1 "व [4 1.४. 4

1

; आनन्दाश्रमसंस्छतथन्थावखि। ` ` अग्थाङ्कः ४२। > भीमत्सायणाचार्यविरचितभाष्यसमेता कृष्ण॒य लु्दीयतेत्तिशे यते यसंहिता ङष्णयनत्वदीयतेत्तिरीयसं हिता (कन परमकः वनो गः (७) \ = ` ` एतस्पुस्तकं 4. बे* ₹ाा० सं° कारीनाथहाखी आगा इत्येतैः संरोधितप्‌ तच रावबहादूर्‌ इत्युपपद्धारोभिः ९. गंगाधर बापृूराव के 4 +, 144 ज. पी. इत्येते (1 ./ पण्याख्यपत्तने ६. 9 श्रीमन्‌ ' महादेव चिमणाजी.आपटेः ` दष्यभिधेयमहामा (1 यै १.8९ 0, 11. #-

आननन्दन्रम र्य . , आयसाक्षरे्द्रयितरा , , ` प्रकाशितम्‌ ` श्ालिवाहनशकाष्दाः १८७० ९६६९... खिस्ताब्दाः १९४९। दवितीयेयमङ्कना वातः

( अस्य सवँशवेकारा राजशासनानुसरिण स्वायतीषवाः )। -

| मूर्यं पादोनरूपकचतुशयम्‌ ( ३-१२ )

(£). ^^ ६0.001... ` .13र4५९, विष्टम् 01.111.

(८८, ४६५ 1 24: रं (न 113. >$ 8 < 1

1} ५० 52.२५२. | 2.

8. 8 छ, ` * १. > 4 = ~. मी, ~~ 9, "म क, > # =. „त. 2... >. ॐ. => 9

11

( अथ रृष्णय्र्वदीयतैत्तिरीयसंहितायां पश्चमोऽषकः )

( तत्र प्रथमप्रपाठके प्रथमोऽनृवाकः )

9

*साविज्ागिं ज्ञहोति पत्ये चतुगहीतेनं जहति चतुष्पादः पावः प्ञूनेवावं॑ङम्धे (शि चतो दिर दिकष्वैव प्रतिं तिष्ठति छन्द श्मि | देवेभ्योऽपाकामन्न वोँऽमागानिं हव्ये वक्ष्याम इति तेभ्य एतच्च गृहीतम धा रयम्परोनुवा- कयाय याज्यायेदेवतांये वषट्काराय यश्चतुर्ग्‌- हीतं जहोति छन्द £स्येव तस्मरीणाति ताभ्य॑ प्रीतानि देवेभ्यो हभ्यं बंहान्ति यं कामर्यैव ( . ) पापींयान््स्याित्थेककं तस्थ जहुयादा-

& हृतीमेरेवनमभ गह्णाति पाषीयान्भवतिः थं . कामयेत वसीयान्तस्याति वीणे 'तस्यानु- | दत्थ ज॒दयादाहुत्यवेनं माभे कंमयति वसीधान्भ-

„9 ध्यथो यज्ञस्येवेषाऽभिक्रान्तिरोति षा एष ^~ यज्ञमखाददय्या यो ऽमेर्दैवताया एत्यष्टावेतानिं > सावित्राणि मवन्तयषटाक्षरा गायत्री गाय ५(२) 2 भएतदायनुवाकदशषर पूषमेव चतुथकाण्डप्रथमप्रपाठकसेहिताव्याख्यानेन सह स्यारयात.

त्वाद्‌ पुनर्न ध्याख्यातं ध्यङ्ृता एतदनुवाकद्‌ शकस्थविषयाणां संक्ेपेण प्रबृहीनमेकाब्‌- ्ानुकभाध्यारम्भे भाष्यकृतैव कू तमस्ति तचत द्रव्यम्‌ २९७

२३६३० श्रीमत्सायणाचयविरचितमाप्यसमेता- [भवश्वभकाण्ै- ( सावित्राुत्य्िस्वीक।रयोरमिधानम्‌ )

अभिस्तने। यज्ञम खाहदध्या अग्नरदेवताये ने- त्य साकिाणे मवन्त्याहुतिनवमी जिवुर्तमेव यज्ञमुखे वि यातयति यदि कामयेत छन्दार- सि यज्ञयरसेन।पयेयमित्यरचमन्तमां कर्याच्छ- न्दाश्स्येव यक्ञयरासेनापयति यदि कामयेत यजमानं यंज्ञयशसेन।षयेयमिक्ि यजुरन्तमं कयायर्जमानमव य॑ज्ञयरसेन।पयःयचा स्तोम सभयेति (६) आह सशृद्धये चतर्भिर- भिमा दत्ते चत्वारे छन्द्‌/ श्से छन्दभिरेव देवस्थ त्वा सवितः परस्षव इत्याह प्रशत्या अगिनर्दवभ्यो निलायत वेण प्राषिरात्स एतामूतिमन सभचरदयदरेणोः सुषिर -संपिराऽ- भरिभ॑वति सयोनित्वाय स॒ यथयत्रा्वस्त्छ- ष्णभभवत्कल्मापी मवति रूपसग्रद्धचा उभ- यतः्र्भवतीतश्वाम॒त॑श्वाकं स्व विरुद्ध्य शयाम माजी भवत्येताबद पुरुषे वीथं॑बीथसामेताऽ- परिमिता भवत्यपरिमितस्यार्वरदध्ये यो वन्‌- स्यतीनां फलग्रहिः एषां वीयविन्फल्य- दिवणवेणवी मवति वीयस्यावैरुद्ध्यै (४) ( कामयत गायतरऽवैपेि सुपवि्शतिश्च)

इति रष्णयज्वेदी यतेत्तिरीयसहितायां पश्चमाश्कै

प्रथमप्रपाठके प्रथमोऽनुवाकः

जुम # 2.)

प्रपा. १अनु ०) दष्णयङुददीयतेत्तिरी यसंहिता २1 4 ( परत्वनगमनपूर्वकमश्वेन भम्ाक्रमणर्‌ ) ( अथ प्वशाष्टके प्रथपपरपणके दवितीयोऽन्‌षाकः) | व्यद्धं वा एतथज्ञस्य यद॑यज़ष्केण कियत इमामगम्णन्रङानाग्तस्येत्थश्वामिधानीमा द॑त्ते यशुष्ठृत्यै यज्ञस्य समरद्धच प्रतूर्तं वाजिना द्वेत्यश्व॑मापे दधाति रूपमेवास्थेतन्म॑हिमानं हथ चष्टे युञ्जाथा रासभं यवामितिं गर्दभमर्स- व्येव गदभ प्रतिं छापयति तस्मादश्वादुदं भोऽसंत्तरो योगेयोगे तवस्तरमित्यांह ( ) योगे योग एवेन यद््ते वाजेवाजे हवामह इत्या- हनने वै वाजोऽन्नमेवावं शन्धे सखाय इन्द्॑मूतय इत्य हेन्द्रियमेवावं रुन्धेऽग्नरदेवेभ्यो निलायत तं प्रजाप॑तिरन्वंविन्दत्प्राजापत्योऽण्वोऽश्वेन सं भ॑रत्यनुकत्तये पापवस्यसं वा एताकरियते यच्छ्रेय॑सा पापीयसा ममानं कर्म कुर्वंन्ति पापीयान्‌ (२ ) छश्वोद्र्दृमोऽश्व पूर्व नयन्ति पापवस्यसस्य व्यावृत्य तस्माच्छरेषासं पापी- यान्प्श्वादन्वेति बुव भवतो धातुभ्यो भर्व- तीव खलु वा एष योंऽभिं चिनुते वन्न्यश्वः ` प्रतूर्वनने्यवकामन्नसंस्तीरित्याह वचैणेव पाप्मा. नं भ्रातुव्यमवं क्रामति रुद्रस्य गाणंपत्यादे त्याह रौद्रा वे पर्वे सुद्रादेव (३) पञ्च निर्याच्याऽऽत्मने कर्मं कुरूते पष्णा सयुजा सेत्याह पुमा वा अध्वना संनता सम॑श्यै

२१६२ भीपत्सायणाचा्विरिचितभाष्यसमेता- [५पश्चमकाण्रे - ( प्रत्वनगमनपुवकमश्वेन भृम्याक्रमणमप्‌ ) दरौषायतनो वा एष यदृभिरङ्गिरसो वा एत-

मरं देवताना £ सभमरन्परथिम्याः सधःस्थीद्गिनि परीष्यमद्धिरस्वदच्छेहीत्यांह सायतनमेवेनैं देवताभिः सं म॑रत्यानि पुरीष्यमङ्तेरस्वदच्छेम इत्याह येनं (४) संगच्छते वाजमेवास्य वृक्ते प्रजापतये प्रतिपोच्याग्निः संभृत्य इत्या ह्रियं वे प्रजापतिस्तस्य एतच्छ्रोन्र यदल्मी कोऽगमिन पुरीष्यम द्घिरस्वद्धरिष्याम इतिं वत्मी कृवपामृपं॑ति्ठते साक्षादेव प्रजापतये प्रति प्रोष्याग्नि सं भरत्यमिन पुरीष्य॑माङ्गेरस्वद्धं राम इत्याह येनं संगच्छते वाज॑मेवास्य॑ ` वड- केऽन्वग्निरुषसामथ्रभ्‌ ( ५) अख्यदित्याहा- नुख्यात्या आगत्य बान्यध्व॑न आकंम्यं वाजि नयृथिवीमित्यौहेच्छत्येवैनं पूर्वया विन्दत्यततं रया दाभ्यामा कंमयति प्रतिष्ठित्या अनुरू- पाभ्यां तस्मादनुरूपाः पावः प्र जायन्ते योस्तै पृष्ठं प्रथिवी सधःस्थमित्यांहेभ्यो वा एतं लोके प्रजापतिः समेरयदूपमेवास्यैत- ग्म॑ंहिमानं व्याचष्टे जी वा एष यद्श्वों दद्धि रन्यतोदद्भ्यो भूयाष्टोममिरभयाधैक्यो यं द्वि प्यात्तमधस्पदं ध्यायेदरजेणेवेन £ स्तृणुते (६) ( भाह प्रपीथन्तदरदेव येनाथ बजी वे सप्तईश )।

इति कृष्णयजुरवेदी यतैत्तिरी यसंहितायां पञ्चमाष्टके प्रथमप्रपाठके द्वितीयोऽनवाकः

अक

5.

पपा०५अनु०६) हृष्णयजुवेदीयतेत्निरीयसंहिता। . ९१६३ ( अश्नाकमणपूर्वकभूस॑स्काराभिधानम्‌ ) (अय प्वष्टाके प्रथमप्रपाठके त॒तीयोऽनुवाकः) ¦

उत्कामोदंकमीदिति द्राभ्यामृत्कभयति प्र तिं्ित्या अनुरूपाभ्यां तस्मादनुरूषाः परावः प्र जायन्तेऽप उप सजति यत्र वा आपं उपग. च्छन्ति तदोषधयः प्रति पिष्ठन्त्योष॑धीः प्रति- तिष्ठस्तीः पडावोऽनु प्रतिं तिष्ठन्ति पन्यज्ञो यज्ञं यज॑मानो यज॑मानं प्रजास्तस्मीद्प उपं सृजति प्रतिषटित्ये यद्ध्व युर नम्ावाईतिं ज़हया- दन्धोऽध्वयुः (१) स्याद्रक्षामि यज्ञः हन्यु रण्यम॒पास्य ज्ञहोत्यग्निवत्येव जंहोति नान्धोऽ- ध्व यभवंति यज्ञ रक्षा'शसि घ्नन्ति जिषम्यंभिं मन॑सा प्रतेनेत्यांह मन॑सा हि पुरुषो यज्ञमभि गच्छति प्रतिक्ष्यन्तं भवनानि विष्वेत्यांह सर्वे दष प्रत्यङ्ृक्षेतिं पथं तिरश्चा वय॑सा वृहन्तमि- त्याहाल्पो घ्यंष जातो महान्‌ ( २) भव॑ति व्याचिंष्ठमन्नं < रभसं विद्‌।नमित्याहान्नमेवास्ये - स्वदयति सर्वमस्मे स्वदते एवं वेद्‌।55 त्वा जिधरमिं वच॑सा घतेनेत्यांह तस्माद्यत्पुरुषो मन॑साऽमिगच्छति तद्वाचा व॑द्त्यरक्षसेत्याह रक्षसामषहरये मर्य॑श्रीः स्पृहयदणों अभिरित्या- हापचितिमेवास्मिन्द्‌ धात्यप॑चितिमान्भवति एवम्‌ ( ३) वेद्‌ मन॑सा तवै तामाप्तमर्हाति याम॑ध्वयुरनरनावाहृतिं जदहोति मन॑स्वतीभ्यां ज्ञहोत्याहत्योराप्तये द्वाभ्यां प्रतिंष्ठित्ये यज्ञमुखे - य॑ज्नमृखे वे कियमाणि यज्ञ रक्षाभ्मे जिषाई-

9.

२१६४ धौमविणीचायंपिरवितभाष्यसमेषा- ([५पशवमकाणै- (मदः सननण्वंकं चर्मत्रयोः भरणम्‌ ) सन्त्येतहिं खल्‌ वा एत्ज्ञमरखं यर्घनदाहृति- रनृते परि लिखति रक्षसामपहत्ये तित्रमिः परिं लिखति शिवरद्रा अग्निर्यावानिवागिनिस्त- स्पाद्रक्षास्यपं हन्ति ( ४) गायज्रिया परि लिखति तेजो वे गायत्री तेजंसैवेनं परिं गृह्णाति जिष्टुभा परि लिखतीन्रियं वे निष्टुभि- च्ियेणेवेनं परि गृहात्यनुषटुमा परिं लिलत्य- सवण छन्दासि परिभूः पयौप्त्ये मध्य- तोँऽनष्टुभा वाग्वा अंनुष्रपस्मान्भध्यतो वाचा व॑दामो गायभरिया ५यमया परि लिखत्य्था नृष्टुभाऽथ जिष्टुमा तेजो वे गायनी यज्ञोऽनुष्टु-

गिन्द्ियं चिष्टुतेजसा वचेषेद्धियेण चोभयतो यज्ञं परि गृह्णाति ( ५)

( अन्बोऽष्वयुमहन्भ॑वति एवरहन्ति बिषटुभा तेजो वै गौयग्री योदश )।

इति कष्णयजुर्वेदीयतेत्तिरीयसंहितायां षञचचमा्टके प्रथमप्रपाठके तृतीयोऽनुषौकः `

( अथ पश्चमाष्टके प्रथमपपाटके चतुर्थोऽनुवाकः ) |

देवस्थ त्वा सवितुः प॑सव इतिः खनति ` प्रभस्य अथो धरममेवैतेनं जनयति ज्योति्मनतं त्वाऽरे घुप्रतींकमित्याह ञ्योिरेवेतेन' जनयति सोऽभ्रिजातः प्रजाः ुचाऽऽपधत्तं देवा अधं वेन।दामयान्छवं प्रनाभ्योऽदहिःशसन्तमि्तयाद

पपा ° ४अधु ०४] छष्णथज्ैदीयतेत्तिरीयसं हितां

( मदः खननपूर्वकं चरपत्रयोः सेभरणम्‌ )

#

प्रजाभ्यं एवेन < रमयति दवाभ्यां खनति भ्रति शत्या अपां पृष्ठमसीति पृष्करपणैमा (१ ) हरत्यपां वा एतदृष्ठं यतप॑ष्करपणं₹ रूपेणै- वनदा दरति पुष्करपर्णेन सं भ॑रति योनिं अन्नः प्करपण: सयेानिमेवाभ्ि€ सं भ॑रति छृष्णाजिनेन सं भ॑रति यज्ञो वे छष्णाजिनें यज्ञेनैव यज्ञ* सं भरति यद्ध्राम्याणीं पनां चर्मणा संभरंदथाम्यान्प शून्छचाऽ्पैयेर्कष्णा- जिनेन सं भरव्यारण्यानेव पशुन (२) इचाऽ- धयति तस्मात्समावतड्नां प्रजा्यमानर्षिमा- रण्या; प्रावः कर्मयाशसः शुचा द्य॑ता लोमतः सं भ्रत्यतो स्य मेध्यं छृष्णाजिनं पुष्क - रपर्णं सर स्तणातीयं वे षष्णाजिनमसौ पक रपर्णमाभ्यामेवेन॑भुभयतः १२ गृह्णात्यभि- वेभ्यो निल्यत तमभथवाऽन्वपर्यदथर्ा त्वा प्रथमो निरमन्थद्ग्न्‌ इति (६) आह एवैभमन्वपैस्यतेनेवेन सं भरति ताभग्न पुष्क॑राद्धीत्याह पृष्करपणे दयंनमपभितमदिं- न्दत्तपत्वा द्यङ्ङ्कपिरित्यांह दुष्यङ्वा आंथ- वणस्तेजर्म्यासी चेन एवास्मिन्दधातितमं त्वा पाथ्यो वृषेरय।ह पूर्वमेवोदितमरत्तरेणामि गरंणा- ति (४) चतसृभिः सं भ॑रति चत्वारि छन्दा सि छन्दोभिरेष गायतरीभिंवाक्षिणस्यं गाय

९१६५

॥,॥

२१.६ भ्रीमत्सायणाचार्थविरवितभाष्यसमेता- [५श्वमकाण्ड ( संभृतम्दौ यक्षभूभ समाहरणम्‌ ) हि व्रौह्मणद्धिष्ट्गरभीं राजन्यस्य बेष्टुमो हि राजन्यो यै कामयेत वसीधान्त्स्यादित्यभयीमि स्तस्य सं भरेततेज॑श्चेवास्मां इद्धियं समीचीं द्धाव्यष्टाभेः सं भ॑रत्यष्टाक्षरा गायनी गायन ग्नियावानेवागिनिस्त< भ॑रति सीदं होतरि- त्याह देवत। एवास्मे सदुयति नि हेतितिं नष्यान्त्स < रींदस्वेति व्याश जनिष्वा हि जेन्यो अग्रे अह्णामित्यांह देवमनुष्याने- वास्मै सईसं्नान्प्र जनयति (५) (एव परानिति गृणाति होतरिविं सप्तति ईशतिश्च ) | इति छृष्णयजर्वेदीयतेत्तिरीयसंदहितायां पथचमाश्के प्रथमप्रपाठके चतुर्थोऽनवाकः

( अथ पञ्चमा्ठके प्रथमप्रपाठके पर्चमोऽनुवाकः )

कररमिव वा अ॑स्या एतत्करोति यत्खन॑त्यप उप पजत्यापो वै शान्ताः रान्ताभिरेवास्यै इच शमयति से तै वायुमतिरिश्वा दधालि- त्याह प्राणो वे वायुः प्राणिनैवास्यै प्राण सै दधाति सेते वायुरित्याह तस्पद्रायुप्र॑च्युता दिवो व्र्िरीते तस्मै देवि वष॑डस्तु ( १) त॒भ्यमित्यांह षड्वा तवं ऋतुष्वेव वरि दधा- ति तस्मात्सरवानुतृन्वर्षति यद्व॑षदकुर्या्यातयां- माऽस्य.वषटृकारः स्याधन्न वपटृक्‌ ्यादरक्षा- शि यज्ञ“ हनयुवंदि्याह परोक्षमेव वष॑ट्करोति

कै

{५

री १अनु ०५] ृण्णयजुर्दीयतैत्िरीयसं हिता ( संभतमृदो यज्ञमूभां सभाहरण्‌ )

6

नास्यं यातयामा वषट्कारो भवति यज्ञ रक्षा बन्ति सजातो ज्योतिषा सदेतय॑नु- मोप॑ नद्यत्यनुषटप्‌ ( ) सर्वाणि छन्दसि छन्दासि खल वा अग्नः भियातनूः भ्रियये-

वनैः तनुवा परि दधाति वेको वासौ भवाति

एवं वेद वारुणो वा आगिनिरु५नद्ध उई पिषठ स्वध्वरोध्वे ऊषुणंङऊतय इतिं सावित्रीभ्यामृ- तिष्ठाति सवितप्रसत एवास्योध्वा षरुणमेनिम- तमजाति द्वाभ्यां प्रतिष्ठित्ये जातो गर्भौ अके ( ) रदस्योरिष्यादेमे वै रदद॑सी तयेरिष गभ यदुग्निस्तस्मादेवमाहागने चासु- वभत ओपंधीवित्याहं यदा छतं विभरन्त्यथ चारंतरो भवंति प्र मत्म्यो अधि कनिकद्रा इत्याहौषधयो वा अस्य पातरस्ताभ्यं एवैनं भ्र च्यावयाते स्थरो मवे वाडवङ्गः इति गर्दभ साद्यते (४ ) सं नदयत्यवेनेमेतयां स्थेम्ने ग॑दुभेन संभरति तस्मादगरदृभः पनां भारभारेत॑मो गदभेन्‌ भराति तस्मादर्दभोऽ- प्यनालेोऽतयन्यान्पञचन्मेयत्वन्न दयेनेना- कं संभरन्ति गर्दभेन सं भ॑रति तस्म॑द्रदभो द्विरेताः सन्कानि्े पटना भ्र जौयतेऽभिदयस्य योनिं निदहैति प्रजा वा एष एतयारढः (५) ईश्वरः प्रजाः टचा पदर्हः रिषो

२१६३७

२१.८

श्रीमत्सायण।चार्थविरचितभाष्यसमेता- [५पञ्मकाष्ड- ( संभतप्रदो यज्ञम॒मौ समाहरणम्‌ ) भ॑व प्रजाभ्य इत्याह प्रजाभ्य एवेन? रमयति

मानुरषीभ्यस्त्वमाक्गिर इत्याह मानव्यों हि प्रजा मा चावांपृथिवी आभे छ्रगुचो भाऽन्त- रिक्षं मा वनस्पतीनित्याहिभ्य एवेनं लोकेभ्यः दामयति प्रतु वाजी कनिंकददित्याह वाजी द्यं नानदद्रासभः पत्वेतिं ( ) आह रासभ इति सेतषयोऽवद्न्मरना परीष्यामित्यांहा- भिर ह्येष मरति मा पादयाथः पुरेत्याहाऽऽय- रेवास्मिन्दधाति तस्मदर्दुभः सर्वमादुरेति त- स्मा द्रद॑भे पराऽऽयुषः प्रमीते विभ्यति वृषाऽ- भिं वृष॑णं भरननत्यांह्‌ वृषा येप वष्‌।ऽभिरपां गर्भम्‌ ( ७) समुद्ियमित्यांहापा हष गभो यदभिरञ् याहि बातिय इति वा इमौ लोको व्येताभञ्म याहि वतिय इति यद्‌ा- हानयोलोंकयेोवीत्य प्च्यतो वा एष आयव॑- नादर्मतः प्रतिष्ठा एतरहधवर्यं यजमानं ध्यायत्य॒तॐ स॒त्यमित्य हियं वा कतमौ (८) सत्यमनयेरेवैनं प्रतिं छठापयाति नाऽऽिभार्छ व्यध्व यनं यजमानो वरुणो वा एष यजमानम. भ्योति यदागनिरुषैनद्ध ओषधयः प्रतिं गृहीता- भिमेतमिः्य।ह रान्य व्यस्याविश्वा अभतीर- रातीरित्याह रक्षसामपहत्यं निषीद॑न्नो अष दुर्माि ह॑नदिर्याह प्रतिं्िष्या ओषधयः

प्रतिं मोदष्वद्र्‌ (९) एनापित्यहोष॑धयो वा

ङः

प्रपा ०१ अनु०६] ष्ण यजवेदी यते ्तिरीयस हिता ११६५९ ( उलानिर्माणप्र )

अञनेमागधेयं ताभिरेवेन सभ॑र्धयति पूरष्पा-

वतीः सुपिप्पला इत्याह तस्पादीषंधयः फलं

गृहणन्त्ययं बो गर्भ कलिय पल < सधःस्थमाऽ- `

सददिर्व्याह याभ्य एवैनं प्रच्यावयति तास्वे-

वनं प्रतिं छापियति द्ाभ्यापपावहरति प्रति

त्यै (३०)

( अश्वनुष्टवि सद्पत्यारूढः पतेति गर्भभमो मोदध्वं दविचंलारि९ शच्च )। # इति छृष्णयजुरवदीयतन्तिरीयमंहितायां पञथचमाशके प्रथमप्रपाठके पञ्चमोऽनुवाकः ५॥

( अथ पर मशके प्रथमप्रपाठके षष्ठोऽनुवाकः )

वारुणो वा अश्चिर्प॑नद्धो वि पाजसेति वि सरं ऽसयति सवितृप्रसूत एवास्य विषूचीं वरूण- भेनिं वि श्र॑जत्यप उप॑ सूजत्यापो वै शान्ताः रान्ताभेरेवास्य डाच < शमयाति तिमृभिरष सजति चिव अग्नियावानेवागनस्तस्य शच॑ रमयति मितः मभमृज्य प्रथिवीभित्याह मि्ो वे रिवो देवानां तेनेव (१) एन सजति शान्त्य त्य यद्याम्थाणां पाणां कपाटं सर्म्रजदय्ाम्याणि पाजौाणि इाचाऽपयेदर्मक- पाले; सर सजत्यताने वा अंनपजीवनीयानिं तान्येव इाचाऽप॑याति हार्कराभेः सजति धृत्या अथोँ होत्वायाजलोमेः स* स्रंजत्येषा वा अग्नेः प्रिया तनूयंद्‌ना प्रिययेषेन तनुवा

२१४९ श्रीमत्मायणादायविरदि तमाष्यसमेता- [५पश्वमकाण्डे- ( उखानिमाणम्‌ )

सर भजत्यथो तेज॑सा कृष्णाजिनस्य छोभ॑मि सप्र (२) सृजति यज्ञो वे ष्णाजिनं यज्ञ नेव.यज्ञः सजति शद्रः संप्रत्य पृथिवी मित्याहिता वा एतं देवता अये सभभरन्ता- भिरेषेनर संभरति ण्खस्य रिरोऽपीत्यांह यज्ञो वे मखस्तरस्यैतच्छिरो यदुखा तस्मादेष -

हि यज्ञस्य पदे स्थ इत्याह यज्ञस्य दयते (३) पदे अथो प्रतिं्ठित्ये प्रान्यामिर्थच्छत्यन्वन्ये- न्यते मिथुनत्वाय यद्धं करोति तयं इमे लोका एषां लोकानापाप्तये छन्दोभिः करोति वीर्यं वे छन्द्सि वीर्यणेवेना करोति यञ्जषा विटँ करोति ग्यायुंत्या इयतीं करोति प्रजाप॑- तिना यज्ञमरखेन संपिंतां द्िम्तनां करोति द्यावाप्रथिष्योदहंय चतुस्तनं करोति पनां दहियाषटास्तनां करोति छन्द॑सां दोहाय नव॑- भिमभिचरतः कुयांचचिवृतमेव वजर संभृत्य ्ातृव्याय प्र हरति स्तत कृत्वाय सा मही- युखापिति नि द॑धाति देवतास्वेवेनां प्रतिं छापयपि (४)

( तेनैव रोमभिः समवे अभिचरत एरकवि धसतिश्च )।

इति छृष्णयजुर्वदीयतैत्तिरीयसंहितायां पशथमाष्टके प्रथमप्रपाठके षष्ठोऽनुवाकः

रि

> #>

पषा ०१अनु ०७] ` दरःषयङुददीयतेननिरीयंहिता | ४१५४१ ( उलासंस्कारः )

( अथ प्चमाष्टके प्रथमप्रपाठके सप्तमोऽनुवाकः )

~ मतभिंधरूपयति सत वे हीषण्याः प्राणाः शिर॑ एतद्यज्ञस्य यदुखा सीर्ननेव यज्ञस्य प्राणान्द॑धाति तस्मत्मप्त हीषन्प्राणौ अंश्व- शाकेन धरूपयाति प्राजापत्यो वा अश्वः सयोनि- त्वायादिंतिस्तेत्याहेयं वा अदितिरदित्येवादित्यां खनत्यस्या अक्ररंकारायन हि स्वः स्व हिनस्ति देवानां लला पलनीरित्यांह देवानाम्‌ (१) वा एतां पलनयोऽ्ैऽकुर्वन्ताभिरेवेनां दधति. पिषणास्तवेत्यांह विद्या वे धिषणां विदययाभिरेवेनांमभीन्धे भास्तवत्याह छन्द्सि वै ग्नार्छन्दौभिरेवेन श्रपयति वशूजयस्वे- तयांह होरा वे बरूजयो होन्ौभिरेवेन पचति जनयस्तवेः्यांद देवानां वे पत्नीः (२) जन॑- : यस्तारभिरेवेनां पचति षडभिः पचति षड्वा ऋतव ऋतभिरेवेनं पचति द्विः पचान्तवत्याहं तस्माद्द्िः सैवत्सरस्य सस्यं पच्यते वारुण्यु- खाऽभीद्धा मतियोपैति शान्त्यै देवस्त्वा सवि- तोद्र॑पलित्याह सवित्प्॑ृत एवेनां बक्मणा देवताभिरु्र॑पत्यप॑यमाना परथिव्याजा दिर प्॑ण (६). इत्यांह तस्मौदुभैः सेवा दिज्ञोऽन॒ पि भार्युत्ति् बृहती भ॑वोध्वां तिष्ठ वा स्वमि्यौहं प्रतिंित्या असूर्य पाज्मरना-

१४२.

भीमतसायणीषार्थविरयितभाष्यसमेता- [भश्मकाण्डे- ( वह्िपशवः ) च्छण्णमाच्छरणात देवजाऽकरजक्षीरेणाऽऽच्छरं णत्ति परमं वा एतत्यो यद॑जक्षीरं प॑रमेणे- ~ वेनां पयसाऽऽ च्छरणत्ति यञ्जषा व्यावुस्य छन्दोभिरा च्छरणात्ते छन्दोभिवां एषा करियते छन्दोभर छन्दारस्या श्टणत्ति (४ )॥ ( आह देवानां वै परीं प्णेषा षट्‌ )

इति रृष्णयजर्वेदीयतेत्तिरीयसंहितायां पश्वमाष्टके

प्रथमप्रपाठके सप्तमोऽनुवाकः

( अथ पच्चमां्टके प्रथमप्रपाठकेऽ्टमोऽनुवाङः )

एकंविश्रात्या माषैः पुरुषराषिमच्छेतय- मेध्या वे माषा अमेध्यं पुंरुषहार्षममध्येरेवा- स्यामेध्यं निंरषदाय मेध्यं छत्वाऽऽहरत्येकाषि ९- रापिभषेन्त्यकविध्डो वे पुरुषः पुरुषस्याऽऽप्तये यद्धं वा एतत्माणेर॑मेध्यं यत्परुषहीर्षः< सपधा ` वितण्णां बस्मीकवर्पां प्रति नि द॑धाति सप्त वे रीषैण्याः प्राणाः प्राणेरेवेनत्समर्घयति मे घ्यत्वाय याव॑न्तः ( ) वे प्रत्युबन्धवस्तेषां यम आधिपत्यं परियाय यमगाथाभिः परि गायति यमादेवेनंदृङ्क्ते तिसृभिः परिं गायति जयं इमे लोका एभ्य एवेन॑ल्लोकेभ्यो ङ्क्त तस्मद्वाय॑ते देय गाथा हि तटङ्क्तेऽभिर्यः पदन कमते कामा वा अग्नयः काम॑नेवार्वं

रषी ०अब्‌*८} ङभ्णयजुवेदीयतै्तिरीयसंहिर्ता। ११५१ ( वह्िषड्ञवः ) रुन्धे यत्पञूजालमेतान॑वरुद्धा अस्य (२)

पराव॑ः स्युय॑तप्थग्निरृतानृत्ूजेय॑ज्ञवेरासं कु- यात्स £ स्थापयेंयातयौमानि रीषाणिं स्युयं- तप्धनालभनर तेनैव पृरूनवं रुन्ध यत्पयीग्नि- छतानुत्सुजतिं ईरिष्णामयतथामल्वाय प्राजा- पत्येन सष स्थापयति यत्तो वे प्रजापतिं एव यज्ञे प्रतिं छापयति प्रजापतिः प्रजा अंसु

जत रिरिचानोऽमन्यत्‌ एता आप्री{प- इयत्ताभिवँ मुखतः ( ३) आत्मानमाऽरी- णीत यदेता आग्रियो भर्वन्ति यज्ञो वे प्रजाभ- वियक्ञमेवेताभेभंलत शींणात्यप॑रिमितछ- ्दुस्तो भवन्त्यपरिमितः प्रजापतिः प्रजार्षते

रा्त्यां ऊनातिरिक्ता मिथुनाः भ्रजत्वि लोमह बे नमैवच्छन्द्‌; प्रजातेः पशवो लोभा

प्रनेवा् रन्धे सर्वाणि वा एता रूपाणि स. वणि रपाण्यग्नो चित्य करियन्ते तस्मादेता अग्नेभ्ित्यस्य (४) भवन्त्येकवि धरति सा- मिधेनीरन्वाहं रुग्वा ५कविःरो। रुच॑मेव ग॑- चछत्यथों प्रतिष्टामेव प्रतिष्ठा द्यकाविःशाश्वतु- विंङतिमन्व।ह चतुविशरातिरर्धमासाः सव- प्सरः सैवत्सरोऽभिर्वभ्वानरः साक्षादेव वेम्वान- रमव॑ रुन्धे पराचीरन्वाह पराञ्वि हि ंवगों लोकः समंस्तवाऽग्न ऋतवो वरषंयन्तितयौहु

६2

, ६१४४ भ्रीमत्ायमाचाय॑विरवितमाष्यसमैता- [५३श्मकाण्े ~ ( उख्यस्य जननम्‌ )

समामिरेवागिि वेधयति ( "५ ) कत॒मिः संव- त्सर विश्वा माहि प्रदिशः पृथिभ्या इत्यां- हृ तस्पराद्ग्निः सवां दिरोऽनु वि भौति प्त्ये- हतामग्बिन। मुत्यभस्माद्त्याह मृत्यमेषास्मा- प॑ नदुल्यद यं तम॑सस्परीत्यांह पाप्मा वे तमः पाप्पा॑मेवास्माद्पं हन्त्यग॑न्मज्योतिरुत्तममि- त्याहासो वा आदित्यो ग्थोतिरुत्तममादित्य- स्येव सायुज्यं गच्छति सवत्स्रसित्ठति नास्य श्राति यस्यैताः कियन्ते ज्योति परतीमुत्तममन्वाह्‌ ज्योतिरेवास्मां उपरिशद्‌- धाति व+ स्यं लोकस्यानुख्याव्ये.( )

( फुनतोऽस्य मूखर्स्य वधपत्यादितयो्टवि९ग तिश्च ) |

इति ृष्णयजवदीयतेत्तिरीयसहितायां पञथमा्के ` प्रथमप्रपाठकेऽधमोऽनुवाकः <

( अथ पशचैमाष्टके प्रथपप्रपाठके नवमोऽनुव।कः )

` षडभिदीक्षयाति षड्वा ऋतवं ऋतुभिरेवैनं दीक्षयति सपमिर्दक्षयति सप्त छन्दाशि छन्दोभिरेवेनं दीक्षयति विभ्य देवस्यं नेतरि त्यनुष्टुमों ्तमयां ज॒होति वाग्वा अनृषटप्तस्मा- स्माणानां वागरत्तमेकंस्मादृ्षरादनपिं प्रथमे पदं तस्माद्वा चोऽनापति तन्भनुष्य उप॑ जीवन्ति , पृ्णयां जहोति परणं इव हि प्रजाप॑तिः (१)

षा अनं ०५१ ष्ण यञ दी यतेत्तिरीयसंहिता

( उख्यस्य जननम्‌ ) प्रजापतेराप्तये न्भूनया जुहोति न्पनाद्धि भ्रजा-

पतिः प्रजा अकृजत प्रजाना < सृष्ये यद्‌ प्रबञ्ज्याद्भूतमव रन्धीत यदङ्गरेष. भाकषष्यव्‌-

करेषु प्र त्रेणक्ति भविष्यदेवाध इन्धे भवि-:

प्यद्धि भय भृतादृद्राभ्यां भर॒ वणक्ति दिपाय- जमानः भरतिंषित्ये अह्मणा बा एषा यजुषा संभृता यद्खा सा यद्धियताऽऽतिमाछेत्‌ (२) यजमानो हन्येतास्य यज्ञो मितरैतामृखां तपे- त्याह बह्म वे मित्रो बरहमन्ेवेनां प्रति .शपयति नाऽऽिमाछति यजमान नास्य॑ यज्ञो हन्यते यदि भियेत तेरेव कपालैः संजेत्सेव ततः प्राय॑भ्वित्तियां गतशीः स्यान्भयित्वा तस्या द्ष्याद्धूतो वा एष्य स्वाम्‌ ( ३५) देवता- मुपतियो भूतिकामः स्याद्य उखां संभवेत्स एव तस्य॑ स्यादतो दयेष संमर्वत्येष वै स्वयंभू नामि मर्वैत्येव यं कामयेत भातरव्पमस्मे जन. येयमिव्यन्यतस्त्याऽऽहत्यार्व दध्यात्साक्षादे- वास्मे ` भ्रातच्यं जनयत्यम्बरीषाद्‌न्नकामस्याव दृध्यादम्ब्रीषे. वा अन्नं ॒श्रियते सयेन्येवान्न॑सू

(४) अवं रन्ध भजञानवं द्धायर्गवे मरञ्ञा

ऊमेवास्मा अपिं दधात्यग्निरदवेभ्यो निलायत

क्फकं प्राविरदात्कुमुकमवं दधाति यदेवास्य नवत तदेषा रन्ध आशयेन, सं चोप्वेवह `

९१४५ `

२१४

[+

( उख्यधारणम्‌ }

श्ीमत्सायणाच य॑विरचितमाध्यसमेता- [५१श्वेकाण्डे-

अग्नेः प्रिये धाम यष््स्ै भियेणेवैनं धाभ्रा समधयत्यथो तेज॑सा (५) वेकेङ्कतीमा दधाति भा एवाव रुन्धे रामीमयीमा द॑धाति शान्त्य सीद तवं मातुरस्या उपस्थ इति तिस्नभिजात- विषते इमे लोका एष्वेव ठोकेषवा-

¢" #॥

वि गच्छत्यथ प्राणानेवाऽऽत्मन्धते ( ) ( ५ज।५तिकंच्छेतस्वमिवानं पज॑श्रा चरुं शच्च )

इति कृष्णयजवंदीयतेत्तिरीयकहितायां पञ्चमाष्टके प्रथमप्रपाठके नवमोऽनवाकः ९॥

( अथ पश्चमा्टके परथमपपाठके दृदामोऽनुषादः ) |

हस्म वै प्राऽभिरपरष्पृक्णं दहति तद॑स्य प्रयोग एवतिरस्वदृयदयदग्ने यानि कानि चेति समिधमा द॑षात्यप॑रड़ावृक्णमेवास्म स्वद्‌- ति सर्वमस्म स्वदते एवं वेदोदुम्बरीमा दथा उदुम्बर ऊर्ज॑भेवास्मा अपरि दधाति भरजापतिराग्निमश्नजत तः सृष्ट: रक्षा (१) अजिधाःसन्स पएतदरकषो्नमपर्यत्ेन वै रक्षारस्यपाहत यद्वक्त्रं भव॑त्यग्नेरेव तेनं जाताद्रक्षाशस्यपं हन्तयाश्वत्थीमा द॑धात्यश्व्थो

वे वनस्प्तीना९ सप्नसाहो विजित्यै वेक-

ङ्कतीमा दधाति भा एवाद॑ं इन्धे रामीभयीमा

चै

+

प्रपा०१अबन्‌ ०१९) प्पथङ्ञवदुयतेत्तिरीयसौरिता 2१४३ ( उख्यधारणम्‌ ) दधाति इान्त्ये सश्ितं मे बह्मोदषां बाह अंतिरमिव्युत्तमे ओदुम्बरी ( ) वाचयाति बह्मणव क्षच्च < इयति क्षत्रेण बह्म तस्मा- द्राह्मणो रांजन्य॑वानत्यन्यं बाह्मणं तस्पाद्ाज- न्यो ब्राह्मणवानत्यन्यर राजन्यः ग्त्यर्वा एष यदुभिरमरतर हिर॑ण्य सुक्ममनन्तरं प्रतिं पय तेऽम्र्तमेव प्रत्योरन्तर्घत्त एकं वि ५शातिनि- बाधो भवत्येक॑विष्टतिवैँ देवलोका द्वाद॑श मासाः प्रचतवघ्रयं इमे लोका असावादित्य ( ४) एकाविशड एताकन्तो वै देवलोकास्ते- भ्य एव श्रात्व्यमन्तरेति निर्बाधे देवा अर्घु- राजनवधैऽकृवत ताभिबाधानौं निर्बाधत्वं निं- बाधो भवति श्रात्व्यानेव निवधि कुरुत. सा- वित्निया प्रतिं मृशते प्रभत्ये नक्तोषासेत्यच॑र- याऽहोरात्राभ्यामिवेनमुय॑च्छते देवा अग्नि धा रयनद्रषिणोदा इत्याह प्राणा वे देवा द्र॑विणोदा अहेराजाभ्यमिवेनंगरयत्यं ( ) प्राणेद्धिा- राऽऽसीनः प्रतिं मरचते तस्मादासीनाः प्रजाः प्र जायन्ते कृष्णाजिनमृ्तरं तेजो वे हिर॑ण्यं बह्म छृष्णाजिनं तेज॑सा चेवेनं बह्मणा चोभ- यतः परि गह्णाति षडयामर शिक भवाति षड्वा ऋतवे ऋतुभिरेवेन ृ्च्छते यददरादरो- दयाम सेवत्सरेणैव मौ भवस्व मज!

#।

२\४८ श्रीर्‌ कायण चाथदिरचितमाप्यसमेता- [५१अ१क।ण्द. ( अश्वपेधसंबन्विप्रयाजयाज्यभिधानम्‌ )

ऊर्जेवेन सम॑र्धयति चुपणोऽभि गरुत्मानित्य- वैक्षते रूपमेवास्येतन्महिमाने ब्यार्च्े दिव

गच्छ सुर्वः पतेत्यांह सुवग॑मेवैन लोकं ग॑म-

यति ( ५)

( रक्षार्थ म्बरी आदित्य उद्यत्य सं चतर्वश्शतिश्च )

दृति टष्णयनर्वदीयतेत्तिरीयसंहितायां पश्चमाष्टके

प्रथमप्रपाठके दमोऽनृवाकः १०

( अथ प्श्चमाष्टके पथमपपाठक एकादशोऽनुवाकः )। समिद्धो असजन्छर्दरं मतीनां घतर्भग्ने मधु मविन्वैमानः ¦! वाजी वबरहन्वाजिनं जातवेदो देवानां बि प्रियमा सधःस्थप्र्‌ पुतेनाज्जन्त्पं पथो दैवयानान्परजानन्वाभ्यप्येतु देवाच्‌ अनु

- त्वा सप्ते प्रदिक्ञः सचन्ता स्वधामस्मे यज मानाय घेहि ¦ ईड्यश्वामे बन्धश्च वाजिन्ना- इश्वासि मेध्य॑श्च सपे अग्निश्ट्वौ ( ) देवर. सुषिः सजोषाः प्रीतं वहि बहतु जातवेदाः स्तीर्ण बर्हिः सष्टरीभा जषाणोर्‌ पृथ प्रथमानं पृथिव्याम्‌ देवेभि्क्तमदितिः स॒जोषा स्योनं छण्वाना विते दधातु एता वः सुभगां विश्वरूप, वि पक्षोभिः भवयमाणा उदातः ऋष्वाः सतीः कवषः इम्भमाना दारो देवीः दप्रायणा भ॑वन्तु अन्तरा मित्राव- ` |

1.4

7

प्रपां १अनु ०११] षण्णगरङ्‌ ददौथतत्तिरीयसंहिता। ` २१..९ ( अश्वमेषसंबन्धिप्रयाजयाज्याभिधानम्‌ ) रुणा चर॑न्ती मुखं यज्ञानामामे सीषिदाने उषासा वाप्र्‌ (२) सुहिरण्ये धुशिल्पे कतस्य योनौ विह सादयामि प्रथमा बार स्राथेना सुवर्णां देवौ पर्यन्तो भवनानि विश्वौ अपि्रयै चोदना वां मिमाना होतारा ज्योतिः प्रदिरां दिरन्तौ आदि््येनो भार॑ती वष्टु यज्ञ सरस्वती सह रुद्रैर्न आवीत्‌ दडोष- हता वभिः मजोपां यज्ञं नो देवीरम्‌तेषु धत्त त्वष्टा वीरं देवकामं जजान तष्टा जायत आशुरण्व॑ः (३ ) त्वेवं विश्वे भुव॑नं जजान बहोः कतारमिह य॑क्षि होतः अश्वो घुतेन त्मन्या सभक्त उप देवार तुः पाथ॑ एत॒ बवनस्पतिदवल्ोकं प्र॑जानज्ञाभिनौं हव्या स्व॑दितानिं वक्षत्‌ प्रजापतेस्तप॑सा वावृधानः सयो जातो दधिषे यज्ञम॑भ्ने स्वाहारतिन हविषां पुरोगा याहि साध्या हविरदन्तु देवाः ( ४)॥ (अशिष््वां वमो दि्चत्वारिश्याश्च ) इति छृष्णयजर्वदी यतेत्तिरी यसंहितायां पञ्चमाष्टके प्रथमप्रपाठक एकादङोऽनुवाकः॥ १३

सावित्राणि ब्युदुमुत्कम देयस्म॑ खनति करं गरुणः सप्मिरेकविश्शत्पा षदूभिनं हं स्म समिंदो अञ्जनेक।दश ११

२१५० भरीमतसायणादायविरचितधाप्यसमेता- [भश्वपकाण्डे- | ( अश्वमेषसंबन्धिप्रयाजयाज्यामिरघानम्‌ ) सावित्र्युत्त(ि कूरं वारुणः परः स्युनं हं स्म नव॑- ` पश्चारात्‌ ५९ हरिः इति छृष्णयजुर्वेदी यतैत्तिरीयसंहितायां पथचमाश्के प्रथमः प्रपाठकः अथ ृष्णयजुर्वेदीयतेतिरीयसंहिताभाण्ये पञ्चमः काण्डः ( तत्र प्रथमप्रपाठके प्रयमायेकादशान्ता अनुवाकाः ) यस्य निःश्वसितं वेश यो बेदेभ्योऽखिे भग्‌ मिर्हे तमहं वन्दे विध्ातीथमंहेश्वरम्‌ चतुथकाण्डे वित्यर्थमन्नाः सर्वत्र वर्णिताः ब्राक्षणं पञ्चमे काण्डे वव सप्त पपाठकाः मन्वध्याख्या चतुथ सिष्टमोपानुवाक्यगम्‌ एकादरानुवाकाः स्युरयेऽथर्तविवमीरिताः सावित्राहुतिरभरश्च स्वीकारः प्रथमे भवेत्‌ दितीये मूत्वनं गच्छ नश्नाऽऽक्रमयेदभुषम्‌ तृतीये पूत्कमय्पाश्रं मृसंस्कारो जटादिभिः चतुर्थ तु भूदं खात्वा संभरेचम॑प्रयोः पचे सेमृतमितां यज्ञमुमो समाहरेत्‌ ष्ठे पूखां निपिमीत सपमे संस्करोति ताम्‌ अष्टमे पशवो षद्विरुर्पस्य नवमे जनिः उद्यं दृघीत द्रामे स्याद्न्त्यश्चाऽश्रमेधिकः अभ्येतुमनुवाके।ऽत परोक्त उर्रष्यतां वतः ¦ समिद्ध इत्येवमा्या अश्वस्याऽऽप्रिय ईरिताः आप्रियः स्पुः प्रयाजानां पाज्या एकादृरात्र वाः। ` अशरषारूपकृण्डे वा विनियुक्ताः स्फुटं भुवम्‌

[ऋ

पपा० १अनु ०११} छृष्णयज्वैदीयतीत्तिरीयसं हितौ ९१५१ ( अश्वमेवसंबन्धिपरयाजयाज्याभिषानप्न ) एवं हि भरूयते-'' समिद्धो अञ्जन्छृद्रं मतीनामित्यश्रस्पाऽऽपिपो मवन्वि सरू\ त्वाय + इति तत प्रथमामृचमाह- समिद्धो अञ्जनिति। हे जाववेदोऽञचे वाजिनमश्रं वहन्वह देवान्पापये-

त्यथः कीदशोऽदनिः, समिद्धः सम्यक्परदीषः। वान्यनवाननसेपाद्क हृत्यथः |

कुवन्‌ + मतीनां छुद्रमज्ञन्‌ छु्रशन्दो धान्यानामावापनं कृङृठादिकमा- चष्टे भतीनाममिन्नानां रुद्रं कृसुरस्थातीयं लक्सवकूपमञ्जन्धका शयन्‌ भधु- भन्भधुरं धूतं विन्वमानः पिबन्‌ तथा देवार्थं सर्वाणि हवीपि वहन्‌ कीदृशं वाजिनं) देवानां भियं पीविहेतुम्‌ आसषःस्थं सर्वतः पश्वन्तरे सह्‌ स्थिवम्‌ अव एवाशवेधकण्डे समाम्नास्यते--'“ आश्रयं छुष्ण्रीवं पुरस्ताछडरे इत्यादि अथ दिताषामृचपाट-

घतेनाजन्निति अयं वाजी दवान्येतु माम्नोत्‌ किं कृषन्‌, षतेन्‌ स्वस्यो१रिभूतेन।ऽऽज्येन देवयानान्पथो देवठोकस्थितान्मागौन्तमञ्ञन्सम्यग्बरवी- कुवन्‌ परजानेस्तेन धृतखाज्छनेन मर्गो यथा ज्ञायते तथा क्त्‌ हे सपेश्च परदिशः पररा सवा दिशस्त्वा तामनुसृत्य सचन्तां, सद॑वेत्यो . भवन्तु देवपाप्तव।नुकल्यमेव कृन्त तं चास्मै यजमानाय स्वां खधा- कारोपक्षितमनने वेहि पादय अथ तृतीयामृचमाह-दईडचश्वासीति

हे वाजिनश्च त्वमस्मामिराडिचश्च स्तोवभ्यश्च बन्धश्च नमस्कार्थश्वासि | हे सपेऽ्धाऽऽशश्च दीपध्गाभी पेध्यश्च यगपोग्यश्चासि जातवेदा अभ्रा तवां वहतु दैवान्पापयत्‌ कीदटशोऽभिः, वसभिर्जगनिवासहेतुभिष्मैः सजोषाः समानधीतिः कीदशं त्वां, प्रीतं पीविविषयं वद्वि वोढारम्‌ |

अथ वुर्थभरचयह--

स्तीर्णं बहिरिति अदितिभुमिदेधी सु विते रोभनपापियोभे स्थाने दृ।* छश्च स्थापयतु कीदश्यदितिः, बर्हजंषाणा दृरथं पूर्णे सेवमाना कीदशं बहिः, स्तीणं संत्तपनायाश्रं शापधितुमास्तर्म, सुषटरीम पष्ट स्वरणयेषं, एथि- भ्यां भूमादुरु बहुं यथा भवति तथा, प्रथ्वतिविस्तृवं पथा भवति वथा प्रथ- भानं प्रसारितम्‌ तथेयमदितिर्दवेभेः सवरव : सजोषाः समामरीतिः। दथा युक्तं योग्यं स्योनं सुखकरं स्थानं रण्वाना कृती अय पन्चमीमृचमाह-

एता इति एवा भपि दरो देवीदराख्ः देव्यः पूपापणा मन्तुं

६१५२ भ्रीमत्सायणाचादमिसीदतमाष्यसमेतां- [भपश्वमेकाण्डै- ( अश्वतेधसंबन्धिप्रयाजयाज्यमिधानम्‌ ) ` सुष्वस्थाधरस्य पापिका भवन्तु हथ दृच्यर) वो युष्माकमूृत्विग्यजमानानां सुभगाः सोमग्पपरद्‌ा विश्वपा बहविधरूप१4 क्त अतिराततानि सततगमनसाध- नानि वाहनानि तैः पक्षोभिः पक्षस्थार्मयिंभो वैरेपेगोच्छरयमाणा उर्व गच्छ- न्त्य कष्वाः सतीगमन(गमनयोग्याः सत्यः कवपः कवेः शुम्भमानाः चोममा- नाः दवाराभिमानिन्पो हि देव्यः कषाटतीपि वतमानाः शोभन्ते अथ षटीमुचमाह-- अन्तरा मित्रावरुणेति है उषासेषःशन्दोपठक्षिते अहर देवते तं य॒वामृपस्य योनो यज्ञस्य कारण इहाशे सा यापि स्थापयामि कीदृश्यवहो- ` रादेवते, मित्रावरुणर्पे अत एवान्यत्राऽऽम्नावम्‌-५ भेर वा अहः वारुणी रातिः, इवि अन्तरा चरन्ती बरह्ञाण्डस्य मध्ये वतमाने यज्ञानां मुखममि संविदि यज्ञपारम्भममिदक्षय १रस्परेकमत्ययक्ते सुषिरण्ये शोमनाहै- रण्यवत्सुधचन्द्रभकारयुकते सुरिसपे सर्व॑ वपव ह्‌।रहेतुतेन शोभ: शिसैरुपेते अथ सपमीमृचमाह-- प्रथमा वामिति हे दृप्तौ यजमानपल्यौ वां युवनोरर्थं हतार देवानां ध्ये यो हेतरि तदुभयं प्ीणवापि कीदयओ, परथमा प्रथमो मृष्यो, सरथिना समान एको रथः सरथस्वदन्तौ, सुरणा शोभनवणपतो, देषो दीप्य मानो, विश्वा मृषन्‌।नि सव।छोकान्परयन्त, वां चोदना मिमाना युवयोर्धिहितानि ` केम्‌।।५ ५।५तव्‌7, १९ छद रहै ज्धति।ददन्ता ` स्वकाय प्रकाश ; मसारयन्तो अथा्टमीमृचमाह-- आदिर्यनं इति ¦ मारवी मारत्याख्था दष्यादि्यैः सह नोऽसमदयिं यक्ं षष्ट कामयताम्‌ सरस्वती सरखत्याख्पा देवी स्रः सह्‌ नोऽस्मानावद्कषतु इहाख्या देवी वसुभिः सह सजोषाः समानपीतिरपहूपाजनुज्ञता सत्यस्पानवत्‌ . देवीहं इष्यः सथ नाऽस्मदे।य यज्ञमसूतष्‌ भरम .।हूपेवु दवेषु धत्त स्थापय अथ नवमीमृचमाह--त्वष्ट वीरमिति तष्टा लष्ट्ूनामको देषो देवकामं देवन्कभयमानं वीरं करम॑सु हारं पु जजानत्पिद्यमास तषट सकाशद््वां गमनकृशल आशुः शीघ्रगा म्यश्वो जायते किं बहुना. त्वष्ट विश्वं भुवनं सवैमपि ठोकं भज्ञान ननया- भास) हे हेतहोवदर्व्तगतः कतारं लष्टारपेदासिन्कमाणि यक्षि पज्‌ |

धरी ° २अनु०१] दछृष्णयजुवैदीयतोत्तिरीयसंहिता ` २१५६ ( आसन्यां वह्निस्थापनं बात्सप्रेणोपस्थानं ) अथ ३दाीमूचमाह-- अश्वो घतेनेति अयमशवस्मन्याऽऽ्भन। स्वयमेव पतेन समक्तो दुत्त इव रुचिकरः सन्पाथो देवानामनं मृतववुंशस्तत्तद्वुकाठे देवानुषेतु प्र भोतु वनस्पतिरेतलामको देवो देवलाके परजानन्पकर्षणावगच्छनधिना सह स्वदिताति ह्या स्वादुमूतानि हवीषि वक्षदहतु देवा न्पाएयतु अयकाद शीमूचमाहू-- प्रजापतेरोति हेमे तं पजपतेजंगदशवरह्य चपरसा पय छोचनेन वावृ- धानो वधमानस्ं जातउतन' अः सद्यरतद्नीम्व यज्ञं दृधिवे धारयति स्वाहारुतेन स्वाहक।रसमपितेन हविषा संह प्रोमा अयतो गच्छन्पाहि देवा. न्पाप्नुहि स।घ्या अक्माभिः साधनीयः; पूजनीया देवा इवमस्मामिः समर्प हविरदन्तु भक्षयन्त्‌ अवर विनियागतप्रहः-- सेद्ध इत्वापियः स्युरशवस्पेक।दृरोदिताः ईति भीमत्सायणाचायंपेरविते भादवीये वैद्‌भपक।ये कष्मपजुर- दीयतेनिरीयसंटितामाष्ये पश्चपकाण्डे प्रथमप्रपाठके प्रथमाद्‌ शान्ता अनुत्राके।ः १-१३१.॥ वेदार्थस्य परकरेन तमो हाद निवारयन्‌ पुमरधश्वतुरो दैयाद्ियातीर्थमहेरः इति भीमद्वि्याती्थपहेश्ररापरावतारस्य भी५द्रःजारिराजपरश्वरस्य भीवीरवृक्म दा धजस्थाऽज्ञापतिपाखकेन माधवाचरभेण विर किते वाथके छऽ५यज्ञदीयतेत्तिरीयसंहिताभष्ये पश्चपकाण्टे प्रथः प्राढकः॥ +

= ~ --------

( अथ प्श्चमाएके द्विदीयः पपाठङः )। ( तत्र प्रथमोऽनुवाङः)। हरिः ॐ। शविष्णुषखा वे देवाद्छन्दोमिरिमाद्धीकान॑-

#एतदायनुवाकंदशकं चतुथकाण्डगदैती पप ठ; तूती धव्रपःठ रथा वाकत्रयम्य ख्या- नेन भह स्थाख्यात्तत्वाद्त्र परनन व्यास्यातं भाष्यङृता। पतद्व्याख्य नं तत्रै द्रष्टव्य एतदनुवाकदशाकविषथाणां संरेपग प्रुरोनमे तरसे तवाकभाष्यरम्ये एयतैव मस्ति पतवर तज दरष्ठन्यम्‌

५.४

>

२१५४ भीमर्सायगाचाय॑विरदितमाव्यसमैता- (वपश्वषकाण्डै- ( आसन्यां बह्निस्थापने वात्सप्रेणोपस्थानं ) नपजय्यमभ्यजयन्यद्विष्णकमान्कमते विष्णैरेव भूता यज॑मानर्छन्दोभिरमाह्टीकाननपजय्य- मभि ज॑यति विष्णोः कमोऽस्यमिमातिहेत्यांह गायनी वे परथिवी चष्ट॑ममन्तरिक्षं जाती थोरानुष्ठभीदिरार्छन्दोभिरवमाछ्ठोकान्धयापू ममि जयति प्रजापतिरमिम॑सनजत" सोऽस्मा सृष्टः ( ) पराडिन्तमेतयाऽन्वंदकन्दा तयावे सोः परिय धामावरुन्ध यदेताम नवाहाग्नरेवेतय। प्रियं धामाव रन्ध ईश्वरो वा एष पराङ्परदघो यो रिष्णक्रमान्कर्॑ते चत- सभिरा वतेते चत्वारि छन्दसे छन्दा रसि खल वा अघ्रेः प्रिया तनुः भ्रियमेवास्यं॒॑तनु- वेमि ( ) पविते दक्षिणा पयदि्तते स्वमेव वौयमनु प्याव॑तते तस्मादाक्षणोऽर्धं

आत्मनो बीयावत्तरोऽथा आद्त्यस्येवाऽऽव- तमन पया्वतेते इानःरेपमाजीमात वरणोऽ- गृणात्स एतां बारुणीमपर्यत्तया वे स॒ समानँ वरुणपाशादमृज्चद्वरणो बा एतं गृषटणतति उख। प्रति९ञ्चत उदुत्तमं व॑रुण पादुनस्- दित्यहाऽऽत्मानमेवेतयां ( ) वरुणपाङा- न्मुञ्चत्या तवाऽहाषमित्याहाऽऽ वंन हेश्ति ध्रवस्ति्ठावेचाचलिरत्याहं प्रातशित्ये िर- स्त्वा सवौ वाज्छान्त्यांह विरैवेन स्थर

यत्यस्मिनराष्टरूमधि धयेत्याह राष्टुमेवास्थिः्ध्-

पै ०४अनु०१] षण्णग्रजवदुीयतोततिरीयसौरिता। ( आसन्य वह्िस्थापनं बत्सप्रेणोषस्थानं )

बप॑कर्थं कामयेत राष्ट्र स्यादेति तै पनसां श्यायेद्रष्टूमेव भवति ( ) अग्रं वृहभरषसां यध्वं अस्थादित्याहा्रमवेन समानानां क- रोति निजग्मिवान्तम॑प्न इत्याह तम॑ एवास्मा- दप हन्ति ज्योतिषाऽगादित्यांह- -ज्योतिंरेवा- स्मिन्दधाति चतस्नभिंः सादयति चत्वारि छन्द्‌ा- शमि छन्दौभिरेवातिच्छन्द्सोत्तमया वष्परं वा एणा छरन्द॑मां यदतिच्छन्दा वष्मवेन॑ समा- नानां करोति भद्र॑ती ( ^ ) भवाति सत्व मवेन गमयति वात्सप्रेणोपं तिष्ठत एतेन वै व॑त्सप्रीमलिन्दर्नोऽन्नः प्रियं ` धामावारन्धाभ्ररे- वेतनं प्रियं धामाव इन्ध एकाद भ॑वत्येकधेवे यजमाने वीर्थं दधाति स्तोमेन वे देवा अस्मि. ही अआष्नवन्छन्दोभिरमरष्मिन्त्स्तोम॑स्येव खल वा पएाद्रपं यद्रा्मप्रं यद्रौत्समणोपतिष्ट्ते ( ६) म्ये तेनं लोकमाभे जयति यदिष्णकमा- न्वःम॑तेऽपुमेव तर्काकमभि जयति पूरवेद्ः प्र कामल्युच्तरेधरुपं॑ ` तिष्ठते तस्मायोगेऽन्यासौं प्रजानां मनः क्षेमेऽन्यासरां तस्मौयायावर क्षिभ्यस्यैरो तस्मायायावरः क्षेम्यमध्यवंस्यति मष्टी करोति वाच॑ यच्छति यज्ञस्य धत्थ (७)॥ ( सृऽ १म्य॑तय मवति सदतयुपति्ते दविच॑तवारि्शक्च )

इति द्ष्णयजर्वेदी यतेत्तरीयसंहितायां पश्माष्टके . दितीयप्रपाठके प्रथमोऽनुवाकः

१५६ श्रीमत्सायणाष्दायविरवितमाष्ण्समेता~ [५पलषकाण्डै- ( उसर्याभ्िनयनम्‌ ) ( अथ पश्वमाष्टके दितीयप्रपाठकं दितीयोऽनुषाकः ) अन्नपतेऽन्नस्य नो देही्याहाभिवां भन्न॑पतिः सं एवास्मा अन्नं भ्रय॑च्छत्यनमीवस्यं इाष्मिण हत्यांहायक्ष्मस्योति बावेतदांह पर प्रदात तारिष ऊज॑नो पेहि द्विपदे चतुष्पद इत्या हाऽऽङहिषमेषेतामा शास्त उदुंत्वा विष्व देवा इत्याह प्राणा वै विश्वेदेवाः (१) प्राणेरेषे नम॒थच्छतेऽप्े भर॑न्त॒ चित्तिभिरत्यह यस्मां एवेन चित्तायोयच्छते तेनेवेन सम॑धयति चतस्नमिरा सादयति" चत्वारि छन्दासि छन्दोभिरेवातिच्छन्दमोत्तमया व्मं॑बा एषा छर्न्द॑त्तां यदातिच्छन्दा वर्भमेवेन समानानौ| करोति सर्दैती मवति सत्वमेवैनै गमयति द॑ग्ने ज्योतिष्मान्‌ (२) याहीत्याहं ज्योति रेवास्मिन्द्धाति तनुवा .वा एष हिनस्ति यभ हिनस्ति मा हि्सीस्तनवां प्रजा इत्याह प्रजाभ्य एवेन रमयति रक्षामि वा पएतय- ज्ञः स॑चन्ते यदनं उत्स्जत्यकन्दादत्यन्वह रक्षसामषहत्या अन॑सा वहन्त्यपंचितिमेवास्मि- न्द्धाति तस्माद्नस्वी च॑ रथी चातिंथीनाम पचिततमो (६) अपचितिमान्मवति एव वेद समिधाऽग्नि दुवस्यतेति प्रतानुषिक्तामर्व- सिते समिधमा द॑धाति यथाऽतिथय आगैताय

श्या १अनु०३1 हृष्य जुद्दी यतनिरीयसंहिता। - १.५७ ( गार्हपत्यचयनम्‌ } सर्पिष्वदातिथ्यं कियते तादृगेव तद्भयत्निया ब्राह्मणस्थं गायत्रो हि बह्मणचिष्टुमा राज- न्य॑स्य जेष्टुभो हि रोजन्यौऽप्पन भस्म प्र वेश. यत्यन्मुयोँनिवां आग्निः स्वामवेनं योनिं गम यति तिस्भिः प्र वैङायति चिवद्र (४) अग्नि यांवनिवाग्निस्ते प्रतिष्ठां ग॑मयति परा वा एषौऽग्नि व॑पति योऽप्मु भस्म प्रवेश यति. ज्योकिष्मतीभ्यामव दधाति ज्यो- तिरेवास्मन्दधाति द्वाभ्यां भरतिंटित्ये परा वा एष प्रजां पड्ान्व॑पति योऽण्स भस्म॒॑प्रवेश- य॑ति पुनरूर्जा मह रय्येति पुनरुदेति प्रजामेव परनात्मन्धंत्ते पून॑स्त्वाऽऽदित्याः (५) रुद्रा वसवः समिन्धतामित्यहिता वा एतं देवता अग्रे सरभैन्धत ताभिरेवेन समिन्धे बोधा बोधीत्युप तिष्ठते बोधभत्यवनं तस्मात्सप्त प्रजाः प्र बध्यन्ते यथास्थानपषपं तिष्ठते तरस्मा- यथास्थानं पर्वः पृनरेत्योप॑ं तिष्ठन्ते ( £ ) (पै विभ देवा ज्योतिध्मानषवि तमां तिवृद्रा जित्या दविच॑त्वारिश्लस्च ) |

इति रृष्णयजञवदी यतैत्तिरीयमहितायां पश्चमाष्टके

[क्न

द्वितीयप्रपाठके द्वितीयोऽनुवाकः ॥२॥

( अथ पञ्चपा्टक द्वितीयप्रपाठके त्रतीखोऽनुवाकः ) याव॑ती वे प्रथिवी तस्ये यम॒ आधिपत्यं

परीथाय यो वे यम्‌ दवयज॑नमस्या अ्निंर्ण-

१५८

भ्रीमत्तायणाचायविरदितधाष्यसमरेता- [५श्मकाणै ( गाहपत्यचयनम्‌ )

च्याभिं चिनुत यमायेन चिनतेऽपेतेत्यध्य- वसाययति यममेव दैवयजंनमस्ये निर्याच्याऽऽ- त्मनेऽभ चिनुत इष्वभ्ेण वा अस्या अनाम तामेच्छन्तो नाविन्दन्ते देवा एतयज॑रपरय- पतेति. यदेतेनाध्यवसाययति (१ ) अनांमृत एवा वचिनुत उद्धन्ति यदेवास्या अमेध्यं तदप॑ हन्त्यपोऽवोक्षति शान्त्यै सिकता नि व॑पत्येतदवा .अभेर्वश्वानरस्य रूप रूपेणेव वभ्वानरमव सन्ध ऊषानने वपति पुवं एषा प्रजनन यदूषाः पुष्टचामेव प्रजन॑नेऽभिं चिन्‌- तेऽथों संज्ञानं एव संज्ञान ह्येतत्‌ ( ) पषटरनां यदृषा दयावाप्र्थिवी सष्ाऽऽस्तां ते वियति अंत्रूतामस्त्वेव नो सह यक्ञियापिति यदुमुष्या यज्ञियमासीत्तदस्याम॑दधात्त ऊषा अभवन्यद्स्या यज्ञियमासीत्तद्मुष्यांमदधाच- द्दश्वन्द्रमासे रष्णमूषान्निवप्॑दो ष्यायेहवा- वप्रायेव्योरेव यज्ञियेऽग्न चिनुतेऽय सो आग्निरेतिं विश्वामित्रस्य ( ३) सक्तं भवत्ये तेन वे विभ्वामिन्नोऽग्नः प्रियं धामार्वारुन्धाग्ने- रषेतेनं भियं . धामावं॑रुन्धे छन्दोभि्ै देषाः सवी लोकमायन्च (अत॑ः प्राचीरुप॑दधाति चत्वारि छन्दांसि छन्दोभिरेव तद्यजमानः सवर्ग लोकमि तेषा सुवर्गं लोकं यतां दिः सम॑म्टीयन्त ते द्वे परस्तात्सिमीची

~

पैपा ०६अनु ०६] ` टष्णयजुवदौयतैत्तिरीयसंहितां। ११५९ ( गार्हपत्यचयनम्‌ ) उपादधत द्वे( ) पृश्चात्समीची ताभिर ते

दिरोंऽदश्दन्यदुदरे पुरस्तात्तमीचीं उपदधाति दे पश्चत्समीचीं दिशां विध्रत्या अथो प्रावो वे छन्दां रसि प्नेवास्मे समीचो द्धात्यश- बुपं दधात्य्टक्षरा गायत्री गाय्॒रौऽग्निर्यावा- नेवाग्नस्तं विन॒तेऽावुपं दधात्यषाक्ष॑रा गायत्री गायत्री सुव लोकभज॑सा वेद वस्य॑ लो- कस्य॑ ( ५) प्रज्ञत्ये जयद्र लोकंपृणा उप द्धात्येकबि ध्रातिः सं पन्ते प्रतिष्ठा वा एक- विध्टाः प्रतिष्ठा गार्हपत्य एकविध्डास्येव प्रतिष्ठां गार्हपत्यमनु प्रतिं तिष्ठति भत्याग्न विक्थानस्तिष्ठति एवं वेद्‌ प्च॑वितीकं चिन्वीत प्रथमं चिन्वानः पाङ्क्ता यत्तः प्राट्न्त।ः परावो यज्ञमेव परनवं रुन्धे जिं तीकं विन्वीत द्वितीय चिन्वानख्यं इमे लोका एष्वेव लोकेषु ( & ) प्रतिं तिष्ठत्येकाचे- तीक्तं चिन्वीत तृतीये चिन्वान पका तै सुवर्गो लोक धकवृतेव चवर्गे लोकमेति पुरी. वेणाभ्युहति तस्मन्मार्सेनास्थि छन्नं दुश्वरभा भवति एषे वेद्‌ पञ्च चित॑यो भवन्ति पञ्चमिः पुरीपेर्यंहाति दश॒ संप॑यन्ते दरा- क्षरा विराडन्नं विराड्विराभ्येवानाये प्रतिं

तिष्टति (७ ) (अष्यदसायैयति चेददिामििस्यादष वै ठोकस्प ठोकेषु रप॑ारध्य ब] ` 8. - +

(क

तभाष्यस्मेता- [५वशचमकाण्डे= ( उचख्याभिसंवपनम्‌ )

इति छृभ्णयञर्वदीयतै्तिरी यसं हतायां पथमाष्टके द्वितीयप्रपाठके तृतीयोऽनुवाकः ३॥

२१६० श्रीमत्सायणःच

( अथ प्वमाष्टके द्वितीयप्रपाठके चतुर्थोऽनुवाकः )

बि वे एतौ द्विषाते यश्च॑ पराऽग्नियेशवो- खाया स्रामेतातरिति चतप्नाभैः सं नि वपति चत्वारि छन्दासि छन्दासि खट वा अग्नेः भरिया तनूः प्रययेवेने तनृबा शास्ति सभितमित्याह तस्माद्रक्मणा क्षत्र समेति य- त्संन्यूष्य विहरति तस्माद्रह्च॑णा क्षत्रं व्येत्य- तुभिः(१)बवा एतं दीक्षयन्ति ऋतभिरेव

विभृच्यो सतिव पुञ्च ए्यिषी पुरीष्यमित्याहु-

हिक्यमा दत्ते स्वदयत्यवेनननैकतीः रष्णास्ति- स्तभपका भवन्ति नित्ये वा एतद्धगभेषं यज्ञा नित्ये रूपं छृष्णः रूपेणव नितर- तिं निरवद्यत द्मां दिर यन््येषा (२) वै निक्ैत्ये दिक्स्वायामेव दिदि निति निर- व॑दयते स्वत इरिंण उप दधाति प्रद्र वैतद्र निक्रत्या आयतन स्थ॒ एवाऽऽयतने निक्ीतिं निरव॑दयते शिक्य॑भभ्यषं॑ दधाति नैतो वै पारः साक्षदुेन निर्कतिपरान्ु्चति तिश्च उप दधाति भेधारविहितो वै परंषो यावानेव परुप्स्तम्मानितिमधं यजते परचीरप (६)

पव * अन्‌ ०५) हष्णयरय {द पीयसतधिता ( क्षेजकर्षणम्‌ )

दधाति पर॑चीमेबाःमः कपिं प्र णंडतेऽ्रती- क्षमा य॑न्ति निक्त अन्तरः मार्जपित्वीपं तिषटन्ते मेध्यत्वाय ५:<६६.६१५ ण्डिन्ते निकर तिलोकं एव बरिहः ५. देद॑र,कपाव॑हन्त एकृयोप॑ तिष्ठन्त एके धव ध्थनाने वीर्थं दधाति निवेहीनः संगमनो दध्रनामिर््याह प्रजा वे पशवो वस॑ प्रजयेषन॑ पशुभिः सम॑ यन्ति (४)

( क्रतुभिरेषा पराची रं५। रचत रिशश ऽव ) |

इति छष्णयजर्वेशीयतै तिरी यसं दितायां पथचभाष्टके

दितीयप्रपाठके चतश्ऽनेवाकः ४॥

( अथ प्ञ्चमपाष्टके द्व्वीयपपःठक पञ्चमोऽनु्ाकः )

पृरुपमात्ेण पि मिते यजते वे पुरषः संमिंतो यज्ञपर्पेवेनं वि मिंभीते यावान्यरप्‌ ऊर््ववाहुस्तावान्मवत्येतावदे श्प वायं वीय. णेवेनं वि भिद पथयी भने दय॑षक्षः पतितुमदरेयरति ददवा सो मवत- स्तस्मातपक्षभरवया थ, २२। गतं स्याममनौ पक्षौ पृच्छ ५५९ :बद पुरषं वीर्यपू ( ) बौसटमिता र्णुना वि मिमीत आग्नेयो वै वेणुः हयः नितखाव यज्॑पा युनक्ति यञ्चपा छषति व्यद्र्पं ५३.५५१ छरषति षड्वा

ऋतेदं॑प्रतुभिरेभम ८.५ यद्द्रग्येनुं -

२१६१

=

[

भौमत्सायणाचाय॑विरदितमाप्यसमेतां- [चपश्चमकाण्डे- ( क्षत्रक्र्षणम्‌ )

संघत्सरेणिवेथं वा अग्नेरतिदाहादबिभेतसेतद्दवि गुणम॑पश्यत्छृष्टं चष्टे ततो वा इमां नात्थ- दहयत्छृषटं चष्टे ( २) भवेत्यस्या अन- विदाहाय द्विगुणं त्वा अग्निमृधन्तुमहेतीतय। हु यक्कृष्टं चष्ट मवत्यग्नेरुयत्या एतवेन्तो वे प्रावो द्विपार्द॑श्च चतुप्पादश्च तान्यत्माच॑ उक्ृजेदरायाि दध्यायदंकषिणा तितृभ्यो नि धवेयत्रतीचो रक्षा रसि हन्युरु। उत्सजत्येषा

वै दवमनृष्याणा शान्ता दिक ( ३) तमेवे. नाननूत्यजत्यथो खल्विम, दिरमत्॑जत्यसौं वा आदित्यः प्राणः प्राणमेवेनाननुतूनाति दक्षिणा पर्थाङतन्ते स्वमेव वीर्थमनं पयित तस््ादक्षिणोऽर्थ आत्मने बीयवित्तरोऽये आदिरस्येवाऽृतम्‌ परया्ितेन्ते तस्मात्प॑- राश्बः पूङ्राषो वि तिष्ठन्ते भत्यञ्च वर्वन्ते विश्नः सीताः ( ) रपति निदत॑तेव यज्कसे बि शतरत्योप्रधीर्वपति बह्मणाऽजमवः रुन्धेऽक्रऽकश्चोयते चवुदरामिवपति सतत धाम्या आओम॑श्रयः ` सप्ाऽऽरण्या उभयीषाभर्वर्दध्या अंशनस्वान्स्य वप्त्यजस्यान्नस्यार्वरुदध्ये से षपति छृषटे श्योषधयः प्रतितिषन्त्यनुप्रीतं व॑पति परज्ात्यै इदस सीरवासि वपति दादरा मासाः नुवत्सरः सैबत्सरेणेबास्मा अन्नं पचति यद्गिनि- चिव, ( ५) अनवरुद्धस्य श्ीयाद्षरुदधेन्‌ . .

