आनन्दाश्रमसेर्तप्न्याबाटेः अन्थाङ्कः ४२ श्रीमत्सायणाचार्यविरचितमाष्यसमेता

0, संहि छृष्णयलुर्वेदीयतेत्तिरीयसंहिता तवर परथमकाण्डस्यतृतीयपरपटकगतनवमानुवाकमारभ्य स॒प्तमप्रपाटकस्थनवभानुषाकान्तो दवितीये। भागः। एतरपुस्तकं वे० शा० स॑ं° कारीनाथजञाच्नी आगारे इत्येतैः संशोधितम्‌

¢ तच्च

बी. ए. इत्युपपदधारिभि ५८५४५] विनायक गणेश आपे

५.

, पृण्याख्यपत्तने श्रीमन्‌ महादेव चिमणाजी आपटे » इत्यमिषेय- महामागपरतिषठ(पिते

आनन्दाश्रमसुद्रणार्य

आयसाक्षरदरयिता 1 1 8 भरक्‌।दित्म्‌

104, द्वितीयेयमङ्कनान्राततः 1 श्ञालिवाहनशकाब्दाः १८६२ लिस्ताब्दाः १९४० 1 ( अस्प से्वशधिकारा राजशा्तनानुसरिण स्वायनीरताः ) शूल्यं चतुर्दकञाणकबयुतं रुपक्यम्‌ ( ०१४ )।

+8-7 ~

(पार, ५९61 ५." ¬ 90ङ्ख . प,

५००. | 2 /€द

109\९..2. 0

वा, 11

तत्सद्ब्रह्मणे नमः श्रीमस्सायणाचारयविरपितमाष्यमेता- छष्णयजुरवदीयतेततिरीयसंहिता ! तस्या द्वितीयो भागः (अथ प्रथमाष्टके ्॒तीयप्रपाठके नवमोऽतुवाकः )1 वाक्त र्यायतां प्राणस्त गयायां चश्षस्व व्यांयतार शरोर प्यायतां याते प्राणञ्छरग्जगामया चक्षयां शरो यत्ते करूरं यदास्थितं तत्त प्यायतां तक्तं॑एतेनं चयुन्धतां नाभिंस्त प्यौयतां पायुस्त प्यायता< चुद्धाश्ररिाः शञमद्भयः (१) रमो प॑थीभ्यः पूिव्ये रमहभ्यामोप॑पै जाय॑ - स्वेनऽ स्वधिते मेन॑< दिरसी रषी मागोऽ- सीदमह रकषोऽमं तमो नयामि योऽस्मानदे्टि ये च॑ बयं द्विष्म इद्मैनमधमं तमो नयामीषे त्वां पतेन यावाप्रथिवी प्रोण्वथिामच्छिज्ञो राय॑ः सुवीरं उर्वन्तरिक्षमातवहि वायो वीहि स्तोकाना५ स्वाहोष्वन॑भसं भारतं ग॑च्छ- तम्‌ (२)॥ ( अद्भयो वीहि पश्च )। इति छृष्णयनुरवदीयतैनिरीयसंदितायां प्रथमाके तृतीयप्रपाठके नवमोऽनुवाकः

४९० धीमतसायणावार्यषिरचितमाप्यसमेता- (१मयमकाण्ड- ( स्ञपतस्य पशोरवपोततेदनम्‌ ) ( अथ प्रथमकाण्डे तृतीयपपाढके मवमोऽनुवाकः )

अष्टमऽनुवाके संज्ञपनमुक्तम्‌ संजञपिवस्य परशोपोत्सेदेनममिधीयते

वाक्त इति वौधायनः-“ सनुूर्ं पशोः प्राणानाप्याययति वाक्त भा प्यायताभनिति वाच॑, प्राणस्त प्पायताभिवि प्राणं, चकुस्त आप्यायतामिति चक्ष, शरोर आप्यायतामिति शरोत्रं तानेव पनः संमृशति याते प्राणन्छ- ग्जगाम या चका ओतं यतते कूरं यदास्थितं वत्त प्यायतां वतत एतेन शुन्धतामिति नाभिस्त प्यायतागिति नार, पायृस्त प्यायतापिति पु, संगृ पदः पक्षाखयति रुदधाश्चसाः शामद्भ्यः रामोपधीभ्यः वं प्रथिव्पा इति, शमहोभ्याभिति शिष्टा दृक्षिणतोऽनषषठं निनयेत्‌ !” इति

आपस्तम्बोऽत्र कंविद्विशेषमाह-“ या ते प्राणाज्छरग्जगामेति हदयदेशं शुदधा्वरिवा इति पदनिकैकमप्याय्य जपति शमदभ्य इति पुरा स्तोकानां पैः पापणाच्छमोषधीभ्यः शे पृथिव्या इवि पम्पां शेषं निनीष १! इति

हे परशो तदीयं वागिन्दिं गोखकपरियागशोकं संत्यश्य स्वीकरिष्पमाण- देवतादेह भुखेनाऽभ्यायतां वधताम एवमन्यत्रापि किं नि्ीणकाठे श्दष- पृण्डरकि संकुचितांस्तव प्राणवायधक्षुरादीन्वियाणि पः शोको जगाम, यच्च बन्धनमुखनिरोधनादिकं कूरमस्मामि; छत, यदपि ठेदादिकमास्थितं कवष स्थितं तव ॒तत्स्माप्यायतां शाम्यतु किंच तव तत्माणादकिमेतेन जठेन शुन्धतां भाविदेहपवेशाय शुद्धं भवतु चरत्येभिरिति चरिवाः प्रदासतेऽपि श्धाः सनतु याभिरद्धः मोक्षणे कियते, याशरौपधयो बहिःखस्तेण पशोरधः स्थापिताः, या प्रथिवी म्िपमाणं पुं निमर्षि यौ राहोरावौ पदुमारण ~ कां उपस्थितौ, वेषा सवषां सुसं भवतु

शोकपरसाषं द्दोयन्ादे-

« पर्वा आटन्धस्य प्राणज्छगृच्छति वात प्यायतां प्राणस्त ` प्यायतामित्याह पणिभ्य एवास्य दरचेर्‌ शमयति [सै का० ६१०३ भ० ९] इति।॥

शुंगव्यथां पिधत्ते

ख. ^तसेदो नवमे विधी" र्ग. घ. ड. प्र रख. संग ४क. ग. घ. इ, निवौण ख. “रतयोप" क. स, ग्ड शुग्न्यथां

~ ~ ~

भषा० ३अनु ०९] छष्णयजुरयदीयतैत्तिरीयसंहिता। ४० ( संज्ञपितस्य पशर्पोत्तेदनम्‌ ) ^ सा पणिभ्योऽधि परथिवी शुकम विशति शमहोम्यामिति नि नयत्यहो- रात्ाभ्यमिव प्रथिन्यै वचः शामयति ? [से का प० अ०द्]हति। प्राणेभ्योऽपनीता दकृष्थिवीमधिष्ठाय तदीयेदेवताशरीरे प्रविदाति पए कालादौ प्रवेशः पविष्टायाः गुचः ान्तिर्भिनयनेन भवति ओषध इति करपः-“ भोपप षायसतेनमितयुपाकरंगयोरवरिष्ं दषिणेन नाभिमन्तर्षाय स्वधिते भेन९ ६ै९सीरिति स्वधितिना पार्चतसि्गाच्छयति ? इति मा हिश्सीरितयेतस्याभिपायमाह- ५ओष्ये वायसेन स्वधिते भेनः हिरसीरित्याह वरो वै स्मितः शान्ते, [से काण ६१० ६अ० ९] इति। विधत्ते धावत च्छचति मध्यतो हि मनुष्या आच्छचन्ति तिरश्रीनमा च्छच त्यनूचीन\ हि मनुष्या भाच्छचन्ति व्यावृत्य [ सेण्का०दप०३अ०९ ] इति 1 वपोत्सेदनार्थं दक्षिणपाथ॑छिन्यात्‌ मांसाहारास्तु मनुष्या नाभिदेगे छिन्दन्ति तजाप्यनूचीनं पशोदै्यमनसूत्य तद्मयेवेरक्षण्यमिह काम्‌ रक्षसामिति वौधायनः-“ अथेदेथव वरिपोऽणिमत्सचते स्थिमदुभ- यतो खोहितेनाङ्क्तेमां दिदं॑निरस्यति रक्षसां भागोऽप्रीदमहः रक्षोऽधमं तमो नयामि योश्स्मनद्रे्ट ये वयं द्विष्म इदुमेनमधमं तमो नयामीति » इति आपस्तम्बः-“ बरहषोऽग्रं सव्येन पाणिनाऽध्दते्य मध्यं यत आच्छचति तऽभयतो रोतितिनाङ्कवा रक्ततां मागोऽ्सीतयुचतरमप्रमवान्वरदं शं निरस्पयि- नत्सव्येन प्दाऽधितिष्ठतीदमह९ रश्च इति » इति विधत्ते रक्षसां भागोऽ्पीति स्थविमत वर्हिरक्वाभास्यत्यसनेव रक्षामि निर दयते » [सं०का०दभ्र० ३०९] इति। स्ृरस्य भावः स्थयिमा वस्मातप्म्यथँ तसि स्थविमतः स्थविमद- नदेन वर्म मूखमागः स्थखलादुषरक्षयते तस्मिन्मागे रक्तन बरहिरह्क्वा निरस्येत्‌ तथा कत्य पृनेव रक्षांसि निःरेषेण भागवन्ति छुतवाभनमविं म्णा ग. घ. ड. 'स्मात्स्यवि

५१

४०२ शीमत्सायणाचायंषिरवितमाण्यसमेता- [प्रथमकाण्ड ( संजञपितस्य पशोर्वपोत्सेदनम्‌ )

द्ि्वीयमन्वं वाचे इदमह रकषोऽधमं तमो नयामि योऽसा यं वयं द्विष्म इत्याह दवौ वाव पूरमौ यं केव दरो यथैनं द्धि तायुमावधमं तमो नयति » [से कार ६१० ६अ० ९] इि। अधमं तमौ महद्दुःखम्‌ भे तवेति कल्पः-“ इषे लेति वपमूल्िदति धृतेन ्यवष्यिवी परो पवाथामिति वपया दिशं प्रच्छाद्य » इति हे वेमे यजमानस्य देवतायाभेष्यमाणानतिदधघर्थं लामू्िदामि हे शख रूपे द्यावाध्रथिवीतुल्ये वपाभपण्यौ पृतसमानया वपया भवदीयखल्पं पोरण्वा- थामाच्छादुयतमै विधतते-- इषे वेति वपामृरिदतीच्छत इव हेष यो मजते [ सं०्का०दप्रण अ०९] इति। अन्न शरमेण वरी मिन््ान् वेति विचारं हदि निधाय पक्षद्येऽपि दूपण- मुपनयस्मति- ^ पदुषतुनया्व्रोऽस्य पथून्वातुकः स्पा्यनोपन्याद्यता स्यात्‌ » [सं° का० ६प्र०३अ०९] हति। मेदनमन्तरेण धरताऽपर नियन्तुमशक्यत्ादितस्ततः पेत्‌ दोषदयासषट पक्षान्तरं पिधत्ते अन्ययोपतृणत्यन्यया प्रते » [ सं०्कारदपर०दभ०९ ] इति एकया शास्या मिन््ादितरया ने मिन््ात्तथा सुति पृताऽपि भवति स्वरश्च ने हिनस्ति वपाशब्दशखशब्दौ प्रितज्यं धृतशब्दुभयोगस्य धावाप्रथिवीराब्दुपयोगस्यं तातर्यमाह- घृतेन चयाव्रथिवी परोण्वाथामित्याह धावाष्रथिवी एव रसेनानकि [से° काण ६प्र० ३अ०९)]इति।

स. "त्विय घ्र" सर, “पां छिन्ठाः। छ. "ति। छेद" ४स. भ्या छिन्या

भूख.न छिन्या" 1 दक.ग, ष, ठ, शज्या 'क.ग. ष. ङ. शस्य ता

पपौ ०३अबन्‌ ०९] छृष्णयजुवदीयतेत्तिरी्ध॑सहिता ४०३ ( संजञपितस्य परोर्वोत्तेदनपर्‌)

अच्छिन्न इति कलः-“ अधस्तासरिवासयत्यच्छिनो रायः सुषीर इति » इति

अर्यं वपामागरछिदयमानोऽपि मन्वामर््येन व्यथानुसतेनं च्छिनः कीदशो भागः। शोमना वीरा यजमानस्य पुवपौवादयो यस्य सुवीरः तादयो रायो धनानि प्रयच्छतु

स्टाथैतामाह-

अच्छिनो रायः सुवीर इत्याह यथायजुरेषैत्‌ १, [ सं° का० प्रण ६अ०९] इति।

उविंति कलः-“ उर्सतरिकषमनिवहीत्यभिप्रनजति इति

हे केप तमृतसेदनरूपस्य करधस्य शान्तये पिस्तीणैमन्तरिकषमनुपिश्याऽऽ- हवनीयदेशं गच्छ

इममेवार्थं द्रयति-

कूरमिव वा एतत्करोति यद्पमुतिददयु्वनतरिकषमन्िहीत्याह शान्ते » [सं कार दपर ६अ० ९] इति।

वपाभरषण्योः सदी विधत्ते

परवा इषोऽस्मालोकाञ्च्यवते यः पर मृत्यवे नीयमानमन्वारमते वपाभ- पृणी पुनरन्वारभतेऽसमनेव छक प्रति तिष्ठति [सं का०६ प्रण भ० ९] इति।

वपाया; पुरतः पशोरिव वहाँ विधत्ते

अभ्निना परस्तदेति रक्षसामपहत्पा अथो देवता एव हव्येनानेति [सं० का० प्रण ३अ० ९] §ति।

अमेः सरवदेवतालकलात्तस्य पृष्ठतो वपरानयने सवौ अपि देवता हव्येनानु- गता भवन्ति

वायविति कलः“ आहवनीयस्यन्तिमे्ङ्गरेषु वपथ पपितप्यमा- नाये वर्हिपोऽयमुपास्यति वायो वीहि सोकानामिति इति

दिशया शाखया धाैमाणाया वपाया उपरि तवाम ते द्षिर्‌ इति मन्तर- णाऽ हृते सति तत्सकाशालतन्तो बिन्दवः स्तोकाः हे वायो वन्सतो- कान्वीहि विभक्ानकृर पिवेलरथैः

४९

४०४ श्रीमत्सायणाचार्यविरचितमाप्यसमेता- [१पथमकाण्डे- ( सेशपितस्य पशो्वपोततेदनम््‌ ) ग्यतिरकमुलेणाऽऽहवनीयस्योत्तरपाशवविषवङ्गररषु वपायाः श्रपणे पिधत्ते

नान्तममङ्गगरमतिहेधद्न्तममङ्कारमतिहरेहेवता अवि मन्येत [ संँ० का० ६प्र० ६अ० ९] इति।

अङ्गरस्य सव देवतालफृतेन तद्वत्तया देवता एवावक्ञाता भवन्ति तस्माद्‌- स्मनवाङ्गारे वपां भयेत्‌

वीहीत्य् विरब्दस्यर्थ द्दीयति-

^ वायो वीहि स्तोकानामित्याह पसमाद्विभक्ताः स्तोका भव पद्यन्ते [सं० का० ६प्र० ३०९] इति।

पृतनतीत्य्थः वपाया अध्तादर्िरस्थाप्नविधिमधैवदेनोनति-

अप्रं वा एततदूनां यदठपाऽ्मोषधीनां विरयेणेवाम+ समपत्पथो ओषधीष्वेव पृन्यति प्रयति 2 [संग का० प्र, ३अ० ९] इति।

अघं भेष्म्‌ ओोषध्यमरेण वर्हिपा प्श्रहूपाया वपायाः स्मृदधच्मोषषीषु पृशुपरिषठापना्थं बर्हिर वपाया अधः स्थापयेदित्य्;

अथान्तिममयाजा्थ मेवावरुणं पत्यधवरथोः भरेषमन्वमुताद्यति--

^ स्ाहारुतीम्यः पेष्येरयाह यक्षस्य समिषटयै ? [ सं का० ६प्र० अ० ९] इति।

स्वाहारब्द्बहुटा छतिर्मन्रपयोगो यासामन्तिमपयाजदेवतानां वाः खाष्टा- कृतयस्तदरथ हे भेवावरुण होतारं पररय भेावरुणसतु होता यक्षदभ्िं लाहाऽऽ- श्यस्यत्यादिमन््ेण होतारं प्रेष्यति होता सो जापो व्यमिमीत यत्त- पित्यादिकां याज्यां पठति ततोऽ्वयूरन्तिमपयाजं यजति एवमयं भरेव यक्स्य सम्पिष्य स॑पयते

प्रयाजरेषेण हविरभिषारणं विधते--

प्राणापानौ वा एतौ पशूनां यदषदाज्यमात्मा वपा एषदाग्यमभिवारय वपाममि धारयत्पासनेव परना प्राणापान दधाति » [ सं का० ६प्र* अ०९]इति।

द्षिमिभ्ाज्ं एषदाज्यम्‌ " एषदाल्यस्प वपापाश्वामिघारगेन वपते पथा- सनि पृषदान्यकूपौ पशनां पराणापानौ स्थापयति

स्वाहेति कलः--“ पपिपस्थाताऽऽहवनीये वप्रपणी महरति सवाहो- ध्वनमसतं मर्ते गच्छतमिति पराची दिग परतीचीमेकरूराम्‌ » इति

१८

परा०३अनु ०१०] छृष्णयज्ेदीयतैत्तिरीयसंहिता ४०५ ( वसाहोमः)

हे वपाभण्यो युवां सवाते सतयावष्वनभःस्॑कं मरुसुतरं गच्छतम्‌

तत्पा्ावुषयोगं द्दौयति--

स्वाहोध्व॑नमसं मारुत गच्छतमित्याहोध्यैनमा समवै मारुतो देवानां वपाश्रपणी हरि तनैवैने पर हृरति [संर का० ६१०३अ०९] इति

व्यत्यस्तामतां विधतते--

विषूची हरति तस्मद्विष्वश्ो प्राणापानौ [सं० का० ६प्र० अ०९]इति।

पराण ऊर््॑वृत्तिरपानोऽधोवृत्तिरितयुमोग्पय।सः

अग्न विनियोगर्संप्रहः--

वागष्टाऽऽप्यायने शेषं शमहो निनयेद्भुवि ओष सधि यथापूर्व रकष दुर्भ सढोहितम्‌ त्यणेदिदं बाधनीयमिष उत्विदयपे षपा पते श्रपण्यावच्छाये अच्छि सा छृत्यते वपा २॥ उरू पूवां गत्वा वायो दु॑मधः क्षिपेत्‌ स्वाहा भरषण्यपकषेपो मना एकोनविंशतिः "(इति] अश्र मीमांसाछन्द्स्ी स्तः इति श्रीमत्सापणाचाय॑विरविते माधवीये वेदाथेप्रक।े रष्णययुरवै- वीयतैततिरीयसंहितामाष्ये पथमकाण्डे वृतीयपपाढके नवमोऽनुवाकः

( अथ प्रथमाष्टके तृतीयप्रपाठके दुकमोऽनुवाकः ) 1

पं ते मन॑सा मनः सं प्रणिन प्राणो जर देवेभ्यो हव्यं घरतवतसवहिन्रः पराणो अक्गेभङ्गे नि देष्यदैन्ोऽपानो अङ्गेथक्गे वि बभुव देव॑व्षभरिं ते स्संमेतु विगरूपा यत्स- लक्ष्माणो भर्वथ देवजा यन्तमवसे सखायोऽ-

४०६ शरीमत्सायणाचार्यविरचितभाष्यसमेता- [भपधमकाण्डे- ( कताहोमः ) त्वा माता पितरौ मदन्तु शरीरस्यभिस्तवं

श्रीणात्वापः समरिणन्वात॑स्य ( ) ता अन्यै पृष्णो र५ छया अपामोषंधीना५ रोहि प्य घृतं प्र॑तपावानः पिबत वसौ वसापावानः पिवतान्तरिक्षस्य हाषिररि स्वाहां त्वाऽन्त- रिक्षाय दिः प्रविं आदिर विदिशं उदिशः स्वाहां दिभ्यो नभौ दिगभ्यः (२)। वातस्याटाविशतिष्च इति रष्णयजुर्ेदीयौर्तिरीयसंहितायां प्रथमाष्टके तृतीयप्रपाठके दरोमोऽनुवाकः १०

( अथ प्रथमकाण्डे तरतीयप्रपाठके वगोऽनुवाकः ) नवोेऽनुवाके वपप्रयोगोऽमिहितः दशमे तु वसाहोमोऽभिधीयते संत इति कलसः--“ रमितरैदयगूदमादाय तेन हद्यमुपतृ्य ते शमिते पदाय प्षदाज्येन हद्यमभिघारयति सं ते मनसा मनः सं प्राणेन प्राणो जुष्टं देवेभपो हव्यं पृतवत्सवहिति » इति हे हदय ते मनस्थानीयेन पृषदाज्येन देवानां मनः रंगतमस्तु एवं प्राणेऽपि योज्यम्‌ हव्यं देवानां भियं पृतवद्यथा भवति तथा खाहाऽभिारयामि . सोऽयं मन उपेक्षितः अमिषारणं विषितसरादौ वपोत्वेदपगुकश्छिव्पिधानरूपं पशङ्गः पुरोडाशं विधत्त ृश्ुमाटभ्य पुरोडाशं निव॑पाति समेधमेमैनमा समते [सै का० भण ३अ० १०] इि। मेधः सारः पुरोडाशस्य वीरिसरारत्ात्सारोपेतं परुमारन्भवान्भवति

स. “पुत्तिय

(0

रती ०६अ्‌ ०9०] सछभ्णयजुवदीयतेतिरीयसंहितां ४०४

( वसाहोमः )

निरुप्तस्य होमकाठं विधत्ते

« वपया प्रचये पुरोडाशेन पर चरत्यूर् पुरोडा ऊजैमेव पनां मध्यतो दृधात्यथो प्रशोरेव छिद्रमपि दधाति” [सं० का० प०३ अ०१०] इति

जातवेदो वपया गच्छ देवानिति मन्वेण वपां हृत्वा पथातुरोडाशहोमः। वपाहदयादिहोमयोरमध्यं पशूनामुदरस्थानमतस्तरवोथ पुरोहाशरूपमनं स्थापित वान्भवति किंच वप्रेदेन यत्रो्छद्रं ततिहिवं भवति

उत्तरदेशे दद्यारिहविः पचन्ते शमितारं पति ्रकनमन्वमुताद्यति-

^ प्रषदाज्यस्योपहत्य तिः पृच्छति दृत^ हवी ई: शमितरिवे विषत्या हि देवाः» [से० काण ६प्र० अ० १०] इति।

पृषदाज्यस्य प्गतस्यांशो सुवेणोपहत्य प्रथक्सवीकत्य मन््ेण तिः पृच्छेत्‌। शृतं पक्वम्‌ ष्टुतिः परभराथौ निरुक्तं सत्यमिति वृर्णा ते तिषत्पाः ग्यतिरेकमुखेणोत्तरविधिमुनयति-

योऽदावर शतमाह एनसा » [० काद प्र०३अ०१०] इति।

युज्यत इति शेषः तस्माच्छे सत्युरं बूपादिति विधिः

अपर सूषरम्‌-“ अथ पविपस्थाता एषदाज्यं विहत्य चुं समानीयान्तरेण चात्वारोत्करायुदङ्ङ्पनिष्कम्य पृच्छति दतः हवी: शमितरिति शमितैष उत्तरो हद्यं धारयंसिषठति दृतमिति प्रत्याह त॑ तथैव द्वितीयमुक्तम्य च्छति तं तथेतरः प्रत्याह तं तथैव तृतीयमुततम्य पन्ति तै तथैवेतरः त्याह इति

अत्र सँ ते मनसा मन इत्यस्य मन्वस्याथपुरक्यामिषारणं विधत्ते

^ पाणापानौ वा एतौ पशूनां य्षदाजयं पशोः सदु वा आरब्धस्य ह- दुयमासाऽभि समेति यद्पदोज्येन इदयमभिघारयत्यामनेव प्रशनां प्राणापानौ द्भाति » [सेर का० दय ३अ० १०] इति।

अभिसमेत्याभिमृल्येनाऽऽत्मा हदृयेदेरमागच्छति

अथ क्षनामकस्य राखामवदानाधारतेन विधत्ते

^ पशुना पै देवाः सुवर्भं ठोकमायन्तेऽमन्यन्त मनुष्या नोऽ्वामविष्यन्वीपि तेस्य रिरश्छिचा मेधं प्राक्षारयन्त्स पक्षोऽमवचपक्षस्य प्रक्षतं यठक्षशासो- चरविमैवति समेधस्येव प्ररोरव चति” [से० का०द्प्रण ३.अ० १०]१ति।

दव

४०८ श्ीमत्सायणाचार्यविरचितभाप्यंसमेता- [१ प्रथमकाण्डे ( वसाहोमः )

पना सह स्वर्ग गच्छन्तो देवा मनुष्याणां सैः सहाऽ्गमने मा भूदित्य- भिपरेत्य वदवारधितुं पशो; शिरीछला मेधं रर परक्षारयनक्ञावयन्‌ रसो मूषी पतिता पक्षृक्षोऽभवत्‌ ! तस्माक्षरणाईतनस्य एक्षनाम तपनम्‌ त~ ष्छासरा बि ऊर स्थापनदृत्तरय रिच्यते तद्वस्थापनेन सरससयेव पृशोहविरवततं भवति

अत्र सूब्रम्‌-५ लुहूपपतो्िरण्यरकटमवधाय बर्हिषि एक्षगाखायामव- दृनान्यवधन्संमेष्यति मनोते हिपोऽवदीयमानस्यानहीपि, हदयस्यग्रवच- त्यथ जिह्वाया अथ वक्षसो यथाकाममितरेषां मभ्यतो गुदस्पावधयतीतयुकतम्‌ इति

प्रस्य रदयादिहषिष आहवनीयं पत्पानयेने मागंौविरेषं विधत्ते

पृष षै हियमाणः रकषासस्यनु सषन्तेऽ्तरा यूपं बाऽशवनीयं हरति रक्षसामपहत्यै» [ स० का० प्रण ६भ० १०] एति।

भनुसवन्तेऽनुगच्छनि युपस्याऽऽहृवनीयस्य रक्षोषातित्ात्तपोरन्तराठे भयं नलि।

होतारं पति भरेषमननमुताद्पति-

प्रशोवां आरभ्भस्य मनोऽप क्रामति मनोताथै हविषोऽवदीयमानस्पान्‌ बरहीत्याह मन एवास्पाव रुन्धे [ सं° का० पण ३अ० १०] इति।

अद्िदेषता मनोता वं हमे प्रथमो मनोतेतिमन्वामनानात्‌ मनस्यूता संबयेति मनोता

संख्याविशिषटान्यवदानागे विधतते-

एकादृशावदूनान्यव यति ददा पै परशोः पाणा भकादशो यावानेव पशुसतस्याव धति » [ सं० का० ६प्र०ण ३अ० १०] इति। ` '

नामिसहितानि दश च्छिद्राणि प्राणा देह आलाऽत एकादशख्यया ए्स्नोऽपि परवतो मयति तान्येकाद्शाङ्गानि पूतरेऽभिहिवागि-“ हद्यं जिह्वा वक्षो यर्दवृक्भो स्यं दोरुभे परमे दक्षिणा भोणिगुदतृतीयपिति दैव तानि » इति

करं विपत्ते

# स्द्यस्यमरेऽव धत्यथ जिह्वया गतो यै हदयेनामिगच्छवि

भषा० अनु ०१०] छप्णयजुवदीयतततिरीयसंहिता ४०६ ( वसाहोमः ) तन्नि्धया वदति यज्निह्या वदति वदुरसोऽभि निवैदत्येद्ै पशोधथापू्॑म्‌ [सं०का० ९प्र०६अ० १०] इि। छोके पथमे हदयेन यलिश्विनोति ततश्वाजिद्वया वद्ति पनरपि तदेवं निःषेणो चध्वनिना यदा वद्ति तदानीमुरस ऊरध्वदेशगतवठेन वद्पि तसा- दधदयादीनां जयाणामरकरमेणावययेत्‌ एतदेव कमावदानं पोरङ्गैषु यथापूर्व मवति यथा रोकेऽभिवदनव्यवहारः पर्व पवुत्स्तथैव मवति उततरष्वङ्गेषु ददृयादिवत्मसक्तं कमं वारयति यस्मैवमवदाय यथाकाममुचरषामवद्यति यथापूरवमेवास्य पशो भव~ वि? [सं का ६प्र० ३अ० १०] इति। उक्तमरकारेण यस्य प्रोदैद्यादीनि तीण्यङ्गन्यवदायोततरेषमिच्छिककमेऽपि पूरव सदयाय्ग यथा दौषकारि तथेवोत्तरममि मवति एकाद्रसद्धषु गुदकाण्डरूपमङ्गमुत्तममध्यमाधममागैसेधा विभज्य. तिषु तेषु भरेषु मध्यमोत्तमभागयोर्िकेनावदानं विधत्ते “मध्यक्ते गुदस्याव दयति मध्यतो हि पाणः उत्तमस्याव यत्यु्तमो हि पाणो यदीतरं दीतरमुमयमेवाजामि?? [ सं° का० प्र अ० १०] इति। माणवायुर्ृखमध्ये वैते, स्वयं जीवनैतुताशुरादिषु स्वषू्मश्च अतो यदीतरं मध्यममागं स्वी कुयौत्‌ , यदीतरमुत्तममागं तदुभयमपि जामिरुन भववि, किंतवनारस्यं दोषरहितमित्यथैः हदयाधवदानानि परशंसपति- जायमानो भै व्राज्मणल्िभिक्रंणवा जायते बरहर्येण रषिभ्यो यज्ञन देवेभ्यः परजया वितभ्य एष वा अनृणो यः पुत्री यच्वा व्रहर्चाखिासी तद्‌ वदानैरेवाव दयते तद्वदानानामवदानलम्‌ » ] सं° का० प्र अण १०] इति। बरहाचरयेण वेदाभ्यासेन, ब्रह्चारिवेनः गुरुगृहे वसर्तीति व्रस्चापिवासी वेदा म्यासादिभिरपाकरवन्यं यदणं वददयाधवदनरवापाकरोति कथमदेयत 'मिरिरं त्यबदानत्वम्‌ 1 चिषटरुदर्थं उयङ्गावदाने विधत्ते देवासुराः संयत्ता आसन्त देवा अभिमत्रवन्लवा वीरेगासुममिमेवीमेषि , सोऽनवीदरं वृणे पेरुवारपुखसं रतिः एतमुवा वलतः गृषस्यगुदे पर तै +,

४१० श्रोमत्सायणाचारयविरचितभाष्यसमेता= [१पथपकाण्ड- ( वसाहोमः ) मध्यतः श्रोणि जघनस्य दतो देवा अमवन्पराऽशुरा यल्यङ्गाणी९ समवद्यति बातृग्याभिरूयै भवत्यामना पराऽस्य घ्रातृवयो भवति » [संन काद प्र ३अ० १०] इति। उद्धारमुरष्टं धियमाणमु्तमं मागमुदधर खी करवाणि पशोः पूवस्य संबन्धि दो्म्‌ मध्यतः पशयुमभ्यमागसेवन्धि गुदम्‌ भपरा्स्य संबन्धिनीं भोणिम्‌ वक्रगतिं विधत्ते ^ अक्ष्णयाऽव द्यति तस्मादकषणया परशावोऽङ्गाति प्र हरन्ति प्रतिष्ठित्यै [सं° का ६प्र० ६अ० १०] इति। गवादयः शयनकाठेऽङ्गगानि पादानकष्णपा वक्रवैनावस्थापयन्ति अव्र वक्रगतिः सूते द्िता-“ दक्षिणे दोः सव्या श्रोणिगुदतृतीयमिति सौविष्- तानि इति। विधत्ते मेदसा सवौ पररणोति मेदोूपा पै पशवो रूपमेव पशुषु दधाति [सं० का० ६प्र०३अ० ११] इति। जीणपटसददं ददथवे्टनं मेदः सुषौ जुहूपमतौ उभयं मदसाऽऽच्छा- देत्‌ सावि मेदोबाृल्ये परावो रूपवन्तो भवन्ति वव्र कंविद्विशेषं विधत्ते यूषलवधाय परर्णोति रसो वा एष पशूनां यद्र रसमेव पशुषु दषाति » सं°्का० प्रण ३अ० ११] इति| सूषशब्देन मांसेन शृह पकं जठमृच्यते तक्िञ्जठे मेदः पक्षिप्य तेनाऽऽच्छा- द्येत्‌ | इनदर इति कल्वः-“ अथ पशोरयदानानि संमृशतयैनः प्राणो भङ्गे अङ्गे नि देभ्यनदोभानो अङ्गेअङ्गे वि बोमृवदेव तषटूरि ते ससमेतृ पिषु- रूपा यत्सटक्ष्पाणो भवथ देवता यन्तमवसे सखायो त्वा माता पितरो मद्‌~ निविवि '" इति 1 ` इनदवताकः प्राणोऽथ पोरतलिमसस्िन्ददयाचङ्गे नि देष्यनितरां धीय~ तां स्थाप्यतम्‌ यद्दपानोभपि विबेपुवद्वशेबेणे मवतु हे दैव लस तवा~

परपा०३अनु ०१०] छृष्णयजुेदीयतैततरी यसं हिता ४११ ( वसाहोमः ) नुथहेण भरि सर्वमक्कनातं ससेमतु छेदनेन विचिष्मपि समवेतं भवतु हे हदेयाद्यवयवा पूयं विषुरूपा विलक्षणकूपा अगि सरक्षण हविष्ट्वेन समान दक्षणा मथ यथस्मासू विपरूपास्तस्मादित ऊधव सरक्षमतं संपाद्नीयम्‌ | हे पशो देवत्रा दवेषु यन्तं गच्छन्तं तां सखाय इतरे प्रवो माना पितरथानु- मदन्तु किमर्थम्‌ अवसे लन्ुतेन स्ग॑ाप्या स्वकुले सर्व सेवितुम्‌ श्रीरिति वोधायनः-“ अथ दृक्िणेन पिन वसाहोम पयौति कुम्बतः श्रीरस्यभिस्वा भरीणातवापः समरिणन्वावस्य ला परषयै पूष्णो रशा अपामो- षृीना\ रोहिष्या इति » इति आपस्तम्बः--“ श्रीरसीति पार्थन वसाहोमं पोति वातस्य ला भन्पा इति तेनैवापि दधाति » इति मांसपाकमाण्डे स्थितः स्नेहालको द्रवविरोषो कसा साच हूयत इति होमशब्दाभिधेया पाव॑रब्देन तत्रत्यमर्थि विवक्षितं, तस्थारध्नोऽममागः स्धूठः कृम्बशन्दरामिेयः तेन वसारूपं होमद्रव्यं पत्रे गहीतं प्रमौत्यारोहयेदिति वोधापनवाक्पार्थैः मन्रार्थस्तु--हे वसे भीरसि अभ्रपणीयाऽसि तस्मादाहवनीपोऽभिस्वां श्रीणात्राश्रयतु स्वी करोतु भपश्च त्वां समरिणन्सम्यक्प्राणुवन्तु तव शेषो मार्‌ हे वसे लामपिद्धापि किमथैम्‌ वातस्य ध्रज्यै वायो पष्णो रंषै, आदित्यस्य गतये अप्तेबन्धिनीनायोपधीनां रोहिष्यै प्रोहथैम्‌ लपि पिधानेन सुरक्षितायां त्वदीयहोमसुषटतेन वायुगमनादिक्मपो जगदष्यवहारः रुस्थितो भवतीति स्तूयते आखोढनं विधत्ते-- ^ पू्चिन वसाहोमं प्र यौति मध्ये वा एतलशूनां याश रस एष प्राना यद्रा यतारथैन वसाहोमं प्रयौति मध्यत एव पशना रतं दधाति » [ संर का० ९१० ३अ० ११] इति। अवदानसंमशनमन्तस्य पूर्वभागे भरत दन्द इत्यसौ तथितो देवतावाची- स्यह-- _ नन्ति वा एतु यततषयन्येनदरः सट पै देवतया पाण दन्रोऽपान दन्दः प्राणो अङ्गेअङ्गे नि देध्यदित्याह प्राणापानवव पशुपु दधाति * { सं° का० ६० ३अ० ११] इवि।

४१२ धरीमत्सागणाचा्यविरचितभाप्यसमेता- [१रथगकाण्डे- ( वसाहोमः ) संक हेननेन गखनिरधनादयपधतिन सपद्यत तेनोष्ेणापनीतयोः प्रणा- प्रानयोः पुनः स्थापनं कव्यम्‌ |

द्वितीयभागे वष्टशन्दामिप्रायमाह-

देव ल्टभरि ते सर्समेवित्याह तषट हि देवतया पशवः » [ संर का० ६प० ३०११] इति।

तृतीपमगि हदेयाधाकृरेण धैरक्षण्थं - हविष्वेन साएक्षण्यं प्रसिद्धभि- त्याह--

विषुरूपा यत्सरक्षमाणो भवधेत्याह विषुरूपा देते सन्तः सरक्षण एताहि भवन्ति » [सूं० का० प्र० ६अ० ११] ईइति।

चतुर्धमगेऽनुमदन्ुरब्दस्याभिपायमाह--

देवत्रा यन्तवे सखायोऽनु तवा माता पितरो मदूनिवत्याहानुमतमेषैनं माना पिषा सवर्गं टोकं गममति » [ रं° काण प्र अ० 4१] इति

श्रीरपि वातस्य वेत्यत म्वावुक्षिवौ

धूताभिति बौधापनः--“ सोऽ याज्यायै वसाहोमं ज॒होति पृं परत~ पावानः पिबत वसां वसापावानः पिबतान्तरिक्षस्य हविरसि खाहा वाऽ्वरि- षाय स्विति वषट्ते हविजुहोत्येतस्य होममनु परतिपस्थावा वसाहोमेवेकेण दिको जुहोति दिशः प्रदिश आदिशो विदिश उद्विशः स्वाहा दिभ्यो नमो दिग्भ्य इतिं !› इति

आपस्तम्बः--“ याज्याया अधरे प्रतिप्रस्थाता वसाहोमं जुहोति पतं धृतपावानः पिवते्दरैकेण दाः प्रददा इति प्रतिदिशं जुहोति मध्ये पञ्चमेन पाशचमृत्तमं सेस्थाण्य नमो दिग्भ्य इत्युपतिष्ठते इति

उदेकः शेषः हे घृपपावानो देवा अतय पृतं पिबतं एवमुत्तर है पशो तवमन्तरिक्षवाैनो देवगणस्य हपिरस्यतोऽन्तरिक्षवासिने तां स्वाहा जुहोमि दिशः परायै दिशे स्वाहेति शेषः प्रदिशः, दक्षिणायै एवभन्यत्रापि पठे तु मनवे सवौभ्यो दिभ्यः स्वादिति योच्यम्‌ मन्वा उपेक्षिताः

विधत्ते--

स.हननं ग, हनने ख. 'रोधायु" स. (त हे वसापावान दमा कसा प्विति। हे कसे त्व"

भपा० ३अषु०१०] ृष्णयनुरवदीयतैततिरीयसंहिता ४१३ ( कस्टेमः )

अर्चे वसाहोमं जहोत्सो वा अर्धय हृयमधेच इमे एव ररोनामाके दिशो जुहोति दिश एव रसेनानकयथो दिग्भ्य एवोजै९ रसमव रन्ध [सर का० प्र० ३अ० 3१] इति।

याच्यायाः पूर्वो रथोरचयोरभिमानिना देवौ चावाधठथिवयाषिति मध्ये -चचे- मेनोभे अपि रसेनाक्ते भवतः उतरैकहोमेन दि्दिवतासतृप्यन्ति यजमानस्यापि. दिशां सकाद्नरसमराति्मवति

अवदानपूवकं भेषमन््ौ भताबरुणंपतुताक्यदि-

^ भाणापानो बरा एतौ पनां यह्षदाज्यं वानसत्पाः "खद्‌ मै देवतया पशवो यलपदाज्यस्मोपहत्याऽऽह्‌ वनसपतयेऽनु बराह वनसदे पेष्मेति प्राणा पानवेव पृषु .कृश्मति [-ते०-का० प्रण ३अ० ११ ] इषि

धरषदाञ्कस्योषत्य पावगतं परषद्‌ज्य सवेण नुद्ामवद्चित्यथैः गेफयोरय- मथेः-देमेातरूण -वनसातिदेवताये लमनुतूहि पुरोनुवाक्या ट, ततो -यावमा `परं होतारं भेरयेति एवं सति वनसापिवेवताकेु परपु एदाज्यरूपौ पराणा- पानैौ दधाति

अथेदार्थ वश्यनशस्य 'ददृयायद्क्यारामेकेव समवद्ीति विषते

अन्यस्यान्यस्य समवतः समवधति तस्मान्वानारपाः पशवः ? ' [० का० प्र० ३अ० ११] इति।

समवत्तमकतोषम्‌ अवदेमानामृङाना -वहुकिधतवपोमरभ्याः एगोऽपि बहुविधाः

सरवेष्ववद्निषु मांसनिःसुतनठेनोपतेचनं विधते-

यष्णोप सिति स्तो वा एष पनां मधू समेव पथुषु `दृधाति [से० का०.६ प्रण ३अ० ११] इति

इविःरेषस्येडाभागस्य मक्षणायेदोपाह्वनंहोतुिषत्ते-

इडामुप हृवयते पशवो वा इडा पशूनेवोप ह्यते कदुरूप वयते चतु- ष्पादो हि प्रावः » [ने का० ६० ३अ० ११] इति।

इडदेवतध्मा गोरूपतवात्शव इेयक्तम्‌ यथयप्यतकादेव मां तथाऽऽ प्यावारवदिष्टिषिरूतितवद्योवनाय पुनि्ानम्‌

अनेडावदाने दसोपसस्ामिनारये कितं नयक निन्दापि

४१४ श्मत्सामणाचायेविरावितमाण्यसमेता- [१ प्रथमकाण्डे ( वसाहोमः ) ^ यै कामयेतापशुः स्याक्षियेदक्कं तसमा दध्यन्मिदोरूपा भै पशवो रूपेणवैनं पशुभ्यो निभेनत्यपशुरेव भवति? [सै का ०६१०३ ०११] लिग्धदवरहितं मासममेदस्कम्‌ एने यजमाने पदयना(युभ्यो) निर्मजति निरस्याप अतो यजमानः पदुराहैवो मवति विषत्ते- ये कामेत पुमान्याति मेदखवतस्मा दृ्यान्ेदोहूषा पै पशवो कपेणेवास रूनय रुन्धे परुमानेव भवति [से०का०६ प० ०११]१ि। अत्र सूषम्‌-“ मेदसोपस्तीयं मेदसाऽभिघारयति ”› इति परषदाज्येनानुयाजहोमं विधत्ते ¢ प्रजाप्िर्यज्ञमसूजत स॒ आश्य पुरसताद्सुजत पदं मध्यतः एषदाच्यं पृ्ात्स्मादष्येन प्रयाजा इत्यन्ते पना मध्यतः एपद्च्येनानूयाजास्तस्मादेत- न्मश्ामिव पर्ातुष्टर हि » [ सं० का प्र ३अ० ११] इि। यथा प्रथमरूषटेनाऽऽज्येन पथमभाविनः प्रयाजा इत्यन्ते, यथा वा मध्यतः षिन पना मध्यतो यणे, तथा पश्ालठेन एषदाज्येन पश्वाद्धावनोऽनूयाना यष्टव्याः यसमादेकं द्रवयं पर्याप्तमिति बुद्धया पवाददवयानवरेण संहेतदि- हितं तस्मादेवलषदाज्यं दधिभिश्रमेव चोद्कपाप्तम्‌ तरित्वसेख्यामोद्य सैख्यान्तरं विधत्ते एकादशानूयाजान्यजति दश भै प्ररोः प्राणा आलीकाद्शो यावानेव पषास्तमनु यजति » [से० फार दपर अ० ११ ].इति। परषदाज्ये प्रशंसति श्नति वा एतत यतजञपयनि प्राणापानौ खु वा एतो पूना यदप दाज्यं यदृषद्ज्येनानूयाजान्यजति पाणापानयिव पदषु दधाति [ सं का० ६प्र० ३अ० ११] इति। अवर विनियोगतंग्रहः- से तेऽभिवायं हदयैन्दोऽवतामिमरदौनम्‌ शरीः पूरन वसां बति वात पार्थावृता वसा धृतं वसाहृतिः षूमििधोमा नम इत्यतः दिृपस्थानपतरते मन्वा दवादश वधिताः शति

भपा०३अनु ०१०] छष्णयनुर्वदीयतैत्तिरीयसंदिता ४१५ ( वसाहोमः ) अथ मीमांसा 1 द्वादशाध्यायस्य प्रथमपादे चिन्तितम्‌- ^ पृशर्ानु्िेनासिि पुरोडाश उपक्रिया अस्ति वा विध्यभावानो >ऽशस्तयवा्ैततोऽध्ववतू '› इति अश्नीषोमीयस्य पशोर्यानि चोद्कमाप्तानि मयानादीनयङ्गान्यनुषठिवानि भै पशुपुरोडाश उपकारो नास्ति कुतः तदुषकारबोधकस्य विधेरमावात्‌ चौद- कस्तु ददीपूणैमासवतड्रनुेष इत्येवेरूपत्वातरराविव तदुपकारं बोधयति ननु प्शुपुरोडाशस्यापीटिविङूवितवा त्रपि चोद्कोऽस्तीति चद्वाढम्‌ अत एव भिनचोदकवटातुरोडाशोपकाराय पयाजाधङ्गानि पएथगनुषटेयानीति प्राप्त जूमः-यद्यपि पर्थ; पुरोडाशस्योपकार इत्यादे शं नासि तथाऽ्ययमुष- कारोऽ्थैतः प्राप्तो वारथितुं शक्यते यथा प्रदीपस्य वेदिकारर्थं निितस्याथसिदं मागंभक।शकतवमनिवारथै तथा पङतन्वमध्येऽनषठीयमानस्य पुरोडाशस्य पर्रङैहपकारः केन वर्येत तस्माद्न्र्थरस्तृपकारः तत्रैवान्यचिन्तिम्‌- आन्यमौ पुरोडाश स्वः स्तो वाऽस्य चोदृकः दपतस्ततो तौ मेवं भरयोगांशस्य ोप्नात्‌ » इति तौ पो करोतीति निपेधादाज्यभागयोः पशावमायिन पुरोदाशो प्रसङ्गात- दिनौस्वि ततस्तौ विचार्यते पत्र पुरोडाश आज्यभागौ स्त इतिः ताव- लाप्तम्‌ कुवः पुरोडाशविषयस्व चोदकस्य टुप्ततात्‌ अन्यथा प्रयाजादी- नामपि पृनरनुष्ठानापततेरिति पापे ब्रूमः-न तावलुतेह रे चोदको प्यते बोद्‌- ( वाध )कामवात्‌ पवकः ङ्ग्िदधसतु मयोगवचनमेव वाधते चोदकम्‌ अन्यथा प्रयाजादीनां पुरोडायाङ्गलामविन .पतङ्गिदेरप्यवक्तव्पतवात्‌ ननु पयोगवाधेऽ्याच्यमागौ स्त कवि चेन आव्यमागौ मति वापिता(क षाः भसङ्कसिद्धरमावात्‌ तवः पसङ्गसिदधङ्गविपयमयो गा शस्यैव बाधाद्वाधितेन पयोगवचनांशेनाऽऽज्यभागावनुष्प्येते यथा देवदते यज्ञद्तयानमाह्दे देव- दृत्तयानं निवत्ते तु वसारंकारादि तदत्‌ दशमाध्यायस्य तुतीयपरदे चिन्तिः

> जैमिनीयन्यायमालािस्तरे तु ^ धयर्थतस्त्वस्तु लोकवत्‌ इति पाठः स. "ठदिरि स, प्रस्रवा

४१६ श्रीमत्सायणाचारयविरवितभाष्यसमेता- [१ भथमकाणडे-

( वसाहोमः) प्रयाजैकाद्रातवादिषषिशषकषिधिमिर्ुते पादौ सामिषन्यादिविध्यन्ते नास्युतारय्ौ विशिषाङ्गविधौ नासौ चोदकस्पामवृत्तितः ङाषवादुगुणमावस्य विधेः साऽ(सोऽ)रूयतिदेशतः ?› इति अद्रीषोमीयपाविकादेच प्रयाजाः शरुताः, चातुमास्मिषु नः पयाजा>, वाय- वयप्रदो हिरण्यगमं इत्याधार इत्यामियुतेषु प्रादिषु पराछतेतिकतैव्पवा सामिधेन्भादिनास्ति कुतः संख्यामन्वादिगुणविदिष्टस्य परयाजावारायङ्कस् भरतयकषविधौ सत्ुपिष्नपङ्केन निराकाङ्क्षे पादौ वोक्कस्यामवृततेरिति पूः ृक्षः। पशवादिविधिस्तपरदितिकरत्यतामाकाङ्क्षति। तत्र पारृताङ्खन्पतिदिश्य वा तदाकाङ्कषा पूर्यतां विधास्यमानन्यङ्गान्तराण्युपदिश्यः वेति विवक्षायां क्टपोष- कारतथा पारृताङ्गयतिदेश एव न्याय्यः ततश्ािदेशतः प्रापपरयाजाङ्ग- मनू गुणमात्रविभौः उपरमे मवति गुणविशिषटाङ्गविषैःतु . गोरं स्यात्‌ तस्मातल्यान्तसमन्ान्तरभ्या पूयः. संख्यामन्वयो्ाफेष्ि. पथाजावारसामि- पेन्यादीतिकर्व्यता प्रापनेत्येवापिदेरादिति राद्धान्तः दकामाध्यायदय सपमे पदं चिन्तितम्‌ प्यः हृतो हविः कवा पर्यङ्क हविरम्यता आशवोद्नयाभेवमवदनप्रथक्वतः » इति ॥, अवप परुमारमेतेयव छर्स्य परोरिकहधिटषं॑ युक्तम्‌ कुतः

अ्ीपो्रीधदेवतां प्ति ृन्यघेन परोधोदिततात्‌ हि हदयाधङ्ग साक्षाल- भवतीति पपि व्रूमः-“« हद्यस्यरऽवद्यत्यथ जिह्वाया अथ वक्षसः !› दो- ष्णोरव्ति पाशयोरव्यति » इत्यादिना ददयाचङ्गानामवदानानि प्रथगाम्ना- यन्ते भूवदाने हविषट्पयोजकः संस्कारः पुरोडाशौ होतुमवदीयमानल- दनात्‌ हविःशब्दशच कर्य्या होमयोगयं दरव्यं तरते पाविचोदना तु इद्याच्कदवारेण देवतासेनन्धादुषपदयते तस्मास्य हमिभेद्‌ः वतरेवान्यचिन्तिम्‌--

पकेनाङ्ेन सवा यैकादशमिर्ंनिः |

एकेन यागसुसिवहैविषां मेदतोऽखिेः

एकद्रमिरमयेषां परिसंख्या भषे्तः

विदोषी गत्यमावादचुतेकेथ 'सौषिता » इति

भरपा० अनु ०१०} म्णयनुर्वेदीयतेत्तिरीबसंहिता ४१७ ` ( वसाहोमः)

मतयद्कं िभैदे स्थिते सति बेधा यागे संशयः तवार्िदिषटविरेषेण येन केनाप्यङ्गेन यागः करैन्यसतावौैव यागस्य सिदधेरतयेकः पक्षः चोदि- तपशङ्गतवं परिगणितेषु हदयादिष्वङ्गेषु वां सशिरःपमुतिषु समानम्‌ ततो हद्‌- सादिवदंसादीनां हविभैदत्ाद्यागमन्तरेण टूयमानतवखक्षणहविषट्वस्यापयैवकषाना- तैक्ेयौग इति दितीयः पक्षः इदपादिभिरेकादशभिरेवाङगियौगः कव्य: कुतः अन्येषामंसादीमां परिसंख्यातत्वात्‌ कुवः, चोदकेन सर्वेषापक्कानाम- वदाने पपि हद्णादिवाक्पेनांसादणः प्रिसेरूपायन्ते ननु प्रिसंल्यायां पिषिः स्वार्थं जह्ालराथैः कलत पापं वाभेतेति दोपषयं परजण्येत परसण्पवां नाम सेति हि गत्यन्तरे तेषां दोषलम्‌ परिसंरुायस्तु ते चपः स्वरूपाभिषि त्वा दोषतां भजन्ते फंव देयानि मांसिन्यमिभृशेन्ति पताशतानीति केषांचिन्मांसानामपक्रतवमृच्यते पाकस्तु हविषो मांसस्य प्रतिनिपतः। तस्माददू- तत्वोकिरसादिपरिसंख्यां गमयति एतदेवाभिपेत्ासादिपतिषेषः शरुत्या वर्ते नौसमोरवथयति शिरसः इत्यादिना ।तस्मदेकादशमिरेव यागः कर्वनपः

तेवान्स्विन्ितम्‌--

इण्यारेपैरशेषैवां भयैः स्वतो हुतिः आधयः परुतिवनमवं परवापतकुकैशेषतः इति

पशौ भूयते-“ अयक्गैः सि्टरुतं यजति " इति कमेषया्थानां हद्पा- येकाद्शाङ्गानां म्मे भैः फैथित्यङ्गरिष्याशेषभतैः खिषटरुवोतव्यः कुवः प्रछताविष्यारोषेण परोहाशेन खिष्टतो हुतत्वाक्नापि चोद्फेन वथात्वारिति परति छेमः-“ दोष्णः पूर्वाादञ्मये समवद्यति गुदस्य मध्यतः भोण्या जवनतः » इति वाक्यशेषेण हदयादिभ्य एकादशम्योऽन्यानि त्र्व्गगनि सिष्टते समा स्नायन्ते हदपादिष्वपि गृदादीन्माम्नातानीति शङ्कनीयं, तदिशेषस्य कल्पूवकोरेण दृशिवत्वात्‌ «“ इदयं णिषा वक्षो णवृक्यौ सव्यं दोरुभे पा दक्षिणा भ्रोणिरदतृतीयमिति दैवतानि, दक्षिणं कोः सध्या भरोणिगुदतृती- यापिति सौपिटकतानि » इति

तपमाद्‌(नज्यारेषैर्यङ्ैः सिष्टकयोमः

अष्टमाध्यायस्य द्वितीयपादे चिन्वितम्‌--

- १, "रति रु ५३

` ४१८ शरीमत्सोयणाचार्थविरेवितंभोष्यसमेता- [प भथभकाण्ड~

( गुदकाण्डकरणकोपयस्को हिमाः ) पुरोडाशस्य सानाध्यस्य वा धरम पशौ यतः देवैक्यमायस्तस्मा्ो हवि्नौदिसाम्यतः इति अ्ीपोमीये पावशरीपोमीयपुरोादस्य धमः कायः कुतः देवक्यादिति वेभमवम्‌ सनाथं परोरुलनं, पशुरपि पशोरुवनः, भपणार्थमृला सानि पोः समा हविःसाम्ये वीय इत्यक्तम्‌ तसमातसानीय्यस्यं धर्मैः अत्र च्छन्दो नालि हति भरीमत्सायणाचायंविरमिते माधवीये वेदथैपकाशे रुष्णयनु- रवदीयौतेततिरीयततोहितामाप्ये प्रथमकाण्डे तृतीयप्रपाठके दृदामोऽनुवाकः १०॥

[ अथ प्रथम तृतीयप्रपाठक एकादशोऽनुवाकः ]। समुद्रे ग॑च्छ स्वाहाऽन्तरिक्षं गच्छ स्वाहां देव सवितारं गच्छ स्वाहाऽहोरातरे ग॑च्छ स्वाहां मित्रावरंणो गच्छ स्वाहा सोमे गच्छ स्वाहां यक्षं ग॑च्छ स्वाहा छन्दासि गच्छ स्वाहा धावापथिवी ग॑च्छ स्वाहा नभौ विर्यं . गैच्छ स्वाहाऽ वैश्वानरं ग॑च्छ स्वाहाऽद्भ्य- स्तोष॑धीभ्यो मनो भे हां यच्छ तनूं घच पत्र नपारमरतीय पूग॑सि तमभि शोच योऽ स्मा्ेट यं च॑ वयं द्विष्मो धाम्नोधाम्नो राज- ज्ितो वरण नो प्च यदापो अध्या वरुणेति इापांमहे ततो वरुण नो मृश्च (१ ) 1 वि ( भसि पदूिरशतिश्च ) इति छष्णयजुवदीयौततिरीयसंहितायां प्रथमाष्टके “~~~ दृतीयगरपाठक एकादरोऽनुवाकः ११

भरपा० ३अब्ु०११] छष्णयजु्ैदी यतैत्तिरीयसंदिता ४१९ (ुदकराडकर्णकोपयदंस्का होमाः ) # ( अथ प्रथश्रकाण्डेतृतीयभपाठक एकाईशोऽुवाकः ) दरमेऽनुवाके षसाहेमो वर्णितः एकादशे गुदकाण्डेनोपयद्सका होमा उच्यन्ते | कतमः“ आग्नीधादौप्यजानङ्गारानाहरति हेत्रीय उपयज उप्यजि शामिवानिरूढपशुबन्ध उत्तरस्यां वेदिश्रोण्यां गुदकाण्डमेकाद्राधा तिकि; स्वाऽपंमिन्द्पर्यावतैयननृयाजानां वदरते वपदकृत एकैकं गुदकाण्रं प्रवि प्रस्थाता हरतेन जुहोति समर गच्छ सवाहितेतैः परतिमनं सर्वाणि हलाऽद्रच- स्वौषधीभ्य इति वाहपि ठं निमून्यं मनो भे हाद यच्छेति जपति ', इति समुद्भमिति हे हपिस्तं समुदादिनामकान्देवानच्छ हे ठेषप लामप्का- सौपभिसिदधयरथं बर्हिषि निमाभम। हदे भवो हर्दो हपैः सोऽस्यास्तीति हां | हे समुदरादिदेषतासमूहं मे हां मनः प्रपच्छ तवत्मसादाततनूमुत्तमगायुक्तं शरीरं लवं कान्िूषं तथा गुणवन्तं पतर तलौ वाशीय पाप्ुयाम्‌ उपयजो विधत्ते जञन रै प्रजापतिः पना असृजत ता उपयदूभिरेवापृनत यदुपल उप्‌- - यजति प्रजा एव्‌ तद्यजमानः सृजते [ से० का०९ प०४ अ०१]इवि। ज्योपिटेभयङ्गस्य शृटिसाभनत्वेऽपि सकषात्साधनतमुपयजमिव अनुयाज समीप इण्यन्त इत्युपयजः पोः परश्रात्यभागे व्रव्पतवेन विधत्ते ^ जघनाधाँद्व चति जघना्ाद्धि प्रजाः प्रजायने [ सै° का० दप अ० १] इति। मेधा विभक्ते गुदक्ाण्डे स्थूठभागं वितते स्थिमतोभ्व यति स्थविमतो हि परजाः प्रजायन्ते” [ सं का०धुम० अ० १] इति निभेन सुकरातशूठाच्छिद्रासना इतघन्ते कमेण च्छिलानां भागानां सांकर्यं वारयति- असंमिन्दनव धति पाणानामसभेदाय » [से कार प्र १] इषि अभागे प्रथमतोऽदाय पशवानमूखमगितयताशं विप्रास निषृषरि-.

१ग. घ. ड, ज्यच"

४२० श्रीमत्सायणाचार्यविरचितमाण्यसमेता- [१पथमकाण्डे- ( गुवकाण्डकरणकोपयदेसं्ञका होमाः ) म्‌ पयौवतेयति पतप्ावरतथेवृदावर्ः परजा ग्राहकः स्पात्‌ » [ सै का० ६१० ४अ०१] इति। उदावर्बो रोगविशेषः -समुदादिमन््राणां सवषं प्रनोलततावुपयोे विवशः समद्रनरस्य रेतसाम्य- मभिमेत्याऽ्- समू गच्छ स्वहित्याह रेत एव तहधाति [सै का० प० अ० १] इति। अन्तरिशश्दस्पावकाशपदौनोपयोगं दीयति अन्तरि गच्छ स्वहितयाहानरिकषेणैवास्मे प्रजाः प॒ जनमत्यनतरिकष हनु प्राः प्रजायन्ते » [ सै° का० ६१० ४अ० १] इति। प्रेरकतेन सपितुरूपयोग इत्याह~ देवर सवितारं गच्छ स्वहितयाह सवितुभसूत एवात प्रजाः प्र जनयति, [सण का० ६प्र० ४०१] इि। उलतिकाटतिनाहोरात्रोपोगमाह- अहोरात्रे गच्छ स्हितपाहाहोरावाभ्यभिवास् प्रजाः प्र जनपत्यहोराे नु परजाः प्रजायन्ते » [सं० का ६प्र० ४अ० १] ति। पराणापानपदत्ेन मि्ावरुणयोरुपयोगमाह- भितावरुणौ गष्छ स्वहित्याह प्रजासेव प्रजातासु प्राणापानौ दधाति » [० का० प्रण ४अ० १] इति। देवताविन सोमोपयोगमाह- सोम गच्छ स्वहित्याह प्या हि देवतया परजाः » [सै° का० पर० ४०१] इति। परजोपदतयेन यजञस्पोपयोगमाह- यङ्ग गच्छ सहेत्याह परजा एव यश्तियाः करोति » [ से° का० भ० ४अ०१]वि। पुप्दतेन च्छन्दुसापुपयोगमाह- न्दारपि गच्छ स्वहित्ाह पशवो पै छन्दासि परनेवाव रुन्पे » [सै०का०६प्र० अ० १] इति। स. षस्य स, “दानेन स, घ. ठ. "जापतेरयनमान्"

प्रपा ६अनु ०4१] छृष्णयजुरवीयंतेततिरीयसंहिता 1 ४२१ गदकाण्डकरणकोपयदरसं्ञका होमाः )

धारणाय धावाप्रधिव्योूपयोगमाह-

^ दयावाए्रधिवी गच्छ स्वाहेत्याह प्रजा एव प्रजाता यावाप्रि्दभ्यामुम- ` यतः परि गृहाति [प्ते० का० ६प्र० ४अ० १] इति।

वृष्टिमदानेन नमस उपयोगमाह-

“नमो दिव्यं गच्छ स्वाहेत्याह प्रजाभ्य एव पजाताभ्यो वृष्टिं नि यच्छति? [सें का० ६प्र० ४अ० १] इति

परतष्ठामदानेन वैश्वानरस्यो पयोगमाह-

^ अभ्नि वैशरानरं गच्छ स्वित्याह पजा एव पजाता अस्यां प्रति प्य ति” [स० का० प्र० ४अ० १] इति।

अद्गयस्वौपधीम्य इति मन्व उपशितः

मनो मे हारि यच्छेति पार्थनायाः परसङ्गमाह-

प्राणानां वा एषोऽव द्यति योऽवद्यति गुदस्य मनो मे हाई यच्छेत्याह पाणानेव यथास्थानमुप ह्वयते [ सै० का० प्रण ४अ० १] इति।

गुदस्य पाणाधारतेन तद्वद्नि सति स्थानघ्रष्टाः माणाः पुनर्मन्रेण यथा- स्थानं स्थापिता मवन्ति

शगसीति कल्पः-““ अग्रेण पूपं स्येनोद्धत्यवोक्य गुष्कस्य चाऽ स्य धौ रदयशूटमुदासयति दुगास तमाभे रोच योऽस्मा्दे्टि थै षयं द्विष्म इत्यथाङ्िमीरजयन्ते धाम्नोधाम्नो राजनितो वरुण नो मृश्च यदापो ज~ धिया वरुणेपि शपामहे ततो वरुण नो मुशवेवि, इति

हे हदयरर त्वं गुगापि शोफरूपमसि अतो दष्टा देष्यं चाभिरोचाभि- माप्य दोचय हे वरुण तमितो धाम्नोधाम्नस्तत्तदेषुे्यस्थानाच्छोकमाप- कदस्मान्मोचय किंच हे आपो हेऽधिया हे वरुगेत्येवं वयं दाऽस्माकमि- ्पराप््यनिष्टनिवारणार्थं देवं त्वां शपामहे बाधामहे महतां प्रत्यक्षं नाम्हणमे- तावन्महान्दोहः तथा भूयते-“ यो पै वसीया५से यथानाममुपबरपि पण्या वै तसमै कामयते » इति कैवछमन नामग्रहणं ंस- दुेकषितवत्त्कायैसाघनपयासश्च तेनोभयेन जन्यं यत्ापमस्ति है वरुण वतः पापाद्स्मान्मोचय मन्वावित पकषत

अूलोद्वासनं विषते~

धेर . श्रीमत््ायणा्चार्थविरचितमाप्यसमेता- [१परपण्डे= ( सोमाभिषवोपयुक्तवसतीवसीसंकानामपामुपादानप्न } पशोव आरब्धस्य दद्य दुगृच्छति सा हदयगूठमामि समेति य्रथि- व्या हवमदूखमुदासयेथिषीः युधाऽये्दण्पः गुचाऽेच्छृष्कस्य चाऽऽ स्य सेधादुदासयत्युमयस्य शन्त” (सं° का० प्रण अ०१]इति। उद्वास्नकाठे ध्यानं विधत्त “य दिष्य प्यिच्ुेवेमपंयदिः' [स का०६ प्र०४ अ०१] इति अन विनियोगसप्रहः- “मवरं गदकाण्डस्य होमा अन्यस्तु बुरहिषि खेप मारि मनो जप्यः शुक्सेषावग्रयुष्कयोः त्यक्तवा चट धाम्नो मृज्य भेतश्वदशोदिवाः ॥१॥ » हवि अव मीमां्ाछन्द्ती स्तः इति शरीमत्सायणाचायं रिते मापये वेदाथ॑मकाशे रष्णचवे- दीयतेतिरीयसंहिताभाप्ये प्रथमकाण्डे तृतीयमपाठक एकादशोऽनुवाकः ११ ( अथ प्रथमाष्टके त्तीयम्रपके द्वादशोऽनुवाकः ) हविष्म॑तीरिमा आपं हविष्मन्दिवो अ॑ष्वरो हविष्मा< विवाप्नति हविष्पा अस्तु सूर्यः अनर्वा ऽप॑नगृहस्य सदासि सादयामि सुप्नायं सुभनिनीः घप्ने मा धलेन्द्राभियोां- गथेवीः स्थ॒ मिन्नावरंणयोमनिषेवीः स्थ॒

विश्वेषां देवान भागधेयीः स्थ यज्ञ जागत ( ) ( हविष्मतीभतुंिश्शात्‌ ) इति ष्णयञ्मदीयतेततिरीयसंहितायां प्रथमाष्टके तृतीयप्रपाठके दवादरोऽनृवाकः १२ =-=

रा० जतु ०१३] : छष्णयसुदीयतैतिरीयसंहिता ४९६ { सोमाभिषवोपयुक्तवसतीवरीसंज्ञकानामपामुपादानम्‌ ) अथ प्रथमकष्डे पूतीपपाठके ददशोऽनुवाकः )

एकादशेऽ्नुवाके गुद्काण्डहोमो वाणिवः एतावताऽ्पपमपिः पदः समाप अथ सोमामिषवोपयुक्तानां वसतीवरीसंसकानामपामषादनं दईरेऽनु- वकिऽभिधीयवे

हविष्मतीरिति कलः-“ अथ यो वीडितः कुम्भसतं याचति तमादा- यान्तरेण चात्वारोत्करावुदङ्ङ्पनिष्कम्य यथाऽभस्वदेति नान्तमा वहन्तीरो्येति स्थावराणां गृहाति पतप तिष्टन्ति च्छाययेः चाऽऽपश्च संषौ ग्रहाति हविष्मतीरिमा जपो हविष्मान्देवो अध्वरो हविष्मा^ विवासति हविष्पा अस्तु सूय इति ”' इति

वीडितो दृढः इमा गृद्ममाणा वस्तीवरीपंज्ञका आपः स्वसंस्कारेण सोमेन हविष्मत्यो भवन्तु देव इन्द्रोऽपि हविष्मानस्तु 1 अध्वरो यागोऽपि इविष्याना- विवासवि समन्वाद्विदेषेण पवताम्‌ वसतीवरीणां पकारकवेन सूर्योऽपि हविष्मानस्तु

विषत्ते-

देवा पै यन्ञमीमे व्यभजन्त ततो यदृत्यरिष्यव बडवनवसतु नु

, इदमिति वदरसतीवरीणां वसतीवरित्वं तसिमन्पावनै समशषक्नुदन्तदप् पावेदा-

यन्ता वसतीवरीरभवन्वसतीवरीगृह्ाति यज्ञो पै वसतीवरीय्॑ेवाऽभभ्यगृही- त्वोप वसंति [ से° का० ६प० ४अ०२] इवि।

पुरा कदाबिंहेवा आीभ्मण्डमे स्थिता यज्ञराटामेदेनदं ममेदं मम्येवं व्यभजन्त वतः सैः स्व्वभगेषु यद्वरिषटं दुदिश्य परखस्वबुवनिदमवरि- मिदानीं साधारण्येनास्माकमेव तिष्टतु प्रातविमागे करिष्या इवि 4 असमादस- त्वि `देवैरकतं॑रस्मात्स्यांशस्ये दैवोकिथोगाद्सतीवरीरिति नाम शपनम्‌ वरंवित्युक्तया बच्छेषभूतं तदवत्य आपो वसतीवर्यः ततः पासके पुनः समागत्य तद्मिलविशिष्टे विभागे कर्तं नाशक्नुवन्‌ तस्यात्पतेन बहूनामपरषा प्तलात्‌ वस्य साधारणस्यैकेन ग्रशट्मशक्यतवादप्डु परित्यक्वन्तः ताश्वाऽ- पो वसतीवर्योऽभवन्‌ ततो यज्ञांत दसतीवरीगृहीयावू वदू्हेन मकषमे- वोपक्रम्य दृढं धारभित्वा तत्समीपे वसति 1

घ.ङ, ग्रोगा्र" क. घ. ढ़. “ति त"

४२४ श्रीमत्सायणाचार्थविरचितमाप्यसमेतां- [१पधगेकाण्डे- ( सोमाभिषवोपयुक्तवसतीवरीर्ञकानामपामुपादानम्‌ ) तस्य ग्रहणस्य सू्ास्तमयासू्वकारं व्यविरेकमुखेन(ण) विधत्ते ^ यस्यागृहीता अमि निभ्नोचेदनारन्धोऽस्य यज्ञः स्यायज्ञं वि च्छिन्धात्‌ [सैका दपर ४अ०२] इति। अगृहीता एता अभमिक्य यनिम्रेदसमियात्ता पूदिनि यज्ञोऽनुपकान्तो भवेत्‌ तेदाऽपरदरनुटिवोऽपि विच्छिन एव स्यात्‌ 1

कथंदिद्स्वमये सति तरेधा पतीकारं विषक्ते

^ ज्योपिष्या वा गृह्णीपादधरण्यं वावधाय सदुकराणमिव गृहाति यो वा जाक्षणो बहूपाजी तस्य कृम्म्यानां गृहीयात्स हि गृहीववसतीवरीकः [ से° का ६१० ४अ० २] इति।

. उल्कया द्योतिता इत्यादयः पृक्षः कुम्भे दिरण्यमवधाय तत्सहिता इति द्वितीयः पक्षः सोमयाजिगहे कुम्भगता इति वतीयः पक्षः

उक्तमेव विधिमनूचय प्रशं्ति-

वृसतीवरीगंहाति परो पै वसतीवरीः परनेवाऽम्य गृहीत्वोपवसति [से० का ६प्र० ४अ०२] इति।

पङपापितुतया पर्युलम्‌

श्रहणकाठे पवाहाभिमृख्यं विधत्ते

¢ यदृन्वीपं तिष्टनृहीयानिमागुका अस्मासदावः स्युः यतीपं तिष्ठनयढाति पविरु्यवास परनृहाति » [ सं० फा० ६० अ०२] इवि।

पवाहो यन्मुखसतनमुखतेनावस्थानमर््वपलं, करीत प्रतीप, निमगंका विनश्राः, पतिर्य विनाशं निवायं

प्रवाहगतोदकं विधत्ते--

इनो वृ्महन्त्तोऽपोऽभ्यभियत सासा यन्मध्यं यज्ञिय सदेवमासीत्तद- त्यमुच्यत ता वहन्तीरमवन्वहन्वीनां गृहणाति था एव मेष्या येयाः सदेवा आपस्तासमिव गृहणाति [ सं का दप अ०२] इति।

पवहिपवत्यन्तत्तमीपस्थं जलं व्यिरकमुखण विधत्े--

^ नान्तमा वहन्तीरितीयायद्न्तमा दहन्तीरतीयायक्तमति मन्येत » [ सं० का० ६य० अ०२] इति।

अन्तमा अन्तिकितमाः अति

मप० अनु ०१२] टृष्णयजुदीयतेतिरीयसंदिता ४२५ ( सोमाभिषवोपयुक्तवसतीवरीसंज्ञकानामपामुषादानम्‌ ) वहन्तीष्वपि नदीषु या हृदवर्विन्यः स्थावरा आपो याश्च तटाकादिस्था- श्वासां अहणं निपेधति-- स्थावराणां गृहणीयादररुणगृहीता यै स्थावरा यतस्याषराणां गृहणी- युद्रुणेनास्य यज्ञं याहषेत्‌ [ सं० का० ४० ४अ० २] इति। अपां ्रहणाय च्छायावपयोः संधिदेशं विधचे-- ^ यग दिवा भवत्यपो रातिः विशति तस्मा्ाप्रा अपो दिवा दु्रभे सनक्तं मवत्पपोऽहः विशति तस्माच्चन्दरा जपो नक्तं ददभ्रे छायाये चाऽऽ तपत सधौ गृहणात्हेरा्योरेवासम वर्णं गृहणाति ? [ सं का० प्रण ४अ०२)]इति। अहयदा वैते तदानीमप्सु रापरिः परविशति तवर जखवण॑स्य शस्य रा्निवणैस्य ष्णस्य मेखनादीयताम्रा इवाऽपो दिने दषते यथा राहु- अरे चनद ताप्रतवं तद्त्‌ यद्‌ा तु रात्रिः पवते तदानीमहोऽपसु प्रविशति तत्र गुह्कवणयेरमठनादूषो रत्रौ चन्दवद्ति्ेवा दन्ते तसमा दयोपेव संपिदेशे गृहणीयात्‌ जखविशेषेण मन्वगतहविःरन्देन हविःसंपाद्कतवं विवक्षितमित्याह-- ^ हविष्मतीरिमा आप्र इत्याह हविष्ठतानामेव गृहणाति” [ शं ° का० भ?४अ०२] इति। सूैशन्देनापां पकारोपेतत्वं विवक्षितमित्याह-- हविष्पा अस्तु सूय इत्याह सरुक्राणमिम गृहणाति [सं का० भ्र०४अ०२]इति। मन्नगतस्य च्छन्दस उपयोगमाह-- % अनुषटमा गृहणाति वाग्वा अनुषटवेवैनाः सर्वया गृहणाति [ सं० का० प्र०४अ०२] इति। अम्नेरिति कलः--“अ्रवोऽपनगृहस्य सदापि साद्यामीत्यपरेण शाका- मुखीयमुपसादयति, सुम्नाय सृलनिनीः रुने मा धनेति सर्वेषु वसतीवरीणां सादनेषु प॒जमानो जपति) निराया वदर्दवदीः परिहरत्यन्तैयासीने यभमनि परल्यां नादीक्षितमभिप्रिहुरर पधायाप्रेण पराजि प्रिकिम्य पवया

द्ारोपनिरदत्य दक्षिणेन वेवं गत्वा दक्षिणेन मार्जाखीयं धिष्णयं प्रीत्य - दक्षि 1

भध

४९६ श्रीमत्सायणाचार्यविरायितमाप्यसमेता- [१ मथमका ~

( सोमाभिषवोपयुक्तवसतीवरीसंज्ञकानामपामुपादानम्‌ ) णस्थामुत्तरेदिभोण्यां सादयति--न्दाभियोमगेयीः स्थेति, दक्षिभैऽ- सेश््याधाय यथेतं गतः पूर्वया दररोषनिरतयोत्तरेण वेदि गलोत्तरणाऽस्मीधरीयं षिष्णियं परीत्योचरस्ामु्येदिश्रोण्ां सादयति मिवावरुणयोरमागधेयीः स्थेति, सन्ेऽसेऽ्याधाय यथेतं गलाऽरेणाऽशीध्ीयं॑धिष्धियमुपसादयति विशषां देवानां मागधेयीः स्थेति, यज्ञे जागृतेति सना अनुमन्यते इति

हे वसतीव्यों युष्मानविनधवरगृहस्य शाखामुखीयस्या्नः सदसि सादयामि समीपस्थाने स्थापयामि हे आपः सुक्ताय सर्वपाणिसुलाय प्रवृत्ताः सुशिनीः स्वयमपि सुखवत्यो ययं मां यजमानं सुघने ससे धच स्थापयत यूयं यक्ष्यमा- णानामिनद्रदिदेवानां मागरूपाः स्थ तस्माचज्ञे जागृत रक्षोनिवारणाय साव धाना भवत अर्वः सुम्नायेति दौ मन्वावुपितै

हविष्मतीरित्यारभ्य कचः पदिषु या चतुःसंख्या या शाखापुसीयोचतर- वेदयभीप्ीयस्यानत्रयविरिष्ा सादनरंख्या वदुम॑धं परशंसति--

^“ चतुष्पदयर्चा गृहणाति त्रिः सादयति सप सं पन्ते सप्तपदा शक्रीं प्रावः शक्करी परनेवाव सनये » [ सं का ६१० ४अ०.२] इति।

शाखामुखीयोचखेदोः सादनं विधत्ते--

अन्ते वै दोकाय गार्हपत्य धीयतेऽमुष्मा आहवनीयो यद्ाहपत्य उपसाद्येदसिम्ीके पगुमानस्पायदाहवनीयेऽमुष्महीफे पदामान्स्यादुभयोरप सादयत्युभयेोरैनं ठोकयोः परुमन्तं करोति [ सं० का० ६प्र० ४अ० २] इषि

स्थानघये यल्ूवोक्तं परिपरायणं दधिधते--

स्तः प्रि हृरति रकषस्ामपहतये ? [सं का०६ म० अ० २] हति

मन्वरचतु्ये सष्टर्थतां दर॑यति--

^ इन्दा्ियोभगिषेषीः स्थे्याई यथायकुरैतत्‌ [ सं° का दपर ४०२] इति।

विधत्त--

ओश्ीध्र उप वासयवेतदै यतस्याप्राजिपं यदा यदेव यजञस्यापरा- भितं पदवैना उप्‌ वासयति » [सं० का० दभ £ अ०य्‌ इति

धिष्ण्यं रक. घ. ड. पिष्ण्यमु* ख. अभिम°। स, चवं

नियमं

` परपा०दमनु०१९] = ण्णयजुेवीयतेत्तरीयहिता ४४ ( सोमामिषवेोपदुक्तवसतीवरीरंन्चकानामपामुपादानय्‌ ) पदेव तक्िनेब्‌

यद्विहितं वहन्तीनां गृह्णातीति वदेव परशंसति--

यतः खलु पै यज्ञस्य विततस्य क्रियते तदनु यज्ञः रक्षारस्यव चरन्ति यद्वहन्तीनां गृहणाति क्रियमाणमेव तद्जञस्य राये रकषस्ामनन्ववचाराय [ सं० का० प्र ४अ० २] इति।

विततस्य विस्तीर्णस्य यज्ञस्य यतो यदद्कः विमृश्य कियते वदेव च्छि- द्मनुभविश्य रकषांस्यव चरन्ति अपकृवन्ति वहनतीय्हणेन तदङ्गं कियमाणमेव राये शेते भवति

आर्षे सादितानां तृतीयन्तवनगताभिषवपर्नतं धारणं विधतते-~

जेवा इयन्त तूतीयसवनासरि रेरे यज्ञस्य संतत्यै ', [ सं का० प्र० ४अ०२]इवि।

एता आपरो हपगमयन्ति, > कंतु परिदेरेऽवपिष्ठन्ते, स्थापयेदित्य्थः

अनर विनियोगसंग्रहः--

^ हविगृह्ाति वसतीवरीरमेस्तु सादयेत्‌ शारामुखीयतः पर्ातसुम्ना स्वामी जपेत्पुनः इन्द्रमिनद्रयाद्वेदिभोण्योरासादयेत्तमात्‌ विधे दया्ीप्यपिष्ण्यस्य प्रादासादयेलुनः यतेति मन्वयेत्सनाः सप्त मन्वा इहोदिताः २॥ » इति मीमां्ता। अथ च्छन्दः हविष्मतीरित्युष्टप्‌ इति श्रीमत्सायणाचार्यविरविते माधवीये वेदाथमकाशे रुष्णययुवे- दीयतेततिरीयसंहितामाष्ये प्रथमकाण्डे तृतीयपपाठके द्वादशोऽनुवाकः १२॥

अप्गमयन्तीत्यस्यापगच्छन्तीत्यर्थो जेयः अथवाऽऽतमानागिति दषो बोध्यः |

४२८ श्रीमतसायणाचाविरवितमाष्यसमेता- [पधकण्डे- ( अभिोतव्यस्य सोमस्य श्षकदुावरादः ) ( अथ प्रथमाष्टके तुतोयप्रादके जयेदलञोऽनुवाकः ) 1

हदे त्वा मन॑से त्रा द्वि त्वा सूयौय तवोर््वभिममंध्वरं रपि दिवि देवेषु हों यच्छ सोम॑ राजन्नेवं रोह मा भमा सं विंक्थामा त्वां हि\सिषै परजास्तमपाव॑रोह प्रनास्तवामरपाव॑रोहन्तु युणोत्तभिः समिधा हवं मे शृण्वन्त्वापों धिषणांश्च देवीः गृणोत॑ आवाणो विदुषो ( ) यज्ञ शृणो देवः सविता दव॑ मे वेवीशपो अपां नपा ऊर्मिं हविष्यं इन्दियावांन्मदिन्तमस्तं देवेभ्यो देवत्रा घतत चकर शुकपेभ्यो येषं भागः स्य स्वाहा का्िरस्यपापां परध संदरस्य वोऽक्षित्या उ्ज॑ये यमेभने पृत्छ मर््यमावो वाजेषु थं जुनाः यन्ता श्व॑तीरि॑ः ( २)

( नु सपरच॑तारि्च्च )

इति दृष्णयनुैदीयतेत्तिरीयसंदितायां प्रथमाष्टके तृतीयप्रपाठके चयोदशोऽनुवाकः १३

(अथ प्रथमकाण्डे तृतीयपादे तयोद्शोऽनुवाकः ) दादेऽनुवके सोमाभिषवार्थानां वसवीवर्राणां श्रहणमुक्तम्‌ अमिषोतव्यस्य सोमस्य शकटादुपावरोहखयोद शेऽनुवाकेथभिधीयते अथ महारावे प्रबुध्य सोमपावाण्यासाद्य सोममवरोहयेत्‌ कपः“ अयेतचचमेफरकयोः प्रारीनरीवमु्रणोमोपस्तृणाति यज्ञ॒ पवि- किति वो वणी धा हसिन्तुसन्मान्नैः त] दक्षिणस्य हविधन्यान्तरषे

प्रपा०३अनु०१३] ` छष्णयजु्वदीतैत्तिरीयसंहिता ४२९ ( अनवीतव्यस्यं सोभश्य जकटाट्‌ एवगेहः }

सोमं राजानमुपावहरति ददे ता नसे ता सो राजनेह्ववरोहेति द्वाभ्याम्‌ इति

मन्तः तेवमान्नावौ-

हृदे त्वेतिः। हे सोभ घवा हदे हदयवदुम्भो मनुष्येभ्य मनसे मनखिभ्यः पितृभ्यो दिवे द्टोकवाक्िःो देवेभ्यो विरेषतः सूौय चेोपावहरामि लि पवुत्तमध्वरं विनागारहितमूष्व॑मुनतं समाप्ते छुषि कुरु दिषिषषु देवेषु होवा अस्मदीयान्याद्वानानि स्तोत्रूपाणि षच्छावस्थापय हे सोम राजनेद्भिष्द- स्थाने समागच्छ शकटाद्वरोह मा भेषीरै मा संविक्था: कम्पाः अहं तु लवं मा दसिषन्‌ भवस्व देवडोके गत्वा दैवीः पणा उपावसेद मा- प्युहि 1 प्रजाथ त्वसुपाक्तेहन्तु पप्ुदन्ु 1

अन्रोपावह्रोति विधि सूचमन्हद्यादिशब्दानां पथोक्तार्थ द्दीयवि-

« ब्रह्नवादिनो वद्न्ति त्वा भप्वर्ुः स्याद्यः सोममुपविहरन्तर्वभ्यो देव ताभ्य उप्मवह्रेदिति ददे वेत्याह मनुष्येभ्य एवैतेन करोति मनसे देत्याह पि- वभय एवैतेन करोति दिवे तवा सूयय लेत्याह देवेभ्य एवैतेन करोतयताववीै देवतासताम्य पवैन\ सरवाम्य उपावहरति" [० का०द पर०४ अ०३] इति

यो दे वेति मन्त्रेण सर्देवताथैमुपावहतँ जानाति एव मुख्योऽषवयौरिवि ब्रह्मवादिनामुक्तिः सोम राजनिति मन्न उपेक्षितः

वितते

^ पुरौ वेः प्रवदितोः भातरनुवाकपृपाकृरोति यावत्येव वाक्तामव हनवे » [से का० ६ष्र०४अ० ३] इति।

रात्रौ निदं क्वन्तो मनुष्या उपःकठि पवुध्य परस्परं वाकेस्रं कुन्ति पक्षिणः शव्द कुवन्ति तिं वाचः पवद्नम्‌ पराते;काखासू्वं होत्राऽनुबकव्य ऋक्समूहः पातरनुवाकः। उपाकरणे नाम्‌ होवारं परत प्रेषकः अतर ूनम्‌- ^ पुरा वाचः परा वा वयोभ्यः मातावभ्यो देवेभ्योऽनतरूहि इति प्रवदितोः परवद्नात्‌ 1

मातरनुवाकस्य पथमामृचं विधत्ते

“अपोञ्येशभिन्याह्रपि यज्ञो वा आपो यज्ञमेवामि वाचं वि पलि [० का० ६१० ४अ० ३] इति।

स, @परवचनं कु" 1

४६० शरोमत्सादणाचारयविरवितमाष्यसमेता- [१मथमकाण्डे- ( अभिप।तम्यस्य समस्य शचकटाुपावरोहः ) अपोऽभिलक्षय त्पातेपादिकामृचमये प्रथमे व्याहरेत्‌ अगि रेवतीः क्षयथा हि वस्व इत्येतामृचमितय्थः तत ऊर्व वक्तव्या कचो विधत्ते सवांणि छन्दारस्यनवाह पवो षै छन्दारसि प्गूनेवाव रुन्धे » [ सं० कार ६प्र० अ० ३] इति। तततच्छन्दोयुकता फथिवशेषा गन्थवाहुस्यमयाद्रहवृचनालणे स्टलाच्च नाव पदथन पातरनुवाकस्मपरौ पनोयामूच रमनाभदेन विकलितां परिधत्ते ^ गायनिया तेजस्कामस्य पार द्ध्य त्रषटमेन्दरियकामस्य जगत्या पकाम- स्यानुष्टुमा मरतिषटाकामस्य पङ्कया यज्ञकामस्य विराजाऽ्नकामस्य » [ से° का० धप ४अ० ३] इति। प्रिदध्यात्समापयेत्‌ कृलमः-“ यजाभिजानात्यमूदुषा रुशतशुरिति तत्रचरण्या जुहोति युणो- तमिः समिधा हवे इति इति अमूदुषा इत्येषा परातरनुवाकस्य परिधानीया तां होता पठचमानां पदाऽ्व- युजौनाति तदा जुहुयात्‌ मन्तरतेवमाम्नाते- . शूणोलिति सम्यगिष्यतेऽनयाऽऽन्ाहत्येति समदाहृतिस्तया समिद्ोऽ- कमे हवं मदीयमाह्वानं गृणोतु हे अपो हीष्यमाणा मूथमपि करणु की- दषः 1 धिषणा विोपेवा; देव्यो देवतारूपाश्च हे ग्रवाणोऽभिषवार्थमिहो- पृ्थिता युं विदुषो नु विद्वांस एव सन्ती यज्ञं शृणुत सविता देवो मदीय- माहवानं शृणोतु अग्न्यादिशनवणप्रथोजनमाह- शृणोत्वभिः समिधा हवं इत्याह सवितृपरूत एव देवताभ्यो निवेया- पोऽच्छैति [ सं° का०६प्र० ४अ० ६] इति। एकधनजञकाः पनेजनीसंजञकाथाऽभ जनितव्याः अपो मन्रेण देवताभ्यो विज्ञाप्य ता अपः प्राप्तुं गच्छति परषमननमुलादपति-

प्रमा०३अ्‌ ०१६] रृष्णयजुरवेदीयतप्तिरयसंहिता ४६१ ( अमिषोतन्यस्य सोमस्य शकटादुपावरोहः ) अप इष्य होतरित्यादेपित९ हि कर्म क्रिपते » [ से° का० ६१० अ० ३] इति। हे होतरानेतव्या अप उदिश्य देवत्रा बर्ण गातुरेतित्यारिका ऋच इष्य पेत्यथैः ठेकिऽीवितममीटं कम सम्यककियते भेषान्तरमृताद्यति~ ^ भेतावरुणस्य चमस्ाध्वय॑वा द्रवत्याह मिवावरुणो वा अपां नवार वाभ्यमिवैना अच्छैति» [सं० का० ६प्र० ४अ० ३] इति। चमासिनामूृविजां परिचारकाश्वमसाध्वयेवः तव भेवावरुणनाश्न काविणो यश्चमसाध्वयुरतं सेवोध्याऽऽगच्छेति दरूयात्‌ तदनेन भरेषेणोदकमवतंकापिवाव- रुण्देवदरयेनु संहैवैना अपः पराप्तं गच्छति देवीरिति कल्पः-“ प्रं वतुगहीते गृहीत्वा बर्हिरादाय समेषमाह- भप इष्य होरतवावरुणस्य चमसाध्वरयवादुवैकधनिन आवत नेष्टः पलीमुदा- नया्रीदधोतृचमसेन वसतीवरीभिश्च चात्वे यत्युपरम्बसेति यथासंमरषं ते कुवन्ति यत्राऽभस्त्यन्यथाप्स वहिः प्रास्याभिजुहोति देवीरापो अपां नपाच्च ऊर्षिहविष्य इन्दियावान्मदिन्तमसतं देवेभ्यो देवा धत्त सुकर दक्रेभ्यो येषां मागः स्थ स्वहिति » इति प्रातयत्युदकमध्ये गूढतया स्थितोऽपि तदुदकं नं पिनारायतीति नपात्‌ अपां नपादिति वह्धिविशेषस्य संज्ञा हे अपो देव्यो हे बहवे यूयं अर्यं प्मदीयस्तं देवा देवेषु धत्त स्थाप्यत किमर्थम्‌ देवेभ्यो देवाथैमस्माभिदवानु- दिश्य होतुमियर्थः कीदृश ऊभिः। हविष्यौ हविवे सोमल्पाय हितः इनि यावान्धी(ी)तः सनिन्दियवृद्धिकारी मदिन्तमः परीयमानोऽ्यन्तहषैकारी कीदशं तम्‌ शुक्तं दीपिमन्तम्‌ कीदृशेभ्यो देवेभ्यः येषां यथं भागमूताः स्थ तेभ्यः शू्मेभ्यः सोमपेभ्यः इदमाज्यं युष्प्यं हुमसतु यरहीष्यमाणानामपां मूत्पतेन हविष्टूवसंपादेनेन चेयमाहुतिरपयुच्यत इत्याह- « देवीरापो अपां नपादित्याऽहाहूतयैवैना निष्कीय गृहणात्यथो इविष्ठ- तानमिवामिघतानां गृहणाति [सं° का० ६प्र० अ० ३] इति। कृलः-^ कार्षिरसीति दरमराहतिभपष्ठान्य » इति कार्षीरिति हे आज्य घवमप्म हुतं सत्कार्पैः कषंणीयमपनेतन्यमाि भां मृधे युोपरकषितानिष्ैप लामपनयामि

४३२ श्रीमत्सायेणाचायावरीचितमाप्यसमेता- (मथमकाण्डे- ( अभिषोतन्यस्य सोमस्य इृकटादुपावरोदः )

एतमर्थं दचौयति--

« काविरसीत्याह रमखमेवाऽऽसतामप एवावयति " [ सं० का० ६१०४ अ० ३] इि।

शमं परिनांशम्‌

समुदरस्येति कल्पः-“ समुद्य वोशक्षित्या उन्नय इत्यभिहूतानां भवा बरुणचमसेन गृहणाति » इति

हे भः समुदवद्माक्रमक्षीणत्वाय पूरवदुवैसतीरीगृहीवाऽपि पृनरिदानी- मुनयामि

अक्षिति विश्रदयति--

सामवरस्य वोऽक्षित्या उन इत्याह तस्माद्चयमानाः शीयुमाना आगन श्ीम्नते ') [ सं० का० प० ४अ० ३] इति।

मथा चमंत्तेन जलं गृहीतं वथा तरिभिः कुन्भरेकधना गृहणीयातनेजनीश मृहीयात्‌ तथा रूषम्‌-“ अथेकधना शरहणारीन्दाषर बो उष्न्()- हूभामीति बा कृष्णं वाभ्य पनेजनीगृहगातीषि % इति 1

विषते

योनिँ यक्षस्य चात्ाटं यज्ञो वसतीवरीहोतृच्मरं भेत्रावष्र दमं ससश कतीवरन्यौनयतिः मङञस्य॒सथोनिवाधाथो स्वदिता योनेः भत्यति [सं०का० ६० ४अ० ३] इति।

उत्खेदिैष्ाद्कतया चातवारो `यज्ञयोनिः। देवविभक्तयक्ञावरेषतादसती- वरीणां यज्ञत्वम्‌ व्यानयति व्याप्ता अं करोति वतकारः स्ते दाश त~“ होतृचमसे वसधीवरीम्यो भिं नारं होतृचमसं मेनावरुण- चमसं सश्सर्यवर्तीवरीव्यनि यन्त्यपिज्ाय होतृचमसानै- वविरुणचमस्न आनमति भवावरुणयमतादतृ्म 9 इति|

पृभो्तरमन्वावृत्ाद्यति-

अध्वर्यव हतयाहेतेभनभरधतेमा; शयति षृवितदाह्‌" [सं का ६प० अ० ३] हइति।

पडुविः पर्नाधौ देऽ्वयो, जपः किम उंतेमनन पुर्यन्वयेितरमन्ध ता भननपृसपेभाषाः दूखतिंदि

यथानसि सोऽ हुः यन्नः भवति उतापि तुं पवमपरिण छमो मवति -तदुपततमापि-

भरषा० ३अनु ०१३] छष्णयजुवैदीयतैत्तिरीयसंहिता। ४३३ ( अभिषोतव्यस्य सोमस्य शकटादुपावरोहः ) छौमाद्िरिच्यते उतेमा इति वाक्ये मन्वस्य व्याख्यानम्‌ है होवनं केवरं म॒हचनमत्रेण विश्वसिहि किंलिमाः पूरोवर्विनीः पश्येतयेवमेव सरवमन्वेणा- तेते करपः--“ अध्वर्योऽवेरपा इति होवाऽध्वरयं प्च्छ्युतेमननमुरिवि मरतयुक्त्वा प्रयरणीदोषातकतुकरणे जुहोति यमने रु म्यमिति ? इति यमम्न इति देऽ य॑ मर्त संग्रामेषु आबो रक्षसि, किंच वाने- ष्व्निमिततं यं मर्य नुना गच्छसि हवींषि भर्तु यस्य सकारं गच्छसीत्यथः। मर्वयस्वदनुग्रहेण राश्रतीरिषो नित्यान्यनानि धनक्पाणि यन्ता नियंस्यति पाप्स्ीत्य्ंः मन्वरोऽमुपेक्ितः अस्य कतुकरणाख्यस्य होमस्य विषयविशेषव्यवस्थितिं विधत्ते-- यधभिशोमो जुहोति यद्युक्थ्यः परिधौ नि मा यद्यतिरावो यजुष॑द्न्म पयते यज्ञक्रतूनां व्यावचयै » [ से° का० ६प्र० ४०३] इति। अनुष्ठीयमानस्य कर्मणोऽ्िष्टोमते मन्तरेण कतुकरणं शुहुयात्‌ उक्थ्ये प्रिषावाज्यखेपं निमृज्यात्‌ अतिरात्रले मन्व पठन्हविर्पानं प्ाप्युयात्‌ एवं सत्यननिष्टोमादीनामनुष्ठास्यमानानां परस्परं व्यावृततिरिदानीमेवावता सक्तुं कूर्वति मनोमयः पाणदारीरो भारूप शयुपभिपदि पत्तििति वेयासकषूवे चोपासतिष्वपि कतुरब्दस्य पथोगाचद्ष्यवच्छदाथं यशब्दः ! धरव्ययज्ञस्तपो- यज्ञा योगयज्ञस्तथाऽप्र इत्यादौ वपःपभृतिष्वपि यज्ञद पयोगाचृव्यवच्छे- दाय कतुशन्दुपरयोगः अत्र विनियोगसंयहः-- ददे सोमदयात्सोमं शकटा द्वरोष्टयेद्‌ शुणोऽन्नो जुहृयाहिवीरम्टु इत्वाऽय द्भकैः | अम्मुषष्ठावयेःकापैः समुषो ग्वे गम्‌ ¦ यमपे करतुर्न मन्वाः सरह वैणाः » हति अथ मीमांसा तृतीयाध्यायस्य सपमपदे विन्तितम्‌-- चमसाध्वर्यवो नान्ये ऋतिविम्योऽ्येऽधवभ्यिमरः ~ वनिका सज्ञया भवं पचा तेभ्यो विभेदनात्‌ > शि

४३४ श्रीमत्सायणाचारयविरवितमाष्यसमेता- | पथर्काण्डे ( काम्ययाज्यपुोनुवाक्याः )

ज्योतिष्टमे प्यते--“ रपसाष्द णीते » इति ये पूवं चत्र काया नुसरेणाध्व्युममुला कलिल उकतासम्पो व्यतिरिकर्मसाष्वयैवः कुतः यौगिकर॑ज्ञया तदमेदपीतेः यथा देवदत एव प्थिक्रियायोगासाचको भवति तददध्वुमुखा एव दमसयोगाचमसाध्व्ेव इति केनभैवम्‌ ।, मध्यतः कारिणां चमसाध्व्ैभो होवकाणां चमसाध्वर्यव इवि पृ्टया मेदावमासात्‌ मध्यतः कारिणो हेतरादयः होत्रकाः प्रतमरस्थाछ्ैवायरुणादयः तस्मादति ग्थोऽ्ये $: सतवान्यचचिनितम्‌-- + तान्तृणीतेति बहुता नासि वाऽसति गरहकयवत्‌ मेवेति चेन वेषम्पादुलतौ बहुताशुेः » हंति चमाध्वयूलृणीत इति यदूबहुतवं भुपं त्च विवषतं, म्रेकतवपदुदेश्यगत- खादिति केतेवम्‌ ग्रहवेषम्ात्‌ ग्रहं समार्ट्यितन ग्रहाणापृल्तिवाक्य, चमसाध्व्णां सेतदेवोलक्िवाक्यं, वतसेषामुपदियलांूगतं बहुलव॑विव- क्षितम्‌ कवान्यच्चिन्विम्‌-- नेयत्ताश्यस्ति वा तेषां नियामकवर्थनात्‌ चमसानां दृशतवेन चमसाध्वर्यवो द्दा इति

सषटोऽ्थैः | भथ च्छन्दः

दुणोतधिरिति धिष्‌ यमभ प्त्छिति मायी इति शरीमत्ायणाचायंविरविवे माधवीये वेदाकार रष्णयदुेदीयंते- सिरीयसंहिवाभाष्ये प्रथमकाण्डे तृतीयप्रपाठके जयोदशोऽनुषाकः ॥१३॥

( अथ परथमे दृतीय्पाठके चतुवलोऽतुवकः )

त्व्म श्रो अस्रो महो दिवश“ शर्धो

मारुत क्ष दीरिषे तव वातिररणैयतर रोग

अप्रल्म-- १क.स.ग.षःङःषो नदो

मा ३०८१०१४] भ्य नुरवदीयतैत्तिरीयसंदिता ४६९५ ( काम्ययाज्यापुरोनुवःः वः )

यस्त्वं भूपः विधतः पसि नु सनां वो राजानमध्वरस्य नमध्वरस्यं शुद्र होतार सत्ययज* रोदैस्योः अभि पुरात॑नयिलोरचित्ताद्धिरं- ण्यरूपमर्वसे रणुष्वम्‌ अभिहता निष॑- सादा यजींयानुपस्थं मातुः भंरभाव्र॑ लोके युवां कविः पुंरनि्ः (१ ) ऋतावा धर्ता छं्ीनामृत मध्यं इद्धः साध्वीम॑कर्दैववींतिं नो अय य॒ज्ञस्य॑ निहयाम॑विदाम गृषय॑म्‌ आगुराऽगौत्छरमिवंसांनो मद्राम॑कदेवदतिं नो अय 1 अकनददभिः स्तनय॑न्निव योः क्षामा ररीरधैः समन सयो ज॑जान पि- हीमिद्धो अख्यदा रोद॑सी भानुना भावयन्तः वे वशर॑नि पर्वणीक (२) होतदषा वस्तो- रेरिरे यक्लियासः क्षामेव विश्वा युनानि यस्मिन्त्त५ सोमेगानि दधिरे पावके तुभ्यं ` ता अङ्गिरस्तम विश्वाः छक्षितयः प्रथषछ अभ्रे कामांय येमिरे अयाम तं काममभे तवोत्यस्यामं रयि र॑यिवः सुवीरम्‌ अर्याम वाज॑म॒भि वाजयन्तोऽश्याम द्रमजरारजरं ते यविष्ठ भारता घुमन्तमा भ॑र ( ३) वसं पुरुस्पृह रयिम्‌ ` श्थितानस्त॑न्यत्‌ रोचनस्था अजरेभिनानंदद्ियौविठः यः पावकः पुरुतमः पूणि परशन्यभिरनुयाति

४३६ शरीमस्सायणा वार्यविरवितभाप्पसमेता- [१थमकाण्ड> ( काम्ययाज्यापरोनुवाक्याः ) भर्वन्‌ आये विण्वतौ द्धद्यमभिवरेण्यः पुन॑स्ते प्राण आऽय॑ति प्रा यक्ष्म सुवामि ते आयुर्वा अभे हविषो जुषाणो प्तपर॑तीको ध्रतयोंनिरेधि प्रतं पीत्वा मधू चार गव्य पितेव पुत्रमभि (४) रक्षतादिमम्‌ तस्म ते प्रतिहर्यते जातवेदो विचर्षणे अमे जनामि सुष्टुतिम्‌ दिवस्परिं प्रथमं जज्ञे अभिरस्मदद्धितीयं परि जातवेदाः तृतीय॑- म्स नमणा- अजसनमिन्धान एनं जरते स्वाधीः च्चिः पावक बन्योऽमे बृहद रोचसे त्वै प्रतेमिराहतः हशानो रुक्म उव्यां व्य॑वोददु्मषमा गरः भिये र॑चानः। अभि- रग्रतो अभवद्वयोभिः ( ५) यदैनं यौरजंन यत्मुरेताः यदिषे नृपतिं तेज आनद्‌- शुचि रेतो निषिक्तं योरमीके अभिः श्म नवं युवान५ स्वाधि्थं जनयत्मदय॑च तेजीयसा मन॑सा त्वोत उत रिक्ष स्वपत्यस्य रिक्षोः। ग्रे रायो त्त॑मस्य परधतौ भूयाम ते ष्टुत्व वस्व॑ः अभे सहैन्तमा भ॑र दम्नस्य॑ प्रासहां रयिम विश्वा यः (६) चर्षणीरभ्यांसा वाजेषु सासहत्‌ तम॑ पत नासह रयि स॑हस्व भ॑र त्वि सत्यो अद्भ॑तो दाता वाज॑स्य गोम॑तः उक्षा माय वहान्नाय सोमंप्ष्ठाय वेधस स्तोम

परपा० अनु ०१४] छृष्णयजुवेदीयतौत्तिरीयसंहिता ४६७ ( काम्ययाज्यापुरोनुवाक्याः ) विंधमाभये वग्रा हि संनो अस्य॑ग्रसदां चके

अग्निर्जनुषाऽन्माननम्‌ तवं न॑ ऊर्जसन ऊर्जँ धा राजैव जेरब्के कष्यन्तः अग्न आगरूरपि(७) पवस सुवोर्जीमिषं नः आरे बाषस्व दुच्छना्॑‌ 1 अग्ने पव॑स्व स्वपा अस्मे वर्चः सुवीर्यम्‌ दधत्पोष रयिं मपिं अभे पावक रोचिषां मन्द्रया देव जिह्वयां देवान्वक्षि यक्षि नैः पावक दीदिोऽर देवार इहाऽऽ वंह उप॑ यज्ञः हविं नः अभिः ञाविबततमः चिरिः श्चि; कविः। चीं रोचत आहतः उदग्ने चुचैयस्तव॑ं शुका भज॑न्त ईरते तव न्योती्यर्चय॑ः (<)

( ृरनिष्ः वणक भरामि वरेमियै आपरि वियः शुचिषदे )॥ इति छृष्णयजुर्ेदीयतेततिरीयसंहितायां प्रथमाष्टके तृतीयप्रपाठके चतुरदोऽनुवाकः १४॥

(देवस्य रकनोहणो विभरूव* सोमात्यन्यानगौ ्रथिव्या कृषे वाऽऽ दद वाक्ते सं ते समव हिष्तीरदे लम रदस ).॥ १४ ¢ (देवस्य गमध्यै हविष्तीः प्स एकनित्‌ ) ३१ हरिः इति रृष्णयनुर्ैदीयतैत्तिरीयसंहितायां प्रथमा-

ष्टके तृतीयः प्रपाठकः ३.॥ स्==------

४६८ श्रीमत्सायंणाचाय॑विरचितमाप्यसमेता- [परथमकाण्ड- ( काम्ययाज्यापुरोनुवाक्याः ) ( अथ प्रथमकाण्डे तृतीयप्रपाठके चतुर्दशोऽनुवाकः ) प्रयोदृशोऽनुवाके हविधौनशकशद्‌।पिषवणफखकयोरूपरि सेोमोऽवरोहितः अथाभिपवे वक्तव्यः तथाऽ्यध्यापकरमदयिन मपाढकप्तमापिर्पतवा्तरदशेऽ ` नुवाके कम्ययाज्यापुरोनुवाक्याः कमप्राप्ता अभिधीयन्ते तैन काम्येधिकाण्डेरकषोत्ेूवमिषटबन्तरं विधते अग्ये रुदवते पुरोडारमशकपाठं निवैपेदाभिवरनेषा वा अस्य घोरा तनुयदुद्स्तसमा एवैनमा वृश्वति तानगार्विमच्छंति » [स° का प्र्‌ अ०२] १वि। रुद्रवते वोसनूयुक्ताय अभिचरल्शवुं मारयन्‌ वसे रु्ववेऽ्रमे एनं शुमावृति समन्ताच्छिल्वा प्रयच्छति ताजक तदानीमेव तव पुरोनुवाक्या- त्वमग्न इति दे्रे ल॑ रौ घोरलनूमुकोऽसुरः शवरणां निरसिता दिषो श्ररोकस्य मह उत्सवरूपो हविर्वहननोत्सवकारिवात्‌ तवं मारुते शर्धो मरुतां संबन्वि वटं वखवचवेन प्रसिद्धानां मरुद्रणानामपि लदनुमरहेणेव बलं भवति अतः परक् हरिते मरुद्धिः सैपरक्तद्यिं चन्यं नियमय किच तं शगः रुं प्रातो वायुकैररुणकौरेयासि किंच पोप्कस््॑नु सना स्वयमेव पातत कान्‌, विधतो हविषा परिपर्या विदधतो पजमानान्‌ अथ यान्या आव्‌ इति हे ऋतिवग्यजमाना बो युष्माकमवके रकषणायाभिमाषणुध्वं वेशी कुरूते कदा, तनभिलोरचिततात्‌ , विदयते वित्तं पसििन्मरणे तदृविसं शबरुणा विस्तारिताद्धवदीयमरणातूरवमेव कीटशमभ्निम्‌ अध्वरस्य राजानं यज्ञस्वामिने, सुवं रनून्मति क्रं, होतारं फठ्दानाय भक्तानामाह्वावारं, रोद्‌- स्यो सत्ययजं दठोके भू्ोफे सत्यमवश्यं कममफलं यजति ददातीति सत्य- यजस्तं, दिरण्यहपं ततसदम्‌ इष्टन्तरं विधत्त ^ अये सुरमिमते पुरोडारामष्टाकपाटं निरवस्य गवो वा पुरुषा वा पमीपिरन्यो वा विभीयादेषा वा अस्य मेष्या तनूर्यत्सुरमिमती तेयेवासमै भेषजं करोति सुरभिमते मवति पूतीगन्धस्यापहतयै" [सै० का०र प०्अ०२]§ति। १क,घ, इ, अत्र।

1

पपार अनु ° १४] ृष्णयजुर्ेदीयतेतिरीयसंदिता 1 ४६९ ( काम्ययाज्यापुरोनुवाक्याः )

सुरभिमते भेषज्यतनूयुक्ताय यस्य यजमानस्य, गावो वा मत्या वा दैवि- केरोगबाहुल्येन बहवो प्रियेरन्स्वयं वा कदाचिद्पमृलोर्मपि भवेत्तादशो नि्व- पेलयूतीगन्धस्य दावगन्धस्य निवृत्तये सुगन्धयुक्ताय कुयौत्‌

तव पुरोनुवाक्षा-

अग्निहोतेति अयमरमातुरुपस्ये वेदेः समीपवर्तिनि सुरभावु छोके स्र~ भिगन्धयुक्त एवाऽऽहवनीयस्थाने निषसादोपविष्ः कीटशेऽभिः। होता देवाना- माहयाता पजीयान्मानुषाद्धोतुरतिशयेन यष्ट युवा नित्यं वरुणः करविषा वी परुनिष्ठः परपु गाहैपत्यादिस्थनिपु स्थितः ऋतावा सत्यवान्‌ एषटनां पता मनुष्याणां पोकः अपरि मध्ये मनुष्पाणामुदर शधो जाठरभ्मर्ेण दीप्तः

अध यान्या--

साध्वीमिति अयमभनिर् नो देववीतिमस्मामिविभ्यो दतां मक्ष परो- इाशाहुतिं साध्वीमकः स्वादुमकरोत्‌ अतो यज्ञस्य जिद्वास्थानीयां गोप्याम- भिदेवतामविदाम्‌ वयं 'उन्धवन्तः सुरभिः पुरोडाशाग्यादिसुगन्धोपेतः सोऽभि रायुव॑सानोऽस्मदीयमायुराच्छाद्यन्गोपायनागादागच्छतु भद नोऽस्मदीयां दे~ वदूति मद्रामकः, देवार्थं होमे यथाशासं करोतु

इष्टवन्तरं विधत्ते--

अभये क्षामवते पुरोहाशमष्टाकपाठं निरवपत्तंमामि संयत्ते भागषेेनेषेनर शमयित्वा प्रानमि निदि यमवरेषां विध्यन्ति जीवति सय प्रेषांपरस मीयते जयति तर सप्रामम्‌ » [से का० २प्र०२अ०२] इति॥

क्षामवते क्षुधायुक्ताय युद्धे पत्यासने सति जयार्थी निवपेत्‌ स्वदततेना- िभागेन स्वविषयमभिं शान्तं छता प्राज्शव्नववेराभिमुख्येन निर्िरवि इन्त मद्पति वथा सत्यवरेषां खवसेन्यगतानां मध्ये पुरूपं शजो विध्यन्ति जीवति परेषां शतुमन्धगतानां मध्ये यै पुरुषमितरे विध्यन्ति भन्ये ततो यजमानो जयति

यथा जयाधथिन एषेषस्तथा बहुबन्धुमरणनिवारणाधिनोऽ््येतामिषटिं विषते

अभि वा एष एतानुच्यति येषां पूर्वापरा अन्वञ्चः प्रमीयन्ते पुरषाहुति- हस्य परियतमाऽ् क्षामवते पुरोढाशमषटाफपाटं नि्पदधागेेेनैनर शमयति नैषां पुराञयुषोभरः पीये. .[ सै०.का०.२ १० २अ० २] इवि

४४० श्रीमत्सायणाचारयिरचितमाप्यसमेता- [१यम्काणडे ~ ( काम्ययाज्यापुरोनुवाक्याः ) पूर्वापरा ग्येष्ठाः कनिष्ठाश्च अनवश्चो विच्छेदवानिताः पेषा बन्धूनां मध्ये बहवो विच्छेदपन्तरेण नियन्त एतानभिरकषयेष क्षामवानभिरुष्यति सम~ वैति कृतः, परुषाहूेरतसिमलासुरोडा नाधिः शाम्पति तत एषां बन्धूनां मध्ये ज्येष्ठे जीवति सत्यपरः कनिष्ठ आयुःपूर्ःपूवैमपमृत्युना भिये 1 गृहदाहावि निभिचीरुत्यापि तामेवं विध्े-

अमि वा एष एतस्य गृहानुच्यति पस्य गृहान्द्हत्यग्रये क्षामषते पुरो- इाङमष्टाकपारं नि्पद्धागयेेनेवेन९ शमयति नास्यापरं गृहान्दहाि » [ से० का०२प्र०१अ०९१ति।

परं पथा मवति तथा दहति पनदृहतीत्पर्थः

अस्यां निविधायां क्षामतेशे परोनुवाक्पामाह-

अकगम्दिति अयमभिरकरन्दस्दृनिष्टमिवारणार्थं गतु किभिव स्नपनिष चथा ध्रटोकस्थो मेषो गर्जनपस्यशोपमीपिं निवारमति तदत्‌ कं कुषन्‌ क्षाम दाहकमसद्िरुरं ररिह्ेषिहानो वीरुधः समञ्जनुष्पठतावद्‌- स्पद्नुकृठानि सम्पगभिव्यज्ञयन्‌ हि परमाज्जज्ञान उलयमानः सध हमिदा- नीमिवेश्ो दीप्तो भ्य्यद्विविधं जगतपख्यापयति रोदसी यावप्रथिष्पोरन्तमी- नुना रक्षिना स्वममाभाति समन्तात्काशते

अथ याभ्या- पु

तवे वसूनीति हे पुव॑णीकातयन्तवहुड हतरदेवानामाहूवातदोपा रात्रौ वस्तो किव पर्ञिपासो पञाहौणि वसूनि हवीषि एरिर आगच्छन्ति तद्नुरहालू्व क्षमिव दग्धं पटादिकमिव विश्वा भुवनानि निःसाराणि भूता पावके लय्यनुगरहणाति सति पृ्वाततौभगानि संदपिरे समामे पर्नवत्‌ ताह शस्तमस्माननुगृहाणेत्य्ः

इष्टयन्तरं विधत्ते-

अभ्रये कामाय पुरोहाशमष्टाकपारे निवे कमो नोपनमेदभिमेव काम९ सेन भागधेषेनोप धावति एवैनं कमिन समरधयतयुैने कामो नमति » [ सं* का० रप्र २अ० ६३] इति।

कामाय कामपदाय, कामिताथो यं मजमानं पराप्ुयाह निधपेत्‌ 1

----------

क, ग. घ, ङ्‌, वतीष्टो

भरषष० केभनु ०१४] ष्णयजुवदीयततिरीयसंरिता ४४१ , ( कम्प्यान्यपुरेकुनाम्याः )

तष पुरोनुकाक्या-

तुभ्यमिति हेऽक्गिरस्तमाविश्येनाङ्कसारोपेताभे सक्षितयो वेदिरूपशोमन- भूमियुकरा शिशवः सर्गस्वाः प्रजाः प्रयक्ामममाना पिविधकामिताथैसिद्धिपरदाप वमयं येमिरे नियमं स्वीकववन्वः

अथ वाज्या--

अस्यामेति हेश तवोती तदीवरक्षया तं काममभीष्टफठगश्पम्‌ व्यापनु- खम किष, हे रापिवो हे घनन्तु शोभनपुवमै वायुपेतं राथ धनमश्याम किंच, वाजमन्तोऽनमिच्छन्वो वये वाजमलमभितोभपाम कंच, हेऽ्नर पव प्रसादाद्नरमक्षयं दम्ने यशोऽपाम

इष्टयन्तरं विधत्ते- “^ अकषमे यद्य पूरोहारामष्टकपाठं नि्वप्समानः त्रे वा सणतिषु -आआऽभिमेव यविष्ठ, सेन भागवेयेनोप धावति वैनैवन्ियं वीर्ये श्राृष्यस्य युवते पि पाप्मना भ्रातृव्येण जयते [ सं°का० २१० २अ०३]एति।

यविष्ठायातिशेन वियोगकारिणे, युवते वियोजयति यजमानः पापिना वैरिणा वियुक्तो जमति

एतामेयेषटि परपयुक्तामिचारनिवारणाय विधत्ते

अग्नये यविष्ठाय पुरोहाशमष्टाकपारं निेपेदमिचयमाणोऽभिमेष यविष्ठ स्वेन भागधेयेनोप भावति एवासमादक्षा\सि वयति नेनममिचरनसृुते [सं° का०२प्र०२अ० ३] इति।

यवयति वियोजयति अभिचरयैर्ेनमिधिकारणं स्तृणुते हन्तु शक्नोति

तस्य द्िविधापामिष पुरोनुवाक्यामाह-

भष्ठमिंति हेऽओे रधिमाभर धनमाहर याविष्ठातिशयेन वियोगकारिन्‌ भारत फराविभिर्मरणीय वसो, आहूतिनिवासमूत कीदशं राथ, भेटं पशः स्तवमं दयुमन्तं दीपिमन्तं पुरुं परुमिर्हुमिः स््रहणीयं मणिगुक्तादि्पम्‌

अथ प्ान्या-

श्वितान इति योऽभिः पावकः शोधयिता पुरुवम आहवनीयगाहत्या- त्यन्त बहुमिभः रुरूणि बहूनि भनि .विसतृतानि १६ 4:

४४२ शीमत्सायणांचायविराचितमाम्यततमेता- ` [्रथमकाणै- ( काम्ययाज्यापुतोनुवाक्याः ) परोडाशादिहवीषि भर्वभक्षयननुयाति यजमानगृहमनुदिनं . गच्छति सोऽभि्व- कंयमाण गुणोपेतः धितानो दीप्यमानः तन्यतुः कखन .वि्ारयिवां 1. रोच- नस्था दीपिमत्सु देवयजनेष्ववध्थितः अनरेमिर्गरारहिमैनानदङ्गि; स्ति कुवणिदैः संयुतः यवि्ठोऽविश्येन पैरिवियोगकता म. ष्टन्तरं विधत्ते--

अग्नय आयुष्पते पुरोऽादमष्टाकपादं नियः कामयेत, सूैममुियामि- त्यमिमेवाऽभुष्मन्त९ खेन भागधेयेनोप, धावति पएवालसिनायुदाति सर्वमायु- रेति" [सं का २प्र०२अ०३] इषि

आयुष्मत आयुष्पदाय

ततर परोनुवक्या--

आयुष्ट इति हे यजमान ते तुं वरेण्यः ेष्ठोऽयमभ्ििधत आायुदषत्सं- पूणमाुदथातु भपमू्युना गृहीतोऽपि ते पाणः पृनरस्यानुम्रहेणाऽध्याति त्वेह समागच्ठतु ते तव यकष व्यार परासुवापि विनापामि

अथ माग्या--

आयुर्दा इति हेऽ लमायुदां एषि यजपानस्पाऽपयुप्पदो भव कीट शर्वम्‌ हविषो जुषाणः पुरोडाशं सेवमानः वृतपतीको प्रतोपकम भाषारम- याजादीनां रतेन हूममानलात्‌ पृतयोनिरवसनिश्नुयाजादौ पुतमेव योनिर्ज- न्मो्ततिकारणं यस्पासौ परतथोनिः तादशस्तं मधु स्वदुतमं चारु शोधित- तेन निर॑खं गव्यं घतं पीता पिता पुत्रमिवेमं यजमानमभितो रक्ष |

इष्न्तर विधते--

५अग्नमे जातयेधे परोढा शमषटाकपाछं निविद्‌ मूतिकामोऽ्चिमेव जातवेद्स९ स्वेन भागयेभेनोप धावति पवनं भूतिं गमयति भवत्येव » [ सं का० म०२अ० ३] इि।

जातवेदस उलनधनाय भवत्येव मूर्त प्रामोलिव

तत्र पुरोनुवाक्या--

तस्मा इति विविधाश्वर्षणयो मनुष्या यजमाना यस्यासौ विचर्षणिः हे विचर्षणे जातवेदो पतिहते परतिदिनं यजमानगृह गच्छते वसै ते शोभनां स्तुतिं जनामि जनयामि

स. शनरादुयो.य

पं अनु ०१४] - ` छृष्णयजुरदीयतेत्तिरीयसं हिता ४४३ ( काम्ययाज्यापुरोनुवाक्याः ) अंथ यान्या--- दिविस्परीति। अधिः पथमे दिवस्परि दरोकस्योपरि जके सूरूपेणोषनः। अस्मतरि अस्मदीयस्य मनुष्यडोकस्योपरि जातवेदा द्वितीयं जज्ञे परसिद्मभिषू- पेण द्वितीयं जन्म पापवान्‌ अप्सु समुद्रै तृतीयं जज्ञे वहवानटरूपेणोतनः अजस त्रिष्वपि जन्मसु नृमणा नूष॒ यजमनिषु मनोऽनुयहवुदिर्यस्पासौ तृमणाः एनमीदशमभनमिन्धानः पुरोडाशादिमिर्दमियन्स्ाधीः स्वायत्तवित्तो जरते जीयते जरापयैन्तं परिरतीत्यथैः इष्टयन्तरं पिधतते-- £ अग्नये सक्मते पुरोडाशमष्टाकपाठं निरेदुकामोऽभिमेव स्वमन्त\ स्वेन भागेयेनोप धावति एवासिमन्तचं दापि रोचत एव » [सं° का० पर०२अ० ३] एति। रुक्मते कान्तिमते रोचते कान्तिमान्मवति तत्र पुरोनृवाक्या-- शुचिरिति हे पायक शोधपितरपम्रे शुविर्वन्यथ लं प्रतमभृतिभिहैन्ैः समन्ताद्धवः सन्वहदविरोचसे भथ याज्या-- हृरान इति दृशानो ददौनीयरूपो रुक्मः सुवणैसदशोऽभिरुब्यौ हत्या दुष्टया व्यद ्वि्योतते फिं कुषन्‌ दुरमपमितैरतिरस्कागैमायुजीवनं भिये शयितुं रुचानो वान्छन्‌ वथाविषोऽपिरवयोभिरनेविभिरमृतोऽभवत्‌ पसम देनं चौ गकमासी देवगणः सूरेताः सनजनयततस्माद्श्यामृततव युक्तम्‌ श्टयन्तरं विधत्ते-- अरय तेजस्वते पुरोहाशषमष्टाकपाछं नि्ैपेत्ेनस्कामोऽभिमेव तेजसखन्वे स्वेन, मागपेयेनोपृ धावति स.एवासिन्तेजो दधाति तेजस्येव भवति [ सै° ` कार २पर०.२अ०३.] इवि। तेस्वते पमावेते नियमनसामध्यंवते वा वकरः पुरोनुवाक्या ~ ¢ यदिति यत्तेन शपेऽभीषटसिदधये नृपतिं यजमानपाटकमभिमा . समन्ता दानिद्ल्या्नोद्‌ ; यदपि शुचि रदः इं बीजं मावापिवृभ्यां निषिकं तेन तेजसा

४४४ श्रीमत्सायणाचायंविरवितमाष्यशेता- तेन मीणेन चदुटोकस्थोऽभिर्भीके प्रत्मासनकाठे शाधादिविरेषग्रोषं परुषे जनयदुतादयवि, सूदयशच पिरोधिपापं नाणकवयिः शर्म बहवन्तश्‌ भववं दोप्रहिम्‌ युवानं तरणम्‌ स्वाधियं स्वाकचनिशषम्‌। अतो पजमानाम वेनो दातुमधिः शक्तोति।

अथ पाज्या-

स॒ तेजीयसेति यजमानसू्ोस्वया रक्षितः केन साधनेन तेण यसाऽयन्ततेजोयुक्तेन मनसा कंच हेऽ स्वपत्यस्य कोभनपतत्ादिवक्तस्य शिक्षोः शक्तागिच्छतो नृतमस्य मनुष्यतमस्य मनुष्येषु े्ठस्य यजमानस्य रायः; शिक्ष धनानि देहि ते पमृतौ तदतृम्रहेण पृते सधि वयं वस्वो वसुमत्तमाः सषटतयश्च दोभन्तृतियुक्ता बहुयागानुषठानेन स्तोवशकतैः भूवा भूयास्म

शृष्टबन्तरं विधत्ते

अभये साहन्त्याय पुरोडाशम्टाकपाठे निवपेसीक्षमाणोऽभिमेव साहनय खेन भागधेयेनोप धावति तैनैव सहते यर सीक्षते ? [सै का० २१०२ आ० ६] इती

साह्याय सहिष्णवे वैरिणामामिभविे सीक्षमाणः सोदुममिभवितुपिष्ड़ः ये धैरिणं सीक्षते तं तेनानगृहीतोऽभिभवति

त्र पुरोनुवाक्या

अग्न इति हेऽ धम्नस्पास्मदीयिस्य यञ्चसः सहन्वमभिमवितारं रिश मासहा प्रसममाभरासद्े समानय रदं वदीपे भनं साध्यनव यो मांश. पैणीमनष्यसेना विश्वा अस्मतमतिपक्षपूताः स्रौ अमिमासहद्मिमकेत्‌ श्रिनि" भित, वजिषु अस्मदीमिष्वनेषु निमित्तेषु केन साषनेन भका तानि धानेन परापरिमवाय लत्निष्यतिरिक्रषषतनो नगत इत्यथैः

अथ यान्या

तमग्न इति हेऽ [ सह्यो बखवन्‌ ] 8 एवनातहं परीक्तेनाभिभक मे राधं धनमामराऽश्र हिः यस्पात्वं सत्यः रमाथैभूतो ` कषरहितोऽ- इव आभर्थचसिरसतस्ादरोमपो बहुगोयुक्तस्य वाजस्पानस्य शाका तकोक्‌ }

इष्ट्यन्तरं विधत्ते

भगरे्लवतेपृरोडा्महाकगारं निप; कामपेतामवात्पागयागि-

>^

पपार ६अ्‌ ४] ्णयजुमदीयतैततिरीयसंहिता। ४४५ काम्याज्यापुरेनुवाक्याः )

जेवाबन्त\ सवेन भागधेयेनोप धावति एवेनमनवनतं करेत्यनवागेव भवि, [से० का० २० २,अ०४]इवि।

भवते बद्वनयुकताय

कत्र पुरोनुवाक्या-

उक्ान्नायेति अप्रये स्तोमैः स्तेतररषिषेम प्रिवया कुयौम कीरशाय | उक्षालाय वदानाय उक्षा वषभः वशा बन्ध्या ततशुद्रयं कंचि इनिषटवन भूयते“ यो प्रातृव्यवान्स्यात्स सधैमानो वैष्णावरुणीं वकामारमे- तैन्दमुक्षाणम्‌ » इति यद्यप्यत्र देवताऽन्या तथाऽपि हविरम्बिव दूयत शत्या रुक्षालो वश्पलश्च एतद्नान्तरस्पापयुपरक्षणार्थम्‌ सोमयुक्तानि एषसवोत्रा- णि यस्यासौ, रेम्ठः। अनेकस्तोसतछतदेवतासयुक्तः सोमोऽप्यस्पानामित्ंः देषसेऽननस्यः विधते

भथ याज्या

वदूमा हीति हे सूनो पु्वद्भिमतकारिनपने त्यै वद्माऽि वदृत्यनयेतिः वद्मा यक्तद्मिमानिदेषतेन तदरूोऽसि असिनं भ्रुतयनरपति्चोतनायः हिकनद्‌ः « अभ्मिवौगभूलवा मुखं पाषिशत्‌ !” इति भरतयन्तरम्‌ सोऽभिरस्मद्‌- मलमप चके [ अज्म गृहम्‌ ] तनामसु पाठात्‌ विवाहाभिजायमान एष गृहाभ्रमे कारयति कीटोऽभिः। भद्मसद्रा, भयव हृत्पद्मं वसन्ती दृषीत्यद्मसद्रा, पकमनं जरयितुं जठराभिरपपेणा्न सीदति केन व्पापरेौनः सम्म [च] चक्रे जनुषा जन्ममत्रेणन तु व्यापारान्तरेण हि सकरपर व्पापारोक्षाऽत्वि हे ऊर्जरने रप्र तव नोऽस्मभ्यमूर्ज रसं धा देह ।.रजे~ जेः, सजा यथा जयति वदन्नय वृकवयिसको वृकः अके हिंमारिः दोषरहिति वणमाने तवमनुगरहीतुमन्तः केपि निवसति

इष्टषन्तरं(रे) विधतते-

अश्येऽनादाय पुरोडाशमष्टाकपारं निवपेधः कामयेतानाद्ः स्पापित्वागि- बेकाशनाद९ खेन भागधेयेनोप धावति पएवैनमनादं करोत्यच्ाद्‌ एव. भत्य- परयेऽनपृतये पुरोादाम्टाकप्रसे निवैपेद्यः कामयेतालपतिः स्वामित्पधिमेका्र

१क.घ. ङ. “मलन चके की स. “म गहं चके कृ. ष. क, "गातं चक्रे स, येहि! क, ग, ध, ड, ने तम

४४६ शरीमत्सायणाचार्यविरचितमाष्यसमेता- [१ पथमकाण्डे= ( काम्ययाज्यापुरोतुवाक्याः ) पृः सेन मागेयेनोप धावति पएमैनमन्यपाति करोत्यलपापिरव भवति [० का० २प्र०२अ० १] इति। अलमत्तीत्यनाद्स्ततिदीपनयुक्तः अनपतिवैहवनस्वामी अनयोरपी्टचोर- नमात्रिङ्गसाधारण्यदेव याच्यापुरोनुवाक्पायुगलंब्रष्टव्यम्‌ पदर रालान्त- रेऽ्नादाशिङ्गकमनप्िरिङ्गकं चानवेषणीयम्‌ इष्टयन्तरं हविलयोपतं विधत्त ¢ अग्मये पवमानाय पुरोडाकमष्टकपाछं॒निर्वपेद्ये पावकायाभये शुचये श्योगापयावी यद्ये पवमानाय निर्वपति प्राणमेवासिन्तेन दधाति यद्भ्रये प~ षकाय वाचमेवासिमन्तेन दधाति यद्धये शुचय आयुरेवासिन्तेन दधातयुत पवी- वासुरभवति जीवत्येव ›› [से० का० र्‌ प्र० अ०४] इति। पृषमानाय पानां शोभापि पावकाय प्रपामां शुद्धिहेतवे शुचये, ओ- र्वल्येतये द्ितीयतृतीयवाक्ययोरपि पूरोढाशमष्टाकपारं निषैषेदितयनुवते स्योगामवी वीरोगयुक्तः उतापि यथपीतासुगीतपराणो भवेत्तथाऽपि नी- वत्येव, तत्र नीरोगो भवतीति किमु व्यक्तध्यम्‌ पुनरपि तमेवे फठान्तराय विधत्ते ¢ एतामेव निवैपेचकुष्कामो यद्ये पवमानाय निैपति प्राणमेब्ासिन्तेन दधाति यदुपरये पावकाय वाचमेवासिमन्तेन दधाति यदप्रये शुचये चक्षुरेवास्म- न्तेन द्धाय यथभ्पो भवति भरव पश्यति » सं का २० २अ०४] शति तत्र फलभेदेन द्विविधायामस्यामिष्टौ पथमहविषः पुरोनुवाक्या अग्न इति देऽ आमूष्यस्रदीयजीवनानि पवसे यथा वधैन्ते तथा शो- धते ऊर्ज क्ीरादिरसमिषमनं नोऽस्मकमास्वाऽभमिमुख्येन पररय दुच्छ- नामुपदरवमार दुरे नीत्वा बाधस्व विनाराप अथ यान्या अग्ने पवस्वेति हेऽ शोमनमपः कम यस्पासौ सपाः वादृशसूमसमे अस्मदीयं वचा ब्रतवर्च॑सं सुरथं शोभनं सामर्थ्यं पवस्व गोधयस वर्धयेव्य- थैः पुटं राधं धनं मधि. दष्स्यप्य द्वितीयस्य हविषः पुरोनुवाक्या

पा०रेअनु०१४] छृष्णयनु्ेदीयतेत्िरीयसंहिता ४४५ ( काम्ययाज्यापुरोनुवाक्याः ) अग्ने पावकेति हेऽप् पावक दोधक देव ्ोतनात्मक रोचिषा दीप्ति मत्या मन्दया श्ष्णया जिह्वया वाचा देवानावक्षि यक्षि आवह यज अथ याच्या- सन हति हे प्रवकं शोधक दीदिवो दीप्यमानामे नोऽस्मदृधं देवानिह कमैण्यावह, अस्माकमिमं यज्ञे हविभ्योप देवसमीपे प्रापय तृतीयस्य हविषः पुरोनुवाक्या- अभग्निः श्ुचीति अममः पथमं तावच्छचिन्रततमः स्वत एव बुषिव्र- ततमोऽतिशयेन दुं भतमाचरणं दाहपाकपकाशर्पं यस्यासौ तादृशः वव ऊर्ध्वं विपामिमानितादुपि शुचिः तत ऊर्व विद्रदभिमानित्वेन शुविः। पोऽ प्यूषय॑माभिमुख्येन हवः शुविदीपिमान्रोचते शोभते अथ. यान्या उद््गन दाति हेभ्मे शुचयः दुदास्तव शुक्रा समयो भ्राजन्त; परकाश- माना उदरत उद्च्छानि तथाऽ्चयः पूजका ज्योीपि भासकानि देवतात्मा णि पराप्नुवनि अत्र विनियोगस्रहः- ^ त्वं पाज्या सुदवधगे हैः सरमिरसयुते अकरनषामयुजे तुभ्यं कामिनि भरेष्भित्यततो मविष्ठयुत आयुषे आयुष्मति तथोपरि जातवेदंयुते तस्मे शुची सुकमयुते तथा २॥ पत्तेनोयुते हभ साहन्त्यगुणसंयुते उक्षानसेयृते हमने पवमानयुते तथा अमे पावकवतयश्नः युचाव्टौ विंशतिः ३॥ » इवि अव मीमा नासि अथ च्छन्द्‌ः-- त्वमे इत्यादयः षट्‌ अश्याम तै ्िान आयुदौ अग्ने दिवस्परि . स. भवते तु

४४८ ` श्रीमसाथणाचा्विरचितभेप्यसमेता- [१थमकराण्डे - ( पत्रेषु रसग्रहणाय पू्वमुपावतस्य सोमस्याभिषवः ) षन रुक्म जा यदिमे तेजीयसा वद्य हि सूनो, इति विष्टः तुभ्यं ताः ओष्ठं यविष्ठ तसै ते शिः प्रवकोक्षानायेत्येता अस्र आयुषीष्यादृयश् षड्‌ गायत्यः अयु सहन्त तमग्ने एननासहमितयेता अनुषटमः इति भ्रीमत्सायणाचयविरचिते माधषीये वेदार्थकाशे रष्णयुवे- दीयतैतिरीयसंहितामाष्ये पथमकाण्डे तृपीपपाठके चतु शोऽनुषाकः १४

