं बापिता द्ेरबोहिपोसे धम अम्युपेयाः। दशमाध्यायस्याष्टमे पद विचारतिम्‌-- खदित्युकतद॑विंहोमे संहारः स्यान वाऽभिमः ूापान वने स्वाहाकोरारिधिलतः

६. ~

-प्पा०१अब्‌ ०१] षृष्णयजुरदयतैनिरीयसंहिता ५७ ( दोहनार्था मन्बाः ) विधिव नियतम स्यान्न व्यत्यस्त होमान्ते वषद्कारस्वाहाकारविकल्मनम्‌ ?? इवि अनारभ्य श्रयते-(धषटूकारेण स्वाहाकारेण वा देवेभ्योऽनं प्रदीयते इति द्वहोमविरेषे शरयते-“ प्रथिव्यै सवाहाऽ्तारकषाय स्वाहा » इति तवर पूर्वा विकरणे यथाऽनारभ्यविहिवस्य सापदश्यस्य पाकृरणिकेन सापद्श्मविधिनोप- संहारे सति विषृत्यनतरे साद्य नासि तथहाप्यनारभ्यवादेन विहितस्य स्वाहा- कारस्य दुर्वहेमपकरणप्टितमन गतेन स्वाहाशनदेनोपहारे सति होमान्तरेषु नासति स्वाहाकार इति प्रपि तरमः-“ प्रथिव्यै स्वाहा » इति मन्वपाठोऽयम्‌ तवर स्वाहक्रोऽनारम्पाधीतनासणवाकेनैव विधीयते सह्‌ « यमा दित्या अ्दुमाप्याययन्ति !! इत्यादियाज्यामन्वगताङत्ादिशब्दू; कस्यवि द्धस्य विधायका दृशः यथा सिद्ा्वाचकादितयशब्दो विधत्ते यथा वा क्रियावाचिलेऽपरि वरमानाधं आप्याययन्तीति पिधायकस्लथा भेदिकह- विधविषयो देषस्प दृत्तित्मसिमर्थं वैमनः खाहाशव्दो नोच्चारणं विद्भाति तथा स्यपरंहार्ोपसहरकपेोरेकपिषयलशङ्काया अप्यभावानारयेवात् पूव न्यायः ननु प्रकरणादिना मन्लस्य होमे विनिगुक्तवात्छाहाकारविषधिरथा- म्यत इति चेत्‌, एवमपि वे।लणवाक्येन पक्षे प्रः स्वाहाकारो निषम्यते- अस्मिनप्युपहोम स्वाहाकरिणेवान प्रदीयत इवि। ततः पाको वषट्कारोऽ्था- निवर्ते मंच प्र्तत्छाहकारा वा अन्ये देव उपरिषटात्वाहाकारा अन्थ इति ब्राहणोकन्यायेनं साहा पृथिव्या इत्यपि पाठः; पक्षे प्रामोति तव ^ प्रथिन्यै स्वाहा » इत्यव षटेदिति निषम्यतं अरथादव्यतयासो निवत 1 तस्मादुविधिलविधित्वयोरूपरंह्‌रामवेन होमान्परेष्वनारम्य विहितो वषट्कार- स्वाहफारविकल्पः स्थितो भवति एवे सतिं « हृषः स्तोकः ^ साहा दयावाष्रथिवीभ्याम्‌ '” इति मन्त राम्या सूचितस्य स्वाहाकारविकलस्य कदा- विदप्यनुपपत्तिः प्रथमाभ्यायस्य दविवीयपाद िविद्िारितिम्‌- ^ तेन र्ना क्तौ षादौ हेतुरुत स्तुतिः हिना भ्रुवा हेतृताऽतः शूषीदन्यच्च साधनम्‌ शूप॑साधनता भरती नतैः सा विकल्पे अतो निरर्थको हेतुः स्तुतिस्तु स्याल्मवविका » इति

श्रीमत्सायणाचायेदिरवितमाप्यसभता- [१यमकाण्डे- ( दोहनाथा मन्वाः )

इदमाम्नायते“ दूर्ैण जुहोति तेन सनं करियते इति अपमथ॑वादो विधेये हेतुतेनानवेति हिशब्दस्य हेतुवावित्वात्‌ यस्मादनसाभनं तस्मा च्छू्ैण होतम्यमितयुकतं यथपनक्षाधने दु्वीपिदराकं वेन सर्वेण होतव्यमिति उभ्येते ततः पिठराद्यः देण सह ॒विकरप्यन्त इति पपि ब्रुमः-ुषैस्य होमसाधनलवं श्रौत तृतीयया तद्वगमातिरादीनां लानुमानिकमतोऽपतमानब- त्वान्न विकल्पो युक्तस्ततो हेत्यथः स्तुतिस्तु परोचनायोपयुकता तस्मा- त्तुपितेनान्वयः अनेनेव न्ययिन प्वेऽपि अभिहोवमेव दुाच्छूदरः तद्धि नोलुनन्वि "” इत्यव हिशब्दस्य हेतुत्वात यत्र॒ नार्युलवनं तव त्र इूद्सशो निषिद्ध इति व्यत सत्यामुलवनरहितानां व्रीहिमवादीनां कदायि-

च्छू्रेण खुष्टानां यागयोग्यतवं स्यादिति पूर्वैः पक्ष; तद्धि नोसुननी-

त्यस्याथवाद्स्य स्तावकतेन हेतुपतिपादकत्वामावानोक्तो दोष इति रान्तः अथ व्यकरणम्‌-

दृन्धध्वमित्यव् धातुरुदाचः शप्त्ययः पिच्वादनुदाचः अदुपदेशादुत्तरं उतर्धथातुकमप्यनुदा्तम्‌ दैव्यब्दो यञन्ततवेन न्नित्यादिरित्यारदा्ः मातरिधरशब्दो पिषणेतिवन्मध्योदात्तः वर्मोऽसीत्योकारस्योदाचानुदचियोरोका- राकारषोः स्थाने परतितत्वदिकोदेशस्वरेण नित्यमुदात्ते मापे तदपवादः ¢ स्व- रितो वाशुदाचेभदादौ [ पा ८-२-६ ] उत्तरपदस्याऽधदावनुदातते प्रव उदात्तानुदात्तयोय एकदेशः विकल्मेन स्वारित स्पादित्योकारः स्वरवः प्- थिव्यसीत्यव उदात्तस्वारितयोरयणः खसितोऽनुदात्तस्य ?› [ षा ८-२-४ ] उदात्तस्य वा स्वरितस्य वा स्थाने यो पण्तसमाुततरस्पानुदा्स्य खरितिः स्पा- दिल्यकारः स्वरितः विश्वस्य धायो धारणं यस्या वृ; सा विध्वधायाः। वव पूर्वपद्‌- प्रतिस्वरः प्राः विश्वरनदुश्च खत आधयदा्तः विधे देवा ऋतावृध इत्यादौ द्दीनात्‌ इह तु बहवीहौ विशं ञायाम्‌ » [प° ६-२-१०६ ] इति विश्वमि्यवलवपद्मन्तोदा्म्‌ प्रमशब्दो नपुंकारिङ्गऽपि नित्यनपुंचकलाभा- वाक्िटस्रेणान्तोदाचः दृऽदस्ेतयत् प्रथग्वाक्यत्वेन प्दातरतवामवान नि- घातः कितु धातुखरशपृख्ररसाधातुकस्वराः। परमेण धाम्ना दश्हेतयेक- वाक्यत्वेऽपि द९हस्व मा हेति समुच्वयविवक्षया चकारस्य इुप्ततेन “वादि

१. एवरिति।

[ 8

+

परषा०१अनु०३] छम्णयनु्वदीयतैत्तिरीयसंहिता 1 ५१ [ दोहना्थी मन्त्राः] छपे विभाषा » [परा ८-१-६३ ] इति निषातस्य विकल्पो दषटन्यः वसु- शब्दो वृषादिः पृित्रभित्यत् पुवः संज्ञायाम्‌ » [पा ३-२-१८५ ] इवि पहधातोरित्रपत्यये सतीकार उदात्तः रोतेधारशब्द्‌ः शतवरशशन्दृवत्‌ द्रप्तोऽ- प्य द्यत्र पर्मोऽसीतिवदोकारः स्वरितः वृहन्महोरपंख्यानापिति वृहच्छ - ब्ादुत्तरस्या अजादिविभक्तरुदात्तलम्‌ कै सुखमकं दुःखं वन्न वियते यस्यासौ नाकः पू्वपदप्रहृतिस्वरः स्वाहाशब्दो निपातः चावाप्रथिर्वशब्दस्य « देव- वादे च? [पा० ६-२-१४१] इत्युभयपदपरिस्वरतवदायन्तायुदाततौ विश्वधाया इतिवद्विश्वायुरित्यादयः करतावरीरोमानितत्वानिघातः। ऊर्िशब्दस्य किटस्वरः ढीवनुदाचः मधुशब्यौ वृषादिः मतुप्तमपावनुदातौ धनशष्दो नपुसकस्वरः सेमिन्दरविष्णुशब्दा वृषादिगता; हवस्य होमस्य योग्यं टव्यै भत्यपस्वरः ति भीमत्सायणाचाय॑विरविते माधवीये वेदाथमकारशे रष्णययुवे-

दीयतेतिरीयसंहितामाष्य प्रथमकाण्डे प्रथमप्रपाठके ुर्तापोऽनुवाकः

[ अथ प्रथमाष्टके प्रथमप्रपाठके चतुर्थोऽनुवाकः ]

कर्मणे वां देवेभ्यः शकेयं वेषाय त्वा प्रतयु- रक्षः परं अरतये रूर॑मि धवं शर्नं धूर्व तं यौऽस्मा्धूर्वीति तं ध्रवयं वयं धूर्वा- मस्त्वं देवानामसि सक्तितमं परितम ज्षटतमं वहतम देवह्रतमद्नैतमि हािर्थानं इ५- हस्व मा हर्भित्रस्यं त्वा चक्षषा प्रक्ष माभे्मा सं विंक्थामा त्वं (१) हिःिपुपृरु वाताय देवस्यं त्वा सवितुः भ॑सयैऽभ्वन्बाहभ्य पष्णो हस्ताभ्यामन्षये छं निर्वपाम्यभीपोमांभयामिद

१. (` सयाम 1

६० श्रीमत्सायणाचायैविरवितमाप्यसमेता- [१ पथमकाण्डे ~ हविरनिर्वीपार्था मन््ाः देवानांमिद्मरं नः सह स्फत्ये ला नार्यै घ- वैरमि बि स्यैषं वैश्वानरं ज्योतिरहहनतां दुर्या यावापृथिव्योरर्वन्तरक्षिमचििद्यदिःयास्तोपस्थे साद्याम्यग्नं हव्य र॑क्षस्व ( ) (माला प्टूव॑तवारिश्चचः) इति छष्णयञवदीयतेत्तिरीयसंहितायां प्रथमा्के प्रथमप्रपाठके चतुर्थोऽनुवाकः ४॥

( भय पथमकाण्डे प्रथममपटके चतुर्थोऽनुवाकः )

अनुवाकनभेणं पैदिनकर्वयं समापितमुतररभिरनुवाकेः मविपदिनकरव्य- मभिधातव्यम्‌ 1 त्र प्रथमे तावदि्चतुेऽनुवाके हविर्गवापोऽभिधीयते

कर्मण इति बोधायनः“ भथ मतहुमैऽभिहोते हस्तौ मृते कगे वां देवेभ्यः शकेयमिति इति

आपस्तम्बः“ कर्मे वां देवेभ्यः शकेयमिति हस्ताववनिज्य » इति

हे हस्तौ देवानां संबन्धिने कर्मणे परक्षाछितौ युवा प्रयोक्तु शक्तो भूयासम्‌ विनाऽपि गक्षाठन ौकिकरक्तेः सद्धावच्छासीयशक्तय्थो मन्वः परकषारनंहे- वुरितयभिषेतयाऽश्- करमणे वां देवेभ्यः रकेयभित्याह्‌ शक्त » [ व्र(° का० प्र० २,अ०४] इति। कचिन्मन्नमुताद्च तृणास्तरणे विनियुद्धे-“ यज्ञस्य वै सेतविभनु परजाः पशवो यजमानस्य सेवायन्वे यज्ञस्य विच्छित्तिमनु प्रजाः पशवो यजमानस्य विच्छिद्यन्ते यज्ञस्य रतमिरसति यज्ञस्य ला सेतत सृणामि सैतत्थे ला यकञस्यत्याहवनीयातसंतनोति यजमानस्य प्रजाये पना९ सैव- तै» [बा० का० प्र०२अ० ४] इति। यज्ञस्य त्वा सेतत्या इत्येषां पदानामादृरा्ैन द्विरम्यासेन मूमिधैथा दृश्यते वथा स्तरणीयमिवि सूच्यते अत एवान्पाऽऽम्नातम्‌-“ अनदिदश्नर स्तृणाति इति स्तरणपदेशस्याऽऽ- नतौ कले दिवौ-“गाह्मत्यासकम्य सेदवामृर्प्राजीर स्तृणात्याहव्नयात्‌” इति उखपराजिस्तृणविशेषः प्रणयनं विधत्ते“ अपः प्रणयति [त्रा० का० ३० २अ० ] इति तत्मकारः कले दितः“ अथोच्रेण

१क.ग. ग्ण पैः स. जपरेण

परपा०१अनु०] ष्णयुवधोयौत्तिरीयसहिता 1. ६१ [हविर्नवापा्थ मन्त्राः ]

गाहैपत्यमुपविश्य करसं वा चमसं वा प्रणीतापणयनमानीय तसिः सिरःपविव- मप आनयनाह व्रहमनपः प्रणेष्यामि यजमान वाचं यच्छेति' प्रसूतः समं प्राणै धौरयमाणो विषिश्वन्हतोत्तरेणाऽऽहवनीये दुषु साद्भिता इति प्रणयन विषेरथवाद्माह-“ भ्रद्धा वा आपः श्रद्धमेवाऽऽरम्य प्रणीय प्रचरति [बा० का० ३१० २अ० ४] इति अगां भ्रद्धाजनकलवन श्रद्धारूपतवमुपचरते। वष्णनकलवं श्रुत्यन्तरे समाम्नातम्‌-“ भपो हासम श्रद्धां सेनमनते पुण्पाप कर्मणे ?› ईति दृश्यते सञानाचमनेपेतरय श्रद्धातिशयः। परवोक्तेव प्रणयन विधि पनः पूनरनूय बहुधा स्तौति-“ जपः प्रणयति गज्ञो वा आपः गन्ञ- भेवाऽऽरम्य प्रणीय प्रचरति अपः प्रणयति वत्नो वा आपः वज््ेव परात्येभ्यः भहत्य प्रणीय प्रचरति अपः प्रणयति आपे वै रकषोत्ीः रक्षसामपहत्यै अपः प्रणयति आपो पै देवानां भिये धाम देवानामेव प्रिय धाम प्रणीय प्रचरति शपः प्रणयति आपो वै सा देवताः देवता एवाऽऽ- रभ्य प्रणीय प्रचरति” [वार का ३प्र०२अ० ४] इति। यज्ञे यथाऽभीषटस्वगीसाधनं तद्वदुपाममीषटपीत्यादिसाधनतवाधक्ञतवम्‌ प्रणीतामिरद्धिः पिष्टस्य संयवनं परचरणम्‌ यथा वजे। वैरिणं वारयति वदवदापः शरं वारयन्ति। रक्षोप्रीलवं एवोक्तम्‌ वृटयुदृकस्य देवपिपधाम्नो दलोकादुमनत्ादषां तदा मत्वम्‌ देवास्तावद परविश्म तद्भावं पाप्राः तथा श्रयते“ देवासुराः संयत्ता आसन्‌ ते देवा पिभ्थतोऽि प्राविशन्‌ तस्मादाहुः सर्वा देववा इति ?? दति वाभिरण्॒ पविष्ट निरायत सोऽपः प्राविशत्‌ इति श्रतेः तरमाद्पां स्देवतात्वम्‌ बा्णान्तराद्रा तथात्वं दषटव्यम्‌

वेषायेति कल्पः-“ आदत्ते दक्षिणेनाभिहोवहवणी £ सव्येन दूर वेषाप

लति ? इति

तदेतदुभयं यज्ञायुधमध्यपाति तानि वन्ञायुधौन्यत्रैवमाम्नावानि-सपपश्च कपालानि चाभिहोवहव्णी इर्प॑च रृष्णाजिनं दम्या चोटूखटं मुस इषच्नोपटा चैतानि धै दश यज्ञायुभानि > इति तेषां परयोगपका{- स्त्व दधतः“ उत्तरेण गाहपत्याह्वनीये दमान्तरस्ती ददर न्यधि प्रत्राणि युनक्ति द्षाप्राणि दृश पूर्वाणि स्पयश्च कपाठानि वेति यथात्तमास्नातमप-

स, ति सेष्यन्समं क. पथि संबपनं क. धान्य" चर. कार सूत्रे द्‌" 1

६२ भीमस्ायणाचार्यषिरयितमाप्य्मेता- [१ ्रथमकाण्डे- [ हविरनवौपा्था मन्वाः ]

राणि प्रयुज्य सुवे जुहूमुपभृतं धवं वेदं पा्रीमा्यस्थारीं पारिवहरणमिडापात्रं परणीतपणयनमिति पूर्वाणि तान्ु्तरेणावरि्ान्यनवाहाय॑स्थारीं मदन्ीमुपषं पातदहिपात्राणीति प्रणीताप्रणयनं पातरससाद्नासूरवमेके समामनन्ति + इति वजराभिहोतरहवण्यादने राखान्तरमन्व॒ उदाहतः--“ वानसल्ाऽ्ति दक्षाय लत्भि्ेवरह्वणीमाद्तते इति तस्मद्ेषाय वेति मन्वेण .गू्पीदतते वेषो व्यातिमान्यजञ्वदर्थं मोः दपं त्वामादृद अवाथौववोधकाछ एव वाक्यपूतये पदाध्याहारः अनृषटानकांडे तु खौकिकं पदुभध्याहत्यम्‌ अनाम्नावस्यो- हादिवदमन्वरलातू्‌ अवबुद्धस्यार्थस्य वाक्येकदेरेनापि संस्कारोद्धोपे सति सपृयुसततेः अमन्वतवदव वद्ारकस्मृत्या नास्य रकिचित्‌ सूर्याय जुष्टं निवेपामीूहादीनमन्तानपि भयुञ्खते अन्यथाऽये जृ्टमित्यवमाम्नावस्यैव पयोगे सोयैकमसमवेतस्याथ॑स्य स्मृत्यमावप्रङ्गात्‌ भूपस्य यज्ञां नि~

पावघातादौ परसिद्धमित्याह-“ वेषाय वेत्याह वेषाय सवनदादत्ते » [ व्रा ,

का० प्र०२अ० ४] इति।

प्तयुष्टमिति कलमः-^ पर्युष्ट रक्षः प्रयुषटा अरातय इत्याहवनीये गाहैपतये वा पतितप्य इति |

व्याच“ परयः रक्षः पया अराय इत्याह रक्षसामपहत्यै » [त्राण का०३प्र०२अ० ४] इपि।

धूरसीति करपः-“ जघनेन गाहैपत्यमभिष्ठमनो भवति तस्मैत्ोत्रां युगधुरममिमृशपि पूरसि धूं पूर्वन धूर्व पं योऽसान्धूवंति वै धूषै ये वयं वीम इति » इति 1

ब्रीदिरूपहविधरिकरकटसंवन्धिनो युगस्य बरीवदवहनपदेशे कथिदिंस- कोऽ्चिः शासदृोऽस्त त॑ प्राथैयते-भो वदे हंसकोऽसि ततः पप्ह्पं सकं विनाश्य यो राक्षसादिर्यागविपरेनास्माञ्जिषांसति तमपि विनाशय यं वाऽध्ठस्यादि वैरिणं वयं भवामो भिषांसामस्तमपि विना- शय वहययाधारभूताया युगधुरः संसद विधत्ते“ पूरसीत्याह एष चै ूर्योऽभिः वं यदनुपसपश्यातीयात्‌ अध्वर्यु यजमानं प्रदहेत्‌ उपरप- श्यात्येति अध्वयो यजमानस्य वाप्रदाहाय [व्रा का० प्रण

स. व्तीमकमानमुः स्र, 'ाद्दीत वे"

र्म

भषी०३अनुर४] छृष्णयनुरवदीयततिरीयसहिता ६६ [ हविरनर्वपा्था मन्त्राः | अ० ४] इति तं धूर्वति वाक्ययोः पौनरकमभरमं निवारयति“ पूवं तं योऽस्मान्धूर्वति वं धूं यं वयं पूवौम इत्याह दवा वाव पुरुषौ यं चैव पूर्ति। येन परवति तावुभौ शुचार्पयति [बरा का० प्र०२अ०४ ] इति शोकेन योजयवीत्य्थः तवं देवानामिति कलपः-“अनोऽभिमन्नयते तं देवानामसि सक्तितमं पथि- तम॑ जुष्टतमं व्धितमं देवहूतममहृरुतमाि हविधानं श्हस्व मा हारित » इति। मोः शकट ववं देवानां संबन्धि भवषि ततः युद्धतमं॑वीहिमिः पूणम परियतमं हविषे वाहकतमं देवानामा तृतमं चाति कंच व्रीहिमारापादितव- कत्वरहिते हविषो धारकमस्यतो ददं भव भरं मा भूः न्वस्य प्रथमभगि स्ट धैलवं दृदौपति-“ तवं देवानामसि सकितमं पितम जुष्टतमं वहितमं देवहूवम- मित्याह यथायजुरेवैतत्‌ » [ना ०का०३र०२्अ० ४] इति मनरपैपोर्यो

. यथा पीयते स॒ तथेव तलत्र कशचिद्िवक्षाविशेषोऽलि द्वितीयभागे ब्रीहि

भारपयुक्तं शैथिल्यं वार्त इत्ाह--“ अहृरुतमसि हविधानमित्पाहानार्यँ ›! [तार का० ३प्०२ अ० ४] इवि तृतीयभागे स्वयपप्यरोदुं शकटस्य धरये संपा्यव इत्याह- दृशहस्व मा ह्वारित्याह पूत [ बा° का० ३१० २अ० ४] इति। अत एवाऽभस्लम्ब उत्तरस्य भागस्य मन्त्ान्तरत्वमभिपेतयाऽऽह--“ अहृरुतमसि हविभौनमित्पारोहति इति मिन्रस्येति कल्पः--“ अथ पुरोहाशीयानेकषवे मिस्य ला चक्षुषा प्रक्षे ममेमां सेविक्थामा ला हिशसिषमिति '” इति हे वरीहिसमूह जगनिरस्य सूर्यस्य चक्षषा तवामवलेोकयामि तु पैरिवक्षुष। ततो माभेपीमीऽ् कनिष्ठाः अहं तु तांन मारयामि अनुकूटोभ्यपिपि वुदधयुताद्नाय मिवशब्दुमयोग इत्याहु--“ मिस्य ला चक्षषा पर्ष इत्याह मित्रत्वाय [ ब्रा का० ३१० २अ० ४] इति भयकम्पयोरपि ईसा वान्तरेदत्मित्यमिपेत्याऽऽह-“मा ममा सेषिक्था मा ववा हिरसिषमित्याह हि सायै [व्रा का ३० २अ० ४] इति। उर्विति कलसः--“ उरु वातायेति परिणाहम॑च्छाय » इति हे करिष्यमाणदर।९ त्वमेतेन मिधानमृततृणाद्षनयनेन वायुप्रवेशार्थं वितीर्णे

स. ° परवा? ई"

६४ श्रीमत्सायणाचायंनिरचितमाप्यसमेता `[१पथमकाण्डे- ( हविर्वापार्था मन्त्राः ) भव वायुभरवेशे प्रयोजनमाह“ यद कंच वातो नामिव्‌।ि। तत्सर्व वरुण दव्यम्‌ उरु वातायेत्याहं अवारुणमेवैनकरोति » [्रा० का० ३०२ अ० ] इति यददरवयमावृतततवेन वायु शति तस्य सर्वस्पाऽ्वरके वरुणः स्वामी तच्च स्वामित्वं वायुना निवत्ते देवस्योति कर्पः--“ अथ निर्वपति देवस्य ता सितुः प्रवऽधिनो- बौहम्यां पष्णो हसताम्याम्ेय जुष्टे निर्वपामीवि इति वत्मकारः सूते द्षितः--“ शूरं पदिन निधाय तस्मिनभिहोबदवण्या वीरभि निवपति तया वा पवित्रवत्या इति व्याचे्--“ दैवस्य, ला सवितुः प्रतव इत्याह परसय अध्वनोवाहुम्या- मित्याह अधविनौ हि देवानामध्वयं आस्ताम्‌ पूष्णो हस्ताभ्यामित्याह यल ~ अस्ये कृष्टं नि्वपामीत्याह अग्नय प्ैनाञजुष्टं निवपति ?, [बा का० ३१०२अ० ४] इति एनान्ीहीन्यिये हविर्यथा मवति तथा निवपति आवृत्ति िध्ते-“ विजुपा वरय इमे ठोकाः एषां ठोकानामाप्तै ष्णी चतुर्थम्‌ अपरिमितमेवावन्ये » [ वा का ३१० ९अ० ४] इति अभ्भीपोमाभ्यामिति आपृ्म्बः-“ एवमुत्तरं यथदेवतमशीपोमाम्या- मिति पौर्णमास्याम्‌ » इति तदिदं सष्टी चकार बौधायनः-“ एतामेव प्रतिपदे छत्वाऽ्धीपोमाम्ामिति पौणेमास्यामि्दाय वैमृषौयेति चेन्द्ाभिम्यामित्यमावास्यायामसंनयत इन्राथेति संनयतो महेनायेति वा यदि महेनरयाजी भवति ? इति देवस्य लेलयेतेमेव मागमुपक्तमं रुला उष्टं निर्वपमीलयुपसंहारं छवा तयो- मैधयेऽदरीषोमाभ्यामिति प्रयोक्तव्यम्‌ 1 एतत्सवंममिपरत्याऽऽह-“ एवमेवानु- पूवर वीध नि्ैपति » [ ब्रा का० ३प०२अ० ४] इति। इदामिति कृत्पः-“ इदं देवानाभिि निरुक्तानमिमृशतीदम नः सहैत्यव- शिष्टान्‌ » इति दूँ निरुकमिदं देवानमिव स्वमिदं तु शकरस्थं देवैः सहितानामस्माकं सवं यागान्तराणामस्माभिः करिष्यमाणतादरोक्षषमाणलाच भागयेोरसांकयौय मन्व

स. पवित्रं स. शधादैव" ख. श्वाय चे" |

भपा०१अन्‌०४] छृष्णयजुेदीयतैपिरीयसहिता ६५

[ हविनिरवापा्था मन्त्राः ] यमित्याह-५ इदं देवानामिद्मु नः सहेत्याह व्पावृच्यै" [ ना० का० प्र अ०४] इति।

स्फ़ात्या इति कलपः-“खात्पै तवा नारात्या इति निरुपतानिवामिमन्य इति

हे हविरभिवृदधये लामभिमन्तयामि ततरामिव्धनमदानाय भवति फितु देवेभ्यो दातुमेव सोऽयं मन्धो हविषोऽवस्कन्दनेन क्षयो मा भूदित्येवं रक्षाथं इत्याह-“ सातम ता नारात्या इत्याह गुष्ै » [ब्रा का० परर भ०४] इि।

सुवरिति भोधायनः-“ अथाऽहृवनीयमीक्षते सुवरमि विस्य बेधा नरं ष्योतिरिति " इति

आपस्तम्बस्तु मन्वमेद्मभिपेत्याऽह-“‹ सुवरभि विच्येषमिति सर्वे विहा- रभनुवीक्षते वैश्वानरं ज्योतिरितयाह्वनीयम्‌ इति

स्वग॑साधनतेन स्वरूपं सर्वयागपदेशमभितो विशेषेण प्रयामि आह- वनीयाभरि स्वगैपकाशकज्योतिःस्वं प्श्पामि शकटस्पोपरिभागे परिः केटवेष्िते तमस्विनि पदेशेऽवस्थितस्य वहिरवटोकनमप्यपेक्षितमित्पाह-“ तम~ सीव वा एषोऽन्तश्वरति यः परीणहि सुवरभि वि्येपं वैश्रानरं न्योति- रित्याह स्वेरेवामि विपश्यति वैश्वानरं व्योतिः [ ना० का० ३्र०२ अ० ४] इति।

इ्हन्तामिति बोधायनः-“ अथ गृहानन्वक्षते दशन्तं दुर्णा यावा पृथिन्पोरिति » इवि भपस्वम्बः-^ द९न्ां दु धावष्रथिव्योरिति प्रत्य वैर ¶ि

इहोकपरणेकयेोरस्पद्गृहा चटी भवन्तु अदूढ्यैशङ्कायाः सद्धावादाढचं- मारसतनीयमित्याह-“ ्यवप्रथिवी हविषि गृहीत उदवेपेताम्‌ दृश्टं दुषौ दाबाषृथिन्पोरित्याह गृहाणां ्ावाप्रथिवयोधैै ? [ ना का० ३०२ अ० £] इति गृहीतहविष्कः क्वोदिश्य यक्ष्यती्न्ञानाहोकयेभयेन क~ म्यः मापः दश्टन्तामितयुकते सत्येतद्विनारा उदेश्यो भवतीति निशया भवति॥

१क. ग. "वरोह्य।

६६ श्रीमत्सायणाचा्विरिवितभाष्यसमेता- [१ मथमकाण्डे-- [ हविरनर्वापार्था मन्ता ]

उा्षीति कल्पः उरवन्तरिक्मन्विहीति हृरति इति

व्याच“ उवनतरिकषमन्िहीत्याह गतये [व्रा° का ३० २अ० ४1 इति।

अदित्या इति कलः“ एत्योत्तरेण गाहैपत्यमृपसादयत्यदित्यास्वोपस्ये सादयामीति > इवि

अदितिर्द्सय पमिरथं इत्वाह-“ अदित्यास्वोपस्थे सादयामीत्याह्‌ इथं वा अदितिः अस्था पएवैनदुपस्थ सादयति » न° का० ३प्र० २अ०४] इति

अग्न इति कल्पः गाहैपत्यमाभिमन्वयते-अनरे हव्य्‌र रक्षस्वेति इति

जवर हविषो रक्षाम विवक्षितमित्याह“ अभे हव्य रकषखेत्पाह ग्यैः, [तरार का ३प्र०२अ०४]इति॥

अव्र विनिपेगरेग्रहः- कर्मणे हस्तयोः दुिर्वषा सपरिग्रहः परयुष्मिति सेतप्य धूः सपशेच्छकटे पुरम्‌ त्वमीषां सखुेद््टरह शकटं वधिरोहति उवनतर्थिमपच्छाद्य मिवरति हविरीक्षते देवेति निवपेद्रीत्यपि पृवीनुषञ्जनात्‌ इदं मिरुप्ववच्छेषौ सशेत्फात्यमिमन्रणम्‌ सुवहा वीक्ष्याथ वैश पूवागनिवीक्षणम्‌ दश्टावरुजञोर गच्छेद भूमौ हि सादयेत्‌ अगनेऽभिमन्नणे मन्वा उक्ता एकनर्िंशतिः अथ मीमांसा दन कैचित्सामान्यविषारा उच्यन्ते यद्यपीपे तेत्यैवते वक्व्यास्तथाऽपि सर्वत्र सेचारब्युतततये तत्तदनुवाकेषु वण्न्ते दवादशाध्यायस्व तृतीयपदि विचरितिम्‌- अनध्याये मन्तपादः कतौ. नास्तयल्ति. बान. सः॥ तत्पाटस्य निषिद्धतवदृ्ि तजानिपेषतः १» इति

-भप्रा०१अनु ०४] छृण्णयजुर्वेदीयतैप्तिरीयसंहिता ६७ [हविरनिवपार्था मन्त्राः ]

पूर्वण ना्येतव्यम्‌ » इति निषिद्धतवादनण्पायेषु क्रतुपरयोगे मन्नपठो ना- स्तीति चेत्‌, भेवम्‌ निषेधस्य बहणाथाध्ययनविषथलातकतुधयेगि तदभावात्‌ , अन्यथा प्रतिपदचवेेविहितत्वेन मन्वपाठामवि वदध्ययनमनथकं स्यात्‌ वसाद्- “तिद कर्मणे वाम्‌ इत्याद्षो मन्नाः पव्या

तत्रैवन्द्विचारितम्‌-

स्वरो मन्ते माषिकः फं स्यात्ावचनिकोऽयवा बाहञणोकेरादिमोऽन्यस्तदुकतरक्षणत्ववः » इति तततदेशीयत्राज्णणस्वरो भाषिक शत्युच्यते तदुक्तमाचयिः- ^ छन्दोगा वहूवृचाभव तथा वाजसनेधिनः उ्चनीचस्वरं पराहुः सभे भाषिक उच्यते ? इति

सोऽयं भाषिक कतौ मन्नेषु पयोक्व्पः कृतः ब्रह्णोक्तलात्‌ मन्वस्य लिङ्गविनियोज्पतया स्वरविशेप्विधानयिव बाणे मन्त उपादीयत इति प्रपि तरमः-त हि ब्राह्मणे मन्व पठ्यते, रितु प्रवचनप्रतिदधस्वराघयपेतं मन्काण्डो- सने म्वमुपरक्षपितुं वदुपटक्षणसमर्थानि मन््ोपक्रमसदरानि कानिबिदृक्षराण्य- ज्यते, पथा इमाममूम्णन्रशनामूतस्येत्य्ामरिधानीमादृतते ?› इति पएतमे- -वाभिपायं चोतथितुं क्षिच्छब्दान्तरेणोपटकष्यते, यथा-^ सावित्राणि जुहोति प्रू ? इति यत्र लिङ्गि विनिपोगस्तन ब्रातणमनुवारकमसतु तसा- त्मावचनिकः स्वरः करतौ करमणे वाभित्यादिमन्तराणां पयोक्तव्यः

कतैवान्याद्विवारितम्‌-

^ ब्राज्मणोलनमन्लस्य नखै भाप्रिकोऽथवा आद्योऽन्यमन्यवनभेवं स्वरान्तरविवओेनात्‌ ? इति

वानस्पत्योऽपि ?१ इत्ययं मन्तो ब्रा्ञण एवोलनः ! तस्पाप्यन्पमन्नवला- वचनिकस्वर इति वेत्‌ भेवम्‌ मन्वकाण्डे तदृपठिन वत्स्ररामावात्‌ वसा- ्वापिकस्वरः स्यपि « यज्ञस्य सेततिः » इति तैतिशेयत्रासगोलनो मन्- िश््ेणाऽ्म्नायेते तथाऽपि “सोमाय राज्ञे कताय प्रो्माणायानुब्रूहि '' इत्ये- मादीनां वहुवूचब्राज्ञणोत्नमन्तराणामयं माषिकः स्वरः

-अन्यदपि कैतव विनितम्‌-

«य॒दा कदाचिन्मन्तान्ते वा कमांनियमाद्धवत्‌ भाय भवं छत्लनन्थश्पेरङ्गलपोऽन्विमः इति |

श्रीमत्सायणाचारय॑निरवितमाष्यसमेता [१ प्रथमकाण्डे ( हविर्नर्वापारथा मन्त्राः )

इषे तवा ?? इति मन्वः शासठेदे करणम्‌ ¢ इमामगृम्णन्‌ इवि रशनादाने तत्र सैशयः-फि मन्वादौ कम करव्यं किंवाऽगुम्णनरशनामित्येवं- विधस्य क््मकाशकमन्स्योच्चारणकाठे किंवा यस्म कस्परितद्स्मोच्चारण~ का आहोचिन्मन्वान्तेऽ्थवा तते।ऽपि किंविष्रिरम्बेनेति तत्र नियामकामा- वाद्या कदािदिति परे वरमः-रत्समन्तरजन्यमथस्मरणे कमणोऽङ्कम्‌ तच्च मन्त्रमपि पर्य नोदेति वरिदम्बे ठूलनं स्मरण विनश्यतीति परिशेषात्‌ क~ मणे वाम्‌ » इत्यादिमन््ति कम संनिपतेत्‌

तृतीयाध्यायस्य प्रथमपादे पिचारितम्‌-

हृतौ दवाववनेनिकते स्तृणात्युटपराजिकाम्‌ दुभासतरण एवाङ्ग हस्तगुधिरुतािञे तन्मातराङ्गत्वमब स्यादानन्तयातमकाकमात्‌ टिङ्गपकरणाम्यां तु सर्वानषटानरेषता ? इति

द्दीपूणमासयो; शरूयते“ हस्ताववनेनिक्ते उटपराजी स्तृणाति » इति वेद्यामास्तेरिुं सेपादिवः स्तम्ब उपराजी तत्र हस्तदद्धदर्मास्तरणवाक्येरनै- रन्तयण परढ्तमम्माणेन हस्तदुिरास्तरणमातस्याङ्गपिति चेन्मैवम्‌ अवने- जनं हृ्तस्कारः सेर्छतौ हस्तौ सवोनु्टानयोग्याविलेतादशं सामर्थ्ये ~ ङ्गम्‌ प्रकरणं द्यपूर्णमासयोः स्फुटम्‌ अतः प्रबठाभ्पां टिङ्गपकरणाभ्यां करमवाधात्सवशेषो हस्तङद्धिः अयं न्यायो वाग्पमेऽपि दन्यः

चतुथौभ्यायस्य तूतीयपदे विन्िवम्‌-

¢ मृन्मये परणयेत्कामी नित्येऽपयेतदुतेवरत्‌ आकाङ्क्षा संनिधिश्वास्ि तस्मानिवयेऽपर मृन्मयम्‌ कामाथैताद्मोग्यतयं सामान्पविदितेन आकाङ्क्षाया निवृत्तवालित्याथमितर्येत्‌ इति

अपः प्रणयतीति प्रत्य शूयते“ मृन्मयेन प्रतिष्ठाकामस्य प्रणयेत्‌ ? इति तत्रापां प्रणयनस्य नित्येऽपि प्रयोगे सून्मयपातमेव साधनम्‌ कुः | नित्येऽपि पाचश्याऽऽकाक्षितत्वात्‌ ठोकसिद्धं कंविसातरमुपादीयत इति वाच्यम्‌ मते कमष्युवाच्छृवस्य संनिहिवलादिति प्राणते तरूमः--

१. प्रकरणे श्रू

पपा० १अनु०४ ] ष्णयजुेदीयतैतधिरीयसंदिता ६९ [ हविर्नर्बापा्था मन्त्राः ]

कामार्थ मृन्मयमाम्नातम्‌ तच्च सति कामि योग्यम्‌ हि पाक्षिकं कामं निपित्तीरुवय प्रवृत्ते नित्यस्य योग्ये भवति पतरकाङक्षा तु सामान्यते विहि- तेन निवर्ते अपः पणयति » इति हि प्रा्मनुपन्पस्य विहितम्‌ तचा- न्यथाऽनुपपत्या पां सामान्येनाऽशक्षिपति तस्मानित्यप्रयोगे तत्काम्यं मन्मयं नान्वेति रिंलितरलात्रं किषिदुपादेषम्‌ ^ चमसेनापः प्रणयेत्‌ ? इति नित्य प्तं विधीयत इति चेतर छुताधिन्ताऽसतु द्वितीयाध्यायस्य प्रथमपादे विन्तितम्‌--

देवस्य लेति मनस्य भिनलमथैकता |

देक्यपपोजकस्यात् दुर्बोधत्वेन भिनता

विभागे सति साकाङृक्षस्येकार्थलं पयोजकम्‌

तसदवकयक्यमेतेन यनुरन्तोऽवधायते इति

दृशीपूणैमासयोराम्नायते--“ देवस्य त्वा सवितुः परसवेऽधिनोर्बाहुभ्पां

पूष्णो हस्ताम्यामञ्नये लुं निर्वपामि » इति तत वाक्यानि भिनानि भवितु- मर्हन्ति कुतः एकत्वनियामकस्य दुवोधित्वात्‌ जधैक्यं वाक्यक्ये प्रयोग कमिति चेन एकसिमन्पदेऽतिव्यापिः पदसमूहस्य वाक्यत्वे समूहानामव बहूनां संभवादाक्यं नावधाय॑त इति पति दरूः--यदिभागे साकादृक्षमविभागे वैकार्थ तदेकं वाक्यामिति नियामकम्‌ विभगि साकाटृक्षमितयेवोकेऽतिन्यान्तिः स्यात्‌| स्योन ते सदने करोमि घतस्य धारया सूरेवं कल्पयामि तसिन्त्ीदामृते परतििष्ठ॒ व्रीहीणां मेध सुमनस्यमानः इत्यन वस्मिनसीदेत्यादि- पदसमूहस्य साकादृक्षलभस्त्यतस्तट््पवच्छेतुमेकाथमियक्तम्‌ हि करैकाथ- तमस्ति पूवसमूहस्य सद्नकरणमर्थः उत्तरसमूहस्य पुरोडारपरविष्ठापनमर्थः स्योनं स्मीरचानं सुशेव सृष्ट सेवित योग्यमिति परथमवक्यस्याधैः बरीहीणां मेष ब्रीहिसारभूत परोडाशेत्यधेः अब्र इयोः समूहमोवाक्पद्रमतमुभयवादि- सिद्धं तदेकार्थमित्यनेन वार्यते एकामितयुकतेऽतिव्यपिः भगो वां विभजतु पूषा वां विभजवित्यनयेोभिमन्नतेन संमतयोः पदसमूहयोस्तालयविषयस्य ब्म्यविभागरूपस्यार्थस्यैकलाततव्यवच्छेतं विमागे साकाङ्कषमि्युक्तम्‌ पकतेऽ- अये जुष्टपित्यादिसमूहे एथकते पूवो देवस्य तेपि समूहो निराकाङ्क्षः एकीरते तु छतसस्यके एवार्थो निवपः। एतेनकवाक्यलनिण॑येनानियतपारेणामस्य यु जुषोऽवसानं निशेतुं शक्यम्‌

७० श्ीम्सायथाचा्यविरचितभाप्यसमेता- [१थमकाण्डे-

( विनिवापार्था मन्वाः )

सवानयदिवारितम्‌--

याते अमे रनेतयध्याहारो यदाऽनषञ्नम्‌

तनूरित्यन्यरेषत्वादध्याहारोऽ् रोकरिकः

बेदाका्क्षा प्रणीया वेदेनेत्यनुषञ्जनम्‌

अन्येषोऽपि बुदिस्थो रौकिकसतु तादृशः » इवि ज्योतिष्टोम उप्सदोमेषयेवमाम्नायते-“ या ते अमरऽयागय। ततूर्िष्ठा गहरं वचो अपावधीं तेषं कचो अपावधीभ खाहा याते अगे रजा- शया याते अग्ने '्राश्या + इति अयमर्थः-अयसा रजतेन हिरण्येन निर्मिता अप्ेस्िसस्वनवः तास्ाच्या येयमुक्ता साऽपिदयेन प्रवृद्धा गह्वरे वीक्ष्णद्व्ये ॐोहेऽ्वस्थिता तया तन्वा क्षुतिपातसे गोवधायुपपातकं वीरहृत्यादिकं महापातकं हत्तवानस्मीति तथा बाह्लणम्‌-“ उयं वचो अपावधीं लेषं चो अपावधी९ स्वाहेति अशनयापिपासे वा उभरं वचः एनश्च वैरहत्यं विषं वचः इति तव स्वाहान्तः पथमो मन्वः संपूण॑वाक्यत्वानिराकाडृक्षः ॥. दितीयतूतीयमन्तोराकादक्षां पूरयितुमृचितो सोकरिको बाक्यरेषोऽ्याहष्यः न॒हि तनूठत्यादिमागसतयोस्वेतुं योग्यः तस्य॒ प्रथममचरेषत्वादिति परि श्रूमः-यैदिकयोरमन्रयोराकरादक्षा वैदिकेनैव वाक्यशेषेण पूरणीयाः ततसतनूवर्ष्ठेत्यादिमाग उत्तरयोमनयोर- नुषज्येते यद्चप्यसाकन्यशेषस्तथाऽपि बुदिस्थः सन्कत्मनीयाद््पाहारात्तं- निरृष्यते वस्माद्नुषङ्गः कर्तन्यः एवे सति प्ररूतेऽ्यश्ीमोमाभ्यामितय- `सिन्मनवे देवस्य तेत्यादिपूवभागो जुष्टमित्यादुत्तरमागानुपञ्जनीयः

नवमाध्यायस्य प्रथमपादे विन्तितम्‌- सविकश्या्ह्नीयं वाऽय संगतसतः ऊहो नाविरृतस्यैव निवपान्यसमवात्‌ » इति ^ देवस्य तला सवितुः परसवे ? इत्यस्मिनेव मन्वे सवितधिपूषरन्दाः

कमंसंगतं देवतारूपम्थमभिधातुमहन्ति वथा सति चटप्रपोजनरामात्‌ अभिश्व कर्मतमवेता देवता तः काचिदपि व्युलस्या सविभ्ादिशब्दैरभिर- मिधीयताम्‌ ) अथोच्यतेऽभिकन्देनैवामेरामिषानातुनसतदाभिधानं व्यर्थम्‌ 1 कंच देवतान्तरेषु हूढ स्वे शव्द नामिममिदध्यारेति एवे ताह तासो

म्पा ०१अनु०४] छृष्णयजुवदीयतैत्तिरीयसंहिता ७१ ( हविननिरवपार्था मन्त्राः )

देवता अभिना सह कमणि पिकस्प्य्ताम्‌ ततः पराृतस्य मन्तस्य विरुति- ष्वतिदेशे सति सविवादिरब्दस्थाने तत्तहेवतावाचकशब्द्‌ ऊहनीय इति पापे वरमः-नाज्रोहः कर्ैन्यः कुतः अविरृतस्मैव मन्वस्य॒निर्वापेषलेनान्व- मसंमवात्‌ हि प्ररुतावभिना सह-सवित्रादिदेवतानां विकल्पो वाक्यभेदा दिदोषप्रङ्गात्‌ तस्मानिर्वापस्तावकानां संविवादिशब्दार्ना कर्मण्यसमवेतारथ- त्वानास्ूहः

तत्रवान्यर्चिन्तितम्‌-

तत्राभिशन्दो नोधः स्यादूो वा सावकत्वतः सवित्रादिवदाधो नो समवेताथंवण॑नात्‌ ? इतिं

तसमिसूरवोक्त एव मम्येऽप्रमे जृष्टमत्ययमभनिरान्दौ विकतिपु नोहनीयः कुतः देवतान्तरवाविसविक्रादि शब्दवद्भिरब्दस्याप्यतर निवपस्तावकत्वेन पाठा- दिति प्रापि ्रुमः-विषमो दृष्टन्तः कर्मण्यसमवेता्याः सवित्रादिशब्दाः भधिकब्दस्वा्नेये कमौणिः समवेतमर्थ नरे नन्व शृष्टशब्दोऽसमेताथः निर्वाप हषिषो जृष्टतामावरात्‌ तद्योमाद्भनिरन्दोऽपरि तथा स्यादिति वेत्‌ मैवम्‌ जुष्टं यथा भवति तथा निर्वपामीति किपाविरोषणवेन भविष्य जोषणप्रते सति समेवताथंत्ात्‌ तस्मा्ूर्फागे सूर्याय जष्टं निरवपामीत्य वमूहनीयम्‌ एव सति पररतेभीवराय वैमृषयित्याश्रूहः कव्॑यः

दितीयाभ्यायस्य प्रथमपदि चिन्तितम्‌-

उहृमवरनाज्नां किं मन्वताऽ््यथवा हि मन्त्रा स्तदेकवाक्यतान्न तदक्षणव्जनात्‌ ›› इति

असमये जुष्टं नि्व॑षामि " इत्यस्य सैोर्यवरौ सूयय जुष्टमित्येवं पदानतर- प्रक्षप ऊहः अदीक्षि्टायं बाण इत्यस्य मन्नस्य रेपत्वेन प्रपोगकाठे देव- दत्तोऽयमिति ब्राह्मणनामषेयविशेषं पठन्ति तथा वरणमनेषु-भाङ्गिरसबाईस- त्यमारद्राजगोवं ब्राह्मणं त्वा वृणीमह इति प्रवरं पठन्ति एतेषामूहुमवरनामषेया- ना मन्वत कवः मन्ते रहिकवाक्यलात्‌ , इति वेनेवम्‌ पाशिकप- सिद्धरूपस्य मन्तटक्षणस्थोहाद्‌वभावात्‌ हष्येवार उहादीन्मसकाण्डेऽ्धी- यते तस्मानास्ति मन्तम्‌ तथा सीनदराय पैमूषाय शुषटमित्याहस्य मन्न- त्वामावातसवसैक्येशपे मन््ो हीन दृत्यादिनोको दोषो भकिष्यति तदव मन्तरसभाविता विचारा शिवाः

७२ श्ीमत्तारधणो य्विरवितमाप्यसमेता~ [थमक ( दविर्नर्वापार्था मन्वा)

अथ व्याकरणम्‌-

कृ्मणे वागित्यादिरब्देषु नन्विषयस्येत्यादिकं पूर्वोक्तं यथायोगमनुसंधेयम्‌ वेषरा्दो वृषादिः पथमद्वितीयये धर्वशन्दोवाकियावेन पदालरतं नास्तीपि निधातामावः तृतीयस्य तं पूर्वव पदादुत्तरलादसि निवातः योऽान्पूव- पि यं पूवौम इत्यनयोच्छन्द्पोगानिधातो निषिद्धः निपतियैयदिहन्तकु- विजेचेच्चण्कच्विधयतयुक्तम्‌ ? [ पा० ८-१-३1 एैरदादिमियक्तं निहन्य- ते] सक्षिपपरशब्दयोः किन्पत्यस्य निचवादाद्दा्तः जृ्टशब्दो गवः वद्वि- रन्दो वषादः देवानाद्वयतीवि देवदूत सुस्त तुस्यति द्वितीयान्तपूरव- पृदुपररृतिस्वरः पापः छदुत्तरपद्परुविख्वरेण वध्यते अदृरुतमित्प यपूैप्परतिस्वरः हविर्ानमित्मच त्युटत्ययातूवंस्य धारब्दस्योदाचतवात्स- मासे छदुत्तरषदपररुतिस्वरः। इहेति गतम्‌ भक्ष इत्यत्रो्रपद्दिरनुदात्ततवे- परि खरितो बाऽनुदात्त इत्यस्य विकसितत्वादेकादेद इत्यु्‌तः मां भेरित्यत्र चादिोपसूत्रेण निघातस्य विकलितल्ाद्ातस्वरः वातरब्दो वृषाः सवि- सुरित मातिप्दिकानतोदाचस्य विभक्त्या सहैक दशे सत्युकार उद्‌।चतः। परस्व इत्यत्र सुधातोरप्यत्यये सति वस्य पिचवाद्वातुस्र एव शिष्यते ततः समासि छदु्तरपद्भरतिस्वेे प्राते तदपवादः धाथवज्क्ताजविवकरणाम्‌ » [पा० ६- २८-१४४ ] गतेः कारकादुपपदाच्चोत्तरेषां थादीनामशनां परत्ययानामन्व उदतच्ः स्यात्‌ पूषण इत्यत्रानुदात्तस्य यत्रेति विभक्तिरुदात्ता अद्मीषोमाग्याभिलय- भिशन्दस्यानतोदचलात्ोमशन्दस्य चाऽऽुदा्तवात्समाते देवताद्दे वेति युगप- दुभयोः पररुति्रलम्‌ उशब्दस्यानुदातततयं सरादिपिडि निपातितम्‌। सहशब्द्‌- स्य निपातलामविन किटखरः कात्या इत्यत्र स्फायीधातो्यन्तादुतरस्य कति सरत्ययस्य निच्वेन स्फारब्दस्योदाचततप्राघावप्युदात्तस्य णिचो दुप्रवाद्द्‌ततनि- वृचिसवेरेणं क्तिनदाच इति उदात्तयण हति विमक्तिश्दाचा अरातिशब्दस्य नञ्ततुरपलादृव्ययपूवैपदमतिस्वरवम्‌ सुवरिति वृषादैः। अभीति फिट्स्वरः। -वीतयुपसग॑सरः इश्न्तामित्यत् वाक्य (दिलानिवातामावः चवप्राथव्योरि- त्य्ोदा्यण इवि विभक्तिरुदा्ता उपस्थशब्दः प्रषोद्रादिः

१ख.माह्वारिः 1 रस. णवि'।

भषा० १अनु ०५] रृष्णयजुरवदीयतैत्तिरीयसंहिता (बीह्यवषातार्था मन्त्राः ) इति श्रीमत्सायणाचार्यपिरनिते माधवीये वेदाथैपरकार रुष्णयनुर्वे- दीयतैपिरीयसंहितामाप्य प्रथमकाण्डे परथमपाठके चतुथोऽनुवाकः

[ अथ प्रथमाष्टके प्रथमप्रपाठके पच्माऽनुवाकः ] | देवो वः सवितोतयुनात्वच्छदरेण पवित्रेण वसोः भूयस्य ररिमभिरापों देवीरयेपुवो अगेगृवोऽ- य॑ इमं यज्ञ नयता य॒ज्ञप॑तिं धत्त युष्मानि- शमोऽवृणीत वृत्तये प्रयमिनमवृणीष्वं तूर्य प्रोक्षिताः स्थाग्नये'वो जठ परोक्षौम्यग्नी- पोमाभ्या< डन्ध्॑वं दव्याय कर्मणे देवयन्या- या अवधृत रक्षोऽवश्रता अरातयोऽदित्या- स्वग॑पि प्रतिं त्वा (१) प्रथिवी वैत्वधिंष- च॑णभीपि वानस्पत्यं प्रति त्वाऽदित्यास्तवगवैत्त- गनेस्तनूरंसि वाचो विसर्जनं देववीतये त्वा गर- हाम्यद्िरसि वानस्पत्यः इदै देवेभ्यं ह्य स॒दामं शमिष्वेषमा वदेर्जमा वदद्वत वय सौघाते जेप्म वर्षवृद्धमसि प्रतिं तवा वर्ष वृद्धं वेनु पररापूतर रक्षः परापूता अरातयो रक्ष॑सां भागोऽसि वार्यो वि विनक्त देवो सविता हिरण्यपाणिः प्रतं गरहातु ( २)

(ला माग एकदश ) इति छृष्णयजुर्वदीयतेत्तिरीयरसंदितायां प्रथमाष्टके प्रथमप्रपाठके पञ्चमोऽनुवाकः

१५

७४ श्रीमल्सायणाचार्यिरवितभाष्यसमेता- [भयमकाण्डे> [ बीह्यवधाता्था मन्त्राः] ( अथ प्रथमकाण्डे प्रथमप्रपाठके पञ्चमोऽनुवाकः )

चतुथानुवाके ब्ीहिनिर्वापः परोक्त निरे तुषस्य रक्षोमागतवाचद्पनयनार्थोऽ- वघातः पशवमेऽनुवकरऽमिर्धीयते पेोकषितानमिव वीहीणामवाववातयोग्यवायो- क्षणस्य चोलुतोदकतताष्यतवादुतवनमन्वस्य वाङ्गमूतस्याङ्गिन्युमवने साकाङ्क्ष त्वादुलवनमन्नव्याख्यानाल्मागेवोलवने विधत्ते-“ इन्दौ वृ्महन्‌ सोऽप; अभ्यत्नियत तासं यन्मध्ये यश्गिय^ संदेवमासीत्‌ तद्पोदकरामत्‌ ते वभौ अभवन्‌ 1 यदैरप उलुनाति या एव मेध्या येयाः सदेवा आपः ताभि- `रवैना उलनाति » [ना० का० प्रण २अ०५] इति इन्देण हतस्य वततसमोदकाभिमुर्येन सूतलवादुदकस्य सारं निरतम्‌ तच्च सारं द्विविधं दैवं मानुषं तत मख्यक्षाटनोपयक्तं मानुषम्‌ दैवं दिविधं लानादिना पाप- शोधकं प्रोक्षणादिना दरन्यचोधक तदुभयमनर मे्ययज्ञियशब्दूम्पां विव- क्षिव्‌ तच्च निर्गत मम दरभर्मेणाऽधविव॑मूव वसाहमरुसुनीयात्‌ दभ॑- संख्यां विधते“ द्ाम्यामुतुनाति द्विपाचजमानः मरिष्ये, [ बा० का पर०२अ०'५] इति अनेन विधीयमानद्धिलेन विरोधासूर्वसिन्वाक्ये दृभीरिति बहुवचनं जात्यभिप्रायं व्यास्पेयम्‌ यजमानो सेकेन परदेनोतिष्टन्य. तिष्ठान ठमते | द्वभ्यां तु टभेते ततो दुदधित्मपि परिष्ठितै भवति

देव इति कत्पः-अथेतस्यामेव सूचि तिरःवरििमप आनीयोदीरचाना-

अराम्ां पिवाभ्यां विरुतपुनाति देवो वः सविोलूनालच्छिद्रेण पवित्रेण वस्तोः सूयैस्य राप्भिरिति पच्छः ”' इति

अन्न सुक्शन्देन निवौपहैतुरधिहोतहवणी विवक्षिता सशरकायामाधै- होतरह्वण्यामप आनीयेत्यन्यवामिधानात्‌ हे आपोऽष्ववददयेऽवस्थितः प्ेरकोऽ- स्तयौमी युष्मनू्ध् पुनातु केन साधनेन आदित्यहपत्वभावनावलादच्छि- देण दुभपितेण पुनरपि केन जगनिविहेतोः सवस्य रक्तेन भावि- तेदंमीवयवैः यथोक्तं मन्त्रार्थं विदाद्यति-“ देषो वः सापितोतुनातित्याह्‌ सवितभसूव एवैना उतुनाति। अच्छिद्रेण पर्रिणेत्याह। असौ वा आदित्योऽ- च्छिद्र पत्रम्‌ तेनैवैना उतुनाति वसोः सूरस्य रकषमभिरित्याह्‌ प्राणा वा जापः पाणा वस्वः पाणा रमः प्रणि प्राणान्प्रणक्ति [जार का० प्रण २अ० ५] इवि उद्केनाऽऽ्ययिताः प्राणा इत्यपां

भपा०१अु ०५] रष्णयजु्ैदीयतत्तिरीयसंहिता ७५ [ वीह्यवधाता्था मन्त्राः] माणत्वम्‌ आदि्यायविष्ातृदेवतानुथशकषरादीनां पराणानां देहे वाताद्‌ - सुशब्दाभिधेयानां देवतानुग्रहाणां पाणतम्‌ भादित्यरीनां प्राणव्यवहारेष- कृरित्वासाणत्वम्‌ ततः सूर्मरूपप्राणल्ेन मावितवरमपणैः सहोदकर्पाः प्राणा उलवनकाटे संप्रा भवन्ति मन्त्रस्य सवितेतयनेन रिष्घेन यत्साविवत् यच्च प्रद्बद्धववादम्रूपत्वं तदुभयमत्र सपरथोजनमित्याह--“ सावित्रियर्चा सपितृ- पूतं मे कर्मासदिति सवितृपरूतमेवास्य कम भवति पच्छो गायत्रा तरिष्य- मृद्त्वाय » [ब्रा क० ६१० २अ० ५] इति ममेदं कमं निखिलं सका पेरितम्वित्यिपेत्य साविवमन्नेणोतुनीयात्‌ तेन त्तव संयते च्रूपतेन तत्रत्य छन्दो तातं शक्यते छन्दसश्वत्र ठक्षेणतो गपत्रीला्रा- यत्या विपा्वातमतिपाद्ुखवेने सति तिरावृत्या शुध्यति अतिशयेन कर्मफलं समृद्धे भवति आवृततिप्रकारः सूत्रे दितः--“ देवो वः सावितोलुनातिति पृथममञ्छिरेण प्तरेणेति द्वितीयं वसोः सूर्य रारिममिरिति तृतीयम्‌ इति आप इति बौधायनः-“ अभैना उन्महयनुपोततिष्ठति भागो देवीरेपषो अगेगुवोऽम इमं यजं नयतम्रे यज्ञपतिं धत्त युष्मानिन्दरोऽवृणीव वृव्ये यूमि- न्दमवृणीष्ं वृवय इत्यद्भिरेवापः पोकषति पोक्षिवाः स्थेति तरिः ?› इति आप्म्वसतु मचैक्यममिपरत्याऽशह--“ भातो देवीरमेपुव इत्यभि मन्य » इति | हे जद्देव्यो मृयमिमं यज्ञमविषनेन प्रि्मापं नयत यजमानं स्व भापयत कीदृश्य आपः शुिेतूनां दरभाशनामपि प्रोक्षणेन चओोधकलाक्मे पुनन्तीतयमरपुवस्तेन यतते समापपितुं समर्थाः पुनः कीद्रश्यः प्रवाहरूपेण शीषगामित्वदरनतभ्यो मनुष्यादिभ्पोऽपपग्रे. गच्छन्तीत्यमरेगुवः तेन यजमाने स्वर नेतु समर्थाः किव वृ्ासुरवमे युष्मकमिन्दस्य प्रसरमीक्षा जाता | तत इन्द्तमाना युयं किं नाम कतुमत्तम्थाः अस्य मन्य पूर्वभागे तवत्यशबद्वरूपमेवापां महिमानममिधावृत्या सष्टयति वतोऽ किबिदृष्या- ख्येयं नास्तीत्याह-“ अपो देवीरमेपुषो अगमेगुष इत्याह रूप्मेवाऽऽसा- मेतन्महिमानं व्याच [ बा० का प्र २अ० ५] इति मध्य मभागे प्राधितं कायैमापो नेपेकषन्त इत्याह-“ अग्र इमे यज्ञं नयते पज्ञप-

१्क.ग. ङ. च. क्षणं यच्छतो १. &

५७६ श्रीमत्सायणाचार्थविरयितमाष्यसमेता- [१ थकाण्डे-“ [ ीद्यवषाता्था मन्त्राः ) तिमित्याह भयर एव यज्ञं नयन्ति अगे यज्ञपतिम्‌ ) [ बा का० प्र०२अ० ५] इति। ब्रालणान्तरपारेचं प्रस्परसपिक्षतवभेव तृतीयभागे द्दीयतीत्याह-५ युष्मानिन््रोऽवृणीत वृषतू्ये युपमिन्दभवृणी षव वतू इत्याह वृर हनिष्यलिन््र आपो वने आपो हन्द पिरे संज्ञामेवाऽऽामिवत्ता- मानं व्या? [ बा० का० पर०२,अ०५] इति आपो व्र इति च्छन्दस दीरवः वुवाद्धीवयेन्ाम परजाप्तिव॑ज्सद्धिः भक्षात्प द्दावित्यसा- विनद्स्योदकापक्षलपपिदधवैव, देतिशब्देन॒रूच्यते अत एव भ्रूमते- तस्मािन्रोऽविभेत्स प्रजापतिमुपाधावच्छतु्मननीपि तस्मे वण्यर सिक्वा परायच्छदेवेन जहीति वेनाभ्यायत » इति परक्षाटितस्यापि वज्रस्येन्रेण पयो उयतवाद्पामिन््रकषत्येषा प्रसिद्धिरापो हेत्य्र॒हश््देन सूच्यते आपो मम सहकारिण्य इत्येतदिनद्रस्य सम्पग्ज्ानम्‌ इन्दोऽस्माकं सहकारीतयेतदृक्तदेव- तानां सम्यन्ञानम्‌ तमेतामपां संजञामिन्धेण समानां मन्व प्रख्यापयति दी्ष॑- ष्यत्यासश्छान्दसः मन्वपाठ एवापां पोक्षणमित्याह-“ प्रोक्षिताः स्येत्याह तेनाऽऽपः प्रोक्षिताः [ त्रा का० प्र० २,अ०५] इति अद्धिैव हवीषि पक्षति प्रतणाऽप इष्मानरः प्रोक्षति इति ्रत्यन्तरम्‌ ब्रह्म णाऽभिमन्बणमन्त्रेत्यथंः अञ्नय इति अग्नये वो जुष्टं पक्षाम््नीषोमाम्यामित्यस्य शेषं पूरयित्वा विनियोगः कले दशितः-“ अथ परोडाशीयान्पोक्षति देवस्य ला सवितुः परसवेऽधिनोवहुम्यं पूष्णो हस्ताभ्याम्रये वो जुष्टं पोक्षाम्यप्नीषोमाभ्याममुष्मा अमुष्मा इति यथादेवतं तरि; इति

इदमेव तार्य द्दीयति-“ अग्नये वो जुष्टं प्रोकषाम्य्रीपोमाभ्यामित्याह यथदिवतमेवना्योक्षपि [ त्रा का० ३० २अ०५] इति भवृति विधतते-५ तरिः प्रोक्षति उ्यावृदि यज्ञः अथो रकषसामपहतमै » [ ना० का० ३१० २अ०५] इति विस्र आवृततयो यस्य य्गस्यातौ त्याृत्‌ तिः पथमामनाह विरुत्तमामित्मादिशरौवमक्िथिं दिशब्दौ ्ोतयति रकषोषन- लमपामसरुदुक्तम्‌

सन्ध्यमिति कलमः“ उत्तानानि प्रवाणि छत्वा पक्षति शुन्धध्वं दैव्याय कर्मणे देवपज्पाया इति तिः » इति

पपा०१अनु ५] छृम्णयजुर्ेवीयतैिरीगरसंहिताः ७७ ( वीह्ववातार्था मन्वराः ) ूववृष्याचे-“ रुनधध्वं दैव्याय करमणे देवयग्याया इत्याह देवयत्याया एवैनानि इन्धि तिः पक्षति व्याव मन्तः अथो पेभ्यवाय [त्रा कार ३० २अ० ५] इति पेष्यलं ग्ाहैवम्‌ | अवध्रतमितिं कल्पः“ छप्णाजिनमादायावधूतऽ रक्षोऽवधूता अरातय इत्युत्करे निरवधूनोति » इति अवधूतं विनाशितम्‌ पतयषटमितिवदृधाचष्ट-“ अवपत रक्षोऽवधूता अरा- तय इत्याह रक्षसामपहत्यै [त्रा° का० परण २अ०५] इति। अदित्य इति कल्पः-“ भथ हैनसुरस्तासतीचीनमीवमृत्तरखोमोपसतृणा- त्यदित्यास्लगति प्रति ला एथिवी वेतिति ईति हे छष्णाजिन लव मूदेवतायास्वकस्वरूपमसि वतो प्रमिस्वां परविगृह मदी- मेयं त्वित्येवं जानातु मन््स्पोक्ताधपरतव ददीपति-“ अशित्यास्वगपीत्पाह इये वा अदितिः अस्या एवैनचचं करोति प्रति ला प्रथिवी वेचित्याह्‌ प्रिषठित्मै ? [ब्रा० का० ३प्र०२अ० ५] इति पदि सवकयवग्न पेणन खी कुौत्तदानीमपसारयेत्‌ पतो परतितिषठेत्‌ अवः प्रतिष्ठाऽ स्वीकारः देशादिगुणविशिष्टमास्वरणं विधतते-“ पुरस्ताद्यतीचीनप्रीवमुत्तरटो- ोपस्तृणाति मेध्यत्वाप तस्मालुस्तासत्यश्चः पशवे भेषपुपतषठनते तस्मा जा मूगयाहुकाः [० काण प्र० २०५] हति यस्मादाहवनी- यस्य परभागे रष्णाजिने पथिमशिरसकमूष्यठोमकमस्ृतं तसमात्तादशा एव सन्तो मूषे बद्धाः पशवो यजं सेवन्ते यस्मादयं पटाभिः सेव्यो यक्स्स्पदेष परत्यवा- यभयरदिताः सत्यः प्रजा यज्ञार्थं मृगग्रहणशीडा भवन्ति कष्णाभिनस्याऽऽद्‌- रे हेतु बरवस्तदविशिष्टमवघातं विधतते-“ यज्ञो देवेभ्यो निलायत छृष्णो छता यक्छप्णाणिने हविरध्पवहन्ति। यज्ञदेव तय परह इविषोऽस्कनाय' [वा० का प्र० २अ० ५] इति यक्पुरुषः केनापि निभिततेन देवे भ्यो विमुसोऽगात्तदा तिरोधाय स्वयं रष्णमृगो मत्वा त्दीयल्समासनः सपर्ण रतवान्‌ 1 ततः रष्णाजिनस्योपरि हविरभ्यवहृन्तीतिः यदस्ति तेन यज्ञररीरा- रछृष्णाजिनाद्‌ादाय हवीरूपो यज्ञः प्रयुक्तो भवति किंपिषभः प्रतिदमपि विहि- तत्वाकछप्णाजिनेनावरुद्धताद्विरस्कनमेव भवति

स, “धानाय

७६ श्रीमत्सायणाचार्यविरवितमाण्यसमेता- [१ पथमकणण्डे- [ बीह्यवधातार्था मन्त्राः ] अधिप्वणमिति कलः--“ तस्मिूूखटमधिवतैयत्यधिषवणमाे वानस्पत्यं पपि तवाऽित्यास्लग्बेप्विति » इति हे उषटरलट लमधिषवणस्यावघातस्याऽऽधारमूतं वनसतिजन्ये चापि 1 तादशं त्वां रुष्णाजिनरूपेय भूमेस्वक्पतिगृद्य मदीयमिति जानातु अववाताधारं क~ पमधिषवणविरेषणमित्याह-“ अधिषवणमसि वानसत्यमित्याह अपिषवणमे- वैनत्करोपि » [ ना० का० ६० २अ० ५] इति अविरोधेन संबन्धा येयमाशीरित्याह-“ प्रति तराऽ्ित्यास्त्ग्ेचित्याह सयताय » [त्रा काण पर २अ०५] इति सयः सेवन्धवान्‌ पिन्ुबन्धन इत्यस्माद्वावोरुत- मलवत्‌ | अग्नेरिति कलः-“ तस्िन्पुरोडाशीयानावपत्यगेस्तनूराे वाचो विस जनं देववीतय ला गृह्णामीति इति मोः पुरोहाशीयत्रीहिसमूह तमम ररीरमस्ि यतो दायं काष्टमिव लां खीृत्योद्रामिराहवनीयागनिश्वोपचितवपुभवति फिंच, वाचः पवृततिकारणमाे। त्दीयरतेनोपरिताया वाचः शब्दोच्चारणे प्रवृत्तत्वात्‌ अत ईशे त्वां देवभ- क्षणायोरटे पर्षिपामि यथोक्तं मन्थं दशीयति-“ अभेस्तनुरसीत्याह अरेर्वा एषा तनूः यदोषधयः। वाचो विसजैनमित्पाह यद्‌ हि मरना जओषधीनामश्नन्ति अथ वाचं विसजन्ते देववीतये त्वा गृहामीत्याह देव- ताभिैनत्समधयति ? [ बा० का० प०२,अ०५] इति देवेम॑कषि- तत्वे सृति यावदेका दैवता कामयते याक्देका तावदाहुतिः प्रथेते इति न्पायिनाभिवृद्धिः अद्रिरिति कल्पः“ मुसछमवद्धात्यत्िरसि वानसत्यः ददं देवेभ्यो हव्य सुमि शमिष्वेति » इति हे पुसटप्दाथे त्वं बनस्पविजन्योऽपि दाढ्ेन पापाणोऽपि वं देवाथं- मिद हव्यं मक्षणविरोध्युम्रुषापनयनेन सष्ठ शान्तं यथा मवति तथा शमय एतदेवाभिमेत्याऽऽह-“ अद्रिर वानखत्य इत्याह प्रावाणमेवैनक्रोति इदं वेभ्यो हव्य सुशमि दामिषवेतयाह्‌ गान्यै # [ब्रा का०३प्र०य्‌ अ० ५] इति मन्वमुवाद्य रिङ्गनूचितं विनियोगं परकरयति-“ हविष्ठदै- हीत्याह एव देवाना९ हविष्तः तान्हयति तिह्वयति विपत्या हि देवाः [ ब्रा कार ६१० २,अ०५] इति

पपी० १७०५] ृष्णयनुेदीयतेतिरीयसंहिता ७९ [ बीह्यववातार्था मन्नाः ] इषमिति कलः-“ अथ दृषदुपले वृषाखेणोचैः समाहन्ति-इषमा वदोर्जमा वद्‌ द्मद्दत वयः संघातं जेप्मेति इति वल्मकरोऽन्यत्र॒स्ष्टीरुतः-“ आश्ीधोऽमानमादूयिषमावदेति दपदुषठे समाहन्ति दिद॑षदि सदुपायं तिः संचारयन्नवरतः संपादयति » इति हे पाषाण हविःस्पमिद्मनं तदीयं स्वादुतरं रसं यजमान अनिष्य- वीति देवेभ्यो षद हे यज्ञायुधानि सर्वाणि यूयं रसामिव्यक्तिमदिदं हापिरिति देवेभ्यो वदत वं त्वनेन प्रपाणपेपिणाविनीतं वरिसषातं जेष्म अनेन मन्ेणेष्टमापिमनिष्टपरिहारं दशयति“ शृषमा वदोज॑मा देतपाह इषोवोरज यजमनि दृषाति मद्व वयः सवाते जेष्मेत्ाह ्रातृव्याभिमूतै ›› [न[* का० २अ०५] इति उप्ारुयानेन भरातृव्धाभिमूिं दढयति- ^ मनोः भरदा देवस्य यजमानस्पङ्रप्री वाक्‌ यज्ञाुधेषु पविष्ठाऽऽ्ीत्‌ तेऽसुरा यावन्तो यजञायुपानामुदतामागण्वन्‌ ते परामवन्‌ तस्मात्छानां मध्येशवसाय यजेत यावन्तोऽस्य भात्या मज्ञयुधानामददृतमुषदूण्वन्ति वे पराभवन्ति» [त्रा० का० प्र०२अ०५] इति। भद्धाट्त्वन यागं कुतो मनोः प्मावादिदं स्व सपलम्‌ वो शञावीनामनुकृढानां ्रतिकूानां मध्ये यदे वृततान्तं निभित्य्रद्धाुर्यनेत तस्य भरतृव्याः प्रामषनति भभमन्मुसाद्य विनियोगं तास्थ दशयति“ उचैः समाहन्तवा आह विजिते वृहत एषां वीम ।ब्ष्ठ एषां भवति » [ वार कार परण १अ०५] इति हे भाम्ीध लदीयहृस्तगतेन पाषाणेन दपदुषलायु- मुचचै्ताडनीयमिति म्ा्थः। तँ मन्म; पेत्‌ प्रपाणध्वनिर्वेन- याय भवति यजमानभ्ेषा वैरिगामिन्िथं वं विनाशयति सथं वैषां ज्ञातीनां मध्ये भरेटो भवति वर्वृद्धमिति कलः--“ अवहत्य वितुपान्छवोचरतः शमुषयच्छति वर्षवदधमसीति ?› इति हे रं वधं बेणुनिषप्तया लवमपि वर्वद्धमा भरतीति। कसः“ तसिनुरोडारीयानुदरपि मति चा ववृ वेततिति इति हे बीदिस्ह वृं ला स्वकीयत्वेन शूरं भषिमन्यताम्‌ मनदरये वृद्ध

< शरोमत्सायणाचायैविरवितभाप्यसमेतां ~ [१ परथमकाण्डे- ( जीदयवषातार्था मन्त्राः ) शब्दन संमृिर्योत्यतं इत्याह“ वर्षवृद्धमसि प्रवि तवा वर्षवृद्धं वेचित्याह्‌ ववदधा वा ओषधयः व्वा इषीकाः समद्धयै » [ त्रा का० ३प्र० २अ० ५] इति इषीका वेणवः परापूतमिति कलः-“ अथोदङ्परयावृत्य परापुनाति परापूतर रक्षः परा- पूता अरातय इति » इति 1 रक्षसोऽर प्रसद्कमुपन्यस्य मन्वं व्याचषट--“ यज्ञ रक्ष(रस्यनुपराविशन्‌ तान्यसना पुमो निरवाद्यन्त तेरोपधीम्यः 1 प्रपूतः रक्षः परापूता अरातय इत्याह रक्ष्तामपहतयै » [ ब्ा० का० प्र० २अ० ५] इति देवाः पृश्ुयगिषु रुधिरं तद्धागवेन वहिरूयक्वा प्शुयमिभ्यो रक्षसि निष्कासित- वन्तसतुपत्यगिन चौषभ्युपकषितिम्यः रक्षप्नामिति कसः“ मध्यमे पुरोडारकपठे तुषानेोप्य रक्षसां भागोऽ- सीत्यधस्तात्छष्णाजिनस्पोपवपल्युत्तरमपरमवान्तरदेशं हस्तनेपवप्तीति बह्वृचा णम्‌ » इति निष्कासनार्थं मागमदानपिषि द्दीयति-+ रक्षतां मगोऽसीत्याह्‌ तैर रक्षारसि निरवदयते [ ब्रा० का० ३० २अ०५] इति विधत्ते अप्‌ उप्सृशति मेध्यताय » [ ना०का० प्र०२,अ० ५] इति। ागुरिति कलः“ वायवो पि विनकिवति परिषिच्य ? इति हे वण्डुठा वो युष्मन्वायुः कणिभ्यः पएथक्रोतु गुद्धापाद्कतेन वा वाया- वाद्र इत्याह वायुर्वो षि विनक्वितयाह पिन पै वायुः पुनात्येवैनान्‌ ?” [त्रा का प०२अ०५] इति। देव इति कल्पः“ देवो वः सविता हिरण्यपाणिः परतिगृहाविति प्रायां ण्डुटान्मस्कन्दूयित्वा ? इवि हिरिण्यमङ्याटीयकं पाणो .यस्यातौ हिरण्यपाणिः अन्तरिक्षासततां वमो पृरादीनामिवोच्चस्थानस्थिताच्छूषीसततां तण्डुठानामितस्ततः पति सतपप्रतिषठि- तत्वेन हविर्विनाशो मा परदित्यमिपरय सवितुः प्रतियह हत्याह-“ अन्परिक्षा- दिवि वापे पर्कन्दानि ये दपात्‌। देवो वः सविता हिरण्यपाणिः मतिगृहणा- वित्याहं प्रतिष्ठे हविषोऽस्कन्दाय ?› [० का० ४०अ०५]

स. शं वा निरस्य इति ह"

भषा०पअनु ०५] छृष्णयजुदैदीयतततिरीयसं हिता [ षीद्ववाता्था मन्त्राः ] इति भरेषमन्रमुलाद्यति--५ तिष्फटी कतैवा आह व्याृदधि धङ्ञः अथो भे्यलाय [त्रा का प०२अ०५] दवि हे धजमानषति लमा तण्डुलासिवारं फरीकर्वव्याः भैत्याच्छादकतुषापनयने फृडीकरणम्‌ अव विनियोगसेमहः--

देवो उलुनात्यंशैसिभिरापोऽनुमन्वयेत्‌

अग्रयेऽ्ी हविः परोक्ष गुन्धोकषे्ागपाघरकम्‌

अव चर्मोत्तरे धृता दादित्यार्मंसृविः

अध्युटूखटमादध्याद्भेस्तव हृषिः क्षिपेत्‌ २॥

आद्िमुटमादत्त इं दद वाईनम्‌

वर्शषपमुषो्ाव पति तवा हविरावपत्‌

प्रा बरीहीनरापूय रक्षसमिति चमः

अधस्तु कपाठेन किगदायुिविच्ये

देवः किपेदधविः पातयां मनाः सप्तद्शेरिताः अथ मीमां |

तृतीयाध्यायस्य द्वितीयपादे विन्तितिमू--

हविष्छवेहीति मन्वालिखघरन्समाहयेत्‌

विनियोगोऽवधति स्पादृष्टषनि वाऽ्वषातके

देन्ीषन्मा्माहृवानं गौणं इत्िर्वुथाऽ्यथा

पिन भाषितं त्रित्वं हमयतेरप्चारगीः

तरिरभ्यासो विधातध्यो नित्यपतिरमाववः

हन्ना रक्ष्यते काटः प्राप्तऽ हवयतिस्तथा

विनियोगे वाक्थेदौ टिङ्गगदाह्वानशेषता

भैनव्रन्यायः शुतयमावादरहन्यमिन मृरुपगः » इति `

>|

दशपूर्णमासयोः भूयते“ हविष्छ्देहीति तिरन्ति ?› एति देवा- नामर्थे या हविः संपादयति सा हविण्छत्‌, तामेनां संोष्याष्वपरहीति क्ते तथा चायं मन्तो बाणेन व्याख्यायते“ हविष्टदेहीत्याह एष देवाना९ हविष्ठतः तान्द्रयति » इवि तमिमं मन्वमुचार्या्वयुंसिवारमवघातं कुर्व॑ना- यद्वतीत्यथैः अनेन व्कथेन मन्नोऽक्धापे विनियुज्यते ताह्ननि एदीतये-

चर्‌ शरीमस्सायणाचा्विरवितमाप्यसतमेता- [प्रथमकाण्डे [ ब्रीद्यववाता्थां मन्त्राः] तन्मन्तरगतं परदुमाह्वनि समर्थं तवघात इति वेत्‌ तस्याववातरक्षक- लात्‌ यथा पूदात्वायमिन्यामृचीन्दशब्दौ गोणस्तददहीति पदं मन््गतते- नावति गौणं मविष्यति अन्यथा मवत्रालणमोराह्वानपरल च्छूममाणुमवन्न- लिति पद्मनथ॑कं स्मात्‌ पाप्मववावमुदश्व त॒ मन्वस्य॒तरिलस्य विधौ वाक्यभेद इति चेत्‌ बितवस्य प्रा्तेनानुवादकलवात्‌ कस्यांबिच्छखा- यामयं म॒न्वो मन्धकाण्डे िवारमभ्यस्याऽऽप्नातः 1 हयतिपदं वेहीपिवद्वधा- तपृरतयोपचरेण नेयमिति प्रत त्रमः-तरिरम्यासस्य नित्पवल्मापिः पाठमात्रेण सिष्यति। कस्ांचिच्छासायां द्विपागत्कस्याबित्तरुतागात्‌ अतोऽो नित्यवदिवीयते चाय्रानित्स्य वैयर्थ्यं तस्य काटरक्षकतात्‌ काल- स्यापि दिधौ वाक्थमेद इति चेन प्रावात्‌ हवघति सहायाहयानमन्य- सिमन्काठे भवति ततोश्थ॑मा्ः काटः आहवानमपि मन्तरसमधथ्यादेव माघ लान विधेथम्‌ हीति मन्वपाठ आद्वानमन्दरणेोपपदयते मन्व्याख्यानं चोदाहतम्‌। तवायं व(क्याथैः संपनः-भवधातकलि यदाहूवानं तस्य तरिर भ्यासः कतव्य इति अत एव शाखान्तरे विस्टमाहूवानानुवदिनाम्यासो विधी- यते“ चिहवषति तपत्या दि देवाः » इति एवं सति मन्वस्यापि विनि- योगे वाक्यभेदः स्यात्‌ खिष्घेन त्ाह्वाने विनियुज्यते नावयति वैन््री- न्थायोऽव प्रसरति। तृतीयाभूत्पमावात्‌। बहदेवसदनं दामीत्यवो क्तेन तुः न्यायेन मुख्य एषाऽटूवने रिक्गेन मन्वविनियोगो चवधातल्मे गौणाहवने वस्मा- नावधातरेषोऽं मन्तः द्ादशाध्यायस्य द्वितीयपदि चिन्तितम्‌ सवनीये पुरोडाशे स्यादाहूतिहंविष्ठतः वाऽतिदेशातस्यानमेवं पश्चाटूवानासन्तकितः” इति सवनीयपुरोडागस्पाऽऽनेयपुरोडारवितितवालरिवदिरतिः कर्येत्पवि- देशेन हविष्ठदाहृवानं पन क्व्याभिति चेत्‌ भवम्‌ प्रो रतेन दविष्ट्दा- हषानेन वाटते पुरोडारोऽपि पसङ्गसिदधलात्‌ यप्योपपा्थं हविष्डदा- दूवानं पशौ नालि वथास्येषा रुलाचिन्वा तेवेवा्पचचिन्तितम्‌- अस्तयाहूिशवरौ सोम्ये नास्ति वा शुपाकवः निव्ततवादस्ति भेवमनिवृततेः पुरोत्थितेः » इति

व.

पषा ०१अबन्‌ ०५] ष्णयजुवेदीयतेत्तिरीयसंहिता [ बरीद्यवघाता्था मन्त्राः ] ततीयसतवनीये सोम्पचरवादयललेषु हविष्ठदाह्वानं पुनः करं पशावाहूता- यस्तस्याः पशुपाके निवत्तवात्‌, इति वेत्‌ भेवम्‌ प्ररत प्रलीसंयानेभ्य ऊर्ध्व इविष्ठतः पल्या उत्थानकात्वेन पशावपि तः पूवं निवृत्यमावात्‌ तस्मा्तत्कारीनेषु सम्यचादिषु नापि पुनराह्वानम्‌

एकाद शाध्यायस्य प्रथमपाद दिन्तितम्‌-

अवघातः सरुद्धूयो षा सरद्िभिरदधिवः दृष्टा तण्डुडनिष्पत्ति्दन्तोऽम्यस्यतामयम्‌ » इति

वहीनवहन्तत्यिव स्टन्मुसरघातमात्रेण विधिपयुक्तस्यापव्य सिदेनारूया- वृत्तिरिति चेत्‌ भवम्‌ तण्डुटानिप्यचे्टमयोजनतेन ततपयन्तस्याम्थासस्या- शरुतस्यापि कल्पनीयत्वात्‌ एवे तण्डुेषणादावपि ब्रष्टव्यम्‌ ततैवान्मच्विनविवम्‌ सर्वोपधावघातः क्िमावर्त्यः सख्देव वा आवृतिः पूर्वव्मवं दृष्ट थस्यात् वर्जनात्‌ » इति अभ्निचयने रये“ ओदुम्बरमुदूबर* सर्वौषधस्य प्रथिलवाभ्वहन्ययैनदु- पद्धाति ?? इति अव्राृष्टमानप्रपोजनतवात्सर्देवावघावः एकादशाध्यायस्य चतुथे चिन्तितम्‌- ^ अवघाताथैमन््रः किमरसृत्तख्देव वा यहारमेदादावृत्तिः करैकेयेन (ण) सरुद्धयेत्‌ » इति अवरक्षो दिवः सपलं वध्यासमित्यवहन्तीर्यववति विहितो मनर आव॑ नीयः कुवः अववातस्य प्रहाररूपतवात्‌ प्रहाराणां भिनतवात्‌, इति प्रपि वरुमः-पण्डुलनिष्पतिपरनततेनाऽऽक्िषमहाराम्पासयुक्स्पावषास्येकलात्तव विः नियुक्तस्यावषातोपकरमे सख्देव पाठः ततरवान्यच्िन्तितम्‌- नानावीनेषु तन्मन्वः सरद्भपोऽथवा सरत्‌ चिकीर्षैक्यालयोगाणां भिनलादसरुद्धये्‌ इति राजसूये नानाबीजेष्ठसमुदाये शरूपते-“ अग्ने गृहपतये पुरोडादामष्टाकपा- छं निर्वपति छृष्णानां व्रीहीणाः सोमाय वनस्पतये श्यामकं चरम्‌ इत्यादि तत्र सोऽधातमन््ः सदेव वक्ष्य कुतः सू्रौवधातविषयायमिकस्यां चि-

५८४ श्रीमत्सायणाचायंिराचितमाप्यसंमेता- [१पथभकाण्डे- [ वीहवधातार्था मन्धाः ] कषाया परयृ्तवात्‌, इति मप वरूमः-समन्तोऽवधातश्ोदृकापिदेशेन बजेषु यु ष्ये ! ततदमनेषु वण्डुडनिप्पचौ छतार्थः सेपनः पनरवीनान्तरे वण्डूठ- निप्तये समन्नस्यावघातस्य पयोक्तव्यलादसरन्मन्रपाढः दशमाध्यायस्य प्रथमपदे विन्तितम्‌- ^ अवषाः रुष्णढानामलि नो वाऽस्ति पक्वत्‌ परत्यषोक्या चरेत्वाकमवषति तु नासि सा इति विृविरूपाणां कन्यष्टीनां काण्डे पठअते-“ पराजापत्यं पते चरं निैेच्छ- तङृष्णटमायुष्कामः » इति रुष्णटशब्दः सुवणंशकटषाची प्ररत वाही- नवहन्तीति पुरोहाशहेतूना बरीरीणामवघातो पिहितः सोऽ चरहेतनां रुष्ण- ठाना चोद्कवशादसि नो वेपि सशयः अस्तीति पूैक्षमतिज्ञा वितुषीक- रणं तत्छतचर्ूपकारः दुेऽ्युपकारे तत्सत्तायां पाकवदिति निद्शनम्‌ ~ पेऽपि विक्ठेदनोपकारे पाकः परपिवादिनोऽभिमतः वददवघावोऽप्य्तु प्ते श्रपयतीति पर्क्षोकतया पाकोऽभ्युपगतः अवति तु सोक्िनास्तीवि वेष म्याद्वघातो नासि नवमाध्यायस्य प्रथमपदि विन्तितम्‌- ^ अवषति बीहिरूपाववक्षोव वा श्तेः आद्यः साधनतामावमवन्यैलद्विवक्ष्यते ? इति ्रीहीनवहनीतयत्र ्रीहीणां खरूपं भूयमाणतवाद्विवक्षिवम्‌ तथा सति नै- वारशवरुमेवतीत्यव नीवाराणमत्रीहितवादवधातो नास्तीतयूहो नाऽऽरम्येत पार- तानमववाततविषयाणां बीहीणां परित्यागेन नीरिस्थनिऽधावविषयतिन नीवा- रणीं प्रयोग ऊहः यदा व्रीहिष्वेव नियतोऽवघातो व्रीहिनिवृतौ निवर्ते वदा कुत ऊहावसर इति प्रपि व्रमः-वीहिखरूपविवक्षायामपि बीहिगतोऽूवैसाधनः- लकारो वृतु शक्यः अन्यथाऽववातेयध्यौपततेः तकोऽपू॑साषन- ताकारोऽव्यं विवक्ितन्यः तव ब्रीहिरूपस्यापि विवक्षायां गौरवं स्थात्‌ तदविवक्षायां तु नीवारणामि विहितवेनापूरवस्ाधनत्वाकारसद्ावाद्वधातविष- यतवेनोहः पिष्यति ! वेवान्यच्विनितम्‌- पुसञबुकषणं हत्यै स्ादपूरवाय वोकतितः आद्यः. पक्रणादुनयो व्यर्थं तस्स्यादिहान्पथा " इवि

प्रा०१अनुः०५] ष्णयसु्येदयितततरीयसोरिता ८५

( बरीह्मवघातार्था मन्तः )

^ परोकषिताम्यामुखटमुसखाम्पामवहन्ति » इति शरूयते ! तव पोक्षणमुट्‌- समुसरदृव्यदाराऽववातार्थम्‌ कुतः वाक्येन वच्छेषलपतीतिेपि चेत्‌ भेद- मू प्ररणेनापूवशेषवायगमात्‌ वाक्यं प्रकरणाद्वलीयं इति वच्यम्‌ 1 अपूैषतवामवि वेध्यंभसङ्गगत्‌ पूवे म्रावषावस्तत्ै मोक्षणम्‌ वथा सवि तैकतदरौ रुष्णानां तीरहाणां नलनिर्भिनानामिति शतेषु नेषु परोक्षे नोयते सिवान्ते त्वपूैस्य पमोजकल्वादास्ति ववोहुः वदेवमवधातसेवद्धा वि- चारा उदाहतः

अथ व्याकरणम्‌-

देवो इत्यादिषु स्वरो गवः अच्छिदरेणेतपत्र बहु्ीदिपक्षे “नन्‌सुभ्पाम्‌” [पा० ६-२-१७] इतयुत्स्पदान्तोदात्तः पराप्नोति ततस्तत्पुरुष एव कर्वव्यः। छिद्र छेदनेपेतं भववीत्यच्छिद्रं तधाव्ययपूवपदपरकषिस्वरतवम्‌ पृरिवशबदे त्ययस्वरः वसूसूर्दबदौ वृषादी आप इत्यत्र वक्यादिलानाऽभन्निपनि- घातः देदीरित्यादीनां सोऽस्ति यज्ञपतिमित्यत पत्यवश्ये [पा० ६- २-१८ ] इति पूर्पदपररुतिस्वरः वृचस्तूपेते रिस्पतेऽस्मििति पुवतूर्थं॑यु- द्धम्‌ तूरीषातोः खाथण्यन्तस्याजन्तवेन ^ अचो यह्‌» [ पर ३-१-९७ इति यत्पत्यये सति प्रत्ययस्वर बधित्वा ^“ वित्छारेम्‌ [ पा० ६-१-८५] इति स्ति प्रपि तदपवादः ^ यतोऽनावः » [पा ६-१-२१६ ] नौरब्द- व्यतिरिक्तस्य यत्यान्तस्याऽऽ्दिरुदात्तो मवति तते वुते्युपपदसद्वावात्तमात्ता- न्तोदात्तवं वाधित्वा गतिकारकोपपदात्छत्‌ » [ प° ६-२-१३९ ] इत्युत्त- रपद्परङतिस्वरतम्‌ पोक्षिता इत्यत्र « गतिरनन्तरः [ प° ६-२-४९ ] इति पूर्वपदुपररतिस्वरत्वम्‌ अवधूतमित्यवापि दरत्‌ अधिषवणमित्यज सवन- शब्दस्य त्युट॒पत्ययान्ततेन डिति » [ प° ६-१-१९३ ] इति प्र्यात्‌- वैपदस्योदा्तते सति समासे छदुत्तरपद्पविश्वरम्‌ वानस्पत्य वनस- तर्विकार इत्यसििनर्थे विहितस्वदितपत्यय उदाचः वाच इत्यव ““तविकाचः” [ पा० ६-१-१६८ ] इति विमकिरुदात्ता अधिष्वणवद्विसनम्‌ देषवी- तय इत्यत्र दासीभारादवात्‌ दासीमाराणां ( भर ६-२-४२ ] इति सू्ांशेन पूर्वपदपरविस्वरे सति समासस्वरो वाष्यंते सरमीरयो्तरपदस्य म~ त्यपस्वरेणान्योदचतवरटदुरपदतवेनापि तथैव पातैः परादिछन्दपि बहुट-

८६ श्रीमत्सायणाचायैविरापितभाप्यसमेता- [१ पथमकाण्डे- ( तण्डुलपेषणार्था मन्त्राः ) म्‌? [० ६-२-१९९] शयुत्तरपदाधयुदाचत्चम्‌ द्मदि्यत्र मतुपः पि- त्वादृनुदात्तले पराप तद्पवाद्ः ^ हस्वनुडुभ्यां मतुप्‌ » [पा० ६-१-१७६ ] ह~ खन्तादन्वोदाचान्ुडागमाच्योत्तरो मतुवुदाचः स्यात्‌ अवभूपवतरापूतम्‌ हिर~ णयपाणिरियत्र बहु्बीहिवातूवपद्सरः हिरण्यशब्दश्ादचदात्तेषु निपापिवः इति श्रीमत्सायणाचायैविरदिते माधरीये वेदा्थमकाशे रुष्णययुर्विदी- यतैततिरीयरंहिवामाष्ये पथमकाण्डे पथमपपाढके पञ्चमोऽनुवाकः ५॥

( अथ प्रथमाष्टके प्रथमप्रपाठके प्टोऽनुवाकः )

अर्व॑धूत५ रक्षोऽवधूता, अर॑तयोऽदित्यास्व- गं॑सि प्रतिं त्वा पृथिवी वैज्न दिवः स्कम्भनि- रंसि प्रति त्वाऽदित्यास्तवग्वेन पिषणांऽसि पर्वत्या प्रतिं त्वा दिवः स्कंम्मरनिरवैतु धिष- णाऽसि पार्वतेयी प्रतिं तवा पर्वति देवस्य त्वा सवितुः भसवैऽभ्विनोह्भ्यौ पूष्णो हस्तांभ्यामधिं वपामि धान्य॑मसि धिनुहि देवान््राणाय॑त्वाऽ्पानायं तवा व्यानाय त्वा . दीर्षामन परतषतिमार्युभे धां देवो व॑ः सविता हिर॑ण्यपाणिः प्रतिं गृह्णातु ॥१

( प्राणाय ला प्रदृश )

इति छृष्णयजुैदीयतैत्तिरीयेहितायां प्रथमाष्टके प्रथमप्रपाठके षष्ठोऽनुवाकः

(अथ प्रथमाष्टके प्रथमम्रपाके पष्ठोऽतुवाकः ) प्मऽनुवाके वीसवघात उक्तः अवहतानां तण्डुलानां पेषणाूर्व कपृारोपधानस्य निष्प्रयोजनत्वेन तदुपधानासूरव षष्ठे पेषणममिधीपते

1

भरश०१अब्‌०६] छृर्णयजुर्वदीयतेत्तिरीयसंहिता (तण्ड़लपेषणा्थी मन्त्राः ) अवध्रतामिति कलः“ भथ पर्ष पिष्फीर्तेु तयैव रुष्णाजि- नमवधूनोत्यूष्व्ीवमुदगाृत्यवधूतः रक्षोऽवधूता अरातय इति निरेनसुरस्ता- ततीचीनग्ीवमुत्तरटोमोपस्तणात्यदित्यास्वगसि प्रवि तला परथिवी वेचिवि » इति पवदयादे-“ अवधूत रक्षोऽवधूता अरातय इत्याह रक्षसामपहृये जदित्यासूवगसीत्याह इये वा अदितिः अस्या एवैनस्वयं करोति प्रति ता प्रथिवी वेत्याह पतिष्टतयै पुरस्ा्मतिचीनमरीवमुत्तरोमोपस्तृणाति मे- ध्यताय तस्मालुरस्तातमत्यश्चः पशवे मेधमुपतिष्ठन्ते वस्मात्रजा पगग्राहुकाः। यज्ञो देवेभ्यो निरायत रुष्णो सपं रुत्व यत्छष्णाजिने दविरधिषिनाटे यत्तदेव तय प्रयुङ्के हविषोऽछन्दाय » [व्रा० का० पृ० २अ० ६] इति अवघातस्येवात्र पेषणस्य विशिष्टविधिः दिवि इति फतपः-“ तस्मिनुदीषीनकुम्बार शम्यां निद्षाति शविः स्क- म्भनिरपि प्रति ल्वाऽदित्यास््वग्बेचिति » इति गद्या समानाकार व्यामार्पातेमेतः काष्टविरेषः दम्या तां रष्णाजै- नस्थोपयदीचीनशिरस्कां निदध्यात्‌ सा पेषणहेवोरषदः पृशवाद्धागधारणेन तद्धागस्यौ्यं करोति हे शम्ये तं ्रटोकस्प धारधिन्पसि तसाक्छष्णा- जिनरूपाया मूमेरू्वगियं लाममिमन्यताम्‌ शम्याया दढोकाधारतवमुषपाद्यत्ि- ^ द्यावाप्रथिवी सहाऽऽ्ताम्‌ ते दाम्यामावमेकमहर््यवाः दाम्यामामेकमह॒ः दिवः र्कम्मनिरति भ्रति वाऽ्ित्पास््वेचित्याह चावष्थिन्यर्ववि" [बार का० ३१० २अ० ६] इवि पनापतिना शुषे यविर्थव्यौ पूर्वं जतु कष्टवलरस्वरं संदिषटे अभूताम्‌ ते पश्वदेकसमिनदिने शम्थाम्रमणेन प्रसरं वि- युक्ते अमूताम्‌ पतििनं तथेति विवक्षया वीप्तोका तयोः पुनः से यागस्यावकाशो स्पात्‌ ततो विदठेषाधौ दिवः स्कम्भनिरितयुच्यते पिषणेति-कृत्पः-तस्यां पाची दषद्मघ्यूहति भिषणाऽसि पूर्त्या प्रति त्वा दिवः स्कम्भनिर्ैिति ? इति 1 हे पेषणसाधनमूते ददे त्वं वेष्टुममिज्ञतमा पिषणाऽतति दृटवया पर्वतावस्थीनमंसि तादशं तां दठोकधारिका शम्पाऽभिमन्यताम्‌ सेयं

क. ग. परक्तेषु स्र, स्थाम

श्रीमत्सायणाचार्थविरवितभाष्यसमेता- _ [१ पथमकाण्डे- (तण्डल्पेषणार्था मन्त्राः )

हद्हृटतया टोकदयधारणाय कल्यत इत्याह-“ भिषणाऽि पर्वत्या प्रति ता दिवः सम्परनि्वत्याह चवप्रधव्योषिपरे [त्रा का ३१०२ अ० ६] इति।

पिषणेति कलः-“ दषद्ुपटमध्यूहति भिषणाऽपि पतेय प्रि ता ूरवतत्वति ®” इति

पूर्वत्‌ परव॑तिः परववसंबन्धिनी दृषत्‌ तथैव व्याच“ धिषणा पा- यैतेयी परति ता पर्वपिर्वेचित्याह धावण्रथिव्यतयै [ना का० १० २अ०६)1 इति।

देवस्येति बोधायनः“ तस्यां परोडा शीयानुदपति देवस्य ता सवितुः परसवेऽधिनोबौहुम्यां पूष्णो हस्ताभ्यामघ्ये जुष्टमथिवपाम्यद्मीषोमाभ्याममुष्मा अ~ मुष्मा इति यथोदेवतमधिवपति धान्यमति विनुहि देवानिति » इति

आपस्तम्बस्तु धान्यमसीत्यनेन संहेकमन्ववामाभ्ित्याऽभ्ह-^ देवस्य लेत्यनु- त्या शुष्टमधिवपामीति यथोदेवतं ददि तण्डुानधिवपति तिथजुषा तूष्णीं चतुम्‌ » इति

अव्र वाक्यपरणायाञ्नय इत्यादिकमध्याहतमतो यथाम्नातमेवानूच व्याच «देवस्य ला सवितुः प्रसव इत्याह प्रसूति अशिनोवौहुम्याभित्याह आधे नौ हि देवानामध्वू अश्ताम्‌ पृष्णो हृस्ताम्यमित्याह यतये अधिवपामी- त्याह यथदेवतमेवेनानभिवप्ति » [ ब्रा का० प० २अ० ६] इति। देवान्धीणयेति यदुक्तं वस्म नारूयनुपपत्तिः, आहुवीर्पस्य धान्यस्पासतवेऽपि मन्वरसामरधयेन तद्भिवृदसत्ाह-^ धान्यमसि धिनुहि देवानित्याह एवस्य य~ जुषो वीर्येण यावदेका देवता कामयते यावदेका तावदाहुषिः पथते हि तदसि यत्तावदेव स्थात्‌ यावज्जुहोति (ना० का० प्र० अ०६] इति वीम्ता सर्वैवानुगमाथौ यदि व्यं पावच्छुहोति तावदेव देवाच्मप्नुयात्‌, तदा कथमिद्मम देा्परीणेयदित्पाशङ्कयेत, तु तावदेवेति नियमोऽस्ति तु पावत्काम्यते तावल्मवधते ततः समवत्येव पणनम्‌

प्राणायोति वोधायनः-^पिश्षति पणाय त्ाभानाय तवा व्यानाय वेति" इति

4

ल्क

[त

स, शुमन्ञ्या्मः

परपा०पभनु°६] कृष्णयुववीयतेप्तिरीयेहिवा ८९ ( तण्डेषणाथां मन्त्राः ) आपर्लम्बः-^ प्राणाय वेति पराचीमुपडां पोहत्यपानाय तवेति मीची व्यानाय तेपि मध्यदेशे व्यवधारयति प्राणाय लापानाय ला व्यानाय त्ववि संततं पिना ? इति उच्छषासनिभ्थासतततंविगवा वृत्तयः प्राणापानव्यानाः अथ यः माणापान्‌- योः संधिः व्यान इति ुत्यन्तराच्‌ हे हविर्वृततत्रथं यजमाने विर स्थाप- यितुं तां िनष्मि एवदेव ददौयति-“ भाणाय त्वाऽ्ानाय वेत्याह प्राणा- नैव यजमाने दधाति » [ ब्रा का ३० २अ० ६] इति। दीरघामिति बौधायनः“ अथ बाहू अन्वेके दीवान परिविमायुषे धागिति इति आपपस्तम्बः-^ प्राचीमन्ततोऽनुपरोहच » इति भसितिः पबन्धः कर्मरंतानः यजमानस्याऽधयुरभिवद्धवर्थमिमामविच्छि- कक्र्मरेततिरेतुरूपामुषठां भारितवानस्मि वदेवदाह-दी्वामनु प्रितिमायुे धामित्याह आयुरवसिन्दधाति » [ त्रा का० प्र २अ० द] ति। देव इति कत्पः--देवो वः सविता हिरण्यपार्णिः परति गृहणाविषि रुष्णाजिने पिष्टानि प्रकन्देयति ? इति पदुव्याच्े--“ अन्तरिक्षादिव वा एतानि पर्कन्दन्ति यामि दृषद्‌: | देवो वः सविता हिरण्यपाणिः , प्रति गृहूणायित्याह प्रतिष्ठित्यै हविषोऽ- स्कन्दाय » [ वा० का० ३१० २अ० ६] इति। पीं दासीं वा मरति पैषमन््मुता्य भ्याच्े-- असतवपन्ती पिषाणनि कृरुतादित्याह मेध्य त्वाय % [जा का० ३प्र० २अ०६| इति। तथा सुतितम्‌-- असंवपन्ती पिश्षाणुनि कुरुतादिति ततेष्यति दासी विनि परली वाऽपि वा पल्यवहन्ति शरदा पिनष्टि” इति हे दासि तण्डूटषवनयद्नयेक्िप्यपरेरयन्ती पेषणं कुर 1 वानि पिष्टानि पू्माणि कुर तमिमं भषमधवयुः पत्‌ ष्टस्य सक्ते पुरोडारदारा यज्ञयोग्यता मवति अथ विनियोगत्तेयहः-- अवेति पूर्ववत्त् दाम्यां स्यापयते दिवः धिषणा दे दथाभमानौ देेत्यधिवपेदिः 3

१क.ख. ठ. नन्दयित्वा » इ" १९

शरीमत्सायणाचार्यविरचितभाप्यसमेता- {पयशनणडे- ( तण्डुख्ेषार््ा मन्ना ) पाणामेति व्रिधिः षिष्टवा दीर्ैत्यन्त उपोहति देवोऽजिने स्कन्दभेत प्रोक्ता एकादश त्विह शति अथ मीमांसा

यद्यप्यत्र पिदेषाकारेण विचारा बहवो नोपढम्यन्ते तथाप सामान्यविचाराः पूर्ोक्ता अनुतभेयाः दषे वेत्य वाक्यपू्तये यथाऽ्याहारस्तयैवाधिवपा- मीत्यत्राप्यस्े जुषटमित्यािकमध्याहूरषव्यम्‌ अध्याहतस्य चानाम्नाततवेनामन्व ~ लवादृहादिम्िव स्वरायप्रापो नासति किंच नवमाध्यायस्य प्रथमपे चि- न्तिम्‌-- नोद्य उघ्लोऽथवा धान्यशब्दौ नासङ्गतोक्तितः उलो रक्षणया्धैस्य गोपानस्येव सगे: ? इति दृषदि पेषणाय तण्डुटावपिऽये मन्वो विहितः-धान्यमन्नि भिनुहि देत्रानिति सोऽये धान्यराब्दोऽसमवेतार्थं वरते निसतुषाणां पण्डुलानां धान्यश्दाथलामा- वात्‌ वेदय सविधरादिशव्दवनोहनीय इति चेत्‌ भेवम्‌ रक्षणावृ्या घान्परया- नदस्य तण्डुरल्मेऽथे समवेतत्वात्‌ यथा गावः पीयन्त इत्यत्र मुख्पत्र्यमविऽपि नासमवेतार्थतवं रोका वणथन किंतु प्रयो रक्षितां समवेतमेव प्रतीषन्ति तद्त्‌ तस्मच्छाक्यानामयने पटू्रिंशतवत्सरे धान्यब्द ऊहनीयः तत्र सेवमाम्नायते--संस्थितेऽहनि गृहपतिर्मृगयां याति, स॒ तव यानमृगान्हन्ति, तेषां तरसा सवनीयाः पुरोडाशा मकन्तीति तव दृषदि वेषणाय मां्तमावपन्मासिम्ति धिनुहि देवानिवयवं मन्तमूहत्‌ धान्यशब्द्वठक्षको मृगशब्द्‌ ऊे परयो- क्न्य इवि वाच्यं, रक्षणावृतेः भर्तावार्भकतेनापिदेशानरहलात्‌ तस्मान्मा समिलयेव धान्यशन्दस्योहः

अथ व्याक्रणम्‌- अवधूतमित्यादयो गताः परवैत्येत्यस्य पवैतमहतीत्यस्मिनर्थे छन्दोविषये वकार्रहितस्प यप्रत्ययस्य विधानासत्पयस्वरः। पारवतेयीत्यव ढीपदाततः पव तिरित्यतर वदृहैतीत्यसिन्थे छान्दस इकारपत्पयोऽपयुदा्तः धान्यशन्दस्य तिल्यरिक्यमत्यंकामयंान्धकन्याराजन्यमनुष्ाणापित्यन्तखछरितत्वम्‌ धिनु हत्य सेदि [प्र ३-४-८७ ] इति सपः स्थान जआदि-

१. ततः |

£

=

नि

` धरपा०प भनु ०७] छष्णयनुरवदीयतैततिरीयसंहिता

( कषालोपधानार्था मन्त्राः ) स्य हिशब्दस्य पिच्वनिपेधातरत्ययस्वरः यद्यपि विकरणपरत्ययस्पोकारस्य स्वरः सतिरिषटस्तथाऽपि व्यत्ययो द्रटन्यः प्रसितिमितयत्र छदुत्तरपदग्ररुति- स्वरे परति तदपवादः ¢ तदो निति . रत्यतौ [ पा० ६-२-५० ] तुम त्ययन्यतिरिके तकारादौ निति छति पत्यये परतः पूपं प्ररुतिस्वरं भवति इति भीमत्सायणाचायैविरचिते माधवीये वेदाथैमकाि रुष्णयनुरवदीयैत- तिरीपरसंहितामाष्ये प्रथमकाण्डे पथमपपठके षहोऽनुवाकः द्‌ ( अथ प्रथमाष्टके प्रथमपादे सप्तमोऽनुवाकः )

धृष्टिरसि ब्रह्म॑ यच्छापांनेऽभिमामाै जहि

निप्कव्याद्‌ सेधाऽऽ देवयजं वह निर्दग्धे £

रक्षो निर्दग्धा अरातयो श्ववम॑सि प्रथिवीं

र्टाः प्रजां हद सजातानस्मै यज॑-

मानाय पर्यूह घ्जम॑स्यन्तरिक्षं दृश् ्ाणं

दृध्टापानं दह सजातानस्मै यज॑मानाय पर्यूह

धरुणमसि दिव ट्ट चक्ष; (१) दष्ट श्रो

दह सजातानस्मे यज॑मानाय पर्यूह पर्माति

दिशौ ट्ट योनिं दह प्रजां दद सजाता-

नस्मै यज॑मानाय पर्ुह चितैः स्थ प्रनामस्मै-

रयिमस्मे संजातानस्मे यज॑मानाय पह प्रग

णामङ्घिरसां तप॑सा तप्यध्वै यानि षरे कपा-

लोन्युपचिन्वन्ति वेधसः पूष्णस्तान्यपि बत

इन्द्रकापर वि मुंथताम्‌ (२)॥

( वश्वर्ाचतारिरचच )।

इति छृष्णयजुरवदी तेत्तिरीयसंदितायां प्रथमाष्टके प्रथमप्रपाठके सपमोऽनुवाकः

र्‌ श्ीमस्सायणाचारयविरचितमाप्यसमेता। [प मथमकाण्डे- ( कपारोपधानारथा मन्वाः ) ( अथ प्रथमकाण्डे प्रथमप्रपठके सप्तमोऽनुवाकः )

वष्ानुवाके पेषणमुक्तम्‌ यद्यनन्तरं पुरोडाशो निष्पाद्नीयस्तथाऽप्यत- पेषु कपाठेषु पुरोडाशस्य श्रपथितुमशक्थतवात्सपतमे कपारोपधानमभिधीयते

पृष्िरिति कलः“ प्ट नह यच्छेतयपवेषमादाय इवि

पठाराशाखामूठे छिनः प्रदेरपरिमित उपवेषः; हे उपवेष लमङ्गाराणां धर्षणे समर्थोऽसि अतो ब्रह्शव्दोदिवं पुरोडाशं देवानं प्रयच्छ धृष्ट- ब्दो धैयंोवनायेत्याह-“ प्रष्टि बल यच्छेत्याह पतै [ त्रा कार प्र०२अ०७].इति।

अपाग्न इति कलपः-“ अप्िऽभिमामादं -जहीपि गारहषत्यादाहवनी- यारा प्रत्यश्ावङ्गारौ निर्यं निष्कष्याद९ सेधेति योरन्यतरमुत्तरमपरमवान्त- रदेशं वा निरस्पाऽद्धेवयलं वहेति दृक्षिणमवस्थाप्य '” इति

हे गाहैपतयाभ्े योऽभ्निः शास्तीयं प्कमन्तरेणाऽभ दरव्यमत्ति तु पाकार्थं स्थापितस्य पाकं करोति तमपनय मारय यश्च॒ ठोकिकं मासिमत्ति तमपि निेधय यस्तु देवान्यजति तमावह यथोक्स्यागन्यानयनस्य ॒क्पारोपधा- नार्थतां द्दौयन्पदंसति-“ अपामेऽभिमामादं जहि निष्टव्याद्‌ सेधाऽध्देव- यजं दंहतयाह य॒ पएवाऽभमातव्यात्‌ तमपहूतय मेध्येऽ्नौ कपाटमुषद्‌- धाति? [ब्रा० का० प्र २अ० ७] इति।

निर्दग्धमिति मिरद रको निर्दा अरातयो ध्रुवमसि प्रथिवीं दशहाऽधयु्ह मणां दह सजातानस्मै यजमानाय पहे्येवयो म॑न्ोरर्थक्रमेण विनियोगः कलमे दिवः-“ च्ट्यमसीति तसिन्मध्यमे पुरोडाशकपारमुपद्धाति निरदैग्ध रक्षो निदा अरातय इति कपदेशङ्गारमत्याधाम ?› हृति

हे कपाट वैं दृढमस्यतः प्रथिव्यादीन्टदी कुरु भस्य यजमानस्य जञाती- न्परितः रोवकान्कुरु अस्मन्कपदेऽवस्थितं रक्षो निःशेषेण दग्धम्‌ आन्ना- नकमेण निरग्धमन्वमादौ व्याचष्टे“ निर्गः रक्षो निदा अरातय इत्याह रक्षाभ्स्येव निर्दहति » [ ब्रा का० प्र० २,अ० ७] इति। कषाटा- नामुपधानं विधत्ते“ अधिवलयुपद्धाति अस्मिनेव रोके ज्योतिर्धत्ते [त्रा का० प्र० २अ० ७] इति यथोकताङ्गारयुकते पदेशे कपा- उमुषद्यात्‌ कपाठोपरयनयस्याङ्ग(रस्य स्थापनं विधतते-“ अङ्गमरमपिवर्व-

स. त्वं ध्रुवम" स. दधाति

४,

(न

भृपा०१अवु०9] कृष्णयजुर्हीयतैत्तिरीयसंदिता ( कपालोपधानार्था मन्तः ) यति अन्तरिक् एव च्योति्धेचे [व्रा० का० २अ० ७] इवि कपारस्पाध ऊर्वं स्थिताम्यामङ्गाराम्यां रोकदयस्य अ्योतिष्पचचे ततोध्यु्वम्गगरस्य स्थापनासंमवादिवो च्योविर् स्यादिति शङ्कनीयभि- त्याह“ आदित्यमेवागुष्मिहचीके ज्योतिर्धत्ते [त्रा का प्र०२ अ० ] इति एतदवृत्तानतज्ञानं पशंसति-“ ज्योविष्मन्तोऽा इमे ठोका मवन्ति एव वेद्‌ ? [ त्रा का० प्र २अ० ७] इषि। धर्चमिति वौधायनः-“ अथ पूर्वाध्यमुषद्धाति धरनमस्यन्रिकषं दह पाणं दृहापाने दश्ह॒ सजातानस्मै यजमानाय पूहेत्यथ पराध्वमुपद्धाति धरुणमसि दिवं दह चकर शरोत्रं द९ह सजातानस्मै यजमानाय पयुहैत्यथ दक्षिणाध्य॑मुपदधाति धर्मासि दयो दह योनिं दह प्रजां दश सजातानस्मै यजमानाय पयत पूर्वा्यमुपदधाति वितः स्थ प्रजामस्मै रयिमस्मे सजाता नस्मै यजमानाय पहेति » इति आपस्तम्बः“ धर्वमसीति पूरव द्वितीय ससटं धरुणमसीति पूव तृती- यमिति धर्मांीति समं चितः स्थेत्य्टमम्‌ इति तत्र धर्वधमैरुणशन्दा धारकलं हवन्त ददतव उक्षयनिि हेऽटमकृपाठ त्वमुपिवरूपोऽपि वतो यजमानस्य प्रजाद्विकं परितः संपाद्य प्रजदेः पत्येकमुपचयविवक्षया पृथग्वाकयत्वं योतयितुमस्मा इति पद्स्याऽत्तिः पितः स्थेति बहुषचनमादराथैम्‌ कमेण मन्वान््याष्ट-“ प्ट्यमासे पृथिवीं दष्टे त्याह पथिवीमिवैतेन दृरटेवि पर्वमस्यन्वरि्ं दृेत्याह अन्तरिक्षमवैतेन दशति धरुणमसि दिवं दृश्ेतयाह्‌ ।.दिवमेवैषेन दृशहति धर्मासि दिशो द्हेतयाह दिश एवैतेन द्व » [व्रा का० ३प० २अ०७] इति उपसंहरति-“ इमानेव कान्दरहति [ त्रा का० प° अ० ७] इति एतद्वनं पशंसति-““द९हन्तेऽस्मा इमे ठोकाः प्रनया पशुभिः य॒षवैवेद्‌ ”[ना० का० पर०२अ० ७] इति स्वै विधेयार्थं केनापि प्रकरिण स्तुत्वा भरदधोताद्नीयेति व्युलाद्यितुं कपाठोपथानं बहुधा स्तोति ततरायमेकः प्रकारः-“ बीण्यग्े कपाठानयुपद्धाति चय इमे ठोकाः। एषां ठोकानामाप्ठे » [ बाण का० प्र०२अ० ७] इति | मध्यमपू्वा- पृरक्पाखगतं बरितवमपि प्रशस्तम्‌ अथप्रः प्रकारः-“ एकमये कपाटमुषद्‌-

९४ शरीम्सयिणाचायावरोवितमाष्यसमेता- [१थमकण्डे- ( कपाठोपधानार्था मन्त्राः ) धापि। एकं वा अग्ने कृपां पुरु्य संभवति अय द्वे अथ ब्रीणि अथ चलारि अथष्टौ तस्मादशकपालं पृर्पस्य शिरः » [ व्रा का प्र २अ० ७] इति प्रे पट्वमततीयेकं कपाटमुरधीयते ततो परै मसतीत्यनेन सह दे धरुणमसीतयनन सह बीणि धमौसीत्यनेन सह चतवारि ततः केषांचिन्मते चितः स्यत्यनैनेवोपरितनानि चल्वारीत्यटौ मवन्ति पुरुष स्थापि गमे प्रथम रिसेूपमच्ण्डं कपाठमूतद्यते प्श्वा्तमेण रेखामिर्टधा भिद्यते कपाटे संख्यां सतुता तदुपधानं सौति-“ यदेवं कपाटानयुषद्धाति यज्ञो वै मजाप्विः यज्ञमेव पजापति सरसकरोति आतसानभेव वल्सशस्क- रोति तर स्वमासान्‌ अपुष्मष्ठोकेनुपैरति » [ ब्रा का० म०२अ० ७] इति उपधानेन कपाटेषु सं्छृतेषु तद्रा तत्साध्यो यागः संस्किपते यज्ञदारा तत्सषटः प्रजापतेः संस्कारः तेन कपाटयज्ञमजा- प्तिसस्करेण तेषां सैस्छतत्वाद्यजमानः स्वयं संस्छतो मवति तं संस्छवं स्वग ठोके गच्छन्तमनु फटदानाय यतः प्रजापतिरूपधारी कश्िदेवो गच्छति अप्रः प्रकारः-“ यदष्टावुपद्धाति गायनिया तत्संमितम्‌ यनव बिवृवा तत्‌ पदेश विराजा तत्‌ यदेकादृरा व्षटुमा तत्‌ यदृदाृश जगत्या तत्‌ छन्दःसंमितानि उपदधक्कपाडानि इमौ होकाननुपवं दियो विधृत्यै दहति अथाऽऽयुः प्राणान्मजां पडन्यजमानि द्धापि 1 सजातानस्मा अभितो बहठान्करोति » [ब्रा क०३प्र०२अ०७] इषि विवृच्छन्दः स्तोमवाची सच स्तोम उपसगे गायता नर इत्यायमिनैवभिः संपद्यते छन्दःशब्दृश्च स्लोमपप्युपक्षयति गायत्रीविराटृतिष्टन्नगतीनां चाषटवाचक्षर- संख्या पसिद्धा तथा संस्यया छन्द्ःसाद्शयम्‌ नन्ववाऽभरेयस्याटो कषा- छानय्ीपोमीयस्म वेकादश तु नवादिरंख्या टम्यत दृति वेदाढम्‌ तथाऽपि संख्याऽन्यवर विद्यमाना प्रसङ्गगदिह स्तूयते पयोदशादिंख्या काप्यस्ति एकादिका सपपर्थन्ता संख्याऽ्यवस्तीति वेत्त तस्था अप्यनेन न्यायेन स्ुति- सनेया दटशानि कपाठान्युपद्धानोऽष्वयुरनुकमेण परथिव्यारिरोकान्यागादि- दिशश्च ददी करोति ठोकवुद्धवा कपाटानां स्थापरिततवात्‌ अत इदमुषधाने ठोकवृद्धयै मवति किंचाऽपयुरादीन्मातूपुरंश्च यजमाने संपादितवान्भवति

क. स्वगंटके ग" 1 ग, स्व्गोके

मृषा ०१अनु ०७ ] छृष्णयुदीयतैत्तिरी संहिता ९५ ( कपारोपधानार्था मन्त्राः ) कमपि मन्त्रे स्पष्टथतवं दशेमति-“ चितः स्थेत्याह यथायनुरषैवत्‌ » [जा० का० ३प्र०२अ० ७] इति। भ्रगूणामिति कलः-“ म्रगूणामङ्गिरसां तप्ता तप्यध्वमिति वेदेन कृषाेष्वङ्गगरानध्यूल ”” इति 1 हे कपालानि देवततपोह्येणनेनाधिना पप्रानि भवत इममेवार्थं दृशंयति- « मूगणामङ्किरसां तैपस। तप्यध्वमित्याह्‌ ! देववानामेवैनानि तपसा प्रवि [तरा०का० ३प्र० २,अ० ७] इति। यानीति अयं म॒न््ो यद्यपि यागसमप्तौ पनीयसथाऽपि कपारपरसङ्गा- दिहाऽऽम्नातः तद्विनियोगः शूत्र द्रितः-““ यानि वर्मे कपालानीति चतुष्प- द्यं कपाडानि विमुच्य सेख्यापेद्रासयति संविशते दूणा » इति अध्वथृपा वेधसो यानि वर्मे कपाटान्यादीते वौ धुवपसीत्पादिभनैरुप- स्थापितवन्तः पृजार्थं बहुवचनम्‌ तादृशान्यपि कपालानि विमोक्तुं समथौवि- न्दुवायू पोषकस्य यजमानस्य यागर्मे व्रते समते सति विमुश्वताम्‌ अनेकगुण- विशिष्टं विमोक विधत्ते-“ तानि ततः सस्थे यानि धरम कपारान्युपदिन्व- न्ति वेधस इति चतुष्पदयर्चा विमुञ्चति चतुष्पदः पशवः परुष्येवोपरिशल- तिपिष्ठति [व्रार को परण २अ० ७] इति। अत्र विनियोगसंग्रहः- धृष्िरादायोपवेषमपाङ्गारौ वियोजयेत्‌ निष्कोपततारयेदेकमा देवान्यं तु शेषयेत्‌ धरुवे कपाटमाधाय निर्ाङ्गारं तथोपरि ध्व द्वितं धरुणे तृतीये धम स्मम्‌ २॥ चितोऽ्धमं भृगू तेषु सर्वषवङ्गाररोपणम्‌ यानि सखकाठे संमराने कपालानि विमुश्वति अनुवाक सपरमेऽसिनुक्ता द्वादश मन्तरकाः ॥१॥ » इति अथ मीमां | चतुर्थी्यायस्य पथमपादे चिन्ितम्‌- भ्पणं तुषवापश्च क्परारस्य प्थोजकौ। उत भपणमेवाऽऽ्यो वापधेताचूत्ीयया

६९ श्रीमत्सायणाचार्यविरवितमाधसमेता- [१थमकाण्डै- ( कपालोपधानार्था मन्नाः )

पृरोडाशकपाठेति नाम्ना स्पाच्छरपणा्ैवा भुक्तस्य पयुक्तिनों वस्य वपि प्रसञ्जनम्‌ इति

कृपारेषु श्रपयतीति श्रपणं पुरोढाशस्य शृतम्‌ वथा पुरोडाशकपाठेन तुषानुपवपतीति कपटे तुषधारणं श्रवम्‌ ते तुषाः सकपाटा रक्षसां भागोऽ- सीति मन्तरेण रष्णाजिनस्याधस्ताद्वस्थापनीयाः ततर श्रपणं यथा कपाट परदृनस्य प्रयोजकं तथा तुषवपोऽपि प्रयोजकः एकहायन्येति तृतीयया यथा गोः कयार्थतं तथा कपारेनेति तृतीयया कपारस्य हुषवापाधैतवावगमादिति केन्भवम्‌ नात्र कपाटमत्रस्य तुषोपवापसाधनलं श्वतं किं तहि यतकपाठं परोडाशभरपणायोपात्मासादितं तस्यैव कपाटस्य साधनम्‌ एतच पुरो- ाशकपाटेनेति सविशेषणनाम्ना तद्विधानाद्वगम्यते तथा सति प्रथमे रष णेन कृपां प्रयुज्येते प्रयुक्तस्य पूनस्तुषवपिन प्रयुक्तिः संमवति तस्मा- च्छरृपणेनेव प्रयुतं कपारं॒तुपोपवपिऽपि परसङ्गासितिष्यति शईदशमेवाङ्गतं तृतीयाश्चत्या बोध्यते

अथ व्यकरणम्‌-

ृष्टबदः किन्पत्ययान्ततादाडदाचः भामाच्छब्दे छत्रः तथैव देवयनुशब्द्‌ः निर्दश्धामिति पत्युष्टवत्‌ सजावानित्यव समाने जातं जन्म येषां ते सजाताः ^ वा जति [ पा० ६-२-१७१ ] जातशाबद्‌ उत्तर- पदे बहु्ीहौ समसि विकलयनानयोदा्तो भवि पम्ह्धिःशव्ौ वृषादी उपचिन्न्तीतयत्र यानीत्यनेन यच्छब्ययोगानिघातामावः विकरणमत्पयख्- रस्य सति रिष्स्याप्यवरीयस्वेन ^ उदात्तयणः [ पा० ६-१-१७४ ] इत्युपीरतनस्माकारस्पोदाचः पूष्ण इत्यत्र ¢ अनुदात्तस्य ॒यत्रोदात्त- खोपः» [परा ६-१-१६१ ] इति विभक्तिरुदात्ता इन्द्रवायू इत्यत्र ^ देवताददे [ पा० ६-२-१४१ ] इत्युमयपद्परूविस्वरते प्राप तद्प- वाद्ः-^ नेोत्तरपदेऽनुदाचादावप्थिवीरदरपूपमन्थिपु [ ¶१० ६-२-१४२ ] अनुदात्तादौ पथिमयादिष्यतिरिक्त उतरपदे देवताददस्वरो मवति ततः समासस्येतन्तोदाचः इति शरीमत्सायणाचायिरभिते माधवीये बेदार्थपकारो रुष्णयनुरवदीपौेततिरी-

मरहितामाप्ये परथमकाण्े पथमपपाठके सपमोऽनुवाकः

(द

त-क

धषा०१अनु ०८] छृष्णयजुर्वदीयतैत्तिरीयसंहिता 1 ९७ [ पुोडाशञानिष्ाद्नार्था मन्वाः ] ( अथ प्रथमाष्टके प्रथमप्पाठकैऽटमोऽुवाकः )

सं व॑पामि समापो अद्भिरग्मत समोष॑धयो रसेन रेवतीजंग॑तीभिर्मधर॑मतीर्ममतीभिः परन्यध्वमद्भ्यः परि प्रजाताः स्थ॒ समद्धिः रचयध्वं जन॑यत्यै ला सं यम्यै लाऽी- पोमाभ्यां मखस्य रिरोऽसि वर्मोऽपति विश्वा- युरुरु प्रथस्वोरु तै यज्प॑तिः प्रथतां त्वच॑ गृहष्वान्तरिति रक्षोऽन्तरिता थरांतयो देव- स्त्वां सविता ध॑पयतु वरि अधि नाकेऽ- भिस्त तनुवं माऽति पाग हव्यः रक्षस्व सं- अदयेणा पृच्यस्वैकताय स्वाहा द्विताय स्वाहां निताय स्वाहां (१) ( सिवा दवारिशशति्च ) इति छृष्णयजुर्वेदीयतेत्तिरीयसंदितायां भथमाटके प्रथमप्रपाटकेऽटमोऽनुवाकः <

( अथ प्रथमकाण्डे प्रथमप्पठेकेऽ्टमोऽनुषाकः )

स॒मे कपाडोपधानमुक्तं ततस्तप्तेषु कपाटेषु छन्धावक्तरत्वादष्ठम पुरोडग- भपणममिधीयते

समिति संवपामीत्यस्याऽऽम्नातस्य मन्वस्य रेष पूराथिता विनियोगः कले ददित“ अथोत्तरेण गाहैपत्यमुपविश्य वाचंयमस्िरःपवित्ं पर्या कृष्णाजिनातिष्टानि संवपति देवस्य तवा सवितुः भसवेऽधिनोबौहुभयां पुष्भा इस्ताम्यामघ्रये जुष्टः संवपाम्यञ्मीषोमाम्पाममुष्मा अमुष्मा इति ? इति

अेक्षितस्थनि पयोक्तव्य इत्येतमर्थं दयितुमेव निर्वापेषणयोदवस्य वेति मन्धो द्िरा्नावः। अवानान्नातमप्यनैनवाभिपायिण व्याच“ देवस्य ता

९८ शरीमत्सायणाचार्विरवितमाप्यसमेता- [१मथगका्डे- [ पुरोडाङनिष्याद्ना्थौ मन्वाः ]

सवितुः प्रसव शत्याह पूते अधने बौहु्यामित्याह्‌ 1 अध्विनौ हि देवाना- मध्व आसताम्‌ पूष्णो हसतम्यामित्ाह यतये संवपामीत्याह यथि वतवैनानि सेवति » [व्रा का० ३प्र०२अ० ८] इति।

समाप इति बौधायनः“ पणीतम्यः चवेणोपहत्य वेदेनोपयम्य पणि चान्त्ायवं मदन्तीभ्यस्ता उमथीरानीयमानाः भरतिमन््षेते समापो अद्धिरममत समोषधयो रसेन सर रेवतीर्जगतीमिमेधुमतीभधुषतीमिः सुच्यध्वमिति '› इति

पूर्वं चमे संगृहीता आपः मभीताः तक्ष आपो मदन्यः आपस्तम्बेन तु परणीतामतऽं मन्नो विनियुक्तः सवेण प्रणीताभ्य अदय वेदेनोपयम्य समापो अद्धिरममतेति दिषट्वानयति » इवि प्रणीता जपो मद्न्तीभिरद्धिः संगच्छन्ताम्‌ टपा ओषधयो दििधोदूकरसेन सेगच्छन्ताम्‌ किच हे आपो यूयं सर्वस्याभिवृदिदेवुलाचद््ारा धनवल्यः स्वमावतो माधू्वत्शर ओषधयोऽपि जङ्गमर्सपशचमिवृद्धहेतृवया प्शुपधनयुक्ताः स्वभावक्षदसा- तेन माधुथवत्यश्च ततः ठह्पाभिस्तािरोषधीमिः संसृष्टा मवत मन्वस्य पूर्वभागे जलाषथिरंगमस्य फठमाह-“ समापो अन्निरममव समोषधयो रसेने- त्याह आपो वा ओषधीरजिन्वन्ति ओषधयो जिन अन्यावा एतासामन्या मिन्वाति तस्मदिवमाह्‌ + [ना०का० ११०२अ०८] इति जिन्वन्ति प्रीणयन्ति यद्यप्यचेतनानामपभोषधीना. नाक्ति प्रीति- स्तथापि प्रोडारत्सेण देवमियहेतुलात्तदुपचारः न॒हि केवटेन जलेन षटिन वा पुरोडाशः रमवति फिंलन्योन्यंभठनूमेण प्रीणनेन यसमात्तासा- मपामोषधीनां मघ्येऽ्या अपोऽ्या ओषषीः भीणयन्ति अन्याश्रौपध- योऽन्या अपः प्रीणयन्ति तस्मान्मन्वः समेोषधयो रपेनेत्येवं व्रते उत्तरमगि माधुय॑ंपादने फटमाह-“ सर रेवदीजैगतीभिम॑धुभवीमधुमवीभिः सृन्यध्वमि- त्याह आपो पै रेवतीः पशवो जगतीः ओषधयो मधुमतीः अप ओषधीः पशून्‌ तानेवास्मा एकधा सश्सृञ्य धमतः करोति [ बरार का° ३१०२अ०८] इति।

अद्भ्य इति बौधायनः“ जथानुपरिषुखावययद्भधः प्रि प्रजाताः स्य समद्भिः परच्यध्वमिति » इति

१क.ग. भस्याः।

2

३1

[88

प्रः १अनु ८] छृष्णयजुर्ेदीयतेततिरीयसंदिता ९९ [ परदाशचनिष्पादनार्था मन्वाः ] आपसतम्बः-“ अद्ध; परि प्रजाता इति तततामिरनुपरिष्टाव्य ? इहि परिघ्ठावनं पटस्य सर्वेत आर्दीकिरणम्‌ हे पिष्टा ओषधयो ययं पै- मद्धध उतनाः स्थ तवोऽ्याप्यद्धिः सध्ता मवत मन्तरेण पृरष्टावने विधत्ते“ अद्भ्यः प्रि प्रनाताः स्थ समद्भिः प्च्यध्वमिति प्ा्टावयति यथा सुवृष्ट इमामनुविरृत्य भाप भेपधीममहयन्ति ताद्व तत्‌ ? [ वा० का० प्र०२,अ० < ] इति यथा परँनये सुवृ सत्यापो भूमिमनुपवि- शवोषधीरवथैयन्ति तथाविधं परिष्ावनं जठेन पि स्वैः ्टाक्ति सवि पुरोडारानिर्मेः जनयत्या इति ।. कल्मः-« सं भोति जनयते वा सं मौमीति » इति हे प्रिष्टावित पिष्ट लां हस्ताङ्गुटिमदैनेन सम्यङ्ूमिशनी करोमि एतच्च यजमानस्य शुकरदोणितमिभ्रणेनैव पजोघत्तये संपद्यते एवदेव विश्दयति- जनयत्यै त्वा सं योमीत्याह्‌ पजा प्वैतेन दाधार [ बरार का० प्र २अ०८] इति। अग्नय. इति कल्पः-“ स्युर्य व्यू(व्यु्ामिग्रृरत्प्चये तवाऽीपोमाम्याम- मुष्मा अमुष्मा इति यथादेवतम्‌ इति त्वामहं सपरशामीति देषः असारय मन्वदरयपरयोजनमित्याह-“ अग्नेय तला््ीपोमाम्याभित्याह व्ावृच्ै [व्रा का० प्र० २अ० ८] इति। मखस्येति कल्पः-“ पिण्डं करोति मखस्य रिरोऽसीति ”” इति 1 विशदीरृत्य व्याच“ मखस्य शिरोऽसीत्याह्‌ यज्ञो पै मखः तथेत च्छिरः यसुरोडाशः तस्मदेवमाह [त्रा० काण ईप २अ०<] इति चर्म इति कल्मः-““ वर्मोऽपि विश्ायुशाञ्चेयं पुरोडाशमष्टास॒ कपाठे- ष्वधिभ्नयत्येवमुततसमुतरेषु » इति हे पुरोडाश दप्कपालावस्यनिन दि देवतायोग्यतेन छत्लायुःपद्‌- शवा वि्मायर्यसयेति वहूत्रीहेरयुष्मदस्वमितयवात्राथं इत्याह्-“ र्म विश्वायुरित्याह विश्वमेवाऽुरयंजमानि दधाति [वा० का० ३१०२ अ०<] इति।

स, पह प। स, "पततिः

१०५ शरीमत्सायणाचार्थविराचितमाष्यसमेता- [१ परथमकाण्े-" [ पुरोढाशनिष्यादनार्था मन्वाः ] उरिति फत्ः-“ उर प्रथस्वोरु ते यज्ञपापैः प्रथतामिति पुरोडाशं प्रथ- यन्परवाणि कपाटान्यमिपथयत्यतद्गमनपूपाृतिं करमस्येव प्रतितिमश्वरफमातं करोति » इति। हे परोडाय तवं बहु यथा भवति वथा वि्तीणो मव लदीयो यजमानोऽ- पि पनादिभिः पथितोऽसतु यजञपेविस्तारं दरीयति-“ उरू प्रथस्वोरु ते यज्ञ- पतिः प्रथतामित्याह यजमानमेव प्रजया पदुभिः पथयति [० का० प०२अ०८] इति। त्वचमिति कलः-“ लं गृहीषवे्ङ्गिः छक््णी करोत्यनभिक्ारय- न्‌ इवि। हे पुरोडाश त्वमद्धिः छकष्णमूतां लचं स्वी कृरु निम्नोनतभावपरिहारेण तक्सास्े सति पुरोडाशः सेहो भवतीत्याह“ लयं गृहृणीष्ये्ाह सरवेवैन९ सतनुं करोति » [त्रा० का० प्र० २अ० ८] इति। खक्ष्णीकरणं बि- धत्ते-“अथाप आनीय परिमा मार एव तच्वचं दधाति तस्माच्चचा माश्सं छम्‌ [व्रा० का० प्र २अ०८] इति ततेन माननेन पिषटल्ते मांस एव शक्ष्णतरूपलचं स्थाप्यति वतो ठोके साऽपि वथा दृपयते। अन्तरितमिति कल्मः-“ अन्तरितः रकषोऽ्तरिता अरातय इति सवौणि हवीषि तरिः पर्यभि छृत्वा '› इति दमपैः पुरोडाशस्य प्ररो रक्षसां संशोधनं प्यग्निकरणम्‌ अनेन पय~ भिकरणेन राक्षसनातिन्येवहिता। शत्रवोऽपि व्यवहिताः पदेतद्विषत्ते-“वर्मो वा एषोऽशान्तः अरधमासेऽ्ेमासे पृच्यते यतुरोडाशः ईरो यंजमान९ शुचाऽपदहः पयं करोति परमिवैनमकः शान्त्या अपवाहाय ?? [ ्रा० का०३प्र०२अ० €] इति पूरोडाशो योऽस्ति एष दप्पमानोऽधि- भूत्वा कदाचिदपि शाम्पावि प्रतिपक्षं तक्षः सैतप्यमानतात्‌ सच तापेन यजमाने पद्ध समर्थ; वेव पैशुपचारेण पभिकरणेन पुरोडाशे परौ छते सति परदीपाभरिरूपपरित्ागेन शान्तो भूत्वा यजमानं पदूहति आवृत्ति विधतते-धश्रिः पौरै करोति व्यावद्धि यज्ञः अथो रकष्तापहत्यै » [ना० का० प्रण २अ० ८] इति) मन्व व्याच्े-“ अन्तरितः रक्षोऽन्तरिता

स. ततश्च स, पदूपचा"

भपा०१अनु०८] = छृष्णयलु्ेदीयतैततिरीयसंहिता १०१ ( परोडाशनिष्यादनार्था मन्ना: )

अरातय इत्याह रकषसामन्त्ित्ये » [व्रा का ३प० २, अ०८] इति

देव इति बोधायनः--“ पुरोडाश श्रपयति देवस्वा सविता श्रपयतु वपि आधि नाकेऽ्िस्ते तनुवं माऽति धागिति इति

आपस्तम्बो मन्तभेदमाह-““ देवस्त्वा सविता भषयलिदयु्मुकैः भतितपत्य- भिस्ते तनुवं माऽति घागिवि दररभिज्वखयवि » इति

हे पुरोडाश पवृ नाकनाम्न्य्नो तामधिभनित्य सविता देवः पक्रं करोतु जयमञचिस्तव शरीरस्य भस्मीमावरूपमपिद्‌हं मा करोतु सवितृषदस्य नाक- पदस्य माऽतिधागित्यस्य चामिप्रायमाह-पुरोडादे वा अधिभितः रक्षारस्पजि- घास्सन्‌ दिवि नाको नामा्ी रक्षोहा एवास्मारक्षारस्य पाहन्‌ देवस्त्वा समिता भ्पयतिवत्याह सवितृमरसूत एवैन शरपयति वर्षे अधि नाक इत्याह रक्षसामपहत्यै भिस्ते तनुवं माऽति धागित्पाहानपिदाहाय » [व्रा का०३प्र० २८अ० ८] इति।

अञ्च इति बौधामनः-“ गापत्यमभिन्वयतेऽ्ने हव्यः रक्षस्वेति » इति।

आपस्तम्बस्तु पूर्मन्वस्पैव शेषं मन्यते पूर्वदव्याचे-“ भग्ने हव्य रक्षस्वेत्याह गृष््यै » [ व्रा का० ३प० अ०८] इति। अव्धं भरति भरेषमन्वमुलाद्य व्याच“ अविदहन्वः भपयतेपि वाच॑विसृजे यक्ञ- मेव हवीरष्यभिव्याहत्य परतनुते पुरोरुचमाविदाहाय भूत्यै करोति » [त्रा का० ३प्र० २अ० ८] इति सवपनकाठे यो वाङ्नियमस्वापिदानीं परित्यजेत्‌ विशेषेण दाहो मसीमावस्तं परित्यज्य सम्यक्पाकं श्रपणं कुरुव अत एवाऽ्नायते-“ यो विदग्धः नकत योऽशृतः सरदो यः शवः संदेवस्लस्माद्विदहता शृतं छतः सदेवत्वाय इति अददहन्त इति बहु- वचनं पूजाम्‌ अस्मिन्काठे वाग्विमोके सति यज्ञमेवामिटक्य तत्रापि प्रपान मूतानि हवीश्ध्यभिटक््य वाचमुचारयं यज्ञं विस्तारितवान्भववि कच विरे- पेण दाहनिवुत्ये सम्यक्पाकगुणकषिदधये वैनं भेषमुच्चारयन्हविःसवीकारालुरे देवेभ्यो रुधि छतवान्मवति पुरोडा शाच्छादनं विधतते-“ मसलिष्को पै पुरो- डाशः तं य॒च्नामिवासयेत्‌ आविमौ्तिष्कः स्यात्‌ अभिवासयति तस्मा- दुहा मलिष्कः » [ना०का० ३० २अ०८] इति मर्िष्क; िरस्यव-

१० श्रीमस्छायणानवा॑तिरचितमाण्यसमेता- ([१भथगकाण्डे ~ ( पुरोडासलनिष्पाद्नार्थ मन्त्रः )

स्थितो मेदः खण्डो गृहा गुद आच्छादित इतर्थः छाद्नयोम् र्यं विधत्ते (भस्मन।ऽमिवासतयति तस्मान्मासेनास्थि छनम्‌ [ बा० का ३्र०२्‌. ज० ] इति यस्मान्मदःस्थानीयः परोडाशो मांसस्थानीयेन भस्मनाऽऽ- च्छादितस्तस्पाहेकेऽ्यस्थिरं ष्ट मेदो मासेन च्छने भवति परोडाशस्यो- परि भस्मनोषयूहने साधनं विषतते-“ वेदेनामिवाक्षयति तसमाकेशैः रिर्‌- शठम्‌ [वरा का ३प्र०२अ०८] इति दर्भम्टिनिितो वेदि संमा्जनहैतुरदः रसिन्दर्माणां केशैः साम्यम्‌ एतद्वनं पदोसति-“ असख तिमाबुको मवति एवे वेद » [ब्रा० का० प्र०२अ० ] इति) केदराहितशिरोयुक्तः खटतिस्तद्भवनरीटो भवति 1

समिति कल्पः“ सं ब्रह्मणा एच्यस्वेति वेदेन पुरोडरि साङ्गगरं भसमा- ध्यूहति इति

हे पुरोडाश मन्वेण संपृक्तौ भव समन्त्रकलपकाशकं मन्तमन्पव्यतिरेका- काम्यां व्याचष्टे“ परो परिमा पुरोडाशः स॒ नायजुष्कपिवस्यः वृथेव स्यात्‌ ईश्वरा यजमानस्य परावः पमेतोः से ब्रह्मणा पृच्यचेत्याह्‌ प्राणा मै नह प्राणाः प्रावः प्रणिरेव पृशन्त्सणक्ति पभायुका भवन्ति * [व्रा०का० ३प्र० २अ० ८] इति पैथिकरणेन पृरोढाशस्य र- तत्वा्शोश्च मन्वरेस्काय॑लाचयजुषा विनाऽभिवासनमनर्थकं स्यात्‌ केवछं वैयर्थ्य कितु यजमानस्य प्रवय मर्त समया भवन्ति सोऽप व्यतिरेकः उ- कदोषपरिहाराय मन्वेण संपच्यसेत्येवमयं मन्तो ब्रूते| तर सेपकंपतियेगी मनः पृषून्मरणात्माडयतीति प्राणसह्पः प्रावध्र पाणाधारलात्राणस्वह्पाः अवो योग्पत्वतसंपके सति पशवो मरणशीखा मवन्वि सोऽयमन्वयः मन्वेण यथा सेपकंस्वथाः मस्मनाऽपि सपक युक्त पेत्याह-“ यजमाने पै पुरोडाः परजा पृशवः पुरीषम्‌ यदेवममिवासयति यजमानमेव पनया पथुभिः समध यति” [त्रा० का० प्र०२अ०८] इति। पुरीषं भस्।

एकतायेति कलपः-“अगरैवानीसंज्ञाटनं गापतयाङ्गारेणाभिवप्य इत्वाऽ- नत्ैदि परतीचीनं तिरु ठेखास निनयत्येकताय स्वाहा द्विताय खहा विताय स्वाहिति *” इति

स्र, नोदधूने।

#.