रपा २अरु०६] हष्णयवेदी यतेतिरी यस हितां , - (क्षेत्रे सिकतादिवापः )

व्थध्येत ये वनस्पतीनां फठमदहयस्तानिष्ेऽपि

- प्रोक्षदनवरुद्धस्यारवरुदृध्ये दिग्भ्यो लोष्टान्त्स- - म॑स्याति दिशामेव कीर्थमवरुध्यं दिशां गरीर्धेऽभिं

चिनते ये द्िष्यायज्न स्यात्तस्य दिरो शोष्टमा हरोदिषमूर्ज॑महमित ददु इतीष॑मेवोर्ज तस्यै दि शोऽवरन्पे क्षोधुको भवति यस्तस्णै दिश व॑त्युत्तरवेदिमुप॑॑वपस्युत्तरे्या* द्यभिश्वीय-

, तेऽथ परावो वा उत्तरवेदिः परानेवावं शन्धेऽथों

* के

यज्ञप्रुषोऽनन्तरित्ये ( ) मवत्येत दै पुर्वे वीर्यं यर्छष्टं दष्टं दिक्तीषौ अभ्िविद्व पश्चविश्शविश्.)।

| इति छृष्णयजर्वदी यतैन्ेरीयसंहितायां पञ्चमाषटके

द्वितीयप्रपाठके प्श्वमौऽनुवाकः ५१

( अथ पशमण्टके दितीयप्रपाठके षष्ठो ऽनबाकः)

अभ्ने तव धवो वय॒ इति सिकता नि ब॑प्ये- तद्वा अर्नर्वैश्वानरस्थ॑ सूक्त? सूक्तेनेव -वैष्वानर- मर्व रुन्धे पडाभिर्निं व॑पति षटवा कतवं संवत्सरः भैवत्सरोऽभिरवभ्वानरः साक्षादेव वै्वा- नरमवं रुन्थे समद्र वै नाभेतष्डन्द॑ः समद्रमनु प्रजाः प्र जौयन्ते यदेतेन सिक्रंता नि कपत प्रजा- नौं प्रनन॑नायेन्द्ैः (१) वृत्राय वन्न प्राह॑रत्स अधा व्यभवत्स्फयस्तृतींय रथस्तृतीयं . गुपस्तीये

यैऽन्तःशरा अङ्ींयन्त ताः इकर ~

३)

[न

ज,

२१६५ श्रीमत्मायणा रटिरदितमाण्ण्समेता- (५पअमकाणै ( क्षत्रे सिकतादिशपः ) च्ठदराणार शर्करत्यं दज वै एकाः परमि यच्छकराभिरभ्चं परिमिनोति वजेणैवास परन्परि गृहाति तस्मादन्रेण परावः पररिगृही- तास्तस्मात्म्येयानस्थ॑यमो नोप हरते जिस- ताभिः पशुकामस्य (२) परं मिनुयात्सष षे सीषण्याः प्राणाः प्राणाः परावः प्राणेरेवास्मै परनव रन्ध त्रिणवाभिरातृ्यवताशनषृततमेव वर्जः संभृत्य ्ातरम्याय प्र हृरति स्तृत्या अपरिमिताभेः परि भिनुयाद्षरिमितस्यावं रदृष्ये यं कमेयतापङ्ञः स्यादैत्यवीरिमित्य तस्य शर्कराः सिङला भूषेदपौरिगहीत एवास्य विपूचीन९ रेतः परा मिशत्यपङरेव भ॑वाति (३) कामयेत पञ्ुमान्स्यादिततिं परिमित्य तस्य शर्कराः सिकता गहत्पारिशहीत एवास्मै समीचीन रेत॑ः सिञ्चति पञ्ुएानेव भ॑वति साम्या ब्पूहनि सोमो वे रेतोधा रेव एव तह धाति गाय्निया बाद्यःथ गायत्रो हि बह्व -शिष्टुमां राजन्यस्य दषभो हे राजन्ण॑ः रायु षौहस्पत्यं यथा नापानःन्माऽ्निं प्रादित (४) सोभ ष्णो दपं द्पवोद्।यत सोऽश्व प्राविरात्म ऽस्याः नर तो ऽपकेददश्वमाकम- य॑तिय एव भेधोऽ्दे भिशनेवावं इन्पे

(भक |

प्रनापतिनाऽमिश्चैतम्य हुः प्रानापत्योऽश्वो

गे. =

भषा०अनु दष्णयदुदी रनिरोरनटिता। २१६५ ( डकमाद्यपधानम्‌ } |

यद्श्वमाक्रमय॑ति प्रजापंतिरनेवािं चिनुते पुष्क रपर्णमपं दधाति योनिर्वा अप्नः प॑ष्करपण* सयोनिमेवाग्नि चिनुतेऽपां पृ्ममप्वुधं॑दधा- त्यपां वा एतदृष्ठं॒यतपुष्करपणं ? रूपेणवेनदुष द्षाति ( ५)॥ |

( सः पृशुकमस्य भवत्यविशत्त गों वि दणतिश्च॑ ) }

इति छरष्णयजुर्वेदी यतेत्तिरीयर हितायां पञ्चमा्टके दितीयप्रपाठके षष्ठोऽनुवाकः

( अथ प्ञ्ाष्टके दिषीयपपाढे सप्रपोऽनृवाकः }

जहम जक्ञानमिति रुक्ममृषं दधाति ब्य मुखा वै प्रजाधतिः प्रजा अंनत वद्मखा एव तत्जा यजमानः सृजते वद्यं जज्ञानमि- त्याह तस्पराद्राह्मणो मुख्यो रख्यों भदति एवं वेदं बह्मवादेनों वदन्दे पुौयेव्यां नान्तरिक्षे दिव्य॑ग्निश्वैन्यं दां: यद्मिन्दा चिन्वीत परथिवी राचः वन- स्पत॑यः ( १) प्र जायेरन्यद्न्तरिभ चिन्वीता- न्तरिक्ष श्चाऽपयिष्ठ वयः धमे प्र जौभरन्य-

दिषिं चिन्वीत दिव॑< ञव १जन्यो वर्ै-

र,

दूक्ममुषं दघात्यश्र॒तं बे हिरण यद्र एर चिनुते प्रजत्यि हिरण्मयं पषः,प दधाति यजमानलोकस्य विर्रत्ये यदिठिकःया आतृ

२१६६ भ्ीमत्सायणाचायेविरचिहपाप्यसमेता- (भषकाण्े= | ` ( स्मयुपधानम्‌ )

ए्णमनूपदृध्यातपषानां च॒ यजमानस्य प्राणमपि दृष्यादक्षिणतः ` (२) प्राश्चमूषं दधाति दाधारं यजमानलोकं ॒षूनां यज॑मानस्य प्राणमपि दधात्यथो वस्वि्- काया आहृण्णमनूपं दपाति प्राणानामुुटे दरण्शवस्कन्देत्यमि पराति होभरास्ववेनं प्रति क्ापयति स्चादुप दधात्याज्य॑स्य पूर्णा कौ- प्म मयीं ' दध्नः पूर्णामौदम्बरीपियं वे कष्ण यमप्यसावोर्म्बरीमे एवोप धत्ते ( ) तृष्णीमप॑ दधाति न॒ हीमे यज्ञषाऽऽपतुमर्हीति दक्षिणां काष्मंयंमयीमूर्तरामोद॑म्बरीं तस्मा द्स्या असाबुत्तराऽऽभ्यस्य पणां काप्मयमयीं वभो वा आज्यं दलः कष्मया वजेणेव यज्ञस्य दक्षिणतो रक्षाश्स्यपं हन्ति दध्नः पृणांमोदु म्बरीं पशवो बे दध्य॒गुवम्बरः पडुष्वेवोजं दधाति पूणं उप॑ दधाति पूणे एवैन॑प (४) अम॒भ्भिरछ्ोक उपतिष्ठेते विराभ्याभिभ्तष्यं इत्याहुः घम्वे विराडयर््चावुपद्धौति विरान्ये वाग्नि चिनृते यन्ञप्रखेय्॑ञमते वे किंयभणि न्त रक्षा शसे जिषाःसन्ति यज्ञमुख रुक्मो यद्क्मं ्यांघारयाति यज्ञमृखदेव रक्षारस्यपं हन्ति पञ्चभिम्यार्षारयति पाङ्क्ता यज्ञो यावानेव यकस्तस्मा्रकषारस्यप॑इनपश्णया

भषा*९अन्‌*८] श्णयजुरदौयतेत्तिरीयसं दितां। ( स्वयमाघ्तण्णास्थापनप्‌ ) व्याधारयाति तस्मादृकष्णया परावोऽङ्गगनि प्र हरन्ति ्रतिंित्ये ( ५)

( वनस्पते दक्षिणतो धत एन पस्मादक्ष्णया प्रजं )।

इति रष्णयजुेदीयतेततिरीयसंदितायां प््चमा्ट्के द्वितीयप्रपाठके सप्तमोऽनुषाकः

( अथ पश्वमा्टके द्विती यप्रपाठकेऽ्टमोऽनुवाङः )

स्वयमल्ण्णाप्नप द्घातीयं वै स्वयमातुण्णे- मामेत्रोपं अत्तेऽश्वम१ धापयति भ्राणमेवास्यौं द्धार्यथो प्राजापत्यो वा अश्व॑ः भजाषतविनै- ब्राभिं नृते प्रथमेश्कोपप्रीयमना शृह्ानां श्र यजमानस्य प्राणमपि दधाति स्वथप्रा- तृण्णा भवि प्राणान मस्म्क्य। अथों उवर्गस्यं लोक्रस्या्ुख्यात्या अभाव्िश्वेत्य इत्य दुरेष वे (१) अभिरवश्वानरे शरद्राद्यणस्वस्म प्रथ-

माभिश्कां यन्र्छतां प्र यच्छतं जाद्यणश्वो- .

प॑द्श्ातामभ्वेवर वद्भ्निं चिन्‌त ईश्वरो वा एष आरतिभातो्योऽविंदानिश्काम्रपदधः।ति नी- ग्वरान्दघाञ्रधथो वै प्राणाः प्राणानार स्तत्यै इवि देयौ दो हि भाणावेक.एव देष एको हि श्राणः पङाः (२) वा एष यदुम्निनं सकु वै परव भा॑वते रमन्ते दूर्वे्टकराश्पं॑दधाति षङानां रत्यै दवाभ्यां प्रतिठित्ये काण्डात्का- एडाछरोहन्तीर्याह काण्डेनकाण्डेन्‌ सैपा भरति"

११६७

६८ "नरष 1 ˆ {र तभाप्यसमेता- [५पअअभकाण्दे- | ¦ ( स्वथमरातृण्णास्थापनर्‌ ) ेव्येवा नौ दूर्यं प्र तनु सहस्रेण हतेन चेत्पांर - सार्कः प्रजापतेः प्रजापतेराप्त्यै देवलक्ष्मं॑द॑ 5५ ितिता तामृचैरलक्षमाणं देवा उ९{५६ता५रलक्ष्म।णम्ुरा यषरू( ) कामयत देव] त्दादिदुत्तैरलक्ष्माणं तस्योपं दध्याव पानेव भवति यं कामयेत पादीयान््यादित्यधरलक्ष्माणं तस्योप॑ दध्या- दसुरथोनिमेवैनमय प्य भावयति पी यान्भवति उराठ्खिता भ॑वतीमे वे लोका- रुथलिखितैभ्य एव लोकेभ्यो भ्रातुंब्यमन्त- रे्याङ्गेरसः सवर्गं लोकं यतः पुरोडाः कमो भूत्वाऽन्‌ प्रा्र्पत्‌ ( .) यत्कूमेमंपदधौति यथाँ क्षेजविद््जना नय॑त्येवभेवेने कूभंः सुरभे लोकभजञंमा नयति मेधो षा एष पनां यर्म यकु्धुपदधाणि स्वमेव, मेधं प्श्य न्तः पशव उप॑तिष्न्ते ईमान वा, एताक्रियते यनयृताना पुना दुी्षाणडपपीयम्ते यन्जी- धन्त ६६८५ ।दधति तेनाङ्म॑शानविद्रास्तव्यों वे। एष थट्‌ (,) दूध शश्र वर्ता ऋतायत. इतिं द्धा भधा ततम्पन कि स्वद्य॑त्यवेमै भाभ्यं धा एत्न यदन्यररण्यं भप यदध्ना म॑धमिभ णा॑म्यनकमदस्पागसदध्य मही योः प्रथिवी -उत्श॑हाऽभ्यामेवैन॑मुभयतः परि मधात प्राः; $4 ददते उवस्यं लोकस्य

१११६अन्‌ ०६] कृष्णयज्ञवैदौयतैतिरौयसं हिता २१९१ ( उखादिस्थापनम्‌ ) | सभष्ट्ये पूरस्तास्त्यञ्चमुपं दधाति तस्मत्‌

( ४) पुरस्तासरत्यश्चः प्रवो मेधमुष तिष्ठन्ते

यो वा अर्षनाभिमाै चिनुते यज॑मानस्य नाभिमनु प्र॒ विंहाति एनमीश्वरो हिदि तोश्टख॑लमृपंदध्थेषा वा अग्नेनाभि सनांभिमेव भि चिनतेऽहिरसाया ओदैम्बरं भवयुग्वो उदुम्बर ऊ्ज॑मेवावं रम्धे मध्यत उषं दधाति मध्यत एवास्मा ऊर्जं दधाति तस्मान्मध्यत ऊजा भजत इयंद्धवति प्रजाप विन यज्ञमुखेन संभितमवं हन्त्य्रमेवाक- वैष्णव्यर्चापं दधाति विष्णवे यज्ञो वैष्णवीं वनस्पतयो यक्ष एव यज्ञे प्रति पयाति (७)

( एष वै पदम पपदेष यत्समतस्पात्तपविद्शा्श्च )

इति रृष्णयजुरवेदीयतेत्तिरीयसंहित। यां पञचमाछठके ` दितीयप्रपाठकेऽटमोऽनृवाकः <

( अथ पश्चमष्टके दिवीयपपाठके नवमोऽनुवाकः ) एषां वा एतघ्लोकानां ज्योतिः संभवं यदु- खा यदृखा्भुपद्धात्येभ्य एव लोकेभ्यो न्यो- तिरवं रुन्धे मध्यत उपुं दधाति मध्यत एवा- स्मे श्योतिदधाति तस्पान्मध्यतो ज्योतिर- प्ाऽऽस्महे सिकताभिः परयव्येतद्वा अभेर्व्वा- भरस्ज रूप रूपेणेव वश्वानरमवं रुन्धे युं जके ६3 ^. "1, +~ ` ® |

६१७५५

(3 ९५। ? षि श्रौमत्सायणाचाय॑विरयितभाष्यसमेता- [५तश्वभकेण्डे- ( उद्लादिस्थापनम्‌ )

कामर्यैत क्षोधुकः स्यादित्यूनां तस्योप(१) द्ध्यातक्षोधकं एव भ॑वति ये कामयेतानुपदस्य- दृश्नमधयादितिं पूर्णां तस्योप दध्यादुनुपद्स्य- देवान्न॑मत्ति ससं पै॒प्रति पृरुपः पशूनां यं॑- च्छति सहश्चमन्ये परावो मध्यं परुषरीर्षमपं

दधाति सर्वरयित्वायोखायामपिं दधाति प्रति.

छमिवेनंद्मयाति च्छं वा पएतत्माणैरमेष्यं॑य- सुंरुषरीपंमग्रतं वल वे प्राणाः ( २) अश्र तर हिरण्यं प्रणेषुं दहिरण्यजञाल्कान््रत्य॑स्यति प्रातिष्ठामेवेनद्रमयित्वा प्राणः सम॑धयतिं दध्ना मंपुमिधेणं प्रयति मधव्ये।ऽसानीतिं इतात- ङ्क्येन मेध्यत्वाय याम्यं वा एतदन्नं यद्‌- ध्यारण्यं मधु यदध्ना मधरमिभेणं पूरयत्यभय- स्योवरुष्ये पडरीर्षाण्यषपं दधाति प्रवो वै पशीपांणिं प्नेवावं रुन्धे ये कामयेंताप- हः स्यादिति ( ) विपूचीनीौनि तस्मे दध्याद्विषुच एवानम।त्वदन्धधात्यपङ्रेव भ॑व- ति कामयेत पडमान्त्यादितिं स्मीची- नाने तस्यो, दध्वात्र्मीच एवास्मै पह. धाति पञामनिव भ॑वति प्रस्ताल्मती चीनम ~ - स्योप॑ दधाति पृ्राल्माचीन॑पृषभस्यापुषो वा अन्ये गे -ष्दभ्यः प्रवे; गोअश्वानिवास्प

ह, न्तं =, तद; | समीचो देषल्येताकन्तो पवः (४) द्व -.

4

षा ६अबन्‌ ०६ <1 ट्ण यजुवदी यतेन्तिरीयर॑दिता १७)

( प्रथमचितावप्याद्यपधानमर ) पादश्च चतु्पाद्श्च तान्वा , एतद्गनौ प्र दधाति यतपहादीषण्युंपद्धत्यममरण्यमन ते दिदा- मीर्थांह पाम्येभ्यं एव पराभ्य . आरण्यान्प- शूज्छचमनृत्भृजति तस्मात्ममाव॑त्पश्ुनां प्रजा- यैमानानामारण्याः परावः कनींयाश्सः शुचा , द्यताः संर्षकाषिमुपं दधाति येव सर्पं विषि. स्तामेवावं रन्धे ( ५) यत्सरम्चिनं पडाजी- परपदध्याद्थाम्यान्परृन्द र्शुकाः स्युयंदिपृची- नमारण्यान्यज्जरेव वंदेदव तां विपि रुन्धे या सपे थाम्यान्पनुग्हिनस्ति नाऽऽरण्या- नथो खलुपधेयमेव यर्दपद्धौति तेन तां तविषिमवं रुन्धे या सर्पं यथजुर्वदति तेर्न शान्तम्‌ (६ )

(नां तस्योप॑ पाणाः स्याति बै प्रवो रुन्धे चतुंत्वरिभ्याच्च ) हति छष्णयजुर्वेदी यतेत्तिरीयसंहितायां प्श्वमाषटके

द्वितीयप्रपाठके नवमोऽनुवाकः: ९॥

( अथ पश्चमाष्ट़े दितीयप्रपाटक दश्चमोऽनुवाकः )

पशुवां एष यदभिर्योनिः खलु वा एषा परार्वि क्िंयते यतपराचीनमेषटकाथजुः कियते रेतोऽपस्य अपस्था उप दधाति योनविव रेतो दधाति प्थोपं दधाति पाङ्क्ताः प्रावः पशानेवास्मे प्र जनयति प्च॑दृक्षिणतो बो वा अपस्य वजैणैव यज्ञस्य दक्षिणतो रक्षार-

१५९ श्रीम्सायणाचायविरचितमाष्यसमेता- [भनक ( प्रथमचितवेपस्यायपेषानम्‌ } स्यपहन्ति पचै पश्चात्‌ ( ) प्राचीर्प दधाति पश्चाद्रै प्राचीन रेतो धीयते प्श्वदे- वास्मै प्राचीन रेतो दधाति पञ परस्तांप- तीची रुपं दधाति पश्च॑पश्चास्माचीस्तस्मौसा चीन रेतो धीयते प्रतीचीः प्रजा जायन्ते पओओत्तरतश्छन्दस्यौः परावो वे छन्दस्य पनेव प्रजातान्त्स्वमायत॑नममि पयुहेत श्यं षा अपेर॑तिदाहादबिभेत्तेताः ( ) अपस्या अपर्यत्ता उपाधत्त ततो वा इमां नात्य॑दह- यर्दृपस्यां उपद्धत्यस्या अनंतिदाहायोवाचं हेयमददित्स ब्रह्मणाऽन्नं" यस्यैता उपधीयान्तै चैना एवं वेद्दिति प्राणग्रृत उप॑ दधाति रेत॑स्येव प्राणान्द॑धाति तस्माद्रद॑न्प्राणम्परयः ज्ण्वन्पञ्जयितेऽयं पुरः (६ ) भव इतिं पुरस्तादुषं दधाति प्राणमेवेताभिदांधारायं व॑- क्षिणा विश्वकर्मेति दक्षिणतो मन॑ एवेताभिंदी धारायं पश्वाद्विश्वव्य॑चा इतिं पश्चाष्चक्षुरेवैता भिंदाधरिदप त्तरात्स॒वरित्युत्तरतः धरोत्रमेवैता मिदाधारेयम्रपरिं मरिरित्यपरिशद्रा्च॑मेषैता- भिर्दाधार दृशद्जञोप॑ दधाति सवीर्यतवायाक्ष्ण या( ४: ) उप॑ दधाति तस्मंदक्षणया परवौऽ क्रगुनि प्र हरन्ति प्रतिं्टित्यै याः प्राचीस्ताभि- वसिष्ठ आर्ष्नोया दक्षिणा तार्भिरमरद्राजो या प्रतीचीस्ताभिर्विश्वाभिंत्ो या उदीचीस्ता्िंजं

पपार २्अनु० ११] हष्यजुदीयते्तिरीयसंहिता। ६१७३ ( सृचीभिरसिपथवलतिः )

मदभियां ऊर्ध्वास्ताभिर्विश्वकं्मा एवयेतासा- मद्धि केद्नेत्यिव आंसामेवं बन्धरनां वेद्‌ बन्धुंमान्भवति आसामेव कपिं वेद्‌ कस्प॑ते ( ) अस्प आंस्रामेवमायतनं बेद्‌ाऽऽय- तनवान्भवाति आंसामेवं प्रतिष्ठं वेद प्रस्येव तिं्ठति प्रणमेत उपधायं संयत उपं दधाति प्राणनेषोस्मिन्धित्वा संयद्धिः सं य॑ण्छति तत्सं यता! संयत्वमथो प्राण एवापानं दृंधाति तस्मौसप्राणपानों सं च॑रतो विषुचीरुपं दधाति तस्मद्िष्व॑श्चौ प्राणापानौ यद्रा अेरसयतप्‌ ( ) अद्ुवग्येमस्य तत्छुवरग्योऽभिर्थत्संयतं उपदधाति समेवैने यच्छति सुवग्ध॑मेवाकर्य- विर्वय॑ः कृतमयानामित्याह वयोभिरेवाणनरवं रन्धेऽयेवंय रसि सर्वतो वायुमतीभंवन्ति तस्म।- द्य सवतः पवते ( )

( पञचदित।ः प्रोशषणया कल्पते ऽयतं पशचतरिर्याच ) इति. रुभ्णयजर्वेदीयतेतिरीय संहितायां पञथचमाटके दितीयप्रपाठके द्रमोऽनुवाकः॥ १०॥

( भथ पञ्चमाष्टके दितीयप्रपाडक एकादुशोऽनृवाकः )

गायन्नी शिष्टजगंत्यनुष्टक्‌पङ्कत्यां सह॒ हत्यु्णिहा ककृत्मूचीभिः रिम्यन्तु ता दिषदा या चतुष्पदाजरिषदा या पटूर्षदा सन्दा या विच्छन्दाः प॒ची्भिंः रहिम्यन्तु

२१७६ श्रीमत्सायणाचायविरवितभाष्यसमेता- [५पश्वमकाणे- ( सृचीमिरसिपथक्लतिः )

त्वा महानाम्नी रेषतंयो विश्वा आङः परसूव॑रीः। मेध्यां विद्युतो वाच॑ः सूचीभिः शिम्यन्तु त्वा रजता हरिणीः सीसा युजो य॒ज्यन्ते कर्मभिः अश्व॑स्य वाजिन॑स्वचि सचीभिंः शिम्यन्तु त्वा नारीः ( ) ते पलयो लोम विं चिन्वन्तु मनीषयां देवानां पत्नीर सूचीभिः शिम्यन्तु त्वा कुविदङ्ग यवमन्तो यव चिद्यथा दान्त्य॑नुपर्वं॒विगूयं देषां छृणुत भोज॑नानि ये बर्हिषो नमोवृक्तिं जग्मुः (२)॥ ( नरिंलिश्शच )

इति छष्णयज़्वैदीयतेत्तिरीयसंहितायां पश्चमाष्टके दवितीयप्रपाठक एकाद्शोऽनुषाकः ११

--------- ~~

1

( अथ पश्वमकण्डे द्ि्ीयः प्रपाक )

( ततर परथमयेकादशन्ता अनुवाकाः ) | यस्य निःश्वसितं वेदा पो देदेभ्योऽखिरं जम्‌ निधये तमहं बन्दे विद्यतीथमहेश्वरम्‌ उख्याधिः प्रथमे पोक्तो द्वितीये विस्ुपकरमः दादशतरानुषाकाः स्युरासन्धां वद्वयस्थितिः

वात्सप्रेणाध्पुषस्थानं प्रथमे समुदीरितम्‌

द्विवीये तृख्यनयने गाहैपरयं चिनोति हि . तृतीये तु चतुर्थं तु.उष्पा्नि तत्र संवत्‌ पश्चमे रषि केतं षष्ठेऽ सिकतादिकम्‌ वपेवुक्माद्युपादृष्यात्सपमे चाष्टमे एनः स्थापयेतस्वपमादृण्णागुखादीनकपे वथा

¶१०९अनु ०५१] कृन्णयजुवदीयतैत्तिरीयसं हितां ` १७५ सूर्चाभिरषिपथक्द्तिः ) अपस्या प्राणमृतस्तथाऽानमृतभितो प्रथपापामुषादृभ्याह्‌ शमे तत्तमीरितम्‌ एकादशद्रादशो तु विज्ञेयावाश्रमेधिके अश्रस्पातिपथाः कर्प्या गयन्रीत्पादिमन्बङेः कर्तेत्यत्तिपयेऽशवस्याऽच्छृबेखचं ष्यतां दयम्‌ कल्यः-“गायती विष्टुबिति दवाभ्यां सौव्णीभिः सृचीमिमंहिष्यश्रस्यासिप- धान्क्यपवि प्राक्कोडात्‌ इति राज्ञः पल्यसिविधा उत्तमा मभ्पमाऽधमा वेति ताश्च महिषी वबाता परिवृक्तीतयेवनामधेषाः ताश्च पृतस्थाश्रस्यतिना छेदनाय त्त्स्थानेषु रेखा; सूचीभिः कृथः तत्र मर्िष्याः प्रथमामृचमाह- गाय जिष्टाकिति गायन्धादिककुद्न्तेः शबदैरमिषेयाश्छन्देदेवत। हेऽ्ध त्वां सोवरणसूचभिः शिम्यन्तु ठिखन्तु अथ द्विवीयामृचमाह- दविपदा येति दविपःरिल्साणां मन्छाणाममिमानिन्यस्तनामिका देववा+ स्तां सचीभिः भि.म्पन्तु टिखन्तु कसः-“ एवमु्तराभ्थां राजपीमिवीवावा प्रत्पक्कोडात्य।ङ्नाभेः हति यथा महिषी कोडत्पाचीमे मृखठभागे खिदति एवं वावाता कोडनभ्यो-+ ४पेऽनन्तरमाविना मन्देन टिलेत्‌ ततव प्रथममाह- ` महानाज्नीति महत्पोढं देवेषवत्यन्तं प्रसिद्धं नाम पासं देवतानां वां मह्‌नाम्न्य एतन,मयेयाः के्विहैषवाः वथ। रेवतो धनवस्य एवनामिका देवदाः दथा .सुवरीः सर्वभसवदेुमूपा रिश्च; ला राः धव दिशो दिगेववाः। दथा मेवेषु भवा मेध्या विदुदभिमारिन्यो देरेताः , वथा वारो गर्ज॑नाभिमा- निन्धो देवता हेऽ लां राजतीनिः सुषीभिः रिम्वन्तु खिखन्तु अथ द्विवी- पमह-- रजता हरिणीरिति रजता रोप्याः हरिन दरिरण्नयाः सीना जोह म्यः} युजो ठेखनकभैवोग्याः सूच्यः अत एव वाजिनोऽनहेतोरश्स्य सबि

#

कृमभिरटेन। दिन्य पर्ज्यन्ते तादसीपिः सूदीभिर्दृश्च लां उेनकृश्ड

ख. श्ये ठिच्वा त्वचमाङष्यते दः ९क. घ, 5. "ष्यते द्‌"; ३१.८३, च्‌, -

1

' ४१५६ भ्रीमत्सायणाचार्थधिरचितमाष्यसमेता- [५अषेकाणै~ ( विज्ञस्नाभिघ्रानम्‌ ) वेषाः शिम्यन्तु ठिखन्तु कस्पः-“ एवमृत्तराभ्यां रोहीपिः सीतामिव परिवृक्ती पेषम्‌ इति तव पथमा परह ]- नारीस्ते पत्य इति हेऽ नारी्॑हिष्पादयो नाथ; एतयो रागष- ल्पस्ता मनीषया स्वृद्ध्या खोमानि विविन्वन्तु, अप्षिपथत्निद्धये वीयं खोम- लतपपनयन्तु परथककृ्न्तु। वथा देवानां पनीः सेनेन्वस्येत्यधनुवाकोक्ता देव - पपल्पः तथा दिशो दिग्देवताः सूचीमिर्ञोहीभिरेताभिस््ां ` शिम्बन्तु अथ दवितीपामाह-- कुविदङ्गेति अङ्गरन्द्ः प्रियसंबोधमवाची हे पिया अश्वमेषहषि- भाजो देवा पञ्वानो वर्पो पागस्य नमोदृकं नमस्कारविन।शनं जभ्र प्रापुः रितु, अन्तभद्धाटबोऽनृतिठन्ति तेषपेषां यज्वनां हविक्िषय।णि भोग- भानीहेह्‌ छुणुत यक्ञनमिकेकेवं वीन्सा तरो मानमुच्यते . कुविष्ठभो बह्व्थवाची विच्छगः: समृ्चपे यथ। ठोके यवमन्तो यवादिषान्बोपेता; एषिकाः कृविद्यपनिद्हृठे यवमन्पानि गोधूपप्रियङ्गादिषान्यान्यनुपूवं सदिपाकानुक्मेण वियुयेदं पकमिद्मपकमिति विशेषेण प्रथक्रत्य दान्ति ठन न्ति, रथा मूथमपि नस्कारारिरितो नासिकोध्यं पञ्चा भद्धःदुरयं पञ्वेदि विविच्य भद्वारोर्हवीषि मूङग्ध्यम्‌ अर वरिनियोगतगरहः-- मायहाम्वां तृ महिषी वावाता तृ महद्रणात्‌। प्रेवक्ती तु नद्वाभ्पां कल्येयुरसेः १४; हति भीमत्तायणाचायंद्िरविो मधधीये वेद्‌ थैपकारो .हष्णयशैदीपत- त्िरीयसंहिवामाष्ये ¶अ१कण्डे द्वितीयप्रपाठके पथपाचे- कादृरान्ता अनुवाकः १-११ ( अथं पर्चमा्टकं दवितीय५१३के दवादशोऽनुषीकः ) कस्तव छथति कस्त्वा वि श॑स्ति क्त गाजाणि हिभ्यति।क ते रामिता कषिः। ऋतववस्त ऋतुधा परुः रामितारो वि शासतु संवत्सरस्य धायप्ता शिमींभिः शिम्यन्तु त्वा

[11 11 £

19११ वषा ०२अबन्‌ ०१२) न्णयञवेदौयतेत्तिरीयसंहिता २१७५७ ( वि्ञसनाभिधानप्र ) देव्यां अध्वर्यव॑स्त्वा छयन्त॒ वषि च॑ रासत्‌ गाजौण परवक्स्ते हिमाः छण्वन्तु सिम्य॑न्तः अधंमासराः परूरपि ते मासीश्छचन्त॒ जिम्य॑- : अहोरात्राणें मरुतो विि्टम्‌ ( 4 ) दयन्त ते प्रथिवी तेऽनतरिक्ेण वारिण भिषज्यतु दयोस्ते नक्षत्रैः सह रूपं छंणोतु साध्या ते परेभ्यो गानैभ्यः शामस्त्ववं- रेभ्यः शमस्थभ्य मन्जभ्यः रागं ते तनुवे भुवत्‌ (२)॥ ( विष्टिं तिश्च )।

इति छरष्णयज्ञवदी यतैत्तिरी यसंहितायां पश्चमाधके द्वितीयप्रपाठके द्वादरोऽनुवाकः १२॥

विष्पौमृखा अनपे यक्तीपै विवे पर्पभवेणसनि तव श्रैवौ वयो ब्रह स्व॑यमातुण्णामेषां वै पदागौयत्री कसा दादश 3 ९॥ विष्एपुल्ठा अचितिमान्वि वा एतवे वव जवः स्वधपातृण्णां कषुचीनौनि गायत्री चतुरयषटिः ६४ \ | हरिः इति छष्णयजर्वेदीयतैचिरीयसंहितायां पञथचमा्टके द्वितीयः प्रपाठकः २॥

ष)

९५ :

> ५५८ शरीमत्त।य णवि यिंविरवितभोध्यसमेता- (५५अ१४।ण.-

( विशसनाभिधानम्‌ ) ( अथ पञ्चमकाण्डे द्विदीपपपाठके दादशोऽनुवाक; )

एकादृशानृवाके सुपीभिरसिषथङ्कपिरमिहिवा अथ दरद विशसनपुष्वते कट ;-५« कृस्त्वा छध्ति कस्वा बिदास्तीत्य श्वस्य च१।च्छचवि ¶वि तरिमिजनुवाके प्रथमामृचषह--

कस्त्वा छश्च्ताति देश घां कः प्रजापतिश्छश्चति छिनात्ते | छिखा चानन्तरं कः प्रजापतिरेव तां विशास्ति तदृवयवानिविभगञ्य स्थाप्यति वः कः प्रजापतिरेव ते गात्राण्यवयव।ञशम्पति सुरक्षितानि करोतीत्यर्थः कवि~ रिदान्थ्तरेदनाधपित्तः प्रजापतिरेव ते दव शमिता वितरपशवदन्यः कश्चिन्पनुष्पः अथ दवितीषमाह--

ऋतवस्त इति ववो वसन्ताद्यो देवाः शमितारो मूतवतुंषा षचदव्‌- काटे ते परस्दीयं पव॑ विशानतु विविषं स्थापवन्तु संवत्सरस्य षाया धारणेन शिभीभिः शमनहेतृभिः क्ि्पाभिस्वा तां रिम्यन्तु शमयन्तु क्तुदेष। एव सैवत्सरध।रकाः सन्तस्वत्तत्कारोदितव्याप स्वां देवयोग्यं कनिषत्पधंः अथ तृतीयमाह--

देव्या अध्वय॑व इतिं देवेषु भवा देव्या अध्वयो धुधमृवयः “रौर प्वयु; )› ““ अश्रिनाऽधवयू ^“ सुत्यहुविरध्व्ुः '” इति भूतेः वादशा, स, छां छन्तु शसेण च्छि-दन्तु फिंच विशासतु विविधं स्थापयन्तु शिमाः शमनहेपवः सन्तस्ते गत्राणि तदी पानवयदे (नवव शस, ततपनुसरेण शिम्यन्तः शमपन्त) रक्षन्तः ण्वन्तु वत्र तत्रोचितं व्यापारं कृ्ब॑न्तु अथ षतुथीमाइ--

अषंमासा इति अ्॑मासता भासाश्च देवतास्ते पर्षि रिम्पन्वः श्म न्तो रकषन्तरछघन्तु च्छिन्दन्तु तथाञ्होरा्र।णि वद्मिमानिनी देववा पर्वशं ते सर्वेऽपि विदिष्टं बिनाशितमङ्गः पदयन्तु खाद्‌ कृन्त्‌ धथ पश्चषीषाह-

परथिवी इति। हेऽ ते छिदं तदीयं विनषटमङ्गमन्तरिते५ सहिवा प्रथिवी भिषज्यतु समाद्धातु वायुश्च भिषज्यतु ष्यं चोरनक्षयैः तहिवावे ह॑ तदयं सवरूपभृतमिदं हरिः साधया साधू समीर्चानं पथा भविं वथा कृणोु करोतु अय व्ठमाह--

ठते परेभ्य इति हे वे तष परेभ्यो गभैभ्य ॐरुेभ्पोऽवयरेष्व।

रं स्रतु तपवरभ्यो निषे भ्ोधयतेःपः खमसतु पथा ऽस्वम्बरदी =

-#

~न

पषा ३अब्‌०१}) ष्वायज्वदीयतैतिरीयसंरिता 2१७१

( हितीयचितिगतावििन्याकी्का चघुष्ष्याभिषानप्‌ )

बेभ्पोऽभ्थिभ्पो पज्जभ्पश्च मस्तु तथा ते तनुवे शरीराय शमू भुवत्सुखमेष मवतु अव्र विनिगेगसंयहः-~

कस्ते तिमन्बषट्केन ह्वय तवबपाश्छश्वति

५.५; बी

हव भीपत्सायणाचायैविरविते माधवीये वेदा्थपकशे छष्णयजु्वेदीयंवे-

तिरीयतेहितामा्पे पश्चपकाण्डे द्ितीयपपाठके दा गोऽनुवाकः १२ वेदार्थस्य प्रकृशिन तमो हाई निवारयन्‌ \ पपर्थाश्चतरो देयाद्िद्यतीर्थमहेश्ररः ति भीमद्वि्याती्थमहेश्वरापराववारस्प श्रीमद्रज।भिराजप्रपेश्वरस्प भीवीरवृकमह राजस्थाऽज्ञपरिपाखकेन भाषववचर्यिण पिर चेते वेद्‌।थैपक।रो रष्णय जुवेदीयतेतिरीयंहिव भाष्ये पथ्चमकाण्डे दितीषः पपाढकः २॥ ( अथ प्ञ्चमा्टके तृतीयः प्रपाठकः ) ( त्र पथमाऽनुवाकः } हरिः | “उत्सन्नयज्ञो वा एष यदाभेः किं वाऽ-

हेतस्थ क्रियते किंवान यद्रे यज्ञस्य कियमां णस्यान्तयीन्ति पयति वा अस्य तद्‌।श्विनीरूषं दधार्यग्विनो वे देवानं भिषजौ ताभ्यामिवास्मै मेषजे करोति पञयोपं दधाति पाङ्क्ता यज्ञो

यावनिव यन्ञस्तस्मं भेषजे कंरोरपतव्या उप॑ द्धास्यतूनां कृद्ष्त्ये ( ¦ ) पचोप॑॑दधाति पञ्च

एतदायेकादश्चानुवाकश्वतुर्थकाण्डगतत॒तीयप्रपाठङस्थचतुथीनुवाकमारम्य तद्रत- अलुर्थपपाठ$स्यसप्तथानबाकपर्यन्तेन मूलेन सह व्यारूयात। इत्यन पुनर्भाभ्यङ्ृतान न्या छ्यःता;

२:८९ ध्ीदतसायणाच्‌स्विरिचितमाप्यसमेता- [भपश्चमकोणै- ( दितीयचितिगताश्िन्यादीषटकाचतुष्टयाभिधानम्‌ ) वा ऋतवो यान्त एवतंवस्तान्कैल्पयति स- मान्रमृतयो भवन्ति समानो्दकस्तिस्मत्समा- ना ऋतव एकेन पदेन भ्यावर्तन्ते तस्माहृतवो ग्यावतन्ते प्राणध्रत उप॑ दधाल्यतुष्वेव प्राणा- न्दधाति तस्मात्ममानाः सन्त ऋतवो जीयन्त्यथो ` प्र जंनयत्येवेनानिष वे बायु्यस्राणो यतव्या उपधाय 'प्राणभ्नतंः ( ) उपदधाति तस्मात्सवीनतनन वाय॒रा वरीवतिं वृष्टिसिनीरूपं दधाति वृष्टिमेवावं न्ये यदैकधोप॑द्ध्यादकःं गरतं व्॑दनुपरिहारं सादयति तस्मात्सवनित््‌- न्व॑पंति यत्प्राणभतं॑ उपधाय वृ्टिसिनीरुप- दधाति तस्मांद्रायुभर॑चयुता द्वो वृष्टिरोतं प्रावो वे वधस्यां नानौमनसः खलु वे परावो नानौ- जतास्तैऽप एवाभि सम॑नसः (६) यंकाम- यैतापञ्चुः स्यादिति वयस्थास्तस्योपधायां- पस्यां उपं॑दध्पादर्मज्ञानमेवास्पै पाभिः करो. त्यपङ्ारेव भवति ये कामयेत पडामान्त्स्था- दित्यपस्यौस्तस्योपरथायं वयस्यां उप॑ दृध्यात्सं- ज्ञानमेवास्म पराभिः करोति पऱामानेव भ॑वाति चत॑सख्चः परस्तादप दधाति तस्माच्चत्वारि चक्षुषो रूपाणि द्वै श्केद्रे रृष्णे ( ४) मूर्धंन्वतीभ वन्ति तस्मादपुरस्तान्मूर्ा पञ्च दक्षिणाया . `` भरोण्या म्प दधाति प्ञ्चोततरस्यां तस्मासश्चाद-

| 2

पषा ०६अन्‌ ०२] ङृष्णयजर्वृदतेनिरीयसंहिता।

{ स्वयमात्रण्णाद्यभिधानप्‌ )

पयिन्पुरस्ता्मवणः परर्वस्तो वय इति दक्षिणेऽश्स उप॑ दधाति वृष्णिर्वय इत्युत्तरेऽ५- सविव प्रतिं दधाति व्याघ्रो वय इति दक्षिणे पक्ष उप॑ दधाति सिश्हो वय इरयुत्तरे पक्ष- योरेव वार्यं दधाति पुरुषो वय इति मध्ये तस्मात्पुरुषः पट़ानामधिपतिः (५)

हति रष्णयजर्वेदीयतेत्तिरीयसंहितायां पञ्मा्के तृती यभ्रपाऽके प्रथमोऽनुवाकः

को रव्य पि

( अथ पञ्चमा्टके तृतीयप्रपाठके द्वितीगोऽनु्राकः )

हनद्रामी अव्यंथमानामितिं स्वयमातृण्णा मुप॑ द्धार्ताद्राधिभ्यां वा इमौ लोको विर तावनयोँलोकयेोविधत्या अधतेव वा एषा यन्म॑ध्यमभ। चितिरन्तरिंक्षामिव वा एषेन्द्राप्नी इत्यदिनदराग्नी वै देवानांमोजोभृतावोजसेवैना- मन्तरिंक्ष चिनुते भ्रत्य स्वयमातृण्णाधूपं द्षा- व्यन्तरिक्षं वे स्वैयमतृण्णाऽन्तरिकषमेवोपं॑धततेऽ श्वमुपः ( १) घ्रापयति प्राणमेवास्यां दधात्य- थो प्राजापत्यो वा अश्वः प्रजापतिनेवागिनि चिनते स्वयमातुण्णा मवति प्राणानामत्म॑शट्या अथो सुवगंस्थ॑लोकस्यानुंख्यत्ये देवानां वै सुवर्गं लोकं यतां दिङः सभ॑र्लीयन्त एता दिया अपड्यन्ता उपादधत ताभि

२९८१

[०

( क्टभयौा उपधाय प्ाणमतः सम॑नसः कष्णे परुषो वय इति पश्च }।

२१८२३ भीमतायणाचार्यविरयितधाष्यसमेता- [५पश्पकाण्डे ( स्वयमाकृष्णादभिषानम्‌ )

ते दिङोऽदश्न्यारिेया उपदधाति दिशां विधुत्यैे दह प्राणभृतः परस्तादुपं (२) दधाति नव॒ वै पूरुषे प्राणा नाभिदरमी प्राणानेव पुरस्ताद्त्ते तस्माप्परस्तात्राणा श्योतिंष्मतीम॒न्तमामुपं दधाति तस्मास्राणानां वाग्ज्योतिरुत्तमा दरो दधाति दृराक्षरा विराद्धिराटृखन्द॑ंसां न्योकिर्योतिंरेव पृरस्तौ दत्ते तस्मातपुरस्ताज्ज्योतिरूपांऽऽस्महे छन्दा. सि परश्वाजिमंयुस्तान्तरहत्युदैनयत्तस्मादा्ह- ताः (६) पशव॑ उच्यन्ते मा न्द्‌ इतिं दक्षिणत उप दधाति तस्मांदक्षिणाषैतो मासाः पृथिवी छन्द्‌ इतिं पश्चास्रतिंष्ठित्या अग्निदंव तेत्युत्तरत ओजो वा अग्निरोजं एवोत्तरतो ध॑त्ते तस्मादुत्तरतोमिप्रयायी ज॑यति षट दात्सं पंयन्ते पटाजरशदादक्षरा वृहती बार्हताः परावो बहत्येवास्म पञ्चनव॑ सन्ये वहती छन्द॑ सा स्वाराज्यं परीयाय यस्यैताः (४) उप- धीयन्ते गच्छति स्वाराज्य सप्त वालविल्याः पुरस्तादुपदधाति सप पश्चात्प्त वै ईीरपिण्या प्राणा द्वाववांओौ प्राणान सवीर्यलायं र्धाऽ-. सि राहितिं प्रस्तादुषं दधाति यन्नी राडितिं पश्चास्राणानेवास्मँ समीचो दधाति (५) ( अश्वमुपं प्रस्तादप बारह॑ता एताश्वतलिश्वाञ्च )। इति छष्णयजुरवेदी यतेत्तिरी यसं हितायां पञचमाष्ठके तृतीयप्रपाठके द्वितीयोऽन्‌बाकः

क्ाकजकरहन्य

श्वा *अम्‌०६]. रृष्णयज्वैदीयतोनिरीयसं दित २१८५१ ( अक्ष्णयास्तोमीयादोनामभिधानम्‌ )

` ( अथ पञ्चमाष्टके तृतीयप्रपठके तृ्ीमोजनब।कः )। देवा वे यद्ञेऽकर्वत तदसुरा अक्ुव॑त ते देवा एता अक्ष्णयास्तोमय। अपश्यन्ता अन्यथाऽनूच्यान्यथोप।द्षत त्सरा नन्ववा- यन्ततों देवा अम॑वन्पराऽञ्रा यरदक्ष्णयास्तो- मीयां अन्यथाऽनूच्यान्यथोंपद्धांति भाष्या मिमूत्थे भवत्यात्मना पर[ऽस्य श्रातष्यो भव- त्याशक्चिवादति १,स्त्‌ाद्‌५ दधाति यज्ञमृखं वै वत्‌ ( ) ) यज्ञम्रखमंव पुरस्तादवे यातयति ग्यम सपद्रा इति दृक्षिणतोऽ्नं बे व्यमाचई सपदृशोऽचमेव दैक्षिणते। भक्ते तस्मादक्िणेना- भ्रमते धरुण, एकवि*इा इतिं पश्रात्रति्ा वा एकवि राः प्रतिष्टित्ये मान्तः १अद्‌ा दत्य त्तरत ओजा वे भानत ओज॑ः पञ्चदशा ओजं एवोत्तरतो धत्ते तस्मदुत्तरतोमिप्रयायी अयात भरतर्तरषटादुरा इति परस्तात्‌ (२) उद दधाति दो जिवतवभिपूर्वं यक्ञमृसे वि यातयत्य- भिवर्वः सकिश्टा इतिं दृाक्षिणतोऽन्नं वा अंभि- वतोऽ सविरङोऽअभव दृक्षेणतो धत्ते तस्मा- हक्षिणिनान॑मयते वच! द्वाविर्दा इतिं पश्चाद दिश्शातिदं तेन॑विराजौ यदे प्र॑ति्ा तेनं विराजोरेवाभिपर्वमन्नाये प्रतिं तिष्ठति तपों नवदृरा दत्युत्तरतस्तस्म।त्व्यः ( ) हस्त॑यो-

` स्तपस्वितरो योनिश्तर्िर् इतिं पुरस्तादृष॑

६१८४ भीमत्सायण चा ररिसासतमाप्यत्तमेता- |५पअभकाण्दे- ( अक्ष्णयास्तोमीयादीनामभिधानम्‌ ) दधाति चतुविंःात्यक्षरा गायत्री गयी यक्ञ- मखं यंज्ञमखमेव पुरस्ताद्वि यातयति गरमा पञ्चविध इतिं दक्षिणतोऽन्नं वे गभां अरं पशचविशोऽचनमेव दृक्षिणतो षतत तस्मादषिणे- ` | नाज्नमद्यत ओजं्िणव इति पश्वादिमे वे लोकााश्ेणव एष्वेव लोकेषु प्रतिं तिष्ठति संभ र२णच्रयो वेरा इतिं ( ) उत्तरतस्तस्मांत्सभ्यो रस्त॑योः संभार्यतरः करतुरेकचचिञ्ट इति पर स्तादुपं दधाति बाग्बे कतुज्ञमरखं वाग्यक्ञ- म॒खमेव प्रस्ता य॑तियति बधस्य॑विष्टपं चतुधिध्टा इतिं दाक्षिणतोऽसौ वा आदित्यो बरध्नस्य विष्टपं बरह्मवचैसभव दक्षिणतो त्ते तस्मादक्षिणोऽ्ौ वह्नवच॑सित॑रः प्रतिष्ठा च॑य- श्छ इतिं पश्वास्रतिषठित्ये नाकः पटज्रिध्श इत्यु्रतः सुवर्गो वे लोको नाकः एवगंस्ं ` लोकस्य सम॑श्टये ( ५) ( वे तिवृदितिं प्रस्त।त्तब्यस्यो विश्थ ¶तिं सुवे वे पश्च चं )। इति रृष्णयज्वेदी यतैत्तिरीयसं हिताया पथमा्के तृतीयप्रपाठके तृतीयोऽनुवाकः

( अथ प्शचमा्टके तूर्तायपषठके वदुर्थोऽनुषकिः ) |

अभेभांगोऽसीतिं पुरस्तादुपदधाति यह्ञ- मुखे वा अभियक्ञमृखं दक्षा यज्मृखं बह यज्ञमृखं जिवृय॑क्ञमृखभेव पुरस्ताद्वि याति

0१* ३अनु ०४1] ऊष्णयजुवैदीयतेत्तिरीयसं हितां ( अक्ष्णयास्तोमीयादीनामभिधानम्‌ )

९७४

नचक्ष॑सां भागे।ऽसीतिं दक्षिणतः श्श्ुवाश्सो वे नचक्षसोऽ्नं धाता जातायेवास्मा अन्नमपि दधाति तस्माजातोऽनन॑मात्ते जनिजं स्पृतर संघद्राः स्तोम इत्याहानं वै जनिभ (१) अन्नं £ सप्द्रोऽनमभेव दक्षिणतो त्ते तस्मा- दक्िणिनानज्नमदयते मिज्रस्थ भागोऽसीति पश्वा- स्माणो मिरजोऽपानो वरणः प्राणापानावेवा- स्मिन्दधाति दिवो वष्टिवाताः स्पृता एंकबि-

स्तोम इत्याह भरक्डिा वा पकविश्डः प्रतिष्ठित्या इन्द्रस्य भागे।ऽसीत्युतच्तरत आनो वा इन्द्र ओजो विष्णरोजंः क्ष्नमोजः पथ्दशः (२ ) ओज॑ एवोत्तरतो ध॑त्ते तस्म।दुत्तरतोभि- प्रयायी ज॑यति वस्र॑नां भागोऽसीति प्रस्तादुष दधाति यज्ञमुखं वे वस॑वो यज्ञमुख शद्रा यज्ञ मखं च॑तुरविं्ो यज्ञमृखमेव पुरस्ताद्धि यात- यत्यादित्यानं। भागेऽपि दाक्षेणतोञ्नं वा आदित्या अन्नं मरूतोऽन्नं गर्भा अन्नं पञ्चवि£. शोऽन्मिव दीकषिणतो धत्त तस्मादक्षिणनानभ- यतेऽदित्यै भागः ( ) असीति पश्चादपि वा अदितिः प्रतिष्ठा पूषा प्रतिष्ठा तिंणवः प्रति शित्ये देवस्य सवितुभागेऽसीत्यृत्तरतो वहम देवः सविता बह्म वहस्पतिर्वहय चतुष्टोमो बंहयवचेसमेवोचेरतो पतते तस्मादु्रोऽरथ व्ल. वचेसितेरः सावितरव॑ती भवति भसय तस्माद

२१५

६१८६ भीमत्सायणाचायंविरचितमाष्यसमेता- [वपश्वभक्राण्डे- , ( अष्यास्तोमीयादीनामभिधानम ) बाह्मणानामुदीची सनिः प्रद्रुता रर्श्चतृ्टोष

इतिं पुरस्तादुपं दधाति यज्ञमुखं वै ध्व (४) यज्ञमखं चतुष्टोमो यक्ञथुखमेव प्रस्ताद्ि- यातयति यावानां भागोऽसीति दक्षिणतो मा- सा वे यावां अर्धमासा अयांवास्तस्मादक्षिणा- वतो भासा अन्नं वै यावा अनै प्रजा अभव द॑क्षिणतों ध॑त्ते तस्पाददृक्षिणेनाचमद्यत ऋभूणां भागेरसातिः पश्चात्मतिष्ित्ये विवर्ताऽचला- रिरश इत्य्॑रतोऽनयेछकयोः सवीयताय तस्मादिमौ लोको समाबद्रीयौो ( ) यस्य म॒ख्यंवतीः पुरस्तांदपधीयन्ते भल्य एव भव- व्याऽस्य मख्यौ जायते यस्याच्॑वतीर्दक्षिणते<- त्यन्नमाऽऽस्यांन्नदो जायते यस्यं भरविष्ठावतीः पश्चालत्येव तिष्ठति यस्योज॑स्वतीङत्तरतं ओ- जस्व्य॑व भ॑वत्याऽस्योजस्वी जौयतस्कां एष यदभिस्तस्येनदेव स्तोजमेतच्छघ्रं यदेषा विधा८ ६) विधीयतेऽकं एव तदृक्यमनं बि धींयतेऽत्यमाऽस्यन्नादो जायते यस्यैषा चि- धा विधीयते चेनामेवं वेद भष्टीरष॑ दधाति यथासष्टमवावं रन्धय नवा दु दिवां नक्तमाकतीदव्यावत्त ते देवा एता अ्वष्ठीरप- रेयन्ता उपादधत ततो वा दै व्यौच्छश- स्थेता ॐपधीयन्ते व्येवास्पां उच्छत्यथ उभ एवाप हते ( ) 1 |

८३अन्‌ ५) दष्णुयजर्ददीयतेनिरीयसंदिता 2१८३ . ( अर्पत्नदिगटाद्येष्द्नानधरानम्‌ ) (वे जनिः पश्दृनोऽिमे मामो वै वर्वः सपदीरयो विधा ततो वादं चतदस ) | इति छृष्णयजुदीयतेक्तिरीयसंहितायां पश्चमा^के ततीयप्रपाटके चतुर्थोऽनुवाकः

( अथ परमक त॒तीयव्रपाठके पचमोऽनुवाकः )

अभ जातान एदा नः सपत्नानिति पुरस्ता- द्‌ दधाति जातानेव धातवयान # णुदते परा जातानिति पश्वान्जनिष्य्माणानेव प्रतिं नुदत चतुश्वत्वारिध्डाः स्तोम इतिं दक्षिण- तौ वंद्यवर्च॑सं वे चतुश्चत्वारिश्शो ज॑द्यवर्चंसमेव दक्षिणतो प॑त्ते तस्मादक्षिणोऽर्यो बह्मव्चसि- तरः पौडक्ञः स्तोम इत्य॑त्तरत ओजोवे षोडरा ओजं एवोन्रतो ध॑त्ते तस्मात्‌ ( ) उत्तर्‌- तोभिप्रषायी ज॑यति वञ्नो वे च॑तुश्चत्वारिर्रो वजः पडो यदेत इष्टके उपदृर्धाति जाता श्चव ज॑निष्यमांणाञ्श्च भ्रातु्यान्प्रणुद्य वञ्चमन्‌ प्र दरति स्तृत्ये पुरीषवतीं मध्य उप॑ दधाति पृरीपवे सध्य॑मात्मनः सात्मानमेवारिं चिनुते सात्वाऽदष्मिह्ोके भवतिय एवं बदेतावा असपत्ना नामका यस्येता उपधीयन्ते (२) नास्थ सपत्नो भवति पडावा एष यद्चिर्विराजं उनमायां चित्यामुष दशराति विराजमेवोत्तमां परुं दधाति तस्मांतप्मारनुत्तमां वाच वदति

२१८८ क्षीमत्सायणाचार्थविरचितमाष्यसमेता- [भपश्मकाणरै=

( स्तोमभागास्येष्टकाभिधानम्‌ } द्रोदृशोपं॑दधाति सवीय॑त्वायाक्ष्णयोष॑ दधाति तस्मांदक्षणया पर्वो ऽङ्गानि प्र ह॑रन्ति प्रति- षित्यै यामि वै छन्दासि सुवग्यण्यासनेदेवाः सुवर्ग टोकम।यन्तेनर्षयः ( ) अधाम्यन्ते तपोऽतप्यन्त ताने तप॑साऽपश्यन्तेभ्य एता इष्टका निरमिमतेवर्छन्दो वरिवर्छन्द इति ता उपादधत ताभि ते वर्गे लोकम।यन्यदेता दष्टंका उपदधाति यान्येव छन्द्‌ा थि सव- ग्याणि तैरेव यजमानः सवर्ग लोकमेति यज्ञेन वे प्रजाप॑तिः प्रजा अंमजत ता स्तो्मभाभेरे- वास्रजत यत्‌ (४) स्तोम॑भागा उपदर्घाति प्रजा एव तद्यजमानः स्रजते बृहस्पतिवां एत- यज्ञस्य तेजः सम॑भरयत्स्तोम॑भागा यत्स्तो- भागा उपदधाति सतैजसमेवार्भिं चिनृते वृह- स्पतिवां एतां य॒ज्ञस्य॑ प्रतिष्ठा्मपहयद्यत्स्तोर्म- भागा यत्स्तोम॑भागा उपदधाति यज्ञस्य प्रति षित्ये सम्तस्षप्तोपं दधाति सवीयत्वायं तिस्रो मध्ये

प्रतित्ये ( )

( उत्तरतो ध॑त्ते तस्मादुपधीयन्त कषयो ऽसृजत यत्रिच॑तवारिध्यज्च )

इति रष्णयजर्वदीयतैत्तिरीयसंहितायां पञ्चमाषटके ततीयप्रपाठके पञ्चमोऽनृवाकः

( अथ पञ्माषटङे त्रतीयप्रपाटङे धठोऽनुवाकः ) रर्मिरित्येवाऽऽदित्यमस्नजत प्रेतिरिति धर्म.

मविपिरिति दिव संधिरित्यन्तरिक्षं प्रतिषे.

भ¶ ° ६अनु०६] हृष्णयञवेदीयतैतिरीयसं रिता >१८९ ( स्तोमभागासख्येष्टकाभिधानम्‌ ) रितिं प्रथिवी विं्टम्भ इति वृषैः प्रवेत्यरहैरनु- वेति रात्रिमरशिगिति वभ्रन्प्रकेत इतिं रुदरान््छु- दीतिरित्यादित्यानोज इतिं पित्ररस्तन्तुरितिं प्रजाः पृतततनाषाडितिं परन्रेवदित्योष॑धीरमि- जिद॑सि युक्तयावा ( ) इन्द्राय त्वेन्द्र॑ जिन्वे- त्येव दक्षिणतो वजरं पर्योहिद्भिजित्ये ताः प्रजा अपृप्राणा अस्नजत तास्वपिंपारिरिसीत्येव प्राणम॑द्धायन्तेत्य॑पान सञ्सपं इति चक्रव योधा इति श्रोत्रं ताः प्रजाः प्रांणतीरंपानतीः पश्यन्तीः इ़ाण्वतीन मिं थनी अंभवन्तासं ि- वृद्सीत्येव मिंथन्मद्धात्ताः प्रजा मिथुनी (२) भव॑न्तीनं प्राजायन्त ताः स॑डरोहोऽसि नीरो- होऽसीत्येव प्राजनयत्ताः प्रजाः प्रजाता परत्यतिष्ठन्ता दभुकोऽसे वेष॑भ्रिरामि वस्य्॑ि- रसीत्येवेषु लोकेषु प्रत्यस्थापयददाहै व्रकोँऽ- सि वेषैभिरामि वस्य्॑टिरसीतिं प्रजा एव प्रजाता एषु लोकेषु प्रतिं वापयति सात्माऽन्तरिक्ष रोहति सप्राणोऽमाभमि्धोके प्रतिं तिष्ठत्य्य- धकः प्राणापानाभ्यां भवति एवं भद्‌ (३)॥ ( युक्तय्ावा परजा भिय॒न्यन्तरिक दादरा ) इति छष्णयनजु्वदीयतैत्तिरीयसंहितायां पञथचमाष्टके तृतीयप्रपाठके षष्ठोऽन॒वाकः

~~ --

२१९० श्रीमत्ायणाचाय्िरनिहमाप्यसुमेता- [भपश्चमकाण्डे-+, ( नाकसदादरिपचवियेषटक्ाभिधानम्‌ ) ( अथ पमा ततीयप्रपाठके सप्तमोऽनवाक्रः ) } नाकसद्धरवे देवाः सुवर्म लोकं मौयन्तननां

सर्द नाकमच्वं यन्नाकसद्‌ उषदधांति नाक्रस द्विरेव तद्यजमानः सुवर्ग लोकर्भेति स्वर्गो वे लोको नाको यस्यैता उपधीयन्ते नास्मा अरव मवति यजमानायतनं वे नाकसदो यन्नाकसदं उपदधात्यायतनमेत तद्यजमानः कुर्ते पृष्ठानां वा एतत्तेजः भंभरतं यन्नांकसदो य््न[करद॑ः( १) उपदधाति पृष्ठानांमेव तेजोऽव॑ रुन्धे पञ्चचोडा उप॑ दुधात्यप्परसं एवेनमेता मूता = अगमरभि- हीक उपं हेरेऽथों तनूपानीरेवेगा यजमानस्य यं द्विष्यात्तमपद्धंद्धायेदेताभ्यः एवेन देव ताभ्य श्चि तजभार्तिमात्यततंरा नाक- सद्भ्य उप दधाति यथां जायामानीय गुदे निषादयति तादृगेव तत्‌ ( ) पश्यात्माचीम॒त्त- मामुपं दधाति तस्मंत्पश्चातप्राची पत्यन्वां्ते स्वयमातृण्णां विकर्णा चोत्तमे उपदधाति प्राणो वे स्व॑यमात्ण्णाऽऽधूर्विकणीं प्राणे चेवाऽऽ- सुश्च प्राणानांमृत्तमां धुत्त तस्पांस्राणश्वाऽऽयु प्राणानामत्तमो नान्यायत्तरामिष्टकाम॒ष दध्या दयदन्यामु्तैरामिष्टकामुपदध्यातशनाष्‌ (६) यजमानस्य प्राणं चाऽऽयृश्चापिं दध्यात्तस्मा- ्ान्योत्तरेटकोपथेया स्वयमात्ण्णागुपं दधा- त्यसो चै स्व॑यमातृण्णाऽपममबोष ध्तेऽश्वमषं

धपाः० अन्‌ "<] न्प्यजुर्वदीतेत्तिरीयसहिता ! २१९१ { छन्दोभिषेएटकभिधानम्‌ ) घ्रापयति भराणमेवास्यं। दधात्यथ प्राजापत्यो वा अश्वः प्रजापतिनिवःिं चिनुते स्वयथातुण्णा भवति भाणानासृत्वध्या अथो सवर्गस्य लो- कस्या्ुख्यात्वा एषा दै देवानां विक।न्तिय- द्विकर्णीं यद्विक्णीमुंपद्‌षौति देवान॑मेव विका. न्तिमनु विं कमत उत्तरत उप देषाति तस्म।- दुत्तरत उपचारोऽभिवयिती मवति समि द्ध्ये (४) ( संभूतं यन।कततदो यल।करदृस्ततमधून मेषा वै दराविंडगतिश्च ) | इति छष्णयज्ञवंदीयतेचिरीयसं हतायां पश्चमा्टके तृतीयप्रपाठकं सपमोऽनुबाकः

( अथ पश्चमे वर्त यपप। ठक ऽन दनुचाकः )

छन्दारस्युप दधाति पडवो वै छन्दासि पञ्नेवावं॑रेन्थे छन्दालनं वै दुवानीं वामं परोवों वाममेव पृद्ूनर्व रन्ध एता वै यक्चेनश्ेनियावणश्चितिं विद्‌ च॑कार तयाव स॒ पञ्चनदरुन्ध॒यदेताध्ुपदधौति पशचनेवारव इन्धे गायत्रीः प्रस्तादप॑दृधाति तेनो वै गायत्री तेज॑ एव ( ) भरसतो धते म्रधन्व- तींभ॑वन्ति भ्रथनिभवैन< समानानां करोति जिष्ट्म उप॑ द्वानीन्धियं वै जि्ठगिंन्छियमेव म॑च्यतो धत्ते जभर्तरूपं दधाति जागता वे पर्वः पनेवाव॑शृन्धेऽनुष्ट्म उप दधाति माणा वरा अनृष्ट्ाणानाडुकस्यै बृटती-

५.५१ श्रौमत्सायणाचायविरचितमाष्यसमेता- [५१्ब१काण्दे ( सय॒गादीष्टकाजयाभिधानमर्‌ ) रेम्णिहौः परङ्क्तीरक्षरपङ्क्तीरिति विषुरूपाणि छन्दारस्युपं दधाति विरूपा वे पराव॑ः परावः (२) छन्दासि विभुरूपानेव परनव॑ं॑र्न्धे विषरूपमस्य गहे ईस्यते यस्यैता उपधीयन्ते चेनामेवं वेदातिंच्छन्दु्षयु¶ दधात्यति- च्छन्दा वै सर्वाणि छन्दाशभि सर्वभिरेवेनं छम्दोँमिश्चिनुते वर्मं वा एषा छन्द॑सां यदतिं- च्छन्दा यदतिच्छन्दसमुपद्धांति वर््मवेनई स- मानानां करोति द्विपदा उप ॒द्धाति द्विपाय- जंमानः प्रतिष्ठित्ये ( ) ( वेज एव परावः परावो यजमान एकं )

जर्वेर्दायतेत्तिरीय [^ ०१

इति कृण्णयजर्वेरदायतेत्तिरीयसंहितायां पथचमाके तृतीय प्रपाठकेऽषटमोऽनृवाकः <

( अथ पशवे ुतीयप्रपादके नवमोऽनुवाकः ) सवाभ्या दवताभ्याअश्चश्चायत यत्ना

नोप॑द्ध्यादेवता अस्याभिं बजीरन्यत्सयजं उपदृधांत्यात्मनेवेन सयुजं चिनुते नाभिना व्युध्यतेऽथो यथा पुरुषः स्ावभिः संतत एव- मेवैताभिंरभिः संत॑तोऽभिना वे देवाः घुग लोकमीयन्ता अप्रः छृत्तिका अमभवन्यस्यैता उपधीयन्ते सवर्ममेव ( ) लोकमेति गच्छति प्रकारं चिजमेव भ॑वति मण्डलेष्टका उप॑ दधा- तीमे वै लोका मण्डलेष्टका इमे खट वे लोका-

भैषा ° ३अबनु ०१०] छष्यजुब॑द्‌ यतेत्तिरी यसंहिता { वृष्टिसन्यादी्टकापश्चफामिधानग्‌ )}

#॥, 2;

देवपुरा देवपुरा एव प्र विंज्ञतिं नाऽऽतिमारच्छ- त्याभे चिक्यानो विश्वन्योतिष उप दधातीमा- नेवेताभिर्लोकान्ज्योतिष्मतः ऊरुतेऽथो प्राणा- नेवेता यज॑मानस्य दधत्येता वै दवता: सुव- ग्यस्ति एवान्वारभ्य सुवर्भ॒लोकमेति (२) ( सवमेव वा एव चतवारि ) |

इति रष्णयजर्वदीयतचिरी धसं हिताया पश्चमाटके

ततीयप्रपाठके नवमोऽनुवाकः ५॥

( अथ प्चमाष्टके तृतीय५१।६क ईचमोञनुवाकः )

वृष्टिसिनीरूपं दधाति व्ररिमिवावं न्धे यदू कथोप॑द्ध्यदेरकतं वैयद्नपरिहार सादृयति तस्मात्सर्वनुतन्य॑र्षति पुरोवातसानिर्सीत्याहि तदे वट्यः रूप रूपेणेव दटिमदं शन्पे संया- नीमि देवा इमाह्ोकन्त्मम॑युस्तत्संयानी- ना संयानितवं यत्संयानीकपदधाति यथाऽष्मं नावा संयात्येवम्‌ ( ) एवैतामियजंमान इमाछोकान्त्तं याति प्रवो चः प्ोऽजधस्तया- नीयतसंयानींरुपदधघौति वभवेतभभेय उप द्धात्यत यस्यैताभपहितास्वापोऽभिर ईइरन्त्य- हंत एवास्याभिरदित्येटके। उवं ईधात्यादि्या बा एतं मूल्ये रतिं नुदन्ते याऽ भत्यै सन्धं न्‌ भ्ाभोत्यादित्य। (3. एवेन भर्तिं गम्‌य्‌-

२१९६

२१९४

भीमत्सायणाचार्यविरवितमाष्यसमेता- [पश्चषकाण्डे- { भयस्छृद्‌दीएकाषटकाभिधानप्‌ )

सयसौ षा एतस्य।ऽऽदित्यो शचमाद॑तते योऽरभिं चित्वा रोच॑ते यद्‌ादित्येष्टका उपदधात्यसा- वेवास्मिन्नादित्यो रुच॑ दधाति यथाऽसौ देवा- नाई रोच॑त एवमेवैष भ॑नष्य।णा रोचते धते- 1 उष द्धात्येतद्वा अभेः प्रियं धाम यदुषुतं गरियेणेवेनं धाम्ना सभरधंयति ( ३) अथो तेज॑साऽनुपरिहारं सराद्यत्यपरिवर्गमेवास्मि- स्तेजो दधाति प्रजाप॑तिरग्निम॑विनुत यशसा भ्य॑ष्यंत एता यशोदा अपरया उपाधत्त तामि सर आत्मन्धत्त यथशोदा उप- द्धांति यरं एव ताभिर्यज॑मान आत्मन्धत्त पञ्चोप दधाति पाङ्क्तः पुरुषो यावानेव पुरुष- स्तस्मिन्यदा दधाति (४)॥ ( एवे प्राप्नोः।दित्पा अ॑धैपत्येक।न१अारा्चं ) |

ति ₹ष्णयनुर्ेदी यतेत्तिरीयसंहितायां पजमा्टके तृतीयप्रपाठके दरामोऽनुवाकः १०

(अथं पशचमा्टके व्रैतीयरपाठकं एकादशोऽनुवाकः)

देषासुराः सथा आसुन्कनीयाशसो देवां भाक्न्भूयासोऽषुरास्ते देवा एता श्ष्टैका अपश्यन्ता उपादधत प्रयस्छद्सीत्येव भयां सोऽमवन्वनस्पतिमिरोष॑धीमिवंिस्छदसीतीभा- मजयन्पराच्यसतीति प्राचीं दिरंमजयनु्वांऽ-

सत्यममजयननन्तरिक्षसर्दस्यन्तरिक्े सीदेध्यन्त. .

५,

भरा: {भनु०१९) दष्णयजुर्वदीयतेसिरौयसं हिता ११९७५ ( अश्वमेधविषिः ) रिक्षमजयन्ततो देवा अभ॑वत्‌ (१) पराऽ- संरा यस्यैता उपधीयन्ते भूयानेव म॑वत्यमी- माीकान्ज॑यति भवत्यात्मना पराऽस्य भ्रात म्यो मवत्यण्सुषदरी इयेनसदसीत्य॑हितदा अ- ग्ने रूप शूपेणेवाग्निमवं रुन्धे प्रयिष्यास्तवा द्रविणे सादयामीत्याहेमानेवेतारभोकान्द्राषि- णावतः करुत आयुष्या उपं दधात्यायुरेव ( ) अस्मिन्दधात्यग्ने यत्ते प्रर हननमिरयंहितद्रा अग्नेः परियं धाम प्रियमेवास्य धामोपांऽऽभोति तावेहि रमावहा इत्याह व्येवेनेन प्रं धत्ते पाश्च॑जन्येष्वप्यंष्यम्न इव्यहिष वा अभि पाञ्चजन्यो यः पञ्चैवितीकस्तस्मदिवम।हतंग्यां उप॑ दधास्येतद्रा कतूनां परियं धाम यर्हतम्यां ऋतूनामेव परियं धामाव॑ रुन्धे सुमेक ह्याह संवत्मरो वे समेकः संवत्सरस्यैव प्रियं घामो-

पाऽऽ्रोति (३)

( अभ॑वना्ुरवभ्यौ उप्‌ विशतिश्च ) इति रष्णयजर्वेदीयतेत्तिरीयसंहितायां प्रथमाष्टके तृती यप्रपाठक एकादशोऽनुवाकः ११

( अथ पञ्चमाष्टके त॒तीयप्पाटढे दादश्ोऽनवाकः ) प्रजाप॑तेरक््यश्वयत्तरपर[ऽपतच्तदश्वोऽमवथद््व- यत्तद्श्व॑स्याश्बत्वं तदेवा अभ्वमेधेनेव प्रतयदषु-

११९६ भीमतसायणाचार्यंरिरवितमाप्यसमेता- [धप्मकाण्डे- ( अश्वमेधाविषि; }

रेष वै प्रजापति सर्वं करोति योऽश्वमेधेन यजते

सर्वं एव भ॑वेति सर्वस्य वा एषा प्राय॑थित्ति

सर्वेस्य मेषज* सूर्यं वा एतेन पाप्मानं देषा

अंतरन्नपि वा एतेन बद्यहत्याम॑तरन्त्सवं पाप्मा-

नम्‌ ( १) तरति तर॑ति बह्महत्यां योऽश्वमे-

धेन थर्जते उं चेनभेवे वेदो्चरं वे तस्प्रजापुं

तेरक्षयश्वयत्तस्मादन्व॑स्योत्तरतोऽवं यन्ति दक्षि

णते[ऽन्येषं पञ्चानां वैतस्ः कटो भवत्यप्सुयों -

निर्वा अश्वोपन्ुजो वैतसः स्व एवैनं योनौ

प्रतिं छापयति चतुष्टोमः स्तोमो भवति स॒र-

इद वा अश्व॑स्य सक्भ्याऽबहचदेवाशवतु्टोमे-

नैव प्रत्यदृध्रयैचतुष्टोमः स्तोमो भवत्यश्वस्य

सर्वत्वाय ( २)

| ( सरवे पाप्मानमवृहदृद्ादश्च )।

इति छङृष्णयञर्वदीयतेत्तिरीयसंहिताथां पश्चमाष्टके

त॒तीयप्रपारके द्वादरोऽनुवाकः १२ उत्सनयङ्ञ इन्दी देवा वा अक्ष्णयास्तोमीया अग्नेमगिऽस्यग् जावान्र-

रिमरितिं नाकसद्धिश्छन्द रते स्म्य वृषटभनींदृवासुराः कर्ै।यार्सः प्रना-

परेरक्षि दादश १२॥ ॥ि उत्सलगज्ञ देषा वै वस्व पुच्य॑वतीनोकदिरेवेताभिं-

रष्ाचतवारिश्शत्‌ ४८

हरिः इतिरृष्णयजर्वदीयतेत्तिरीयसंहितायां पथमाश्के ?