वेदार्थस्य प्रकाशेन तमो हार्द निवारयन्‌ पमर्थाचतुरो देयादियातीधमहेश्रः

इति भीमद्विद्ावीरथहेशवरापरावतारस्य श्रीमद्राजापिराजपरेश्रस्य श्रीषीरयुकमहारजस्याऽशञापरिपाटकेन माधवाचा्थिण विर- किते बेदा्थपरकाशे रुष्णययुर्वदीयेत्तरीयतेहितामाष्ये पथमकाण्डे तृतीयः पपाढकः ३॥

( अथ प्रथमाष्टके चतुर्थः प्रपाठकः ) (तैत परथमेऽनुषाकः ) हरिः ॐ।

ददे आवाऽस्यध्वरणृदेषेभ्य गम्भीरामि- मम्॑वरं हष्यु्तमेन॑ पदिननद्रंय सोम सुपुतं ममनतं पय॑स्वनत वृष्टिवानिमिन्रा्ं त्वा वच श्राय त्वा पृ्तुर इ्द्रय त्वाऽभिमातिष्न इन्द्राय त्वाऽधवित्यव॑त इनद्रीय त्वा विष्वदेग्या- वते श्वात्राः स्थ पृत्रतुरो राधोंगूतां अ्त॑स्य प्नीस्ता देवीरदवत्रेमं यज्ञं धक्तोपंहताः सोमं- स्य पिवतोपहृतो पष्माक॑म्‌ (9) सोम॑ः पितु

श्मश्मतु०१ दृप्णयजुवदीयतैततिरीयसंदिता ५४९ (पूष रमहाय पूरपावदतस्य सोमस्याभिषवः ) यत्त सोम दिषि ज्योति््र्थिष्यां यदरावन्त रिक्ष तेनास्मै यज॑मानायोरराया रुष्यधिं दा- वोचो धिष॑णे वीडू सती वीब्येामूर्ज द्‌ धाथामूर्ज मे धतं मावा दिर्सिषंमामां हिशसिषटं भागपागुद॑गध्राक्तास्वा दिह धौवन्तम्ब्‌ नि ष्व॑र यत्ते सोमादाभ्यं नाम जागवि तस्म ते सोम सोम।य स्वाहां (२) , (पुष्पाक सवर पतते नव॑ ) इति छष्णयनुवदीयतरिरीयसंदितायां परथमाटके चतुर्थप्रपाठके प्रथमोऽनुवाकः

( अथ प्रथमकाण्डे बतुर्थः पाठकः) | ( तत्र प्रथमोऽनुवाकः )। यस्य निःशातं वेदा घो वेदेभ्योऽखिखं जगत्‌ निमे तमहं वन्दे विदयातीर्थमहेशवरम्‌ वृतीयमपाढके पराधा्येना्ीपोमीयपशुः पतिपादितः तव ऊर्व वकर्तीषरी- अहं चोक्तम्‌ तावता सूत्यादियसातूषंदविवसतेषु यत्करपैवयं तत्समम्‌ वत उप्रितनेनानुवाकेन रुत्यादिवसकर्तव्यमारम्भाय सेमोपावह्रणमुक्तम्‌ अथ .च- तुधैपपाठके सुत्यादिने कतैव्या बरहाः प्राधान्येन प्रतिपाद्यन्ते कवरानुवाकार्था िनियोगसंग्रहे दशिताः- ^ ग्रहमश्नेऽनुवाकास्तु #वलवारिंशदिहोदिताः सोमाभिषव एकसििन्पशचकनरतसु( ति ) तटूग्रहाः

भचत्वारिरादित्युवत्या तरणिरित्यादिषडनुवाकानामसिन्भपाठके भाष्याकरणेनेततपाठका. न्ततिकोनर्विानुवाके जनिभिोमेऽतिग्ाानगहणातीत्यादिशल्यूजगतसरययहोपुक्ततरणिरि- तिमन्त्स्यःज्याख्यानावसर वरृतीयमन्त्रपारस्त॒ तरणिरित्यादिरारण्यके समाम्नाततवा्नाज च्या ख्येय इति भाष्यकारोकत्या तरणिरित्यादिषदनुवाकानामसिन्यपाठके पडो मृक्यकारा-

संमत इत्यनुमीयते

४५० शरीमतसतायणाचायकिरिदितमाप्यसमेता- [१परथमकाण्डे- ( पत्रेषु रसग्रहणाय पूर्वमुपावहतस्य सोगस्याभिषवः ) दाक्षिणानि समिष्टाल्ययनुष्यवमरथस्था काम्ययान्या इति प्रोक्ता अथां अतानुवाकगाः इति परथमानुषाके पतिषु रप्रहणाय पव॑मुपावहतस्य सोभस्याभिषवोऽभिधीयते | दृद्‌ इतिं करसः-अथैषां माव्णां येः सजन्तुरिव तमादत्ते देवस्य त्वा सवितुः प्रसेऽधिनोबौहभ्ां पृष्णो हस्ताभ्यामा दद्‌ इत्यादायाभिमन्वयते मावाऽस्यध्वररुदेवेभ्यो गम्भीरमिममध्वरं एषध्युक्तमेन परविनेन्दाय सोम\ सुषुतं मसुमनतं प्यखन्तं वृष्िवनिमिति » इति आदद इत्याम्नातो भन देवस्य लेत्यनेन पूरितः हेः मावनभिषवसाषन त्वं यकञनिप्पादूको दृढः परापाणोऽसि तव इमं यजनं देवां गहनं कुर उत्छ- देन वजसदरेन त्वयाऽहं सोममीदशं करोमि केदो, सूपं सम्पगमिपुतं मधुमन्तं स्वदुतवोपेतं पसवन क्षीरवद्पोपेतं वृषटिवनिमाहूतिसूद्ार वृष्टप्रद्‌ | तथा स्यते ^ अग्न पासाऽऽुतिः सम्यगादित्यमुपिष्ठते आदित्याज्जायते वृिेरलं तवः पणाः » पति इन््राथमेव सोमं करोभर विषते देवस्य ला सवितुः प्रसव इति प्रावाणमा दते प्रसूत्या अधिनेवहम्पामि- त्ाहाभिनो हि देवानामध्वयं आस्तां पूष्णो हस्ताभ्यामित्याह पत्यै » [संर का० ६प्र० ४अ० ४] इति। भरावाऽसीति पन््र उपेक्षितः इन्द्रायेति कलपः-“ भयेन पाश्च मभरित्य विसस्य राजानं ्ावाणमुपा- शसवनममिमिमीत इन्द्राय तवा वृवनन इन्दराय ता वृनत्र इन्द्राय लाऽभिमातिष्न इनाय लाऽऽदित्यवत इन्द्राय तवा विश्देभ्यावत इति इति हे सोम लामिनदार्थं मिमे कीवायेाय वृषे मेषविदारथितर, वृ्र- तुर ृतासुरषाविने, अभिमातिष्ने प्पवातिने, आदितयार्थ तृतीयसवने गृह्मा- णल्वादादित्यवते, परातःसवने विश्ा्देवानुदिश्य गृह्माणवाद्िवदव्याकते विधत्ते क. यः सुन स. यः सुतन्तु "९ क. ष. ड, हेओऽभि"

/ &<

प्०४अदु ०] छृम्णयजुेदीयतैत्िरीयसदिता ४५१

( पत्रेषु रसगरहणाय पूर्वुपावहतस्य सोमस्याभिषवः )

£ पशवो पै सभो व्यान उप्ाुसवनो यदुपारुसवनमभि मिमीते ध्यानमेव पशुषु दधाति » [सं° काण ६प्र० ४अ० ४] इति।

पयुमरापिहेतुलात्लोमस्य परुलम्‌ ^ प्राणापानौ वा एतौ यदुपा्न्त- सौमो भ्यान उपारशुसवनः', इति स्मकं वक्ष्यति अतोऽस्य व्यानलम्‌ उपां~ शुनामकम्हार्थं सोमः सूयते येन परपाणेन उपांशुसवनः तमभिल्ष् सोमो मातव्यः

सर्वमन्वेषवन्दरब्दुपरयोगस्य तातर्यमाहु-

«५ इन्द्राय वेनद्राय त्वेति मिमीत इन्द्राय हि सोम आहियतेः [स० का प्र० ४अ० ४] इति।

सोमिकदेवेषिन््स्य पाधान्पमिनदरपीतस्येत्यादिमन्स्य प्रिथ हिश्मो द्योतयति

विषते-

“श्च त्वो यजुपा मिमीते प्श्ाक्षरा पिकः पाङ्क्तो यज्ञो यज्ञमवाव रने पश्च कृतस्तष्णीं दश सं पने दशाक्षरा विराहनं पिरादूषिरानैवानाद्यमव इन्धे ? [सै° का० ६प्र० ४अ० ४] इति।

सोभो पथा करीतस्तददममपि मातव्यः

श्वान्ना इति कलः-“ अथ पिते राजानं होतृचमसीयाभिरपसृजति शवाः स्थ वृवुरो राधोगूतौ अमृतस्य पलीस्ता देदुषेमं यज्ञे प्तापहूवाः सोमस्य पिबतोपहूतो युष्माकं सोमः पिवविति '” इति

हे आपो यृयमेवंविधाः स्थ कीदृश्यः 1 श्रवाः शीघ्रकारिण्यः वृत्रतुरो वुवधातिन्यः राधोऽनं गूतौः संपदाधितमृयताः अभूतस्य सोमस्य प्रलीः पृाखपित्रयः तास्तथाविधा सूयं देवीर्दैवतारूपा देवा देवेषु शममस्मदीयं स्थापयत कंच, उपहूता अनुक्ञताः सत्यः सोमस्यांशं रित सोमश्वानु- ज्ञातो युष्माकमंशं पिबतु

उपहूता; सोमस्य पिवतेत्यस्पाभिपायाह-

शवाः स्थ वृषतुर हत्याहेष वा अपार सोमपीथः » [ सै का० प्र०४अ० ४] इति।

अस्मनमन्ते पिवतेति यदुच्यत एतदैवा्देववानां सोमपानम्‌

धुर शीमतसायणाचाय॑विरवितमाभ्यसमेता- पवष ( पत्रेषु सग्रहेणाय पूरुपावहतस्य सोमस्याभिषवः )

वदनं परसति- ५य पूवं वेद्‌ नाप्वािच्छति ? (सैन कार ६१० जन ४] जे मरणे प्राप्नोति यत्त इति। धौधायनः- “अन समयत यते सोम दमि ज्योतिवैदधिषया यंदुरावन्तरिके तेनास्मै यजमानायोरु राया रुष्यधि दाते वोच इति हति | आपस्तम्बः-“ यत्ते सोम दवि ज्योतिरिति राजानममिमन्वयते » इतिं | हे सोम धिषु ठोकेषु त्वदीयं यण्ज्योतिरस्ि तेन ज्योतिषोऽस यंणमोनाय रायो धनोरु समू विस्तीर्ण स्थानं छुपि कुर मिच-भेधिकीर्ं यज॑मानो भक्त्येति दुवे फटमदमिन्ाय बरूहि विषीत्यदिस्तालर्थमाह- बत्ते सोम दिषि ष्योतिरित्यभ्य एवैनं ठोकेभ्यः सै मरति » [५ का० ६१० ४अ० ४] इति। -रोकंभयेणैनं सोमं सम्यक्पोषयति -भिषण इति कलः-५ तिरथर्मफठफे अभिमृशति धिषणे वीह रपी वीहयेधामूजै दयाथामूर्न मे धततं मा वार हि५सिषं मा मा हिषसिषटमिति? इवि | हे धिषणे सोमस्य चणो वा धारधिव्यो वाट्‌ सती विष्ये सत्यौ वीड- यैथा पनरण्यभिषवादिषातेन षिश्ेपो मा पिति ददं सम्भयतम्‌ ऊर्ज सोम~ रसं दधाथां युवां धारयतम्‌ ऊर्ज मे मलयं धत्ते प्रयच्छतम्‌ भह युवा हिंसिषम्‌ युवामपि मा मा हिंसिष्टम्‌ मन्बोऽपमुपक्षितः , कल्पः“ एकेग्रहायाऽभर राजानमुपरे न्युप्य हैतृचमसतेऽरशूनवधाय तस्मि स्मावाणभूपारयुसवनमुपोनिधाय विः पदृक्षिणमुपरि परि्ावथनिभ्राभमुषेति प्ागपागुद्गधराणिति, यां भार्यो कमेयेत तां मनसा ध्याधेद्म्ब नि पष्वरेति * इति भ्रागपागिति पागाद्यो या दिशसताः सवौ हे सोम लां पर्भिमुख्येने धावन्तु हेऽम्न मातुस्थानीय सोम निष्वरांशुभ्यो रासना निर्गच्छ प्रागा- दिमन्वः सोमनि्रहणदैतुलवानिमराम इत्युच्यते उप्रोऽमिषवाधारः परषाणस्त- सिमन्सोममवस्थाप्य नियाममन्वं एत्‌

१. "फल

५४अनः १) छष्णयसदीयततिशेयसेदिता ४५ ( पिष रसगहणा्यं परमुपावहतस्य सोमस्याभिषवः ) दिशामाधावनोकतेसालर्यमाह-

सौमो वै राजा दिोऽभ्यध्यायत्स निशो्नु॒माविालमागपणुीधरीगि- त्याह दिभ्य एवैनः सं भरत्पथो दिश एवास्मा अव चन्ये [२० कीक पर ४अ०४]इति।

अम्ब मातरित्याद्यः शब्दाः सरीणामुपटाठनाय पयुच्यनतेऽतोऽनवरष््पयोगे- णौ पयानंविधिः सूच्यत इत्यभिप्रेत्य व्यचे-

अम्ब नि ष्वरे्याह"” [ सं० का० ६प्र० ४अ० ४] इतिं।

यस्मदम्बे्युपारनमाह तस्ादृष्ययिदित्यमिपायः

वेदनं परोसति-

कमुका एन^ सियो मनि एवं वेद [सं० का ९० ¢ अ० ४] इति।

यत्त इति कसपः-“ पतिपस्थाता राजन्येवं दौ धीवपि सूति यते सोमादाभ्यं नाम नागवि ते सोम सोमाय सहेति » हति

यः सोम उपांशुमरहाय परप उपर ज्यः शावाः स्थेति मन्वेण वसतीवरी- भिर्पदृष्टसतस्माललोमाद्पादाय षं शवः स्यापिताः तथा चोक्तम्‌--“ उप- सृष्टस्य राज्ञः पदंशूना्ौनसंवि्टानादाय चर्मणि निधाय » इति निषि सवनेषु महामिषवे' देष पण्णामेशूनां मध्ये दौ द्वावंशू संपृजेत्‌ हे सोम ते लर्दीषं यनाम रातुभिरदाभ्यमतिरसकरा्थ जागृवि जागर्कं हे सोम मै, सोमाय ते पादक्सोमनामधारिणे तुभ्यमिदं सोमांगुद्रयं साहा हृवमस्तु

सोमयिदयुक्तेरभिपायमाह--

यतते सोमादाम्ये नाम जागृवीत्पिष भै सोमस्य सोमपीथः सं० का० प्र० ४अ०४] इति।

यथाञ््ौ होममन्तरगेवापा सोमानमुक्तं तथौ सोभस्थप्येष एव मन्ेणा- शुदरयपक्षपः 1

सोमपानवेद्नं भरोसति-

५य॒ एवंवेद सौम्यामा्मच्छैति » [सै० ४अ० ४1 इति।

सलोपयागविनाशषं प्रा्नोति

हि षवेषु "र शु

४५४ भरमत्सायणाचार्यदिरयितमाप्यसमेता- [१ परयाकाण्डे-- ( उपांहाकिधानम्‌ ) = " प्णामेनां संवाताठृथक्षरणं विधते-

घन्ति वा एवत्सोमं यदभिपुण्वन्यरशूनप॒ गृहणाति ब्ामत एवैनम्‌ »

सं काण प्रण ४अ०४] इति। अंटानामपनयनेनाभिषव्पाद्रादेने सोमं प्यति

मृहाभिषवे तत्त विषते-

^ प्राणा वा ॐं९शवः पशवः सोमोऽशशुनरपि पनत पराणानेवं पशुष दृषाति » [संर का० परण ४अ० ४] इति।

तरिषु सवनेषु प्रथं विते-

द्ावषि सजति वसादौ प्राणाः” [सं० का० ६१०४ अ०४] हेति चभुःो्म्रणिन्दिमहूषाः प्राणाः प्रते द्वौ दौ भूवा तचण्छ्रेषु कनते।

अत्र विनिपोगसतमहः-

^ आदुदेमानमादाय अ्ावाऽीत्यभिमन््रयेत्‌

इन्द्रा सोममिति पश्च शत्रा निम्ाम्पसेचनम्‌

यक्ते पोमं मन्वपित्वा भिपेति फठकै स्पृशेत्‌

पाकः परक्षिणाष्ठावो सम्ब पतीं विचिन्तयेत्‌

यत्ते महत्यभिषेव हं दुमोगे नेवेरिताः २॥ "” इति

इति श्ीमत्सायणाचायैविरविते माधददीये वेदाधैपरकाे रष्णयचुरव- दीयतैतिरीयसंहितामाष्ये प्रथमकोण्डे चतृधपपाठके प्रथमोऽनुवाकः ( अथ प्रथमाष्टके चतुर्थप्रपाठके द्वितीयोऽनुवाकः )

वाचस्पत॑ये पवस्व वाजिन्यृषा वृष्णो अश शम्यां गभ॑स्तिपूतो देवो देवाना पाषि्रंमसि येषा भागोऽसि तेभ्य॑स्त्वा स्वांछतोऽमि मधुः मतीत इष॑स्छधि विभ्वेभयस्तेन्दियेभ्यो दिव्ये भ्यः पार्थिवेभ्यो मन॑स्वाूवन्तारकिमानिहि

प्रगा०४अब०२] टप्णयजुवदीयतैततिरीयसंदिता ४५५ ( उपां्हाभिधानम्‌ ) स्वाहां तवा सुभवः पूरय देवेभ्य॑स्वा मरी- चिभ्य॑ एषते येनः प्राणाय ला ( )॥ (वाचः सपर्चलारिरयवू ) इति छष्णयनुर्वदीयतैत्तिरीयसंहितायां प्रथमाष्टके चतुर्थमपाठके द्वितीयोऽनुवाकः = (अथ प्रथमकाण्डे चतुधपपाठके द्वितीयोऽनुवाकः ) प्रथमेऽनुवाक उपांशुग्रहणाय सोमाभिषवसंनाहोऽभिहितः भथ द्वितीये वूपांयुगरहोऽभिधीयते वाचस्पतय इति बौधामनः-“ अन्तर्दधाति प्रतिप्रस्थाता प्रथमाम्याबं- शुभ्यामानयत्यध्वयू्वाचसपतये पवस्व वाभिनित्यन्वधाति प्रतिप्रस्थाता मध्य माभ्यामेदुम्यामानयत्यध्व्ूैषा वृष्णो अश्ुभ्यां गैभंसिपूत इत्यन्तदैषाति प्रति- पस्यति्माम्यामेसुम्धामानयत्यध्वधदेवो देवानां प्रित्रमसि येषां मागोऽति तेम्य~ स्वेति इति भाप्सतम्बस्तेकमन्रतामाह-^ अ्टौ(रतवोऽेअभेपुणोत्यथ परतिपस्पातो- पशुपा धारयेनुपात्तानामुपरि दाश अन्तदृधाति तस्मिलमिषुतमध्वयुरञ्जणिनाँ गृणाति पराचसतये पवस्व वाजिनित्यवं विहितो द्वितीयस्तृतीयश्ापि पैकाद्शरू ~ स्वो द्वितीयमभिषुणोति दादृशरूवस्तृतीयम्‌ ›› इति है बाजिननप्रद्‌ सोम पतये पाठकदेवार्थं वाचः सेबन्धिना मन्नेण पवस्व शधो भव वृषा रसहपतेन वर्षणसमथंस्वं गभस्तिपूतः परवमरण्ये सू्राभिपिः पूत शृदानीं तु वृष्णो वरष॑णसम्थ॑स्य सोमस्यांयुभ्यामनरधापिताभ्यां पवस्व किंच त्वमा देव एव सन्देवानां सोमपां पिर शुिदेतुरसि येषां देवानां भागोऽति तेभ्यस्वा गृह्णामि विधत्ते प्राणो वा एष यदुपाशयुयंदुपार शमा प्रहा गृह्यन्ते प्राणमेवानु परयन्ति [से० फार ६१० ४अ०५]इि। यज्ञस्य प्राणस्थानीय उपांयुः अपानवागादिस्थानीयास्लन्त्ागवेाय- कादयः अतः पाणेन मृल्यत्वाल्यथमतस्तदूमहणं युक्तम्‌ क. ग. ध. ठ. “भ्यामवन" रकं. ग, ष. ड. “कन्नपा" स. नाऽभिगृ"

४५६ = भीमत्सायणाचायंविरादितभाष्यसमेता- ` [१रथपकएेत ( उरद्चगरदाभिषानपर ) त्रिषु पय॑िषु विरक्षणसंख्या्िरिषटमनिषवं विभ्रते ^“ अरुणो समाऽशौपवेशिः प्रातःवन एवाहं यन्तः सरस्थापयामि तेन तवः सरर्थितेन चरामी्य छृतोऽपरेऽभि पुणोत्यष्टक्षरा गायत्री गायते प्रातः- स्वनं प्रातःसवनमेव तेनाऽपोयिकादश रुतो दवितीयमेकाद्शाक्षरा विषटतैषटमे माध्यंदिनं सवनं माध्यंदिनमेव सवनं तेनाऽऽपोति दवादश कवसतृतीयं दादशक्ष- रा जगती जागते तृतीयसवने तृतीयसवनमेव तेनाऽभमोतेतार वाव यज्ञस्य सरर्थितिमुवात्रासक्दायास्कन + तद्यधक्ञस्य रिथितस्य स्कन्दति » [सै° ०६ प्र अ०५]इति। उपवेश्य पूव कथिद्रुणनामा यथोक्ततिविधाभिषवर्पमिव यतस्य .समा- ,पिरुवाच तदेतद्विनाशाप संपद्यते समाप्तस्य यज्ञस्य संबन्धि यदसु न्प ~ ,ति,वद्विनषटमेव विवि पयौयेषवटसषमेवेवि पक्षाः विधते ‰4.अधो सल्वाहु्गयक्ती वाव प्रातःसवने नाविषादु इत्यनतिवादुकः एने भातृव्यो भवति एवं वेद्‌ तस्माद्वै रषोऽभिषुलयम्‌ !› [ सं° .का०६ =्‌०.४.भ.० ५] इति अतियः गायभ्येव वैते तिष्ट्नगत्यौ तु वर्ते , अभिकाक्षरयुकत्ा -पशधमानलप्विवाद्‌ः चासवसप्षरोां गयत्यां संभवति यथपि प्र सवेन छन्दोन्तराण्यपि संभवन्ति तथाऽपि गयत्येवाभिमानिदेववा गाया -भतिषादामावं यो वेद्‌ पति शापुरप्यनतिवादुको भवति, अनिन्दको भवती- त्यथैः यमदायतयेव सवनमभिमन्धते तस्माततदी येव सं्पया प्रातःसवने ष्वपि पयौयष्वमिपोतन्यम्‌ "मत्स्य. प्थममगि वाकगन्दतासवैमाह-- ^ ब्रसवादिनो वदन्ति पषित्वन्तोऽन्ये ग्रहा गृहन्ते किंप्वि्उपाश्युरिवि वाकाविव इति. तरयद्राचस्पते पवस्व याजिनित्याह वाकेन पवयति » [ सं° का० पृण ४अ०५] इति।

-उपरुव्यतिरिकता महा दशापवित्नामकेन वसेण रोधिता गृहते वूरपौ-

9 १. ख. "राया मायव्याः सं

भरपा०४अनु०९] छृष्णयसुर्वदीयतैत्तिरीयसंदिता ४५७ ( उपांुगहाभिधानम्‌ )

भागान्वराणामर्थः प्रसि इत्याह

वृष्णो अश्युभ्यामित्याह वृष्णो सेतावध््‌ यौ सोमस्य गभसिपूत इत्याह मृभ्रसतिना येनं पवयति देवो देवानां पविवमसीत्याह देवो सेष सन्देवानां पवित्रं येपां गोऽ तेभ्यस्वेत्याह येषा हेष भागसतेभ्य एन गृहाति » [ सेर क़ा° ६प्र० ४अ०५] इति।

स्वारित इति बोधायनः-“ अथ मतिपस्थातुमरहमादत्ते स्वारुतोऽती- तयनपेक्षते मधुमतीनं इपररुधीत्ययेनूर्मुन्ाटि िभभयसतेन्दियेभयो दिग्े- भ्यः पाथिवेभ्य इति » इति

आचापर्तम्बस्तेकमन्धतामाह-“° स्वारतोऽसीत््वयुहमादाय »» इति

हे उपांदुम्रह तं स्वंरुतो$तति मया स्वीरतोऽ्ि मधुमतीरपो मधुराण्य- श्नानि नोऽस्मदभे रषि कुरु देवजन्मनि मनुष्यजन्मनि स्थितेभ्यः सवभ्य इनदरमिभ्यो हिताय त्वँ स्वी करोमि सांरुतशब्देन प्राणह्पस्य प्रहस्य खा- धनत्वं विवक्षितम्‌ मधुमतीशब्देन स्वादुलम्‌

दिव्यपाधिवश्देन भन्द्रमभिवि द्र॑पति-

स्ृतोऽसीत्याह पाणमेव स्वमरूव मधुमतीनं इषर्रुषीत्याह स्रवा स्मा शृदु\ स्वदयति विषेभ्यसतेन्दियेभ्यो दिव्येभ्यः पारथवेभ्य हत्ाहोभमेष्वेव देवमनुष्येषु पाणान्दधाति » [ सं* का० प्रण ४अ०५] इति।

मनसेति धायनः-“ उपोत्तिष्ठति मनस्वाऽटवत्वनरिशमननिही- सत्या+ नीम जुहोत्यन्वारम्ये यजमाने स्वाहा ता सुमवः सूर्यायेति इति

आपस्तम्बः-५ उर्वन्तरिक्षमन्वहीति दक्षिणेन होतारमतिक्रामति येन बा होता प्रतिपादुयेन्मनस्वाशट्विति दक्षिणतोऽवस्थाय दृक्षिणपरिभिरसभिमन्ववृहत्य स्वाहा वा सुभवः पू्यायेति दक्षिणतः माचमृणु संतत दीघं हता देवभ्यस्वा- मरीचिपेभ्य इति मध्यमे परिष ठेपं निमा इति

प्राणकपोपागुनामक ग्रह त्वां मनोऽ व्याप्नोतु 1 विस्रणमन्तरिशमनु- सत्य तवमाहवनीयदेशे गच्छ हे सुभवः दोभनं भवः स॒द्धावो मध्यावस्थि- तिरक्षणो यस्य प्राणस्य सोऽयं सुमवाः। हे प्राण तवा वं प्रं सूर्याय बहि- पपराणरूपाय्‌ स्वाहा जुहोमि सूर्यस्य पराणरपलमायकैेराम्नातम्‌-५ आ- दत्यो पै बासः पाण उद्यत्येष सनं चाभू पाणभनुगूहणाति न; दति हे खेप तवां मरीपिषाखकदेवार्थ परिधौ माभि

५८

४५८ श्रीमत्सायणाचारथविरयितमाप्यसमेता- [१पथगकाण्डे- ( उपाडगहाभिधानम्‌ ) कमेण मनान््याच्े- ^ मनस्वाटवित्याह मन एवाश्रुत उवैन्तरिक्षमनििहीत्याहान्तरिकषदेवत्यो हिं पराणः स्वाहा ला सुभवः पू्येत्याह पाणा पै खमवततो देवालेष्ेव परोक्ष जोति दवेभयस्या मरीपिपेभ्य इत्याहाऽऽदित्यस्य पै समयो देवा मरीमिषा- स्तेषां तद्भागधेयं तानेव तेन प्रीणाति » [सं० कार ६प्र० अ०५] इति स्वभवसः स्वशरीरेऽवर्थिता देवाः प्राणवायवः तत प्रणिभ्यः ख्वहित्यकते तेषां पयक्षहमो भवतीति ततरित्यन्य सूर्थपितयुक्तलादयं परोक्षहेषः यद्वा स्वमवस इति वक्तव्ये सति सुभवस इत्युक्तया परोक्षतवम्‌ रलषिनामकभरेतना देवा अचेतनानां मरीचीनां पकाः ठेष्मा्ने ह्तस्याधोमृखलमृष्वभुखतये फठमेदेन विधत्ते यदि कामयेत वरुकः पूजन्यः स्यादिति नीचा हसेन नि मू्यादवृ्टमेव नि यच्छति यद्वि कामयेतावर्षुकः स्यादिलु्तानेन नि मूत्यादृषटिवोद्यच्छति ?” [संगका० ६प्र० ४अ०५] इति। भैरिणे मत्यमिचरता पुरुषेण होमातूर्ं पाठय मविरेषमुतादयति- ^ यद्यमिचदेद्ं नहथ ता होष्यपरीति श्रुयाद्‌हृतिमेवेने परपतन्हन्ति » [संगका० ६प्र० ४अ०५] कति। हे पाणरूप सूमयं देवदत्तनामकं धैरिणे प्रथमतो मार्य पशाचां परति हेष्यामीति तयात्‌ एतन्म भुला देव आहूिमेक्षमाण एन वैरिणं मार यत्येव वैरिणो दूरेरषकिते सत्यभिचरतोऽनृषठानवि रेषे विधतते- यदि दूरे स्पाद्‌ा तमितोशतष्ठेमाणमेवास्यानुगत्य हनति » [ सं° का५ ६प्र०४अ०५]इति। तमितोरा ग्टानिथीबन्ते कटं निरुचछरषासः स्थातं रक्ोति तावततत्‌। वोऽयं निरोधोऽस्य षैरिणः प्रणमनुगत्य मारथत्येव एष इति बौधायनः-“ अथ परदक्षिणमवर्याऽश्रयणस्थात्यां अहस्य सं्ायमवनयति एष ते योनिरित्यधेवस्िनुपागुपविऽौ परस्याथैनं दक्षिणत उपांशुसतवनेन संसृष्टं सादयति प्राणाय वेति ?' इति

स. मतत्याऽऽ्र' "२ प्रस्यत्ययैनदक्षि ` ,

प्रपा०४अनु०२्‌] छष्णयजुवैदीयौत्तिरीयसं हिता ४५६ ( अन्त्यमग्रहाभिधान् )

आप्स्तम्बः-“ सवैमा्पणस्थात्यां संपातमवनीय, एष ते ोनिः पा- णाम तवेति रिकतं पा्मायवने साद्यमिता तस्िनंडुभवास्य तं॑तृतीयसवनेऽ- पिसज्यामिषुणुयात्‌ » इति

हे संसाव संपात, एष आग्रयणारूपस्ते तव योनिः स्थानम्‌ अथवा हे उपांडपातरष खरस्य दक्षिणांसपदेशस्ते स्थानम्‌ अतः पराणदेवतारेतोषार्थं त्वामव सादयामि सरो नाम दक्षिणस्य हविधीनस्य पुर्तान्णृदं परषिप्य निष्पादितो देशः पात्रमयोगार्थः तथा सूत्रम्‌-खरे पा्ाणि प्रयुनक्यभि- देवतेति दकषिणंऽ् उपांदुषात्रं सोमो देवते्य्रंऽसेऽन्तथौमस्य वृहनसीति ते अन्तरेण यावाणमुपांशसवनं दक्षिणामुखं संखष्टं॑पावाभ्यां तमप्रेण प्रत््वि दविदेव्यपत्राणि ?' इत्याद एष ते योनिः प्राणाय लेतपेष मन्न उपेक्षितः

अभिचरतः पावासाद्नाय मन्वान्तरमुषादयति-

^ यद्यभिचरेदमुष्य त्वा प्राणे सादयामीति साद्येदसनो वै प्राणः पाणमे- वास्य सादयति » [सण का० ६प्र० अ० ५] इति।

हे उपांशुपाव पराणरूपं ताममृष्य वैरिणः भाणे स्थापयामीतुक्ते सत्यस~ नो बिनाररहितो यजमानपराणो वेरिणः पाणं सादयति विनाशयति

अभिषु सोमरसः पतिपरस्थातृहस्तगत उपांयुपतरे यदा गृहते तदा अहा- न्तरवद्रल्ेण शोधनं भवति किल्वैशुभिरिति विधत्ते

पमि शुभिः पवयति पद्या ऋतव ऋुभिरेैनं पवयति» [सग काण ६प्र०४अ०५] इति।

नात्र ष्ण्णा्यूनां सुगपपमोगः किंतु विष परमायेष्विति विधत्ते

तिः प्यति भय कमे छोका पएभिरेैनं ठोकैः पवयति [से० कार प्र० ४अ०५] इति।

नात्र वक्षयमाणयरहेष्विव दृशापिवनामिसुतया धारया ब्रह करतु त्रिष्वपि प्यिष्वध्व्ोरिल्ञछिनेति विधत्ते-

बरहवादिनो वन्ति कस्मात्त्यात्रयः पशूना हस्तादाना इति यत्रिरूपा- शु९ हसेन विगृह्णाति तस्मात्रयः परूनाः हस्तादानाः परुषो ही मकंदः [सेर कार ६प्र० ४अ०५] इति।

४६० श्रीमत्सायणाचार्यविरवितमाप्यसमेता- [परथमकष्दि- ( अन्तयमिग्रहामिधानम्‌ ) मौमहिषादयः सवै परावो मृखादानाः एवे तु अयो हस्तदोरनाः पुरुषोऽ पि “ह्मण बरा्ञणमाटभते इत्यादावाटभ्यलातयुः अत्र विनियोगसं्रहः~ वाचो दुागुग्रहणं स्वामद्त्ेऽन्यहस्ततः उरु गत्वा मनस्वेति वेदेक्षिणतः स्थितिः स्वाहा गुहोति देवेभ्यो मध्यमे परिषौ तेथा केषं निमाट्ैष प्ररं साद्येत्सष बणिताः ईति हति श्ीमत्सायणाचाय॑विरपिते माध्य वेदाधभकाशे एष्णवजुदीपै- तत्तिरीयसंहितामप्ये प्रथमकाण्डे चतु्थपपाठ्के द्वितीयोऽनुवाकः २॥

(अथ प्रथगा्फे चतु्पपाठके हतीयोऽनुवाकः ) उपयामगहीतोऽस्यनतर्यच्छ मघवन्पांहि सोभः युरुष्य रायः समिपौ यजस्वान्तस्तै दधामि ावांप्थिवी अम्तर्वनतरिक्ष« सजोषा देवै ररः परैश्ान्त्यामि मंघवन्भाद्यस्व स्पा तोऽपि मधुमतीर्न इष॑स्छधि विवैभ्यस्वेन्दर- येभ्यो दिव्येभ्यः पाथिवेभ्यो मन॑स्वावन्त- रिक्षमनििहि स्वाहां तवा पुमवः भूययि देवे- भ्य॑स्त्वा मरीचिपेभ्य एष ते योनिरपानायं त्वा(१)॥

(भ्यः सप च॑) इति हृष्णयनुैदीयतैततिरीयसंहितायां प्रथमा चतुर्थप्रपाठके तृतीयोऽनुवाकः

१्क.ष. ङ,तदा 3

पपा०४अ६] छ्णयसुवदीयतैतिरोसंरितौ ४९॥ ( अन्तयमिग्रहामिषानम्‌ ) ( जथ प्रथमकाण्डे चतुर्थपाठके तृतीयोऽनुवाकः ) 1

द्वितीयेव इपांराधहोऽभिहितः अथ तृतीयेमारम्य दूति रानोष्वनुषा- केष्वनतधौष्‌।धकाः पोटश्यनत। महा अभिधपन्ते ततर परपथे पाड एव नियामकः।

उकयाभगृहीतें इति केतः“ उदित आदितयेऽतर्थामं गृहोत्यतिपिवमा- स्यं रोकतं उषधागृहीतोऽस्यन्तर्वच्छ मघवन्पाहि सोममृरुष्यं रायः समिषो यज हमसे दधामि ्यव्राथिवी अन्तस्व॑नतरिकष, सजोषा देवैरवः दिशानत्ौमि भृषकनदिलति ^ हति

भेतिकदमेनिस्थ दृहापवितेणे्वनतशुजस्य हे सोमरस लमुपपागृही- तोष उपयामः प्रथिवी “यं वा उपयामः), हति श्रतेः एथिष्याभुलनं प््मययनरथीमसितिकं पूवैनतथीभदेष्देनोच्यते हे मपवर्तन्तंच्छं, इदं पाथमस्माकं भ्रातुव्पेभयोऽन्त्ौनं मथा भवति तथा निममय ततः सोमं पार्य | रायो धनानि उरुष्य रकष। समिषः सथीचीनान्यनानि य॑नस्व देहि। चावीषएिव्यौ वनुमहदतदंधामि व्थववाथिके करोमि विस्तीणंमनतरिकषमप्यन्तद॑षामि हे भववने दै सैष : सलोपो सह [ परीयमाणः सेवमानो वा ] अस्मि लन्तर्पाम्रहे मादयस्व तव दष्टः सनन्यानपि हृप॑य

अन्तथामनि सीरत विधते

देवा पै यद्ेऽकुव॑त तदसुरा अकुत ते देवा उपाश्यौ यञ्ञ^ सश्ट्था- व्ववनतपुपलौ सेमस्थापयन्तेऽुरा वजमुचत्य देवानभ्योधशत ते वेधां पिभ्यत इ्पपाधावन्तानिनोऽतेयामिणंनतरषत तदन्तेयामस्योनतर्योमतवं दनत्थानि भ~ हति मरतिन्पोनिव तैजंमानोऽन्धते / [ सैऽकां ०६१०४अ०६ ] इषि

पववत िध्तामसुराणां व्यामोहाथुपादुभहे समापीय भूषा रहति देवस तैथा रकः परकारणज्ञाला छानसुरानिन्वोऽनेौमरेभा- हितीमकरीत ततौ भात्न्यन्तधानीय्तिथीपो भरीतेध्यः

मेमन चोवोपथनयेः परीहि

न्ते दधामि यं वाप्रथिवी अरतरवनरिकषमित्रिभिरय लोभे पनी परतृवयाननत्पते # [ से० क° १० ४अ० ]कति।

„ष श्यामं"

४६२ श्रीमसायणाचारथविरचितभाप्यसतमेता- [प्रथमकाण्डे 1 ( अन्तयामगरहाभिधानम्‌ ) सजोषा इत्यदिः पयोजनमाह-

ते देवा अमन्यन्ेन्रो वा इदममूदयदुयः स्म इति तेऽरवन्मघवननु भा भजेति सजोषा देवैरवैैः पेरेथेत्यव्रषीये दैवाः पे ये चावरे तानुमयानना- भजत्सजोषा देवैरवैरेः परेत्याह ये चैव देवाः रे ये चावरे तानुमयाननवा- भजति ? [से० का० परण ४अ० ६1] इति।

यदेश प्राप्तुं वयमिच्छावन्तः इदं समिन एवामूत्ापवानिति मता ते देवा अञ्वन्‌ हे मव॑सूवामन्वर्मानपि भागिनः कुरिति तत इन्वः सजो- षा इत्यादि वाक्येनानुज्ञो तयानक्ञया ये चोकछ्टा देवा ये निरष्टास्ा- न्सवोन्मागिनोऽकरोत्‌ अतोऽत्रापि सजोषा इत्यादकरया सरवान्ागिनः करोति

मादुषस्ेत्यव यथा भागटाभेन देवानां हष॑स्तथा यज्ञधिप्रामविन यजमान स्यापि हष च्योतति

^ अन्तयौमे मघवन्माद्यस्वेह्याह यज्ञादेव यजमानं नान्तरेति [ सं० का० ६१० ४अ० ६] इति।

` मन्तरोपक्रमगतस्य गृहीवशब्दस्य प्रयोजनमाह - उपयामगृहीतोऽसीत्याहापानस्प परते [सै णका ०६१ ०४अ ०६] इति। भपानदेवताया अन्तयामाभिमानिवया वसिनगहीते पराणिनामपानो धृतो भवति नाघोपांशोरिवाज्लटिना अर्ण तु दशापविवेनाभिज्ञतया धारयेत्यभि- परे्याऽह-

^ यदुमावपविौ गृह्याता पाणमपानोऽनु न्यष्ठेतममायुकः स्यालवित्रवा- नन्तयामो गृहते प्राणापानयो » [ से०का०६१०४अ ०६ ] इवि

पाणवृतः स्वमावतो बहि्गच्छत्यतः प्राणर्पस्योपांशोः पवित्रेण नियमनं नपिक्ितम्‌ यथन्तयौमोऽपरि तद्दपिवः स्पात्तदनियमितवात्तूपोऽा- नोऽपि निर्गच्छन्तं प्राणमनु निर्गच्छेत्‌ ततः प्राणापानयोरमावान्तरियेत प्रवि- वेण नियमिते तपनि तदूषिनामूवः पाणो निरगच्छनपि नात्यन्तं देहं प्रि- त्यजेत्‌ तस्मादुभपोधौरणाय दशापदिनेणान्तामं गृहणीयात्‌ तलरकारः सूते भिहितः-“ अदा शुमू(मयोपादुपा(्ोवनौ चापिङन्य स्ेष्व्॑वो दिग्यो महामिषवमभिपण्न्ति अमिपुतमध्वयुरञ्ञटिना संपिश्चपि तमुनेताऽ्तरेणो-

१क.ग्‌, ड, शतगतधा* | रक. "दाभ्योपांचु"

रा ०४जनु०९] = छष्णयजुदीयतेतिरीयसं हितां ४५६ [ देनरवायवग्रहाभिधानम्‌ ] (चो)दत्योत्तरत आधवनीयेऽवनयति उद्रातारो दरोणकटजं प्रतिष्ठाप्य तस्मिनुदी- चीनं दशापवित्रं वितन्वन्ति पविवस्य यजमानो नारिं रुला तसिन्होतृचमसेन धारां सावय्युद्श्वनेनोनेवाऽऽ्यवनीयाद्धोतृचमसत आनयति संतता धारा साव- पितन्या घोरामा अन्तयैमे गृहणाति सर्वश्वातो ग्रहानाधरवात्‌ » इति ग्रह- णादृष्वंमन्तयौमस्योपांशुवत्छांरुतादिमन्रमयोगः कतैव्यः स्वांत इति पते मन्वा उपेकषिवाः उपांधन्त्यामपात्रयोरासादने मध्यगतेनोपांगु्वनेन सह्‌ स्प् विधत्ते प्राणापान वा एतौ यदुपा धन्त्ामो व्यान उपाश्युस्वनो यं काम येत पमायुकः स्पादित्यसर्सटौ तस्य सादयेदयनेनैव स्य पराणापानौ वि च्ठि- नत्ति ताजक्पर मीयते यं कामयेत सर्वमायुरियादिति सर्ष्टो तस्य सादयेद्वा- नेनेवास्य प्राणापानौ तनोति सर्वमायुरेति [संगा ०६ ०४अ ०६] इति। अव सूवम्‌-“ सर्वमाग्रयणस्थास्यां संपातमानीयष ते योनिरपानाय वतिं रिक्तं पाजमायतने सादयति व्यानाय लेति वे अन्तरेण आवाणमुपाडुसवनं दक्षि- णामुखं संसृष्टं प्रा्ाभ्याम्‌ ?› इति अचर विनिपोगसंग्रहः- उपान्तथौमकस्ततवर खांङृतादि तु पूर्ववत्‌ इति ति श्रीमत्सायणाधा्यविरचिति माधवीये वेदापरकारे रष्णयनु- वदीयौेततिरीयसीहितामाप्ये पथमकाण्डे चतुर्थपपाणके तृतीयोऽनुवाकः; ( अथ प्रथमाष्टके चतुपपाठके चतुर्थोऽनुवाकः ) वायो भूष ञयचिपा उप॑ नः सह॑ ते नियुतो विश्ववार उपो ते अन्धो मय॑मयामि यस्य॑ देव दधिषे पर्वपेय॑म्‌ उपयामग्ंहीतोऽसि वायवे वेचरवायू इमे सृताः उप प्रयोभिरा ग॑तमिन्देवो वाग्नि दि उपयाभगूंहीतोऽ-

१.ङ. धार्या + स. चित्वा न्या °

४६४ शरीपत्मोश्याचायंविरयितमाप्यसमेता- [१पथपक्राएे - [ फवकरय्दापिषान्‌ ] सीना त्वेष ते योनिः सजोमाम्या त्वा (१)॥ (भावो तिचलािभशत्‌ )

इति ष्णयजुर्ेदीयतैततिरीयसं हिताया प्रथमाष्टके चतुर्थप्रपाठके चतुर्थोऽनुवाकः ( भथ प्रथमकाण्डे चतुधमपठके चतुर्थोऽनुवाकः )1

कृत्यः देनं गृहणात्या वायो मूष रुजपरा इतमनुदृ्तोपगरागरसै" कोभ श्रे तेति गृ्तोपवन्ववामू सूता इतयदवरत्योपयाप्ुदतोीः तपू तेति गरीवा परितरद्दामि; १िभोषृ ते पोतः सुक्र तेति सवयबगि » इवि

मन्नं पएबन्ते-

वायो इति पायो लमागय महामा्छुरं डे निकः श्धसोमपास्वं नोऽसानुपागच्छ हे विश्ववार विशराक् बरे हक्ं वियुतः सन्ति। नियु्छन्दरेनं बमवाहनमूवा अश्रा उचने तदर्ध; ्िमरसलूपरमनं मं हकरं वस्मदुपो समीपे वामप्रामि परान्यो हे देव यस्य सेपरस्य संब- नि रसदव्य प॑पे प्रथममेव पातम्यमिति मनो दमिमे भूतद्मानसि . तादशेन समेन तामुप(पाोयामीत्यन्वयः दे सोमरस तवमुपयामेन पृरथिवीरूपदारपतरिण गृहीतोऽकषि लां वायवे गृहामि हे इच्धवाय्‌ इमे सोमाः सूता अभिषुता अतो युवा पथोभिैः सेमरररमोनिमितपरतरुप समरी१ आगतमागच्छवम्‌। हि यस्मा दि्दवः सोमरसा वणुखन्ति युव पपत हे सोम दाह्प्रेण गृहीतोऽसि इन्दवायुभ्यां ला गरहा हे एष्‌ सरण्मैकदेशसते निक्लव स्थानम्‌ भ~ तोऽ सजोषाभ्यां सपानमीतिभ्यागिनदरायुम्याधिनवाम्रथं लां सूदयामि एते मन्वा उकाः

द्विदेवत्यहेष्वस्य पराथ्यं ्िपत्ते-

वाग्वा एषा येदनछृवायवो यृदनयायवामा महा गृरन्ते वाचमेवानु यन्ति" [से का० प्रण अ>2 ७] इति|

स. "तुप |

रपा ०४अनु ०४] . छृष्णयजुर्वदीयतेततिरीयसं हिता 1 ४९५ ( दनद्रवायेवयहामिधानम्‌ ) ८. दन्दवायवमैतवरुणाधिनग्रहाणामभिमानिदेववा वक्वकषुःभोवाभिषाः स्मदिन्दवायवो वागित्यच्यते तस्म पाथम्ये सति वाचं पुरतः वीं षकषुरा- योऽनु प्रषन्ति तत्पाथम्पं पकारान्तरेण परशंसति वायुं देवा अज्हवन्त्तोमः राजानः हनामेति सेवदर वृणे मदा एव बो अहा गन्धा इति तसमदन्दवायवाप्ा महा गृहन्ते वम्नन्‌ [सै०.का० प्रण ४अ०७]इति। अभिषवः सोमदेवताया हननम्‌ ^ , तदेव प्राथम्यं दृढयितु पुनरपि वायुं परशंसति, अथवा बयुसतीरथौ वामे गृहणीादिति विधिरुनेयः : ^ सोऽप देवा नोपाधृष्णुवन्ते वायुमनुवननिमं न; स्वदयेति सोऽबरवीदरं वे महेवत्यन्येव वः पा्ाण्यच्यान्ता इति तस्मानानादेवत्यानि सन्ति बायग्या. श्ुच्यन्ते तेभ्यो वायुरेवासवदयत्तसमा्यलृपपि तल्मषति पि प्रजन्वि वायुर्हि तस्य परवोयिता खदयिता » [से° का० ६प्र० ४अ०७]इति। अं सोमो हतः सलपृयशदग॑न्योऽभवत्‌। नोपप्रष्णुवनसवाद कर्त नाशक्गुषतं भरेवावरुणाधिनादीन्यमि मरहपात्राणि वाय्थानीतयच्यन्ते अत एवाऽन्नावम्‌- आग्राष्ण आवायम्यानि " इति ।' रोके यद्रसतु दृवाधिक्यासूतिगन्धोपेतं भवति तच्छोषयपितुं परे वयो विप्जन्ति प्रार्थ स्थौपयन्ति अवस्ताष्शस्य धस्तुनो वायुः शोधयता खवादुकतौ सर्व्रहसाधारणमुपयामगृहीतोऽसीत्यमं मनतं व्याचष्टे ४४ ^ तस्य पिग्रहणे नाविनदनतसाऽदिविरववी्ठरं वृणा अथ ममा वि गृही मदवत्था एव व; सोमाः सना असनित्युपयामगृहीतोऽसीत्याहादितिदेव्यासतेन्‌ यानि हि दारुमयाणि प्रत्ाण्यसयैतानि येनः संमूतानि याति सृनयानि साक्षा- चान्यस्य तस्मदिवमाह » [ सै का० प० अ०७] इति। विविधदेवताथतेन गृहते येन मन्वेण ताश मनव नारमन्त अदितिः परथिवी मया भूमिपतिपाद्कमन्नेण ये युष्माकं सोमास सरवऽपरि होमकाठे युषमदेवत्यतेऽ्यासाद्नकाे मंदेवत्ा; सन्तति भूमेवचेः उपथामगृहीतोऽसी-

खः श्वरः। उ"॥ ५९

४६ श्रीमत्मायण्ाचा्यवरिरयितमाप्यसमेता- [१ पुथप्काणडे- (पन्वायवगरहामिभरानमन ) निवा त्रं मूमिराह उपयामिन पूिसवन्धिपतण गृहीति इति मनवाथः कतैतनमनयोगेण पूर्वोक्तवरेण सोमा अदितिदेवत्याः द्विविधानि सीमपा- शाणि दाहमयाणै बरहहपाणि मृन्मयानि चाऽ्मयणस्थाल्यादीनि क्रा भूमेः संबन्धिनी या वृकषस्पा योनिर्तस्याः संभृतानि अ्रहादीनि, स्थात्यादीनि हु साक्षोदेव मूमः कार्याणि तसमादुपयामगृहीत इव्यव मन्वो ब्रते रे(दोदवापवोरेकसिनन्रे सह्‌ ग्रहणं विभक्ते वागे प्राच्यन्पारताऽदृतते देवा दृनमवुवलिमां नो वाचं व्यकुर्तर सोऽव पृमै मदं वैव वायवे सह गृह्याता इति तस्पन्धवायवः सह गृहवे ताभिन्ो मध्यतोध्करम्य व्याकरोत्तसमादियं व्याषवा वागुधेते » [सै कार ६१० ४अ०७]वि। मेधं भरैदिकमृचरूपा वाक्सा पूष प्राची समुदपोपयकयरूपेण दष्ठाममाना ततां वास्येताषदकं वाक्यं तसिन्वाक्ेऽ्ेतावदेकं पदं ततिन्पेभीयं पि पु इत्येवं विम्य स्तः करणं व्याकरणं जब्रहिवलादब्याखयबद्ु- वृत्ता तानो मध्यतोऽकरम्य वाक्यदादिपेण द्र तवर विणि निषि

शू९.९१्‌१ ४५० ] इति। 4 दिव एकमेव सहृ्रहणूपं वरमवृणोत्मातष्वेन्रस्य सुप्रह्। यस्ास्व पा मध्यतो विमकासस्यादुमगोर्वायधग्णगो ष्‌ इध मह- एूषभा वाभो पूषेति केवरस्य वायोरादौ महम्‌) एत्रवापू सुतर त्यत्र ते तसमदिस्य मधय स्थानम्‌ , वसमरपिभू्ञ्े द्राणां वाणव्लं दिलीपो वरः तस्मात दविः सोपहगूम्‌ इत आरभ्य विनियोगः प्रटतंशानुवाकस्पात् .उदाहरिषप अथ मीरा रायपुर पश्वादि विन्विम्‌- परोपाशोरुत सस्य स्थाने स्यदिन्दपायवः आचोऽ्यलविधेमं धारायक्तामतोक्तितः इति-। १क.ष.ठ.५म्‌। विकृ, स. ष, ड, 'युक्तोऽय" |

पठकगः-उपायुहः पयमेः। अन्यो वी भेवावरुणयधतुथं इयादि तारयित 6 मरहणामिति पूवः पक्षः नैवयुकतम्‌ अर्म षौ देन्दवादपो घारामहा, तदेयं धारा गृहीती 0 4 शी टको बाध्ये! तसदवायवः ससव सथा रहै विनितम्‌- 6 सवौदौ सस्यं वा स्थने क्यः स्येव षिः पनिरासिस्यः कामविदिपानपः इति , , , म॑ एवं भूपते -५ देवा पवामान्महानहीपायः कः ~ < नु » इति सोऽयं कम्य पृन्दवायवः सर्वपाप ु्मूतीनां म्य कृतः धाराग्रहादिलस्य पृष॑मेव पिद्वो सत्या पूनरष्य प्रषः ति पि वूमः-नावर सवौयतवे विधातं शक्यम्‌। पारामहाणां परत्र ती यथामाप्तामलोपेवानां धारामहाणां कामरंयोगोऽतर परिधौ इति सव सीन एुवाौन्धगायवमहः प्ीपापवाय्य तृतीयपदि विन्तितम्‌- रथंतरं सा सोमे भयेत्तददृवृहनगत्‌ पेनवायवधुका्मयणामा् महाः भता रथेतरादितक्तमन्य्त्मायवा गुणः गायृाियुतातूर्वाद्यदृषयावु्तितो गणैः सोमशब्दुप्रफरणे ग्योतिष्ठोमसमपैके महाम गुणस्तत्र व्यावृत्तिस्तु प्रपर इति व्योतिष्टोम शपते -“ यदि रथतरसामा सोमः स्पदिन्वायवाभान्‌ [रभ्‌] गृहीयाथदि वृहत्तामा शुकम न्यदि ६. | (५ शि सोमश सोमटतासाधिनकौ यागोऽभिधीवते माध्यंदिनसवने पृष्ठस्तोत्रे रथतरवृहन्जगनामकानि सामानि विकनतरकिि ~ सानि अभि त्वा दृत्यं योनायुलनं रथेवरम्‌ तवामिद हवामह शत्व

१क. घ. इ. "यल्यादि"।

[/ श्रीमत्सायणाचारयैविरवितमाष्यसमेता- -[१पथपकाण्डे- ( पेन्दवायव्रहाभिधानम्‌ ) स्यामुसनेबृहत्‌ जगतीन्दस्कायामुतलं जगत्‌ एवाव, भेवावरणः काधिनः, क्रः, भन्धी, आग्रयणः, उक््थः, प्ट्व इत्यादयो ग्रहा पने गृहनते ।. दारुपातेषु सोमरसस्य, म्रहणाद्म्रहा मृबन्ति ` सोमयागस्य हसामोपेवत्वपकषे तेषु महे्यन्दवायवः परथमे ग्रहीतव्यः वृहत्तामोपेतत्वपकष दकः पथमः नगत्तामोपेतलपक्ष आग्रयणः प्राथमिक इति ` पिष्यवा7 जयाथ त्र प्ररतो ज्योपिष्टोमो गायवरादिसामेपितः तटृनयावृत्यथौमिह्‌ रथादयो शृणाः कीत्य॑ने तस्मदेशवायवायलदिगुणोपेतानि कमान्तराणि विधीयन्त इति परि ब्रूमः--पदि रथंतरसामा सोमः स्यादितपक्तौ यः सोम~ द्दसतेन पकरगेन चात्र ज्योतिष्टोमः समर्प्यते तसिन्सर्मपिते ग्रहामलं गुणो व्रिपीयते रथंतरादिगणानुवायेन ज्योपिष्टोमस्य व्यावृत्तिः संभवति तस्य पौतःवनादौ गापक्रादिसामेपेततेऽपि पष्टसतोत्रे रथ॑तरादियोगस्याि संभवात्‌ किं तरि व्यावत्यैत इति चेत्‌, रथ॑तरवहलगतां परमाथतो व्यावृत्तिरिति व््यामः{ रथंतरादयः पृष्ठस्तोत्रे पिकलिताः तपर रथंतरानुवदिनेतरौ षौ ग्यावतते एवमितरत्रापि तस्मादयं गुणविधिः ननु यः गरकृतो व्योविषटोमः सोज्े्षां सोमयागानां प्रकृतिः हि प्रकतौ जगत्यमुनं साम ॒पिहिवमसिि भं एव दृशमाध्याये पश्चमपादुस्य पश्चदृशाधिकरणे प्रथमवर्णके ° यदि जगत्सामा इतिवाक्योक्माग्रयणायलवं विरतौ विपुवनामके पख्येऽहनि व्यवस्थापितम्‌ मादे, तथाऽपि नार कथिद्िरोभः आभ्रपणामरववाक्पं करमान्तरविधायकं, कंलन्येन विष्िवि सोमयागे पत्र जगत्ताम संभवात त्र गुणविधायकमित्ये- तावत एषात्र प्रतिप्रा्यतवात्‌ तुतीया्यायस्प परश्चमपदे चिन्तितम्‌-- देन्दवायवरोषस्य सकदरकष उतात्तरत्‌ -पषैन्पायात्सषदधकषो द्विषो वचनाद्धयेत्‌ ? इति 2, व्पौपिष्टोमे योऽपधवायषमरहस्वव॒संस्कायंस्य सोमतयेकतातषदेव शष॑कायमिति चेनमवम्‌ दरन्दवायवस्य भक्षयति दिसेतस्य ववद्‌ करोतीति वृचनादिभ्षणम्‌ = भय च्छत्वः-- 1 `` आवापो मूषेदि शष्ट इन्द्रवायू इति गायत्री = `

-परार ४अनु ०५] . दृष्णयजुर्ेदीयतेमिरीयसंदिता ५६९ (मेवावरुणगहाभिधानम्‌ ) ~. .. पि श्ीमत्सायणराचायंविरनिते माधवीयं वेदाथैपकाशे ठष्णयणु-...- : >“ .. -दीफौतिरीयसंहितामाप्ये पथमकण्डे चतुरथपपारके चतुर्थोऽनुवाकः

( अथ प्रथमाष्टके चतुर्थप्रपाठके प्मोऽनुवाकः ) अयं वौ मित्रावरुणा सृतः सोम॑ ` ्रता- वृधा ममेदिह श्च॑त« हव॑म्‌ उपयामग्रही- ` ` तोऽसि मि्रावरणाभ्यां त्वैष ते योनिंतायु- भ्यौत्वा(१)॥ ( अं वैँ विधति )।

इति छम्णय्र्वेदीयतेततिरीयसंदितायां प्रथमा = चतुर्थप्रपाठके परश्चमोऽनुवाकः ५॥

( अथ प्रथमकाण्डे चतुैपपाठके पृश्मोऽनुवाकः )1. ` कल्यः“ अयं वां मित्रावरुणेति भेवावरुणं गृहीत्वा शृत शीषेन पयसा शीला, एष ते योनिकरतायुभ्यां तेति साद्यापै इति .; मन्वपारस्तु- अयं वामिति हे ऋवावृधा सत्यस्य वधकौ मितावरुणो युषयोः सोमः सुतोऽभिपूतः इदिति हेतौ यस्मादाभिपुतस्तस्मादिह कर्मणि मम॒ हवं मृदीय- माहे शरुतं युवा शृणुतम्‌ ऋवायुम्ां सत्यभिच्छदमपां मि्राबरुणाम्पाम्‌ सष्टमन्यत्‌ ; „. मन्रानुकषय गृहीतस्य सोमरपस्य क्षीरमेखनं विधित्सुः पस्तौपि- ` ` मित्र देवा अवुवन्त्सोमः राजान९ हनामेति सोऽरधीमाहे, पवस्य वा ' अहं मिननमस्मीति तमनरुवन्हनामिवेति सोऽवरवीदरर वृणे पय॑सेव मे सोमर भ्रीण- जिति वस्मानेवावरुणं प्रयसा श्रीणन्ति वस्मासदवोऽपाकामनिवः सन्कूरमकार- ति? [सेका प्र० ४अ०८] इति। ` हनाम तया सहिता वयमित्यथैः नाहं सोम॑ हन्मीति रोषः सर्वमिव; ` 1 ---- क.ग.ष,ड, णै

‰७® श्रीमत्सायेणाचीर्यविरचिरतमाप्यसमेता- [परचषैकाण्दै ( मेवावरुणगहाभिधन)

महन हैः अत एवासमकिमपि मिव्रतानोमवासरदयं कार्थ हननं लमा सहैव कुमः भ्रीणम्मश्येयुः कूरं सोमर्वधं एतवत द्ीताः प्रर वोऽपक्ान्ताः

विधे-

करूरमिव खट धा एषं करोति यः सोमिनं यजते तसात शवोऽप कामन्ति यन्ै्ावरुणं पयसा भीणाति पयुभिरव तनि समधैयदि पुमिेनमानम्‌ » [सैर का० ६० ५अ०८]इति।

ततेन भरयरगेनं मिवदेवयजमानयोः पर्ुसमृदिर्मवति

असतु पर्ने पशुरपूिस्य तु कृतस्य तरमेव वस्य वृतत्ादितयाह-

पुरा लड्‌ ववि मित्रोऽेदप मतकूर चक्ष पशवः कमिष्यन्तीति तस्मा- देवमवु्णीत # [से० का० प्र० ४अ०८ ] इति

कूरं सोमवधं रतवतो म्ोऽपकेपिष्यनतीलमभ भिः सौमवधातसुरैव सत्व वषिदितवान्‌ तस्मदिव कारणासशुसमृदहें क्षीरमिश्रणमवृणीव

अथ मिर्वर्णयरकेनं पतणं गरहणं विधत्ते

कणि देषो अंुकेव्धोऽरशभुवा सोमर रानान॑र हनति सीदं वृणे रं वैष भि्ाम सह गृ्ाता इति तसमानैभापरुणंः संहं गृण स्याद्राज्ञा राजानमर्शमृषा परनि वैश्येन वेशवर पूदरेण शरदम्‌ » [रसै का० पर॑ ४० ] इति

अधि वरयम में पपोतीरयंशभूदयाद्‌ः सोमो कणश पसरः योक हमरो रणः सोमे रद यादिनो वृहदारण्यके शषत्रिथतेनेकरीतिः त्स्य समाम्नातलात्‌। यस्ादशभुवा वरुणेन सह सोभ हनामेति देवकं तजः होकेऽपि तथां कुवन्ति त्था रामो पिभीषणेना मुवा सहितो र्व जं्ीन। कैषकवियोर्यहिम्‌

भैावसिश्ववोयेवानन् विधते

वाद दिषी नक्तासीदव्यवृं ते दैवा मिवि्विदवनिईनी वि वासयतमिति तावतां वरं वृणाषहा एफ एवाऽभ्वतूर्ो महौँ राता वसदिशरदाधवः पवौ भेवापर्णादृहते" [० का० प्र०४ अं४.८] हवि

इदं कारस्वरूपमव्याकृत्तमािमक्ते पवैमासीत्‌ एतावदहृरिति दिवा नाऽ

पप्र०४अनु ११] छष्णयनुेयतैत्तिरीयसेहिता ४५4 (-तरवर्येगरदयभिषानम्‌ )

सीत्‌ एतावती रात्रिरिति नक्तं नाऽऽसीत्‌ इदमविभक्तं कारखरूपं नोऽस्र- दृधं विवासयतं विभ्य स्थापयतम्‌ आवदावाभ्यामस्मकीयमरहापिि्थः।

ननुपान्त्पामूवपि भेतरावरुणालुष्भव गृहीाषितमारङ्कवाऽश्ह--

पाणापरानौ हेतौ यदुपाभथन्तया [सं कार ६प्र० अण < ] इति

माणापरानयोः सतोः पश्चादितरेन्विषस्थितिरिति तयोः पूरवभावित्वमविवादम्‌। इतेषु मेषयेन्रवायव एक एव भेवावरुणासूर्वः वरं छन्पवाशोरानपोरि- मागमजनयवाित्राह-

भिनोऽहरजतयदररुणो रान ततो वा, छं वयौच्छवसैत्ावरुणो गृणते गयुष्टयै ? [ सं० का० प्र०४अ०८] इति।

सूर्यौदयमाहभ्य तदृस्तममपयनतं काटोऽरितयेवं गिनः कल्सयप्रास तेदूषवै पृष्ठ प्मोदयप्रयन्ता रानिरितमतद्ररुणस्प कलमनम्‌ वतं जारम्योमयक्ान्नस्व- क्प ध्योच्ठद्विमकमासीत्‌ ब्यृष्टया शहोरात्रविभाग्रामर

अथ चछन्द्‌ः- धुप वापितेतरा गायत्री प, ीष्ामणात्रामरपिरकि माधवीये वेदाधपकाे छण्णप्रुवैः दीयतेतिरीयसंहितामा्ये पथमफौष्डेदनुधमपाके पृशवमोऽनुवकः

[ अथ प्रथमाष्टके चतुर्थमपाठके षष्ठोऽनुवाकः ] 1 यावांकञ्ञा मधुमत्यश्विना पनृतांबती तयां यज्ञं मिंमिक्षतम्‌। उपयामग्रतिोऽस्यभ्वः भ्यौ तवैष ते योनिरमा्धीभ्यां तवा (१) (या बादर )। इति शृष्णयज्ैशेयतैतिरीयसंहितायां प्रथ्राष्टकेः चहुृभमाठके, पषठोऽकुवाकः ६.॥

४७२ श्रीमत्सायणाचायंविरवितमाण्यसमेता- [१मथमकाष्ठः. [ अग्विनग्रहाभिधानम्‌ ] ( अय प्रथमाष्टके चतुर्थप्रपाठके सप्तमोऽनुवाकः ) प्रातर्ुनो वि मुंच्येथामभ्धिनावेह ग॑च्छ

तम अस्य सोम॑स्य पीतये उंपथामगरही- तोऽस्यण्िभ्यौ तवैष ते योनिरिभ्यौ ता[१]॥ ( भातयजविकान विशतिः ) इति रष्णयनुर्वदीयतेततिरीयसंहितायां प्रथमाष्टके चतुर्थप्रपाठके सप्तमोऽनुवाकः

(अथ मथमकाण्डे चतुधपपा्के पषठसमानुवाकौ )

कल~“ आशिनं गृहणाति या वां करोति अ्रहणश्ादनौ प्रोणकरशाद्‌ धाराग्रहा प्रवया गृन्ते वचनादन्यतः » इति 2

पढसतु-

यावा करोति| हेऽधिनाऽशचिनौ देवौ वां युवयोयां कशा या वक्ता मिमिक्षे सेक्तुगिच्छतं निप्पादयतमित्यथः कदासमानया जिहयोन- ्वाद्ाणिवान कशा कीदशी मधुमती पर्षशब्द्रहित। सूनृतावती प्रियवचनो- मेता मधुना पूरणा.) दविरमा्वी तादशीम्पामधिभूियां वां सादयामि

आभिनग्रहायान्यो विकलितो मन्त्र एवमाम्नायते

भरातयंनािति। हेऽभिनौ युवां परातयनौ भातःकाठ एवनिन यनमानेन युक्तौ सन्ताविवैरेयैनमनैविुच्येथाम्‌ इह कमण्यायच्छतम्‌ किम्‌ अस्य सोमस्य पीयते पानाय सष्न्पत्‌

एताममनवानुपकषयाऽऽधिनमहणं विधत्ते-

यज्ञस्य शिरोऽच्छिदयत ते देवा -अभिनावदुवन्मिषजौ पै स्थ इदं यज्ञस्य

छिरः प्रति धत्तमिति तावत्तां वरं वृणावंहे रहः एव नावाप गृह्यतामिति ताभ्यामितमाभिनमगृहणन्ततो पै तौ यज्ञस्य शिरः पतयध्तां धदाधिनो गृहते यज्ञस्य निष्ठमै [ सं का० ६० ४अ०९] इति।

य्षपपः पुरा कदाषिदेवानां वसत गृहीता देवैः सह योद स्यं धनुवाम-

श्च. ड, नृपतिर्मा स, ता सोमं साः

्रारजनु°७ हैष्णेयजुैदीथतत्तिरीयसंदिता ४७३

(आष्धिनग्रहाभिधानम्‌ ) हस्ते धरता धनुष एका कोटि भमौ दिषीय कटिं गठे परतिष्कम्यापिष् तदानीमुपदीकानाममिर्जनुभिभमिषे घ्यामाने भक्षिते सति उृशित्ा- कस्य धनुष ऊर््वकोटिः स्वयभदरच्छन्ती यक्षस्य रिरोऽपि च्छित्या वासना सहोध्व॑मुदगमयत्‌ भोऽथ वृत्ताः यवेगय्ासणे समाम्नातः“ व्य धनुधिभवमाण\ दिर उद्तैयत्‌ » इति तैदिद्मव संगृहते-यस्यं रिरोऽ स्छठि्तेति अत्राप्यदिषटोमेऽ्यावयोहि ९३ भव्यः यदप्याधिनं पिक पाटमाभिनंपू्रडाममारमेतेतीरिपोरल्याषयोहपिसतथाऽ्पगिष्ोे पूर्वं नालि तवापि देपमाणंनादिना नाऽ्वयो; परितोषः, तु भरहेणेेत्यमिपाषः तसमा दाधिनमहणं यज्ञस्य ॒निष्छतपै मषति

आधिनयहणस्य स्तोवीदूषयकाठं पिधते--

तौ देवा अङ्व्पूतौ वा इमी मनृष्यसरौ पिपमविति तस्ाद्ीषणेन भेषजं काय॑मपूतो केषोभेप्यो यो मिपकतौ बेहिष्पवेभनेन पवपितरा ताभ्या मेतमाभिनमगृहन्तसमादवहिप्पमानि स्तूते आभो गृहते » [ सं° का पर०४अ०९]इति।

छ्दोमानासूरराभन्धोपकमि सूरैतयमृपात यता नर इत्वादिकैमामनातं सच्च गायधरसाम्ना गोतन्यम्‌ तदिदं बहि्ेवभान्तोषम्‌ धाथधिनौ मिकितता- रमेण मनुष्यचारितन युकतषादपूतौ तयोः ्लौषेण धुषतातत्लोदृधं वदी- मब्रहस्य काचः

विधत्ते--

तस्मदेवै विदुषा बहिवेमान अपरः पिष वे बरिभवभाने भता- नमेव पथयते ' [ सं का० प०४अ०.६] हति

एवं विदुषौ सौरस्य शुचिरेव भानैषीपसधीभहयेः

तत्मकारः सूते द्शिवः--““ उदृश्वः प्रहा बहि्पवमनाय प्चविनंः ते न्वारन्धा सवैश भर्ीताल्यौरभवे धतलोवैरं भविता भरितीरमूरगातो- तारं नह्ा ्रहाणं यलंभौनेः » रतयोदिः

अव प्रसङ्गा लौकिकंषिकित्तोयामरंशोपकरजभिकं किंविदेक्ः विधते

तयोकतेधा भेषण्यं वं न्यदेषुर्न तृतीयमच्त तीय ्ीहंणे वतीं पैसा

तल रि र्न =

६०

४०४ श्रीमल्सायणाचोयंविरचितमाष्यसमेता- [१पथम्काण्डे- ( आश्विनग्रहामिधानम्‌ )

दुदपातमुपनिषाय त्रास्णं दक्षिणतो निषाय भेषजं कुर्पाादेव भेषजं तेन करोति समधुकमस्य छतं मवति » [ सं° का० पर ४अ०९] इति।

अ्नुदकब्रा्गेष्वदषदरिणोपकारकं पदरैषज्यं तधा स्थितं तंदेवासलयोर- भिनोः स्थापितवन्वः तसमादधिनोरनुहाय टोकिको भिषगुषकुम्मं समीपे निषाय त्रासणमुपेशयाभिन चोपसमिष्यभेषन्यं कुर्यात्‌ तथा सति यावदङ्गना- तमादश्यक वेन सर्वैण सह रुतव्वातसमृदधं भेष््यं मवति

अत्र दविदेवत्यानमिन्दवायवमेवावरुणाधिनयहाणां तत्तततिनियाहपनैः सह होमविधिमर्थवादेनोमेतुकामः पर्नमुत्थापयति--

जहवादिनो वदन्ति कस्मात्सत्यदिकपात्रा द्विदेवत्या गृन्ते द्विपा हूयन्त इति ? [ सं कार प्रण अ० ९] इवि।

महणकाठे सोमानामकैकपा्रवमुक्तरीतय दष्टव्यम्‌ होमकाले द्विपलं सूत्र दशितम्‌--“ हविर्धानं गच्छन्तंमेष्यति वायव इन्दवायुम्पामनुत्रूहीति, उप यामगहीवोऽकषि वाक्षसदसीतयादित्यपतेण पतिमस्थाता दरोणकदशदन्वा- यवस्य प्रिनिग्राहं गृहीता सादययन्धवायवमादायाध्वयुोणकट शा परिषु- वया राजानमुमो निष्कम्य दक्षिणतोऽवस्थाय दृक्षिणं प्रिधिसंभिमन्वपहत्याध्वरो यज्ञोऽयमस्तु देवा इति परिष्टवयाऽऽ्ारमावारयत्या्राव्य परत्याभाविवे समेष्यति वायव इन्द्राभ्या भरष्येति वषदूवे' जृहुव एवपु्तराम्यां यहाभ्यां पच- रतः ? इति

मभ्योत्रं द्रायरि--

येदेकमपाता गृहते तसमदिकोऽ्तरतः प्राणो - दिप न्वे तसाद

* बहिशलाणाः ? [ से°-का० प्र० ४अ० ९] इति।

बक्षरादिपराणानामन्तरकालकताढहिदरमेदेन द्विवातत्साम्ययिकपाववं द्वि- प्ावतवं कुांदितयथंः

अवर सवनीयपुरोडाशानां स्वष्टकति हुते सति द्विदेवतयग्रहमचारो विहितः परोडाशसंयन्धिन इडोपह्लानस्यापि स्िषटख्द्नन्तरमावी `चोद्कपाषः कारसतं बाधित्वा दविदेवत्शेषमक्षणादुष्व॑मुपाह्वानस्योतकं विधत्त

प्राणा वा एते यदृद्िेवत्याः पशव इडा यदिडां पूर्वा द्विदेवत्येभ्य उप

स, वा्धृस* स. ते लुरोति पुनरवषटकृते जु"

^

भरष०४अनु ०७] छष्णयनु्ेदीयतैत्तिीयसंहिता 1 ४५५

( आश्विनग्रहाभिधानम्‌ ) हवेत पदाभिः पराणानन्तदधीत प्रमायुकः स्पादृद्िदकत्यान्भक्षपिलेडामुष हव यते प्राणानेवाऽऽ्मन्धिला पृरनुपर हवये ? [से °का०६१०४अ ०९] इति

द्विदेवत्यशेषमक्षणेभ्यः परागिडायाः पृद्ाहमाया उपाृवाने भाणानां व्यवषटि- तत्वाद्जमानो श्रेत, पश्ादाद्वाने तु नायं दोषोऽस्ति

भक्षणे विषं विधत्ते

वाग्वा देन्दवायवशवक्ष्ावरुणः भरो्माधिनः पुरस्तदिन्धवायवं भक्षयवि तस्मासुरस्तद्ाचा वदति पुरस्तासावरुणं तस्मासुरसता्चुषा परयति सरतः प्रिहारमाधिनं तसमात्सवैतः भरोत्रेण दृणोति” [सि ०का०६प्र०४अ०९] इति

पुरस्तादु्तो यथागृहीतेभेत्यथेः। सर्वतः परिहारं शिरः परदक्षिणीरत्येत्यथैः।

पत्राणां सादने पुरोडाशश्कलादिसरितत्ं विधैर-

^ प्राणा वा एते यदृद्विेवत्या अरिक्तानि पाक्राणि सादयति तस्माद्रिका अन्तरतः प्राणा यतः सट पै यज्ञस्य विवतस्य॒न क्रियेते तदनु यज्ञ रक्षा स्यव चरन्ति यद्रिक्तानि पात्राणि सादयति क्रियमाणमेव तथन्ञस्य शये रक्षसा- मनन्ववचाराय [ से्का०६पर०४अ०९ ] इति

शकटादियोगः सूत्र दशितः“ पुरोडाशशकल्मन्वायवस्प पतऽवद्धावि पयस्या भे्रावरुणस्प धाना आश्विनस्य » एति अन्तरतः प्राणानामरिकलवं नामाऽदरस्थानेपितत्वम्‌ पात्राणामारिकत्वेन यत्ते पिस्मृतमप्यङ्ग क्रिपमाणमेव संतिष्ठत इति रक्षसां चादरार नासि

साद्नस्थाने विधत्ते

दक्षिणस्य हविपौनस्योचरस्पां वरतन्ा\ सादयति वाच्येव वाचं द्धावि [से° का० ६१० ४अ०९]इति।

उत्तरस्य यक्षस्य मग सादयेत्‌ वरमरूपायां बाच्येव भरहरूपां वाचं स्थाप्यति

सादितानां यहाणामवस्थानावर्धिं विधचे-

तृतीयसवनातरि शेरे यज्ञस्य त्यै » [ संका ०६१०४अ०९ ] इति

दरे वसन्तीत्यर्थः

अथ मीमांसा

ख, प्रणैनयैव" 1

४५५. धीमत्सपठका्यविरविक्ष्यसमेवा- [पपयमकाण्डे~

( शुकामन्िमरहयोरमिधानम्‌ ) पपपमापस्पः चहु दित्वितम्‌-> अगर, दुम प्रको यवाय पष्ठः कमः निकमे गरिम; दन्ुत्पपाना। समततः परम कल्पनीयः पत्यक्षतु श्रतेः कमः कठिन शकषिमुङ्ष्य त्वर्थो पलः वकः » इति स्योपिटोपः देन्दकाषाङ्िन्कागिलग्रहुतिषस्थाने पितः तस्य दृशमस्थानतं वाचकेनैव कण्देनाऽअनायते-^ आध्िो दृशो गृहते इति तत्र कमो शमिति समक्योः। वथादहोकलेमाटषवं यवागृपाकः पृर्तिः + सः याथंषशासू पाए कक्शयपतो समवस तस्मादुभयतच्छिकः कम इति परापे वरूमः-पायो हि ऊपवाभिश्छयकः, किंवन्पथाऽनुपपत्या कल्पयति क्म इत्येषा श्रक्छ्ति साक्षदेवः कमममिषत्ते ततः पाठा- दि श्रुतिः पबखाः। अकः पाठः कं कलयत्वसुामध्यमनुसतयैव कलयति असामर्यं यकाम्वाः पूर्तं नतु, कयमन्तरेग होमारंमवात्‌ वस्मात्दिन वस्तुस्ामध्यंदक्षणोऽ्वं उपय इत्यर्थस्य पराल्यवत्यम्‌ भ्रत्य पां सादित कमं नियन्तः [ अः छन्दः- 1 या वां कश पाव्ुजावितयेते गाप्यो इश श्रीमत्सायणाचायैविरविते माधवीये वेदाथपकारे छप्णयनु- ईदीयौतिरीयसीहिवामाघ्ये मथमकाण्डे चन्म पषठलक्मानुषाकौः।# ( अथ प्रथमा चतुधे्ादङेऽहमोऽनुबाकः )। अयं वेनश्चोद्यत्ृभ्रिगमां न्योतिज॑रायू रज॑सो विमाने इमपरपार सैगमे भूयस्य रियं विप्रां मतिभी रिहन्ति उपयामग्र- दीतोऽपि शण्डाय त्वैष ते योनिंवारिती पाहि (१)॥ स, अममर्थ

पुपार४अनु०९] छृष्णयनु्ेदीयतैतिरीयसंहिता ४७७ ( श्क्रामन्यिगरहयोरािधानम्‌ )

( अं वेनः पश्वविरशातिः ) इति हृष्णयनुरवेदीयतैक्तिरीयसंहितायां प्रथमाष्टके चतुथपाठकेऽटमोऽनुवाकः < ------- ( अथ प्रथमा चतुर््पाढके नवमोऽनुवाकः ) तं प्रलया पूर्वथां विश्वथेमथा ज्येढतातिं वरहषद खवुर्विद प्रतीचीनं बरृननौ दोहसे गिराऽधदयं जय॑न्तमनु यार वर्धसे उपया मगहीतोऽि मकयि तवैष ते योनिः प्रनाः पाहि (१)॥ ( पूवि{श्तिः ) इति ष्णयजुैदीयतेत्तिरीयसंहितायां प्रथमाष्टके चतुर्थप्रपाठके नवमोऽनुवाकः ९॥

( अथ प्रथपो्टके चतुपपाठकेऽटमनवमानुवाकौ )

कल्पः“ अयं बेनभोदुपति क्रं गृहीता हिरण्येन श्रीतैष ते योनिवी- रतां पाहीति सादयति ? इति

प्रस्ु-

अय वेन इति भयमितीन्रो निदियते वेनः कान्तोऽभीषः विनः कन्तावित्यस्माद्धावोरुतनलात्‌ पृ्षरादित्यसतस्प गभमूता आष्ः। वथा चान्यत प्रकनो्तराभ्पामयमर्थः शरूयते“ करेमा आपो निविशन्ते यो यान्ति संप्रति » इति पर्नः। ¢ आपः सूर्ये समाहिताः अग्राण्यपः परपयन्वे इत्युत्तरम्‌ अयं वेनः प्रभिगभोश्ोदयत्‌ अपो वप॑तीत्य्थः कीदरोऽषम्‌ योतिर्णरायुः विद्युहक्षणं तेणो जशायुद्टनं यस्यासौ ष्योतिभैरायुः कुत्रायं वरषीवि रजसो विमाने धूटेषिशेषेण निर्माणं यसिमज्युष्के मुभदेे तत्र दषति। अपां सू्मगभीमिवः कथं संप इति वेत्‌ भवोच्यते-पिमा विजः सूषैस्पपां

४०८ श्ीपत्तायणारचाविरापितभाप्यसमेता- [१ पथमकाण्डे-. (्क्रामन्यिरहयोदाभिधानय्‌)

संगमे निमित्तत सर्तमाि्ं िवु स्तनेषयं शिशुमिव उाठयन्ते( नतो ) म॒विमिमरसहितामिराहृतिभी रिदिनति यजन्ती्य्थः जहूतदेवताभिरिमा आपो नयन्ते एतदेवाभिप्रेत्य भरूयते- “भूरिं पर्जन्या जिन्वन्ति दिवं भिनवन्य- प्रयः » इति हे शुक्ह दारुपत्रेण गृहीतोऽसि शुक्त्राय शण्डाय तवा गृहणामि एष सैकदेशसते योनिः स्थानम्‌ वाश्वं यजमानस्य वीरतां कृ्मबूरतं पाटय

कृत्यः परलथेति मन्थिनं गृहीत्वा सक्तुभिः श्रीणाति एष ते योनिः प्रनाः पाहीति साद्यति इति 1

प्रणसतु~

तं प्रलथेति इन््रायाजुहवुरिति बराह्मण्यं मन्त्र देन्रः तमिनं सतुम इति देषः परलथेत्यादौ थामत्यय उपमाथः प्रलाः पुरातना परग्वाद्यो यथा लामसतुव्तथा वयमपि तां समः पर्या पिवादय इव विभ्रथाओीवाः सरवे यजमाना इव दमथा वर्तमाना इमे यजमाना इव कीटशमिन्म्‌ व्येष्ठता- तिम्‌ खाँ तातिमरत्यः विपदे यागे सनिहिततवेन रिषन्वम्‌। रुषविदं यजमानाय दृतव्यत्वेन स्वग वेतीति सुव्वित्तम्‌ हे इन्र यस्त्वं पतीवीनं भतिगमनमसमत्मिकूटं वृजने व्नीयमारस्याभद्धादि दोहते रिकी करोषि विनाशयसि ताद्रशं लं स्तुमः कर पुनः स्तुमः यास्‌ क्रियास॒ त्वमादुं कषिपर- कारिणं जयन्तं सम्यगनुष्टानेन यजमानान्तरादतिरयनोपेतं यजमानमनु सोमपा- नेन सत्या वधस तास क्रियासु तमिन्द्र सुमः हे मन्थियह तवमुपमामगृही- तोऽपि युक्रपुवाय मकनामकाय तां गृहामि एष सरपदेशस्तव स्थानम्‌ त्वं यजमानस्य प्रजाः पाटय

मन्वानुपषय अहौ विधत्ते--

बृहसरव्देवानां पुरोहित आसीच्छण्डामकौवसुराणां ब्रलण्वन्तो देवा आसन्बलण्वन्तोऽसुरा्तेऽन्योन्यं नाराकनुव्मिभवितु ते देवाः रण्डामकावुषा- मन्यन्त तावनूतां वरं वृणावहै यहयेव नावत्ाप गृहयेताभिति ताम्यमितौ शुक्रा- मन्धिनाषगृहन्ततो देवा अमवन्यराऽसुरा यस्यैवं विदुषः गुकामन्थिनो शृते मवत्यालना पराऽस्य भ्रातृव्यो मवति कार ६प० अण १०1] इि।

परेपा०४जनु ०६] छृष्णयजुर्ैदीयतेततिरीयसंदिता ४५९ ( इक्रमन्धथिग्रहयोरमिधानम्‌ ) ब्रलण्वन्तः पुरोहितानुषठितमन्वसामथ्यैपिताः उपामन््रयन्त रहस्युपच्छ- ब्दितवन्तः यद्यप्यन्यत्र शण्डामकंयोरावयोयंज्ञमागो नास्ति तथाऽ््यत्राप्य- भिष्टोमे सोऽस्तु तापि यहविव तु ठेपादिः अत्न गृ्ेतामित्येताव- देव शण्डामकम्ां वृतं तु हूयेतामिति ततो देवा यहणम्रेण सकार्यं साधितवन्तः ~ अथाथवदेन ग्रहयोरधस्तालसानां पातनामपध्वैसनं विधातुं विधिमुनयति- तौ देवा अप्नुचयाऽऽलमन इृनदरायाजुहयुनुततौ शण्डामर्कौ सहामुनेति जरमादं द्वष्याद्यमेव द्रे तेनैनौ सहाप नुदते [ सं० का० ६० अ० १०] इति देवाः स्वकाय॑सिदधेरू्व तौ शण्डामकायिपरतायं स्वकीयायेन्दाय तौ शुकराम- न्थि्रहावजहवुः तस्मादृग्रहयोरधोरपां प्रिमपध्वेसयनन्पत्र समाग्नातमपनु- ताविति मन्तं वयात्‌ अमुनेत्यत द्रष्य दवेषु नाम ध्पायेत्‌ अव सुषम्‌ तौ परक्षिवाम्यां शकटाभ्यामपिधायपोक्षिता्पामधस्तालासूनपध्वसयतोभ- न्तौ शण्डामरफौ सहामुनत्यपनुत्तः शण्ड इति वाऽ्वधदषपं मनसा ध्यायन- पुत्तो मकं ईति तं प्रतिमस्थाता » इति अन्यवाऽऽम्नतिन मन्वेण गरहहोमस्प विधिपर्थवादेनोनयति-- प्रथमः संरृतिरिधकमेधेमैनावामन इन्दरायाहवुरिन्रो सेतानि कूपाणि करिकदवरत्‌ » [ सं° का० प्र अ०१०] इति। मन्वपाटस्ु--५ प्रथमः संरतिरविश्रकमा पथमो मित्रो वरुणो अभिः प्रथमो वृहसपतिश्विकरिलान्‌ तसमा दृन्द्राय सुतपा जुहोमि इति सन्ध प्रथमो देवानां मुर्यः सर्वाधिपरतिलाद्‌ समीचीना छतिनिर्माणे यस्या संकृतिः वाटो विशकर्मनामको देवोऽपि इन्द एव भित वरुणोऽभ्रिः एव चिकिल्ानभिजञो व्रहस्पतिरपि एव तादशयेन्दाया- मिपुतं सोमं स्तो जुहोमि यसादिन् एतानि विध्वकमैतादीनि हपाणि करि कदतयर्थं कु्ैञ्ञगद्चरततस्मात्तसरतिपादकेनानेनैव मन्धेण होमो युज्यते होमालुरा महावादायाऽच्छयाध्वुपरिमस्थातारो पराङ्युखौ निरमच्छेवा- मिति विधत्ते--

~ "त. "तिभ

४८० धरीमल्सायणाचायौविरवितभाप्यसमेता- [भभथमकाण्डे- ( श्क्रामन्धिगरहयोरभिधानम्‌ ) अतौ वा आदित्यः शुकथन्दमा मन्ध्यपिगृ् पराज्चौ निष्कामतस्तस्मा- ल्याश्चौ यन्तौ श्शयन्ति » [सं° का० प्र० अ० १० ] इति पृश्िमदिश्यसतं गता पुनरुद्याय पराङ्मुखतया गच्छन्तौ सूर्याचन्धमसौ वटं केऽपि शक्नुवन्ति तस्माद्ग्रहथोराच्छादुनं युक्तम्‌ होमाय प्रत्डमुखत्वं विधत्ते ^ प्रत्श्ावावत्य नुहृतसस्मालत्यओरौ यन्तौ परयन्ति » [सै का० ६. प०४अ० १०] इति। उद्यं तङ्युखतया गच्छन्तौ सूचन सव प्न्ति। अतो भ~ हयोराच्छाद्नमपमीय परत्यङ्मुसतेनाऽधृतति्हौमार्था युक्ता उ्तरेदेरभितः प्रक्रमणं विधत्ते चक्षुषी वा एते यज्ञ्य यच्छुकरामन्धिनो नासिकेत्तेदिराभितः पारकम्य जुहृतस्तस्मादभितो नातिका चकुषी तस्मानासिकया बी विधृते सर्वतः प्रि कामतो रकषसामपहते » का दम॒ ४अ० १०] इति। अव सूत्रम्‌-“ उत्तरे परिक्रामतः सुवीराः प्रजाः प्रजनयन्परीहि युकः श्रदोषिपेति दृक्षिणेनाध्वयुः प्रतिपद्यते सुप्रजाः प्रजाः प्रजनयन्परीहि मन्थी मन्धिशोभपितयु्तरेण प्रपिपस्थाता » ईति तदेतस्सवैवः परिकमणं रक्षोवधाय संपधते ज्र चमसहोमे पाइपुललं -यहृहोमे पतय्मुलतवं विधते- «देवा वै याः पाचीराहु्ीरनुहु एरस्तादसुरा आरन्तारसताभिः प्ाणु- दन्त याः पती्चर्य प्थाद्सुरा आसन्तारस्ताभिरपानुदन्त पाचीरन्या आहूतयो हूयन्ते पत्यौ शुकतामाश्यनो पाज्ैव पुरस्ताच्च यजमानो प्रातृषयान्य पदन तस्मालराचीः परजाः प्र वीयन्ते प्रदीचीजौयन्ते” [सं का० प्र० अ० १० ] इति अत्र सूत्रम-“ पुरस्ताखत्यञ्ावष्वभू जुहुः पथालाज्वचमंसेथमतताधव्यवो जुह्यति 2 इति वाक्यं तु विष्ण्यपरसतावेऽपि गतम्‌ सूषकारेणोदारतौ प्रिकरमणमन्तरौ पदेशान्तर आम्नाताविह व्याच्टे- दुनतमन्थनौ वा अमु मजाः जायनेऽीधाऽ्याशच सुवीराः प्रजाः प्रजनयन्परीहि शुक्तः गुक्योचिषा सुप्रजाः प्रजाः प्रजनयन्परीहि मन्थी न्थि- “~ कय अतं प्युखत्याम्त। प्तयद्सुखतया ग्र

प्रपा ४अनु०९] छृष्णयजुदीयतत्तिरीयसंहिता ४८१ ( क्रामन्थिग्रहयोरमिधानम्‌ ) शोचिपेत्पदिता वे सुवीरा या अभरिताः सुप्रजा या आयाः ›› [सै० काद्‌ अ० १०] इति। अ्ीरमोक्त्य उत्तमजातयो त्रा्लणाद्य जारा भोग्या नचिणातयेो परत्य करमकरादयः मन्तराभसतु-शोभना वीरा उत्तमा यासां ताः सुवीराः शोमनाः सेवाकुशखाः पजाः पुत्रादयो यासां ताः सपना; हे शक्रयह तं यजमानस्य शोभनभोकृयुकताः प्रजा उलाद्यनुत्रेरक्षिणतः परीहि शुक्यहस्वं गुक्- देवतासंवन्धिना तेजसा रक्षसामपवातं कुर्विति शेषः ।हे मन्धि्ह तवं यजमानस्य शोभनसेवकपाः परजा उतादयनुत्तरेदेकत्तरतः परीहि मन्थिमहृस्वं मन्थिदेवता संबन्धिना तेजसा रक्षास्पपनहि एता पर सुवीरा इत्यापि मचव्पास्यानम्‌ वेदनं पदोसति- ५य एवं वेदान्यस्प प्रजा जायत नाऽया” [सै° का० ६१०४ अ० १०] इति मन्थिपातरस्य विकद्कतवक्षले सक्तभेठनं विधत्ते प्रजापिरकष्यशवयत्तसराभतन्तद्िकद्कतं प्ाविशादक्कते नारमत तद्व पाविशत्तदयवेऽमत तद्यवस्य यवत यदकङ्कतं मन्थिपात्रं भवति सक्तभिः भ्री- णाति प्रजापतेरेव तच्चक्षुः सं भरति"? सिं० का०६ १०४ अ० १०] इति। सक्तवो यवपिष्टानि ; जाहषनीये हा प्रत्यञ्चः परेत्य सदसि भक्षयन्तीति वचनादितरपविवभ. न्थिपात्ररपापि सदःपरेशः पाप्नोति तनिपेधं प्नो्तराभ्यामुनयति- “८ ब्रह्मवादिन वदन्ति कर्मात्सत्यानमन्धिपात्रर सदो नाश्रुतं इतयर्तपाव९ हीति त्रमादशरुवीतान्धोऽ्वयः स्यादातिमाच्छैत्तस्मानानुते ' [ सै० काण पर ४अ० १०] इति। जर्तपात्रं रोगयुक्तचक्षःस्वरूपमिदे पत्रम्‌ अथ मीमांसा दशमाध्यायस्य पशवे पद चिन्तितम्‌- ^ स्वस्थाने प्रतिकरपौ वा दराक्रादेः पूर्ववद्धयेत्‌ स्थाने भेव तदग्मलापतिः परतिकुष्यवाम्‌ ”› इति श्योतिष्टेमे श्रयते दरकराययरीयाद्भिचरतो मन्ध्ययानयहीयादमिवर्थः दकः डं

५११

६१

४८९ श्रीमत्सायणाचायदिरचितमाष्यसमेता- [परथभकाण्ं

( शकरामन्यिगरहयोरमिधानम्‌ ) माणस्य » इत्यादि देन्वायवन्यायेन शक्रादीनां सस्थान ग्रहणमिति प्रप जमः-रेन्द्रवायवस्य धारायहामत्व स्वस्थाने पाठादेव प्रातम्‌ रुकरादीनां.तु लेति दैष्यम्‌ तथा सति विधीयमानमगरतं प्रठक्रमवाधमन्तरेणानुपपनतात्- तिरुष्यते

केवान्यचिन्तितम्‌-

सवौद्वनवायवादौ वाश्राविशेषतः सवादावाभयदिनदवायवादौ पूतेरपि » इति

पूपोक्तः पतिकः सवैषामपांरादीनां गरहाणामादौ युक्तः कृतः विरे कारणात्‌ सामान्यतः श्रतमय्नलमनीक्षिवतवातसवादौ ल्यम्‌ नैतदेवम्‌ प्ारतान्धाराग्रहानाभित्य फराय दुक्रगरतविधानात्‌ फंच धारयेयं यं कामाय गृहीयुररवायवे गृहीता सादयेत्‌ ? इति श्रयते तत्र काम्यस्य शुकदेधारणादवानन्पसेन्ेवायवगरहणं विवदता र्गम्‌ तसमोत्रवायवादौ पतिकर्षः

तवैवन्यचिन्तित्‌-

नाप्कर्ोऽपकर्षो वा सादृनस्याश्रवलवः भवं हदेषत्वातच्चारकत्हान्तरे इति

सर्वच रहो गृहीत्वा सादये तथा सति यत्र काम्यस्य ग्रहस्यापकष॑सतव सादनस्यापकर्पो शदनथः अभुत्वत्‌ शुकराम्रनित्यन(य)शब्देन यथा अरहस्याप्करषः श्रूयते तथा साद्नापकर्षपरतिपादकः कथिच्छब्दोऽसिि वस्मान्ापकपैः नेवद्क्तम्‌ सादनस्य यहरेपेतवात्‌ तच्च रेषत्वमदाकतेर- गम्यते हि पूव ्रहमसतादाधिला बरहान्तरं ग्रहीतुं शक्यम्‌ अतोऽ यरहा- मामप तच्छेषभूतं साद्नमप्यपरुष्यते

अथ च्छन्द्‌ः- अये वेन इति निष्ट वै पलथेति जगती इति भरीमत्तायणावायंविरचिते माधवीये वेद्थेपका्े रष्णयजु्वेरीय- पैततिरीयसंहिताभाष्ये पथमकाण्डे चतुर्थपपाठकेऽ- मनधमानुवाकौ

ह्च प्रक. स. करर) इग. ठ. कर ्ह। एच. च्व गुतः अ" क, `पलयम"

परपा०४अनु ०१०] छृष्णयजुर्व्ीयतेतिरीयसंहिता। ४८३ ( आग्यणग्रहामिधानम्‌ ) ( अथ प्रथमाष्टके चतुर्थप्रपाठके दुशमोऽनुवाकः )

ये दैवा दिव्येकादरा स्थ पुंथिव्यामध्येकां- द्र स्थाप्मुपदो महिनैकव्रास्थ ते दैवा यज्ञमिमं जुंषध्वमुपयामगरहीतोऽस्या्मयणोऽसि स्वांरयणो जिन्व॑यज्ञं जिन्व॑यज्ञपंतिममि सव॑ना पाहि विष्णुस्त्वं पातु विर त्वं पांही- द्दियेणेष ते योनिरविशवैभ्यस्त्ा देवेभ्यः (१)

(वे दैवधिभैलारिःशव्‌ ) इति छृष्णयजुरवेदीयतेत्तिरीयसंहितायां प्रथमाष्टके चतुर्थप्रपाठके दमोऽनुवाकः १० <= ( अथ प्रथमाष्टके चतु्परपाठक एकादशोऽनुवाकः ) जिधराच्रय॑श्च गणिनो रुजन्तो दिवि शदराः रथिवीं च॑ सचन्ते एकायृरासों अप्षद॑ः सृत सो जुपन्ता* सव॑नाय विश्वै उपया- मगरदीतोऽस्याग्रयणोंऽसि स्वाग्रयणो जिन्व॑ यज्ञं जिन्व॑ यज्ञप॑तिमाभे सव॑ना पाहि विष्णु- स्त्वां पातु विरा तवं परहीद्धियेणेष ते योनि- विंनवैभ्यस्तवा देवेभ्यः ( ) ( तिभददिच॑लारियत्‌ ) इति छष्णयजुवदीयतैत्तिरीयसंहितायां प्रथमाष्टके चतु्थ्रपाठक एकादशोऽनुवाकः ११

श्रीमत्सायणाचार्यविरयितमाष्यसमेता- [१प्थमकाण्डे - ( आग्रयण्रहाभिधानम्‌ ) ( जथ प्रथमकाण्डे चतुथपपाठके ददमिकादशानुवाकौ )

कतपः-“ ये देवा दवी्युपरिष्टादुपथामथा पूरस्तादुपयामेन वा यजुषा द्वाभ्यां घाराभ्यां स्थात्यामाग्रयेणं गृहणाति एष ते सोनििधेभ्य्वा देवेभ्य इति सादयित्वा इति

पाठसु-

ये देवा इति। अप्सूषदोऽवुपलक्षितेऽन्तरिते सीदन्तीतयप्ुषदः। महिना स्वम- हिम्ना तव सीदन्ति हे देवा ये युधं तरिषु छोकेषु परस्ेक्मेकाद शवस्थितास्ते सरवे यज्ञमिमं सेवध्वम्‌ हे सोम त्मुपयमिन स्थाटीरूपेण पाथिवपत्रेण गृही- सोऽस आग्रयणनामाऽ्ि सुषु अयं ब्रेट तस्य प्रापकः खाप्रयणः तादृशं यज्ञं प्रीणय यजमानं प्रीणय सवनान्यामिमृख्येन पराखय विष्णुना रक्िवर््वं यजमानस्य परजामिन्दरियिण साम्यपदानेन पराखय एष्‌ खरसते तव स्थाने, विप्रेभ्यो देवेभमस्वां साद्यभि ये देवा जग्रयणोऽ- सीप्ितौ मन्वावापर्तम्बमते विकलितौ वौधायनमते ये देवा इवि हणम्‌ आग्रपणोऽसीत्यधिवदेत्‌

ये देवा इत्येतस्य स्थनि भ्रातृव्यवतो मन्वान्तरमाम्नायवे-

जिर्त्नयश्चेति एकादशत्कास्चयो गणा एषां सन्तीति गणिनः वे असिंशत्तख्याका रुजन्तः रातूनिनाशयन्तो रुद्राः रतरुनारीणां रोदपि- तारः। तन्प्ये केचन दिवं सचन्ते सेवन्ते केचन परथिवीं सेवन्ते अवरिषटास्वे- काद्‌ रारंख्याका अवुषटकषितेऽन्तरिे सीदन्ति ते विरे सवे सुपतमभिपुतमिमं सोमं सवनाय तृतीयसवने सेवन्ताम्‌

मन्वान््पाचिष्यासुरा्रयणस्य महणं विधते

देवा वे यचजञऽकुर्वत तदसुरा अकुषैव ते देवा आ्रयणायान्हानपय- न्तानगरहृणत ततो वै तेऽरं परयायन्स्यैवं विदुष आययणाम्रा ग्रहा गृदन्तेऽ्म- मेव समानानां पर्वति ? [सं० का० प्र अ० ११] इतरि।

आम्रयणमम्रं ( णोऽ्यः ) पथमे (मो) येषां जय्रयणाम्राः। अत्र सूवम्‌-“ यदि रथंतरसामा सोमः स्पदिन्रषायवामान्ृहरणायायदि बृहत्सामा सुक्रामान्यदि जगत्तामाऽ्रयणायरान्यद्भयसामा याथाकपरी ?› इति माध्यं

स. व्यग्र प" स, सपेशस्तव

भपा०४अनु ०११] छृभ्णयजुर्वदीयतैत्तिरीयसंहिता ४८५ ( आगयणगहामभिधानम्‌ )

दिनि सवने पृष्ठसतोत्राणामाये स्तोते रथंतराख्पं साम॒ यसिन्तोमयामे स॒ यागौ रथंतरसामा एवमन्यत्रापि योज्यम्‌ एकसिन्मागे रथंतरं मागान्तरेवृहदित्ये- वमुमयसामतवम्‌ अगर पर्यायन्‌ , ब्रेशयं पर्यपाः

तंशत्रयशेति मन्त्रस्य विषयं द्रंयति-

रग्णवत्यचां भ्रातृव्यवतो गृह्णीयाद्‌ भातृवयस्मेव रुकवाऽ्मः समानानां पर्येति » [संर का० ६प्र० अ० ११] इति।

रग्णे रजिधातुः, सोऽस्यामस्तीति रुग्णवती गणिनो सजन्व इति रुभि- घातर्मनने दृश्यते रक्वा रोगमुत्ा्य

तयेमैन्वयेरदवसंख्योक्तिस्तन्सवंनुदिश्य भहीतुमित्याह-

बे देवा दिव्येकादश स्थेत्यहेवावरीय देवतरतम्य एवैन९ सवीम्यो गृह णाति [सं०का० ६० अ०११] इवि।

साद्नमन्ने विश्वेभ्य इत्यभिधानं युक्तमित्याह

एष्‌ ते योनि्िभरेम्यस्तवा देवेभ्य इत्याह वैशवदेषो सष देवतथा [ सं* का० ६प्र० अ० ११] इति॥

वाग्वि विधत्ते

वामि देवेभ्योऽपाक्रामज्ञायाविषठमाना ते देवा वाच्यपक्रानतायां तृष्णीं अहानगृहत साऽमन्यत वागन्तय॑न्ति पै मेति साऽऽग्रयणं पत्याऽच्छत्तदायय- णस्माऽभ्रयणत्वम्‌ तस्मादागयणे वाग्वस्व्यते यतष्णीं पर्वे अहा मृहन्ते » [से० का० ६प्र० ४अ०११]इि॥

केनापि निमित्तेन वाग्देवता यज्ञार्थं स्वकीयं रूपमपरकारयमाना देवेभ्योऽ- पस्य देवैिगृहीतिरष्णीमेव गृहीतेषु सा वागित्थममन्यत--एते देवा वरदाना- दिना मां समादधते कितु मयि निरोेक्षा एव स्वकार्ये कुन्तो मामन्तर्यन्ति प्रितयजन्तयेवेति ततो देवैरनाहूता सा वागा्यणं मरति स्वयमागच्छत्‌। तस्मा- द्रमभिमुखमेति गच्छति वागित्ययायणं ( गयस्य सोऽ्यायणः ) तत्र॒ दीष॑- व्यत्ययादा्मयणं ( ) नाम सपनम य्यस्मातूर्वे तूष्णीं गृहीवा वाक्वेद्‌- नीमागता तस्मादाचोऽस्मन्काठे समागमादा्यणे गृहीते वाचं विस्जेन तु पू्व- अहवदुतरगरहासष्णीं गृहीयात्‌ ननु पुवमहेष्वपि पतिगरहं मतराणामाम्नातत्वा- त्कथं तृष्णीं महम्‌ एवं ताह तृष्णीशब्दवागिसगदब्दाम्यमुपागूजञौ खनी

सप्‌, ङ, ^लमयति( ते)।

४८६ श्रीमत्सायणाचायविरवितमाष्यसमेता- [१परथमकाण्डे- ( आग्रयणग्रहाभिधानम्‌ )

विवक्षयेपाताम्‌ अत एवोपानुवाक्यकाण्डे समाम्नायते--“ यान्पाचीनमाम्मय- णादुमरहान्गूहीयाचानुपाश्यु गृहणीया्ानूध्व श्लानुपन्दिमतः » इति 1 ध्वनिदयं ठोकिकद्न्तेन विवाद्यति--

¢ यथा त्सारीयति आघ इयति नाम रातसयामीत्युपावसजत्येवमेव तद्‌~ प्वयरा्यणं गृहीत्वा मन्ञमारम्य वाचं पि सृजे [ सं° का प्र ज० ११] इति।

त्सारी छद्मगति््ाधः त्तर च्छद्मगतापिति धातुः व्याधो मनस्यदौ विचायं प्थादूवाणानुपावस्ननवि मुखति वराहान्गजान्पातयितुं मर्गे यो गर्त आयेन न्यते आसः मेमेतावति दूरमाछरसिष्ठति अहं त्वीषतुरोगव इयति दरे रिथतो नापरात्स्यामि वराहादिभिः स्वस्य मारणमेकोऽपराधः स्वात्मानं दृष्ट्वा वराहदेः १८ायनमन्योभराधः खेन मुक्तस्य बाणस्य स्वटन- म॒पराधान्तरम्‌ एतत्सवौमियति दूरे मम॒ भविष्यतीति निशितयोऽ्गातिस्तव स्थित्वा र्चादवसरे सति पश्वादुटष्तो यथा वाणानयुखति तथैव तत्रा षवढध्वनिः कश्िदू्हानगुरीत्वा यज्ञ टृटमवषटम्य पृाद्ध्वनि पकी करोतीत्येतदुपपदयते

विधत्ते

तषि करोदुरतृनेव तद्वृणीते” [ सं° का० परण ४अ० ११] इति

हिंकारस्य समस पसिद्धतातसामगानां तेन वरणं युक्तम्‌

हकारस्य कालं विधत्ते--

पजापति एष यदाग्रयणो यदाययणे गृहीत्वा हिं करोति पनापति- रेव तत्जा अभि जिघति तस्ाद्तसं जात गौरमि जिवति » [सं का० भरण ४अ० ११] इि।

जा्रयणंकारयोः पौवापय यद्स्ति तत्तेन प्रजापतिरेव यजमानस्य प्रना- नां मूैन्या्ाणं कृरोपि अत एव पदुषवप्येतदवीक्षयते

सवनव्रयेऽ्याग्रयणं विधत्ते--

¢ आत्मा वा एष यज्ञस्य यदामयणः सवनेसवनेऽमि गृहात्यालनेव यन्ञ\ तं वनोति » [त° का० प्र० अ०११]इवि।

ष. छ. युक्तस्य २८, त्याग"

प्रपा ०४अनु ०१२] ष्णयजु्दीयतेत्तिरीयसंहितां ४८७

( आग्रयणग्रहाभिधानम्‌ )

दृशापविवस्योपरि सोभरसस्पाव( स्याऽऽ नयनं विषतते--

उपरिष्टादानयति रेष एव तदधाति ? [सैं० का० ६प्रण अर ११1 इति।

दृशाप्वितरस्पाधस्तात््वन्त्या धारषा( यो )[ ग्रहणं विधत्ते-~

अधस्तादुष गृह्णाति प्र जनयत्येव तत्‌ » [सं° का० भ०४ अ० ११] इि।

सवनवयगमाग्रयणं प्रशंसति--

¢ ब्रह्मवादिनो देन्ति कस्मात्सत्यादृगायत्री कनिष्ठा छन्दसा सती स्- वाणि सवनानि वहतीप्येष पै गायत्रियै वत्सो यद्‌ग्रथणस्तमेव तदूमिनिवतर स~ बांणि सवनानि वहति तसमादत्समपारुते गौरभि नि वर्षते [से० का० भ० ४अ० ११] इति।

अल्पाक्षरतवातकनिष्ठा प्र तःरवने बहिप्मवमानसुक्ानामुषासे गायेत्यादी- नां छन्दो गायत्री माध्येदिनसवेने माध्यंदिनपवमानसूक्तस्पोच्चा ते जातमन्धस्‌ इत्यस्य गायत्री तृतीयसवनस्याऽऽपैवपवमानसूकस्य ॒स्वादिषटयत्यस्य गायत्री एवमृदाहरवयम्‌ यथा गोरपारतं स्वीयं वत्समाभिरकष्य तृणादिकमपि पररित्ग्य निवतैते तथा गायत्री स्ववत्समायपणमामिखक््य पुनः पृनर्मिवतय (वृत्य) सवनानि निवह ये देवासिर्शच्चेलेते विषमो

इति श्रीमत्सायणाचार्यविरविते माधवीये वेदाथमकारे छष्णयगु- वदीयतततिरीयसष्टिवामाप्ये पथमकाण्डे चतुथ॑पपाठके दृशमैकादशावनुवाकौ १० ११

( अथ प्रथमाष्टके चतुर्थप्रपाठके दरादृशोऽनुवाकः )

उपयामगरहीतोऽसीनद्राय त्वा वृदे कय॑- स्वत उक्थाग्वे यत्तं इन्र वृहदयस्तस्मै ता विष्णवे तवैष ते योनिरिद्रय त्वोक्या- युव (१ )॥

( उपयामहीतो द्राविभ्तिः )। इति छृम्णयजुवेदीयतेततिरीयसंदितायां प्रथमाष्टके चतु्थपरपविक दैदशोभ्वुवीकः १२१

४८८ शरीमत्सायणाचा॑विरवितभाप्यसमेता- [१ पथमकण्डे- ( उक्थ्यगहाभिधानम्‌ ) ( अथ पथमकाष्डे चतुरथभरपाठके दाद्शोऽतुवाकः)

कलः-“ स्थात्मोकधयंगृहाति उप्यामगरहीतोऽसीन्वाय तवा ब्रहते यस्व इति महणततादनौ » इति

प्रटसतु-

उपरयामग्रहीत इति हे सोमोपयामेन स्थाल्या गृहीतोऽपि, इन्दाय त्वा गृहामि कीदृशाय वृहत वरहत्सामप्रियाय तत्ताममोन्पाभृवि लां क~ चिवन्र सततिमिति हि भतम्‌ वयस्धते वयोऽनं सोमहपं॑तद्ुते तत्मियाय उक्थं शकतं तदात्मन इच्छतीत्युक्थायुस्तसम ते इन्द्र यतते वव वृहृ्टयो मदनं सोमपं तस्मे पान लां, पाथेय इति रषः हे सोम विष्णवे लां गृहामि 1 एष खरमदेशस्तव स्थानम्‌ उक्थर्षमिययिन््राप त्वां खरे साद्यापि

मन्वव्यारूयानायाऽध्द्वुक्थ्यग्रहणं विधत्ते-

इन्दो वुवाम वजमुद्यच्छतस दुवो वजादुदयतादाविमत्सोऽबवीन्मा मे प्र हारालतिवा ददं मधि वीर्यं तते भ्र दस्यामीपि तस्मा उक्य्येमव पायच्छततसे दवितीयमुदयनच्छत्सोऽनेवीन्मा मे हारासि वा इदं मयि वीर्यं वत्ते पर दस्यामी- ति तस्मा उक्थ्यम प्रायच्छत्स तृतीयमुद्यच्छने विष्णुरन्वतिषठव जहीति सोऽतवीन्मामे प्र हारि वा इदं मयि वीर्यतत्ते दास्यमीति तस्मा उक्थ्येभव भायच्छत्ते निर्मायं मूपमहन्यजञो हि तस्य मायाऽऽसीदयदुक्थ्यो ह्यत इन्दिभेव तदव्य यजमानो प्रातरव्पस्प वृङ्क्ते [ सं° का० प०५अ०.१] इति

मामे पहा मांमा प्रहर्षः वीथमुक्थ्यर्पं ठं वसतु, उक््यस्थात्यां म~ नरेण गृहीतः सोम इत्यथैः तस्य सवनत्रथाोक्षया त्रिः प्रदानम्‌ अगिषटोमे तृतीयसवन उकध्यामवेऽपि सस्थानपरेषु विदयते अथवो प्ातः्वन एवोक्थ्य- स्थाल्यामुक्ध्यपने विरहीवम्ये, तदपेक्षया तरिः प्रदानम्‌ तृपीयपयौये विष्णु जहीत्िवं वदनिन्द्रमन्वतिठत सहकारी सलवस्थितः उक्थ्यह्मो यज्ञो वृषस्य माया यस्मादुक्यटोभेन मोहित इनो वृत्रं जवान, विष्वप्युकथ्ेषु देषु निर्मायं मोहयितुगसमर्थं वृत्र हतवांस्तरमादिन्दवैरिगतमिद्दियसामर््यं विनाश- यिुुक्धयं गृह्णीयात्‌

वेगन्दाय दत्तलानन्तेीन्छयल्यक्तयुकेाह-

इनद्राय्‌ ता बृहदते वयस्तव इत्यहिन्राय हि.स तै प्रायच्छव्‌ » [ से° का ६१० ५अं० ]इवि। ^~ ;

भष ०४जनु० १२) छृष्णयनुर्वदीयतैत्तिरीयसंहिता ४८६

( उक्थ्यग्रहाभिधानम्‌ )

विष्णोरपि सहकारितेन मागितात्नमन्वोऽपि युक्त इत्याह-

तसम लवा विष्णवे लेत्याह पेदव विष्णुरन्वतिष्ठव जहीति तस्मादिषणुष- न्वामजति ? [स° का० प०५अ०१] इति।

स्थाता गृहीत्वा सादितस्य सोमस्य ॒होमकाठे पुनद्हुपतरेः भिवारबरहणै विधत्ते

विनिगहाति बरिर्हि सतै तसै प्रामच्छत्‌ [सै कार ६९१०५ अ० १] शइति।

वुवस्तमुकथ्यं तस्मा इन्द्राय तरिः पामच्छत्‌ तस्माल्थारीगतं सोभ बेषा निष्ठृष्य पर्यायत्रयेण गृह्णीयात्‌

दारुपात्रे गृहीतस्याऽऽसादनमन्तर स्थाल्यमिमदौनमन्वं चोला व्याच

एष ते योनिः पूनदैविरषीत्याहे पुनः पूनहैस्मानिगहाति » [सै* का” ६प्र० ५अ०१]१इि।

हे दार्पत्ेगृहीत सोम तथैष सरपदेशः स्थानम्‌ अनेन मन्वेण साद्य { हे स्थारीगत सोम तवं गृहीतरेषोऽपि पुनगृ्माणत्वाद्धषिरेवातसि अस्ीतस्था- उीगतात्तोमादूहीष्यमाणं पयौयद्रममेेकष्य पूनः पुनरितयुकतिः अत्र. कूमम्‌- ५उपयामगृह़ीतोऽसि मित्रावरुणाभ्यां त्वा जुष गृह्णामि देवेभ्यो देवायुवक्थयेभ्य उक्थायुवमितयक््यानृतीयं गृहीतैष ते योनिरिभावरुणाम्यां त्वेति सादपिल्ा पनविरसीति स्थाठीमाभिमृशति, एवं विहितावुत्तरौ पथौयौ ताभ्यां पतिपर्थाता चरति " इति

उक्ध्यहोमचमसहोमानििधत्ते-

“चक्षुवौ एतद्यज्ञस्य यदुकथ्पस्तस्मादुकथ्य हुतशसोमा अन्वायन्ति तस्मादात्मा शक्षरनवेति तस्मादेकं यन्ते बहवोऽनुयन्ति तस्मादेको बहूनां भवो भवति तस्मा- देको बद्वाजौया विन्दते यदि कामयेताध्वर्ुरासानं यज्ञयशसेनायेयभित्यनतराऽऽ हवनीयं हविधानं तिष्टलव नयेदात्मानमेव यज्ञयशसेनाप़यति यदि कामयेत यजमानं य्ञयशरेनाैयेयमित्यन्तरा सदोहविधीने तिष्ठलव नयेद्यजमानेव पञ यशसेना्षयति » [से० का० प्र ५अ० १] इति।

चक्षःस्थानीय उक्थ्ये हुते सत्यनन्तरेवेतरस्थानीयाश्चमसा दछचतभ्याः। आ- समा सवौवयवसवारूपः पुरुषः अवयवेषु म्यस्य चकुो दृष्टिः पुरतो मार्ग

क. स. "मुनय + -प, क. उक्भ्यायु"

धर्‌

४९० शमत्तायणाचायविरदितमाप्यसमेता- [धमकाण्डे ( शरवगरहामिधानम्‌ ) प्रति <। ततः संघातू१ आत्मानुगच्छवि एकं मुख्यं परिगच्छन्तं बहवो भृत्या अनुगच्छन्ति एको मुष्यश्क्ुसि ज्ञापके आचार्यो बहूनां शिष्याणां मध्ये मदः पूज्यो मवि एको मुख्यः स्वतन्वः पुरुषः परतन्त्रा बहूवीजांया छभते 1 एमि्ठनिश्वमसानामुक्थ्यानन्तरं होमो युक्तः अक सूवम्‌-“ अहमधवयुरादते चमसांथमसाध्व्यैव आभाव्य परत्याभाविते समेष्यति उक्थशा यज सोमानामिति वपदृतानुषट्कते जुह्वति भक्षान्हरन्ति" इति मुह्यसे संपातस्यावनयने विधत्ते ^ यदि कामयेत सदृस्या्यज्ञयरसेनापियियमिति सद्‌ आटभ्याव नयत्सद्स्पा- नेव यज्ञयशसेनार्पयति [ से० का प्रण ५अ० १] इति। यज्ञयशसं यज्ञफखम्‌ आटभ्य प्रविश्य अने सूतरम्‌-“ दृवेभ्यस्ा देवा- युवं प्रणम्मि यज्ञस्याऽऽ्युष इति मुख्ये संपातमवनयति यदि कामयताध्वयुरासानं यजञयशसेनापयेषमितयुक्तम्‌ » हति इति भ्रीमत्सायणाचाय॑विरचिते माधवीये वेदाथैपकारे रुष्णयणुे- दीयतैततिरीयसंहिताभाष्ये प्रथमकाण्डे चतुधपपाठके द्वादशोऽनुवाकः १२॥

, (-जथ प्रथमाष्टके चतुर्थप्रपाठके जयोवोऽनुवाकः )॥ मानै दिवो अरतिं एथिव्या वैशवानरम- ताय॑ जातमभिम्‌ कवि सम्राजमतिथिं ज- नांनामासरा पात्रँ जनयन्त देवाः। उपयामगर- हीतोऽस्यञमये त्व वेश्वानरायं ष्टवोऽपी प्सव- कितिष्ठंवा्णौ ्ट्वतमोऽच्युतानामच्युतक्ित्ं- एष ते योनिरभयै तवा वैश्वानराय (१) मूषो प्॑तरिःयात्‌ ) इति ष्णयजुवेदीयतेत्तिरीयसंहितायां प्रथमाष्टके चतुथंभपाठकं चयोय्ङोऽनुषाकः १३ न्न

परपा०४अम ०१३] ष्णयनुेदयतैतिरीयसंहिता ४९१ ( प्स्वगरहाभिधानम्‌ ) ( अथ प्रथमकाण्डे चतुर्थ पके बरयोदृशोऽनुवाकः )

कल्पः“ मूषानं दिवो अरतिं प्थिव्या इति स्थात्या ध्र्वं पर्णं मृहाति एष ते योनिरभ्रये ला धैश्रानरायेति हिरण्ये सादयेत्‌ » हति

परस्तु

मरधोनिमिति अव्र गृहीता परवोऽषीत्याकं एत्‌ तदुक्तं बौधायनेन

अेनमधिवदते धरवोऽसीति ?› इति मूषौनमिति मन्त्रे स्तुम इति प्दमभ्याह- त्यानि वये स्तुम इति योजनीयम्‌ कीदशमभिम्‌। दिवो मृधौनं रिरोषदुनतदेशे सू्रूपेणावस्थाय दलोकस्य भासकम्‌ अरतिं थिव्या रतिरुपरतिसतदहितम्‌ महि ए्थिष्या उपरि कदाचिदभिरुपरमते करितृ दाहृपाकपकारौः सथांनुगहन्त- वदा वर्ते चा्वशानरनामकः यथा दिवि नाको नाम्नी रक्षोहैत्या- म्नातं तथा प्रथिव्यां वैश्वानरः तथा एथिव्यामृताय जारं यज्ञाथमाह्वनीपा- दिरूपेणोसनम्‌ कपिं खभक्ताननृगरहतुमभिजञम्‌ सपनाजं सम्यग्दीप्मानम्‌ जनानां यजमानानामतिथं हविभिः सकतारयोग्यम्‌ जासन्‌, दैदशस्पशनिरघये हेतु देवाः पाते सोमयहचमसरूपमाजनयन्त सर्वत देन्ववायवादिस्थानपूलादित- वन्तः हे सोम स्थाटी्तेणोपयामेन गृहीतेऽपि वैश्रानरायाभ्रये लां गृह्णामि। हे यह तं ऽुवोऽपि भ्ठवनामकोऽसि } प्टवक्तितिः स्थिरनिवासः अविश- देवशसनमवस्थानात्‌ प्ठवाणामादित्यस्थाल्यादीनां मध्येऽतिशयेन भ्र्वः तस्येव व्पास्यानमच्युतानामच्युवाक्ष्तम इति एषोऽनुपोपदेशस्तव स्थानं वव वैशवानरायाभ्रये तवं सादयामि

स््वर्भहं विधत्ते

आयुर्वा एतधज्ञस्य यद्भ्ष उत्तमो प्रहाणां गृह्यते तस्मदायुः प्राणाना- मुत्तमम्‌ ? [सं° का० ६प्र० ५भ०१)] इति।

देन्धवायवाद्यो यथा क्षस्य पागादिप्राणकूपास्तथा पोऽप्पायुःसस्पपः स॒ भस्वोऽन्तयौमैन्दवायवादीनां धारामरहाणामूत्तमश्ररमो यथा भवति तथा ब्रहीत्यः अत एव भ्हवग्रहभरस्तवि सूत्रकारेणोक्तम्‌-'“ अनन भारा विरमति” इति यस्मादायुःस्यानीयो भ्र्वो म्रहाणामृतचचमस्तसमद्रागादीनिं प्राणानां ष्ये जीवनरूपमायुरुत्तमम्‌ सति हि जीवने पाणाः रोमनते

स. ध्येत्यायतने हि” ख. °; ऋता" क. ततः क. अहणं वि"

भुक.ग.च.ठढ. नाँम"| ति

+) श्ीमत्सायणाचारयरिरचितमाप्यसमता- [भभथमकाण्डे ~ ( करहाभिधानम्‌ ) मन्त्रे मू्ौनपित्यादिशन्दप्योगेण ज्ञातीनां म्ये यनमानं रेष्ठ करोती- अष पूरनं द्विव भरा एथिव्या इत्याह मूधौनमेवैन समानानां करेति [से कार प०५अ० १९] इति। आयुषो वैश्वानराभिमानिदेवत्वादायुःस्थानीय्टवस्य मरहणे धैधानरशब्दो शक इत्याह भैतानरधताय नातमभिमितयाह वैशानरः हि देवताऽयुः [सेर कुज प्र ५अ० २] इति। अस्याृधयुपरितने यजुषि वैशानररन्दुमयोगो नमिरुष्वौोवर्विपाणसा- म्फयेत्पाह- उमयतेविश्वानरो गृहते तस्मादुमयतः प्राणा अधस्ताच्चोपरिष्ाच्च [कर कार प्र०५अ०२] इति। यथा वाक्वकषुरादय उपरिये्ैनो मुका्ान्धत्ववधिरतादिरुतानलान्व्यवहा- रनिरोधान्वारयन्तो देहस्पा्प छतं निपिहन्ति अधोमागवरती तु प्राणो मलमूत्र निरोधं महान्तं निवारयनर्रतयं निर्वहति तथैवान्ये महा यज्ञसया्पं॑निवैहन्ति भवस्व्मिति प्रदासति- अधिनोऽ्ये अरहा गृहन्तेऽधीं प्टवस्तसमाद्ध्यैवाङ्याणोऽ्येषां प्राणानाम्‌” {शण का० ६प०५अ० २] इति। अधितवमिति शेषः। भह्वस्येतरविलक्षणं सादनस्थानं विधते ५उपेपेश्ये म्रहाः साघन्तेऽनुपोपे ध्ट्वसतस्मादस्थ्नाल्याः प्रजाः परतितिषठन्वि माश्सेनान्याः » [सै०का० ६१० ५अ० २] इति। ्वमुपोप्य खरीे परदेशे अहान्तरसाद्नं, केवरमृम्यां प्टवस्य सादनम्‌ रस्मदिवं वेऽक्षण्यं तस्माहोकेऽपि अन्या गवादिष्पाः परजा भस्थिवत्तरिनखु- रण मौ तिष्ठनि, भन्पास्ु मनुष्यहूपाः मजा; पाद्तरुगेन मंपनावापहठन्ते मृ सादमानस्य पटवस्यो्रहवि्ानसमीपदेशो विधते «4 भङ्रा वा उत्तरतः पृथिवीं पयौविकीपनतं देवा पटवेणा^ हन्त्वस्य प्ल. "सिग 1 स, "णे स्थाल्यासा"

नि

भार४अनु ०१४] हृष्णयजुवेशेयतैततरीयसेदिता ४९३ ऋतुगरहाभिधानष्‌ ) ध्तवत्वं यद्श्व उत्तरतः साधते धृतये » [से का०६ ०५ भ०य] इति प्यौनिकीषन्पयाकपैमुत्तरत आकृष्टच्छन्‌ प््वस्यो्रदेशे सादनेन परथिवी धृता भवति अन्न सूतम्‌“ उत्तरस्य हविधानस्यम्रेणोपस्तम्भनमनुपोते प्ठवस्था- डीम्‌ » हति पवेऽवार्थितस्य सोमस्य होतचमरोऽवनयने विधे आयुं एतधकञस्य यदृन्व आता होवा यद्धोतृचमसे ण्वमबनपत्या- सनेव यज्ञस्याऽप्यदधाति [सं° का० प्रण ५अ०२] इति। अवनयनस्य काठ विधित्सुमतन्तराण्युपन्यस्यति-- “सूरस्तादुक्थस्यावनीय इत्याहः पुरस्तादधयायुषौ भुङ्कते मध्यतोऽवनीय हइत्पाहू- यैभ्यमेन स्यायो भ्त उत्तरार्भऽवनीय इत्याहुरुतमेन युषो भृङ» [ सै० का० ६प्र० ५अ०२] इति। उक्थं शतम्‌ तच्च वेधा विभग्य पूर्वभागे शस्यमानेऽवनयेव्‌ एवमितर- योरपि आयुषः पूषैमागे बाले बहृरत्वो पग्येते मध्यमे मागे बह्ननं भू ज्यते उत्तम भागे शवत्यभावेऽपि बहु भोक्तुमिच्छति इदानीं वित्त ५वेशवदेवयामूति शप्यमानायामवं नयति वैश्यो चै प्रजा; परजासवेवा$- मुदंधाति [से° का० ६प्र०५अ० २] इति। उत नोऽहिर्बृभ्नयः बृणोलिधिषा भेशदेवी मूर्थानं दिव इत्येषा वि्टप्‌ इति श्रीमत्सापणाचार्थविरविते माधवीये वेदाधमकाशे रष्णयनुरव- दीयौेत्तिरीयसंहिताभाष्ये प्रथमकाण्डे चतु्थैपपाठके तरथोक्योऽनुवाकः १३ ( अथ प्रथमाष्टके चतुर्पपाठके चतुदलोऽनुवाकः ) मध्व माध॑वश्च इ़क्श्च शुधिंश्च नभ॑श्च नभरस्॑ष्ेषश्चोरजश्च सद॑श्च सहस्यश्च तप॑श्च तपस्य॑श्रोपयामगूहीतोऽसि सश्सर्पऽस्य शह

स्पत्याय॑ ता (१)

= ~

४९४ श्रीमत्सायेणाचार्यविरचितभाप्यसमेता-- [११थमकाण्डे- ( अतुगरहापिधानम्‌ ) ( मधखिध्शत्‌ ) इति छृष्णयनु्वेदीयतेत्तिरीयसंहितायां प्रथमाष्टके चतुर्थभपाठके चतुर्दञोऽनुबाकः १४

( अथ प्रथमाष्टके चतुरप्पाठके चतुर्वशोऽलुवाकः )

कलः-« कुरः रचरो दरोणकठशाट्गृहन्ते सायन्ते पूर्वपा शेषे- पूतरानाभिगृहीतः पूरवोऽध्वयगहाति जघन्यः परतिपस्थातोपयामगृहीतोऽकि मधु- भेवयतैः प्रतिमन्वं सरसर्मोऽस्यभहसत्याय तेति अयोदशचतैरौ गृचेते इति

मन्वपाठस्तु-

मधृश्ेति अत्र मध्वादिशब्ाः कमेण कैत्ादिमासानां वाचकाः संपा ~ हसतिश्ब्दयोर्थोऽन्यत् दितः

असंकरान्तविकव दौ वेतसं आदिमः क्षयमासो द्विसंकान्वः चांहसतिसंज्ञकः शति मन्त्रादावुपयमिति प्रयुञ्जीत हे सोम लमुपयाममृहीतो मधुश्वासि। एवमन्य- त्रापि योज्यम्‌ तुगरहे( हान्‌ `विधते-

यज्ञेन देवाः सुवर्ग रोकमायन्तेऽमन्यन्त मनुष्या नोऽ्वामविष्यन्ीति ते वत्सरेण योपयित्वा सुव ठोकमायन्तमृषय ऋतुम्हेरवानु पराजानन्यदतु- महा मृषम्े सवस्य शोकस्य मज्ञा [ सं° का० प्रण ५अ०३] शति

संवत्सरेण योपधित्वा काटापिटम्बेन मोहृथित्वा यते ऋषयो मनुप्यष्वभिज्ताः। सर्फ विपते-

दाद गृदन्ते दादश मासाः संवत्सरः संवत्सरस्य प्त » [ सं० का० प०५अ० ३] १ति।

योदृशचतुद॑शयोरप्येतुपठक्षणम्‌ अव एव सूवकार्‌ भाह-“ दवादश मरयोदश चतुदश वा गृह्यन्ते » हति

आदावन्ते द्रयोैहणं विधत्ते- मषः प्रचरति क. ग. घ, ठ, °ि

परपा०४अनु०१४] ृष्णयजुैदीयतैत्तिरीयसंटिता। ४३५ ( ऋतुगरहाभिधानम्‌ ) सह प्रथमौ गृहते सहोत्तमौ वसादु्ौदावत्‌ [ सं का प्रण ५अ० ३} इति। = पपुश माघवश्रेल्येतौ पथमो तपभ तपस्थकेतयेतावुत्तरौ यसादूदयोः साहित्यप विहित हसमादुद्ौ मासायृखवयवो पास्थसोमं वक्षो सवयितुं बिरस्य पायो मूसे विपत्ते ^ उभयतोपुसमपुपातरं भवति को हि वदद यत॒ ऋतूनां मुखम्‌ [ सं° का० ६प्र०५अ० ३] इति। तूनां मुखभूुधर्ेवत्यारम्भो यतो यस्मात्काटाद्रभ्य भवति तत्को नाम वेद वस्मादतुपावस्य पुखद्रयं कर्मान्‌ अध्वधुमतिपस्योः भेपमन्वावुतादषति- तुना प्रेष्ये षटृत्व आह पटटूवा कतव कतुनेव प्रीणा्पूतमिरिति चतु श्वतुष्पद एव पदून्पीणाति द्विः पुनक्रतुनाऽऽह द्विपद एव प्रीणाति [ सं* का० ६०५७०६३] इति} हे भे्ावरुण तुना निमित्तेन होवारं पष्य तमिमं मन्तरं पथमतृीयपञ्छे- ष्वध्वयत्॑यात्‌ दितीपनतुषषठेषु प्रतिप्रस्थाता वरयात्‌ एवं पदृरृतस्तद्चनम्‌ तेन मवतयतूनां पीतिः ऋतुभिः पष्यति सपभनवमयोरध्ववरवषात्‌ अष्टमदश~ मयोः पतिपस्थावा तेन चतुरावतैनेन पशूनां प्रीतिः करतुना प्ेष्येणवु- रेकादशे तरूथात्‌ परतिषस्थाता द्ाद्शे तेन दविराकतनेन मनुष्याणां पक्षिणां प्रीतिः। पर्वोक्तमिव पटपतुसरूपामुपथीडरोपजीवकमविन प्रशंसति क्रतुना भेष्येति पद्य आशहुभिरिति वस्तस्ाच्वतुष्पाद्ः परब करतूनुषं जीवन्ति दविः पूनेदुनाऽऽह्‌ तस्माृद्िपादश्तुष्पदः पदूनुष जीवन्ति [ चं* का० ६प्र० ५अ०३]इति। गवाद्यश्वतुष्पादः सीतोष्णादीनूतुधरमतृषजीवनि मनुष्या द्विपाद्ः पड गतक्षीरादी रुपरजीवन्ति स्वगरोहणसोपानस््ेणं परशंसति -- ^ कुना पष्यति पदृरुतव आहतुंमिरिति चुरदिः पुनकतुनाऽ्हाऽऽकरमणमेव

