आनन्दाश्रमसंस्कृतग्रन्थावलि न्धाः ३ कौण्डमदविरचितवैयाकरमूषणसारास्यव्यास्यासमेताः ` भटाजदारक्षतप्रणात- ` वैयाकरणसिद्धान्तकारिकाः । ` < कारिका्यचरणमतीकाकारादिवर्णीनुकरमादिभिः सनाथी्ताच । ) श एतत्पुस्तक्म्‌ आनन्दाश्रमस्थपण्डितः संशोधितम्‌ । तच्च हरि नारायण आपटे इयनेन । पुण्याख्यपत्तने आनन्दाश्रममुद्रणाय्ये आयस द्यित्वा ग्रकारितम्‌ । शाछिवाहनशकाब्दाः १८२२ . सिस्तान्दाः १९०१ ( अस्य स््वेऽधिकारा राजशासतनानुप्तारेण स्वायत्तीकृताः ) ^ ` मूल्यं पादीनरूपकः ( ८१२ ) । । ^ आदशंपुस्तकोषटेखपपरिका । अथास्य कण्डभटूविरचितवेयाकरणभषणसाराख्यन्याख्यासमेतभस्नेजि दीक्षितविरचितवेयाकरणसिद्धान्तकारिकाग्रन्थस्य पस्तकानि यैः परदहितकप- रतवा सस्करणाय प्रद्त्तान तेषा नापादानि पुस्तकानां संज्ञाश्च कृतज्ञतया प्रकरियन्त- (क.) इति संज्ञितम्‌--सदीकं िंचिद्चरितम्‌, एतःपस्तकं पुण्यपत्तननिवासिनां व° शा० रा० रा०.रापवाचायेरामानुज' इत्येतेषाम्‌ । (ख.) एति संज्ञितम्‌-सटीकं प्रायः पूरणेम्‌, एतत्पुस्तकं पृण्यपत्तननिवासिनां ध रा० रा० “ नारायण बाबाजी जोशी "” इत्येतेषाम्‌ । ( ग.) इति संत्ञितम्-सटीकं श्ुदितम्‌, एतसपुस्तकमानन्दाश्रमसंस्छृतग्रन्थसं- ग्रहालयस्थम्‌ । (घ.) इति संत्ञितम्‌--सटीकं भायः पूणम्‌, एततपुस्तकमानन्दाभ्रमसस्छृतग्रन्- संग्रहाखयस्थम्‌ । (ड) इति संक्ञितम्‌-सटीकमन्ते किचिञ्जटितम्‌, एततपुस्तकमानन्दाभमसंस्छ्- त्रन्थसंग्रहाखयस्थम्‌ । (च.) इति संत्ितम्‌--सीकं पूणम्‌, ( छ.) इति संज्ञितम्‌--सटीकं पूर्णं कछिकातायां पुद्रितम्‌, एतत्पस्तकं माहुखी- प्ेत्रनिवासिनां वे० श्ा० रा० रा० ““ कृष्णशाघ्नी गोडबोखे ' इत्येतेषाम्‌ । (ज.) इति संक्ञितम्‌--सदीकं पर्णम्‌, एततपुस्तक्षं सातारा(सप्रपि) प्रामनिवा- * सिनां बे० क्रा० रा० रा० “वासुदेव शास्री अभ्यकर'' इत्यतषामर्‌ । समाप्ेयमाद्शंपुस्तकोटेखपत्रिका । कीः [ ५५ ५: | + एतस्स्वामिनो नाम न ज्ञायते । ` न अथ भटोजिदीक्षितपरणीतवैयाकरणसिद्धान्तकारिका- [/ भ क, भ्‌ विषयानुक्रमः । नि मङ्कङाचरणं अन्थादो प्रतिन्ना च। निपातघोतकत्वनिर्णयः । पृण १ पृ० ४४-४८ धात्व्थास्यातत्तामान्यार्भनिणेयः । मावप्रल्ययाथनिर्णयः । | पृ० >-!१७ पृ० ४८-५० ङकारविरोषार्थनिखूपणम्‌ । देवताप्रलयाथनिणेयः। ि = पथ १८-२० पृ9 ५०-५२ सुबर्थनिर्णयः । अभेरैकत्वंख्याया वृत्तो माननिर्णयः | । ए० >१-२६ प० ५२५३ नामा्निर्णयः । उदेश्यविधेययोः संस्याविवक्षानिर्णयः । . प० >७-९० पृ० ५३२३-५. पमापरशक्तिनिर्णयः । क्त्वा्यथेनि्णयः । | पृ० ३०-३८ पृ० ५४-५५ दाक्तिति्णेयः। स्फोटवादः । ० ३८-८> पु ५६-दथ नजर्थनिणेयः । | पृ० ४२-४४ ति भक्षेनिदीक्षितविरचितवेयाकरणसिद्धान्तकारिका- विषयासुक्रमः समाप्तः । ॐ तत्पहद्यण नमः । # भटानिदीकषितविरवचितवेयाकरणपिदयान्तकारिकाः। कौण्डभटविरचितवेयाकरणमभूषणसाराख्य- व्याख्यासमेताः। ( रीकाकारोपोट्घात्तः । ) शरीर्ष्मीरमणं नौमि गौरीरमणूपिणम्‌ । स्फोटशूपं यतः सर्वं जगदेतद्विवपते ॥ १ ॥ “ अरोषफल्दातारं मवाञ्धितरणे तरिम्‌ । रोषारोषाथंङामाथं प्राथेये हेषमूषणम्‌ ॥ २ ॥ वाग्देवी यस्य जिह्वाये नरीनतिं सदा मदा । मटधानिदीक्षितमहं पितव्यं नोमि पिद्धये ॥ ६॥ नत्वा गणशपादाढ्नं गुखूनथ सरस्वतीम्‌ ॥ श्रीकोण्डमहः कु्वऽहं वैयाकरणमूषणम्‌ ॥ ४ ॥ पाणिन्यादिमुनीन्प्रणम्य पितरं रंगोजिमद्यामिधं देतध्वान्तनिवारणादिफलिकां पुंभाववाम्देवताम्‌ ॥ दुण्डि गोतमनेमिनीयवचनन्यार्यातुभिरदूषिता- न्िद्धान्तानुपपत्तिमिः भ्रकटये तेषां वचो दूषये ॥ ९ ॥ ( इति टीकाकारोपोद्घातः । ) | परारिप्सितप्रतिबन्धकोपरामनाय कृतं श्रीफाणिस्मरणद्पं मङ्गं रिष्यरिक्षाथं नेवध्नंशिकीर्षितं प्रतिजानीते- ( भन्थादौ श्रतिन्ञा।) फणिभाषितमाष्यान्पेः श्ब्दकौस्तम उदधतः। क र, प, ५५ तत्र नणात एवाथः सन्षपणह कथ्यत ।॥ १ ॥ ॐ 0 उद्धत इतयन्नास्मामिरिति शेषः । भाष्याग्पेः चब्दकोस्तुभ उद्धत इत्युक्तिस्तु 7ब्दकोस्तुभोक्ताथानामाधुनिको्मरेक्षितत्वनिर साय । अन्यथा तन्मूकस्यास्य म्रन्थ- ॥ । > ग, पुस्तक एवैत शग्रेको वर्तेते । २ कौण्डभट्विरविततैयाकरणभूषणसाराख्यच्याख्यासमेताः € च £ ( धात्वथाख्यातसामान्याथानेणयः ) स्याप्याधरनिकोत्मेधितप्तारत्वापत्तो पाणिनीयानामनुपादेयतापततेः । त्र निर्णीत इत्यु- क्तिरितोऽप्यधिकनिन्ञासमिः शब्दकोस्तुमे द्रष्टव्यमिति ष्वनयितुम्‌ ॥ १ ॥ प्रतिज्ञातमाह- | ( धात्वथीख्यातसामान्याथेयोनिर्णयः । ) फरव्यापारयोधातुराश्रये तु तिङः स्मृताः| फठे प्रधानं व्यापारस्तिङ्थेस्तु विशेषणम्‌ ॥ २ ॥ धातुरित्यत्र स्पत इति वचनविपरिणामेनान्वय; । फं विद्धित्त्यादि । व्यापारस्तु मावनामिधा सताध्यत्वेनामिधीयमाना क्रिया । | उक्तं च वाक्यपदीये- ८ यावत्सिद्धमधिद्धं वा पाध्यत्वेनाभिधीयते । आधितक्रमहपत्वात्सा क्रियेत्यभिधीयते › इति ॥ ^ न च पताध्यत्वेनामिधाने मानाभावः, पचति पाकः करोति कृतिरित्यादौ धात्वथा- वगमाविशेषेऽपि क्रियान्तराकाद्क्षानाकाङ्क्षयोदंशनस्येव मानत्वात्‌ । तथा च क्रिया- न्तराकाङ्क्षानुत्थापकतावच्छेदकरूपं *# साध्यत्वम्‌ । तदरुपवत्वमप्तत्वमृतत्वम्‌ । एतदे- वाऽऽदाय “ अप्तत्वमृतो मावश्च तिङ्पदैरभिधीयते 2: इति वाक्यपदीयमिति द्रष्ट व्यम्‌ । अयं च व्यापारः षूत्कारत्वाधःसतापनत्वयत्नत्वादितत्तद्रपेण वाच्यः । पच- तीत्यादौ तत्तत्प्रकारकबोधस्यानुभविद्धत्वात्‌ । न च नानाथकतापत्तिः, 1तदादिन्यायेन बुद्धिविश्चेषादेः शक्यतावच्छेद कानामनुगमकस्य सत्त्वात्‌ । आख्याते क्रियेकत्वन्यवं- स्थाऽप्यवच्छेद्कं भधबुद्धिविहेषक्यमादायैव । उक्तं च वाक्यपदीये- ८‹ गुणमूतेरवयवेः समूहः +कमनन्मनाम्‌ । ब्य प्रकसिताभेदः क्रियेति म्यपदिहयते ” इति ॥ धात्वर्थे निरूप्य तिड्थमाह--आभ्रये स्विति । फटाश्रये व्यापाराश्रये चेत्यथैः । फटाश्रयः कमे, व्यापाराश्रयः कती । तत्र फट्व्यापारयोर्धातुरम्यत्वान्न तिङ्सदशे शकतिरन्यरम्यत्वात्‌ । शक्यतावच्छेदके चाऽऽश्रयत्वं तत्तच्छक्तिविरोषषूपमिति सुब. निर्णये वक्ष्यते । नन्वनयोराख्यातार्थत्वे किं मानम्‌ । प्रतीतिरक्षणयाऽऽक्ेषास्- ^ (= अ थमान्तपदाद्वा संभवादिति चेत्‌ । अघ्रोच्यते--“ छः कर्मणि च मावे चाकमेकेम्यः ” #* कार कान्तराकाट्क्षोत्थापकतावच्छेदकरूपधर्मवत्वमपि साध्यत्वम्‌ । † यथा वरैचत्वादीननु- गमय्य तत्तदवच्छिन्नचैत्ादिषु तदादीनां सक्किनिधीरेता तथात्रापि कृद्यधिश्रयणत्वादीन्यनुगमस्य तत्तदवच्छिननेषु पचादीनां निधायेत । >< समृदाकम्बनात्मक वृद्धे गतैकत्वं तत्तत्कियास्वारोप्येखथेः । + पुत्कारत्वादीनाम्‌ । | ^ । १ न्व्‌, "तच्छे" ॥ । ^ ५ मटोजिदीक्षितविरचितवेयाकरणसिद्वान्तकारिकाः १ ( धात्र्थाष्यातसामान्याथनिणेयः ) . [ पा० पू० ३-४-६९ ] इति सूत्रमेव मानम्‌. । अत्र हि चकारात्‌- ^ कतरि इत्‌ ” [ पा० सू० ३-४-६७ ] इतिपूत्रोक्तं करै रीत्यनुङृष्यते । बोधकतारूपां तिबादिशक्तिं तत्स्थानितवेन किते कारे प्रकर्य ठकाराः केमीणि कतेरि चनेन विधीयन्ते । नकारविसगीदिनिष्ठां कर्मकरणादिबोधक- शक्तिमादाय शष्ादिविधानवत्‌ । न च सृषरे कतकमपद्‌ कर्तत्वकर्मत्वपरे, तथा च कतेत्वे कृतिः कमत्वे च फङ्मेवार्थोऽस्िविति शङ्कयम्‌ । फर्व्यापारयोषीतुरम्यत्वेन छकारस्य पनसत्र शाक्तकस्पनायोगात्‌ । अथ #दुशनाम्तरीयरीत्या व्यापारस्य धात्वथेत्वामावात्तत्र छ्कारविषिः स्यादिति वेत्ति कृतामापि करपक्मादिवाचित्वं न सिध्येत्‌ । ^“ कतरि त्‌ 2 [ पा० पू० ३-४-६७ ] इति च ठः कर्मणी- त्यनेन तुर्ययोग्षमम्‌ । अपि च मीमांसकानां कतामिवाऽऽर्यातानामपि कर्ैवाचि- त्वमस्तु भावनाया एवाऽऽक्षेपेण कदादिवलतीतिसंभवे वाच्यत्वं माऽस्तु । तथा सति प्राधान्यं .