3

पपा० अनु ०८] छृष्णयनुवेध्यितोत्िरीयसाहिता १०६ [ पुरोडाशनिष्पादनार्था मन्त्राः ] तेभ्य इदु पाीपरक्षाठनोद्कं हृतमस्तु } एकवादीनागुत्त्तिप्रकारमाह-'‹ देवा वै हविभूतवाऽरृवन्‌ कस्मिनिदं ्रक्ष्यामह इति सोऽथिरववीत्‌ मथि तनूः सेनिधद््वम्‌ अहं वस्तं जनयिष्यामि यसिमन्घक्ष्यध्व शति ते देवा अनौ तनः सेन्यद्धत तस्मादाहुः अभिः सवौ देवता इति सोऽङ्गरेणापः अभ्यपातयत्‌ तत एकतोऽजायत त्त द्ितीयमभ्यपातयत्‌। वतो द्वितोऽनायत। सु तूतीयमभ्यपातयत्‌ ततक्ितोऽजायत यद्द्धयोऽजायन्त तदाप्यानामाप्य- त्वम्‌ यदालभ्योऽनायन्त तदास्यानामाल्यतम्‌ ? [त्रा० का ३प्र० ] इति देवाः पूर व्रीह्वातादिना हविः सपाय वीजवधादिपपलेपः कसिमन्युरुपे मारजनीय इति िचार्योधिवचनेन स्ववीधेममौ स्थापितवन्तः ततः सोऽभिः सरवदेववीर्ैधारिणाऽङ्गरेणब्देवतामभिरष्षय वद्वीथेमपातयत्‌ तस्मा- दुत्ानामेकतादिनामकानां देवविशेषाणामापो मातरो देवा आत्मानः पितर इ~ त्याप्यनाभकत्वमारम्यनामकतवे युक्तम्‌ ठेष्ः परम्परथा बीह्वधातिनि परुषे पैवसित इत्याह-“ वे देवा अप्यष्वमृनत आप्या अमृणव सूर्याभ्यु- दिते सूरमामयुदिवः स्पौमिनिम्र्ते सूर्थामिनिम्रकः कुनखिनि कुनखी श्यावदति ्यावदनयदिषिपौ अमदिधिपुः परिवित्ते परिवित्तो वीरहणि वीरहा बसहणि तदनस्हणं नात्यच्यवत [व्रा का० प्र० २अ० ] इति आप्या एकताद्यः। उद्यास्तमयकाल्येः सुतौ पुरुषावभ्युकितामि- निक्तो तथा चोक्तम्‌

सुभे यस्मिनस्तमेति सूपे यस्मचुदेति अंदुमानमिनि्नकाभ्युितौ तौ यथाक्रमम्‌ » इति

नखवेकरतयं दन्तमाछिन्यं चाज रोगविशेषरतम्‌ च्यष्ठायामनुढायां कनिष्ठा मूढा ऽवस्थितोऽदिधिपुः ऊढवति कनिष्ि सति विवाह्रहितो ज्येष्ठः प्रिवि्ः। वीरस्य क्षत्रियस्य हन्ता वीरहा बाणस्य हन्ता ब्ह्हा एतेष्वाप्यानामेक- तादीनां देवानां पापटेपमा्भैनयव स्ष्टवाततषु तन्माओैनमुचितम्‌ सूयौम्युदिता- दीनां ब्रह्हान्तानां पापप्रषणत्वानिम्नगामिनो जहस्येव सेपस्यापिं तेषु पवाहो युक्तः व्रहहत्यायाः पापाधिक्यतारतम्यवि श्रान्त भूमितो गरहणं नाति- क्रामति परक्षानोदकस्य ठेखाञ्म निनयनं विधे“ अन्तरो निनयत्यवरु-

१९. ग, न्पुरोडासे मा

१०४ शरीमत्सायणाचायविराधतमा्यसमेता- [भमधमकाण्डे- [पुरोदाश्निष्पदनार्था मन््ाः|

दधे ? [ता का० ३प्र०२अ० ] इति एतेन निनयनन कर्मफट- परतिवन्धकपापटेपस्याप्नीतत्वाकररसंपाद्नायेदं निनयनं सप्ते तस्य जस्य वद्वितापं विधत्त-“ उल्मुकेनामिगृहणापि शृतलाय 1 यृतकामा इव हि देवाः” [त्रा का ३० २अ०८] इति शृतं पक्वम्‌ यः दवः सदेव इति पूमुदाहवम्‌ अत्र विनिोगसंयहः- ^ संवपामि हविर्पापः समा तव जरं क्षपेत्‌ अद्यः संष्ठाव्य तप्तमि) सयोत्यदेपतः अपना्री निषिद्धौ मख पिण्डं करोषि हि। चै; कृषाठे निक्षिप्य पथयेदुर्मन्वतः तवचं छक्ष्णी करोत्यद्धरन्तः प॑भये कविः मपयत्युत्ुकैदेवो भिस न्वास्ते कुरोः सै वेदेन साङ्गारमसनाऽच्छदयेदकिः एकानतर्वदि ठेखासुक्षाठनं निनमत्रिभिः अनुवकेऽ्म स॒पदृश मन्व: प्रणीताः » इति अव्राविदृहन्वः श्रपयतेति कभिनन् उक्तः शुतकामा इव हि देवा इतयर्थ- वाद्श्च एतद्विषये बासणान्तरवाक्यमपरि यो विदग्ध इत्यादिकमुदाहतम्‌ तते फिवितत्तीयाप्यायस्य चतुर्थपादे वितितम्‌- परपरि च्छिनमित्युकय। वा्हिषस्तु समूखवाम्‌ धतं दैवं मस्तु पित्यमितयक्त्या नवनीवकम्‌ यो विद्ग्धः इत्युक्तया पुरोडाशस्य पक्तवाम्‌ स्तौति पूर्ोच्तरौ पक्षो योजनीय निवीतवत्‌ » इति चतुमास्येषु महापितूयन्े शरुयेत-“ यलरूपि दितं वदेवानाम्‌ यदन्तरा तन्मनुष्याणाम्‌ यत्समूं ततितृणाम्‌ समूरं वर्मवति व्यावृत्य » इति पः पव दिवं खण्डितम्‌ ्योतिषटोमे दीक्षभ्यद्गेः भरूयते-“ वृतं देवानां मस्तु पितृणां निषक्रे मनुष्याणां तद्वा एतत्सवैदेवत्यं य्नवनीतं य्नवनीते- नाभ्यङ्क्ते सवौ एव देवतः प्रीणाति » [सं° का० ६प्र० १अ०१] इति मस्तु दुधिमवं मण्डम्‌ निष्पक्कं शिरसि पर्पतुरमपद्विठानं नवनीतं हकं बा दीपरणमासपोः पुरोडालश्रषमे भूपते“ यो विदग्धः स॒ नैतो

पपा०१अनू०९] छृष्णयजुदीयतैक्तिरीयसंदिता १०५ [ वेदिकरणाथा न्वः ] योऽदृतः रौद यः शृतः संदेवशस्मादविदहता शृतं रुः सदेवत्वाय » इति विद्ग्धोऽतिपकः अयूतोऽक्वः तत्र बर्हिषि समुखच्छेद्नस्याभ्यङ्गे नवनीतस्य पुरोडशे यथोयितपातस्य विधेयतया सर्वमवरिष्टं स्तावकम्‌ भव पूवोत्तरपक्षौ प्रपञ्चित अस्यैव पादृस्य प्रथमाधिकरणे निवीववाक्ये भरोक्तयोरेवा्ापि योजनीयत्वात्‌ तस्यैव धिकरणस्थोदाह्रणवाहल्यमनेनैवाि- करणेन प्रपञ्न्ये अथ व्याकरणम्‌-

संवपामीत्यादौ खरा गताः जप इत्यत फिट्स्वरः अग्धिरित्यत “ऊडि- देषदा्प्रुम्यः '› [ पा०६-१-१७१ ] उडादेशादिदंरब्दायदनित्याया- देरेम्योऽप्शन्दातुरान्द्रैशन्दा दिव्‌ न्दाच्चोचरमपर्वनामस्थानमुदाततं भवति यद्यपि ^ सविकाचसततीयािः ? [ पा० ६-१-१६८ ] इति स्ेणेतत्सदधं तथाऽपि दवितीमाचहुवचनार्थमस्य पनस्य वक्तव्यत्वाद्नेन विशेषसूतरेणोदात्तो विधेयः रेवतीरित्यव रेशब्दाच्चोपरसेख्यानमिति मतुबाघरदात्तः वरजावा इत्य- चान्तभावितण्यर्थात्कम॑णि निष्ठायां गतिरनन्तरः » [प° ६-२-४९] इति पूैपद्भरुतिखरत्वम्‌ जनथत्या इत्यत किन्यत्ययान्तेन न्नितयादि- त्यम्‌ » [ प° ६-१-१९७ ] इत्यादयदाचः उरुशब्दस्य नित्यनपुं्तकत्वा- मावाकिरटूस्वरः यज्ञपतिरित्यत पत्यविधर्ये [ पा ६-२-१८ ] इति पू्ैषद्परृतिस्वरत्वम्‌ अन्वरितिभित्यन्तःशन्दस्य गवित्वातू गतिरनन्तरः »

[ प° ६-२-४९ ] इति पूव॑पद्पछविस्वरत्वम्‌ वर्षिष्ठ इत्यतरेष्न्यत्ययस्य

निचवादादचदात्ः एवै सर्वमुनेयम्‌

इति श्रीमत्सायणाचायविरविते माधवीये वेदाथैपरकाओे रृष्णभनुरवदी- यंतैत्तरीयसहितामाप्ये प्रथमकष्डे प्रथमप्षर्केऽ- एमोऽनुवाकः <

11

( अथ प्रथमाष्टके प्रथमप्रपाठके नवमोऽनुवाकः ) आदद्‌ इन्द्र॑स्य बाह्रीसै दक्षिणः सहस भृष्टिः स॒ततेना वायुरसि तिग्मतेजाः प्रथि १४

१०६ श्रीमत्सायणाचायविरचितमाष्यसमेता- [9रथमकाण डे ~ (वेविकरणारथौ मन्त्राः)

देवयजन्योष॑ष्यास्ते पं भा हिरसिषमधह-

, तोऽरः थिम वनजं ग॑च्छ गोस्थानं वर्ष ते चौर्वधान देव पवितः परमस्यां परा- वति रतेन पारैर्योऽस्माद्ेटि यं च॑वयं द्विपमस्तमतो मा भौगप॑हतोऽररः प्थिष्ये देवयजन्यै वजम्‌ ( 4 ) गच्छ गोस्थानं वर्षतु ते चो्॑धान दैव सवितः परमस्यां परावतिं शतेन पारीयोऽस्मानदेष्टि यं च॑ व॒यं द्विष्म- स्तमतो मा मौगप॑हतोऽररुः प्रथिष्या अदैव- यजनो वनं ग॑च्छ गोस्थानं वर्षतु ते योर्- धान दैव सवितः परमस्यां परावति सतेन पर्योऽस्मानेष्टि यं॑च॑॑वयं द्विष्मस्तमतो मा(२.) मौगररंस्ते दिवे मा स्काम्बसं- वस्वा परि गृहणन्तु गायत्रेण छन्द॑सा रद्रा. स्त्वा परि गृद्रणन्त॒ अष्टमेन छन्द॑साऽऽदिः त्यास्तवा परिंगरद्णन्तु जाग॑तेन छन्द॑सा देवस्यं सवितुः सवे कर्म रण्वन्ति वेधसं ऋतम॑स्यतसदं- नमस्यरतश्रीरी धा अ॑सि स्वधा अस्यृवीं चासि वस्वीं चासि पुरा करस्य विरूपां विरण्डिचुदा- दाय पृथिवीं जीरंदानुरयामेर॑यशनद्रम॑सि स्वधा भिस्तां धीरासो अनुदश्यं यजन्ते ( १)

( देवयजने बनं तमतो मा विम्शिनेकौदय ) 1

इति रष्णयजुर्वदीयतेततिरीयसंहितायां प्रथभा्के

प्रथमप्रपाठके नवमोऽनुवाकः ९॥

परप १अनु ०९] कष्णययु्ेदीयौेत्तिरी यसं दिता १०७ [ वेविकरणार्था मन््ाः ] [ अथ प्रथमकाण्डे प्रथमप्रपाठके नवमोऽनुवाकः ] जष्टमे पुरोडाश्रपणमुकतम्‌ ¡ अथ प्रस्य हविषो वेयामासाद्नीयत्वा्कमे वेदिरुच्येत आदद्‌ इति आदद्‌ इत्याम्नातस्य मन्त्रस्य शेषं पूरयित्वा विनिषोगः कमै दृितः-“ अथ जघनेन वेधासिष्ठन्सपमादृत्ते देषस्म तवा सवितुः परसवेऽधिनो बौहृभ्यां पूष्णो हस्ताभ्यामादद्‌ इति इति सथोक्तमादानं विषत्ते-“देवस्य तवा सवितुः पसव इति सपमादृतते परै अधिनोर्ाहुम्यामित्याह अधिनी हि देवानामध्वयरं आस्ताम्‌ पूष्णो हस्ता भ्यामित्याह पते » [ब्रा काण ३प्र०२अ०९] इति। इन्द्रस्येति बौधायनः“ आदायाभिमन्नयत इनस्य बाहृरपि दक्षिणः सहसि; शततेजा इत्यथैनं बर्हिषा सयति वायुरसि तिग्भतेणा इति? इति। श्यति सम्पक्तत्‌ करोति 1 एकमन्वत्वमाहाऽभपस्तम्बः--““ इन्द्रस्य बहुरि दक्षिण दृत्यमिमन्वपते इति। हे स्फ्य त्वमिन्रस्य दक्षिणो बाहर सम्थौऽसि कीटटशो बाहुः सहसरंरूपानी शरणां प्रषटिः पराको मारणं यस्यासौ सहसगृटिः पूनः कीटशः शतसंर्याकान्यायुधानि वेणोयुक्तानि यस्यात्तौ शत तेजाः केवरमिन्धवाहुसदृशः रितु वायुसदशेऽ्यसि यथा वायुस्तीक्ष्णामभिज्वालामुताद्यंसितग्मतेजास्तथा स्फ्योऽपि वक्ष्यमाणस्तम्बच्छे- दप तीं कै कुर्वस्तिमतेजा इत्यचपते मन्त्रस्य प्रथमपाग इन्दशन्दुविव- क्षामाह्‌-“ भाद्‌ इनस्य बाहुरसि दक्षिण इत्याह इन्धि यनमनि दधाति [त्रा० का० प्रण २,अ०९] इति अवाऽ्दृद इतिपदं पूमन््रसवरूपम्‌ तच सषठा्थम्‌ इन्द्रस्येति मन्त्राः द्ितीयमागे मन्गत- शन्दुस्वरूपमेव बाहुसदशस्य सयस्य महिमानं ख्यापयतीत्याह-“ ससम दाततेजाः इत्याह रूपमेवास्यैतन्महिमानं व्याच ? [ बरा का० ३१०२ अ० ९] इति तृतीयभागे तेजोजनकतया तेजोरूपेण वायुना स्फयत्प उपमिते सति यजमाने तेजो भवतीत्याह“ वायुरकिः तिग्मतेजा इत्याह वेणो वै वायुः तेन एवासिन्द्धातिं [ ब्रा का०३ प्र० २, अण ९] ति।

१०८ ीमत्सायणाचरथिविरचितभाष्यसषमेता- [परथमकाण्डे (वेदिकरणार्था मन्त्राः )

पृथिवीति कत्पः-“ अथान्तवददीदीनाभ्ं दम॑ निधाय तसिन्स्येन प्रहरति पृथिवि देषयजन्योषध्यासे मूं मा हि श्िषपिति » इति

हे देवयागाश्रयप्ते प्रथिवि तदीयाया ओषध्या मूरं मा विनाशयामि अत्र देवयजनीति विशेषणेन बान्तिरोहिताभ्यामापरादितमशुवितवं निवारयती- त्याह--“ विषद्रै नामासुर आसीत्‌ सोऽ्विभेत्‌ यज्ञेन मा देवा अभिभविष्यन्तीति प्रथिवीमभ्यवगीत्‌ साभेष्याऽमवत्‌ अथो यदिन वृषमहन्‌ तस्य रोहितं एथिवीमनु व्यधावत्‌ सामेध्याभवत्‌ | प्रथिवि देवयजनीत्याह मेध्यमिवैनां देवयजनीं करोति » [ ब्रा० का० म०२अ० ९] इति विषमत्तीति विषाद्‌ | इतरभागपयोजनमाह-“ओष- ध्यास मूढं मा हिर्धसिपमित्याह ओषधीनागहिस्साथे [ तरार का० भ०२अ०९] इति।

अपहत इति कल्मः-“ अपहतोऽररुः ए्थिव्या इति स्येन सतृणा- न्पाश्सूनपादाय ?” इति

अररुनौमकरोऽसुरः सोऽ रजोपनयनेन प्रथिव्याः सकाशाद्पहृतः

बजमिति कखः-“ व्रजं गच्छ गोस्थानमिति हरति » इति 1

जस्तु श्रोषहित्यनेन मन्तेणाऽीप्रः पत्याभावणं वक्ति सेयं वागव ओोरान्देन विवक्षिता तस्मा वाचः स्थानत उत्करदेशो बजः 1 हे वृणसहि- तपसो तं ब्रनं गच्छ अपहतोऽररुः पृथिव्या इत्येवं प्व मरं खषटाथतादु- पेकष्ोत्तरं मन्तं व्याच्े-“ बजं गच्छ गोस्थानमित्याह छन्दारसि वै व्रजो गोस्थानः छन्दार्स्येवास बनं गोस्थानं करोति » [ बा० का० ३प्र० अ० ९] इति गायत्यादीनि च्छन्दास्येव गोशब्दाभिषेयानां वाचामवस्यान- योग्यो बजरब्दाभिधेयो देशविशेषः व्ाथदयत्ताधारणशब्दोपेतं मन्तरं पठ~ नुत्करदेशं छन्दो्पं संपादितवान्भवति

वर्पतििति कल्ः-“ वतु ते चौरिति वेदिं पतथवकषते * इति

हे ेदे तवाऽप्यायनाय दहाब्दोपरक्षितः पर्जन्यो वतु परजन्याधारतपा तदूषतोपचारो दिव सत्याह“ वतु ते चौरि्ाह वृधि धौः षिवा वहन्धे » [ना० का० ३प०२अ० ९] इति वपतीति वृष्टिः पज॑न्यः |

बधानेति कलः-“ इलोत्करे निवपति बधान देव सवितः प्रमस्मां परावति शतेन पारो्योऽसमानरटि यं वयं दष्मसतमतो मा मौगिति » इवि

पपा०१अनु ०९] छृष्णयजुवेदीयतैततिरीयसंदिता १०९ [ वेदिकरणार्था मन्त्राः )

हे सवितर्देवानेन सपृणपांसुरूपेणावस्थितं द्रं द्वेष्यं पादाशतेनात्यन्त- दूरदेशे बधान पुरुषद्पमतो बन्धनान्मा मश्च अव योऽसमान्यं चेति पुनरकर्म परति कतुवेन कषूतेन पुरुषभेदादित्याह-“ बधान देष सिवः परमस्यां प्राववीत्याह दरौ वाव पृर्पौ यं दैष दरि यथचनं दि तावु बध्नाति परमस्यां परावति शतेन पररः योऽसानदे्ि यं वयं द्विष्म मतो मा मोगित्याहानिषुकये ' [व्रा का प०२भ०९] इति। परावति दृरभूमौ जनिभुकतिरनिमेक्षः व्पारूपातान्मलनयातूकषमावी पो मनवः सपष्ठाधवुदधयेपेकषितस्तं पुनः सहावछोकनन्पपिन स्मृता व्पाके्-“ भरर नामासुर आसीत्‌ एथिन्पामुषम्डुप्तोऽशयत्‌ तै देवा अपहतोऽररुः एथि- व्या इति प्रथिव्या अपाघ्नन्‌ भ्रातृव्यो वा अररः अपहतोऽररुः पृथिव्या इति यदाह भरातृम्यमेव प्रथिग्पा अपन [ब्रा० का ३प्र०२्‌ ] इति उपम्डप्तस्तिरोहितः पक्षषिाताय गृढूेण भूमौ एयानतात्‌ अत एवायं भ्रातृव्यः शु; तं देववन्मन्वोचारणपूर्वकेण सतृणानां पूना मपनयनेनापहन्ि

अपहत इति कलः-“ दवितीयं प्रहरति एथिषि देवषजन्योषध्यासे मूं मा हिरस्िपमित्यपहतोऽररुः प्रथिव्ये देवयजन्या शृत्पादतत व्रणं गच्छ गोस्थान- भिति हृरति पेद पर्थोक्षते वपैतु ते चोरित हतोत्करे निवपति बधान देव सवितः परमस्यां परायति रतेन परदैरयोऽस्मान्दे्ठि यं वये द्विष्मस्तमतो मा मौगिति तृतीये पहरति प्रथिषि देवपजन्योषभ्यात्ते मूख मा हिरसिषाभितयपहतोऽ- ररः प्रथिम्या अदेवयजन इत्यादत्ते बर गच्छ गोस्थानमिति रति वेदि प्रय- वेक्षते रत ते धोरिति रतवोतकेरे निवपति नधान देव सवितः परमस्यां परावति चातेन पाररयोऽसमनदरेटि यै द्विष्मस्तमतो मा भौ गिति इति

यदयप्यपृहृत इत्यनयोदिीयतृतीययोः प्रथिषि देवयजनीत्ययमादयमन््ो नाऽऽ म्नातस्तथाऽपि प्रथमपर्ायादनुषञ्जनीयः पथा वाक्यस्य परिपतये रब्दान्तर- मनुपल्येते तथा पयोगपरिसमाप्यरथे मन्रानुषक्गो न्पाय्पः अररुशयनेनोपह- ववेदिमूमिपांसवः कियन्तोऽपि प्रथमपरयौयेऽपनीतास्तावता वेदिभृम्पेकदेयो यागयोग्यः संपनः अनेनैवाभिपायेण द्वितीयपयायेऽपहतोऽररः प्रथिव्यै देवयजन्या दति थिवी विरेष्यते तृतीयपपापि तु-भदेवयजन इत्यररवि-

११० श्रीमत्सायणाचार्यविरचितमाप्यस्तमेता- (9्रथमकाण्डे- [ वेदिकणार्था मन्ता: ]

षणम्‌ षदेवमृपहृतास्तृणपांपिवो यज्ञमूमेरुकःयः पस्मिनुदगदेरो निरस्यन्ते उत्कर उष्यते

अरररिति कल्पः-“ अररुस्ते दिवं मा स्कानिति व्युप्तमाधीभोऽक्ञाठ- नाऽभिगृहणापि इति

हे पासमूहरूपोत्कर तव संबन्धी योऽरः खगं मा गच्छतु दवितीयतृ- तीयपयौययोः प्रथमव्याख्ययाऽ्ववोदधुं शक्यतया ताप्य मन्त्मेतं व्याच तेऽमन्यन्त दिवं वा अयमितः पतिष्यतीति तमररुसते दिवि मा स्कानिति दविः पयंवाधन्त भ्रातृव्यो वा अररः अररुस्ते दिवं मा स्कानिति यदाह भरतृव्यमेव दिवः परिषाधते [ बा० का ३प्र० २,अ०९] इति।ते देवाः केनाप्युपयिनारर्न्धं छिच्वा फरविघाताय सग गमिष्यतीति मला मन्त्रेण बन्धनं दृदीरुत्य दिवः सकाशद्यथा परितो वाधितो भवति तथा यलं तवन्तः तस्मादाग्नीधाञ्ञरिना पसु निर्य सति प्ातष्यः स्ग॑वाधित मवति मन््ाच्यास्पायानु्ठानं विते-“ स्सम्बयनुररि प्रथिव्या एव परत~ व्यमपहन्ति दवितीय हरति अन्तरिकषदिमैनमपहन्ति तृतीयर हरपि पिव एवैनमपहनि ष्णी चतुथ हरति अपारिमितोदवेनमपहन्ति ब्राणका०्यपर २अ० ९] इति यजुम॑तरेण च्छिनो दुर्म: स्तम्बयनुः। तच्च स्तम्ब स्फ्येन च्छिच्योकरेे हरेत्‌ त्रिवारमेवं हरणेन छोकेभ्यो भ्रातृव्यो हतो मवति अमन्वकेण चतुर्थहरणेनापरिमिताटत्रसाण्डात्सवसादृभतृध्यावघातः

वसव हति कल्पः-भथ पव प्रिर प्रिगहणाति वसवस्वा परि गृहूणन्तु

गायत्रेण छन्दत्तेि दक्षिणतो रुदराा प्रि गृणन्त वेष्टमेन छन्दसेति पशादा दित्यास्वा परि गृणन्तु जागतेन छन्दरेतयु्तरतः ? इति

आहवनीयगार्हपत्ययेमष्ये वेदिं खनितुं वेदिमानाय स्फ्येन दिक्ये रेका त्रे कर्व्यम्‌ सोऽयं वेदेः परिग्राहः परिगिहीवाऽध्वयुक्ये कमेण भाव- नया वस्वादिकूपः परिग्ाहसाधनमूतः सथश्ः च्छन्दस्पकूपः. तमिमं परि माहं विधत्ते-“ असुराणां वा इयमग्र आरीतू यावदासीनः परापश्यति 1 तावदेवानाम्‌ 1 ते देवा अत्रुवन्‌ अस्त्वव नोऽस्यामपीति क्यनो दास्यथेति। यवत्स्पं परिगृहणीथेति तेः वसवस्वेपि दक्षिणवः; पथ॑गृहणत्‌ स्ास्वेति

ख. ति न्युप्त स, स्वगादूवाधि"

भ्रपा०६अमु०९] हृष्णयजुर्वेदीयतेत्तिरीयसं हिता १११ ( वेदिकरणा्था मन्त्रः ) पात्‌ भदित्वास्तयु्तरतः तेऽभनिना पश्वोऽनयन्‌ वसुभिक्षिणा छः परत्यशचः भदिलरुदश्व; यस्यवं विदुषो वें मरतिगृहणन्ति भवत्यामना पराऽस्य भरातुम्यो भवति » [ना० का० ३प्र० २अ०९] इति। पुरा कदाविदसुराणां पिजये सति एषा प्रथिवी कत्लाऽपि तेषामेव खभरूताऽऽसीत्‌ देवानां कोऽपि मृम्यशमूतो नाभूत्‌ कतु यो देषो यत्र यदोप्विष्टो याददे पश्यति तवर वावान्देशस्तस्प देवस्य तदा स्वाधीनोऽभवतू ततो देवा असुरान याचन्त युष्पद्धीनायमस्थां प्रथिव्यां कोप्यंशोऽस्माकं नियतोतेक्षितस्त्र किप दस्थानमस्मभ्यं द्‌स्पथेति तवोऽुररनङ्ञाता देवा मन्ैवौ खकीषतेन सी छृतवन्तः। तस्याथ वेदैः पाव्यामाहवनीपोऽभिः पारक दक्षिणादिषु वस्वाद्यः। ततश्वतुद्षवस्थितानां देवानामग्नपादिमृदेन विजय एव तस्मदविवै विदुषो यस्य यजमानस्या्व्यतो यथोक्भननैवर परिगृहणीयुः स॒ यजमानः खेनैव कतेणाभिप्रह्पातो भवति तस्य प्रातृम्यः पराभवति परिगरहणन्तीपि बहु- वचनं पूजार्थं प्रयोगमेदाभिपराेण वा देवस्येति बौषायनः-“ अथ पराचीं स्पेन बेदिमुद्न्ति। देवस्य सवितुः सवे कम ण्वन्ति वेधस दति » इति आपित्तम्बस्तु राखान्तरमन्नेण भूमेरुपरिभोगावस्थितायास्तृणसदितापा मृद्‌ उद्धननमाभिभाय ब्रूते“ दैवस्य सवितुः सव इति सनति इति प्सेश्वरस्पानु्ञायां सत्यां वेधसः समाना अध्वधैव इदपुद्धननहूपं॑खनन- कं वो कै कुन्ति ईैभरानुक्या सवजैनैः स्वाभीष्टं कम॑करियत इत्येतद्वि- दषा परधिदधमित्याह-“ देवस्य समितुः सव इत्याह प्सू कम॑रुण्वनि वेष त्याह इषितः हि क्रिपते » [व्रा० का ३प्र०२अ०९] इति वेद्िष्रमे निम्नां विधत्ते“ पृथिन्धै मेध्यं चामेध्यं ब्युृकराम- ताम्‌ प्ाचीनमुदीचीनं मेध्यम्‌ परतीचीनं दक्षिणा मेध्यम्‌ प्राचीमुदीचीं भवणां करोति मेध्याभेवेनां देवयजनीं करोति [ ना० का० ३प्र०१ अ० ९] इति व्युदक्रामतां विभागमाप्नुवाम्‌ अंसाकारिण भोण्याकरेण कोणेषु चतर्ौनत्यं विधतते-माओौ वेय सावयति आहवनीयस्य परि- गृहीते मतीदी श्रोणी गाैप्यस्य परिगृहीत्यै अथो मिथुनत्वाय » [जा०का० प्र०२अ० ९] {ति अंसयोः भरोण्पोश्च पलेकं युग्प- स. हि।

११२ श्रीमत्सायणाचायंविरवितोभ्यसमेता- [मयमकतण्डे- [ वेदिकंरणाथौ मन्त्रः] तथा भिुनलम्‌ यद्वा पुमांसो योषिच्छरोणिरिति मिभ॒नतम्‌ पूगिरूष्वमा- गस्य त्वकस्थानीयस्य स्फयेनापसारणं विधत्त-“ उचन्ति यदेवास्या अमे- ध्यम्‌ तदुपहन्ि » [ बा० का० प्रण २अ० ] इति तमेव विधिमनू्याथवादानतरमाह-“ उद्धन्ति तस्मादोषधयः प्रामवन्ति [ बार का० ३१० २अ० ९] इति तसमादुदननादूभूमि्टासृणस्तम्बा वर्दिरास्त- रणहविरासाद्नविरोधिनो विनश्यनि मूमावत्यन्त निरूढानां तृणमूखानामृद- ननमन्निणापगमामावालूग्यलेन च्छेदनं विधत्त-“ मूं छिनति भ्रातृव्यस्यैव मूढं छिनत्ति मूं बा अदिषषकषाशस्पनूतिषते ?' [ बरार का० ३०२ अ० ९] इति वैरिणो मूं निवास्ताधिकरणं गृहादिकम्‌ पदि तृणमूढं मूमिमतीत्य कंबिद्वतिषठत तदा पदनु रक्षाश्सयद्धययुः वसान्सूटं छेद्नीयम्‌ छेद्नसाधनं विधचे-“ यदधस्वेन छिन्धात्‌ कुनखिनीः परजा: स्युः स्पयेन छिनत्ति वजो पै सथः वनेव यजञारक्षशस्यपहन्ति ? [ बा० का० पर २अ० ९] इति सकयस्य वन्त्मन्पत्र सष्टमान्नातम्‌-“ इन्दर वृत्राष वज्रं माहृरत्‌ तरेधा व्यमवत्‌ सप्यसृतीयम्‌ रथसतृतीयम्‌ मूपसुतीयम्‌ ति प्रादेशपरिमितं वेदिखननं॑विधत्ते--“ पितृदेवत्याऽ्तिखाता इयतीं सनति प्रजापतिना यज्ञमुखेन संमिताम्‌ » [ बा० का० ३प्र०२अ० ९] इति यदेयं वेदिः पदेश्परिमाणमतीत्य खाता स्यात्तदा पितृदेवत्यत्ादियं दैविकी भेत्‌ इयतीमिति परदेरापरिमाणाभिनयः पनाप्तिस्षटतया तदप यज्ञपुरुषस्य गुलम्‌ तच्च मदेशपरिभितम्‌ अतस्ततसंमिता वेदि खनेत्‌ पक्षा- न्तरं विधते“ वेदिरवेभ्यो निरायत वां चतुरङ्गुठेऽन्षिन्दन्‌ तस्माच्च- तुरङ्गं सेया [ बा० का० प्र २अ०९] हति केनापि निमि- ततेन देवेभ्यो विमखीभूवा वेदिदेवता पमौ निरीना सती चतुरङ्गुटमानं चन नेन न्धा तस्माच्चतुरद्गुखं नेत्‌ तं पिधिमनुयार्थवादानतरमाहु- चतुर्‌- गुरं खनति चतुरङ्गुले ोपधयः प्रतितिर्ठन्ति » [ बा० का० प्रम्‌ अ० ९] इति। ओषधिमूटे भूमेरन्त्तुरह्गृखं परते सति ता ओषधयो वायुना नेोस्ूलयन्ते पक्षान्तरं विषक्ते-“ भा परविष्टा खनति यजमान भेव प्रतिष्ठां गमयति » [ वा० का० प्र०२अ० ९] इति यदि चतुर हृगुखममणिन मदिशममाणेन वा सिकवादियुक्तोथित्याद्ूमिनं रभ्येव तदा

स, भजतु

1

पषा० १अनु ०९] छष्णयजुवैदीयतैत्तिरीयसंहिता ११३ (वेदिकरणा्थी मन्त्राः )

वहलामपरयन्तं खनेत्‌ दक्षिणस्यां दिश्वौनत्यं विधतते-“ दक्षिणतो वरीयसी करोति देवयजनस्यैव रूपमकः ›' [ बा० का० प्रण २अ० ९] इति। माचीमुदीचीं पवणां करोतीतयननेव सिदयैऽ्योल्य पनरपि कृडचाकारेण ग्रति- क़प्रक्षोषोऽत्र विधीयते अकः छृतवान्भवपि रोष्टमावराहिवां सिकता स॒- दृशी मृदं वेयं सरवर विकिरेदित्याहई-“ पृरीपषतीं करोति प्रजा पै पशवः पुरीषम्‌ मजेत पशुभिः पृतपवन्तं करोति » [त्रा का० ३प्र० २अ० ९] इि।

ऋतमिति कलः“ उत्तरं परिमाहं परिगृह्णाति कतमक्तीति दक्षिणत करतसदनमसीति पृश्वाहृतश्रीरसीव्युचरतः इति

ऋतं सत्यम्‌ तच्च शत्यं निष्वसति वेद्यां हविषि फठे असुरदाना- सुषैमासीनो देषो यावन्तं मूदेशे प्रवति तस्य देवपजनेववं निमतम्‌ अतोऽ- नुतत्वम्‌ वेदेरदत्ततवाचत् पुनः रावत इत्यृततवम्‌ तते हे वेदै तमृतभसि हविषः फरेतुतं कद चिद्वचमिचरतीत्थत्ति सत्यत्वम्‌ तच्च सत्यं एवि~ रपां वेयं सीदति तते हे धवे वशतपद्नप्ति फटस्पावश्येमापिवदृत्प॒- तत्वम्‌ तच्च फलं हविद्धीरेण वे श्रीयते तते दे वेदै लमृतश्रीरसि वि- धत्ते“ उरं परिमा परिगृहणाति एतायती वै प्रथिवी यावती वेदिः तस्या एतावत एव भरतृन्धं नि्ञ्य आलन उत्तरं परिह परिगृहणाति » [व्रा का० ३० २अ०९)] इति वेदिव्यतिरिक्ताया भूमेरस्रतेन कैण्पनुपयोगादुषयुक्ता भूमिरेव तथा सति पूतैपरग्राहेण महाभगे संब न्विनो वेदिरूपादेव वादतः प्रशरिणे निःसायं॑सवा्मृ्रपरिगराहं कुर्यात्‌ मन्त्रार्थो मन्वपद्येवाभिव्यक्त इत्याह“ ऋतमस्यृतसद्नमस्यतश्रसीत्याह यथायजुरेवैतत्‌ [ना० का० ३१० २अ० ५] दति।

धा दृति बौधायनः“ जथ पीधीः स्थेन वेदिं योयुप्यतै भा भि

स्वभा असुरी चासि वस्वी चासि पूरा करस्य पिस्पो पिरणशनद्द्य पृथिवी जीरदानुयंमिरयश्व्रमि स्वध(मित्तां धीरासो अनुद्य यजन्त ईति इति

आपस्तम्बो मन््मेदमाहृ-“ धा असि सधा असीति परती देदिर येन योयुप्यते, उदादाय प्रथिवीं जीरदानुरिति वेदिमनुवीक्षवे » इति

स. "ती बद" सयेन यो" १५ =

११४ श्रीमत्सायणाचार्यविरचितमाप्यसमेतां ~ [१ परथमकाण्डे- [ वेदिकरणार्था मन्वाः ]

योयुप्यते सभी करोति विविधं रपणं रब्दुनमुच्यैरपांलादिभेदेन मनरो- च्चारणं विरप्‌ वदन्त कतिजो विरा; ठोमशशब्दवदद्टव्यम्‌ विर- ष्शा तिन यस्यां वेद्यां सा वेदरविरप्विनी तस्याः संबोधनं छान्दसं विर- ष्दिनिति हे वेदे कररस्योतकेरे परिर्वदस्पारोर्विसौणाननिगेमातृरा लवं दैविकहविषां धारिन्यप्ति सधाशब्दनैत्ते तव पे त्वामन्वित्यादिनोकतं पैतृकाषिण्डाकमुपटक्षयवे तेनापि यक्ताथसे अत एव एत्लधारणादि- स्तणौ पासि परोहाशादिहपधनवच्वादरसवी चासि द्रव्यवत्य्षि जीरा जीवनशीटा दानवो हविषां दातारो यावज्जीवादिशरूपररिता यजमाना यस्यां परथिव्यां सा परथिवी जीरदानुः द्वितीयार्थ पथमा यद्वा जीरा्च ते दानवश्च छन्दसो वचनन्यत्ययः तादृशाः पुँ मजमाना वेदां यां ष्- िवीं छल्लमूमराुयाः सकाशादृष्यमादाय चन्द्मस्यमृतकिरौः सार्धं स्थापित वन्तः, इदानींवनास्तु धीमन्तस्तागिमां वेदं मनसाऽनुचिन्त्य तस्यां यजन्ते ^ समीकरणं वरिधत्ते-““ कूरमिव वा एतत्करोति योद करोति धा आसि स्वधा असीति पोमुप्यते शान्ते » [्रा० कार पर०२अ० ९] इति। िरेपणद्वयेन रस्स्मूमिरपवमशेषधनोपेवत्यं संपादयत शइत्याह-“ वी चाति वस्वी चासीत्याह उर्वमिवैनां वखीं करोति » [ बा का० प्र अ० ९] इति विस्नपः पत्युक्त्याऽरपयुक्तमदुषितं निवायैव इत्याह- ¢ पुरा करस्य विस्पो विरम्िनित्याह मेध्याय » [त्रान्काडेप्र अ०९] इति। चनदमसैरयनित्यनुसधानस्य प्रयोजनमाह“ उदादाय एथिवीं जीरानु्ौमैरषच्चन्दमसि स्वधामिरित्याह यदेवास्या अमिध्यम्‌ तद्पहृत्य मेध्यां देवयजनीं छता यद्दृश्न्दरमसि मेध्यम्‌ तदस्यामेरयति ? [वरा० का ३प्र० २अ० ९] इति एरति-भानयतीत्यथैः अनुद- शेति पदस्यामिपायमाहू-“ वां धीरासो अनुद्य यजन्त इत्याहानुख्यातमै [बा० का० २अ०९] इति अनुरेषानयित्यथः। आसचीधं प्रति भेषमुतादयति--गरक्षणीरासदय इध्मावररुपसाद्य सुवं ॑च सचश्च संमदृटट पनीः संनह्य आग्यनेदेहीत्याहानुपवताय [व्रा क० पर० २अ० ९] इति वद्वथविषयमरषोऽनुकमेणानुष्ठानायेपयुन्यते आभी- भ्रस्यानष्ठानं विधत्े-“ पोक्षणीरासादयति आपो वै रकषोषनीः ` रक्तताम- पतये सयस्य वल॑नादयति यज्ञस्य संतत्यै » [ व्रा का० ६१०३

१९.

भषा०१अन्‌*९] छष्णयनुर्ैदीयतैनिरीयसंहिता ८११५

अ० ९] इति। परक्षणीनामपां बाहुल्यं विषक्ते“ उवाच हितो दवटः एताववीवां अमुष्मठीक आप आसन्‌ यावतीः परक्षणीरिति तसमद्रही- रासताध्ाः [ब्रा कार ३प्र०२अ० | इति। अस्तिन्यगे यावत्यः पोक्षण्य आसाद्न्ते तावत्य एवामुष्मिलीक आपो भवन्तीति देवठेनेकवाद्ना- हृल्यमघ करैव्यम्‌ उत्करे सयस्य परित्यागं ध्यानवििष्टं विधत्ते“ स्य~ मुदस्यन्‌ य॑ द्विषयातं ध्यायेत्‌ शुरमैनमरषयति » [वा० का० ३१० २अ०९] इति पथोक्तमैषकाटे सफथस्य निरयगारणं विधते-५ वजो पै सथः यद्न्वशवं पारयेत्‌ षजेऽध्व्ुः क्षण्वीत प्रसतातिश्चं धारयति वनो पै सयः वलेणेव यज्ञस्य दक्षिणतो रक्षाश्स्यपहन्ति अधिभ्यां पाचथ प्रतीचश्च स्पयेनोदीवश्वापराचश् स्पयेन वा एष वजेणासै पाप्मानं भराृष्यमपहत्य उत्करेऽधि प्रवृति यथोपधाय वृभन्तयवम्‌ » [ व्रा का० ३१० २भ० १०] इति स्पभस्य वललमतिपाद्कं भरवन्वरं पषैमुदाहतम अन्वश्चमभिमुचम्‌ क्षण्वीत धित तलरिहाराय वेधां पूरवमगि विषं धारयेत्‌ तथा सति दृक्षिणमरतेन वेदेदक्षिणदिश्यरिथतानि रक्षांसि हतानि भवन्ति आहवनीयाभ्रना पूषैदिगयस्थितानसूरान्हन्ति माैपत्याभनिना पृथिमदिगवाध्थिवान्‌ स्यस्प मूठेनोत्तरदिगवस्थितानसरान्हन्ति सपस्पधो- धारणयाऽ्धस्तनान्‌। ऊरधवधारणयोपरिवनानित्यि द्रव्यम्‌ एवं तियं धारप- नध्वयः पापल धेरिणमस्या वेदेरपह्योत्करे छिनत्ति यथा कठं कसिभि- दाधरि्वस्थाप्य ठोकाश्छिन्दन्ति तत्‌ हस्तपरक्षाठनं विध्े-“ हस्ताववने- निक्ते आलमानमेव पवयते [वरा का० ३प्र०२अ० १०] इति। स्फ्यस्यापि तद्वत्ते“ स्फ परक्षारपति मेध्यत्वाय अथो पाप्मन एव मातृ- व्यस्य न्पद् छिनति [तरा० का०३प्र०२अ० १०] इति | प्रक्षि स्फ्यो यञ्ञयोग्यो भवति करिचानेन परपरूपस्य वैरिणः शरीरं छिन भवति आस्ीप्स्पानषटानं विषत्ते-“ध्मायरूपसादयति युक्ते यज्ञस्य मिथनलाय अथो पुरो रुषभैतां दधाति उत्तरस्य करणोऽनुख्यति » [्राण्का३ प्रर ज०१०] इति इध्मस्य वर्हिपश्चोभयोः सहैव सादनं परसरं योगाय तेन योगेन यज्ञसेवन्धि मिथुनं भवति। किंविवामुपसाद्नसूपां दीं पुरः करोति तया दीप्त्योत्तरं कर्मं छ्पापितं मवति तयोरूपसतादुने प्राग्रं विधतते-^

११६ श्रीम्सायणाचार्यनिरवितमाष्यसमेता [भमथमकाण्डे~ ( वेदिकरणाथां मन्त्राः ) पुरस्तासत्यगुषसचाद्येत्‌ यतुरतासत्यगुषसाद्येत्‌ अन्यतराऽऽतिषथा- दपं प्रतिपादयेत्‌ प्रजा वै वहिः अपराप्नुथादर्हिषा प्रजानि प्रजननम्‌ पश्वाल्मागुपसादयति आहृतिपयेेध्मं प्रतिपादयति संत्येव बर्हिषा परजानां भजनन्‌मुेति » [ ब्राण कार प० ९अ० १०] इति इष्यस्पाऽ्ु- तिपथः प्राग्लम्‌ प्रत्यग्रेण बर्हिषा प्रजानामुलतिर्धिनशयेत्‌ वतः खयं पदृवस्यायोभयं परामथमुप्द्येत्‌ तथा सतीध्मस्याऽहुतिपथो नपरति संपत्येव सभीचीनेन वर्हिषा पोत्र पमोति इध्पार्वहिषोः परसरं दिग्ेदं विधत्ते“ दृक्षिणमिष्मम्‌ उत्तरे वर्हः आसा वा इध्मः | प्रजा बहिः मजा ह्यासन्‌ उत्तरतरा तीर्थं ततो मेषमुपनीय यथदिववेपरैनलपिषटाप- यति परतितिष्ठति पजया पवुभियनमानः [त्रान का० ३१० २अ० १० ] इति सितर्यजमानस्य दक्षिणभागे युक्तः परजाया उत्तरभागः तथा सत्युमयं वीये योग्यस्थनि संपद्यते ततस्तदुमयं यक्ते नीता तत्तदेवतामनति- कम्य स्थापितवान्मपति एतेन यजमानस्य प्रनापुसमूविरभैवति ` अत्र विनिग्रहः आददे सपं समादत्त इन््रसयेत्यमिमन्नयेत्‌ पृथिवि सम्बयजुशछिवा दपृगृह्णाति भूरजः वरजं गच्छेदुद्देशं वेदिं समीक्षते बधा पूरठं िपेदेवं पनः स्वम्बहतिद्वयम्‌ अथात्र पर्ववन्मन्वा जराऽऽीपरोऽजञरौ धरेत्‌ यसविभिग्हो वेददव वेदिं खनेदमूम्‌ कतोत्तरपरिग्राहो धा असीति सशीतः उदाद्यिति वेदीक्षा मन्वोक्ताः पृश्र्विरतिः इति अथ मीमांसा तृतीयाध्यायस्य सप्मपादे चिन्तितम्‌- मुख्पाङ्गव वेयः प्रयाजादयङ्कताऽपि वा तद्वाक्यं पकियायुकतं मुख्याङ्गतवस्य बोधकम्‌ पुर्याङ्ग्यापि वेदयदेः प्रयाजादिषु चाङ्गता मुर्पाथतवासयाजदिशापव्यवधानतः ?› इति

&

मपा०१अनु ९] रृष्णयनुर्वैवीयतैत्तिरीयसहिता ११७

दशपू्णमासयोः भूयते-वेदां - हधीप्यासाद्यति बर्हिषि हृवीप्यासादयतीति तथा तद्धर्मः श्रमन्ते « वेदि खनति बर्हिदटैनावि ?. इत्याद्यः पृर्यानि हर्वीष्पसियपुरोडाश्ादीनि अमुष्यहवीषि तु पयाजादर्थानि 1 वव स्वस धर्मसहितानि वेध्ादीनि प्रकरणवखान्ुख्यहविषमिवाङ्गानि वें हर्धीष्यास- द्यतीति वक्पत्स्वहविशङ्गतेति चेल पकरणेन वाक्यस्य संकोचनीयलात्‌ यदि वाक्यं परकरणनैरेकषयेण स्वनं स्यात्‌, वदा सद्नमतरपयेवसानेन पागा- भवि वेयध्य॑स्पात्‌ सोभिकहयिषामपयेतदरेयास्ादनं प्सषगयेव तस्म्ुषटयं हविर्गं वेद्यादिकमिति प्रि त्रूमः--अ्ु वेगध्यातिपरसङ्कपरिहरिण परङुतापू्॑साधनमूतहविःु वे्यदेरङ्गतम्‌ प्रपानादिहवीभ्यपि स्वकीयावान- रापू्ारा प्यापूषसाधनान्येवेति पदङ्गलमपि वे्यदिर्यक्तम्‌ एवं सति वाक्प - स्पात्यन्तस्तंकोचो भविष्यति पृश्वमाध्यायस्य प्रथमपदे चिन्तितम्‌ ^ पूरोढाराभिवासान्तस्यापकृपोऽस्ति दरक वाऽ्योऽस्तवपरष्टाया वेदेवगुण्यहानये अभिवास्तासरा वेदिरिति पक्करमबोधतः भगिव विहिता दु वेदिनातोऽपकर्षणम्‌ ? इति | दुशंपूणैमात्तपोः पुरोडाशस्य कपठेयुभपितस्याऽऽच्छाद्नमाज्नातम्‌-मस्प- नाअभिवासयतीति तत उर्व वेदिराम्नाता केनैव करमेण पोणैमासीयगे भति पनुष्ानं छतम्‌ द्दोयागे तु वदेरपकषं आम्नातः“ प्व॒रमावास्यायां वेरं करोति » इति तत्र वेदेः पूर्वभाविनोऽभिवासनान्तस्याङ्गसमूहस्यापकष; कर्व व्योऽन्यथा वेदवगुण्यप्रसङ्गादिति भरपि तुमः-“ यदि ददः पृणैमासीविकारः स्यात्तदा पौर्णमास्यां क्म कमो दरेऽिदिषित। तन्तौ विकारः। तस्माकर- धितकमोऽव स्वातन्त्येणो्ेयः कमोग्यने सर्वेष धर्मेष्वामनतिषु प्श्वाता- उािभिः सपदयते वोदिपदाथश्वाभिवासनाटूष्ं द्दोपूणमाससाधारण्येनाऽऽम्नातः विरेषतस्तु दृशौयगि पूर्वधुरेवाऽऽ््नायते तथा सत्यभिवासनवेयोः कमबोधाता- गेव दाीकवेदेः पैदिनसंबन्धावगमात्तदेव तस्याः स्थानमिति वेदेरपि तावना प्रकर्षः तत्कुतोऽभिवसनान्तस्याङ्कनमूहस्या पकः प्रथमाध्यायस्य चतुथैषादे बिन्तिवम्‌- « पोक्षणीः सेस्कतिजंतिरयोमी वा सर्वभूषिषु वथः सस्छविनांतिः स्यादः परखलतः ॥। ` एल.ग्ु प्रथा रक. स. क्षणी ३क. स, ग, म्धोक्ते सं"

११८ श्रीमत्सिणाचायावरचितमाष्यस्मेता- [१ प्रथमकाण्डे (बेदिकरणा्था मन्त्राः ) अन्पोन्याभरयतो नाऽऽयो जौतिः कर्प्यराक्तितः योगः स्या्कटप्तक्ितवत्कटृषिव्यौकरणा देत्‌ '” इति दुवीपूणमासयोः श्रयते“ प्रोक्षणीरासादयति » इति ततर पोक्षणीशब्दस्या- मिमवणासादनादिरस्छनिः प्रवृत्तिनिमिचम्‌ कुतः सवपु वैदिकमयोगपदे- रेषु सस्छृतानामेवापां परोक्षणीदब्देनोच्यमानलादित्यकः पक्षः ठोके जलकरी- डायांपरोकषणीमिरुदेनिताः स्र इतयरस्छवाखम्त पयोगद्वा्हिरादिरन्दवच्नाती रूढत्वादुदकलनापिः पव्तिनिमित्तम्‌ प्रकर्पेणोकष्यते सिच्यत आभिरिति योगोऽ शङ्कनीयो हेः पवरत्वदिति पक्षान्तरम्‌ ततर तावत्व्कारो युक्तोऽन्योन्याश्रपतवात्‌ विहततिष्वमिमन्रणादिरसंस्करिष्युषितेषु परात्तंसछता- स्वप्तु ोक्षणीरब्दपवृत्तिः 1 तलवृत्तो सत्यां पोक्षणीरन्देनपोऽनुयाभिमन्रणा- दिपिषिरित्यनयोन्याभ्रतवम्‌ नापि जाविपकषो युक्तः उदकणातौ पोक्षणी- शब्दस्य वृद्धव्यवहारे परवमक्टपवेनेतः परं कल्पनीयत्वात्‌ ततो गोरान्द्व- दशवकणैशब्द्वच्च रूढो मवति योगस्तु ग्याकरणेन कटः सोपसर्गादातोः करणे सयुपरतययेन व्युलादनात्‌ तस्मातमक्षणीशब्दो यौगिकः पृवादेः गो क्षेणीले पयोजनम्‌ द्वितीयाध्यायस्य पथमपादे चिन्वितम्‌- ^ प्रोक्षणीरासाद्येतवि निगदसिविधाद्वहिः यजु च्पैरूवधमैस्य मेदादस्य चतुथेता प्रत्यायना दुच्चैस्वै यजुरेव सः तहक्षणेन युक्तवश्रैविध्यमिति सुस्थितम्‌ ›› इति पोक्षणीरासादयेभ्मवर्हिरुपसादयाप्रदधीन्विहर बिः स्तृणीहत्यादयो निगदा आम्नाताः प्रसंबोधनाथा मन्वा निगदाः ते पूर्ेभ्य कग्यजुःसामभ्यो वहिरभूताशवतु्पकाराः कृतः पादगीत्योकरक्सामरक्षणयोरमावात्मकिष्टप- ठस्य यजुरक्षणस्य सत्तेऽपि धरममेदेन यजुष्यन्तमावानुषपततेः उपा यजुषो वेनिगदेमेति हि षर्मभेद इति पि व्रूमः-वहिनौसलणा मोन्यन्तां परिवाजका- स्वन्तरित्यव सत्येव परिवाजकानां बलण्ये पूजानिपित्तो विशेषो यथा तथा निगदानां यजरक्षणोपिततवाचजुषमिवं सतो प्रत्यायनीनिमित्त उवेस्वं धः ततो मन््राणां भविष्यं सुस्थितम्‌ = १. क्षणं

9)

भरा १अनु १०] छभ्णयजुदी तैत्तिरीयसंहिता ११९ [ आज्यादिहविरमहणार्था मन्त्राः | अथ व्याकरणम्‌ आदद्‌ इत्यादौ स्वराः परसिद्धाः दक्षिण इत्यत्र सवाङ्गास्पायाभािवि- त्याह्दा्तः प्रथिवीत्यतवर वाक्यादितेन वाषठकामन्निताघदात्ततम्‌ अरर त्यवार्हिषातोरस्मत्यय आदुदात्तः गोस्थानमित्यत्र छदुत्तरपद्परतिस्वरते पराप्ते तदपवादे मन्किन्व्याख्यानशयनास्तनस्यानयाजकादिकीताः [ पा० ६-२-१५१ 1 मनन्तं किनन्तं व्यारुयानादिचतुषटय॑याजकादिगणः कीवश- ब्दश्वोत्तरपद्मन्तोदात्तं भवीत्यन्तोद्‌त्तते भत्ति परादिश्ठन्दाि वहृटम्‌ ' [ पा ६-२-१९९ ] इत्यत्तरपदाद्दाच्ः वपौविति वाक्यादिः तथा बधानत्यपरि तश्र शानजदेशस्य चिचवादन्तोदाचः प्राशरब्दौ घनन्तः े्टोतयत्र यच्छब्द्योभान निघातः गायत्रशब्दस्य तृच्यत्ययान्ततवालत्ययस्वरः॥ भरष्टमनागतरब्द्पोरजञत्यये सत्याधदा्ः उदीब्दो डीषन्तः वस्वीरब्दो वृषादिः पुराशब्दस्य निषातत्वामावादन्तेदाचः वितनु इत्य्ोचरषद्स्य कमु न््रत्यन्ततवादायद्‌चः उदादृमित्यत्र ल्यप; पचवाद्धातुख्वरावशेषे छत्रः 1 जीरदानुशब्दो दासीमारादैः `ेरयनित्यन यच्छन्द्योगानिवातमिवि सति, आडागमस्य विहितमुदाचवं सति शिष्टम्‌ चन्दमसीषि प्रषोद्रादिः अनुद श्वेति छत्छरः इतत श्रीमत्तायणाचायैविरकिते माधवीये वेदाथैमकशि रुष्णयलु्य

दीयतेत्तिरी. यरंहितामाप्ये प्रथमकाण्डे पथमपपाठेके नवमोऽनुवाकः

( अथ प्रथमाष्टके प्रथमप्रपाठके वमोऽुवाकः )॥ मत्य? रक्षः प्रत्युष्टा अरांतयोऽभेरवस्तोजे- ` तेज॑सा निष्ट॑पामि गोष्ठं मा निशं वाजिने त्वा सपतनसाहर सं मांभ्मि वाचं प्राणं चक्षःश्रो प्रनां योनिमा निर्म्षं वानि- नी' ला सपलसाहीर सं मान््याासाना सौमनं प्रजा सौभाग्यं तनूम्‌ अभेरनु- जता भ्रत्वा सं नसे रताय कम्‌ सुप्रज-

स. ^त्यवापि शा

१२० श्रीमत्सायणाचारथविरवितमाण्यसमेता- [१ मथगकाण्डे- ( आन्यादिदकहणार्था मन्त्राः ) संस्वा वय सुपतनीरुपं ( ) सेदिम अभे सुपलद्म्भनमदम्धासौ अद्‌॑भ्यम्‌ इमं॑वि ष्यामि वर्णस्य पाहौ यमव॑ध्नीत सुविता छकेत॑ः धातुश्च योनौ सुरतस्य लोकं स्योनं सह परत्य करोमि समायुषा सं प्रजया स॑मे वर्चसा पुन॑ः सं पली प्रव्याऽहं ग॑च्छे समात्मा तनुवा मम॑ महीनां पयोऽस्पोषधी- ना रसस्तस्य तेऽक्षीयमाणस्य निः (२) वपामि महीनां पयोऽस्योष॑धीना* रसोऽव॑- न्येन त्वा चक्षपावैकष सुप्रजास्त्वाय तेजौऽि तेजोऽनु परहयऽभिसते तेजो मा षि नैदभोनिहाऽ- सिं प्मूदेवानां धान्नैधानने देवेभ्यो यजुषेयजुषे भव सुकम॑ति ज्योतिरा तेजोऽसि देवो वं; सवितोत्पुनातच्छिद्रेण पवित्रैण वसोः सस्य रसमिभिः चकं त्वां जुक्तायां धाम्नेधान्नवेवेभ्यो यथभयजुमे गृह्णामि न्योति्तवा भ्योतिंष्यचि- स्खाऽ्चिषि धाम्नधाम्ने देवेभ्यो यञषेयजुषे गृह्णामि (३)॥ (उपनी रकिभिः शुक्९ षोड॑श ) इति छ्णयुवेदीयतेत्तिरीयसंहितायां प्रथमाष्टके प्रथमप्रपाठके दरमोऽनुवाकः १०

( अथ प्रथमकाण्डे मथममपाठेके दशमोऽनुवाकः) नवे वेदिरुक्ताः दशमे वेदयामासाद्नीयस्याऽभ्यादिहविषो -अहणमाभि- धीयते

&

= ष्क

भषा०१अनु ०१०] छृष्णयजुरदीयतैत्तिरीयसंहिता १२१ ( आनज्यादिहविर्हणार्था मन्त्राः ) प्तयुषटमिति वौधायनः--“ अथाः स्च: समाद्ते दक्षिणेन सवं जृहप्तौ सम्येन ध्ट्वां पारिवहरणं वेद्परिवासनानीपि गाहते प्रतिदपति भलयषट रक्षः पर्युष्ट अरातयोऽरेवसतेजिठेन तेजसा निषटपामीति ”? इति 1

आपस्तम्बस्य मते पलयुष्टमभे्ं इत्येतौ दौ मनौ तौ संमा्जनासाक- श्वा कमेण श्चा तापने विनियुज्यते पर्यष्मन्नो व्याख्यातः हे सुवो युष्मानतितीक्षेनाभेस्तेजसा निःशेषेण तपामि अनिषटपरिहारयेषटसिदधये चोभौ मन्वराकषित्याह-“ पर्युष्ट रक्षः मत्युष्ट। अरातय इत्याह्‌ रकषतामपहत्यै अग्रे रस्तेजिषठन तेजसा निष्टपामीत्याह्‌ मेध्यलाय » [ ब्रा० का० ३प्र० ३अ० १1] इति।

गोष्टमिति कतपः-अथ श्वे संमा गोष्ठं मा निर्मृक्षं वाजिनं तवा सप~ लसताह^ संमाज्मीत्पिथ जुहु संमा वाचे प्राणं मा निर्क्ं वाजिनीं ता सप लक्ाहीः संमाज्मीत्यथोपमतं संमा च्चः भत्रे मा निभक्षं वानि ता लसह संमार्ज्त्यिथ च्व संमाषटि परजां योनि मा निकषं वाजिनीं ता सप लस्ारीर संमार्ज्मीति इति

हे सष गवां स्थाने मा विनाशयामीत्यभिमेत्यानवन्तं पेरिणमभिमक्ििरं लँ सम्पक्शोधयामि एवमन्येषु यज्यम्‌ द्ितीयतूतीयमन्तरयोमां निकष मित्यादिरनुषन्यते ।. मन्वाणां सधार्थतमभिमरत्य वद्व्यार्यानमुेषयानुषठानं विधत्ते-“ सुचः संमा» [त्रा० क५ प० ३अ०१] इति। तव कमं विधत्ते-“ स्वभगरे पुमारतमेवाऽभ्यः सरशयति भिधनताय » [ ना° का० प० ३अ० १] इति स्वः पुमाञ्जह्वायाः लियः ततस्ताभ्यः ूरवभाविवं स्वस्य युक्तम्‌। सशषयति सम्यक्तनू करोति विवाहार्थं संस्करोवीत्य्थः। जुह्वादीनां पोर्वापरथं विधत्ते“ अथ जुहूम्‌ 1 अथोपमरतम्‌ अथ श्ट्वाम्‌ » [बान का० ३प्र० ३अ० १] इति। परशंसति“ ततौ परै चुटरः। अन्तरिक्षमुपभृत्‌ एथिवी ट्वा इमे पे टोका: सुचः वृष्टिः संमाज॑नानि व्वा इमावीकाननुपूर्वै कलयति ते ततः कटप्राः समेधन्ते » [व्रा का० प्र ३अ० १] इति क्रमावस्थानसम्थिन सुषा छोकतम्‌ संमू- श्यन्ते स॒चो येवदतस्तानि संमार्जनानि पूर दू्वेदं छवा तद्मराणि प्रि-

स. व्यवहारार्थं १६

१२२ श्रीमत्सायणाचारयविरचितमाप्यसमेता- [१ पथमकण्डे- [ आज्यादिहक्िहिणार्था मन्त्राः ] वस्य तानि वेदृपरिवासनानि शचा संमा्जनाप स्थापितानि तेषा वृषटिजन्पतया वष्ठिह्पलम्‌ वृषिष्वेदधरर्धकलूपाणां जुवादीनां कमेण संमार्जने सति वृष्ठिवानुकमवर्िनो ठोकौन्धान्यादिेपनान्करो्रि वतसे ोकाः संपनाः सम्पगमिवरधनते वेदनं परदंसति-“ समेधनेऽसमा इमे छोकाः प्रजया पकमिः। यणएवंवेद्‌ [ब्रा० का ३प्र० ३अ० १] इति वेद्परिवासनाना- मग्रमूठावयवयो्यवस्थां दृशैयति-“ यदि कामयेत वकः पजन्य: स्यादिति | अथतः समृग्यात्‌ वृषटिमेव नियच्छति अवावीनाग्रा हि वृष्टिः यदि कामयेतावर्षुकः स्थादिति मूढतः समृच्यात्‌ वृष्ििवोयच्छति » [ ब्रा० का० प०६अ० १] इति नियच्छति न्यग्भविन प्रवयति उदयच्छ- किरण वारयति तसिनेव विपये संमदायविदां मतमाह-५ तदु वा आहः अग्रत एवोपरिषटतृवयात्‌ मृखतोऽधस्तात्‌ तदनुर्वै कल्पते वुको भवीति [बा०का० ३प्र० अ० १] इति। उपरिष्टा- दिति सवो बिटमागः अधस्तादिति तदृण्डभागः। एवं सति प्रिवासनानां सवसा बाम्पप्रेण संवध्यते मूं मूठेनेतयानुपूवीं स्मा मवति पजन्यश्च वैति बिरममि विरेषमाहु-“ पराचीमम्ाकारम्‌ अरेरन्तरतः एवमिव हनमधयते अथो अग्राद्वा जषधीनामूर्नं प्रजा उपजीवन्ति एवाचा- ्स्यवरुदधयै [ वा० का० ३० ६अ० ] इति विभि पृथिमोपकरमां पागवसानां सकेमाजंनक्रियां रत्वा बिस्याम्यन्तरे सर्वत आषृप्याऽहृष्य संमृज्यात्‌ यथा भज्ञनः पुमान्दरतं पुरतः पते पसार्यामितो भोग्यान्याङप्याऽऽष्य मुखविे प्रक्षिपति वदत्‌ किंच प्रजा ओपधीना- मममभागादानीय रसमुपजीवन्त तद्वत्‌ अन परिवासनाभः संमार्जनं॑रसत््प- स्यात योग््या्स्प पराप्य भवति दृण्डमगि विशेषमाह“ अधस्तात्मती- चीम्‌ दण्टमु्मतः मूढेन पूं मरति [ व्रा का० पर अ० १] इति अध्तादूवस्थितं दण्डं परति परागुपक्रमां पश्चिमावसानां संमर्जनक्रियामृत्तमेन दर्भमगिन( णु ) कुर्यात्‌ तथा सति दर्भूरेन श्चो मूं संबध्यते वच प्रपिष्ट मवति विदण्डयोरुक्तां व्यवस्थां टोकिक- चिदङ्गेन बदति“ तस्माद्रलौ पराज्च्युपरिष्टालेमानि यत्यज्च्यधसतात्‌ सण्ध्येषा » [व्रा० का० ३१० ३अ० १] इति मणिवन्धादुर््व

क. "कान््यानादि° स. "ध्वीकषणिन वा" 1

=

~+

भषा०१अतु०१०] छम्णयनुरवदीयौत्तिरीयसेदिता १२६ [ आज्यादिहविर्बहणाथौ मन्त्राः ]

शृक््रोमाणि प्राहमुखान्यधस्तात् मरत्य्मुखानि एषा हि टौकिकौ सकतदूदश- नतेन वेदिक्यामपि सुति यथोक्तप्रकारो द्रष्टव्यः अत्र कैषिदाहुः-ऊर्वमि- खलेन हस्तधतायाः स्च ऊर््वाधोभागो रत्लावप्युपरिशद्धस्ताच्छब्ाभ्यां विवक्षितो तु विरुभागदण्डभागौ एवं पारकहसत््यवाषोददौ तथा सत्यकतं रोमदिङ्कमनुकूरमिति तरं तथैवास्तु स्ञवस्य मरथमतः समाजैनं रूपककस्यनायोपपाद्यति-“ाणे वै सुवः नुहदीक्िणो हस्तः उपमरतव्यः। आला ध्रुवा अनः सेमा्थनानि मुखतो पे पाणोभानो मूत्वा आलान मन्न प्रविश्य बाह्यतस्तनुवः दमयति तस्मातस्ञवमेवाभर सेमा मुखतो हि प्राणोऽपानो भत्वा आत्मानमनमािशति » [ना० का ३१० ३अ० १] इति आत्मा हस्वयेो्मष्यव्पिशरीरम्‌ मुखसेचारिणो वायोः प्राणापाना- भिधेये दे वृत्ती उच्छ्वासरूपेण वहिरनरगच्छेन्री पाणवृत्तिः निःसर णाम्तः पविदौत्यपानवृत्तिः तत्र प्राणक्पो वायुः प्रणतां परित्यज्य स्वथमपाने भृत्वा मुखे परकिषमनगरासं मण्यरारीरे प्रवेश्य वाहं हरतादिरूपं दारीरं पृटवा शोभितं करेति वस्मादनल्ैवेदयिः पाणस्पस्य सृवस्याऽौ समार्जनं करव~ व्यम्‌ तथा छते सति प्रथमतोऽनपवेशः प्वाद्राद्हसतरूपस्य जुदिः रोभे- सयेतदुषपरनम्‌ परसद्धात्माणापानवेदनं प्रदोप्तति-“ तो प्राणापानौ अव्यधुकः माणापनाभ्यां मवति यष्ववेद्‌* [बरार का० ३य०३अ०१] इति प्कर्थेण वहटिरानितीति प्राणः अपकर्ेणान्तरनितीत्यपानः इवे वृ- त्तमेदाततौ प्राणापान सेपनाविति वेदितुरकाडे प्राणापानाभ्यां वियोगो मतयरू- पो मवति मन््मुया् विनियुद्-“ दिवः शिस्पममवतवम्‌ एथिव्याः क~ कुभि शितम्‌ तेन वयः सहृ्तवर्शेन सपं नाशयामसि स्वाहेति स्स्क्पं- मार्जनान्यय्ौ प्रहरति [ वा० का० प्र० ३अ०२] इति दिवः काशाटुवृष्टिरूपेणाधः पस्वमिद दरभरूपे विवरं वस्तु भूमेरूपर्यभिते इतशाचेन तेन दर्भेण वयं धैरिणं नाशयामः दं दरम हुवमस्तु अनेन मन्वेण वेदप- रिवासनान्य्नो क्षित्‌ भस्िन्यन्ने सेमाजैनानि प्रतीयन्त इति शङ्खं वारयति-“ आपो वे भीः रूपमेवेषामेतन्मषिमानं व्याच [बा० का० ३प्र० ३अ० २] इति दिोऽववतमित्यनेन वृष्टिरूपा आपः परतीयैन्ते

क. ग. शच्छतीति प्रा क. ग, शतीत्य" स. नने अपां दुरमस्पे

१२४ श्रीमत्सायणाचा्यविरवितमाप्यसमेता- [१ पथमकाण्डे-- ( आज्यादिहावर्यहणार्था मन्ना: ) आपश्च दभाः दुर्मेणोलतिः पूरमेवोतवनत्राह्णे द्दिता स्मदिव- म्मन्तगतराब्दसहपमेयेषां दर्भाणां दिवः रिस्पतवारिरक्षणं महिमान पर्याप मति अस्य मृन्रस्यानषट्ठन्दस्वमृगरपत्वै चानुरंषेयमित्याह-“ अनुष्टमचां » [तरा० का ३प्र०३अ०२] इति सैमृन्यादिति देषः पिधेयमनुषटु- प्वं सौवि-“ आनुष्टमः नापतिः मानापत्यो पेदः वेदस्यामर सक्तंमाभै- नानि सनवैनानै छन्दसा स्वया देवतया समर्धयति » [ब्रा का० प्र ३अ० २] इति। नगतुषटौ प्रनापतेरनुष्टम्हकारिणीति ताप्नीयोपनि- पि श्रमते--“ एतं मन्वराजं नारसिंहमानुषटममपश्यत्‌ तेन भै सवैमिद्मसूनत » दृति वस्मा्जापतेरानृष्टमलम्‌ प्रजाप्वेवौ एवानि श्श्रूणि यददः इति वक्ष्यति तस्मादरदस्य प्राजापत्यम्‌ तथा सति वेदास्य खराय छन्दः स्वकीया देवतत्युभं समृद्िहेतुमैवति केवरं छन्दसः प्राशस्त्यं कितु फवोऽपीत्याह-“ अथो कग्वाव योषा दभ वृषा तन्मिथुनम्‌ मिभनमेवास्य तचक्ञे करोति प्रजननाय प्रजायते पजया पदुि्यैनमानः » [त्रा का० ३पर० ३अ०२] इति वृषा सेचनसमथः पुमान्‌ अव सक्समार्जनानामुक्तमन्वेणाभ्नौ प्प इत्येकः पक्षः अद्भिः परकषल्योत्करे परित्जेदित्यपरः पक्षः अत एव सूवकारोऽ्नौ परहरती- सुक्ल पुनरप्याहोतकरे वा न्स्मतीति तिं पक्ष विधत्ते-“ तान्येके प्थे- वापास्यन्ति तत्तथा कायम्‌ आरब्धस्य य्ञियस्य कर॑णः विदोहः यदेनानि प्शवोऽभितिछयुः ततदभ्यः कम्‌ अद्धिर्माजैयित्रोकरे न्यस्ये- तू यज्ञियस्य कर्मणोल्यत्ाऽशतीम्यः संिषठते उत्तरो वाव तस्य प~ विष्ठा एवा९ हि तसै प्रतिं देवाः सममरन्‌ यदद्धिमौजैयति तेन शान्व- म्‌ पदर न्यस्यति परठामैनान द्रमति परतितिष्ठति प्रणया पृष भि्यजमानः " [व्रा का ३प्र० ३अ० २] इति केषिदद्धिः पक्षा उनमरूतैव यत क्रापि प्शितयच्यन्ति तदयुक्तम्‌ एषोऽनुषटानथकारः क~ मणो विपरीतं फलं दोग्धि अपक्षाटितदरभकिमणेन पशनां रोगोतत्या सुखं भेवत्‌ मार्जनेन तच्छान्तं मवति आहतिव्यातिरिकतस्य यकषियदव्यस्योकर; समापिस्थानभिति देवैः सेपादितत्ा्तैवे परित्यागे प्रतिष्ठा भवति अभिपरहर- णपक्षमव दुढयितुमतकरे परियाय दूषयपि-“ जथो स्तम्बस्य वा एतद्रूम्‌

प्रपा०१अनु ०१०] छृष्णयजु्ैदीयतैत्तिरीयसंहिता। १२५ [ आज्यादिहविर्गहणार्था मन्त्राः ]

मत्सृक्संमाजैनानि स्तम्बशो वा ओषधयः तासां जरतकक्षे पशवो रमन्ते अभियो सवेषां जरतक्षः याबद्भियो पै जरत्कक्षः पनाम तावदप्रियः पृं भवति यस्यतान्यन्यतरमिदैषति » [ बा० का० प्र ३अ० य] इति अथोशब्द्‌ उत्करपक्षवयावृच्यथः। ओषधयो दविषिधाः स्तम्बा न- वदाग्यरूपाश्च कोमछतृणामावादसवदजेरतकक्षः स्तम्बः दावाभिदग्धपदेशे वष्ट्या समुलच्ः कोमटखादुतरणसमूहो नवदव्यः तत्र सूकतेमार्जनानि सम्ब- दनतया स्वम्बरूपाणि ययेतान्यपनेरन्यवोतकरे त्यजे(्येरसतदा तत त्र वि- करणानि तानि बहुस्तम्बा ओषधयः सेपद्यन्ते तासामोषधीनां संबन्धिनि नर- त्कक्षे पीत्यमावाज्जरत्क्षवद्यजमानोऽपर पनामभिय इत्यपदरेव स्यात्‌ अ~ भिपहरणपक्षं द्रढयति“ नवदाव्यास् वा ओषधीषु पशवो रमन्ते नवदावो देषां परियः यावत्पियो वै नवदावः प्शनाम्‌ तावसियः पशूनां मवति यस्येता्यभनौ महरन्ति तस्मादेतान्यञचवेव प्रहरेत्‌ यतरस्मिन्तंम्यात्‌ पनां धृतये » [वा का० ३१० १अ० २] इति। नवः पतयासननपू- यैकारमावी दावाभिय॑स्य कोमटस्पोषधिसमूहस्य सोऽयं नवदावः तादरोषधि- वद्यजमानोऽपि सेमाजैनानाम्न प्रहरणे पनां भियो मवति तस्मादाह्वनीये गार्हपत्ये बा यस्मिलगनौ सवः प्रतितप्य समृषटास्तस्मिनेव परणं यजमानगृह पनां बहूनां धारणाय मवति सक्तेमाजैनमसङ्गादभ्िसमाजैनानामपि कंचि- न्मन्तमुत्वय विनियुह्कते-“ यो भूतानामधिपतिः रुदस्तन्तिचरो वृषा प्रशन स्माकं मा हिस्सीः एतद्स्तु हृते तव स्वाहित्यभिसमाजैनान्यभनौ प्रहरति [त्रा का० प्र० १अ० २] इति तन्तिः कमसंताने तत्र दरतीति तन्तिचरः वृषा देवेषु ब्ेष्ठः हे रुर तवमस्माकं पशन्मा हिसीः एतद्‌- भिसमाजैनब्रवयं तव हुतमसतु वस्येवाथस्यानुवाद्केः स्हितिशब्दः। भैम रिष्मः सेनद्सेरेवाभिं समृन्य स्वकाठे संपति तानि संमाजैनान्यप्रौ पटहेत्‌ प्पथमतोऽयौ संमृष्टे प्वानयागादूषवंम्वाहाूपायां दक्षिणायामरतिर्यो दत्ता- यामनुयाजहोमासूर् द्वितीयमग्नो संपृ सति तत्रहरणकाठः अबनिदग्ण्देशे पुनरुलय सम्यग्बधैमानलवादभनौ दभा प्रहरणं युक्तमित्याह-“ एषा वा एतेषां योनिः एषा प्रष्ठा स्वामेवैनानि योनिम्‌ स्वौ पतिष्ठां गमयति पति- तिष्ठति प्टजया पञुमि्यजमानः [ना कार ११० ६अ० २] इति।

१२६ श्रीमत्सायणाचार्यनिरवितमाष्यसमेता | [अभथमकाण्डे- ( आनज्यादिहवि्बहणार्था मन्त्राः )

एषा ह्वरूपा नः चाधिप्हरे स्द्रमिषयो मन्न व्पयिकरण इति वाच्यम्‌ अभेरवा रुदत 1 स्रौ वा एषः यद्धिः एत जातः इषि शत्यन्तरात्‌ यद्रोदीतदुद्स्य श्द्वामिति निर्वचना

आङासानेति कल्पः“ अयेनां पलीमन्तरेण वेदतककरौ प्रपाद्य जघनेन दक्षिणेन गरहप्युदीचीमुपेेश्य योक्तेण संनत आरासाना सौमनसे भ्रना९ सौमाम्े वनम्‌ अभेरनूबवा भूला सं नते ज॒ढेवाय कमपि ?, इति

या परली दहनरनृ्तारिणी भूत्वा सौमनस्यादयाशासाना वरते ततां शोमन- करमणे ससं यथा मवति तथा वध्नामि योक्ववन्धनाय गार्हैपत्यसमीपे पल्या उपवेशने विधते“ अयज्ञो वा एषः योऽपलनीकः परजाः परायेरन्‌ पल्थन्वाशते यज्ञमेवाकः परजानां प्रजननाय » [्राण्काच्डूप० ३अ०३] 4 इति अकः ठतवान्भवति बन्धनकालेऽपयुपवेशनमेव तूत्थानमित्याह-“यचि नती सैनेत परियं ज्ञातिः रुन्ध्यात्‌ आद्तीना सेने आसीना तेषा वीर्य करोति" रा का०३ ३अ० ३] इति। रन्ध्ा्ारयेत्‌ विरमप्यव- स्थातुं श्क्यतवादसीनायाः सामर्थ्यमस्ति दि्देदौ विधते-“ यलश्रााच्य- न्वासीत अनया समदं दधीत देवानां प्रलिया समदं दधीत देशादक्षि- णव उदीच्यन्धस्ते आसनो गोपीथाय [ना० का० ३प्र० १अ० ३] इति समदः कठहः गाहपतयस्य पश्चाद्भागे प्ाङ्मृखत्वे सति परा्ीनपवण- या वेदित्परया एथिव्या सह॒ कठहः स्पात्‌ प्रलीसंयाजहेमिषु तृतीये देववा देवपतली तस्या अपि तदेव स्थानमिति तयाऽपि सह करटं कुयौत्‌ अपो दक्षिणदेशे स्वरक्षाथैमुरडमुषी ष्छित्‌ ननू सवां अपि योषितः सोम~ नस्यादिकामानाशसते तत्र के विरेषोऽस्या इत्यागद्धम्य मन्वे पूवौ्षस्याभि- पायमाह-“ आदासाना सोमनसतमितपाह मेष्यामिवैनां केवीं कला आ- रिषा समर्धयति» [बाण का० प्र० ३अ० ३] इति देवयजनयेवे- देन यज्ञयोग्य पापक्षयेण केव छुताऽऽशासानेति वुवन्सत्यथाऽऽदिषा स~ मृद्धं करोति अनुत्रवसूचितम्थमाह-“ अग्नेरनुबता मतवा सनद पकताय कृमिव्याह एत्र लिये बतोपनयनम्‌ तेनैवैनं बतमुपनयति » [ व्र का० प्र० ३अ० ३] इति पल्याः स्वावन्येण कर्माधिकारामावालल्या सह्‌ तद्धिकरि सत्येतदेव योक्नं॑तस्या अनुवतखीकरणटिङ्गम्‌ यथा विवहि

[सका

पपा०१अनु*१० ] छम्णयनु्ेदीयतैतिरीयसंहिता १२५ ( आज्यादिहविर्बहणार्था मन्वाः ) सयाः कण्ठे मङ्गटसतै ठिद्ग तदत्‌ अस्मिनथं॑रफिकनैिकपकि द्शंयति-“ तस्मादाहुः यश्चैवं वेद यश्च योक्तमेव युम यमन्वासते तस्पामुष्महीके भवतीति योक्वेण '” [बरा का०३प्र०३अ०३] इति पस्मात्सू्धारणे रोक्वेदयोनियमस्वीकरे खिक्गम्‌ रके हि दृरदेर- वर्िदेवताद्‌ शनं संकल्मयन्तः स्रं बध्नन्ति वेदेऽ्युपनमनवे भौजी बध्नन्ति तस्माद्यो यागे जानाति यश्च जानाति तादृशाः स्वऽ्येवमाहुः इये परली योक्वमवश्यं युते मिश्रयति वध्नाति यं प्रतिमन्वेषा व्रतं खवीरत्याऽऽसते तस्य संबन्धिना मङ्गलसूनेणामुष्म्ोके युक्ता भवति भकारान्ेरेण यकन सौति- यचोक्त्रम्‌ योगः यदत सक्षेमः योगक्षेमस्य क्रप्ये ? [त्रा का० प्र० अ० ३] इति अप्राप्तस्य वस्तुनः प्राभिर्ोगः। माप्तस्य रक्षणं क्षेमः अतो योक्त्रवन्धनमुदह्पुखासनं चोभयसिद्धये मवति मनसि किमभिपेत्पासौ वध्यत इत्याशङ्क्याऽऽह-“ युक्तं क्रिपता आरीः कमि युच्याता इति आशिषः समृद्ध्यै » [ताण्का०३प० ३अ०३] इति मया शान्चीयं कर्म क्रियतेऽतः सौमनस्यादिूपा ममेयमाशीः फठे युज्यवाम्‌ अनैनामिपयिणाऽऽशीः समृद्धा भवति विधत्ते“ अन्थि यध्नाति। आशिष एवास्यां परिगृह्णाति पुमान यन्थिः सी परली तन्मिथुनम्‌ भिधमेवास्य तद्यज्ञे करोति प्रजननाय परजायते प्रजया पञुभियंजमानः अथो अर्धो वा एप आतमनः ] यसली यस्य धृत्या अिथिरंमावाय » [व्राण्का० पर ३अ० ३] इतति सौमनस्पायारिषः सवां अपि योक्नन्थिना तस्यां परिगृहीता भवन्ति यज्ञकर्र्षस्वरूपभता परली ततस्तदीययन्थिना यज्ञो भ्रियते तु शिथिषो भवति सप्रजस हाति। कल्पः“ जवनेन गाहपत्यमुपसीदेपि सुमजसस्सा वथ सुपलीर्परदिम अभे सपतवदम्भनमद््धासो अदाभ्पमिति हति हेऽ वयं तामुप्तीदामः कीश्यो वयं सुपजसः शोभनपनोपेताः श्लोमनः प्रतिर्यासां ताः सुपल्यः ललयसादादद्ब्धासः केनाप्यतिरस्ठताः कीं लां सपत्नदम्भनं वैरिविनारिनमदाम्ं केनाप्यतिरस्करर्थम्‌ पल्या उप (त)दने पयोजनं दर॑यति-“ सुपजससवा वयर सुपलीरुपरेविमेत्याह

स. योक्तबन्धनं ख. “पकिशति

तिरि | १२८ शीमत्ायणाचार्यविरचितभाप्यसमेता- _ [११थमकाण्डे- (आज्यादिहवि्बहणार्था मन्त्राः )

यज्ञमेव वन्मि॒नी करोति अनेऽपिरिक्तं धीयाता इति प्रजाते '! [ वा का०३प्र०३अ० ३] हि शोमनः परियस्य इ्यमिषानाधजञं भिधुन- वन्त करोति तस्मिमिधुने प्या कर्मण्यनुष्टीयमाने सति यज्ङ्ग तेनानुष्ठिते सूनं भवति तबोनप्देशे तदङ्कमतिरिक्त वेनाननुष्िवमनया प्ल्या भियतेऽनु- हीये अत एव पलनीकर््य पूपात्रनिनयनमाम्नायते-“ अज्ञो पूणपा- मानयति रेत एवास्यां परमां दधाति !› इति एवमन्यदपि तत्करन्यमुदाहा- म्‌ जत ऊनं प्ली परिपूरयतीपि योजनेन पल्याः प्रवेशने सति तभ्मिभनं प्रजननाय संपद्यते

यथा सपेऽुषकि कपाठोपधानपसङ्केन वदविमोचनमन्ोऽमयाम्नात एवम्‌- तापि योक्वयन्धनपङ्केन योक्विमोकमन्तर आम्नायते-

इममिति ष्यामि विमृशामि सुकेतः क्ञानः वित्रा वद्धेऽसि- न्योकन्मे वरुणपाशे विमुक्ते सति धादत्सणो योनो स्थनिऽनु्ितस्य कर्मणः मूते ठेके पत्या सह मे सुखं करोमि

अस्य योक्वस्य विमोक्षः स्वकाठे कतव्य: पिष्टटेपफीकरणहोमा- भ्यामूध्यंप्रायभित्तहेमिम्यः पूैमस्य स्वकाः 1 अत एव कलपू्रकारस्तसि- नदेशे प४ि-“८ इमं विष्यामीति प्ली योक्वपाशे' मुच्वते तस्याः सपोक्वेऽ- डौ पूणपाजमानयति समायुषा सप्रजमेत्यानीयमानें जपति » इति 1

सोऽपि मन्वोओेवानन्तरमाग्नातः-

समागुषेति। देपश्मायुपा सेगच्छे मजया संगच्छे, पा्व्त्यक्षणेन वर्सा गच्छे! अनेन पत्या पुनः पूनः पानी मूला संगच्छे। वियोगः कदािवपि मा पदितयथैः मम शरीरेण जीवाला चिरं संगच्छताम्‌

महीनाभेति ) कर्पः--हीनां प्रयोऽस्योपधीना९ रसस्तस्य तेऽ्षीय - माणस्य निव॑पामि देवयज्याया इति तस्यां प्रविषान्तितायोमान्यं निरुप्य » इति।

यद्यप्यत्र मन््काण्ड देवयज्याया इति पदं नाऽसम्नाते तथापि ब्राहमणानु - सारेण ततपत्तिनयम्‌ महीशब्दस्य गौरितयर्थः अत एव सप्तमकाण्डे गां मस्मुत्याऽऽम्नायते--“ तस्या उपोत्थाय कणैमाजपेदंे रन्तेऽदिते सरस्वति पिये प्रेयसि महि विश्ुत्येवानि ते अघ्निये नामानि इति। हे आन्य तवै

१स. श्वम ।२स. म्यामाज्यस्याल्यामाः स. तम्‌

पषा०१अन्‌ ०१०] छृप्णयजुवेदीयतेततिरीयसंहिता १२९ ( आनज्यादिहवि्हणाथौ मन्त्राः ) महीनां गवां पयोऽसि साक्षात्तञ्जन्यतात्‌ ओषधीनां रसश्वाति परम्परया तज्जन्यत्वात्‌ तादृशस्य क्षयेण रहितस्य तव सवतं देवयागार्थं पाल्यां निव पमि इमं वि ष्यामि समायुपेत्यस्य मन्वदयस्यातामासङ्गिकतवा्ृव्यास्यान- मुेक्ष्यानन्तरस्य मन्त्रस्य पूर्वभागे सषटा्थतां दृदौयति-“ महीनां पयोऽस्योषधी- ना९ रस इत्याह कूपमेवस्थैन्महमानं व्पाच््े » [ बरा का०३प्र० अ० ३] इति उत्तरभागस्य तेऽक्षीयमाणस्येतिपदस्यामिप्रायमाह-“ वस्य तेऽक्षीयमाणस्य निर्वपामि देवयव्याया इत्याह आरिषेवेतामारात्ते » [ना० का० ३० ३म० ३] इति। आग्धमागाङ्गतां विधत्ते प्रतं चवै मधर प्रजापतिरासीत्‌ यतो मध्वातीत्‌ ततः प्रजा असनत तस्मानधुषि भजननमिवास्ति तस्मान्मधुषा प्रचरान्ति। यातयाम हि आज्येन प्रचरन्ति। यज्ञो वा भाज्यम्‌ गङ्गैव यज्ञं परचरनययावयामत्वाय [व्रा का० भ्र०३अ० ४] इति परनाप्तिः पूर्वं यागसाधनं सृषटिसाधनं चाभिमेत्य स्वयमेव सत्यत्ेकल्पतया घुतमधुरूपेण परिणपोऽमूत्‌ यस्मादुसातिवीजत्वमभि- मेत्य मध्वमूतसमान्मधुवीजेन परजा अस्नजत अव एव मधुना नानावीनोता- दनं विद्यते तेनोलाद्नेन यतो गतसारं ततो मधुना यागे कुर्न सार- स्वादाज्येन यागे छूः सर्वयङ्गहेतुताद्‌ज्यस्य यज्ञतः तदतुलं वष्यते- ^ स्स वा एतधज्ञाय गृहते यदधुवायामाच्यम्‌ ?› इति भतो यक््ोग्य- , साधनेमैव यज्स्ानुष्ठानानास्ि गतसारत्वदौषः। महीनामिति कलः-“ अयथेनामाज्यमवक्षयति महीनां पयोऽस्योषधी- नार रसोऽद्न्येन ला चक्षषा सुपजास्वायेति » इति अदब्धेन रोगानुपहतेन विधत्ते-“पल्यवेक्षते मिथ॒नत्वाय पनायै यदै पत्नी यज्ञस्य करोति मिथन तत्‌ अथो पलिया एवैष यज्ञस्मानवारममोऽ- नवग्छित्ये » [वा का १० ६अ० ४] इति यकस पुरुपतवातेन सह्‌ पल्या मिथनत्वम्‌ किच प्ल्या आच्यविक्षणरूप एष एव॒ यजमानमनु यज्ञारम्मः दृपतयोदयोरप्यारम्मे सति यज्ञो विच्छिद्यते तेज इति कलमः“ अथेनद्गारैपतयेऽधिभ्रयति तेजोऽसीति समिधमुपयत्य भाग्धरति तेजोभ्ुिहीत्यथेनदाहवनीयेऽधिभयत्यभनिसते तेजो मा॒वि नैति षति

स, “ज्यस्य यागा ल. शुनि नानाजन्तुत्पा° १७

१६० श्रीमत्सायणाचा्विराितमाप्यसमेता- [१ मथमकाण्डे- ` (आज्यादिहकिहणाथा मन्नाः )

हे आज्य तं तेजोरूपमसि तेजेलूपमाहवनीपमनुपवष्टं॑ गच्छ भयमाहव- नीयोऽधिस्वदीये तेजो मापनयत अनुषटानविषिपू्ंकृ मे व्याच्े-“अमेध्यं वा एतत्करोति यतल्येेक्षते। माहैपत्येऽधिश्रयति मेध्यत्वाय आहवनीयमभ्यु- द्रवति यज्ञस्य संतत्यै .। वेणोऽसि तेजोऽनु पेहीत्याह तेनो वा अभिः तेन आज्यम्‌ तेजसव तेजः तमयति अभिरते तेनो मा वि भेदित्पाहा- हिभ्सामे » [तरार का० ३प० ३७०४] इति।

अ्चेरिति बौधायनः अयेन्यथादतं मति प्रियो वेधे निषा- याध्वधखेक्षवे अघ्नेनिहाऽपि सुभू्देषानां पात्नेधानने देवेभ्यो यलुषेषजषे मवति? इति

आपस्म्बः-“ अगेन श्तीपि संयस्य वलन्ताद्यति ?› इति

आहवनीये स्थितस्याऽन्यस्योदग्देशे समनितुं स्येन कविर छवा तस्यां सादयेत्‌ हे आज्य व्वाखाह्पाया जिह्वाया ऽलाद्कलाद्त्ेनि- हाऽ देवानां सखाय मवतीति सुभः शश तं तत्तदाहुतिस्थानाय वत्त न्मनवपुषैक्रहणाय पर्याप मवे 1 व्याचे-“अभिर्जिह्वाभसि सूमूैवानामित्याह यथामजुवतद्‌ धाम्नेान्ने देवेभ्यो यजषेय्पे भवेदित्याह भारिपमेवैता- माशत्ते ? [त्रा का० ३प० ६अ०४] इति। ;

इाकरमिति कसः“ भथेनदुदगयभ्थां प्राभ्यां पृनराहारमुलुनाति शुकरमसीति पथमे व्योपिरसीि दवितीयं तेजोऽसीति तृतीयम्‌ ”) इति

शुक्रं दीषिमत्‌ आव्यस्योपवनं विधन्त“ वदा अतः पित्ाभ्यामेवोलु- नति यजमानो वा आज्यम्‌ प्राणापानौ प्रित यजमान एव प्राणापानौ द्धाति » [व्रा का० प्र ३अ० ¢] हवि यवो योदिद्रक्षणेनमि- प्यस्याऽ्यस्य मेध्यत्वाय गाूत्यायधिश्नयणे छृतमत एवालन्दुव्चर्मतुनी- यात्‌ प्रकारविदषे विधतत-“ पुनराहारम्‌ एवमिव हि प्राणापानौ संचरतः [ब्राणका० ३० ३अ० ४] इति आन्यस्थापिते पवि पाच्यां परो पुनः पश्वादाहत्य मध्यादरवमुलूनीयात्‌ एव मिवारमित्यमिपायेण वी- पार्थो णमुत्यत्ययः प्रयुक्तः मन््राणां सष्टाथैतां द्ापति-“ शुक्रमसि

स, मनत्रान्व्याच च. "टरसत्वगसि विधतते-“ स्फ्यस्य वमनत्ाद्यति सत्यै » [ वा० कृ० भ० अ० ४] इति।त'। स. "वलिति.न्याः |

<

"परपा० १अदु० ०] छषणयलु्ेदीयतेतनिरीयसंहिता ' १३१ , (-आज्यादिहविर्बहणार्था मन्त्राः ) ` एयोपिरसि तेजोऽसीत्ाह रूपमेवास्येतन्मदिमाने व्याच » [ (० का० ` प्र० ३अ० ४] हृति प्रपिमन्वक्रियां विधत्ते त्िय॑जुषा ्रमङ्मे ठोकाः एषां टोकानामाप्ये » [ बा० का० ३० ३अ० ४] इवि। तरित्वमनृद्याथैवाद्‌न्तरमाह-“ तरिः व्यावृदधि यन्नः अथो मेभ्यवाय » [रार का० प्र०६अ० ४] इति। * देव इति कपः « अथ प्ोक्षणीरुतुनाति देवो वः सवितोलुनावच्छि- वेण प्रवतरेण वस्तोः सूर्यस्य ररिमिभिरिति पच्छः ? इति तदेतदुलवने प्थिषविशिष्टं विधतते-“ अथाऽऽन्यवतीम्यामपः रपमेवाऽऽ- समितदरणं दधाति भपि वा उताऽ्टुः यथा हवै योषा सुवणैरिरण्य पशे विभ्रती हपाण्यास्ते एवमेवा एतहीति [त्रा का० ११०३ अ० ४] इति याभ्यां पवित्ाभ्यामा्यमुतपुतं वाभ्पामिवाऽऽ्यदिपाम्या- मप -उलयुनीयात्‌ व्यत्ययेन सीलिङ्गतवम्‌ एतदाज्यं स्वबिन्दुभिरासामपां वणैविरेषोपेवे रूपं संपादयति अपि ता्रादिकाष्ुष्पराहिविन शोमनवर्णो- पेतैः कटकायाकारसैकर्येण पेशरुं हिरण्यं विभ्रती योपेवेमा आप आन्यविनयु- युक्ता नत्रपिया भवन्ति मन्तरगतच्छन्द्ःपृत्यनुरयेयतया विधत्ते“ जपो परै सवौ देवताः एषा हि विषां देवानां वतू;। यदाज्यम्‌। तत्रोभयेो्मीभाश्ता जामि स्यात्‌ यद्जुषाऽऽज्यं यनुषाऽप उतुनीयात्‌ छन्दत्ताऽ उतुनात्य- जामित्वाय अथो मिथुतराय सावितिपर्वा सवितृप्रसूतं मे कमासदिति

~ सवितुमरसूतमेवास्य कर्मं भवति पच्छो गायत्रिया त्रिः पमृद्वाय 1 अद्धिे-

¢

बौषधीः संनयति ओपभीभिः परशून्‌ प्शभियनमानम्‌ ? [ ्रा० का० प्र अ० ४] इति उद्कल्पेण वीर्येण देवताररीरमुंखदयते आहू तिरूपेणाऽऽग्येन ततपोष्यते तस्मादाज्योद्‌कयोः सरवैदेवतारूपत्वे स्मे सति किमेतदुमयं यनुगैवोुनीयादुवाप केपि मीमांस्ायामाटस्यनिवारणाधैमृचेति युक्तम्‌ कग्पलुर्यो मिथुनलमपि संयते वरिवारमुतूताखप्स्वाद्रािशयाता- मिरद्धिः कपेणौपधीपदायनमानाः समृद्धा भवन्ति

शुकं तवेति कलः-भादतते दक्षिणेन सपं स्येन चुहू वेदे पतिष्ठाप्य वस्या गृणीते शुकं तवा शुक्तायां धक्नधाजन देवेभ्यो यणुषेयनुषे गृहृणामीतयेतेन यजुषा चतुगृहीतैः गृहीता संपृयोत्यपच्छति अथोपभृति गृणीते च्योपि-

१.स. “मन्त्रं ृथकिकरियां स. 'पुत्पाय"

१६२ शरीमत्सायणाचार्यविरवितभाष्यसमेता- -[१थमकाण्डे-

( आज्यादिहकिरहणा्था मन्त्राः ) स्ववा ज्योतिषि धाम्नेधाम्ने देवेभ्यो यजुमेयजुे गृहणामीत्येतेन` यजुषाश्टगृहीतं गृहीत्वा भूयसो रहा्ृहणानः कनीय आ्े गृहीते, तथैव संमृष्योय- च्छति अथ प्रवाया गृहृणीतेऽ्धस्वाऽमिपि धाम्नेधाम्ने देवेभ्यो यलुषेयजुषे गृहणामत्यितेन पणुषा चतुगहीतं गृहीलाऽभिपूय तयेव समृशवो्यच्छति इति

, अनर म्यममनत्रे धाम्नधाम्न इत्यादिकमनुषज्यते हे आच्य दीं लां दीपायां तच्न्मन्वपुवकगरहणाय तत्तद्धोमस्थानाय पापं गृहणाति एवमितरयोरयोण्यम्‌। विष्वपि मन्त्रेषु धामयनुःदब्दयोरवप्तायास्तालर्यमाह-“ युकं ला शुक्रायां श्योतिस्वा व्योतिष्यिस्वाऽर्दपीतयाह स्व॑लाय प्यौप्त्या अनन्तरायाय % [ब्रा० कार पर ३अ०४] इति आहुतिबाहृसयं॑सवैतम्‌ .एकै- कस्यामाहुतावाग्यवाहुलये प्यौपिः आहुतेः कस्या .भप्यरोपोऽनन्तरायः ।.यवे. तदाज्यविक्षणं पूर्वमुक्तं तन विरे वकुं तमसतौति-“ देवा्राः संयत्ता आ- सत्‌ एतमिन्वर आग्यस्थावकाशमप्शयत्‌ तेनक्षत पतो देवा अभवन्‌ प्राञ्राः एवं विद्ानाग्यमवेक्षे। मवत्यासना पराऽस्य प्रतुव्योः भव्ति [ना काण प्रण ३अ० ५] इति अवकाशः प्रकाशको मन्रः-त चरशिददाऽीत्यादिकः भमिघारणरूपतवकथनेनविक्षणं परेसति-“ बरवा दिनि षदन्ति पदाब्येनान्यानि हवीश्यमिषारयति अथ केनाऽऽन्यमिति स्येनति ब्रूयात्‌ चक्क हत्यम्‌ सत्येेवनदषिवारयति » ` [ ना० का०६ प० १अ०५]इति। वकतुषिमटम्भवच्छरृतोभ्वः कदाचिदव्यमिचरतयपि षटसतु तथेति कुः सत्यं, शक्तिरजतरन्ुसपन्यमिचारसु काचकामवा- दिदोषमयुक्तः अवेक्षणे निमीठनरूपं विशेषं विधत्ते-“ दरो वा पएपोऽ्धो भवितोः यक्षषाऽऽ््यमवेक्षते निमीत्विकषेव। दाधाराऽऽ्यन्वकषुः। अभ्या ज्यं घारयति » [व्रा का० ३.प्र० अ० ५] इति आश्यस्याऽऽदि- त्यमण्डटवततेजसिवित्निरन्तयवीकषणेनानधो भवितुं पमुमैवति तव निमीठनेन स्वालप्रवषटाचकषुषो धारणादन्धो भवति वीक्षणेनाऽज्यमभिवारयति विधत्ते “आन्यं गृहणाति। छन्दाऽपि वा आन्यम्‌।-छन्दार्स्ेव प्रीणाति? [्राग्का १३ ३अ०५] इति.।आब्यस्य नवेन च्छनदःताद्यम्‌ ज्ञमबि-

हविं चतुद; पशवः पू

“पपा ०१अब्‌ ०१०] हृष्णयजु्दीयतेत्तिरीयसंहिता १३६ ( आज्यादिहविर््हणार्था मन्त्राः ) नेषावरन्धे अष्टावुषमति अष्टाक्षरा गायत्री गायत्रः प्राणः; प्राणमेव पशुषु दाति चतुध्छंवायाम्‌ चतुः पवः प्ुष्येवोपरिष्टासपिविषठति » [त्रा का० प्रर ३अ० ५] इति गायत्या रक्षिततवात्माणो गायत्ः। तथा वाजसनेयिनः समामनन्ति--“ पाणा वै गयास्वतमाणार्वेतय- दरयास्ततर तसमाद्राय्री नाम ? इति स्वाधीनतेनावरुदेषु॒॑परुपु पश्वात्म- योगेण प्रतितिष्ठतीति भ्राह्स्याऽऽन्यस्य क्षगिदषेणासाधिकपरिमाणं विधत्ते यजमानदेवत्या वै जुहः भरतृव्यदेवतयोपभरत्‌ चतुर्जवां गृहन्भूयो गृहणी यात्‌ अषटवुपम्रति गृहन्कनीयः। यजमानायैव भरतब्यमुपसति करोति » [नरा० का० पर ३अ० ५] इति | उप समीपे मृत्यतेनास्ति विष्ठवीतयुप॑सतिः संख्यां पुनः प्रकारान्तरेण स्तौति-“ गै सुषः चतुषुहां गृह्णाति वस्मा- चतुष्पदी अषटावुपपरति तस्माद्टारफा चतुधरैवायाम्‌ तस्माच्चतुस्तना गमिव तत्ृशस्करोति साऽ्सो सर्सछतेषमूरग दुहे [ बरा का० ३१०३ अ० ५] इति अभिमतदोहनात्सुचां गोरूपतवं संख्यया तद्वयवसाम्यं `ततः सुचामव्यपूतिरूपो यः संस्कारस्तेन गामिव संस्करोति सा गौः प्यो- .हपमनमाज्यरपं रतं दुग्धे गृहीवस्पाऽऽन्यस्य यथोवितमाहुत्ङ्गतं दशं ~ यति“ ज्ज्य गृहणाति परयजेभ्यस्तत्‌ यदुपभृति पयाजानृषाजेभ्ये- स्वत्‌ सर्वस धा एतधज्ञाय गृहते यदुभ्टवायामाच्यम्‌ [ बा का० ३अ० ५] इति पवस पयनेषु षयं जोहवाज्येन निष्मायै, द्रं तोपभृतार्ेन, शिष्टेन तनूयाणाः यव द्व्यपिक्षा तव सर्वै परोवम्‌ अत्र विनिवोगरसंग्रहः-- « प्रत्यु सुचस्तेदग्ठे्व पुनसतपेत्‌ गोष्ठं वाचं तथा चक्षः पनां मारि कमाल्चः जुहपभरध्हवा आरा पलीं योक्तेण नद्यति। सेवि पल्युपविशेदिमं काठे विमोचनम्‌ समा पली पूरणपावं जपेदंथ मही दयात्‌ धरं निरुप्य वीक्षेत वेजोऽधिभित्य पिमे अघ्नौ तेजो हेरदभिः पूवाभ्ावधिसंभयेत्‌ अमेः स्प्यवलनि क्ता दुज्योतेतिभिराज्यकम्‌

{ सपमृत्‌ सन" 1...