ह, “तकरा 3 च. पुनः

४९६ श्रीमत्सायणाचाय॑विरयितभाष्यसमेता- ([१पथमकण्डे ( कतुगरहामिधानम्‌ )

वत्तं यजमानः कुरुते सुवर्गस्य छोकस्य सम्य » [ सं° का० प्र० अ० ३] इषि।

आक्रम्यते प्राप्यते सगो जेनेतयाक्रमणः सेतुः यथा सेतोरधोभागो विशाख ऊर्वभागः संकुचितरतयैवात पचुिसस्या ब्रट्या सोपनिष्व्येवत्समानम्‌

अध्वर्युपिपस्याजोयुंगपद्गमनं निषेधति--

^ नान्योऽ्यमनु पेत यद्न्योऽन्यमनुपपयेतवकतुमनु पयेवतैवो मोका;

[सं० का० ६प्र० ५अ० ३] इति।

अध्वयुभतिपस्यातृ्यां परथमदितीयो महौ सह गृहीतौ ततो हविधाना- निष्कम्य गत्वाऽऽहवनीये हला पृनः पत्यागत्य हविरषाने अरहान्तरं महीतव्यम्‌ ततरकः पुरतोऽ्यः परष्ठत इत्येवं युगपन गन्तव्यं कितु पर्यायेण य्चपु्रहे तयोः सहगमने स्यात्तदानीमिकमृतुमन्योऽनुपिरेत्‌ तेदा साका दतवो मोह हेतवो भवेयुः

कारमेदवदुमयेर्माग॑मेदं बिधत्े--

परसिद्धमेवाध्वयुदक्षिणेन पदयते परिद्धं मरतिपस्थातोत्तरेण तस्मादादित्यः पण्माो दक्षिनत पडुत्तरेण » [ रं° का० ०५७०३] इि।

पथमदः सवं पसिद्धमादित भरम्येत्यधः यस्मादविजोरक्षिणो्रौ दरौ माग तस्मादादित्स्यामि दक्षिणायनेत्तरायणे भवकतः अत्र सूच्‌“ अ्रहा- वादायोपनिष्कामतो दक्षिणमेवाघ्वयरवाहुं निश्रयमाण उपनिष्कामत्युत्तर भतिप्रस्थारां दावा निभमाण उपरनत्यथाचववुराश्ावयति आश्रावयासतु श्रौषह्कतुना प्येति वषद्रुते जुहोति निष्करामत्येवं परतिपस्थाता परप्चते तथाऽ््यः » इवि यदा हिधानासपिपस्थाता निष्कामति पदाऽ््वयुहवे- घिं परिदाीतयवं व्यत्ययेनोभयोग॑मनम्‌

मुेत्यादिमनैरेव दादरमा्ानां पीततवातसंस्मन्वस्व नििषयलमाशडून्य व्यच्--

उपयापगृहीतोऽपि सशसपोऽस्य्हसत्याय तेत्याहासति त्रयोदशो मास्त इत्याहसतमेव तत्मीणाति » [ सं° का० ६१०५००३] इति।

अधिकमाससरयोद्रः

स. ततः।२क.ष. ङ. "ता प्रपय+३ क, व, ठ. "तेऽव" |

पपा अदु९१६] श्रय जुरदीयतेतिसीयसं हिता ४९५ ये्ेेरएषेपीष्रस )

-किगजीपय्यकराजविरचि. मुधवीये वेदाथपकारे छष्णयजु- द्पोेिरी्हितभाप्ये प्रथमकाण्डे सतुथमपाढके -चू्शोऽनुवाकः १४

( अथ प्रथमाटके चतुर्यरपाढके पञचदक्ोऽभुषाकः ) श्री मतर चतं गीर्िर्वमो बै ण्यम्‌ भस्य पाते भियेपिता उपयामगरदी- तोऽीनछ्ाभिभ्यौ त्वेष ते योनिरिन्राभिभ्यौ त्वा(१)॥ (इन्र विष्ठातिः ) इति रृष्ण॒यञ्रवदीयतेतनिरीयरं्ितायां प्रथमा्के चतुर्थप्रपाठके पञचवशोऽनुबाफः १५

(सथ प्रथगृषटके चतुर्भ्पाठके,पोडशोऽनुवाकः ) ओमांसश्वर्पणी्तो विश्व देवास ग॑त। दश्वा दादयः शृतम्‌ उपयामगरहीतोऽसि विश्वेभ्यस्त्वा देवेभ्यं एप ते; योनिविभवभ्यस्ा देवेभ्य॑ः ( १) ( ओम विश्यतिः ) इति ृष्णयजुैदी यतेत्तिरीयसंहितायां प्रथमाष्टके चतुर्थप्रपाठके पोडहोऽनुवाकः १६॥

(खथ भरयमकाण्े चतु्थमपाउके पृ्चदरपोडशानुवाकौ )। कलः“ अभक्तेन प्ेणाष्वपुरैनराभरं गृहातीनवाधी गत९ सुतमिति भरहणसाद्न #” कृति

"छु इन्द्राभी इति हे इरा सुतमभिषुतं सोभ परत्यागतमागच्छतम्‌ की दं सोमम्‌ बीभि सृतिीकतपिति रेष; नमो नमोवस्थिः सग॑गिवा- दद्‌

४९८ श्रीमत्सायणाचाय॑विरचितभाप्यसभिता-* +| परथमकण्डे- *( मरवतीयमदिन्द्रमहमिधानम्‌ ) सिभिवेदरण्यं पाथैनीयम्‌ अस्य सोमस्य संबन्धिन स्वक्ष पातं युवां पिबतम्‌ कीटको युवाम्‌ धिया वुदृ्येपितं पाथितो। संषटमनपत्‌ कृ -ेशदेव शक्तपेण गृहातयोमासश्णीधूत इति ग्रहणसादनौ » इति प्ररसतु- ओमास इति हे विधे देषा आगताऽशच्छत कीदशः ओमास रक्षितारः वरषणीधृतो ममुष्यपोषकाः अनिष्टनिङ्रारणं रक्षणम्‌ इष्टमापणं पोषणम्‌) सुतमाभिषतं दाशुषो दत्तवतो यजमानस्य दशंसः फठं परव दत्तवन्तः स्पष्टमन्यत्‌ मन्वानुपेयेनदाभ्हं विधत्ते सुवगौय वा एते छोकाय गृहते यदुह च्योविरिनाभ्री यन्ाममूतृ- परतिण गृहात ज्योतिरेवास्मा उपरिष्टादधावि सुवरमस्य॒छोकस्यानुख्यात्यै » [सेन काण दृपर०५अ०४]इि। ` येदेतरृपा्मधवयुहते भक्षणीयेन सेमेनोपेतं तेनैनां गृहीयात्‌ तथा सत्यतुग्रहः प्राप्तः स्वग इन्दरािज्योतिषा प्रकाशितो भवति बटमदलेनैा्ंपरदंसति- ओचोपरतौ वा एतौ देवानां दिध्वा येदनदास्ौ गूं ओज एवाव क्न्य? [से० का० प्र० ५अ० शुदि धः गहान्तरं विषते देवर दुकतपपेण गृहाति पैष्ेव्यो पै परजा असावादै्ः शुको यदेवः शुकपावेण गृह्णाति तस्मादपतावादित्यः सर्वा; परजाः प्र्ङ्डुदेति तस्मात्सर्वं एव मन्ते मां परलुदगादिति" [० का० प्र ५अ०४]इति। गुकमहस्य यतायं तेन वैशे गृहीयात्‌ शवौ सौः प्रणाः प्रति रुक्म हाभिमान्यादित्यः पत्यङ्पत्येकममिभुख उदेति तदेततसवैस्याप्यनुमवाीदधम्‌ तेजःपदृत्वेन वश्वरवं परसि ^ वेशेषः शुक्तपतरेण गृहणाति वैश्ेव्यो भै भजासेनः रुक्तो वदैशदेवर शुकपत्रेण गृहणाति परजाखेव तेजो द्धातिः [सं कारद्प०५ अ०शुहति। £ इन््राध्ी ओमास इलयेते गायत्यौ ५५५

क, घ, पूषैवहृत्त"

भषा०४अनु ०१८] . -छ्णयनुरदीयतेत्तिरीयसं हिता ४९९ ( मरुत्व्तयमाहेनगरहाभिषएनम्‌ ) इति भ्रीमत्तायणाचार्मविरविते माधवीये वेदाप्रकाशे छुष्णयवु- वदौयौतिरीयरेहितामाण्ये मथपकाण्डे चु्यमपाठके पवद शषोडशावनुाक १५.॥ १६

!( अथ प्रथमाष्टके चतुर्थपाठके सप्तदशोऽनुवाकः )

मरुलनत-वृषभं वौवृधानमक॑वारिं दिव्य हासाभेद्र॑म्‌ विश्वासाहमवसे नूत॑नायोयर सहोदामिह हुवेम उपयामगुहीतोऽसी- दाय त्वा मरुत्वत एषते योनिरिन्द्राय ला मरुत्वते (१)

मरुत्त पदूविं६ रतिः )

इति कप्णयनुरवदीयतेत्तिरीयसंहितायां प्रथमाधके

चतुर्थप्रपाठके सपदरौऽनुबाकः १७

( अथ प्रथमाष्ठके चतुप्पाठकेऽदुकोऽनुवाकः )

इनदरं मरु इद पहि सोमं यथां शायति -अपिवः सतस्य तव प्रणीती भूर सेमा विवासन्ति कवयः सुयज्ञाः उपयामगरहीतोऽ- सैन्य त्वा म॒रुत्व॑त एष ते योनिरिन््ंय त्वा मरुत्वते ( १,)४॥ (द्र रुत एकानविभशत्‌ ) इति) छस्णयजुदीयतैतनिरीयसंहितायां भधमाथके

तधमफावकेऽदशोऽहुवाकः ॥१८॥

[1

शीमतसीयणो चायविशकितिमायसपता- (यकीण्ड- मरिन

( अथ प्रथमां चयैव तपता 0 मरुता इनं वृषभो रणाय विधौ सोर्थः मनुष्वधं मर्दाय आं सिस्व जरे मध्व॑ ऊमिं त्वर राजाऽसि प्रादिः सुतानाम्‌ उप्‌- यामगुहीतोऽसीनद्रंय त्वा मरुत्त एष ते योनि सिन्वय त्वा मरूते (१)

( मरुतनिकानत्रि५शत्‌ )

इति रष्णयजुर्वदीयतेततिरीयसंहितायां प्रथमाष्टके चतुथप्रपाठक एकोनविंशोऽनुवाकः -॥ १९

( अथ प्रथमाष्टके चतुमा वो )1

महार इन्द्रो ओज॑सा पर्जन्यो वृष्टिमा< इव स्तोमैर्वत्सस्य वावृधे उपयामगही- तोऽसि महेन्ायं त्वैष ते योनिंमहेन्रायं त्वा(१)॥

( महानेकालवि\ तिः )1 इति हृष्णयञुर्वेदीयतेनिरीयसंहितायां प्रथमाष्टके चतुर्थप्रपाठके विंरोऽनुबाकः २०

( अथ प्रमाके चतुर्थ्पाठक एकविंशो )1

महास इन्द्रौ नृवदा चर्षणिप्रां ॐत द्वह अमिनः सहोभिः अदिप वीपा योरुः पृथः सरतः कंदर) उपकु हतोऽसि महनथ लप ते योनिमेेम्ीयं त्वा (१,)॥

पपा०एजतु ०२१] रोयजुैवीयतैरिरीयंसंदिता ! ५०१ ( मरुत्वतीयमहिदरग्रहाभिधानम्‌ ) ( महांनुवैतैदूविश शविः)

इति छष्णयजुवदीयतैततिरीयसंहितायां प्रथमाष्टके चतुर्थप्रपाठक एकविंशोऽनुवाकः २१

(जथ प्रथमकाण्डे चतुभपपण्के सपद्दाष्ादृदैकोनविशविरकविंरानुवाकाः)

कल्पः“ मरुत्वन्तिति सेनप्ेणाप्वयैः पूवं मरुखतीयं गृहणातीन्व मरुत्व इति खेन प्रतिप्रस्थातो्ेरम्‌ » इति

पटस्तु-

मर्त्वन्तमिति दृहासिन्कमौणि तमिन्दमाहवयाम्‌ कीदृशम्‌ मरुद्रगे- समेतं नरस्य वर्पितारं कामानां वधयितारमकृत्सितारं वृषद्रीनां श्रूणाभतिभ- अरतवाद्‌, दिषि भवं दृष्टानां शासितारे विधं पाटधितुं सहिष्णुभनटस्मिलर्थः। अवते रक्षणाय तूतनायोगम्‌, इदानीनिेभयो धेरिम्यो यजमानं राव तदि~ पूर्मित्मथैः सहोदा बल्पदम्‌ हे मरुद्रणयुकतन्ध तपिहालिन्कणि सोभ पाहि पिव | यथा शा(शो्ातिनामकस्व यजमानस्य संबन्धिनि कमैण्यभिषृतस्य सोमस्यशिमपिवस्वदृच्छ्र तव प्रणीती प्रणयनेनानृजञमा सुयज्ञा; पूर्व कव्व दाभणि रुते निमित्तम सत्याभिमृख्येन विवासन्ति ५रिचैष(रोनिं वदृदृयमापि यजमान इत्यथैः सष्टमन्यत्‌ |

कपः अभक्ितिन पतेणाधवधतृतीयं मरतवीयं गृहणाति परवा न्दे ति यहणसादनौ » इति

पसु

मरुता इनद्ेति हे इन्ध भरुदधिुकतौ वर्गिता दवं रणाय कार्थं सोमे पिथ | कीदशम्‌ अनुृष्वधम्‌ स्वधागन्दोऽ्लवावी सव्नीयपुरोकशाना- चष्टे वीपनृसूत्य वर्तमानम्‌ क्च मदाय हर्य मध्वो मधुरस्य पीतस्य सो- मस्योभि सारन्वेदीये जेर आसिन स्थाप तं परदिवः प्राप्यस्य खगस्य सुतानां सोमानां रोजांऽपि 1 अते एव प्रार्ने सष्टमन्यत्‌

, रेणोचर" क. घ. ङ; "ले स“ 1 व. ड. "सिय" ४क. स,

ताननु" |

५०२ ` श्रीमत्सायणाचायाविराितमाष्यसमेता- [पमथम्कण्डे- ( मरत्वतीयमाहेन्दग्हामिधानम्‌ )

कृरसः-“ महिन्दरं शुकपत्रेण गृहणाति महा इन्द्रो भजसेति रहण सदन » इति

पाठस्तु

महा इन्द्र इति वृषमानपर्जन्य इव इन्र ओजसा वठेन महान्त इन्द्रो वत्तस्थानीयस्य यजमानस्य सतोमैः स्तोतव वर्धवाम्‌ सष्टमन््‌

असिनेव महिन्दयहे पिकं मन्वान्तरेवमाम्नायते-

महा इन्द्र इति अयं महानिन््ो नुवन्मनुष्यवदाचपणिपार्षणीननु- षया्यति अभीटमगेः पूरयतीति चपिपाः यथा रानामात्यादिभैनष्यः ेवकानभीषटमोगेरापूरयति वदत्‌ भपि चायं दयोः परविर॑हृतिरूपयोः सोम- यागयोर्बह वृदिरयसयेति दिव; सहोमिवडरमिनोऽभिव उपमानरहिवः अस्मद्वियगसत्सदृो वावये वृद प्राप्तः यथा वयमस्यानुम्हादुवृदि पराषा- स्तयैवायमप्यस्दीयेहेविभिरविवदधः एतदेव प्रपजच्यते-वीयौय सामर््यसिद्धये कतभियंनमनिरयं सरतो भृत वधितोऽ्रत्‌ फीटदी तस्य वृद्धिः 1 उस्य॑- शसा विषुः प्रथ्वेन विस्तृतः स्टमन्यत्‌ मन्ना उपेक्षिताः

शीनमरुतवतयिगरहानिधतते-

इन्द्रो मरुद्धिः सांविधेन मार््यदिने सवेन वृत्रमहन्यन्माधयंदिने सवने मरु- तवतीया गृहते वावा एव ते यजमानस्य गृहने °[ संर का ६० ५अ० ५] इि।

सविधं संमविपरतिकमतयम्‌

तेषां ्रहाणां पातं विधत्ते

तस्य वृत्रं जघ्नुष ऋतवोशृ्नःस ऋतुपामेण मरुततीयानगृहातततो वे ऋतून्ाजानादतुपा्रेण मरुलतीया गृहन्त ऋतूनां प्र्ञतमै [ सं° का० प्र०५अ०५] इति।

ग्रह्वयं वजस्पेण प्ररोसति-

व्वा एतं यजमानो प्रातव्याय हरति यन्मरुतवतीया उदेव प्रथ- मेन गच्छति प्र हरति दितीषेन स्तृणुते तृतीयेन [ सं का० ६प०५ अ०५] इति।

१क. ष. ड. ततिरू" क. घ. ड, श्यं सप्र

रषा ४अन्‌०२१] ष्णयनजरवदीयौततिरीयसदिता ५० मंत्वतीयमाहन्दरयहाभिधानम्‌ )

स्तृणुते हिनस्ति

धनुःसंपादनरूपेणे पुनः परशंसति

आयुधं वा एतद्यनमानः सर स्कुरुते यन्मरुतवतीया धनुरेव प्रथमो ज्या द्वितीय इपुसतूतीयः '” [ सं० का० प्रण ५अ०५] इति।

संपादितस्य धनुषः प्रयोगर्तेणे पुनः परशंसति

प्रत्येव प्रथमेन धत्ते वि सृजति द्वितीयेन विध्यति वृतीमेन ? [ सं° का० ६प्र० ५अ०५]इति।

प्रतिध्त एव बाणं संद्धालेव

पाणादि्रीणयितृतवर्पेण पुनः परदसां कवमाख्याधिकामाह-

^ दन्दो वु्\ हत्वा परां प्रावतमगच्छद्पाराधमिति मन्यमानः स॒ हरि- तोऽभवत्स एतान्मरुतीपानालस्परणानप्श्यत्तानगृहुणीत पराणेव प्रथमेनासृणुता- पनं दवितीयेनाऽश््मानं तृतीयेन [ सं° प० ५अ०५] इति।

परवठेनारिकुठेन सहे विरोधरूपमपराधं कृववानस्मीति भीत्या परां परावव- मत्न्तदूरं पाय्य हरितो विवर्ोऽभवत्‌ आलस्परणान्स्वस्य भीतिनिवार्‌- णेन पीणापितृल्मतिज्ाह्‌ पराणापानक्षवज्ञानां परीतिरमूत्‌

इदानीं परंसति-

¢“ आलस्परणा वा एते यजमानस्य गृन्ते यन्मरुलवीयाः प्राणमेव प्रथ- भेन सृषएतेऽपानं द्वितीयेनाऽऽतमानं तृतीयेन ? [ सं० का० प्र अ० ५] इति।

अथ महिन विधतते--

“न्दो वृधमहन्ं देवा अज्ुवन्महान्वा अयममभूदो वुत्रमबधीरिति वन्महेनस्य मेन्दत्वः एतं महिन््मदधारमुदहरत वृध हत्वाऽ्यास् देववास्वमि यन्मन गृह्यत उद्धारभेव तं यजमान ` उदरेन्यास प्रनाखयि [सं० का० प०५अ०५]इति।

उदूधियते गृहत इतयद्ारो ` रतुदहरवागृहात्‌ वब्रह्नेनो्रिणेवाय- मन्यासु देवतासु मषवेऽ्यमिको त्‌

१क.णप्रः। क. घ. ठ. "गप्र रेक. य्‌. ठ. यहः उद्‌ ४क.ग, भ.ड, ९ेण वाऽय ३क. ग, घ. ड. "को भवेत्‌ 1

५०४ श्रोमत्सायणाचर्बिविरवितभाष्पसमेता- _ [१ पथमकाण्डे-. (मसतवृषीयमहिनव्रहाभेकानय्‌ } माहेन्स्य पां विधत्ते-- ^ शक्रयतरेण गृहणाति यजमानेदषव्यो ये हिनपनेजः दको यन्महिन्र शुकपनेण गृहणाति यजमान एव वेज द्वात ”:[ सं, कान्द प्र अ०५५] ह्नि पस्लन्मिन्ध मरूवो मरुतवानाहार इन्दो नृवदित्यतासिषटमः महादयो ओजततेति गयत्री इति श्रीमत्लायणाचार्यधिरकिते माधवीये वदाथैमकाशच रुष्णययर्दीयौतेभिरी- यरहितामापये प्रथमकाण्ड चतरथमपाठक सपदशा्टदकोनविंर- विरैकविंदानुषाकाः १४॥ १८ १९॥ २०॥२१॥ ( अथ प्रथमाष्टके चतुर्थप्रपाठके द्वाविंशोऽनुवाकः ) 1 कदा चन स्तरीरसि नेन्द्रं सश्चसि दायुषे उपोपेचच म॑चवनधरय इचु ते दान देवस्य पच्यते उप्यामण्हीतोऽस्यादितयेभव॑स्वा कदा चन भर युंच्छस्युमे नि पासि जन्म॑नी तुरीयाऽऽ- दित्य सव॑नं इद्धियमा त॑स्थावभूत दिवि य॒ज्ञो देवानां भर्ति सृश्नमादित्यासो भव॑ता मृडयन्तः वोऽर्वाची सुमतिववत्याद्टो- शिया वरिवोवित्तरासत्‌ विव॑स्व आदि त्येष तै सोमपीथस्तेल मन्दस्व तेन॑ तृष्य यास्म ते वं वयित या दिम्या वृि- स्तयां त्वा श्रीणामि ( 9:)॥ (वः स्तिश्च ) इति छष्णयचुवेदीयतेद्छिीवसंहितायां प्रथमा्टके च॑तर्थरपाठके दवाक्िशोऽनुवाकः २२॥

परपा०४अन्‌ ०२२] छम्णयजुर्ेदी यतैिरीयसंहिता। ५०्ब्‌ ( भावित्यगरहाभिषानम्‌ ) ( अथ मथमकण्डे चतुथमपाढके दाविंशोऽनुबाकः ) 1 कृल्पः--““ आदित्यपत्रेण आदित्यस्वा्यां द्विदेवत्यम्हसपातेत्ेम्यः सों गृहणाति कदा चन स्तरीरसीरि कदा चन युच्छसीति युपातङ्क्यं द्धि यज्ञो देवानामिति पनः सोमं गृहीत्वा विवस्व भादित्येति वसिन्य्रावाणमुपांु- सवनमवधाय तेनं मेखपित्वा या विम्या वृषटिसतया त्वा भीणामीति वुतात- द्येन दध्ना पयसा वा पृष्िकामस्य शरीतवं तद्षापाणमृदगृहाति ययुद्गृहीतस्य ताजग्बिन्दुः पस्कन्देदषुकः पन्य स्याद्यदि भिरमवरषुफो सादयति » इति प्रथममन्नपारस्तु-- कदा चनेति। हे इन्र तवं कदाषिद्पि स्तरीहिरको भवसि। कितु दागुषे हविदंततवते यजमानाय कटपदानार्थं सथंति गच्छारी स्र उपोपेनु यज- मानस्यात्यन्तसमीप एव हे मघवन्भूय इन्नु पे देवस्य तव दानं देयं हषिः पृच्यते संबध्येते यजमानेन हविदीयत इत्यथः सष्न्यत्‌ उत्तरमन्वस्तु-- कदा चन प्रेति पशम्दो निरेधाथैः युच्छिषातुः परमादार्थः हे इन्द कदाचिदपि पमा्यसि किंतु दर्ेमानमागामि चेत्युभे पजमानस्य आमनी निपाकषे नितरां पाटयत्ति तृतीपमित्यसिनथें षणेग्यत्ययेन तुरीयचन्दः भयुक्तः हे आदित्य तुतीयस्तवनं ते त्वदीयं, तस्िन्सवन इन्वियाभिवृदिफार- णमभृतसमानं दपि दिवि ्ररोकसमाने इरिर्थान आभिगुख्येन स्थितम्‌ उत्तरमन्वस्तु-- ` ` यज्ञ इति अयं यज्ञपरुषो देवानां ह्न. ससं तयेति जानात्युखादयती- त्यर्थः हे आदित्या अस्मानमृदयन्तः सुखयन्तो भवथ( ) युष्माकं सुम- तिरनुमहुबिरमौ चीनेषवश्माू पदु हत्पावदृत्यादावरववाम्‌ या सुमविरेयाहि- शिदस्मदीयपापाद्व्यावतंतति ) ) पापं विनाशयतीत्य्थः सा सुमतिवरिपोषि्- राऽतदृतिश्येन परिचयाभिश्ञा मववु उ्तरमन्बसतु- विवस्य इति हे विवस्ो विशिष्टनिवासाऽभदैर विवस्वलामक एष तृती- यस्तव सोमस्तेन सोभ नेमं मन्दस्व इहो मवं तेन लोपपानेन वृषो भव तब .पबितासे बपमपि तुम्ता मृमास्म

१क.ग. ष. ठ. “तास्तदीयसो” ! कष. “त्वा भावा रस, "वचदे"।

५०६ श्रीमता यणी चार्यविरचितेभाप्यसमेता-- (पंपथमकाण्डे- {( आदित्यगहाभिधानम्‌ ) उत्तरमन्वस्तु-

या दिव्येति,। दे सोम दिव्यवृषटितुना दध्ना लाँ भिभयापि |

अत्राऽ्दित्यग्रहं विधातुमाख्पाथिकामाह- ` |

अदितिः पुत्रकामा -ताध्येभयो देवेभ्यो शरलोदनमपचचस्या .उच्छेषणमद्दु- सससमाश्रा्सा रेतोऽधत्त तस्यै चार आदित्या अजायन्त » [ से० का ५अ०६] दइति।

साध्येम्यः साध्यनामकेभ्यः। आधानपरकरणोकविषनिन सैपादितो गौद्नः। उच्छेषणं हृतरिष्टम्‌

पूथचदुध्येनाप्यरनिरतते कमि पुनः प्रुक्तवतीत्पाह-

सा द्ितीयमपचत्साऽपन्यतोच्छेषणान्मं इमेऽकत यदग्रे प्रािष्पापीतो भे ` वसीयारसो जनिष्यन्त इति साऽ परा्ात्स रेतोऽधत्त तस्यै ग्यद्धमाण्डमनायतः' [संर का० ६प्र०५अ०६] इति]

इमेऽ्ञत चत्वारोऽजायन् अतयन्तघनिकपुत्रोसच्यक्षया रोमात्मागेव प्र~ दननेवापरायेन तस्या आण्डं ग्स्थान म्यं गमैयुन्यममवत्‌ म्युबिनिवारणाव पुनः पयुकतवीत्याह्- ,

¢ साऽऽदित्यिभ्य एव ततीयमधरचन्गोपराप इद्‌९ भान्तमरितिति तेऽुवन्वरं वृणामे बोऽो जायावा अस्माक एकोऽप्तयोऽस्य पजायघृदधचावा अस्माकं भोगाय वादिति ततो विवस्वानार्तयोऽनायत तस्य वा इं पजा यन्पनुष्यास्ता -८ खेक एवदौ धो यशे देवानां मोग मवि" (सं काऽ प०५अ ०६] इति

इृदुमाण्डं श्रान्तं गमामिविन ,पुरा सृक्माीत्‌ ददाती भम गभभासणेनादि- तरमोगायास्लित्युकवा' बरह्ोदनमािेभ्योऽख॒होव्‌ कमुत भा, सोऽस्माकं मभ्य एकं आदित्पोऽु अस्या्थदित्यस्य सवन्धिनयां पणाय यः समृद्ध सोऽस्माकु. मोगाय भतिति,वरः तत्‌ आण्डा्िवस्वा्ापकं भादित्य उत्मनः.। ये अनुष्यासे वसपाऽथरतयसमु प्रजं वृशदरिणोलष्रकलात्‌ .। बासु प्रणान यो यजते एत्र मुद त्ाहिवानां सगय भवतिं

इत्थमाख्यायिक्या अरहदेवतां निरूप्य अहणपरादाने निरूपाधितुमाख्यापिकान्त- एमि

पपा०४भनु ०२२] छष्णयनेवीयतेक्गिरीयसंदहिता , ५०७ ( आंकित्यम्हाभनिफनः )

देवा वै यज्ाुदमन्तरायन्त्स आदित्यानन्वाक्रमत ते द्वदेव्यान्पप्यन्त वा~ मति पराम्ठन्तसमाद्पि वध्यं पर्ने मतिम च्छन्ति » [सं० कार प्र० ५अ०६]इति। 7

देषा यज्ञं कु्ैनतस्तासिन्य्ञे रुदं. विस्मृववन्तः रुद आदित्याननुपा- प्यानाघत तेन वाधिता आदित्या देनद्रवा्यवाद्ियहाज्शरणं प्रमनाः ते यह्वषास्तानादित्यान्तपराय नैव भत्यर्धतवन्तः तस्मा पैर्वष्योऽपि चोरादि यदि शरणं प्राप्नुथात्तदा ते परेभ्यो नेव प्त्यपयान्त

आदित्यग्रह विधत्ते

^ क्रादिद्ेवतयेभ्य आदि ६] इति।

यस्माद्‌ दित्या ्विदेवतमग्तान्यपनास्तस्मादिवदेवत्यमरेम्यो निषिष्थाऽऽदित्यमहं गृहूणीयात्‌

आदित्यानां हृतरेयेण ब्रलौदनेनोयनतततिषं दविदेषत्यश्ेषाद्गरहो युक्त इत्याह

^ यङ्च्छेषणादजायन्त तस्मादृच्छेषणाद्गृहते » [सै° का० प्र० अ०६] इति। गहणे कदा चनत्माविमन्वान्विनियुङ्क्ते- तिसभिक्रम्मिगृहृणाति माता पिता पूत्स्तदेव॒तन्मिथुनमुल्वं गर्भा जरायु तदेव तन्मिथनम्‌ ? [ से% का० प्र० ५अ० ६] इति। मातापितृरूपं मिन एत्रेण सह तदेकं (व) यासम्‌ ग्भवे्नोद्कमुलवं तदनं पट्टस्य जरायुनामकम्‌ तदुभयेरूपं मिथुनं गर्भेण सह वयालकरम्‌ तेन स्शमिदमृक्चयासक्म्‌ अस्मिनरंहे द्धिमेखनं विधत्ते पशवो वा एते यदादित्य ऊग्ग्धि दध्ना मध्यतः श्रीणात्युमेव पूना मध्यतो दधाति » [सं° का ६प्र० ५अ०६]इति। आशस्य वृद्वा एटपकारितवालशुतम्‌ दध्नो मोग्यताद्रषत्वम्‌ " तेन वृप्ना तोम मध्ये मेचमरेष्‌ :। प्रभषमन्नेण सकरत्सोमं गृहीता तृतीयमन्वेण पुन्॑हीष्यमोणो मध्यममन्वेण दुभि पपिदित्यथैः

निरये» [सरकार ६प्र०५अ०

क..स. घर. द.. "त उमम्रर" कृ..व. ठ, ऋषिति ते" स. मणि

ण्ट श्रीमत्साग्णाषार्दिरधितमाष्यसमेता-. [1 थमकाण्डे ~

( आदित्वग्हामिषानम्‌ ) दृष्नः $िके)विषुणे विषचे-

¢ छतातङ्क्येन मेभ्यलाम दस्तादामा पकं ईहे [ तं° का० ९१० ५अ० ६] षषि।

शति वुध्नमातनकीति षनात्तानाम्पमाण्डे क्षरे सम्यक्दीति सति पभा- दातश्नीयम्‌ इह तूष्ण एव क्ञीरे यदातश्चनेन निष्प द्धि वेन भेडनीयम्‌ यस्माद्र कीरं तसमाहोकेऽमि भामा पाकरहित। गौः पकं धारोष्णहूपं क्षीरं दहे दुग्धे पयच्छति

अहस्याऽऽ्छादुनं पिधत्ते

“परावो बा एते यदादि्ः परिभित्य गृणाति प्रिरुषयवास पटूनयृहातिः” [सं० का ६१० ५अ०६] षवि]

अन्यतः प्रशूनिरुष्य यणमाना्॑मेव वान्यूहीतवान्भवति अव सवम्‌--

हस्तेन वाऽपिधायोतिष्ठति ¶ि

वोदैदेवाऽदित्यमहपरिभयणमनूध परंवि-

पवो षा एते यदादित्य एषं सद्र यदभ्निः प्रिभित्य गृहणाति सुब्रादेव पषनन्तदंषापि ? [ से० का० परण ५अ०६] इति।

अनेन प्रहरूपाणां पदूनां षावकादुदाद्व्यवधानं भवति

मन्ेमादित्यपरं म्रावप्रतया व्याचष्े-

एष वै विवस्वानादि्ो यदुपाध्छसवनः एतमेव सोमपीथं परि शय तृतीयसवनाद्विवस्व आदित्यैष ते सोमपीथ इत्याह पिवखन्तमेवाऽऽदित्य सोमपीथेन समधैयति [तै* का, प्रण ५अ० ६] एति।

विवस्व्ामकस्याऽदितयस्य ्रहामिमानित्वादूराग्णस्तदूपतवम्‌ भग वमेवाऽऽदित्यग्रहगतं सोमः दृचीयहवनसमापिपयंनवं परितः शेते अतो भावबरि- षत्वं मन्तस्य युक्तम्‌

काम्यद्धिभ्रयणे समन्तकं विधत्ते

यादिव्या वृष्टिस्तया त्वा श्रीणामीति वृष्टिकामस्य शरीणीयादुषृमेाव न्धे यदि ताजक्पस्कनेदषकः प्न्य स्यादि -पिरमवषंकः » [ सै° का० प० ५.भ० ६] इवि।

स. देवाऽ" स. “न्मगतमादित्यपद्‌ ग्रा स. पातुं द"

पषा ०४अगु०२४] हृष्णयभुरवेदीयतेतिशयसंहिता ( आवित्म्रहाभियानम्‌ )

अस्याः पूवमेव क्रे सष्मुदाहवः महान्तरवत्साद्नादिमसकतौ पतिषेभति-

साद्यत्पसनायि प्रजाः प्रजायन्ते नानु कवटकरोति यदनुवषटरुमा् पणा अन्ववहुभेन हृतवाऽ्वीकित यदन्वीकषेत चक्षुरस्य प्रमायुकः स्यात्स्मानानी- क्यः» [ से का० पर०५अ०६]इति।

एष ते योनिरिति मन््स्यानाम्नातत्वानात्र गृहीतस्य सादनं सिद्धम्‌ कित तथेव प्रचारः असनामा शयव्यतिरिकतस्थानेऽपतितात्‌ यथा अ्हन्तरं वषट्कारानुवषटूकारयोभिने हूयते ना तथा रितु सर्देव अनुवषटूकारे तु मरणा अनुलक्ष्य सरं कूरं रयेत्‌ भन्वीक्षणेऽष्वरन्धो भवेत्‌ इत आर- भ्य च्छन्दो उक्षणमन्थादुनेतन्यम्‌

इति श्रीमत्सायणाचायंविरविते माधवीये वेदाथपकाशे रष्णयुदीय-

तैत्तिरीयततंहिवामाप्ये यथमकाण्डे चतु्थमपाठके दार्विंरोऽनुवाकः २२

`

( अथ प्रथमाष्टके चतुर्थप्रपाठके त्रयोर्विोऽतुवाकः ) वाममद्य संवितर्वाममर श्वो दिवेदिवे वाम~ मस्मभ्य॑९ सावीः वामस्य -हि क्षयस्य देव भूरेरया धिया वामभाजः स्याम उपयाम- गृहीतोऽसि देवाय त्वा सिते ( (वामं चतुर्विशतिः ) इति कृष्णयजु्वैदीयतेत्तिरीयसंहितायां प्रथमाटके चतुर्थप्रपाठके त्रयोविंशोऽनुवाकः २३

( अथ प्रथमाष्टके चतुर्थप्रपाठके चतुर्विश्ोऽनुवाकः ) अदंम्धेभिः सवितः पायभिष्ट« रिषेभिरय प्रिं पाहि नो गय॑म्‌ दिरण्यजिहः सवि

१क,घ. ङ्द 19

५१०. ्ीमत्सायफाचारयविसयितातमेता- [मधमङषडेन ( सावितेश्वेव्रहाशिष्त ) ताय नष्य॑से रक्षा माकन अषञ्ञश्स श्छात। उपयामगुंहीतोऽसि देवाय त्वा सवि (१ ) ( जर्ेमिखयोविस्शतिः ) इति छष्णयजुदीयतेक्िरीयसंहितायां प्रथमाष्टके ` चतुर्थप्रपाठके चतुषिशोऽनुबाकः २४ ( अथ प्रथमाष्टके चतुर्मपएठके पञ्चविंशोऽनुवाकः ) \ ` दिरैण्यपाणिमूतयै सवितारष्प॑॑ ह्ये चेत्न देवतां दम्‌ उप्याममूहीतोऽसि देवाय त्वा सवित्रे (१)॥ (हिरं्यपाणि वश ) | इति हृष्णयलुर्वेदी यतैत्तिरीयसंहितायां प्रथमाष्टके चतुर्थ॑मपाठके परथविंशोऽनुषाकः॥ २५

( अय प्रथमाष्टके चतुर्ग्रपठके षद्धिशोऽनुवाकः ) 1 सुरार्माऽसि छपरतिष्ठानो बरहदुकषे नम॑एष ते योनिरविभ्वैभ्यस्तवा देवेभ्यः ( ) ( या ददश ) इति छष्णयजुर्दीयतेत्तिरीयसंहितायां प्रथमाष्टके चतुर्थप्रपाठके षदविंशोऽनृवाकः २६॥ == ( अथ प्रथमकाण्डे चतुर्थप्रपाठके ्योविंशचतुर्वंशपविशपद्विंशानुवाकाः ) कलमः-“ वाममद्य सदितरितयन्त्यामपातेण सावित्रमाप्रपणाद्गृहीत्वा साद्पति " इति

प्रण्सु- वाममयेति हे सवितरदासमम्यं वामं वननीयं कर्मफ सावीः परप देही-

लयः धोऽ वामं सावीः तव ऊष्वं दने दिने मं सावीः। हे देव वामस्य

षार जनु ०२९) ` दप्णयजुरदीयतैत्तिरीयसंरिता ५११५ {( साकितेशवदेवग्हाभिधानम्‌ ) वनरनीयर्प भूरविसीणैस्य क्षयस्य स्गनिवासस्येच्छयाऽ्याऽनया ब्रद्धायुक्तया बुद्धया वामभाजो वननीयकर्मानुष्ठातवन्तः स्याम सष्टमन्यत्‌ वैव विकलितो द्वितीयो मन्व एवमान्नायते- अदेव्धेभिरिति हे सविवस्वमदव्येमिरहिंपितेः पायुभिः पाठः रिषेभि- मंङ्रनुमहविेषरनोऽसमाकं गयं गृहं परिपाहि सर्वतो रक्ष हिरण्यालेहो हिता रमर्णीया जिह्वा यस्य सोऽस्माक्‌ हितं परियं वदृक्ीतय्थः ताश्व सुविताय सुष्टुगममनाय समाये नव्यसे नूतनाय तदिह फं रकष नोऽलाक- मघरांसः प्रापापवादनिन्देको भवान्माकिरीशत शक्तो मा मत्‌ तृतीयो मन््रो विकलित एवमाम्बायते- हिरण्यपाणिमिति अस्मभ्यं दातुं हिरण्यं प्राणौ यस्थ स॒ हिरण्यपांणिः। कादौ सितारमुमगम्प हय आह्वयामि किमथैमू 1 ऊतय रक्षणाय सविता देवताूपः पदमस्मधोग्यं स्थाने भेत्ता ज्ञाता कृरपः-“ दैतेनैव सरोषेण वैश्वदेवं पृतप्रतो गृहाति उपथाभगहीपोऽसे सदामौऽपतीपि रहणसादनो » इति पृषु सुरा्मति हे वेश्वेवभरह शोभनं यस्य तव त॑ सुशमाससि सुष् मतिष्ानं प्रे स्थितिर्स्यासौ सुपविशानोऽक्ति उक्षे श्खे शस्यमानाय तुभ्यं बृहनमोऽसतु 4 स्पष्टमन्यत्‌ साकिनिभरहं पिषचे- अन्रपामपतरेण सावित्माययणादृगृहणाि प्रजापतिवां एष यदाभ्रयणः मरजानां प्रजननाय > [ सं०.का० द्‌ प्र ५अ० ७] इतिः। आभयणम्रहस्य करमामिष्पातिदठारेण प्रजापाठकतवा्जापरपिषादामयणादृष्णं प्रलोलक्तये भवति , ~" = -साद्नादिकं पुव॑वनिपेषति- स्ादयत्यसनादध परजाः परजायन्ते नेतु कषदकुरोति द्रं परजा अन्ववसत्‌ ? [ सँ प्र ५-अ० "७ क. ध. कु, तत्रैव क. घ. ऊ. एवमेव 1

५१२ शीमत्सायणोचार्यविरदितभाष्यसमेती- [धमकाण्डे ( सावितरैष्वदेवगरहाभिधानम्‌ ) विषितं सादिन परोसवि-

८एष शरै गायो देवानां यत्सवितष गायत्रियै रोके गृहते यदा्यणो यद्‌- स्त्ामपत्रेण साविवमामयणदुगृहति सदेवं योनिनिहाति [ सं° का० प०५अ० ७] इति।

तत्सवितुषरण्यमित्याम्नातत्वदिवानां मध्ये सविता गायतरीसंबद्धः आग्रय- णश्च गायत्याः स्थाने प्रातःसवने गृहते अनेन संबन्धेनाऽऽ्रयणः साविवस्य स्वकीयो योनिः

सावित्रस्य तृत्ीयसवनततबन्धं विधत्ते--

विशे देवासतृतीय सवनं नोद्यच्छन्ते सवितारं प्ातः्वनभाग९ सन्तं वृतीपसवनमभि प्णयन्ततो भै ते तृतीयः सवनमुदयच्छन्यनृतीयसवने साविषो गृहते तृतीयस्य सवनस्योयतमै [ सं का० प्रण ५अ० ७] इति

विशे देवाः स्वकीयं तृतीयसवनमुदरोदुं नाशक्नुवन्‌ परावः सवने भागः सवि" तस्तस्य गायतत्वात्‌ तादृशमपि सहकारितेन समानीय तृ्ीयसतवनमुद्वहन्‌ अतोऽ सावित्रो युक्तः

वैष्देवमहं विषतते--

सुवितृपामेण वैष्देवं कृशाद्गृहाति पैशदवयो वै प्रजा वैश्वदेवः कठाः सविता प्रसवानामीशे यत्तवितृप्रण वैधदेवं कटशादुगुहाति सवितृभरसूत एवासम प्रजाः प्र जनयति » [सं° का० ६१० ५अ० ७] इति।

यद्यपि पूवमन्तयौमपात् तथा्पीदानीं सवितृपात्रं सपनम्‌ 1 कठशाद्रोण- कुशात्‌ मजानं विषैः पास्यते भैदेवलम्‌ सदेव्ाधारण्तोमापा- रावातटशस्य वैश्वदेवत्वम्‌

सागितरदेषे सोमे वेश्यं विषते--

लेमे सोमममि गाति रेव एव तहषाति # [ सं° का० ६१० भर ७] इति।

अत एष मने जुपतिष्ठान रत्येतदुपपनमित्याह--

जभति सुमदिठान इत्याह सेम . हि सोममभिगृहाति - मविषिते १, [चंग का ६१०५अ० ७] इवि) ~

मन्पदानों किविदिशेषपिषियतवं देीमति--

दलका ---

भ्रपा०४अनु ०२५] छृष्णयलुरवदीयतैत्तिरीयसंदहिता ५१३ ( पात्नीवतग्रहाभिधानम्‌ )

«८ एतस्िन्वा अपि ये मनुष्येभ्यो देवेभ्यः पितृभ्यः करियते सुशर्माऽकि सुप्रतिष्ठान इत्याह भनुप्येभ्य एवैतेन करोति वरहदितयाह देवेभ्य एवैतेन करोति नम इत्याह पितृभ्य एवैतेन करोत्यत देवतास्ताभ्य एवैन सवाभ्यो गृह्णाति ? [सं का० प्रण ५अ०७] शवि।

अपि धैतसिनेव धैशदेवगहे मन्तपैनष्यादीनां सूचितत्वत्सवारथमिदं प्रह णम्‌ तत्र सुररमशब्देन समीचीनसुखाथिनो मनुष्याः सूचिताः वृहच्छन्दे-

` नाधिकमहिमोपेवा देवाः नमःशन्दैन नमस्कारभिपाः पितरः

साद्नमन््े विशेभ्य इ्येतत्सवार्थताचयुक्तमित्याह-

एष॒ ते योनिधिधेभ्यस्वा देवेभ्य इत्याह वैधदेवौ तेष; ? [ सं० का ६प्र०५अ०७] इति॥

दृति भरीमत्सायणाचायंतरिरचिते माधवीये वदाधैपकाशे रष्णयनुरवदीय-

तैतिरीयसंदितामाप्ये प्रथमकाण्डे चतुर्थप्रपाठके षयोविशचतु- विशप्विशपदूविंशानुवाकाः २३ २४॥ २५॥ २६॥

( भय प्रथपष्के चतुर्प्पाऽके सप्तविंशोऽनुवाकः ) वृहस्पतिंभृतस्य दन्दो इ्धियाव॑तः पतमीवन्तं मरै गृष्णाम्यभ्मा६ परली वा इः

सजुदैवेन तवष्टा सोमं पिव स्वाहां [ ]॥ ( वहसि सतस्य वद )। इति छष्णयजुवदीयतेत्तिरीयसंहितायां प्रथमाष्टके चतुर्थप्रपाठके सपरविंडोऽनुवाकः २७

( भथ प्रथमकाण्डे चतुर्थपपाठके सपि रोऽनुवाकः ) कत्पः--“ उपयामगृहीतोऽसि बृहस्पतिसुतस्य इत्यपां गुपत्रेण पालीवत- मामयणाद्गृहीत्वा सादयत्यप्ना पलीवा हति वषट्ते जुहोति नानु- वषट्करोत्यपि वोरा बषदकुषौत्‌ इति पाठस्तु-- ६५

५१४ शरीमत्सयणाचायविरवितभाष्यसमेवा- [१ पथमकाण्डे - ( पालनीवतमहाभ्रिधानप््‌ } ब्रहस्पति इन्दो सोप तवः संवन्धिनं अहं गृह्णामि कीदथम्‌ पत्वीवेवतकम्‌ कीदृशस्य तव इन्दियावतोः वीर्यवतः वृहस्तिर्यजपरा्ः,॥ बृमरे; य्स्य प्रिपरनात्‌। वेन सुतस्यास्य हे पलीवरमे वषा देल सजुः एह सोमं पिव खाह्यः हृतमिदमस्तु

पृत्ीवतस्यः ग्रहस्य पानं विधत्ते

प्राणो गर एप यदुपाश्ुषैदुषश्युपत्रेण पथमशरो्तमशर. प्ररो गृहते पाणमेवानु प्रयन्ति पाणमनू्यन्वि [सेर कार ६प्र० ५अ०८] इ्ति।

उपांडोः पाणे पूवमक्तम्‌ वाचसतये पवस्ेत्यनेन गृहीतः प्रथमो यहः वृहसपतिसुतस्येति गृहयमाणश्वोत्तमो यहः यद्यपि दधिग्रहः पू्ैमावी तथाऽपि नाततो सोमग्रह जदा सोमगरहावपि तौ नित्यैः तस्मानितयषु सोम अहेधादरेव पथः हारियोजनस्य पश्ाद्ावितेऽप्यनिष्टोमत्तानि समपि सति यज्ञयोषतेनानु्ठानम्‌ तस्मादिषटोमपिक्षया पालीवतस्योत्तमलम्‌ तयोः प्रथ- मोत्तमयोरुपा पेण सहणे कुर्यात्‌ तथा. सति प्राणमेवानुसूत्य पयन्वि पार- भन्ते उद्यन्ति समाप्न्ति

पालीवतग्रहं विधत्ते

¢ पजापति एषः दावः पाणः उपाश्युः, पतनी; प्रजाः जनयन्ति यदुपाश्युपतिणः प्रत्तवरमयश्ा्गृहणाति पराकं प्रजतनाग्र तस्मास्राणं भना अनु पर जावन्ते,? [ का ६.प् ५.अ.>८ ]इतिः।

पतरेव प्रथमा ) प्राणमनु प्राणयुक्ताः प्रना उतने ।,

विहितं गहं परशसति-

देवा वा इतहतः पती सुग रोकमजिगाश्सतते सुवर्गं रोकं प्राजानन्तं एतं पालीवतमपृशवन्तमगृहत ततो वै तस्व सेकैः माज्यसालीवतो गृदते सुबस्य छोकसथ पातये | तै का०. ५०. ५.अ९. €. ] इति

दषाः] पलीरित इवः पालीवतमरहुेयान्यस दमहात्‌ [चग ज्ञातुमिच्छ- सोऽपि भ्वतः, पालीकतभरहयन तु पज्ञातवन्तः। इत्येदूयहो गृहते

स्वद्ग वृतमेदने, विधते

तोमो नापिषठत- सम्यो गृहमाणसं पुतं वनं तातं निरिं

भूतमगृहुणन्तस्मात्तियो निरिन्दिपा अदायादीरपि प्रपालुभ्य। उपत्तितरः वदति

१क.घ. ङ, स्मत्‌

प्राणजेवु०२७] ैष्युदीयतेतिरीयंसेदिता ५१५ ( पातनीवत्हमिधानिम्‌ )

यदधन प्रलीयेत श्रीणाति वजन वशे तवा गृहणाति » [ से* कीर प्र ५अ०८ ] इति।

नातिष्ठत संदिवेतकतणसहमानिः स्वमाने प्रफारिनवेन्‌ | अचिनेताड- न्‌ निर्दये मवं निर्वीर्य लावम्‌ यसमात्लीदिवताभ्धो गृभैर्णः सोमो मिःतमध्य्तस्या्ोके |सियः सोभ्यरिता अपत्येषु दीर्धिभीजो भवन्ति पापालतितादपि पुंोऽपयुपतरं क्षीणतरं सस्वरं वेनि

आंभ्नीतैस्य वृहरपतिसतसेयेति न्वस्य रें पूरिता वीिे-

“उपयमगृहीतोऽतीतयाहेमं वा उपधामससार्िमां भजा अनु जरधिनेः। [सेर का० ६पर०५अ० ८] हति।

उपेताः पणा मेच्छति उसदनेधारणोदिना व्यवस्पपधतीततयनि पृमाग- विशेषः

वृहैसतिशब्दस्ेव प्रोगेऽभिपराधाह ~

वृहसतिरृतंसयं ते ह्याह ब्रेल धे देवानो वृहसतितरणेवीसि परजाः प्र जनयति [० का० ६५४० ५अ०८ ] ईति।

इन्दुशब्दो द्ववसम्येन रेत उपरटकषयतीत्याह-

^ इन्दो इत्याहरेतो वा दनु रेत एथ तदधाति » [संर कन दपण ५अ०८] इति।

इन्धिषशन्देन तत्कायमूताः प्रजा उपटेकषन्ते ह्याह

^ इन्दियाव इत्याह प्रजा वा इन्धियं परजां एवास्मे जनयेति), [सं° फी° ६० ५अ०८] इति।

अभिराब्दपलीवच्छन्दथोरर्भिधायं दृश॑धति-

अभा याहि रेतोधाः पलीव इत्याह पिधृनेतयि + [० का पर०५अ० ८] इति।

वष्टरोब्दपयोजेनेभाह-

^ सजूदेन लष सोमे पिवेत्पाह तष्ट वे पदानां पि॒नाना. स्पदूष- भेव परुषु द्धाति [सं० का० ६प्र०५अ०८ ] ईति

प्नीषैतधहस्य होभमन्ते व॑ः परामश युक्त एति शृषटुनं वौरयति-

दवो पै तधरिजिष।रसन्तव प्रलीः परधवे तं परति प्रायच्छ

` पसमयमयति। रकष. ठ.ती।

५१६ श्रीमल्सायणाचायौविराचितभाप्यसमेता- = [पथम्कण्डे- ( पात्नीवतगरहामिधानम्‌ )

स्माद्पि वध्य प्रपन्नं प्रति यच्छन्ति तस्मालालीवते वपि गृणे ? [संर का० प्र ५अ० ८] इति। यस्मालत्नीः शरणं गतस्तस्माखषटा पलीरनुभागी भवति सादनस्य प्रसक्तौ तद्वारयति- साद्यत्यसनाब्ि रजाः प्रनायन्तेः [सं =का ०६प्र०५अ ०८] इति. अनुवषटूकरि दूषा शृतगृणं विधत्ते नानु वषटूकरोति यद्नुवषदकु््रं पजा अन्ववरृेयनानुवषटूकुषौदशा- न्तमीत्सोमं भक्षयेदुपानु वपटूकरोति रुदर पना अन्ववसृजति शान्तम- प्रत्ोमं भक्षयति [सं० का० भ्रण ५अ०८] इति। अन्ववसृजेदनुपराप्य पं वारयेत्‌ अरान्तमनिष्टकरम्‌ अर््निषटोरध्वरयोःपषमेनमुताद्यति- अग्ननिषटर्पस्थमा सीद्‌ नेष्टः परलीमृदानयेत्याहासीदेव नेष्ठरि रेषो दधाति नेष्टा पलियाम्‌ » [ सं० का० ६प०५अ० ] इति। हे आथध नेष्टः समीपमागत्योपविश हे नेष्टः ` पलीमृत्थाप्येहाऽऽनय अनेन पेषद्मेन रेतः पणोतादनसामध्यपितं स्थापितं भवति नषटकारयतृकमुदरातृकरतकं पलीविषयं दैनं विधत्त उदाना सं ख्यापयति प्रजापतिर्वा एष्‌ यदुदराता प्रजानां प्रजननाय [सं०का० प्०५अ०८] इति। परलीकर्कै पनेजनीस्ञकजरस्य परवत॑नं विधत्ते “अप्‌ उप्‌ वतंयति रेत एव तत्सिशवति" [सं०का ६प०५अ ०८] इति | भवतंनाय तज्जगकषेपस्य स्थानं विधते ^ ऊर्णेपि पर वरतयतूरुणा हि रेतः सिच्यते [सं० का० प्रण अ० ८] इति। उर्पदेे सापितं नटं गृह्पर्यन्तं पररषते रोकेऽप्यूरुतहिषेन प्रजननेन रेतः सिच्यते उरपदेे वस्ापनयनं विधक्ते- ^ नरछत्योरमुप पर वरतैपति यदा हि नप ऊरुमैवत्यथ मिनी मवतोभ्य रेतः सिच्यतेऽ्थ परजाः प्र जायन्वे [सं का० पर०५ अ*८ ] इति स, मन्ना उता २क. रह स्प स. स्वगु्ये प"

पपा भनु ०२८] छृष्णयनुवदीयतेतिरीयसंहिता 1 ५१५७ ( हास्विजनग्रहाभिधानम्‌ ) अथ मीमांसा 1 तृतीयाध्यायस्य द्वितीयपादे चिन्तितम्‌- दविदेवशेष भादित्यस्थात्पा आग्रपणामिधाम्‌ स्थाटीं प्राप्तस्ततः पात्नीवतस्य प्रहणे सति तद्रक्ष द्विदेवाः किं सार्धं प्रालीवेतेन ते। उपरक्षया वा पूरवन्पयिनासतृपलक्षणम्‌ अन्य आग्रयण।साीवतेो नैतस्य विधते आकाटृक्ष पूैदैवेषु पर्लीवानेव रक्ष्यते » इति दे्रवायवाद्यो द्विदेवत्याः तेषां शेष आदित्यस्थाडमागच्छति पुनरपि तस्याः स्थाल्या आग्रयणस्थारीमागच्छति तस्पा आग्रपणस्याल्पाः पाली वतो गृह्यते तस्य प्ाललीवतस्य भक्षण दृनरवाय्वादय उप्रक्षणीयाः। पूर्वाधिक- रणे यथौ मिवावरूणादिभिः सैहेन्व उपटक्षितस्तद्वदिति पपि ब्रमः“ यदुपांसु- परतरेण पालीवतमाययणादृगृहणाति इत्या्ययणपास्पापादानत्वभ्रवणात्तवो निःसृतस्य सोमरसस्य ततेबन्धेऽेते सति प्भातरनीवदहैवताथे हणे भवति 1 था सत्पतयन्ताभिनस्य पालीवतस्य पूव॑देवेष्वाकाृक्षा नासति पू्ौधिकरणो- क्तस्तु पुनरभ्युलीतः सोम देन्रशेभेण संसृष्टः तस्य संृष्स्य भक्षे भत्राव- रुणादीनाभिवेदस्यापि संबन्धो नपितीति वैषम्यम्‌ वस्मालालीवतमक्षण सि~ वाय्वादयो नोषटक्षणीयाः कैवान्यायिन्तितम्‌- «सह प्लीवता तष्टा वैदे रक्ष्यते वा सह तषट पिबतयकतरदवत्वात्सोऽपि रक्ष्यते सहत्वमाते लटः स्याल पतृतवरभशब्दनात्‌ < चोदनाया अभावाच्च देवोत रक्ष्यते » इति तस्मिनेव पालनीवतमरहे देषमक्षणमन्ने पनीवता सह त््टाऽ्युपलक्षर्णापः कुतः तष्ट्रपि तंदेवत्वात्‌ तच्च होममन््ादृवगतम्‌ ““ अघ्रा प्रलीवा३; सजुयेन त्वष्ट्रा सोमं पिव खाहा इत्यसिन्मन्ने पतनीवन्तम्च प्टुतान्तेन पदेन संबोध्य त्वष्ट्रा देवेन सह पिवेत्यभिधानातातृत्वेन प्नीवत इव त्वषटस्तहेवत्म्‌ क. दन्दरवायवाद्य क. था परै्ा'। क. सहेन्द्र स. “गे मैना क. एेन्दवायवादयो & क. भक्षणे क. “मदुरोना" < क. “यामभानाज्च स, श्यामभा^ क. देवेऽोपर"

भवेद भत्सायणावर्यविरवितमाप्यमेता- 1(पषवमकोष्डि-

ततः प्रलीवच्वषट्पीतस्येतयुपरक्षणितिभि तूभः-पानकठि सहावस्यानमातरे तष्ट सृजुरित्यनेन पदेन प्रतीयते तु प्राहम्‌ अरसेवोधिेस्य ष्टुः वितयनेन शब्देन सामानापिकरण्योणाधात्‌ 1 पातृसहभायमावेण पतृतवं, सैव दशभिः परैभोरं बहति र्दी इत्यत एता वेदृ्ाद्शेनत्‌। आस्तां यनरः विभिवठाचष्टुदेवत्वमिति वेन 1 “पात्ीवतमाग्रषणोदूगृहणाति इत्यत्र वष्टु- रपतीतेः तस्मादेव नोपरक्षणीयः 1 ( भकत्रेवन्यचिन्वितम्‌- पत्वीवनेखयक्षिदाहैवाहतानमादयेत्यमी

उषया का वाज्ययोकतेदेषतादुपठक्षणम्‌

शकोऽिर्यजमानेन मादितोऽ्ये तु वहिनना 1

अपोरमेरेव देवत्वान्वन्येपामुपरक्षणम्‌

हस्वेव पालीववमहस्य याच्यायामिं संबोध्य पत्वीवलामधारिणसयाक रहे बन्वादमेष्वमिधीयते-“:परनीववसिरातं अध देवानुष्वधभावह भोदयस्व, ईपि अभष्वधमदुषदानम्‌। अच हयमनिन सोभरसेन मादनीयतवात्रपासं शतां पदेवतभ्‌ अवते भक्षणे रक्षणीया इति चेत्‌, यजमानेन माद्भीयस्यभिरेष चदे क्वत्‌ ैभलिरहेवाक्षु वद्विन। माघन्त इति तेपामन्न देवतम्‌ वस्मानो- परम्‌ ) हवि श्रीमत्सायणाचायविरचिते माधदीये वेदाथैपकाओे छष्णयनुव- दीयतै्िरीयसंहिवामाष्ये प्रथमकाण्डे चतुधेपपाहके सविशोऽनुषाकः २७

( अथ प्रथमाष्टके चतुर्प्रपाठकेऽटाविकषोऽनुबाकः )

इस्िे हारथोजनो हयोः स्थाता यज॑स्य भर्ता पूश्च प्रेतो तस्यते देवे सोमेषटथैजषः सततस्तोमस्य रास्तोकथैस्य हरिवन्तं अह गृहामि हरीः स्थ ह्ेरधानाः सहसोमा इन्रंय चाहा (१)॥ _

>< घनुशरिष्टनन्त्मते ख, पुस्तक एव क. मन्त्रव

5.

[अ

न्व्‌

परषा०.४अनु०२८] = क्ष्ययजुदीयेततिरीयसं सि ५४९ ( हारियोजनग्रहाभिधानम्‌ ) ( हरिः पृट्वि शतिः ) 1 इति छृष्णयलुरदेदीयतेत्तिरीयसंहितायां प्रथमाष्टके चतुर्थप्रपाठकेऽशा्विशोऽनुवाकः २८

अथ प्रथमकाण्डे चतुरथपपाठकेश्टाविंशोऽतुवाकः. )

कलमः“ परेषिषु पररतेषुनेता हारिपोजने गृह्णा उपगरापरगृहीतिभरे हरि रसति ब्रोणकटशेन सकरमा्रयणे गृहीत्वा सादयति. बहूवीभिरमाना्ि; भवा हरीः स्थ. होना इति वपदूतानुवपृरूते हुत्वा. हरति भक्षम्‌ " सी

प्रण्लु-

हारिरेसीति हे सोम त्वं हरिरति हरितवर्णोभकषे, हरिम. पूलकतीषि हरिजन ्दर्तस्य संबन्धी हारियोजनः इन्ददेवताक् इत्यथः हयो योः स्थाता हरिम्यामशवाभ्यां यक्ते रथे तिष्ठतीत्यथैः यद्यपीनद, एव रये. ष्ठति तथाऽपि वदीयलात्सोमोऽपि पिष्ठतीत्युपच्ते इने. पेयलादित्राेदेन. न्य पोषकः प्कषिरने तस्य परेता यागसाधनदूरिण प्रमिता. ।. हे. सोम देवश्य, ते तादृशस्य तव समन्धिनं अहं गृह्णामि कीदृशम्‌ हपिवत्तमिनद्रप्ताक्म्‌ कीदृशस्य इष्टयजुषः यज्ञसाधनतेन पयुक्तं ग्रहणसाद््नाब्रिम्रूपं यजुयस्प सोऽयमिष्टयजुः सतुतालतिवृलश्वदशसप्तदशेकिंशततामका; स्तो, यस्यासौ सतृतस्तोमः। शस्तानि उक्थानि प्रउगाज्यनिष्केवल्यमरु्तीयौषदेकप्ि- मारुतनामकानि. शक्ताणि यस्यातौ शसतोक्यः। ्टासलण्डुस. धाता; दे. पाना, यूयं हर्ोरि्दरथवाहकाश्वयोः संबन्धिलेन दरसैहरिकनूर्थेनःष्ढाः.स्थ, सेतत, मिभिवत्वात्तसोमाः स्य तादृशम हविरिन््राय, स्वाहाः हुतासु; ।.

हारिपेजनग्रहविधिम्वदिनोनयति-

इन्द्रो वृषमह्तस्य शीषैकपाटमुदौम्न्स द्रोणकउतनोभक्रतशाेकः समश्चवत्स हारिपोजनोऽभवत्‌ » [सै० का० प्र०५अ० ९]. पषिः।

उदौग्जदुचानममवत्‌ तसपादृवकषरसो निष्पनादूवरोणकठ्ातुः सेम सो हारियोजनोऽभवत्‌ पस्माददरोणकटशेन हारियोजने. गृहगः धानामेठनं विधत्ते ^ ते.व्यनिङ्ितसज्जुहवानी ३, मा हौपा३मितनि सोऽमन्यत यदकोऽ्यान्याम९

स. च्व रथेषयुः।

५९६ = श्रीमत्सायणाचा्विरवितभाध्यसमेता- = [१पथमकाण्दै-

होष्यामि होष्यामि यज्वेदत्तं फरि्ामीति तमाभ्रयव होहु सोऽधिरव्र- बीज मम्यामः होष्यतीति तै धानाभिरश्ीणात्तः गत भतमनुरोचदवानामिरहरि- योजनः शीणाति चतलाय शतन मूं जुहोषि » [ स° का अ० ९] इति। तै हारियोजनं ग्रहं परति आममपक्रम्‌ यज्ञवेशसे यक्ञविघातभू। इन््तं अहं होमधियत निधयमकरोत्‌ होष्यति मा हौषीः। शुत भूतं पकं जातम्‌ धानानां बाहलयं विधते भबद्वीभिः श्रीणयिवावंतीमिरेवस्यामुभिंडोके कामदुधा भवन्त्यथ खस्वाहुर- ता वा इन्द्रस्य प्रयः कमदुषा यद्धारियोजनीरिति तस्मद्ह्वीभिः श्रीणीयात्‌” [सकार ६१० ५अ० ९] इवि। संख्यया यावत्यो धानास्तावत्यो यजमानस्य स्वग कामधेनवो भवन्ति किच इारियोजनीधाना इन्दस्य कामधेनवः पृरश्रथोऽ्पतनवः सवनीयस्य प्ररो: परिधिषु प्रहतेषु हारियोननकाठ इत्येतद्िधत्ते- “कक्तामे वा दन्दस्य हरी सोमपानौ तयोः परिधय आधाने यद्पदत्य प्रि- पीञ्जुहुयादन्तराधानाम्यां घसं पर यच्छेध्रहत्य परिधछिजुहोति निराधानाभ्यामेव घां प्र यच्छति » [ से० का० ६प्र० ५अ० ९] इति। ऋक्साभवेदालकाविन्स्याश्ो तावप्यत्र सोमं पवितः अत एव हरमोधाना इत्युक्तम्‌ सवनीयपश्चङ्गमूता ये परियोश्नं परितं आवृत्य तिष्ठन्ति ते तयो- रशरयोराधाम्‌म्‌ आधीयते मुखे परषप्यतेऽधं नियन्तुित्याधानं खखीनम्‌। यृख- स्यान्तः स्थितमाधाने ययोरधयोरतभ्यामन्तराधानाम्याम्‌ परिषिपरहरणादर््व होमे निराषानलात्ुखेनैव धांसमनत +-राक्यते नात्राषव्योहोमः रितृनेतुरितयमुमर्थं विधत्ते उन्नेता जुहोति यातयामिव सेत॑वः स्वगारो यदध्वयु्ुहया्यथा विमुक्तं पुनयुनकि तादृगेव वत्‌ » [ सं° का० प्र० ५अ० ९] इति। एतसिन्कलेऽध्वयुंसात्गारृतः स्वाधीनगतिः छतः प्रधानमरहाणां संमा- पतिन पारतन््याभावात्तसादयं गतसारूप इवे तथा सत्यध्व्योहमि विमृक्तस्य बखीवदस्य भ्रान्तस्य पुनः शकटे योग इव मवति + भवि लर्‌ अत्र निराधानाभ्यामिति कङपदाध्याहारः १क.ल.ग. प, ऊ. पमभियतस। २क.स.ग, व. ठ, हतुं निः। ३स. भभोऽतुं क. ग. घ. ङ. "वद्धवति

पष ०४अनु ०२८] रेप्णयजुवैदीयतैत्तिरीयसंहिता। ५२१ ( हारियोजनग्रहाभिधानम्‌ ) गृहीतस्य हारियोजनस्य होमालूई शिरा धारणं विधते- % शीरनपिनिधाय जुहोति शीर्षतो हि समभवत्‌ [सं का० भ०५अ०९] इति। अत्र सूषम्‌-“ बह्वीमिधानाभिः भीत्या री्षपचधिनिधायोपनिष्कम्य इति होमकाटेष्वाभावणदेशादीषिसुरतो वने रुला होत्तम्षमिति विधतते- विक्रम्य जुहोति विक्रम्य हीन्रो वरमहन्समृये [ सं का० परण ५अ०९]इति॥ भक्षणकाठे हारियोजनधानानां मानसं चर्वणं विधत्ते प्दावो परै हारिमोजनीय॑त्तभिन्यादला एन पशवो भूज्ञन्त उप तिठेर- न्य संमिन्दाद्ह्व एनै प१शवोऽभृज्ञन्त उप ॒तिषठरनमनसा स॑ बाधत उभये करोति बहव एवैने पश्यो गुञ्लन्त उप पिषठनते [ सं० का० प०५ अ०९] इति। पदभािहतुताद्धानाः पशवः संभिन्यामतैः चण्डयेत्‌ त्था सतति फ़तिविदेव पशव एनं यजमानं क्षीरदानादिभिः पाखयन्तः प्रप्नुषृः अ्े- भेदे बहवः पाप्नुषन्तोऽपि क्षीरादिभिन पायम्ति मानसचवैणे तु संमेद्न- मसमेदने चेत्युममस्य रृतत्वालगूनां नाल्पत्वं नापि क्षीरादिराहित्यम्‌ उनेवृहस्गतं हुतशेषं सर्वे मक्षपितुमुनेवुरमङञ मक्षरनिनि विधत्ते उनेतयुपहवभिच्छन्ते एव तश्र सोमपीथस्तमेवाव इन्धते ›› [ सं* का* ६० ५अ० ९] इति। सवंभक्षितावशेषाणां बरोणकठशगतसतोमानां निनयनं विधतते- उत्तरवेयां नि षपति प्रवो वा उत्तरवेदिः पशवो हारियोजनीः पदुष्येष पशन्धति ्टाप्यन्ति » [ सं० का० पर ५अ०९] इति। अहहोमे परिसमापि सति गरहान्यशंसति- ५रहान्वा अनु पाः पवः प्र जायन्ते [ सं० का० प० ५अ० १०] इति एतदेव विस्यति-

स. विभज्य रप" ५९

५६९२ शरमे्ध्या दाव॑विरदितमाप्समेता- [पथभ्काण्डे- ( ह्तयोजनकहामिषानम्‌ ) उपार धन्त्ामावणावयः ठुकमिन्धिनो पुरषाः कहमहानेकशक। भादि त्य्रं गोवः » [ संर का० प्० ५७० १०] इति। 4 आदित्यग्रहस्य गवां सारयकटनेन बहमन गवा जन्मोपपादयति- आदित्य्हो मृधिष्ठापिकरमिमृहते तसमादरावः पशनां मूपिष्ठाः [सं० का० ६प्र० ५अ० १०] इति। कडा चन स्तरीरसीत्यादिका ऋचो मूषिषाः उपाशुहमन्‌ जातानामजानां महण सह त्रिवसाम्यं दशयति य्॒रिरपाभसुः हसेन विगृह्णाति तस्माद वनज जनयति [ संर का ६१० ५अ० १०] इि। ह्वा न्वा नतु तिभ्योऽधिकमप्यं सा सह जनयति यस्मादन्तयामगरहे सेकोषसंर्पाविरेषो श्रुतस्तस्मात्तमनु जायमानाना- मीना पिष्टं युग॑युक्तमितयाह- ^ भथावयौ मुयसीः [ सं का० ६प्र० ५अ० १०] इति। अथ कथविदाग्रयेणरोभः क्षीयेत तद्‌ प्रोणकठशात्तदयहणं पिधत्ते पिता वा दएष्‌ यदा्मणः पतरः कटशो यदामयण उपदस्येकठशाद्य्‌- हवीपाद्यथा पिता पुर षित उपभावति वागेव तत्‌ [ सं का० प्रण ५अ० १० ]इति। पथमोतत्रत्वादामयणः प्द्धोवितेया कथाः पुः कितः क्षीण वत्तिः उपधावति -जीनारथनुतति कटशसोमकषये वैपरीरपं विषते ^ यत्कठर उंपवसयापयणदूगृहणीपा्यथा पूतः पितरं कषित उपधावति ताहोव तत्‌" [सेर काण ६प्र० ५अ० १०] इति। कटश्न्यायं शरहेभ दषौयति- “अलि वा एष यज्ञस्य पदाग्रयणो यदगरहो वा कटशो वेपृदस्यदैभरय- मदृहीयादातमन एवापि यज्ञं निष्करोति सि ०का °६ष०५ ०१०] इति यक्ञमध्यव्वादा्रयणो य्स्याऽऽमा दृष्टान्तेन कटशस्थ . पुनहंपादानम्‌ नष्टं यञ्चमनेन ग्रहणेनाऽ्मन उपरि पुनः संदधाति

स, पवनः स, पद्पृत्तपिः स. "यणात्तोमः

एप *४जनु०२८] -छष्णयलु्दौयतोविसीयसंहिता ५२६

अथः रूफारपा :लेकताधनतकभवेनतां निनि शहेमसाधनं ररूप परशेसति- ^-भविज्ञातोःवा षः गुते" पदाभवणः रथास्वा रहाति दयध्येन जुहोषि वसमद्रभेणाविकञतिन बहा » [से० काण परण ५अ० १०] इति।

शच भुपेत्पादिमरहशभन्वेमः यथाः देवव स्वनाभवितेषेण विज्ञायते तथा. के रिन्देकाद्रा स्थेत्यव, भवि पशुषे; ।,तस्माद्पिज्ञात आमयणः स्थरपरा शरभस्य शरात्िव नपु युतिः} पानयेनः हुः दुरुपावेण जुहोति येः देवाः इपिभन्धो कारिज्ञावनायकत लभसि सतो. देवानृदिय स्थाल्या रृहीतः सोमो महणैमाेण तदेवतातृपतावपिः होमाभावासरित्यकत इव तस्मा लोकेऽ्पवि- ज्ञातेन गंभ॑ण बक्लहा मवति प्रोषिते भर्वरि जारजन्भो गर्भो भतौरं परत्यविज्ञा- स्तेन गरभणोससे ब्रह जहाति परि्यजवीति व्रसक्ञा अविज्ञातयोगेभाग्रप- णयोः पशितयागसतुल्यः तै स्थालीगतें समि पुनदांरुमपेऽन्तयमपत्रे सविवर्ध गृही जुहोति वतो द्र्पा्र प्रशस्तम्‌ 1

प्रकारान्तरेण दारुप्राणि प्ररोसति-

अवम्रथमव यन्ति प्रा स्थाटरस्यनयु्यन्यानि हरन्ति तस्मास्सियं जातां प्राऽस्यनयुलुमाश्स+ हरन्ति [ से° का० ६प्र०५अ० १०] इति।

यदावमूधं गच्छन्वि तदानीमाग्रयणोक्ध्यध्ट्वादित्यस्थाठीश्वतसो वेद्यामिव प्रास्यन्ति परिः्यजन्ति वायव्यानि दारुपाच्ाण्यद्धरन्यवप्रथदेशे नयम्ति तस्मा्स्थारीवशलोकेऽपि सिं दुदितरं विवेहिन षरकठे परित्यजन्ति पूरसि वाय्यवदुद्धरन्ति सम्यक्मोषयतन्ति

पुरोरुचं यणं सादनं करेण प्रोसति-

यतुरोरुचमाह यथा वस्यस आहरति ताद्व तद्द्र गृहणाति पथा वस्यस आदृत्य पाऽऽह्‌ तादृगेव वद्यत्सादयति यथा वस्यस उपनिधा गापक्रामति ताद्रगेव तत्‌ # [से० का० ६० ५अ०१०] इति।

उपयामगृहीतिऽसीत्येदस्मालूै पठचमानत्वादा वामो पूषेत्यादिका पुरोरक्‌ वस्यसे वसुमत्तमाय राजामात्वादिकाय था छेके धनिकायोपायनमाहत्यैतदेव ममेतयुक्ला पुरतो निधाय गच्छन्ति तथा. पुरोरुगादिवयं द्रव्यम्‌

यजुःसामनी निन्दजिष पुरोरुचं परसवि-

` एक.ग.ष.क. 2

याः।र स. स्पस्यां क. गव, ड. 'णमन््ेण ¦ स्.नितुदाः।५ख.्संतुवा}

` भर४ श्ीभरसायणाचर्यतिरचितभाष्वसमेता- [प्रथमकाण्डे ~

“पै यज्ञस्य साम्ना यजुषा क्रियते शिथिटं तदवा तद्द पुरस्तादुपयामा यजुषा मृहन्त उपरिष्टादुषयामा कचा यज्ञस्य परते” [से°का० ६०५ अ० १०] इति

यज्गसेबन्धि यद्ग पमुःसामम्यां करियते तेधि शिथिटमिव वेदेषु सर्वव विश्वासाय तदेतहसाञम्युक्तमित्यू पएवोदाहृरणात्‌ उपयामगृहीतोऽस्यन्त- य॑च्छ मघयनित्याविैग्मार्णाः पुरलादुपयमा; भा वायो मूपेत्यादिभि- सूपरिष्टदुषयामाः कत्र यजुषो दाढचाधंमपयामपूषवम्‌ ऋचस्तु स्वयमेव दृढलान वस्व्‌ तदुभयं य्सय प्रम भवि

सोपपात्राणि प्ररंसितुं द्वेधा विभजति-

प्रान्यानि पात्राणि युज्यन्ते नान्यानि '” [सं°का० ६१०५०

4१] इति कानिवितक्राणि प्रकरेण युज्यनेऽनूरठीपन्े पूनरावत्यैत इत्यथैः यथा-

उपाधन्तयौमपातरयोः प्रातःसवने पयुक्तयोः पृनस्तृतीयसवनेऽपि प्रयोगः ५यद्‌- पारुपत्रेण पालीवतमाय्यणादृगृहणाति ' ^ अनर्यामपत्रेण सावि्रमाग्र- यणादृगृहाति ? इत्याम्नावत्वात्‌ अन्यानि तु नाऽ्तय॑नते कितु सख्ेवा- नषीपने तथथा-दिवतैग्रहादीनि, तेषु स्टदनछिषु स्वग॑जयः

आयृतस्वेतष्ठोकजय इति परशंसति

पानि प्राचीनानि परयुच्यन्तऽपुेव तैरछोकमाभे जयति पराह्िवि हसौ ठोको यानि पुनः प्रयु्यन्त इममेव तैरठोकिममि जयति पुनः पुनरि सयं रोकः " [ सं का० ६प्र० ५अ०११ ] हति।

परार्चनान्यागवततानि सगः पराहिवानावृत्त इव स्वग सथितस्पापि पनरजमानतरेऽपि स्वग पराुमृधोगासमवात्‌ मनुष्यठोके स्थितस्य पृनरेद््ध- मुदयमोऽस्तीति तस्य पौनुन्यम्‌

प्रकारान्तरेण प्रशंसति

पानयानि परतराणि युत्यनते नान्यानि यानि प्राचीनानि प्यते तान्य न्वोषपयः प्रा भवन्ति पानि पुनः पयुज्यनते तान्यनयोपधयः पुनरा भवन्ति » [से० का० ६प्र० ५अ० ११] इति।

फठपाके विनाशः पराभवः संवत्सरान्ते तदुतस्निः पूनरामवनम्‌

स. तच्छिथि"।२क.ग, ध. त्ये सो" स, व्तयदुविगर 1 क. ग. घ, ड. शुषठानातस््ग" |

पषा०४अनु०२८] टृष्णयनुर्वदी तैत्तिरीयसंहिता ५२५ ( हारियोजनग्रहाभिधानम्‌ )

प्रकारान्तरेण भरवस्ति-

¢ प्रान्यानि पावाणि युज्यन्ते नान्यानि यानि प्रा्चानानि प्रयुज्यन्ते तान्यन्वारण्याः परावोऽरण्यमप यन्ति यानि पुनः पयुन्यन्ते तान्यनु ्राम्बाः पवो राममुपावयन्ति ? [ सं का० ६१० ५अ० ११] इवि।

आरण्या व्या्ाद्योऽरण्यमेवो(वा)पयन्ति कदाचिदपि यामम्‌ प्ाम्यासतु गवाद्यस्छृणमनुमरण्यं गत्वा पुनम प्रत्यागच्छन्ति

शसं प्रशंसति-

भ्यो वै ्रहाणां निदानं वेद्‌ निदानवान्मवत्पाग्यमितयुक्यं तद महाणा निदानं यदुपारशु शसति तदपारधन्तयामो॑दुचैसतदितरेषां म्रहाणमितदर ब्रहाणां निदानं एवं वेद्‌ निदानवान्भवति ? [० का० ६१० ५अ० ११] इति

आग्यमित्युक्थमाच्थ प्उगादिनामकं शसं, परशंसाद्वरा ग्रहानुष्ठानपयोभक- त्वदुग्रहाणां निदानं मूठकारणभ्‌ तदेतौ येद स॒निदानवांभिरजीविभिरमा- तापितुस्वानिभिः सेयुक्तो भवति शेष्व यदुपा शस्यते वदद्रयोर्हयो- मिदानै, यदुचेस्तिरेषां सरवेपागितयेषं पिरशेषं जानतोऽपि वदेव फलम्‌

स्थारीवायव्यत्पं ददं परशंसति-

योवै मरहाणां भिथनं वेद पम परजया प्रुमिरिुनैजौयते स्थाठीभिरन्ये महा गृह्यन्ते वायब्यैरन्य एतै महाणां मिथुनं एवं षेद प॒ परजया पश्याभि िधनेजायते [ रो° का० प्रण ५अ० ११] इति।

गग्रयणोकथ्यादिग्हाः सीरूपामि््यस्याठीमिगून्ते उपांधन्तर्यामा- दियहासतु पुरुषरवीयव्यैः। वेदने तु मनुष्यमिश्नः पशुभिश्च परजायते युक्तो भवति एवं वेदेति पुनरमिधानमुपसंहाराथम्‌

अथ सवनीयैपुरोढाशान्िधत्ते-

इन्दस्वष्टुः सोममभीपहाऽपिवत्स विष्वङ्व्यच्छत्त आलनारमणं नाि- न्त्स एताननुसवनं पुरोडाशानपपत्तानिरवपरैयँ स॒ आलनारमणमकुरत व~. स्माद्नुसवनं पुरोडाशा निरुप्यन्ते तस्मादृनुसवनं पुरोडाशानां प्राभ्रीयादालन्ने- वाऽऽरमणें कुरूते नैन९ सोमोऽति पवते” [सं° क।(०६ १०५ ०११] इति

स. पेदस्म्वाः ।२ क. घ. ङ, श्यस्य पु"

# शरीमरसयणानायंविरवित्माप्यसमेता- [१पथप्काण्ड- ( दयस्विजनग्द्धभिभयनम्‌ ) इन्द्रेण विश्वह्पाभिषे लटः पर हेते सति कुपितस्षटा . विवेनदं -सोममागं कर परुस्तदानीयिन््ोऽभीपटा यदिवापिमत्‌ 1 इन्दः.सहसा परीतस्यः सो- मस्योदर्मध्यः इतस्ततो विधवनादभ्याच्छंद्िविधारिपामेत्‌ तेनाऽ: स. दनद स्वालनि, ससं काठभत दतलिरण्वपि सवनेषु सवनीभपुरो सैः; सुखं मासवात्‌। व्मातुरोडाशारवरुप्य वच्छेपमकषगेनः सुखं मवि सेमेधतं चातिषषवे नेत- स्ततः संचारेण बाधते तेषु सवनीयपुरोढारेषु प्दरव्यविधिमथैवदेनोनयति- ^ ज्हवरेणो ददन्धि नां नः युपाः पडिकराप्पतेऽथ फिं-प्स्य पाङ्क- त्कगविः धानाः करम्भः परिवाप; पुततेहाशः पयस्या तेन पङ््करप्यते क्स्य पदकम्‌ [सं का० प्र० ५अ० ११] इति। पृ्वाक्षरा पर्किकरित्या्नानालश्चसंख्यायोगेन पाङ्क्तं वक्तव्यम्‌ कचो पृजुरो का सातवि काविननियता पञ्तरूपा भा भूताङ्कलमिति वा श्य्‌ पाहो यज्ञ शति तरमोभोषणात्‌ अतः फं पङ्कतत्वमिति प्रश्रः धनादिषु निपरया पञ्चसंख्यया पङ्क्ततमित्यु्तरम्‌। भरमा यवा धानाः आन्यरेयुक्तः सक्ेवः कर्मः वीहिजन्पा लाजाः परिवापः पिषटविकारः परोडाशः कषीरविकारः पस्था अथ भराता पृतीयाध्यावस्य पञ्चमपदे विन्तित्‌- कं स्याचचम्िनामिव हारियोजनमक्षणम्‌ . स्मैषा वाऽमिमरोषां पूवैवाकयेन(ण) सेनिभेः छि्सन्ते सवं एवेति हारियोगनवाक्यतः . मरावस्तुतोऽप्यस्ति भक्षश्वमरित्यमकारणम्‌ » इति हरिरति हारिमोजन इत्यनेन मन्त्रेण गृद्पणो ग्रहो. हारियोजनः होत हादपथभरिनः यस्तु चतुणा होतृणां मध्ये चतुर्थो ग्राव्सुामकोऽसि नतो चमसी तथ चमसिनामिव हारिमोजनमक्षणम्‌ कृतेः पथपमनपा अकसवमतिनो भक्षयन्ति, अयेतस्य हादियोजनस्य सरव एष एिप्पन्त एत्य पास्ये चमसिनां संमिषिवलेनेतरपाकये सरवरबदेन तेषिवामिषपिम्यवात्‌

१.९. ° बरोपषादलात्‌ क. व, ड. शतः

पर्षाणधडनु०३०) ह.प्णयद्‌वेदीयते्तरीयसं हितां ५२७ ( अतिगरा्ठपोडशिग्रहाभिधानष )

अतो नास्ति मवस्तुतस्तभ भक्ष इति पक तूमः-अथश्देनेवकारेण -च॒ चम सिमव्रशद्कमपोसै वाक्येन विहितस्य सैमक्षणस्य संनिधिमतरेण रंकोचायो- गादृलि भावस्तुतोऽपि भक्षः तस्माचमितवं भक्षणे कारणम्‌ इति श्रीमत्सायणाचायैविरविते माधवीये वेदप्रकाश छष्णयनु- रवदीयतैतिरीयततहितामाप्ये पथमकाण्डे चतुरथपपाठकेऽ- विंशोऽनुवाकः २८ ( अथ प्रथमा चुभैपपादक एको नरिंशोऽहुवाकः ) 1 अम आगर मि पवक सबोर्जमिषै . नः आरे बाधस्व दुच्छुनाम्‌ उपयामगरही- तोऽस्यग्नये त्वा तेज॑स्वत एष ते योनिर्‌ग्नयै त्वा तेज॑स्वते ( 4 ) ( अघे त्रयो।रातिः ) इति छश्णयलुदेवीयतेकतिरीयतेहितायं प्रथय चतुर्परपादक. एकोनविंशोऽनुवाकः + २९॥ ( अध प्रपाके (चु्पाठके विंशिःवाक्ः ) उ्तिशजञोभ॑सा-सह पीत्या रिप्रं -अकेपयः। समेभेमिश्व चमू सुतम्‌ उपबामरगहीपोऽशमः द्राय त्वौजैस्वत एष के योनिरिौम तवोभै स्वते (१)॥ ( उरिष्कमिधसरिः.) इति"प्ण यजुरदीयतेन्तिरीयसं हितप्णौ ` भथमाधके चतुर्थप्रपाठके त्रिंशोऽनुवाकः ३०

स. "मा्रिलक्षः। स. “्पोय वा 1 क. घ. ढ.. भनिहितमात्रं" }

५२८ शरोमसायणाचायुविरादितमाप्यसमेता- [भभथम्काण्दे- ( अतिग्रहयपोडकिग्रहामिधानम्‌ )

( अथ प्रथमाष्टके चुपाठक एक्रिशोऽतुवाकः )

= तरणिर्िश्वदतो भ्योिष्टद॑सि छ्य विश्वमा माकि रोचनम्‌ उपयामगृहीतोऽसि भूययि त्वा भ्राज॑स्वत एष ते योनिः भूययि तवा भ्राज॑स्वते (१)

( वरणिर्ि.शतिः )

इति छृष्णयशुैदीयतत्तिरीयभंहितायां प्रथमाष्टके

चतुर्थप्रपाठक एकंशोऽनुवाकः ६१

( अथ प्रथमाष्टके चतुरधपपठके दात्िंशोऽनुवाकः ) प्यायस्व मदिन्तम सोम विभ्वांभिर्‌- तिभिः भवां नः सुप्रथ॑स्तमः ( १) (आ नव॑)। इति कृष्णयनुरवदीयतेत्तिरीयसंदहितायां प्रथमाछके चतुथंप्रपाठके द्रात्रिंशोऽनुवाकः ६२

( अथ प्रथमाष्टके चतुर्भपाठके तरयशचिंशोऽनुवाकः ) ईषे ये पूर्वतरामपर्य्युच्छन्तीपृषसं भरत्यसिः। अस्माभिरू नु परतिचक्षयौऽभरदो ते य॑न्ति ये अैप्रीषु परयान्‌ (१) ( ईयुरेकानवि शति

इति छष्णयजुर्वेदीयतैतिरीयसंहिताया प्रथमाष्टके चतुथप्पाठके अयिरोऽनुबाकः ६६

+ एतदाबनुवाकषट्कस्य व्याख्यानं तैत्तिरीयारण्यके तृतीयप्रपाठके पोडराुवाकमा- रभ्य वर्ते तत्त एव दर््यम्‌ |

पृष ०४अन्‌ ०५] छृष्णयजुर्वदीयतेतिरीयसंदिता ( अतिगह्यपोडशिगरहाभिधानप्‌ | ( अथ प्रथमाष्टके चतुर्थप्रपाठके चतुशरिरोऽनुवाकः ]

न्योति्मतीं सखा सादयामि ज्योतिष्क त्वा सादयामि ज्योतिषिदै ता सादयामि भास्व॑तीं तवी सादयामि ज्वलन्तीं ता साद्‌- यामि मल्मलाभव॑न्तीं त्वा सादयामि दीप्य॑- मानां त्वा साद्यापि रोच॑मानां तवा सादया- म्यज॑स्चां त्वा सादयामि वृहन्म्योतिषं त्वा सादयामि बोधयन्तं त्वा सादयामि जातीं ता सादयामि (१ ) ( ज्योिप्मतीर दूरं शत्‌ ) इति छृष्णयजुर्वेदीयतैत्तिरीयसंहितायां प्रथमाष्टके चतुर्थप्रपाठके चतुर्धंरोऽनुवाकः ६४॥

[ अथ प्रथमाष्टके चतुर्थप्रपाठके पञ्न्निशोऽतुवाकः ] प्रयासाय स्वाह॑ऽऽयासाय स्थाहां विया- साय स्वां संयासाय स्वाहोयासाय स्वाहांऽ- वयासाय स्वाहां युचे स्वाहा शोकाय स्वाहां तप्यत स्वाहा त्॑ते स्वाहां बरह्महत्याये स्वाहा सर्वस्मै स्वाह ( ) ( पथासाय चतुर्वि शतिः) हापि एष्णयनुर्वदीयतेततिरीयसंहितायां प्रथमाष्टके चतुर्थप्रपाठके पच्जिरोऽनुवाकः ३५॥

( अथ प्रथमाष्टके चतु्यप्पाठके पटत्रंोऽनुवाकः ) कत्त संतानेन॑ भवं यक्ना श्रं तनि ६७ (5

५२९

५६० शरीमत्सायणाचार्यविरवितमाप्यसमेता- [धमक ( अतिग्रा्मपोदकिग्रहभिभषनम्‌ ) पपिथ स्धूलद्येना रि हदयेन रुद्र लोहि तन शर्वे मत॑स्नाभ्यां महादेवमन्तःपाभ्बनौ- पहन रिङ्गीनिकोश्याभ्याम॒ (.१ ) ( चित्तमष्टादईश)। इति ष्णयनुर्वदी यतैत्तिरीयसंहितीयां प्रथमाष्टके तुथरपाठके पट्िशोऽनुवाकः ३६

( अथ प्रथमाष्टके चतुर्थप्रपाठके संत्रिशोऽनुवाकः ) ति वृत्रहन्रथं यक्ता ते बरह्मणा हरीं अवूचीन* ते मनो वा छंणोहु वग्नुना उप्यामगृहीतोऽसीनद्राय त्वा षोडरिनं एम ते योनिरिन्धौय त्वा धोडशिने ( ) (भा पिठ पहुविश्शविः )

इति छष्णयजुर्वदीयतैतिरीयसंहितायां प्रथमाष्टके चतुथपरपादके सपिंोऽनुवाकः ३७ ॥(३१)।

(अथ मथमाकैः चटुरथपपाठकेऽधात्ोऽवेवाकः) 1 उनद्रमिद्धरी वहतोऽभ्रतिपरावसेग्रपीणां स्तृतीरुषं यज्ञं मानुषाणाम्‌ उपैयामेगही- तोऽसीन््रौय त्वा योशशेनं एषते ानिरिनदरीय त्वा पोडारिनै (१) (द अपविशति) इति ृष्णयजुवदीयतेतचिरीयसंहितायां प्रथमाष्टके चतुर्थु्पाठकेऽशर्विंसोऽनुवाकः ६८॥ (३२)

(८.

९४४१] णुमजुदैदीयतेनिरीयेहिता ५३१ ( अन्मडरिषहूमिषुनूम ) ( अथ प्रथमाष्टके चतुर्थप्पाकु एकोनचलारिोऽरुवाकः ) असावि सोम॑ इन्द्र ते सर्वि ध्रष्णवा

गुहि! त्र पृणकिवन्दियः रजः सूर्ये

ररिमिभिंः उपृगामगृहतोऽसीद्राय त्वा

पोरिन॑ एष ते योनिरिदरौय त्वा पोडाशिने'

(१)॥ ~

भस्नावि सवितः )

इति छष्णयनुर्वदीयतत्तिरीयसंहितायां प्रथमाष्टके चतुथं प्रपाठक्‌ एकोनचत्वारिशोऽनुबाकु; ३९ ( ६३)

( अथ प्रथमा्ठके पप चल्वारिशोऽनुवाकः )

सर्वस्य प्रतिरीव॑री भरभिंस्तवोपस्थ आ+

यित स्योनाऽस्मै सुषदा भव यच्छास्मे

शम सप्रथांः। उपयामगरहीतोऽसीद््ंय त्वा

पोडदिनं एष ते योनिरिन्द्राय त्वा पोड- रिनै (१ )॥

( सस्य प्रवि शतिः ) इति छृष्णयनुरवेदीयौत्तिरीयसंहितायां प्रथमाष्टके चतुर्थ- प्रपाठके चत्वारिंञोऽनुवाकः॥ ४० ( ६४ )

( अध प्रथमाष्टके चटुर्थप्पाठक एकचत्वारिशोऽनुवाकः )

महा इन्द्रौ व॑ः पोडदी सूर्म यच्छतु स्वस्ति नों मघवां करोतु हन्तु पाप्मानं योंऽस्मान्द्रेषटिं उपयामग्रहीतोऽसी- न्द्राय त्वा पोडरिन॑ एष ते योनिरिन्रौय त्वा षोडशिने [ + ]

५६९ . श्रीमत्सायणाचायविरचितमाप्यसमेता- [प्रथमकण्डे- ( अति्रादमषोडरिमरहामिधानम्‌ ) ( माष शशतिः )॥ इति रष्णयनजु्दीयतिरीयसंहितायां प्रथमाष्टके चतुर्थर- पाठक एकचत्वारिरोऽनुवाकः ४१ [ ३५ ] ( अथ प्रथमाष्टके चतुर्थमपाठके दविचत्वारिशोऽनुवाकः )। सजोपां इन्र सग॑णो मरुद्भिः सोम पिव ृत्रह्छ्र विदान्‌ जहि शह रप मृधों दुदस्वायाभ॑यं छणुहि विश्वतो नः उप्या- मगहीतोऽसीददरय त्वा पोडरिनं एष ते योनि- रिन्रौय त्वा पोडरिनें ( )॥ ( सजोपासि\शत्‌ )

इति रृष्णयनु्वदीयतैततिरीयसंहितायां प्रथमाष्टके चतुर्थप् पाठके हिचत्वारिंशोऽनुवाकः ४२ ( ३६ ) ----- ( अथ प्रथमकाण्डे चतुभपपाठक एकोनमिरातरंशेकभि शद्िशत्रथाकषशवत्‌- ज्लिशपश्चवंशषदूरषशानुवाकाः )

कलः“ बरीनमिषटोमेऽपिप बान्गृहातपमिीन्ं सैौयंभियम्न भायूषयुत्ति- हैस्तरणिरिति महणसादनाः » इवि

पथममनपादस्तु-

अग्न इति देशम तं मक्तानामामि पवसे शोधयसि वर्धयसीत्पथः | भस्माकमिपमलमूर्म बटमासुव परयच्छ दुच्छुना वैरिसिनामरे दूरं पथा स्या- तथा बाधस्व सष्मन्यत्‌

द्वितीयमन्वपाठस्तु- उ्तिष्ठभिति। हे इन्द सृतं सोमं पीोजसा बेन सहोतिषं्म्‌ मक्षणकरणमूते रिभ हनू अवेषयश्वाखय तचाठनटिद्गेन तुष्टपासानमस्माकं द्ीयेतप्थः स्पष्टमन्यत्‌

स. -तिरहानयः

भरमा ०४अनु ०४२] रष्णयजुर्वेदीयतैत्तिरीयसंदहिता 1 ५३३ ( अतिग्राहमपोडशिग्रहाभिधानमर्‌ )

वृतीयमन्वपाठस्तु तरणिरित्यादिरारण्यके समाम्नात्वानातर व्याख्येयः

कृत्यः“ आग्रयणग्रहं गृहीत्वाऽथ पोडशिनं गृहाति तिषठ वृ्रहनि- त्यनुरत्योपयामगृहीतोऽसीन्द्रय त्वा षोडशिने जष्टं गृह्णामीति परिमृ्याऽऽता- दूयति एष ते योनिरिन््राय त्वा षोडशिन इति » इति

पदस्तु-

तिष्ठेति हे वृतरहनिन्द्र तव हृदी अश्री बहलणा मन्तेण युक्ता रथ योजितौ अतो रथमापिष्टाऽऽरोह अयं प्रावा वग्नुना वचनेनाभिषवध्वनिना तन्मनोऽभिषुते सेमिऽवंचीनमभिमुखं करोतु पोह शसेख्ापूरकं स्तोत्रं शसं यस्ेन्दस्याूयतौ पोडरी सष्टमनयत्‌

अस्पिनेव ग्रहे पश्च मन्वा विकत्पन्ते तव परथमः--

इन्द्रमिदिति ऋर्पीणां मन्राणां स्तृतीशच मानुषाणां चोपेत्यपर्ट- शवर केनाप्यतिररहृतनटमिन्द्रमेव हरी रथेन वहतः

अथ द्विषीयः-

असतावीति हे शविषटातिशयेन पठिन्त तूथ सोमोऽसि सुवः हे प्रष्णो धाषटवंयुक्ताऽगघ्यागच्छ इन्दिपशक्तिर्पामाघ्रणक्त पूरयतु किमिव रश्मिभिः स्वीछृतं रज उदकं सुगैमिव एतच्वन्यत्ाऽऽ्नातम्‌- ^ आपः सूर्ये समाहिताः अघ्राण्पपः परपयन्ते इति

अथ तृतीयः

सर्वस्येति सरस्य भूतजातस्य प्रतिरीवर्यामिमूर्यदायिनी भूमिस्वा- मिन्दोपस्थ उपरितनस्थान आधिताऽऽ्दुधातु। हे मूगेऽस्ा इन्दा स्योना सुख प्रदा सुषदा शोमननिवासस्थाना भव असम पजमानाय सप्रथा अतिवि- स्तृता सती थं सुसं परयच्छ

अथ चतुर्थः-

महा इन्दर इति सषटोर्ध्थः

अथ पञ्चमः-

सजोषा इति हे वृन्दे सजोषाः प्रीगिसहितो मरु्धपुंक्ततया सगणस््वं यजमानमक्ति विद्ान्तोमं परिब अस्माकं मारणोदयताञा्रन्मारय इतरामृधो वैरिणोऽपनुदस्व अनन्तरमस्माक़ सर्वतो मयराहित्यं कुर्‌ 1

ग्ल क. व्यषु रस. व्वाऽणयके समाम्ना

५६४

श्रीमत्सायणाचायेविरवितमाप्यसमेता- [१ प्रथमकाण्डे + ( अतिग्रदयपोदशिगहाभिधानम्‌ )

अथ बिनियोगरंग्रहः

देन्रवायव वायो इनदर तस्य पृन्हः भेवावरुणकेयं वामाधिनं द्वौ विकलित रुके मन्धाति वेकैकः प्रागिवाऽ्मयणे दयम्‌ एकैक उकध्पभ्टवयोशवतुदश तु मन्वकाः ऋतुयहेपूपयामः सवषवादौ प्रयज्यते

दनदाभ्न वैवदेषश्च बयो मारुततयहाः पैकत्पिकौ दौ मोहे कदाऽ्दिलग्रहलथा

कदा दुधिग्रह्त्र यज्ञः सोम॑ पनः क्त्‌ पि भाव्णाऽ्टोदयेा काम्यो दध्नः परति्नषः। जयो विकल्प्याः सावित्र धैशदेवे परो घसो ५॥ परलीवतग्रहस्यास्य होमोऽप्ना इतिमन्वतः हारिोजननाम्नसतु हरीः स्थेति हृतिभवेत्‌ अनेऽतिमाह् आनेय उत्तिष्ठन देन्दकः प्ूविकल्प्या पोडरिनि ग्रहकाण्डं समाप्यते » इति

हि शरीमत्सायणाचायंविरिते माधवीये वेदार्थपकागे एष्णयनुरवदीप-

पैतिरीपरंहितामाप्ये प्रथगकष्डे चतुथपाठक एकोनबरंशमारम्य

पदटवंशपयैन्ता अषटानुवाकाः २९ ३० ३१॥ ३२ ३६ ३४ ६५॥ ३६॥

( अथ प्रथमाष्टके चतुर्प्पाठके त्रिचलारिशोऽतुवाकः )

उद्‌ त्यं जातवैदसं देवं हन्ति केतः हरे विश्वाय पर्य्‌ चिन्न देवानामुदंगाद्‌- नीकं च्र्मिजस्य वरुंणस्यप्रेः आप्रा यावापृथिवी अन्तरिक्ष सूर्यं आत्मा जग॑तस्त- स्थृष॑श्च अनने नय॑ सूप्रथां राये अस्माबि श्वानि दैव वनानि बिदधाच्‌ गरुयोध्य॑स्मन्ुः

भपा०४अनु ०४३] हप्णयजुरदीयततिरीयसंहिता ५६५ ( दक्षिणावर्णनम्‌ ) हुराणमेनो भूथिं्ां ते नमर विधेम दिव गच्छ खुव॑ः पत रूपेण ( ) वो रूपमभ्यैमि वय॑सा वय॑ः तुथो वों विश्ववेदा वि म॑जतु वर्षिष्ठे अधि नके एतत्ते अभ्रे राध एति सोम॑च्युतं तन्मिचस्यं पथा नयर्तस्यं पथा पेतं चन्द्रदक्षिणा यज्ञस्य पथा सुविता नय॑न्तीर्बा- इणमय राध्यासमृपिभार्येयं पितृमन्तं पैतृमत्य सुधातुदक्षिणं वि सुवः पर्य व्य॑न्तारे्ं यत॑स्व सदस्यैरस्मदांना देवा ग॑च्छत॒ मधुमतीः प्रदातारमा विंरतान॑वहायास्मान्देवयानेन पथेतं सुष्टतौ लोके सीदत तन्न॑ः सरस्- तम्‌ (२)॥ ( ह्ेणं सदस्यैर ) इति छृष्णयजुरवदीयतेततिरीयसंहितायां प्रथमाष्टके चतुर्थ- प्रपाठके जिचत्वारिशोऽनुबाकः ४३॥

( भथ प्रथमकाण्डे चतुथपपाठके सप्विगोभनुवाकः ) षटशभनुषकं ग्रहाः समापिताः स्तरिय दक्षिणा वरण्ते- कैत्पः-^ प्रचरण्या दाक्षिणाने जुहोति हिरण्यं प्रबध्य पृरतेऽवधायोदु रयं चित्रमिति द्वाभ्यां गाहप जुहोति इति तत्र प्रथमा- उदु त्यमिति केतवो समयस्य जातवेदं तमस्निसदशं सूर्य ेवमृदहन्ति ऊर्ददेश एव प्रापयन्ति किमधम्‌ विश्वाय सतस्य जगतः सूर्य दशे श्रष्ुम्‌। अथ द्वितीया~ चित्रमिति चिरं रकतधतदिविविधवर्ण देवानां समनिमनीकं ` शन्थसदरं

५६९६ श्रीमत्सायणाचार्यविरददितभाप्यत्तमेता- [१रथकाण्डे- ( दक्षिणावर्णनम्‌ ) मृण ठमुद्गादुदयं गच्छि कीदृशम्‌ भिनादिदेषोपटाक्षतस्य रत्लस्य माणि- जतस्मेन्दियाधिष्ातू्वाचवक्षस्थारनायं तन्ण्डटस्थः सूरयो जगतो जङ्गमस्य त~ स्थुः स्थावरस्य चाऽभ्मा संडकतपमाप्राः पूरितवान्‌

कल्यः-“ अग्ने नयेलयायीभ्ेत्य जुहोति इति

परष्सु-

अममे नयेति देशे राये पारटोिकषनमाप्यधैमसमाजोमनेन मागण नय। हेदेव तवं रिानि वयुनानि सरवामागांिद्वाञ्ञानाति। जुहराणं कुटिट-

. भेनः परपमसदयुयोधि विोजय तुभ्यं भूषिष्ठां नमस्करोति विभेम कुष दाक्षिणहोमं विधत्ते सुवगौय वा एतानि ठोकाय हूयन्ते यदृक्षिणानि [से० का० भ० ६अ० १4] इति। दक्षिणां वित्सुना होतव्यानि दाक्षिणानि होमाधिकरणे बिध्ते- दाभ्या गाहप जुहोति द्विपाद्यजमानः प्रतिष्ठित्या भ्र जुहोत्यन्त- स्ति एवाऽऽक्रमते » [से० का० ६प्र० ६अ० १] १ति।

दामपां वक्षयमाणाभ्याम्‌ |

आीधहोमाटर््ं सदःपवेदं पिधत्ते सोऽभ्येति दुवरममेवनं ठो गमयति [ से का० ६१० ६अ० १1 इति

मन्वाचिनिमुङ्के--

सौरीभ्यासया गहपति जृहोतयमुभैनं ठोकर समारोहयति नयवत्यच४6- शीषे जुहोति सुवगस्य ठोकेरयाभिनीत्ये [से० का० ६प्र० ६अ०१] श्पि।

उदु व्यं दिमित स्यो अपने नय सुपथेति नपवती कत्पः-“ सिं गच्छ सवः प्रेपि हिरण्यं हूलोदुगहाति इति

हे हिरण्य लमाकाशं भति गच्छ), वः सवग प्राप्ुहि

अनेन यजमानस्य पवग॑माहिरिाहू- ,

पर०४अगु०४३-१७] ष्णयनुरवदीयतेततिरीयसं हितां ५३७ ( दक्षिणावणैनम्‌ ) दिवे गच्छ सुवः पतेति हिरण्यः हृतोद्गृहणाति सुवगैमेवने टोक़ गम्‌- यति» [ सै° का प्र०६अ०१]इति। यद्धिरण्ये प्ध्य धूतेऽवहितं तथिरण्ये घर॒वहोमादृ्वं हस्तेनोदधरेत्‌ कल्म पेण वो रूपमभ्येमीति दृक्षिणा अम्बेति » शति पस्तु- रूपेणेति हे दक्षिणा अनेनोदृतहिरण्यल्ेणे वेेदकषिणभागेऽवस्थितानां युष्माक रूपमामिमुख्येन प्रामोमि कीदशेन हिरण्यूपेण वयसा कमनीयेन कीटशं सुप्मषटूषम्‌ वयः कमनीयम्‌ कपेणेत्ययं शाब्दो हिरण्यप्र इत्येतदुशंयति- स््मेण वो रूपमभ्ेमीतयाह रूपेण सासा हपमभ्येति यदधरण्येन !' [से का० ६प्र० ६अ०१] इति। हिरण्येन यदूपमभ्येति तद्रूमेण वो रूपमिति मन्ेणोध्यत इत्यथः कष्पः-“ तुथो बो विश्वेद पि मजाविति ता यजभानधतुधां रृष्णाभिने युदय चतुथमध्वयुभ्यो पिमजति पावद्ध्वधैवे ददापि तस्या मतिपस्याने वतीये नेर वतु्थमृनेये, एतेनषां दनमुकतम्‌ '” ति पदस्तु- तुथ इति है दक्षिणा वृद्धतमे स्वगैऽपिरूढसतुथनामको देवः सर्वशो युष्मान्यथोवितं विभजतु एतमेवार्थं सष्यति- वुथो बो विशववेदी पि मणलित्याहं तुथो स्र पै विश्वेवा देवानां दक्षिणा वि भणति गेना पि भजति » [सकारद्म०६अ०१.] एति कत्पः-“एवत्ते अमे राध इति दक्षिणानिनयने ›› इवि भन्वर एति शेषः| पदसतु- एतदिति हेश दृक्षिणद्वन्याणि ते राधस्लव समृविकारणं सोमध्युतं सोमयागे पराप्तमवदृक्षिणादष्यत्यागच्छति तदद्यं मित्रस्य पथा शान्तस्य तव मर्गेण नय हे चन्दृकषिणाः सुवणादिद्न्यरूपा कतस्य सत्यस्य प्रथा मार्गेण भेत प्रकरेण गच्छत सत्यफरकेन देवेन यथायथं विभक्ता गच्छतेत्यथंः की- दृष्यशवन्दक्षिणाः सविता शोभनेगमनयुक्तेन यज्ञस्य पथा यतञपुरुषस्य मागेण स; "ण सहव"

६८

५६८ श्रीमत्सायणाचायंविरदितभाप्यसमेता- [१पथमकाण्डे-

( दक्षिणावर्णीनम्‌ ) सदोगाहेपत्ययोम॑धयवर्तिना नयनतीदक्षिणदेशादुत्तरदेवे नीयमानाः अव ूनम्‌- ¢ हिरण्यप्ाणिखेण गार्हपत्यं नयति जघनेन सदोऽन्तराऽ्रीधं सदश ता उदीचीः "› इति

दक्षिण द्रव्यस्य सोम॑च्युतलं परशस्तमित्याह-

^ एतत्ते अपने राध गेति .सोमच्युतित्याह सोमच्युत हस्य राध एवि [सेका० प्र९ ६.०१] इति।

मिवदाब्दुपयोजनंमह-

^ तम्मिवस्य प्रथा नेत्याह शान्यै [सै का०६ प्र०६ अ०१].इि।

तुथो रदरोऽभिरिति शुतताददरस्य १४ चेदृशान्तिः स्याद्वो मितरस्यतयच्यते।

ऋतशब्दो नात्र यज्ञवाची कितु सत्यवाचीत्याह-

कतस्य पथा भेत चन्ददक्षिणा इत्याह सत्यं वा कत सत्यनेषैना. कतेनं वि. मजति [सं९ का० ६प्र० ६अ० १] इति'।

मुख्यस्याधिनसतृतीयिनः परादिनध्विजां यथोचितं पिभजतीत्यरथः

दक्षिणानां सदोगाहैपत्ययोरैध्यवर्तिना कञमर्गिण गमनं प्रसिद्धाित्पाह-

यज्ञस्य पथा सुविता नयन्तीरित्याह यज्ञस्य चेताः पथा यन्ति यदक्षिणः? [से० का० ६प०.दअ० १] इति।

कलसः“ बराज्ञणमय राध्यासतमित्यत्रियाय प्रथमाय हिरण्यं ददाति द्विती> याय तृतीयाय बा तदभवि आः संनिहिवस्तस दधात्‌ » इति .

विधा अत्रियाः प्रवरे "दिता .अतः-प्रथमयित्यादिविरेषणम्‌

पा्सु-

जाह्मणामिति अचासिन्यज्ञदिने त्रा्णणमत्रिगोबोतनं राध्यासं हिरण्येन साधयानि तोषपाणीत्यथैः कीदशम्‌ कपिं वेदाथन्तम्‌ अर्पय वेदाथविद्‌ः पत्रम्‌ पितुमनतं पिता सम्यगनुरिष्ट्‌ पतृमत्यं पितृमत्याः सम्थगनुशिष्टायाः पतिताया पुम्‌ शोभनो धातुः सर्वधातुभ्य उत्तमं हिरण्यं दक्षिणा यस्यासौ सुषातुदक्षिणसादशम्‌

नासणादिकरदशसपारं गतो विवक्षित इति दयति

« ब्राहमणम राध्यसभूषिमाकेयमित्यष पै बण ऊषिराेयो यः गुभु- वान्तस्मदेवमाह [ रै° का० ६्र०,६अ० १] इवि

स. ति सतयनव विमजतीति इता सुः ल. मथिता :.;

#

] इवि

भपा०४अतु ०४१-३५] ृष्णयजुदीयतेतिरीयसेदिता ५६९ ( दक्षिणावर्णनम्‌ ) .' कर्प“ सद्‌ एत्य पि सुवः पयेत्यनुरवकषते » इति एतदेवाभिपेत्य सदोऽभ्येतीति पू विहितम्‌ पाठस्तु- रि सुवरिति। हे यजमान स्वगे विपश्पान्तरिकषं विपश्य सद्स्यवस्थि- निमेः सह यतस्वानुतिष्ठ सुवः पथेत्यस्यामिप्रायं ददौयति- . . ५वि सुवः पशव व्यन्तरिकषपित्याह सुवेमे ठोकं गमयति [सैष कार ६प्र० ६अ० १] इति। सृदस्येरित्यतया सहार्थ तृतीयया मित्रताभमेहितत्याह- यतस्व. सद्सपैरित्याह मिलाय?” [सै का० प्र० अ०१]६ति॥ कल्पः“ -अस्मदात्रा देवा गच्छतेति नीता अनुमन्य !› इति पसु- अस्मदात्रा हति हे दक्षिणा अस्मामिर्॑नाः सत्यो देवेषु विक्षु गच्छत हे गावो मधूरक्षीरोपेवाः सत्यः प्ररेके प्रदातारं यजमानं रूपान्तरेणाऽवि शत अस्माननवहायापरित्यज्य देवयनिन पथेत सुकृतां मग गच्छत. गत्वा पण्यतां स्थाने सीदत तत्स्थानं नोऽद्य सैस्छत ` सु्यगुपभोगोग्पतया निष्पादितम्‌ पदातारमाविशतेत्यस्पाथैमाह- अस्महातरा देवत्रा गच्छत मधुमतीः प्रदातारमा , बिशतेत्याह वपमिह दातारः स्मोऽस्मानमु मधृमतीरा विशतेति वायैतदाह” [र का० १०६

-अ० १] इति।

मथमतो दूतव्यं विधत्ते

“हिरण्यं द्दाति न्यो हिरण्यं ज्योतिरेव पुरस्तात सुवर्गस्य रोकस्या- नुर्पात्यै » [ से का० प० ६अ० १] इषि।

तस्य प्रतिगरहीतृसेवन्धं विधत्ते

अग्नये द्दात्यभिमुखनिवदून्यणाति » [सरकार दअ

५४४ मारयां

ताया चो वविरंवितभाष्यरमतो- [यकर अभ्निमुखानभिसहितानाधानके उवरन्तातन्‌ अव पूम्‌“ हिरण्यं पण परामुपबहंणं सावंसूवितप्ीषे दापि ?? इति भषिगन्तर दानं विधत्ते जह दर्दाति परयै हेत ददात्यासा वा एष यजस्य यदोवाऽऽमान- भेव यज्ञस्य दक्षिणाभिः सम्पति [ सं० का०६प०६अ०१ ] इति पसू्या अनृज्ञानाय होतुबहुमन्रपेन यज्ञासतवम्‌ एषम्ृतििगन्परे दान- पेयम्‌ अत्र बिनियोगतंमहः-- ५.उदुतिमिद॑क्षिणानां होमो दिवमतो परात्‌ हिरण्यपदृगृय सूपे दक्षिणा भमिगच्छति तुथो. वो विश्वेदेति भिन्याच्चमंणि दक्षिणाः एतत्त निनयेद्ाह् हेमाऽश्नेयाय यच्छति वि. सुवः सद्‌ आटोक्य सस्मदावाश्नुमन्वणम्‌ सपतत्रंशेऽनुवाकेऽस्मन्दश मन्त्रा उदीरिताः इति

अथ मीमांसा दृदमाभ्यायस्य द्वितीयपादे विन्विवम्‌- कलिग्दानमद्टाथमानतये वाऽभिमः श्तेः वेहप्यानियमान्ेवं इष्टवाशानैते शतिः भृतौ नियमादेवदद्ट स्याद्विरूपवा कचनोततिन सत्रेषु स्वामित्वान् भृतिः कथित्‌ » इति ऋत्वियो दक्षिणां ददातीति प्रतौ श्रयते तक्किमदंशांथैभानत्य् वेवि संशयः मत्या परिक्रीय वशीकार आनतिः अदृष्टा तस्यात्‌ अनहिर- प्यादीनामदृश् त्यागे दान्दस्य पसिद्धतात्‌ ययेतदहानं मृतिः स्यात्तदा -सीमल्पीधिककमौनुरूप्येण दरव्यं देयम्‌ भेरूप्यं सत्र सयते-सल्पकमाणि तरैषा तवीये सहस देयम्‌ अधिके. कमैण्यतपेभे स्वत सोमचमसमानं द्पिते तथा दवादशदातादिपरिमाणनियमो मन्वनियमश्र मतौ नोपपद्यते कमैकसानुमत्या नयूनाधिकमावसंभवाक्षरमकारि पतौ मन्वादुश॑नाच्व तसमाद्द्टाथमित्यभिमः पक्षः प्राप्नोति भवम्‌ आनेेटमयोजनतवात्‌ दानधुरिसतु दृष्ाधंमृाव्य-

कृ, कठ स. “काटीनव" कृ. स. घ, ङ. नतिः शु"

१,

पषा०४अतु ०४३-३७] छष्णयनुर्वदीयतैततिरीयसंहिता #)। , ( दद्षिणावनम्‌ ) सि पूरदिषेति भयोगात्‌ परिमाणमन्ननियमाददटमसतु इष्टाम्‌. वैरूप्यं तु वचननादभ्ुपगम्यते दक्षिणाया भृतिूपतवं परत्यक्षवेववाक्या्य- वगम्यते“ दीक्षितमदीक्षिता दक्षिणापरिकीता कंत्िजो साजयेयुः » पि! वस्मादविग्दानमानत्पथम्‌ एवै सति सव विजा यजमानलाद्धविरपी दक्षिणा कपि देयेत्येतद्विवारफं व्टवयम्‌ तैव ूतीयपादे चिन्तितम्‌ ^ दृक्षिणा दादशदाते तस्थेतयेतदरवादिषु 1 सवषु केषुविदवाऽध्ये प्रत्येकं भिष्तिषु वा सैख्यागुणस्य प्रत्यकं गवादयन्वयतोऽग्रिमः वाक्यभेदा तितु मिलतिषु समुच्चयात्‌ भ८पसथादौ चित्यो धान्ये सर्वेषां समुच्चयः असर्वोभविति पक्षेऽपि पशवो वरकेमेव षा सरूयौवित्येन पशवो नेतततसयत्यनन्वथात्‌ एकत्वेऽ्यत्र यत्किचिन्माषा वा गाव एव भा सत्किविलियमाभावान्माषाः संनिहितततः माषा निरृता गावः पराथम्याच्चोप्कार्तः तस्येति वाक्यादृगोद्रष्ं युक्तः परः कतु; 1 संख्यान्तरं बरतो स्यादूगवां वाध्यवामिम्‌ श्पि श्योविषटोमे देयदरव्याण्यनुकरम्य संख्याविशिष्टा दृक्षिणा विधीयते ^ मोपा गदेमाजाश्वावयभ ब्रीहमथ पवा विटा भाषाथ तस्य दवादृशशतं दक्षिणा” इति। द्रादशाधिकं शतं दाद्शश्तम्‌ तवर संशः- येयं सस्या सा कं गवादिवद्रव्यविषया किंवा कतिपयविषपा सर्पेऽपि मतिदरव्यमियं संख्या, उत मिङितानाम्‌। तव गवादिदस्याणि प्रधानानि, संख्या -ुःतद्तो गुणः।: पतिपधानं गुणावृततिन्यौथ्या तस्मद्रवादिव्रन्येष सुः त्येक- मिः संख्येति परथमपक्षगते प्रथमे संख्याविकरल परति व्रूमः-नेवदयुकतं वाक्य

जञमिनीयन्यायमाराविस्तर तु संख्यानौचित्यत इति पाठः

क, ग. घ, ठ, चेत्ते स्या स, "ताश्व गदभाश्चा"

्रष्टरे धीपत्सायणाचा्पिरविवमाष्यसमेता- . [१्थमकाण्े-- (| (-द्षिणावणैनम्‌ ) ` परदप्रसङ्कात्‌ अतो .मिटितानामियं संख्येति द्वितीयः संख्याविकलयोऽ्युषग- यः+ तथा सति तमुचयवारिनधशब्दा अनुगृहन्ते | एतदण्ययुक्तमनौवित्यात्‌। नशीहियवादिषान्येुदरादशाधिकशवासर्मता द्विषादिरंख्पोपिवा परिकरी- वस्यलिजो दवितहिवीनैः परयोजनामावालस्थाधिकलायौदिरंस्या तोषिता वेयर श्रुता तस्माम्मटिवानां सर्वेषां समुच्चय इत्यथ पक्षो युक्तः कतिपथदववयविषया संयेत्वसिनपि पके फं गवायाः विधाः परावः किंवा दशसु गवादिदर्येष्वेकं द्रव्यम्‌ तत्र पदषु श्रूवमाणायाः संख्यायाः उवितवा- सश इति प्रापि बरूमः-नेतदक्तम्‌ तस्य द्वादशशतं दक्षिणेन तव्य कृवचनान्तेन पणणां गवादिपशूनामनेतुमयोग्यतवात्‌ . एकपक्षेऽपि यकि सदेकं किंवा मापदरव्यमुत गोद्व्यम्‌ तने नियामकामावा्य्तिविरैति पाषम्‌। तन संनिधे्मियामकतात्‌ माषाश्च तस्य द्वादशशतं दाक्षणेति माषा संनिहिताः तस्तु मापदरव्यमिवि चेत्‌ परस्थादिषरिमाणसंख्यो- वित्येन निरा्ततवात्‌ तस्मादुगोदव्यमिति पक्षः परिरिष्यते प्रथमशरुततो- पकारौ तत्र नियामको भस्त हि महानुपकारः विजः पति्रहीषुगनये- रान्यक्षीरादिभिर्िहेदरदपू्णमासादििदधैः ननु तस्य प्ररुतस्य क्तोदरदश- तं दृक्षिणेत्यन्वयादृगोदरव्ं प्रतीयत इति चेत्‌ यद्रोव्यं तस्य दाद्‌ राशतभिति' वाक्येन तत्मवीतेः वाक्यं हि प्रकरणाह्टीयः तस्माद्गवां द्वादशदयवाभति सिद्धान्तः विषृिषु यत गोदक्षिणायाः संख्यान्तरं शरुते तवा- स्याः. संख्याया बाधो विचारफटम्‌ कतवान्यच्चिनतितम्‌- ^ गोदाने विहिते स्वेच्छा नियतिवांऽन्तमेऽपि क्रिम्‌ अबिमागो विभागो वा नियमानुक्तितोऽभिमः अगिमागो बहुतोकतेषहत्ं विवक्षितम्‌ विभागः स्यालरखत्ादेिगः शृशयते इति पृवोक्त एव गवां दाने संशयः कऋविग्भ्यो देयानामुक्सेख्यानां गवां - विमागाविभागयोयंजमानेच्छैव प्रयोजिका, उवास्त्न्यतरनियततिः यदाऽपि ` नियतिर्तदाऽ्यविमागो विभागो वा वघ नियामकसयानुक्ततादिच्छेति ताव

१क.ग.ष. ङ. ¶तित्‌"।

प्रपा०४अन्‌ ०४४-३८] छृष्णयजुैदीयतिरीयसंहिता ५४ ( समिष्टयजुदेमः) साम्‌ किगभ्पो दक्षिणां ददातीति बहूवचन्रवणेन समूहस्य पतिग्रहीतृ- लादूविभाग इति पक्षान्तरम्‌ यरैकलवदुदेश्पगतत्वाद्रहृवचनं विवक्षितमितये- कैकः मतिम्रहीता तथा सति विभागोऽश्यं भवेति समूहाय दते सतयकैकस्य स्वामित्वाभावातरस्वत्वापाद्नठक्षणो दानरब्दाथौ सिध्यति किच~“ तुो वो विश्ववेदा वि मजतु इति मन्ते विभागिक्गं दयते तस्माद्विमागनियमो राद्वान्तः ततैवान्यचिन्तितम्‌- “स बरिभागः समो नो वा विषाभवणात्समः। वैषम्यं स्पा्थायौसमें ततस्यात्समारुपया ”› हति पूर्वोक्तः विभागः समः स्यात्‌ धेषम्पेतोधिरेषस्पाभरवणात्‌ साम्पेतु- सतु रोक्को न्यायः रोक हि पत्राणां पितृधने समविभाग इष्टः तसमात्सम इत्येकः पक्षः कमैकरेषु पासानृर्पे(्ये)ण प्रतितारतम्यं दष्टं व्दनापीति दवितीयः पक्षः दादशाहे दीक्षयामेवं समार्पायते-“ आर्विनो दीक्षयन्ति प~ दिनो दक्षमन्ति” इति अर्धं येपामूविजां तेऽ्िनः एवै पादिनो पोजनीषा॥ तद्विशेषो यक्ञिकमुखादवगन्तन्यः ततः प्नौतसमाख्पानुरूपे(भे)ण केषा केषां बिताद्‌ इृत्यादिर्धिपमो षिमाग इति राद्धाः इति श्रीमल्सायणावायंकिरविते मधवीय वेदा्थेपकारो. छष्णयनुरव- दीयतैततिरीयसंहिताभाष्ये, पथमकाण्डे ` चतु्थपपाठके सतर शोऽनुवाकः ३७

[ अथ प्रथमाषके चतुर्पाठके चतुश्तवारिशोऽनुवाकः ] धाता रातिः सवितेदं जुषन्तां परनापतिनि- पिपर्तन अभिः वष्ट विष्णः प्रनयां सं५- रराणो यज॑मानाय द्रविणे दधातु समिन्द्र णो मन॑सा नेषि गोभिः सरिभिमंघवन्त स्वस्त्या सं ब्रह्मणा देवतं यदस्ति से देवा-..