तस्या न स्यादिति चेन्न । षटमानयेल्ादवाक्षिक्तव्यक्तेरपि प्राधान्यव- दुपपत्तेः । पचतीत्यादौ मावनाया विवरणदशेनाद्भाच्यत्वमिति चेत्‌ । पाकानु कङ्व्यापारवतः कैरपि विवरणविषयत्वाविरोषत्‌ । न च कपु्बिवरणं तात्पयीथे विवरणं पाकं करोतीलश्चब्दाथेकरमत्वविवरणवदितरेतरदवद्रे हि समुच्चयांशतवरण- वद्वा न तदथनिणांयकमिति वाच्यम्‌ । माषनायामपि तुर्यत्वात्‌ । किं च पचति देवदत्त इल्यत्रामेदान्वयदश्च॑नात्तदनुरोधेन कर्वरवाच्यत्वमावदयर्क पक्ता देवदत्त इति- वत्‌ ¡ न भेऽचामेद्बोपे पसमानविभक्तिकत्वं नियामकं तच्चात्र नास्तीति वाच्यम्‌ । +-पोमेन यजेत स्तोकं पचति राजपुरूष इत्यादावप्यमेदबोधानापत्तेः । न च छक्षणया कपुरुक्ततवात्ाभानाधिकरण्यं पिङ्घाक्ष्यादियोगिकानामपि द्रन्यवाचित्वापत्तेः } ‡एवं वैशवदेवीलयादितद्धितानामपिं । “ अनेकमन्यपदर्थं ” [पा० पू २-२-९४] ““ पताऽस्य देवता ” [ पा० सू° ४-२-२४ ] हृलयनुशासनेनापि पिङ्गे अक्षिणी यस्या विशे देवा देवता अस्या इति विग्रहददौनात्‌, प्रधानपष्ठयर्थं॑एवानुशास्तनदामात्‌ । तथा च-- ८ अरुणया पि्ग्ष्येकहायन्या सोमं क्रीणाति " [ते० स= का०१ प्र०र्‌अ० १०] इति वाक्य द्रव्यानुक्तेरारुण्यस्य स्ववाक्योपात्तद्रग्य एवान्वयप्रतिपादकारुणाधिकरणो- च्छेदापत्तिः । द्रव्यवाचकत्वसाधकमृ्युक्तेः सामानाधिकरण्यस्योक्तरील्योपपत्तेरिति # मीमांसकरीदेदथेः । पचतीयस्य पाकं करोतीति विवरणद्द्येनात्‌ । फलं पचेरर्थः । तिः छरोतिरिति हि तद्रीतिः 1 > नीलो घर इदयादो । +- शह मत्वथैलक्षणायां सोमवता यागेन स्तोका- भिन्नं पचनामेति । नन्वत्र नास्ति पदद्यमत आह--रजेति । † अभेदान्वययोग्यत्वम्‌ ¦ ‡ पिङ्गा क््यादिवत्‌ । * १. ख द्रे सादि । 2 कोण्डमट्विरचितवैयाकरणमूषणसाराख्यव्याख्यासमेताः ( धात्वथांख्यातसामान्या्थनिर्णयः ) प्रपात वस्तरण क्यकरणमूषण । तिङ इवे । बाधकतारूपा शक्तेसितिड्क्ष्वेवेयण्- प्रलयदम्‌ । पदार्थ निरूप्य वाक्याथ निरूपयति-- फर इत्यादि। विञ्कित्यादिफछं प्रति तिख्थेः कतुंकमप्तस्याकाटराः । तत्र कतेकमेणी व्यापारफट्योविशेषणे । संख्या कतभ्र~ त्यये कतरि । कमप्र्यये कमणि 1 समानप्रत्ययोपात्तत्वात्‌ । तथाचाऽऽस्याताथस- ख्याप्रकारकनाधं प्रत्यास्यातजन्यकतेकमेपस्थितिर्हेतरिति कायंकारणमावः फठितः 1 नेयायिकादीनामास्यातार्थसख्याया; प्रथमन्तां एवान्वयादास्यातार्भसंस्याप्रकारक ~ वोधे प्रथसान्तपदजन्योपरतितिह तुरिति कायकारणमावो वाच्यः, सोऽपि चन्द्र इव म॒खं हर्यते देवदत्तो भुक्त्वा ब्रनतीत्यादो चन्द्रक्त्वाथेयोराख्याताथानन्वयादितराविक्ञेषणत्व- धाटेत इत्यतिगोरवम्‌ । इदमपि कतृकमंणोराख्याताथत्वे मानमिति स्पष्ठं मृषणे। कारस्तु व्यापारं विशेषणम्‌। तथा हि--““ वतमाने ट्‌ [पा ०प्‌०३-२-१२३ ] सत्ताधिं - काराद्धातारिति छन्धम्‌ । तच्च घात्वथं वदत्प्राघान्याद्यापारमेव माहयतीति ततैव त्द्‌ - न्वयः } न च सर्यावत्कतकर्मणीरेवान्वयः शङ्यः । अतीतमावनाके कतरि पचती- लयापत्तः । जपक्षीदेलनापत्तेश्च । पाकानारम्मदशायां कतंसत्ते पक्ष्यतीलयनापत्तेश्च । नापि फे तदन्वयः, फठानुत्पत्तिदेश्चायां व्यापारसच्वे पचतीत्यनापत्तेः । पक्ष्यतीत्याप- तश्वत्यवधयम्‌ । न चाऽऽमवातनडीकृतकरेवरस्यात्थानानुकूटयत्नप्त्वादुत्तिष्ठतीति- प्रयोगापत्तिः । परयत्नस्याज्ञानादप्रयोगात्‌ । रिंचिचष्टादिनाऽवगतो चायमततिष्ठति ९ र शक््यमावात्फछं तु न जायत इति छोकप्रतीतेरे्टस्वात्‌ । एवं च *#तिङ्थो विरेषण- मेव । +-मावनेव प्रधानम्‌ । यद्यपि प्रकृतिप्रल्याथयोः प्र्ययार्थस्येव प्राधान्यमन्यच् दृष्टम्‌, तथाऽपि ““ मवप्रघानमाख्यातं सत्वप्रधानानि नामानि "” इतिनिरुक्तमवा- दिपू्स्थक्रियाप्राधान्यबोधकमाप्याम्यां पात्वथेमावनाप्राघान्यमधघ्यवप्तीयते । अपि चाऽऽख्याताभंप्राधान्ये तस्य देवदत्तादिमिः समममेदान्वयास्रथमान्तस्य प्राधान्या - पत्तिः । तथा च परय मगो धावतील्यत्र भाष्यत्षिद्धेकवाक्यता न स्यात्‌ । प्रथमान्तम्‌- गस्य धावनक्रियाविशेष्यस्य दशिक्रियायां कमंत्वापत्तौ द्वितीयापत्तेः । न चैवमप्रथ- माप्तामानापेकरण्याच्छतृप्रङ्कः । +एवमपि द्वितीयाया द्वारस्वेन परय मग इतिं वाक्यस्येवाप्तंमवापत्तेः । न च प्रयेत्यत्न तमिति कर्माध्याहार्य॑वाक्यभेदप्रघङ्गात्‌ । उत्कटधावनक्रियाविशेषस्येव दशेनकमेतयाऽन्वयस्य प्रतिपिपादयिषितत्वात्‌ 1 अध्याहारेऽनन्वयापत्तेथ । एवं च मावनाप्रकारकवेोवे प्रथमान्तपदजन्योपाध्थविः कारणमिति नेयायिकोद्घोपषो नाऽऽदरणीयः । =किं त॒ आ्याताथकर्प्रकारकबोषे र) ३ कालकारकसंस्यारूपः । + किं तहि प्रधानमत आदह-भावनेति । † पचतिक्रिया भवक्ति- क्रियायाः क्यों भवन्तीति हि तच्रोक्तम्‌ । * म॒गपदोत्तरं द्वितीयापादने । = इदमेव भाष्यानुगणम्‌ ॥ „ १क. भुत्पादद्‌ | = ७ भटटानिदीक्षितविरचित्वैयाकरणतिद्धान्तकारिकाः । ^ ( धात्वथाख्यातसामान्या्थनिरभयः ) (नि धातुजन्योपस्थितिभोवनात्वावच्छिचविषयतया कारणमिति कार्थकारणमावो द्रव्य: । मावनाप्रकारकबोधं प्रति तु कृजन्योपस्थितिवद्धाल््भावनोपस्थितिरपि हेतुः । परय मृगो धावाति पचति भवतीत्या्नुरोधादिति दिष्‌ । इत्थं च पचतीलयतरेकाश्चयिका पाका- नुकूा भावना, पच्यत इत्यत्रैकाश्रयिका या विद्धित्तिस्तदनुकूढा मावनेति बोधः । देवदत्तादिपदप्रयोगे त्वास्यातार्थक्चादिभिस्तदथ॑स्यामेदान्वयः । घटो नदयतीलयघ्नापि घटाभिन्नाश्रयको नाशानुकूढो व्यापार इति बोधः । प्त च व्यापारः प्र्तियोगित्वविरि- छनारसार्मीपमवघानम्‌ । अत एव तस्यां सलयां नयति तदत्यये नष्टस्तद्धावित्व नङ्कषयतीति प्रयोगः । देवदत्तो जानातीच्छतीत्यादौ च देवदत्तामिन्नाश्रयको ज्ञानेच्छा- चनुकूढो वतमानो व्यापार इति बोधः । स चान्तंत आश्रयंतेवेति रीव्योद्यम्‌ ॥ २ ॥ नन्वाख्यातस्य कर्ृकैशक्तत्वे पचतीलोभयवोधापत्तिः कतमाजवोधवत्कर्मेमा- चस्य्ापि बोधापत्तिरित्यतप्तात्पयगाहकमाह-- | . फरुव्यापार्यीस्तत्र फले तङ्यक्चिणादयः । व्यापारे शप्धपाद्यास्तु द्योतयन्लाश्चयान्वयम्‌ ॥ ३ ॥ तडदयः फर आश्रयान्वयं चोतयन्ति । फछान्वयाश्रयस्य करमैत्वात्तद्‌योतकाः कर्मद्योतकाः, व्यापाराश्रयस्य कर्वृत्वात्तदयोतकाः कवरेयोतका इति समुदायाथः ॥ द्योतयन्ति ताप्यं आहयन्ति ॥ ६ ॥ + + नन्वेवम्‌-“ क्रमादमुं नारद इत्यवोधि सः ” [ शि० ३० प° १ ] इत्यादौ पच्यत ओदनः स्वयमेवेत्यादौ च व्यभिचारः । कर्मणः कर्वृत्वविवक्षायां कतैरि ककर सति “ कर्मवत्कर्मणा तुल्यक्रियः ” [ पा० प° ६-१-८७ ] इत्यतिदेशेन यगात्म- , नेपदविण्चिप्वद्विटामतिदेशाद्यमादिसचेऽपि करतुर बोधाब्यापार एवाऽऽश्रयान्वयाच । अबोधीत्यत्रापि वृध्यते: कपर दुह्‌ , च्छः, तस्य “ दीपजन '' [पा० सु° ३-१- ६१ ] इति चिण्‌ | “ चिणो डुक ” [ पा० सू° ६-४-१०४ ] इति तस्य गिति साधनादिलाश्ङ्ायामाह-- । 0 उत्सर्गोऽयं कमेकतेविषयाद विपथयात्‌ ॥ तस्माद्यथोचितं ज्ञेयं योतकतं यथागमम्‌ ।॥ ४ ॥ कमकर्तविषयादौ पच्यत ओदनः स्वयमवेल्यादौ । अत्र दछयेकोदनाभिन्नाश्रयकः पाकानुकृो व्यापार इति बोधः । करमादिलादिपदग्ाह्यम्‌ । अर सतामान्यविशेषज्ञान- पूर्वक एकनारदविपयकन्ञानानुकूढः छष्णामिन्ना्रयकोऽतीतो व्यापार इति बाधः । ५ ८५. 1 "~~~ `` ~ ~ # एतद्रूप एव व्यापारः । + व्यापार आत्ममनःसंयोगरूपः । छ ११, ड, च, "लभर । ॥ द कोण्डभटविरवितैयाकरणभुषणसाराख्यन्याख्यासमेताः- ( धात्वथांख्यातसामान्यार्थनिर्णयः ) यथोचितमिति । सक्मकथातुपतममिन्याद्धतमावप्तापारणविषि विधेयचिण्यगादिक्चो- तकमिति भावः ॥ ४ ॥ एवं सूचीकटाहन्यायेन सोपपत्तिकं वाक्याथं निरूप्य फर्व्यापारयोरिति प्रतिज्ञातं धातोन्यापारवाचित्वं ठडाघन्ते भावनाया अवाच्यत्वं वदतः प्राभाकयादी. नप्रति व्यवस्थापयति- व्यापारो भावना सेवोत्पादना सैव च क्रिया ॥ कृजोऽकमंकतापत्तेनं हि यत्नोऽथे शष्यते ॥ ५ ॥ पचति पाकमुत्पादयतिं पाकानुक्ूढा भावना तादृइयुत्पादनेति विवरणादिनियमाण- स्यापि तद्वाचकतेति मावः । व्यापारपदं एूत्कारादीनामयत्नानामपि एत्कारत्वादि ख्येण वाच्यतां ध्वनयितुमुक्तम्‌ । अत एव पचतीत्यत्राधःपेतापनत्वफत्कारत्वचल्य- परिधारणत्वयत्नत्वादिमिर्बोधः पवसिद्धः । न चेवमेषां शक्यतावच्छेदकत्वे -गोश्वा- त्या कृतित्वमेव +तदवच्छेदकं वाच्यम्‌ । रथो गच्छति जानातीव्यादो च व्यापार त्वादिप्रकारकबोधो रुक्षणयेति नेयायिकरीतिः साध्वी । रशक्यतावच्छेदकत्वस्यापि टक्ष्यतावच्छेदकत्ववद्रुरुणि तेमवात्‌ । तयोरवँषम्ये बीनामावात्‌ । न च पचति पाकं करोतीति 1यत्ना्थकरोतिना विवरणाद्त्न एवाऽऽख्याताथं इति वाच्यम्‌ । रथो गमनं करोति बीजादिनाऽसङ्कुरः कृत इति दशेनात्कृजों यत्नाथकताया असिद्धेरिति><। किं च भावनाया +अवाच्यत्वे घटं भवियतीत्यत्रेव धयो भवतीद्यञापि द्वितीय # स्यात्‌ । न चाच घरप्य + कृतत्वेन तत्सत्तया कर्मर॑ज्ञाया बाघान्न द्वितीयेति वाच्यम्‌ । अनुगतकतत्वस्य त्वन्मते दुषैचत्वेन घटस्याकतेत्वात्‌ । करत्याश्रयत्व्य॒ कारककक्रप्रयोक्तृत्वस्य॒ वा घटादावमावात्‌ । धात्वथानुकूक- - व्यापार्‌श्रयत्वस्य च कारकमात्रातिग्यापकत्वात्‌ । अपि च मावनाया अवा- च्यत्वे धातूनां सकमैकत्वाकमकत्वं विमाग उच्छिन्नः स्यात्‌ । स्वाथफरम्यधिकरण- भ्यापारवाचित्वं स्वाथेव्यापारन्यधिकरणफट्वाचकत्वं वा सकर्मकत्वं भावनाया वाच्यत्वमन्तरेणासमवि । अन्यतमत्वं तत्त्वमिति चेन्न । एकस्थेवाथमेदेनाकर्मकत्व- सकर्मकत्वददोनात्‌ । तदेतदमिपधायाऽऽह--करञज इति । अय मावः--ग्यापारा- वाच्यत्वपक्े फषमात्रमथ इति फचितम्‌ । तथा च करोतीलययादौ यलनपरतीतेसतन्मात्नं # भावपदसममिव्याहूतकमेपदघटित इत्यर्थः । = धातुवाच्यतावच्छेदकतेन गौरवात्‌ ॥ + धात्वथेतावच्छेदकं लाघवादिति भावः । † एवं विवरणेन कृतित्वं तदवच्छेदकमस्त्विति भावः । ` ४८ पूवैविवरणस्य भावनायामेव तातयंम्‌ । + उत्पत्यादिरूपफलस्य वाच्यत्व इति शेषः । # उत्प , त्तिकूपफलाश्रयस्य स्वात्‌ । “` अचेतने कृतिरादित्येन गाणेनेयथेः । १च्‌. "यापत्तिः ! न । २ च. व्यवहार उ । १ क खे भटोजिदीधितविरचितवैयाकरणसिद्धान्तकारिकाः । ७ ( धत्वर्थाख्यातसामान्या्थनिणैयः › वाच्यमम्युपेयं, तथा च “यती प्रयतते इतिवत्फटस्थानीययत्नवाचकत्वारिरेषाद्‌- कमेकतापत्तिभैरुक्तरीत्या दुवरेति । तथा च न हि यत्न इत्यत्र फट्स्थानीयत्वेनेति शोषः । कुज इति धातुमात्रोपटक्षणे, सर्वैषामप्यकभेकता सकमेकता वा स्यादिति मावः । अथ वा व्यापारो भावनेदयर्धेन व्यापारस्य वाच्यत्वं प्रसाध्य फलांशस्यापि तत्साधयननेयायिकाम्युपगतं जानातिकृजादेः केवलक्ञानयत्नादिक्रियामात्नवाचिवं दूषयति-क़ज इति । अयं मावः--फटांशस्यावाच्यत्वे म्यापार एव धातवः स्यात्‌, तथा च स्वाथफठम्यधिकरणम्यापारवाचित्वादिरूपपकमेकत्वोच्छेदापात्तिः । न च कुजादौ सरकभेकत्वम्यवहारो माक्त इति नैयायिकोक्तं युक्तम्‌ । व्यवहारस्य माक्त- त्वेऽपि कमणि ठकारारमवात्‌ । भ हि वीरे गङ्गापदस्य माक्तत्वेऽपि तेन स्नानादि कार्यं शक्यं कतुम्‌ । एवं च न हि यत्न इत्र यत्नमात्रमित्यथेः ॥ ९ ॥ -अत एवाऽऽह-- “ रवि तृत्पादनमेवातः कर्मवत्स्या्यगाचपि । कमेकतेयैन्यथा तु न भवेततदृशेरि ।॥ ६ ॥ उत्पाद नमुत्पत्तिरूपफटपहितं यत्नादि कृजथे इत्यथः । फषटस्य वाच्यत्वे युक्ल्य- स्तरमाह--अत इत्यादि । यत; कने यत्नमाचमर्थो नेष्यतेऽतः करमवस्स्यादिति ` पदेन ^ कर्मवत्कर्मणा तुस्यक्रियः ” [ पा° सू ३-१-८७ ] इति सूररं रक्ष्यते । अयमर्थः--यत एतस्योत्पादनाथकताऽतः पच्यत ओदनः स्वयमेवेतिवत्क्रियते धटः स्वयमेवेति यगादयोऽप्युपपचन्ते । अन्यथा यत्नस्य करमनिष्ठत्वामावात्तत्न स्यात्‌ › टशिवत्‌ ! यथा दरयते घटः खयमेवेति न, दज्शन्य ~+चयावृत्तित्वात्तथा यल्नप्या- पीति तथाप्रयोगानापत्तेरिति ॥ ६ ॥ | नन्वेवं कुजादि जानात्यादेरपि विषयावच्च्छिन्नावरणमङ्गादिफट्वाचित्वमाव* यकम्‌ । अन्यथा सकमेकतानापत्तेः । तथा च ज्ञायते घटः खयमेवेति फं न स्यात्‌। एवं ग्रामो गम्यते सखयमेवेद्याद्यपीलयाशङ्कां मनति कृत्वाऽऽह- निवे च विकार्ये च कमेवद्धाव इष्यते । न तु प्राप्ये कर्मणीति सिद्धान्तो रि व्यवस्थितः ॥ ७ ॥ ईप्पितं क्म विविधम्‌ निवेदय विकार्यं पराप्यं च | तत्राऽऽययोः कमेवद्धाषो नान्ये । प्राप्यत्वं च स्रियाछ्ृतविशेषानुपटम्यमानत्वमिति सुबर्थनिणैये वक्ष्यते । न हयं घटः केनचिदृष्ठो आमोऽये केनचिद्रत इति शक्यं कमेदरोनेनावगन्तुम्‌ । घटं करोतीति निरव सोम सुनोतीति विकर्ये च तञ्तातुं शक्यमिति न तत्प्राप्यम्‌ | तथा च घरदेदैदयादो प्राप्यकरमत्वानोक्तातिप्रपज्ग इति मावः । धातुनां फलावाच- ° > सकरमकमिन्नमकर्मकत्वम्‌*। + घटमाच्रवृत्तित्वाभावात्कमेस्यक्रियलवाभावात्‌ । क ८ कोण्डमट्दिरवितवैयाकरणभूषणसाराख्यव्याख्यासमेताः- ( धात्वथौख्यातसामान्यार्थनिणेयः ) कवे व्यजिगम्योः पयायतापत्तिः, #करियावाचकत्वाविद्येषात्‌ । फटपस्योपर्ट्षणत्ेऽ- प्येकत्रियाया एव पूर्वदेशविमागोत्तरदे शपंयोगजनकत्वादुक्तदोपतादवस्थ्यमिल्यपि वदन्ति तस्मादावदयकं सकर्मकाणां फट्वाचकत्वम्‌ । अकर्मणां तु #तन्निविवादमेव । ५ सत्तायाम्‌ ? [म्वा० ग०] इल्यतुशाक्तनाच्च । अत एव +-्यथेः पचिरिति माघ्य- प्रयोगः संगच्छत इति दिक्‌ ॥ ७ ॥ | | एवं सिध्यतु फरव्यापारयोर्वाच्यत्वम्‌ । किं त्वाख्यातवाच्यैव सा भावना । न धातोः प्राधान्येन प्रतीयमानन्यापारस्य धात्वर्थतायाः ^ प्रकृतिप्रत्ययोः प्र्थार्थः प्रधानम्‌?” इति न्यायविरुद्धत्वात्‌। तदागमे हि दद्यत इति न्यायविर्‌ द्त्वा । ~एवं च सयुक्तास्यातार्भव्यापारव्यधिकरणफङ्वाचकत्वं सक्म॑कत्वमाख्यातार्थन्यापाराश्रयत्वं च करत्वं वाच्यमित्यादि वदन्तं पीपांसकंमन्यं प्रयाह-- तस्मा्करोतिषातोः स्यायाख्यानं न त्वप्तौ तिम्‌ । पकवान्करतवान्पाकं कि छतं पकषिलखपि ॥ < ॥ तस्मादमिप्रायस्यहेतोः। स॒ चेत्थं फरमा्नस्य घात्व्थैतवे ग्रामो गमनवानिति प्रती - त्यापा्तिः । संयोगाश्रयत्वात्‌ } फछानुताददशायां व्यापारप्वे पाको भ॑वतीत्यनापत्तिः। ञ्यापारविगमे फर्स पाको विद्यत इत्यापत्तिश्च । यत्तु मावप्रलययस्य घजदेरनुषढ- व्यापारवाचकत्वान्नानुपपत्तिरिति, तत्न कीख्यातवत्‌ ( “ कर्तरि कृत्‌ ” [ पा सू° ३-४-६७ †] इत्यत एव॒ तद्विधाने भावे विधायकानुश्चासनैय्यापत्तेस्त- द्विरोधापत्ते्च । अथ भ्यापारोऽपि घात्वथं इतयस्युपेयमिति चेत्तरिं धातुत एव पकल- व्यापारहामसरंमवेनाऽऽख्यातस्य परथक्शक्तिकल्पने गौरवमिति । पचतीत्यस्य पाकं करोतीति विवरणात्मा करोति्पातोरेव व्याख्यानं विवरणम्‌ । अतस्तदपि नाऽऽख्या- ताथेत्वे साधकमिति मावः । मीमांसकोक्तं बाधकमुद्धरंलन्मतं दूषयति---न तििल्या- दिना । नासौ तिडमं व्याख्यानं प्कवानिलादावनन्वयापत्तरित्य्थः । अयं मावः-- ¢ प्रकृतिप्रत्ययौ सहार्थं व्रूतस्तयोः प्रत्ययाथैप्राधान्यम्‌ ” इत्यस्य हि विशेष्यतया प्रकरत्यथध्रकारकवोषं प्रति तदुत्तरप्रत्ययजन्योपस्थितिर्हतुरिति का्यैकारणमावः फचि- . तस्तथा च पक्रवानित्यत्र पाकः कमेकारकं कवतुप्रत्ययाथ; क्तैकारकम्‌ । तयोश्चारुणा- न्वा क्र % एकव्यापार एव न विभागसंयोगौ फलम्‌ । >< अशक्यत्वे सति शकयव्यावतंकमुपलक्षणम्‌ । > स्वा्थेसमानाधिकरणफसख्वाचकःवात्‌ । ^ फल्द्रया्थक इयर्थः । ~ भावनायास्तिङ्थतवे 1 † फठस्य तत्र सत्वात्‌ । सिद्धान्ते व्यापारस्यापि वाचकव्वेनैवं प्रयोगो न जायतते । > इदमिष्टे म स्यादिति भावः । (अत्र यथा व्यापाराथत्वं तथा घञः कतरि विधानेन मावः सिद्धः । = तदीयति- . दन्ते । हि | । „ | 9 क. ड. ज. श्याथस्य प्राधान्य । । ॥ + भद्योभिदीक्षितविरचितयैयाकरणसिद्धान्तकारिकाः। ९ ८ घात्वथोख्यातसामान्याथैनिणेयः ) धिकरणरीत्या वक्ष्यमाणास्मश्द्रीत्या चान्वयापंमव इति प्रङ्ृतिपरस्ययार्भयोरन्वयनि- यमस्यवामावे कर प्राषान्यबोधक उक्तकायकारणमावः । न च-- पवन्धमात्नमुक्तं च श्रुत्या घात्वभमावयोः । तदेकांशनिवेरो तु भ्यापारोऽप्या न विद्यते ” ॥ । इति भटरपादोक्तरीत्या संबन्धपामान्येन कारकाणामन्वयः शङ्कयः योग्यताविरहात्‌। अन्वयप्रयोजकषपवतस्वस्य तत्वात्‌ । क्रियात्वमेव हि कारकान्वपितावच्छेदकमिति वक्ष्यते, तदेतदाविष्कंतुं विवरणेन घात्वथक्तवत्वर्थयोः कर्मत्वकैत्रे दरंयति- कृत. वान्पाकमिति । वस्तुतः “प्रत्ययार्थः प्रधानम्‌ इत्यस्य यः प्रधानं स प्रत्ययार्थं एवेति वा, यः प्रत्ययाथेः स प्रधानमेवेति वा नैः । अनाऽश्वा छागीत्यादौ चरीप्रल्यार्भल्ली त्वस्थत्र प्राधान्यापत्तेनछाग्यादेरनापत्तश्च+ । किं तूत्सर्गोऽयम्‌। । विज्ञेष्यत्वारिना बोधस्त तभाव्युत्पत्यनुरोधात्‌ । अत एवन नैयायिकानां प्रथमान्तविशेष्यक एव बोधः । छक्ष- णायामाख्कारिकाणां क्तक्यतावच्छेद्कप्रकारक एव बोधो न नेयायिकादीनाम्‌ । धटः कमेत्वमानयनं कृतिरित्यादौ विपर्ययेणापि ब्यत्पन्नानां नैयायिकनम्बादीनां बेधो न तटूभ्युत्पत्ति विरहितानामन्येषां तनिराकाङ्क्षमेवेति संगच्छते । अत एव ““ प्रधानप्र ` व्ययाथवचनमथस्यान्यप्रमाणत्वात्‌ ” [ पा० मू० १-२-९६ ] इत्याह मगवान्पा णिनिः । प्रधानं प्रत्ययाथे इति वचनं ने कारयमर्थस्य तथानोषस्यान्यप्रमाणत्वाद्घयु- त्पस्यनुपतारित्वादिति हि तदथः । एतं पस्यापे नियामकापिक्षणे च “८ भावप्रघानमाख्या- तम्‌ ” इति वचनमेव गृह्यतामिति सुधीमिरूह्म्‌ । (नतदागमे हि? इति न्यायो विव- रणं चातिन्याप्तमित्याह--र्फि छतं पमिति । कजा विवरणं प्रतीतिश्च पक्रमित्य- घरापीतिं तत्रापि मावना वाच्या स्यादिति मावः | नन्वस्तु तिङ इव कृताम मावना वाच्येव्यत आह--अपीति । तथा चोमयप्ताधारण्येन तत्मतीतेरमयप्राधारणो ( घातु. रेव वाचक्र इति मावः । मवद्रीत्या प्रत्ययाथत्वात्पराधान्यापत्तिश्ेतिः द्रष्टव्यम्‌ ॥ < ॥ ( "व्यापारस्य पात्वथेत्वे ) ाधकान्तरमाह-- कि कायं पचनीयं चेयादि एं हि इत्स्पि । कि च क्रियावाचकर्तां विना पातुखमेवन॥ ९ ॥ कायैमित्यत्र “ ऋहणोर्ण्त्‌ ” [ पाण सू° ६-१-१२४ ] इति कर्मणि ण्यत्‌ । १९ [स (क्प मिः (^ = ५ पचर्नायमित्यादौ चानीयर्‌ 1 आदिना ज्योतिष्टोमयाजील्यादौ णिनि; करण उपपदे % सुबर्थनि्मेय इल्यादिः । + तस्थाः प्राघान्यस्यानुभूयमानस्यानुपपत्तेः । † न्यायः । =तथा- व्युत्पत्यनुरोधादेव । ( तथा च धातुत्वमेवेकं शक्ततावच्छेदकमिति लाघवम्‌ । ¶† कृत्स्वस्मन्मतेनेति भावः । >< धनुधिह्छान्तग॑तं छ. पुस्तक एव । = % छ. “नं नेदनुवत्य न । ` । १० कौण्डभटविरचितेयाकरणमभूषणसाराख्यन्याख्यासमेताः ( धात्वथौल्यातसामान्याथेनिणैयः ) करवीरे । एते च क्रियायोगमन्तरेणाप्तन्त्लद्वाच्यतां बोधयन्ति । विना क्रियां कारकत्वा- समवेन तद्राचकप्रत्ययस्याप्यप्तमवात्‌ । न च गम्यमानक्रियामादाय कार्कयोग इति भादट्ररीतिर्यक्ता । आस्यातेऽपि तथात्वापत्त तत्राप मावनाया वाच्यत्वािद्यापत्तः । अथ टिङ्गप्ख्यान्वयान॒रोधात्कर्र्ाच्यत्वमावद्यकमिति तेनाऽऽक्षेपाद्धावनाप्रत्ययोऽपि स्यादिति मतं तरि सस्यान्वयोपपत्तराख्यातिऽपि कती वाच्यः स्यात्‌ । पक्रवानित्या- दिकाठकारकान्वयानरोधाद्धावनाया अपि वाच्यत्वस्याऽऽवदयकत्वाच्चेति भावः । आपै ना हेत्वन्तरसमच्यः । तथाहि--नखेभिन्नो नखभिन्नः, हरिणा चातो हरित्रात इत्यादौ ^ कर्तृकरणे कृता बहुखम्‌ ? [ पा० सू० २-१-६२ ] इति समाप्नो न स्यात्‌ । पुरुषो राज्ञो भाय देवदत्तस्येत्यदिवदसामर््यात्‌ । न चाध्याहृतक्रियाद्वारा साम्यं वाच्यम्‌ , दध्योदनो गृडधाना इत्यादिवत्‌ । अम्यथाऽापि “मननेन म्यञ्ञनम्‌?! [पा ० सू० २-१-३४ ] “ भक्ष्येण मिश्चीकरणम्‌"' [ पाण्परू० २-१-६९ ] इति समाप्तोन . स्यादिति वाच्यम्‌ । तत्र विध्यानर्थक्यादगत्या तथाखीकारेऽपि हरिकृतमित्यादौ ` साक्षाद्धात्वथीन्वयेनोपपद्यमानस्य कर्वकरणे इत्यस्याऽञ्षेपेण