तृतीयः प्रपाठकः

धषा० १अन्‌०१२] छृष्णयज्वेदी यतेततिरीयसं हितां { अश्वमेधधिषिः ) ( अथ पञ्चमकाण्डे तृतीयः प्रपाठकः ) ( तत्र प्रथमादिदाद्चान्ता अनुबाकाः )

यस्य निःश्वसिते वेदा यो वेदेभ्पोऽखिढे जगत्‌ | निर्ममे तमहं बन्दे विधातीथंमहेश्वरम्‌ ितिराद्या द्वितीपे स्पातततीये तु चतुष्टयम्‌ दद्‌शात्रानुवाकाः स्युः पथमे विष्टका इमाः आश्रिन्पश्च तथर्ेन्पाः प्राणभत्संज्ञकास्तथा अपस्याश्च वयस्या दविषीयस्यां वितो श्रवा; द्वितीये स्वयमातृण्णा दिश्याः प्राणमूृतस्तथा बतयो वाखचिस्याश्च तृतीयस्यां विताविभाः तृतीयतुय॑यररक्ष्णयास्तोमायाश्च सृष्टयः व्यष्टयशचे्टकाः भोक्त श्तुर्य। विताविमाः। पश्चमे तततपत्नाख्या विराडाखूपाश्च वर्णिताः षष्ठे तु स्वोपभागारूया नाकसत्संज्ञकास्तु थाः चोद्याः स्वयमातृण्णा विकर्णी ताश्च स्मे

छन्दोभेषा अष्टमे स्थुः पश्चम्पां तु दिताविमाः

अथवरिष्टाः कथ्यन्ते ता विज्ञेया यथावि सयुजो मण्डराख्पाश्च विश्वस्योतिष इत्यम्‌ः नवमे दशमे वृष्टिसिनिक्तयानिकाभिधाः

आदित्याख्या षृवाख्याश्च यदोदाभेति वार्णताः

एकादशे तु मूयस्छदधिहूपामिषा अपि। = वरविणोदास्तथाऽऽ्युष्याः स्याद्भिहद्याभिधा कतभ्याश्चेत्येवमेताः क्रमादिह समीरिताः।

दादे त्वश्रमेधस्य विभिरित्यत्र निणंयः तपिममश्चमेषं विधते-

३१९७

प्रजापतेरक्षीति प्रजपेश्वतुमखस्याक्षिगोखकं केनापि व्पाषिनेोभ्डूनम- भूत्‌ वश्च ममो पतितं सद्शवरूपेणाऽऽविनंभौ यस्मात्कारणादश्यचस्माकारणा- तत उ्नस्य प्राणिने।ऽ्रन्‌प सेपनम्‌ वतो देवाः प्रतीकारं विचापौश्रमे-

स. “स्यिव नि" |

११९८ भीमरसायणाचाय॑विरवितमाण्यसमेता- [भपश्पकाण्दे~

( अश्वमेषविषिः ) भमनृष्ठाय वेनाश्रमेषत्तामर््येन वरपजापतेराक्षे समाद्धुः। तस्मादेवं परस्वषवाद्श्र- मेषेन यजेव यष्टा पजापति सेपूणं करोति स्वयं प्रजाप्तिपराप्त्या सर्वाह्मको भवति षदेवं सर्वभावपराप्परथमश्मेषं विषाय पुनः पपकषयारथमश्च- मेषक्रतु तदुपासनं विषत्ते--

सर्वस्य वा इति पेयमशवमेषानुष्टिविः शेषा सवस्य पाप्मन उप१तकल- पस्य पहापातकक्पस्य पापञ्ित्तिभंवति किंच, सरव॑स्प भ्पाविजावस्य वदे- तुपापक्षपदररिणाश्रमेधान्‌ष्ठानं मेषजम्‌ अत एवेदानींवना देवाः पूवसिन्मनुष्य- भन्भन्येतेनाश्वमेषेन मोवधादिूपमपपातकं ब्षहृत्यादि महापातकं च॒ १९- इतवन्तः वस्पादिद्‌नीमपि पोऽशवमेधक्तुना यजते सोऽयमपपावकपहापावके वरति योऽपि पुरुष एनमश्वमेषं शासोक्पकारेण भानाति। ज्ञानं दविविधम्‌--अर्थनिर्णय उपासनं तव्रार्थनिर्णयः पदवाक्यपमाणपर्यारो- चनया सप्ते उपसनाप्रकारस्तु तपमकाण्डस्यान्तिमानुवाके-“पो वा अश्र- स्प मेध्यस्य शिरो देद इत्यस्मिन्नमिशास्यते चोद्कपप्तं दक्षिणावदानं बाधितुं विधते--

उत्तरं वे तदिति ` यस्मास्जाप्तेरुत्तरभागवार्पे वामाक्षि उण्छनमम- वत्तस्मादृश्रसमन्धिनो हविपोऽदानमप्युत्तरस्यां दिशि कर्ंष्यम्‌ अन्येषामश्र- म्यविरिक्छानां पानां दक्षिणस्यां दिर्पवदानम्‌ अव एव सुवकार आह- « दुकाठ उच्तरत उषरिष्टादभेवेवसे कटऽपरं पाञ्यं यथाऽङ्गः भिनोपि एवं पुर्तापस्यश्च तूपरं पश्वाताचीनं गोमृगें दृक्षिणवः इक्षणष्ठालिविवरानरना- सादयति इति हमिःसाद्नाषारं विषत्ते--

वैतस्षः फट इति अप्सु जलेषु योनिमिवासस्थानं यस्यासावम्तुपोनिः वहषा हि समूव्र॒जरेष्ववतिष्टते वेवसस्योदकजन्यतवं परिदम्‌

यदुक्तं सूषरकारेण-“ वोभूते मेतापते गोतमचतृोमयोः पूरवो रधंवरसामा »» हवि गोषमेन दृष्टो यो चुामारूयवेकाहकरतू दयोर्मस्ये पः पूषतु्टोषः सोऽत्र कन्य इति सुत्रार्थः तमिमं विधत्ते--

चतुष्टोमः स्तोम इति रत्वारः स्वोमासिवृत्श्दृशः सक्दर एकर्षिषो यस्मिनगनिष्टोमि विधन्वे सोऽयं चतृशेषः। द्विवीयेन स्लोषश्नदेन विशेष्प-

ख, प्रजापते

{3

पर ° ३अन्‌ ०१२} ष्णयजुर्वेदी यतैततिरीयसं हिता ९१५९ ( अश्वमेषविधिः ) मवोऽभिषटोमो रक्ष्यते भीमसेनो भीमः सत्यभामा भामेतिवनत्िवृद्‌ र्टोम शत्य विषानाब्‌ एकस्तोमकोऽपि कभ्िद्भिशेमो विद्यते वदृन्पावृच्तये चतुष्टोम शति विशिनष्टि त्िसुत्यात्मकस्याश्रमेवस्य पथममहश्चवु्टोमरूपं कयात्‌ सरट्श- ब्देन छकरासोअभिषाीयते। कदाबिद्श्वस्प सक्थिपदेशमारुद्य वर्सक्थि- मांसमूद्यम्य भक्षिववान्‌ तस्व सक्थिरूपं विकटमङ्ग देवा्दु्टोमेनेव समा . द्पुः | वस्माद्यं चतुषटोपोऽश्वस्य सेपूरंपे भवति इवि भीमत्सायणाचार्यविरविते माधवीये वेद्ाथंपकाशे ङष्णयणुर्वदीपवे- त्तिरीयत्तहिताभाष्ये पश्चमकाण्डे तृतीयपपाटके परथमादिदादशान्ता अनुषकाः १-१२ वेदूर्थ॑स्य धकाकोन तमो हाई निवारयन्‌ पुमर्थाश्वतुरो देयादिद्य वीर्थमहेश्वरः इति भीमद्वियाती थं महेशरापरावतारस्य भीपद्रजाभिराजपरमेश्चरस्य भीषीरनुमहाराजस्पाऽऽ्ञापारपाखकेन माघवाचर्येण विर चिते वेद्‌।थपकारे रष्णयजुर्वेदी यतैततिरी पतं हित।मध्ये पञ्चमकाण्डे तृतीयः पाठकः ३॥

१कु. च, ङ. चिरात्म।

६६० भ्रौमत्सायणाचाय॑विरचितमाष्यसमेता- [५पश्भकाण्दे- ( इन्द्रतन्वाख्यादी्टकात्रथामिधानम्‌ ) ( अथ प्श्चमाष्टके चतुथः प्रपाठकः )। ( तत्र प्रथमोऽनुवाकः ) हरि

*देवास्राः संयचा आसन्ते व्यजयन्त एता इन्दर॑स्तनूरंपद्यत्ता उपाधत्त तामि तनधाभेद्धियं वीर्यमात्मन्नधत्त ततो देवा अभ- वन्पराऽकरा यदिनद्रतनुरपदधाति तन॒वमेव ता- भिरिद्धियं वीर्यं यजमान आसन्धत्तेऽयो से- दरमेवाग्नि £ सतनुं चिनृते मर्वत्यात्मना पराऽस्य भात्रैव्यः (१) भवति यज्ञो देवेभ्योऽपांकाम- ्म॑वरुधं नाई क्नृवन्त एता य॑ज्ञतनुरपरयन्ता उपादधत ताभिदे ते यज्ञमवांरन्धत यथतत तृरंपद्धौति यज्ञमेव तामियंजमानोऽव रृन्धे घ्रधानेश्टतमप॑ दधाति अधाशचैश्डदवै देवता देवतां एवाव इन्धेऽथो सात्मानभेवाभध्चि सत॑नं चिनुते सा्माऽमुभिंह्ीके ( ) मवति यं एवं वेद ज्योतिष्मतीरप दधाति न्योतिरेवा- स्मिन्दधात्येताभिर्वां आभिश्चितो ज्व॑लति ताभिं श्वैन समिन्ध उभमयोरस्मे लोकयेोन्यातिमं पति नक्षनरे्टका उपं॑दधात्येतानि वै.-दिवो योती पि तान्येवावं इन्धे पृषतां वा एतानि न्योतीमि यननक्षजाणि तान्येवाऽधोत्यथों

„~~~“ # एतदायेकदशानुवाकभाष्यं चतर्थकाण्डस्थचतुर्प्रपाढकष्टमाजुवाकमारभ्य काण्डू- इनपतिपर्न्तं तते, तचत दर्व्यम्‌

वरषा ०४अन्‌ ०२) ष्णयज्॒दीयतेत्तिरीयसंहिता ( कतन्यादीशकातयप्रोक्षणयोरभिधानम्‌ )

अनूकाराभवेतानिं ( ) ज्योती कुरुते सवर्गस्य लोकस्यानख्यात्ये यत्स स्पृष्टा उप-

दृष्यादरश्यँ लोकमपि दध्याद्व॑षुकः पर्जन्यः

२४

स्यादसश्स्पृष्टा उष दधाति वृष्ट्यां एव लोकं करोति वयुः पर्जन्यो भवति पर- स्तद्न्याः प्रतीचीरुप दधाति पश्वाद्न्याः प्राचीस्तस्मास्राचीनानि प्रतीचीनानि नक्षत्राण्य वतन्ते ( ४) हि ( प्राश्भ्यो लोक एवेवान्येकचतारैद्शच ) इति ृष्णयजर्वेदीयतेत्तिरीयसंहितायां पञथचभाष्टके चतुर्थभ्रपाऽके प्रथमोऽनुवाकः ( अथ पच्चमाष्टक चतुर्थप्रपाडके द्वितीयोऽनुवाकः ) ! कतव्य उप॑ द्षा्यतूनां क्ठ्प्त्यँ ददु दधाति तस्म दुदद्रग्रतवोऽप्रतेव वा एषा यन्म॑ ध्यमा चितिरन्तरिक्षमिव वा एषा द्वद्रमम्यासं चितीषृपं दधाति चत॑च्चो मध्ये धत्य अन्तः- न्लिषंणं बा एताच्रितींनां यहतव्यां यदतथ्यां उपदधाति चितीनां विध्या अव॑कामनूपं द्धात्येषा वा अश्नरयोनिः सर्योनिष्र्‌ (१) एवाभि चिन॒त उवाचं विश्वामि्नोऽददित् जह्य णाऽन्नं यस्यैता उपधीयन्ते चैनां एवे वेदादैतिं संवत्सरो वा एतं प्रतिष्ठायै नदते यऽभि चित्वा नं प्रतितिष्ठति पशं

कनति 8 =>

पूरवाध्ित॑यों भवन्त्यथ षष्ठीं चितिं चिते

~. ~~ [क

२२०१

मर मतसायणाचायंविरचि तमाप्यसमेता- [५षअ१क)णे~ ( शतरुद्रीयहोभाभिधानम्‌ )

भवा ऋतवः सेवत्सर कतुष्वेव संवत्स॒रे प्रतिं तिष्त्येता बै ( ) अपिंपत्नीनमिष्टका यस्यैता उएवीयन्तेऽरथिपतिरेव समानानां भवति यं द्विप्यासभप्द्धद्ध्यायेदेताभ्यं॑एवै देवत॑म्य॒ वृश्चति ताजगार्तिमाछत्यङ्ग रसः सृवश लोकं यन्तो या य॒ज्ञस्य निष्ट तिरासीतताम्र्षिभ्यः प्रत्योहन्ताद्धिरण्यममवय- द्विरण्यशल्कैः प्रोक्षति यज्ञस्य निष्छंत्या अथो भषजनेवास्मे करोति ( ) अथो रूपेणेवे- म्‌* स॒म्‌धयत्यथो हिरेण्यन्योतिषेवे इवः{ लोक- मति साहृश्चवता पक्षति साहः प्रजापतिः प्रजाप॑तेराप्त्यां इमा अग्न इष्टका धेनवः मन्त्यां धेनूरेदेनांः ङ्रते ता नं कामदुधा अमु्ायुभ्िह्धीक उषति्ते ( ४) ( सथनिमेता पै करोत्येकान च॑तवारिश्शचं )

न,

दति छृष्णयजवेंदी यतो्तिरी यसं हितायां पञ्चमाष्टके चतृथंप्रपाठके द्वितीयोऽनुवाकः

{ अथ पथमा्टके चतुर्थप्रपाठके तैतीयोऽनुवकः )

श्रो बा एष यदग्निः सं एताहि जातो यर्हि भरवैश्चितः स॒ यथां व॒त्सो जातः स्तनं प्रण्स- व्यवे षा एष एतर्हि भागधेयं प्रण्ति तस्मै यदाहृतिं जुदयाद॑ष्वर्यं यज॑मानं ध्या- यच्छतशदरीथे ज्होति मागवेनैवेनंः रभ

1

षा ०४अन्‌ ६] षृम्णयजुदीयतेतिरी यपहित २०६ ( चतशद्रीयहोमाभिषानम्‌ ) यति नाऽऽर्तिमाछत्यध्वर्ृनं यज॑मानो यद्या - म्या्णाँ पञ्ूनाम्‌ ( ) पय॑सा जुहवादश्रा- म्यान्पदज्छ चार्पयियदारण्यानामारण्यान्नर्तिलय- वाण्वां वा जहुयाद्रवीधकयवाभ्वं वा ्ाम्यान्पदयुन्हिनिस्ति नाऽऽरण्यानथो खल्वा- इरन।हुतिवे जर्तिंलाश्च गवी धरकाभ्चत्यंजक्षोरेणं जहोत्याग्नेयी वा एषा यदजाऽऽदहुर्येव जुहोति न॒ ग्राभ्यान्पद्युम्हिनिमि नाऽऽरण्यानोङ्गेरभ सुवर्गे लोकं यैन्तः (२) अजाया घर्म धासिं श्न्त्सा शोच॑न्ती पर्ण पराऽजिटहीत सां टऽ्कौऽ- मवत्तदकस्याकत्वमंकपणनं जहोति सयोनि त्वायोद्ङ्तिष्ठन्जहोस्येषा वै रश्द्रस्यं दिकंस्वा यामेव दिशे रुद्रं निरवदयते चरमायामि्- कायां जुष्टोत्यन्तत एव श्द्रं निरवदयते बेषा- विभक्तं जंहोति अर्य इमे लोकां इेभानेवे लो- कान्समाव॑ीर्यान्करोतीयव्यमे जोति ( ) अथेयत्यथेय॑ति अयं इमे लोका एभ्य एवेन लोकेभ्यः शमयति तिश उत्त॑रा आर्हतीजंह- वि षट प॑यन्ते षड्वा ऋतव कतुभिरेदेन<- रमयति यरदनुप्रिकाभं जुहयाद॑न्तरवचारि- ` णं“ सुद्र कुर्याद्यो खल्वाहुः कस्यां वाऽ दिशे शद्रः कस्यां वेत्यनपरिकाम॑मेव होतव्य॑- मपरिर्ममेवेन॑ रमयति (४) एता वै देव- ता; वर्ग्या या उत्तमास्ता यजमानं वाच-

~ दः

+. +

१२०४ भ्रीमत्सायणाचा्यिरवितमाप्यसमेता- [भवश्वमकाण्डै ( परिषिचनेयभिषानम्‌ }

भि ताभिरेवेन* घुवर्ग छोकं ग॑मयतियं दि प्यात्तस्यं संचरे पटानां न्य॑स्येयः प्रथमः पड रंभिष्ठिति आर्विमाछीपि ( ५) ( नां पन्वोऽपरे जहोत्पपरिवगेमेेन॑९ रमयति विश्यञ्च ) हति छृष्णयज्रवेदीयतेत्तिरीयसंहितायां पश्चमा्टके तुधप्रपाठके त्तीयोऽनुवाकः

~ ^ ककय

नि

( अथ पृश्वमाटके चतुर्थप्रपाठके वतूर्थोऽनुवाकः ) अरमन्चजमिति परि पिञ्चति माजवत्येदैन- मथौ तर्पयत्येव एनं तपोऽ्चष्यश्नरोंचन्नमु- भिक उपं॑तिष्ठते त्ष्यति प्रजया पड़ा मियं एवं षेदरतां ्षमूर्जं धत्त मर्तः श्राणा ₹इत्याहान्न वा ऊर्ग्नौ मरुतोऽन्नमेवावं रुन्धेऽदमश्स्ते क्षदम्रं ते इक्‌ (१) ऋच्छतु द्विष्म इत्याह यमेव द्वेश तम॑स्य क्षुधा छयचा चर्पयति निः परिषिशचन्पर्यति जिवृद्रा , अग्नियावनिवाभिस्तस्य इच शामयति भिः पुनः पर्येति पटसं पयन्ते पदा ऋतव॑ ऋत- भिंरेवास्य शुच शमयत्यपां वा॒एत्ष्ं यद्वैतसोऽपाम्‌ ( ) रारोऽवका केतस्शा- | खया चाव॑काभिश्च वि कंष॑त्यापो वै शान्ताः रान्ताभिरेवास्य इच^ रमयति यो वा आनि चिते प्रथमः पृडरीषिकराम॑तीभ्वरो वै चा प्रदहो मण्डूकेन वि कंषत्येष वे पडानाम॑-

धषा० ४१०५) हष्णयश्ुवदीयतेततिरीयसंहिता ३२१५

{ व्याप्रारणायामिधानम्‌ ) नुपजीषनीयो वा एष भाष्येषुं पडाषुं हितो नाऽऽरण्येषु तमेव शुचाऽपंयत्यशामिविं कषति ) अष्टाक्षरा गायनी -गाौयनोऽनिर्याकौ नेवाग्निस्तस्य इव * हामयति पावकर्वतीभिरभ्नं वे पावकोऽन्ेनैवास्य इच रामयति सत्यवां ` एष यदानिर्बद्॑ण एतटूपं यत्टंष्णाजेनं काष्णीं उपानहावृष भुश्चते बह्षणैव प्रष्योरन्तर्ध्तेऽ- न्तशतयोर्धत्तेऽम्तरन्नायादित्याहुरम्यायंपमथतेऽन्यां ` नान्तः ( ) एव त्योर्घततेऽवाभनायंर सृन्धे नर्म॑स्ते हरसे शोचिष द्याह नमस्टृस्य हि वसीथाश्समुपचरभयन्यं तै अस्मरपन्तु हेतय ह्याह यमेव देष्टि तम॑स्य शुचाऽपं यति पावको अस्मभ्य॑र दिवो भवेत्याहान्नं वै पौवकोऽन्नमेवावं रुन्धे द्वाभ्यामपि कामपि प्रतिं्टित्या अपस्य॑वतीभ्या€ शान्त्य ( )॥ ( इग्वेतसोऽपापशामिमिं कर्षति नान्तरेकानप॑श्वाशस्च ) शति छष्णयजुर्ैदी यतेत्तिरीयसंहितायां पथमाषटके चतुर्थप्रपाठके चतुर्थोऽनुवाकः

( अथ पश्वमष्टके चतुर्थप्रपाठके पञ्चमोऽनुवाकः ) नृषदे वाशते व्याघौरयाति पङ्क्त्याऽऽ- हत्या यजञम॒खमा : र॑मतेऽकष्णया व्याघारयति तस्मौदक्णया प्रावोऽङ्गपनि प्र हरन्ति परति हत्ये यद॑पदकुयांयातयामाऽस्य वषट्कार

स्यायन्न व॑पटकूयंद्रक्षारसि यक दै्युव-

२६०६ भीमत्सायणाचायंविरचितमाष्यसमेता- [५\अभकाण्डे~ ( ध्याघारणायभिषानय्‌ )

हिष्याह परोक्षमेव वषट्करोति नास्य यात- यौमा वषट्कारो मर्दति यज्ञ रक्षा घ्नन्ति हृतादो वां अन्ये देवाः ( ) अहुता- दोऽन्ये तान॑भिषिदेवोभयन्प्रीणाति ये देवा देवानाितिं दध्ना म॑धुमिश्रेणावोक्षाति हतादुं श्व देवान॑हुतारदृश्च यजमानः प्रीणाति ते यज- मान प्रीणन्ति द्ष्नेव हुतादंः प्रीणाति मधु षाऽटृतादों याम्ये वा एतदन्नं यदष्यौरण्यं मघ यदष्ना मधुमिभरेणावोकषतयुमयस्यार्रद्ध्य छमुषटिना ऽवोक्षति प्राजापत्यः (२) वै पुष्टिः सयोनित्वाय द्वाभ्यां प्रतिष्ठित्या अनुपरिचार- मवेक्षत्यपैरिवर्भमेवेनम््रीणाति वि वा एष प्राणैः प्रजयां प्र्लुभिंष्यते योऽभिं चिन्वन्नं विक्रामति प्राणदा अपानदा इत्याह प्राणने वाऽऽत्मरन्॑त्ते वर्चोदा वरिवोदा ईत्याह प्रजा वै वर्चः पश्वो वरिवः प्रजामेव पद्चनात्मन्धच इन्द्रौ वन्नमहन्तं वन्नः (६) हतः षोडशमं मोगरसिनात्स एतामम्मयेऽनीकेवत आहुतिभ- पयत्तामजहो्तस्याभिरमींकवान्त्सवेन भागधे यैन श्रीतः पोौडङाधा वृत्रस्य मोगानप्य॑दहदे श्वकर्मणेनं पाप्मनो निरम॒च्यत यदधयेऽनीं- कवत आहति जहोत्याग्निरेवास्यानींकवान्त्स्वेनै भामघेयैन प्रीतः पाप्मानभपिं दहति वेभ्वक- मणेन पाप्मनो निर्मुच्यते यै कामयैत चिरं

शर ०४भभ्‌०६] कष्णयनुर्वेदीयतैत्तिरीयसंहिवा। २६१५ ( समिद्धानादिविषिः )

पाप्मनः ( ) निर्मुच्येतेत्येकंकं तस्य॒ ज॒ह्- याच्चिरमेव पाप्मनो निम्नच्यते काभर्येत ताजक्पाप्मनो निमंष्येतेति सवाणि तस्या नुद्रत्य॑जहयात्ताजगेव पाप्मनो निभुच्यतेऽथो

खल नानेव सक्तां ज॒होति नानेव सृक्तयो-

वीरं द्धात्यथो प्रतिष्ठित्यै ( ५)

{ दैवाः प॑जापृत्यो वृश्रश्रिरं पाप्मन॑श्वत्वारिश्वाच्च॑-) |

इति रुष्णयजर्वेदी यतैत्तिरीयसं हितायां पश्चमाष्के चतुर्थप्रपाठके पश्चमोाऽनवाकरः ५॥

( अथ पमाष्टके चतुर्थप्रपाउके षष्ठोऽनुवाकः ) उदेनमत्तरां नयेति स्मिष द॑धाति यथा जनं यतेऽवप्तं करोति तादृगेव तच्िन्न दधाति जिवृद्ा अग्नियवानेवाग्निस्तस्म मागें कंरोत्योद॑म्बरीर्मवन्तयग्वां उदुम्बर ऊजमेवास्मा अपिं धाल्यूु॑त्वा विश्वं देवा इत्याह प्राणा वे विश्व देवाः प्राणैः (१) एवेनमुध॑च्छतेऽग्ने भर॑न्त॒ चित्तिभिरत्याह य~ स्मा एवैन चित्तायोयच्छते तेनवेनर समं यति प्च दिको देषैरयक्ञम॑वन्त देवीरित्याहि दिङ्ो द्यैषोऽन प्रच्यवतेऽपामतिं ` दु्मातिं भाध॑माना इत्याह रक्षसाम्पहत्ये ` रायस्पोषे य्॒प॑तिमामजंन्तीरित्यौह परावो वै रायस्पोष; ( ) प्ानेवाव॑रुन्धे प्द्मिर्हैरति षटवा केतव केतुमिरेवैनर हरति दै परिग्यवती मृब्‌-

६९० भौमत्सायणाचाय॑विरवितेमाष्यसमेता- [५प्षेकाण्- ( समिद्ाधाभादिविभिः } तो रक्ष॑सामप॑हत्ये पथ॑रद्मिहरिकेशः पुरस्ता- दित्यांह भरसृत्ये तवः पावका आरिषों नो जषन्तामित्याहान्नं वै प।वकोऽन॑मेवावं रन्ध देवाप्नराः संय॑त्ता आसन्ते देवा एतद्प्रतिरिथ- मपद्यन्तेन वै तैऽप्रति ( ३) अरसुरानजयन्त- दुप्रतिरथस्याप्रतिरेथत्वं यद्प्रतिरथं द्ितीयो होताऽन्वाह्‌।प्रस्यव तेन यज॑मानो जरातग्यान्न- यत्यथो अन॑भिजितमेवामि ज॑यति दश्च म॑वति द्राक्षिरा विराडपराजेभौ लोको विध तावनयोंलोकयोविधत्या अथो दशाक्षरा विरा- . न्नं ॑िराद्विरान्येवान्नाये प्रतिं तिठत्यसदिव वा अन्तरिक्षमन्तरिक्षमिवाऽऽभींधमाभीभे (४) अश्मानं नि दधाति सत्वाय दाभ्यं प्रतिष्ठित्यै विमानं एष दिवो मध्यं आस्त इ्त्याह न्यैवे- तयां मिमीते मभ्य दिवो निहितः पृभ्िरमे- प्याहानं वे पृरन्यन्मेवाच॑रन्धे चतस्नाभिर। पुच्छांदोते चत्वारे छन्दासि उन्दे।मिरेवेन्रं विश्वं अवीवृधनित्य।ह वद्धिमेवोपाव॑र्तते षाजां भार सत्पतिं परतिप्र ( ) इत्याहात्रं बै वाजोऽन्नमेवावं रुन्धे सम्नहूयंजलो देवार चं वक्षदित्यांह प्रजा वे प्रावः सुम्नं प्रजामेव पनात्मन्धत्ते यक्षद्भिर्दवो देवार च॑ वक्षदित्याह स्वेगारुत्ये वाज॑स्य मा प्रसेनो. द्ामेणोद॑भमीदित्यंहासो बा आदित्यं उच.

धष ०४अब्‌ ०५५] रष्णयन्ुपैदीयनैत्तिरीयसाहा +. ( चितो वह्विक्ेपविषिः ) जञंद्ाम एष निभ्नोच॑निभाभो बह्मणेवा$ऽ्मा-

९५७५५

न॑मुदगह्णाति बह्म॑णा ्रातुव्यं नि गृह्णाति (४).+ ( पणिः पोपोऽपत्य परि पिपर -च )4

इति रृष्णयजुर्वदीयतेत्तिरीयसंहिताणां -पथमाषटक्तेः

चतुर्थप्रपाठके षष्ठोऽनुवाकः ॥.६.॥ `

( अथ प्श्चमाष्टके चतुर्थपपाठफे -सप्वमोऽनुषाकः )

६९4.

भाचीमते प्रदरं प्रेहि विद्वानित्यांह देव- |

लोकमेवेतयोपा्वर्तते कमेभ्वमाभिना नाकमिं त्यहिमानेवेतया लोकान्क॑मते परयिभ्या अह- मुदन्तरिक्षमाऽरुहामित्य॑हिमानेवैतय णोका-

नत्समारोहति सुवर्थन्ते/ नापेक्षन्त इत्याह छव- ` `

गेमेवैतयां लोकमेत्यन्ने प्रेहि (१) प्रथमो

दैवयतामित्यहोभयेष्वेवेतयौ देवभनुष्येष॒॒वक्ष- दधाति पश्चभिराधें कामति पङ्क्तो यज्ञो

यानेव यज्ञस्तेन सह सवं लोकेति नक्तो- पासति प्रोनुवाक्यामन्वाह प्रत्या अन्ने सष क्षित्याह साहस्रः प्रजापतिः प्रजापतेराप्त्यै

~`

तस्मे ते विधम्‌ वाजाय स्वहित्याहान्नं वै

ाजाऽ्मेवावं (२) रुन्धे दुध्रः पूर्णामौदुम्ब री स्वयमातृण्णायां जषोव्यर्दे दध्यगुदरन्य- रोऽसो स्वयमातृण्णाऽमष्यामेबोर्ज दाति

स्मौदमुतोऽवाचीमूर्जमषं जीवामस्तिस्भिः सा-.

यति त्रिवृद्रा अभिर्यावनिवाभिस्तं परतिष्ठौ गैम्‌-

|

का 75 ,।

ह|

२६१५० श्रीमत्सायणाचा्यविरचितमाप्यसमैतो- [आवश्वंकाण्दै-- ( दितो वद्विेपविधिः )

ति भेद्धों अन्ने -दीदिहि पुरो ईत्योदुन्बरीमा दुधत्येषा वै सूर्मी कर्णकावत्येतयां स्म ( ६) वै देवा असुराणां दाततर्हारस्तरं इन्ति यदेतय(. समिधमादुधति वजमेवेतच्छतभ्नीं यज्जमानो भ्र।तुव्याय प्र हरति स्तृत्या अम्ब टकारं विभ ते प्रमे जन्यन्नभ्र इति वेकङ्क- तीमा दधाति भा एवाव इन्धे ता संवितुवेरं- ण्यस्य चित्रामिति राभोमयी रान्त्यां अभि वाहे वा अग्निचितं दैशनिचिद्वाऽग्नि दहे ताभ (४) सवितुर्वरेण्यस्य चिज्ामित्यांहेष वा अग्नेदाहस्तभस्य कण्व॑ एव श्रयेत स्येन ददे यदेत समिधंमाद्ध॑त्य- ग्निचिदेव तदान दहे सप्त अग्ने समिधः सप्तं. जिह्वा इत्याहं सपवास्य सातानि +।णाति पृणंर्या

जहाति पूणं इव हिं प्रजापतिः प्रजातेः ( ५) न्यूनया जहोति न्युनाद्धि प्रना- पतिः प्रजा अस्न॑जत प्रजाना स्य अग्नि- देवेभ्यो निलायत दिदोऽन प्राकषशभ्जेह्व- न्मनसा दिहा ध्यायेदिग्भ्य एवेनमवं सन्ये दध्ना पुरस्तान्जहात्याज्येनोपरिंात्तेजश्रेवास्मा दद्धियं चं समीचीं दधाति द्ाद॑रकपाटो वेश्व;. नरो भ॑वाति द्वाद॑श मास्‌; संवत्सरः सैवत्सरोऽ- गिनरवेण्वानरः साक्षात्‌ (६) एव वैश्वानरमव॑

, न्ये यलरयाजातूयाजान्कुवद्धिकस्िः ता य.

५.

पष ०४अबनु <] कष्णयजुर्वेदगेयतेत्तिरीयसं हितां -‰१११ ( वसोर्धाराभिधानप्‌ ) ञस्य दहमं करोति यज्ञस्य प्रतिंत्ये रष वे वैश्वानरो विण्मरुतों वैश्वानरः दत्वा मा॑रुता- न्जहोति राष्ट एव विशमनं॑वध्नात्युच्चवैश्वान- रस्याऽऽश्रौवयत्युपाश्ड मर्तान्जहोपि तस्मौ- द्रष्टं विङ्ञमतिं बदति मारुता मन्ति मरतो वे देवानां विं देवविङहोनेवास्पै मनुष्यवि- शामवं न्धे सतत भ॑वन्ति सप्र्मणा वे मरुतों गणका एव्र ॒विङमवं रुन्धे गणेन॑ गणमनुद्रुत्य जहाति विङापवास्मा अनुवत्पान करोते (४) ( अग्ने पद्य स्म दुहे तां पजापतेः साक्षानौनुष्यवि शमेति श्कतिश्च )।

इत कृष्णयज्ञवद्ायतात्तरायसाहताया पच्माष्टक चतुथप्रपाहक सप्माऽनुवाकः

( अथ पञचम।्टके चतु्थप्रपाठक्ऽ्टमोऽनुवाकः. )

वभोधारीं जहोति वसोपं धारांऽसादेति वा एषा द्यते घतस्य वा एनमेषा धाराऽमभ्निषटीके पिन्व॑मानोप॑तिष्ठत आयेन जुहोति तेजो वा आज्यं तेजो वसोर्धारा तेजभेवास्मे तेजोऽवं रुन्येऽथो कामा वै वसोर्धारा कमानिवार्व रुन्धे ये कामयत प्राणार्नस्यान्नादयं वि (१ ) चछिच्यामिति वि्ाह तस्य॑ज्ञहु- याल्राणानेवास्याच्नाय्यं वि च्छिनत्ति यं कामयेत प्राणान॑स्यान्नायर च. तनुयामिति संततां तस्यं जहयारप्राणानेवास्यान्नाद्यर सं तैनोति द्वाद दवादञ्ञानिं ज्होति द्वादरा मासाः

भेष

---~

भी्तियणोवायंिरिवितभाष्यपतमेता= (५१अ्‌

( .वसोधरिाभिधानप्‌ }

-सेवस्तेरः वासरेणैवास्मा अन्नमवं .रन्पेऽनं मेरशव्े-म इत्याहैतदरै (२) अन्नस्य रूप -स्पेगेवोन्रभवं रृर्येऽग्निश्वं आप॑श्च ॒इत्या- हिषां बा- अनस्य योनिः स्योन्येवान्नमवं इन्धेऽ द्राण जुहोति देवतां एवावं॑रन्धे यत्सर्व भाभर्धमिनद्रः प्रति तस्मादिन्द्रो देवतानां मूथि- हमाक्तम इन्दरम्॑रमहिन्द्रियमेवास्मिज्ञपरिंश- दषाति यक्तायधानिं जहोति यज्ञः(३)व य॑त्तायभानिं यक्षमेवावं शुन्धेऽयो एतदवे यज्ञस्य रूप्‌ शूपेणेव यज्ञमषं॑रन्धेऽवमरयश्च॑मे स्व गाकारण्वं मर इष्यंह स्वगारस्या अग्निश्च में घर्मभ्यं इत्यहितदै ज॑ह्मवचंसस्य रूप सूपे- णब बेधव्धसमवं रन्ध ऋक्च॑ मे सामं म. इत्यांह (४) एतद्रे छन्दसाश्रूपर रूपे णेव छन्दाश्स्यवं रुन्धे गमध्ि मे वत्साश्च श्ंहेद्रै परूना४ रूप रूपेणेव पशानवं श्न्धे. कस्प्॑न्जहोत्यकप्स्य कटप्त्य युग्मद यजे ज॑ह्मेति ` भिथनत्वायों ्तरावैती भवतोऽभिकां न्त्याः एकां मे तिखश्चं म॒ इत्याह देवखन्द्सं षा कां ति्च्वं( ) मनुष्यचन्द्सं खततैश्नभ्वाो च॑ देवछन्दसं चेव मनुष्यछन्द्से चाद इण्ध जय॑श्िश्ङातो ज्ञहोति जय॑न्निर हृदे देषता' देवत पवावं रन्ध आऽषाच॑त्वा-

पषा०४अनु०९] हृण्णयभुवैदीयतेिरीयसंहिता ३९११३ ( वाजप्रसवीयाभिधानम्‌ } रिश्दतो जुहोत्यष्टाच॑त्वारिभशकषदक्षरा -जर्भतीं जाग॑ताः पवो जग॑त्यैवास्मै पशनवं इन्धे वाज॑श्च प्रसवश्वेतिं द्वादक्षं जंहोति दद॑ मासाः संवत्सरः सैवत्सर एव प्रतिं तिष्ठति (६) (विदे यज्ञः साम॑ इत्याह विक्नशेकानपुश्का्षस्दं ) |

इति छष्णयजर्वेदीयतेत्िरीयिसंहितायां पञ्चमा्के चत्‌ थप्रपाठकेऽ्मोऽनवाकः &

( अथ प्रचमाषटषे चतुर्थपपाठे नवमो ऽनुषाकः) अग्निदेवेभ्योऽपाकामद्धागघेयमिष्छमौनस्तं

देवा अं्वन्नपं व॑र्तस्व हव्यं नो वहेति सोऽवीद्ररं वृणे मद्यमेव वांअप्रसवीथं॑ज्ञहव- जिति तस्मादग्नय वाजप्रसवीयं जवति यदा जप्रसवी यं जुहोत्यग्निमेव तद्धांगषेयेन सम॑धय- व्यथो अभिषेक एवास्य स॒ च॑तद॑हामिंजुहोति सप्त॒ म्या ओष॑धयः सष ( )) आरण्या उभयीपामर्वरुद्ष्या अ्चस्याघस्थ जहोत्यभर- स्याज्नस्यावरद्घ्या ओईम्बरेण ङ्वेण॑ जहो ्यग्वा उदुम्बर ऊर्गर॑मूर्जेवास्मा ऊजंमन्नमवं रुन्धेऽग्निवे देवानाममि्िंकोऽग्निचिन्मनष्या- णां तस्मौद्ग्निचिद्रर्षीति षविदव॑रुद्धश द्य स्यान्नमन्न॑मिव खलु वे वई यद्धयैद्भायाद्धपिद्‌ पावर्तेता्ाथमेवामि (२) उषाव॑तते नक्तो षासेतिं छृष्णायेँ ब्वेतवसायै पसा जृहोस्य- हेवास्मे रात्रिं प्र दापयति राज्निफाऽहरहोरात्र

: ११९१४

भीमसाथणाचार्थविरयितभाष्यसमेता- [भपश्वमकाण्डे~ ( अगभिसंयोजनाभिधनम्‌ )

` एवास्मे प्रतते काम॑मना्य दुहाते राष्भ्रतौ जु-

होति राष्टमेवाव रशन्ये षटमिजंहोति षड्वा

` ऋतव ऋतुष्वेव प्रतिं तिष्ठाति भव॑नस्य पत

इतिं रथमुखे पश्चाऽहुतीज्ञहोति वजो वे रथो व्रेणेव ` दिः ( ) अभि ज॑यत्यभ्िचित<

हषा अमुभि्टीके वातोऽपि प॑वते वातना-

मानिं जहोत्यभ्यैवेनममृभिह्टीके वातः पवते जणं जहोति जथ इमे लोका एभ्य एव लोकेभ्यो वातम्वं रुन्धे समद्रोऽसे

नभ॑स्वानित्यहितद्रौ वात॑स्य रूप रूपेणेव

बातमवं सृन्धेऽञजाखेनौ जरोति दयते्षामन्य- याऽऽहतिरवकल्प॑ते ( )

( ओधघयः सप्तामि दिशोल्यथा दवै च);

इति छृष्णयजर्वदी यतेत्तिरीयसंहितायां पश्चमाष्टके

चतुर्थप्रपाठके नवमोऽनवाकः

~= ~~~

( अथ १अपाष्टके चतुर्थप्रपाठके दशमोऽनुवाकः ) सुवगय वै लोकायं देवरथो पृंभ्यते यज्ा- कृताय मनुष्यरथ एष खल्‌ वे देवरथो यदाभि- रानि य॑नभम्मि राव॑सा घरतेनेत्यांह यनक्त्येवेनः सनं युक्तः रुंवर्गे लोकमभि वंहति यत्स वपिः पश्वभिरयज्ज्यायुकतोऽस्याभ्निः प्रच्युतः

, .स्याद्रतिष्ठिता आहुतयः स्युरप्र॑तिष्ठिताः स्तो- मा अग्रतिष्ठितान्युक्थानिं तिस्भि; प्रात

2

प्रा ८४अन्‌ ०१० छणष्णयजुयेदीयतेत्तिरीयसंहिता ९६१५६ : ( अभिसंयोजनाभिधानप्‌ ) वनेंऽमि भ्रुराति निवृत्‌ (9) वा अग्नियांवौ- नेवागनस्तं युनक्ति यथाऽनीकते युक्त अधीयत एवमेव तस्पत्यार्हतयास्ति्टन्ति प्रति स्तोमाः प्रत्युक्थानिं यज्ञायज्ञियस्य स्तोत्रे दा्याममि भुहात्येतावान्वै यज्ञो या्वानग्निषटोमो भमा ला. अस्यातं ऊर्ध्वः क्रियते यावानेव य्ञस्तमंन्त- तोऽन्वारोहेति दवाभ्यां भरति्ठित्या एकम ऽ्र- स्तुतं भवत्यथ (२) अभि मरीत्यनमृक्तरो यज्ञो न॑मत्यथो संतत्य भर वा एरषोऽस्माह्ोका- च्च्य॑वते योऽन चिनुते नवा एतस्यानिष्टक आहेतिरवं कल्यते यां वा एषोऽनिष्टक आर्ह- तिं जुहोति स्रवति सा तार स्रवन्तीं यज्ञोऽ- न॒ परां भवति यज्ञं र्जमानो यतनाशेतिं चिनुत आ्तीनां प्रतिित्ये प्रत्याहंतयस्तिष्ठ- न्ति(३)न यज्ञः पराभवति न॒यज॑मानोऽ- शव॑ द्धाव्यष्ाक्षरा गायत्री ग॑यत्ेणेवैनं छन्द॑सा चिनुते यदेकादरा चष्टमेन यदृदवार्दरा जाभतिन छन्द्भिरेवेनं चेनृते नपात्को नाभिरषोऽभियत्पुनश्ितिये एवं विद्वान्ध॑नभ्ितिं चिनृत तृतीयास्पुरुषादन्नमात्ति यथा वै पुनराधेयं एवं पनश्चितियाऽगन्याधेयैन्‌ (४) ऋष्नोति पुनराधेयमा धत्ते यभन चिता

४: 0) ल= ल.

नध्नोंपि पुनाधितिं चरते यत्पुनाश्रेतिं चि- [ == नक =

३११६; भमश्सायणासायौपिरवितमाप्यसमेतां- ([पश्काणै- ( काम्यचितीनामभिधानम्‌ }

नुतं ऋद्ध्या अथो खल्वाहृनं चैतव्येतिं रद्र वा. एष यदुन्निर्यथौा व्याघ्र दपं बोधति तामेव तद्यो खश्वाहृश्वेतव्येति यथा वसीं- यार्सं भागधेयेन बोधाति तारव तन्भनु- रागनिभविनृत तेन ना$ऽप्नत्ि एतां पंनथिति- मंपर्यत्तामषिनुत वया वे आंष्नोदयत्पुन शितं चिनूत ऋष्य ( ५)

( सवृद्थ - वि्ठम््यन्न्परियेन नानु स्वरा ) इति रष्णयज्ेदीयतेत्तिरीयसंहितायां पञथचमाश्के

चतुर्थप्रपाठके दहापोऽनुवाकः १०

(अथ पथमा्के चतुथंपरपठक एकादशोऽनुवाकः) छम्द्भितै चिन्वीत पशुकामः परावो धै

छभ्द्‌शसिं पङ्कामानेव भ॑वति श्येनचितं चिन्वीत सुवभकामः स्येनो वे वथ॑सां पतिं्ठः श्येन एव भृत्वा सुवर्गे लोकं पताति कङ्कचितं चिन्वीत यः कामयेत रीर्षण्वानमुभ्मिह्धके स्यामितिं कीर्षण्वानेवायुष्मि्टीके भवत्यलजचितचि- भ्वीत चघतुंःसीतं प्रतिष्ठाकांमश्वत्॑नो दिरो दिं कषेव प्रतिं तिष्ठति प्रडगचितं चिन्वीत भ्रातु भ्यषाश्र ( ) एव श्रातृभ्याञ्चद्त उभयतं प्रउगं चिन्वीत यः कामयत प्रजातान्धातृभ्याङ्ग- देय प्रतिं जनिभ्यमांणानिति प्रेव॒ जातान्धरा- _ पस्याञ्नदते प्रतिं जनिष्यमाणान्रयचेकचित

{>

रपी ०४ भनु० ११) कष्णयजुैदी यतेतिरीयसाहिता ९३१७

( काम्यचितीनामभिषानप्र ) चिन्वीत श्रातृऽयवान्वज्ौ वै रथो वनमेव आतभ्येभ्यः प्र दरति द्रोणवितै चिन्वीत कामो द्रोणे बा अनने भ्रियते सयेन्येवान्नमवं इन्धे समूद॑चिन्वीत पाक।मः पशुमानेव म॑वति (२) परिचाय्५ चिन्वीत अमकामो याम्येव भवति रेमञानचिते चिन्वीत यः कामयेत पितृलोक ऋध्नयामितै पितृलोक एवध्नौति विश्वामिनजमद्ग्नी वर्षिंषठेनास्पर्ष- ता एता जमदञओविहर्या अपर्यत्ता उष्‌- धत्त ताभिर्य वर्षस्येन्धियं वीर्यमवृ्क्त यदिंहम्या। उपद्धातीद्धियभव ताभिर्वीयं य- जमाने भ्रातृन्यस्य वृर्ते देतुर्पिष्णिय उप दधाति यजमानायतनं बव (ई ) होता स्व एवास्मां आयतन इन्द्रियं वीयेमवं शन्धे दा. रोप दधाति द्वादराक्षरा जगती जाग॑ताः पशवो जगंस्येवास्मं पृञूनवं रुन्धेऽषटावंष्टावन्ये- पु पिभ्णियेषपं द्धत्यष्टारफाः परावः प्श

नेवावं न्ये पण्मांजाटीये पडदा तवं ऋत-

वः सल्‌ वै देवाः पितर ऋतूनेव देवाितृनणी- णाति (४)। ( प्र भवति यजमानायतनं वा अष्ट चत्वारश्च )

शति छृष्णयजु्वेदीयतेत्तिरीयसंहितायां पथचमा्टकं चतुथप्रपाठक एकादराीऽनुवाकः १५॥

ग्री

४५८

५२१८ श्रीमसायेणाचार्थदिरचितमा्यसमेता- [भवकषकाण्ये= ( अश्वमेधौयस्तोतरसंबन्ध्यगायभिषानष्‌ }

( अथ पथचमाष्टके चंतुथप्रपाढक द्‌ दशे}ऽनवाकः )

पव॑स्व॒ बाजंप्तातय इत्य॑नष्टकप्रतिपरद्धवति तिश्नोऽनष्टभश्चतस्रो गायत्रियो यत्तिसेऽनष्टभ- स्तस्मादृश्वसिभिस्ति्ठ स्तिष्ठति यच्चत॑स्रो गा- यज्नियस्तस्मात्सवा श्वत्‌र; पृद्ः प्रतिद्षत्ला- यते परमा वा एषा छन्द॑सां यदैनृष्टकप॑रमशच- तृशमः स्तोमानां परपरल्षिराजो यज्ञानां पर मोऽश्व॑ः पानां ५रभेणवेन परमते गमयत्ये- कवि <रामहमवति ( ) ) यस्पिन्नश्वं आल- भ्यते द्वादश मासाः परर्तवच्चयं इमे लोका असावादित्य एकविःरा एष प्रजाप॑तिः प्राजा- परयोऽश्वस्तमेव साक्ाध्नोति राकरयः पृष्ठ मंवन्त्यन्यरन्यच्छन्दोऽन्यन्ये वा एते प्राव लभ्यन्त उतेव अआाम्या उतेव।ऽऽरण्या यच्छ- रयः पृष्ठं भवन्त्यश्वस्य सर्वत्वाय पार्थुरषं बह्मसामे भवति रार्मिना वा अर्वः (९) यत ईश्वरो वा अब्वोऽयतोऽप्रतिषितिः परौ पराषतं गन्तोर्यत्पाथंरम बंद्मसामे भवत्य भवस्य यत्ये धरत्ये संङत्यच्छावाकसाम भ॑व तयप्सन्नयज्ञो वा एष यदश्वमेधः कस्तदरेदेत्य- हर्दि सवां वा क्रियते नवा स्वं इति यतस॑- हृत्यच्छाषाकसामं मवत्यश्वस्य सर्वेताय प्- ;. ~, . य्तय अनन्तरायाय्‌ स्स्तोमोऽतिराज उच.

की ४न१्‌०१२] भ्णयजुवेद यतेत्तिरीपसंहिता ६९१९ ( अश्वमे्षीयस्तोनरबन्ध्यगायमिधानम्‌ ) ममहर्मवति सर्वस्याऽऽप्त्ये सर्व॑स्य जित्यै सर्व मेव तेनौऽऽप्रोति सर्व जयति ( ) ( अहभंवति वा अध ऽहं ५३ दृशं )। इति ृष्णयजुर्वदी यतेत्तिरी यसंहितायां पञ्चमाके चतुथंप्रपाठके द्रादसोऽनुवाकः १२॥ देवासुरासतिनतव्पा रदोऽम॑नपदे बहुदं प्राचीभिति वसोषारामरि- द्धः सुबगायं पथाकूतायं छन्दभितं प्रव॑स्व ददश १२॥ गेषानुरा भणायां वे भुमिः परथमो दवपतोभवदे छनदस।२ हप मृष्नोत्यष्टो प्श्वारत्‌ ५८ हरिः

इतिष्टण्ण यजुर्वदी यतेनतिरीयसंहितायां पञ्चमाष्के चतुर्थः प्रपाठकः

जा == क्क

( अथ प्श्चपकण्डे चधैरथः प्रपाठकः )। ( वश्र प्रथमादिददशान्ता अनुबाकाः ) यस्थ निःश्वसितं वेदा यो वेदृभ्योऽतिखं जगत्‌ निर्म तमहं वन्दे विदधयातीथंपहेशवरम्‌ पपाठके तु तार्षैये वार्णिताश्िवयोऽबठाः। चतुथं विपिरस्कारो दाद शत्ानुषाककाः इष्टका इन्दरतन्वाखूपा यज्ञतन्वमिषास्तथा नक्षक्राख्याश्च विहिताः प्रथमेऽप्यनव।कके कतम्या वेश्वदेव्पश्च द्वितीये पोक्षणे वथा शतरदीयषहोपस्तु तृतीये समुदीरिषिः॥ ¶१रिषेचनमप्युक्तं तुये वदद्विक्षणम्‌ म्पाषारणं वेश्रक्मेणा ऽहुतिश्वाव पशमे

२२२९ भीषर्तायणाचायविरवितमाष्यकमेता- (५१अमकाणपै-

( अध्तमेषीयस्तोजसंबन्ध्युगयमिषानष्‌ ) धे समिवापानमभनिपणयनं वथा होताश्न्वाहापतिरथं दृ शचं सविकल्पकम्‌ सप्तमे वितिभारष्य वाठ तत्र विनिक्षिपेष्‌ वसोध।राऽ्टमे वाजपरसवीयोऽप्यनन्तरे दशमे वष्धियोगश्च पएनभितिरितीरिषः एकादशे तु काम्यानि विहुन्पाश्च समीरिताः ददश त्वश्वमेषीयस्तेत्रे बयमुदीरिषम्‌ करकस्तोमः साम्‌ वेत्येवं प्रपाठक उदौसििः दषाऽऽदौ वहिष्पवमानस्तेते चोदकपाप्ां गायत्रीमपवदितुमन्पामृदं विषते पवस्व वाजप्तातय इति रहिष्पवमानस्सोते पाते बथस्तुचा गापषाः हैर चोदकेन प्राप्ताः वत्रित्यागेन पवस्वेत्यादिका। येमृगनृषटक्ता परवि- पृ्पथम। कायां पतिपद्यते पारभ्यतेऽनयेषि प्रतिपत्‌ भसिसतृचे बहुष्पादो पासिविज्ञोऽनुष्टमस्शाल्िपा स्वेन विमज्यमानाश्चतन्ञो गायतियो भवन्वि कष यस्मात्सवरूपेण तिनोऽनृष्टमस्तस्मादृशो गमने प्रित्यज्येक् यद्‌। तिष्ठति वषानी- मेकासिन्पदे भारमुपक्ष्य ष्वेव पदेषु भारमवदम्ब्य तिष्ठति यस्मदेवा विभ- श्यमानाधतन्लो गायतरियस्तस्मासरापमानोऽश्वतुरः १दन्तवौनपि भूमौ पक्षि पृजेव पठयते प्रकारान्तरेणगुष्टमं पशेसति-~ प्रभा वा इति सर्वव(गात्मकत्व। च्छन्दसां मधष्येऽनृष्टमः प्रमष्वं वाग्वा अनुष्टूेति बहुशः भ्रुवम्‌ स्तोमानां विवृदृठोमादीनां मध्ये पषटत्वा्च- दष्टोमर्य प्रपत्वम्‌ त्रिराधस्याश्ेषस्प महृप्तिकपरापञ्चितरूपस्वाधक्चानां भभ्पे परमत्वम्‌ वाद शयज्ञत!षनत्वात्सेयापन यहेवुर्वास्च पदानां भष्येऽ्धस्ष प्रभस्वम्‌ एवं सति परमस्य ज्रिरत्रय परमे चदुष्टोमे प्रमस्याश्रस्प तवन्धि- तेनानुषटमि प्रमायां पयुष्यमानायां परेमेणेवेनं साषनसमूहेन प्रमं मेषा पाप्नोति प्ररुतिपाप्वांललिवदादिस्वोमान्बाभितं स्तोपाग्वरं विधते-- एकविरैश्ामिति एकविंशावृत्पाप्मकेन स्वेमिन स्वं युक्तं बृ स्ोभन्दरेण ताटशमेकविं महः कत्यम्‌ पयभदुवीषपोरह्ोर्वादूरवे विशे

धषी ०४नतु*१२) हृष्णयनुरवदीयतेसिरीयसंिता।. ३२२१ { भश्वमेरीयस्तोतरसंनन्ध्यगायभिधानप्‌ ) इ्देनपसिमिम्भभ्यमेऽहुन्प यमश्च आरभ्यते वद््रेकांरम्‌ भे! दुङ्ध्यतंश्े दिषीषेऽ्न्पारभ्यते मसरुठोकादित्यानामेकार्षशवि सरूपोपेतस्वालगङषेणः प्रजाप्पिशरीरत्वाद्शवत्य प्रजापतिजन्पत्वार्व तर्पाश्सण समृद्प्यथंमयमेका्ैज शविश्वोमो युक्तः भथ पृष्स्तेवगतानामृचां छन्दौन्तरं वारधितुं शकर्पारूपं छन्दो विधते हाकृरयः पृष्ठामिति रूरीखन्दोपेता कवः शक्तरपस्ताभियुंकं पृषटस्ो् कृषौत्‌ सपपादा्मके शक्रयासमके( ख्ये ) छन्दसि १।द्रपालसकं गायश्याह्पं छन्दुः, पाद्चतुष्टप।एपकं चिषटमारूपं छन्दः, १दप१अअक (पकं ¶ककत्प।मक(ख्पं) छन्द्‌ हरये वमन्यदन्पलानाविधे छन्दोऽन्तमवति अश्वमेषेऽप्यश्चप्रधानकेऽम्पेऽन्ये नानाजातीय एव पशव आरभ्यन्ते तत्र केचन मराम्या एव केचनाऽऽ्ण्या एव तव्राप्यव(न्तरमेद्‌ा बहूष। व्रष्टव्याः एवं सवं पृषटस्तोषेऽश्वमेधसंबग्धिनि मानाछन्दोगरितशकरीलीकरि सति मृषूयस्थाश्चस्य सर्वपश्रास्मकलं संपाहितं भवति अथ चोकपापं सामान्तरमपवदितं सामवि शेषं विषत्ते- पार्थरह्ममिति परथररििना महर्षिणा दष्टं साम पाथर, बक्ताणमृति- जभापिदकष्य गीपमानं साम बक्षसामं, पच नज प्ररं कर्वे कितु गधरं कायम्‌ पस्मात्कारणाब्रुरिमिना रन्ज वैरोपेण ददीभृतोऽश्रः पृरुषमपेक्षिषदेशे नेवुमीश्वरः समथः, यस्माच्च कारणाद्यतो नियमनरहिवोऽश्वः क्वाप्यपविषिषः शत्यन्तं दूरं गन्तुं समरथस्तस्माद शवस्य यत्यै दूरगमननियमनायोपरिवनपुरुषेण भारणाय पाथरश्मं काम्‌ तथैवाञ्छावाकं परति गातन्यं सामविरेषं विषचे- संषस्यच्छावाकेति समी चीनाऽऽकृतियंस्य साम्नस्तत्तछति विकरमङ्खः सम्यक्रत सपर्थमित्य्थः एतनामकं सामगानां यत्पसिद्धं तदृच्छावाकमाभि- खक्ष्प गातन्पम्‌ पोऽयमश्वमेषः कतुः सोऽयं विम्टयज्ञावयवो बहुाभिरवपीेश्पे- वत्व स्छत्स्नोऽपमवयवत दतिः क्रियते क्वचि क्रविद्वयवो विस्मृतो वेवि को नाम खोके वेत्ति तस्मास्सरृतिगानेनाश्चसंबश्िनः कतोः स्वौवयवृसताकल्थं मवति वच्च देवानां तैपू्त्यै यजमानस्य स्वगे पाधिविष्रपरिहाराय तप्यते शपेक्षितविरोषगृणि युक्तं द्वितीयमहर्विषायाथ तृतीये विपत्ते सर्वस्तोम इति भिवदा्यासपंल्िराद्न्वा आम्नावाः सर्वेऽपि स्तोषा मसिश्पिरति सन्ति तोऽयमतिरास्तृतीपदिविसे कर्तव्य; तध्व श्तोप्गं

१२२९ भौमसांयणाचायंविरवितमाप्यसमेता- (५प्षकाणे ~ ( अश्वमेषी यस्तोत्रसंबनध्यगायपिषनि९्‌ ) सपं स्वेन पद१पहस्प सवस्या पि प्राप्ये भति यस्तु देरी पूंभनितस्स्ष सुद॑स्यापि जयाय भवति वस्पदषं पजमानस्तेन सर्वस्तोमेन पश्ये नादिकं स्वं धप्नोति, जेतभ्यं वेरिषर्गं सवं जयति इति भीमत्त।पणाचायविरविते माधवीये वेदाथ॑पकाशे रष्णपच्वेदीपवे- सिरीपतंहिषाभाष्ये प्चमकाण्डे चदुथंप१उके पथमादिदाद्शन्वा अनृवाकाः १-१२॥ वेदार्थस्य प्रकाशेन तमो हाद निव।रयन्‌ पुमरथोशतुरो देषाद्रियतीधमेहेशवरः हि भीमदिपीथमहेशवरापरावतारस्य भीपद्राजाभिराजपरेश्वरस्ष भीदीरबक्रमहाराजस्पाऽज्ञापसिाखकेन माधवाचार्यंण षिररिते देदाथपकशे छष्णयनुर्वेदीयतैत्तिरीयसंदिताभाष्ये १अ- मकण्डे चतुथं; पपाठकः

भी ०५अब्‌०६] ैष्लयजुदीयतैत्तिरी यसं हिता ११९६ ( दीक्षणयिष्ट्यमिधानम्‌ ) ( अथ पश्चमाष्टके पञ्चमः प्रपाठकः ) ( वत्र प्रथमोऽनुवाकः ) हरिः

यदेकेन सश्स्थापय॑ति यज्ञस्य संतत्या अविंच्छेदयिनद्राः परावो वै ये भ्॑ष्करा यदेन््राः सन्तोऽभिभ्यं लभ्यन्त देवत्यः समदं दृधात्याभेयीषिष्टुभो याज्यानुवाक्य। कु्याय- दागनेयीस्तेनांऽमेया यत्रिष्टभस्तेन््राः सरद ध्यै देवताभ्यः समद दधाति वायवे नियु- त्वते तूपरमा लमत तेजोऽभरवय॒स्पजस एष लभ्यते तस्माद्यद्वियङ्वायः ( 9 ) बाति त्विय ङ्कभिदहाति स्वमेव तत्तेजो ऽन्व यन्न नियुत्व॑ते स्यादन्म।येयजंमानो नियुत्वते भव- ति यज॑मानस्यान॑न्मादाय वायुमती श्वेतर्षती याज्यानृवाक्ये' भवतः सतेजस्त्वायं॑हिरण्यग- मः सभवतंता्र हत्यांवारमा घारयति प्रजाष- तिव हिरण्यगर्भः प्रजापैतेरनरूपत्वाय सणि षा एप रूपाणि पानां प्रत्या लभ्यते यच्छ- म॑श्चणस्तत्‌ (२) पूरुपाणा रूपं यहंप्रस्त- वश्यानां यद्न्यतोदन्तदववां यद्भ्यां इ्व॒रुफा- स्तद्बीनां यदजस्तदजाना' वायुँ पनां भियं धाभ यद्यन्यं भवंत्येतमेवेन॑ममि संजानानाः पशष उप तिष्ठन्ते बायष्य॑ः कार्याः प्राजा- पत्या इ्याहुयदरायम्यं कुर्यायजापतेरिया-

नि ¶१५

५२२४

भरीमत्सायणाचा्थविरनिदतेमोध्यत्तमेता- (५पशचभकाभ्वै

( दीक्षणीये्यभिषानम्‌ )

धलाजपत्यं कयद्वायोः ( ) दयायदराय- व्यः पृषामंवति तेन॑ वायोर्नेति यत्माजापत्यः पुरेहाङो भव॑ति तेन॑ प्रजापतेनेति यंददद्‌श- कपाटस्तेन॑ वेभ्वानरानैत्य।मावेष्णवमेक।दक्-

कृपालं निर्धपति दौीक्षिष्यमांणोऽभिः सर्वा

देवता विष्णार्यज्ञो देवेत।श्व यज्ञ चाऽऽ रभतेऽ- भिर॑वमो देवतानां विष्णुः प्रमो यदृ†ग्नविष्ण- चमेक।[दराकपाटं निवपति देवता ) एवोभयतः परिगृह्य यज॑मानोऽवं इन्धे प्रो- डान वे देवा अमुष्मह्ोक आं ्तृबन्वरुणाऽ- स्मिन्यः कामयेताममिमिह्टीक कष्नयाभोति पुरोडाई। कृ्वीतामभिन्नैव लोक ऊष्नोति यदृष्टार्कपालस्तेनांऽऽग्नेयो यञ्चिकपालस्तिनं वष्णवः समदध्ये यः कामयेतास्मिष्ठोक करष्नृयामिति चरं क्वीतामग्नेतं बि- ष्णोस्तेण्डलास्तस्मात्‌ ( ५) चरः कार्यं स्मिन्नेव छोक कष्नोत्यादित्यो भ॑वती यवा अदितिरस्यामेव प्रतिं तिषठत्यथों अस्यमिवाषिं यक्ते त॑नते यो वै सैवत्सरमख्यमभत्वाऽभिनि चिनते यथां पामि मभौऽवपय्यते तादगेव तदातिंमछिदरेश्वानरं दाङकपालं प्रस्ता पेत्संवत्सरो वा अग्निर्वश्वानरो वथ। संवत्सर भाष्ला( ) काल आगति विजायत एवमेवं संवत्सरमाप्ववा काल आग्तिऽगिन चिते नाऽ९-

“४;

११ ४६

~

इ, 3)

॥५

4 ~ ओ,

षर ०५अनु ०4} छभणयज॒वदीयतेत्तिरीयसंहित। २२२५ ५. ( दीक्षणीयि्ष्यमिधानम्‌ )

तिमारत्यिषा बा. अग्नेः प्रिया. तनूय्वानर भियमेवास्यं तनृवम्ब॑रुन्धे अीण्येतानि हवी - पिं भवन्ति अयं इमे लोका एषां लोकाः ना* रोहांय (७) ( पतिष॑ङ्वायुः रभश्रणस्तद्‌ योरभिषपति देषतास्तस्म।द्‌ ध्वा ऽद विंरशश्च )।

इति छष्णयजुर्वेदीयतेत्तिरीयसंहितायां पञमाष्टके पञ्चमप्रपाठके प्रथमोऽनवाकः अथ पञ्चमकाण्डे पञ्चमः पादकः ( तत्र प्रथमोऽनुवाकः )। यस्थ निश्वत्तिते बेदा यो वेदेभ्पोऽबिलं जगत निर्म तमह वन्वे विधातीधमहेशवरम्‌ नराणां बाह्मण पोक्तं परपाढकचत्‌षटमे अथ प्रश्चत्रपे तत्र शिष्टमद्गः विविच्पते परथषपपफाठक एकपिंरात्या मविरिर्पसिमनवकेऽञिम्यः पदानाठभत शति विधायान्येषां पशूनां पयंमनिरवानामूरसगमुक्ता प्राजापत्येन सरस्यापयतीति यदकं तद्नुस्मारपितुमनुबद्ति-~ यदरेकेनेति इतरानयशमृत्सृम्य प्राजपत्येनेकेन समोपने यत्तधपारभ्धश्य पाकमंणः सतित्याय भवति अंसमरधिने तुं विष्ठेदः स्यात्‌ | अथ तसमिन्करणि मन्वबिशेषं विधत्ते-- देनद्राः प्हाव इति ये खोके मृष्करा अण्षटसहिताः पशवः सन्ति वै सें पृस्वखक्षणयेन्वियवृदध। युकतत्वादिन््रहेवताकाः ताद शानामन्यथादम्भेनं हवानां करहं सपाद्येत्‌ अवः करहपरिहारायाभिदेवताका लि षण्ड नस्क कचो पाज्यानुवाक्याः कुयौत्‌ तथा सति अचाभभ्रेयतेन परावोऽप्पनेष। हपधन्ते तरिष्टम इन्ेण सहोषनत्वात्तेन च्छन्दसा पराव देना अपि सेष- न्ते तदुभं भिरित्वा कहं परिहत्य समृद्धे सप धते

°-- ~~~ -----~~~-~----- + 1

१, भम्मनेदे*।

[च

९५

२२२६ श्रीमत्सायणाच।यविरचितमाप्यसमेतां- [५५अभकाण्पै ~

( दैक्षणीयेष््यभिषानम्‌ )

यदुक्तं सूनकारेण--"“अपि वा सवेषामितेषां स्थन वापवे नियुत्वते रेव मजे तृपरभाछमते वायुमती रेतवती वपाया पाज्यानुवाक्पे ,› इति तमिमे पक्षं विधत्ते--

वायवे नियुत्वत इति नियुत्सजञका अश्रविशेषा पस्य वायोः सन्ति सोऽयं नियुत्वान्‌ तूपरः बरङ्गरहिवः अभिज्वाठावि उद्ोषकत्वादरायुरेवभि- स्तेजः तस्माततेजत्त एष तृप्र आटन्ो भवति पां दिशं प्रति गच्छीति यद्ियङ्व। युथ दगापिमृखो वति पहिगभिपृठ एवामिदहति वेन दहनेन स्वी यमेव तेजोऽनृगतवान्भरेति नियुत्वत हत्येवदायुषिरेषणमन्वयभ्यपिरेकाम्यां प्रसति--

यन्न नियुत्वत इति पोर्भेपामकाश्रामवि तति पजमानोऽपि नियामक- वद्धिरहितः समृन्पत्तो यव करि गच्छेध्रिरिदा वदेत्‌ अवस्तसाहि।राथ नियुत्वादगोषणं वाये।रपेक्षिवम्‌ मन्वविशे¶ं विषत्ते--

वायुमतीति पि) ऽना९ रपिवृष इरयृचो वायुमत्यौ पेववत्यौ च, ते वायवे समनस इति वायुश्दसद्धावाण्छेववः सिषकीति भेवशम्दृसन्नावा्च वाये धिपेजस्वालदभित्यस्प तेगोकूपलवात्तदृभयं सेज्वाय संपद्यते

द्विवीयाध।रे भातमन्नं बाधितुं विषत्त--

दिरेण्यगभं इति हिरण्यं बरक्षाण्डह्पं यस्पिश्वरस्य पजाति्गमं वरते सोऽयं हिरण्यः द्वा हिरण्पस्य ब्रह्माण्डस्य पध्ये सुत्पटोके गभहूपतेना- वरिथत शतमुखो हिरण्यगभः अतोऽयं मनः प्रजाप्वेरनृह्पः पशं परशि

सवांणि वा इति पनां दिषदां चतुष्पदां पानि रूपाणि सन्वि तानि सव 9 पति वदूपवनेव परुराखभ्यते वत्र शृशरयुक्ेन द्विपदा पर- पेण साम्थ, रृङ्गरहिवतेनाशस्प साम्यम्‌, अधस्नपङ्कवेषव दन्तसद्धामेन गोपताम्यम्‌, अविसदरः शुरो सरैरुपेवतवद ि्ाम्पम्‌, अजजात्या स्पा भजानां साम्यम्‌ अथ वायुदवतां परशंसति-

वायु पञयुनांमिति पशनां परवरमररिवत्वेन तैवरणाद्वयुः पिवं , धाम अतः पो यव्यते सत्येनं वायुमतिटकषप तभ्यककीपं घाम नामनः "

पशवः प्राप्यन्ते अथ मीमांसया निर्भृत कृपिदर्थविशेषमनुरेयं विषते वायन्य ईति पेपूपम्पतै त॒तप पदः अजापतदपेाषू

वषा ०५अनु ०१) छभ्भयङ्वैदी यतेतिरीयसंदिता २२२७

( दीक्षणीयेष्ठचभिषानम्‌ ) . माजाप्त्ये सति वापोरपेयाव्‌ एषमम्द्ष्यप्र।भ्पाहूर्म्यम्‌ पक्षद्भेऽगि वेश्नराद्ष्येयदिश्वानरसेमन्धिते वाभ्पामपेयारेति पथमपक्षोपन्यासेऽपि वैश नरादित्यपि तृतीयः पृक्षोऽन्पाहवभ्यः वत्राये निणेयः--परार्वायव्धः पुरोडादाः प्ाणपत्यस्तस्य दुदृशकपाखत्वे वेश्वानरसेबम्बि तेन देवता्रथानापैतीति

यदुक्तं सूष्रकोरेण~-“ पतपाग्दुक्षिणीपापास्तत्छतवा त्रिहविषे दीक्षणीयां निवत वैश्वानरं दादशक्पाचे तृतीये पूरस्वादसंवस्सरमृतः » इति अत्रा ऽऽ पमविष्णवमेकादृशकपाङमादिष्यं चरुं सपिकष्प वैश्वानरस्य ततीयलम्‌ तत्र प्रथं हवि्िषत्ते-

आग्नाविष्णवमिति अभेः तव॑देववाषूपतं सोपपकरणे स्प्टमाम्नततम्‌- ते देवा विभ्तेाऽर््रं पाविशन्तस्मादाहुराभः स्वौ देवताः " इति यज्ञस्य सवं ङ्गव्या पित्वादिष्ण॒त्म्‌ अत एतदीपेन हविषा सवा देवता यज्ञं चोपकरा- न्तवान्भवति प्रकारान्तरेण देववादयं परशेसति--

अग्निरवमो देवतानामिति शज्लांणां पथ्ये प्रथमरातते मृराभरज्योति- रितयुकत्वाद्नरवमत्वं चरमशञे विष्णोर्मृकामित्युक्तत्वादिष्ण॒ः प्रम: अत अ।- प्रविष्णवनि्वापेणः मध्यवर्तिनी; सवौ देवता उमयतः परिगृह्य स्वाधीना; क~ रोषि कामनाविरेषेण परोहाशं विषते--

पुरोडाहेन वा इति अथ कपाखगतामेकादृशरंख्पां विभज्य प्रशंसति-

यदष्टाकपाल इति अन्यषर ह्य प्रेयभष्टाकपाटं निर्वपतप्युक्तव्वादशटतं ख्पाश्चेः पिया वथा वेष्णव त्रिकपाठपित्युकतलत्रिसखप। विष्णोः परिया तदुभयं समूद्धधे भवति फरविरेषाय वरुं विधते-

यः कृमयेतेति। घरवषमनः [परिषम्‌ ] भधृवमस्य योनिरृते धितः” इत्यापि मन्ववर्णात्‌ ण्ड्खास्तुःविष्णोः प्रिषाः “वे ऽणिष्ठास्ताचििष्णवे शिपिविष्टाप इति श्रतेः तस्मादुभयापरियष्वादुषृवयुक्तथरः कपः एतेनासिपिलोके समृद्धो भवति अथ हविरन्तरं विधत्ते- आदित्यो मवतीतिं अदितिर्दवषा पस्य चरोः सोऽयनादिःयः आश्रवि-

वणे हविः पथमे छतवा दिवीयहृविष्टयेनायमा करत्यश्चरुः कायंः। अरिविजद्द- नेयमेव भपिरुष्यते ।. अस्यामेव भृपादुपीर यक्ञं छुतवा नभवति भूमौ परतिष्िवशच भवति अथ ततीयं इविर्विधत्ते-

"~<" *--------- ----

कका

१. ष्‌. क, च्‌, ल्यः पशुपु"

२२८ रौमसायणाचायेकिरेवितमाप्यसमैता= (भपस्य ( दौक्षणीिश्यमिंषानम्‌ )

यो वै संदत्छराभिति उपस्था; संवरसरथारणयुपरिष्ादिस्पति-- `

५५ सैवत्स्रमुख्यं भत्वा इति तेन धारणेन विनाऽग्निचयनमप।पिक्वगम- पतिन समानम्‌ अतो यजमानो जिते वस्मत्तिवश्तर धारपितुमश्कतः पमा- न्तंदत्तशतगेव तिसः षट्वा दृद वा रातीरीक्षाभिकोवेदानरं ददशकमाते भिवेवेत्‌ ! वस्य वैशवानरस्यागनेः सेवत्सरह्पवात्‌ पथा लोके तेवस्सरेण पूर्णो गैः काडे सखेन जायत एवभप्यनयैष्ट्या संवत्सरं प्राष्य काठे परि दितन्दान्भवाति ततो चरिथते प्रकारान्तरेण पशंसति-- वि

एषा वा अग्नेरिति सर्वेषां पुरुषाणामुपकारकः कशिदभ्निमूरविविशेषो बेधानरः। सा पूर्तिरम्नेः परियं शरीरम्‌ वतस्तयेश्पाऽप्निसंबन्धिनीं परिया मदे तनुवे प्रप्नोति विहितानां हविषां त्रित्वं पशंसति--

ीण्येतानीति पाप्तय इत्यर्थः यद्प्याप्रविष्णवं हविः प्ररवाकषपि विध- मानतवाच्चोद्‌कथाप्ते तथाप्युपरितनहिर्विषानायापमनुवाद्‌ इत्यविरोधः ` सेयं दीक्षणीयेटिः टमि यतात्स्पाद्नुवाक ब््टम्या परकतो दौक्षा- हेतीनामिष्टयनन्तरमावित्वात्‌ यत्त रृकभमन्वंर परतिमुश्चत शति विहितं तत्तष- शिवि हं स्म वे पुराऽर्िरिस्पेप्मिननुवाके समाम्नातम्‌ तत्रेयं मीमाँसा

१अब्‌ ध्यायस्य द्वितीयपादे दादृशाषिकरणे बिन्तितम्‌-

चयने सक्मधृतथादिः परोत स्वापिसंस्छृतिः पाढादाधोऽन्तिमः क्दष४(घ)कमात्वाठस्य क्षतिः

अश्जिचयन रीक्षर्ण यदियं सुक्मधारणमाम्नावम्‌ कण्डे पतः सन्नरति कम्वमानः सौवण अ।भरणविदेषो रक्मराब्दारथः उखास्थिवोऽधिः शिक्ेऽ- दस्थापितः कष्टे धा्रमाणो यथोरभ्पदेशं दृहदि तथा व्यवधायकलतेन वदा- र्णम्‌ अत एव ब्राह्लणम्‌-रुक्ममन्तरे परति यृश्धतेऽमृमेव पूत्पोरन्तंते »» हति यजमानरस्कारां वपनाद्यः प्रकृतौ दौक्षणीयानन्तरभाविनेभोदकेन पाप्तास्तेभ्यः एवमेवं सुक्पपतिमोकः पदाथः कारप॑ः। तस्य प्रतपक्षपरत्तारिशा- दिषु तस्याऽऽटतत्वादिति वेत्‌ भेवम्‌ यजमानसंस्काराणां दीक्षणीयनन्दयं पतौ कंदप्तम्‌ कमस्य तु पाठेन त्कलपनीयम्‌ तस्मालस्काराः पूवमा- विनः ने साविवरदृष्टन्तो यक्त: दीक्षणीयाया इव सेस्काराणां प्रविमो-

~

१७. केमनत्या फक. ५.७, त्यादि पु ।३ल.च. राश्चव ।४घ्.चु. हह चोड

^^

०५अम्‌*द) -हष्यायलुपदीयतजिरीयसंरिती २२६९९ { चयनतत्कलाभिंषानम्‌ )

कादं पुनः पडात्‌। रं दीक्षणीपानेन्धवं मेरविते सकपधपिोकषाठवेव्यम्‌ स्वरूपबोधनेन ५५ क्वो -हक्मपतिगोकः पश्चात्कारः चतुर्थाभ्य्‌।पस्प वतुथेषादे पषठाविकरणे चिन्तितम्‌-- नित्यो नेमिविको वा स्याद्यो वैश्वानरभ्रिौ निस्य पुरेव यथ्छम्द्द्षिरोभ।ऽच पथमः अभिचयने श्यते“ सेवुत्रगृषमप्रतव।ऽपिं चिनुते पथा सामि गर्भो ऽवपदयते तादगेव वदार्विमठंहरानरं दादृशकपाडे पूरस्वालिर्व॑पेष्‌ ”, इति उखा पिठरः वामां युञ्जानः पथमं भन इत्पादिपपाठकाज्नविपन््ैः त्ेपाय तस्थामृचवायामद्ं निधाय षहुयामि द्‌।दशोधामि षा शिक्ये तामुस्कामवस्थाप्य तञ्छिक्यं स्वकण्ठे क्ट्वा दपु पा तवस्तरं भृत्वा पथादिष्ठकािरपरि- भेतव्यः। अभरणे त्वपृणंगरमपातव दिता शः स्यात्‌ अतो वैश्वकं दपरनाानेब कृयादित्यधः। भव्पन्तरायवाङंप्वदभरणवाक्पस्याथवदृलानैत्या देशान रेष्टिरिति बेन्ेवम्‌ ।यः पुमान्भखा विनृते सृ नि्पेदिति करंसमानायिकतयन्छ म्ब द्भरणेष्टघोर्भिमिच्नेपित्तिकभावावभासात्‌ कंच दषिग्रहस्य नित्यस्य पाक्षिकत्वरूपं नमिक्तिकुतवं विरुचम्‌ इह ठु नित्यत्वे पमाणाभावदिकमेव नैमि- चिकत्वमित्यापिरोषः इति भरीमासायणाचांविर्चिते भाषवीये वेदशं१क।े रष्णपज्‌- वैदीपैततिरीयसंहिताभाष्वे पञ्चमकाण्डे प्चभपपाठके प्रथमोऽनुवाकः ( अथ पञ्चभाष्टके ` पञचेभग्रपाठरे दितीयोऽनुङकः )

प्रजापतिः प्रजाः सष्ट्का प्रेणाऽन॒ प्राविंडात्ता- म्य; पनः -संभ्र॑वितुं नाङक्नोत्सोऽजवीहष्नवदि- त्स यो मेत पुन॑ः क्ंलिनवदिषि तं देवाः सम॑- चिन्वन्तो बै आओ ्नुवस्यत्समिंन्वन्तदिचि त्य॑स्य चि्यत्वं एवं विद्रानग्नि चिंनत ऋध्नोत्येव कस्मे कमग्निश्यीयत इत्यौहुरग्नि- वाच्‌ ( १) असानीति का अग्निश्चीयतेऽग्नि-

`

९६०

धौमर्सायणाचा्युविरवित्माष्यसमेता- [५षश्वमफाण्र~ ( चयनतत्फलाभिधानम्‌ ) `

वानेव भ॑वति कस्मै कमग्निध्यीयुत, दत्यादेवा मा वेद्न्निति वा अग्निरश्वौयते विदुरेनं देवा कस्म कमागनिश्वौयत इत्याहर्गद्यसानीति वा अग्निश्वीयते ग्रैव भ॑वति.कस्मे कमग्निश्वौयत

इत्याहुः पामान॑सानीति वा अगिः ( २). चीयते पड़ामानेव भ॑वति कंस्मे क्मग्निश्चींयत `

इत्याहुः सप्त मा पुरुषा उप॑ जीवानिति वा अ- ग्निश्वयते चयः प्राच्यः प्रत्यश्च आत्मा संम एता्ष॑न्त एवैनं ममृभ्मिह्टीक . उप॑ जीवन्ति

प्रजापंतिरग्निमंचिकीपतै पुंथिव्य॑ब्रवीन्न मय्याभनि चैष्यतेऽतिं मौ धक्ष्यति सा ताऽति-

दह्यमाना वि विष्ये (६) पापींयान्भविष्य-

सीति सोंऽबवीत्तथा वा अहं करिष्यामि यथा `

त्वा नातिधक्ष्यतीति इमामभ्प्॑रत्जापं तिस्त्वा सादयतु तयां देवर्तयाऽद्गिरसस्वदध्छ्व। सीदेतीमामेवेधकां छृत्वोपां वत्तान॑तिदाहाय यत्मत्यभिं चिन्वीत तदभि रभशेखजाप॑तिस्त्वा सादयतु तयां देवतयाऽङ्गेरस्वद्ष्रवा सीद्‌ ( ) इतीमामवेष्टकां छृत्वोप॑ धत्तेऽनंतिदा- हाय प्रजापतिरकामयत प्र जायेयेति एत- मुख्य॑मपरयत्त £ सैवत्सरमविभस्ततो वै प्राजौयत तस्मात्सिवत्सरं भार्यः प्रव जौयतेतं वस्षवोऽच्ुवन्प्र त्व्भजनिष्ठा वयं प्र॒ जांयामहा हति तं वसं॑भ्यः प्राय॑च्छत्तं जीण्यहांन्यविभ्‌-

#

` परी०धजनु०२]) छृष्णयजवद यतैततिरीयसिता ९९६१ ( चयनतत्फलाभिधानम्‌ ) रुस्तेन ( ) जीणे रातान्यसजन्त नय॑- शिध्डातं तस्मास््यहं भार्यः प्रैव जायते तान्शुदरा अज्रवन्पर यूयम॑जनिटवं बयं प्र जांया- महा इति तर रुद्रेभ्यः प्राय॑च्छन्त षडट।न्य- बिभरुस्तेन नणि दातान्यसंजन्त जय॑सि दातं तस्मात्षडहं भाथः प्रेव जायते तानां- दित्या अ॑जरवन्प्र य॒थमजनिंदूवं वयम्‌ ( ) प्र जायामहा इति तमांदित्यिभ्यः प्रा्यच्छन्तं दादशाहान्यविभरुस्तेन चीणिं रतान्यशजन्त जय॑न्नि श्रत तस्माद्द्रादराहं भार्यः प्रेव ज॑यते तेन वें ते सदसन॑मभ्रजन्ताखा< संहस्रत- मीय एवमृख्यंर साहसं वेद्‌ प्र सहस्रं पडना- | ष्नपि (७)॥. ` १० अभ्मिवान्डुभानततानीवि वा अभ्निषैविष्ये पृशेल्मजपविस््वा साद्धतु

| ~

वय। दवेताऽङ्गिरखवदृष्ट्वा पी।द्‌ तेन वाना त्य! अंनुन्प युयभ॑जनिदृवं वं चवारिश्च्च )

इति रष्णयजर्वदी यतेत्तिरी यसंहितायां पञ्चमाष्टके पञ्चमप्रपाठके देतीयोऽनुवाकः

(यिः (ठि जे

( अथ प्श्चमकाण्डे ५अ्वमपपाठके द्िताथोऽनुषाकः ) दीक्षणीपेष्टिराद्यानुवाके मिहविरीरिवा ` अथ द्वितीये चयनते अमि- धीयते तथ्ाऽध्ो चयनं विधातुं +स्तोति-- प्रजापतिरिति प्रा कदा पतिः सर्वाः प्रजाः सृष््वा पेणा प्रेभ्णा प्रियाविशयेन 'तासु प्रजासु स्वयं माविशत्‌ पविश्य ताभ्यः पनाम्यः सका- शात्खकीयेन केनचिदूपेण पनरुद्धधितुं नाशक्नोत्‌ अशक्स्तग्रैव स्थित दद्मनवीत्‌-पः कथिन्मामितः परजाभ्यः पुनः समयो यथ( मवति वथा चिनव-

६२ भीमत्सायणाच ।यतिरवितभा्यसमेता- [५पश्चभकाण्दे

रषनतक्रलामिधानम्‌ ) च्विनोति परुष ्प्नददिदष्नोरयक्ति पदक्य भता केक अभनिहूपेण ¶ृनः संभृतो यथा भवति तथा वै परजास्मिरूपममिपिष्ठकामिरतिन्वंस्वन चथनेन वते देवा काचं प्राप्वाः। यस्मादेवं स्म्यगविनवस्तस्पास्दयनविषयादपोधित्यभिति नाष तपनम्‌ इदानीं विषचे-~

एवं विद्ीनिति। भथ परशनोचतभ्पौ कमेण कठविशेषानि( नदि )- र्वाधिषुरादृिकं फलं दृशंयति^ कस्मै कमग्निरिति कदिस्यन्ययं कापमिस्पसििनयं कतत ब्षव।- दिषु पथ्ये केविदेवं पथष्छ-कसमे कामापफायभिश्वीयत इति 1 उक एकम्‌ तर१।हः--अभिरानस्तानीति भ॑ स्ीयाभियुकतोऽहं भवानीपि कममिताऽयम- भिश्वीयत इति वतोऽभ्रिं रित्वोचरकतुपोग्यशाक्वीपधिपुक्त ९१ भवति द्विवीयं कदं दृथयति-- कस्मै कमग्निरिति खस्था देवाः से भौ यनमानं देदनपं यजमानः सम्पगनुहितवानित्येवं िद्न्त्िषि कामिधित्काओओभिवत्रहिवा एवं विद्‌- न्प्येव तुवं फर दशयति कस्मै कमागनिरिति शासीयसवकमनृष्ठानसमर्षो गृहस्थो भवानीवि कामयित्वा विन्वानस्तथेव भवति बुं फषठं दृरीपति-- कस्मे कमागनिरिति पद्मः “कामिततवासरत्तमबि्॑वपपेव पृश्चमं फट द्ररायति-- स्मे कमगिनिरिति पञ्चः पूयमविनः पितृपितामहपपिवापहास्षयः परुषाः प्त्यश्चः पश्ाद्धाषिनः पूपीपरो्ाञ्लयः पुडषाः 1 मध्यवर्ती स्वं ह्मः एते सरव पुरुषा भामुपजीवन्तु अहमेता रक्षको भविष्यामीति कापयम[- नोऽरि चित्वा स्वगे जोक पथेव रक्षको भवति यदुक्तं सूत्रकारेण--“ पज परिर्वा सादयतु वथा दववपाऽङ्किरखदभवा हौदत्य्तरवेदिममिमृप » इति वदिं विषु पस्वौषि- भजापतिरश्निमिति प्रा कदानिधजामाविरां देहृषिष्छां चकार तं दयनायने प्रजापतिं एयिब्येवमववीषठे परजापते पमोप्पं रेष्पसेऽपिषयनं म्‌ कृरिष्पसि कृत्यः कृष इति बेच्तश्छृु ममोपरि बीयमानोऽ- ्मामदिश्येन ध्यति तदानीमायन्तं द्माना ाशमिदस्तवः १रिदृदभ्ती

परी ०५अन्‌ ०२ दछृष्णयजुवैदी यतेसिरीयसंहिता ९२६६ ( चयनतत्फल।भिधानम्‌ ) ममोपरि स्थितं तवापि कम्पधिष्ये ततः तं पापिष्ठो द्रिदौ भिष्यसीति। तच्छृत्वा प्रजापतिरिद्‌भनरीत्‌--पथाऽयं चीषभनेऽभचर्वां नाविशयेन धक्ष्पति वथेवाहं करिष्याभीत्युक्तवा परजापतिरक्ष्यमाणेन मन्त्रेणेमां मूषिमभितः स्पृष्टवान्‌ 1 मन्वरस्य चायभथः-दहे मू त्वामाद्यकारणमूतामाध्प्रजपतिः साद्‌- यतु स्थापथत्‌ अथ प्रजापतिह्पथ। तथा तव रक्षयित्वा देवतया धरुवा सती

. सीदोपविशाङ्गरोभिः स्थापिता यथा धृवा भववि तदिति अनेन समन्त

करदनेनेमां सव मूनिमिष्टकमिव रतवाऽभिरारीरान्तःपातित्वेन पाधत्त नह्यधिः स्व(त्मनमतिदृहपि अथ विधत्ते

यल्मत्यग्निभिति पचचयनस्थाने प्रताषटकामिराप्र वेतुमिच्छतिं , तर्स्थाने प्रजापािरित्यादिमन्तेणाभिमृखत्‌ वेनाभिवः स्पशनेनेमां भ्रमिं रुत्ला- मपी्टकां रतवोपदितवान्भवपि तेन चाविदृहे मवति अथोख्पाच्चे- धरणं विधत्ते-- |

प्रजापतिरकामयतेति। परजोत्वाद्नप्ताधनत्वेनीख्य।भिमेकृासिन्तवत्सरे प्रति दिनमुपस्थ।नक[ठे स्वगठे सिक्थपार बदथ्वा धारयेत्‌ तव उतादके। भवति

अथ तीभि पक्षन्वराभि च्यहुषदहद्‌।दशा६इवारगषू१ा कमेण मधत्ते--~

वसदोऽजबाज्ेति पज।प१ वस्तव इवमन्रषमू-दें प्रजापते तवं पजा उत्पादितषान। सै, वथा वथनप्युत्तद्षाप इवि तवः प्रजापतिस्तमृष्पभरभि वसुभ्यः पायच्छत्‌ ते तमि ज्यं परता वर्थाज्लशद्‌ामिकं प्रजानां रत वयमसजन्त वस्मतसजोतत्त्‌ जयहं भयं इत्येकः पक्षः एथ रुद्‌(रित्पष।- क्यपोरमि व्याख्येयम्‌ पक्षत्रयायवदृान्तमूहाकरेग निगमपति--

तेन मैत इति ते वसुह्दृदित्था उखा ¶शसषतमी यथा भवति तथेकोनं पजासदसमसतजन्व वेदनं परशंसवि--

एवभृखूयामेति। अतज चयनविधितदृाक्षणं सादिधानि चुह्ेवीवेवसा- सपाश्र्व्यम्‌ मूपे्वदायमन्मबरा्नणे त्वपरे तष भगो षय हइत्यनुवाके शुं बाह्त्थं मेधो नेपानमदित्यतः परागटन्ये उल्पपारगन्रह्मणं तुन स्म वै प्राभिरित्यनुवके व्रहन्पम्‌ अप्र मीमा

ना जका काक दन १क. च. क. होऽयश्क्षापि भर | क. "ेत्थं ममापि कृश्णभरूत अदयः प्र | 4

२२३६ धीमत्सायणाचारयविरचि तभाग्यसमेता~ [५१अगकाण्टे

( चयनतत्फाभिषाषम्‌ ) दिती याध्यायस्य तृधीयपदे दरमाधिकरणे विन्तितम्‌-- अचं चिनुत इत्यव यागो वा सेस्छतियंनिः चिङ्घन यागन(त्वद्यजिना चानुवादः हूढचा दर्पस्य नामेतदह्नेराधानवितिः। सेस्छतिः संस्कृते वद्वावभिशोमो वि्षीषते

५१ एवं विदान चिनुते » इत्येवं विधाप भ्रपते--“भयातोभिमपरि- ोमेनानुयजति तमृकध्पेन ते पोडदिना तमतिरक्रेण ? इति अषाप्रिश्मो यागवाची स्तोवशखदः कतठिङ्घस्य भ्रपमाणत्वाव्‌ वच्च दिङ्गेमेवं श्रयते अग्नेः स्तेनः र्तम्‌ §ति। ^“ दुषसदोऽपेभिशपस्य मवन्ति १» इति यदि दिङ्गः परापकाेक्षं तरि यजिना वद्नृशद्‌ः पापकोऽस्तु अप्निम- परिष्टोमेनानुयजतीत्यस्मिन्वाकपेऽध्ं यजदीति यजिसतामानाधिकरण्यादुपांशु- याजं यजतीतिवद्य।गनामत्वम्‌ अथो ग्येत--अनृशब्दस्पाभिशन्देनान्वषाय- ज्यन्वयोऽग्ि्टोमस्येति, तेथ।ऽन्यप्रः प्रोयजने सत्यप्म्टोमस्यानुयनन सभ- बति देदद्तमनुगच्छतिं यज्ञ्त इत्यत्र देवदत्ते पुरोगवनेददौनाव्‌ वस्मा- दधि चिनुत इत्यताभिनामको भाग आहूपातेन विधीयते चिनोतिस्वि्टका- भिरप्नि चिनृत ईतिववथप्राप्स्य चयनस्प सोमयागविृतित्विन पस्य ग्रहुसमुदायस्य वाञनुवाद्‌ इति प्रति व्रपः-अश्निशधो शडया वद्धिवस्पणाचषे हृडिश्च उदपतया लिङ्कादिकल्म्थाद्यागवादित्वादूनखीयक्तीति यागनाबखम्‌ चात्र यगरह्पमातति | वरव्देवघयोरसिदेः अतोऽप्निमारषीतेयुक्ताषान- षद्‌ चिनुत इत्युक्ते चयनममिदृव्पततस्कारः। सश्कृदस्य विनियोग भावः] अश्भिमश्निधोमेन यजव इईत्यादिशाक्पेरप्निष्ठोमादौ. विनियोगाद्‌ वस्म हतच्कारविधिः

इति श्रीमत्सायणाचयं्िरदिते माषपे वेदाथपकारे रष्णपशुर्ैदी- यतेिरीयसंहिताभाष्ये पअकाण्दे १अपपाढके द्विवीयोऽनुवाकः २॥

|. 8

१क.घ. ड़, च. मे वि °।

#

१५.