१क.ग. घ. ढ. वतीति क. स, ग, ध्यास मेवं

५४४ श्रीमत्सायणाचायैविरवितभाष्यसमेवा- [१पथमकाण्डे - (-समिष्टयजु्होमः ) ना प्रमत्या यज्ञियानाम्‌ सं वर्चसा पय॑सा

सं तनूभिरग॑न्महि मन॑सा रिविनं तवं नो भचर वरिवः रृणोतु (१) अनुं मं तनुवो यद्वििष्टभ्‌ यदद्य त्वा प्रयति यक्ञे अस्मि्मे होतारमवृणीमहीह कथ॑गयाडधं- शता्॑मिष्ठाः प्रनानन्यज्ञभरुप॑ याहि विद्रा स्वगा बो देवाः सद॑नमकर्म आजग्म सरव- नेदं क्॑पाणाः जक्षिवाध्सः पपिवाभसंश्च विन्विऽस्मे ध॑त्त वसवो वसूनि यानाऽवह उतो दैव देवान्तान्‌ (२ ) पररय स्वे अं थस्य वह॑माना भर॑माणा हवीषि वस धर्म दिवमा तिंठतानुं यज्ञं यज्ञं ग॑च्छ यज्ञ- पति गच्छ स्वां योनिं' गच्छ स्वादैष तै-यजलो यंजञपते सह॑क्तवाकः सुवीरः स्वाहा देवा गाहुषिदो गातुं वित्वा गातुमित मन॑सस्पत इमं नो देव देवष यज्ञः स्वाहां वापि स्वाहा बात धाः (३) (-रूणोतु वान्टा॑लारि्यच )

इतिः ृष्णयजुेदीयते्तिरीयरहितायां प्रथमाष्टके -चतुर्थपपाटके चतुश्वत्वारिंशोऽनुवाकः ॥४४॥

( अथ प्रथमकाण्डे चतु्थपपाठकेऽा्रंशोऽनुवाकः ) सभिदोऽनुवाके दक्षिणा निरूपिता अष्टाक्ैरे समिषटयनुरहोमो निरप्येते कल्पः“ जुहवां नवगृहीतं गृहीता धाता रातिरित्यमव्भ्व॑लिष्ठन्त॑ततं स~ भृशो नब समिष्टवभूषि जुहोति शि

भ्रपा०४अनु ०४४-३८] रृष्णयजुवदीयतेततिरीयसंहिता ५४५ ( समिष्टयजर्होमः ) तच पृ्कचस्लीणि यजुषि जुहोति! षटसु पथमा तावदेवं पण्वा- धातेति धाता सविता प्रजापतिरभिस््ष्टा विष्णु्वेते पड्देवा नोऽस्माक- पिद हवि्षन्तामू कीदृशो धाता रापिदानिशीटः कीराः प्रजापतिः निधिप्विः, महाशक्खखवौदिनामकानां नवानां निधीनां प्ठथिता सोऽपंदेव- गणो यृजमानसंबन्धिन्या प्रजया संरराणः सम्यञ्मममाणस्तथा यजमानार्थं द्रविणं दधातु परोषयतु अथ द्वितीपा- समिन््ेति हे इन्द लमनुगरहयुकेन मनसा नोऽस्मानोभिः संनेषि संयो- जय सूरिमिरद्रननिहोतृपमुखः संयोजय हे मघवन्या कमेण संयोगय , बर्ण वेदेनारथजञानरहितेन देवतं देवार्थं कमै यदस्ति तेन संयोजय यक्ञ- संनन्धिनां देवानां सुमत्याऽनुग्हबुद्धधा संयोजय अथ तृतीया . सं बर्॑सेति वयं देवतानुमहवखाद्च॑सा भठेन तवेतुना पयसा क्षीरा- दिना समगन्महि संगताः स्मः। तनूभिः शरैः शोभनैः संगताः। शिवेन भद्धा- दूना मनसा संगताः ल्ट देवो नोऽस्माकमनरासिन्करमणि वरिवो वरणीयं धनं छणोतु करोतु किंच तनुवः शरीरि अनुमाष शोधयतु यदिदिषटं पृं तद्प्यनुमाष अथ षपुथी- यद्यति हेऽ यधस्मात्कारणादधासिमन्दिन शह देवयजनदेशेऽस्मिन्यत्ते पयति पवमाने सति त्वां होतारं होमनिष्पाद्कमवृणीमहि तस्मात्कारणाद्धक्त- मृं पथा भवति तथास्याइयाक्षीः उतापि त्वमूृधकरमृदधे प्रजाननरमिष्ठा मस्मदविघ्नशान्तिमकार्षीः अतस्वं विद्रानसमद्धक्तिं जाननिमे यज्ञमुपयाहि प्रप्ुहि अथ पश्चमी स्वमाव इति| हेदेषाये यूं कुषाणाः परीयमाणा इवं सवना इमानि श्रीणि सवनानि आजग्माऽऽगतास्तेषां वः सदृनं स्थानं स्वगा स्वाधीनमकमे वयमका षम विते सवं यथं जक्षिवांसः सवनीयपृरोडारानक्षिवनः परिवासः दक. या य। क. च. ङ. -सनच्छन्तिः

६९

५४६ श्रीमत्सायणाचार्थविरचितमाप्यममेता- ` [अपरथमकाण्े ( समिष्टयजुहोभः ) सौमं पीतवन्तथ हे वतपो निषासहेतवो यृयमस्मे अस्मास वसन धनानि धत्त स्थापयत अथ पष्ठी- यानावह्‌ इति हेऽ देवोरतो हवीषि कामयमानान्या्देवानावहो वर्ण व्यत्वयादाहव आहूतवानस्ि, ताबदेवान्स्े स्रकीये सधस्थे सहनिवात्त्थाने भेरय हे देषा हवींषि वहमाना रथादिभिनैयन्तो भरमाणाः रोष्यन्तो वसुं जगनिवासहेतं ष्ममादित्यमाविष्ठताऽष्गच्छत अन्वनन्बरं दिव सर्गमागच्छत अथ त्रपाणां यजुषां मध्ये प्रथमे यनुः- यज्ञेति हे यज्ञ लं सखपरिष्ा्थं यज्ञनामकं विष्णुं गच्छ फखप्दानार्थं यज्ञपतिं यजमानं गच्छ खनिष्पचयर्थं स्वा योनिं स्वकारणसूतां वायोः क्रिषा- रकि गच्छ खाहा हृतमस्तु अथ दितीयम्‌- एष इति हे यज्ञपते यज्ञसवामिनेषोऽनुष्ठीयमानसते यज्ञः सक्तवः सेतर सहितः, शोमना वीराः कर्मकुशखा कत्विजो यस्यासौ सुवीरः तत इदमा्यं लया खाहा हृतमसतु अथ तृतीयम्‌- देवा इति हे गातुविदो पाग॑ज्ञा देवा गातु वित्वा भवदागमनमार् ज्ञावा यज्ञे समाप सति गातुमित पुनस्तमेव मार्ग गच्छत हे मनसस्पत देव प्रेशर नोऽस्ाकिमं यज्ञे देवेषु हविर सवाहा परथमं स्थापय ततो वावि मनहमा- यां वाडदिवतायां स्थाप्य ततो वति क्रियाम्रवतैके देवे धाः स्थाप्य यथोक्तमन्तसाध्यं होम विधत्ते « समिष्टयनन शपि जुहोति यज्ञस्य समिष्ट्यै यर यज्ञस्य कूरं यदिटिषटं यद~ लेति यजनतयेति यदतिकरोति यापि -करोति तदेव तैः प्रीणाति » [ सं° का० प्र०६अ०२] इति। सम्यग्यजनं समिष्टं युच्यन्ते पुष्यन्त इति धाता रातिरित्याद्यो मना यनूमि समिथानि यजष्युच्चायौऽऽचयं जुहुयात्‌ तच्च यज्ञस्य सम्यगनुष्ठिते

परग ०४अनु ०४४-३८] छृष्णयजुर्वदीयतैत्तिरीयसंहिता ५४७ ( समिष्टयजुहोमः ) विहितस्य दक्षिणादिद्ग्यस्यालीमावः अत्ययानत्ययौ काटकतो तथा हि-- प्राशुकानां भयाजानां चोद्कवरेन हविरासाद्नाटूष्वमनुषठानं पा नु तिष्ठन्तं पौ प्रयजनेतीति वचनेन पशुवरिशसनासागपरुषट, तद्नाह्य॒चोदकवेनैवानु- ष्टानमशास्लीयः काठात्ययः तथा तृतीयसवनोपकमे सवनीयपशोरङ्गपचारा- नन्तरमेवानूयाजाश्ोदकवशेन प्राप्तास्ते ताभिमारुतादूर्वमनुयाजैश्वरन्तीति वच- नेन तृतीयत्तवनस्य समापतिकाट उर्छष्टाः, तदनादतयोपक्रम एव तदनुष्टानम- शास्यः कालान]पयः अपबाहैपः प्रयाजान्पजतीति वचनेनावमथे' बर्ि- नामकश्वतुथंमजाजो निषिद्धः तनिमेधमतिक्रम्य तस्यानुष्ठानमतिकरणम्‌ विहितस्य कस्पविदङ्गस्य विस्मृतिरकरणम्‌ भगिशब्द्‌ः कृरादीनां समृच्च- याथः वैच करृरादिकं तैरेव हैमैः पीणाति समादधाति आहुतिसंख्यां विधत्ते नव जुहोति नव वै रषे पाणाः पूर्वेण यज्ञः संमतो यावानिष यज्स्ं प्रीणाति [सं°का० ६प्र० ६अ०२] एति। पराणास्तदाधारच्छिद्राणि नेवसु मन््ेषु ऋग्यजुषोरवान्तरसंख्यां विधत्ते- ¢ पृक्राभियाणि जुहोति पडूवा ऋतव ऋतूनेव प्रीणाति बीणि यनूश्पि धरय इमे टोका हमानेव टोकन्धीणाति » [ सं°का०६प्र०६अ०२्‌] ¶ति। ज्ञस्य यजमानपािः स्वकारणपरापनिथ मन्वषढठदेव संपत इत्याह~ यज्ञ यज्ञं गच्छ यज्ञपतिं गच्छेत्याह्‌ यक्ञपतिमेवैनं गमयति स्वां योनिं गच्छेत्याह स्वमिषैनं योनिं गमयति, [सं० का० ६प्र०६अ० २] इति। सुवीरश्ब्देन वीयंमातिः सूच्यत इत्याह- एष ते यज्ञो यज्ञपते सहसक्तवाकः सूर्ीर इत्माह्‌ यजमान एव वर्थ द्धाति ? [स= का० ६प्र० ६०२] इति। देवा गातुविद इत्येतन्मनपरंसा्थमाख्पामिकामाह- ¢ वासिष्ठो सात्यह्यो देवभागं पप्रच्छ ॒यत्सुञ्जयान्वहुयानिनोऽयी- यजो यज्ञेयज्ञ पत्यतिष्ठिपा यज्ञपता ३विति होवाच यत्तपताषिति सत्प सरञ्ञपाः परा बमवुरिति होवाच यज्ञे वाव यज्ञः पतिषठाप्य आसीयजमान-

क, ध्‌, ठ, 'जतीति च. 'येटौ स. तत्कूर"

५४८ शीम॑त्तायणाचारधविरचितमाष्यसमेता- [१ पथभकाष्डे ~

) अवभृथामिधीनष्‌ ) स्थापरामावायेति देवा गातुषिदो गातुं विवा गातुभितेतयाह यज्ञ एव यज्ञे परति भापयति यजमानंस्यापरामावांयं » [ सं० का० ६१० ६अ० २] ईति

वसिष्ठगोबोल्ः सत्यह्वस्य पुरो देवभागनामाने पनिं भपच्छ, यदा पृञ्ञ- याख्यदेशस्थान्बहुविध्तोमयागोनु्ायिनो यानितेवानसि तदा कं यततं सहि त्येवं य्सि्गके देवां गातुषिद इत्येतसनमनने यज्ञं समिष्यधुरहमं समापितषान- सि, ऽतं यक्षते गच्छत्येव ज्ञपतिरिङ्गके यज्ञं यक्तं गच्छेतयेतसिनमनवे इति तव द्वितीयपक्षे सति यसाततलयाचज्ञालरामवस्तसनासथमपक्ष पएवोषा- देय इत्युत्तरम्‌ अर विनिथोगहः- धातानुवाके सवसिन्तमिष्टास्ययनूषि हि कचः पडाचयाः रेषाणि यनुष्यतैजुहोति हि इति इति श्ीमत्तायणाचायेविरपिते माधीये वेदाथैपरकारे छष्णयचुवै- दीयौेततिरीयतंहितामाष्ये पथमकाण्डे चतुधेपपाठकेऽ- ातिंशोऽनुबाकः ३८

( अथ प्रथमे चतुर्धप्पाठके पञचचत्वारिशोऽनुवाकः ) उरु५ हि राजा वरुणश्चकार सूययि पन्था- मन्वेतवा अपदे पादा भतिधातवेऽकरुता- पुवक्ता ह॑दयािष॑भ्ित्‌ रातं तै राजन्भिषज॑ः सहसर॑मुधों ॑म्भीरां संमति अस्तु ) वापंस्व दषो निरतिं प्राचः छृतं चिदेनः प्र मुमु- ग्यस्मत्‌ अमिषठितो वरुणस्य पाशञोऽभेर- नीकमप विवेदा अपी नपात्मतिरक्ष्न- सयं दभेदमे ( ) समिधं य्य भ्रति ते जिह्वा पृतगररण्येत्समुदरे ते हद॑यम्सवन्तः

१क.ष्‌. ड. ^ति। बासि"।

ब्‌

धपा अभू ०४५-३९] रष्णयनुरवदीयतैततिरीयसेहिता 1 १४९ ( अवथाभिषानध्‌ ) सँ त्वौ विशमवोष॑धीरताऽऽपो यजस्य ता यततपते हरवििः सूक्तवाके न॑मोवाके विधे- मावंृय निचक्कण निचेररंसि निचक्कुणावं देवेदैबहतमेनोंऽयाडव मर्रमतय॑छृतमुरोरा नों देव रिष्र्प।हि एमित्रा आप्‌ ओपष॑धयः(९) इर्मिास्तस्मै भयासु्योऽस्मारेधि चै चैवेयं द्विष्मो देवीराप एषवो गभेस्ते वः सभरत पूपरतमकरम देवेषु नः सुखतो व्रूताख- वितो वरणस्य पाजः प्रत्यस्तो वरंणस्य पा एधोऽस्येधिषीमहि समिद॑सि तेजोऽपि तेजो भिं पेमो अन्व॑वारिपर रसेन स॑ क्षमि पयस्वा अम्र आऽग॑मं तै भा सर शैज वर्वसा [३] ( दमेदम ओषधय पटच )। शति छष्णयनुर्वीयतेत्तिरीयसंहितायां प्रथमाष्टके चुं पाटे पशचचत्वारंशोऽनुवाकः ४५॥ [ ३९ ]

( अथ पथेमकण्डे चतुथमपाहक एकोनचतवारिशोऽनुवार्कः ) अष्टतरिरोऽुवके रैमिष्यनुरहोमोऽभिितः पएफोनचतवारिशेऽनुवकेथप्रथो वण्यते | फः“ उ५ हि राजा वरुणश्वकारेति वेद्या अभिप्रयान्तो वदन्ति बीती- ङा” शतै। पसु उरः हीति कष्दोऽधारणे वरुण एवं राजा सूर्यं सूरयस्वाषितवै, अनुकमेण गनुमषदे निशवेऽ्तरि उं पन्यां विली माग भोले

५५० श्रीमत्सायणाचायाविराधितमाप्यसमेता- [१धमकाण्डे- ( अवगरथामिधानम्‌ )

तस्मादस्माकमपि पदा प्रतिषि पादे भक्षत मामकः करोतु उतापि यः कतुरप्षक्ता निन्दको यश्च हदयाैधो हद्योपरक्षितं शरीरं ताडयति, विच्छन्दः समुच्चये, सोऽपि भतिबन्धमरुता मार्ग करोविवर्थः

कृलः-“ शतं ते राजन्मिषनः सहस्मित्यपो दृष्ट्वा जपि इति

प्रसतु-

छातं हति हे राजन्वरुण पव शतसहससेख्याका मिपजोऽस्मदुपत्रव- निवारकाः सन्तिं तस्मदस्मासु तव सुमतिरनुग्हवुिरसतु कीदशी उवी विपुखा साैकाटिकीयथैः गम्भीराऽ्द्रयुकतर्थः देषो ्रैषिणो वाध निरतिं यज्ञविषातिनीं प्रदैः कृरु रिरस्छधित्वथः अस्माभिः छुतमपि पपम्‌- स्मतः प्रमोचय

अभित इति कल्पः-“ जमिष्ितो वरुणस्य परय हतयुदकान्तमभिति- नवति) ”› इति

जरमध्यधैतीं सूषमतन्वाकारो बन्धनहेतणीवविरेषो वरुणस्य पाशः। सोऽ यममिष्ठितः पादाकमणेन पिरस्छृतः

कृल्यः-“ अगेरनीकमप विवेेति सुच्यमाधारयति » इति

पाठसतु-

अग्नेरिति अय्ेरमीकं मृखमप्मु पविष्टम्‌ हेऽपां नपादेतनामक्ने दमे- के वत्दगृहेऽ॑मसैरेः छतं य्व ्रतिरक्न्मतिनिवतयै यज्ञे पारयन्ति समिन्धनसाधनं पूतं यक्षि संगतं कुरु ते तव जिहा घृतं पर्युच्वरण्येदु्ुक्ता भवतु

उरु९ हि रजेत्यादिमन्रान्याविख्यासुः पाचीनमनुष्ाने विधत्ते

¢ अवमरथयजूपि जुहोति यदेवावाचीनकहायनादेनः करोति वदेव तैरव गणे» [स* का ६१० ६अ० ३] इति।

अवम्रथाख्यं करम करमृदकसमीपं निगमिपुरायदां इत्यांशनि यचि जुहुयात्‌ तथा सवम्‌“ आयुद अने हविष जुषाण इत्यवमृथमेवष्यज्जहुयादवमथ निषह्कुणिति च, नमो रदाय वास्तोष्पतये, आयने विद्रवे, उनि यत्रायणे,

स. "न्ति अस्मा"! स, की गः स. पसरः स. धितिः!

क. न्ति" इ" ख, वरति स. 'त्यादिमिषि्मन्ुहु'

षा०४अनं ०४५-३९] छष्णयनुरवेदीयतेचिरीयसंहिता ५५4 ( अवश्थाभिधानम्‌ ) आवन विवर्तन, यो गोपायति तः हुवे इति इतः पूमेकपिमन्तवत्सरे य~ त्तं पापे तदेव तैरवयजते विनाशथति अवमरथमुदिश्योद्कसमीपे गमने विधत्ते जपरोजप्रथमतयप्ु वै वरुणः साक्षदिव वरुणमध यजते » [ सै का ६.१० ६अ० ६1 इति। अपां भ्राप्या तदूमिमानिनं वरुणं सकषाद््यवधानेनैवावपजते पूजयंति पस्तोतुः सांज्ऽनुानं विधते ^ वर्मन वा अन्वित्य यज्ञः रक्षाभपि निषाश्सन्ति साभ्ना प्रसतोताऽ्वैषि साम वै रशोहा रकषतामपहलै" [से०का० प्र ६अ०३] ि*। त्रिलया विधत्ते , विर्भिधनमुतैति रय हे रोका एभ्य एव छोकैम्यो रक्षा स्पहान्ति [सरकार ६१० ६अ० ३] सर्वेषां निधनोचारणं बिधतते- पृषुशुरुपो निषनपुति परपुरुषो हि रक्षखी रक्षसामपहत्यै [ सै० का० ६प्र०६अ० १] इति। रक्षस्व सवेषां प्रयेकं बाधकं रक्षोऽतीत्य्थः। अत्र सूत्रम्‌“ से सपली- कालिः साम्नो निधनमुपयनपर्धाे द्विती प्राप्य तृतीयम्‌ इति मन्ोक्तो मागविस्ा(स्त)रः प्रदप्रविषठाथै इत्वाह- उरु हि राजा वरुणथकरितयाह प्रतिष्ठित्यै [से का० प्र भ० ३] इति। भिषकंशब्देन यजमानस्य प्रपोपदरवपरिहारः शृच्यत शत्पाह~ ^ शतं ते राजन्भिषजः सहक्षभित्याह मेषजमेवासे करोति » [ से० का० ६१० ६अ० ३] इति। मनवेणैव वरुणपाशः प्रहित इ्याह- अभिष्ठितो वर्णस्य पाश इत्याह वरुणपादामेवामि तिष्ठति? [से कार प०६अ० ३1 इति। ल. तैहेमिर" ल. ^ति गमनकाठे ख. सामगानं ख. "ति गीयमानेन साम्ना सह गन्छेुरिति शेषः साम्नोऽन्तऽवस्थितस्य निधनना्कृस्य भागस्य विरावृ्तिं नि" ! स. “ल्यां वि" ख. ^ति कत्विग्यजमानानां स"

भवर्‌ श्रीमत्सायणाचारयविरवितभाष्यसमेता- (भ्मथग्काप्े ( अष्धापिधानम्‌ ) भमन हिः प्क्िप्य तस्योपरि जुहुयादिपि विधत्ते बर्हिरमि जुहोत्याहतीनां परतिषठितया अभो अमित्रतेव जुकतेति [ ह° का०६प्र०६अ० ३] इति। अश्वान दमेलम्बः इति श्रतेरभियुकलम्‌ अत सूत्‌ तृणं भ~ इत्य सोवमाधारयति यदि बौ परा वुणे स्याचासमन्बुहुयात्‌ इवि चोदकपेषु प्रु परयजेषु बहिनौमकं चतुर्थं ममां विरेधि ५अपएवहषः प्रयाजान्यजति प्रजा पै वर्टः परा एष्‌ वरुणपाकमुञ्जपि" वृर कार ६प्र० ६अ० ३] इति। यदप्डश्चऽन्यमानो ोदकदव परत तथाऽपि मन्नविशषमभिमेत्य पुनरथ आज्यमागौ यजति यज्व शक्ुषी नान्परेति [सेर छा प्र ९०३1 इि। आन्यमागयोरयजञचशुषटवमन्यव भरतम्‌“ दश्री बा एते यज्ञस्य यदाग्यश्षनो यद्ज्यभागो » हवि परतावधिवैषाणीत्याकष एोनुदाक्ये } इह हु म्स इतिषदे्ादिरे दथा पूतम्‌-“अप्पुमन्पकस्यमागोः यजि अपच इते पाऽम्मु मे सोमो अव्रवीत्‌ » इति भ्ेवतां विधत्ते वरग पनति वरण्मारादयैत मुशरदि » [ सै० का १९ ६अ० ३] इवि खिष्टरदेवतां विधे अधरीवरुणौ यजति साक्षदवैनं वरुणपाशान्युश्ति [ संर का० प्रज ६भ०.६] इति। साक्षच्छीेत्य्थः चोदकपाप्तेषु जिष्वनूयाजेषु बर्िनामकं प्रथमानुपाज निेधति- ^ अपबरहिपावनुमाजो यजति मजायै रिः मजा एव व्रुणपाशषाुश्वषि", [सं का० प्र ६भ० ६] इति। परयाजानूयाजान्मशंसति- चतुरः प्याजान्यनति दरावतूयाजैो पटसं पयते पड्वा अवष श्दषवेव पाति विष्ठति » [से° ६प्र० ६अ०३] इति। क्ष. वाऽ्पते हु ।२ ध. ड. प्रा। ३क., घ, ठृणमिः।

भपा०४अन्‌ ०४५-३९] रष्णयजुरवेदीयतैत्तिरीयसंदिता ५५३ ( अवश्रथामिधानम्‌ ) समद्र इति बौधायनः--“अथाप्ु सुवं मिष्ठापयति समु ते हदय मण्छन्तरित्पथैनामद्भिः पूरयति सं तवा विंशन्लोपधीरुताऽप इत्यण्खेवापो जु- होति यजस्य तवा यज्ञपते हविभिः सूक्तवाके नमोवाफे करेमि इति आपस्तम्बस्तेकमन्वतामाह-““ कजीषस्य सुं पूरयितवाऽ्पूपमारयाति समुर ते हदयमण्छन्तारिति ततो यो विन्दुरुषष्टवते तमुपस्पशेत्‌ शति हे जृ ते हद्यं विषं समद्रसमास्वप्छन्तमैध्ये पतितिष्ठतु कजीपरूपा ओषधयस्तां सम्यक्प्विशन्तु अपि चाऽऽपो विशन्तु अथवा वरुणं संबोध्य व्याख्येयम्‌ ददं धावप्रथिवी इत्यादिको मनः सूक्तवाकः नमो वाचे या चोदिता? इत्यादिको मन्त्रौ नमोवाकः हे यज्ञपते थजमान लदीयेविभिदेधताः संतप्पं तां सूक्तवाकनमोवाकदयोकतफठे विधेम स्थापयामः अवभरथेति बौधायनः-भथेतमवभरथं सैफिरनि याच सोमाठिपरं भव~ स्यवभ्रय निचङ्कुण निवेरुरशि निचहकुणाव देवदैवृतेनोऽपाइव मयं छृतमूरोरा नो देव रिषस्पाहीति इति भपस्तम्बस्तु-आयुद्‌ं अग्ने नभो रुद्राय बासतोप्पतय इत्येताभ्यां मनराम्वीं संहैते भन्तं होमे विनियुक्तवान्‌ तच पूव॑मदाहतम्‌ देऽवभ्ंधामिमानिन्वरुण >निचङ्कुण राक्षसभरसंनार्थं नितरां ध्वनिं कारितवानाी भिवेरुरतति अस्म~ कषर्थं निगूढेन चरणशीटोऽसि हे निचङ्कुणास्माभिरैवेषु रतमेनोऽपराधं कमेः सह लमवायाहूविन(शय मर्त्येषु कतिषु छतं तेमः सहावापादू- विनाशय हे देवोरोरभिकाष्निपो देवमत्ंछृतर्हिसनानोऽस्माना समन्तासाहि पाठक्रममनाद्यितममन्वमादौ व्याच्टे-- अवगथ निचङ्कुणेत्याह यथोदितमेव वरुणमव यजते [ सं° का° प्रण ६अ०३]इति। निवेरुनिचङ्कुणादिशब्दोदितं वरुणमवयजत उपचरति धातूनामनेका्ं- ता्थोचितं व्पार्पेयम्‌। वरुणसेबोधनपक्षमाभित्य व्याचष्टे ^ समुर ते ददयमप्छन्तरित्याह समूद छन्तवंरुणः?› [ सं° का० प्रण अ० ६] इति।

< विभक्रिरोपसन्दरो जेयः ` ¦

ल. सलः स. संमकिः। क. च. ठ, स्या होः ४स. फूषकमागिः ५५

५५४ = भीमत्तायणाचार्यबिरचितभाष्यसमेता-- [भभयमकाण्ड- ( अवभृथामिधानम्‌ )

संचग्देन यजमानस्पाद्धिरोषरधीमिश्च समूदधिः सूच्यत इत्पाह-

सं ता विशन्वोषधीरुपाऽभ इत्याहान्िरवनमेपर्ाभिः सम्यश दधाति? [संगकाण दका दअ० ३] इषि

चमा इति बोधायनः“ अथाज्ञडिनाऽप उपसंगृष सुमित्रा आप ओषधयः सन्तति तां दिशं निरुक्षति यस्मा दिश्मस् दवष्यो मवति दुर्भिवास्त-

भूरूर्मोऽ्सानदेटि ये वयं द्विष्म इतिं इति आरस्तम्बसेेक एव मन्वः-“ुमिवा आप ओक्य इत्यपः पगास स्ते स्ट मनैः

कतस. देवीरापि इत्यमुं यजमानोऽभिमनत्य ? इति

पषएस्त्‌--

दैषीराप इति हे आपो देव्य एष वरुणो षमा ग्मवदन्तरस्थितोभो बो युष्माकं परितोषाय ते वरणं हाविषा सुधी सुभृतं सुष्टु पुष्टं चाकमं॑वयं तवन्तः वरुणो नोऽसमनसुरुतः सूम्पगनुठतृन्वीवु

स््टाधत्वातुमिकरा हति मन्मुेकषय देवीराप इत्यस्य सष्टाथतामाह-

देवीराप एष यो ममं इत्याह मथायजुरेेतत्‌ [ से° का० ^ प्र अन ३1 इति|

ऋरजीपस्याप्तु भहरिणे रतानां बिन्दूनां मक्षणामक्षणयेर्कोपसन्धावचवद्ि- रायो विधतते-

पवो वै सोमो यद्धिटूनां भक्षयेतशुमानस्यद्वरुणस््ेने गृहीयायन मक्षयदपशुः स्पिन वरणो गृहीयादुपसशयमेव परमान्भवाि ननं वरणो गृहा- पि [से०का० ६प्र०६अ० ९] क्षि।

सोमस्य परुप्रापितराधनत्वायशुलम्‌ भिन्त इति मिन्द्वो जलकणाः वरुणम्रहृणं नाम महोद्राख्यरोगोलत्तिः

प्रतियत इति कलः-“अथापामनतं प्रतियौति प्रतियुतो वरुणस्य पाराः मत्यस्वो वरुणस्य पाश इति » इति

बन्धनस्य हतुर्वरुणस्य पारः पत्युः एथकूरुतः पत्यस्ो विनाशितः

भृन््स्यथैतयैव -फरपीत्याह-

इप्ययजुवदीयतैचिरीयसंङिता जा)

पपा०४अब्‌०४५-३९] दीयते भूष ( अवयानम्‌ ) ^ प्रतियुतो वरुणस्य प्रा इत्याहू वरुणपाशदेव निरच्थते [ सै° का* प्रण ६अ० ६] इति। जठानिरगत्य पुनस्तज्नठमदषटवैव देवयजने गन्पव्यमिति विषते- “अपरवीक्षमा यन्ति वरुणस्यानर्हिते, [से० काद्‌ १०६ अ०३] इति। अम्ताहितिरदरंनम्‌ कल्मः-^पषोऽस्पेधिषीमहीत्याहृवनीये समिध आधायापो अन्वचारिषुमितु- पृदिष्ठन्ते एति

पृष्टस्तु एधोऽसीति हे समिधोत वृदिहेतुरपि। अतो वयमेषिषीमहि अमि- ~ वृद्धि प्राप्राः। अयमाद्यो मन्तः समित्समिन्धनसाधनमदीति द्वितीयः पेजः कानिसाधनमसि कालि पथि पैहि स्थापेति तृतीयः पएतैसतिसः समिध आदृध्यात्‌ अपोऽनु जलमनुपराप्याचारिषमवभृधकमनु्तवानसि रसेन कठेन समसृक्ष्महि संगतोऽसि दे पयस्वान््षीरादिसमूदियुक आगममिहाऽग- तोऽसि तै मा वर्चसा बेन संयोभय समिदाधानेन वह्निः पूष्पव इत्याह- ^ एषोऽस्वेधिषीमहीत्याह समियैवाभिं नमस्पल उपायन्ति ' [सै° काण भ० ६अ० ३६] इति। नमस्यन्तः पूणयन्तः मपि वेहीत्यस्पाभिपरायमाह- «तेजोऽसि तेजो मपि पहीत्थाह तेज एवाऽऽ्सन्यत्ते [ स० क(० भर० अ०३]इति। अवशिष्टः स्प्टवदुपेकषितः अत्र विनियोगर॑ग्रहः-- उरुं वदन्ति गच्छन्तः सरवै्यवमथं पाति चां दृष्ट्वा जले जप्यमम्याक्रामाति तज्जछम्‌ अग्नेः सचाऽऽ्वारयततु समृजीपं जटं किपेत्‌ अवेति गमने होमः सुमित्रा अक्गाहनम्‌

च. "भितमेधाऽभिृ^

५५६ शरीमत्सायणाचारयविरवितभाष्यसमेता- [प्रथमकाण्डे - { ( सकावशिन्यमिधानम्‌ ) देवीरित्यभिमन््याथ प्रत्दरच्छति वनात्‌ एषः सागित्तेन होम आहवनीयक अपो अपनेपस्थानमिति मन््रास्योदरा इति यदयप्येतावता सौमिकमन्वकाण्डे तद्रचाख्यानरूपं बर्ण समाप्तं तथाऽपि सन्ति बालणकेषा अषटावनुवाकार्ते त्रैव विमिनते तेषवनुवाकेषु कमेणेतेऽ- थाः प्रिपायनते-युषैकादिनी पेकाद्धिनी पालनीवतः प्रः सौम्यववौ- दिरतिप्रा्ञोषदा्योऽशयुः षोडशी चेति त्र समनन्तरानुवाकपपिपाया युषै- कादशिन्येकयूपेन सह विकसिता तथा चान्य भ्ूयते-५ एकयुपो धैका- देशिनी वा अन्येषां यत्तानां यूषा मवन्ति एकवि\शिन्यश्चमधस्पे इति अभिषटोमेः मः सवनीयः पृशुस्तेन सहोपरितनानुषाके वक्ष्यमाणा देकादृशेना; पशवो विकल्िताः तथा सूवम्‌-“ कतुपरव ेकादिनाश्वं विकसने इति कतैकादशिनप्र्थां सूषैकादरिनी, तां विधत्ते ^ स्फ्येन वेदिमुद्धन्ति रथाक्षेण वि मिमीते यूपं मिनोति विवृतमेव वज संभृत्य भरातृष्याय प्र हरति स्तृत्यै [ सं०का ६पर०६अ०४ ] इति भूमेरूपारितनममेष्यमपहन्ं वेदिस्थानमुद्धन्यात्‌ तस्मिन्स्थाने वेदिरिकयूप- पक्षे पैबिितै तथा पवमदादतम्‌-“निस्शतदानि पृशवात्तिरशी» इत्यादि एकादुिनीपकषे लवकाशस्प पर्ये रथाक्षेण वेदितव्या वथा सूतरम्‌- ^ वसमागेदिरंमानात्तत्कतवा दशरथाक्षामेकादशोपरा रजु मीत्वा ? इति उप्रशब्देन प्रदेशपरिमिता युपावर्देशा विवक्षिवाः दरयोदैयोरवददेशयोमध्य- देशो रथाक्षेण प्रिमितसतादया वेदेदिणांसमारम्योततरसपरयनतेषु पङ्क्तिः पेणावस्थितेषयेकाद्‌शस्ववटेषु पानुच्छरेत्‌ यूषमिति जातावेकवचनम्‌ स्य रथाक्षगूषाञ्लयो वजस्य भागाः तथा चाऽऽन्नातम्‌-“ इनदरो वृत्राय षज पाहरत्स षेधा व्यमवत्सपस्त॒तीय९ रथस्ूतायं यूपसतर्तीयम्‌ इति तेषां जपाणामत्र मेउनाद्रजचखिवृत्संप्यते स्तृत्यै हिंसायै यूपावटस्या्ध केधामर्धं बहिभत्येवं पदं विधते-

स. श्य सुवर्गस्य लोकस्याभिजित्यै ३० स. ग. प. ठ. "मे ग, ध, ठ. शव रमं वि" च, कल्यन्ते ५.ख. वर्विमातव्या त"

पपा ०४अनु ०४५-६९] छृष्णयलु्वदीयतैत्तिरीयसंहिता ५५७

( युषैकादशचिन्यभिषानम्‌ )

यद्न्तर्वेदि मिनुयादेवलोकमाभि जयेचद्व्वेि मनुष्योकं वे्यनतस्य संघ मिनेोसपुभयोोकिषोरभिभितये » [ सं° का प्र०६अ० ४] इवि।

अन्तः समीपदेशः येदिधान्वश्च वेधन्पं ततसधावुच्ूयेत्‌

उच्छ्रये कांथित्काम्यान्विकेषान्विधत्ते-

«८ उपरसंमितं भिनुयातितृढोककामस्प रशानरसमितां मनुष्पठोककामस्य चपाठसमितामिन्दियकामस्य सरवान्समान्मिष्ठाकामस्य मे चयो मभ्यमालानेस्‌- मान्पशुकाभस्य [ सं० का० ६१० ६अ० ४] इति।

वक्षणराहितानि युपमूढानि उपरा तैरेकादशिनी संमिता सदशी एक~ स्योपरस्य यावानायामस्तावानेतरेषां दशानामित्परथ; रशनादेशस्थौल्येन समाना रशनसंमिता चषाटविस्तारेण समाना चपाठरोमिता भत एव सूत्र. कृरेणोक्तम्‌-““ आयामत उपराणि समानि स्युसिय॑कतो मध्यानि रशना परथिम्नश्चषाटढानि ? इति सवौनुपररशनादेशनषाठविस्तारान्‌ एकादशसू षष्ठो मभ्यमस्तसारधविनौ दौ तेषां तागामिवोपरादिसाम्यनियमो नेतरेषाम्‌ तथा सति परुपरापिः

वमिव पभा द्यति

एतान्वा अनु पशव उप तिष्ठन्ते पदुमानेव भवति » [सं० का० प०६अ०४] शति

एतान्समाननु यजमानं पशवः पराप्नुवन्ति

तिभ्योऽतिरिकतष्वष्टासवनधोन्यसर्य विधत्ते

^ ्यतिषणेदितरान्मजयेवेनं प्ुभिम्य॑तिषनति [ सं० का० ६१०६ अ* ४] इति।

यूपेकाद्रिन्याः कामनामेदेन दृक्षिणदेरप्रवणत्वं॑निन्दितवोत्तरदेशपवणत्व विधत्ते

^ यं कोमयेत प्रमायुकः स्यादिति गतंमितं वस्य मिनुयादुत्तरार््ं र्ठ मथ हसीयारसमेषा भै गरतमिद्स्येवं मिनोति ताजक्म मीयते दक्षिणार्ध्यं वर्धषठं मिनुयातसुवगैकामस्याथ हसीया£समाक्रमणमेव तत्सेतुं यजमानः कुरे सुवर्गस्य रोकस्य समषटयै ? [ से० का० प्र अ० ४] इवि

गरतशम्देन दृकषिणदेशनिम्नप्मदानं विवक्षितम्‌ गतवन्भीयन्ते यूपा अस्वा-

शरीमत्सषयणासार्वविरवितम(्समेता- ([१थक्ण्डे ~ ( ेदकिन्यमिष्यनप्‌ ) मेकदरिन्ामिवि गरवमिचादवीमुच्छूयेतू अशनिष्ठनागको' यो मध्यमो पूपस्त- स्मदुततरंयै स्थितं यूपपश्वकं वरषिष्ठम्यु्तम्‌ दक्षिणार्थे स्थिवं पकं हसी- यासं ह्वम्‌ ददेकादगिनी गत पितस्याुच्छिायां तदानीमेव षियते स्वगा्ुकतवपरीतयं कयात्‌ आकम्यत आरुह खर्गोऽनेन सेतुनेलाकमणः दकरिकदृषन्ेन र्ना पिषत्े-

यूेकद्नय दरे रदाने परियिमति तस्मदिको दवे जयि विन्दवे यजे का रशना दयोयूषयोः प्रिव्यवि वस्मनिका द्रौ पवी विन्दवे [ संथ्का० प्रः ६अ० ४] इि।

अतर शकम्‌-“ अपिष्ं द्रायां रशनाभ्यां परिवीय » इति

इशनादरयस्यान्तयोभेखनं परवेष्टने कामनमिदेन विधत्ते

यं कपयेत स्वस्थ जयितेतयुपान्ते तस्य उपतिषनेतस्येवास्य जायते यं कयमयेद पुमानस्य जयितेत्यानवं तस्य वेटयेतुमानेवास्य जायते [ सं* का* ४० ६अ० ४] इति।

अन्तोः समीप उपान्ते अन्धेन सहितमान्तं रशनादथभागम्‌ 1

एक दृशभ्योअतिरिक्तमुपशया्यं युपं विधत्ते

असुरा भै देवा्दक्षिणत उपानयन्तानदेवौ उपायेनैवापानुदन्त तदुप यस्योपशयत्ं यदक्षिणत उपशय उपदे प्रतृम्यापनुच्यै [ सं° का० परण ६अ० ४] इति।

पृ कदाबिदसुरा देवान्तरवशान्कताश्ि्टौदयपादक्षिणभागे समानयन्‌ ठान- सुरानदैवा उपशयेनेकादशिनीरसमीपे शयानेन युपेनापानदन्त समीप्रायनादुपरा- यनाम संनम्‌ 1 उपशय उपरते शयानतयेन पातयेदित्यथैः अत्र सूवम्‌- ५उपशयं दभ्वा परिवीयग्रेण द्षिणं यूपं निदधाति इति

ष्यं परुतेन निर्दिशेदिति विधत्ते

सवं वा अन्ये यूः पुमन्तोऽ्ोपशाय एवापदुस्तस्य यजमानः परदयैन नि्रेदािमाच्छद्रजमानोऽतौ ते पशुरिति निरों द्वप्यादयेव दष्ट तमसे पृं निरिति [स० फा० ६१० ६९अ० ४] इति।

एकग. ष. ठ, कोम" ।२क. व. ड. 'शयागाद। दे स. भ्यां रनाभ्यां

४स्‌, पंप्राच॑नि"।

1,

पषा ४अनु ०४५-३९] छृण्णयर्दीयतेतिरीयसंरिता ! ५५९ ( प्वेकादशिन्यामिधानम्‌ ) अश्िष्ठादय एकादश यूषा वक्ष्यमाणैरमियादिषरुभिरूपेताः 1 उषे तु ¶- शवन्तराभावाधजमानस्याऽऽतिप्रािदष्यं निप तदवारयेत्‌ देष्पामाये मूषकं निरिशेदिति विधत्ते यदि द्विष्यदाखुत्ते पञुरिति च्हपान अ्राम्यासशून्हिनिसि नाऽण्या- न्‌" [से०का० ६प्र६अ० ४] इति। विहितमिकद्शिनीं परशंसति ^ प्रजापतिः परजा अजत सोऽनेन व्याध्य॑त एतामिकाद्‌शिनीमप्रश- त्तया परै सोऽनादयमवारुन्ध यहु यूपा भवन्ति दशाक्षरा विम विराह्विरा- जैवा्ा्यमव रुन्धे एकादशः स्तन एवास्यै स॒ दुह्‌ एवैना तेन ( द° का प्रण ६अ० ४] इति। दशुभानां विरादृरूपतवेन षेनुत्वदेकादृशो यूपः स्तनो भवति परालीवताख्यं अयोदकं पं विधत्ते “बलो वा एषा से मीयते यदेकादिनी सेग्रा पुरस्तामसशचं यज्ञ स~ मर्दितोधतालीवतं मिनोति यक्षस्य परत्तमभयै सत्वाय [सं० ¶०६ भ] इति। सैकारशिनी वजरूषा सती पूरस्ताद्वस्याय मरत्यगवस्थितं यज्ञे संम्िहुषी- शश भवति मर्दितस्य पुनः समाधाने परयुत्तभ्पिः सथो अन्धः 4 कितिकिशवन इत्यस्मादवातोरुसन्लवात्‌ सयलाय दृदलमित्यथैः ( ैकादुशिनी निरूपिता अथ पृशेकादृरिनीं विधत्ते ^ परजापतिः परजा भसृजत रिरिवानोऽमन्यत एवामेकादृशिनीमपश्य- त्तया षै आयुरिन्वियं वीधैमासनधत्त परजा श्व सद्‌ वा एष पृणते यो य~ जते पतं रिरिचान इव यंदेषैकादरिनी मवत्यायुरेव यन्ियं वीरय यजमान आलन्धते » [से° का० प्र० ६०५] इति। पजासृषटया वीयादिक्षयद्विकोऽहामिति धीः तथा यज्ञपयाेनापनि पे कादृदिन्या तत्समाधानम्‌ ते पदुविेषा देवतासहिता अश्वमधप्रकरणे समा- क्षाताः“ आगरेषः कृष्णग्रीवः सारस्वती मेषी बम्रः सौम्यः पौष्णः श्यामः शितिषठो बाहसत्यः शिले पैशदेव दनदोऽहणो मारुवः कत्म देनभिः स९ हितोऽोरामः सावित्रो वारुणः पेत्वः इति रृण्णभीवत्वादिमिरविरेपिवाः

५६० श्रीमत्सायणाचा्यविरचितभाप्यसमेता- [भमथमकाण्डे- ( पण्वेकादिन्यभिधान्‌ )

सर्वऽ्यजाः मेषी तेकैवान्यजातिः विरेषणानि तस्मिनेव प्रकरणे व्या- सयास्यन्ते

तानेतानत परन्विशेषेण प्रशंसन्विरेषविधिमुनयति-

वाऽन वापयति भिधन+ सारसत्पा करोति रेतः सोम्येन दुधावि भर जनयति पौष्णेन बाहंसत्यो मवति भस पै देवानां वृहसविनसणेवास मनाः भर जनयति पैदेवो भवति भैवेव्यो चै प्रजाः प्रा एवस पर जनयतीन्दिय- भवेन्देणाव रुन्धे विरो मार्तेनौनो बखमैनधभनन प्रसवाय सावत निरवरुणताय वरुणः” [से का० ६प्र० ६अ० ५] इति

मवापयति बणे स्वतः संपादयति जभनयस्य पुंसः सारखत्या सिया सह्‌ मिश्नीकरणम्‌ सम्येन योपिति रेतोधारणम्‌ पैष्णेन मजोसतिः बाई- सत्येन तरण उलप्तिसाधनलम्‌ वैश्वदेवेन परजानां ददेवतानुम्रहः देन्दरेणे- न्दिपपाटवम्‌ मास्तेन जनपदपरापिः देनदराभन पुवं सावितरेणानुष्ट- ने प्रणम्‌ बारणेनोपदवराहित्यम्‌

अतर पषठपमाटमानां पदूनां वैदैनदमारतानाभितरपरुषलाठत एव कमो यथपि प्राप्स्वथाऽपि कममनूघय परशंसति

मध्यत दनदुमा उमे मध्यत एवेन्दिये यजमाने दधाति पुरस्तदन्रस्य पै- श्रदेवमा उमे वैशदेवं वा अलमनमेव पुरसताद्धते तस्मासुरसतादनभ्यत देन्व- माम्य मारुतमा उभे विषे मरूतो विदमेवास्मा अनु बध्नाति” [ से का० ६प्र० ६अ० ५] इति।

शैशवदेवमारुतयोपैष्येन्दस्य स्थानम्‌ तेन मध्यम एवं वयसि बडाधिकथं यजमने स्थापयि। विभ देवा;अनामिमानिनः वैश्वदेवस्य पुरलादनु्ितलात्त- ततेबद्धमनमततं पुरस्तादेव स्थापयति तचवानं पुरसतानमुसेना्यते मारुतस्यैन्द- मनु -यतमानलान्मरदूषा ग्रामनिवािभजा अस्य यजमानस्पानुकूलाः करोति

कामनािशेषेण कमव्यतयातत विधत्ते

यदि कामयेत योऽवगतः सोऽप रुष्यतां योऽरूपरुदुः सोऽ गच्छपितै- स्थ छोके वारुणमा रमेत वारुणस्य रोक देन्दं एवावगतः सोऽ रुध्यते योभरुद्धः सोऽ गच्छति [ सं का प्र० ६अ० ५] इति।

अवगतः प्रतिध्ः अपरुप्यतामिधरयोद्छि्यताम्‌ अयमेकः कामः एत-

सल. 'यीद्भय'

धपा ४अनु ४५.३९] @ष्णयजुवेदयतैक्तिरीयसंहिता ५६१ { परालीवतपश्वभिधानम्‌ )

दविपर्योऽन्यः कामः तस्मिनुमययिपेऽपि कमरे सपैकादरास्थानयोरै्षार- णयोः स्थानव्यत्यमं कुयात्‌

प्रजानां व््राङ्टीमावं चेत्कापतरेत तदानीमिकरादशानां पशनां क्रमस्य विधे

^ चादि कामेत परजा मृहेयुरिति पृून्यतिषणेत्मणा एव मोहमति,, [रं० काण ६० .६.अ० ५] इति।

उदक्मवणतवेन स्थापिताया एकाद्शयूपपद्कतेदकषिणयुपे वारुणस्याऽदम्भं विधत्ते

सदुभिवाहतोऽप ब्ारुणमाउभेत प्रणा वरुणो गृहणीयादृक्षिणत उद्श्वमा रभतेऽपत्राहतो ऽश परजानामवरुणम्राहाय » |[सं० का० ६१० ६अ०५] इति

अपाप्रभिवहहसतसवराहस्थानभूतो निम्नो देशः ततरावस्थित उत्तरयूपे बा- कणारम्मेन प्रजानां पङ्गमहेरूपो यगः स्परात्‌। दक्षिणूपे पोरुदह्पुखव- नाऽ्ठम्मे रोगे भववि। दक्षिणयूपस्योनतेशवापितेनापामपवाहृतः प्रवाहस्था- नामावाितयथः | अवर सूत्रम्‌“ ज्नयं छष्णीवमभिष्ठ उपाकरोति उत्तर शास्स्वतीं मेषीं दशिणे सौम में व्यत्माते दक्षिणापवर्गानशनुपाकरोति वक्लण्न्तो दक्षिणत उद्रशवम्‌ इति

प्ेकादृरिनी निरूपिता अथ पालनीवतपदयं पिधत्ते

दन्दः परतिमा मनुमयाजयत्तां पर्॑प्िरतामुदस्जत्तया मनुराध्नौधतर्य- भितं पालीवतमुतमजति पामिव नुदिपा्नोिमेव मजमान ऋध्नोति !” {सं कार ६० अ०.६] इति।

अव्र परत्नीराब्देन पत्नीवतसंशगफे मूप उपारुतस्त्वष्टेदेवताकः पशुरुपरक्षपते कखान्तरे तथा विधानात्‌ पकादृ शिनीगतपतनीसंपाजानन्तरमावित्वदस्य यूप स्य पाल्नीवतत्वम्‌ अत्र सूतरम्‌-“जाषनीमिश्च पलः संयाजयन्ति अनूबन्ध्या वपायां हतायामपरेण शालामुखीयं भातनीवतं मिनोति यथाऽ्थोनाभिमनवर्ते चालं त्स्व साण्डं छोमदां पिङ्गलं पुमृपारुत्य पर॑भिरवमृतन्याऽऽ- मेन के स्थापयेत्‌ , वन्ति -परकोरवदानानि स्युस्तावत्छत आग्यस्यावचे-

ख. “हणरू“ क. “नोतीत्यथो° ध. ङ. पिकं ख. शेष समाप”

क्षि ५९

भैर शरोमल्सायणाचार्यविरवितमाप्यसमेता- [प्रथमकाण्डे ( सौम्यचवीयमिधानम्‌ ) तशुधमौऽऽ्यं भवति शाम्य प्रचरन्तीति विज्ञायते » इति तस्मादिनः पृातनीवतयूे नियुक्तेन पशुना मनुमयाजयपित व्याख्येयम्‌ परय्निते पशावुलष्टे सति कमंरोषस्याऽऽन्येन समां विधतते- ज्ञस्य वा अप्तिष्टिताजञः प्रा भवति यज्ञं परामवन्तं यजमानोऽनु प्रा मवति यदाच्येन पानी सरस्थापयति यज्ञस्य प्रतिष्ठित यज्ञं पतितिष्ठनतं यजमानोऽनु प्रति तिष्ठति » [ सं० कार ६प० ६अ० ६] इति। अप्रपिष्ठिताद्ंस्यापनात्‌। अस्य पदोः काठं विधत्ते “दष्टं वपया मवत्यनिष्टं वशयाऽथ पालीवेवेन चरति तीर्थं एव चर्‌- त्यथो एवर्हेवास्य यामः [ सं° का० प्रण ६अ०६] इति। वशा वन्ध्या, सा चूनुबन्ध्ये्यनेन नाम्नोच्यते तदीयवपाहोमादू््वं द्‌- याधक्गहोमालमागेवस्य पालीवतपृरोः काटः तीथैमुचितं स्थानम्‌ कि- वैतसिमन्के्नुवन्ध्याख्यस्य प्रयोयौम उप्रमः समापिभ॑वाति तस्य चान्तिमप- शतवात्समाप्तेः प्रागेव ए्रलीवतपरचारो युक्तः| देवतां विधत्ते लाट मवति तष्टा पै रेतः सिक्तस्य रूपणे वि करोति तमेव वृषाणं पलीष्वपि श्रजति सोऽस रूपाणि वि करोनि [सं° का० ६१०६ अर ६] इषि विकरोति विविधानि. करोति! पलनीववपयुर्िरूपितः अथ सौम्यं चरं विधते- न्ति वा एतत्तोमं यदमिषुण्वनति यत्ौम्यो भवति यथा मृतायानुस्तरणीं ध्नन्ति तादृगेव तत्‌ '› [ का० ९प्र० ६अ० ७] इति। सोमस्थाभिषवो वधस्थानीयोऽतोऽनुस्तरणीस्थानीयः सोम्यश्वरुः करवन्यः मृतं दीक्षितमनु स्तयते हन्यत इत्यनुस्तरणी काचिद्गोः ! दीकषितदावस्पावयवेषु हदयहृस्तादिषु गोशवस्य हदया्यवयवानतंस्थाप्य तं दीक्षितं दहेत्‌ वर्थ कागिदरौह्यते

ख. अव्र ख. "तीत्यर्थः पात्मीवतपञञोसत्वाटरत्वे सति तमेव यजमानं त्व ्रषाणं रेतः सिचवन्यजमानस्य पतनीष्वपि संयोजयति। चास्मै यजमानार्थं रूपाणि विकरोति विवानि करोतीति इति पा" ^

भपा०४अबु०४५-३९] रृष्णयजुर्वेदीयतत्तिरीयसं दिता भद्‌ ( सौम्यचर्वायमिधानम्‌ )

चरोर्होमस्थाने विधतते-

५यदुत्राधे वा मध्ये वा नुहृयदिवताभ्यः समदं द्यादृक्षिण्षे जुहोत्येषा पै पितृणां दिक्स्वायामेव दिशि पिवृनिरवद्यते '› [त° का०६प्र० ६अ०७] इति

वहनेरु्तराधैम्यदेशयोदैवाहतिस्थानत्वात्तव पत्ये होमे देवताभिः सह पितृणां समद कहं कुर्यात्‌ अतो निरवदपते देवेदेशानिष्छष्य पितृन्यणते

चरुशेषस्य दानं विधतते--

उद्रातुम्यो हरन्ति समदेवत्पो वै सम्यो यदेव ॒साम्नछम्बटृकुवनि वस्थैव शान्तिः » [ सं का० ६प्र० ६अ०७] इति।

सामेव सौम्यरोरभिमानिदेवता तथा सति सामवेदसेबन्धि यदङ्गमु्रातार इत्यं छम्बटूकुनिति विनं कुमैन्ति तस्य दोषस्य चरुः प्रतीकारः

तसमिनाज्यपणे चरावदरतृभिः स्वेहच्छाया दषव्येति विधत्ते--

अवेक्षन्ते पितरं वै सौम्य भलानमेव पवयन्ते, [ सं° का० प्र० ६अ० ७] इति।

सौम्यवरोः शुबिेतुत्वात्तमेक्षणेनो द्रातारः स्वदेहं गोपयन्ति अतर सूषम्‌- आज्येन चरूमभिपूेद्रतृम्यो हरन्ति तमृदरातरो भेक्षन्ते इति

आञ्यस्यपर्यापत पुनर्यन्यसूरणं विधतते--

आसमान परिपश्येदिवास्ः स्यादभिददिं कृताथेक्षेत तसिन्छासानं प्रिप्यत्यथो आत्मानमेव पवयते ? [ सं ०का०६प्र०६अ ०७ ] इति इतासगतपाणः अभितो दीयते पक्षिप्त आन्यमिश्वरावित्यमिददिः। काम्येवेक्षणे मन्वविशेषं विधत्ते--

यो गतमनाः स्यात्तोऽयेकषेत यन्मे मनः परागतं यद्वा भे अपरागतम्‌ | राज्ञा सोमेन तद्वयमस्माङू धारयामसीति मन एवाऽऽसमन्दाधार्‌ गतमना भवति » [सं° का० ६१० ६अ० ७] एति।

गतमना अ्यवस्थितचिततः उद्रावृणां मध्ये गमना यन्मे मन इत्यादि

` मने वकषेत मदीयं मनो यदि मत्तो निष्कान्तं यदि वा निष्करमणोन्युखं तदि दानीं निष्कान्तस्य सोमस्य राज्ञः पसदृद्रयं तन्मनोऽस्मासवेव धारयामः मन्- सामथ्यांचचित्तसमाधानं भवति

५६४ शरीमस्सायणाचायंविरवितमाप्यसमेता- [प्रथमकाण्ड ( सम्यचवयभिषानर्‌ } अञ्नािष्य्‌ महि धाम मिं वामित्यनय्ा परवयागं विषत्ते--

अप धै दृतीयसवने यज्ञः कामतीजानाद्नीजनमम्यापिष्णव्यवं वृतस्य यजत्यभिः सा देवता विष्णुश देवताथव यज्ञं दाधार ( सं° कार ६० ६अ०७] इति।

ईजानादिष्टवतो यजमानाद्नीजानं पुरुषमभिरक्षय यज्ञोऽपामति तत्सभाधा- नायाऽ्यविष्णवमन्वयागः

तत्र नीचध्वानं विधत्ते

उपाश्यु यजति मिधुनत्ाय? [ सं० का० ६प्र० ६अः० ७] इति। सौम्पवरगतेनोच्चध्वनिना सहोपायुभ्वनेभिथनलम्‌

अनूबन्ध्या विधतते-

बहमवादिनो वदन्ति मिबो यज्ञस्य खििषटं युवते वरुणो दुरं ताह यज्ञः यजमानो भवतीति यनमेवावरुणीं वशामाठभते मितेव यज्ञस्य सि~ शमयति वरुणेन दारं नाऽऽ्विमाच्छति यजमानः # [सं० का० दपर ६अ० ७] ि।

यज्ञस्य यदङ्ग सम्पगिषठं तस्याधिपािर्षिनः स्वयमनारापिवस्तदङ्गः दरिटिन पिभ्- यति। दुरिस्याङ्गस्पाभिपपिरैरुणशवानारापिवसतद्द्रिं संपा स्वेन भिभरयपि। तथा सत्युभाभ्यां सिष्टस्य विनाशितत्वाध्ञः कावित य्तामवि यजमांनोऽ- पि कुत्र फठोपेतो भवेत्‌ वरारम्मेन दुष्टो मिः चष्ट पयाति वरुणो द्‌- रिष्टे नाशयति ततौ यज्ञस्य सुस्थितवानिष्कंटस्वरपामोति यजमानो पा- भोति अव सूवम्‌-“भेवावंरुणी गां वशामनूबन्ध्याभाहेमेत शति तमनूबन्म्या प्रशंतति-

« यथा पै ठाङ्गेनोधैरां प्भि्दन्तयवमृक्सामे यज्ञं भिन्तो यनमेशावहणीं वशामारमे यज्ञायैव पमिलाय मत्यमन्ववास्पति शान्ते [सऽ का० भ०६अ० ७] इति।

सर्वसस्योपेत परमिरुवरा तस्यां छषटाां करष॑णमनु तत्र मत्यं क्षिषनति। शक्तय भानसाधनं गोमयादित््यं मत्यं, मतममिमतं फठमहतीति मलम्‌ वददकता- माभ्यां कषैगवदोग्यतामापादितस्य यज्ञस्य वंशाटम्भेन भत्यगेपवत्कठेननश-. किमवाि } तेन वाशकतिटक्षणस्य दोषस्य रान्तिमैवति { स. शेन वधसाम्यता"

पपार ४अबु ०४५-३९] रृष्णयचुदीयतैत्तिरीयसंहिता 1 > ( अतिग्रा्यषिधिः )

पुनरपि वशां पक्ष॑सति-

¢ यातयामानि वा एतरप छन्दारसि रैजानाछन्दसमेव रक्ते यशा यन्मेवावरुणीं वशामाटभते छम्द्‌।५स्येव पुनरा प्रीणात्ययातयामत्वायाथो छन्दः स्वे रसे दधाति ? [से का० ६१० ६अ० ७] ति

जानो यज्ञं छृतवान्‌ एतस्य च्छन्दांसि गतसाराणि भवन्ति बः तु च्छन्दसां सारः वटूकारदेवतया गायनीदेवतायाः शिरसि च्छिने पतितेन रसेनोसनतवात्‌ एतच्च काम्यपशुकाण्डे समाज्नातम्‌ अततो वशारम्भेन ष्ठ- न्दुसा गतसारत्वामावातपमीतिर्भवति प्रत्युत च्छन्दः विषरसः स्थाप्यते

सौम्यवरुपृतयागानुबन्ध्या निरूपिताः अथाति्रा्ान्विधत्ते-

“देवा वा इन्दियं वी व्यभजन्त ततो यद्त्यशिष्यत तदामा्या अम वन्तदृतिभ्राह्माणामतिभ्ादचतवं यदतिग्राह्या गृह्यन्त इन्दियमेव तदीय यजमानः आलन्धत्ते [से° का० प० ६अ० ८] इति।

इनद्रवायुमिजावरुणादिदेगौरिन्दिगतसामध्यहेतौ स्मरसे विभक्ते सत्यति रिकाद्रसादेते गृहन्ते तदू्हणन सामर्थ्यं यजमनि स्थाप्यते

विहितानामतिग्रास्ाणामग्न्यादिदेवतासबन्धं विधत्ते तेन भ्विवेन्वियमन्द्रेण बह्वच सैर्येण '” [से° का० द६प्र० ६अ० < 1 इवि।

यजमान आलमन्धत्त इत्यनुवैते तेन कान्तिः इन्दि वसम्‌ ््षवच॑सं शरवाध्ययनततपततिः पातःसवन आग्रयणसादनादूष्यमते भयो प्रहीतव्याः। अवे सूच्‌“ एष ते योनिर्दिशेभ्यस्ता देवेभ्य इति सादधिला जीनमिष्टोमेऽिभा- दान्गृहणात्यमेयमेन्बः सोैभितयस् आयू ्युतिषठःस्तरणिरिति म्रहणसद्नाः » दृति |

व्यातिरकमुतेन( ) ष्ठथषटहे वानतियाहयान्विधतते-

^ उपस्तम्भनं वा एतच्ञस्य यद्ति्राद्याश्करे पृष्ठानि यदष्टये नं गृहणी यायां यजं पष्ठानि सर शणीयुः” [सं का प० ६अ० <] $वि।

यज्ञरूपस्य रथस्यातिगरासया उत्तम्भनका्स्थानीयाः पटूसु दिनेषु केण रंथतरनृ्ैरूपराजेशाक्ररैवतसामनामकैः साध्यानि पृष्ठब(ष)सतोवीणि षक स्थानीयानि ततः प्रष्ठ्यडहेऽतिादरूपो्म्मनामवि तानि पृष्टानि हं पच~ रथं पुनः पतित्वा संकणौयुर्धनारयेयुः तस्माचानगहीयादितयथैः

५९६ श्रीमत्सायणार्चायंविराचेतमाप्यसमेता-- [१पथमकण्डे- ( अतिगरादयविषिः ) उक्थ्ये चोदकमापानािप्राह्ञन्पतिपेधति-

यदुक्थ्ये गृहीयालत्यशचं यत्तपतिग्राह्ाः सर गृणीयुः » [ सं° का° प्रण ६अ०८] इति।

उ्तम्भनमन्रेणैव पुरत उनतराटरा उक्थ्यस्तसिनगृहीता अतियः पुर स्तादस्यौलत्यमापादच यज्ञरथे परत्य प्तयितवा विनादयेयुः स्माचान गृही- यादित्यथंः

एृष्टषडहेऽम्युकथ्यसदधावदितं परिभेध वारयितुं पूवाक्येने(नति विहि- तासतदरदि्वगिधागस्याप्युकथ्यतेस्थस्य शालान्तरे सद्धावात्तापि निषेध वार- यितु विपत्ते

विश्वभिति सवृष्े ग्रहीतव्या यज्ञस्य सवीैवाय ? [ सं० का० परण ६्.ज० ] दति

रथेतरादीनि षडपि पृष्ट्(्ट)एतोतराणि पसिन्तन्ति स॒ सर्वषः

भग्िष्ठोमे ताविधतते-

^ प्रणाप्तिपवभ्यो यज्ञन्वयादिशत्स मिपास्तनुर न्यधत्त तद्तिप्रात्ा भभ वन्वितनस्तस्य यज्ञ इत्याहृयस्यातिप्रा्या गृहन्त॒इत्यप्या््टोमे ग्रहीतव्या यज्ञस्य सतनुत्वाय [ सं का० ६० ६अ०८] इति। ^

व्यादिशदाधिमञ्य दृचवान्‌ तदा मजापपिध्तसेबन्धिनीः मियास्तनूरप- न्बधत्ाप्नीय कबिद्रोपितवान्‌ वास्तनवोऽपिाहमाः तस्मादिष्टोमस्य सवनु- स्वाय वान्गृहणीयात्‌ अतरातिमरासाणा पृष्ठयष्डहादिविरृतिसमन्धपतीतेः पर- ताबश्निष्टोमेऽपि विधीयन्ते

भ्यवृत्तिकामस्य वान्विधत्ते-

देवता पै सवाः सदृरीरासन्ता व्यावृतमगच्छन्ते देवा एत एतान्य्रहान- पयन्तानगृहवाऽऽभेयमभिरन्विन्ः सोयं सृय॑सततो धै तेऽन्यामिरववाभिवव्या- ृतमगच्छन्पस्यैव विदुष एते रहा गृहे व्यावृतमेव पाप्मना प्राृष्येण गच्छति [तं० का प्रण ०८] इति।

सदीसुल्यैशया; व्यावृवमंधेयापिक्यलक्षणम्‌ रतरेम्यो ग्यावृतं भ्रातृ व्यदशवयांविक्यमतेरति्रसिः पाप्नोति

तानतिपराहान्मदोसति-

पा ०४अन्‌ ०४५३९] छृष्णयजुरवदीयंत्तिरीयसंहिता ५६५

( अदाभ्यग्हविधिः )

५८ हमे ठोका न्योतिष्मन्तः समावदरीर्याः कायां इत्याहूराप्रेेनासििीके व्योतिधततदेन्ेणान्तरिकष इन्द्रवायू हि सयुजौ सैर्येणामृिह्ठीके ष्योषि्धे ज्योतिष्मन्तोऽस्मा इमे टोका भवन्ति समावद्रीयौनिनान्कुरूते [ सं° का दपर ज० < ] इति।

इमे प्थिग्यन्तीरकषधलोकास्ते चारन्पादिदेवतानुगरदेण ज्योतिष्मन्तसतुत्यसरा- माः अन्तरिक्षस्य वायुर्दृवता विनत इति चेन, इन््रवाय्योः सहावस्था- नादिन्धवायवमरहे तषदोनात्‌

पकारान्तरेण तान्यशंसति-

एतानयै अहान्वम्बायिधवयसाववित्तां ताम्यािमे शोकाः पराश्चधावां- शण पामुधस्ेवं विदुष एते ग्रहा रन्ते पास्मा शमे टोकाः पराश्चभावांखरथ मानि [से° का० ६प्र० ६अ०८] इति।

वम्बाश विश्ववयाश्च तयोरतिगराहममहिमाभिज्घत्वाचदथपु्मा अधमाश्चमे ठो- काः परामुः प्रमावन्तः

अतिग्राह्या निरूपिताः अथादाम्ययरहं पिधत्ते

दैवा वै यथ्ेकुषैत पद्सुरा अकृषत ते देवा अद्‌म्ये न्दाऽ्ि सव- नानि समस्थाप्यन्ततो देवा अभवन्पराऽसुरा यस्यैवं विदुषोऽदाभ्यो गृहते मद~ त्यालना पराऽस्य भ्रातृव्यो मवति » [सं० क० प० ६अ० ९] इति।

अमुरा मात्य देवैरनुं यज्ञाङ्ग स्वयमण्यनुषठितवन्तः बदाऽरषश्चनेन देवा गायवीविषटनलगतीमिनिष्पाधानि त्रीणि सवनान्यदृाभ्यगरहे समापितवन्तः तत्र हि-“ वसवस्वा प्रवहन्तु गायत्रेण छन्दसा इत्यादिमित्िमिरमनैखलयः सोमांावः प्रथक्कत्याः अवर सूवम्‌-“ उपनद्धस्य राजञसीनरशूनमवृहन्ति व्तवस्वा प्रवहन्तु गायनेण छन्दसेत्येतैः मतिमन्त नैरेने चतुराधूनोति इति तदिदं छन्दसां सवनानां समापनम्‌ तेन देवानां विमूतिरसुराणां प्रामवश्वा- भृत्‌ तदवदन्यस्याप्यदाभ्यग्रहणेन भवति

निवैचनन परेसति-

देवा अस्रानदाभ्यिनादम्तुवन्दददाभ्यस्याद्भ्यवम्‌ » [ सै का० भ्र०६अ०९]इति।

स. घ. ढः, प्रभावसंपन्नाः

५६८ = श्रमत्सायणाचारविरादितमाप्यसमेता- 14 पथगकनणडे ( अंशबहिषिः ) . कदन िसितवन्वः असुरदम्मनहतुरयं हः स्वयमन्येन केनविैपि इ- म्मसुमदाक्मताददाभ्यः एकदवदनं परंसि- य॒ पएवं वेद्‌ नेत्येव भ्रातृव्यं नने घरातृष्यो द्म्नोवि [ से का० पर” अथ ९] इति। श्षथादाभ्यस्य काठ विधत्ते एषा पै प्रजापतेरतिमोक्षिणी नाम तनूर्यददाम्य उपनद्धस्य गृह।त्यविमू- कयै [सं° का० ६१०६अ० ९] इति। अविकयेत पापानपोक्षोऽतिमोक्षः सोऽस्या अस्तीत्यतिगोक्षिणी प्रनापते- स्््रपोऽयमदाभ्यः तस्मादुपनदधस्व वज्रेण बद्धस्य सोमस्य बन्धनादतिमुक्वय- रं गृहीयात्‌ शकटाद्वरोपितो वल्लबद्धसामोऽधिषवणफखकयोरुपगैवक्छिते स्प -तोमस्य बन्धमुपा रुगहकाठे विस्स्येन्धाय ता वृबप्र इत्ादिभिरमनैः सोमं मिमीते तस्माद्विस्ेसनाल्मगेवाद्भ्यो अरहीतव्य इत्यर्थः; एतदेदनं पवासति- अति पाप्मानं भ्रातृव्यं मुच्यते एवं वेद? [से०का० धेश्र०६ ०९] ङि परप वैरिणमृतम्य तर्कतोपद्रानमच्यते अदृभ्यस्य सोमव्यतिरिक्तं द्यं बिधत्ते- ध्न्ति वा एतत्सोमं यदभिषुण्वन्ति सोमे हन्यमाने यज्ञो हन्यते सज्ञे यजमानो ब्क्तवादिनेो वदन्ति किं तज्ञे यजमानः कुरुते येन जीवन्तुवरग ठेक्रमेतीति जीवगरहो वा एष यददाभ्योऽनमिषुतस्य गृहणाति जीवन्तमवेन\ सुवर्ग कं गमयति ? [से० का० ६प्र० ६अ०९] इति अभिषवेण सोमस्य हरततवाधक्ञे हेते यजमानो हतप्रायो मदति तादणध- मन्तरेण स्वर्गमाप्ावुपायान्नहवादिनो विचायादाभ्यं निध्वितवन्तः। जीव- नोपित यहः वस्मादनभिपुस्यांिषयरूपवधरहितस्य द्रव्यस्य रसै तत गृहणी- यात्‌ अत्र सूषम्‌-“ अध्दामदूम्यं वा प्रथमं गृहाति इक्र ते शुक्रेण ग्ृहणा- मीति दध्नः "पयसो निम्राम्याणां वा ? इति अदाभ्यपरहस्याऽऽथवनेहतृनां सोमारूनां जारां सवनवयगतेषु तरिषु महा- भिषेषु भखनं विधते

पश ४अनु ०४५-६९] रृष्णयजुदीयतैत्तिरीयसंहिता ५६९

( अंड्महविधिः )

विवा एतचज्ञे छिन्दन्ति यद्दम्ये सर स्थापयन्यर गूनपि श्रजति यज्ञस्य संतत्यै » [ सं० का० ६१०६७०९] इति।

असुरवश्चनाय वसवस्वेतयािमनैरंशुवथ(य ्थकरणरपस्वनवय[ ]- मापें देवैः छतं तद्ुदन्येनापि र्ते सतयुपांश्तर्ामादीनाम[ [ष्नायज्ञो विच्छिधयते, तलरिहाराय परथक्छृतानंदूनाभिषवेषु मेठयेत्‌ अत्र सूवम्‌-“आध- नानः ून्पज्ञताननिधायोरिक्तवं देव सोम गायतेण छन्दसेत्येतैः परतिमन्तम- नुस्वनमेककं महामिषेष्वपिप्ननति % इति

अदाभ्यो निरूपितः अथांयुग्रहं विधत्ते-

देवा वै प्रवाहृग्यहानगृहत एतं प्रजापतिर^ शुमप्श्य्तमगृहणीत तेन पै आभ्नेयिस्मैवं पिदुषोऽधयुैसत कभ्नोतयेव » [सं का० धप्र० अ० १० ] इति।

परबाुक्तुलयस्वमावान्‌ पजापतिस्तु समृद्ध विरक्षणमंसु्रह गृहीता समृद्धोऽभवव्‌

इतरहयैखक्षण्यं करमेण ददंयलमिपवस्याऽवृत्यमावं पिधत्ते

« सङदभिपुतस्य गृहणाति सरृद्धि तेनाऽननीत्‌ [सं का० परण ६.अ० १०] इति।

अष्टो छुत्ोओऽभिषुणोतीत्यादैना अरहान्तरेऽभेषवावृत्तिः भुता त्व क्था कु्यात्कितु सर्देव यस्मात्स पजाप्तिः सष्देवामिपुत्य तेन ग्रहेण स॒म्यकसमू्िं गतः

अहणमन्नस्थोच्चारणं निवारयितुं मानसमनृपंधानं विधत्ते

मनसा गृहणाति मन इव हि भजापतिः प्रजापतेराप्त्यै » [ सं° का० पण ६अ० १०] इति।

संकस्पमातरेण जगत्सजैनात्जापतेमनःसादृश्यम्‌

ग्रहणपात्रं विधत्ते

^ ओदुम्बरेण गृहणार्ा उदुम्बर ॐजैमेवाव सन्ये » [सं०का० प्र०६अ० १०] इति।

पात्रस्याऽधकारं विधत्ते

स, श्प स\२ख. द. "पक्ंदे"। ७२

५७० श्रीमत्सायणाचा्ैविरचितभाप्यसमेता- [१पथमकाण्डे- ( अश्चमहािषिः )

« चतुः्ञकते भवति दिष्वेव प्रति तिष्टति [सं का० प्रण ६अ० १० ] इति

चृष्कोणमित्य्थः

वामनेन दृष्टस्य कथा नश्चित्र भुवदित्यस्यामृच्युलनस्य साम्नो प्रह-. णमन्वतामाह-

यो वा अश्शोरायतनं वेदाऽऽयतनवान्भवति वमदेव्यागिति जाम तद्रा अस्याऽऽ्यवनं मनसा गायमानो गृह्णात्यायवनवानेव मवपि » [ सं० का० प्र०६अ० 1०] इति।

गृहवानित्यथंः

अनुच्छ्वास ग्रहणकाडे बिधत्ते-

« यद््वयुरभ्ुं गृहुणनाधयेदुमाम्यां नध्यैताध्वरथवे यजमानाय यद्‌- धैयेदुमाम्यमष्येवानवाने गृहणाति तेवास्य्थैः [त° काण्द प्रण ६अ० १० 1 इति

अं नाधमेतवमृदधै कुौत्‌ वदानीमध्वयुयजमानयोः समृदिने स्याब्‌ अनुच्छवासगृीपिरेवांगोः समदः अत्र सूवम्‌-“ अंदु गृहूणनेकयहायाऽऽ- पै राजानमुपरे न्युप्य सक्ृदमिषुत्य वामदेव्यं मनसा गायमानोऽनवानं गृहाति इति

कृ्थषिदुच्छषासथे्दोषनिवारणायं विधत्ते

दिरण्यममि व्यनित्यमूतं पै हिरण्यमायुः माण आयुषेवामृतमाभि भिनोपि? [से का० ६१० ६अ० १०] इति।

हिरण्यस्याऽऽभिमृख्येन शरास कुयौत्‌ तथा सत्यायुःखरूपेणैव प्राणवायुना हिरण्यहसममूतमभिपीणयति

हिरण्यस्येयत्तां विधत्ते

दातमानं भवति शतायुः पुरुषः शतेन्द्रिय आयुष्येवेन्दिये परति पि्ठति [से का० प्र० ६अ० १०] इति।

शातनिष्कपरिमितं रातमानपरिमितं वा हिरण्ये भवति दशानां ज्ञानक न्िाणागिकैकस्य दशनाषु संवाराच्छतेम्दियलम्‌। अत्र सूतम्‌-“यदि व्यवा- ने्या)दा नः पाण एतु परावत इति रत्मानर हिरण्यममि व्यनीया(न्या)ताम्‌-

भषा०४अबु ०४५-३९] छष्णयजु्वेदीयतैततिरीयसं दिता ५५१ ( अञ्चमहविषिः )

ष्वधुथैजमानश्च » इति अंशुपरहादाभ्यमहयोः पवापर विकल्पितम्‌ अत एव सूषकारेणोक्तम्‌-“ अंशुमदाभ्यं वा प्रथमे गृहणाति ? इति

जंगुप्रहो निरूपिवः अथ पोडशि्रहं विधत्ते

प्रजापातिदैवभ्यो यज्ञान््यादिशत्स रिरिचानोऽमन्यत यज्ञाना९ पोड- दधेन्दिये वीयमातमानमाभि समकिखिदच्ततरोडश्यमवन षै पोडशी नाम यज्ञोऽसि यद्वाव षोडशा^ स्तोव\ पोडश९ रासं तेन षोडशी तत्पोडशिनः पोडशिववं यत्वोडशी गृह्यत इन्दियमेव तदीयं यजमान आतमन्धत्ते [ सं का० प्र ६अ० ११] इति।

देवेभ्यो यज्ञान्विमज्य द्त्वा स्वार्थस्य कस्याप्यमावाद्विक्तोऽहमिति मन्य मानः स्वालानमभिखक््य सर्वयजञसंबन्धिनमिन्वियसामध्यंपदमेरं पोह शमेदभिलं समक्सिदत्समुपादाय भ्रान्तोऽमवत्‌ वच्च सामर्थ्यं ्ोडशिनामकः कतुरमवत्‌ स॒ सोमयागव्यतिरिको यज्ञः किनूतनो

प्रकारान्तरेण परशंसवि-

^ देवेभ्यो सुवर्गो टोको प्रामवत्त एतः पोदशिनमप्श्यन्तमगृहत ततो परै तेभ्यः सुवर्गो ठोकः मामवचत्योडशी गृहते सुवर्गस्य ठोकस्याभिनित्मे » [ते का० ६प्र० ६अ० ११] इति।

प्रामवन स्वाधीनः।

पुनः प्रकारान्तरेण पशंसति-

इन्द्रो पै देवानामानुजावर भासीत्स परजापातिमुपाधावसस्मा एत९ पोड- धिन मायच्ठततमगृहणीत ततो पै सोऽरं देवतानां पर्ैयस्यैवं विदुषः षोडशी गू- ह्यतेऽग्रमेव समानानां पर्येति [ से° का० परण ६अ० ११] इति।

अनुभ्यो निरृषटभ्योऽवरोऽ्यन्तनिरुषटः आनुजेति दीवशछान्दसः अमरं ष्ठम्‌

काठं पित्ते

प्रातःसवने गृह्णाति वजो पै पोडशी वजः प्रातःसवनः स्वदवैनं योने र्गगृह्णाति [ सं० का० दपर ६अ० ११] इति।

, वजवद्निष्टनिवारकत्वादुभयोव॑जतम्‌ तस्मादेव साम्पात्मावःत्षनं वचस्य स्वयोनिः।

५७२ श्रीमत्सायणाचार्यविरवितमाष्यसमेता- {१ पथप्काण्े ~ ( षोढरिगहविषिः ) पक्षान्तरमाह सवनेसवनेऽमि गृहात पवनारसवनादैने जनाति » [ सं° काण ६प्र० ६अ० ११] इति। अत्र सूत्रम्‌“ षोडशिनो हणं प्रातःसपन उत्तमो धारामहाणार सवने सवने वा इवि नित्यत्वेन पिहितस्यैव कम्पति विधते तृतीपसवने पथुकमसय गृह्णीयाद्वलो पै पोदशी प्रशवसुतीयसवनं वभेणै- वारम तृतीभसवनालगूनव रुन्धे ? [ सं का० ६१० ६अ० ११] इति। यथा सखोािरो युपो भवति स्ादिरं वी्कामस्य यूपं कुतोपि वचनदयदि- कस्यैव नित्यत्वे काम्यत्वं तदत्‌ उक्यक्रतावपि शाखान्तरानुसारेण पसक प्रतिपेधति- नोक्थ्ये गृहणीयाल्ज पर पशव उक्थानि यदुक््े गृहणीयाधनां पृश नश्य निहत [ सं० का० ६० ६०११] इति। उक्थ्यक्ृगतानां रसाणां प्रजाप्रुकूपलाद्जरूतेण पोढशिना दाहः स्यात्‌ शाखान्तरे विधानाद्वंह निपेधाज् विकलः सूते दृशितः-नोक्थ्ये गृहणीम।( )गृणीयाद्वा इति #पोडशिकरताविवापिरा्क्रतावपि काम्यग्रहं विधत्ते अतिरक पाकस्य हणीया पै पोडशी वेगेवासम प्रानवरु. ध्य रातरियोपरिष्टा्छमयति [सं० का० ६१० अ० ११] शति। व्पोडशिना पदूनामवरोेऽपि नासति बाः पोढशिशरस्येपरिष्ाद्तु- छयेन राषिशब्दोपलक्षतेन राससमूहेन तद्वाधोपशमनात्‌ परुकामस्येति विशे- णाद्न्यस्यापिरात्रे पोडशिम्रहो नासि आधिकारिषिोषेण प्रहं पिधत्ते अप्यभनिष्टोमे राजन्यस्य गरहणीयादुचावृ्तामो हि राजन्पो यते [सं०का० ६१० ६अ० ११] इवि। द्वादशभिः सो्रैः शकेशोपेतोऽधिषटोमो वण॑नयसाधारणः राजन्यसतु विष वैया व्यावृततिमृ्कप कामयते तदर्थं गृहणीयात्‌

*# ढः, पुप्तके “पोटशिनामितरकतौ ण्ड शोधितः पाढः।

{८

पपा०४अब्‌ ०४५३९]. रृम्णयजुरवदीयतेचिरीयसंहिता ५७३ ( षोढदि्रहविभिः )

अस्िनपोडरिगहस्तोवस्येकररानामकं स्तोमं पिधत्ते

साह एवास्मे षं गृहणाति प्र एनं वलो भूत्या ¶न्पे निवा दहतेक- विश्वा स्तोत्रं मवति पपिषित्यै » [ सं° का० ६०६ अ० ११] इति।

अह्ना सह वतते इति एकदिवसनिष्पाधः सोमयागः साहूनः 1 तस्मिनेव यजमानाथंमध्वय; वोढरिरमं वलं गृहूणाति वनो पैरिषिनाशाय मयुक्त एन यजमाना परकाशयति अथवा प्रथोगकौराटाभावाद्स्ि- जेव यजमाने परीतो निःशेपेणेनमेव दहति अतः ` पाक्षिकदाहानवृ्या यज~ मानस्य पिष्ठार्थमेकाधिरस्तोषं संपादयेत्‌ प्रगीवमन्वसाप्यसतुतिः स्तोम तथच गाने तृचे कतंन्यम्‌ एकं साम तषे क्रियते स्तोत्रीयपिति विधानात्‌ षोड- शिस्तोभस्यासाधि सोम इन्द इत्यक्मथमा इन्वमिद्धरी वहत इति दितीया विष्ट व्रहनिति तृतीया सोऽयं तृचिभिः पर्ययैरावातीविशेषो( पेण ) गीयमान एकरविंशत्यृगातकं( को) भवति। प्रथमे पराये प्रथमदितीययोकर वस-

लिगौनम्‌ तृतीयस्याः सरुट्रानम्‌ द्वितीयपयये प्रथमायाः सरद्रानम्‌ तृ-

तीयपयौये मध्यमायाः सृद्रानम्‌ तथा च्छन्दोगव्राह्मण आम्नायते-“ स~ पम्यो हि करोति तिसृभिः सिस्मिः एकया स्प्रभ्यो हिं करोति प्त एकया तिङ्भिः तिसृभिः सप्तभ्यो हिं करोति तिसृभिः एकया विसभिः सपसपिमेकरवंशस्य विष्टतिः '? इति स्म्यः सपमिक्रंगाहै करोति गायेत्‌ पथोक्तावृत्तिविशिषटेयमेकिंदानामकस्य स्तोभस्य संबन्धिनी विशिष्टा स्तुतिः तस्याश्च सेप्तसपनिमिति नाप्येषमितथः

पोडशिरक्तं विपत्ते

हरिवच्छस्यत इनस्य प्रियं धामोपाऽऽ्नोति » [सै° काण ६प्र० अ० ११] इति।

हरिशब्दोऽस्मिलस्तीति हरिवच्छसम्‌ इन्द्रमिद्धरी वहत इत्यादिष्वक्ष ह- रिशन्दो बहुटमुपरम्पते तेन श्ेणनद्रस्य परिवोषा्कषेयो ॐकः पाप्यते तच्च रास द्विविधं विहर्तमवितं नानापिषण्छन्दसामृचां संमेखनेन निष्पा- दितं विहतम्‌ त(य)थावस्थितमाविहतम्‌

ततर विहरणपरकारं विधते-

१क.घ. ड, अथ।

५७४ धीमत्सायणाचार्यषिराचितमाप्यसमेता- [१ परयमकाण्~ ( पोडशिगहविषिः ) कनीया\ पि पै देवेषु छन्दारस्यासल्ज्यायाशस्यसुरेषु वे देवाः कनीयसा छन्दसा व्यायश्छ.दोऽमि व्यशश्सन्ततो पै तेऽसुराणां ठोकमवृज्लत यत्कनीयसा छन्दसा व्यायश्ठन्दोऽभि विदाश्तवि भ्रातृव्यस्यैव तलकं वृके [सं* का०६प्र० ६अ० ११] इति। सन्त्यसिमिञ्थाक्े बषट्नि च्छन्दांसि तान्याशायनेनोदाहतानि-५ भा ता वहन्तु हरय इति पिक्नो गायन्यः। उपो षु शृणुही गिरः सृप॑दशे ला वषं मघवजनत्येका दे पकी यदिन््र एतना्येऽपं ते अस्तु हत रत्यौष्णिह- वातौ तृचौ » इत्यादिना ततर वतु्िशतयक्षरा गायत्री अशापिशत्यक्षरो- ष्णिक्‌ अनयोरत्पक्षरतेन फनीयस्तृहविवच्छन्दस्वम्‌ अषटक्षरपदिः पश्च- भिभतारंदृकषरा प्िक्तः। पटतरंशदक्षरा वृहती भनपोरधिकाक्षरतेन भूय- स्वाद्सरष्न्दसूवम्‌ एवं छन्दोनतरष्य्युनेयम्‌ तत्र देषा गापत्रीन््ता पृषिकच्छन्दोऽभितो विहत्य शसमपठन्‌ विहार भाश्वलायनेन दृरीतः-“ तेदेव शस्यं विषरलादाच्यवधायाषेचशः दंसेतूवौसा पूर्वाणि प्वानि गायत्यः पक्क भिः पङ्क्तीनां तृ दवे दे पदे रिष्येते ताभ्यां भहिणुषादृष्णिहो बृहतीभिः हइतपादिना स्यायमर्थः-अविहतं यच्छससं तदेव विहतं कुयात्‌ त्था गायश्याः परथमं पादं पकः प्रथमपादेन संपोण्येकमधर्च सेपदयेत्‌ एवं दि- कीयतृततिपादृतपोगेम पुनरथ संपाचयम्‌ पङ्कतेरवरिष्टं॑पद्दमकोऽध- सस्यान्ते प्रणवं कुर्यषू तेरौतुपिर्ठष (है भोनृषटमौ सपयेते एवं गायत्यः पृक्तिः संयोज्याः अनया विदंति विहरोदषि तेन विहतेन ्रातृन्यस्थानं विना रायति' संख्यान्तरमभिमेत्य विहरणं ददौपति- ^ पदक्षराण्यति रेचयानि पूवा कतय कतृनेव प्रीणाति चारि पू्वाण्यव कल्मयन्ति धतुष्पद्‌ एव प्नव इन्धे दवे उत्तरे द्विपद एवाव रुन्धे [ सं° का० ६प्र० ६०११] इि। काचिद्गषटा्िदद्‌(त्य)कषराऽन्या तष्ा्रिशदकषराऽ्या वंशदक्षरा वत्र म~ भ्यमायाः षठक्षराण्पनुष्टमोऽतिरष्यन्ते तस्या करव आदौ चलारि पूष॑सयामू- वि संयोज्यानि अन्तिमं दयमृत्रस्यामूषि सेयोज्यम्‌

त, “ति शासान्त"

प्रपा०४अनु ०४५-३९] एष्णयजुरयेदीयतैततिरीयसरिता ५७य्‌ ( षोडशिग्रहविषिः ), विहरणे फाडितं ददौयवि

^ अनुषटूमममि सं पादयन्ति वाग्वा अनुषटतस्मात्माणानां वागुत्तमा » [सेर का० प्र, ६अ० ११] इति।

आश्ररायनः-“भनुषटप्यकरं रतभ स्तोतरियानुरूपाम्यामतो विहत इति

स्तो्ोपाकरणस्य काठ विषतते--

समयारिषिते सूँ पोडरिनः स्तोवमुपाकरोत्येवस्मिने खोक इन्र वृष- महन्त्ताक्षदेव वजरं भ्रातृव्याय प्र हरपि"? [सै० का०६प०६ अ०११।१ति। समयाविषितोऽधौस्तमितस्तस्मिनेवाांसलमयकाठे पूवमिन््रो भूलोके वृत्रे भघान।

पोडशिनो पेोग्यां दक्षिणां विधक्ते-

^ अरुणपिशक्गोऽो दकषिणेकंदे वजस्य रूप समृद्धये [ त° का० प०६अ० ११] इति।

अरुणमिश्रमिशङ्कवणं; तदेवे बाष्ठणंशषाणामनुवाकानामथां निहिताः

~ अथ मामांसा |

चतुथांध्यायस्य द्वितीयपादे चिन्तितम्‌-

धपातरस्थावभृथे सोमरिष्तस्य नयनं तु क्रिम्‌ सधनं मरतिप्तिवौ यन्ति तेनेत्यवः तेः भ्राप्ता साधनता भैं पुरोडाशड्वि्वतः पानस्य तरदसंवन्धात्य्षेपः प्रपिपत्तये » इति

ज्योतिष्टोमे श्रयते-“~+वरुणहीतं ` वा एतचज्ञस्य यदजीषे यदयावाणो *यदै दुमबर्यधिषवणफठके तस्माद्यत्किचित्तोमदिम्तं दरव्यं तेनावमथं यन्ति इति निष्पीडितस्य सोमस्य नीरसो भाग कजीषम्‌ पदेतदृनीष्रावादिकं सोमाभिषवादौ सोमेन चिष्यते! तस्य दिप्तस्य सर्वस्य दर्यस्मावमृथसाधन- त्वमम्युषेयम्‌ कुतः तेनावमृथं यन्तीति तृतीयाभुत्याथमृथसाधनतावग- मात्‌ वस्मात्तोमडिपं इव्यमधपरे हविष्ट्वेन नीयत इवि वेनभवम्‌ वारुणेनैव कपाठेनावम्रथमवयन्तीत्यनेनोसत्तिवाक्यरिषटपुरोडाराहमिषाऽवरुदेऽवमरथे सोम~ दिष्षस्य पारस्य हविष्ट्वेन संबन्धासंभवात्‌ तथा सत्यवभृथरान्देन तदीयं देशं

¬+-चतुगहीतमिति जेमिनीयन्यायमालाविस्तरे पाठः * दुम्बरी, यद्धि ° इति जै° न्या” विस्तरे पाठः १क.ष. ठ. दतो स. घ. ठ. विवताः स. "णहतं

५७९ श्रौमल्सायणाचा्॑विरचितमाष्यसमेता- [१ पथमकाण्ट - ( पोडशिगहविषिः ) रक्षयित्वा तसिमनदेशे सोमहिप्तस्य पारस्य नयनम विषीयते च्च नयनं परविपत्तये भवति पवस्य पू॑भूपयुक्तलात्‌ वस्मदित्तिपरतिकमं दृरमाध्यायर्य सप्तमपदि चिन्तितम्‌- स्यादवम्रये बावे सवगुताऽभ्वरत्‌ यावदुक्तं प्रयाजानुयाजर्ह्नषेषदः आधोसप्ुमन्तावित्याग्यमागोक्तया परिसंख्यया भन्येनात्र गुणप्रिरपूैलेन वाभ्न्वमः ११ हति ? ज्योतिमावमृथे चहुधेमयाजपयमानुाजरपरौ बहनो वभैयिला शिष्ठ चोद्‌- कपाणं सर्मनष्ठपम्‌ कृतः अपाः पयाजान्यजत्यपवरहपावनूथाजौ यजतीति वरर्थागदयमाजवजैनावगमारिति प्रहे वरमः-अप्सुमन्वावाण्यमागौ यजतीति परिसं्पानादुकतभेवानृ्यम्‌ अथोच्येत चोद्कपराप्तावाज्यभागावन्‌- धम्ुमच्छमपेतमन्दरय्सस्य गृणस्यात्र विषानान प्रिसस्येति भेवम्‌ िङ्गकमाभ्पमिव मन्योः परप्तत्वात्‌ अतः प्रिरसंरूपथा गृहमेषीयवदुपसद- चापकर्मवेन वा पावदुकपनष्म्‌ एकादृरदाध्पायस्य द्वितीयपादे विन्तितम्‌- किमप्सवभरये पुहुयमातरं सङ्गयुतायिमः मह्पलेनान्वयान्नेषं पयोगे वदन्वयात्‌ » हवि इदं भूयते-भप्त्वसूथेन शस्तीषि वारुणं एककपालोऽमरथराम्द- व्यतवानमहपं कमं तेन मुख्येनापामन्वयः भूयते अतोऽ दरवपदेवतावद्ं र्पमाशाङ्गतातमधानसवाप्सनृषठानम्‌ आपाराज्यभागादीन्याहवनीमेऽनु्- यानीति वरभः-स्यदितेदेवम्‌ यथप्तवमृथ हतयेतावदेव श्रयेत इह लम्सु चरन्तीति भ्रवणाद्वमृथमयोगेणापामन्वयात्साङ्गः प्रथानमप्सु॒कर्ैष्यम्‌ एतद्विवारबयमवमृथयगू पि जुटोतीयस्मननुवाफे बर्म्‌ पृश्वमाध्यायस्य दवितीयपदे विनितम्‌- यूमाज्ञनादिरेकैकः संपो वाऽनुसमीयते एकैकः पू्॑वनमवं ववनात्काण्डंसंगतेः » इति

१४. घ. ड. अन्त्यो नाद्भगुणे प्रा स. अन्त्येना क. घ, ङ. समेन ख, ननयुस्यकमत्वेन ख. %रद्य" स. "तेपि? इ" |

भपा०४अतु०४५-३९] छष्णयनुवैदीयतेत्तिरीयसंहिता। ५७७ ( षोद्ियहविधिः )

ज्योतिष्टोमेऽ्ीषोमीयपशौ यूपस्य पृतेनाख्नुच्छरमणमवटस्य पुहणं युष मूढस्य दृहणं मध्ये रशना प्र्यिणमित्येते पदाथा आम्नाताः ते वेकय्‌- पक्षे तथेव कर्व्याः एकमूपस्य विकलः रते“ एकयूपो धकाद्शिनी वा अन्येषां यज्ञानां युपा भवन्ति एकविःशिन्यश्वमधस्य » इति तत्र वहुयुषष्वजजनादिरकैकः पदार्थः प्ाजापत्यपटपाकरणादिवदनुसमेवभ्य इति प्राप्त वृूभः-अ्जनादिपरिव्ययणान्तं यजमानो यूपं नावसजेदिति वचनेन यशमानस्य मूपत्यागनिपेधोऽद्जनादिकाण्डस्यानुसमये सत्युपपद्यते ।तस्माचात्र पदाधौनुत्तमयः। सप्तमाध्यायस्य तृतीयपादे विन्तितम्‌- संस्कारः स्यादुषश्ये वा युपोक्तितोऽगिमः स्यौनियोजनामवात्र्ष्णीछेदेन यूपा » इति युपैकादाशि्यां शरूयते“ उपयो यूपो भवति » इति एकादरानां यू- पानां समूह एकादशिनी तत दक्षिणवोऽवस्थाप्ति दवादृरो युपर उपशयः 1 सथा श्रयते“ यदृक्षिणत उपशयः इति। तसिनुपशये पर्यियणाकिको यूपतस्कारोऽसति, संस्कारनिमित्स्यैकस्य यूपशनदस्य तत्र प्रगुक्ततवादिति वेनम- वम्‌ सेस्कारपयोजनस्यात्रामावात्‌ नियोक्तं युषः संस्कियते तंच नि- योजनमिरेरष्येकाद रास युपेष्वस्ति तु दवादश उपाये तथा तैततिरीयक- ालणम्‌-“ सवे वा अन्ये यूषाः पडमन्तोऽधोपशय एवपृदाः » इति परि- व्ययणादिसस्कारामविऽप्यमन्व च्छेदनाद्यः केचिद्धमौसतव् वाचनिका विद्यन्ते तावताऽेन सादरयेन गै तन सूपोक्तिः। तस्माच यूपशब्दो धमौनतिदिशती- ति एतद्विचार्य खयेन वेदिमुदधन्तीर्येतस्मिननुवाके व्टन्यम्‌ अष्टमाध्यायस्य प्रथमपादे विन्ितम्‌- स्यादेकादाशने दैकषात्सौत्यादवाऽऽ्योऽसतु पूर्ववत्‌ रशनाद्रयसौत्यत्वविरेषाचिङ्गतोऽन्तिमः » इति देकादशिनाः प्राव एवमाम्नायन्ते-“आभेयः छृष्णमरीवः सारस्वती मेषी बभुः सोम्यः पौष्णः मामः रितिषृष्ठो बाैसत्यः शिततो वैश्वदेव देन्रोऽूणो मार- तः कस्माष देनदा्नः सरहितोऽधोरामः सावित्रो वारुणः पेत्वः "› इति यद्य-

स. स्य परि" ख. स्यात्रयो ३क. घ. ड. तत्रनिः ४क.ष्‌. इ. गोणेन स, दश्यत" ७६

५७ रीमरत्सा्णाचारयविरवितभाप्यसमेता- [१ पथमकाण्डे ( षोढशिगरहविषिः ) प्यशवमधप्रकरण पएते पठितास्तथाशप व्योतिशेमपकरणेऽम्येते विधीयने-“धरवा- ऽभमेमेन वापयत मिन सारस्वत्या करोति रेतः सम्भे दधाति मनयति पौष्णेन » इत्यादिना तेषरैकादरिनषु दैकषादभीषोमीयादिषयन्तापिरेशः स्यात्‌। कुतः अभ्रीपोमीयस्य पञुपरतिलेन पूर्वाधिकरणे निर्णतितवादिति चेन्मैवम्‌ सत्यगतिशेषाटङ्गदशैनात्‌ सुत्याकाठे भवः सौत्यः सवनीयः पश्यः तवर चोदका रशनेका वाचनिकी द्वितीया एतच तृषीये निर्णीतम्‌ तदेतदरश- नाद्यम्चीपोमीयपद्ावतभवात्तवनीयस्य विदेषदिद्गमेकं सुत्याकाटीनतव द्विती- यम्‌ ते बद्र लिङ्गैः देकदृिनेषु देते कतेदमाम्नायते-“ द्रे दरे रने आदाय दवाभ्यां दाभ्या रशनाम्यिकैकं यूपं परिव्ययति", इति सुत्पाकाठीनल्ं तेष्वसि ततः सौतयध(त्ादोमीतिदेशः नवमाध्यामस्प तू्तापादे चिन्तितम्‌- छष्णमरीवादिके नोह ऊहो वऽसि पूववत्‌ देवत्वे गणस्यात ऊहो हृवामिधित्सया ›› इति

युकादशिन्यामर्यादिदिवताकाः पशव आम्नाताः“ रेवाऽरेयेन वापयति पिधुन\ सरखत्या करोति रेतः सौम्येन द्षाति प्रजनयति पौष्णेन » शृतयादि- ना। ते स्वनामभिरन्यव्ाऽऽक्नताः-“ आशयः रुषणग्रीव; सारस्वती मेषी व्रः सोम्यः पौष्णः श्यामः ? इत्यदिना परैष्येकवचनानतस्य मेधप्तिश- उदुस्याऽऽदितयेप्विव नोह इति वेनेवप वैषम्यात्‌ आदित्यगणस्य तवर वेव त्वम्‌ वेकस्य पृथेवतवम्‌ अतो वहूदेवानभिधातुं बहुवचनान्वेनो- हनीयम्‌

एकादृशभ्यायस्य द्वितीयपदि चिन्तितम्‌-

दकादिनके( गे ) तन्तं वसाहोमेऽय भिनत तन्वं शवये(क्य)ततो भेदः प्रथानार्भचैभेदतः ?१ इति

`एकादरिनेष्वप्नेयसारष्वतसौम्पादिपशुषु वसाहोमस्य सह॒ कर्तु शक्यता- सन्धमिति प्रि ब्रूमः-देवसामेदेन प्रधानमेदृतततयाग्याचौन्तकाठानां भिन- वेनानुष्ठानयौगपासमवाद्दः

स. दकया ख. वाऽस्य स. शरासयेक° स. -नततवमह" ल. कं दस. चः जैः |

भपा०४अनु ०४५-१९] छष्णयजुवेदीग्रेत्तिरीयसंदिता ५७९ (पोडषिगरहीविषिः ) कतवान्यचिन्तितम्‌- यूपेकाशिनाूषाहुतभदोऽध त्ता सामीप्यमेदाद््योऽन्त्यः सामीप्यं दृष्टिगं यतः » इति युपेकादचिन्यां चोदका सूपाहतिः पियूपं भिद्यते कृतः पुपस्पा- न्िकेऽ्चं मथित्वा यूपाहुतिं जुहोतीति तद्धिधानात्सामीप्यानां भेदादिति प्रपि तूमः-न तावदत्यन्तकषामीप्यं संभवति यूपदाहुम्सङ्गात्‌ अतो यावता व्यव धानेन पूषा दृष्टिगोचर भवन्ति ववतो देशस्य समीपतमम्युेतभ्यम्‌ वथा साति देशेक्ादाहूतस्तन्वता 1 मैव चतुपादे विन्तितम्‌- किमेकादरिनेष्वस्य कुम्भ्पदिर्भिनता वा असंदेहाय मेदो रिद्धगदेवास्य सिद्धितः इति भिनदेवताकेष्यैकादाशनेषु प्शुष्येककुम्भीपाके सति किमङ्गे कां देवतां भत्युपाकतस्य पशोः संबन्धीति संदेहे सति प्रदानं संकीर्येत वसातकुम्भ्यादे- रावार्प( भद्‌ ) इति वेनगवम्‌ चिद्ठकरणमातरेण सेदेहापगमिद्धौ ठाववात्‌ तस्मादत्र वरता तत्रैवान्यचिन्तिवम्‌- ^ तत्त्वं हेयमुत नो चिद्ठं नासति वसस्वतः हेयं नो प्रविपरतित्वातसांकरयेणाप्यदोषतः ? इति देकादशिनेषु कुम्भ्यदेय्न्तरं॑निर्णतिं तत्रित्याज्यमङ्गानाभिव वसानां विद्ठकरणासभवेन सांकर्थपसद्धगदिति चेन्मैवम्‌ वसाहोमस्य प्रतिपततिकमवेन दरव्यं प्रत्यपि परयोजकत्वामावेन तदूदव्यश्रपणार्थं कुम्भीमेद्पयोजकर्॑स्य दूरपितत्वात्‌ चाव द्रव्यसांकर्थ दोषाय मवति, ˆ व्यवस्थापकममाणाभावात्‌ ननु तत्दृदेवताविषययाज्यारभचान्तेषु मिना होमाः पूर्वं निर्णीताः बटे तथवै काद्शरूतवो हूयवां किमायातं दरव्यसाकर् तरमाककुम्भयदिस्तन्रं त्याज्यम्‌ इदं षट्कं प्रजापतिः प्रजा अस्नजतेत्यसमिननुवकि ब्र्टव्यम्‌

स. तावता ख. घ. ङ. “क्यासंमवाव्‌" क. घ, ड, तथैव क. श्वस्यान्तर्ति* स. “ेवाधर्चन्ते तवय

५८० श्ीमस्सायणाचा्यविरचितभप्यसमेता- (१पथपकाण्डे- ( पोडिगरहधिषिः ) द्वितीयाध्यायस्य तृतीयपादे विन्तितम्‌- शपय॑भिछ्वः पालीयत उ्मृजयत हृत्ततौ यागो गुणो वा यागः स्पाद्न्वयाव्यवधानतः प्रत्यभिज्ञान (तमाटभ्यमनूदयोत्सगंर्दतः गुणं पर्यभिरुत्या्यं वक्युत्तरनिवृ्तये दृष्टा परिसंख्या चोदृकालागिषौ सति पभिकरणान्ताङ्गरीतिः क्ठप्तोपकारतः ? इति ^ ला पालीवतमारभेत » दृति प्ररतमैवमाम्नातम्‌-« परिहृतं पालीवसमुतपृनति ?› इति एत्र पर्॑धिरवश्ब्देन सेश्छतपवृदरम्पस्य पालीवत- शब्देन पलीवलामकेदेवतासंवन्धस्य परतीयमानताद्यं यागविधिः एवे सति पर्नितपालीवतशब्दयेरव्यवहिवान्वयो उभ्पते सिद्धान्ते तु पर॑भिरतमृता- णतीतयन्वये वज्छन्ति। पदा व्यवहितान्वपो दर्वारः। तसमद्वायव्यपदषधागाषषि- रिति प्रति व्रूमः-अनारम्याधीततान्नासति वायब्ये प्रतप्रत्मभिजञा इहे वाठ- भ्यतेन पकतः पाः पातमीवतशब्देन प्रत्यभिज्ञायते तमनूच्य पयपरिरतशब्दा- निवतेनोतृजतीत्यार्पतिन पर्रिकरणास्पो गुणो विधीयते पररुतिगतश्य ंभ्करणस्य विकृतौ चोदकेन प्रा्त्वादन्थकोऽयं विधिरिति वाच्यम्‌ उप्‌- रितनोक्कनिवृतेर्िभिपरयोजनत्वात्‌। नन्वेवं सति परिरैख्पा स्यात्‌ सा दोष- श्पदुष्टा सार्थत्ागोऽन्याधस्वकारः प्रा्वाधगेति वयो दोषाः पीभिक- रणवाक्ये स्वार्थो विधिस््यग्येत अन्यार्थो निषेधः स्वी ज्यत चोदकमा- प्ता्युपशिना्यङ्गानि बाध्येरन्‌ भवम्‌ परमिकरणोत्तरमवीनयङ्गानि नानु- हेयानीत्येतस्याः परिसेखुयाया अनङ्गीकारात्‌ कथं तरं निवृतिः आथि- कीति ब्रमः पोद्कपवृत्तेः पागेवायं बिधिः प्रैते मर्यकषोपदेशस्य चीघ~ पुद्धिजनकतया कसस्यातिदेशासवखवात्‌ तथा सतयुषङ्गेगिराकादृक्षा- यां िङतौ चोदकस्पावृैवोपरितनान्यङ्गाानि प्राप्यन्ते चानेन न्याये पू॑पिकरणालासीनानामुप्यपािरिति वाच्यम्‌ विधीयमानस्य पूथ॑भिकरण- स्य नूतनते सत्युपकारक्पनापत्या प्रतौ यतकतृोपकारं र॑भिकरणं तदप स्थापनस्यैवाम विधेयत्वात्‌ परूतौ पाचीनाङ्गानन्तरमापिनै एवोपकारः

ख. “ना्गाननुव्र' स. णवित्वेनेवो"

प्रपा०४अनु ४५-३९] छष्णयजुवेदीयतेत्िरीयसंदिता ५८३ ( पोडश्ियहविषिः)

कूट इत्यापि तादृशस्यैव विधानासरय॑निकरणान्ताज्गर पिः सिष्ाति एवं

सत्युतपजतीत्याख्परातेन यथोक्तपयैभ्रिकरणविधावरथ्िद्ध॒ उपरिवनाङ्गोत्तगो

धतुनाऽनुचयते तदेवमत्र गुणविधिः

नवमाध्यायस्य बतुधषदे विन्तितम्‌-

आज्येन देषमिल्युक्तौ दरव्यभतिनिषिरभवेत्‌ कर्मान्यद्राऽथिभक्त्यागशेषसंस्थापनोकतिभिः अङ्गरीत्था समम्तत्वादिवतोक्त्यनुषव॑नात्‌ साम्पाच्छेषः संस्थितिस्तु याग आरम्मनादिवत्‌ » इति

त्वार पाललीवतमारमेत इति प्रत्य (भथंभिषतं परालनीवतमृतपृजतिः” इति शतम्‌ वैत पुन; शरुपते- “आज्येन शेषं स्थापयेत्‌ » इति तदिवमाग्यं पुदन्यस्य पतिनिधिर्भवेत्‌ कृतः उत्सगदेषसेस्थापनशबस्तदवगमात्‌ प्य भिकरणादूष्वं परुदन्यस्य त्यागममिधायाऽऽभ्येनेि दव्यान्तरं प्शुस्थानीयं साधनमूतमुमदिश्य बोद्कपराप्तमत्तरकाीनमङ्गजातं तेन द्रव्येण समापनीयमिति विधीयत इति पराप्त ब्रूमः-पूापिकरणन्यायेनाङ्गरीत्या पालीवतः पः समाप्तः यदि पा्नीवतमादमेवरेवि विहितस्य कमणः समाम्वनं स्याद्‌, केवलं परुदरवयत्यागः क्रियेत तदा विरहितो दन्यदेक्वासेबन्धरूपो यागो नानुिवः स्यात्‌ वतो देवता- मदधिश्य त्यागोऽवश्यं कर्तस्यः। तथा सति पडुसाधनके यागे मुख्येन पदानिव साधिते कुवः पतिनिधिः। देवतोहेकत्मागस्म चोतत्तिवाकेयनैव सिदधलात्‌ पथभिकरणोत्स- गवाक्येना( णा )क्करीषिषिधनि संस्थापनीयः रेषो कोऽप्यस्ति तसरद ज्यवाक्येन कमन्तरं विधायते `देवता तु पाल्ीवतशब्दस्यानुवृत्या उभ्ये कर्मान्तरस्यामि सेषत्ुप चते धशाज्यत्रन्यकयोः पवोततरकमणोः पलनीवदारूपाथा देवताया एकलेनाग्यवहितानुष्ठानेन चोपक्रमोपसंहारसदृरात्वात्‌ संस्थितिक्रियया चाऽश्ठम्भननिकापाक्िद्यागो उश्यते 1 छि्पत्यय्वापूव॑भावनापाभिधतते तस्मा- दाज्यदरम्यकं प्नीवदेवतारके शेषवसदायागस्तमनन्तरोत्तरभाविकमान्तरमव विधी- यते एतदुभयमिम्दः पलियेत्यनुवाके वष्ट्यम्‌

१क.षघ. ठ. श्र \२व. ड. "पयति ।इ'।३ क. घ. ङ. युदक क, घ. ड. %णेना 14 स. 'तिरनिधाप" क. घ. छ, ज्येन 1 क. प, ड, “त्वस्या +

पलम्‌ शमरसायणाचायंविरवितभाप्यसमेता- [प्रथमकाण्डे ( षोदशिगहविषिः ) हवादशाध्यायस्य द्विषीयपदे चिन्तितम्‌- अरू्याहुतिश्वरौ सैम्ये नासि वा पदुपाकवः निवृत्ततवादशति भेवमनिवृततः परोप्ितेः इति तृतीयसवनीये ये सोम्य्वादयस्तेषु हविष्टदाहवाने पुनः कर्वैवयम्‌ पर्थ माहूतायासतस्याः पद्ापाके निप्मने सति निवृततवादिति सेन्यैवम्‌ प्ररत प्लीसेयानेभ्य ऊर्वं हविष्ठवः पल्या उल्थानं वाक्येन विहितम्‌ पशामपि ततः पूर निवृ्यभावात्‌ तस्मोसत्काडीनषु सैम्यचरवादिषु नासि पुनराहानम्‌। एतच्च प्रमिति वा एतत्सोममित्यनुवके द्रव्यम्‌ पञ्चमाध्यायस्य परथमपदे बिन्तितम्‌- ^ उक्थ्यो पोडशी नेोत्ष्येतोतछप्यतेऽथवा स्ोत्रकाराप नोप; पूषैवलोढशिंरहे महं प्रश्चमुवध्येभ्य इत्यङ्गाङ्गिवभासनात्‌ सोषे ग्रह उक्छटे स्तोवकाठः प्रवाध्पताम्‌ !› षति ज्योतिष्टोमे परोहिग्रह परत्य भूयते--“ तै पराश्मृकथयेभ्यो निगृहापि * इति तृतीयसवने सूपास्तमपाल्मगेवोकधयग्रहास्यो गृहन्ते तेभ्यः प्रसा द्यं पोडशी विहितः पदि फदापिदषादुक्ध्यग्रहा अस्तमयदूवमृरृष्येरलदा तत ऊर्वं विहितस्यापि पोडरिग्रहस्य नास्मु्तषः कुतः पूर्वन्यायेन काघ- स्मानुसरणीपतात्‌ कारोऽ्येवमाम्नातः-“ समयापिषिति पूरये पोडरिनः स्तोषमुपाकरोति इति ।. समयोऽस्तमयस्तं प्राप्ते सूर्ये सोतरपरारम्भकारः सोऽयमुकर्मे सति बाध्यते तच्वायुकत, पू्वाभहोषस्य खकाठमवाभितुमेवेटि- मध्येनुष्ानङ्गोकारादिषि पराप्ते व्रमः-पराश्चमिति शब्देनोक्येभ्य उत्तरकाठः पोढरिग्रहाङ्गत्वेन विधीयेते ततो मृख्यहस्य काठमवाभितुपूप्तज॑नस्य स्तोत्रस्य काठं वाधित्वा स॒स्तोव्रह उक्टव्ः दशमाध्यायस्य पश्चमपादे विनितम्‌- विरूपौ पररुतौ वा स्पातोडुतकरषतोऽभिमः अविरुबेन वाक्येनानुकपौलशतावौ ›› इति ज्योतिष्ोभ्करणे _शरूयते--“ य॒पएवं विद्ान्योड शिनं गृहणाति » इति

क. प. ^त्थानकाठ्त्ेन ध. इ, “स्मत्त्त' च. निगृहणा" ष्क, घ, ङ, शृहणन्ति * इ"

रेषा ०४अबु ४५.२९] रम्णयनुैदीयतीततिरीयसं हिता ५८६ ( पोडरिग्रहविधिः ) सोऽयं पोडिग्रहो विरतौ निविशते कृतः प्रवटेन वाक्येन तस्य प्रहस्य पकरणादुल्छष्यमाणलात्‌ « उत्तरेऽेन्दिरावस्य गृहते मध्यमेऽ्ेसिरात्रस्य इति हि वाक्यम्‌। द्विरा्रादीनां विरतिं प्रसिद्धम्‌ अतः प्रकरणं बाधिता विरतौ निवेश इति पि व्रूभः-“ अप्यभिष्टोमे राजन्यस्य गृहीयात्‌ » इत्य- ग्यद्क्यमस्ति पेन प्ररुतिमूतेऽभनिष्टोमे निविदते -चाव प्रकरणवाधः 1 जभ्ि्ोमस्य ज्योतिष्ोमावान्तरसंस्थार्पतेन ततोऽनन्यलात्‌ चैवं सति चोदकेनैव द्विरात्रादिषु ्राप्ततासुनार्विधिवाक्यं व्यर्थमिति शङ्कनीयम्‌ अह्‌- विरेषसबन्धाय राजन्यादिनिमित्तखेकष्याय च॒ तदुपपत्तेः पस्मासरपौ

तनवान्पिन्तितम्‌- उक्थ्या्मयणतः स्यात्केवखाग्रथणादुत 1 आद्य उक्कदयाद्न्त्य उक्ध्योध्व॑छविधित्वतः इति

पूर्वोक्तः पोडशी वचनद्रयवटेनोक्थ्यपात्ादा्मणपाताचच यहीतव्यः उकथ्यानिगृहाति पोडाशिनम्‌ » इत्येकं वाक्यम्‌ « आग्रघणादृगूहाति योडशिनम्‌ » इति द्वितीयं वाक्यम्‌ अव्ोच्यते-आग्रयणपात्रदिव प्रहीतम्यः कुतः 1 उक्थ्यवाक्यस्थोत्तरकाखविषिपरत्वात्‌ ^ तं प्राखमुक्थ्यानिगृहाति” इ्ूष्वंकाखवाचिनः पराक्शब्दस्य प्रयोगाष्‌ ततो नोमयस्मादूमरहणम्‌

ततैवान्यच्षिनितम्‌-

^ सवनेषु तृतीये वां प्रयोक्तया भंवत्िषु वे निन्दित्वा तृतीयस्य विधेस्तमैव गृ्ताम्‌ इति

पूर्वोक्तः पोडशिगहसतिषु सवनेषु मवेत्‌ कुतः सवनयस्योक्ततात्‌ षोडशिनं प्रकत्याऽऽम्नायते-“ पातः सवने ग्रासो माध्यंदिनसवनं गरादस्तृतीयस- वने भ्राह्यः ? इति नैतद्युक्तम्‌ सवनद्रमस्पाथ॑वाद्त्ेन तृ्ीयसवनस्योक- त्वात्‌ अत एव वाक्यदेवे सवनदयं निन्दित्वा तृतीयसवनं विधीयते यता~ तःसवन इत्यादिना सवनद्वये वजैपातदोषोऽभिहितः तृतीयसवने ग्रहयो सरवे सवनेषु गृह्णातीति परंसापूर्कं रिहितम्‌ तस्माचूतीयस्वन एव पोड~ शिग्रहः।

१. च. "हनि दिराः 1 ख. च. %मेऽहनि त्रिरा ख. च. शिरगृहणा" क. ध. ङ. शस्तावकत्वा” क. व. ठ. “नघात” 1

५८४ श्रीमत्सयणाचायैविरचितभाष्यसमेता- [१भथमकाण्ड- [ काम्ययाज्यापुरोनुवाक्याः ) पृनरप्यनयततैव विन्तितम्‌- ¢ अभिष्टोमोक्थ्यसवन्धी पोडश्यसतुत शसकः तधयुक्तो वाऽथिमः प्रास्त रंस्थामबाधितुम्‌ स्रं भवत्येकाषरं हरिवच्छस्यते ततः। इष्यते हन्यसंसथात्वं स्तुतशसखयुतस्ततः इति षोडशिनं प्ररुत्याऽऽन्नायते-“ अप्यभ्निष्टोमे राजन्यस्य गृङ्तीयाद््युकध्ये आहः? हति सोऽयमपनिषटमोकध्यस्थयोिहितः पोडरिग्रहः सुतश्सलवार्भतो मपितुमहोपि भन्यथा तदीयाभयां स्तुतरसताभ्पां कतुसमाप्तौ पोढशिरंस्थालव प्रसज्येत, अधनिोमतस्थालमुकध्यरस्थालं बाध्येते, वत्ंबन्धि्तमाण्यमावा- दिति प्राप्ते वमः-“ एकविश्शः सों भवि पतिष्ये हरिवच्छस्येे इति पोहशिनि मर्यक्षपिधिना स्तृता पिहिते कच ^ प्रहुवा गृहीला चमसं वोन्नीय स्तनेमुपाकरोपि ईति ग्रह्रहणचमसोनयनथोः स्तोषनि- मित्तल शतम्‌ हि सति नित्त तमित्िकं घ्यक्तु शक्यम्‌ तस्मातूसं- स्थातहानिमन्यसस्थात्वं चभ्पुपेत सतुतरस्युततव ब्रट्यम्‌ हृति भ्रीमत्सायणाचायैविरपिते माधवीये वेदाधैपकारे रष्णयचुर्व- दीयतैतनिरीयसंहितामा्ये पथमकाण्डे ववुधपपाठक एकोनचल्ारिंशोऽनुवाकः ३९

( अथ प्रथमा चतुमपाठके पटचत्वारिशोऽनुवाकः) यस्त्वा हदा कीरिणा मन्य॑मानोऽम॑त्व मर्त्यो जोहवीमि जात॑वेदो यों अस्मां पे प्रजाभिरग्ने अघ्रतलवमरयाम्‌ यस्मे सुकृत जातवेद्‌ लोकभग्ने णवः स्योनम्‌। अश्विनः पूत्रिणौ वीरवन्तं गोम॑न्त५ रयिं नंरते स्वस्ति ते पत सुवृसोऽवैचन्कामं-

१क. ध, ङ. ^त) ततस्तत" ९.क. घ. ड. "ति प्रतिर" !

पपार ४अनु ०४६-४०] छष्णयजुर्वैदीयतेत्तिरीय्तंहिता ( काम्ययाज्यापुरोनुवाक्याः )

इति छप्णयलु्वेदीयते्तिरीयसंहितायां प्रथमाष्टके चतु्थप-

कातयः। त्वामिन्द्राति रिच्यते उक्थ- उक्थे सोम इच ममाद्‌ नीथेनीथे मघवानम्‌ (१) खतासैः यदी सवाः पितरं पुत्राः समानदक्षा अर्वस इवंन्ते अभे रस्तं तेज॑सा जातवेदो षि रोचसे रक्षोदाऽभी चात॑नः। अपो अन्व॑चारिषिर रसेन सूम॑स्न- क््महि पय॑स्वा< अग्न आऽग॑मं तंमा सर संज वर्च्ता वर्वुपातिर्हिकमस्य॑ग्ने विभा- वसः स्याम॑ ते सुमतावपि लाभगने वस पतिं वभ्नामभि प्र भन्दै ( ) अध्वरेषु राजव त्वया वाजँ वाजयन्त जयेमाभि- पयां पृत्सतीमतयनिम्‌ ताम॑ग्ने वाजसातम विभा वर्षन्ति सुतम्‌ नौं रास्व सुवी- यम्‌ थय नो जग्निर्वरिः रणतं बरध॑ः पुर एतु प्रभिन्दम्‌ अय दश्रखयतु जद्षा- णोऽयं वाजं जयधु बाज॑सतातों अग्निनाऽग्निः समिध्यते कविरगृहप॑ति्षं हव्यवाइजुह्ध।- स्यः वमद अग्निना मिपो कित्रैण सन्सता सखा सख्यां समिध्यसे उदम शुचयस्तव वि ज्योविंषा (३) ( मषषौन मन हमरे बुस )।

पाठके पट्चत्वारिरोऽनुदाकः ४९॥ [४९

¬

५८६ श्रीमत्सायणाचार्थविरवितभाष्यसमेता- [१परथमकाणडे - ( काम्ययाज्यापुरोुवाक्याः ) (आ ददे वाचस्त॑य उपयामगृहीतोऽस्या वायो अयं वां या षीं प्रात यंजौवयं बेनसतं प्रलथा ये दषालिध्शदुपयामगुहीतोऽि मूर्धानं मपुषेदांभी

ओमासो मरुव॑न्तमिनदं मरूतवो मरुर्वान्हान्महानुवत्कदा वाममदन्पेमिर्िरं-

ण्यपाणि\ सुरमा वृहसतिर्हरिरस्थ्॑ उत्तिटन्तरणिरा प्यांयखेयु्टे ये ज्योति पतीं मासां वित्तमा तिनरमाति सर्वस्य महानरनोपां उदु व्यं धातो- हि यस्वा पटूच॑तारिष्ात्‌ ४६॥ ) (आ दुर ये दषा महानुतिषटमसर्वरय तन्तु दु्मिवाधवुभ (पोता दात्‌ ५४॥ ) ( हरिं ॐ)॥ इति ृष्णयजुवैदीयतेततिरीयसं हिताया प्रथमाष्टके चतुर्थः प्रपाठकः ४॥ ( अथ पथमकाण्डे चतुधैपष्के चलारशेऽनुवाकः ) एकोनवतारशेऽनुवाके सेमयागः समापितः अथास्य परपाठकस्यान्तिमेऽ- नुवाके काम्ययाञ्यापरोनुषाक्या उच्यन्ते |

इष्टिकाण्डे द्विहविष्का कानिदिष्ठिरवमान्नायते-

अञचये पुववते परोडादोमष्टकषालं निवैपेदिन्राय पुत्रगे पुरोडारमभे- काद्शकपाटं प्रजाकामोऽभिरेवासमे परजां मजनयति वृद्धामिन्धः भर यच्छति? [संर का० प्०२अ० ४] इति।

वृं पूत्रत्रेणाभवृदधाम्‌

तवराऽनेयस्य पुरोनुवाक्पामाह~

यस्तवेति हे ज्वेदो योऽहै मर्यः हन्कीरिणा गृणकीर्वनशीटेन इद्‌! म॒नसा वाम्य मरथरहिति मन्यमान आहवयामि, वादृशेष्वस्मासु एवगौनादि-

रएपरामिर्िप्पाितं यशः द) निरेहि देऽ लयहादादमृतलं देवलमश्या

प्रपनुयाम्‌ शधस्‌। ज्यामाह--

ह, पोत्रहपेाभिदरयुक्ताम्‌

प१।०४अब्‌ ४६-४०] छभ्णयजुरवदीयतेततिरीयसंहिता १८७ ( काम्ययाज्यापुनुवाक्याः) यस्मे त्वमिति रोभनं कम करोतीति सरत्‌ जातं जगदेततीति जात वेदाः हे जाव्वेदोऽे चं स्वे यस्मै यजमानाय स्ोनं सृखकरमुचछषटं स्थानं रणवः करोषि स्त यजमानो रथि धनं खलति नशते सम्यक्पामोति करव धनम्‌ अरः पतैः श्रमेर्गोभिशच संयुतम्‌ द्रस्य पुरोनुवाक्यामाह- त्वे पुत्रेति वे तयि श्व्रसो वटस्य स्ववुबन्सषटु वर्वन्ते कामा भोगाः काम्यन्ते याभिः स्तुतिभिस्ताः कामकातयः इन्स्थातिभरवखलाच्छवसः ूषेतयुपच्थैते हे शवसः पुवन्रासमदीयस्तुतयस्वथि शष्ट वनते, कामिदपि सतुतिर्तवां नातिरिच्येते सर्वस्य स्तुतिवाक्यस्य त्थि विद्यमानत्वात्‌ अथ याज्पामाह~ उक्थ इति उक्थउक्ये सोमयागवरतिनि तत्तच्छसे सोम इन्द्रं ममाद हयामास नीयत आहूय इन््रोऽेति नीथो यागप्देशः तमा- नदक्षास्तुलयेषु यजमानेषु कुशलाः सुतान्तः पुवस्थानीया यजमानाः पितृस्थानीथे मघवानं नीथेनीथे वत्तचागपदेशेऽवते रक्षार्थ हवन्त आवयन्ति यदीं सवा- घो पस्मादीदर आहूतो मघवा विरोषिष्वसुरेषु वाधकारी वस्मादाहूवयन्ते पाः पिव पिवरमिव यथा बारा अनयेस्ादयमाना रकषा्थं पितरमाह यन्ति तद्त्‌ इष्टयन्तरं विधत्ते अभये रसववेऽजकषीरे चरु निर्वपे्यः कामयेत रसवानस्यापित्यभिमेव रस वन्तः सवेन भागधेयेनोप धावति एवैन रसवन्तं करोति रसवानेव मवत्यन- कीरे मवत्याभेयी वा एषा यदजा साक्षादेव रमय सन्ये [ सं° करा० पर२अ०४]इति।॥ रसवान्क्षीरदध्यादिरिसोपेवः अजाया अश्निवस्रजाप्विगृखादुवनतादामे- यत्वम्‌ सक्षादव्यवधनेन शीवभित्र्थः ततर पूरोनुवाक्पामाह- अभे रसेनेति हे जातवेदोश्े रसेनास्मान्योजय तेजसा विरेषेण परकाशसे। कीटशस्खम्‌ यागदेशे रक्षसां हन्ता शरीरेऽमविस्पाऽऽ्तररोगस्प चादनो विनाशकः

५८८ श्रीमत्सायणाचायैविरवितमाप्यसमेता- [१ पथमकाण्डे ~ ( काम्ययाज्यापुरोनुवाक्याः ) याज्यां छिलिता उर९ हि राजा वरुणध्वकरत्यासिननुवाके व्याख्यातो मन्व | इष्टचन्तरं विधत्ते अञचये वसुमते पुरोडाशमष्टकपारं निवैपेयः कामयेत वसुमान्स्यामित्य- भिमेव वसुमन्त९ खेन भागधेयेनोप धावति एवैने वसुमन्तं करोषि वसुमानेव भेवति » [सं° का० २प्र०२अ० | ति तव पुरोनुवाक्यामाह- वच्ुरिति देऽ हिकं यस्मातकारणाचं वसूर्ोकानां वाक्ि(सयिता धन- पतिः प्रजायुक्त(तिसतेनोधन)श्ासि वस्मद्रयमपि ववानुप्रहवुद्धाववस्थिता भवेम याञ्यमाह- त्वामग्न इति हे राजन्दीपिमनमेऽध्वरेषु यज्ञेषु तवाममिपमन्दे स्वतः परकर्थेण तोषयामि कीदशं लाम्‌ वद्नं वसुपतिं धनानां मध्ये यानि भरेष्ठानि धनानि तेषामधिपतिमिि्य्थः वाजवन्तोऽनमिच्छन्तो बयं तल्मसादेन वाजमनं जयेम विरोधिनां मनुष्याणां पृरत्सृतीः सेनाः अमिष्यामामिभवितुं रक्ता भवेम इष्टयन्तरं विधत्ते ^ अग्नये वाजस्नते पुरोडाशमष्टाकपाटं निवपेत्संयामे संयतते वाजं वा एष्‌ सिरत यः संग्रामं जिगीषतः चटु वै देवानां वाज्दभिमेव वाजसत९ स्वेन भागधेयेनोप धावति धावति वाजः हन्ति वृतं जयति सेमाममथो अभ्भिरिव परिधृषे भवति ”' [ सं का० २अ०२अ० ४] इति। वाजमनं सरति प्राप्नोतीति बाजत ठोके युद्धं जेतुषिच्छुर्जयादुषयै षैरि- संबद्धमनं छृतं पाप्तुभिच्छति अतो वाजस्दिति विरोषणं युक्तम्‌ वाजं धावति पराप्नोति तदर्थं वं रतं हन्ति युं जयति रिंवाधरीरिायमन्येन पतिधये तिरस्कर शक्तो भवति तव पुरोनुवाक्यामाह- त्वामग्न हाति। देशे लां विप्रा यजमाना अभिवृदं पापयन्ति कीद्यं त्वाम्‌ वाजसातममविशयेनानपदं सृष्टं सत्री षटु सुतम्‌ तादशसतं नोऽस्माकं सुष्टु सामर्थ्यं रास देहि

स. “ज्यामाह-अपो अन्व०्वर्चसा इति सोमावगरथ २क. घ. ङ.च,. प्राप्तवन्ति

~.

यषा ०४अनु ०४६-४०] छष्णयनुर्वेदीयतैत्तिरीयसंदिता ५८९ ( काम्ययाज्यापुरोनुवाक्याः )

यन्यामाह्‌-

अये नो इति अयमाभिरस्माकं वरिवः परिचारकं प्रतयवर्भे संपादयतु मृधो वैरिणो विदारयन्नोऽसमाकं पुरतो गच्छतु जदषाणः मह्रयतञ्ञयतु वाजसातावलदाननिमिततं प्रकीयमनं जयतु

इष्टचन्तरं विधत्ते-

% अञ्नयेऽ्िवते पुरोडाशम्टकपां निरवेधस्यासरावधिमन्युदधरयुरनिरिट- मागो वा एतमोरन्योऽनिर्िटमागोऽन्यस्तौ संमवन्तौ यजमानमभि स॑ भवतः स॒ ईर आर्षिमातेयैदसयेऽ्निवते निषैपति मागवेभेनषेनौ रमयति नाऽ्िमा- च्छंति यजमानः »› [ सं० का० २प० २,अ०४] इति।

गाईपत्यादाहवनीयेश परक्षिप्य तत्राभि हूयते वथा सति यस्य यजमा- नस्य संबन्धिनः पुरुषा विसपतयोदूव आहवनीयानौ पुनरन्यमभिमुदधरेयुः य- जमानोऽभियुक्तायाभरये निर्वपेत्‌ त्च विरेष्यत्पोऽधिनिरिटभागो विशेषणरूप- स्वंनरदिष्टमागस्तावुभौ परस्पर संसरन्यमानौ यजमाने मक्षाधितुमभिरक्ष्य संभवतः ततः यजमान भर्विमार्तोरीश्वरो विना प्राप्तु सपभवावि तावभरी. अनयेष्टवा शाम्यतः तत पुरोनुवाक्यामाह- = अभिनेति पृ्वासक्षितेनाभिना पूव॑स्थितोऽभेः सम्यग्दीप्यवे सोऽमिर्ष- दोषणैः कविरित्यादिमिर्विशिषटः यान्यामाह- त्व५ ह्यग्न इति हे पूषै्थताभे पश्चामरिपिनाधिना लं समिध्यते वा- हस्तं बातणजात्यभिमानी सनमागर्ती परिम्च इतरोऽपि ताद्श एव इष्टयन्तरं विधत्ते अञ्चये ज्योतिष्मते पुरोडाशम्टकपारं निवैपेयस्पाभिष्द्धृतोऽटूतेऽगरहोष उद्वायेत्‌ [सं का० २प०२अ० ४] इति। यस्य यजमानस्यामिहो्ाुदषतोऽधिहोमादूवमेवोपचाम्यति एतापिषटं निवपेत्‌ अत्र साखान्तरामुसारिणां मत पूर्वपक्षतेनोपन्यस्यति-

१क.घ. ड. च. तः। स] २क.ष. ठ. च. प्राप्तो भ"

५९० श्रीमत्सायणाचार्यविरचितभाष्यसमेता- ` [१मथमकाण्ड- ( काम्ययाज्यापुतोनुवाक्याः ) 4 अप्र आदीप्यानूृत्य इत्याहुः [ सै° का०२ प०२अ० 9हति। अप्रोऽ्िगौहषेत्य प्रदीप्य प्वोदधरणमनु पुनरुद्रणीय इति तन्मतम्‌ तदिदं दूषयति- % तत्तथा कर्थं पद्धागेषेपममि पूव उदूभियते किमपरोऽभ्ुमियेतेति [सं का० २१० २अ० ४] इवि। अश्निहोनहविश्षणो(णं) यद्धागयेयमभिरकषय पूरौ वद्निरद्ृतसतमेव भाग- मभिदक्षयापरो विनः किमुद्भ्िेत वदनुितम्‌ इतिरानधरो हेती तस्मान कायम्‌ | सिबानतं विधत्ते « तान्येवावक्षाणानि संनिधाय मन्थेत्‌ » [त° का २प्र० २अ० ४] डति यान्युसृकानि शन्वानि तन्येवाध्तादवस्धाप्यारणीभ्यामपिमन्थनं कुौत्‌ मनने मन््मुतादयति- इतः पथमं जके अभिः खानिरपि जातवेदाः गायत्रा शिष्टा जगत्या देवेभ्यो हव्यं वहतु प्रजानन्निति ° का०र्‌ प्र०२ अ०४] इि। अभिः पूर्वमितो दग्धकाष्ठदुखन इदानीमपि स्र जातवेदा गायत्पादिभिरछ- चोमिरनुगृरीवः स्वायोनिदग्काष्टादमिजायताम्‌ नतश्च तं तै देवं पलानन्दे- वेभ्यो हव्ये बहतु मन्त्रस्य तास्थ व्याच्े- « छन्दोभिरवेनः स्वायोनिः जनयति [से० का० २प्र० अ०. ४) इति। नन्वसिन्सदधानऽपि परवकषादपरोऽभेः प्र्यतेयारङ्वाऽह- ¢ एष वव सेऽधिरित्याहुः [ सं० का० २प्र० २अ०४]इति। स्वकारणादुखनत्वदिष एव पू्वोऽधचिन तु मेदोऽस्तीति सिदधान्तिन आहुः किमथां त्हीविपििरियारङ्याऽश्ट- ^ ज्योविसवा अस्य परापापीतिति यदभरये ज्योतिष्मते निर्पति यदेवास्य पोतिः परापतितं तदेवाव न्ये [ सं० का० रप २अ० ४] इति।

१च. त्यः प" ख, श्मात्त्तया का स. स्थाप्य पूर्वर" स. च. 'क्षवद्‌*

भपा०४अब्‌ ०४६-४०] छेम्णयजु्दीयततिरीयसंहिता ५९१ ( काम्ययाज्यापुरोल॒वाक्याः } अस्य पूव॑भि्योपिरेव विनष्टं वाभिर्विन्टः तच्च ज्वारार्पं ज्योपिरिषटचा संपाद्ये ततर याच्यापुरोनुवाक्ययोैवोः प्रतीकं(कै) दशैयति- उदनं इति उदुप शुचयस्तव शुक्रा भ्राजन्त इत्ययं मन्वस्वमतने रद्‌ इत्यस्मिलनुवाके व्याख्यातः वि ज्योतिषा वृहतेत्ययं मन्वः एष्व पाज इत्यसिननुवाके व्याख्यातः अत्र विनियोगरंम्रहः~ यस्त्वा याज्या पुत्वत्यामिषटौ ते पु्ागके अभे रसवययागे तु वसुवसुमतीभ्यते तरामभने वाजङ्ञधयागे हसिनाऽ्िवतीष्येे उद्िज्थोतिमे ज्योतिष्मतये तन चतुर्दश २॥ इति अथ ममास नवमाध्यायस्य चतुधपादे चिन्तितम्‌- ज्योतिष्मती भवेनो वा दृशंदद्वतरोपने निमित्तसचचातस्यानाभितरा् चूतिवर्जनात्‌ ? इति अश्चिहोचपक्रियोयामिदमाम्नायते-“ अभये ज्योतिष्मते पुरोडारम्टाक- पाटे नि्ैपधस्याभिरुदुतोऽहुवेऽधिहो् उद्वायेत्‌ इति परविदिनमधिहोतं होतुं गाहप्योदुदत्याऽहवनीयेऽः पक्षिप्येते सेोभयमुद्धतोऽभिः कदाचिद्‌- हेऽभिहोत्रे यदि रान्येचदानीमियनिष्टिः पायधित्तमितयथैः वन द्ू्ण- मासामदधृतस्याप्थ्नः दान्तौ सेय ज्योतिष्मरीषटियेत्‌ कुवः अग्ुदनस्य निभ्तस्य रुद्धावारति वेनवम्‌ अभ्िहोषाथेदुधुतसयैवमेशद्ानं निभित्तपेति मकरणाद्वगम्यते अनया वेष्टयाऽहोत्रयिवाश्ैः पुनरुताघ्यते तथा सत्य िहोवस्येयपिष्टिः सायवायिकमङ्गः भवति अतोऽभरिहोत्राथेटिधृतेदानस्य नि~ मित्तस्पाभाषनेमितिर्यःिनं वरे तपैवान्यचिन्तितम्‌- धारयोदने साअसति नो वा सर्वा्थतेन विधे गतभीतवनि प्तं +-तत्सवी्थैतवं विद्यते » इति

भद्र शीमत्स्ायणाचार्यविरचितभाप्यसमेता- [१मथमकाण्डे- ( पुनराधानम्‌ ) इदुमाम्नायते-“ धार्यो गतभयं आहवनीयः » इति गतभरीराब्दाथस्वेवं नरयते-« तरयो वै गतभ्रियः युभरुवान्यामणी राजन्यः इति ओवो गौतमे मादान इतर कृपसूवकारः गतश्रीभिधायंमाणस्याऽऽहवनीवस्य सवकमीरथते सत्यभिहोत्ाथलमप्यस्तीति तदुदनि सा ज्योिष्मतीषिषि्यत इति चेन्नैवम्‌ सस्य धारणेशचह्ं निमित्त कितु गतश्रीलम्‌ सरवकरममसमुदायस्य चोदनया कदाचिद्प्योदितलात्सवांथैतं शङ्धुमप्यशक्यम्‌ गतश्रीतवं निमित्तीकृत्य धृतोऽभिः प्रङ्गातार्वकररूपकुषैजमिहेनिऽ््युपकरोतीति चेत्‌ उपकरोतु नाम, नैतावता मायिततस्य निमित्तं रम्यते अभिहोवाथैमदभृतस्योदवानं वनि- मित्त, चाव तदस्ति किंवन्यस्य यस्य कस्यनितकमंणोऽ्थे समुदधतस्य ग~ श्ीलरनिमिततं पारणे क्रियेते तसानिगित्तामावानासि सेषः इति श्रीमत्सायणादायंविरधिते माधवीये वेदाथैप्रकाये रुष्णयर्ु- दीथतेततिरीसंहितामाष्ये प्रथमकाण्डे चतुधंपपठके चत्वारिंशोऽनुवाकः ४०

वेदार्थस्य कारेन तमो हाई निवारयत पमर्थोश्तुरो देयाद्वि्यावी्थमेशरः इति श्रीमदवियातीथैमहेशधराप्रावतारस्य श्रीमद्राजाधिराजपसेशवरस्य श्रीवीरवुकमहाराजस्याऽऽ्ापरिपालटकेन माधवाचायंण विर- चिति वेदाथैपकाशे रष्णयनुरवदीयेतेत्तिरीयसंहितामाष्ये पथमकाण्डे चतुर्थः पषाठकः

( भथ परथमके पचमः प्रपाठकः ) ( तत्र प्रथमोऽनुवाकः )। हर =। देबासुराः संय॑चा आसन्त देवा विंजय्रप- यन्तोऽ्ौ वामं वषु सं न्य॑दधोदमं नो भवि- ष्यते षदिं नो जेष्यन्तीति -पद्भिन्यकामयत्‌ `

पा०५अनु०३] हृम्णयजुवेदीयतैत्तिरीयसंदिता ( पुनराधानम्‌ )

तेनापांकामच्देवा विजित्यौवरुर॑त्समाना अन्वा यन्तवैस्य सहसाऽदित्सन्त सोऽरोदीयद्रोंदीत्त- इदस्य रद्र यद्वत ततर्‌ (१) रजत दिरण्यमभवचस्मांद्रनत हिरंण्यमदकषण्यमं- श्रुज५ हि यो वर्हिषि ददाति पुराऽस्यं संव- त्सराद्गरे सदन्त तस्मांद्हिषे देय सोऽभै- रबवीद्धाग्धसान्यथं इदमिति पुनराधें ते केर्वलाभित्य॑तुवनरुध्नवत्वलु स॒ इत्य॑नवीयो मंदेवत्यंमभिमादषांता इति पूषाऽधै् तेन ( )पृषाऽनो्स्मौतपौष्णाः पुरायं उच्यन्ते तं त्व्टा्य॑त्त तेन॒ ल्टाऽऽननो्स्मांचचा्राः पुरां उच्यन्ते तं मनुराऽध॑त्त तेन मनुरा- पनोचस्मन्माननयः परजा उच्यन्ते तं धाता- तेनं भाताऽशनतसिवत्सरो वै धाता तस्म तस॑बत्सरं प्राः परवोऽनु जायन्ते एवं पनराधेयस्यदध वेद ( ६) कष्नोत्ये योऽस्यैवं बन्धुतां वेद बन्धुमान्भवति भागधेयं वा आभि- राहत इच्छमानः प्रजां पञन्यज॑मानस्योपं दोद्वावोद्धास्य पुनरा द॑धीत भागधेयेनेवेन सम॑र्थयत्यथो रान्तिरेवास्यैषा पनंस्वोरा दधीति पुनराधेयस्य नकष यस्व स्वायां - मनं देवतायामाधायं बहवर्चसी भ॑वति दभर

५९६

५९४

शरोमत्सायणाचारयविरवितमाप्यसमेतां- [पथषकाण्डे ( पनराधानसैबन्धयदरूनातारूपणम्‌ )

दंधास्ययातयामलाय दुशं दुधात्यद्गय एवैन- मोष॑धीभ्योऽवरुष्याऽऽ धत्ते पञ्चकपालः परो- डा मवति पञ्च वा कतवं॑ऋतुभ्यं एवेन॑- मवरध्याऽऽधत्ते ( ४) ( अगत वेन वदं दैः ृथ्वविश्यतिश्र )। इति छृष्णयजुरवदीयतैत्तिरीयसेहितायां प्रथमाष्टके पश्चमप्रपाठके प्रथमोऽनुवाकः

( अथ पथमकण्डे पञ्चमप्रपाठके प्रथमोऽनुवाकः ) यस्य निभतं वैद यो वेदेभ्योऽखिटं जगत्‌ निभे तमहं वष्दे विचयाीथैमशवरम्‌ अध्वर्योः धृतौ मनाः परपाठक्चतषटये वनिताः पुनराधेयं पञ्चमाये पवक्षयते २॥ आवानाटूषयममैवा वक्तव्या पृनराहितिः वथाऽप्यध्ययनस्यायं कमो वरवृतत्वतः सरखती स्वपुत्राय तदृबुदधिस्थे केम व्रम्‌ ददौ तेन कमैव पठन्त्न्येऽपि पाठकाः एवददृशानुवाकाः स्युः पमेऽसिन्पाठके ताऽध्दौ पुमराभेयमनुवाकषतु्ये ।॥ ५.॥ ततः षफेऽ्युपस्थानं काम्ययाज्यास्तथाऽन्तिमे विधीयवऽनुवाकेऽप्मिनादिमे पुनराहितिः

उद्वास्य पृनरादधीतिति विधास्यति ततर पुनराधेयस्याभिदेवतां विधातुमा-

विषयमुपास्यानमुदाहरन्मसङ्गाव्रनतस्य यज्ञे दक्षिणालं निेषति--

दवारा इति देवासुराश्च सेषत्ा युदधयुक्ाः विजयं परापुवन्तो देवास्तदा तेभ्योऽसुरभ्योऽपहते मभिमुक्तािकफ पेठ वस रक्षणायामनो निक्षिषवन्तः। -कृथेदिद्सुराणां पिजये सतदधनमसमाकमापुपयुजयेतेति देवानामा; तव~

4

पृपा०५अनु०१] छृष्णयजुर्वदीयनेततिरीयसंहिता ५९५ ( पुनराधानम्‌ ) ममब्निन्यकामयतेच्छां रतवान्‌ तेन धनेन सहाषाक्(मतटायनमुरुत देवाः पुण्यवदोनापरानिजित्य॒तद्धनभवरुरुत्समाना अवरोद्धमिच्छावन्पोऽनु अग्नेः पश्वादायंस्तदनं वलात्कारेणाऽ्दातुमिच्छावन्वः सोऽधिररोदीद्रोदनं रूत- वान्‌ प्रसङ्गादद्र ब्दस्य प्रवृत्तिनिमितं विधतते--यतो रोद्नं छकतवांस्ततो र्स्य रुद्रलम्‌ यद्भु नेवात्सकाशाद्विनवुरशीयत मूमावपतत्दजतं िरण्य- ममवद्रजतर्ूपं धघनममवत्‌ अन्न हिरण्यद्दृस्य धनसामान्यवावित्वादजतं हिरण्यमित्यविरुद्धम्‌ तस्याश्रजवेन दक्षिणां प्रत्ययोग्यलाचदनि सेवत्सराद्‌- वागेतदगृहे फििदोदननिमि्ं मवति तस्माद्वाीपे यज्ञे तन दयात्‌ अभिदेवतां पुनराधेये विद्धाति-- सोऽग्निरिति आदावसाधारणेन मागेन युक्तो मवानि, पादि वसु युष्मभ्यं दुस्पामीत्यभ्रनोक्ता देवस्वततुनराेयािति मागं ददुः तेन वष्टोऽभिरिदमन्रवीयो मदेवत्यं हविः छुपवा्् पुनरद्ध्यात्सत सङ समृद्धिमा- निति वस्मात्समृद्धचर्थ पृनराधियं हविरधिदेवतं कृादित्पथंः तामिव समृदधमुदाह्रणेन स्प्टयपि-- तं पूषेति पएषवष्टमतुरंवत्सराभिमानिषातृमिः पशारिपमृदिरधा 1 समरदिवेदनं प्रशंसति- एवाभिति पृषादिरूपस्याथिवन्धुसमूहस्य वेदनं पशेसति- योऽस्येति पुनराधिधं विधतते-- मागधेयमिति प्रथमाधानेनाऽऽदहितोऽचिस्साधारणमगवाज्छयाऽधिकोप- द्वं चकार, तच्छानिरनेन भवति तस्माददरासनेश्या पूर्वाभ्िमुदरास्य पुनरप्य- मिमादध्यात्‌ इषिमुदरासन सूकरो दशैयति-५ आभेयमपारं निकै शवानं द्रादशकषरं वारणे दशकपाठम्रयेऽ्समतेऽशकपां मेकं बरमभिमृदास- पिष्यन्‌ ›› इति पौर्णमासी मिष्ट्वा कटतोऽ्बानुतजापि » इति काठ विधत्ते पुनव॑स्वोरिति पुनरावते वामं वस्वनयोरिति पुनव॑स्‌ तैत नक्षना- सिका देवत। स्वकीया पुनराधेयस्य प्रथमाधानविरूतिर्वाकषटेरधानभापावपोचय द््मान्विधत्ते-

स. णेव गृहे ।२ सेव पुन" 1 दे ख. अतो। स. ्तादिघ्मकषठे*

५९६ श्रीमत्सायणाचायविराचितमा्यसमेता- [प्रथमकाण्डे (ुनराधानसंवन्ध्यङ्गजातनिरूपणम्‌ ) दरमरिति अनरोपि कैराधाने गतसारतं स्यात्‌ अत॒ एव सूत्रकार आह- आयतनेषु प्राणान्रमानतरसतीथं ूमिपमनेपि सर्पराज्ीमिगहैपतयमाद्‌- धाति इति दुभविषिमनृ्य परशंसति दर्मोरपि दन्दो कृबमहनित्यादौ दािकवराङगणे दूमौणामपका्यलाभि- धानद्तरपलमोषयिह्सतवं विसष्टम्‌ असिनुनराहतिश्नो कर्व्थापा करगनववा पूर विहिता अथ द्रव्यं क्रित्ते- प््कपाल इति बहूपृचत्ाह्षणे दवादश मासाः पशवतवो देमन्ति- शिरयोः समारेनेत्याम्नानादतूना पञ्चसंख्या इति श्रीमत्सायणाचायविरधिते माधवीये वेदाथणकाशे रृष्णयजुवेदीय- पैत्तरीयसंहितामाध्ये प्रथमकाण्डे पश्मप्पाठके प्रथमोऽनुवाकः ( अथ प्रथमाष्टके पञ्चमप्रपाठके द्वितीयोऽनुवाकः ) प्रा वा एष यज्ञं पन्वपति योऽभिषुदरा- स॑त पचकपालः पुरोडाशो भवति पाङ्क्तो यज्ञः पाङ्क्ताः पशवो यज्ञमेव पशूनवं रन्धे वीरहा वा एष देवानां योऽशनिगदरासर्यते वा एतस्यं बाह्मणा कऋ॑तायवैः पुराऽत्रमकषन्य- क्त्या याज्यानुवाक्या भवमिति पाङ्क्तो यज्ञः पाङ्क्तः पुरंपो देवानेव वीरं निरवदाया पनरा ( ) धत्ते शताक्षरा भवन्ति शतायुः

स. शापीध्मका |

५.