१३४ श्रीममायणोचायेैरवितमाप्यसमेता- . {१ परथमकष्डे- (आज्यादिहवि््हणाथा मन्तः ) उत्पूय देवो जटमुतुनात्पा्यपविवरवः शज्योधिक्िभिराज्यस्य यहो .शुह्वादिफे भये दृशमे तनुषाकेसभस्लयोविंशतिरीरिताः इति अथ मीमांत्ता। दितीयाध्यायस्य मथमपदे चिन्तित्‌-- ^ संमा स्च इत्यत्र किं मधानाख्यकमैता गुणकर्मलमथवा दृष्टामविऽ्वातैत्‌ गुणव्वे हि संमव्यं प्राधान्यं तु प्रयाजवत्‌ |. अदृष्ठकल्पनेनापि गृणत स्यादद्ितीयया इति ॥, दृशपूणमासयोजहवादीनां दमैः रंमाजैनमान्नापते--सुचः संमाति त्र संमानं पधानकमै कुतो गुणकमरक्षणरह्तिवासधानकर्मरक्षणयुक्तताच तथा हि-भवघतिन व्रीहीणां तुषविमोको दृष्ट; संस्कारः तथा संमानेन स्वादिषु फंचिदतिशयं पयामः अतोऽववातवदहणकमेवं नासि चतु दरव्यं चिकीर््यते गुणस्तन प्रतीयेतेति, गुणकरमरक्षणस्यामावात्‌ पयाजादिवदद- हा्थतेन मधानकृमतमस्ति धतु दव्यं पिकीष्यते ` तानि प्रधानरूवानी- त्येतस्य प्रधानकषैटक्षणस्य सद्धावादिति प्रते वरमः-रुच इति द्वितीया करम- कारके विहिता कर्मं चैभ्सिततमते सति मयति कतुरीप्तिततमं कर्प [ पा० १-४-४९ ] इति कर्मरंजञाविधानात्‌ कतुसाधनतेन स्वां युकत- मीम्िततमलवम्‌ अतः मधानमूताः स्वः तथा सति संमाजैनक्गियाया गुण~ कृमैलमवषाववद्धविष्यवि मदि स्च दृषर्थो स्यात्पूर्वं कमनीयम्‌ द्वादशाण्यायस्य मरथमप्दे चिन्तितम्‌-- ^ पलीनहनं कार्थं चोदकादिति चेन तत्‌ वनधवासोधारणयोेक्मवन्धनसिद्धितः » इषि ददीपूण॑मासविकारेषु सौमिकयु मायणीयादिपुं॑बोदकाषिदेशापलीरनहनं कायंभिति चेनेवम्‌ प्रसङ्गसिदलात्‌ य्दृष्टाम बन्धो यदि वा वासोधारणं दृष्ट प्रयोजनमुमयथाऽपि सौमिकेन पोक्वयन्धेनैव तत्सष्यति योक्तेण परली सेनतीपि हि सोमे विधीयते तस्मिं पलीरनहन॑परथद्न नवमाध्यायस्यं तृतीयपदे दिन्तितम्‌--

परषा०१अनु ०१०] हृष्णयनु्वेदीयतैत्तिरीयसंहिता १३५ [ आज्वाविहव्हणा्था मन्नाः | ^ पतनीमिवि दविषल्यादावृहं नो वोहतेऽथैतः नेोपदेशस्य सामान्यादतिदेकामवृत्तितः '› इति द्दौपूणमासयोषन्र आम्नायते परली, संनकचेति तैकपलनीकस्य यजमा- नस्य प्रयोगे समवेतार्थ एकवचनान्तः प्लीब्दः द्िपलीकस्य वहु- पलीकस्य पयेगेऽ्थवशादूनीय इति चेनभेवम्‌ किमुषदेशमस्ोदोऽपि- दशमास्य वा नाऽऽ्यः उपदेशस्य सर्वमयोगस(धारणत्वात्‌ यदेकपली- कमयोगाथमेवायं मन्तरोपदेशः स्यात्दानीमेकवचनं विवक्ष्येत वेवि अन्यथा द्िवह्पनीकपयोगेर्मन् एव नोपदियेत तव कृत ऊरहानूहामि- न्तावकाशः साधारणोपदेशे सर्वभयेगसमयेवाथैतया प्लनीभिति पदे प्रातिपदिकं कमैकारकषिमकिेत्युभयमेव भिक्षितम्‌ एकवदन तवद्टथेतया सरवभ्येगिषु यथारवस्थितमेव १४नीयम्‌ नप्यदिदेरमरप्स्योह इति तीयः पक्षः दविवह- पत्मीकप्रयोगयोरविरृतित्ेनाविदैरायोगात्‌ तस्माद्र नाप्यूहः सतैवान्यचिन्तितम्‌-- ऊलो नो पेष विषृवावूस्लोऽिन पाशवत्‌ नादृषटच्छान्दसतवाभ्पां परे छान्दृ्तता हि » इति एष एकवचनान्त पत्मन पिरतो द्विवहपलीकममेगमेरथीनृसरिणो- हनीयः कुवः प्रदामावात्‌ मरवावधौनुसरेण प्रप्तोभ्यूहः स्वभयोगसा- धारणेन मन्पठेन बाधितः पिर्तौ तु बाधकस्य पठस्यामविनासदायतते भयेगेऽ्थीनुत्तरेणोहो युक्तः अत एव पूतै्र द्विपशप॒कायां विरूवावदितिः परशं पमुमोक्दिषिः पाशान्पमुमो किवत्यकेवचनान्तो बहुवचनान्तश्च परशमन्व अदिति इति वेनभेवम्‌ पनीमितयेकवचनस्याविवक्षिततेन प्ररुवावद्ा्थतथा यथावस्थितपाठे सत पिरूतावप्यदृधर्थं यथावस्थिवस्यैव पतिव्यतात्‌ अयो- च्येत परतो छान्दसत्वनेकवचनमेव व्यत्ययेन द्ि्वहत्योरथयोवंवव इति एवं ता विरुवावष्यहमन्वरेणव द्विवबहलवापिलानमा मूदूहः। वैवं परशेऽ्यूहे मा मूदिषि शद्क्ीयम्‌ मृपोवेकवचनवहुवचनयेरेकस्मिनेव पाशे वेदिकमयोग- द्दनादूद्वि्े तु तद्भावात्‌ तस्मालारस्पोहो विरूतावस्ति तु परनीशब्दस्य | यद्यप्यस्मिननुवाके पलनीं संनहेत्यये भेषमन्तो नाऽऽ्नावस्तथाऽपि पूपीनुपाक- जास्णे तदाम्नानादिह्‌ पलीसंनहनसक्गेन विचार्यं दाशैतम्‌ १ऊ.स.ग, गपाहो न।२क. स. ग, पटे

१९६ श्रीमत्सायणाचा्ैविरवितभाष्यसमेता- ` [१ प्रथमकाण्डे ( आज्यादिहावर्हणा्था मनाः ) चतुथौध्यायस्य प्रथमपादे चिन्तिम्‌- वुहूपपदष्टवसाच्यं सवर्थ वा व्यवस्थितम्‌ सर्वर्थमविरेषातस्यासपाजार्थं हि जोहवम्‌ प्याणानूयानतुः स्यादौपमरतमाग्पकम्‌ मरोवमन्याथमेषा म्यवस्था वैमा » इति चतुर्दा गृहात्य्टवुपमृति चतुष्ठंवायीमेषु यहणयाक्येषु एतद्थमिति पिशेषनियामकस्पाभयणासावरपगतमाज्यं स्वाथमिति वेनवम्‌ यज्नुहयां गृहणाति प्याजेभ्यस्तदित्यादिवाकवयैवस्थावगमात्‌ वथैवान्यचिन्वितम्‌-- अषटाुपप्रतीयत किगेकगरहे विधिः तुयं मे वाऽऽ्यः स्पाषट्ुतिमुरुपतः चतुर्गृहीतं होमा्ग फखवच्वान बाध्यते यतुं रक्षयेऽतः सहानीत्यथैमषटता ,› इति ग्रहणवाक्ये चुर्हषं गृहणातीत्यव यथा चतुःसंख्यापिरिष्टमेकहविभ्रहणे विवक्षितं पथेवाधवुपमतीतयाप्यटसस्यपिपिमकहविभरहणं विधातव्यम्‌ तथा सत्यषटवशरुतेमख्पतङामात्‌ अष्टसेख्यावयवमरतयोशवुःसंख्ययेोरविधाने स~ त्य्टाब्दस्यावयवरक्षणा परसन्यतेतिं पति तरमः-परसज्यतां नाम सक्षणा। मुख्या- धैस्थीकारे हेमवाक्यविरोधापतेः। चतुगहीतं छहोतीत्यनारभ्य शरुते वाक्यं होममातदशेन चतुगहीतं विदधाति यद्यप्येतत्सर्वहोमपिषयतया सरामान्य्पमौ- पृतं तु परमाजानूयाजविषयतया विरेषर्पं तथाऽपि होमर्प॒कटवचयेन भाधान्पादूग्रहणस्य होमाथैलेनोपर्जनवातमधानानुसारेण वतु्रीतमेव युक्तं तूपसतजैनानुत्तरेणा्टगृहीवम्‌ तस्मादुपभरति चतुगहीतद्वय विधीयते त्तकं चतर्हीतं हविधतुधपश्चमपयाजा्थमपरं तनुयाजार्थम्‌ नन्वेवं सति वतुररी- तस्यव हविषटवाच्यतरूपभृतीत्येव विधाव्यं लष्टाुपमरतीपि विभि इति वेनमेवम्‌ तथा सत्यनूयाजारथद्विवीयं चतु्हीतं सिध्येत्‌ अथ तदपि वाक्यान्तरेण विधीयेत तदानीमुषम्रतः प्रथमेन चुगहीतिनावरुदलादृद्वितीयसमै पातान्तरमन्वष्येत यद्ुपभ्ति चतुगरहीतं विधीयेव वदा चतुगहीतदयस्थ पृथ -गवानृष्ठानादुपमलेकमयलेनाऽऽनयनं सिध्येत्‌ अत उममस्य सहोपमनत्या- नयनाधमषटवुपमृतीतयुच्यते तस्मात्साहि्याथमषटशबदुभयेगेऽपि हुविष््सि- दधे दे दुहीते अक्र विधीेते $

प्रपा०१अबन्‌ ०१० 1 कष्णयनुर्वेदीयतैत्तिरीयसंहिता १३७ ( पराधान्यनेध्मसंनहनार्था वर्हिरास्तरणायर्था्च मन्वाः ) अथ व्याकरणम्‌--

प्रलयु्टमित्यादविु स्वरा गवाः वालिनमित्यव॒पत्ययस्रः सपलान्त- हत इति सपनसाह इत्यत्राणि प्रत्यपान्ततालत्ययस्वरः सपत्नसाहीमित्य- बोदात्तनिवृततिस्पेरेण डीप उदाचत्म्‌ आशासनित्यव शानचश्चिचादन्तो- दत्ते पि छतार्वधातुकानुदा्तले धतुस्वरशेवे समासे छृत्छरः सोभा- ग्य शब्दस्य ष्यज्पत्ययान्तस्य जित्सवरः वतमनुगताऽुवतेत्यवाव्ययपूरपद्भर- एतिस्वरः। सुकवायेत्यन गतिरनन्तरः [ पा० ६-२-४९ ] इति गति- स्वरसे प्रपि तदपवाद्‌ः-“ सूपमानात्कः [ पा० ६-२-१४५ ] सु इत्येत- स्मादुपमानातरं कन्तमुत्तरपद्मन्तोदात्तं भवति सुप्रजस इत्यतासिच्यत्य- यान्तस्य चित्छरे समासे छत्खरः। शोभनः परति्यासां वाः सुपलीरित्यत्र « न~ ञमुभ्पाम्‌ ? { प° ६-२-१७ ] इत्युचरपदान्तोद्‌्तस्पपवाद्‌ः-“ आददत इचच्छन्दसि » [ पा० ६-२-११९] आधुदृत्ति दुचच्कं यदुत्तरपदं तदरहू- बहौ समि सोरुतरमाद्रद्‌ तं मवति सूकेव इत्यत्रपि तदत्‌ महीनामितयतर ^ इन्याश्छन्दति वहुखम्‌ [१० ६-१-१७८ ] इचन्ताच्छन्दृसि विषये व~ हे नामुद्त्तो मवति भ्नेवान्न इत्यत्र ¢ अनुर्त्ते [ पा० ८-१-३६] इत्यात्रेहितमनुदात्तम्‌ व्योतिरितयत्रेसन्यत्ययान्ततानित्सरः

इति श्रीमत्सायणाचायैषिरकिे माधवीये वेदरथमकारे रष्णयदु्वेदीयंते-

त्तिरीयसहिताभाष्ये पथमकण्डे प्रथमपरपटके दृरमोऽतुवाकः १०

[ अथ प्रथमाष्टके प्रथमप्रपाठक एकादजोऽनुवाकः ]

छप्णोऽस्यासरेषटौऽभयें त्वा स्वाहा वेदि- रसि बर्हिष तवा स्वाहां वार्हसि छ्ग्भ्यस्ता स्वाहां पिवि त्वाऽन्तरिक्षाय त्वा प्रथिन्ये लां स्वधा पितृभ्य ऊर्ग्भव बर्हिषद्भ्य ऊजं थिवी ग॑च्छत विष्णोः स्तूपोऽपमर्णीषदसं त्वा स्त्‌- १८

१६८ धीमत्सायणाचा्यविरवितभाव्यसमेता- [प यमकाण्डे ~ [ मराधान्यनष्मसंनहनार्थ बर्हिरास्तरणायथीश्च मन्त्राः ] णामि स्वासस्थं देवेभ्यो गन्धर्वोऽसि विश्वा-

व॑सर्वश्वस्मादीष॑तो यजमानस्य परिधिरिड ईीडित दन्दस्य वाहरंसि (१) दक्षिणो यज॑- मानस्य प्रिथिरिड ईडितो मिनावरुंणो लो- तरतः परि धत्तां ध्रवेण धर्मणा यजमानस्य परिधिरिड ईडितः शर्यसत्वा पृरस्तात्मातु क~ स्याध्िदमिरैस््या बीति त्वा कवे दम- न्त५ समिंधीमदने बृहन्तमध्वरे विरो यन्त्र स्थो व्रुनार रुद्राणामादित्याना सद॑सि सीद जहरहपप्रदृध्र्वाऽिं प्रताची नाम्ना ग्ियेण नाम्ना गि सव॑सि सीदैता अंसदन्त्ुतस्ं लके वा विणो पाहि पाहि यज्ञं पाहि यज्प॑तिं पादि मां यज्ञान्‌ ( बाहृसि पि सरसि पदर )

इति छष्णयजर्वदीयतैत्तिरीयसंहितायां प्रथमाष्टके भथमप्रपाठक एकादरोऽनुषाकः ११

( अथ प्रथमकाण्डे प्थमप्पाठक्‌ एकादशोऽनुवाकः )

दशमेऽनुवाकं आज्यहमिषो ग्रहणमुक्तम्‌ एकाद्दा दृभ्मावर्हिमूैकं वेया इविरास्तादनपुच्पते तन टृष्णोऽस्पासेरषठोऽ्रय इत्या्यो मन्वः 1 ततः पूर्वमा- पो देवीरित्ययमुद्काभिमन्णमन्र आन्नातव्य इत्यमि्ेतय पूरवद्चाच्े- अपो देवीरमरेपवो अग्रेगुव इत्याह हूपमेवाऽऽसामेतन्महिमानं व्याचष्टे अग्र इमे यं नयताये यज्ञपतिमित्याह भग्र एव यज्ञे नयन्ति अमे यक्ञप- तिम्‌। युप्मानिन्द्ोऽवृणीतं वृर यूयमिनरमवृणीधवं वु्ुयं इत्याह वृर इनिष्यलिन्रं अपो के अपो हैनं यनिरे। सै्ामवाऽऽसामेत्तामानं व्या-

८\

प्पा० १अनु०११] छृष्णयजु्ैदीयतेततिरीयसंहिता १३९ [ आधान्येनेध्मसंनहनाथां बर्हिरास्तरणायर्थीशच मन्तः ] चष्टे प्रोक्षिताः स्थेत्याह तेनाऽपः प्रोक्षिताः [त्रा० का ३१०१ अ० ९1 इति। ङृष्ण इति कत्पः-“ अथेध्मं विस्य प्रोक्षति रष्णोऽस्यासरष्टोऽपम त्वा स्वाहिति » इति हे इष्म तं वद्वपरियतत्वात्तदृभेदोपचारेण ष्णो मूृगोऽपि तथा वनखति- स्थोऽप्षि अतोऽ्नये भिये लां गरक्षामि तेदेतत्कमैन्यमिति स्वकीया सरस्वती अते सोऽयमर्थः खाहाशब्द्षाच्यः अत एवाधिहोवराज्षणे परनापतैः स्वकीयया वाचा सह सवाद्‌ एवमाम्नायते-“ तं वागम्पवदृन्जुहधीति सोऽ- वीत्‌ कर्लमसीति स्वैव वे वागितयतरवीत्‌ सोऽबुहोत्खाहिति » इति अथवा नानाथेवाची खवाहारन्दः प्रोक्षणं करुते अथोक्तमनवार्थं द्दौयति- अरधरदवेभ्यो निखायत। रुष्णो हप छता) वनसतीन्माविशत्‌ छुष्णोऽ- स्थाद्रष्टोऽगये तरा स्वहित्याह अञ्मप एवैनं जुष्ट करोते अथो अभर मेधमवरन्धे [ त्रा का० ३१० ३अ० ६] इति। वेदिरिति कल्पः-“ वेदि प्रोक्षति वेदिरसि ववे तला साहिति इति हे वेदे लं उब्धाऽसि तदिमामविनदन्त यदिमामविनदन्त द्ये वोलम्‌”” इति श्रतेः अतो बर्हिषौरथितुं तां पोक्षामि रूपकेणाऽऽधाराषेषभावं द्बौ- यति“ वेदिराि बर्हिषे वा स्वित्याह परजा वै वरः पएरथिवी वेदिः प्रजा एव प्रथिव्यां पतिष्ठाप्रयापि"” [व्रा का० प्र० ३अ० ६] इति। बहिरिति कलपः-“ वरः पोक्षति वर्हिरसि स्यस्व स्वाहेति" इति हे दर्मं वेदेस्वं बृंहणमसि अतस््वयि स्वः स्थाप्थितु तवां पोक्षामि प्वदाधारलवं ददौयति-“ बर्हिरसि सुगम्यसूवा स्वाहेत्याह परजा वै वर्हिः यजमानः सुचः यजमानमेव प्रजास् प्रतिष्ठापयति » [व्रा० का० मण ३अ० ६} इवि। दिवि इति कलयः-“ अन्त्र पुरोन्थि वर्हिरासताय दिवे वेत्य मो- क्षति, अन्तरिक्षाय त्वेति मध्यं पृरथिनये तेति मखम्‌ इति नर्हष्येव छोकयं भषयित्रा रोकार्थता गेक्षणस्येत्याह-“ दिवे त्राऽ्त- ` रिकाय तवा एथिनमै लेति वर्िरसा् मोक्षति ए्य एवैनहेकेभ्यः पोकषति '

१४० ीमत्सायणाचार्यविरवितमाष्यसमेता- [१ प्रथमकाण्डे [ माधान्येनेष्मसेनहनार्था वहिशस्तरणायरथाशच मन्त्राः ]

[तरार का ३० ६अ० ६] इति विधत्ते“ अथ ततः सह सुदा परसतासत्यशवं ग्रन्थ पदयुक्षवि मणा वे विः यथा सतै काठ अपः परस्तादयन्ति तादृगेव तत्‌ [ व्रा का० प्र० अ० ६] इषि। अग्रादिजयपोक्षणानन्तरं यः रेषस्तेन प्रोक्षणरेभेणोद्केन स्यं हस्तस्थितमो- कषणपत्रेण सह बर्हिषः पुरसादसतं पसार्यौदकं यथ। पत्पकिच्यते तथोष्सि- येत्‌ यथा मनुष्याणां गवादीनां पसूतिकाठे प्रथमत आपो निगच्छन्ति तत्क्षणे ताहोव भवति

स्वधेति कल्यः“ अतिरिषटाः रोक्षणीर्भिनयति दक्षिणाय भ्रोणिरोत्तरै श्रोणेः सधा पितृभ्य ऊर्व बहषद्भ्य ऊजा प्थिवीं गच्छतेति » इति

हे जठ मया चं पितृभ्यो दत्तमपि अतो बरिष्यवस्थितेभ्यः पितृभ्यो रस~

क्पे भव हे जटावयवा भवदीये्ूररसरूपेण प्रथिवी गच्छव मन्व- व्याख्यानपूषैकं विधतते-“ खधा पितृभ्य इत्याह खधाकारो हि पितृणाम्‌ उम्भैव वरहिषद्धय इति दक्षिणायै भ्रोणेरोचरस्यै निनयति सेवतयै मासा रै पितरो बर्हिषदः मासानेव पीणाति मासावा ओपधीरवधयेन्ति मासाः पचानि समृद्धये भनविसकन्नद पन्यो वपति येवं करियते ऊ्नौ- परथिवी गच्छयेत्याह 1 एरथिव्यमिवो्जै दधाति तस्माचथिव्या ऊषा मुञ्ञे » [त्राण का० प्र ३अ० ६] इति स्वधाकारः पितृणां भिय दत्यो वाजसनेधिनां प्रसिद्धः देवा उपजीवन्ति स्वाहाकारं वषट्कारं हन्तकारं मनुष्याः स्वधाकारं पितर इति भुविः एवैमुदराहवा वेदेरदक्षिणश्रो- णिमारम्योत्तरभोणिपर्थनते निनयनेन यजमानस्यापिच्छि्ा प्रजा भवति मात्तमिमागिदेवा एव विषदः पितर इति तत्ीतौ सत्यामभिमन्तव्यकाखासका मासा ओषधीवंधयिता फठं संपादयन्ति ततोऽनसमुदधिः यस्मिनदे एतमिनथनमेवं क्रियते तसिन्देशे परजन्योऽपिवृष्टया सस्यमविनारयन्यथाकाचं यथोचितं वति उदकेरतस्य पएथिवीगतताटृथिवीजन्येनानस्सेन जना भोगे रोपाद्यन्वि देथिल्यं विधत्ते-“ अस्थि विस्सश्सयति प्रजनयत्येव तत्‌» [बा का० ३प्र० अ० ६] इवि बन्धनर्पे अरमशवस्थितस्य बर्हिषो विज्॑सनमेवोसादनम्‌ शिथिरस्य विमोचनं विषत्ते-“ ऊर पाथ्मृदगूढं स्र. कसस्ययोः ए" क, ग. गते स्थि"

2

परपा०१अनु ०११] षृम्णयजुवेदीयतैत्तिरीयसंहिता १४१ [ आधान्येनेधमसंनहनाथां ब्हिरस्तरणायर्थाशच मन्त्राः ] मत्यञ्चमायच्छति तस्मासाचीन९ रेतो धीयते परतीचीः प्रजा जायन्ते [बा० का० ३प्र० ३अ० ६] इति पश्वासाञचमुषगृहतीति हि पूर्व विहितस्य भ्ा्चमुद्गूढस्य मन्थरं धृतवो्व॑मृत्प्य भ्रत्दूमुखतेन करत्‌ विष्णोरिति कलपः-“ विष्णोः स्तूपोऽसीति कर्षनिवाऽऽह्षनीयं मरति परस्तरमुपादत्ते '› इति हे पस्तर तवं व्यापिनो यज्ञस्य संवावरूमो धारफोऽसि पदेतददंयति- % विष्णोः स्तूपोऽपीत्याह 1 यज्ञो वे विष्णुः यज्ञस्य पत्यै » [ व्रा का० ३प्र० १अ० ६] इति। विधत्ते-“ पुरस्तात्मस्तरं गृहणाति मुख्यमेवैनं करोति [ ना का० ३प्र०३अ० ६] इति वेदैः पूषैभागे वज्ञ यजमानो वा प्रस्तरं धारयेत्‌ तच्च सूतरेऽभिहितम्‌-“ बला प्रस्तरं धारयति यजमानो वा ?› इति धारणाय मुखसमानमोनत्यं हस्तेनाभिनीय विधत्ते “८ इयन्तं गृह्णाति प्रजापतिना यमुन समितम्‌? [ त्रा० का० ३१०३ अ० ६] इति 1 वेदिखननवाक्य इवायममिनयः प्रदेशमात्प्रतेन व्याख्ये यः तदेवानूचय प्रशंसति“ इयन्तं गृहणाति यज्ञपरुषा संमितम्‌ इयन्तं गृहणापि एवाव रुषे वीर्यम्‌ वीर्॑समितम्‌ » [ बरा का० ३०३ अ० ६] इति परः वं तच यज्ञपुरुषस्य हसतकूर्परयोरुभयतः परदिशमातरं भवति परसारितयेोरङूय्टकनिषठिकयोरङगल्योर्यावन्मध्यं ताददेव पुरुषे सामर्थ्य, हानोपादाना्यरेषव्यापराणां ततैव निष्पततः पक्षान्वरं पिधत्ते «< अपरिमितं गृहणाति अपरिमितस्यावरूदधयै [ ना० का० प्र अ०६ ] इति यावध्यौनन्ये स्वस्य सौकर्य तावदेव गृह्णीयात्‌ वस्याप्रिमि- संपत्तये भवति उलवनहेत्लोः पवित्रयोः प्रस्तरे स्थापन विधत्ते-“ तसि- न्वते अपिन्ननति यजमानो वै भस्तरः } प्राणापानौ पृते | यजमान भाणापानौ दुधाति ? [बा० का प्र ३अ० ६] इवि। प्रस्तरस्य यजमानवयज्तसिदधिहेतुतया तदभेदोपचारः ऊर्णोति वर्धः स्तृणाति देवरिरूगां्दसं ता स्तृणामि खासस्थं देवेभ्य इति ?› इति अव्र शाखान्तरानुसरेण देववांहरियेतत्पदं पूरिवम्‌ हे देवबा्स्वं कम्ब- उवन्मृदुरूपं, देवानां सूखेनाऽऽसितुं स्थानल्प लां वेद्यां स्तृणामि व्याच्े-

१४य्‌ श्रीमतायणाचार्यविरयितभाप्यसमेता- [9पथमकाण्दे- ( पराधन्येनधमसंनहनारथा बर्हिशस्तरणाचर्थाशच मन्वाः )

णाद ला स्ृणामीत्याह यथायजुरेवैतत्‌ स्वासस्थं देवेभ्य इत्याह देवेभ्य एवैनत्लासस्यै करोति » [व्रा का० ६प्र० ३अ०६] इति विधत्ते“ सृणाति प्रजा वै बर्हिः प्रथिवी वेदिः परना एव प्रथिष्यां मतिष्ठापरयति » [वा० का० ३१० ३अ०६] इति ततैव विरोषं वितते“ जनविद्रः स्तृणाति मणेन पदाभिरनपिदकषे करोति » [० का० पर० ३अ० ६] हवि भूमिखरूपमत्यन्ते यथा दृश्यते तथा बहुं सृणीयात्‌ बहुमजापशाृतो यजमानोऽपि ैदेशिकैरयमानः पमुभैवति।

गन्धर्वे इति कसः-“ अथ प्रस्तरपाणिः प्रागमिन्प्य परिीनरिद्षाति गनधौऽसि विशवावसुर्विधस्मादीपतो यजमानस्य परिधिरिह ईडित इति मध्यममि- रस्य बाहर दक्षिणो यजमानस्य परिधिरिड ईडित इति दक्षिणं मिनावरुणौ तोच्तरतः परि धत्तां शवेण धम॑णा यजमानस्य परिधिरिड ईडित हतयुच्तरम्‌ इति

हे मध्यमप्रिषे लं विशावसुनामा गन्धरवोऽति वद्क्षकप्वात्‌ तेन सर्वस्मा चिसकाद्यजमानस्य परिपोकोऽनरूपः स्तुतो मव एवमु्तरयोरयोज्यम्‌। ध्रवेण धर्मणाऽनुष्ठीपमाननित्यकरमनिमिततम्‌ विपिपूरकं व्याक“ धारयन्म्तरं परि- घौन्परिदधावि यजमानो पै परतरः यजमान एव तत्स्वयं परिधीन्परिदधाति गन्धर्वोऽसि विशवावस्रित्याह विशवमेवाऽपयुरयजमाने दधात इन्द॒स्य बाहुरसि दक्षिण इत्याह इल्दियमेव यजमाने द्धापि मित्रावरुणौ लोचतरतः प्रि धत्तामित्याह पाणापानौ मिवावरूणो माणपानविवाक्िन्दषाति » [रार का० ३प्र०३अ०६] इति।

स्यं इति बौधायनः“ जथ सूर्येण पूरस्तालरिदधापि पू्स्वां परल्ा- सातु कस्याशिद्भिशस्त्या इति इति भाप्सतम्बः-“ आहवनीयममिनतय » इति

कस्पाश्िद्भिशस्त्याः सर्वस्या अपि हिंसायाः अनेनैवाभिप्रायेण व्याच्े- सू्ैस्वा एूरस्तासावित्याह रकषस्तामपहतेयै कस्याभिद्मि शया इत्याह अपरिमितदवैनं प्रावि? [ ना° का० ३प० ३अ० ६] इति

वीतिहोजामिति कल्पः-“ ऊर आषारसमिधावाद्धापि वीरिहेरं वा कवे दमन्‌ सुम्भ वृहन्वमध्व इवि इति |

भां०१अनु ०११] छष्णयनुरवदीयतैत्तिरीयसंहिता। १४३ [ परधान्येनध्मसेनहनारथा वर्हिरस्तरणायथौशच मन्त्राः ]

हे विद्रलभ तवामभ्वरं निमित्तीरत्य समिधीमहि कीदशे त्वा वीतये व्याप ये समृद्धये हों होमो यस्य ते वीतिहोत्म्‌ एतमेवार्थं द्दौयति-वीतिहोवं त्वा केव इत्याह अभभिमेव होबेण समयि दयुमन्त९ समिधीमहत्याह समि- दे अमे बृहन्तमध्वर इत्याह वृद्धयै » [ व्रा० का० म०३अ०६] इति

वि इति कल्पः-“ अन्र्े्युदीचीनामे विधृती तिरश्ची आसाद्याति विशो यने स्थ इति » इति

हे दर्भरूपरे पिरत्यो युवां परजाया नियामिके मवथः एतदेव दरौयति- ^ विशो प्न स्थ इत्याह विशां पतये ? [वा० का०द्र०३अ० ६] इवि विधत्ते“ उदीचीनामे निदधाति प्रतिष्ठित्यै [ना० का० ३अ०६]इति।

वस्रूनामिति कसः-वसूना९ रुदराणामादित्याना९ सदसि सीदेति तयोः भस्तरमभ्याद्धाति » इति

विधतिदवयमेव सद्‌ इत्यभिमेत्याऽऽह्‌-“ वसूना९ रुदाणामादित्याना९ सदसि सीदित्याह देवतानामेव सदने प्रस्तर£ सादयति » [ ना० का० ३१०३ भ० ६1 वि।

ज्हरिति } कलः-“्तरे जुः सादयति जुदरसि धराय नाक्ना भिये नाम्ना पिये सदसि सीदेतयुत्तरामुपमतमुपमृदासे वृताची नाम्ना प्रियेण नाम्ना मरिये सदि सीदेत्युच्रां रवां श्वाऽपि पाची नाम्ना पियेण नाम्ना भिये सदसि सीदति » इति 1

पथमद्विवीययोराे धृवाचीत्यादिकमनुषन्यते व्याच-“' जुहूरात षृतावी नान्नेत्वाह अततौ बै जूः भन्तरिकषमपभत्‌ थिवी धवा दासमिदेव भियं नाम्‌ यदुघरृताचीति यद्घरृताचरीत्याह भिेगवैना नाम्ना सादयति » [ना० का ३प्र०३अ०६९]दति।

एता इति कलपः-'“ अथ सुचः सना अमिमृदात्येता असदन्तुरुतस्य खोके ता विष्णो पाहि पाहि यज्ञं पाहि यज्ञपतिं पि मां यक्ञनियमिति'? इति।

ठोके्वश्यंमाधरि फं तदरूपतेन भाविते मस्ते सचोऽवस्थिताः 1 एतदेव

१४४ श्रीभत्सायणाचार्यविरचितभाष्यसमेता- [१पथमकाण्डे-

द्ंयति-“ एता भसदन्ुछतस् छोक शत्याह सत्यं पै सुरतस्य छोकः। ` सतयं एवैनाः सुकृतस्य ठोके सादयति ता विष्णो पाहीत्याह यक्ते पै विष्णुः यज्ञस्य परते पाहि यज्ञे पाहि यज्ञपतिं पाहि मां यज्ञनियपित्याह यज्ञाय यजमानायाऽऽलमेने तम्य एवाऽऽदिषमागान्ेऽना्त ? - [ ना० कार पर० ३अ०६] इति परतिरयज्पुरुषकर्तुकं सचां पोषणम्‌ अत्र विनियोगरग्रहः- कृष्ण इष वेदिरवं वर्हः समृक्षति विवितिभिवहषोऽ्ममध्यमूखानि वोक्षति स्वधा रोषं कषपद्धमो विष्णोः पस्तरमुन्ेत्‌ उणौ बरहिसतुतिगंन्धिभिसीनरिधीन्कषिपेत्‌ सर्यौऽभिमनतय पूर्वा वीत्याघारसमिस्स्थितिः। विशो आधाय विपती वस परस्तरसादनम्‌ जुहृप्ठमिरात्ताय सुच एतास्तु मन्वयेत्‌ एकाद्शानुवाकेऽस्मिनीरिता मनर्विरापिः "? इति अथ मीमांसा प्रथमाध्यायस्य चतु्ैषदे िन्वतम्‌- यजमानः परस्तरोऽ् गुणो धा नाम वा स्तुतिः | सामानाधिकरण्येन स्यदिकस्यान्यनामता गुणो वा यजमानोऽसतु काय प्रष्तरछकषिते अंशांगितवायमावेन पूवैवनाव संस्तुतिः अर्थ॑मेदादनामत्वं गृणक्वे्महियेत सः यागसाधकतादरारा विधेयपरस्तरस्तृतिः ? इति इदुमाम्नायते-“ यजमानः पस्तरः ' इति तव यजमानस्य प्रस्तरषन्दो नामधेयं भरसतरस्य वा यजमानशब्दो नामधेयम्‌ कुतः उद्धिदा पगिनेत्ादा- विव सामानाधिकरण्यादित्येकः पक्षः गुणवरिधरेष इत्यपरः तथाऽपि यनमा- कारये जपदौ परस्तरस्पायेतनस्य सामध्यौभावालस्तरकायं स्ग्ारणादौ यज~ मानस्य राक्तला्यजमानर्पो गुणो विधीयते एवं सति पश्वच्छरतस्य पर्-

र्स्य कायरकषफवेऽपि पयमथुतो पजमानशब्दो पृर्यवृतिमषष्यति

ब्र

०१ ०११] प्ष्णयलुर्दीयतततिशेयसंहिता १४५ ( ्ाघान्येन्मसंनहनारथा बर्हिरास्तरणायर्थाशच मन्त्राः)

चात्र पू्ैन्यायेन स्तुतिः संभवति अष्टाकपाटद्वादृशकपाठयोरिव पर्तरयज- मानयोरवांशिलवाभावात्‌ वायुर्वै क्षपि्ा देवता » ५“ ऊर्जौऽवरुद्ये इत्यादवित्सुतिरिति वेन कषिप्रतवादिधर्मवत्तस्यवचिदुत्कपैस्यामतीतिः। तस्माना- मगुणयोरन्यतर्ाभिति पपि वूमः--गोमहिषयोरिवाधैमेदस्ात्यन्तमारी लाच नामत युक्तम्‌ गुणपक्षे तपरौ भहरणस्य पस्तरविषयत्वा्नमाने प्रते सति क्मखोपः स्यात्‌ तस्माद्विषेयः प्रस्तरो यजमानशब्देन स्तूयते यथा रहो देवदत्त श्यत सिंहगुणेन शो्यादिनोपेतो देवदत्तः िंहृद्देन स्तयते तथा यृजमानगुणेन यागसाधनतेन युक्तः पर्तरो यजमानशब्देन स्तुयते एवं “यज~ मानो वा एककंपाठः इत्यादिषु वृष्व्यम्‌

भथ व्याकरणम्‌--

ङष्णस्य मृगाख्या चेदिति रुप्णशब्दृस्पाऽदयदचः आद्रे इत्यत्र परातिपदिकस्वरेण वा समासस्वरेण वा छत्सवेरण वा॒रुप्मत्ययान्ततेन धाथा- दिस्वेण वास्तोदाचलम्‌ वेपिरब्दसयेन्ययानततवन नित्छरः विष्णशब्दो नुपत्ययान्वः स्तूपशष्दौ वृषादिः उर्णाशब्दस्य वृषादिलवादाघ्रदात्तवे सल्यु- प्मानूर्वपदपरिस्वरतम्‌ स्वासस्थमित्यव नज्सूम्याम्‌ » [पा ६-२्‌- १७२ 1 इत्यन्तोदात्तः विधवन्ञरित्यय बहवीहौ संज्ञायाम्‌ [ पा० ६-२-१०६ ] इति पूर्वपदानतोदाचत्वम्‌ दैषतो यजमानस्ेतयुमत्र ठत्ररव- धातुकस्वरः मिवावरूणावित्यत् देववा्द्स्वरः उत्तरत इत्य्रातज्च्मतयषा- न्ततवेन चित्रः धर्मगेतयत्र मनिन्पत्ययान्ततवानित्स्वरः सूर्यशब्द निपातना- दाददा्ः कस्या ह्यत्र सविकान इति विभक्तेर्दाति प्रप « गोधन्पाव- वरणराङ्कुङदूभ्यः » [ १० ६-१-१८ ] इति पथमैकेवचने सावमर्णा- न्त्वेन निषिध्यते अभिस््ा इत्यत्र तादौ वेति गतेः प्रतिसरः वीति- होबमित्यत्र मन्ते पुमेषपचमनमिद वीत उदातः» [१० ३-१-९६ ] इति वीधातोरूदात्वे किन्मत्वये संति बहुतरी हिस्वरः पृताचीत्यत्र छत्रः

इति श्रीमत्सायणाचाय॑विरचिते माषयैवे वेदाधप्रकारे रष्णययु- दीयतेततिरीयतेहितामप्ये प्रथमकाण्डे प्थमप्यपाएक एकादशोऽनुवाकः ।॥ ११

१९.

१४६ श्रीमत्सायणाचा्॑निरचितमाप्यसमेता [प मय्काणडि-

[ भथ प्रथमाष्टके प्रथमप्रपाठके दाद्ोऽतुबाकः ] ध. भृषनमसि वि प्र॑थस्व यरद नम॑ः। चययग्निस््व दवयति देवयज्याया उर॑भृदेहिं देवस्त्वा सविता हरयति देवयज्याया अग्ना- विष्ण मा वामवं कमिषं विजिहाथां मामा सं तप छोकं लोकतो छृतं विष्णोः स्थान॑मसीत इन्द्रौ अृणोद्रीयीणि समारभ्यो- ध्वा अध्वरो दिविरपृरामहुतो यज्ञो यज्ञपति. सिनदरौवान्त्स्वाहां बृहद्भाः पाहि मा॑ऽग्ने दुव र्तिका मा छरच॑रिते भज मखस्य शिरोऽपि सं ज्योतिषा ज्योतिरङ्क्ताप्‌ (१) ( अहरत पएकविश्ातिश् ) इति छष्णयजुरवदीयतेततिरीयसेदितायां प्रथमाष्टके प्रथमप्रपाठके द्वादोऽनुवाकः १२

(अथ प्रथमकाण्डे प्रथमप्रपाठके ्वाद्शोऽनुवाकः)।

एकादृरोऽनुवाकं इध्मावहिःसचवां पोक्षणादिवन्गुक्तम्‌ तताऽऽ्यहविषा पूर्णानां सचां यदासाद्नमुक्तं तेन पुरोढारानाग्ययोरपि वेद्यामासादनमुप- उकष्यते ते मन्वास्वच्छप्रकाण्डादौ बरटव्याः सर्वेषु हविः्वा्तापितिष्वमा- वभ्याहितानामिध्पकाष्टानामृपरि होतुमावारो द्वादशे विधीयते भुवनामिति कलः--अथग्रेण जुहूपमतौ पाश्चमद्चलि करोति भुवन मसि वि परथ्वापने यष्टरिदं नम इति \ जुहूपमदधबां पवौसिन्देश आहवनीयं प्रत्यमञ्नलिः हे यागनिष्पादकभे . ~ भुवनमा, भवन्त्स्माद्ूतानीति मृवनम्‌ अतो पूतकारणलाद्ि्ुतो भव वुभ्यमिदुमञ्ञरिरूपं नमोऽसतु। अस्य मन्तस्य दवितीयावाररेषलादमन्नकस्प पथ

~,

परमा०१अनु ०१२] रुष्णयु्वेदीयौेततिरीयसंदिता १४७ [ आघासार्था मन्त्राः ]

माघारस्य पूर्मनष्टेयत्वात्तं विधितपस्ततः पूर्वं होवारं पति भरेपमन्वमुतादयति- अभनिना वै हेश देवा भसरानम्यभवन्‌ अग्ने समिध्यमानायानृचूही- त्याह प्रातव्याभिभूत्ै » [ना० का० ३प्र० ९अ०७ ] इति हे होतरि- प्मकषठः समिष्यमानस्याग्निरनर्पानमनान्रू हिं तमिमं भेषमप्वयुवथात्‌ देवाः

पू स्वकीयेषु यागेषु यद्व होतारं कुला त्युलेनापुरानजयन्‌ अतोऽ्यापि वैरिरिरस्काराय सममन्तकैः किरग्नः पञ्चतः कायैः संख्याविरिष्ठमिष्यं विधत्ते“ एकविरदातिमिष्ाह्ाणि भवन्ति पएकविर्रो पै पुरुषः परषस्याऽये ? [ ्रा० का० ३प्र० ६अ०७] इति दश हृरूपा अङ्गुलयो दृश पाद्या अलेकविश् इतयन्यवाऽ्नातम्‌ होवा प्र वो वाजा अभिद्यव इत्यादिष्वक्षु सामिधेनीरंत्काखनूच्यमानास काष्ठानाम्नो पक्षं विधत्ते“ पश्वदशेष्यदारूण्यभ्यादधावि पवश वा अरषृमासस्थ रातयः अर्धमासशः सवत्र आप्ये » [ ना० का० प्र अ० ७] इवि किमत्तर्येरधमिशतुधिशतिसंस्पैरितय्थः अवगिष्टानां पण्णा कष्टानां विनियोगमाह-“ बीन्परिधीनपददिधाति ऊर्ध्वे समिधावादधाति अनूयाजेभ्यः समिधमतिशिनषटि षट्‌ संपयन्ये पट्‌ वा ऋतवः ऋूनेव भीणाति [त्राण का० प्रण ३अ०७ ] इति गन्धर्पोऽसीया- द्यः प्रिधिमन्तराः वीतिहोवमित्यादिरध्वसमिन्मन्ः ते पूर्वानुवाकेऽमि- हिताः असिप्रज्वनाय वायुतादन विधत्त-“ वेदेनोपयाजयति प्राना पत्यो वै वेदः म॒जापत्यः प्राणः यजमान आहवनीयः यजमान एव राणं द्धाति [ बा का० प्र ३अ० ७] इति वेदस्य प्रनाप- तिशमश्तात्माजापत्यलम्‌ प्राणवायोः पनापतिसष्ठतया प्राजप्त्यलम्‌ 1 आहवनीयस्य पर्तरन्यायेन यजमानत्वम्‌ आवृत्ति विधत्ते-“ तिरूप्वाजयति चमो पै पाणाः पाणानेवाक्िन्द्धाति » [बरा क० प्र० ३अ० ७] इति प्राणोऽपानो व्यानभरेति प्राणानां त्ि्म्‌ अनेकगुणविरिषटं प्रथमा घारं विधत्ते-“ वेदेनोपयत्य सवेण प्राजप्तयमाघारमावारयति यज्ञो पै मजापातिः यज्ञमेव प्रजापारं मुखत आरभते अथो पजाप्तिः सवां देवताः सर्वा एव देवताः भरीणावि » [त्रा का०३ प०दअज०७] इति। उपयत्य बेदस्पोपरि सुवमवस्थाप्येत्य्थः ।. जाहुतीनाभाैत्वाद्पमावारो यज्ञस्य

१४८ श्रीमत्सायणाचायंपिराचेतमाप्यसमेता- [१मथमकाण्डे- [ आघारार्था मन्त्रः ]

मुखम्‌ तसिमममुसे यज्ञसषटतेन यज्ञरूपं प्रजापतिमेवाऽऽ्ग्धवान्मववि प्रना- पतेः सव॑देवतास्पवोपपादनं वाजक्तनेथिन एवमामनन्ति--“ तद्यदिद्माहुरमुं यजामुं यनेलयकैकं दैवमेतसयैव सा विृधिरष तैव सवै देवाः » इति आसनीधं प्रि धेषमन्वमु्ाद्यति--“ अभिमभरीतरिलिः संमृदीत्याह त्यावृचि यज्ञः अथो रक्षत्ामषहलै » [ व्रा का अर ] इति भेैरिष्ः पूर्व संनदसरभिज्वाठायां संमाजनममिनेतष्यम्‌ 1 हेऽ्ीदिति संबोध्य तवासौ परष्ये बिललिरिषि वीप्ता परिषिरमाज॑नपक्षा 1 तद्विषत्ते--“ परिषीन्तसमाषटं पुनात्येवैनान्‌ » [ वा० प्रण अ० ] इति पतिप्रिधि विराव विधतते-“ विकि; संमा ज्यावधि यज्ञः अथो भेध्यलाय अथो एते चै देवाधाः देवाशानेव त्तमा सुषरगस्य छोकृस्य समष्ट्यै » [ ब्रा का० पर० अ०७] इति देवा शतवेन भाविताः स्वगैपाप्तये भवन्ति दरोरावारयोः कमेण गुणभेदे विधत्ते आदसीनोऽन्यमाघारमाघारयति विष्ठनन्यम्‌ यथाऽ्ो वा रथे वा युजज्यात्‌ एवमेव वदध्वं युनक्षि इुषरमस्य रेोकस्याम्यूढये » [ त्रा का०३ प्र १अ० ७] इति शकटस्य प्राथमिकं वीवदयुगमुषयासी- नेन परते दविवीयतृतीयादिकं तु ममौ स्थितेन तदरदाषाररथः स्र्गठोक- ममिटक्ष्य वहनाय भवति एतद्रथवेदनं प्रं्तति-“ वहुन्येनं राम्या; प्रावः यएवैदेद्‌ [बा का० प्रण अ० ] इति वीवदा- शादृषो प्राम्ाः पिढठलन्यिति विहितस्य द्ितीयाषारस्य संबन्धिषु नवेषु पथमं मन्तं व्याषट-“ भुवनम पि परथचे्याह यज्ञो पै भुवनम्‌ यज्ञ एव यजमानं परजया पशुभिः प्रथयति अग्ने यष्टरिदं नम इत्याह अभि देवानां यष्टा यृ एव देवानां यष्टा तस्मा एव नमस्करोति? [ ब्रा० का० ३प्र० अ० ] इति पू्ोक्तनिरैचनेन मतोलततिकारणवलाद्ग्यमिनो यज्ञो भुव- नम्‌ यष्टा देवपूजकः अभिर हव्यवहनेन देवान्पूजयति

जहीति कल्पः“ अथाऽऽ्तते दक्षिणिन जं बु्ैहयिसूषा हयति देवयज्याया इति सव्यनेपमृतमुपमदोहै देवस्त्वा सविता ह्यति देवयज्याया इषि » इति

भनयोभैनतयोराभिसितृव्यवस्था यकत“ यृहेहभिरुवा हवति देषय~

#

परपा० १अनु० १२] छम्णयुदीयतेिरीयसंहिता १४९

ज्याया उपगृदेहि देवस्ला सविता हवयति देवयवच्याया इत्याह भप्नी चै जुः साविन्युपमरत्‌ 1 ताभ्यमिवेने परसू आदत्ते » [त्रा० का ३० अ० ७] इति अभिसविवारौ शुदपभतोः सुषोरभिमानिरदेवते अग्नाविष्णु इति भौधायनः-“ अत्थाकामञ्ञपत्यच्ािषय्‌ मा वाम कमिप वि जिहाथांमामासं प्रां ठोकंमे लोककृतौ रृएतमिपि इति अत्याक्रमणप्रकार आपस्तम्बेन दर्धितः-““अस्नाविष्ण्‌ मा वाम करमिषभित्य- भरण सयुचोऽरेण मध्यम परिधिमैवकामन्य्तर षिन पदा दक्षिणाऽव कामय दक्सव्येन इति मध्यमप्रिषेः पुरतोऽवस्थित आहवनीयोऽधिस्ततः पृ्व्स॒चामग्रमागे चाक्ल- दृष्याजवस्थितो यज्ञामिमानी विष्णुः हेश्राविप्य्‌ आधारहोमा्थं युवयेभिष्ये गच्छनप्यहं पदेन युवां माऽवकमिपे मम गमनावकाराय युवां वियुक्तौ भवतम्‌। मां भति साप मा कुरुतम्‌ किव स्थानेफारणौ युवां मम गमनस्थाने कुरू तम्‌ यथोक्तमर्थ द्रीयवि-“ अ्मविष्णर मा वामव करमिषपित्याह अभिः पुरस्तात्‌ विष्णः पाद्‌ ताम्थाभेव पतिभोच्यात्याक्रामति वि जिहाथां मामा तापभित्ाहाहिश्समि ठोकं मे छोकरतौ कणुवमित्याह आरि पवेतामाशास्ते » [ व्रा० का० पर ३अ० ७] इति विष्णोरिति बौधायनः“ स्थाने कल्पयति विष्णोः स्थानमसीपि? इति। आपस्म्बः-“ विष्णोः स्थानमसीत्यवतिष्ठेऽन्तवीि दक्षिणः पादो भव त्यवष्नः सब्योध्व॑स््नदक्षेणं परिषिसंपिमन्धवरत्य » इति हे भूपेश त्वं यज्ञपुरुषस्य स्थानमासि यज्ञपरुषपयुक्मतिदायं द्दयति- विष्णोः स्थानमसीत्पाह यज्ञे पै विष्णः एतत्वङ्‌ वै देवानामपरानिव- मायतनम्‌ यज्ञः देवानमिवापराजित आयतेन पिष्ठति [ब्रा का भृ ३०७] इति देवयजनभ्विरिकतमूमरसुराधीनतया तव देवानां प्राजयेऽपि यज्ञमदेवोऽपराजिवः इत इति बौधायनः“ अन्वारूपे यजमाने मध्ये परिषौ संखशनूनु- सितष्टनज[मावारमायरमति सतव पा्मव्यवच्छनदानिव इन्द्रो अरूेद्रर्याणि समारभ्योध्वौ अध्वरो दिवि्पृशमहरतो यज्ञो यज्ञपतेरिन्वावान्स्वहिपि?” इति 1 आप््तम्बः-“ समारभ्योध्वौ अध्वर इति पाशमुदशचमूज॒* संततं व्योति- पमत्यावारमाधारयन्सवणीष्मकाषठानि सरस्परोयति » इति स. 'मनतिक्रा। स. पक सनत्ा रस. कनि न्नोेष। =

१५० श्रीमत्सायणाचारयविरदितमाप्यसमेता- (१परथमकण्डे- ( आवारार्था मन्नाः )

अस्य मत इत इन्र इति वाकं पू॑मन्वेषः इतो देषयननस्यानवटादि- श्ोऽसुरवपरपाणि वीयाण्यकरोत्‌ यज्ञपतेयंजमानस्य यज्ञ आवारः स्वाहा दे- वतायै द्तः कीटो यज्ञः इन्ददेवताकतेनेन्दवानेकतीं राक्षसीं दिवं समारम्योर्वो दीर्वोऽध्वरो हिाल्मेण विच्छेदेन रहित देशानी दैविकं दिदौ सशति भरतोऽकुटिटः इ््दब्दसूवितं इरंयति-“ इत इन्दो भर- णोद्वीयांणीत्याह्‌ इन्धियमेव यजमाने दधाति » [त्रा० का० ३१०३ भ० ७] इति ऊर्ध्वशब्देन वृदधिः सूकित्याह-“ समारम्पोर्ष्वो अध्वरो दिविश्शमित्याह वृद्धयै » [ ता का प्र० अ० ७] इति' समारम्येतिपद्ूदितं दशंपति-“ आघारमाघायैमाणमतु संमारम्य एव- सिन्कारे देवाः सुवर्मे रोकमापन्‌ साक्षादेव यजमानः सुग छोकमेति अथो समेनैव यज्ञेन यजमानः सुवर्ग खोकमेति » [ त° का० ३प्र० अ० ] इवि देवाः स्वयं याग कुर्वन्तोऽ््ुभनु तमार सुष्टूवा विम्ब मन्दरेण स्वग गताः सक्षदिवाविम्बेनैव किंच सम्यगार्येत्यनेन समृद्धिः सूचिता अहूरुतरब्दार्थं दश॑पति-“ अरुत यज्ञो य्पतेरियाहाना्य » [वरा काण ३प्र० ६अ० ७] इवि। इन्वरब्दार्थमाह-नदावान्स्वाहि- त्याह इन्दव यजमनि दधाति [वराका०३ परण ३अ०७] इति

बृहदिति कलः“ बृहद्धा इति सचमूदगृहणाति ?› इति

अनेनाऽऽ्वारेण व्वाखारूपं यथा बृह्यति तथाऽ्पमशरिमौसते ततो जुूमी दहवामित्ुगृहणाति अभिकमासनेन स्गः सार्यव इत्याह-- वृहदा इत्याह सुवर्गो पै टोको वरदाः सुषैस्य ठोकस्य समये [ब्रा का ३१० ३अ० ७] इति।

पाहीति कसः- अथासरश्सरीयन्जचाुदह्ढ्याकामञ्गपति प्रहि मामे दुभरिवादा मा सुचरिते मजेवि ?› इति

मज स्थापय वुहूपम॒तोः परस्परमसश्खरयनपिरिष्टं पतिनिवृत्याऽऽगमनं विषते“ यजमानदेवत्या पै जुहूः भरतृच्यदेवत्योपमूत्‌ प्राण आघारः यत्तश्सशयेत्‌ प्रातव्येऽस्य प्राणं दध्यात्‌ असश्सरोयचत्याक्रामति यज~ मान एव प्राणं दधाति » [ना० क० परर अ० ७] इति यजमानव

१क.ग. ठ, च. "ति सुवरगप |

५१

भपा०१अु ०१२] छृष्णयजुवेदीयतेक्तिरीयसंहिता १५१ [ आचारार्था मन्त्राः ] यागे प्रत्यासनलाज्जुहृयेनमान इति मन्यते ओपभृतस्याऽ्यस्य जृहूदारा होम इति व्यवहितत्वमुपमृवः वतो भ्रातन्यो देववा अथ॑वादान्वरे वा एतदेव र्व्यम्‌ मन्तस्य पदार्थवाकयार्थौ दृरंपति-“ पाहि मा दुश्वरिवादा मा सुचरिते भजेत्याह अरवा पवित्रम्‌ वजिनमनृतं दुश्चरितम्‌ ऊनुकमैर सत्य सुचरिवम्‌ अभिैनं वृजिनादनृवाद्दश्वर्विलापि। कजम सते तुच- स्ति भजति तस्मादेवमाशस्ते आत्मनो गोपीथाय » [ बा० का० ३पर० ३अ० ७] इति कायिकं निपिदधाचरणें वृभिनं, विहिताचरणमजुकम) वाचिके सत्यानृते मखस्येति कल्पः“ लुहधा ण्ठ्वां समनाकति मसस्य रिरोऽसि सं ज्योवि- षा ज्योपिरङ्कामिति तिः इति हे आषारशेष तवं यज्ञस्य रिरोवदुत्तममङ्गमक्नि अतस्वदूमेण ज्योतिषा ध्रौवाज्यत्ं ज्योतिः समल्क्तां संयुन्यताम्‌ समञ्जनं विधत्ते-“ शिरो वा एतदक्ञस्य यदाघारः आमा ष्वा आषारमाषायं ष्ट्वा समना भातनेव यज्ञस्य शिरः प्रतिदधाति » [तरार का प्रण ३अ०७] इति गखाधस्तनो देह आसा पूरवपक्षविन द्िरावृतं विधत्ते“ दिः सम~ नक्ति। द्वौ हि माणापानौ” [व्रा० का० म० ६अ० ७] इति। सिद्धान्तम्‌।ह-“ तदाहुः भिरेव समञ्ज्यात्‌ त्रिधातु हि शिर इति शिर ्ैतधज्ञस्य अथो अपो वै पाणाः प्राणनेवासिन्दधाति » [ बा का० ३० ३अ० ७] इति त्वगसृगस्थह्पा विसष्टाखयो धातवो यस्य त्रिधातु मन्वरगतज्योतिःश्दू विवक्षां दृपति--“ मखस्य रिरोभते सं ज्योतिषा ज्योपिरङ्गमित्याह अ्योपिरेवास्मा उपरिषटद्ृधाति सुवगैस्य लोक स्यानुख्या ? [व्रा का० प्र ३अ० ७] इति। भस्य प्रोवाव्य- शेषस्योपरि स्यापितेनाऽ्रशेपाज्येनात्युज्वरसत्पदीपेनेव स्वलोक पका- शितो मवति अथ विनियोगतसंयहः-- ¢ भुवाभरर्चलिं त्वा जुपदाभ्ां तयोभरहः अश्ना दृक्षिणदिगगामी विष्णोः स्थित्वा संमाहतिः

१क. ङ. च. समाहृतिः

१५२ श्रीमत्सायणाचायविरचितमाप्यसमेता- [प्रथमकाण्डे ( आषाराथा मन्त्राः)

वहाः सुचमुदगृह पाहि पविनिवते मल प्ट्वामनक्ति विनेव मन्त्रा दहेरिताः

अथ मीमात्ता--

अग्ने यष्टरिदं नमः, अर्धिवै देवानां यटेत्यनयेमन्तघ्ाह्ञणयेरग्निदेवताया यागधिकारः प्रतीयते| तदयुक्तम्‌ नवमाध्यायपरथमपदेकतद्वताधिकरणविरोध- भङ्गात्‌

ततर देवं विन्तित्‌--

देवः प्रयोजको वाऽऽ्योऽस्य फद्ततः विधेये गुणो सेपोऽूर्वस्य फ़ाञितोदिता » इति

आग्नेयोऽ्टकषाठः » इत्यादिषु सर्वेषु कर्मसु मन्वतच्वरपाणामनुषठयाना- म्धानामग्यादिदैवः भरयोजकृः कृतः यगिन पूजिताया देवतायाः फठप- दतवात्‌ संमवति फटप्रदलं मन्वाथवादादिभ्यो विग्रहादिषश्चकावगात्‌ विग्रहो हविःसीकारसतद्धोननं पृः प्रसद्शेयेततचेतनस्पोदिवं पञ्चकम्‌ सहस्क्षो गोवभिदजनाहुरिवि विग्रहः आगिदिः हविरजुषतेति हविःखी- कारः अद्धीदिन्र प्रस्थितेमा हवी शीति हविर्मोजनम्‌ तृष एवैनमिन्धः मृजया पडामिसत्यतीति तृतिरतारौ ततः सेवितरालाद्विवसूजितदेवतायाः फटपद्लेन भाधान्यातवाङ्गानां प्रयोजिकेति मपनि तमः देवतायाः फृटपद्तवरक्षणे प्राधान्ये बब्दादूपादयते वस्तुसामध्याद्रा नाऽऽ: सै कृपो धगेतेति शदे विधेयस्य यागस्यैव फटमरदल्ावगमात्‌ व्रब्ेदेवते तु सिद्धेन विध्यनहेँ ततर यथा द्रव्यस्य विषेयं मति गुणमावसतथा देवताया अग्रि यदि पागस्य काटान्तरमाविफं परति व्यवहितत्वं तर्हिं तत्ताधन- मूता देवता ततोऽपि व्यवहिवा का दर फ़टस्य गतिः अपूवैभिषि वदामः तच श्रुत्या ध्रुतार्थापच्या वा परवीयमानलाच्छान्दूमिति तस्य फरप्रदतमाषे- तम्‌ नापि वस्तसामथ्पदरिवस्य परपद विग्रहादिपश्चकपतिपादकेयोर्मना- वादयोः सार्थे तासर्यामादात्‌ अन्यथा वनस्पतिभ्यः सवाहा मूदेभ्यः साहा तूठेभ्यः स्वहित्यादिमनत्रष्वपि देवत्वं वियहादियक्तं करप्येत तच्च मवयक्षविरुद्ध्‌ अतो राजादिवत्टपदलम्‌ कंच व्रिग्रहादिमहववा-

बाधि बिना कमणा फटमभयुषगच्छति ततः परपरप्रापविकेकेनोमयवा-

11

भषा०१अन्‌ ०१२] छष्णयजुदीयतैत्तिरोयसं हिता १५६ [ आघारार्था मन्त्राः ]

दिततिदस्य यागस्यैव फखपदेतवमस्त॒ किच मातापितुगुवीदिशुभूषाया देषतां विनैव फटपदतवमुभयवादितिद्धम्‌ वस्मातकउपद्मपूषमवाङ्गगनुष्ठानि प्रषोजकम्‌ देवस्य प्रयोजकत्वे सत्या्चेययाग उपाष्टानि परयाजादयङ्गगनि सोयौदियगिष्वग्यमावादनूयानि अपू्॑स्य पभोजकले ्त्तचवादूहयानीषि किदिषः तद्धि देववाधिकरणमम््याददरेवानां कमधिकोरे विरष्पेते अत एव धैयासकदेवतापिकरणसूतेषु जेभिनिपक्ष एवमुषन्यस्तः--“ मध्वामं मवादुनधिकारं जैमिनिः » [ सु १-३-३१ ] इति अस्यापमर्धः-- अस्ति हि काचन मधुविचा छन्दोगेरा्नाततवात्‌ तस्यामात्यो मधुतेन प्यरात्यः } वसवो स्रा आदित्या मरूतः सध्यभरेत्यते देवगणाः प्रित उपविश्य तन्मधूपजीवन्ति ईदरोनोपासनेन वस्वादिमहिमानं परप्नुवन्तीति शरूयते तस्यां विद्यायां मनुष्पाणामधिकारः संभवति वस््ाददेवता्तु कानन्यान्वस्वादीनृपासीरन्कं चान्यं वस्वादिमहिमानं पाप्नुयुः आदि- त्यश्च कमन्पमादित्यं मधृलनोपासीत तस्मदिवानामनधिकारं जेमिनि्म- न्यूत इति तहि विदयान्तरेऽभिकारोऽप्वित्याशङ्कोत्तसेवं सूतितम्‌-- ¢ ज्योतिमि भावाच्च [व्र शू° १-३-३२ ] इति न॒खल्वा- दत्यो नाम कथ्विचचेतनो विग्रह्वा्देवोऽस्ि किंलसिन्दश्यमाने ज्योति- मण्डठे मवत्यादित्यशब्दप्रयोगः एवमद्गगरेष्वभिशब्दुः यदि विग्रहवती देवता स्पान्नदानीमृत्विगादिषतकर्मण्युपम्येत श्चिकस्य यजमानस्य यगि हविः स्वीक गत्वा वदानीमेवा्येषां यगिषु गन्तुं न॒ शक्नुयात्‌ अत एवाऽऽनापते--“ कस्य वा देवा वज्ञमागच्छन्ति कस्य वा बहूं यजमानानाम्‌ » इति किंच विग्रहवत्सु देवेषु मृतेषु वैदिकानामग्ीन्‌दि- शब्दानाममिमेयाभावद्विदस्यापामाण्यं परज्येत तस्मानमृगतृष्णाक्षिवाक्ये- षिव सहस्चाक्षो गेवभिदित्यादिवक्येषु कशचिद्विकस्पप्रतयो जायते दन्द्‌- जञानानुपाी वस्ुदन्धे विकलः » इति तक्षणम्‌ 1

^ मृगतृष्णाम्भसि ज्लतः सपुष्पकृतशेखरः एष वन्ध्यासुतो याति श्शुङ्गधनुैरः ? इत्यत्र विनैव वाहवस्तृना यथा कधिदाकारविदेषो मनसि प्रतिमासे तथैव देववावाक्थेषु ) तस्माद्य देवानां यटेतिवाक्यबटादैवानां यागाधि- कारो वक्तुं ने शक्यः अरोच्यते-देवानामाधेारामादः कुत इति वक्त- ९४

पच श्रीमत्सायणाचा्थविरचितभाप्यसमेता- [१प्थमकाण्डे- [ आधारा मन्त्राः] ग्यम्‌ देहाधभावद्रा सत्यपि देहादाभिलक्ामध्यविदारूपाणामाधिकार- ेतूनाममावाद्वा सत्स्वपि तेषु श्ेण निषिदतवादा परथमपकेऽपि देहाच भावः कुत इति वाच्यम्‌ प्रमाणामावा्रा बाधकपद्धावादा नाऽऽ्यो मन्वा वदिविहाप्पुराणयोगिप्क्षटोकप्रलिदधीनां तत्ममाणत्वातू ^ देवो वः सविता पापयतु» ^ सद्रस्य हेतिः प्रि वो वृणक्तु इ्यादयश्चेतनोचितव्यवहाराभिधा- थिनो बहवो मनाः पूर्वमदाहताः « अभे यष्टरिदं नमः » इत इन्दो अरु णोद्रीयांणि » इत्यादय उदहियन्ते 1 अथा स्पलानिन्राप्री मे विपूषी- नान्वयस्यताम्‌ ¢ अग्ने तर सृ जागृहि इत्याद्प उदाहरिष्यन्ते तं गाय- उपाहरद्‌ पुरूपं पै देवाः प्ुपाठमन्त देवासुराः संयत्ता आसनिव्याद्योऽ्थ- वादाः इतिहाततो भारतादिः पराणे त्राह्पाद्मवष्णवादि योगिप्क्ष योगकाले मूध॑ज्योविपि सिद्धदशनम्‌ इत्यादिसूत्रे परिद्धम्‌ ठोकप~ सिद्धिश्च दित्रकारादिवततन्मू्िठेलनादिमिद्रटव्या नापि द्वितीयो वाधकस्पानु- पढम्भातू वनस्तिवनमूढादीनामपि वियहादिमच्पसङ्गो बाधक इति वेन तस्थे्टवात्‌ परतक्षविरोध इति वेल स्थावरह्पस्य परत्क्षविऽपि तद्मिमा- निदेवतानामपतक्षलात्‌ सन्ति हि सवषु व्ुष्वभिमानिदेवताः अत एव शरयते-“ अन्तरिकषदेवत्याः सड पै पशवः यजमानदेवत्या वै जुहूः भ्रातृ व्देवतयोपमृत्‌ !› इति नात्र दृश्यमाना अन्तरिक्षयजमानभ्रतृव्या विवक्षिताः कितु तदभिमानिदेवताः एवे सत्यमिमानिनीभिः सहामेदविवक्षया ^ वायवः स्थोपायवः स्थ '› « चुहे भिस्वा हयति देवयच्याया उपमृदोहि देवस्वा सविता ह्ययाति इत्यादीनि वेतनोविवानि संवोधनान्युपपन्ते नि मिततोऽयं देवताभिव्यक्त्यमिनिवेश इति चेत्‌ तव किनिभिततोऽयं देवता्रैषा- मिनिवेशः ज्योतिषि मावे जेभिनिमतस्प सूविततवदिति चेत्‌ | किं याद्रायणस्य मतं पश्यसि दषं सूवयामास-“ अमिमानिन्यपदेशस्तु विदोषानुगतिभ्पाम्‌ » [ब्र नु २-१-५ ] इति अस्पायमथंः- वाक्वक्षरादीन्दियाणां परसरकहृशुतिषु सृदु्रवीव्‌ भपोऽ- वबन्‌ इत्यादशरतिषु चामिमानिदेवता व्यपदिश्यन्ते इन्विपसेवाद्वाक्य- स्याऽ्दविवाऽहैता देतां इति देवताशब्देन विशेषितत्वात्‌ अन्यत्र अ~ भिवौगमूलवा पुस प्रादिशत्‌ वायुः पराणो प्रवा नािके पाविरात्‌ आदित्य भदुभूवाशकषेणी भाविरत्‌” इत्यादिना स्वयवेन्यषु देवतानुगतिभवणाति।

५.

+.

प्री ०१अनु ०१२] छृष्णयजुवेदीयतेनिरीयसंहिता १य५ ( आघारार्था मन्त्राः ) बाधकान्तरं तु बादरायण एवाऽऽशङ्क् निरा तदीयं पूतरमतत्‌-““ विरो- धः कर्मणीति वेचानिकभतिपत्तेदंशनात्‌ [ ब० सू० १-३-२७ ] इति कराविग्टष्ानतेन यः कर्मणि विरोधः सोऽपि नासतयेकस्य युगपद्वहुमृहमोजनासं- भेदेऽपि वहुकर्तृकनमस्कारस्वीकारः संभववीत्यनेकयकारद्शनात्‌ इह याग~ स्योदेशत्यागातकत्वानमस्कारन्यायेन वहवो यजमाना युगषदेकां देववामृदश्य हवींषि त्यजेयुः अथवा देवतानां योगसाम्ाधुगपदनेकशरीरपापिः श्रुति स्पतयोदैशये तैश्च ररीरेथूगपद्हृषु यगिषु युगपदन्छेयुः ! चानुभवविरोध- स्तासामन्तर्थानादिशक्तिमचेनायोग्यानुपरन्पेः नापरं वि्रहवतीषु देवन्यक्तिषु मृतासु वैदिकशब्दस्ाथांमावो जातिरेव शब्दाथैलात्‌ जतो वनसमतिमूरनुटू- भदा्यवेतनद्र्येषु सरवष्वमिमानिनीनां वियहवतीनां चेतनानां देवतानामभ्युषग~ मेऽपि वाधः कृशचित्‌ मृगतृष्णिकापुष्पादिष्वपि वन्त्यादिष्वि्र देवता- भ्युपगमः प्रसज्येतेति चेन यदा मृगतृष्णाये स्वाहा सपुष्पाय स्वाति वेद वाक्यं दृश॑यिष्यसि तद्ाऽ्युपगमिष्यामः अतः पमाणसद्धाव द्वाधकामावाच सन्त्येव देवतानां विग्रहाद्यः नाप्यधित्वा्यधिकारकारणामवारिति दितीषः पृक्षो युक्तः आदित्यवस्वादीनां स्स्वप्दस्य प्राप्तेन तत्प्ािहेतावुग्तने पमे वाऽधिलामविऽपि फठान्तरहेतौ वत्संमवतं सत्यसंकलानां तेषां संकलदिव फटसिद्धौ यागादवृततिरिति चेन संकरस्य इव यागादावपि प्रयासु- दयभविन परवृत्तिसेमवात्‌ श्रधन्ते हि वहुशो वेदवाक्यानि-'“ अग्न्टोमेन कै परजापतिः भरना असृजत ता अग्निष्टोमेनैव पर्मगृहात्‌ इति वृह- स्पतिरकामयत श्रस्म देवा दधीरन्‌ गच्छेय पुरोधाभवि एवं चतुर्विश्ा- विरा्मप्यत्‌ तमाहरत्‌ तेनायजत ततो वै तसमै शरदेवा अरधतागच्छतु- रोषाम्‌ » इति इदानीं मनुष्य एव सत्रे माविसं्ञया प्रनापतिवृहसत्यादिश- बदैरुच्यत इति येत्‌ अस्तेव नक्षेष्टौ व॒ हि यजमानो देवता वेत्युमयमे- केनैव शब्देन ग्यवदतम्‌-“ अग्निवां अकामयत अनादौ देवाना स्यामिति एतमग्नये छत्तिकाम्थः पुरोडाशमषटाकृपाडे निरवपत्‌ ›› इति इह तु वध कामावानमुख्या एव प्रजापतितहस्पत्यादयः अन्यथा वसिष्िशेषणं विरुध्येते तचचैवमाम्नायते-“ वसिष्ठो हतपु्ोऽकामयत विन्देय प्रजाम्‌ » इति तस्माद्‌- धिनो देवा यागादिषु परवतैरन्‌ स्तामथ्यैमपि धनव तेषामस्तयेव 1 उपनयनप्‌-

स. अस्येवं क. बाघाभा" क. तरसि क. च्चे ते" 1

१५६ - श्रीमसायणावार्यविरचितमप्यसमेता- [प्रथमकाण्डे ( आघारार्था मन्त्राः )

ईकाध्ययनाभविऽपि सपंमातलदविदानामस्येव विद्या निषेधं प््याम- सतस्मच्छरदरो यञ्ञेऽनवकंदप्‌ इतिवदेवा अनवक्टशरा इत्यभवणात्‌ पर्युत ^ देवा यद्केऽकुैत तदसुरा अकुत” इति बहुशः भरृतम्‌। आवारनासणेऽप श्रयते ५देवावै सामियेनीरतूच्य यज्ञं नन्वषधयन्त भजापतिसतृष्णीमाारमाघरथत्ततो पै देवा यन्तम्वप्यन्‌ इति। असूरषु यज्ञ आसीत देवस्तृष्णी होमेनावद्खत' इति सौऽप्ययमर्थवाद्‌ इति वेद्भाढम्‌ सद्‌ वयमप्येतमनर्थवादं तरुमः। मह~ तायैण विधे पधीसतोऽवान्तरतातर्येण खशि परमाण्यासूताथवादते का हव हानिः) यदा प्रजापतिरमन्कं पथममाषारं पाजपरत्पमनुतिष्ठति तदा कमन्यं जपति मनसा ध्ययिदिति वेू्कलेऽवीवं त्राण्डान्तर वर्तमानं वा ध्यायतु यथा देवदत्तः स्वयमन्यस्य पिताऽपि सन्वि्याधनाक्टेभिः स्वपि समानोऽपि सन्स्वपितरं नमस्करोति यथा वा ब्रालगक$े भाद्धे ब्राहणान्वरं भोज्यते तद्त्‌ यदि स्समानस्य पित्रा्णान्तरस्य पूजया तुष्टः प्रसेश्वरः फूं दद्यात्रदि किमस्य प्रजापतेः फटदाने विसरिष्यति निद्रास्यति वा तृष एवैनमिन्दः मजया प्रुभिस्तपैयवि इत्यवापीन्रविग्रेऽवस्थितोऽ्त- यौम्येवे फरस्य दाता अत एव ॒वाद्राथणः--“ फखमत उपपत्तेः » [त्र सू० ३-३-३८ ] इति सूवयामास्‌ ईश्वरस्य फटदातृतेऽपि नाश्वमै- यथय कविर तत्तारतम्ये वाुसयेव नियामकतर्‌ नैभिनिशापूव॑ङ्गी- कृरेण परितुष्टो देवतां द्े्टि तावतैव स्वपिकषितोहाध्यायस्याऽऽ््भरिदेः प्रजाप्विकतके याग ऋिजामभावः दवतान्तराणामृविकवात्‌ नन्वा न्यं विपरस्ेव तथा दाद्शाध्यायस्यावसाने विन्तितम्‌- आविच्ये फं विवर्णस्थं विपगाम्येव वाऽभिषः | विद्यावश्वान तद्युक्तं नालणसधव तत्समः » इति ^ प्रतिग्रहोऽधिको कि याजनाध्यापने तथा इति स्पतिः नाये दोषः | कत्र कष्रियेश्योरातिष्यं नास्वीयवापदेप विवक्षितं तु देवानां तनिवा्ैते मन्नबा्णोस्तद्वगमनात्‌ ¢ प्रथिवी होता चौरघवधुः रुद्रोऽीत्‌ वृहसविरुपवक्ता अभिरता अधिनाऽ््वयूं खषाऽ््ीत्‌ मित्र उपवक्ता ? इति मनाः अधनो हि देवानाभचवयूं अस्ताम्‌ » इति बाक्ञणम्‌ भैव- भकानामेव वत्त्तादिकाटष्वाधानविधानदिवानां व्णामामावान्याधान-

कग. एक जास्वपूमापार

[ग्‌

9

प्रपा० १अनु ०१२] रृण्णयशरवेदीयतैततिरीयसेदिती १५७

[ आधारार्था मन्त्राः ] मिति वेन तद्विधानस्य मनुष्याविषयतवात्‌ वणौभमपयुक्ता विधयो मनु- ष्याणमिव सन्ति देवास्तु वणाश्रमधरममनुतिष्ठन्ति कितु कंन्धिकमण्या- धनमपि देवानामाम्नातम्‌ --“ प्रजापती रोहिण्यामेभमसनत ते देवा रोरि- ण्यामाद्धत तं पुषाऽऽत्त तं तष्टाऽऽत्त तं मनुराधत्त तं धावाऽऽ- धत्त ?› इति तदैवं देवानां यागाधिकरे विघ्रामावात्‌ “अधि देवानां यष्टा इत्येतदिह सुस्थितम्‌ सरवन मन्वव्राहेतिहासपुराणादिवादाः सृतरामुम्गी- तरिवाः। प्रथमाध्यायस्य चतुथैपादे चिन्तितम्‌-- आभिहोतरं जुहोत्याषारमाघारषतीत्यम्‌ विधेयौ गृणसंसारावांहोखित्कमैनामनी अग्नये होबमतरेति वहु्रीहिगतोऽनखः गुणो विधेयो नामत रूपं स्यास्षरदष्ते संस्ियाऽऽवारमाषारयतीतुक्ता द्वितीया आषरित्यागिहोतेवि यौगिक करमेनामनी अनिि्ज्यौतिरिति पोक्तो मन्वदवस्तथा धृतम्‌ चतुौहीववाक्योक्त द्विवीयायासिवपं गतिः नासाधिते हि धालर्थ करणत्वं ततोऽस्य सा साध्यतां वक्ति संस्कारो नेवाऽऽशद्न्यः कियात्वतः १» इति “अभिहतं जुहोति ईयत भिहोतशब्दस्य कषैनामति दरव्पदेवतयोरभावा- द्यागस्य स्वरूपमेव सिध्येत्‌ ततोऽधिदेवताह्पो गुणोऽनेन दर्विहोमे विधी- यते आधारन्दृश्च ^ घर क्षरणदीपयोः इत्यस्माद्धातोरुतनः क्षरदुषृतमाचे तसिश्च प्ते द्वितीयाविभक्त्या संस्कत्वं॑पतीयते तच्च संस्कतं वृतमुपांगु- यगि ब्रव्यं भवति तस्मादननिहोतापारशब्दौ गुणसंस्कारयोर्धपायकाकिति भि त्रषः-अनि्वयोति्जयोतिरभिः स्वाहिति सायं लेति सूर्यो न्योति- ज्योतिः सैः स्वाहिवि मातरिति विहितेन मन््ेण ॒परापतत्वादिवता विषेया ततोऽधिसूधेदेवताकस्य सयंमातकारेयोर्वियमेनानुषेयस्य कमैणोऽतनिहोत्रमिति यौगिकं नामंभेयम्‌ 1 योगश्च बहु्ीहिणा द्रितः चु्गृहीतं वा एवद्पृ्त- स्वाऽऽवारमाषर्थित्याजयद्रव्यस्य पातया क्षरदूघुतसंस्कारस्याविधेयतादाघारश-

१क. ग. ष्ट्यौः करमेणाद"

1. श्रीमत्सायणाचायैविरावितभाप्यसमेता- [१ प्रथमकाण्डे [ आधारार्था मन्त्राः ]

दोऽपि योगिकं कनामधेयम्‌ यसिन्करमणि नेक्तीं दिशमारभ्यवानीं दिया मवं टला सेतत तं क्ा्यते तरय कमुण एतन्म ननु नामत्वे सति उद्भिदा यजेत ^ ज्पोतिेमेन यजेत » इत्यादाविव धारेन करणेन सामानाधिकरण्यायाभिरोरेण लुहोत्याधरिणाऽऽ्ारयतीति वृवीपया भवितव्यम्‌ | नैष दोषः। अनुनां पालस्य सिद्वाकोरेण करणवेऽपि तवः पूव साध्यलाकारंवकुपसनिहोतरमाधारमिति द्वितीपापा युक्तलात्‌ चत्र द्विती- यानुसरिण ब्रीहीनकषवीत्यादािष संस्कारः शङ्कनीयः वीरिरब्दषदभिहो- पराषाररान्दुयोः प्रसिद्धदन्यवादकत्वामावेन क्रियावायित्वाभ्युपगमात्‌ वस्माद्‌- बिहोतावारदाद्दौ दूर्विहोमोपारुयागयोगुंणशस्कारविधाधिनो भवतः शु कमन्तरयोनौ मनी द्वितीयाध्यास्य द्वितीयपदे चिन्ितम्‌-- अञ्मिहोत्राघारवाक्यमनुवादोऽथवा विषिः अरूपता दध्यादिवाक्येनोक्तमनृयते गृण्यसिद्धौ दध्यािगगो दृष्ट विशिष्टता रपं दष्यादिमन््ाम्यामतोऽसौ गुणिनो विधिः » इति इदुमाज्नायते-“ अभिहतं जहोति » इति, ^ दध्ना जुहोति » इवि, « पयसा जुहोति *? इति [ ] इद्मप्रमाज्नायते-“ आघारमावारपति » इति, « ऊष्वैमाारयति » इति, ¢ क्जुमाधारयति ?› इति तवराभिहोत- वक्यं दध्यादिवाक्यविहितस्य कपैसमुदायस्यानुवादः भआषाखाकयं तृष्वौदि- वाक्यविहितस्य तस्येति तेतदवाक्यदु्ये कर्मविधायकम्‌ कुतः 1 बरव्यदेव- तारक्षणस्य याग्पस्यामावादिति वेत्त वक्तव्यम्‌ किं द्ध्यादिवाक्येन गुण~ म्रौ विधीयेते किंवा गुणविशिष्टं कमै नाऽश्यः अभिहोतरादधिवाक्यस्य तन्यते कथविधायकलामविन गुणिनः कस्यबिदसतद्धौ गुण्यनुषादपुरःसरस्य मुणमावव्िधानस्यासमवात्‌ दवीय पिधिगरवं स्यात्‌ तच्च सत्यां गताव~ युक्तम्‌ अतोऽभनिोधादिषाक्यं कर्मपिधायकम्‌ ततर दरव्यं दध्यादिवाक्यैदैभ्यते देवता तु मान्व्वाणिकी आषृरिः्प्ेव द्रव्यदेवते उननेतम्ये दशमाध्यायस्य तृतीयपरदे चिन्ितिम्‌-- ^ दिरण्यगमं आरि पूव॑सिनुततरेऽथवा टिङ्गादाचे सम॑ लिङ्गः क्टपकार्यवतोभन्तिमे » इति

भषा०१अनु०१२] ` छष्णयजुवैदीयतैत्तिरीयसंहिता १५९ ( आषारार्था मन्वाः ) वायव्यपशौ हिरण्यगरमः समवर्वताय इत्याघारमावारयति ? इति शतो मन्तः पूरवसमि्ाधारे स्थात्‌ 1 कुतो मन््खिद्घात्‌ परतो प्राजापत्यः पू आवारः 1 असिम मन्ते हिरण्यगभेशब्देन परजपतिरमिधीयते ^ प्रजाप वि हिरण्यगर्भः '› इति वाक्यशेषादिति प्राप तरूपः-अन्तिम आवरिऽ्यं मन्नः कटपकार्यलात्‌ पररृावमन्वरकः पथम आवारः प्रजापतिं मनसा ध्यायनावा- रयतीति ध्यानमावस्पाभिधानात्‌ तृष्णीमाघारपतीत्यमन्वत्वं साक्षादेव शतम्‌ द्वितीये वाषार ऊर्वो अध्वर इत्याचैन््रो मन्तो विदितः अतो मन्वयं त्र कटम्‌ तस्मादद्वितीयाघरे हिरण्यगभमन्तरपिधिः यत्त प्रजापरिदेवताचिङ्गः तदिन्रेऽपि समानम्‌ इन्द्रोऽपि हि प्रजानां परिः तस्माद्वो अध्वर इति भन्तं बाधित्वा हिरण्यादिमन्नेस्तत् विधीयते तृतीयाध्यायस्यष्टमे पदे बिन्तितम्‌-- मामा सं तापामितयेवत्कसतिनस्यारिि पूर्ववत्‌ अध्वयावस्तु चेन सखवागिकर्मोपयोगतः ?› इति मा मेतिमन्तोक्तं संवापामावलूपं फलं यजमनि स्पादृष्रयो वेति सदेहः पू्ाधिकरे ममाग्ने बच इत्यध्वयंणा पडचमनेऽपि मन्ते ममेति शन्दोऽध्वयु- स्वामिनं यजमानं छक्षयति स्गैकमो यञेतेत्यालनेपदेन साङ्गपागफटस्य स्वगस्य यजमानगामिताया अवगमात्‌ ततो यथा वरौ यजमाने भवति तथा संवापामावोऽपि यजमानगामीति पति तूमः-“ अध्वर्यवे सत्पविधेन स्वामिनः कर्मं समाप्यते तस्माद्ध्वगतोऽपि संपातामावो यजमानस्मैव फट मिति नात पूषैवदस्योपचारः अथ व्याकरणम्‌- मुषनशब्दो गियवनपुं्कलिङ्गलादायुदत्तः अग्न इत्य वाक्यादिवान निघाः ^ आमन्तित पूवैमविधमानवत्‌ [ प° <-१-७२] इति तस्या- विद्यमानवद्धावाचष्टरितयेतस्य पदात्परलवामावानन निवातः रितु पष्ठमामन्ति- ताधुदातच्ततवम्‌ अग्नाविष्णु इृत्यवामि तद्त्‌ विद्यते ध्वरो घ्नो यस्व सोऽध्वरः नञ्सुभ्याम्‌ [ पा० ६-२-१७२ ] इतयत्तरपदानतोदात्ततम्‌ दविविसशमित्यत्र छुरसवरः। अरुत इत्यवाव्ययपू्॑प्प्रतिस्वरः दुश्वरितादि- त्यज्नापि तद्त्‌

ख. "वारे समारभ्योर्ध्वो" ख. 'स्मिन्स्वामिनि पु

१६५ शरीमसायणाचाविरवितभाप्यसमेता- [१ पथमकाण्ड- ( आध्वर्यवाः सुगयूहनादिपन्त्ाः | इति शरीमत्सामणाचायंविरिते माधवीये वेदाथैषटकारे रष्णयजवे- दीमततिरीयंहितामापये प्रथमकाण्डे णथमप्पाम्के द्वादशोऽनुवाकः १२॥

[अथ प्रथमाष्टके ्रयमप्पाठके अयोदशोऽनुवाकः ) वाजस्य मा परेन द्याभेणोद्॑भीत्‌ अथां सपला दृन्द्र मे निग्ाभेणाधरा५ अकः उद्भ च॑ निग्रामे बह देवा अंवीवृधन्‌। अथा सपतनौनिन्द्राग्नी में विपूची नान्यस्या व्भ्यस्वा र्भयस््ाऽऽदि- लभ्य॑स्ताऽक्तः रिहाणा वियन्तु वय॑ः प्रजां योनिं मा निर्क्षमा प्यांयन्तामाप ओष॑धयो मरुतां पृष॑तयः स्थ दिव॑म्‌ (१) गच्छ ततोँ नो वृद्टिमिर॑य्‌ आयुष्पा अग्नऽस्पाथम पाहि चश्चप्पाः अग्नेऽपि चक्षमे पाहि ष्क्वाऽि यं परिषि पर्यधत्था अग्न देव पणिरमर्वीयमांणः जोध भरामि नेदेष लदैपचेतयति उप समितः सरस्रावभांमाः स्थेषा बृहन्तः प्रस्तरे पदश्च [२] देवा इमां वाच॑भमि विश्वै गृणस्त॑आास््यास्मिन्व- दिप मावयध्वमग्नेवांमपतनगहस्य सदसि साद्‌- यापि सक्ताय इम्निनी सुम्ने मां धं धुरि धयो पातमग्नैऽदन्धायोऽसीततनो पाहि माऽ्य दिवः पाहि प्रित पाहि दुर्ये पाहि दुर अन्ये पाहि दुश्वरितादविषं नः पितुं चण

पपा अनु ०१३] छृष्णयजुवेदीयौेत्तिरीयसंदिता 1 १६१ ( आध्वर्यवाः शचुग्यूहनादिन््राः ) समदा योनि स्वाहा देषां गातुविदो गा वित्ता गातुमित मन॑स्पत हमं नो देव देवेषु यज्ञ५ स्वाहां वारे स्वाहा वात धाः (३)॥ (विच वित्वा गां जपो )।

इति रुष्णयजुवदीयतैत्तिरीयसहितायां प्रथमाष्टके पथमप्रपाठके नयोदशोऽनुषाकः १३॥ ( अथ प्रथमकाण्डे परथम्पपाढके त्रयोदशोऽनुवाकः )। दवादशेऽनुवाक आधारावुक्तौ अथ पश्च प्रयाणः दावाज्यभागौ तरयः भरधानयागाः एकः सित्‌ इडाभागभक्षणम्‌ अपोऽनूयाजा इृत्येतावेद- नुष्ातव्यम्‌ तन्मन््रास्तु हौवत्वा्ध्वधुकाण्ड एतस्मिनाऽऽम्नाताः उपारेतनास्तु सुग्यूहनादिमन्ना आध्वर्वतादिह घयेोदशेऽनृवाक आम्नायन्ते , वाजस्येति कलः--“ अथोदङ्ढध्वयुः परतयक्रम्य यथायतनं सुषौ सादयित्वा वाजवतीभ्यां सुध व्यूहति वाजस्य मा पसवेनोदूमामेणोदमभीदिति दक्षिणेन जुहमुदगृहणात्पथा सपलार इन्दौ मे निग्रमिणाधरार अकरिति सव्येनो- पतं निगृहणासयदयोमं निगरामं न्षदेवा अवीवृधनिति माची जुूमूहत्यथा सपलानिन््रारनी मे विषुचीनान्न्पस्पतापिति पर्तीचीमुषभरपं प्रत्यूहति » इति अलस्य पसवहेतुना पृष्टया जुह्वा ऊष्वै्रह्ेनेतो मर्म्रहीत्‌ भथो- पतो नीचमहणेन मम परिणो निरुष्ान्ुदानकरेत्‌ परं तरल देवा ममो- कक्ष वैरिणो निकै वर्धितवन्तः अयद््राप्मी मम सपलानिवप्यग्गतयः ख~ स्थानभ्रष्टा यथा भवन्ति तथा विरेषेण परवतेयेवम्‌ एतन्न्तध्याल्यानाल्‌रगि- इिक्षणादिकं विधीयते तस्य स्ञण्यहनात्पागनु्यत्वात्‌ त्तरेडाभागस्य पुरो. इाशादुपच्छेदे विधत्ते-“ धिष्णिया वा एते न्ुष्यन्ते यदृबह्ञ। पद्धोता यद्वः यदृ्ीत्‌ प्यजमानः तान्यद्न्तरेयात्‌ यजमानस्य पाणान्तंक- ^ त्‌ पमायुकः स्यात्‌ पुरोडाशमपगृ् कचरत्यभ्व्युः यजमानयिव तलीकृ शिध्वति नास्य पराणान्त्तकर्षति प्रमायुको मवति » [बरा० का०३

ख. 'बदक्तव्य" स. “मं चेति जुभयच्छति निभं चेत्यपरं न" #

१६२ श्रीमत्सायणाचार्यविरचितमाष्यसमेता- [पप्यमकाण्डे- ( आध्वर्यवाः सु्ब्यूहनादिमन्ताः )

१अ० ८] हति धिषण्णियनामकाः केचन देवाः सोमरक्षकाः तथा भूयते-““ धिष्णिया वा अमुभिहठीके सोममक्षरन्‌ ? इति ते भिण्णियाः सोमयागे वेदिकासदृशा मृमेया आन्नायन्ते चात्वाटाद्ैष्णियानुपवप्ति » इति श्तेः तेषां धिष्णियानामतिक्रमणं क्तैव निपिद्धम्‌-“ प्राणा वा एवे यद्धि्णिया यदृध्वगः प्रतयङ्धिष्णियानतिसपैाणान्तकरपैत्‌ इति 1 तद्वद्वा परीडाभागमक्षणाय व्यः उत्तरम स्थितानां बल दीनां मध्ये सेचारे प्राणाप हारं बाधकमुषन्यस्य तत्ारहाराय भक्ष्यं पुरोडाशभागमपाच्छद्य तेभ्यः पदानाय हस्ते धरता सेचरेदिति विधीयते तेन यज्तवन्नामावायजमानस्य सर्ग लोकम- शेषयति इह रोकेशपि प्राणवधो भवति अर सूतम्‌“ इडापातरं उप- सयं सम्यो हविम्यै इड मवयि इति अवान्तेडां विधत्ते-“ पुरस्ता्- त्यङ्ढासीनः इडाया इडामादधाति इस्या९ होत्रे प्रवो वा इडा पश~ वः पुरुपः परुषयेव पश््तिषठापयति इहि वा एषा प्रजातिः ता परजां यजमानोऽनु पजायते » [्रा० का० प्र ३अ० ८] इषि। पात्रस्थिता- या इडायाः पूर्वभागे यत्यङ्मृख उपविश्य सर्वसाधारण्या इहायाः सकाशाद्धो् विभज्य परदातुं तद्वसतयोग्धामतसमिडामवदाय हेतृहस्त अद्ध्यात्‌ « गवां अस्यै रारीरम्‌ ›› इतीडाभिमानिदेवतारूपशवणालदालम्‌ नरमेषे पृरुपस्याऽऽ- उभ्यत्ात्तोऽपि परदुः महत्या इडाया एषाओान्तरेडा प्रजावा ततो यजमा- नस्य प्रजा मवति। अव सूम्‌-ूरस्तामत्यङ्ढासीन इहाया हेतुहसतऽवान्तरे- इामवद्यति » इति होतुः प्रदेशिन्या दयोः प्वैणोराग्येनाञ्न विधतते-“ द्व रङ्गुखावनाकै पवणो दिपा्यजमानः प्रतिष्ठियि » [व्रा का० ६१०६ अ० ] इति दवाभ्यां पादाभां स्थर्यणावस्थानं पिष्ठिपिः अवान्रेडायां मकारविशेषं विधत्त-“सङुदुपस्तृणाति द्विरादधाति सरद्मिषारयति चतुः सपद्यत चतवारि वै प्रतो प्तिष्टानानि सावानेव पदाः तुह्य » [रा का० प्र०३अ०८] इवि पतिषठानं पादः अनेन चतुरय्तेन चतुष्पादं प््युमुपहूवयते इड मागमक्षणायानुज्ञापितवान्भवति अत्र चतुरं परोडाराभागे होता हृते परल क्षणानृ्ञ्थं हौवकाण्डे पटितमनुवाकगुपटूत९ रथंरमित्यादि फत्‌ वन्मध्येऽ्ववुर्येनमान् प्रतयुपहूवानल्ं मनभान्वरं पत्‌ |

~. ज, "न्याः क्रिय" ९क. चरपरुप |

पा०१अन्‌ ०१६९] रष्णयनुर्ेदीयतैतिरीयं हिता १६३ ( आध्वर्थवाः सुणयूहनादिमन््ाः ) तदिदं विधन्ते-“ मुखािव पतयुपदूषयेत सेमुलानेव प्ूनुषहूवयते » [ त्रा० का० ३प्र० ३अ०८] इति.। होतुमुखमेवाभिवीक्ष्य षेदित्यथः। अध्वयु- यजमानयोरहेत्हिस्तगतेडासप शन विधतते-““रावो वा इहा तस्मात्ाऽ्वारम्या। अष्वयेणा यजमानेन [बा० का ३प्र० ६अ०८] इति पाठं मन््ान्तरमुखाद्यति-“ उपहूतः पथुमानसारनत्पाह उप सनौ हवये होता इडय देववानामुषहवे [बा० का प्रण ६अ०८ ] इवि 1 जहमध्व्दवरन्ञावस्तत इडामक्षणेन पडमान्मवानि यजमानेऽ्येवं योग्यम्‌ करिमन्काठेऽयं मन्तपराटः इडार्थं देवतानामनूजञापने होवा क्रियमाणे सति तन्मध्य एनावध्वधयजमानौ यदोहते तदा पेत्‌ दैव्या अध्वर्यव उपहूवा उपहूतोऽये यजमान इति मन्वावयवाम्पामाभ्यां तयोरूपहवः तद्न- न्तरं पठेदित्यथैः तद्वेदनं परेति -““ उपरतः पदुमान्मवति एवं वेद्‌ [त्रा का प्र०३ अ० ] इतिं अवान्तरेहाया अवदान तदुपाह्वानं वाक्भाणदेवतयोः पिथमिति स्तौति“. यां वै हस्त्यामिडामाद्धा- ति वाचः स्रा भागधेयम्‌ यामुपह्ययते प्राणानारसा वा शरैव पराणाश्थावरुन्धे » [वा० का० ३प्र० ३अ०८ | इति पुरोडाशस्य विपि स्थापने विधातुं पस्तौति-“ जथ वा एवहपहूतायामिडायाम्‌ परो- इर्येव वर्हपदो मीमा्सा » [ना० का०३प्र० ३अ०८] इवि। इहावदानानन्तरं होता तस्यामिडायामृपहूतायां सत्यामवशिष्ट्य पृरोढाशस्यै- तस्मिनेव कठि वर्िस्थापनसंवन्धिनी काचिन्मीमांसा भवति क्रं पुरोडारो बर्हिषि स्थापनीयो वेति ततर प्रपोजनामावादस्थापनमिति प्रपि प्रयोजनं देवतानां समागत्वमिति मत्वा विधतते-“ यजमानं देवा अग्ुषन्‌ हवना निेपेति नाहममागो निर्वष्स्यामीत्यत्रवीत्‌ मयाऽमागयानुवक्ष्यधेति वागव्र- वीत्‌ नाहममागा पुरोनुवाक्या भविष्यामीति पुरोनुवाक्या नाहममागा याज्या भविष्यामीति याज्या मयाऽभागेन वषट्करिष्यथेति वषट्कारः पज मानमागं निधाय परोडाशं बर्हिषदं करोति तानेव तद्धागिनः करोति " [त्रा का० ३प्र० ३अ०८ ] इति। यजमानवागा्यमिमानिदेवता भाग रहिताः सव्यापारं कुन्ति ततो यजमानस्मकं पुरोडाशमागं ए्यञ्गि- धायावरिष्टं पुरोडाशं बर्हिषि स्थापयेत्‌ वेन स्थानमात्रेण वपं भागिन इति देवानां तुिभ॑ववि स्थापितस्य वरिमागं विषत्ते-“ चतुधौ करोति चवसो

१६४ धीमल्सायणाचार्यविरवितमाष्यसमेता- [१ प्रथमकाण्डे ( आध्वर्थवाः ु्यूहनादिषन्वाः ) दिशः दिषवेष पितिष्ठति [ ना का०द३प्र०३अ० ८] इति पुनः 4 पूविविमनूयय प्रंसति-“ वर्िषदं करोति यजमानो वै पुरोडाशः प्रना बर्हिः यजमानमेव प्रजासु पतिषठाप्यति तस्मादस्थ्नाञ्याः प्रजा; प्रतिति- छम्ति माश्सेनान्पाः » [त्रा का० प्रण अ०८ ] इति। यस्मक- एिनस्य बर्हिषि स्थापितस्य पुरोढाशस्य मूदुनो बर्हिश्च संयोगस्तस्मार्छश्देहाः काश्चित्किनेनास्थ्ना मतिविषठनति स्थुखकायास्तु मानेन प्रकारान्तरेण तमेव विधि प्रवसन्ति-“ अथो सत्वाहुः दक्षिणा वा एता हविरयस्पान्ववैय- वरुध्यनने यतुरोडाशं बर्हिषदं करोवि ? [ ब्रा का० ३प्र० ६अ०८] इति पुरोडाशहविष्को हविर्यज्ञः तस्य मरहिषि पूरोढाशस्थपने यत्‌, एता- स्वृतिजां वेदिमध्ये दक्षिणा एवावरुदधाः विप्यन्रमनृथ पर॑सति-“ चतुधा करोति चतारो चेते हवि॑ञस्यलिजः बतला होताऽध्वयुरभ्रीत्‌ [ बा» का० ३प्र० अ० ८] इति व्तद्धागस्य रदश विधतते-““ तमभिमृोत्‌ दं ब्रह्मणः इद्‌\ हतुः इदमध्वर्योः ददूम्ीष इति पंथेवाद्‌ः सोम्बेऽ- वेर अदिरामृलिगभयो दक्षिणा नीयन्ते ताद्गेव तत्‌ [ ब्रा का० भर ३अ०८] इवि यथा सोमयगि माध्यंदिनत्तवेने दृक्षिणाथौनि द्रव्याणि वेधां कृष्णाजिने मरसायैद्मस्येदमस्यत्यादिश्य दक्षिणा नीयन्ते तद्वदिदं निरैशनं द्र्य निरद्ानां भागानां यौगपनिवारणाय कमं विधत्ते-“अ्ीवि परथमायाऽऽ्दधाति अभिमुखा दद्धि: अधिमृखमिवदिं यजमान कध्नोति [बार का० प्रण ३अ० ] इति अभिः रुत्लयागहेतुतात्समृचि- . हेतुः तमधिमिन्ध इत्यधरीत्‌ ततोऽस्य प्राथम्यं युक्तम्‌ आध्चीण्स्य हृते भागाधानप्रकारं विधत्ते“ सख्दुपसतीय द्विरदधत्‌ उपसतीयं द्िरभिषार्यति। पट्‌ संपद्यन्ते प्‌ वा क्रतवः ऋतूनेव पीणाति?” [बा का०३ प्र० ३अ० 1 इति अस्य विधेसतालरथे बौधायन एकपकरिणाऽऽह-“ उपटूतायामि- हावामग्रीष आदधाति षहवत्तमृपस्तृणत्याद्धात्यभिवारपति इति आप- स्तम्बरूवन्यथा व्रुत-^ द्विरुपसतृण।ति द्विरादधाति द्िरभिषारयति » इति विधतते-“ वेदन बरह्मणे तसभागं परिहरति प्राजापत्यो वै वेद्‌; मानापतयो बरह्मा सविता यज्ञस्य प्रसूते [व्रा० का० पर ३अ० ] इति परिहारः प्रदानम्‌ यथा प्रजपृतिर्व्यामितया प्रेरक एवं

पपा०१अन्‌ ०१३] रष्णयजुर्वेदीयतैतिरीयसंहितां १९५ ( आध्वर्यवा सुरव्यूहनादिमन्वाः ) बहाऽपि तदा तदाऽनुज्ञया यस्य परवतंक इति व्रणः प्राजापत्यम्‌ वेद- व्यतिरिकसाधनेन येन केनापि परकान्तपत्रेण मागान्तरं देयमित्पाह-५ अथ काममन्येन » [बा० का० प्र० ३अ०८] इति होतु्ैतानन्त विधत्ते-“ ततो होत्रे मध्यं वा एतदक्तस्य यद्धोता मध्यत एव यज्ञं पीणाति [ा० का० ३प्र० ३अ०८ ] इति सामिधेनीरारभ्योप- रिषटदेव हेतुव्यापारादज्ञमध्यत्म्‌ अध्वमेहौवाननतर्य विधत्ते“ अथाप्व- यैवे प्रतिष्ठा वा एषा यज्ञस्य यदष्व्युः » [त्रा० का० ३प्र०३अ० < ] इति प्रतिष्ठा समाधिः समिष्टयनुर्होमपर्यनं यज्ञमण्वयः समापयति जागरीध्सारम्याध्वयुपयेन्तं कममन्वाहार्यादिदक्षिणायामति्िराति-“ तस्माच विर्ज्सेयतामेवाऽऽवुवमनु भन्या दृक्षिणा नीयन्ते यन्गस्य पतिष्ठि त्रा का० प्र० ३अ० ८] इति। आृत्मकारः। ज्रीं परति भेषमूता- द्यति--“ अभिम्ीत्सकृत्परत्समृहढीत्याह पराडिवि सेति यज्ञः ब्रा का० प्र०.३अ०८] इति। दीप्सया परिषिसेमाजैनमपि सभ्यते अस्मिन्काठे समाप्तमायलाधज्ञः प्राङ्मुख इव वृषे तः सरृतमाजंने परय्षम्‌ अथ होतारं प्रत्यस्ति कथितिषमन्वः-“ इषिता दैव्या हवारो भद्रवाच्याय परेषितो मानुषः सूक्तवाकाय सूक्ता ब्रहि? इति मवरं फलं तस्य वाच्यं वनं तदर्थमधिहेतित्यादिश्रतिसिद्धा दैव्या होतारः प्सेशवरेण परेषिता: इदं ध्यावापृथिवी भद्ममृदिल्याधनुवाकः सक्तं तस्य वाको वचनं तदर्थं मानुषो होता परेषितः अतो हे होतस््वं तत्त बरूहि तमिमं म~ मुत्मा्य तत्रेितपद्स्य मद्रवाच्यायेति पदस्य तास्थ व्पाच्े--“ इषिवा दैव्या होतार इत्याह इषित९ हि कम करियते भद्रवाच्याय प्रेषितो मानुषः सूक्वाकाय सका त्रूरीत्याह आशिपेेवैतामाशस्ते » [त्रा० का० ३१० ३अ० ८] इति। अस्ति होतारं प्रत्यप पेषः सवगा दैवया हेतुभ्यः स्वस्िमानुषेभ्ः रयो रहि '' इति देवयाना होतृणा- मेयं यज्ञः स्वानो मानुषेभ्यो हेोतरम्पः स्वस्त्यस्तु हे हवस्वं शंयुदेवस् संवन्धिनं तच्छेयोरावृणीमह रत्यनुषाकं वरह भस्मिनन्ते स्वगाराबदलति- रन्द्रोयुशब्दोनामभिमायं कमेण दथौपति--“ स्वगा दैव्या होतृभ्य इत्याह यज्ञमेव ततस्वगा करोति स्वस्वमनुमेभ्य इत्याह आरिषमेवैतामाशसते

प्कच्येखाः।

१६६ श्रीमत्सायणाचार्थविरितभाष्यसमेता- [१प्रथगकण्डे- [ आध्वर्यवाः सग्यूहनादिमन्नाः ) दयोदरहीतयाह रंयुेव वाईसत्यं मागेयेन सम्यति » [वरा का० 4 प॒० अ० <] इति शंयदहस्ेः पवः इत्यगिडामागायनृटानं विधाया सिन्काण्ड आम्नताम्यां वाजस्य मेदेवम्पामृग्यां सण्यूहनं विधते-५ अय सृवावनुषटुगभ्यां वाजवतीभ्यां व्यूहति परिषा वा॒भनृषटक्‌ जनते वाजः परिषि अनाधस्याकूढयै » [ ब्रा का० \ प्र ३अ० ९] इति। चतुः पमवादीनां पतिष्ठितताचद्रदनुष्टमः पिष्टादैतुतम्‌ बागणन्दस्पा- चस्वापिलाततद्वतयावृचावततं योग्यस्यालस्यावरोधाय भवतः सामान्ाका- रेण पिहितं सुग्युहनं विशषाकारेण विशदयति--पाचीं जुहूमूहति नाता- नेव धरतुव्यन्यणुरते परतीचीमृपमृतम्‌ जनिष्यमाणानेव प्रतिनुदते स्त विषूव एवापो् सपल्यान्यजमानः असिछठीके परतितिष्ठति [ ब्रा कार ३प्र० १अ० ९] इति वैरिणः प्रसरवियृक्ता परियिधदिक्षटायिता एव यथा मवन्ति तथा वानपोह प्वितिष्ठि वाजवपीम्यामिति द्विषचनधैमनुय प्रशं्पि-“ द्वाभ्याम्‌ द्विपरि हि [बरा० का० प्र० ३अ०९] इति दवाम्यां पदाभ्यां प्रवि स्याततो द्विपविषठः वसुभ्य इति कलमः“ जुह्वा प्रिधाननक्ति व्पस्येति मध्यमं, छे भ्यस्त्वेति दक्षिणम्‌ , आदित्येभ्स्वेतयत्तरम्‌ इति तरिष्वप्यनसमीत्पष्याहारः 1. सषटाधैतां ददौयति-वसुभ्यस्वा शेभ्यस्वाऽऽ~ दिवेभ्स्वेयाह पथायजुखतत्‌ » [ ब्रा का० प्रण ३अ०९] इति अक्तमिति बौधायनः--“ सश परलरमनकयकतररिहाणा इति जुहा- माणि, वरयन्तु वय इतयप्रति मध्यानि, मजा योनिं मा निृक्षमिति ध्रुवायां मूखानि इति आपस्म्बस्वादद्वितीयमन्तविकीकत्याऽहे“ अक्तः रिहाणा वियन्तु वथ इति लुहामम्, पजां योनिं मा नि्कषमि्युपपरति मध्यमा प्यायन्तामाप ओप इति ध्रुवायां मूढम्‌ » इति पक्षिण आन्येनाक्तं परसराम ठेिहाना विविषे मार्गे गच्छन्तु अहं तु मजां तत्कारणं मा विनाशयामि जन्या आपः प्र्तरमूखल्मा ओष = धीरप्याययन्तु विषतते-““ सुध प्रस्तरमनक्ति इमे वै टोकाः सुचः यजमानः स्रः यजमानमेव तेनतताऽनक्कि। वधाऽनकठि घय इमे ठोकाः

परपा०१अनु १३] छृष्णयजुरवदीयतैत्तिरीयसतदितां १६४ [ आध्वर्यवाः सण्व्यूहनादिमन्त्राः ]

प्य एवैनं टोकेभ्योऽनकति आभिपूवंमनकि अभिपूर्वं यजमानं तेन- साऽनक्ति ? [बा का० प्र० ३अ० ९] इति। आभिमुखं पूर यथा भवति तथा परस्तरमज्ज्यात्‌ यजमानोऽपि मुस एव समासु वक्तृतेन तेजखीं भेवति मन्वगतस्याक्तरब्दस्याभिपायमाह--“ भक्तःरिहाणा इत्याह तेजो वा आज्यम्‌ यजमानः पस्तर; यजमानमेव तेजस्ाभनक्रि » [ बा० का० ३पर०३अ० ९] इपि। विश्वं दशयपि--“ वियन्तु वय इत्याह वय शयनं छुतवा सवभ लोकं गमयति » [ व्रा कार ३१०३ अ० ९] इवि। मन्ये प्रथमाबहुवचनान्तो विचाब्दृञः पक्षिवा्ी ब्राह्मणे तु ्िवीयेकवनान्तो वयःशब्दुः मा नि्ृकषभित्येस्याभिमायमाह-पनां योतिं मा नि्ृक्षमित्याह्‌ पजय गोपीयाय ? [वार ६१०३ ७० ९] इति भोषधय इत्यत द्विदीया विवक्षिते्याहु--“ प्यायन्तामाप्‌ धय इत्याह आप एवौषधीराप्याययति » [ना० प्र ६०५०९] इति जवर बहवचनं दर्व्यम्‌

आग्यायन्तामिति बौवायनः- तमुषरीव पहरि नात्रं प्रपि पूरलासमत्यस्पपि पविर्णापि विष्वं विषोत्यूषपमुचौत्या प्यावन्वामप्‌ जपो भर्व पूषतयः स्थ दिवं गच्छ ततो नो वृिभेरभपि » इति

अप्लम्बः-““ अनूच्यमाने सूक्तवाके मरतां प्रषतयः स्येति सह शल्या परस्तरमाहवनीये प्रहरति इति

अन्न भरस्वरमहतौ नात्ययमित्यादयो नियमविशेषाः आहव्ीयात्वयः मस्तरागरस्य कायः परस्वरस्य पुरस्वादन्यकिमापे प्क्िपेत्‌ द्भ्य कृस्यचिच्छेदरूपा रतत कर्या। द्माणां परस्रवियोगो कायः पतु ृत्लं परस्तरमुद्यच्छेद्‌ आपस्तम्बस्य तु॒ मरुतामिति प्रस्तरमन्नािः सह शापा वत्सापाकरणहैतुमूवया हे परस्तरावयमा दां यूथं वायुप्रसिवृ।श्नन्य- तया वामनां बिन्दवः स्थ हे प्रतर लं दिवं गत्वा टं पेय व्याचधे- ^ मरुतां एषत्यः स्थेत्याह मस्तो वै वष्ट्या ईशे वृ्िमेववरु्धे दिवं गच्छ ततो नो वृधिमेसतयाह्‌ वटव चौः ।वृध्िवावरनये » [्ा० कार परण ३अ० ९] एति

१६८ श्रीमत्सायणाचायंनिरचितमाप्यसमेता [प भथगकाण्डे- [ आध्वर्यवाः जण्यूहनादमन्ताः ] आयुष्पा इति ` कत्पः-“ अथेपोत्थायाऽऽहवनीयमुपापिते-आयुष्पा अगेऽ्ययुम पै कक्षप्पा अमऽ चक्षमे पाहीति » इति आयुधक्षोः पाटनीयतां द्दीयवि-“ यद्रा अध्वः प्रसरं प्रहरति वावद्स्याऽधर्यते आयुष्पा अप्रऽस्पाय परहीत्याह आयुरेवाऽभ्मन्भतते यावद्वा अध्वथुः प्रं महरि वादस्य चकमे चक्षप्पा अमऽपति चकम पाहीत्याह 1 चक्रवाऽऽन्धतते "्ा० का० प्र ३अ० ९] इति भवेति कटः-५ प्वाऽसीषयन्वदि प्रथिवीममिमृदापि !› इति व्याचटे-“भस्वाऽसत्याह प्रतिष्ठे" [ना० का० प०३अ० ९]इति। यं परिधिमिति कल्यः-“ मभ्यमं परिषिमनुपहरति ये परिषि परयंषत्था अग्ने देव पणिमिर्वीथिमाणः तं एतमन्‌ जोष भरामि नेदेष सद्पचेतयाता इत्यथेतरावुपसतमस्यति यज्ञस्य पराथ उप्समिताति ”› इति मो अग्ने देव स्तुतिभिः पराप्यमाणस्तं स्वयं यै ध्पमप्रिधिं पिमे मागि स्थापिविवानार तवानुकूरतया भिये तमेतं परिधिं त्थि भरामि एष तततोऽ- प्रको नैव हे दकषिणोत्तसरिषी यज्ञस्य फटकपमनं युवाभूमसमपनुतम्‌ १यै- पत्था इत्येतत्सत्यमित्याह-“ यं प्रि पथधत्या इत्याह यथायुरेपेत्‌ ? [बार का० ३१० ३अ० ९] इति परिषावभनेः प्रीत्युपादुनायाधिसं- मोधनमित्याह-“अगने देव पणिभिर्ीधमाण इत्याह भय्मय पैन नु करोति? [त्रा का० ३१० ६अ०९] इति अनुरुब्देन ज्ञातीनामनुरक्ततं सुच्यत इत्याह“ तं एतमनु जोषे मरामीत्याह सजातनेवास्मा अनुका- न्करोति ? [बाण का० ३१० ३अ० ९] इति| भपरागनिषेष जनुक्‌- त्पाथै इत्याह“ नेदेष तद्पचेतयाता इत्पाहानृष्यत्य ११ [० का० प्र ३अ० ९] ¶ति | अनेकयोः परिष्योः सह कथने महुरिष्यानृकूत्ययित्पा- ह-“ यज्ञस्य पाथ उपसमितमितयाह भूमानवोरैषि [ बरा का० ३१० अ० ९] इति विधन्ते-परिषीन्हरति यज्ञस्य मिष्ट [ना० का ३प्र० ६अ० ९] इति समिषः संूर्विः।

सशछावेति कल्पः“ अयिनान्पशलविणाभिशुहोति जृ्वामुपभृतं .

सावयति सर्ावमागाः स्थेषा वृहन्तः परसतरेष्ठा बर्हिषदश्च देवा मां वाचममि

विरे गृणन्त आसधयासिमन्वर्हिपि मादयेध्वमिति » इति च, "वध्व स्वाहेति

+

भपा०१अनु ०१६] छष्णुयजुर्वदीयतेततिरीयसंदिता। १६९ [ आध्वर्यवाः घुण्बयूहनादिमन्वाः ] हे विशे देवा पूं सेस्यावभागाः स्थ वुहूषभद्धघां सिच्यमान आज्य- शेषः संसावः एव मामो येषां ते सेस्लावमागाः कीदृशा देवास्तं भागं उनभुमिच्छवन्तो बृहन्तो महान्तः सेैराराधनीयाः तर केनितमस्तरमुटो वि~ हन्ति अन्ये तवास्त बर्हिषि सीदन्ति अस्माभिः क्रियामाणामिमां स्तुतिम्‌ भिक्ष समीचीनेयमिति गृणन्तौ युयमसिमन्यज्ञ उपविश्य दष्टा भवत विषत्ते- सुचौ संप्लाययति यदेव तव कूरम्‌। दत्तेन शामयति नुद्वमुपभरतम्‌ यजमानदेवत्या पै नुः प्रतृव्यदेवत्योपमरत्‌ यजमानायैव भ्रतृव्यमुपासं करोति » [्रा० का० ३०३०९] इति व्याचषटे-“ सर्लावभागाः स्ये , धाह वकषवो धै र्द्रा आदित्याः सरसावमागाः तेषां तद्धागपेयम्‌ तानेव * तेन प्रीणाति [ना० का ३प्र० ३अ० ९] इति। असिम देवता- संबन्धमृचशछन्दोविरेषं प्ररोसति-“धेशदेव्ययौ एते हि विभ देवाः पिष्ट गभृवति इृद्धियं वे विष्टुक्‌ इन्दिपमेव यजमाने दधाति » [ ब्रा का० भरर६अ० ९] इति। एते वस्वादिरूपाः। अभनेरिति बोधायनः--अथ पदृकषिणमावृत्य॒पर्ङ्ढदत्य भुरि सुचौ विमृ्वत्यमेवौपपचगृहस्य सदि सादयामि सुम्नाय सुम्निनी सुम्नेमा धत्ते धरि पूर्णौ पातमिति !› इति हे सुह्पमतौ युषामपिनशवरगृस्य ्थिव्यमिमानिनो वदः स्थाने रकटल्पे यजमानस्य सुखाय स्थापयामि हे सुलवत्यौ सखे मां स्थाप्यतं य॒ज्ञमारवा- हिनवेतो दैषपती रक्षतम्‌ यथोक्तं मन्वार्थं॑द्यति--“ अभेवाभपननगृहस्य सदि साद्यामीत्याह इये वा अभिरपन्नगृहः अस्या एवैने सदने सादयति सुम्नाय सुभ्भिनी सुम्ने मा धत्तमितयाह प्रजा पै पशवः सुम्नम्‌ प्रजामेव प्ूनासन्धत्ते धुरि र्यो पातमित्याह जायपत्योगेपीथाम » [बरार का० प्र ३अ० ९] इति। अन्ाऽभस्तम्बो मन्वमदमाभित्यभ- वौमिति शकटस्य पूर्वभागे सलयौ साद्यिता परि धुर्ाविति युगधरोः मेहिदिति मन्यते 4 अच इति कल्पम---अपरं चतुगहीतं गहीत्वाऽ्वाहारयपचन पवेपमप्रन- श्नान्यभ्याधाय फटीकरणानोप्य फटीकरणाञ्जुहोत्यन्ेऽदन्धायोऽशीततनो पाहि

ख, "भटस्य ९९

१७० श्रीमत्सायणाचायंविरितभाष्यसमेता- [१प्रथगकण्डे- [ आवयाः सुग्यूहनादिमन्त्राः ] माऽ्य दिवः पाहि पतित पाहि द्रिष्यै पाहि द्र्मन्यै पाहि दृशभरिादापिं नः गिं रुणु सुषदा योनि९ सखहिपि ? इति तण्डुलेषु गृहे क्रियमणष्वपनेया मादिन्ांशाः फ्ीकरणाः हश्च माँ दिवः पाहि दुरोकवाततिनो देवा मस्यपराधं यथा गृह्णन्ति तथा कुर अद्न्यायोऽिपतितजीवित अशीततनो, उष्णशरीर, प्रसित ग्रुष्टादरन्धाकर- वित्रा द्रिषटयै द्ठादयथागाखुनुषठानासाहि दुरद्मन्यै यागाधिकार- पिरोषिदृधवसतुमोजनाताहि दुश्वरितान्निषिद्धाचरणासाहि पितुमनमस्मदी- यमारधषममृतं कुरु सुषदा सुसोपवेरानेन निमित्तेन योनिं स्थानं कुर इदं फृटीकरण्रव्ं तुभ्यं खाहा हृतमसतु मन्यारूपानपू्वकं होमं विषतते--

५अगनेऽन्धायोऽशीततनो इत्याह यथायजुरषैत्‌ पाहि माश्च दिवः प्रहि +

भितयै पाहि द्रि पाहि दुर्नये पाहि दुशररितारितयाह आगिषभेवेता- मासते | अविष नः पितुं छृणु सुषदा योनिः स्वदतीमसवृश्वनान्यन्वाहायं- पचनेऽम्यापाय फलीकरणहोमं जुहोति अआपरिक्तानि वा इध्मसंवृश्चनानि अतिरिक्ताः फलीकरणाः अविरिकतमान्योच्छेषणम्‌ भतिरिक्त एवाति- रिं दधाति अथो अविरिकतनेवातििकतमाप्वाजवरनये * [ त्राण का० प्र० ३अ० ९] इति इष्मे शाल्लोक्तपमणेन च्छिने सि वच्छेपकाष्टानीष्मसवश्वनाति वानि दक्षिणम परक्षिप्य तेषामुपरि नुहृगवाज्ये स्थापिवान्फटीकरणाञ्जुहूयात्‌ यज्ञोपयुक्तदन्याद्धिकल्वमतिरिक्ततम्‌ अपि- केदरव्यहोमेनाधिकं फठं पाप्य तत्छाधीनं करोवीत्यथंः इत्थं फलीकरणहोमे निणने सत्यनन्तरं पल्याः सपे वेदुपासनं विधातव्यम्‌ तद्विधौ वृिस्ये सति त्यसङ्गद्वदस्य पशसः कथिन्मन्व उत्पाद्यते पदेशान्तरविषय- तया विनिमुज्यते-“ वेदेभ्यो निरायत तां वेदेनान्वविन्दन्‌ वेदेन बे विविदुः धथिवीम्‌ सा प्ये पृथिवी पाथिवानि गर्भँ मभाव भुवनेष्वन्तः ततो यज्ञो जायते विश्वदानिरिति पुरसतात्लम्बयजुषो वेदेन वेदि संनु कै अथो यदेदश्च वेदिश्च मवतः भिुनखाय परनाल्यै » [ता का० ३१०३ अ०९] इवि केनापि कारणेन देवेभ्यत्िरोहिवां वेद्यमिमानिदेवतां वेदमिभानिदेवतम्ेन देव अखमन्त वमेतं वेदस्य महि- मानं वेदनत्ादिको मन्वः परकाशयति अस्पायमथैः-भरदतां पथिषीं देवाः

स. वश्च" स. “संवश्च।

~

भरपा०१अन्‌ ०१३] छृष्णयनु्ेदीयंत्तिरीयसं हिता १५१ ( आध्वयवाः सुग्यूहनादिमन्वाः ) परवोत्तरमागाम्यां सेस्छत्य वेदिमकुवन्‌ तां वेदि देवाः पृवदेनाभन्त साच वेदिः पथिवीरूपा सती पराथिवानिं नीद्यादीनि विस्तारितवती किंच सा प्रथिवीदेवता सर्वषु -मृवनेष्वन्तरुदरान्र्य( रे ) गर्भं बिरति तस्मदरभात्- वस्य करस्य दता यज्ञपुरुष उस्न इति अनेन मन्तरेणाषटमानुवाकोक्तालु- रोडाशनिष्पादनाटूर््वं नवमानुवाके वक्ष्यमाणत्म्बयजुरहैरणापुरसतादर्ममयेन वेदेन वेदिस्थानं संमृज्यात्‌ वच्च वेदिखामाय कंच वेदवेदिरूपं मिथ॒नं मरजननाय भवति प्रासङ्घिकै समाप्य प्रतमनुसरति-“ प्रजापते एतानि -ूमश्णि यददः प्रलिया उपस्थ गास्यति मिथुनमेव कृरोति विन्दवे प्रजाम्‌ [ वा० का० ३१० ३अ० ९] एति पत्नीसमीषे पास्तस्य वेदस्य पृनरास्तरणं विधक्ते-“ वेद होताऽऽहवनीयात्ृणनेति यज्ञमेव तत्सेतमोत्योत्तरसमाद॑मासात्‌ संततमुत्तरेऽ्मास आरभते तै कले काल आगते यजते [ त्रा० का० ३प्र०३अ० ९] इति वेद्य बन्धनं विमुच्य गारहपत्यमारभ्याऽ्वनीयपरयन्तास्तरणेनाऽगामिपवपर्यनतं यज्ञः सततो भवति पुनः पर्वण्यन्वाधानादिकं रत्वा प्रतिपदि सवतं यङ्ग कतुमारभते एवं पुनः पुनस्तत्काठे समागते संति यजत ॒इत्पविच्छिनो यज्ञो भवति

देवा इति बोधायनः-“ अथोच्थाय दृक्षिणेन पदा वेदिभवक्रम्य ष्र्वया समिषटयजुजुोति देवा गातुविदो गात॑वित्वा गातुमित मनसस्पत इमे नो देव देवेषु यज्ञः स्वाहा वाचि स्वाहा वति धाः स्विति » इति

अप्स्तम्बः-“ देवा गातुविद इतयन्तवे्वंस्तिषठन्ध्वया समिष्टपज॒वु- होति मध्यमे स्वाहाकारे बर्हिरनुप्रहरति इति

अन्तेऽपि बौधायनेन स्वाहाकारस्याध्याहततवात्तेनावरिष्ट सम॑ होतव्य- मिति उम्यते जुद्धादीनि तु यजमानेन यावदायुः संभार्ण तमाहिताभि- मञ्निमिदहन्ति यज्ञपविश्वेति शस्त गातुषिदो मागंविदो दैवाः पूवं गातुं मार्गे खब्ध्वा समागताः पुनः प्रतिनिवृत्य तै गातुं मार्ग गच्छतः। हे मनसस्पते देव भवतोक्तषु द्वेष्विमं॑नो यज्ञं निधेहि सृदमाग्यं हृतमस्ु सर्वक्रियाधवततके वायौ निहि दृदमाज्यं हृतमस्तु वायुविषयेणानेन मन्वेण

१्क.ग. ग्नि द्रवयादी २ल्र. °ति मध्यमे स्वाहाकार वरहुहति दे" ` स, संपारया" क. ठ. च. “णि ते यजमानं यज्पतरहन्तीति

१७२ धीमत्तायणाचार्थविरदितमाप्यसमेता- [१ पथगकाण्डे- ( आध्वर्यवाः घण््यूहनाविमन्त्ाः )

यजञसमापिमुपपादयति-“ बरसवादिनो वदनि स॒ ता अध्वयुः स्यात्‌ -& यो यतो यकं पयक्के तदेनं मतिषठपयतीपि वत्वा अवय पदृयुक्ते देवा गातुषिदौ गातं वित्वा गातुमितेरयाह यत एव यज्ञं भुङ्के वदनं मरिष्ठा- प्यति परतितिष्ठति परजया पशुभियंजमानः » [ब्रा का० ३१० ६अ० ९] इति योऽधवधुधस्महिवाचज्ञूपकमते तस्मिनेव देवे याद यजं समापयेना् एव मृरूमोऽ्वयः स्यादिति ब्रसवादिनामूकिः अताप्यष्वयुः सव॑किपा- मवतैकादायोर यज्ञमुपक्रपते ^ देवा गातुविदो गातुं यज्ञाय विन्दत मन- सस्पतिना देवेन वातायज्ञः पुन्यताम्‌ इत्यतस्याध्ठिद्रकाण्डगतस्य मनस्य मथ जपितित्वात्‌ अतः समाप्तावपि देवा गातुविद इत्येष वायुविषयो मनवो युक्तः यथप्येतावता बरयोद्शानृवाकोक्तानां मन्वाणां व्याख्याने सेमं > तथाऽपि दशमानुवाके परलीसंनहनपशङ्गेन पलीविषयौ दौ मत्ावाम्नक्तौ तदौनीमनुपोगादु्लणेन तौ तत्र व्पार्पातो उपवेषत्यागारथं मन्वोल- सिपि कृम्येति तदुभयमत्न व्याक्रियते प्रथमे ताव्ोक्तविमोकरमन्रस्थ

पौ व्याचे--“ यो वा अयथदिवतं यजञमपचरति। देवताभ्य वृष्पते | पारीयान्भवति पो यथादेवतम्‌ देवताभ्य आकच्यते वर्तीयान्भवति वारणो पै पाशः इमं वि ष्यामि वरुणस्य पाशमित्पाह वरूणपाशदवैनां मुशचति सवितूमसूतो यथदिववम्‌ देववाम्य आवृश्च्यते वीयान्मवपि? [ता का०३प्र० ३अ० १०] इति। पोक्तपाशस्य वरुणो देवता, तद्भन्धस्प सविता देवता ततो वरुणस्य परां यभबध्नीत सवितेति पदा- भ्यां यथदवते यज्ञोपचारान्न देववाभ्य आकृष्येते विष्छनो भवति | नापि दरदो मवति | सवितृप्रूतो यथदिवतमुपचरतीति शेषः तृतीयपदे पदूर्थवाक्पा्थौ दृ्यति--“ धातुश्च योन सुतस्य ठोक एत्याह अध धाता। पुण्यं कम॑ सुरतस्य रोकः अभिरनां धाता पुण्ये कर्माणि शरुतस्य रोके द्धाति » [बा० का० प्रण ३अ० १०} इपि। दुःखनाशाय सुखभाये वुधपादोकिरित्याह--“ स्योनं मे सह पत्या करोमीत्याह आलनश्च यनमानस्य चाने संलाप » [ना का० प० ३अ०१०] इति पल्याः पूरणप्तविमोकार्थो यो मन्वत ्पाचे--“ समायुषा सं प्रन येत्याह भाशिषमेमैतामाशासते पूणपत्रे [ब्रा का० ३०६ अर

चा

-मपा० १अब्‌ ०१३]. छृष्णयजुरवेदीयतैलिरीयसंहिता १७६ ( आध्वर्यवाः घग्नयूहनादिमन्त्ाः ) १० ] इति समानीयमान इति देषः मनतं छन्द्‌ः प्रशेसति--“ अन्त- तोभनषटमा चतुष्पदा एतच्छन्दः प्रतिष्ठितं पलियै पूणा भवति असिक पतितिष्ठानीवि असिनेव छोके परतितिष्ठति » (बाण का०३ेप्र०३अ० १० ) इति पत्नीकरैभ्यस्यावत्ताने पिहितं यदं पूणंपानाभिमन्तरणमनषटमा (करियते तदिदं छन्दः प्दचतुटयोपेतलाद्रौरिव पतिषठत भवति कासिन्विषये पल्याः संबन्धिनि पूपा मिषे मन्त जपन््ाः. करोऽभिमायः ।. इह ठकि प्रतिष्टिता स्पामित्यमिप्ायः तत्र मन्ब्रसामर्यत्ता प्रतितिष्ठतयेव. परकान्तरेण परवासति--“ अथो वाग्वा अनुषक्‌ वाबिधनम्‌.। आपो सेः. प्रजननम्‌ एतस्मि भि्ना्ियोवमानः स्तनयन्पप॑ति रेतः सिञ्चन्‌ प्रणाः पणनमन्‌ [त्रो का० ३प्र० ३अ० १०] इति केवछमनषटभश्ठन्दोरूपलयं किंतु वाभरपतमप्यस्ति। सा वाग्योषिच्छन्दोर्येण पूरुपेणः सह॒ मिथुनं संपद्यते यास्तु पूर्णपत्रगता आपस्ता; प्रजोतपातिसाधनं रेतः एतसमदिव यागानषठानगतामिधुनावुसन आदित्यप्रेरितो मेषो वृषेण परजोसत्तौ पै- वस्यति ` तथाव स्गैते-- भनौ पास्ताऽहुतिः सम्पगादित्यमुपति्ठते आदित्यान्नायते वृषटवुष्रन ततः परजाः इति विमुक्तयोक्नस्य पृणैपात्ोदकस्य सहकारः पल्या कैरैव्य इत्ाह्-“ यद यज्ञस्य बहमणा युण्यते ब्रह्मणा धै तस्य विमोकः अब्धिः शान्तिः पिपृक्त वा एतां मोक नल्षणा आद्भिनतलनी सहाप उपगृह्णीते शाने [तार का० ३प०३अ० १०] इति मथा मन््ेणोपाहैतानां कपाठानां मन्वे मैवं विमोकः कर्मैव्यस्तथा योक्तरस्यापि योगविमोकवत्या रज्ज्वा रुतस्योप्रष- -स्यद्धिः शन्तु योक्त चेदानीं मन्नेण मुक्तमतोऽज्टो तथोकमादूष तेन सहायो गृह्णीयात्‌ तदूमहणायाऽऽनयनं विधते-“ अञ्ञौ पूर्णपषमानमति रेत एवास्यां परभां द्षाति प्रजया हि मनुष्यः पूरणः [बा० का० प्र ३अ० १०] इति दोमत इति शेषः पूरणपा्ोदेन पल्या मृखपरक्षा- खन विधत्ते“ पृस विग्र अवप्रथर्येव रूपं छतोतिष्ठति » [ब्रा का० ३१० ६अ० १०] इति उरिठेदिति बिधिः अथोप्वषो मन््ेण परि"

१७४ ` श्रीमस्सायणाचार्यबिरचितमाण्यसमेता- [११मकाण्े- ( आघर्यवाः सुण्यहनादिमन्त्राः) त्क्तव्योऽतः परस्तोति-“ परिवेषो वा एष वनस्पतीनाम्‌ यदुपवेषः [ ब्रा० का ३प्र० ३० ११] इति पठाशशखामूषे त्यक्तो माग उपवेषः। सर्वषां वनस्पतीनां परितो व्याप्नोति वनस्विभिरःसाध्यस्याङ्गारवियोज ~ नत्कपाछोपधानादेरनेन छुततवात्‌ वेदने पररोसति-“य एवं वेद विन्दे परि- वेषटारम्‌” [ता० का० प्रण ३अ० ११] इति। सेवकजनामितय्थः मनो सादनपवकमुपेषत्यागे वित्ते-“मृत्करे ये देवा मनुष्येषु उपवेषमधारयन्‌ ये अस्मद्पचेतसः तानस्मम्यमिहाऽऽकुर्‌ उप्वेषोपविडढि नः प्रजां पृषटि- मथो धनम्‌ द्विपदो नशवतष्पद्; धरुवाननपगान्कर्िति पूरस्तात्मत्यञचमुपगूहति तस्मालुरस्तात्त्यश्चः इदा अवस्यन्ति » [त्रा० का प्र १अ० ११] इति तमृत्कर उपगृहतीत्यन्वयः यमित्यादिमेनः ये पठाशराखामूकमागे देवा मनुष्यतबन्धियत्ेषु कपठेपधानाच्रकर्मकारिण पुपवेषमकल्मयन्‌, हे उपवेष सत त्वं ये एवमायौदयोऽ्त्तोऽपरकतासतानस्मदथमिहाऽऽ्नीयानुरका- नकुर हे उपवेषास्माकं समीपे प्रजादिकं विड व्याप्ते कुरु मनुष्यान्प- शरश्च विरजीषिनो वियोगराहितांश्च कुरु भनेन मन््ेण तमुपवेषमूकरे मृत्व- ननादिह्से तृणदित्यागस्थाने पूर्वभागे प्रत्यङ्मुख गूढं कुयात्‌ यस्मदिवं तस्मा- छोकेथ्युपवेवत्क्मकराः शृदाः स्वाम्यमिपखाः स्वामिनः पुरसतात्स्दाऽवति- न्ते निःरोषेण गूहनं विधत्त-“ स्थविमत उपगूहति अपरतिवादिन एवेनानकुरुते” [बरा का० ३अ० ११] इति अभ्रृतकरे पवेश्य मूं बहिनीवशेषयेत्‌ रिबु स्यविषठान्मूढादारभ्य त्सं प्रवेशयेत्‌ तथा सत्ेतानमृत्यानपतिवादिन उक्तकारिणः कृरूते अभिचाराय मन्रानतरमुषा- द्थिहुं पतौति-“ ध्वा उपवेषः पतो वनो त्रसणा सररितः [त्रा का० ३प्र० ३अ० ११] इति अयमुषेषः स्वत एव धाट्चयु- क्तोऽव ऊर्वं वदधिसंवपिन युक्तः पनरपि मन्त्रेण तीकष्णीरुततादनः संप- लोऽ्तोऽभिचारयोग्यः तज मन्तु विनियुङ्के-“ योपवेषे क्‌ साऽपु- मृच्छु ये दिप्म इति अथस नाम गृह प्रहरति [ बा० का० प्र ३अ० ११] इति शुक्सेतापः | अमुमित्यत्र यो देष्यस्तस्य नाम गृहीत्वा तमपवेषममनो भरेत्‌ पुनरयं ्रयममिचाराथंमुवाद्यति-“ निर॑नुद भोक्त; सपलो पः तन्यति निरबोध्येन हविषा इन्र एणं प्राररीत्‌

प्रां०१अन्‌ ०१६] ष्णयनुवेदीयतैत्तिरीयसंदिता ३५५ ( आध्वर्थवाः सुण्यूहनादमन्त्राः )

हि तिलः परावतः इहि पश्चजना९ अति इहि तिसे।ऽतिरोचना यावत्‌ सूरयो असदिवि प्रमां खा परावतम्‌ इन्दौ नयतु वृषंह पतो पृनरा- यत्ति शधतीम्यः समाम्य शति [त्रान कार परण ६अ०.११]. षति यः दावृ्ुयुत्सति, अं सगृहं निःसारय निःशेषे जगद्वाभ्पं येन तनिनध्यं तादृशं हविरूपेषूपं तेने एमं शपू प्रार्य दिपितवान्‌ परा- वच्छब्दो दूदेशवाची सविक्गः हे रत्र तं निम्यो रोकेमयो नित जीनूरेशान्ब्ाहमणादीनविक्रम्य चण्डाठादवषु गच्छ यवला दिल तावन्तं कारमभनिसुधचन्वह्पासिसो दीीरतिक्रम्य॒मह्तयन्धकारे गच्छ वृभरहनदरूवामत्यन्वदुरदैश नयतु यस्मादूदूरेशादनेकेभ्पः संवत्रेम्य उर्व" मपि पृनरागमिष्यत्ि एताभिसिसुमिक्रगििरपपे गृहाददूरतो निरस्यदिवयेवं विधि( पिं }्तवकेनार्थवदिनोनपति-“ मिवृद्धा एष वरो बरलणा सभशवः। शुमेधैं विद्ध्वा एभ्यो लकरेभयो निधय वजेग ब्रहणा सुणुपे » [ब्र का० ६१० १अ० ११] ईति म॒नतवरपेण दीक्ष्यीषव एष उपेषर्पौ वजस्िगृणो भवति एतनिध्न शोकेनेन पैरिणं ठोकत्रयाभिःतां मनरास- कैन वजेणानिहिनसि तिभ खाता तत्रोप परपिप्ते परुरदयस्ं म~ मुतादयति-“ हतोऽताववनिष्मामुमित्याह्‌ स्त्यै » [तब्र० का० १०३ अ० ११] हति सतिता अवर सुषम्‌“ प्श्मिर्भरसेनिखेदा इति उपेषस्या्नौ क्षपणे दृददशे निरसने भ्रमौ खनने ध्यानं पिधत्ते मं दिष्य भ्यायेत्‌ दुैवैनमर्यति [त्रान कान परण ३अ ११1 इति॥

अवर विनियोगसंमहः-

बाजद्वाभ्पां सुचोग्यहौ वखज्ज्यासरिषीनिभिः अक्तमाप्या तिमिः सु परस्तराम्ादिकाञ्ञनम्‌ परस्तरहोमोऽयमायुर्यमिमन्रणम्‌।

ष्वा भूमिं सरे्ं भष्यस्प परहविः २॥ यज्ञन्पयो्ोरहोमः संस्राव सावकाहुषिः

अग्नेः सुरौ सादभितवा परि ते पोहेतसुचौ

क. ग, "मित्र"

१७६ श्रीमत्सायणाचायविरचितमाप्यसमेता। [भभथमकण्डे- [ आ्वर्वाःस््यूहनादिमन्त्ाः ] अग्ने फटीर्तेहौमो देवा इष्टवजुरैतिः वाचि बहिदैतिषति सरवहोमोऽ् विंशतिः अथ मीमांसा दशमाध्यायस्य द्वितीयपादे चिन्तिवम्‌- कयाय प्रतिप षा चमतेडादिभक्षणम्‌ कयाय पूववनीवे यागीये खलवज॑नात्‌ अक्रीतयजमानस्य मक्षसत्वाचच तेन सा परतिपत्तिः संरछृतितवातसवेषु निवर्ते” इति अस्ति सेमे -वमसमक्षः अस्ति वेशाविडापारिवादिभक्षः भक्षेण कीतानामूृिणां स्वाधीनलततमवात्‌ दक्षिणेव क्रयार्थं मक्ष इवि पूवैः पक्षः यागदेवताये संकस्वते द्वये स्वतवमठभमानो यजमानो तेन केतुं शक्रोति कच परनमानपश्चमाः समुपयेडां प्राभनतीत्यक्रीतस्यापि यजमानस्य भक्षः श्रयते तत्साहचयौढविजामपि भक्षणे कयाथैमिति गम्येते तस्मालतिप्य- थौ भक्षः तेन कयाथैत्वामविन परिरिष्यमाणा सा प्रतिपत्तियौगोपयक्तद्व्य- संस्कारत्वेन सत्रेषु वाध्यते | तृतीयाध्यायस्य अधमे चिन्ितम्‌-- ^ चतुधा करायै अग्नियः पुरोडाश इतीरितम्‌ चतुधां करणं सर्वशेषो वाऽभ्मेयमाेगम्‌ उपठक्षपरताऽभये युक्तः सर्वशेषता अश्रीषोमीय देन्दराभने यतोऽस्यमितया ततः नाऽश्रेयत तयोय केवखाम््यनुपाश्रपात्‌ तेनेकसिनपरोडाशे वुर्भाकरणस्थितिः » इति ददपूणंमासयोः भूयेे-“ आघ्रेयं चतुर्धा करोति इति तव्राऽेयवेदै- नदाग्नागनीषोमीययोरपि परोडारयोरगनसेवन्धादाभेयशब्देन पुरोडारात्रयमूपर- क्ष्यते ततस्लयाणां शेष इति देनभेवम्‌ ह्यभिय इत्ययं तद्धितः सैबन्धमा- बेऽभिहितः। कतु देवतान अमिश्र कवरो दविदेवत्ययोः एुरोडाशयोभै देवता अतो दवेेकरेेन त्शदेवतोपक्षणादृधिषत्वं तोन पुरूपमिति मुख्य एवाऽभेये चतुर्धाकरणं व्यवतिष्ठते कसम ऋङ्‌

-4

कर

8

पपा०१अन्‌० १३] रृष्णयलुरवीयतेनिरीयसंहिता १५७ ( आध्वर्यवाः स्यूहनादिमन्वाः ) तत्व चतुर्थपादे चिन्तितम्‌- इदं बण इत्युक्तिः कयाथा भक्षणाय वा भकषाभ्रतेः क्रया्थीऽतो यथं तैमियुभ्यताम्‌ देववाये समस्तस्य क्टृपतवास्वामिता हि शोषस्य पतिप््यर्थं मक्षणे पुष्ये )› इति चतुधौरतस्य पुरोडाशस्य भागान्यजमान एवं निर्दिशेतू-“ दं॑व्रह्मणः इद५ होतुः दृदमध्व्ौः इद्म्रीधः ? इति सोऽयं निर्देशो भक्षणार्थः। भक्षणस्याश्चेततवात्‌ पतो प्नािदानेन वानृलिगः परिकरतुमयं निशः कप पदुङ्गीकारानुारेण खलेनाप्युपप्यते तस्ातकीयभागासतैरिच्छयोपयोक्तं शाक्या इति परत वृमः-अस्ये जुष्टं निवैपामीषि रत्लस्य हविषो देवार्थं सं- कसिपतत्वेन तत्र यजमानस्य सापवामावान युक्तः प्रिकरथः भक्षणं तु प्रति- पृ्थ॑ताधुकतम्‌ अवशिष्टस्य यः केयुपयोगः पतिपतिः पुरोडाशस्य भक्षणाहैताद्वक्षणेन कमैकराणामृत्सादजननाचच तद्वक्षणार्थो निरो युज्यते तैवा्टमपादे विन्ितम्‌- वाजस्य मेत्यमुं वरूपदेको द्रौ वा छता्थैतः एकः काण्डद्वये प्रठादध्वर्ुसवामिनावृभौ ? इति ददौपूणमासये्वाजस्य मेत्ययं मन््ोऽध्व्काण्डे यजमानकाण्डे चाऽक्नावः तके पठति सति मन्वस्य षरिवाधैलदवितरस्तं फठेदिति चेगेवम्‌ कण्डा- न्तरपाठमैयध्यपसङ्गात्‌ तस्मादुमाम्यां पठनीयः तयोः पढतोराशयमेदोऽस्ति अनेन मन्वेण पकाशितमर्थमनुष्ठास्यामीत्यप्वयमनुते अत्र॒ प्रमदष्पामीति यजमानः चतुर्थस्य द्वितीयपादे विन्तितम्‌- भस्त शासय सा प्रहरे्हतिस्वियम्‌ शाखाया अर्थकर्म स्मासरतिपत्तिरुतोचिता परहतिः प्रस्तरे यागः दाखायाः साहचयैतः तथालदु्थकर्मते हतिः शाचां प्रयोजयेत्‌ हरतियौगवाची नो पतिपततिरततो भवेत्‌ 1 परणैमास्यां ववो नैव हति; शाल्वं प्रयोजयेत्‌ » इति २३

१८८ = श्रीमत्ायणाचारथविरवितमाष्यसमेता- [काण्डे [ आघ्रा; छषयूहनादिमन्नाः- ) ददीपूर्णमासयेोः शरगेते-“ सह॒ शाखया प्रस्तरं प्रहरति इति त्र दाामहरणमधेकप कुतः हतिरन्देन यागस्यामिधानात्‌ एतच सूक्त बकेन यस्तरं पह्रतीलेतदाक्यमुदाहत्य चिन्तितम्‌ प्रसप्रहरणस्य यागते तत्साह्ाच्छाामहरणमपि याग पवेतर्थकरम स्यात्‌ अथय करतुसाकत्य- पयोजनाय क्ियमाणमर्थकर्मै ततः परहरगेन पोणमास्यामपि पटाश्वाला मयुज्यत इति माते तूमः-सूकतवाकेन यस्तरं परहरतीत्यन हरतिधातोयांगवावितं नोक्तं, कंतु मा्रवणिकेदेववामुषठभ्य द््यदेवताम्यां यागः कलितः 1. शा~ यहरणे तु नासति देवता वतो पागस्य कल्पयितुमशक्यतया हरतिषातुरव स्ववाच्या्थ॑पाह्यागमेवाऽभ्वे तथा सति वत्सापाकरण उपयुक्तायाः प्याय शालाया उपयोगान्तरामावायागदेशेऽवकाशद्यमाय यव कराप्यवरं प्रित्पागि परि शल्चेणाऽहवनीये त्यागो नियम्यते तेन॒ चास्ीयत्यागेन गामाः पतिप्तिभेवति पतिपचिनौम संस्कारूपो दृष्टाः यथा राज्ञा. चर्वितस्य ताम्बुटस्य सोवरणं पते प्रक्षेप ततः प्रहरणं मतिपन्छतरतपरा कद मवि क्तुवैकस्याभवातोमास्यां खसिदधहेतुमृतां राख न; पथोः षष्ठाध्यायस्य परथमपद चिन्ितम्‌- लिया नासति स्वामिमावः पिङ्गेन वदीरणात्‌ परृत्यथ॑तया लिष्कं संख्यावनाविवक्षितम्‌ अस्यदश्यगतत्ेन संख्यया सृशत्ववः दाव्विभक्तिविकारदिरथंस्तसछतेनं तु » इति स्वगकामो यजेतेति पुलिङ्कशब्देनाधिकारिणो विधानात्तोऽधिकारः लिया नालति परैकलव्ठिङ्गमविवक्षिवमिति वाच्यम्‌ 1 एकलवलिद्गयः भत्य- याथैलामावातरुतयथैतया तु प्रह्ववद्विवषिते पूविङ्गमिति पति वरुमः-अस्ति सियाः करमसधिकारः कुवः परिङ्गस्याविवक्षितलात्‌ सैकतवस्प परत्य यार्थतवमविवक्षायां निमित्तं तूहेयगतलम्‌ इहापि यः स्वग॑कामः यजेतेवि वचनव्यक्तौ पूटिङ्गस्पोदेषयगततेनैकत्वसदश्तानासि विवक्षितत्वम्‌ नच प्रुतयथौ लिङ्गम्‌ सीटिङ्गं तादद्टावादिमिः सीमत्यवैरािषीयते ूिङ्गः तु वृक्षानित्सिद्िवीयावहुवचने विभक्तिविकोरेण नकारदिशरक्षणेनामिब्यज्यते

१ग. सिद्धे"

गै.