-#

[१५अन्‌०\) दश्कयजुरेदीयतेसिरीयसंहिता ( उखाहोमदेशभिशनम्‌ }

( जय प्चमाष्के पडचमप्रपाठके ततीयोऽनुवाकः )

यजुषा वा एषा क्रंयते यषा पच्यते यजुषा षि प्॑श्यते यद्वा सा वा एषता्ह यातया्नीसा पूनः प्रयुन्येत्यादृरग्नं युक्ष्वा हये तव॑ युक्ष्वा हि वैवदूतेमार इत्यखधिं ज॒होति तेनैवैना पुनः प्र युङ्क्तं तना्यातयाम्नी योवा अर्गिनि योग आग॑ते युनक्त युङ्क्ते युंञानेष्दग्नै ( १) युक्ष्वा हिये तवं युक्ष्वाहि दवहृत॑भा₹ इत्याहि वा अग्नर्योगस्तेनेवेनं युनक्ति युङ्क्ते युञ्जानेषु बह्मवादिनों वदन्ति नयङ्हग्निश्चैतव्पा उत्ताना इति वयसां वा एष प्रतिमया चीयते यद्ग्नियेहप॑ं चिनुयाल- टित एनमाहुतय ऋच्छेयुदत्तानं पितुर राकनुयादखवग्योऽस्य स्यातप्राचीनम॒त्तानप्‌ ( ) पुरुषीर्षमृप॑ दधाति मुखत एवेनमाहंतय ऋच्छन्ति नोत्तानं चिनृते सुवर्ग्यीऽस्य भवति सोयां जंहोति चक्ठैरेवास्मिन्परतिं दधाति दिर्जु- होति दे हि चक्षषी समान्या जुहोति समान हि चक्षः सपरदध्ये देवाघुराः संय॑त्त आसन्ते वामे वप॒ सं न्य॑दधत तदेवा वौमभृतऽवृजजेत तद्वामृतं बामभृखवं यददाेभृत॑मृपदधाति वाममेव तया वु यज॑मानो भरातुष्यस्य बते हिरण्यमू्नीं भवति ज्पोतिर्वे हिर॑ण्यं

५९६९६ शीरमत्सायणाचायविरवितमाष्यप्मेता- [५५अगकाण्दे ( उवाहोमादेराभेषनय्‌ ) | न्योतिवमं ज्योतिषेवास्य ज्योतिं्वामं वृक्क्त दियमुर्मवाति प्रतिषठित्ये ( ) ( युञ्जानेष्यमन पर पीनैमु्तानं वमत बु्िरशविश् )

इति ृष्णयजुैदीयतेत्तिरीयसंहितायां पथमा्टके पञ्चमप्रपाठके तृतीयोऽनुवाकः ( अथ प्श्चमकाण्डे प्ञ्जमपपाठके तृतयिोऽनृवाकः ) | चयनस्प विधिस्तस्य फठमपुषपस्प भरणम्‌ अमुवाके दितीये हि वदेवत्रपमीरिम्‌ ` अथ तृतीपानुबाक उल्ाहोमादिकपभिधीयते तमेतं होमं विधत्ते यजुषा वा इति एषोखा वशवसषा ` ण्वन्तित्यादिना यषा क्रिषते धिषणास्तवत्यादिना यजुषा सेयमृखा पण्यते मतिव पूत्रमित्यादिना यजषा शिक्यानमृच्यते पेयमृखा बहुधा यजार्भरनुष्ठिता तेयमृखेताभिन्काठे गवारा सपना बहुधा प्रयुक्ततवातू अतः सा गवस्ारोखा पुनः प्रयोक्त यग्येत्ये- वमभिज्ञा आहुः अतः पनः सस्ारतरतपादनायाप्रे यष्वा हीपि मन्तदरयेनो- खायां जहुयात्‌ कैन होमेनोखां पनः प्रयोगयोग्यां करोति होमेनव सतार `< तवस्य सैपादितत्वात्‌ अपघ्े युक्ष्वा हीत्यादि करो तु धवाऽसीत्थनवाके समाक्नति व्याख्याते मन्गतस्य युष्वेवि शमस्य वात्ये द्श्चपति-- योवा अभिमेति। यो यजमानो योगकाठे समागते सत्यपरम्तोऽभ युनक्ति यजमानोऽभ्िषोगानृष्ातृषु पजननेषु मभ्पे स्वयमप्य्नियोगानष्ठतिति- ग्यपेशार्हो भवति योगो भने युक्षवपदोग्।रणेन सिध्यति हेमे तवं युक्तो भवेत्येवं तस्य पदस्य वाच्याथत्वात्‌ अतस्वदुष्वारणेनेनमर्भिं युनक्ति युञ्नेषु यजमानेषु परिगण्यते एवमव होमनाक्षेणम्‌--“ एषां वा एतश्छोकानाम्‌ »› इत्यनुषाके पर्णा त्येष २५ नृपदृस्यदेवालमत्ति ईति वकंपादूष्व वरष्व्यम्‌ अथ पृरुषदपििपधने विधते--

१. च, हणे

रवा ०५५९०१६) छृम्णयज्वंदीयतेत्तिरीयसंहितां ३२९६३ ( उश्वाहोमदेरभिधानिम्‌ )

बह्मषादिन इति न्पङ्ङधोयुख उत्तान अध्वंमृखो योऽयमभभिः एष पक्षिणामाकरिण रीषते तथा सत्यधोमृखत्वेन वितस्यपिः पृष्ठमगि सर्षा आहुतय एनमधनिं पा्नृयः ऊष्व॑मुखते पक्षाभ्यामाकशचे गन्तुं न॒शक्नु- यत्‌ गमनामवि स्वगाय हितो भवति ¦ भत्र दोषदपपरिहाराय परुष- कीषमृपद्ध्पात्‌ तच्च शिरः प्रादीने केशभागं पाच्यं दिशे च्छिकलगखभां प्रतीच्यां विकच रतोर्ध्वमृखं स्थापयेत्‌ एवे सति तव हृयमाना आहवो मुखपदेश शएवाभ्रिं प्राप्नुवन्ति, तु पृष्ठतः पक्ष्पाकारस्थोर््वयुखत्वाभवेनाऽऽ- काशते गन्तुं शक्यत्वात्सवर्गाय हित एव भवति अस्य चोपधानमश्रर््ादिष्यं गरममित्वादिकः : उपथानविषिष्तु मध्ये पुरुषशीषंमूपद्धतीति सेषं बा एतललोकानामित्यनुषाके समाजनावः अश्र तुक्तं विधिमनूद्य पाचीनोततानत्वगुणो विधीयेते यदुक्तं सूवरकेरेण--“ चितं दवानापित्यर्ष वाम्पापक्षिकटयोृषा » इति, तदिदं विधत्ते--

सौर्या ज्ञहोतीति सौरी चितं देषानापित्यादिका ता चोद्‌ त्यं गतवे- दृसमित्पनुवाके समाम्नातलाक्त्ैव भ्याखूपाता सूर्य॑स्य चक्षरभिमानैदेवत्वाच- न्न््ेहोमेनासमिन्परुष शीव वश्ुरिन्वियं सेपादयति चक्षरमिमानिस्ं बेवरेयिणः समामनान्ति- ^ आदित्यशवशषुभूतवाशक्ेणी प्राबिशत्‌ इति

अर्धचदथं विभज्य विनियुङ्के--

द्विजहोतीति इन्दियस्पेकतेऽपि गोखकमेदादृदिषम्‌

कग्मेद्‌ शङ्कां वारपिपुमेकत्वं विधत्ते--

समान्या जहोतीति गोखकमेरे ऽपी न्धिपस्यैकखादृगेकतम्‌ इदं होम ब्रह्मणपपि पृरुषशीषैषैविसमीपे वर्टव्यम्‌ अथ वापभदारूपापा इष्टकाषा उपधानं विधत्ते

देवासुराः संयत्ता इति द्‌ देवाश्चासुराश्च युद्धापोधवाप्तदानीं तदुभ- येऽपि वननीयं वसु स्वं घनमेकेकत्र गृढत्वेन सम्यक्स्थापितवन्तः। तत्रासुरसेषन्वि यद्धनं तदेतहेवा वाममृराष्पेष्टकपा विनादितवन्तः अतो वामं हृरन्ति(वि) नाशयन्ती( त्यनये ति व्युत्पा हकारस्थ।ने मकृरादृशे सति वाममृदिति नाम रेप्नम्‌ अतो यजमानोऽप्येवदुप्ानेन प्रादृव्यस्य धनं विनाशयति

६५६८ भ्रौमत्सायणाचायंविरचि तमाम्यसमेता- [५१४१कभ-

( रेतःसिपयभिशनम्‌ )

मदुक्तं सूत्रकरेण--“ पबहुगिदकायां हिरण्पशकछावष्य्‌( ष्यु बाहे

भते सूये रुव एति दाभ्यं वामभतम्‌", इति वव हिरण्य एकठो विषत्ते-

` हिरण्यमू्ीति हिरण्यकरं मृष््युपरिमगि षस्य ष्टकाया; सा

हिरण्पमूरभीं हिरण्यं पकाशरूपत्वाश्ज्योतिः वाममि भाभिपुकादिकं कप भ्पोतिः याक्े अज्रे सूयं रच हइत्यादिमच्दवं तव विनियुङ्के-

दियजर्भवतीति दे पलुषी मन्थो पस्पा वाममतः सा हिपलः। षदं

वाममृदराक्षणं स्वयमातृण्णा मुपदष तीत्यनुवके दूरएकान।कषणादष्ं देवदल्मं बे

श्यालिदिते्यतः परव ब््टभ्पम्‌ हति भीमत्सायणाचायंविरषिते माधवीये देदाथंपकारे शष्णयन्‌- रवदीपंतेत्तिरीपसंहिवाभाष्ये पशमकाण्डे पश्चभपपाठके तृतीपोऽनुवाकः

( अथ पथमाष्टके पञ्चमप्पाटङ़े चतुर्थोऽनुवाकः )

आपो वरणस्य पत्न॑य आसन्ता अधिर्‌ भ्य॑ध्यायत्ताः सम॑भवक्तस्य रेतः परांऽपतत्त- दियभभवयदद्वितीयै पराऽपतत्तद्साव॑मवादियं वै विराइसौ स्वरादयदिराजांबुपदधातीमे एवोपं॑धत्त यद्वा असो रेत॑ः सिञ्चति तदस्यां प्रतिं तिष्ठति तस जयते ता ओषधयः (१) वीरुधो भवन्ति ता अभिरीक्े एवं वेदृभ्रेष जांयतेऽन्नादो भवति यो रेतस्वी स्यात्प॑य- मायां तस्य चित्याम॒भे उप॑॑दष्यादिमे पएवा- स्मे समीची रेत॑ः सितो यः सिक्तरैता स्यात्म॑थमायां तस्य॒ चिस्यांमन्यामुपं॑दध्या- दुशमःयौमन्या< रेतं॑एवास्थ सिक्तमाभ्पायुं-

पषा ,५अन्‌ ०४}! छृष्णयजवेदीयतैतिरीयसंहिता २१६९ ( रेतःसिगायभिधानेम्‌ ) भयतः परिं गृह्णाति संवत्सरं केषु (२) चन प्रत्यवरोहेन्न हीमे कं चन प्रत्यवरोर्हत- स्तदैनयो्जते यो वा अप॑श्ीषांणमाे चिन्‌ तेऽप॑ङीर्षाऽम्रभिद्टीके मवति यः सरीं्बणि विनते सदीषाऽमृभ्मिष्ीके भवति चिरतं अहोमि मनसा धृतने यथां देवा इहाऽऽगमं ग्वीतिहोना ऋतावृधः समूद्रस्य वयुनं॑स्य पत्मन्जहोभि विश्वकर्मणे विश्वाऽ्हाऽर्त्य॑र हविरितिं स्वयमातृण्णामंपधायं जहो ( ३) एतद्रा अग्नेः शिरः सरी,पाणमेवा्न चिनुते स्ी।पाऽमृभ्मिल्लोके म॑दति एवं वेदं सव- गायि वा एष लोकाय चीयते यदृग्निस्तस्य यद्थापूर्वं कियतेऽदुबग्य॑मस्य तत्सुवरये†ऽ- ग्निश्ितिंमुपधायामि भंरेबितिमवितति चिन- दद्व विदन्पृष्ठेवं वीता वृजिना मतन्रिये श्नः स्वपत्याय देव दिर्तिं रास्वादिंति मुश्ष्येति यथापूर्मेवेनामृप॑धचे प्रा्॑मेनं चिनुते सवग्यौऽस्य भवति ( ) ( ओषः बुहोवि स्वषत्पपाहारा ) | इति ङम्णयजञवेदीयतेत्िरीयसंहितायां पथमा पञ्चमप्रपाठके चतुथोऽनुवाकः

~ -- -- ---

कः

६६४० भरीर्मसायणाचार्थपिरवितयाप्यसषमेता- [५पश्वगकाण्ै~ ( रेतःसिगाथमिशनम्‌ ) ( अथ पश्चमकण्डे पञ्चमप्रपाठके चतुरथाऽनुगाकः ) उखाहृतिः पंशिरश्च वाममृ् तृतीषके अथ चतुर्थे रेवःस्तिगाधा उश्पन्ते यदुक्तं सूतरकरेण-““ बिराइग्योविरिति विसो रेवःतिचक्षा्ं दे प्रथमायां चित्यां यून उपद्भ्यात्हवां मध्पमाां विवयस एकां प्रथमापामेकामुचतमापां स्थविरस्य इति, तत्र दपोरपधनं बिषतते-- आपो वरुणस्येति वरुणपल्थो या अन्देवास्ताः कामुकोऽभिरम्यध्याय- दृभ्पातवा समभवत्‌ तथ मानसेन सैभवेन स्खरितं रेवोऽथोऽपतत्‌ दच्च रे इयं पथिन्यभवत्‌ दिवीयदारं रेषोऽते। दडोकेऽमवत्‌ तत्र येयं पृथिमी सा विविषा पाण्याषारत्वेन राजव इति विराडित्युच्यते या तसौ द्योः सा स्वावन्त्येण राजत इवि सखराट्‌ एवं सपत्र द्वे षिराजादुषदध्यात्‌ पिराटृशब्दोपेवाम्पां मन्वम्वामुषवेये विराजौ मन्वयं विराटृग्योतिरधार-+ त्‌ सेत्राइज्पोपिरषरयदित्पान्नतं भ्याख्पातं ¦ अनेने विशाद्दयोपधनेनेमे भूभौ एव(धमूपधतते वदेवद्विरादुधानं प्रकारान्तरेण प्रशंचति- यद्रा असाविति अपै चोद सो वृटि्पं सिञ्चति तदस्यां ममौ प्रविष्ठितं सननाकारेणोतधते वाश्रोतना ओषषयो तब्रीहियवाद्या बीरुषो भागवरल्यादृयश्च भवन्ति तश्च जठराथिरत्ति एवेषिमे धरमू(मिरूपे विराजा विति पथोः प्रशंसा वेदनं प्रशंरप- एवं वेदेति अथानिकारिमेदेन भकारविरेषं विषपे- यो रेतस्वीति रवक्छी युवा तस्य प्रथमायमिव विवा उभयोरपधाने मुपि ते उभे अभि दुमृभिहूपे अनुकृके भूत्वा यजमानार्थं रेव: सिं्चतः। सिक्तरेवाः स्थविरस्तस्य प्रथमोत्तमवित्ये; करमेण दयोरूपचने सति स्वर्का सिक्तं रव आभ्पामि्टकःम्पामू प्रयतः परिगृहीतं भवति एतद्विराद्बसणं पर्वो+ कवाममृद्नाहमणादन्वरमेव दष्ट्पम्‌ अथाभिनितः कंबिनियभं विधचे- ` संवत्सरं नेति अधि चित्वा संवत्तरपूर्षिपनं षोवृदेषु विधावृद्धेषु सभ्गतेष्वि कमपि पुरुषं पत्यभ्यत्थानं कृत्‌ इमे द्युमते विरा- ाविष्टके कपप्युत्ट पुरूपं भवि नाभ्युत्थानं कुरुतः तद्नभयत्थानमेनयोरि-

प्रष्‌*०५अनु ०४) कष्णयञ्वेद्यतिरीयसंहितां २२५४१

( रेतःसिमायभिधानम्‌ ) इकयोवंतं नियतम्‌ अतस्तयोरूपधाताऽपि नाभ्युचिष्ठति पद्यष्ययं नियमः रस्लनान्नणान्ते वक्तन्यस्तथाऽपि विराटदरेण स्तोतुमिहाऽऽम्नातः

अथ केबिद्धोमे विधातुं परस्तौवि-

यो बा अपङीषांणामिति। अधरः रिरोराहिर्यसाहित्थाभ्पां यनमानोऽपि सुवर्गे वथा भवति विधित्तिषस्य हेमस्य मन्तमतादयति-

चित्तिं जुहोमीति यथा देवे। इहाऽऽगमन्येन पकारेण हविभाजो देवा अस्पिन्कर्मण्यागन्छ न्ति, तथाऽहं मनस्त। भनोगतया भक्त्या घृतेन दभ्पेण विरि जुहोमि देवानां चित्तमुपाद्दे पस्तादयामीत्पथः कीटश। देव।;, वीतिहोषाः कमनीयहविषः, कतावृभो यज्ञस्य वधंयितार्‌ः ततव उर्व विशकर्थने परजा- पतये विश्वाऽह्‌। सरवेष्वप्यहःस अरर्त्यं॑विनाररिवं स्वाहुतं हविज॑होमि होमस्य स्थानमृच्यते-वयुनस्य केमनीयस्य समुद्रस्य समृदरवद्त्छृष्टस्य स्वयभ[- तण्णास्बहूपस्य परमन्पतन आहुतियोगय उगारेमाग इष्यर्थः उतासि नं िनियुद्धे-

इति स्वयमिति चिति जहोमीति यो मनर उत्पादित इत्यनेन मभ्बेण स्वयमातुण्णोपध(नादनन्तरं जुहषात्‌ एवदेवाऽऽहुतिस्रूपममनेः शिरस्थानीयम्‌ अतः रिरःसहिपमेवाभं चितबान्भवति वेदनं प्ररंसति-

सक्षीषौऽमुम्मि्निति एतद्धोमव्रा्णं स्वयमातृण्णामित्यनुवके वृषटन्पम्‌ |

अथामिम्॑नं विधातु प्रसोति-

सुषगाय वा इति योभ्यपथिरस्ति एष स्वगेखोकार्थं चीपते अव~ सतस्थापरधदङ्गमयथापूर्वे कमोहक्घनेन क्रिपते तदृङ्गमसुवर्यं गौय हितं भवति अभिषव सगौ हितः तस्माए्कममनुहङष्पेव ववृङ्गमनुष्टेषम्‌

अथ यद्य परस्तवः कतस्तद्विषत्ते-

दितिम्रपधाथोति उपधानादृर्वं वामृपितां विं हस्तेन द्ृशे¶्‌

तत्र भन्भमृषाद्यति-

वित्तिमवितिमिति अयमाभेधित्तिमवित्तिमस्मदीषां मानसीं भाकति- भाक विचिनवद्विविच्य निशिनोतु कीदशोऽधिः। पृष्ठेव दीवा वृजिना विदान्‌ , प्रष्ठोपटक्षितसर्वाषियवसूद शानि कर्पाङ्गनि(णि)गीषा कान्तानि वृजि- ना स्खलितानि वेप्युभये ननानः तथा मर्वानमन्‌ष्पह्पान्यादुबहुखान- ह्मानपि विद्वान्‌ हे देव नोऽस्माकं रथे धनय स्वपत्याय रोभनपु्राथंमापि

२८१

३६४२ भीमत्सायणाचायिरचितभाष्यसमेता- [५१अे्णै-> ( हिरण्येष्टकादेराभिधानम्‌ )

दितिं राख यदेयं तदि देहि अशितिमुरुष्य यद्पीवः परं देयं कितु एृवं- मेष दत्तं तद्पि वहुठे करमिच्छ अनेन मन्वेणानृहितममिमरश॑नं पशंतति-

अयापूर्वमितिं अतर भक्त्यमक्तयोः स्वरनारस्नयोदिवेककारिणा बह्नि- ना वेकर्पस्य सम्‌।हितत्वाततममन्‌ छङ्व्येवेनां वि पिमुपधतते अभ्रं पमु विभृते चाधिरस्य यजमानस्य स्वर्गाय हितो भवति। वदिं बाघे श्वा एष पदश्भीरत्यनुवके पथमविविंसमापो द्टम्यम्‌

हति श्रीपत्सायणाचयंविरविते माधवीये वेद्‌र्थपकाशे रष्णपणुर कीयते -

तिरीयसंहिताभाष्ये प्श्चमकाण्ड पञ्चपपपाएके चतुर्थोऽनुवाकः |

( अथ पञचप,९के पञ्चमप्रपाठके पचमोऽनुवाकः )

विश्वकंभा दिशां पतिः न॑ः परन्पातु सोऽ- स्मान्पातु तस्मे नमः प्रजाप॑ती रद्रो वरुणोऽगनि- दिशां पतिः न॑ः पन्पतु सोऽस्मान्पांतु तस्मे नम एता वे देवता एतेषां पटूनामधिंपतय॑स्ता- भ्योषाएषथआ रच्यते यः डशीरषाण्युपदधाति हिरण्येष्टका उप॑ दधल्येताभ्य एव देवताभ्यो मम॑स्करोति बरह्मवादिनः ( ) बद्न्त्यग्नौ भ्राम्यान्पङन् दुधाति युचाऽर्रण्यानंप॑यति किं तत उच्छिभषतीति यद्धिरण्ये्टका यपद्‌- धीततं वै दिरण्यममूतेनेव ्ाम्यम्ः पथु- भ्यौ भेषजं करोति नेनान्हिनिस्ति प्राणो धै प्रथमा स्वयमातण्णा व्यानो द्वितीयऽपान- स्तृतीया$नु॒प्राण्यस्थमा९ स्व॑यमातण्णामंप- ..

/)

४4.

1

कवी ०८अब्‌०५। = शष्णयजवैदी यतेतिरी यसंहिता ( हिरप्यष्टकदेरभिधानम्‌ )

क्--. ~

धाय॒॑प्राणेनैव प्राण समंयति ब्वन्थातु ( ] दहितीयामुपधाय अ्यानेनैव व्यान्‌* सभरधयत्यपान्यातृतीयांमुपधा खं पानेनेवापान स~ म्॑धंयत्यथों प्राणेरेवेन समिन्धे भूमुवः घुव-

रिति स्वयमात्ण्णा उपंद्धातीमे वै लोकाः स्वयमातृण्णा एतामिः खल वै व्याहंतीभिः प्रजापतिः प्राजांधित यदेताभेर्याहंतीभेः स्वय मातृण्णा उंपद्धातीमानेव लोकानुपधायैषु ( ) लोकेष्वधि प्र जायते प्राणायै॑व्वाना- यौपानाय॑ वाचे त्वा चक्षुषे तवा तयां देवत याऽङ्गिरस्वद्‌ध्टवा सीदाभिना वे देवाः संवर्गं लोक म॑जेगा «सन्तन पतितुं नाङकनवन्त एता - श्वत॑खः स्वमातृण्णा अपर्यन्त दिक्षपाद- धत तेन॑ सर्वत॑श्चक्षषा सुवर्गे लाकमायन्यच्च- त॑स्य स्वयमातृण्णा दिक्षुपदधांपि सवतंचक्षपव तद्भिना यज॑मानः सवग लोकमेति (४)

( बरहवादिनो व्यैन्यदिषु पर्जभानखीौणिं )।

इति रृष्णयञर्वेदीयतेत्तिरीयसंहितायां पञ्चमाष्के

पञ्चमप्रपाठके पथ्चमाऽनृवाकः ( अथ पश्चमकण्डे पञ्चमप्रपाठके प्चपोऽनुवाकः ) रेषःसिग्बोमसंस श॑श्वतु्थं समुदीरिताः

अथ प्र्चमे हिरण्ये्टकाथ( उच्यन्ते पदकं सूत्रकारेण -“ विश्वमा दिशां पतिरिति पञ्च हिरण्येष्टकाः पूर्वि" दिशभकां मध्ये ?› ईति तव मन्वानुतादयति-

३२४४

३२४५ भौमत्सायणोचायविरवितमाण्यसमेता- [भपववमरूण्डै*

( हिरण्यष्टकदिरभिषाष्‌ )

बिश्वकमां दिशामिति योऽयं विधकमा दिशां पडकः सोऽस्वदीषा- नशूनस्माश्च रक्षतु तस्मै विश्वकपैणे नमः प्रजाप्रिरिस्यादिभिश्ृ्िः पदे" त्वारो मन्त्रा उत्तलाः सवतरानुषङ्गगय दिशां पतिरिति पनः पाठः।

एतन्मन्तरसाध्यमुपधानं विधत्ते

एता वै देवता इति पुरुपाधरपमवृष्िवस्तानामेवेषां पानां विश्वकम- द्यः स्वाभिभृत। देवताः एवं सति प्दादी फौपथनि ताभ्यो देवताभ्य भावु- शय्यते तासं देवतानां बरोही मवत्पिथंः अतस्तत्रिषाराप हिरण्येष्टका उप- दध्यात्‌ हिरण्यशकडा एव हिरण्ये्टकास्वदुपधानेन ताभ्यो नमस्करोति तन्मश्वेषु तस्मे नम इति दशनात्‌ प्रकारान्तरेण हिरण्येष्टकाः प्रशंसति-

ब्रह्मवादिनो बद्न्तीति रोके हि द्विविधा एव पशवो भाम्पाषाऽऽ्‌- ण्याशवेति तव प्माम्यान्परुषाशवादीनयं यजमानश्वीयमानेऽ्नौ स्थापिषवान्‌ मयुमारण्यमनु ते दिश मीत्यादिभिर्मनवेरारण्यांश्च शोकेन योनववान्‌ ववे उभयविपेभ्यः प्ङभ्योऽन्येद्नुपहितं पशस्वह्पं किं नामोच्छिष्यते अघः कष्टोऽयं सद॑कर्मोपद्रवैको यजमानभ्यापार इपि बरह्मवादिनः प्रस्सरमाहुः तरै- तदुत्तरं दरष्टन्यम्‌-नायं कष्टो व्यापारो यस्माद हिरण्येष्टका उपदधाति हिरण्यं चामृते तेनामूृतेन भाभ्येभ्यः पयुभ्यो मेषजकरणदेषदीपहंसादोषे प्राप्नोषि ९तच्चोपठक्षणमारण्यपडा शेकस्यापि मेषजमेतदिति बरष्टञ्यम्‌ एतासां छततिका- दिनक्षबरषटकाम्य ऊष्वंमावित्वात्तदूब्राक्षणानन्तरेवेतदनाज्ञणं दरष्टग्यम्‌

अथ तिसणां स्वयमातृण्णानामृपधानानन्तरं पाणना्दिकं बिधत्ते-

प्राणो वा इति। पथममध्वमो्तममितिषु तिस्तः स्वयमातृण्णाः, ताश्च करमेण परणन्पानापानस्वरूपाः प्रावत्तिमभ्यवृततिपश्चाद्वृतितवसाम्यात्‌। अतः प्रथमा्िवो स्वपमातृण्णामुपधाय प्राण्यादृच्छृवाततं कयौत्‌ मभ्पमवितो व्यन्पाताणा- पानस्तम्भनं कृथौत्‌। उत्तमवितावपान्थानीः शासते कुय॑त्‌ एवं सति स्वकीयैः प्राणादिभिरजेः प्राणादीन्तमधयति अपि प्राणवायुमिरेवेनमरभिं पदीपयवि

अथ तिसूष स्वयमातृण्णासु व्याहृतित्रय क्रमेण विनिपुङ्के-

भृभुवः सुवरिति तततत्सवयमातृण्णोपधानव्राह्मणानन्तरेपवेवदपि बाह्मण

विभज्य योजयितव्यम्‌ यदुक्तं सूप्रकारेण-““ प्राणाय त्वा चक्षे तवेति वत्तः स्वयमातृण्णाः प्रतिदिशम्‌ इति ततवर मन्छानुत्पाद्यति- ११, ड, च. नन््ज् यडुदितं १, ढ़. च. "वकार्यजन्यमा°

~

क्षिः `

1

पितो *५भनु ६1 हष्णयजुर्वद यतेत्तिरी यस॑टितो २२४५

( अहनां रूपा्दौन।मभिधानम्‌ ) प्राणाय व्यानायेति पाणादिपदेश्वतपिश्वत्वारो मन्त्राः प्राणाय त्वा

चक्षुषे त्वा तपेत्यादिं सर्वत्रानुषन्यते हे पृवदिग्वर्विस्वियमातृण्णे प्राणवृ्ि-

सिद्धये त्वामुपद्धामि चक्षे दृ षिदचयथं त्वामुद्भामि या वव स्वामि भृता देवता वयाऽनुगृहीता भ्रुवा सतीह सीदोपविरा यथाङ्करोभिरपहिवा ४्व्‌ा तदत्‌ एवं व्पानायेत्यादिषन्तर ये योजनीयम्‌ एतनः साध्यपुपधानं विधत्ते

अग्निना वे देवा इति प्रा कद्‌ विदेवाश्वीयमानभा्ं साधने छता रस

प्राप्तुभेभ्न्‌ तेन चाभिना साधनेन प्राप्तुं नाशक्नुवन्‌ अतः शक्तिस्ताषन-

सवेन स्वयमात्ण्णा निश्वित्योपधाय तत्रत्येन सवौदेगवगतेन चक्षुषा स्वर्गे प्राः

वदीयमस्रेषु हि वक्षपे वेत्यादि सवंष्वप्यनुषक्तम्‌ अत एता्वसः स्वय

माुण्णाश्वतस्ञषु दिक्षेपधाय सर्वदिगवगतवचक्षुध केना्निना स्वर्ग प्राप्नोति दिरण्ये्टकात्रास्षणेन संहेतद्‌ब्राज्मणं दष्टम्यम्‌

इति भ्रीमरत्ायणाचायविरविते माधवीये वेदार्थप्रकारे कष्णयजुवैदीपते- त्तिरीयसंहितामाष्ये पञ्चमकाण्डे पश्चमपपाठके पश्चमोऽनुवाकः ५॥

( अथ प्श्चमाष्टके पञ्चमप्रपाठके षष्ठोऽनुवाकः )

अग्न याहि वीतय इत्याहाहव॑तेवेन॑मागन

दूतं ब॑णीमह इत्याह हतवेवेन वृणीतेऽग्निनाऽ-

ग्निः सिध्यत दत्यांह समिन्ध एवैन॑मग्नर्

त्राणि जङ्वनदित्यांह समिद्ध एवास्मिजिन्ियं

घात्यग्नेः स्तोभ मनामह इत्याह मनुत एवैनं

भेतानि वा अह्ना रूपाणि ( १) अन्वहमेर्वैनं

चिनृतेऽबाह्व £ रूपाणि रन्ध बरह्मवादिना वद्‌-

न्ति कस्मस्सत्याद्यातया्नारिन्था इष्टका अर्थात -

याम्नी लोकप्णत्येन्राग्नी दहि बाहंस्प्येतिं

्रुयादिन्द्रारमी हि देवानां वृहृस्पतिश्चायात-

६१५६ भौमत्ायणाचायविरवितमाप्यसमेता- (५\अपकाण- ( अह्नां रूपादीनामरिधानम्‌ )

यामानोऽनुचरव॑ती भवत्यजामिष्वायानुष्टुमाऽनुं

चरत्यात्मा वै लोकंपृणा प्राणौऽनुष्टुप्तस्मा

सप्राणः सर्वाण्यक्गान्यनु चरति ता अस्य सृद॑- .

दोहः ( ) इत्याह तस्मात्परंपिपरुपि रस॒ सोम॑ श्रीणन्ति पृश्रय इत्याहान्नं वे. परन्यन्न- मेवावं रन्धेऽ्कों वा अभिरर्कोऽजमननमेवावं ` इन्धे जग्परन्देवानां विांखिष्वा रोचने दिव इत्याहिमनेवास्मे लोकान्ल्योतिष्मतः करोतिः योवा इष्टकानां प्रतिष्ठं वेद्‌ प्रत्येव तिति तयौ देवत॑याऽद्गिरस्व दधवा सीदेत्याहिषा वा शष्ठ कानां प्रतिष्ठा एवं वेद्‌ प्रत्येव तिष्ठति ( ३) ( हषाणि शूदंदोहससतया षोडश ) इति छष्णयजुर्वेदीयतेत्तिरीयसंहितायां पश्चमाष्टके प्श्चमप्रपाठके पष्ठोऽनुदाकः॥ ( अथ प्ञ्चमकण्ड पअपपषाटके पषठोऽनृवाकः )। हिरण्पस्वपमातृण्णामिधाः पञ्चम {रिताः अथ षेव पाद्यः कथ्यन्ते यदुक्तं सू्कारेण--“अप्न भा षाहि बिपेअ्धः दृत वणीमहेऽभिनाऽि, सपिभ्यतेऽभिपृत्राणि जङ्षनर्मेः स्तोमं मनामहे. सिधरमध दिविष्पृशम्‌ देवस्य इबिणस्यव इति पश्वा रूपाणि हति तदिव विधातुं मन्त्राणां वासयांभि कमेण दरयति-- अप्र याहीति प्रथममन आपादीप्यकलवादृ्वाने प्रतीयते दविषीषे शु वृणीमह हषयुकत्वादाहूय पश्च दरणं पीयते तृवीमे तु सपिष्य शृष्युक- ताटतमिस्धनं परतीपते चतुर्थे वु वृतराणिः जह्ूषनदिति शुवे सुरथ

ध¶ ०५अन्‌ ०६] ` ष्णयनुवदौयतैत्तिरीयसं हिता ६२५७ ( अहनी रूपादीनाममिषानम्‌ } प्रतीयते पञ्चमे तु मनामह इत्युक्तत्वान्मनने पतीयते ह्र पधमद्िवीयो होवृकाण्डे पर बे वाजा इत्यनुबाके समाज्ञातो तो चास्मापिरदितीयकाण्डस्य ` वृश्वमपपाठके सामिषेनीब्रक्षणे व्याख्यातो वुषीयेा यस्त्वा इदेत्यनृवाके शपान्नतत्वा्तेव म्याखूयातः चतुर्थस्तु चतुर्थकाण्डस्य त्ीयपपाठकस्यानया- मुवाके ग्पाख्पातः पञ्चमः दाखान्तरगतः पतेमननेरुपयेयाना मिष्टकानापहमं हूपाणीत्येवलापषेयम्‌ तेषामुपथानदििपथवादेनोजपति- एतानि वा इति पञ्चस्वहःस तस्यां तस्यां पिताबुपयेयत्वदिवन्यख- ` लाध्यानीशटकाखषूपाण्यह्वां हृषाणीस्यभ्यन्ते तान्यषदध्यादैति वििहनेपः शङुपधनेन्‌ स्वद्‌ परतिदिनमभिं चितवन्भवति कखविरेषाणापह ` स्वं पाप्नोति एवश्च ब/क्षशवाक्यं वत्ताभ्चतिप्रस्तवे विभज्य वन्यम्‌ `अथ छोकपृणाया विविपथवदेनोनयति-- अ्मवाद्नि इति ठोकं पृण छिद्रं पृणेति मन्ेणोपषेया डोकंपृणाः ] एतद्न्यतिरिक्ताभ।मिष्टकानमेकस्यां चितौ सङृदेवोपधानं क्तैव गदत्तारत्ात्‌ शोकेपृणापास्वगतसारत्वादसषृदुप१ध। फरंयते तदरेवद्गतसारणं - कश्पाका- ` रणादिति त्रह्लव।दिमिः पृष्टे सपि देन्वभ्नवाद्वाहंसत्यत्वाष्वेति बुदधिभानुत्तर शपात्‌ इन्दरधरी त्वा बृहमविरितिषन्वे समाक्नाततात्तदीयतवम्‌ इन्वा बृहश्षविरित्येते देवाः सीपध्पाप रपोपेवतरा.कद।२द्पि गवसषारा मदन्ति | वादृशीमयाववान्ीं ठोकंपृणाख्यापि्टकामृ१६५१।/ि विविरनेयः। अपर छोकं परगेतिभन्वरस्य मन्धान्रोपवैत्वं विधत्ते-- अन्‌ चरवतीति डोकं पण छग परेति मन्मनु पथार्वरतवि १३४ इति अनुचरो. दविवीयो मनवः तेनाप्युपवेयत्व।द१मिशकाऽनुषरवती } एकेनेवे मन्तरेण पुनः पुनरपथने सत्याखस्यं भवेत्‌ मन्वान्वरतद्धवि तु षदं मु मषवि अनुशरमन्वं सापाश्यतो विवाय पृनर्विरेषतो विते-- अनष्टमेति रोकं पणेविपन्भ आला शरीरम्‌ अनुदररूमो द्विवीवोऽ~ मषष्ठस्यस्कः पाणकपः परमापृत्ैवं तस्माहोकेऽपि पाणवायुः सरौञ्शर्यीरा+ भेयबनननुत्थं चरति

+> -- ~~ ~ ----- ~ -- - ~ ~--- -~--- ~---~--~~~~ ~~~ ~~~ -- -- ---~----~- ~

१क. घ. ड़. त्य संच" |

६३४८ भ्रीमेहसायणाचायंतरिरचितमाप्यसमेता- [भधश्चभकण्े ( युपेकत्वादीनामभिषानप्र ) तस्मिननुचरभन््रे परथमपादृस्य तातं दृशयति-- ता अस्येति सृदशब्देन दोहनीयः क्षीरादि उपरक्षषते सुदं वृहन्तीति सृददोहसस्ता १्काः। यस्माद्वैवमृकतं तस्मात्तोपवल्चामपि परुषि परमि तत्ताष+ वणि रसोऽवतिष्ठते द्वितीयपादस्य वात्ये दृश्यति-~ सोभ श्रीणन्तीति। पृश्षषः पेतगोरूपा इष्टका अनं धेतवर्णे वश्माद्‌- नप्रा्निः िचेष्टक्ितोऽभररचनापोऽनं चार्चनीयम्‌ तस्माद्प्यनपाषिः1 दिवा तरिष्वा रोचने दिव इत्यस्य तात्य दरयति-- जम्मन्देवानामि पि मिरब्देन छोकवयमृच्यते रोचनशब्देन श्योतिः। यादपी वै प्रथिवीत्यनुवाके ्येदृश ठोधृणा उप्द्धतीत्पाुर्तौहिषि्वाधात- यामत्वशङ्कायां ततरिहारोऽवाऽऽम्नावः अव्ततरवेदं नाक्षणं दषटम्वम्‌ सेख्यामातविधिमभिमेत्यात्र विध्युनयनमृक्तम्‌ यदा तु ततैव विषिषटोपषान+ विषिस्तवानीं नाज विरुनेतभ्यः अथ सवेष्टक[शेषत्वेन पय। देवेतयेति चं विधत्ते यो बा इष्टकानामिति मन्वे श्च्वेत्यमिषानादनेनोषथनि रपीषटकाः भतिष्टिता भवन्वि अतः सवास्वपी्टकासिम मन्त्रं पठेदित्यमिप्रावः षदं बाक्तणं स्वयमातण्णोपधानव्राह्णे द्रष्टव्यम्‌ ` ति भ्रीमस्त्ायणाचयंविरविते माधर्वीये वेदार्थ॑पकाशे रष्णयजरवी यतेतिरीयसंहिताभाष्ये प्श्चमकाण्डे १अमपषाठ्के षष्ठोऽनुवाकः ( अथ पश्वमाष्टके परवमप्पाठके स्मो ऽनुवैकः ) सवर्गाय वा एष लोकायं चीयते यदभिनि- वजं॑एकादरिनी यद्भावेकाद्रिनौं मिनुया- दजैणेन £ सवगाह्टोकादन्तरदष्यायन्न मिंनुया. ` तसवरभिः पदन्ब्य॑धयेदेकयृपं मिनोति नैनं वैण इवगाद्धोकादन्तद॑र्धाति स्वरभि प्रान्व्यर्धयति वि वा एष ईद्धियेण वीर्येण

+ = === ~

॥॥

पषा ०५अनु०७] छऊष्णयजवेंदीयतैक्तिरीयसंिता ( युपकत्वादीनामभिधानम्‌ )

१८२ 6

ध्यते योऽभिं चिन्वज॑पिका्॑त्यन्दिा (१ ) ऋचाऽऽकम॑णं परती्काम्रष॑दध्यानेन्दरियेणं बी- यण स्यु्यते शद्रो शा एष यद्भिस्तस्यं तिष्ः सौर्यः प्रतीचीं तिरङ्ब्यनूची ताम्यो वा एष वंरच्यते योँऽरभिं चिनृतैऽग्नि चित्वा तिं धन्वमयांचितं आ्ाक्षणायं दयाचाभ्यं एष नमं- स्करोत्यथो ताभ्य एवाऽस््मानं निक्करीणीते यचँ रद्र पुरः (२) धनुस्तद्वातो अनं वातु ते तस्म ते रद्र ्ंवरसरेण नमस्करोमि यत्ते द्र दक्षिणा धनुस्तद्वातो अर वातु ते तस्म वे शुद्र परिदत्स्रेण नमंस्करोपि यत्तं दर प्श्ाद्धनुस्तद्रातो अनुं वतु ते तस्म ते रुदर दावस्म्रेण नमस्छरोमि यत्तं इद्रततराद्धनृस्तत्‌ ( ) वाहौ अन तु ते तस्म हदरदुव- त्सरेण नमस्करोमि यनं रद्रोपरि धभनुस्तदातो अनुं वातु ते तस्मैते रुद्र उत्सरेण नम॑स्करोि श्रो दा एष दृशिः यथौ ग्या्नः कृद्धस्ति छत्येवं बा एष दाहं संविंतमेतेर्प तिष्ठते नभस्करिरेषैनं शमयति येऽधयः (४) पुरीष्याः प्रविंडाः परथिवीमनुं तेषां व्वभस्थु- ्मःप्रणों जीवातवे सवे आपं त्वाऽसे मनसाऽऽपं त्वाऽ्ने तपसाऽऽ्पं त्वाऽ्ने दीक्षे

याऽऽव त्वाऽम उपृसद्धिरापं वाऽपे भृल्ध. = 1 -

२९४९

३३५० ओपिहतांयणाचायंविरचितमोष्यतमेता- [सव्मकाण्ै -

( युपैकत्वादीनाममिषानम्‌ ) याऽऽ ताऽन दक्षिणाभिरापं ल्ाऽग्नेऽवपुथे- नाऽयं त्वाऽग्ने व्याऽऽं ताऽप स्वगाकारे- गोत्याहिषा वा अज्नरापिस्तयेवेनमाभोति (५)॥

(देन्दिया पूर ज॑तराचनुसवद्य आहृष्ट चं )। इति रष्णयजर्वदीयतैत्तिरी यसंहितायां पश्चमाष्टके पञ्चमप्रपाठके सप्तमोऽनुवाकः

1

{ भथ पश्चपकाण्डे प्ञैमपपाठके सप्तमोऽनुवाकः ) | अहां ह्पाणौरितानि षष्ठे ठोकंपृणा तथा

अथ सोमे युपेकतवादीन्धुच्यन्ते

यदृक्तम्मधकण्डे-“ एकयुपो वेकाद्‌शिभी ३।। अन्येषां यज्ञानं यु पन्ति एकेविरदिन्यश्मेषस्य ? इति तत्र विकलेन प्रां युकादरिनी- दषा युपेकतवमेव विधत्ते--

स्वगाय बा एष इति योऽयमभिः एष सवगा चीयते, यका. दाशिनी वसमाना भेदं विचाथते-किमग्नौ ११४४ युपैकादशिनी कर्तव्या देवि) यदि रामेकद्शिनीं भ्रकषिपित्तद्‌ हतरषेण वन्ेगेनमप्नि सर्गेक।द- न्वरदितं कृयोत्‌ बहयुपश्यदधानात्स्वगो दृष्येत अथ तपिकद्शिनीं वक्षिपे्दान। परान्स्वरूामि५पोजयेत्‌ } सखरुशग्देन युपतक्षणकाठीनाति रक- आन्वुश्यन्ते युपाममे कथं तानि हभदेयुः वदमि खरुणा पश पनक्तीत्येतन सिन्पेत्‌ अवोभयदोषपरिहारयिकं युपं परधिपेत्‌ तदानीं बजा . पकवहपुरस्यवधानामावारिपमा्ि छग दृन्तर्हितं करोति युपसद्गावातष्ि- भोगोऽपि मदिध्याति अस्प ब्रह्मणस्य बोद्कपाप्तापवादह्पतान्नाऽ5- जाते कामिभिदप्यनुवकेऽ्तर्मावः

धक सूध्कारेण-^ दनं विश्वा अर्वीवृषनितयुत्तरेण पुच्छाप्ययमनार्ध-

५।( भा ) कमण पद)षटकामृषदृध्यात्‌ इति पच्छप्पवः पृच्छपृक्षपोः सेभिः ! तदिद्‌ बुषोकमुपधानं विधतते-

= = = = ` 94" ~

11. शौ + = म्यस्य (.॥

क, त्वदुन्पि |

#4

५५

०५अनु "अं हृष्णजुर्दीयंतेसिरी यसंहितः ¦ ६२५

( यपेकत्वादीनामभिधानम्‌ }

बिबवा एष इति उपधानकवौ बयनकाठेऽभिमाकामति ९६ श्न्दिय (येण ) सामर्थ्येन [ ] विमुक्तो भवति अतस्तत्वरिहाराया धकप भ्रति पृदुपर्षपस्थानि कांविदिषटकामिन््रं विश्वा अवीवुधनित्यचोपदध्यत्‌ च्‌! चाभ्निपणयनपरस्तवि समाम्नाततवात्त्ैव व्यारूपावा अवर पुनव चनिक दिनि योगान्तरम्‌ एतदुपधानेनेन्दिषसामर्ध्यवियोगो भवतिं एवच नाक्लणं शं जाहसत्यापित्य दरश कमण ब्रक्षणातूवव्र्टव्यम्‌ अथ धनुं विषने~-

रुद्रो बा एष्‌ इति योऽयमभिः एव रुदः करो देवः रो कूर इति इन्पनाऽऽम्नतिम्‌ तस्य करस्य शरब्याः चरेण साध्याः परती ९५।द. यसिस्लः शरभ्याः यद्रा हिंसकलत्वादिषुर शरभ्या: सा तेध।--प्रतीशी सेमृखमागच्छन्वी, तिरी पश्वयोश्च गच्छन्ती, अनृची पृष्ठत आगच्ठश्ं चेति एवं सति योऽ्धं चिनुते एष व्य इषुभ्यो निमिनमृताभ्य अ।द- शच्पते स्वतच्छिधयते ताभिः प्रहतो भवतीत्यथंः। अवस्तत्रिहाराय विसभिरि९- भियक्तमेकं धनुरयावितमपि वाक्षणाय दद्यात्‌ तेन दानिन धाभिकाम्पस्तान्व्‌ इषुभ्यो नमस्करोत्थेव अपरि वाभ्य श्पुम्यः सकाशदरेषाऽ्सानं स्वशरीरं निष्क्रीणीते यदुक्तं स्रकारेण -““तितृषन्वमयाविते यजमानो बराक्षणयि ३९३। यत्ते रुदर पुरो धनुरितयेधथालिक्गमपाप्त % इषि तदेतद्रिषातुं भन्धान्‌- ताद्पति- |

यत्ते श्द्र पुर इति। हे रद परः पृंस्पां दिशे पे त्वदीये यदधनरशि तदनुसृत्य बातो वातु प्रसरतु किमर्थ, ते तदर्थं चत्सहायाथंमित्ययैः ९५। बाणे मुक्ते सति यदा वायुरनुकृखो मवति वदा बाणः दीधमुद्च्छति व६६२ साहाय्यम्‌ हेरद्रते छदीयाय वस्मे धनुमे संवत्सरेण कटिन नभोऽशषु एकस्मिन्तेव त्तरे निरन्तरं नमस्करोमीत्यर्धः एवमृचरतवापि योज्यम्‌ ५५६३- वादीनां ¶१९िरवत्सराणां मध्य एकैकस्मिन्पश्चके स्थिताः सेवत्तराः कमेण सदत्सरपरिवत्सरेद बत्सरेद्वस्सरवत्सरशब्दरववक्षिताः प्रथमः संवत्सरो दिव।९: परिवत्सरस्ततीय इदावत्तरश्वुथं इद्वत्सरः पञ्चमो वहरः एवं सत्यक दि" गर्विषनुषे निरन्तरमेकेकधिमन्संबत्सरे नमस्कारः छतो भवति एवन्भन्धस्‌।*- मुपस्थानं वियत्ते-

रुद्रो बा एष इति रोके क्रुद्धो न्पाधो गरजनमक्षणोद्यतो य॑थ्‌। ५५९.

१२५२ भीमोधायभोचायेषिरचितभाष्यसमेता- [पक्षक

( उपस्थानायभिषानेग्‌ ) सिति, एवमेष सम्यकििष्ोऽगिरुमरः सभुपस्याने सति वन्पन्वगवेन॑भस्कारे शान्तो मदति वदिदमुपस्थानमराक्षणं इतरुदरीयहोमब्रघणादृष्व व््टम्पम्‌

यदकं सूत्रकारेण--“ येऽ्पः प्रीष्या हति परयास्थचांहिमिरार्ध यमान उपविष्ठवे इति, तदिदं विषातुं मन्वान्पति-

येऽग्नय इति देऽ भया चीयपाना पे केविद्न्येश्वीयमान्‌।ः पुरीष्या भरद्‌ निष्पाद्य प्रथिवीमन प्रवि्टाः सन्ति तेषां भ्ये खमृत्तमोऽति वाइश्च- स्वं नोऽस्माञ्जीवातवे जीवनोपधाप चिरं जीवितुं परृद पकर्वेण प्रेरय हेऽ त्वामापं प्राठवानस्मि सामान्पेनोक्ता पातिः पृनर्विशेष्यते सेकल्पमारम्य वशानबन्ध्यास्वगाकरपरयन्ता ये सोमपयोगावयवात्तैः सवस्तां प्राप्तोऽसि भनेः सेकल्पो वचो मन्बो्चरणम्‌ तपोऽनशनं दानं दीक्षा मोनादिनियमः उपसदो दिनषपानुषेषा होमाः सुष्या तोमगहहोमः दक्षि णा हुदशशतगवाद्यः। जवमृथो जले दोषः! वशाऽनूबन्ष्यापदाः स्वगा- कारोऽवशिष्टावयवपृत्यां स्वाधीनलकरणम्‌ अत्राप्य ता इत्यनुषज्यते

एतन्म साध्यं पथाणकाजीनोपस्था नपे मन्त्रव्यारूयनह्तेणा्थवदिनो- नयति--

इत्यहिषा शा इति योऽव मन्धः परठिषस्तं भन्वमृक्तपरकारेण प्रयाण- काठे ब्रूयात्‌ एतैव मन्वपाठानृषठितिरमरेः पापिका तस्माच्येवाभनं प्राप्नोति

इति श्रीमत्सायणावायंपिरविते माधवीये पेदार्थपकारे छष्णयर्‌- दीपतेततिरीयसंहिताभाष्ये पश्चपकाण्टे पञचमपपरिके सुषमोऽनुवाकः

( अथ पञ्न॑मा्टके पञमप्रपाठके ष्टमा ऽनुवाकः ) गायन्रेणं पुरस्तादुप॑तिषठते प्राणमेवास्मि- न्दधाति बृहद्रयेतराभ्य पक्षावोजं एवास्मि- नदृधात्यतस्थाय॑क्ञाय्तियेन पृच्छम्रतेष्वेव प्रतिं तिष्टति पृषठैश्पं तिष्ठते तेजो वै पृष्ठा तेज॑

षीके

ब्‌ क्‌. च. नार्पामि)।

92 हे,

पष ०५अनु ८) कैचयजर्ेदुशैत्तिरीयसं हित १२५३ ( उपस्थानाथभिधानेम्‌ ) एवास्मन्दधाति प्रजापतिरभिमं सजत सोऽस्मा

तमष्टः परततं वारवन्तीयैनावारयत तद्रौरव न्ती्यस्य वारवन्तीयत्व इयेतेन॑श्येती अंकु रुत तच्छरयैतस्य॑ इयेतत्वप्‌ ( ) यद्वारवन्ती- यंनोपतिठ॑ते वारय॑त एवैन दयेतेनः इयेती कुः- र्ते प्रजाप॑तेर्र्दयेनापिपक्षं प्रत्युपं तिष्ठते प्रमाणमेबास्य गच्छति प्राच्या त्वा दिक्षा सादयामि गायत्रेण छन्द्॑ताऽभिनां देवत॑याऽग्नेः री्णाऽगनेः हिर उप दधामि दक्षिणया ता दिशा सद्यामि जशंमेन छन्दसेन्दरँण देवत॑- याऽगनेः पक्षेणाग्नेः पृक्षयुपं दधामि प्रतीच्या त्वा दिक्षा सादयामि (२) जागतिन ` छन्द॑सा सावि देवतयाऽगनेः पुच्छैनागनेः पृच्छ- मुषप॑दधाम्युदींच्या त्वा दिहा सादयाम्या- नष्टमेन छन्द॑सा मितच्रावर्दणाम्यां देवर्तयाऽग्नेः पक्षेणाग्नेः पक्षमपं दधाम्यु्ववां त्वा दिशा सादयामि पाङ्क्तैन छन्द॑सा बृहस्पतिना देव- त॑याऽग्नेः पृषठेनाग्नेः प्र्मृष दधामियो वा अपात्मानमागन चिनतेऽपौत्माऽमाषि्ठीके भ॑- वति यः सात्भानं चिनृते सात्माऽमुषिर्हीके म॑वत्यात्मेष्टका उप द्धाव्येषप वा अग्नरात्मा सातमानमेवाग्नि चिनुते सात्माऽमराभिषठीके भ॑वति पव वेद॑ ( ६)

*~- क्री रु [र भे

२२५४ भरौमत्सायणाच।य॑विरचितमाष्यसमेता- [५॥अमकण्डे-. ( उपस्थानायाभिधानम्‌ )

( चितत्वं मरीच्य ला दिशा सदाम यः सासनं चिनुते दवाकिसति् )

इतिं रष्णयजुरवेदीयतैत्तिरीयसंहितायां पञ्चमा्टके पञ्चमप्रपाठके ऽमो ऽनवाकः <

(अथ पञ्चमकाण्े १३्चेपप्रपाठकेश्टमोऽनुवाकः) एकयुषादिविषयः सप्तम समुदीरिताः

अथाष्टम उपस्थानादिकमुच्यते

यदुक्तं सूत्रकारेण -“‹ पृषठेरुपतिषठते गायत्रेण प्रस्तादुबहदथेतराभ्या पक्षा- वुत्थायज्ञायज्ञििन एच्छे दक्षिण्यां श्रोण्यां वाखन्तीयेनोच्तरस्यां बामदेग्ये ~ नागि पृते प्रजापतेः समानवं गौयति ”, इति तदेतद्विषत्ते-

गायत्रेण पुरस्तादिति गायवादीनि सामविरेषनाभानि वत्सवितूव रेण्यमित्यस्पामूष्युलनं गायत्र, तेने शिरोमागस्योपस्थाने सत्यस्मिनद्नौ धरणः स्थापितो भवति तापिद्धि हवामह इत्यस्पामृच्यत्तनं वहत्‌, अभि ता शर नोनुम इत्यस्यामृष्युलनं रथंवरम्‌ वाम्यां पृक्षयोरूपस्थाने सति वं स¶- दितिं भवति वसन्तमित्यािकापामूृच्युलनमृतृस्थायन्ञाय्ञेयं, तेन पृच्छो- पस्थाने सतति ऋतुषु परतिषठिषो मवति बानि प्षठस्तोषगतापि सामानि वैः सवः कत्जभभ्रिमुपतिष्ठेव पेन शारीरकान्विः पराप्यते

अथ भोणिदरोपस्थानाय सामदये विषत्ते--

प्रजापतिरग्निभिति अश्वं त्वा वारवन्तमित्यस्पामृच्युसनं वारवन्तपि, तेन साम्ना प्राचीनं गच्छन्तमा्ं विनिवारय।मास्न निवारणसाधनष्वादेव वार~ बन्तीयं नाम तपनम्‌ अभिप्र बः सुराधसमित्यस्पामृष्युलनं शेते, तेन साम्ना तं निवारिविमद्चि श्येती स्ववशो यथा मबपि वथ।ऽकृरुतः। श्येतीक- रणसाधनत्वाच्छयेतनिति साम्नो नाप तेन सामदयेन भ्रोणिदयोपस्थने सत्थन्यत् गमने निवाय साधने करोषि सतै तु शद्धान्तरानुसरेण शपेत स्थति व्मदेन्पमृक्तम्‌ अथ पक्षपसंध्युपस्थानाय सामान्तरं विषचे--

प्रजापतेरिति कमहितेषु स्तेमेषु यद्सनं साम्‌ प्रजपतेहंद्यभिषि नाप तेषु दवेभेष्बेवस्पं शब्दस्य भावाततेन पृ्षसंष्युपस्थाने सत्यपरः धीतिं पाप्नोति स. गायन्ति क. ध, ड. "त्य ल. सत्यस्य ग०। स. ष. ड. लेमिष॒ ¢ ल, घ, इ, स्तोमेषे" ख, ध. ङ, स्यः सश्च“ स्र, “स्य सद्ध्‌व।*

भषा०५अनुण्द) छष्णयजवेदी यतेत्तिरीयसंहिती २६२५५

( उपस्थानायभिधानम्‌ ) एवस्पोपस्थानस्य विकर्मणनन्तरभावितवद्रपचूजंमभित्पसििन्वर णानुवाकं तद~ तदब््टभ्पम्‌

यदुक्तं सुषंकारेग~“ प्राच्पात्वा दिशा सादयामीति १जचाऽनेष्टकाः प्रतिदिशमेकां १४८५ इति, तदूवद्िषातं मनरनुताद्यति-

प्राच्या त्वा दिति पेयं पाची रिग्पच्च गायत्रं छन्दो याऽ्प्प्निहषा दैवता यदपि देववासनोऽ्ः शिरः, सैः सहिवोऽहं हे इष्टके ल(पस्प चीथमा- स्थ।ग्नेः शिरस्थान उपद्धामि रएवमृक्तरेष्वपि योन्यम्‌ इदानीमालिटका विधत्ते--

योवा अपामानमिि। आसम शरीरं तदुहितभापं विन्वानः सगे शारी रराहिते। भवति सात्पकमाक्गं चिन्वानस्तत्र स्ात्मक एव भवति तस्माद्‌. त्मष्टका उपदध्यात्‌ तननेष्पाद्कत्वादैवा अत्विष्टका एष दिारःप्रभुत्यवपव- संघ एषञ्ञेः शरीरम्‌ ! वस्मादेषदुपधानेन सशरीरा चिनुते

बेद्नं परांसपि--सार्माऽमुष्मिनेति। अथ मीर्पाक्ता।

सप्तमाध्पायस्य ततीयप।दे चतुद शाचिकरमे विलितम्‌-- पष्टेरुपास्थितो स्तोमाः सन्ति वाऽमिमः।

अध्निहोबनवानमेवं मम्बोक्तेरात्मनेष्दात्‌ अभ्निवयने श्रयते-“ पृष्ठैरुपतिष्टते इति पृष्टशभ्यो जपो दिष्टम माध्यं दिनसदनगवस्य स्तोभकभणो नामधेयमिति प्रथपाष्यापे निर्णीतम्‌ सोऽग्रिचपन- गतोपस्थानकपैणि पय॒न्यमानोऽप्निहोव शबन्दून्यायेन पृष्ठस्तोधषमानुषस्यानेऽपिदि- शातीति येन्भेवम्‌ अव पृष्ठ श्दृस्य भन्वरप्रत्वेन कमपरत्माभाषाव्‌ मातमभि- हों जुहोर्तःरयव्र धिष्व शब्धौ तिधावुना समानाविवः कमेपरः। रोषा ्पन्वकरण इत्येवत्वाणिनी पसूतरमुप रम्दपु काचिष्टषिषावोरात्मनेपदं विद्धक्तवी- वान्तस्य पृष्ठशब्दश्य भन्वाककरणपरतां दरयति यदपि स्तेवकर्मवा वी पृष्ठ शब्यस्वथाऽपि पत्ताधनमूवान्रयंतरादिसामोपेतानामे ला करेत्पादिषरानुषरक्ष यति। नं ठक्षभाश्नयणमेव्‌ दोष इति वाच्यं, ततक्षेऽप्याश्रय्णीयतवात्‌ ! किव तलक्ते यथा नित्याभिहोत्रवारिनाऽभ्िहोचशन्देन वेद्धभनृपिरुक््य तैश्च धमतु मास।भिहोवापमफं कमंन्तरं च्यते तथा स्तोतेषाकिना

1.

= ॐ.

२६५६ श्रीम॑सोषेणावायपिरचितमाप्यकमेता- [५शवकाण्ै~ ( आहत्याधतरिधाभम्‌ )} पृषठश््देन वद्मोपरक्षणद्वारेगोपस्थानहपं कर्मान्तरं उक्षणीषमिति विप्रृष्यते व्मादुष्ठश्न्दो स्तोषवर्मानतिदिश्ति शृतज्न बाह्लणं नक्षते्टकातराह्षणादृषय ब्र्टव्पम्‌ हति भीमत्साथणापापौविरविते माध्षैयि वेकाथैप्रकारे छष्णयषुवदी- यततिरपिसौहिताभाण्ये पञ्चमकाण्डे पञचमपपाएङेऽ- टमोऽमुषाकः ( अथ पञ्चमा पचमप्रपाट़े नवमो ऽनुबाकः) 1 भरन उदधेया इषूरयुवानाम्‌ तयांनो मड॒तस्यास्ते नमस्तस्यास्त उप्‌ जीवन्तो मूयास्मागने दुभ गह्य किश्शिल वन्यया इषुंयुवा नाम तयां नो प्र तस्यौस्ते नमस्त- स्यांस्त उपजीव॑न्तो भृयास्भ पश्च वा एतऽ नयो यच्चि्तय उद्धिरेव नाभ प्रथमों दुध ( ) दिितीयो गद्यस्तर्तायः किशशेलश्च तथो बन्धः पथचमस्तेभ्यो यदाहूतीनं ज्रयाई ध्वं यज॑मानं प्र दहेयुर्यदेता आहत जुहोति मागषेयैनेषैनाज्छमयाति नाऽऽतिभा- रत्यश्व्ुनं यज॑मानो वाङ्भ॑ आसम्रपोः भ्रा- णोऽक्ष्योशवक्षुः कर्णयोः भोत्र॑बाहुवो्वलंमश- षोरोजोऽर्छा विश्वान्यङ्गानि तनूः ( २) तैनुबां मे सह नम॑स्ते अस्तुमामादहिश्सी रप वा एतस्मास्राणः कमत्ति योऽभं चि- न्वर॑धिकाम॑ति वाङ्म॑ आसजसोः प्राण इत्यौह्‌

~ 1 ---- कः - कि |

पष "५अनु०९। छष्णयजुनदीयतेत्तिरी यसं हिता ( आह्त्या्यभिधानम्‌ )

प्राणानेवाऽत्त्मन्धत्ते यो रुद्रो अभो थो अन्म ओषुधीषु यो रुद्रो विश्वा मु्वेनाऽऽिवेरा तस्म रुद्राय नमो अस्तवाहृतिभागा बा अन्ये रुद्रा हबिमगिाः ( ) अन्ये हांतरुद्रीय॑र दत्वा गौवीधकं चरुभेतेन यज्ञषा चरमायामि- कायां नि दध्याद्धागधेयेनेवेन £ रामयति तस्य त्वे शंतरद्रीय हृतामि्यारयस्थेतद्ग्नो कियत इति वेस्तवस्ता रश्द्रैः प्रस्तांत्पान्तु पितरस्त्वा यमराजानः पितृभिंद॑क्षिणतः रपान्तादित्या- स्त्वा विश्वर्दवैः पश्वापान्तु युतानस्त्वां मारतो मरद्विरुत्तरतः पातु ( ) देवास्तवद्न्येधा वरुणराजानोऽधस्ताच्चोर्परिष्टाच्च पन्तुन वा एतेन पृतो मेध्यो प्रोक्षितो यदनमतं प्राचीन पोक्षाति यत्स{चतमाज्येन प्रोक्षति तेनं पृतस्तेन मेध्यस्तेन परोक्षितः ( ) ( दुभस्तनूहंविभोगाः पातु दानिश्शच्च }

२२५७

इति छृष्णयजुवैदीयतेततिरीयसं हिताया पथचमाष्टके पञभ-

प्रपाठके नवमोऽनवाकः ९॥

( अथ प््वमकाण्डे प्चमप्रपाठके नवमोऽनुवाकः ) भत्मेहटकापुपस्थानमभ्यष्टम उदीरितम्‌

अथ भवभ हत्यादिकममिषीयते यदुक्तं शूधकरिण-“ अम उद्धे या इपुयुंवा नमति पशाऽऽच्ाहृती- हता १ति, दिदं विषा भन्वानुतवादयति-

२८३

{ काकाः ~ पका - [1 7" (कि [१ = + ५, „क

२२५९८ भ्रौमत्तायणाचायोविरयितभाग्यसमेता~ [५प्वमेकाण्टे=

( आहृत्या्भिधानम्‌ )

अभ्र उद्ध इति उदधिरिति कस्यचिद्रेनाम उद्धिनामके हेऽ्चेवे त्वदीया येयमिषु्युवा नाम, परशशरे सहस्रा मिश्रणाद्युवेति बाणस्य नामेयं, तया युवाभिधेयषा नोऽस्मान्यृह सृखय ते त्वदीय।य।स्तस्या इषोरनमोऽस्तु ते त्वदीयापास्तस्या इषोः प्रादादुपजीवन्वः सभीचीनजीवनयुक्ता भूयास्म एवमुत्तरवापि योज्यम्‌ दृध्राद्‌ीनि चतवायचिविशेषनामानि तेमिन्तशचतर्धा भिद्यते सरवेषामप्यभिशब्द्‌ आदावनुषज्यते या इषृरित्यादिरन्त्यानुषद्धःः

अयैतेमनयराहवीर्बिधत्े-

पश्च वा एत इति या एताः पश्च वितय उप्यधोभवेन निषादिवा- स्ता एवोदृध्यादिनामकाः पञ्चाप्रयः तेषामाहूत्यमविऽध्वययजमानयोदांहः स्यात्‌ अतस्तत्रिहारयितेमन्ेः १अबाऽऽग्पाहुतीजहियात्‌ एतासां वात- नामाहृत्यनन्तरभावितवादृभिरदवेभ्य इत्यनुवाकान्ते वदेतदूत्राह्मणं इष्टम्यम्‌

यदुक्तं सू्रकोरण-“ वाङ्म आसनिति सवंचाऽऽरोहैन्पत्यवरोहैश्च जपति हशद्रा्ततः » इति, तमेवं विधिपुनेतुं भन्वमृताद्ति

वाङ्म आरुज्निति मे मदीया येयं॑वक्तेयमासनास्ये मुखे सुस्थिता भवत्‌ 1 नसोनांसिकाडिद्रपोः प्राणः सुस्थिरो भवतु तथाऽक्षिगोदकयोश्व- ्रिन्दियं, कणगोखकयोः भोतेन्वियम्‌ बाह्ोनानाविष्यापारसामध्यैम्‌ ऊरवो म॑मनसामथ्य॑म्‌ वथा विश्वन्यङ्कान्यरिष्टानि सर्वऽ्यवयव। हिसारहिवा भदन्त वनरवयवीमतं शरीरमपि हिं सारदितमस्तु मे पनुव। मदीयेन शरीरेण सह वे तुभ्यं नमः सष्टङ्गद्ण्डप्णमोश्सतु अवोमामांतंमा हिसीः अथ जपदिषिमुनयति-

अप वा एतस्भादिति सो यजमानोऽष्वर्यवाऽभनिचपनकाटे चिवमभ्रिम- धिरुष पदेनाऽऽकरामति, एवस्मत्माणाः; स्वेऽप्यपृक्रामन्ति अवः प्राणानां धारणाय मन्त्रे वागादीनां खस्थानावस्थिविरुष्यते तस्मादिमं मनं जपेदिति बिदिरभ्युनेयः यद त्वहिविप्द्मेव ब्रूयादिविटि्थं वते वदा प्रत्यक्ष एव्‌ विधिः एवे च्चाऽऽकमणेष्टकाव्राज्मणादृरवं द्रष्टव्यम्‌

पदुक्तं सूवकारेण-“ यो रुद्रो अभ्नाविति रौद्रं गावीधुर; वर्मतेन धजषा यस्यागिष्टकायां शतरुद्रीयं जहति तस्थां परविष्ठापयति » इति, तदिदं वेधातुं मन्मृत्ादूपति--

1

त, "रहन सर, शरोष्ट्ाश्च क, "तचक्क (ए

धपा ०५अनु ०९] दषणःय जुवेदीतैत्तिरीयसंहिता २२५०९,

( आदहूत्यायभिधानप्‌ )

यो रुदो अग्नािति सुद्रदवतारूपोऽधेः चे ठोकिकेङ्मरस्येऽ- प्रावुदृकादिषु परविश्य गृढो वतैते, प्म नमोऽस्त

एतन्मन्वसाप्यं चहूपधानं विधत्ते--

आहुतिभागा इति सहस्राणि सहस्रशो ये शद्रा इत्यक्तत्वात्सन््यनेके रुदरास्तेषां मध्ये केविदाहुतिमेव भजन्ते तदथः शतरुद्रीयहोमः अन्ये तु हवि- भजन्ते तदर्थमिमं गवीधुकधान्येन निष्पादितं चरं निदध्यात्‌ उपधाने सति हविभौजमभं स्वमगेन शान्तं करोति यस्य॒ यजमानस्य चयने तदिदं चरू- पधानं क्रिपते तस्येव दातरुदरीषहोमः सफडो भवति अन्पथ। शतरुद्रीयं हूतमप्थफरं स्पादित्यभिज्ञ। आहः एतच्च इद्र परा एष यद्भिरित्यन्‌षाके द्र्टव्पम्‌

यदुक्तं सू्रकारेण-“ वर्षवस्तवा स्रः पुरस्वातान्तिति यथालिङ्ग संचित- मधिमाज्येन प्रोक्षति मध्य उत्तमेन पराङ्मुखः इति, तदिदं विधातुं मन्ना न॒त्पादयति--

वसवस्त्वा सुदरेरिति पतेश्टौ वस्वः सन्ति ते स्रैरेकाद्शभिः सह्‌ हेऽपे त्वा पु्स्यां दिशि रक्षन्तु यमो राजा येषां पितृणां ते यमराजानस्ता- दशाः पितरोऽन्येः पितृभिः साधं दक्षिणस्यां दिशि पान्तु ये दृद्शाऽऽदि- त्यास्ते विधेः सार्धं पृश्वावन्तु यो दूताननामकोऽधिकप्रकाशवान्काशिन्प- रुवां स्वामी सर्वमैरुदरगेः सहोचरस्यां दिशि प्रातु इन्द्र ज्येष्ठो वपोगुणा- भ्थामधिको येषां देवानां त॒इन्दज्ेष्ठाः वरुणो राजा येषामन्पेषां देवानां

व्रुणराजानः ते चोभयविधा देवा उध्वधोदिशोः षन्तु

अथ विषते--

वा एतेनेति अतोऽस्मादाज्यपोक्षणात्पीनं पूवमेव यदि सहस्रस्य पमा असीत्यादिमन््रेण हिरण्यक्कटेः प्रोक्षेत्‌, तदानीमेतेन परोक्षगेन नाथ- मिः पूतो नापि यज्ञयोग्यो भवति बहूना पोक्षित एव भवति यदि सचितमभिमान्यद्रव्येणोक्तमन्वेण पोक्षेत्‌, इदानीं तेनेबाऽ््यपोक्षणेनाश्चः पूतो भवति, यज्ञथोग्यश्च भवति सम्धक्पोक्षितश्च भवति एतच्च साहस्तवता प्रोक्षतीति ब्राह्मणा द्रष्टन्यम्‌

१क. स, ङ, च. "णाद्वमपू्व

२२६५ भ्रीमत्सायणाचायविरचितमाप्यसमेता= (५पञ्मकाण्डै~ ( सर्पाहत्या्भिषानम्‌ ) हति श्रीमत्तायणाचा्विरचिते माधवीये वेदाधपकाशे छृष्णयजुर्ददी- यतैत्तिरीयसंहिवामाष्ये प्चमकाण्डे पञजजमपपाढके नवमोऽनुवाकः

( अथ पञ्चमाष्टके पञ्चमप्रपाठके देशमोऽनुवाकः ) समीची नामासि प्राची दिक्तस्यास्तेऽग्निर- : भिपतिरसितो रक्षिता यश्वापिंपतियंश्वं गोप्ता ताभ्यां नमस्तौ नो भ्हयतां ते यं दिष्मो. यश्व नोदष्टि ते वां जम्ब दधाम्योजस्विनी ना- मंसि दक्षिणा दिक्तस्यौस्त इन्दरोऽपिंपतिः पृ दाकुः भाच नामासि प्रतीची दिक्तस्पांस्त ( १) सोमोऽधिंपतिः स्वजोऽवस्थावा नामा- स्युदीची दिक्तस्यास्ते वरुणोऽपिंपतिस्तिरश्व॑रा- जिरधिंपल्नी नामासि वृहती दिक्तस्यांस्ते वृह- स्पतिराधेपतिः श्वि्रो वशिनी नामांसीयं दिक्तस्यांस्ते यमोऽधिंपतिः कल्मार्ष्रीवो रक्षिता ` यश्वाधिंपतिर्थश्रं गोषा ताभ्यां नमस्तौ नों श्रढयतां ते यं द्विष्मो यश्च॑ (२) नो देष्टि तं॑वां जम्भ द्धाम्येता बै देवता अनं चित रक्षन्ति ताभ्यो यदादंतीनं जहुयादुध्वर्थ च॒ यज॑मानं ध्यायेयुर्यदेता आर्हतीज॑होतिं मागधेयेनैवेनाञ्छ मयति नाऽऽतिं- माछत्यध्वयुनं यज॑मानो हेतयो नामं॑स्थ तेषां वः परो गृहा अग्निं इर्षबः सलिलो