भषा०भजनु ०१1 हृष्णयजु्वेदीयतैततिरीयसंदिता ५९७ ( पुनराधानसंबन्ध्यद्गनातनिरूपणम्‌ ) परप इतिन्दरिय आभुष्ेवेद्धिये भति तिति यद्रा अभिरतो नर्ध्यते ज्यायो. भागधेय निकरामय॑भानो यदामिय सर्वं भव॑ति सैवा- स्यः सं वा एतस्य गरे वाक्सुन्यते योऽभि- दास्यते वाच सथ्ख्॑टो यज॑मान ईश्व रोऽनु परांभावितोिभ॑क्तयो भवन्ति वाचो विप्रै तवै यज॑मानस्यापरामावाय ( ) भष करोति बह्यैव तद॑करुपारु य॑जति यथां वामं वसुं पिविदानो गूहति तादगेवं तदानि प्रति सिविष्कतं निराह यथां वामं वं॑विबिदानः परकाईां जिर्गमिषति ताहगेव ताद्विभाकतिमुक्ता भर॑याजेन वष॑ट्करोत्यायत॑नादेव नोति यज॑मानो वै पुरोडाः पराव एते आहुती यद्भित॑परो- डाशमिते आह॑ती ( ) गुोति यज॑मानमे- वोभयतैः पञ्चभिः परं गरहणाति रुतय॑जुः संभू- तसंभार इत्या समृत्य; संमारा यजुः कत्य॑मित्यथो खलु सभरत्यां एव संभाराः पसर निषे रयो दक्षिणा पुनरुत्स्यूतं वासः पुनरुतृष्टऽनदवा- म्ुनराधेय॑स्य समुदये सप तै अमे सापिष॑ः सप जिह्वा इत्य॑गिोचं जुहोति यञ॑यनैवास्य न्य्॑तं ततः (४) एवैनमवं स्न्धे वीरहा वा

५९८ शरीमससायणाचार्यविरथितमाप्यसमेता- [१प्रथपकाण्डे- ( पुनराधानसंबन्ष्यङ्गजातानिरूपणम्‌ ) एषदेवानां योऽगनिभृदरासर्ते तस्य वर॑ण एवर्ण- यादागनिषारुणमेकांदशकपालमनु निवपेयं चेवं हन्ति यश्चास्यर्णयात्तौ मांगधेयैन प्रीणाति.

नाऽऽरिमार्कति यज॑मानः (५) तः पूनि शच्च )

( आभरामावाय पुरोडाश॑मेते आही

इति छष्णयजुर्दीयतैततिरीयसंहितायां प्रथमाष्टके पञ्चमप्रपाठके द्वितीयोऽनुवाकः

( अथ प्रथमकाण्डे पश्चममरपाठके द्वितीयोऽनुवाकः )। द्वितीयानुरयकि याज्यायङ्गनातं विषुः परोक्तं बरव्यविधमनूय परदीसति- प्रा वा इति परापर विनाशयति धानादिभिहविमिरमज्ञः पाडः

पटूकिच्छन्द्सः पुदितुत्वासरवोऽपि पङ्काः याज्यानुवाक्ये विधत्ते वरेति देवानां मध्ये वीरोऽग्निः तद्भकारिणो पजमानस्माचमृतायवः सत्यमिभ्डन्तो ब्राहमणाः पुरा नैवाक्षभैव पुक्तवन्वः अश भोजने, इत्यस्य हषम्‌ अनने तमद्याश्वं इत्यादयशचतेतत कवः पङ्कयः 1 तास प्रधानहविषो दवे सिटकतो दवे ताधागिकाण्डे-अगनमूयनुवाक इष्टकोपधानाथैतेनाऽऽ म्नावाः। इह तु वाचनिकस्तदविधि; शाखान्तरे तु याज्याप्रस्तवि समाम्नाताः पर्षस्प हस्तदरथपादद्रयरिरोभिः १वमिः- पाङ्क्तम्‌ देवनिव देवानमिव मध्ये वीरमाभि निरवदायोत॑तनैनटक्षणवधमयानिष्डष्य चतङष्वकषु विधमानाक्षरसंख्यां प्रदसति- शताक्षरा इति अग्ने तमयेत्येषा प्रथमा बदुर्िरात्यक्षरा अधा हने कोः, जामिषटे अयेवयुमयेरकैका पचवित्यकषर एमन अरौश्यन्या पृ्विंतयकषरेति संभूय अतमक्षराणि अण्डामिमानिनो जलञणः सखप्रमणेन दातसंवत्सरायुष्टवानततंततिपतितस्यापि सामान्येन शतायुष, पर्मापमाम्यां तूत्क- पपकर्मौ भवतः रातनादीषु संचरादरेन्दियेषु शतसेख्या १क.ख,घ. ड. तस्नोऽक्षरप

,२ ख, योद्वासन" 1

भेषा०५भनु०२] हृष्णयज्वदीयतैत्िरीयसंहिता ५९९ ( एनराधानसंबन्ध्यद्गनातनिरूपणम्‌ )

भथानकर्मणं इव पयाजाज्यमागायङ्गानामप्य्रेथलं विधत्ते-~

यद्वा इति यजमानस्य समूद्धयमावादमेः समृद्धघभवोऽनुमेयः

समिधो अग्न आज्यस्य वियन्विरयादिषु चतुषु पयाजमनेषु सेवुद्धचन्ताद्‌- भिशब्दासू्वं संवुदधिसपमीतृतीयाद्वितीयाविभक््यन्तानामसिराब्दानां क्रमेण पथोगं विधत्ते-- ति

संवा इति असिमुदासयिुरेतस्य वाग्गृहेऽवर्थितानां सीच्रादीनां वाग्भिः संस्यते तत्समा मवति तां वाचमनु यजमानोऽीवसैक्षण्यर्पस्पो- त्कर्स्पामावालरामूवो भवति एतामिस्तु विभक्तिभिः पनराधियस्यागन्याधेया- द्ैटक्षण्ये सति यजमानस्य विलक्षणतेन वाभ्िरतौ सत्यां परावः शम्पा विभक्तयः स्तर ददीताः--“ भग्नेश्येऽवतनेऽशिनाऽमेऽभिष् इति चतुषु भया- जेषु चसो विमकतीर्दधाति इति तथा वैवं मन्तपाटः संपयते--“ समि- धोऽ्रेऽ्च आन्यसष वियन्तु चनूनषादभ्नवस्न आज्यस्य वेतु इडो अभिनाऽ्न आज्यस्य बियन्तु वर्हिरधिमञ्च आज्यस्य वेतु » इति

यथोक्त विभक्तिविषिमनू्य परशंसति--

विभा्तेमिति वलुनराषेयं बरहञवागन्यभियासरिवृढमेव करोति

अतर मन्वाणां नीचध्वनि विधतते--

उपाशग्विति यथा छोके शरेष्ठं वस उब्धवान्पुरुपो गोपायति तद्वत्‌

सिष्टरृव्युच्चध्यनिं विधत्ते--

अरिं प्रतीति निराह निःशेषध्वानं कुर्यात्‌ यथा छक ष्ठं वसु ठब्धवान््रव्यपतिः प्रसि गन्तुमिच्छति तदत्‌

पूरव विहितानां विभक्तीनां प्रथाजमन्वसतवन्धं विषत्ते--

विभाक्तेमिति विभक्तिवचनमकारो दिवः तदुक्तितहिविन परपाय- मन्त्रेण वषट्कारपर्वं यजेत तथा सति पू्क्तवाक्तंसगंरुतपरामवरहित भय~ तनात्सवगृहानेवि निम॑च्छति, कतु स्वगृहे प्रतिि्ठपि

पुनकूजां वरस्य, सह रय्या निवतवेत्या्यां मन्ताभ्याममयपुरोदाश- स्याधस्तादुपरि्ाच्चाऽऽहुतिदरयं विधत्ते--

१फ.ष.ड. च, णश्चभ" 1२ क, घ. छ. च. अगमम ६क. ष.ङ. च. "धोऽघ्र

६०० शरीमत्सायणाचायंविरवितभाष्यसमेता-- [१४थमकाण्डे- ( पुनराधानसंबनध्यदरगजातनिरूपणम्‌ }

यजमानो वा इति अत्र चोद्कपापान्तंभारानाधानमन्वांश्च वाजसने- यादिशाखान्तरमनुसृतयपू॑पक्षरूपेण निराच्े--

छृतयजुरिति पलुःशब्देन सर्राज्ञपमृतम आधानमन््रा विवक्षिताः संमारशब्देन सिकतोषादिरपमद्शेषाः सप्त विवक्षिताः परथमाधाने यज॒षा- मुचचारितलात्तंमाराणां त्तपादिततदस्यापि क्विरेषस्याऽश्ानाद्त्यन्तभेदा- मवेन युःसमारयोः सिद्धसाततदुमयं पनन करैव्यभिति पूर्वैः पक्षः प्रथमा- धाने वाजसनेयिमतं सूषकार उदाजहार--“ स॒ पाथिवान्तंमरानाहरतयेवं वानसत्यानश्च प्च वा मूयततो वा परथिवान्तंमारान्तंमरेदिति वाजसनेय क्पू » शति

सिदान्तमाह--

अथो खखिति अथोश््धः पूर्पक्षव्पावृत्यर्थः अत्र सूषकारः पक्ष हयमुदाजहार--“ छवारताः संभारा यज्रषि भवन्त्यपि वा पृश्च प्थिवा- न्सेमारानाहरतयेवं वानस्पत्यान्‌ इति

दक्षिणां ्िधत्े--

पुनर्निष्टत इति मथः संनटदीरुतः पनरनिष्टतैः छिनं सत्सूचीत- न्तुभ्यां स्यतं पुनरु्यूतम्‌। दौवसयेन मारं बोुमशक्ततया परित्यक्तः सन्कथं- विलोषोनै रक्तीहृतः पनरुतृष्टः

तृष्णीमेव होतम्यमिति पथमाधानस्यामन्वतेन यद्भिहोरं विहितं तद्ध चोद्कपा्ं प्प समन्कं विधत्ते--

सप्त ते इति मन्््ुपरिटान्धाख्यास्यते अन स्य ) पृनराधेयदेव- स्यमेव॑चङ्गः यसमन्यसिनयदेशे नथकतं निधं विस्मृतं वव एव परदेदात्साङ्ग- मेनमधि संपादयति

अनुनिवप्ये हविषिषत्ते--

वौरेति णिनमिव यातयति पीडयतीत्यृणयात्‌ तौ वध्याधिपीढयि- वृबरुणौ वोषयति

स. शेषाश्च वि" ख. सन्पुनष्टदी" स. एता रथो दक्षिणेति सैन योजनीयम्‌ छि" स. सन्केनवि" स. श्न पुनः श॒" क. व. इ. च. यती"

भ्रपा०५अब्‌०] रष्णयजुर्दीयतैततिरीयसहिता ६०१ ( पुनराधानमन्तराः ) अथ भीरा दशमाध्यायस्य तृतीयपदे चिनितम्‌-- एकादिना समृचचेयं पनरनिष्डत इत्यदः बाधक वा समुचचेममुभयीरितयुदीरणात्‌ आधानदक्षिणेपितमुभ्ीरितयनृ्यते ददातीत्पविधायित्वातकोरकयाद्वापकं भवेत्‌ » इति

आधाने विकलियित। गेदरन्यदक्षिणा व्रव्य।न्तरदक्षिणाभ बहवः भ्रषन्ते-- एका देषा पदे दद्दा देयाः इत्यादिना पुनरायेये तु पुनर्भष्कतो रथ शत्यादि भरतम्‌ मरः सुनः समाहिवः पूनर्निष्ठतः सेयं पुनर्गष्- तादिदक्षिणा किमतिदिषटयेकादिदक्षिणया समुच्चीयत उत तां बाधत इति संशयः उभयीदृक्षिणा ददात्याम्पमिपिकीः पोनराधेभिकीबेतयुक्तवात्समु- च्छ्य हृति पूषैः पक्षः ददातीति वतमाननिदशस्य विधित्वामावादाधानकाे पूर दत्तं पुनराधानकाठे दीयमानं मिदिलोभ्ीरि्यनूदयते द्षिणातवहल- पस्य का्ंसैकतवादुपदिषटमतिदिष्टस्य बाधकम्‌

इति शरीमल्सायणाचरयविरविते माधवीये वेदाधपकारो रष्णययुरव- दीयतैततिरीयसेदितामाष्ये पथमकाण्डे पञ्चमपपाफे दवितीयोऽनुबाकः

( अथ प्रथमाष्टके पन्यमप्रपठके त्तीये।ऽतुवाकः)

भूमि््ना चौ्वरिणाऽन्तरिक्ं महित्वा उपस्थ ते देव्यदितेऽगिनिम॑ननाद्मन्नायायाऽऽ- देधे आध्यं गौः प्रभ्रिरकमीदसनन्मातरं पुन॑ः पितरं प्रयन्तैः चिभशद्धाम वि रांजति-वाकपतङ्गायं रिधिथे प्रत्य॑स्य वह पभिः। अस्य प्राणादपानत्य॑नतश्॑रति रोचना व्य॑स्यन्माहिषः सुव॑ः यत्वं ( १)

५६

६४२ शमत्सायणाचायविरवितभाष्यसमेता- [१ परथभकाण्डै ~ ( पनराधनमन्त्ाः )

कृद्धः प॑रोवप॑ मन्युना यदव॑र्त्या सुकल्प॑मभ्े ^ तत्तव पनस्तवोदीपयामसि यत्ते मन्युपरे- पस्य प्रथिवीमनुं दध्वसे आदित्या विश्वे तदेवा वस॑वश्च समाभरन्‌ मनो ज्योतिरजुपः तामान्य बिच्छन्न यज्ञः समम दधातु।

वृहस्पतिंस्तनृतामिमं नो विं देवा इह माद्‌- यन्ताम्‌ सुप तै अन्ने समिषः सप्त निहाः स॒ (२) ऋष॑यः सुत्त धाम प्रियाणि सप्त होत्राः सपधा त्वां यजन्ति स॒प्त योनीरा प्ंण- स्वा परतनं पुन॑रूरनां नि वेततस्व पुन॑र्न .इ- पाऽयुषा पनः पाहि विस्वतैः सह रय्या नि वतैस्वागने पिन्वस्व धार॑या वसिण्धिया विद्वतस्परिं टेकः सलेकः सलेकस्ते न॑ आदित्या आन्यं ज्ञषाणा षिंयन्तु केतः सकैतः सुकेतस्ते आदित्या आश्य जुषाणा वियन्तु विव॑स्वा* अदितिरदव॑जपिस्ते न॑ आदित्या आज्य ज्ञषाणा वियन्तु (३)

(ला जिद्वाः सप सुकेतले नसो दश च) इति छष्णयजुरवदीयतैत्तिरीयसंहितायां प्रथमाष्टके

पश्चमप्रपाठके तृतीयोऽनुवाकः

^

[२५

( अथ प्रथमकष्डे प्वमप्पाडके तृतीयोऽनुवाकः ) भथमद्ितीययोः पनराषेयस्य प्रधानविधिस्तदङ्गगाति निरूपितानि वृतये वाधनिमन्ना भन्नायन्ते =“

मषारचअनु०द] छष्णयजुवैदी यतेत्तिरीयसं हिता ६०्द्‌ ( पनराधानमन्ताः ) कल्पः“ पृपि्रमनेति सरपराज्ञीमिगाहैपयमाद्धाति पचा कुवः रेव पति दक्षिणां यतते मनयुपरोपस्येतीतरान्‌ !› इति आहवनीयसभ्यावसथ्यानिल्य्थैः एते पण्मन्राः तत्र प्रथम एवं प्ठचते-- भमिभम्नेति हे गाहैपत्यपदेश तं दोकवयातमकोऽसि तवर मन्ना बाह- ल्येन भूमिरसि वरिणा वरिम्णा भरेष्टतेन चरि महिला महसेनान्तरिकष- मि हेऽद्ति भूमे तत्पदेशरूमे दषे तवेोत्सङ्गेऽनमेोक्तारं गहपत्याभि यजमा- नस्याद्नयोग्यानसिद्धवरथमाद्धे -अथ द्ितीयः- आऽयं ौरिति अयं गाहूपत्य आदित्यस्सेण गैौग॑मनशीठः प्रभिः धर~ तवरणो जगदाक्रमीत्‌ आकरमणपकार एव सष ्रियते-पुनमातरं ए्थिवीमरत- नदासीदृत्माप्नोदित्यथेः सुवः स्वगरूपं पितरं प्रयन्पकर्ण गच्छनवस्थितः। द्यौः पिता एथिवी मतिति शुत्यन्तरा्भोमौतापितूलम्‌ अथ तृतीषः- त्िधशाद्धामेति आदि्यर्पस्य गाहैपत्स्य संबन्धि भिदात्स्याकं भाम महटतैरूपं तेजो विषेण राजते अह्व प्शदश मृहूता रतः प्श किष भैदिकस्तुतिरूपा वाक्पतङ्गाय पृक्षिवदाकाशसंचारिणमादि्यं सिभिष भभिष- वीत्य; अत एवान्यत्राऽशन्नायते-“ कमिभः पर्वाूणे दिषि देव येवे इ~ त्यादि हे तादृाहपत्य त्वा परति यद्स्माभिरुद्रासनरूपे प्रतिकूखमाचरितं तत्सव मस्य प्रतिक्षिप्‌ मनसि मा रथाः युभिज्वीरारूपामिहासरदीयं हर्दे प्रापय अथ चतुर्थः अस्य प्राणादिति। अस्याऽदित्यस्य रोचना दीपिः पाणादुच्छाससदश- दुदयाद्पानती निःासतुल्यमस्तमयं गच्छन्ती धावाष्रथिव्योरन्तभराति महति मण्डठे सीदतीति महिष आदित्यः सुवः स्व व्यरुषद्यजमनभ्यः प्रकाशितवान्‌ \ आदित्यर्पेण स्तूयमान हे गाहैपत्य तामाद्धामात्यमिप्रायः अथ पचमः यत्त्वा करुद्ध इति हे दक्षिणाभ्ने कृद्धः कोपपराधीनोऽदं तेन मन्युना तवा

१क.ष.ङ.च्‌. 'ते- एनः पु"

६०४ श्रीमत्सायणाचार्थविरचितभष्यसमेता- [१ भथमकाण्डे~ ( पनराधानमन्तराः ) पृरोवप। उवपेति ठिडुत्तमपुरुषः। परोषवानुदासितवानस्मीवि यध्ावर््या समृदच- मावक्षणेन दृरिद्रेणोद्राैतवानस्मीि देशे तव प्रसादात्ततसुकलयं सषु र~ मस्तु पुनरपि त्वां वयमुदीपयामः अथ षष्ठः यत्त इति हे आहवनीय मदीयकोपेनोदरा सितस्य तव यत्तेजः एथिवीमनु- परविश्य ध्वस्तं तत्तेन आदित्यादयः समाहेरन्तु कत्पः-“ मनो ज्योतिजुपतामिति त्रहसतिवत्य्चोपतिष्ठते » इति प्रठसतु- मनो ज्योतिरिति उद्वासनापराधपरिहाराय मनो माननीयममेर्वयोिरष्य- माज्यं सेवताम्‌ विच्छिनमिमं यज्ञे सैद्धातु वृहस्पतिरस्माकामिमं यज्ञं विस्ती- णं करोतु सर्वेऽपि देवा इह कमणि मादषन्तां तृषियुक्ता भवन्तु कसपः- सप्त ते अने समिधः सप्त जिह्वा इत्यन जुहोति इति प्रस्तु सप्त ते अग्न इति हेऽ ठव समिधः सपसंख्याका अधरत्थोदुम्बरपठ- राशामीषिकङ्कतानिहतवृक्षुष्करपणैरूपाः अव एव सूषकरो यथोक्ान्संभा- रान्समन्नकाननुकरम्य, इति वानसत्या इत्युपसंजहार ज्वाखारूपा जिह्वाश्च सप। तथा चाऽऽ्र्वैणिका आमनन्ति कठी करारी मनोजवा सुरोहिता या सुपूभरवर्णा स्फुरिङ्खिनी विश्वरुची देवी ठेडायमाना इति सपर जिह्यः » [ मुण्ड १-२-१४ ] इति ऋषयो मन्त्राः ते यथोक्तसमिलंपादनार्थाः सपरैरूपाका अधरो रूं रत्वा यदृशवत्येऽतिष्ठ इत्याद्यः समाश्नाताः परियाणि धाम स्थानान्याहवनी- यगाैपत्यदक्षिणामिसम्यावसथ्यप्राजाहितार््धियाख्यानि( गि ) सोमयागे वह्िधारकाणि सपसंर्याकानि होता होतृपमुखा वषटूकर्वारो होता परशास्ता ब्राह्मणाच्छंसी पोता नेष्टाऽ्रीभोऽच्छावाकशरेति सपरख्पाकाः। लां यजमानाः सथा यजन्ति अननिषटोमोऽ्यमिष्टोम उक्थ्यः पोडश्यतिरानोऽोरयामो वाजे यश्चेति सप्त प्रकाराः ताहशर्वं॑सप॒ योनीराटृषनीयादिस्थानानि पतेन सर्वतः पूरय

#

११९

पषा ०५अनु ०४] हृष्णयजुैदीयतेततिरीयसंदिता ६०५ ( पुनराधानमन््राः ग.

कलसमः--“ पुनरूणां सह रय्येत्यभितः पुरोडाशमाहूपी जुहोति पुनरूरजेति वा पुरस्तासयाजानां सह रप्ेयुपारटदृनूषानानाम्‌ » इति परथममन््रपादस्तु-- पुनरूजंति हेऽपे लवं मयोद्वासितोऽप्ूजा क्षीरादिरसेन सह पूनरमिवतै- स्वात्ाऽशच्छ इषाऽनेनाऽध्युषा सह पुनरागच्छ असमान्पुनः पूनः छताद्वितः सरवसमादपराघाताहि द्वितीयमन्वपादस्तु-- सह रण्येतिं हेऽ र्या धनेन सह निवरवस प्सा भक्षण हति धातुः विश्वेन प्तायते भक्ष्यते पीयत इति विशरप्ली तादृश्या वृष्टिधारया विध्तस्षरि सर्वषां तृणधान्यरतपिद्पानामुपरि पिन्वस्व सिश्च कल्पः--“ यस्ततीमाद्धीत एतान्होमाज्जुहुयालिकः सेक इति » इति मन्वभयपस्तु-- केकः सठेक इति नवसंख्याका ठेकादिनामका आदित्पासते सर्वे जुषाणाः प्रीपमाणा अस्माकमाज्पं वियन्तु पिबन्तु अत्र विनियोगसंपहः-- चतुर्िभरभिरितयधिरादध्यालश्चिमानलम्‌। दक्षिणधि तु प्वेति यदित्याहवनीयकम्‌ मनस्तूपस्थितिः सप जुहुयादभिहोकफम्‌ पनदरौम्या प्रोडाशममितो जुहुयादथ तृ्ीयमाद्धानस्प लेकाद्या होममन्रकाः » इति इति श्रीमत्तायणाचोरयविरविते माधवीये वेदार्थपरकाशे रुष्णयनुर- दीयतेतिरीयसहिवामाष्ये पथमकाण्डे प्भमपाठके तृतीयोऽनुवाकः ( अश प्रथमाष्टके पवममपाठके चतुर्थोऽनुवाकः ) शिनौ वोर्वरिणत्यौहाऽऽरिषेवैनमा धतत संमा वै जीरयन्तोऽमन्यन्त एतं कंस॒-

क०्द

श्रीमत्सायणाचार्यविरचितमाष्यसमेता- [भमथमकाण्डे ~ ( पूर्वानुवाकोक्तमन्वव्याख्यानम्‌ )

णीरः काद्ववेयो मन्त॑मपस्यत्ततो वै ते जीर्णा स्तनूरपाघ्नत सर्पराियां कम्मिर्गहिपत्यमा दधाति पुननवभेवेन॑मजर त्वाऽऽ पत्ते पृतमेष पथिवीभननायं नोपांनमत्तैतम्‌ ( 4 ) मन््र॑मपद्यत्ततो वै तामन्नायमपानमदत्सरपरा- क्ञियां कम्मिगाहत्यमादधात्यन्नायस्यावंे दध्या अथो अस्यामेवेनं भतिंष्ठितमा धत्ते य- चां कृद्धः परोवपेत्याहापंदनुत एवास्मै तलुन स्वोदीभयामसीत्यां समिन्थ एवैनं यत मन्यु- प॑रोप्तस्येत्यंह देवतांभिरेव (२) एन सं भैरति वि वा एतस्य यज्ञर्छियते योऽग्निं दास्ते वृहस्पतिवत्य्चोप तिष्ठते बहम यै देवानां वृहस्पतिभदंणेव यज्ञ सं . दधाति विच्छिन्नं यज्ञ समिमं दषावित्यांह संत॑त्यै विभ्वं देवा इह माद्यन्तामित्यांह संतत्यैव यज्ञं देवेभ्योऽनं दिशति सप्त तै अभे सारिः सप जिह्वाः (६) इत्याह सतसंस वै संप्तधाश्मेः भियास्तनुवस्ता एवाव रुन्धे पुन॑रजां सह रण्येत्यमित॑ः परोडारामाहुती जुहोति यज॑मा- नमेवोजां च॑ रण्यो चौमयतः परि गद्रणात्या- दित्या बा अस्माह्ोकादमं छोकमांयन्तेऽमु भिक व्य॑तृष्यन्त इमं लोकं पून॑रभ्यवेत्या- ग्निमाधायैतान्दोमौनजुहवुस्त आां्ुवन्ते सवर्ग

भरपा०५अनु०४] छृष्णयजु्वदीयतैत्तिरीयसंहितां 1 ६०१ ( पूरवानुवाकोक्तमन््व्याख्यानम्‌ ) लोकमायन्यः पराचीनः पनराधेयौद्ग्निमाद्‌- धीत स॒ एतान्दोमाहजुयायमिवाऽऽदित्या ऋद्धिमारध्ुवन्तामेवध्नींति ( )

( सेत देवत।भिरेव जिह्वा एताश ६रातिथ )।

इति छष्णयनुरेदीयतत्तिरीयसंहितायां प्रथमाष्टके पथमप्र- पाठके चतुथोऽनुवाकः ४॥

( अथ प्रथमकाण्डे पश्चमपपाठके वतु्थौऽनुवाकः )

चतु्थानुवाके परोक्ता मन्ता व्याल्यायन्ते व्रान्ायपित्यतस्य मन्पद्‌- स्याभिपरयमाह--

भूमिभ्म्नेति भारिपाऽ्नं प्राप्तुमिच्छया

चतसमिकरग्मराधानं विधत्ते--

सर्पा वा इति जीयन्तो जरां परा्तुवन्तोऽन्यन्त कोऽस्या जरायाः प्रती- कर इति विचारितवन्तः तदा कसणीरनामकः कटपत्रो मूमिरित्याधिकं मय~ संधमपश्यत्‌ तन्मन्व साम्यति सर्पौ गीणौः शरी रत्वचोऽपहत्य कोलासूवचः भासनुवन्‌। सपणां र्ती भूमिः इयं पै सर्पतो रा्ीतयन्यज्ाऽऽम्नानाव्‌ तस्मा ऋचो भमिरभम्नेपाद्यस्ताभिराहितो वहिजेरां परित््य नूतनः पूतश्च भवति

तमेव विधिमनूद्य पशंसवि-

पृथिवीति अना्ययेल्युकतला्तताप्तिः उपस्थे ते देवीपयुक्ततवा- दमौ पतिषठवत्वम्‌

यदाह्‌ दहं )परोवप ॒तत्सकल्पमितयक्तियौटस्येवाभेः सानवनायाप्ाप इत्याह-यस्वा कद्ध इति

उदीप्थामसीत्यंस्याभिपरायमाह~पुनस्त्वेति

आदित्या विधे तदित्यदिरभिमायमाह-यत्त इति

उपस्थानं विधत्ते

= स. युक्तरा

६०८ श्रीमत्सायणाचायंविरचितभाप्यसमेता- [रथमकण्डे- ( पूडाडुवाकोक्तमन्नन्यास्यानम्‌ ) पि वा इति वृहसरीब्दोऽस्पामस्तीपि वहसमगिही 1 तं शब्दं पशस्य संदधाितिरा्दस्पाभिमरायमाह-विच्छिन्नमिति देवसंबोधनस्योपयोगमाह- विश्वे देवा इति यञ स॑ततै छता देवभ्यस्त्कथनाय संबोधनम्‌ समिदादिषु सप्तसंख्याया उप्योगमाह- सप्त ते इति समिदादयः स्व पदार्थाः पेकं सप त्त विनिरदश्यन्ते यस्मत््तधाऽश्थिताः प्रायां अनः पियास्तनुवस्तस्माचद्वरोधाय सप्तस॑ख्या | द्ितीयानुवाके विहितयोराहत्योमननौ विनिुद्े-पृनरुजति तृतीयाधाने होमानिधत्ते- आदित्या वा इति आदित्या आधानपुनराधनि अनुष्ठाय सुवर्गे गला तत्र वयतृष्मम्वेषेण तृषां पराप्ताः समृदधिनं पयनिवि मत्वा मूमावागत्य टेका- दिमनरैहैवाऽपिरयेन समृ गताः। ततः पुनरधियादूधवमभ्िमाधाय ठेकारिभि- जुहुयात्‌ दति श्रीमत्सायणाचायैविरविते माधवीये वेदाथैपकाशे कष्णयशवं- दीयतैततिरीयसंहितामाप्ये प्रथमकाण्ड पृवममपाठके चतुथोऽनुवाकः

( अथ प्रथमाष्टके पञ्चमप्रपाठके पन्मोऽनुबाकः )

उपप्रयन्तो अध्वर मन्त वोचेमाभयै। आरे अस्मे च॑शृण्वते अस्य प्रलामनुं त॑र हकरं डद अहयः पय॑ः सरस्रसाष्राम अभिप्र दिवः ककुत्पतिः प्रधिग्या अयम्‌ अपा रेताशते जिन्वति अयमिह प्॑यमो पि ातृमिहोता यनि्ो अध्वरषवीड्यः यमभ॑वानो रग॑वो विरुरबु्वनषु चितं . विभवं विषिंरो उभा वामिन्द्राग्नी आहुबध्य (१)

भृपा०५अन्‌०५] = छष्णयजुर्यैदीयतैत्तिरीयसंहिता। ६०९ ( अन्न्युपस्थानम्‌ ) उभा रासः सह मद्य्य उभा दातारा- विषा ईयीणामुभा वाज॑स्य सातये हवे वाम्‌। अयं ते योनिंकीवियो यतो जातो अरो चथाः। तं जान॑ रोहाथा नो वर्धया रयिम्‌ अभ्न आगर शषे पवस्‌ सुवोर्जमिष नः। आरे बाधस्व दुच्छुनाम्‌ अभर पव॑स्व स्वपा अस्मे वर्थः खवीरथम्र धत्पोप रयिम्‌ (२) मयि अशनौ पावक रोचिषां म॒न्द्रया देव जिह्वयां देवान्॑कषे यक्षि न॑ः प्रावक दीदिवोऽभर देवार इहाऽऽ व॑ह उप॑ यज्ञ « हविश्च नः। अग्निः शुचिवततमः श्यचि- विप्रः शचः कविः शुचीं रोचत आद्॑तः उद॑ग्ने शुच॑ यस्तव शुक्रा भ्राज॑न्त ईरते तव श्योतीश्ण्यचयः आयदा अ॑ग्नेऽस्यायुमे (९) देहि यर्वोँदा अग्नेऽसि वचँ मे देहि नृपा अग्नेऽसि तनुं मे पाह्यग्ने यन्मे तनुर्वा ऊनं तन्म प्रण चित्रावसो स्वस्ति तै पारम॑- शयिन्थानारूवा रात हिमां दुभन्तः स॒मि- धीमहि. वथ॑स्वन्तो वयस्छतं यरस्वन्तो यरा- स्त? सुवीरा॑सो अदाभ्यम्‌ अग्ने सपलद्‌- म्न वर्षिष्ठे अधि नाके सं तम॑ सूर्यस्य वर्च॑साऽगथाः स्षीणा स्तेन सं प्रण

६१० शीमरसायणाचायंविरवितमाप्यसमेता- ` [प्रथमकाण्डे - ( गाहैपत्याहवनीययोरुपस्थानम्‌ )

धाम्नां त्वम॑मे पू्यवर्ना आत सं मामायुषा वर्चा प्रनयं सृज (४) ( आहवे पोष रथम वता सप्र ) इति दप्णयनुर्ेदीयतैत्तिरीयसंहितायां प्रथमाष्टके पशचमप्रपाठके पञ्चमोऽनुवाकः ५॥

( भथ प्रथकाण्डे पृशचमप्पाठके पश्वमोऽनुवाकः )

सपुिरनुवाफैः पुनराधानं समापितम्‌ अथ पृचममारम्प दशमस्य पूषौषष- भरनुवक्कि्ुषस्थान मुच्यते

कल्पः--'' अग्नुपस्थानं व्याख्पास्याम उपतिष्ठत एति चेचमान आहवनी- यंमवोपिछतं वचमदिनयमुततरााहिपुपोत्धाय कवातिमैङृडियोपतितोप्यन्तो अध्वरापिति पदूमिः इति

त्र प्रथमा

उपृप्रयन्त इति श्वर यज्ञमुपपयन्तःप्रपनुबन्तो वममप्रयेऽमिरंतोषा- धैमूपस्थानमन्वै वोचेम वक्तारो मूयास् कीदशापाभये दृरदप्युमरहेणास्पी- मे वचः श्प

अथ द्वितीषा-

अस्व प्रलापिति। अस्यमेः पलां परातनीमनुधुतमनुकूखदीभि गेस्थानी- याम्यो टज्जामङव्व कथिनः पयः कीरस्थानीयं शुकं ज्योप दृहन्ति फदर युकम्‌ सहसस वहुभेनयद्मृ्िं कथपवतकम्‌

अथ वृवीषा-

अभिमि ; अयपञ्चरादित्य्सेण दिवो ब्रोकस्य ककुदुच्छरो मूषा शिर्थानीयः। प्रथिव्याः प्रतिदीहूपाकादिकारिवेन पारकोऽप्ययम्‌ किंच अपां रताति उद्ककायौणि स्थावरलङ्गमश्चरीराणि जराम्निह्पेण जिन्वति भणी अथ वुर्थी-

स, तेति २.स. 'दन्यामा°

१४

प्रत °धञनु०५] = ऊतौयिचवदीयतैतिरीयसंहिता ६११ ( अन्न्युपस्थानम्‌ ) अयमिहेति अयमथिरिहं कणि प्रथमः पथानमूतो षातृभिषीरणाय प~ यतमनिरस्ममिर्षीयि धा्भेते कीदशोऽभिः होता देवानामाहाता भजिष्ठो म~ नुष्येभ्योऽपिशयेन य्टाषवेषु यगिषु ईैडवः स्तुत्यः किंच-अप्नवानक्गको भृगुसंजञकाश्च गुनो वनेषु स्वाश्रमेषु विशेविशे तत्तत्रजाभ्युद्या्भ ममम धित वहुथागाधारतवेन विचि विभवं व्यपे विरुसुवृर्धिशेषेण दीपतिवन्तः अथ पश्चमी उभा वामिति दयं पथमपपाठके व्यर्पाता हे इन्दा युवामृमा- वप्याभिमुख्येन होतुमिच्छामि पुनरपि युवामुभौ सह ॒रानसोऽनेन माद्धितृभि- च्छामि यस्मादवामुभावलानां धनानां दातारौ वस्मदृनरये छामाय मृषा मुभावाहूवषापि अथ षष्ठी अ्यैरत इति देऽतेऽपमहिवनीयपरदेशस्ते योनिस्तव स्थानम्‌ यो- निर्रलिय कतुसतधन्धात्सवैस्मिनध्यूतावनेन होमनिष्मततेः यत आहवनीयपदेशा- ज्जात उद्ूतूवमरोचथा दीप्यसे तं परदेशं जानन्मभ स्थानपित्यवगच्छनारोह अनन्तरमस्माकं धनं वर्धय | कल्पः“ आमूपि पवस इति" पद्भिः सेवसे सेवत्सरे सदर वा इति उपपिष्ठत इति शेषः एतारवमपर रुदर इत्यम व्याख्याताः | तव प्रथमा अग्न आगू श्पीति हेऽ वमस्दायुपि पवते पोषयाम निर्दोषाणि करोषि अस्माकं समनं चाऽऽनय, वैरिसेनां दरे पाध अथ द्ितीषा- अग्ने पवस्वेति हेश स्वपाः दोभनकमां तमसमासु वस्व॑ समीवी - सामर्थ्ये प्रस्व शोधय करं कूव॑न्‌ पृष्ट धनं मथि धारयन्‌ अथ तृतीया- हे पावकम देव रोचमानया मादाधिन्या जिह्वया देवानधक्षि यक्षि अथ चतुर्था शलः क्कोमृगा रसः

सर्वः इक. प. ङ. च. भति सं¦ स. षवहयः |

६१२ शरीमत्सायणाचार्थविरचितभाप्यसमेता- [१ प्रथमकाण्डे ( अन्नयुषस्थानम्‌ ) सन इतिं। हे' प्रवकम्े दीदिवो दप्यमानः तं देवानिहाऽऽनम | अस्मदीयं यज्ञं हविश्वोपगच्छ जथ पमी अभिः इ़चीति अयमभिरतियु्धवतयुक्तः, विपामिमानितलाद्पि सुषिः, विदरदभिमानिलवादपि शुषिः, अस्माभिः सरवतराऽऽहुतः युधो दीप्यते भय षषटी- उदु हति हेऽ तव गुचयः शुद्धाः शुक्रा रश्मयो भ्राजन्तो दीप्यमाना उद्रव्ठनिि अ॑यितारस्तव व्यती प्राप्नुवन्तीति देषः कलः-“आयुदां अन इति सिद्धमा सिधरावसो' स्सतीति चितरावसुना साय मुपतिष्ठत इति पतु आयदा इति आपूरपेय्थः। चतु्यतेषु यजुः सषटमन्यत्‌ अथ यजुरन्तरग्‌- चित्रावसो इति हे चित्रावसो रत्र तथ पारं समाति खत कषेमेण प्रामवानि कल्पैः“ त्रिरवाग्वसुना प्रातर्वाणसो खसति ते पारमशीयेन्धानास्वा श~ हिमा इत्युपस्थाय » इति अर्वागितयादिः शाान्रमन्वः अवरत्यमन्रपारसतु- इन्धानास्तवेति हेश लां समिद्धिरिन्धाना यं शतसंख्याकन्हेमन्तोपठ- कितततवत्सरानयुमन्तो दीिमन्तः समिधीमहि रोके सम्यक््ख्याता मृयास्र कीर ला, बयस्छृतमनस्य कर्तारम्‌ यशर्छृतं कीर्विपदम्‌ अदाभ्यं केना- प्यतिरस्कायैम्‌ वरठिऽधिनकिऽतिपरौदस्वगैविषये सपतदुमभने विरोधिविनाश- नमू कीदृशा वये, षयखन्तोऽ्नवन्तः यशखन्तः कीर्तिमन्तः सुर्वीरासः शोभनपुवरादियुक्ताः कतवः“ चतसः समिध एकैकस्मिलाधाय सं लगमे सूर्य वर्वसाऽथा इत्यनुवाकचोपेणे पस्याय " इति पठसतु- £ १. हे रोषका"। क. "सोचिता स. “त्य्व

भरषा०५अनु०द्‌] रृष्णयनुरवधीयतैत्तिरीयसं हिता ६१६३

( अग्न्युपस्थानम्‌ )

सं त्वमथ इति देऽ त्व सूर्य्य वच॑सा तेजसा समगथा; संगवोऽसि ऋर्पाणां स्तोतेण सेगतोऽस्ि प्रियेण स्थानेनाऽऽ्वनीयदेशक्षणेन सेगतोऽसि हेऽ वं सू्तमानेना अपति मामायुराेभिः संयोजय

अव विनियोगसंहः-

पूस्यरूपस्थानमूपमेत्यनुवाकतः इति

इति श्रीमत्सायणाचायंिरनिते माधवीये वेदा्पकारचे रुष्णयनुरव- दीयतततिरीयसंहितामाप्ये पथमकाणडे पृश्मपपाढके पृशवमोऽनुवाकः

( अथ प्रथमाष्टके प्नैप्रपाठके षष्ठोऽनुवाकः )

सं पस्यामि प्रना अहामिरैपरजसो मानवीः सर्वा भवन्तु नो गृहे। अम्भः स्थाम्भो बो भक्षीय महैः स्थ महो बो मक्षीथं सह॑ः स्थ सहो वो भक्षीयोर्जः स्थोर्जं वो भक्षीय रेवती रम॑ष्वमस्मटीके ऽस्मिनगोेऽस्मिनक्षयेऽभिन्यो- नावि स्तेतो माऽप॑ गात बहीमे' भूयास्त(१) सभहिताऽि विश्वरूपीरा मोजां विशाऽऽ गौप- स्येनाऽऽ रायस्पोषैण सहस्रपोषं व॑ः पृष्यासं मयि वो रायैः श्रयन्ताम्‌ उप त्वाऽग्ने दिवि दिवि दोषावस्तर्धिया वयम्‌ नमो भरन्त एम॑सि राज॑न्तमध्वराणौ गोपामृतस्य वीदि- चिम्‌ वध॑मानभ्स्वेद्मै। न॑ः पितेव॑ सनवेऽभर सपायनो भ॑व सच॑स्वा नः स्वस्तय अनौ (२) स्वं नो अन्त॑मः उत राता

६१४ भीमेत्तोयणोचाविरीवैतमष्यतेमेता- [पशधकाण्ड- ( मार्हपत्याहेवनीययोरुपस्यानम्‌ ) शिषो मवं वरूथ्यः तँ त्व शोचिष्ठ दीदिविः

खम्नायं नूनमीपदे सखिभ्यः : वंुरभिवसै श्रवाः अच्छा नक्षि युमत॑मो रपिं द॑ः। ऊर्जौ वैः प््यान्ूर्जा मा पयत रायस्पोषेण वः पदयामि रायस्पोषैण मा पदतेडाः स्थ मधूकृत॑ः स्योना माऽऽ विंहतेर मद॑ः सीह- सपो धः पुष्यात्‌ (३) मथि वो राय॑ः श्रयन्ताम्‌ तस्स॑वितुरषरण्यं भर्ग देवस्य धीमहि धियो यो न॑ परचोद्य॑त्‌ सोमा- नर स्वरणं कुह वं्णस्पते कक्षीवन्तं ओंरिजभ्‌ कथा चन स्री ने स्वति दाशुषे उपोप मेपवन्यरंय दशर ते दीन देवस्य॑ पृच्यते परि त्वोऽरें पुर षयं विप्र सहस्य धमो धद दिवेदिवे भेत्तारं भद्णुराक॑तः अग्नं ग्रहपतें सुगृहपतिरहं त्वया गृहपतिनां मयास सुगृहपतिर्मया लं

गृहपतिनां मयौ हत दिमोस्तामारिषमा दापि तन्तवे न्योतिप्पती तामारिषषमां शसेऽ- मुष्मै ज्योति्मतीम्‌ ( ४)

( मृयास्त स्वस्तयेऽं एष्यासं धपदंण॑पेकाननि९ राच ) |

इति ₹्णयनुरैदीयतेनिरीयसेहितायां प्रथमाष्टके प्चमधरपाठके पष्ठोऽनुर्वाकेः

भृपा०्भञनु०६] ृष्णयजवदीयतैप्तिरीयसं हिता 1 ६१५ ( गार्हपत्याहवनीययोरुपस्थानम्‌ ) (अथ प्रथमकाण्डे पृचवुमप्पठके षष्ठोऽनुवाकः )1

पष्ठेऽनुवाके गाहपत्यस्य पुनरप्याहवनीयस्य बोपस्थानं सपरिकरमामिधीयतं

कल्पः“ पश्यामि प्रजा अहमिति गृहान्धकषते इति

पाटस्तु-

सं पर्यामीति अहं मनुप्यगरजा इडपजस्श् सम्यकमश्यामि इडा पे- नुस्तस्याः प्रजा अपत्यानीदप्रजसो मनुष्परपाश्च सर्वाः प्रजा अस्माकं गृहै तिष्ठन्तु

कल्पः“ अम्भः स्थाम्भो वो भक्षीयेति गो्मुपतिषठते "' इति

प्सु-

अम्भः स्थेति अम्भः परीतोदकसारं महः प्यं संवैरादरणीयं सहो ब~ करमर ख्ादुतमरसरूपं यक्षीर।दि तत्कारणत्वेन हे पशवसतदूाः स्थ ठतो यु- प्मदीयं तक्षीरादिकमस्माके भक््यमस्तु

कलः“ रेवती रमध्वमित्यन्तराऽधी विषठज्ञपति » इति

पाएस्तु-

रेवतीरिति हे रेषतीः प्रशवोऽसिन्भूढोके गोष्ठे बजविरेे क्षमे गृहवि- शेषे योनौ स्थानविंदेषे रमध्वं करीडभ्वम्‌ इहैव योनौ स्व सर्वदा तिष्ठत इतः स्थानान्माऽपगात माऽपगच्छत मे मद्धमपत्पप्रम्परया बहवो भयास्त

कल्पः“ स^ हिताऽसि विश्वरूपीरिति वह्सपभिभूदति ' इति

पाटस्तु-

सभहिताऽसीति। हे लवं सेहिताऽसि मरा सैयुकोभि विभर९९।- द्रेण स्तने पु वामतो दक्षिणतश्च पुनः पुनर्धोवन्बहरूपवदवमाससे ताक रजौ ्षीरादिरसनिभिततेन मामावि् मतसपमागच्छ गोपतमेन मदीयं बहुषु स्वामि निमित्तीरत्ये मामाविश रायस्मोषेण धनपुष्टिनिभिततेनपि भाभावि् सहससंख्यया पृषटि्यथा भवति तथा युष्मानुष्यास्म्‌ मयि पुष्मदीयानि क्षी- रादिधनान्याभनयन्ताम्‌

कलमः“ उप त्वा दिवेदिव इति तिस्भिगायत्रमिगाहिषत्यमुािषतेऽच तवं नो अन्वम दृति चतङृमिश् दविपदामिः नो बोधि भुभी हवमुरुष्याणो अवा- युतः समस्मादित्येषा तुर्थी मवति ?› इति

तत्र प्रथमा गायती

६१६ भीमत्सायणाचार्यविरयितमाप्यसमेता- ([१परथमकाण्डे- ( ग्यत्याहवनीययेोरपस्थानम्‌ )

उप्‌ त्वेति देशम प्रतिदिने बयं लामुमेमसि उपगच्छाम कं कूवनतः। दोषवस्तः सायं प्रातश्च धिया नमो भरन्त नमस्कारं संपाद्यन्तः

अथ द्वितीया

राजन्तमिति कीदृशे त्वाम्‌ अध्वराणां राजन्तं यक्ञराजं, गोपां गवां पाठकम्‌, कतस्य दीदि सत्येन चोमा, से दमे खर्कीयिऽभिहोतगृहे हिरभि- वैधैमानम्‌ 1

अथ तृतीषा-

सन इति। हेमे वाश्वं नोऽसदर्थं सूपायनः परां शक्यो भव यथा पूत्रर्थ पिता सूपायन्तदवदस्माकं स्वस्तये कौमाय सचस्व समेवेतो भव

अथ प्रथमा द्विषदा~

अने त्वामिति हैमे लं नोऽस्माकमन्तमोऽन्तिकृतमो भव उतापि प्राता शेवश्च सन्वहध्यो वरूथे गृहे नित्ये संनिीहुतो भव

अथ द्वितीया

तै त्वेति।हे वहने शोचिष्ठ दीदिवः शुद्धतम दीप्यमान सखिभ्यः ससीनामस्माकं सुभ्नाय सुखाय नूनं तं परवौकगुणयुकतं लामीमेह प्राप्ुमः

अथ तृतीया

वसुराग्निरिति वसुुमानयमपिवैसुरवरािदवैरदरेणैव भूयत इषि वसु- भवाः हे तादगम्नेऽच्छास्मदभिमृखो नक्षि पप्नुहि द्म्तमोऽतिरयेन दीप्प- मानो रिं दा धने दहि चतूर्थी तु शासान्तरगबा

कस्पः-“ ऊजो वः प्वम्यूनां मा पर्पतेति गृहाने्षते पदन्वा ? इति

परस

ऊज व॒ इति हे गृहगतः प्रशवः कषीरादिरिसनिभिततेन धनपु्ट- ` निमित्तेन [च] पुष्मानहं पश्यामि यूयमपि तथा मां प्रयत हे इहा गावो यूपं मधुतो मधुरषृवकारिण्यः स्थ स्पोनाः सुखकरा दरा अनवत्यो मदो माद्‌- भित्यो मामाशते सहससैख्यया पृटर्मथा भवति तथा यृष्मानुष्यासम्‌ युष्माकं धनानि क्षीरादीनि मपि भयन्ताम्‌

कसपः-^ ततसवितुवैरेण्य सोमान स्वरणं मिनस्य चर्षणीधृतः प्र भि कदा चन स्तरीरसि कद्‌। चन परयुच्छसि प्रि ताश्मे पुरं वयमितयुपस्थाय इति आहवनीयापिति रम्यते

भरा ०५अनु०६ ] छृप्णयनुर्ेदीयतैत्तिरीयसंहिता ६१७ गार्हपत्याह्वनीययोरुपस्थानम्‌ ) तत प्रथेगवमान्नाता- तत्सधितारेति यः सविताऽस्माकर वुदधीः परति तस्थ सवितु्वस्य वर- णीयं तद्ध्मस्तेजो ध्ययिम अथ द्वितीया सोमानमिति बल्षणः परिवृढस्य कमैणः फते स्वामिनसने प्ानौधिज- मुशिजः पुत्रं कक्षीवन्तमृपरं क्ममवैकं छतवानसीत्यध्याहारः तादशं मा- मपि सोमान सोमयागानां स्वरणमुषदे्टारं कुह मिस्य परस मिवेति द्यं ना- बाऽऽन्नातम्‌ अथ पश्चमी कदा चनेति हे इन्द परर्युक्तामर कदाविद्पि स्तरी हिंसको नासि कितु दामे हविदै्वते यजमानाभमुपापेनु अयन्तसीप एव सश्चसि समवे तोऽसि हे मघवनिन्वसददाभे मूथ दनु पुनरपि दैवस्य ते तव दानं प्रच्यते फखोनाथंमस्माभिः संयुच्यते कद्‌ चन परयुच्छसीव्येषाऽन्यत्राऽऽ्नाता अथ सप्तमी प्रि स्वेति सष्टसि षठे मधः सह्यः हे सहस्य बरवनमने षयं लां प्रतिदिनं परिधीमहि परितो धारयाम कीदृशं त्वाम्‌ पुरमभिमतारना पूरकं, विप्रं त्रासमगाभेमानिनै, पृषदर्ण धैरिणम्‌ धरषलमिमवन्व्णं आकारो यस्य तादशम्‌ भह्गुरावतो भज्ञनशीरन्यापरोपेतस्य रक्षसो भत्तारम्‌ कल्पः-“अग्र आयूंषि पवस इत्याभिपावमानीभ्यां गाहपत्यमुपतिष्ठेऽ गृहपत हृषिः पुत्रस्य नाभ गृह्णति तामाशिषमाशति तेन्तवे इत्यनातस्यागुष्मा दति जातस्य » इति आभिपावमान्यौ लन्यत्राऽऽ्तते मन्वान्तरपायसतु- अग्न इति हे गृहपाखकाम्न गृहपतिना तवमाञनुगृहणीतोऽहे शोभनो गृह पृतिभयासम्‌ तथा गृहपतिना मया पूजितस्ं गृहस्वामी भूयाः कियन्तं का- छम्‌ तै हिमाः। दिमकब्दोपटक्षितदेमन्ततैसदित।ज्शतसेवत्सरान्‌ अहं त्त उतत्स्यमानपुत्सेतानाय ज्योरिष्पतीं वरहमवच॑सयुक्तां तामाशिषेमायुररोगयेध- याभिवृद्धिरूपामाशासते एवममष्मे जाताय केवद्ादिनान्ने १. दा

५८

६१८ शरोमत्सायणाचा्यैविरचितमाष्यसमेता- [१ भथमकण्ि ~ ( गाहेपत्याहवमीययेोपस्थानम्‌ ) अत्र विनियोगसंयहः~

से पपक्ष गृहानम्भः स्थ गोष्ठमुपतिष्ठते

रेवान्तराऽ्ी जपति संहिता वत्सकं स्परशेत्‌

उप त्वा पथि वहिन प्ण्मनैरुपविषते

अज पक्ष्य गृहसत्सवतुभिः पूर्पावकम्‌

उपस्थामाम्न इत्यस्मातथिमं पोपतिष्ठते » इति

दृति शरीमत्सायणाचा्विरकिते माधवीये वेदाधपकाे रष्णययुवेदीप- तैतिरीयसंहितामध्ये पथमकाण्डे पशवमपपाठके पषठोऽनुवाकः ( अथ प्रथमाष्टके पृशवमप्पाढके सप्वमोऽनुवाकः ) अधंजञो वा एष योऽसामोपप्रयन्तों अष्वर-

मित्याह स्तोम॑मेवास्म॑युनक्ुपेतयांद प्रजा वै पराव उपेमं लोकं प्रजामेव पञनिमं लोक- मुषैतयस्य प्रत्नामनु द्रतमित्याहे प्रवरो धे लोकः प्रतः सुवर्गमेव लोक ४समारोहत्यभि- मधौ दिवः ककुदित्याह मूर्धानम्‌ (१ ) णवे. समानानौं करोत्यथे। देवलोकादेव म॑नु- ष्यलोके प्रपि तिष्त्ययामिहे प्र॑थमो धायि धातभिरित्याह म्ल्य॑मेवैन करोत्य॒भा वामि- द्रागनी आहुषध्या इत्याहोजो बलमेवाव रन्धेऽ्यं ते योनिंक्रलिय शत्यांह परावो बे रथिः पनेवाव रुन्धे पद्मिरुप॑तिषठते षड्‌ वै (२) ऋतव कुष्ेव प्रतिं पिति पदभ

पपा०५अनु ००] रष्णयजुवदीयतेनिरीयमंहिता ६१ ( प्मानुवाकीक्तमन्वव्याख्यानम्‌ )

सुततराभिरपं तिते द्वादस सं प॑यन्ते द्वादशा मासाः संवत्सरः सैवत्सर एव प्रतिं तिष्ठति यथा वै पुरुषोऽश्वो गौ्जीवित्यिवमग्निराहति जीय॑ति संवत्सरस्य परस्तादाग्निपावमानीभि- प॑ तिष्ठते पुनर्नवमेवेनमजरं करोत्यथों पुना- त्वोप॑ तिष्ठते योग॑ एवास्यैष उप॑ तिष्ठते (३) दम॑ एवास्यैष उपतिष्ठते याच्छैवास्यैषोप॑ तिष्ठते यथा पापीयाजेय॑स आहत्य नमस्यतिं तादगेव तदयवा अग्नेऽस्यार्युम दहीत्याशाऽ- गदा चष वर्चोदा अग्नेऽसि वचोँ मे देहीत्य वर्चोदा ह्येष त॑नूपा अग्नेऽसि तनुव मे पाही- त्याह (४) तनूपा दषोऽग्ने यन्म तनुवा ऊनं तन्म पृणिरयाह यन्मे प्रजायै पना मनं त्म पूरयति वापैतदांह चित्रावसो स्वस्ति तै पारम॑ङ्ीयेतयांह राभिर्वै चित्राधसु- रथय वा एतस्यै पुरा बराह्मणा अपु मेवावं रुन्ध इन्धानास्त्वा रातम्‌ (५) हिमा इत्याह रतायुः पुरषः इतेन्धरिय आयुष्येवे- न्दे प्रतिं तिष्टत्येषा वै सूर्मीं कर्णकावत्यः तयां स्म वै देवा अचुराणा रातह स्तृ -

न्ति यदेतयां रमिध॑मादधांति वजमेवेतच्छै- तक्नीं यज॑मानो भ्रात्रन्याय प्र ह॑रति स्त्या अच्छ+म्बटकार ^ सं त्वम॑गने सूर्यस्य वर्चसाऽ-

अछम्बदरकारमिति ैदिक्पठः।

६२० श्रीमत्सायणाचार्येविरचितमप्यस्मेता- [१ परथमकषण्डे- ( पच्चमातवाकोक्तमन्त्व्याख्यानम्‌ )

गथा इत्यहितत्तमसीवमंप्रंयासमिति वाय-

तदह त्वम॑ग्ने सूर्यवचां अभीत्यांहाऽऽकषिष॑मे- वैतामाास्ते ( ६)

( पृषीन९ पवा एष उष॑ तिष्ठते पीतय दातमहृ\ षोडश ) इति छृष्णयजु्ैदीयतेत्तिरीयसंहितायां प्रथमाष्टके पश्चमप्रपाठके सप्तमोऽनुवाकः

( अथ पथमकाण्डे प्मपपठके सप्तमोऽनुवाकः ) सप्तेऽनृवाके पञ्चमानुवाकोक्ता भ्रा व्याख्यायने उपपरत्यादिमन्तसं- वोपस्थनेन व्योि्टोमे विवृसश्चदशादिस्तोमवदिहोतरेऽि स्तोमयोग उपचथैत इत्पाह- अयज्ञो वा इति यः सामरहितः यज्ञ एव भवति कणमेददाृति- भेदा निष्पन्ः सामतषः सतोमः तै चासिलभिहोतरे मन्वरयेन सेपादृयापि उपरब्दसाविते द्वीयति- उपेत्याहेति प्रजाः प्वश्च मरोकमुपगच्छन्त तस्मा्यजपानोऽप्युपशा- वदसामध्ासजां परुभोपेतय तदुक्तं भृटोकमुतैति परलशब्दशूवितमाहु-- अस्य प्रलामिति स्गलोकस्य पिरंतनत्ेन प्रलशब्दूनिततानेन शब्दन स्वगौरोहो भवति ूरधरबदपृथिवीशब्दाभ्यं सूचितं द्यति-- असिमूर्ेति मर्ान मरेष्ठमनं यजमानं समानानां समानजातीयानां मध्ये करोपि अपि दवठोकादागत्य मनुष्पोक एव प्रतिष्ठितो भवतीत्यर्थः मथमश्दसचितं ददीयपि--अयमिरेति इन्द्रस्य बरामिमानित्वाद्मेभ तेजोभिमानित्ाच्छब्ददयेनोमयप्रापिः सूच्यत इत्याह--उभा वामिति मन्वत रयिशब्दं व्याद्े--अथं ते योनिरिति

पपा ०५अनु ०७] छष्णयजुर्वेदीयतैत्तिरीयसंहिता 1 ६२१ ( पञ्चमानुवाकोक्तमन्वव्याख्यानम्‌ ) ू्वोत्तरषद्काभ्यां पतिदिनमुपस्थानं विधतते-- पिमरुपतिष्ठत इति उपपयन्त इत्यादिकं पूवैषश्क्म्‌ अभ्र आयी स्यादिकमुत्तरषट्ूकम्‌ पूवषटूकेन मथा प्रतिदिनमूषस्थानं दरदत्तरेणापि प्रपि काटविशेषं विधत्ते यथा वरै पुरुष इति पुरुषादीनां पिरकलिनेवघरेः संवत्सरे प्रपां जरां निवाय नूतनशरीरं योधथितुं संवतसंराटवपपस्यानम्‌ अभिदेवतायाः पवमा- नेदेवतामाशच संवन्धिन्य फच आभिपावमान्यः यप्यननिरेव रोधकतवासवमान- स्तथाऽपि शोधकत्वोपापेरन्यत्वममितरतय निरशमेद्‌; विहिवमुषस्थानं चतुषमनूध पशंसति-- उपतिष्ठत इति उपतिष्ठत इति यदेष पएवास्यभिर्ोगो यजमानिन सहा- नुमालानृयाहकरूपः संवन्धः तथा दमो दाहादिटक्षणोपद्रवनिवारणम्‌ वाँ धनादियाजा कंच--यथा टोके कश्िददद्ो धनिकाय ॒रकिपिदुपापन- मानीय नमस्कारं करोति तादरगिदुमुपस्थानम्‌ अयमिह प्रथमो धामि धातृभि- रिति मोग उक्तः। भरे बाधस्व दुच्छरनामिति अनिष्टनिवारणम्‌ अथानो वर्धया रमिमिति माच्जा मन्तं वोचेमाम्नप इतयुपायनम्‌ बथाणां यनुपामथसिदधि दृशंयति--आय्दा इति तनुशब्देन परजा पशवश्ोपटक्षिता इत्यभिमेय व्य चे-अभने यन्म इति चिवावसुपदस्यार्थं वाक्यतासर्ये दशैयति-- चिच्नावसो इति नकष दिषूपं चिवरममिञ्पक्ततया वसत्पस्पामिति रात्रि- धिवावसुः अब्युटिः पमातान्तः हेमनततैं रत्ेदीषतन परभाते भविष्यतये- वेति कदुाचिदूत्र्षणा भीता जतः पारमशीमेति पा्ेनया पभातं उमे शातसख्यां परशंसति-- इन्धाना इति अस्य मन्वस्योपस्थानि समिधाने विनियोगं सव- कार उदाजहार--“ इन्धानास्त्वा रात\ हिमा इत्युपस्यमेन्धानासवा शत हिमा अभेः समिदस्यभिशस्त्या मा पाहि सोमस्य समिदसि परेस्याम्‌ एथि यमस्य समिदसि मृत्योर्मा पाहीति चतस्चः समिध एफेकसिनाधाय 2? इति तरोप स्थानाङ्गंपस्तावेन मन्नो व्याख्यातः ` दल. द्वे यथा जीरधति तथाः क. च, ड. 'थाऽ्ैवादिः स. पनाय 4क. घ.ङ, च, शसि" ख. "रा मा पहि 1६ स, दत्व"

६२२ श्ीमत्सायणाचारयविरचितभाप्यसमेता- [१ प्रथमकाण्डे - ( फचमानुवाकक्तमन्वव्याख्यानम्‌ ) अथ तस्यैव समिदाधानाङ्गलं विध्ते-- ( एषा वां इति वन्ती ठोहमथी स्थुणा पूर्णा सा क्णैकावती छि- बवती अन्तरपि ज्रन्वीत्य्थः तत्समनिषमृक्‌ एकेन प्रहारेण शतसंख्या कातमारथन्तः शराः रातह अराणां मध्ये तादृशनेतयर्ा देवा ह्नि अनया समिदाधानेन शतध्ीमेनामृचं वजरं तवा धैरिणं हन्तुं पहरि भेच्छ- म्बटृकारं सवस्य विनाशो यथा भवति तथेत्यथैः सतै नाश्ामवेन वि- सीणैतापा सृत्यथैः सं लममर इतयर्धनभेगणकथनं खस्यापि तत्माथेनयित्याहृ-से त्वमग्न इति द्वितीयार्थे सं मामायुपेति पानमिति दृ्ीयति-प्वमग्न इति इति श्रीमतसायणाचायदिरदिते माधवीय वेद्‌थमकाशे रष्णयजुवै- दीयतैततिरीयसंहिवामाप्य प्रथमकाण्डे पशचम्पपठके सप्तमोऽनुवाकः

( अथ प्रथमाष्ठे पमप्रपाढकेऽधपोऽनुवाकः ) सं प॑रयामि प्रजा अहमित्यौटे याव॑न्त एव माम्याः परावस्तानानेवावै रन्ेऽ्मः स्थाम्भो षो भक्षीयत्याहाम्भो चैता महैः स्थ महं वो भक्षीयत्याह महो दैत सह॑ः स्थ सहौ वो भक्षीयेतयांह सहो चैता ऊर्जः स्थोर्जं वो भक्षी- येति ( ) आशहर्जौ यैता रेव॑ती रमध्वापि- त्याह प्रावो पै रेवतीः पशूनेवाऽऽमन्र॑मयत इहेव स्तेतो माऽप॑ गातेत्याह श्वा एवैना अन॑- पाः कुरत इश्कचिद्रा अन्योऽभिः प्वि- दन्यः सथहिताऽपषिं विभ्वरूपीरिंतिः वत्समभि मराप्युेवेनं धत्ते पडुवितमेनं कुरुते प्र (२)

क... च. अलम्ब

1

भा०५अनु ०८) हछृम्णयजुवीयतैतिरीयसंहित। ६२३ ( पठलुवाकोक्तभन्त्रन्याल्थानम्‌ )

वा एपेस्माष्टोकाच्चवेते य॒ आंहवनीयमुप- तिष्ठते मार्ईपत्यमुपं तिषठतेऽस्मन्नेव लोके प्रतिं तिष्ठत्यथो गार्हप्यायेव नि हैते गायत्रीमिरुपं क्ते तेजो वे गौयत्री तेज॑ एवाऽऽतमन्ध- तेऽथो यदेतं तृचमन्वाह संत॑त्यै गार्हपत्यं षा अनु द्विपादो वीराः प्र जौपन्ते एवं विद्रा- द्दिपदभिर्गा्िषत्यमुपति्टे ( ) आस्यं वीरो जायत ऊजां व॑ः परयाम्धूर्ना मा परयते- त्यांहाऽशिष॑मेवैतामा शास्ते तत्स॑वितुवरेण्य- मित्याह प्रसूत्यै सोमान स्वशणमित्याह सोमपीथमेवावं॑रुन्धे छणुहि ब्षणस्पत इत्याह बक्षवर्च॑समेषावं रन्धे कदा चन स्तरी- रसीत्यांह स्तरी रातिं वसति (४) एवं विद्रानभिगंपतिष्ठते परि तलाऽगने परं बय मित्याह परिधिभवैतं परिं दधात्यस्क॑न्दायागने गृहपत इत्याह यथायजरवैतच्छतः हिमा इत्याह रातं त्वां हेमन्तानिन्धिषीयेति ववि. तदाह पुस्य नामं गरह्णात्यन्नादमेवेनै करोति तामारिषमा शसि तन्त॑वे ्योतिष्मतीमितिं बूयायस्यं पुत्रोऽजांतः स्या्तेजरब्येवास्यं बह्- वचसी पुत्रो जायते तामारिषमा रासिऽमुषमै ज्योतिप्मतीमिति ब्रयायस्य पुतो जातः स्यात्ते- ज॑ एवास्िन्बद्मवचंसं दधाति (५)॥

६२४ श्रीमत्सायणाचाय॑विरचितभाप्यसमेता- [पथमकाण्डै- ( पषठानुवाकोक्तमन्त्रन्यास्यानम् ) (ऊ बो भक्षीयेति प्र गह्युप वसि व्योहिमतीमिकाननि धयं)

इति ष्णयनुदीयौततिरीयसंहितायां भथमाष्टके पञ्चम पाठकेऽषटमोऽनुवाकः <

( अथ प्रथमकाण्डे पञचमप्रपादकेऽष्टमोऽनुवाकः ) अष्टोऽनुषके पष्टानुवाकोक्ता मन्या व्याख्यायन्ते केहपजस् इतनेन पदेन गवाशवद्यो विवक्षिता इत्यभिपरेलयाऽऽह-सं पश्यामीति ` अम्मोमहःसहऊ्ज शबैगेवाूपटक्षणं युक्तमित्याह-अम्भ इति रेवतीरब्देन विवक्षत क्षीरादिधनमासामस्तीति ब्युत्तिममिपरेत् व्याव रेवतीरिति आमन््कवगृह इत्यथैः सत्यनेन भ्टवजीवनं माऽ गतित्यनेन वियोगामावश्च पयत इत्याह-दहै- येति। वत्ससर्शं पिधतते-

इष्टकविदिति इष्टकामूपधाय यथा कमिद्भिश्वयते तथा परशुमुषधाषा- न्योऽभनि्ीयत इतयलेक्षते तथा सति वत्ससरशोन परुमूषधायाभिधितो भवति | गाहैपत्पोपस्थानं विधत्ते प्रवा एष इति ^ सुगो टोक़ आहवनीयः ?? इवि भुयन्वरात्तुपस्था- नदितष्ठोकपच्युतिः सा गाहैपत्योपस्थानेन समाधीयते किंचाऽऽहवनीय एव तालं गाहैपत्यमुपतिष्टमनः खपतिषठतिदधचर्थं कवठ तमपरपरति उप ताऽ इत्माधयालतिस कचो पिधने-

गायतरीभिरिति पजपरतिमुखादाभिना सहोयनववद्रायत्यास्तेजस्वम्‌ तृचानुवचनमविच्छेदाम्‌ अग्ने तं इत्याद्य प्तिसो द्विपदा विधतते-गाहैपत्यामिति पयतेति रोडा्शारथलं दृदपति-ऊर्जा इति सवितृसोमवरसशब्दानाममिपायमाह- तत्सवितुरिति स्तरीरसि नेति निपेधस्यामिप्रायमाह- कदा चनेति अन्धकारयुक्ता रािशोरवृधरिकादिवाधयुक्ततया स्तरीरि- छुच्पते विदानुपस्थाता ताद्रशीं रात्रिं नाधिवसति, कितु सुखकरीमिलर्थः। ` एक्म्ड्क्कसं

पपा ०५अनु०<] छम्णयनुरवदीयतैततिरीयसंदहिता ६२५ ( प्ठानुवाकोक्तमन्वन्याख्यानम्‌ ) प्रि धीमहीतिषिङ्गान्मन्तर एवभमिरस्कन्दनार्थः परिधिरित्याह-परि त्वाऽग्न इति। मन्बरस्य स्टा्थतां द्दौयति-अग्ने गृहपत इति हिमशब्दो हेमन्तवाचीत्पाह-रात५ हिमा इति तन्तवेऽमुष्मा इत्यन नामग्रहणं विधत्ते पतनस्य नामेति एं पम्‌ अनुतनपुतरविषयस्तन्तुरन्द उत्रनपूवधिषयौऽदःगब्द्‌ इति व्यवस्थां - सति--तामाहिषमाश्ञास इति अथ मीर्मासा। तृतीयाध्यायस्य तृतीयपदि चिन्तितम्‌-- ^ दे्योपस्थीयतां वद्विरिवीन्दाग्योरविकलपनम्‌ समुच्चयो वोत शकर एकोऽधचिः कैवरोऽथवा विकल्पः भुतिविङ्गाभ्यां गुणावृ्या समुच्चयः | भृतिः शक्तयनुसारेति शक्र एकोऽत्र लिङ्गतः दाक्तिरुकता शरुतिः शीमा दष्क भुत्यनुमाप्कम्‌ भैराकाङ्ष्ातके वधि श्रुतयाऽप्नौ केव स्थितिः » इवि देन्या गाहष्यमुपतिक्षते इति श्रुते « कद्‌¡ चन स्तरीरसि नेन सश्चसि दादषे ?› इत्यसावृगन््री तत्रेन्वस्य प्रकाशनात्‌ हे इन्द तं कदा- चिदपि घातको भवात किलाह दत्तवते यजमाना प्रथि इत्यर्थः | तवेन्दभकाशनसामध्यैरूपािङ्गान्मन्स्येद्धविषयक्रियासाधनतवं मम्यते यदतो मन्व इ्दरभरधानकक्रियायाः साधनं भवेत्तदानीमनेन मन्वेणेन्दपकाशनं व्यर्थं स्थात्‌ तस्मदितम्मन्वकरणकक्तियां परतीनद्रः प्रधानमिवयेतादृशवुदुध्युषाद्नं टिङ्ग- विनियोगः काऽ्तौ क्रियेति विरेषजिज्ञासायमिच्योपतिष्त इत्यनेनाविरुद्पद्‌- द्ूपेण वाक्येनोपस्थानक्रियायां पर॑वसानं कियते तथा सथैन्दभननेणिन्दमु- पृतिष्ठत इत्ययमर्थः प॑वस्यति तथा गाहैपत्यमित्यनया द्वितीयान्तपररूपया / शरुत्या गाहैपत्यस्य पाधान्यं गम्धते तच्च गुणभूता यत्किचिक्करणकक्रियामन्त- रेण संभवति ततस्तादृरशीं कांविक्किपां त्प्राधान्धमिव्येतादृश- ख. "पत्यः प्रधाः

७९

६९६ भीमल्सायणाचायंविराधितभाप्यसमेता- [परमकै (पूवोक्तोपस्यानस्यागिहोवाद्गताप्दर्शनम्‌ ) बुद््युतादनं भुतिविनिषोगः द्योपिष्ठत इति पदेन मन्तरविरेषक्रिपावि- रोषयोः पयवत्तानं मवति तथा स्यिन्देण मन्वेण गारहपत्यमुपतिष्ठत इत्यर्थो भवति तदेवं श्रतिटिङ्गयोरविरोधे सति परमाणत्वारिरेषादव्रीहियववद्विकत्प इत्येकः पूवैपक्षः इनद्रगाहपत्ययोः प्रधानत्वाविरेषादुपस्थानस्य गुणलास- तिप्रधानं गुणावृत्तिरिति न्पायेनेपस्थानावृत्या भ्रुतिदिद्गपोः समुच्चय इति दवितीयः पर्वपक्षः शुतिषिनियुञ्जाना वसतुसाम्यमनुपृतयैव विनियुङ्क्ते अन्यथा वह्निना सिशचत्‌, वरिणा दृहेदित्यपि विनियुच्येत तत उपजीम्यतेन रिङ्गस्य प्रनखत्ादिन्धे एव मन्ेणोपस्येय इति तृतीयः पूवैपक्षः देन्रमतस्य गार्हपत्ये मष्यवृत्या शकयमाविऽपि गौणवृत्ा राकिरस्तीति निवेशन इ्यसिनुदाह- रणे पूरमव दूतम्‌ तथा सति सपर्यामवरतपतिवन्धामावानिर्िा तिः शीं विनियुङ्क्ते ठिङ्गं तृ पिरम्बे मन्वपदान्यदौ स्वाभिेयमर्भ परति- पादृषन्ति तव ऊर्व मलस्य समर्यं निहप्यते पश्ात्सामध्यैवशात्साधन- स्वाविनी प्राधान्यवाविनी शतिः कलते सा भरुतिभैननेणे्मुपतिषठेतेति विनियुङ्क्ते तथाब प्रलक्षभुतौ सवमिप्रेपतिपादनविनियोगयोर्मष्यवरविनौ सामध्यनिरपणशुतिकलयनव्यापारौ स्त॒ इति पावत्यात्तया लिङ्गं बाध्यते प्रत्कषशुतिषिनिथोगवेकायामटन्धासकवेनाप्रापरं लिङ्ग कथं बाध्येतेति शङ्कनीयम्‌ भविष्यलािपतिबन्धसभैवाष बाधलात्‌ शरुत्या विनियुक्तस्य भन्सय पुनर्बिनिपोगाकाद्क्षापा अनुद्पादविनियोजकं चिङ्गं कथं प्राप्स्यति | तस्मद्रहपतयोपस्थाने मन्व: पर्यक्षभुतया विनियुज्पते , इति श्रीमत्मायणाचायंविरविते माधवीये वेदा्पफाशे एष्णपणु- दीयौततिरीयसंहितामाप्ये प्रथमकाण्डे पृशचमपपाएकेऽ- छएमोऽनुवाकः ( अथ प्रथमाष्टके पचमप्रपाठके नवमोऽनुवाकः) अग्र होति यदेव फिं यज॑मानस्य स्वे तस्यैव त्तः सिशचति प्रजनने प्रजन॑न हि वा अभिरथोष॑थीरन्तंगता दहति तास्ततो १क.स.ष.ड, कल्य

=

१, 4

प्रपा ०५अन्‌०९] ृष्णयजुवेदीयतत्तरीयसंहिता ६९७ ( पषेक्तपस्थानस्यगरहोवाङ्ताप्र्नम्‌ ) भरय॑सीः प्र ज।यन्ते यत्सायं जुहोति रेत॑ एव

तत्पिश्वति प्रैव प्रातस्तनैन जनयति त्रत सिक्तं ल्ाऽविछतं प्र जायते यावच्छो वै रेत॑सः सिक्तस्य (१) त्व रूपाणि विकरोति तावच्छो पै तत्पर जायत एष वै देव्यस्ता यो यज॑ते बह्लीभिरुपं॑ति्ठते रेत॑स एव सिक्तस्य॑ बहुशो रूपाणि वि करोति प्रैव जायते श्वःश्वो भूयान्भवति एवै विद्वानभिमुंपाति- छतेऽहदेवानामासद्विा्िरसंराणां तेऽ॑रा दे वाना वित्तं वेयमासीततेन स॒ह ( ) रा भाविंशन्ते देवा हीना अमन्यन्त तैऽपञ्यन्ना- भेयी रातरिराकनेयाः पराव इममेवामि* स्तवाम न॑ः स्तुतः पञुनपुन॑दस्यितीति तैऽभिमंस्तु- वस पमः स्तुतो रात्रिया अभ्य॑हरमि पय रारजत देवाः पञन्वित्वा कामा४ अकुर्वत एवं विद्वानभिमु॑पतिक्ते पञयुमान्भ॑वति [ ३) आदित्यो वा अस्माछ्लोकाद्मं छोकभेत्सौऽभं लोकं गत्वा पन॑रिमे लोकमभ्॑धयायत्स इमं लोकमागत्यं गरत्योरंबिभेनपृरतयसंय॒ुत इव हयं लोकः सोऽमन्यतेममेवाभि स्तवानि समा स्तुतः सवर्ग लोकं गमयिष्यतीति सोऽग्निमं- स्तौत्स प॑न स्तुतः पवग लोकमंगमययः [४] एवं विद्रानाभभपतिषटते छवर्भमेव लोकमेति

६२८ श्रीमत्सायणाचार्यविरचितभाष्यसमेता- [प्रथमकाण्डे (पूकतोपस्थानस्थागनिहोनाङ्गता्ीनम्‌ )

स्व॑मायुंतेयमि वा एषोऽघी रोहति एंनावुपति्ते यथा सहु वै धेयानभ्यारुढः काम्यते तथां करोति नक्तमुप॑ तिष्ठते प्रातः सं हि नक्त वतानिं स्यन्ते सह श्रय श्श्व पापीयाश्थवाऽऽस्तते ज्योतिषां अभिस्तमो रानिव ( ५) नक्तं पतिते ज्योिंपैव तम॑- स्रष्यपस्येयोऽनीशनपिस्थेया३ श्याहर्नु- ष्ययिन्नै योऽदरहराहत्यायैनं याच॑ति हन्यै तप्पाच्छत्यथ को देवानररहर्याचिष्यतीति तस्मान्नोपस्थेयोऽथो खल्वांहुराशिपे वै कं यज॑मानो यजत इत्येषा खकु वे (६) आहि तामेराशी्यदभिमंपतिधते तस्मांदुपस्येय॑ः परजा पतिः पृशून॑प्रजत ते स्वा अहोरात्रे प्रावि शन्ताज्छन्दौमिरण्व॑विन्दच्छन्दोभिरेपतिष्ते स्वमेष तदन्विच्छति तत्र॑ जाम्य॑स्तीत्याहु- योऽहरहरूपित इति यो वा अभनि परत्यङ््‌- पतिते प्रतयैनमोपति यः परार्विष्व॑दप्र- जयां पञ्चभिरपि कवातिर्यद्श्वोरपतिष्ठते नैनँ परत्योष॑ति विषव॑द्रजयौ पसुभिरोति ( सिक्स सह भवति यो यत्स्‌ पङामिसपोश )

इति छृष्णयजुर्वदी यतेततिरीयसंहितायां प्रथमाष्टके प्चमप्रपाठके नवमोऽनुवाकः ९॥

भरपा०५अनु ०९] छृष्णयनुर्वेदीयतेत्तिरीयसंहिता ६२९ ( पूवौक्तोपस्यानस्यगनिहतराङ्गमद्धेनम्‌ ) ( अथ प्रथमकाण्डे प्श्वमपपाठके नवमोऽनुवाकः ) नवमेऽनुवाके पूवोक्तिपस्थानस्या्िहोवाङ्गता पदश्यैते तव तावदभिहोषं विषते अग्निहोत्रमिति वाक्यान्तराविहितेन पयोद्धियवाग्वादिव्रव्येणाभिहोतर- नामकं होमं कूयौत्‌ यजमानस्य क्षीरपम्तिकं यहवमभरौ, हृतं तदविनशषति कितु तस्यैव यजमानस्व तत्छं मूतवाऽवतिष्ठे तद्वस्थानं दृष्ानेनोप्पादयति- रेतः सिञ्चतीति यथा भजोतदके योनौ सिक्तं रेतोऽतिषषते तभाऽभेः प्रजननूपतवात्तसिमन्हुवमवतिषठते नन्‌ वद्विसमीपे प्राप्तानां दरम्पाणां दाहः पतयक्षणोपरभ्यत इत्याशङ्कन्याऽऽह- अथौषधीरिति। यथपि षमफाठे दवाः स्वसमीपं प्राप्ता ओषधीरदहति तथाऽपि दग्धास्ता ओपधयो वृष्टिकाठे मयस्य प्राथ तस्मास्जननोऽभिः काठद्यं विधत्ते यत्सायािति सायेकाङीनहोमेन सेचनम्‌ प्रातःकाटीनहोमेनोसादुनम्‌ विहिस्याभिहोषस्याङ्गमुपस्थाने विधतते- रेतः सक्तमिति रोके योनौ सिक्तं रेतो विश्वकपणा यदि विक्रियेत तद्‌ भैव प्रजोततिरासति त्वा यावन्ति र्पाण्युदिश्य रेतो पधं क~ रोति तावन्त्ुसथन्ते अत्रापि यजमानो देवैरनशृहीतस्वशा वतो विविधकपक- रणाय वह्मीमिरुपरिष्ठते अयमुपस्थानकमैषिभिः एतव्नुवादैने पदूमिरपापिष्ठत इत्यादिमन्रविषिः उपस्थानं प्रश॑सति- स॒ प्रेवेति उपस्थाता प्रजामुत्ाद्य परतिदिनमृत्तरोत्रं धनादिभिर॑ते प्रकारान्तरेण प्रदसति- अह्दवानामिति पितं पर्वरन्थं पयुरूपं धनं, वेधतः प्र दभ्यं योग्य, तदुभयं देवदरम्यमप्हत्य तेन सहस्रा रारि पाविशनन्धकारे करापरि गवाः। ततः पशहीना वयमिति सिय्यन्तो देवा उपायमप्यन्‌ रावः परकाशाधिक्याद्रा- तिरातनेयी अप्नः परास्वामित्वालशवोऽप्पाभेयाः स्ततः सोऽनिरभ्यो देवार्थं रवरिरध्याहत्याहूरमिरक्ष्य वान्पशूनिरारजनिरगमेयत्‌ कामान्मोगान्‌ 1 पुनः प्रकारान्तरेण प्रशंसति-आदित्यो वा-इति

६३० श्रीमत्सायणाचायंविरवितमाप्यसमेता- [१ पथमकषण्डे- ( पूोक्तोपस्थानस्यागनिहोनाङ्गताभ्रवर्ंनस ) पूनरपि प्रकारान्तरेण परेसति- अभि वा इति एनावाहव्नीयगारहपत्यौ उपतिष्ठत एषोऽ उभव्भ्या- रोहति स्ववशो करोति यथा टोके कथितूर्वमधमः सनकं कामयेऽहं धा दिना रेष्ठ उत्तमं पदमम्याहृढो भविष्यामीति तथाऽयं यजमान उपस्थानेन ख~ स्मोततमं पदं करोति तस्मादुपस्थानं प्रशसतमित्पथः अव केवित्मातरभनरनोषस्थेय इत्याहुः अन्ये तु कदाविद्पयुपस्थेय इति सिदाततिनस्तु सरवदारप्युषस्येय इति ततर प्रथम पूषैपकच ददपति- नक्तमुपारि्ठत इति रत्रौ मतान्यनषेमानि कमणि संपज्न्ते संकी- णौनि भवन्ति अन्धकारे केन केथमनृषटितषिति ज्ञायते यथाशासमनृषटितो प्तविशेषः प्रेयांसद्विपरीतभेतापरीयान्‌ तावु सहैव तिष्ठतः तवाम्नावुपस्थि~ ते सत्यभ्िना ज्योतिषा रातिप्रयुक्तं तमोदोषं तरति तस्मालक्तमुषस्येयः अ~ हनि तु तमोदोषाभावानोपस्थेय इत्येकः पपक्ष: द्वितीयपक्ष विचारपुरःसरे दृशौयति~ उपस्थेय इति प्टुतिषिवाराथा ठकि मनुष्यायैव तावद्रह्े यः कोऽपि दरिद्रो य्कितिज्जम्बीरफठादिकमुपायनमाहत्य ततः परतिदिनमेनं राजानं प्रति क्षभधनादिके पदि याचति तदा याचकक्तं राजानं प़ीडपत्येव तथा सति को नाम महाप्रमावानदेवन्मतिन पावितुमहंति याच्ना वेदमुपस्थानम्‌ आयदा अभऽ्ायमे देरीत्पादिमन्तेु तत्मवीतेः तस्मदुभिः कदाबिद्षि नोषस्येय इति द्वितीयः पूषक्षः। सिद्धान्तं दीयति अथो सत्वाहुरिति अथोचा्दः पूर््ष्यवृच्यथः। अदिप पै खा- पक्ितं सवंमाशासितुमेव कँ प्रजापतिसदशं सर्वदेवासकमारै प्रति यजमानो यजत इत्यभिज्ञा हुः केऽपि रज्ञभिवृत्तिमविजञापाकाण्डे देहि देही- सक्ते सतयुपरोधो भवति यदा तु परशंसप। विनोदेन वा परितोपमुलाय याते वदानीमृत्लाहयुक्तो यामितादप्यतयन्तमधिकमेष ददाति, तदवदाहितामिम॑नैरुपस्या- नमेव पाच्ञा। सा बहुविधपरशंसापूषैकावालोपरोधाय भवति किततपन्त- प्रितोषायेव तस्मात्सायं प्रातश्च वद्िरुपस्येय एष कग्मपस्यानं प्ररंसपि-

१1१

भप र५भनु०१०] छृष्णयनुैदौयतत्तिरीयसंहितां ६६३१ ( प्रवस्यतो यजमानस्योपस्थानमन्त्र दपूीमासाद्गमन्त्रा्च ) प्रजापतिरिति अहोराग्देवताभ्यामन्तधौपिताः १्वश्छन्देयुकमननैर- न्वि्टाः सन्तो उन्धाः तस्माच्छन्दोभिरुपस्थानं विन्टवस्वन्वेषणाय भवति तदुपस्थानस्य परतिदिनकर्तव्यतामुलयति- तन्नेति उपस्थातुरभी्टपाथैनासद्धावादुपस्थेयस्य सतुतिसद्धावाच्च तवो- पस्थाने कस्यापि जाम्पारक्पं नासि उपस्यामेरायामीपत्तिरश्वीनमुखत्वै विधतते- यो वा अभिमिति। [ प्रत्यङ्‌ ] परदुः तथा सत्यभनिरेते न~ मानं परत्पोपति प्रातिकूल्येन दहति ( प्राङ्‌ ) पराहूभुख; तथा सति पज मानः प्रजया पद्मि विष्यह्ढेति वियुक्तो भवति कवातिरयङ्ढियेषतिर- श्वीन इव

हति श्रीमत्सायणाचयंविरविते माधवीये वेदार्थप्रकाशे कष्णमजुरव- दीयंतेततिरीयसंहिताभाप्ये पथमकाण्डे पञ्चमप्रपाठके नवमोऽनुवाकः

( अथ प्रथमाष्टके पञ्चमप्रपाठके दशमोऽनुवाकः )। मम नामं प्रथमे ज॑तवेद्‌ः पिता माता च॑ दृधतुरयदग्ने तत्वं विं्राहि पुनरा मदैतोस्त- वाहं नाम॑ बिभराण्यग्ने मम्‌ नाम्‌ तव॑ जातवेदो वास॑सी इव विवसानौ ये चरावः आयुषे तवं जीवस वयं य॑थायथं वि परि दधा- वहै पुनस्ते नमोऽग्नयेऽप्रतिषिद्धाय नमोऽ- नोधृष्टाय नम॑ः समाजं अपाः ( ) अभिनरदद्रया विश्वजित्सहैन्त्यः शरेष्ठो गन्धर्वः त्लपितारो अभे देवास्त्वामांहृतयस्त्वद्िवा- . चनाः। सं मामाद्वा सं गौपत्येन सहिते मा

५३२ धोमत्तायणाचायविरचितमाष्वसमेतां- [१थगकाण्टे-

( परवत्स्यतो यजमानस्योपस्थानमन्त्र दरदीपूणीमासङ्गमन्त्राश्च ) भाः अयमभनिः अ्रष्ठतमोऽयं भग॑बतचमोऽय^ संहससात॑ः अस्मा अस्तु शवीर्थप्‌ मनो श्योतिरजुषतामान्यं विच्छिक्नं यज्ञ समिमं द॑धातु या इष्टा उषसो निम्च॑श्च ताः सं दधामि हविषां प्रतेन॑ पथं॑स्वतीरोष॑धयः (२) प॑स्वदरीरुधां पय॑ः अपां पय॑सो यत्पय- स्तेन माभिं्र सर प॑न अन्नँ बतपते वतं चरिष्यामि तच्छकेयं तम्मै राध्यताम्‌ अग्नि५ होतारमिह त५ हव देवन्यक्षियांनिह यान्हवा॑महे य॑न्तु देवाः स॑मनस्यमांना वियन्त दैवा हविषों मे भस्य कस्तव युनक्ति सत्वां यनक यानि धर्मे कपाठा॑न्ुपाधै- न्वभि ( ६) वेधसः पूष्णस्तान्यपि वत इन््रवाय्‌ वि पंथा अभिन्नो घर्मो जीर- दयत आततस्तदंगम्पुन॑ः इध्मो वेदिः परि. धय॑श्च सरवै यत्तस्याऽऽयुरनु सं चरति चरथ॑ सिरडत्न्तवो ये वितलिरे इमं यज्ञ स्व~ धेया ददन्ते तेधां छिन्नं प्रत्येतद॑धामि स्वाहा धर्मो देवार अप्येत ( ४)

( भवढ ओषधय उपचिन्वन्ति पशच॑चल्ारिश्श्च )

इति शष्णयलुर्ैदीयतेततिरयपंहितायां प्रथमा्टफे प्रथमप्रपाठके दरमोऽनुवाकः १०

प्रा ०५अनु०१०] रृष्णयजुवदीयंते्तिरीयसं हिता ६३द्‌ ( पवतस्यतो यजमानस्योपस्थानमन्व्रा द्रीपू्ीमासाङ्गमन्तरश्च ) ( अथ प्रथमकाण्डे प्श्मपरपाठके दृामोऽनुवाकः )

दृशमानुवाकस्य पूैमगि प्रवरस्यतो यजमानस्याग््युपस्थानमन्वरा उत्तरभागे केविददपू्णमासाङ्गमन्तश्वामिधीयन्ते। कलये -'पवसथमेष्यन्रहाधीन्तमधिहीति ज्वठत उपतिष्ठते "' इत्युपकरम्पोकतं परान्मे शस्स्य पाहि तान्मे गोपायास्माकं पुनरागमादित्पाहवनीये मम नाम प्रथमे जातवेद्‌ इति " इति

तत्र पानित्यादिमन्वः शाखान्तरगतः मन्ान्तरषाठस्तु-

मम नाम प्रथममिति बाज्षणस्य नाद्यं विदयते देवदचयज्ञदत्चादिक- मेकमुपाध्यायदीक्षितादिकमपरम्‌ अत एव श्ुधते-^ तस्मदृद्िनामा नल्िणोऽ- धकः » इति तवाध्यापनदिर््य परवृ्तवादुपाध्यायादिकं चरमम्‌ अभे जन्मकाठे माताम रतत्यदिवदत्तादविकं प्रथम्‌ है जातवेदो मम यलथमं नाम तच धारय कियन्तं काठम्‌ पुनरा मदैतोः मदीयपुरागमनात्‌ अहमपि तव नाम्‌ पारयागि त्वमत्र धरकल्यं निहैरनमदीयं कारये कुरु वना- धारिणो मम गन्तव्यदेशे वैक्यमेव संभवतीत्यर्थः

क्पे“ अभ्यत्याहाभरीन्समधिहीति अवरत उपतिष्ठते » शतयुपक्रम्योकतं मम नाम तव जातेेद्‌ इति चतसृभिराहवनीयम्‌ " इति

तव प्रथमा

मम नाम तवेति हे जादो पम देवदत्तादि मोम तव दद्वादि नामेरयेवं ये नामनी विपरिवृ्यान्योन्यवाससी पिपर्थयेण वस्तानाविवेदानीमावां चरावः अत ऊर्व ते नामनी त्वे चाहं पनरपि यथायथं सदीयं हन्या विनाम तवैव मदीये देवदुततादिनाम मदीयमेव यथा भवति तथा विपरिवृत्य प्रिदधावहै एवं सत्पायुधधधैनादिंपरच्या पशस्तजीवनं भवति

अथ द्वितीया

नमोऽ्नय' इति अपरतिविद्धाय केनविद्ताडिताय अनाधृष्य कैना- प्यतिरच्छताय सघ्राने संहतदीप्तये जपाढः शरणां सोदुमशक्यः वृह- द्रया अपरिमितानः विध्रजितसर्वस्य जेता सहन्तमः स्वयं सहिष्णुः भेष्ठो गन्धर्वः संगीतादिकटाषिधयास्तिकुशटः 1

अथ तृतीया-

त्वसितार इति धमेव पिताः पाटको येषां देवानां तलिवारः

८५

|

६६४ श्रीमत्सायणाचार्थविराचितभाप्यसमेता- [१ पेथमकाण्डे ~

( प्रवतस्यतो यजमानस्योपस्थानमन्ना दुरीपूणीमासाद्गमन्वाश्च ) भाप्ता आहूतो येषां देवानां ते तवामाहूतयः तापि हृताः सत्यो देवांस्तव न्तीतर्थः समेव विषेण वाचनपरख्यापाथिता येषां ते वद्विवाचनाः दहेऽ्मे मां दुौयुषा सेधाः संयोजय गौपत्येन गवां स्वामिन संमोजय सुहत सुषु हिने पृर्पार्थं मा धाः, मां स्थापय |

अथ चतुर्थी

अयमाग्निरिति भशस्यानां मध्येऽतिकायेन श्रेष्ठः पनरपि वाद्यानां मप्येऽति्येन बरेष्ठः मेष्ठतमः ग्च्छब्दः पौराणिकैव्यौख्यतः-

द्यस्य समयस्य दभुसय यशसः भियः शानैराग्ोभैव षण्णां भग इतीरणा » हति उलन भयं वैव पूतानधिगतिं गतिम्‌

येति विधामधिधां वाच्यो भगवानिति? इति

शमेन भगवान्भगवत्तमः सहससेर्पाकस्य धनस्य सनितारो दातारसे- प्वतिशयेन दता सहस्यसातमः ताशस्यरः परसाद्द्सम यजमानाय महं सोमनं सामर््यगस्‌ु

केलः“ लकां वेदति परवसेनि्नो जनान्यातयति पणानन्निति भेष्पोप- स्थाय मने व्यौतिजुपवामित्याहधिं जुहुपात्‌ " इति

नितीमनतियिमारभ्य नवीं तिथिमतिकम्य प्रवसि सत्ितद्वगन्तव्यम्‌ त्र धो जनानति मन्वोलन्यताऽ्रवः |

मनो ज्योतिरिति। पूवप पमिभृमनतयनुवाके व्याख्यातम्‌ या उपः प्रातः-

काटोषलक्षिता आहृतः, याश्च निम्र्वोऽस्तमयकाठोषठक्षिता आहृत इष्टा इेयजमनरनुष्ठिता मपा लन्तरिवास्ताः सा आहृतीरनेन पूतेन हषिषा रंद्‌- * धामि अबिच्छिनाः करेमि।

अग्दुपस्थानमतपिषयः पृैमागो गतः अथ दािकयजमानमन्ादिषिषय उततरभाग उच्यते

कल्पः“ पयस्वतीरोषधय इत्यप अवचिभलयुपरशति वा » इति

पणस्तु

पयस्वतीरिति स।खाची पयःशञदः ओषधयः पयस्व्ः सारवत्यः

स, वीरस्य स. नाभाग स, भन्रादिषि'।

परषा०्भअनु०१०] छष्णयजुर्वदीयतैत्तिरीयसंहिता ६५५ ( प्रवत्स्यतो चजमानस्ये पर्थानमन्त्ा दुहीपूणमासाङ्गमनत्राश्च )

वीरुधां ठतानां सबन्थि यतये। निर्गतं क्षीरं तदपि पश्वत्साखत्‌ अपां मध्ये यलयः सारं यच पयसो गवादिक्षीरस्य प्रयः सारंतेन सरिण सर्मणहे दन्द मां संसजन रंमेोजय।

अग्ने अतपत इति कलपः--““ दषिणिनाऽऽहवनीयमवस्थाय वतम प्यन्समुदरं मनस्ता ध्यायत्पथ जपति अग्ने त्रतपते बतं चरिष्यामीति ब्रा्तणः इति

मन््रशेषस्तु-“ तच्छकेयं तन्मे राध्यताम्‌ 1! इति

तदुव्रतमनुष्ातुं शक्तो भूयासं, मदीये तद्रतं समृद्धं मवतु

अग्नि होतारमिति कल्पः-“ अभ्रिः होतारमिह हव इति हवि- िहप्यमा।णमभिमन्तयेते हृविनिवैपणं वा पत्रमभिमूृरात्यमि वा मन्येते ?१ इति |

मन्वदपस्तु-“‹ देवान्यक्ञियानिह यान्ह्वामहे यन्तु देवाः सुमनस्य माना वियन्तु देवा हविषो मे अस्य ?' $ति

इह कर्मणि देवानामाहातारं तमश्चिमहमहयामि इह करमणि पानदेवानु- दिश्य जुहमस्तानपि ज्ञियन्देवानादयामि आहूतश्च ते देवाः सौमनस्य प्रप आगच्छन्तु आगतम मेऽस्य हविषो मदीयमिदं हविियन्तु भक्षपनतु

स्तवेति कलपः-अथ यज्ञं युनक्ति करवा युनक्ति तवा यृनक्तिति सर्वै विहारमनुवीक्षते ? श्वि

हे यज्ञ कः प्रजपतिः सर्वव लां युनक्ति पोग्म करोति वसमादृत्राि "एव तवा युनक्त

कल्पः-“ उभ कपाविमोचन जपतः ? इति उभवप्यध्वमुर्यनानैौ

मन्व्प्ठस्तु-

यानि घर्मं इति अं मन््ोऽप्यधवयकाण्ड आम्नाततासथमप्षठके व्याख्यातः वेधसो ब्रह्मसमा एष्णः पोषका कतिजो यानि कपाटानि बह्मा वुपस्थाप्रयन्ति तानि सर्वाण्यपि व्रते समति सतीन्दवाय्‌ विमुञ्चताम्‌

अभिन्न इति अथ परामशचि्तम्‌ त्च कल्पः-“ यदि कपाटे भिनत गायेनिया ता शताक्षरया संद्धामीति तत्सेधायोपरि गरहपतये धार्यमाणममिज्‌- हुयान्मनो च्योतिषुतामित्ययेनद्पोऽभ्यवहेद मिनो ष्मो जीरदानुरिति ११ इति

मन्नरेषसतु-“ यत॒ आततस्तदगन्युनः इध्मो वदिः परिषियश्च सवै यज्ञ स्पाऽऽयुरनृतवरन्ति इति __

६६६ श्रीमत्सायणाचार्यविरवितभाप्यसमेता- [१ पधमकण्डे ~ ( ्वतस्यतो यजमानस्योपस्थानमन्त्रा दबपूर्णधासद्गमन्नाच ) धम दीः दतोऽयं कपालविङेपः स्वं मिलते प्रतीयमानोऽपि मन्ध सामध्याद्भिन एव भिनत्वदोषे नाऽ्वहति यसाद्यं जीरदानुः जीरं जीवनं पुरोहाशद्रेण यन्तस्य ददातीति जीरदानुः यो न्यं जीवयति कर्थं स्वयं मिनो भवेत्‌ अभिनत तदाकारः कुतो भावीत्यारद्कनयोतरमृच्यते- मतो यस्मान्मृदरुपात्कारणादात्त उतनः पूनस्तत्कारणमगनाप्नोदवः कारणरूप मृदाकार एव प्रतीयेते तु कार्याकारः तद्परतीतावपीप्मादयः स्वस्वाका- रेण पतीयमाना यक्पुरुपस्पाऽध्युरनत्य संचरन्ति जयखिषटादिति। फलः-“अथान्पत्सस्छत्य कपाठेध्वतिसूगेलयिभ्यत- न्तव इति "› इति मन्बेषसतु-“ ये वितिरे यज्ञ स्वधया ददन्ते तेषां छिनं प्रते सहामि स्वाहा परमो देवा अप्येतु !› इति चतुर्थकाण्डे परजापतिनसाऽन्धोऽच्छेत हइत्यसिननुषाक इृष्टकोपधानार्था यत्ततनुनामकाल्लयसिशन्यन्ता आम्नाताः तन्मन्तपरतिपादया यज्ञतनव इह वन्तु स्थानीयाः यथा तन्तुभिः परो निष्पाद्यते तथा तासानवो यज्ञं विस्तारयन्ति ते तन्तवो यज्ञनिष्यद्काः येऽप्युलिगादयः खया हविषेमं यज्ञे द्नतेऽनृति- न्ति तेषां प्रजपृत्यादीनां यज्ञामिमानिदैवानामृलिगादियज्ञाङ्गानां मध्ये यत्स क्प पिच्छिलं तदेतत्मतिसेदधामि अवः स्वाहा सुषु परतिरंहितो घर्मो दो मनञङ्गविेषो देवानप्येतुपर्नोतु अवर विनियोगः भमम प्रवत्स्यन्ति मन््ेतुनरामवः ममेत्ययितुम॑नैर्मनस्तत्र जुहोति हि गतमभनरुपस्थानं न्वा प्रासङ्िका अथ पेतयाचामति स्वामी ददपूनिमयोरपः अघने पागभिपाश्स्थो जदि हविस्तथा निरुप्यमाणं संमन्त्य कसा यज्ञे युनक्ति हि यानीति मुच्यमाना कपालन्यनुमन्वयेत्‌ अभिनोऽम्ु किपेदधिने कपाटं चरथ इत्यतः कपाटान्तरमादृष्यादितिः प्रासङ्खिका गताः » इति १.१. ड. च. नु छल सं२ च. "वपि क्ञ। दस. ततः

शे

धपा ०५अनु ०११] रप्णयजु्ेदीयतैततिरीयसंहिता ६६७ ( काम्ययाज्यापुरोनुवाक्याभिधानम्‌ }

इति श्रीम्सायण चा्विरदिते माधवीये वेदाथैप्रकारे रुष्णयनुर- दीयतैतिरयसंहितामाष्ये पथमकाण्डे पञ्चमपपादके दु शमोऽनुवाकः १०

वैश्वानरो न॑ ऊत्याऽप्र यातु परावत॑ः। अग्निरुक्थेन वाह॑सा ऋतावानं वेश्वानरघ्- तस्य॒ ज्योतिस्पतिंम्‌ अजस्रं षर्ममीमहे वैश्वानरसयं द्‌ भसनाभ्यो वृहदरिंणादेकंः स्वपः स्य॑या कविः उभा पितरा महय्॑जायता- निर्यावाप्रथिवी मूररिरेतसा पृष्ठो दिवि पृष्ठो अग्निः पृथिव्यां पृष्ठो विश्वा ओ॑धीरा विवेश वैष्वानरः सहसा पृष्ठो अन्निःसनो दिवा सः (१) रिषः पात नक्त॑म्‌ जातो यद॑ग्ने भुव॑ना व्यरूप॑ः पश्यं गोपा इर्यः परिमा वेष्वा नर बर्हण विन्द्‌ गातुं युयं पात स्वस्तिभिः सदा नः तम॑ग्ने शोचिषा रोजुचान रोद॑सी अपृणा जाय॑मानः त्वं देवार अभि- संस्तरमुओो वैश्वानर जातवेदो महित्वा अस्माफैमन्न मवं धारयानामि कष्रमनर* खवीर्म्‌ वयं जयेम रातिन सहसि ैशव- नर (२ ) वाज॑मग्ने तवोतिभिः वेभ्यानरस्यं सुमतौ स्याम राजा हिकं मू्वनानामभिश्रीः। इतो जातो विश्व॑मिदं पि चे वेश्वानरो य॑तते

६६८

श्रीमर्सायणाचाय॑विरचितमाष्यसमेता- [भरथमकाण्डे- ( काम्ययाज्यापुरोनुवाक्याभिधानम्‌ )

रयेण अवं ते हेडौ वरुण नमोमिरषं॑ यत भिंरीमदे दर्विः क्षय्स्मम्य॑मसुर प्रचेतो राजज्ननाशसि रिश्रयः कृतानि उदुत्तमं वरण पाज्॑मस्मदवौधमं वि मध्यम श्रथाय। अथां वयमादित्य ( ६) वते तवानागसो अदितये स्याम द्धिकाग्णो अकारिषं जि प्णोरश्व॑स्य वाजिन॑ः परमि नो पुसां करप ण॒ आयि तारित्‌ द॑धिकाः उव॑सा प॑ टीः सूर्यं इव ज्योतिंपाऽपस्ततान सहसाः सौतसा वाज्य पृणक्तु मध्वा सामि- मा वचाशपि। अग्निम भवैः मरतो यदध वो दिवः सुम्नायन्तो हवामहे आत्‌ नैः (४) उप॑ गन्तन या वः द्भ शरामा- नाय सन्तिं त्रिधातूनि दाप यच्छताधि अस्मभ्यं तानि मरतो वि य॑न्त रपिं नो धन वृषणः सुवीरंम्‌ अदितिनं उरुष्यत्वदितिः शर्म यच्छतु अदितिः पातवश्॑सः महीम्‌ पु मातर शतान्य पलीमवपे वेम तुषिकषत्रामजरन्तीमुरूची स्शामणिमदिंतिर शप्रणींतिम्‌ सत्ामांणं परथिवी यार्मनेहसरं ङमणिमदितिर भुप्रणीतिम्‌ देवीं नाव स्वरित्रामनांगसम्ैवन्तीमा रंहेमा स्वस्यं

4

भपारभजनु ०११] छृष्णयनुदीयतेततिरीयसंदिता ६३९

इमा नावमाऽरंह रातारितरा रात- स्फयामू अच्छिद्र पारयिष्णुम्‌ ( )

( दिवा संहसिणंवैधानराऽ्दतय नोनेहैुशणिगकानपि\ शतिश् )। इति ृष्णयलुर्वदी यतैतिरीयसंहितायां प्रथमाष्टके पश्चमप्रपाठक एकादशोऽनुवाकः ११

देवासुराः षर पूमभिरपपरयनतः सं वैशवा्पय्॑ः सं धवागीतयहधिहवं मम नामेशधानर एकदश ॥११॥ ` ` इवापुराः कृद्धः सं पश्यामि सं कषयामि नक्तमुष गन्तनकपश्चाशत्‌ ॥५१॥ हरिः ॐ॥ इति रष्णयजुदीयतत्िरीयसंहितायां प्रथ माष्ठके पञ्चमः प्रपाठकः

( अथ प्रथमकाण्डे पञचमप्रपाटक एकादशोऽनुवाकः ) 1

अथान्तिम एकदृशानृवाके कम्पा याज्या [पुरोनुवाक्या] उच्यन्ते इ्टि- काण्डे त्रिहविष्का काविि्टिराम्नायते-

धवेशवानरं दादृशकपां निरवद्ारुणे चरं दधिकाष्णेो चरुमभिदास्यमानो यङरशानरो द्वादशकपाटो भवति संवत्सरो वा अर्धैभानरः सेवत्सरणेवेन९ स्वदयत्यप पा वणे हते वारुणेनेवेनं वरुणपाशाृश्वति द्भिकराध्णा पुनाति » [से का० २प्र०२अ० ५] इति।

अभिशस्यमानः पातकारोपेण दृष्यमाणः वैशानरशन्देन संवत्सराभिमानी केथ्िदूभिरुच्यते तेनैव संवत्सराभिमानिनैनममिरास्तं स्वात्मानं स्वदयति चन्धृ- भ्यो रोचयति वर्णं वण्यैमानमारोप्यमाणं पाप्मपहेते विनाशयति पापिनं च~ दूष्वा नेतुं पस्ारितो यो वरुणपाशस्तस्मदिनं स्वात्मानं वारुणयागेन मोचयति 1 दधिक्रावदेवकेन यागेन स्वात्मानं पृतं करोति

चोदकपापां दक्षिणां बाधितुं दक्षिणान्तरं पिधत्ते.

स. -प्ाप्तामन्वाहर्यद्‌*

४४० श्रीभत्सायणाचार्थविरचितमाष्यसमेता- [१भथमकाण्डे ~

हिरण्य दक्षिणा पक पै हिरण्यं पनयवेनमायमस्यानं भवति [६० कार २१०२७०५] हइति।॥

आद्यमततं योग्यं मृदम्‌

अस्यामि प्रथमहविषो याज्यापरेनुषावेमायुममानि तारि विकतिपतानि तत्र प्रथमयुणे पूरोनुवाक्यामाह-

वैश्वानर इति विषां नराणामुपकारी धैानरोऽभिरूत्या रक्षणनिमितत परावतो दूरादपि देशद्राहापापणसमर्भनोक्यनोत्थानपूवैकेणाऽऽगमनेन नोऽ- स्मान्मायतु प्ागच्छतु

याज्यामाह-

ऋतावानमिति भै्वानरमीमहे वयं प्राप्युमः | कीम्‌ ऋतावानं सुत्यवन्तम्‌ कतस्य यज्ञस्य ज्योतिषोऽी्फटपरकाशकस्य प्रतिं पाकम्‌ 1 अजस घर्म निरन्तरं दीप्यमानम्‌

द्वितीययुमे पुरोनुवाक्यामाह~

वसवानरस्येति कविवुिमानेफो मजमानो वेशवनररैषन्विनीभपो दस नाभ्यः क्रियाभ्यो बृहृन्पहाफटमरिणा्मापनेत्‌ अपशब्दः कर्मवाची शोभ नमपः स्वपः स्वपसो मावः स्वषस्मम्‌। पैन खपस्ेन यैश्ानरपागस्य शोभनकर्म- वेने; छान्दसो हिङ्गव्पत्ययः। जयमभिधममिरूपौ पपूतरेवस्कौ खफीय- मतापितरावुभौ महयंछेकपल्यौ कुवनछयमजायत तस्मदेतीयकरमणे। महा- फलं युक्तमि्यथैः |

साज्यामाह-

पृष्टो दिवीति प्र इत्यत्र सकाररोष्ठानसः अथमभिर्िवि खुष् आदित्यह्मेणावस्थितः पृथिव्यां दाहपाकपमकाशकारिविनायस्थितस्तथा फलपा- ककारी सन्धः संबद्धः श्वा अप्यैपधीराविवेश वैशानरोऽभिः सदसा वठे- सृष्टः संबद्धः ताष्शो नोऽस्मान्दिवा रिपो रिसकातापालनक्तं रत्रायपि सोऽस्मायातु

तृतीययुमे पुरोनुवाक्पमाह-

जातो यदञर.इति हेऽ लं जातमत्र एव भृषनानि व्यख्यः सतेजसा दिरेषेण ख्यापितवानति गोषाः पौ परामिव यथा गेषाठकोऽनायि

प्रषा०५अमु०११] छृष्णयनुेदीयतेत्तिरोयसेहिता ६४१ , _ (-काम्ययाज्यापुरोनुवाक्यामिषानम्‌ ) भेव पृदरेतदीय इति ख्यापयति तदत्‌ कीटशस्तम्‌ इर्य इरामनमदंति परव्मा परितो गन्ता यद्स्मदिवंविधरवं वतो हे पैशवानर्‌ ब्रह्मणे परिवृढाया- कर्मगे गातु मार्भं विन्द्‌ ठमख 1 यूं खस्तिभिः भेयोभिः सदा नोऽ्सा- नपात रक्षतत यूयमिति बहुवचने पूजार्थम्‌ याज्यामाह- त्वमग्न इति हेमे लं शोह्ावानो मूं दीप्यमानो जायमान एव रो- दसी द्ावाष्थिव्यौ शोबिपा दप्याऽ्रणाः सर्वतः पूरितवानसि ` 1 हे जातवेद उतनजगरेदिनैशानर तवं महित्वा खमहिम्ना देवानृलिजोऽभिशसतेः प्रपादमुशचो मोचितवानति चतुथंयुमे पुरोनुवाक्यामाह~ अस्माकमिति दे्येऽसकं क्षत्रं पाठक पुर्षे मववतसु धासयनधेषु स्थापयेन्धसमानं कुरु कीटं क्षतम्‌ अनाम्यनमनशीठे कस्यमिद्पि नम-~ स्फारं करोतीतथ; अजरं जररहितम्‌ सृषीयमभपसामध्यम्‌ हे वैश्रा- नर पवोतिभिस्वदीभैः पारर्वपमपि शातसहससेख्योपेते वाजम जंभेम याज्यमाट- वैश्वानरस्येति वयं वैधानरस्य भुमतोयनुहवुयौ स्पाम तिष्ठेम अभि- $ प्रा््नीरयंवरश्ानरः सर्वषां भवनानां राजा हिकं प्रकाशकः खदु इत एव करणाञ्जातमान् एवेद विं विच विशेषेण प्रख्यापयति अयं वैश्वानरः भूवैरूमेण यतते दिवा परवत अत एवान्यतराऽऽम्नावम्‌-“ उधतं वावाऽदि- त्यमभिरनु समारोहति *” इति तान्येतानि चतवारि युणानि श्रूयमाणेषु सव ष्वपि वैश्वानरपागेषु इच्छया विकस्पयन्ते पैधानरलिङ्गस्थ साधारणत्ाद्िरे- परिद्गानां स्षटानामदृशैनात्‌ यदि कञचित्ववुदधया बिरेषटिष्ग सष्षममु- छेकषेत वदा तदनुसारेण व्यवस्थाऽसतु द्वितीषहविषः पुरोनुवाक्यामाह- अवते हेड इति हे वरुण ते देदरसव क्रोधं नमस्कौरेखेपेहे शमयामः। येभि्जषिरेषेहविर्िश पुरोहाशादिपिसेमेहे रामयामः। हेऽसुर शतुनिरसनक्षम <

2४२ श्रीमततायणाचाय॑विराचितमाप्यसतमेता- [प्रकाण्डे ( काम्ययाज्यापुरोनुवाक्यामिधानम्‌ ) हे प्रमेतः प्रृषटवित्त हे राजन्दीप्यमानासम्यभस्दृनुगरहार्थ क्षयनिह निवसन- स्माभिः छृतान्येनांसि शिश्रथः छथ याज्यामह्- उदुत्तममिति हे वरुणोत्तममृत्तमा्गे दिरति स्थापितं त्कीषं परमुररुष्म श्रथय विनाशय अधममधमाङ्गे पादप्रैरे स्थातं पाामवरृष्य विनाम मध्यं मध्यप्रदेशे स्थापितं पादं विच्छेद्य 1 अय प्राशा्रयविनाशानन्तरं हे आदित्य सूर्यसश वरुण वयमनागसः प्रापरहिवाः सनस्तव वरते खकीपकर्पणि अिवेयेऽखण्डितल्वाय स्याम्‌ योग्या मवेष्‌

तृतीयस्य हेकषिषः पृरोनुषाक्पामाह-

द्धि क्राष्ण इति द्यि क्रामति पाप्नोति दुभिक्रावा, एतनामके द्धि पिषः कमिदेवविदैषः अभ्मिरियन्ये तस्य देवस्याकारिषमह कष कतवान- सि कीटशस्य निष्णोरजयश्चीरस्पाधस्य व्यापिनो वाजिनोऽन्रवतः स॒ देवो नेऽसाकं मुखं सुरमि करकरराद्रियसमृदधिपदनेन सुगन्धोपेतं करोतु अस्सकमायूषि प्रतारिपलवर्धपतु

वाष्यापाह~-

दधिका इति अयं दधिका; पञ्च कषनिषाद्पतवतुिवणैः पश्विधामभनुष्यानावतान स्वतो विस्तारयति किं छता रवसाऽनेन स~ योज्य यथा स्यो षयोतिषा-रमिना पूरसमादाय वररतावपो विस्तारयति वद्र तू कीटो दधिक्राः सहृसभख्याकं धनं सनोति ददातीति सहस्रसाः तथा ातसाः ब्राजयजनवान्‌ भवौ कर्मो गमनवान्‌ तशो देवो मध्वा मधुराणि मदीयानीमानि स्तुतिरूपाणि वचांसि संप्रणक्वङ्गी करोतु

पवोक्तमिव बिहविष्कागि्टिं फठान्राय विधन्ते-

एतमेव निधे्मजाकमः संवत्सरो वा एतस्याशान्तो योनिं प्रनमि पशनां निहति योऽ्ठं पजय सम्पजां विन्दते यदैधानरो दादृशकपलो भवति सवत्र वा भरिानरः संवतारयेव भागधेयेन कामयति सोऽ सायनः परजां जनयद्नि वारुणेन वरुणपाशानयश्चति दुधिकरा्णा

क.ष. ड, भनु" ।२स. श्रयाय देए, "ते त्वरी |

पषा र५अ१्‌ ०११] तणयेजुवदीयतैत्तिरीयसंहिता। ५४६३ ( काम्ययाज्यापुरोनुवाक्याभिधानम्‌ ) पृनोति हिरण्यं दक्षिणा प्रविं पे दिरण्यं एनात्येवैनं विन्दते पजाम्‌ '› [ सं० का० २१० २अ०५]इवि। यौवनोदिरेपत्या परजामुलादथितुं योग्यो यः परजां उभत एतस्य प्रजार्थं पवता योनिं गमधारणस्थानमकान्तः संवत्सरो देषो शारो नि ःदेवेण दहाति एवं पषष्वपि योज्यम्‌ द्दशकपठेन तु शान्तो यो समाधाय प्रजामूलाद्यति तैस्य पूतत्वादिफरा्थमेकहविष्कामिष्टि विधत्ते ^ पशवानर द्वादुशाफपाठं निकसुतरे जति यदष्टाकपाटो भवति गायतरिषै- वैनं त्पवर्व॑सेन पुनाति यनवकपारसिवतेवासिन्तेनो दधाति यदृदकपाठो विरिजैवासिननाधं दधाति यदेकादृशकपाठसिष्टमवासमिनिनवियं॑ दधाति यदृदादशकपाखो जगतयैवास्मिनरनदधाति यपिमञ्ञात एतां नरवपरि पूत एव तेजर्व्यलाद्‌ इन्दियायी प््मान्भवति » [ सं का०२प्र५२अ५ ५] इति द्वद्शलसख्यान्तगतागिर्टवादिसंल्यामिगयत्यादिसाम्पेमापाय प्रशंसति एतमिवे् दश॑धत्ययपरयदवितार्थं विधत्त अववा एष सुवरगछोकाच्छिधते यः दरशपूरणपसपाजी सनमावास्यां वा पोणमासीं वातिपादयति सुवगौथ हि ोकाय द्पूरणमासाधिन्येते पे्ानरं दीदिशकपाठे निदपेदमावास्यां वा पौर्णमासीं वाभिपाद्य संवत्सरो वा अधि शानरः संवत्सरमेव भीणत्यथो संवतरमेवास्मा उपदधाति दुवर॑स्प दोकस्य समया अथो देवता एवान्वारभ्य सुवर्गे टोकमेति [से का० २१० २अ०५] इति। यद्‌। संवत्सरे ष्दधाति विच्छेदरहितं करेति तदा रौवत्सरस्यावयवयोरद- शंपूणिमादिनयोरनुषटानस्य कृतोऽत्ययः किंच संवत्सरे प्रीते सर्वदेवानां प्रीतत्वात्ता देवता आश्रित्य तदूनुभरहेण स्व प्रप्नोति आधानेन समूद्धिरहिते योऽभुद्रासभिष्यति तस्य द्विहविष्काि्ि विधत्ते वीरहा वा एष देवानां ये(ऽभनिमुदुसियेते वा एतस्य ब्रह्मणा ऋतायवः . पुराऽ्नमक्षनमियमषटाकपाटं निवद्ैधानरं दवदृशकपाटममिमुदासपिष्यन्पद्(- कंपो भवत्य्क्षरा गायत्री गायत्रोऽ्नियौवनिवाभिसतस्मा आतिथ्यं करोतवधो यथा जनं यतेऽवसं करोति ताद्गेव तदृद्रदरकपाटा वश्वानरा भवेति द्ररदिश

१. रलं स. उत्पक्यं च, जातस्य ख, म्यमनू

६४४ शरीमत्सायणाचार्यविरचितभाष्यसमेता- [पथमकाण्ड- ( काम्ययाज्यापुरोनुवाक्यामिधानम्‌ ) मासाः संबासरः सेवत्सरः खट्‌ वा अभर्योनिः खमिवैनं योन गमपपादयमस्पानं 1 भवति" [सै का०रप्र० २अ०५] इति। अष्टलसंल्यया गायत्री रौ तत्सहोदरस्यमेः सरवस्पाप्यातिध्यं छतं भवति कंच पथा ठोके दृेरवर्तिने पितृभ्रात्ादिकपं जने पति यते गच्छते पुरुषा- साव रक्षकं पथेयं करोति वाददागिद्मदरसपिष्यमाणापासये पुरोडारापरदानम्‌। हाद्संख्यया मारद्रारा संवहपररपां स्वयोनिमेवाभ्नि गमयति अप्नेरनु्रहे- णास्य समीर्चानमनं भवति अनाऽकनेधे हविषि याज्यापुरेनुवाक्ययोः प्रतीकदयमाह- अिमूरथा मुव इति अनमेोरपियतो पुरोनुवाक्या सा वोपभयन्त इत्थनुषके व्याख्यात परमो यज्ञसयत्सतौ याज्या सा तु चेुरथकाण्ड आम्नाव- [४ लततव व्याख्यास्यते प्रलाभिः समू यामं कामयमानस्य द्विहविष्कामिषिं विधत्ते भेशानरं ब्रद्शकपाठं निधहत सपकपाठं म्रागकामः » [ से० कार २१र०२अ०५] ¶ति। परतावष्टाकपाठेकादशकपाटपोविपोरेकस्मलेवासवपिभितताद्रापि त- त्माप्तावपवेदति- आहवनीये वैशानरमाधि भ्रमति गाहप मासं पपवस्यसस्य विप्तमै » [से० का० २प्र० २७०५] इति। वसीयोऽत्यधिकं यलापरं तत्वस्य तस्य प्रमिपा्िपतिबन्धकपपिस्य पिपत वियोजनयेव्य्थः दादशतसंख्यां परशंप्ति- दा्ुशकपाो भेशवानरो मवति ददृश पासा; संवत्सरः सूवतरोषासे सजात(भव्यवयति [ का० प्र० २अ० ५] इति। अस्मे यजमानार्थं सजातान्पमानकृठे समृललनानमुष्याशच्यावयति पह्वीभू- वान्करोति महुदेवतां प्रशंसपि- मार्तो मवति मतो धै देवानां विशो देवमिशेनैवासै मनुष्यविशमव * सन्ये » [सं० का० २प्र० २,अ०५] इति।

ख. “रा वंत्सरसोद"

धपा०५अनु०११] छृष्णयजुरवदीयतैततिरीयसंहिता ६४५ [ काम्ययाज्यापुरोनुवाक्यामिधानम्‌ ] विशः करदाः मजाः वैदिकपनजानुगरहेण मानुषमनासमृिं संपादति। सप्तसंख्यां परशंसति स्का भवति स्गण। वै मरुतो गण एवास्ते सनातानव सन्ये»! [० का० २१्र०२अ०५] इि। दङ्वान्याहङ्वेत्यादिनामधारिणां सप्ानां समूहः प्रथमो गणः दुक्- ज्पोतिभवेत्ािको दवितीयः ऋतेचेत्यादिकस्तृवीयः कतभेत्ादिकधतुथः ईदक्षास इत्यादिकः पञ्चमैः मितासनेतयादिकः षठः गगान्तरं शाखान्तरे, दव्यम्‌ ैदिकगणानुयहैणैव ज्ञातिगणान्वहृनतंपाद्यति रतौ हविः्वासादितेषु परभात्साभिपेनीपरेषणे छेते ताः सामिषेन्योऽन्‌- च्य तद्वद्ापि सामिधेनीभ्यः परगिवाऽऽततादुन वैश्वानरस्य क्रिपते मारवा सादनस्य तु साभिपेन्यनुवचनकाठीनलं विधत्ते “4 अनूच्यमान भा सादयति पिमेवास्मा अनुकामीन करोषि [ सं० का०२प्र० २८अ० ५] इति। भजां यजमानानुगामिनीं करोवीतपरथः 1 अथ मारुतयाे परोनुवाक्पामाह- मरुत इति टे मरुतो यथस्माक्ारणादं भुम्नायन्तः सुखमिच्छन्तो दिवो धोका युष्न्ह्वामहे आद्वयामस्तस्मादृहूता युयं नोऽ्मानुपगनतनः पाप्नुव | याज्यामाह- यावः रार्मेति। हे मरुतो षो युष्माज्शशमानाय भजमानाय कृतुंया श्म सानि सुखानि सन्ति संपाहिवानि विध्न, त्रिधातूनि तिस्थानानि टोकवयव्तीनि यानि सुखानि दाङुषे हविर्द्तवतेऽधियच्छताधिकं यथा भेवति तथा भवन्तः भयच्छन्ति तानि सर्वाण्पस्मभ्यं वियन्त प्रयच्छत कंच वृपणौभरमतफटस्प पर्मितासे रथिं धनं नोऽसभ्ये धत्त संपादयत सुवीरं शोभनपुवरे संपादेयव इष्टयन्तरं विधत्ते आदित्यं चरं निवपेसंयाममुपमयास्यनियं वा अदितिरस्पमिव पूरवे प्रतितिष्ठन्ति [ सं० का० २प्र०२अ०६] इति। उपुपरयास्यञ्जिगिषुः अनयेषटया जितसंमामाः पूर्वे पुरुषा ममायेव प्रति विष्न्ति तदरद्थमपीतय्थः क. घ.ङ. च. मः। पुनिश्वै"

धोभकायणाकोयिरदितभाष्यसमेता- [4 धमकाण्डे

( कोम्ययाज्यापुरोलधोक्याभिधानम्‌ )

अकं युमदयमाप्ततिम्‌ वत परथमयुे पृरोनुवाक्यामाह-~

समादति्नेति उरुष्यतु शपुभ्यो रक्षतु सष्टमन्यत्‌

याज्यमाह-

महीमू ष्विति। अदितिम अदितिदेवविवावसेऽसदक्षाथं सषवेमं सुष्टु जहयामैः कीटशीम्‌ महीं महनीयां सुतरतानां मातरं शोभनकर्मणा पुर्पोणां मौतुदितकारिणीम्‌, कतस्य पलीं सत्थस्य पाठपितरी, तुविक्षं बहुराज- पठितम्‌, भनरन्ती सद्‌ा जरारहिताम्‌, उहची' विश्ती्णगति, सुवामां समीचानससेपिता, सुपणीतिं सुतेन कमणां मणेषीम्‌

दितीययुमे परोनुवारवयामाह-

सून्ामाणेमिति स्वस्तये क्ेमायादितिमारुहेम प्रपनुपाम कीदृशीम्‌ सुत्रामाणं सषु्रम्‌ पृथिवीं विस्तीरणाम्‌ चां चेततमानाम्‌ अनेहसं काटा- संकी चिरकारस्थायिरगीमितयर्थः दैवीं नावम्‌ यथा मनुप्यनिर्िता नौः सम्‌- स्योपरि तिष्ठति तथा देवनिभिता मूमियहाजटस्योपरि वतत शयथैः खरि तष्ट श्रभ्पः पाठयपिग्रीम्‌ अनागते पपरहिताम्‌ असषन्तीं छिष्ररहिताम्‌

याभ्यमाह-

इमौ स्विति हां मिं ना नौरदवीं सषटवारुै परापतवानसि। की- शीम्‌ दतल्यकान्यरितराणि भैरे्यो रकषकाण्यायुधानि मस्यां सा राता तरवां दिमार्कैः पाठितामिलधैः शतेर्पाकाः संपसदशसरणर्ण्डां यस्यां सा रातस्या ताम्‌ मण्टूककूमादिमि्जैटस्पोपरि धारितापरियर्धः अ- च्छिद्रमपोभगे नदस्य प्रवेशच्छिद्रहिताम्‌ पारविष्णुमभीषटफलस्य पारं नें सपथाम्‌

युद्धभूमिं प्राप्तस्य जयाथिन इष्ट विधत्ते

वैशरानरं दादृशकपाटे निवेदयते गला सेवत्सरो वा अर्िरवैधानरः संवत्सरः खट वै ईैवानामायवनोतस्मादौ आगयतनादेवा असुरानजयन्यदैानरं ददे निवपति देवानामिवाऽऽ्यतने यतते जयति तर सग्रामम्‌ १, (-से० का० २१्र०२अ० ६] इ्ति।

ससमिलापतने युं भविष्यति तत्माप्य तसिन्प्ेशे निवपेत्‌ संवत्सरदेवता-

स. रयिम्‌ रच. थः सुशमाणं सोमनना्नी, सुपणा सष ापणकरवी स. चाभया स. तादवयारकैः (६

्ा०५अनु ०३१] कष्यजुरवदीयतै तिर सिता &५४ ( काम्ययाज्यापुरोनुबाकयाभिधानम्‌ ) या मूबखस्य स्वामित्वात्तया पराहति देशे देवानां जयस्तदरदयमापि प्रयतते तसा ज्जयति

मारणोदिपापारथ प्रवृत्तयः प्रससैरिणोरनं यो पूङ्के तस्य पराप्रभिचरूपा- ष्ठि विधत्ते

^ एतस्मन्वा एतो मृजति यो विद्विपाणयोरनमाति भैश्वारं दरादशक्रपाले निवैद्विदविपाणयोरनं जग्धवा सेवर वा अरिशरानरः संत्तसरदितेवातत नासिनपृनाति » [से का० २० २अ० ६] इति।

अविचारादिना प्रसरमारणो क्तौ बिद्विषाणौ तविती स्वकीयानप्रनि ख- कीथे पापे सृजति ठेपयतः सेवत्सरदेवेन स्वदितं निदषीतेेाल्मकना््नि | भतस नासिठेषपतः

याुमो परसदप्रोहाय शपथं कुरतस्तमेप्ये प्रथमं दहतः पायभिनविशचं विभके-

सेवत्सराय वा एतौ सममाते धौ सममति तोषः पूतोऽभिदृहवति तै वरुणो गृहणाति वैश्वानर द्वाद्राकपाछे नि्ेत्सममानयो; -ू्वोऽभिदर् स्त्रो त्रा अनिानरः सेव्त्सरभवाऽऽ्तवा निवैरुणं प्रसतादभिवुह्यति नेनं वणो यू. ह्ञाति ? [सै का० २प्र० २अ० ६] इति।

सेत्सराय संबत्सरदेषं साक्षिणं रृतेत्यथंः सममति हम्यकशपथं कुरुतः वरुणम्रहणे नाम रगोतान्निः निव॑रुणं रोगनिवारकं भैवत्सरदेकमेव पथमः पराप्य पृश्ात्तद्रटेन युक्तो द्रोह एतवान्भवाति ततो नास्य वरूणमरहृणं भ्रति

अं पतिगृहीतवतः पापपरिहारायेषटं विषक्ते

अन्यं वा एष प्रतिगृह्णाति योऽपि प्रतिगृह्णाति वेशानरं दादशकमाहं वि~ वैद परिग्रह सेवत्सरो वा अ्धिरानरः सेवत्सरस्वादितमिब पतिगरहाति साऽ प्रतिगृह्णाति ? [० का० २प्र० २अ० ६] इति

अवत्यस्माटिसाव्यं पापम्‌ शप्मरोग इति केचिद्‌ सेवत्तेरेण स्वदितं नि- दृषीरूताम्‌

भवस्तादूपरिषटाच्चोमयतो दसौ पाणिखहूपं पतिगृहीतवतः परपपरिहारा- यटि विधत्त

आालनो वा एष मारामाप्नोतति उभयादृत्पतिगृहातवशरं वा पुरुषं ¶१३-

६४८ श्रीमत्सायणाचायैविरचिताप्यसमेता- [पभयग्काण्डे- ( काम्ययाज्यापुरोनृवाक्याभिधानम्‌ )

शारं दवादराकपाठं नि्ेदुमयादसरिगृह सवत्सरो वा अिवश्ानरः सवत्तर- स्दितव परतिगृहाति नाऽऽ्मनो मात्रामाप्नोति ' [ से क(०२०२अ० ६] इति। मतरं हाम्‌ उमेवतो दन्ता यस्ये पतखह्पमुमयादत्‌ घनखाममदिशय दातृसमीपं गमिष्यत इष्ट विधते वेधनं दादरकपाटं निवततािमेषयनसंवतरो वा भभ्वैधानरो यदा सु पै सेवत्सरं जनतायां चरत्यथ धनारपो मवति पेदैानरं दवाद्राकपाठं निर्वपति संवत्सरसाताभेव सनिममभि प्रच्यवते दानकामा भसौ परजा मवन्ति [से० का० २१० २अ०६] इति। ,, सनिं धनठामम्‌ ठोके यो. याचको दातृणनतपूहे संवत्सरं चरति वदानी- मसो धनसमृद्ो भवति सेवत्सरेवेन सातां दतमेव सि धनरब्धिममिप्राप्नो- ति। अस्य पजा दूनशीठा भवन्ति 1 तेष्वा दृतृसमीपे धने ठग््ा गृहे समागतस्य नैमिततिकीपिषट विधत्ते पो भै संवत्सरं प्रयुज्य विगृशवत्यपतिष्ठानो पै मवतयतमेव वैश्वानरं पुनरागत्य निधैपेयमेष पयु्के तै मागपेषेन विमृशति प्रतिष्ठिते + [से० कार २० २अ०६] एती। सेवतां वेधानरं प्रयुज्य धनछामा्थमिषट्ा निरवध्य यो नं पुजत्योऽपवि- षितो भवति पुनरिषटया पदीयमागं द्वा तै विमुञ्चति विसार्भतवान्भवति ततेिकरैवयतां कदिद्िपते- “यया रन््योत्मां गामजेत्तं ्त्व्याय प्रहिएुानिक्रतििवास परहिणोतिः [सिऽ का० २१० १९अ०६ | इति। दातुभ्यो ठब्धास् गोपृततमां गां यपा रष्वा बध्वा समानयति वां रज्ज भाव्पविनाशार्थ तदीयगेष्ठ प्रषपित्‌ था सति निकरं दिचरूपां रक्ष सीमेव भ्रातृव्याय पषयति अत्र विनिधोगरंयरहः- ५अन््यानुवाकेगा याज्या यग वैशवानराभिषे वधेत विकराः सयुर वारणे चरौ

१क.घ्‌. ङ, च, भये द्‌" |

~.