प्रपाण १अन्‌ ०१६] छृष्णयलुरदीयतैत्तिरीयसंदिता १७९ ( आध्वर्यवाः जण्यूहनादिभन्वाः ) एषं कुटमित्यसिन्यथकवचने नपुसकामिव्यक्तिः तस्माहि्गस्य परकृत्या भावादुदे्यगवतेनाधिवक्षिततवाच्च सिया अस्यधिकारः | ततरैवान्यचचिन्तितम्‌- दपतिभ्यां प्यकं सह वाऽऽस्पातसतंख्पया पृयवमगुण्यातरकय दवेक्यवत्‌ ' इति यजेतेत्याख्पातपत्पयगतायाः संख्या उदश्यगतलवामविन विषक्षाया वारमितृमशक्पत्वदेककतुवाय दपतिभ्पां प्रथ कमौनृठेपमिति चेन्मैवम्‌ शगुण्यपसङ्गात्‌ कमणि तव ततर परल्येक्षणं यजमावविक्षणै वेत्युभवमप्पाम्ना- तम्‌ तन्न यजमानपयोगे पल्येक्षणे इप्येव प्रलनीपरयेगि यजमानवक्षणं दष्येतेतयेगुण्पाय द्वयोः सहाधिकारः। पजेतत्येकेवचनं बिरुदम्‌ अश्री षोमौ देवत्य यथा व्यासक्तयो्दबतवाहेवतैकयं तथा दैपत्योरेकमेव करतभि- तयङ्गीकारात्‌ तस्माेपत्ोः सहाभिकारः तथा स्यूनेऽतिरिक्तं भीयाता शति वाक्येन कर्मणि न्युनङ्गपूरणं पल्या किमव इति यदृक्त वसुस्थितम्‌ अथ व्यकरणम्‌ वाजस्पेत्यव वण व्रण गतौ » इत्यसमाबतोरुलन्नः कर्मणि घन्तः, [ वाजशब्द्‌ः ] तते नि्वादायदाततः प्रसवशन्दोऽपरत्ययान्तः ततस्तत्र धाथादिस्वरः एवं सर्वँ यथायोगपमुलेयम्‌ हे वाद्या यजुर्वा कावित्कािदगीरितौ तासाम विविच्याथ वच्मि चछन्दोऽववुदधये सावित्रिया, अनुष्टभौ, पैशेवययोति त्रासणेन व्याख्यातत्ात्सव॑यगुषां मध्ये समाम्नाता कचः देवो षः सविता परापैयतिविति द्विपदा विरादूगायत्री प्यायध्वामिति मध्येज्योतिलञष्टु्‌ रुद्रस्य हेतिरित्येकपदा विष्टूष्‌ धरुवा अस्मिनित्यपि वद्र परेथमगादिति विष्टु सदसषट्शा इत्येकपदा विष्टुष्‌ उषन्तारकषमित्येकपद्ठा गायत्री संपृच्यध्वमिति गायत्री देषो वः सवितोसुना - लिति गायत्री अवधूतमित्येकपदा गायत्री परापूतमित्यपि दीर्षामनवितये- क# कद्‌ त्रिष्टुप्‌ पानि घर्म इयनृष्टूष्‌ समापो अङ्गिरितयुषरिशदूवहृौ ` अद्भयः परीत्येकषदा गायत्री अन्तरितमित्येकपदा गायत्री देवस्य सवितुः

१ख, "ता। तां तश्च वि"।

१८९ श्रीमत्सायणाचारयविरवितभाप्यसमेता- [प्रथमकाण्डे [ दीपूणीमासविकृतिभूतकाम्ेषठीनौ याज्यापुरोदुवाक्यामन्ताः ] सव इति दविपदा गायत्री पुरा करस्येरेकपद्‌ तिष्टुष्‌ उदादायेति निषदा पिष्ुप्‌ आशासाना सुमणसस्वेत्नुषटुमौ इमे विध्यामीति विषटष्‌ समायु- कत्यनृषट्‌ देवो वः सवितोलुनात्िति गायत्री वीविहोवाभिति गामी एता असद्नित्येकपदा विष्टु अरे यष्टरि्येकपद्‌ा गायत्री पाहि माऽ इति द्विषद्‌ गायत्री वाजस्य मेद्माभं तेत्यनुषटमौ यं परिधिभिति पुरस्ताञ्जयोतिललिष्टुप्‌ | स्सावभागा इति तिषटुप्‌ नन्वितरेषामपि मन््राणामनेन न्यायेनाक्षरमावातत- ह्याविेषमुपरजीन्य याकिनिच्छन्दः करप्यतापिति चेन यजुषां छन्दुःकत्ने शुतिविरोषपसङ्गात्‌। तथा त्राण पमेवोदाहतम्‌-“तोभयेो्मीमि श्या जामि स्यत्‌ 1 पद्यनुषाऽऽन्यं यजुषाऽभ उलुनीयात्‌ छन्दत उतुनात्यजाभितवायः' इति तव युध्य छषदोऽभिषीयते वपो यजुषां छलौ श्रतेरमिमतम्‌ तथा सति खराकया मिंचिनूतनं छन्दः कृरपथितुं शक्यते शरतु पू्॑ि- दसंपदायागतं छनदोदक्षणं यतर यत्रास्ति तस्यां तस्यामृनि च्छन्दो जानीयात | चामेव च्छन्योविभानात्‌ इति श्ीमत्सायणाचायंविररिते माधवीये पेदार्थपकाशे रष्णायनुर दीयौत्तिरीयरेहितामाध्ये पथमकष्डि पथमपपएठके तरपोद्शोऽनुषाकः १६

(अथ प्रथगाष्ठे प्रथमप्रपाठके चतुर्दशोऽनुवाकः )

उभा वामिन्द्रामी आहृवध्यां उभा राध॑सः सह मादयध्यै उमा दातारांविषा रंयीणा- मुभा वाज॑स्य सातय हुवे वाप अश्रव५ हि भूरिदावत्तरा वां विजामातुरुत व॑ घा स्याला- त्‌ अथा सोम॑स्य प्रय॑ती युवभ्यामिन्द्रभी स्तोम॑ जनयामि नव्य॑म्‌ इन्द्र॑भ्री नवतिं परो दासपत्नीरधूनुतम्‌ साकमेकेन कर्मणा।

स. न्दो विधी" 1 कग, न्‌.

भपा० अनु ०१४] छृष्णयजुर्ेदीयेतेत्तिशेयसंहिता १८१ ( दहीपूणीमासविकृतिभूतकाम्य्ीनां याज्यापुरोनुवाक्यामन्त्राः ) चिं नु स्तोमं नवंजातमयेन््रा्री वृच्रहणा

जुषेथाम्‌ ( ) उभा हि वा५ सुहवा जोह॑- वीमि ता वाज सय उति पेषं वयमुं त्वा पथस्पते रथं वाज॑सातये धिये पूंपन्नयुः ज्महि पथस्पथः परिपतिं वचस्या कामन छतो अभ्यानडरकम्‌ नो रा्च्रुष॑श्- दामा पि्धियः सीषधाति भ्र पूषा तत्स्य पतिना वय हतेनैव जयामि गामश्वं पोषयित्वा न॑ः (२) पाती कतरस्य पते मग्ुमन्तमूमि धेनुरिव पयो अस्माच ध्व मप्रशुतँ प्रतमिव सपतमृतस्य॑ नः पत॑यो भ्ढयन्तु अपने नय॑शुपथां राये अस्मानिभ्वानि देव वनानि विद्वान्‌ परयोः ध्यस्मज्जुहुराणभेनो भ्रपिषठां ते नमति विधेम देवानामपि पन्धौमगन्म यच्छ- करवाम तदतु भरवोहष्‌ अभिरविद्ाम्तस य॑जात्‌(३) सेदु होता सो अध्वरान्स ऋतल्क॑ल्पयाति यद्वां तद्ये वृद्वं विभावसो मदि- पीव तद्रथिस्वदवाना उदीरते अग्ने तवं पा- रया नव्यो अस्मान्तस्वस्तिभिरति दुर्गाणि विश्वौ पृथ्व॑ पृथ्वी व॑हा न॑ उर्वीं भवौ तोकाय तमैयाय हौ योः त्वर्ममने बतपा भ॑सि देव मर्षा त्वं यज्ञेष्वीड्यः यद्रो वयं

१८२ श्रीमत्तायणाचायंपिरचितमाभ्यसमेता- [१पथपकाण्डे- { वर्पूर्णमासविकृतिभूतकाम्येषठीना याज्यपुरतुवाक्थामन्नाः ) भमिननाभ बतानिं विदुषौ देवा अविंदष्ठरासः। अन्निष्टद्वष्वमापरणाति विद्रान्येभिदैवार क- तुभः कत्प्याति [४ ] (षेथामा स्तनो बणावा त्रपो विश्तिश्च )

इति हृष्णयषवदी यतत्तिरीयसंहितायां प्रथमाष्टके प्रथमप्रपाठके चतुर्दशोऽनुवाकः १४॥

डमे लां यस्म दनधभ्वं कणे देवों शृषिः तं क॑पाम्या ददे परत्यं एष्णोऽसि पूनि वाजस्योमा ब्रं तरदशा १४

दह पुवनपथिरयदिः २८ हर 1 इति छष्ययुर्मेदीयतेतिरीसं तायां प्रथमाष्टके

अथमः ऋाठक्रः

( अथ प्रथमकष्टे परथमप्रपाहके चतुद गोऽनृवाकः ) ्ोदशानुषाके ददीपृणंमासमन्ाः समापा अथ तद्ितिमन्ा वक्तव्याः वितिषु चाऽ्थययैवमन्कणामाहिदेशे वेैषमित्वायौता पवानृरिष्यनते ततः पपाठकानामन्स्ानुककरेषु काम्भीनां 'फाज्यपुतेतुवाक्याः क्रमेणोच्यनते तभे टयो द्विती पकाष्डस्प द्वितीयतूतीयचतुधपरपठकेषु कमेण विधीयन्ते ववासिननुवाके द्ितीपकाण्डस्यदवितीयभपाठकस्प-सापेपथमानुवाकोककाम्येष्टीनां याग्यापुरोनुवा- क्या उच्यन्ते कोम्या पाज्या ईति पार्िक्माख्यावठादिषटिकाण्स्य पाग्या- काण्डस्य पस्स्परं संबन्धः। इटिविदेषधन्तविशेषरीवन्धस्तु सिङ्गकेमाभ्पापवग- नव्यः। यद्पयेकक शव मनः स्वसेवतामकाशकसतथाऽपि दृविहोभवग्ावृ्तये पती मन्यं पयोकतव्यम्‌। एवच्च वृस्तिष्पतीयहोमपस्तविःसमाक्चस्यते-“यदे- कया जुहुयादर्विहोमं कुयात्‌ परोनुवाक्यामनूच्य याज्यया जुहोति सदेवत्वाय » इति एतयोश्च छक्षणमाज्यभागत्राहणे परिप्यते“ पुरस्ताहक्षमापूरोनुवाक्या

स. दभि रक, ग. काम्यया क.ग. तीयः `

परप ° ४अनु०१४] हृष्णयजुदीयतोत्तिरीयसरिता १८३ [ द्ीपू्ण॑मासवि्कािभरूतकाम्य्टना. याज्यापुतेतुवाक्यामन्त्राः ] मवति जातानेव भरतृव्यान्पणुदेते उपरिषटाहकष्मा याज्या जनिष्यमाणानेव प्रतिनुदते ? इति यस्या कचः पृषे देवताचिङ्गः सा पुरोनुवाक्या उत्तरां तलिङ्गं वेधाग्या सा भवति एतस्य उक्षणस्य परदद्नाथवाक्रमिदेतव्यभि- चरति तव सववाऽऽम्नानक्मो निमामकः पुरस्तद्राम्नताः, पुरोनुवाक्याः, पश्वादाम्नाता याज्याः तस्मादिटिके, मन्वक्रमं परीकषकेकस्यागि्टवेकैकं मन्युं प्रयोज्यम्‌ ननु यत्र युगमाद्षिकलयपमसमानजिङ्गको मन्न आम्ना- यते त्र कमानुसरिणोत्तरे्टौ मन्रपोजने विङ्गं. याधयेत, पूरे तद्योजने करमो बाध्येतेति बेन बाध्यतां नाम क्रमोऽस्य, दुब॑दत्वा्‌ यदि. पूर्वौ तृती- यमन्स्य प्रथक्पयोजनता तर्हि तत्र॒ याज्या. विकताम्‌ यत्र॒ तु युमान्वरं पषयुमेन[ ] समानटिद्गं तव याज्यापूरोनुषाक्यायुममसयेव विकलमोऽु यद्दि्टयकये मन्तपुगभापिकंये युगम्रिक्लसदरमन्वयुमद्कतवे सति वदीयदे- वताविषयाणामिषीनामाधिकंये ता इष्टपोऽपि विकृस्ताम्‌ ।, व्यथा इहैव ताव्तादृशमुपटभ्यते उभा वामित्वा्री इत्याद इन्वाभिरिङ्गकाश्रतारो मन्त्राः देन्रमनिष्टयस्तु फटमेदेन पडम्नाताः तत्र पथममून्ुविषये विस भधा इष्टयो विकल्पन्ते

तास तिरु प्रथमामिषटिं धिषातुं पस्तोति--

^ प्रजपतिः परजा असनत ताः सृष्टा इन्दाप्ी अपागहता सीऽचापत्- जाप्तिरिन्वास्ी धै मे प्रन अपरधुक्षतामिति एतन्ामममेकाईरकपाठमपतं निरवपत्तावसमै परजाः प्रासाधयतौष्‌ » [ तै० सं° का० प्र० भ० १] इति।

जपरूहतामाश्छादितिवन्तौ अवायद्चिन्तयत्‌ पासाभयतां प्रकरी छृतवन्तौ

प्रस्ता विधत्त--

इन्वा वा एतस्य प्रजामपगूहतो योऽ्छं प्रजयेः सन्परनां विन्दत देन्रारमेकादशकपाछं निरवे्मजाकाम इन्दा एव सेनः भागधेयेनोपधावति तावेवासमै परजां स्माधयतो विन्दते प्रजाम्‌ » [ सं° का० पर अ० १] इति।

ख, कमस्य क. ग. "तामिन्द्र"

१८४ श्रीमत्सायणाचाय॑विरचितभाप्यसभेता- [१पथमकण्डे- ( दबीपर्णमासविेिभूतकाम्येीनां ाज्यापुरोनुवाक्यामन्ताः ] यः पते योवनादिना परजोलाद्नसमर्थोि प्रजां उमते तसारी प- पिबन्धकौ वोरुक्ः पुरोडारो भागसतेन पौ सेवते ्िवीयागिष्टिं विपत्ते देद्रमममेकादशकपारे निवपेत्स्ैमानः केरे वा सजतिपु वेन्ाध्ी एव सेन मागेयेनोपधावति ताम्यमवोन्िये वीरय प्रातृष्यस्प वृङ्क्ते मि पाणना परतृव्ेण जयते [सं० का २१० २अ०१] ि॥ सजाताः समानजन्मानो बन्धुभूत्पादयः अचेतने केवविषयं चेतनं मृतयवि- पयं वैरिणो यत्समरध्यं तदुमयमिन््रासमी बखद्विनाशयतः सपं तृ पाष्ि- नैष धैरिणा विरुष्यमान जय प्राप्नोति तृतीया विधत्ते ५अब्‌ व्‌ एतस्माहिन्दियं वीर्य क्रमति यः सेग्राममुपपरयालन्ा्मकाद- शकपाठे निवैपेतमाममुपप्रयस्यनिन्््री एष स्येन भागवेयेनोपधावपि तवि~ वालिनिद्धिं वर्प धत्तः सहेन्दियेण वीयेणोपप्रपाति जयाति १५ सेप्ामम्‌ » [सं° का०२प्र० २अ० १] इति। युद्ध्य परैन्यसमीपं पयास्यतो भपवेशाद्धसतपादादीन्दिमगता शफिरयक्रा- मति इन््राम्ी तस्य धेधमृसायेन्दियशक्तं समाधततः एतास तिरृष्वषिषुपुरोनुवाक्पभाह- उभति हे इन्र युवामुमौ हृष आह्वयामि किमयम्‌ भाहृवभ्ये सा- कृत्येन होतुम्‌ पत्राधमेषपुरुषमेषदावश्वदेखि युवयेर्हेमदव्यतं श्कनी- यम्‌ अस्ति हव राधःशन्दवाचयं परोडाशदरव्यरूपमनम्‌ तेनानेन युवामृभी प्रसर युक्तौ हषयितुमाहवयामि दटाम्यामावभ्या तेति वेत्‌ युवामुभाव- न्नानां धनानां दातारावतोऽनस्य टामाय युवामुमावाहूवयामि अथ याज्यामाह- अश्रवभिति छोके हि स्वदृहितुरतयन्तपियो विरिष्टो भामावा दौा- स्पा परजा वद्पीर्ददाति, स्यारश्च खयं दक्षो भगिनीसेहेन गृहधनरक्षणाय दासदासीरूपाः प्रजा वूः प्रददाति ताभ्यामापि वां मूरिद्वत्तरावतिश्थेन चहूषनापदौ युकाभित्यदूणवम्‌ अथाऽतो हे इन्द्रा युवभ्यां युवाभ्यां सो- भस्य प्रयती सोमसदरस्य पुरोडारास्य मदानन भदे चित्ते नूतनं हरपाबि-

परेषा १अनु ०१४] छप्णयजुर्वदीयेतेचतिरीयसंदिता १८५ ( दकपूणैमासविङ्कतिभूतकाम्ये्टीनां याज्यापुरोनुवाक्यामन्त्राः ) तवृत्तीनां स्तोमं सेपादयामि अ्रोदादतयोराद्यो मन्व पुरोनुवाक्या पागा- सुरस्तदिवताहवानायाध्ययुतरषमनु होना वक्तव्यत्वात्‌ इन्राभिभ्यामनु्रहीतयेता- दृदोऽषवयुमरैषः दियो मन्यो याज्या इष्यतेऽनपोप तदृनयुसातिः भत एवाव यजेति प्रषः पचते उत्तरासु तिसृष्वषटषु प्रथमां विपत्ते ५्विवा एष इन्वियेण वीयंणध्यैते यः संग्रामं जयलेन्ापरमेकादृशकपा- निषेत्स्ामं भिवेन्द्रासी एव स्वेन भागेयेनोपधावति तावेवाभिनिनि- यै वीरय धत्तो नेन्दियेण वीयेण ब्यष्पते " [से°का० २० २अ०१] इति युदधश्रमेणेन्विपगतस्य वरसय व्यृद्धिः # दवितीपामिषटि पिधत्ते अप वा एतस्मादिन्वियं वीर्य कामि एति जनतन्दामरमेकदिशकपालं 'निवैवेज्जनतमिष्यभिन्रशरी एव स्वेन भागेयेनोपधावति तवेवास्मिनिधियं वीर्ये धत्तः सहेन्दियेण वीर्येण जनतमिति » [सं० का० प्र०२ अण 1 इति पिजिगीपुकथासु स्वविधयाप्रकटनाय वा समां जिगमिपेर्यभरशरूपं वीषा पकरमणं मवति तृतीया सैन्दामेिः परप्णवरकैवपत्यचरूम्यामुषरिशादि- पास्यते तासु तिरृष्विषटिसु पुरोनुषाक्यामाह- इनद्राम्मी इति दासाः परजानामृपक्षपयितारस्तस्करपभवन्ते प्रतयो यां पूरीणां वा दासपल्यः हे इन्दा तादशीनंवतिरेख्याकाः परो युगपदेकेदैव पहारकर्मणा युवां क्षपयतम्‌ | याज्यामाह-~ शुचिमिति हे वुबहणािनाप्री अद्य स्तोमं जुषेथां सेवेताम्‌ कीषटशं शुधि निरं नैर्विशेवैजातं जन्म यस्य तं नवजात सुहवा रोषगवादिरहि- ततया सुखेन होतुं शक्यो युवामुमौ यस्माण्जोहवीम्याह्यामि वस्मा्ावुभौ युवां कामयमानाय यजमानाप वाज सद्यो भर्तम्‌ तददपुचरोर्मक्मनं “स्तोतभ्‌

१. भ॑ सारं सै"! स. धततं दत्तम्‌ स. "कत नूतनम" | # ५,

१८६ रीमत्सायणाचारयविरचितभाप्यसमेता- [१ प्रथमकाण्ड [ दपूणेमासविकतिभूतकाम्यष्ीनां यज्यापुरोनुवाक्यामन््ाः ] यथोक्तकमैममोगा्तः्ापिनमपरं॑यागै॑विधतते--“ पौष्णं चमन्‌ निव

पेसूषा वा इद्धिमस्य वीर्सयानुपदाता पूषणमेव स्वेन भागवेयेनोपधावति एवास्मा इच्वियं वीयमनुपयच्छति [ सं° का०२ प्रण अ०१] इति वीर्ये पददानाविनरापरी अनु पूषा प्रयच्छति तत पूरोनुवाक्थामाह-~ वामिति हे सुमारमपते पूपन्ययमेव तां रथमिव योजयामः किमथैम्‌ पिये धीयतेऽनषठीयत इति धीः क्म कीटपमै भिये वाजस्पानस्य साति- रमो यस्याः पा वाजसातिसतसयै याज्यामाह-- पथस्पथ इति फटकामेन भररितोऽ्टं तस्य तस्य मार्गस्य परिक पूषापरपयौयमक सतोवरूतेण वचसाऽमिव्पाप्तवानसि सोऽसम्यं शोकनिरो- धिका राससयच्छत कास्ताः चन्दायाभन्दवदोहूराद्साधनमग्रं यासां ता ओषधीः कच पूषा पियंधिये तत्द्िषयां प्र परसीषधाति प्रकरेण साध- यतु। इष्टन्तरं विषते-- कप्य चरं निवञ्जनतामागतयेयं वै क्षतस्य परतिरस्यमिव परषिवि्ठति १॥ [सै का २प्र०२अ० १] इति। राणां मूमागतवादमेः केत्रपतितम्‌ अरथवाद्गतपरतिष्ठाकामोश्रापि- कारी। तत पुरोनुवाक्यमाह-- े्स्येति हितेन पुत्रादिना पथा गवदिजयस्तथा क्षेजस्य पतिना गा- भ्व पोपकमन्ादिकं वयमा समन्ताज्जयामः | केवस्प प्रिरीदरे गवादौ मां सखयतु याज्पामाह-- ्षेजस्य पत इति हे शैवस्य पते धेनुः पय इव त्मसमासु माधुथरसोपेतम्‌-

१क. ग. धास्वाद्‌*

@

भृपा०१अबु ०१४] छृष्णयजुर्ेदीयतै्िरीयसंहिता १८७ [ दुरपृशमासविकृतिभूतकाम्यषठीनी याज्यापुतनुवाक्यामन्वाः ]

भिवतुनः पूनरावृदयेतं दव्यान्दरष्यपि स्वमाधु्थलाविणे वृतवतयुषिवत्वदोपाभावेन

सुपूतं नाठ्किरफठेशुखण्डगुडादिभोगयपदाथसमूह धश्च पज्गसय प्तयोऽसा

न्रहयन्तु

अवचिष्टगिन्दरमैः विधत्ते

^ दनव्राञममेकादशकपाठमुपरिषटनि्षपेदस्यमेव प्रतिष्ठयेन्विधं बीमुषरिशदा- तन्धत्ते [सं० का० प्र०२अ० १] इति। किवपत्यचरोरुपय॑मिममिषटिः अवापि वीधैकामोऽधिकारी जनतामागतयेि कैरपतयस्य काठ उपरिटाियस्य काठः अतर याज्यानुवाक्ये पषमेवोक्ते इष्टयन्तर विधत्ते

अश्ये पथिकृते पुरोडाशमष्टकपाठं निरवेयो दैपूणमासयाजी सनमा- वास्यां वा परीणैमासीं वाऽविपाद्येलथो वा एषोऽध्यपयनेति ये ददपूणंमासतया- जी सलमावास्यां वा पौषीमासीं वाऽतिपादयत्यभिमेव पथिषत^ सेन भागपेषे- नोपधावतत एवैनमपथातन्धामपि नयत्यनदृवानदक्षिणावही हेष समृधे » [से० का १प्र०२अ०१] इति।

पैणि पर्वण्यप्रमदेन तदिषठनु्ठाने विद्यमानं पन्थाः केसिमिलर्वाणि परमा देनानृष्ठानामावोऽपथः अस्मिन्विषये प्रायित्तर्मेयपिष्टः यस्पदेषोऽनदूवा- न्मार्‌ वहति तस्मात्मृदधये भवति

ततर पुरोनुवाक्यामाह-

अग्न इति देऽ लं दोपूणमसेषटिफछलपाय धनायास्मानतिषाद्दोषरहि- तेन सुमार्गेण नय हे दैव तवं विशवानारगनवेत्ति नरकरेतुतेन कुटिरमतिपाद्‌- रूप पापमस्मत्तो वियोजय बहुतां नमस्कारोकतं तव करवाम

तत्र याज्यामाह-

देवानामिति यस्मालथो वयं पूरव प्रशस्तमपि देवानां पन्धानािदा- नीमागताः कर्त, यतकमौनुषठातुं शकनुभस्तदनुकरमेण पवोद्म्‌ अविच्छेदे नानुष्ठानं परवाह यद्यप्यहं जानामि तथाप्ययं पथिरूदभिरपराधं समाधातुं कोति अतः सोऽस्पदृं यक्ष्यति एव देवानामाहूवाता एवातिपनान्य- ज्ञानृतादिकाखांश्च कत्पयिष्यति ~ शष्टयन्तरे विधत्ते

अनये व्रतपतये पुरोडा शमष्टाकषाठै निर्वेध आहिताभिः सनवत्यमिव

१८८ श्रीमत्सायप्पचार्थविरवितमाप्यसमेता- [१ पथमकाण्डे-

[ दुदीपूणीमासविह्तिभूतकाम्यष्ीनां याज्यापुरोगुकक्यामन्वाः ] चेरद्निमकः नवपतिः स्वेन भागधेयेनोपधायपि एवैनं वतमारम्मयदि बत्यो मृववि » [सेर का०२१्र०२अ० २] इति।

अत्रत्यं यागत्रतविरोध्यनृतवादादिकं सोऽभिरवैनमवरत्यचारणं ववं प्रापयति पत उत्तरेषु पागवतेषुं योग्यो भवति अव मन्वेकृण्डे पथिरलिङ्गकं मन्वरयुगमं पमाजनावमुदाहवम्‌ वरतलिङ्गमुपयदाहरिष्येते मध्यवात तु युम विरेषाडे- क्गामविऽयुमबसाषारंणरिङ्गददीनातूर्व विकलिपतमित्याहुः केचित्‌ अपरे सूत्रम विकृस्पितमिरि मन्यन आचारम पत्र सिष्टतः सेयाज्ये इति मन्यन्ते

ततर पुरोनुवाक्पामाह-

याति यत्रायणीयं हविसतदग्नये वरहद्धवतु हे विमषसो फठपदानिन मां पूजय यथा महिषी मया दत्तं कापासवीजं तिरपिषटापिकं मक्षपितवा वहृक्षी- रादिना पूजयति तदत्‌ तथा सति तदनुगरहादनं उभ्यतेऽननि चोक्कर्षेण स~ प्यन्ते

याञ्यामाह--

अग्न इति हेऽने मदीयाप्राधपरिहारायेदानींप्वृत्तवाजुतनस्वमस्मान्फ- उप्यन्तानां कर्मणां पारं नय किं छुत्वा स्वस्िमिर्थधाराज्लानुष्ठनैरविपाद्‌- हपाण्यतरत्यरूपाणि वा दर्गौणि प्रपान विदान्यतिक्रमग्य कंचासाकं नि~ वासाय नगर विस्तृता भवतु सस्यरंपर्यमर्ी बहुखा मवतु किंच तवमस्म- दीयाय पुत्राय दुहितृूपापत्याय रखपरदौ मने

अथ व्रातपत्ययागस्यासाधारणे यमम पुरोनुवाक्पामाह-

त्वमिति हेऽगने लमागत्य मनुष्येषु बतपाको देवोऽसि समन्ताद्य- ज्ञेषु तवं स्ुत्योऽसि

याण्यामाह--

यद्र इति हे देवा विदुषां युष्माकं संबन्धीन्यस्मदृनष्ेयवतान्यत्यन्तमवि- सो वय परकर्ेण विनादायाम इति यत्त्वं विद्वानभिरापूरयतु यक्ष कषितकारविरेषरदवन्हषिभंक्तं कलयति पैः काखविदेषर्बतं पूरयवु

अनर विनिषोगसगरहः-

ख. द्वकमु" 1 स, ग, ^णाटिङ्ग"

परषा०१अनु ०१४] छष्णयजुरवदीयततिरीयसहिताः १८२ [ दुश्षपरणमासविककतिभूतकाम्ये्टीनां याज्यापुरोनुवाक्यामन्नाः ] अन्त्यानुवके याज्यानुवाक्याः कम्पि्टितेगताः काण्डस्य तु द्वितीयस्य द्वितीये परभ इश्यः उमनतरासनमे युग्मिन्ैनामतये वथा वयं पौष्णे चरौ क्षेत्र कषि्रपत्यचरौ वथा २॥ अभ्रे पाथिरते यद्वा वतप द्वियुममकम्‌ विकल्ेनेति मन्वाः स्पुरनुषाके चतुदश अथ मीमांसा तृतीयाध्यामस्प द्वितीयपादे पिनिितग्‌- देनर्मादी्यः काम्या यान्या अप्युदिताः कम्‌त्‌ कण्डयोस्ता यथालिङ्गं संचायां निय्मोऽ्यवा लिङ्गः कभृसमाख्याभ्यां परवद वदृशाद्ूः अकाम्पास्वपि सचां याज्याः सवेन का क्षतिः समारुपानातकाण्डपोगः कमादषटिषु योजनम्‌ अपेक्षते दे पमातरसक्षिः कम्धेकगास्ततः » इति काम्येष्स्ततकाण्डे कमेणाऽन्नाताः-^ देन्दरस्ेकादशकपाठं निषयस्प सजाता वि( वी पृः " इत्यादिना सजाता ज्ञातयो पि( वी यूिमता विप तिपा इत्यथैः इन्दाप्री रोचनेत्यादिके मन्कण्डे माज्पानुवाक्याः कमे णाऽञजनाताः तवेदं काम्ययाज्यानुवाक्याकाण्डमिति यारचिकानां समाख्यया वगम्यते तयोरिष्टकाण्डपन्तकाण्डयोः प्रथमायामिषटौ पथमपे याच्यानू- वाक्ये इत्यादिव्यवस्था कमैखर्ूपमान प्रकाशनं ङ्कम्‌ तावन्मनेण मन्तकरमणोरङ्गाङ्गिभावः ततः समारुपायखाम्न्वकाण्डकर्मकाण्डयोः संवन्धा- वगमेन सामान्येन म॒न््रकर्मणोः संबन्धोऽवगम्पते विेषतसूवसमन्पथमे कम~ ण्ये मन्व इति कमाद्वगम्यते देद्र्टवेाममन्नो धैशवानेरे्ौ भेश्वानरमतर इत्यतादशो विशेषो छिङ्काद्बगम्यत इति चेन ठिङ्कनसाधारण्ये करमिक्ष- णात्‌ देनाप्ममेकादृशकपारं निर्पेद्ातुव्यवानिति द्वितीयेष्टिरपि ततरनधाप्री पितौ न्वकाण्डेऽपीना्ी नवतिमित्यादिकमपरेन्दागनं याज्यानुवाक्पायुगु- उमाम्नातम्‌ हि तव करममन्तेरण निरैतु शक्यम्‌ कमेणेव तस्सिदे-

स. शक्तिः <.स. सिङगेनैवाव"

१९० शरीमत्सायणाचायीविराचेतमाष्यसमेता- [पथमकण्डे ~ ( दर्धपूणमासविकृतिभूतकाम्यष्ठीनां याज्यापुरोनुवाक्यामन्त्ाः ) दिङ्गमभयोजकमिति वाच्यम्‌ कविहिद्गस्येव व्यवस्थापकलात्‌ दनाबाहै- सतेषिरैवाऽऽम्नाता--“ यै कामयेत राजन्यमनपीन्धो जयि वृतरान्नस्थरे- दिति तस्मा एवैरावा्सत्यं चरं निवपेत्‌ » इति य॑ राजपुत्र जायमानं राज्ञः परोहिवस्य वा काम एवं भवति अयं मातृ देषछतपिष्नेन केनाप्यप्रतिबदवो जायतां जातश्च रक्रू्ारयन्तंचरेदिति वद्राजपुव्रैयमिषटिः मन्वकाण्डे तदिषटिकरमे याज्यापरोनुवाकेयेदेन्रावारैसत्ये दविविषे आम्नाते इदं वामास्ये हविसिकं युगम्‌ अस इन््राबृहसती इत्यादिकमपरम्‌ तयोः परथमयुग- टस्य करमेण विनियोगेऽपि दवितीययुगदे णिङ्गेनैव विनियोक्तव्यम्‌ तस्मातकम- समास्यास्ह्तेन टिङ्केन कन्येषष्येवेता याज्या नियम्यन्ते द्वद्ाध्यायस्य चतुर्थपादे विन्ितम्‌- इदं वां युग्मयोः फं स्पात्साहित्यं वा विकल्पनम्‌ साहित्यं पवनमवं देवतावोधैक्यतः » इति देनदाबांहखसे कर्मणि « इदं वामास्ये हविः प्रिपमिन् बृहस्पती ! इवि याज्यानुवाक्ये द्विविधे आम्नति तयोः सारखत्यादविवत्समुच्चयः यथा सार- स्वतीभनूच्य वग्यनतव्या भैष्णवीमनूच्य वाग्यन्तव्येत्वादशा्थवात्समुच्चय- सदिति वेनरैवम्‌ द्टमयोजनस्थ देवतायोधनस्ैकतवात्‌ तसमाद्िकसः ततवान्यद्िन्तिम्‌-- ५८ पुरोनुवाक्यया याज्या विकल्प्या वा समुचिता पुरेवाऽभ्यः समाख्यानाद्चनातु समुच्चयः " इति देवतामकारनरूपकायैसेकलादुमयोयैथा समुच्चयः, कंतु विकल एव तथेवेकयुग्मगतयोरिवि केनमवम्‌ परोनुवाक्येति समाख्याया उत्तरकाठी- नयोज्यामन्तरेणानुपपततेः कंच पुरोनुवाक्पामूच्प याज्यया जुहोतीति पतयक्षवचनेन देवतोपरक्षणहविःपदानकारयभेदोकिपुरःसरं साहित्यं विधीयते तस्मात्समुच्चयः दृदामाध्यायस्य चतुथषदे विनिवम्‌-- परययिणापि देवोक्िर्ेनेव प्देन वा अथोमिदादापिमोऽ्न्यः शब्दपर्वान्ययिततः इति

क. ग. श्यागम |

प्पा०१अनु ०१४] छष्णयजु्ैदीयतेतिशियसंहिता ! १९१ ( दर्ीपू्ीमासविक्ृतिभूतकाम्य्टीनां याऽयापुरोनुवाक्यामन्त्राः ) दृदौपूणमासयोयँ नियमासतष्वस्यादिदेवता कं पव्कदच्यादिना भेन केनापि पयौयेणामिधातव्याः किंवा वत्तद्वि्युदेशगतेनाग्न्यािपदनेवोपि संशयः तेत्र शब्दस्याथपत्यायनाथैत्वातर्यापाणां स्वरूपेण मदेऽ्यथमेदाचेन केनाप्यमि- धानमिति पूव॑पक्षः यतर रथ कायैमासादयते तव ्दोऽधपत्यायना्थों भवति यत्र पुनः न्द्‌ एव कार्थं तथ कारयसेबन्धार्थं शब्द्‌ एव प्रतयायपितव्यः तद्यधा-देवदत्ते गौरवा विशयमापाद्थितुं राजसमायामाचार्योषा्यायादिशबैसतं व्यवहरन्ति पितृमेतृमातुादयश्च तत्तत्ंबन्धविरेषवाचिशन्देन यथ। तुष्यन्ति तथा नामग्रहणिन पत्यत कृष्यन्ति, वद्द्ाप्यम्न्यादिभशब्द्‌ एव कार्मा सक्तं विधिं बिना यागेदेवतयोः संबन्धाभावात्‌ विधिर्ते तु तत्संबन्ये वेध रा्दस्प परयोजकत्यै दुषारम्‌ अत एवायाटू्ाहाकासेज्नितपादिनिगेषु निष्‌- मेन वैषा एवाम्यादिरब्दाः पयृष्यन्ते « अपानः भिया धामानि) याट भस्य भिया धामानि, स्वाहाऽ स्वाहा सोमम्‌, अनरहमृज्जितिमनून्धपं सेम स्पाहमूनितिमनूज्येषम्‌ » इत्यादिना वसम्ैपपदैरव वततदेषवाभिभानम्‌ ततरैवान्यञविनिवम्‌-- निगमे पवकाग्न्यो; किमभिः स्पाद्थवोभंषम्‌ अभिश्वोदकतो भवं पैभोऽधेः सगुणो यतः ? इति आधाने भ्रूयते--“ अग्नये पवमानाय पुरोडादमशटकपाछं निवपेदप्रमे प्रव कायासरये शुचये ? हति तत्र गुणगुणिनोः पावकाग्नपोमधयेऽग्निशब्द्‌ एव निगमेषु पयोक्तव्यः कृतः तस्येव चोदकपप्तमन्नपडितत्वत्‌ भेवम्‌ कगुणयुक्तस्यानेैधतेन सर्दभयेगिषु तथेव पाप्ततात्‌। तसाच्छब्ददप परिव्पम्‌ अनेन न्यायेन प्रुतेऽ्यारनयाग इनद्राग्निर्दैनेव निगदे देवताऽभिषात्या प्ाधिरतयागत्यागे लनिपथिरुष्छब्ददयेनेति व्यम्‌

भथ व्पाक्रणम्‌

उभेत्यत्र पूष॑सवरणैकदिरस्वरो इन्राग्निशन्दे तवा्मिकामाधितनिषातः आवया इत्यत्र तुमर्थ विहितस्य कष्येपत्ययस्याऽदिरकार उदात्तः वतः समासे छत्रः एवै स्॑मुनेयम्‌ असिन्यथममपाठके रन्दस्वरमक्िया उशतः परदिवा साकल्येन तु प्रकतिपत्ययविकरणतततद्दि शादिपरिज्ञामम-

स. दाप््वरेका० क. ग. चन्द्र |

१९२ श्रीमत्सायणाव्वायविराचितभाष्यसमेता- _ [१पथमकण्डे- [ दरपरणमासविङृतिभूतकाम्यर्छना याज्यापरोनुवाकयामन्त्रः | न्तरेण दुरवोषत्वा्तस्य सरवर्यास्मामिरैकशम्दपकाे निरूपितलादुषापि तनिरूपणे भ्न्थमौरषपसङ्गाततैव सव॑मवगन्तव्यम्‌ तदिदं याज्याकाण्डं वैशव- देवम्‌ तथा वानुक्रमणिकायामुक्तम्‌- रालतयः सत्रासमणः पशुबन्धः सदेष्टिकः -उपानुवाक्यं याज्याश्च अश्वेधः सृब्रा्णः ]। सत्रायण होभा सूक्तानि सहेधिमिः। सवामी सहा्डिदरैः परर्मषश्च षोदश ? इति अनुमत्यै पुरोडाशमित्यादिको मन्वकाण्डस्थोऽटमप्रपाएको राजसूयः अनु- मत्या इत्यादिका विधिकाण्डस्थाः प्ठसपमा्टमपपरठकासयो राजसूयस्य बाल- णम्‌ वायव्य९ येतमाटमेतेतपादिपपाठकेकताः पुवन्धाः प्रजापतिः प्रना अग्जतेत्यादिमपाठकनयोक्ता इष्टयः पजापतिरकामयत प्रजाः रूनेयेत्यादि- कमुपानुवाक्यम्‌ उमा वामिनराञ्नी इत्यादयो याज्याः 1 जीमूतस्येत्यादिक- स्तत्र ततरोकोऽ्धमेषः.। सागरहण्ये्टया, इत्यादिकं तदुब्राह्लणम्‌ प्रजननं ज्यो- विरित्यादिपपाठकपश्चकं सत्रायणम्‌ चुष्टो दमूना इत्यादिपरपाढकदयोक्ता मन्वा होमाः प्रीोऽना९ रयिवृधः सुमेधा इत्यादितार्पपाठकोक्तानि सूक्तानि अ्चिवां अकामतेः्याचरषभपारकोक्ता इष्टयः सादी ला स्वदुने- त्यादिः सौज्ामणी सर्वाचा पएषोऽप्रौ कामा्येरायतीत्य्द्यच्छिद्राणि अञ्जन्ति लामित्यादिकः परुः ब्रहणे बाज्णमाटमत इत्यादिमिषः तर याज्यानां विवे दैवा ऋष्यः उभा वामिति दे विषमो द्रा नवति- भिति गायत्री शुधि नु स्तोममिति बषट्‌ वयमु त्वेति गाय पथसखथ इति निष्ट क्वस्य परिनेत्नुषटप्‌ शस्य एत इति तिससिष्टमः यदा- हष्मित्यनक्म्‌ अभर लमिति वषटू त्वमभने वतपा इति गायग्री यदो वयमिति बिष्ट देवतास्तु तत्तसमन्व्या्यानेनैव पकाशिवाः वा एता ऋपि- च्छन्दोदेवता अनुष्ठाने स्रणीयाः इति श्रीमत्सायणाचा्विरविते माधवीये वेदाथपकाशे छष्णपयुरवदीयौतिरी- यततहितामाष्ये पथमकाषण्डे प्रथमप्रपाठके चतुद॑रोऽनुवाकः १४

१. "दिरनरमेधः। क. ग, अतो

४,

्ेा०र्जनु ¶] रप्णयजुवेदीयतेत्तिरीयसंहिता १५१ [ यजमानक्टकपरागवंशपवेशलोपयक्ता मन्त्राः ] वेदार्थस्य परकारेन तमो हार्दे निवारयन्‌ 1 पमर्थौभतुरो देयादवि्याती्थमहेशवरः ति श्रीमद्विद्याती थैमहेशवराप्रावतारस्य भीमद्राजाधिरानपसेश्रस्य ्रीवीरवुकमहाराजस्याऽऽ्ञापरिपाठकेन माधवाचा्यैण बिर~ चिते बेदाथमरकाशे छृष्णयनुरवदीयतैततिरीयसहिवामाप्ये

पथमकाण्डे प्रथमः प्रपाठकः

( अथ प्रथमाष्टके तीयः प्रपाठकः ) ( तत्र प्रथमोऽनुवाकः ) हरिः ॐ। आप॑ उन्दन्तु जीवस रधायुखाय पर्चस आओप॑ये त्राय॑स्यैनई स्वधिते मेम हिरसीर्ेव- शररेतानि . प्र॒ व॑पे स्वस्तयत्तराण्यस्ीयाऽऽपों अस्मान्मातरः इन्धतु प्रतेन॑नो प्तप पुनस्तु विश्वमस्मत धहन्तु रिगरुदाभ्यः ुचि- रा पूत एमि सोम॑स्य तनूरसि तनुव मे पाहि महीनां पयोऽपि वचौीधा असि र्थः (१) मयिं षेहि व्रस्य कमीनिकाऽपि बक्षष्पा आसि चक्षमे पाष चित्पतिस्त्वा पुनातु वाक्पतिं- स्त्वा पुनातु देवस्त्वा सविता पुनातवच्छि- द्रेण पवित्रेण वसोः सूरस्य रद्मिभिस्तस्यं ते पवित्रपते पवित्रेण यस्मै कं पुने तच्छकेयमा वौ देवार ईमहे सत्य॑धर्माणो अध्वरे यद्रो देवास आगर यज्ञियासो हवामह रन्रमी ९५

१९४ श्रोमत्सायणाचाथैविरधितभाप्यसमेता- [१ मथमकाण्डे= ( यजमानकर्कपागवंशष्ेशोपयुक्ता मन्वाः ) चावप्थिवी भाप॑ भषधीस्तवं वीक्षाणाम्ि- परतिरसीहं मा सन्त पाहि (२) (वं ओेषषीरौ )।

इति छष्णयनुर्वैदीयतैत्तिरीयसंदितायां प्रथमाष्टके द्वितीयप्रपाठके प्रथमोऽनुवाकः

( अथ प्रथमाष्टके द्वितीयः प्रपाठकः )। [ तव प्रथमोऽनुवाकः ]। यस्य निःरसितं वेदा यो वेदैम्योऽखिढं जगत्‌ निमे तमह बन्दे विधावीथमरेषरम्‌ 8 आदप्पाठके द्दौपूणमासेष्िरीरिता पपाठक्वयेणाथ सोमयागः प्यते २॥ तदिदं सौम्यकाण्डम्‌ तथा चानुकमणिकायामुक्तम्‌-- अध्वरमभवि्ीणि तद्विधिर्वाजपेयकौ सवाः शुक्रियकाण्डे नेन्दोरिपि धारणा » इति भाप उन्दन्वित्यारिकमध्वरकाण्डम्‌ आं दृद प्रावाऽीतयादिकं बहका- ण्डम्‌ उदु त्यं जातवेदसमित्यादिकं दक्षिणाकण्डम्‌ तान्येतानि त्रीणि प्ा- चीनवध्रो करोतीत्यादिकं तथाणमितेषा विधिः. देष समितः प्र पुवेतयादिकं ~ वाजपेयस्य मन्मकाण्डम्‌ देवा पै पथाद्र् यज्ञानाहृरनेत्यादिकं वाजपेयस्य िधिकष्डम्‌ विवृत््तोमो मवतीत्यादिकाः सवाः नमो वामे या बोदिते त्वादिकं दुकरिपमन्वकाण्डम्‌ देवा पै सवमासतेत्यारिकं तद्विधिकाण्डम्‌ वान्ये तानि नवरख्याकानि वद्वस्प काण्डानि अवलेषु चन्र ऋषिर प्योयत्‌ सोमाङ्गे दीकषणीयादौ दशपाविदेशनात्‌ दृशष्वैतं तेच युक्तमगनष्टोमोज वर्णते '› तरिषधः सोमयाग एकाहाहीनस्नामकः एकसमिनेवाहनि सवननेयेण $ निष्पाद्य एकाहः दविरा्मारभ्यकादरावप्न्ता भहीनाः वयोदशरात्रभा- `

१. त्य

भरषो ०२अबु ०१] ` छृष्णयजुरवेदीयतेत्िरीयसंहिता १९५ ( यजमानकर्टकमराग्बरवेशोपदुक्ता मन्नाः ) रभ्य सहक्तसंबत्सरपर्यन्वानि सवराणि द्वादशादस्तु विरूपः तवाहीनरमेण द्विरात्रादीनां पविः, सवरूपेण चोदशरात्रादीनाम्‌। तस्य दादृशाहस्थका- रूपो ज्योतिशोमः प्रतिः अत. एवाऽऽम्नायते-“« एष वाव प्रथमो यज्ञो य~ ज्ञानां यज्ज्योतिष्टोमः इति यद्यपि सप्तसंस्थो व्योविशेमोऽपरोमोऽभि- ष्टोम उक्थः पोडश्यिरात्ोऽोर्यामो वाजपेयश्चेति, तथास्पिषटमे . छुत्लाङ्ग- जञातस्योपाटत्वात्स एवेतरेां प्रतिः 1 अतः परथ .एवामिप्रीयते त्र परपाठक्यस्यानुवाकानां वाथभेदो विनियोगसंगरहे दशितः- द्वितीयपश्नमारम्य प्रर .उदी्ते सोमयागे मन्रजातं ततावान्तरमेदवः कयः परहश्ेति परभ्मेदोऽगम्यताम्‌ ¢ कयपक्नऽनुवाकाः स्युर्थमेदाचतुदंश परागवंशवेशाने दीक्षा स्यादेवयजनयहः सोमक्रयण्यानयनं तदीयपदृंग्रहः सोमोन्मानं यस्तस्य शकटारोपणं गतिः आतिथ्योपसदस्तददधवेदु्तसेदिका हविर्धानं काम्ययाज्या इत्यथौ अनुवाकगाः ४.॥ » इति तत्र प्रथमानुवाके क्षौरादिभिः सस्छतस्य यजमानस्य पाचीनवंशाख्पृशटा- भवेशेोभभरिधीयते भप उन्दन्तित्यादयः क्षौर क्षौरासगेव -शखा नि~ तव्या तो बौधायनो दीक्षासाधनद्रव्यसेपादनपूकं राठानिमौणमाह-“अ- भिष्टोमेन यक्ष्यमाणो मवति उपकल्पयते रप्णाजिनं रप्णविषाणं व~ सश्च मेखां » इति ¢ जुष्टे देवयजने बाडा कारिता मवति » इति च। आपस्तम्बोऽपि « सोमेन यक्षषमाणो बालणानरथिथानूत्विजे वृणीते ? इत्यपक्र- म्य व्रणं देवथजनाध्यवसाने दीक्षणीयेष्टिं चामिधायेदमाह-“ प्राचीनवश्यो करोति पुरस्तादलुते प्वानिनतः सरवै; परिभवम्‌ » इति एतदेवाभिमेत्य वप्नविधेः पुँ शाटां विपत्ते पाचीनवश्शं करोति देवमनुष्या दिशो व्यभजन्त. प्राचीं देवा दक्षिणां पितरः परतीचीं मनुष्या उदीची. रुद्रा यत्माचीनवश्ं करोति देवठोकभेवं त- दजमान उपावतैते » [संर का० पर०१.अ९१.] इति।

क. ष. ङ्‌. च. "तः स्त प"

१५६ शरीमत्सायणाचायंविरचितभाष्यसमेता- [॥प्रथमकाण्डे [ यजमानक्कपरागवंशप्रयेशोपयुक्ता मन्ताः ] प्रागायतः पृष्ठवंशो यस्य गृहविशेषस्य पाचीनेशः केचित्ते यस्य देव यजन्ति विगर रृत्लदेवयणनविधिमेतमाहुः देवयजनेकदेशक्पगृहसंपयो कयो देवयन्तो भवति वैरस्य पराग्लेन तदगृहं यजमानो देवरोकं करोपि गृहस्य कुडथयस्यानीयमावरणं विधते परिशरयत्यमत्ितो हि देवडोको मनुष्पडोकात्‌ [ सै° का० ६परण १अ० १] इति। स्वगस्य मनुष्रह॑पताद््ागि तदर्थं प्रि्रयणम्‌ हवाराणि विषते नास्माहोकात्खेतव्यमिवेत्याहुः फो हि वदद यथ्मुष्मि्ोकेशसि वा वि दिक्षवतीकारान्करेत्यभयोरटोकयोरभिनित्यै » [सै का० य० भण०१]इति। इह ठोके तावत्स प्रत्क्षसिदम्‌ गूहकषवपुवमिवादिमिस्तदुतादाव्‌ स्वग तु सेदिग्षम्‌ यद्वि्रेनेदं कं साङ्गं समाप्येत तदा सृखमासि नान्यथा मव षि तत्ससं नेदानीं मदति कंतु मरणादू्वम्‌ तदाऽपि भरवठेन केनविनरक- पदेन कर्मणा परतिमेन्ये सति ततोऽपि विरम्येत तस्मादिदानमेवास्मालोकान सवौलमना निर्गनतव्यामेति युद्धिमन्व आहुः वत एतदठोकदुशनाय द्वरिषु छेतेषु छोकदयनयो मवति आपि इति कल्यः-“ अथास्य पराङ्मुखस्य दक्षिणं गोदानमद्धिरनुब- ध्या उन्दन्तु जीवते दीवौयुलाय वर्चस इति ", इति गोदान शिरसो मागः। जीवनायंचित्रह्र्सेभ्य आपः दिर आरद क्नु 1 आओपध इति। फरपः-“ उर्व बर्हिरृच्छरयति ओषधे अयसेनमिति स्वभिं पिय॑श्च निदधाति खपिते भेन\ हिशसीरिति पवपौति देवभूरतानि पर वप हति इति। स्विति; शूरः देवेषु परसिदतेन भूयत इति देवूदेवनापिसदूषोऽहं वपनं कृ एतानि केरादीनि

स. पेदे"

(

भपा० २अनु° १] षृष्गयजुेदीयंतेतविरीयसं हिता १९७ [ यजमानकर्ृकमरव॑शप्रवेशोपयुक्ता मन्त्राः ] स्वस्तीति बौधायनः-““सवस्यु राण्य शीयेतयुकतवा तं प्रत्यभिमृशते » इषि आपस्तम्बः“ स्वस्तयु्तराण्यशीयेति यजमानो जपति ?› इति अवि्रनोच्राणि करमणि प्राप्नुयाम्‌ विषते- ¢ केश्श्र वपते नखानि निन्ते मृता वा एषा तलगमेध्या यत्केदाश्शर मृतामेव तलचममेष्यामपहत्य यश्चियो पला मेषमुमैति [ सं का०९प्र० 9 अ० १] इति। आप इति बौधायनः“ अनेम्धिरभिषिश्वत्यापो अस्मान्मातरः दुग्ध न्तु धृतेन नो घृतपुवः पुननिविति संपधाग्य रजः परक्षाखयति विश्रमस्मत्म वहन्तु रिपरति » इति आपस्तम्बस्तवेकमन्वतां मन्यते भस्मानस्मदीयान्यजमानान्‌ क्षरदुद्कमव घृतम्‌ तेन पुनन्ति पज॑न्यादयो पतपुवः रिप्रं पापम्‌ इमा भपः सवं पाप- मस्पचोऽपनयन्तु उदाभ्य इति कलसः“ उक्भ्यः दविधा पृषं एपीलुद्राहपानो जपति इति सानाचमनाभ्यां बहिरन्तश्च शुद्धः सनद्भ्य उदूगम्याऽऽ्गच्छामि विषचे- ^ अङ्किरसः सुवर्भं लोकं यन्तोऽप्सु दीक्षातपसी प्रविशयनप्तञ॒ साति साक्षादेव दीक्षातपसी अवरुन्धे [ सं० का० ६प्र० १अ२ १] इि। मृण्डनादिसंस्कारो दीक्षा आहारादिनियमस्तपः अपन सनेन तदुभयम- व्यवधानेनैव माप्नोवि अवतरणप्रदेशं विधत्ते ^ तीर्थे लति वीर्थेहिते तां पविशयन्‌ » [सं काद प० १अ० १1 इति| उक्तमेवाथमनू्य सतोति- , ^ तीर्थे साति तीथमेव समानानां मवति » [ सं० का० ६१०१ अण ] इति। सख्यादीनां समानानां तीय॑वत्तेम्थो भवति स. अवान्तरपर" स्र. "ति तामेव दृक्षयुक्त 1

१९८ श्रीमत्सायंणाचार्यपिरचितभाष्यसमेता- [पथमकाण्डे ~

( यजमानकटैकपागवंशपवेशोपयुक्ता मन्त्राः ) आचमने विषत्ते-

अपोऽ्नातयन्रव एव मेष्यो भवति ¢ [ सं° का प्रण अ०१] इति

सोमस्येति कलः अथ परक्षिणमहतं वासः परिधत्ते सोमस्य तनूरसि तनुं मे पाहीषिं इति

. कषौमवसस्य सोमोऽभिमानी देव इति तस्य वसं शरीरम्‌

विषत्ते--

वाससा दीक्षयति सौम्यं पै .कषोमं देवतया सोममेष देवतामुषेवि यो दीक्षते [ सं°का० ९प्र० १अ० १.] इति।

दीक्षयति संस्करोति

मनस्य पूर्वो्तरमागो व्याच्े--

सोमस्य तनूरसि तनुवं मे परहीत्याह स्वमिव देवतामुपत्यथो आरिषमे- भैतामाशसते [ सं° का प्रण १७०१] इति

वलपरिहितस्य सोम एव स्वा देवता 1

भरकारान्तरेण प्रसतोपि--

अदनेतुषाधाने वायोकौतपानं पितृणां नीविरोषधीनां प्रषात्‌ आदित्यानां माचीनतानो विशेषं देवानामेोतुनश्षचाणामतीकाशासतद्रा एतत्सवैदेवत्य यदवा सो षामा दीक्षपति सरवाभिरवेनं देवाभिदीकषयति ? [ सं० का० प्रण १अ०१] इति।

शाङाकोपधानं तूषाः तन्तूनां पूरणे तृषाधानम्‌ वायुना शोषणं वात- पानम्‌ नीविवन्धविशेषः पघातो दण्डेन शङाकोपधानेन वा प्रहारः पराची नानो दीवन्ुपसारणम्‌ ओतुस्िय॑कनतुपरसारणम्‌ अ्ीकाशाश्छिदाणि एतेषु केमेणागन्याद्योऽभिमानिदेवताः

भोजनं विधत्त--

^ बहिःमाणो बै मनुष्यल्स्पारनं प्राणोऽभापि सपाण पएव दक्षते [सं०का० ६प्र०१अ०१] इति]

पाणस्थितिहैतृलाद्शनस्य पराणतम्‌ पि्रवन्धाद्विभः प्रथितो बहु भृञ्ीतिपि

पा>र्ममु ०१] छृम्णयजु्वायौेसिंरीयसंहिता १९९ [ यजमानकत्कप्ावशप्वेशोपयुक्ता मन्त्राः ] विधत्त-- आशितो भवति यावनेवास्य भाणस्तेन सह मेषमुगैति » [ सं का० प्र० १अ० १] इति। महीनामिति। बोधायनः--“ अथास्येतलवनीतं विवितमुद्शराव उप- शेरे तस्य पाणिभ्यां संमम्ाय मुखमेव परथममभ्यङ्के महीनां पयोऽ वर्चौषा असि वचँ मि पेदीत्यनुटोममापद्म्पाम्‌ » इति आपस्तम्बो मन्तेदमाह--“ महीनां पयोऽसीति दभपुञ्जीराम्यां नवनी- वमुदयौति वर्चोधा असीवि तेन प्राचीनं निरम्ङ्के इति हे नवनीत त्वं गवां पथः कायैमसि क्िग्धतारूपं वर्चो धारयप्ति भतो मधि बवर्च॑ं पेहि अभ्यङ्गः विधत्ते वृतं देवानां मस्तु पितृणां निष्प्र मनुष्याणां वं एतततवदेव्पं यनव नीपं यनवर्नतिनाम्पङ्के स्थौ एव देवताः प्रीणाति » [संर का० ६१० अ० १] इति। नवनीतस्य पाकनन्थालतिसरोऽवस्याः पकं किंविलक्तं निःरेषपकं द्रव्या न्तरेण सुरमि निःशेपपक्रमू अत एव बहूवुः पन्ति-“आयं पै देवानां सुराभे धतं मनुष्याणामायुतं पितृणां नवनीतं गमाम्‌ इति पकारान्तरेण नवनीवाभ्यङ्ग प्रस्तौति मरच्युतो वा एषोऽस्माह्काद्गतो देवलोकं यो दीक्षितोऽन्तरेव नवनीवं वस्मालवनीतेनाम्यङ्न्ते [से का० पण १अ०.१] इति। दीक्षितस्य सव॑साधने पवृ्ततवदिवछ्ठोकपच्युिः यागस्यासमापोदिवटोक - ान्त्यभावः नवनीतमपि क्षीरभावास्युत्य वृतभावे प्राप्नोति अकोऽ्त- राखवापिवस्ाम्याचेन तस्याभ्यङ्गो युक्तः गुणद्रये विधत्ते अनुलोमं यजुषा व्याकृचये +” [ से का ६प्र० १अ०१]इति। मनुष्याणां नास्त्यानुढोम्ये नियमः वाऽम्यङ्क्ते मन्वोऽलि तस्मादचा- वच्य तदुमथमनेति नियम्यते

स. भभयञजनं स्तौ स. चाभ्य

३०० श्रीमत्सायणाचायविराचितमाष्यसमेता- [१ पथमकाण्े- ( यजमानकतकगवशप्रवेशोपयुक्ता मन्वाः ) वत्रस्येति कलः भथास्येतदाञ्जनं पिष्ट दशदुपरे सतृठया ररेषी- कया चास्य ््मुखस्म पत्यङ्मुख उपविश्य सव्येन पाणिना द्षिणमशष्यन- क्ति वृषस्य कनीनिकाऽपि चक्षप्पा भसि चक्ष पाहीपि इति मन्थ विदाद्यनञ्खने विधत्ते इन्द्रो वत्रमह््तस्य कनीनिका पराभतत्तदाञ्जनममवदयदाङ्कते चक्रव भा- वब्यस्य बृहन्ते [सं० का० प्रण १अ० १] इति। विनाशयतीतय्थैः। करमेण गुणन्विधत्ते- ^ दक्षिणं पमाशटते सव्य९ हि पूरं मनुष्या आङे नि धावते नीव हि मनुष्या धावन्ते पश्च छत्व आशक पञ्चाक्षरा पङ्कक्तः पाङ्क्तो यज्ञो यज्ञमेवाव रुन्धे प्रिमितमाऽह्क्तेऽरिमित^ हि मनुष्या आञ्जते सतूखयाऽऽुकतेऽतूखया हि मन्या आजे व्याये » [से० का० प० १अ० १] इति। मनुष्यस्य योषितामञ्जने वामभागपूषैलं प्रसिद्धम्‌ अञ्नोपेताइ्गुठेशवक्षषि सहसा पूनः पूनः प्यौवत॑ने निधाबनं तच्च मनुष्याः कृषन्ति यज्ञे सवनीयप्‌- रोढाश्व्रव्याणां प्वर॑ख्यया पङ्किच्छन्दोगताक्षरसाम्पाचज्गस्य पाङ्क्तम्‌ तथा पञ्चमपपठके व्यति ्रवादनो बदृन्ति नचा यजुषा पहिक्तरप्पतेभ्य यज्ञस्य पाङ्ल- मिति धानाः करम्भः परिवापः पुरोडाशः पयस्या तेन पहिकतराप्यते वधज्ञस्य पाङ्क्तवम्‌ ' [० का० प्र०५अ० १०] ¶ति। परिमितमसं पशवसेल्यानियमे वा हथै.नियमो मनुष्येध्वसि अग्रसहिता शरेषीका सतूला मनुष्धाणामिषीकानियम एव नाति कुतः सतूरखतनियमः पिरे बाधकपूैकं स्वप निगमयति-- ^ दृपतूर्याऽऽज्ञीत कज इव स्पात्ततृखयाऽधङ्कते मिलाय » का० प०१अ० १] इति। तूठरहितरकाष्टस्य वीशष्गायताद्रजसमतम्‌ चिदिति कलः“ अथैनमेकवि श्त्या दर्मप्खीठैः प्यति विततिस्वा नातु वाक्पवि्वा पूनातु देवस्वा सविता पुनातच्छिदेण प्रकरेण वतोः भूयस्य राममिभिरिति » इति स. तुष्ये योपित्ु अश्न" 1 क. ग, शक्षवा

पपा०१अनु ०२] छृष्णयजुर्ेवीयतैत्तिरीयसंहिता २०१

[ यजमानकर्ठुकपरागवशवेशोपयुक्ता मन्त्राः ]

प्रथमाद्वैतीयमन्वयोरच्छिद्रेणेतयनुषच्यते `हे यजमान चितां ज्ञानानां पति- मनो देवस्तवां पुनातु वाचां शब्दानां पतिः सरस्वत्यसतौ वा॒जादित्योऽच्छि्रं पवितं तदूषोऽयं दभै्तोमः जगनिवासहेतोः सूर्यस्य रापिरूपा दभः

दरभस्तोमाविरिष्टं मार्जने पिधत्ते

इन्द्रो वुबमहन्त्तोऽपोऽम्यन्नियत तातन यन्नेष्ये यज्ञिय^ सेदेषमासीततदपोद्‌- कामतते दभा अमवत्यदपद्धीटैः पवयति या एव मेष्या यक्ञियाः सदेवा जप- स्वामिनं पवयति » [ सं० का० प्रण १अ०१]एति।

मेध्यं काद, यिं यज्ञाई, सदेवं देवताभियम्‌ उतवनत्राहमणे दर्मोसाति- व्यीर्याता

दभस्तोमस्य संस्पाविरेषान्विधत्ते-

द्यां पवयत्यहोराताभ्यमेवैतं पवयति तिभिः पवयति चप समे टोका एमि-

वैनं टोः पवथति पमः पवयति प्चषरा पङ्कः पाङ्को यनो यन्तयिवैनं पयति

पिः पवयति षड्वा कतव ऋठुभिरैन पवयति सप्तभिः पवयति सप छन्दार्ि छन्दोभिरेषैनं पवयति नवभिः पवयति नव पै पूरे प्राणाः समाणमेवैनं प्यत्ये- कविश्दात्या प्यति दर हरा अङ्गुखयो दश पथा आलिकविश्यो यावा- नेव पुरुपस्तमपरिवर्गे पवयति » [ से° का० १अ०१]इति।

% गाय शिष्ट्नगत्यनषटषप्या सह वृहत्यु्णिहा ककुलू्ीमिः शिम्यन्तु तवा दैवि $थिन्म् आम्नायते ववोप्णिककुमोरवान्तरमेद्‌^ परित्यागेन सप्त च्छन्दांसि संवारस्थानमूतच्छिद्रामिपरायेण पराणानां नवतम्‌। अपवर्गं निःरेषम्‌ एकविंशतिपक्ष एवात्रनुषेपः एकविंशत्या द््मेषु- ञ्जी; पवयति ?? इति वहवृचनासण आगम्नातलातू तत्यशसाथमितर पक्षां अवयुत्यानुवौद्‌ः

मनव व्पाच्े-

^ वितति्व। पुनावि्याह मनो वै चिलिैनकतवेनं प्रवयति वाक्पति- सवा पूनालित्याह वविवैनं पवयति देवस्वा सविता पृनावित्याह सवितृपज एवैनं पवयति ? [सं° का प्र १अ० १] इति।

स. शोषयतु स. "भिः शम्य दे ख. “इत्यभ्वमेथे क“ ! क. घ. छ. कसि्े' स. वादाः म" ९६

२०२ श्रीमर्सायणाचारयविरवितमाप्यसमेता- ` [१भथमकाण्ड- [ यजमानकरैकपराशपरवेशोपयुक्ता मन्त्राः ] 4 तस्येति कलमः यजमाने वाचयति तस्प ते पकप पत्रिण यसमै कं “~ पने तच्छकेयमिति » इति

आदित्यरूपस्याग्छिद्पविवस्य पवः येरकोऽन्तर्ांभी दे.पवित्रपते तादृशस्य तव पत्िण यस्मा अधिटोमकर्मणे कमालानं कोषयामि तकु शक्तो भूया- समू

एतमभिमाये द्रीयति- ^ तस्म ते प्रथते परिवेण यसमै कं पूने तच्छफेयमित्याहाऽऽशिषमेतैता- माशज्ते » [सं० का० दभ्र १अ०१] इति। इति बोधायनः“ अथैने सम्भे पणावमिपेद्य शाटामानयति भा वो देवास ईमहे सत्यधर्माणो अष्दरे य्वौ देवास आगुरे यज्ञियासो हवामह इति » इति आपिलम्बः-“ आ। वै। देवास ईमह इति पूषैया द्वारा पाग्वेे प्रविश इषि हे देवा युष्मे संबन्धिन्यसिनष्वरे वये सत्यथमौणोऽवपमाम्पतुष्ठानपरा जगच्छामः हे यजञसवन्धिनो देवा यस्मादागुरे कर्मोचम युष्मानाह्वास्यामस्त- स्पादयमत्राऽ्गच्छ्मः | इन्द्रा इति बोधायनः“ पूर्वपा दवारा शाखां प्रपादयति, द्राभी धावाष्रथिवी आप ओषधीरिति इति आपतम्बः-“ इन्दा चावा्रीथवी आप ओपधीरित्पपरेणाऽऽहवनीयं दक्षिणाऽतिकम्य » इति हे इृनद्रादय एनमनुजानीतिति शेषः स्वमिति बोधायनः-अयेनमयेणाऽऽहवनीयं प्ाहत्य दक्षिणत उषकमुख- मुपवेश्याऽहवनीयमीक्षयति तं दीक्षाणामधिपतिरसीह भा सन्तं पराहीपि » इति आपस्तम्बः“ त्वं दीक्षाणामधिपतिरसीत्याहवनीयमुपोपविशति ?? इति हे आहवनीय लवं दीक्षारूपाणां नियमानां ¶ठकोऽस्यतस्वत्समीपे स्थितं

मां पर्य ूर्ोक्तूततवपरोसापूं प्राचीनवंशभरवेशं पिधते-

# |

3,

क. पिपा

भ्रा ०२अनु ०२] ष्णयजुेदीयतेत्िरीयसंहिता २०३ ( यजमानकककप्ावंशप्ेशोषयुक्ता मन्त्राः ) ¢ यावन्तो पै देवा यज्ञायापुनव एवाभवन्य एव विदा्यज्ञाय पुनीते भव~ त्येव सहिः पवयितवाऽ्तः प्रपादयति मनुष्यटोक पवने प्वधितव पूतं देवरोकं प्रणयति ? [ से°का० ६१० १अ०२] इति। अभवन प्ाघाः भवतयवय माभोत्येव अव विनियोगः जापः शिर उनच्योष दर्मोऽ्रानर्हिवः स्वपि षरं निधाय देवशरयषरस्वस्ति तदा जपेत्‌ आपः स्नायादुदा जप्यं सोम वच्रप्रिग्रहः महीति नवनीतस्य ग्रहो वर्चोऽपिठेपनम्‌ यतेत्याङ्कते चिसविसवात्रिमिदैमेण पावयेत्‌ तस्येति जपति स्वामी घ्या वः पागवंदविशनम्‌ इन्द्रा दक्षिणे गला लमित्युपविशेदिह प्रथमे नुवाकेऽसिन्मन्वा अषटादृहेरिताः इति अथ रमामांसा चतुथांभ्यायस्य तृतीयपादे चिन्तितम्‌- ¢ किं द््दपूण॑मासाम्यामिषट्वा सोमेन यागकः अङ्खाङ्किता वा कठो वा हपाराध्यांय चाङ्गता दादिरक्षिते कि सोमयागो विधीयते स्वतन्रफवच्वेन युक्ताऽङ्गाङ्किता तयोः ?› इवि इद्माम्नायते-““ दशपूरणमासाभ्यापिष्ट्वा सोमे

मेन यजेत?” इति तत्ोमयो- राधिमारुतानूयाजवदन्याधीनतवामावादश्पूणमासोक्तेः पाराध्यपरिहाराय सोमस्य दपणमासाङ्गत्ववोधकोऽये सयोग. इति वेननैवम्‌ स्वतन्तफर्वतः सोमयाग- स्थाङ्गतवासेमवात्‌ फखवत्तेनिभावफटं तदङ्गमिति न्यायात्‌ चाव वृहस्पति सदन्यायेन सोमधमकमफठं कर्मान्तरं विधीयत इति शक्यं वकम्‌ सोमशब्द्य वृहस्पविसवशब्द्वन।मलयाभांवन धमपिंदे शकत्वामावात्‌ क्तवाप्त्यस्तु-असतय- ज्ङ्किमवि वर्मरक्पमविणोपपदये तस्मद्शेपूणेमासशब्दस्य पारा्यमम्ेत्यामि तरिद्युपटक्षित उत्तरका सोमविधिरयम्‌ = ति एतदेवामिमत्य रथल्सकमाम्नयते

२१४ श्रीमत्सायणाचार्यविरचितंभाष्यसमेता- [१ प्रथमकाण्डे [ यजमानकैकपराव॑शप्ेशोषयुक्ता मन्त्राः ] एष वै देवरथो यदश॑पूणेमाततौ यो वरीपूणंमासाविष्वा सोमेन यजते रथ~ स्पष्ट एववतनाने देर देवानामवस्यति » [सं० का० २प्र०५अ०६] इति अधक्ताने निभ्वते दरे मर्गे यथा रथेन शरुण्े मग गन्तुः कण्टकपषाणा- दिबाधरहित्येन सुसं मवति तथा प्रथमे दरीपूणंमासाविष्टवत उततरक तदि छिवितिपु सेमाङ्गसूतदीक्षणीयापरायणीयादिषु कर्मानुष्ठानं सुकरं वीत्य; तस्मक्ताठाधैः संयोगः पृश्वमाप्यायस्य चतर्थपदि चिन्तितम्‌ द्शादीषवा सोमयागः कमोऽयं नियतो वा। उक्तेरा्यो सोमस्याऽऽधानानन्तरताभतेः इति दुदपूणमासाविषट्वा सोमेन यजेति क्लायत्ययेनावगम्यमान; कमो नियत इति चेन्मैवम्‌ सोमेन यक्षपमाणोऽपीनाद्तित्याधानानन्तरतापा अपि श्रव णात्‌ तस्ादिषटसोमपोः वीर्वपरथं नियतम्‌ तैवान्यनिन्तित्‌-- ^ विप्रस्य सोमपूषैतं नियतं वा वाऽथिमः।

उत्को नेवमग्रपोमीयस्यव तच्छतः इति

इष्टपैलं सोमपं विकलिततमिति दुक्तं ततर बरास्मणस्य सोमपूैव- भेव नियतम्‌ कृतः उत्करभवणात्‌ « अभिधो वै बरा्मणो देववयौ सोमे- नेषवाीपोर्मीपो भवति ' यदेवाद्‌ः परोणेमासं हिस निषिप्दभयदे- क्तो मवति शति अस्यायमर्थः--यनाप्तेमुलादभित्रीसणभरेत्युमा- वृतननौ ततो बर्तणसैकैव दैवोत्याभ्नेय एव बरासणो तु सभ्यः सोमस्य तेदेवतात्वामावात्‌ यदा स॒ ब्राहणः सोमेन यजति पदा सोमोऽप्यस्य देवतेव्य- सरपोमीयो मववि तस्याद्ीरोमीयस्य व्रा्मणस्याुहूपं पोणमसम्नीषोमीयपु- रोढाशस्पं हविः सोमाटृ्वमनुनियैषेत्‌ तदा व्रहमणो देवतादयसंवन्धी भव- तीति यथपयत्र कर्मान्तरं िविद्िपीयत इति कथितमनयेतं तथाऽपि पौणंमासतं हषिरिषि विस्पष्टं पत्यभिज्ञानान करमन्रं किंतु दशेपू्णमासयोः सोमादर्वयूत्क- पः | तस्मादविमस्य सोमपूव॑तभेव नियतमिति प्रि व्रमः-नाव द्दशन्दः पृणं~

१क.ङ्‌,च.श्योत्राः।२क.ङ.च. श्या सरी

४,

#

पपा रभनु°१] छृष्णयजुर्दीयतत्तिरीयसं हिता २०५ [ यजमानककगरागशपवेशोपयुक्ता मन्त्राः ] मौसरब्दो वा कथिद्यागवाची श्रयते पौणैमासामित्येष वद्ितान्तो हविषिशे- पणव्येनोपन्यस्यते तच्च हविरग्रीपोमीयपुरोडा रूपमिति देवताद्रयेन सेस्तवा- दुवगम्थते तस्मदिकस्येव हविष उत्कपौ तु छृत्तयोदंशेपूणंमासयोः तथा सति ब्रा्मणस्यैकसिनेवाशरीपोमीयपुरोडा शे सोमपूैत्वनियमः इतर कष्य वैश्ययोरिवास्यापीपैत्वसोमपूर्त पिकरप्येते वृतीयध्यायस्य चतुथषादे चिन्तितम्‌ दि प्रतीचीं मनुना व्यभनजन्तत्यसौ विषैः वादो वाऽन पुराकससस्तुत्यर्थो विधिमति पाचीनवेशवाक्पोकेविधानस्यैकवाकपतः दिग्विधावथवादोऽयमुषवीते निवीतवत्‌ » इति ज्योचिषटमि श्रयते-- ^ प्राचीनदर्शं करोति देवमनुष्या दियो व्यभजन्त प्राचीं देवा दक्षिणां पित्रः परतीचीं मनुष्या उदीची द्रा यत्पाचीनवश्यो करोति देवटाकमेव तद्य- जमान उपावृते » [से का० ६प्र० १अ० १] इति 1 तवर देवादीनां कर्मानाधिकारान्न तव विधिशष्ुग मनुष्याः प्रतीचीं विभजेयुरित्येव विधिः स्यात्‌ कुतः पुराकर्परूपेणाथेवादेन स्तूयमानत्वात्‌ पर्व परुषाचरितत्वामिधानं पुराकल्पः व्यभजन्तेत्यनेन मूताथवाचिना तदभिधीयते तस्माद्िधिरपभिति पूवैः पक्षः यस्य मण्डपविदषस्योपरि वैशाः भराग्रा भवन्ति पराचीनवंशः। तद्विष्येकवाक्यलवाभ्ुपगमादर्थवादः सायंकाठीनार््यादौ मतीषी पराप्ता तृतीयाध्यायस्य सप्मपदे चिततितम्‌-- « वपवीत्युपकारः किं दरयोर्मुख्या्गयोरुत मुख्य एव द्योरस्य छत्सकरगतत्वतः युक्तः शासरीयरंस्कारो मुख्येऽस्य फटमोगि(जि)नः। विनाऽपि संसरति दृष्टं कत्वं तस्य नासि सः इति ज्योिष्टोमे केशकमश्रवपनपयोबवादपो यजमानरस्कारा आम्नाताः परैः सोमहोमो न्योविषोमे मुख्यः अभ्नीषोमीयपश्ादिकमङ्घम्‌ तव द्रयोमख्या- जग्ोरते वपनादय उपकुर्वन्ति कुवः करधमैतवात्‌ यजमानो हि कतया

ख. "क्यता।दि।

९०६ शरीमसायग्राचायंविरचितभाप्यसमेता- [१थपकाण्डे- ( यजमानककप्रागवश्रवश्ोपयुक्ता मन्वाः ) वपनादिभिः संक्िपते करलं यथा वर्यं प्रति तस्म विद्यते तथाजङ्ग मत्य्यलि वस्तादुमयोसपकार इति बेनवम्‌ द्रौ हि यजमानस्थाऽऽकारौ कियाकैल फटमोकतृत चेति तयोरदषटः फठमोगः कियानिष्पभि् दृष्टा तथा सति वपनादिषूतोपकारस्याप्यदटतान्नोकतृदोषा वपनादयः फठमोग्ताधने मुय एव पर्यवस्यन्ति वपनादिस्काररहितिकरतिग्मिः छषीवखादिभिश्च क्रिपा निप्पाद्यमाना दृष्यते ततस्तत्र कतैत्वाकरे वपनादिरतः स॒ उपकारो नास्ति तस्मादृदटफठमोलिनो यजमानस्य योऽयमह्पः सास्ीयतस्कारः सोऽयं मर्ये करमणि युक्तो नाङ्गेषु नात्र पव॑वाक्यमस्ति येन परम्परा फठत्ता- धनाक्गेषु वपनायुपकारः राङ्कयेत प्रकरणं तु मूर्पस्यैव लङ्गानाम्‌ तस्मान तेपूपकारः , कतैवामे पदे िन्तम्‌- संस्कारा युपना्याः किमष्वर्योः समिनोऽ्थवा अधर्मो शक्तलान््वदोकेख तस्य ते संस्कदिर्मोम्यवां प्राप्य स्वकार्यं कपुमृतविजः कीमत्यन्यक्रिया वेषां संस्किया यजमानम ? इतति

आप उन्दन्तु जीवस इत्याधाः संकतासन्वाः तद्विषयश्वाध्वयुवेरे समा- म्नाताः-“ केशश्च वपे नसानि निषृन्तते » इति राकश्चाध्वयपनादौ तस्मा्स्याध्वयोविपनादितस्कारा इति वैभवम्‌ 1 वपनादिस्कारा यजमानगत- मादिन्यमपनीय यागयोग्यतमृलाद्पितुं करियन्ते तथा ब्राल्णम्‌-“ केश- शशु वपते नखानि निरुन्तते मृता वा एषा लगमेध्या यत्केशक्मशर मृतमेव त्वचमे्यामपहृत्य यज्ञो मतवा मेषमुवैषि » [से का० दप्र० १अ ] इति हध्वयुवपनेन पजमानगता मृता तवगैपति योग्यस्य हि कमा धिकार सति पवात्मयासर्पेषु व्यापरिषु॒स्वममराक्तः सनकरमकरानृतविनः परिकरीणाति रोकेऽपि रोगिणः स्वामिन जओषधाद्यानमन एव परतया जीवितदनिनं परिकीयन्ते तु तदौप मृत्याः सवने वस्मादितरकतियसि- चाम्‌ संस्कारसतु यलमानस्य कवित पवनाहतिजनामपि संकारोऽसु

चदुथाध्यायस्य तृतीयपादे किन्तितमु-

|

1

रषा ०रअन्‌०१] ` छष्णयजुवैदीयतैतिरीयसंहितां। ५४७ ( यजमानक्कगरागवशग्रवेशोपयुक्ता मन्त्राः ) लुद्णाः पण॑मयीतवेन पापशरपिरञ्जनात्‌ वैरिद््नं वैं मलैः पुरुषाय किम्‌ ऋतवे वाऽ्रिमो भानक्करस्य हिं साध्यता | विभाति कतवे तस्माद्थंवाद; फं मेत्‌ ? इति इद्भाम्नायते-“ यस्य पणमयी जुहूभ॑वति पाप\ शोकः कणोति यदा- हके चक्रव प्रादृभ्यस्य वृदे यत्पपाजानूयाजा इच्यते वर तथन्ताय क्रियते वर्म यजमानाय ब्रातृव्यमिमूि? इति तष यज्नुदाः परूपिमत प~ दवयं यश्ाञ्नेन बक्षुःसस्कारो पच्च पयाजानूयाजल्पं तत्रितयं पृरषाथैवेन विधीयते कुतः पाप्लोकभवणराहित्यदेः पूरुषसंबन्धिफठस्य पतिमानारिपि चेनैवम्‌ फं हि साध्यं भवति चाव साध्यता प्रतिमासे णोति वकते वम क्रियत इति व्ैमानलिदशत्‌ अतः क्तवा एते विषयः वव पृणमवीत्वस्यानरम्याधीतस्पामि वाक्येन कतृतंबन्धः सं्कारक( णतु पकरणेन कलानां कुनिष्पादनन्पतिरेकेण फठाकाङ्क्षाया असभवादर्व- माननिरशस्व विपरिणाम छत्वाशपि फं कलधितुं शक्यम्‌ तस्मात्तव ्वपमेतुः पपश्चोकर।हित्यादिरिथैवादः द्वितीयाध्यायस्य पथमपददे चिन्तितम्‌- “५ नानुषङ्गोऽनुषङ्ग। वाऽच्छिरेणेत्पस्य रोषि विसतिस्वेत्यनाकाङ्क्षावतो नात्रानुषञ्बते करणत्वं करियविक्षं करिया चैका पुनाविषि मन््दूउ)येऽवस्तदारा सवरेषोऽनुषण्यते » इति ज्योतिष्टमि दीक्षामकरणे प्यते-“ पिततिस्वा पनात, वाकतिरवा पातु, देवस्वा सथिता पुनात्वच्छिद्रेण पकतरिण वसोः सूय॑स्य रप्मभिः” इवि तत्र तृतीयमन्वरेषोऽच्छि्रेणेत्यादिमागः प्रथमद्विपीयमन्वयोनौनुषजयेते कृतः हि विसातित्सा पुनातु वाकमदिरूवा पुनातित्यनयोम॑न्योः शेषिणोः सपण वाक्ययोः काविच्छेपाकाङ्क्षाऽ्तीति मरति वरूमः--मा मूच्छेषिणोराकाङक्षा तथाऽपि रेषस्पाऽऽक्षाऽत्ति पवित्रेण रम्मिमिरितयुक्तं कृरणतं क्रियामेकषते क्रिया पुमत्ित्येषा तिष्वपि मन्वेष्वेका वथा क्रियया संबद्धः रेषः कि यद्रा तृतीयमन््रे निरोकषेऽपि पथाऽन्वेति तथा पूवैयोरष्यनेतु वस्मादनुषङ्गः।

१क.ग, कमै ।२क.स, ग. क्म रेक. स. ग, "लतभ"! क. ग. शोषिता |

९०८ श्रीमत्सायणाचार्ययिरवितमाप्यसमेता- [१ प्थकाण्डे- ( प्राचीनवेशप्रविष्टयजमानस्य द्षा्गभूता मन्त्राः) अथ च्छन्दः

आप्‌ उन्दुन्वाि द्विपदा गाय अपो अस्मानिति द्विपदा विराट्‌ विश्व- मित्येकपदा विराट्‌ उद्भ्य इति वदत्‌ विसपिरितयनुषङ्गे सति तिलो गायत्यः। षो देवास इत्यनु इति श्रीमत्सायणाचायैविरपिति माधवीये वेदार्थ्काशे रुष्णजु- रवदीयौततिरीयसेहितामाप्य प्रथमकाण्ड वितीयप्पाढके पथमोऽनुषाकः <

( अथ प्रथमाष्टके दितीयपरपादके दितीयोऽनुवाकः )

आकू परुजेऽअये स्वाहां मेधायै मन॑से भय स्वाह शप ऽपय साहा सर स्वत पृष्णेऽये स्पाहाऽऽपों देवीर्वहतीरविभ्व- शभृवो यावा्थिदी उवन्तरक वृहस्पतिनों हविषां वधात्‌ स्वाहा विश्व देवस्य॑नेतर्मत वृणीत सस्यं विश्वै राय ईषुष्याशी न्नं वणीत पयसे स्वाहकर्सामयोः रित्य स्यस्ते पामा ईभेतेमां (१) पातमाऽऽस्य यज्ञस्योटचं इमां धियः रिक्ष॑माणस्य देव कतुं दकं वरुण सशरिराधि ययाऽति विश्वां दुरिता तरम हृतर्माणमपि नाव रुदेमोर्गस्या्गिरसपूरण- म्रदा ऊर्णंमे यच्छपाहिमामामां हिध सीरविष्णोः रमि रामं यज॑मानस्य शरम भे यच्छ गक्ष्॑ाणां माऽतीकारात्ाहीनदरस्य

योनिरि (२) मा मां हिर्सीः कृष्यै त्वां॒सरसस्याथै इपिप्पलाभ्यस्त्वौष॑धीभ्यः

-

. भषाररेभनु०२] ` छष्णयजुदीयतैततिरीयसंहिता २०९ ( प्राचीनवेशपरविष्टयजमानस्य दीक्षाङ्गभूता मन्त्राः) सपस्था देवो वनस्पतिरूरष्वो मां पाद्यो-

इचः स्वाहा यज्ञं मन॑सा स्वाहा यावौपृ- यिवीभ्या९ स्वादोरोरन्तरिक्षातस्वाहां यज्ञं वातादारमि (१)।

(मा योनिरसि तिश्य्रं)

इति छष्णयचु्वेदीयतैततिरीयंहितायां प्रथमाके दितीयप्रपाडके द्वितीयेाऽनुवाकः

( अथ प्रथमकाण्डे द्वितीयप्रपाठके द्वितीयोऽनुवाकः )

प्रथमानुवाके प्रादीनवंशप्रवेशोऽभिहितः अथ प्रविष्टस्य दीक्षानिषमल्मेण तपसा शरीरङौ सत्यां परथादेवयणनस्वीकारादियोग्यतेति द्वितीयानुवाके दीक्षा विधीये तच दौक्षणीयेषटावध्वरमन्तराणामतिदे शतः माषादीकषाइत्यादिमन्तरा एवोच्यन्ते

आकूत्या इति कलः-“ आभ्यस्थात्याः सुवेणोपवाते दीक्षाहुती- जुहोषि आकूत्यै पयुणेऽप्े स्वाहा मेधायै मनकेऽरये स्वाहा दीक्षामै तपततेऽ- अये स्वाहा सरस्ते पृष्णेऽ्ये सवहित्यथ सुषि चतरगहीतं गृहीता सुचा पञ्चमीं जुहोति आपो देवीवुहतीर्िभं मुवो चावाप्रथिवी उवैन्तरिकं .बहसतिनो हविषा वुधातु स्वाहेति इति

यज्ञं करिष्पामीत्येव॑विधो मानसः संकल आकृतिः तत्सपू्यै्मवित्ेन मां रपत वह्भये हविरिव हृवमस्तु भरुतयोः फरसाधनयो्धारणादकिर्मेषा तत्सिदधथर्थं॑मदीयमनोभिमानिने वह्मये हृतमस्तु दीक्षा व्रतनियमः तस्ति चरथं मदीयररीरतपोभिमानिने बदह्वये तमस्तु मन््ोचारण शकिः सरस्वती तस्सिदधघरथं॑वागिन्दिपमोपकाय वये हृतमस्तु वृहस्पविरस्माकं हषिषा वर्धवाम्‌ हे आपो भवतोऽपि वर्धनताम्‌ चावाषथिन्पौ वर्षैतम्‌ वि- स्तीर्णमन्तरिक्ं वताम्‌ कीद्य आपः देवीवृषटिल्मेण दृखोकादागताः वृहवबिंहुठाः विश्वदोमुवः स्यपाचनेन सवस्य जगतः सस्ये कुवैत्यः

स, "हावाध्वयैवम"

२७

२१० श्रमृत्सायणाचायंविरवितमाष्यस्ममेता- [१ पथमकाण्डे ~ [ पराचीनवंश्परविश्यजमानस्य वकषाङ्गभूता मन्त्राः ] आहूषीषितते-

अदीक्षित एकयाऽशत्यतयाहुः सवेण चसो बुहोति दीकितताय सुषा पृञचमीं पच्वक्षरा पदिक्तः पङ्को यज्ञो यज्ञमवावरुन्धे [से° का० प्र० १अ०२] इति।

पथममन्न आकृलुपयोगमाह--

आकृत पयजेऽ्र साहित्याहाऽकूत्या हि पुरुषो यज्ञमभि पयु मने~ येति! [से०का० प्र० १अ०२]इति।

यद्‌ मनन्ताऽऽकूतिश्वदा पूरुष कत्विजामये यन्ञमभिरक्षय यनेयेवि वाचं प्रयुङ्के

द्वितीयमने मेधोपयोगमाह-- षि

मेषाय मनरेऽग्ये स्वहित्याह मेधया हि मनसा पुरुषो यज्ञममिगच्छति » [सेन्का० ६० १अ०२]इति।

श्रतयोः फठसाधनयेरविस्मरणेन प्रतथो्नका यकतकवयतां परतिपयते तपोभिमािनो व्ेरुमरदेण दृक्षािदधिः सत्यमित तृतीयमन्तो व्याख्पातः।

चतुधमन्े पदुवाक्ययोरथैमाह--

^ सरस्वते पष्णेऽ्यये स्वहित्याह वामि सरस्य प्रथिवी पूषा वातै प~ भिव्या यज्ञं पयते [सं° का० ६० १अ० २] इि।

वाचा मन््ोच्दारणसिदिः प्रथि्या यज्ञस्य देवयजनवीसादिदव्यसिदिः।

पृश्चममन्वरसय पूंमागे बहुविरोषणामिप्रायमाहु--

अपो देवीपृहवी्यमुव इत्याह या बै वरपाला आपो देवीवृहवीषि- श्रदोभृवः » [से० क० यप०१अ०२] इति।

वषँ भवा वरष्याः

विपक्षे वाधमाह--

येदेतयजुरम तृयादिध्या आपोऽशान्वा इवं टोकमागच्छेयुः» [ते० का० ६प्र० १अ०२] इति।

दिव्यतवाद्रनिवद्पामशान्ततम्‌

यस्मानमनतोक्ुणसतु्या जचदैवतायाः शान्विसस्माच्छान्वाः सुखकारिण्य इत्येत स्वपक्षमुपसंहरा

स. तिरमवति तदा 1

~

परपा०२अनु०२] र्णयजुदेदीयतेत्िरीयसेोहता २११ (आचीनवंशप्रवि्टयजमानस्य द्ाङ्भूता मन्तः)

अपो देवीवहतीविवदोमुव इत्याहास्मा एवैना ठोकाय शमयति तस्मा- च्छान्ता इमे खोकमागच्छनिि » [पं० का० ६प्र० १अ०२] इति।

मन्तस्प दवितीयतृतीयभागयेोरपयोगमाह--

ध्ावाप्रथिवी शत्याह ॒द्यावाष्रथिव्योहिं यज्ञ॒ उैन्तरिक्षमित्याहानर्कषे हि यज्ञः” [से० का० प्रण १अ०२] इति। भूमी देवयजनमन्तरिक्षशु्ठोनाय संचारो दिवि फषधिति यज्ञस्य टोकवयव-

तम्‌

मन्वस्य चतुथैमागाभिपायमाह--

^ वहस्पपिनों हविषा वृधालित्याह त्र वै देवानां वृहसपित्रसणेषास यज्ञमवरुनये ? [ से० का० प०१अ०२] इति।

देवानां मध्ये वृहसेगुरुतेन प्र्हस्वरूपत्वम्‌

हविषा विधेरिति शाखान्तरमन्वपाठस्तं निन्दित्वा स्वपाठं परशंसति--

यदून्याद्विधेरिति यज्ञस्थाणुपच्छेदूवृधावित्याह यज्ञस्थाणुमेव परिव णक्ति सं का० ६प्र० १अ०२] हइति।

वृहसतिविदधाविसयुक्ते सत्यभिवृदेरसूचितत्वायज्ञविष्नं यजमानः प्राप्नुपा- दूवृधावित्युक्तया ततरिहारः

विश्व इति वोधायनः-“अपरं चतुरहीतं गृहीताऽऽन्यपूरगेन(णेया)सचौ- दग्रहणं जृहोति विच देवस्य नेतत वृणीत स्यं विश्च राय पुष्या युम्नं वृणीत पुष्ये स्वाहेति » इति

आपस्तम्बः“ दरादशगृहीतेन सुं पूरयित्वा विशे देवस्य नेतुरिति पूर्णा- हति षष्ठीम्‌ इति

वि विश्वातमकस्य नेतुभैगनिवौहकस्य देवस्य सख्यमनुयहे मर्तो मरणवान्प- जभानः सहसा वृणीत तच्च सरूयमीदेन सतोतरेण उभ्यते विश्च हे विधा- त्मकं रायो धनस्येषृष्यसीरिषे स्तुतवा( त्या ) पुष्यसे यज्ञपोपणाय चुम्नं धनं याचेत 1 इदं हविस्तव हृतमस्तु

तमिममेदु्हणहेमे विधास्यनाख्यायिकया प्व निव॑क्ति-

प्रनापतियेजञमसृत सोऽस्मालृषटः परङत्समयणुरब्डीनात्प साम तभूगुद्‌- यच्छचदगुदयच्छतरौदूमरहणस्योदू्रहणत्वम्‌ ›› [ सं° का० पम० १अ० २] इति

ङ. छाय चानीय च. पूरणी जच

२१य्‌ श्ीम्सायणाचार्यविरवितभाप्यसमेता -[१पथमकाण्डे= [ प्राचीनवेशचयवि्टयजमानस्य दीकषा्गभूता मन्त्राः] पृरायमाने यज्ञपुरुषं यरीतु प्रजापतिना भेरितानां ति विधन्तपुरपाणां मध्ये यजःसामपुरुपो यज्ञः परकर्ेणावृदीनादादृणोत्‌ ऋम्दववा तु पर य्मुद- गृहानस्मादेदक्साध्यमनु्ानमौदूम्रदणम्‌

तेवद्विषते--

कचा जुहोति यज्ञस्योद्यत्यै » { सं० का० ६१० १अ०२] एति।

तदीयं छन्दः प्रशंसति--

अनुषट्ठन्दसामुदयच्छदित्य हतस दनषटमा जुहोति यजतस्योधतमै » [सं०का० ६प्र० १अ०२] इति।

एतन्मन्वगतमक्वं छन्दश्च मथा पशसं तथैव पृदेख्यामपि परशंसति--

दवादश वात्सबन्धानयुदयथ्छनित्याहुसस्मदुदादशमिवांत्सवन्धविदो दीक्ष यन्ति» [० का० ६१०१ अ०२]इनि।

यथा वत्स पैकेकेन पौशेन प्रबध्यते तथा विधे देषसयेत्यादिषु द्वादशसु पद प्वेकैकेन पन यज्ञो बध्यतेऽतस्तानि पदानि वात्समन्धानि वत्सस्येव बन्धो वतसबन्धः तदीयानि पदानि यततमृदगृहन्तीत्याहुःपूर्ेऽभिज्ञाः वद्विदोऽध्वयेव इदानीमपि पैः परति

पूरमभिन्ञप्तिवचा छन्दसः प्रसा छता इदानीं वागासकवेन च्छन्दः

स्तृयते--

सावा एषैनृष्वागनृष्टगयदेतय्ौ दीक्षयति विमेन^ सर्वया दीक्षयति » [संणका० ६प्र० १अ०२्‌ ] इति

अनृषटमो वाग्िदोषतेन वागरूपलम्‌ छन्दोन्तरस्यापि सत्सममिति वेतत प्रसङ्गे सति तदपि तथा स्तोतव्यम्‌

रिङ्गोपणीवनेन मन्व सोति--

विध देवस्य नेतूरित्याह सावित्येतेन मर्तो वृणीत सष्यमित्याह पितृदे वतेते विधे राय इृुभ्यसीतयाह वैश्वदेवेन दम्नं वृणीत पुष्य श्ष्याह पौष्णयेतेन सा वा पएषकरदेवत्या यदेतयचां दीक्षयति सवौभिरनं देववामिर्दी- क्षपा [सै° काण ६प्र० १अ०२] इति।

भरथमपदे सवितृपयायस्य नेतृशबदस्य प्रयोगेण सविवत्‌ दवितीयपदि

स. एके क. पदेन

६1

मषा०र्अनु ०२] ृष्णयनुवेदीयतैत्तिरीयसं हिता २१६३

मरतरम्देन मृतपितुसूचनातितृदेषत्यतम्‌ तृतीयपदे विशवरन्द्स्य प्रयोगत वत्वम्‌ चतु्॑षदे प्स इतयुकततालौप्णलम्‌

अक्षरसंख्यामुपजीष्य स्वौति-

^ सप्ताक्षर परथमे प्द्मषक्षराणि जीणि यानि प्रीणि तान्यष्टवुपयनति यानि चतवारि ताम्पटौ पदृषाक्षरा तेन गायक येदेकादशाक्षरा तेन विषटग्द्रदुरा- करा तेन जगती स्ता वा एषक्सेवांणि चछन्दारि यदेतयचा दीक्षयापि सव- भिरेवेने छन्दोभिदियति » [से० का० ६१०१७०२] इति।

पथमे पदमत प्रथमः पादः द्वितीयादिषु निषु पादेष्वसति परतयेकमक्षर- गता्टतवसंर्या द्वितीयपादे ससियमितयक्षर्येणाष्टतवं पूरणीयम्‌ प्रथमपादे देषा विभज्य ीण्यक्षराणि तृतीयपदि चत्वारि चदु॑पादे गणनीयानि तथा सति दवितीयतृतीयचतुरथपादा अक्षरसंख्यािगौयत्पादिसमा इति चछन्दस्पततप- त्तिः) ायत्यादीनां षयाणां सवनकये पाधान्य।त्स्च्छन्दःतेपत्िः ` ससंस्पामुपजीग्य सोति--

^ सप्राक्षरं प्रथमे पद्‌^ सप्तपदा राक्तरी परावः राक्ररी पृनेवावरन्धे ? [सै का० ६प्र० १अ०२९] इति।

विभ देवस्य नेतुरित्यव सपा्षराभि पोप्वसमै पुरो रथमित्स्यां श~ काचि सप्त पादाः रक्ष्याः पदापद्तवाल रूपतम्‌

अदेषणगदु्वहारसमतवन मन्तं स्तोति-

¢ एकस्पादृक्षरादनाप्े पथमे पं तस्मादयदराचोऽनापं॑घन्मनुष्या उपजीवन्ति पूणा जुहोति पूणं इव हि प्रणापति; प्रणापेरापये न्यूनया एृहोति स्युनायि प्रलापैः पणा भसुणत मणाना^ सृष्टये » (से० का० ६१० ज०२] इति।

यस्मादस्यामूि प्रथमः पाद एकेनाक्षरेण न्यूनस्तस्मान्मनुष्या वाचः स्वह्प- मना्मपूणंमुपजीवन्त मूलाधारादृतनो वायुने पूतो वकने तचतस्था- नेषु दणौनुत्पाद्यति तदिद वर्णामिव्यक्तिरक्षणं वाचशरतुर्थं पदम्‌ पर्वाणि तु त्रीणि कण्डाद्ध एवे हूढत्वानाभिन्यञ्यितुं शक्यन्ते तथा चाऽशन्नायते-- ^ गृहा चीणि निहिता नेङ्गयन्ति तुरीये वाचो मनुष्या वदन्ति हति. ए- तेनासेपूणेवाग्व्यवहारसाम्यं दितम्‌ किंचेयमूगुत्रेषु पदिष्वक्षरपूर्णां तेन स~

स्र, ° गूढ

२१४ श्ीमत्सायणाचा्मिरवितभाप्यसमेता- [प्रथमकाण्डे

छिपूणपनापतिसाम्या्तलाप्तये मवति प्रथमपद यदक्षरनयूनवं तेन सृषटशू- न्यजगद्वीजसाम्या्णोलच्तये मवति

ऋगिति कलः-अथ यजमानायतने छृष्णाजिनं प्राचीनभीवमृत्तरटोमो- पृणाति पस्य दुक्छरष्णे सेमृशाति शूक्ठेऽटूगृषठो मवति एण्णेऽङ्गखिकिक्सा- मयो; धिस्य स्थते वामा रमे ते मा परातमाऽस्य यज्ञस्योहच इति इति

हे दुक्छरुष्णे रेते युवामक्सामयोः सेबन्धिनी चिमे मवथः एतच्च ब्रा- हणे सटी भविष्यति पादृरौ ते युवां शामि अस्य यज्ञस्य येयमूगु्मा तयोपलक्षिता मा कर्मस्माविस्ततंयैनतं ते युवां पाठयतम्‌

इमं मन्वमवतारयनास्पायिकया शित विशदयापै--

कक्तामे वै देवेभ्यो यज्ञायाऽधरिष्ठमने छष्णो स्प कताभक्रम्याि- छतां पेऽमन्यन्त ये वा कमे उपावहस्यतः इदं विध्यतीति ते उपामन्वयन्त ते अहोरातयोर्हिमानमपनिधाय देवानुपावततायेष वा करषो वर्णो यच्छं छृष्णा- जिनस्यैष साम्नो य्छष्णम्‌ » [ सं° का० प्रण १अ०३] इति।

ऋक्सामे देवते केनापि निमिनेन देवयज्ञाथमातमानमप्रकारायमाने आतमति- रोधानाय छृष्णमगो मा तदीयं सुरण रूपं कत्वा देवेभ्योभक्रम्य कषिदढे अतिष्ठताम्‌ दैवा विचारितवन्तो यँ पुरुषमिमे ऋक्सामे प्राप्स्यतः इदं यज्ञ फर पाप्स्यतीति देवास्तु फक्सामे रहसि केनाप्युपायेनोपच्छन्दिववन्तः ते उभे अहोरात्रमाहिमानं शष्करुष्णवर्णद्रयै स्वकीये मृगशरीरे स्थापयिता देवस मीपमागच्छताम्‌ छष्णाभिनस्य यच्छृष्कं॑स एष छवा सीरतोष्धो वर्णैः यत्छष्णं एष सम्ना स्वीरतो रारवणैः

रिल्पत्वमुपपाच्च मच व्पाचे-

कक्तामयोः शिले स्थ॒ हत्याहकसौमि एवावरनये » [ सं° का० १अ०३]इति।

केवटमृक्सामपरापिः कंतवहरातरसारपपिभेत्याह-

एष वा अद्नो वणो यच्छु्कं रष्णाजिनस्यैष राग्रिया यत्ष्णं यदेवैन्‌- योस्तब न्यक्तं वदेवावषन्धे [ सं° का० प्र १अ०३] इति।

एनयोरहोरावयोः संबन्धि यत्सारं तवकसामयोन्यकतं गूढं तद्पि प्रामोति

कृ, ठृ. च. “हरिति ऋक्सा .२ कृ, शिप दीय"

भपा०र्अनु ०२] रछष्णयसुरवैदीयतैत्तिरीयसहिता २१५ [ पराचीनवेशमविष्टयजमानस्य दीकषङ्गभूता मन्त्राः ] विधत्ते छृष्णाजिनेन दीक्षयति ब्रह्णो वा ॒एदूप म्स्णाणिने ब्रसणैवैनं दीक्षयति ? [ से० का० ६प्र० १अ० ३] इति। बह्न वेदृस्तदरूपत्व रृष्णाजिनस्य कक्सामरित्पपारिलाच्दुपपनम्‌ दीक्ष यति ष्णाजिनेन यजमाने योजयति पोजनं द्विविधम्‌ आसी्णस्य रुष्णा- जिनस्याऽऽरोहणमन्यस्य छृष्णाजिनस्य प्रावरणे च॒ तकार आपस्तम्बेन दृशितः-“ छुष्णाजिनेन यजमाने दीक्षयति द्वाभ्या समस्य दीक्षेतान्तमांसाभ्यां बहिरछोमाम्यां पकं स्यादक्षिण पूर्वं पादं मतिषीवयेत्‌ » इति इमाभिति। कत्पः-“ अथ दक्षिणं जान्वाच्यामिरप॑तीमां शिय^ रिक्षमाण- स्यदेव कतुं दक्षं वरुण सभ्णिशाधि ययाऽति विश्वा दुरिता वेम सुवभौण- मापि नाव रुहेमोते इति हे वरुण देवेममञ्िशोमविषथां धियमृपाददानस्प यजमानस्य संबन्धिन दक्षं समृद्धमबष्टोमे क्तु संशिशाधि सम्थगुपदिश्य पारं वयमपि पारं गन्तु सर्वाणि विद्रूपदुरितानि यया नावाऽ्त्यन्ते तरेम तां सुतेन वरणे समधौमिमां छृष्णाजिनकूपां नावमधिरुहेम मन्वस्य सष्टाथतामाह- इमां धिय चिक्षमाणस्य देवेतयाह यथायजुरेवैतत्‌ » [ सै० का० प० १अ०३] इति। ऊर्गिंति वौधायनः-“ दक्षिणे मेखटां पस्यति ऊगैस्यङ्खिरस्यरण- शरदा उर्जमे यच्छ प्रहिमामामा हिस्सीरिति अथ यजमानं वासत्ताप्रो- णौति विष्णोः शर्मासि रभे यजमानस्य राभ मे पच्छेति वसनस्यातीकारेषु यजमानं वाचयति नक्षत्राणां माऽ्तीकाशात्वाहीति !› इति है मेखले लमाङ्गेरसां संबन्धिन्पनरसरसपा कम्बखवन्दुरस्यतोऽनरसं भे भयच्छ, माँ पाय, हिंसां बन्धनेन्‌ वेद्नारूपां मा कुरु हे वक तवं रिष्णोः सुखपदम्ष, यजमानस्य सुखं प्रयच्छ, ममापि सुखं प्रयच्छ हे वल्ल मां नक्ष्परकाराताहि शखान्तरानृपतारेण हे उष्णीपेति व्पास्येयम्‌ तदिदं बौधायनेन मन्वकरममनुसुत्योक्तम्‌ आपस्तम्बस्तु ब्राज्णक्रममनुसूत्य वस्लमेवययेः पौवौपयैमाह--“^विष्णोः शमासीत्येन वासस। दृक्षिणभश्सं यज~

मिनयद स. स्यः

२१६ शरीमत्सायणाचा्थीविरवि तमाण्यसमेता- [१ ्थमकण्दे- ( माची नवंशपरविष्टयजमानस्य दीक्षङ्गभूता मन्त्राः ) मानः परोत, नक्षवाणां माऽवीकाशलाहीति शिरः, उष्णीषेण रिरो वे्टयत इतति वाजतनेयम्‌ रारमयी मौज्ञी वा मेखडा विवृतथ्यन्यतरतमाशा तया यजमानं दीक्षयति येोकमेण पतलीमूसीपि » इति रज्जुसदशी मेषा जरर योक्त्रम्‌ व्लमरावरणं विधते- गर्भो वा पष्‌ यदीक्षित उर्व वासः पोते तसमादूगमाः परायृता जायन्ते " [सं०का० दप १अ० ६] इति। दीक्षितस्य ग्भरूपतर बहूवृचना्षणे मपञ्चिम्‌ -पुनवां एतमृविणो गर्म कर्वन्ति यं दृक्षयन्ति » इति पटसदशं गर्मवे्नमुसवम्‌ विपक्षे बाधकपुरःसरमाच्छाद्नस्यापनयनकारं विपत्ते-- ५न पुरा सोमस्य कयापपोर्ण्वीति यतरा सोमस्य कपाद्पोण्वीति गर्भा; जानां परापातुकाः स्युः क्रीते सोमेऽपोंते जायत एव वद्थो पथा वसीयाश्सं पत्यपो- णते ताद्गेव तत्‌ » [ सं० का० प० १अ० ३] इति। सोमे कते तत्तव जायते ततो वस्लापनयनं युक्तम्‌ ` फंचावन्तधनवन्तं राजादि भ्रति जनानां दिक्षायां पा्॑स्थयषिकादिभिः समाया आव्रणपटो यथाभनीयते तायव त्ति ब््टव्यम्‌ उगेस्याङ्गिरसीत्यस्यरथमास्याधिकया द््दीयनेचरां विधत्ते-- ^ आङ्गिरसः सुवर्गं ठोकं यन्त ऊर्ज व्यभजन्त तवो यदत्यदिष्यत ते शरा अभवन शरा यच्छरम्ा भेखटा मवयूणमेवावरुन्ये इति (सं० का० ६प्र० १अ०३] इति। आङ्किरोनामकानामृषीणां प्रस्परमनरंसे विमज्यमाने यद्विषं तच्छरनाम- कतृणविरेषर््ेणाऽविभरतं तसमादुग॑सीत्यादिमन््र उपपन्नः मेखलाबन्धनपदेशं विधत्त-- “मध्यतः सन्ति मध्यत एवासा अर्ज दधाति वसमागभ्यत ऊना मुखे [संरकार दपर १अ०३]इति। अस्य यजमानस्य शरीरमध्ये रं स्थापयति तस्मातसर्वऽपि मध्य ऊज भुजते रसं धारयन्तीतयथ॑ः भकारान्तरेण मध्यदेशं सतौगि-- ऊर वै परुषस्य नाभये मेध्यमयाचीनमेमेभ्य पन्मध्यतः संनह्यति भेध्ं चैवास्यामे्यं व्यायति [ प° कार ६१० १अ० ३] एति।

मपा०र्अनु०२] रष्णयजुर्वदीयंतत्तिरीयसंहिता २१७ ( प्राचीनवंपरविषटयजमानस्य द्॑षङ्गभूता मन्त्राः)

शरमयत्वं परोप्तति--

“इन्दो वृत्राय वज प्राह्रत्स धा व्यमवत्स्पयसतृतीय रथस्तृतीयं युष- सतृतीयं येऽन्तः शरा अशीरयन्त ते शरा अभवनतच्छराणाः दरत्वे वजो वै दाराः शत्टु वै मनुष्यस्य भ्ातव्यो यच्छरमथी मेवछा भवति वजेणैव सा- कालकषषं भ्रातृव्यं मध्यतोऽपहते ? [सं° का० प्र १अ० ३] इति।

ये वजस्यान्तः शीणौः शरुद्रावयवास्ते शराख्यास्तृणरूपाः शरा अभवन्‌

गुणं विधत्ते

^ जिवद्धवति वृदे प्राणलिवृतमेव पाणं मध्यतो यणमाने दषाति [सं० का० ६० १अ० ३] इति।

भाणापानव्यानवृत्तिभिः प्राणस्य त्रिगृणतम्‌।

गुणान्तरं विधत्ते

¢ पूथ्यी भवति रज्जूनां व्यावृत्य , [ सं का०दप्र०१०३] इति।

रज्जूनां सक्षमाणां खट्वादिस्थितानाम्‌

मेखटायोक्तयोष्य॑वस्थां विधत्ते

मेखरया यजमाने दीक्षयति योक्तेण परीं मिश्वनलाय » [ सै° का० ६० १अ०३1 इति।

-भेखठा यजमानस्य सी योक्तररूपः पल्याः पुमानिति परतयकं मिधुनलम्‌

इन्द्रस्येति वौधायनः-“ अथास्यैषा रुष्णविषाणा भिवदिवाँ प्व छिव शाण्या रज्ज्वा परितृण्णां तां यजमानाय पयच्छपि-इन्दरस्य पोनिरति मामा हिर्सीरति यजमानः पतिगृहणातति "” इति

आपस्तम्बो मनैक्यं ेने

छृष्णविषाणाया इन्वोनितवमाछ्यायिकया विश्द्यन्विषत्ते-

यज्ञो दृक्षिणामभ्यध्यायत्ता९ समभवत्तदिन््रोऽचायत्सोऽमन्यत यो वा इतो जनिष्यते इदं भविष्यतीति तां प्राविरात्तस्या इन्व एवाजायत सोऽमन्यत यो वै मदितोऽपरो जनिष्यते इदं भविष्यतीति तस्पा अनुमृर्य योनिभाभ्ठिनतता सूतवराऽभवतत्सृतवशाये जन्म ता हस्वे न्यवे्टयत तां एषृ न्यदभात्ा रृष्णविषाणाऽभवदिन््स्य योनिरसि मा मा हिश्सीरिवि छुष्णविषार्णां परथ- च्छवि सयोनिमेव यज्ञं करोति स्योनं दक्षिणा सयोनिमिन्बः सयोनिलाय ? [सं०का० ६प्र० १अ० ६३] इति।

# 2

२१८ शरीमत्सायणाचायैविरतितभाप्यसमेता- [१ पथगकाण्ै- [प्राचीनवंशप्विष्टयजमानस्य दीक्षाद्गभूता मन्त्राः] यज्ञदेवस्य दक्षिणदेग्या सह्‌ योगमिन््ोऽवगम्य ततो जातः सर्वमिदम पप्स्यतीति निश्ित्य स्वथेमेव दृक्िणां प्रविश्य ततोऽजायत पृनरपि स्वस्मा- दूपरस्तया जनिष्यमाणः सै प्राप्स्यतीति मता मतुर्योनिमाच्छिनव्‌ सा माता सरतस्ूता पशवाद्वियोनितवेन वन्ध्याऽभवत्‌ ततो छोके पश्वाचषटवीजा सूतवदया संपा ततस्तां पोतनं हृत्त वेष्टयिला पधाद्रहिभियुकां तां योनिं रृष्णमुगषु निदषौ तत इथं रुष्णविषाणा यज्ञस्य भोग्या योनिर॑क्षिणाया अवयवमता योनिरिनरस्य कारणभूता योनिः षृष्या इति कलमः-“ रप्ये ता सुसस्याया इति पया वेदर्ो्ृद- न्ति" इति। हे ठोष्ट शोमनसस्योपेत छुष्पथ लामुदधन्मि 1 मन्वसामरथय दृदयति- छ्य ला सृत्स्याया इत्याह तस्माद्कषटपच्ा ओषधयः पच्यन्ते [संगका० ६ष्र० १अ० ३] इति। नीवाराद्योऽरुषटपच्थाः सपिष्पलाभ्य इति कसः-५८ सुषिष्खाभ्यस्तोषधीभ्य इत्यथै पाते शिरपि कण्डूयते इति यदा कण्डूनयपयोजनं प्रसक्तं तदा कष्टरयेत हे रिरस्वां शोमनफरेोपे- तोप्यर्थ कृष्टये पिमरशब्दसूविवमाह- सुपिप्वठा्यस्वोषधीभ्य इत्याह तसमादोपयः फठं गृहणन्ति » [से का०६प्र० १अ० ६] इति। विपक्षवाधपृरःतरं हयं विधत्ते « द्वसतेन कण्डूमेत पामनंमावुकाः प्रजाः सयर्वतसयेत नपर॑भवुकाः कष्ण विषाणया कण्टूयतेऽपिगृह् स्मयते पजानां गोपीथाय ? [ सं०का० प्र १अ०३] इति प्रामाख्यरोगयुक्ता दारिद्र्येण वच्चरहिताभतय्थः विपक्षवाधपूैकं कष्णविषाणायाह््यागं विधत्ते-- ¢ न॒ पुरा दक्षिणाभ्यो नेषोः छृष्णविषराणामवचुतेयसुरा दक्षिणाभ्यो. नेतोः