पषा ०५अनु ०१०} रष्णयञुवैदीयतैततिरीयसं हिता ( सपौहत्यायमिधानम्‌ }

निलिम्पा नाम (३) स्थ तेषौ घो दक्षिणा गहाः पितरों इषवः सगरो वनिणो नाम॑स्थ तेषां वःपश्वादगहाः स्वरों इष॑वो गहवरोऽवस्था- बानो नाम॑ स्थ तेषौं व॒ उत्तराद्गृहा आपो इष॑वः समद्रोऽपिपतयो नाम॑ स्थतेर्षां उपरि गरहा वपं दषवोऽवस्वान्कव्या नाम॑ स्थ पार्थ वास्तेषां इह गृहाः ( ) अनं व॒ इरष वो निमिषो व॑तनामं तेभ्यो वो नमस्ते नों मृढयत ते यं द्विष्मो यश्च॑ नो दवेष्टि तं वो जम्भ दधामि हतादो वा अन्ये देवा अंहुतादोऽन्ये तान॑ग्निचिदेवोभयन्प्रीणाति दभ्रा म॑धुमिशेणेता आईतीजुंहोति भागयेयैनैवे- नरन्प्रीणात्यथो खल्वाद्रििका वे देवा अह- ताद्‌ इतिं (५) अनुपरिकाभं॒ज्ञहोत्यप॑रिवगं- मेवेनान्प्रीणातीम स्तनमर्जस्वन्ते धयापां प्र- ण्यौतमश्ने सरिरस्य मध्यं उत्स जषस्व मधु मन्तमूवं समद्वियर सरदैनमा विंरस्व। यो वा अर्गिनि प्रयन्य विमति यथाऽश्वों यक्तोऽ- विमुच्यमानः श्ुष्य॑न्परामवैत्येवम॑स्थाग्निः परा

भववि तै पराभवन्तं यञजमानोऽनु परौ भवति

सोऽग्नि वित्वा ठृक्षः ( ६) मवतीम£ स्तन्‌- म॒ज॑स्वन्तं धय।पामितयान्यस्य पणां श्रं जहो- त्येषवा अग्नर्विभोको विमुच्येषास्मा अन्नमपि

२६१

१२६१ ` श्रौमतसायणाचायविरदितभाष्यसमेता- [५पश्चमकाण्डे

( सर्पहुत्यायापिधानम्‌ ) दधाति तस्म॑दाहूरय्चेवे वेद यश्च सुधार्यर वै वाजी सदिंतो दधातीत्यानिर्वाव वाजी तमेव तत्मीणाति एँ प्रीतः प्रीणाति वसी यान्भवति ( ) ( मतीची दिक्स्यौसते द्विष्मो यशं निचिम्पा नमह्‌ गृहा इतिं दक्षो वरीयान्मवति )

इति रृष्णयजवेदीयतेत्तिरीयसंषहितायां पथमाष्टके पश्चमप्रपाठके द्रामोऽनुवाकः १०

( अथ पश्वमकण्डे १अबमप्रपटके दशमोऽनुवाकः ) आज्याहूतीः( तिः) प्रोक्षणं चेत्पादिकं नवमे श्रुतम्‌ अथ दृदमे सर्पाहित्यादिकमुच्यते यदुक्तं सूवकारेण--“ समीची नामासि पाची दिगिति दध्ना मधुमिनेण षट्सपहुतीरनुपरिचारम्‌ » इति, वदेद्विधातुं मन्नानुलादयति-- समीची नामासीति येयं पाची दिक्स्याः समीचीति नामपेये, सम्य- गश्चतीति प्रातःकाठानृष्ठानारथं प्रवतत इति व्युलत्तः हे प्राची (1\) तवं स्माच्यभिधाऽतति तस्यास्ताद्श्या अभ्चिद्वैः स्वामी असितः रष्णसपः तव रक्षिता ताभ्यामविपािराक्षतुभ्णां नमोऽस्तु तावुभौ नोऽस्ा्पु- इयतां सृखयताम्‌ ते सुखिनो यं ये पृरुषपस्पान्हिसितुं प्रवतेमानं द्विष्मः, यश्च शवुरस्मानृदासीनानपि दवेष्टि ते द्विषे शरं वां युवयोरधिपतिरक्षिषोरजम्भे विद्‌ारितास्ये दधामि स्थापयापि एवमुत्तरत्रापि योज्यम्‌ आओजास्वनी षठव- तीति दृक्षिणदिंशो नाम प्दाकुरजगरः सैः रक्षितेत्यारैशेषोऽनुषन्पते प्रकरषंणाश्चतीति सायंसष्याद्नृष्ठानाय प्रवर्वत इति पञ्चिपदिशः प्राचीति नाम- षेयम्‌ स्वासिज्ञायत इतिं स्वजः स्वाधीनवठः सपः मनुष्यानवस्थापयतीपि व्युतत्याऽ्वस्थवित्युद्ग्दिो नाम तिरश्वीनाः कठकवरयाकारा राजयो रेखा यस्व स॑स्यासौ तिरथरानिः अभिपाठयतीति व्युतत्याशपिपत्ीत्यष्वदिशो

परां ०५अनु ०१०} @ष्णयनजुर्ेदीयतेत्तिरीयसंहितां। २२६१ ( सर्पाहत्या्यभिधानम्‌ ) नाम पोढत्वादुबृह्वी धिरो यस्य सपस्य धाप्तधारणेन स्वशरीर उच्छरनता भवति 1 दशनेन मनुष्यशरीरेऽपथृच्छ नता भवति सोऽयं धित्रः। वशः प्राणिन- मवस्थातुं स्वाधीनताऽस्यामस्तीति वाशनी एवच्च मूमिरूपाया अधोेशो नाम कल्मषाः छृष्णविन्द्वो ग्रीवायां यस्य सप॑स्य सोऽयं कत्पाष्रीवः रक्षिते * त्यः सस्य वाचकेभ्यः शब्देभ्य ऊर्ध्वमनुपङ्घन्योतनायान्तिममन्ते पुनः १८ः॥ एवन्मन्वसाध्य। आहुरीर्दिधते-- एता वै देवता इति एता अरीन्दा्याधिपविहपा अतितादिसषरूपाश् देवता `ईइष्टकाभिश्ितमां रक्षन्ति अवश्चाऽऽसां शान्त्यै जुहषाव्‌ पदुक्तं सूजकरिण ^ हेतयो नाप स्थेति पण्महाहविधा सपवी इति तदेतद्विषातु मन्व्ानुत्राद्यति-- ` हेतयो नाम स्थेति हेयः रात्रूणां (हन्तारो हे गन्धवंविशेषा युयं होविनामकाः स्थ तेषां युष्माकं पूर॑स्यां दिश गृहा वर्तन्ते अभियुंपा- कमिषवोऽभेस्तमाना इत्यथः सिरो वायुविशेषः चरममने परथितं बातना- पमित्यारकं सवेध्वपि मन्ेष्वनुषज्यते पूव॑स्यां दिश सैचरो वायोः सरटि इवि नामधेयम्‌ तेभ्यो वे नम इत्यादिकं विस्पष्टम्‌ निवरां चन्द्नेनानुडिषा ये गन्ध्‌- वरस्तेषां निद्धम्पा इति नामयम्‌ पितरः पितृसमान(ः| समगर इति तत्र स्थितस्य नामधेयम्‌ वं येषप्मीपि वेजिगः। वदेवदन्धवनम स्वप्नः स्वप्नसमाना; यथा सखम्ने फिविदप्यसाध्यं नास्येवमेवासामिषृणामित्यथः। गहर इति वाषोर्ना१ अवस्था स्थिविरवस्थानपेषामरस्तत्यवस्थ।वानः। तदेतदूगन्धरमनाम्‌ अप उदृक- समानाः जखवत्सर्वद्‌। परसरन्वीत्यथः समुद्‌ इति वायोनाम्‌ अविकं १।८- यन्वीत्यधिपतयः वर्प वृष्टिस्माना निरन्वरं॑पवन्तीत्य्थः अवस्वानिति वापोनाम क्था मां पमियाः वदेवदुगन्धर्वनाम ते पार्थिवाः परथि- ध्यां वन्ते इह भूमौ अनमनहेववः। निमिष इति वायोरनाम्‌ एमन: साध्यं होमं विषत्ते- तादो वा इति १4 नृषदे वडित्यनुवकि द्भ्ना भपुमिन्नेणवोक्षणमहुह- भक्षकदेवभीत्थधमुक्म्‌ इह तु हवभक्षकदेवपीत्यर्थं वेनैव देष्येण होम्‌ उष्यते अपि वेकेऽभिजञा एवमाहः-ई्का एवाहुवादो देवास्तत्र हिमेन हुप+ भक्षकाणां प्ीदावष्येतासामिशकानां प्रीसर्थं॑हेमकारेऽुक्ेण प्रित; कम~

९२६४ शीमत्सायणाचयपिरचितमाष्यसमेता- [५पशचपकाण्दै-

( सर्पाहुत्याद्यभि्ानम्‌ } णीये, देनैव परिकेमणेन कमपि देवमवजपितवा सर्वानप्येवाववो देवान्प्रीणाति तदेवं होमेनानुपरिकभ्णेन हृतादामहुतादां स्वेषां प्रीविरुपपद्ये तदिदं सपो हूतिमहाहूतिबराक्षणं वातनामिहोमन्राजलणादृर्वं वन्यम्‌

यदुक्तं सूजकारेण-“भनुबन्ध्यावपायां हुतायामेदुम्बरं सूं पवस्य पूरयि- तेमः स्तनमूर्स्वन्तं धयपामित्यप्रोरषेमोकं जुहोति !” इति, तदिदं विधातुं मन्न मृताद्यति--

इम ^ स्तनमिति हैेऽप्न इमं सच्थवस्थितं दव्यविरेषं घय पिब की- दशमां मातृस्थानीयानां स्तनं स्तनस्यानीमं, वृतस्य गोदारोदृककायंतवाषकीयस्त- नत्वोपचारः ऊर्जस्वन्तं रस्तवन्ते, पप्यतमरतिप्रवृरं सरिरस्य पध्ये थथा जठ- स्प प्य उत्सं प्रवाहृशकिस्तथा प्रमृतं धृतं, मधुमन्तं माधूर्पिवं जषस्व सेवस्व हे उवं विस्तृामरे समुद्रियं समुद्रसंवन्धि सद्नं तदी पस्थानमावि शस्व प्रविश

एतेन मन्वेण साध्यं हेमं विधते--

योवा अग्निमिति यो पजपानोऽभ्नं वुनग्धीत्यादिमिमनेरेगार्थ कमोणि प्रयुज्य विमृञ्ेद्स्य थजमनस्थश्िः प्रमति विनयति यथा खोकेऽे रथे युल्यमानिरमविमृच्यमानः क्षधाक्रान्तः परामृतः पीडितो भवति तद्दाैपराभवमन्‌ यजमानेऽि पराभव तादशोऽभ्ं चित। टृक्षः सर्वदा रक्षो दहेत भवत्यतो जुहथात्‌ एष हैभोऽगनेरविमेकः वतोऽ विमू- च्यास्मा अनं समर्पितवन्भवपति

पनः प्रकारान्तरेण परसति--

तस्मादाहारिति यस्मद्नार्धिं विमृच्यानं प्रदीयते तस्पा्तारणाह्ठोके शच पुरुप एन(ध)पञ्िवृत्तन्तं जानाति, यश्च जनाति, वाशाः सरवैऽ्ये- वमाहृः सुहितः सृष्ट साद्यादिना वृषो वाजी सुधाये स्वस्योपरि धारणीयं परुषं पुनः पुनर्षारयिपवा गन्तष्यस्थटे नीत्वा द्धावि स्थापयतीति अष हशष्द्‌ आबाठगोपाखपरसिद्&ं दर्शयति एवं ठोककोकौ सत्यामराप्याभिरे वज(जि)ष्थानीयः। तमेवा तत्तेन विमोकशेमेन प्रीणावि प्रीतोऽभिरेनं धजमनि प्रीणयति पजमानोऽपिशयेन धनवान्भवति एतस्य ब्राह्म णस्याऽभ्नदिधनवेकिष्वन्तमावासमवदृन्ते निवे यः एवमन्यस्यापि सादशस्य दव्यम्‌

स, च, "मवा ।२ क. ल. घ. ङ. अव" स. च. ठ. च. ग्वं पू

~

~ [कि त)

>

¢

पषा +५अन्‌ ००१ रष्णयजर्वेदीयतैतिरीयसंहिती। ३२६५ ( अश्वमेधरेषभूतप्रथमपञ्चुसेधकिधिः ) अत्र ीर्माता दकद्‌शाध्यायस्य तृतीयप्‌ारे नवमाधिकरणे विन्विषम्‌-- किभभिमोकः सन्ते बृखूयान्ते वाऽभिमो शवः योगे सर्वरधवा मेवं मृरूपर्थोऽ्तो तदन्तिषः निकयने योगविमेकावग्नेः भूेते आशं यृनश्यीपि धन्वहोमो योगः } हवं स्शनमिति बन्व्रहोमो विमोकः चे सङ्खपधानाविवयसवंपयोगन्देि करदे कृषः योगस्य सर्गाथतवेन भभ्पे वद्िमोकातेमवादिवि पहि बषः--गश्चविरद- मृकति पङ्को बज्ञो धावनेव यश्चस्तमाप्नोपीत्षनेनं योने धञश्चषिश्दमेन योगस्य पथाना्थत्वावगनात्मषानकर्मणोभ्नते भिषोकं दूर्वात्‌ वतरेव वार्तिककारमतेन विन्तिवम्‌- ञ्बाषस्तौ वावुमो ¶क्षावुलचदविशेषः } सर्वाथंत्वं गुणे माति सवंन्ते तद्विमोचनम्‌ परभानान्ते विषोकं पति पो भ्ये तिदान्तः शाति वेः पक्षः ¡ भुनाभ्नि रादा धृरेनेति शृहोत्पभिमेव तषनकीतेयर्वधागस्वोतततिशारषव्‌ धश्चमिसनकीति गृणवििः। वव तावद्य पभाननानी षोभ शत्यस्वा- स्व गपके। विशेषोऽस्ति गुगविचिेषेऽपि य्तशम्दो प्र्ानषाषाषृहे, किष साङ्गम्‌ तस्माद्यस्य सवधा देमोकोऽपि सर्वान्ते कर्वन् पदि

, कि ® ® भ,

हति भीभत्तायणावायंविरविते माधवीये वेदाथपक। शे छष्यवक्‌-

ददीषवेतिरीयसदिवामाभ्ये पश्चमकाण्डे पृश्चपपषरके बृएमोऽनुढा$ः १० { पञ्चमाहके पश्चमपाठक एकादैशोऽनृकाकः ) | इन्द्राय राह सूकर। वरुणाय राज्ञे क्णो

अपाय राह ऋश्यं ऋषभाय राक्ष गवयः क्षादकाय राज्ञ गोरः पुंरुष्राजायं पकः ज्षिपरङ्येनस्य वर्तिका नील॑क्रोः किमिः भोम॑स्य

`१क.ध्‌. र. -स्यार्थस्य तुतरितः। ज" स.च. ष्ट, "पयः! च. सोने २८५

२६६६ भीयरसायणाचार्यविरचि तमाष्यसमेतां- [वश्र्काण्डे- ( अश्वमेधरोषभृतद्वितीयपञ्युरवविधिः ) राज्ञः कटुकङ्गः सिन्धोः शिश्छ्मारो हिमवतो हस्ती (१) ( इन्द।याटवि श्विः )। इति छृष्णयज्ञुवेदी यतेत्तिरीयसंहितायां पश्चमा्टके पथचमप्रपाठक एकादशोऽनुवाकः 4) ( अथ पञ्चमकाण्डे (आवपप्रपठटक एकार ोऽनुषाकः ) स्पहतिमेहाहोमो मोकश्च इरमे श्रवाः अथाभिशेषमवस्थाप्याश्मेधशेषमूता एकादृशिनः प्रवो विधीयन्ते एक(- देशानां पशूनां समूह एकादशिनी सा चैकेकस्मिननुव।क एकैक विधीयते तवर प्रथममिकाद्‌शेनीमाह-- | इन्द्राय राज्ञ इति अवर चतृ््या पष्ठ्ा तद्धितेन देवतासंबन्धः प्रति- वाते इन्द्राय देवानां राज्ञ सृकरे। वराह आम्यते वरुणायपां रज्ञे ष्णः रुष्णमृगः यमाय वमाणां राज्ञ करयो सृगविदेषः कषमाय गवां रज्ञे म्यो गोद शः सास्नारहिवः शपरापाऽररण्यानां रज्ञे गौरो गौरमृगः, रक इत्येके, राङ्क इत्यन्ये पृरषाणां रके प्रधानाय मकंटो वानरः क्षिभ्रपेनस्य क्षिषगतेः शकुनिराजस्य श्पेनविशेषस्व वरिका वरकासद शी नीदङ्गोर्ीठ- भरभस्य सप॑िरेषस्य सरीसृपाणां राज्ञे क्रिमिर्गो पदिण्डकारी सोस्योषधीनां राज्ञः कृटुङ्गशितरकः कटुकस्वरः सिन्धोः समृवष्य शिदुमारो प्राहः हिभवतः पव॑तानां राज्ञो हृष्ती गजः इति भीमत्सायणाचायुपिरकिते मधये वेद्‌थप्रकारे कष्णयजरव॑दी- पतैत्तिरीयसंटितामाप्ये १अ७५कण्डे पञ्चमपपाटक एकाद (ऽनृवाकः ११ ( अथ गरवमा्टके पञ्चमप्रपाठके द्रद्शोऽनुवीकः ) मयुः प्राजापत्य ठको इलीक्षणो व्रषद्‌ ९"

१.५

धरषा ०यअनु*१६] क्वष्णयजुर्वदीयतेनिरीयसं हिता { अश्वपमेधशेषभतत्तती यपञयुसेषवितिः ) शस्ते धातुः सरस्वेत्य रारि; देयता पुरुषवाक॑म- रंस्वते शुकः च्येतः पुरुषवागारण्योऽजो न्‌कल- शका ते पौष्णा वाचे कोञः(१)॥ ( मुखो विश्शविः )

इति रृष्णयजुर्वेदीयतोततिरीयसंहितायां पञथचमाष्टके पञ्च -

प्रपाठके दादशोऽनवाकः १२ ( अथ पचमकण्डे पञ्चमप्रपाठके दृद्दयोऽनुबकः ) | अथात्र द्रिनीमाह-~

४२६७

मयुः प्राजापत्य इति मयुः किंपुरुष इत्येके अरण्पमयुर्‌ इत्यपर प्त प्राजापत्यः ऊखादयस्रयो धातुः ऊखः काकः उदक इत्यन्ये दिव्य- कणं इत्यपरे हखीक्षणस्तणरहिंसक इत्येके हरितचटके इत्यन्ये वुंशरद॑दो पारः तत्सदृश इत्येके सरस्वत्ये शारिः शकली कीदशी, शयताऽऽरक. वणां पुनश्च विशोऽपते-पुरूषव ेपुरुषवद्व दितं समर्था सरस्वते शूकः श्येतः परुषवाक्‌ प्वैवन््ाछ्येयम्‌ आरण्याजाद्यच्चयः पौष्णाः आरण्योऽनः शरभः नकुडः पसिद्धः शका मक्षिकेत्येके दीषकर्णो मृगविशेष इत्यन्ये!

ववे बाग्देदताये कथो दृाश्णस्वनः पक्षितिेषः

इति श्रीमत्सायणायेविरविते माधवीये वेदाथंभकारे रृष्णयनुर्वदी-

यते त्तिरीयसंहितामाष्ये पञ्चमकाण्डे पश्चमप्पाठके हूईरो ऽनुवाकः १२

( अथ पञमा्टके पञ्चमप्रपाठके प्रयोदंशोनुतराकः )

अपां नप्तरं जपो नाको यकरः कुलीकय- स्तेऽकूषारस्य वाचे पेङ्राजो भगाय कृषीत॑क्‌ आती वाहसो दर्विहा ते वय्यं दिग्भ्यश्च कवाकः ( )

काक > का ~~ ~

१क.ख,च, त।ऽर

३३४८ धौमत्सायणाचायंदिरिनितमाभ्यमेता= ([भप्काणदे= ( अश्वपेधरीषभूतभतुधषञुक्धविकरिः } - { अषविकालिरशतिः ) डति श्ष्मयंजवेदीवतेत्तिरी यतं हिताया प्रथमाष्टके पशचै- भप्रपाठके अशोदशोऽनुवाकः १६ { जथ भश्वगकाण्टे श्दमपदाठके वबोदुशोभ्नुवाकेः ) हयोरनबाकयेरेकादशिनी ईशिनी वेति रौ रेषावृकतो एवभुचरषामि व्ठाकोनं इषम्पम्‌ अथ तु्वीषं तेवमाह- अषां नष्ञ इति! अष नप्तेऽपापविना शपित देददिरेषाथ भगो भव्‌ अरुष्डो भकः नाकाद्यस्चयोऽकृषारस्थ समुबश्य नाफो वीषषुष्डो शाहः कुरषुश्छो भर्यविशेव इत्येके पकरः पर्वसतमृण्डः कुरीकबो ह्टुषान्मत्र्व- दिशे; ! वामे वेङ्कराजो रक्ताक्षो भरद्वाजः सुमु्रतरङ्गेदारी बहापृक्षीत्वष्ये ¦ इोर शृत्थषरे ! भग।द कुषीवकः समुद्रकाकः 1 आत्विदृष्जमो शवष्य।ः | भाती रङ्ग चाष दृत्यन्ये ¦ वाहशः पृषे कषशङ्खवाही जन्तुः दर्विदा सदपक्षी इुमङुक्कृर इत्येके दिग्भ्यो दिग्देवदाम्यः चकवाकः प्रतिशः इषि ओभत्तायणाचायपिरकिते भाधरैये देदार्थपकाशे इष्णवजुरदे- दीवतततिरीयतंहिषाभाष्ये प््चमकाण्डे पञ्वनपषाठके योद शोभनृ।कः १६ { अशं प्चपाष्फे पयमप्रपाठके षतु्दशोऽनुवा$ः ) षलंयाजगर आखः सजया शायण्डकुस्ते मे्ा पत्य ऽसितो मन्यवे स्वजः कुम्भीनसः पष्करमादो लोहितािस्ते व्वाष्ाः प्र॑तिश्वुत्कायि बाहः (१) ( बेउ[य।शदश )।

दृति रष्णयजवंदीयतैचिरीयसेहितायां पश्चमाष्टके षशच- मपरपाठके चतुर्दशोऽनुवाकः १४

#

पपा *५भधु*१५] छृश्णयजवैदीयती्िरीयसंहिवा १२६५ ( अश्वमेषरोषभूतपयमपञ्चुसंध विधिः ) ( अथ १ज्चमकाण्हे १त्षपपपाठके बुर शोऽनुद।क; ) अथ चतुधतंष१६- बलायाजगरे इति बलाय बराहूपाय देवाषाजगरो बहोरगः। भाद्गश~ $यक्षयो भवाः भसः प्रतिद्धः सुपा नीखपकिा पुष्कतपं एत्वेके नीखनहिष इत्यपरे शयण्डकः शछकलदासः मृत्पवेऽत्तिवः ष्णः तर्षः मन्वते स्वभ तरपविरोषो मिादिषु पः स्वपमेव जायते कृम्मीनलाद्बख- वरवाष्टाः कुम्भीनसः स्वापशीरः सपंविरेष्ः पृष्क्रतताद्‌ः पृष्कर्ः भमर इत्येके रोषिवाहिः पेषरोहितिस॑ः प्रतिश्रुत्काे परतिभरपे दहतः (तोऽ) सषमानतसपं; हति शरीभस्सायण चा्दविरदिते भाधवीये वेदाधंपकारे रष्यवनु्ं दीयते चिरीयतंहिताभाष्ये पञ्चमकाण्डे १८द१पपाठके चतुद शोऽमृवाकः १४ ( अथ पदमा्टडे पथमप्रपारके पवृङ्ञोऽन॒षाकः ) परुषभ्रगशन्द्रम॑से गोधा कारुका दार्वा घाटस्ते वनस्पतींनामेण्यहने छृष्णो राये पिकः शवक्का नीलशीष्णीं तेऽय॑म्णे घाद्रः कृत्कटः( ( पृहषमृगोऽष्टादश ) इति कृष्णयज््बदीयतेत्तिरीयसंहितायां पश्वमाष्टकं पञ- मप्रपाटके पथद्रोऽनुवाकः १५ ( भथ पञ्चमकाण्डे ¶ञ्दषप९[ठङ़े ¶३उच्‌द्‌ गोऽनुवाकः ) | जध पञ्चमं तंवषाह- पुङ्षथ्ग इति पुरुषमृगो नरभृखो मृगविशषषश्वमते गोषाद्षश्चो बन्ततीभ।म्‌ गोषा मृततखिका महागोषेतके काठका त्रटा दुर्बाषटो मकुट; एणी मृी भदे रष्भः रृष्णमृगो रारभे पिकद्षञ्जबोऽ-

स, "ष्ककुटः। ए"

२२७१ श्ीमत्सायणाचायदिरचितभाप्यसमेता [धपश्चमके'ण्दे~ ( अश्वेषेषभृतपष्ठपञुसंबविधिः ) यम्णे पिकः कोकिडः किव रक्तमूखी वानरी नीटशीरष्णी रुष्णशि- रस्का धातुः कत्कटो बिख्वासी करकटः इति भ्रीमत्तायणाचायंविरचिते माधरीये वेदा्थपरकाशे रष्णयनुरवेदी- यतंततिरीयसाहिवाभाष्ये पञ्चमकाण्डे पञ्चमप्रपाठके पद शोऽनुबाकः १५॥

( अथ प्माष्टके पश्चपप्रपाटके पोडशो ऽनुवाकः )। सौरी बलाकश्या मयरः श्येनस्त भन्ध- वाणां वर्रुनां कपिलो रद्राणों तित्तिरी रोहित्कुण्डकणाची' गोलत्तिका ता अप्स्रसामरं ण्याय सृमरः ( )। ( सौद ) इति छृष्णयजुर्वेदीयतेततिरीयसीहितायां पथमाष्टके पश्चमप्रपाठके पोडरोऽनृवाकः १६ ( अथ पञ्चमकाण्डे पञ्चमपपाठके षोडशोऽनुवाकः ) अथ षष्ठं रंषमाह-- सौरी बलाकेति सौरी बराका प्रसिद्धा ऋर्ाद्ययो गन्धर्वाणाम्‌ तेतु परसिद्धाः वसूनां कपिञ्चटोऽधोनिपाती रुद्राणां तितिरिः पुरुषस्वरः तेहिवाद्यस्वि्लोऽन्सरसाम्‌ रोदिदृश्स्ती कृष्डूणाची गृहगोधिका गो~ त्तका खञ्जरीटका। पतिश्केति केचित्‌ अरण्यायारण्यनामकाय सुभरश्वमर्‌ः॥ इति श्रीमत्सायणाचायैविरविते माधवीये ेदार्धप्रकाशे रष्णयजु्वेदी- यतेतिररयसं हितामाष्ये पञ्चमकाण्डे पञ्चमप्रपाठके षोडशोऽनुवाकः १६

न~ ~~ ----

१ख, शः "` स, ष्रि प्ट

^

14

भो ५अनु ०१८} छष्णयजवदीयतेत्तिरीयसं हितो ९२७१

( अश्वमेधशेषभताष्ट्मपडुसंधविधिः ) ( अथ प्रमा्टके पञ्चमप्रपाठके सप्तदशोऽनुवाकः )

पृषतो वैश्वदेवः पित्वो न्यङ्कुः करस्तेऽ- ` नुमत्या अन्यवापौऽ्ंमासानां मासां करयपः कथिंः कृटरुदत्योहस्ते सिनीवाल्यै ब्हस्प- वये रित्प॒टः ( 4 ) ( एषतोऽशदेश ) इतिं रम्णयजर्वदीयतेत्तिरीयसंहितायां पथमाषके पश्चमप्रपाठके सप्तदशोऽनुवाकः १७

=----------

( अथ पञ्चमकाण्डे पञ्चमप्रपाठके सप्रदृशोऽनुवाकः )

अथ सप्तमं संवपाह--

पृषतो वेश्वदेव इति एषवः शेतविन्दु शवा ङ्गो मृगः पितवादयस्चयोऽ- नुमतये पित्वो व्याः न्यङ्कुहरिणः। अक्ष ह्येके केशन्यव(पकशयपकधि- कुटरयो म॒गविशेषाः दात्योहः काछकण्ड इत्येके पृष्करिणीवस्ततिरितथन्धे बहस्पतये शिघपुटो मार्जारसदशो जातिविरेषः

हृति भरीमत्सायगचयविरविते माधवीये वेदाथपकाशे रुष्णषजुर्परी- यतेततिरीयसेहितामाष्ये प१अमकण्डे पश्चमपपाटके सद्‌ गोऽनुवाकः १७

( अथ पशचमाष्टके प्र्मप्रपाठकेऽशादशोऽनुवाकः ) शका भौमी पानः करो मान्थीलवस्ते पिंत्रणाभ्रतूनां जहका संबत्सराय लोपा कपोत उकुकः हाहस्ते नैताः कृकवाकुः सानः (१) ( शकाश्टादेश )।

क्ति रुष्णथजर्वेदीयतेतिरीयसं हिताया पश्चमा्टके पश्चमप्रपाठंकेऽशदृङ्चोऽनवाकः १८

भः

२.३९ अमित्सारणाचया्दर चतमाप्यसभते- [प्मकणे- ( अश्वमेषरोषमूतनवमपञ्ुसेशनिधिः ) ( अथ १¶अमकाण्टे पश्चमपरपारकेऽ्दशोभ्नृबाकः ) अथां तेवमाहइ- शका मोमीति शका भकतिकृ भीगी पूमिरेव पजद्वसवः पितू णाम्‌ पावको पक्िषिशेष मान्थीखवो जखकृक्कृटः कतुनां नहश निरषाली कोटा सेवत्तराय खोपा भशन रकुनिः कषोवाद्यश्चभो नेक्ता ते प्रसिद्धाः छकवाकृररण्यकृक्कृरः इति श्रीम्तापणाचाएापिरिते माधवीये बेदाथपकशि इष्णबभर्ददी- पतेत्तिरीपतंहिताभाप्ये प्चमकाण्टे ¶अमपषाढके- हादृशोऽनुवाकः १८ ( अथ पञमाष्टके पञ्चमप्रपाठक एकोनरविंश्ोऽनृबाकः )। रुरू रोद्रः ठंकलासः स॒कुनिः पिप्प॑का ते शंरम्यीये हारिणो मौरुतो बर्मणे शागंस्त- रक्षः छृष्णः श्वा चतृरक्षो ग॑दैभस्त द॑तरजनार्ना-

मधये धूङ्कणाः (१ ) ( स्ररईिश्णतिः ) हति छम्णयजर्वदी यते न्तिरीयमेहिता्यां पथमा्टके पञ्चमप्रपाठके एकोनविंशोऽनुवाकः १९ ( अथ प्श्चमकाण्डे पअपपरपाऽक्‌ एकोन शोऽनुवाकः ) अथ नेवं तैवपाह- रू रौद्र हति ररुगगविरेषः। रकठासारयस्चपः शरभ्नायै शर- ४। बाणधारिणी देवता छकठासः कामली शकुनिः काकः रिणयका पक्षिविशेषः हरिणः परतिदः शग आरण्पचटकः दरक्ष्वाद्यन्नष ¶षर- जनानाम्‌ वरक्ष्यावविरेषो गदुभाकारः छष्णवणंशतुरक्षः धा भक्ष्मो- हप बिन्दुदरपवांभतुरक्षः भूर्ण धेतकाकी १8 भीमत्तायणाचा विरचिते माभवीये वेदार्थपकाे छष्णपनजु- वैदीयतततिरीयसंहित।भष्ये पअमकाण्डे एञ्बपपाटक एकोनविंशोऽनुवाकः १९ १.६. ड. च. मिवा प°,

तै

[ = =

अ~ "=-=

[न

धपा ५अनु ०२०] कछप्णयज्ञवंदीयतैत्तिरीयसंहित २२७६

( अष्वेधरेषभरतेकादशषपश्ुसेवदिषिः ) ( अथ पञशनाष्टके पलमप्रपाठके विंज्ञोऽनुवाकः ) अकज आन्तरिक्ष उद्रो मद्गुः श्रवस्तेऽपा- मरदितये हऽससाचिरि्राण्ये कौशा गरः शिति- कक्षी वाभाणसस्ते दित्या यातापृथिर्या श्वावित्‌ ( 3 ) ( अजोऽष्टादं ) इति छृष्णयनुर्वेदीयतेत्तिरीयसेहितायां पञमाषटके पञथमप्रपाठके विंशोऽनुवाकः २०॥ ( अथ पञ्चमकाण्डे पर्चेमपप्ादफ तरंोऽनुवाकः ) दशमं सेषम्‌।ह-- अलन आन्तरिक्ष इति अरजो भासः अन्तरिक्षः पसिदधः। उशा- द्यल्लयोऽषाम्‌ उद्रो जखनिड।टः मदृगुजंरकाकः एवस्तस्येवावान्तरनाति- विशेषः हंततपतावि. सव्रते हंसः कीश कृखाटी शकृनिका गृष्राद्व- खणो दिग्धाः गृधः प्रसिद्धः| रिविकक्षी पाण्डरोदरो गृभः। बाधौणसः खद्गमृगः भरविच्छघछी सुदीरोपा इति भीमतसायणाचार्यविरदिते माधवीये वेदार्थपकाशे छष्ण- यजै यतीतरीथसंटिव मध्ये १जवमकाण्डे ¶१जवभपपाठके विंशोऽनुवाकः २०

{ जथ पताके पञ्चमपरपाटक एकत्रिसीऽनुवाङः ) पणः पांजन्यो हसो वृको वृषद्‌ शस्त नदरा अपामृद्रोऽयम्णे कोपाश्च सिर्टो नकुलो ध्याप्रस्ते महेन्द्राय कामाय प्स्वान्‌ (१)॥ { पुषणऽटाईए ) | इति छष्णयञर्वदीयतेतिरीयसंदहितायां पञ्चमादके प्चपप्रपाठके धक विक्ञोऽनुबाकः २१

[व 1

२८५

~>

२३७५४ ब्रीमत्सायणाचायंविरचितमाप्वसमेता- [५॥शवमकाण्डे-- ( अश्वमेषशेषभूतप्रथमग्राम्यपड्युसवविषि; ) ( अथ १बमकण्डे पञ्वमपपाठटक एकविंशोऽनुवाकः ) अथेकाद्शं संधभाह-- सपणः पार्जन्य इति सुपर्णः प्रसिद्धः हंसाक्यस्र देन्दाः वृकोऽ- रण्यश्रा वृषदंशो माज॑रसदृशः उद्रो जविडाठः लोपाशः कोष सिहाद्यखषे महेन्राय ते प्रसिद्धाः प्रखान्महिषः हति ओमत््ायणाचार्थविरविते माषदीये देदार्थपकाशे छष्णयजुर्वे दीयतैततिरीयसंहिवामाष्ये पञ्चमकाण्डे पञ्चमपपाठक एक 4 श) ऽनुवाकः २१

( अथ पमषक पयभग्रपाठक द्वाविंशोऽनुवाकः ) 1 आभ्नेयः छृष्णभ्रीवः सारस्वती मेषी बभ्र

म्यः पौष्णः स्यामः रिपिपृष्ठो वांहस्पत्यः

शिल्पो वैश्वदेव देन्द्रऽरुणो मासतः कल्माष दनद्राभः संरहितोऽधोरामः सावि्नो वरुणः

पेत्व॑ः ( ) ( अश्चियोद्वावि्शातिः )।

ति छभ्णयजुर्वेदीयतैत्िरीयसाहतायां पथपाषटके पश्चमप्रपास्के द्राविरोऽनवाकः २२॥

( अथ पञ्चमकाण्डे १३दम११६के दा्चंशोऽनवाकः ) उकाः सवं आरण्याः अथ प्राम्पास्लयः संवा: तथ प्रथमं सवमाह- मनेय छृष्णयीव इति रष्णो वरणो गीवायां यस्य च्छागस्यासी छृष्णगरौवः ब्रः पिङ्गख्वणंः शिविगृषठः धेवपृषठः शिष्पो बहुरूपः केल्पाषः रुष्णबिन्दु राज्छतः। संहितः रुष्णः (शङ्क) कष्ण दावठः) अधोरामः

- शरेव्ृष्गोदरः पेत्वो गलितरेतस्को मेषः इति श्रीभत्सायणाचायेविरकिे माघवीपे वेदारथपरकाये छष्ण- धल्वरधितोतर्रपसंहिताभा०ये पञ्चमकाण्डे प्ञवपप्रपाठके द्ाविंशोऽनुवाकः २२

= = ----- -

= ~ भक

{५

पपा ०५अनु ०२५] ष्णयजवेदीयतेततिरी यस॑हिता ३२७५ ( जश्नमेधकषेषभूर्तततीयगयाभ्यपश्ुसंषविषिः ) ( अथ प्श्चमा्टे प्र्मप्रपाटके जयोविंशञोऽनुवाकः ) अश्व॑सतृपरो गेग्रुगस्ते प्रंजपत्या आश्नियो छृष्ण्रीवो त्वाष्ट्रौ लोभरसक्थौ शितिपृष्ठो वौहस्पत्यो धात्रे पृषोदरः सौर्यो बलक्षः पेलवं; (१) अश्वः पोडंश ) हति छष्णयजरवेदीयतेत्तिरीयभंहितायां पश्चमाष्टके पश्चमप्रपाठके जयोविदोऽनुवाकः॥ २३॥ ( अथ पर्चमकाण्डे पञ्चमप्रपाठके चयो ोऽनुवाकः ) अथ द्ितीयं सेवमाह-- अश्वस्तृपर इति अश्वादयखयः प्राजापत्याः तपरः शङ्खहीनः। गोमृगो गोुग्यामुखनः सक्थ्नोखोभवहुखो खोपशसक्थो प्रषोदसः भेतनिन्दु१ द्रः बलक्षः शेतः इति भीमत्सायणाचायेविरादिते माधवीये वेदार्थपकाओे रष्णयजः वदीयतो्िरसंहितामाष्ये पञ्चमकाण्डे प्चमप्रपर्के घयोर्विरोऽनुवाकः २३ ( अथ पञ्चमा पञ्चमप्रपाठके चतुर्विशोऽन॒वाकः ) अभ्रयेऽनींकवते रोहताजेरनइवानषोरांमो

सावित्रौ पौष्णो श्जतनाभी वैश्वदेवो पिशङ्ग तूपरो मरुतः कल्माषं आभनेयः कष्णोऽजः सरस्वती मेषी वारुणः रृप्ण एकं शिपिपा- त्वेत्व॑ः ( १) ( अध्रयेऽगींकवते दवि तिः ) इति छष्णयनुर्ैदीयतेत्तिरीयसंहितायां पथमाश्टके पथमप्रपाठके चतुरषंडोऽनुवाकः २४

२२७६ भौमत्सायणाचाय॑विरिदितमाष्यस्मेता- [५५अगकाण्डे--

( अश्वतेधेपभरततुतीयगराम्यपड्ुसंवकिषिः )

यदेकेन प्रजापतिः प्रेणाऽु पजवाऽप्पों विश्वकमांऽपष याहि सुवर्गाय - वजो गाफवेणाप्न उद्षे समीचीन्दरीप पयुरषां बीप पृरूषमृगः सोरी पषव शका रुरैरडजः सुपण अश्निपोऽशोऽध्पेऽनीं कृषते चतुर्िर्यविः २४ दकेन ्पीथानेषदा भग्ने; शिरे धनुस्वहेवाष्वेनदरन्पे्ठा अर्षा नप्वेऽश््तूपरो द्विषः ६२ हारः इति छृष्णयजर्वेदीयितेचिरीयसंहितायां पञ्चमाष्टके पञ्चमः प्रपाठकः

=-=“ "~~ ~

( अथ पञ्चमकाण्डे ¶ञ्वमपपाठङे दतूरियोऽनुषाकः ) वृषं रंषमाद-- अग्नयेऽनीकषत इति रोहिताक्चिलोहिवचिङ्गः भषोरामो न्पाल्षा- तौ रजतनाषी वृ्कनामी पिशङ्गो गोरोधनवर्णीं तूपरौ रङ्गहीनो क- ल्माव उक्तः ९करिविषरच्छेदतेकपाद्‌ः पवो गदिवमृष्को मेषः अंजास्प परषाठकस्य विनियोग्त्हः- ओपानुबाक्ये षे पना आाम्नावाप्वानथ बवे आअग्रेधीतिष्टमो होने विद्यादायुषदीदयम्‌ पीदोन।भि(नि)वि विज्ञेयं हिरण्येषि चतुथकम्‌ धरणापपिशूवा मूस्परं दपर यु्ष्ाद्रयाहतिः दिभ्रं देवेति सोरी स्याधास्ते था वोषजुदयम्‌ चित्तिं जहोमीति होमः दुरेचित्तिभवितितः मन्ता हिरण्येष्टकानां विश्वकर्मेवि पञ्च हि भाजापत्यादिपद्तो पन्त भेदोऽवगम्यताम्‌ इष्टकाः स्वपमातृण्णा निदष्यान्द्ाहतित्रयात्‌ परिक चत्तस्ताः प्रणयति पतृ्टपात्‌ पद्भेद्‌न्मन्वभेदास््वा चशवित्थनुषन्धते अद्वां हपणीश्काः स्युरध्च पाहिपश्चकात्‌

+

धपा ०५अन्‌ ०२४] छृष्णयनुर्ेदी यतैत्तिरी यसं हिता ( अश्वमेवश्ेषभूततृतीयम्राम्पञयुसंघविषिः )

टोकं पृरणेतिमन्बरस्प नान्तरोऽनुचरो भवेत्‌ इदं विश्वा केन्द्र स्यात एञ्चोपतिष्ठते हेऽ्यो बहुभिमैने; पयास्यनुप्विष्ठवे सामनामानि गामं बृहत्दर दथंतरम्‌ कतस्थायज्ञाय्ञियं दारवन्तीयकं तथा शयेतं पजापतेरंच्च पृषं स्तोवार्थ॑साम हि पक््याकारं कितं वदं तैरुकतेरुपविष्ठते।

आलेष्टका उपद्ष्पात्मा्पा ्ेत्पादिपञ्राभिः अभे हेमः पञ्चभिः स्पादृदुभ्यचेमेन्वमेदनम्‌ चित्पारोहे जपेदराह्मे पो सुव्रो निकिपेन्वर्प्‌ वसवस्सव पञ्चमन््रेः पेकषिदाज्येन सेचितम्‌ समीची सरपहोमः स्याव्रक्षितेत्यनुषज्यते हेतपस्तु मष्ाष्टोमो दावनाप।नुषज्यते इभं स्तने पूणेहोभ १ति पन्ता इहेरितः इद्रप राज्ञ इत्युक्ता एकादृशिनानाषकाः दृशिन्पारूपाभ् पशावस्ते सर्वेऽ्य ्मेषकाः

इति भीमत्तापणाचायंविरदिवे माश्वीये वेदाथपकाशे रृष्णपजु- वयतेत्तिरीयसंहिताभाष्ये पञ्चमकाण्डे १३दभपपाटफे चतुरि रोऽनुवाकः २४

वेद्‌(थश्प प्रकशिन तमो हार्द निवारयन्‌ पम्थाशतुरो देयाद्विधातीथमहेश्वरः दपि भीमद्िधापीरथमहेश्वराप्रावतारस्य भीमद्राजाभिराजषरेश्वरस्य श्रीरवीरनुकमहाराजस्याऽज्ञापरिषाउकेन माभव चार्येण िर- विते वेदेधंपरकशे छष्णयजर्वेदीयवेतिररीयसं- हिवामाध्ये पञ्चमकाण्डे पञ्चमः ११।९क;॥५॥

१२. छतः ¦

२२७८ भौमत्सायणाचायषिरवितमाप्यसमेता- [५श्वमकाण्डे~ | ( कु्मे्टकामन्नणार्थमन्त्रमिधानम्‌ ) ( अथ पञ्चमाष्टके षष्ठः प्रपाठकः ) ( तत्र प्रथमोऽनुवाकः ) हरिः ॐ।

हिरण्यवर्णाः शा्चयः पावकाः यासं जातः कश्यपो यासि अर्भ या गर्भ दृषिरे विरपास्ता आपः श्ञर स्योना भ॑वन्तु यास्ता राजा वर्णो याति मध्य सत्यानते अवपरयस्ननानाम्‌ मधश्चतः दाचयो याः पव कास्ता आपः शई स्योना भ॑वन्तु यासी देवा दिवि छृण्वन्ति भक्षं या अन्तरिक्षे बहुधा भवन्ति याः पंथिवीं पयसोन्दन्ति ( ) टकास्ता आपः रशा स्योना भवन्तु रिवेनं एा चक्षषा परयताऽऽपः शिवयां तनुः वोप स्पृरात त्वचै मे सवां अग्नी श्॑म्ुषदों ह्वे वो मथि वचं बलमोजो नि ध॑त्त। यद्द्ः सैप्रयतीरहावनद्ता हते तस्मादा नयो नाम॑ स्थता वो नामानि सिन्धकः यस्रेषिता वरणेन ताः हीम स्मव॑लात (२) तदा प्रोदिन््धौ बो यतीस्तस्मादापो अनुं स्थन अपकाम« स्यन्दमाना अकीवरत बो हिकम्‌ इन्द्रौ वः राक्तिमिरदेवीस्तस्माद्रार्णामं वो दितम्‌ देवो अष्य॑तिषत्स्यन्द॑माना यथावरम्‌ 1 उद्निपुर्महीरिति तस्मादुदकमं

पपा०६अनु ०4] दछृष्णयनुर्ैदीयतैततिरीयसंहितौ २२७९ ( कुम्मेष्टकामन्त्रणार्थमन्ाभिधाधम्‌ ) च्यते आपों मद्रा घृतमिदाप आसुरग्नीषोमौं विन्रत्याप इत्ताः तीनो रसो मपुपच॑म्‌ (३) अरंगम मां पभ्राणेन॑ः सह वर्चसा गन्‌ आदित्पंश्याम्युप्त वा यृणोम्था मा घोषों गच्छति वाङ्न आसाम्‌ मन्यै भेजानो अग्रत॑स्य तरदं दिरण्यवणां अर्तृपं यदा कः।

आपो हि छा म॑योभृवस्ता नं ऊजं द॑धातन महे रणाय वचक्ष॑से। यो वैः रिवत॑मो रभ- स्तस्य॑ भाजयतेह न॑ः उङ्ातीरिव मातरं तस्मा अरे गमाम वो यस्य क्षयाय जिन्वथ आपो जनयथा नः दिवि भ्र॑यस्वान्त- शिक्षे यतस्व प्रथिष्या सं भव बदावचंसमीसि जह्मवर्चसाय त्वा (४ ) ( उन्दूनि समर्वरगव मधुष्रच। मावरो दवि रातिश्च ) शति छष्णयजवदीयतेततरीयसंहितायां प्चमाष्टके षठ- प्रपाठके प्रथमोऽनुवाकः

( अथ प१रज्वमकाण्डे षष्ठः पपाटकः )। ( तन प्रथमे।ऽनुवाकः ) यस्थ निःश्वसितं वेदा यो वेदेम्पोऽखिछं जगत निधे तमहं बन्दे वि्यादी थमहेशवरम्‌ उक्ता वायम्यपश्वाद्याः १ज्चमे हि प्रपाटङे | कृम्मेष्टकामन्नणारि षे मन्वेरुद््ते यदुक्तं भूवरकारेण ¢ दिरण्यवर्णा इत्युपहिता अभिमन्यते » ईति वतर कुममेष्टकामिमन्तणायानां चयोदशनपृचा मन्व भथमूमाहू---

८५ -श्रीमत्सयणाचायंविर चितमाप्यस्मेता- [भपश्वमकाण्डे~ ( कुम्मष्टकामन्त्रणार्थमन्तराभिषानष्‌ )

हिरेण्यवणां इति आपश्तावनिभैरतेन भारता द्िरण्यत्दृशवर्णो- पेताः वथा इाचपः स्वयं दाद्धाः पावकाः स्नानादिना शरीरादि शदिहेदवश्र यास्वम्सु करयगाह्यः पजापरतिरुतभः स्वच्लिन्दोऽप्फतनः। अभि या अपो गरभ॑त्वेन दधिरे। वदेतत्रयं शाखान्तरगतेम्योभ्ंवदेभ्यो दर्व्यम्‌ अत्ष- प्पत्ने गभो अपामसीवि चतु्काण्डे पन्वरान्तरं समाम्नातम्‌ ईंदशयो या अ. स्ताः स्योनाः चुखकरिण्ो नोऽम।ज्शं मबन्तु सृषं प्रावन्तु )

अय द्वितीपामाह--

यासा राजेति वरुणाख्यो राजाऽपामविषवियौस्तामपां मध्ये यावि गृढः सचरति किं कुव॑न्‌ , जनानां तत्पानृते अव्प्शयन्स्नानपानादौ यो यथादाञ्चमाचरति तत्तवमवपश्यन्‌ वाथाऽऽपो मधुररसं भोचन्ति स्ारवम्तीवि मधुश्च दचप हत्यादि पूववत्‌ अय वृ्ीयापाह-

यापा देवा इति धिवि धुरेके देद्य याङ्गामपां तेवन्वि सारं भक्षं - ण्वन्ति सवमेज्यं कुन्ति पयूषं हि देवैः तेग्पते, वच्धपां सारभषम्‌। याश्वाऽऽ- पोऽ्तरषि व्टिषारार््मेण बहुप्रकारा भवन्ति पाश्वाऽभः पृथिवीं सर्वा पयसा स्वकीभेन व्रवेणोदन्ति कदयन्वि। रक्रा निमंडाः | वान आप हत्यादि पवैवत्‌। अथ चुर्थापाहइ--

शिवेन मेति हे आपो युयं शिवेन चक्षुषा शान्तया दृष्टा परा पश्यत मामवखोकथत तथा शिवया वनुवा शन्विन मृभ्मदीवशरीरेण मे तवचमुपस्य- शरातं अहमव्यप्पुषदो जडेषु स्थितान्सवनप्यश्नी्हुषे जहोमि होमेन तपामि बो य्॒मदीपं यद्र; कान्वि॑च बरु यदृण्योजो बलहेतुरष्टमो भतुस्तत्पं भि निधत्त स्थाप्यत

अथ पजुचमीपह~

यददः संप्रयतीरिति यद्यस्मात्कारण।द्दी दररोकस्थानत्तिंपयतीः सम्य कैधकर्येण गच्छन्त्यो हे आपो यूयम्‌ अदिशन्दो मेषनामबेपम्‌ यसिन्हते युष्माभिस्वाहिते सत्यनद्व नादं कृतवत्यः पवाहगवप्राषाणेष्विव वेषु जडा- धिन शब्दों जापते यस्मानादं ठृतवत्यस्तस्मादा समल्ञात्स्वष्वपि स्थनेषु नयो नाम स्थ नदीति नामषेयं प्राणः हे सिन्धवः स्यन्द्नशीखा भवो बो युष्माकं ता नामानि वादृशानि निवचनसाध्थानि नामानि विध्न्वे

वी

१ख. द्रौ ययथा*।

पषा ०६अनु ०१] रम्मयजुवदीयते्िरीयसंहिता २२८॥

( कुम्भेष्टकामन्त्रणार्थमन्त्राभिधानग्‌ )

अथ षष्टीमाह-

यत्मेषिता इति हे अपो प्स्मात्कारणाद्ररुणेन परोषितास्ता युवं शीं समवर्गत इभे यथा भवति वथा सम्यग्वल्गनवनत्तं हर्वेण छऊववत्यस्तसष्ानीं यतीः प्रसरन्वीो युष्मानिन््र उस्तुकः सन्वषुमाप्नोचस्माष्कारणाद्‌प्यन्व हति भ्युतत्याऽऽप¶ इति नामधेयं पाप्यानुस्थन सर्वेषामनृकृछाः स्थ

अथ सप्मापाह--

अपकाममिपि। देवीहं अपो देव्योऽपकामं स्यन्दमानाः प्रयोभनविशेषषन-

पेक्ष्य स्वभावत एव प्रवहन्ती युष्मानिन्द्रः परितोषाद्षीवरत वृववान्‌ स्थ ्दुनेऽपि युष्माकं साधनान्तरापक्ा किं तु वः शकिभियुष्यदीयराक्तिव शादे स्यन्दने, हिकमिष्यन्पयं प्रसिचिवाचकम्‌ उदकस्य स्व शक्त्यैव स्यन्दनं सर्व॑ खोकपसिद्धमित्यथंः यस्मादिन््ेण वृतास्तस्माद्रो युष्माकं वारिस्पेतनाष हितं सेपनम्‌ अथाष्टमीषाह-

एको देवो अपीति यथावशं स्वेश्छयेद स्यन्दमाना अप एको देष इन्दोऽप्यतिष्ठद्भ्पतिषठत्स्वाधीमाः कषबान्‌। इन्दरेणाधिष्ठितास्वा आपो पहीैहष्यः म्मूताः सस्य उद्ानिषुरुतकृरण रेष्टितदत्यः वस्माद्दानाद्‌दकमिति नामोभ्ये।

अथ नवमीर्माह-~

आपो भद्राय इति शवा आपो मदाः कल्याणरूपा भप दृदाप शव धृतमासू्गो शरीरदारा पृवूमेण परिणताः वा आप इसादरश्य आप एवाभरी- षोमो देमो बिभ्रति धारयन्ति अभर या गरभमि्यभमिधारणं पूषैमेवोकम्‌ सोम~ धारणमप्यमृतकारणष्रा दकम्पम्‌ः१ प्धुषवां माधू्ेयुकानामरां रसः सारांण- स्तीधोऽत्यन्तश्वाद्ररंगपोऽछं संपूण पदा मवति दथा गच्छदि पराप्नोति स्॑- जमपुष्टिकारीत्यथः वादो रतः पाणेन भास्तवायुना वर्चा बेडेन सह्‌ भा पां परतयागनागस्छतु पाबद्पां रसोभ्नादिरूपेण शरीरे तिष्ठवि वावस्ाणों नातिगभ्छति बछं विनयति अथ दृश्मीमाह-- , आदित्प्यामीति आदिदनन्दरेेव पश्वामि अपां रते मच्छरीरमागते

शति षदामीमेव चषा ब्रं शकोश्समि। उद वा श्णोभि अपि भोतुमरि शक्ताऽस्मि आलापा, दोषो मइ आगष्डति मण्ठरीरे वर्तते एव षोषो नोऽस्याकं वाक्‌ ।-दे हिरण्यवणं सेभखिन्य जपो य्दा बो युष्माकं सेदयाऽ-

९८५

२२८२ ( कुम्मेश्कोपधानविषिः ) तृप्महं तृप्ोऽभवं ताहि वसमिन्काठेऽमृतस्य मेजानो भन्ये पीयुष सेवितवानस्मीषि वकंये अथैकादशीमाह~- आपो हि हेति हिशन्द्‌ एवकारार्थः पिदधचर्थो वा अपो यूय- मेव मधोभुवः स्थ॒ सुखयित्यो मवत स्नानपानादिहैतृत्वने सुखोतपाद्कलवं प्रसिद्धम्‌ वास्तादरश्यो यूयं नोऽस्मानूरजे रस्ताप भवद्गिरसानुमवार्थं दधावन स्थापयत किंच महे महते रणाय रमणीयाय -चक्षसे दशनाय दधातनासा- नप्रचसक्षात्तारयोग्यान्कृरतेत्यर्थः अथ दद्शीमाह-- यो वः शिवतम इति वो युष्माकं शिवतमः शान्ततमः सुेकहेतरयो रसोऽस्ति इृहासिमन्क५णि नोऽस्मान्‌ हस्य भाजयत तै रसं प्रपयत तव दृष्टान्तः-उशर्तीखि मातरः कामयमानाः प्रीतियुक्ता मातरो यथा स्वकीयस्त- न्थरसं शिद पाययन्ति तद्त्‌ अथ वयोदशीमाह- तस्मा अरमिति पस्य रसस्य क्षपाय क्षयेण निवत्तिन जिन्वथ युयं भीता भवथ तस्मे रसाय वे युष्मानरं गमामाछं मृदं प्राप्नुमः किंच हे अपो युयं नोऽस्माज्जनपथ प्रजोख दकन्कुरुव :-“ दिवि भयस्वेति बाह्यं नवारं पयसि चरु मध्ये कम्भे्टक(- [षद्धाति '› इति परस्तु- दिषि भ्रयस्वेति। हे नेवारषरो दिवि श्रयस्व धुखोकं आभितो भव अन्तरिक्षेऽपि यतस्व परथत्नवान्भद पृथिष्या संभव संयुक्तो भव ब्रह्षव्॑स- मसि वत्साधनत्वात्तदूपमासि भतो ब्दच॑साय त्वामक्ोपद्षामि शति भीमत्तायण चा्थविरकिते माधवीये ेदाथ५काशे रष्णयजुर्वदीयते- तिरीयसेहिताभाष्ये पञ्चमकाण्डे षष्ठप्रपाठके प्रथमोऽनुवाकः

( अथ॑ पमा पषटपपाठके दविीयोऽनुवाकः ) अपां अहांनह्ात्येतद्वाव रौजस्रयं यदेते अहौः स्वोऽभिवरुणसवो राजसृय॑मग्निसवेध्रि- ` र्यस्ताभ्यामेव भूंयतेऽथो ` उभावेव लोकावभि

~४~

रा ०६अनु०२] . छष्णयजुवैदीयतैत्तिरीयसंहिता ( कुम्भेष्टकोपधामविषि; )

जयति यश्च राजसूयेनेजानस्य यश्वग्निचित

आपो भवन्त्यागो वा अग्नेभ्रातृष्या यदपोऽ-

ग्नेरधस्ताद्पद्षौतिः अरातृब्यामिभत्ये भव॑त्या- त्मना पराऽस्य श्नातंष्यो भवत्यमूरत॑मर ( + ) वा आपस्तस्मरदद्धिरव॑तान्तमाभे षिंचन्ति

नाऽऽिभार्छति सर्वमायुरोति यस्येता॒ उपधी-

यन्ते चेना एवं वेदान्न वा भापंः प्राव आपोऽननं॑परावोऽन्नादः पंडयुमान्म॑वाति यस्यैता उपधीयन्ते चेना एवं वेद्‌ दादश मव- नि द्वादशा मासां; संवत्सरः सवत्सरेणे- वास्मे (२ ) अन्नमवं रुन्धे पात्राणि भवन्ति पात्रे वा अन्न॑मयते सयेन्येवान्नमवं रुन्ध दाद्रादपुरुषादन्नमतस्यथो पात्रा यते यस्यैता उपधीयन्ते चैना एवं वेद्‌ कुम्भाश्च कुम्भीश्चं मिथुनानि भवन्ति मिथु- नस्य प्रजात्यै प्र प्रजयां पञभििशवनेजीयते यस्येता उपधीयन्ते यउं ( ३) चैना .एवं वेद्‌ शुग्वा अभिः सोऽष्वर्यं यज॑मानं {पनीः राचाऽ्पयाति यदप उपदधाति इचमेवास्यं रमयति नाऽऽ्तिमाछतयध्वयुनं यजमानः साम्य॑न्ति प्रजा यत्रैता उपधीयन्तेऽपां वा एतानि हर्दयानि यदेता आपो यदेता उपदधाति दिव्याभिरवेनाः सजति ,वरपुकृः

२२८१

के

~>

१२८४ श्रीमत्सायणाचाय॑मिरबितभास्यसमेता+ [५१अभकाण्दै- कुम्मेष्टकोपधानदिषिः ) पर्जन्यः (४) भवति णे षा -एतासौमाय-

त॑ने कटति षेदाऽऽयतैनवान्भवति कत्प॑तेऽ-

स्मा अन॒सतिमुष॑दधात्येतद्ा आंसामायत॑न-

मेषा कंट्पियं एवं बेदाऽऽयत॑नषान्भषति कल्प॑-

तेऽस्मे दंहमन्या उपै॑द्धाति षत॑स्चो मध्ये

धृत्या भग्नं॑षा दका एतत्लल बे साक्षादननं

यदेष चर््यदेत चरुुपदधांपि साक्षात्‌ ( ५)

एवास्मा अन्नमवं॑शन्धे मध्यत उप दधाति

मध्यत एवास्मा अभ दधाति तस्मौन्मष्यतोऽ-

भर॑मद्यते बाहृस्पस्यो भवति अक्ष भै देवानां

हस्पतिर्बहणैवास्मा अन्नमवं॑इन्वे ब्व

समसि ब्रह्मवर्चसाय त्वेत्याह तेजस्वी बंद

वर्चसी भ॑वति यस्यैष उपधीयते चैन-

मेदं वेद॑ ( )॥

अमुमस्मे जाये यस्यैवा उपधीयन्ते उं पन्ध उपृद्धौवि

साक्ात्तप॑लारिश्य्च )

इति ृष्णयजर्वदीयतेत्तिरीयसंहितायां पथमा्टके प्ठप्रपाठके दितीयोऽनुवाकः

( भथ पथमकाण्डे पष्ठपपाठके दि्ीपोऽनुषाकः ) कुम्मेशटकामन्बणाथां मन्वाः प्रथम ईंरिवाः अथ दिषीपे ददि्टकोपधानं विधते यदुं सूवकारेण-“ कुम्भं कुम्भीं

शादधिः पूरयित्वा शमं स्थ दमंच स्थ देवश्य वः सवितुः पस्वे मधुमतीः

श्ाद्पापीषि पए्रस्ताद्नुसीवमूपधाय भ्यो विषं वाभिवि हिरण्य शर्क परत्यस्यत्येव-

बुशेर उतनः परविदिशमनुतीवं चतसो मध्ये” इति, तदिदमुपधानं विषत्े-

क, ^त्यस्यत्ये* ध. क, "चरे.

४~

प्रपा ०६अनु २]. ृष्णयजुरदीयतेत्तिरी संहिता 1 २२८५

( कभ्मे्टकोपधानविधिः )

अपां अ्रहानिति ग्न्त आप एष्विति प्रहा जटाषाराः कुम्भाः कृम्भ्य- भ्व ते चाद्भिः पूरिषत्वाद्षां यहास्तान्कुम्भकुम्भीरूपान्गृदूणाति प्रहणिनो- पृथानमुपरक्ष्यते यस्यैता उपधीयन्त इत्युपसंहारात्‌ राजसूये अहसद्धाबा- चर्साम्यमापाद्यितुमिह यहिधातुना व्यवहारः एते कुम्भकुम्भीरूषा अरां रहा एतदेव राजसृयस्वषूपं फठेन तत्सदृशत्वात्‌ पोऽयं चीपमानोऽशिः सोऽयं सवः सुथतेऽभिषिभ्यते यजमनोजेत्यामिपेकयुक्तो यज्ञः सवस्वत्सदोऽयमभैः। यदेवङ्गाणसूयाखूयं कम सोऽयं वरुणसवः वरुणो हि कदािदाजसूयं हृत्वा वाभिषिक्तः। यस्तु चित्पः सोऽयम्िसवः ! अस्मिनप्यश्र बमिभेको विधते अवः कृम्मी्टकोपधाने त्ति ताभ्यां बरुणस्तवाभिसवाभ्यामृभाभ्यां सृपतेऽयं यजमामोऽनुषठितवान्भवति अपि राजसूपेनेष्टवदो षो रोकोऽभिषितश्च यो ोकस्वावुभौ जोक ेतदिश्कोपभानेना भेजयस्येव

कुम्मेषु कुम्भीषु णखस्थापनं विधत्ते--

आपो भवन्तीति जडेनाधिशान्तेरपामभि शतुतम्‌। अवश्वीयमानस्पामने रधस्ताषममो कुम्भकुम्भीगतानामषायुपथनि सति भातृम्याभिमूतिमेवति उप धाता स्वयेश्वयंवान्भवति धरातुव्यः परावति किं चेता अपोऽमृतमेवा्र वस्योद्कजन्यत्वात्‌ यस्माद्मृतं तस्मादुवतान्तमत्यन्तग्लानिमापएनं मूर्खं मूर्छा- निवारणाष रीवटाभिरद्धिराभिषिश्चन्ति

एवदुप्ानं वेदनं प्रशंतति-

नाऽऽ्िभाकतीति पकारान्तरेण।पः पररंसवि- ;

अननं वा आप्‌ इति भनस्योदकजन्यत्वालशनां चोदकपोष्पत्वादरषतवं क्षीरा्यनहेतुत्व त्रनामप्यलत्वम्‌। अवोऽपामुपधाता वोदैता चालवान्वश्च- माश्च भवति जखपा्राणां सख्यां रिपते- ;

द्वाद भवन्तीति उपषेयानामपामाषारान्विभत्ते-

पात्राणि भवन्तीति पात्राणि कृम्भकुम्भीरूपाणि पत्रे कांस्यादिमये भनेरन भक्ष्यते पच्यते अतः पूत्रस्यानपोनितवतत्सहितमेवानमाप्नोवि किचोपधाता वोरता पतैरूयय। स्व त्मपजपोष दिदौर शपरुषपयन्तादनततमवो भवति भि एादगुहोपकरणसघ।तात्कद्‌चिद्पि न. विच्छिधते |

पत्राणां परिमिगविशेषं विधत्ते--

२२८६ भौमत्सायणाचायंविरचितधाप्यसमेता- [५पशअमकाण्डे~ ( ऊुम्मेष्टकोपधानविषिः ) कुम्भाश्च कुम्भीश्योति कुम्भाः पुरुषसषटशाः प्रोढा षदाः कुम्भ्यो योपित्समाना अलाः अतो मिथुनतपर्या प्रजोलाद्नाय भवति उपधातृषे- दिषारे मिथनहूपाः प्रजा उत्पादुयदः प्रकारान्तरेण वदुपधानं पशंसति- ` इाग्वा अभिरिति। अयमशिः दुवे सतापहेतुखे अवः सोऽपिरष्वयं- भमृीन्संतापेन योभयवि अपामुपधानेनाभनेः सवापहैतुलवं शमयति यसि- न्कर्मण्येता इष्टाका उपधीयन्ते वराध्वयुधियंते नापि यजमानः प्रजाश्च सरववाभोपशमयुक्ता भवन्ति पुनः प्रकान्तरेण परशं ्ति- अपां वा इतिं एताः प्रगता पा भाप एवान्यन्देवतानां हद्यस्थानानि शव एवाऽऽपामुपधतेष्टकाह्पोपेता अपो दिव्याभिरद्धिः संयोजयति ततः पर्जन्यो वर्पणशीखो भवति अथोपधनस्थानं विधत्ते--

यो वा एतासरापिति भायतनं स्थानम्‌ क्ठषिः सामथ्प॑म्‌ तदुभयं धोबेद्‌ परोदगृहा्यायतनवान्भवति एतदर्थं सर्वं भोग्यजातं समृद्धं भवति। अतोऽभैन्ञोऽनुसीतमुषदध्यात्‌ , एकैकस्यां दिशि या जाङ्गखपद्धवयस्वा अनुसू- त्योपदभ्यात्‌ एवत्तीतासमीपमेवेवासां कुम्मेटकानां स्थानम्‌ ततरवस्थितिरे- तासां सामध्यंमुक्म्‌ वेद्नफयमुपसंहरति--

एवं वेदेति उपधाने पकाराषैशेषे विधत्ते--

दंदमन्या इति पर्ददिगवर्विनीषु तिसृषु सीतासु कृम्भं कुम्भीं वेति दरम्‌ एवं दिगन्तरेष्वपि दिद्मृष्यते-दैदमन्था इति। दादेशनां मध्ये दिक्वतुष्टमेऽषटौ गताः अथावरिष्टावसतो मध्ये स्थापयेत्‌ तच पूत्ये दाढचौय भवति

अथ दिवि भयस्वेतिमन्साध्यं चरूपधानं विधत्ते--

अन्ने वा इष्टकां इति इका अनहेतुष्वाद्नं, चरुः सक्षदेवानमत- अरूपधानेन व्यवधानं विनैव मृखूयमनं पराप्नोति उपधानस्थानं विधते--

मध्यत उपेति श्टकानां म्ये चरुस्थापनं यत्तधयजमानस्य मध्य उद्रे- ञ्नं स्थापितं मवति मध्यमे वयसि मूपिष्ठमनमद्यते चरोरदृवतां विषत्ते--

बार्हस्पत्यो भवतीति ब्रहणेव नाज्ञणवच्यैव याजनादििना सेवा- दिनेत्यथः मन्वे ह्वर्चसशब्दुद्रयस्य तात्प दृशंयति--

अह्मवर्चसमसीति पेजः कान्तिः ब्र्षवचंसमध्पयनासंपाततः

ख, भवन्ति|

पषा अत) रुष्णयनवेदीयतैतिरीयसं हिता 1 ९९८७ ( भ्रतेशकायमिधानम्‌ ) अव्र मातन द्वितीयाध्यायस्य तुतीयपदे सप्तमाधिकरणे विनितम्‌- चरुर्भवति नैवार उपधत्ते चरं विति . याग स्यादृपधानं वा यागः शेषोक्तदेवतः यागेत्वानिश्वये शेषो नाेक्ष्पोऽतो यजिः कृतः किं तूषधानमात्रत्वं यावदुक्तं चरोः स्थितम्‌ अपरो भुयते-“ नेवारश्वरु्मववि इति, “चरुमुपदधाति १» इति तत्र नविरचरुदरम्यको यागो विधीयते चात्र देवताया अभावः बृहृस्पतेवां एतदलं यलीवाराः !” इति वाक्यशेषेण देववाद्धेः } उपधानं तु पागोषयुक्त- स्य प्रतिपत्तिः स्विष्टकद्दिति पि ब्रुभः-यागविषो निभरिते सति पश्राहेव- वायामरेक्षितायां वाकेषशेषबजदेवताक्टष्तिः इह तु देववाकल्यनेन याग- विषित्वनिश्वय इत्यन्योन्या्रयः वस्मादिहोपधघानमातरं विधीयते इति शरीमत्सायणाचायेविरविते माधवीये वेदाथपकाशे रुष्णयनर्दशी- यतैत्तिरीयसंहिताभाष्ये प्खमकाण्डे षष्ठप्रपाठके दविवाषोऽनुवाकः॥

( अथ प्चमाधके षष्ठप्रपाठके तृतीयोऽनुवाकः ) भृतेश्का उप दधात्यजीज् वै म्रत्यजयिते

यज॑यन्ैव म्त्य॒नंते तत॑ एवेनमव॑ यजते तस्माद्भिवत्सर्वमायरेति सवै द्॑स्य पत्य बोववेशास्तस्म।द्भिवि्नाभेचरितवे भरत्यगेन- मभिचारः स्त॑णुते सयते बा एष येऽन चिनुते दवद्ुवामेतानिं हवी श्पिं भवन्तयेता- वैन्तो वे दवाना सवास्त एव ( ) अस्मे सवान य॑च्छन्ति ते एन सृवन्ते सुवोऽग्नि-

त, “गस्यानि" 1

९९८ श्रीमत्सायणाचायंविरचितमाप्यसमेता- [५षशमंकाण्दे- ( भृतेश्कायभिधानम्‌ ) वरुणसवो राजसूयं वदह्मस॒वश्ित्यो देवस्य॑त्वा सवितुः भ॑सव इत्याह सवितृप्रसूत एवेनं जह्मणा देवताभिरभि भिंवत्यन्न॑स्यान्नस्याभि- गिं्यननस्याज्स्याव॑रुद्ध्ये पुरस्तांसत्यथममि- िंश्चति पुरस्ताद्धि प्रतीचीनमश्नमयतं शीर्षं तोँऽमि रिति रीतो द्यन्नमयत मख॑- दन्व्वश्चावयति (२) मरखत एवास्मा अननाय द्धात्यग्नेस्तवा सा्र॑न्येनामि पिं्ामीत्याहिष वा अग्नेः सवस्तेनेवेन॑मामि भिति वहस्य तैस्त्वा साभ्॑भ्येनामि पिंा्मत्यांह व्रह्म वे देवानां वृहृस्पतिर्णेवेन॑मामे ितान््रस्य त्वा साञ्रौज्येनाभि मिंधामीप्याहेन्दियमेवा- स्मिन्ुपरिषटाहधात्येतत्‌ (६) वै राजसूयस्य रूपं एवं विद्रानभ्रं चिनृत उमिव छोका- वमि जयति यश्च राजसूयेनेजानस्य यश्वांभि- वित इदद्रस्य सपुाणस्यं ददधेद्धियं वीर्य पराऽपतनतदेवाः सो्ामण्या सर्भभरन््ुयते धा एष योँऽभे चिनृतेऽनं चित्वा सौचाम्‌- ण्या य॑नेतेद्धियमेव वीर्यरं॑संभृत्याऽऽमन्ध॑- तते(४)1॥ ( एबन्वदसवथत्यवदशचतार^प्चं } |

इति छष्णयज्वेदीयतेत्तिरीयसंहितायां पशथमाण्टकै षष्ठप्रपाठके तृतीयोऽनुवाकः ५६

हि वक ककि

धैषा ०६अनु ०३} कम्णयजुवेदी यतेततिरीयसंहिवा ३८९ ( भुतेष्टकायभिधनग्‌ ) ( अथ प्श्चमकाण्डे षृष्ठपपाठके तृतीयोऽनुषाकः ) कृम्मेष्टकाश्वरुश्वेति द्वितीये इयभीरिवम्‌

अथ तृवीये मूतेष्टकादिकमुच्पते यदुक्तं सूबकरिण-“ परक्षवायथ॒॒ लोप यामाय त्वा काटाय त्वाऽणेवाय त्वा धर्ण॑स्ताय त्वा ददिणाय त्वा सिन्धवे सभृद्राय त्वा सरस्ववे त्वा विश्वव्यचसे त्वा सुमृषाय त्वाञ्नार्षाय लेति दादरा मृतेषटकाः » इति एते मन््राः शखान्तरगवाः तत्साभ्यवुष- धानं विधत्ते--

भूतेष्टका उपेति देशकारनिमि्शेषानपेकषयाजत्रेति वीप्सा सु. ग्याषचोराकृ्देशा मूृत्युहेतवः ! संभ्यामध्यरावािरयक्षराक्षसादिपयुक्तमृत्यकाखः द्राहरमोजनादीनि मृत्युनिभित्तानि मते्टकोपधानेन तत एव देशपयुक्ताक!- दप्रयुक्तानिषित्त परयुक्ता सर्वस्मादपि मृत्योरेनं यजमानमपनयति तस्माद्य मद्निनित्स्वस्य प्रापमायुः स्मेव प्राभोति यस्माद्स्य सर्वऽन्यपुमूत्यवो विना -शिवाः किंचायमभ्रिविद्भिचारविषयोऽपि भवति पर्व सति यो परऽ. मिचरति एनं मृं सोऽभिचारः प्रत्यङ्मुखो भत्वा हिनस्ति |

यदुक्तं सूत्रकारेण--“ अग्नीषोमीयस्य पदपुरोडाशम्टौ देवसुवां हर्वाभ्यन्‌ निर्ेषति समानं तु सिषटकदिडम्‌ इति, वदिदं विषत्ते--

सृयते वा एष इति यो यजमानोऽभ्निं चिनुते स॒ एष देवैः सयते रयेत अतः पेरणाय हवीवि निर्वपेत्‌ अभ्रये गृहपतये पएरोदाशपित्यादिर(- जसूयाम्नातानि दवडवां हवींषि तत्र श्रता पेऽन्यादृयो देवा एवावन्व एव्‌ देवानां पध्ये पेरकाः एव देवा अस्मे यजमानाय स्वकीयाः सर्वा अनाः प्रबच्छन्वि वेन चानुन्ञापदनिनेनं यजमानं परेरपन्वि

यदुक्तं पूत्रकारेगण--“ दक्षिणं प्रत्यपि पक्षमोदुम्नरीमालन्दीं प्रविहाष्य वस्वा रष्णाजिनं पाषीनभीवमुचतरडोमाऽऽस्तीयं वस्मिनासीनं प्मानमपि- भन्वारम्पे सप्तिरभि षिञ्चति ›› इति, तदिदं विधातुं पस्वौवि-

सबोऽग्निरिति अभिेकयुक्तो यागः सव इति दुकय्‌ द्विविधौ वरुणसवो नस सवश्च राजकं [क] त्राद्रज सूयं वर्णत्तवः रणो हि राजा भिमानी देवः चित्योऽभिस्तु ब्र्मणेरप्यनु्ेयतादव्रह्मसवः आधिर््राह्नणामि+ भानी देवः अतः सवत्वादयमामेवेकयटेष इत्यधेः

२८७

२१९५ श्रौमत्पायणाचायविरवितमाध्यसतमेता- |५पश्वमेकाण्डे-

( भूतिष्टकायभिधानम्‌ ) मन्व पृवंकमा्षेकं विधत्ते-- | देवस्य त्वेति बल्लणा मन््रेण, प्रतिपा्याभिरिति देषः सर्वोषधिरसमभिमेकद्व्यतेन विधत्ते-- अन्नस्यान्नस्येति प्रकारविशेषं विधत्ते-- पुरस्तासत्यश्चाभेति एवैस्पां दिशि पथ्विमामिमृखोऽवस्थाय परत्यञ्चं स्वाभिमुखं यजमानमभिपिशेत्‌ ठोके हि प्रस्तात्पतेऽवास्थितमनं स्वामिमुखतवे- नाद्यते शिर आरभ्पाभिषिंओत्‌ अनमपि रिरोदेशावस्थिते मुखे भुज्यते गुणान्तरं विधत्ते-- मुखादन्ववेति। दिर आरभ्याऽऽनुखोम्येन मृखपयन्तमवन्लावयेन त्वधः मनेष्वभिवृहस्तीन्वशन्दृवातरयं न्पाच्े-- अग्नेस्त्वा सा्राज्येनेति एष ओधधिरसो ओः सवोऽभनिना परितः अतोअभेशब्दमुष्चारयनाभिसंबन्धेने वेनैव रसेनाभिषिश्चति एष वै बृहस्पतेः सव एषं वा इन्द्रस्य सव इत्पप्यनुसंपेयम्‌ एतेऽभिपेकमन्वाः शाखान्तर आ- म्नाताः इह ब्राह्मणेन व्याख्याताः राजसृयसाम्येनािषेकं परशंसति- एतद्र राजसृयस्येति एतद्‌ मिमेचनमेवामेश्चित्यस्प राजसुयस्य स्वम्‌ एवंविद्‌िन्वानस्योमयफृटं भववि अतश्वयनाङ्कत्येन सोवामणीं विधत्ते इन्द्रस्य सुषुबाणस्योति। सोमममिषृतवत इन््रस्येनदियं सोभोपद्वपापेन

दशधा भूत्वा प्रविवममूत्‌ वदेवानदियं देवाः सोत्रमण्पा खाद तेतपादियन्थ- -

परतिपा्येन यामेन सम्यक्पादितवन्तः एवं सत्यत्रापि येऽधि चिनुत एषोऽपि सोम।भिषे परथते तस्माद्यपीन्दियसामध्पैतेपाद्नाय सेोत्रापण्याल्य पागम- नुपिषठेत्‌ सौोतामण्याश्चयनाङ्गतं बध्यते, फितु काररिधिरयम्‌ तस्मादिदं वाक्यं प्रकरण दूष्यम्‌ भथ मीमांसा

तुथ) ध्यायस्य तृतीपपदे विंशेऽधिकरणे विनितम्‌-

आभं चित्वा यजेत्सोत्रामण्यद्यङ्गिरीद शी

अङ्घिकाले स्वकाठे वा स्पादा्योऽन्याङ्गवन्मतः

निर्वत्ते चयनादौ तु कमांनत्सेषानतः

स्वकाठे वेोदृकेपरापे पदनुष्टानेमास्थितम्‌

` ` सच. नतेन!