रष ०५अनु ०११] ष्णयजुवदीयतेत्तिरीयसंहिता 2४९ ( कम्ययाज्यापुरोनुवाक्यामिधानम्‌ ) दधीति द््यादिचरावग्ुद्रासनपागके.। अश्िभुव इति स्तः परीकते उपरे मते ॥२॥ मरृत्सप्तकपदिष्टावदीत्यादित्यके चरौ चतसः स्युधिकल्पाथा इति प्रक्नोऽ पञ्चमः »॥ ३॥ इवि अथ मीरा | प्रथमाध्यायस्य चतुंपदे चिन्तितम्‌ (यदूदादचाफषादेष्टयैनयां अनन्तरम्‌ श्रुतम्टाकपादादि तदगुणो नाम वा स्तुतिः अन्तमावादृटतदरनौम स्याद्धिहत्व्‌ र्यं द्रवपानवरे नो वेद्‌ गुणसा फरः्यसौ वाक्यैक्यमुपसंहारादिसषठं तत्तु बाध्यते नानागुणविपौ तस्माद शद्रारांशिसंसुतिः इवि। कम्येष्टिकाण्डे भूयते“ वैश्वानरं दादृरकपारं निषैवेधुमे जति यदश कृपालो मवति गापनिैदं बहरैन पुनाति यलवकपाठाकचतृतैवाभिनेनो दधाति यदशकपाटो विरानैवासिननाधयं दधाति यदकादशकपाटसिषटुभेवा- स्मभिन्दिपं दधाति बददापकपाठो जगलेवासिनपशुनदधापि पासिज्ञात एतामि निधपति पूत एष ेजस्यलाद इन्धियावी पशुमन्मयति " इति अवा्टत्वदिेर्यासामान्पासुरोडा शानां गायश्यादिहपलकल्ना कता इष्टिविधायके वाक्ये येयं द्रादरासख्या वस्य मष्टतादिसंल्यानामन्तमावा्ाः संख्या निमित्ीरत्याधिंहेलशन्दवदष्टाकपाठादिशब्दाः कमनापयेषानीेकः पृक्षः नार द्वादशकपारशब्दः सेख्यापरः तु पुरोडाशद्रम्यपरः द्रादशस॒ कपालेषु संस्छत इति व्युलचेः एवमष्टाक्पाखादिशब्दा अपरं तधा सति यसय प्रवयन्तरेऽनन्तमीवालामधेयस्व निमित्तं नास्तीति वेधैवं ताहि एरोार- रव्यरूपो शणो विधीयताम्‌ चोलािषिष्द्वादशकपालपुरोधाशवरुदलाद्‌- ष्टाकपाखदरनवकाश दति वाच्यम्‌ ब्रवच॑ादिफटाय तदिष्युपपेरितपपरः पक्षः अयमप्युपपनः बहूना गुणानां विधौ बाक्यमदापतेः। भिना न्येवेतानि वाक्यानीति वाच्यम्‌ दैशवानरं दवादशकपाटे निकपोकति विहिवस्य १.१. ड. च. पकः} २क, घ, ड, च, ^होवादिा

६५० श्रीमत्सायणाचार्यविरवितमाप्यसमेता- [१रमकाणडे ~ ( काम्ययाज्यापुरोनुवाक्याभिधानम्‌ ) यसिज्ञात एतामिःयुपरंहरिण वाकेधेकलावगमात्‌ तसदेशेर्टकपालादिमि रशी द्वादशकपाठः स्तूयते चतुथीष्यायस्य तृतीयपे चिन्तितम्‌ वैशानेटचः पूतत्वं पितुः प्रस्य वाऽ्रिमः करे फं यक्तं कतुं पितुरेव हि जति यिनिष्टिमेतां निर्वपत्तस्य पूतता त्ेभ्तितं पितुरतेन पिता तव परय्ते इति काम्पेध्काण्डे वैधानरंदरादशकपाटं निषैेसुत्रे जात इति पर्य भूयते यसिज्ञात एतामिष्ट निवपति पूत एष तेजखूयनाद्‌ इन्दियावी पदमा- नभवति "इति तत्र॒ पितुः परुद्धस्य क्त्वे तुपग्धस्प पुत्रस्य ततोऽु्ानफवयेर्वियङ्िकरण्यपरिहाराय पितुरेव पूततवािफठामिति चेद्‌, भेवम्‌। ससिमज्ञते निवैपति पूत हति वाक्येन फठस्य पुवसंबन्धावगमात्‌ न॒ चत्र -निष्फटस्य पितुः( तुर )प्बृतिरिति वाच्यम्‌ पुवनिष्पूततदिरीप्तिततेन स्फ- रवुदध्ा पवृत्तिसंभवात्‌ तस्मातु्रस्य पृततादिकम्‌ तेवापाच्वन्तिम्‌-- ^ जन्मानसोवेषटिणौतकषणि वा छते निभिततानन्तरं कार्म भेमित्तिकमतोभरपः जातकमौणि निरते सलनपराशमदुरशनात्‌ भिवे कुमारस्य विपतेरूवभसतु सा इति ` पूतजनमनो पैधानेष्िनिमित्तलानैभितिकस्य काटविरम्बायोगाज्जन्मान- सवरमवो्िरिति वेनैवम्‌ स्तनपराशनं तावष्जातकमानन्तरं वितत परि जातकः पागेव वेशानेषिनिरु्येत -तदा स्लनपराशनस्यात्यन्तविदम्बना- लुत्रो विपद्येत तथा सति पूतलादिकमिधिफरं कस्य स्यात्‌ तस्मान जनी- नखरं फितु जाककर्मण अर्ध से्िः। ततरैवान्यचिन्वित्‌- जातकरानन्रं स्यादारोवेऽपगतेऽ्वा निमिततसनिधेरायः करवशुदधधथं उत्तरः इति

षस. सव्यस

पपा०५अनु० ११] षृष्णयजुरवेदीयतततिरीयसंहिता ! ६५१ ( काम्ययाज्यापुरोनुवाक्याभिधानम्‌ ) यद्चपरि जातकरमानन्तरभेव तदनुष्ठाने निमित्तभूतं जन्म संनिहित भवति तथाऽप्यदाचिना पिवाऽनुष्ठीयमानमङ्गषेकं भेत्‌ जातकर्मणि तु पिपत्तिष- रिहाराय ताक्तचिकी इुद्धिः शास्रेण दृता ततो मुख्यसंनिभेरवश्यंवाधि- तत्ाच्छदिरक्षणाङ्गवैकरयं वारथितुभारोचादूषव॑मिषि कुत्‌ हवादृशाभ्यायस्य तृतीयपदे विनितम्‌- ^ धश्ानेरे पाथिरते साहित्यं वा विकृलनम्‌ 1 साहित्यं स्यादृृष्टाय विकलः स्पात्समाधये'» इवि विहिषयोदश॑पूणमासयोः कदाचिदननुष्ठने परायश्चित्तं श्रुपते-५ बानर दादशकपां निवैपेद्मावास्यां वा पौर्णमासीं वाऽतिपाद्य )› इति, « अप्रये पथिकृते पुरोडाशमष्टाकपारं निवैषेद्यो दशैपूणमासयाजी सनमावास्पां वा पोणैमासीं वाऽतिपादयेत्‌ ›, इति अत्र पूवदटमयोगनाभावादृदटा्थमुमयं समृच्ित्यानष्टेयमिति चेन यजञगुण्यसमधिद्टमयोजनत्वदन्ोन्यनिरोक्षपो- हैयो्ीहियववद्विकलः एवम्रग्पजुःसागेदेषु पिहितस्पाननुष्ठानान्निषिद्‌- स्पाऽभ्वरणाद्रा यथजेगुण्यं तस्य वैगुण्यमावस्य सर्वस्य समाधानाय निसे- षाणि प्रायधित्तानि विहतानि--“ भूः खादिति गार्हपते जृहपात्‌ , मषः सहित दकषिणाम्नौ जुहयात्‌, पूर्वः सवः सहि्याहवनीये ज॒ हृयात्‌ * इति वन्येतानि विकल्प्यन्ते मत्येकं वैगुण्यसमाधानक्षमलात्‌ हति श्रीमत्तायणाचा्मविरविते माधे वेदाथपकारे ष्णयपुवै- दीयतैततिरीयसंहितामाष्ये प्रथमकाण्डे पशचमप्पाठक एकादशोऽनुवाकः ११ वेदार्थस्य प्रकेन तमो हाद निरयन पमर्थोशवतुरो देषादवि्यावीथमेहश्रः इति श्रीमद्ियाती्मेहश्वरापरावतारस्य शीमद्राजाधिराजपरमेश्व- रस्य श्रीवीरवरुकमहाराजस्याऽऽज्ञापरिपालकेन माधवाचारयेण विर- चिते वेदार्थप्रकारो रृष्णयजुेीयतेततिरीयसहिताभाष्ये प्रथमकाण्डे पञ्चमः प्रपाठकः ५॥

१क.च, &, च, विक

६५२ श्वीमस्सायणाचायविरचितमीप्यसमेता- [१ परयमकीण्डे ( प्राधन्वेनाऽज्यगरहणानुमन््णगन्नाः )

( अथ प्रथमाष्टके पष्ठ; प्रपाठकः ) 1 ( ततर प्रथमोसतुबाकः ) हरिः ॐ।

सं तवां सिञ्ामि यजुषा प्रनामारधनं च। ृहस्पति॑सूतो यज॑मान षह मा रिपत्‌। आन्य॑मति सत्यमपि सत्यस्याधय॑क्षमति हवि- रंसि वैश्वानरं पैश्वेवमुतपतशष्म£ सत्यौजाः सहौऽसि सद॑मानमसि सदेस्वारांतीः सह॑स्वा- रातीयतः सस्व प्रत॑नाः सद॑स्य धरतन्यतः सहसर॑वीरयमसि तन्मा निन्वाऽऽन्यस्याऽऽन्य॑- मति सत्यस्य॑ सत्यम॑ि सत्याः ( ) असि सत्यश्यप्ममि सत्येनं लाऽमि घरयामि तस्य॑ ते भक्षीय पानां तवा वातौनां यन््रायं ध्यं गरहामि पञ्चानां तूनां यन्त्रायं धर्चायं गरहणामि पच्वानां त्वां दिशां य॒न्त्राय॑ धनप गृहमामि पञ्चानां तरां पथज्नानां य॒न्त्राय॑ धर्त्राय गृह्णामि चरोस्त्वा पश्च॑विस्य य॒न्त्राय॑ पर्वाय॑ गृह्णामि बरह्म॑णस्वा तेज॑ते यन्त्राय धर्यं गरहामि क्षच्रस्य तोज॑से यन्य (२) र्वा गरह्णामि धिरो लां यन्त्राय॑ प्यं गृह्णामि सवीययि त्वा गृणामि सुप्रनास्वाय॑ं ला गृणामि रायस्पोषाय ता ए्रहणाभि बह्मवच साय॑ ता एृरहणाि परस्माकर हविेवानामा-

परषाद६अनु ०4 ] , षृष्णयजु्दीयतैततिरीयसंहिता। ` ६५६ ( पराधान्येनाऽऽन्यग्रहणानुमन्णमन्वाः ) रिषो यजमानस्य देवानां त्वा देवताभ्यो गृह्णा कामय त्वा ग्रदणामि ( ६) ( स््पायुरोज॑े पुराय चच॑सिश्शच )

इति छृष्णयजुर्ेदीयतैत्तिरीयसंहितायां प्रथमाष्टके पष्टप्रपाठके प्रथमोऽनुवाकः

( अथ प्रथमकाण्डे पष्ठः प्पाढकः ) | (तत्र पथगोऽनतुवाकः ) यस्य निःशवातं वेदा यो वेदेभ्योऽलिलं जगत्‌ तिमे तमहं वदे विधयातीथगहेशवरम्‌ १॥ पठे प्रपाठक देष्टिकयाजमानमन्नासंूत्रा्तणानि चाऽऽन्नायनते त्वेषं स्तु विनियोगे द्धितः- ^ पठ प्रक याजमानकष्डे ददृश विताः | अनुवाकाः षटसु मन्वा ब्राहमणं पश्चसूदितम्‌ अन्ते यायाः क्मेणाऽयग्रहेणाययनुषन्रणम्‌ आग्यग्रहो गृख्पहोमो भक्ष्यः शेषाहुतित्था एतेऽनुमन्रणीयार्था मन्त्रा आप्ययनादिगाः सूयेपर्थत्यादिमन्रा ब्राह्मणे तु विमभ्पते प्ररिरहो देवतानामायुधानां संभ्रविः। हादशद्दरसेपत्िहविषां सादने विधिः विधिराश्रावणादीनां याज्या इत्यनुवाकगाः » इति ते प्रथमानुवाक आच्यग्रहृणानुमन्रणमन्ताः प्राधान्येनामिधीयन्ते कपः“ ला सिश्वामीति तत्र सि्ेदृमि वा मन्येत इति तदिति स्कलमाच्यमुच्यते यस्याऽऽज्यमनुतूत\ स्कनदैदित्यादिना स्कन्दनस्प प्ररुतत्वा- त्‌ यदि शुद्धपदेशे स्कनदे्दानीमनेन मन्तरेण पुनः पात्रे पक्षिपेत्‌ अंबुबि- पदेशे स्कन्दने लभिमन्वणम्‌

ख. च. “तकरा स. “पविनियेोगस्तु

६५४ शरौमतसायणाचायंविरचितमाप्यसमेता- [१ पथगकाण्डे> ( प्रधा्येनाऽन्यमहणानुमन््णमन्त्रः )

पाढसु-

संता सिश्वामीति। हे नास्य वृह॑सतिमेरितोऽहं प्रनादीनत॑पादये- यम्‌ लामनेन यजुषा मन््ेण पते सम्यक्सि्मि इह करमणि यजमानः स्कन्दुनापराधेन मा रिषन्मा स्पताम्‌ अथं मन्न आववः अतो यजमा- नस्यान्पलेनोक्तिएविरुवरा

कसः-4 भाग्यमति सत्यमसीयधव्ु्यनमानश्च(ऽऽनिमीरयवेक्ष्पानृच्छषस- नतावाज्यमेवेते इति

परलु-

आन्यमसीति भत्र भेभानरमित्यादिभिभ्रतुभिः प्रः पलेकपनेतुमीपि पदमनुषमैनीयम्‌ तथा सति तान्येतानि द्वापिंशतिर्वाक्यानि सेषयनते तैर बौक्येराज्यं परशस्यते अनिधातोगैत्य्ादूसन भाग्यशन्दृः आज्यमसि प्रापकमसि धृतेन हि होमाधारो जटलभिः पराप्यते सद्वियमानं कर्मफलं वदतीति सत्यम्‌ प्रसं दाग्यस्य कर्मफठसाधनलम्‌ सत्यस्पाध्यक्षमसि सुतां कमै स्यम्‌ ज्योति्टेमे पवतैमाना यणमानसप्तदृशा फलिजः सन्धः तै हि परर प्रोहशङ्कामपनेतुं तानूनपरंक्कमाग्यं सशन्ति सोऽयं स्तां कै, तस्य कर्मणोऽधयक्षं सवामि हविरसि पाधन्येन हूयमानमसि पुरो" इाशादीनां हविषां नाशस्यन्यनैव तक्करमशेषसमापनाल्माधानयं व्षट्‌ वि्रषां नराणां सेयन्धि वैश्वानरम्‌ विशेषं देवानां संबन्धि चेष्देम्‌ परपि- धो भोज्यतेन हविष्ट्वेन चोभयरंबन्धः उदूतदधपमुतपवेनोदीपिववठम्‌ सत्यौजाः सत्यवदम्‌ आभ्यस्प हि बहमवितथम्‌ अग्नयुहीप्नस्य परलक्षत एव दृश्यमानतात्‌ सहः शतृणाममिभवनसमर्थम्‌ सहमानं निरन्तरं तदृभिम- वेनैव वधैमानम्‌ वादके सहस्वारातीरस्मद्मिनानभिभव स॒हश्वारातीयतः, येतु परयकष शात्रवं कुमशक्ता मनसा शाते क्रूमिच्छनति तानप्यमभिमव सहस्व एनाः शादुसेना अभिमव सहस पृतन्यतः सेनाः संपाद्यितुमिच्छतः शूनप्यमिमव सहसवीयेमतति पथोक्तमिमवविरेषान्कं बहुमकारतामरध्यो- पेतं मसि तन्मा जिन्व तत्तादक्समाव लं मां यागद्ररेण प्रीणय अभ्पि- स्याऽऽज्यमसि छौकिकं पदागयं तदुलृतदुप्ं भवति लं तूलूतदुष्मवान्ुर्प- माज्पमि सत्यस्य सत्यमसि रोकिकफठसाधनं छष्यादिकं सतयं तत्कदा

१स, घ, इ, च, प्रत्यक्षतः

रामन्‌ ०१} = हृष्णयजुवैदीयतेरिरीयसंदिता। = ६५५ ( प्राान्येनाऽऽन्यग्रहणानुमन्त्रणमन्तराः ) विद्वष्टया्यमायेन व्यमिचारान मुखं सत्यं लं तु कदायिद्प्यव्यमिचारानपुरुषं सत्यमसि सत्पायुरसि सत्यगरतमायुरस्मिनिति सत्यायुः आज्यनिष्पनेन कमैणा माविदेहे यदायुः पाप्येते तनन म्यमिचरतीत्यायुषः सत्यत्वम्‌ सत्यदा- ष्ममत्ि सत्पवरमसि अग्न्ुदीपनवछं सत्यौजःरब्देन पूरक इह ठु फटपरदानवटमुच्यते सेन ताऽभिवारयामि तादृशं तवां चक्षषा प्श्वमीत्प्थः। तथा पोरोडारिककाण्डे ` समाम्नायते“ ब्हमवादिनो वदन्ति यदाज्येना- म्यानि हवीरष्यभिवारयाति अथ केनाऽऽन्यमिपि सपनेति वरषात्‌ षते भैनदभिषारयतति » इति व्चषः सत्यत्वमाधानतराहणे पेतिपादितम्‌ अनतं पै वाचा बदति अनृतं मनसा ध्यायति वकष सत्यम्‌ अदा १- गित्याह अद्श॑मिति तत्सत्यम्‌ ›› इति तस्य ते भक्षीय तादृशं तव भजानि। पञ्चानां त्वेति कलमः आग्यग्रहणं गृहीतं गृहीतमनुमन्वयते पश्चान त्वा वातानां यन्त्राय धकप गृह्णामि पञ्चानां वतना प्राय धत्राय गृहामि पृश्वानां ला दिशं यन््ाय धक्रौप गृहामि पञ्चानां ला पञ्चजनानां यन््राय धतरौय गृहणामीपि चतुरिजुहवाम्टमिरुपभूति चरोस्वो पश्वविटस्य यन्ना धर््रापि गृह्णामि ब्मणर्वा तेजते यन्त्राय धर्वाय गृहामि क्षस्य वीजे यन्षा~ यधर्वाय गृह्णामि विशे तवा यन्त्राय धर्वाय गृह्णामि सुवीर्याय वा गृहामि सुप्रजास्वाय ला गृह्णामि रायस्पोषाय त्वा गृहामि ब्रह्वचैसाय ला गृह्णापीति चतुर्भिश्हंवायां भरसार हविदैवानामाशिषो यजमानस्य देवानां तवा देवताभ्यो गृामीत्यमिपूयंमाणामनुपखयते कामाय ला गृहाभरीति » इति पाच्यारदपूर््वान्तासु पसु दिक्ष वतमाना वायवः पर्चसेख्याकाः ते चा- भ्िचयनाङ्गेषु मन्नेष्वेवमाम्नायन्ते-“ यतते रद्र॒पुरो धनुद्वातो अनु वातु वे यत्ते सद्र दक्षिणा धनुरद्रातो अनु वाहु ते पतते स्र प्शा्नुसद्वातो अनु वातु ते यत्ते रोत्तरादनुसतद्वातो अनु वातु वे यतत. रद्रोपरि धनुसद्वातो अनु वातु ते” इति यद्वा शरीरमध्ये वर्तमानाः प्राणापानन्धानोदानसमानस्पाः पश्च वतासतेषां वातानां यन्वाय स्वस्वध्याप्रिषु नियमनाय धर्वांय जग्षारणकु- शर॑टाय हे भाज्य तां गृहामि ऋतूनां पञचतमैतरेयनालणे मतिपादितम्‌- ¢ द्वादश माक्ञाः पृशचत॑वो हैमन्तशिरिरयोः समासेन इति पाच्याद़ीनाम्‌- ध्वान्तानां दिशां प्शवतवं प्रसिद्धम्‌ पश्चजनरन्दः समस्तो देवमनुष्पासुररको-

ख, समाघ्नातप्र्‌ स. भक्षयाणि स्र. "माणम 1 स. क्षत्राय "

६५६ = श्रीमत्सायणाचायैमिरवितमाण्यसमेता- [१ पथमकाण ( पराधान्येनाऽऽज्यग्रहणानुमन्वणमन्वाः )

गधर्व हटः ते देवादयः पश्चरल्याकाः। चरुशब्दः प्रकाधारमूतां स्था- खमा सा कवितश्चयिदयज्यते तच्च पूरुपभेधावसाने कलमसूबकार उदागहार-५ प्चमिरस्प चरोधिकञायत आन्य अपनयः पूसमनवठे, दधनये- रो दक्षिणे, शते प्रपिदहिनीतमिभे वाधशदेवः पथि, अप्तु भेवावरुण उत्ते, प्रयति बाह्यो मध्यमे इति तस्य पृशचविरस्य चरो्गियमनायेति योग्यम्‌ बरह्मणो ब्रा्लणजतिः तेजो ग्रहवरच॑ं वैस्य यन्वाय कष्रिजतिरोनो युदसामध्यैम्‌ पैशमनतिः कमिवणिय्यािषुं निपमनम्‌ सुवीर सर्वषां खस व्यापरिषु सामध्यातिशयः सूप्रजास्तं शोभनाप्त्यलम्‌ ] रायस्पोषो धनपृषटिः बरहम श्रुता्ययनेपत्िः ब्र्णस्ला तेजस इतपव दिष्टङ्गीरतसुवेष- रपं [ तेनो ] दष्वयम्‌ मूरसमकमिलयाचो मन्तः दर्देवानाभिवि दवितीयः आशिषो यजमानस्येति वृ्ीपः अवशिष्ठश्तुधैः हे आग्य॒त्वमसाकं भयस भव देवानां हवरिम॑व यजमानस्य धा भारिपस्तदरपं मव देवानां तकं तवां देवार्थ गृहामि आप्तम्बस्म तु भूरस्माकित्याद्रक एव मनः हे आज्य हिभीगिन्यो देवतस्वां यथा यथा कामयन्ते तथाविधकामाय लां गृहामि अत्र विनिपोगंमहः--

स्यादृशपूणंमासस्थं काण्डं तु यजमानगम्‌

पृष्ठः परननसतव सं ला स्कनाग्ं परकषपेसुति

आञ्पमाज्यमवेषेत पशनां ला चतुर्दश

सु्षवाऽपमन्रणे मन्ना इति मन्रसतु पोदश » [इति]

हि शरीमतायणावायंविरकिते माधवीये वेदार्थकि रुष्णयनुरै- ्षेयौततरीयसंहितामाषय प्रथमकाण्डे पषठपपएके पथेमाऽनुवाकः १॥ ( अथ परथमके पषपपाठकै दितीयौऽसवाकः ) प््वौऽति ध्वोऽह* संजतिषु भूयास धीर- शेतां बस्विहुयोऽस्योह“ संजतिषुं॑भूयास-

स्र, तस्म त्य |

प्री ०६अनु०२] छृष्णयनुर्वदीयतैत्तिरीयसं हिता ( हविहौमामन्त्रणम्‌ )

मुअश्चत्तां वसुविर्भिभशस्यमिभूरह< संजतिपु भयासमभिमरश्त्त वसुविद्यनम्मिं ला बरह्मणा दैव्येन हव्यायास्मै वोढवे ज॑तवेदः इन्धां- नास्ता सप्रजसंः सुवीरा जोग्जीविम बाटि- हतो वयं तै यन्म अग्ने थस्य यजस्य स्प्यांत्‌ (१ ) यद्रा स्कदादानज्य॑स्योत विष्णो तेनं हन्मि सपल दर्मरायुमेनं दधामि नित्या उपस्थ भूर्भवः सुवरुच्छुष्मो अग्ने यजमानायैधि निचष्मो अभिरमते अग्ने देषैद्ध मचििद्ध मद््रजिह्वामर्यस्य ते होतसूर्थना जिघमिं रायस्पोषाय सुपमरजास्त्ायं सुवीर्याय मनोऽसि प्राजापत्यं मन॑सा मा पतेनाऽ विह वागस्यैन्री संपलक्षष॑णी (२) धाचा मेन्द्र येणाऽऽ विंश वसन्तथ्रतूनां धीणामि मां प्रीवः प्रीणातु भीप्म्ूनां प्रीणामि मां भीतः प्ींणातु वरषा ऋतूनां प्रीणामि ता मां भीताः भीणन्त॒ शरव॑ृतुनां श्रीणामि सा मां भीता णाह हेमन्तरिरिराघवूनां प्रीणामि तौ मां प्रीतौ भीणीतामीपोमयोरहं दैवयन्यया च्ष्मान्भूयासमभेरं दैवयन्ययाऽनादो भरंया- सम्‌ ( ६) दध्िरस्यदृ्धौ भूयासममुं द॑भे- यमश्रीपोम॑योरहं दैवयन्यया वृनरहा भ्रयासमि- द्राैयोरह दैवयन्ययेन्धियाग्यननादो भूयास

६५७

भरीमत्सायणाचायंविरवितभाप्यसमेता- [9मथका्डे- ( हविहोमानुमन्त्रणम्‌ ) मिन््रस्याहं दैवयज्ययेद्धियावी भ्रुयासं महे-

स्याहं दैवयन्ययां जमाने महिमान गमेय- म॒भेः सिवष्टरतोऽहं दैवयन्ययाऽऽगुपान्यज्ञेनं प्रतिं ग॑मेयम्‌ (४ )

( पिप्यातपतकषप॑ण्यनादो भया पत्यत ) |

इति छष्णयनुरदी यतेरिरीयरदितायां प्रथमाष्टके पष्प्रपाठके द्वितीयोऽनुवाकः

( अथ प्रथमकाण्डे पष्ठपपाटके द्विवीपोऽवुवाकः ) परथमानुवाफे हविमरंहणानुमन्वणमुकतं, दवितीयानृबाके हविहौमानुमनणे धक्तवयम्‌ तथ हूयमानस्य हविषो पहिःसफन्दममिवारणाय परिीयमानानां प्रिषीनामनुमन्बणमनुवाफ़दावुपवण्यैते ध्वोऽसीति कसः“ प्रिषीनरिधीयमानाननुमन्वयते भ्तवोऽति भ्त वोऽह\ सजतिषु पृषासं धीरथेत्ता वसुविदिति मध्यममुप्रोऽ्युभरोऽह९ सजतिषु भूपासमुमधेतता षरविदिति दकषिणमभिमूरस्यमिभूरह९ सगतिषु मूपासमभिपू- त्ता वसुविदिषयुत्तरम्‌ ? इति हे मयपर तव भवः स्थरोऽसि रक्षोभिरविचास्पमानला्‌ अत एवाऽ- म्नायते-“ परिषीनरिदावि रक्षसामपहलै इति तस्य धवस्य तवानुम- स्णेनाहूमपि सजतिष जञागिषु धवः स्थिरो पूयासम्‌ किव धीरो धे्वान्‌, वेत्ता रछोपटननेस्य ज्ञात। षरुविदठरुनो रभ्धा मूयासम्‌ दे दक्षिणपरिे तं रक्षास्पपहन्तुमुमोऽसि षवानुमन्णेनाहमप्युमरो भूयासम्‌ ज्ञातयो यथा महमप्र- तिवादिनो भवन्ति तथा संपादनमूभ्रलम्‌ किच वैरिणोभहनतुमप्युभरो भूयासम्‌ है उत्तरपरिषे लं रक्षसामभिमविताभसि ववानुमन्नणेनाहमपि ज्ञातीनां धैरिणां चामिभविता परूपासम्‌ एतदीयस्य ब्राहञणस्प सथीपर्तितेनास्यनैवुदििच्छे- दामावालाष बालणबृदाहत्य व्पाकिते कितु पाएकेेषोदहतये व्याकरिष्यत

.१ स, धाक आज्यग्रह" ल, न्तवि" स. “त्य दशमानुवाफे व्या"

पपा०६अनु०र] टष्णयशु्ैदीयौैततिरीयसंहिता ६५९ ( हविहोमतमन्धण््‌ ) युनज्मीति कल्यः“ अथाधरं येगेन सुनक्ति युनभि वा ब्रतणा दवयेन हव्यामासे वोढवे जातवेद इति » इति हे जातवेदो दैव्येन देवयोग्येन ब्रह्मणा मन््रेण लां युमभ्मि असिन्करमणि यक्तं करोमि किमर्थम्‌ इदं हविहटम्‌ इन्धाना इति कल्पः“ समिधोरम्याधीयमानयोजंपति-“ इन्धानास्वा { सुप्रजसः सुवीरा भ्योग्जीवेम बलिहतो वयं इति » इति हे जात्वेदस्त्वामिन्धाना ज्वयन्तो वयं सुप्रजसः रोमनपृत्पोपेताः सृषीराः शोभनम्रत्योपेता ज्योक्विरं जीवेम किं कर्षन्तः वव वि पृजोमुपहरन्तः यन्मे अग्न इति करपः-“ अथान्ववद हवीध्यासनान्यमिमन्वयते यन्मे अग्ने अस्प यज्ञस्य रिष्याद्यद्वा स्कन्दादाज्यस्यौत विष्णो तेन हनि स्पते दुमरागुभेनं दधामि नक्रा उपस्थ इति » इति हेऽपेऽस्य मम यक्षस्य संबन्धि यद्वाहिरादिकं रिष्पानशेद्रकषमरतिमिर्षि- नाशित स्पात्‌, जाग्यस्योताऽऽभ्यस्यापि संबन्धि यद्वा यदलं बिन्दुनातं जोह वादिकं स्कन्दादधः पतेत्‌, हे विष्णो व्यापक तेन नेन स्कनेने धैरिणं हन्मि यः सपत्नो मारथितुमशक्य एनं द्रां सपले निक्रथाः पापठेवताया उपस्थ उत्तङ्क आदधामि स्थापयामि र्भुव इति। कलः-“अय पूर्वः सुवरितपभिहोचमेताभिव्यौहवी (ति)मिसप- सादमेत्‌ अथ वै भवति द्ाूरणमासावाठमम्‌न पएतामिव्याहवीमिर्हवीभष्यासा- द्येत्‌ अथ भै भवति वाुमस्यिन्पारभमान पएतामिर््पाहतीभिहीर्यासा- दयेत्‌ » इति मूरादयल्यः शब्दा टोकेवयवाविनः एतानि हवींषि टोकनेयहूपाणीपि स्तयन्ते इदं व्याहति्रयं यद्यपि याजमानकाण्डे पणिं तथाऽपि प्यकषेण पराह्णवाक्येनाऽऽधवर्वकरियायां विनियुक्लादुकत्टन्यम्‌ उच्छष्म इति कलः“ इष्ममभ्यापायमानमनुमन्त्रथत उच्छुष्मो अन्ने यजमानामेधि निरष्मो अभिदासते अपे देवे मनि मन्दृजिदवेति » इति हेऽ यजमानायोच्छुष्म एषि उद्भूतो मव, यजमानकार्यष्वाविष्ेतबो भव अभिदासतत उपक्षयेते दवे निगुष्म एषि न्यग्भूतबछो भव उक्तकमेण यजमानमनुगरहीत शत्रं निग्रहीतुं चतुर्भिः रंबोधनैर परोत्साहयति हेऽ स, 'जामाह* स. सूर्भिवि्ेषणैरः 1 -

६९४ भीमल्मायणाचारयविरचितभाष्यसमेता- [१ भमकण्डे- ( हविहोमानुमन््रणम्‌ )

ह्नादगुणयुकत देव ददि मनि मनुना दीष } एतच्च पद्यं निषिदू्ा- हणभ व्यास्यातम्‌--“ देवेद इत्याह देवा देतमैन्धत मनि इत्याई मनुँ तपुर देवेभ्य देन्ध '' इति मद्दजिह मनर हहेतुशिहवा यस्येति विपरहः।

अमत्यस्योति कलमः“ परवरं यत्निममाणमनुमन्नयते-अम्स्य ते हेत धना मिष्रं रामसोपाय सुपजारवाय सुवीयाेति इति

हे होतदेषानामाहातमरणरहितस्य तव मूष॑नि वृतां क्षारयामि किम- शम्‌ पणमानस्य घनपुधिशोमनापत्यदोभनवीर्ाथम्‌

पभोऽपतीति कलः-“ सौवमापारमाषायमाणमनुमलयेते मनोऽपि पाना शृते भना भं मूतेनाऽऽविशेति » इति

हे सौवापार लं मनोऽपि प्रजापासंयन्वि चासि मनसा प्रजापतिं ष्याप- तार््वयणा निष्पाधमानला्‌ | अग्र भूतशब्दः प्रजापतिगृष्ट यज्ञमा पाजा- पत्यो यज्ञ हति ब्राकषणेन व्याख्पास्यमानत्वात्‌ तेन मतेन प्रजापरिसृष्टेन येन धत्साधेनेन मनसा सह हे सौयावार्‌ मामाधिश

वागस्येति कसः-सुच्यमाघारमावायंभाणमनुन्नपेते वागैनी सपलल- - कषयणी वाचा मेनियेणाऽऽविशेति '! इति

हे सुच्याधार तं वागा वाचा मनतमुच्चारपताऽध्वयुणा निषाचयमान- लात्‌ कौशी वाक्‌ टेनदी्रेण व्याृतलवात्‌ तश्चैनदवायवगरह्ा्षणे समाम्नातम्‌-“ तामिन्बो मध्यतोऽवकरम्य व्याकरोत्‌ ? इति सा वाक्त पमक्षपणी भैरिति सुष्याधारनहपाया वाचः सपलधातिलवं तद्रा णेन सूषितम्‌-“ अहुत यशो यजञपतेरित्ाहानालै ? हति वाद्या वाचे दिन चकषुरादीन्दिपेण सहं टे सुध्याार्‌ मामाविश

वसम्तापिति करः-धयाजानामिषमिष्मनुमन्पते वरमूतूनां भीणामि मा प्रीतः प्रीणातु परप्मपतूनां प्रीणामि मा प्रीतः प्रीणातु वर्षा ऋतूनां भीणामिता मा पीताः प्रीणन्तु शरदां प्रीणामि सा माप्रा ब्ीणातु हेम न्तशिरिरादृतूनं भणामि तौ मा प्रीती पणीवापति » इवि

क्तुवाचकरवसन्तादिशबदैः सपिद्यागादिपञ्परयाजाभिमागिदेवता बरिवकष्यनते तांश वसन्तादीनहं तोषयामि ते तुष्टा मां तोषथनतु |

{स.शेम्याः। ख, "धकेन। रख, म"

पपार दथतु०२] ष्णयजुेदीयतैतिरीयसंहिता ६९५१ ( इविदमाुमन्वणम्‌ ) अग्नीपोमयोरिति कलः“ जज्यभागाविशावनुमयते-भगनीपो- मयोरहं देवयज्यया च्ष्मान्भुयासमिति » इति उततरापऽप्रये जुहोति दक्षिणार्धे सोमायेति भवणाद्ीषोमावान्यमागयेरदैषौ तयोः संबन्धिनी देवयज्या समन्वकाञ्यमागाहुतिस्तयाऽध्वयुनिष्पादितया यज~ मानोऽहं चक््माशक्ुयं्ो भूयासम्‌ युक्तं चेतत्‌ ““ चक्ष वा एते यज्ञस्य यदाज्यभागौ » हति ब्र्णणे चक्षष्टमेन निरूपितत्वात्‌ 1 अग्नेरहमिति कलपः-“ अभिमिष्टमनुमन्वपते-भरेरहं देवयण्ययाऽना- दो भूयासमिति » इति दृशपरणमासयेरा्स्य प्रधानयागस्याधिैवता चानभक्षकः अभिव- देवानामनादृः » इति श्तेः अतस्तद्यगेन यजमानस्पान्नाद्त्मृषितम्‌ दम्धिरसरीति कलः-“उपांशुयाजमिष्टमनुममते दश्वरस्यदन्धो परषा- सममं दुमेयमिति इति अमुमिलयत्र ये यजमाने दष्ट तै मनसा ध्यायतीति उपांडयाजस्प धजा- पृतिर्िष्णुरभपोमौ वा विक्ल्मेन देवताः हे उरपायाजेदव तवं दश्पिरनि जस्मामिदष्यस्य लं हिसकोऽपति लससाद्दृहं वैरिभिरहिसितो पूषासम्‌ अमू भैरिणं द्मेयं मारमेयम्‌ अग्नीपोमयोरिति फलः-“ अीपोमाविष्वनुमन्रपते-अभीषोमयो- रहं देवयभ्यया वृत्रहा भूयासमिति » इति परोमैमास्यां दृतीययागस्यरीपोमौ देवतात) तयोश्च वृब्हत्यानिभितत तवा हतपुवर इत्यनुवाके प्रपञ्चितम्‌ अवसद्यगेन यजमानस्य वैरिनतचवं युकम्‌ इनद्राभियोरिति कसः“ इन्र इष्टावनुमन्रपते-इनदरधिषोहं यश्ययेन्दिमाव्यनादो मूथासमिति ?” इति अमावास्यायामसतोमयाजिनः सांनाय्पामवि दवितीयपुरोडाशस्यन्वाभी वेव ता(ते) | तवेनदानु्रहा्यजमानस्मन्दिपोषिततलमग्न्यनुगरहाच्वान दत्वम्‌ इन्द्रस्याहामिति करपः-“ इन््रमि्टमनुपन्नयते-इन्र्यहं देवयन्यये- न्दिषावी भषासमिवि » इति सांनाग्पस्यनद्ौ दैवता तत्पसादादिन्द्िपावित्वम्‌ महे््रस्येति कसः-“ महेन्दगि्नुमन्रयते मेन्वश्याहं देवयज्यया जेमानं महिमानं गमेयमिति » इति

६६२ धोमतसायणाचार्थविरदितभाप्यसमेता- (पभथमकाण्डे- ( हविहौमानुमन्त्रणप्‌ ) कैषा तित्सानास्यस्य महेन देवता वथा चाऽ्नाते-“ बयो वै गत भियः दशवा््ामणी राणनयततेषां महन देता १ि तते शब्दाधषयु- कया यजमानसप जेतृताषिः महच्छबदार्थप्युकतया जमानस्य विच्ा- दिगुणर्मह्वमापिः अभेः चिषटृतं इति कल्पः-“ खिष्टरतमिषटमनुमलपते-अग्नेः सि~ तोऽ देवयन्ययाऽभयु्मा्नञन प्रतिष्ठं गमेयमिति » इति कथिदामः केनविन्निमिततेन रद्रनामपेयमरभत कदापिदेवैराहुतया तोषितः पवमाना पगानां वैगुण्यं परिहत्य खिषटलवं एतवान्‌ तथा त्रा हणमाम्नायते-“ देवा षै यजञदुदमन्तराथन्त यक्तमविध्यतं देवा अभि समग- च्छन्त कृलपतां हृदुमिति तेऽनृवन्स्ष्टं पै इदं भविष्यति यदिमि\ राधवि- ष्याम इति तरखष्टरतः चिषटखम्‌ " इति ^ यद्पे सिषटट्तेऽधति भागधेषेनैव तदुदः समर्धयति इति सिष्टरच्छब्देस्य निधनं तपराणां भतरवरुणषमन्ते विसष्माम्नायते-“ देवो अभिः सिष्टदेवमिन्पवष॑यत्‌ सिषं कुष॑निवषटकत्‌ सििष्टमद्य करोतु नः » इति तवाधिरब्दाथंमयुकते यजमानस्याऽुप्मखम्‌ भत एव मन्तरान्तरमेवमाम्नायते-“ अभिरायुषपान्सं वनसतिमिरापुष्मानेन त्वाऽयुषाऽऽयुषमन्तं करोषि इति खिश्छच्छना- शपयुकथा यजञतिषठप्ाहिः यदाऽ्यम्धिः खिट करोति तदा पजमानः सगू- णेन पूरणेन यज्ञेन प्रतिष्ठां फरपरापिलक्षणां भते अव्र विनियोग्रह--~ प्ठ्पोऽसीतिनिभि्ैनेः प्रिषिवेयमनणम्‌ युनभ्नियोग इन्धानाः समिपोरुमन्रणम्‌ यन्मे हविम्॑येत भूसिभिः सादयेद्धषिः उच्छृष्मो मन्त्रयेतेध्पममत्य परवृत्तिं था २॥ सरौषाघारं मनोऽसीति सरच्याधारं तु वागिति वसन्तपशवमिरेः पयागान्वश्च मन्त्‌ अदमीपैमेत्याज्यमागाकतेरित्यभियागकम्‌ द्श्धिर्पां शुयाजस्य स्ष्टम्रीति प्केम्‌ अमुषाके दवितीयेऽरिमिनमन्नाः षटूविशतिरगताः इति 1 स, ममः स्यापमैः स, प्रवरं

&

र० अनू ०२) छष्णयजुैदीयतैतिरीयसं दिता ९६६६ ( इविहौमानुमन्त्रणम्‌ ) अथ मीमांसा पृश्चमाभ्यायस्य प्रथमपदि चिन्तितम्‌-- « स्यादसन्तादिमन्तराणां कमो नो वाऽ्यवदधवेत्‌ | शाल्रा्तरे व्यत्ययेन कमो नियतोऽ्र हि इति दृश॑पूणंमासमोयाजमानकाण्डे प्रमाजानुमन््रणमन्रा आम्नाताः“ वरन्त- तूनां पीणामि प्रप्ममृतूनां प्रीणामि » इत्याद्यः तेषा नियतः क्रमोऽभयुष- गन्तव्यः कुतः। अन्धिष्वननियोपंगुयाजाधनुमन्वरणमनेषु नियतकमद दंनेना्रापि कमनियमस्प बुद्धिस्यत्वािति चेन्मैवम्‌ अत्र नियामकाभावात्‌ तावदत्र पाठो नियामकः वसन्तभीप्मवपौशरदेमनतमन्त्राणामनेने क्रमेण तैत्तिरीय शाखापटितिनां शाखान्तरे व्यत्पयेन पदृशनात्‌ नात्र यवागृपाकवदर्थो निषा- मकः यसुन्तमन््ेण यस्य कस्यवित्ममाजस्यानुमन््रणेऽप्यनुपपत्यभावात्‌ ना~ प्यत्र टिद्गं नियामकम्‌ वसन्वमन््रे समि्यागेकवरिषयस्य पिरेपसामध्यस्पाद्‌- शनात्‌ तस्मादत्र नासि नियतः कमः तुवीयाध्यायस्य वृवीयपदे चिनितम्‌-- + ^ उपांशुपणंतेना्गः दभ्धिमनतोङ्गत।ऽथवा साधारणल्वाछिङ्गदेर्मानामावादनक्गता भच्वाणां कमणां चात्र कमेणाऽऽ्नानमीक्पते परक्रिपावत्कमो मानं यथासंख्यं हतोऽङ्गता कमः समानदेशत्वं पाठाद्थाच पाठतः यथासंख्यं संनिधिश्च यथासंल्यमुदादतम्‌ यु्धध्वमिति सानाप्पपाङ्खग संनियेमैतम्‌ पुधरमोऽयसदिश्याद्यीपेमीयगो भवेत्‌ इति दशपूणंमासयो फजमनि पन्नकण्डे केथिन्मन्य आम्नायते -दृन्धिर्यदश्यो भृयाक्षममुं दूमेयम्‌ » इति भसं मन्वस्योपांशुयाजाङ्गेतायां भरति ~ जमिनीयस्यायमालाविरतरे ठु-पन्मभमिति मन्त्ोऽद्गपायैजतेन बा शति पाठः

१क.घ. ड. च.नच॑क्*।२ स. “लने नाद्गं सल. न््रो गतोऽथ |

६९४ श्रीमत्ायणाचायीविरावितमाप्यसमेता- [भपथकाण्- ( हविहमानुमन्वणम्‌ ) धावये वियते बते विनिंधोग आम्ना ूविवरणस्यैवाऽऽम्नातवात्‌ « एतया भै दन्ध्या देवा असुरानदमनुवनतैव भ्रातृव्यं दभ्नोति इति बाणम्‌ दन्धिषतुकमायुषम्‌ आग्नेपागीषोमीययोरप्यनिष्टनिवारकता्कगः साधारणम्‌ प्रकरणं वयाणामेकमेव ततौ .मानामावाद्यं मखो नोपांशया- जाङ्कमिति प्रति वूमः-आाध्वयैवकाण्ड जमरयोषाशुयजायीवेधीयकमीणि क~ मेणाऽऽम्तततानि याजमाने कण्डे तद्विषया मन्वाः कमेणाऽऽम्नावाः-“अ- परह देवयग्ययाऽनादो मूषां दश्थिरस्यदव्धो भूथासममं दमेयमरीपोमयोरहं दे वयज्पया वुवहा भूयासम्‌ » इति तत्र यथा वाकयद्रानुसधानसंपनं प्रकरणं परथक्पमाणं वथा प्रकरणद्रयानुसधानतेप्ः क्रमः कुतो मानं स्यात्‌ चस्य प्रकरणेऽ्तमवः दोवाक्पपोरिव प्रकरणयोरेकवाक्पलामावात्‌ व~ स्मत्तमप्मणेत मध्यविन उपांशु याजस्य मध्यवती मन्ोऽ्गम्‌ समानदेशत्वं कम इति कम्प खर्म तच्च द्िवधं पटरृतमरथृतं प्रटकृतभपि ्िषिधं यथारसं सीनधिश्चति 1 तमोराद्स्प दन्धिमन्र उदाहरणम्‌ दृन्धधयं दधयाय कमण इत्ययं मन्तः योधतरीयेषु वसुषु साधारणो भासते ततर साना य्यपाजाणि कृम्भीशाखाप्विवादीन्यनन्तरेषु मातरिश्वन हइत्यादिमनयेष्ववभासन्त इति स॑निधिना तसाजपोक्षंणे रुन्धध्वमिति मन्मनो विनियुज्येत अनुष्ठानपदि- श्यालशुषमोगाम्ीपोमीयाङ्गलम्‌ तेवै कमस्य भविष्यं ब्रवयम्‌ हृति भ्रीमत्तायणाचाय॑विरषिते माधवीये वेदार्थमकारे रुष्णयजुर्- दीयौतिरपसेहितामाप्ये प्रथमकाण्डे पषटमपठके द्वितीयोऽनुवाकः ९॥ ( अंथ प्रथमाष्टके पष्प्पोठकै तृतीयोऽलुवाकः) अभिरमां दुरित सविताऽवरारायो मेऽन्ति दरेऽरायतीयाति तमेतेन॑ जेष्‌९ पुरूपव-

न्यायमालाव्तरे तु--“विनियोगमनाम्नायार्थ » इति पाठ; क. व्ामणो स, '्वोगपाम्ना। स. धयार्थानपरेणास्य" क. घ. ठ, च,

प्ररणेन

भा ०दृअनु ०३ ] छष्णयजुर्ैदीयतेत्िरीयंहिता दद ( भक्षयस्येडादिभागस्यानुमन््रणम्‌ ) पवर्णं एहीमान्भन्द्ानदुरया « अभ्येहि मामनुधता स्थं सीषाौणि परदद्धमिह एल्यदित एहि सर॑स्व- त्योहि रन्तिरारी रम॑तिरसि परनर्यीम जुटे जुष्टिं तेऽङीयोप॑दूत उपहवम्‌ (१) तेऽरीय सा मे सत्याऽऽश्ीरस्य यक्षस्य॑ भूयाद्रैडता मन॑सा तच्छकेयं यज्ञो दिव रोहतु यज्ञो दिव गच्छतु यो दैवपानः पन्धास्तेन॑यज्ञो देवा अग्यैत्वस्मास्विन्ं इन्द्रियं ंधातवस्मान्रायं उत यज्ञाः संचन्तास्मां सन्वारिषः सा नैः परिया सुपरतूति्भेषोनी जुष्ठिरसि जुपस्व ना चुं नः (२) असि जुरते गमेयं मनौ ज्योतिंजुपतामाभ्यं विच्छिन्नं यज्ञः समिमं द॑धातु व्रहस्पतिस्तनृतामिमं नो विश्वै देवा शह मादयन्ताम्‌ बरध्न पिन्व॑स्व ददतोमे मा क्षयि कुर्वतो मे मोप॑ दस्स्रजा्तेमागोऽस््‌- जंस्थान्पयस्वान्माणापानौ मे पाहि समान- व्यानौ मे पाचुदानव्यानौ मे पाधक्षितोऽ- स्यक्षितये लामा में क्षेष्ठा अमुन्रापभि- हीके (३) ( अपं धं नस्वा षट्‌ च॑ )। इति ष्णयजुरवीयतैततिरीयसंहितायां प्रथमाष्टके पषठप्रपाठके तृतीयोऽनुवाकः

९४

६६६ शरीमतसायणाचार्वरिरवितमाप्यसमेता- [प पथपका०8 ~.

( भकषयस्येदादिभागस्यानुमन्त्रणम्‌ ) (भथ प्रथमकाण्डे पषटमपठके तृतीयोऽनुवाकः ) द्वितीयानुवाके हमिरनुमन्वणमृकतम्‌ ।तृतीयानुषाके भक्षस्येडादिभागस्यानुमन्य- णमृच्यते | आकिरमेति कलः ° प्रारितरेऽवरीयमाने जपति अभि दुरिष्टातातु सवि- ताऽवशश्सादिति ? इति मन्त्कलेेन क्िपयिकल्येन षा यदि दिष्टं तचस्दूदुरिषटादुधिमौ पातु भवरेसातापरुवेरसुरदिः सविता मां पातु यो मेऽन्तीति केसः-यजमानमागि यो मेऽन्ति दूरेऽरातीयति तमेतेन जेष मिति » इति यजमानभाग इृतयस्यवदीयमनि जीति शेवेननुषरषते यो राक्षसादि॑- मान्तिके दरे वाऽरप्ीयति शप्ुष्ठमिच्छति रक्ष्ादिमेतेन सजमानमगिन जे- जयेयम्‌ | करपः-त दृहोमाहियमाणामनुमसपते दुहूपवंवणं एहीपि मवेोनीत्पनतः » शृति। सुष्मेति श्वाः पधोनीति मन्वानः परष्लु- सुरूपवर्फति गोश॑तर(रस्थ) धारिता इडा्याया देवताया; सेवेधनं शुरूपवषवणं इति वृद्गमुच्छादिकं हूपम्‌। वर्ष वृष्टिः वर्ण; शुक्डृष्णकपि- छादि। शोभना रूपवर्वणौ पस्याः स्‌ तथोक्ता वृङ्गादीनामविदीषैतवक्रतािि- रिहरिण द्दीनीयदयं सपस्य रोमनतवग्‌ वर्ष दविमिधमुदकरप घृतम तवेषा स्वकीयातदादुधृत वरति तथा मन्व आप्नायते-“ इडायाः पदै धृत्वा , साहा" इति ^भानवी पतप भेवावरुणी इति" “ईहायाः पं वृत- वे्वराचरम्‌ हति तथा व्रालणमप्याम्नायते-“सा यश्च यत्र न्यक्रामत्ततो धृतमपीडयत तस्मदूषृताधुच्यते इति वृष्ट्वा इडा वृष्ट्यै भै निकमे पृतं परजाः संजीवन्तीः पिबन्ति ? इति तदिद तहं वस्य रोमन लमू] कर्ुरादिसंकीण परिहरण विसं गु्ृकष्णकपिरलार्कं बस्य शोभ

नतम्‌ थाविधे हे शे, इमानसरदोपानमदाल्शासोक्तयज्साधनसेपूणं पौ

-ापव्मनामः व्वषििषोः। स. वरषारिणया स, -ति। 4)

8

पारधजवु०े] ष्णुर्वदीयतैततिरीयसंहिता ॥), ( भक्ष्यस्येहादिभागस्यानुमन्व्रणम्‌ ) नयज्ञगृहान्यत्यागच्छ « गृहा षै दयाः » इति हि श्रयते किव माममिद- कयातुवरताथसिन्यकतव्रतेऽनृकटा सती, एहि आगच्छ उशद्‌ समुचये 1 अपि हे इडाविषा यृयमस्मदीयानि शिरांसि निमूदष्वं नितरां सनेहपूवंकाघाणा- दिना शोधयध्वम्‌ तं एवेडाविशेषा इदादिमिः सूर्यः पदूमिनामिविशेैः सष्ठ क्रियन्ते इषटदीनां गोनामापिशेषलं सपमकष्डि समाम्नातम्‌“ रनतेऽ- ` ति सरस्वति रे पेमसि महि विधतेतानि ते क्षिपे नामानि » [० का० प्र० १अ०६] इति।

एतेषा पददनाथलाद्रमत्यादिकममि ब्रू हे वुषटे भिये सेये वा ते जुष्ट तदीयां पीपिमशीय प्राप्नुयाम्‌ हे उपहूत इह एहीत्येवमागमनायासाभिर्‌- गजञतेऽहमपि उपृष््वं लदीयामनृज्ञामदीय पप्नृपाम्‌ अस्य यकञस्य येप माशीः फटपार्थना सा मे सतपा भूयात्‌ अरेडताऽनाद्रमकुर्वता मनसा फलं साधयितुं शकेषं सलमसादाच्छक्तो मूमासम्‌ मयाननुषठिवोऽप यज्ञो निःभेणी- भिवे कमेण दिवमारोहतु केनापि वैकल्पपरतिवन्येन भरंशो यकतस्यानारोहणं, भंशामवि तु ग्ग आरेषपयेव आरुह यस्यां दिवि यज्ञष्विभाजो निवस न्तितां दिवं खग॑पदेशविरोपं गच्छतु तसिन्यदैशे गला समायामपि देवा येन मार्गेण हविरमोजनशाछां गच्छन्त तेनैव मर्िणायै यज्ञो यजञसंबहरवि- वाप्येतु प्राप्नोतु तेन क्न तुष्ट इ््रोऽस्माछिनियं यज्ान्तरानुष्ठानाप चकषुरादिपाटयं दधातु स्थापयतु तादृशानस्मन्र यो यक्ञसाधनानि धनानि यज्ञा उत करिष्यमाण यज्ञा अपि सचन्तामाश्रवन्ताम्‌ आरशिषरतदयजञफठान्धस्मासु सन्तु सा तादृशी तव नोऽसमान्यति सुपतूर्तिः सुषु प्रकर्षेण रषूणां हिंपिका मोनी धनवती भव

जुष्टिरसीति कल्पः-“ अवान्तरेडां प्रा्यमानामनुमन्धयते जुसि जषस्व नो जुष्टा नोऽसि जुष्ट ते गेमेभमिति » इति

हेशवान्तरेडे ववं जु पीतिषूपाऽसि नोऽस्माञ्नुषस प्रीणय नोऽ- स्मागिष्ाऽ्सिं सेविताऽसे वे जुष्टं तदीयां परीतिं गेयं पाप्तुयाम्‌

मेनो ज्योतिरिति ! कलयः-“ अथाव्वेधा्नर्माजयते मनो व्योति्॑ष- तामाज्यं विष्छिले यज्ञ\ समिमं द्धातु वृहसतिस्सनुतामिमं नो विश्वे देवा इह मोदयन्तामिति ? इति

लः णिनिः रस नज देवा निर

६९८ श्ीमस्सोयणाचार्थविरचितभाप्यसमेता- [१पथमकाण्डे ~ ( भक्षयस्येदादिभागस्यानुमन््रणम्‌ ) मनो ज्योतिर्मननीयोऽयमािस्तततदाहूपिप्वाज्यं सेवताम्‌ केनापि वैकत्येन विच्छिल्नमिमं यके वेकत्यपरिहारेण संद्धातु वरहसतिः स्वयोेव नोऽस्दीय- मिमं ङ्ग तनुताम्‌ विशवे देवा इह यज्ञे मद्यन्तां वृष्यनु जध्न पिन्वस्वेति कलः- वर्हिषद पुरोडाशमनुमन्वयेते ब्रध्न पिच्छ दृक्तो मे माक्षायि कुतो मे मोप दसदिति इवि यक्पुरुषवाची बध्नरब्दः 1 यज्ञो वै व्ध्नः इति धूते हे त्न पिचसासमानृतिजश्च प्रीणय ददतो घनं पयच्छतो मम दैवं धनं मा क्षीयता- मि तूप्ीयताम्‌ यागे कुतो मम साम्यं मोपद्सन्पोक्षीयतामि तु पुनः पृनवैरधताम्‌ प्रजापतेरिति कलः-“ अथान्वाहार्यं याचति तमन्पर्यासनमाभिमन्र- यते पजाततिमौगोऽस्युज॑सवान्ययसान्पराणापानौ मे पाहि समानम्यानै मे प्राहु- दानव्यानौ पे पाहकषतोऽस्पक्षिये ला मामे क्षेष्ठा अमुषामुभिमहठीक इति ? इषि यद्यप्यनवाहायै कविजां भागस्तथाऽपि तेन परजापतेः परितोपात्द्धागतम- प्यविरुदधम्‌ भाग ऊर्जसान्वठवान्‌ वद्धौजिनां बटमदतवत्‌ यस्वा न्वीरवत्छादुत्तमः। यद्वा क्षीरे पच्यमानतातयस्वान्‌ 1 अत एव सूत्रकार आह्‌“ कीरे भवतीत्येके” इति हेऽ्वाहायै सं शरीरगतान्पाणादववायुमेवा- साहि एक एव वायुः शरीरगः स्थानमेदाार्यमेदाच्व प्राणादिनाममि- दयते स्थानमेदः कैषविदुकतः- हदि पराणो गुदेऽपानः समानो नाभिसंस्थितः उदानः कण्टदेशस्थो व्यानः सर्वशरीरगः » इति उच्छूवासनिः्ासौ प्राणब्यापारः मटमूवयोरथःपातनमपानन्यापृरः भुक्त स्यानरसरप रारीरे साम्येन नयन समानव्यपारः उद्रारादिरुदानन्यापारः त्सा ररीरनादीषु व्याप्य प्राणपानवृच्योः संधिकाठे शरीरस्य बटपदानं व्यानव्यापारः अत एव च्छन्दा आमननि-“ यदै प्राणिषि प्राणो यदपानिति सोऽपानः अय यः प्राणापानयोः संधिः व्यानो यो व्यानः

स्‌. पति। रस. ्यसत्वं।

भरपा०६अ्‌०४] क्ैष्णयजुदीयतैततिरीयसं दिता ६६९ ( शेषा्टुतीनामनुयाजादीनामनुमन््रणम्‌ ) $ सा वाक्तस्माद्पाणननपानन्वाचमभिञ्धाहृरति अतो यान्यन्यानि वीयंवन्ति कर्माणि यथाञ्चरमन्धनमाजेः सरणं दृढस्य धनुष आयमनमप्राणननपानरस्तानि करोति? इति एवं बहुविधन्यापारहतुतवास्ाधान्यं चोतधितुं उपास्य दिहकतिः। यद्रा नागकूमौदिवायुविशेषाणामव्रान्तमावममिपरत्य पृनप्युक्तिः देऽ्ाहारयं त्वमक्षितोशक्षणोऽक्ति। अपरिमितो निरुप्य इति ब्राह्णोकतर्दक्षिणायावनवाहर्थं महान्तमपरिमितमोदनं पचततीपि सू रोकते तस्मावरखोकेऽ्यकषितयै लां ददामीति देषः तेनामिपरायेण दीयिमानत्वादमुब प्र्ोके मम मोगाय मा कष्टाः क्षयं मा प्राप्नुहि तस्मादहमप्यमुभ्मीफे लां यथेच्छमनुमवामीति देषः अनर विनियोगरम्रहः- ¢ अशनिः परािजावदानं यो मेऽन्ति स्वागिमागकम्‌ इडाद्रयं सुल्पेति जुष्टिरित्यनुमन्ेत्‌ मनोऽङ्धमाज॑नं बरध्न परोडादो प्रजापतेः अन्वाहार्यं मन्त्रयेत मन््ाः स्ह वणिताः २॥ » इति इति श्रीमत्सायणाचायमिरविते माधवीये वेदथैपरकाशे रुष्णयनुरै- दीयतैत्तिरीयतेहिवाभाण्ये प्रथमकाण्डे प्पपाठके तृतीयोऽनुवाकः [ अथ प्रथमाष्टके पषमपाठके चतुर्थोऽनुवाकः ] 1 र्हिपोऽहं दैव यन्यया परजावान्मूयासं नरा- शारसस्याहं दैवयन्ययां पञमान्धरंयासमग्नेः सिवि्टकतोऽहं दैवयन्ययाऽपयुषमानयङञेन प्रतिशं मंमेयमभेरहमुजितिमनूनैप सोम॑स्याहपुजि- तिमनू्नेषममेरहय जितिमनून्नेपमभीपोम॑योर- मुन्जितिमनून्नेपमिनद्रा्नियोरदगुन्नितिमनू- जेषमि्र॑स्याहम्‌ [ ] उजितिमनून्नैयं महे द्रस्याहमुन्नितिमनुन्जेषमसेः सिव्टकतोऽहमु-

४५१ शौमत्सविणाचवयिविरवितभाष्यसतमेता- [१ पथभकाणडे ( शेषाहूतीमामतुयाजावीनामतुमन्त्रणम्‌ ) भ्नितिमनुज्जेषं वाज॑स्य मा परसवेनोद्याभिणोद॑

मीत्‌ अथां सपार हनरं मे निच्भिणा- पराध अकैः उदू च॑ निग्राभं बह्म देवा अंदीदृधन्‌ अथां सपलानिन््रागनी मे विषू- चीनाच््॑र्षताप्‌ एमा अग्मन्नाशिषो दोहं काम्‌ इन्द्रवन्तः (२) वनामहे धरक्षीमहिं भजामि रोहितेन त्वाऽभिरदैवती गमयतु हरिभ्यां वेन्द्र देवतं गमयतेत॑रोन ता सयौ देवत शमयतु वि तै मामि रहना वि रद्मीन्वि योक्त्रा यानि परिवर्तनानि ध्ताद्‌- स्मा द्रविण यच रे प्र णोँ वरताद्धागधान्दे- वतां विष्णोः रौयोरहं देवयन्ययां यज्ञेन प्रतिषटी ग॑मेय५ सोभ॑स्याहं दैवयन्ययां (६) सुरेता रेतो धिषीय तष्टं दैवयन्ययां पञू- ना रूपं पेयं देवानां पत्नीरगिनर्गहप॑तिर्य- ज्ञस्यं मिथन तयोरहं दैवयन्ययां मिथनेन प्र भयां वेदोऽसि वित्तिरसि विदेय कमा करुण॑मसिं कियास सनिरसि सनिताऽसि सनेयं ध्रतवैन्ते कलापिन रायस्पोष सह- किणे वेदी'देदोतु वाजिनम्‌ ( ४) ( इन ॑सथा्िनवन्ः सोग॑राहं वेवंज्यया चु्वारिश्यच्च )। शति छणर्यभवैदीयततिरीवसंदितायां प्रथमा षठा चेतुथोऽनुधाकंः

हि

वषार दनु ०४ रृम्णयजु्दीयतैतिरीयसंरिता ! ६५१ (शेषाहुतीनामनुयाजादीनामनुमन््णम्‌) ( अथ प्रथमकाण्डे षषठपपाढके चतुथोऽनुवाकः ) तृतीये भक्षस्येडादिमागस्यानुमनणमुक्तम्‌ चतुर्थे रेषाहीनामनुयाजादी- नामनुमन्वणमुच्ते | बदहिषोऽहाभेतिं कलः-“ अनूयाजानामिष्टोमिष्टमनुमन्वयेते बर्हिषोऽहं देवयज्यया पजावान्भुयातते नरारसस्माहं देवयज्यया पुमान्‌ भूयास्मः रिव्टरतोऽह देवयज्ययाऽध्युप्मानयज्ञेन पातिष्ठां गमेयािति 2, इति वारहनराङंसस्वि्टरुच्छब्दा अनुयाजदेवानामाभनविरेषाणां वाचकाः बर्हि- नैराकंसयागाभ्यां प्रजापतिः करमेण परजाः पृथुश्च ससरनति यजमानस्य तनता- थना येक्ता सिष्टरमन्वर्तु व्याख्यातः कत्पः-“ अथ यत्र होतुरभिजानात्यभनिरिदं हविरजुषतेति तद्यजमानमुभ्जि- तीवौचयति अभेरहमुजतिमनूष्नेषापिति यथेष्टम्‌ इति यारिमन्काे होता सुक्तवाकं पटनभिरिद\हविरजुषतेत्यादीनि तततदेवता- समारकाणि वाक्यानि १४ति वसििन्काठेऽध्वयुयैजमानं ततहेवताविषयाण्युाञ्ि- तिवाक्यानि वाचयेत्‌ अमावास्यायां पौर्णमास्यां वा यां यां देवतां यजति तदिष्टमनतिक्म्य तदनुसारेण सूक्तवाङभागा उञ्जितिभायाश्च प्रयोक्तभ्याः प्एसतु-- अक्निरहमिति आच्यभागदेवोऽधिविः सेवित्वा तेन इविषा पु ग्तविरो- धिनोऽसरादीनमिभवन्नुचछृष्टं जयं प्राप्वान्‌ तदीयां हापुभ्नितिमनु मनकनोऽहं पृ पैरिणमभिभवनुक्ृषटं जयं प्राप्तोसि एवै सर्वत्र येोन्छम्‌ कल्पैः“ उक्तं वाजवत्योवयूहनम्‌ » इति वाजशब्दरोऽस्ति ययोकरवोसे कवौ वाजवत्यौ, वमोकररोय॑नयनेन गष्य. मानयोरभवयुपभतो दे सरो ग्पेसरसरविपश्सिनसरयेव्‌ तक्रार स्पभिराष्वम॑वकण्डे दरि इत्यर्थः| प्स्ु- वाजस्य मेति। दो वाभस्याननस्य परशूतिनिमिततेन सुच अध्वमहमेरे भायृद- मभीदुतकर्पे भागवान्‌ ऽथ सुचो न्यक्करोरेण मम सपत्वानधसन्यक्ृतानक- रोत्‌ देवा बह प्रिव भुधोर्ट्माहनिपराहृ्पं फमंदरमभव्ैयम्‌ अथेन्वाप्ी

१क.स. च, मः क. भ. ठ, च, शक्ता स्ूहयुभो बाजवत्यो जेत्‌ बाजक" ल, रितः पा"

स, "ल्पः वाजवतीभ्यां

६७२ = श्रीमत्ायणाचायंविरवितमाप्यसमेता- [१मथमका्डे- ( शेषाहतीनामनुयाजादीनाषनुमन्वणम्‌ )

मम्‌ सपत्नानिूर्वनान्स्वतः पठायमानाच््यस्यतां विनादयेताम्‌

एमा अग्मनिति कलः-“अथ यत्र होतुराभिजानात्याशास्तेऽयं यजमा- नोऽसाविति तद्यजमानं यज्ञस्य दोहं वाचयत्येमा अग्मनारिषो दोहकामा इन्द- वन्तो वनामहे धुक्षीमहि प्रजमिषमिति इति

यासिन्कारे होता सूक्तवाकं पठलाशास्तेऽपामिल्ादिवाक्यमुच्चारयति तसि- स्काटेऽध्वययंजमानमेमा अगमन्नित्यादियज्ञदोहमन्ं वाचयति सूक्तवाक आयु- राशासते सुपरजास्वमारास्त इत्याद्य अयुरादयाशिषः समाम्नाताः इमा आ- शिपोऽगनमां प्रत्यागच्छन्तु वयमप्यायुरादिदोह कामयमानासत्फठप्रेनेनदेण युक्तलादिन्दवन्पस्वमिनं वनामहे मजामेहे तेने भजनेन पुवपोतरादिपना- मिषमिष्यमाणमनायुरािकं पूक्षीमहि कामधेनुसहशीमिन््दवतां दु्ास

रोहितेनेति कलः ^ परसरं प्रहिपमाणमनुमन्वयते रोहितेन त्वाऽर्दै- वतां गमयतु हरिभ्यां वेन्द्रो देवतां गमयत्वेतदेन त्वा सूयो देवतां गमयाविति ? इपि।

रोहितहयतशब्दा अश्ीदसूाणामशानमिद्धते हे प्रसर तैरधेरग्याद्‌- यरं सूकरवाकोक्तां देवतां गमयन्तु

विते मुञखामीति। करपः--“ परिधीतिवमुच्यमानाननुमन्रयते वि ते श्वामि रशना ति रश्मीवि योक्ता यानि प्रिदर्तनानि तताद्स्मासु द्रविणं यच्च म्र मरणो व्रताद्धागधान्देवतासिति ›› इति

खोक हुरकषरारोहणीयमश्चं रशनादिभिः सर्वतो बध्नाति तत्र रशना- शब्देन पृस्ययनदाढर्यापोद्रे वध्यमाना तन्तुमयी चर्ममयी वा कदेयाशमिधीयते रषिमशब्देनाश्मुखे संखपो हस्तेनाश्चनियमनार्थो रग्जुविेष उच्यते योक्व- रष्देनाश्ं स्तम्भे वद्धा नयु ]मुपयुक्तो रन्नुविरेषः परस्ययनस्य पुरतः एष्ठतशवाप्तरणं वारयितुमृरुच्छादौ बन्धनोपयुक्ता रज्जुविरेषाः परिवर्तन. शब्देनोच्यन्ते अशववद्भेश्च, रदनादिस्थानीया; प्रिषयः 1 हैभ्ये तव बन्धन हेूनपरिधिरूपानदनादीन्वमुश्वामि तद्िमोकेन ततष्टस्वमस्मास दषिणं घेहि यच्चान्यद््रमनपानादिकं _ तद्प्यसमासञ॒ परि अस्पदीयहविभकषु देवतासु मागघान्हविप्मदृनस्मान्पकर्वेण बूहि 1

विष्णोः इौयोरिति कलमः-“ रशंयुवाकगुक्तमनुमन्वयते विष्णो; ययो रहं देवयज्यया यज्ञेन परिष्ठां गमेयमिति इति

{कप ङ़, च. तेनात्रभुः |

{3

्रषारदअनु ०४] छृष्णथलुदीयतेिरीयसंहिता ६५६ ( शेषाहुतीनामनुयाजार्दीनामनुमन्त्रणम्‌ ) शंयुशबदः सुखमिभंवृहस्पतिपु ्रते 1 ते शंय बाहंसत्यािति ब्रा्लणोकतः वहषु कायेषु व्पापनुवन्वष्ुरितयुच्यते तस्य॒ प्रितोषेतुतवातरििह- रणं तदीया देवयज्या तया यजमानोऽहं रृत्स्नयज्ञन निष्पनां प्रतिष्ठां एषं गमेयं प्राप्नुयाम्‌ सोमस्याहामिति कसः--““ पलीसंयानानामिष्टमनुमन्वयते सोमस्याहं देवयज्यया सुरेता रेतो धिषीय तष्टं देवयज्यया प्शूना९ रूप पुषेषमिति इति अथेतरावुपसमस्यति देवानां पलनीरशिगहपतिथ॑ञस्य मिथुनं तयोरहं देवयज्यया मिशनेन भर भूयासमिति "? इति चतुर्णा पलीसंयाजानां कमेण ॒सोमर्ल्टा देवपल्यो गृहपत्यभिरिति चतशषो देवताः तज सोमस्य रेतोधारणाभिमानितात्तदीषयागेनाहं रेतो धिषीय धार येयम्‌ द्विषि रतो वनध्यमुलादकं त्र वन्ध्यव्पावृत्तये सुरेता इति विशेष्यते तष्टा तु निषिक्तं रेतः पथादिर्परेण विकारयति अवस्वद्यागेन पृशुरूपं पेयं पुष्यासम्‌ मिशनतसिद्धयथमेकस्मिनेव मन्ते तृरीयचतुधदेवते समस्येते या देवपल्यो यश्च गरहपतिरमिस्वदुमयं मिदितवा। यज्ञसंबन्धि मिथ॒- नम्‌ तदीययागेनाहमपि मिथुनेन पूत्रपत्ीरूपेण प्रुष्टो भूषासम्‌ कत्पः--“ वेदे यजमानं वाचयति वेदोऽपि वित्तिरसि विदेयेत्याऽन्तादनु- वाकस्य % इति वेदे निहिते सतीति देषः अन््वदि वेदं निधायेति सूष्व दर्शनात्‌ पठसतु-- वेदोऽसीति वेदोऽतीत्यस्य वकयस्यार्थो वित्तिरपीत्यनेन स्ट करियते हे दभमय सवं वेद्नामाऽि तस्य नाम्नाऽ्यमर्थः-विततित्रमयामस्राधनमित्य- तस्तससदेनाहं धनं विदेय मेय तथेवोपरि व्यास्येयम्‌। कर्मासि कर्मनामकभ- ( कोऽ )सि। तस्य व्याख्याने करुणमसीति क्रिथेेऽनेनेति करुणं वेदितं- मार्जनमस्माध्यूहनादिपताधनमितयर्थः अतस्वयाऽहं संमार्नादिकं क्रिथासम्‌ तथा त्व सनिरसि सनिनामाऽक तन्दास्थानं सनिताऽसीति धनस्य दाता- ऽसीतयर्धः अवस्वत्मसादेन सनेयं धनगृविगादिभ्यो देयाम्‌ किंच वेदो मवान्मह्यं रायस्पोषं धनं पुष्टं ददातु कीटशं रायस्पोषं, प॒तपन्तं पृवा- दविमोजनसाधनसमूद्धम्‌ कुटायिनं निवासहेतुबहृगृहोपेतम्‌ सहस्तिणं सहस रक्षासख्योपेतम्‌ वाजिनं मोष्यानसमृद्धम्‌ [~

६७४ शरीमल्लायणाचार्यविरचितभाप्यसमेता- [१थगकाणडे-

( आप्यायनादिमन्वाभिधानम्‌ )

अर विनियोगसंगरहः- बरिसिभिरनूयाजानन््रेतकवाककम्‌ 1 अपिरित्य्टमिवीजदा्व वयुहेल्षौ वथा

एमाः खनेमम्रहणे रोदति प्रस्तरं प्रेमः विते परिधिमोकं तु विष्णोः शं शेयुवककम्‌ २॥

तरिभिः सोमादिसंयाजानेदौ वेदाभिमदीनम्‌

अनुवाक चतुथैभिसलयोविंतिरीरिताः इति इति श्रीमत्तायणाचायंिरविते माधवीये बेदाथैमकाशे रुष्णयनुरय- दीयौचिरयसंहिवामाप्ये पथमकाण्डे पष्टपपाटके चतुर्थोऽनुवाकः

(अथ प्रथमा्के पषटपरपाठके पञ्चमोऽतुवाकः )

प्यायतां ष्ट्वा प्नं यज्ञ॑ प्रति दवयद्भ्यैः र- याया ऊधोऽदित्या उपस्थं उशधांरा प्रथिवी यज्ञे अस्मिन्‌ परजाप॑तेरविमा्ामं लोकस्तासिर्स््या दधामि सह यज॑मा- नेन सद॑सि सन्मे भयाः सरव॑मसि सरव मे प्रयाः पूर्णमसि पू- र्णे मै भूया अक्षितमसि मामे क्षेष्ठाः प्राच्यां दिहिदेवा ऋविजो मार्जयन्तां दश्चिणायाम्र (१ ) दिश्चि मासतः पिति

रों मार्जयन्तां रतीच्थां दिदि ग्रहाः परव मार्जयन्तामुदीं- चां दिश्या भोष॑धयो वनस्पतयो मार्जयन्तामूर््वायां दि हि यञः सैवत्परो यज्ञप॑तिमार्जयन्तां विष्णोः कमोऽस्यभिमा- तिहा मांयत्रेण छन्द॑सा परथिवीम्‌नु वि कमे निर्भक्तः यं द्विष्मो विष्णोः कमोऽस्यभिकासिहा शरे्टुमेन छन्द॑साऽन्तरिकष- 4 मनु विम निर्भक्तः सयं दिष्मो विष्णोः कमोऽस्यरातीय- तो हन्ता जाग॑तेन छन्द॑सा दिवमनु वि कमे निर्भक्तः सयं

पपा दभु०५] _ हृष्णयजुर्वशीयतेत्िशेयहिता ७५ ( आप्यायनादिमन्त्रमिधानम्‌ ) दिष्मो विष्णोः कोऽपि राश्रयतो हन्ताऽऽ्टुभेन छन्द॑सा दिोऽनु वि क॑मे निर्भक्तः यं द्विष्मः (२)

(दक्िणायामन्दर्षिमनु वि कमे निर्भक्तः यं द्विष्मो पिपमोरेकानविर शरं )।

इति छृम्णयजुरवदीयतैततिरीयरसंहितायां प्रथमाष्टके पधप्रपाठके पशचमोऽनुवाकृः ५॥

( अथ प्रथमकाण्डे ष्परपाठके ¶मोऽनुवाकः )

चुरथऽनूयाजादिरेषहोमानुमन्तण मुक्त पश्चमे लाप्यायनादिमन्ता उच्यन्ते|

आप्यायतामिति कल्पः“ ध्स्वामाप्यायमानामनुमन््यते-आ प्याय यतां ध्ट्वा पूतेन यजञय्ेप्रति देवयद्भ्यः सूर्याया ऊधोऽदित्या उपर्थ उ- सुधार प्रथिवी यज्ञे अस्मिनिति इति

यज्ञयज्ञं पवि तां तामाहतिं प्रवि देवयदृभ्यो देवान्होतुमिच्छदूभ्य कविग्भ्यः | पयापिन प्रतेनेयं भवाऽऽ्यायतां पुनः पुनः पूथैताम्‌ ऊधःश्दरन पयपणंलनसं- परोऽमिधीयते पूयौशब्येनोषा आदित्पपली विवक्ष्यवे वतलीतवं नक्ष षटावाक्नायेते-“उषा वा अकामयत भरियाऽऽदित्यस्य सुभगा स्यामिति? [बा० का० ६० १अ० ६] इति इवशव्दोऽवाध्याव्यः |यथा सूर्ाथा गोूपधारिण्य ऊधः प्यपूरणं तथा ष्ट्वा पृतेनाऽऽ्याषताम्‌ 1 किंच, भ~ दित्या वेदिरूपामाः पृथिव्या उपस्य उत्सङ्गे वतमाना सेयं पट्वोरुधारा महा- धारा पुनः पुनः सिच्यमानाभिराञ्यधाराभिस्पेताऽत एव परथिवी विस्तीणा सत्य सिन्तवेसििनयजञे सम्थगप्यायताम्‌

प्रजापतेरिति कल्पः“ अथ यजमानभागं पानात मजापोर्िमानाम्‌ छोकस्तासिरस्वा दधामि सह्‌ यजमनिनेति इति

यद्यपि स्वगौदिखोकाः सव प्रजापतिना स्टलात्त्सनन्धिनस्तथाः्प्यकर्ममूषि- तेन थजमानान्यति विदेषेण मान्तीति नाति एतषां विमाञ्शब्दुवाच्यतम्‌ म्खोकस्तु करमभूमितेन यजमानानां विषेण मास्तमानलादिमाजयन्द्वाच्यः पिभालामके मजापरिसंवन्धिनि तसिन्मृखोके हविमागमक्षकेण यजमनिन मया सह लां स्थापयामि

६०६ धीमस्तायणाचायविरचितभाप्यसषमेता- [परथमकाण्डे- (आप्यायनादिमन््राभिधानम्‌ ) सदसीति कलः-“ पूणपतरे यजमाने वाचयति सदसि सन्ने भूयाः स्व- मति स्वभे भूयाः पूणम पूर्णं मे पूया अ्षितमासै मा मे केष्ठा इति” इति। णपा आनीयमनेऽध्वुगेति देषः हे पृण॑पा लं सद्ति संयवनाै- कामेकारितमा शोमनमपि अतो मम फठपरदानिन सदमूषाः शोमनं भूषाः स्मसि व्युतरकेन वक्ष्यमाणेन प्राच्यादिसैदिण्याप्तमसि अतो ममपिक्षितं वक्थ कर्त क्षमं भूपाः अद्धि पूर्णम अतो मम प्रयोजनं सपर्ण कमु दुक्तं भूयाः अक्षितमसि पूण॑लदेव क्षयरहिवमस्ि अतो मम कावैक्रणे मा शेष्ठः क्षयं भा पर्तुहि प्राच्यां दिति कलः“ दिशो व्यूहति प्रचयां दिशि देवा कतिनो मार्जयन्तां दक्षिणायां दिशि मासाः पितरो मार्जयन्तां प्रतीच्यां दिशि गृहाः पावो मार्जयन्तामुदीश्यां दिश्याप ओषधयो वनस्पतयो माजैयन्तामूर््वायां दिशि यज्ञः पवत्सरो यकञपतिमाजयन्तामिति इति काविद्देवा्यमिमानिनः सवं प्राणिनो यागं दरु माच्यादिदिश्ु निवसन्ति | अव एव प्रालणमाम्नायते-“ सर्वाणि धै भूतानि ब्रतमुपयन्तमनूपयन्ति » इति। मासगृहादीनामचेतनत्वेऽपि तदमिमानिनः पूरुष इह विवक्षिताः अन्तधौनादि- शक्तियोगादतेषामदौनमविुदधम्‌। त.एते देवादयस्तस्यां तस्यां दिशि माजैयन्तां शोधयन्ताम्‌ विष्णोः कम इति कत्पः-“अथोगोत्थाय दक्षिणेन पदा विष्णुक्रमान्क- भते विष्णोः कमोऽस्यमिमातिहा गायत्रेण छन्दसा पृथिवीमनु वि कमे निभैक्तः ये दवष्म इवि वतुर्भिरनुच्छन्दसं तृतीये वतुथेमनुव्यति चतुर्थाय प्रकरा मति नाऽऽहृवनीयमुषात्येति इति तृतीये पदेऽवस्याय चतुरं नतर पठेत्‌ चतुर्थमन््राय परक्रमं कुर्ाकि- तु मन्वमन्तरेण ष्णीमेव चतुर्थं मकरमं कुथौत्‌ तै पकमं कु्यनाहवनीयं नाति- कमेत्कितवाह्वनीयालश्वदेव वेदिमध्ये चतुरः परक्मान्समापेत्‌ दवितीयाविमन्वपाठस्तु- विष्णोः कम इति अव यजमानः स्वासाने विष्ुतेन मावयेत्‌। चतुर्णा परकमाणां पेशानयथिव्यादिटोकल्पत्वेन भावयेत्‌ गायत्पादिच्छन्दोभिमानिदे-

सर. तुरः प्रक्रमे"

9

परपा०६अतु०६] कृष्णयनुरवदी यतैत्तिरीयसंहिता। ५७७ (सर्योपस्थानादिमन्ताभिधानम्‌ ) वतासतेषां परकमाणामनुग्राहिकाः अभिमातिशब्दो नरकमदं परप्माच्े पराम वा आभिमातिरिति श्रतेः हे पथमभरकरम तवं परापधाती विष्णोः क्ोऽक्ि गाम्॒ीछन्दोदेवतयाभ्नुगृहीतोऽहमतैत्यदेशरूपां प्रथिवीमनुसृत्य पिके पादं पक्षि- पामि यममिमातिं वयं द्विष्मः सोऽमिमातिर्निभक्तोऽस्मात्पदेशानैःसास्िः एवमु््र योग्यम्‌ 1 आभिसिरन्येरापादितोऽपवादः रातिर्दानं द्रव्यलाभः तनिवारणम्रातिस्तदिच्छन्तो विरोधिनोऽरातीयवः तृतीयपक्रमर्तान्हन्त शकुलवं हसकत, वदिच्छन्तो वैरिणः रातरूयतः(नतः) चतुरथपकमस्वान्हन्वि अव विनियोगतग्रहः- “आप्या च्ट्वाप्यायनं स्याल्ना साम्यं शभक्षणम्‌ सदसीति प्रणीतानां धाराया अभिमन्रणम्‌ १॥ पाच्यं तु पञ्चमिः सिशरे्तमेदिष्णोश्चतुटयात्‌ अनुवाके पृशवमेऽसिन्मन्वा दवादश वर्णिताः इति इति श्रीमत्सायणाचार्थविरविते माधवीये वेदार्थभकारे कष्णयनुरवे- ीमततिरीयसंहितामाष्ये मथमकाणडे पष्मपाढके पृशचपोऽनुवाकः

[ अथ प्रथमाष्टके षष्प्रपाठके षष्ठोऽनुवाकः ]

अभैन्म सुवः सुवरगन्म संहरंस्ते मा चित्ति यत्ते तप- स्तस्मै ते माऽऽ वृकि समूरसि भ्रष्ठ रदमीनामायुर्था अस्या- युम पेहि वर्चोधा अ॑मि वर्चो मथि धेदीदमहमग्रं घ्रातव्य माभ्यो दिगभ्योऽस्य दिवोऽस्मादन्तरिकषास्ये पृथिव्या अस्मा दृन्नायानि्भजामि निर्भक्तः यं द्विप्मः (१) सं ज्योति- पाऽभूवमैन्द्रीमावृतमन्वावतं समहं भरजया सं मया प्रजा सम- रायस्पोषैण सं मयां रायस्पोषः सिद्धो अभे मे दीदिहि समेद्धा तै अन्ने दीचासतं वसमान्यज्ञो वसींयान्भूयासमस्न

. "च्छनतसतस्य वि

दधद श्रीमत्सायणाचाय॑विराचितभाष्यसमेता- [प्रथमकाण्ड ( सूर्योपस्थानादिमन्नाभिधानम्‌ )

स्मे पवस॒ सुवोज॑मिष॑ नः थारे बाधस्व दुच्छ-

नाम्‌ अग्ने पव॑स्व स्वप अस्मे वर्चः पुरम्‌ (२)

द्धतोष॑र रथिं मवि अभ्ं गृहपते स॒गरहपतिरहं खयां गृह-

प॑तिना भयास सुगृहपतिर्मया तवं गृहपतिना भयाः शतभ

हिमास्तामाक्ियमा कति तन्ते ज्योतिष्मतीं तामाहिषमा

शासिऽमष्मैन्योतिप्मतीं कस्तं युनक्ति तवा वि मुंचतवग्नै

अतपते बतम॑चारिषं तदैकं तन्मरऽराधि यज्ञो ब॑भूव

(३) बभृवस्षप्र अज्ञे ववृधे देवानामधिंपतिर्बभव

सो अस्मा अधिपतीन्करोतु वय स्याम पत॑यो रयीणाम्‌

गोमा अगनेऽविमार चभ्वौ यज्ञो नृवत्सखा सदमिदभगरप्यः।

इवा एषो अंघुर प्रजावान्दीर्यो रयिः पुध्नः समा-

वान्‌ ॥()॥

(दविः सीर प॑श्य ) | इति रप्णयजर्वदीयौत्तिरीयरंहितायां प्रथमा्के यष्टपरपाठफ़े यष्ठोऽनुवाकः =-= ( अथ प्रथमकाण्डे प्टपराठके पषठोऽनुवाकः )

पञ्चम आप्यायनादम्रा वणिताः ¡ पेट सूयौपस्थानादिमन्रा उच्यन्ते

अगन्मेति कसः-“ अथैव तिषठनाहवनीयमुपतिष्ठते-अगनम सुवः सु- वरग सेशस्ते मा छित्मि यत्ते तपस्तस्मे ते माऽऽ वृषीति इति

अघेन सुवःशब्देन करमेफटमोगमरमिरामिधीयते द्वितीयेन सुवःरान्देन ोक्षद्ारमूत आदित्यडोकः आहवनीय ललसादालथमे फटमोगस्यानं सपुवपोचरा वये गम्पास्म ततो मेक्षद्रारमादिल्यछोकं गम्यास्म तदरथमहूं तव संदृशः कटाक्षान्मा च्छित्सि विच्छितो मा मूवम्‌ ते तदर्थं य्तपोऽसाभि-

१च. षष्ठ उपस्थानम्‌

=

मेषा०दअनु०६] छृष्णयजुर्वदीयतैत्तिरीयसं दिता ६७९ ( ूर्योपस्थानादिमन्ताभिषानम्‌ ) रनु्ठाश्यते तस तपते ते तवानुग्रहान्माऽृक्षि भ! समन्ादवुक्तो विच्छिन्नो मा मवम्‌ सुभूरसीति कलः“ अथाऽ्दित्यमुषरिषठते-सुमररक भेष्ो रश्ीनामा- युधा अस्यायुमै षेहि वर्चोधा असि वर्चो मयि पेहीति इति। हे आदित्य लं समरामि सुष्ठ भव्यदेतीति सुपः रानां रश्ियुकतानां चन्द्रादीनां मध्ये बरेष्ठोऽति आयुषः स्थाप्यिताऽसि अतो मय्पायुः स्थापय एवं बरहवर्च॑सेऽपि योज्यम्‌ £ इदयहमिति कलः“ भयेभ्यो ठेकेभ्यो भरतृव्यं निर्मजत्ि-इदमह- ममु भातृष्यमाम्योः दिग्योऽसयै दिवोऽस्पादन्तरिक्षादसय एरथिव्या अस्मादना्या- निर्मजामि निर्भक्तः सये द्विष्म इति ? इति यो भ्रातृव्यो मदीयो धरी पृथिव्यादविटोकवये प्राच्यादिषिक्च मम विरोधमा- चरति मदीयमननाये चापजिहीरवेति अमु भ्रातृव्यं ततः प्रथिव्यदिरिदं निभजामि शीजमेव निःतारयामि इदानीं विरोधमनाचरन्तमपि कालान्तर तदाचरणशङ्कू- याये भ्रातृव्ये ववे द्विष्मः सोऽपि निम्तारितः। सं ज्योतिषेति कर्पः-“ से उ्योतिपाऽमूवमिरपाल्ानं प्रत्यामिमृ शते » इति अहमादित्यज्यौतिषा. समभू संगतो भूषासम्‌ 1 देनद्रीभिति कल्ः-“ क्षिणमभ्समाभि परयौव्तत केषट्ीमावृतमन्वाव इति ? इति प्रेशर्ययोगादादित्य इन्दः तदीयमावर्तनमन्वहूमपि प्रदक्षिण्यनाऽवतं समहमिति कलः-“ अधोद्पमी वते समहं परजया से मया परजा समह रायस्ोषेण सं मया रायस्मोष इति " ईति अहं परजया सगतो मूयात्तम्‌ पजाऽपि मया सैगता भूयात्‌ रायसेषिऽ- प्येवं योज्यम्‌ | समिद्ध इति। कलसः-“ अथाऽऽहवनीये समिधमादधाति समिद्धो अप्नेमे

दीदिहि समेदा ते अये दीप्तः स्वहिति » इति

स. भ्य 1 वर्चोधा असि वरन ब्र्वर्चसं मथि धेहि बरहवर्चसं मधि स्थापयेति त्यर्थः 1 क. घ. इ, “मित्र प्रत्य क. घ, ड, डुपपर्या'

६८० ग्रीमत्साथणा चाय॑विरवितमाष्यसभेता- [१ प्रथमकाण्ड (सूर्योपस्यानादिमन्नामिभानम्‌ ) अप्र मियकषेपाय स्विति शब्दोऽध्याहतः हऽ्येऽनया समिधा पदी- पर्वं भे मदर्थं दीदिहि दीप्य ठव दीपथिताश्टमपि वत्मसादादीप्तो मूपासम्‌। वसुमानिति कृत्पः-“ अथाऽऽहवमीयमुपतिषठते वसुमान्यजञो व्तीयानमू- यासमिति ?› इति अयं यन्स्ततमसतादादसुमान्धनवान्‌ अहमपि ललत्मसादादसीयान्वसुमत्तरो पूषासम्‌ कत्पः-“ अथाऽऽधिपावमानीम्यां गाहपत्वमुपिष्ठतेऽ्र आयू शपि पवेश पवस्वेति इति पसु अग्न आगर श्पीति हेऽ पवपौतादिुक्तानामस्माकमापूंपि पवते शोभ- यि अपम प्रिहरसीत्य्थः नेरस्माकमू्नं बखमिषमननं चाऽऽतमन्तातसुव परय देहीतयर्थः दुच्छनां वैरिसेनामोर दर वाध ॒निराकुर सकार न्तोपःशब्दः कर्मवाची रोभनमपः करम यस्पासो स्वपाः हेऽ ठं सपाः सनस्मे असमान्पवस्व शोषय मयि वरलवर्चततं व्यवहारसामर्ध्यं पट धनं स्थापय अमन गरहपत इति करपः-“ अथ गाहैपत्यमेत्योपतिष्ठ-अभन गृहपते सुगृहपतिरहं लया गृहपतिना मूपासः सुगृहपतिर्मया तवं गृहपतिना मूयाः हिमा महममुष्म व्योतिष्मतीं तामाशिषमाशतसेस्यु्मा अमुष्मा इति यावन्तोऽस्य प्रा जाता भवन्ति तन्तव इत्यन्ततः » इति यद्यप्यत्र तामादिषमाशसे तन्तवे ग्योतिष्मरीं तोमारिषमारारेऽमषमै ज्योतिष्मतीम्‌ '" इत्याम्नायपरदस्तथाऽप्यद्ःशब्दश्योषनपु्विषयत्वा्न्तुशब्द- स्यानुलनपुनविषयत्वौ नायं करमो" न्याय्य द्यभिपेत्य शाखान्तरनुसोरेण सू्- करो मन्व पपाट अयं गाहप्योऽभिरस्मनगृहे स्ैदा धा॑माणत्ादृगृहपतिः हे गृहपते गृहपापिना वयानुगृहीतोऽहं सृष्ट गृहपतिभरंयासम्‌ समपि गृहप- तिना मया पूजितः सूषठ गृहपतिभयाः हिमशब्दो हेमन्तवाची सन्तैवत्सरमु- परक्षयाति शतसवत्सरानभिमिन्धानोऽहं तन्तवेऽनुलनवहृपु्ोतत्ते ज्योतिष्मवीं तहसततिभकारानसमरथा तामाशिपमाशतते अमुष्मा उतनपुनाय देवदत्तादि नामकाय ज्योदिष्मतीमतिवुद्धिपकाशनसमर्था पामारिषमाशसे

क. च. "यसेऽप। स, नोऽस्मभ्यमू* स, ^त्यमुप। स, प्त्वाच्चायं | स, पोईन्या।

मैप ° ६अनु०६] हम्णयदेदीयतेनिशयसंहिवा ६८१ ( सूरयोपस्थानादिमन्वमिधानम्‌ ) कस्तवेति कसः-“कस्खा मुनक ता वि मुश्चलिति यज्ञं विमुश्वति"” इति कशब्द: परजापतिगाचषटे 1 हे य॑ पृ वः प्रजापृतिस्तां युनक्ति युकवान्त एवेदानीं लां विमुश्वतु अग्ने बतपत इति कलः“ ॐधाऽऽहवनीे समिधमाद्धाति अजने नतपते व्रतमचारिषं तद्ककं तम्भेऽ्तधीति इति यज्ञल्पस्य वतस्य पते हेऽ वत्पकादािदं वतं चरितवानसिमि तदूव्रतं समाप्ितुमशषकं शक्तोऽमूवम्‌ मदीयं तदूध्रतमराधै समूद्धममूत्‌ यज्ञो बभूवेति कलः “अथ यज्ञस पूनराटम्भं जपति यज्ञो बरूष भा बभूव सप्र जज्ञे वावृधे। देषानामविपरति्वमूव सो अस्मा अधिपतीन्करोतु वय स्याम पतयो रयीणामिति इति इदानीमनुष्ठितोऽयं यज्ञे बभूव स॑पूण।ऽभूष्‌ स॒ यज्ञ आवमूष पृनरप्यावृततो मवतु } यज्ञः प्जजञेऽलानन।ठस्येनानृखातृन्य्ञववान्‌ अत एवास्मद्गृहे यज्ञो वावुपे पुनः पनरगु्ठनिन वषताम्‌ ॒यज्ञोऽस्माभिरिज्यमानानां देवा- नामिकं पारुषिता मवतु यज्ञोऽस्मानप्ययिपतीनधिकमनुषठानस्य पराठका- न्कृरोतु वयमपि तस्य यज्ञपुरुषस्य प्रसादाद्रथीणां यज्ञसाधनानां धनानां पतयो भूयास्म गोमा असर इति कलः“ अथ पर्कतम्य जपति गोमा९ अत्ेऽव- मा\ अधी यज्ञो नुवृत्सखा सदमिदभमृष्यः इडावा^ एषो असुर पजावान्दरवो रथिः प्रथुवुध्नः समावानिति ? इति हेश्ये पुनराव्नाय प्राथ्यैमानो यत्त एतैविरेषेधिरिे भूथात्‌ बहवो गाबोऽस्व सन्तीति गोमान्‌ एवमविमानश्वीति योज्यम्‌ नृवत्सखा, ऋलिगषै- म॑न्येत देवाः सखायो यस्य यज्ञस्य वाटाः सदमित्पदैवाममूृष्योऽ- नमिभवनीयः इडावानननवान्‌ पजावान्वह्पत्यपरदः दीः पुनः पुनरनुष्टाना- द्विच्छिनः रथिवैहुषनेपेतः पथृयुध्नो विस्तीरणमूढो मन्नेषयनुष्टनेषु मूलभूतेषु वैकस्यरदितः समावानविकटं यज्ञ दरष्टुभिच्छन्या महत्या विद्रत्- भया युक्तः अग्रः प्राणः सोऽस्यास्तीतयसरः, देऽस्र॒प्राणवनस्न एष्‌ पुनः प्राथयैमानो यन्त उक्तपिेषणविदिषो भूयात्‌ | >|

६८ शरीमत्सायणाचायविरचितभाष्यसमेता- [१थमकाण्डे ( सूर्योपस्यानादिमन्त्रामिधानम्‌ } अवे विनियोगतं्रहः- अगनूवौर्युपस्थाने सुमूमीनो्पस्थितिः इदं निःसारे पोति

ति स्वाभिमानम्‌

दनी मदक्षिणावृततिः समरे तद्विपर्ययः

समिद्धः समिदाधानं वसु पएूवौगनयुपस्थितिः

असर आमूतरिमरमनेरपरमनस्पस्थितिः

कवा य्तविमोकः स्याद तद्व्पतमुत्ुजेत्‌

यञि पुनराठम्भं जद्रोमासतु गोमतीम्‌

प्ठऽनुवाक एतप्मिमन्वाः पञ्चदेरिताः £ इति

अथ मीमांसा नवमाध्यायस्व प्रथमपदि विनिततम्‌- अगन्मदैः खग॑देवी हू यदा य(ऽवोचोकिम्‌ आदो टिङ्गामवङ्गस्यापू्ीकाङ्क्षतततः ददीपू्णमासयोमनवौ शरती-भगन् सुवरिषयेकः अभरहयुज्नितिमनून्जेषमि- त्यमरः तयोरुभयोः करमेण ख्र्गदौ मयोजकौ कुतः तलिङ्ददीनात्‌ तथा सति सौरभं चरं निवीेद्बलवर्च॑सकाम इत्यत्र खगौम्पोरमावानास्सयह्‌ इति प्रप बरूमः- चोदित यदप तरेव फटतेनानु्ेयतयेतिकरव्यताकक्षा युक्ता ततो मन्तयोरपु प्रयोजकम्‌ तथा सति विरृतावगन्म ब्रहवचैसं सूर्स्पाहमु- ज्जितिमनूज्नषमित्येव मन्रयोरस्तयूहः इति श्रीमत्सायणाचायैविरविवे माधे वेदाथैमरकारे रष्णयरुरव- दीयतैत्तिरीयसंरिताभाष्ये प्रथमकाण्डे पष्टपपाण्के षष्टोऽनुवाकः

( अथ परथमा धष्रपाढके सपमोऽुवाकः ) यथा वे संम्रतसोमा एवं वा एते संृतयज्ञा यद॑पर्ण- मासौ कस्य वाऽदं देवा यज्ञमागच्छंन्ति कस्य॑ बा बेदूना

4

[३

प्षा०६अनु०७] ह्ष्णयनुरवदीयतेतिरीयसंदिता (देवतापस्िहादिविधिः )

यजमानानां यो वै देवताः पूरवः परिगृह्णाति स्त एनाःश्वो भूते य॑जत एतद्र देवानांमायत॑नं यदांहवनीयोऽन्तराऽग्नी प॑ञूनां गार्हपत्यो मनुष्याणामन्वाहायंपच॑नः पितृणां गुहधाति स्व एवाऽध्यत॑ने देवताः परं (१ ) गह्णाति ताः श्वो भरते य॑जते बतेन वै मेध्योऽभिर्बतपतिर्बाक्षणो ब॑तमभृट्‌- बतमुपेष्वन्त्रंयादे बतपते बतं चैरिष्यामीत्यभियै देवानं जतर्पतिस्तस्मां एव प्र॑तिप्रोच्य॑ बतमा ठंमते बर्हिषां पूर्ण- मांसे बतमुपैति वत्सेर॑मावास्यायामेतद्धेतयोरायतंन परस्त्य ूर्श्वानिरप॑रश्रत्याहर्भनुष्यांः ( ) इन्न्वा उप॑स्तीर्णमि- च्छन्ति किं देवा येषां नवा॑वसानमुपांस्मिञ्छ्वो यक्ष्यमाणि देवतां वसन्ति एवं विद्रानभिमुपस्तृणाति यज॑मानेन आम्याश्रं परवोऽवरुष्यां आरण्याश्रेत्यांहृंद्मराम्यानुपवसत॑ति तेन॑ आम्यानव रुन्धे यदू॑रण्यस्याश्राति तेना॑ऽऽरण्यान्यद्ना- श्वानुपवसेषितृदेवत्यः स्यादारण्यस्याश्नातीद्छियम्‌ ( ) वा अरण्यमिन्दियमेवाऽमन्ध॑त्ते यद्नानवाुपवसेर्ो पुकः स्यारदश्ीयाुदरौऽस्य पृञूनामि म॑न्येतापोऽ्नाति तन्नेव नेवान॑शितं कषोरंको भव॑ति नास्यै रुद्रः पञूनमि म॑न्यते वजो वै यज्ञः क्षत्वलु वे मनुष्यस्य भ्रातृव्यो यद्ना॑श्वानुप- संति व्रैणेव साक्षातधुधं भरातुग्य हन्ति ( ) ( प्रि मनुष्या इन्वियर्‌ सक्षत्रं च)।

इति छम्णयजुदी यते्तिरीयसंहितायां प्रथमाष्टके पष्टप्रपाठके सप्तमोऽनुवाकः

६८४ शरीमत्सायणाचारथविरदितमाष्यसमेता- [१ पथमकाण्डै ~ ( देवतापथिहादिविधिः ) 1 ( अथ प्रथमकाण्डे प्परपाएके सप्तमोऽनुवाकः ) एतेः पृभिरनुवाकिथौजमानमन्दा उदीरिवाः अथानुवाकपश्चफेन याजमान ब्राहमणमुच्यते त्ासिमन्तप्तमानुवाके देववापरि्रहादिर्वदीयते आहवनीया- दिष्वभिष्वध्वयणाऽ्वाधीयमनिषु तस्िनन्दाधानकाठे पजमानोऽच्छिद्रकाण्डा- म्नातानि गृहामीत्यादिमन्ता ञ्‌ सोऽयं देवतापरिहः असौ चाऽभस्त- म्बरूवे विस्पष्टः आपर्तम्बो दधिं गृहमीयादिमन्वानुचर्भिदमाह-“ आहवनीयेऽ्वाधीय- माने जपति इवि अन्तराऽ्री पाव इति मन्वमुचर्ेदभाह-“ अन्तराऽ्ची तिषठज्ञपति "' इति इह पना इत्यादिमसदयमुचर्भिदमाह-“गात्यम्‌” इति अन्वाधीयमानमनुमन््यत इति देषः अं पितृणापिपि म्मुचर्येदमाह-“ दक्षिणाम्‌ इति अत्रापि पूर्ववदाक्येषः तमिमं देवतापरियहं विषातुमदै। प्रसतौति- यथा वा इति एकर्विनेव काठ सह्य पराप्ताः समृतततोमाः सोमयाग एकसिनेव वसन्तौ वहूनां यजमानानां सोमयागाः सहव माप्यन्त एवमेव व~ हूनां यजमानानामते ददपूर्णमाता यज्ञा एकत्मिनेव पणि संहत्य प्राप्वन्ते 1 देवता्ाग्याद्यो या एकस्य यजमानस्य वा्वान्यस्पापि तथा सति देवानां मनसि संकदमुखदते तत्सकटमहश्ब्दैन द्योत्यते देवानां पृक्षपरातस्यानुचितता- तू कस्य यजमानस्य यज्नं देवा आगच्छन्ति कस्य वा यज्ञं नाऽच्छन्तीति मह~ देतत्सेकटम्‌ तस्य सेकटस्पापं परिहारः-रहूनां यजमानानां मध्ये यो यजमान इदेभ्धः पवः प्रवृतो देवताः परिगृह्णाति सर यजमान एवाः परिगृहीता देवताः एोघष्टुमहति सरवैऽपि यजमानाः परखरमाससर्वेण पथमं प्रवतै- न्त इति दोषस्तदवस्थ इति श्कुमीयम्‌ परियहमन्वपठेनैव देवरेकरस्य प्रिहतत्वात्‌ यागस्येदशत्यागमातरतादैवानामागमनमन्तरेणापि सोभनुष्ातुं श~ क्षते योगसामरथ्वैन वा बहूनि दारीराणि सवीरुत्य तर सर्ववाऽऽयमिष्यन्त। इत्थं परिहारं मगवान्वाद्रायणो देवताधिकरणे विरोधः कषैणीति वेनने- कपिप॑तेदंशंनािति सू्रपामास फं वहुनाऽस्य वाक्पस्य देवतापरियरहवि- ध्यथेवाद्लान किंचिदेवानां रंकटमसिति ` स.क ।२स.ता एवान्यः दस. पूर्व स. सतव समप स. म। स. "त्तद"

` धपा०दभनु ०८ ृष्णयनुर्वदीयतैतिरीयसंहिता 1 ६८५ ( देवतापस्रहाव्िविषिः )

देवतापररहार्थानां देशबिरेषाणां विधिमथवदेनोनयवि-

एतद्वा इति वसून्सद्रानादित्यानिन्द्रेण सह देवता ह्याह्षनीयाथमन- रिङ्गादाहवनीयो देवानां स्थानम्‌ अन्तराऽ्री पशव इति मन्चिङ्गद्ह्वनी- य॒गाहैपत्पयोमध्ं पनां स्थानम्‌ इह पजा विधरूपा रमन्ताभिति मनठि- जगद्वापत्यो मनुष्याणां स्थानम्‌ अन्वाहार्यः (पच्यतेऽस्मिनित्यचाहाभपचनो दक्षिणाः अयं ितृणामभनिरिति मन्वरिङ्गादसौ पितृणां स्थानम्‌

देशविधिमन््रानुनीय तेषु देेष्ववस्थितस्य देवतापरिय्रहे विदधाति--

अचं गहणातीति सशेऽ्धः

मन्वरेण यज्ञह्पबतस्वीकारे विषातु म्रस्ोति-

बतेनेति। वकषममाणमन्वपाटल्मेण व्रतस्वीकरेणैव वतपतिरममधिभभ्यो यागयोग्यो भवाति ब्रा्णश्च यजमानो बतधारी भवति

समन््कनतस्वीकारं विधत्ते

बतमुेष्यन्निति मन्तोऽ्यमवीतपशने मम नपरितयनुवाके समाम्नावः

मन्तं ब्रतपतिाब्दं मन्तारं व्याचे-अग्निवां इति।

तिथिविरोषेण वतोपायनस्य काटविरोषं वित्ते

बहिपोति बर्िषा वार्हिरोहरणेनोपदक्षिते काठ वतबत्तापाकरणेनोपल- क्षिते काठ इत्यथः एतदुक्तं काटद्वयमेतयोश्तिथिषिरेषगवयोवंतस्वीकारयो- रावितं स्थानमिति शाखान्तरपरसिचिः 1

अथोपस्तरणं विधत्ते अध्वयर्यदा दरभराहवनीयम पत्यौ परिलृणाति तदानीमच्छिद्रकाण्डपटितस्योमावश्नी उपस्तृणुव॒इत्यादिमन्वस्य यजमानेन जप उपस्तरणम्‌ अथवाऽवर्ुंककं परिसरणम्‌ वदिद्मसिन्कषण्डे वि~ धाति-

उपस्तीर्य इति परोक्षकथनेन विधिः प्ररस्यते |

विहितमुषस्तरणमुपपाद्यति-

मनुष्या इदिति इसा इति निपातवयसमुदायोऽपिशब्दरार्थ व्रते अल्य- न्तदृरिदरा मनुष्या अपि शीतवाताद्परिहाराय तगादिभिरच्छनं गृहगिच्छनि महाप्रमावा देवा उपसतरणमिच्छन्ीति किमु वक्तव्यम्‌ येषां देवानागिच्छानु-

ख. "सादननो" !

६८६ भ्रौमत्सायणाचार्पविरावितभाष्यसमेता- [१ प्रथमकाण्डे ( देवतापरिग्रहादिविषिः )

रिण तदा तदा तत्र तत्र नवावसानं नूतनगृहं निष्पाद्यते यो यजमान एवं विद्वानभिपस्तृणातनि असिन्यजमाने परधु्॑श्यमागे सति पूस्तत्समीपे हवि जो देवता निवसन्वि

आरण्यं सायमादोऽ्नावीति सूत्रकारेण यदारण्यधान्धमोजनमुकतं तदिदं विधातुं प्रसोगि-

यजमानेनेति अत्रायं विचारः रिं ग्रम्यधान्यस्पानं मेोक्तव्यमारण्य- धान्यस्य वा मोजनमेव वा वजैनीयमिति। तत्राऽऽरण्यधान्यभोजनपक्षमम्यपतयेत- रपक्षदयमपोयते पदवे हि द्विविधाः म्राम्पा आरण्याश्च गवाधाजाविपुर- पगदुमोष्टाः सप ्ाम्याः द्रधापद्पक्षसरीसुपहस्िमकैटनदियाः सप्वाऽऽ- रण्याः। एत उभयेऽपि यजमानेनावरुध्याः सेपादनीया इति वुद्धिमन्व आहुः। यदि मम्पान्ी्यादृन्यितयुपवसेद्धोजनं वजैयततेन वर्जनेन ग्राम्पान्यचून्संपाद्य- ति यदारण्यस्य नीवारदिरनं भृजजीत तेन मोजनेनाऽऽण्यान्परून्संपाद्यति यद्यनाश्वानुभयविधमोजनवजैमृपवासं कुयोौततदानीमयं व्रतविशेषः पितर्य भवेत्‌ पितरो बनश्चन्तं भादधकतारममिनन्दन्वि

इदानीं विद्धावि-

आरण्यस्येतिं इन्दियाभिवृद्धहेतुरारण्यधान्यम्‌

अथ पक्षान्तर विधातु मोजनामोजनयेरदोषमाह-

यदनाश्वाेति क्षोधुकः शुधाशटः अभिमन्येव हन्यात्‌

विधित पक्षान्तरं विद्धाति-अप इति

उक्तं दोषदयमत्र परिहरति-

तजनेवेति अरिताखप्लदृनामावादशितमिव मवति, कषुच्छन्तेरनशित- भिव भवति अतो दोष्रयम्‌।

अथोपवा्पकषं विधत्ते

वजो वा इति यज्ञस्य नरकप्राताघनिषटनिवारकताद्रजलम्‌ क्षषो षैरि- तवं सिद्धम्‌ यज्ा्गूतोपवासलक्षणेनानेन वेव भाषिजन्मनि प्रा्त्यमानं सक्षारा पुरपैरिणं शुदं हन्ति अनेन यज्ञेन जनमान्रेभ्यवाहुतपस्य रण्स्यमानताह्‌

रपारदृजनु ] रृष्णयजुवैदीयतैनिरीयसंटितां ६<७ (यज्ञायुधसंमत्यमिधानम्‌ ) अथ मीमा पष्ठाध्यायस्य चतुैपादे विन्तितम्‌- वशँ सवत्सस्म वत्समातरस्य वा विधिः नतकाठं रक्षया वत्सयुक्ते व्यते विधिः माति रागादूवतपरपिवैससमानं विधीयते न्तस्थाकरणं वत्सः काटगीश्तदपीरुतेः इति दृशपूणैमासयोः श्ुयेत-“ वर्हि एरणमासे व्रतमुपैति वसेरमावास्यायाम्‌ इति सतं भोजनम्‌ अत एवाऽऽम्नायते-“ अमापममाभसं बहुसरष्कं नतय यति ?? इति देवदृनतं वत्तयुक्तमत्र विधीयेते कुतः वत्सैरिति वृती- यया साित्यस्य प्रतिमानादितयेकः पक्षः। रागत इत्यव पराप्तलादनतं विधी- यते किंतु वत्समात्रं विधेयमिति द्वितीयः पक्षः। हि वत्सः पाण्याद्विद्व्र- तस्य करणम्‌ ततो तस्य विधिः। रतु वत्सानःमपाकरगन काट उपल- षयते तरिमन्काडे मतमुमेयात्‌ एवे पृणमते बर्हिःसंपादनकाे न्लमुपेयात्‌ इति श्रीमत्सायणाचा्विरविते माधवीये वेदाथमकारो दष्णयनुवदीय- तैततिरीयसंहिवामाप्ये प्रथमकाण्डे पष्प्पाठ्के सपमोऽनुवाकः

[ अथ प्रथमे षष्ठमपाठकेऽटमोशुवाकः ] 1

मो वे श्रद्धामनारभ्य यज्ञेन यजति नास्येष्टाय श्रद॑घतेऽपः प्र णैयति श्रद्धा वा आप॑ः श्रद्धामेवाऽऽरभ्यं यज्ञेन यजत उभयेऽस्य देवमनुष्या इष्टाय श्रदंघते तददहुरति वा एता वर्ज नेदन्त्यति वाचं मनौ वावैता नाति नेदुन्तीति मन॑सा भ्र णैयतीयं वे मन॑: ( ) अनयेवेनाः प्र रणंयत्यस्क॑न्रहषि- भवाति एवं वेदं यज्ञायुधानि सं भ॑रति यज्ञोवे यज्ञाय धानि यज्ञमेव तत्सं भ॑रति यदेकंमेक संमरंतितृदेवत्पा॑नि

ख, “लप्तस्माद* त, विधातव्यं |

६८८ श्रीमत्सायणाचायविरवितमाप्यसमेता- ` [१मथमकाष्डे- ( यज्ञायुधसंमत्यभिधानम्‌ } स्थु्थह सवणे मानुषाणि ददे सं म॑रति याज्यानुवाक्य॑- योरेव रूपं क॑रत्यथों मिथ॒नमेव यो वे दरौ यज्ञायुधानि वेदं मुखतोंऽस्य यज्ञः क॑ल्पते स्प्यः [२] कपालानि चाभिहोतरहव॑णी यूपं छृष्णाजिनं रम्यां चोर्खलं गुलं दृषवचोपंला चैतानि वै दं यज्ञायुधानि एवं वेद॑ गुखतोऽस्य यज्ञः क॑ल्पते यो वै देवेभ्यः प्रतपरोचय॑ यज्ञेन यज॑ते जुपन्तैऽस्य देवा ह्य दविनिरुप्यमांणममि म॑न्रयेताभि होतारमिह तर हुव इतिं ( ) देवेभ्यं एव तपरोचयं यज्ञन॑ यजते जुषनतऽस्य देवा हव्यमष वै यज्ञस्य श्रहो शरहीतैव यज्ञेन यजते तद॑दितवा वाच यच्छति यज्ञस्य धृत्या अथो मन॑सा वै प्रनाप॑ति्यज्ञम॑तनुत मन॑सैव तयं त॑नृते रक्ष॑सामनंन्ववचाराय यो वै यज्ञं योग॒ आग॑ते युनक्ति रदत गुंजानेषु कस्तां युनक्ति त्वां युनातव््याह प्रजा-

पते कः प्रजापतिनैव युनक्ति गुदे यंलानेषुं (४) ` (वैमनः सय इहं युन

इति छष्णयजु्वेदीयते्तिरीयसंहितायां प्रथमाष्टके पषठप्रपाठकेऽ्टमोऽनुवाकः <

(भथ परथमकेष्डि धप्पठकेश्मोलुवाकः)1 सम देवतापरियहादिरुकः ) अष्टमे यन्ायुधरपरतिरुच्यते तव परथमे तावदृपा प्रणयने विधात प्रस्तौति यो वै श्रदधामिति मो यजमानो मनसि देवतादिषिषयां भद्धामसंनिधाप्य

यष्ट प्रथते तदीयां देवा तिजश्र विशव्तन्ि

.विषतते-

परा °दअनु०८] छष्णयचुर्वदीयतेतिरीयसंहिता &<९ ( यज्ञयुधसंमत्यमिधानम्‌ } अपः प्रेति अपां धदहितुत्ौलतेपिणः समामनन्ति“ आपो हस शरदा संनमन्ते पुण्याय कगे इति भवयकषं चेदतस्नानाचमना युक्तस्य देवपूना- दुिकाय्यातिशयद शनात्‌ अतोऽपरं प्रभयनेन अद्वाया उपस्थापितवद्वाना- मू्विजां वेतद यज्ञे विशासो युक्तः यथपि पौरोडाशिककाण्डेऽ्वर्कर्वुक- मिदं प्रणयनं विहि वथाऽपि साखमिददपुनरकरिः गाखामेदश्राऽभल्त- म्बेन तजत्यमन्नाणां साकत्यनानुबादाद्विधिपुनरुक्तिवाहु्याचावगन्तम्यः 1 एथिवी मनसा व्यायतीति सूत्रकारेण प्रणयनकाटे ध्यानमृक्त तदि विधातुं पिधत्ते तदाहरिति त्त्षां भणयने फेषिदृभिज्ञा इत्याहुः किमिति एता जपो वर्म शरीरस्य वृत्तिमतिनेदान्वि आदिक्रामन्त, वाचमप्पतिक्रामन्ति, खयु परवह न्तीनां नयदिगतानामपां निवारणं दारीरेण वाचा वा कर्तुं शक्यते मन एषै- कृमेत। अपो नातिकरामन्तीति तदत सी करिष्यते विधत्ते मनक्ेति परथिवी ध्यायनिति गेपः ब्रालणान्तरमनुसृतय पूवकरेणो- क्तात्‌ अनापिक्रभणपुपपाद्धति- इयं वा इति मनः प्रथिवीवदयाप्ुं शक्यतालृथिवीतम्‌ न॒हि नद्यादिगता भपः पृथिभ्या अतिक्तमथं क्ताः मनत्ता प्रणयनस्य वद्नं परेसति -अस्छनहे विरिति विधत्ते यज्ञागुधानीति। वक्ष्यमाणानि सपकपालदीनि यक्ञस्य साषनलादृयुधा- नीतयुच्यनते तान्वध्वयुः संपादयेत्‌ साध्यराधनयोरमेरोषचारायज्ञस्यैव तदा- युधत्वम्‌ 1 तत्तेनाऽ्युधसंपादुनेन -यज्ञभेव सपादृषति अवाऽध्युधानां प्रयोगसिविधः एरकस्य पयोः सर्वषां सह योगे द्यो- दयोः प्रयोगश्चेति तवर तृधीये विपातृभितसक्तौ निन्दति यदेकमेकमिति ईदृश पतुकनाुषपायपयोगो गृहकरेण दितो व्यश्चि पाजाणि प्रयुनक्ति देवरेयुक्तानि सद्देव मनुष्यततयुकत न्थैकेकराः पितृ युक्तानीति

(1

६९० = श्रीमत्सायणाचा्॑बिरचितमा्यसमेता- [पपरथमकाण्डे- ( यज्ञायुधसंभत्यमिधानम्‌ )

+

विधत्ते

दे इति द्विलराम्येन याज्यानुवाक्या्पवव सीपुरुषालकमिथ॒नवं

संपादनीयानां यज्ञायुधानां स्वहपरविरोषे विधातुं तदवदनं प्ररंसति-

योवै दृरोति। यो यजमानो मुखतो यज्ञरम्भेद्रौतानि संपद्नीयानी- स्यनुसंधत्तेऽस्य यज्ञे नििन्नेनानुष्ानक्षमो मवति

आयुधविरेषसरूपाणि विधत्ते

स्फ्यश्चेति सपो नाम वाहूमावः सद्गाकारः कृष्टविरेषः कपानि माण्डटेशसटशानि अधि वरह्वणीवक्षणं सूत्रकार आह-पैकल्कत्यमिहलेत- वणी वाहुमात्यरतिनमात्री वा परसताकृविरिति शम्पा बाहमा्रो गदान; काष्ठविशेषः शिष्टानि दूदीने ठोकपाषानि पुनरपि रायुधेेद्नपरोस~ नमुपरेहाराथम्‌ चकाराः परस्पररमुच्दयाथौ अनुक्तदृशायुधसमृचयार्था वा

तानि सर्वाण्यपरतम्बो द्चीपवि-

^ उत्तरेण गाहुपतयाहवनीये द्ान्सससतीयं दद्र न्यच पात्राणि प्रयुनक्ति दृश्ापराणि द्र पूर्वाणि स्यश्च कपाखानि वेति यथात्तमाम्नातमपराणि प्रय्य सुवं जुहूमुपमं ध्वा वेदं प््रीमाज्यस्यारींप्राशिव्रह्रणमिडापात् पणीताम- णयनमिति पूर्वाणि तानयुत्तरेणावरिष्टान्यन्वाहायैस्थाटीमषमानमुपवषै प्रतदोह - पृत्राणि ") इवि

यजमानस्याभिमन्लणं विधातु पसतोति-

योवै देवेभ्य इति प्रतिप्रोच्य होष्यामीति परिश्रुत्य [४

विधत्ते

हविर्मिरुप्यमाणमिति अश्रिः होतारामितयादिमनवः पूर्वपपारके मम ना- भेतयनुवाके समाम्नातो व्यार्यातश्च देवानामाह्वातारं तमध्िमिह्‌ यजञेऽहमाह्वया- मरि। वन्तु देवाः सुमनस्यमाना वियन्तु देवा हविषो मे अस्येत्यस्मिनु्- र्थं देवेभ्यः प्रतिश्रवणं विस्पष्टम्‌। अस्य हविषो वियन्तु इदं हविरश्ननिवत्यथः।

इद्ममिमन्बणे पुनः परदोसति-

एष वा इति एष मन्वपरयोगो य्स्वीकारह्पः हविषो वियनिवत्यनेन देवतामु्य दरव्यत्यागस्म सूचितत्वात्‌

यजमानस्य मोन विधत्ते-

"नि प्रूतनषटण्डेदा

ैप०€अनु ०८] कृष्णयजुवेदीयतेतिरीयसंदहिता 1 ६९१ ( यज्ञायुधसभत्यभिधानम्‌ ) तटटदितवोति पदमिमन्वणमन्ववाक्यम्‌ मौनेन यज्ञ बहिरपकाथिवलादतो भेवति पृनरपि मौनं प्रशंसति अथो मनसेति सति वाण्यापरि विवक्षितशब्दूषिरेषतद््थविन्तवा तल सक्तानूपसक्तचिन्तया विक्षि मनः भतायज्ञौस्वठति अतः परजापतिरषि- ्षेपाय मनंतेव यज्ञमकरोत्‌ तद््यनमानोऽपि दतेन मौनेन मनसैव यज्ञं नुते तथा सति स्वटनामावद्रकषसामर प्रचारो भवति यज्ञयोगविधिमृनेत प्रस्तौति योवै यज्ञमिति मो यजमानो यजञमोगकाडे समागते सत्यममततो यज्ञ युनक्ति एव युञ्जनिषु यजमनिषु यङ्क इति व्यद शमर॑ति। अकाठे तु योगः सतोऽप्यरत एव स्यात्‌ योगविध्युनयनममिपेत्य तत्र करणमृतं मन्वमुदहत्य व्याचष्टे- कस्त्वा गनक्तीति अयमपि मन्वः पूर्वपपाटके समाम्नातः यः प्रजाप तिः सव॑दा सर्वेषां यजमानानां यज्ञे युनक्ति एवाद्य मदीये यज्ञे यनक रथेऽ- श्वमिव मपि यज्ञं सेवध्नातु अनेन मन्तेण यज्ञं युज्ञ्यादितयुनीत। विधिः जथ मीस | तृतीयाध्यायस्य प्रथमपादे वित्तितम्‌- द्रव्यस्य सयकपाखदेः साकर्मं वा व्यवस्थितिः 1 यज्ञायुधलं स्वौद्गन्मं तेनाज्न रकरः वाक्यस्योद्धननदेः स्पाय््यं संकरे सति अनुवादो द्यायुधोक्तिव्यवस्था तेन पूर्ववत्‌ 1 दंपृणमासयोः भरूयते-“ स्पयश्च कपाटानि चरिहोषहवणी दर्पं रृप्णाजिनं शम्पा चोटखटं मुसलं दृषचोषटा वैतानि पै दृशा यज्ञाु- धानि इति समशब्देन खद्गाकारं कष्टमुच्यते अभिेवरहवणी हविनि- वौप्ाधनं काष्टपात्म्‌ शम्पा गदा कारं काष्ठम्‌ तत वी दिद्येष्दवषाता- दिस्काराणां साकर्ये निरा्तेऽपि स्पयद्पाटादिद्व्याणागृदधननपुरोडाशघ्नप- णायङ्गक्रियास्‌ सांकर्यं निराकर्मशक्यम्‌ येन केनापि द्भ्येण यस्पां क्या

१क.ष. ङ्‌. च. साच"!