षै

भरपा०२अनु ०२] छम्णयजुर्वेदीयतैचिरीयसंहिता २१९

( प्राचीनवशप्रविष्टयजमानस्य दीक्षङ्गभरूता मन्त्राः ) रष्णविषाणामवकतेधोगिः परजानां परापातुका स्पानीतास दक्षिणासु चाले कृष्णविषाणां मस्यति योनि यज्ञस्य चात्वा योनिः रृप्णािषाणा योना- वेव योनिं दधाति यज्ञस्य सयोनित्वाय [ सं° का दपर०१अ०६] इति

दक्षिणाभ्यो नेतोदकषिणानामृतिग्मिरमनयनात्‌ अवनुतेवरितयजेत्‌ चा- त्वाडाद्धिष्णियानुप्वपतीति चातवाउनामकद्रताद्धिष्णियानामृततेक्षिषास्यमान- त्ाचचात्वाटस्य यज्ञयोनितम्‌

सूपस्था इति बौधामनः-“ अथास्मै अर्धवामभौदुम्बरं दण्ड प्रयच्छति मुखेन संमितः सूपस्था देवो वनसपविरूष्वौ मा पालोदच इति यजमानः प्रति- गृह्णाति » इति

आपस्तम्बो मन्नैक्यमाह-५ पस्था देवो वनस्पतिरिति तं यजमानः प्रति- गृह इति

दण्डरूपो वनस्पतिकार्यो देवः सूपस्था; सृषटस्थीयतेऽवष्टभ्यते भेतरावरूणेन पैषकार इति सूपस्था: हे तादृण्द्ण्ड लमूष्वैस्यित जा सममा पाटय

यजमानायाय दण्डप्रदानं विधत्ते--

वज देवेभ्योऽपाक्रामज्ञायातिष्ठमाना सा वनस्पतीन्यातिशत्सेषा वागवनस्य- तिषु वदति या ददुमौ या तूणवे या वीणायां यदीकषिषदण्डं परयच्छति वाच मेवावरन्धे » ] सं° का० ६प्र० १अ० ४] इति।

तूणवो वेणुः

कमेण गुणौ विधत्ते--

ओदुम्बरो भव्या उदुम्बर ऊर्थमेवावरुन्ये मुखेन समितो भवपि मुखत एवास्मा ऊर्जं दधाति तस्मान्युखत ऊना मुञ्खते [ सं° का ६० अ० ४] इति।

यजमानस्य दण्डयागं विधत्त--

करति सेमे भेववरुणाय दण्डं मयच्छति भेवावरुगो हि पुरसतादविग्पो वाचं विभनति दमृलिजो यजमाने परिषठापयन्ति [ सं का० प० अ०४ ]इति।

भेतावरुणस्ततर ततर भषैसतेम्य कविगम्यो मन््ान्विभजति ते कत्िजो सणमानारथ तान्मन्ालदनि | अतो भेत्रावरुणस्य वाग्परो दण्डो युक्तः

२२० श्रीमत्सायंणाचार्यविरवितमाष्यसमेता- [१धमकाण्डे- [ प्ाचीनवंश्रवि्टयजमानस्य दीकषाद्गभूता मन्न्ाः ] स्वाहेति बोधायनः“ अथेन यक्ञस्यन्वारम्भे वाचयति साहा यज्ञं भनसा स्वाहा दावा्रथिवीम्पा९ साहोरोरनवारकषात्छाहा यक्तं वातदा रभ इति '' इति आपसम्बः-“ अथाङ्गुीन्यैश्चति स्वाहा यज्ञं मनसेति दवे साहा दिव शति दै सवाहा पृथिव्या इति दवे स्वाहोरोरन्परिक्षादिपि दे स्वाहा यज्ञे वावादा रम दृति मुष्टी करोति वाचं यच्छति ? इति स्वाहाश्देनान्ययेन यथात्राज्ञणमर्थां उपरक्षणीयाः। मन्ता यज्ञमिगच्छामि यवाप्थिव्योरन्तरिषे यज्ञ आभिवः साक्षदिव यज्ञं वायोः परसादादूरमे सोऽयमुषठक्षणप्रकारः। देतदृशंयति-“ स्वाहा यज्ञे मनरेत्याह मनसा हि पुरुषो यज्ञमभिग- च्छति साहा चावाए्रयिवीभ्यानित्याह चावा्रयिव्योहिं यत्तः खाहोरोरन्त- रक्षादित्ाहान्वरिक्े हि यज्ञः स्वाहा यज्ञं वताद्‌ रम इत्याहायं वाव यः पवते यङञसतमेव साक्षादारमते » [ सं का ६१० १अ०४] इवि। वातस्य क्रियाहतुवायज्ञह्पलम्‌ अव दृयोकतयोः कनिषटकामारम्य चतन्नणामङ्गुखनिं चतृभि्नैन्यैगावः पृश्वेमेन मन्वेणाड्याष्टाम्यां हढमुधिवन्धौ वाड्नियमश्च वदेवदिषते-- ^ मृषठी करोति षाचं यच्छति यक्षस्य धृतये” [सं० का०६ प्र० अ० ४] इति। अपम यज्ञपतिः अध्वर्योः कंविनन््मृताच विनियुरक्ते-- « अदीक्षिटायं बर्ण इति निरुपाश्वाह देवेभ्य एवैनं प्राह ॒तिरुचैरम- येभ्य पेन देवमनुष्येभ्ः पराह [ सं० का० प० १अ० ४] इति। स्वीरुतवाङ्नियमस्य नक्षतोद्यासुरा विमोकं निषेधति- पुरा नकषत्ेभ्यो वाचं विस्गेयतुरा नक्षवरभ्यो वाचं विनननेधकञं विष्ठि- न्यात्‌ » [सं° का प्रण १७०४] इति। ` वाथिमोकं विधते, विभोककाठे वक्यं कंविवैपमन्मुला- दुयपि-

कै

भषा०र्अनु०२्‌] छृष्णयजुदीयतैततिरीयसंहिता २२१ ( माचीनवेशप्रविष्टयजमातस्य दीकषाङ्गभृता मन्त्राः ) उदितेषु नक्षत्रेषु घतं रुणुतेति वाचं विस्ननति यज्ञतो दीक्षितो यजञमे- वामि वाचं विसृजति [सं० का० ६० १अ० ४] इति। यज्ञार्थं स्वीरूतं वाङ्गियमादिूपे बतं यस्यासौ यज्ञनतः तथा सतस्य कीरपादनमरषस्यापि यज्नाथवानायं षाग्विमोको दोषकारी नक्षवरोद्यालुरा लोकिकवागुच्ारणे मायश्ित्तमाह- यदि विदैषणवीमृचमनु्पाचज्ञो वे पिष्णुय्नैव यज्ञः संतनोति » [सं० का० पर० १७०१] इति। वैष्णवी विष्णो त्वं नो अन्तम इति केचित्‌ इदं विष्णुरित्वन्ये अथ विनियोगतमरहः-- आकृत्यै वुहयालहूमिकरक्समित्यनिनं सेव्‌ इमामजिनमारोरेदधप्न्यूगीति मेखखाम्‌ विष्णेपिलेणोति पै नक्षेत्यविषटयेष्छिरः इन्र द्याछष्णवृ्गं एष्यै छो्ोतिस्तथा सपि कण्डूयनं मूध्नि सूप दण्डपरिगरहः स्वाहाऽ््ीर्ैपोनधञतश्वमेदेन विंशतिः पि अथ मीमां्ता पृ्माध्यायस्य तृतीयपादे चिन्तितम्‌- इष्टिदण्डादिमिरद्ा फं वेषयेवोकरिवः कमात्‌ 1 युक्तः संस्कार ईष्टचेव दण्ड दव्यञ्ञकत्वतः » इति ष्योतिषटोम दीक्षापकरे भ्रते-““ आञयष्णकमेकाद्गकपाछं निर्वदी्ष- ष्यमाणः » इति अन्यद्पि श्रतम्‌-“: दण्डेन दीक्षयति मेखदया दीक्षयति छृष्णाजिनेन दीक्षयाति इति ततरधटिवदृण्डादीनामाप साधनत्वाभिधानात्त- रियं दीक्षेति चेनमेवम्‌ इष्टः करियारूपतवातस्करहतुतव यक्तम्‌ दण्डादयस्त ब्यरूपा पूर्पं संसक्त पमवन्ति चैतावता दण्डादिवेयर््य, दीकषितोऽय- मित्यमिव्पकिरूपस्य दृष्टस्य पयोजनस्य सद्भावात्‌ तस्मादिष्यैव दीक्ष सिष्यति। तृतीयाध्यायस्य सप्रमपदे चिन्तितम्‌- दण्डदृक्षा दक्षिणा तु तं द्वादशभिर्यतम्‌ दयाथमुत मुख्यार्थं सोमस्येतयुक्तभवात्‌

ख. (टीन्थै क, शय न्यच" ग. यं न्यजै स, व्व मन्नभे"

२२२ श्रीमत्सायणाचार्यविरचितमाष्यसषमेता- [१ मथकाण्ड- [ प्राचीनवैशपरिषटयजमानस्य दीकषद्गभूता मन्त्राः ] मुल्याङ्गदयगे भवं पारम्पयैविडम्बना वचनस्य युक्ताऽतः प्रधानाथीषिदं स्थितम्‌ " इति

च्योिषटोमे दक्षादक्िगे श्येते-५ दण्डेन दीक्षयति” इति तस्य दा- दशरतं दक्षिणा » इति तवर दीक्षा मृष्याङ्गपोरपकरोति तथा दक्षि- णाऽपि वाच्यं दीक्षा सोमस्य दक्षिणा सोमस्येतिषाक्ये षष्ठया पुष्पं - मन्ध वावगम्यते लङ्गबन्ध इति दीकषादिणे साकषत्तोमनव पेवध्नीतां स.सोमः पुनरङ्गैः सेवध्यव इति परम्परया दीक्षदक्षिणयोरङ्गरपि संबन्धोऽस्ति तसादुमयार्थ दीक्षारिकमिति प्रति व्रुमः-अम्यवहितसेवन्ध एव षष्ठया अभि- पेयोऽ्थः तद्भवे तु परम्परयां सेबन्धः कथंबिदुगृेव इह तु तत्तंमवासा- रम्य युक्तम्‌ तसमाधाना दीक्षादिकम्‌ चतृथौध्यायस्य द्विवीयपदिे विन्तितम्‌- भेवावरुणके दृण्डदानस्य प्रतिपापिता उवाथकम॑ताऽऽयोऽसतु धारणे छवरुत्यतः यक्तोपयुक्तसंस्कारादुपयोक्त्यसंस्क्रिया स्थित भेपानुवचने दण्डोओक्षयोऽथैकमै तत्‌ » इति

ज्योतिष्टोम श्रते“ कीति सोम भेवावरुणाय दण्डं मयच्छवि इति तदेतदण्डदानं रतिपतिकमम कुतः दण्डस्य यजमानधारणेन छतरुत्यतात्‌ यजमानो हध्वंणा दीकषासिद्धचर्थं दतत दण्डमासोमकयाद्धारयाप एवाऽऽ- म्नावम्‌-“ दण्डेन दीक्षयति ?› इति यदीक्षितदण्डं परयच्छति इवि तसमादुपयुकतस्य दण्डस्य दानं भतिपतिरिति वेमेवम्‌ दण्डे भवि- ष्यदुपयोगस्यापि सद्भावात्‌ यदा भेवावरुणः स्थित्वा भरेपाननुवकष्यति तदा- नीमवटम्बनाय दण्डोभेक्षितः अत एवाऽऽम्नातम्‌--“ दण्डी भेषानन्वाह इति तथा पतिपततिहपादुपयुक्संस्काराद्थैकमहम उपथोक्ष्यमाणः सेर्कारः परशस्तः उप्योजयितुमेव हि सर्वव सस्कारस्य प्रवृत्तिः उपयुक्ते तु मतिपारिर्पस्य सैस्कारस्याऽ्द्रमतरपयैवसायितेन तत्कारथपयवसानाभा- वादुशस्तत्वम्‌ तस्मान्मैवावरुणसंस्काराय दण्डदानमथंकं तथा सति नि~ ढपशावसत्यपि दीक्षिते दण्डसेपादनस्येतहानं पयोजकम्‌

१क.ग. न्तत)

भरषा०२भनु ०२) छृष्णयजुदीयतैत्तिरीयसहितां २२६ [ दीक्षितकर्तकदेवयजनस्वीकारः ] तृतीयाध्यायस्य द्वितीयपादे पिन्तितम्‌- उततिषठन्प्रदेद््नीदञ्चीनित्यादिकं तथा एत बतमित्येवं पठन्वौचो विमुञ्चते मन्वो विधेयो काठो वा मन्तरावृत्यानमोकयोः विनियोग्यौ काटस्य रक्षणा युण्यते विधो मन्वराथानन्वयात्तत तद्विध शक्पते अगत्या उक्षणाऽप्यसतु तेन काठो विधीयंते " इवि ज्योतिष्टोमे समामनन्ति“ उत्तष्ठनाहाघरीद्ग्नीनिविहूर » इति तथा ^ व्रते छेत वाच विसृजति इति ततराऽश्यीधं संषोभ्यामिविहरणाक्िषरूपो मन्ब्रोऽनेन वाक्येनेस्थानरेषतया विनियुज्यते तथा पृष्टं छुत्वा नियमितवाचो दीक्षितस्य वाग्विभोके वतै कृणुतेति मन्तो विनियुज्यते चानरोत्थानविमोक- शब्दौ काटरक्षकै, तत्काखयोियेते सपि दक्षणाया अन्पाय्पत्वारिति मि बूमः-अभिविह्रणेे पयभानल्पवतसेपादनेे वचान्वितवितौ मन्व त्याने वाग्वमोके अपोऽ्तमथेयोषिनियोगासंमवाद्गत्या उक्षणामप्व्ग- छत्व का विधीयंते अथ च्छब्दः। आपो दधीरिति तरिषदा विराट्‌ विशे देवस्येत्यनषटूपृ इषां धियमिति तिषटु्‌ इति श्रीमत्सायणाचायंव्रिराविते माधवीये वेदाथ्॑रकाशे रुष्णयनु- वैदीयौेत्तिरीयहिवाभाष्ये प्रथमकाण्डे द्वितीयप्रपाठके द्वितीयोऽनुवाकः २॥

दैवीं पियै मनामहे सण्रदीकामभिषय यर्चोधां यज्ञवाहसः पारा नो असद ये दैवा मनोजता मनोय॒न॑ः सुदक्षा दक्ष॑पि- तारस्ते न॑ः पान्तु ते नोऽवन्तु तेभ्यो नम

क. ग. म्ववाचक रः

२२४ शरीमत्सायणाचार्यविरवितभाष्यसमेता- [रथमकाण्डे- ( दीक्षितकतौकेदेवयजनस्वीकारः ) स्तेभ्यः स्वाहाऽने घ॒ नांगृहि वयभ ख॒ म॑न्दिषीमहि गोपाय नः स्वस्तये प्रवृ नः पुनंदैदः त्वम॑मे बतपा अंसि देव मत्ये्वा तमू ( ञेष्ीड॑ः विभ्वं देवा अमि मामाव॑ृन्युषा सन्या सोमो राध॑सा देवः सविता वसेषस॒दावा रास्वेय॑- त्सोमाऽऽ भरूयो भर मा पण्या बि राधि. माऽहमायुंषा चन्द्रमसि मम भोगाय भव व्लमसि मम॒ भोगाय भवोस्चाऽि मम भोगाय भव. हयोऽसि मम मोगौय भव (२) छागोऽसि मम मोगांय मव मेषो मम भोगौय मव वायव त्वा षरंणाय तवा निकरत्यि त्वा शुद्रायं॑त्वा दैषौरापो अपां नपाय ऊर्महीविष्यं॑इद्दियावान्मदिनतीमस्तं बो माऽ्व॑कमिषमच्छिन्नं तन्तु प्रथिव्या अनुं गेषं मद्रादूमि भ्रयः प्रहि बृहस्पतिं पुरएता तँ अस्तथेमवं स्य वर प्रंथिव्या आर द्॑न्ृणुहि सर्ववीर पदर्मगन्म देवय- ज॑नं प्रथिव्या विश्व देवा यदजजुषन्त पूर्व ऋक्सामाभ्यां यज॑षा संतरन्तो रायस्मोषैण समिषा म॑देम (३) (आ लं हमोऽि मम मोगांय भव स्य पृच॑विश्यागिश्च )।

इति रष्णयनुरवदीयतैततिरीयसंहितायां प्रथमाधके दवितीयप्रपारके तृतीयोऽनुवाकः ॥.६॥

॥;

भपारर्जनु ०१] छृष्णयजुैदीयतेततिरीयसंहिता १२५ ( दीक्षितकर्तुकदेवयजनस्वीकारः ) [ अथ पथमकाण्डे द्वितीयपपाठके तृतीयोऽनुवाकः; ] द्वितीयेऽनुवके दीक्षा विता दीक्षितेन देवयजने स्वीरते सति सेमक्रय- णादिरूपः कतुष्यवहारस्तच कर्तुं शक्यत इति तृतीयेऽनुषाके देवयजनस्वीकारो वण्यते तत्सवीकाराट्यं सोमार्थ देवयजने समकरयस्थेव वक्रमुचिवलात्तत्छी- कारातूर्वमनुवाकादौ वतपानदरव्यसपादृनममिधीयते

देवीमिति बोधायनः-“ अथाप आचामति दवौ पिये मनामहे सुमृदी- कामभिषटये वर्चोधां यज्ञवाहसः सुपारा नो असद्वा इति इति

आपस्तम्बः“ वी धिये मनामहे इति हस्ताववनिन्य » इति

अभीष्टाथंसिदधये वये देवताविपथां कमानु्ठानवुद्धिमनया वुद्धघा संपाद्यामः। कीटशीं युद्धम्‌ समृीकां सुखहेतं बरहमव्॑सभारणदेतु यज्निवांहिकाम्‌ सेय बुद्धिः सुषु पारं गताऽस्माकं वशे भवतु

सुमृढीकामिति पस्यामिभरायमाह-

दैवीं भियं मनामह इत्याह यज्ञमेव तन्त्रदयपि [ से का० प्र १अ०४]इति।

मुह्‌ करोतीत्यर्थः

सुपरिति पदेन यत्सित तदाह-

^ सुपारा नो असदृश इत्याह व्यष्टिमिवावरुनये [ ते का० प्रण १अ०४] ति

्यु्टिः सृपभातं छेतनयज्ञपकाचरानमितय्थैः

इति कलयः--“ अथास करते वा चमसे वौ निषिच्य व्रतं प्रय च्छति तदक्षिणतः परिभित्य बतयाति ये देवा मनोजाता मनोयुजः सुदक्षा दक्षपि- तारस्ते नः पान्तु ते नोऽवन्तु तेभ्यो नमस्तेभ्यः स्वाति ? ईति 1

चक्षुरादिप्राणामिमानिनो ये देवाः सन्ति तेऽसमान्ययःपानरूपतरतानुष्टायि- नोऽन्तवहिश्च शुदधिसंपाद्नेन पारयन्तु कीदशा देवाः उतत्तिकाछे मनसा सहोलनाः व्यवहारकारेऽपि मनसा युज्यन्ते अन्यमनस्कस्प ॒वक्षरापिमिः संनिहितविषयाणामप्यनवगमात्‌ सति तु मनःसाहाय्ये स्वसविषयेषु सुक्षाः कुशखाः दृक्ष; पजाप्तिरुत्ाद्को येषां ते दुक्षपितारः

१. तय क. "यस्यै क. ग, वाऽभिषि° ९९

२२६ श्रीमत्सायणाचार्यमिरवितमाप्यसमेता [१भर्थमकण्ड- [ दीक्षितकर्कदेवयजनस्वीकारः ] विचारपुरःरे बतं बिधक्ते--

ब्रह्मवादिनो वदन्ति होतव्यं दीक्षितस्य गृहा इन होतव्यमिति हि दीशितो पत्जुहपा्यजमानस्यावदाय जुहपा्न जुहपायज्ञपरुरन्तरिपाये देवा मनोजाता मनोयुज इत्याह पाणा धै देवा मनोजाता मनोयुजस्तष्ेव परोक्षं छृहोति वनेव हूं नेवाहूतम्‌ [ सं° का० प्र०१अ० ४] इति

दीक्षितस्य हविष्टवमथवादान्तरे भूते--

पुरा स्‌ ववष मेधायाऽऽमानमारम्य चरति यो दीक्षितो यद्ीषोमीयं पशुमाटमत आसनिष्कयण एवास्य वसमाततस्य नाऽयं पुरप्निष्कयण इव थो खल्वाहूरम्ीपोमाम्यां वा इन्द्रौ वृन्महनिति यदग्नीषोमीयं पयुमाठभते वर््् एवास्य तस्माद्रा वारुण्यां परिचरति स्वयेवैनं देवतया परिचरति [० का ६प्र० १अ० ११] इषि।

दालन्तरेऽपि-“ सर्वाभ्यो वा एष देवताभ्य आल्मानमाठमते यो दीक्षितः इति तथा सति दीक्षितस्य गहे मदयभनिहोषं चुहया्ारिं यजमान एव हृतो भवेत्‌ अंहेमे तु नित्या ्निहेवस्य परः प्रिदिनानृष्ठानकूपं पव विच्छि- चेत तत पूर्पसिदेन मन्वेणाऽऽहवनीयान्नौ होमः प्रत्यष इत्युच्यते अयं तु परोक्षोऽभिहोवहलेमः। अन्यमन््ेण प्राणाभिषु हूयमानलाव्‌ अतसतृतीयको- दितवेन मुख्योहमाहोमयोरमावानोक्तदोषद्वयम्‌ तस्मादनेन मन्बरेण बतं कुर्या दित्वभिपायः

अञ्न इति वौधायनः-“ अथ संवेवानयजुर्जपति अमे वर सु जागृहि वयर सु मन्दिषीमहि गोपाय नः स्वस्तये परवधे नः पुनद इति » इति।

अपृ्तम्बः-“ अग्रे वर सु जागृहीति खप्स्यनाहवनीयमभिमन्तयेते » इति

सुमद्दिषीमहि निमयाः सन्तः सप्स्यामः नोऽस्माकं खस्तये विनाशामा- वार्थ परुषे जागरणाय दृद: समर्य देहि

मयपसक्तं द्रौयन्न्ं व्पाचे--

^ स्वप वै दीक्षित रक्षाशते जिषारतन्यभिः घ्‌ पै रक्ोहाऽने तरस जागृहि वयर सु मन्दिषीमहीत्पाहाभिमेवाधिषां कत्वा सिति रक्षसाम- पतय [सं० का० प्रण १अ०४] इति

१क.ग. उहूते नि"

#

परपा०२अनु ०६] छष्णयजु्ेदेयितौततरीयसंहिता २२७ ( दीक्षितकर्ृकदेवयजनस्वीकारः )

त्वमिति कत्पः--“ अथाघ्वर्ैष्यराव आद्त्य प्वद्धयजुर्वाचियति लमग्ने बतपा अपि देव मर्त्येष्वा यज्ञेष्वीडच दति » इति

याज्याम् व्यारूपातम्‌

त्रप्ति ददीयन्पथमे पादं व्याच्े--

^ अत्यमिव वा एष करोति यो दीक्षिवः स्वपिति त्वमत्र व्रतपा अत्या हाभियै देवानां नप्तिः पवैनं वतमारम्भयति » [ सै० कार ६० अ० ४] इति।

अब्िकठं करोतीत्यथैः

मनुष्येषु च्छिनं नतं मनुष्पावतारेण पाठयतीवि र्कम वारयन्दितीयपादं व्पाच्छे--

देव मरयषयेत्याह्‌ देवो सेष सम्म्तषु » [से का० प्र० अ० ] इति

अतो वतं समाधातुं शक्रेति

आभिरमभा दिवः ककुदित्यादिषाघ्यापुरोनुवाक्पादिनेष्वनः स्तूयत इत्य- मिप्रायं तृतीयपादे खयं दर्शयति--

तवं य्ञेष्वीडच इत्यतः हि यजञेषपीढेते { से० का० ६प्र० अ० ] इति।

विश्व इति बौधायनः-“ अय सनिहरन्यिहिणोति ये मन्यतेन मां पत्याूयस्पतीति तं प्रथमममिप्रहिणोति विधे देवा अभि मामाथवृरनूषा सन्पा सोमो राधत्ता देवः सविता वस्ोरवसद्‌वेति, आहरनं दृष्ट्वा जप्रति ना~ नाहरन्ते रासेयत्तेमाऽश्मरृयो भर मा एणनू्यां वि रा माऽहमायुषेति? इति।

सनिशब्देन हिरण्यवसरादि देयद््यमुच्यते सनिहारा व्रव्थाण(मनितारः। आपस्तम्बस्तु प्रकारान्तरेण मन्वरविनिपोगविच्छेदवाह--

विशे देवा अभि मामाऽवनवृ्रनिति प्रवुध्य जपति, पूषा सन्येति सनिहा- रान्तः सास्ति, चन्दमसीत्यतेः पतिमन्तं यथालिङ्ग परिगृहाति, देवः सविता वसोधैसुद्वित्यन्यानिं इति

सरवे देवा अभितः पाठयितुं मामातृत्य विष्न्तु पूषा सन्या पोषको इवो

१क. शुदे यः स. शुध्य २. भिरि कग. विति

२२८६ श्रीमस्सायणाचार्यविरवितभाप्यसमेता- [१थमकाण्डे- [ दीक्षितकर्तकदेवयजनस्वीकारः ] देयेन हिरण्यदरव्येण सहाऽऽ्यातु सोमो राधसा साधकेन वस्ेण सहाऽऽातु वत्ोव॑स्वन्तरस्य गदिः पेरके। देवो वसुपदः सनायातु हे सोमासिमनकरमण्य- पेक्षितमियदहि, सेपूयौ मां पूरयन्मूय 'आभर्‌, अहमायुषा मा विराध वियुक्तो मा भूवम्‌।

पदधो जोेदितयेतद्व्याच्े--

अप वै दक्ितातपुपुष इन्दियं देवाः कामानि विधन देवा अभि मामा ववुत्भित्यदिनद्रियणवैनं देवताभिः सैनयति " [ से० कार ६प्र० ¶अ० ४] इि।

सुपपषः सूप्तात्‌ अतीन्दियसामरथ्ेन तदमिमानिदेवतामिधायं मन्व: जयति

विपक्षनाधपुरःसरमाऽऽमूयो मेरत्यमृ मन्वमागं व्याच्े-

^ यदेत्जुम दूपाद्यावत एव परनमिरक्षिव तावन्तोऽस्य पशवः स्यू राखे यत्सोमाऽभूयो भरेत्याहापरिमितनिव पनवरन्ये [ से० का० ६प्र० अ०्४] इि।

दौक्षकठे विद्यमानान्यावतः परूनभिपाप्य दीक्षेत मनतानुक्त त्वन्त एव स्युः मन्रोकतो पु पत्सामर्याद्परिमिताः प्रोके मवन्ति पटमिदग्यानतराण्यु- पट्यन्ते चन्द्रमसि मम भोगाय भव वख्लमकि मम भोगाय मवोस्ाऽ्सि मम भोगाय भव हयोऽपति मम भोगाय भव च्छागोऽति मम मोगाय मव मेषोऽपि मम्‌ भोगाय भवेतयेभि्नेय॑थाटिङ्गं वेस स्वीकवैन्यम्‌ चनद हिरण्यम्‌ उस्रा गौः।

तेन तेन मन्तरेण तत्तदुद्रग्याभिमानिदेवतासुष्यन्तत्याह---

चनदमतति मम मोगाय मेत्ाह्‌ यथादवतमेवेनाः प्रतिगृहाति » ( सं का० ६प्र० १अ०४) इति।

एना दिरण्यादिहपा दित्सिता दक्षिणाः

वायव इति करपः--“ ताः समुदायुत्य रक्षति तासां पा नश्यति म्दिपते वा वायवे तेति तामनुदिशति, यास्वा प्रे वा वरुणायतेति तांया्तं वा दीर्यते पिं वा पतति निकर लेतितां यामहिष्यायो वा हनति सदाय लेति

ताम्‌" इति | १. वस्तु! ९क.ग. शयुत्यार"। ख. रक्षन्ति ४क.ग, गर्ते स.

दिवा व्याप्रो

#.

[५

पषा०२अनु०३] रष्णयजुवेदीयतीत्तिरीयसंरिता २२९ [ दीक्षितकर्कदैवयजनस्वीकारः ]

अनुदिशामीति देषः

विप्षसवपक्षयोदूंषणमूषणे ददयति--

“^ वायवे ता वरुणाय लेति यदेवमेता नानुदिशेदयथादेवते दक्षिणा गम~ येद्‌। देवताभ्यो वृषच्येत यदेयेभता अनुदिशति यथादेवतमेव दृक्षिणा गमयति देवताभ्य व्व्यते (सं० का० ६१० १,अ० ४] इति।

देवीरिति बौधायनः--“ अथ यदयपरिपाणा आप उपापिगच्छन्ति तज्जपति देवीरापो अपां नपाद्य ऊर्िहविष्प इ्दियावान्मदिन्तमस्तं वो माऽ्व केमिषभच्छिनं तन्तुं थव्या अनुगेषमिति सं वा गाहते सं बा तरंति इति

अपरियाणा गमनविरोभिन्यो मारगपतिरोधिकाः

आपस्तम्बः--“ परयाणे देवीराप इत्यपोऽवगाहतेऽच्छिनं तन्तु पृथिव्या अनुगेषमिति हस्तेन छोट विमूद्नात्थापारात्‌ » इति

यदा केनापि निमित्तेन देवयजनाद्न्यत्र दीक्षेत तदानीं प्रथगरणीष्वद्ीन्त- मारोप्य देवयजने गच्छनमध्ये पापतां नदामवगाचञोचत्‌ अपां नपादियभि- संमोधनम्‌ हे देव्य अपो युष्माकं ऊर पादेन माऽवक्रमिषम्‌ कटर ऊभिः बीह्या्लादनेन हविरपोग्धः स्वकीयजटपनिनेन्दियवकिकारी तृषां निवतैयनपिहर्षपदः मृदि छोष्टपं पृथिव्या अच्छिनं तनतु सेतु प्राप्य तस्यो- प्रि गच्छामि

हविष्यशन्दामिप्रायमाह--

“4 देवीरापो अपां नपादित्याह यदवो मेष्य यक्षि सदेवं तद्रो माऽ्व फषि- पमिति वावैतदाह > [ सं का० ६१० १अ० ४] इति।

इति वाव, इत्येव

तन्तुशब्दाभिपरायमाह-~

अच्छिनं तन्तुं एथिव्या अनुगेषमित्याह सेतुमेव कतवाश््ेति [ सं० का० ६प्र०१अ०४] इति।

भद्रादिति। बोधायनः-“ वृहस्पविवत्यचौ पयाति भद्रादामे भयः पहि वृहस्पतिः पुरएता ते अस्सिवत्यथ यत्र वतस्यन्मवति तदवस्यत्यथेमव स्य वर पथिव्या इत्यथाऽभवित्यमु्न्तमुपतिष्ठत अरि शतून्ृणुहि सरव॑वीर इति » इति

ख.-श्ते, इ"

२६० भ्रीमःतायणाचारयषिरचितमाप्यसमेता- [१ पथमकाण्डे- ( दीक्षितकर्वकदेवयजनस्वीकारः ] आपस्तम्बस्तु वीन्मन्वनिकीछत्य विनियुङके-“ प्रथगरणीष्वञ्नन्तमारोप्य रथेन प्रयाति एतदमवि रथाङ्गमादाय मद्रा भेम इति इति अत्राथकरमेण दर्वीराप इत्यस्मासृवैमेवायै मन््रोऽगन्तव्यः हे रथ म्रा शास्तादस्मानित्यािहोत्रस्थानादतिभशकतं सौमिकं देवयजनमभिमयाहि बृह- सतिस्तव परतो गन्ता मवतु अथ प्रयाणादूर्ं परथिव्याः सबन्धिन्या सम~ तार परेष्े स्यान ईैमिमां गतिमवस्य समापय हे रथाभिमानिनादिति रापू- नाक्षसादीनारे देवयजनादुरे कुरु 1

कृल्पः-“‹ जय यव यक्ष्यमाणो भवति तद्वस्यतयेद्मगन्मर देवयजनं प्रथि- व्या इत्यन्तादनृवाकस्य "› हति

सच मन्व एवमान्नायते-

एदामिति पृथिव्याः सबन्धि यंदेवयजनं तदिद्मागन्म वयं प्राप्ताः यहे वयजने(न) पूर्व सव देवा अयुषन्तसिवन्त ददयमागत्य वेदत्रयगनैः सेम यान सेतरन्तः सम्यक्मारं नन्तो रापसोषेण धनसमृदया समिषा समीचीने नानेन मदेम दष्पास

भदरादमीतयादिमन्वा्थः सट इत्यभिप्रेत्य त्रा्णेनात् व्या्यानमुपक्षितम्‌ ओपानुवाक्यकण्डे तु दीकषितनियमपरसङ्गद्ष्याख्यानं रतम्‌ तन व्रहसेह- पयोगमाह--

« अर्ध दीक्षितस्य देवता सोऽसदेवहिं तिर इव यं याति पीर रक्षाऽसि हृनोर्मदादमि प्रेयः प्रहि वृहसतिः पुरएता ते अस्वित्पाह ग्र वै देवानां वृहसतिस्तमेवान्वारभेते एनः संपारयति » [ से° का०३प्र० अ० १] इति।

यदा दीक्षितोऽधिहोषस्थानालयाति वद।ऽभिस्लिरोहित इव चैने पाठया ततो रासनं मर्गं हनतुमीश्राणि भवन्ति तत्र वृहसवौ पुरतो गच्छति सत्य नुगच्छन्तमेन रक्षोवाधपरिहरेण वृहसतिः सम्थक्पारं नयति

उत्तरमन्धस्य चतुषु मगिषु प्रिपाद्योऽथैः प्रसिद्ध इत्याह

“८ एदृमगन्म देवयजने परथिव्या इत्याह देवयजनः सष प्रथिष्या आगच्छति यो यजते विभ देवा यदज॒षन्त पूं इत्याह विश देतेदेवा जेषयन्ते यदूनालणा

१क.ग. ब्‌ उपाः।

प्रषा०रअनु०३] रृष्णयजुरवदौयतेत्तिशयसंहिता २६३ ( दीक्षितकरतुकदेवयजनस्वीकारः ) ऋक्सामाभ्यां यजुषा सेतरन्त इत्याहक्सौमाभ्याः हेष यजुषा सेतरति यो यजते रायसोषेण समिषा मदेमत्याहाऽऽधिषमेवैतामारात्ते » [ सै का०३१० १अ०१]इति। अधभ्वयभपरतयो नासणा यंदेवयजनमिदानीमायितिष्ठन्ति तंदेवाः स्वयं सेव- माना एतान्तेवन्ते यो यजते एष्‌ सतरतीत्यन्वयः. अत्र विनियोगसयहः-- दवीं हस्तौ शोषयित्वा ये दे बरतपयः पिबेत्‌ अग्ने खप्स्यनभिमाह्‌ तवं परुदधो जपेत्तथा १॥ विश्च इत्यपि पूषेति सनिहारानुशासनम्‌ देवो सूह पदूमिस्तत्र प्रतिः वाय न्टामप्ु मृतां सनामृगभयां ओं स्पृशेत्‌ रेवीरापो विगाहमाच्छि रोष्टमप्॒ विमद॑येत्‌ भद्रा्गयेन यात्येदे यागमिम्यवस्थितिः अनुवाके ततीयेऽसमन्ञदिता एकविंशतिः इति भथ मीमांत्ता। एकाद्शाध्यायस्य चतुर्थपादे चिन्तितम्‌- स्वप्नादिमन्रा आवत्यौ नो वाऽ्योऽस्वन्तराथतः रुत्सोदेशपवृत्ततवानिमित्मिदतः सरत्‌ !› इति दुक्षितश्य स्वप्ननदुत्तरणवृषटेदनमिभ्यदशंननिमित्तकास्तत्त्मन्रनपाः पृहिताः तवमप्ने बतपा अीत्यदिकः सप्नमन्वः देवीरापो अपां नपादि- त्यादिर्नदीतरणमन्ः उन्दुतीव॑छं धत शृत्यदिवृट्ेदुनमन्वः अवं मन इत्यादिसेष्यद्शैनमन्वः यदा निवरा मध्ये परवेभिरलीवयवधीयेत, नशी बहशःसोतोयुक्त पैः, वृष विच्छेदैः, अमेभ्यानि देशेस्दा तेरन्तरायै- मिमत्तेषु भिद्यमानेषु नैमित्तिका मन्ता आवर्तनीय इवि पापि तरमः-रानि- गतां छृत्स्ां निद्रमुदिश्य मन्वाभिषानानिमित्तमेकम्‌ एवमन्यत्रापि योभ्यम्‌ तस्मानास्त्यावृत्तिः ततैवान्य्विनतितम्‌--

स. गाः। स. भूमिं न्यवध्थितः।

१३२ श्रीमत्संयणाचा्॑विराचेतभाण्यसमेता- [भपथमकाण्डै ( सोमयागोपयोगिसोमक्रयणार्थं सोमकरयणीविषयहोमादिकप्‌ ) प्रमाणे प्रत्यहं मन्तो मिनो नो वाऽ विभमैः भरयाणमेदाद्भिनो नो गलक्थादानिव्तितः इति भद्रादमि मेय इत्यादिः परयाणमन्ः ततर दषितस्य नि्गमनमारभ्य पृनः- यवेशपर्नतं विश्रमन्पवधानेऽपि प्योजनैक्यदिकमेव प्रयाणम्‌ ततो मनतावृक्तिः। अथ छन्द दैवीं धियमित्यभे लमिति चैते अनृष्टमौ लमप्न इति गायती विधे देवा शयेकैपदा एद्मगनेवि बिष्ट इति शरीमत्सायणाचायमिरचति माधय वेदार्परकाशे रष्णयजुवै- दीयतेतिररयसंहितामाभ्ये भरथमकाण्डे द्वितीयप्रपाठके तृतीयोऽनुवाकः

( अथ अथाष्टक द्वितीयप्रपाठके चतुथोऽनुवाकः ) 1 इयं तै शुक तनूरिदं वर्च॑स्तया सं भ॑व धराज गच्छ जूर॑ि धृता मन॑सा जुष्टा विष्णवे तस्यासते सुत्यसंवसः प्रसवे वाचो यन्त्रम॑रीय स्वाहां शृकमंस्यमतमसि वैश्वेव « हवि सूर्यस्य चश्ठराऽहममनेरकषणः कनीनिका येरेभिरी- यंते भ्राजमानो विपश्विता चिद॑सि मनाऽ धीरपि दक्षिणा (१) आस यषिर्याऽसि ्षन्नियाऽस्यदिंतिरसयमयतैःी््णी सा नः समांची शधतीची सं मेव भिस्वा पि व॑ घ्नातु पृषाऽध्व॑नः पालि्दरायाष्य्॑षायानं ला माता म॑न्यतामनुं पिताऽनु भ्राता सगभ्यौऽनु सखा स्रथ्यः सा देवि देवमच्छेहीन्द्राय सो- १. वा शष्ट ए।

अपा ° रनु ०४] कृष्णयजुवैदीयतेत्तिरीयसंहिता। २६६ [ सोमयागोपयोगिसोमक्नयणार्थं सोमक्रयणीविषयहोमादिकम््‌ ] रुद्रथाऽऽ वौतयतु मिस्य पथा स्वस्ति सोम॑सखा पुनरेहि स॒ह रस्या (२ ) ( दक्षिणा सोम॑सला पञ्च॑ )। इति छष्णयजुवदीयतेततिरीयसंहितायां परथमा्टके द्वितीयप्रपाठके चतु्थीऽनुवाकः ४॥

( अथ प्रथमकण्डे दवितीयपपाठके चतुर्थोऽनुवाकः )

तीये देवयजनं स्वीरुवम्‌ अथ तस्िनेव देवयजने सोमयागोपयोगिपोमं केतुं सोमक्रयणीविषये होमादिकं चतुरथेऽभिधीयते इये ते दुक्रेत्थादयस्तन्म- नाः प्रायणीयासवन्धि परौवाज्यम्‌ तेनाऽऽन्येन सोमक्रयणीषीक्षमाणो नुह्‌- यात्‌ तो मन्वव्या्यानात्ै प्रायणीया सोमक्रयणी चानुवाकदवयेन बराल णिऽभिधीयते

तत्र परायणीयां प्रसतौवि-

देवा पै देवयजनमध्यवसाय दिशो प्रानाननेऽन्योन्यमुपाधावन्तयां परजानाम त्वयेति तेऽदित्या९ समाभियन्त ल्या प्रजानामेति साञ्ववीदरं वणे भायणा एव वो ज्ञ मदुदयना असनिति तस्मादादित्यः प्रायणीयो यज्ञा-

& नामादित्य उद्मनीयः » [संर कार भर १अ०५] इति।

देवथजनाथैमयं पदेशः समीचीनो विवितर इति निषेतुं परिभ्रम्य ते प्रदेहं

निग्ित्य परिभरमगेन दिग प्राप्य प्राचीनवैशादासम्थौः सपना ततस्व- मेव दिश ज्ञापयेत्येवं परस्परं वदन्तो दिग्योधकशक्तिमदित्यां निग्वितवन्वः सा चादितिः सोभयागारम्भसमाप्तयोरहमेव देवता पूयासापैति वरमयाचत \ प्रयन्ति आरमन्तेञनेन देवतार्तेणेवि पायणम्‌ उद्यनयुतिर्टन्ति समापयन्त्यनेनेवि उद्य~ नम्‌ अहमेव परायणमारम्भदैवता येषां यज्ञानां ते मत्ायणाः भहमेवोदषनं समाषिदेवता येषां यज्ञानां ते मदुदयनाः

क: सस्मदवं वृतत्वाद्दितिदेवताकः परायणीययागः कर्तव्यः तखसङ्खगदुद्यनया- गोऽ विधीयते

अदिपिरेका परधानदेवता चतन्चसलक्गदेवता शत्यमिपेत्य सख्यां विषत्ते--

३५

२३४ श्रीमल्सायणाचायंिरावितभाष्यसमेता- _ [१ मथमकाण्ड- [ सोमयागोपयोगिसोमक्रयणा्थ सोमक्यणीविषयहोमादिकम्‌ ]

^ पश्च देवता यजति प्च दिशो दिशां पर्ञात्या अथो पक्षा पङ्कः पाङ्ो यज्ञो यकगमेवावरुन्धे [ सं° का० प्र १५०५] इति।

दिग्विेषेषु देवताविरेषान्विधातुं प्सौति--

पृथ्या९ स्वस्तिमयजन्धरादीमेव तया दिशं माजाननभिना दक्षिणा सोमे प्रतीची सविोदीवीमदियोध्वौम्‌ » [सं का० प० १भ०५]इि।

स्वस्विसंजञा देवा पथ्या पथि साधुः

दिगविशोषवोधनल्े मागे कुशखान्विधचे--

^ पथ्या सि यजति प्राचीमेव तया दिशौ परजानाति पथ्या स्वलि- सिष्ट्वारीषोमौ यजति चक्षपी वा एते यस्य यदपरीपोमो ताम्यामेवानृपतयग्र- पोमाविष््वा सवितारं यजति सवितृमनृत एवानुपश्यति सपितारमिष्टवा्दितिं यजतीयं वा अदितिरस्यामेव पतिषठायानुष्यति [सं० का०६ प्र० अ० ५] इति।

अथोनुसारेण होमविशेषा दिणिेषषूनेयाः च्षदरयर्तेण परशंितुमग्नी- पोमयोः सह निदेशः होमस्तु वयोः कमभावी दिगमेदायान्यानुवाक्यमि- दाच्च ततोऽग्निमिष्टूवा सोम यजवीत्यपरि वाक्यं व्टन्यम्‌ तयोशकषष्टवं दाशिकाज्यमागत्राहणे प्रपञ्चिवम्‌ अवादिते्रुहोमः आदितः प्राय- णीयः पयसि चरुः » इति शाखान्तरे समाम्नानात्‌ आन्येन तु देवतान्त- राणाम्‌ तथा सूवम्‌--“ चतुर आज्यमागान्मतिदिशं यजपि इति

कगनुवचनमध्व्योरविधत्ते-

आदितिमिष्टूवा मारुतीमृचमन्वाह महतो वै देवानां विदो देवधिदं खड्‌ षे कृसमानं मनुष्यविशमनुकतपते पन्मापीमृचमन्वाह विशां क्ठप्ये [ सं° कार ६यप०१अ०५]इि।

मरुतो यद्धव इत्येषा मारुती तथा सूवम्‌-““ मारुवीमूचमन्वाह मरतो यद्धवो दिव इति", इति एकोनपश्वाशत्संख्याकाः सप्तगणूपा मरुतो मनुष्य- ैयवेवानां धनरपादकाः परजाः अनेन मन्तानुषचनेन देवविशा सहः खम्या- प्रि कटो भवति तं कलपमानमनुसूत्य मनुष्यप्रजासंवः कैपते अते मन्वानुवचनं मजानां क्ट्यै भवति

१क. ग. न्यस्तो" क, कल्यते

11

भ्रपाररभनु०४] छष्णथजुर्दीयतेतिरीयसंहिता ! गदे ( सोमयागोपयोगिसोमकरयणार्थं सोमक्यणीविषयहोमादिकम्‌ )

पवैपक्षतवेन चोद्कपाप्तं किंबिदङ्गमपवद्ति-

“नस्वादिनो वदन्ति प्रयाजवद्ननूपाजे प्रायणीयं कायैमनूयाजवद्पयानमु- यनीममितीमे पै प्रयाजा अमी अनुथाजाः रेव सा यक्स्य संततिः '› [ सं कार प्र० ¶१अ०५] इति।

पमु यष्ट्याः समिदादिनामकाः पृश्व पयाना अनु पृ्ात्तमाप्तौ यथ्व्या मरहिरादिनामकास्येोभ्नूमाजाः तदुमयं प्रायणीयोदयनीययोरिषटयोरविदेरवः माषम्‌ तज प्रापणीयेष्टयामनूयाजानुष्ठाने यागः समाप्येत तद्वदुदयनीयायां पभरयाजानुष्ठाने यागान्तरं पारभ्यें तथा सति सोमयागो मध्ये विश्छियेव | उभयवर्जने तु सोमयागस्य प्ररम्भरूपायां प्रायणीयेष्टाविदानीमनुष्टीयमाना कमे म्यक्षाः प्रयाजाः समापिूपायामुद्यनीयेष्टवनुष्टीयमाना अमी परोक्षा अनू- याजाः तथा सति पयाजानूयाजद्वेन दुशीयागस्य या संततिः भेवास्म सोम~ यागस्य मध्ये विच्छेद्राहित्यरक्षणा सा संतति; संपयते

पूर्वपक्षं दूषयति--

¢ तत्तथा क्मासा वे पयाजाः परजनूयाना यल्ययानानन्तरियादा- त्मानमन्तरिया्यद्तूयाजानन्तरियात्मनामनतरिया यतः पै यज्ञस्य विततस्प करियते तद्नु यज्ञः पराभवति यज्ञे पराभवन्तं यजमानोऽनु पराभवति » [सं० का० प्र० १अ०५] इति। आलनो वा पूववा नान्तरायः सोद शक्यते यतो द्यं तदृङ्गमित्य्थः। सिदान्तमाह--

^ प्रयाजवदेवानूयान्मायणीयं कार्थ प्रथाजकदनृयाजवदुद्यनीयं नाऽऽ स्मानमन्तरेति परजां यत्तः पराभवति यजमानः [ सं का० प्रण १अ०५] इति।

विच्छेद्परिहाराय विषक्ते--

पायणीयस्य निष्कास उद्पनीयपमिनि्॑पति शेव सा यत्तस्य संततिः ? [सं का० ६प्र०१अ०५]षति।

मरायणीययागर्तबन्धि चर्पावमथक्षाल्य निष्के पर्व्िऽ्ने निरवापान- षस्य या सवपिः सेव सोमयागस्याविच्छेदृूपा सा सपतिभैवति

पायणीयोदयनीययोदतक्येन याज्याया भण्येकलमपरात व्यत्यासं विधत्ते

¢ सा; मायणीयस्य माभ्या यत्ता उदुयनीयस्य यन्याः कुयांसराढुं

२६६ श्रीभत्सायणाचायंिरचितभाप्यसमेता- [१ पथपकाण्डे+ ( सोमयागोपयोगिसोमक्रयणारथ सोमक्रयणीविषयहोमाविकं ) दोकमारोहेत्मायुकः स्पाद्याः प्रायणीयस्य पुरोनुवाक्यास्ता उदयनीयस्य याज्याः करो्यसिमननेव रोके पविपि्वि [पे का० ६१० १अ०५] हति। स्वस्तिरिचि पथे रेष्ठत्याधाः पायणीयस्य याज्या उदयनीयस्यापि तथे- सयवं केचिदाहुः तथा सति प्रतिनिवृत्तेरमावाद्यनमानोऽ्ालोकालराङ्मुखः स्वगंारोदुं सहसा धियेत तस्मात्तेषां पक्षो युक्तः यास्तु खसि गः पृ्येतयाद्याः प्रायणीयस्य परोनुवाक्यास्तासां याज्याले सति खस्तिरिदीत्या- दीनां पएृवोक्तानां पुरोनुवाक्याताय पतिनिवृ्तेयैनमानोऽप्यसमिलीके प्रतिति- तयेव इत्थं पायणीयेिमुक्वा सोमक्रयणीं वक्तुं सोमाहरणं सोपाख्पानमाह-- कटू पै सुपर्णी चाऽऽ्महूपयोरस्ैता९ सा कूः सुप्णमनयत्साऽ- वी्तीयस्यामितो दिवि सोमस्तमाषहर तेनाऽऽ्मानं निष्करीणीष्वेति » [ सं° का प्रण १अ०६] इवि। कूः सुपर्णी चोमे सपल्यो पराजये दासीत्वममयुेत्य ममेव सन्य मग वेत्यस्पैताम्‌ त्तर मध्यस्थाः कटा जयमूविरे सा कदू; सपलनीं दासी- तेन परिगृह्य तन्योचनोपायं स्वयमेवोपदिदेश इतोऽस्माहठोकादारम्य गणनायां तृतीया चयौ; स्वगठोकस्तसिन्तोमो वर्ते महर्जनस्तपः सत्पमितयेतेऽपि रोका दयुशब्दाभिधेयास्तस्मादितसतृतीयस्यामिति विरोष्यंते सेम आहत्य दत्ते सति त्वां मुज्वामीति 1 सोमाहरणं संभावयितुं श्ुतिराह-- ^ इयं वै कूरो सुपर्णी छन्दासि सोपमेयाः [ सं० का० ६१०१ अ० ६] इति। मृोकरूपलाक्ुः खयमाहृर रक्नोति सुपणीं तु द्रठोकहपतादुल- वनसमथांनां ायत्यादिहूपाणामपत्यानां सद्धावाच्च शक्रोति अथ सा सुपर्णी स्वपुवाणां गायव्यादीनामये सवृत्तानं सषटी करोती- व्पाह-- साऽ्ववीवस पै पितरौ पृवानिपरतस्तीयस्यामितो रिषि -सोमसलमाहर तेनाऽध्ानं निष्कीणीप्येति मा कद्रूखोचदिति [ सं° का० प० भ०६]¶ि।

1

पपा०२अन्‌ ०४} ष्णयशुरवदीयतेत्तिरीयसंहितीं २३७ [ सोमयागोपयोगिसोश्कयणार्थं सोमकरयणीविषयहोमादिकम्‌ ]

पुनाभनरकोपलक्षिताद्शेषादुदुःलात्रायन्त इति पूवास्तानप्ानस्मा एतादशेष- दुवपरिवाणाय मातापितरौ पुष्णीतः हे गायत्यादिपुव्राः केद्रूवचनमवगत्य यदु चितं तत्कुरुष्वम्‌ गायद्यादीनमिच्छिकदारीरथारिलवाूत्रखमकषरद्धम्‌

तत्र परोढलादादौ जगी परवयृत इत्थाह--

जगसयुद्पत्तु्दशाक्षरा सती साऽपाप्य न्यव्ैत वलै दरे अक्षरे भभी- येता सा प्युभिश्व दीक्षया चाऽऽगच्छच्स्माज्जगती छन्दसां पशव्यतमा तस्मा सथुषन्तं दीकषोपनमति [ सं० का० प० १अ० ६] इति।

पुरा जगतीपादस्य चतर्दशक्षराण्यासन्‌ तादृशी जगती दखोकं गता स्वानघरानादिसोमरक्ैः सह॒ युद्ध्वा सोममपाप्याञ्नीषोमीयसवनीानूबः्या स्यपशनिष्टिसाध्ां दीक्षां गृहीत्वा स्वकीये वषरदये सानादिमिगृरीते

+ सति परानित्य समागता यस्माज्जगती पुनानयतस्मात्वेवात्यनतं पशुप्रद्‌। यतः परुभिः सह दीक्षाऽऽनीता पतेः स्वाधीनतेपततौ सत्यां दीक्षायां परवरैते तथैव विष्टमो युवं दुरौयति--

विष्टषपततरयोद्दाक्षरा सती साऽपरप्य न्यव्ैव तसम दे अक्षरे भभी- येवा सा दृक्षिणाभिश्च तप्ता चाऽऽगच्छत्‌ [ तं का० ६प्र० १अ० ६] इति।

मौश्वश्रेसयादयो दक्षिणाः अदानप्रित्यागमुषटिबन्धवाग्यमनवनीताभ्यङ्ग- छष्णाजिनपावरणादि्ेशतसदिष्णुतवं तपः प्राणवसियस्प गवादिदानम- धिकं तपः

शिषटूमा तदानयनमुपपाद्यति--

“4 तस्मात्िषटमो शोके माध्येदिने सवने दक्षिणा नीयन्त एत्व वाव तप इ्पाहरयः स्वं ददाति [ सं° का० ६प्र० १अ०६] इति।

माध्यंदिनसवनस्य वरिषटगभिमानिनी देववा वतस्तदेत्रि्टुमो खोक; स्थानं, शारीरमयासाद्पि धनहानिरृतस्य मानसपयासस्याधिकत्वादत्तेन धनेन प्रोपणी- वनाच्च दानमेव मह्तप इत्यभिज्ञानां मतम्‌

गायत्या युधे यं वृशंयति--

# ^ गायत्ुद्पतच्चतुरक्षरा सत्यलया व्योतिषा तमस्या अभाऽ्यरुन्ध तद्‌-

ख, “तः पभ्वधिकस्वा"

२६८ शरीमत्साथणाचार्यनिरचितमाप्यसमेता [प्रथमकाण्डे [ सोमयागोपयोगिसोमक्रयणार्थ सोमकयणीविषयहोमादिकम्‌ ] जाया अजत सा सोमं चाऽऽहरच्चत्वारि वाक्षराणि साऽ्टाक्षरा समपद्यत [सकार ६१० १अ०६] इि।

सहायरहिवयोः पूर॑योः पराजयं दृष्ट्वा गाय्री स्वयमनया सहेद्पतत्‌ सा वजा गायत्य्थं स्वकीयेन वेजसा तै सोमममितो रुरोध तस्ाव्रोषनपरया- यक्ेपणाथौद्जधातोरनेति नाम निष्पन्नम्‌

पशनोत्तराभ्यां गायत्रीं परं्ति--

ब्रस्वादिनो वदनत कस्मा्तत्ादरायवी कनिष्ठा छन्दसा सती यज्ञ- मुल परीयायेति यदेवादः सोममाहरतस्मायज्मुलं पर्ैतस्मततेजखिनीतमा [संम का० ६१० १अ० ६] इेवि।

सत्पात्कारणात्‌ कनिष्ठा न्यनाक्षरा ज्यं प्रावतवनम्‌ तत्र बहि- प्यवमाननाश्नि प्रथमसतो्र उपासे गायवा नर इत्याद्या ऋवो गापत्यः सेयं यजञमुसपरापिः बह्वादिष्मेव बुद्धिमन्तो यदेवेष्यादुत्तरमाहुः यस्मादियम- दोऽुप्माहोकात्सोममाहरतस्मादस्या मुखपापियुकता मुखतवादेवास्यासतेनोगा- हुतम्‌

आहरणमकारं दशंयति--

पदभ्यां दर सवने समगृहाममृचैकं यनुतेन समगृहाचद्धयतसादद्े सव- ने दकरवती मावःसवनं माध्येदिनं तसमानृतीयसवन कजीषममिपुण्वनति धीवामिव हि मन्यन्ते » [से० का प्र १अ०६] इति।

पकषिरूमा गायत्री सवनदयपयपतौ सोममागो पदा संगृ तृतीपसवनपया- पै सोममागे चल्चुपदा्यां सद्य वदीयं रते पौ यसमालदूभ्यां प्तौ सोम- मागो पीत तस्मात्ातःसवनमाध्यंदिनसवेे दुकराब्दाभिषेयेन सोमरसेने

यस्ा्ततीयो भागः परीतस्तसमा्तीततवं भन्यमानास्तसादृयाथैमृजीपममिपृणु- युरिति प्ासद्िगकं रिंविद्विधाय तपरं विशेषं विधत्ते--

आशिरमवनयाति सदृकरतायाथो तेभरत्यैनद्‌ » [ से० का० प्र १७०६] इति।

आशिरं क्षीरम्‌ सरकं सरसत्वम्‌ कच क्षीरसेचनादनीषगवसोमरस- रपहविः समरति सम्यक्पोषयत्येव

पृनरष्यनयद्वित्ते--

` प्र ने, क्तान्ता ~

परषा०रथनु०४) रृष्णेयंर्वदोयतात्ततैर्यसादैतो २६९ ( सोमयागोपयोगिसोमक्रयणार्थं सोमक्रयणीविषयहोमादिकम्‌ )

सोममाहियभाणं गन्धो विश्ववसुः पथ॑मृष्णात्स तिस्लो शत्रः प्ररि- मुषितोऽवसत्तस्मात्तिसो रात्रीः कीतः सोमो वसति » [से० का० प्रण अ०६] इति।

उपसदिवसेषु विष्वभिषवमरत्वा सोम॑ निवासयेदित्य्थः

इत्थ सोमाह्रणं निरूप्य जोमकरपरणींनिरूपपितुमारभते-- ^

५ते देवा अदुवन्स्ीकामा तै गन्धः सिषा निष्कीणामेति ते वाच सि- यमेकहायनीं कृत" तया निरक्ीणन्‌ [सै° का०६ पर०१अ० ६] इति।

एकसंवत्सरवयस्कया सीरूपया वग्देवतया सोभस्य निष्कः छतः गनधरवेषवपरकतायस्तस्पाः सिया रोहितगोकूपतां दृदौपति-

स्‌। रोहिवरपं रला गनधर्भ्योऽपक्रम्पातिष्ठतव्रोहितो नस ? [ सं० का० प्र १अ० ६] इति।

देवेष्वनुरेक्तायाः पूरदेवताप्री दृदीयति--

५८ ते देवा अतूवनप पुष्पकमल स्मानुपावते विद्ठपामहा इति ब्रह्न ग~ न्भवां अवदनगायन्देवाः सा देवान्गायत उपावतैत तसमादृगायन्त\ सिषः काप यन्ते [सै का० ६१० १०६] ¶ति।

विह्वयामहे पिरक्षणं यथा भवति तथैवाऽकारथामः ब्ज बेद्‌ः।

एतदृवृत्तानतवेदनं प्रश॑सति--

कामुका एन\ सियो भवन्ति एवं वेदाथो एवं बिद्रानपि जन्येषु भवति तेभ्य एव ददत्युत यद्भहृतया भवन्ति [सं० का० प्र०१ अण ६] इति।

वरस्य किग्धा वरार्थं फन्यामन्ेटं पत्ता बान्धवा जन्याः तादृशानां ज~ न्यानां द्रौ कौ ततैकसिन्वग यथोक्तवेद्नराहिता अनेकगुणान्तरोषेता बहवो वरा यद्यपि सन्ति तथाऽपि तै वैमुेकष्य येषु जनयेषवेकोऽप्येवं विद्वान्वरो मवति तेभ्य एव जन्येभ्यः कन्यां ततितरो ददति

सोमकभैण्यां गृणे विधत्ते

^ एकहायन्या कीणाति विवैन^ सवया क्रीणाति तस्मदिकहायना मनुष्या वाचं षद्न्ति [तेन कार दपर १अ०६] इति|

व्दिवतायाः सोमक्रयणत्पिस्वीकारत्स्वैया वाचा क्रय उपृप्यते एकसवत्सरस्वीकारश्च तसमिन्वयाति सति वद्नव्यवहारोपक्रमात्‌

१क. ग. “रक्ततया पू" 1२ स.यण्या गुः |

२४० अीमत्सायणाचा्यविरचितमभाप्यसमेता- [१पथमकाण्डे- ( सोमयागोपयेगिसोमक्रयणारथं सोमक्रयणीविषयहोमादिकप्‌ ) वर्न्यदोषान्विरादृयति-

अकूदयाऽकणंवाऽकाणयाऽलोणयास्तप्रशफया क्रीणाति » [ संन कार दपण १अ०६] इति।

कूटा कुरिशङ्गी कणां छिलकेपता काणा लेकाक्षी श्षोणा कृष्टाददूषिता सषशफा न्यनाक्गी एता क्या;

उपदया दृशीति

सेवनं कीणाति » [सं का० परण १अ०६] इति। सेवऽवयवणेत्यथैः

वि्क्षवाषपुरभ्रं स्वपक्ष विधत्ते-

यच्छेतया करीभीयादृदु्वमां पजमानः स्याधरुष्यथा्नुस्तरणी स्यात मायुफो यजमानः स्याद्दृद्विूपया व्रैव्नी स्यात्स बाल्यं जिनीयात्तं वान्यो जिनीपादरुणया पिङ्घाक्या कणाद सोमस्य हषर स्वयैवैनं देवतया की- णाति” [सं०का० प्रण १अ०६]इति।

मतं पषमनु हन्यमाना गौरनृस्तरणी रुष्णायास्तोदक्येन यजमानो धियेत वणदयोपेता यथपि विरोभिवातिनीः तथाऽपि यजभानतदैरिणोरन्यो- न्पविरोधिलात्तो इन्वि को वा हन्यत इति ज्ञायेते अरुणतवं किङ्गक्षववं सेमदेतायाः सर्पम्‌ अतसता्टशी गौ; सोमकरयाय सदी मवति

इत्यं चतुथौनुवाकोक्तमन्तन्याख्पानस्योपोद्वाततेन बाह्णेन प्रायणीयासो- मकपण्यावनुवाकाभ्यामिष्िति अथ मन्वा व्याख्यातव्माः

इयमिति कसः-अयेतद्ष्सवाज्यमाप्याप्य सुषि चतुगरीतं गृहीता सूरण हिरण्य निष्टक्यं बद्ध्वा दौम्यं प्रबध्य सुच्यवद्षातीयं ते बुक तनू- रिदं वर्चस्या सं भव भ्राजं गच्छेति ? इति

हे गुक्र दीिमादेरण्य तवेयं नुदृश्तनूः, इदं वृतं तव तेजोऽस्तया जहा संगच्छ संमव हे दिरण्याऽऽ्यर्पां भ्राजं दीं प्ापनुहि अथवा हे सुक्र वह इषमाज्यरूपा तव नरिदं हिरण्यं तव तेज इत्येवं ब्रक्षणानुत्तरेण व्या- ्यातव्यम्‌

आधाननाक्तणोकतं हिरण्यस्य महिमानं तव्रत्यपदू् यो्वाएणेन प्र्भिज्ञाप्य भरंसति~

क. ग. द्भैनाढयां प्रमथ्य श्च" क. ग, घ. ढः. “्छति। आज्य" 1 च. च्छ तेनाऽऽन्य" 1३ स. पं ग्र" 1

>+

भौ ° २अनु ०४] कष्णयजुर्ेवीयतैत्तिरीय संहिता २४१ ( सोमयागोपयोगिसोमक्यणार्थं सोमक्रयणीविषयहोमादैकम्‌ )

तद्धिरण्यमभवत्तसमादृद्धयो हिरण्यं पुनन [सं° का० ६प्र० अ० ७) इति।

आधाननाह्णे तववमान्नापते-

आपो वरुणस्य प्रलय आसन्‌ ता अग्निरभ्यध्यायत्‌ ताः समभवत्‌ तस्य रेतः प्राप्त्‌ तद्धिरण्यममपत्‌ इति

तस्माद्धिरणस्य वहिः पिता आपो मातरः तस्मात्छवः शुरं हिरण्यं मदि कदाविद्रणश्वरादिसरशेन शोधनीयं भवति तदाऽ; पुनन्ति नठेनैव॒शोध- यन्तिनतु कांस्यताघ्रदिरिव भरपान्यादिकषयक्षेते

जुहवां हिरण्यभक्षपेण विशिष्टं होमं विधत्ते

“ब्रह्मवादिनो वदन्ति कस्मात्सत्यादुना्थकेन परजाः वीमन्तेऽस्थन्वतीनां- यन्त इति यद्धिरण्ये पृतेऽवधाय जुहोति तस्माद्नस्थिकेन प्रणाः वीयन्तेऽ- स्थन्वतीजौयन्ते [ सं० का० प्र १अ० ७] इति।

तस्माद्नस्थिकेन वीरेण परजाः पवीयन्ते गभा; कियन्ते उल्का तस्थियुक्ता जायन्ते तत्र वीर्यसदशमाज्यमस्थसदशं हिरण्यम्‌ तदिदं सा- हयं निवेदुमीश्रेणास्थि निरमीयत इत्यथः |

वद्धसंबन्धवोधनप्रतया मन्व व्याच

पएत्। अग्नः प्रियं धाम यदृघरतं तेजो हिरण्यमियं ते इकर तनूरिदं बच इत्याह सतेजसमेषैनः सतनुं करेत्यधो भरत्येतेनम्‌ [० का० प्र १अ०७]| इति

एनश्च संभरति सम्पककरोत्येव द्धितंवोधेेन तदीयतेजोरूपेण, हिरण्य मष पकाश्यते |

हिरण्यस्य सूतेण बन्धनं विषते--

^ यद्वद्धमवदध्याद्रमीः प्रजानां परापातुकाः स्यु्ैवमव दधाति गभीणां पतै [० का. ६१० १अ०७]इवि।

सू्ा्रकर्पणेन यथा सहस मुच्यते तथा बधभ्नीयादिति विषं विषते ^ निष्कं वध्नाति पजानां प्रजननाय [० का०६ प्र०१ अ०७] इति

निभ्ेषेण सहसा मोचनयोग्यं निष्टकम्‌

ज्रसीति कलः“ नाद सुगदण्ड उपरगृ्ाऽऽह्वनीये जृहेत्यन्वारन्ये

१क. सान मु" 1२ स. “त्यः दुभकाण्डे ज्ञ" षं

३४३ श्रीमत्सायणाचार्यबिरवितभाप्यसमेता [पथमे [ सेमसागोपयोगिसोमकयणार्थ सोमकरयणवियहोमादिकम्‌ | यृजमूनि ज॒रा पषा मनसा जुष्टा विष्णवे तस्यासते सत्यसवसः प्रसवे वाषोः य~ न्वमहीय स्वहिति » इति 1

हे सोमकरयणि वग्ह्पा लव लुवगयुक्ाऽसि मनसा नियमिताऽसि यज्ञाय भि~ साऽपि तादृश्या अमेषपेरणायास्तव भरणे सति मन्वोदवारणक्प्राया वाचो यन्तरं नियममशीय प्राप्नुयाम्‌ 1 इदमाज्यं हूतमस्तु

यथोक्तर्थ मचे ददौयति-

वाग्वा एषा यत्सेमक्रयणी जुरीत्याहं यचि मनसा जवते तद्वाचा वद्‌- ति पूता मनपेत्याह मनसा हि वागभृवा चुट विष्णव इत्याह यज्ञो पै विष्णाय॑- ज्ञथेवेनां जुष्टं करोति तस्यास्ते सत्यसवसः प्रसव इत्याह सवितृपरसूतामेष वाच - मव्य » [ सै० का० ६प्र० अ० ७] इति। #

जवते तू्भं कृब्यमित्पवगच्छति

कमिति वौधायनः-“ अभमेण शारो विष्न्यजमानमाज्यमक्षयति युकमस्यमृतमा वैशवदेवः हविरिति इवि

आपस्तम्बः“ सोमक्तपणीमीक्षमाणो जुहोति लुरसीत्पपरं दतत गृही- ता शुक्मसीति हिरण्य पृतादु् वेशेषः, हमिरितयाज्यमवेकषय » इति

रुक्तं दीप्तिमत्‌ अभूतं नाशरहितम्‌ हे आज्य हे हिरण्येति वा योज्यम्‌ हे आज्य लवं सरवदेवापियं हविरसि तदिद सष्टलान ब्रा्णे व्यारूपातम्‌ सूर्यस्येति कलसः“ अथेनदिरण्यमन्तधायाऽअयमुदीकषयपि सूरस्य चक्षराऽुहममेरक्णः कनीनिका यदेतशेभिरीयंे भ्राजमानो विपभितेति % इति सूयैरोबन्धि मदीये वक्षरिग्वियं, कनीनिका तवभिसंवन्धिनी, तदुभयमारुह प्राप्तोऽसि यतो हे सूं तवमेवशनामकैरगच्छपि, हे हने वं पिपभिता त~ जसा भ्राजमानोऽकि तस्मद्गकषोनिवारणाय युवामूम प्राप्तोऽसि

एतद्मिप्ायं दु्ीयति-

क्डेकाण्डे पै क्रिपमणि यज्ञः रक्षासि जिषाशसन्येष खड वाअर- कषोहृतः पन्था योऽप सूरस्य सूर्यस्य वक्षराऽुहमगेरष्णः कनीनिकागि^ त्वाह एवारकषोहवः पन्थास्त९ समारोहृवि [से° का० प० १अ० ७. ]इति। `

[> 6

३क्‌,ख. ग. शराठायां।

पपा ०२अनु०४ ] छृष्णयजुवदीयतै तिरी यसंहिता २४६ [ सोमयागोपयोगिसोमक्रयणार्थं सोमकयणीविषयहोमादिकम्‌ ] कण्डेकाण्डे वत्तदुपाङ्गयुक्त पैकसिमन्धजञङगे वौधायनः-“ अधेताः सोमक्रपणीमम्रेण शाटामुदीचीमभिय्ेयन्वे तामनु- मब्रेयते चिदसि मनाऽसीत्यन्तादनुवाक्षस्य !” इति मन्व एवमाम्नायते- चिदसीति आपस्तम्ब्तु तरेधा विभज्य विनियुङ्क्ते“ विसि मनासीति सोमक्रयणीममिमन्वयते, कहता पदि वद्धा मति, मवस्वा पदि वध्नावितिं दक्षिणं पूव॑पादं रक्षते, पृषाऽध्वनः पालित पाचीमायतीमनुमन्तयेते » इति हे वग्देवतारूमे सोमक्रथणि तं बिदादिशब्दपतिपाद्याऽति अन्तःकरणस्य चित्तं मनो बुद्धिरिति तिस वृत्तयः देहादिसंघातस्याचेतनत्वं व्यावत्यै वेत नत्वं संपाद्षन्ती बवतु वा निधिकतपल्पे सामान्यपक्ञनं जनयन्ती वृच्ति- श्वित्तम्‌ अयं पदार्थ एवं मवति वा वेति विचारह्मा वृत्िर्मनः भवत्य वेति निश्वयरूपा वृद्धिः पएतत्रिषयमिह ॒चिन्मनोधीशबैरुच्ये दक्षिणा कुशा देय्रऽ्य्पा वा यज्ञिया सेमक्रयदुरिण यज्ञसंवन्धिनी कषत्रिया देवेषु सोमः कषत्रियजात्यमिमानी तथा पाजसरनेथिन आमनन्ति- ^ यान्येतानि देवक्षत्त्रो वरुणः सोमो सद्वा; पर्जन्यो यमो मृत्यु रीशानः ?? इति वेनं सोभेनाभिमन्तव्यस्य सोमखताद्रव्यस्य कपहेतुषेन क्षत्रिपा ज्योति- ोमस्याऽ्यन्तयोः पामणीमोद्यनीययोरदितेदषेतालात्सेयमुमतःशीष्णी तदूपा तमि सा तादृशी त्मसमदुर्थं सुप्राची सुमती समव, परथमे सोमस्य कतारं मति सष पराङ्पली गत्वा पश्वाद्स्मान्मति सषटु पत्यङ्पुली समागम्पा- स्मामिः संगच्छस्व यथोक्तमर्थं मन्ते दरोयपि- वाग्वा एषा यत्सोमक्रथणी चिदसि मनाऽसीत्याह शास्त्थेवैनमितस्मा- च्छिषटाः पजा जायन्ते » [सं° का० प्रज १अ० ७] इति। एतेन मन्त्रेण वागासिकां सोमकयणीं चिदादिशब्दवाच्या मवेतयेवमनुशा- सि यस्माद तस्मा्ठीकेऽपि प्रजा अनुरिष्पन्ते तलिशस्तालयैमृक्वा प्रत्यवयवं व्याच्े- क. ग. “मिवित्सयन्ति ता"

२४४ श्ोमत्सायणाचाथैविरचितभाप्यसमेता- [१ परथमकाण्डे- [ सोमयागोपयोगिसोमक्रयणार्थं सोमकरयणीविषयहोमादिकम्‌ ] चिद्सीत्याह यद्धि मनसा चेतयते तद्राचा वदति मनाऽसीत्याह यदि मन~ साऽभिगच्छति तत्करोति धीरसीत्याह यद्धं मनस ध्यायति वदाचा वदि दक्षिणाऽ्ीत्याह दक्षिणा चेषा यक्ियाऽपीत्याह यशियाभेवैनां करोति क्षत्ि- याऽसीत्याह क्षत्रिया सेषाऽदिपिरस्युमवतःरीष्णतियाह यदेवाऽबदित्यः परायणी- यो यज्ञानामादित्य उदयनय्तस्मदिवमाह [ सं° का दपण १अ० ७] श्वि मनसा वृततत्रयेसाधारणेनान्तःकरणेन चेतयते सामान्यतो जानात्यभिगच्छति विचारयति ध्याय निश्विनोति उत्तरमन्वस्यायमथः हे सोमकषाणि मिनो हितकारी देवस्वां दक्षिणे पदे वध्नात एतन्मनवकिरुदं पशषत्य व्यारतयन्मन्तं व्याच्टे- ¢ यद्बद्धा स्पाद्यता स्ादतदिवद्धाऽनुस्वरणी स्याल्मायुको यजमानः स्यायत्कैगृहीता वार्ैष्नी स्यात्स वाऽन्यं जिनीयात्तं वाञ्यो जिनीयान्मिवसवा पि मध्नालित्याह मिश्रो पै रिषो देवानां तेनैवैनं पदि वध्नाति » [ सं का० प्र १अ०७] इवि। अत्र पादवन्धनं कणे्रहणे चामन्वकमङ्गी चकर्यविरोधः अथवा, अकर्णगृहीता, अपदि बद्धेति पदच्छेदः तूतीयमन्तस्पायम्थः-हे सोमक्रयण तवं पूषा पोषको देवो भयोपेवान्मागालाखयतु यागध्यक्षयिन््राय तँ सोम~ कयसाधनेन मातृ(ता)पि्ादयोभनुमन्यनताम्‌ सगम्य॑रुवया सहैकस्मिनाभऽव- स्थिवः। हे देषि सा तमिनधार्थ सें देवमनुगच्छ तां तां स्यो देवोऽघ्ा- व्यति पुनरावर्तयतु आवतंयन्पि रौद्रेण मर्गिण कँ मित्रस्य पथा ततस्ते स्वस्व सुखं मवतु सोमः सखा यस्यास्तव सा त्वं सोमसखा भूता धनेन सहास्मानन्ति पृनरागच्छ अन स्र्वेत्यादिना पएथ्बन्वेण सोमक्र- यादर््वमेतस्माः परत्यवर्तनमिपि केषित्‌ मन्वरस्य भागान्करमेण व्याचे-- ^ पूषाऽ्वनः पावित्यदयं पै एषेममिवास्या जधिपामकः सम्टया द्रा याध्यक्षायत्यदन्देवास्या अध्यक्षं करोति अनु तरा माता मन्यतामनुपितेत्याहा- नुमवयेवैनया करणाति सा देवि देवमच्छेहीत्याह देवी हेषा देवः सेम॒इन््राय सेममित्योहेन्दाय हि सोम आहियते यदेतधजुनं तयात्राच्येव सोमक्रयणीया- ख. ग्यकार

#,

॥।

मपा०२्अनु ०४] _ ृष्णयजु्ेदीयतैप्िरीयसेदितां २४५ [ सोमयागोपयोगिसोमकरयणार्थ सोमक्रयणीविषयहोमादिकम्‌ ] दुद्स्वाऽप्व्ैयतित्याह्‌ र्द्रौ वै करो देवानां वभवप प्रसतादयात्पाृयै कृरमिव वा एतत्करोति यदुदरस्य कीरतभति मिस्य पयेत्याह शान्त्यै वाचा वा एष वि कीणीते यः सोमक्रयण्या खस्ति सेम सखा पुनरेहि सह रप्ेत्याह वृदिव विक्रीय पुनरासन्वाचै धततेऽनुपद काय वाग्भवति पव वेद्‌ " [सं° का० प्र० १अ०७] एवि। समषटय सम्पक्मप्तये' एतद्य (सवेति यजुः। तमेव कूर सपर्‌ अस्याः सोमक्रयण्या आवृत्तये परस्तात्तोमतिलङ्ष्य प्रभगि स्थापयति अनुपदासुका क्षरहिता वदेतदेदनस्य प्रदोसनम्‌ अथ विनियोगसंग्रहः- इयै क्षिप्वा पृते र्णं जूरसीति जुहोति रि 1 शुक्रेति खैमदपरतय वैभेत्यच्यमेक्षवे स्यं सूयमुमस्थाय सित्सोमकरयणीं जपेत्‌ मितो दृष्टवा वद्धपादं पूषा तामनुमन्त्रपेत्‌ सदृस्तामावरमीत मन्वाः सेकीर्िता नव इति अथ मीमांसा एकादशाध्यायस्यं द्वितीयपादे बिन्तितम्‌- “प्रायणीयस्य निष्कापते यो निवौपोऽधैकमम तत्‌ निष्कासप्तिपातिवोदयनीयस्य संस्किः॥ उताऽभ्यः पूर्व्वं मुख्यस्य प्रकतिवतः मध्योऽ्तु नोपयेोक्तव्यसंस्कारस्य गुरुत्ववः !› इति ज्योतिष्टोमे श्ूयेते-“ मायणीयस्य निस्कस उद्यनीयममिनिवपति ? इति अत्र पूर्वन्यायेन निष्कासद्रव्यकगुदयनीयस्समानकमैकमन्यद्थंकर्मत्या्यः पक्षः मुल्यस्योदृनीयस्य पररृतत्वादूमिनपकरणाम्नातावभृथपरमतिदेरवदुद्यनीयधरमा- तिदेशाक्तमवानाथकमलम्‌ तरह निष्कासतपतिपत्तिरिति मध्यः क्षोऽस्तु सोऽपि संमवल्युपयुक्तसंस्कारादुपयोक्ष्माणतते्कारस्य गरीयस्वात्‌ वस्मादुद्पनीयस्य संस्कारः तृतीयाध्यायस्य प्रथमपादे पिन्तितम्‌-

स, “ये सदरसत्वाऽऽवर्तयत्विति ख, तानति"

२४९ धीमततविणाचार्विरचितमाप्यसमेतां - _ [१पयगकोण्डे- [ सोकषयागीपयोगिसोमक्रयणा्थ सोमक्रथणीविषयहोमा दिकम्‌ |

क्रीणात्यरुणयलतलकीर् वा फथेकमाकू्‌

कयेणानन्वया्कीणैः सर्वदधयेषु रक्तिमा

द्रव्द्वारा कये योगात्तद्धागेनान्वयः पुनः

साक्षा्रये गृणस्पारथादद्य संनिहितऽस्वसो इति 1

च्योतिटेमे श्यते“ अरुणया पिङ्ग्षेकहायन्या सोमं ऋीणेाति इति

ततारुणब्दोऽहणिमानं गुणमाचषटे गुणिविषयतया प्रयुज्यमानस्यापि नागृही- तविरेषणा विशिष्टे बुद्धिरिति न्धयेन. गुणबोधकत्वादन्वयष्यतिरेकाभ्यां गुण- मत्र व्युतततेश्च तस्य चारुणिमगुणस्य तृतीयाश्रुत्या सोमकरयसताधनलवं प्रती यते तचचानुपपनममूैस्य गुणस्य वासोहिरण्यादिवत्कथसाधनतांमवात्‌ ततस्तृतीयाश्ुेषिनियोजकत्वामावेन पकरणस्यात्॒विनियोजकत्वं वक्तव्यम्‌ प्रकरण यहचमसाद्यसिरद्र्येष्वरुणिमानं विनिवेशयति चनेन न्यायेन पिङ्गक्येकहायनीशन्दयोरपि सर्दवयगामितवं शङ्कनीयम्‌। तयोः न्दयोतरनयवा- विलात्‌ पिङ्कख्रणे अक्षिणी यस्याः सा गौः गिङ्गक्षी एवमेकहायनी यदय्येकगोवाचिनौ शब्दौ तथाऽपि विरेषणीमूतधरममदाच्छबददेमम्‌ वच युग- पदमवृ्तं सद्धदयधिशिष्टंगोदभ्ये कयसाधनतैन विदधाति ैतटद्रव्ापि- तरप्वये विनिवेशयितुं रक्पम्‌ असछणिमगुणो दरग्येषु विरेपरगेवेनानेतुं योगय- लात निवेश्यते ततरपाश्षरोजना अरणयेत्यवल्यगवाक्पम्‌ वव तुवी- याश्ृत्या पाकरणिकानि प्राधनद्रव्याणि सवौण्यनूद्य प्रातिपदिकेन गुणो त्रिधी- यते यानि ज्योपिषटोमे साधनद्रव्याणि तानि सवौण्परुणानि क्वव्यानीति त्माद्गुणः संकीणं इति पाप तरूमः-यदप्यमर्तो गुणसलथाऽपि हायनवदक्षिवच गोद्ष्यमवच्छिनति तच्च र्यं साधनमिति तदुदवारां गुणस्य कमेणान्वयो भवति एवं सति वाक्यभेदो भविष्यति ननु वाक्यंभेदामविऽपि रक्षणा दर्रा गुणवाजिनः शन्दसय गुणिदरन्पराङ्गकारात्‌ भेवम्‌ गुणस्यैवाव तृतीयाश्रुत्या साधनत्वमुच्यते तच्च बव्यदवारमन्तरेण संभवतीतय्थापच्या द्व्यावच्छेदुकं कल्प्येते ता यरहवमसतादिद्रव्यमवच्छि्यतामिति चेत्‌ तस्य दरग्यस्य केयसाधनत्वामविन तद्वच्छेद्कगुणस्य श्रयमाणक्रयसाषनत्वा- सिद्धः वाहं वाससा क्रीणात्यजया कीणातीति यस्लादीनां कयसाधनवतात्तदव-

कृ. राऽण"

|

परप ०२अनु ०४} शकृष्णयजुवदीयेततिरी यसंहिता २४७ ( कयमदेशं गच्छन्त्याः सोमक्रयण्या; पदसंगहस्याभिषानम्‌ ) च्छेद ऽस्त्विति वेत्‌ तेषां कयान्तरसाधनत्वात्‌ न॒हि वनाभिहोतरे प्यो- दध्यादिविकल्पवत्तरयानुवादेन व्रादिविकल्मो युक्तः अनुवाच्य करयमात्रस्या- धिहोतवदल्यताषिभान(त्‌ ततो वस्रादिदरव्यविशिष्टाः कयान्तराकिधयः हि स्ववाक्पगतमेकायनीन्पपुपेक्षय वस्र(्यच्छेदो युक्तः तस्मात्रयेण सक्षा- दृन्वितयोर्दव्यगुणयोः पवाद्न्यथाऽनुपपत्या प्रसरावच्छेदकतेनान्वयः वथा सत्यारुण्यविरिष्टेकहायन्या कीणातीत्यर्थः पर्यवस्यति तस्माद्रुण्यगुणः कयहेतुमेकहायनीमेव भजेते अथ च्छन्दः सूय॑स्प चकुरारुहमित्यनषटष्‌ दृति श्रीमत्तायणदा्॑विरविते माधवीये वेदाथमकाशे रुष्णयनु- वदीपौतेततिरीयरहितामाप्ये पथमकाण्डे द्ितीयपप्के चतुर्थोऽनुवाकः

[ अथ प्रथमाष्टके द्वितीयप्रपाठके पचमोऽनुवाकः ]।

.वस््य॑सि रद्वाऽस्यदितिरस्यादित्याऽपिं छ- काऽसि चन्द्रास बरहस्पातिस्ल्वा सूक्ते र॑ण्वतु शुद्र वश्ुभिरा चिकेतु पृथिव्यास्त्वं मूर्धना जषा देवथज॑न इडायाः पे घृतवति स्वाहा प्रिंखिलित ^ रक्षः परिलिखिता अरातय इवम्‌- रक्ष॑सो ग्रीवा भपिं छन्तामि योऽस्मानदरेष्टि यं च॑ बयं द्विष्म इदमस्य भरीवाः (१) अप छन्ताम्यस्मे रायस्वे रायस्तोते रायः सं दवि दव्ोर्वस्यां पर्यस्व त्वमत ते सपेय भरेत रेतो दधाना वीरं विदेय तव॑ संक्षि माऽह रायसतोषैण विं योषम्‌ (२)।

२४८ शरीमत्सायणाचारथविरचितमाप्यसमेता- [थमकाण्डै- [ कये गच्छन्त्याः सोमकरयण्याः पदुसगहत्यामिधानम्‌ |] ( अस्य रीवा पकाननि ध्यं )॥

क्णयजुशोयत ~

इति क्षेयतैततिशीयसं हिताया प्रथमाष्टके द्वितीयभपाठके पशमोऽनुवाकः == ( अथं प्रथमकाण्डे द्वितीपपरपाडके पञ्चमोऽनुवाकः ) चतुर्ऽनुवाके कयपरैशं प्रति सेमकयणीगमनमुक्तम्‌ गतायां तस्यां कथाय सोमोन्मानस्यावत्रः सपषमपद्रहसतु गमनमध्य एव कर्वव्यः ततः पचे सोऽभिधीयते वस्व्यसि कल्पः-“ तसे पटूपदान्यनुनिष्कामवि वस्यति स्दाऽस्य- दितिरस्पादित्याऽसि इका चद्दराऽसीति गच्छन्तीं सोमक्रपणीमनुगच्छन्पदसु तदीयप्देष पटुभिरतम॑नरैः स्वपादं पर्षत्‌ » इति वसुश्रादित्याः सवनजयदेवताः। अदितिः प्रायणीषोदुमनीययोदेवता युक्र- शब्देन दीपिमान्सोमो विवक्षितः चन्दरशबदेनाऽश्ूठाद्कारि सुवर्णम्‌ हे सोम- कयणि त्वं वस्वादीनां स्वरूपम तदपक्षितसोमयागतताधनत्वत्‌ बृहस्पतिरिति कलः-“ समं प्दमज्ञाञ्नं गृहात वृहसतिस्वा सुमने रण्वतु रदौ वजभिरा चिकेविति 2" इति हे सोमक्रयणीपद्‌ वां वृहस्तिरसिन्सुखप्रदेर रमयतु वद्भिः सहितो रुद- स्तामनुजानातु आवत॑यतु बा परथिव्या इति कल्पः-““ अथेतसिन्यदे हिरण्य निधाय संपरिसती- यभिुहोति प्राव्यास्वा मूर्धना जिषर्ं देवयजन इदायाः एदे पृतवति खा- दहेति इति हे घत तामिहायोः सोगक्रमण्याः पदे समन्वाल्षारपामि कदरे पदे पिभा पूर्स्थानीये देवतानां यागस्थानि धरतयुकते तथाऽन्यवाऽऽम्नातम्‌-~ ¢ सा यत्र यत्र व्यकरमत्ततो ष॒तमपीड्यत तस्मादषुपपद्च्यते !? इति म॒वान्त्यौख्यातुमादावनुष्टानं विषते # वृटूपदान्यनु नि कामपि षडहे वाूनाति वदलयुप संवत्सरस्यायने यावत्येव वाक्तामवह्न्ये [सं° का ६प्र* १अ०८ 1 इति।

ख. नाऽभिगर" ख. “डाया गोरूपायाः। स. 'न्न्याचिल्यपुराद्‌ा°

र)

पेपा०२अनु०५] छष्णयजुदीयतैत्तिरीयसं हिता २४६ [ कयप्रदशं गच्छन्त्याः सोमक्रयण्या: पदसंग्रहस्यामिधानम्‌ ] अलति कश्चिखष्ठयः पडहाख्यो यागः। तच पडूमिधानि स्तोत्राणि वृष््दथं- तयैरूपिराज शाक्रयतनामकैः सामभिः साध्यानि तानि करमेण षटसु दिनेषु गीयन्ते तु समं ष्ष्ठचसतोधरं कििदप्यस्ति ततः पधानपतपृ्य- स्तोनरूपा वाग्देवता पडहगतां संख्पामतीत्य क्प वदति अपि संव त्सरकाठसंवन्धिनि गवामयनेऽपि नाधिकं पृष्ठस्तोत्रं वदति तसाद्रायूषायाः सोमक्रयण्या षट्पदानामनुकमणं युक्तम्‌ तस्माद्ाूपत्वदिष सर्वा वाचभवरनमे। विधत्ते-- ^ सपमे पदै जुहोति सपदा शक्र परावः रक्री परूनेवाव रुन्धे सप याम्याः प्रावः सपाऽशण्याः सप छनदारस्युभयस्यावंरुदचे ( सं का० प्र०१अ०८] इति। गवाद्यो याम्याः छष्णमृगाद्प आरण्याः तथा बोधायनः-५ सप्त मराम्याः प्दावोऽनाश्यो गर्मी वराहो हस्यश्रवरी वेत्यथ सप्ताऽ्ण्या दिषुरागैकसुरा्य पक्षिणश्च सरीसृपाश्च श्वापदाश्च शराश्च मक॑ंटाथ » इति गायत्री व्िष्टुवित्यादीनि सप्त छन्दांभि प्ुजातीये छन्दोजातीयं चेत्युमय- मपि सप्तसंख्ययाऽवरुभ्यते परथममन्वगतशब्दसवरूपेगेव सोमकपण्य। महिमाऽऽ्यायत इत्याह- वर्यति सद्राऽसीत्याह स्समेवास्या एतनमहिमानं व्याचष्टे [ सं° का०६प्र० १अ०८] इति। दवितीयम वृहस्पापिशब्दमा किकेलिति शब्दं व्याचे- वहसि सुम्न रण्व्ित्याह बह वै देवानां वरहसतित्ैलेवासै परू- नव रुन्धे रो वक्मिश चिकेलित्यह्ाऽ्नृच्यै [ सं° का० ६प्रण अ० ८] श्वि। तृवीयमन्रा्थ॑स्य पादि दयति पथिव्यास्वा पूरन जिवि देवयजन इत्याह प्रथिव्या सेष मूरा यदे- वयजनमिडाथाः प्व इत्पाहेहाये सेततदं पत्सोकयण्ये पृतवति खहित्याह मदेवासमै पदादधृतमीडचत तस्मदेवाह्‌ [त° का० १०१अ० <] ` इति। सोमकपणीपदे हिरण्यपकषपं विषत्त-- १. श्रं कवि ।२९ख. हिषो

३९

२५० श्रीमत्सायणाचा्थनिरचितमाष्यसमेता- [थमकाण्डे- [ कयप्रदेशं गच्छन्त्याः सोमक्रयण्या पदुस्रदस्याभिधानम्‌ ]

यदृष्वधुरनपावाहति लृहुषादन्धोऽध्वमुः स्यादक्षारसि यज्ञः हन्यरहिरण्य- मुपास्य जुरोत्यभिव्येव जुहोति नान्धोऽध्वयम॑वति पज्ञ^ रकषारसि घ्रन्ति " [संका ६१० १अ०८] इति।

प्रिलिवितमितिं कलः-“ अधोदृत्य हिरण्यशकठेन वा रृष्णवि- पाणया वा पदं प्रिटिखति परििखित^ रक्षः परिषिखित। अरातय इदमह९ रक्षतो ग्रीवा अपि छन्तामि योऽस्मै यं वयं दविप्म इदमस्य मीवा अपि छन्ताभीति » इति

परिडिलितं नाशितं, रश्च इति जात्यमिपायेगेकवचनम्‌ ओवा इति ब्यक भिपरायेण बहुवचनम्‌ इदमिति हस्ताभिनयः छन्तामि च्ठिनग्मि

रक्षसः प्रसक्त पूर्वोक्तां सारयन्मन्वं व्याच्े--

काण्डेकाण्डे वै क्रियमाणे यज्ञः रकषाशसि भिषाश्सति प्रिटिसित\ रक्षः परिटिखिता अरातय इत्याह रक्षसामपहत्या इद्महः रक्षसो भ्रीवा अपि रन्तामि योऽ्साद्ेष्टि पं वयं द्विष्म इत्याह दौ वाव पुरुषौ यं ॒चेव दवे्टि यनन द्वेषि तपेरेवानन्तरायं ग्रीवाः छन्तति » [तं का० ६० १अ० 1 इति। ~

अनन्तरायं दरयोर्मध्य एकतरस्पाप्यन्तरायो यथा भवति तथेत्यथैः

अस्मे इति कसः--“ अस्मे राप इति स्थाल्यां यावतः समोप्य राथ इति यजमानाय परयच्छति तोते राय इति पिये » इवि

सतं वृेनाऽ्डुतम्‌ तादृशं रनः सोमक्यण्याः सपतमपदस्थाने यावदस्ति तावत्सर्वं प्रि कित्‌ असिन्व रायो रोरूपं धनं पिषठतु ते यि जमाने तोते कृठतरे

अनुषटानविधिपुरभ्तरं मन्वान्याच्टे--

पशवो पै सोमकयण्ये पदं यावसूतर्सं वपति पृशनेवाव र्ये राम इति सं वपत्यालानमेवाध्वयुः पठभ्यो नान्तरोति ते राय इषि यजमानाय यच्छति यजमान एव रथि दधाति तोते राय इति प्रलिया अर्घो वा एष आनो यतत्नी पथा गृहेषु निधत्ते वागेव वत्‌ [सं काण ६्प० भ<] इति।

समिति कल्पः

अथ लीं सेमकरयण्यां समीक्षयति सं देवि देष्यो-

क. ग. यामी"

# ~

%‰.

परषा०रभनु०५] हृष्णयनुर्वैदीयतेत्तिरीयसंहिता २५१

( कयपदेशं गच्छन्त्याः सोमक्रयण्याः पदसंगहस्यामिानम्‌ ) वैया पृश्यस्वेति "› इति

हे देवि ्ोमक्रयणि लमूर्वया देव्या सहेमां पश्य अपे मचः सष्टाथ- त्वाद्ना्णेनेपक्षितः

त्वशीमतीति बौधायनः--“ अथ प्तौ यजमानमीक्षते ववष्टीमती ते सपेय सरेता रेतो दधाना वीरं विदेय तव संहसीति इति

भपस्लम्बः--“ वमत ते सपेयेति परली सोमकरयणीमभिमन्वयते » इति

हे यजमान त्रया सह सपेय संगब्ेय अथवा हे सोमक्रयणि ते तवा- नुगहेणाहं पत्या संगच्छेय कीटदी त्वष्टीमती, सीपृरपमिथुनरू्पाणां पा- मनुष्यादीनां रारन्त तष्टा तथा चा वच्छ वै रेतसः सिक्तस्य ववशा कूपाणि विकरोति तावच्छो वै तलमजापते ? इति तादृशस्य तवषट्रनुमरहेणोपेता, शोमनममोषं स्वकीयं रेतो यस्याः सा सरेता, तादृशमेव तयू रेतो द्धाना तव पत्युः सोमक्रयण्या वा संदयमीषणं वीक्षणं वतैमाना वीरं स्वोचितगुणेषु शरं पुरं विदेय उमे

तष्टीमतीत्येतस्य पद्स्यामिप्रापमाह--

लष्टीमती ते सेत्याह लष्ठ पै पदनां मिथुनाना९ रूपरुदूपेव परुषु दृषाति » [सं° का० ६प० १अ०८] इति।

माऽहमिति बौधायनः“ सोपक्रपणीमीक्षते माऽह रायस्पोषेण वि योषामिति इति

आपस्तम्बः--“ माऽहृः रायसेषिण वि योषमिति पलीपदं परीयमानम- नुमन््रयते ? इति

वियोषं वियुक्तो मा भूषम्‌ अर्य मन्वो व्राहमणेनेपेक्षितः

एवस्य सोमकरपणीपद्रजससततीयं भागे गाहेपतये प्रक्षिपेत्‌ , मागानरमाह- बनीय इति विषत्ते--

असते षै छोकाय गह्य भा पीयतेऽपृष्मा आहवनीयो यद्राहैषत्य उषवपेदसिद्ठीके पयुभान्स्याधयदाहवनीपेऽमृष्मिहैीके पशुमान्तस्यादुमयोरूप वपत्यु-

, मयोरयैनं छोकयोः पशुमन्तं करेति [ सं० कार ६प्र० अ= <]

इति।

२५९ श्रीम्सायणाचायंविरचितमाप्यममेता- [प्रथमकाण्रे- [ कय्रदेशं गच्छन्त्याः सोमकयण्याः पदसंग्रस्यािधानय्‌ ] अव सतरम्‌-८ पेदरजन्ेधा परिभग्य तृतीयमृत्तसतो गाहपत्यस्य रीति भसः स्युपवपति वृपीयमाहृवनीयस्य तृतीये पल्य प्रयच्छति तत्सा गृहे द्पापि * इति अवर विनियोगतेग्रहः- पृदपदानुकेमा वस्वी वृहस्ततदरंयहः परथिन्यास्ततदे हतवा प्रि संवेश्य रेवया असे स्थास्यां पदं क्षिप्ा वे ददात्स्वािने पदम्‌ तोते पल्ये पदं दातत कथण्या हक्षयेत्‌ २॥ ष्ठी तां मन्त्रयेलनी माऽहं वहते यदा पदं तदा मन्येत मनाः पश्चदरेरिवाः ३॥ "एति

अथ बरमा

चतुयाध्पायस्य प्रथमपादे चिन्तितम्‌-- ^ सोमक्रयण्यानयने पृदक प्रयोजकम्‌ वाऽभ्योशषाज्ञनस्यांपि कयवत्तनिकपंतः तृतीयया याथा गोस्दूदाराऽऽनयनस्य ताद्ध्यौचत्युक्ततं प्रयोजकता पदे इति ज्योतिष्टोमे सोमकय आम्नायते--“ एकहायन्या क्रीणाति ? इति तेय मेकहायनी गौर्यदा सोमं केतुं नीयते वदाऽध्वुंस्तस्याः पृष्ठतो गच्छति वद्‌- प्याम्नातम्‌-षटूपदान्यनुनिष्कामति इति ततः समे पदे हिरण्यं निषाय हतवा तत्दगतं रजो गृह्णीयात्‌ एतदपि शरथते-“सपतमपद्मध्वयुरज्ञठिना गृहा वि » इति यदेतद्रनः संगृह्यते हविर्धानयोः शकटयोरक्षे तेन रजसा युक्तम- छनं क्षपेत्‌ एतदपि भुतम्‌-“यक्ञं वा एततरौभरति पतत्सोमकयण्यै पदं यजञमु- खः हविर्धाने याह हिधा पराची प्वतयेुसतारै तेनाकषमुपाञ्ज्यात्‌ » ब्रत कत्र पथा कयः संनिरुषटस्तयेव पदकमापयक्षा्ञ सनिरुषटम्‌ अथोभ्येत दध्या- नयनमामिक्षया यथा संयुक्तं तथाऽ्षाञ्जनं सोमक्रपण्यानयने संयुक्तमिति वन कयेरैपि प्दसंपोगस्य तुत्यलात्‌। अथारंयुकोऽपे कयो गवानयनेन निष्पत वरहकषाञ्ञनमपि तेन निष्पाद्यत इति समानलाकरयवलदकर्मापि सोम~ +` १क.ग. पदं त्ेषा। रक. न्करमो व| क. नपि तुः

परपा०र्अनु० ५] छृष्णयजुर्वदीयतैत्तिरीयसंहिता 1 २५३ [ सोमोन्मानभ्‌ ]

कयण्थानयनस्य प्रयोजकमिति प्रपि ब्रृभः-एकहायन्या कीणातीति तृतीयाभरू- त्या गोः यातवे गम्यते गेद्वारा तदानयनमपि कपा्थमेवेति कथ एवाऽऽ- नयने प्रयोजकः प्दकमाथैलं गोवा तदानयनस्य बा कचिन्छरतं तस्मा- तद्परयोजकम्‌ अस्मिननुवाके सर्वाणि यकुष्येवेति नाव च्छन्दं इति इति श्रीमत्सायणाचा्विरविते माधवीये वेदाथैपकाशे छुष्णयनुरवै- दीयतेत्तिरीयसहितामाप्ये प्रथमकाण्डे द्ितीयपपाके पृ्वपोऽ्नुवाकः [अथ प्रथमाष्टके द्वितीयप्रपाठके षष्ठोऽनुवाकः ]। अशुनां ते अशुः पच्यतां प्रपा पर॑- गन्धस्ते काभ॑मवतु मदाय रसो अच्युतोऽमा- त्यौऽसि श्कस्ते यहोऽभि त्यं देव< सवितारं मृण्योः कविकंतुमर्चौीभे सत्यसंवस* रलनधा- मभि प्रियं मतिपू््वा यस्यामतिर्भा अदित त्सवीमनि हिरण्यपाणिरमिमीत सुक छपा व॑ः प्रजाभ्यस्त्वा प्राणाय॑ त्वा व्यानाय तवा प्रजास्त्वमनु प्राणिहि प्रजास्त्वामनु भरा- ण॑नतु॥ १॥ (भुं सष च॑) इति रृष्णयज्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टके दितीयपरपाठके षष्ठोऽनुवाकः

( अथ प्रथमकाण्डे द्वितीयप्रपाठके षष्ठोऽनुवाकः ) पृश्चमेऽनुवाके सोमक्रयण्याः पद्सग्रहो मागमभ्येऽमिहितः अथाऽधतया सोमक्रयण्या सोमः कतव्य; सोमक्रम उन्मानपूषैक इति षषे सोमो न्मानमभिषीयते

२५४ शरीमत्सायणाचा्यविरचितभाग्यसमेती- [१ मथमकाण्डे- [ सोमोन्मानम्‌ ]

अश्ुनेति वौधायनः--५ हिरण्यवता पाणिना राजानममिमृशवि शुना ते अव्यः एच्यतां परुषा परगनधसते कामयवतु मदाय रसो अथ्युतोऽमा- त्योऽसि शुक्ते रह इति इति

आपत्तम्बः--“ भश्युना ते अश्युः पृच्यतामिति यजमानो रानानमभि- मन्यते » एति

अश्युः तूषमोऽवमवः परः हे सोम तकेनागुनास्योऽयुः संयुज्यतां, कोऽपयगुषाय्वादुषातेन मा वियुज्यताम्‌ तथा प्रुषा परः संयुन्यतां, कस्यापि पो भागो मा भद्‌ तदीयो गन्धो यजमानस्य कामं पराखयत्‌ त्वदीयो रसतो मदाय देवानां षाय विनादारहितो भवतु तममात्योऽपति यजमानेन देवता- भिश्च सह सर्वदा तिष्ठसि तव स्वीकारः शुको हिरण्यसाध्यः

एतं मन्त्रं व्यादिष्पासुरादौ सोपिकरयिणं परतयध्वरयो; भेषमन्वमुताद्यति-

‹व्रह्वादिनो बदन्ति। षिवित्मः सोमा ३न विवित्या \ हति सोमो षा ओ- पृथीना९ राजा तस्िन्यदापृलं प्रसितमेषास्य तदद्विविनुपा्यथाऽऽस्यादूम्रितं निष्ठिदति तादृगेव तद्यन्न विचिनुपा्थाऽक्षनापनं विधावपि तादृगेव तर्षो धुकोऽध्वयु; स्थापको यजमानः" सोमविक्यिन्ततोम\ ोभयेयिव व्रूषा्यदी- तरं यदीतरमृभयेनेव सोमविकरभिणमरेति तस्मा्सोभविक्रयी क्षोषुकः [ सं का० ६प्र० १अ०९] इति।

विचयो नाम्‌ सोमस्य ठृणदेरपनयनम्‌ तस्मिनोषधीनां राति प्तोमे यत्त णादिकमापं पतितं तन्तृणादिकमस्य सोमस्य अरसितेव प्रास एष॒ भवति तथा सति यदि पिचिनुयान्तणादिकमपनयेचदानीं यथा रोके प्रसितमनं निष्िदति मक्षिकाधुपद्वेण वमति तत्ृणाद्यपनयनं तादृक्स्यात्‌ यदि विदिनुयात्तदानीं यथा चक्षपि पृरतितमितस्ततो विधावनेन व्यथां जनयति तद्वि- देवनं ताकस्यात्‌ तवो दोपदरमपरिहाराय सोमविकरपिनित्यादिषमन्ं नूपात्‌ तथमिुकते सति यदीतेरापितरो विचयदोषः, यदीतरं त्विचयदोषरतेनोभपेन दोषेण सोमविकयिणमेव योजयति तस्मादसौ क्षोधुको रक्षितो भवेत्‌

ज्र सूत्रमू--“ उत्तरवेदिदेश उपरवदेशे वा दशतं चमांऽऽनद्हं पराचीन भरीवपुत्तरखोमाऽस्वीयं दक्षिणे बर्मक्े राणाने निवपत्यु्तरस्मिलुपविशति सोम~ विकय्युदकभ्भः राजानं सोमविक्रयणपिति सर्वतः परिभिवयोत्तरेण दारं छता

१क.स.च.ङ्‌. यतस्तु" ।२ स. ^तरं वि" रस. लोहितं

पपा रअनु ०५] छृष्णयजुवेधयतैत्तिरीयसेदिता २५५ [ सोमोन्मानम्‌ ] विचित्यः सोमा शइतयुक्तं॑सोमविकरयिन्तोम शोधयेत्युक्वा पराडाव- ते इवि यथोक्तं कमम विधत्े-- ^ अरुणो समाऽऽहैपवेशिः सोमक्रयण एवाहं तृतीयत्तवनमव रन्ध शति पशनां चर्मन्मिमीते पर्ुनेवाव रुन्धे पशवो हि वपी सवनम्‌ » [ संर का ६प्र० १अ०९] इति। अरूणनामकः कश्चिटुपवेशस्य पूतः पशुचमौणि सोमं मिभीते अत्रैव हि सृतीयसवनं सेपादयि्पामीति तस्याभिप्रायः सवनीयानुबन्ध्पारुपपोः पश्वो- सृतीयसवने सद्धावालशवसतृतीयसवनम्‌ अतः प्थुचमणा ततपि; सेमोन्मा- नं तत्र कु्यादित्यथैः वर्मेण उत्तरलेमास्तरणे विधतते-- ¢ यै कामयेतापशुः स्पादितयक्षतस्तस्य मिमीतक्षं वा अपराव्पमपदुरेव भव~ ति ये कामयेत पदमानस्यादिति डोमतस्तस्य मितत पना\ स्प रपेणै- वा प्रूनव रुन्धे पष्ामानेव भवति ? [से० का० ६० १अ०९] इति। क्षतो रूस पुरुषे निर्छोममागे ठोमतः सछोममागे उदकृम्भरर्निि विधत्ते-- अपामन्ते कौणाति सत्सनं कीगाति '› [से° का० प्रण १अ० ९1 इति। मनते दुर्वोषमागे व्पाच्े-- अमात्ये ऽैत्याहिवेन कुरे शुकस्ते ग्रह इत्याह ुकतो सस्य महः [सै का० प्र १अ०९] इति। अमेव संहेव स्थिव इत्यथैः सेोमस्वीकारः शुक्रो हि सवाध्यो हीय शकटेन सह सेमं प्रापु गच्छेरिपि विधत्ते अनसाऽ्च्छ याति महिमानमेवास्यान्छ याति," [से० कार ६प० भ० ९] इति। शाकृटूेण बहुमानेन सोमस्य महिमा प्रकाशितो मवति तमेव विभिमनुच परवोस्ति-- अनसाऽ्च्छ पाति तसमादुनोबाद्य^ सेमे जौवनम्‌ » [ तं का० भ्र १०९] इि।

२५६ श्रीमलसायणाचारयविरायितभाष्यसमेता- [4 मथमकाण्ड [ सोमोन्मानम्‌ ] सुमे परदेरो जीवनस्नाभनं धान्यं शकटषादयं तद्त्तोमः विषमे तु प्रदेशे शिरा सोमवाहनं विधत्त-- यत्र डु वा एतः रीष्णौ हरन्ति तस्माच्छीरषहरयं गिरो जीवनम्‌ [से० काण ६्प्र० १अ०९] इति। यत्र यद्‌ पत सोमरतोलतभदेशे सेमं कीणन्ति वदेति रेषः ठोकेऽ पि दुर्गमे गिरौ धान्यं रिरसता वहनि जव सूवम्‌-“ उद्ृतपवफटकेनानसा परिभिवेन च्छदिष्मता प्राः सोम~ मच्छ यान्ति शीर्ण गिरौ की हरन्ति भपेरेणोततरेण वा राजानं मागीषमुदगी- षं वा नद्धयुग९ शकटं सु(वि)वुकमति्ितम्‌ » इति तसिल्छाकटे पवस्थापिवै मध्यमफलठकमृदृधूत्य नूतनं फलकं स्थापनीयम्‌ अथवोदुधृतमृचतं पूवैफठकलपं मुले यस्य शकटस्य तददृषृतपूंफटकम्‌ पारि भ्रयः शकटस्योपरि गृहकुडयवतरितो वेष्टनम्‌ छदिर्परितनमाच्छाद्नम्‌ अभि त्यगिति बौपायनः-“अधेनमतिनच्छन्दस्चा मिमीत एकयैकपोत््ग मितऽ्यातयाम्नियायातयानयवैनं मिमीते तस्मानानावीयां अङ्कटयः सरवा- खह्गृपुषनिगृहाति अमि त्यं देव सवितारमूण्योः कविकरुमर्वामि सत्यसव रलनधाममि प्रियं मतिमूध्ा यस्पामतिमां अदिदुतत्सवीमनि दिरण्यपाणिरमिमीव सुक्रतुः रषा सुवरिति १३ृतो यजुषा मिमीते प्शचरुतस्तृष्णीम्‌ ? इति आपलम्बः- क्षमं वासो दविगुणं निगृणं वा प्रादशपृत्तरदशं वर्ण्यासु- णात्युदषदशं वा दसिन्हिरण्यपाणिर्केन कनिष्ठिकया चाङ्गुल्या ऽशन्संगृहय न्यश्चममि त्यं देव स्वितारमित्यतिच्छन्दसचं मिमीते '› इति तँ देवमम्यचामि कीदृशम्‌ ऊण्यो्यावाप्रथिवीरूपयोरईस्तयोः सवितारं परर, कवीनां वेदाथविदां कतु्यांगो मस्य भेरकस्य सोऽयं कविक्रतुः अत एव सत्यः फरपथवतायी सवः भरणे यस्मासौ सत्यसवाः रलानि दधातीति रशनाः भाभिमृख्येन सर्वषां मिषः मतिः सवमन्तन्यः तादृशं देवम्चामि यस्य सितुरूष्व॑रोकवर्विनी दीपिरमतिमंनतुमशक्था चोक्ते पकाशते खगं वतीं देवः रपया मां समागत्य हिरण्यपाणिः सोमं मिमीताम्‌ एतस्यामृवि वर्तमानं छन्दः प्रशंसति अमि त्यं देव सविवारमित्यतिष्ठन्दसचां मिमीवेभतिष्छन्दा पै सर्वाणि

[क|

पा०९अु०६] छष्णयजुर्ेदीयतैनिरीयसंदिता २५७ ( सोमोन्मानम्‌ )

छन्दासि सर्वभियैनं छन्दोभििमीते वर्मं वा एषा छन्दसां यदातिन्छन्दा यद्‌-

विच्छन्दसर्वां मिमीते वध्वेन९ समानानां करोति » [ सं० का० ६०

अ० ९] इति।

अक्षराधिक्येन गायत्यादीनि च्छनदास्यतिकम्य वरत इत्यतिच्छन्दाः शरीरम्‌

अद्गृीषु प्रकारविशेषं विधत्ते

« एकयेकयोत्स् मिमीतेऽ्पातयाम्नियायातयम्निवैनं मिमीते तस्मान्ाना- वीयौ अङ्गुखयः » [ सं० काद प्र० १अ०९] इति।

उत्सगृलूृनयोतृण्य कनिष्ठिकैव प्रथमपयोयिऽनाभिकैव द्वितीये मध्यमेव

वीये वजन्मेव चुर एवं सति सरुसवृत्तामा अङ्गुल्याः पूनः प्रवृ्यभावा- दयातयामृत्वं गतरसुतवं भविष्यति पस्मालर्पौयेण पवृत्तास्तस्मास्तयकमङ- संपोक्तं ए्रथक्सामरध्येऽ्िताः

अङ्गृ्स्य पये नस्तीत्यमुमर्थ विधत्ते

सवौखङ्गु्मुष मिगृहाति तसमात्तमावदरीयोऽन्याभिरङ्गुिभिसस्मा्स्वा अनु सं चरति » [ सं° का० ६० १अ० ९] इति।

केनिषिकादिु स्वाखङ्गडीपु॒पेकमङ्गृठं संयोजयेत्‌ समावद्ीरयसतु- ल्यसामध्यः तस्माहोकृभ्यवहारेऽपि प्रसेकं सर्वां अङ्गुरीरनुसंबराति

िपक्षवाधकपूषैकं पूर्वोक्तं स्वषक्षमुपरहरपि-

& यत्सह सर्वामिर्भिमीत स^ शिशा अङ्गुखयो नयिरनेकेथकयेोत्सरगै मिते स्माद्विभक्ता जायन्ते » [ सं° का० ६प्र० १अ०९] इति। स॒मन्वकामन्त्रकयोः सोमोन्मानयोरावृत्तिसेरूथां विधत्ते-

पश्च रतयो यजुषा मिमीते पश्वक्षरा पङ्कः प्राङ्क यज्ञो यज्ञमवाव रुन्धे पश्च छतस्ृष्णीं दश सं पने दशाक्षरा विराडने विरादूषिराजैवाना- यमव रुन्धे यद्यजुषा मिमीते मूवमेवाव रुन्धे यत्ष्णीं भविष्यत्‌ [ सं कार ६प्र०१अ०९]शि।

मधि अतिष्ठन्दसरचैतयाम्नानासदार्थरूपस्य रक्षणस्ये स॒द्धावाच्वामि

त्यमितयेषव तथाऽपि युज्यते युज्यत इति म्युसतिमभिभेत्य यन्भेत्युक्म्‌ 1 अङ्गुष्ठस्य करमेण कनिष्टिकादिभिः स्ह चत्वारः प्रयाया समन्नके भयोगे वि स. ण्यं वा स॒रीरमिव

॥:.