=

~

"~ -~--~-~-_------- --~ -

पपा०६अ्ग ०४} हृष्णयजुवदी यतेिरीयसंहितां | १२९।

( होमाभिधानप्‌ )

अभि वित्वा सौत्रामण्या यजेव, वाजपेयेनेष्ट्वा बहस्पतिसवेन यजेतत्यत् सोत्राणीवृहस्पपिसवयोरङ्गतवं पव॑मृक्तम्‌ वच्वाङ्गपाङ्घकाछेऽङ्गना सह पयो- कष्यमितरेषामङ्कगनां वथा परयुभ्यमानत्वादिति वेन्मेवम्‌ क्त्वाप्रत्ययेन पर्वका- ठवाचिना साङ्गे चयनादौ निवृत्ते सपि पश्ात्कर्मान्तरत्वेन सैत्रामण्यदेर्िहि- तत्वात्‌ यद्य ङ्घिना सहेकपयोगः स्यात्तदा क्त्वापत्ययपामितः पवौ ्रकाठवि- भागो बाप्येत हङ्खिना सह परयोक्तव्यानामुलासंभरणादीनां चयने नित्त पश्चाद्विधानं श्रतम्‌ ततः पृथक्पयोगेऽवश्पंभाैनि सति च्वस्वचोद्कप्रापिते के वद्नुष्ठानं युक्तम्‌। सोवामण्या रटिप्ररतिकतालवंकाउश्वोदकपाषः चयनेन संहैव प्रयोगे तु परवण्युासंभरणादिरिधानादन्यस्मिददिने सोब्ापणी परसभ्येव तथा वृहस्पतिसवस्य ज्योविषटोमविरृतितवादसन्तकाटश्वोद्कपापः वाजपेयेन सह प्रपागेक्ये शरदि वाजपेयस्य विहिवत्वादृबृहस्पतिसवोऽपि शरदि पसज्येव तस्मदृतिदिषटे परवेणि वसन्ते[च] वदनु्ठानम्‌ नन्‌ सर्वराङ्गापरवैः प्रधानापूर्व जनयित्यम्‌ १ह तु पूर्वकारीनेन साङ्पधानानुष्टानेन पूर्व॑स्य निष्पनत्वादुत्तरकाडीनगङ्कं निरथंकामेति देन दस्येवपृवंस्यानेनाद्गेन प्राब- ल्यदशायाः कल्पनीयत्वात्‌ तस्मानाङ्किनः काठेऽनुष्ठाने, किंतु स्वकाल इतिं स्थितम्‌ पूर्वानुवाकोकतकुमभ्टकाचरूपधानस्य प्राणमद्म्पोऽपानमद्धचश्वोष्वंभा- वित्वादिदं ब्राज्ञणमाभिमन्वणमन्वसहिवं पवौ एष यद्भिरित्यनुवाकान्ते दष्ट- व्यम्‌ मूतेष्टकोपधानं तु वारखिल्योपधानादू्वं॑ भवति अमिषेकस्वर्भरये देवानामाभषिक्त इत्यस्मालूर्व द्र्टव्यः सोतरामणीत्राह्मणं तु रुत्लदूब्राह्मण- दूर्व द्रष्टभ्यम्‌

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थपकाशे छष्णयजुरवै- दीयतेततिरीयसंहितामाष्ये पञ्चमकाण्डे षष्ठप्रपाठके त॒तीपेऽनुवकः

( अथ पञ्चमाष्टके षष्ठप्रपाठके चतुर्थोऽनुवाकः ) सज्रब्दोऽयौवभिः सजुषा अरणीभिः सज्‌ः सूयं एतदेन सजोषावश्विना दसो

` १क. घ, ड. िविङृतित्वाः (1

१२९२ श्रीमत्सायणाचा्विरचितमाष्यतस्मेता- [५पजमकाण्दै- ( होमाभि धानम्‌ ) सजुरग्निरवैश्वानर दा पिरधुतेन स्वाहां संवत्सरो वा अब्दो मासा अयौवा उषा अर्णः सूयं एतश्च इमे अग्विन। संवत्सरोऽग्निर्वेश्वानरः परव पावो प्रतर सैवत्सरं प्रावोऽनु प्र जाय न्ते संवत्सरेणेवास्मै पष्ान्ध ज॑नयति दर्भस्तम्बे जहोपि थत्‌ (१) षा. शस्या अग्रृतं यरय तद््मास्तस्मिन्जषहोति प्रवे जांयतेऽज्ादो भ॑वति यस्यैव शदवत्येता वे देवता अग्नेः पुर- स्तांद्वागास्ता एव प्रीणात्यथो चशक्षरेवाग्नेः पुर स्तालखमतिं दधात्यन॑न्धो भवि य॒ एवं वेदाऽऽ- पो वा इद्भभरै सलिलमौसीत्स प्रजापति पुष्करपर्णी बातो मरतोऽलेखायत्सः .( ) प्रति- ठं नादिन्दत एतद्पां कुाय॑मपर्यत्तस्मि- जग्निम॑चिन॒त तदियम॑मवत्ततो वे प्रत्य॑ति- यां प्रस्तौद़पादंधात्तच्छिरोऽमवत्सा प्राची दिग्यां दक्षिणत उपाद॑धात दक्षिणः पक्षोऽ मवत्सा दक्षिणा दिग्यां पृश्वादुपादधात्ततपु- चछैमभवत्सा प्रतीची दिग्यामं्तरत उपादधात्‌ ( ३) स॒ उत्त॑रः पक्षोऽमवत्सोदींची दिग्यामृ- प्रिशादुपार्दधातच्पष्ठमंभवत्सोष्वां दियं वा अर्भिनिः पञ्चैटकस्तस्मायदस्यां खनंन्त्यभीध्कां ृन्न्त्यभि शकरा सवा वा इयं वयोभ्यो नक्तँ इङो श्प्यते तस्मादिमां वयौभ्सि नक्तं

भष *६अनुऽ४] छृणायञुर्षेदीयतैत्तिरीयसंदहिता ३२९३ ( होमानिधानम्‌ ) नाध्यासषते एवे विद्वानभिं चिनुते प्रत्येव (४) तिष्ठत्यभि दिशो जयत्यान्ेयो वे बां णस्तस्मंद्राङ्मणाय सर्वस दिश्वधक < स्वामेव वदिशमन्वैत्यपां वा अग्निः कुलायं तस्मादा- पोऽग्निर हसंकाः स्वामेव तयोनिं प्र विंश्ञन्ति (५) ( परदलेठायत्त ररव उपाद॑षदेव दाि\शश्च )।

इति रृष्णयजवेदीयतेत्तिरीयसंदहितायां पञ्चमाष्टके षष्ठप्रपाठके चतुर्थोऽनुवाकः

( अथ पञ्चमकाण्डे षष्टपपाठके चतुर्थोऽनुवाकः ) मूवेष्टकाभिपेकादि तृतीये समुदीरितम्‌ अथ चतुर्थं होमो दिधीपते पदकं सूत्रकारेण-“ सजुरन्दोऽपावभिरिषि दर्भस्तम्बे पथाऽऽुवीजुष्टोति इति, वमि विधातु मचानृत्रादयति-- सङ्रब्दोऽयावभिरिति अन्दः सेवत्वरः अयावा मलाः सैवत्तरस्वेमसिः सह समानपीतिः अत्र सवेषु मन्त्रेषु धृतेन स्वाहित्यनुषभ्यते तस्मे माचसहिताय सेवत्सराय धृतेन द्रभ्येण साहा जुहोमि उषा येपमुष्ःका- उदेवता सेयमरुणीभी रक्तवणामिः पमामिः सज्‌: समनपीतिः वामृदिर् पूपेन स्वाहा जुहोमि सूरो दैव एवशेन स्वकीयेन सजुः समानपीतिः दमृदिय प्रवेन स्वाहा जुहोमि अधना पविवाषधिनो तौ दंसोभिईदनेर््या- िनराकरणम्पापरिः सजोषो प्रस्मरं समानपीषी तावृष्ठिय पूतेन जुहोमि वैश्वानरः सवंमनुष्यपरियो पोऽभिः इहामिः पशुभिः सजुः सम्रनपीतिः। वमृदिरेष धवेन जुहोमि मन्ान्न्याच्े-- संवत्सरो वा इति मन्ागवस्था्दृशन्दृस्प तेवत्सर्‌ एवार्थः अयावश- न्ेन माता भभिषीयन्ते उषःशन्द्‌द्यश्रत्वारः प्रसिद्धा; इमे चावापथि- स्पावशिशग्देन विवक्षिते अभिरानर इत्यनेन सैषत्सरो विवक्षिवः। इा- शब्देन पशवो विवक्षिवाः पवरन्द्ेनामि दत्कारणत्वात शवं एष विषाक्त;

२२९४ धीमत्सायणाचार्यविरवितमभाष्यसमेता [५श्वमकाण्दे ( होमाभिधानम्‌ )

त्ात्ाथस्तु गर्भमुवाः पशवः सैवत्सरमनुसूत्य प्रजायन्ते अव एवन्मन्पदि- नास्म यजमानाय सवत्सरकाठेन ¶नुलाद्यति अथ होमं विधते

दभेस्तम्बे जुहोतीति अस्याः पृथिव्याः सेवन्धि यदमृतं स्वादु्रव्यं, यच पत्सेबन्धि पीरथं साम्यं तदुभयमेवैते दभः अतस्तस्मिनमृते वां दर्भरूपे हूववन्भवति तेन होमेन परजा उत्पाद्पत्येव यस्य॒ यजमानस्य कमण्येवं जुहयवि यजमानो कैवं प्रनोताद्कः कं तनादृश्च भवति एता एव

मन्त्रोक्ताः सेवत्सरमासादयः सर्वा देवता अभेरपि पूवैमागिनोऽवस्वाः प्रणयश्येव कि पूवैकारीनेन हेमेनाभनेश्क्षरेव सैपादयति तदेवं दभ्तम्बहोमो देवताः कारश्च प्ररास्ताः अथ वेदनं प्रशेसति-

अनन्धो भवतीति अथ दितियोग्या भूमिवेहृषा स्तृथते, तत्र वावदादौ भूमिनिष्पत्तिपरकारं दृशेयति-

आपो वा इदामिति यदिदं जगदिदानीं दृश्यते तच्च सर्वमुतततेः पूर्वमाप एवाऽऽसीन तु देवमनुष्यादिकम्‌ तस्मिन (तास्वोप्स॒ परथिव्यादिमूतान्तरमेखनं दारथितुं साटिटमिति विशेष्यते शृद्धनखमेवाऽऽपीदित्यथः दानीं परजाप्िः स्व ररीरमवस्थापपितुं मृतस्य कस्पचिदाधारस्थाभावात्छयं बायुरूपोऽमृत्दुदकम- ध्यवारपिनि करसिमशितद्मपते समाभिवः वश्य चटठतवत्सवयं ॒वायु्पतवा- दृखेखायदितस्ततो डोडा(र)पमानोऽमृषू तादृशः कृत्रापि स्थिरां स्थितिं ना- भत पुनराधारं प्यांडोचयनपां पध्ये कृटायं रोवाटमपश्यत्‌ तस्मिञगै- वाठेऽचिप्टठकामिश्चैतवान्‌ सोऽयगिष्टकातोऽग्रीरियं दरपपाना मूपिरभवत्‌। तत ऊर्ध्वं पनापतिस्तस्यां ममौ परतिषठितोऽभूत्‌

चयनेन मूम्युतपततिप्रकारं प्पञ्चयति--

यां पुरस्तादिति प्रजप्िरथा परौढामिष्टकां खस्य प्रस्तादुषाद्धात्त- दिष्टकारूपं चीयमानस्थात्नेः रिरस्थानमभवत्‌ ठके तु भूम्येकदेशरूपा पवौ दिक्संपना एवं दक्षिणाधूध्वान्तेषु योजयितम्यम्‌

ममेभषित्याभिरूपतवं शस्रीपडोकिकटृ्टभ्यां ददी करोति--

इयं वा अभिरीति। येये मृभिरसि सेयेमेव पः पश्वभिरि्टकाभिधितो- ऽभिः तस्मादृश्ित्वा्यचयनाभिज्ञाः प्राणिनोश्स्यां भूमौ कवित्वनन्वि तदानीं ते

,१ ख, च, सेये पु"

पपा ६अनु ०५] छष्णयजुर्वदीयतैत्तिरीयसंदिता २२९५ ( कैर्षाचिद्धविषामभिधानम्‌ ) खाः प्रजापतिनोपहितामिष्टकामभितो रसन्वि चूर्णी क्वनि तथा येयं शकर तेनोपहिता वामप्यमितृन्दन्ति सर्वतश्वणयन्ति, तथाविधः पत्यवायस्वेषां भवतीत्यथैः सेये शाखीयदृषटिः अथ ोकिकटष्टिरुच्पते-वयोभ्यो दृशे पक्षिणां दृष्टो भूमिः सर्वाऽपि रात्राविव भवति पस्मदिवे तस्माद्रा पक्षिणो भूं नाऽऽभ्रषन्ति, किंतु वृक्षाप्राण्याश्नषन्ति तस्माच्छास्लीयरोकि- कटष्टिम्यामियं मूमिरथिरेव एवद्वेदनं परशंसति- एवं बिद्रानेति अथ ब्राह्मणद्वारा सरवदिगुपेताया मूमेरयितव द्रढय ति~ आग्नेयो वा इति अधिनाल्णयोः प्रजापरािमुखनत्वसवन्धेन ब्राह्मण अभ्नेयः यस्माद्यमञ्चिसतवबधस्तस्मादभिरूपभूम्थवयवरूपास सर्वास्वपि दिक्षु ाह्णस्य सम्रदिशीरं जीवनं मवति स्वदेश इव प्रदशोष्वपि देवदत्तः दाखराभिन्ञः पूज्यते अथं हि स्वकीयां दिशमनु गच्छति तस्माद्युक्तमेतत्‌ इदानीं ठोकिकजद्द्रारा पृनरप्यभिववं दढपति-- अपां वा अग्निरिति योऽयं मूिरूपोऽपनिः सोऽयं नदुकूपादगताना- मपां कृडायं स्थानम्‌ मूमाववस्थितत योनिश्वपां भूमिरूपोऽभिरेव यस्माद्‌- भिकायौ आपस्तस्मान्महतो गृहादिशहिनोऽपेरपहरणाय मनष्यः सेविता अप. स्तमञ्चिमपहरन्त्यः स्वयमपि शष्पन्वि यस्पदेवाचिह्पां स्वयोनिं प्रधिशनि तस्माद्बगम्यते जठकारणाधित्सेये मषिरिति अ्रोक्स्य होमस्य पेेविमाना- सू्वेभाविल्वालुरूषमातरेणेत्यनुव कात्‌ मिः बाह्मणे द्यम्‌ इषि भीमत्सायणाचायविरचिवे माधवीये वेदार्थपकाशे रष्णयनजुरदी यतेतिरीयसंहिवाभाष्ये पञ्चमकाण्डे ¶९पप्‌ाठके चतुथोऽनुवाकः (अथ प्व॑माष्टकै धटप्पठके पवमोऽनुवकिः ) संवत्सरमुखूध मृत्वा दितीयें संवत्सर आग्ने यमष्टाकपालं निर्व॑पेदेन्मेकाद्राकपाटै वेश्व- देवं दादेशषकपाठं बार्हस्पत्यं चरं वेण्णवं त्रिकपालं तृतीय संवत्सरऽभिभिता यजेत

२२९६ भीमत्सायेाचाप॑पिरचितभीष्यसमेता- [५१५कण्रे= ( केषां चिद्धविषामभिषानमर्‌ ) यद्शकंपालो भवत्यष्टाक्षरा गायत्याग्नेयं गौ- यत्नं प्रातः सवनं प्रातःसवनमेव तेनं दाधार _ गायत्रीं छन्दो यदेकाद्रकपालो भवत्यका- नि द्राक्षरा जिष्ट्गेन्द्रं नष्टम माध्यंदिन स्वनं माष्यंदिनमेव सवनं तेन॑ दाधार जिष्टुभं (१) छन्दो यदद्ाईराकपालो भव॑ति द्वादशाक्षरा जग॑ती बेश्वदेवं जागतं तृतीयसवनं तुतीयस- वनमेव तेन॑द्ाधार जगतीं न्दो यदास त्थश्च्भव॑ति बह्म वै देवानां वृहस्पातिर॑द्येव तेनं दाधार यदवेष्णवश्चिकपालो भव॑ति यज्ञो बे विष्णा्यज्ञमेव तेनं दाधार्‌ यत्तृतीयं संवत्स्‌- रेऽभिनेता यजंतेऽभिजित्ये यत्तिदत्सरमख्यं बिभतीममेव ( २) तेन॑ लोक५ स्पृणोति यदादितीयें संवत्सरेऽभिं चिनतेैऽन्तरेक्षमेव तेमः स्पृणोति यत्तृतीयं संवत्सरे यजतेऽमुमेव तेनं लोक स्पणोत्येतं वै प्रं आट्णारः कक्षीवा आओरिजो वीतह॑ग्यः श्रायसखसदंस्यः पौर- कृत्स्यः प्रजाकामा अचिन्वत ततो वै ते सह- पर॑ सह्चं पुत्रानविन्दन्त प्रथते प्रजया परु- भिस्तां माज्ामान्नोति यां तेऽगच्छन्य एवं विद्रमितमभि चिनुते (६) ति

( दधार विष्टभमिममेवेवं चत्वारि )।

हति कृष्णयज्ेवैदीयतैत्तिरीयसंहितायां पशथमाष्टके षठ- प्रपाठके पञ्चमोऽन॒दाकः ५॥

गीति कण नि

पषा ०६अन्‌*५} न्णवयुर्वदीषतेततिदी नसमा ९५९५

( फेषीरिःयमिषावमिषानम्‌ )

( भथ पनरष १ष१दाञकं उद्धभो्नशाकः) सेदधान्षर भभवू सर्दारिषः

अथ पवष क्ानिविद्धीपि विधीयन्ते पदर्मिरपपारके सेवत्तराधवह्ः इादाहाभिषारणपक्षाशत्वारोमनिहिताः ६१ उप्दधितासवनारपत्नं चेव शषश्याक्भते चयने सवरेतरृरूषध।रण निष६१

आष एष सृषकार जादई-“ वापादितेभ्यो दषण्वर राका रषतकरभपतौः पुरश्वादुषरद्‌ामाक्तेयमष्टकुषतविहि श्च ' हति, पदिद वृषोरू्वि शं विषते-

संबत्सरपुख्यमिति पदप्युकं त्षकारेभ--“ दै तेहङरेसविभेष विश्वजिता १। जेते तेवपेदरं ददाति » इवि, १३५४ ९४ तिषने-

तृतीपे संबर्सर एति भभिजिदेदि शोश्वागरिरि९ः

वश ¶श्वसु हविःषु पथनहविः परशंसति

यदष्टाकपाल इति भाववाददर्वाहाक्षरःदं विद्‌ शकं गादत्रीम्दस। निभाधत्वद्म।व३ष्‌ पापवा शषटपरिषत्लर्शानद ते कशह 1. अधरत्‌ हविदा पातऽसदनफडं गावं वीहण्दोदेदतां पाप्नोति

इतरानि चस्दारि हरभ्यभिभिदशूपं सोषयागं केण परति

यदेकादृषश्टकपाषछ इति भष तरवष हविध्वशंता देषत। शंत्ताभरै= जिद्ागषशेता विलष्ट भधोरूकषारणं ९अ६वियु कध नधि विषरवगेक कमेण शंचति-

यसेदत्तरमुशूय मिति वथप्ययभभिभिदे$ा हा भषात्तरसाभ्वषदन वाऽपि वापाभिताववनेऽक्गधूतो वोऽभिल्वदः संदत्सरोरूषशारणं पंवत्सरोदष्- ए, देथिजिदृकनेश्न्वतिदिरिषन्वे दश्वारयभङ्गनूतोऽभिषनाविरेशा्ं भार० विष इत्युभ्ववे दृ्दी्वनिजिद्ङ्म्वेऽ्नौ विगिष्वन्दे

विदं १७६१िदख्गेद भवं पकरान्तरेण परुषि

एतं दे प्र इति ९रधम्दाभिपेथः $धिशविः ! सोऽमद्णारस्व पृथः कृक्षौवनम्य षिः सोरिभः पूतः दीदषुन्पोस्य करिः भक

~= ----~~ ~ ~ ~~~ ~~~ ~~

ल. च.क. च. कें भातु पृश" २७... "दः पर" १३ क्ल. “यत्री उन्नी दे" ४. भ, भोऽभि"। १,ङ्‌. च्‌. 9, शि" | "^ स, कयते ल" ! २८८

६९६८ भीमरसायणाच।य॑विरयितमाप्टसमेता~ [५शअमकाण्डे- ( पूवक्तविषिप्रशंसा )

पृः च्रसद्स्युरन्यः सं पृककृत्सस्य प; एते प्रजाकामाः सन्तस्त- मेषं सवत्सरध।रणेन ५ज्वहवि।प्रशोपेतमा्॑वित्वा पपकं सहस पू्ानठभन्व |

अथैतस्य चयनस्य फटं दृशंयति-

प्रथते रजति पूर्वोक्ता महपैथो यां मतरं सहुसपुवहूपेमेश्पमाणमग- च्छन्‌, तां १।अ।मयभप्पतमाधं चिन्वानः प्रप्नापि

इति श्रीमत्सायणाचाय॑विरपिते वयि वे{(यभरकासे रुष्णयज्‌- प६।यतेःपद यतत दितामाष्ये १७ब५काण्डे षृ्ठप्रष।ठफ १।ऽनुव कः

( अथ पञ्चमा ्के षष्ठप्रपाठके षष्ठोऽनुवाकः ) प्रजोप५तिराञस्षभाचनत सं 8र२१भलाऽत

त्तं देवा बिभ्धतो नेपाऽऽयन्ते छन्दोभिरा- त्मामं छाद्यित्वो पाऽऽयन्तच्छन्द॑सां छन्दृस्तवं बह्म भे छन्दारपिं ब्रह्मण एतदरपं यक्छष्णा- जिनं कर्णा उपानहावृपमृञ्चते छन्दोभि- रेवाऽऽतमानं खाद्यित्वाऽक्िमेपचरत्यात्मनोऽ- हर्ता देवानिव एष नि धीते यदभिः (१ ) न्थ वा वे निधिमरगुते विन्दति वा प्रापि प्र ज।नात्यखामा कमत्यात्ान॑मेव- धिषा करत गप्त्या अथो खत्वान(ऽऽक- म्येतिं नेकत्यला यद्क्रामेनिरत्या आत्मान- मपि दध्यात्स्मा्नाऽऽकम्थां पर्परार्थमप॑द्‌-

+

धाति गष्त्या अथो यथा ब्रयादेतन्भं गोपा- + ननं > #

येति तादृगेव तत्‌ ( २) प्रजपतिवां अथ- ुऽभनिरेव दध्यङ्ढंथवंणस्तस्येष्टका अस्थान्ये-

पपा ०६अनु ०६] ्ष्णयजुदीयतोकतिरीयसंद्िता १२९९ ( पूर्वोक्तविपिप्रशंसा ) वाव तहिरभ्यनवाचेन्द्रो दधीचो अस्थ- भरेति यदिष्टकाभिराभं चिनोति सात्मानमे वारिं चिनुते सात्माऽमुष्मि्धोके भवति एवं वेद ॒दारीरं वा एतदग्नर्यच्चित्यं आत्मा वैश्वानरो यच्चिते वैश्वानरं ज॒होति शरीरमेव सश्स्छृत्य ( ) अभ्यारोहति रारीरं वा एत- यजमानः सर स्कुरुते यदारनि चिनृते यच्चिते वैश्वानरं जुहोति शरीरमेव सरस्छत्याऽऽत्मनाऽ- भ्यारोहति तस्मात्तस्य नाव यन्ति जीव॑नेव देवानप्येति वैश्वान््चा पुरैषमुप॑द्धातीयं वा अभिरवैश्वानरस्तस्येषा चितियत्पुरौषमभि- मेव वैश्वानरं चिनुत एषा वा अन्नैः प्रिया तन- यदश्वानरः प्रियामेवास्य तनुवमर्वं रुन्धे ( ) ( अभरिस्वसस-स्छत्यश्नदं ) इति छष्णयजुर्वेदीयतेत्तिरीयसंहितायां पश्चमाष्टके षष्ठ - प्रपाठके षष्ठोऽनुषाकः॥ ( अथ पञ्चमकाण्डे षष्ठप्रपाठके पष्ठोऽनुवाकः ) पञ्चमेऽभिनितोऽङ्गः यचथने तद्विशेषितम्‌ अस्य बाह्मणस्य पूर्वरेषत्व भावान तवान्तमौवः, किं तन्ते निशः अथ षष्ठे पृवप्रकरणोक्तानेव विधीन्कानिे ( न्कांश्चि ) दनृद्य प्रशंसति तत्रा्मनुनै मिति परिषिश्चतीत्यनुवकि कार्णं उपानहावुपमृञ्चत इति यद्वि- हिते वस्य प्रशंसां इरौयति- प्रनाप्पिराग्नाभोति यदा पजापपिरा वितवांस्तदा सोऽधः रविता `

४५२५ भौपत्ताचणाचायोतरसितम।त्वसमेता- [५वश्ववकाभै-

{ पवेक्तिविषिषरशंसा ) देना्भस्योऽविष्ठष्‌। सरदाराठवागशारा वश्य वलस्य तों धयः रपदि$ पादिभकत्यषदत्युभ पत्यदेः। शाईधप्रं एषा देषा कषाः सन्दर्वत्सपीपं ्राका$। तः दीं विदं छन्दोधुकेवेनयेः रेदशरीरष।ज्छाच्च प्वणपेम रक्षा चवा शद्धिसषीपषागषाः छाद्षन्येभिरिति व्यतत्षा इण्द्कं हेषश्चब्‌ वेषौ % च्छन्देतां देदेध्य्रैदस्वदिद्‌ ९३९ पपम्‌ छष्णाजिने वेदृश्व रव्पष्‌ ककतामे देवेभ्यो धृ्ठादातिष्ठमाने ष्णो शप इतेत्युकत्वाप्‌ स्शातछन्याजिननिरपिते उरानषादुपमुभ्येव तथा सवि श्ठन्दोभिरेवं स्वश्री- पवास्क्ाध्रपनिरुपषरणारस्वस्य सा भरति पपि मृत्युर्वा एष पदृधिर्ष- शष्पं भत्छस्णाजिनापिति पशंस।धपि तमेव हता, दथाऽमि शस्या शषा रष प्रषदिरोधः

दषा इ! रवोकमामिश्वनुषाके वदिं ष्ये पृङुषशीर्युष पावि वी्सावोाषपिपि दधातीति, पदेवतू्तिरपकषाम्णां पतितुं पदक्षं वाव. शृषि--

देषमिषिथां इति बोभ्वं पीदवानोभ्तिः सो देवानां निषिस्थानीयः ददं शरि शकं शे नििरिगु्तो चदति दं निषिमन्वे विरोषिमो उमन्दे | शवं केदावितरदीपरेथानविदयरणेम्‌ तं निदिं पनामा भदो देष कृष्रिष्टाराद पवपृपहिवाधृषां श्वषदेनाऽऽकामेत्‌ वधा सति वजमानः सवात पवेद निेश्मिकं शख करोवि पञ्च रकशाय भदति भाकनणेन श्वबुदधौ देशीकवस्वाच कदानििश्षरति स्वेन रलिवत्वारेष देरिणोभपि दै मिं ञ्वन्दे | भध सिदान्वं इशंपवि-

अथो खल्वाहरिति अमिश्ाः स॒वे पकषनादत्येवम। हुः पादेन दवता काऽश्येति वधं देतुः-दवमृला रक्षतदेवतापा निकः सेव- श्थिनी अद उश्ाया आक्रषणे निरये स्वशरीरं हरये वस्वा स्वया यारूङ्भविा पदि निषेगुतिरपोकषेवा विं पूरुष शीर मलय पृषरि श्ाष्येष्‌

ङा शति वथा ठोके कंरितृरुषं रक्षकं निदिसपीपिऽवर्थाम९ ष्दीषवेदद्‌ब््वं

गोषायेषि स्वाती नूपातार्गेव तुङ्षरिरःस्थापनं बम्‌ जर. च. "बुजते। त!

८४

वा ६भनु ०६] ृषायज्वेदीयतेत्तिरीवंहिता। २६०१ ( पूर्वक्तबिषिप्रशं्ा ) दृकुदवपषाठके पथं विद्वानपि विनुत कष्नोत्येदेति भथवगपिषि ७९५ पुनः पर्चति पजापति इति अष किंदि दूषकं १रकर्प्यते अशि कथिदधषास्प केषिः श्य पृशरो दभ्यक्नामा दपीरोऽस्पीनि कषिष्ठबुहननावाऽथ्य्‌- धत्वं पाहानि वरतदंमष तेपाते योऽवमपरे्ेता भजापतिः श॒ शवां बीवभानवयाध्निसवतपुमो दय्‌ १टकाभ्रास्थीनि वमेवमेवाथमाभिपेत्य कषि- दषिरवन्वस्वत्तवंभनुषद्ति भन्स्य प्रतीकमिद्मिन्त्रो दषीषो अस्यमिरिषि भन्थोऽन्ववेदमाम्नाहः-शन्वरो दूषीषो अस्थभिः वु्ाण्यषपिष्डृष्ः भधान सदतीनेव ईति पदेवमिष्टकानापरिथित्वचामिषपने रवि शरोऽभ्रिभिषो भववि बेद्नं पशंसवि- सारमाऽमुभ्मिजनिति भारीमनु दिशं पि विषानित्वाहिश्थनुषाके षठि- हिषे दादशकषाखो वेश्वागरो भवतीति वस्पशंसति- शरीरं दा इति यथिविनिष्पायोऽपनिस्वदिद्मापरेदवायाः शरीरम्‌ वेशवागरश्च शरीराबश्थिवो जीशाता वथा तति विवेश वैश्वानरं पुरोदाधं जुहोषीति वतेनाभिदेवताषाः शरीरमेष संस्कृत्य पश्वादाहृडो बबपि वस्येतस्व वेश्वानरपुरोहा शस्य चोदकपाषठमवदानं निेषवि- क्षरीरं षा इति पजमागोऽभरं बिनुव इति वपतेनासो शशरीरमेष सैस्करोति। शवं तवि कितिऽ वेश्वामरषूरोहाशं चुश्ोवीपि पचेन सवशरीरमेष तेश्छतष परिमिञ्शरीरे गीवस्पेणाऽऽहृढो भवति वस्मा्स्प जीवात्मस्थानी- स्य पुरोदारस्यावदाने कूर्यात्‌ अद्रणे स्वयं जीषजेव देवान्धापोति। बधृती वे {थिदीत्यनुवाके प्रीदेणभ्युहवीवि पदिद श्र एशे दिवी- तवेधाभूकभन्यव्ाऽस्नावां विनियुङ्के- देश्वानर्यचति ष्टो दिदीविमन्पतिषपो पो वेश्ानरोऽभिः भूषि- स्वह्प एवे पुरीषं विविस्वह्पम्‌ भवः पुरीषोपधानेन भूमिरूपं वेक राक्िमेव वितवान्मवपि किंच, वेश्वानरण्न्दोदिवः री षो दिह एेवभेः परिषा नूः धवो वेशवानरमन्वेणोपदाने हरम: पिपिष इवुदं भापोवि एवानि बाक्षशव।कंयानि बिदिरेषत्वाचदिरिखषीष ९१ दृषम्बानि |

४३९१

धौमःसायण। चायुविरवितमाप्यसमेता- [५प्वमकाण्टे- ` ( दीक्षाविकल्पविषिः) इति श्रीमत्सायणादा्॑विरपिते माधवीये वेदार्थपरकाशे रष्णयनुर्वेदी-

यतेततिरीयसंहिदामाष्ये पश्चमकाण्डे पष्टपपाठके षष्ठोऽनुवाकः

( अथ. पश्चमाषटके प््प्ाटङ़े सत्मोऽनुशाकः )

अभवे दीक्षया देवा विराजमाप्नुबन्ति्ो रात्री क्षितः स्यांध्िपद्‌ं विराडविराजंमाप्नोपि षटाजीर्दक्षितः स्यात्षदहवा ऋतवः संवत्सरः सँवत्सरो विराइविराजमाप्नोतिः दरा राशीदीक्षित स्यादराक्षरा विराद्विराज॑माप्नोति द्वाद रात्रीकषितः स्यादा मासः ंवस्सरः स्वत्सरो विरााषिराज॑माप्नोति योदा र्री- दींकषितः स्यात्रयोद्रा ( १) मासाः संवत्सरः सैवत्सरो विराइषिराजमाप्नोति पश्च रात्री दीक्षितः स्यालचद्ञ वा अंधमासस्य रा योऽधंमासरः संवत्सर भाष्यते संवत्सरो षि- रााषैराज॑माप्नोति सप्तदश रानीदीक्षितः स्या- द्वाद॑श मासाः पञ्चतंवः सैवत्सरः सैषत्सरो विराडषिराज॑माप्नोति चतुर्विश्शाति रीं क्षितः स्याच्चदर्विश्शतिर्मासाः संवत्सरः

` संवत्सरो विराडषिराजमाप्नोति जिध्टातश्राीं दीक्षितः स्यात्‌ (२) त्रिशार्दक्षरा विराड्वि-

भषा ६अनु ०७] दृष्ठ यजुर्यदीयतेत्तिरीयसं हिता

( दीक्षाविकल्पविषिः } राजमाप्नोति मास्त दीक्षितः स्यायो मासः संवत्सरः संवत्सरो विराइविराज॑माप्नोति चतरो मासो दीक्षितः स्य।च्चतरो वा एतं मासो वक्र वोऽविभर्स्ते भायेवीमाऽजयन्गायचीं छन्दोऽ टो रद्रास्तैऽन्तरिक्षमाऽजयन्नरिष्टुम छन्दो दाद॑- स्चाऽऽदित्यास्ते दिवभाऽ्जयन्ज+त। छन्द्स्ततो वै ते व्यावतमगच्छञ्छे८यः देवानां तस्मा- दादरा मासो भत्वाऽभनि वन्वीत. दादश मासाः संवत्स॒रः स॑वत्सुरे[ऽभ्निश्चित्यस्तस्याहो- राजाणीक्टका आपेधकमनं चिनतेऽथ) व्याव्त- भेव भच्छति भ्य < समानान।भ (३)

( स्यात्रथ।दश् नसत रा।(९।क्तेतः स्याद पष्ट वश )।

इति रृष्णयजषदीयतेत्तेदयत्तदितायां पञमाष्टके षष्ठ प्रपाठके सप्तमोऽनवाकः॥ ७॥

( अथ पञ्चमकाण्डे पष्टमपाठकं सप्तमोऽनुवाकः ) षष्ठे परशस्तः कयिव।स्वत्तद्ष्यनृवादृतः अथ समे दीक्ष(विकल।विधतं प्रत्तोति--

2.

९६०६

अभ्नेवं दीक्षयेति ।.भौडचमेन।दिमियमस्वीकार्पा दीक्षा पौयमा मस्याः संबन्धिन्या वद्वा दीक्षषा देवा विराजं प्राष्ठाः पिराद्शब्द्‌ः प्रशस्त छन्द।३१२१ त१।। पने ।१।अ८ र।ज्यमुपरक्ष्वपं तद्राज्च्‌ पाषा इत्यथः अवो पिधास्पमनेषृ ीक्षाकार कलेषु सवत विराटुपातिरुप-

न्यस्यते तानेवान्विकलिवपक्ष(न्विधचे-~~

तिश्नो राच्रीदौक्षिव इति निरावषदू्रशरावद्दशरा्वयोद्‌ शरावम्‌

: १६०४ श्रीमत्सायणाचायंविरचितमाभ्यसमेतां- |[५१अगकाण्द- ( अन्वातेहणाथभिध्ानम्‌ )

आद्‌ शाराव दारा दपुर शतिर यदाषमातरतुर्माताषमासदाद्‌ शबासल्षा- श्पोद्रा पक्षा विकलिवाः दशाक्षरेलिमिः पदिकपेतं विराडषटवं छन्दः अवक्षिलवसंख्थय तत्पाधिः ¶संरूपानाभूतृनां तंवत्तरावयवत्येन सेवत्सर- स्वहूपत्वात्तेवस्तरस्य षटू शद्धिरदिनद शकेनिष्पयतलाईशासंख्यायाध विराट्‌- पादाक्षरगवत्वात्लंवत्तरद्‌ारा वत्माहिः एवं सवंब पोण्यम्‌ अधिकषातेन सह तयोदश षातताः ) तावनमासस्प त्िडाद्रात्रनियमेऽपि चान्द्रमासस्य वनि यमाभावाचद्पेक्षया एथङ्मासोपन्यासः वस्वो मासचदुषटयमुखूपाभ्रं मृत्वा पृथिवीं गायत्रीछन्दोदेवतां वशीृववन्वः सुढरास्तु मासक भतवाऽ्रिकं शिषटण्डन्दोदेवतां वशीषतवन्वः आदित्यास्तु भासदाद्‌शकं मृत्वा ध्ररोकृ जगतीखन्दोदेवत वदी छतवन्तः एतेषु पकेषु तंवत्तरपक्षस्पात्वन्वप शस्त तवाद्‌।दित्या इतरेभ्यो भ्यावृ्ति पराप्य देवानां मध्ये भेष पाषाः।

अत एवमेष पक्षपार्रेण पनः पशचदि--

तस्माददादशोति दादश भासानुषस्थानकाठे नेरनर्यनौखवातरि मृतवाऽशनि चिनुयात्‌ पासद्ादरकस्य तेदत्तररूपत्वाशचित्वाप्रिरपि धारणष्टारा संवःस॒रालकः षस्य सेवत्सरात्यनोश्रि्टका एव।टोरा्ाणि इतः सेष्र्र- धारणेन सेपू्णतिन परतिष्टकमिमभापरं वितवान्भवति अपि वेवरेभ्योऽभरिदिद्धणो स्थापृत्तः समानानां प्ये भरष्ठवं पामोति पपि वस्यात्संवत्तरं भयं शत्या सेवत्सर निरापद्‌] उद।दशराअपश्षा विहितास्तथास््यथवादृसंमन्धार्थ॑मव पुनह- पन्प्ासतिः रतश्च ब्राह्मणमापरदिष्णवदिधिवल दूमिरदक्षियतीत्पनृवाकशतवीपे ्र्टम्यम्‌

१ति भीभत्सापणारार्रिरदिते भादवीपे देदरथ॑पकाशे एष्णवयुरदेदी- वततिरीयरंहिताभाष्ये ¶अबकण्ठे पहपपाठके ` शु्रमोऽनृवाकः

( अथ पे्थमष्टके पहपपारेकेऽ्मोऽनुवाक; ) वर्गाय वा एष छोकाय चीयते यदृभिस्तं , यचान्वारोरहससुवगांहोकायज॑भानो हीयेत पू-

८4

परषां ° ६अनँ ०८} छष्णयजवेदीधतैततिरीयसं हिता { अन्वारोहणाययभिधानम्‌ )

९८१

थिवीयाऽकंमिषं भाणो मा मा हौसीदन्तरिक्ष- माऽकमिषं परजा मा हसीदिवमाऽकमि- पर सृवैरगन्मेत्ीहैष वा अग्नेरन्वारोदस्तेनवै- नैमन्वारोंहपि सुवगंस्य॑ लोकस्य सरम्ये यस्‌- क्षसभितां मिनुयात्‌ (4 ) कनीयाश्सं यज्ञ कतुमुपयात्पापींयस्यस्याऽऽत्मनः भरना स्यादे- दिंसँमितां भिनोति ज्यायारसमेव यंश्चक्रतु- सुपति नास्याऽऽत्मनः पापीयसी परजा भ॑वति सासं चिन्वीत प्रथमं चिन्वानः सह॑- मितो वा अयं छोक ईममेवे लोकमाभ ज॑यति द्विषाहस्रं चिन्वीत द्विती चिन्वानो द्विषांहखं वा अतरिक्षमन्तरिक्षपेवाभि जयति तरिष॑हसरं चिन्वीत ततीयं चिन्वानः (२) ति्वाहस्रो वा असो लोकोऽमृमेव लोकमभि ज॑यति जानुद्ध्नं चिन्वीत प्रथमं चिन्वानो गांयत्रियेवेमं लोकमभ्यारोंहति नाभिदृल्न चिन्वीत दिती वचिन्वानिष्टमेवान्तरिंक्षम्‌- म्यारोहति श्रीवदव्नं चिन्धीत तृतीयं चिन्वानो जरभत्यैवामुं लोकमभ्यारारैति नाग्नि वित्वा रामामुपेयादयोनौ रेतो धास्यामीति द्वितीयं चित्वाऽन्यस्य चिर्थपर्‌ ( ) उपयान तृतीय चिर करां चनोपेयद्रेतो तन्नि भ॑ पदाभ्म विरुते यदुपेयद्र्तसा च्युष्येतायो

२६०५

२६०६ श्वीमत्सायणाचार्यविर वितमध्यसमेता- |५व्मैकाण्डे= ( अन्व।रोहणाथ्यभिषानम्‌ )

खस्वांहुरप्रजस्यं तयन्नोपेयादिति यद्रेतः सिचां- वुपदधघांति ते एव॒ यजमानस्य रेतो विभतस्त- स्मादुपैयद्रेतसोऽस्क॑न्दाय जीणि वाव रेताश्से पिता पृः पत्रैः (४) यद्रे रंतःसिचा- वुपदध्याद्रेतोौऽस्य बि च्छिन्दति उप्‌ दधाति रेतसः संतत्या इयं वाव प्रथमा रतःसिग्वाग्वा इयं तस्मात्पदयन्तीमां परयन्ति वाच ॑वर्दन्तीमन्तारक्षं द्वितीया प्राणो वा अन्तारक्षं॒तस्मान्नान्तरिक्षं परयन्ति प्राण- मसो ततोया चक्षुर्वा असौ तस्मातरयन्त्यभ पदय॑न्ति चक्षुय॑ज्जषेमां च॑ (५) अमं चोषं दधाति मनसा मध्यममिषां लोकानां क्ट- प्त्या अथो भ्राणानापिष्टो यज्ञो मृगभिरारीदा वश्ामिस्तस्यः इष्टस्य वीतस्य द्रविणेह मक्षीयेत्यांह स्तुतशेन्रे एवैतेन दु पिता मातरिश्वाऽच्छिद्रा पदा धा अच्छिद्रा उरिज॑ः पदाऽनं तक्षः सोम विश्वूविननेता नैपद्वृहस्प- तिंरुक्थामदानि *सिषदित्यहितद्रा अग्ने- सुक्थं तेनेवेनमनं रासि ( ) ( मिनुयात्तती्ं दिन्वानः सयं परतश्च वै सप्र द)।

इति छष्णयजुर्वदीयतेत्तिरीयसंहितायां पथमाटके षष्ठ.

प्रपाठकऽश्मोऽनवाकः <

शकक काकः शु

पपौ ०६अन्‌ ८] षष्णयजुवेदु) यतेत्तिरीयसं हिता २६०५

( अन्वारोदणाय्भिवानम )

( भथ पश्वमकाण्डे षष्ठप्रपाठके मोऽनुवकिः ) | दीक्षाकाटविकल्पा ये ते सप्५ उदीरिताः

अयाष्टमेऽन्वारोहणादिकमृच्यते

यदुक्तं सूभ्रकरेण-“ नमस्ते हरसे शोचिष इति दाभ्पामधिमधिरोहृति पृथिवीमाक्रमिषमित्येते्यजमानः ? इति, तद्िधिमिहोनयति--

सुवर्गाय वा इति योऽयं चीयमानोऽभिरेष सुवर्गसकार्थं चीयतेऽतस्त- स्यन्वारोहाभवे सृवर्गाद्ीयेत तन्मा भूड्िति परथिवीमित्यादिभिरन्वारोहोदेतिं विषिरुनेयः मन्वरार्थस्तु-पजपानोऽहं पृथिवीं पदेनाऽऽकरमिषमतः प्राणो षां मा परित्यजतु अन्तरिक्षाक्रमणेन पुवा्िप्रजा मा परित्यजतु दिव आक्र- मणेन स्वर्ग पप्नुमः एतन्यन्त्रपाठ एवभ्चिरन्दारोहितुः अतस्तेनैवान्वारोहति तच्च स्वगप्राप्तये भवति अथ युपेकाद्रिन्यां कचिद्विरेष विध्ते-

यत्पक्षसंमितामिति पक्षदैश्यंपरिमित एव ददो ययेक।दशिनीमवस्थ।१ येत्तदानीमत्यत्पं यज्ञक्रतुं प्राप्नुयात्‌ अस्य षजमानस्य स्वकीया प्रजा पपी. यत्ती भवेत्‌ अतः पृक्षपरिमाणादृधिके वेदिप्रपाणयुक्तदेशे यृपान्तराठानि विरिल्येकादृशिनीं भिनृषात्‌ तथा सति प्रमूतमेव यज्ञक्रतु प्रमोति अस्य परजा पपरीयसती भवति पूषैस्मिन्पपाटफे वज एकादृशिनीत्यत्र पररृतिभूवे चयने परेकाद्शिवीपकषेऽप्येक एव युपो तु युेकादरशिनीत्युक्तम्‌ इह तु चयनविरतिषु युपेकद्‌ रेन्यभ्युपगम्पत इत्यविरोधः

अथ पञ्चस्वपि चितिषु सभूयेशकासंख्पां विधचे--

साहस्रं चिन्वीतेति सहस्ससंख्याकानामिष्टकानां सगहः साहम्‌ अथवा सहस्ररुख्याकाभिरिषटकानिर्भिष्पद्योऽभनिः साहसः सः पाथमिकमर्चं चिन्वीतसतु साहस्चं कुर्यात्‌ द्वितीयवारं चिन्वानो द्विगुणम्‌ तृतीयवारं विन्वानल्िगृणम्‌ प्रथिब्पन्वरिक्षद्रोकाथोत्तरो्तरमूयस्त्वा्त्तच्वितिसंमिताः। अतस्तैयनैस्तत्पापिः पक्षषयेधपि क्मेणोध्य॑परिमाणं विषत्ते--

जानुदघ्नं चिन्वीतेति तथा पथमद्वितीयतृतीयदितीनामुत्तरोचरमोनप्य१ अते एव गायभीतिष्टुन्नगनामुततरो्तरभक्षराभिक्थम्‌ अवः कमेण गायन्या- दिदरारा ठोकवयमधिरोहिवि तिविधचयने क्रमेण नियमरि शे षाचिधत्ते--

नानि चित्वेति पः पराथापिकमश्िषयनं करोति रामां नेपेपाव्‌

[षि

६१६ श्रीमत्सायणाचायंविरवितमाष्यसमेता- [पपश्चमकाण्डै ~

( अन्वारोदणाथभिधानम्‌ ) स्वकीयासु भाया मध्ये रमणीयेयपिति मत्वा कामुको परव्वेव पुत्रा तस्थामीम्तितानुज्ञा रामोपगमनामदेऽपं हेतुः-अयोनौ पृ्ो्स्यनुपयुक्तायां वृथेव रेतः स्थापिष्यामीपि तन्मा भूदित्यनुपगमेनम्‌ द्वितीयचनानृष्ठायी सार्व- वणिकविवाहोपेतोऽन्धस्य वर्णान्तरस्य दुहितरं नोपेयात्‌ सवणीयामीप्पिस्या- नु्ञा तृतीपचयनानृष्टापी सवर्णामसवर्णो रमणीयां पूतवार्थिनीं वा कमु नोपेयात्‌ तवायं हेतुः चिनुव इति पत्तदेपद्रेतो गुप्तेन स्थापनम्‌ तथा सत्यपगमने रेतसा वियुक्तो भवति

तमिममगमनपक्षं दूषयित्वा सवत्र गपनमभ्यनृजानापि--

अथो खल्वाहरिति अभिज्ञाः खल्वेवमाहुः-अनुपगमनमपजस्यं पजो- त्मद्नहेतुनं भवति चोपगमने रेवोहानिः शङ्कनीया विराद्ग्योतिरित्या- दिमिन््राम्यां रेतःसिचा विष्टके अनेनोपहिषे वस्म ते एवास्य षज पानस्य रेतः पठतः अतो रेतसो विनाशामावाय पजोतस्यरथमुपेयात्‌ साहस्ादिविषी- नामाम्नातन्राञ्चणोक्तषप्यवका शामावत्सवंन्वे निवेशः पूवस्य तन्वारोहणवि- पेममस्ते हरस इत्या्याधैरोहणादूष्वंमावित द्भन्नूनंमिवि प्रि विज्चवीत्यनु- वकेन्ते निवेशः पृवैस्मिन्मपाठके यद्िराजावृषदधा्वीत्यादिना रेव$सिचो विधानमुक्तम्‌ वरव कविदिशेषं विषतते--

ज्रीणि बावेति। थोऽयं पितेदा्मी वैते सोऽवीषस्य कस्यविदरेषः अस्य मिवः पुरो रेतः पौवस्तु पुषस्य रेः! एवं पितुपुवपोवाणां बीणि संति तथा सति दइयोखे रेवःसिचोरपधनि सत्यवाशष्टं॑रेवो विच्छिन्यात्‌ तस्मा- त्तिश्नो खेःसिच उपदध्यात्‌ वच्च रेतःसंतत्ये सेषधते तिखोऽपि रेतःसिचः क्षमेण प्रशंसति-

इयं वाव प्रथमेति या प्रथमा रेतःसिक्सा भूमिरेव पराथम्यसाम्पात्‌ भूमिश्च वाग्ूपिण्यधोवृ्तित्वसाम्याव्‌ आस्ये हि वाग्वृचिते नासिकायां प्राण- स्तत उपरि चक्षस्ततो वाचोऽधोवृत्तित्वम्‌ धस्मादृभूषिवाचावधोवृतितवेन समान्‌- ह्मे तस्माहोकेऽपि नानाविधसस्यादिपूर्णामिमां मूर मातृरूपेण पएर॑पन्ति वथा दिदरत्सभायां सम्यग्वद्न्तीं वाचे प्श्यन्त्याद्ियन्ते येथे द्िवीया रेतःसिक््ा चान्तरिकषूपा पभ्यमत्वसाम्ात्‌ वच्चन्तरिक्ष प्राण्वरूपं पाणस्यामिं वाक्व- ्ुषोरमध्यवरिलात्‌ यस्सदुन्वरिक्षपाणो; साम्यं वस्मादमूरवमन्वरिक्ं ` चक्षषा

पपा*६अनु €] छष्णयजुवेदीयते्तिरीयसं हिता ६८१९

( अन्वारोहणायमिधानम्‌ ) परयन्ति पाणं नासिकारेवारिणं चञ्चुषा . परयन्ति येयं वृतीपा रेतःसिगिष्टका सा धरोकस्वहूपोपरिवर्वित्वसताम्यात्‌ सा चे धौ शकष स्वहा 1 चक्षरपि हि वाक्माणाभ्पामूर््व वर्ते यस्पादृचुचक्षषोः साम्ये तस्मा्ठोके जनाः सथेचन्दनक्षत्रा्ङ्िवामपृ दिवः पतयक्षेण पश्यन्ति चक्षुरपि इ्करष्णङ्नी- निकोपेतं परकीयमूखस्थं .पत्यक्षवः पश्यति

तदेवं वि्लः प्यस्य वासु कंवि दशेष विधत्े-

यजञपेमां चामरमिति विराटृन्योतिरधारयारैति यनुषोचारिवेनेपां प्रथमां रेतःसिचमुपदध्यात्‌ तथा सत्राृन्योविरधारयदिति यज॒षोच्वारितेनाम्‌ं तुवीयां रेवःसिचमुपदध्यात्‌ स्वराद्न्पोतिरधारयादित्येतंयनेरनुच्चारयं भनसा स्मृता मध्यमां रेतः्सिचमुपद्ध्याव्‌ अयं प्रकार एवां प्रथिव्यादिरोकानां स्वस्व- व्यापारसामथ्यौय सपद्यवे। अपि वाक्पाणचक्षराल्यानां प्राणान्नापपि खस्व- ग्यापारप्तायशयांय संपद्यते तदिदं रेतःसिचं बाणं ादिराजावुपदधातीत्यनेन सह स्वयमावृण्णामुप दृषावीत्यनुवाके द्रष्टव्यम्‌

यदुक्तं सूबकरेण-“ एकादश समिष्टयजुंषि -जुहोति ` नवाऽऽध्वरिकाणि हवो यज्ञो मगभिरिति ददामेकादशे जुहोति इवि, तदेद्विातुं मन्त्राबुसा- दयवि-

इष्टो .यज्ञ दापि मृगभिप्गु्तपनिक्रीतिविग्मिवसुभिनिवासहेतुभिर्दवैषेषोऽयं यन्न आश्ीदू ,पजपान्य फर्प्रदोऽश्तु सोऽपमेको,. मन्व: हे यन्न तस्य तादृशस्य मगुभिरिष्टस्य ते तव द्रविणा. फटमूतानि .-धनानीह. कमणि भक्षीय मजे यथाऽऽ्नुधाम्‌ सोऽयं द्वितीयो भन्वः एवन्मवसाध्यै होमविधिमृनयति-~

इत्याहेति '। इत्यु कमन्द्ये होपकाठे १४त्‌ तेन -स्तृषरस्े उभे अपि दुग्धवान्भवति.4 तदिदं बाक्षणमन्ते प्रष्टव्यम्‌ ,

यदुक्तं .सूवकारेण-~“ पिवा, भावरिशति. संवितोक्थेन्‌ होवाऽनुरंसति होतर्॑- कामयमनेऽष्वयुः ईइवि, दत्र. मन््रमुत्पा्च विधत्ते-

पिता. मातरिश्वेति पिता परको मातरि वायुरच्छद्रा प्रदा षिना- हारहिवानि स्थानानि धा दधातु संपदेयतु तथोरिजिः कमनीया महृ्षयेऽ- च्छिद्राः स्वपरं विनाशरदिताः सन्तः पदानि स्थानानि अनुवक्षः सम्पकपतपाद- यन्तुः विश्रवित्सर्ैजञो नेता जगतः पवतैकः सोमो लेषनपुतु वानि. पापयतु। वृह~

१६३१५

भरौमत्सायणाचायंविरदितमाप्यसमेता- [५पश्नपकाण्डे~ ( आसैन्यायमिधानेम्‌ ) श्तिश्योक्थामदानि शस्राणि हष॑कारणानि शं सिषच्छंसावित्येताद शं मनं १८१ एवदेव मन्वस्वरूपशनेः पियमुक्थं शखम्‌ वनेव मपठिनेनमभ्निमनु कमेण दसि एतञ्च नासणं गायत्रादिसाभोपस्थानेन सह्‌ विकर्षण दरव रष्टग्यम्‌

हति श्रीमत्सायणाचायंविरविते माधवीये ेदारथभकाशे रष्णयनुर्वदी-

यतेत्तिरीयसंहिताभाष्ये प्श्चपकाण्डे षष्टप्पाठकेऽ- एमोऽनुवाकः ( अथ पथ्चमा्टके षष्ठप्रपाठके नवमोऽनुवाकः )

सूयते धा एषोऽभरीनां उखायां भ्रियते यदधः सादयेदर्माः प्रपादुंकाः स्पुरथो यथा सवार॑स्यवरोहंति ताहगेव तद्‌।सन्दी सादयति गभांणां धत्य अप्र॑पादायाथो सवमेषेनं करो- ति गर्मो वा एष रदृख्यो योनिः रिक्थं यच्छिक्यादखां निरूहेयोनेग॑भं निर्हैण्यात्ष इयाम रिकः भवति षोढाविहितो वे (१)

पुरुष आत्मा शिरश्च चत्वायेङ्गान्यात्मने-

वेन भिभतिं प्रजापतिर्वा एष यदाभिस्तस्योखा चोकुख॑लं स्तनो ता्॑स्य प्रजा उप, जीवन्ति यदुखां चोट्ख॑टं चोपद्धौति ताभ्यमिव यजमानोऽमृभ्महलकेऽप्नि ईहे संवत्सरो वा एष ॒यदुभिस्तस्यं जेधाविहिता इष्टकाः भराजा- पत्या वष्णवीः ( ) वेश्वकर्मणीरहोरात्राण्ये- वास्य प्राजापत्या यदुख्य॒विभरतिं भाजापत्या एव तदुप धत्ते ग्रत्समिध' आदधाति वैष्णवा

कै

प्रपा °६अनु ०९) छष्णयजुर्दौ यतेत्तिरी यसं हिता 1 २६११ ( आसन्यायभिधानम्‌ ) वै वनस्पत॑यो वैष्णवीरेव तदुप धत्ते यदिषट- काभिराग्नि चिनोतीयं वे विश्वकर्मां वेश्वकर्मणी- रेव तदुप धत्ते तस्मांदाहुक्िवृद्ग्निरितितं वा एतं यज॑मान एव चिन्वीत॒ यदस्यान्याभर- नया्यत्तं दक्षिणाभिनं राधयेद्ग्निम॑स्य वृञ्जीत योँऽस्याऽग्न चिनुयाते दक्षिणाभी राधयेदग्नि-

मेव तत्सपृणोति ( ) ( पोढाविहिवो वेष्णवीरन्यो विशतिश्च ) इति छृभ्णयजुर्वेदीयतेततिरी यस॑हतायां पञ्चमाटके षष्ठप्रपाठके नबमोऽनृबाकः ( अथ पञ्चमकाण्डे षष्ठपपाढके नवमोऽनुवाकः ) अन्वारोहारिविधयो टम समुदीरिताः अथ नवम आसन्यादिकममिधीयते विष्णुमुखा बै देवा शृत्यसिननुवके चवसभिः सादयतीति यद्विहितं तत्र सद्नधारं विषत्त-- सयते वा इति योऽपमाधरुखायां धार्यत एवोऽथिरन्येषामग्नीनां भ्ये सूयतेऽभेषिच्यत ईश्वरतं पराप्नोर्ताच्यथेः यथेवादृशमन्मिपथो भूमौ सादृयेऽ तदानीं पाणिनां गर्भा भूमौ पादकाः प्विवाः स्युः| अपि यथा ठोके सवदै. शर्थपदालत्पवरोहाति भ्रश्यति वाद्मेव वद्धः सादनम्‌ वस्माद्सन्दीभास।दिपविं महत्यामासन्धयामुखूयं स्थापयेत्‌ तच स्थापने प्राणिगभंवारणाय परतनराहित्याय्‌ भवति अपि चैनं सवममिषिक्तमीश्वरमेव करोषि एवश्च साद्नातिषिस-+ पीप एव द्रष्टव्यम्‌ नह स्म वे पुराऽ्चिरित्यनुषाके यद्विहितं षडु्ामं शिक्यं भवतीति वदेष१- नृद्य प्रशंसति-- गमो बा एष इति योऽयमृख्योऽभिः गभ॑स्थानीयः शिक्यं ोनिस्थानीयम्‌ यदि शिक्यादुखां निरूहेनि्गषयेद्िस्तृतेनो्यामराहित्येनाधः प्रतयिदित्यथः तदा योनेः सकाशाद्गम निःशेषेण इतवान्भदति अवस्तव-

२६३१२ शरीमत्सायणाचांथािरदिंतमाष्यसमेता- [५पश्चमकाण्द- ( बहधा चथनप्रहेसा }

रिहाराय रिकथं पड्मिरुदयपिरूष्व॑प सुवरज्जाेशेषेय्तं कव्यम्‌ ठोके पुरूषः पोढाविहिवः षडूभिरवयवूपेवः आत्मा मध्यशरीरमेकोऽवथवः शिरो द्वितीयो वपवो दौ हस्तो दरौ पदापति चत्वा्द्कानि अवः षदुद्यामे सपि षडवयव- युक्तस्व शरीर एवैनमभ्चि धारयति } एवच्च वाक्यं पहुधामविपिसीपे दष्टन्पम्‌

एषां वा एतह्ठोकानामित्यनुवाकँ पदुखामुपदधावीषि विहिवं यच्च स्वथमा- तृण्णाभित्यनुवाक उट्खटमुपदधातीति विहितं तदुभधमत सहे प्रशंसति--

प्रजापतिर्वा एष इति पश्वीयमानेऽभिरेष पज।पतिस्वहूपस्तेन वितलतवात्‌। उखोटृखखयोः फटसाधनत्वात्सवनसाटृरयम्‌ एवद्नृष्ठानजन्पं फट प्रजा उप- जीवाति एतदुपघनिन यजमानोऽपि स्वर्गे तकं दुहे एतच्चोदाइतयोरन्‌- वाकयेरेकत द्रष्टव्यम्‌ अथोख्यध।रणसमिद्‌धानेटकोपधानाने पररंसति--

संवत्सरो वा इति सोऽयं चीयमानोऽिः एव संवत्सरधारणात्संवत्स- रात्मकेः } तस्य संवत्सरहूपस्यभरेः सेबन्धिन्य इषटकासरेधा विहितास प्रकारा रेपादिवाः कास्ता इति ता उच्न्ते-प्राजापत्या वेष्णन्यो वश्वकर्मण्यय्‌ यान्येतान्यहोरा्राण वान्येवास्य संवत्तरह्पस्याभरेः परजापतिनिर्पतताताजा- पत्या द्रव्याः अवोष्यधारणेन प्राजापत्या उपहता मदन्ति तदेवं प्राजा- पत्यारिभितिसमिर्भिप्पादितत्वादभिकिगुण ` इत्यभि आहुः अथोपधानकर्तारं वित्ते-- तंवा एतमिति यजमान एव चयनस्य कता नाध्वर्युः यद्यध्वयुः कुर्यात्दानीमध्वयोरक्षेणाभिः पएरितोषाभावे सत्था नाशयेत्‌ अथ स्वयमश- क्तोऽध्व्ुणां कारभेत्तदा वं क्षेणाभिस्तोपियेततेनाभिमेवं पोषयति तदिदं व्रा ह्ञणदये मन्नब्याख्यान्ते भष्येऽवकाशामविन निवेशनीयम्‌

दृति श्रीमल्सायणाचारयैविरविते माधवीये वेदा्थपकाशे रष्णयजुवेदी-

यतैततिरीयसंहिताभाष्ये प्श्वमकाण्डे षष्ठप्रपाठके नवमोऽनुवाकः

( अथ परचुमा्टढे षषटप्रपाटकं देश्चमोऽनुवाकः ) प्रजापतिरभिम॑चिनृततुभिः संवत्सरं व॑सन्ते- नेवास्यं॒॑पूवौधमचिनृत यप्मिण दक्षिणं पक्ष

"९

ध१*६अनु ०१ ०] छष्णयजुेदीयतेततिरीयसं हिता २६१६

{ बुषा चयनप्रश्ंसा ) वषांभिः पृच्छ शरदात्तरं पक्ष दैमन्तेन मध्यं ह्णा वा अस्य तपप्वारधम॑चिनुत क्षत्रेण दक्षिणं पक्ष पशुभिः पच्छ विशोर्तरं पक्षमाङया मध्यय एवं -विद्वानग्नि चिनुत ऋतुभिरेवैनं चिनतेऽथों एतदेव सर्वम ( १) शन्धे गुण्वन्त्येनमा$न चिकयानमत्यन्न < रोचत इयं वाव प्रथमा वितिरोष॑धयो वनस्पतय परीषमन्तरिक्षं दितीया बयाश्सि पुरींषमसों तूतीया नक्ष॑जाणे परीं यल्श्र॑तु्थीं दक्षिणा पुरीषं यज॑मानः पञ्चमी प्रजा परषं यत्रि- चिंतीकं चिन्वीत य्॒ञं दृक्षिणामात्मानं प्रना- -मन्तरियात्तस्मात्पचाचेतीकश्वेतव्य एतदेव सर्व स्पृणोति यचिस्नाभितैयः ( ) भिवृष्ै- ग्नियददरे दविपायज॑मानः प्रतिं्ठित्ये प्च चितयो भवन्ति पाङ््कः पुरुष आत्मानमेव स्पृणोति पच चित॑यो भवन्ति -पञ्चमिः पृरपेरभ्युंहाति दहा सं पन्ते दशाक्षरो वे पुरुभो यवनेव पुरुषस्त< स्प॑णोत्यथो दराक्षरा विराडन्नं विराइविरान्यवान्नाये परतितिष्ठति संबो वे "पष्ठी चितिंक्रतवः पुरीष षटूवि्तयो भवन्ति षदपुशैषाणि द्वाव॑रा संपयन्ते दादश मासतः संवत्सरः सैवत्स्र एव भरति ति. -तिष्ति (१ )॥ |

२५१

[+

कड ॐ“ ^

९३१४ श्रीमत्सायणाचार्यविरवितमाप्यसमेता- [पपिशवभकण्डि < ( बहुधा चयनप्रश्ंा ) ( अव्‌ वित॑यः पुरीषं पश्च॑द्श )। इति छृष्णयजर्वदीयतेत्तिरीयसंहितायां पथमा्टके षष्ठ- प्रपाठके दङामोऽनुवाकः १०

[पी

( अथ पश्चमकाण्डे षष्ठप्रपाठके दशमोऽनुवाकः )

आसेन्दुद्याममख्यानि नवमे वधितानि हि

अथ शमे चयनं बहुधा प्रदास्यते तत्र वसन्वा्रवु्वारा प्रशसामाह--

प्रजापतिरग्निमिपि। अतर संवत्सरो दृष्टन्तः कतुमिर्यथा संवत्तये निष्पाद्यते तथाऽत्रिमप्यतुभिः प्रजापिरविनृव कतुमयोऽयं यज्ञ इति सकल एव चयनम्‌ तत्र वसन्तः रिरोमागः एवं दृक्षिगकक्षाद्षो योज्याः

अथ बराक्षणादिह्प्वं संकल्पेन परंसति--

ब्राह्मणा वा हति आशा मानसी ेष्णाद्विः। अथ वेदनं परशंसति-

एवं विद्वानिति यो पजभान एवं वसन्ताध्यात्कतवं ब्राह्मणात्मक विदरांस्तथेव सव॑दा मावयनर्भ चिनुते स॒ परजपतिवदतुमितौल्ञण। भिश्च चितवान्भवति पि वेतदतूनां बाह्मण दीनां स्वरूपं सर्वपधीने करोति किं चश्च दितवन्तमेनं यजमानं सवे जनाः दृणनिति, अभिचित्कपिखा सी- त्यादिस्मृतिविषयतवेन सर्वत्र परसिद्ध भवतीत्यर्थः कं चानं समृद्धं खाद्‌ सवेदाऽत्ति अपि सवेभ्यो रोचते प्रीतिविषयो मवति

अथ चिपिपञ्चकं पृरीषपश्चकं मूम्पादह्पेण प्ररंसति--

इयं वाव प्रथमेति पेयं प्रथमा विपिः सा भूमिरेव यचच पश्या उष्रि प्रसारितं प्रष¶ं तदोपथिवनस्पतिह्पम्‌ एवमृत्तर।पि दर्व्यम्‌

अव्र ॒व।्रान्तरगप१ विति्ियपक्षं निरात्य स्वद्धीयं विपिपश्चकपक्ष स्थापपति--

यच्चिदितीकमिति। चतुथवितिवतुरीषयोय्क्षिणरपतमुकतप्‌ १७ भचितितत्पुरीषयोयंजमानपजाहूपत्वम्‌ एव सति त्रििपिपक्षे यज्ञादानामन्त- रायः स्पात्‌ तस्म्ञवितियृक्त एवापिभेवष्यः। तथा सयेतदम्या्कं यज्ञादिकं सर्वैभमि प्रीणयत्येव

[ ----- ------ १क.घ. ह, च, तुष्णाद्ि।

1

पपा र६जमु ०११] दष्णमजुर्ृदीयततिरीयसंहिता ‰९१५ अष्टादशिपञ्ुपरयमेसंघाभिषधानम्‌ ) भाद्यं वितित्रयमुत्तरद्यै विभज्य प्रशंसति-- थत्िश्नश्ितय इति। या एता आय्यासििस्श्वितयस्वाभिरपेसेगुण्यं सै¶ा दितं भषति तरगुण्ये प्राजपत्यादिभिरिष्टकामिः पू्मृक्तप्‌ पे चोत्तरे दे शिवी ताभ्यां दविपद्यजमानः प्रतिष्ठितो मवति अथ समृहरू्पेण परशसति-- पश्च चितय इति परुषस्य द्शाक्षरतवं छिद्वामिप्रायेण इ्ट्यम्‌ पानि शिरसि सप च्छिद्राणिये चधोदेखिदिया नामिस्तानि सवाणि यावज्जीवमविनाशादेक्षराणतिुच्यन्ते एतदेवाभिप्रेत्य तत्र तवाऽऽ्नाये-“कष वै शीर्षण्याः प्राणा दौववश्चौ नव वे पुरुषे पाणा नामिदंशमी » इति अतो दशसंख्या पुरुप स॒क॑स्पेन प्रणयति किंच विरादृदराराऽने , प्रतिविष्ठति - अथ षष्ठवितिं तत्पुरीषं प्ररंसति-- . संवत्सरो वा इति अनर सर्वैव प्रशंसाकूपत्वात्तवत्सरादरूपतायां विस्मेतन्धम्‌ ` अथ सवं मिरित्वा प्रशंसति-- षट्‌चितय इति पदेतद्राल्लणं सवौन्ते द्रष्टव्यम्‌ इति श्रीमत्सायणाचायंविरचिते माधवीये वे शथभ्रकाशे रष्णवजु- रहीयतैतिरीयसंहितामाष्ये १३द१कण्डे षष्ठप्रपाठके द्रामोऽनुवाकः १०

( अथ पचमाष्टके षष्टप्रपाटक एकादशोऽनुवाकः)