६९६ क्चीमासायणाचार्यविरचितभाष्यसमेता- [प्रथमकाण्डे ( यज्ञाुधसभृत्यमिधानम्‌ ) चिक्कियायां छवायामपि श्रूयमाणस्य य्ञायुधलस्याविरोधात्‌ (स)व्यव- स्थामात्रेण यञ्ञसाधनतभौवीति पति वृभः-स्पयेनोचन्ति कपाटेषु श्रषयति अश्चिहत्रह्वण्या हवीश्पि निवपति शरेण विविनक्ति कष्णाजिनमधसा- दुटखस्यविस्तृणाति रम्यायां दपदमुषदधाति उषटखटमुसाभ्पामवहेन्ति इषदूपलाम्ां पिनक्वयेतेवां विेषसेषोयवोधकानां वाक्यानां वय्यं सौकरयपक्े

परसव्येत व्यवस्थाप्षऽपि संवन्यसतामन्यवोधकं यज्ञायुधवाक्यमन्थंकमिति

चेन उद्धननादिवाक्परिदार्थानुवादिवाहू भैपरीतयनोदननाक्िवाक्या- नामेवानुवािलाभिति वाच्यम्‌ बहवेयध्॑सय जवन्यतात्‌ चात्यन्तं यज्ञायु- धानुषादस्य चैयथ्य॑म्‌ यज्ञायुधानि संमरवीतवास्ादनविधानायोपयुक्ततात्‌ तस्मादवधघातादिसस्कारा इव ॒स्फयकपालादिष्ठ्याणि व्यवस्थितानि चतुर्थाध्यायस्य प्रथमपादे चिन्तितम्‌-- दृश यज्ञायुधानीति हविष्ट्वेन विधिने वा। आद्योऽपिः पुरोडादो समुचयविकलपने सार्मुसत्तिरिषटेन विकलादिरन युज्यते स्फयेनोदधन्रीति यल्माप्वं तद्वानूच संस्तवः ददीपूर्णमासयो; सथर कषाडानि तेतयायनक्म्यैतानि पै दृ यज्ञायुधानी- सयान्नातम्‌ तानि चा हविष्ट्वेन विधीयन्ते कुः मानान्तैरमापलेनापूवा- श॑लात्‌। यदि वत्र पृरोडाशो हविभवे्तदा तेन सहैतेषां समुपो विकलो वाऽस्वित प्रपि ठूपः-अभियेोऽ्टकपाठ इत्युवततिशिषटेन पुरोडाशेन सह्‌ पश्वा च्छिषटानामायुधानां मिकलो समुच्ययो वा संभवति आयुषं यज्ञसाधन- खम्‌ तच्च सथेनोद्धत्ति कपालेषु श्रपयतीत्यादिराश्चसिदेमेवावानु्य यज्ञाय धानि संमरपीत्येष संमरणविधिः स्तूयेते तस्मानास्ति हविष्टूवम्‌ एकाकृशाध्यायस्प तृतीयपदि चितिवम्‌- देरपावर्धिजोऽन्यसमिन्ययोगेऽन्य उौच्छिकाः पुकतयधर्णवततेऽ्ये वापोवते स्दरच्छिकाः समे यजेतेदयु्तो देशः जुद्वादीनि पाति अध्ययुषयुखा कलिजः ते २४ वैकसिन्पयोग उपयुक्ता गिरिषटकतवान पप गान्तरपरैनि | इनिगैता निरिष्टः

पैषा०दअनु <] ्णयनुदीयतैततिरीयसं हिता ! ६९३ ( यज्ञयुधसे्त्यभिधानम्‌ ) कुत्सिता निरिष्टा निरिषटका दुष्टाः पुनःपमोगानहा इत्यर्थः यथा मोजन उपयुक्तं कदठीपठाशादिषण प्क्षारपापि पुनः रिष्टास्तत्छी कुर्वन्ति तथाऽ- तरप्यन्ये देशादयः प्रयोगान्तरे संपाद्य इति पर तूपः-यथा वचं पूरवने पावर- णायेोपयुक्तमिति दिनान्तरे निरिषटफ़ भवति, शिष्टासद्रान्यद्वा सेच्छया दिना- न्तरे खी कुर्यैन्ि तद्वदवापि दष्ट्यम्‌ इदं निरिषकमिदं नेत्यव शिष्टाचार एव प्रमाणम्‌ शिष्टाश्च देशीनियमेन त्यजनि तस्मदच्छिकाः कत्रेवान्यचिन्तितम्‌- मा मृदन्यलनिथमः पवि तन्त्रं किमिच्छिक्म्‌ नियतं वाऽभेमो देदावनभेवं प्रतिपत्तितः देशप्रिणां साधारण्येनान्यलनिपमे निवारिते सति पुनः पतिषु निपमा- न्तरसदसद्धावेधिन्तपते प्रथमपभोगे यान्युषयुक्तानि पत्राणि तान्येव प्रयोगान्- रेष्विति नियमो ना्युतस्तीति संशयः। यथा दशकषु एवेति नियमो ना- स्येच्छिकस्योक्ततवात्तथा पृतरष्वपीति वेरवम्‌ आमरणं प्रत्राणां धार्ीयला- त्‌ आहिवाधिमसिमिरदहन्ति यज्ञपतरशेति मतिपतिविधनिनाऽऽमरणं धारणमेव गम्यते ननु परतरैरिति तृतीयाया गुणमावावगमाद्थैकर्मदं तु प्रसितिः त~ था सति पावान्तररपे दाहसिदनं धारणनियम इवि चेन्भैवम्‌ दक्षिणे पणौ जुहूमासाद्यतीति द्वितीयया प्रतिषा्यलावगमा्ूरवषामेव धारणम्‌ तस्मातसवैषु प्रयोगेषु प्राणां तन्वम्‌ 1 ततैषान्यचिन्तितम्‌- कं परणमासीमारम्थ यद्वाऽऽ्थानमिं प्रतिः रत्यथंतयाऽ्यः स्यान्मरणानियमासरः अनारभ्याधीतानां पात्राणां प्रुतिगामितया पौर्णमासतीमारभ्य धारणमिति मति त्रूषः--आधानकाठे पवमानेषु चेद्कपाप्ततवातातरण्याधानमारम्य धारथितव्यानि अन्यथाऽऽ्ानपौण॑मास्योरधये यजमानस्य कदाचिन्मरणे पा- चामविन दाहामावपसङ्गात्‌ तस्मदाधानपारभ्य धारणमिव्ययं परः पक्षोऽभ्यु पगन्तव्यः ॥. इति श्रीमत्सायणावार्यैविरचिते माप्ीये वेदाधैमकाशे र्णयनु- दीयतेततिरीयसंहिवामप्ये मथमकण्डे पष्ठमपठकेऽ- टमोऽनुवाकः

५९४ श्रीमस्साथणाचायविरचितभाप्यसमेता- [१ पथकः ( दाददददसैपत्यमिषानम्‌ ) ( अथ प्रथमा्के षष्प्रपठके नवोऽतुवाकः ) परजापंतिर्यजञानंसृनतासिहोत्रं चा॑सिषटोमं च॑ पौर्णमासीं चोक्थ्यं चामावर्यौ चातिरात्रं तानुदमिमीत यावदाभि- होत्मासीचावानमिषटोमो या॑ती पौणमासी तावानृक्यो याव्॑यमावास्यां तावानतिराभ्रो एवं विदान॑भिहोचं जुहोति यावेवन्निष्टोमेनोपाभोति तावदुपांऽऽपोति ॒पएवं विदरानयौ- मासीं यजते यावंदुकथ्येनोपाप्नोति ( ) तावदुपांऽऽ- प्नोति एवं विद्वान॑मावास्ां यज॑ते या्॑द्तिरत्ेणौ पाप्नोति तावदुपाप्नोति परमेधिनो वा एष यज्ञो आसीत्तेन परमां का्ठामगच्छनेनं प्रजापतिं निरवा॑साययतेनं प्रजापतिः परमां का्टीमगच्छनतनन्र॑निरवौसाययततेनेनद्ः परमां का~ मगच्छततेनागनीपोमौ निरवासायतेनाग्नीषोमें परमां का~ मगच्छतां यः [ ] एवं विदराद॑ूणमासौ यज॑ते परमा- भेव कां गच्छति यो वै प्रजतिन यज्ञेन यजंते पर प्रजयां पड्भिर्मिधनजयिते दद॑ मासाः संवत्सरो दाद ददानि दरशू्णमास्योस्तानिं संपा्ानीत्याहवत्सं चोपावत्रनत्युलां चाधि श्रयत्यवं हन्ति दृषदौ समाहन््याधिं वप॑ते कपालानि चोप दैधाति परोढा (३) अभिश्रय- त्याज्यं स्तम्बयज्ञश्च हर्त्यमि च॑ गृणाति वेदिच परिगृ्णाति पतनी सं न॑हति कष॑णीशनाऽपसादयत्यानयै चेतानि वै द्वाद॑श ददानि दर्शपूर्णमारुयोस्तानि एव सपाद यजे प्रतिनेव यज्ञेन यजते प्र प्रमया पयभिर्भिय-

~

1

रपा दनु ०९ ] छम्णयजुवैदीयतेततिरीयसंटिता ९९५ ( दाद्शदंदसंपत्यमिधानम्‌ )

( उक्थ्येनोपामोतयग

यः परोढा चलारिश्यच्च॑ )

इति छष्णयजुैदीयतैत्तिरीयसंहितायां प्रथमाथके पष्ठप्रपाठके नवमोऽनुवाकः

( अथ प्रथमकाण्डे पषटमपाढके नवमोऽनुवाकः ) अष्टमे यज्ञायुधरतंमतिरुक्ता नके ददरदद्सेपतिरुच्यते पथमं तावदा

नुषटातरणां फटाधिक्थाय वेदनविेपविधिमृनेतु प्रस्तौति प्रजापतिरिति अताधिहोनपौरणमास्यमावास्यायागा असैपरगयमन्वकरिया- विशेषैः साध्या अत एवासवफठा; \ अस्ोमोक्य्यातिरावयागा बहुभिदव्य- मस्वकरियाविषैः साध्या अत एवाधिकफडाः तानुमयतिषान्यज्ञानजापतिः सृष्ट्वा कनिषठपत्रे पितेव कनीयःस्वाभिहोाद्ि्वनुमरहेण तुया ब्रीणि दद्ान्यु- न्मितवान्‌ तद्नुगरहादधिहो्ादीन्याभष्टोमा्षेसमानि संपनानि वेदुनविशेषविधिमुनयति-

एवं विद्वानिति प्रजापव्यनुयाहादशिहोतदीनामभिष्टोमादिसाम्ये जान~ तः समानफटत्कथनाकछाधिक्यायानृष्ठातृमिरथिष्टोमादिसाम्यं मवेयेदत वि- भिङुनीपते विद्मा युक्तस्य कर्मणः फठाधिक्यं छन्दोगा आमननि-“येदेव विद्यया करोति तदेव वीयैवत्तरं मवति इति टोकेऽपि रज्ञा मामु पसि राजयुद्राधारिणि नीचे कर्सिमधिद्त्ये राजत्वमुपचरन्तीनां पजानां प्रत्विततम- सदेन फलाधिक्यमुषरभामंहे काष्विश्च वुहदारण्यकस्य प्चमाध्याये कानिचि दुषासनान्यथ सपद इति वाक्येनाऽऽननायने 1 स्वस कमैण्यपधिककरमलस्य मनसा संपादनं सपत्‌। एतदेवाभिमेतय सवषु समृतिपुराणागंमषु शादग्मामविमादै। विष्वा दिवुद्िर्विहिता तस्मदेतद्वाक्यमधचिहोतादावाधष्टोमाङपाद्नविधिपरम्‌ व~ पि पूषमीमांसायां दितीाध्यामे एवं विदवानोणैमासीं यजत इत्यसय दिददा- क्यस्य विधायकं निरारुत्यानुवाद्कल्वमुक्तं तथाऽपि कमविधेरेव तत निराकर- णततपदूुदधघनीतो कोऽपि परिरोधः। मावनाविधिपरत्े वाक्यमेतक्कमै-

प्स, मदिष्ुनिः

६९६ = श्रीमत्सायणाचायमिरवितमाप्यसमेता- [मथमका्डे ~ ( दाद्शददसंपत्याभिधानप््‌ )

पकरणेदुतछष्यवेति चेत्‌ उर्छष्यतां नाम अभ्निचयनप्रकृरणपठितानां मन शिदृद्पासतीनां पकरणोतकप॑स्य व्परेनैव निर्णतिलात्‌ अन्यपेरस्ान्पाथं- तादशपूणमासौ प्रशंसितुम्र परेऽ

पनरपि दशूरणमासौ मशंसति-

प्रमेिनो वा इति प्रमे पे त्त्यरोके विष्ठतीपि परेष्टी चतुर्मुखः तस्य चाग्रे पू॑सि्छलसे यनमानघवेनावस्थितस्येष यको दशपृणंमासयक्ञः यवृत्तः। तेन वेशवरार्पणवुद्याऽनुष्ठितेन यजमानः परमां काष्ठामिदं प्रेष्ठ पदं पा्िवान्‌ | भजापतिद्॑षादिः। वं पूसिञ्जन्मनि तनो्तमफरहेहुदशपूणमानो- पदेशेन निरवास्ताययततो परितवाननुष्ठानाय प्ररितवान्वा। तसमिज्ञनमनि यजमा~ नस्तेनानुष्टनिन प्रमां का दक्षखपदं पावन्‌ एवमितरर योध्यम्‌ अत एव दृवीपूरणमसयोः स्गेकामाथतमाम्नातं ` मीमासकैर्विवारितै

संपादनं विधातु प्रसौपि-

यो वै प्रजातिनेति पजातेनातयन्वि्तृतेन पजादविमिः प्रतो वितो जायते द्ाद्शमासेपितसंवत्सरसाम्येन ददृशद्रोपेतस्य यज्ञस्य भरतत्वम्‌

द्दरानि वित्ते

वत्सं चोपावस्रनतीति गां दोग्धुमध्वयरयक्षमा वः प्रजेति मन्त्रेण वत्सं वन्धनान्ुञ्ेत्‌। क्षीरं भपित मातरिथनो घरं इति मन्ेणोखां गाहप स्थाप येत्‌ अव रक्षो दिव इति शाखान्तरमन्त्ेण व्रीहीनवहन्पात्‌ इषमा वदेति मन्वेण परषणिन शम्यया वा पेषणार्थं दृष्टदुपरे समाइन्यात्‌ देवस्य लेत्पादिमनेण पषरणाय ददं वण्डुडानमिकेत्‌ प्टवमसीतयदिमि्नरैः पृरोडारश्रपणायानौ कृपाान्युपदध्यात्‌ घरमोऽतीति मन्त्रेण तेषु कपाटेषु पुरोडाशमधिश्रयेत्‌ अभि्ते तेन इति मन्तेणाऽऽन्यमाहवनीयेऽधिश्येत्‌ चिकीरषितवेदिस्थनि १- धिवि दषयजनीत्यादिमिर्मनैः सम्बयनुदरत्‌ 1 भरसे दिवमिति मन्नेणाऽऽ- धीपोऽज्ञटिना सतृणपांसूनुक्तरे पक्षिप्तानमिगृह्णीयात्‌ वसवस्वा प्रिगृहन्ति- त्वारिमिर्मनरवहि परिगृहीयात्‌ आशासनिति मन्तेण योक्तेण परीं संनमेत्‌ 1 ऋतततधस्थेति राखान्तरमन्वेण स्पथनिष्यादितायां ठेखायां परोक्षणीरासादयेत्‌ अभेर्जहाश्तीति मन्ेण रफयटेायाम्यं सदयत्‌ 1

विदितानि दरद्रानि प्रशस्योपसहरति-

एतानि बा इति पथप्कनां वतसविमौकारीनां बदुदरत्ाततौमैतानि

भाण दैभनु ०९] छष्णयजुवेदी यतैततिरी यसहिता ८९७ दवादशदवदरसेपत्भिधानम्‌ ) दानि तथापि चकः पूवौनुवाकोक्तषु दरसु यज्ञायुधेषु समुच्धितेषु दवाद्का संपद्यन्ते जथ मीत द्वितीयाध्यायस्य दितीयपदे चिन्तितम्‌ एवं विद्रालोणैमासीममावस्यामितीरितम्‌ कमौन्यदुत पूर्वकतसमुद्रायानुवारकम्‌ कमान्तरं स्यद््यास।दष्टव द्रव्यं हि देवता वार्बरत्यादितो उभ्ाऽ्नुवादसतु युव्यते वार्जष्नीत्याज्यभागादधष्यवस्थोक्तेनं देवता पर्मतयनूयते पौण॑मासीयुकं भकं तथा अमेतयमरि समूहस्य द्विलवः प्रयोजनम्‌ सहस्थितिः पौेमास्मामिधयुकतिन्यां तिके तरिके विद््वाक्पे पिपरी पिष्यावृ्िराभेयादिना विहितस्य एषिवेन प्राधान्धभितेरे गुणाः

इद्माम्नायते-य एवं िदवानौभैमासीं यजते य्‌ एवं॑विदवानमावास्यां यनव इति अव यजातिना कर्मान्तरं विपीयते तु परता आश्चेयादयः षडचागा अनृचयन्ते। अध्रेयाद्यः काठसेयुक्तस्त्यफरण एवाऽऽम्नाताः-“यद््चोऽशा- क्पारोऽमावास्पायां पौर्णमास्यां चाच्युतो मवति » इति तावत्रुामभी- सोमावाज्यस्ैव तावु्पाश पौणमास्यां यजति ›› इति ^ ताभ्यमितम्नीपोमीय- मेकादशकपारं पूणम प्रायच्छत्‌ "› इति ^ देनं ्ध्यमाबास्यायाम्‌ ? इति देनं पयोऽमावास्यायाम्‌ इति एतेभ्यः प्ररतेभ्यः पदूभ्य अश्भिथादिभ्यो विद्वदाक्यविहितस्य क्ैणोऽन्यत्े सति पर्वाधिकरणन्धायेन विध्यभ्यास उपप द्यते कर्मान्तरले दस्यदेवतयोरमावो ध्रौवारसद्धावात्‌ अत एवोक्तम्‌-

श्वं साधारणं द्वयं देवता मान्धवभिकी रूपवन्तौ ततो यागो विधीयेते धरथक्तपा ›› इति सर्वसमे वा एतज्ञाय गृहते यदृष्र्वायामाज्वम्‌ ?› इति धोवस्य साधा-

रण श्रुतम्‌ देवताया मान्ववर्भिकलभित्थपृनेतव्यम्‌-« तसम पूर्णमा-

६५८ = ्रीमत्सायणाचाविरदितमाम्यसमेता- [पपथमकाण्डे- ( दावशदवदसपच्यमिधानम्‌ ) सेभृचयेते वृधन्वती अमावास्यायाम्‌ ?› इति वैन्यो वृषन्वत्यौ च्वौ कमेण कादरपोपेते विधीमेते तत्राभिवैाणि नङ्षनदिव्येको वर्जो मचः वं सो- माक्ति सततिस्वं राजोत वुबहेतयपरः तयोरुक्तावद्ीपोमौ पौर्णमासदेवता एवमनन्तरान्नातयो्धिधातुयक्तयोमिन्वयोरुकावस्ीपोमावमावास्यदेवता ताम्र कुव्यदेवताम्यां रूपव्वाधागान्तरमन विधीयते पडचागालुषाद्तवे तदनुवादेन वि~ भेयान्तरस्य कस्यविदददनादिदृहाक्यमनर्थकं स्यात्‌। केरे तदानधेक्यं कितु पौण॑मासवा मस्व पेत, अमावास्यायाममावास्या यनतेदेतदपि व्यर्थ स्यात्‌ चेतत्कारविधायकं यदान्नेय इत्याद्न्तिवाकयेरेव तद्विधानात्‌ कर्मन्तरतवे तु काटं विधास्यति तस्माकमान्तरािधिरिति प्रतत व्रूमः-भस्तां तावदूदन्, देवता तु विभितितितस्य कमौन्तरस्य सर्वथा उभ्यते वार्वघ्न्यो- यृषन्वत्योशवाऽऽन्यभागेदेवतापरतिपाद्कलात्‌। होते पन््रकाण्डे सागिधेनीरावाहन- निगद्प्रयाजमन्श्ाऽऽम्नाय प्रपाजानन्तरभाविनोराग्यभागयोः करमेण व्न्य वध्व चाऽभ्नति टिद्गं चारविपये सोमविषयं तनरोषठभ्यते ततो दिङ्ककमाम्यामाज्यमागविषयत्वमवगम्येते यन्त वार्ै्नी पृण॑मास इत्याषवाकयं तहि्गकमवदयोराज्यमागाङ्गयेभिनयुगटपोः कारये व्यवस्थामाचे, तु नूतनकमीङ्गवां तयोर्धिदधाति अतो स्सराहित्याद्िदद्ाक्यं कमीन्तरविधायकं भवति, ताईं पूवैमरोपनश्चषादषु पटूसु निकली द्वौ समुदायावनुबदृति नच कावाचिन्यां ौरणमस्यमावास्यादब्दाम्यां यागानुवादानुपपत्तिः। तककाट- विहतयोर्यागनिकयोरपरक्षितत्वात्‌ चानुवादो व्यर्थः समुरयद्िवसिद्ध- स्ततपमोजनलात्‌ तत्ति्ौ दरपूणमासम्थां खर्गकामो यनेतेत्यलसिनफलवा- कमे पड्चागविवक्षया द्विवचािदेरा उपपधते। यदपयुक्तमनुषादप्षे पौर्णमास्या मितयाद्िवाकयनेवथ्यौेति, तदयुक्तम्‌ काठविधानतमवेश्यकरेकस्य तरिक्य सह प्रयोगविधानात्‌। अभभोपांयुाजास्ीमोमीयाणां त्रथाणां तोणमासीकराठविहिता- नां सह मयोगः पौषैमासयेतयनेन तृतयैकक्चनान्तेन विधीयते। एवमिति ननु बिद्दवाक्यस्य कमान्तरविधायकल्वामविऽपि नानुवाद्कल, तस्य यागविधाय- कृलवस्युपगमात्‌ अभ्रमोऽ्टाक्पार इत्यादिवाक्यानि हु विहिवयागानुवादेन ्ेवताउक्षणगुणविषायकानीति केन वथा सघ्येकेन वाक्येनरिकगुण-

षार ६भनु ०९] ृष्मयजुेदी यतैमिरीयसं दिता ५९९ ( दाक्वदसंपच्यमिधानम्‌) विध्यसमबात्‌ भतिगुणं प्रथग्विषौ विध्यावृत्तिः प्रसज्येत आभेषादिवाक्थानां विषायकंते तु विरिष्टविधितानास्ति विष्याकृत्तिदोषः तस्मदामनेयादिवाक्य - विहिवानां विदवद्क्पमनुवादकम्‌ किंचानुवादमनम्युपगम्य कर्मान्तरवि वदतः पयाजादीनामामनेयादीनां गुणपधानमाबो सिध्येत्‌ तथा हि-समिषो यजत्यावारमाघारयतीत्याद्थः काटपोगरहिताः केविद्विधय आम्नताः यदृक्िमोऽष्टाकृषाठोऽमावस्पायां पैणमास्यौ वकेत्याद्यः कायु अष्रे तेषामुभयेषां पततवादृदीपूणमासाभ्यां सगंकामो मजेतेपि वाक्येन सर्वषां फट संबन्धो बोधतीयः। दर्दपृणोमासाम्यामिती द्विवचनं वहुवचनत्वेन प्रिितव्यम्‌ विददवाक्यिहिते दे कर्मान्तरे परथाजद्य आत्नेयादयम्रेतयेतेषु दवितासंभवात्‌ सैषां फठंसंबन्ये राजसूयतेषटिपशुरोषवत्सेमप्राधान्यालयाजा दीनां गुणभावो स्यात्‌ तदवि चानंङ्गतवोत्तौयौदिविरुतिष्वन्नपादीनामिवातिदेशो स्यात्‌ अनुवादक तु त्िकयोः काटयेगेन ददपूणंमासशन्दाहंवात्समुदायष्िवेन द्विव चनातवाच्वाऽेपारीनामिव फठसेबन्येन प्राधान्यम्‌ प्रयाजादीनां तु गृण- भान इति कोऽपि दोषः | तसमादिदद्केषमनुवदुकम्‌ चतुथौध्यायस्य वृ्ीयपदे चिनतितम्‌-- दृशादिः सव॑कामिम्योऽनुबादो बा फे विधिः अङ्गोपाङ्गोदितः कामो विष्यभवादनूयते उतत्तिषोद्नासिदधे आधित्य विधिभाकने फरतंयोगकोधेन भवेदेष एदे पिधिः इदुमाम्नायते-“ एकस वा अन्या इष्टयः कामायाऽऽहियन्ते स्वेयो दश॑ पूर्णमास इति एकस्मै वा अन्ये यज्ञक्रतवः कामायाऽहियनते सर्वे- भ्यो ज्योतिष्टोमः ! इति तत्र सरवम्य इत्यनेन वाक्येन दकापूणैपासों फठे विधिः विधायकस्य टिडदेभौवनावाचिन आख्यातस्य चाभावात्‌ अनुषदृसतु मरिष्यति, सर्वकामानां भा्तवात्‌ दर्शपूर्णमासा स्वर्गकामो यजे- तेति विधानात एव पापतो तु कामान्तरपिति वाच्यम्‌ अङ्गपाङ्ककामा- नामपि पातात्‌ सामिधेन्यो दशपू्णमासयोरङ्कम्‌ व॒ कामाः ्रूयनते- ~ ५एकेविरशतिमनुन्रयात्यतिष्टाकामस्य? “चतुर शतिमनुवरूयाद्वस्वर््॑कामस्य

५९९ शरीमत्सायणाचारयविरवितमाष्यसमेता- [9 पथमकाणडे ~ ( दादशददसंपत्यमिधानम्‌ ) पि तथा सांनाग्पयागस्य दोहनमङ्ग, तत्साधनं वत्सपाकरणमुपाङ्, व्र पडा- शाशासाहरणे काम आम्नातः“ यं कामयेत परुमान्स्यादिति बहुपर्णा तसमै वहुवाखामाहेरेत्‌ रुमन्तमवैनं करोषि * इति एते सरवे कामा अनू्न्त इति प्रति ह्रूमः-मा मूतामसिन्वाक्य वरिधिमाधूने तधास्प्युसततिवाक्यसिदधे ते आभ्रित्य ताद्ध्यवाक्या चतुधा फठसयोगो बोध्यते | तस्मदेष फठे विधिः तृतीयाष्यायस्याष्टमे पदे चिन्तितम्‌- वत्तं चोपऱजे्ददुतां वाधिश्रयेिति द्वादशद्रदकमततसवामिने पेतरस्य वा आः प्रढत्छापिकाण्डे तादर््यन परिक्रयात्‌ महाकाण्डोक्तितोऽन्योऽलु ददतेवात् कीत्यते द्दीपूणेमासयोयौनमानकाण्डेश्रयते-दवादृच ददानि द्ीपूणैमात्येश्वानि सेपाद्यानीतयाहवत्तं चेपावस्ननत्युखां चापिश्यत्यव हन्वि दृषदौ समाह- नतीत्यादि त्र गा दोणं वतसोप्तमैनमेकं क, दोहनेन सपाकं कषीरं धाराधतु पिदरस्यापनमपरं कम वदेतदुभयमेकं दैदम्‌ वथा वीहीणामवषाः, दषदुपल- योः परषराणान्तरेण समाघात इतयेतदुमयं दवितीयं दरम्‌ एवे द्वाद कपर न्नुयान्यत्ाऽऽम्नातानि तेषां याजमानकाण्डे पठितलात्समाख्यया यजमानेन तान्यनुेयानीति प्रात ्रुमः-यजमानस्य यानि कार्याणि तान्यनु्टातुमेव परिकरी-

ता कविजः ¡ कंच यजुर्वदे याजमानमिद्मवान्तरकाण्डे, महाकाण्डे वा्वर्य- &

वमेव तते वत्सापाकरणाद्यो धरम आम्नाताः वस्मादधवर्रव ताननुतिष्ठत्‌ याजमाने तु काण्डे तेषामनृषटानप्रकारशथोदितः, कितु परिगणनया ददरसपाद्‌- नमातमेवाऽम्नातम्‌ तेन यजमानस्तामानुूर्व मनसि निषायाधव्योरनुने पमाद्राहत्यमनुसंधातुं प्रमति व्तादध्व्खिनुष्ठानम्‌

इति शीमत्सायणाचायंविरविते माधवीये वेदाथभरकाशे रृष्णयजुवेदीय- तैनिरीयसंहिवामष्ये प्रथमकाण्डे पषटमपाठके नवमोऽनुवाकः

क. व. ड. च. "तोऽन््यसतु*

[

9

पपा०६अनु ०१०] हृष्णयजुदीयतैत्तिरीयसंदिता ५०१ ( हविःसादुनविषिः } ( अय प्रथमाष्टके षषप्पाठङ़ द्ङञमोऽनुवाकः )

हवोऽसि ष्र्वोऽह संजतिषु भूयासमित्याह ध्टवगिवै- नान्कुरुत उथोऽसय्रोऽह^ संजतिषु भूयासमित्यादामरतिवा- दिनि एवेनान्कुरतेऽभिमूर॑स्यभिभूरह स॑जतिषुं भरूयासमि-

त्याह पवन प्रत्युतिषीति तमुपास्यते युनभ्भि घा बरह्मणा , दव्येनेत्ाहैष वा अभर्योगस्तेनं ( ) पवन युनक्ति यजस्य वै सशरदधेन देवाः संवर्ग लोकमा|यन्यज्ञस्य व्यद्धेनासुंरान्प- रांऽमावयन्यन्मे अग्ने अस्य यज्ञस्य र्ष्यादित्यांह यज्ञ- स्यैव तत्समद्धेन यज॑मानः सुवरी लोकमेति य्ञस्य श्प॑द्धेन भ्रातुव्यान्परां भावयत्यग्निहोचमेतामिम्याह॑तीभिरूप॑॑ सादये यज्ञमुखं वा अग्निहो बहता व्यांतयो यज्ञमुख एव व्य कुरुते संवत्सरे पर्याम॑त एताभिरेवोप॑सादयेद्रह्णिवो- भयतैः संवत्सरं परि गृहणाति दरोपूर्णमासौ चातुमास्यान्या- लम॑मान एताभिर्व्यातीभिरहवीःण्या सांवयेयज्ञमखं वे दंस पूर्णमास चातुर्मास्यानि ब्हैता व्याहृतयो यज्ञमुख एव जह्य कुरते संवत्सरे पर्याग॑त एताभिंरेवाऽऽ सांदयेद्हयणेवो- यत॑: संवत्सरं परि शृणाति यदे यज्ञस्य साम्नां कितं राम्‌ (३) यहस्याऽऽीगच्छति यचा विदँ यजञ- स्याऽऽदीर्गच्छत्यथं ब्ाह्मणोऽनारीर्केण यज्ञेन यजते सामि- येनीसनुवक्षन्नेता व्याहृतीः पुरस्तादष्याद्रतेव भर॑तिपदै कुरूते तथां ब्राह्मणः साशीकेण यज्ञेन यजते यं कामयेत यजमानं भ्रातुव्यमस्य यक्ञस्याऽऽरी्गच्छदिति तस्यैता

७१२

शरौमससायणचरिविरदितेमाम्यसमेता- {प्थनकागडे- ( दविःसादुनविधिः )

ध्याहतीः पुरोनुवाक्यायां दध्यादरघ्ातृ्यदेवत्य वे परोनुवा- कयां श्रातृम्यमेषास्य यज्ञस्यं ( ] आरीर्मच्छति यान्का- मयत यज॑मानान्त्समावत्येनान्यज्ञस्या ऽशीर्च्छेदिति तेषा- मेता व्याह॑तीः पुरोनुवाक्यांया अर्धर्च एकं दध्यायान्ययि पुरस्तदेकां याज्याया अर्थचं एकां तथैनान्त्समाद॑ती यज्ञ- स्याऽऽङीरगच्छति यथा वै पर्जन्यः प्वुं व्त्ेवं यज्ञो यजं॑- मानाय वर्षति स्थरयोदकं प॑रिगदधणन््यारिषां ज्ञं यज॑मानः परं गृदधणाति मनौऽपषि भाजापत्यम्‌ ( ) मन॑सा मा मूते- नाऽऽ विदत्यांह मनो वै प्राजापत्यं प्राजापत्यो यज्ञो मन॑ एव यज्ञमात्मन्ध॑ते वागंस्े्री स॑पलक्षय॑णी वाचा मेन्द येणाऽऽ विरेत्यहिन्री वे वाम्वाचच॑भेेन्द्रीमात्मन्ध॑तते ( ) (केनष जं राषटमवस्य यजस्य प्राजापत्यः पटर च्च ) इति छृष्णयजुवेदीयतैततिरीयसंहितायां प्रथमाष्टके षष्ठप्रपाठके द्रामोऽनुवाकः १०॥

( भथ प्रथमकाण्डे पष्ठपपाठकरे दशमोऽनुवाकः) नवम ददसंपादनमुक्त, दशमे हविःसादनं विधीयते प्रथमं तावदितायानु-

वकस पूरवभागोक्तानां न्वाणा व्याख्यानम्‌ तत्र प्रिभ्यनुमन्वणमन्वानुदाहत्य स्थाचष्ट- ध्र्वोऽसतीति। सजतिषु धटो मृथासमित्यनेन केवलं सस्यैव प्ठवतं पाधि

ते,

भतिवानो भवन्ति अत उग्लप्ाधनेन वनिते ज्ञातिमध्ये यः कोऽ्येनं

कंविनाज्जातीनपि भ्ट्वानेव कु मार्धतम्‌ स्वस्यानुमरहतेनाशिक्िता ज्ञातयः

यजमाने प्यति प्रिकूो मूवोतसादधितुषिच्छतिं वं यिकूटमभिमाविता

मृयासमित्येनोपास्यत उपेक्षिपति

१क.घ.ढ. च. "क्षपयति

्रषाणदजन०१०] रष्णयनुरैदीयतैतरीयसं रिता ७०द्‌

( हविःसादनविधिः } अञ्िवोगमन्तपादे व्याच युनज्मीति एष मन्तषाठ एवा्नयोगो भवति तामा युन्मीततिमने भवणात्‌ आसन्तस्य हविषोऽभिमन्वणं व्याच्े- यन्ञस्य वा इति यज्ञस्य हि द्रवक समरो व्य॒दधश् यथाशासमनु- छतः समरद्धः अतथामूतो व्युद्धः तव समृद्धो देवानां स्वग॑मपिहेतुः। वय दोऽसराणां तिरक्कारंहेतुः अतोऽलन्मनने रिष्यात्न्दािति व्युदमनूचय तेन हन्मि सपत्नमिति पैरिपरामवः कथ्यते समृद्धो स्वर्ग पराप्नोतीतयरथो रभ्यते भूवः सुवरिति व्याहतिभिरभ्रहोषहविष उपसादनं विधते-अभिहोमिति। वदेतदुपपादयति- यक्तमुखामितिं आधानानन्तरमेवानुषेयलात्मोधान्येन सरवयजञेष्वाधिहो्स्य मुखत्वम्‌ व्याहत भैलोक्यात्मनो विरादृर्पस्य परनलण्थारोमितरारीरस्य पाचकतवेन व्रह्रूपाः अतः पशसते यज्ञमुखे परशस्तं ब्रर्पं व्यादतिष्रयं र~ तकन्भवति अथधिहोतरम्भदिनगते हविःसादने व्याहवीर्विधाय काडान्तरगतेऽपि सादने विद्धाति- संवस्सर इति आय्तयोर्िनयेष्यौ शतिमिरुपसादनं परतति- बह्मणेवेति अभिहोतवत्क्मान्तरेऽपि व्पादतिभिरासादूनं विधत्ते दंशपूर्णमासाविति यज्ञो ज्योतिष्टोमादिः ततः पूवभाविताद्ृशिर्मूल- त्वम्‌ पापि व्यादवीर्िषतते- यद्रे यज्ञस्येति यज्ञरनन्धि कविद्ग साम्ना करियते, यथा वरहिष्पवमा- नादि अन्यक्तिविदङ्गमृचा क्रियते, पथा याज्यापूरोनुवाक्यादि तत्र सामसा- ध्यनङ्धेन य्ञफखं वद्र माप्नोति, राष्ट सस्या्यमिवृद्धमवतीत्य्थः अक्सा- ध्यनाङ्गेन यत्कं तद्विगो प्रजां प्राप्नोति, प्रजाया आयुरारेग्ाद वर्धतं इत्य्‌ थः अथेवं सति ब्ाह्णो यजमानः फखप्रदैजभिषिरहितताद्नाशरकिंण निष्फ- छेन यज्ने्टवान्मवति भतो यज्ञरूपा व्याहतीः पयुज्ज्यात्‌ होनाऽनुवचनीयाः प्रवो वाजा इत्याद्य कचः सामिधेन्यः तदनुवचनास्रागेव होता व्याहरतः; नि स. (त्माथम्येन २क.ध. ठ. च, श्वा्नु" | नः

४०४ श्रीमत्सायणाचायंत्रिरवितमाप्यसमैता- [पमथमकाणडै- (हविःसाद्नकिषिः ) पेत्‌ तदेवतात्रलूपं व्याहतित्रयमेव सामिधेनीनां प्रतिपदं प्रारम्भे छतावानभ- वति तथा संति यजमानः सफटेन य्ञेटवान्भवति 1 प्रकारान्तरेण विनियोगे हेयतयोपन्यस्यति- ये कामयेतेति यं यजमानं परति होता दरषदेषे कामयेतास्य यज्ञस्य फ़- ठं यजमानैरिणं गच्छेदिति वस्य यजमानस्य यगि परोनुवाक्यायाः पाग्या- हवीः प्रयुञज्ातू तदा पुरोनुवाक्याा धैरी देवतेति तफ पैरिगाम्येव मवति। प्रकारान्तरेण विनियोगमुपदियतय। पिधत्ते यान्कामयेतेति बहुयजमानकानामहीनस्ाणामङ्गमूतेटषु होवा येवं कामयेतैनान्सरवान्थनमानान्धन्तस्य फं सममेव परापनुपादिति तेषां यनमनानां यागे व्याहतं दध्यात्‌-परोनुवाक्याया अर्वऽभििति सति प्रथमा व्याहतिः। याज्याया पुरस्ताददितीया व्याहतिः याज्याया अर्धर्ेऽभिहिविे सति तृतीया व्यादिः तथा सयनान्सवौत्यजमनान्यत्स्य फं साम्येन माप्नोति तमितां प्रापि दृष्टान्तेन सषटयति- यथा चै पर्जन्य इति यथा सवतः पदो मेषः पक्षपातमन्तरेण सवषु देरेष्येकल्पं सुवृष्टं सस्यनिष्पचिक्षमं वर्ष मुञ्येवमये पथोक्तभ्याहत्युपतो यज्ञः सर्वेयजमानतंवाय सुफरं साधारण्येन प्रयच्छति तेन सुव्ेन नदं पूर्णायां सवै जनाः स्थखया कूठेनोद्कं प्रिगरहन्ति, पद्रयनमानत्तेव आशिषा साधार- फेन युक्तभिमं यज्ञं प्रिगृहाति 1. ` सौवाघरन्चच्यावारानुमन्णमनौ व्याच्े- मनोऽसीति सर्व्यवहारसाधनस्य मनस्तः प्रजापतिना परथमसु्टलाननतः भराजापत्यलम्‌ पथम होतृत्रालणकाण्डे समाम्नायते-“ इदं वा अभे नै- किंचनाऽभसीत्‌ वैरासीत्‌ ! पृथिवी नान्तरिक्षम्‌ तदसदेव सन्मनोऽ- कुरत स्यातिति इति वृहदारण्पकेऽव्यान्नातम्‌-“ तननोऽकुरूताऽऽमन्वी स्यामिति” इति परजपतिरजञानपूृजतेत्युकतवालाजाप््यो ज्ञः अनेन मन पिन तौ मनोयजौ स्वसिन्स्थापयति इन्वेण व्यारूततवाद्रगिन्दी तां मन्वपिन खासानि स्थापयति इति श्रीमत्तायणाचारयविरविते माध वेदाथैमकारे एष्मयसू्े- दीयत्निरीयसंहितामप्ये प्रथमकाण्डे षष्पपारके दशमोऽनुवाकः १०

प्रा०६अनु०११] शृष्णयचुरवदीयतैत्तिरीयसंदहिता ७०्य्‌ ( भाधान्येनाऽइ्रावणादिमन्ाः ) ( अथ प्रथमाष्टके षषपरपाठक एकादशोऽनुवाकः )

यो सं॑पद्रो प्रजापतिं यज्मन्वाय्॑ं येद्‌ प्रतिं यज्ञेन तिष्ठति यजञादूरशरात भा भ्रायोति चरुरकषरमस्॒श्रोष- डिति चतुरक्षरं यजेति व्यक्षरं ये यजामह इति पाक्षं व्यक्षरो व॑पटकार एष वे स॑पदृशः प्रजाप॑तियज्ञमन्वाय्॑तो एवे वेद्‌ प्रति यज्ञेन॒॑ष्षिपिन यज्ञद्भरश्ते योवै यज्ञस्य भराय॑णं परति्ाम्‌ (१ ) उदयनं वेद्‌ प्रतिष्ठिेनारि- षन यकेन सभस्था ग॑च्छत्या श्रावयास्तु भरोषड्यज ये यजामहे वषट्कार एतद्रे यज्ञस्य पराय॑णभेषा भ॑ति्ठेत- दद॑ एवं बद्‌ ्रतिष्टिेनारिषटेन यज्ञे सुभस्थां गच्छति योवै एनां दोहं वेदं इह एवैनौ यज्ञो पृताऽऽ श्राव येत्येेनामहदस्त (२ ) ्रोपद्वियुपायौसाग्यनेल्युनेषीये यजामह इत्पांसददपदटकारेणं दोण्धयेप वै प्नृताय शोहो पे देद दह पव देषा वे भचमांसत तेषां दिदोऽकसयनत एतामा् पङ्क्तिम॑पदयच्ा शंयेतिं पुरोषतम॑ननयन्नस्त श्रोषडित्य्च सभंषावयन्यजतिं वियुत॑म्‌ ( ३) अजनयन्धे यजामह इति प्राव॑प॑यन्नभ्य॑स्तनयन्वषद्कारेण ततो वै तेभ्यो दिकः प्राप्यायन्त एवं वेद्‌ भास्मे दिः प्यायन्ते प्रजापत त्वोवेद प्रजापतिस्त्वं वेद्‌ प्रजापतिवद्‌ पुष्यो भवत्येष वै छन्दस्य॑ः प्रजाप॑तिरा श्रावयास्तु धोषड्यज ये यजामहे वषट्कारो एवं वेद पण्यो भवति वसन्तम्‌ (४ ) ऋतूनां श्रीणामीत्याह्तवो वै प्रयाजा कऋतुनेब परीणा- ति तैर्मे श्रीता यंथापूर्व कंपने कल्प॑न्तेऽस्मा ऋतवो

९९

७०६ श्रीमत्सायणाचारयविरवितमाप्यसमेता- [प्रथमकाण्डे ~ ( प्राधान्येनाऽशरावणादिमन्त्राः)

एवै वेदाक्नीपोम॑योरहं दैवयण्यया चक्चुप्मागभूयासमित्यांहा- भ्रीपोमा॑भ्यां वे यज्ञ्क्॑प्मान्ताभ्यांमेव चश्चुरामन्ध॑ततेऽगनेरह दैवयन्ययांऽ्नादो भर॑यासमित्यांहागनिवै देवानामननादस्तनैव (५) अन्नाथमात्मन्ध॑न्ते दच्धिरस्यदुन्धो भ्रूयासममुं द॑भे- यमित्यादितया वै दध्या देवा असरानदभ्नुवन्तयैव श्रातुष्ये द्भ्नोत्यग्नीषोम॑योरह देवयज्यया वचा भंयासमित्यांहा- स्पा वादन वूचरमहन्ताभ्यामिव भ्रातृव्य स्तृणुत इन्द्राग्नियोर्‌ दैवयन्ययेन्धियाव्॑न्नादो भूयास॒मित्यदिन्धि- याव्यैवान्नादो भ॑वतीदरस्य (६) अहं दवयज्ययेद्धियावी पंयास॒भितयेनधियम्ेव मेषति महैनदस्याहं दैवयज्ययां जेमा महिमान गमेयमित्याह जेमान॑मेव म॑हिमानँ गज्छ त्वग्नेः स्वि्टकतोऽदं देवयन्ययाऽऽयुप्मान्यक्ञेम प्रतिष्ठं ग॑मेयभित्याहाऽपुरेवाऽऽतमन्धंसे प्रतिं यज्ञन तिति ( )

( पपि्टामह्दसतं विग वसन्तं तेवनद॑सयाटाति$रच्च )

इति छष्णयजुर्ेदीयतैत्िरीयसंहितायां प्रथमाश्के पष्ठमपाठक एकादशोऽनुवाकः ११

(अथ परथगकाण्े पष्ठपपाठक्‌ एकाद्चोऽनुवाकैः ) दशमे हविःसादनं विहितम्‌ एकाद? तासरावणाद्िन्ाः प्राधान्येन विधी- यमते तषा प्चमन्ताणामृतकत विधातं प्रसतौवि- यो वै सुपेति अयं मन्वसेवः सपदशक्षरोपेततवालयजापातिस्ष्टवाच्च सप दृशः परजापतिरित्यमिधीयते सत यज्ञमन्वायत्तः सरवयकञेष्वनुगतस्तदवि्यज- मानः संपूर्णेन यज्ञेन परिष्ितो मवति वेकल्पामावा्रायं यज्ञा भ्रष्टो मष ति॥ त्वुादुमति-

मषा०दमन्‌० ११] ष्णयशुरदीयौतिरीयसीरिता ७१५ ( प्राधन्येनाऽ्रावणादिमन्त्राः )

श्रावयेति एतेषु पसु मन्वेष्वादयस्म मन्वचरयस्प विनिपोगमापस्व- म्बोऽध्वयुकाण्डे द्दीयति-“ज्न्मवरायाऽऽश्रावयिष्यामीति वरस्ञाणमामन्याऽ- भावयोभनावय श्रावयोमाननावयेति वा भरावयतयस्तु श्रौषडित्याीप्रोऽपरेणोत्करं दक्षिणामुखरितष्न्पय< संमार्गो धारयन्यत्याश्नावयति ?› इवि « अवद्यन- मुष्मा अनुतहीति पुरोनुवाक्वां सपरेप्यत्यवदायावदाय सुवेण प्रस्तरः समज्य जुहृषतावादाय दृक्षिणाऽतिकम्याऽऽ्राव्य भर्याश्रावितेऽं भजेति माज्पामिति सायैत्रिकृम्‌ ? इति [ ] आश्रावयेत्ययमेव प्रटोऽत्यः। आश्रावमेति श्रवियेति ओमाभ्रावयेति बयं शाखान्तरीयम्‌ हे आभी यक्ष्यमाणदेवतां प्रवि तुभ्यमिदं दीयत इत्याभिमख्येन श्रवयेत्यव्वयुणोक्ते साति स॒ आश्ापोऽ- स्विलयङ्गीरुत्य प्रौषाहैति शब्देन श्रावयति हे देवास्वं( युष्म )द्विषयमिदं हविर्न, ृणुतेव्य्थः हे होन याज्यां एटेत्यथः इतरस्य तु मन्यस्य विनिवोगम्रायनो होतकाण्डे ददयक्ति-“ अगृर्यान्यादिरतुपाजवर्जं ये यजामह इत्पगू्वषदूकारोऽन्त्वः सव्र इति ये वयं होतारोऽच्वयुंणा यजेति भेषितासते वयं यजामहे यायां पठामः वपटूकारशब्देन वौषडित्येवंूपो मन्वो विवक्षितः तं चाऽ्वटायन उदाहत्य इदौयति-“ मे यजामहे समिषः स- भिधो अग्र जग्यस्य व्यन्तू बैपेठिति वपटूकार इति ? इवि हविदीधत इति तस्य शब्दस्यार्थः

एतेषां पृ्मन्वाणां महिमानं वक्तुं मसतौि-

यो वै यज्ञस्येति भायणं प्रारम्भः भविष्ठा मध्यकराखवत्यनुष्ानम्‌ उदयनं समातिः यो यजमानो यज्ञस्य मुख्यं पारम्भा्ैवय वेद्‌ तदीष यज्ञः पतितः साङ्गोऽरिष्टधैकस्यरहितस्तादरोन यज्ञेन संस्थां फटपयैन्तवां पाप्नोति मन्वमहिमानं वक्ति-

श्रावयेति आधयो मन््रो मुख्यः प्रारम्भः मन्यं प्रतिष्ठा अन्य उदयनम्‌ देवते दृदोन द्रव्यत्यागरूपस्य मागराररसेथतेरव मन््िप्पनतवाद्व- रि्टानि पाच्यन्युदीच्यानि चाङ्गानि शरीरगतवन्तालंकारस्थानीयानि

पकारान्तरेण महिमानं वक्तुं पसौपि- -

योवाहति। सूनृता सथीचीना वाक्‌ सम्यक्त्वं तस्याः सत्यभियक्पतम्‌

स. दति!

७०८ धरीमस्सायणाचायंतिरवितमाप्यसमेता- [यक्षे ( प्ाघान्येनाऽश्रवणादिमन््राः ) अत एव सर्यते-- सतयं तपाति तरपाल वृूयात्सत्यपरियम्‌ भरियं नान ब्रूयादेष धर्मैः सनातनः " इति॥ साच कामयेनुवसरितोषेवुतवापरोतेना् विवक्षिता तस्याश्च दोहनपकारं यो यजमानो वेद्‌ पोऽश्यमेनां दे काऽतावध सूनृता को वा ददहौहनपफार इत्याशङ्कय तदुभयं दृदपन महिमानं वकि-- यज्ञो वाइति टके हि पोक्षयमाणाया मेरामिमृख्याय किमपि भक्ष्य दातुं सकितिकेन नाम्ना तामहूवयन्वि। अव एव पगयव्रा्नणे षमैदुह आह्वान मेवमाम्नायते-“4ढ ए्ादैत एहि सरखतयेहात्याह एतानि वा अस्यै देवनामा- नि देवनिरमैनामाहूवयात असवेहसविहसाबेहीत्याह एतानि वा अस्यै मनुप्यनामानि मनुष्यनामेरवैनामाहूवयपि » इति तदवद्ाप्याभरावयेति म~ प्रवनां सूनृतामहवदाहूवयति असतु श्रौषडिति परिनोपवास्तामत्तमुषवन- जति यजेति प्रठनोदनेषीदोहनपातरमुनयति ये यजामहे इति पठेनोपासदहो- ग्धा प्रत्यासदिति वौषडिति पठन दोग्ि। अनर सूपकतेन पर्किसपनामन्राणां तत्तदधवाचकत नापितम्‌ सामथ्यौन्तरकसपनया पृनमैहिानं वक्ति देवा वा इति सवमासीनानां देवानां केनापि वैकत्येन वृष्टयमावादिशोऽ- दस्यनानादिगणवानि सस्यानि शोषणेनोपक्षीणानि तलरिहाराय देवा ओरौ वृषटेतमूतामेतां पद्ध मन्वपञ्चकमप९बन्‌ सष्टमन्यत्‌ 1 पुनरपि प्रकारन्तरेण मन्वमहिमानं ददेधितुं पस्तौति- प्रजापतिमिति वशब्दः सवेनाम्गणे पित एकशब्दु्यौयः अत एव सेभदायाविदे उत त्वः पश्यन ददद वाचमितयृचमेवं व्याचकषते-अप्येकः पश्यन पश्यतीति सपद्शाक्षररूपमेनं प्रनापतिमेको यजमानो वक्ष्यमाणमहिमोपेतं वेद। प्रजापतिजञौतारं तमेकं यजमानं वेद्‌ जानात्यनुगृहणाति यमनुगृहणाति सोऽन्येभ्यो पजमनिभ्यः पूण्यादुल्छृ्टो भवति तन्महिमाने द्यति एष वा इति एपोऽ्षरस्पः पजाप्रिश्ठन्दस्यः, छन्दः वेदेषु सारवेन

पपा ०६अनु ०११] शष्णयजनु्दीयतैततिरीयसहिता ७०९६ ( प्राधान्येनाऽऽशरावणाविमन्त्रः ) निष्पन्नः अतत एव तृतीयकाण्डे समाम्नायते“ एतद्वै छन्दसां वीयमा भाव-

यास्तु श्रौपटयज ये यजामहे वषट्कारः » इति एवं पजापति छनदभ्तारं वेद उक्छृटो भवति लेवेद्‌ तववेदेतयवोभयत्ैकपचं सापदाधिकम्‌ द्वितीयानुवाकोक्तानां मयाजानुमन््रणमन््राणां पककसनया तात्य व्याच वेसन्तामिति ऋतुदेवतास्तत्कत्पनया प्रीयन्ते प्रीताश्वास्मै यजमानाय यथापूर्वं कलन्तेऽविपरयासेन पवतैन्े स्वस्वकाटोपितपुषमोद्धवसेतापवृ्टवादिरक्ष- णधुक्ता भवन्ति वेदतुरपि तदेव फलम्‌ आज्यभागानुभन््णमन्तं व्याच अग्नीपोमयोरिति वक्षपी वा एते यज्ञस्य यदाज्यभागावित्यासिननुवा- के यज्ञचशुषट्वमाज्यमागयोः सम्यक्मविपादिवम्‌ अवस्तदीमदेवताभ्यां यक्षस्य क्ष्मं यजमानस्य तत्कछं चोच्यते जश्नेययागानुमन्वणननं व्याच अग्नेरहामिति अनादे बह्वाशी लन्यदेवषद्समारी। उपांशुयाजानुमन्नणमन्तं व्याच दन्धिरसीति एवयोपांशुयाजरपया दृन्ध्या पैरिषापिनया हेत्याष्दभुवि- सिववन्तेः पोणेमासीगतद्वितीयपूरोडाशानुमन्वणमनं व्याच्े- अग्नीपोमयोरिति वुवनामकोऽतरोऽीपोमो देवौ दन्तैः सदष्वान्‌ तौ निभतारपितुभिनः शीतज्वरसंत पौ पृते पयुच्य जन्जभ्पमाना्वृ्ाततौ निः- सार्थ वधे हतवानिति द्वितीयकाण्डे सष्टी भविष्यति सुणुते हिनस्ति अमावस्थागतद्वितीयपुरोडाशानुमन्वणमनं व्यावटे-इनदराभियोरिति सानाय्पानुमन््रणमनतं व्याचष्-इन्द्रस्येति गतश्निषां राजन्यादीनां सांनाय्यानुमन्वणमन्वं व्याच -महेनद्रस्येति सिष््दनुमन्वणमनवं व्याच्े-अग्रः स्विष्टकृत इति

स, नन्तः अनथेव द्व्या आत्न्ध वैरिणं दभ्नोति मारयतीत्यर्थः पो" 1

५१९ श्ीमत्सधिधांचार्यविरयितमाप्यसमेता- |[परथमकाण् ~ याच्यपुरोनुवाक्याभिषानम्‌ ) अथ मीमांसा

दृशमाध्पा स्पष्टम पदे विनितम्‌- नाऽयं होतारं नानूपनिष्वितीदरः विकरः पदासो वा स्याशायो वचनदयात्‌ अन्याण्यवाद्विकससय विष्यैरः सा निरेधगीः | नेत्यनूयाजधातुस्थसदर्थं पयुदस्यति महापितृयजञे चोदकमापतं रणं मतयेवं शपते“ नाऽयं वृणीते होता- रम्‌ इति तथाऽनारम्पवदि श्यते-“ श्रावयेति चतुरक्षसस्तु श्रोषि चतुरक्षरं यजेति इचक्षरं पे यजामह इति पशवषरं दृषक्षरो वषट्कार एष वै सदशः प्रजापतिरयज्ञमन्वायतः?? इवि। तथोक्तम्‌-“ नानुमाजेषु येषजामह करो- ति, इति तव वरणस्य विधिप्रतिषेधौ चोदकपत्यक्षवचनाभ्यां प्रतीयते ये यजामह इति मनस्य तु द्रा्धां मरयक्षवचनाभ्यां षिधिपरतिपेधपतीषिः तथ विधायकप- पिषेधकयेदपोः पमाणयेयैरथ्यौय विकल इति भवि बरूषः-अध्दोषमलततादि- कृतम न्याय्यः ननु प्रसरविरुदधयोिभिनिपेधयोः समु्स्याप्यसतमवाक्ता गिरति चैदुच्यते-निमेधत्वेन प्रतीयमानमिदं नेत्यनेन शब्दैनोपेतं वाक्यं विधि- वाक्यस्य देषो भविष्यति तथा हि-यद नेयं शब्दः करोतिना संवध्येततदा मेयजामहं करोतीत्येवं पतिषेथः स्यात्‌ यदि वृणीत इत्येवाऽऽख्पातपर- त्ययेन संबध्येत तदा वरणं कतंडयािति निपिष्येव कैवं॑संव्यते, ि- तनूयाजपदेन वृजूधातुना संबध्यते तथा सत्यनूयाजव्यतिरिकतेषु यगि `येयजामहः कर्तव्यः वरणव्यातरिक्तमङ्गलातमनुटयमित्यनुयाजवरणपरयदासेन विधेरेव विशेषिते सति परतिमेधवाक्थस्य कस्पविदृभावान विकलः रद्धि- तुमपि शक्यः इति श्रीमत्सायणवार्यविरकिते माधवीये वेदाथपकारे रुष्णयजुै- दीयते तिरीयसंहितामष्ये प्रथमकाण्डे षषटपपठक

एकादशोऽनुषाकः ११

स, (कस्यां

मषा ०६अनू ०१२ ] हृष्णयजुवदीयतैतिरी सहिता ७११ (याज्यापएरोवावयामिधानम्‌ )

( अथर प्रथमाष्टके पष्ठमपाठके द्वादशोऽनुवाकः )।

इन्द्रौ वो विश्वतस्परि हवांमहे जनेभ्यः अस्माकमस्तु केषंलः इन्द्रं न्यो नेमधिता हवन्ते यत्पार्या युनज॑ते धियस्ताः शरो नृषाता शाव॑सश्चकान गोम॑ति जने भ॑जा तवं न॑ः इद्धियाणें ङतकतो या ते जनेषु पठं इन्द्र तानि तथादब्ुणे अनुं ते दापि मह इंद्दियायं सन्ना ते विन्वमनुं वर्रहत्यै अनुं (१) क्षत्रमनु सहो यजतेनदर॑ देवेभिरनु ते नृषदय यस्मिन्त्सस वांसवा- स्तन्ति स्वारुहो यथा कपि दीर्श्रत्तम्‌ दन्दस्य वरमो अतिथिः आमां पक्रमैर॑प सूर्य रोहयो दिषे वर्मं साम तपता खवुक्तिमिगरटं गिर्वणसे गिर इन्द्र भिदमाथिनों वृहादिनछ॑मकेभिरफिणः ददं बाणीशनुपत गायन्ति त्वा गायत्रिणः ( ) अ्चन्त्यरकमिंण॑ः असमा- णस्त्वा रातकतवुद््‌राभिव येमिरे अर्होपुचे प्र भरेषा मनीपामोषिष्ठदान्नं सुमतिं गरंणानाः इदमिन्रुमति ह्यं गमाय सत्याः सन्तु यजमानस्य कामाः वेष यन्मां धिषणां जजान स्त पुरा पार्यादिन्महंः अशह॑सो यन॑ पीपरयथां नो नावेव यान्त॑मुभये हवन्ते प्र सुभ्राजं प्रथम- म॑ष्वरा्णाम्‌ (३) अधोमु वृषे यक्तियानाम्‌ अषां नपौतमभ्विना हयैन्तमस्मि्र इन्धियं ध॑नमोज॑ः वि नं शद मृषों जहि नीचा य॑च्छ पृतन्यतः अधस्पदं तमीं! रषि यो अस्मा अंमिदासति। इन्र क्षत्रमभि वाममोजोऽ- ओथा वृषम चरणीनाम्‌ अर्प जमैभमितयन्यरं

५७३२ ्रीमत्सायणाचाविरवितमाप्यसमेता- [१ प्रथमकाण्डे ( याज्यापुरोनुवाक्यामिधानम्‌ ) देवेभ्यो अरणो लोकम मृगो भीमः कुचरो गिरिष्ठा पौरावतैः (४) जगामा पर॑स्याः पृः सर शाय॑ पामि तिग्मे वि ा्रन्ताहि वि मृधो वदस्व वि श्रनि मधो नुद वि वृतस्य हनं सज वि मन्युमिन्द्र भामितोऽमितरस्यामिदास॑तः चातारमिनदर॑मवितारमिन्र ~ वेदे घुहवर शरमिनम्‌ हुवे नु रकं पुरु्ूतमिदर स्वास्ति नौं भषवां धाविष्रः मा तै अस्याम्‌ (५) सुहसावन्प- रिटावघायं भूम हरिः परादि त्राय॑स्व नोऽवरृफेमिवरूथे- स्तवं प्रियासः स्रिषुं स्याम अनवस्ते रथमश्वाय तक्षन्त- टा वज पुरत दुमन्तम्‌ व्रह्माण इन्द्रं महयन्तो अर्केरव॑- धृयन्नदये हन्तवा वृष्णे यत्ते वरष॑णो अरकमर्चा- निन्द आवांणो अदितिः सजोषाः अनश्वासो ये पवयोऽ- रथा इन्रैषिता अभ्यवतन्त दसन्‌ ( ६) (रहें गाय॒विणोऽधवरणौं परवतोश्स्वम्ावतारिर राच्च ) | इति एष्णयजुेदीयतेत्तिरीयसेदितायां प्रथमाछके पषठप्रपाठके द्रादश्चोऽनुबाकः १२

संतं पवौस्पधिर्मा वरदिषोऽहमा प्यांयतामग॑नन यथा पै योवै श्रवा मज्मना ऽसीतयह यो शष रामिन बो ददंश १२॥

संल बरहिषोष्ं यथावाण्ं विद्वाञ््ौषटूसहताव- नेकंपारात्‌ ५१ इति छष्णयनुर्दीयतैतिरीयसंदितायां प्रथमाष्टके भषठम्पाठकः समापः॥ ~------

परषो०दअनु ०१२] ृष्णयजुर्वदीयतैत्तिरीयसंदिता } ७१३ ( याज्यापुरोनुवाक्याभिधानम्‌ ) ( अथ प्रथमकाण्डे षष्ठप्रपाठके ददशोऽनुवाकः ) सपमादैष्ेकादशान्तेषु पश्चस्वनुवकेषु याजमानत्रालणपरसङ्गादाध्य्यवतराक्ञ- णमि किथद्भिहिवम्‌ द्वादशानुवाके याज्या [ पुरोनुवाक्या ] उच्यन्ते| काम्ये्टिकण्डे सपमानुवाके कामिदिष्िरेवमाम्नायते--

देनं चरुं निरयपेसरकामभ देना पै प्रशव इन्मेव स्वेन मागधेयेनोष्‌ धावति एवा पदन यच्छति प्ुभानेव भवति '› [सं० का० प्र १] इति

पृदूनमिनत्वमरथवादान्तरे अष्टव्यम्‌ 1

पुरोडाशादिषरित्यागेन चरूविधानं परशंसति-

चरर्भवति स्वदिवासम पोनः परू जनयति » [सं० का १२१०२ अ० ७] इति।

वाजपेये हि नैवारं चरूमधानवधधयेत्‌ अधमेधेऽपि ठाजीनित्यादिमन्बे- णाशवामानमुषावहरन्ति तच्च मक्षितमलमूततस्यमानानाम्ानं रोषेण बीन मित्यभिपरत्य चरोः पशुोनित्वपत्रामिधीयते 1

तस्या देने पुरोनुवाक्यामाह--

इनदरं इति हे कतिग्यजमाना यो युष्माक जनेभ्यः पुवभुत्यादिजन- सिद्धधर्थं िश्वसरि सर्वस्य जगत उपरि स्थितमुषटत्येन वत॑मानमिन्ं हवामह आह्वयामः स॒ वेन्दोऽस्मोक़ केवछोऽस्वसाधारणोऽस्तु इतरयजमनिभ्योऽ्य- धिकमनुयहमस्मस्‌ करोलिरय्थः

यज्यामाह---

इन्द्रं नर इति अञिचयनमनुतिष्न्तो नर इन्र नेमधिवा वहमयादिभितैः सह्‌ नेमस्याधस्य हविषो धिता धारणाय हवन्त आह्वयन्ति अव एव चयन- जालणमेवमान्नयते--“ अरधन्ाणि जुहोति » इति तन्मन्वश्ैवमाम्तायन्ते- अश्वम इन्दरथमे प्तेमश्च दृन्््र मे » इत्यादयः यचस्माक्रारणा- सा्याशितेऽप्नावसिष्टमादिपारमहनतो यजमानास्त पियो युनजते युञ्जते तान्य~ धिषटोमादीन्थनुतिष्ठन्ति तादश हे इन्द त्वं शरौ रक्षोमिरनमिमूतो नृषावा मनुष्येभ्यः सनिता धनस्य दृता शवसोऽसर्दूपस्य वटस्य चकनस्तप॑को भूत्वा नोऽसान्गोमति बहुगवादिपदयुयुकते व्रजे संव आमजाऽऽभिमख्येन स्थापय

क.च. ङ. च. ्येतेति ।२स. ग्रति तः ३क.व. ङ्च. अस्य चन सु, “कानः सम्यक्मकारको

७१४ श्रीमत्साेणाचाथीविराचितमाष्यसमेता- [१ थमक £ ( याज्यपुरोनुवाक्याभिधानम्‌ ) इष्टयन्तर विधतते-~ इनदरयिन्डियाकते पुरोहारपेकारशकपारे निधपेतवुकाम इवि वै प्रव ह्द्ेेन्दिपावन्त९ सेन मागधेयेनोप धावति एवास्मा इन्दि पशुन्प च्छति पशुमानेव मवति! [ कार २१० २अ०७] इति। इन्दि वं पमूतमस्पास्तीवीन्दियावान्‌ श्ीरषृतादिदररेणन्विपवृधदेतु- लालूनागिन्दिपतम्‌ इन्दि पशून्‌ पेति समृच्चयेऽध्याू्तव्यः तस्पागिष्टौ पुरोनुवाक्यामाह-- इद्धिथाणीति हे शतक्रतो पञ्चसु जनेषु निषाद्प्चमेषु त्ाज्षणादिवर्णेषु यानिते ववानुयहादिन्धियाणि समरध्यानि सन्ति, हे हन्द वानि स्वाणिते तवानुप्रहृदावृणे समन्तद्गृहामि याज्यामाह्-- अनु ते दाथीति यजत यष्टव्य हे इन्द मेह महते समये देवम्योऽधि- कायते तुभ्यं सा सतरेषु विधं हविदवेनिरम्यादिमिरनुदाये अनुक्रमेण दीयते किमर्थम्‌ वृहत वृघवधमन्‌ ते ववेन्दिपाय बरततद्धयर्थम्‌ केवलं यृववधमनुसत्य रितु क्षत्रमनु लीं कषत्रिपलजात्पमिमानमनुसत्य, सहोऽनु छदं बद्पुपुषय, नृपते भेरिमनुष्यतिरारयीटमनूसृत्य, छाये पथोकताभु- णानवेकषय ते तुप्यं पुनः पूनदीयित इति दोषः अन्यामिषटिं विधत्ते-- रः दन्य वरभवते पुरोडारमेकाद्शकपारं निर्वपेद्वरततवर्थसकामो ब्रञवर्च॑ततं ~ पै घर्म दन्दुमेव वर्ैवन्तः स्वेन मागधेयेनोष धावति त्त एवस्मिन्नसषवंसं दधाति बहवर्स्येव मवति [सं का २प्र०२अ० ७] इषि। वर्भवते वेदुशाचादिषंयुकतत्रास्ेलोयुक्ताय विदु वेदशाखारित्वेण वल वर्च॑से दीप्यत 'इति ब्रलव्॑सस्य घर्मैलम्‌ एतस्या पुरेनुषाकयामाह-- यसित वायति रथस्वोपर्यादित्यमिवि वास्तवा जादि्यस्या- श्वाः ते सप्तसंख्पाकाः सप्त युज्जनि रथमेकचकमिति मन्वर्णात्‌ -वैवं सत्येको अशो वहति सप्तनमत्यनेन विरोधः। वचनद्रयवठेन पिकलसस्पा-

ब्र त्तमे

ध,

प्ा०६अमु०१२] ष्णेयजुर्वेीयतततिरीयसंहिषां ७।य५्‌ ( यन्यापुपेनुवाक्या वानम्‌ )

क्गीषृतत्वात्‌ ते सप्ताश्वः स्वारुहो यथाऽऽदत्पपरतन्वा अपि स्वयमेवा$ऽ- रोदन्व इव वरन, सशिक्षिततेन प्रेरणे विनैव पवृचसात्‌ ताटशाः सप्ता यरिमिनादित्य आतिष्टन्ति अभिवर्षन्ते आदित्य कषिहातीन्वियज्ञानयेव सवदा वदबयोपेदतात्‌ अत एवाऽम्नायते-“ वेदैून्यक्षिभिरेति सूर्यः » इवि दीषश््तमेखे कंयपकाशनेन पथितकीपरितमः। ईरो चरमो दौप्यमान आदित्य इन्द्रस्य गृहेभतीथिः सोमी पातितं यदा कदाविक्गच्छति त्येनदस्य महिमा किमिव वक्त्य इत्यभिप्रायः

याज्यामाह-

आपास्विति अमासु फरपाकरहितासरोषधाषु पकं सम्यक्पाकयुक्तं फ- हे डइन्द तमैरयो वृषदरारा संपादितवानसि सूर्यं विचरन परिवर्वनसामध्यं- परदृनिन दिव्परोहयाते हेतिभियजमाना जध्मिष्रस्य प्रिये हविः पुरोडाशस्ं तपत सृष्ट हतै कुरत किमिव, परवग्ध॑मिव, सुवृक्तिमिहकारपस्तवारि- होमनमक्तियुकतैः सामन्ताममिर्वैपर यथा तपन्दि गिर्वणसे गीरभः स्तुतययिन्दाय गिरः स्तुतिरूभाः परयुङ्क्तेति देषः

इषटचन्तरं विधत्ते

इन्द्राथाकवते पृरोडाश्मेकादशकपाटं नि्ैपेदचकामोऽ्को भै देवानामन- मिन्देमवाकवन्त९ सेन भागधेयेनोपधावति एवास्मा अनं पर यच्छत्यनादे एव भवति [से० का प्र०२अ० ७] इति।

वुभकषुभिरथ्य॑मानत्वदद्रेण खीक्रियपाणत्वादनस्याकंतम्‌

तत्र पुरोनुयाक्यामाह-

इनद्रमिदिति गाथिनः सामगा वृदूवृहता सम्नेन्दमिदिन्धमवानषतासतुव- न्‌] कच स्ुवावित्यस्मद्धातोरुलनोऽकंशब्द कचमाचषटे अरकैमिक्रौगिमर्किणो वहूयुचा इन्दमसतुवन्‌ वाणीरन्था अपि वाचो यजह्पा इन्दरमस्तुवन्‌

याज्यामाह-

गायन्तीति है रतक्रपो गायत्रिणो गायतरस्तामयुक्ता उद्रतारस्वां गाय त्ति अरणो वृहवुचास्वामर्चन्व स्ववन्ति। बरहञाणस्वदुपलक्िता अध्वयैवोऽपि तमूयेमिर उत्थापयन्ति व्वनतील्यथः किमिव, वेशमिव वथ( कठाचारा- दिभिः स्वकं वैशमुनतं कुन्ति तद्वत्‌

` ल. कन्ति या्रित्य वर ख. कडु वक्त २ख, मिहिका च. प्रतीयन्ते

७१६ ्षोमक्सायणाचार्विरचितमाप्यसमेता- [१पथम्काण्डे-

इष्टचन्तरं वरिहविष्कं विधतते-

ृनद्राय धर्मवते पुरोडाशमेकद्शकषाठं भिवेदिच्रयिन्दिया वत शनद्रायारकवते भूतिकामो यदिनद्राय वर्ते निवपति शिर एवास्य तेन करोति यदिन्दरायेन्दि- यावत आत्मानमेवास्य तेन करोति यदि्दायारकवे भूत एवानाये भरति ति- षति भवत्येव " [० का० २प्र० २अ० ४७] इति।

तेन षमैवते निवपिणाध्वरयुरस्य यजमानस्य विरः करोति एेग्रिधया- क्षेमेः समायामुलताशरसकं करोति तेनेन्दिपाकेते नि्वापिणासय यजमानस्याऽऽ- समानमेव करोति पषटश्चरीरमव करोति अरकवेे नि्वपेण यजमानो भरत पै श्रये पराप्तं एवं सनद्नये्ये सम्यगने परतितिष्ठति भवत्येव पुनरप्य- धिकमैधर्ं प्राप्नोत्येव अत्र॒ वर्मवतो हविषि यस्मिन्‌ »› इत्यादिके साज्यानुवाक्ये इ्दियावतो हविषि इन्दियाणि शतको » इत्यादिके सरवतो हविषि ^ इनदिद्राथने वृहत्‌ » इत्यादिक

इृष्टयन्तरं विधत्ते

इन्द्रापा\ होमुचे एुरोडारमेकादशकपारं निवैपेयः पाप्मना गृहीतः स्यालाप्मा वा अह इन्छमेषार्होमुचः स्वेन भागधेयेनोप धावति स॒ एवैने पाप्मनोऽ हसो मुञ्चति » [ से० का०२प्र०२अ०७]इति।

अंहःरब्देना्न नरकदेतुनिषिद्धाचरणादिषूपः पाप्मोच्यते पाप्मनौऽृसोऽ- व्यधिकालापादित्यथंः 1

ततर पुरोनुवाक्यामाह-

अरहोमुच इति गृणानाः स्तुवन्तो वयमोषिष्ठाने म्री्मकाठे दावा धिनाऽ्यन्वदगधूपदेशेभ्यो वषती वृ्िदतरोमुवे पापाममोचयित्रे मनीषा बुधि पभरेम स्वी कुः कौशीं सुमति, तवां तोषयेमेत्येवमादिशोभनमननोपेताम्‌ हे इन्द खज्यमानं हव्यं परिगृहाण तेन यजमानस्य कामाः सत्याः सन्तु 1

याज्यामाह-

विवेषेति य्यस्माक्रारणाद्धिषणा पूर्वोक्ता वुदधर्मो विवेष व्याप्ती तस्मादहं सूञद्धि्जंजान जातवानस्मि अत एव पायाद्वः पुरोत्तमान्मरणदि- व्तासुरा ववं स्तवै, आमरणं स्तवानीत्यथः यन यस्यां धिषणायां सत्यामि-

श्रोऽसमानेहसः पापालीपरदुत्तारितवा-सा पभिषणा विषेवेतयन्वयः अथवा यत्ा-

ख, दुः पारे भवान्मः | ९क. घ. ङ. च, त्वां तथेवाऽऽम

(41.

4

श्रो =

कः

भषा०६अनु ०१२९] छृष्णयनुर्दीयतेत्तिरीयसंहिता ७१५ ( याज्यापुतेनुवाक्याभिधानम्‌ )

हन्यस्मानेहसः पारयति तस्मात्ा्दूहः पुरा सवा इत्यन्वयः यथा डोके

नावा नद्यां यान्तं नाविकमुमेे कूटदपवर्तिनो हवन्ते' मामृतारयेत्पाह्ममनवि

तथेव मुकतानस्मानुमयकूटपरमवा आहूवयन्ीतय्थः

अतैव पिकत्पितामन्यां याज्पामाह-

प्रसभ्राजमिति हे नरो मनुष्या ऋतिजः पर्णेन मजेति देषः कीषटगं, सम्राजं सम्यण्दीप्यमानम्‌ अष्वराणामधिष्टमादीनां प्रथमं मृर्येदे- वम्‌ अंहोमुचं पापान्मोचयिवारम्‌ यज्ञियानां यज्ञसंवन्धिफखानां वृषभं वर्षि- तारम्‌ अपां वृषटरूपाणामुदकानां नपावमविनाशयितारम्‌ हमन्वशरयस्य गमयितारम्‌ देऽधिनावस्िन्यजमान इन्दिपं चक्षरादिषाटवमोजो बं धततं स्थाप्तम्‌

ष्टचन्वरं विधक्ते-

इन्द्राय धैसृषाय पुरोहाशमकादशकषाटे निप मृषोऽमि पररा राणे वामि समिमुदिन््मेव चमषः स्वेन मागपेयेनोप धावति पएवासमान्मृ- पोऽपहनि [ सैर कार \प्र० २अ० ७] इति।

मृधो वैरिणो ये यजमानममितः परवेदेरन्यकरैण कम्पयेयुभींतिमृवादयेयुः अथवा राष्ट्राणि देशानभितो विनाशयितुं समियुः संगता भवेयुः, तस्य यज~ मानस्य रक्षय वैमृधाय रातुविनाशकायिन्दौय निवपेत्‌ बेन्दोऽसमा्यजमा- नान्मृषः शत्रनपहनति

तक्र पृरोनुवाक्यामाह-

विन इन्द्रोति। हे इन्द्र नोऽ्ाकं मृषः रातूनविशेषेण जहि किंच, एतन्यतोऽस्मान्वातयितुं सेनामिच्छतः रत्रचीचान्यग्ूतान्यच्छोपरता्कुर्‌ यश्ान्धोऽस्मानमिदासलयपक्षपयति तमीं तमपि वैरिणमधस्पदमसमलाद्थोः प्रणत शिरस्कं छथि कुर्‌

तत्र याज्यामाह-

इन्द्र क्षच्चमिति हे इनदरं वामं वननीयं क्षत्रं क्षवाद्रक्षणमोजोऽस्मदीयं बं चाभिरक्ष्याजायथा एतत्सर्व संपादयितुं जातोऽपि च्णीनां मनुष्याणां हे वृषम्‌ कामानां वैकामित्रयन्तं तरुभावमिच्छन्वं जनमरानुदसिरस्छतवानाि

भो मा स. दरायैकाददकपालं पुरोदाशं नि" 1 >

५१८ भ्रौमत्सायणाचार्यविरचितमाप्यसतमेता- [१पथमक्डे-

( यज्यापुरोसवाद्याभिधानम्‌ ) दैवभ्यो हविष्मदानादि्यवहारिभ्यो यजमानेभ्य उरं विस्तीर्णं रोकं मोगस्या- नेमेहणोरु छतवनिवासि

वस्पवे्टो पिकल्मितां रेतुवाक्पामाह--

मगो नेति। हे इन्द भीमो म्ेकरः कुचरः पाणिभक्षणादिरूपकुतिसिताचरण- दीठो गिरिष्ठाः परवैवनिवासी मगो रहव्याव्वियृण इव परस्याः परावतो महतो दरादाजगामासद्विरोधिनं हन्युमागतोऽपि आजगन्थेति हि शाखान्तरे

` भष्यमुरुषः पतः सृकं प्रशरीरादिषु स्रणकीटं तिग्मं तीष्णं प्रविं वं संशाय सम्थकतीकणं छता विशेषेण शवृ्ताइप मृधो योदरतूनिरेषेण नुद निराकृ

विकसिता पाज्यमाह--

वि राश्रनिति। हे न्छ शूविदोषेण गुद निराकुरु पृषो योबुनपि विषेण नुद्‌ व्रस् हन्‌ विरज विशेषेण म्री कृ तवं मामितः कुवः सम्भिदासतोऽस्मानुपक्षपयतोभ्वि्य वैरिणो मन्युं विषेण मप कुरु

शृष्टचन्तर विधत्ते--

इन्द्राय अति पुरोडाश्मेकादृशकपाटं निर्ेद्दधो वा प्रियत्तो वेन्दमेव त्रातारः स्वेन भागपेयेनोष्‌ धावति णवैनं त्रायते) [सं का०मेप्र० य्‌ अ० ७] इति। बद्धः शृहृटया निगदितः परिपचः गुह्खामनपरेण परितो मेरेदवहदः

तष पुरोनुवाक्यामाह--

च्रातारमिति उतार शृङ्खाबन्धादरकषितम्‌ अवितारं मटावरोधादर- कषितारम्‌ दरं बन्ध कञानामवरोधकानां तिरस्कारे क्षमम्‌ हये हवे सुहवं सैसिन्होमे सुतेनाऽशतुं क्यम्‌ शक्रं सर्वेषु कर्थषु यक्तयुक्तम्‌ 3 बहुमर्यजमनिराहूतमिन्ं हुये नु आहयाम्येव पविविशषणमिनवशब्दावत्ति- वौक्यमेदाथेम्‌ बरातारमिन्रं हे अवितारमिनं हव इत्येवं वाक्यभेदः तैश्च वहुमिर्वकयेशदरापिशयः परदे इन्दाऽगच्छ हरिव गच्छेव तहृशैनाव्‌ टोकेश्यतिवाटंपूतरमुलाटयितुं पितिरागच्छ भरातरागच्छेत्यादौः च्यते मघवा धनवानिन्दौ नोऽसम्पं स्वसि धातु अविनाशं ददातु

त, करहिमतिः रस. १, ड, च, दौ त्यः स. दभा

्रषा० जनु ०१२] छृष्णयजुयैदीयतैतिरीयसंहिता ७१९

तत्रैव याज्यामाह--

माते अस्यामिति सदसावन्वख्वनिनास्यां प्रि परि्राणारथं क्रियमाणायामिष्टौ वयमवाय वैकल्पाम मा भूम, अस्मदनष्िे कर्मणी वैकस्य मा मदि्र्थः। हे हरिवो हरिभिररैलदन्परदे परादां तवामवज्ञातुं वयं मा भूम कदानिद्प्यव्ञां मा करवमित्य्थः तवं नोऽसमानवृकेभिष्टिसकरहतिवरूयै- गृहेलवायस वादशान्गृहान्मयच्छ सुरिषु विद्वत्सु यजमानेषु मध्ये वयं तव भियाभेम। _

इष्टयन्तर विधत्ते--

^ दन्द्ायारकोशमेषवते परोढा रमेकादशकपाठं निवे महायज्ञो नोषन- भेदेवे वै महागज्ञसयान्त्ये तनू यदकशमेधाविन्मेवाकौथधवन्त सेन भाग~ धेयेनोप धावति एवास्मा अन्ततो महायज्ञं च्यावयत्युपैनं महायज्ञो नमति (संर २० २अ०७] इति।

अथमेधयज्ञस्य साधनभूतो योऽभिः सोऽकैः यश्च वत्करभरूत आदित्यः सोऽशमेधः अत एव पश्मकाण्डे पञ्चाकौहुतिविषधिशषार्थवदि समम्नायते- अर्को वा एष यदृ्निरसावादित्योऽधमेधो यदवा आहुती्होत्यकौशमेधयोख ज्योतीः पि सेद्धाति इति अश्मेधत्रक्षणेऽप्याम्नायते-“अधिवां अश्वमेधस्य योनिर।यतनम्‌ सूर्योश्ेपोनिरायतनम्‌ 1 यद रेमेधेऽमौ चित्य उतरे चिनोति तावकौशवमयौ ›" -इति वृाजसनेयिनोऽपि चित्यस्यररुपासने समामनन्ति स्द्ष वा अश्वो एष तपति तस्थ सैपरत्तर आत्माऽयमशचिरकस्स्येमे रोका आालानस्तवितावकौशचमेपौ » इति देन््रः स्तुतयेरन्यादित्ययोः स्वामिताद्‌- कोशचमधवानितयुच्पे यै यजमाने मत्यशवमेधराजसैयरूपो महायज्ञो नोपनमन पाप्नुयात्स यजमानोऽकशरमेधस्वाभिने निर्षेत्‌ यवितावक्वमेधशब्दवाच्याव- गन्यारिलयौ तावुभौ महायजगस्या्मेधस्यान्ये तनू परारम्भसमाम्तिकोटवोर्वतमान- शारीरे धित्याभिः साधनवेन प्रारभ्मके वर्तते आदित्यः फठल्पतेन स- मान्तिकोटिगामी एवेद एवास्मे यजमानस्य सभि महाय परयति स॒ महायज्ञ एनं यजमानमुपनमति प्रप्नोति

तत्र पुरोनुवाक्थामाह-

अनवस्त दाति हे पृरुहूतं बहुभिभैजमनिराहूनद ते वव रथमव मनु

स. व्र स. सूयिम

४९० श्ौमत्सायणाचारयविरवितमाप्यसमेता- [१ मयग्काण्ड-

ष्यासक्षसकषनतु संस्कुयनतु किमथैम्‌ अश्वायां सेमोक्तम्‌ वष्ट देवः शिली दमनतं दीिमन्तं वं तश्चतु ब्रह्माणो ब्रा्णा ऋविजोजरवनसाध- नेम॑नैभेहयनतः पूजयन्त इनदुमवधैयन्यदासा वधंयन्तु अहयेऽहिमे महायज्ञ पारिपतिवन्धकं पापं हन्तवा अवश्ये हन्तुमवधैयानेत्यन्यः याज्यामाह- वरष्णे यत्त इति हे इन्द पददा वृष्णे ते कामामिवर्िणत्तव रंबन्धिन- मरकम्चनीयं वृषणो वरणं (कं) फठामिवरषक्ं यागं ग्रावाणः साधनमूता दषदुष- दयः पदाथां अर्चानचेयन्ति अठंकुवन्ति, तदानीमदिविवेैरपा प्रधिषौ स~ जोपार्वया समानपीतिर्मवतु दृन्देषिता इन्द्रेरिता ये पवयो वजाः सन्ति तेऽप्यरथा अनश्वासो रथानिखेक्षा एव दस्यन्महायज्ञमातिप्रतिबन्धकानसु- रानभ्यवतैन्ताभिरक्षं हन्तु पवतैन्ाम्‌ अव्र विनिपोगतंयहः- इन्र वो विधतोऽमुधि्रविनवं वेयम्‌ इन््ीन्दियावधागे स्यादा यस्मिन्वम॑व्यजौ स्याद्कैवयगि तिसोऽहोतुग्यजावृचः विनो तेपे चतस्तः सयुखातारं वातृमजो अनवोऽकरशववद्यागे मन्त्राः सपदृशेरिता(्ता एकोनविंशतिः ५) २॥ इति हति श्रीमत्सायणाचायैपिरचिते माधदीपे वेदाथैम्रकाशे र्णे दीयतैतिरीयसंरिवाभाष्ये प्रथमकाण्डे पषटपपाठके इदशोऽनुवाकः १२

वेदार्थस्य प्रकृरिन तमो हाद्‌ निषारयन्‌ पमर्थाश्तुरो देयाद्विधावीधैमहे्रः इति श्रीमद्धियातीथमेह्वरापरावतारस्य श्रामद्राजाधिराजपरमेश्व- रस्य श्रीवीरवुकमहाराजस्याऽऽङ्ञापरिपालकेन माधवाचायेण बिरि- चिते वेदार्थभ्रकाशो रप्णयचुेीयतेत्तिरीयसहितामाप्ये प्रथमकाण्डे षष्टः प्रपाठकः &

ह्व

पवो ०७अु १7 छम्णयजुरदीयतैतिरीयसं हिता ७९३ ( इडानुमन्त्रणम्‌ ) , ( अथ प्रथमाष्टके सत्तमः प्रपाठकः ) ( तर प्रथमोऽनुवाकः ) 1 हरिः ॐ।

पाकयज्ञ वा अन्वाहितभेः प्राव उप॑ तिष्ठन्त इडा चज वै पाकयज्ञः सेषाऽन्तरा प्र॑याजानूयाजान्यजमानस्य लोकेऽ वंहिता तामाहियमंणामभि मं॑न्नयेत सुरूपवपैवणं हीति पृशवो वा इडां पदूनयोपं ह्यते यज्ञं वै देवा अदुहन्यज्ञोऽ- सराः अदुहत्तेऽ्॑रा यजञदुगधाः परांऽभवन्यो वै यज्ञस्य दोहै विद्वान्‌ ( ) यजतेऽष्यन्यं यज॑मानं दहेसामें सत्याऽऽरीरस्य यज्ञस्य भूयादित्याहैष पै यज्ञस्य दोहस्ते- नवेन पर्ता वे गोरे परतेडा यज॑मानाय दुह एते वा इडायै स्तना इदोप॑हूतेति वायुवसो यहिं होतेगपहयेत तहिं यज॑मानो होतारमीक्षमाणो वायुं मन॑सा ध्यायेत्‌ (२) माने वस्समुपाय॑सृजति सर्वेण वै यज्ञेन देवाः सवग लोफर्मायन्पाकयन्ञन मनुरश्राम्यत्सेडा मगुंमुपावतेत तां देवासुरा व्य॑हयन्त प्रतीचीं ' देवाः पर चीमधराः सा देवानु- पावैत॑त पृवो पै तेदेवानंवृणत परवोऽसराननहूर्य कामये तापञ्चः स्यादिति पराचीं तस्येडामुपं हयेताप्युरेव भ॑वाति यम्‌ ( ) कामयत पञमान्स्यादिति' प्रतीचीं तस्येडामुपं ह्येत पुमानेव भ॑वति बह्मवादिनों वदन्ति त्वा इामष॑ ह्येत इडामुपहूयाऽत्मानमिखौनामरप हयेतेति सा न॑ः

भरिया पप्रततिरमपोनीत्यदडमिवोपहयाऽऽत्मानमिडयामुष

ह्यते च्य॑स्तामिष वां एतयक्ञस्य यदिडां सामि प्राश्नन्ति (४)

५२ शरीमस्सायणाचार्यविरचितमाप्यसमेता- (१ प्रथमकाणयै- ( इदामुमन्णम्‌ ) सामि मार्जयन्त एतघ्मति वा अराणां यज्ञो व्य॑च्छियत बरह्मणा देवाः सम॑दधुवहस्पतिंस्तनुतामिमं इत्याह व्रह्म वै देवानां वृहस्पतिरस्॑णेव यज्ञ« सं द॑धा विच्छ यज्ञ समिम द॑धावित्यांह संतत्यैव विभ्वे देवा इह मा॑दयन्तामि- त्याह सेतत्थेव यज्ञ देेभ्योऽनु दिराति यांवै( ५) ञे दक्षिणां ददाति ताम॑स्य पञ्वोऽनु सं कांमन्ति एष ईजा- नोपशचभवको यज॑मानेन खलु वै ततकार्थमित्याह्यथा देषजाः कृत्ते कुरबीताऽऽत्मन्प्रुनरमयेतेति बध्न ॒पिन्वस्वेत्यांह यज्ञो वै तध्नो यज्ञमेव तन्भहयत्यथों देवैव दृत्तं कुरुत आत्मन्प- सनस्मयते दद॑तो मे मा क्षावीत्याहाकषितिमेवेविति कुर्वतो भे मोप॑ दसदित्याह भूमानमेवोपैति ( ६) ( दिदान्ध्यवद्धवति यं प्ा्षन्ति यां पै मपएकान्रिशविश्ं ) | इति छष्णयनुरदीयतत्तिरीयसेहितायां प्रथ- मा्टके सप्तमप्रपाठके प्रथमोऽनुवाकः [2 ( अथ प्रथमकाण्डे सप्तमः प्रपाठकः ) | ( तत्र प्रथमोऽनुवाकः )

यस्य निः्सितं वेदा यो वेदभ्योऽखिं जगत्‌

निर्ममे तमह वन्दे विधाती्॑महेशवरम्‌

प्रपाठके सप्तमेऽसिननुवाकास्रपोश

याजमानेनासिणस्य देषः पटूखादिमेषु हि

वाजपेयस्य भन्वास्तु पटृशन्येष्वथ याग्यकाः |

इडानुमनणे तस्या इडाया परदोसनम्‌

अन्वाहरयोऽथ मन्वानुवाकष्याल्या तरिषु सृता

रथमन्वा धवन रोहणं वाजहमकः

उजित्यतिराहयान्या सय्थौ अनुषकिगाः

पर्पी*७अतु०१ | ृश्णयशुर्वेदीयतैत्तिरीयसंदिता ।` ४९६ ( शानुमन््रणम्‌ ) तव प्रथमेऽनुवाक इडानुभन्रणमुच्यते तेदेतद्विषापु पर्तौति- पाकयज्ञामिति पाकयज्ञस्य सरूसम्‌पस्तम्बसूत्न्याख्पतुमिरुकम्‌-“ पाप्तनहोमो वैश्वेवं परावणमष्टका भासि भावं सविर शानवटिरिति सप प्कमज्गसस्थाः » इति वौधायनोऽप्याहु-“ हृषः यहु जाहृतः गराकगवो अठिहरणं प्रत्यवरोहणमष्टकाहोम इति सप पाकयज्ञसंस्था: ' इति अन्ये तवाहुः-“ अस्पयज्ञाः पाकयज्ञाः ›› इति आश्वरायनोऽप्याहृ-तयः पाकथक्ञा हृता अग्नौ हूपमाना अनन्नौ प्रहूवा नाक्ञणभोर्ने ब्रसणि हताः » इति एतेषां मध्ये ये कैविदेप्याहितमिः प्रकयज्ञमनु गवायाः पशवोऽवस्थिता भवन्ति प्क्यजञेन टभ्यन्त इत्यर्थः अव विडाभक्षणमेव पाकयज्ञो ब्रह्मणि हतत्वात्‌ अतोऽननापीडामक्षयेन परावो ठम्पन्ते तत्ेयमिडा यजमानस्य छोके फटसराथने यज्ञे पयाजानुयाजमय्ये व्यवस्थिता परयाजाज्यमागप्रधान- चिषटकद्धय उरध्वमनुयाजेम्यश्च प्रागिडाया अनुेयतात्‌ एतच्च हैवकाष्डे सिष्टरधयाभ्याया अनूयाजयाज्याया्च मध्य इहोपाह्वानमन्वपाठादृवगम्पते विधत्ते तामाह्ियमाणामिति तामिढामाहिममाणामवदाय होतृ्तमीपमानीयमा- नाम्‌ तल्मकारमाप्तम्ब आह“ इह पतरमपर्तीयं॑सर्भ्यो हविभ्यं इडा समवद्यति चतुरवत्तं वा पृश्वावत्ताम्‌ » इति अभिवर्यहाः होते प्रदाय ति इडदिवतायाः परदुसाधनतवादरोरूपतवाच्च मन्वगतेनेहीति पैन पदे - वोपहवयते सामे सत्याऽऽशीरितयेतं ममागं व्याख्यातुं पस्तौति- यज्ञं वा इति दोहनं रिक्तीकरणम्‌ गां दोग्धीत्य् तथा दृ्रनात्‌ देवाः पथमे यन्तमदुहनदृहन्‌, तद्रतसारफटस्वीकारिण रक्ती चकरुः यज्ञाऽसुरानदुहत्तदीयसारापहारेण रिक्त चकर तवते प्रामूताः यो यज~ मानो देवकरतकं य्ञारिकतीकरणं यज्ञकतुकरमसुररिक्तीकरणं विद्वान्यजते सोऽ- न्यमपि यजमानं दुहे रिक्त करोति एत्य वाक्यस्य मन्वपरोारूपत्वाद्न्पस्यः यजमानस्य काचिद्धानिः ग्पाच्छे- सा मे सस्येति उपहूतोऽयं यजमान उत्तरस्यां देवयज्यायामुपहूत इत्या

१क, घ. जनं त्र

५१४ श्रीमत्सायणाचार्भतिरचितभाप्यसमेतां- [भपरथमकाण्डे - ( इहानुमन््णम्‌ ) सिका पेयमादीरुपह्वानमन्तगता सेयमस्य यज्ञस्य संवन्धिन्यारामिम स्त्या मूयादित्येवरूपो यज्ञदोेनैवान्यं यजमानं दोग्धि वायुष्यानं विधातु प्रललोति-- भर्ता वा इति परता वत्सदेहनेन परसनुतस्तनी गोदे पयः क्षारयति तद्- रहा प्रता सती यजमानस्य फं दोग तस्या इडाया इहोषहूतेत्यादिमन्व- भगाः स्तनाः वायुर्वत्सः विपत्ते-- यर्हि होतेति यारि यसिन्कारे इदोपहतत्यादिमन्वमागमयोगे हेयोषदेयपकषौ विधातुं मसतौति-- सर्वेणोति मनुसहिताः सर्वै देवाः रतेन दोपूणंमासयगिन सगंरोकं प्रापुमृयताः तत मनुः पराकयज्तन भान्तोऽूत्‌ इडा सट वे पराकयन्तः इत्युक्तम्‌ } शतो मनुरहोवा सनिटोपाहान एव ताल्यवानमूदितुकतं मवति सा बेडा देवता तालयैवन्तं मनुमप्गतवती तां दृष्टवा देवाश्चासुराश्च परसपरव्य- स्ययना्वयन्त ते देवाः परतीचीं सेमुखमुपाहवयन्त असुराः पराचीनमुसमृपा- हूवयन्तं इहोपहटतत्येवमादाविहारब्द्भयोगः सांमुख्यम्‌ उपहूतडेति प्रादि हारब्द्भयोगो विमृखल्म्‌ वत्र संमुखत्वेन तुश सती सा देवानुपरावर्तत 1 परावो वा दृहेतयन्यवाऽऽमनातत्वादिहाह्पाः पशवस्वच्दा देवानवृणत वृपवन्तः मापवन्तः। विमृखत्वेनेडाया परितोषाततदूषाः पशवोऽसुरानजहृरः संत्यक्तवन्पः। कत्र हेयप्ं विधतते--यं कामयेतेति उपदियप्षं वितत--ये कामयेतेति। सा नः परियेतिमन्वमागं व्याख्यातुं मसतौति-- बह्वादिनि इति वेदाथविचारका विद्वांसः परस्परमित्याहु; किमिति, यो वृदिमानन््ेणेड एददित एहीत्यादिनेड पुट तस्यामिडायामासानमूपहवयते योजयति एवेडां यथाशासमुपहृषयेतेति मन्त्रं व्पाच्छे-- सा नः प्रियेति येयगिढाऽस्नामिरिड पएहीत्यादिनेोपदूता सेयमिदा तवं नोऽाकृ पियेत्यनेन वचनेन खामानमिढायां योजितवान्मवति

मानार्थं मनो जयोविरितयक्िकिचं व्यास्यातं परसौपि--

परपा०७अनु०१] ृष्णयजुदीयतैततिरीयसंहितों ७२५ ( इानुमन्बणम्‌ ) व्यस्तमिवेति इटेति यदेतेन यज्ञस्याङ्गं व्यस्तं विच्छिनमिव भवति ~ तत्कथमिति उच्यते--तामि पुरोडारास्य ठेरामिडामागरूपमृतिजः प्रान, साम्ुद्कठेदं मार्जयन्ते शिरसि सिथ्वन्ति, तदानीं भथानयागाः पूर्वमेव हृता अनृथाजादिषागा इत ऊर्वे यष्ट्पास्तन्मध्ये वेदिहामक्षणं माजन क्रिपते, तयोरयागरूपत्वा्यागाविच्छेदकलवम्‌ तथा सत्पसुरा यष्ट्याननूपाजादीनि- स्मृतवन्तः अतोऽसुराणां यज्ञ॒ एततमति भक्षणमाज॑नद्रयं प्त्येतरीये कारे विच्छिनोऽभूत्‌ देवार्पमतताः सन्तो ब्रह्मणा परिवृढेन फेननिदुरुपेण सम~ दधुस्तयोरविच्छिनयोः पर्वोत्तरयोयञमागयोः संधानं कतवन्वः तस्था कचस्तृतीयपादं व्याच्े-- बृहस्पतिरिति देवगुरूतादूवृहसतेः प्रिवृढत्वम्‌ संधातूपतिपाद्कं तृतीयपादं व्याख्याय संधानप्रतिपाद्कं द्वितीयपादं न्पच्-- विच्छिजमिति भविष्छेदायेतयधंः तस्य संततस्य यज्ञस्य देवसमर्षणप्रतिपादकं चतुर्थपादं व्याव्टे-- विश्वे देवा इति बरभ्न पिन्व्वेत्यादिकं पुरोडादाभिमन्वणमन्तं व्याल्यातुं परस्तौति-- यां वै यज्ञ इति यजमनिनवग्भ्यो दीयमानां गवान्वाहा्यादिषूपां दक्षिणां तदीयाः परश्वः सर्वःप्यनुगच्छन्ति, तदा यज्ञानु्ठाता पदुरहितो भवति अतः सेन दतत दक्षिणाद्गन्यं यथा देवता देवेषु कविक्षववस्थितं मवति, प्रव यथा स्सिनेव रमन्ते, तथा यजभनिन क्यमिति वुदधिमन्त आहूः। मन्वरस्य प्रथममागे व्यद ध्न पिन्वस्वेति हे ज्ञ प्ीणीहीत्यनेन मज्ञस्य पूजारूपेण प्रोत्साहनेन यथोक्तं पयोजनद्रयं सेपधते द्वितीये भागे व्पाच््े- द्द्तो इति दानप्रयुक्तो द्रव्यक्षयो मा क्षायीति पराथनेन निवारितो भवति तृतीयभागं व्याच कुर्वतो इति उपृकषपानिवारणस्य पूवमेव भाथित्वान्मोपदपिित्यनेना- भिवृदधरक्षणं बाहस्यमेव पराध मुमानेवेपतीति

७२६ श्रीमत्सायणाचायविरवितमाप्यसमेता- [भपरथमकाण्ड+

( द्डापरश्॑सा )

इति भ्ीमत्तायणाचायैविरकिे मधये वेदाथपरकादो रष्णयनुर्ेदीय-

तैततिरीयसंहिवामाष्ये प्रथमकाण्डे सप्पपाठके प्रथमोऽनुवाकः १॥

( अथ प्रथमाष्टके सप्तमप्रपाठके दितीयोऽनुवाकः )

सभश्रवा सौवर्चनसस्तुमिभोपोदिपिमवाच यत्स॒भि- णार होताऽभः कामिडमुपाह्नथा इति तामपाह्न इतिं होवाच या प्राणनं देवान्दाधारं व्यानेन मनुष्यौनपानेनं पितनितिं छिना सा छि इतिं छिनचीतिं होवाच शरीरं वा अस्ये तदुपांहथा इतिं होवाच गेव ( ) अस्यै शरीरं गां वाव तौ तत्पय॑वेदतां यौ यज्ञे दीयते सा प्राणेन देवान्दांधार यथां मनुष्यां जीवन्ति सा व्यानेन मनुष्यान्यां पितृभ्यो घ्नि स।ऽपनेनं पित्न्य एवं वेद॑ पञु- मान्भ॑वस्यथ वे तायुपाहन इति होवाच या प्रजाः प्रभ्॑न्ती ्रत्याभवतीत्यन्नं वा अंस्यै तत्‌ (२) उपाहया इतिं होवाचौ- पथयो वा अंस्या अन्नमोषुधयो वै प्रजाः प्रमवन्तीः रत्या मवा य॒ एवं वेदाजायो भवत्यथ वै तामु- पहन इतिं होवाच या प्राः प॑रामवन्तीरनुगू- ह्वाति प्रत्यामव॑न्तीरगृहातीतिं प्ररि वा अस्ये तद्पां- हथा इतिं होवाचेयं वा अस्थ प्रतिष्ठा (३) इयं वै प्रजाः

पराभव॑न्तीरनु ग्लाति प्रत्यामर्न्तीगहणाति एवं वेद्‌ .

भत्येव तिंठत्यथ वे तायुपहन इतिं होवाच यस्यै निकरम॑णे धृतं प्रजाः संजीवंन्तीः पिबन्तीति छिनाक्ते सा छिनत्ती

^

परपा०७अनु ०२] छष्णयजुदीयततिरीयसंहिता 1 ७९५७ ( इटाप्रशेसा ) इतिं छिनत्तीति होवाच प्र तु जंनयतीत्येष वा इडामृपा-

ह्वथा इतिं होवाच वृं इडा वृष्य वै निकम॑णे प्रतं प्रजाः

संजीवैन्तीः पिबन्ति एवे वेद्‌ पैव जौयतेऽजनादो भ॑वाति (४)॥ ( मौव अ॑स्ेवततिषा्ैधा इति विरशतिशचं )

इति छरृष्णयनुर्ेदीयतेत्तिरीयसंहितायां प्रथमाष्टके सप्प्रपाठके द्वितीयोऽनुवाकः ( अथ प्रथमकाण्डे सप्तमप्रपाठके द्वितीयोऽनुवाकः )। इडाद्यनुमन््णमन्ाः प्रथ व्याख्याताः। वामिां द्वितीये द्रयोपृन्यो; पशरो- राभ्यां पवोसति तव प्रशवतारयति- # सरश्रवा इति सेश्ववा इत्यपेनीमयेयम्‌ सुषर्चनसः पुवः। तुमिञ्ञ इत्युष्यन्तरस्य नामधेयम्‌ चोपोदितस्य पुनः सेभवसः द्चौयति- यत्सत्रिणामिति यदयदा, देत्यध्याहारः कां कगुणकाम्‌ तुमि्ज्येत्तरं दीयति तामुपाह्न इति भ्राणादिवृत्तिभिरिहामा दवादिधारणगृचसर सटी करि~ ध्यते तां देवादिधारणगृणकामिडामुषटूतवानसि पुनः परं दशति छिनत्तीति तरषोपटूना सेयपडा गोरूषा सती दृक्षिणातेन परतियहीतन्कि छिनत्ति मरवि्रह्दोमेण विनाशयत्यथवा च्ठिनेतीति विचारा्थः दृप्तः उत्तरं ददौयति-छिज्ञत्तीति एषे तर्हि नेयं मुख्येति पश्नवािनोक्ं दूषणे द्दीयति- शरीरमिपि अस्या इृदिवतयाः ररीरमेव येषं वु सा देवता इृषानीमाख्यापिकातोभ्तय श्रतिः स्वेयमवाऽह- गौरवां इति गैरेवास्या इडायाः शरीरम्‌ एतच्च मानवी प्रृतपदी भेषाव

१, घ, ङ. च. "नत्ति बि" |

५२८ = श्रीमत्सायणाचायंविरवितमाष्यसमेता- [मयमका्डे- ( ब्डापर्॑सा ) रुणीलतस्य होवस्येढोपहानमन्वस्य ब्राह्मणे मनुः प्रथिव्या इत्यायनुवके प~ सिद्धम्‌ अत इायाः शरीरभूता गमेव ज्ञातवन्तौ दानीं छिनततीलेवादशा- भ्यां पर्नोत्तराभ्यामनिन्दताम्‌ इदानीं देवादिधारणं सटी करोति- या यज्ञ इति यज्ञे दक्षिणाह्मेण दत्तया गधा देवासतृष्णीमिव तुष्यन्ति तु तां दहन्ति नापि स्नन्ति अतः प्राणेन प्ररुष्वेष्टयो्तमया वृत्या देवान्धा- रथति मनुष्यास्तु गां दुष्वा जीवन्ति, तदा नात्यन्तमहानिः। क्षीरस्य हीनता- तू नाप्यतन्तं हानिः शरीरस्य वधामावात्‌ अतः पराणापानमध्यवर्िन्या व्यानसमानया मध्यमवृत्या मनुष्यान्धारषति अष्टकाश्राद्धे गां मरितृभ्यो व्नन्ति। तथा चाऽभस्तम्बः- श्वोभूते दर्भेण गामुपाकरोति पितृभ्यस्वा जुषटामुपाकरो- मि » इति सेयं गोरपनिनाधमवृ्या मारणक्ूपपा पिृनधारयति उक्तस्य दवादिषारणस्य वेदनं परदांसति- अथ तुमिज्ञः स्वेनोपहूताया इडाया मुख्यत संपाद्धितुं गुणान्परेणेडां विशिनष्टीति द्दीयति- अथ वेति प्षान्तर्योतनायाथ वा इति पदद्वयम्‌ येषमिडा पमृतपिताः परजाः परतवामिमृषूयेन वरते तादशीमिडामुपहूतवानस्म संभ्रवा एतस्या अपरीडाया ख्यतं वारयतीति दरंयति- अन्नं धा इति अस्या इडायाः सेबन्धि यद्नं तदेवोपदूतवानि तु पुख्यामिडम्‌ वदेतदरेद उपपाद्यति-- ओषधय इति ओषधीनां गवामनल्ं पतिद्धम्‌ परमतोपेतानां परजा नां गृहेषु बहुजनभोजनाय ती्ाद्योषधय आगत्य वर्वन्ते एतद्वनं पदसति-य एवमिति पुनरपि तुभिञ्ञस्य गृणान्तरोकिगिडाया ृख्यलतपादिकामुदाहरपि- अथवा इति येयमिडा व्याध्यादिभिः परामूयमानाः प्रजाः स्स्याम- वस्थाप्याुगृहाति, परामूयमानाः पजास्तत्देपषितस्थानप्रदानेन खी करोति अस्या भरीडाया पुष्यतागराकरणों दीयति

४४

भपा०७अनू०२] = छष्णयजुवैदीयतततिरीयसंदिता ७२६ ( इटाप्रं्ा ) प्रतिष्ठामिति परतितिष्त्यस्यामिडा गोक्पोति पतिषठा मृभिस्तामिवोपहूववानक्ि मुखयामिहाम्‌ तदेतद्द उपपादयति-इयं वा इति वेदनं परंसति-य एवमिति मुर्यत्वसतपादनाय गुणान्तरोकतं दशयति अथ वा इति यस्या वृष्िरूपाया इडाया निष्करमणे न्यगभविन पतने सति यदध क्षरदुरकं तनीवनारिन्यः प्रजा उपजीवन्ति तादृशीमिदामृपहूपवानस्मि संभवा अस्यामिढायां पूषैवदोपामावामावी च्छति- छिनत्तीति वृटमैवालमूमीनामिव पतिग्ाहवन्यत्वामावात्॒मिज्ञस्य परति- अह्वदोषामावोक्तं गुणान्तरोिं दरौयति- छिनक्तीति वृष्िर्मेयमिडा कमपि पुरुषै च्छिनति दूषयति कतु प्रकरेण सस्यादिकं जनयति संभवो मृष्येदात्वाङ्गीकारोक्तिं दर्ायति- एष वा इति एष वृष्टिरूपेडावादी त्वेव मृर्यामेडामुपदूववानसि एतस्यामृक्तायापिहायां पर्वोकरक्षणं वेदौ द्रंयति- वष्टिवा इति तदेवमस्मिननुवाके सवभाणयुपकारिमिभवानभ्रमिवृटि्तै- रियमिहा प्रशस्ता इति श्रीमत्सायणाचायंविरधिते माधवीये वेदाथमकारे रुष्णयनुर्- दीयतैिरीयसंहिवामाप्ये प्रथमकाण्डे सप्मपपृष्ठके द्वितीयोऽनुवाकः २॥

( अथ प्रथमे सप्तमप्रपाठके त्रतीयोऽतुवाकः ) 1 परोक्षं वा अन्ये देवा $न्यनतं पत्यक्षमन्ये यथते एव देवाः परोक्षमिज्यन्ते तानेव त्यजति यद॑नवाहार्यमाहर॑त्येत चै देवाः पत्यक यद्रहयणास्तानेव तेनं प्रीणात्यथो दिणेवा- स्ैपाऽो यज्ञस्यैव टिद्रमपि दधाति यद यस्यं कूरं यदि- ९९

( अन्वाहार्यामिधानम्‌ ) चिं त्वनवाहायेण (१ ) अन्वाहरति तरदनवाहार्स्यान्वाहा- ्यलं॑दबदरूता वा एते यहविजो यरन्वाहा- समाहरंपि दैवदूतानेव प्रीणाति ग्रनापतदवभ्यो यजञान््यादि- हतस रिरिचानऽमन्यत एतमेन्वाहार्थमभ॑क्तमपर्यतमातम- नैथत्त स॒ वा एष प्राजापत्यो यदैन्वाहा्यों यस्यैवं विदुषेऽ- न्वहार्यं आहियते साक्षादेव प्रनापति्ध्नोत्यपैरिमितो निर प्योऽप॑रिमितः परजापतिः प्रजापतेः (२) आप्त्यै देवा वे य~ यजञेऽकुवत तवरा अङ्र्वत ते देशा एतं प्राजापत्यमंन्याहा- यमपदयन्तमन्वाहैरन्त तते देवा अभवन्पराऽसरा यस्यैवं वि- इषोऽन्वाहार्य आहियते मव॑त्यामना पराऽस्य शरातु्यो भ~ वति यज्ञेन वा दी पङ्केन पूतीं यस्यवं विदुषौ ऽन्वाहार्य आ-

हियते लेप प्रजाप॑तेमागोऽति (३) इत्याह प्रजा- प॑तिमेव मांगपेयैन समंर्थयतयरज॑स्वान्पयस्वानित्याहोर्जमे- वास्मिनपयो दधाति प्राणापानौ भै ॒पाहि समान्यानौ मै पादीत्यहाऽऽरिष॑मेवेतामा शाप्तिऽकषितोऽस्यकषितये ला मा मं केण अमुत्ागभिोक इत्यह कीर्ते वा अमि केऽमितःप्रदानः हमक परजा उपजीवन्ति यदेवम- मिगृक्त्याकषतिमनदमयति नास्वामुभिषठोकेऽ्रं क्षीयते (४)॥ ( जनवाहाण प्रनानिरति सपूनिहीके पवद )

ति ष्णयुवदीयतेत्तिरीयसंहितायां प्रथमाष्टके सपमप्पाठके तृतीयोऽनुवाकः

७६३ शरीमत्सायणाचार्थविरवचितमाप्यसमेता- (१ मथमकाप्डै-

द्‌

१३.

प्रपा०ज्अनु ०१] छप्णयजुर्वैदीयतैतिरीयसं हिता ५६१ ( जत्वाहायाभिधानप्‌ )

(अथ प्रथमकाण्डे सप्तमप्रपाठके तृतीयोऽनुषाकः)

द्वितीय इडायाः पसो तृतीयेऽ्वाहायं उच्यते तस्य दानं विधातु परसौति-- परोक्षमिति परोक्षमिति क्ियाविशेषणम्‌। अधीन्दारीनामद्पयमानतात्तयागः . परोक्षः। विनां दृश्यमानलाचदागः प्लक्षः अन्वाहार्थदानं विधत्ते-- यद्न्वाहार्यप्रिति अन्वाहार्थः पक ओद्नस्तमाहरतविग्यो दयात्‌ 1 प्रत्यक्षं वत॑न्त इति देषः अन्वाहार्य दक्षिणारूपतेन यज्ञच्छिद्पिधायकतवेन तं प्रशंसति- अथो दक्षिणेति अन्वाहायैशव्दं निक यदे यज्ञस्येति अतिरिक्तं क्णो यचच ठीनमित्यसिन्मायथि्ाहृतिमने मोक्तिकं यज्ञाङ्गभन करर, न्धूनँ विषिष्ट, दुभयमनेनान्वाहायदानेनानुकूठं यथा भवति वथाऽऽहूरति समादधाति वस्मादृनवाहार्वत आनुकूल्येन समाधी- येतेऽनेनेवन्ाहार्थः कत्व तिहेतुत्ेन पुनः प्रशंसति देवदता इति 1 प्रजापिभागत्वेन पुनस्तं प्रगंसति- प्रजापतिरिति अधरेपा्ीषमीयपुरोडाशन्यागानम्न्यादिदेवेभ्यो पिभन्य ~ द्वा स्वकीययामराहित्येन रिकमार्मानं मन्यमानः प्रजापातिरभक्तं देवेभ्यो विभन्यासरमपितं दृष्ट्वा तमालनि स्थापितवान्‌ ततोऽन्वाहा्ैः प्राजापत्यः तस्यान्वाहार्ैस्य बाहृत्यसंपानं विधत्ते अपरिमित इति। सवैदेवस्वागिवेन व्यारिवाहृल्याल्नाप्तेरपरिमितत्म्‌ 1 स्वविजयहेतुवेन धैरिपरानयहेतुतेन पुनः प्रदीसति-देवा वा इति इष्टपूतैकारित्वपूरणेन पुनः परशंसवि- यज्ञेन वा इति इष्पमेषादि भौतकरम पूते वाीकूषादिं सर्वकर्म | ततराऽऽ्मेयादियगिनेकसेपतिः पक्ेनानवाहा्ेण पूत॑सेपततिः - तस्यामिम्नमन्वपथममागे व्पाचे-प्रजाप्तेरिति द्वितीयमा व्याचे-ऊर्जस्वानिति तृतीयमागं व्याच्े-

५३९ भरीमरसायणाचायंविरचितभाम्यसमेता- [१ धमकाण्डे ( शेषाह््यनुभन््वयाख्यानम्‌ }

प्राणापानाविति कलिमिमरन्वाहार्स् नीयमानतवत्तिन स्वकीयपाणा- दिप्रनमाशीर्वाद्‌ एवं

चतुथभागं व्याकुर्व्मिमनं विधत्ते

अक्षितोऽसीति सवग॑स्य करममूमिवामावान तत्साधनानुषठनिनानं संप दयितं शक्ये, कितु सग्ाप्ाः परजा इतःपदानवहोकातुष्ठितकर्मसंपादितमे- - वानं सगे टोक उपजीवन्ति तस्मात्त भरज्यमानमिदं क्षीयते अक्षितोऽ- सीति मन्तरेण यदभिमदौनं तेनाजस्याक्षपतवमापणादनं स्व क्षीयंते

इति श्रीमत्सयणाचायेविरिते माधवीये वेदार्थपरकारे रुष्णयनुरवै-

दीयतैत्तिरीयसंहितामा्ये प्रथमकाण्डे सपमपाठके दृतीोऽनुवाकः

(.अथ प्रथामष्टके सप्तमप्रपाठके चतुर्थोऽनुवाकः ) 1

बर्हिषोऽहं दैवयज्ययां प्रजावा्धयासमित्यांह बहा चै प्रजापतिः प्रजा असनत तेनैव प्रजाः प्॑जते नरााभस॑स्याहं दैवयन्ययां पञुमान्धयासमित्योह नराश भसन वे प्रजापतिः पृनसृजत तेनैव पथून्तजतेऽभेः सिवष्टरूतोऽहं दैवयन्य- याऽऽयुष्मान्यज्ञेनं प्रतिष्ठां ग॑मेयमित्याहाऽऽगुरेवाऽऽतमन्ध॑तते प्रतिं यज्ञेन ष्ठति दरपूणंमासयोः ( 4 ) वै देवा उभ्नि- तिमनूरदजयन्दरपूर्णमासाभ्यामखुरानपानुदन्ताभेरहमुन्निति- ममून्जैषमित्यांह दपूणंमासयोरिव देवतानां यज॑मान उ- न्नितिमनुन्न॑यति दपूर्णमासाभ्यां भरातरम्यानपं नुदते वाज॑- वतीभ्या व्यहत्यननं वे वाजोऽन्भेवावं रुन्धे द्वाभ्यां प्रतिंितयै योवै यज्ञस्य द्वौ दोहौ विदरान्यजैत उम्॑तः (२) एव यज्ञं हे प्रस्तांचोपरिं्टचेष वा अन्यो यज्ञस्य दोह इडा , यामन्यो यर्हि होता यज॑मानस्य नामं गृहीयाचहिं बूयादेमा

¬)

(4.

पारनु०४] = ह्णयनुेदीयतलिशेयित ७६३ ( रेषाहुत्यनुमन्त्रणमन्त्रम्याख्यानम्‌ )

अंग्मन्नाशिपो दो्टैकामा इति सरस्तुता एव देवतां वुहऽो उभयत एव यज्ञं दहे पुरस्ताचोपरिश्ाच्च रोहितेन त्वाऽभि. दैवत गमयतित्यहिते वे देवाश्वाः ( ३) यज॑भान यदेतैः भरस्तरं प्रहरति देवाश्वेरेव यज॑मान सुवृगं कं ग॑- मयति वि ते मुश्वामि रराना वि रमीनित्याहैष वा अभेरविः मोफस्तेवेनं वि शति विष्णो; सौयोरहं दैवयन्ययां यज्नं परतिषठां ग॑मेयमित्याह यज्ञो वै विष्रयज्ञ एवान्ततः प्रतिं ति~ ति सोमस्याहं दवयन्ययां सुरेताः (४) रेता पिषीयेत्याह सोमो षै रेतोधास्तनैव रेत॑ आत्मन्धत्त त्वषटरहे देव्यां पञयूना९ रूपं पमेयमित्पांह त्वा वे प॑युनां मिधुनाना५ रू पततेनेव प॑सूना रउपमात्मन्ध्ते देवानां पल्ीरमिर्गहप॑ति- यज्ञस्य भिथनं तयेरहे दैवयज्ययां मिथुनेन प्र भ्रुंयासमित्या- हेतस्मद्रि मिथनात्जाप॑तिमिथुनेनं ( ५) प्राजांयत तस्मा देव यज॑मानो मिथुनेन प्र जायते वेदोऽसि वित्तिरभि विदेः ये््याह वेदेन वे देवा अराणां वित्ते वे्ंमविन्दन्त तदरेदस्यं वेदत्वं यथद्भ्रातृव्यस्याभिध्ययित्तस्य ना ग्रद्णीयात्तदेवास्य सर्व वृक्ते प्रतर्वन्तं कुलायिन॑< रायस्पोष सहिणं वेदो शदातु वाजिनमित्यांह प्र सदस पञुनाप्नोत्याऽस्य प्रनायौं वाजी जयते पव वेद (६)

( ीपणमासयोरुमवो देवाः एवौ; पणाप॑विधिश्नेनौऽभ्नोत्यषटौ ) 1

इति ृष्णयजुरदीयतैततिरीयसंहितायां प्रथमाष्टके सप्तमप्रपाठके चतु्ाऽनुवाकः ४॥

५६४ भरौमत्सायणाचारयविरचितमप्यसमेता- [१ रथमकाण्डै- ( शेषाहुव्यनुमन्त्रणमन्नन्याख्यानम्‌ )

( भथ प्रथमकाण्डे सपमप्पाढके चतुथीऽुवाकः )

तृतीयेऽनवाहा्योऽभिदितः चतुर्थे शेषाहवीनामनुमन्वणमन्वरा व्याख्याय नते] तत्ानूयाजमन्वान््याच्े-

वरहिपोऽहमिति वटि वर्ियौगानुमन्वणेन एवमिवरवोभयष

सूक्तवाकानुमन्णमनवरं व्याचे-

दपर्णमासयोरिति अनुष्ियोदपूर्णमासयोरेनोन्जिपिमन्नपएेनो- ज्नितिरुकषैः पृणता भवति तां यज्ञोज्नितिमनु देवा अप्युककर्वेणान- यन्‌ ताम्यां सपूर्णाभयां दशपूणैमासाम्धामरुरानिराचकरः

सुग्वयूहनानुमन्वणं. विधत्ते

वाजवतीभ्याोति व्यूहपि अध्वयुणा किमाणमनुमन्वेतव्थः

पृदद्यनेव पक्षेण स्थित्यथं मन्वद्िलमित्याह-

द्वाभ्यामिति कांटविि्ठमेमा अगमानितिमन्वपाे विधात प्रस्तौति

योवा इति। एष इदानीमेव वक्ष्यमाण एमा अग्मानितिमन्तपाठः प्रथग्दो- हः पर्वमिडायामुकः सा मे सत्याऽऽशीरिविमन्रषाढः परथग्दोहः

विधे

यहिं होतेति होता सूक्तवाकं एठलाशासतेऽ्य यजमानोऽतारिति यदा नाम गृहणाति तशानीमेमा अग्मनिति मन्व पेत्‌ या देवताः ¢“ अभनिमन्न आवह आभैरिदं हविरजुषत इत्यादिना होवा बहुशः संस्तृताः सवौ अप्यनेन मन्वपठेन यजमानो दुग्धे किचेहाकार्टानो दोह इदानीतनो दोह इत्युमयमपि संपादितं भवति

प्तरानुमन्नणमन्त व्याच

रोितेनोति यजमानवचागत्ताधनलाल्स्रे यजमानलोपचारः

प्रिविविमोकानुमन्णमन््ं वपाच्े-.