२५८ श्ीमह्सायणाचा्यविरवितमाप्यसमेता- = [भयमकण- [ सेमोन्मानम्‌ ] कृनिष्ठिकान्यतिरिक्तया कयावित्सह पथ्वमः पर्यायः अमन्त्रे तु कनिष्ठिक- भैव सह तथा सूतम्‌“ यथा प्रथम तथा पमं तपैवो्मम्‌ » इति विराट्च्छन्दसोऽ्नपरद्लाद्नलम्‌ समन्वकामन््रकयोः प्रयोगयोः पूौत्र- भावसाम्येन मूतमविष्यदसतुपापिः प्रजाभ्य इति करपः-“ अथातिषिष्टं राजानं प्रजाभ्यस्वे्युपसमूहति समुञित्य वसनस्यान्तन्पदक्षिणमुष्णीषेणोपनहमति प्राणाय तवेति व्यानाय वेत्य- नग्न्ति अथोपरिष्टादङ्गटावकारे शिष्ट्वा यजमानमीक्षयति प्रनाभ्यस्वा पाणाय तवा व्यानाय वा परजास्वमनु प्राणिहि प्रजास्तामनु प्राणन्तिति इति। हे सोमशेषमरनार्थं लां समूहामि पाणार्थं लामुपनद्ामि व्पानार्थं वां

विक्ंसयामि प्राणदीः परजा अनु त्रं प्राणिहि प्राणन्तं तवामनु प्रजाः `

प्राणन्तु अवशेषणे बाधं वुवन्यथोकतं समृहनादिकं विधते- यदै तवनिव सोभः स्याद्यवन्तं मिमीते यजमानस्यैव स्यानापरि सदस्यानां परना्यस्तेतयुष समूहति सदस्यनिवान्वाभजति वाकषसोप नदति सवयं वै वासः सवौभिरैन देवताभिः समधयति पश्वो वै सोमः प्राणाय वेलुपनलति पाणमेव प्युषु दधाति व्यानाय लेत्यनु शृन्थति व्यानमेव परुपु दधाति तस्मा- त्छपन्तं प्राणा जहति [सं० का० ६१० १अ० ९] इति। दशरोङ्गुिि पित्सोमस्यानाधिक्ये सत्ेतसिन्तदस्यवश्थवानामपि सोमो स्यान्पन्त्ेण सपूहृने तु यजमानमनु सदस्यन्तोमं प्रापयति पाणम्पा- नयोः पशुषु स्थापितलाल्छपिऽपि नास्ति प्राणपरित्यागः अवर विनियोगरं्रहः- ^ अंशु सोमं मन्वयेताभि स्वं केतुं मिमीत तम्‌ परजा स्मुच तच्छेषं पाणयेत्येष बध्यंते ज्या विकस्य परजेक्षत पण्मन्ना इहं वर्णिताः इति अस्मिननुवके संदिगार्थोदहरणामावानात्र विशेषेण किंषिद्पि मीमा स्पते सामान्यविचारास्तु पवोक्ता यथायोगमनुसधेयाः छन्दस्तु भरताविवाति-

च्छन्दसि स्टमुहाहतम्‌

१क, ग, ड, च, शदगुल्याव"

4

भपा०्अनु ०७] छृष्णयजुदीयतैततिरीयपंहिता २५९ [ सोमक्रयः ] इति भीमत्सयणाचय॑विरकिते माधवीये वेदाथैपरकारो रष्णयचुेदीयतैतति- रीयसंहिवामाष्ये पथमकाण्डे द्वितीयपपाढके षष्ठोऽनुवाकः [ अथ प्रथमाष्टके दितीयप्रपाठके सप्तमोऽनुवाकः ] सोरम ते कीणाम्यूज॑स्वन्तं पय॑स्वन्तं वीया वन्तमभिमातिषाह* कं तै इकरेणं कीणामि चन्द्रं चन्द्रेणापृत॑ममूतैन सम्यत्तेगोरस्मे च- नद्राणि तपसस्तनूरसि प्रजाकषतर्वरणस्तस्यास्ति संह्चपोपं पृष्यन्तयाश्चरमेणं पडानां कीणाम्यस्मे ते बन्धूर्मयिं ते राय॑ः श्रयन्तामस्मे न्यिः सो मविक्यिणि तमो भिन्ो एहि घ॒भित्रधा इ्द्रस्योरुमा विरा दक्षिणमुरज्चरान्त स्योनः स्योन स्वान भ्राजाषघौरि बम्भरि हस्त सु- हंस्त छशौनवेते व॑ः सोमक्यणास्तानक्षघ्वं मा वों दभन्‌ (१)॥ ( ऊं दवाविभशतिश्च ) इति छष्णयचुरवेदीयतैत्तिरीयसं हिताया परथमाश्के दितीयप्रपाठके सपतमोऽनुवाकः ( अथ प्रथमकाण्डे द्वितीयप्रपाठके सप्तमोऽनुवाकः ) पष्ठेऽनुवाके कयाय प्नोमस्योन्मानमुक्तम्‌। सप्तमे ठन्धावसरः क्थोऽमिधीयते सोममिति बोधायनः“ अयैनं हिरण्येन पणते सोमं ते कीणापपूजै- स्वन्तं पयस्वन्तं धीयौवन्तममिमातिषाह चकत ते गुकरेण कीणामि चन्ं॑चन्वे- क" णामृतममृतेन सम्पतते गोरिति इति आपस्तम्बो मन्वमेद्माह-८ सोमविक्रयिणे राजानं प्रदाय पणते सोमविक- पिन्कसते सोभा इति क्य इतीतरः पताह सोमं ते कीणाम्यूनैखन्तमिव्यु-

२६० श्रीमत्सायणाचायंविराचितमाप्यसमेता- [१मरथमकण्डे ~ [ सोमक्रयः ]

क्वा कचया ते करीणानीतयेवमाह मथो वौ अतः सोमो राजाश्दैतीति सवषु पृणमेषु सोमविक्रयी प्रत्याह संपदो गवा ते कीणानीत्यन्ततः चुक्रं ते शुक्रेण कीणामीति जपिता हिरण्येन क्रीणाति इति। `

हे सोमविकरधैनहं तदीयं सोमं कीणामि कीदशम्‌ अनंसवन्तं गारीर- वखयदे, पयस्वन्तं पमूतरतोपेत, वीयवन्तमिन्वियपादवहेतुम्‌ अभिमापिषाहं प्पूपरप धेरिणो हन्तारम्‌ रुकचन््ाृतरनयरभिधेयासेजःसुसाविनारा- सवदीयसोमेऽस्मदीयाहिरण्ये समाः अतो हिरण्येन सोम॑ क्रीणामि केवलं हिरण्य तुयं दीयते कंतु सीचीनं गोरेकहायनीस्वरूपमपि पूषै दं तस्मात्तव िरण्यठाभोऽभिकः

अस्मे हति कलसः-“ असे चन्दाणीति सोमविकथिणो हिरण्यमपादत्ते इति

अस्माखेव दिरण्यानि चन््राणि तिष्ठतु बहवचनं व्यत्ययेन वष्टव्यम्‌

तपस इति बौधायनः-“ अयनं पाचीनग्ीवयाऽजया पणते तपन्तस्तनूरातति पनापतेवंणस्तस्यासते सहोष पुष्यनयाश्वरमेण पवना कीणामीति असमे ते बन्धुरिति यजमानमीक्षते मपि ते रायः भ्रयन्तामित्यामानम्‌ ”» इति

भपस्तम्बस्वेकमन्ततामाह-“ तपससतनूरसीपि जपितवाऽ्नया क्रीणामि शति

हेऽ्ने तवं तप्तः पृण्यस्य शरीरमसि यज्ञनिष्पादकस्य सोमस्य ॒धुखोके लयेवावरुदधलात्‌ वर्ण्यत इति वर्णो देहः प्रजापतेवगोऽपति पजापतिवत्सैदे- वासकतात्‌। तचचौपानुवाक्थकाण्ड आन्नातम्‌-“ सा वा एषा सव॑देवत्या यदना", इति किंच त्वमपत्यपरम्परया सहस्संख्पातं पुष्यसि तादर्यास्तव संबन्धिना चरेण सहस्तमेन पृदना सों क्रीणामि तु त्वया भहं तव बन्धुस्वत्ं- प्दितस्य सोमस्य कमणि प्वत्तवानमयि त्वदीयान्यपत्यहपाणि धनान्पदति-

षन्ताम्‌। मन्वान्याविरूपाज्रादावनमिमतं निराकृत्य स्वाभिमतं पणनमन्वमृताच्च विनिगुङ्ञे--

^ यत्कख्या ते दफन ते क्रीणानीति पणेवागो्ैर सोमं कु्पाद्गोभर्ं यशमानमगोवमध्व्ु गोसतु महिमानं नाव दिरदवा ते कीणानीतयेव व्रुषा- १क.ग, वातः। स. ननं प्रतीचीनप्रीः |

५4“

रपा०र्अनु०७] ृष्णयजुरदीयैततिरीयसंहिता। २६१ ( सोमकयः )

द्रोभर्षपेव सोमं करोति गोअर्थ यजमानं गोअर्म्वयुं गोमंहिमानमव तिरति [सं० का० ६प्र० १अ० १०] इति।

कृडाञ्लाद्ष्यल्यो यः कोऽ्यवयवेदेशः कृर्या शफेन वा पणने दोष- अयं स्यात्‌ सोमो गोरूपं मूल्यं नाति यजमानस्तु शक्रोति अध्व यु दूपयतीधवं सोमयजमानाध्ववो गोअर्षरहिवा इति दोषत्रयम्‌ किंच सोमो गोमूल्य इत्युक्ते गोमंहिमाऽधिको भवेत्‌ तं नाषजानीयात्‌ प्रमे लत्ताववज्ञातो भवेत्‌ .गवा ते क्रीणानीत्पनेन मनेण सँ समाहितं भवति

यथेमं सोमक्तपणी गोस्तयेवाजादीनि नव ॒दम्पाणि कपसाधनानि फेण विषत्ते--

जजया करणाति सपपसमेवैनं क्रीणाति हिरण्येन क्रीणाति सथुकरमवै- नं क्रीणाति पेनवा क्रीणाति साशिरमवैनं करीणत्यषमेण क्रीणाति सेन्रवेनं कीणात्पनडृहा कीणापि वषटिवौ अनदूवान्यदठिनैव बहि यत्तस्य क्रीणाति िधु- नाभ्यां क्रीणाति पिथ॒नस्यावरुढवै वाससा क्रीणाति सदेवं पै वासः सर्वाभ्य एवैनं देवताभ्यः कणा दश सपन्ते दकषक्षरा विराढने विराद्वि- राजैवाजादयमव रुन्धे” [ सं° का० प्रण १अ० १०] इति।

तपसस्तनूरसीतयुक्तवाद्शया कतस्य स्तोमस्य सतपसूवम्‌ एवमु्ापि योयम्‌ साशिरं दध्यादिगोरसोपितं, सेन्वमिन्विपव्कं, वह्नवाहकः, यज्ञस्य वह्नि यज्ञनर्वाहकं सोमम्‌ मिशनाम्यां वत्सतसो वत्सतरी वेतयेताम्यां पिथुनाव- यवाभ्पां बेनोः सवत्साया पिवक्षितत्वाहशव्र्पसंपतति;

मन्ततरयं सषटाथैतवुद्धधोपेकष्य चपूर्थमन्वस्पाभिपरायमहि-

तपससतनूरति मजापतेवंणै इत्याह प्युभ्य एव वद्ध्वयुनिहूयत भल- नोऽनाव्स्काय [ सं° का० प्र० १अ० १०] शति।

तत्तेन मन्वपठेन पदम्योऽजामभृतीनिहनुतेऽखपपि बजा परमाथतस्त- प्सतनूमैवति, नापि प्रजापतवणे(णौ) रूपम्‌ तेनापडपिनाजेपचरिता भवति चोपचारः स्वस्यापराधराहित्यांय करियते

पृ्ापचारवेदनं प्रवाति

^ गच्छति भिये पद्ूनाप्नोति एव वेद» [से कार ६प्र०१ अ० १०] इति।

क. ध. क. सोमगोभूल्यमत्पमिल्यु' ल, सोमस्य गो"

६२ श्रीमत्सायणाचायैविरवितमाष्यसमेता- [१पथमकणण्डे- ( सोम्क्रयः )

दत्तस्य हिरण्यस्य पृनरादानं विषितु्िरण्यमका शकं दवितीयम स्टधमपि पुनरनुसंपक्ते--

सुकं ते दुकेण क्रीणामीतयाह यथायजुरैतत्‌ " [० का० प०१ अ० १०] इति। `

पृनरादानं विधत्ते--

देवा पै येन हिरण्येन सोममकीणन्तदमीषहा पृनराऽ ददत हि तेजसा विकरेष्यत इति येन हिरण्येन सोमे क्ीणीयात्तदभीषहा पुनरा दृरीत तेन एवाऽऽ- सन्धत्ते » [से का० परण १अ० १०] इति।

अभीषहा बात्करेण को हीतपारददिवामिपायः

अस्मे इति क्प“ अस्मे ज्योतिरिति इृषकामूणासतुकां यजमानाय प्र- यच्छति तां कि दृशापविवरस्य नार्भि कृषते इति

अविशोममिर्िरभितसनतुरूणौसतुका सा दुक्डा श्येतिःखक्पा तञ्ज्योपिरस्मास्ववापिष्ठताम्‌

सोमविक्रेति कलः-“ रुष्णामूगासुकामाङ्गेः क्ठेदमिेद्महः सपौणां दन्दशूकानां ग्रीवा. उपग्र्नारीतयुषमरध्य सोमविक्रयिणं विध्यति सोमविक्रपिणि तम इति '› इति

मन्बदुषं व्पाच्े--

भस्मे ज्योतिः सोमविक्रयिणि तम इत्याह ज्योतिरेव यजमनि द्धापि तमसा सोमविकपिणमपयति » [सै० का० प० १अ० १०] इति।

विपक्ष बाधैपुरःसरं मथनमन्नमृषादथति--

यदनुपगरथ्य हन्यादन्दशफासतार समाः सौः स्यरिदमह९ सीणां दयशू- कानां ग्रीवा उप गरध्नागीत्याहादनदशकरासवार समा२ सप भवन्ति तमसा सोम विक्रयिणं विष्यति » [से कार ६प्र० १०१०] इति।

ङृष्णया विध्येत्‌ वां समां वै सवत्सरं रुत्लम्‌ इदमहमित्थादिमन्वेण स~ पदृवास्य परिहारः

मित्र इति कलमः“ कौत्सद्राजानमादतते मितो एहि सुमित्रधा ति ते यजमानस्योरौ दक्षिणत आसाद्मति इृन्सयोरुमायिश दृक्षणमुशमुशन्त स्योनः स्योनाभिति इति

कू. भु |

भर्षा दनु जौ रष्णयजुैदीयतेसिरीयसंहिता रद्द ( सोमकयः ) शोभनं मिं सोमरूपं यस्य यजमानस्य यजमानः सुमिवस्तं दृधावि ग~ पृरयतीति रुमित्रधाः। हे सोम सुमिवपास्वमस्माकं मिवः परियो भूत्वा समागच्छ हे सोम, इन््रस्य यजमानस्य दक्षिणमूरमाविश कीदशम, उशन्तं कामयमानं स्थोनं सुखकरम्‌ वमपि वाद्शः। स्वानेति कल्यः“ अथ सोमक्रमणाननुदिशति स्वान भ्राजाङ्घारे बभ्भा- रे हस्त सूहस्त छशानयेते वः सोमक्रयण स्तानरक्षध्वं मा वो दमनिवि ?› इति स्वानादयः सोमरक्षकाः सोमः कीयते येभवादिभित्ते सोमक्रयणाः हे स्वानादयसतान्तोमक्रपणान्पाखयत केडपि वैरिणो युष्मान्मा हकत अव मूरयभूवान्सोमकथणाननृदिश्य पृशवात्तोमस्वीकारो युक्तः अतोऽ्धकरमेण मित्रो नः, इन्दस्योरुमिति मन्वदपमुषरिष्द्वया्यास्यते इमः मसं व्च्छे-- स्वान भरजेत्यौहैते वा अमृभिंछठोके सोममरकन्तेभ्योऽवि सोममाऽह्रन्‌ !! [सग का० ६प्र० १अ० १०} (इति+। अधि अधिकं परमूतम्‌ विपक्षसपक्षयोदोषतत्समव[मागुषनि दवीयपि- ^ पेदेतेभ्यः सोमक्रयणाचानुरशिद्क्रीतोऽस्य सोमः स्पानास्यतेऽुभमलीके सोमर र्वुयदेतेभ्यः सोमकयणाननुदिश।पि कीतोऽस्य सोमो मवत्यतेऽस्यामृष्मि- कके सोमर रक्षन्ति [से° का० प्र० १अ० १० ] इति। सोमं सोमपागफलम्‌ अथ सोमस्वीकारस्य पराप्वावसरतवोनमन्रं व्याच्े- वारुणो पै कीतः सोम उपनयो मित्रो एहि सुमित्रधा इत्याह शान्त" [० का० ६० जर ११] इि॥ बन्धनस्य वरुणपाराूपतवाततदयकः सोमो वारुणः अतो वरुणवतकरूरतवमा- तौ तच्छान्तये मिव पिपादयति उरुस्थानं पूर्वाचारपाप्तमित्याह- इृन्दस्योरुमा विरा दृष्षिणमित्याह देवा पै यर सोममक्रीणन्ताषन्स्योरौ + लुब्बिलान्त्तं क. ग. घ' पुस्तकेषु नास्ति १ख. "पि गोवैः। स. “मंतु स, पत्वा मन्न परायते

९६४ श्रीमलांयणावारयपिरचितभाष्यसमेता- [१धकाण्ड- ( सोमस्य शकटारोपणम्‌ ) दक्षिण आऽसादयनेष सट ` वा एतरहनत्ो यो यजते तस्मदेवमाह [ से° कार ६प्र०१अ०.११] इति। अत्र विनियेगसप्रहः- सोमं जत्कयातूं शुकं सवर्णेन तत्के अस ख्णमपादते तप जप्यं कयेऽनया असे न्यो स्वामिने इयाच्छुक्टामृणौस्तुकामथ सोम विष्येृष्णयोणौस्तुकपा कपकारिणम्‌ मित्रः सोममुपादयिन्दस्थोरावुपवेशयेत्‌ स्वान मूल्याननुदिशेदिमे मन्ना नोदिताः ?? इति अथ मासा दद्शाभ्यायस्य चतु्पदे विन्तिवम्‌- कथणेषु विकपः स्पात्साहित्यं बाभभरेमो यतः करयैक्यमानतेलौमाहशोकेश्च समुच्चयः » इति अजया कीणाति हिरण्येन क्रीणाति वाससा कीणातीत्ादीनि बहूनि सोमकतयसाधनदन्याण्याम्नातानि तेषां करथक्याद्िकसम इति वेनेवम्‌। वहभि- केतुरनतेः सौरभ्पात्‌ , दाभिः कीणावीपि सेस्योक्ते समुच्चयः अत्र सर्वाणि यजुषि इति श्ीमत्सायणाचायैविरचिते माधवीये वेदाथैपरकाशे रष्णयचुर्वे- दयतेत्तिरीयतंहिताभाष्ये मथमकाण्डे द्वितीयप्रपाठके सप्रमोऽनुवाकः

( अथ प्रथमाष्टके द्वितीयपपाठकेऽ्मोऽनुवाकः ) उदाभषा स््ागुषोदोर्षधीना £ रसेनोतप्जै- न्य॑स्य चुप्मेणोदस्थामगरता₹ अनुं उर्वन्तरि- कषमव्िद्यदित्याः सदोऽस्यादित्याः सद्‌ सीदास्त्॑राद्याश्रुषभो अन्तरिक्षममिंमीत वरि-

ल. पस्येत स, "पि नास्ति कशचिच्छन्दोविशेषः ६“

परपा०रेभनृ ०८] छृष्णयजुवैदीयतैततिरीयसंहिता २६५ ( सोमस्य शकटारोपणम्‌ ) माण परथिव्या आऽसींददिश्वा भव॑नानि सपरा- इविभ्वे्तानि वरणस्य बतानि वनेषु व्यन्तरिक्षं ततान वाजमर्वत्सु पयो अभिया हत॒ (१) ऋतुं वरणो विश्वध दिवि ूर्यमदधास्तामम- दरब तये जातवेदसं देवं वहन्ति केतव॑ः। दरे विथ्व॑य सूर्थप्‌ उश्यते परपाहावनश्र अवीं- रहणौ वह्यचोदनौ वरणस्य स्कम्भ॑नमसि वरणस्य स्कम्भपर्ननमसि प्रत्यस्तो बरंणस्य पारः ॥२॥ ( इत्स पश्रश्यच्च ) इति ृष्णयञ्वदीयतैततिरीयसंहिताया प्रथमाष्टके दवितीयमपाठकेऽषटमोऽनुवाकः

[ अथ प्रथमाष्टके द्वितीयपरपाठकेऽ्टमोऽनुवाकः 1 स्मेऽनुवाके सोमकरयणममिहिैम्‌ अथ कीत सोमं पाचीनैवंशे नेतुमष्टम शकटारोपणे सोमस्योभ्यते उदायुषेति कल्मः-“ अथेनमादायोपोचिष्ठि उदायुषा स्वायुषोदोपधी- नार रसेनोलर्जन्यस्थ दष्मेणोदस्थाममूताः अन्विति !› इति अंमृवान्देवाननुरक्षयाऽभ्ुरादिषिशेषणविकिषटेन सोमेन सहोदस्थामृततिष्ठाीति। जीवनमायुः तवापि रोगाघुपव्रवरहितं स्वायुः तदुभयप्रदत्वात्सोमस्य वदमय- पत्वम्‌ ओषधीनां पर्न्यस्य सोमः पार इतरोषधिवद्भूमिविदेषे* जायमा- नत्वादूवष्ट्या व्॑मानत्वा्च चतुभिरधैरोषणैः प्रधक्‌क्रियापद्मन्वेतु॑ चत्वार उच्छब्दाः ` अमृतशब्दानुशम्दयोरथ॑माह- १. नकरयोऽभिः रस. गहितः। अ“ स. ष्वंशं ने सल. अहम" ख. ति चिर्नी*। ख. शशेषाज्जायः ३४

९६६ श्रीम॑तसायणाचारयविरादितभाष्यसमेता- [भपर्थकिणि-

« उदायुषा सवायुपेत्याह देवता एवन्वारभ्योतिष्ठपि " [ प° का(० दप १अ० ११) इति। उविंति कलः-५ उरव॑न्तार्षमनिहीति शकटायािपनजति » इति उत्यापनमारभ्य पुनरमी स्थापनपरयनं सोमोऽ्वरिक्षाधार इत्यापिमायं दरौयति- ^ उरवन्तरक्षमविहीतयाहान्तरिकषदेवल्यो हेता सोमः? [से का० प०१अ० ११] ति अदित्या इति बोषायनः-“ तस्य -च्छिवरे रप्णाभिनमासतृणात्यदित्याः दोऽीति, अदित्याः सद आसीदेति छष्णाभिने राजामयेनमुपतिषठतेऽलम्ना- चयामृषभो अन्तरश्षममिीत वरिमाणं प्रथिव्या आऽ्सीदृ्िभा मृवनानि सा- इविभततानि वरुणस्य वेतानीति इति आपस्तम्बो दवितीयतूर्तीयमन्मयिकी चकार हे रुष्णाजिन तमतया मूमः सदः स्थानमन्नि हे सोम तस्या सदः प्राप्नुहि षमः प्रेष्टोऽयं सोमो यथा दोको पताति तथा स्तम्भनं स्कार जन्तरिषमेतावदि्याभिमीत प्थिग्या वरिमाणं गुरवं चाभिमीत सोमदेवः स्वमहिम्ना सम्यराजमानो विश्वानि भुवनानि आसीदृदव्याप्तवान्‌ विधे्तानि सर्वण्येवोक्तानि कर्माणि सववरक- तेन वरुणनाम्नः सोमस्य वरतानि बपवन्निथतानि मयमद्वितीयमन्तयोः सष्टथैतां दवीयवि- अदित्याः सदोऽस्यदितयाः सद्‌ जा सीदेतयाह यंथायजुैतेत्‌ " ` [सं० का० १अ० ११] इवि। ्वितीयमन्वसाध्ये यदास तदेव वतीयमेणापि कत्यमितयमुमं हेतृष- न्यासपुरःसरं विधत्ते वि वा एनमेतदधथति यदरवरुण\ सन्तं भवं करोति वरुण्यवौऽऽसादर्योति स्वेन देवतया समधयवि [ सं० का० ६म०१अ० ११] ¶ति। उपनद्धः सोमो वरुणो यद्विषये मित्रो दहति मनं पने करोतीपि दसि एतेन सोमं वययति समूहनं करोति, वारुण्यं तु ' मर्षयति 1

स. नीडे ख. "दोऽस्यदि" 1 स. 'नमासायाये" स. श्चकार स. पलं विस्तारं चा" 1 ख. "णि सर्वत्मकलेन सः 1७ स, ग, घ, यदेनं क. “चाऽऽ सदुय° ग. घ. वा सु"

°.सभङ्‌०८} छस्णयजुवतौयेतविरीयसंदिता ९५ ( सोमस्य शकटारोपणम्‌ )

यनोषिति कल्पः- अयैनं वासा परितनोति कषु व्यन्तरिक्षं दान वाजमरव पयो अवनिाञ्न हतु कुं वरुणो विक्षि दिवि सथैमद्पाततोभ- मञ्ापिति ?› रकि

विततानि पतिवाक्यमन्वेति वरुणनामकः सोमदेवो जगदीश्रेणाभिनः सर्वं निर्ममे तक्कि वनेषु वृ्षमप्येषु अन्तरिक्षमवकादो विततान भव वाजिषु वाजं वेगं गतिविशेषं, पयो गोषु, हदयेषु चित्तेषु कतुं संकल, विश्च पनास जरस, युखोके सुम, पवते सोमवछठमद्भद्स्थापयत्‌

अनेन मन्वेण कर्यं विपत्ते--

श्वासा पर्यानहति सर्॑देवरयं पै वात; सवौ भिैनं देवताभिः समरधपत्यथो रक्षसामपहत्यै [ रं° का० प्रण अ० ११] इति

^ मन्थो ठोकपक्िव इत्याह--

वनेषु व्यन्तरिक्षं ततनित्याह वनेषु हि व्यन्तरिक्षं ततान वानमर्ैर्छि- त्याह वानः स्व पयो अप्नियाखित्याह पयो क्िध्नियाज्ञ इत्सु कतुमित्याह हतप हि कतुं वरुणो विक्षवभिमित्याह वरुणो रि विश्वं दिवि सू्ैमित्याह दिधि हि सूर्य९ सोममद्रावित्याह ग्रावाणो वा अद्रपस्तेषु वा एष सें दधाति यो यजते तस्मादेवमाह [ सं० का० ६प्र० १अ० ११] दति।

अद्विशब्देना्र पाषाणवहटो गिरिविवक्षिवः पराषाणरधिषु सेमस्पोसत्तेः यमानसतेषु प्रषणेषु सोमं पराप्नोति

1 कस्पः-“ उदु त्यं जातवेदसमिति सायं छष्णाजिनं पतयानदुरयृषयैमीवं बैरिष्ठाद्विरसनम्‌ » एति

सच मन एवं पएयते--

उदु त्यामिंति केतवो समयसूयं तं॑परोक्षं जातवद्मुषनस्य सवस्य जगतो वेचारं सुर्यं देवमृदृहन्ति ऊष्व॑देशं प्रापयन्ति किमर्थ, विश्वाय द्यो सर्वस्म णगतो दशनाथम्‌

सौ॑मन्रेण रक्षांसि निवा्यन्त एत्याह--

उदु त्यं जातवेदसमिति सौय्॑ौ रुष्णाजिनं प्त्यानसति रक्षसामपहत्यै

/ [संर का ६म० अ० 1१] इति।

स्न. “न पुरस्तात्पतया घ. बरहि" 1

९६८ श्रीमत्सायणाचारयनिरचितमाप्यसमेता- [१ पथमकाण्डे

उद्नाविति कसः“ जयं सोमवाहनवानीषमानेौ प्रति मनते-उल्ला- वतं ू्ाहादनश्रू अवीरहणौ बहषपोदनाषेति » इति

हे उसलौ बीवदूवितमागच्छतम्‌ कीटरौ, धूषाहो भारं सहमान अनभू अनसि राके भरतौ स्यत अवीरहणौ वीरं शकटस्थिवं सोममबापमानौ ब्रक्योवनौ बहानं छषद्रारेणानमववंकौ

मन्तस्य सष्टाथतामाह--

« उल्लविवं धूषांहावित्याह्‌ यथायजुरेवतत्‌ # [ सं° का० प्र अ० ११] इति।

वरुणस्येति बौधायनः-तयोदंकषणं प॑ नकि वरुणस्य स्कम्मनम-

सीति, वरूणस्य स्कम्मततणेनमसीति राम्यामवगूहति, प्रत्यस्तो वरुणस्य पाश इति पोक्तम्‌ इति आपलम्बः--“ वरुणस्य स्कम्भनमसीति शम्यां पतिमोभ्योसतवेतं भूषा होित्यनहूवाहावुषाज्य वारुणमसीति योक्छपार परिहृत्य प्रत्यस्तो वरुणस्य पाश एत्यमिधानीं प्रत्यस्यति » इति शखान्धरानुसारेण वारुणमसीवयक्तम्‌ एतच्छाघानुसारेण वरुणस्य ख~ म्मस्ज॑नमसीति ब्र युगच्छि्रे परषेप्यः रकः म्पा हे रम्ये तवं दरुणस्थोक्ष्णो निवारणीयस्य बरीवदस्य स्कम्भने निवारणं कृतयति ग~ बन्धनसाभनं योक्वम्‌ हे योक्ने खमपि पठायनानिवारणायस्य रम्येव निवा- रणं गृजति दीर्र्जुः पथः पत्यस्वः क्षटस्योपरि पसारिवः एते वयो मन्वाः सटा हति बाहणेनेपेक्िताः अत्र वरिनियोगरंग्रहः-- उदु सोममादायोर गच्ठेच्छकटं प्रति अदि सूलाऽजिनं सोममदत्याः सेति सदयेत्‌ वने वसेण बद्ध्वोदु पर्यानस्ति मणा उसावनडहरयोगो वर शम्यां विनिक्षिपेत्‌ वरु बद्ध्वा योक्त्रपाशं परति ानीमृपास्पावि अनुवाके दष्ेमेऽध्मिन्मन््रा एते दृशो ॥३॥ » इति।

स. “थ उप्नावेतमिति युगपद्नदवाहावुपाज्य सो° 1 स. "हावनशच इत्य" क, ग, घ, दा ससोममुत्थायानुग" सर. संविशेत्‌ स. चर्माणि

भपा०रभनु०९] रृष्णयजुेदीयतैतिशीयेहिता २६९ ( शकटरोपितस्य सोमस्य प्राचीनवंशं प्रति गमनम्‌ ) अन ममाज्ञा नाकि

अथ न्दः-- उदायुेत्युषटम उर्षत्यिकपदा गायवी जस्तम्नादिति वनेधिति ष्मो उदु त्वमिति गायत्री इषि श्रीमत्सायणाचायंविरचिते माधवीये वेदारथमकाशे रुष्णयजयै- दीयतेततरीयसंहितामाष्य प्रथमकाण्डे द्ितीयमपाउकेऽ्ट- मोऽनुषाकः

( अथ प्रथमाष्टके दितीयग्रपाठके नवमोऽनुवाकः )

भर च्य॑वस्व भ्रवस्पतेविग्वान्यमि धामानि मा त्वां परिपरी विदन्मा त्वां परिपन्थिनो. विदन्मा त्वा व्रकां अघायवो मा ग॑न्धरवो विश्वावसुर द॑षच्छयेनो भूत्वा परां पत यजै- मानस्य नो गृहे देवैः सभसछृतं यज॑मानस्य स्वस्त्यय॑न्यस्यपि पन्थामगस्महि स्वस्तिगाम॑- नेहसं येन विश्वाः परि द्विषो वृणक्ति विन्दते

वस॒ नमो भिजस्य वरंणस्य चक्ष॑से महो देवाय तदत स॑पर्यत दृरेदरँ देवजौताय केतव दिवस्पुजाय सूर्याय हाश्सत वर॑णस्य स्कम्भ॑नमसि वरणस्य स्कम्भपर्ननमस्युनधुक्तो वरणस्य पारः ( १)

( मिस्य बथोविष्शतिश्च )

इति छम्णयनुरवदीयतैत्तिरीयसंहितायां प्रथमाष्टके

द्वितीयप्रपाठके नवमोऽनुवाकः

२७० श्रीमतप्यत्याथंकिरिवितथःप्यसपेता- = ([्रयाकाण्डे ( शकरायोष्ठश्य-समश्य, भातत मतिः मनप) ( अथ प्रथमकाण्डे दितीयप्पाठके नवमोऽनुवाकः )

भष्ठे सोमस्य शकटारोपणमुकतसिपितस्य नवमे गमनमुष्यते भ्र चककस्वेति।. येभ्यः“ सुवरसण्योमितिः निरुकाय पर्यावपन्वि पर शयवस्व भुवस्ते विश्वान्यमि धामानि मा ला परिपरी विदन्मा ताः परिपन्थः विदन्मा वृक अषायबोः मा गच्छं विवद दषभ्ठ्येनो भूता परा यजमानस्य गहे देवैः सश्छवमिदि पदक्िणं राजानं परिवहन्ययैताव्जसो- पृत्तकामतोऽध्वययंनमानश्च पजमानस्य सस्तययन्पस्पपरि पन्थामगस्महि स्वस्ति-

गामनेहृतं पेन विश्वाः परि द्विषो वृणक्ति विन्दते वस्विवि इति

अपिस्तम्न उक््ल्वदयं मरे दिभनति--

प्र च्यदस्व भुवस्पद हृदि पदधोऽमिभरमाय पदक्षिणमावतेते श्येनो भूता प्रा पतेहयध्वयूं राजानममिमन्तरयतेऽपि पन्थामगसहीर्यष्वयुय॑जमानश्च दृक्षिगे- नोत्तरेण बौ राजानमतिक्रामतः » इति

मूशब्देन मूधो स्थितानि भूतानि यजमानाध्वगुभृवीन्युपरक्षनते तेषां भरतानां पाठकतवासतिः सोमः हे मूते सोम विश्वानि धामनि प्राची- नवंशष्वि्भानादिस्थानान्यभिदक्षय प्रकरेण च्थवस्व गच्छ परिपरी मागे बाधकस्तस्करमभूः तां मा जानातु परिपन्थिनस्तद्धत्यास्तेऽपि तां मा जानन्तु वृका अरण्यश्रानः अवं पापं वरपमिच्छन्तीत्यवायवः तेऽपि त्वं मा आननतु } विशवावसन्बवैः स्गम्गे सोमस्यापहृतां सोऽपि तां मा दृषत्‌, मा पतीक्षवाम्‌ हे सोम तव॑श्येनवदुखतनसमर्थो मूताऽसमद्यजमानस्य गृहे पाचीनवंशे परापत शीषं गच्छ | देवसदरोर्वयमपरतिभिसवोप्वेशना- याऽऽसन्दीरूपं स्थानं संस्कतम्‌ स्वस्ति भ्रयोरूपो यज्ञसतस्यायनं परारिसतद्‌- स्यास्तीपि खरूपयनी यनमानस्य यशमापकोभते जपि वयं प्न्धानमनु- छानरूपमगस्मि पाठाः कीदशं स्वसिगां भेयःपापकम्‌ अनिहतं नकारस्य व्यत्ययेन हकारः अनेने पापरहितम्‌ येन पथां विधा दविषः सवनैरि- णः प्रवृणक्ति सवतो वर्यदि। किंच येन पथा व्रष्यं उभे, वादृशं पन्थानं प्राषाः

परथममन्वे यथोक्मर्थ प्रसिद्धतया सषयति--

ए्स,हि। \स्न.्याजनोवि"।

परषा०रभनु ०२) शृष्णेयचुदीयतैततिरीयरिती २७१ ( शकटारोपितस्य सोमस्य प्राचीनवंशं प्रति गमनम्‌ )

च्यवस्व भूवस्त इत्याह भूताना सेव पापीरविवान्पामि धामानीत्याह विश्वानि सेषोऽभि धामानि प्यके मा त्वा प्रिर विद्दित्याह यदेवादः सोममाहिपमाणं गन्धर्षो विश्ावन्ः प॑ृष्णाच्स्मदेवमाहापरिमोषाय ? { सं° का० ६१० १अ० ११] इति।

पर्व गरनर्ेण सषोमस्पापहतत्ाद्श्ि वस्करमसक्तिस्वसमान्मा लेत्ादिकं वक्त ग्पम्‌ |

द्विवीयमन््े स्वस्त्ययनी(नि)शब्देन यज्ञपापिषिवकषितेत्याह--

यजमानस्य स्वरथयन्यसीत्याह्‌ यजमानसपैवेष यज्ञस्यान्वारम्भोऽनवन्छि- च्य» [ तं० का० प्र० १अ० ११] एति।

तृतीयमन्मो ब्राक्षेनेोपेक्षितः

नम इति कल्मः-“^ अथगेण शालां विष्ठोसरमानं राजाने पति मन्- यते नमो मित्रस्य वरुणस्य चक्षते महो देवाय तदत९ सप दृरेदशे देवना- ताय केतवे दिससमुत्राय सूयौय दाश्सतेति ? इति

असिन्मर सूवैरूपेण कोपः स्तूयते-मितस्य मित्राय नमः कौटशाय वरू णस्य स्वराभिभिर्जगदाृणते पनः कीदृशाय चक्षते सर्वज्ञाय हे काविजो महो महते तसमै देवाय देवभीदयर्थं सपथेत तपा सेवां करु # छता तण्व्योिषटोमहपमृतं सत्यमव्यफरपदं कर्म रत्वा किच सू्ौय रशंततत सूोसर्थं सतति कुरुत कीदृशाय सूपौय दूरे दश्यमानाय देवत्ेन जाताय केतेवऽद्रो रक्षणभूताय वकस्य पुत्रवाधिर्ोय

असिन्मे वरुणरब्दामिपायमाहि-~

वरुणो वा एष यजेमोभिमम्येति यत्करः सोम उषो नमो मिवस्य वरुणस्य वक्षस शत्या शान्ते [ सैँ° का० ६१५० १७० ११] हति। यः सोम उपनद्ध एष वरुणरूपः सन्यजेमानमभिचेेय ्मागच्छत्यतो वरुणनम- स्करेण तस्त उपद्रवः शाम्यति

यद्यप्ञ्नीपोमीयस्य परशोीयमनुषठानकाटस्तथांभपि प्ख वुं विषितसुः यङ्ग तादो

सोभ वहन््यमिना रपि विवे तौ तंमवन्तो धलनेमानममि सं भवतेः पूरा बिष मेधायाऽऽ्मानमारम्ये रपि यो -दीकियः [ सं० का० प° १अ० ११] इि।

४७य्‌ शरीमस्सायणाचारयविरचितमाप्यसमेता- [भपथमकाण्डे- ( शकटारोपितस्य सोमस्य ्राचीनवंश प्रति गमनम्‌ ) कराविजः प्राचीनंशगतस्याऽऽहवनीपस्याभनः समीपं प्रति सोममानयन्ति सोमोऽभिना समेत्य पतिषटितो भवति तौ दाशीषोमो परस्परं पदा संग- च्छते हदा यजमनमभिक्ष्य संगतौ मवतः वदेतदवगम्य किठ परा यो दीक्षिः एष यना्थं स्वामास्भेवाऽऽटभ्य पद्तिनोपारुत्य प्रचरति सोऽयं प्रसङ्गः |

इदानीं विधत्ते

« यदधधीपोमीयं पुमारमत आलनिष्कयण एवासं सः” [ सं° का० भरण १अ० ११] इति।

अस्य यजमानस्य पश्वारम्भ आलनिष्कयणः पुं मृत्पतवेना्ीषिमाम्यां दत्तौ तेन तयोः सभूतमासानं निष्कीणाति

अव ह्विःोषमक्षणं पूर्वपक्षतया निपेधति--

तस्मात्तस्य नाऽयं पुरुषनिष्कपण इव हि [ सं° का० प्र० अ०११]इि।

यस्मादयं पुः पुरस्य ूटप॑िव तस्मात्तस्य पशोः संबन्धि हविनं मक्ष- णीयं वद्क्षणे मूत्यनारप्रसङ्गात्‌

सिदवान्माह--

* अथो सल्वाहृर्ीषोमाम्यां वा इन्द्रो वृ्रमहनिति यद्धीषोमीयं पुमा उमे वारं एवास्य तसद्रा्यम्‌ [ सं° का० प्रण १अ० ११] इति . ~

अथोरब्दः पूषैष्षव्यवृत्यथैः अभिज्ञस्यद्ीपोमार्थमिन्यौ वं हतवा नितयाहुः अयं वृत्तान्तो द्विवीयकाण्डस्य पृचममपाठके तष्टा हतपु्र इत्य- स्मिलनुवाके प्रपञचितः यस्मादु्पोमाथमिन्यो वृत्रं हृतवांसस्मादरीपोमीय- पशारम्भो पः सोऽस्य यजमानस्य वैरिषाती तस्मा्तदीयं हविमेक्षणीयमेवं

पराप्ङ्किकं परिसमाप्य प्रकृतमेव नमो मिवस्येति मनं विनियुङ्गे--

वारुण्यां चरति स्वयवेनं देवतमा प्रि चरति » [ सं° का० मण १अ० ११] इि।

उपनद्धस्य सोमस्य वरुणो देवता परिषरणं नमस्कारादपचारः तते वरुणमन्वेण तदनुष्ठानं युक्तम्‌ अथ प्रागे सोममासन्धां प्रतिष्ठाप्य तसि-

१क.ग. घ. “ल्यमेवाभी" ९क.ग. घ, "वा त" ३क. ग. घ. षं ए" स, शल्यमेव स, "व एवं परा |

भरपा०र्अनु ०९] छृष्णयजुरवेदीयतीत्तिरीयसंदिता ! २५७३ ( शकटारोपितस्य सोमस्य पराचीनवरो प्रति गमनम्‌ ) न्कार एवा वन्दस्व वरुणं बुहन्तमित्येतमा तत्वा यमीत्यनया वा वारुण्यर्वो- पर्थानरपं परिचरणं करतंग्यम्‌ वरुणस्येति वौपायनः--“ अथैवत्तोमवाहनमेण शाटामद्गीषुपस्या- प्रयन्ति तदुपस्तभ्नाति वरुणस्य स्कम्भनमसीति वरुणस्य स्कम्भसजंनमततीति शम्यामृदृहत्यु्ुक्तो वरुणस्य पश इति योक्नम्‌ » एति आपस्तम्बस्तु दाम्पायेोक्त्राभिपानीनां कमेणोन्मोचनं मन्यते भष विनियोगसंगरहः-- च्य प्ागदागमनं येनोऽभ्वयुसतु मन्वयेत्‌ अप्यतिक्रम्य राजान नम एनं प्रतीक्षते वरूतरयेण राम्यादीनमुचेत्सपता् मन्वकाः » इति | अवापि नासति मीमांसा अथ च्छः प्र व्यवसयेतिपृटूपदाऽतिजगती शयेनो मूतवाऽपि -पन्थामितयेते अनुष्टमौ नमो मिवरस्येति जगती इति श्रीमत्सायणाचाविरविते मापषीये बेदाथैप्रकारे रुष्णयर्ुरव- दीयतेत्तिरीयरसहितामाष्ये प्रथमकाण्डे द्ितीयमषाठके नवमोऽनुवाकः

( अथ प्रथमाष्टके दितीयपरपाठके दशमोऽनुवाकः ] 1 अञनेरातिथ्यम ति विष्णवे त्वा सोम॑स्याऽऽ

तिथ्यमंसि विष्णवे त्वाऽतिंथेरातिथ्यमंसि विष्ण॑वे वाऽथ त्वा रायस्पोपदान्ने विष्णवे त्वा श्येनाय त्वा सोमध्रते षिष्ण॑वे त्वाया ते धामानि हविषा यज॑न्ति ता विश्वां परि- भूर॑स्त॒ यज्ञं गयस्फानः परतरणः छुवीरोऽवी- रहा प्र च॑रा सोमदुर्यानदित्याः सदोऽस्य-

द्५्‌

२७४ श्रीभतसायणाचाविरचितमाप्यसमेता- [पथकोष्ड- [ माचीनवशसमीपमागतस्य सोमरयं सत्कारार्थमातिध्यटिः ] दित्याः सद्‌ ( ) सीद्‌ वरणोऽसि भूत- तो वारुणमसि हयोर्दवाना५ स॒ख्यान्मा देवानामपसंरछित्मह्याधतये व्वा गृह्णामि प- स्त्ये ला ग्णमि तनुनप्यै तला ग्रामि शाक्ररायं त्वा गृहामि इक्मभोनिष्ठाय ता गृहाम्यनापृष्टमस्यन्ष्यं देवानामोजौऽभिक- स्तिपा अनभिरसतेन्यमनुं मे दीक्षां दीक्षाप॑ति- मंन्यतामनु तपस्तप॑स्पतिरख॑सा सत्यम गेष५ सुविते मां धाः (२) (आभफैच)। इति छष्णयजुरवेदीयतेनिरीयसहितायां प्रथमाष्टके द्वितीयप्रपाठके दरमोऽनुबाकः १०

नवेमऽनुवाके सोमस्य प्राचीनवंशं परति गमनमुक्तं, दशमे तु समीप्मागत- स्पागिथिक्पस्य सोमस्य सत्कारायाऽरिश्येष्िरच्यते

अन्नेरिति कलः“ आतिथ्यं निरवपतयनवारन्धायां पल्यामथ देवस्य ता सवितुः पतव इति प्रतिपदं कुवा्ेरातिथ्यमसि.विष्णवे ता जुष्टं निर्वपामी- लयेतमिव प्रतिप कता सोमस्याऽऽ्तिथ्यमसि विष्णवे वा रुष्टं नि्वैपामी- स्येतामिव प्रतिषे छृताऽतिथेरातिथ्यमातत विष्णवे त्वा लहे निरवपामातयेतमेव मतिषई छलवाऽये ला रायस्पोषदाने विष्णवे त्वां जुष्टे निरवपामीतयेतामेव प्रति- पदं रुत्वा श्येनाय त्वा सोममूते विष्णवे त्वा श्ु्टं निवैपौमीति पश्र यजुषा इति

रुतिगतेऽ्यये यष्ट निवैपामीयेतस्मनमनत्रेऽतिदेशास्मि सति तवरत्यदेवता- पदस्येवाव पमः प्या ेरपोदितलालश्चमेऽ(स)पि सावित्रं जटं चानुषजति

१क.ग.घ. तिप रख.त्वानि। स्र. च. "पामि इति पाठस्तु , ¢ उ्िरातिथ्यमसि विष्णवे त्वा सोगस्याऽऽतिध्यमि विष्णवे त्वाऽतिथेरातिथ्यमसि विष्णवे त्वाऽ्ये ल्वा रायस्पोषदावृने विष्णवे त्वा श्येनाय त्वा सोममरृते विष्णवे त्वा” इति 1 प्रकृ लो यङ्षेत प्र" ख. चैरापादि"

भा १३अबन्‌९१०] छष्णयजुर्वेदीयतैततिरीयसंदिता १७५ ( भचीनवशसमीपमागतस्य सोमस्य सत्कार्थमातिथ्ये्टिः ) कत्र पिष्णुरेक एव हविषो देवता अम्नपाद्पस्तु तद्नुचराः अतति सततं मच्छतीत्यतिथिः तदर्थं ्रिममापे सत्कारं कर्माऽऽिथ्यम्‌ ठोके स्वामिने दीप्रमानेन्‌ दव्येण तदनुचरा अगि परितृष्यन्ति तस्माद्धाग्न्यादीनामिदं हवि- त्पािश्यम्‌ हे हविस्वमतिथिरूपस्याभनेः सत्कारहपमसति तादशं तव पिषण॒शन्दाभिषेमाय क्षेमाय निवपामि सोमस्येतयव प्रधानभूतः सोमो तपरः कश्ित्तलामाशुचरः भतिधिनामफोऽन्यः रायस्पोषदावा पनसमृदेदीव कश्चिदभिनागकोऽन्मः सोमं बिभ पोषयतीति सोममच्छयेननागकोऽन्ः एतावुभावपि सोमस्य राक्ञोऽतिपत्ासनावनुचरादित्यभिपेतपाप्ये श्वेनयेति चतु- ध्या लाशब्देन परधानसमतया निरदिश्येते मन्ान्पाबिख्यासुरादौ काटविशेपसहितमातिथ्यं करम पितते 4 यदुम विमच्याऽऽतिथ्यं गृहणीयायज्ञे षिच्छिन्धाद्यदुभावविमृष्य पथाऽ- नागतायाऽऽतिथ्य क्रियते तादृगेव तद्वगुकतोऽन्योऽनदूवान्मवत्यविमुक्तोऽन्पोऽथाऽ- तिध्ं गृहणाति ज्ञस्य संते » [सं काण ६प्र०२अ० १] इति। हपोमडीवरदयोर्िमक्तयोः सतोः सोमगमनरूपं कमै सर्वथा परित्यक्तं भवति। आतिथ्यकमै तूपकरनतं, ततो यज्ञमण्ये यज्ञो विच्छिधेत अविमृक्तयोस्तु दयो- गँमनस्यासपूणंत्वादनागताय सोमायाऽ्तिध्य कतं मूषे एकस्मनिमुके पिमुकतलादेव गमनं संपूर्णं भवति इतरस्य विमोकामावातू्क्मापि त्य क्तमू भतस्तसिमन्काठे निर्वापाधज्ञः सतते! मवति निवापकाटिऽ्वयमनु पल्याः शकट विधन्त पृल्यन्वारभते परली हि पारीणदस्मेशे परिनयेवानुभतं निवपति यै पली मजगस्म करोति भिथनं षदथो पलिया एवैष यज्ञस्यान्वारम्भोऽनवच्छित्यै » [सकार द्प्र०२अ९१]शवि॥ प्रि(शीणद्गृहे ततर भवं बीह्ादिदधयं पारीणद्य तस्येशाना परली किंच यज्ञः पुमानपतनी सीलितन्मश्नम्‌ किंच योध्यं पल्पाः शकदप्थ यजञाङ्गस्व सप्ौः यज्ञस्य विच्छेद्राहित्याय भवति # न्तरान्पाक्े-

घ्र. 'दहपस्य

२७६ श्रीमत्सायणा चारयविरवितमाप्पसमेता- [१पथमकाण्डे- ( पराचीनव॑श॒समीपमागतस्य सोमस्य सत्कारर्थमातिश्यष्टि ) ` वाबद्ध रानाऽनुचरैरागम्छति सर्वेभ्यो पै तेभ्य आतिथ्यं रिपते छदा ति खड्‌ वै सोमस्य रा्ञोऽनुचराण्यग्नेरापिध्ममासै विष्णवे वेत्याह गायनिया एवैतेन करोति सोमस्याऽभरिथ्पमपि विष्णवे सेत्याह विष्टुम एवैतेन करोत्यति- बरािथ्यमसि विष्णवे सेत्याह लगता एवैतेन करोत्यभये ता रायततोषदानने विष्णवे वेत्याहनुषटम शतेन करोति शयेनाप ला सोम्वे विष्णवे तेत्याह्‌ गायत्रिया एवैतेन करोपि » [ सं का० ६० २अ० १] इति सोमस्य परतैरन्पारभिमत्यानराणि गायत्यादीन्युपटक्षयन्ते। उपरक्षक- -विशेषाणमन्यादूनामुपरक्ष्यविरेतेगायत्पाददीमिः पातिप्विकसंबन्धिगेवे पमा- णमिदं ब्राह्मणमेव निर्वापवृतिरसंख्या विधत्ते पश्च कतो गृहाति प्थवाक्षरा पक्तिः परह्क्तो यज्ञो यजञमेवाव रन्पे » ` [सं० का० प्रण २अ० १] इति। भाद्यनयोर्भनतयोरगौपञया दिर्परक्षिततं प्रभो्तराम्यामुपपादयति- , ब्रहवादिनो वदन्ति कसात्तयाद्रायत्रिया उभयत आतिथ्यस्य ` निशत इति यदेवादः सोममाहर्स्मद्रायत्रिया उभयत आतिथ्यस्य क्रियते पुरलाचो- पच » [सं° का ६प० २अ० १] इवि। आविध्य क्रियत इत्यथः | निरुमैखण्डडेनवकपाठः पुरोडाशः कार्यं इति विधत्ते शिरो वा एवयजस्य पदािथ्यं नवकपाटः पुरोदाशो भववि वंस्मालवधा > शिरो विष्यूवम्‌ [ सं का०६प्र० २अ० १] इि। आतिथ्यः सतकारूपलेन रिरोवदुमाङ्गम्वम्‌ यस्माद्र कपारेषु नव~ संख्या वस्मादद्टान्मूतं शिरोऽपि नवभिः कपविधिरेषेण स्यतम्‌ पौरोढाशि- कवाहञणे' सेवमाम्नातम्‌-“ तस्मादशकृपाटं 'ृरुषश्य दिर ? हति ततोऽ- श्ना कृपालानां परसरमष्टषा स्यूतिस्ततस्तत्समूहर्पस्प रिरसोऽधस्तनेनः कव~ न्येन संहेकधा स्युतिः उक्तमेव विधिमनुय मरथसति-- 1 ^ नवकपाखः पुरोडाशो भवति वे भ्रपलिकपाठान्िवृता -स्तोमेन- समिता ¢

खः "गेऽप्येव" |

भपा०र्अनु०१०] छृष्णयजुवदीयतै ततिरीयसंहिता २५५७ ( पराचीनवंशसमीपमागतस्य सोमस्य सत्कारार्थमातिध्ये्िः )

स्वेनसिवृतेन एव यज्ञस्य रीपृन्दपाति » [ सं का० प्रण २अ० १]

इति

तिवृनामके स्तोमे ब्रीणि सूक्तानि तेषेकैकासिनतकते तिस्सिस कचः भतः संख्यासाम्पानवकपारस्य चिवरषत्वम्‌ भिवृ्च प्रणापतेमंलादभिना सह गातत्वा्तेजोकूपम्‌ तथा सि यज्ञरिरोकूप भशिथ्ये तेजः स्थापितं भवति

पृनरप्यनु् परसति--

नवकपाठः परोढा भवति ते वयक्षिकपारासिवृषा प्राणेन संभितासि- पराणलिवृतमव प्राणमभिपूरव यज्ञस्य शीरनदषाति [संग का० ९१० २अ० १1 ¶ति।

जिभिः कपिः संस्छृवः पुरोहारलिकपाटः वादशाश्च पुरोदा शालयः नवसतह्पायां विमज्यमानायामेवं संपद्यते षथा सति यत्कपाठगतं िवृत्वं यच परोढारागते तेन सदशी प्राणरंख्या प्ाणस्पोध्वं बोमध्यृत्तिभिसिगुणत्वात्‌ अथवा नवसु च्छिद्रेषु वर्तमौनो नवरैख्याकः प्राणः तस्य तरेधा विभागे साति प्रकतनवकपाटसादयं भवति ताद प्राणमभिपू॑मनुकरमेण यज्ञस्य रिर- स्यािध्पे स्थापयति

अस्यामातिय्येष्टौ प्रतिवतमस्तरस्य विधृत्योश्च करमते पति वद्वाभितृं बर्पानतरं विधत्ते--

प्रजापतेवां एतानि पृक््माणि यदृश्वाडा देक्षवी दिरशवी पदाश्रवाटः स्वरो भवयिक्षवी तिरी प्रणापेरेवे त्वक सं भरति » [० का० प्रण २अ० १].इति।

पृ्माण्यक्षिरोपाणि अश्वाः कााख्या दु्ेविशेषाः देक्षवी रृक्ष- -पत्रिके तिरशवी चकुषशचम॑पिके यथा सोमपणंस्य पठाशवृक्ष्पेणोतति- यथा चाप्सु मेभ्यांशो द्ेणोसनस्तथेव परजापतेः पक्मणां चमेपुरयोश् कारार्मेणिक्षपत्ररूतेण चाऽऽविभावोऽर्थवादान्तरे वष्व्यः एवं सति प्रशस- त्वाद्तर परस्तराख्यस्तृणमु्टिराशवातः कव्य वस्पाधस्ताततियंक्वेन स्थाप- नीये विधृती देव्यौ कुर्यात्‌ तावता प्रजापतेसत्चक्षः संपादितं मवति

1 + ख. “मानतया न्‌"

७८ शरीमसुयपराचाभरषिरभितमाप्यसमेता- [१ प्रथमकाण्डे - (त्ीनकंशसमीपमागतस्य सोमस्य सत्कारा्थमातिध्येष् )

प्रिषिषु भपप रिधत्ते--

देवा पै पा आहृतीरणृहुस्ता असुरा निष्कावमादन्ते देवाः कायं मपन्कर्यो पै कैषनेन कुषीतेपि ते का्नैमयानपरिषीनकुवैत पैव ते रशा- श्पपप्रत पत्कायेमयाः प्रियो भवनत रक्षसामपहत्यै [ प° का० प्र २अ० १] दृषि।

निष्कावं निःशब्दं उवेणादिदषयेन देवा जञस्यन्तीति मला रर्ेणाक्ष- यन्‌ काममयो रक्ोनिवारकतेन कमैण्यः तसमव ककीतिपि मतवा तममरानूरिषीनकुकैत दुेृतयनापि क्षं कृतसपम्‌ |

मध्यमुपरिषेषिणोततरपरिषिम्यां सह संस्थं पिधत्ते--

सर सदोयति रक्षसामनन्ववचाराय » [सं० का० ६प्र० २अ्‌० १] इति |

सामवे परिय रंषौ रषामन्तपुपवेशः स्यात्‌

पूव्यां दिवि रकुममेनिवारणाय्‌ परुं सतु्॑परिपं निपेषगि--

पुरात्‌ द्धातादियो सेवोयनुरव्नाःसयपहन्ति » [ सं° कार प्र २अ० १इषि।

आधारसमिषोदरपोराहवनीयपूवभागे स्थापनं विषचे--

ऊर्व समिधावा दधातयप्रिष्टादेव रक्षाशस्यप हन्ति [ सं° फ़ा० प०२अ० १] इति।

यद्यप्यष्वाया दिशि रक्षसां निवारणायोपरिष्टदेव समिधौ स्थापनीय तथाऽपि व्यो स्थाप्यितुमशक्यलदृभ्ैदिंशे( गमे ) स्यापनीये

तव कंपिद्विशेषं विधत्ते--

यनुपल तुष्णीमन्यां भिधूनत्ाय [सं० का० प्रण २अ० १] इति।

वीतिहोत्रं ला कव इति मनेण दक्षिणामादृष्याष्णीमुत्तराम्‌ समन्रका- मन््कयोः सीपुरषरक्षणत्वानिभ्नलम्‌

समित्संसपां विधतते--

दवे दरधापि दविपा्जमानः मविष्ितै [० का प्रणम्‌ अ० १1] श्ति।

स. पणर स. "नीयाः स, शदिुद्धा दूरे स्था स, "पवाद

भरषा०रभनु ०१०] छृष्णयजुरवदीयतेत्तिरीयसंहिता २७६ भाचीनवंशसमीपमागतस्य सोमस्य सत्कारार्थमातिथ्ये्िः ) दिल पादद्यपतिषठये मवति ननु संस्पशादिषिधयः परौ दर्धपू्ण॑मा- सेष्टावपि सन्तीत्यतिदेशदेव तदनृष्ठानस्यात्र प्राप्तवान पएरथगििध्पपकेति चेन उपस्थं विधेयत्वात्‌ ताह तत्रैव विधीयतामिति चेन आतिथ्पेपत्तदोः प्रि्यादिभेदं वारितं साधारणववनामैव किषेयत्वात्‌ यात दति बोभायनः-“ अथ यजमानो नीडाद्राजानमपादत्तेयाते धामानि हविषा यजन्तिता ते विश्वा परिभूरस्तु यक्ञमिति पूर्वया द्वारा शाखां पपाद्यति गयस्फानः प्रतरणः सूवीरोऽवीरहा प्र चरा सोम दुौनिंति » ¶ति आपरलम्बो मन्यैक्ये मन्यते--“ या ते धामानीति पूषैया दवारा पाग॑शं भरविर्य '› इति हे क्षेमया ते धामानि तदीयेषु येषु स्थानेषु प्रातःसवनादिषु हषिषा सन्ति यक्मृदश्य ता ते विश्वा तदीयानि तानि सर्वाणि परिभूरस्तु परितः प्वान्भव हे सोम त्वं दुयौन्यहान्माचीनवंररूपाचर पंप्तुहि कीशगस्वं गयस्फानो गृहानिवर्धकः प्रतरणः प्रकर्थेण यजञपारं प्रति अरसस्तारमिता सुवीरः शोभनास्वतपसादरन्धा वीरा अस्मसूभोभ्ा यस्य तव लवं सुधीरः अवीरहा यथोक्तानां वीराणामहन्ता परिपाठक त्यथः अदित्या ईति कल्यः“ अयेनामेरस्ीममेणाऽऽहवनीये पयाहत्य दक्षि- णतो निदधाति तस्यां एष्णाजिनमालृणावियाः सदवोऽसीतयकियाः सद्‌ अ! सीदेति छष्णाजिने राजानम्‌ '› इति | वरुण इति बौधायनः-“ अथैनमुपतिष्ठते वरुणोऽसि धृतव्रतो वारुण- मसीत समृचित्य छप्णाणिनं तस्यान्तन्स्यन्यया( नासन्या ) विमथ्य वंशे प्रमथ्नाति रायर्दवाना९ सख्पादित्यथ परावासन्दीपाद्वन्ेण ब्राह्षणोरभिषि- ञ्चति शवरः पक्षठयति मा देषानापपत्तश्छित्सहीति » इति जापसलम्बोऽ् पथममन्योत्राध॑स्य॒द्वितीयतूतीयमन्नयेशचकतां मन्पते- « वरुणोऽसि प्रतत्रष रति राजानमामिमन्वयते, वारुणमसीति वाससा पर्यान- हति " इति हे स्ोम तवं वरुणपारस्य निवारको प्रतं यज्ञं नतं पेन त्या तं धृतव्रतः हे सोम तमुषनद्धसवरूपतवादरुणसेबन्भ्यसि तथा सति वदी-

स, %यन्तरापे* सं श्य पिषु क. घ, “णो निषि"

,९८० श्रौमत्सायणाचाय॑विरवितमाष्यसमेता- [१ प्रथमकाण्डे- ( प्राचीनवंशसमीपमागतस्य सोमस्य सतकारार्थमातिश्येष्टिः )

याच्छंयोः सुखमिधरादरुणाविदेवानां सस्पाद्रयमपतो मा च्छित्सहि सकारा- न्तोभःन्द्‌ः कर्मवादी अस्माकं कममविच्छेदो मा भूदित्पथैः याते धमा नीत्यादयो मन्त्रा ब्राहणेनेपिक्षिताः

आिध्येटिमभ्ये वहूनिमन्धनपूवैकमाहवनीये मथिताधरक्षपं विधत्ते

ब्रह्मवादिनो वदन्यश्च वा एत सोमश्च कथा सोमायाऽऽतिथ्यं करियते नाय इति यदप्ावभरं मथिता प्रहरति तेनैवाप आतिथ्यं करियते [ सं० का० ६१०२अ्‌०१] इति

अभि सोमधेतयेतवभषपि यागनिवांहकै देवौ, वयोः साम्ये सति कथम- प्रय आपिथ्यं नेति प्रश्रः भंभि मथिताऽहवनीये प्रहरे्दिवमाहवनीमाभ्ने- राषथ्यम्‌।

मथनस्य कां विषतते-

अथो सलवाहराभिः संवा देवता इति यद्विरासाधां मन्थति ह्ययि- वाऽननाय स्वौ देवता जनयति » [सं का० पर०२अ०१] इति।

अपि चेते ब्रवादिनः काठविवक्षावन्तस्तदुपोर्षातत्ेन वद्ैः सर्वालकल्- माहुः तञ्च सवैदेवतालकत्वमेकदिमितानामुलचो विसष्टमाम्नातम्‌ यदावि- ध्यपुरोडाशं वेदयामासाद्य तसिमन्काठेऽधरं मध्नीा्तथा मथ्यमानामरावन्तभताः सषौ अपि देवता आसनहविमौक्तुमुतारिता मवन्ति तेत्स एव कार शत्यः मथनमन्वास्वाध्वयंवा अग्रीषोमीयपशुपरसयि समाम्नासयन्े हौवास्तु बह्वृच ब्ाज्ञण भातिष्येषटि्मीप्‌ एवोदाहताः

आपतय इति कसः“ अथैतदपौपमान्यमाप्याय्य कसं वा चमसं वा याचति वमन्तवौदि निधाय तस्िनेतत्तानूनप्ं समवद्य विगृहाति आपतये ला गृहूणामि परिपतये त्वा गृहणामि वनूनष्ने ता गृणामि शक्कराय ता गृहणामि शकानोजिष्ठाय त्वा गृहृणामीति » इषि

आपतिनिःवासर्पेणं महिग॑तः पूनरामिमुख्येनान्तः पत्तीत्ापतिः प्राणः हे आज्य प्राणार्थं लामसिनपत्र गृहामि परितो नानाविषयेषु पततीति प्रिपतिमेनः तनूं शरीरं पाठयति विनाशयतीति तनूनां नाढरोऽभिः शकनशीठः शक्रः धाक्तिमानुरुप्तस्य संबन्धि शाक्रं राक्ति्वह्पम्‌ शकमञ्शकिमत यदोजिषटं वंस ओजो नामा्टमो पातुसतस्य सारमोजिष्म्‌ तद्वटम्मेनेव रक्तिरयगिषठते एौमनरसानृनप्तं मादम्‌

स, तस्मात्स

भेपा० २अन्‌०१०] छृम्णयजुेदीयौैत्तिरीयसं हिता २८१ ( प्राचीनवंश्षसमीपमागतस्य सोमस्य सत्काराथेमातिथ्येष्िः ) ततूनपतृसं्कजाठरवद्धिषिषयस्य शपथकरमणो हेतुमूतमाज्यं तानूनप्वं वस्य गरहणं विधातं परसतौति--

देवासुराः संयत्ता आसनो देवा मिथो विप्रिया आसन्तेऽ्योऽ्यसमै ज्यै- एचायातिष्मानाः पशचषा व्यक्रमनि॑सृभिः सोमो सदिनो मरुदधि्रण जआादिवैवहसपतिधिभरवसेऽमन्यनतासुरेभ्यो वा इदं घातृन्येभ्यो रध्याम यनिधो पिपियाः स्मो या इमाः पियास्तनुवस्ताः समवदयामंहै ताभ्यः स॒ निक॑च्छा- द्यो नः प्रथमोऽन्योऽन्यसमै दृहादिति तस्मा्ः सतानूनस्निणां प्रथमो दुहत आर्षिमच्छंति [सं कार प्र० २०२] इि।

संयत्ताः समाम पराप्ताः मिथः परस्परं ते देवा; सवऽपि खातिरि- क्तस्य श्योढयमनङ्गकुवाणाः पञ्व्यूहा अमवन्‌ तेषु व्यहेष्वम्याद्मः पृश देवाः सेनान्यो वस्वादयः पश्च गणौ; ततस्ते कंचित्काटं प्रस्परविरोभिनो वा पश्व विचारितवन्तो यदि वपमन्मोन्पविरोधिनस्तदा वैरिणामहुराणा- मिदं जयक्पं कार्य वयमेव साधयामः ततसतद्रोषपरिहारेतुं शपथं कर- मस्मदुाः प्रियाः पृत्रमाौदिह्मा इमास्तनूरेकव संषी कृप हृति विचायं संधीरृत्य दापथमेवं परिमापितवन्तः अस्माकं मध्ये यः प्रथमं दृहमति ाभ्यसतनूम्पो निगच्छेनिभ्रष्टो भवत्विति यम्महवानामेवं वृत्तं तस्मास. नुष्याणामपि शपथं कृतवतां मध्ये यः प्रथमे दहति विनादो प्राप्नोति समान एकसमिन्विषे तानुनप्विणः रापथवन्तः सतानूनम्तिणः |

इदानीं विधत्त--

पत्तनूनप्वर समवि भ्रातृष्याभिमूतये म्योमना प्राश्य भातृव्यो भवति » [स का० दैप्र०९अ०२)] इति।

समवद्यति समृावदाने कुयौत्‌ स्वये भूविमान्भवति पैरी तु परामवति इयमेव प्रातृ्पामिमूतिः

अवदानरसंख्पां विधत्ते-~

« पश्च छत्वोऽव द्यति पश्चपा हि ते तत्समवा्यन्ताधो पञ्चाक्षरा पदुक्तिः

< पाङ्क्त यज्ञो यज्ञमवाव रुन्धे [ सं° क० ६१० २अ०२] इति। [॥ ते देवास्तत्तदानीं पञ्चधा विभक्ताः पथात्मूभकवलियततूरवाय[ न्त] स्थापितवन्तः

१क.ष्‌. णे प्रः ।२९स. "णाः सेनाः ते कं ३६

२८२ श्रीमत्सायणाचायंविरायि्तभाण्यसमेता- [१मथमकाण- ( परा्ीनवंशसीपमागतस्य सोमस्य सत्कारार्थमातिथ्ेटिः ) मनान्पाच्छे--

आप्तये ता गृहृणामीत्याह प्राणो वा भप्विः प्राणमेव प्रीणाति पूरिपतय इत्याह मनो पै परिपतिभेन एव प्रीणाति तनुनप्व इत्याह तनुवो हिते ता; समवाधत शाक्ररमेत्याह एक्त्ये हि ते ताः समवाद्यन्त शक्म- नोजिष्ठयेत्याहौनिष्ठः हि ते तदालनः स्मवाचन्त » [सँ° का प्रण २अ०२]इति। (

( आपतिपरिपतितनूनपतृशाकरशकमनोभिष्ठदयैरदबवू्ा न्वः सुष्यते )

तनु शाक्रौ गिरैव [ वा ] वान्तः पूयते वे देषास्तदानीं सवाल संबन्धं पुत्रादितनुरूपमोजःसारं समवाघ्न्व

अनाधृष्टमिति कल :--“ यावत फषिणसत एतत्समवमृशन्ति अनाधर- # छमस्यनापुष्यंदेवानागोजोऽभिशरितपा अनमिश्तेन्यमिति ?› एति

हे वानूनप्नाऽन्य तमिः पूर्व केनाप्यतिरस्छतमसि इतः परमप्यति-

कार्थ देवानामोजः सारमसि अभिदासतेिसारपादन्योन्धविरोधादस्मा- सादय लव पुनरमिशस्तेरविषपेभूतमसति

मनस्य यथोक्ताः पिदध इत्याह--

अनाधृष्टमस्यनापृष्पमित्याहानाधरष्ट\ सेतद्नाधृष्यं देषानामोज इत्याह देवाना सेतशजोऽभिशस्तिपा अनमिर्तेन्यमित्याहामिशक्तिपा सेतद्नभिशस्ते- न्यम्‌ » [सं०का० प०२अ० २] ¶ति। +

अन्विति कलः-“ यजमानमतिवाचयति अनु मे दकष दीक्षापतिमंन्यता- मनु तपरतपरपतिर्सा सत्पमुप गेष सूविति मा धा इति» इति

दीक्षणीये्े यो देषः दीक्षापतिमेा दीकषामनुजानातु तप॒ उपसतत- ज्यो देषो मदीयं तपोऽनुजानात अहं चाञ्जसा सत्पमपगषमाभवेन तानून- प्वस्पदौनरूपं शपथे प्राप्तोऽस्मि हे तानूनप्व मां सविते दोभनपा्गँ -यत्तक- मणि स्थाप्य |

धनुधरिहान्तगतं स. पुस्तकं एव >

क. घ. तच्छममननोजि" क. ष. वव्र" 1.३ क, स. घ. ^त्पः-' था स. “छृतं दे" स, च्यम" ६-स. देवस्तपश्पतिः म° 1

परप०२अनु० ‰०}, कृस्णयचुरवदीयतेत्तिरीयसंहिता ५८३ [ ाचीनवेदसमीपमागतस्य सोमस्य सत्कारार्थमातिथ्ये्िः ] न्वस्य सष्टाथ॑तमाह-- अनु मे दीक्षां दीक्षपतिर्मन्यतामित्याह यथामङुरैतत्‌ » [ सं का० प०२अ०२] हति। जवः पिनिपोगसंग्रहः-- अपनः प्शचकनिवौपो या ते प्राग्व शनम्‌ अधासन््ां धिपेचम ददि सोमं तु सादयेत्‌ रु तं मन्दार वाससा प्रिणद्मति जाप तानूनप्वमाण्यं समवद्यति पश्चभिः २॥ अना सर्वं किवजसतु तानूनप्वं सटशन्ति हि अनु स्वामी स्शेदेतदिति सपदरेरिताः » इति अथ बास सपमाध्पायस्य तृतीयपदे चिन्ितम्‌-- ^ वैष्णवे तिकपाठे वैष्णवानवकपाठतः धमौपिदेशः स्पानो वा विद्यतेऽत्राभिहोत्वत्‌ शर्या वैष्णवशब्दोऽयं देवताया विधायकः गोणवृततिमाभित्य पर्मानतिदिशत्यतः १» इति भातिष्यष्टौ वैष्णवो नधकपारो पिहितः दत्र श्रव्या वैष्णवराब्यो राज सूयगते पष्णये तरिकपारे पयुज्यमानोऽमिक्ेववनवकपाधर्मानतिदि शीति पूरैः पक्षः| विष्णदृवताऽस्येति विग्रहे समि विहितस्तचितम्ययो देववाममिषतते तु भमन्‌ तस्मालातिदिराति चतुथाभ्यायस्य द्ितीयपदि चिन्तितम्‌-- ^ यदातिथ्यानर्िरेदुपसत्छतिदे रनम्‌ साषारौपविभिर्वाऽधयस्दीपस्यो परतः बेिःमुत्येकतामानानातिदेशस्य रक्षणा आतिथ्ययौपसान्िश्च बर्दरेतस मुज्यते '› इति 1 ज्योतिष्टोमे भूयते-“ यदातिथ्यं वरसतदुपसदां तद्ीपोमीयस्य "› इति। क्रीतं सोमं दाफटेऽवस्थाप्य पाचीनवेदो परतयानीयमानेऽभिमुते यापि निवपति १क,ष. पतिथ्यं ।२ कं. घ. प, णवि" क. ष. बहु

२८४ श्रीमत्सायणाचायंनिरचितमाष्यसमेता- [प भथपकाण्डे- ( सोमकरणककर्ियमाणयागविध्नकधैसुरपराभवा्थेपसदरणनम्‌ ) सेयमातिथ्या तत ऊर तरिषु दिनेष्वुष्ठीपमाना उपस्‌; ओप्वसध्े दिनेऽ- नुेयोऽ्ीपोमीयः तवराऽतिध्ये विहितं यद्र्दिकषयदि तस्या इटेराच्छि्यो- प्सु विधीयेत तदानीमातिध्पायां विधानमनर्थकं स्यातू। यदि तवोपयुक्तमि तर विधीयेत बिनियुक्तपिनियोगरूमो विरोधः स्यात्‌ तसमादातिथ्यवर्हिषो ये धमौ आश्रवाठतवादृषस्ते धम उपसत्तूपहिमन्त इत्यतिदे शपरं वाक्पामिति प्रपि हष वाहदबदस्य धरमतिदेशप्रते क्षणा प्रसज्येत | रपा तु बर्हिष आतिथ्यो पृसद्ीपोमीयेषु एकलवं पतिमाति अतः साधारण्यमवर विधेयम्‌ आतिध्पार्थं यद्वाहरुपादीयते तन्न केवखमातिथ्याथं किंतूपसदथंमश्ीषोमीयार्थं पोपेयमिति पिभिवाक्यार्थः तस्मादातिध्योपसदु्ीषोमीयाखयोऽप्यस्य बर्हिषः प्रपोजकाः एवं प्रिधिसंपिसशादिषिधीनां साधारण्य ब्र्टव्यम्‌ अथ च्छन्दः या वे धामानीति षिष्टम्‌ इति श्रीमत्सायणावा्विरविते मधये वेदधिपकाशे एष्णययु्वे- दीयौततरीयसंहितामाप्ये प्रथमकाण्डे दितीपपपठके दशमोऽनुवाकः १०

( अय प्रथमाष्टके दवितीयप्पाठक एकादशोऽनुवाकः ) 1 अध्शुरध्स्ते देव सोमाऽऽ ष्यांयतामि- द्रायैकधनषिद तुभ्यमिन्द्रः ण्यायतामा त्वमिन्द्रौय प्यायस्वा$ऽ प्यायय ससींनत्सन्या मेधयां स्वस्ति तै देव सोम सत्यामहीयेश रायः प्रेषे भगाययतवादिभ्यो नौ दिवे नम॑ पृथिव्या अग्न बतपते त्वं नुता बतरपति रसि यामम॑तनूरेषासा लथिं(र)या तवं तनूरियर पता मथि सह नौं बतपते १, जतिनौव॑तानि या अन्ने श्रिया तनूस्तयां

पपा०भ्अनु° ११] छृप्णयजुेदीयतैततिरीयसंहिता २८५ ( सोमकरणककरियिमाणयागविष्नकार्युरपराभवाथोपिसद्र्णनम्‌ ) नः पाहि तस्यासते स्वाहा या तं अभेऽया-

राया र॑नाराया हराया तनूर्वपि्ा गहरे छोय वचो अपावधीं तेपे वचो अर्पावधी* स्वाहां (२ )॥ ( लपि चत्वारिशच्चं )। इति रष्णयनुवेदीयतेत्तिरीयसहितायां प्रथमाष्टके दवितीयम्रपाठक एकादशोऽनुवाकः ११

[ अथ प्रथमकाण्डे दवितीयपरपाठक एकादशोऽनुवाकः ]

दृरमेऽनुवाक आतिथ्यिरक्ता तन्मध्ये सोमः पराग्वेे स्थापि; तेन सोमेन करिष्यमाणस्य यागस्य विघ्रकारिणोऽसूराः प्रथमे जेतव्या इति तद्विन~ या्मृपसद एकादशे वण्ैनते त्राऽ्ौ वावद्विथेः सोमस्य बन्धनोप्रवपरि- हरिणो प्पाप्यायनादुपचारैः कियते

अश्शुरिति। बौधायनः“ अथ मद्नतीसपरशपोगेत्याय विस्य हिर- णयमवधाय राजानमाप्याययंति अश्टुरध्यसते देव -सोमाऽऽप्यायतामिन्दरामैकध- नविद्‌ तुभ्यमिन्द्रः प्यायतामा लबिन््राय प्यायस्वेति यजमानमभिवाचपति प्यायय सखीन्तन्या मेधया स्वस ते देव सोम सत्यामशीयेति » इति

आपर्तम्बस्य तु एक एव मचः मदन्ती(न्प)तलपरा आपः डाः शृक्षमोऽ- वपवः हे सोम देव ते योः शुष्यति यशां क्षते सर्वोऽयं रवेताम्‌। किम्‌ इन्द्रम्‌ कीदशयिन्दाय, एकं मुख्यं शोभनं सोमरूपं धनं वे्ी- त्येकधना्ै्समे हे सोम तुभ्यं खदृथैमिन्ध आप्यायतां लां पातुमत्सहृताम्‌ तलमपीन्रर्थमाप्यायस्व वर्ध॑स्व सखीनृत्विजः सन्थ। धनठामिन मेधया प्रज्तपा वृधस्य हे सोमदेव ते स्वस्ति दाभमस्तु त्रलसदिनाह सूत्यामभिषवत- न्वमशीय प्राप्नवानि

एत्र व्पास्यातु प्र्वि-

ख. 'णाऽऽप्याय° 1 स, ध्वाराः क्रियन्ते बोधा” क. ग, घ, “यन्ति ल, ते यजमानेन सर्वो" 1

२८६ श्रीमत्सायणाचाथीकिरवितमाण्यसमेता- = [१पथभकोण्टे- (सोमकरणक्करिष्यमाणयागविष्नकयैसुरपराभवार्ोपसदर्णनम्‌ ), पृतं पै देवा वनः कता सोममघ्लानतकभिव सहु वा अस्थैवचरन्ति य- तानूनप्वेण परन्ति » [ त° का० ६०२अ० २] इि। पुरा कदापित्वसामध्याद्रजीेन पूतेन. सोमस्य दैव्तािततवत्सोमे पृता- ्विमेति फविजशच वेयं तानूनप्वेणाऽऽ्येन प्रचरन्तीति यदेतदस्य सोमस्या- न्तं यथा भवति तथा चरन्ति आहवनीयदक्षिणमागे सोमस्य स्थिततात्‌ अतो भीतः सोम आप्यायपितव्यः ` आप्यायनस्य पतङ्ग द्दीपित्वा तन्मन्त्रं व्याच्हे- ^ अश्रश्युसे देव सोमाऽम्यायतामित्याह पदेवास्पापुवायते यन्मीते तदेवासमैतेनाऽऽ प्पायपत्या तुम्पमिन्धः प्यायतामा तिद्राय प्यापसवेत्याहोमा- वेव जोम चाऽऽ प्यायपत्पा प्यायय ससीन्सन्पा मेषयेत्ाहविणो वा अस्य सखायस्तानेवाऽऽ प्याययति स्वस्ति ते देव सोम सुत्पामशीयेत्याहाऽऽशि- परभेवेतामा शालते » [० का० ६१० २अ०२] इति। अस्प सोमस्य यदङ्गमपुषायते शुष्यति यच्च मीयते एषेति कसः-“ प्रतरायाऽऽ्नावयति नः बर्हिरनुप्रहरति तैः दक्षिण वेधे निधाय तसिब्दक्षिणेत्तरेण निहृनृकते-गष्ठा रायः भमै मगायतमृतवादिभ्यो नमो दिवि नमः पृथिम्या इति इति आतिथ्यो यः परतरो यज्व तकरं वर्दितदृममपरौ पहरणीयं किंतु तै प्र्रं वेद्या दक्षिणं निधाय तसिमन्मस्तर दक्षिणपाणीनुत्तानान्छता सत्या जीवैः एता सव निद्ववमपठापसदशेः नमस्ारोपवारं कुथः मन्ाथैसतु एषट- शद्‌ इच्छावल्त द्यायाप्रथिन्धमिमानिनं देवम स॒ हि द्याटुतया भक्तेषु परुपेधिच्छवा्‌ हे तादृगेव लमृववादिम्यो पज्ञवादिम्पोऽसमम्यमृतं यज्ञं प~ देहीत्यध्याहारः किमर्थम्‌ ।. रायो राये धनाम्‌ इवेऽनार्थम्‌ मगविध- यौदिषहूगुणाथेम्‌ ते गुणाः एवं सर्ने- देधर्यस्य समग्रस्य धेमस्य पशसः प्रियः ज्ञानराग्पयोशवैव षण्णां मग शतीरणा इतिः | वयं पुनवताय पूदेवतापे नमसः

स, वीचैस्य

भरपा०र्अनु ०११] रृण्णयनुदीयतैक्तिरीयसेदिता २८७ ( सोमकरणककर्ष्यिमाणयागविष्नकार्यसुरपराभा्थोपसद््णमम्‌ )

नायम्काण्डे नमस्कारः किमु तस्य निमित्तमसतीत्ाह--

रवा एतेऽसमाह्ठोकाश्च्यवन्ते ये सोममाप्याययन्त्यन्तरिकषदेवत्यो हि सोम आप्यायित एष्टा रायः परेवे मगयेत्याह च्य वपथिवीभ्यामेव नमस्रुत्पासिहीके भरति रिष्ठन्ि ? [सै° का० ६प्र० २अ०२] इति।

आप्याधितस्य सौमस्य नाभिद्षुन्यामासन्धां प्ैवस्थितलाद्न्तरिक्षदेवत्यलव - मू वाद्रशस्य सोमस्याऽऽप्याययितारोऽपि तथाविधा इत्यसाहोकालच्युता अोऽसिलोके मतिष्ितै नमस्कारः किषते

अभम इति कतमः अथ यजमानमवान्तरदीक्षामुपनयति अगे व्रतपते त्वे वेतानां वतपातिरसि पा ममतुतूरेषास्ता तषि पात्व तनूरिय\ सा मपि सह नौ ब्रतपते बरतिनेधैतानीति »' ¶वि

अनेन मन्त्ेणाऽऽहवनीयस्योपस्थानम्‌ अव वान्तरदीक्षोपकरमः हेमे व्रत- पृते तवं व्रतपतिरसि भेकस्य वरवस्य पतिः कंतु सर्वेषामिति विवक्षां धोतभितृ त्तानाभितयुक्तम्‌ वरतम वरन्वी मदीया -ततूस्वयि मन्ता समर्पिता वदीपा तु बतं पाठयन्ती ततूर्ममि मनसा स्थापिता वथा सति आवामुभावपि व्रतिनो सपादे तयोरधतानि सह्‌ पवतैन्तम्‌

यात इति कलः-“ अनं संणासि संतरां मला समायच्छसव सत रा मृ्टी कुरुष्व तषन्त एषि 'भदनतीभिर्माजैयस्वोदू् स्तं सृजया ते ऽगने स~ द्विया वनूस्तया नः पाहि तस्यासते स्वहितयतेनषैवोवैव्तय ¶वि

पा मेख पूरव ममे सैनदधा सा सेकृचिततरा यथा प्रवति तथा नियन्तव्या | ये पुष्टी छते ते अप्यतिसंकोवेन 'दठीक्षये उष्णक्षीरी भेदुष्णोदैकी म~ वेत्‌ पव॑चमसमृतजेत्‌ त्र पा ते अस्र शृत्ययं मन्तः अनेनेव भन्तरेणात ऊर्व न्तं पिवेत्‌ हेभ्ये या तव तनूरपि रुद्रिया क्रूरा तयाऽप्मानाखय लदीयायास्तस्यास्तन्वा इदं हृतमस्तु

जपने मतपत इत्यस्य मन्वस्य स्ष्टाधेताममिपेत्यावान्सरदक्षारम्मं पिधतते-

“देवासुराः सेयत्ता आसन्त देवा बिभ्यतोऽ्ं प्ाविन्तस्मादाहुरग्निः सर्वा दक्वा इति तेऽभनमेव वरूथं छश्वाऽसुरानभ्यमवनभिषिव एडु वा एष वि

१.ल. वं तद्वतं शप्र" २. स. “वात ऊर्व ऋतयति इ" ख. दकेन मार्जये- तु1 स. परव वतं मन््रमु"

२८८ श्रोमत्सायणाचायंविरवितभाप्यसमेता- [प्रथमकाण्डे ( सोमकरणककाण्यिमाणयागक््नकार्यसुरपराभवाथोपिरणनम्‌ ) दाति योऽवान्तरदक्षमुपैति घरतृव्याभिपतये भवत्यासना पराऽस्य भरातृष्यो भव~ ति» [सेका ६१र०२अ० २] इि। प्रकायप्रयेशहवला्योगशालपसिदेन सैयमेषिशेपेण देवा अभिमभिदारीरं प्ा्िरान्‌ तोरूपतिना्िसमानाऽवान्तरदीक्षा ततस्वामुगेयात्‌ 1 परोक्ता दीक्षामिदानीमुच्यमानावान्तरवीक्षां परोसति-

आलमानमेव दीक्षया पाति प्रजामवान्तरदीक्षया [सै कार २अ०२] इति।

अवान्तरदीक्षानियमान्िधत्ते-

सेतरां मेखटा९ समामच्छते प्रजा स्ागनोऽन्तरतरा तपतो मवति मदन्पी- भिमाजंयेे निभिः शीतेन वायति समिद + [रै° काण ६१० २अ५ २] इति।

सर्वो जनः स्वासने ह्ेश्यितवाऽप्यपत्यानि सम्यक्परिपाटयति अतः ख~ स्मादृषि परजऽभ्यन्तरा मेटायास्तु प्रजास्थानीयतनान्तरतरतातचिष्ठतरं यथा भवति तथा समाच्छादृयेत्‌ रीतेन क्षीरेण शीवामिरद्धिशवाभिर्भिवौपति तस्मादुदराधिसमिन्धनाय पथस्य क्षीरस्य माजनहेतोरुदकस्य चौष्ण्यं कवपम्‌ उतमने रृद्रिपाशब्दाभिपरायमाह-

५याते अगे सुदरिया तनूरित्याह खयैवैनहेवतया। तयति सथोनिवाय शान्तौ » [त° का० प्र० २अ०२ ] इति।

स्ोद्रमेरपरं हं शग्रिथा तनूस्तया दुगे तपे सति तया देवतया सहै(खये) दुग्धं तयति भृ तर्च भोजनं सपोनिलाय योनिमूवेनाभनिना साहित्याय तच्च साहित्यमूय्स्यनिः शनै भवति

याते अप्न इति कलः-“ भाग्यस्थात्याः स्वेणोपहत्य प्रयमामुपसंदं जुहोति याते अग्नेऽयाशया तनिष्ठा गहरेठो वयो अपावधीं वेषं वचो अपावधी स्विति इति

भवर पाते भगनऽयाशया रजाशया हराशया तनूिषठा गहषरेलेतादय- (शो )मख] आम्नातः तसिलयादयादवपद्रयेण परयो मन्वा भवन्ति तेपु प्रथममन््े तनूरित्यादिरनुषभ्यते द्वितीये तु षा ते अस इति।

स. “तुना योग“ 1 स. "जाया अभ्यन्तरतमल्‌ मेः। स. "या रजाशया हरा- देया

#+ 6

परपा०र्अनु०११] छृष्णयनुवेदीयतैत्तिरीयसंदिता २८१ ( सोमकरणककरिष्यमाणयागविष्नकार्यसुरपरामवार्थोपसदरणीनय्‌ ) तनूरिति चोमयमनुषज्यते। तृतीये तु या ते अग्न इत्ययमेवानुषन्यते तैरतैसि- भिर्मनैिषु दिनेषु कमेणोपसदाख्पा आहुतयो होतव्याः। अपात शेत इत्यमा- शया लोहनिर्मिता तथा रजते रेत इति रजाशया दिरण्ये दत इति हराया वर्षिष्ठा वृद्तमा गह्वरे सष्टूमशाकये तपे ठेहे तप्तरजते तपहिरण्ये वा विष्ट तीति गहरेष्ठा अनपानयोरामेन क्षुधितोऽहं पिषरा्तितोऽहमिलुक्तिरम्ं वच- स्तदेतेहिकमामुभ्मिकं तु वेवं दीपकं मनसः संतापृजनकं वचः वन्न जना इत्थं वदृन्ति-अदय गोवधाघयुपपातकलक्षणमेनः प्रा विद्दूबाज्षणवधादिरूपा वीरहत्या पप्तेति ददं तु पद््यारूपानमन्यत्र नाणे सष्टमाम्नतम्‌-५ अशनापिषृते वा उरं वचः एनश्च वैरहत्ये लेषे वचः » इषि। जतरायं वाक्याथैः- देऽ या तवामारया तनृस्तयाऽं दरे अपि वचसी अपावधीं नाशितवानसि एवमृत्तरयोरपि योज्यम्‌ तस्मा अभय दद हृतमस्तु | ्ीनेतानुपसोमान्विधाुं प्रसौति तेषामसुराणां तिस्य पुर असनयस्मय्यवमाऽथ रनताऽ्थ हरिणी ता देवा जेतुं नाशकनुवन्ता उपसैवानिगीपन्तस्मदाहूयरवं वेद यश्च नोपसद्‌। वै महा- पूरं जयन्तीति इषु समर्कु्वताश्निमनीक९ सोम्‌५ शत्पं॑विष्णां तेजनं तेऽव वन्क दृमामसिष्यतीति रुदर इतयत्षनरदो वै कूरः सोश््यलिति सोऽतरवीदरं वृणा अहमेव पूनामाधिपतिरसानीति तस्मादु; पृानामपिपतिश्तार रव्रोऽवापृजत्से तिसः पुरो भिचभ्यो ठकेम्योऽसुरान्याणुद्व » [ सं का० प्रण २अ० ३1 षवि। ये पूर्॑मभ्निना वरूथेन परामूता अस्रासेषामस्राणां प्रथिव्यन्तरिक्षदरोकेषु स्वरकषर्थं तिसः पुरो दुगमा आसन्‌ तासु प्रथिवीवर्पिनी रोदपाकासे्िता। अन्तरिकषवर्षिनी रजतपाकाखेष्टिता दटोकवर्णिनी हिरण्यपाकाखेटिता तादृशी; पूरो दैवा अभिना वरू्थनापि जेतुमरक्ता युवं परितपच्योपसदैव जेतु- भेच्छन्‌ दुर्ग परितोऽवरुष्य चिरं तत्समीपेऽवस्थाय तमृप( पा )ष्तत विरका- उावस्थाने सति दु्गमथ्येऽ्नपानादिक्षयाद््तमैदादवा जयो मव[ती]वि यसा- # वेथिरवासो, जयोपायतेन विचारितसस्माहोकेऽप्याहुः के किमाहुः यश्च बाल्णणादिषैदाभ्ययनेन वेद्विचारं जानापि शृ्रादिनं जानाति ते सर्वऽपि युद्धेनाजेयं महपुरमुपसद्‌। जेतुं शक्यमित्याहुः ततो देवाः काठविटम्बो मा ३७

२९० शरोमत्सायणाचार्ैविरावितभाग्यसमेता- [१ भथ कणे ( सोप्रकरणककरिष्यमाणयागविघ्नकायसरपरा भवार्थोपसदर्णनम्‌ ) भूदिति विचा युद्धनैव जेतु संस्छतवन्तः अधि सोमं विष्णुं संभूभै- काणे रला तेन जेतुमद्क्ताः अ्ीकशब्दौ बाणस्य प्रथमभागकाष्ठमाचषे शत्यशब्दो छोहम्‌ पेजनशब्दस्तदयम्‌ तामिमां देवतात्रयसमरिक्पामिषृं सी- वाठतदितकासुरथाविनीं को नाम पोषयतीति विषये रक्तो निणश्च सत्र इति निध्वित्य तसे व्रं द्वन्तः रदररतामिपु मुक्ता तया प्ाकाखत्रपं बिभिद्य तिभ्यो टोकेभ्योऽपुरानिःसारयामास विधत्ते यदपसद्‌ उपस्यन्ते भरातृव्पपराणुतये + [ते ०का०६प१०२अ०३]इति धैरिदुगोपसदनकायंकारिलादेता आहूतय उपसद्‌ इत्युच्यन्ते तत्राभिः सोमो विष्ुरित्येवहूपारितसो देवतास्तासां याज्याुरोवाक्या हतर एवाऽऽम्नायन्ते 1.1 अाशयादितनुधारी वद्विश्तुर्थौ देवता तदीयमन्र आध्वमवलादमैवाऽऽन्नातः 1 उपसदामाज्यहविष्ेनोपा रुपाजवलमाजाज्पमागाचाहृतिपसक्तौ परतिपेधति- « नान्यामाहूति पुरसतान्जुहुयादयद्न्यामाहृतिं पूरसताभ्नुहूयादन्यनमषं कुयात्‌ [ते०का० ६प्र०२अ० ३] ्ति। अञ्षिमनीकमिति वाणव्पाजेननिः परथमभवित्वदक्षणे पुखत्वमुक्तम्‌ तत्र प्रयाजादिहोमे बहेूखलं हीयेते आहृवन्तराणां सर्वषां निपेधपापतौ काविति विधते सवेणाऽऽ्वारमा पारयति यक्षस्य ्ज्तये » [सै का० ६० अ० ३) इति। दवीूरणमासादिमज्ञानामाधारोपेततवदुपसदामि यक्तलपत्यभिज्ञानाय सवाघारः। तिन्रणापुपसदां होमकारं विधत्ते ^ प्राडतिकम्य कोति पराच एवैभ्यो ठोकेभ्यो यजमानो भ्रातृव्या एु- दृते" [से°का० ९१० २अ० ३] दपि] पराङ्पुनरावृत्तिरहितो वेद्याह्वनीयपोिध्यमतिकरमय दक्षिणस्यां दिशयुद्मुखः स्थिला करमेणान्चः सोमस्य विष्णोश्च तिन्च आहूवीरहूपात्‌ तथा सति वैरि- णोऽपि पूनरावृ्तिरहितानेव छता टोकजपानिःसारयापि चतुर्था हापिपकारं विधत्ते

स. 'त।अत ख, सनौवाघादः

पपा ०२अन्‌०११] रष्णयजुरवदीयतैतिरीयसंहिता ३९१ (सोमकरणककरिष्यमाणयागविष्नका्यसुरपराभवारथोपसदरणनम्‌ ) ^ पुनरत्यक्रम्योपसदं जहो पो ठोके

ति पणेवेभयो ठोकेम्ो प्रातृव्पाज्ञिवा परत~

+ व्परहोकमभ्पारोहापि » [ से° का० ६प्र० २अ० ३] इति। दृक्षिणदेदादुततरस्पां दिथि समागत्य वतुर्थीमुपततदं जयात्‌ तथा सति चैरिणो निःसारय स्वग गला वैरिस्यानं पृर्यमपितिष्ठति अत्र सूतम्‌“ परीवाद जुहवां गृहाति चदुरुपभेति पृतवतीरब्दे बुहूपम- तावादाय दक्षिणा सछृद्तिकरान्त उपाश्शापाजवत्पचरत्यर्धेन जोहवस्याभिं यजति अधन सोभमोपमतं जुहयामानीय विष्णुिषट्वा प्रत्याक्रम्य या ते अगनेऽपारया तनूरिति शृवेणोपसदं जहोति ¶ति कारये तदनुष्ठाने विधत्ते देवा धै याः मावरपद्‌ उपापीदनहूनस्ताभिरसुरा्माएुदन् याः साम & रात्रिये वामिय॑त्सयेमातरपसद्‌ उपसद्यन्तेऽहोरत्राभ्यामेव तद्यजमानो प्रतृव्यान्य

एदे » [प° का० ६प०२अ० ३] इति।

उपार्ीदलनुषठितवन्तः प्रातरनु्िवामिरहूनो वैरिनिःसारणं सायमनुधिता- भिस्तु रत्रेः।

काठद्रये याज्यानुवाक्ययोव्यंत्यासं विध्ते-

याः पातयाज्याः स्युस्ताः साये परोनुवाक्या; कुयौद्यातयामताय » [स०का०६प्र०२अ० ३] इति।

सातयामल्वं गवरसतवं तद्रजैनाय व्यत्यासः

दिनत्रये तदनुष्ठाने विषत्ते-

तिस्ल उपसद्‌ उपैति जय इमे छोका इमनिव छोकान्परीणाति » [सै का० ६० २अ०३]इति।

विषु दिनेषु काटद्रयेनु्टानं प्रवसति

^ षट्ते पद्यन्ते षटवा कतव कतनेव पीणाति [से० का० ९१०२ अ०३]श्वि।

पसद्गादहीने दिरत्रदावृपसर्दिनसं्यां विधत्ते--

दवादृशाहीने सोम उति द्वादश मासाः सेवत्सरः रवत्ससमव प्रीणाति [से० कार ६९० २अ०३]इति।

अहःसंवेन निष्पा्यः सोमथागोऽहीनः सतरमप्यनेनोपरक्ष्पते अहःसमृह- स्य समानत्वात्‌

स. स्वयं जित्वा

२९ब्‌ श्रीमत्सायणाचायविरचितभाप्यसमेता- [पपथमकाण्डे- ( सोमकरणककर्षयमाणयागविध्नकार्यसरपरामवारथोपदर्णनम्‌ ) द्वादशदिनेषु काठद्वयानषठानं पशंति-

« चतुर्विशतिः सपन्ते चतुरि्यतिरमासा अरषैमासानेव प्रीणाति » [सं का० ६१० २अ०३]इि।

एतेूपसदिनेष्ववान्तरदीश्ो वपने सनरंल्यां विधत्ते-

आराग्ामवान्तददीक्षापपेयाद्यः कामयेतासिने रोकेऽक\,स्याियेक- मेऽ दावथ श्ीनथ चतुर एषा वा आराया्वानतरवीक्षाऽस्िनेवासे लोकेऽ धक भवति ' [सं०का० ६१० २अ० १] इति।

बटीवद्तोदनं रोमां तद्वदस्पमगं लं मस्पाः साऽऽरागरा अरधकं समू- विरा फठम्‌ सोमकपदिने सायमेव स्तनं दात्‌, अपरः पादँ स्तनो, सायं शरीन्सनान्‌ , पुः प्ातशवतुरः

यस्तु प्रटोकसमृदिकामसतस्योक्तैपरीतयं विधत्ते

परोबरीयसीमवानतरदीकषामृपयाद्यः कामयेतामुधिन्मे ठोकेऽंकः स्यादिति चतुरोऽयेऽ् वरीनथ दवेेकेषा वै प्रोवरीयस्यवानरदीक्षाऽृभिनेवास ठो- कैशवकं भवति [ सं° का० ६प्र०२अ० ६1 इि।

प्रशब्देन भ्रेष्ठत्वादुपक्रमो विवक्षितः उपक्रमे वरीयोऽधिकं यस्याः सा प्रोवरीयसी अयं पक्षः सूर॒ उपन्यस्तः“ यदृहः सोम॑ कीणीयुसतदहशतुरः साये दुत्त सायमेकमु्तमे !' इति

अशक्तस्य क्षीरतादृषव॑गाहारमलमनुजानाति-

^ सुवर्गे वा एते खोकं पन्ति उपसद्‌ उपयन्ति तेषां उनयते हीयत एव स॒ नेोदुनेषीति सूनीयमिव [ स° का० ६प्र० २अ० ४] इति।

उपसदां स्वगपापिेतुखात्दनुष्ठापिभिरवहितेमेवितम्यम्‌ तेषां मध्ये यः कोऽपि हीनमनस्को यथोक्तवतादू्मोदनादिकमन्तगैयेत्स ख्ग्धीयत एव वसमादशक्तोऽपि भरद्धाङ्तया नोदनेषि कंषिद्पि व्रवाष्व॑मन्तनष्पामीति यदि मन्येत तेन पूकीयमिव शोभने वाक्थान्तराभ्यनु्ञाते वसतृलीतमिव कुयात्‌ अशाक्तिपरिहारमानोपयुकतं किंषिदेव सीकर्तव्यम्‌ वाक्यान्तरं तु कृष्माण्डहो- मपरकृरगे समाक्नायते-“ पयो व्रा्षणस्य. तरतं यवागू राजन्यस्पाऽऽमिक्षा वैशय स्थाथो सौम्येऽ्य्वर एवस वरयायदि मन्यतोपदस्यामीत्योद्नं धानाः स॒क्त- न्यृतमितयनुवतयेदातनोऽनुपदासाय » इति उषदस्याम्युपक्षीणो भवामि

१ख.क्ष्गेव।

,

भपा०\अनु०११] छष्णयजुरवेदीयतैततिरी यसंहिता २९३ ( सोमकरणककर्प्यमाणयागवि्कार्यसुरपराभवार्थोपस्र्णनध्‌ )

अनुव्रते छुतेऽपि फटघरंशो नास्तीत्यसमिनये दृष्टान्तमाह

योवै स्वार्थेतां यता भान्तो हीयत उत निषट्चाय सह्‌ वसति [संन का०६प्र०२अ०४]इति।

` स्वार्थं यन्ति गष्ठन्तीति स्वार्थतसतेषां स्वार्थम्‌ यतन्त इति यतस्तेषां

यताम्‌ मकरमासे पयागस्नानं केषांबितसवाथेस्तं पापु पयतमानानां स्वग्रामा- निर्गत्य गच्छतां मध्ये यः कश्चच्ूातो गन्तुमशक्तः संकरान्विकाटीनस्नानादी- यते सोऽपि निषटचाय रेचर्भिमेत्य तीर्थे गत्वा तैस्तीर्थवातिभिः सहावरिषटं मातं वत्तति तद्वदयमप्येकेनानुत्रतेना शक्तं हत्य शिष्टं नियममनुपिषठत्‌

तमिममर्थं निगमयति-

तस्मत्सछृदुलीय नाप्रमुनयेत [ सं ०का ०६प०२अ ०४] इति

सर्द्‌नयने दरव्यं विधत्ते

इध्नोनयेतेतदै पानाः रूपः स्पेणेवे पनव रुन्धे [ पे का० प्र०२,अ० ४] इति।

अथ सौमिकीं वेह विधातुं परस्तोति-

यज्ञो देवेभ्यो निरायत विष्णू सूपं छत्रा परथिवीं पाविरात्तं देवा ह- स्तानस रम्यैच्छन्तमिनदर उपर्पत्यक्रामत्तोऽतरवीत्को माऽयमुपयुपयतयक्रमीदित्यहं दग हन्तेत्यथ कर्लमित्यहं इगौदाहर्वति सोऽवीदुद वै हन्ता्वोचथा वराहोऽयं वाममोषः सप्तानां गिणां परस्तादवित्तं वेद्यमसराणां बिमार्षै तं जहि यदि दुगे हन्ताऽसीति दर्भुञ्ञीठमुदवृत्य सप गिरीन्मि्वा तमहन्सोऽतरवेदिदुगादा आह- तौऽवोचथा एतमा हरेति तमेभ्यो यज्ञ एव यज्ञमाश्टरतादत्तं वेदयमसुराणाम्‌- विन्दन्त तदैकं वै वेदित्वम्‌ [से° का० ६प०२अ० ४] इि।

स्रगटोके स्थितो यजञपरुषस्तरोधानाय विष्णुभूला वैष्णवं पं सपूणं कता देवेभ्यः पाय्य पृथिवीं पाविात्‌ देवाश्च पृष्ठत एव समागत्य हस्तान्यसायं तं धमैच्छन्‌ अयं यज्ञो यत्र यव गच्छति तत तवेन््रस्तमातिकम्य पुरतो मार्गम वरुष्यािष्त्‌ कोऽयं मामत्यक्रमीदिति यज्ञेनाऽऽक्षिष इन्रः केनाप्यगम्य दुगे गृत्वा विरोधिनं ताडयिष्याभरीति स्वमहिमाने पतिणजञे अयवं मच्छकतेः परी- कषकः को नाम तवमसीवीनत्रेणाऽशक्षिणो यज्ञस्तादशशच दुर्गात्तं विरोपिनमाहारिष्या- मीवि सातं मतिभज्ौ ्े) पतिज्ञाय स्वकीय पू्वृत्ान्तामिनद्रय पुरतः सरव

स. ्शाद्रदु्ग" स, च. "तिज्ञा"

२९४. श्रीमत्सायणाचार्थविरवितमाष्यसमेता- [१ प्रथमकाण्डे ( सोमकरणककख्ण्यमाणयागविध्का्यसुरपराभवार्थोपसद्णनम्‌ )

वोचत्‌ पुरा कदाविद्रमामस्यं इष्वा मदङ्गतरीकषाचयमिमानिनः सर्वेऽपि स्वगंखोकवािनो भेत्तो नित्य प्रथिवी पाविन्‌ ते के, चतस दीक्षा सितस्य उपसद्‌ एका रुतयत्य्टदिवससाध्यानि कर्णि तत्र दीक्षोपसद्ः सप् एवां गता गिरयोऽमवन्‌ सृत्याभिमानी देवो वाममोषो वामं कमनीये सौ- भिक्वेदिप्रह्मसादिरूं दवं विततं मष्णात्यपहरतीति वाममोषः मुषितं तततयैमरुरभ्यो दत्वा स्वयं वराहे ववा सभ्यो गिरिभ्यः प्रसताद्तुराणां तदि ततं मिभातिं रक्षति तच्च वित्त वें देवैः पनदैन्धग्यम्‌ अतो हे इन्दर तरं पदि स्थितं परिरोधिनं हन्ताऽति तहं वराहं नहीतयकत हनवो दरसतम्बेनेव गि- रीन्मि्वा वराहं हाषटिववात्‌ तत इनो यज्ञमवाच विरोधिनमाहरिष्पामीति य~ त्मतिकञातं वतक शक्नोषि वेदेन॑विरोधिनं वराहमाहरयुक्तो यज्ञाभिमान्येव ते वराहाकारं वेदिपरहचमसादिविततोपेतं येभ्यो देषेभ्य आहत्य दरौ यस्माहेलं- गपष्यमसुराणां पदेदिहपे वित्तं देवा अवि्दन्तालमन्त तसमादवि्यते लभ्यत इति दयुता वेदरवदिनाम सेपलम्‌ वक््ममाणमोकष्यायमेकः प्रकारः तस्मदिकं बे- दिषमित्यच्यते |

परकरान्तेणापि वेदितं दशापि

अङुराणां वा इषम आसीद्यावदासीनः परापरयति तावदैवाना ते देवा अन्वस्त नोऽस्यामपीति किदो दास्यम इति यावदिय^ सठावृकी त्रि; प्रिकराभति तावो दत्तेति ददः सङावृकी रपं छतेमां तरिः सर्वतः पर्यक्र- मत्तदिमामविनदन्त यदिमाभविन्नत तेये वेदिम्‌ » [सेर का० ६०२ भ० ४] इति।

दके ेदितर्षणिऽ्येतदुपख्यानं श्रम्‌ तत्र वसवस्वेति मन्यावान्मद- शः परिगृहीतस्तावत्येव वेदिः अक्र तु कत्लाऽपि पिविदिरिति विरेषः

रत्लमूमेवदिवेऽपि यागोपयुक्ते शः प्रथक्कलनीय इति विपत्ते

सावा दप सरव पेदिरिमति दा्ष्पामीति त्वा अवमाय पजन्ते » [० का० ६प्र०२अ० ४] इति।

भूमिः सवौ यद्यपि वेदिरेव तथाऽपि यत्र क्तामि यष्टव्यं क्ितेतावति परदेशे सदोहविधौनािकं निमातं शक्षयामीवि निभित्य तावन्तं प्रदेशमवमाय ठै; परिपत्य तसिन्पदैशे यजेरन्‌

क. ग. घ्‌, “तोऽपनीय ए"। क. 'रिकवे"

|

4

पप ०२अनु ०३१] छृष्णयजुवैदीयतैत्तिरीयसंहितां २९५ ( सोमकरणककर्ष्यिमाणयागविघ्रकार्यसुरपराभवाथेपिसद्रणनम्‌ )

तत पृद्संख्यां विधत्ते

^ तिरशलदानि प्शवा्तिरश्ी भवति पटूतरिश्यतसची चतुर्िदशविः पुरस्ता- तिरी दशदश सं पद्यन्ते दशाक्षरा विराडनं विरादूविराजैवानाद्यमव रुन्धे » [सं का० प्र०२,अ० ४] इति।

अवोक्तपद्संख्पायां सर्वस्यां मेखितायां नवसंख्याकानि दृशकानि संपद्यन्ते तदेवं वेदिपदेशभमाणं म्यम उपसदवने प्ातःकाटीनाया उपसद्‌ ऊध्वै करतन्यम्‌।

क्था सूम्‌“ अन्तरा मध्यमे प्रवग्योपसदौ वें कुवन्ति भागवेशस्य मध्यमाहालाटिकान्वीनाचः प्रकमान्पकम्य शङ्कुं निहन्ति तस्मासश्चद शसु दक्षि- णत एवमुत्तरतस्ते श्रोणी परथमनििताच्छङ्कोः टू्ंशति पुरस्तात्स्मादूद्रादशसु दक्षिणत एवमृत्तरतस्तावंमौ » इति

यथोक्तप्रिमाणवति प्रदेश उपरितनमृत्तिकाया अपनयनं विध्ते-

^ उद्धन्ति यदेवास्या अमेध्यं तद्पहन्ति ? [सेन कार ६प्र० २अ० ४५ इति

निष्ठीवनादिृतमदावित्वमुनेनापिति 1

तमेव विभिमनू्य पशंसपि-

उद्धन्ति तस्माहोषथयः परा भवन्ति वर्हिः स्तृणाति तस्मोषधयः पृनरा भवन्ति [ से० का० पर०२अ० ४] इति।

पूर तसिन्पदेे समृतनास्तृणविरेषा उद्धननेन परामूता भवन्ति तस्मात्छ- स्लिवेद्यां सरहिरास्रणादोषधयः पुनरागता मन्ति

तस्य रिषि उपरि पुनरप्यद्चीपोमीयपशर्थं बर्हिर्ततेदिमदेरे सृ्णीयािति विधत्ते

उत्तरं सर्प उत्तरवाहः सृणाति परजा वै बर्हियजमान उत्तरवर्हिंन- मानमेवायजमानादुत्तरं करोति तस्मा्यजमानोऽपजमानादुत्तरः [ सं० कार ६० २अ० ४] इति।

उक्ष इत्यः

यसू विहितं तिस उपपद उपैति दाद्‌ हीने सोम उपैतीति तत्र विपक्ष- स्वपक्षयोमौधावुपन्यस्यति-

यद्रा अनौकानो मारमादृ्ते वि वै छिदि यद्रादका साहवस्योप्सद्‌ः स्यिसोऽहीनस्य यशस्य विरोष क्रित तिस एव साटरस्योपसदो द्ाद्शादी-

९५६ श्वीमत्सायणाचायंविरवितमष्यसमेता- [१पधमकाण्ड- ( सोमकरणककाभ्यिगाणयागविकार्यसुरपराभवा्ेपिसदूर्णनम्‌ ) नस्य यज्ञस्य सर्वीयौवायाथो सोम किते?» [ सं° का ६प्र० २अ० ५1 इति।

ठोके यद्यशः कशमिलरौढं भारं वोदुमाद्दीत वदा विहिश्े विशेषेणा- ली मवति उत्थातुमशक्तो मूर पतेद्‌ वदद्ापि योज्यते द्वा सह वर्त इति साह्न एकाहो ज्योतिष्टोमः अहःसंषताध्योऽ्हीनो दिरज्ारिः तत्र य~ सस्य सास्य दादश स्युैदि वाऽधिकस्पाहीनस्य विस्तः स्युस्तदा पिरोम पिप- वं कयेव तथा सति सहस्य वीयं हीयेष स्वक्ष तु नासि तदुभयम्‌ |

यञ्चान्य विहिवमारग्रामवान्तरदीजञमुगेयादिति तलयसति-

वत्सरयेकः सनो भागी हि सोकर स्तनं बतमुत्यथ दावथ ब्रनथ चतुर एक कषरपवि नाम वतं येन प्र जातन्म्रतृव्याज्ञदते प्रति जनिष्पमाणान्‌- थो कनीयरैव पय उैवि [सण का ९१० २अ० ५] इति।

वत्सस्य भागो यः स्तनस्तसमिनप्यसं पयो यजमानश्वतुरथे पयाये सवी करो ~ ति। ततोऽस्य चतुस्तननियमः सिध्यति देतेदेकस्तनादिकं वतं क्षरपवीत्युच्पते। पिव तेन तीक्णत्वपुषरक्षयते कुरवतविसक्षणये मस्याऽऽरायात्रतस्य तेन ब्रेन पूव॑मू्लान्यैरिणो विनाशयति जनिष्यमाणा प्रतिबध्नाति किंचात्य- लेन कषणा पयः फं प्राप्नोति यथोेनालेन बीजेन प्रं वृक्ष फलं प्रा- भोति दरव्‌ |

यदृन्यसूर्े विहितं प्रोवरीयसीमवान्तरदीक्षामुेयािति तलदेसति-

चतुरो स्तनान्नतमौत्यय श्ीनथ दवधकेतदे सृजधने नाम ध्तं त~ स्य पुवग्धमथो भरेव जपते प्रजया पाभिः" [से० का० ६प्र०२अ० ५] ¶ृति।

यथा रूपवां युवत्या योषितो णवनपरेेशः स्धृटस्तस्योपरि देहमध्यपेदेशः एृश्लद्वदस्य भ्तस्याधोमागद्तुस्तन उपरिमाग एकस्तन इति सजघनमिति नाम तपस्यमु्तरोत्रमाहारक्षयात्तपसो योग्यम्‌ अत एव खर्गसाधनम्‌ कि- सुनघमतवदेव प्रजाः पदर प्रजनयति |

तैपणिकानां मध्ये कषत्रियस्य द्रव्यं विधते

^ यवागू राजन्यस्य न्तं करव धै यवागूः करूर शव राजन्यो वरस्य रू समृद्धये '› [ से० का ६० २अ० ५] इति।

१क.ग.घ. शेतु1

पाररभनुं०3१] ृष्णयजुैदीयततिरीयसंहिता ! २९७ ( सोमकरणककरिष्यमाणयागाव्कारयसुरपराभवाथोपरद्र्णनम्‌ ) यवाग्वा ओदनवत्तमिहैतुतवामावत्क्हरतम्‌ राजन्यो दृष्टरिक्षकताकररः 1 यद्लसदरौ तच्चानिष्टनिव्कलेन समृद्धये मवति धत्ते “आमिक्षा पैश्यस्य पाकयज्ञस्य सपं पुटे", (सेण्का० ६म०२अ०५इति॥ तपे पयसि दधिपरकषेपेण घनीमूपो भागोऽसावामिक्षा पकेनं पुरोडाशादिना कृतो यज्ञः पाकयज्ञः आमिक्षायाः पकपयोनिष्षनतवालाकयज्ञस्य रूपमवः पुष्टयै भवति विषते पयो ब्राह्णणस्य वेनो धै व्रा्लणस्तेनः पयसतेज॑सेव तेजः प्यं आसन्ध- तेऽ्यो प्रयसा पै गमां वर्धन्ते इव खट्‌ वा एष यदुीक्षितो यदस्य पयो म्र * भवत्यासानपेव तदरधयति [ सै° का० ६प्र० २अ०५] इति। ालणोऽध्यापनादिरूपेणः तेजसा युक्तः पयंसस्तेजोवत्च्छकूपतवात्सयमे- तेजस्वि पयसि पीते सति स्वकीयेन तेजसा सह पथोरूपं तेन आत्मनि धूतं भवति रच दीक्षितस्य गर्भर्पत्वातयसा वृद्धियच्यते मध्याहवमध्यरा्योन्रतकारलं विधातु प्रस्तौति तरितो धै मनुरासीदिदिन्ता असुरा एकत्रता देवाः मातरमध्यंदिने सायं तन्मनोगतमासीताकयज्ञस्य रूपं पुष्ये प्रातश्च सायं चासुराणां निर्मधयं क्षपो रूं तत्ते प्राऽभवन्मध्येदिने मध्यरवि देवानां ततस्तेऽमवन्तवर्ग छोकमायन्‌?› [ से काण ६प्र०२अ० ५] इति। अहनि त्रिषु काटेषु बतं भोजने कुतो मनोरेकस्मिनेव कटे मतं करवां देवानां मध्याहकाे लतमसि कालः क्षधः स्वरूपम्‌ तसििन्बतर- हिता असुराः पराभूताः लतयुक्तास्तु मनु्देवाश् पुष्टिं खर्गे पराप्ताः वतो मध्याद्वकाठः प्रशस्तः विधत्ते £ यदस्य मध्येदिनि मध्यरतरे वतं भवति मध्यतो वा अनेन भुञ्जते मध्यत एव तदजं धत्ते भरातृव्याभिभूत्यै मवत्यातना पराऽस्य भ्रातृव्यो मवति [ से० का० ६प्र०२,अ० ५] इति। मुखमध्येऽ्नस्य मोजनमुद्रमध्येऽ्नस्ये च॒ धारणे यथा छोके वथैवावापि मध्यद्वि मध्यरात्रे वरतं कृ्तन्यम्‌ 1 १. “न चस्पु“। ९क. घ. ^

#

२९८ श्ीमत्सायणाचायविरचितभाष्यसमेता- [भ्मथकण्दे- ( सोपकरणककरिष्यमाणयागवध्नकार्यसुरयरामवाथेपेदणनम्‌ ) ^

दीक्षितस्य खनिवासश्यानालवास निपेधति-

गर्मो वा एष यदीक्षितो योनिदीकषितपिमितं यदीक्षितो दीक्षिवषिमितात- वते्यथा योनेरगभैः स्कन्दति तादरगेव तन परवस्तव्यमातनो गोपीथाय » [ से० का०धभर० २अ०५] इति।

दुक्षितो विरेषेण भीयते प्रक्षिप्यते ससिञ्शाखास्थाने वदहीधितधिमितं तस्म ोनिह्पलात्‌ ततोऽस्य निगमनं गर्मूसाव्तमम्‌ तत आलरक्षणार्थे निग न्तव्पम्‌

एतमेव निपेधे प्रकारान्तरेण प्रशंसति- एषे व्याघ्रः कृठ्गोगो मदश्रिसलसमदरदीकितः प्रपतेत्त एनमीशरोऽनू- त्था हन्तो प्व्व्पमालने गये » [ सैव्कार्दप०प्अ०५ ] इति | -4 एष एवाऽऽहृवनीपोऽभिः प्रवसतो व्याधद्धिसफो निवसतः कुटरक्षकः तस्मातोऽश्चिः प्रव्न्तमेनमन्‌ स्वयमृत्थाय हन्तु समर्थः परवासाभावस्वासनो रक्षणाय मवति

आहवनीयस्य दृकषिणदेशं शयना पिधत्ते

^ दक्षिणतः एतं यजमानस्याऽऽयतनः एवाऽऽयतने शये » [सै० का० ९१० २अ०५] इति।

शेत इवर्थः

दाथन्याऽऽहवनीयामिमृच्ं विषत्ते-

अश्िप्पायृत्य शे देवता एव यज्ञमभ्यावृत्य रये [ से०का० + प्र०२अ०५] इति।

अथ कम्यानि देवधजनानि विधीयन्ते तव पुरोहविरादयः संजञाविशेषा उकध्यपोदश्यतिरावरादुत्तरयक्ञाः। स्गकामिनं(णै) प्रति विधत्ते

^ पुरोहविषि देवथजने याजयेधं कामेयतपेनुत्तरो यज्ञो नगेदमि सग सोकं जमेदिषि ? [संन कार प्रण २अ० ६] इति।

अनेन प्रकारेण यजमानमुदश्य कामेत तं पुरोहवि्नाभके याजयेत्‌

तस्य लक्षणमाह

^ एतद परोहविदवयजने यस्य होता प्रतरनुवाकमनुवरवनमिमप ` आदित्य- # ममि विश्यति [सं° का० ६प्र०२अ०६] ति।

१क.ग. घ. “शं वसना" थः यजमान"

पप०अदु०११] = षम्णयजुवेदीयतैनिीयसंहिता ५९ (रेोप्करणक्करिष्यमणयगवि्नकार्स्रपराभवा्थोपिसदर्णनम्‌ ) यस्य देवुय्चनस्य हविधानमण्डप आसीनः पराङ्मुखो होता भावरनुषाकना- मकरं र्लं पेत्‌ ( ठन्‌ ) पुरोवर्विनमाहवनीया्िं वतः पार्तिनं नदीवडागादि- जट ततोऽपि पाग्दशयुद्न्तमादित्यं॑चाऽऽभिमुख्येन युगपसश्यतयतादृ्देवयननं पुरोहविरित्ुच्यते कामितफठरिर्दं दशंयति- लधुचरो यज्ञे नपत्यमि सुव कं जयति [ सै का० प्र २अ०६] इति। अम्पद्विषत्ते. ^ आति देवयजने याजयद्धतृष्यवन्तम्‌ * कार पर २अ०६] ति आापसमकतस्यः उक्षणभाह- ^ प््ांः वाथिसवयेत्कर्ते वा यावनानन्ने याते रथयिवदा आं देवय- जनस्‌ [सु कार प्र० २अभ०६] इति। भढ राजा प्रौढे गतं वा विोक्याऽऽधकयेन तंसा यथा मवति तथा देवयजनं तरिमातच्यम्‌ देवयजचगवैयोगैष्ये छकटस्य वा रथस्य वा याक गन्तु यावदन्तं पर्य्वं वावदेवान्तरं कतैव्यम्‌ सोऽ्यमभिस्ः एवदेवाऽऽनाम- कम्‌ | कामिताथैसि्थै द्रीयवि- { भआक्ोत्येव मातृव्य नने प्रात्व्य आपोविः" [ से०्काद्‌ प०र्‌अ ०६] इति। जयतीत्यथैः विधत्ते एकोन्नते देवयजने याजयेलयुकामम्‌ [सै ०का०६ पर २अ० ६] इति पररोसति- एकोनवदि देवयननादङ्गिरसः १नसृजन्त [सै° का० ६प्र०२ ६1 हति। क" रक्षणमाह- “५ अन्तरा सदोहविर्धाने उनः स्यदितदवा एकोनं देवयजनम्‌ [ स० का० ६प्र० २अ० ६] एवि।

६९० श्रीमत्सायणाचायेविरचितमाप्यसमेता- [प्रथमकषण्डे- ( सोमकरणककरिष्यमाणयागविघनकाथसुरपराभवारथोपसद्णनम्‌ ) माचीनवशलुरतः परत्या्तनं सदः, उत्तरयेदेः पश्रासत्यासने हविर्धान, त~ योभध्यमुनतं कुर्यत्‌ फठमाह- पद्मानेव मवति ? [से० का० ६प्र० २अ० ६] इति। विधत्त “युते देवयजने याजयेत्ुवगकामम्‌? [ सं का०६ प्र०२अ०६] ति प्रोसति- सयु देषयजनादङ्गिरसः र्म टोकमायन्‌ » [ सै° का० प्र २अ०६]इि। रक्षणमाह- ^ अन्तराऽवनय हविर्धानं घोल्तः स्यादन्तरा हविर्धान सद्श्वा- ++ न्तरा सदश्च गाहप चेत व्युतं देवयजनम्‌” [सं ०का० ६प०२अ ०६] इति। उचरयेदिहविधानसदःपाचीनवै शानां चतर्णामनतराखपदेशषु प्रिपूनतं कुपौत्‌ फटमाह- ^ सुव्मेव छोकमेति # [ सै° का० प्रण २अ० ६] इति। विधत्ते ^ परविष्ठि देवयजने याजयेत्पतिषठाकामम्‌ः [सै° का०६ १०२ अ०६]१ि। चक्षणमाह- “एत्र परिषि देवमजनं यतस्त; समम्‌ [सै ०का०६ प्र०२ अ०६] इति + फखमाह- प्रत्येव तिष्ठति [सै का० ६प्र०२अ०६] इति। अथ नामविेषमनुक्वा लक्षणपुरःसरं पिधत्ते यत्रान्या अन्या ओषधयो व्यतिषक्ता; स्यस्तद्याजयेत कामम्‌ » [से०का० ६१० २अ०६] इि। यवगोधूमपियंगुकोदवादिवीजानि प्रसरविटक्षणानि यसिमन्पेशे सहेत दन्ते पकम याजयेत्‌ % पशंसवि-

क. ग. घ. ^होष्यनते

प्रपा २अनु ०११] छृष्णयनुर्ेदीयतेततिरीयसंहिता ६०१ ` ( सोमकरणककरिष्यमाणयागविष्नकार्यसुरपराभवार्थोपसद्रणीनम्‌ ) ¢ एत पूना हषर र्पेगेवास्मै पदूनव रुन्धे » [ सं का० २अ०६]इि। फलमाह शदमानेव भवति [ सं का ६प्र० २अ० ६] इि। विधत्ते ^ निरतिगृहीते देवयजने याजयेधं कामयेतं निकरयास्स्य यज्ञ ्राहयेय- मिति» [संन का० ६प०२अ० ६] इति। निकरविय॑ञविषावी राक्षसतः ठक्षणमाह- पए निकरंतिगृहीतं देवयजनं यत्सदृश्ये सत्या कर्षम्‌ ›, [ से० का० प्रर २अ०६] इि। निन्नोनेत्वराहित्येन सद्या; स्त्या ममेः संबन्धि यदकं तृणादिशन्यं स्थानं तनिरतिगृहीतम्‌ 1 कामितार्थसिदिमाह- « निकतेवास्य यज्ञं याहयवि » [ सं का० प्र २अ०६] इति। विधत्ते- ^ व्यावृत्ते देवयजने याजयेदृव्यावृत्कामं यं पत्रे वा तले वा मीमार्सेरन्‌ » [सै° का० ६प्र० २अ०६]इति। प्राबोपठक्षिते सहपङ्किभोजने तत्पोपखक्षिते विवाहे वा॒बन्धुामिवाद्यो यै परुषमुद्धिय मीमसिरन्तदिहीरन्स पूरुषः संदेहेतोरपवादादेः पाप्मनो व्पावृक्ति कामयते ते व्यावृत्ते याणयेत्‌ व्थावृततस्प वक्षणमाह- « प्राचीनमाहवयीयात्वणर स्यालयतीचीनं गाहैपत्यदेतदै व्यावृत्तं देवयन~ नम्‌ [स= का० ६प्र०२अ०६] इति। उभयतः प्रवणं निन्नम्‌ फटसिद्धिमाह- वि पाप्मना भरातव्येणाऽः वरते ननं पत्रे तले मीमार्सन्ते » [ सं का० ६प्र०२अ०६] इवि।

स्न. 'तभागरा”

११ श्रीमत्सायणान्क्यबिरवितमाप्यसमेता- [१ पधगकाण्डे (सषकरप्रस्यप्ययपविकार्यरपराभदाश्रोमसदरणनस्‌ ) पापरूमेण दैरिणा व्या विपुज्यते ततो संदिहवे विधत्ते कर देवयजने याजयेदधूविकामम्‌ [ सनका ०६१ ०२अ०६] इति पृच्छिरादिभिरूनतीकरणीमे ।, परशंसति कार्यो पै पुकः ४[ सर का० प्रण २अ० ६] सती उपनयनादिरंस्कारैरुचरतक्ररपीयुःपूर्पस्ततस्स्यद पोग्म्‌ फटसिनधं दयि भवत्येव ? [ सै० का० ६प्र० २अ०६] इति। श्रय परापनोतयेव दवेत तेः अ्ऽ्ाशया रणाशम्येवत मन्वेण साध्ययोः परातःकाटीनसायेकारीनेोपसदोर््ये कतरम्‌ + अन बिनिषोर॑गरह-- अंशुराप्पाययेत्सोममेशा प्रसरनिह्वः अम पूर्वाभिमामन्य यति माव॑ते तथा व्रतं तेन कुर्ते प्रा ते उगुमदाममी आन्यहोमा अयाशेति रजति हरेति निरिधो मन्तः स्मानताः सेह ईरा; अथ मीमा प्माष्यायस्प तृदीषशदे चिमिदम्‌-- आवृक्धस्पसत्देपा संषसमेकेकमाश्यषा 1 तिरध्यायं एत्यादािि स्यात्समुदायमा परथमा मध्यमान्त्येति प्रारुतकरमसषद्धये एकस्या द्र्य भद्ते्याऽपि पिध्ति ? इति अन भरूयते--“ षडप; » इति तत्र चोदकपापानां विसृणाप्प्दां नयमिनाऽृतप पूतया संपादनीया यथा पू्भिकरणे परयजेषु संवा- वृ्यैकाद्शरैख्या संपादिता तदवदवौपि साऽृततिदण्डकठितवत्तमुराफस्य युक्ता यथा दण्डेन पुपद्ं संमिमानः पुरुष आमूागरे कत्सं पुनः पुनः पतयति, तु दण्डस्य पत्यवयवं प्यगावृक्तं करोषि, सथा वा विवार स्रा्पायं जप- वर्निता। स. खर्प (

भरपा०२अमु ०११] हछृष्णयजु्ैदीयतेतिरीगरसंरिता। ६न्द्‌ ( सोमकरणककरिष्यमाणयागविपतकार्यसुरपरभवार्थोष्णनम्‌ ) तीतयत्र छतस्न एवाध्याय आवत्यैवे लभ्यायैकेदेश पकफेकोऽनुवाकः प्रथगेव परिः पठयते तथा तिसणामुपतदां समुदय आधतंनीय इति चेन्मैवम्‌ प्ार्त- कमवाधपसङ्गात्‌ पपौ हि दीक्षानन्परमापिमि दिने होतव्या प्रथमोपसन्‌ तत ऊर्ध्वदिने दितीया ततोऽ््यूषयैदिने तपि .। ता शषाः स्षदनुष्ठाय पुन- प्रितनदिनेष्वनुष्ठीयन्ते वेलुनरनुष्टीयमानायाः प्रथमायाः प्रथमात्वमेति चतु- भीत्वमायाति तस्मात्यारूतकमसिद्धये भथमां द्िरभ्यस्य वतो द्वितीया दविर्य- स्ेत्येवं स्वस्थानवृद्धचा तासामावृततिः कायां ॒काध्यायष्टनतो युक्तः अनुवाकस्मुदायस्येवा्यायत्वात्स्यैव वचाऽथवुक्तिविषानाव्‌ विह॒समुदाय- स्योपस्वमस्ति तस्माल्मतयेकमुपसदाकौैनीया भतन न्पयेन -द्ादशाहीनस्ये- त्यतरकेकोपसच्तुवांरमावतंनीया तृतीयाध्यायस्य 'तृतीयपदि चिन्तितम्‌- तिस्च एव हि सादने स्युरहीने दादरेत्यदः ज्योपिष्टोमे दवादशत्वमथवाऽहरैणो (गे) मेे्‌ अस्तु परकरणाद्च्यो नाहीनत्वं विरुध्येते पवित्वा केनापि हीनोऽतोऽ -विकरप्यताम्‌ साहाद्धिन श्ना क्डैषाऽगंभो(गे) भवेत्‌ पषठीश्रत्या दवादश पक्रिथतिभरुष्यताम्‌ "इति ज्योतिष्टोमभकरणे श्रूयते-“ विस एव क््वस्योपसदो द्द शाहीनस्य इति एकेनाह्ना निष्पा्वात्साहूनो ज्योतिशमः दीक्षाश्वसादूष्यं॑सोमाभिषवरि- वासव कर्व्या होमा उपसदः तासा द्ादशतं पकरणबराज्ज्योतिष्टोमे निवि- कते | अहीनशब्दृ्च तस्मिनव्कस्प्यते ज्योतिष्टोमस्य निखिरसोमयागप्रर- तितेन सर्वषामङ्गानां तत्रोप्देशे सति तदुपदेशविकरविरुवीनापिव हीनलामा- वात्‌ अवो द्वादशत्विवयोरविकसप इति पपन त१ः-आवत्तः सोमयाग्मो द्विरातरमिराादिरह्मः तस्मिमहीनशब्दो रूढः यमित तु दीन इति बिगृहय-समासे छते सत्ययज्ञादिशब्दवदाधदाचः स्यात्‌ मध्येदाचसवाम्नायते रूढि ,विमहनिरषक्षत्वाच्छीपवुदधिहेवुः। अतो ज्योतिष्ेमङ्गानिनः साहनरब्दा- द्विनेयमहनरेन्ञा ज्योतिष्ठोमाद्धिनम्हगणममिधत्ते वस्मिनङ्गीणे वषटीशरुत्या वु दवाद्शतवं निवेश्यते वत्स्ये भकरप्दिदेममनेतव्पम्‌ १.-स.-यदुक्तं २.ल. -दगुनेत"

६०४ शरीमतसोयेणीचार्यविरयितभाप्यसमेता- [परथगकाण्डे- ( सोमकरणककरि्यमणयागविधकायसरपरामवार्थोपसद्रणीनम्‌ ) तृतीयाध्यायस्य सप्तमपदि विन्तितम्‌-- मुदयां सौमिकी वेदिरुभयार्थोव मुख्या 1 विकीर्ितल्ानुख्यस्य वेदां तत्छपिसंभवात्‌ मुख्यपीप्कत्यहेतुला्दङ्गः चिकीपिवम्‌ मुख्यवतेन तद्ैदिरङगष्प्युपकारिणी इति दा्िकीं वेदिं मध्येऽ्तभव्यि प्राचीनवंशो मण्डपोऽवस्थितः ततः पूर्वस्पां दिदि सदोहविरधानादीनां पयसो मूमागविरेषः तैः सदःमृतिमिः सह सौमिकी वेदिरितयुच्ये। सेयं मुख्यस्य सोमयागस्यवोपकारं करोति, लमु- ` स्यानामप्ीपोमीयाचङ्गानाम्‌ कुतः मुख्यस्य चिकीर्षितात्‌ ॒चाङ्गा- न्यपि विकीषितानीति वाच्यम्‌ िकीषासवरूपस्यवेदेनैवामिदिततात्‌ 1 एव भूयते--“ पटूषिंशलकषा माची चतुविशतिरयेण भ्ंरज्जघनेने [धति शक्ष्यामहे इति अस्यायमथैः-शरममाणेननेन दैषयंयमाणेन विर्थकधमाणेन प्रमिते भूमगि फृटहेवं सोमयागे कर्त रक्षयामह इति निधित्य तत्तथैव कपांदिति। सेयं चिकी मुख्यविषया इयति दाक्षयामह इति परिमाणस्य रक्रेधोपन्यासात्‌ अङ्गानां तु] परूनाभिष्टीनां सदोहवि्धानादिमण्डपनिसेक्षाणां यथोक्तपरिमाणमन्परे- णाप्यनुषठातं शक्यतात्स उपन्यासस्त् निरर्थकः सोमस्य तनुष्टानं यथोक्तवे- दिव संमवति लन्यतर तस्मात्सा वेदिगु्यस्यवोपकरोतीति परति तुमः दयति राक्षयमह्‌ इत्यत्र साङ्कमधानानुषठाने राकिरुक्ता तादशस्मैव फर प्रति पष्कटहेतुतवात्‌ अते मुख्याङ्गयोधिकीषांयास्तुल्यलद्विदिरुमयार्था चात्र कपनादिततम्यं शङ्कनीयम्‌ दृषटोषयोगाभावस्य वनरोकतलात्‌ इह तु हविरासा- दृनादिष्ट उपयोगः स॒ मख्याङ्गयोः सम इत्युमार्थसम्‌ पृष्ठाघ्यायस्याष्टमपादे चिन्तितम्‌-- अन्यामिऽन्यमविऽपि पयोभक्षादयोऽग्िमः निमित्ते सत्यनुष्ठानानियमादृष्टतोऽन्तिमः ? इति ज्योतिष्टोमे शमते--“ पयो बराह्मणस्य त्तम्‌ इति तदेतदस्त्यन्य- सिन्मक्ये क्ैव्यम्‌ कृतः अन्याभावस्य निमित्तात्‌ निमित्ते सति नैमि- चिकस्यावयानुेयतवादिति रेनैवम्‌ ॒दनप्यामावो निमित्तवेन श्रतः तस्ातसत्पप्यन्यसिन्मक्ष्ये नियमादृषटाय प्रय एव भेक्षेत्‌

१. ^तिदृष्टफलः | ख, व्रतयेत्‌

धपा ° अनु ०१२] ष्णयजुवदीयतेत्तिरीयसंहिता ३०५ ( मध्यमोपसदिने स्वीकृतपरूवरंशत्पद्परिमितवेदिपदेशपूवभाग उत्तरवेयमिधानम्‌ ) कतैवान्यचिन्तितम्‌-- ^ अजीरिरसंमवे कार्थ बतं नो वाऽरिमो विधेः रोगोलच्या पानस्य विरोधान पयोव्रतम्‌ इति ज्योिटोमे श्रूयते--“ मध्यंदिने मध्यरात्रे व्रतं तयति » इति तष यस्याजी्णिः संमाविता तेनापि विहितत्वातयो बतयितव्यमेवेति केनमवम्‌ पथानानुष्टानवि्पङ्गात्‌ तस्मात्तथाविषवेडायां प्रयो वर्जयेत्‌ अत्र सर्वाणि यष्येवेति नालि च्छन्दः इति श्रीमत्सायणाचायंविरनिते माध्ीयि वेदारथप्रकाशे रष्णययुवेदीय- तैततिरीयहितामप्य प्रथमकाण्डे दवितीयमपाय्क एकादशोऽनुवाकः ११

( अथ प्रथमाष्टके द्वितीयप्रपाठके दरादशचोऽनुवाकः )

वित्ताय॑नी मेके तिक्ताय॑नी भऽस्पव॑- तान्मा नाधितमव॑तान्मा व्यथितं विदेरभिरनमो नामान अक्रो योऽस्यां प्रथिव्यामस्यागुषा नाम्नेहि यत्तेऽनो्टं नामं यज्ञियं तेन त्वाऽऽ दुधेऽगनँ अङ्गिरो यो दितीय॑स्यां तृतीय॑स्यां परथि व्यामस्याग्॑पा नाम्नेहि य्तेऽनां धट नाम॑ (१) यक्िं तेन ताऽ दये िरदिरंरि महिषी- रर भ॑थस्वोर ते यज्ञपतिः मथतां प्रवास देवेभ्यः शुन्धस्व देवेभ्यः भैम्भसेन्रघोषस्तवा वमिः पुरस्तस्पातु मनोौजवास्त्वा पितूरभि- दक्षिणतः पातु परचैतास्त्वा रुद्रैः पश्चात्तु विन्वकंमां साऽदितेर॑तरतः पातु तिष्डी- रौप सपलसारी स्वाह पिरदीरंमि घुमनाप-

६९

दण्द श्रोमलसायणायार्यविरदितमाप्यसमेता- [१ प्थभकाषे ~ ( मध्यमोपसषिने सवीकृतपटात्रिशत्पदपरिमितयेदिषवेशपवभाग उचेयभिषामय्‌ )

निः सा सिष्ीः (२) जि रायोग- वनिः स्वाष्ट िष्दीरस्यादितयवानिः स्वाहां सिश्टीरस्या व॑ह देषान्दैवयते यज॑मानाय स्वाह पतेभव॑स्वा विश्वायुरसि प्रथिवीं हृष्ट ष्ठव्िदस्यन्तरिक्ं हाच्छुतक्षिवाि विव इ~ हाभेस्मासपमेः पुरीषमसि ६॥ (नाम॑ मजषनिः साह सिटी; पञ॑नरिध्ाच )

इति छष्णयनुरदीयतेसिरीयसंहितायां प्रथमाध्के द्वितीयप्रपाठके दरावङोऽनुवाकः १२॥

(अथ प्रथपकण्डे दितीयप्राठके द्ावशोऽलवकः ) एकादृशेऽनुवाक उपसदोऽभिहिताः तव॒ मध्यमोपसिनि पद्ंशतद्‌- परिमितो योऽयं वेदिपदेशः सवीतस्तस्य प्रभाग उत्तरेदि्ौष शेऽनुवकेऽ- भिषीयते वित्तायनीति बौधायनः--“ उत्तरेण वेषं द्रपोवां विपु वा प्रक्रमेषु रपयेनोद्धत्यवोक्ष्य शम्यया चलारं प्रमिमीते वित्तायनी मेऽ्ीति पुरस्ादुदी- सीनकुम्बयाऽन्तितस्पयेनेहिति, तिकायनी मेऽसीति दृक्षिणतः पराक्कुम्बपाञ्त- > रितस्फथेनोषिखति, अवतान्मा नाधिततिति पादुदीषीनकुम्बपाऽ्तीरतसयेनो- दिति, अवतान्मा म्ययितमिसपु्तरतः पराची नकृम्बयाऽन्तरितस्पयेोठिख पिति आपत्तम्बः-“ अपरेण मूपावटदें सैचरपवािष्य वेद्यामुसरयेदिं ददापदां सोमे करोयंहीयतीं परस्तादित्ेके वां युगेन सजभानस्प बा पूर्विभाय शम्यया परिमिमीते शम्यामजी निहढपशुबन्धस्पोत्तरवेदिः शम्यां पुरसतादुद्गमरं निधाय स्प्येनोदीचीमभ्यन्तरमुपटिखति वित्तायनी मेऽव दक्षिणतः पराचीं विक्तायनी मेऽसीति पश्दुदीचीमवतान्मा नाथितमिल्यु्रवः पराचीमवतान्मा व्यथितमिलयुच- र्मदविधसादुदक्यकमे चालवाटस्मुत्तयेदिषष्णीं शम्यया परिमित "इति अनोत्तसवेदेदविकारौ महावे्याः प्रागादि मृततिकाकषेयेण निष्पाद्यमान एक आकारः आपस्तम्बमते तद्विषया मन्वा उक्ताः मृत्तिका चाल्ाटगतेति त~