रोषितो धरभ्ररोहितः कर्कन्धुरोहितस्ते प्राजा- पत्या बश्ररंरुणवंश्रः शर्कवश्रस्ते रौद्राः श्येतं दयेताक्षः स्येत्॑थीवस्ते पिंत्देवत्यास्तिस्रः रृष्णा वहा वारुण्य॑स्तिश्चः श्वेता वदाः सौर्या मेना- . वार्हस्पत्था धृभ्रल्लामास्तृपराः (१)

~~~ ----- ------- ~ ~~ ~~ ----- ~~ -- कक कक च्क््---- ~ ----------~- --~->-

१क.ध,. च्ाप्राण्न |

२३१६ शीमत्सायणाचायविरवित्तमाभ्यसमेता-+ . [५ श्काग्दै ( अशद्शिपडुदितीयककभिषानस्‌ :) ( रोहितः पडुविध्वदिः ) इति छष्णयजुवेदीयतेातिरीयसीहिायां' पश्चमाके षष्ठप्रपाठके एकादक्षोऽनुवाकः ११

( अथे पएमकाण्डे वष्ठपपाटक एकादशोऽनुवाकः )। चेयनस्प प्रशंसाश्र दृश्मे बदुषेरिवा अथाष्टादृशिनामानः पशवो ह्याश्रमेधिकाः ॥. अष्टाद्शसेखूयाकानां पदूममकेकः सेषादः तत्रालिनेकद्शेऽभुषाके पथमं सवमाह-~' | रोहितो धृभ्ररोहिति इति। एव॑पपाटक इन्दराय रज्ञे सकर इत्यादौ गापि- भेदा उक्ता इष्ट तु वर्णभेदा उच्यन्ते रोहितो रोहिववणः।' म्परोहिषोग्शष्ट छोहिवः कैन्धुरोहिवः सोरण; एतेः रयः पाणापरयाः.जाकपिदेव- वेदाकांः। एवमुत्तराप्येकेकस्प देवस्य बयज्ञपो विज्ञेयाः। षम्हः पण्डुरकापिः। अरुणवम्ह रकतकपिठः दकबमभ्हहूरिवपकसमानव्णंः श्पेवोऽरककवणंः, द्करकत इत्येके शयेताक्षोऽरकटशिः \पेवधरीवः प्रसिद्धः विक्त शश्थारिकं सष्टम्‌ धृम्दटडामा पृम्रवणेपृण्डः तूपराः दृक्कदीनाः.॥ इदि श्रीमत्सायणादायंविरपिंते माधवीये. वेदा्धपकाशे छष्मयभुरेरी- यतेचिरीयसंहिवाभाष्ये पश्चमकाण्ठे पष्ठपपाटक एकादशोऽनुवाकः ११ ( अथ प्श्चमाष्टके पष्ठपपाठके दाद्रोऽनुवाकः ) पृश्चिस्तिरश्चीनंपृिरूष्वपक्िस्ते मौर्ताः फल्गीहितो्णी ब॑लक्षी ताः सारस्वस्ः पृषती स्थुलधषती शूद्रधुषती ता॒वेवदेच्य॑- सिश्लः श्यामा वाः पोण्णियौक्षिष्ो रोहि णीरवज्ञा मेतियं॑देनदराबाहंस्पत्या अरुण ` ` लामास्तूप्राः ( )॥

परस ०दभहु११ ह] छलप्रुवेधी फीतिीषं हित २६५७ (` अशबशिगरशतीमपंकामिवकनम्‌ ) (-एरजिः पद्दिछविर,)\1: | इति, छष्णयजर्वदीयतेत्तिरीयसंहितायां पथचमाष्टकेः ष्प्रपाठक्रे दादङ्ञोऽन॒वाकः १२ ॥'

( अश्वः प्चककाण्टे पषषपाठकेः दश्शोऽनुवाकः') अध दिती सपक पुश्रिशिरश्यीनिपुभिरितिः। परशि राहिम्दतितधिषवणः तिरषीम \ पेलोषयभिरग्याख्पावः. फल्गुरु्णवर्णैः डोहिषोर्भीं डोदिवछोषा बक्षी शुङ्कावपवा पएरषती शुङ्कमिन्द्भिभ्रिका र्ूखपृङ्वीः स्थखकाङ्कमिरद्मिभिवा, शकती सूक्मश्कविन्दुमिरुपेवा पपाद ग्वाकिक)१।' रोहिणीः रोहिक्वशाः ।: अहगाम सभ्पावणपृष्डराः हरि भीमरसापणामविरिरिते) माधत्रीपे देदमयंपरकाये कष्मबभजु- वेक्िपरिती परहा पाष्ये.पश्छङ्ष्डेः षष्टमपाठके द्ादणोभनुहाक्रः १२ ॥: ( अथ पच्छाष्ठके षष्ठप्रपाठके चसरोदशो[ऽनुत्राकः ) 1 हितिबाहुरन्यतःशिंतिबाहुः समन्तरिति- वाहुस्त॒पेनद्रवायवाः रिपिरिन्धोऽन्यत॑भरि- विरेन्धः समन्तर्िरिरन्धस्ते म्ावरुणाः शुद्ध- बालः सर्वशुद्धवालो मणिवांलस्त आश्विना- स्तिशः शिल्पा. वा वे्वदेच्य॑स्तिघः श्येनीं परमेन सोमापौष्णाः स्यामलंलामास्त्‌- प्राः( १)॥ ( शिविकाहुः, १बिश्यतिः )

इति छष्णयजर्वेदीयतेत्तिरीयसंहितयां पश्चमएटके ्प्रषठ्के जथोददो ऽनुप्राकः १.३; ॥:

भातु नका

१३१८ भीमल्सायणाचार्यदिरिचितमाष्यसुमेता , [५अपकापरे-. ' ( अष्टादशिपश्चवेतुर्थत्षभिधानमु ) ( अथ पञ्चमकाण्डे पषठपरपटके वयोद्शोऽनुवाकः ) तृीयं सेषमाह-- शितिबाहुरिति शितिः दुङ्को बह्विकैशो पस्थासो शिविबाहुः अ- न्यवःशितिबाषटैथमस्य शितित्वं वतोऽ्यतरकरदशे शिवित्वं पस्य सोऽन्पवः- शिविश्ताटणो टू्ेस्य तथोक्तः समन्तरिपिषाहुः सवंदकबादूः शिति- र्धः शृङ्कच्छिद्रः अन्ततःशितिरन्भसमन्तशितिरन््रो पूववत्‌ वायः , शङ्कपुच्छ पवः सवंदक्कष।टः रङ्कसर्वपुच्छः ) मणिवारः ` शङ्का शककचित वाटः धसाः मानावर्णाः | रेन्पः शङ्कवणा; -पामटठापाररपाषवर्ण- ष्टाः इति शरीमत्साधणा चाप॑ विरचिते माधवीये वेदाथपकाशे रृष्णयेजु रवदीपवेत्तिरीयसंहिवामाष्ये पञ्चमकाण्डे षष्ठपपाठके बथोदशेऽनुबाकः १६३॥ . ( अथ प्माष्टके षष्ठप्रपाठके चतुदशञोऽनुवाकः ) उन्नत कषभो वामनस्त देनद्रावरुणाः रि तिंककुच्छितिपूष्ठः ` शितिभसन देन्दरावाहंस्प- त्याः हिंतिपाच्छित्यो्ः रितिश्चस्त ए्रावे- ष्णवास्तिस्षः सिध्मा वरा वैश्वकर्मण्य॑स्तिभ्नो धान्ने प॑पोद्रा रन्रापौष्णाः द्येत॑ललामा- स्तूपराः) )॥ | ( उनतः पअअविश्शतिः )

इति छष्णयजर्वेदीयते्तिरीयसंहितायां पथमा्टके षटप्रपाठके चतुदंशोऽनुवाकः १४ ( अथ पञ्चमकाण्डे पष्टपपाठके चतुदृशोऽनुषाकः ) अथ चतर्थं सेषमाह- उन्नत ऋषभो वामन इति उनत उनतप्ष्ठः ऋषभो यवा बामनो हस्वङ्गः शिवि: दुङ्कः ककुधस्प स॒ तथोक्त; रितिपृष्ः शरेतपृ्टः। चिति-

धषी ०६अनु ०१६] कष्णयनजुवदी यतैत्िरीयसंहितां 1 २६३१९ ( अषशदश्िपह्ुपष्टसंघाभिषानम्‌ ) भसच्छङ्कजधनः रितिपात्छष्टम्‌ रित्योष्ठः धेवोष्ठः रिषिम्हः शेतभ्रः सिष्पाः सिष्मखाङ्खगः पादे सिवाः शत्या ््विदेहाः एषोद्राः परषन्तयुद्रे षां ताः पषोद्राः श्येषखखमाः सखष्टाः इति श्रीमत्सायणायंविरचिते माधवीये देदा्थप्रकारे रष्णयजवे- दीयतेत्तिरीयसंहितामाष्ये पश्चमकाण्डे षष्टपपठके चतुद शोऽनुवाकः १४ ( अथ पञ्वमाष्टके पचद्‌शोऽनवाकः ) कर्णाश्चयों यामाः सौम्याः भ्वितिङ्गा अभ्रये यविष्ठाय जयों नकटास्िघ्रो रोहिणी

खूयन्यस्ता वसूनां ति्ोऽरुणा दित्योद्यस्ता

सद्राणा सोमेन्द्रा बभ्रठडामास्तूप्राः ( 3 ) ( कणौस्रयोंविश्शतिः )

इति छष्णयज्षदीयते्तिरीयसंहितार्यां पश्चमाष्टके पष्ठ प्रपाहके पश्चदरोाऽनवाकः १५

( अथ प्मकाण्डे एष्पपाटके १अदशोऽनुवाकः ) |

पश्चमं संवाह--

कणाच्यो यामा इति कर्णाश्छि जकर्णाः यापा यमदेवत्याः धिरतिगा$ भरेतपादाः यविष्ठाष युवतमाय नकुडा नकुठवर्णाः यव्य; सार्धवर्पः रोहिणीर्खोहिववर्णाः दित्योद्यो द्विवर्षा; अरुणा अरुभवर्णाः बभ्रउरामाः पिङ्कखपृण्ड्‌(ः

इति भरीमत्सापण चार्थविरधिते माधवीये वेदाथैपकारे शष्णयजर्वेदी-

यतैततिरीयसं हिवामाष्ये पञ्चमकाण्डे पष्ठपपाठफे १अद्‌ शोऽनुवाकः १५

= >

( अथ पचचैमा्टके षष्ठप्रपाठके षोडशोऽनुवाकः ) शुण्ठास्रयों वकेष्णवा अंधीलोधकर्णाखयो

९६२५. श्रीमत्सायेभाचायविरवितेभाष्यसमेता- [*वशवनेकाण्ट अशद्रिषटसत्तमसंकाभिधेषनम्‌

(विष्णव उरकभोय विरण्णैव

उरुगायाय पशचाषीस्तिस्च आदित्यान ` भिव-

त्सास्ति्ोऽङ्गेरसामेनद्रावेष्णवा गोरखंलामा-

स्तूपराः ( ).५

(शुण्डा विध्शविःः)। इति छृष्णयश्ेदीयते तरी यसंहिताया ` पंथमाष्टके ष्ठप्र॑पाटके पोडङीऽनुवाकः १६॥

( अय पञ्चमकाण्े कपपरके षोडशोऽनुवाकः) षष्ठं सेवमाह-- इृण्डाश्चयो वैष्णवा इति दण्डा भेषटितंकेणः अंलकांवा इत्येके अभीजोधकर्णाः कणेपरिपरू्ढकणांः उस्करभाय ` विंस्तीणंपादाय रम्तुदिनो ठम्बमानपुच्छः उरुगायायोरुमिरमहरथिमिरगातभ्यायः 'फ्ाष्ोऽ्ेतृतीयवष: मिवत्सािवस्पराः गोरखरामाः' सः इति शरीमत्सायणाचा्यविरविवे -माभिवीये -वेदाथपरकाशे रष्णयजु्दी- यतैत्तिरीयसंहिपामाप्ये पञ्चमकाण्डे पषटपप्राढके पड शोऽनुवाकः १६ (अथ पञ्चमाष्टके चष्ठप्पाठके सद्शोऽतू्षोकः ) इनदरौय राज्ञे तथः ` हितिृष्ठा -छृद्रीकपि राजाय जयः रितिककु्‌इन्रौय स्वरो नयः रिविंभसदसिसस्तुयोह्यः साध्यानां तिः पो दिन्दैषां गरेवानामामेन्धाः छृष्मलंला- मास्तुप्राः ( १.)॥ ( इन्ौय रज्ञ -दाविईशविः ) दति र्णयणुवेदीयतेतिरीकलंहितायां 'पष्वुमाष्टके वषा के ततद रोऽनुशकः ` ॥:¶१७॥

शकः `

=>

पपा०६अगु० १९} रभ्णयजुर्वैदीयतोत्तिरीयसं दिता २३५ ( अष्टादुश्चिपञ्युनवमसंचाभिधानय्‌ ) ( अथ पञ्चमकाण्डे षष्ठप्रपाठके सद शोऽनुवाकः ) समं संषभाह-- इन्द्राय राज्ञ इति रिपिप्टशितिककच्छितिभसच्छन्द्‌। व्याख्याता; रयोः साधैवतुषंपाः साध्यानां देषविरेषाणाम्‌ पटौ्शचतुरवमाः इति श्रीमत्सायणाचार्थविरविते माधवीये वेदाधंभकाये रष्णयजुर्वदी- यतेत्तिरीयसंहिताभाष्ये पञ्चमकाण्डे पटपरपाटके सप्तद्‌ शोऽनुवाकः १४७ ( अथ पञ्चमाष्टके षष्टप्रपाटकड्दशोऽनुवाकः ) अदितये जयों रोहितेता इन्द्राण्यै अर्यः छृष्णेताः कुँ जयोऽरुणेतास्तिघौ धनवां राकाये जयोऽनदवाहैः सिनीवाल्या आगनावे- ष्णवा रोहितललामास्तुप्राः ( ) ( अरदिथा अषटाईरा )

इति छृष्णयजर्षेदीयते्तिरीयसंहितायां पथमाणएके षष्ठप्रपाटकेऽछादङोऽनुवाकः ( अथ पञ्चमकाण्डे पष्टपरषारकेशटार्‌ शोऽनुवाकः ) अष्टमं सषमाह-- अदित्यै जय इति एता हरिता हरितवमभांस्त रोहितिनात्यन्तरकतेनं युका रोहितेवाः छष्णेन युक्ताः छष्मेवाः ईंपदकतेन युक्ता अहमेव; घेन्वादृपः प्रसिद्धाः इति भीमत्तायणाचावंतरिरविते पाधषीये वेदार्थो छष्णषजुर्वेदी- यत्तेचिरीपसंहिवामाध्ये १३्वमकाण्डे १8 १पादकेऽ- ्टाद्‌ शोऽनुबाकः १८ ( अथ परखमाष्टक एकोनरविशोऽनुव।फः } सौम्थाखयैः पिदाङ्गाः सोमाय राज्ञे उण: सारङ्ग: पाजेन्या नभोरूपास्तिरऽना मल्हा ९९६ नन

२६९९ श्रौमत्सायणाचाौविरमितभाप्यश्चमेता- [५प्चपकाण्डे- ( अष्टद्िपञ्युदसमसेधामिधानम्‌ ) इन्द्राण्यै तिस्रो मेष्यं आदेत्या यांशपूथिव्यां

मालङ्गस्तूप्राः ( ) ( सोम्पा एकानविंश्शपिः )।

इति रष्णयनुर्वेदीतोत्तिरीयसंहितायां पथमा पष्टप्रपाठक एकोनविंशोऽनुवाकः १९ ( अथ पज्वमकाण्डे पृषठपरपाठक ९कोनर्षिंरोऽनुवाकः ) नवमं संषभाह-- सौम्याशख्यः पिदाङ्गा इति पिशष्का गोरोधनवर्णाः सारङ्कनः सार ङ्गवणांः। पाजन्षाः पजेन्यदेवत्याः नमोरूपा अञ्जनवण।; पर्हा गह्तनाः पाखङ्गा पहकायाः। इति श्रीमत्सायणचाय॑विरविते माथवीये वेदार्थपकाशे रष्णयचर्वदी - यतैचिरीयसंहिताभाष्ये पञ्चमकाण्डे पष्ठपपाटक एकोनविंशोऽनुवाकः १९ ( अथ प्वमाष्टके षष्ठप्रपाठके विश्चोऽनुवाकः ) वारुणास्रय॑ः रृष्णललामा वरंणाय राज्ञे

अयो रोर्हितललामा वर्णाय रिशाद॑से अयोऽ- रुणकलंछामाः रिस्पाखथो वेश्वदेवाद्चयः पृश्च॑यः \ सर्वंदेवत्य। देनद्राप्राः दयेतललमा- , , स्तूपराः(१)॥ ( वारुणा विश्शाविः )। इति छष्णयनुदीयतेक्तिरीयसंक्तायां पशचमाके

किक

षष्ठप्रपाठक वङाऽनवाकः २०॥ दशम सेर्घमाह--

धारणाय इति रिशानां रोकर्हिंसकानां नाशयित |

इति श्रीभत्सायणाचयविरचिते माधवीये वेदार्थपकायै रष्णयजुरवैदी - यतेत्तिरीयसहिवामाष्ये पञ्वमकृाण्डे पषठव्रपाभके

वि लृगाकः २०

्।

५५५ 3 |

~ 4 = न) 1 96 ° } + , 0) क्षी + => कः.

पपा जनु ०२१] ष्णयजर्ेदौयतेततिरीयसंहिता २६२१ ( दंदविप्वमिषानम्‌ )

( अथं पञेमाएटके षषठध्रपाठकं एकविंशोऽनुवाकः )

सोमाय स्वराज्ञेऽनोवाहावनडवादाकिन्द्रा

भिभ्यभोजोदाभ्यायष्टांराविन्द्राभिभ्यीं बल दाभ्याई सीरवाहाववीद्रे धेनू मोमी दिग्भ्यो ववे द्वै धन्‌ भोमी वैराजी पुश्षीदे धन्‌ मोमी वायवं आरोहणवाहाद॑नड्वाहों वारुणी छृष्णे वरो अ॑राञ्यौ दिव्या्ृषमो प॑रिभरो (१)

( सोमाय स्वराज्ञे चतुं्लिश्यत्‌ )

इति कृष्ण यञुर्वेदीयतेतिरीयसं हतायां पश्चमाष्टकं पटप्रपाठक एकविंरोऽनृवाकः २१

( अय पञमकण्डे पष्ठपपाटक्‌ एकार्षिशोऽनुवाकः ) एवमेतेदं शनिरनुवकेरष्टादाशनः पशव आलताः। अयेकेनानुबाकेन्‌ दंदिनः परनाइ-- सोमाय स्वराज्ञ इति अनोवाहौ शकटष्ट्नसमथंवनडवहो बरी ओजोदाभ्पामषटमधातुपदातुभ्यायृष्टारौ शकटवाहिनोः सहकारित्वेन परोगामि- युगवोढारी सीरषाहौ छाङ्गटवाहिनाववी अवितदथो हस्वावनदूवाहावित्यथः। मषेरधनृदयम्‌ दिशां वडबादयम्‌ पुनभूमेरषनुषयम्‌ विराद्रेववाषाः परुषी मनुष्पञ्ियो पृनभूमेषनुदयम्‌ आरोहणवाहो मनष्यारोहणार्पं निर्व शकटं वहम्तो बरीवर्दो पूवं तु षन्यीदिवाहिशकटाथदुक्त अश्र वु राष- कृभारादिविनोदाधंशकटवाहिनावित्यरथः वरुणस्य तु रष्णमृगजावीये सियौ वण्ध्ये ददेववापास्त्वरादचावृच्छ्रितराङ्घये केषभो सेचको १रिमरावुभयतो भरणयुक्तौ यस्य पशोरग्रजोऽपि मृतोऽनुजोऽपि मूृतस्तादष्णो इति श्रीभत्सायणाचापेविरदिते भाषवीये वेद्धप्रकाशे कष्णयजुरयदी - यतैततिरीपसंहिताम्ये पञ्चमकाण्डे बष्पपाटक एकवि शाऽन॒बाकः २१

कन्तक

{ ~

२६२४ श्रीमःसायणाचायंविरचितमाष्यसमेता- (५पश्वषकाण्दै- ( कतुपश्वभिघामष्‌ } ( अथ पश्चमाष्टके षष्ठप्रपाठके द्वाविंशोऽनुवाकः )

„. एकादरा प्रातगव्याः पशव दभ्यन्त छगलः कल्माषः किकिदीविरविंदीगयस्ते व्वाष्राः सोरीरनव॑ग्वेता वरा अ॑नूबन्ध्य मवन्त्या्ेय दना आंच्विनस्ते विशालयूप भा लै- भ्यन्ते ( )

( एकादश पृशव॑षिश्शविः )

इति कृष्णयजुर्वेदीयतै तिर्रायसंहितायां पश्चमाष्टके षष्ठप्रपाठके द्ार्वरोऽन॒वाकः २२

( अथ पश्चमकाण्ड पष्टपपाठके द्रा्िशोऽनुवाकः ) अथोत्तमेऽद्नि अतिरावेऽनुषठेपान्कांधितश्‌नाह-- एकाद्दा प्रातर्मव्या इति तृवयिऽद्नि पावक गोजापीया एकादश पशवः ते देवताविरेषस्पानृकत्वाप्याजापत्याः छगरादयज्लषस्वाष्टाः छगखश्छागभकः कंल्पाषः छष्णवणैपिश्रः किकिदीविस्तित्तिरिः बिदीगयः कुककटविशेषः एते तस्मिनेवाहृन्पारन्धव्याः सौरीः पूर्यदेववा- काः अनुबन्ध्याशवरमकाीनाः पशवः वाश्च वद्या वन्ध्याः धेताः चेतव्णां <. नवसेख्याकाश्च भवन्ति पृनरप्यभ्ेयारयस्चयः ¶१९व आटम्यन्ते ते वरथो मध्यम युपेऽतिविस्तृवाचिष्टाख्ये युप आठभ्यन्वे इति श्रीमत्सायणाचायेविरविते माधवीपे वेदार्थपकाशे छृष्णयवर्वदी- पतैत्तिरीयसहित।भाष्ये पञ्चमकाण्डे षषठपपारकेऽ द्राविंशोऽनुवाकः २२ ( अथ पञ्चमा्के षष्ठप्रपाठके तयोवशोऽनुवाकः ) पिशङ्गाख्रयों वासन्ताः सारक्गास्रयो भेष्माः पृषन्तचयो वापकः पृश्रयचय॑ः शारदाः पर

पपा ०६अनु ०२६] ृष्णयुवेदीरततिरीयसं हितां | ६६२५ ( कतुपन्वभि्वान्‌ ) श्िसक्थाश्यो हेमन्तिका अवालेपाच्रयैः

होरिराः सवत्सराय निर्॑क्षसः ( ) ( षिश्ङ्कम विश्शविः )। इति रष्णयजर्वदीयतेतिरीयसैहितायां पश्चमाटके

पष्टप्रपाठके जयोविंक्षोऽनुवाकः। २६॥ हिरण्यवणां अपां प्रहान्भूवेशकाः सुः संवत्सरमुख्यं पजारपतिः सं

षुरप॑विर्रवै दीक्षय। सवाय यन सूपेतं पजापपिक्र॑तुमी रोहितः पधि रितिवाइृरंनवः कणौः दुष्टा इन्वरापाद्ये सौम्या वरणाः सोमयिकादश पिशक्खयोविभ्यपि २३

हिर॑ण्यवर्णा भवे्टकारछन्दी यत्कर्मीषा शसं शिवुबंधधिर्यद््र

वारुपाश्वव॑ःप्चाशत्‌ ५४ हरिः इति छष्णयजुर्वेदीयतेत्तिरीयसंहितायां पथभा्टके पष्ठः प्रपाठकः

- +

( अथ प्श्चमकाण्डे षष्ठप्रपाठके षमोर्विंशणोऽनुषाकः ) अथदैपदनाह-- पिङङ्ाञ्चय इति पिशङ्का गोरोचनवर्णाः सारङ्नाः .सरङ्कवर्णाः षन्तो विजातीयनिन्दुयुक्ताः पृ्मषः शेता: परभि्क्थाः कृटिभागे भेव- वणः अदटिषाः सकीभंवर्णाः षततन्वा्य ( धा कर ) तवस्तेषाम्‌ सेवत्स- रदेवतापास्तु निवक्षसो निन्नेन वक्षसा युक्तः अत्रास्य परपाटकस्य विनियोगतेमहः- कुम्भष्टकामन्बणार्था हिरण्येति षयोदश दिवीति चरुमादभ्पाहवेश्येत्यभिवेचनम्‌ सजुराहुतयः पश्च पृवेनेरपनुषञ्पते पृष्टो वैश्वानरी यांश्च पुरीषं स्थापमेरैया २॥ कृ, यक्ताः। ख, &, च, यज्ञे ष, यजे। दक. ष, ९5, त्या ञ'।

२९२६ भौमत्सायणाचायविरचितमाष्यस्‌मेता= (भष्मकाण्डे- ` ( चितिश्पन्लीयभिधानम्‌ं ) अन्वारोहोचपिं स्वायी पृथिवीपाक्रमीत्यतः | इटो यज्ञस्तस्य ते दै सपिष्टपजषी परते ३॥ पिता पतोैमन्व्रोण वित्यञचिभनुसति अश्वमेधस्य पशवो रोहिवाद्या उदीरिवाः \॥ इति श्रीमत्सायणाचा्ेविरचिते माधवीये वेदार्थपकाशे छष्णयलुरवे- दीयतेत्तिरीयसेहिताभाष्ये १शअपकाण्डे षष्ठप्रपाठके पोिंशोऽनवाकः २६ : वेदार्थस्य पकाशोन तमो हई निवारयन्‌ पमथाश्चत्रो देयाद्वियापीथमंहेश्वरः इति भीमाय थमहेशवरापरावतारस्य भरीमद्राजाविराजपरमेश्वरस्ष श्रीवीरवुक्कपहराजस्याऽ्ञापरिपठकेन पाथदाचपषण विर दिति वेदाथैपरकाशे छृष्णयजुवेदयितो्तैरयिसंहि्ाभ।षये पञ्चमकाण्डे षष्ठः प्रपाठकः ( अथ प्श्चमाष्टके सप्तमः प्रपाठकः ) ( तत्र प्रथमोऽनुवाकः ) हरिः यो वा अथथादेवतमा्ं चिन्‌त देवत।- भ्यो वृरच्यते पापींयान्भवाति यो यथादेवतं ॒देवतौभ्य वङ्च्यते वसींयान्भवत्याघेय्या गौयाननिया प्रयमां चितिमभि पराचष्टुम द्वितीयां जग॑त्या तृतीयौमनृष्ट्भा चतुर्थी पङ्क्त्या पचमी यंथादेवतमेवा्पं नृते देवताभ्य रच्यते वींयान्भवतीडये वा एषा विभक्तिः. पडाव. इडा पडर्भिरेनम्‌ ( ) चिनुते यो वै प्रजापतये प्रतिपरोच्याभं चि-

भा "७अनु०,] रष्णयजु्ेदीयतैत्तिरीयसं हितां २६२७. ( चितिस्पञ्चौयभिधानम्‌ )

नोति नाऽऽरिंभाछत्यभ्वावमितीस्तष्ठेतां रृष्ण

उत्तरतः श्वेतो देक्षिणस्तावालभ्येष्का उप

दध्यादेतद्वे प्रजापते शूपं प्रांजापत्योऽश्व॑ः सा-

क्षादेव प्रजातये प्रतिपरोच्यागनि चिनोति

नाऽऽतिमार्छत्येतद्रा अह्नी शूषं यच्छरेतोऽभ्वो

राजिये छृष्ण दतदृह्ण॑ः (२) रूपं यदिष्टका राये प्रीषमिश्टका उपधास्यन्छेतमश्वमभिग

रेत्पुरोषयरपधास्यन्छृष्णमहोराजाभ्यांमेवेन चि" नते दिरण्यपाजं मधोः पूर्णं द॑दाति मवर््पोऽ- सानीति सौर्या चि्रवत्याऽवेक्षते चित्रमेव भ॑वति मध्यंदिनेऽश्वमवं व्रापयत्यसौ वा ओं दित्य इन्द्र॑ एष प्रजापतिः प्राजापत्योऽश्वस्त- मेव साक्षार॑धोति (३ ) हि

( एनपरसदह्वाऽशाचत्वा(रर्शश्च )।

ईति छभ्णयञ्चर्वदीयतेत्तिरीययहितायां पश्चमाटके सपमप्रपाठके प्रथमोऽनुवाकः

{ अथं पवैमकाण्दे ततनः धर१४कः ) | ( तत्र प्रथमोऽनुवाकः ) ¦ यस्य निःश्वसितं वेड रे देदभ्योऽखिखं जगत्‌ निर्ममे तमहं वन्द भिद्य कीथमहेशवरम्‌ उपानुवाक्यं पतक दयोः प्छमपष्टयोः। ततोऽवरिष्टं वरसवं सपमे ऽतरामिधीयते २॥

२६२८ धीमत्सायणाचाथीविरिचितंमाध्यंसमेता- [५पथमकाण्दे~ ( चितिस्पश्ञायभिधानम्‌ ) तनाऽ्दो वावन्मन्ववि रेदेधितीनापमिभशंनं वित्ते यो वा अयथोति पस्याधितेयां देववा वापाविकम्य चयनमयधादेषतपनहि- कमणं यथदेवतम्‌ अशे यथदेवतमनुष्टानापाऽश्रेयगायत्यादिमिष्ां तां चि विमामिमृशेत्‌ अमे देवार इहाऽ5 वहेर्याभरेयी गायधी अगन्म पहा मनसा यदिष्टमिवि बिष्टुप्‌ मेधाकारमिति जगती मनुष्यखा नि्षमहीत्यनुषटष्‌ अ~ अरि पानिनमिति पङ्कः वा एवा नारिकेतचयनपकरणे यत्ते वितमित्यनु- वाके समाम्नास्यमानताचेव व्याख्यास्यन्ते एवमाभेमर्शने सपि नोकदोषई क्रिदष्यलि एकैकनििस्सशने योध्यं मन्विमागस्वमिम परंसति-- दायै वा इति विमकि्गायतन्पादिमन्वविभागः चतरेडार्थं क्रिथते। दृहा हि नाम पशवः, प्दावो वा ईति श्रत्यन्वराप गायनत्याक्च्छन्दांसि पदरूपाणि पशवो वे छन्दा ऽसीपि श्रत्यन्वराव्‌ 1 अतो गापत्यादिल्तः पदाभिरेनमा् वितवान्मवति एतच बाह्मणं दावा एष यद्ाभि।रिषनुवाके परथ मवित्यवसनि वष्टव्यम्‌। अथोपधानेऽ्सशनं विधत्त- यो बै प्रजापतय इति प्रजापविरां प्रति सष्त्वासथमं वेतृतवाच्चभ्नेः स्वीमी अतस्तस्मे कथयित्वा वद्नुजञथा चयने कृते सति विनाशं प्राप्नोि अतः कथनीयम्‌ पाशचयोद्रविश्च वस्थाप्य तो सृष्ट्वा प्शचदुपद्ध्यात्‌ एत- द्शवारूपं शरीरं प्रज पिवेः स्वरूपं, परजापत्यक्षिजन्यत्वेन तस्थ पाजाप्त्यलात्‌ अवोऽश्स्सशं नमेव प्रजापतये कथनं पैना विनश्यति तत्र सदने विषयव्यवस्थां विधते-- एतद्वा अहनो रूपापेति भेवोऽश्च ईष्टकामेत्युमयमह्वो हषम्‌ अतं ष्टा उपप स्यञ्धतममिभृशेत्‌ कष्णोऽशवः पुरीष दस्युभयं रतेः खरूपम्‌ पस्छरूपे वभसताम्ये हेवुः। पद्‌ पुरीषभपधास्यति वदा छष्णमभिमृशेत्‌ एवं सत्यहोराभाम्यमेवेनमार्धं दितवान्भवति ¶वच्च बराक्षणभमे तव भवो वय इत्व- नुवके बर््यम्‌। यदुक्तं सूषकारेण-“ दृक्षिणाकाडे हिरण्पपाध्ं मधोः पृं शतमानस्य छृतं सत्रं देवानामित्यवेदेय पेनादधाप्प बक्षणे दृदावि » एवि, वच दानं विषते- हिरेण्यपाचमिति ररढोके मधुमोगयद्रम्पयुक्तो भविष्पुमीत्यमिपेत्य भधरना णं इवाव इयत्‌ दा दूनातूत॑कादीनमवेक्षणं विषते

धपो०५७अनु ०२] कष्णयजुवदीयतोत्तिरीयसं हिता २६२९

( ऊपमेश्का्यभिधानम्‌ )

सौयां चिन्नवत्येति मध्याह्स् दक्षिणाकाठत्वात्तदानीं दतुमादौ मधु- पूरणं पातं भन््रेण विक्षत वित्रं देवानामित्येषा सौरी वित्रशन्देयुकता तयाऽ- वेक्षणे सपि विभमेवेशर्थं प्रामोति अवेक्षणादर्व प्रापणं विधत्त--

अश्वमव प्रापयतीति योऽयं वित्रषत्या प्रतिपद्य आदित्यः एव परोश्वयोपितत्वारिन्वः, प्रजानां परसिाखकत्ाप्जापतिः अवधावाश्धः प्राजा पत्यः अतोऽ्वावधपिभेन तं प्रजापविमिन्दरमादित्यमेव साक्षात्समृद्धं करोति तदिदं ब्राह्मणमन्ते द्ष्टभ्यम्‌

इति श्रीभत्सायणाचाप॑विरचिते माधवीये वेदारथपरकारे रुष्णयनर्वेदी-

यतेत्तिरीयसंहिता माध्ये पञ्चमकाण्डे सप्तमपषाठके पथमोऽनुवाकः

( अथ परचैमाष्टङे सप्तमप्रपाठके द्वितीयोऽनुवाकः ) त्वामग्ने वृषभं चेकफेतानं पनयंवानं जनयं- चुपामाम्र्‌ अश्धूरिणो गार्हपत्यानि सन्तु तिग्मेन नो बद्यणा सिंश्ञाषि पवो वा एते यदिष्टकाशरित्ाचित्याभृषभमृषपं दधाति मिथनमेव। स्य तद्यज्ञे करोति प्रजनंनाय तस्मा य्रथेयथ कपः संवत्सरस्य प्रतिमां यां त्वा राञ्युपासते। प्रजा सुवीरां चत्वा विश्वमा- युव्य॑श्रवत्‌ प्राजापत्याम्‌ ८( ) एतामुष द्धातीयं वविषेकंश्का यदेवेकां्टकायामननं क्रियते तदेवेतयाऽवं रुन्ध एषा वे प्रजापते कामदुघा तथैव यज॑मानोऽमुभिंहीकैऽग्नि दहे येन॑देवा ज्योरविपोर्ष्वां उदायन्येनऽदि त्या रवो येन रुद्राः येनाङ्कैरसो महिमा- नैमानडस्तेनैतु यजमानः स्वति सुवगौय ९५९ .:

= ' ष्ण

> @

९३६० भीमतसायणाचायंविरवितमाष्यसमेता- [५पअपकाण्ड- ( ऋषमेष्टकाथभिधानम्‌ ) वा एष लोकाय (२) चीयते यदग्निर्थेन देवा

भ्योकिषोरध्वां उदायन्नित्यरूव समिन्ध इष्टका एवेता उप॑ धे वानस्पत्याः शवर्गस्यं॑ लोकस्य सभये रातायुधाय दातवींयांय इतोर्वैयेऽभे- मातिषह दातं यो नैः दरदो अजीतानिश््रो नेषदुतिं दुरितानि विश्वां ये चत्वारः प्रययो देवथाना अन्तरा धवापरथिधी वियन्ति 1 तेषां यो अन्थानिमजींतिमावहात्तस्मे नो देवाः (३) परिं दत्तेह सर्वे ष्मो हमन्त उत नों वसन्तः रारटरषाः वितं नो अस्तु तेषां- मृतूना इातञारदानां निवात एंषामभये स्याम हदुषत्सरायं परिवत्सराय संवत्सराय रणता बहज्मः तेषो वयर संमतो यक्लियानां श्योग- जीता अहताः स्याम भद्रान्नः अरयः सम- नै देवास्त्वया ऽवसेन समर्ीमहित्वा। सरन मयोभूः पितो (४) विस्व शे तोकाय तने स्योनः अन्यानीरेता उप॑ दृधात्येता वे देवता अषरानितास्ता एव भ्र विहाति नैव जीयते ब्षवादिनों वदन्ति यदषंमास्ता भासां ऋतव॑; संवत्सर ओषधीः पचन्त्यथ कस्माद. न्याभ्यो देवताभ्य आभ्रयणं निरुप्यत इत्येता हि तदवता -उदृज॑यन्यहत्यो निव॑पेदेवताम्ः समद दध्यादाअयणं निरुप्यैता आहतीरजंहो- ` स्यर्भमासानेष मासनं प्रीणाति नं = श्ल

क्‌

पषा ०७अनू०ष्] छृम्णयनुदेवीयतेसिरी यभरत ३६६१ ( करषेश्कायामिषानेप्र ) देवताभ्यः समदं दधाति भद्राज्नः भयः सभ- नेष्ठ देवा इत्याह हूता्याय यजजमानस्याप- राभावाय (५) ( प्राजापत्यां ठोकायं देवाः रितो दष्पादा्रपणं पचि डशतश्च ) | इति ृष्णयङ्र्वदीयतेसिरीयसंदितायां पञचमाष्टके सप्तम- प्रपाठके दितीयोऽनुवाकः २॥ ( अथ पञ्चमकाण्डे सप्रमपरपाठके द्विवीगोऽमृषाकृः ) चिति शादिकं त्व येऽनुवाकेऽ्व समीरितम्‌ अथ दवीय कषमेष्टकारिकेमनिषीयते यदुक्तं सूत्रकरिण---“ त्वामर पृषभमित्यृषभमुपधाय ? हति, वदिषं विषां मन्वमृलाद्पति-~ त्वामभ्ने बषभामिति देऽ वभजे कामानां वर्विदारं वेकिवानं स्वं पुनं नित्यतरुणं त्वां जनबन्पनोतषा दकं कृरेखहं पुनङ्पागां मपो उपः षाभोमि। नोऽस्माकं गाहंपत्यानि गृहपतिकर्माण्यल्यरि हन्तु श्थरिन्द्‌ः सारवी भस्थूरीणि साररहिवानि चन्तु हिग्वेनोरुणवटेन बक्षभ। बह्लदचंतेन भोऽ नसंशिशारि सम्पगनुशिषाल्कृरु एवन्यन्धताध्य पुपधानं विषत्ते- पशवो वा इति पा एष। अन्ध शृ्टकास्ताः सर्मा गोहा; अपो पङ्धे वासां विधुनमादविक्ामूषजारूषािहकामुषद्भ्यात्‌ बस्मद्तै [ के ] कस्यां चित्पामृषमम ( ) पीयते तस्माहोकेऽ्यकेकस्मिन्गोयुथ एक कषमसिविष्ठति सर्दचितिष्पेक्षिदत्वादिदं नाण पथमदित्वन्ते इष्टव्यम्‌ बदुकतं सुवकारेण--“ तेषत्परस्व पिमानिषि प्ाणापरथाम्‌ इति, तदिदं विषां भखमृताद्यति-- संवत्सरस्य हे रावि एकाषटकाषूपे बां एवा मतिमां पदि्निषिरूपां सुदं पथमाना उषालते तेवन्वे, ९षा दे तेषत्तरस्व पत्नी यदेकाष्टकेतस्पा बा एष एषाः रारभे दसति इति दन्यत्र ऽस्म्नवम्‌ बां तां रुतेहपचाष सुवीरां शोभनमरत्योपेतां पथां पुतरादिरूपां विश्वषायुः रुत्त्नमप्षायुष्वं न्यभव- द्विशेषेण ग्पामोति शतन्पन्न साध्पमुपधानं विधत्ते-- पराजापर्यापिति एकाक: सेवत्त्ररूपभज(पदिपत्नीतव सतेन -

६६६९ धीमत्मायणाचायविरदितमाष्यसमेता~ [भश्वमकाण्दे ( कषभेष्टकायभिधानम्‌ ) का प्राजापत्या, तामेतामुपद्ध्यात्‌ एषा चेकाष्टकेयमेव. मूमिखलूपा तथा ` सति भूमिरूपायमितस्यमेकाष्टकायां यदलं संपादयते तत्सर्वं पापोति फिचे- यमेकाष्टक। सेवत्सररूपस्य प्रजापतेः कामधेनू: अतस्तंयेव यजमनोऽपृषिमि- हके [ अश्रं ] कामान्दृहे दुग्बे एवस्व मक्षवेटकाब्राह्लणादूष्वं द्रष्टव्यम्‌

यदुक्तं सूत्रकारेण“ येन देवा ज्योतिषोष्वौ उदायर्िति प्रादेशमात्रः कष्रुख्यमु, समिन्धे ›› इवि, वदिं विधातुं मच्वमृत्वादयति--

येन देवा ज्योतिषेति देवाः सर्वे येन ज्योपिषाअभिनोध्वां उपरिनरो- केवर्विन उदायन्नुत्कर्षे पाठाः वथाऽभदत्याः वसवश्च येनोदायन्रदाश्च येनाभिनोदायम्‌ , अङ्किरसो महर्षयो येनाभ्रिना महिमानमानदमः स्वकीयं सामर्थ्यं प्राप्ास्तेनाभना पजमानोऽपं स्वस्वि केममेतु पराप्नोतु

तिमे मनं विनियङ्के--

सुवगाय षा एष इति अस्याग्नेः स्वगारथं चीयमानतात्सव्स्थसवेदेवप- तिपादकेन मन््रेणेन्धने सति पाभिः सरमिद्धिरिष्यते ताः सर्वा वानस्पत्या इष्टका एवोपहिवा भवन्ति तच्च सर्गपाप्त्ये संपधवे एवच्च “विष्णुमुखा मै देवाः” इत्यनुवाके द्रष्टव्यम्‌

यदुक्तं सू्रकारेम-“ शतायुयाय दादवीपापेति पश्चाज्यानीः प्रतिदिशमेकां मध्पे इति, तत्र प्रथमापाह--

हातायुधायेति इन्द्रो नोऽस्नाञ्शतं शरदः चावसंछ्याकान्संवत्सरान- जीवानेषत्केनापि व्याधितस्करादिना पथा जिताः पठिता मवामस्तथा नेतं समथः किं कतवा, विश्वा दृरितान्पवि सर्वाणि पापान्यतिकम्य यानि परापान्यस्मा- भिः छृतानि तानि सर्वाणि रिनार्य सं्व॑स्मिनष्यायुष्य- स्मन्केनाप्यनुपदुतान्करोतीत्र्थः तस्मा इन्द्राय नमोऽस्तित्यध्याहारः की- दृशाय, शतसंखूपाकान्पायुधानि वञ्रधनुरादीनि यस्यासौ शतायुषस्तस्मे दात~ सैख्याकानि वीर्याणि युजेषु विजयरूपाणि य्या शतवीयंस्तस्मे शतस- ल्याका उतयोऽ्स्दरक्षणानि पस्पासो शतोविस्तसये। अमिमातिषहि[अभिमाि] पाप्मानं सह्वेऽभिमवतीत्यमभिमापिषार्‌ तस्मे अथ द्ितीपमाह--

ये चत्वारः पथय इति ।घावाप्रथिवी अन्तरा धादाप्रथिष्योपष्ये पे चत्वारः पथयो मागां वियन्ति विविधं गच्छन्ति परववेन्ते। कीर मार्गाः, देवयाना

देवानां यानं गमनं पेषु ते देवाना; द। हि देवरोकपितृखो-

धपा ?७अनु ०२] ङृस्णयनुर्वदीयतेत्तिरीयसंहिता २६६१

( कषमेष्टकादयमिधानम्‌ ) कव्रह्मटोकमनुष्यखोकविषयेषु परगेषु विस्रम्भेण संचरन्ति तेषां मर्गाणां इन्द्ोऽज्यानिमजीतिमावहात्‌ , रक्षःपभपिभिरनुषद्रवोऽनीतिः सा चाजीति- रञ्यानिः कदाविद्पि हारिता, वाद शीपजीतिमावहति तेषु मार्गेषु गच्छता- मस्माकं नित्यमनुपद्रवं सेपाद्पततीत्यर्थः तस्मा इन्द्राथ हे सर्वे देवा इह कमणि नोऽस्मानरिद्चायं यजमानः सर्वेषु मार्गेषु रक्षणीय इत्येवमस्मानिन्दाय ` सम्‌ पैयत् अथ तृतीषामाह--

ग्रीष्मो हेमन्त इति पो ग्रीष्माख्य कतुः स॒ नोऽस्मान्पत्ति सुवितमस्त्‌ दोभनगकिं प्राप्नोतु स्वकाटोवितमोग्यदरव्यप्रदोऽस्तित्य्थंः एवं हेषन्ति योज्यम्‌ शवकशारदानामस्मदायुषि शतसेवत्सरसंवन्धिनां तेषामेषां यीष्पादीना- मृतूनामनुगरहाद्रं निवति वाताद्पद्रवरह्पिऽपये भपरहिते स्थाने स्वाम सुखे नावस्थिता मवेम अथ चतुर्थीषाह--

इदुवत्सरायेति परभवासतंवत्सराणां पशवे चतु इदुवत्सरः द्वितीयः परिवत्सरः प्रथमः सवत्सर एतच्च छत्छकारस्थप्युपरक्षणम्‌ | हे विग्यजमानां इदुवत्सरादिरपाय काठाय वृहनभः छृणुतात्यन्तमकतिपुरःसरं नमस्कारं कुरुत यिमनां यज्ञनिष्पादकानां तेषां सेवन्सराषिशेषाणां सुपतावनुग्रहबृद्धो सत्यां वयं सर्वँ व्योकिविरपजीताः केनाप्यवशीरृता अहवा अमारेवाश्च स्थाम भवेम अथ प्श्वमीपाह-- भद्रान्नः भेयं इति है देवा भ्राक्तल्पाणादस्माकमंस्ाधनमृतच्छे योऽधिकं प्रशस्तं फट नोऽसमान्समनेष्ट॒सम्यक्पाप्रयतव वथा चित्यो हूय - मान हे साम त्वषाऽवतेन त्वदीयेन रक्षणेन वयं तवां समक्षीमाहि सम्पग््याप्नु याप हे पितो अननभुव सोम तवं मयोभूः सुखस्य भावथिवा सनोऽस्माना- ` विशस्व प्रविश, तोकायास्मदपत्याय शं सुखं कुरु, तनुवे शरीराय स्योनः सुखप्रद भव एतेनः साध्यमुपधानं विधत्ते-- अन्यानीरेता इति अन्यानिरान्दोपेतेष॑नेरुपपेया इष्टका अज्यानयस्ता [ एता ] उपदध्यात्‌ एत॑वे: प्रतिपाद्या या इन्दरदिदिवता एताः सर्वा देवताः क्राप्यपराजिताः अयं यजमानस्ता एव देवताः परविशति, केनाप्य न्येन शब्ुणा नेव जीयते एवद्पि नक्षत्ेटकावाक्षणसधीपं वष्टव्यम्‌

१३६५ भौमत्सापणाचायोपिरयितमाष्यसमेता- [५\जमकाण्े + { वजिणीटकोपधानविषिः )

भधाऽ्रपणपरश्वापे पदुकं तुतकारेण--' निरुषं हपिरूपत्तनभपोकितं भवत्यथ पञ्चाज्यानीजुहोति श्वायुषाप शतर्वाषायेति इति, वदिदं विषचे~

जरष्टवारिनो वदन्तीति बक्षवादिनः प्रसरमेवं दिचारयन्ति-अषमासम्‌- शतुसंव^तरहूपा देदवा ओषधीनां परिपाकं सपाद्मन्ति एषं सपि वा देवता उकेक्ष्पान्याभ्य शन््रार्यादिभ्यो देवताभ्य आग्रपणारूवं नृवनधान्यह्पपं हविः कस्भत्कारणाजिरुप्यत इवि दश्राभिज्ा एषमुत्तरमाहुः-पस्मदेता इन्व्रागन्या- भूयो देवता एतरपतेः सह शमं छता तथच तभोषधिदिषय उत्कर्षेण जं भाषाः, तस्मादिन्दारन्धारिभ्यो निवार युकः एतच्च राजसुषपकरण भप्र- अशविषो स्ष्टमाप्नवम्‌-' देवा वा ओषधीषवानिषयुः ता इन्द्ाप्री उदन- भषाम्‌ इषि एवं सपि जेतृनिन्दारन्यादीनृपेकष्य पद्मतुमासादिदेवताभ्यो निर्वपेत्तदानीमेवातां तां देवतानां करं तंपाद्बेत्‌ एवं तर्सोष्िपरिपाक- हेत्नामूतुमासादिदेवषानां परितोषः कथमिवि षटरपताम्‌ इन्दराग्न्यादिभ्य जग्रपणं निरुप्य शतायुषवित्येता भव्यान्वाषटतीमासादिदेवतभ्पो जह्यात्‌ तेनधंभासादिदिदताः प्रीणयति } वतो देवतानां करहं करोति पद्पि सूवकरिणाऽऽययणभस्तारे विहितं प्रानः मेषः सपने देवा इवि पवमा- नभगं पाश्चाति) इति, वं विधं मेग्याख्पानहूषार्थवादेनोनयवि--

मद्राग्नः भेय इति यजमानो भक्षणकारे मदादित्यादिमन्वं त्‌ अयं भन्त्रो हतरेषस्याद्नाष समर्थः भशीमहीतिमन्त रिङ्गगत्‌ हुवभक्षं गेन यजमानः प्रभूतो भबषि एतच्च ब्रक्षणमाग्रयमविधिसमीपे नेतन्पम्‌

हि श्रीमत्सायणा रार्यविरदिवे मापर्दीये वेदार्थपकाे छष्णपनुर्दी-

यतैततिरीयतंहितामाष्ये पञ्चमकाण्डे सदपपपाठके दि्षीयोऽनुगकः

( अथ पञ्चमाष्टके सप्तमप्रपाठके तृतीयोऽनुवाकः )

इन्द्र॑स्य॒ वजोऽसि वार्थघ्रस्तनूपा न॑ः प्रति- स्पृशः यो न॑ः पृरस्तीदाक्षिणतः पृश्चाईत्तर- तौऽवायुरंमिदात्येत सोऽरम॑ौनमृच्छतु

पपे ° ७अन्‌ ०३1 { उर्रिणीष्टकोपधानविधिः )

रप्णयजवेकुयतततिरीयसंहितां

देवासुराः सेयत्ता आसन्तेऽसृश दिगभ्य आऽ- शाघन्त तान्देवा इष्वां व्रण चापौनुद्न्त यद्रजिणीरुपदधातीष्व चेव तद्वन्रैण यज॑- मानो श्रा्तृव्यानप नुदते दिक्षु (१) दधा- ति देवपुरा एवेतास्तैनूपानीः पर्यहतेऽग्नाषि- ष्णु सजोष॑से मा व॑र्धन्तु वां गिर॑ः दुत्नर्बाभ- भिरा ग॑तम्‌ बह्मवादिनों वदन्ति यन्न देव- ताये जुह्वत्यथ किंदेवत्यं वसोधंरेत्यग्निवंस- स्तस्थेषा धारा विष्णावंसुस्तस्येषा धारांऽऽग्ना- वेभ्णव्यर्चां वसो्पारौ जहाति भागधरयेनेवेनो सभरधयत्यथे एताप्र्‌ ( २) एवाऽऽहतिभा- यतनवर्तीं करोति यत्काम एनां जहीति तद- धावं रुन्धे रुद्रो वा एष यदृगनिस्तस्थेते तनुवौ योराऽन्या रिवाऽन्या यच्छतरद्रीयं जुहोति येवास्य घोरा तनूस्तां तेर्न इामयति यदसो- धारौ जुहोति येवास्थ शिवा तनूस्तां तेनं प्रीणाति यो वै वसोधौराये ( ) प्रतिषा वेद्‌ प्रत्येव तिंठति यद्न्यमच्छिष्येत तस्मि- न्द्मोद्नं पचेत्तं॑जद्मणाश्चत्वारः प्ाश्रीधुरेष वा अग्निर्वेभ्वानरो दद्राक्लण एषा खु षा अग्नेः प्रिया तनूयेदश्वानरः प्रियायमिषेनीं तनुवां प्रतिं शापयति चव॑स्लो वेनृरदधाताभि-

रेव यमानाऽपभि्टीकेऽग्नि $हे (४)

( उपेवां घारंयि षट्‌र॑वारि श्च )

कच 5 - - न्ष

६३

चू

५६६६ श्रीमत्सा्यणाचाय॑विरव्वितमाप्थकसषमेता- [५५अवमकाण्डे-- ( व्ििणीएशोपधानविषिः ) ईति छृभ्णयनुर्वेदीयतेतिरीयसीहितायां पर्चमाटके सप्तमप्रपाठके तृतीयोऽनवाकः

( अथ सप्तमकाण्डे सपमपषादके ततीयोऽनुवकिः ) द्वितीय कषमादीनामुपधानादिके श्रुतम्‌

अथ तृतीये वनिणीष्टकोपधानं विधतुं मन्तरानुतद्यति--

इन्द्रस्य वजोऽसीति इष्टकाल्यानीय हेऽमंस्वमिनद्रस्य वजाऽसि वजरस~ मानोऽति कीटशस्तव, वा्ष्नो वैरिवाषी, नोऽस्माकं तनूपाः शरीरस्य पाटकः, पतिखशो रोगाद्यनिषटस्य विनाशिता फिच) यः शतुरषं पापम- स्पदुपदरवमिच्छतीत्यवायु्तथ। षेधः सन्ुरस्तातु॑स्ां दिशि नोऽस्मानमिद्‌- सति हिनस्ति रवुरेतमरमानमुपधीयभानं पपिणमृच्छतु प्रापोतु, पाषाणे धराप्य स्वयमेव व्याधितो मवविद्र्थः दक्षिणत इत्यादिभिल्ञिभिः प्रैषो मन्त्रा भिद्यन्ते तेषु विष्वप्यवशिष्टमनुषञ्जवीयम्‌ नेरेतेथतृभिम॑नेः साध्य मुपधानं विधते--

देवाखराः संयत्ता इति पदा देवासुरा युदधोधतास्तदानीमसुराशवतश्नभ्यौ दिग्भ्प आपत्य स्थतो बाधिववन्वः | ताने प्॒रादेवा इष्वा वज्सदशेन पाषाणेन च।पानृदृन्त वतो यजमानो भरतृन्यपिनद्नाय उर्रिणीहपदृष्यात्‌ तस्य चोपधानस्य वितेवंहिदिदे विषत्ते--

दिक्षप दधातीति या एवा वर्रिण्स्ता देवपुरा एव देवानाबिन्ादीनां प्रस्थानीया एव तनूपानीरस्नच्छरीरस्य १।उयिीः। एवादरीः परिः स्था- पयवि एतदपि नक्षतेष्टकाव्रा्ञणादुष्यं वृष्टञ्यम्‌

यतर विहित वसधा जुहोतीति, वदेतदनूध्य विपे वकतुपाम्नातमपि मनं पनः पठवि--

अग्नाविष्ण इति देश्ादिष्णू इमा गिर ऽस्मामिः परथुक्ताः स्तुकिरूपा वाचः सजोषसा वां प्रस्परं समानपीतियुक्तौ युवां वधेन्तु परिपोषयन्तु युवां दुभेधनैवजेभिरनैय सहिवावागवमिद्‌।ऽऽगच्छवम्‌ तमि भन्तं विनियुङ्के-

बद्यवादिनो षद्न्तीति अगर ब्मवादिन एवं विच।रपनि-वसोर्धाराा भ्ये वाजश्च मे मसवश्च इत्येवं फटपराथेनैव प्रतीयते, वु कादिददेषवा

४1 = *१ह +

पषा ०७अब्‌ ०] कष्णयनजुंदीयतैत्तिरीयसंहित। ९६२७ { बर्रिणीषएकोपधानविषिः ) प्रविषाद्यते विधिवाक्पेऽप्याज्यधारार्पं द्रव्यमेव प्रतीयते, तु काविदेववा एवं सति होतारो देवताये यस्मान जहति तस्माकरिदेवत्येयं वसोधारेरयेवं प्रभ्रः। तत्राभिज्ञा उत्तरेभवमाहुः-विधिवाक्थगतेन वसुधा(सोर्वा)र।शब्देनेव प्रव्यदेवा- सबन्धः प्रतीयते वासयवीति व्युत्पत्या सुराभिस्तस्येयमाज्यध।र। वोरा एवं विष्णादपि योज्यम्‌ यद्यप्येतौ देवौ वाजश्च इत्यादिना न॒ पपीयेते वथाऽ- प्थनयचां परतीयेते तस्मादेतया वसोर्धारां जहृयात्‌ वथा सत्युचितेन भगे ' नैतो तोषयति अपि चेतामाहूततं देवतारूपाधारव्ीं करोति फं च, प्फ काभ्‌।पला। जुहोति तत्प्राप्नोति प्रकारान्तरेणेतां प्रशसति-- श्द्रो वा एष इति शवरुदरीयहोमेनोरवनोः शान्वावपिं शिब(वोवनोः परीत्य्थोऽयं वसोधाराहोम इत्यस्य प्रशंसा य॑ पैरेषं विधावुमषं प्रसङ्गः क- वस्तं विशेषं विधत्ते-- यो वै वक्षोरिति। यो यजमानो वसोर्धारायाः प्रतिष्टापकारं वेषु पवितिष्टत्येव काऽौ तस्याः पिष्टो्ुच्यवे-होमावाशेष्ट आज्ये ब्रहञोदनं पक्तवा ब्राह्मणानां पशनं यत्सेव पतिष्ठा ब्राह्मणस्य सर्वपुरुषप्रिथतेन रभ! नररपतव दवै्वानरस्य च।भिपिषशरीरत्वात्तस्मिन्नेव पियशरीरे तमभि प्रतिष्टाप- यति यदुक्तं सूत्रकारेण“ यद्‌ज्यमुच्छष्पेत तस्मिन्नज्ञेद्नं प्रक्छवा चतुरो ाक्षणान्मोजेधचतुः शरावं वोदनं पक्व। वद यज्नं मोजयेतपारकवभ्धश्वतसों बेनद्॑यात्‌ इति, वच्च द।नं विधत्ते-चतस्रो धेनूरिति। अनरे पापात | तृतीयाध्यायस्य पष्टपादे दद्शाधिकरणे बिन्तितम्‌-- अखण्डादी्टकाधममाशित्रिण्यादिषु नोचिताः सन्ति वा वाक्यमप्यक्रानारभ्योक्तं ततो ते प्ररुता पूवं सेनन्धात्ता शा९पि वाक्यतः अखण्डत्वादयोऽग्य्थंस्िषिण्यादिषु सनिते॥ ` अनारभ्य भ्रूमते-'^ वित्रिणीरुपदृधाति इति, वेजिणीरुपहाति ? इति अभिप्रकरणे वेष्टकानां षरा: शुषः“ अख्वण्डामहृष्णां कृन्‌ ' कति पूर्ववांधदाभ्ययोरुतत्तिवाक्यस्यानारम्पावीततवेऽपि विनियोजकषाक्यं

= ~ ~ 9 कक

१ख.घध. ङ. च, -रत्रमोद्‌

२६६८ ( बजिरिणीष्टकोपधानविषिः ) प्रकरणात्‌ तच चितरिण्यादिन्‌।पकानापिष्टकाति शेषाणां विनियोनकं वाक्यम- प्यनारम्याधीतम्‌ तच्च वित्यन्तरे ताितिणीर्धिनियुद्कः अखण्डत्वादिधमस्तु षण्णां चितीनां मध्ये प्रथमचितावाम्नाताः। तस्मात्ते वित्रिण्यादिषु नोचिता इतिं पष व्रुमः-यद्यप्युलतििनियोजकशाक्ययोरन्यतरस्यापरि प्रकरणपरो नास्ति तथाऽपि एवं विद्वान चिनुते शति परं यदेवद्ग्न्यपूवं तत्संबन्धितेनैव वििण्याद्योऽप्यप्रकरणपतिनापि वाक्येन विनियुज्यन्ते अखण्डत्वादय- खाधधिसाधनमभूतेषटकधमां तु प्रथपचितिधरमाः तस्पाद्निसताधनमूतासु चित्रि- ण्याद्क स्वपि ते सनि पञमाध्यायश्य तृतीयपादे सप्रपाधिकरणे चिनितम्‌-- वितरिण्याद्रुचमायामृषधानं पुराऽववा अध्यवायादुत्तमायां मध्यमायां तु वाक्पतः॥

, उत्तमाय पञ्चम्यां चितो विव्रण्देरनारम्याधीवाया इष्टकाया उपधानं यक्तम्‌ वथा सति प्रकरणा्थातानां क्क्रमाणामिष्टकानां प्रस्परन्पवधानं पसज्येतेति चेन्मैवम्‌ यां कांविदुत्रह्णवतीमिषटकामभिजानीषाततां मध्य मायां वितो इति व।क्थनानारम्थाधीतेन बराह्मणेन विहित।नागिषटकानां मध्य मितौ निवेशः ततैवान्यचिन्तितिम्‌--

टकपृणाव ऊर्वं स्पाच्ितिण्युत ततः पुरा नाद्रायणदृषटयोरध्य प्रणोक्तेप्ततः पुरा

विवर्ण रपदृधाति ' विणीरुपद्धाति " भूतेष्टका उपदृधाति ? ति विहितं दित्रिण्यादिके प्पमायां विषौ सोकंपृणाभिधाय इष्टकाया उभ्यू- मपेयम्‌ कृत; बद्रायणेन तथा दृष्टाद्‌ अन्ते तु बादरायणः » [ १० ५-२-१९ ] इवि सूत्रेण वद्रायणस्य परतमूषन्यस्तम्‌ घागन्तूना- मन्ते निवेशमाह रोकप्रणा प्रकरण५टितानामन्तिमेष्टका तस्तस्य ऊर वितिण्यादिकमिति प्रपि त्रमः~-खोके प्रण छिद्रं परगेत्यनेन मत्रेणोप- धीयमनेषटका दोकंष्णा तस्पाः कषैण्युनतादद ¶परिहरेण पूतत्वं पन्बिङ्गाद्वगम्धते ब्राणेऽप्येवमाम्नातम्‌- पदेषास्योनं यच्छिद्रं वदै तेषा प्रपूरयति टके पण छिदं पृण इवि पचेतस्या इष्टकाया अर्ष

[ ^+) क. न्यूनः

= = भ्ण

भरीमत्सायणाचायपिरसितमाष्यसमेता- [सवका०३-

=

प्रपा ०८अनु०४] ्णयनुरवैदीयतेतिरीयसं हिता २६३९ ( होमविदेषाणां राष्टभृदिष्टकानां चाभिधानम्‌ ) दितरिण्यादईय उपधीयेरंस्तदानीं रि त्रिण्यादिगते ऊनतच्छिद्रके पृथयाताम्‌ | तस्मालोकेषणातः पूर्व वित्रिण्याद्युपधानम्‌ हवि श्रीमत्सायणाचार्यविरनिते माधवीये वेदार्थपरकारे कष्मधजुर्वदी यतैततिरीयसंहित।भाष्ये पञ्चमकाण्डे प्प्मपरपाठके तृतीयोऽनुबाकः

( अथ पच्चम्टके सप्तमप्रपाठके चतुर्थोऽनुवाकः )

चित्ति ज्रहोमि मर्मसा धृतेनेत्याहादाभ्या वे नामेषाऽऽ्तिर्वैश्वकमेणी नैनं चिक्यानं भ्ातुंग्यो दभ्नोत्यथों देवतां एवाव रुन्धेऽग्न तमयेतिं पङ्क्त्या जंहोति परङ्क्त्याऽशुत्या यज्ञमुखमा रभते सप्त तें अघे समिधः सप्त जिह्वा इत्याह हां एवावं रन्धेऽग्निदेवेभ्योऽ- पाक्रामद्धागषेयप्‌ ( ) इच्छमानस्तस्मां एतद्धागधेयं प्राथच्छन्नेतद्रा अभ्नेरंग्निहोजमेतर्हिं खलु वा एष जातो यदहिं सर्वोश्वितो जाताये- वास्मा अन्नमपि दधातिसर एनं प्रीतः प्रीणाति वसीयान्भवति बह्मवादिनों वदन्ति यदेष गार्ह पत्यश्चीयतेऽथ कास्याऽऽहवनीय इत्यसावांदि- त्य इतिं ब्रूयादेतस्मिन्हि स्वभ्थि देवीभ्यो जुति (२) एवं विद्रानग्नि चिनते साक्षा- देव देवता कध्नोत्यग्न यरास्विन्यरमेममंपये द्रौवतीमप॑चितीमिहाऽध्वंह अयं मृधां पर मशी खवर्चाः समानानांमुचमश्लोको अस्तु

२६४९ चीमत्सायणाचा्विरचितमाष्यसमेता- [भपञचमका्ै-~ ( होमविरेषाणां राष्टरभदिटकानां चाभिधानम्‌ )

भद्रै पद्यन्ते उप॑ सेद्रभे तपो दीक्षागरष॑यः सुवविदः तत॑ः क्षश्रे बलमोजश्च जातं तद्‌- स्मे देवा अभि रं नमन्तु धाता विधाता - परमा ( ६) उत संदक्प्रजाप॑तिः परमेष्टी विराजा स्तोमाश्छन्द्ाश्सि निविदों आहृरेतस्मै राष्टूमभि सं न॑माम अभ्याव॑तं- ध्वभृप मेत साकमय शास्ताऽपिंपतिर्षो अ~ स्तु अस्य विज्ञानमन्‌ सर॑ रंभष्वामिमे पश्वा- दून जीवाथ स्वँ राषटमृत॑ एता उप॑ द्धा- त्येष, वा अज्नाधतीं राष्टभृत्तयेवास्मिन्राष दधाति रष्टमेवे भवति नास्माद्रा्टं ४५ शते )। ( भागवेयं जुति प्रमा राष्ट दधाति सृप च॑ )

इति छृष्णयञर्वेदीयतेनिरीयसंहितायां पश्चमाषटके सप्तमप्रपाठके चतुर्थोऽनुवाकः

# 1

( अथ पृश्चमकाण्डे सपमप्रपाठके चतुर्थोऽनुवाकेः )

वितरिण्यश्च वसतोधारास्तृतीये समुदीरिता; अथ चतुर्थे होपविशेषा राट्मदारव्या इष्टकाश्वाभिधीयन्ते यदुक्तं सूवकरेण-“ विति जुहोम्यभ्ने वपद्याश्वमिति दे आहृवी हुता » इति, वत प्रथमाहूतेधिषं मन्वन्पाखूपनेनोनयति- चितिं ज़होमीति अयं न्वः पूवमापो वरुणस्य पत्नय इत्यनुषाढे सम~ स्नातो व्याख्यावश्च। तमि होमस्राधनतविन पठेत्‌। अश्या आहूेरदृम्येति नाभ रक्षोभिः कैरपि विनाशयितुमशक्यतवात्‌ सा विश्वकरमदेवेताका, तसिन्पन््े

दिश्रकर्मण इत्याम्नानात्‌ अस्पामाहुती हृषापां चिववन्तमेनं यजमानं भा-

पपा ०७अनु ०४] दृष्णयजुर्वदीयतत्तिरीयसंहिता २६४१ ( होमविङेषाणां राषटरमदष्टकानां चाभिधानम्‌ ) तभ्यो हिनस्ति वस्मदेतां जुहुयात्‌ अपि चेषां जुह्वतुरषो देवताः परान्नो- त्येव अथ द्वितीयामाहुतिं विधत्ते अग्ने तमयेतीति अपे मन्वशवतुर्थकाण्डेऽभिपुयनुवाके पितो स्याख्यावश्च पङ्किच्छन्दसा हूयमाना येयमाहूतिस्तया यज्ञपरारम्भं प्राप्नोति पाकीमन्‌ प्रदिशमित्यस्मिन्ब्रल्नणानुवके पृणंया जृहोदीपै याहि १३. बानृद्य परशंसति-~ सप्त ते अग्न ईति अयं न्श्वतुर्थकाण्डे पराचीपित्यनुबाके समा म्नातो व्याख्यातश्च तस्मिन्मन्वे सप्र होत्रा इत्याभिधानादनयाऽऽूत्या हो्रका- न्पशास्रादीनधीनान्करोति किं च-देषेद्ो योऽयमसेभागस्तवृपत्वादिपमाहु- तिरस्य चीपपानस्य्निरभिहो्मित्युच्यते पसिन्काठे साकृल्पेनापमभिधित- स्वदैवायमुतन्नो भवति उतलनाय तस्मे तदाहूपिरूपमनं संपादितं मवति तेन तृ्ठोऽभिपजमानं प्रीणयति यजमानो धमपिर्भवति। एवदुकतं सर्व पाचीमित्यनुवाक्‌ एव द्रष्टव्यम्‌ अथात्र चीयमानमाग्र पश्नोचराम्यामा- दित्यर्ूषेण प्रथंसति- बह्मवादिनो वदन्तीति अन्धनाभिहोता गृहपतिरित्यादिषु पन्बरेष्वभेग हपतित्वमुकतम्‌ गृहषतिस्वामिकः कथिल्पदेशो गाहपत्यः एवं सवि पबस्म- न्वाक्य एतद्वा अभरेरभनिहोवमिति विदेशो हूपयानायाः पूर्णाहुपेरभ्िस्वामिकल्वा- भिधानात्स्वीऽप्ययं चीयमानः गाहृषत्यः सेपलः तस्ादाहबनीयो रभ्यते समन्तात्सर्वे देवा यत्र हूयन्ते सोऽ्यमाहवनीयः। सर्वस्यापि वितपदेशस्यागन्य- धहोपाधारत्वेन गाहुपत्यत्वे सति देवान्तरहोमार्थं आहवनीयोऽस्य यनमानस्य्‌ कुवे सभवेदित्येवं बक्नवादिनां प्रश्नः तवाभिन्ः कश्चिदु्तरमेष॒त्रुषात्‌-अ- सावादित्य एव यजमानस्थाऽऽहवनीय इति आदित्ये हि सर्वदेवार्थो होमः क्रियते « अभ्नो पास्ताऽशटतिः सम्यगदित्यमुपतिष्ठते » इति स्पृतः एवं सति यो यजमानश्वीयमानस्याभनेरादित्यरूपल्ं श्ञात्वा पयनें करोति सोऽयं साक्षादेवाव्यवधनिन देववास्तोषयति यदुक्तं सुचरकरिण-“ अञ्ने यशस्विजिपि चवस्लो राटभूवः पृरस्वादृषधाप्‌? हृति, तदेवाधातुमुत्पाद्नीयेषु मन्वेषु पथमामृचमाह-

२६४२ भ्रौमत्सायणाचा्विरवितमा्यसमेता- [५पश्चगका्डे-

( होमविरेषाणां राष्टभूदकानां जभिषानिम्‌ )

अभ्रे यरासिन्निति पृतं यशो यस्यास्ति यशस्वी तादश हेऽ हेमं यजमाने यशसाऽप॑प सयोजय इन्दरावतीमिन्दस्य योगपापपवितीं पृजामिहं कमेण्यावह्‌ संपाद्य अयं यजमानस्तत्पसादात्तमानाभां बजपानानां मध्ये मूधा शिरस्थानीयः, प्रमे्ठच्ुचमस्थानानिवासी, सुवर्चाः शोभनकान्िः, उत्तभक्लोकः सक्कीर्वियुकश्वास्तु अथ द्विवीयामाह--

भद्रं पर्यन्त इति। अगर एव॑सिन्काड कषपः केविन्महातानो मतरं कल्याणं कृभृफखं प१९न्तः शाक्लदृष्टया निशिन्वानाः सूवार्विदः स्वगं रण्युकामास्तपः कमोङ्गमूतमनशनादिकं दीक्षां मोण्ड्ारिनियमविरोषं चोपरेद्रनुष्ितवन्वः ततोऽनुषानाततेषां क्षत्र क्षतादनिष्टत्राणं रक्षणं वं शरीरसामरथ्थमोजो धातुपू- द्िशवेत्येतत्सरय जातं संपनम्‌ तत्करं सर्वमस्य यजमानाय देवा भभिरेनमन्तु स्वतः संपाद्यन्तु अथ तृतीयामाह--

धाता विधातेति प्रमा प्रम उत्तमो धाता पोषको यो देवो पश्व विधति। सरष्टा, उवापि सदक्सम्थगभिज्ञः प्रजापतिः पनानां पाठकः प्रम उक्षे सत्यरोकाषौ तिष्टतीति परेष्टी विराजा ब्रह्मण्डरूपथा बिराणमूत्या सहितः तदृशो योदेवो येच स्तोमाकषिवृदादयः, यानि च्छन्दांसि गायत्या्रीनि, याश्च निविदो देवेद्ध मन्विद्ध इत्यादीनि निवितदानि'ते सम मे मदथंमाहृुवन्तु ।. तैव॑कन्यं प्रदश्यते-एवसमै यजमानाय राषटमभिसंनमाम्‌ देशाधिपत्यं सवतः संपाद्याम तदिड तेरवक्व्यम्‌ अथ वतुर्थीपाह-

अभ्यावर्तध्वामिति हे मनुष्याः सरवे युयमम्यावरतध्वं सवव आगच्छत साकं प्रस्परं भिट्त्वा मां मदीयं यजमानमुप समीपमेताऽऽगच्छत अयं यजमानो वो युष्माकं शास्ताऽनुशास्कोऽपिपातिरधिकं पाठियता चास्तु अस्य यजमानस्य विज्ञानं वित्वृत्तिमनुसत्प सेरमध्वं सम्पकपवतेध्वम्‌ इमं यजमान- मनुसत्य पश्वाज्जीवाथ, एनं यजमानं सविज्ञा [ या] नेन दत्तं जीवितं गृद्री- वेत्यथ;

एेरनैः साध्यमुपधानं विषत्ते--

राष्टरमत एता इति। रा्टशब्दोपेतान्मन्वान्वि भति तैरपधीयन्त इति रा्ट- भृतः एतदुपधानेन निष्पना पा दितिः सेषाञओः संबन्धिनी रा्टमुदित्यच्यते तयेव ्मन्यजमाने राष्ट स्थापयति तच्च राण्ट्मस्यादोनमेव भवति अस्मा्-

१ख. वेद्ध मनिद्ध्‌ ई" ।२ घ. च, “नि सु"।

1

पर्षा ०७अनु ०५] कष्णयजु्ेदीयतेत्तिरीयसं हिता | ( पनःपरीन्धनादयभिधानम्‌ ) जमानाचद्रा्ट्‌ं कदाचिदपि धरषटं भवति एतच नक्षे्टकानाक्षणादूर्षव

दरष्टन्यम्‌

इति श्रीमत्सायणाचा

¢ हथो. च्दे।

च, यतैत्तिरीयसेहिताभाष्ये प्वमकाण्डे सपमपपाठके चतुर्थोऽनुवाकः

~ `----- --

( अथ पञ्चमा्टके सप्तमप्रपाठके पञ्चमोऽनुवाकः ) यथावै पूत्रो जातो रियतं एवं वा एष

भियते यस्याभिरुख्य उद्वायति यननिंमन्ध्यं कुया च्छिन्यादृभ्रातुव्यमस्मे जनयेत्स एव पुन॑ः परीध्यः स्वदेवेनं योनेजंनयति नास्मै भ्रातृव्य जनयाति तमो वा एतं गह्णाति यस्या- ग्निरुख्य॑ उद्वायति मृत्युस्तम॑ः छृष्णं वासः कृष्णा येनृदक्षिंणा तम॑सा (१) एव तमो मत्युमध हते हिरण्यं ददाति ज्योति हिरण्यं भ्योतिंषेव तर्मेध्पं॑हतेऽथो तेजो वै हिर॑ण्यं तेज॑ एवाऽऽ्मन्धंतते सवने वेम: स्वाहा सव्‌- नाकः स्वाहा सवनं शकः स्वाहा सुवनं ॑न्यो तिः स्वाहा सवन भयः स्वाहाऽकां बा एष्‌ यदुभिरस्रावादूत्यः (२) अश्वमेधो धदेता आहतीर्जहोत्यकाश्वमेधयोरेव ज्योतीषि सं द्धात्येष ता अकाश्वमेधीयस्येतदग्नों कि- यत आपो वा इदमथें साटेलमासौत् एतां

[क

भ्रजापतिः प्रथमां चितिमपहयत्तामुपाधत्त

४४ 9

तदियमभवक्ते विश्वकेमोऽबदीदुप त्वाऽयानी-

२६९४६

यंविरदिते माधवीये वेदाधप्रकाे रष्णयनु्वेदी-

२३४४ श्रीमल्मायणाचाय॑विरवितमाप्यसमेता- [५१अमकाण्डै- ( एनःपरीन्धनाय्यमिधानम्‌ )

ति नेह लोको।ऽस्तीतिं ( ३) अबवीत्स एतां द्वितीयां चितिंमपरयत्ताम॒पांधत्त तदन्तरिक्षम- मवत्स॒ यज्ञः प्रजाप॑तिमबवीदुषप त्वाऽयानीति नेह लोकऽस्तीत्य॑बवीत्स विश्वकभांणमववी दप त्वाऽयानीति केन॑ नोपेष्यतीति दिया भिरित्यजवीतते दिदियाभिरुपेत्ता उपौधत्त ता दिक्ः( ) अभवन्त्स परमेष्ठी प्रजपतिम- वीदुप त्वाऽयानीति नेह लोकोँऽस्तीत्य्॑रवी- त्स विश्वकमौणं यज्ञं चाजवीदपं वामाऽया- नीति नेह लोकोऽस्तत्पिव्रता स॒ एतां तृती- यां चितिभपद्यत्तामुपाधत्त तद्सावभवत् ओं - दित्यः प्रजापंतिमबवीदुपं ता (५) आऽ यानीति नेह छो कोऽस्तीत्य॑ववीत्स विश्वकं- मणिं यज्ञं च(=वीदुपं वामाऽयानीति नेह लोकेऽस्तीत्यन्रेता प्रमेधिनैमव्रवीद्ष त्वाऽ्यानीति केन॑ मोपेष्यसीतिं लोकंपृण- येत्य॑नवीत्तं लोकप्णयोपेत्तस्माद्‌यांतयाम्नी लोकं पृणाऽयौतयामा ह॑सो ( ) आदि व्यस्तानषयोऽन्नवन्चप१ बव आऽयामेति कनं न॒ उपैष्यथेतिं भृम्नत्य॑न्चवन्तान्द्राभ्यां चिती भ्याम्रपायन्त्स पञ्चैचितीकः सम॑पद्यत एवं विद्रानर्भं चिनते मूयानिव भ॑वत्यमीपाहोका- ज॑यति विदुरेनं देवा अथे एतात्तामिव देव ताना सायुज्यं गच्छति (७) `

४१।०७अनु ५] छृष्णयनुर्वदीयतैत्तिरीयसं हित। ३३४५ { पुनःपरीन्धनायभिधानम्‌ ) ( वसाऽभदित्पऽलीति दिशं आदित्यः प्रजाप॑तिभनवीदृप त।ऽो पश्चचत्वारिश्यच्च ) हति रष्णयजर्वदीयतेत्तिरीयसंहितायां षश्चमाटके सप्रथ - प्रपाठके पञ्चमोऽनुवाकः ५॥ ( अथ पञ्चमकाण्डे सष्मप्रपाठके पञ्चमोऽनुवाकः ) तिन आहूवयो राष्टुमृवस्तु्ं समीरिवाः अथ पञ्चमे पूनःप्रीन्धनादयो विधीयन्ते यदुक्तं सूव्रकारेण-“ यस्याभभिरुरूष उदर पेदराहुपस्पाद्न्यं एणयेत्त ९॥ पन्‌: प्रध्यः इति, तदिदं विधत्ते-- यथा वे पुजो जात इति यस्य यनभानस्वोरूपाभि; श्ाभ्यति हस्व पुथ्परणददृभ्रेनाश निमित्तं दुःख जाषते तरय निरगन्ध्येनाग्यन्वरोवाद्ने सति र्वोऽ(म)पि विच्छिन्धात्‌ विच्छिन्ोऽस्य यजमानस्य देरिणं जगयेष्‌। अतस्वतरिष्टाराव गार्हृपत्यनिष्ठः सोऽ्चिरेव पुनरप्यानीय परितः काष्ठप्ेेषे- न्धनीयः तथा सति स्दकारणदेदोखनत्वादिरिणं जनयति अतेव प्रावश्चित्तहषां दक्षिणां विधत्ते तमो बा एतमिति यस्य यजमानर्योह्याधिनैरयेदेतं यभन हषो गृष्ठाति, तच्च मृत्युरूपम्‌ अतस्तत्वरिहाराय कष्णवणेमेकं वं कृष्णवर्ण ङ. वेनुदं क्षिणोऽनेन दाधव्या एवं प्तवि वमोषवत्वाहक्षिणायस्वया मृश्वुहवं बो विनाशयति अथ वतरैव दनान्तरं बिषते- हिरण्यं ददतीति हिरण्यरूपेण स्योतिषा भत्युह्पस्य वपरसो विनाशनं युक्षम्‌ अपरि हिरण्यस्य वेजस्त्वादालमनि वेजः संपादृषति वदेषद्जा्नं सकन्ते दरह्यम्‌ यदकं सृवकारेण-“ सुवनं धर्मः स्वाहेति प्थ्वाक एतीररषा ›' ११, वदि विचा म्जृत्ादयति-~ धुवनं धर्म इति सुवर्भ स्गे इव, यथा स्वर्गऽवस्थिता देषा दौप्यषाना श्वं धर्मो दीप्यमानेः योऽभरिसवस्मे स्वाहा हृवमस्तु एवमुत्तरत्रापि पोश्वम्‌ अर्कोऽ्चनीपः। गुक्रोऽतिनिपठः ज्योविः पकाश्षपः सूरयः तयंवणं ज~

दित्यर्सः एमन विषत्े-

ख. च. ^णातेन; २९५ 1

नना ऋभो

२६४६ श्ीमसायणाचार्यविरयितमाप्यसमेता- [५पवमकाणडे = ( एनःपरीन्धनायमिधानम्‌ ) अकी वा एष इति योऽयं चीयमानोअभचः कतुसाधनभूत एषोऽवनीयता- दकं इत्युच्यते योऽपमादित्यः एष कतुफखरूपत्वादृश्वपेध शत्युच्यते सवन इत्येतन्यन्हेमेनाकश्चमेधयोरग्न्याद्ैत्ययोयानि ज्योति तानि संपादयति यस्य पजमानस्याऽप्निचयने तदेवद्ाहुतिपश्चकं क्रियते एष एव यजमानोऽकां - मेधी कतुसाधनवत्काम्पामुषेवः एतच्च ब्राह्मगमध्िवेभ्य इत्यनुवाकन्ते दरष्टभ्य्‌ अथ चिदीनां पञ्चानां प्रशसा तेव प्रथमां चितं परशंसति- आपो वा इदमिति यदिदं मृम्यन्वारिकषादिरूपं जगत्तादं सृष्टेः प्रागनेन ` हपेण विमतं नाऽऽसीत्‌ , किं त्वापं एवाऽऽसीत्‌ वास््ण्सु मूतान्तरं भिखितं, कं तु नेरन्तथण सछिढमेवाऽऽसीत्‌ तदानीं प्रजाप्विरवस्थातुमाधारः को बा भविष्यवीवि विचाभवां प्रथमां विं ृष््वोपाधत्त पदानी सा विप्रियं ममि- ह्प[ऽपवेत्‌ तत्रायं परजापपिरवस्यिवः अथ द्वितीयां चितिं परशंसवि- तं विश्वकर्मोति विशवकर्माख्यः कश्चिद्न्योऽवस्थतुधारमठममानस्तं मूभा- वव्रिथतं प्रजपपिमिद्मव्रवीत्‌-अहममिं तामृषागच्छानि वत्समीप¶्‌ उपतिद- नीति। परजापातिरिह मूमौ क्वावकाशो नास्ीत्यत्रषीत्‌ ततः विश्च , कर्मा स्वस्पाऽऽधारः को भावष्यतीति विवर्यतां द्वितीयां वितं दृष्ट्वा वामु- पाघत् तदानीं सा द्विताया विपिरन्तारेक्षपनत्‌ तत्राप विश्रकमौऽस्थिवः। अथ दिविच्पा ईका: परदवि- स॒ यज्ञः ५जापतिभिति ज्ञख्येन पुरुषेण स्याने प्रे सति पजापति १रजहर विशवकम तु केनोत्कोचह्नःण साधनेन सह मां परत्पागमिष्यस्तीति १,९्छ यज्ञो दिर्पाभिरिशटकोभिः सहाऽऽगमिष्याभीत्यक्लवा तथेव गतवान्‌ र्पति पराची दिगित्यादमिमनेरिकषप्वेया दिश्याः वाश्रो- १हिताः सत्पो दिभूषा अभवन्‌ ततो यज्ञस्यावकाशोऽमूव्‌ अथ तृतीयां भिं परशंसति-- स॒ प्रमेष्टीति मरजापतिधकपां परमष्ीत्येते भयोऽप्येत(क) सेव ॒पूर्त- मेदाः तत्र परमेष्ठिना परार्येवः परजापतिभूमाववक(शषदखा परिजहार विश्वकप यज्रेतयेवावप्यन्तरिकषे दिक्षु चावकाशभदृखा परिजहतृः वतः परेष्टी विचायं तृतीयां चिं ष्टभि साऽपि मितिरधोरमदत्‌ 1

तत्रायं प्सेष्टी स्वयमदस्थितंः अथ रोकप्रणष्टका मक्सति--

५५

रषा, ७भनु०६1 ष्णयजुर्वदीयतेत्तिरीयसेद्िता रे ६४

( बरतचरणायभिधानम्‌ )

आदित्यः प्रजापतिपिति आदित्यो ठोकंप्रणाभानीतवान्‌ वष्या- मुपहित।यामा दित्यस्यावकाशे)ऽभृत्‌ यस्मारियमादित्येनाऽऽनीवा। वस्माद्गवसारा- लोकप्रणा अदित्पोऽप्यगतस्ारः, पुनः पुनरावर्तेमानोऽतनि वसििज्ञगदुषकार- कष्य प्रकाशस्य सारस्थारक्षायमाणत्वात्‌ अआदित्यवहोकपूणा पन ` पुनः मयुज्यपानाऽ्यक्षीयमाणसारा यत्रे यत्र चितौ छिद्रमस्ति ततर तव छोकणा प्रयुज्यते अथ चतुर्थपश्चमविती परशंसति ~

तानषथोऽव्रवननिति। वान्पजापतिविश्वकर्मपज्ञपरमेष्टादित्यानन्ये केविद्षपः स्थानं प्रा्थितवन्तः ततः प्रनापत्यादिभिरत्कोचे यादिते सति उत्कोचवाहस्यं परतिज्ञाय चितिद्रयमानीतवन्तः अतस्तेषामवका गोऽभृत्‌ तदेवं परस्ताभिश्रि- तिभिरयमभ्निः १ज्चवितीकोऽभृत्‌ एतदेदनपुवकमनुषठानं परशंसति--

एवं विद्वानिति विधादिगुणसमृदधिभ्रंपस्तं, ठोकवयस्य स्वाधीनत्वं जयः, देवैवेद्नं नमिवदीया कीर्तिः अपि चैतासां देवतानां सहभावं प्राप्रोति

इति श्रीमस्सायणाचाय॑विरचिते माधवीये वेदाथप्रकाशे रुष्णयजु्वदी-

यतैत्तिरीयसंहिवाभाष्ये १अचमकाण्डे सप्तमपप।ठे १ज्वभोऽनुवाकः ( अथ प्रथमाष्टके सप्तमप्रपाठके षष्ठोऽनुवाकः ) वयो वा अभिर्यदगनिचित्पक्षिणोऽश्रीयाच- मेवाभेम॑यादार्तिमार्छस्संवत्सरं बतं च॑रेत्संव- त्सर हि बतं नाति पञचर्वा ए¶ यदाग्नरहिनस्ति खलु वे ते पशुयं प॑नं परस्ता्प्रत्यश्च॑मुपचरंति

तस्मात्पश्वात्माङईपचयं आत्मनोऽहि‡साये ते- जोऽि तेजो मे यच्छ प्रथिवीं यच्छ (१) पृथिव्यै मौ पाहि न्योतिराके ज्योतिमं यच्छा- न्तारिक्षं यच्छान्तारिक्षान्मा पाहि सुव॑रामे वम यच्छ दिवं यच्छ दिवो म॑ पारीत्याहताभिवां

कि

ख. घ. द्‌. च. शन कुत्र।

२६४८ जीमत्मायणाचा्यिरचितमाभ्यसमेता-= [५१अमकोष्दै- ( व्रतचरणायभिधानम्‌ )

इमे लोफा विता यदेता ऊप्दधौत्येषां लोकानां वित्य स्वयमातृण्णा उपधाय हिरण्येष्टका उध दधातीमे वै लोकाः स्वयमातृण्णा न्योतिर्हिर- ण्यं यत्स्व॑यमातृण्णा उपधायं (२ दहिरण्येष्ठ- का उपदधांतीमनेवेतीभिर्लोकाञ्म्योतिष्मत करुतेऽथो एताभिरेवास्मा इमे लोकाः प्र॒ भान्ति यास्ते अप्रे सर्य षव उद्यतो दिव॑मातन्वान्ति रहिमिभिंः ) ताभिः सर्वाभी श्चे जनाय न्‌-

स्छधि।या गों देवाः प्रये श्चो गोष्वश्वेषु या इचः इन्द्राग्नी ताभिः सबौमी शुचं नो पत्त व- हृस्पते शच॑ नो धेहि ( ) ब्राह्मणेषु रुच राज॑स नस्छषि रुचं विश्येषु इ्रेषपु मयि घेहि रचा शुप्‌ देषा वा आग्नि चविक्थानस्य इद्धियं ग॑च्छत्यग्नि वां चितमींजानं षा यदेता आहतीजंहोत्यात्मन्नेव यद्‌ उन्दरियं घ॑ दं- श्वरो वा एष आिभार्तोर्योऽगिन चिन्वन्भविकरा् ति तस््वां यामि बरह्मणा वन्द॑मान इतिं वारु- ण्यचां ( ) जषुयाच्छान्तिरेवेषाऽगनेगपिरा- त्मनो हषिष्ंतो वा एष योऽ चिनुते पथा वै हविः स्कन्दत्येवं वा एष स्कन्दति योऽगनि चित्वा ्ियमुपेतिं मे्ावरुण्याऽऽमिक्ष॑या यजेत मेत्रावरुणतमिवोपैत्यात्मनोऽस्कंन्दाय यो षा अभिभ्रतुस्थां वेदुर्तु्रत्रस्मे कल्प॑मान एति परत्येव तिं्ठति संवत्स॒रो वा अभिः (५)

पण ०४०६] कृष्णयजुैदीयतेतिरीयसंदितां ( ब्रतचरणादभिधानम्‌ )

कतुस्थास्तस्य॑वसन्तः हिरो ष्मो दक्षिणः पक्षो वर्षाः पुच्छं शरदुत्तरः पक्षो हेमन्तो मध्य प्वपक्षाशतयोऽपरपक्षाः पुरींषमहोरात्राणी- टका एष वा अभितृस्था एवं वेदुतुकतुरस्मै कल्प॑मान एति प्रत्येव तिति प्रजापतिर्वा एतं स्येधचंकामो न्यधत्त ततो वै स॒ शवेष््य॑भग- च्छय एवं विद्रानाभं चिनुते ज्येष्ठ्मेव गच्छति ( ६)॥ ( पृथिवीं य॑च्छ यल्स्वयमातुण्णा उपधारय दुचनु षणि )।

इति छष्णयरवेदीयतेत्तिरीयसंहितायां पचमाश्के

सप्तमप्रपाठके षष्ठोऽनुवाकः { अथ पञ्चमकाण्डे सप्रपपरगाटके पषटोऽनुवाकिः )।

पृमपरीन्धनादयत्र पञ्चमे समृदीरितम्‌

अथ षष्ठे ब्रतचरणादिकमभिषीयवे

६६४९

यदुक्तं सृत्रकारेण- सैवत्सरं षन प्रत्यवरोहेन राभामुपेथान पक्षि णोऽभीयात्‌ इत्यादि, पतर पष्पराननिपेधरूपं ^ दत्रबतं विषते--

वयो वा अभिरिति योध्यं बीयमानोऽभिः परक्िस्वरूष एष ^ बयां वा एष्‌ धतिमया चीयते १ति पूर्वमुक्तम्‌ एवं तत्पपमभ्रिरिध!३ पक्षिणो भक्षपेत्द्यंभरिमेव भक्षिपवाश्भवति वतो न्रिपेत अतस्तत्परिहाराम सेवत्सरमाभरं पक्षिभक्षणवनंनलूपं व्रतं चरेत्‌ त(य) स्मात्तंवरसरम्षीत्य अब~ रणं कापि दृष्टं पस्पात्तदू्रत (तं) प्थिम्‌ एतदबराक्षणं पूवां विषि- परशंसारूपं बाल्मणं सवने ्र्ट्यम्‌ अथ पित्परोहणस्य पथिषदिह्निषमं

> विषते- पर्वा एष इति अभ्रः १रृरूपत्वातुर्वादारोहणे वथा पशः

~--- ---

ज्ञ. ब, ठ, च, किंचन

२९५१ धीमत्सायणाचाा्रिवितभाष्य्तमेता- (५पञमक्‌ण३- ¢ ( वरतचरणाथभिधानप्‌ )

शृङ्गाभ्यां हिनस्ति तद्वदयमपि हिंस्यात्‌ तस्मातश्चिपाषां दिरि प्गृखेनो- पच्य आरोहणीयः तचाऽऽलन भःचेदृरहिष्वाथं मवति एतच तव भवो वय इत्यनुवाके द्र्टभ्यम्‌

यदुक्तं सृवकोरेण तेजोऽसि तेजो मे यच्छेति हिरण्येष्टकाम्‌ इति, ज्योतिरपि ज्योतिर्मे च्छेति हिरण्येशट्काम्‌ इति च, सुवरसि सुवर्मे यच्छेति हिरण्येष्टकाम्‌ इति च, तदेतद्िधातुं मन्ानुत्ादयति--

तेजो ऽभि तेजो इति प्रथमवितावुपधातष्ये हे हिरण्येष्टके तं वेनो- हपाऽसि, मे मदथ तेजो देहि वथा परथिवी देहि पदा मदुषकारित्वते निष- मय तस्याः पृथिव्याः सकाशान्मां पाहि यथा परथिवी नोपद्रबं करोति तथा कुर एवं तुतीयपञ्चमवििविषययोरुतरयोभन्व ोर्पोज्पम्‌ सुवः स्वर्ग सुखम्‌ दिवं दखोकम्‌ एतेनः साध्यमुपधानं विधत्ते

इत्याहताभिरिति इ्युक्तानमन्वानुपधानकाठे षेत्‌ एताभिरहैरण्ये्टक- भिरि भयो शोका विधाः अत एतदुपधानं खोकधत्यै भवति

अस्योपधानस्प तत्तश्विविगतस्वयमातृण्णाभ्य ऊध्वं कारं विधत्ते

स्वयमात्ण्णा इति एतच्च स्वयमतृण्णामित्यनुवके वरष्टव्यम्‌

यदुक्तं सूत्रकारेण “यस्ते अग्ने सरथं रुच इति विस्लो रुषः ? इति, स्गा- घ्या आहृतीजंहुयादित्य्थः वतर प्रथममाह

यास्ते अग्ने सूर्यं इति हेऽ सूर्ये सूर्यमण्डठे स्थितस्य ते तवोधत . उद्ये गच्छतो या रुचो दीपो दिवं दुटोकमावन्न्वि सवैतो व्याप्नुवाति ताभिः सवभी रशिममिरनो जनायस्पदीयेजनार्थं स्वे छेषि रुचं दिं ( पि) कुर्‌ अथ द्विवीयमाह--

यावो देवा इति। हे देवा वो युष्माकं सबन्धिन्यः पू्मण्डठे या रुषो दुय वरन्ते, तथा गोष्वश्ेषु या स्वे वतन्ते, हे इन्दा्री वाभिः स्वामि- दपिभिनोऽसदूरथं रुचं धत्त दृं (६ ) कृरु अथ तृीषापाह--

रुचं नो धेहीति देशे नोऽस्पदीपेषु ब्राह्णेषु रुषे पेहि प्रकाशं कृरु नोऽस्मदीयेषु राजसु रुचं छथि प्रकाशं कृरु तथा विश्ेषु वेशयेषु द्रेषु रुषे प्रकाशं कुर्‌ तथा रुच। त्वदीया दृप्त्था मापि रवै पेहि धकारे कुर

स, ङ, च. रघा क, ग्ययजमान्‌

रपां ०७अनु ०६] कष्णयजुवदीयतैत्तिरी यसित २६५१ ( बतचरणायभिधानम्‌ )

एतेनः साध्यं होमं विधत्ते--

देषा बा अग्निमिति। यो यजमानो विववांस्तस्य यशः कीर्िरि- न्दियं सामथ्यं वाञन्यत्र गच्छति कृतेति चेच्छरषर्ता, योऽप परिदानं चितोऽ- िसतं वा प्रप्नोति यस््वीजानः पूर्वं चितेऽनो यागे छृतवां्तं व। भराप्नौति सर्वथाऽ्प्यस्माद्यजमानादृपगच्छति एतेमन््ेहवि तु तद्यश इन्दे स्ाल- न्येव धारयति एतच्चाभिदवभ्य इत्यनुवाकादृष्यै वरष्टव्यम्‌

यदुक्तं सूत्रकारेण “८ तत्वा धामि ब्रह्मणा बन्द्पान इति यारामूखीयं ईखाग इति, वदिदं विधतचे--

इश्वरो वा एष इति यो यजमानश्यनकाठेअयैमपिर्द्य पादून[ऽऽका- मवि एष यजमानो विनाशं पाप्युं समथः | तत्वरिहाराष तत्या पामीलृचा जहथ।व्‌ सेयमूृणिन्दं वो विश्वतस्परनद्रं नर्‌ इत्यनुवाके भ्पाख्थाता | एष्‌ऽ5- हृतिरभरेः शमनहेतुरात्नो यजमानस्य रक्षणहेतुः तच्चप्ने तव॒ श्रवो वय इत्यनुवाके द्टभ्यम्‌

यथाऽिचयनदृ्पं तदङ्कत्वेन प्व्रामणा पूवं विदितेवमत् मेत्रावरुणीं विधत्ते--

हषिष्छतो बा एष्‌ इति यो यजमाने सिनुत एष हविःखहूपं पराप॥ कैथा सति चीगमन (नेऽ)ष्य स्वरूपन। शो हविन।शसमानः अतस्तत्वरि- हारार्थं यजेव तेन यागेन स्वयं मिषावरुण्तंवन्धिवां प्रप्य यागदुर्ध्वं हविष उषयुक्तत्वाद्धविःस्यानीपस्य स्वस्य गमनेऽपि नालि नाशः अधश्च सेवत्सर+ ह्पकल्सनय। प्ररोसवि--

यो वा अग्निरिति कदुपु तिष्ठपी्युतुस्थाः संवत्बरस्तदूमा्ै यो वेद्‌ मन्ता भावयेत्‌, असमे यजमानाय ऋतुः सस्वोवितमोगपदान्मथः सन्नेनं प्राप्नोति तद्धेगिन चायं परतितिष्ठति सवत्परो वा अञिरित्याई भावनाप्रकार्‌ः एवं वेदोतयादि पूर्वक्तफडोपभेहारः अथ कखान्तरेण प्र्ेसति-~- ` प्रजापतिर्वा इति न्यच बिववानिष्व्थः व्ययं वयोगुणान्यामाधि- केषम्‌ एवन्च्‌ सर्वषन्ते दर्व्यम्‌