विते मुश्वामीति। ते रशना विमुश्चमत्यिधिमु्याभिधानाद्यमभषै- मोकः।

शयुवाकानुमन्नणमनतं व्याच्े-

विष्णोरिति यज्ञस्य फष्व्याप्या विष्णुम्‌ अन्ततः समाक

का)

यपा०८अनु०५] छष्णयजुवैदयतेततिरी यसं हित।। ५६५ (शेषाहत्युमन््णमन्त्रव्याख्यानम्‌ ) परथमस्य संयाजस्यानुमन्रणमन्वं व्याचष्टे सोमस्येति गरभारये रेतोधारणं सेमस्यानुमहाद्धति ततः सोमो रेतोधाः दितीयपल्नसंयाजानुमन्वणमन्वं व्याच्े- तवष्टारिति अन्यत्र यवच्छो वै रेतसः सिक्तस्य चष्टा ह्पाणि विक रोषि » इत्याम्नानाननुष्पगवाधाक्षियुनां सीपुरपमिथुनालसकानां हषं तष्टा करोति तृतीयचतु्थपलनीसंयानयेरेकीकरेणानुमन्णमन्तं व्याच्छे-देवानामिति वेदामिमदीनमन्नं व्याचष्टे वेदोऽसीति वितत पूवैटब्धं धनं, वेगितः परं छन्धव्ये, तदुभयमरुरं- बन्धि यत्र करामि निक्षिपे, तदुभयं देवा; कदाचिदवेदेन मूमिं संम्ृजन्तोऽखमन्त ततो विद्यते वित्तमनेनेति उ्पुखच्या वेदत्वं निष्पनम्‌ विधत्ते यद्दृभ्नातृभ्येति ।पैरिणः संबन्धि यगृहकषवादिकं यजमानो ममासिवतय- भिध्यायेचस्म सवस्य नामेयं मन्वरमध्ये गृहीत्वा विदेपेतयेततद्‌ं एत्‌ एतस्य मन्स्यान्यभागे सहश्चिणमिति परस्पोच्चारणं प्रशंसति-प्रतव- न्तमिनि। मन्व्ाथेेदुनं प्रशंसति आऽस्येति परजाया सतत सरवतः पूोऽनततमृद्धो जायते

इति श्रीमत्सायणाचायेविरविते माधवीये वेदाथं्रकारे रप्णयनुर्वे- कीचौत्तिरीयततहितामाष्ये प्रथमकाण्डे सपमपपाठके चतुर्थोऽनुवाकः

( अथ प्रथमाष्टके सप्तमप्रपाठके पञ्चमोऽनुवाकः )। ध्वा वै रिच्य॑मानां यज्ञोऽतु रिच्यते यज्ञे यजमानो

यजमानं प्रजा ध्र्वामाप्यायभानां यज्ञोऽन्वा प्यायते यज्ञ

यजमाने यज॑मानं श्रजा शा प्यायतां च्छा तेन्यं

७६६ भरीमत्सायणाचायंविराधितमाप्यसमेता- [भभथमकष्टे-

( आप्यायनादिमन्तन्याख्यानम्‌ ) ध्वामिवाऽ प्याययति तामाप्यायमानां य॒ज्ञोऽन्वा र्यायते यज्ञ यजमानो यजमान प्रज जाप॑तेर्विमान्नामं॑लछोकस्त- स्मि$स्त्वा दधामि सह यज॑मानेनेतिं (१) आहायंबे प्रजा्तेविंमान्नामं लोकस्तस्मिननेवेनं दधाति स॒ह यज॑मानेन रिच्य॑त इव वा एतथ्ययरति ययंजमानभागे प्ाश्रात्यातार्नभेव प्ीणात्येतावान्वै यज्ञो यावौन्यजमानमभागो यज्ञो यजमानो य॑जमानभागं प्रा्रातिं यज्ञ एव यज्ञ प्रतिं छापयत्येतदे च~ यव॑स॒ः सोदकं यद्वाश्वाऽ्॑रेतत्‌ ( २) यज॑मानस्याऽऽ- यतैनं द्वेदिय॑ूणपाजमेन्त्वदि निनय॑ति स्व एवाऽधयतने सृयव॑स< सोद॑कं कुरुते सद॑सि सन्मे भूया इत्याहाऽऽपो वे यज्ञ आपोऽपृतंः यज्ञमेवाग्रतेमात्मन्धत्ते सर्वाणि वे भृतानि जतभपयन्तमनूपं यनि प्राच्यं दिरि देवा कविजो मार्जः यन्तामित्याहेष वै द॑रीपूर्णमासयोरवभरथः (३) यान्यषैः भूतानि बतश्रपयन्त॑मनुपयन्ति तेरेव सहा्वभृथमवैति विष्ण मुखाय देषाख्छन्दोभिरिमांश्चाकानंनपजय्यमभ्यजयन्यद्िष्णु- कमान्करमते विष्णुरेव भूत्वा यज॑मानश्छन्दोभिरिमोघ्ठोका- ननपेजम्यममि ज॑यति विष्णोः कर्मोऽस्यभिमातिहेतयांह गायन्नी वै परथिवी वरषटुममन्तरिकषं जागती चैीरानुषुमीिंश-

छन्दोभिरेवमाछ्िकान्ययापूवमामे ज॑याति

( सज॑मननति चेदवधो दिशः सप्त च॑ ) शति ृ्णयनुेदीयतेत्तिरीयसंदितायां प्रथमाके पप्मप्पाठके प्चमोऽनुषाफः ५॥

>

पपा०७अनु ०५] रष्णयनुरवदीयतात्तिरीयसंरिता ७६७ ( आप्यायनादिमन्तन्याख्यानम्‌ )

( अथ प्रथमकाण्डे सप्तमप्रपाठके पैश्चमोऽनुवाकः )

चतुर्थे शेषाहुत्यनुमन्वणमन्वा व्पाख्पाताः पचम तवाप्यायनादिमनरा व्या स्यायन्ते तत्ाऽऽ्यायनमन्तं व्यास्पातुमन्वयव्यतिरेकाभयां परसतोति-

ध्र्वं वा इति ण्ट्वायां रिक्तायां यञस्पापूया यजमानस्य फठामा- वात्तदीयप्रजाया अनाद्यमाव इति व्यतिरेकः एवमन्वये योज्यम्‌

मन्व व्याच्े-आ प्यायतामिति

यजमानभागमाशनमन्वं व्याचष्टे

प्रजापतेरिति विशेषेण कमैमूमित्वेन मातीषि विभानयं भूटोकः 1 एनं यजमानभागम्‌ |

यजमानस्य रिक्तीकरणनिवारणेन मागमारानं भशंसति-

रिच्यित इति यजत इति यत्‌, एतेन पृरोड।शाज्यतांनाग्यदव्येहोमे य~ , मनो रिक्त इव भवति मागमारानेन तु परीतसतं केशं जहाति 0

यज्ञमतिष्ाहेतुेनापि वदेव पशंसवि- £

एतावानेति यजमानस्य भागो यावानास्वि एववनेवेह खोके यजमा~ नस्योपयुक्तो यजञोऽवशि्टस्य दुमैकंलिगमिशच मक्षयमाणलात्‌ ।: स्वयं ज्ञखा- मितेन यज्ञासकः तथा सति यजमानेन भगे प्रारिते यज्ञ एव यज्ञः प्रपि्ठा- पितो भवति

पू्ण॑पावस्य निनयनं विधात प्रस्तौति

एतद्वा इति वेदेहैविधौरणेन यजमानस्थानत्म्‌ एतच स्थाने बिषाऽऽ- स्वीणवात्तमीवीपतुणेपितं भी एनापत स्थ. तवद 4"

विधत्ते

यदर्णयाजरनिति > सस्ते

निनवनमन््ं व्याच्े-

सदसीति भां यज्ञसाभनलाध्ञलं जीवन्तु चाम्‌ ष्व नन्ति भूषा इत्युक्ते साति .यज्ञरूपमभृतं स्वािन्धारयपि

वृण

वं, तस्मादपाऽभि-

अयं मावप्राननिर्शो बोध्यः + ख. पुस्तकरि्पण्यां सगद्धमिति तै

स. न्यदानेयज

\ (६ ७६८ श्रीमत्सायणाचारथविरवितमाष्यसमेता- [प्रथमकाण्डे - ( आप्यायनादिमन्तरव्याख्यान्‌ )

वयुततेवनमन प्या सर्वोति थो पणमानो यज््रपिति तमनु देवपिनादीमनि सर्वाणि पूतानि बे पारमे भतो देरपिधादिमाजैनपरिपादकेनीनिन मन्रेण कैः सते शहवाषभथे भराप्नोति विष्णुक्रमनिषत्े- विष्णुमुखा इति देवाः पूर्वं सेषु विष्णुमेव मुख्यं रुलाछन्दोभिमानि- देवैः सहिता अन्तु यथा शक्यते क्था -छोकानणयन्‌ 1 -अतो यज~ आन विलाक्मानकेमत शति "मत्त विष्णुरेव मृषिमाछिकानभिजर्यति व्त्यामन्वान््याचे- दिष्णोः कम^इति `मयर्वादिच्छनदोदेवाना -पृथिष्यादिरेकस्वामितेन ` नौसेना जतु रक्यतया धन्वे "गायत्रेण -छन्रसेतमादि -बमितमित्य- मिप्रायः॥ इति श्रीमरसायणापायैदिरवितेःमाधदीये वेदारथघ्काशे -हष्णयतुव- दीेतिरीयसेहिवामाष्ये पथमकाण्डे सषमपपाके "स्मोऽनुवाकः :॥ *५.॥

( अय प्रथमाष्टके सतमप्रपाठके षठोऽमुवाकः ) अगन्म सवः पुव॑रगनमेत्याह शषषप्ेमेव कमे ति. संर- 6 हसति "माग सि "यतते ततस्तस्मै ते" माऽऽ पृक्ीत्याभ्ययाः यजुरेवेतत्पुभूरसि भ्रष्ठ ररमीनामां रधा अस्यायुमं घेहीत्या- हाऽऽिषमेेतमाः हस्ते प्र -वा एषोऽस्माष्लोकाच्य॑मते यः ( ) विष्णुकमान्कमंते सुवर्गाय हि लोकायं॑विष्णु- कमाः कम्यन्तं बरहमवादिनों वदन्ति त्वै विष्णुकतमाच्क॑मेते इभोिकान्भ्रातुग्यस्य संवि पुनरिमं लोकं प्रतयवरोहे- -वित्ेष-बा अस्य-लोकस्यं -प्रःयवरोहो -यद्हिरमहमयं भ्रातर -भ्यमाभ्यो -दिगभ्योऽस्ये दिव -इतीमानेव - लोकान्धादुष्यस्य स. "नोऽपि दिषुकमेप्तथा क. घ, ठ, कमतया ज"

१4 ७अनु ६]. छश्णवञुरदीयैतिसेयसं हिता. ४६९, ( उपस्थानादिमन्म्यार्यानप ). संक्छिःपुनौस्म॑ तक प्रतयवरोहतिः सप्र ( २).स्योति्ऽ" मृदभितयंहास्मिमेव तयक, पति. तिषवे्ीमाकष्कदत इत्पंहासौ काः आदित्यः इनदरस्तस्यवाऽधवतमतु. पर्वते दक्षिणः परावर्तते स्वमेव- वीर्गममु. परयाव॑ति- तस्मिः णोऽरथ- आत्मनः दीयवित्ततेऽथोः ऋदि्यस्यैवाऽऽदतमलु, पर्यावितते समह प्रजया सं मयां प्रेत्यांहाऽऽरिषरषठ ( स): एवतीमा रस्ति सर्भिोः अक्षः मेः दीविहि सकः ते अकरि वीयासमित्याह यथायनुत्वेतदमाश्यलः वहयान्धूयासमि- त्याहाऽऽशिष॑मेवैतामाः सास्ति. द्वै गार्हपत्यस्यान्तं मिभ्- भिव चर्यत आभिपरवानीभ्यां महयति पुनातये- काभिं पुनीत आत्मानं द्वाभ्या प्रतिशत गृहपते इत्याह ( ) यथायशुरेदेतश्छतः?. हिमा दत्य रतं त्वौ हेमन्ता- नि्िषीयेति वितदांहः पुस्यः नाम" -गतथ्क्वभेदेन करोति तामारिषमा शासि तन्त॑षे ज्योतिष्मतीमिति कृथा यस्य पुजऽजातः स्यात्तेजस्व्येवास्य॑ बह्यवर्च॑सी पुत्रं जौक्ते तम्धाशिममा संसेऽमुसमै ज्योतिष्मतीमिति क्यस्य. पुत्रः ( ५) जातः स्यात्तेन एकारिमन्नंरव सै क॑ष््ति को वै यज्ञं प्रयुज्य विमृथत्यंप्तिष्ठानो वे म॑वति' कवौ" युनक्ति त्वा वि मुं्वित्याह प्रजाप॑तिै कः प्रजापतिः बेन मुनक्त प्रजापक्निा वि पंधति. परतिंठित्या ईश्वरं वै अतमविंृष्टं मदहोऽभ बतपते बतम॑चारिषमित्यहि. तयेव (६) कि प्र॑जते शान्त्या अत्दाहाय पराङ्वाकः यक्षि नं नि वतते पुन्यां वे यज्ञस्य पुनराटम्धं विद्वान्यजते तेपि

५४५ -श्रीमत्सायणाचार्थविरचितभाष्यसमेता- [१पथगकाण्डे- ( उपस्थानादिमन््न्याख्यानम्‌ )

नि वतते यज्ञो वंमूव स॒ बरवेत्यांहष वे यजञस्य॑ पुनरा- लम्भस्तेनेवेनं पुनरा ल॑भतेऽन॑वरुद्धा वा एतस्य॑विराड्य आहिताभिः सन्न॑समः परावः सल्‌ वै वांसमणस्यं समे प्राकुत्कम्यं बया्रोमां असेऽविंमा* अश्वी यज्ञ इत्यव॑ सभा इन्धे प्र सहं पशानांभोत्याऽस्यं प्रजाया वाजी जायते (७)

(यः समारिषै गृहत शयांहाुे च्योतिमतीमिति हास्यं पो

व्रतमेव ल्‌ वै चतिधयदिश्च )

` इति छष्णयनुरदीयतेत्तिरीयसंहिताथां प्रथ माष्टके सप्तमप्रपाठके षष्ठोऽनुवाकः न= ( अथ प्रथमकाण्डे सपमपपाठके षष्ठोऽनुवाकः ) आप्यायनादिमन्ताः पमे व्याख्याताः उपस्थानादिमन्वाः षे व्याल्या- यन्ते तवाऽऽहवनीयोपस्थानमन्वस्य पूवमागं व्याचटे- अगन्मेति दिरुकतयाऽषद्रस्य प्रतीतेः सर्वथा प्राप्नोत्येव उत्तरमागं व्याच्टे- संहा इतिं असिन्युजपि तपब्ददथीनातपतश्च पिच्छिनो मा मृव्‌- मिवि यल्तीयत एतवज॒रनतिकम्य तथैव प्रा्यते आदित्योपस्यानमनवं व्याचष्ट सुमूरसीति आयम पेहीत्यनेनाऽऽरीः परवीयते इद्महमितयाधिकं वैरिनिःसारणमनन व्यारूपातुं पस्तौषि- भर वा इति। विष्णुकमाणां स्वगौथेताष्षणकमरस्महोकालच्युतिमवति तस्याः प्रच्ुवेः परिहारोषायं व्रहवादिनः परसपरमेवमाहुः-पो यजमानो वैरिण पमोडोकसतिन संपादितानेरिनिःतरणेन ठन्धवा विष्यकमैः स्वगारोणटूषव पुनरिमं मनुष्यकं भत्यवरोदैत्स एव यजमानो विष्ुकमषु चतुर इति मनं वपाच््े-

पषा ०७०६] ृष्णयनुर्ेदीयतेतिरीयसंहिता 1 ७४१

( उपस्थानादिमन्तव्यास्यानम्‌ )

एष वा इति इदमहमित्यादिमन्तमाहेपि यदेष एष पठोऽस्य भूरोकश्य संबन्धी प्रह्यवरोहः

आलाभिमशेनन्रं व्याच्छे-

सं ज्योतिषेति एवदठोकमाप्केन(ण) ज्योतिषा संगतोऽहमिलयवै मन्वे प्रतीयमानत्वात्‌

पदक्षिणवृत्तिमन्तै व्यच

दे्द्ीमिति परेधर्योगादादित्यसयेन्रलम्‌

प्रदक्षिणवृक्तिं विधत्ते

दक्षिणेति दक्षिणा पादक्िण्येन दक्षिणमागमवस्थाप्य वामभागस्य प~ रिपरामणास्मादक्षिण्यम्‌ पुसपस्य दक्षिणभागे स्ामध्पौतिशयसद्धावातदेषान्‌- भत्याऽवृत्तिः छता मवति यस्मादृक्षिणमागे वीर्यं श्ुतेरभितरेते तस्माहोकेषु स्वषु व्यापरिषु दक्षिणहस्तस्यैव वीयौतिशय उप्रम्थते किंच, आदित्यो में प्रदक्षिणी करोति तदप्यतरानुसूतं भवति

विपर्ययेणाऽवृत्तिमनं व्याचे-

समहमिति स्वयं यथा प्रजादिना सेगच्छते तथा पज।दरपि सेन सेगच्छत इत्येतदुभयं द्वितीयावृच्या परायते

समिदाधानमन्वं सष्टथवेन व्याच्ट-समिद्ध इति

आहवनीयोपस्थानमन्ते व्पाचषे-

वसुमानिति वसीमानति श्येन धनवान्‌

विधत्ते

बहु घा इति। गाहेपतयोऽ्सं धा्ैते। तथा सतिं एतत्सीनपो बहुविधनन्तु- पतक सेमाव्यते अतो यजमानेन गाहैपत्यस्य समीपे पापामिश्रमिव होमादि- कृमौनु्टीयेे ततोऽ आयूषीतयादयाम्यामभिवमानदेकाम्यां इादिहेतुभ्यस्रम्थामम्युषस्थानि वदः सवस्य इुद्धिर्मवति

अन्यमपि गाहैपर्यमस्थानमन्वं व्पाचे-

अग्ने गरहपत इति तदिदं मन्ववराह्णे सष्टा्थं पूवैपपाठफे व्याख्याते

{* स, वताका*

५४ भौमस्तायणाादविसकितिमाप्यसमेता- [धमकाण्डे

( उपस्यानादिमन्त्र्यास्यानम्‌ )

पो पकारक्शिषमाहाऽभसतम्बः-

¢ तन्व इत्पजातस्यामुष्मा इति जातस्य ? इति

भजातस्य पुवस्य विरेषनामामावाचन्तव इतयितदेक सामोन्य्नामः गृीयात्‌ शिसयशुस मृष्मा श्येनः विरेषनामनिरदशोः विवक्षयेते

म्ममोकमनं व्याच-यो धै यज्ञमिति

रतविसणैनमनं व्पाच्े-

ईश्वरे वा इति यदुततं गृही सं विपः तद्वतं पदंसः यजमाने भद्गभुमीशवरं समर्थम्‌ अमे ्रतपत दइत्यादिमन्तपाठ एक व्रतिः तेनं सीतं सतँ नँ दहति

पृमरतिमिनै सकीर्यापु पसोरति-

प्रकिति। परमौव `भिभूसैः ९४ पनम निवपति, पुनराटम्भमनववीरदिनि परीनिति तु पनरनिवतति, पैर्यसोवपिकीतर्थः

मनं व्पाद््े-

यज्ञ इति एष वे मन््पाठ एव

गोवि विति पललोपि--

अनवरुद्धा इति यो यजमाने ` आदिवीधिरपिः सन्तमारहितो मेत्‌, एतस्य यजमानस्य विरादूकिरेषेणै राजमाता सोितसभा कदाविष्यनवंर्वाऽ- स्वाधीना मवति। यागकठि समाहीनस्य रोकषेष्यवहारकंिऽपि "सप संभवे दित्यथः नाव राज्ञ शवामात्मदलपा समा त्रीहणस्योविती, कि वां पञ्निष्मादका द्विपादश्चुषपादश्च पशवोऽस्य सभा

मन विषिते

इष्ट्वा भराति मूमनिन्दापरंसासिति वेयाकरोरुकलादोमानिलः- किक मुपमतययो बाहुल्यकाची अतः सहसपाियुका ृडाकन्यजावनिति मन्वेऽभिधानादृस्य परजायामनवतः पतरस्योलतियुक्ता

इति श्रीमत्सायणाचार्यविरधिते मध्ये वेदौथषकारे रण्णयुर्ेदीय>

िरीपसंहितभिष्ये पथनकण्डे सतमधरपके

षष्ठोऽनुवाकः ६॥

मषा ०७अनु ७] क्णजुदीयतैतिरीयसंहिता ५४१ ( वाजेयोपयुक्तर्यविषयमन्राभिधानम्‌ ) (.अथ प्रथमाष्टके सप्तमप्रपाठके सप्तमोऽनुवाकः )

दषं सवितः भ्र शंव यज्ञं भ्र संव य॒ज्ञप॑तिं भगाय 'दिष्यो ग॑न्धवः केतपूः केत पुनातु वाचस्पतिवराचंमय .स्वंद्राति सः अद्रय ्वन्तोऽसि तबरातगप्रसवयाश्यं वृत .दैश्यात््‌ जेस सये मातरपरहीमवितिं नाप वचारा ग्यरयोमिदं निशे भुष॑नमाविनेदा तरुी-गो देवः न्ैकिति -सविषतत्‌ अप्प (१ ) अन्तरश्तंमष्स॒ -भेषजमयामरतःप्री. स्तिष्वश्वां मवथ वाजिनः वायुर्वा त्वा मनुर्वा त्वा गन्छवां सपरविंश्रातिः ते अग्र -अश्वमगयुननन्ते अंस्मिजत्रमरादः। नमातरा्वदेमन्य ऊभिः ककमन्पतुरनिनानत्ाक॑नतेलस्यं "वाः सेत्‌ 1: दिष्णोः कमोऽति विष्णो: "काम्तम॑सि; वको -विंकान्तमस्थद्को न्यव ङ्का वितो -रथं थो ध्वान्तं बातत मन संनत. ूरदिरिन्ियावां्मतनी -ने-नोऽगरयः यः , ग्पास्यन्तु (२) ( अ्ु यकौ पथ॑दृश )। शति .छष्णयहदीरयतत्तिरीयसंहितायां. पथमाष्टके सपमप्रपादके सपमोऽनुबाकः ॥.७.॥ ( अध -पथगकाण्ड सपमपपणके-सपमोुद्मकः ) श्यं पट्लभृवक्रेषुःदारिकयाजशननाकणणेवो-व्मितः,।'भथःवेव नीविः भ्र सूवेत्यादिषु दूस वाजपेयविषपा आघवयैवमनना अप्यन्तः (वग्न्त मेऽनुवाके सथविष्या-मस्बाः कथ्यन्ते “तेषां वाजरवमन्वाणां व्यापने" बस णमन्ये प्रथमकाण्डे तृतीयप्रपाठके द्वितीयमारभ्य नवमात्तेष्वटसनस्वाकेष्यरजा- तम्‌ ।-सव-वाजपेयविमिगहविधिः ` पदविधिशाऽऽधेषु तिष्वनुवाकेषु-कमेणा$ऽ- स्नाता भनयोवौजेयविषयये्मननत्रा्णपोरत्यन्तविपृष्टेशवितेन कुवित"

५४४ श्रीमत्सायणाचा्विरचितमाप्यसमेता- [4 प्रथमकाण्दे- ( वाजपेयोपयुक्तरथविषयमन्त्राभिधानम्‌ }

निध्यामवन्तृणां पतिपतिततकर्याय पूवकतदाधिकरोभिककाण्डवदुनासणेन सहेव मन्त्रा व्याख्यायन्ते

तस्य वाणस्य पथमानुवाे वाजपेयं विधातुं परसौति-

देवा तै यथाद्य यज्ञनोहरन्त योऽनिशेमम्‌ उक्थ्यम्‌ योऽति- रात्रम्‌ ते सहेव सवै वाजेपेयमपश्यन्‌ ते अन्योन्यस्मै नाविष्टन्त अहमेन यजा इति ेऽ्ुवन्‌ आजिमस्प धावमिपि ( )। तस्मिनाजिभषावन्‌ | तं बृहस्पतिरुदजयत्‌ तेनायजत स्वाराज्यमगच्छत्‌ तमिन्दोऽजवीत्‌ मामनेन याजयेति तेनन्दुमयाजयत्‌ सोऽपरं देवतानां पयत्‌ अगच्छत्छा- राज्यम्‌ अतिष्टन्वास ज्ये्ठयाम (२) » [तरा का० १० ३अ० २1 इति।

देवानां म्ये कथ्ि्म्िष्टोमे ददश अन्य उक्यमपरोऽतिराम्‌ ते खसदृशनमनिकरम्य तान्यज्ञानाहरन्तानु्ितवन्तः ते दैवाः सरवै सहैव वाज- पेय दृषट्वाऽहमेव प्रथममनेन वाजपेयेन यजा इत्येव विवदमानाः परसरं प्रथमा- नुषठातृलरक्षणाय च्े्ठयाय नातिष्ठन्त भ्यं नाङ्गी चकुः तत एवं समयं चक्रसमाकं मध्य आजि धावनेन यः कश्विनयति एष ग्येष्टोऽस्तिति आनिर्षावनपदेशस्पावधिप्रविरेषः एवं समयं ठता तस्िन्वाजेयविषये विजयायाऽऽजिमधावन्‌ तवर तं वाजपेयं परति धावनबृहसविरुकर्ेणाजयत्‌ इत्यः प्रथममवाधं पसशं ततः प्रथमे एव तेन वाजोयेनषट्वा खारान्य- म॒पारतन्तयक्स माहाराज्यमगच्छत्‌ तत इन्द्रस्तं वृहति संमाथ्यं तेन वाज पेयेनष्टूवा देवानां मध्ये गयेष्ठमपारतन््येण खगौविप्यक्षणं खाराञ्यं चाग च्छत्‌ असयेनदसय ज्यैढयमितरे सव देवा मात्य परियज्याङ्गी चकुः

स्वाराज्यादिकामिनो वाजपेयं वित्ते

एवं विदूनवाजरेषेन यजते गच्छति साराज्यम्‌ अभ्र समानानां परेति तिष्ठनेश्से व्ययाय » [ बा० का १प्र० दअ० २] &षपि।

अधिकोरविशेषविधिमृनयति

५सवाएप बराह्मणस्य व्‌ राजन्यस्य चयः? [व्रा का" पर०३अ०२]इति।

१ख. कारिवि॥

पृपा०५७अतु ०५] छृष्णयजुवंदीयतैत्तिरीयसंहिता। ७४५ ( बाज्पेये(पयुक्तरथविषयमन्वामिधानय्‌ )

वृहसतिनाऽनुितः। एषं इन्दरेणानुष्ठितः देवानां मध्ये वृहसिनासण- जाल्याभिमानी, इन्दः कष्रियजात्यमिमानी, ताम्यागिवानुषठिव्ानमनुष्येष्वपि बरह्ञणराजन्थयेरिवात्राधिकारो तु वैशस्य अव एवाऽभस्तम्ब आह-- «५ शरदि वाजपेयेन यजेत ब्रा्ञणो राजन्यो वद्धिकामः इति

नामनिर्वचनं द्शंयक्ि--

तंवा एतं वाजेेय इत्याहुः वाजाप्यो वा एषः वान हैतेन देषा देष्सन्‌ [त्रा० का० ११०३ अ०२]इति।

वाजो देवालकूपः सोमः पेयो यसिन्यागे सत वाजपेय इत्येकं नि्ैचनम्‌ यस्मदितेन यज्ञेन देवा वाजं फठरूपमनमाप्मच्छंस्तस्मादनरूपो वाजः पेयः भ्ाप्यो येन स्र वाजपेय इत्यपरं निर्वचनम्‌

सोमस्येतयाग्ताधनतवात्तदमेदेन यागं तद्वेदनं सोति--

सोमो पै वाजपेयः। यो वै सोमे वाजपेये वेद्‌ ( ३) वन्यैवैनं पीला परवति } आऽस्य वाजी जायते » [ ता० का० १प्र० ३अ०२] इति।

एनं वाजेयगतं सोमम्‌

फरपरूतानामेदोपचरेण स्तौति

अनं पै वानपेयः एवं वेद अच्यनम्‌ आऽस्यानादो नायते » [त्रा कृ प्र० ३अ०२]इि॥

यागमरतिपद्कवेदूमदोपरिण स्तोति--

¢ बर वै वाजपेयः एषे वेद अत्ति बहणाऽ्नम्‌ आय बरहा जायते (४)? [व्रा का० ११० ३अ०२] इति।

ब्रह्मणा वेदाध्याप्नसेपादितया गुष्दक्षिणयेतयथैः। बरसा वेदाध्यापकः

मन््ोचारणसाधनमूतयागमेदोपचारेण सौवि-

वाज वाजस्य पसः एवं वेद्‌ करोति वाचा वीधैमू्‌ नं वाचा गच्छति अपिवतीं वाचे वद्वि [ता० का० ११० ६अ० २] इति।

देव सवितः प्र स्वेत्यादिमन्वरूपा वागेव वाजस्य वाजपेयस्य परस्व उतस- तहेतुः एवदवेदिता वया समायां प्रण्डिव्यह्परया वाचा वी्ैमविकायं करोति समागतश्च विद्ततंषः स्ततिरूपया वाचा युक्त एनमागच्छवि बहूधा प्रौसतीत्यर्थः पुनरपि वाजवेयवाक्यं श्रोष्यामि तदथं ज्ञास्पाम्यनुष्ठास्यामीतये- तादा पनरषीर्यपिश्दोपेवां वाचं सव॑दा वदति भदधाडुमवतीतयंः

७४६ शरीमत्सायणाचार्यविरवितमाप्यसमेता- [भपयमकाण्डै-

( वाजपेयोपयुक्तरथविषयमन्नाभिधानम्‌ ) एकादशानुवाकगतानामुम्जितिमन्वाणां षटं विधातुं प्रसोति- परजापूतिदवभ्यो यज्ञाच्यांदात्‌ आसन्वाजपेयमधतत तं देवा अन्रू-

षन्‌ एष्‌ वाव यज्ञः यद्राजेेय; (५) अग्येव नोऽस्ति तेभ्य एता उज्जितीः प्रायच्छन्‌ [ब्रा का १प्र०३अ०२] इृति। `

मजापरिरितरमयो देवेभ्ोऽपनिशेमादीनयज्ञन्वभज्य दत्वा वाजपेयं स्वरिमिनेव स्थापितवान्‌ देवाश वाजपेय एव मुख्यो यज्ञोऽवोऽस्माकमप्यत्र भागोभवत्य- जुषन्‌, तेभ्य उभ्नितिमनान्मायच्छत्‌

विधत्ते

५तावा एता उन्नितयो व्यास्यायने यज्ञस्य सैलाय देवतानामनिमौ- गाय » [त्रा का० प्र० ३०२] इति।

व्याल्यायन्तेव्याख्ययिरनठनीया इत्यथैः तत्वेन यक्ञस स्व॑लमकसयं भवति देवताश्च भागयुक्ता मवन्ति तेषु मननेष्वसिरिनो विष्णुः सोम इतये तततद्धागमाजो देवता शाक्नाताः। अयं विधिराप्तम्बेन स्ट दरीतः-“अपरि- रेकाक्षरेणेति धावत्ून्नितीयैजमाने वाचयति?” इति उज्नितिमन्बाणां रथधा- बनकाठे पठनीयताद्धावनविषिततमीप एवायं विषिरुत्कष्ट्यः

अस्प विध्युकरपस्य प्रसङ्गेन वुदधिस्थं पुरुषार्थेन क्तुमकरणादुकषव्यं कैचित्तिम्रहनिमेधं विधिससुः प्रसोति-

५देवा षै बरणश्वान्स्य शमटमपा्रन्‌ यदृतरषणः दमडमासीत्‌ सा गाथा नाराशरस्यमवत्‌ ! यदनस्य सा सूरा (६) [ना० कार म०३अ० २] इति।

बरह्मणो वेदस्य शमठ मटिनमागमपाप्रनपनीतवन्तः नर्णां राजामातया- दीनामा समन्तास्मदोतनं नरारदेससतद्विषया गीनारादसी

परतिगरहनिषें विधत्ते

तसम दरायतश्च मत्तश्य प्रतिगृह्यम्‌ यत्पतिगृरहीयात्‌ मरं परति- गृहीयात्‌ [त्रा० का० १प्र० ३अ०२] इति।

यसमाोकिकमनुष्यमिषयगानरुरे मरर्मे तस्मा्ाडखगानपरस्य सुरापानम= चस्य धनं परतिगृहीयात्‌। प्रकारान्तरेण वानपेयं परशंसति

प्पा०ऽभनु०७] कृष्णयजुैदीयतैततिरीयसंहितां ४४३ ( बाज्येयोपयुक्तरथविषयमन्तराभिधानम्‌ )

सवौ वा एतस्य वाचोऽवरुदधाः पो वाजपेयथाजी 1 पा प्थिव्पां याऽ- प्रौ या रथतरे यान्तरिक्षे या वायो या वामदेव्ये या दिवि याऽऽ्तये या नृहति याम यैष्धीषु या वनस्पतिषु” [ा० का०१ प्र०३अ०२]इपि।

एथिव्यन्तरिक्षध॒रूपं यहठोकनयं तदभिमानिदेवतात्रयं रथेवरवाम्यृदरूष- मुक्तडोकाभिमानिदेवतापरिषं यत्सामत्रयमवोपधिवनसतिल्पं यद्यागोपयुक्दरव्ययं स्य सर्वस्य संबन्धिन्यो या वाचस्ताः सवा एतस्य व।गपेययाजिनोऽवरुदाः संपलाः तथ सामसतवन्धिन्यो वाचस्तदा्यमूता कच एष एथिव्यै लाञ्त- रिक्षाय त्वा दिवे वेत्येते सूपपोक्षणमन्तराः प्रथिव्याश्िविषया वाचः अञ्न आयुंषीत्यादिरामयातिम्राहमन्वोऽभिषिषया वाक्‌ वायो भूषेति म्रहान्तर- मन्म वायुतरिषया वाक्‌ तुरीयाऽभङित्य सवनं इन्विपमित्यादिगरहान्तरमन भदित्पविषया वाक्‌ 1 आप उ्द्नवित्यारिरव्विषया वाक्‌ ओष त्रायस- नमित्योषधिविषया वाक्‌ सूपस्था देवो वनस्पतिरित्यादिर्वनस्पतिविषया वाक्‌ एवं एथिवी दकषेत्यादयो बहव उदाहार्याः वदेवं सर्ववागवरोधद्राजपिः प्ररस्तः।

तामिमां प्रशंसामुपसंहरति-

तस्माहाजेेययाज्याविजीनः सवा दस्य वायोऽवहुदाः ( ) » [ज्रा० का० ११० ३अ०२] इति।

आविजीनो वाजपेयं यथय प्रशस्तानतिजोऽहैति वाजपेयनेष्वा परार्थमा- विष्यं चाहैति

इत्थमेकेनानुवाकेन वाजपेयो विहितः अथन्येमानुवकिन यहविरेषा विधीयन्त, तवातिया्ाचिषातुं प्रस्तौति

देवा वे यदन्यर्महेयक्षस्य नावारुन्धत तद्तिग्रासैरपिगृह्ावारन्धत

दृतिमराह्याणामतिग्रा्लम्‌ [ त्रा० का० १० ३अ० ३] इति।

अन्यरेदवायवातिमैयफठं प्ाप्ुवस्तदपाप्यं फटमतियालरंतकेैर- विशयेन गृहीता स्वाधीने छतवन्तः इतरग्रहानतिकरम्य दुष्पापं फलं गृह्यत एभिरित्यतिमाहया;

विधत्ते

यदतिम्ाल्या गृहने यदेवास्य नावरुन्थे वदेव तैरतिगृहाव- स्ने” [नाका १५० ६अ० ६) इति।

७४८ - आीमत्सायणाचायेविरवितभाप्यसमेता- [भरयमकाणडे- ( वाज्येथोपयुक्तर्थाविषयमन्तामिधानम्‌ ) प्रुतिगतानामद्नयन्दसोयाणामतिग्ाहयाणां दोदकदेव पापताचद्धिषिवभ्रा- निम्युदासाय संर्याविरेषं विधते-

^ प्च गृहने पाङ्क्तो यज्ञः यावानेव यत्तः तमाप्वाऽवरुन्े ( ) [त्राण का० ११० ३अ० ३] इति। ` धानाः कर्म इत्यादित्रा्णोदाहरणेन यज्ञस्य पाङ्क्लमसछदाशितम्‌

वक्षयमणिरिन्वाय कृष्टं गृहामीिवाद्येरिनणिङ्गकैमनेखे ददूमरहणं विधते

सव॑ देना भवन्ति एकमैव यजमान इन्दि दधति [ व्रा कार १प्र०३अ० ६] इति।

सरवैपामेकदेवताकतेेकवियन्दियधारकलम्‌

म्रहान्तराणि विधत्ते

सपदृश पाजापया ग्रहा गृन्ते सप्तदशाः परजापतिः प्रनापतराप्यै" (त्रा० का० ११० ३अ० ३] इति।

परजापते; सदशं यो पै सप्तदशमित्तरोपपादितम्‌

वक्ष्ममाणामया विष्ठा इत्यादिकरामृचै कुविदङ्गेत्यादिकां विषयविरेषेण व्यवस्थितं विधत्ते

दकया गृहणाति एकवैव यजमनि वी दधाति » [व्रा का० १. भ० ३अ० ३] इषि।

तेषु महेषु ्रव्यदरयं विधते-

सोमग्रहाश्य सुराग्रहाश्य गृहणाति एतद देवानां परममनम्‌ यत्सोमः (२) एतसनुष्याणाम्‌ यतरा परमेणैवास्मा जनायेनावरमना्मवरुनये [व्रा का० ११०३अ० ३] इति।

मनुष्याणामधमनातीनापरिति शेषः शादिमुदरादिकं प्रमानं यावनाठमि- यंगवादिक्मवरम्‌ यदा परमानसंपततस्वदानीमवरानसंपातिः किमु वक्तव्या उक्तय्हपकारथाऽभस्तम्बेन सण्डीरुतः--“ देन्दमतिगरादं गृहीतोपयामगृही- तोऽसि नृषदं तेति पश्वन्ानतिगराहानगृहणाि तेषां पूवयः, षोडशिनं गृही- ताभ्या विष्ठा जनयन्कषैराणीति सप्वद्रा पराजपत्यान्गृहणाति तेषां पोडरिवत्कलः र) कुविदङ्गेयपरसिन्सरे पतिपस्थाता सषदशमिरुपयमेः सुरागहा्ृहणा पि” इति

द्विविधमरहषिधिमनूचय पररोसति-

अग

ङ}

# +)

ेषा०७अवु ७] ष्णयजुददीयतत्तियसैरहितां ५४६. ( बाजेयोपयुक्तरथविषयमन्तरामिधानम्‌ )

सोमयहान्गृहणाति ब्लणो वा एपत्तेजः। यत्तोभः। बण एवतेजसा तेजो यजमनि दधाति सुरा्रहा्ृहुणाति अनस्य वा एतच्छमलम्‌ पत्सुरा ( १) अननस्यैव शामठेन्‌ दामं यजमानाद्पहन्ति [बरार का० प्र ३अ०३]इवि।

ज्मणो त्रा्मणस्योचितं तेजः सोमः। अत एव तद्मवि व्रात्यलमाम्नायते- यस्य पिता पितामहो वा सोमे पिबेत्स ब्रातयः » इति

प्रकारान्तरेण वििद्रयं प्रशंसति

सोमग्रहश्य सुरायहाश्य गृहणाति पुमान सोमः। सी स्रा तन्मन 1 मिधनमवास्य तद्यज्ञे करोति पजननाय भातानमेव सेमगहैः सणोति जाया सूरयः! तस्मद्वानेययाज्यमुष्मीके लिय संभवति 1 वाजपेयामिजितः चस्य ( ४)" [व्रा का> ११० ६अ० ३] इति।

सपणोति प्रीणयति तस्ाजायामिमानिदेवतायाः सुरागरैप्तोपितलात्छर्- रोके स्पिक्षितां रम्भादि्िपमनुमवति वदैतरतामध्यंमस्य युक्तं वाजपेयेन संपादितत्वात्‌

वर्गदयस्य पूर्वोत्तरकारविेषं स्थानविशेषं विधत्ते

पूव सोमग्रह गृ्न्ते अरे सूरग्रहः पुरोक्षः सोमग्रहान्सादयति पवादक्षः स्रा्रहान्‌ पापवस्यसस्य विधृत्यै [त्रा का० १० भ० ३] इति।

परोक्षं शकटस्याधस्तादक्षस्य पुरः पापं सुरायहरूपं निन्दितं कर्म, वस्य वरुमततरं सोमग्रहं पुण्यं करम, तथोर्िप्रतमै विमगेन धारणाय

व्यतिषङ्ग विधत्ते

¢ एष पै यजमानः यत्सोमः अनर सुरा सोमगरहाश्य सुरामहाभ्थ व्यतिषजति अनयिनवैनं वयतिषजति८ ५) [ब्रा० का० ११०३ अ० ३] इति।

व्यविषद्यकार आपस्तम्बेन धितः-“ व्यतिपद्धं सोमयहैः सुरागहा- नयहणाति पूतौ ऽ्वयुगहणापि जवन्यः प्रतिपश्याता ?› इति व्यतिषङ्ग व्यति- पच्येतयथैः अध्वयणा प्रथमे सोम्हे गृहीते सति प्रतिपस्थाता पथमं सुरा- अहं गृह्णीयात्‌ ततो द्विवीये दवितीयं, सोऽयं व्यतिषङ्ग

अध्व्ोरदूदवणस्य विधास्पमानस्व मनमुलाच व्पाच््े-

४५१ धौमःसायणाचापकिरादितमप्यसमेता- (थपकाण्दै- ( वाज्येयोपयुक्तरथविषयमन्त्रामिधानम्‌)

4 सैपवः स्थ सं मा मेण पृटृकतेाह अनं भै भद्रम्‌ अनायेनेवैनर प्सृनति [व्रा का० १० ३अ०३] दृति।

हे सोममहा युयं सवः स्थ संपक॑योग्याः स्थ अतो मां मेण भेयसाऽ~ भेन संपृक्त संयोगयत

यविर्थातुरुदुदरवणस्य विधास्यमानस्य करणभ मन्नमुसादधितुं परसतौवि-

अनस्य वा एतच्छमयम्‌ यत्सुरा पपमव खड वै शमटम्‌ पाणना- वा एनमतच्छमेन व्यतिषजति यत्तोमग्रहाश्य सुरायहाश्य व्यतिषजति » [बाण का० ११० अ० ३] इति।

पृर्मेव पप्पमेव टोक्ेदनिषिद्धत्वात्‌

मन्मुसाच व्याच्छे-

विवः स्थ वि पाप्मना पृङ्क्तेत्याह पाप्मनैवैनर शमडेन व्याति (६) तस्मा्राजेषयाजी पूतो मेध्यो दक्षिण्यः ? [ब्रा० का० १०३ ०३] इति।

हे सराग्रहा यूयं विष्चः स्थ विभागयोग्याः स्थ अतो माँ रप्मना पिपृङ्क श्रियोजयत तस्मातापव्यावृ्ततादयं युद्धो यष दक्षिणां दां योग्यः अप्वयुमतिपस्था्रोरदुदरवणं पिधत्ते

प्रङ्दुदरवति सोमग्रहैः अमुमेव ैर्जोकममिजयति मरत्वङ्सुरारहैः इममेव ते्योकमभिजयति ) [ ्रा० का० १प्र० ९अ०३]इति।

देतदुट्वरवणमापस्तम्बः सष्टी चकार सेएवः स्थ से मा म्रेण पूङ्केति पाङ्ध्वयुः सोमगरहैहदूदरवति, विषठवः स्थ पि मा पाप्मना पङ्केवि मतयङ्पापियस्थाता सुरारहैराह्नीये नयक सोमथरैरवविषनतते) मानांटीयं न्यङ्के सुरारेः? इति

परचारं विधत्ते

मतिष्ठन्ति सोमग्रहैः यापे सत्यम्‌ तेन सूयते [ब्रा० का० प्र० ३अ० ३] इति।

मतिष्ठन्वि परन्ति जुह्तीत्यथैः सत्थमवश्य॑मापरि फट तथावदस्ति तेन सर्णायं यजमानः सूयते प्रयते कतं फठमुदिशय सोमयरैदैतवान्मवतीत्यथः

विषते

वाजसृद्भ्यः सूरप्रहान्हरनि अनुतेनेव विश९ सध्सृजति ? [त्रा० का० ११० ३अ० ३] इति।

्ो०७अन्‌ ०५] = दृष्णयजुरवदीयौततिरीयसं हिता ५५॥

( वाजपयेपियुक्तरथविषयमन्त्ामिधानम्‌ )

वाजतोऽनस्यार्जधितारो वैश्याः तेभ्यः सुराग्रहन्तोमरहिवान््ः स्- रायाः शमतेनानृतसदशत्वाद्विशमधमनातिमनृेनैव सेयोभितवान्भवति

दक्षिणाविशेषं विधत्ते

£ हिरण्यपां मधोः पूरणं द्दाति मधब्पोऽपतानीति » [त्रा० का 4 ३अ०३]इति।

मधु माक्षिकम्‌ मध्वादिमञ्यद्न्ययुक्तो भवानीत्यनेनाभिपरायेण मपृप्णे सुवणैपातरं दयात्‌

तदानस्य रुष्णखदानसादित्यं विधते-

^ एकधा वरह्ण उपहरति एकयैव यजमान आयुस्तेजो दधाति (७) » [जा० का० १प्र०३अ० ३] इति।

छृष्णरसाहित्यं चाऽभस्तम्बो दशयति“ छृष्णछं छष्णछं वाजसृदूम्यः 4 तानि प्रत्यादाय बरह्मणे ददाति मधुषठाडं सवर्णं शतमानस्य कतम्‌» इति

अहविधिमनेनानुवाकेन समप्यानुवाकान्वरेण पद्ून्विधातुं पर्तौति-

ब्रह्मवादिनो वदन्ति नाशिषटोमो नोक्थ्यः। पोडशी नातिरात्रः अथ कस्मदराजयेये सरवे यज्ञकतवोऽवरुध्यन्त इति पदाभिरिति नषात्‌ [ ब्रा० का १० ३अ०४]इति।

यज्ञशब्देनोदे शत्यागरूपाः परयाजादृयः प्रयेकममिषीयन्ते तत्समूहृल्प एव फलसाधनातमा कर्मविशेषः कतुः वेदवादिनो मिरिला प्रसपरभेवं विचारन्वि- यज्ञाश्च कतवश्च सर्वेऽपि वाजयन्ता इत्यस्ति प्रसिद्धिः तत्कथमृपपयते तथा हि-~पयानादीनां दीक्षणीयादिदवारा ततरान्तमविऽप्यिशोमादीनामनन्तम- ात्‌ ते ब्रहवादिनां मथ्ये कथिदूयुिमानेवमुच्र ब्रूयात्‌-अगिष्टोमाषते- रामेयादिसवर्नीयपशुभिः कतवोऽन््रैता इति

पदुनिधत्े-

“अभयं पुमारभते अस्निटोममव तेनावरन्ये देनधागनेनोक्ध्यम्‌ ेन्रेण शोडशिनः स्तोत्रम्‌ पारस्त्याऽतिरात्म्‌ ( ) मारुत्या वृहः स्लोषम्‌ एदषिन्तो पै यज्करतवः सान्यदुभिरेवावरन्धे » [वाण कार परण भर ४] इति। तिं

१ॐ.१.ड. च. सहन्हेमः। क, भ, ड. च, 'नीज्याय इ" स. ममयर

७५२ श्रोमत्सायणाचारयविरवितमाप्यसमेता- [१पथकाण्ड- ( वाजयेयोपयुक्तरयाविषयमन्त्राभिधानम्‌ )

आभनियादयोऽभशोमादीनां व्यावपैकाः परावः षोडशिनो यदस्य स्तो, तेन ऋतुरुपटकष्यते सारखती मेषी, सा चातिरात्रस्य व्यावृत्तेः मारत वा, तयाऽनुवन्ध्यया वृहत्सामसंबन्वि सोवमवरुनये, तेन स्तोवेण वाजपेय उपलक्ष्यते, तस्य चासाधारणतात्‌

वनितानशुकरिधीन्ौधायन उदाहरति

आधिं गृहील दशना आदाय वरपमभ्येति सैनं यृपमुलव्पायिना- सरूनुपाकरोत्यभ्ेयन्दासमेतं मारतं वशां रदश प्राजापतयाञ्छयामानेक- पान्सारस्वतीमन्ततः ! इवि

आप््तम्बर्वापरयादीनां चोदकमापषानामनुवादं मत्वा मेषीमारतयोविविमुदा- हरति-

पकाल वन्कतुपदूनुपारुतय मारतः वशामुपाकरोति सारस्वतीं मेषीम्‌ » इति

आलादिपीरिहैतुवेन मम्यादिरोकृजयदेतुतेन तेजःपमृतिधारणहेतृतवेन कतुपरूलयशेसति-

आलानमेव सप्णोत्यभषटोमेन प्राणापानावुक्थ्येन वीर्यः षोडशिनः सोत्रिण बाचमतिरत्रेण पजा बृहतः स्तोषेण इममेव खोकमभिनयत्याभ- छोमेन अन्तरिक्षमुकध्येन ( ) सवर्गं रोकः पोडरिनः सोत्रेण देव- यानानेव आरोहत्यतिराबेण माक९ रोहति वहवः सतोबेण तेज एवाऽऽ सन्धत्त आभरयेन पुना ओजो वख्मेन्दाभेन इव्धियौन्देण वाच^ सार- स्त्या उमयेव देवटोकं चाभिजयति मारुत्या वशया » [बा० का० भर ३अ०४]इि।

अवा्ष्टेमने्यदिर्दैलनिष्पादका अभियादिषसो विवकिताः। पशुवधः प्रसुतत्वात्‌, अध्ियेन परुनेत्यनिमपौय(ये) विधानाच

विधत्ते

` सप्तदृद भराजापत्यान्यशूनाठमते सप्तदशाः परजापतिः ( ) प्रजा पराणे [त्रा का० ११० ३अ० ४] इति|

तेषु पुषु गुण्यं बाक्यभेदङ्गीकत्य विधत्ते-

श्यामा एकमा मवनित एवभिव हि परजापतिः समृद्धे [ ब्रा फार ११० ३अ०६]इति।

पपाज्ञनुग्जौ छृ्णयजुर्वदीयते्तिरी यसंहिता ५५३

( वाज्ययोपकतरथविषयमन्तरामिधानम्‌ )

पनामिकरूपतवं नामेकविधगूङ्गमुच्छादिमियकतवम्‌ परजापतिदब्देनतरिशच- रस्य हिरण्यगर्मशरीरा्मिव्यकतेः पागवस्था विवक्ष्यते सा कस्या श्यामेव भवति ^ तम आसीत्तमसा गूढम्‌ !› इति श्रेः जगदषस्य नानालस्यानुत्- तेरेकरूपलम्‌, ¢ एकमेवाद्वितीयम्‌? इति श्रतेः पनां जगदीशवरेण सन्ये सति समरा्िमवति

मरृतिभूतेऽ्पोषये पशो पय॑तिकरणद्भ्वमविखमवेनाऽटम्भस् विहितला- द््रापि चोद्कपरम्परया तत्मप्तौ सहुसाऽऽखम्मनं निेधति-

^ तानपर्ययिषृतामुतजति » [बा० का० प्र० ३अ० ४] इति।

तदानीं नाऽऽखभेतेत्यथैः

आटम्मस्य व्यवधाने कारणमाह-

मरुतो यज्ञमजिष।\सन्पजापतेः तेभ्य एतां मा्ती वशमाखमतं तेवैवैनानरशमयत्‌ [ बान का० पर ६अ० ४] इति।

सपदृश्रजपतिूपो यः प्रनापतेकषसतं यज्ञं मुतः पय॑मिकरणादूर्व हन्तु- मृताः तदानीमुत्को चरेण परजापतिरुम्यो वशामारभत, कदानमस्तस्तया वेशया शमितवान्‌

माजप्त्यानां सज्षषनकालं विधत्ते

मारुत्या प्रचयं एएतान्तंजञपयेत्‌ मर्त एव शमधिला ( ) एतैः भरति यज्ञस्यावाताय ?› [ बा० का० ११० ३अ० ४] इति।

भचर्यं मर्त्या वराया वपां हुवेत्य्थः

सप्तदशानां वपानां सह्‌ प्रचारं विदेधाति-

एकृषा वप्रा जुहोति एकदेवत्या हि एवे अथो एकधैव यजमाने वीर्य दधाति [ब्ा० का० १प्र० ६७०] दृति।

विधते-

नेवरिण सदय शरिता प्रवरा एतलुतेडाशा देते अथो पञू- नामिव चिग्रेमपिदधाति [व्रा का० प्र० ३अ० ४] इति।

नीवरिनष्मनश्वरछैवारः, सपदरासंख्या ङेः ररविनिरुप्तः सपद शदारावः तेनैव चरुभेताह पाजापत्यवपाहोदर्वं मचे एष एव चरः रुपुरोदाश-

स. विधत्ते ५५

७५४ शवीमत्सायथाचायंविरवितभाप्यसमेता- = [१मथमकाण्ै- वाजयेयोपदुकतरथक्षिषयमन्त्ामिधानम्‌ ) स्थानीयो मेषां पाजापद्यषशनां एवलुरोडाशा अतः प्रतौ यथा वपया म~ पृरोडाशेन प्रचरति तद्वदनापि वपोत्वेदातश्नां सच्छिद्रं कै कैर्यं भवति तदेतेन चरुणाऽपिरितं मवति सरस्वत्या मेष्याऽङ्गपवारस्य काटािरेषं विधत्ते सरसत्योत्मया प्रचरा वाम सरस्वती तसमालाणानां वागुत्तमा अथो मजापतविव यज्ञ प्रतिष्ठापयति प्रजापति वाक्‌ » [ ना० का प०३ज०४] इति। सारस्वती यथोत्तमा चरमा भवति तथा प्रचरेत्‌ सप्रद्रपधङ्गपचारादू््यं प्रचरेदित्यथैः यस्मासरखत्ा उ्तमतं तस्माषठोकेऽपि सरस्वतीरूपा वाक्पा- णानां चक्षोतादीनां मध्य उत्तमा, सभामध्ये विदद्मात्यदिवामिमिनः पागल्य-~ ददयनात्‌ कंच प्रजापतेः सरस्वतीपतितात्तदृभदोपचारेण वाभ्रपले ति सार- स्वया समानेन प्रजापतावेव यज्ञः समापितो मवति सारखत्या मेष्या; कृंदिदूगुणं विधत्ते ^ अपलदती मवति तस्माननुष्याः सर्वा वाचं वदनि [५] » [ ब्रा० ` क° ११० १अ०.४] इति। अपरतितदन्तोषेता मेषी कायां येकेऽप्यपातितदन्ताः परुषाः सर्वाण्यक्ष- रणि यथोक्स्थानप्रयतनेपेतान्येवोच्दारयन्ति देव सवितरिति पदेव ब्रासमणगेतेनानुवाकवयेण वाजपेयगत। विधयो निरूपिताः 1 अथ मन्तव्याख्यानरूपान्बातणातृवाकांसतचनमननैः सैवोदाह- रामः। ततर प्रथममन्स्य विनियोगं बौधायनं जह-« दीक्षणीयां िव॑नयन्ता- विश्रं जुहोति देव सवितः प्र सुव यज्ञं भर सुष यतति मगाय दिव्यो गन्धर्वः केतपूः केतं नः पुनातु वाचसपर्वाचमय खदापि नः सवहिवि, दीक्षाहती्ह- प्यन्सागिरं जुदधेति, पायणीयां निर्॑प्छन्सायिवरं जुहोति » इति हे सविव पररकान्त्ापिस्मदीयं वाजपेययङ्गं पवय यज्ञपतिं यजमानं, भगायानुषठानह्सिश्वमौष दिवि मवे यो गन्धैः सितुरनुमहात्केतानुनाति }. भाणिनां विज्ञानानि शोधयति सोऽस्माकं केतं वाजेयवि्ञानं पुनातु शोधयेत्‌ वाचस्तिश्च सविवासृ्ञावोऽ्ासिन्करमणि वाचमस्माभिः पितान्वाजेयमना- नहवदाि स्दुयतु यथवतढपतु |

प्रपा०७अतु ०७] ष्णथजुर्ैदीयतत्तिरीयसंहिता। भप ( वाजयेयोपदुक्तरथविषयमन्त्ापिधानम्‌ ) अनेन मन्वेण होमं विधत्ते सावित्रं जुहोति कमणः कमणः पुरस्तात्‌ [ व्रा० का० १प्र० भ० ५] इति 1 , तदेतद्वोधायननेवोदाहतम्‌ वततत्कमद होममुपपादयति- , क्तदैत्याहः यद्वाजपेयस्प पर्व यद्परमिति सवितृप्रूत एव बृथा पव कर्माणि करोति ? [त्रा का० प्र ३अ०५] हति बद्केङग्ोदकपतिः पतयक्षविहिैशचोपेतस्य वाजपेयस्य यदङ्गः पूवाव युच्च पश्वाद्धावि तन्मनुष्यः कें वेदेति बुधिमन्त आहुः साविव्रहोमे तुते सवित्रा प्रेरित एव सन्करममनुहह्ष्य छतवान्भवति . पतिकमं तमेवं होमं कतुमशक्तं पति पक्षान्तरं विधत्ते सवने सवने ुहोवि आक्रमणमेव दत्सेतुं यजमानः कुरुते सुवर्गस्य छोकस्य समष्ट्यै » [ व्रा का० प्र० ३अ० ५] इति। उक्तेन व्याणां स्वनानामादौ होमेन स्र प्रापतं सेतृस्थानीयमाक्रमणं छत वन्भवति अस्य मन्धस्य चतुथे स्वद्नस्या्विषयस्य वाग्विषयत्वमनुपयुक्तामेति शद निराकरत व्याच्े- “वाचसिवाचभृय स्वद्‌ाति द्याह वाग्वै देवानां पुराऽ्नमासरीत्‌ वाच मेवास्मा अन स्वदयति (१) [रार का० ११०३७०५] इति। ` स्तुत्या देवैसत(वानां तु)तवाद्ाचो देवानलम्‌ 1 इनद्रस्येति। कल्पः-““र्थ एष दक्षिणे भण्यन्ते रथवाहन आहितो भवति तमृपसादयवीन्दस्य नोऽपि वातरैतस्वयाऽयं वं वध्पादिति » इति वादो वैरिधाती योऽयमिनरस्प वजः, हे रथ एव तमसि तया सहृ कारिणा सहितोऽपं यजमानो वृत्रं वैरिणं वध्यात्‌ रथवाहने काष्टिेषे स्थापिते गमनाय सज्जीकर्तुं तस्य रथस्य तस्त्का- छएाद्करोहणं विधत्ते ^ इनस्य वजोऽप्ि वर्प इति रथमुपावहरति विनि [ ्राण्का० 9 पर ३अ० ५] इति। ` १क.म.ड. च. भेश्वोः। क.ब. क. ज. "चोदकस्य

७५६ धीमत्सायणाचार्थतरिरचितमाष्यसमेता- [प्रथमकाण्डे ~

( वाजेयोपयुक्तरथाषषयमन्त्राभिधानम्‌ ) वाजस्येति। कलः-“ अथैनं धुहीतमनतवधभ्याकतैयन्ति षाजस्ये नु भवे मातरं महीमदितिं नाम वचसा करामहे यस्पामिदं विश्वं मुवनमाषिेश तस्यां नो देषः सविता धरम साविषदिति इति 1 दक्षिणवेदिोण्यन्े रथवाहनाद्वरोपितं रथं सौभिक्येदिमध्ये प्रादकषिण्ये- नाऽऽनयेदितय्थः वाजस्य नु अनस्यैव प्रसव उतत्तिनिमिततै मातरमनस्य निम्र महीं वदिप पएथिवीमविति नामाखण्डनीयामेव वचसा स्तुत्या करा- महे कुः! यस्यां प्थिव्यामिदं स्वं भूतजातं प्रविश्यावर््ठते तस्पां प्थिष्ां नोऽस्माकं धमे धारणं सविता देवः साविषदनुजानातु 1 अनेन मन्वपठिन मूगं ववाभ्रेतं जगच स्वाधीनतेन सेपाद्यवीयेवं व्याच्छे- वाजस्य नु सवे मातरं महीमियाह यचैवेषम्‌ य॒च्चास्यामधि तदे- ावरन्धे अथो तस्तिनेवोमयेऽमिषिच्यते » [ व्रा° का० प्र० ६अ० ५] इति केवछं पयोः खाधीमत्वे कंपेतशिचुभयसिमनभूभ्यां तदाभितजने राजतेनामिषिक्तो भवति अप्स्वन्तरिति कलः-“ अथाशवानतपूठयति अण्छन्वरमृतमप्स॒ भेषन- मृपामुत भरशक्िष्वशा भवथ वाजिन्‌ इति इति पर्पूयति जके वयति शरीरं पकषाखवतीवयथः अम्तु मप्येऽमृलयु- निवारक रोगनिवारकं सारं वैते हे वाजिनोऽनवन्तोऽा अगां सेवाधि- नीपूत परदासप्वमतत्वभेषजत्वसदशीष्वन्पास्पि गुणवच्वपरशं्ासु यूयं सेवदा भवथ। विधत्ते ^ अम्सवन्तरमृतमप् मेप्जमि्यश्ानसपूखयति अप्त वा अश्वस्य तृतीयं यवम्‌ तदु वेनन्ववप्टकते यदप परपूटयति (२) यकेवासयापत॒ पिष्टम्‌ तदेषावर्न्ये » [ त्राण का० प्र० ३अ०५] इति सपधितु पवेरितोऽप्यश्वः खेच्छया शीडज्ञरस्योपरि प्ठवते तेदपुले- क्षते-अम्तुयोनिवौ अश्च इति शरतेरशजन्मकाठे गर्भसंवन्धि तृतीय्शजाते ज~ उेऽवस्थिते मवति, यथा मनुष्यगर्भे तदत्‌ अत एव हि मनुष्या नवमसूताया

योषितो गमैर्थाने समाधात हमिरौषैधिकितसं कवन एवं सत्ययमप्यध- ,

स्तदेशजातमनु वेनन्तु कामयमानो नु प्रायेणावम्टवते, यथा विन्वु्यमनि-

पपा०ज्नु*9] छष्णयजुवेदीयततिरीयसहिता ५५७ ( वाजेयोपयुक्तरथविषयमन्तामिधानम्‌ ) च्छनपुरूपो जठे पुनः पूनरमन्जनुतिष्ठाति वदत्‌ एवं सत्यध्वुः प्टावेष- तीति यत्तेनाप्सु परविषटमश्वावथवजातं तत्सर्व सपादितवान्भवति मकारान्तरेण ष्ठावनविधरं सौवि- बहु वा अशरोऽमेध्यमुपगच्छति यदप परयूखयति भेष्यनवेनाम्क- रोति?” [त्रा का० प्र ३अ० ५] इति। अश्वः सड पृथिम्यां पच करप्यदुाविषरदेशे विपरिवर्तमानो वहुविधममे्यम- यजञाैमुच्छि्टादिकमुपगच्छति अतोऽध्ववःक्षाठनेनारान्य्ञपोग्यानेव करोति। वायु्वैति कसः-“अथ दृक्षिणे योग्यं युनक्ति वायुर्वा त्वा मनुर्वा ला गन्धवौः सपविश्शातिः ते अग्रे अश्वमायुञ्ञने असिञ्ञवमादधुशित इति योगं स्थे योक्तमहैमशरं वायुश्च मनुष्व पञ्चविंशतिरांख्याका गन्धवाथेति मिदिलवा स्र्विरातिरंख्याका ये पृरुषासते सर्वऽ्रऽसचः पूर्व रथे संयोजित ते पुनः स्व पृष्ठसमाजैनाधुपचरिणासिनश्चे वेगं सेपादिववन्वः वायु- स्वामयोजयन्मनुस्वामयोल पाव पथग्बाक्यकरणे तपेख्यलक्ञापनाथेम्‌। अहं युनज्पीत्यमिपरायः 1 अहं युनव्मीति परां परित्यज्य वायुर्वा तेति पाठस्यामिभायमाह- वायुर्वा ला मनुर्वा वेत्याह एता वा एतं देवता अग्रे अश्वमयुञ्जन्‌ ताभिरेवैनान्युनकति सवस्योग्नित्यै [ बार का० प्र ६अ०५] इति। योजयितुं देवानामनुयहा्ञसथोकर्पण जयो भवति विधत्ते « यजुषा युनक्ति व्यावृच्यै (१) » [ना० का० ११०३ अ० ५] इवि जनृषटष्छन्दस्वादृूपोऽपि वायुवां लवि मन्धो यजुवदुषितलवाचजरियुपचरैते 1 डोकिके रथे मन्वमन्तरेणाशवयोजनाद्् समन्तकतेन व्यावृततिमैवति अपां नपादिति कल्यः“ अथास्य पृष्टं ममुज्येते-अपां नपादादुहमन्य ऊर्मिः ककुद्मन्पूर्विकौजसातमस्तेनायं वाजः सेदिति इति मर्मृज्यते पुनः पुनः सेमी हेऽपां नपा्छवनकाठे नटस्य काटष्यानापा- दनाद्‌षिनाशभिवः, आदृहिमस्तीव्गन्तः, वाद हेऽ जके ऊभिः ककुदा न्ककुदिवोचतः प्रतू्िमिमन्जनेन प्रसक्स्योपदवस्य प्रकरेण हिंसको वाजसातमः सस्पोपकारिेनाविश्येनालप्दस्तेन त( )दृष्ठजपेनोिंणाऽलाकृं वाजमननं सेत्साधय

७५८ धौमत्सापणोचायकिरकितमष्यमेता- (थमक -,

( वाजयेोपुक्तस्थाियमन्वमिधानम्‌ ) विधरे-

अपां नपादादुहिमनिति समा पेध्यनिरेनान्करोतिः भोः सौयेवै- मानाजि९ सरिष्यतः '› [ त्रा का० प्रण ३अ० ५] इति।

एषठसेमाजैनेन शोधितत्वा्ागयोग्यत्वम्‌ कंच धावनाथौयाः सदश पपरिमिवाया मूमेरवधिराजिसतं भति स्रिष्यन्त मृभिष्यन्ति, तान्गकिष्यतोऽ- शरानूष्ठसेमाज॑नस््मेणोपठारनेन सतौतयव परो्ताहयत्येव

विष्णोः कम इति। कसः-“जथ रथमिति विष्णोः कोसि विष्णोः ' ऋन्तमन्ि विष्णोरविकान्तमसीति ?› इति

वदेवधजमानकर्म

तथा चाऽभ्लम्बः-५ विष्णोः कमोऽसीति रथं पजमानोऽ्यैति » इति

यजमानस्य मम्‌ हे प्रथमपरकम्‌ विष्णो्यापनश्ीरस्य जगदीशरस्य ति~ विक्रमावतारस्ये मोऽपि प्रथमपदुषपेण जितो भूटोकोऽसि हे द्ितीयपरक्म ल्व करनं विष्णोदितयिपदपक्षेपेण जित्तमन्तरिकषमि। हे तृतीयपकम विका तपे विष्णोः प्राकेमण जितं तिविष्पमपि 1

विधत्ते

£ विष्ुकमान्करमते विष्णुरेव मूवेमाछीकानभिजयपति ? [वा० काः 9 प्र १अ०५]इति।

कत्पः-“अथ रथस्य पक्षसी संमृरात्यषक न्यङ्कःभितो रथं यविति" इति|

पक्षसी पूर |

परसतु-

अङ्कौ न्यद्भगाषिति रथमभितो यावद्भौ रक्षणमूती पाशो, म्यह नितरा लक्षणमतो चक्विशेषौ अत एवाऽभसतम्ब भहु“ अङ्कौ नयदकगाैति रथचक्रे अभिमृशति पक्षसी वा इति ध्वान्ते षवनयपेतं, वातां वाधोरपि परदेशं सीधतथा वायुगप्पतिवङ्ष्यनुकमेण संचरन्तौ, कदरम्यम्‌- माभ्यामप्ो नोऽ्सानारयन्तु धाव्नावधिं पारपन्तु। कीटशा अस्थः पभयोऽ. येकषितमर्थं प्रथितारः येऽप्रयो दृरेेतिरित्यादिनामेषितास्ते

एतन्मन्वगतमभिषदं रथावस्थितदेववापरतेन व्पाष्े-

१क.स.ष. ड. च. श्य पकर

भवा ७अगु०७] ष्णयजुदीयतैततिरीयसं हिता ५५६ ( वाजधोपयुक्तर्थविषयमन्नभिधानम्‌ ) ^ ववदेवो भै स्थः अद्ौ न्यङ्कावभितो रथं यामित्याह्‌ या एव देवता रथे प्रविष्टाः वाम्य पष नपरकरोति आत्मनोभ्नर्ति [व्रा का० भ०३अ०५ क्षि] दूरहेतिरित्यादिनामका अस्नयोऽत विधे देवाः तदवाहनरूपोऽये रथः पार- स्विति यार्थनव नस्कारसतेन नमस्कारेण तदीयं रथमारूढस्पापि खस्पाऽऽ- तिने भवति वेदनं प्रशंसति- % अशमरथंभावृकोऽस्य रथो भवतिं एवं वेद्‌ (४) [ब्रा कार ,११०३अ० ५] इति। शामयुको रथः शपरथो मन्दगतिः अशम्रथः रीघगती रथः तच्छी- छोऽ्य वेदितु रथो भवति 1 अत्र विनियोगसमहः-- देवहोमोऽ कमीदाधिन्दस्य रथमाह्रेत्‌ | = वाजस्य वेदिमध्ये तमम्यावर्तैयते रथम्‌ अप्छशवान्प्मवयेद्ायुयुनकति तुरगं रथे अपां तद््पृष्ठानि मार्ट विष्णो रथं व्रजेत्‌ अको रथे गृशेसकषाव्ो मन्वा इहोदिवाः ॥२॥ इति अथ मीमांसा प्रथमाध्यायस्य चतुधैपंदि चिन्तिवम्‌-- यमेत वाजपेयेन स्वाराज्या्ीतयसौ गुणः नाम वा गुणा वैन्वयोगादूगुणफदरये साधारणयजेः कमैकरणतेन वन्ता किकद्रयं विशुद्धं स्यात्तन्सायां फठं पति उपाङमनविषेयत्वगुणत्वाख्यतरिकं यजेः उदेशात्किमृख्यत्वतरिकं तस्य गुणं प्रति त्यकत्वा वन्यं दाचौ बाक्यं मिदयेत तेन सः भाजेमेतिखम्तोऽपि कर्नामामिहोनयत्‌

क. स॒.ष. इच, तनयो"

७६० शरौमत्साथणाचारयविरवितमप्यसमेता- [प्रथमकाण्डे ( वाजयेयोपदुक्तरथविषयमन््राभिधानम्र )

वाजपेयेन स्वाराज्यकामो यजेत » इत्यथ वाजेयशब्देन गुणो विधी- यते अनवायी वाजशब्दः। तच्ानं पे सुरा््यं तचाव गुणः पुराग्रहा- णामनुषेयलात्‌ ननु गृणते वाजेेयदरग्पवता यागेन स्वाराच्यं भावयेदित्येवं मृलर्थरक्षणा परसन्येत भवम्‌ सरदुचरितस्य यभेतेवयाल्यातस्ष वाणेय- गुणे स्वाराज्यफटे तन्वेण संबन्धाङ्गाकारात्‌ वाजयद्रन्येण स्वाराज्याय यजेतेतयेवमुभयततबन्धः ननु गुण्वन्धे सति वाजपेयेन गुणेन यागं कुषित यजेः करमकारकतयं मववि, फलमवन्ये तु यगिन स्वाराज्यं संपाद्योदिति कर- णकारकत्वं, ततः कृथमुभयरवन्य इति वेनायं॑दोषः यजेः साधारणतेन द्िह्पतवसंभात्‌ यजेतेत्यत्र पररुत्या याग उक्तः, प्रत्ययेन भावनोक्ता) तयोस्तु समभिव्याहाराततोवन्धमानर गम्यते तच्च करमुवकरणत्योः साधार- णम्‌ खड्‌ तत्र कमैलस्यैव करणस्यैव वा॒साक्षादमिधायिका काविद्‌- साधारणा विभक्तिः श्रुयते अवः साधारणस्य यनेरुभाभ्यां गुणफञाभ्यां युपत्संकशये सति यथोधितं संबन्धविशेषः प्य॑वस्यति एवं वन्वेण संबन्धा छ्गीकरे वाजपेषदरन्येण यागं कु्यौदित्यस्पा्ैस्य ठम्यमानत्वादूगुणविधितेशप नालि मलथैक्षणा यद्द्धिदादिष्वपयेवं गुणविधिः स्यात बान्यपि वक्या- न्यवरोदाह्त्य तदीयः सिद्धानः पुनराक्षिष्यवामिि प्राने वरभः~यजेस्तन्वेणो- भयसवन्धे सति विरुद्तिकद्मापत्ति; स्यात्‌ उपदेयत्वं॑विधेयलवं गुणलं चेत्येकं धिकम्‌ , उदश्यतवमनुवायलं मुख्पलव चेतवपरं त्रिकम्‌ तबरोदश्यलादमः स्वाराज्यफनिष्टा धमौ उपदेयतादृय्यः साधनमूतयजिनिष्टाः फदमृष्िय यलि्पादीयते, फल्मनूच यभिर्धिधीयते फठं पधाने यजिरपसर्जनम्‌ फट सयदि नाम मानक्तकषादिषयत्वाकारो यजेस्पदेषतं नामानुष्ठीयमानलाकारः, कावुभौ मनःशरीरोपाधिफौ धर्मौ अनुवाधयलविधेयतधर्मौ तु. शब्दोपाधिकौ कषातस्य कथनमनुवाद्‌ः। अज्ञातस्यानुषेयस्थ कथनं विधिः। एरयागयोः साध्य~ साधनक््पतया प्रधानत्वोपरार्जनते एं सति फडवत्साषनयोः स्वराज्मयागयोः स्वमावपयौछोचनायां फरस्योकतेयतापिविक यागस्योपदेयलारििकं ग्यषरि्े} तथा यागस्य वाजेयदरव्यस्य साध्यसाधनमवषरयाडोचनायां यागस्पेदश्यला- दितरिकं दभयस्योपदेयतादतिकं परथवस्यति। ततो यागस्य फरदरवयाम्यमुभाम्पां परषियोगिभ्ा गपततवनये सति विरूदनिकदुयमापयेत | नमु तिमा मूत्तणोमय-

८)

<

रपा ०जअनु ०५] = छृष्णयजञवैदी तैत्तिरीयसंहिता ७६१ ( वाजपेयोपयुक्तरथविषयमन्तराभिधानब्‌ ) संवन्धः प्रथक्सेवन्धाय सजिरावत्यैतािति चेन वाक्यमेदराङ्गगत्‌ दरषयेण यागं कृषौदित्यकं वाक्यम्‌, यमिन फं कुयौदित्यपरम्‌ समाद्राजेयश्दो गुणविधायकः, कंतु यथोक्तं दरव्यं निमिचीरुत्यायिहोवशब्दवतकमेनामपेयम्‌ द्वितीयाध्यायस्य द्वितीयपादे चिन्तितम्‌

५भाहतीसिति इत्यत कर्मक्यमुत भिनता एकतवे सरदाख्पानात्संख्यावृत्या पयाजवत्‌ आखूयातमातरं नो मानं सख्यया बहुकरमता आवृचयैकाद्शतवं तु परयाजे गत्यमावतः पृद्न्तप्तदश पाजपत्यानित्यत्र भाष्यस्त्‌ विचारमाह पूर्व॑ क्रिपातिवस्ुटलतः बह्वोपतपयुभिदैवमोगादभिनवा पस्य तेन कथैकयं सेख्या नात्र क्रिय।गता देवताक्ेगतस्थेव वद्धिवार्थस्य पथिमः बहलक्षगमो त्पसख्पयाऽतः क्रियामिदा २॥ तिश्च आहूतीशहोवीति श्रूयते तव जृहोवीत्येवदाख्यातं समिधो यजवी- त्यादिवनाम्यस्तं, कतु सरृदेवाऽन्ञातम्‌ तत एकामिदं॑कम वितव्तख्या तु वस्थेव कर्मण आद्या नेतन्या यथा पयानेष्येकादृशलसंख्या पृश्वानामिव परयानानमावृ्या नीता तद्वदिति पाते व्रूमः-किमिद्माख्पातं पदान्तरनिरेक्ष- मेव कम्मे पमाणम्‌, उत पदान्तरान्वि्म्‌ नाऽऽ्यः। वाक्यांशस्य पद्मातस्य भरभितिजनकत्वामावात्‌ द्वितीये चितररूपथा पिरेषितिनाऽश्यविन कबहु गम्यते। प्रयाजानां तु पूगे सैख्यावरुदधववदवृचतिम"ेैकादशलं दुःत१द१्‌। इह तेतद्िधितः पूर्वं कर्मण एकतवसल्यावरोधी नास्तीति वैषम्यम्‌। तदेतद्वु्ि- कारोदाहरणं माघ्यकारो नानुमन्यते कदाचन आहाैशन्वृस्य पेषणन विशब्देन कर्मैबहत्वस्य स्फुटतया पूर्प्षानुत्थानात्‌ इदं तवनोदाजहार-तपष- दश प्राजापत्यान्पटनाठमत इतिं 1 अर प्रजापरिरवता येषां पडनां ते प्राजा- पत्या इति तद्धितम्युतनौ बहुलोषेताः पृरशव एकं द्रव्यम्‌ दैप दव्यैक्यदविवतै- केयाच यागस्य रपमभिनमिलयेकभिदं कमं या तु सप्तद्शेति सरूपा सा

१क. घ.ङ. च. यतो। 9 ९६

श्रीमत्सायणाचार्ूविरचितमाप्यसमेता- [मयमकाण्डे-

( वाजयेयोपयुक्तरथविषयमन्तरामिधानम्‌ } पृुद्रव्पगता, तु पू्योदाहततनिलसेख्येव क्रियागता तस्मान कममेद्या- पादयतीति परति वरुमः--अत्र परजापरदवता यस्म पोः परानापतय इति पितान्तं प्ाविपदिके व्यु्ाथ पथात्तवितान्तमातिपदिकाथंस्य परजापि- देवताविकि्पशोः कमैखबहलविवक्षायामसने इमे दितीयाविभक्तिवहुवचने तव पथममाविन्या द्वितीयाविभक्तेरव तावचद्धितोसदविदायामन्वयो नासि, कतः पृशवादूमाविनो बहुवचनस्यान्वयः। एवे सवि पराजापयेत्यनेन तद्धितान्तमा- पिपदिकेनेकपदुदन्यकमेकदेवतोपेवं यागस्य रूपँ समध्ते। वादशानां हपाणां बहुलवाय वहुवचनम्‌ वहुवविरेषश सदृशेति निरदिशयते तस्माद्र संख्यया कर्ममेदः एवं सत्यम वक्यमाणे सपदशपयूनपिकदशिनपचुगणविरुपिल- मुष्यते

प्श्वमाध्पायस्य पथमपादे विन्तितम्‌- उषारृतानां किं सप्दशानां मूपबन्धने कमो नास्त्यस्ति वा नारि नियामकाविवजैनात्‌ आयरसंस्छयनुष्ानं यत्तमेणं एव हि। कमोऽन्थतर प्रवृत्तिस्तु कमस्याव नियामिका

ये

वाजे सपरदृश प्राजापत्यासदूनाठभते » इति विहितानां प्ूनामुपाक- रणनियोगनादयः सेस्काराः कषैष्याः तत्ेदशे परशावुपक्रम ईशे समाति रिति नियमकारिणः शाक्तस्पामावादैच्छिकेन करमेणोपाकरणकर्पः प्रथमः सस्कारोऽनुष्ठिवः उपारवानां यूपे नियोजनं संस्कारान्तरं कर्व्यम्‌ तदानी- मीशः पः परथमे नियोक्तव्य इति कमनियमकारिणां भरत्यथपाठानामभावा- जारित कमनियम्‌ इति वेनेवम्‌ उपाकरणे यः क्रमः खीशतस्तस्येव नियो- जनादिसंस्कारषु स्वीकतव्यतात्‌ भुत्यथंपाा इव प्रथमपतृत्तिरपि कमं निय- महेति परमृच्या वुदिस्थस्य क्रमस्य त्यागकारणामावात्‌ पराृततिककम्‌- स्वीकारे पथमपशावुपाकरणनियोजनयोः पथमद्ितीयततस्ारयोमैष्ये पधन्तेर- ष्वनु्तैः पोदशभिरेवोपकरणपदायेयवधानं भवति तन्व व्यवधानं सपदशे- तिमिधिवरादभ्यनुङ्ञातम प्रावृत्तिकं कमं परित्यज्य पृशन्तराणां पूर्व॑ नियोन त्वा प्रालयमपरोदि नियोजनं कथित तदा द्ारिरद्धिः पद्यिनयैवधानं

, स्यात्‌ तत नाम्यनुज्ञतम्‌ तसमालवृत्यां कमो नियम्यते तेष द्वितीयपादे िन्तिम्‌-~

, 77

पपा०७भनु ०५] छृष्णयनुर्वदीयतैत्तिरीपसंदिता ५६३ ( वाजपेयोपयुक्तरथव्रिषयमन्त्रभिधानम्‌ ) ^ वाजपेये किमेैकपशोः स्॑समापनम्‌ सवेषु वेकेकषमां आधयः साहित्यसिद्धये॥ वचनातग॒साहित्य प्रवोगोकत्या तु कर्प्यते धरमसाहित्यमेतच्च सिद्धान्तेऽपि हीयते वाजपेये सप्वदशस प्राजापत्येषु पदुषवेकेकसिन्यशवुपाकरणनियोजनाद- संस्काराः स्वे समापनीयाः तथा सति साङ्गं पधानं कर््यमिति पयोगवच- नेनावगतं धर्माणां साहित्यं प्रसिध्यति बोदकोऽपि धर्मसाहित्यं प्रापयति 1 परतावुपाकरणनिपोजनादीनां साहित्दृकनात्‌ तस्माद्र काण्डानुसतमयो नतु पदूथौनृत्तमय इति प्रति वरभः--तप्तदश प्राजपत्यानदूनाखमव. इति वचनालगुसाहित्यमवगतं, तच्च प्रवटे, भरधङ्षेण पूनित्यनतेकरब्येन प्रापि त्वात्‌ धर्मसाहित्यं तु परतक्षश्ब्देन प्रापितं, तु प्रयोगवचनेन प्ररि कल्प्यते यदैकस्मन्पवोगे धर्मसाित्यं स्यात्तदा कतिपयथधमैवैकल्येन साङ्ग प॒धानानुष्ठानविधनेपपयेतेत्ययाषनेश्वोदुकेनापि विरतौ धर्मसाहित्यवचनमनुषटी- येते तदुभयं पलक्षासबु पाहितयवचनादुदुवेटम्‌ तसमदविषदधीं छता परानाप- चैैशरन्तीत्पनेन प्रयक्षवचनेनावगतं परुसाहित्यमवापितुं सर्वेषु पयुषयेकैक उपाकरणादिधरमः क्ष्य इत्येवं पदाधानुसभयोऽभ्युपेतव्यो तु काण्डानु्मयः। अस्मिनपि पक्षे परयोगवचनसोदकाभ्यामवगतं धर्मसाहिवयं विरुध्यते एक- समनेव ्रथेगि कत्लधर्माणमनुषठितलात्‌ दशमाध्यायस्य चतुथैपदे चिन्तितम्‌ ५.माजाप््येः परगना फं बाधो यद्वा समुचय: अक्रिाथौ परिः स्यािङ्गं तेनास्तु बाधनम्‌ पशनदिश्य सेख्याथा देवस्य विधौ भिद्‌ करमान्यते यह्न्यायाद्रोधनाच समुदयः " वाजपेये शूयते-“ सदश प्राजपत्यानयुनाटमते » इति तरतः प्रारुत- पद्ूनामामरियादीनां बाधः स्यात्‌ कुतः प्शुलञिङ्गात्‌। नहि पशुशब्दो अरह- शब्दुदपूर्ो विधेयक्तियां वरते, थन दिङ्घतव हीयेतेति प्रापि बूभः-किमन पराङत- पृशवनुवदिन सप्तद रख्या प्रजाप्रतिदेवता चेति गुण्यं विधीयते, आहोखि- दिशिष्मन्यत्कमं नाऽऽ्यो वाक्येभदुपत्तेः द्वितीये तु पृशुरब्दो ङ्ग,

७६ परीमह्सायणाचार्यविरवितमाप्यसमेता- [धमकाण्डे

( वाजेयोपदुक्तरथविषयमन्त्राभिधानम्‌ ) ततोऽ प्रह्न्यायो योजनीयः किंच वरोधनमेवमाम्नाेते-“ ब्रहवादिनो वद्‌- न्ति नाभनिटोमो नोक्थ्यः 1 पोडदषी नातिराचः अथ कस्मद्वाजपेये सरव यज्ञकरववोऽवरुष्यन्त इति। पदुमिरिवि बूथात्‌। अभि परुपाटमेते अधिषटे- ममेव तेनावरुन्धे ।देन््रमेनोकध्थम्‌ देनद्रेण षोडशिनः स्तोबम्‌ सारस्वत्याऽ- िरोवम्‌ मारुत्या वहतः सतोषम्‌ एतावन्तो पै यज्ञक्रतवः तान्पयुभिरेवाव- इन्धे इति अस्मिनवरोधनाम्नभे बेोद्कपाप्तामनषा्िशुसद्धावस्य सिद्धव- दनृबादात्समुच्चयोऽवगम्ये

एकाद्काध्यायस्य द्वितीयपि चिन्तिवम्‌-- “प्राजापत्यानां किं भदस्तन्वमुतामिमः। पदुमेदादिवपाककिक्याच्छक्तितोऽनिमः वाजपेये सप्तदशस परजपरिदेवताकेषु पचुषु तद्धेदानुसरारेण वसाहोमो भि- दयत इति वेनेवम्‌ प्रजापतिरेक एव सप्वदशानां पशनां देवता वधा पकेोऽ- पि सहैव क्रियते पदानस्यापि प्रक उप्रक्षणम्‌ पदानिऽपि साहित्यमसति काटथेकः, याज्याया अर्ैचौनस्य तकारुतेन चोद्कःतिदेशात्‌ शाक्यते सह होमः तस्मा्तन्नम्‌ तत्रैव चुथपादे चिनितम्‌- ध्पाजप्येषु कुम्भपदेमैदो नो वाऽङ्गभेदतः भेदो भेवमेषाङ्गरपणादौ परमुलतः » वाजपेये सप्तदशस्‌ पाजापत्यपयुषु कुम्म्पा हद्यदरटस्य वपाग्नपण्याश्च मेदः स्यात्‌ कुतः व्ततश्ङगानां भिलतवत्‌ भवम्‌ पृक्गानां बहूवेऽपि मरोढकुम््दि्ै्पणादौ प्रमृता वस्मा्त्रम्‌ तत्रैव तृतीयपादे विन्तितम्‌- ^ पाजापत्यपरचारः किमाभेवे श्सिसोमतः ऊध वा विनी वोव प्रसवातस््ोमतः आर्भवे चोदकादुक्यासतिभ्थां तद्नन्तरः 1 श्रतिबाधस्तदा तस्माज््ीयो विरूतिततः पृशवो नहि सोमस्य विकारा अविरेषतः उकलात्स्वसोानामुपरिशतमच्ताम्‌ ?

न्न

भृषा०७अनु०७] छष्णयसु्वेदीयतेत्तरीयसंदिता 1 ४६५ ( वाजयेयोपयुक्तस्थविषयमन्वराभिधानम्‌ )

वाजपेये सप्तद्दापाजापृत्यपदयुपचारस्य काठे चतुधा सशयः तव तावद्य भुयोगक्रमः-तृतीयसवोे प्रथममार्भवः पवपानः, ततोैशेव्हपर्यनताः श्तवन्तः सोमाः, ततोऽशसेष्ववदिषटेषु सोमेषु परीरणेष्वमिष्टोमसाम्न ऊष्यमुक्याद्मः सोमविकारा इति एवं स्थिते माजापत्पपरनामा्भवकालि प्रचारः कुषः भरतौ तस्य पञ्युपचारकाटलतेन चोदकपपिरित्यायः पक्षः उपरिष्ठत्तोमानां भाजापेश्रन्तीति वचनेन सोमयहमचारादृष्वः कोठो विधीये यदि भरातः सवनमाध्येदिनसवनतोमेभ्य ऊर्व॑लमार्मवकाटस्यास्तीति योज्येत पदा चोदकेनैव तत्कालप्राप्तेव॑चनामिद्मनर्थकं स्पात्‌ अतसतृतीयत्तवनगतसोमानामुपरीति वक्त- व्यम्‌ यदि तत सर्वसोमानामुपरीति विवक्ष्येत तदा चोद्कमपाप्वः कठो विप्र- कृष्येत ततः प्रत्यासत्तये शखिणां वेशदेवपरहान्तानां सोमानामुपरीति दवितीयः पृक्षः उप्रिषटात्सोमानामित्यिशेषपवृत्ता श्रुतिः कतिषयसोमो ्ैत्विवक्षायां बाध्येत, तस्माच्छल्लवतां तद्रहितानां सोमानामुपरिषदरिष्टोमे यज्ञायज्ञीयसान्ना संस्थिते सति तत्मचारः ई.ई;, तस्य वितिकारत्वासराजाप्त्यपगूनां विरू- विह्पत्वाति तृतीयः पृक्षः सोमविकाराणमेवायं कालः, प्रवस्तु सोम~ विकाराः, तस्माद्विरेषवचनानुततारेण मा्तानां वैरुतानां सरवैषां सोमानामुप- रिष्टासाजापत्यपदयुपरचार इति राद्धान्तः ततैव दितीयपादे चिनिितम्‌-- पूर॑भ्रिकरणे त्पाग आरम्भो बलसामनि कमैरेषनिमेधश्च कर्मान्तरविधिभेवेत्‌ किंबोत्कर्पोऽवशिष्टस्य सारण्योक्तिवदािमः अदृष्टवाक्पमेदि्ैन्पामावेन चान्तिमः » वाजपेये सप्तदशा पाजपत्यानपशुन्ृत्य शरूयते“ तानरथभिरवानुलुजवि, जलसाम्न्याठभते '” इति तेषु सप्तदशसु पशुषु पयंभरिकरणेऽनुष्डिते सत्यतर काटमावी केष उत्स्शब्देन निषिध्यते अश्वमेधे परयंभनिरुवानारण्या- नुततजन्ति इत्यव करमशेषनिषेधस्य संमतिपनत्वाद्वापि तथान सप्तदश पशवः पृ॑मिकरणान्वाः समापनीयाः आटभतिना बलसामकाठे क्मन्वरं विधीयत इति परि वूमः-कममन्तरकिधौ सप्वद्शपदुजन्याष्टद्धिनं रिचिदच्ं कप्त) वाक्पमेदृशच पराप्नुयात किंच ब्रलसाम्न्यारमत इत्यव ववपदेवतयो-

५६६

रभवण।

शरीमत्सोथणाचार्थतिरदितभाप्वसमेता- [१ प्रथमा

( वाजवेयोपयुक्तरधावनमन्त्भिधानम्र ) 1 कर्मान्तरपिधिः सेमवति तस्मातयंमिकरण नन्तरमेव कैम सप्व-

द्दापशुनामाटम्भदििषस्य त्रहसामकार उत्करो विधीयते तथा सत्य्थम्ाप्तः पृभिकरणानन्तरमाविकर्मशेषव्यापरोपरम उत्सगैरब्देनानृचते

इति श्रीमत्वायणाचायंविरके माधवीये वेदार्थपकाशे ष्णयभुरव- दीयौततिरीयततंहितामाण्ये प्रथमकाण्डे सप्मपपठके सृषमोऽनुवाकः ४॥

( अथ प्रथमाष्ठके सप्तमग्रपाटकेऽटमोऽनुवाकः

देवस्याहः सवितुः प्स बृहस्पतिना वाजजिता वाँ जेषं देवस्याद* संवितुः भ॑व बृहस्पतिना वाजजिता वर्षं नाकंर रुहेयमिन््रीय वाच वदतेचं वाज जापयतेन्द्रो वाज- मजयित्‌ अश्वाजनि वाजिनि वाजेषु वाजिनीवत्यश्वान्त- मत्परं वाजय अविते सप्तिरसि वान्य॑सि वाजिनो बां धावत मरुतं प्रसवे जयत वि योज॑ना मिमीध्वमध्व॑नः स्कभ्नीत ( 4 ) काशीं गच्छत्‌ वायवाजेऽवत वाजिनो नो धनैषु विभा अग्रता ऋतज्ञाः अस्य मध्व॑ः पित मादयध्वं ठृपा यात पथिभिदैवयानैः ते नो अर्वन्तो हवनश्रतो दवं विश्व भृष्वन्तु वाजिनः मितद्रवः सहस्रसा मेधसाता सनिष्यवः महो ये रल समि- येषु जश्रिरे रं नौ भवन्तु वाभिनो हवेषु देवः ताता मित्रः स्वकाः जम्भयन्तोऽहिं रक्‌ रकषाभ्सि सनैम्यस्मद्र॑यवन्‌ ( ) अमीवाः पष स्य वानी पूणं रण्यति प्रीवा वद्धो अपिकक्ष आसनि

<{

पषा ०७अनु*<) छृष्णयजुरवैदीयतैत्तिरीयसंहिता 1 ७६७ ( वाजेययोपयुक्तरथथावनमन्त्राभिधानम्‌ )

करत दधिक्रा अनुं सेतवीतवतथामदकाभस्यन्वापनीफण-

तू उत स्मास्य द्रवतस्तुरण्यतः पर्णं वेरं वाति

प्रगर्थिन॑ः ्येनस्येव ध्रज॑तो अख्कसं परि दाधै-

कार्णः सहोजा तरिंबतः मा वाजस्य प्रसवो

जगम्यादा यावांप्थिवी विष्वहभू मां गन्तां

पितरं ( ) मातरा चाऽऽ मा सोमो अगरृतत्वायं

गम्यात्‌ वाजिनो वाजजितो वाज॑ सरिष्यन्तो बाज

जेष्यन्तो बरहस्पतैभीगमवै जिघ्रत वाभिंनो वाजजितो

वाज॑ सषवाध्सो वाजः जिगिवार्सो व्हस्पतैभगि नि

ृदृद्वामियं वः सा सत्या संधाऽप्रथामिनद्रेण समध॑द्‌-

ध्वमजींजिपत वनस्पतय दरं वाजं वि मंच्यध्वमर्‌ ( )॥

( स्कभीत युयवनितरा द्िच॑लारिभच्च ) इति रृष्णयजुवदीयतैत्तिरीयसंहितायां प्रथमाष्टके सप्तमप्रपाठकेऽमोऽनुवाकः॥ < ( अथ पथमकाण्डे सप्मपरपाटकेऽटमोऽनुवाकृः)

सप्तमे रथमन््रा वणिताः। अष्टमे रथस्य धावनमन्ा वर्वन्ते

देवस्याहमितिं कल्यः-“ रथमादिष्ति देवस्पाह९ सवितुः प्रसवे वृह स्षतिना पाजलिता वानं जेषमिति इति

आतिषठत्ारोहेदि्यर्थः वाजजिताऽचजयकारिणा वृह्तिनाऽनुमृरीतोऽहं याजं जेषमनं जेष्यामि

एतन्ल्मगतं ग्रहस्पतिशब्दं बराक्षणजात्यमिमानिदेवप्रतेन व्याच

देकस्या सितुः प्रसवे व्रहस्पतिना वाजजिता वाजं जेषमित्याह सवि- पृस एव त्रह्णा वाजमुज्जयति [तरार कार ३अ०६] हति

छद शीम्ायणाचायंविरवितमाप्यसमेता- [१ मथमकाण्ड- ( बाजपयोपयुक्तरथधावनमन्तामिषानम्‌ ) देवस्थाहाभपि क्षः“ चातव रथचक्रं निभितं ब्ज्ाऽऽरोहति तमत एवानुन्वयते देवस्याहश्सषितुः प्रसवे वृहसतिना वाजजिता वर्षिष्ठं नाकरर्ह- यामिति इति

निमितं निखातस्य काष्टस्पमे स्थापितं, वर्पष्मतिश्येन प्रवृद्धम्‌

ूरवमचवद्व्याच्े--

देवस्याहृः सवितुः परसवे वृहस्तिना वाजजिता वरव नाक रुहेय- मित्याह सवितृपसूत एव व्रणा वरिष्ठं नाकः रोहति [ व्रा० का० प०३अ०६]इति।

विधतते--

चालवाटे रथचक्र निमित रोहति अतो वा अङ्गिरस उत्तमाः सुर खोकमायन्‌ साक्षादेव यजमानः सवर्ग लोकमेवि !? [ब्रा का० १०३ अ० ६] शति।

अत उपरि स्थितादथयकरात्‌, उत्तमा शदरततमाः, सकषदिवाव्यवधानेनैव

विधत्ते

अविषटयति वजो पै रथः वरेणैव दिशोऽभिजयति ( ) » [वा० का० १्र०३अ० ६] इति।

उऊर््वकाष्ठमे स्थात ब्रह्मणा समारूढं रथचक्र मिः परदक्षिणं पावयेत्‌ रथस्य वजांशताद्रजलम्‌ वचचान्यताऽ्नातम्‌--'‹ रफयसतृत्तीय^ रथसतुतीयं मूपसुतीयम्‌ » इति भतो भ्राम्यमाणेन वजह्ेण रथयकरैव सर्वासां दिशां जयो भवति।

विधतते-- वाजिना साम गायते अनं पै वाजः अनमेवावस्नये बार का० १प्र०३अ० ६] इति।

वाजिनामनाधिनां शाघन्दरे दर्यः

क्षण इदं गानमित्यापस्तम्वः स्षटयति--“ जैदुम्बर रथवक्रं बकषाऽऽ~ > रोहति तमाह वाजिना\ साम गयिति तस्य चकं निः पदक्षिणमावर्यति, `" ताऽप बहला गायति !› इति

न्धि यत्साम तदु्क्ञा गायेत्‌ अनपरसतु सामविदेष्‌ः

च. उदावृतमाः।

परषाऽअनु०<] ष्ण सुर्वदीयतै त्तिरीयसदिता ७६९ ( वाजेपयेपयुक्तरयधावनमन्त्रामिधानम्‌ )

इन्द्रायेति --“ आघ्नन्ति दुदुभीन्त॑मदन्ति वाचः संभरवदिता वाचोऽनुमन्तयत इन्द्राय वाचं वदवेनद्रं दां ज।पयतेनद्रौ वाजमृजपिद्धिपि » इति

यागलक्षणेन परधयेण योगा्जमान इन्दस्तस्मा इन्दाय हे सम्या व्राह्णणा आद्ीवदिरपा शतां वाचं षत इन्र यजमानं वाजं जापयत अनयिषये जयं पापरयत अयमिन्द्रो यजमानो वाजमनमजपिनयतु

सोऽयं मन्त्र आपस्तम्बेन दुदृभिवादने विनियुक्तः--“ इन्द्रम वाचं वद्तेति दुदुभीन्स५ हृखादयन्ति *” इति

तमेतं ददुभिवातं विधातुं मस्तौति--

^ वाचो वष्मं देवेभ्योऽपाक्रामत्‌ तदनसतीन्पाषिरत्‌ तेषा वाषनस- विषु वद्ति। या दुदुभो। वसमादृदुदुभिः स्वां वाचोऽतिवद्ति [ ब्रा० का० ११० ३अ० ६] इति।

वाण्देवताया वर्म नादालकं पधानशरीरं, तस्य प्रवेशाद्यं दुंदुभिः सर्वा मनुष्यवाचोऽतिकम्य ध्वनिं करोति

विधत्ते--

ददुभीन्समाध्नन्ति परमा वा एषा वाक्‌ (२) या दुदुमौ प्रमथेव वाचाऽ्वरां वाचमवरन्धे ! अथो वाच एव व् यजमानोऽवुन्ये [ बा का० १० ३अ० ६] इति।

मन्तगवमिन्द्ियपदं वाजमनयिदित्येतच ग्याच्े--

इन्द्राय वाचं वदनं वाजं जापयतेनदो वाजमजयिददि्याह एष वा एतरहि; यो यजते यजमान एव वाजमुलयति » [ त्रा का० ३अ० ६] इति।

अश्वाजनीति कलः“ अथास्मा अश्राजनिं मयच्छति अश्वाजनि व~ जिनि वाजेषु वाजिनीवव्वश्वान्तमत्सु वाजयेति '› इति

असमै यजमानाय अशमजति क्षिपतीत्यचवाजनी कशा सा विजयेना- नप्रदताद्वाजेनी वाजिन्यो वेगवत्योऽशवगतयस्ता अस्याः कशाया इति वा- जिनीवती यथोक्तगुणयोपरते हे कशे वजेष्वनेषु निमत्भूतेषु सत्सु लमध्या- न्तमत्सु युधेषु वाजय गमय [बाणेन] भयं मनवः सष्टववुदृध्योपकतः

ब्रीनविषेयान्विषत्ते-

९७

५७३ शरीमत्सायणाचीर्यविरचितभाप्यसमेता- [थमकाण्ड-

( वाजयेयोपयुक्तरथधावनमन्वामिथानम्‌ }

« सप्तदश प्रव्याधानानिं धापनि सप्तदश स्तोत्रं मति सप्तदश सप्तदश दीयन्ते ( ३) सप्तदशः प्रजापतिः प्रजपितेराप्यै [त्रा का० ११र०३अ०६] इति)

कर्ण बलाधिक्येन विष्यन्ते मुच्यनये बाणा यावतलरिमाणेषु देशािरेषेषु तावत्ररिमाणा देशाः प्रवयाधाः ते सप्तदृशसंख्याकाः तेषामन्तेऽवधिल्- ध्ोतनाय काबिदैदुम्बरी शारा निखन्यते वक्तायुक्तोऽधिराजिः तलर्यनतं स्थारूढा धवियुः। असिमन्वाजपेये सामेदपरसिदधं यतस्तं ततसप्तद्‌ शरंल्याका- व्तियक्तं भवेत्‌ वदावृततिपकारर्तवष्टमपपठके समिधमातिषठित्स्िननुवाके वा- णोदाहरणेन सष्टी करिष्यते दक्षिणातेन दतव्यानां रथादीनां गोरतान्ता- नां व्याणां मध्य एकैकदृन्यं सप्तद्‌शसंख्यायुक्तं दयात्‌ तच्चाऽभस्तम्बो दशयति“ दक्षिणाकलि सप्तद रथान्ददाति सप्तदक्ानासि सप्तद्शाधान्त- प्तदच हस्तिनः सषदश निप्कान्सषदश दाश्यः( सीः ) सप्रदशाजाः सप्‌ -शवीः सपदद वासांसि सदृश गवां शतानि » इतिं यद्यपि स्वोमवरिशेषवि- पददरम्परेष्याविधेश्च नायमवतरस्तथाऽपि गन्तवयदेशविरेषसंख्पाविषिपसङ्केन कदुमयं परिहितम्‌ तथा सेकेनेव सदृशः पजाप्तिरित्यनेनार्थवदेन विधि- जयस्य सोतुं शक्यतात्‌

अवाऽसीति करसः-“तया यथायुक्तमशवाश्षिपति अर्वाऽ्तीति दक्षिणं सरसीति मध्यमं वाज्यसीतयुच्रम्‌ ? इति

अवीदोऽश्रनापिविदेषाः तदेवाभिपरतयान्यनाऽऽम्नायते-“ हयो देवानव~ हदर्वाऽरान्याजी गन्धवान्ो मनुष्यान्‌ » इति 1 वामदक्षिणयोरशरयोमश्य पयं मसायं तयोमेध्ये सम््ास्यजातिविंषोपेम युञ्ज्यात्‌

जीसन्दिवतावयक्मेण सौवि

अवा सिरि वा्पसीत्माह अशिवां अवा वायुः सिः आदित्यो वी एताभिरेषास देवतामिरैवरथं युनक्ति » [ ब्रा० का० मर०३अ०६)] इति।

पूष धुषा युनक्तीत्यतर म्नो विहितः दृदानीं रथयोमे विधत्ते- ` 'षठवाहिनं मुनि प््टिवाही पै देवरथः देवरथ युनक्ति (४) + [त्रा का ११० ३अ०६] पि।

[न

११ [१

पषा ७अनु°८ ] छृष्णयजुरवदीयतैततिरीयसंदिता ४७१ ( वाजपेयोपयुक्तरयधावनमन्त्रामिधानम्‌ ) पष्टिः पाद्योपेतो मोजनपत्रस्याऽऽ्ारस्तददेालिभिरवहवापि परिवाह अत एवोप्रिषद्ष्पते-“ जयोऽया भवन्ति रथशतुथैः » इति वाजिन इति करपः-“ अधेतानाभि्तो विख्यापयतति वाजिनो वाजं धावत मरुतां परसवे जयत वि योजना मिमीष्वमध्वनः स्कभ्नीत काष्टां गच्छ तेति» इति हे वाजिनोऽा वाजमनं संपादयितुं त्वरया धावत मरतामनुक्ञायां सत्ा- मनं जयत विदेषेण बहून्यपि योजनानि मिमी्वं शीत्रधावनेन प्रिभिवा- न्यसपानीव कूरुत कंचा्वनो मागन्स्किभ्नीत स्कम्भयत दीष्रगत्या पीडि- तान्कुरूत कष्टामध्वसमापषिमाजिदिरो गच्छत भसिमन्मन्वे पथमभागं पतीकवेनोपादाय चतुर्थमगि काष्टाशब्दं व्याच्े- ^ वाजिनो वाजं धावत काष्टां गच्छेत्याह सुवर्गो बै रोकः कष्टा सुवर्गमेव टोक़ यन्ति » [त्रा कार १प्र०३अ० ] इति दिग्विदोषं विधातुं पसोति-- सवर वा एते ोकं मन्ति आजिं धावन्ति» [त्रार का $ भर ६अ०६]इति। विधत्ते-- प्राश्ो धावन्ति पाड्षिहि सुवर्गो ठेकः [बाण का> म०३अ०६] इवि पाञचः पू्वाभिमुखाः देन्दवात्छमंस्य प्रामितितवम्‌ कर्पः--“ अथ रथान्धावतोऽनुमन्तयते वाजेवाजेऽवत वाजिनो हवि चतसृभिरनुच्छन्द्त्‌ » इति ततरेयम्क्प्थमा-- वाजेवाज इति हे वाजिनोऽशवा वाजेवाजे तत्तदलनिमित्तं धननिमिततं नोऽस्मानवत विप्रा ब्राज्ञणवत्स्नानेन शुद्धा अमरता मरणरहिवाः श्रमरहिता ~ ऋतज्ञा ऋतं सत्यमस्य गन्तव्यदेशं जानन्तः तादगश्वाभिमानिनो हे देवा अस्य मध्वः पिवित, धावनासूर्ै पवाचवप्रप्यमाणं मधुसमानं नेवारचर्पसं पिवत पीला मादयध्वं दष्टा मवत ततस्तृषा; सन्तो देवनः पथिभिर भ्रति यत।

७७२ श्रीमत्सायणाचाय॑विरवितभाव्यततमेता- [प्रथमकाण्डे ( बाजपेयोपयुक्तरथघावनमन्तामिधानम्‌ ) अथ द्ितीपा-- तेम इति। तेऽ्था अर्वन्तो गतिकुश्टा हवनभुवोऽदावानमोतारो वाजिनोऽनवन्तो पिभ संवैशपि हवमाहूवानमसद्चनं यृण्वनतु अथ तृतीया-- मितद्रव इति महान्तमपि पन्थानं मितमलमिव दवन्ति गच्छन्तीति मितद्रवः सहसाः सहस्य महतोऽ्राशेः सनितारो दातारः मेधसाता यज्ञस्य प्रदातारः सनिष्यवः सनि दव्यदानमघ्ाखिच्छनतः इटृशा येऽथाः समिथेषु सेगरमिषु महो रनमत्यधिकं रोधनं जम्रिः इतवन्तस्ते वाजिनो नोऽस्माकं रो भवन्तु सुखकरा भवन्तु अथ चतुर्थी-- देवताता इति देवतात! देवानरहनयीति देवतातयः मितद्रवः पवत्‌ स्वकः रीमधावनेन सृष्टवर्चनीपाः, ते वाजिनोऽिं वृक रक्षसि सर्पवद्रण्यश्- वदूवाधकानराकषसाजुजम्भयन्तः, वर्णव्यत्ययः सनेमि किप्रमेवामीवा रोगान दययवननस्म्तो वियोजिववन्वः। तदेवमध्यापकसपदायमनुसूत्य मन्वचतुषटयै विभक्तम्‌ बैौषायनाचार्थसु ते नो अरवत इत्यादा दृवे्विलयन्त एक एव मन्त्र इत्यभिमरय तरथा भेष स्य वाजीत्पारिकामूचं चतुषटयेऽ्तमविामास वदीयपरसतु-- एष स्य इति थीवायां कक्ष आस्ये तत्तदुधितरल्ुविरेभेरवदः सनष स्य वाज्येषोऽधः क्षिपणि तुरण्यति कशां त्वरमति, बहुधा वद्धत्ादथं मज्ञ- पितुमिवस्ततो गच्छति, कैदााऽधः रीं धावतीत्यर्थः दधिक्रा धारका- नमर्गावरोधकानाषाणादीनप्यतिक्रामन्करतुं सादिनोऽभिप्रायमनु संतवीतवत्सम्यग्‌- नुसेदधानः पथां मार्गाणामह्न॑सि उक्षणानि कुरिडानि निम्नोनतानि वाज्य न्वपनीफणदूनुकमेणजंलं समलं चाऽपद्येसतुरण्यतीति पूर्ववान्वः कृरपः-“ स॒ वथसे रथभेषमाचक्षत आधरीमर एतां जुहुत स्मास्पदरवतसतु- रण्यत इति » इति # प्दस्तु-

क, ष. ड, च. "रे जित कृ. घ, उ, कशायास्तस्याः दी" स. कञायास्त्वस्याः शी

धपा ०७भनु ०८] छृष्णयनुरवेदीयतैतिरीयसंहिता 1 ५७३ ( वाजेययोपयुक्तरथथावनभन्त्राभिधानम्‌ ) उत स्मास्येति उप स्मापि द्वतो गच्छवसतुरण्यतस्वरयतः परगरधि- नोऽधि प्राप्तु काङ्क्षतोऽ्या्स्याद्कतं शृङ्गारविहनं वललचामरादिकं परि स~ वैस्मिनपि देहे वतैमानमनु वाति गच्छन्तमशवमनूल्धिप्ततेन दृश्यमाने गच्छति कस्य किमिव वेः पक्षिणः पर्णं पृष इव यथा तरया गच्छतः पक्षिणः क्ष उस्सिप्तो ग्छनवरोक्पते तथा धावपोऽधस्याठकारख्पं॑वल्लवामरादिकं विस्ष्मवटोकयेते पक्षिमाषस्य पणैमङ्कमसस्य दृषटन्तवेनामिहितम्‌ चीवधा- षने धयेनदृ्टान्त उच्यते प्रजवो गच्छतः श्येनस्येव दधिक्राव्णो धारकप्वता- द्यतिकामिण ऊर्जा सहात्यन्तबेन सह तरिवतो भृशे तरोऽस्येति योज्यम्‌ आपृस्तम्बस्वेवमाह-“ वाजिनो वाजं धावतेति चतप्मिधौवतोऽनुमन्नयतेऽ- धिरेकाक्षरेणेति धावत्सभ्नतीर्यजमानं वौचयतति लक्षणं प्राप्योदश्च आवृत्य पद्‌- क्षिणमावतैन्ते मितदरव इति चतसूमिः प्रत्याधावतोऽनुमन्वपेते » इति वाजिनो षि योजना वजेवाजे ते नो अर्वन्त इति चतरः

प्रधाकतोऽनुमन्वरणं विः

चततनभिरनुमन््यते चतलारि छन्दारि छन्दोभिरषैनन्ुवर्ग ठोकं गमयति (५) [त्रा का० १० ६अ० ६] इति।

गायती विष्ननगत्यनुष्टाषेति च्छन्दसां चतुष्टयम्‌ उदङ्ुसतेनाऽभवृ्त विधत्ते

मरवा एतेऽस्माह्लोकाच्च्यवन्ते | आजिं धावन्ति उद्‌ आरषनते अस्मादेव तेन रोकानयन्ति [ता० का० १प्र० ३अ० ६] दृति।

कस्पः-“रथविमोचनीये जुहोत्या मा वाजस्य प्रसवो जगम्यादिति" इति

परस्तु-

मा वाजस्येति। वाजस्पालस्य प्रसव उतत्तिमां प्रत्याजगम्धादागच्छतु | चावाष्ठथव्यौ विशदम्‌ रुत्लस्य गतः सुसं मावयन्तौ(तयौ) मामागच्छता- मू | पितरा मातराऽस्मदीयः पिता माता मां त्यागन्तां चिरजीविलाय समा- गच्छताम्‌ किंच सोमश्वामृत्वाय मम्‌ देवत्वजन्यने मां पत्यागम्पादागच्छतु «अपाम सोमममृता अभूम इति हन्य शरतम्‌ ` विधत्ते

धरयविमोचनीये जुहोति पिष्टे » [्र० का०१प०३ अ०६] इति।

१क.च. ड, च. वाजयति।

५५४ श्ीमत्सायणाचा्विरवितमाण्यसमेता- [१ पथमकाणड- ( वाजययोपदुक्तरथधावनमन्वािधानम्‌ ) श्थाविमोकेनाश्वानामायासं परिह स्वये प्रतिष्ठितो भवि मन्त वाजपसवेकतेरमिपायमाह- मा वाजस्य प्रसवो जगम्यादिल्ाह अनं पै वाजः अचमेवाव- चन्ये» [ब्रा० का० १० ३अ०६] इति। इतै; पोडशर्थेषौवद्भ्यः रष्णख्दानं विधातु मस्तौति- यथालोकं वा एत उ्जयन्ति आनि धावन्ति (६) » [ बार फा० ११० ३अ० ६] इवि। ये रथान्तरवर्विन आजि धावन्ति, एते यथाटोकं पथास्थानमुनयन्ति 1 यस्िन्यसिन्स्थनि मो थो धापत्यसावसौ वत्तस्थानं जयवीत्यथेः विधत्ते छृष्णरं ष्णं वाजसूदृभ्यः परयच्छति यमेव ते वाज टोकमुजयनि ! ते परिक्रीयावरुन्धे ? [व्रा का० ११० ३अ०६] इति। यवघ्रपपरिमितं सवर्णं रष्णटम्‌ वाजमनमुद्िष सरन्ति धावन्तीति वाज- सतो रथान्तदवर्विनः अत एवाऽभृस्तम्बः- £ यज्ते यजमान आरोहति वाजसृत इतरान्रथान्‌ इति एकैकस्मै वाजस्त एकं रष्णठे द्यातेन तैः सेपादिवमनं निवासस्थानं परिक्रीय स्वाधीने करोति तान्रोडश रष्णठानपुनराद्यिकीशत्य बहणे दानं विधत्ते एकधा ब्रह्ण उपहरति एकयैव यजमाने वीर्य दधाति; » [बा का० १० ६अ० ६] इति। चरं विधात भरस्तौति- “देवा वा ओषधीष्वाजिमयुः ता वृहस्पतिरुद्जयत्‌ स॒ नीवारानिरवृ- णीव तीवाराणां नीवारत्वम्‌ [बा० का० ११० ३अ० ६] इति। यथा पूर्व प्रथमतो वाजपेषयामाथमानि धावतो वहसपतेभैयस्तद्द्राप्योष- धीषु सारसीकारायाऽभनिपाप्तौ वृहसापिजैयं पाप्यौपीषु सारतेन नीवारान- न्याम्य ओषधीभ्यो निष्छप्यावृ्णीत निःरेषेण वृतत्वानीवारलं सेषचम्‌ विधत्ते

भरपार्ज्अनुन्] छप्णयज्वदीयतेत्तिरयसंदिता ५७५ ( वाज्येयोपञुक्तरथधावनमन्यामिधानम्‌ ) नेवारशवरुमैवाति ( ७) एदे देवानां परमम्‌ यचीवाराः परेषा स्मा अनायेनावरमनादयमवरुन्धे [ ब्रा० का० प्रण ३अ० ६] इति शात्यादिम्योऽ्यन्तपूततेन नीवाराणां देवानतम्‌ चरोः परिमाणं विधत्ते £ सुदृश शरावो भवति सप्तदशाः परजापतिः प्रनापतेराप्यै " [ ना० का० ११० ३अ० ६] इति। 0 चरोः सपदृशरारावपरिमिततं पूरव त्चारविधौ व्याख्यातम्‌ चरुनिष्पादनोपयुक्तं दव्यविरेषं विधत्ते- “क्षीरे भवति सचमेवासिन्द्धातिः वा का०१ १० अ०द]§इति। रुचं स्वादुवम्‌ | निष्मने चरौ धृतष्ठावनं विधत्े- ^ सर्पिष्वान्भवति मेध्यलाय » [त्राण का० १प्र० ३अ० ६] इति। एतदेवामिपत्याशवदेवानुदिश्यास्य मध्वः पिवत माद्यध्वमित्यस्य मन्तस्पार्थो व्याख्यातः चरैर्दववां विधत्ते- ^ बा्हसत्यो वा एष देवतया (८) यो पराजपेपेन यजते बाहंसपत्य एष्‌ चरः? [ता० का० प्र ३अ०६] इति। कर्ैव्य इत्यध्याहारः वाजपेययाजिनो वरहसपतिर्देवतेति तवत्यचरोरपि सा देवता युक्ता वाजिन इति कलमः-“तमतान्पजुजोऽ्ावव्पियति-पाधिनो वाज जितो वाज सरिष्यन्तो वाजं जेष्यन्तो वृहृस्पेर्मागमव जिघतेति इति धाजनितोऽनं जेतुमु्ता वाजिनो हेऽ वाजम जेतुमाजिमुद्िश्य सरिष्य- न्तो धावनं करिष्यन्तो वाजमनं जेष्यन्तो यूं वृहसतेर्मागभिमे चरुमवजित्रत वाजिन इति कलः-“ यजुयुजेऽान्यत्याधावतोऽव्ापयति-षाजिनो वाजजितो वाज ससृवा ऽसो वाजे जिगिवास्सो वृहस्पेमागे नि मुवि, इति। यजमानार्थं स्थे यजुिभरनैर्योजनीया अवा यजुयुनः। ससुवांसो धावनं कत- वन्तः जिगिवां्नो जयं कृतवन्तः निमृ शुद्धा भवत भप्स्तम्ब मते बु जिगिवाश्स इयन्त मन्तः वद्ैपूरणाय वृहसतेमागमवनिमेति पूव

७७६ श्रीम्सायणाचारथविरचितभाप्यसमेता- [पप्रथमकाण्डे- ( बाजयेयोपयुक्तरथाकभियमन्नामिधानम्‌ )

स्मान्मनवादनुवत॑नीयम्‌। अविटमागो मनतान्रं, तस्म विनियोगं एवाऽऽह- (वृहस्पेमोमे निसूहट्षपिति पप्रोथषु लेपान्निमा५ इति प्मोथा ओष्ठाम्ाणि। आनिधावनासुरा प्थाचवघापणं विधत्ते जशवान्सरिष्यतः सहपशवावधापयति } यमेव ते वाजे छोकमुन्नयन्ति 1 तमेवावरुन्धे » [ब्रा का० ११० ३अ० ६] इति। इये इति कल्पः-“ अथ रथानिमुच्यमानाननुमन्नपते-ृयं वः सा सत्पा सेधाभ्ूवयामिन्ेण समधदुष्वमिति » इति हे रथा बो युप्माकमियं सेधाऽऽजिधावनप्रविज्ञा सा सत्याऽूत्‌ यां पवि- ज्ञामिनदेणानुथुहेण समधट्ध्वं सम्थग्धारितवनः। इन््रानुमरहायेवेनस्य वनोऽ सीति रथन आम्नतः अजीनिपतोति कलपः- दृदुभीनवस्यतेऽनुमन्धयते-अजीलिपत वन स्पतय इन्दे वाजं वि मुच्यध्यमिति » इषि हे बनसतयो वनस्पपिविकारा दैदुभय इन्दं पागख्वामिने वाजमनगृष्््वा- जीनिपत यथा जितवान्मवति तथा जितवन्तः तादृशा यूयं पूवे यत्र बद्धा स्ततो विमृच्यध्ं विमुक्ता मवद बन्धनपदेशस्वापर्तम्बेन इितः-ृक्षिणस्यां वेदिश्रोण्यां सप्तदश दुदभीन्यवध्नातीति » इति विधत्ते अजीजिपत वनस्पतय इनदरं वाजं विमृच्यध्वरिवि दुदुमीविमृश्वति 1 यमेव ते वाजे टोकमिन्दिवे दैदुभय उजयन्ति तमेवावरुन्धे (८ ) ›› [ व्रा० कार ११० अ० ६] इति।

अव विनियेगरेग्रहः- ^ देवाऽऽरेहेदृथं स्वामी त्रह्रोहणमन्बणम्‌ देवतीन्दा ददुभीनां पोषोऽवान कशाम्रहः अर्वाऽतीति विरमनैरयुनकतमशरवयं रये वाजीलयतनवयेव चतुमिषौकतो रथान्‌ मिेत्याभिश्रतसुभरि्तान्पत्याधाववो रथान्‌ मा स्थविगकयाख्यं जुहुषाद्वाजिनदयात्‌ गतेः परोपरिशच वाप्येचरमधकान्‌ वृहादिजिघ्रतेनतो द्वितीयेऽ्यनुषंन्पते

नीः

(ह,

रपां ०८अब्‌ ०८} षृष्णयजु्दीयतैत्तिरीयसेदिता ७७७ ( बाजपयोपयुक्तरथधावनगन्त्राभिधानम्‌ ) वृहेति मार्ट बोणायागिये तु रथमन्नणम्‌ 1 अजी दुदुभिमन्वः स्यदिकविंशतिरीरिवाः ५॥ ›› इति अथ मीमांसा कदामाध्यायस्य तृतीयपादे विन्तिवम्‌- यजुुकतोऽ्वयुभागं बाधते यमयतयुत | माधः पाकाववनेवं पक्षे पापतो नियम्यते » वाजपेये श्रुपते-“ यजुर्युक्तं रथमध्वथ्े ददाति » इति। तस्यायमर्थः रथशकटदासीनैष्कादीनि सदश द्रव्याणि परारुतगवाश्वादिदक्षिणाद्रव्यवाध- कान्यत्र विहितानि तेषु प्रतिद्रव्यं सपदशरख्या विहिता ततो रथा; सदश तेषु मुख्यं रथं यजमानारोहणयेन्दस्य वजोऽसीत्यादिभियं दोक मेन; सन्नी करोति सेध्यं यनुक रथः तं दकषिणाकटिश््वयवे दद्यादिति } पराकाशावध्व्यवे द्दातीलन्न य॒था वेदकपापस्याध्वयुमागस्य वाध एवमतरापि। ननु सषदशादव्यविधनिनेव पारतदरव्यवाधः सिद्धः। बाढम्‌। तथाऽ प्यधिनः पादिन इत्यादिसमाख्याप्रापिता विषमविभागविरेषक्छप्तिम बरव्यान्त्‌- विधिमत्रेण बाधितुं शक्या विरोधिनो विधान्तरस्याविधानात्‌ अवश्रोदृक- भ्रोप्ता येयमध्व्योमांगविरोषव्प्तिः सा यनुयुक्तरथरूपभागविरोपिधिना बाध्येते तस्मादध्वर्योनं रथान्तरमागोऽन्ति नापि शकटदास्यादिमाग इति पूर्वः ¬) पृक्षः नैतदुक्तम्‌ 1 पाकाशदशन्तवषम्धात्‌ अत्यनतममाप्तौ हि माकायौ तत्र विधेयो नुर्यक्तरथस्तु पक्षे प्राप्तः तथा हि-प्तदश रथान्ददावी्यकते कस्य को रथ इति वीक्षायां यजमानेष्छाया नियामकतायदूऽ्व्यवे तं दातु- मिच्छति तदा परामोति, यदा नेच्छति तदा प्रामोतीति पके प्रानः ततो यनु्ुक्तो यो रथः सोऽध्वय॑वेऽवश्य देय इति नियम्यते अतो कस्याप्य- नेन बधः) ततैव दितीयपदि चिन्ितम्‌- शरैः सप्तदृशभिरयश्रंस्तत्र मृष्टपः चलाः सन्ति नो बत स्परादेकं मृषटिसंख्ययोः

१क.स. घर, ड, रमा" क. व. ड, च. भ्रातेव |

८७८ श्रीमत्सयिणाचाय॑विरचितमाष्यसमेता- [धमकाण्डे ( वाजययोपयुक्तस्थधावनमन्त्ा पिधानम्‌ ) तत्किमाश्नोदितलवाच्छरावापूरणान सः { द्वितीयोऽस्ति वेनैव द्वेषि बाधगोरवात्‌ तृतीयोऽस्ेकठोपेऽ(पोऽ )त धर्मः संख्यैव दुप्यताम्‌ 1 करियायोगान तदर्मः पाथम्यात्साऽनुगृताम्‌ प्रतौ ^ चतुरो मषटीलि्वपति ? इति मुष्टित्ख्ये श्वेते वथा बाजे विरुतिर्पः सम्तद््ाररावचरुः शतः। तत्र चरौ मृटिरं्ये दरे अपि वियते वा द्वे अपि विधते भहोखिदुमयेरेकमस्यन्यनास्ति यदैकं दापि कि मुष क्रिवा संस्थेवेति संशयः चोद्कमाप्मुमयमस्तीत्ायः पृक्षः माप्नोति चतुभष्टिभिः सप्तदशदारावपूरणे समथस्य चरोरनिषपत्ते; पक्षो $ युकः ताहि पुटिसंसये दे भपि बाध्येते इति इ्वितीयः पकषोऽस्विति वेने वम्‌ एकरथेनैव पूरणामावपरिहारे सिदे सति द्रयोकाधि गोखम्रसङ्गात्‌ नन्व्नोपदिष्ेन शरावद्रव्येणातिदिषटं मृषिद्रव्ये बाध्यते, तथा सप्तदृशसं्यया चतुःंरुया बाग्यत इत्युमयवधोपववंमावी भेवम्‌ मिलविषरयतेन वाधारत- वात्‌ शरावसप्वदरत्े यागसवदे मृटिचतुःसंख्ये तु नि्वापसंबदे इति विषयभेद; कथ तहत वाधपरसङ्कः। अन्पथाऽनुपपत्येति वदामः अनुपप त्ति पूरणासंमबेन दशिता पूरणे देकवधिनापयुपपयते पषटिवाधे यथोत चतुःसंस्येपितैः कूडवाद्मिः पूतिः स्पात्‌ पतुःसंख्यावधि यथोदितमधिकर- ख्येपिनगषटभिः ूरवभैमिष्यति एवं तर्ेकटोप इवि तृषीयः पृकषोऽसतु त्र सेख्या धर्मः, मुम तथा सति मृष्टो उप्ते सति निराथयस्य धर्मस्यापि सख्याटोपोऽप्यवश्ंमावी संस्यायां तु टम्तायां मष्टिः दाकनोत्यवस्यातुम्‌ तस्मातसख्येष इुप्यतापिति प्रप्ते वरमः-चतुःसेख्या तावन मुषिमिऽ्येति, कमेकारकवायिद्वितीयापिमकयन्तस्य चतुःश्दस्य + सह्‌ कमैकारकेण निव पृिधाुना सहान्वयात्‌ अवः संख्या मुष्िर्मः पर्णिका न्वयेन तु पृष्िषिरोषणं मविष्यति संरूपामुष्टयोः कियारबन्धे समानि सत्यपि भधमशरततातसामगूहते, परमशरुवलेन दुरो मुषिगौध्यतं इति रादरानः ४.

+ सतः

१क.ष. ड. च. क्तः। सत

भषा०७अनु ०९] = छष्णयजुरवदीयौतत्तिरीयसंहिता ५४७१ ( बाजपेयविषयसूूपारोहणाभिधानम्‌ ) इति शरीमत्सामणाचायंविरदिते माधवीय वेदर्परकाये कृष्णपुर दीयतैचतिरीयरेहिवामा्ये प्रथमकाण्डे सप्तमपपाठकऽ- एमोऽनुवाकः <

( अथ परथमा सप्तमप्रपाठके नवने।ऽनुवाकः ) ्त्रस्योल्व॑मसि क्षस्य योनिरामे जाय. एदि. खवो रोहाव रोहाव हि सव॑रहं नावुभयोः सवो रोक्ष्यामि वाज॑श्च प्रसवश्चापिजश्च कुश्च सुव॑श्च सधां व्यश्चि- यश्वाऽऽत्यायनश्चान्त्य॑श्च भौवनश्च युव॑नश्चाधिपारिशच आशयेन कल्पतां प्राणो यज्ञेन कल्पतामपानंः ( ) यज्ञेन कल्पतां व्यानो यज्ञेन कल्पतां चश्चेनं कल्य- ता श्रोत्र यज्ेनं कल्पतां मनौ यज्ञेन कल्पतां वाग्य- ज्ञेन कल्पतामात्मा यज्ञेन कल्पतां य॒ज्ञो यज्ञेन कस्प- , तार सवदैव अंगन्मामृतां अभूम प्रजातेः प्रजा ` अभूम समदं प्रजया सं मयां भजा सम रायस्पोषेण से मयां रायस्पोषोऽ्नांय त्वाननायांय त्वा वाजाय त्वा वाजजित्यायै त्वाऽत॑माकि पृष्ठिरसि भनन॑नममि ( २)। ( अपानो वाय नव॑ ) इति रृष्णयनुरवदीयतैकतिरीयसंहितायां प्रथमाष्टके सप्तमप्रपाठके नवमोऽनुवाकः

(अथ प्रथमकाण्डे सप्तमपपाढके नवमोऽनुवाकः) अष्टमे रथधावनमुक्तं नवेपे युपारोहणमुच्यते ्षत्रस्येति कर्पः-“ अथ यजमानं तार्प्यं प्रापयति क्त्रस्योल्मम- सीति दुर्ममयं प््नीम्‌ इति

४८९ श्रीमत्स्ायणाचार्थनिरवितमाप्यसतमेता- [१भथमकाण्डै- ( वाजपेयविषययूपारोहणाभिषानप़ ) धृतां वलं वार्यम्‌ कतरस्य राजस्थानीयस्य यजमानस्य गर्भवेनोषचयं- माणस्योल्वमावरणमास उस्ववृतो गर्म इति छन्दोगा आमनन्ति हे दुर्ममय पट कषत्रस्य राजमहषीस्यानीयस्य परली शरीरस्य योनिरसि शीतनिवारणका- रणमपि वदेतवाशषानद्रयं विधत्ते तार्यं यमाने प्रिषापयि यचो तार्य येवैन९ समर्थयति दरममयं परिधापयति पिष वै दमौ पुनायेवेनम्‌ वाजे वा एषोऽवरर्पसते यो वाजेषेन यजते ओषधयः सङ पै वाचः यदमैमयं परिधापयति » (3) वाजस्पवरुधे » [व्ा० का० प्र ३अ० ७] इति। ताप्यस्य यजञसापनलाचज्ञलम्‌ एवं पलीदेहम्‌ वाजेपेययाभिनीऽनावरोष- कामिन ओषपिल्पदर्ममयेनानमवरुदधं भवति जाय एहीति कल्पः“ भथ जायमानमन्वयते जाय एहि स्वो रोहावेति, रोहाव हि सुविीतरा प्रत्याहाहं नावुभयोः सुबो रोक्ष्यति यजमानः इति सषटर्थो मनः एहीत्याहयानस्य तासर्यमाह- “जाय १६ समो रोहवित्याह। पलिया एवैष यज्ञस्यान्वारम्भोऽनवच्छितयै » [बाण का १० ३अ० ४७] श्ि। आह्वानेन यजमानस्य बज्ञारम्भमनु पल्या अपि यज्ञारम्मे पपि यज्ञोनव-~ च्छिनो भवति। ूरमनवैः स्वगतेन निहपितस्याऽरोहणीयस्य यूपस्य चोदकधापं पररिमण मपह परिमाणान्वरं विधत्ते स्द्शारलि्पो भवति सप्तदशः परनापतिः प्रजापराण्यै [ब्रा कार प्र ३०७] इति। चेतरविात्यह्गृटीपरिमितोऽरालिः। सप्तदशसंर्पाका अरलयः परिमाणं यस्म सूपस्येति विग्रहः अन्यदूगुणदयं सपर्य विधते - ^ तुपरथतुरभि्मवति » [ब्रा० का० प्र ३अ०७] शती। इतरेषां यूपानामगरे युङ्गस्यानीयः कष्टशेषोऽणीयांश्वषाठपरतिमोकायावशे- ष्ये, सोऽस्य नास्तीति तूषरतभ्‌ अशभिलमपवदितुं उतुरभितम्‌

+

भरपा०७अनु ०९] छृष्णयनुर्वदीयतैत्तिरीयसं दिता ८८१ ( बाजेयविषयचरपारोहणामिधानम्‌ ) चषारनामकस्य युपकटकस्य दारमयतापवादाय विधत्ते % गोधूम चषादम्‌ वा एते ब्रीहयो यवाः यद्रधूमाः ( )। एव~ भिव हि प्रजापतिः समृद्धये अथो अमुमेवास्यै खोकमनवन्तं करोति [बार का० पर ३अ० ७] इति।

गौमं कुयादिति देषः मथा बीदिम्यो यवेभ्यश्च गोधूमानां रोके परश स्तत्वमेवमेवान्येभ्यो देवेभ्यः प्रशस्तः परजापतिः किंच मोधूमसपत्या खरगोऽ- जवान्भवति

सूपस्य वेष्टनं विधत्ते--

वासोमिरव्टयति एष पै यजमानः यद्रपः सर्वदेवत्यं वासः स~ भिनं देवताभिः समधेयति अथो आक्रमणमेव तत्सेतुं यजमानः कुर्ते रुवर्मस्य रोकस्य समष्ट्यै » [ ना० का० १य्र०३अ० ७] इति।

वाससां संख्यामपस्तम्य आह--“ रशनाकाठे सपद्शमि्वासोमि्यूषं वे्ट- याति » इति

वासां सर्वदेवत्यतमपेसतूषाधानापितयादौ सोमिकरीक्षामकरणे विस्पष्टम्‌ आक्रमणं खगौरोहणं सेपानसदटशम्‌

कलपः--^ आहवनीये जुहोत्यन्वारब्धे यजमान वाजश्च प्रसवशरेति दादश सुवाहुतीः » इति

पाटस्तु-~

वाजश्चेति वाजाद्यः सवं मम सन्तिति देषः। वाजोऽनं, परसवस्तस्यो- स्तिः अपिजस्तस्यैव पुनः पनरुतत्तिः कतुः संकल्पो मोगादिविषयो यागो वा सुवसतस्येवोसततौ हेतुरदित्यः अथवा वाजाद्यशादिमासानां नामवि- शेषाः तदानीं सरव ते प्रीणन्तविति वाक्येषः चकाराः परस्रसमृचयार्था अनुक्तकारादिदेवतासमुच्चयार्था वा

विधत्ते

^ द्वादश वाजप्रसवीयानि जुहोति ( ३) ददश मात्ताः संवत्सरः | संवत्सरमेव प्रीणाति अथो संवत्सरमेवास्मा उपदधाति सवर्गस्य छोकस्य समये [ बरा का० ११०३७०७] इि।

५८९ श्रीमत्तायणाचायंविराचितभाप्यसमेता- [१ ्रथमकाण्डे- ( वाज्पेयविषयमूपारोहणाभिषानम्‌ ) वाजराब्दुपसवशब्दौ येषु कमसु मन््रविन येते तानि कर्माणि बाजप्रसवी- धानि | अन्नोलततिहेतुताहया वाजप्रसवीयतम्‌ ॒केवटमनेन होमेन संवत्त- देवतायाः पीतिः, कितवस्य यजमानस्य स्गंमाये सत्सरेवतां निःेणि- वदूपधानमाधारमपि करोि

कत्मः--“ तं द्दभिः कलै रोहतयायुजञे कल्पतामिति इति

तै यूपम्‌ कलैः कलराव्दोपतैः

पठसु--

आगुजञनेति आला जीवः यज्ञेन यज्गसंयन्धिना युपारोहणेन आयुराद्यः स्वसपरयोजनसमर्था मवन्तु

विधत्ते--

दृकशभिः रोहति नव पै पुरुषे प्राणाः नामिरैरमी पराणनिव यथास्थानं कल्पधिता सुवर्ग ठोकमेति एतादद पृहषस्य खम्‌ ( )। यवल्माणाः यावदेवास्यास्ति तेन सह्‌ सवरं छोकमेति [ ना० का० ११०३अ०७)इवि।

अम्य पै दीर्षण्याः प्राणा द्राववाश्वा्िति भरुतवादिहापि छिद्रा मिप्रायः पराणवबदः | अनेन कस्पमन्तपटिन पाणापरनचक्षु्ो्रादीनाणा- नछस्वस्थाने स्थापयिता तैस्तदीयस्थनिः सह स्वर्गे प्रातो मवति

सुवदैवानिति कसः--“ बाहू उदृगृहणाति रुवदेवा९ अगन्मामृता भसम भजापतेः परजा अभूमेति » इति

उदटगृहीताभ्यां वाहुभ्यां स्वगैाम्तिमभिनयता यजमनिनेदमच्यते वयं ख~ गौवस्थितदेवान्त्यगन्‌ पाप्ताः स्मः प्रप्य चाग्रत देवा अभूम। अतः प्रजा- पतेः प्ीपिविषयाः भरना असिन्मूटोके यज्ञानुष्ठानपरा अमम

मन्वस्य ्रीन्मागानयथण्याचे-

सुदेवा अगन्मेत्याह सवर्मेव टोकमेति अमृता अमूमेत्याह भ~ मृतमिव हि सुवर्गो रोकः प्रजापतेः प्रजा अग्रोत्याह प्राजापत्यो वा अयं रोकः अस्मदेव तेन छोकानैति » [बा का०१ प्र १अ०७]इति।

तेन ृतीयमागपठिन मूोकात्तवामना निगतो मवति

च. श्येररो"

भंगा ०७अनु3९] षयजुरवदीयतेतिरीयसं हिता 1 ५८१ ( वाजपेखविषययुपारोहणाभिधाचम्‌ )

समहामेति कलः-“ अयमं रोकं परतयक्षते समर परजया सं मया मजा समहृ९ रायस्पोषेण से मया रायस्पोष इति » इति

सगतोऽस्मि सेगम्यतामिति यथायोगमध्याहर््यम्‌

आशीप्ररलेन व्याच

« समहं प्रजया सं मथा प्रजेत्याह आशिषवेतामारात्ते [ता कार १० ३अ० ७] इति।

अन्नायेति कलः-“ तमेवमासपुैषैन्ति अनाय वेति पूरस्तादध्वयुः, अनाधाय लेति दक्षिणतो बला, वाजाय लेति प्रथाद्धोता, बाननित्पौये ले- त्युत्तरत उद्राता इति 1!

ऊषसननपांसव भासासतानधत्यपतरः पूीरुत्य तैरासपुरधूपादवरे हन्ते यज~ मानं हन्युः

अत एवाऽभर्तम्ब आह दमाभत्येरासररूपपुररुभयेवौ वेश्याः प्रवि- दविशमर्पयन्ति महविजो वा दीरववेशेषु भवभय इति

सामान्येन प्ाणिमिेँज्यमनं, राजामात्यादैभिमज्यमनायम्‌ त्वाप्यपूषा- रिविशेषौ वाजः तस्य सरवस्यानस्प संपादनं वाजजिता

द्विविधं हनने कमेण विधत्ते-

“आसपु्नति भने वा इयम्‌ अनायेगेवेन९ समध॑यन्ति ऊमैमैन्ति एते हि सक्ाद्नम्‌ यदूषाः सकषदिवैनमनायेन समयन" [ तार कार ११० ३अ०७]इि।

ऊषाणामाधाना्ेसाधनलेन पाररीकिकानं परति साक्षत्साधनलम्‌

हनने परकारविरेषै विधत्ते-

पुरस्तातपतयशव प्रति ( ) पुरस्ताद्धि पतीचीनमनमधंते » [ ब्रा का० 4 प्रण अ० ७] इि।

हन्यमानस्य पुरतादव्थितो हन्ता प्रपञ्चं समिमृखं हन्ात्‌ रोकेऽपि हि पुरतोऽस्थिताताजात्समादाय स्वाभिमुखं तदनमयते

एतदापसतम्वन स्प्ीछतम्‌-“मुखतोऽभिन्नि हन्तारं हन्त(रमभिपयं वकते दति .

स्र, च, प्रव्ध्य

५८४ श्ीमरसायणाचारथविरवितमाप्यसमेता- [१ पथमकाण्डे- ( बाजेयविषययूपरोदणाभिधानम्‌ ) वाइचमानं परेशं विधतते- (तो परन्ति शीर्षतो नमदयते' [्रा° का०१ प्र०६ अ००] इति चतुद हननं विधतते- ^ दिगमयो ध्नन्ति दिग्भ्य एवास्मा अनाधमवरुन्धते [ बा का० भर ३अ०४७]इति। अग्रृतमसीति कलः” अवा भत्यवरोहत आसन्दीं निदधाति तस्यां बस्तािनमास्ृणापि बस्ताजिने दतमान९ हिरण्यं दक्षिणं पाद९ हिरण्य उपावरोहयति अमृतमसीवि, पृस मजननमसीति सव्यं बस्ताजिने इति हे हिरण्य लवं परिनाशरहितमाति। हनौ पक्षिप्तमपर हिरण्यं का्टादिवदि- ` नश्यति है वस्ताजिन पुष्टिम सैवत्तरे वहूवपत्योसादकलात्‌ एवेदवा- मित्य प्रजननमसीत्युच्ते दिरण्येऽवरोहं विधातु मसतौि- इशवरो वा एष पराङ्पद्धः पो पपर रोहति » [त्रा का० पर० ३अ०७]इि। युपमारूढो यजमानः पराड्भूलोकद्विमुबः दषः पदग्ू खालाने विना शयितुमीधरः समथो मवति अथवा प्रदवः पकर्ेण गनुीशवरो पुनरा कैत इत्यथः पिधत्ते हिरण्यमध्यवरोहि अगतं हिरण्यम्‌ भगृतः सवगो टोकः भमु एव पुषे ठोके परतििष्ठति» व्रा का० पर०६अ० ७] दति। हिरण्यस्य परिमाणं विषते ¢ शतमानं मवति शतायुः पुरुषः दतेन्दरियः } आयुष्यवन्दिये प्रतिति. षति » [व्रा कार १प्र० ३अ०७] इति। मानदब्देन पणस्य विंशो भागोऽपिधीयते ततः पश्चपणप्रिमितमिलयुक्तं भधति शतर्षटयाकाः सवत्सराः पुरुषस्याऽऽ्ु; दशानां ज्ञानकरमन्दिपाणां .. मध्ये चक्षरादीन्दियसयकैकस्य दशस नाडीषु वृत्तिमेदेन रतेन्दियलम्‌ मताजिने वरामपादपक्षपे विषा प्तोहि-

भृषा०७अतु०९] ह्णयसुरैदीयतेततिरी यसं हिता ७८५ ( बाजयेयविषयगरूपारोहगमिधानम्‌ ) 1 ^ -षटयै वा एतदरूपम्‌ यदना तिः सेवत्सरस्यान्यानयशून्पामजायते [त्रा कार प्र० ३अ० ७] इति। सवत्सरे सरृत्मसवेपितानन्यानवादिष्दूनरित्यज्य सैवत्सरे व्रिरप्यानि भनतेऽतोऽस्पाः पु्टिरूपत्वम्‌ 1 विधतते- वस्ताजिनमध्यवरोहति पृषटयामेवं प्रजनने प्रतितिष्ठति (७) ? [ब्रा का० ११०३ अ० ७] डइति। अत्र विनियोगैग्रहः- कषत्ता क्षत्र दर्मं परिवत्तोऽ्र दंपती जाये स्वाम्पाहृवयदधार्या रोहा पविवकति सा अहं स्वाम्ाह वाज नुहृयादृद्रादशाऽहुतीः आयु्दशाभिररिहितछयं बाहृटू्हः सुवः से भूव परक्षतेऽनाय चतुर्भिस्तु महदिजः दिभ्यो प्ननयासपुरकैरमूषाष्दरयातदे स्वणैवस्ततवचोै्यासश्वपरंशसिहोदिताः » इति ! अथ मीमां देशमाभ्यायस्य चतुधैपाद्‌ चिन्तितम्‌- ; 'त्हतवलसयं बाधकं सीन बाऽधिमः गुंसाष्ठादनकेरषपादयोग्ंवौत्समु्यः महानते शयते“ ताप्यै यजमोनः परिष दर्भमयं परली इति प्रतौ « अहतं वीः परिधत्ते हिं परता परस ताप्यमित्युच्यते ताभ्यां तार्य दरममत्यीं दतयोरहतं याध्ये कुतः परिषत्त इत्येनं परृतिरिष्केन शृ्ाच्छादनरक्ंणस्यं कैमेसयैकेलषिगमात्‌ भवम्‌ ताप्यदर्ममययोगमा च्छाद्थितुमयोग्यतवात्‌ परिधानं त्व्रोपरितनं प्रावरणम्‌ तत्कारथमेदा+ त्समृचयः तृतीयाध्यायस्य प्रथमपादे चिन्तितम्‌ भवेतसप्तददारलिवाजेयस्य पूपकः उन्मान दृषयगं वाजपेषस्थाङ्गं पोत ९१

( वाजपेयविपययूषारोहेणाभिधानम्‌ )

आनन्र्ालकरणाक्कर्माङ्ग पोडरिन्यद्‌ः

उष्वपतरि सादरम संगुज्पानयेवि कम॑घा

मृषा परशोरङ्ग पशृ्वारा कणः 1

सोपिकलाद्वाजगेये युषो नासि विना 7

बाजपेयपरकरणे श्रयते“ सदृशारलि्ांजेयस्य युपो भवति " इति अतर

मूपद्र्यगतं सपदृचारतिनशव्दोदिते यटरवमानं वद्जेयकम॑णोऽङ्ग, सपदृयार- लिशष्दुवाजोेयरब्दुयोराननतर्यत्‌ प्रकरणं वैवमनृग्यते यदि कमणः सक्षाटूध्व॑मानं समवेतं बाजेषगतं खाद्िरमरध्यं यत्पोडशिपातं तस्मिनद्‌ उन्मानं सेवध्य तद्रा कमणान्वेतीति प्रतत व्रूमः-सादशारलिन्यूष इति सामा- नाविकरण्यघ्रषन साक्षातव्येे तस्य यूपस्य पदङ्गलदुन्मानं युषद्रारा पृशोरङ्गं भवति तस्यापि परशोवाजयाङ्गतवासदृष्वारा कर्मणोऽङ्गम्‌ यद्यपि वाजेययुपशब्दूयोरानन्तयंमश्ि तथाऽपि वाजपेयस्य सोमयागतया सक्षादूपत- वन्धामावालद्व्यवधानमभ्युषेयम्‌ वायेयसयेति षष्ठयाः संबन्यमात्रवाचितवेन

ओमत्सायणाचायेविरवितमाप्वसमेता- |वप्रथमकाण्डे-

व्यवहितसेबन्धमप्यसावमिधतते, देवदत्तस्य नरेति प्रयोगवत्‌ यत्सषदृशारति- `

वाजेयश्दुयोरानन्तं मञ्च परक्रणे तदु विरुदे, परशवङकवेऽ्यन्ततो वाज्येयाङ्गताङ्गीकारात्‌ रिच पूर्वपक्षे यूपशब्देन पोढरिपात रक्षणीयम्‌ सिद्धा तु नाततौ दोषः तनवष्टमपादे चिनितम्‌- वाचयेत्छामिनं ज्ञो वाचनीयो ज्ञ एवे वा अविशेषदुभ ज्ञस्य स्वामितादाचयेदमृम्‌ वजय श्रमते-“ क्टप्दरयजमानं वाचयति !? इति आधुजेन कर्त मित्यादृयो मन्त्राः क्टप्तयः तत्र पर्वतदृधाभिज्ञमनमिजञं चोमावपि वाचयेत्‌ + विदं वाचमेदिलेवं विरेषस्याश्रवणात्‌। अनमिज्ं त्रैव रिक्षथिलवाऽपि वाच- पितुं यक्यलादिति चेनेवम्‌ अभ्ययनवरियिषछादधीपवेदस्य विदिवेदार्थस्ैव यजमानलात्‌ तस्मादमिज्ञमेव वाचयेत्‌ इति शरीमत्सायणाचायंविरविते माधवीये वेदार्थे रुष्णयजुर्वे- दीयौत्तरीमरंहितााधये प्रथमकाण्डे स्मपपाठके नवमोऽनुवाकः

१क.ष, ठ, च, भयमविः।|

03

(दण अादोप्रद्णण्डोव्ये [तण पष्ट एषा.

1 332४2 0्नापिण कठ्व्ठि

सि 2928160 1८» _=1<70060,. 1 तञ पस्ण्डवर जड चरक ८८ पक्वे ८३ भ्न

1

1

404