प्रपार१्भगु०१२] कष्णर्धुर्वदीयितत्तिरीयसंहिता ३०७

( म्यमोपसददिने स््ीकृतषनिंशत्पदपरिमितवेविपदेशपूभाग उत्तरेयभिधानम्‌ )

एूषोऽपर जकारः तद्विषया बौधायनपते पन्नाः हे उत्तरेदे लं मम विचा-

यनी वद्नरूपस्य वित्तस्य पािकाऽक्न विकतस्म वद्विेजपो ज्वालाहपस प्रा-

काऽसि नाधितं वह्विपाचकं मामवतात्‌ , रश्च व्यथितं वेहययखाभास्रीतं मां . स्।

मन्तराच्याविष्य सुः राम्या वेदिषरिमाणं विषातुमारूयायिकया वेदिं पसतुव~ न्मसङ्गाद्ग्यावारेणमभिषतते-

«तेभ्य उत्तखेदिः िर्दी छप रुलोभयानन्शमक्तम्यापिषठते देवा अम- न्यन्त यतरान्वा इयमुपावसस्य॑ति हदं मविष्यन्तीवि। तामुपामन्वयन्त सात््रपी- दरं वृणै सर्वानया कामा्यश्नपथ पूर्वो तु मार हिरभ्वता इति तस्मादु खेदं पूवौममन्धौषारमन्ति वरिवृतः हस्ये » [सै का० प०२अ०५]इति॥।

अब्रोभयोरन्परेणत्यमिधानकतिभ्यो देवासुरे्य इति रम्यते ते देवस्तामुपा- मन्यन्त माधितवन्तः मया मदनुयरेण अरतृ्याभिमवात्त्ान्कमानपूयं व्यश वथ विररेषेण प्राप्स्यथ तदयं लाद्याऽऽहुतिव्यौषारणक्पा युष्माभिहैता मगे- ष्यमाणादमेः पू्ैमाकिनीं मा व्यक्नवेते विशेषेण व्यभोतु ममिबोदिशय हृयतम्‌ सोऽयं वरः यस्मादररो वृतस्वस्मात्तथा व्पाघारमेयुः तसपङारसतु पिरहीरकि महिषीरसीत्यादिमन्वव्याख्यौ नावरे वक्ष्ये

विधत्ते

शम्धया परि मिमीते मत्वा त्ाऽथो युकतेनैव युक्तमव रुन्धे [ से० की० ६० २अ०७] इति)

देया संह बहुपरिमिता शम्पा तया चतुश्र परिमिीते। अस्या उत्तरः तेथे परूमिः राम्या निर्णत ममैव न्यूना ब्रह्वमसतादिपचरस्य ूरथम्तताव्‌ नाप्याविका यथोक्तमचारानुपयुक्तमागस्यामावात्‌ विच युक्तेनैव सैभयिनैवौचखेदिपरमणिन यौग्थफटं प्राप्नोति

मन्वान्पाचे-

वित्तायनी मेऽसीत्याह वित्ता सेनानाकतिक्तयनी मेऽपताह तिक्तन्सेना- नावद्वतान्मा नाथितमित्याह नायिवान्सेनानावद्वतान्मा व्यथितकरियाह व्य चिकन्षिनानावत्‌ [चै को० प्र ९अ०७]इि॥

१. घ. वद्िना° स. एणं विध क. व. “स्यान कश्यः 1 स. "क परिमि नि |

६०८ श्रीमत्सायणाचा्थविरचितमाष्यसमेता- [पथगकाण्डे- ( मध्यमोपसद्‌दिने रवीकृतपटू्ंशत्यद्परिपितवेदिप्ेशपूर्वभाग उत्तपेयमिधानम्‌ ) वित्तं वह्िरूपम्‌ वित्ार्भन एतान्यजञकृनयद्विपापणनेयगृचखेदिररकषत्‌। ५८६ तिक्तं वद्निजवाय्पं तेजनं तदान एतान्यागकमुन्‌ विदेरभिरिति। बोधायनः-“अथ चालाठे बर्हिषाय तसिन्छयेन पहरि विदेरभिरैमो नामामरे अङ्कतो मोऽस्यं एथिव्यामस्यायुषा नाजनेदीति, तदधूतवोच्तर- देयां निवपति यततेनाऽधृट नाम यज्ञियं तेन तवाऽ्षे इति » इति आप्तम्बस्वेकमन्वतामाह- “ष्णी जानुदन िवितस्ति षा सात्वोत्तखेधरथान्पासृनदरति विदैरभिरिपि" शरी विदेरुत्तखेदेः संबन्धी योऽभिस्तस्य नम इृत्येतनाम अङ्गानां रस॒ इत्य ङ्गिरःशष्दस्य निर्वचनम्‌ तथा च्छन्दोगाः प्राणोपास्तावामनन्ति-५ तमु एवाङ्गिरसं मन्यन्तेऽङ्गानां यद्रससतेन » इति वाजसनेधिनोऽ्यधीपते-“ षे ( ! ) अङ्गिरसोऽङ्गानां र्तः एति अयं चाभिः तोमाहूतयाधारवादूगाहपत्यदकषिणास्नैदीनां मध्ये सारः हेऽङ्गिरो पस्वमस्यां चालाखगवमृदूपायां एथिव्पामसि वरवे तमायुष्पदेन नभोनाभ्ना सहित एहि उत्ते्यापागच्छ पत्तवानापूष्टं केनाप्यपिरस्छृतं नाम यजञसंवद्यं तेन नाम्ना ग्पवहत्य तवामृचेयमाद्धे अभे अङ्गिर इति वौधायनः-“ दवितीयं परति विदेरभिन॑भो नामतन अङ्गिर! यो द्वितीयस्यां एथिव्यामीतपादत्ते-आयुषा नाम्नेहि हतोचखे्ां + निवपति यत्तेऽनाधृष्टं नाम यज्ञियं तेन त्वा द्ध इति, तुपीयं प्रहरति विदेरभि- मो नामभे अङ्गिरो यसतुषीयस्यां प्रथिव्यामसीत्यादतते-भयुषा नाम्नेहीपि होतया निवपति यतेऽनधृषटं॑नाम यकषियं तेन वाऽऽ दुध इति, तृष्णीं चतुर्थं हरति स॒ह बर्हिषा इति आपततम्बः-“ एतेनैव यो दवितीयस्यापिति द्वितीयं यस्तृतीयस्पामिति तीयं तृष्णीं चतुर्थ हरवि » इति अवरम अद्भिर यो द्विवीयस्यामित्पाम्नातो द्वितीयमन्स्तस्याऽौ विदेरित्या- दिरनुप्श्यते अवसाने प्रथिव्याभित्यादिरनुष्यते तृतीयस्यामित्यादिभरम-

` स. ^तमेवा*। क, प. ढ़. च. या स, भन्यायद्भानां स, ग, च, इत्वा

भपा०रअनु ०१२] ृष्णयनुरदीयतैत्तिरीयसंहिता ३०९ ( मध्यमोपसदिने स्वीृतपद्िशत्दपिगितवेदिपवेशपूरवभाग उत्तसेयमभिधानम्‌ ) मन्वस्तस्य ॒विदैरित्यादिरेवानुषच्यते वात्वास्थितायाः एथिग्धा अंशमेवेन द्वितीयत्वं तृतीयत्वं दृष्टव्यम्‌ 1

विधत्ते

विदेरभिनैमो नामामने अङ्गिर इति ब्रिहति एवैषु ेकेष्वमयसाने- वाव रन्ध तुष्णीं चतु हरत्यनिरुक्तमेवाव्‌ रुन्धे » [ सं° का० प०२ अ० ७] इति

छोकवयवर्विनां षयाणामञ्जीनामवरोधाय तिरहरणेेतहोकव्वीति निग्वित्य वक्तुमरक्यतवेनानिरुक्तस्याभि्ामान्स्यावरोधाय तृष्णीं हरणम्‌

सिश्हीरिति बौपायनः-“ भयाध्वयुरुचरेयै पुरीषं संमयौति सि

, हीरसि महिषीरसीति » इति

संपयोवि मिश्रयति

आपस्तम्बः“ सिर हीरसी्युत्तरवेधां निवपति 1? इति

वेदेः िहमृगते दशंयति-

िरहीरसि महिषीरीत्याह सिरदीरसेषा ससं कत्वोभयानन्तराभक्म्याति- षत्‌ [से का० प्रण २अ० ७] इति।

महिषीेहनीया ब्राहणान्तेरे वा महिषीनाविव बरष्टव्यम्‌

उविंति कल्पः“ उरु प्रथस्वोरु ते यज्ञपतिः प्रथतामिति प्रथयित्वा पृवाऽ्सीति शम्यया संहत्य देवेभ्यः बुन्धस्ेतयद्धिः परोक्ष देवेभ्यः ङुम्भसवेति सिकताभिरवकीर्य ? इति

मथस्व पत्र धरुवा दृढां इुन्धस्व इद्धा भव दम्भ शोभिता भव

व्याचक्षाण करमेण विधते--

उर प्रथस्वोरु ते यकञपतिः प्रथतामित्याह यजमानमेव परजया परुभिः प्रथयति पुवाऽपीति इन्त धृत्यै देवेभ्यः बुन्धस देवभ्यः इम्भखेत्यव चोक्ष- तिमच किरति इद्यै [ सं० का० ६प्र० २अ०७] इषि)

इन्द्रोप इति। कलः-गरोक्षणीमिरुतयेिं पोक्षवि-इन्दधोषस्वा वसुभिः परस्तात्मत्िति पुरशतान्मनोजवास्वा पितृभिदकषिणवः पालिति दक्षिणतः पथे

१. 'ठाभव। ङ"

६१० श्रीमस्सापणाभार्थपिरचितमाप्यसमेता- [१ भयपकाण्डे ~

तास्वा सैः पातालिति पवादिशकम लाऽरितहतरतः पावितः » इति।

इनदधोपादिनामका देवाः प्रिढासदनुचरा बसवदगणासतगंगैः सितासे दवाः पानु

पूरतादित्यारिदिग्ाचकरा्दुपयोगेण दिगदैवतातृष्टिकरं परक्षणमिताह--

इन्दपोपस्वा वरुभिः पुरलालावित्याह दिग एवैनां पोक्षति » [ सं० का०६१०२अ०७]इषि।

प्रोक्षणं विधा प्रसौति--

देवा बेदृतसेदिरपावर्ीहिप वि जयामहा इृपुरा बभभृद्त्य देवानभ्या- यन्त तानिन््रधोषो वसुभिः पुरसलदपानृदत ममोगवाः पिवृमिदक्षिणवः प्रचेता समैः पथादिश्रकपाऽऽदियरुततरतः [सं० का ६प्रण ९अ० ७] एति।

अपक्रम्य देवासुरसेनयोम॑ध्ये तिष्नवीमृत्तखेिं पदा देषा उपामनयन्त तदनीमसुरा एवमभिन्तयन्‌ यदेषा देवानुपाकैत तदा एव विणयेरन्‌ तस्मादिहैदनीमेव वदुपावर्तनालिव देवानविज पाह इति पिविनप वजमू- यत्य देवानमिदकष महमागताः वामसुरानिनपोपपियो दिरम्पोऽपाफुमन्‌

पिषत्े--

भपदेवमुत्तसेषं पोषति दिरम्य एव व्यजमानेो भरतृष्याय णुके» [ संर का ९१० २अ०७]इति।

पोक्षणशेषस् निनयनं विधतते--

¢ इन्द्रो यीनसाखावृकेम्पः प्रायच्छतान्दक्षिणव उत्तरा भदन्पतरो- कषणीनामृच्छिष्येत ददृक्षिणव उत्ते नि नमेदयदेव तत्र कूरं वसेन रामपति » [संर का० ६० २अ०७] इवि]

[ इन्रो ] यतयो देवाह सर्वदा पयतमान। उत्ताघ्रयेण पच्छन्येषा अ्रा्ान्हता साठावृकैभ्यः श्यौ दृत्तवान्‌

निनयनकाठे ध्यानं विषत्ते--

बं दिष्यते ष्ययेच्छुषैकमपति [ संम काण प्रणय भं ] शति

शुषा शोकेमाषयतिं योभयकिं

१, केभ्य आर्याय" |

केक

रपा०रअनु०१२] देष्णयलुदीयतैतिरीयसंरिता ६११

सिश्दीरसीति कस्पः-“ अथैनौ हिरण्यमेनभोयाणयो पृशवगुहीतिन व्यावारयति सिरहीरति सपलसाही स्वदितिःदाकरणऽसे, सिरहीरापि सुप्रजावनिः स्वहित्युत्तरस्यां धोण्यां, सिर हीरसि रायस्ोपवनिः स्वहिषि दक्षिणस्यां भोण्यां, सिरहीरस्यादित्ययनिः सदेति ऽतरेऽते, सिभहीरस्या वहे देवैन्देवयते यज- मानाय स्वाहेति मध्ये $

हे उत्तरेदे लं सिह्पधारिण्याते सपलसाही वैरिवातिनी सुषनाव- निः शोमनापरपभृत्धदा रायस्तोषवभिः पथादििमसवीिदा आदित्यवनि- भूपिसंवन्धिपिष्ट्रदा देवथते देवानिच्छते यर्जमानाय तेवेदै हैवमत्तु

उत्सेदेरयाक्यमनुसूतयकैकं कामगेकेकाह्ता परापनुदभित्यैवं म्सूवितमर्थ दृरीयति~

सोत्तयेदिरतवीत्सवस्मया कामान्ध्यभवयेति ते देषा अकामयन्तसुरान्धा- तृव्यानमि मेवेति वेऽन॒हवुः सिरहीराम सपलसनाही स्वारेवि पेऽसुरानप्रातृव्या- नभ्यभवन्तेऽसुरन्भातृष्यानभिभ्रयकिमयन्त रलौ विनदेषहीति तेऽलुहवुः सिरही- रति सुपजावनिः स्वाहेति वे परजामविन्दन्त ते भरजां वित्ताऽकमयन्त पगन्धनदे- महीति तेऽजुहयुः सि हीरसि रायस्पोपवनिः सवाहेपि ते परूनविन््न्व वे पर व्विस्वाऽकामयन्त परविष्टौ विन्देमहीति तेऽ्नहषुः सि हीरस्यादित्यवनिः स्वाहे- तित दमं भरतिष्ठामविन्दन्त इमां प्रतिं विच्वाऽकामयन्वे देवद आशिष उपेयामेति तेऽन॒हयुः सि हीरस्था वह दैवेनदेकयते थनभानाय स्वाहेति ते देव- वा आपि उपाऽ्पत्‌ [से का ६१० ९अ० ८] इति।

आशिष इष्यमाणं हिःस्ीफारिणीरवता उपेयाम प्राप्नुयामिति कामय माना यष्टरसे देवाश्ररमाहृ्या कयेव पराप्टुवन्‌ कषफछानि वाजाऽऽशीःरबदे- नोच्यन्ते

आहुतिसेख्यां विधत्त

पञ्च ठतो व्याधारयति पश्वाक्षरा प्किकः पङ्को यज्ञो यज्ञमेवाव र~ नवे? [से० का० पर २अ०८] इति।

जणं विधते

« अद्या व्याघारयति तस्मादृ्णया प्रयोऽङ्गानि पर हरन्ति प्रिषठितयै [सेढ का० प्रज २अ०८] इवि।

१. 'मूमिसे" स. गुणान्तरं

६१९ शरीमत्सायणा चाय॑विरवितभाष्यसमेता- [भथमकाण्डे-

( मध्यमोपसद्दिन ख्वीकृतपटा्शत्पद्परिमितवेदिपदेशप्रभाग उत्तरे्यभिषानम्‌ )

अक्ष्णया वक्रगत्या } दक्षभंऽस उत्तरभोणिरित्यादिका वक्रगतिः परावः दानक पदायङ्गानि व्रतेन पहरन्ति सैफोचमन्ति अव आहुषिवक्रतं भविषठितै भवति

भेभ्य इति कतपः-५ भूते्यसवेवि सवद इति

गुदस्वां भूतेभ्पभिरेनेम्यो देवेभ्य उद्गृहामि

विधत्ते

^ भूतेभ्यस्त्ेति सुचमूदगृहाति एव देवा भूतासतेषां तद्धागधेधे तानेव तेन प्रीणाति” [से काण प्र०२अ०८] इति।

मतेदिशेन सुगृदू्रहणे सर्पाः सन्तः प्रीयन्ते

विश्वामुरिति कसः“ अथ रौतुत्रवान्परिधीनपरिद्धाति विधायुरसि पृथिवीं दहेति मध्यमं, श्वक्षिदस्यन्तरिठं दहेति दक्षिणम्‌, अच्युतक्षिदसि दिवं दृरहेत्युत्तरम्‌ » इति

हे प्यमपरिपे लं छत्लायुःपवोऽि एथिवीं दं कुरु हे दक्षिणपरिये लं स्थिरनिवासोऽसि हे उत्तरपरिषे तल्मविन्टनिवासोऽसि

विधते-~

पोत्वानरिषीमरि द्धाय छोकाना विधृत [ सं० का० प्रण २अ०८] वि।

प्रिधिवरयेण वयो ठेका विधृता भवन्ति पूतदपैदारः

अग्नेरिति कसः-“ अथातिशिषान्तंमारानिवपति गुगष सुगन्धिते- जनं दृ्कामू्णासतुकामभरेभसमास्यपेः पुरीषमसीति ?› इति

दे संभारखत्प लमभेमासकं प्रफं चासि

संभारान्विधातं प्रसौति-

अग्नेयो ज्यायसो भ्रातर आसन्त देवेभ्यो हव्यं वहन्तः प्रामीयन्त सोऽधिरविभेदित्यं वाव स्य आर्पिमाऽरिष्यवीति निटायत स॒ यां वनसति- प्ववसत्तां पूरौ यामोपधीु ता५ सुगन्धितेजने यां पाप वां पेलस्मान्तरा शृङ्गे तं देवताः भपच्छन्तमन्वविनदन्तमववनुप न॒ वरत॑ख हव्यं नो वहेति सोऽ- बरवीदरंवृणे यदेव गृहीतस्माहृतस्य वहिभारिषि स्क्दात्न्भे भ्रातृणां भागपे- यमसदिति तस्मा्यदृगृहीतस्याहृतस्य बहिःपरिषि स्कन्दति तेषां तद्धागपेये वानेव तेन प्रीणाति सोऽन्यतस्थनन्तो मे भरातरः पमिपतास्थानि शातया इवि

परार अनु ०१२] छृभ्णयजुवदीयतत्तिरीयसं हिता ३१६ ( मध्यमोपसदरदिन स्वीकृतषटत्रंशत्पदपरिमितवेदिष्रशापूषभाग उत्तेयभिधानम्‌ ) स॒ यान्यस्थान्यशातयत ततुतुद्रबमवयन्ासमपमवं तदुगुरगु » [ से° का० ६० २अ०८] इति। भ्रातरो हविेहनभयाप्ेन यथा मृता इत्थमेव सेोऽ्योऽपर सूतिं प्राप्स्यतीति भीतोऽभिर्निरूढो वनसत्योपधिपदुष्येकेकां रातरिमवसत्‌ देवदास सुगन्धयु- क्ततृणे पेखस्ये मेषस्य गृङ्कयोम्ये कमेण वसनं देवा हविवैहने पेरयितु- भैच्छन्‌ तमन्विप्यारमन्त सुगृदगृहीवस्य हविषो यदेश होमा परि- भिम्यो बहिहविः ्कनदेत्स प्रातृभागोऽसतिितयन्ेरः अस्थचन्तस्वगस्थिमा- सोता पामिषत मृतास्तदीयान्यस्थीनि मांसानि शतै प्रि्जानि प्रि- त्यक्तानि तानि पृतुदु गुलयुल्वभथताम्‌ विधत्ते यदेतान्तसंमारान्त्ंमरत्य्चिमेव तत्सं भरति [ सं० का० प्रण २अ० <] इति) मन्वगतेन पुरीपशब्देन संभाररूपं वद्विपूरणं विवक्षितमित्याह ^ असेः पुरीषमसीत्याहरवेदुरीषं यत्संमाराः » [सं का० दपर २अ०८] इति। गु्ुदुसगन्धितेजनश्टोणासतुकाः संमाराः किंच देवदारपरिधिरूपेण वद्विना भ्रातरोऽस्य संनिधीयन्त इत्याह- « अथो सत्वाहैरते वदनं ते तरः प्ररि शेरे यतैतुब्राः परिष इषि » [सं° का० ६प०२अ०८ ] इि। एवमचं परितः शेरते अथ विनियोगसंग्रहः- वित्तोत्राख्यवेयर्थं चतुः परितो छित्‌ विदेक्िमिरहरेतांसून्सिदहीरवेयां विनिक्षिपेत्‌ उरु प्रथयते वादि ण्ट्वा संहत्य शम्यया 1 देवे प्रोक्ष्य तथा दवे सिकताश्वावकीर्ते इन्द्र प्रोक्ष्य चतुर्दश सिहीरसदरये तथा श्नोणिद्ये मध्ये व्याघारयति पञ्चभिः

१क.ग, घ. श्स्यश्^।

६१४ श्रीमत्सायणा चायैविरचितमाप्यसमेता- [प्रथमकष्डि- . ( उचेदिसमीपवतहविधानभिानम्‌ ) मृतेभ्यः स॒चमुदृगृ् विश्वा परिषयस्रयः अप्नः संस्थाप्य संभारामन््राः पटूरंशति्ताः ॥४॥१ इति नात विदोपर्ीमांसा नापि च्छन्दः इति श्रीमत्ायण चा्विरविते माधवीये वेदाथैमकाशे रष्णयनुव- दीयौतेतिरीयसहितामाष्ये प्रथमकाण्डे दितीयपपाठके दशोऽनुवाकः १२ ( अथ प्रथमा द्वितीयप्रपाठके त्रयोदशोऽनुवाकः ) 1 क्ते मन॑ उत गंजते धियो विप्रा विप्रस्य वहतो विपश्चितः वि होत्रां द्ये वयुनावि- देक इन्मही दस्यं सवितुः परि्ृतिः। सवा- गद्या वैद देवशो देवेष्वा घोपि- थामा नौं वीरो जायतां कर्मण्यो यर सरवैऽ्‌- जीवाम यो वहनामसंदरसी इदं विष्णि कमे तरेधा नि द॑पे पदम्‌ समूढमस्य (१) पारुर इरावती धेतुमती हि प्रतर सयव सिनी मनवे यशस्य व्य॑स्कभ्नाद्रोदसी वि- पणिते दाधार पृथिवीमभितो मसः भाची मरत॑मध्वरं कल्पयन्ती ऊर्ध्वं यज्ञं न॑यतं मा जींहरतमनर॑ रमेथां वर्णन्पृथिव्या विषां विष्णवुत बां थिष्या महो बा विणत वाऽ- न्तरि्षादस्तौ' एणस् बहमि्नयै रा पर य॑च्छ (२) दक्षिणादोत सुष्यात्‌ विष्णो-

, प्रषा०२अनु ०१३] छृष्णयनुर्वदीयतेततिरीयसं हिता ३१५ [ उत्तखोदिसमीपवरिहविधोनामिधानम्‌ ]

यैक वीर्याणि प्र वोचं थः पार्थिवानि विममे राशि यो अस्कंमायुदततरः सधस्थं विच- कमाणचचेधोरुगायो विष्णो रराटमसि विष्णोः

पृष्ठम॑सि विष्णोः र्यत स्थो विष्णोः स्यूर॑सि विष्णो्ुवम॑सि वैष्णवमसि विष्ण॑वे ता ३॥

[ अस्य यच्छेकानवैलारिश्शच ]।

इति छृष्णयजुरवदीयतैत्तिरीयसंहितायां प्रथमाष्टके दितीयप्रपाठके जयोदशोऽनुवाकः १३॥ ( अथ प्रथमकाण्डे द्वितीयप्रपाठके बयोदशोऽनुवाकः )। वादशेऽनुवाक उत्तरवेदिरभिहिवा तत्समीपवर्िहविधौनं अयोदशेऽनुवाकेऽ- भिधीयते युत इति। कलसः-“गाहपत्य आच्ये विटाप्योतूय ज्ञपि चतुगृहीतं गृही- तवा शखामूखीये सावित्रं जुहेत्यन्वारग्ये यजमाने युञ्जते मन॒ उत युञ्जे धियो विपरा विपस्य बहतो विपाशेतः। वि होत्रा दृधे वयुनाविदेक हइन्मही देवस्य सवितुः परिष्टुतिः स्वाहेति » इति

होमाथ स्वाहाशब्दोऽध्याहतः विपस्य व्राह्मणस्य यजमानस्य संबन्धिनो विपा ब्राह्मणा रविजो मनो युञ्ञते टोकिकविन्ताभ्यो मनो निवार्य यजञबि- न्त्या तत्मथमे नियमयन्ति ततो भिय इन्दिाण्येपि » यक्ार्थेषु स्वस्व्यापा- रेषु नियमयन्ति कीरस्य विप्रस्य वृतो विपधितः। अधीतवेद्ताद्वृहत- मथोभिज्ञतवाद्विपथित्छम्‌ कीदृशा विप्राः होवा होमकतौरः वदद विप्राणां मनोनियमनादिसामर््यमेक इृदविदध एक एव ससथै। कीदश एकः। वयुनावित्‌ , मागानितति सर्वज्ञ इत्यथैः चैकस्य सरव॑सष्टौ विस्मेतव्यम्‌। यतः सवितुः भर कस्यान्तर्यामिणो देवस्य परिष्टुतिमैही महती

वथा चाऽभ्यर्वणिका अधीयेते-“्यः सर्गः सैिदस्य ज्ञानमयं तपः” इति।

१क.ग.घ. "पि स्व" रख. तिः सवदोकमतुति" 1 दख. श्ःसस" |

३१६ शीमासायणाचार्थविरचितमाप्यसमेता- [प्रथमकाण्डे (-उत्तरोिसमीपतर्तिहविर्घानाभिधानम्‌ ) वाजसनेपिनश्च-“ एष सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं भरशासि यदिदं किंच "' इति वेताशवराश्च-“ पराऽस्य राक्तििरिमैव श्रयते स्वाभाविकी ज्ञानवरकरिया च" षति। एवं सर्वनोदाहार्थम्‌ एते मनं विनिषेोक्तमुपोदषातत्वेनानुषठेयं विधते- बद्धमव स्यति वरुणपारादेैन मुष्ति पर णेनेकि मेध्ये एवैने करोति » [से°का० ६प्र०२अ० ९] इति। हविधाननामकयोः शकटयोर्यपूर्ं षदभासीततदवस्यति मृशेत्‌ ।. प्रणेनेकति रक्षाटयेत्‌ अने सूत्म्‌-५ परक्तपूशकटे नदधयुगे' प्रमिहितरम्ये प्कषात्प तयोः पथ मग्रथितान्यन्धीन्विसस्प नवानज्ञातान्रतवाओ्रेण प्रगवंशमभितः पृष्ठान्य्‌ वनपन्परिभ्िते सच्छदिषी अवस्थापयति ?! इति . पृष्ठां वेदिमध्ये परक्मतीयोः शङ्को र्तं मध्येऽ्यवनयन््यवधानमकुैन मन्मविनिपोगपर्वकं शकर्येरणं पिधत्ते सावितिय्ा हला हविभानि पर व॑पति तवितृपसूत एवैने प्र वत॑ति » [सं का० ६१० २अ०९] इि। कल्पः“ स्पजचेद्षरन्दः सुवागिलयनुमन्नयते » इति सच मुन एवमाम्नातः- सुवागिति देश्वदेव दुषानृहान्पति सवागवाऽऽ समन्त्रेमस्करीं वापे बद्‌ देवश्रुत प्यातावकषौ पजमानोऽपं युष्मान्यजतीपि देवेष्वापोमे- ` थाम्‌। सुवाकशब्दोपयेोगं दर्शयति- ^ वरुणो वा एष दुवागुभयतो बद्धो यदक्षः यदूतार्जेधयजमानस्य गृहान युत्सनेतुवाग्दव द्यौ वदेतयाह गृहा पै दुः शान्त [ सै का० ६प्र०२अ०९] इति। अक्षस्य बन्धनहेुपाशोपेतलद्ररुणतवम्‌ वरुणश कूरतादूदवाकू उत्स- जेत्‌, श्दं कृपात्‌ १क.ग. घ. पूवं स, अदं पूव स. गोऽतिदि स्र. देशः

पपा०२अत्‌०१९] छम्णयजुवैदीयतैतिरीयसंहिता। ९१७ (उ्त्ेदिसमीपवरिहविधानाभिधानम्‌ )

कल्पः“ अयने पतनी पदतृतीयेणा(ना)ऽऽन्पमिम्ेमोषानवत्या नो वीरो जायतीमति » इति 1

वैवमाम्नावः- -

इति कर्मणि साधुः कुशो वीरः आरस्यरहितः पुत्रोऽस्माकमा- जायताम्‌ यै जीवाम यश्च वहूनां वी नियमनक्तिमानसन्रवेव्‌ वादृशो जायताम्‌ अभ्र कृले पद्त्ीयराब्देन सोमकयणीपद्रजरस्तृतीयांशः पूर्वं सेगु- हीतो विवक्षितः

अक्ोपाज्जने विधन्े-

पलयुपानक्ति परली हि सर्वस्य मित्रं मिलाय यदै पती यज्ञस्य करोवि- भिश्ुनं वद्धो परलिमा पवष यज्गस्यान्वारस्मोऽनवच्छक्यैः » [ से° का०:६ प०२,अ०९]इि॥

इदमिति कल्पः-“दक्षिणस्य हविधौनस्प प्ादकषमुपसभ्य दक्षिणता वन्यां स्फयेनोद्धत्यावोक्षय हिरण्यं निषएय संपरिस्तीर्याभिषहोपि-इवं विष्णुविचकरम त्रेधा नि दे पदम्‌ समूढमस्य. पारे स्वाहेत्यपरं चतुमृहीतं गृरीतोत्तरस्य हवि पीनस्य पृश्वदुपप््योत्तरस्यां वन्यां स्फयेनोद्धतयावोक्ष् हिरण्यं निधाय सेपरि- स्तीयं ज॒होपि-इरावती धेनुमती हि मूत£ स॒यवपिनी. मने यस्ये व्यस्क- म्नदोदसी विष्णरते दाथार थिवीमभितो यूः -सादेषि » इति विष्णुल्िविक्रमावतारं तदे विश्वं विमज्य॒ कमते मूमावेकं पद्मन्वरिकषे दवितीय दिवि तूतीयमित्येवे बेधा पदं निद्धे1 पसवो मृम्पादिरोककूपा यस्य पदस्य सन्ति तांसुरम्‌ अस्य विष्णोस्तसिमन्पदे विशव समूढं सम्यगन्र्मूवम्‌ किच~ इरावती अन्नवती धेनुमती पेनहक्षरा गोस्दरत्यौ पूमवसिनी शोभनरयवैेरम्य- वहाते मनवे मानवप्जार्थं यशस्ये यज्ञोनिमित्ते भवतम्‌ एते रोदसी ्ावा- परथि्यौ विष्णुव्यस्कम्नाद्विमच्य स्थापिवैवान्‌ तां ए्थिवीं ममूचैः स्वतेनो- स्येनीनाजीवरभितो दाधार पुपोष विष्णुरनधोचरहविरधानमागाह्वया भीताम्‌ विधत्ते वर्ना वा अन्वित यज्ञः रकषारि जिषारसन्ि पेष्णवीम्यामृगम्यां वरल

ख. स्‌" 1 ल. “्यान्मजार्थ तां स, 'योर्वक्षिणोत्त"

६१८ शीमत्सायणाचा्विराितभाष्यसमेता- [१ प्रथमकाण्डे ~ ( उत्तसेविसमीपवर्तिहविधौनामिषानम्‌ )

नोजुंहेति यज्ञो पै विष्णुष्॑ञादेव रकषाशस्यप हनि [ से० का० ६१०२ अ०९] इति।

वल्ैना शकटमार्गेण अन्वित्यनुपरविश्य यज्ञो देवेभ्यो निखात विष्णू रूपं छतेयक्तलाधज्य विष्णुम्‌ अत एव वेष्णवमभ्ोऽ व्यधिकरणः। यज्ञादेव विष्णुरूपयज्दारिणैव

होमाधारतेन हिरण्प्र्षेपं विधत्ते

पद्ध्वयुरनसनावाहृिं लुहयादनपोऽधवयः सया्र्षा\सि यज्ञ हन्ुहिरण्य- मुषास्य जुहोत्यभिवतयेव जुहोति नान्धोऽध्वयैमववि यज्ञः रकषा\सि परन्ति [से०का० ६०२अ० ९] एति।

प्राचीति कल्पः“ भने संपरिगृह्य संपरपमाह हविधानाभ्पां प्रवे मानाभ्यामनृतहीति तरिरुक्ायां पवतंपनति पराची पेतमधवरे कल्पयन्ती ऊर यज्ञे नयतं मा जीहरवपरिति इति

हे शके परापत गच्छतम्‌ कीदशे अध्वरं कतपयन्ती देवकं बाधर- हितं कुवाणि विचोध्व॑ुपरियिदेवान्मति यज्ञं नयतं मा॒कुरिखे भवतमसु- रानमा पाप्यतम्‌ |

पक्शब्दतात्ेमाह--

धावी पेतध्वरं कलयन्ती इत्याह सुवगमेवेने ठोकं गमयति [सं० का० प्र०२अ० ९] इति।

कलः-- आहवनीयासतीवसीनयक्रमानुच्छि( च्छे ष्या सेथामिति नभ्यस्ये स्यापपित्वा इति

नभ्यशब्देन फटकतरपोपेते चकते नाभिधुकतं मध्यमफलकमुच्यते तसि- न्यथा शकटं तिष्ठति तथा स्थापयेत्‌ पारचनवंरस्थो यः पुरातन आह- वनीयस्तस्येत ऊर्वं गाहपत्यतम्‌ आहवनीयसतृततखेदिस्य एव वैवत्यपुरात- नगाहैपत्यस्य शाखामृखीपत्वपिति

तथा सूम्‌ परवयुदास्य पशुबन्धवदभ्नि प्रणयत्येष सोमस्याऽऽह- वनीयो यतः प्रणयति गाैपत्यः इति

१कृ.ग. घ, “ननो.न।२ स. वर्तमा" स. पराचि" क. ग, प. तथा

पा १अन्‌ ०१३] ृष्णयजुदीयतैतिरीयसंहिता ६१९

( उत्तखोदिसमपिवातिशवधनािधानम्‌ )

मन्तरपार्तु--

अत्रेति हे कटे देवयजना्ये परथिव्याः रारीर उ्तयेधाः पश्चिमभागे परकरमजयमवदोष्य यत्स्थानमस्वि अव स्थाने कीडवम्‌

`देवयजनरूपाया वेदेः एथिवीररीरत्ं यदिमामकिन्दन्त वदध वेदित्वमितयेत- स्मिरालणे प्रतिदधमाह--

अत्र सथां व्मयथिव्या इत्याह वप्म सेतद्थिव्या यतवेयजनम्‌ [सं का० ६१० २अ०९] इति।

कल्पः“ दिवो वा विष्णवित्यध्वयदक्षिणस्य हविर्षानस्य दक्षिणं कर्णा पदुभनु मेथीं निहन्ति तस्यामीषां निनहत्येवमुत्तरस्य प्रतिप्रस्थाता विष्णोनुके- मिचयुत्तरस्योत्तरं करणातरदमनु » इति

युगस्य दक्षिणो्तरभागौ शकटस्य कण॑स्थानीयौ तथोरातद॑ ईषाभ्यां सह दृढबन्धनम्‌ दक्षिणवन्धनसतपौ मेथी निसरातव्या

मन्वौ तेवं पितौ--

द्वि इति दे विष्णो दटोकाद्वा मूढोकाद्वा महर्यीकादवाऽ्तार्षिटोकाद्रा समानतिवहभिषनसमूहैः स्हस्तौ पूरय हे विष्णो पृणषनादक्षिणात्तव्याच हृस्तादापयच्छ बहुरुत्व आवृत्य प्ररु मणिमुक्ताेकं देहि नुकमित्यव्ययं कर्म- पाचकम्‌ विष्णोर्वीर्याणि कर्माणि प्रवोचं ब्रवीमि कानि कमांणि यो विष्णुः परर्थवानि रजांसि परमाए॒न्वमेमे नि्ितवान्परिगणिववांश् पनरपि यो वि- षुरुचरमुपरिवात सधस्थं देवानां सह वासस्थानं दलोकमस्कमायत्‌ , यथा्बो मे पतति वथा स्ताम्मितवान्‌ पुनरपि यसतेषा विचक्रमाणसिषु ठोकेषु पदं निदधौ, उरुमिमैहातममिर्गीयिते

मेध्या निखननं विधत्ते--

शिरो वा एतदज्ञस्य यदधविरधानं दिवो वा किष्णवृते वा प्रथिव्या इत्याशी- पदयचाँ दक्षिणस्य हविर्धानस्य मेथीं नि हन्ति शीर्षत एव यज्ञस्य यजमान आरिषोऽ रुन्धे [ सं° का० ६प्र० २अ०९] इति।

यथा रिरि चक्चरादीनि गोदकानि निधीयन्ते तथा हृविर्न्याणि दके निधीयन्त इति हविधौनस्य यज्ञशिरस्त्वम्‌ हस्तौ एणखाऽध्ययच्छेत्यारीय॑स्या कवः पेषु पतीयते ेयसगाशीरदा यद्येषा मेथीं प्रकारायति तथाऽपि

६२० श्रीमत्सायणाचार्यविरवितभाप्यसमेता- [पमथगकाण्ड- ( उचरोदिसभीपवर्तिहवर्थानामिधानगर्‌ )

वाचनिकोऽ् विनियोगः अनेन मन्वेण यक्ञशिरसो हविधाना्यजमान आरिषः 4 मामोति (

आच्छादक विधत्े--

दण्डो वा ओपरस्ृवीयस्य हविरभानस्य ॒वपदकारेणाक्षमच्छिन्तृतीयं उदिविधानयेरुदाहियते तृतीयस्य हमिरषानस्यावरुदष्यै [ सं० का० भ०२अ०९ ]इि।

दण्डो नाम किदसुर उपरनामरकस्यसुरस्य पो ` वपटकौरदवेन सह भें छता वदरं परिष तृदीयस्य शकटस्याकषमच्छिनत्‌ अतसतृतीयस्य शक- दस्य पतिनिधितक्ेकस्य शकटस्य तृणादिनिभितं छदिः स्थापयेत्‌ तन द्िणो्रपरयोः परिभयार्थे दे छदिषी अवेक्ष्य तृतीयम्‌ अथ दके अन्तमव्यि हविाना्यं मण्डपं निमरतव्यम्‌ तत्र दक्षिणशकटातुरतो प्रहा ` साद्नायावकाशं शिष्ट्वा दक्षिणोत्तररूपेण पूसंरुपाकाः स्थूणा निखतव्पाः एवं पशवाद्धगे षट्‌ स्थूणा निखातव्याः तयोः स्पूणापङ्कवोर्द्चौ वंशावा- दधाति

विष्णो इति भव कल्मः--“ वाशदश्चो वंशो परोहत्यष्यस्पति पूर- स्ताव्ररारीं विष्णो रराटमसीति ›› इति

हविर्धानमण्डपस्य॒विष्णुदेवताकतवाद्िष्णातलम्‌ पूरवदारवतिरम्भयोरमभ्य फ़विदममाटा '्रध्यते, तां दम॑मारां वदन्धनाधारं वियंग्वंशं वा संबोध्य ` पुपटलाटतेनोपचपितं मिष्णो रराटमसीत्युच्यते

विष्णोरिति कृसः-- पराचो वैशानत्याधाय विष्णोः प्रमीत तेषु मध्यमे छदिरषयूहति अरलिविस्तारं नवायामम्‌ » इति

यज्ञपुरुषस्य हविधानार्यं मण्डपं शिरसत्साम्यं मनरैरुच्यत इ्याह--

^ रिरो वा एवधजञस्य यद्विधौ विष्णो रराटमसि विष्णोः पृरषटमसी- त्याह तस्मदेवाकदधा रिरो विष्यूतम्‌ » [सं० का० ६१०२अ० ९] इति

एका रराी, एकं छदिः, दौ रराटचन्तातिि यावन्तो मण्डपस्य प्रकारा एतावदैतावल्कारं शिरो विधकर्मणा विशेषेण स्यूतं, विरस्याच्छादिका तगेव च्छदिः स्थापनीया

#

#

स. कारेण दे"

भरषा०अनु ०१३] रष्णयजुरवदीयते ्तिरीयसंहिता। ३२१ { उचसेदिसमीपवर्िहावरधानामिधानम्‌ ) रिष्णोरिति कलः--“ पायोरछद्िषी निदधाति विष्णोः श्यते स्थ इति » इति विष्णोरिति कपः“ विष्णोः स्पूरसीत्यधवयुदकषिणं बाहुं स्यूत्वा विष्णोधुंवमसीति पज्ञातं मन्थि करोति वैष्णवमसि विष्णवे वेवि संमितमभिभू- त्रापि? इवि सीव्पतेऽनया रञ्जेति स्यू: हे बन्धनहेतो तवं विष्णुदेवताकस्य रज्जुरासि। है मन्थिूप त्वं विष्णासंबन्धि दृढमस्ि हे मण्डप ॒त्वं॑विष्णुदेवताकमस्यतो विष्णुभीतये लां खकामि अत्र विष्णोरिति षष्ठा देवतातटक्षणः संबन्धो विवक्षितं इत्याह-- विष्णोः स्यूरसि विष्णो भ्ट्वमसीत्ाह वैष्णवः हि देवतया हविर्धानम्‌ [सं°का० प्र०२अ० ९] इति। रजञातनयर्िसंसनं विधत्ते-- ये पथमं मन्थि अरध्नीयादयत्तं विक्षसयेद्मेहेनाध्व्युः पर मीयेत वस्मात्स विस्तस्य: » [सं का० प्र०२अ० ९] इति। उमहेन मू्रमिरोधेन अथ विनियोगरंग्रहः- युज्ञ हूत्वा सुवागक्षे श्दश्ेनमन्वयेत तेम्‌ नोऽकषमञ्ब्याज्जुहुयातथोरिदा्मिराद यात्‌ पाची प्रवत्यं शकटे अत्रेति स्थापयेदिमे दिवो विष्णो्रैयान्ये्यावनसो विनिहन्तुमे २॥ विष्णोर्मण्डपनिमौणं पश्वमिद्वारि वंशकः मध्यच्छदिटाटचनतौ रज्ुस्यूविथ बन्धने चैष्ण स्योनं तन्मन्नाः पृशवदशोदिताः » इति अथ मीमांसा | दश्माध्यायस्याष्टमपदे विन्तितम्‌- (विकल्प्यते वाध्यते वाऽऽहवनीयः षदादिमिः सामान्यस्य विवेशेण पत्क्षोकिलन्ाम्यतः

ताम्‌। स. मत ते मन्त्रः क. ग, ष. कल्पते ष्‌

दैरर शरोमत्सायणाचार्यविरचितमाण्यसमेता= [पपेेमकाण्डे- ( उक्तवेदिसमीपव्िहिविर्घानाभिधानम्‌ ) रिद्गषोदकवद्वाधो नासि तेन विकते विवेशाथ टक्षणा स्यादतो मुख्येन बाध्यते इति अनारभ्य रये“ पद्‌हृवनीषे जहवति तेन सोऽस्याभीष्टः परीतः "१ इति ज्योतिषे ्रयेते-“ पदे जोति वर्मन जुहोति » इति राजसे श्रयते- वल्मीकवपांमृतुन्य जुहोति » इति तथाञ्यत् श्रयते“ गषत पलीसै- साजाञ्जुहोति इति तत्ानारम्यवदेन हमततमान्यभनूयाऽहवनीयो विदितः परकरणनियमितैः पाक्षि केयसतदनुबन्धविशिष्ठा होमा विहिता; गाहूपत्यवाक्येन होमपिरेषम- नू गाहैपत्यो पिहितः ततर पदाहमेषु सामान्यशाज्ञेण प्राप आहवनीयो विदेपशासपतिः पाहः सह वर्ते कृतः। परत्क्षवचनोकततेन समा- ^) नवलत्वात्‌ नैना गाईपतयमुपतिष्त इत्यत्र यथा भूतया दिद्गं वाध्यते, यथा वा चौदकातिदिशानां कुशानामुपदैः शरैवापस्तथा सामान्यस्य विशेषेण वा- पोऽस्लिति चेन धैपम्यात्‌ एिक्गं विरम्बितत्वादूदबैखम्‌ ोदकशवानुमेयतया दवः नै त्वे सामान्यशासं विटष्यते, नाप्यनुमीते तैतो दौल्पामावाद्विकस हति प्रात वरूमः-होमसामान्पानुवाद्कं यच्छासरं तत्सा मन्थि पृष्पतादवेमविदेषानृवदि छक्षणिकतया दुर्वे, पिशेषशासं तु मृल्यवृत्या विधायकत्वम्‌. पृदाषशाललमपि होमसामन्पमेवानूच्य पदाक्ेिधापकं सत्समानवलं स्यादिति शङ्कनीयम्‌ प्रकरणनियपिततेन विशि षएविधापकष्य सामान्यानुवदयोगात्‌ तस्माल्मवेन विषेण सामान्यं बाध्यते | ++ तृतीयाध्यायस्य सप्तपदं चिनितम्‌- हविधाने स्थितो वरूयात्सामिेनीरिहाङ्गता हविर्धानस्य तास्वाह तदेशोऽनेन रक्ष्यते वादयेक्यद्ङ्गवा भवं पररा पथिमोऽभितः देशः प्रातो राप्वेन रक्ष्यः शकटसंनिधिः इति ज्योतिष शरयते-“ उत तन्वन्ति सामिवेनीसत्न्वाहुः इति हविधानण्डपगवयेक्षिणो्तरमागावस्थितयोरैविधाननामकयो; शकटयोष्ये दक्षिणं शकटमत्र यत्तच्छग्दाभ्याममिधीयते तस्य समीपे सोमस्याभिषवः उ-

एकग, घ. "कत्पते। रस. युद्धरत्य जु" क. ल्पते क. ल. ग, ष, नन्वेवं स. अतो

भपा२्अनु ०१३] छ्णयनु्ेदीयतैत्तिरीयसंहिता ३२३ ( उ्रोदिसमीपवर्िहषिधानाभधानम्‌ ) तेत्ययं इन्दोऽथशब्दार्थे विते अथ यस्मन्हविर्धाने सोमममिषुण्वन्ति तसि स्तापरषेनीरनुतरमुरित्यथेः इह दक्षिणस्य हविर्धानस्य साभििनीष्वङ्गतं परती यंते चाजाधमन्तेदिं मिनोतपरधं॑वहिैदी्युदाहरण इव वाक्यभेदे दोषः शकितं शक्यः एकषाक्यवायाः सषटं पतिभात्तादिति पति वरूमः-सागिषेनी- नामिष्टवङ्गतया दृशपू्भासाव् मरुतिः प्तौ चाऽह्वनीयश्नः पश्चिमो देशः सामिधेनीनां स्थानम्‌ इहोत्तयेदेराहवनीयतवात्तदोक्षया हविधानस्य पश्चिमदेशवस्थानात्स देशशपोद्केन परप इति देशस्य सामि तव्यं, कितु दक्षिणोच्रहविधौनतसमीपदेशयोरनिममयाप्तौ दक्षिणस्य हविर्धानस्य समीपदेदो नियन्तुं हविधानेन संनिधिेशषयेे वथा सति. नियभमाभविषानाल- घवं भवति त्वलक्े वमिषवोपटक्ितस्य दक्षिणस्य हविर्धानस्यात्यन्वमपा्ं सामिषेन्यङ्गलवं विधीयत इति गौरवम्‌ तस्मदिशरक्षणा दादशाध्यायस्य प्रथमपादे चिन्तितम्‌- हविधानोध्यैके किमोषधार्थमनोन्तरम्‌ नारत्स्वि वा शक्तवाहेकमेदातोभन्तिमः इति ष्योविटोमे हविर्थोननामकयोः शकटभोः पव्तनादुषवंमोषधदरव्यकाणां पुरो- हाशादीनां नि्वापाय तयोरेव शक्तत्वा रकटान्तरमनेष्यमिति चैन देदमे- दात्‌ महवेद्यं मनतपू्कं पवत्य हविर्धानमण्डपे हविर्ानाख्ये शकटे स्थापिते निर्वापस्तु मुख्यगाहत्यालशिमदेशे $ंचास्त्यव तृतीयं शकटम्‌ अनाति भवतंयन्तीति वहुवचनेोक्तेः तस्माच्छकटान्तरे निवापः जथ च्छन्द्ः-- युद्धे मन इति जगती 1 नो वीर इति विरादूगायत्री इदं विष्णुरिति गायत्री दरादतीति वषटू प्राची पेतमिति द्विपदा व्षट्‌ अत्र रेथामि- ल्यकेपदा पिराद्‌ दिवो वा विष्णो विष्णोतुकमिति विषमौ इति श्रीमत्साथणाचायंविरविते माधवीये वेदाथमकाशे रुष्णयनु- वैदीयतेततिरीयेहितामाप्ये मथमकाण्डे दवितीयमपाके भरयोद्शोऽनुवाकः १३

कस, ग. घृ, ड. क्यत्वा" 1

३२४

श्रीमत्ीयणाचार्थविरचितमाप्यसमेता- (प्रथमकाण्डे [ काम्यसानिेनीयाज्यापुरोतुवाक्थानामभिधानभ्‌ ]

[अथ प्रथमा द्वितीयप्रपाठके चतुर्दशोऽनुवाकः ]।

छव पाजः प्रपिति पूर्वी यादि राजेवाम॑वा* इभेन दष्वीमनु प्रपितिं दरूणा- नोऽस्ताऽसि विध्य॑ रक्षसस्तपिष्ठैः तवं भ्रमास आङ्या पतन्त्यनु सपरा धृषता शोशुचानः तपू जहां पतक्गानसंकितो वि चज विष्व॑- गुल्काः प्रति स्मो वि सूज तूर्णितमो भवां पावो अस्या थद॑व्धः। यो नै दुरे अघ- शासः (१) यो अन्मे माकिं व्यथिरा दैष्‌ उदम तिषठ प्रता त॑नुष्व न्य॑मि्राई ओपताततिग्मेते यो नो अरांति£ समिधान चके नीचा तँ धक्ष्यतसं शुष्क॑म्‌ ऊर्वो भव प्रति विध्याध्यस्मदाविष्ठुषव दैमयान्य- मे अव॑ स्थिरा त॑नुहि यातुजुनीं जामिम जामिं रंणीहि श्न सतै (२) जानाति- छमतिं य॑विष्ठ ईव॑ते बहणे गातु भेर॑त्‌। विश्वान्यस्मे सुदिनानि रायो दम्ना- न्ययो वि दरौ अमि चौत्‌। सेमे अस्तु सुभर्गः सदानुर्यस्खा नित्येन हविषा उक्थैः प्परीपति स्व आर्थुपि दुरोणे विश्वे द॑स्मै सदना साऽदिषटिः अर्चामि ते सुमतिं पोष्यां तै वावातां जरताम्‌ (३) इयं गी स्वम्पास्वा सर्थामर्जयेमास्मे क्षत्राणि धार-

#

५9

भफा° अनु ०१४] छष्णनुर्ेदीयतेततिरीयसंहिता। ( काम्यसामिधेनीयाज्यापुरोनुवाक्यानामभिषानम्‌ )

येरयुं श्रन्‌: 1 इह तवा भूर्या चरेदुप त्मन्दो- पाविस्तर्षिदिषाश्समनु शन्‌। कीडन्तस्तवा चम- गसः सपेमाभि दयुम्ना तैस्थिवाश्सो जनानाम्‌ यस्तव स्व॑ः सुहिरण्यो अभर उपयाति व॑ः

मता रथेन तस्यं जाता भ॑वसि तस्थ ससा यस्तं आतिथ्यमानुषग्जुजेपत्‌ महो जामि (४) ब्धता वचोभिस्तन्मा पितगौत॑मादन्वि- याय त्वं नौ अस्य वचसश्िकिदधि होतैर्यि- घुक्रतो दमूनाः अस्व॑प्रजस्तरणंयः सुशेवा अत॑नद्रोसोऽवृका अश्रमिष्ठाः. ते पायवः स॒- सियो निपयाभ्ने तव॑ नः पान्वभरूर ये पायः

बो मामतेयं तै अमन पवन्त अन्धं दरिताद्॑- क्षन्‌ ररक्ष तान्तयुतों विश्ववेदा दिप्सन्त इ- दिवो ना हं [५] देभुः वयौ वय संष- न्॑स्वोतास्तव प्रणीत्यरयाम वाजी उभा सश्सौ सदय सत्यततिऽनुषया रैएद्यहयाण अया अनने समिधां विधेम प्रति स्तोम र- स्यम॑ानं गृभाय दहाशसो रक्षसः पाह॑स्मा- दुहो निदो भिं्महो अवयात्‌ रक्षोहणं वा जिनमा जिधमिं भिज प्रथिटमृपं यामि सूर्म रिज्ञौनो अभिः क्रतुमिः समिद्धः सनो

दिवां [६] रिषः पतु नक्तम्‌ विन्योतिषा बृहतां भरयभनिराविविरवानि कृणुते महित्वा

दर्‌

३९६ धीमत्सायणाचार्॑विरवितमाप्यसमेता- [१यप्काण्डे- ( काम्यसामिधेनीयाज्यापुरोतुवाक्यानामभिधानम्‌ ) भादेवीमायाः संहते दुरेवाः रिरीति ङ्गे रक्षसे विनि उत स्वानासें दिवि ष॑न्वभनेस्तिरमा- युधा रक्ष॑से हन्तवा मद॑ चिदस्य प्र रैजन्ति भामा व॑रन्ते परिवाधो दैवीः { ]॥ ( भवशभ्तः सतै जरवारुणामि विविकचलारिश्णच ) इति छष्णयनु्ेदीयतैत्तिरीयसंदितायां प्रथमा्के द्वितीयप्रपाठके चेतुदंोऽनुवाकः १४ ( भ॑ उना दैषीमियं वरूय॑ससश्ुना सोमदा चव स्वाभिरविध्यम्ु॑यु्ि्ायनी मेऽपि युञ्ञतं छणुष्व पान्तु )।१४॥ ( आपो व्यासे पा द॑वेयं मीश्वलिभत्‌ ३४ ) हरिं ॐ। इति छष्णयज्वैदीयतैततिरीयसंहितायां प्रथमाष्टके द्वितीयः प्रपाठकः २॥ [ अथ प्रथमकाण्डे ितीयपपाके चतुदेशोऽनुवाकः ]। अयोद्ेऽनुवाके हविधानमण्डपनिमाणमुकतम्‌ यद्यपि नैतावता िषिलमेयं परिसमाप्त तथासनयध्याप्कसंपदायप्रम्परया प्रपाठक उत्तरानुवाके समाप्यत इत्यम्तिमानुवाकलाच्चतु्दे कैम्याः सामिधेन्यः पुरोनुवाक्या याज्याशरोच्यन्ते तत्रेिकाण्डे बातपतयेष्टेहध्व रकषोपरेटिरवमाम्नायते-

अग्नये रक्षते पुरोाशमष्टाकपारं नि्ैपेय\ रक्षासि संचेरनिमेव रक्षो- हणर स्वेन भागधेयेनोप धावति पएवास्मादक्षाश्स्यप हन्ति » [ सै° का° २प्र०२अ०२] इि।

सेरन्समयेयुवौधेरनित्पथंः

मध्यरात्रिकाठं विधत्ते

१क,ग, घ. ड़. कामयाज्या उच्य" |

परपा०१अनु १४] छष्णयनुदीयतैततिरायसंहिता ! ६२७

( काम्यसामिधेनीयाज्यपरोनुवाक्यानामभिषानम्‌ )

निकितायां नि्पोनशिवाया९ हि रक्षाभसि भरे संपर्णान्यवैनानि हन्ति » [सं° का० २प्र० २अ०२] इि।

परते पकर्मेण चरन्ति अतस्तस्यां वेटायां निवपिण प्रचाखवन्येवैनाने रक्षांसि हन्ति

यागमः परितो वेष्टनं विषतते--

परिभिते याजयेव्क्षसामनन्ववचाराय [सं का०र्‌ प्रण २अ० २1 इति।

अनुमेशामावयित्यथैः

रक्षोहणं वानं वि ग्योतिपेलेतो मन्वा विषतते--

^ रकषोधी याज्यानुवाक्ये भवतो रक्षसाः स्तृत्यै [सं० का० रप्र २अ० २] इति।

हिंसा्थमित्य्थः

अस्यामि छृणुष्व पज इत्यनुवाकः कलो विनियुक्तः वसिनृचोऽ्ट- दश तास पञ्चदश सामिषेन्यः एका पुरोनुवाक्या, दवे याच्ये विकस्पिि

तरेयं प्रथमा--

छणुष्वेति ठणुष्व कुरुष्व पाजो वहम्‌ पिति मृगचन्धनेहतुभूत- प्श्यामिव प्रथ्वीं प्रत्तारिताम्‌ अमवानमात्ययुक्तः इमेन हस्तिना तृष्वीं शी- वगामिनीं पसि प्ररु्टसेनां दूणानो हिंसन्‌ अस्ता क्षेप्ता धावयिता रक्षसो राक्षसान्‌ वपिरपिसंतापकैरवाणिः हेऽ मृगबन्धनाय मसारिां पाशयापि रक्ोनिरोधाय प्रौढं बं रु अमात्ययुक्तो गणेन सहितो राजेव रकषसामुपरि याहि क्षिप्रमाम परकीयत्तेनामनु पृष्ठतो गत्वा मारयनवरिष्टापा धावयिवा मव पायमानानपि राक्षसान्बाणिसीकषगर्ै्य

अथ द्वितीया--

तवं भ्रमास इति मासो भ्रमणकाडिनो विद्पुखि्काः असंदितोऽ- खण्डितः। (<जदुया सीधगामिनः(गः) धृषता धाषटयन शोदुचानो मवं दीप्यमानः तषि संतापान्‌ पतङ्गान्पतनशीटान्‌) विसृज विशेषेणोलाद्य

>< धनुश्चि््नान्तम॑त ख. पुस्तक एवं

१क.स.ग. घ, ड. “रिङगात्‌।

&र्८ ्रीमतस्ायप्राचाधविरवितभाप्यसमेता- (१ थमकण्डै- ( काम्यसामिधेनीयाज्यापुरोनुवाक्यानामभिषानम्‌ )

विष्वकूसूरबतः। उत्का महा्वााः। देऽ तव संबन्धिनो विरफुटिद्धमः ाधिगा- मिनः( णः ) सर्वतः पतन्ति तमपि मृदं दीप्यमानकषेषिसुरिङ्गलान- सुरान्धा्यैनातयन्तगाढमन सपश पुनरपि जुह्वा हुतेन हविषा वमाविच्छिनः सन्संतापानूविटिङ्गासहाव्वाखाशरा्रवाधनाय सर्वतो बाहुल्येनोतादम ॥२॥

अथ तुतीया--

भरति स्पा इति सशः पाशात्‌ पूणि्मोभपितवरितः पायुः पाट- यिता विः प्रजायाः। अद्व्धः केनाप्य्हिसितः। अघशंसो विचिववधकारी अन्ति समीपे मामां व्यथिव्येयाकारी आद्धरषत्षितो र्ट भवतु हेऽ चिववधकाशे राक्षसो योऽस्माकं वैरी दूरे वैते, यथान्तिके वैते तं भवि त्वमतिलरितो बन्धतहैतूलाशान्विविधान्तृज केनाप्यसितस्वमस्मदादिकाया अस्याः प्रजायाः पाडको भव कोऽपि व्यथयिता राक्षसे समीपे सर्वव धृष्टो मामवतु ॥३॥

अथ चतुथी

उदञ्न इति हेऽ लमत तन्यति सर्वतः प्रवरस्य हे वीरणायुध समपरवानितरां दह हे समिध्यमान वहने योऽस्माकं शत्रुत्वे चक्रे तं नीचं छृत्वा रुष्कमतसेमिव कृष्टमिव भसमी कु

अथ पश्वमी--

ऊर्ध्व इति देश्ये वमूर्वो मवोदयक्तो भव अस्मदि अस्माकमुपरि

= लन्मति विध्य 8 > मै, ये शवः संवत्तासता््ति विध्य हेऽ दैव्यानि वीर्ाण्याविण्कुरु यातुभुनां ~

यातुधानानां स्थिराणि वीर्याणि अवमतानि पृथा मवन्ति तथा तनुहि कुरु जामिः पूनः पुनस्ताडितः, अजामिरताहितस्तादृशान्स्वानपमृणीहि मारय ॥५

अथ ष्टी--

स॒ते इति।हे यविष्ठ युवम यो यजमान ईवते खगं पति गमनवंयेब्रस्मणे परिवृढाय तुभ्यं गु हविरंक्षणमनगरसद्दाति -स एव प्रनमानंस्वदनुमहयुकतां समति जानाति लमपि अयः पमी परता राये। धनानि धु्नानि यञि गृहा भिरक्ष्यासे यजमानाय विशवानि सुदिनानि -पथा भवन्ति तथा चोतक्ञाशयानुगृहाण

स. "तसं दष्कका* क, ग, च, छ. "नस्तवानु" `

पपी ०रअनु° १४] छृष्णयनुर्वदीयतैत्तिरीयसंहिता ६२९. ( काम्यसामिधेनीयाज्यापुरेनुवाक्यानामाभिधानम्‌ ) अथ स्पमी-- सेद इति हेऽ यो यजमानः स्व आयुभि यावज्जीवं दुरोणे खगृहे नित्येन प्रतिदिनमनुषटयेन हविषा त्वी पिपीषति भीणयितुमिच्छति यथोक्यैः रसैः पिभीषति एव सुमगः सौमाग्वान्ुदानुः शोभनदानवानप्यसतु अस्मा अस्य यजमानस्य सा सर्वाऽपीिः सुदिनेवासद्धवति अथाष्मी-- अर्चामीति हेऽ तव समतिमनुयहरूपामर्चामि मनसा पूजयामि अरवा गवीनाऽपि घोमि घोषवतीयं स्तुविरूपा मदीया गीरवावावा पौनूनयेन परवा ते यि सम्यग्नरतां जी॑तां तवं विहायान्यत्न मा गच्छतु 1 वयं तु लत्प्ता- दाच्छोमभनैरे रथैथ युक्ताः सन्तस््वा मजैयेम सेवेमहि लमप्यदननुदिनमस्म अस्मा क्षत्राणि सामरध्यानि धारय्षारय < अथ नवमी-- इह तवेति हेऽ इहासिम्के मयो्थी परुषरूलमेव प्रि बाहृत्येन सर्वत उप्चरे्मनात्मनि स्वनिमिचम्‌ कीदृशं लां, दोषावस्तदीदिवांसं रात्रिदिवं दीप्यमानम्‌ कियन्तं काटमुपचारः, अनुचयूननुदिनम्‌ तस्मादयं कीडन्तो इष्टमनसस्त्ां सपेम संगच्छेम भजेम कं कुर्वन्तः, जनानां मध्ये दुन्नानि धनानि अभितस्थिवांसस्लतमसादादधिषठितवन्तः अथ दृरमी-- > यस्तवेति। ऽपे वलमसादाच्छोमनेरैः स्ीचीनेन हिरण्येन युक्तो यो यजमानो हविःस्वरूपधनवता रथेन सह त्वामुपयाति तस्य तवं राता भवसि किंच यस्तवातिथिसत्कारमानुषक्पतिदिनं ज॒जोषत्मीतिपुरःसरं करोषि तस्म त्वं सिवत्छाधीनो भवसि १०॥ अयेकादी-- मर्‌ इति देऽ बन्धुता वदीयेन बन्धुवेन महोऽसुराणां तेजोऽधिकषेपरू- यैवचोभिरेव रुजामि भञ्ञयामि तत्वदीये बन्धुत्वं गोतमाद्रोतमसदृशादध्यापका- लितरमामनुपाप हे होरत्देवानामाहा (हो)तयौविष्ठ युवत रुक्तो शोमनक्रतो याग निष्पाद्क्‌ दमूना दान्तमनास्तवं नोऽस्मदीयस्य वचसोऽधीवेदस्य रहस्यं चिकिद्धि जानापि ११॥ ४२

६६० श्रीमत्ायणाचार्यमिरचितमाप्यसमेता- [पथक्‌ ( काम्यसामिधनीयाज्यापुरोनुवाक्यानाममभिषानुप्र )

अथ द्रादृशी--

अस्वप्रन इति देऽ तव ते' नः पान्तु त्दीयास्तथाविधा रप्रोऽस्मा- न्पादगुन्तु अपर्यभ्निविरेषणम्‌ मूर दरूर्ततोऽन्यतादमूरछस्य, त्रो धनम्‌. कीडदासते रश्मयः, स्वभजनानो मिथ्यामूता भवन्तीति, भखमृजुः व्यत्ययेनैकवचनम्‌ तरणयो दुरिवरूपं तमस्तारयन्ति सुशेवाः सुतेन सेवि येयाः अतनद्रासतोऽ्यमत्ताः अवृका भहिंसकाः। अश्रमिष्ठाः भग्रहिताः प्रायवः पाटकाः। सभ्िपश्वः सह्‌ प्रयमानाः। निषद्य यागे स्थित्वा॥१२॥

अथ योदशी-

ये पायव इति हेमे तव सेवन्धिनः पालका भे रामयो म्मवाख्यापः कस्याथि्योधितोऽत्यं कचिदन्य पवन्त दुरिवदान्ध्यटक्षणाद्रकषन्‌ इयं वा- ख्यायिका क्रापि ब्रह्नणान्तर वष्ट्या विश्वं े्तीति विश्ववेदाः ताद्रयो म~ वान्तु; सोमनकमकारिणस्तानरश्ीनक्ष। ते रिषो राक्षसास द्दिप्त, इदिव परिमतितुमिच्छन्तोऽपि नाल) देव परिव्रूुः १३

अथ चतुर्दशी

स्वयेति हेऽ यं तव परणीती पेरणया वाजाननान्यश्याम. कौट वयं, तया सधन्यः सह यज्ञकर्म नयन्तीति सधन्याः। वोतास्वया रक्षिता; हे सत्यताते सत्यविस्तार, उभा रात्ता तदतरेऽससाभिः रंसनीयतिहिकामुिचचे परुपारथावुभ सूदय क्षर देहि] देष्ठपाण मक्तानामलन्नाक्रानुष्मा, छ्णुहि साधनानुष्ापनेन तावुभौ द्रु १४

अथ पवद्री-

अयात इति देऽ्ेऽ्या समिधाऽ्नया सामिधेन्या ते तां विषेम परिचरेम अस्माभिः शस्यमानं स्तोमे स्तो प्रतिगूमाय पतिगृहाण। अदासोऽपरर्तानक्ष- सो रा्षसान्दह मिवमुपकारकं महृस्तेनो यस्यातौ मितरमहा हे मित्रमह. दुहो दैरिरूतरोहानिदो निन्दाया अवाद॑तष्टानदोषाचासमानपाहिं १५.॥

अथ पोडशी सा तु पुरोनुवाक्या-

दुाद्ीयानु" "५ छ. "हि ॥१५॥ इति पर्दश्च सामन्यः अ“ |

भभु १४] कष्णयषरेदीयतैत्तिरीयसहिता ६६१ ( कौम्ितििनीयीज्योपुरोनवाक्यानाममिधानम्‌ )

रक्षोहणमिति 1 रक्षसां हन्तारमनवन्तभाभिमाभिभुसयेने दौपयामि जगतां पितरं प्रथिष्ठं विस्तीणितमे दामे शरणपुषयामि भजामि एतदादिभिः करतुभिः स~ बिद्धः सेज्वदिरतः रिशानस्तीकषणः सोऽभिर्धिवा सिषो हंसकादस्मानातु एव नक्तमपि पातु १६॥

अथ सप्तदशी सा तु याज्या-

वि ज्योतिपेति अयमधिवहता ज्योतिषा विभाति विशानि महिला माहाल्येनाऽऽविष्कुरते अदवीरासुरीदरेवा दुरत्यया मायाः पर्हृते विनाशयति। रक्षसे राक्षसान्विनिकषे विनाशयितुं शृङ्गे वाटे शिशीते त्ष्णी करोति॥१७॥

अथषटादृशी त्ता वु विकलता यज्वा--

उतेति तिं तीक््णतवेवाऽयुषं येषां रीना ते तिग्मायुषास्ते तव स्वा नासोऽेन पुरोडाशेन ध्वनिं कुर्वन्तः तादृशा अगर रश्रय उत द्विवि षन्तु चू- छोकेऽपि प्रसरन्तु किमर्थ, रक्षते हन्तवा राक्षतान्हनतुमेव अस्य्निमीमा भासो रयो मेदे चिदसद्पौयेव पररुजन्ति मतिपक्षिणो भज्ञन्ति। अदेवीरासु- यः परिवाधः सवतः छता वापा वरन्ते नेवास्मानावृण्वन्ति अत्र पोडशी विकलता सामिषे उत्तरे याज्यानुवाक्ये इति केचित्‌ तथा वाशु ॥१८॥

अत्र विनियोगसंहुः- छृणु राक्षो्के यागे सामिधेन्यस्तु षोडश याज्यानुवाक्ये दवे अष्टादश मन्ना दरेसिाः १॥ » इति।

मीमांसा तु उमा वामिन्दभी इत्येव सव्र याज्याकाण्डे योजनीया छन्दोऽपि सरवात्ताशृचामन् तिष्टवेव

इति भीमत्सा्थणाचायपिरिते माधवीये वेदार्थपकाशे रुष्णयरवेदीय- तैततिरीयसंरितामाप्ये प्रथमकाण्डे द्वितीयपपठ्के स॒तुर्दशोऽनुवाकः १४ वेदार्थस्य प्रकर्ेन तमो हाई निवारयन्‌ ूमंरथोश्वतुसे देाद्विाती्मेधरः 2 ख. श्नी। तेन षोडश सामिधेन्य इत्यपि

६६२ भरीमत्सायणाचार्यविरवितमाप्यसमेता- [१ मथगकाण्डे- ( अग्मीषोमीयपशष्गतेन पूर्ोक्तेषभूतसदोनिर्माणादि ) इति भीमद्वद्यावीथैमहेधरापराववारस्प शरीमदराजाधिरानपरेशवरस्य शरवीरयुक्रमहाराजस्याऽसतापरिपारकेन माधवाचरयेण दिर

विवे वेदाथपरकारो रुष्णय्ुवदीयेतेत्तिरीयरंहितामष्ये प्रथमकाण्डे दवितीयः प्रपाठकः

( अथ प्रथमाष्टके तृतीयः पाठकः ( तत्र प्रथमोऽनुवाकः )। हरि ॐ।

देवस्य॑ल्वा सितः प्र॑सवैऽभ्विनौ- बहिभ्यौ पृष्णो हस्ताभ्यामा द्देऽभिरसि नारिरसि परिलिसित? रक्षः परिलिसिता अरातय इदमहः रक्ष॑सो थीवा अपिं छृन्तामि योऽस्मानदरषट यं च॑ वयं द्विष्म इद॑स्य रीवा अपरि छृन्तामि द्वि लाऽन्तरिक्षाय ला ए्रथिः व्यैतवा शृन्धैतां लोकः पिंतृषद॑नो यवोऽसि यवयास्मददषः ( ) यवयारातीः पितृणा सद॑नमस्युदिव+ स्तभानाऽन्तरं्ष पृण प्रथिवीं ६५ ययुतानस््वां मारुतो मिनोतु मि्ावर॑- 'णयोध्ट्वेण धर्मणा बह्वा्‌' तवा क्षच्चवानि् इ्रजावनिं रायस्योषवनिं पृह्ामि ब्रह दश्ह क्षत्रं दह प्रजं दह रायस्पों दण्ट तेन यावाप्रथिवी पणेयामिन्स्य सदौऽ- सि विभ्वजनस्यं छाया परि वा गिर्वणो गिरं इमा भवन्तु विश्वतो वृद्धायुमनु ययो जटं

मपा०३अन्‌ ०१ छष्णयनुवैदीयतेसिरीयसंहिता ( अभरीपोमीयपशव्गतवेन पर्वोक्ेषभूतसदोनिमीणादि )

भवन्तु जुं इन्द्र॑स्य स्यरसीनस्य ्वम॑स्ये- नद्रमसीन्द्रंय त्वा (२) (वैष इमा अष्टादश ) इति छृष्णयजुरवेदीयतेततिरीयसंहितायां प्रथमाष्टके तृतीयप्रपाठके भथमोऽनुवाकः

( अथ प्रथमकाण्डे तृतीयः प्रपाठकः ) ( ततर प्रथमोऽनुवाकः ) यस्य निःधतितं वेदा यो वेदेभ्योऽखिखं जगत्‌ निरमने तमहं बन्दे विदयातीर्थमदेशवरम्‌ द्वितीयेसिन्मपाठके सोमक्रथं प्राधान्येन परतिपद्य तपो हविधानमण्डपनि- माणप्य॑तं करमनातं परपिपादिवम्‌ अथ तूतीयेऽसिन्पपाठकेऽ्ीषोमीयपडाः भाधान्येन प्रतिपाद्यते आदौ तवसूर्शेषः सदोमण्डपनिमांणादिः प्रतिपाधते तवानुवाकार्था विनिषोगर्तमहकारेणामिहिताः- ¢ पर्युपक्े ृतीयेऽस्मि्नुवाकाश्चतुदं सदशवोपरवा धिष्ण्या वैसजनहतिस्तथा युपच्छेदस्तत्पतिषठा पूाकर्विर्दिसने वपोत्तेदो वसाहोम गुदकाण्डाहुपिस्वथा व्तीवर्युपारानं सोमोपावहिस्तथा काम्ययाज्या इति परोक्ता अथा अवरानुवाकगाः।।३॥ इति देवस्येति कल्पः-“ अथाध्वयुः प्रदक्षिणमावृत्य प्रत्मङ्ढादुत्य शठामु- खीयच्छद्कोरमुस्यन्यां षट्‌ प्राचः परकमान्यक्रामवि दक्षिणा सपं तंव निद्‌- धावि ओदुम्बरथे काराद्भिपादतते देवस्य तवा ` सवितुः प्रसवेऽधिनोबाहुम्यां पूष्णो हस्ताभ्यामा दद्‌ इति » इति अम्नपादानं विधत्ते देवस्य त्वा सवितुः पर्व इत्यतरिमा दत्ते सूत्या अध्िनेवाहुम्याभि-

ख. 'तीये प्रपाः क. घ. ङ, तदभि" क, घ, ङ, काठ्स्थानं

६६४ भीमत्साय्णोका्िरवितिभौष्यसभेता- [१ रथमकण्डे-, ूर्वीकशेधभूतसदोनिर्णावि )

ऊद्ीपिमीरयप्वत्यने त्याहाधिनो हि देवौकभध्दं भस्य पूष्णो रैसवभ्यभित्याह यतये [ सं° का० प्र०२अ० १०] इति।

अभ्रिरिति कलः“ आदायामिमन्तयतेऽभररकि नारिरसीति "” इति

सननसाधनभृता काष्टमयी वीकमुोमाऽभ्रिरिलेच्यते यद्यपि तमभिरति तथाऽ्यसमान्यति नारिरजञतुरति

नारिशब्दूयोजनमाह-~ व्रज इव वा एषा यदृभिराभिरारि नारिरसीत्ाह शानत » [ सं° का० प्रण २अ० १०] शति।

परिकिखितमिति कलः-~“तयैदुम्ब्थां अवटं परिणति प्ररिखेषितः- रः परिेलिता भरत शवमहःरकषसो भरीवा अगि छनवामि वोभ्सनोदि = + ये वयं दिष्य इदस्य रीवा अपि हन्तामीति » इति

प्रिटेखनपपोजनमाह--

कष्डेकष्डि पै क्रियमाणे कञः रकषारक्षि निषाशसन्ति परिटितिव रक्षः प्रिरिखिता अरातय इत्याह रक्षसामपहत्या इदमहश्रक्षसो यवा अपि छन्तामि योऽन यं वयं द्विष्म इत्याह दवौ वाव पुरुप यं केव देए यबरनं दि तपोरेवानन्तरायं गीवाः न्वति » [ प° का ६० २अ० १०] दति।

दिव इति बोधायन--जैदुमबयेभा स्पूणा पक्षाठिता पप्रा पाग वशदुपदेते तां परसताद्षौ वीं बरोक्षति दिवे लाल्तरिक्षाय तवा एथिव्यै वेति » इति। + आप्लम्बः--“ विवि वेत्यभ्रंबरोकषतयन्परिक्षाय सेति मध्यं परथिन्ये वेवि मूढम्‌ # इति

परोकषपरी्यध्यहरः ओदुम्रीभागानौ(णां) एोकेवयासकलं भेन्रेणांभि- पेतमिताहे--

विवे लोऽनेर्ीयं ला पृथिव्यै वेत्थ एवैनां उोकेम्यः पोक्षतिं » [संर का० ६१० २अ० १०] इति।

अगमारभ्य मूटपरय॑न्ं प्रोक्षणं विधत्ते--

परादौ प्रकषति तलासु ष्या ऊथैमूप जीवन्ति

[[ संर कार ६१० २अ० १०] ति।

र्२अन्‌०१) छष्णयनुवदीयतैक्तिरीयसंहिताः ३३५ ( अध्रीषोमीयपश्ङ्गलेन पूतेक्तिप्रभूतसवोनिर्माणादि )

ऊरध्ववर्तिनो मुख्या( सा )दारम्यार्वाचीमुद्रावसानम्‌

शम्धतपाद्षितिः।. कयः--अेऽपोऽ्वनपति युन्धतां छोक्रः पितृषदन सूति. इति,।

पितरः सीद्न्त्यस्मिनिति पितृषद्नेऽवशच्यो ठोकः इाचो भवतु

अवग्रनयनं विधत्ते--

कररिव वा एतत्करोषि- यत्त्नत्यपोऽव, नयविः शान्त्यै ›› [सं ° का० पर २अ० १० | इतिः।

यवोऽसीति कलः--“ पषान्पर्कन्दयति यवोऽसि पवयास्मदरेषोः यव~ यारातीरिति '” इति

हे धान्प, तं यवोऽसि .अमिभरीकृतौभे अतो द्वेषिणो राक्ष्तानितरानपि शत्रनसमत्तो वियोजय

पूवौक्ताखमप्सु यवपरस्कन्दन विधत्ते

यवमतीरव नयदरै पव अगुदुम्बर ऊर्जैवोजैः सम्यत [सं का० प्र० २अ० १० ]इति। |

ओदुम्बयां निखावभागादूर््वमागे पमाणं विधते

¢ यजमानेन संमितोदुम्बरी. मवति. यछ्रानेव. यज्नपानस्ताक्मवासिन्‌र्ज द्धावि." [ सं० ञान दपर २अ०१० ]रि।

य॒नप्ात्य य॒ब्रल्युपेः वावद्े मदी; ।.

पितृणामिति कलः--“ बर्हि म्पविषिन्माकतृणाति पिृणार सद्‌ नपि .इवि।

बर्दिदस्तो बर्हिः हे बर्हिः पितृणां स्यान्छक्ष

विषत्त--

विवृणा९-सद्न्‌मसीति बिस्व स्तृणावि. पितुवेवतयं हेतघनित्वातम्‌ " [सं का० ६प्र०२ज० १०] इति।

निष्मवस्य. प्रो देवतेतयथंवादान्तदाद्बमन्तव्यम्‌

उदिवामिति कस्पः--“ अेनामुच्टरमति उद्व स्वभानाऽ्रिकं पणः एथिवीं दर्देति + इवि

हे ओदुमबरि शुके य, अन्वह; एभिवीं ददी कुरु 1

९३९६ शरीमत्सायणाचाविरापितभाग्यसमेता- [१ मथमकाणडे- ( अग्ीषोमीयपभ्गतेन पवक्तशेषभूतसदोनिरमाणादि ) उच्छरयणं विपत्त--

यदूबहिरनवस्तीयं भिनुयातितृदेवत्या निखात स्पाृवार्हिरवस्तीयं मिनो- त्वस्वमिवेनां िनोत्यथो स्वारुहमेषेनां करोषि [ सं° का० प्र० २अ० १० ] इवि

यदि वर्हिरसतीतवा पथमत एव तामृच्छरये्तदा पितृणां निखातं मनुष्याणा- मष्वं निखातादित्ययं विभागो स्याक्ितु छृत्ला पितृदेवयेव स्थापिता भवेत्‌ वर्हः एथिवीजन्यतेन तखथिन्यमिव छतं भवति किंच सख्तंव- दमिवेनां करोतीति नोक्तदोषः

मन्वे दिवमित्यािपदानामुषयोगमाह--

उद्विव९ स्तमानाज्तरिकंपणेत्याहेषां रोकानां विते [ सं° का० प्र०२अ० १०] इति।

शतान इति कलः--“ अथैनां पाचीनकणाृच्छूामवदे पक्षिपेद्‌- दयुवानसूवा मारुतो मिनोतु मिवरावरुणयोध्रैेण पर्मणेति » इति

हे ओदुम्बरि मित्रावरुणयोः संबन्धिना ्ेन तदीमधारणेनेतस्ततः पति- तां तवा मरतो शवाननामको देवोऽ्वरे क्षिपतु

इतरपरित्यागेन दतानस्वीकारकारणमाह--

दृतानस्वा मारुतो मिनोतित्याह दृतानो वै मातो देवानामौ- दम्बर मिनोति केनैवैनां मिनोति » [ सं° का० पर०२अ० १०] इति।

बह्यवानिमिति कलः-“ अयेन दक्षिणं पुरीषेण पहि ब्वमिं ला षत्रवनिर सुमजावनि\ रायसोषवनिं पयुहामीति » इति

बह बाह्णजातिं वनपि मनतीति व्र्वनिः हे ओदुम्बेरि नालण्यादि- दां तां परितो मृत्तिकां क्षिपामि

मन्तस्य स्थतां द्रंयपि--

बरहलवनिं ली कषत्रवनिभित्याहे यथायजुरैतत्‌ * [ सं का० प्र २अ० १०] इति।

अञचेति कलः--“भेनावरुणदण्डेन स? हन्ति दृश क्तं दरह प्रजां दश्ह रायसोषं दरर्हेति » इति

हे दण्ड ्ालण्यादीन्ददी कृरु मन्वोऽं बा्णेनेपिक्िवः

स. तत्यितदेवत्थमेवं कृ स. °रि ब्रह्मदेवता बा

४५

भरपा० अनु०१]) छृष्णयजुरवदीयतैततरी हिता ६६७ ( अग्रीषोमीयपश्वङ्गत्वेन पू्वक्तशेषभूतसदोनिर्माणादि )

घरतेनेति कल्मः--^ तस्या विशाखे हिरण्यं निधाय पतेन ययावप्रथिवी प्रणेथामिति सवेण हिरण्ये चुहदान्वमोदुम्बरीमन्ववसरावयति »› इवि

हे यावषटथिवीरूपे ओदुम्ब्थां अग्रम पृतेननेन समम्वात्तप्येथाम्‌

विषत्ते--

वृतेन याव्थिवी आ! ध्रगेथामितयौदुमवयौ जुहोति चावाए्थिवी एव रतनानि [सं° का०दप्र० २अ० १०] इति।

अपरे हृतस्याऽऽ्यस्य मूटपयैन्वतां विषत्े--

“५ आन्तमन्ववस्तावयत्यान्तमेव यजमाने वेज्ताऽनक्ति '› [ सं० का० भ०२अ० १०] इति॥

यजमानस्य शिर आरभ्य पादपर्यन्तं तेजः संपादितं भवति

इन्द्रस्येति बौधायनः--“ तस्या उच्छुथणमनु प्राचीनकर्णा स्थरा उच्यन्ति तामूदीचो वंशान्मोदन्त्यघ्यस्यन्ति मध्यमं छरिरिनदरस्य सदोऽसीति, विश्वननस्य छायेति ये अभितो मवतः ? इति

आपस्तम्बः“ उदीचः प्राचथ वेदानत्याधयिन्धमसीति तेपु मध्यमानि अणि च्छदीष्यध्यूहति, विश्वजनस्य छयेति बीणि दक्षिणानि, इन्दस्य सदोऽ- सीति बरीण्युत्तराणि » इति

दे्रमसीति शसान्पर्गतो मनवः उत्तरपोभ॑नरयोरैवाऽऽ्नावयोतरंस- णान्तरानुसरिण क्मव्यत्ययः

` विषते

देन्रमसीति छदिरिध नि द्धादयैन्दः हि देवतया सदो विशवजनस्प छये- त्याह विश्वननस्य देषा छाया यत्सद्ः [सं का० प्र अ° १०] इवि।

इन्द्रस्य सदोऽसीत्ययं मनर उपेक्षितः

सदस्थानां कामनमदेन च्छदिषां संख्यां विधत्ते--

नवछदि तेजस्कामस्य मिनुदात्रिवृता स्तोमेन संमितं तेजखिवतेनख्येव

मवत्यकादशछरदीष्धिपकामस्येकाद्‌ शाक्षरा तरि्टगिन्दियं तिषटगिन्वियाव्येव मवति पृश्वदशछदि भ्रातृव्यवतः पदशो वजो भरतृव्याभिमूतयै सषदश्छदि पना- ख. जह्वा आन्त" ख. -येत्यभि"

४३

३३८ श्रीमत्सायणाचार्यविरचितभाप्यसमेता- [१पथमकष्डे -

( अगनीषोमीयपवद्गतेन पूवोक्तकेप्तसदीनिर्माणादि ) कामस्य सपशः परजापतिः प्रजापतेराण्या एकविश्शपिषछठदि पतिष्ठाकामस्ये- कविश्शः स्तोमानां प्रष्ठा परविष्ठिे, [सै का० ६प्र०२अ० १०] इति॥

नवतस्याकानि च्छदीपि स्य सदसस्तनवछ दि मिनुषा्र्ात्‌। तरिवुलश्चद्‌- शासपद्रोकिरादैः स्न आवृत्तमेदेन निष्मलाः स्तोमा उच्यन्ते चिवृतस्तेमे सामायृच्यभविऽपि ऋचां नवलाततंख्यासाम्यम्‌ प्रजापतिमृखादभिना सहोव- लतातरिवृतसतेजस्वम्‌। वीर्यवतः प्रजापतिबाहृत उत्नतया पश्चदृशस्य वजतम्‌ श्रावयेतयादिमनवाक्षराणौं संख्पया समल्त्सपदृशस्य प्रजप्ति्वम्‌ तरवृ दादीनामन्तमीविनैकाषिंशस्य प्रतिषठालम्‌

ओदुम्बरीस्थापर्मसदोपण्डपमध्यपदेशं विधते--

उद्र धै सद ऊमृदुम्वरो मध्यत ओदु्बरीं मिनोति मध्यत एव प्रजा नामूर् दधाति वस्मामध्यव ऊर्जा भृद्खे [ सं का० ६०२ अण १० 1 इवि

दृक्षिणदिगतच्छदिषमाणयुत्तरदिगगतच्छदिषामुपरि दृश्यमानतया स्थाप्नी- यानी विषत्ते--

यजमानलोके वै दक्षिणानि छर्दपि भ्राव्यडोक उत्तराणि दद्षिणान्यु- तराणि करोति यजमानमेवायजमानादुत्तरं करोति तस्माद्लजमानोऽयजमानादुत्- रः? [सेर का० ६प्र० २अ० १०] इति।

खोक स्थाने उत्तर उकछषटः। [त

छदिषामन्तराटाश्छितरषुतृणैमूखेराधानं विधते

^ अन्रवतान्करोति व्यावृयै तस्ादरण्यं प्रजा उप जीवन्ति [ सै° का० ६प्र०२,अ० १०] इति

मूखानां विरक्षणतवाच्छदिर्ो व्यावतिर्मैवति यस्मानृणम्रण्यजन्यं तसा चृणकाष्टलामाय प्रजा अरण्यभूषजीवन्ति

प्रि तेति कलः-“ अयेनान्परिभयन्ति परि वा गिरवणो गिर्‌ इमा मवन्तु विश्वे वृायुमनु वृद्धयो जुष्टा मवन्तु णुषटय इति » इति

>

ख. सानम" ख. तया तरि" स. "णां म्रजापतिस्वरूपाणां सं° स. नस्य सु" ।५ घ. 'णपूतेः पिधा

पपा३अनु०१ छम्णयनुर्वेदीयतैत्तिरीयसंहिता ३६९ ( अश्रीषोमीयष््गतवेन पूर्ोक्तोषभरूतसदोनिर्माणादि ) गौः सतुतिभिवैननीयो भजनीय इन्वः सदोमिमानी गिणः हे गिण इमाः स्तोव शसह्पा गिरः सर्वतः कटेकरूमेण त्वां परिभवन्तु वेध्यनतु कीह- श्यः। दीषौपुषं तामनु खयमपि वृदधिमत्य; कंच, जुष्टयोऽसत्सेवासतव जुष्टाः प्रिया भवन्तु मन्वस्य सषटर्थतां दशैयति- प्रि ता गिरवणो गिर इत्याह यथायजरैवव्‌ [० का ६० २अ० १०] इति। इन्द्रस्येति ~+कत्पः-“ अथ दक्षिणद्वाबौहौ कुशहस्तमुमनिगृय दूरभणं कृरोति मवतैयति दर्भे स्यन्धामिनरस्य स्यूरसीति, इन्द्य प््वमसीवि यन्थि करोति तं तदानीमेव वि्स्याहाकुरबन्तो दैसतान्य्यकौरशरैनिसितषटन्त, एवम वोत्तरं दावाहमेवमेवपरौ दव्वाहू निस्तिष्ठन्ति इति व्याख्यातं हुविधौनिन ग्माच््े- इन्द्रस्य स्यूरसीन्दरस्य ष्ठवमसीत्ौहन्रः हि देषतया सदः” [सेर का० ६प्र० २अ० १०] इि। भञञातगन्यारषससनं विषक्ते “ये प्रथमं मन्थि प्रध्नीयायततं वि सयेदेहेनाध्वयः प्र मीयेत तस्ा- त्स विस्सस्यः [सै° का० ६प्र० २,अ० १० ] इति। अवर विनियोगसमहः- ^ देवस्येत्यभिमादतते सभिरित्यनुमन््णम्‌ प्रीत्यवटमाटिख्य दिवे मध्यमूखयोः पोक्षहदुम्बरीं शुन्ध शेषो गर्तऽवनीयते यवो यवे दिपित्त्रं पित्‌ दर्भेण संस्त॒पिः उदौदुम्बयुचछरयोऽथ दयुता वामदे क्षिपेत्‌ न्ह पं किदं त्रं गर्वरदीरुतिः +-एतत्कल्पस्यार्थैः सम्यक्तया ज्ञायते > रकं किितनतं स्यादित्युमीयते

जगरन्मसीनदाय त्वेतिन्बविनियोगप्र-

क. स. क. प. स्यः च. हत्थी कौ" छ, भक.्वैनि। म्या] दसः ततद" |

६४० श्वीमत्सायणाचार्यविरचितभाप्यसमेता- [प्रथमकाण्डे- ( अ्ीषोभीयप्गलेन पर्ोक्तदेषमूतसदोनिमीणादि )

पृतेोदुम्बरीहोम इन्दविधदरयाषिोः 1 छर्द्धयष्य(य)ष करव्यः परि वेति परियः इनदर रज्जु सिपेदिन्र बद्धन्दमिवि मण्डपम्‌ सरोदधसतेन मन्वस्तु विंशतिः समुदीरिताः ५॥ ›” इति अथ मीमा 1 तृतीयाध्यायस्माष्मपादे चिन्ितम्‌- वृषटकामी सदो नीरैिनुयादिति कामना अध्वयो; स्वामिनो वाऽ्यो वाक्यान्मातुः स॒ उच्येते प्रसषद्तोऽध्वगुम्यापारस्य परार्थता भताऽ्तो वाक्यवयिन तोवत्छामिनोऽस्तु तत्‌ इति ज्योति श्रयते येः क़ामभेत वैकः प्न्य; स्यादिति नीवैः सदो मिनुपात्‌ » इति यथा पुरस्तातश्ाचावस्थितौ हिधानमाचीनवंशावुध्वौ तथा. सदो नोच्चं कितु नीचं कर्यैगियधैः। इयं वृष्टिकामनाऽष्वयोयुं्ता यः कामयेव मिनुयादिति वाक्येन कामायैतृमानोरेकलवावगमाद्‌। मातृत्वं चाध्वयोरित्यिवादम्‌। तस्मात्स एव कामयितेति वेभेवम्‌ मिनुयादिति प्रसेपदेनाधवयुन्यापारफठ- स्य परगामिता प्रतीयेते तो वृष्टिटक्षणफटस्य यजमानगाभितातरसपदश्च- त्या वाक्यं बाधिता कामस्य यजमानकरतं दरष्टव्यम्‌ यनमानकामितां वृष्ट पजश्य; सेपादयवित्येवे योऽध्वयुः कामयेत मिनुयादिति वाक्ये व्याख्येयम्‌| एवे विदद्राताऽऽलसने वा यजमानाय वा ये कमं कामयेते तमागायति” इ्यु- तिजोऽपि काम इति वेति तस्मनुदरीोपास्तने वचनााविजोऽपि फखमसतु अथ च्छन्दः प्रि त्रा गिण इत्यनुष्‌

इति श्रीमत्सायणाचार्थपिरविते माध्य वेदापरकादो रुप्णयजुेदीयते- तिरीयरंहितामाष्ये प्रथमकाण्डे तृतीयपपाठके पथमोऽनुवाकः

स. यदि।२क.घ. ङ, पुमो तः। स. ः। अर वृ ४क.ष.ढ्. जन्यं संपाद्यामीत्य"

पषा इअनु०२] = छष्णयजुदीयतेपिरीयसंदिती ३४१ ( हविधीनाभ्यन्तर उपरवाभिधानम्‌ )

( अथ प्रथमाष्टके त्रतीयप्राठके द्वितीयोऽनुवाकः )

रक्षोहणो वलगहनो वेण्णवान्स॑नामीद्‌- मं तं व॑लगमुदैपामि यं न॑ः समानो यमरस- मानो निचखानेदमेनमधरं करोमि यो न॑ः समानो योऽसमानोऽरातीयतिं गायत्रेण छन्द्‌- साऽवंषाढो वलगः किमत्र भद्रं तन्नौ सह विराडसि सपलहा सूप्राड॑सि श्राठृव्यहा स्वराड॑स्याभमातिहा दिग्वाराड॑सि विश्वौसां नाष््ाणा हन्ता ( ) रक्षोहणं वलगहनः रक्षामि चैष्णवान््॑षोहणों वलगहनोऽवं न- यामि वेष्णवान्यवोऽसि यवयास्मद्ेषा यव- यारत रक्षोहणो वलगहनोऽवस्तृणामि वै- पणवान््॑षोहणों वलगहनोऽभि होमि वैष्ण- वानूर॑क्ोहणौ वलगहनाबुप॑ दधामि वैष्णवी र्ोदणौ वलगहनौ पर्ुहामि वैष्णवी रकषो- णौ वलगन परं स्तृणामि वैष्णवी र्॑षो- हणौ वलगहनौ वेष्णवी वृहन॑सि वृद्वा वृहतीमिन्द्रंय वाचँ वद्‌ २॥

( हनवेरापदे )॥ इति छृष्णयजुर्दीयतरतिरीयसंहितायां प्रथमाष्टके तृतीयप्रपाठके द्वितीयोऽनुवाकः

३४२ श््मस्सारणाचायिरचितमाप्यसमेता- [प्रथमकाणवे-

( हविर्धानभ्यन्तर उपरवाभिधानम्‌ ) ( अथ प्रथमकाण्डे तवीयमपाठके दिवीयोऽनुवाकः )

पथमेऽनुवके सदोनिमौणमपुकतम्‌ एतावता पटूतरिशता पैः परिपितायां महाविद्यां निर्ातव्पानि उत्तयेदिहविधौनसदासि संपनानि तस्पाश्च महावा उत्रदक्षिणभागस्थयोराभीधीयमार्जाटीययेोमच्रा सन्यतो निरतेषु स्थनेष्व- श्यन्ते यद्न्यत्समन्वकं निभतं भवति पद्भिषेयम्‌ तवोत्तेधयां सर्वस्पाभि- हिवलादिरधानाम्यन्तर उप्रवा द्विवीयातुबाक उच्यन्ते =.

रक्षोहण इति कल्पः-“ दक्षिणस्य हविधौनस्याधस्तासुरोक्षं चतुर उप- सानवान्तरदेशेषु प्ादेयमुखान्धकिशानतरादान्करोति रक्षोहणो वटमहनो वैष्ण- वान्नामीति सनतिं इति

विष्णदवता येषापुषरवाणां ते वैष्णवाः जींकदपदादिखण्डवद्धा अस्थि- नसरोमपादपासुभमृ्यो विरोधिनं मारणार्थं थे भूयौ निखभ्यनते ते वटगासा- सरनतीति वरगहनः रक्षामि परनतीपि रक्षोहणः तादृ शानुपरवनमकान्य्ा- न्नाम

वा एतयत्तस्य यदिन प्राणा उपरवा हविर्धानि सायन्तं तस्मा- च्छीरषन्माणाः » [ सं° का० ६प्र० २अ० ११] इति।

उप्रविरानां भोवनासिकारिच्छिदरमतपाणस्थानयिवाच्छिरस्थानयि इवि- धानि खननं युक्तम्‌

विधत्ते

^ अधततातान्ते तस्पादधत्तच्छी््णः प्राणाः ? [ सं° का प्र २अ० ११] इति।

यसमादवविषोनस्यापोमागे ममाुपखास्तसमाकीकेशपे शिरसूष्वकपाठाद्ष एव प्राणस्षचारः

दैष्णवानिति तद्धितो दैवतावाीत्याह-

रक्षोहणो व्गहनो पैष्णवाननामीतयाह वैष्णवा दि देवतथोपरवाः » [संर का ६प०२अ० ११] इि।

विवस्तियपरमाणं विषते

# ते

५)

° अन्‌०२] छृष्णयजुवेदीयतेततिरी पिता 1 ३४३ ( हविरभानाभ्यन्तर उपरवाभिधानम्‌ )

« असुरा वै निरन्त देवानां प्राणेषु वरगान्यसनम्ताननाहुमात्रन्यविन्द्‌- न्तसमाद्वाहुमात्ाः खायन्ते » [ सं° का० ६प्र० २अ० ११] इति।

नियन्तः पडायनेोघयक्ताः पाणविनाशनिमित्तम्‌ न्यखननिति नितरां भुमावन्तधौपितवन्तः 1

इदमहमिति योधामनः अथेभ्यः पासुमुदपतीद्महं तं वटगमदपामि यं नः समानो यमसमानो निचखनिदेमेनमधरं करोमि यो नः समानो योऽसमानोऽरा- तीयति गायत्रेण छन्दसाऽ्ववाढो वलग इति »› इति

आप््लम्बो मन््रभद्माह--“ इदमहं तं वरगमुदपामीतयुदुष्योप्वाः च~ न्यन्तेऽवयाधते गायत्रेण छन्दसाऽ्वबाढो वख इषि » इति

अस्मान्विनाश्यितुं विद्याविततसौमाग्यादिभिः समानोऽसमानो वा वखगं निचखान तै वरगमहमिद्मुदपामि किंचस्मानुदस्य समानोऽतमानो वा यः कोऽप्यरापिवदाचरति एनमिदेमधरं यजमानपाद्स्याधोवा्िनं करोमि 1

गायतरच्छन्दोभिमानिदेवेन वखगोऽवनापितः अदेषशतृंग्रहाय समानाप्त- मानराब्दावुमावप्युषदेयावित्याह-

इदुमहे ते वरगमुदरपामि यं नः समानो यमसमानो निचखनेलाहं द्रौ वाव पुरुषौ यश्रैव समानो यश्चासमानो यमेवास तौ वटगं निखनतस्तमेोदप- वि [से० का ६प्‌० २अ० ११] इि।

चतुरणामुपरवाणामधस्तादकीकरणं विधत्ते

सं वृणाति तस्मत्सतण्णा अन्तरतः प्राणाः [से° कार द्ष०य्‌ अ० ११] इति।

माणापानचक्भोजादयः सर्वेऽपि शरीरस्याम्यन्तरे इयेकीभूय वर्त॑ते

तदुपरि चतुर्ण परथकूकरणं विधत्ते

^+ नसं भिनत्ति तस्मदसंभिनाः प्राणाः" सि काणदप्०२अ०११।३ि] संभेद एकीमावस्तं कुत्‌ प्राणाश्च वहिः खसगोर्केषु तिष्ठन्तो चैकी भवन्ति

किमेति कलः-“ दर्भप यजमानोञमृशपि, उसरापरम्वधरथ यजमानः प्रच्छति अध्वर्यो किमवेवि, मव्रमितीवरः प्रत्याह, तनौ संेलयुक्वा इति

१. नुषः र्‌ स. "मिदानीम° स, उपरि स. णक्षिणं पू” स, “नोऽभिभर। &सल. तरमप ७स, "मित्यध्वुः भ्र

६४४ श्रीमत्साथणाचार्यविरवितमाप्यसमेता- ([मथमकाण्डे- ( हविधीनाभ्यन्तर उपरवाभिधानम्‌ ) अध्वरो, हइत्यध्याहियते अवोपरवेष्वसमदुपयुकं॑किमसतीति प्रभः भवर सोमाभिषवद्ररेण भजनं स्वमस्तीलयुत्तरम्‌ तद्धदरमावयोः सह भवेदिति यज~ मानोक्तिः। विराडिति कलः-“ अथेनौनभिमृशति पिराडसि सपलहा सम्गडस्षि भ्रातृव्यहा स्वराडस्यमिमातिहा विश्वाराडसि विश्वासां ना्णा\ हन्तेति” इति दृकषिणपूषमूपकम् प्रक्षिणक्रमेण चतुषु चतारो मन्त्राः विविधं राजते स~ म््माजते स्वयमेव राजते विधेषु राजत इति विराडादयः विरुदेन्वियवृत्तिरा- नतरः शवरः तपो बाह्यो पिरुदजापिः ततोपि बाहो परभसीमादौ विवद्‌- मानोऽन्पगोवजः ततोऽपि बाह्याः परराूसेनाः स्ैनारदेतवः एतच्चतुष्टयं सपलादिशबरधिवक्ितम्‌ रक्षोहण इति कलसः-“ अथेनानन्निः प्रोक्षति रक्षोहणो वरगहनः ोक्षामि धैष्णवानिति सर्वनिवानुपरवभेतेष्यपोऽनयति रक्षोहणो वखगहनोऽव नयामि वैष्णवानिति सर्वेषवनुपवंमयतेषु यवायस्कन्दयति यवोऽक्ति यवयासदेषो यवयारातीरिति पर्वे्नपूवैमयेनान्वहिपाऽसतृणावि रक्षोहणो वरगहनोऽ सु- णामि वैष्णवानिति सर्वनिवानुपवमधेनान्हिरण्मन्तधांय सवाहुत्याऽभिनुहोति रशषोहेणो बठगहनोऽमि जुहोमि वैष्णवानिति सवानिवानुपूर्म्‌ ? इति किमेत्यदिमन्वरा उपेक्षिताः पोक्षणरेपस्य जटस्योप्रवदेोऽवनयनं विधत्ते अपरोऽ नयति तस्मादादौ अन्तरतः प्राणाः » [ सै° का० ६प्र० अ० ११] इति मुखनासिकाचकुरादिगोखकेष द्रवदनााणानामाद्रलवम्‌ अवनीते नठे पवम्षेपं पिधत्ते यवमतीर नयसय यवः प्राणा उपरवाः प्रणवो पाति » [प° का० ६१० २अ० ११] इति। या अोऽवनम॒ति वा यवयकताः कू्ादिति योजना उपरेषु दर्क्षेपणं विधते- बर्हिर स्तृणाति तसमाललोमशा अन्तरतः पाणाः » [ र° का० ६१० २अ० ११] इति। स. भवत्िति। ख. "नानुपरपरा" स. दवेणाभि स. प्वेष्वपन" भस, शरु जपांद्०।

ह;

[ड।

भर०३अब्‌ ०२] छष्णयजुवैदीयतैततिरीयसंहिता ३४५ ( हविरधानाभ्यन्तर उपरवाभिधानम्‌ ) अक्षिपक्षमनासिकारिषु ोमद्शनाह्ोमशलम्‌ हभ आज्येन व्याघारयति तेजो बा आज्यं प्राणा उपरवाः पणेष्वेव तेजो द्धाति [से का प्र०२अ० ११] इवि। रक्षोहणाविति कलयः-“ अथासवेते फठ्के दीर्थसोमे सृण्णे मवतोऽ- ` संतृण्णे एकोहे ते सं उपदधाति रक्षोहणौ वरगहनावुप दधामि धैष्णवी इत्येन शक्कुमिः परिणिहन्वि दाभ्या पुरस्वादूदाम्यां प्वादद्ाम्याममितोऽनव- सर्पणायै परदक्षिणं परीषेण पहि रक्षोहणौ बगहनो पहामि पैष्णवी शत्य थने बर्हा परिस्तृणाति रकतोहणौ बखगहनी परर स्तृणामि वैष्णवी इत्यथैने अमिभृखति रकोहृणौ वखगहन वैष्णवी हति इति फरकविरेषविवक्षया रक्षोहणाविति पलिङ्गनिदेशः हनुलिन ब्राज्षणे निरूप्यमाणतविष्णवी इति सीलिङ्कनिर्देशः पृहन्निति कलः-“ अथैने समफठकयोः पाचीनग्रीवमृतरटोमोपसत्‌- णाति रकं प्रेति बा तूष्णीं बा विरधमकेठके म्र्णोद्रादयति वृहनसि वृहदूयावा वृहतीमिन्द्राय वाचं वदेति इति उद्टद्यति पराषणेन फखके शब्दं जनयेत्‌ हे पषाण तं वीर्येण व्हन्म- हानसि कंच वृहन्तोऽवथवभूता प्राबीणो यस्य सच तं वृहद्यावाअति हन्दराथमिन्दो यथा शृणोषि षथा बृहतीमुभ्बष्वनिमस्मदज्ञविषयां वाचं वद्‌ एते मन्वा उपेक्षिताः 1 फृखकयेोरतयन्तसंषेवं निषेषपि- हनू वाते यक्षस्य यद्धिष्बणे तते तृणत्यसेतृण्णे हि हन्‌ » [ सं० का० पर २अ० ११] इति। हनू मुखस्पाऽऽथारफठकँ सोमामिषवाषारफठके सतनं रज्युबन्धनादिना दठसं्ेषस्तमने कुत्‌ तदूद्िरावादौ पसङ्गादिपते- ^ अथो स्‌ दीषैसेमि संवृ एतै » [सं०का दम ०२०११] ति जआवृत्तत्ातसोमस्य दीयतम्‌ अभिषदबाहत्पादाढचा्थं तच सेत्दनम्‌ 7 १८. सये २१. ढः संस स. ग्य, अने प्रः स, यज्ञम कः

घ, ड, भन्फह* स. शस्याधरोचरफ” स. "के जत्र सो" ४६

३४६ श्रमत्सायणाचाय॑विरचितमोप्यसमेता- [१थगकाषडे- (हवि्षानाम्यन्तर उपरवामिधानम्‌ )

अथ रपकेणोपरवानरं्न्मतङ्गात्सनिमित्तं सदपि सोमभक्षणं विधत्ते

शिरो वा एतयज्ञस्य यद्धविर्धीनं पाणा उपरवा हनू अधिषवणे निह्वा यापाणो दुनता मुखमाहवनीयो नासिकोत्तयेदिरुदरः सदो यदा लड्‌ वै जिह्वया दत्छधि सादत्यथ मखं गच्छति यदा मुखं. गच्छत्यथोद्रं गच्छति तस्माद्धविधानि वरमेनपि प्रवमिरमिषुत्याऽऽहवनीये हला पत्यश्चः प्रेत्य सदसि भक्षयन्ति [तं का ६प्र०,२अ० ११.] इति।

अवाभिपवोमौ पिपेयस्य भक्षणस्य निमित्तम्‌

पुनरप्युपरवस्तुतयै पकारान्वरेण रूपकं पर्किरप्य तेद पररो्तति-

यो वै विराजो पकमते रोह॑वेद दुह एवैनामियं पिरादृतस्मे लक्व~ मेऽधिषवणे स्तना उपरवा म्वाणो वत्सां काविजो दुहन्ति सोमः पयो एवे वेद दह एवैनाम्‌ [से०का० ६प्र० २,अ० ११] इति।

अशिष्ट दरदृशसु सोते विद्यमाना कच आवत्य॑मानाः सत्यो नवतिः संप्चने दतर नहु दकेषु पलयेकं विरार्छनयोकषरसंस्याऽलीत्ययं यज्ञो विराडित्युच्यते पएवदेवाभिभेलय सपमकाष्डस्य पथमानुवाके समाम्नायते “£ विराजममितेपयते » इति सोऽयं यज्ञो विरा कामधेनुतवेन निरू- प्येते इयं महविदिरेव. विरादाल्या वैनृ्स्या षेनोयां लक्तदिदमासतृवं चम ऊध आीनमारः तदरूपं करकदयम्‌ एवमन्ययोज्यम्‌ परेः कतं वस्य यङ्स्याये कपः परम्मोऽ्वःपावितवानमसं, तसिन्मुते विरानो पेनो-

1

दोहिनपरकारं यो मेद एनां कामधेनु स्वैथा द्ये एवै वेदं दृह एवेनामिति

पुनवैचनमुपरंहारार्थम्‌ सेयमुपपरशंेति केचित्‌ स्वतन्वोपास्तिविधिरित्यन्ये यथा सप्तमकोण्डन्तेऽ्मेधपकरणे-“ उग्रा वरा ` अधस्प मेध्यस्य रिरः » इति खतन्वोपास्विराम्नाता तद्त्‌ तस्याश्च सावन््यं॑वृहदारण्यकस्पाऽ्ौ विसषटम्‌ एतादृशानां वाक्यानां कपकरणादुकषै उत्तरमांसायां गुणोपसं- हीरे मनविदाधमिकरणे निर्णति; तस्मादु खातन््यभनुक्कपँ तु स्तुपिवे- नोप्रवाक्यङ्गलमितयाकाष्य्म्युेयम्‌ अविेातुमस्यानां राजसपान्तः पयेगवहिष्ययोगी( गौ ) यथा वददेतदुदरव्यम्‌।

ड्व ल. "हाद म" व. ङ"तिस्तेनो" ध. उ, भप्यु- गे १1६ स.-योगाय"।

~

पपार हेभनु० २] छृष्णथनुदीयतैत्तिरीयसं हिता ९४७

तन विनियोगरसग्रहः-- सनेदुपरवानकष इदं तन्मदुदरमेत्‌ गाय तराक्वापेत कं स्वामी प्च्छतीतरः भ्मत्याह तनावित्यहि स्वाधीतरं प्रति! विराद्कतुरभिः संसर्णो रकषःपञ्चसफुटक्रिथा रक्षोऽधिषवणास्ये तु फठकेस्थाप्वेत्तथा 1 पव परितः सुला मन्वयेच वृहनिषि उपांशु सैवनाशमानं सा(नेपमनां वाेदशतिम॑ता॥१॥१ इवि अथ मीमांसा तुतीयाध्यायस्याषटमपदे विन्तितम्‌-- ~ भद्रं तनौ सहेत्येतत्काभिन्स्वामिनि युज्यते द्विलश्रव्या भवेदेवदष्वयंपजमानोः ? इवि ज्योतिष्टोमे हविर्ानमण्डपे सोमामिषवाधारयोः कखकयोरधसाच्चतसष्वाय- स्यादैविदिक्च चत्वार उपरवनामका गता बाहमानखाता अधोमगि प्रसरमिचिता ऊर्ध्वभागे प्रसरं पादेदोमाक्यवहिता वधैनते तेषवेकासिनुपरवे यजमानो दक्षि- णसं प्रसारयति ` तथैवाध्वर्ुरनयसिन्सवहस्ते परसायाषस्ताद्यजमानहृसं गृह्णाति तदा यजमानः किमतेत्यनेन मन्तरेण फं पृच्छति अध्व मद्रमि- त्यनेन मन्वणोक्तर रुते ततो यजमानस्वनौ सत्यनेन मन्वेण ततकटं स्वी - ` यत्वेन स्वी करोति तस्मा्यजमानसमैवाितिः बेनेवम्‌ नावित्यनेन द्विवचनेन संहेत्यनेन चोभयगामितयेव स्वीकारात्‌। . ततैव तृतीयपादे चिन्वितम्‌-- : - ` सत्ये दीम तत्मर्तौ दिरूतावुत दीर्वस्य सोम इत्युक्तः पररावसतु तरदनम्‌ सामानाधिकरण्यस्यं पष्टीतो बवच्वतः दैवयैयुक्तेऽन्य(कोक््प) स्थाद्‌ वत्कर्वोऽन्यत् बाधनात्‌ » इति ज्योपि्ेमे श्रयते--“ दीर्षसोमे सत्ये प्रतय इति सोम~

क. घ. ङ, पर्ुत्य ल. सदना"

६४८ धमल्सरधिलाचार्यविरवितमाम्यसषमेता- [१मथगकण्दे-

यागविदेषो दीष॑सोमः तसिन्तोमामिषाधारयोरागिषवणफठकपोः रतद॑नं कार्यम्‌ अन्योन्यवियोगेन शपिस्पं॑भा भिति दषटसंसेषः संतद॑नम्‌ वदेत्यकरणवदासरतो विनिविश्ते तत्र॒ दी॑सोमलानुपपाततैः दीर्घस्य सोम इत्येव दीधीवस्य . णमानविगोषणतेनाप्युपपततोरिति परि दुमः-भ्ठीसमासात्कमैभारयो बखीयानिति दह्ये वथा सति दीवैवं सोमस्य धर्मो तु यजमानस्य मन्वेवमपि प्रुविमूतस्य सोमस्पेधिपधपे- क्षया दी्षतवमस्येवेति केन सोमवागदनेष वदवगत दीर्शम्दरयर्थ्यात्‌। दी छिपश्पक्षया हस्वः कशचित्तोमोभशव यश्य व्वादृ्ये दीर्शब्दः पयुच्येत त~ स्मातमरुतिर्पं हस्वसोमे भ्यावतैपितुमं दी शन्दः विरूतिपूक्ध्यादिषु मरहा- धिक्येन दधतम्‌ तस्मादास्येन प्रकरणं बाधित्वा वितिषु तनिंशः प्रतौ तु दर्षरब्दस्य बाधः पमः हेतदंनमापश्च साकषाच्छयते-“ हन्‌ वा एते यज्ञस्य यद्धिषवणे ंृणस्पसष्णे हि न्‌ ' इति तस्मान प्रतो निवेशः| ततैव पश्वमपदि विन्ितम्‌- “आल्यावचोवषटृकारा एव फं भकषहेववः किंवाभमिषवहोमो एक्ाऽशोऽ्तूक्तया दिशा हविर्धानेऽभिपुत्याथ इत्वा सदि भक्षयेत्‌ इति श्वलतसतौ भषेत्‌ बथेतरे इति तु होतुश्वमस इत्यत्र समाया मकः, हारिपोजनवाक्यं, वपट्कतः पथ मभक्ष इत्यन वषट्कार इत्येवमुकततवाज्रम एव इवि केन्भवम्‌ ^ हविधामे [ च~ मैलभि] यावमिरमिपुत्याऽऽहवनीये इत्वा भत्यश्च; परेत्य सदसि भक्षयन इति शरूयते उत्तराः प्रतीचीने दलः पासीने मण्डपेऽमिषवः उतयेदयां होमः सदासि मक्षणम्‌ तवाभिष्वहोममोरषनान्वरमराप्तयोराभि(भि)पेयतया वौ निमित्तवेनानूध भक्षणं विधीयेते वस्माल्माह्यादिदेतयोरि[भक्ष)हितुवमसति पषठाध्यायस्य चतुथपादे बिन्विवम्‌- “अभिषुत्य वतो हला दिदेकेकेतना(वा) संहत्य वा निभिचोक्ो शाशितयाबिषितोऽभिमः

सं, "पशृन्दुस्य

५४

पपा ०३अनु ०३] _ रछृष्णयजुवदी यतैनिरीयसंहिता ३४९ ( आश्नीधीयसदःधरभतिपु स्थानेषु धिष्णियाभिधानमर्‌ ) होमाभिषवकरतांऽ्च भक्षाङ्गतेन चोदते निमित्तताऽऽथिकी पस्पात्साहित्यं हेतुगे मतम्‌ » इति ज्योतिष्टोमे श्रुपते-“ हविर्धाने चर्भनधि मावभिरमिषुत्पाऽश्टवनीये हता पत्यश्चः प्रेत्य सदसि भक्षयन्ति » इति तजाभिषवहोमयोरेकैक एव भक्षहेतुः। साहित्यस्यायिधेयतवात्‌ अभिपवहोमावत् निमि्तेने चयेते वब साहित्यविषो वाक्ये भियेव अमिषवहोमौ भकषहेतू तौ सहिवावित्येषं तद्भेदः तसमा- त्साहि्यस्याविषेयत्वाद्मिषवहोपयोः प्रयेकं मक्षणनिमित्ततवामिति पति व्रूमः नाज निमित्तमुपन्यस्यते, किंतु होपामिषवयोः कवा भक्षणे पतयङ्कतेन पू्मपा- पतवाद्विधीयते तथा सत्यमिपवहोमयोरयनिमित्तत्वं॑परतीयते तदर्थिकमिति वा- क्यभद्दोपाभावात्साहित्यं पतीयमाने विवक्षितमिति सहितेरेव तोनिमित्ततम्‌। सत्र सर्वषां यजुश्वानासि च्छन्दः इति श्रीमत्तायणाचा्विराविते माधवीये वेदा्थपकाश रुष्णयनुवे- दीयतैत्तिरीयसंहिताभाष्ये प्रथमकाण्डे तृरतीयपरपारफे द्वितीयोऽनुवाकः २॥

( अथ प्रथमाष्टके त्तीयप्रपाठके त्तीयोऽनुवाकः ) विभूरसि प्रवाहणो वद्िरासि हव्यवाहनः श्वा- चऽति प्रचेतास्तृथोऽसि विष्ववैदा उरिगंसि कविरङवांरिरसि बम्भांरिरवस्युरौसे इवस्वा- ज्न्धयूरति मार्जाटीयैः सम्राडपि छरानुः प्रियोऽसि पव॑मानः परतक्रोपि नभ॑स्वानसं- गृष्ोऽसि हव्यसदं ऋतथौमाऽकि सवेन्योति- य॑योतिरसि स्व॑र्षामाऽनोंऽस्येकंपोंददिरासि बृनियो रोद्रेणानीकेन पादि माऽत पिषरहि मामा हिस्सीः(९))

( अमीना च॑ )

६५० श्रीमत्सायणाचार्यषिरवितमाष्यसतमेता- [१ पथमकाण्डे

इति रुष्णयनुर्यदीयतैत्तिरीयसंहितायां प्रथमा्टफे तृतीयप्रपाठके तुतीयोऽनुवाकः

( अथ प्रथमकाण्डे तूतीयप्षढके तृतीयोऽनुवाकः )

द्विवीयेऽनुषाके हविधौनगतोपवनिमौणमुकतम्‌ अथावदिष्ष्वाभीधीयस- दुःपमूतिस्थनिषु धिश्णियासतुतीयेऽुवाकेऽमिषीयन्ते

भूरसीति कल्यः“ आश्ीभीयं मैवा स्येनोधयावोय चाताठमपु- रीष सिकता इति निवपति विपरा प्रवाहणो रौवेणानीकेन पाहि माऽ पिष्- हिमामामा हिशसीरिति तं परिमण्डं धिष्णियं करोथयेनं सिकताभिरा- प्राशितं करोत्यथान्ःसदति पिष्णियानिवपति होतुः परथमं वद्विरासै हव्यवाह- इति श्वात्रोऽसि प्रवेता इति दक्षिणो भेवावरुणस्य, तुथोऽसि विश्वेदा इटु- तरतो बरासणाच्छंपिनः, उशिगसि कविसित्युच्तरतः पोतुः, भङ्वारिरसि बम्भा- रिरि्युत्तरतो नेष्टः, अवस्युरति दुव्ानित्युत्तरतोऽच्छावाकस्याथ दक्षिणे वेद्यन्ते माजौटीयं निवपति इन््यूरसि माजांलीय इति, सूवैववरोदमुषर्वयत्यथाशवनु- दिशति सम्राडसि छृशानुरित्याहवनीयमुपरि्ठे, परिषदयोऽसी पवमान इत्यास्तावे, परतकाऽि नभस्वानिति वालाठमसंमृषटोऽसि हव्यसूद इति प्दभपणमथ सदसो द्वारि तिष्ठलौदुम्बरीमुपतिषठव कवधामाभसे सुवर्योपिरिति, ब्रलज्पोतिरसि सुवधां- मेति बहसदनमथनव विष्न्गाहैपतयमुपतिष्तेऽनोऽस्येकपािति, अहिरसि बुध्निय इति यै प्रहास्यनतो भवन्ति " इति

उन्न रोदेणेति वाक्थं सर्वमन्रेषतयदुन्ते समाम्नायते आभ्राशितं सम- न्वाधथा प्रष्यति तथा करोति द्रं वा करोति हे आशरीधाय वततोऽ्य- विधीयं विरसं वमर विविधं मवि हविषां प्वाहथितृवासवाहणोऽ- सि। हे होबरीय तं यो वहनिरैव्यवाहनसतदरूपोऽपषि दे भेवावरुणीय शरावो मिः भेता वरुणस्तदुमयहूपोऽपि हे ब्रातणाच्छंपिसंवन्धिन्‌, तुथो हे पै विधवेदा देवानां दक्षिणा विभनतीत्यान्नावो विधाभिन्नो यस्तुथस्तदरूपोऽसि हे पेत्रीय तमृष्िकमनीयः कविर्िदानत्ति हे नेरी सोमरक्षफो यावङ्षारि-

१क. धं ग. ष. श्रीधरे तवा छ. धं हुत्वा स, साता ख. लहे पु" स. रोति पि" स्र. तत सर, शण्ियविह्रणाच्ं वि"

-9

भरषां०३अनु ०३ छृष्णयजु्ेदीयतेत्तिरीयसंहिता ६५१ ( आश्रीशरीयसदःपरभृतिस्थानेषु धिष्णियामिधानम्‌ )

वम्भारिनामको तदरूपोऽपे हेऽच्छ वाकरतवन्धिन्‌, अवस्यवे त्वा वाताय खाहा दुवस्वते त्वा वाताय स्वित्या्नापौ याववस्युदवसवन्तौ वातयिरेधौ तदरपोऽसि हे मानौटीय तं इन्ध्यूः रोधकः पावपक्षाउनेन उेपमार्जनस्थानमूतोऽसि हे आहवनीय सम्यम्राजमानः रृशानुरसि हे आस्ताव स्तोत्रस्थान परिचयः परितः सदनयोग्यः पवमानः पूतो हे चात्वाल छष्णविषाणत्यागर्थ भुवक्रा परुषटगमनविषयो नमसवानन्तरवकाशवानक्ति हे पडभपणमदेश राक्षरै- रगृ हन्यसूदो हदयादिहव्यपाचकोक्ि हे ओदुम्बरि तवमृतधामा स्तामगा- नामूतमवश्यंमावि धामोपेशनस्थानं यस्यास्तादृशी. पुवपोविरुनततेन सर्ग- भरकारिकाऽति। हे बलसदन त्वं बलज्योतितैलनामकस्यविनः परक्षणादिकर्मा- म्यनज्ञानक्सं ज्योतियसिन्स्थने तादृशमसि, रवरभोम खगसदशं स्थानं यस्य तथाविधमसि हे नूतनगाहपत्य यो देवः परोटपदा नक्षवमज पएकपृदिवतेतयाम्ना- तस्तदूपोऽसि पुरानं गाहैपत्यमिव ऊरष्व॑मूतिनः पृरितयक्षयन्तो भवन्ति हे त्याज्यगाहपत्य यो देवः परो्टपदा नक्ष्रमहिबध्नियो देवतेत्पाम्नातस्तदूपोऽसि आ्रीधीयमारम्य पराणगारैपत्यन्वेषु षोडशसु स्थानिप्वमिमन्यमान हेऽ तदी- येन रीत सेनयेन रक्षेभ्यो मां पाहि, कमफटपदानेन मां पहि पूर्णमनोरथं , कुरु, मद्िनाशक्पां रतां मा कुर

तनिवान्तर्वानु(न)ोकषयानुष्टानं विधते

चात्वाखाद्िष्णियानुप वपति योनिरवै यस्य॒ चालारं यज्ञस्य सयोनि- त्वाय "” [से० का० ६० ६अ०१] इति।

ततः पुरीषमादायोच्येधाः करणाच्वालाडं यज्ञस्य योनिः तादयाचाला- छाद्धिष्णियनाभकानां स्यरविरेषाणां निवपने यज्ञः सर्वोऽपि स्वयोनियुकतो मवति।

काठान्दरेसुष्ेयान्यपि कानिविदधिष्णियपसङ्गादिह विधीयन्ते तवाऽऽ- द्ीभीयधिष्णियस्थिताद्वहृनेहेतीयादिधिष्णियेष्वध्िस्थापनं विधत्ते

देवा वै यञ प्राऽ्नयन्त तमाभरीधासुनरपाजयनेतदै जञस्यापराणितं यदा्ीधं यदाभी्राद्धिष्णियान्विहुरति यदेव यक्षस्यापराजिते तत एवैनं पुन- स्तनुते [ सं० का० ६प्र० ३अ० १] इति।

प्राजयन्त प्राजयमकुवैत यज्ञमरुरा अगृहन्‌ पनस्वं यज्ञपाीधदेवता-

कमा

६५२ श्रीमत्सायणाचर्यविरवितमाष्यसमेतां- [१पथमकाण्डे-

( अभरीप्रीयसदःपमरतिस्यनेषु चिष्णियागिधान्‌ ) सामरथ्यनासुरभ्योभच्छि्य देवा अजयन्‌ आभ्रप्स्यापराजितस्थानत्वात्ततो विहरणं युक्तम्‌

परषमन्वमृादयति--

प्रानित्यव खट्‌ वा एते यन्ति ये वहिष्पवमान\ सर्प॑न्ति वरिष्पवमाने सुते आहाभीद्ीनवि हर वरदः सृणाहि पुरोदाशा९ अरं कुर्विति यज्ञेवाप- जित्य पुनस्तन्वाना षन्ति » [ सं० का० प्र० ३अ० १] इति।

बहिष्पवमानं नाम प्रातःसवने सामौरगयिमानमुषासे गायतेत्यादिकं स्तोतम्‌ सत्त गायन्त कृतिनो धावन्ति पथा टोके पराजित्य प्रटायन्ते वदत्‌ ततः रतोष संमाति सतया्ीपरं संयोध्याभिविहरणादिष उक्ते यज्ञ पराजयादषाृत्य पुनः प्रस्ारितवन्तो भवन्ति

विहरणे विषं विषत्त--

अङ्गं तवने पि हरपि शखाकाभिसतृवीय सदुकवायाथो सं भर- त्मन्‌ » [ सं० का० प्रण ३अ० १] इति।

मातसवनमाध्यंदितसवनयोरासीधीयगेपदवकििहरे्‌ तृतीयसवने तु शठाकामिर्दीपतृणमुटिमिविहेेत्‌ अव सोमस्य गायीमुखेन( ) पीतता जसति सेमि तेजः दीपास वटाकासु सारर्पं तेजोऽस्तीति सवाकत्वाय सते- . जस्वाय तथा कुर्यत्‌ कंैनन्ततीपसवनमितरसदशं रत्वा संभरति सम्य- कमोषयति 1

पूर्वोक्तं भिष्णियेरवं परंतति--

धिष्णिया वा अमुष्पिलोके सोममरक्षन्तेभ्यो अधे सोममाऽहूरन्वमन्ववायन्तं पयविशन्‌ » [सं कार ६प्र० ३अ० १] इति।

स्वानभ्राजाद्य इव पिष्णियदेवता अपि सोमं रक्षन्ति आहियमाणं सोम~ मनु स्वयमण्यागत्य प्रति उपविष्टः वस्मायशस्ता धिध्णियाः

एतद्वनं पशसति-~

“य एवं वेद्‌ विन्दते पचिशरम्‌ [सं० का ६प्र० ३अ०१] इति

सेवकजनभित्र्थः

१ख.ग, घ, छ. समर्पिते स. नेय स. ततर ४क ग्‌. घ. (नगिष्ोमे क. ग, ड. शेवन्य प्र

्पा० भनु] रष्णयजुेीयतैत्तिरीयसेहिता ९५३ ( आश्रीधीयसदःप्मरतिस्थनेषु धिष्णियाभिधानम्‌ )