~~~ ~~~ ~ ~ "मै कक) [न दत 1

१, च, भ्यस्मच

भष

१६

५२

मौमत्सायणाच [य॑िरचितभाध्यसमेता- [५॥अगेकाणदे=

( आकृतिमन्तराभिषानप्र )

हृषि भीषत्तापणावापंविरचिते माधदीपे वेशथैभकाते ष्वव

बैदीपतेचिरीषरेहिवामाप्ये पञ्दयक्‌ाण्दे सपषप१।४के षष्ठोऽनुवाकः

( अथ पञमाष्टके सप्तमप्रपाठके सप्तमोऽनुवाकः )

यद्‌ाकूतात्समश््॑नोष्दो वा मन॑सो वा संभूतं चक्षुमो बा तमन्‌ प्रेहि सुरतस्य लोकं यज षयः प्रथमजा ये पुराणाः एत* सधस्थ प्रि ते ददामि यमावहांच्छेवाधै जातवेदाः अन्वागन्ता यज्ञपतिरा अन्न स्म॑ जानीत परमे व्योमन्‌ जानीतादनं परमे ब्योमब्देवाः सधस्था बिद्‌ रूपमस्य यदागच्छांत्‌ ( १) पथिभिंदवयानर्पूतं कैणुतादाविरस्मे सं भ्र च्यवध्वमनु सं प्र याताग्ने पथो दैवयानौ- नछृणुध्वभ्‌ अस्मिम्रधस्ये अध्युततरस्मिव्विश्वे देवा यज॑मानश्च सीदत प्रस्तरेण परिधिनां घुचा वेयौ वाभा चेम यज्ञं नों वह भुव॑देवेषु गन्तवे यदिष्टं॑यत्परादानं यदत याच दक्षिणा | तत्‌ (२) अगिर्वश्वकर्मणः सदैवं नो दधत्‌ येन॑ सहस्रं वदामि येनाग्ने सर्ववेदुसमर्‌ तेनेमे यज्ञं नो षह सवंदेषेष गन्तवे येनाग्ने दक्षिणा युक्ता यज्ञं वहन्त्य लिः तेनेमे यज्ञं नो पव॑देवेप गभ्तवे येनाग्ने सुरतः पथा मधोर्घारां भ्यानरः। तेनेमं यज्ञं नौ बह स॒षदेवेष गन्तवे [ यशर

धपा ०७अगु ७] छृष्णय जुदीयतैत्तिरौयसंहित। २३५५३ ( आकूतिमन्त्राभिधानम्‌ ) धारा अनपेता मधोघतस्य याः वदागनि- रवश्वकमेणः सव॑दरवेषै नो दधत्‌ ( ३) ( आगच्छ तद्यानसतेनेमं यज्ञं नो वह दवेषु गवव चद )।

इति ऊष्णयजवैदीयतेत्तिरीयसंहितायां पञमा्टके सपरम- प्रपाठके सप्तमोऽनुवाकः

~---* ~= ----- --

( अथ पञ्चमकाण्डे सप्तमप्रपाठके सप्पोऽनुषाकः ) | बतेष्टकापरशंस। हि सश: षष्ठे समीरिताः

अथ सप्तम आकूतिमन्वा उच्यन्ते

यदुक्तं सू्रकारेण-“ यदाकूतादिति दशाऽ०कूषीदुखा + इति, व्र पथम।- माहइ--

यदाकूतादिति आकूवादिभिः समृत संपादितं यत्रं पूवो यजमानसंषः समसुसीत्सम्थक्प्रापवान्‌ , हे यजमान त्वं सुतस्य टोकं तदीयस्य कर्मलः फरमूतं तं भागमनुपेहि अनुक्रमेण प्राप्नुहि आकृतं संकल्पोऽ्षयं सुखं प~ प्नो पीत्येवेूपः इदयं चित्त श्तिस्मृव्य दितसाधनोपायविन्तनम्‌ पनोऽन्तः- करणं तद्नुकृटपतिकृरपवृतिनिवृत््पालकम्‌ वक्षुःरब्देन दशेन्दियाणि खक्ष्य- नते यानि सम्पगनष्टानेनाभिमवं फटं साधयन्ति एतैः सवः सषादितं १८ पनहीत्यन्वयः यत्र पसिन्पुृदस्य छोके प्रथमजाः स्वयभूप्रभतथ अषयः सर्वज्ञा आसते ये पुराणाः पूवं यजमानाः सन्वि तेऽपि यत्राऽऽस्ते वमन परेहि अथ द्विवीयामाह--

एत £ सधस्थेति हे सधस्थ कविग्यनमनिरस्मामिः सहस्या यज्ञमा. ववेस्थित हेऽ ते तुम्यमेतं पजमाने परिददामि रक्षा वद्धे द्दाभीत्यर्थः तवेद्‌ उत्पलानां प्राणिनां योगक्षेमाभिज्ञस्त्वं देवां निविबद्रक्षणोष यं यजमानमावहाद्‌वह मि मदीयोऽपमिति स्वीकरोषि, यजमानं परिद्दामीरि परवत्रान्वयः हे देवा यज्ञपपिरयं यजमानो वो युष्पानन्वागन्ता युष्माकं पह

[0

१क. ष, इ, च, "यभष" ९९५ ^ [कि + ~+ ~ व,

२६५४ श्रौमत्सायणादायौवैरचितमष्यसमेता- [५व्भकाण्दे- ( आकृतिमन्त्राभिषधानम्‌ )

आगमिष्यति अतरास्मिनरे व्योमनुर्छृष्टविशिष्टरक्षणपोग्ये स्थनि भवदीये छोके तं यजमानं जानीत स्प सवथा रक्षणीयोऽयमिति स्मरष़ अथ तृतीया- माष

जानीतादेनामभोति हे देवाः प्रे स्थाने मवद डोक एनं जानीता- दजमानपस्मृत्य सर्वदा रक्षां स्मरव हे सधस्था यजमानेन सह तस्षि- शपण्यछोके स्थिता देवा अस्य यजमानस्य हप वयनाद्नुष्ठानयुकं स्वरूपं विद्‌ जागीव तस्मिठोके पनः पुनः स्मरत देवयानेभवदीषगमनयोग्पेः ¶१थ- भिमरगर्यदागच्छाद्यो यजमान आगच्छति अस्मा एतधजमानाथंमिष्पूतं भ्रोत- स्मर्तकर्मफठे आदिष्रणतात्मकटी कव, हे यजमान तवेदं भोतकफटमिरं स्मातंकफटमित्येवं सावधाना अनृगृहणीतेत्य्थः अथ वतर्धामाह-

संप्र च्यवध्वाभेति हेऽ त्वं विधे देवाः सर्वेऽपि देवा पजमानशे्येते युयं सर्वेऽपि सेपच्यवध्वमस्मदूभूठेकस्थानात्सुम्यकभच [उत, च]खितवा चानुं - पयातानन्तरं यजमानेन संगता एव गच्छत गमनकाठे देवपानान्पथः ङेणुध्वं, तु नरकठोकमनुष्यखोकभा्ंः कर्वव्यः सधस्थे यजमानेन सहा- वस्थानयोग्यऽसिमिन्यन्ञभमिरूषे मृरोकेऽध्युत्तरसिमन्फउभोगस्थाने स्वगो सीदत यजमानो यूं सहं तिष्ठव अय मञ्च पह--

[न्‌ कक

प्रस्तरेण परिधिनेति। हेरे पस्तरादेभिः सरवेयततसाधनैः स्प नोऽरमदीथमिमं यज्ञं सुव; स्वगंरोकं वह पष१य किमथेम्‌, देवेषु गन्तवे देवानां मध्ये गन्तु, तेषां प्द्शनाथमित्यथः अथ पष्ठीमाह-

यदिष्टं यत्परादानामेति द्द पणं मासादिरूपं यत्कर्ममनुण्ठिते, भच्च परादानं दनान्धरृपणादिभ्यः स्वलयद्नि, पद्मि दत्तं वहिवंदि प्रमृवेभ्ोऽ- नूचनेभ्यो बह द५ समर्पितं, य। चन्या दक्षिण। यज्ञमव्ये गवादिूपा दत्ता

।ऽस्मदूीयं तत्सवं वेश्वकमणः रत्सतकर्मस्वामिमृतोऽयमाभनः सुषेपवेष्‌ स्वभैटोक-

निवासिषु वेषु मध्ये द्बर्स्यापयतु

अथ सपतमीमाह-~

येना सहस्रमिति हे तवं येन मर्गंण ससं दहति सहृदाक्षिणाकं पं नपि, येन सर्ववेदसे सवसवदक्षिण।कं यज्ञं नयति, तेन मर्गेण नोऽव ्ीयमिमं यञ्च नप शुवारिया एवेवत्‌ अधाश्मीमाह--

पष -७भनुः€1 ृष्णयुजु्ैदीयतेततिरीयसंहिता १६..५ ( स्वय॑रित्यादयभिवानन्‌ } येनाप्ने दक्षिणा इति देऽ कचिजः सवे युक्ता पोग्याः शल्लीया दक्षिणा यज्ञं वेप येन ` शास्लीपेण मा्गेग दहन्वि निर्बहन्त्पनुतिषठन्तीत्य्थः तेनेव शास्तीयेण भर्गेणेमं यज्ञपित्यादि पूववत्‌ अथ नवमीमाह~ सेनाम सकृत इति हेऽ सुरतः पूवं पण्यरतो यजमाना येन [पथा] मार्गेण गत्वा मधोर्मधुरस्य पीयूषस्य धार्‌। स्पानदाव्यापवन्तस्तेनेत्यार पृषेवत्‌ अथ दृश्षमीषाह-- यज धारा इति यत्र यसिमठीके मभोमाक्षिकष्य वृतस्य [षा] धारा अनपेवा अविच्छिना[स्ता] स्त्र. ठोकेऽभिरिव्पादिं एरववत्‌ एते दश मनाः पूरवसिमन्मन्रकाण्डे ममाम्न इत्यनृवाकादूरध्व द्रष्टम्पाः। इति श्रीमत्सायण चाथविरकिते माधवीये वेदा्॑पकाश्े छष्णयजुरवंदी- यतेतिरीयसंहितामाष्ये पश्वपकाण्डरे सपमप्रपाएके समोऽनुषाकः ( अथ प्रथमाष्टके सप्तमप्रपाटकेऽष्टमोऽनुषाकः ) यास्तं भने समिधो यानि धाम या जिह जातवेदो यो अर्चिः येत अघ्ने मेडयो इन्धवस्तेभिंरात्मार्भं चिनुहि प्रजानन्‌ उत्सन्न यज्ञोवा एष यदाभिः किं वाऽहेतस्यं कियते किवान यदा अध्वयरभराश्रेन्वन्नन्तरेत्यार्भमो वे तदन्तरेति यास्तै अभ्रे समिधो यानिं ( १) धामेत्यांहेषा वा अग्नेः स्वैयाचोिरेगि- रेव॒ तद्र््नि चिनोति नाध्वयुरात्मनोऽन्तरौति चत॑स्च आङ्ाः प्र च॑रन्त्वग्नयं इमे नों यज्ञ नयतु प्रजानन्‌ घतं पिन्व्॑नजर\ सुवीरं बह समिद्धवत्याहुतीनाम्‌ श्वर्गाय वा एष लोफा- योष॑ धीयते यतकू्ेश्वत॑खच आशाः भर॒ चर-

२६२६ श्रीमत्सायणाचार्यविरवितमाप्यसमेता- [५पथ्मकाणे ( स्वयंचित्यायभिधनम्‌ }

न्त्वभ्रय इत्याह (२) दिं एवैतेन प्र जी नातीमं नो यज्ञं न॑यद् प्रजाननित्याह सुवर्गस्यं लोकस्याभिनींत्ये बद समिद्धवत्यादतीना- मित्याह बह्मणा वे देवाः सवर्गे लोकमौय- न्यद्व्य॑ण्वत्योपद्धौति बरणिव तद्यज॑मानः सुवर्ग लोकमेति प्रजाप॑िवां एष यदागनिस्तस्य . , परजाः प्हावश्छन्द्‌ शसि रूप सर्वान्वर्णानिषं कनां कु्याहृपेणेव प्रजां पञून्छन्दाश्स्यवै रन्धेऽथों प्रजाभ्य॑एवेन॑पञाभ्यर्छन्दोभ्योऽ- वरुध्यं चिनृते ( ६)

( एवि यास्व अग्ने समिषो यान्पप्रय इ्यहि-

ति धकाना९ धोद )।

हति छृष्णयनुर्वेदीयते्तिरीयसहितायां पथमाष्टके सपमप्रपाठकेऽ्टमोऽनुबाकः <

( अथ पश्चेमकाण्डे स्ठमप्षठकेऽ्टमोऽनुवकिः ) आकूत्या हूतिभन्ता पे ते सप्पम उदीरिताः

अथाषमे स्वयंचिरमादिकममिधीमते

यदुक्तं सू्रकारेण ~“ यास्ते अग्ने समिध इति स्वपवित्याऽपिमू शति ¶ति, वदेतदिषातुं मन्वमूत्रादयति--

यास्ते अघ इति है जाववेदोऽओ वे त्दीथाः सुमिषः समिन्धनक्रिमा ५।; सन्ति, यानि धाम्‌ वदीयानि श्यानानि गाहेपत्पादीनि, या जिह त्वदीया कारी करारीत्यादिका, योऽप्यर्बिः प्रकदानतामध्पं, हेरे वे तदीया ये मेदयः शब्दूविशेषा ये वेन्दव इृन्दुसदशा विस्फुठिङ्गस्तभिनतेः ` स्वैः भजानंभयनपकाराभिजञस्वमातनं चिनुहि खङीयखूपमुप कितं कुरु

अनेन्‌ मन््ेण साध्यस्य केय(भिपशंनस्य विविमृनयति-~

प्रण ०७अनु ०८] कहृष्णयजुवेदीयतै्तिरीय संहिता २६५७ ( स्वयैचित्यायमिधानम्‌ ) उत्सन्नयज्ञो वा एष इति धोऽयं चीययानोऽभ्निः सोऽपमृत्सनयन्नः बहृष्वङ्घषु यस्य कस्थविद्विस्मृति संभवेन विनश्पज्ञतम्‌ अतोऽस्य यज्ञस्य किमङ्घमनुष्ितं किं वा नेति ज्ञातुमशक्यम्‌ एवं साति चिन्वोनोऽथमधवपुरमेः संबन्धि यरृङ्कमन्वारेतं करोति वद्‌त्मन एवाङ्कमन्तरितं कुर्यात्‌ अतस्तव रिहाराय क्षेत्राभिमर्शनकलि यास्ते अग्न इत्येताभूचं ब्रूपात्‌ येये यास्ते अग्न इत्यक्सेषा स्वयंवितिरित्यभिषीयवे आसान चिनुही्येवं सवेन स्वस्यैव चीय~ मानत्वाभिधानात्‌ तत्तेन मन्वपिना्िरेव स्वयमार्भे स्वात्मानं चिनोति ततोऽ्वर्यः स्वसवन्धि किविद्यङ्गः नान्तरेति एतद्प्य्ने तब श्रवो वेय इत्य- नुषाके इष्टव्यम्‌ यदुक्तं सूत्रकेरिण-“ मधु॒ वाता कतायत इति विसमिदध्ना मधुमिन्नेण कूमंमभ्यञ्य मही चोः परथिवी इति पूरस्तत्स्वपमतृण्णायाः परतयश्वं जीवेन्तं पाङ्मुखं उपद्धवि चतस्र आशाः प्रचरन्लश्नपर इति वोषृधाय, इति, तव कूर्भोपधनि विकल्पितं मन्तमुतारृयति-- चतस आशा इति पेऽञ्जय आहवनीयादयः सन्ति ते चवक्चश्वतुः- सेख्याका दिशः पृवांधाः प्रचरन्तु, कू्॑स् स्वगमारगाभिज्ञानाय सवासु दिक्षु पकारं कुर्वन्तु अयं कूर्म; प्रनाननस्मदीयं कमं पकर्षेणावगच्छनोऽस्मदी- यमिमं यज्ञं नयतु स्वर्गे प्रापयतु कं कुर्बन्‌, अजरं विनाशरहिवं सुवीरं शोमनवीर्यपरदं धृतं मधुमिश्रमाञ्यं विन्वन्षिबन्‌ आहुतिपदानां पजमानानां [जक्ष समिद्भवति मन्त्र एव स्वरगमागंपकशको भवति अनेन मन्वेण साध्यं कू्मोपधानं पूर्वमेव विहितं यज्जीवन्तं कुममुभ- धाति), इति अत्र तु मन्वमेतं विनिपोक्तुमादौो वदर्थः प्रकाशते तत्र प्रथम पादस्य तास्थ दर्गायति-- सुवर्गयि वा इति ) स्वगरोके नेतुभयं कूम उपधीयते अतो मर्गाभिज्ञाना- यतेन पदेन दिक्पकाशने प्राथ्येते | दितीयपाद्स्य तातं दशेयति- इमं नो यज्ञापिति नयविपि सामान्येनोकतेऽपि स्वर्गे प्रत्येव गमनम विवक्षितम्‌ चतुथपादस्थ तातर्ब द्होयति- बद साभिदिति आहृतिप्रदाः पँ देवा मन्तसाम्यनेव स्् प्राधा: अतौ मन्व पकाशसाधनम्‌ व्पाख्यातमेतं मन्नं विनियुङ्कु- क. नोऽमय* स. च. न्तं कूर्म प्राः ख, च. “तमुप" क. ख. च, ड. च, धतिीति।

२६५ धौमत्सायणाचायपिर्दितमाष्यसमेता= [५पश्चमकाण्दै- ( अपरिगरहणाथमिधानम्‌ ) यद्‌बद्मण्वत्येति व्रहमशब्दो पश्यामृष्यस्ति सेयं ब्रह्मण्वतीः। वदिदं त= हषण स्वसपावृण्णमुपदधातीत्यनृवके इष्टव्यम्‌ यदुक्तं सूत्रकारेण-“ रुवोन्वणोनि्टकानां कुपंटेखाधिकारो भवतीति विज्ञा- यतेच या दुक्षिणावृतश्वा दक्षिणत उषदष्याप्सव्पावृव उत्तरत अटाः १अातुरस्ता् भ्य३चखिवा मध्ये » इति, तदेतत्सर्वं विधत्ते- प्रजापतिर्वा एष इति रीपपानोऽभिः प्रजापतिजम्पत्वापजापतियेव तस्य प्रजपतिः परजापदच्छण्दांसि प्रस्वरविठक्षणानि स्वरूपम्‌ अतखत्र- पपरत्यमिज्ञानायेशकानां सर्वान्व्णा्बहटूविधरेखावि शेषान्कृ पात्‌ एवं चरति पजा- प्तिह्पेभेव +-पजापरतिं पराप्नोवि *+अथो प्रजाभ्य दाति अपिच प्रजादिभिरेदैनमं स्वाधीनं रुषा विववान्भवपि एतदपि स्वयमातुण्णामुपद्ष वीत्यनुच के दरष्टम्पम्‌ इति श्रीपत्सायण चायंविरकिते माधवीये वेदारधप्रकाशे छष्णयनुरवेदी- यतैत्तिरीयसंहिवामाष्ये पञ्चमकाण्डे सपपपपाठकेऽ- एमोऽनुवाकः ( अथ पञ्चमाष्टके सप्तमप्रपाठके नवभोऽनुषाकः )

मपि गह्णाम्यम आर रायस्पोषाय सुप्र जास्त्वायं स्रवीययि मपि प्रजां मपि वचं द्‌- धाम्थरिंशाः स्याम तनुवा वीराः यो नौं

ग्निः पितरो दत्स्वन्तरभत्यां मर्या आवि-. वेदौ तमा्मस्परिं गृह्णीमहे वयं मा सो अस्मा अवहाय परा गात्‌ यरदष्वयुरास- ज्ानिमगरहीत्वाऽग्नि चिनुयाथोऽस्य स्वोऽअनिस्त- मपिं (3) यजमानाय चिनुयादुग्नि खलु वे परवोऽनूष तिष्ठन्तेऽपकामुका अस्मासशषः

+ अनर प्रजादीन्‌. इति भवितु युक्तम्‌ * अस्यावतरणिकषा जुटितेति प्रतिभाति १क. घ, इ, वति।

+*~

४१।०७अबु ०९] छष्णयनुवेदीयतेत्तिरीयसं हिता २६९५९ ( अश्चिग्रहणायभिधानम्‌ )

स्यमयि गह्णाम्यै अग्निपित्याहाऽत्त्मनेव स्व- मागन दाधार नास्प॑त्परावोऽपं कामन्ति बह्म वादिनं वदन्ति यन्मृच्चाऽऽपश्चाग्नेरनायमथ कस्मान्मदा चाद्धिश्ाग्निश्चींयत इति यदृद्धिः संयोतिं (२) आपो वै सर्वा देवतां देवतां- भिरेवेन< स“ श्ंजति यन्प्रदा चिनोतीयं वा अग्निवेश्वानरोऽननिनैव तद्ग्नि चिनोति बद्मवा- दिनों वदान्ति यम्मरदा चाद्िश्चाग्निश्चीयतेऽथ कस्माद्ग्निररच्यत इति यच्छन्दोमिश्विनो्थग्नयो वै छन्दासि तस्मांदग्निरुष्यतेऽथों इयं वा अग्िर्देश्वानरो यत्‌ (३) म्रदा चिनोति तस्म दृग्निरुच्यते हिरण्येष्टका ;+उप॑ दधाति न्योतिर्वे हिरण्यं ज्योतिरेवास्मिन्दधात्यथो तेजो वे हिरण्यं ते एवाऽऽ्त्मन्धत्ते यो वा अग्नि सर्वतोँमखं चिनुते सवस प्रजास्वन्नं- ` मत्ति सवां दिङ्ञोऽभि जंयति गायजीं पुरस्ता- दप दधाति चष्टमं दाक्षिणतो जगतीं पश्वाद- नषटु्पमत्तरतः पङ्क्ति मध्यं ए¶ बा अग्निः स्व॑- तोँमखस्तं एवं विदवारध्िनृते सर्ब प्रजा- स्व्न॑माक्ते सर्वा दिहोऽभि ज॑यत्यथोौ दिद्यैव दिह प्र रवयति तस्मादिरी दिक्प्ोतां (४)॥ { अपि सयात वश्वानर यद्ष्‌ वं प्ञ्ावद्यातिश्च )।

इति शष्णयज्वदीयतैन्तिरीयसंहितायां पथ्चमाटके सभ- प्रपाठके नवमोऽनवाकः ॥२॥

५६३६० भ्रीमत्सायणाचाय॑विरचितभाष्ण्सषमेता- [५पमकाण्डे- ( अधिगरहणाथमिषानेम्‌ ) ( अथ पञ्चमकाण्डे सुप्मपरपाठके नवमोऽनुवाकः ) स्वयंवितिश्च कृमौदिरष्टमे समुद रितिः

अथ नवमेऽभचिग्रहभादिकमभिधीपते

यदुक्तं सूभ्रकारेण-“ भयि ग्ृहाम्पयरे अर्चियो नो अश्रिः पितर इति दाम्पामासन्धिं गृहीवा » इति, वत्र पथमामाह-

मथि गरद्णाम्यग्र इति अमे प्रकीयस्यागेश्चयनालूवमा्र स्वकीयं पवंिद्धं वहि मथि गृणामि स्वलिन्येव पथा स्थिरो भवति तथा स्वीक- रोमि किमर्थ, धनपृषटिदोमनापत्यञओभनमृत्या (वीर्या) यपस्य गृहीवस्यभ्नः परसादात्पजामुत्पत्स्यमानां पादिकां मयि स्थापयामि वच॑ः शारीरं वछं मपि स्थापयामि सूर्कीराः शोमनपुवमृत्योपता वयं तनुवा मदीयेन शरीरेण सहरि हिसारहिताः स्याम अथ द्वितीयागाह-

यो नो अग्निरेति हे पितरः पाठका अस्मच्छरीरगता मृतेन्दिय- विशेषा अमर्त्या परणरहितो योऽभिरस्वन्तरदयाद्यषयतेषु पध्ये मत्यान्भरण- योग्यानस्मानाविवे् सर्वतः परिष्टल्तमभ्रं वेयमात्मनरिगृहणीमहे स्वशरीर एव स्थिरं धारयामः सोऽभिरस्मानवहाय परित्यज्य मा प्रागाद्न्धत्र मा गच्छतु एतन्मन्त्रदरयस्‌(ध्यमभरग्रहणं विधत्ते

यदध्वयुरात्माजति यद्ययमध्वयुर्मयि गृहणामीपिमन्ताम्पां सकी ख~

सिमनगृहीता पार्थम सिनुयाचदानीमस्पाधवरयो4ः स्वकीयः वंवितोऽभनिस्तपपि यजनार्थमेव चितवान्भवति पशवश्च सवेऽप्यभिमनुसेवन्ते। अपोऽकरामन्तमाभि- मनु पशवोऽप्यस्माष्वर्योरपक्रामन्ति अवस्ततरिहतुंमभिग्रहणाय पयि गृहगा- मीति मन्द्रं त्रुषात्‌ पेन स्वकीयमभ्ं स्वानेव धारपति पशवोऽप्यस्मा- सनतिन्करापन्ति एतदपि पूथबराह्लणेन सह द्रष्टव्यम्‌ अथ प्रश्रो त्तराभ्पां चयनं पशंसति--

जैद्यवादिनि इति मृतिका चाऽभव्ेति यदसि तदुभयमचे्यं भवति अतो मक्ष्पमान्यपुरोडा शादिकं विहाय कस्मादेवाम्पां मृन्नठाभ्यामि- करूपाम्यामश्भिश्वीयत इति बरह्वारदनां प्रभः तजाभिज्ञा एवमुत्तरमाहः-~ यद्यप्यापो भक्ष्यस्तथाऽ्प्यद्धि्त्तिकां मिभ्रयतीति यत्तेन देवताभिरा् सेयोजयति अगां सर्वदेवतात्मकलतवात्‌ वुव्रवधाद्‌ाबिन्दध्य सरहकारिखेनाणां १९. घ. ड. च. वमेव चि"

=== --- न्‌

पषा०७अनु ०९] ष्णयनजुवदीयतत्तिरीयसीदहत। २३३१

( अश्चिग्रहणाय्मभिधानेम्‌ ) सवेदेवोपकारितात्सर्वदेदतासकतम्‌ अतः सर्वदेवतासंयोगनाया दवि खषनं ब~ क्तम्‌ वथा मृदा चयनं यदृस्ति वदृ युक्तम्‌ मुमरवेधानरारूपतवा ्वृपत्वं तस्मादिमां वयारसि नक्तं नाध्यास्तते इत्यवोपादितम्‌ अकै गद्रवेषा- यिनेव तमर्िं चिनु इत्येवदुपप्म्‌

इदान पृच्जठाम्पां चथनभङ्गारृत्य तस्थाचिषरावं पभो्राभ्पा परिः पाद्यति-

जद्मवादिन इति इयमग्न्याख्या वितिर्न्जञाम्वामव निष्पायते ख. ्गरेज्वजाभिर्वा तथा सति कस्माच्तारणादृभिनाम्‌ सपलामिति बह्लवादिां पक्षः वन्(भिज्ञा उत्तरमाहूः-न केवरं मृज्जञम्पामव चथनं कितं च्छन्दो. युकेम॑न्धेरपि छन्दत चाथिस्वह्षाणे, अमि ता देव सितः " इत्या दिमि्न्वतेदलन्दोभिन्यनहेतुमिरमेरतायलाव्‌ अदरछन्दोदवारा चितेरतर- त्वम्‌ अपि भूमेवेश्वानरतवमिदृनिमेवोददपिम्‌ अतो भृत्कयेतारचित्ं युक्तम्‌ एतद नाह्मणमन्ते दरष्म्यम्‌

यदुक्तं सूत्रकरेण-“ हिरण्येकामिः सर्ववोपखमूपदधाति गाथक एरसतादु- १९६वीत्युक्त्‌ इति वदिं विधत्ते

हिरण्येष्टका इति ज्योदिष्टुवमिवरथका शकवपं वजः पर्ति, काग्वि

परपाठकदावाग्नेय्या गायन्येव्यादिना नाविकेववयनपकरणाम्नात) माकन्य[- देय उद्ाहता स्ता पन्तानव हिरण्पे्टकोपधनि रिनिषङ्क-

योवा इति। या हिरण्येष्टका वदेवामर्मृं, वायका: सव] {की भनि- जयतः सर्वास दिक्ष विद्यन्त शत्ययमभिः सर्वतोशृखः एवस्य थने सति ख- गृहवा्दिपजास्विव सर्वदिणव्िमजासु सनिग्यो मूतवाञ्नमति अत एद चद दि शो(ऽनेन निता भवन्ति पुनरम्न्ते फडामिवानमुपतंहाराव भप सासु दशु परल भा )धनि (नैकस्यां दिपन्यां हिं पवयति सुच्या वमिव चिक करोति अव एव छोकेऽ्येकेस्ा दिरपन्या दिका वतेते आसेदारित्र. दिक्ष द्रयोद्गन्वयोः से्ेषात्‌। इदं बद्णं नक्षवटकयथ उध्वं दृष्यम्‌ |

हति भीमत्सायणाचा्यविरविवे पाथवीये वेदाथपरकारे रष्मथनुवह्-

यतैत्तिरीयसंहित भाष्ये पञ्यमकाण्डे स्पपप्रकं नवमेऽनुषकः

= ~~

8 णता, मत्जद्‌। ख, "यन्तः ९" ¦

२६६२ श्रीमत्सायणाचायंविरचितमाप्यसमेता- [५वशचषकाण्डे-+ ( पञ्यशीर्षाभिधानम्‌ )

( अथ पञ्चमाष्टके समप्रपाठशे दशमोऽनुवाकः ) परजाप॑तिर्ग्निम॑सृजत्‌ सोऽस्मात्मृष्टः प्राङ्-

्ा्रवत्तस्मा अश्व प्रत्यास्यत्स दक्षिणाऽव- तैत तस्म बरृण्णि पत्ास्यत्स परत्यङ्ढाऽवंतंत तस्मा कषमं प्रत्यास्यत्स उद्ङ्ढनऽवतंत तस्मे बस्तं परतयास्यत्स ऊर्ध्व इद्रवत्तस्मे पुरषं भत्यस्यच॑ुरीर्पाण्य॑पदधांति सर्वत एवे- न॑म ( ) ) अवध्य चिनृत एता वे प्रांणम्‌- तश्व्ुप्तीरिढका यतवडशञीपौणि = यत्यञ्च- सीर्षाण्युपद्धौति ताभिरेव: यज॑मानोऽपुभि- दीक प्राणित्यथो ताभिरवास्मां इमे लोकाः पर मान्ति परदाऽभिंटिप्योपं दधाति मेध्य तवाथ पडा एष यद्भ्निरन्नं पर्व॑ एष खल्‌ वरा आनिरयषररीरषपाणि यं कामयेत कनी- योऽस्यान्नम्‌ ( ) स्यादिति सतरां तस्यं पडारी्पाण्युपं दृध्यात्कनीय एवास्यान्नं भवाति ये कामयेत सुमार्वदुस्याज्< स्यादिति मध्यत- स्तस्योप॑दध्यातुमावदव स्यान्न मवति यं कामयेत भूयोऽस्यान्नर स्यादित्यन्तैषु तस्थ उयृदृह्योप॑दृध्यादन्तत एवास्म्‌। अन्नमर्वं रुन्धे

मयोऽस्यान्नं भवति ( ३) हि

( एनमस्यानं मूोऽस्पा्ं मवि )

इति छष्णयज्वदीयतैचिरोयसं हिताया पथ्माष्टके

तमरपाठक वरमोऽनुवाकः १९

नु, ,

धपा ०७अन्‌ \4] कैष्णयजुवेदीयितोततिरीयसंहिताः १६५६ ( अश्वमेधाद्धमन्ताभिधानम्‌ ) ( अथ प्रश्चमकाण्डे सप्तमप्रपाठके दशमोऽनुवाकः )। अभिग्रहः सर्वमृखं सपोतं नवमे श्रवम्‌ ( })।

अथ दृशमे पाशौरषाण्युच्यन्ते

तपूव द्वितीयप्रपाठके विहितं पदारीषाण्युषद्‌धातीति वद्नानृद्य पर्सति-

प्रजापतिरग्निमिति परजापतिन सृष्टोऽभि्यदा पृवस्यां दि्ि ¶उपते तदा तनिवारणायाश्च तत्मातिकृल्येन स्थापितवान्‌ एवं दिगन्वरेष्वपि योज्यम्‌} अतः पदाशोषौणामुपधने सत्यः पूर्वतः पडायनं निवाय तमभि बिनोवि

प्रकारान्तरेण परशीर्षाणि परशंतति-एता वा इति

पदशीर्षाणां प्राणमुत चक्षुष्प्वं मृतपूवंग्या दरष्टञ्पम्‌ तदुषधानेन यजमानः स्वगे प्राणिति चिरं जीवति अषि यलनमानार्थमिमे सवं कोकाः पदशीर्पे्टकाभिः प्रकरण मासन्वे तदुषधाने कंविद्विशेषं विधत्--

भरदाऽभििप्योपेति मानां प्रदशीर्षांणां ृेवेन मन्यते सति यज्ञयोग्यं ( गत्वं ) भवति अथान्वयव्पतिरेकाभ्यामपरं विशेषं विधते

पद्व एष यद्ग्निरज्मिति अयमभिः पदासाधनत्वात दूषः पश्च वश्वानसाधमत्वद्नरूपाः पदाशीषाणि चभिनिष्पादकत्वादृश्चिहूषणि एवं सत्यनस्पत्वकामनायां सेवरां सनिषष्टवराणि यथा भवन्ति तथोपदध्यात्‌ ततोऽनमल्पमेव भवति अथ नात्पल्पं नापि बहुं कितु समावरसमं जोवन- भातपर्याप्तमनं स्थादिति कामनायां पध्यत्त उपदृभ्धात्‌ नात्यश्तं सेनिकर्षा नाप्यतिविप्रकषंः तथा सति जीवनमा्रपयापमेवानं भवति अथानमृषस्त- कामनायां चितेरन्तेषु प्रस्परं व्युदृह् [ ब्युदृहनं } यथा भवति तथा प्शशी- पाण्यपसार्योपिद्ध्यात्‌ वथा सवि सर्वस्मादपि दिगन्ततोऽस्यानमधीने भवति ततोऽतिबहुटं सप्यते एवञ्च सवेषां वा एवष्छोक।नामित्यनुवके दम्मू

इवि श्रीमत्सायणाचार्यविरदिते माधवीये वेदार्थप्रकारे छष्णवनुर्वदी-

यतैत्तिरीयसंहितामाष्पे पश्चपकाण्डे सप्तमपप्‌।इके दशमोऽनुवाकः १०

( अथ पच्चमाष्टके सप्तमप्रपाठक एकादशोऽनुवाकः ) स्तेगान्द्‌ शराभ्यां यण्डूकान्जम्भ्य॑मिराद॑कां

खादेनोजं४ सश्सृदेनारंण्यं जाम्पीलेन दे

=

१६६४१ आीमत्मायणाचा्विरवितमाष्यसभेता-- [५पश्चमका ४६ ~ ( अष्वमेधाङ्गमन्त्राभिधानम्‌ )

बर््स्वभिः शकैराभिरवंकामव॑कािः रार्कराम- त्मदिनै॑ जिह्वाम॑वकन्देन ताल भ्रस्वतीं भिद्ाभ्रेणं ( )॥

( स्तेगान््रािईशतिः )

ईति कष्णयजर्वेदीयतैतिरीयसाक्िायां पश्चमाष्टके भेधमपपाठक्‌ एकादृहोऽनुवाकः ११

{ भथ पञ्चमकाण्डे प्प्यमप्रपाठक्‌ एकादशोऽनुवाकः ) विशेषः पृशाशीर्णषु दशमे समृ्दीपतिः।

मैभाप्तं देतादताअपरत्राल्लणम्‌ अथाश्वमेषाङ्गमन्तराः केचिद्त्रोच्यन्ते

भदकं सध्रकरिण-- हविषा पवयांऽऽन्यमवदानं कला स्ेगान्दृश्ाभ्यां भण्डूकाञ्जन्नयेभिरितयतेशवतदंशभिरनुवा रेः परतिभन्त्रं ररीरहोमाञ्जुहोति इति केष भयमानुवाकगताम्मन्वानाह-- °

स्तेगन्देश््टराभ्याभिति अचर द्ितीयान्तनिर््िटा देवताः तुवीयान्तनि- िशन्यश्वस्याङ्घगनि इमां देवतापनेनाङ्केन प्रीणयामीति होषकाच उभयं स्मन्यमिति भन्वामिपायः | स्वेगाः शषुद्रजन्तुविङेषा गोकर्णगा इति रोके भसिद।; वद्विष्टा्री काविदेवतेह रक्ष्यते दंष्रे उन्नते ( तो ) { दन्तौ ]। स्वेनाभिभानिनीं देवतां दैष्ट्‌भ्यां यजामि एको मन्वः एवमृत्तरषापि दृ्- भ्वम्‌ पण्टूकाः परसिद्धाः दन्तमूं जम्भस्तत्र भवा जम्भ्पाः प्वदन्वाः आका भक्षयित्री पाणाभिमानिनी देवता खादो मक्षणहेतुरदन्तिशेषः डषंसाभिमानिनी दवता ससद ( दः ) सेवतक्षरणो नासिकादिः अरण्यं भतिद्धम्‌ जाम्बीरमामाश्षयः, यत्र मक्षिवं तृणं निधीयते तत्‌ मृति, बरस्वा दन्तमुखमासादीनि शकृरास्तःसदटशानि कटिनास्थीनि अवकाः शेदाखसदसानि मांसानि शकरा प्रसिद्धा उत्सादं उचचप्रदेशः जिह परिदा अवकन्दं आन्तरं का ( दि ) कशब्दामिष्यक्तिस्थानम्‌ तां जिह्वामूखम्‌ सरश्वती जिह्मं चेत्युभयं पर्िद्धम्‌

पशा ०७अनु ०१२] छष्णयनुर्ेदीयतेत्तिरीयसंटिता २६६५ ( पर्वौक्तद्वितीयानुवाकगतमन्नाभिधानम्‌ ) हति श्रीमत्सायणाचायंविरदिते माधवीये वेदथंप्रकाशे रष्णयनुकेदी- यततिरीमसंहिताभाष्ये पञ्चमकाण्डे सम्तमपपाठक एकादशोऽनुवाकः ११॥ ( अथ प्श्चमा्टके सप्रमप्रपाठके दद्रोऽनुवाकः ) | वाज हनुभ्यामप आस्यैनाऽऽदत्याज्छम- ्चमिरुपयाममध॑रेणठेन सदुतैरेणान्तरेणान्‌- कार प्र॑काडेन बाह्य स्तनयिललं निं्बाधेनं सूयांभी चश्ुर्म्या वियुतो कनानकाभ्याम- शनिं मास्तिष्केण वं मन्मभिः (३) (८ वाजे पृथ्वविश्शविः ) इति छृष्णयज्र्वेदीयतेत्तिरीयसं हितायां पञ्चमाष्टके सप्तमप्रपाठके द्राद्ोऽनृवाकः॥ १२

( अथ पञ्चमकाण्डे सप्तमप्रपाठके दरोऽनुवाकः

विहितेषु चतुर्दशसु दिवीयानुवाकगवान्यन्वानाह--

वाज हनूभ्यामप इति वाजोऽनम्‌ हन्वादीनां पञ्चानां ¶दना- मर्थाः प्रसिद्धाः उपयामः प्रथिवी, इयं वा उपयाम इति श्रत्न्वरात्‌ भध रोष्ठः प्रसिद्धः सच्छब्देन घयोरुच्यते सीद्न्त्यस्थां पण्यरूत इति ब्युत्व्ेः उत्तरेणेत्यजष्ेत्यनुव्ैते अन्तरमोष्ठणोरमध्यम्‌ अनृकाशो द्याव प्रथिन्ोर्म- ध्यम्‌ अनुक्रमेण कान्ते भासन्ते ज्योवीभ्यस्मिनिति ब्यु्त्तेः प्रकाशोऽभ्य- न्तरं प्रकाशस्थानम्‌ बाद्यं नह्लाण्डाद्रदिश्थानम्‌ स्वनयिलुः प्रतिद्धः निर्वाधो गमनकारीनः रृष्द्‌ः सूर्यौ चश्चुषी चेत्युभयं प्रसिद्धम्‌ विधी वष्टिकाटीनेतरकारीने कनानके आशक्षिस्थे छष्णमण्डठे अशनिः प्रसिद्धः | भरस्तिष्कः रिरोमां्म्‌ चं मज्जेत्युमयं प्रसिद्धम्‌

इति भीमत्सायणाचा्ौविरविते माधवीये वेदाथपकाशे छष्णयजु्वेदी-

यत चिरीयसंहिताभाष्ये पञ्चमकाण्डे सप्वमप्रपाठके द्वादशोऽनुवाकः १२

२६३६६ श्रौमत्सायणाचायुविरचितभाष्यसमेता- (५पचवमकाण्डे~ ( पर्वोक्तचतु्थानुवाकगतमन्तापिषनष्‌ )}

( अथ पर्चमाष्टके सप्तमप्रपाठके चयोदरश्ोऽनुवाकः )

कूर्माज्छफेरच्छलभिः कपिजलान्त्साम कुष्ठिकामिर्जवं जङ्घाभिरगदं जानुभ्यां वीर्यं कुहार््या भयं भरचालाभ्यां गुहौपपक्षा्या- मब्विनावश्सौभ्यामदितिर रीरष्णां निकंतिं निजल्पिकेन रीष्णां ( )

( कूमान्योविश्शपिः )।

इति कृष्णयनुर्वेदीयतेत्तिरीयसंहितायां पथमाष्टके सप्तमप्रपाठके त्रयोदशोऽनुवाकः १३ ( अथ पञ्चमकाण्डे सप्तमपपादके त्रयो$शोऽनुवाकः ) अथ ततीयानुवाकगवान्मन्कनाह-- कृर्माज्छफरितिं कृ्माः शफाश्च सिद्धाः अच्छरटाः शफरमांसानि। कपिञ्चञाः परसिद्धाः साम गीतिः कुष्ठिका जङ्घाम्पापधः प्रेशः। जवो वेगः जङ्घाः सेषिम्योऽधः पदेशः। अगद आरोग्यम्‌ जानुनी पिदधे वीरे वरम्‌ कुहा ( हो ) हस्तरयोिष्यसधी भये प्रसिद्धम्‌ प्रचाठो पद्योरुपरिपदेशौ ` गृहा गृहनी उपपक्षो पां अश्यंसरब्दौ प्रसिद्धो अदितिमूमिः शीर्णा शिरसा निक्रतिः परिद्धा 1 निर्जाल्मकेन केशरहितेन रीर्ष्णा शिरसा ; ईति श्रीमत्सापणाचाविरकिते माधवीये बेदारधपरकाशे रष्णयजुर्ेदी . यतेत्तरीयसेहितामाध्ये पश्चमकाण्डे सृप्तमपपाठके बयोद्शोऽनुवाकः १३ ( अथ पञचमाष्टक सप्तमप्रपाठके चतुदशोऽनुषाकः ) योक्त्रे गृधौमियगमानंतेन चित्ते भन्यांभिः संकरोशान्प्राणेः प्रकारोन त्वच पराकारोना- नतरां मरकान्केरोरिनद्र स्वप॑सा वहेन वृह

५१०५अ्‌० १५] शष्णयजुवैदीयतीतिरी यसं हित २६३६७ \ ( परवोक्तपश्चमानुवाकगतमन्त्राभिधानम ) स्पते राकुनिसषवेन रथ॑मण्गिहामिः ( १) ( योक्षमेकंषिश्शपिः )

इति छष्णयञुर्वेदी यतेत्तिरीयसंहितायां पञ्माष्टकं सप्तमप्रपाठके चतुर्दरोऽनुवाकः १४ ( अथ प्श्चपकण्डे सप्तमप्रपाठके चतुरंशोऽनुषाकः ) अथ चतुर्थानुवाकगतान्मनानाह-- योक्नं गधाभिरिति योक दर्भमयं बन्धनसाधनम्‌ गभा कक्षाः { य॒गं रततेतारि अनते यीवाप्ररे यः चित्तं भरसिद्धम्‌ मन्या प्रीवारेखाः

~> @ _ हिप

सकोशा वोषाः प्राणश्रिक्षुरद्यः प्कालो बाह्यं ह्म्‌ तक्वगिन्दिषा- भिमानिनी पराकाचोऽम्पन्तरं हषम्‌ अन्तराऽम्यन्तरपदे शामिमानिनी म~ ककेशेन्द्र शम्दाः प्रसिद्धा; स्वपसा वहेन रोमनन्यापरिणाङ्गवठेन वृहस्पतिः प्रसिद्धः शकूनिसादः पृष्ठ, यत्र॒ शकूनयः शक्ता वीराः शीदृनति रथः प्रसिद्धः उष्णिहा रथवाहने शः ¦ इति शी मत्सायणाचयेविरविते माधवीये वेदाथपकाओे रष्णयनुर्वदी- यतेततिरीयसंहिवाभाध्ये पश्चमकाण्डे सप्तमपपाटके चतुद शोऽनमुवाकः १४ ( अथ पञ्चमा सत्तमप्रपठके पथचदशोऽन्वकः ) मिजावर्णौ श्रोणीभ्थामिनद्राममी रिख. ण्डाभ्यामिन्ावृहस्पती ऊरुभ्यामिन्द्राविष््र अष्ठीवद्धयारई॑सवितारं पृच्छेन गन्धर्वाज्छेषे- नाप्रसों मुष्काभ्यां पव॑मानं पायुनां पिजं पोत्रभ्यामाकरम॑णर स्थुरा््यां प्रतिकरणं

कृष्ठाभ्याम्‌ ( ) ( मितरावर॑णौ दाविर्शविः ) शति दैष्णयज्र्वदीयतैतिरीयसंहितायां पश्चमाष्टके भम प्रपाक पञदहोऽन॒वाकः १५

भक + = = +

&्

कि ८.3

२६३६८ भमत्सायेणाचायंविरेचितमःप्यसमेता- [५५अगकण्दे- ( परवोक्तषष्ठानुवाकगतमन्त्राभिधानम्‌ ) ( अथ पञ्चमकाण्डे सप्तमप्रपाठके पश्चद्शोऽनुवाकः ) अथ प्ञ्चमानुबाकगतान्मन्वानाह-- मित्रावरुणा इति भोणी जवनगपे मांसे शिखण्डे वतोऽप्यधस्तने ऊरू पतोऽप्यधस्तने अष्ठीवती जङ्षोः पृष्ठमागगते मासि पजा (त ) स्थरकुषटशनदः पायुसमीपवर्तिन एव मांसविेष। उच्यन्ते देवतानाम्‌ानि तु स्पष्टानि इति शीमत्सायणाचयविरनिवे माधवीये वेदाभपरकाञे छष्णयलुर्वदी- यतेतिरीयसं हितामाष्ये पञ्चमकाण्डे सप्तमप्रपाटकं पञ्च्‌ रोऽनुवाकः १५ ( अथ पश्चमा्टके सप्तमप्रपाठके षोडशोऽनुवाकः )। शन्द्र॑स्य कोडोऽदित्ये पाजस्थ ` दिहां जत्रवो जीमूतान्हद्योपर्ाभ्यांमन्तरिक्षिं परिता नभं उदर्यणेन्द्राणीं पहना बल्मीकन्करोप्रा भिरी नपारिभिः समद्रमदरेण वैश्वानरं भस्मना (१)॥

1

( इन्तरस्य दविरशतिः)।

हति छृष्णयज॒केदीयतेत्तिरीयसंहितायां पश्चमाके सप्तमप्रपाठके षोऽरोऽनवाकः १६

= + ---- ~^

( अथं एञचपर्कण्डे पप्वमप्रपाढके षोडशोऽनुवाकः ) | अथं धष्ठानुवाकगवानननाह--~- | इन्द्रस्य कोडोऽदित्या इति ! कडो गखमागः ¶जघ्यं प्रदम्‌ जवदे।ऽससमीपवर्तन्यस्यौनि हद्यं हदयमध्यमष्टदृटं मां्पद्मम्‌ ओपशं दष्टं मांसम्‌ प्रितदन्बाणि उदूरयुद्रगतं पहम्‌ पीछकोमशब्दाम्पामू- दुरपाश्वर्विनी मसिखण्डे उच्येते तत्समीपवर्वीनि माप्नानि ए(शीनि उदृर प्रसिद्धम्‌ मस्म जीणंतृणादि पथा पूर्वानुवाके द्विवीयया देवतानि एव्‌

नि

मिच्येतयादौ पष्ीचुर्थन्यामपि देवतानिंशो द्व्य

एषा ०८अयु ०१८} फएष्शयुरतीणरोरिरीयसं हिताः ६६६९ ( पृशेक्ताध्मातुदाषटोरूमन्नभिघानम्‌ ) इवि भरीमत्सायणाचायविररिवे भाधरीमे वेदार्थपकाे छष्यददटुरदी-

यतेनिरीयतंहिवाभास्य पर्यमकाणडे सप्ठमधपाल्के `

पोह शोऽनुवाक ३६॥

{ अथ पच्रमाष्टके सप्तमप्रपाठके स्प्दृश्लोऽनदाकः } '

पृष्णो व॑निष्ठुर॑न्धाहे स्थूरगरद सर्वान्डुदा- मिछतन्पृ्ीभिदिंवं पृषेन वनां पथम कीकं- सा रद्राणो द्वितीयाऽष्दित्यानों तृतीयाऽह्गि- रसां चरथं माध्यानं पञ्चमी दिष्वेषां देवानां ष्ठी (१)

( पृष्णश्वनंशणततिः ) |

डानि एृष्णयङुर्वेदीषतानर्रायसंडितायां पर्थमाण्के सघ्मप्रपाठक सपदस्ञोऽनुबाकः १७ ( भथ पन्चमकाण्टे सपएमपपाटके सपद गो ऽनृषाकः ) | अथ भव्वमानुवाक्गतान्यन्वानाह्‌ ~ प्ण, वनिष्ररिति उनिष्ठुः पौडमन्वम्‌ स्थुरयुप गदकाण्डे स्शखो भयः वृद गृदकाण्डस्य सृष्षममागः प्षटयो गुदृसमीपदर्विन्यः रिराः पृढठ- मृपरिनागेः तत्समोपवनोऽस्थिदिशेषाः कीकत्ताः दाश्च ट्सख्वाकाः कमेण रत्वादीनां भागाः इवि भीमत्सायभाचारथ विरचिते माधवीये बेदाथंपकाशे ङष्नवमु्ैदी- यतैतिरीयसंहिवामाप्ये १ञ१काण्डे समतमषाठके सद्‌ णोभ्नृवाकः १७ \।

कलत कन गण्यानि

भै

( अथं उनछङे सत्मप्रपाठकेऽशावशो ऽनुककः ) 1 ओजो अभीवमोरनतिमस्थमिरिन्द्रः स्व , वैस वेन शुद्रस्यं दिदलः स्कन्वोऽहोराजथा-

<= = >~

२३५० शीधत्ता्णाचार्यविरचितमास्य्षमेता- = [भपश्चमकषण्डे- ( एर्वाक्तनवमाट्‌वाक्गतमन्वःभिधानन्‌ ) हितीयोऽधमासानं ततीय मासां चतुथं #तू- ना पैम सैवत्सरस्यं षष्ठः ( १) ( ओजो विश्छतिः ) इति छृष्णयंजवेदी यतेत्तिरीयसंहितायां पश्चमा्टके सपमप्रपाठकेऽशदृरोऽनुवाकः १८ ( अथ ¶३वमकाण्डे सप्तमपप्‌ाठ ऽशाद्‌ गोाऽनृवाकः ) अधाष्टमानुवाकगतान्मन्वनाह-- ओजो आवाभिरेति ¦ मीवास्तददयगः | अस्थीमि वत्रत्यानि योऽप वहो वहूनथोग्पः प्रदेगः स्वपाः शोभनकर्मा वहनेऽ्यनस्व प; सोऽयािद्ध्य मागः] स्कन्पोऽ्वयवमेदेन षोढा भिनस्तश्रात्यन्तचञ्चरोऽवययो रदरस्थ तत्तदृनन्तरभाविनोऽहारा्रदीनाय इति शरीमतसायणावार्यविरविते मावदीपे वेदार्थपरकशि छष्णयजुयदी.- यचैतिरीपसंहिवामाष्वे पञ्चपङ्नाण्डे सेप्मपपाटकेऽ- टद्‌ ऽनुवाङः १८

-~-----

{ अथ पमषक सतपप्रपाठक एकोन श्ोऽनुवाकः ) आनन्दं नन्दना कार्य प्रत्यापाभ्वं भव शितीमभ्वां भरिपं॑प्रलासाभ्यौर सूयाच- मसौ वृक्यभ्यार इयामदवलो मतस्नाभ्यां व्यष्टि रूपेण निन्रंक्तिमरूपेण ( ) ( अनन्दः पो$श ) इति छष्णयनुर्वदीतेत्तिरीयसंहितायां पचमाष्टप्े सपतमगप्रपाटक एकोनविंरोऽनवाकः १९

( अथ पञ्चमकाण्डे सप्तमपपाढक एकोनपिंशोऽनुबाकः ) अथ नवमानुवाकणवान्मननाई-

आनन्दं नन्देथनेति नन्दथरमदेन्दियम्‌ } पत्यासशिनीमपतनापनै-

परपा०जअनु०२०] ` कछष्णयजुर्वदीयतैन्तिर यसंहिना \ २६७ ( पृव॑क्तदरूमानुवाकणतमन्ामिषानम्‌ } द्सयीप्व्ीन्ववययवयुगखान्यभिधीवन्ये वुक्यो प्चद्रुयविन्यौ मांसभ्रन्थी पत्स्मीपवर्विनी मतस्ने हं सर्मीचीन आकार्तद्विपरीतमरूपम्‌ इरि भरीमत्तायणाचायविरचिते माधवीये वेदा्थपकाशे रष्णयलजर्वेदी- यतैत्तिरीयसंहिवाभाष्ये पञ्चमकाण्डे सप्तमप्रपाठक्‌ एकोनविंशोऽनुवाकः १९

( अभर पञ्चमाष्टके सप्तमप्रपाठके, विश्लोऽनुवाकः )\ अहमास्सेन रात्रं पीर्वसाऽपो ग्रपेणं

घत रसन इयां वसया दृषीकाभेहादुनिम- श्रभिः पएष्वां दिर्वर रूपेण नक्षत्राणि प्रतिंख्पेण पृथिवीं रमणा छ्रीं छव्योपाछृताय स्वाहाऽऽ- ठैब्धाय स्वाह हुताय स्याहा ( १)

( अह्रशाविभ्ीतिः ) 1

इति छष्णथनुर्देदी यतेत्तिरीयसंहतायां पथमा्के सतमप्रपाठके विरो ऽनुवाकः २० ९. व. अथ प्श्चमकण्डे त्प्तमपप्के विंशेऽनुषाफ़ः )

अथ दृ शमानुवाकगतान्यन्वानाह-

अहमि सेनेति पविोदृषरसवस्ताशब्दास्ववतयद्रवाणां विषाः दृषीका नेबयोभैखम्‌ भश्रूणि नेवजठानि स्प नेवगोखकम्‌ पतिह्पं ततरते पति- बिम्बम्‌ चरभं पक्ष्मपटलम्‌ छदी नेतरगता कान्तिः योऽयमुपारूवमश्वमभि- मन्यमानो पवस्तस्मा इदं स्वाहा इतमस्तु वथेवाऽऽञ्यममिम्न्यमानाय्‌ टृतमाभिमन्यमानाय देवाय तचद्वस्थापनमिद हुवमस्तु > इवि श्रीमत्तायणाचायैविराविते माधवीये वेदारथषकाशे छष्णयलुरवदी-

मैतिरीथसंहिवामाष्ये इज्चमकाण्डे स्मप्पाठरे विंशोऽनुवाकः २०.,॥

|.

१३७ . श्रीमस्तीषमा चा यवि रवितभाग्यत्तमेता- [चवगकाण्टे- { पूर्वोक्तद्राद्ानुवाकातमन्ाभिचानप ) अथ पएपाष्टके उप्तमप्रपाठक एकविंशोऽनुवाकः ) अमः पक्षतिः सर॑स्वत्ये नि्क्षतिः सोम॑स्य दृतीयाऽपां चवु्योषधीनां पश्चमी ईवत्सरस्यं शठी भर्तार सुप्तमी वृहस्पतेरष्टमी मिचस्यं नवमी मस्य दहामीन््रस्येकादरी पिन्व देवानं द्वाद यद॑पृथिष्पोः पाश्वं यमस्य पाटूरः (१) { अचिरेकानात्रेरशत्‌ } देति कष्णरञर्व यतेततिरीयर्भहितायों पञ्चमाष्टके म्भ्रपाठक्‌ः एकर्विंङोऽनुवाकः २१ (अय प्चण्काण्डे सतम 'पठक्‌ सकाशोऽनृवाकः ) अधकाद कानुबःकपतानवनाह-- यन्नः पश्तिर्सिति दक्षिणस्य पारस्य पटे वर्त॑माना पेयं वङ्कः त्ता पक्षि; वदनेन्वरभ।विनी वङ्ङ्किरगपक्षतिः एवं वचदृनन्वरभाविन्ध वङ्करयो देतौयारिमैरेच्यन्ये शता वह्यं यिनृष्टमागगतेऽ्थिपाश्रिगेरे तवः माध्यं परः | ३३ भरसायणावपिरारिनि माधवीये वेदाथ॑पकाशे रष्णयजदी- पनैनिरीयसरहितामाप्ये प्शपक.ण्डे स॒पपप्रपृठक्‌ एका गोऽनुबकः ~

५५.४१ सुप्तमप्रपादङ़ दाविशशो ऽनृशंकः )

[योः पक्षमिः मरस्वतो विपक्चतिश्वन्द्रमस- स्ततीया नक्षत्राणां चतुर्था सवितुः पचमी रुद्रस्य षष्ठी सूर्फणार्मततम्थर्यन्णोऽटमी व्व्रमदमी षाव

| दरमीन्दाण्या प॑कादुश्यदित्ये ददृक्ष यावा , पृथिम्पोः पह यम्य पाटूरः ( + ) रट् ( वापोर्ाविदातिः ) रति शैष्णयज्रवदीयतेनिरीयसं हिताया पञ्चमा मुपमप्रपाठके दा्िंरोऽनककः ३२

~~~ = ~

"शि ममौ

वै

,

#

€. १४१

थपा०७अन्‌ २३ छष्णषनुरषंद्ितैदिरीरदंटिवा ५६ ( पू्दोक्तजरय।द जीनुचाकगतमन्वाभिधानम्‌ ) ( अथ १अभकण्डे सप्तनपपादके दावि्ोऽनृवाकूः) )

अथ द्दखनुवाङ्गाननःवाह-

वायोः पक्षतिरिति पृवीककङिणपायेददुचसा परतरं सः व्दास्ये- धम्‌ |

+ इति श्रीमत्सायणाचायंविरपिते माधवीये वेदार्थप्रकाशे ४५१६. यवेचिरीपसंहिवाभाष्ये पश्छमकाण्डे सप्परपाट द्रा्िंशोऽनुदाकः

0.

( अथ प्चमा्टके सपतमप्रपाटङ़े जयोविंशोऽनुदाकः ) ! पर्थामनुदरभ्यार संततिः स्नावर््याभ्वःर श्कोन्पिततेन हरिमाणं यक्ना रशक्ष्णान्पपदः- तेन कूइमाञ्छकमिः रावतीनूर््येन इनो तिर सनेव सपांद्ीहितिमन्ेन दया रत्ति पक्तभन्धनं पिषीचिकाः प्रादि (4 )। ( पन्थां दार्विंश्छातिः )

इति रुण्णयञुर्वेदीयतेतिर्शयसंलहिदाणं एषा सपमप्रपाठके जयोर््िर्पेऽनृदाकः २६ ( अथ प्श्चमकाण्डे सप्तमपराठके बयोर्दिशोऽनृवाकः ) अथ बयोद्‌ रानुवाकमवान्पन्वानाह- पन्थायनृद्र््यापिदि अनूवृकशन्देन पू कथेवृक्वयोः सवीषदरिनी मांसखण्डे उच्येते सावन्यश्ब्देन सृ््माणां स्नायुविरेषाणां धे, दे पर्ब दयषरपिन्यौ दे रिरे उच्येते पित्तं पसिद्धम्‌ यत्न यङच्छब्दैने पित्तमतो दु [दष; पपवतोऽपानवायुः श्कानि चशरृतिण्डान्‌ उवध्यमपक्ं शरत्‌ विशसनं छिलस्थानम्‌ रोरिवगन्धपक्कगन्बो परिददौ भश्च विशसनकारपतितो मां्तलेदविशेषः इति श्रीमत्सापण चायैविरचिवे माधवीये वेदाथपका थे छष्णययुवं" ` ईइीफततिरीपसंदिव नाष्ये प्वमकाण्डे सष्वभरपाधके व्रयोवंगोऽनुवाकः २३

२३०७४ भ्रीमत्सावणाचायर्दिदितपाप्यरयेता- [वाच्वाकणण्डे- ( अष्वमेधन्राह्मणोक्तयोस्त इतिमन्त्रामिवानय्‌ ) ( अथ पमाष्टके सप्तमप्रपाठके चतुरविशोऽनुवाकः )

कमेरत्य॑कभमीद्रानी वि्वैदवेधक्ञियैः संबि दानः! सनो नय घुरतस्य॑ लोकं. तस्य॑ते वय स्वधयां मदेम ( ) ( केमरष्टादेरा ) ! इति रष्णयञुरवेदीयदेततिरीयसं हिताया पञमाष्टके सप्तम- अपाठके चतुर्धशाऽनुकाकः २४ ( अथ पश्वमकाण्डे समप्रपढके चतुशोऽनुवाकः ) अथ चतुद यानुवाकोक्तं मन्वपाह- करमेरत्यकमीटिति अथं वाजी पूर्वोक्तावषवरेपनोऽ्धो यतियिथततईधि- चेः पर्नैः स्तेगदिभिः पिपीलिकनेः सैदवेरकेमत्यं गवः कैः पद विन्पातिरत्थक्मीदूमृखोकपतिकरम्यं सर्म मतवान्‌ हे वाजिन्त तं नोऽसान्तु-

वस्य फमृतं ठोकं वय पाय तस्य पे तृप्वर्थं वयं स्धा$न्द्‌परङ्िते- नाऽऽ्पेन हविषा हयं जनयाम

इति श्रीमत्सायणाय॑रिरविते माधवीपे वेदाथपकाशे छष्णवजुवे- दी यतेत्तिरीयरेहितामा्प पश्मकाण्डे सप्वभप्रप।ठके चतु वोऽनुबाकः २४॥ ( अश पच्माष्ट$े सत्ताप्रपाटद्रे पविश्षोऽनृवारूः ) शोस्त पृष्ठं पुंथिवी सधस्थमात्माऽन्तरि- क्षर समुद्रो योनिः ूर्यस्ते चक्षुवः प्राणश्च रमाः श्रोत्रं मासाश्वाेमासाश्च पवण्यितवोऽ- ्ग।नि सेवत्स्रो महिमा ( + ) ( चोल पृशवविर्यतिः ) | इति ङृष्णयजर्वेदीयतैततिरीयसंहितायां पश्मा्टके सप्तम ` प्रपाठके पदशोऽदवाकः २५

[व

भपा*४८०न्‌०२६] ष्णयेञददयतचरी यरडता। २२.७५

( अश्वोववाहाणोक्तभिः पटुत तिन्ताप्िचानम्‌ )

( अथ ¶ज्वमकृण्डे सदमप्रपाठके पच्छडिसाऽनुकः))

एवमाज्याहुतितताघनमताश्वतदं शानुवाकमता मन्वा उक्ताः

अथ द्िहिवम्ममेध बाक्षणे--“ दयस्व प्रष्टं एथिवी सपस्थमित्यश्मनुम- न्वये » इति, तं मन््रमासिन्पश्वाविंदानुवाके पठति--

यौस्ते पृष्ठामेति। हेऽ येवं चौः सा ते तव पृष्ठमुषरिभागः। याच पथिदी सा यजमाना्चैभेः सह ववास्थानहेतु। यचान्तारदं वत्तवाऽऽभोदर- मागः योऽयं समूद: त्वदीययोनिः अप्तुयोनिवां अश्वः इति श्रुत्यन्त- रात्‌ पः सूयः विराहूषस्य तव चक्षुः। यो दादः सतव पाणः। श्वन्‌ माः स्‌ तव श्रोत्रम्‌) मासाः पक्षश्च तव परदीणि वसन्ताद्रतवस्व हृस्तपादाव- द्गनिं सेवत्सरस्तव युद्धजपारिहूपो महिमा

१ति श्रीमत्सायणाचायेविरदिते पाघवीये वेदाधपकाओे छष्णपजु- ्वश्षषतेिरीयसंहिताभाध्ये ¶अ७काण्डे सप्भपपाटक

पअ वोऽनुवाकः २५

( अथ षच ग्टके सप्तःप्रपाठके ददविंशोऽनुवाकः )

अभेः पशुराश्रीदेनांयजन्त क्ष एतं लोकू- प॑जययस्मिननभिः तं लोकस्तं जेभ्यस्यथावं जिच वायुः प््रसीतचतेनोयजन्त एतं लोक- म॑जययस्मिन्दःयुः ते लोकस्तस्मात्वान्तर- ष्यामि यदि नावनजि्रस्यादित्यः पड्ारौसीचे- नांयजन्त एतं लोकमंजय यस्मिजादित्यः तें

लोकस्तं जेष्यसि यथवजिधौमे (१)॥

. ( यंसिनौ )

इति रष्णयसुर्वेदीयतेत्तिरीयसंहितायां प्थमा्के सुप्तमप्रप्पाटके षडिंशोऽनुदाकः २६॥

3 [3 1 षीस ~ शक = ~

(न्ड 5 ८६

२३.५९ मर्ता थनाचायंविरचितमाष्यक्तमता- [५ काण्डे. ( अग्ेधत्राह्मणोक्ताशचिः पञ्युरितिन्त्राभिधानन्‌) `

यो षा अर्यथादेवतं ताम दन्त्य चि। तं यथा वै वयो वै यदप्ाधाद्द भत्रे भिं गृहामि परजापविः स्सेगान्वा्ज कुमौन्योक्व मिवावरुणाविन्दृस्य पूष्णः

-जनं आनन्दमैरमेवयोः पन्थां ऋरर्स्तेऽभं पह; पड्विश्यविः २६ गो वा एवाऽभटुषिपमवनथिमिंरवरन्धांऽजनन्दषृ्टा

१अ्वाधत्‌ ५८ हरिः ॐ। दति छष्ययदुरदेदीपतैिरी यसंहितायां पथमा पप्तयः प्रपाठकः ७॥

(ल [न ({)

इति छष्णयनर्वेदीयतेखिरीयसंहितायां पश्चमाष्टकः ( अध पृश्वमकाण्डे सप्पपरपाठके पटूरविशोऽनुषाकः ) अथ यदुक्तमधमेधवालणे-“. अभिः पदुरासीदित्यवधापयेत्‌ इषि, वा मन््मसिन्प दू शानुवाके १३-~ थाक्षिः पञ्चरासिदेति देऽधायमनदेषः पुरा कसमिधिन्यमनि तमि- वाशरमेधपागहेतुर्ाल्पः प्शुरासीद्‌ वेनाच्निल््मेण पाना केविद्यनमाना अयजन्त पर्रभियो मृत्वा ठोकमेवमवयत्‌ यां सोऽधिरि- दानीं तिष्ठति एव र्वापि डोकी मिभ्यपि त्वं चत॑ टो नेऽपि अथैवं तति तयृत्ुकः सलिदमृदफमवजिघ्र एवं वास्वादित्यवादपयोरपि योज्यम्‌ वाथुवक्पे तु व्यतिरेकधोपन्यासः यदकं नावजिवि वट तशा दायुखोकाच्वामन्वरेष्यामि त्वपन्ताततस्तसाहोकादप्र्ो यथा मवति वथा करि- ष्यामि आदित्यदाक्ये तधिवाक्यदद्न्वयः यदयुद्कप्वाजधाति वर्दिं तगा- दित्यराक्‌ गेष्याप्ि अतास्य प्रपाटकस्य विनियोमरग्रहः-- गायत्यादिभिराभ्ेयमन्ैः प्च वितीः खशेत्‌ अभ्रे देवानिरत्याधा नाविकेवबिीरिवाः -गायन्दाचाः पच्च मन्त्रा इहाऽध्नेया पृथाक्रमम्‌ सेरी िववदी दिवं देवानाभित्यसौ भदेत्‌ २॥

पपा ०७अनु ०२६] छृम्णयनुर्वेदीयतेत्तिरौ यसंहिताः। २२७७ ( अश्वभधत्राद्यणोक्ताभिः पञ्यरितिपन्ाभिधानम्‌ ) त्वापन्ने वृषभ इष्यास्स्पेकं वितिषश्चके ` सैवत्सरस्यति दृध्यालाजापत्पामिहेटकाम्‌ ३.॥ येन देवा उच्यभिन्धे दष्यादृज्यानिसक्निकाः। शतायुधायेति पशचमन्नैः पेटक इमाः ४:॥ इन्द्रस्य दजिणीदृध्यादृभादिष्ण्‌ वताहुविः चित्तिं इहोमि चाभे तं सप्त ते ५\ज्जहोति हि॥ ५॥ अये परेरयुषादष्यावामत्तरेके्टकाः सुवने१अभि हतै! देजल्तिसो दधति हि-॥ ६॥ यास्ते विन्तो जुहयोत्ेवं वचख। यामीवि होमकः ` यदाकू पाति परकैर्मनवेराकूतिहोमकः ७॥ यास्ते सअतसेति मन्त्रं दधाव हि। ' मयीत्यश्चे्रहे मदन्यः पूरुसः ६८ ` वाभिः १्देका दध्याद्‌ धिकाण्डमिषीरवम्‌ `“ स्देगानित्यच्नेषाक्तमन्ाः. षोडशसु श्रवाः अनुवाकेषु कण्डं यलं (त) 1 सुस्थितम्‌ ९॥ हवि श्रीमत्सायमावावदिरदिते माधवीये वेदाकार कष्णयज्‌- वैदीयेतिरीयतहिवाभाष्ये पञमकोण्डे सतमपपके पटर्दिशेऽनुवाकः २६ वेदार्थस्य प्रकृशचिन तमो इई निवारवन्‌ पुमथीश्वतुरो देषाद्वि्ातीयेनहेश्वरः दृति शीमाहवि्यार्वथयद्शवरापरावतारस्य भीमद्राजाभिराजपरभश्वरस्मं श्रीवीरवुक्कमहाराजस्याऽज्ञापरिपारकेन सायणाचार्येण विरक्ति

निवि यो,

माधवीये वेदा्ुपरकाओे छष्णययुर्ेदीयतेत्तिरयसंहिवाभाष्ये पश्वमकःण्डे सप्तमः प्रपाठकः

९.८

९६७ श्रौमत्सयिणांचोर्यविरवितभाग्यनमेता- [नश्च ( अण्वभेषत्राह्मणेक्तभथिः पञ्युरितिमन्त्राभिधनन्‌; ) शति श्रीमदिधातीथमहेश्वरापरावतारस्य श्रीमद्राजाधिरा- जपरमेश्वरतस्य श्रीवीरवकषहाराजतस्याऽशङ्ञापरिषाछ- केन सायणाचार्यंण विरचिते भाधवीये वेदाय- भकारो छष्णयजर्वेदी यतैचिरी पसंहिताभाष्ये पञ्चमः काण्डः ५॥ ;

मृकरमेणं पञ्दमाष्टके-प्र० अ० १२० भोष्यकरमेण पयमकण्डि-्र° अभ १२५

मुखकरमेभाऽऽदिवः समष्टचद्नः-अष्ट० प्र० ३३ अ« ४६८ भाष्यक्रेमणाईईदितः समष्यङ्काः--का० प्र ३३ अ० ४६३

(१ योक 3; = ~ ~~~ ~ ------------------------------

सप्राप्तोऽयं श्रीमत्सायणाचायंरिरचितभाष्यसमे- तायाः छृष्णयनुर्ेदीयतेतिररीयसंरितायाः

पर्ब; काण्डः ५+॥

च+

+^) नि

+

च+

+^) नि

+

(९४1) 41608 6०ण्हा ८०) [ण तिह“ एषापरा.

0५1 पनत

24.८८1 ८1 ४23 ॐव्यप्े,4६३* पणः 24 16 1८» अ€7)6&0

धन्य 5०) ८५८५९64

\४