केषुचिद्धिंष्णियेषु सोमाहुतिं विद्धाति--

ते सोमपीथेन व्यायत ते देवेषु सोमपीथैेच्छन्त तान्देवा अवुचनदद् नामनी कुरष्वमथ प्र वाऽऽ्स्यथ वेत्यञ्यो वा जथ षिष्णियास्तस्माद्द्विनामा जाह्षणोऽधुंकरेषां ये नेदिष्ठं पयंविशन्ते सोमपीथ पाऽऽ्नुवनाहवनीय आभ्री- धीयो होवीयो माजांलीयस्तस्मा्तेषु शुह्वति ? [सं का० दप० ६अ० १।३इि॥

ते धिष्णियाः सोमपानेन वियुक्ताः दन्ते देवेषु मध्ये सोमपानमस्मकम- स्वििच्छन्त पएकैकनाममात्रधारणेन युष्माकं सोमपानयोग्यता सव॑या नास्ति नामदरये तु स्वीर्ते पाक्षिकी तथोग्यतेति देवैरेकता अभिनाम पिष्िय- नाम छृतवन्तः यस्मानामद्रमुत्कप॑हेतुसस्माहोकेऽपि देवदत्तादिनाम परथमे धरता प्वात्तपोविद्यादिभिराचर्पोपाभ्यायादविकं द्वितीयं नाम दधत्स- त्कारेण समृद्धो भवति नामद्रयधारिणां तेषां मध्ये मे चत्वार आहवनीया- दयः सोमस्थात्यन्तस्मीपे निविशते सर्मीपवर्तिलेन सोमपानयोग्या इति तेषु सोमं जुहुः

द्विनामधारिवेनेतरेषामापि परक्तं सोमपानं वारयति

अतिहाय वपटूकरोवि वि सेते सोमपीथेनाऽरधयन्त » [स०का० भ० ३अ० १] इति।

ये दूखर्विनो भेवावरुणभिष्णिर कारस्तथाऽपि अनुवपटृकारपदान। त्णागिव श्रवणात्तानतिहाय चप सोमस्याने वीहीत्युषषट्करोीि वपद्कारपर्वको होमः योगस्य पतीकार साभीप्यच्क्षण सोमामविऽम्या्यव्याघ(रणदिवे १५४

सोमाहृतीनें व्यवस्थां विधते-

५देवा वै याः प्राचीराहुषीरनुहवुयै पुर्तादस॒रा आसन्ताशताभिः प्राणु- इन्त याः प्रतीचीं पादसुरा आ।सन्तारस्ताभिरपानुदन्त पाचीरन्या आहुतयो

ोदृयस्तानतिलङ्ध्य सर्मीपस्थेभ्य एव वषर्‌- त्राण तेरश्रतो तदाहषिदेवतातेन च~ युक्तम्‌ साच श्रुतिः-^ यदेव जान्धीणाति » इति तस्मा्तेषां व्याध्यैन्त, दि यस्मासूर्वक्तस्य वि~ २; पेतवनतः द्वितीयनामपयुक्तसतूतकर्षसतेषां

१. “ना दिख्यव | ४५

६५४ श्रीमत्सायणाचायविरवितमाप्यसमेता- [१पथमकाण्डे- ( अधरीधीयसदरतिस्थानेषु विष्णियाभिधानम्‌ )

हृयनते पत्य्ढारीनो पिष्णियाच्याघारमति प्ाचचैव पुरस्ताच्च यजमानो प्रा- ` ृवया्मर एदे वस्मातराीः मनाः वीयन्ते प्रतीचीरजीयन्ते [ सं का० प्र ३अ०१]इति।

प्राृगुखेन हूयमानाः पाथीरुेदिगताः। यसमादाहृविष विषयं तसमाहञो- केऽपि प्रजाः पित्रा यन्युसेन पवीयन्ते निषिच्यन्त तद्विपरीवादिद्मुखा उलचन्ते

अध्वर्योः परत्यग्गमननिषिधं निन्दाभ्यापुनयति-

प्राणा वा एते यद्धिष्णिया यद्ध्वयुः परत्यङ्धिष्णियानिसरपेप्राणान्तं कर््मायुकः स्यानाभिवा एषा यज्ञस्य यदधोतोध्ैः सडु वै न्ये पाणोऽा- इपानो यद्वः प्रतयङ्होतारमतिसपदपाने प्राणं दयात्ममायुकः स्यात्‌” [ से

" का ६१० ३अ० १] इति।

अतिसेदतिकम्य गच्छेत्‌ होवा यज्ञस्य नामिर्ष्यदेशे वतैते प्राणवत्रा- ग्र्तिनोरध्वर्ोः परत्यमगमनमयुक्तम्‌

लिन उप्गायन्तीपिविधिपराप्तगानमध्व्योरिषेषति-

नाध्वयप गचिद्राीो वा जव्वयुैदध्हपगविदुद्रवे वाचं प्र यच्छेुषदासुकाऽस्य वाक्स्यात्‌ [से का० प्र० ३अ० १] इति।

उद्वा सामनि गीयमाने पृषठतसतदङ्गीकरण मुषगानम्‌। उपद्सकोपक्षयशीरा। भकारान्तरेणाचवयौः परतयमगमनं विधातुं चोदयमुद्धावयति-

बहवादिने वदन्ति नासश्स्थिते सेगिऽ्यवः परत्सदोऽ्तीयादथ कथा दाक्षिणानि होतुमेति » [से० का ६प्र० ३अ० १] इति। च. अनर्योः सद उछड्ष्य पतयग्यमने निषिद्धम्‌ दाक्षिणहोमस्त॒ भाचीनवेशे * नूतनगाैपतये करव्यः। तत्कथं षठ्ते। असं्थिेऽसमापि। कथा केन परकररेण

उक्तचोयस्य प्रिहारामासमारड्ते-

५यामोहिसतेषाम्‌ [सेर का ६प्र० ६अ० १] इपि।

याम उपरमः यस्मात्स दृक्षिणहोमसतेषां देवानां सेवन्धिनः कर्मण उप- रमकाटीनोभो दोकिकगमनलदिवा अनु्ा्यन्ति

इत्यमु्रामासं दूषयपि~

कस्मा अह देव याम॑ वरऽ्यामं वाऽनु जञस्यन्तीति » [ सै० का० कः प्र०३अ० १] इति।

क. ग, घ्‌, ड. श्यन्तीति ₹°

पपा इअनु-३] षृष्णयनुर्ैदीयतेत्तिरीयसंहिता ३५५ ( अश्नीषोमीयपश्वभिधानाया्रीपोमप्रणयनार्थवेसर्जनहोमाभिधानम्‌ )

अहेत्युकतनिरेधे यदुत्तरवादिनोकतं भवति, देवाः करम प्रयोजनाय कमण उप्रतिमनुपरतिं वानज्ञास्यन्ति, हि तदनुज्ञया देवानां किंचि जनं पश्यामः ततः परत्यग्गमनस्य निपिद्धतवदक्षिणहोमो वदत एवेति चों सुस्थितम्‌

तस्य मुख्यं परिहारं दृर्शयन्यत्यग्गमनं विषत्ते-

उत्तेणाऽऽ्ीधं परीत्य वुहोति दाक्षिणानि पाणान््तं कषति [संका ६१० ३अ०१]इति।

आश्ीधहविर्धानयोमंध्ये गत्वा यत्सदोतिक्रमणं वदेव निषिद्धम्‌ अयं ला- दरीघर वामतः परित्यज्य तस्मादुत्तरतः प्रतसङमुखो गत्वा पाचीनवैे दाक्षिणानि जुहयात्‌ ततो नोक्तदोर्पैः

प्रासङ्गिकं परिसमाप्य पररतमनुसरति तत्र चात्वाठाद्धिष्णियानुपवपतीति सामान्यशस्रेणाऽऽग्रीधादीनां पराजहितान्तानां पोडश्ानामपरि निवपन प्रसक्ते माजौरीयान्तानैमिवेति विशेषं विधत्ते

¢ न्यन्ये धिष्णिया उप्यन्ते नान्ये यानिवपति तेन तन्पीणाति » [ से का० ६पर०३अ० १] इवि।

इतरेषामाहवनयिदनिं पाजहिवान्तानामष्टानामुषस्थानं विधत्ते

यान निवपति यदुनुदिशति तेन चन्‌" [सं०का ०६० ३अ०१]इि

प्रीणातीत्यनुवर्षैते अनुदेशने मन्तेणोपस्थानम्‌

अत्र विनियोगसंग्रहः-

विूषद्रयालानो मन्त्राः षोडश निर्वपेत्‌ धिष्ण्यादिशेच सवषु रोदेणेत्नुयते ॥१॥ इति अव मीमांसाछन्दसी स्तः इति श्ीमत्सायणाचाय॑विरविते माधवीये वेदाथैपकाशे रुष्णयनुरव- दीयतैत्तिरीयसहितामाष्ये पथमकाण्डे तृतीयप्रपाठके तृतीयोऽनुवाकः

ख. “कतविषयमुत्त" सख, “धः इत्थं प्राः स्र, “नामष्टानमि* स. विध्रःप।

३५६ श्रीमत्सायणाचार्थविरचितमाप्यसमेता- [प्रथगकाण्डे- ( अघनीपोमीयफ्वमिधानायाभ्रपोम्रणयनाधवैसर्जनहोमामिषानम्‌ )

(अथ प्रथमाष्टके दृतीयपरपाठके चतुर्थोऽनुवाकः )

तवर सोम तनुषटदभ्यो देषोभ्योऽन्यहतभ्य उरू यन्ताऽसि वरूथ £ स्वाह॑ जुषाणो अप्ुरा- ल्य॑स्य वेतु स्वाहाध्यं नौ आधर्वरिवः कुणो- त्यं मथः पुर तु पिनदन्‌ थय रेश्ूज- यत जर्हेपाणोऽयं वाज॑ जयतु वाज॑सातौ उरु किष्णो वि क॑मस्वोर क्षयाय नः क्षि प्तं पतयोने षिव भर यज्ञपतिं तिरे सोमों जिगाति गातुवित्‌ ( ) देवानामिति निष्त- भरतस्य योनिमासदमदित्याः सदोऽस्यदितयाः सद्‌ आसीदेव बो देव साधितः सोमसत कषवं मा वँ दभदेतच्वः सौम देवो देवानु- पंगा इदमहं मयौ मनुष्यान भनया सहं रायस्पोधैण नमे देवेभ्यः स्वधा पितृभ्यं मह निर्वरुणस्य पाान्वरमि ( ) पि स्थेषं वैश्वानरं ज्योपिरभ् तपते त्वं बतानौं बतपौतिरसि या मम॑ तनुस्वगयभरदिय सा मायि यातव तनूर॑वयभ्रुदेषा सा लधि यथा- यथं नौ बतपते वतिनोर्बतानिं ( )

( गाहविद्येकंमिरच )1

इति छष्णयजुवेदीयतैत्तिरीयसंहितायां प्रथमाष्टके तर्तयप्रपाठके चतुर्थोऽनुवाकः ॥४॥ न्न्य

पपारद्भनु छष्णयजुदीयैिरीयसं हिता ३५७

[ अथ प्रथमकाण्डे तृतीयपपाठके चतुर्थोऽनुवाकः 11

वृतीयानुवाके धिष्णिया वणिताः एतवता वेदिगतविशेभनिमौणं समाप्‌ | अथ तस्यां वेधामधीषोमीयपडुरवंक्तव्यः तस्य चाश्चीषोमयोः प्रणीतयोः पर्वा- क्सुचितत्वासणयनाय वैस्नहोमसतर्थऽनुवाकेऽमिधीयेे 1

त्व सोमेति कलः-“सुचि चतुगृहीतं गृहीला शाखामुखीये वैर्भन- होमे जुहोति वरसोम वनूरुद्चो दषभ्योऽन्यरतेभ्य उर यन्वाऽति वरूथरसा- हवि, श्वेणाप्तुं मस्छन्द्यति जुषाणो जप्तुराग्यस्य वेतु सवहिति, पर्वया दारोष- निष्कामत्यये नो अभिरवरिवः छणोत्वयं मृधः पुर एतु परमिन्दन्‌। अय शवरूज्ञ- यतु जर्हपाणोऽयं वाजं जयतु वाजसाताविति, अथाऽहृवनीये जवाहृतिं जुहोति उरु विष्णो पि करमस्ोरु क्षयाय नः छथि पूतं पृतयोने पिव परम यज्ञपतिं तिर स्वाहेति ?? इति

तनूं शरीरं छन्वन्ति च्छिन्दन्तीति तनूनि रक्षांसि द्विषन्ति दवेषांसि अन्येरस्मदविरोषिभिरमिचरद्धिः एतानि परेरितानीत्न्यरतानि हे सोम लं तादृशेभ्यो नियन्ता यथा तादृशानि नास्मान्वाधन्ते वथा्स्मानन्यप सुरक्षितपदेशे स्थापयित्वा पारर्यसि तस्मा्वमवास्माकमुरु प्रभूतं वूथं बद मसि, तस्मे तुम्यमिदं हृतमस्तु। प्तं स्कन्द्यदीत्यनाप्दुशब्द्‌ भज्यिनदुवाची मन्त्रे लल्पदेहवाची हे सोम तं जुपणोऽसासु प्ीतिमानकषसामदशनायाप्तु- रसपदेहः सनाव्यस्य विन्दं वेतु पिव, तवेदं इषमस्तु पदारेण निष्करामन्तो य॒मभ्चि प्रणयन्ति अयम्चिरस्माकं वरिवः कृणोतु भरेयः करोतु अयं मृषो पैरिणः परमिनदन्पुर एतु अग्रे गच्छतु अयं जरैषाणो दृषटान्तःकरणः शवू- ञ्ञयतु वाजस्यानस्य सातिरछामो यस्मन्त॑मि वाजसातिस्तसिम्नयमस्पद्थं वाजं जयतु वकी करोतु हे विष्णो व्यापिनाहवरनीयास्मदनुग्रहाधंमुरु विकर मस्व वैरिषु वडुखं पराक्रमं कुर नोऽस्माकं क्षयाय निवासार्थमृरु छषि बहुं गृहधनारिक संपादय व्रतेन व्वारोद्धवादुषुवयोनिः हे ध्ृवयोने हूयमानमिदं धतं परिव, यज्ञपतिं यजमानं [ ] पतिराविशयेन वर्धय

मसतरान्ब्याचिख्यासुरादौ हें विधत्ते--

सुवर्गाय वा एतानि ठोकाय हूयन्ते यद्ै्जैनानि [ सं° का० पर ३अ०२]इति॥

अवान्तरदीक्षौविसतजनाथ॑वदेतानि होमकर्मणि वैसर्जनानि स. अद्््वान्तरनिः। ग. च. जनं मबति। ज, हेतु ¢ स. नाया विः

३८ श्रीमत्सायणाचारयषिरचितमाष्यसमेता- [प्रथमकाण्डे ( अग्ीपोमीयपन्वभिधानायागरपिमप्रणयनासर्जनहोमाभिधानम्‌ ) तत्करः दूत द्रितः--“ उपस्थे रक्षा राजानं कुर्ते सैमपि व्वान््य- ध्वमिति सपेष्यति यजमानस्यामात्यान्तंहयन( न्तम ध्वँ यजमानोऽ्वा- रभे यजमानं प्लीमितरे पुभ्रातरोऽहतेन वाससापात्यान्संपच्छा् वाससोऽन्ते सुष्दण्डमुपनियम्य प्रदरण्या वैसर्मनानि करोति ?' इति

ब्रतामात्यशाबदौ बन्धुवाचकौ परचरणी शुदा सदशी

विशोषान्कमेण विधत्ते-~

« दवाभ्यां गाूपतये जुहोति द्विपा्यजमानः प्रतिष्ठित्या आर्ध जुहोत्यन्त- रिक्ष एवाऽकभव आहवनीये जुहोति सुवर्मेवैनं ठकं गमयति [ सं० का० ६प्र० ३अभ०२] इि।

द्राभ्यां खर सोम जुषाण इत्येताभ्याम्‌ आभरे होमस्य मन्वरो विधा- स्पते आहवनीय उरु विष्णो, इति मन्ध

होमासूकषमव बह्षणा सोम आदृतव्य दति विधत्ते--

« देवान सुव टोकं यतो रक्षास्यनिषाश्सनते सोमेन राज्ञा रक्षारस्यपह- तयाप्ुमासानं छता सुवर्गे ठोकमायनरकषसामनुपटठामायाऽऽ्तः सोमो भवत्यथ वैसर्जनानि जुहोति रक्षसाभपहत्यै » [सं० का० प्रण ३अ० २] इति।

यतो गच्छतः अप्तु रक्षोमिर्परन्धुमशाक्यमसपदेहम्‌ आत्तो भवति स्वीरतो भेत्‌ तव ऊर्वं ङ्प होमो रक्षास्पपहनिि

थममन्तस्य पूर्वभागोऽभिमेतं सोमस्य सामथ्य॑मुपपाद्यति--

तर सोम तनृकृद्धय इत्याह ततूरुद्येषः [ सं° का० प्र० भ० २] हइति।

तनुच्छिदां रक्षपतामपि तनूं छृणत्ति च्छिनततीतयेष सोमोऽयन्तं तनूरुन्- समारक्षभ्योऽस्मानपाखयितुं समर्थः

द्वितीयमागे विशेष्यं पूरयति--

द्ेषोम्योऽ्यर्तेभ्य इत्याहान्यरतानि हि रक्षारसि » [सं° का० प्र ३०२] इति।

तृतीयभार्स्योर वर्रयमित्यस्य वाक्यस्य षं पूरयति--

१क.ग. घ. पवेण स. मयि ततानां दवय" स, शवधर्यज ख. उर्‌

पेपा० अनु ०४] रष्णयजुरेदीयतेततिरीयसंहिता। ६५९

( अग्रीषोमीयपप्वभिधानायग्नीपोममणयनाथविसर्जनहोमाभिधानम्‌ ) 1

उरु गन्ताऽसि वरूथाभित्याहोरु णस्छुधीवि ववितदाह्‌ [ सै का० ६प्र०३अ०२] इति।

बहुटमस्मदर्थं कुर्वितयेतदेव भागो क्रते

दवितीयमन्वेऽपतुशब्दृसूचितमाह-

^ जुषाणो अप्तुराज्यस्य वोवित्याहाप्मुमेव यजमानं रुवा सुवर्गं रोकं गमयति रकषप्तामनुपटाभाय » [से° का० प्रण ३अ० २] इति।

माचीनवंशानिष्कम्याऽ्ीरे जिगिषुमिरनु्ेयानि सोमस्ीकारादीनि षद्‌ विषत्ते-

सोमं दृद्व मान्ण वायव्यान्या द्रोणकडशमतत्नीमा नयन्त्य- न्वनारसि मर वतैयन्ति यावदेवास्यासि तेन सह सुवर्गं ठोकमेति » [ स्ं° का० ६प्र० ३अ०२] इति।

सोमं हविर्धनि नेतुमाद्दीरन्‌ ्रावाणोऽभिषवाथः वायव्पा्युूखटसद- शानि अहपावाणि व्रोणकरशः परौढं काष्टपावम्‌ एतान्याद्दीरन्‌ प्ली स्स्थानदुत्याप्याऽऽनयेयुः त्रीसचयौषधदरवयरथं यनृतीयं कटं तदेवासरदा- वत्तत्वाद्नांसीति बहुवचनेनोच्थते तदनु पुनः पुनः परव्तयेयुः। एवं सपि यज~ मानस्य स्वं यावदस्ति वेन सर्वेण सह्‌ स्वर्ग माप्नोति 1

विधत्ते

« नयवत्यवौ रीर जुहोति सुवर्गस्य टोकस्याभिनीतयै » [ से० का० भ्र० ३अ०२] इति।

अपने नय सुपथत्यसतौ नयवती

अतर सूत्म्‌-“ राठामुलीये पणयनीयमिष्यमादूप्यि सिकताभिस्पयम्प्ी- पोमाम्यां मणीयमानाभ्यामनुचरूहीति सपर्यति प्रणीयमानायानुचरूहीपि वा प्रथमा- यां तरिरनूकतायामयं नो अस्िवैरिवः रष्णोतिवत्यमिमथमाः सोमपरथमा वा पराखोऽमिप्रतरजन्त्याभीषीयेधं पतिषटप्यन्ने नयेतयर्धमाच्यशेषस्य जुहोषि"! हति

मचरंण्या चतुगृहीतस्वाऽऽन्यस्य् गाहपतये मनवदयेन हृतमवशिे्यर्मा- ज्यमाभ्नीभे हुतेतरदाहवनीये होतु शेषयेत्‌

विधत्ते

स. तन 1 रस. “ण्यां

६६० श्रीमत्सायणाचायंविरपितमाध्य्मेता- [प्रथमकाण्डे ( अगनीषोमीयपन्वमिधानायाीपोमप्रणयनार्थवैर्जनहोमाभिधानय्‌ ) « ग्राच्णो वायव्यानि द्रोणकरुरमाग्रीष््‌ उप वासयति [ से का० ६१० ३अ०२] इति। स्थापयेदित्यथैः ततसोमस्यापि स्थापनभापतौ तारयितुं मरणं विषतते- ५वि दनं तैगहते यत्सहोपवासयेदपुषयित[ सं का०६ म० जभर्‌] इति एन सोमं तमादाकमिभुजय नेतुं गृहीरन्‌ यदि कथितः सह स्थापयेत दानीमभिषवभीत्या सोमस्योद्रं पूति मवेत्‌ अव्राऽव्यदेषस्याऽऽहवनीये होमा- योरु विष्णो, इति यो मन्यो यश्च ततः पर्वोऽयं नो अधिरिति मतस्तवुेकितौ सोम इति करः“ ब्रह्मणो राजानमादाय पूर्वया द्वारा हविर्धानं भरपाद्याति सोमो जिगाति गातुकिहेवानपेति निष्ठतमतस्य योनिमासदमिति ईति गातुविन्माग॑ज्ञः सोमो जिगाति गच्छति कु देशं गच्छति, आसीदत्पसि- नहविर्ानेदेश इत्यासदः देवानामा्द्मेवि कीरे, निष्ठतमटंक्तम्‌ ऋतस्य यज्ञस्य योनि कारणं मह्यमसादिहविपामवावस्थिततात्‌ विधत्ते “म्यच पादयति सयवैनं देवतमा मर पादयति” [ सं° कार य० ३अ० २] इति। अदित्या इति कलः-५ अथ दक्षिणस्य हविर्धानस्य नीडे छुष्णा- जिनमास्तृणाति भदित्पाः सदोऽसीत्यदित्याः सद्‌ सीदेति रुष्णाजिने रा- जानम्‌ !› इति समष्टवा दृरौयति- जदित्याः सदोऽस्यदित्याः सद्‌ संदेतयाह यथायजेयैत्‌ » [ सै का० ६० ३अ०२] इि। एष इति कतमः“ जैनं देवताभ्यः संमयच्छ्येप पो देव सवितः सोमसत रक्षध्वं मा वो दमदिपि इवि एतावन्तं काटे यजमानः सोममरक्षत्‌ इत अर्व हे देव युष्मदीयं सोम॑ यमेव रक्षध्वम्‌ यथगीदादयः सँ संबोधनीयास्तथाऽपि प्रिवृढतादशेषोष-

7

परषी० अनुं ०४] रृष्णयजुदीयतैत्तिरीयसंदिता ६६१ ( अगमीषोमीयप्वमिधानाय्ीपोमप्रणयना्थवैसरजनदोमाभिधानम्‌ ) रक्षणार्थं सवितेव संबोध्यते मा वो दभत्तोमं रक्षमाणान्युष्मन्कधिदपि मा सीव सवितृसंधोधषनतातर्यमाह- “यजमानो वा एवस्य पुरा गोपा भवत्येष बो देव सवितः सोम इत्याह सवि- तुमत एवैनं देवताभ्यः सं यच्छति »' [प° का० प०३अ०१] इवि। एतच्त्वमिति बौधायनः-“ सपरदायोपाप्त एत्र सोम देवो देवानुपा- गा इदमहं मनुष्यो मनुष्यान्त्तह्‌ पजया सह रायस्मोषेणेति 2” इति हे सोम तवं देवः सन्भवदीयान्देवनितदिदानीं पा्ठोऽसि अहमपि मनुष्यः सन्मदीयान्मनुष्यानिदामिदानीं पाप्तोऽस्मि कीदशोऽहं, पुवादिपनया पश्वादिषिनपु- ) टया सह वर्तमानः

मन्वभागयोददैयोः पिष्धं तृतीयभागे विपकषवाधे दृदौयति-

एतच्च सोम देवो देवानुपागा इत्याह देवो सष सन्देवानुपैतीदमहं मनुष्यो मनुष्थानित्याह मनुष्यो तेष सन्मनुष्यानुपैति यदैत्नुनं बूयादपरजा अपयुंन- मानः स्यात्सह पजय। स॒ह रायस्पोषेणेत्याह प्रजयैव पृः सहेम टोकमुपा- वर्ते [सं० का० ६प्र० ३अ० २] इि।

नम इति बोधायनः“ नमो देवेभ्य इति प्राश्चमञ्जछि करोति खधा पितृभ्य इति दक्षिणापत्यश्चमधोपानिष्कामतीद्महं नि्ैरुणस्य पाशादित्यथाऽष्- वनीयमूपतिषठते सुवरभि वि स्ये धैशानरं ज्योतिरिति » इति

आपस्तम्बः“ इदमहं मनुष्यो मनुष्यानिति प्रदक्षिणमावृत्य नमो देवेभ्य इति पाचीनमञ्ञाठं छता स्वधा तुभ्य इति दक्षिणे, इदमहं निर्वरुणस्य पा- कादिलयुपनिष्कम्य सुवरामि वि ख्येषािति सर्व विहारमनुवीक्षते षैधानरं न्यो तिरित्याहवनीयम्‌ » इति

मन््हयाथेपरिव ददीयति-

नमो देवेभ्य इत्याह नमस्कारो हि देवाना सधा पितृभ्य इत्याह खधा- कारो हि शितेणाम्‌ [सै का० पर० ३अ०२] इति।

निर्वरुणस्य पाशादित्यत् नि्शवामीत्यध्याहर्वन्यम्‌ ~ एतमेवाभिपायं द्रयति-

ददं निव॑रुणस्य पाशादित्याह वरूणवाशदव निरुच्यते [ से का० ६१० ३अ०२]इवि।

कः

३६२्‌ शरीमसायणाचारयविरदितभाप्यसमेतां- [भपमकाण्दे- ( अश्ीपोमीयपश्वमिानायादमषिमपरणयनाथवेसजैनहोमामिधानम्‌ ) अस्म इति कलसः“ अथ यजमोनोऽवान्तरदीकषां विसजैयपि अग्ने ब्रत पतै तं तानां बतपरपिरासि या मम तनूसमययभि९ सा मयि या तव तनू गयमूदेषा सा लपि यथायथं नौ त्रदे वतिनेैतानीति ? इति 1 अवान्तरदीक्षाया आदौ यजमानः स्तनुमञ्नौ सेकलमेनावस्थाप्याभितनुं सवस्मिनवस्थाप्य सहै वतनियमुप्वक्रम इदानीं तु शरीरव्यतययस्यास्माहिव- लादृतिनोरभियजमानयोः स्वोचितव्रतेवास्तु अव सवरमि वि ख्येषं वैधा- नरं ज्वोपिरित्येती मन्न पृरोदाशनालणे सश्तादषकषितौ जस्य तु मनतस मरतीकगरहणपूष॑क तातय॑माह- “अभ्रे तपत आत्मनः पौ वनूरादेयेत्याहुः को हि पेद यद्वसीयान्त्ते वशे भते पुनव ददाति वेति [ सै° का० ६प्र०३अ०२]इति।

अगन ब्रतपत इृत्येतावसतीकम्‌ स्वकीया पूवौ तनूरमिस्काशात्सहसा खी- करति बुद्धिमन्त आहः कृतः, वसीयानतयन्तधनिकः परमुः परकीये वस्तुनि स्ववशीमूते सति पुनददाति वा वेति यत्तत्को नाम वेद्‌ ततो वशीमाबा- सरगिवाऽशेया

मरावादीनामाध्रीपे स्थापनं यलुष॑मुक्तं तरंति

रावाणो रै सोमस्य रज्ञो मदिम्डतेना एवं विद्रान्माग्ण आग्नीभ्‌ उपवासयति नने मरिम्ुततेना विन्दति" [सं° का० प्र अ०२] ति

मदिम्छु्तेना वरिरोधितस्करतेना

अत्र विनिषोगसंयहः-

॥)

^ जुषा पश्चिमे दद्वौ पैसजैनहुतिस्वयम्‌ शाामृखीयतो वा प्रवा पाश्ोऽभियानि हि १॥ उर हत्व पवनौ सोमो राजानमभतः

हविधोने नयत्यत्र चम सस्ती साद्यत्‌ अदिद्रयदिष सोमं निरिधितानिमन्वेत्‌

इदं इक्षिणमावृत्य नमः पागञ्जदिः खधा दृक्षिणाञ्जरिरेतसानिगैच्छेन्मण्डपादिदम्‌ सुविहारमीक्षिला वेशा पएरवािमीकषते अरे दरुपस्यानं मन्नाः पोडदा कीर्विवाः || ? ति

१क.ग. घ. ड. “मानमवा" ग. ध्‌, “दवतं नि ग. घ. ड. श्यस्य सर |.

प्पा०अनु०४] छष्णयसुदीयतेततिरीयसंहिता ! ३९३ ( अग्रीषोमप्वमिधानाय पष्वज्यूपच्छेद्नाभिधानम्‌ ) अथ मीमांसा प्रथमाध्यायस्य तृतीयपादे जिन्तिवम्‌- ^पैस्तजैनास्यहोमीयवाससो सहणस्ृतिः भमान वा श्ुत्यवाधात्ममा स्यादृ्कादिवत्‌ इष्टटोमभेकमूटतवतंमे शूत्यकल्पनात्‌ सवेवे्टनवद्धाधहीनाऽ््येषा हि पमा » हूति इदं स्ते“ वैसज॑नहोमवासोऽध्वययह।ति इति सेयं स्मृतिः सवैवे्ट- नस्मृतिवल्त्यक्षश्रत्या वाध्यते ततोऽटकादिस्मृतिवन्मृखेदानुमानेन भमाण- मिति प्रा वरूमः-कदाविकश्वदध्वयर्ोमदिपदवासो जाह वन्मूलेैषा स्मृति- रित्यपि कल्पना सेभवति इष्टानुसारिणी चैयं कल्पना दक्षिणया परिकी- तानामृत्विजां डोभदशनात्‌ वथा सत्यस्याः स्मतेरन्यथाऽ्युपपचावष्टकादिमूल- शतिवन्मूखश्ुिमै कल्पयितुं शक्यते अतो वाधामविऽपि मूल्ेदाभावाजेयं स्मुविः प्रमाणम्‌ अथ च्छन्दः तर सोमेति गायत्री, अथं नो अधिरिति बिष्ट उरु विष्णो, इत्यनषट्‌ सोमो जिगातीति गायवी इति श्रीमत्तायणावा्यविरविते माधवीये वेदार्थपरकाशे छृष्णयनुरवै- दीयतततिरीयसंहिताभाष्ये पथमकाण्डे तृतीयप्रपाठके चतुर्थोऽनुवाकः; ( अथ प्रथमाष्टके तरतीयप्रपाठके प्चमोऽनुवाकः ) अत्यन्यानगां नान्वानुपौगामर्वाक्त्वा परै रविदं प्रोऽवैर्तं त्व जुषे वैष्णवं दैवयन्यायै देवस्तवां साधिता मध्वाऽनक्त्वोष॑ये ्रायस्वे- स्वधिते मेन हि्सीरदिविमप्रैंण मा छेलीरन्तरिंकष मध्येन मा दिभसीः प्रथिष्या

३९४ श्ीमत्सायणाचार्थविरचितमाप्यसमेता- (धयधमकणडेल ( अग्ीषोमपश्वमिधानाय पश्व्यपच्छेदनाभिधान्‌ )

सं भ॑व वनं॑स्मते शतवल्शो पि रोह सहस्र बल्ला वि वय सहेम यं तवाऽ्य स्वधिति- स्तोगिनानः प्रणिनाय महते सौभगायाच्छिननो रायः सुवीरः ( ) (यदश च)। इति कष्णयज््ीयतैततिरीयसंहितायां प्रथमाष्टके तृतीयप्रपाठके पशचमोऽनुवाकः

(अथ प्रथमकाण्डे तृतीयपपाठके पचमोऽनुवाकः ) चु्भुवके पैसजैनहेमेशान्तरदीक्षं विरृव्या्भपोमयोराभीपीये इविषानि प्रणयनमुक्तम्‌ अथ पर्चममारम्यैकाद शान्तेषु सपसनुवाकरेषु पणीतयोस्तयो- रप्रीपोमयोः परुर्क्तव्यः तवासिनश्वमेऽनुवाके पशङ्कयूपस्य च्छेदुनमभिधीयते अत्यन्यानिति। योधायनः-५ पुनः पूया द्वारोपनिष्कम्य वां दिद यन्ति यथास्य यूपसत्टो भवति यतर वा वत्स्य्मनयते यः म्म्ये खा्योने रूढो बहुषो बहुशासरोऽपरविरुष्कायः प्रत्यङ्ङुपनतस्तमुषतिषठते-अत्यन्यानगां नान्यनुपागामवौ कला परविदं परोऽ ला जुपेवैष्णवं देवयव्याया दति» इति। आपलम्बः-“ अतिक्रम्य पुप्यान्यं जोषयते तममिमन्वयतेऽयन्यानगापित्ययै- नमप्राति ता युषे पेषणं देवयज्याया इति » इति 1 वृक्षा द्विविधा पूप्या अयुष्याश्च पटाशखदिरादयो पप्याः निम्बजम्बी- रादयस्वसृष्याः हे पुरोवरवयप्यवृकष वलत्तोऽ्यान्कांयिदरप्यानपि समपदेशन- न्मादिरक्षणरदहिवानः्यगाम्‌ अन्यांसवयुप्यालोपरागाम्‌ लाँ तवद उन्धवा- नसि कीद, पैरवागृे्क्ैः परत्यानं तडक्षणयुक्तमत्यथंः पुनः कीदशं, परोऽवरनिेकक्षगदूलरविने तद्रहितभिलर्थः हे वृक्ष तँ तरं विष्ु- देवताफ़ देवयजनार्थ सेवे वित्ते वेषणव्यच हुता यूपमच्छेति वैष्णवो पै देवतया युषः स्वनं देवतया -“ च्छेति” [सं° का० ९१० ३अ० ३] इति।

भपा०३अ्‌ ०४] कष्युदीयतेपिरीयसं हितः ९६ ( अग्नीपोमपश्वामिधानाय, पशद्गयूपच्छेदनाभिधानम्‌ ) उरु विष्णो वि कमसेति सुषेणाऽऽहवनीये गूपाहूतिं इता स्के यूं पापं गच्छेत्‌ यथोक्तमन््रा्थे परसि दशयति नगा नान्यानुपागाभित्याहाति चन्यानेति नान्ानौतयाक्ता पररवदं परोऽयैरितयाहा्वाण्येनं पैरविन्दति परोऽवरस्तं ता शुषे वैष्णवं देव- ज्याया इत्याह देवयव्यथे हनं जुषे [सं०का ०६१० ३अ०३] इति। देवस्त्वति कल्पः देवस्वा सविवा मध्वाऽनक्तिति हषेण सर्वो मूढं पृथंणक्तयोपंथे बायस्वैनमिलर्वाम्ं ददयमन्व्थांय स्वधिते भेन९ हिरसीरिति स्वधितिना परति इति मध्वा मधुरेणाऽऽन्येन एतदेवामिपरेत्याऽश्ह- ^ दवसवा सविता मध्वाऽनकित्वत्याह तेजैरेवैनमनक्त्योषधे ायसवेन- स्वधिते भेनः हिश्सीरिथाह वजो वे सथितिः शन्त” [ स° का ९१ ३अ० ६1 इति॥ विषत्ते- ^ स्वधितर्वकषस्य बिभ्यतः मथमेन शकटेन सह तेजः प्रा पतति यः पथमः राकटः प्राप्व्तमप्या हरेतवेजसमेवैनमा हरति [ सं° का० भ०३अ० ३] इवि। स्वधितिमयात्सतितस्य वृक्षतेजस आहरणेयिहाऽऽयशकखाहूरणम्‌ 1 दिवमिति कलः“ पराच वोद्शवं वा पयन्तमनुमन्वयते दिवमग्रेण मा छेलीरन्तरिक्षं मध्येन हिश्सीः परथिन्पा सं मेति इति हे छिवृक्ष लं प्तन्दिपं मा सेसीमां विदारीः प्रथिभ्या समव संयुज्यद्र- तिष्स अपरसक्परपिषेषवुद्धिं वारयति- इमे वै ठोका युपात्पयत बिभ्यति दिवमग्रेण मा ठेलीरन्रिकषं मध्येन मा हिरतीरितयोहैम्य एवेनं ठोकेम्यः दमयति » [ सं° का० प्रण ३अ० ३] इति।

स. "णाय शचः |

६६९ धीमत्सायणाचाय॑विरावितभाप्यसमेता- _[११थमकण्डे- ( ज्मीषोमफ्वभिधानाय प्द्गयूपच्छेवनाभिधानम्‌ )

प्रयतः पतः

वनस्पत इति केतः अथाऽ्नश्वने हिरण्यं निधाय सैपरिस्ती- यौमिजुदोति वसते शतवल्शो वि रोह स्वाहिति इति

विधत्ते

वनस्पते दातवल्शो वि रोहित्यावरशवने जुहोति तस्मादात्रशननादूृक्षाणां भूषा उतिष्ठन्ति " [ सै° का० म०३अ० ६] इति।

आकृष्यते वृक्षो यस्ान्पूढादित्यानक्चनम्‌ भ्रयांसो बहवो वर्शाः शाखा- विरेषाः

सहस्रेति कलः “सहसवर्शा पि वय रहेमेतयासानं प्रत्यमिमृश्य,इति

ेतयाशीरथो विवक्षित इत्याह

सृहसवल्शा वि वयर रुेमेतयाहाऽऽरिपमेवैतामा स्ते » [ सं का० प०३अ०३इति।

ये तवेति कपः--“ अनवरः गोलं पसृदयति यं त्वाऽ्य९ स्वधितिस्ते तिजानः पणिनाप महेत सौोमगायेपि इति

हे छिननवृक्ष तेविणानसीक्ष्णोऽयं स्वधितिर्यं लां महते सौमगाय द्रीनीय- त्वाय तिर्यैक्शास्ठेदनेन प्रणिनाय प्रं यूपं प्रापयामास ततस्तादृरोन त्या छेद्नान मेतब्यम्‌

अच्छिन्न इति कलपः-“अच्छिनो रायः सुवीर इतयं प्रसित्तयाति ? इति

हे यूष लमच्छिलो भव मन्वसामरथ्येन च्छेदनव्पथा तव मा भरत्‌ कीड- रास्व, सुवीरः रोमना वीरा यजमानपुवपौतादयो येन तया उभ्यन्ते स॒ त्व सुवीरः ादशस्वं रायो धनानि यजमानाय देहि पं ताऽ्यमच्छिन इत्येतौ मन्वादुकषिती

योऽयं युषार्थो वृकषच्छेदः पूवम च्छेदे छेधं वृक्षस्य प्रदेशं विधत्ते

अन्षङ्ग वृत्‌ ? [ सं° का० प्रण ३अ० ३] एति।

छिनावरिष्टस्य मूरस्पोपरि गच्छतः शकरस्याक्षो पथा प्रसन्यते घथा नीचं पूटमवस्थाप्य च्ठिन्यात्‌

स, शालाः। स, देय"

(८.

#

१,

प्रपा०भअनु०४] छृष्णयजुर्वदीयतेत्तिरीयसंहितां ३९६४

( अगरीषोमपश्वमिधानाय पश्वङ्गयूपच्छेदनाभिघानय्‌ }

विपक्षे बाधकमाह--

^“ यद्क्षसङ्गं वृद्धे ईष यजमानस्य प्रमायुकः स्यात्‌ + [ सं का० भण ३अ०३]इति।

यदि च्छिन्ने वृक्षमूढे राकटस्याक्षः प्रसज्येत तदा यजमानस्य संबन्धि गोवत्सादिकमीषाया अधो मरणशीटं भवेत्‌ शकटस्य पाचीनं दीषंका्- मषा

शाचाया युपा छेदनं निन्दति-

यं कामेयवांति्ठिवः स्पादित्यारोहं वस वृशवदेष वै वनसपवीनामपतिटि- तोऽपातिष्ठित एव भवति » [ सं० का० प्र०३अ० ३] इति।

वृक्षमारुह्न जायत इत्यारोहः साखा स॒ भूभावनुलनत्वाद्भरतिितः तस्य यूपे यजमानोऽप्रतिष्ठित एव भवति

अपणैमपि निन्दति--

यं कामयेतापशुः स्यादितयपर्णं तसम युष्कामे वृधेदेष वै वनस्पतीनामय- व्योऽपुरेव भवति »› [ सं° का० प्रण ३अ० ३] इति।

वनस्पपीनां मध्य एष पर्णरहिवः युष्काम्श्वापशव्यः पशुभ्यो हितः

बहुपर्णं विषत्ते--

यं कामयेत पर्ुमान्स्यादिति बहपरणं तस्मै बहुशाखं वृयेदेष वे वनसपती- नां पशव्यः पदामानिवं भवति > [ सं° का० ६प्र० ३अ०३] इवि।

भूम समप्रदेशे स्ववीजादुलने विधतते-

^ पतिषठिंवृशरसतिष्टाकामसयष पै वनस्पतीनां प्रतिष्ठितो यः समे भूमये स्वायोने कूटः पत्येव विषटति [सी० का० ६१०३ अ० ६] इति। स्वायोनेरित्यनेन वृक्षजन्था शाखा व्यादत्ते

पृश्चिमादिश्यानतं विधत्ते

य; पत्यङ्ङुपनवस्तं वुभत्स हि मेधमभ्युपनवः [ सै काण ६प्र ३अ० ६] इति।

मेधो यज्ञः वोत्तरया क्रियमाणो पुपस्थानातपत्यक् मवति } अतो मेधमभिरक्षयवोपनतः

यूपस्य काम्यानि परिमाणानि विषचे-

६६८ भ्रीमत्यायेणाचा्॑विरेचितभेध्यंसमेता- [प्रथमकाण्डे

पश्वारलि वस वेद्यं कामयेतोषेनपत्रो यज्ञो नमेदिति पञ्चाक्षरा ृङ्खिः पङ्को यज्ञ ञैनमु्तरो यज्ञो नमति परतन परविषटाकामस्य पट्‌ वा कतव ऋतुष्वेव प्रति तिष्ठति सप्तारतिन पृाकामस्य सप्तपदा शक्री पशवः शकरी ृानेवाव र्थे नवारलिँ तेजस्काभय तिवृता स्तोमेन संमितं तेजछिवृततेनस्े- भवतयकादशारलिमिन्द्ियकामसयैकाद्याक्षरा बिष्टगिन्दियं विषटगिन्दिथाय्येव भवति प्वदशारालि प्राृव्यवतः प्वददो वजो प्रातृव्यामिमूलै सष्दारधि प्रजाकामस्य सदशः परजापतिः परजापतेराप्या एकाविर दात्यरति परतिष्ठकाम- स्मैकविश्ाः स्तोमानां प्रतिष्ठा परिषितै [त °्का०६ १०१ अ०३] इति

चतुररतिरह्गुखयोऽरलिः उत्तरो यज्ञः सोमविरूतिः

विषत्ते--

अषाभिभेवतयक्षरा गयी तेजो गायती गायत्री ज्म तेनैव गाय पिया मज्ञमुखेन संमिवः [से० का० ६१० ६अ० ३] इति। गायत्यास्तेजस्वमभिना सहोतनतवात्‌ यजञमुखलं प्रातःसवने प्रयोज्य त्वोद्‌ अतोऽ्टसेल्या्रारा ेजोगायवीन्मतैः समानो भवति तसम्तक्षणन मूपस्याष्टावश्रयः कार्याः अग विनियोगसग्रहः- अति वृक्षं मन्थि तं ता यूपं स्परत्‌ देवसतनमूठमम्यज्य सष दृभौन्तरायतः स्वधि च्छिन्याधवं पाचयां पातयेदन रेपिति मूढे हृता सहेत्यालसशोँ यै लाऽङ्गकानि अच्छीतयगरे संखिन्ादश मन्ना उदीरिताः ४.इति | अथ मीमांसा

पृश्माध्यायस्य प्रथमपदे चिन्तितम्‌-

पूच्छेदापकरमैः तदन्ते श्रत एव वा परयाजवततदे्त्वालयनं चापरुष्यताम्‌ अभरीपोमप्रणयनं सौमिकं पारुकी छिदा भानावासषमयाच्छूतमातापकर्षणम्‌ % ति

न्योषिेमे पैसरभनहेमकाठे पाचीनयेशगतो वन्धे प्रणेतव्यः सो-

„१. ङ्ग्व"

>

1]

भषा०३अन्‌ ०४] छृष्णयनु्ेदीयतैत्तिरीयं दिता ३६५; ( छिजस्य यूपस्य स्थापनम्र्‌ ) मश्च पराचीनर्वशे पूर्व स्थापित इदानीं हविर्धानि प्रणेतव्यः तयोरुभयोः पण- यनां युषच्छेद आम्नातः वदेतत्स सुत्यादिनाल्याचीन जपवसध्ये दिने पाप्तम्‌ तत्र युषच्छेदो दिनतरयातूपैसिनदीक्षाकटेभषषटः दक्षमु यूपं छि~ नत्तीति तद्विधानात्‌ तस्िनपरुे प्रयाजन्यायेन तदनाङ्गनमूहस्यापकषा- त्मणयनमप्यपरुष्यतामिति प्राप्ते त्रूमः--प्रयाजाघारादीनामिकेमेव प्रधान मरयङ्गतवनेकमयोगन्त भावितवाद्व्येमावी परसरकरम हंति पमाजापरकर्े वदन्तङ्गनसमूहापकरमौ युक्तः इह तु प्रणयनं ` सोमयागाङ्गम्‌ „` यूष- च्छेदस्व्धीपोमीयपशोरङ्कमिति प्रणयनच्छेद्नयोर्नानयोन्यक्रमोेक्षितः तस्मा- चूतस्य यूपच्छेद्नमावस्यापकषः ` पएकादशाध्यायस्य तृतीयपादे चिन्तितम्‌ ^ अञ्नीषोमीयमुख्येषु यूपो मिनोऽथ तन्वता उपदेशातिदेाभ्यां भिनो नो कारमेद्तः » इति 1 उ्थोरिष्टोमे पशवोऽधीषोमीयसवनीयानुवन्ध्पाखयो विहिताः तेषु यूषभेदो

युक्तः कुतः अश्ीपोमीये पत्यक्षवचनेन तदुपदेशादितरथोश्ोदकाम्पामतिदे- शादिति पपत बरुमः-न ववदधीषोमीयपरयोः कर्मणः कटि पुपस्योलिः [ कितु ] तः प्रागेव युपरो््िकाठः दीक्षा यूपं छिनत्ति कीते वा राज~ नीति तत्काखविधानात्‌ अत आधानवत्सकीथतवं संभवति यथा खकले संप्माधानं ततद्राक्यधिरेषस्तेषु तेषु कपैसु संवध्यते तथा स्वकाठे छेदनादिना निषमनो यूपः परलयक्षचोद्कोक्तिभ्यां तत्र विनियुज्यते तस्मात्तन्ेण यूषः सेपद्नीयः

1,

तैव द्वितीयपादे चिन्तितम्‌- मूषैकादशिनीयुषाहेभेदोऽथ तन्त्रता सामीप्येददाोऽन््यः सामीप्यं दृष्टिगं यवः » इति

मूपेकादाशिन्यां चोदकमाप्ता सूषाहुविः प्रतिपूषं मिते कृतः युपस्या- न्तिकेऽि मथित्वा यूपाहुतिं जहोतीति तद्विधानात्सामीण्यानां भेदादिति प्रि ्रूषः-न तावद्तयन्तस्तमीप्यं सेमवति यूपद्ाहमसक्मत्‌ अतो यावता व्यवधा-

~~ = नेन युपा दृष्टिगोचर भवन्ति तावतो देश्य स्मीप्तवमभ्युपेयम्‌ तथा सवि देक्यसभवादाहुतेसनता

१ख.ग. च. ठ. यानूब" ४४

४७०. धरीमत्सायणाचायंविरचितमाप्यसमेता- [१पथमकाणडे~ ( किस्य यूपस्य स्थापनम्‌ )

कष्टस्य तृतीयपादे चिन्तितम्‌- अमुख्य सस्छते मृरुपछामे फं याहमेतयोः 1 अमुख्यसवक्षणाधरपः खादिरस्तक्षणातुनः इति यदा पुपाथं खदिरमटम्ध्वा कदरे तक्षणादिततस्ते सति प्रान्यु्यः खदिरो यदि पृदानियोजनालगिष छम्यते तदा तक्षणादिरैस्छतः प्रतिनिधिः कदर एव प्राहः, अप्टवातस्टतस्य परश्तत्वादिति केनभेवम्‌ मुख्ये सदिरे उन्धे पुन- सक्षणाितस्कारः कन्य तथा सति संस्तस्य मुख्यस्य छाभात्मतिनिषिः संस्छषोऽपि परित्याज्यः ततवान्यचिन्तिम्‌- पृ नियुक्ते सदिरछामे कार्थ पुनन वा साद्गुण्याय पुनः कार्य मुख्पावृत्तिगंणान हि इति यदा सस्ते पतिनिधौ पृुर्नियुच्यते वत ऊर खदिरो यदि ठम्येत वदाऽ- पि पूष॑न्पायेन मुख्यराभात्सादगुण्वाय मुख्ये युर पूननियोजनं कार्यमिति केनमे- वमू गुणमतो वृपः, प्रुनियोजनं प्रधाने, हि गुणानुसरारेण प्रधानस्याऽपृ- सियुंक्ता तस्मान्न नियोजनं पुनः कार्यम्‌ वत्ैवान्यशविन्वितम्‌- “५ अपुर्पमुष्ये संस्कारथोग्ायोग्ये तद्‌ तु क्रिम्‌ आघ्यो बहुगृणारोपान पुख्पायास्तु रोपनम्‌ » इवि यदशख्यः कदरः स्थरलाचक्षणादिरंस्कारभोग्यः, मुख्यस्तु सदिरः „> पृक्मतादयोग्स्तद्‌ा तक्षणादिबहूगुणोपो मा भूदिति प्रतिनिषिरेवाऽ्द्रणीष बेनेवम्‌ मृख्यसिदधये गुणलोपस्य सोटुं शक्यवात्‌ पसात्कंशोऽपि मुषटय एवोपदेयः कषान्धक्धिन्वित्‌-- मियोजनेऽप्ययोगयधरेत्वदिरः कं तदा भेत्‌ मुख्यतेन एव स्या्ैय््यन हीतरः » इति यदा तत्यन्तकशत्वा्क्षणादिरहितोऽपि खदिरो नियोजनेऽप्ययोग्बस्तदाऽपि ष्पत्वाहादिर एषोषदिष हति सेन्ेषम्‌ उपात्तस्य प्रपोजनामावानियोगन~ `+ योग्यः पतिनिधिरेव श्रामः स. न्ध्वाऽसादिरे। ९. पिधिरलादिर -\ स. 'ुख्योऽलादिरः

परप देथ ५] == कष्णयणुकेदीयतेरिरीवसंहिताः। |

( छिस शमस्य स्थापनम्‌ ) अवर नासि च्छन्दः इति शरीमत्सायणाचायषिरयिते माधवीये वेदार्थपकाके रुष्णयजु- रवदीयौैत्तिरीयरहिाभाष्ये प्रथमकाण्डे तृतीयपपाठके पृश्वमोऽनुवाकः

[ अथ प्रथमाष्टके त्तीयप्रपाठके षोऽनुवाकः ]। पृथिव्ये त्वाऽन्तरिक्षाय त्वा दिवि त्वा चुन्ध॑तां लोकः पितृषद॑नो यवोऽसि यवयास्म- वषो यवयारौतीः पितृणा सदुनमाके स्वावे- होौऽस्य्रेगा नैतां वनस्पतिरधि त्वा स्थास्यति तस्यं ित्तादेवस््वां सविता मध्वांऽ- नक्त स्ुपिण्यलाभ्यस्तोष॑धीम्य उदिव॑भ स्तमानाऽन्तरिकं पृण प्रथिवीमुपरेण दश्ह्‌ ते ते धामांनयुरमासे (१) गमध्ये गावो यत्न भरिृक्ता अयासः अव्राह तदुरुगायस्य विष्णोः प्रमं पदमवं माति पूरेः विष्णोः कर्माणि परयत यतो बतानिं पस्परो इन्द्र॑स्य यन्यः सखौ तदिष्णोः प्रमं पद्‌? सदां पडयन्ति सूरयः दिवीव चक्षराततपर्‌ बह्म- वनिता न्नव सभजावनि रायस्पोष वानि पर्यूहामि बह दष्ट कषत्रं दृश्टं परनां रायस्पों दश्ट परिवीरीपि परं ला दैवीर्विशो व्ययन्तां परीमः रायस्पोपो यज॑"

१६७२ शरीमत्सायेणाचरिविराचितमाप्यसमेता- [१ प्रथमकाण्डे ( िन्स्य धूपस्य स्थापनम्‌ )

माने मनुष्यां अर रिक्षस्य ~ तवा - सानावर्व गृहामि (२) ( उष्मसी पपमेकानवि शतिभ ) | इति छृष्णयजुरदीयतेततिरीयसंहितायां प्रथमाष्टके तृतीयप्रपाठके षष्ठोऽनुवाकः ( अथ प्रथमकण्डे तृतीयपपाठके षष्ठोऽनुवाकः )

पृ्चमेऽनुवाके युषच्छेदो वाणिः छिनस्म यूपस्य स्थापनं षठऽनुवाके वरण्ैते। ` पराथिव्या इति कलः“ यूप एष परक्षाटितः प्रपनंः संपनचपाठः पागवदादुपरेते तमत्तरेणाऽऽहवनीयं तिष्ठनराशवं पोषति पृथिग्भै लाऽन्तरिक्षाय त्वा दवि लेति इति पोक्षामीत शेषः चपाठो युपा प्रतिमुच्यमानः कटकः डोकतथाभिमानिदेवताप्रीतयथंपोक्षणमित्याह-- प्रथव्यै लान्तरिक्षाय ता दिवे लेत्दम्य पवैनं लोकेभ्यः परोकषति » [सं काण ६प्र० ३अ० ४] इति। नानौदुम्बयौ इवायमारम्याधोमृखपोक्षणं कितु ` मूटमारभ्योध्वमुखमिति विधत्ते-- परा्ंपरक्षवि पराडिव हि सृवरगो ठोकः » [सं का ६म०३ अ०] इवि। स॒न्धतामिति कलपः--“ अवेऽपोऽवनयपि शुन्धतां छोक; पितृषदन . इति, यवान्पर्छन्द्यति यवोऽपषि यवयास्ददषो यवयारातीरिति, बहिरस्तं व्य- पिषज्यावस्तृणाति पितृणा -सदनमसीति » इति यूपस्थापना योऽवटस्तसिनप्रोकषण दें निनीय यवान्यक्षिप्य वरहिमृशरथं मागमर्धमुदगगरमितयेवं वयतिष्य वर्दिरवस्त॒णीयात्‌ एतानर्थानिधतते-- `` कररमिव वा एतत्करोति. यत्छन्यपोऽव नयति दान्तयै यवमतीरव नय~

८४

>

"

पषा ३अतु ०५] छृष्णयजुरदीयतेनिरीयसंदिता ३७६

( छि्ञस्य यूपस्य स्थापनम्‌ ) सु यवो यजमानेन युपः संमित यावनिव यजमानस्तवीमेवास्मनूर्ज दापि पितृणा सदनमसतीति नरिरव स्तृणाति पितृदेवत्य\ सेत्यनिखात यद्वर्दििन- वस्तीयं॑मिनुयासितृदेवत्यो मिलावः स्पादूवर्हिरवस्तीयं मिनोत्यस्यामेवैन मिनोति » [सं का० ६प्र० ३अ० ४] इि। यद्यप्य् मूपावटखननं नाऽऽननातं वथास्योदुम्व्यामान्नातं तं्येहानुवुति- मभिभेत्य यत्नवीत्यनुदयते तद्नुवत्तये समानविषयत्वं परत्यमिजञापथितुं तव विहितमण्यवनयनादिकं पुनर विधीयते स्वावेश इति कसः--“ यूपशकरटमवास्यति स्वविदोऽस्यग्रेगा नेतृणां वनस्पतिराधि त्वा स्थास्यति तस्य वित्तादिति » इति 1 शोभन अवशो युपाव्थितिलक्षणो यसिन्मथमरशकठे स॒ स्ववि है शकठ त्व स्वदिशोऽपि सूपस्य रयो नेतारः प्रथमशकटः स्वरुश्पाटश्वेति तेषां नेतृणां मध्ये लमभेगाः पथममावी वनसाविरूपो यूपस्बामधिष्ाप्यति तस्य वित्तात्‌, वं यूपमनुजानीदि विधत्ते-- सूपराकटमवास्यति सेजसेवैनं मिनोति "' [ सं० का० प्र अ० ४] इति। युक्तं स्वधितेवक्षस्य निभ्यतः प्रथमेन शाकठेन सह तेनः प्रापतवीति राके परक सति तेन तेजसा सहितमेवैन यपं स्यापितवान्भवति देवस्त्वेति कल्पः-“ अथ प्रवं चषारं युपस्ा्ममनक्ि देवस्वा सि~ विता मध्वाऽनक्तिवति » इति मध्वा मधुरेण तेजोरूपेणाऽऽ्येन तदिदं दरयति-- देवस्वा सविता म्वाऽनकरिवत्याह तेजेवेनमनक्ति” [ सं० का० प्र ३अ०४]इवि। सुपिप्पलाभ्य इति कपः“ अनतरतश्च बास्लवश्च खभ्क्तं छता चपाटं प्रतिमुञ्चति सुिप्पठाभ्यस्वोषधीम्प इति ?? इति मूपस्या्यमागः पूवमच्छिनो रायः सुवीर इति मन्तेण च्छिनसतेन निष्पा-

१. तसाः ख. 'पर्ववोक्तं \ क. चद्धच ख. “रतो वा” !

६५४ श्रीयत्सा्णार्यविरयितमाप्यसमेता- [१पथपकाण्दे- ( छिन्रस्य यूपस्य स्थापनम्‌ ) दितश्वतुरङ्गणोधतिः सच्छिद्रशवषाटः हे चपाट लां यूपाय प्रतिमृच्वामि किमर्थम्‌ शोमनफरत कैषध्यम्‌ विषत्ते-- सुषिप्यछाम्यस्वौषधीम्य इति पाठं पवि मुश्वति तसमच्छीरयैव ओषधयः कठं गृहणन्वि [ सं० का ६१० ६अ० ४] इति। यस्माकराथममे चषाडः प्रतिमुक्सस्माच्छिरस्यगरे फग्रहृणम्‌ विधत्ते « अनक्ति वेनो वा आज्यं यजमनिनाभिष्ठाऽभ्रः संमिता पद्मिष्ठामाश्रे- मृनक्ति पजमानेष तेजसाऽनक्तयान्वमनक्तपन्तमेव यजमानं तेजसानक्ति * [सं० कान ६प्र०३अ० ४] इति) तक्षणेन निषपादिवाख्वष्टासु यूपाभिषु मध्ये येयमाहवनीयाभि्षमीपे स्थिता साऽभि्ठा तामाज्येनानक्ति वदिदमञ्ञनममन्वकमिपि बौधायनस्य मतम्‌ अथ सवेणामिष्ठामभिमभिषारयन्नाह युपायान्यमानायानुव्रहीयेतावत एवाभिधानात्‌ आप्लम्बसतु समन्वकतामाह-“ देवस्ा सविता मध्वाऽनाकैववि सुवेण सततमिच्छिन्दलभनिष्ठामभिमनक्त्योपरत्‌ ? हति अव कषिप्यमाणो मूटभाग उपरम्‌ मृखतोऽ्षटमपरामिति विधत्ते-- स्वतः परे मशत्यपरिवगमेवासिनतेजो दधाति [ सं का०६प्र० अण ४] इति। यजमाने कमप्यवयवमवजौपेत्वा तेजो दधाति उदिवमिति कलः“ उच्छरयतयुहिवः स्तमानाऽ्तरिक्षं एण प्रथिवी- मुषेण दृश्हेति !? इति वाक्यत्रयपरयोजनमाह-- उद्टिविः समानाऽ्वरिक्षं एेत्ाहिषां कानां िपरतये » [सं० का० दपर ३अ० ४] इति। वोषायनः-“ अयने वेष्णवीम्ामृगमयां कल्पयति ते वे धामानि विष्णोः कमणि पृश्यतेति दाम्यां यवासिष्ामाभिमाहवनीयि पादयति तदप्य चषा- ठे रक्षयति तद्विष्णोः प्रमं १६ सदा परनि सूरयः दिवव चद्षरातत- मिति» इि।

[

क, ग, ष. परकषयन्ति

प्रपा० ३अनु ०५ छष्णयजुरवदीयतैत्तिरीयसंहिता २७ ( छिन्नस्य यूपस्य स्थापनम्‌ ) आपस्तम्बः-“ ते ते धामानीत्यददेऽवद्धाति विष्णोः कमाण प्ष्पतेति द्वाभ्यामाहवनीयेनाैष्ठाः संमिनोति » इति आदो मन्त्र एवमाम्नातः- तेते धामानीति ते तानि, ते तव धामानि स्थानानि उश्मसि काम- यामहे गमध्ये गन्तु, गावो गन्तारः, मूरिशुङ्गा बहुदीप्यः, अयासतोऽनपायाः, अहे, एव उरुगायस्य महासमर्गयिमानस्य, मूरेमहतः हे युंपीौभिमानिनि- ष्णो तव तानि स्थानानि गन्तुं कामयामहे येषु गन्तारो बहुदीप्तयो ववैन्ते केद्ाविद्पयन्ति एष्वेव स्थानेषु महातममिर्गयिमानस्य महतो विष्णोस्ततरमे पदुमवभाति ताद्रशस्थानप्रानिरेतेवे कमेण युपोऽत्मिन्यटे तिष्ठतु विधत्ते ५गष्णवयचा कतमयति धैष्णवे धर देवतया गुमः स्वेन देवतया कलय~ तिं” [से० का० प्र० ३अ० ४] इति। ते ते धामानीत्यसौ धैष्णवी कतपयाति उच्छरेत्‌ मन्त्रान्तरं लेवमाम्नातम्‌- विष्णोरिति हे जना विष्णोः कमणि ृष्िरिथिसंहारषरितानि पयत, यतो येः कर्ममवतानि मवदीयौेकपैदिककमौणि पसे सृष्वानितिवान्‌ विष्णुरिनस्य युज्यो योग्यः सखा तद्विष्णोरिति वद्िष्णोरिति मनवस्यायमथैः-तुरयो विद्वांसो वेदान्तपारं गृता विष्णोस्ततरमं पदं खरूपं सदा परयन्ति कीदृशं दिव्याकाशे निरावरणे पृते धक्षरविऽभतं व्धाप्वम्‌ तादृशस्य विष्णोरनुप्हदष्णवस्य मूपस्याभि- हामभिमाहवनीयेन संमितां स्यापयामीतय्थः 1 अस्िन्स्थापने विष्णो; कमणि तद्विष्णोरिति मनवदये विनियुङ्के-- दाभ्यं कल्मयति द्विपायजमानः प्रिषठितयै [ सं० का०६प्र० अ० ४] इति। ते ते धामानीत्यादीनां याणां बैन्नाणां पदार्था उपेक्षिताः अमिष्ठाभिस्थापने पूवकं ददोयति~ ^ धै कामथेत तेजेन देवताभिरिन्दििण व्यर्येयमित्यनिषं तस्पाभिमाह- वनीयादित्यं वेत्थ वाऽपि नावयेत्तेगेवैनं देवताभिरिन्दियेण व्यर्धयति » [से का० ६१० ६अ० ४) इति।

३७६ श्रीमत्सायणाचार्यविरयितमाप्यसमेता- [१पयमका्डे- ( छिन्नस्य यूपस्य स्थापनम्‌ ) तक्षणवेडायाम्टाखभिषु काविदभिमियमभिेति परजञावां कुर्याब्‌ वामां यूपस्य पश्चिममागे स्थितादा(तमा)हवनीयमतिटङ्ष्य दक्षिणत उत्तरतो वा नावये- त्पाप्येत्‌ तथा सति तेनआदिमि्र्धयति वियोजयति सिद्धान्ते द्रीयति- ^ ये कामयेत तेजसैनं देवतामिरिग्दरियिण समधयेयमित्यमिष्ठं तस्पाभिमा- हवनीयेन सै भिनुपाततेजतैवेनं देववामिरिन्दरियेण समधैयति [ सै० का०६ भरण ३अ० ४] इवि। संभिनुषातसंमखां स्थापयेत्‌ बह्मवनिमिति कसः-“ अथेनं मदक्षिणं पयृहति व्रहवाग ता क्षत्रव- निर सुपनावनि९ रायसोषवनिं पर्यूहामीति, भेवावरुणदण्डेन संहति -वस दर्द कषत्रं दह प्रजां दर्ह्‌ रायस्पोषं ६९ हेति ?' इति मन्योः स्थतां दशयति बर्वनि ला क्तरवनिमित्याह यथायजुरेवैतत्‌ ? [ सं° का० परण ३अ० ४] इति। परिवीरिति कैत्पः-“ पदक्षिणं परिव्ययति प्रशिवीरति परि ला दैवी- शरि व्ययन्तां परीम रायस्वोषो यजमानं मनुष्या इति » इति हे यूप तवं परिवीरसि परितो रशनया वीवो वेतोऽपि दैवीिशो देव संवन्धिन्यः परजा मरुद्गणाद्यस््ां परितो व्ययन्तां वेष्टयन्तु तद्वदिमं यजमानं धनपुमृत्यादिपनुष्याश्च परिव्ययन्तु अन्तरिक्षस्येति कलः“ सर्मादायान्तरिकषस्य ला सानाकव गूहामी- स्ुचतरेणामिष्ठां मध्यमे रशनागुणेऽगृूहति इति हे खरो लामन्तरिक्षटोकमध्यवरतिनो रशनागुणस्य सानो पार्षेगूढं करोमि मन्वयोरथं उपेक्षितः विधत्ते परि व्यय रशना यजमानेन यूपः संमित यजमानमेवोजां समध यति” [सं का० प्र० ३अ०४] इति। ओषभिविरेवैदमेरुतलतादृशन।या उधरूपलम्‌ तया यूपस्य संबन्धे सति सूपप्रमाणहेतु्॑जमान एवानेन समूधो भवति

स, तय--4 करिः पर

[1

५४

परपर ° ३अनु ०६] छृष्णयजुरवदीयतततिरी संहिता ! ३७७ ( चक्नस्य युपस्य स्थापनम्‌ ) रशनाया मध्यमगुणस्य देश विधत्ते « नामिदपे प्रि व्ययति नाभिद्ष्न एवास्मा ऊर्ज दधाति तस्मानाभिदृष्न अणँ भृञ [सं० का०६प्र० अ० ४] इति। अस्मा अस्य यजमानस्य नाभिदष्न उद्र ऊर्ण स्थापयति तवः सरवै वरो- जाँ मुञ्ते मुक्तामूं धारयन्ति नामिदष्नप्रशंतार्थं निन्धं पक्षमुपन्यस्पति- यै कामयेतोजनं व्यपयेयमिलय्वां वा तस्यावाषीं वाहिद व्यषै- यति” [सं का० प्र ३अ० ४] इति। उद्रसदानभिदष्नादृ्वमधो वा रशनवे्टने यजमानमनेन वियोजयति 2 कामनामेदेन देशविशेषं विधत्ते यदि कामयेत वर्कः पर्जन्यः स्यादित्यवाचीमवेदि्‌पृषटमिव निमभ्ठति यदि कामयेतावषृकः स्पादितयूष्वामद्हदवृिमेोचच्छति » [ सं° का प्रण ३अ०४] इति। नामिद्देशादवाचीनमषोदेशे बद्धां पुनरप्यवोहेदपकरैतेन वृष्टं नियभ्ठति न्पग्मायेभ परवतंपपि अरव॑मदेरे वदां पुनरप्ददुतकर्तेन वृिृयम्ठति उरं पव॑यति निवारयतीत्वधंः यूषं स्व॑देवताभीरिदेतुया स्तौति- पितृणां निखातं मनुष्याणाम निखातादा रश्नाया ओषधीनाः रशना विषां देषानामूर्९ रनाया चपाठादिन्दस्य चपाटः साध्यानामतिरिक्तर सवा एष सवदेवत्यो यध्रूपो यदप मिनोपि सवां एव देवताः प्रीणाति » [० का० ६प्र० ३अ० ४] इति। निखातमुषरं पितृणां परियं, निखातरशनादे योध्यं मनुष्याणां, रशना देश ओषधीनां, देशाचषाठयोमध्यंविधेषां देवानां, चपाखदेश इन्द्रस्य, अति- रिक्तं तु साध्यानाम्‌ तच समे दूशितम्‌--“ यावदुत्तममङ्गृाञिकाण्डं ताव दूर्व चषाखादरपस्यापिरिकतं द्रबदृगुठं व्यङ्गुठ वा इति © पुनरपि स्वगंलोकावगापिदेतुवया यूपं स्तौषि येन पै देवाः सवर्गं छोकमायन्ेऽगन्यन्त मनुष्या नोऽ्वाभविष्यन्तीति ते

ख. “ठं चतुरद्रुं वा !

३४८ शरीमत्सायणाचयविरवितमाप्यसमेता- [भप्रथकाण्डे-

( छिन्नस्य यपस्य स्थापनम्‌ } युपेन योपयित्वा सुवग छोकमायन्तमूृषयो युपेनेषानु प्राजानन्तद्यूपस्य युपत्वं यदू मिनोति सवर्स्य ठोकस्य पातै » [ सं०.का० प्र०३अ० ४] इति

देवाः पुरा कदातैवज्गं ला वेन यज्ञेन खभ गच्छनो मनुष्या अप्य स्मानन्वागत्यासरत्सदृशस्ते भविष्यन्तीति मत्वा यूपेन मनृष्यान्योषयिला मोह- भित्वा स्येव स्वं गताः। यूपः सवदेवत्य इतयज्ञाता काषठमा्रकूप इति बुदि- हिः कषयसतु यृपमाहाल्यस्यातीन्दियस्यापि बटारस्तेनैव विदिततचेन युषेन देवान्‌ तं परज्ञातवन्तः तत्तस्मानमनुष्यमोहनैतुतवाधूपस्य यूपत्वं युपनाम संपनम्‌ यू(युष विमोहने इत्यसमाद्धातोभूपदाव्दो निष्पनः एवं सतति पिदितमाहाल्यस्य यूपस्य स्थापनेन स्मः परजञाषते

आहवनीयासदेशे' युपस्थापनाय विधत्ते

पुरस्तानमिनोि प्रसाद यज्ञस्य ज्ञाप परज्ञत\ हि त्दापिपन आहु- दिं कर्मासदिति [सं कार ६प० ३अ० ४] इति।

अर सूवम्‌--अग्ेणाऽशह्वनीयं यूपावटं परिटिस्ैमन्तवैयं विविद इति।

पिथिवाक्ये प्रसताच्छनदः पू्देशवाची अथैवदे तु पूकाखवाची यज्ञस्य

संबन्धि यत्क्तन्यमङ्गनातं पत्सवैमनुषटानासूकषमेव प्रज्ञायते तथा नालणा- .

म्तरे--५ चतुर्थातकर्मणोऽमि्मीकषेतेदं करिष्यामीदं करिष्यामि ? इति यतु पर्व गातं तलश्ादवुदधमपि.सवङ्ञातमेव यस्माकं विस्मरणेनान्पथाक्रणेन वा कृसिधिदनषठवेऽपिपने विनष्टे सति पथाण्किश्यन्व आहुरिदं गमनारिकमध्य- यनादिकं वा तस्मिनेव दिने कयैमासीन बास्मामिस्तदानीं ज्ञातमिति वस्मा- सूवकारस्प प्र्ानारवेन प्रश्सतवालृदेशोऽि पूलसतम्येन प्रशरः।

यदुक्तं दषाठादतिरिकं साध्यानापिति तत्समध्यते--

साध्या वै देवा यज्ञपायमन्यन्त तान्यजञो नास्पश्ान्य्ञस्याविरिकासी- तदसपशद्तिरिकं वा एतवज्ञस्य यद्प्ावर्भि मथिला परहरत्यतिरिकतमेतधयुपस्य यट चपाला्तेषां तद्धागधेयं तानेव तेन णाति » [सं का० ६प्र० अ० ४] इति।

साध्यनामका देवाः पुरा यज्ञं क्टम्तं यक्ञमागमतिवङ्व्याधिको मगोऽस्ा-

ल. देशे शरू" ख. टं खनत्य" ! स. स्तः अथ य"

9.

1

पपा०३अनु ०६] रृष्णयनुर्वैदी तैत्तिरीयं दिता ३७५

( छिन्नस्य यूपस्य स्थापनम्‌ ) कृमस्तित्यमन्यन्त तानधिकं दिप्तमानान्धजञो नाशन्‌ तिं किमसशत्‌ यद्यज्ञस्यातिरिकमिहाऽऽप्ीचत्तानस्पर रत्‌ किपतिरिक्म्‌ यदप्मावर्धि मथिता ` परहरणमस्ति एतदन्पमज्ञेऽमावादिहापिरिकतम्‌ यदपि षपालाूर् मूपाममेतदपि यजमानपरिमाणादभिकत्वादुतिरिकतम्‌ तदुभयं साध्यानां प्ीतिहेतुः युपपरस्गात्खकलि स्वरुहेमं विधत्ते--

देवा वे स\ स्थिते सोमे सयोऽहनप यूपं तेऽन्यन्त यज्ञवेशसं वा इदं कुं इति ते प्रस्तरः सुचां निष्कथणमपश्यन््वरं यूपस्य सर्स्थिते सोमे भर स्तर हरति जुहोति स्वरुमयज्ञवेरसाय »' [स ° का०६ प्र०३ अ०४]इति।

पुरा देवाः समाप्ते सोमयज्ञ स्ञो यूपे चाग्नौ पाहरनभो प्रहरतु सेकस्मित- वन्तः वते यज्ञविनायो मा भूदिति विचायै परस्ेरेण सुचः स्वरुणा यूं निष्कीतवन्तः तस्माततोमसमाप्तौ परसतरम्ौ महरतरं जुहुयात्‌ सरे - यूपवक्षणे परथमः शकटः तथा सूषम्‌-

^ अवतक्षणानां खरुमाधिमन्थनशकम्‌ इति अवर विनियोगसंमहः- ^ पृरथिषटूकं पुरेात्र स्ववि प्रथमपावितम्‌ शकं चावे क्षिण्वा देवोऽभिष्ठाभ्निकाञ्चनम्‌ सुप्यारोपशषाठाभे हदि यूपं समुच्छ्रये ते तेऽवदे कषिद्ष्णोदरम्ां सूपस्य कल्पनम्‌ वरस्य ओतं यूपोति) रज्ज्वा वैन परि अन्त स्थरुं त्र गृहेदिति सप्तदशेरिताः '› इति अथ मीमांसा

तृतीयाध्यायस्य सुप्तमपादे चिन्तितम्‌-

^ अर्र्वेदि मिनोत्यर्धं यूपाङ्गमुत क्षयेद्‌ देशं यूपाङ्गभावेन वेदिभागोऽन चोदयते वहििद्पिलयेवदवाक्यं भियेव द्विषौ मीयमानस्य युपस्य तावान्देशोऽत रक्ष्यते » इति

टक. ग, प. ठ, त्क्ष स. गतो स्यते प०। ग, ष, ठ. शने प।

३८० . श्रीमत्सायणाचायैविरचितमाष्यसमेता- [१ मथमकण्डे ~ ( छिन्स्य यूपस्य स्थापन } अ्रपोीये पो यूपं भिनोतीति प्रतय शपे“ अर्मनतवदि मिनोत्प् बहिैदि !' इति षं स्परापमितु कियदिस्तारवानवरोभकषित इति बुभत्सायां वनिणैयोयेत- नयस्य स्थोत्यमह्युल्याकमिपौतव्यम्‌ तस्म मीयमानस्य वेधभ्यन्तरमागोऽ कतेन विधीयत १ति वेनेवम्‌ पथा सैस्छतो वेधभ्यन्रभागो्मनतवदीत्यनेन वाक्येन विधीयते तदवद॑स्छतो वेदिवहिमागोऽप्यधं वहिवेदीत्यनेन वाक्येन विधा- तव्यः ततो वाथ भितं यदा वु वेदेरम्यन्तरबाहमभगाभ्यामुपररितोऽतत- स्तो लौकिको देशो मीयेमानयूपोबितो विधीयंते षदा नासि वाक्यभेदः तसमाहोकिकदेश एवाव यूपाङ्गवेन पिधीयते तु संरछतेदिमागः अथ च्छन्दः तेते धामानीति विष्‌ विष्णोः कमणि वदि्णोरितयुमे गायन्यौ इति भ्रीमत्सायणाचायंपिरादिते माध्ीये वेदार्थपकारे छृष्णय्वे- दीयततिरीयतंहितामाष्ये मथमकाण्डे तृतीयपपारके षष्ठोऽनुवाकः ६॥

( अथ प्रथमकाण्डे वृतीयपपाकः )

इषे तोपवीरस्यपों देवन्दैवीरविंश॒ः भागु- वंहनीशरिजो वहस्पते धारया वश्रूनि हष्या तै स्वदन्तां देव॑ तष्टं रण्व रेव॑ती र्मध्वम- भेरजनिभ्रमसि वृष॑णो स्थ उरवय॑स्यायरसि पुरूरवा प्रतेनाकते वरष॑णं द्धातां गायत्रं छन्दोऽ- प्र जायस्व बै्ुमे जाग॑तं छन्दोऽनु भ्र जायस्व भव॑तम्‌ ( १) नः सम॑नसौ सरमोक- सावरेपसौ मा यज्ञः हिं मा यतप॑तिं

सर. ध्याय युपूल"

क्ष

भरपो० अनु ०७] ष्णयमुर्वदीयतैत्तिरीयसंहिता ६८१ (षे पञ्युनियोजनारथमुपाकरणाभिधानम्‌ ) जातवेदसौ शिवौ व॑वतमय नः अभावभि- श्च॑रति प्रविं ऋषीणां पुत्रो अधिराज एषः स्वाहारृत्य बरह्मणा ते जुहोमि मा देवानां . मिथ्या कंमांगधेय॑म्‌ (२)॥

( भव॑तमेकिभ्शच्च )

इति छष्णयजुैदीयतैततिरीयसंहितायां प्रथमा्टके तृतीयप्रपाठके सप्तमोऽनुवाकः ( अथ प्रथमकाण्डे तृतीयपपाठके सप्मोऽनुवाकः )

षेठऽनुवाके युपस्थापनमुकतम्‌ तस्िन्यपे पञ्च नियोकमुपाकरणमासिन्पप्तमेऽ- नुवाकेभभिधीयेे

भे त्वेति बौधायनः“ अंथेनं पड परपूितमन्तरेण चात्वालोत्करौ पवोद्यामेण यपं पुरस्तास्यङ्मुखं स्थापयति तमिे तवेति बर्हिषी भादायोपा- करोति उपवीरस्युपो देवान्दैवीर्िशः पागुहीरुशिजो वृहस्पते भारपा वसूनि हव्या ते स्वदन्तां देव तष्व॑स रण्व रेवती रमध्वामिति इति

पूतं पितम्‌

आपस्तम्बः-५ इषे तेति बर्हिषी भदत्त उपवीरसीति दक्षशाां वर्था क्षशासया प्रस्ताततयश्च परुमृपाकरोपि उपो देानदैवीरविंश इति?” इति 1

हे बरहिखिि प्शुटक्षणाय देवालायेभ्यमाणाय तवापाददे बर्हिरिति जाता- वेकवचनम्‌ उपाकर्तुं वेति गच्छतीरपुपवीः हे इक्षशास्े लमुपवीरस्ि उपो समीपे पागुः पापाः) के, उपाकरिपमाणपचुबन्धिहदपाद्यवयां इत्यथाहभपते कन्याप्ताः, देवानधीषेमादीनदैवीर्िशस्तदेवसेमन्धिनीः परनाभ किंच बद्री -यौगनिरवहकानुदिजः रेषभक्षणकामान्याप्ताः हे वृहस्पते वन्नि हद्पादि- द्रव्याणि धारथ पोषय हे पशो ते ववदीषानि हव्यानि खदन्तां स्वादूनि भवन्तु हे देव लषट्नामक वदु पदु रण्व रमणीयं कुर हे रेवतीः क्षीरा- -दिधनवन्तः पशवो रमध्वं यजमानगृह कीडष्वम्‌

स. ग. ष. ङ, श्येतं प्। ९क.ग. ष. ठ, वास्त्वथदम्यन्ते का

६८२ श्रीमश्सायणाचाविरचितमाष्यसमेता- [प्रथमकाण्डे ( षे पडनियोजनार्थमुपाकरणाभिधानम्‌ ) अभनेरिति कल्पः-“ अमरेजैनिनमसीत्यधिमन्थनशकरं निद्धाति, वृष णौ स्थ इति प्रा्ौ दुमो, उ्ैशयतीत्यधरारेणिमादतते, पूरा इयत्तरारणि, पृतेनाकते वृषणं द्षाथामित्युमे अभिमन्याऽपूरसीपि समवधाय » इति हे रकठ तमजैनकृमसि हे दरम युवां वृषणौ वीय॑रेवको स्थः। हेऽध- रारणे मुवा सदी भवसि हे उत्तरारणे लं पृरूरवसा समानाऽि हे उभे अरणी युवां घृतेनाक्ते सत्यो सेचनं पोषयतम्‌ देऽणिद्रय॒मावापिवृ- स्थानीय लमायुरतति यक्ञघ्याऽभयुस्थानीयमतति पवस्थानीयं वद्निमृताच यज्ञा- मिवृद्िकरतात्‌ यद्प्यतर पष्ठकमेणेमे वत्यादय उपाकरणमौतवा व्पाख्यातव्पास्वथाऽपि पूर्वानुवाके पसङ्गाधदुक्तमािरिक्त वा एतच्ञस्य यदसा मथिता प्रहरतीति तद्विसष्टयितुमादावग्निमन्थनमन्ाच्याचिर्यासुन्यनाशिष्टमधनिपहरणं विधत्ते “साध्या वे देवा असिमठोक आसनान्यकिचन मिप्तेऽधिमेवाश्ये मेधायाऽऽ- ठभन्त घन्यदाटम्भ्यमविन्दन्ततो वा इमाः प्रजाः पानायन्त यदभ्नावा्भ मथित्वा पहूरति पणानां प्रजननाय [सं° का० प्र० अ०५] इति। मनुष्यपशवादिकेः पुरा ठोके साभ्यनामका देवा एवाऽऽसन्‌ अन्यत्कि- मुपि मिषत्माणिजातं नाऽऽसीत्‌ तै साध्याः परनाकिरमास्तवेतवे पज्ञायाऽ- ठमन्ै(म्मनोपोग्यमन्यतद्ुजातमट्धवाऽभिमेव प्रशुतेनाश्चय देवताया आखम- नत पुरुषारण्यपुन्ययैन पर्यैसिकरणान्तन्तंस्कारानकुैत तथा चा्रमेधकाण्डे भूते“ पय॑भिरुतं पूरुषं चाऽशण्यारंभरोत्॒नन्टहि राये ? इति ततोऽ म्याटम्भनस््ाज्देव प्रजा असृजन्व तस्मासूष॑िदाग्नो मथितागनेः प्रह- रणं प्रजोलत्तये भवति भथ मन्धनकाटिनत्यते--उपाकरणमारम्य मारणपूनतो व्यापार भार म्मदब्दाथः, किं तसमादारम्मादृषवेमगनर्निन्धनीय आहोखिदुपाकरणानन्तर- मिति तत प्रथमपक्षे दोषमाह-- ५्ो वा एष यद्ग्नियंजमानः पयंसदुमारभ्याग्नि मन्यदुदाय यजमान- मपि दध्यालममायुकः स्यात्‌ [सं का० प्रण ३अ० ५] इति। रुदः कूरः परशोर्यजमाननिष्कयणहूपतालकररेव यजमानः तत आ-

-१क.ग. घ. ऊ. "रणं पु\ ल. भन्तः प्रमं व्या स. “न्त, जन्यदाटम्भनयेग्यं पष्य स, ग..घ, ङ्‌. अत्र।

(+

9

परषा° ३अनु ०७] रष्णयजुवैदीयतेत्तिरीयसंहितां ६८६

यूषे पञुनियोजना्मुपाकरणामिषानम्‌ ) म्मदूर्यमग्निमन्धने हवि्ूतं यजमानमपि रुद्राय दद्यात्‌ वतो यजमानो मर्‌- णशीलः स्पात्‌

तस्मिनेव पक्षे गुणमपि दृयति-

अथो लस्वाहुरभिः सवौ देवता हिरेत्यतदारिति पलद्ामादम्प्निं म~ न्थति हव्याथेवाऽऽतनाप सर्वौ देवता जनयति [सं°का० ६प० अ०५] इति।

«ते देवा अग्नौ तूनः न्यदधत तस्मादाहुः अभिः सर्वा देवताः ' इवि श्रवेरमरेः सवैदेवताकपरतम्‌ परशोहविष््वं पसिद्धम्‌ तथा सत्याखम्य म~ न्थने परत्यासतनाय हके सव देवता जनयति संनिधापयति

द्ितीयपक्षं सिदान्ततवेनोषदत्ते-

“८ उपारुतयैव मन्ध्यस्तनेवाऽऽखम्धे नेवानाङम्पम्‌ ? [से० का० भण ३अ०५] इति।

उपाकरणेनाऽ्म्भ उपकरन्तोऽतो यथोक्तगुणः सिध्यति अमारेनासमा-; प्वत्वादयथेक्तदोषो भविष्यति

दयोमैन्वयोर्े पिद दरंयति-

अमजनिषमसीत्याहाभरसेतन्जनिषरं वृषणौ स्य शत्याह वृषणौ हेतौ ?, [से०का० ६० ३अ० ५] इति।

सीमन्तपुरुषमन्वतत्समवधानमनैिभुनलसियिं दशयति

“४ उवैश्यस्यायुरसीत्याह मिथुनत्वाय" [सै का०द्‌ प०३ अ०५] इति।

वृषणशब्देन निषिक्तवीयैस्थानीय उसायो वहिर्ववकषित इत्याह

पूतेनाक्ते वृषणं द्धाथामित्याह वृषण सेते दधति ये अघिम्‌ [से का० ६पर० ३अ० ५] इति।

ये अधरोत्तरारणी वद्वि धारयत एते वृषणं सिक्थं दधति इति मन्वेणोच्यते। गायतमिति बोधायनः“ अथ प्रनावीवौचयति गायतं छन्दोऽनु भ्र जायस्व चैषटमं नागते छन्दोऽनु पनायति "› ईपि

तेषटुममित्यत्र च्छन्द इत्यनुषङ्गः

स. “भं छन्दोऽनु प्रजायस्व जा०।९स, चति मदक्षिणम्नं मन्थति इ" सर. "ति आ"

९९४ भीमत्सायणाचाविरवितमाण्यसमेता- [१ पथगकाण्डे- ( शे पञ्चनियोजनारथमुपाकरणाभिघानम्‌ ) आअपस्तम्बः-“ अग्नये मध्यमानायानु ब्रूहीति संपेष्यति मध्यमानायानुबूही- तिषा, प्रथमायां निरनृक्तायां तरिः परदक्षिणमग्नि मन्थति गाये छन्दोऽनु जायसवेतिं पथम, तरषटमामति दवितीयं, जागतपिति तृतीयं, तपो यथाभाशु म~ न्धति इति हेऽने होत्रा पठान गायत्रं छन्दोऽनुखक्ष्य लव प्रजायस्व एवमितरापि योज्यम्‌ पा कषिपमित्यधः छन्दसां साधनत्वमनेन मन्वेण दृ्ितमित्याह~- गायत्रे छदो भर जायसवत्याह न्दोमिरवैनं म॒ जनयति [ सेर का० ६१० ३अ०५] हति। होतारं पतयध्व्यः भरषमन्वमुलादयि- ^ अग्नये मथ्यमानायान्‌ वृहीत्याह” [० का०६ प०३अ० ५] इति होत्रमि तवा देव सवितरि्येवामृषं विधतते- साविवीमृचमन्वाह सपितृमरूत एवैनं मन्थति " [० का प्र० अण ५] इति। एनः ेषदपमृलाद्यति- ^ जातायान्‌ बरूहि पष्ठियमाणायानु व्रहीत्याह काण्डेकाण्ड एवैनं क्रिय- माणे समर्धयति » [पेन का० ६प० ३अ० ५] इति। मन्थनकाण्ड एकः मथितस्य जन्मकाण्डोऽपरः जातस्य पूषा प्रहरण- काण्डोऽन्यः तव सवैव भरेषे सति मननररगनः समृद्धो भवति हेतृमनानिधतते- ¢ गायत्रीः सवां अन्वाह गायत्रछन्दा वा आभः स्वेनैवेनं छन्दसा समध यति? [सं०का० ६पर० ६अ०५] इति। मन्धनकलेऽनुवषनीया अमि ला देव सवितरित्या्याः जाते सति उत छरवन्तु जन्तव इृत्यादिकमनुहात्‌ परहुरणकाठे पर देवे देववीतय इत्यािकम- पात्‌ ताः सवौ कवो गामत्यः अनिशर गायत्या सहोतनतवद्वायत्र- छन्दाः। कपः“ भृतं नः समनत्तावित्यमेणोच्रं परिधिमाहवनीये प्रहरति संभिना वाऽावभिशवरति प्रविष्ट इति प्रहत्य सूवेणाभिजुहोति » इति

१ग.घ. ङ. तित ।२क.ग.ष.ड. भू छ"

भपा०३अनु०७] छष्णयजुर्वेदीयतेत्तिरीयसंहिता ३८५

( शपे पडनियोजनार्थमुपाकरणाभिधानम्‌ )

मन्त्रौ वेवमाम्नती-

भवतमिति योऽभिः पृराऽऽहवनीये वर्ते, यथेदानीं मथितस्तसिन्पाहि- यंते, युवाभस्मान्मति समन्तो समानमनस्कै विभतिपिरहितौ समोकसौ समाननिवासस्थानावरेपरो पापादै्तरहितौ भवतम्‌ यज्ञस्य य्ञपतेशच हिंसां मा कुरतम्‌। अधासिन्कर्मणि नोऽान्यति रिवौ शान्तौ भवतम्‌। एष मथितोऽभि- राहवनीयाप्न परवि्ट्रति कीदशः कर्षाणां मन्वाणासूृविनां वा पुवः शैरुतपादिवतवात्‌ अधिकं राणत इत्यषिराणः हे मथिवपने ते वुप्यं खाहाश- ्दुमचचायं मन्त्रेण जुहोमि ¦ देवानां भागधेयं मध्या कः, पिध्पाप्रूतं मा कृर

शिवौ भवमिति पाधनायाः यक्तं दशंयति-

^ अनिः पूरा मवत्यशनिं मथित्वा प्र हरति तौ संभवन्तौ यणमानमामि सेभ- वतो भवतं नः समनसाषित्याह्‌ शाम्य [ सं०का०६प०३अ०५ ] ¶ति |

यजमाने मक्षयितुमभिरकषय प्रसरसंयुकतात्तच्छान्ते प्ाथ॑नीयौ अग्नाव भिरिति मन्य उपेकषिवः।

विपत्ते

प्रहत्य जुहोति जातयिवास्मा अनमपि दपातयाग्येन जुहोलेतद्वा अगः पिष घम पद्यं भियेगवैनं धाम्ना सपधयत्यधो पेणा [ से का० प्रण ३भ०५] ष्ति।

समरधयतीत्न्वयः

उत्तरमाविनोऽपि मन्थनमन््ा ओतसुकयेनाऽऽदौ व्याख्याताः अथ पू॑भा- पिन उपाकरणमन्वान््यादिष्यासूरविषते-

ङ्व तिति वर्िरा इष्छत हव शेष यो यणे» [सं०का० प्रण ६अ०६] इति।

एष धजमानो देवेभ्यो दातुं पडरूपं हविरिच्छत्येवः तस्मादिष इत्युच्यते

प्समीपे देवानाह्यतीति कषा पवीरितयुच्यते, पदेतदृशंथि-

« उपवीरसीत्याहोप सेनानाकरेति [ से०का०६प्०३अ ०६] इति

हद्याधवयवा देवान्देवपजाश्च प्राप्ता इति यद्व्याख्यातं तत्ततिद्धमित्पाह-

उपो देवानैवीषिंशः परागुरित्याह दैवीरतेता विशः सवीर्देवानुपयन्ति [चं० का० ६१० ३अ० ६] इति।

४९

३८६ श्रीमत्ायणाचार्यविरवितमाप्यसमेता- [१मधमकाण्ड- ( ये पञुनियोजनार्थमुपाकरणाभिधानम्‌ ) मदा हद्यादेय एव पदार्थेन पैवमरगा पूवा देवा्मप्ुषन्त वद्धिशब्दौ वाहकेवाचीत्यभिमेत्य दश्यति- वृूनीरुरिज इत्पाहृधिनो वै वहूनय उदिजस्तस्देवमाह ? [ सै का० ६० ३अ०६] इषि अघर पशुपदूवेन वृहसरिमाथैनमित्याह-- वृहस्पते धारमा वसुमीत्याह ब्रह वै देवाना वृहसवित्॑णेवासम पर्व सन्ये [संन फार प्र ६अ० ६] इति। षदुयादीनि सवादूकरैमियपाशीरितयाह्‌-- ह्या ते खदनामित्याह्‌ सदपतयवेना्‌ » [सं का० ६१० ति। वष्टः प्राथनमि्याह-- ५, दव लष रणेत्याह बश तरै पचतां भिध॒नानार रपकृटूषेव पशुपु दृपापि » [सं कार ६१्र० ३भ० ६] इि। रेवतीशब्दः पुर श््याह-- रवती रमध्यमि्याह्‌ परयो पै रेवतीः पर्वा रपति " [ तं° कार ६१० ३अ०६] इति। अत्र पिनियोगरयहः-- कते र्हः समादत्त उपेति इक्षशालिकाम्‌ उपो पद्मुषारतय नेः शकटठरस्थितिः (1 वृषा दुर्म स्याप्य दुवारणिमधः कषिपत्‌ पुरूतरां समादत्त आयुरित्युपरि पेत्‌ धते सुम्य गायेति विमिर्मधनापि निकपत्‌ | मव पूर्वानदेशयाधौ होभो मनातुंश ?› इति अत्र विशेषमीमां्ा नास्ति भृथ भवतं नः सभनसाषिति पक्तिः अमराव्निरिति शिष्टम्‌ इति श्रीगत्सायणावाभविरविते माधवीये वेदथकाशे रष्णयुवैदीयौततिरी- -“ ` यरेहिताम्ये प्रथमकाण्डे तृतीयप्रपाठके सपमोऽनुवाक;

भषा०ईअनु०<८] छष्णयनुैदीयतेत्तिरीयसंहिता द<७ ( उपाङ्ताभ्रषोमीयपड्विशसनाभिधानम्‌ ) ( अथ प्रथमाष्टके त्॒तीयपरपाठकेऽ्टमोऽ्तुवाकः )।

दद्‌ तस्यं त्वादेवहविः पारोनाऽऽर॑मे धर्षा मानुषान्ेवस्वोष॑धीय्यः परोक्षम्यपां वेद र॑सि स्वान चित्सदैवः हव्यमापों देवीः स्ववं तैन सं तै प्राणो वायुना गच्छता सं यज॑त्ररङ्घनि सं यज्ञप॑तिरारिषा प्रतेनाक्तौ पट्टो जायेथा रेवतीर्यज्ञपतिं प्रियधाऽऽ विंरा- तोर अन्तरिक्ष सजुरदेवेन ( 4 ) वातेनास्य

हविप्स्त्मना यज सम॑स्य नुधा भव वर्षीयो वर्षीयसि यतते यत्तपातिं धाः प्रथिव्याः संपृचः पाहि नम॑स्त आतानानर्वा भह ्रतस्य॑ कुल्या- मनुं सह प्रजयां सह॒ रायस्पोपेणाऽऽपों देवीः शुद्धायुवः श्रद्धा ययं देवा ऊदृदव शद्धा वयं परिविष्टाः परिवेष्टारो वो भ्रयास्म (२)

(देन्‌ चरभतवरिर्ष्व )

इति छृष्णयनुर्वदीयतेत्तिरीयसंहितायां प्रथमाष्टके ठृतीयप्रपाठकेऽ्टमोऽनुवाकः < घ्---~---~ ( अथ प्रथमकाण्डे तृत्तीयपरपठकेऽ्टमोऽनुवाक; ) | स्मेऽनुवाके पशोरूपाकरणं पाधान्धेनोक्तम्‌ अथोपारतस्य विशसनपषट- मेऽनुवाके विधीयते

दद्‌ इति बौधार्यनः--“ अथ रशनामादत्ते देवस्य तवा सवितुः

` प्रसवेऽधेनोाहभ्यां पूष्णो हस्ताभ्यामा दद्‌ इति » इति अत्राऽऽम्नाव भा दृद्‌ इति मन्व देवस्य वेत्यनेन पूते 1

६८८ श्रीमत्सायणाचायविरचितभाप्यसषमेता- [१मथमकाण्डे- ( उपाृताश्रीषोमीयपञयाविदासनािधानम्‌ ) आपत्तम्बः-५ साकितेण रशनामादाय परोकषिणे बाहो परिवीयोध्व॑मत्छ- ष्यत॑स्य तवा देवहविः पारोनाऽऽ रम इति दक्षिणेऽ्शिरसि परशेनाक्ष्या प्रति- मैच्य धौ मानुषानितयु्तरतो सूपस्य नियुनाक दक्षिणत देकादाशेनान्‌ » इति हे रशने तवामाददे हे देवहविः पशो, ऋतस्य यज्ञस्य सिद्ध तवां पशे नावनध्नामि हे विनियुश्यमानपशो देवलप्राप्या मानुषानुपदरवास्ताइनादीन्ध- पमिभव विधत्ते देवस्य ला सितुः परसव इति रशनामा दृते प्रसृत्या अध्िनोवौहुम्या- भित्याहाधिनौ हि देवानामध्वयं आस्तां पृष्णो हस्ताभ्यामित्याह यतम, [ सं कार ६प० ६अ० ६] ति। कतश्न्ाथमाह-- कतस्य त्वा दरवहविः पाशेना रभ इत्याह सत्यं वा ऋत सत्वैन- मृतेनाऽ्मते » [ सं° का० ६० ३अ०६] इति अवभापिफलेोपेततवाधजञ्वरूपं स्य, तेन निभिचेनैनै पद बध्नाति बन्धनप्रकारं विधत्ते अक्ष्णया परि हरति वध्यः हि पतयशव प्रतमृथन्विव्यावृच्पै का० ६प० १अ० ६] एति अक्षया पूर्वोक्तया दक्षिणपादादिरिरोभागपर्यन्तया वक्रया परिहरति वेष्टयति छोके वु मंसमकषिणो वध्यं पशुं पतयश्च स्वामिमृखमवस्थाप्य गले * पां प्रतिमृश्चन्ति अतस्तदृन्ावृततये वकरवन्धनम्‌ विपत्ते षां मानुषानिति नि युनक्ति पृते”, [स° का०६ प्र०३ ०६] इि। नियुनाक्ते निरन्तरं बध्नीयात्‌ तच्च बन्धनं परत्य्थं पायननिवारणारथम्‌ द्धै इति कलः-“ अद्घस्वोपधीम्यः पोक्षामीति परक्षति, अपां वेररसीपि पाययति, स्वां पिःसदेव९ हव्यमापो दवीः खदतेनमितयुपरिष्ाद्षला- स्स्वतशच परोकषय इति

स. णोऽपि ।२ग.ङ्‌ शुखति

}-

~

परपा०३अनु ०८] छृष्णयजुरवैदीयतैत्तिरीयसंहिता। ६८९ ( उपाङ्ृताभ्रीषोभीयपडविशसनाभिधानम्‌ )

हे पशो तामद्धरोपधीभिशच परक्षामि दुरभरपामुूततवादस्त्योषीनाममि पोक्षणस्ाधनलम्‌ प्रत्रखीरूताभ्यां तृणोदकाभ्यां परशोरुतनतेनोमयेन पोक्षणं युक्तमित्पाह- ५अदम्यस्ौपधीम्यः प्रोक्षामीत्याहादुभ्यो सैष ओषधीभ्यः संभवति पतुः? [से°का० ६प०३अ० ६] इति। पेरुरन्दः पातृवाचीत्याह- अपां पेरुरसीत्याहैष हप परता यो मेधायाऽूरम्यते » [सं० काद्‌ पर ६अ० ६] एि। यज्ञाथैमारभ्यमानस्य पशोरित ऊर्व॑मुदकपानामावादिदानीमेव पातृत्वम्‌ हे आपो देव्यः साततं वितसवादुभूतमपि सदेवं देवतार्थं॒हन्यं होतु येोग्पमेनं पृ स्वद्त स्वादं कुरत अनेन मन्तरेण स्वादुता भववीत्याह- स्वात्तं वित्सदेव^ हव्यमापो देवीः स्वदतैनमितयाह सदयतयेवेनम्‌ " [सै का० ६प्र०३अ०६] इति। मिभि्मैरन्ठेयानि विधते उपरिषटाोक्ष्युषरिटादेकें मेध्ये रोति पाययत्यन्तरत एवैनं मध्यै करो- त्यपस्तादुपोक्षति स्वत एवैनं मेध्यं करोति'"[सै° का०६ प०१ अ०द] इति। अथ होतारं परतपधव्पः पेषुतादयति- अभिना पै होवा देवा असुरानम्यभवल्ये समिष्यमानायानु हीत्याह प्राृव्पाभिमूयै ? [से का० प्रण ३अ०७] इति। अग्निः समिद्धो प्रतृन्पानभिभवति अग्निसमिन्धनाय होकराऽनष्यमानानामूचां बोदकपापां पश्चदरासंर्यामपो्य सप्वद्रासंख्यां विधत्ते ^ सप्तद सामिपेनीरनवाह्‌ सप्तदशः परजापतिः परणापेराप्त्ै » [ से° का० ६प्र० ३अ०७]इति। आशावयत्यादिभिरकषैः प्रजापतेः सप्यद्रालम्‌ तमेव विधिमनूद्य परांसति- « सप्तद्दान्वाह द्वादश मासाः पृशवतवः सेवत्सरः सेवत्सरं प्रणा ख. "षमन्त्रु"

३९० श्रीमत्सायणाचायंविरवितमाप्यसमेता- [परथमकाण्डे- ( उपाकृत्रीषोमीयपञ्विशसनाभिधानम्‌ )

अनु पर जायन्ते परजानां प्रजननाय » [ संर्का० ६० ३अ०७ ] इति हेमन्तदिशिरयोः समासेनेति बहूयुद्ालणाशनानाहतूनां पञ्चरूपा परनाः संवत्सरं गभ स्थला पथात्मनापन्ते अमन्त्रकं पथममाधारं विधे देवा पै सामिेनीरनष्य यज्ञं नान्वपश्यनस मरनपतितष्णीमाष्‌र- मावारमत्तवो धै दैवा यक्म्वपन्पहुष्णीमाधारमावारपति यन्ञसपानुरूपातये [सं० का० ६प्र०३अ०७]इवि। वबहुनियमेपेते' सामिभेन्नुवचने' व्याएवा वुः भरान्वा सती पश्रात्कर्तषयं यक सानवपैपत्‌ ततः प्रजपतिसृष्णीमापारेण मसविषयव्पापारणःषं वृधेः भरमपप्नीतवान्‌ | तमेव विधिमनूय्य परंतवि- अरेषु पै यज्ञ आसीत देवासृष्णी+ होमेनावृज्जत यततष्णीमाघारमाघा- रपति भतृष्यसमैव वथ वृङ्क्ते”, (सै० प्र० अ० ७] इति असुरा गृढवारिणो पूवा दैरनष्ठितमवगत्य स्वयमपि तयैवानुतिष्ठ्ति तथा श्रुत्यन्तरम्‌“ देवा पै यचङञेऽकुवैत तदसुरा अकुत शति तै यतता्तमवगत्प देवा गूढवारिणां समीपे परथममावारममन्पकं हुषवन्तः तै दष्ट नोऽसुराः स्सा गला तलं यते तूष्णीं फैला नाशितवन्तः तमभिप्रेत्य ते देवासतूणींहेषिनावृजञपयुष्पेते तयाणां परिवीनां मार्जन प्रलेके तद्वृत्ति विधत्ते परिवानत मा पनलैनालिक्िः से मां ्यवृदि यक्तोऽयो रक्षसाम्‌ पतय ददृश ते पो दवादश मासाः सेवत्सरः सेवत्तसोव प्ीणात्यधो संवत्स- रवास्मा उप दधाति सुवर्गस्य लोकस्य स्मष्यै + [ स० कार ६प्र० भ०७]दि। , परिधिषु पतिस्य भस्मदिरपनयनेन ते शद्धा भवन्ति विस आवृचयो यस्यासौ ्यावृत्‌ विः परथमामनवाहेत्यादिषु तत्मसिदम्‌ 1 उपावृच्या तदादर षट्वा रक्षसां भयातिशयो भवति निषु परिधिषु नव ॒संमान॑नानयक्तानि

सः तसा" स, नेन शरान्ताः सन्तः त. कयन्‌ स. "जन्यवु" धस, हुत्वा}

भ्रपा०३अनु ०८] = छष्णयजुेकषोयतै्तिरीयसहिता ६०१ ( उपाङ्ृत्रीषोमीयपञुविद्चसनाभिधानम्‌ ) अघरानुक्तैिमिवहनिसंमा्ैनैः सह दवादश्सपाततेः अत एव ददपूर्भमासना- तणे धरूयते- ^ पृरिषीनतंमा् पुनातनान्िम्॑यमं तरथो वै प्राणाः प्राणानेवाभिनयति विदक्षिार््यं भय इमे टोका इमानेव टोकानमिजपपि विरुचरा्यं बयो षै देवथानाः पल्थानस्तानेवाभिजयति भिरूपवाजयति तरथो वै देवलोका देवरोका- नेवाभिजयति द्वादश संपद्यन्ते!” इति तया संख्यया संवत्सरदेवतां तोषयति फिचास्य सजमानस्य स्र्मपरापणाय तां संवत्सरदेवतामुपद्धाति समीपे समानयति पूर सौवावारो विहितः अथ क्स्यावारं विधत्ते ¢ शिरो वा एवद्ज्तस्य यदाषारोऽश्िः सवा देवता यद्‌धर्माघरति दीप॑त एव यज्ञस्य यजमानः सर्वा देवा भव रुन्धे » [सेका ०द्प०३अ०जृषति। आवारस्य होमेषु पथमभावितेन रिरोरूपत्वम्‌ यद्यपि पशोरिष्िविटति- त्वदिवाऽऽ्वारदयं प्रप्नोति तथाऽपि तद्विकतितमेव निभतं वदीपटिक्गेलेनक्र पुनर्हतम्‌ संत इति। कलः“ सुच्यमाधायै प्रतयक्रम्थ नहा पु समनक्ति संते प्राणो वायुना गच्छतातरिति शिरपि, यजैरङ्गानीलयरोच्चदपोः) सँ यज्ञपतिराशिषेति भोण्याम्‌ ›› इति उचङशब्देन ककुदुध्यते हे पशो ते तव प्राणो वायुना संगच्छताम्‌ हय याधङ्गानि यजै्ौगविरेषैः संयृज्यन्ताम्‌ यक्ञपातिरदिषा युज्यताम्‌ सुचाऽऽ्पारशेषेण पशञ्चनं विधत्ते-- % शिरो वा एतदस्य यदावार आत्मा पशुराषारमापारयं पषा समन कयासमनेव यज्ञस्य दिरः परति दधाति "' [संव्का०६ प्रण ३अ०७] इि। आत्मा प्रीवाया अधोवर्पिहः पराणस्य बाह्यवायुसंगमो युक्तं इव्याह-- संते पाणो वायुना गच्छतामित्याह्‌ वायुदेवत्यो वै पाणो वायविवाश्य प्राणं जुहोति [सं० का० ६१० १अ० ७] इति। अस्य यङ्गस्य फठेन वायुना यजमानो युज्यत इत्येतमर्थम

१क. सख. ग. सुचाऽऽवा°

६१२ श्रीमत्सांयणाचायंविराितमाध्यसमेता- [भभथमकाण्डे-

( उपकृताग्रीषोमीयपुविसनाभिधानम्‌ )

सं पणकररङ्गानि सं यन्तपतिरारिपेत्याह यज्ञपतिमेवाऽऽस्यारशिषं गम- यति [त° का० प्रण ३अ०,७ ]इति॥

मध्यममन्रेण हद्यायङ्गानि यागविशेरोनयतीप्येतावदन्ेयम्‌

पूं शिरस्यञ्जनं विहितम्‌ इदानीं ककूदि श्रोण्यां चाञ्जनं विधत्ते अथ~ वा पूवैविधेः साधारणव्वा्तमेवानृद्य प्रशंति--

वि्ह्मो पै लाट उपरिष्टालकरुमम्यवमीततस्मादुपरिशलदोनौव चन्ति यदुपरिशलङः समनक्ति मेध्येवैनं करोति [सं° का० ६१०३ अर ७] हति

तष्ट प्रो विश्रह्मः पृदयुमभि प्रप्योप्रिशवुष्ठमागे वमनमकरोत्‌ तस्मा दाज्ञिका इद्यादिवदपारेमागाना्न्ति वै मागगञ्जनेन बुद्धं करोति

विषतते--

कलिनो वृणीते छन्दारस्येव वृणीते ? [सं० क़ा० भर अ० ७] इति

वक्षयमाणसह्यासाम्यादविनां छन्दस्वम्‌

सपलततस्ां भिधकते--

“सप वृणीते सप प्राम्पाः पशवः सपराऽररण्याः सा छन्दारसयुभयस्यावर्‌- दषे? [सं०का० ६प्र०३अ०७]वि।

होताऽऽ्ीधोऽध्यधमरावरुणो बास्णाच्छंशी पोता नेति [ सप्रधिनः ]। साम्पादिकं व्याल्पातम्‌

चोदकमरपिषु प्रयनिषु संस्यां विधतते--

एकादश प्राजान्पजति दश वै परशोः प्राणा भधिकादशे यावानेव पुतं पर यजति [सं° का० ६प्र० ६अ० ७] इि।

पाणदब्देन तदाधारमूतानि च्छि्राणयु्यनते तानि विरा सप, अधस्ताद्‌ दै, नाभिर्दशमी आता देहः भव एकादृशरश्यया छत्लं प्यजति अन्तिमपयाजस्प काठान्तरं विधत्ते

“वपाक प्रि शय अलिवाऽऽमानं प्रि एमे, [सं ०का १३७ ०७]हति।

वपां परि वपाहोमतस्तमीपे शये शेते तस्मन्काे यनेदित्यथः। चरमः पयाजो देहतवेन निरूपतिवातशोरात्मा, वपाऽपर मृष्पावथवतवद्‌(तसाऽतस्तयोः सामीप्यं युक्तम्‌ |

ग. ष. ड, शेषे योनः

भरषा०३अनु-८] छुष्णयलुर्वदीयतेत्तिरीयसंहिता ६५६ ( उपाक्ताभ्ीषोभीयपडविहसनाभिधानम ) घरतेनेति कल्पः-“ जुह्वा स्वरुस्वधिती अनक्ति, द्विः सवरुं सशटत्लावि- वेरन्यतरां धारां स्रुमन्व्धय स्वधितिना परु समनक्ति प्रतनाक्तौ पद वापेथा- मिति रिरक्ति ? इति हे खरुखधिती इति संवोधनीयम्‌ स्वरुस्वधितिधृतानामुपयोगं दृरीयाति- ^ वनो पै खधितितर॑मो युपशकटो पूवं धै देवा वज छता सोगम- पधृतेनाक्तौ पञ त्रभिथापित्याह वनेन बश छलाऽ ठते » [ से कार ६प्र० ६अ०७] इति। भिविधेन वेनं परुं वशीरुत्य मारयति \ विधत्ते पथम करेति सर्वहुतैतं करतयक्कदाय(स्कन\ हि पथदधुतस्य कनद ति?” [से का० ९प्र० ६अ०८1 इति॥ अव प्रकारः सूतेऽभिहितः-“ आहयनीयादृत्ुकमादायाऽऽ्ीप्यः परिाज- यति कविरिति शिः प्शकषिण पर्वभि करोति पशौ मूषमाहवनािं शागिवेधं चात्वाटमाज्यानि वेले इति तेन पर्ग्निकरेननं परु समपि हतमेव करोति तदुधुततवं कृष्दनदोषराहित्याय मवति.) होमदर््वं सकनदनेशि वहोषो भवति। आवृतं विधत्ते तिः पृथग करोति व्यावृदिं यज्ञोऽो रकषसामहतये » [द° कार प्र० ६अ०८] इति। रेवतीरिति। कलः-“ रेवतीभैशषपतिं मरियधाऽऽविशतेति वपाश्रपणीभ्यां पृशुमन्वारमेते अध्वधुथ॑नमान " इति हे रेवतीधैनवन्तः प्रवमा यजमाने प्रति प्रियधारिण्यौ भवत, हविष्ट्वेन मज्ञमाविशत अत्र विचारं द्ैयति-~ ^ ^ ब्रह्मवादिनो वदन्पन्वारम्यः पृ दनौन्वार्या६ इति [सेर काण ` प्र ३अ०८]इति।

वः

१्ख.तव्र। ५८

६९४ शरोमत्सायणाचारयविरचितभाष्यसमेता- [१मयकाण्ड- ( उपकृताग्रपोमीयपशुविङषसनामिधानम्‌ ) भथमपक्षे दोषमाह मत्ये वा एष नीयते यकशुसं यद्नवारमेत प्रमायुको यजमानः स्पात्‌ [सै का० ६प्र०३अ०८]इि। द्वितीषकक्षे दौषमाह- अथो खल्वाहुः सुवर्गाय व। एप टोकाय नीयते पतशुरिति यनान्वार्‌- मेत सुवगौहोका्गमानो हीमे [स का ६प्र०९अ० ] इति। दोपद्रमपरिहाराय प्रकारान्तरं वित्ते वपा्रपणीभ्यामन्वारते वनेवान्यारब्धं नेवानन्वारन्धम्‌ [सै कार ६० ६अ०८] इि। याभ्यां दारमपीभ्यां वपा पच्यते ते वपाभषण्यौ | परेषमन्मुतादयति- उप्‌ पर्य होवहवया देवेभ्य इत्यहिपितः हि कम॑ क्रियते » [सै° कार प्रण ३अ०८] इति। हे हेदवेभयो वादीनि हव्यानि कुप्य परुततपीमे शमितृनमेरय खोके हि पभुणा पेपितं कष सहसा क्रियते मनस्तु स्थ इत्याह « रवतीरयपति परियधाऽिरतेलयाह यथाचुरैतत्‌ " [ सै क(० पर ३अ०८)] इति। कसः“ आदेवनीयदुसुकमदामाऽीपः पूः प्रतिपद्यते शमिता पशु नप्युरो अन्वारकषतमन्तरा चालाठेत्करवुदशच प्रशं नयति इति मन्वस्तेवमाम्नतः-- उर इति अव्रानतरिकषरब्देन पशोः भरोधारिच्छिद्रष्ववस्थित इन्दिमस- मुषाय उपरक्षयते है उरो अन्तरिक्ष वि्तीरगन्दियसमृदायास्य पशोराभिमानि- दैवेन वातेन प्राणवायुना सना जीवात्ना सजुः सह्‌ हविषो यज हावदहि किस्य परोस्तनुवा भविष्यता देवशरीरेण सेमव संयुज्य हे वर्षीथोऽ- तिवितीन्दियसमुदाय वषीयस्यतिविस्तीगे यज्ञे यकञपपिं यजमानं धाः स्थाप्य मन््रोऽयमुगोकषतः विधक्ते- , अपिना पुरसतदवति रक्षसाम » [सैच्का० ०८] इति

^

परपा०६अनु"<] छृष्णयजुरवेदीयतंतिरीयसंहिता ३९५ ( उपाङ्ताभ्ीषोमीयपडयुविङसनाभिधानम्‌ )

उल्मुकेन सह परशोः पुरस्तादासीष्रो गच्छेत्‌

प्राथेन्या इति करः-“ अमिषयौगिरते देश उल्मुकं निदधाति शापिवरस्तं दृक्षिणिन पतयश्च पदभवस्थाप्य ए्थिव्याः संप्रचः पाहीति बर्हिर- पास्यत्युपाकरणयोरन्यतरत्‌ '' इति

हे वर्हिभूतंपकातारय

विधत्ते

^ प्रथिव्याः संपन पाहीति बर्िस्पास्ययकन्दायानः हि तददरहिषि स्कनदत्यथो बहिपद्ैनं करोति * [से० कार ६१० ६अ०८] एति

पृुसंबन्धि यदङ्गं बरहिपि स्कनदेतदरूमावपतनादस्कनमेव अथ कथेविद्धः प्रतितेऽप्येनं वर्हिषद्मेव करोति

विधत्ते

^ प्राडा वर्धतेऽ्व्ैः पशो; संजप्यमानालशुभ्य एव तनिहनृत आलनोऽ- नावरस्काय "› [से० का० ६० ३अ० ८] इति।

अध्वयुमायैमाणे पुमा ततः पराक्मुखः प्रत्ावर्त तेन पशुभ्यो निह्‌- नुते पं मारयामीतयवमपटपति चापडापः स्वस्य दोषाभावाप परवति

वेदनं परंसति--

गच्छति भियं प्र प्नाप्नोति यपएवंवेद्‌ ? [सै°का० ६प्र०३ भ०८] इति

अतर सूत्रम्‌“ परतयक्िशरसमुदीचीनपादममायुं रुणवनतं सज्ञपयेत्युक्वा परा- कवतिऽध्वयुः ?' इति

नम इति कलमः“ ततः प्रतिप्रस्थाता पर््नामृदानपापै नमस्त आतानेति पृल्यादित्यमुपतिष्ठते इवि

समन्तात्तानो व्यापिर्थस्य सूर्वरकः आतानः

एतदेव द््ौयति-

“८ पृश्वाहोका वा एषा प्राच्युदानीयते यत्पत्नी नमस्त आतनित्याहाऽध्दि- त्यस्य वै रय आतानासतेभ्य एव नमस्करोति [सै का० प० अ०८ ]इति।

१क.ग. घ, ड, तेऽ्ेन ख, ग. घ, इ. "यतेतु"

६९६ श्रीमत्सायणाचा्यीविरवितभाप्यसमेता- [१ भथमकण्डे~ ( उपाकरताशरीपोमीयपशुविडसनामिधानम्‌ )

पृश्वालतीच्यां दिशि निर्भिवा शारा ठोको निवासस्थानं यस्याः सा प्ा- छेका तादृशी यदा माची गच्छति तदानीमामिमृख्येन सू्रहिममवतीति त~ ममस्कारो युक्तः

अन्वेति रौधायनः-“ अथेनामन्तरेण॒चात्रारेत्करावुदगुषोनिष्कमय्य पार्वामुदानयन्वाचयत्यनवौ प्रहि पृतस्य कूल्यामनु सह प्रजया सह रायस्पोषेणे ~ त्यागतामध्वभुर्ु वाचयत्यापो दैवीः शुद्धायुवः युद्धा यूयं देवाः उदूदृव९ गु- धावये प्रविष्टः पथिष्टरो वौ भूषासेति » इति

आपर्म्यः-५ अनवा प्रेहीति पराचीमुदानयव्यनुमन्नपत इलिक भो देवीः दद्धायुव इति चातवाटे पल्यपोऽवमृश » इति

हे पलि त्वमनवौ दाषुरहिता सती धूृतथवाहेमनु प्रजया सह्‌ धनषा सृह प्रयाहि प्रस्य कृर्पाभियनेन सर्ववसतसरण स्थानमुषरक्षयते हे भौ देव्यो यूयं देवानू यागपदेशे प्रापयत कीदृश्यो यूषम्‌ शुदायुषः यु- दिम्दीपामिच्छनीति शुद्धायुवः युं तु खत एव शुद्धाः वयमपि यु~ पाभिः प्रिवाः शुकाः सन्तो युषपाकं पिठरे भूयास्म

एतौ मनौ व्याचे-

अमवा हीत्याह भ्रातृव्यो वा अर्वा प्रतृष्यपनुच्ै पवस्य कु्ामनु सह पनया शह रासोपेणेतयाहाऽभधिपममतामा शास आपो देवी; शुद्धायुव इत्याह सथायसुरैतत्‌ [ से° का० प्रण ३अ०८] इति।

अत्र विनिपोगग्रहः-

५अआ ददे रन्जुमादाय ऋत बध्नाति तं पशुम्‌

धं यूपे नियुङ्कतेष्भयः परोक्षयपां पाययेदूपः ,

सवातं सर्वर सरो सं ते मून समञ्जनम्‌

सै यातोः से पादृषते सस्वरुशस्के २॥

येव श्रपण्युपसशं उरो उत्तरतो नयेत्‌

पराथ बहिरवस्थाप्य नमः प्रती रावं भजेत्‌

श्चन पलं नयदापः खश(रोफमन्वा्तु प्रोडश ॥१ इति

` पस. ्परिनि'।

परपा०इअनु °<] कृष्णयजुवदीयतत्तिरीयसंहिता ६९७ ( उपाङ्ृताभीपोमीयपञयविशसनामिधानम्‌ ) अथ मीमांसा | द्वितीयाण्यायस्प प्रथमपादे चिन्तितम्‌ “गच्छतामिति शब्दस्वानुषङ्गोऽप्ति वोपरि सुं यज्ञपतिरित्यतर योग्यलात्सोऽसि पूर्ववत्‌ तदेकंवचनं मध्पमन्नेऽङ्गानील्यनेन हि नान्यत तदुष्पवाथेन नोपरमष्युषचपेते » इति अरषरोमीयप श्रयते“ सं ते भाणो वायुना गच्छता सं यजत्ैङ्गानि से यज्ञपतिराशिषा » इति अपमधैः-मोः प्रो तव प्राणवायुवोयुना। सैगच्छता, तव॒ दद्याय्गगानि यागपिेमैः संयज्यन्तां, यज्ञपतिराशिषा सैमुज्यतामिति तवर यज्ञपतिरित्यसिस्ु- तीषमन्ते सपिलयुपसमंस्य करियापदाकाृक्षतवाद्थममन्वगतस्य गच्छतापरिति पद्‌- स्यैकयचनान्तस्य यज्ञपतिशन्देनाने मोगपतवालू्वदूनुदिस्थलेन संनि्वलवादा- काटृक्षासनिविपोग्पतानां सद्धायेन क्रिपापदुमनुषल्यत इति प्रपि तूषः-मध्य- मन्ते बहुवचनान्तेनाङ्गानीत्यनेनान्वेतुमयेग्यतवाततदृष्यवैयिन वुद्धिसंनिषिटो- पालास्यनुषङ्गः। तते दवितीयतृतीयमन्तमे यथो वितं वाक्परेषोऽध्याहतष्पः अष्टमाध्यायस्य परथमपदि चिन्तितम्‌-- पशविष्टिकः स्यादा कपाटाधमावतः | स्पाृव्पक्तद्रव्षदेवलपरयाजसच्यतताम्मतः !› इति अभ्रीषोमीयपराविषटिको विध्यन्तो नास्वि कृतः पूरववद्र निवौपकपारा- दिचिङ्गगभावादिति चेन्मवम्‌ अशिममष्टाकृपाठभित्यत्रोलत्तिवक्ये मथा दव्य देवते व्यक्ते तथाओ्ीषोमी्यं पदुामित्यत्रापि तु सोमेन यजेतेतयतरेव देवताया अव्यक्तत्वम्‌ तेवदृव्यक्तदरव्यदेवत्वमेकं दिङ्गम्‌ एकादश प्रपाजान्यजतीषि प्रयाजवच्ं द्वितीयम्‌ सुच्पमाधा्यं जुह्वा परमनक्तीतयावाराञ्ने लिङ्गान्तरे आटम्भो रिङ्घान्तरम्‌ इष्टावपीषामाटभत इति दृश॑नात्‌ तस्मादस्ति प्रशयै- िको विध्यन्तः | पृश्चमाध्पायस्य प्रथमपदे चिन्तितम्‌- ~ प्रयानेष्वपकर्पोऽनुयनेपू्कष इत्यमू श्तमवि तद्न्तेषु तदाेषु वाऽगरिमः। १क.ग. व. ड, पौ चोदन स्याः `

३९८ श्रीमत्सायणाचार्यविराचेतभाष्यसमेता- [१ मथमकाण्डे- ( उपकृताभरीषोमीयप्यविशसनाभिधानम्‌ ) अन्येषां मृष्यकारतान्यैं व्युतकमरक्ितः भ्रयानाने चनन )पाजादिके वैतौ समूहे इति अ्नीपोभीयपरो पयालानामपकषः शूयते“ तिष्ठन्तं पदौ परयजन्ति इषि पतौ हृविष्यासात्ति पृश्वालयाजा इत्यन्ते इहापि पृष्ुसंजञपनादूर््व ृविष्यासादिते पश्वेव प्रयानाश्वोद्केन पापाः ते चात्र वचनाञ्जीवत्येव पशावपटष्यन्वे तथा सवनीयपशावनुयाजानामुत्कषःश्रूयते-“ आभिमारूता- दूर््वमनुयजश्वरनति” इति ततर प्रयाजमावस्यापकरषः शरुतः। अनुयानमवरस्यो- त्कषैः। तावुभौ श्रत्यनुसारेण कथेवाङ्गीकर्व्यौ यदि पयाजान्तसयाङ्गकटापस्या- पक्षैः स्यात्तदा परयजेभ्यः पूरवमाविनामाघारसामिधेन्यादीनां ततोऽप्यपकषाद्‌- त्य्तव्यवहितानां पधानकारीनतवं स्यात्‌ पयाजमत्रेभषटषे सत्याषारादीनां

\

मर्यकाडीनलवं दुप्यते एवमनुयाजमाव उछ वत ऊर््वभाविनां सूक्तवा-

कदोयुवाकादीनामनुत्कषौल्धानततनिषिने विनश्यति तस्मात्मयाजमातरस्यापक- पोऽनुयाजमानस्योत्कपं इति प्रि वरूभः-गरतौ पदार्थानष्ठानकमस्य क्छप्ततात्स- कमाणामेव पदार्थानां चोद्फेनापिदेदाद्ष्युत्कमे सति पूर्वेण पदार्थैनोततरपदार्थस्य वद्धावनुपस्थापिवलाद्नष्टानमेव दुप्येत वसातरयाजान्तस्य कर्मसमूहस्यापकपः, अनुपाजदिरङ्गसम्हस्यो्करषः कत्रैव तृतीयपादे विन्तिवम्‌- एकादश प्रयाजाः किं प्रत्यकं स्यादुतान्यथा संख्यावृद्वरिहाऽऽ्योऽस्तु पतिमृख्यं गुणो यतः मत्येकं समुदाये वा स्वरूपेण सिष्यति ४4४ संख्यावुद्धिः प्रयोगा साऽृच्या संभविष्यति » इति अद्ीपोमीयपशौ श्रयते--“ एकादश भयान्यपि » इति तत्र बोद्कपाप्ेषु पश्च पयगेष्येकस्य प्राजस्येयमेकादशत्वसंल्या युक्ता कृतः मयानानुष्िय संख्यागुणे विहिते सति परतिमानं गुणस्याभयु- पेथलारिति पपि दूभः-न हेकैकस्म प्रयाजस्य स्रूपमानमुपजीव्येयमेकादरा- लसंख्या संपाद्पितुं शक्या नापि प्श्वपयाजततमृदायस्य स्वरसे सासि ¦ वस्प्मयोगहारा सा संपादनीया पेयोगस्य चाऽवतंितुं शक्यत्वात्‌ प्च परयाजाद्दिरावत्यं पनरपि चरमभरयजे सच्दावरपिते सविकादृशतवसेष्या सेपदयते

ख, प्रयाजस्य

9

परष० अनु] रत्य नुर्दीयतेततिरी मरसंदधिता (५ ( उपाषता्थपेभीयपनवरिश्सनामभिधानब्‌ ) अथ छन्दः

उरो अन्तरिति विकट भो दवीः युदधायुव इत्यन्‌ इति श्रीम्सायणाचायुिरविते मापवीय वेदा्थ॑पके छष्णयजुवु- दीयैततिरीयरंदितामप्य प्रथमकाण्डे वृ्ीयपपादोऽ- एमोऽनुवाकः < ^ =-=

(शण 4लोषट्गण्डाटका णक, पिप एषा, 1893

त्प" त्र

4१८0-4 ८4.103 3यग)4 {2 ~ 3 _ ९04९0 पिरव १५० कृद 6८१ ८१४०-8 ८३

& प, | ०५९०१1१७ | ०५९ दमण