परम्पराप्तबन्पे प्रवृच्ययो- गात्‌ । न चक्या क्रियायामन्वायत्वमवे स्ामथ्यामतिं शङ्कयम्‌ । अपूयपरया इत्या देरप्तमथप्तमाप्त्वानापत्तेः । इष्टापत्तौ कृतः सर्वो मृत्तिकयेत्यत्र कृतसकमत्तिक इत्या- पत्तेः । न चात्र समाप्विधायकाभावः | “पह सुषा” [पा °सू° २-१-४] इत्यारम्भात्‌। अन्यथाऽतम्थ्तमासोऽपि विधायकाभावान्न स्यादिति । रकि च भावनाय््तिङर्॑त्वे मावयति घटपितिवद्धवति वघटमित्यपि स्यात्‌ । घात्वथेफटाश्रयत्वरूपकमेत्वप्तत्तात्‌ । न चाऽऽख्याताथव्यापारश्रयत्वेन कवैत्वात्तत्सज्ञया क्मसज्ञाया बाधान्न द्वितीयेति षै (> = क वाच्यम्‌ । अरव्यादवायव्यापाराश्रयत्वस्य कतृत्वे पाचयति दवदत्त वेष्णुमेन्नणलयत्र 1 | ५, [कय [4 विष्णमिव्रस्याकवेतापत्तौ ततीयानापत्तेः । भामं गमयति देवदत्तो विष्णुमित्रमित्यत्र विप्णमित्रस्यकेतेतापत्तौ मामस्य गमिकमेतानापत्तेश्च । तथा च अमाय गमयति देवदत्तो विष्णुमिच्रमित्यपि न स्यात्‌ । ^“ गत्यथकमणि द्वितीयाचतुर्थ्या वेष्टायामन- ध्वनि ” [पा०सु० २.३.१२1] इति ग्यथेकमेण्येव चतुर्थीविधानात्‌ । एतेन णिजन्त आख्याताथे उमये तदाश्रयत्वा्रैवदत्तयज्ञदत्तयोः करतृतेत्यपास्तम्‌ । किं च तिन्परयोगे य॒ आख्यातार्थे इत्यस्याऽऽवदयकल्वेनाऽऽख्यातशन्ये देवदत्तः पक्ते- त्यादौ देवदत्तस्याकतरतापत्तरिति दिक्‌ । सूतानुपपत्तिमपि मानत्वेन प्रदशेयज्चुक्ता- ` थस्य स्वोसक्षितत्वं निरस्यति--क्रं चेति । धातुपज्ञाविधायकं ¢ मूवादयो धातवः '” [पा सू० १-६९-१] इति पूर, तत्र मृश्च वाशति द्रुः । आदिशब्दयोव्यैवस्था- अन | भ ५५ ५ (५ म, ह क भे. प प्रकारवाचिनोरेकशेषः । ततो भूवावादौ येषामिति वहु्ीहिः । तथा च भूप्रतयो णी णि 9 च. कतुंवाच्यता स्याः । २ क. ख “पि तस्याऽऽ० । । भटाजदाक्षतावरचतवयाकर्णासिदान्तकासकिाः । ११ ( धात्वथांख्यातसामान्याथैनिणैयः ) ५ वासदशा धातव इत्यथः । तच्च क्रियावाचकत्वेन । तथा च क्रियावाचकत्वे सति गण- पठितत्वं धातुत्वं पयवसन्नम्‌ । अत्र हि क्रियावाचित्वमाचोक्तौ वर्मनारिषूपक्रिया- क १ वाचकं हिरुङ्नानेत्यादावतिन्याप्तिरिति म्वारिगणपडितत्वमुक्तम्‌ ॥ ९ ॥ तावन्मचोक्तो चाऽऽह-- सवेनामाव्ययादीनां यावददीनां प्रसङ्गतः । न हि तत्पाटपाभेण युक्तभिल्याकरे स्फुटभ्‌ ॥ १० ॥ गणपरितत्वमाच्नोक्त सवनामा यो चा तस्यापि धतुत्वं स्यात्‌| तथा च याः परयप्रीलयाद्‌ां ^“ आतो वाताः" [पा० प्र° ६-४-१४० ] इत्याछोपापत्तिः। ननु स्षणग्रतिपदोक्तयोः प्रतिपदोक्तस्थेव ग्रहणान्न सवैनान्नो प्रहणं तस्य ङाक्षणिकत्वात्‌ , इत्यत आह-वेत्यादि । अभ्यये वेत्यादावतिप्रसङ्गस्तादरस्येव गणेऽपि पटेन निणेयासंमवात्‌ । तथा च विकर्पाथको वातीति प्रयोगः स्यादिति मावः । नच गतिगन्धनायथेनिरदे रो नियामकः । तस्याथानादेशनादितिमाप्यपयोरोचनयाऽऽधु- निकत्वखामात्‌ ॥ १०॥ नन्वस्तु करियावाचकत्वे सतति गगपठितत्वं वातुलं क्रिया च धात्वथे एव न व्यापार इति शङ्कां समाधत्ते- | धात्वथतवं ्रियालं चेद्धातु्वं च क्रियार्थ॑ता । अन्योन्यरससश्रयः स्पष्टस्तस्मादस्तु यथाक्रम्‌ ॥ ११ ॥ यदि क्रियात्वं धात्वथेत्वमेव ताह घातुत्वग्रहे तद्त्वख्पक्रियास्वम्रहः, क्रिया- त्वग्रहे तदवच्छि्नवाचकत्ववितधातुतग्रह इत्यन्योन्याश्रय इति म्रहपद्‌ं पूरयित्वा व्यास्येयम्‌ । यथाश्रुते चान्योन्याश्रयस्योतपत्तौ ग्रहे वाऽप्रतिबन्धकत्वाभ्युपगमेना- सेगत्यापततेः । न चान्यतमस्वं धातुत्वम्‌ । “भूवादयः इत्यस्य वेयथ्यापत्तेरिलमिप्- त्याऽऽह-अस्ितविति । व्यापारपंतानः क्रिया, तद्राचकत्वे सति गणपठितत्वभित्यथः। नन्‌ सत्तादीन्फलांरानन्यतमत्वेनाऽऽदाय तद्वाचकत्वे सति गणपदितत्वं छक्षणमुर्य- ताम्‌ । धात्वथेत्वात्तेषां क्रियाशब्देन व्यवहारो माष्यादो कृतोऽप्युपपत्स्यत इति चेन्न । अन्यतममध्ये विकलद्पस्यापि विकर्पयतीतिप्रयोगानुपरारस्प्वेशावश्यकत्वेन तदथेके वेत्यव्यय उक्तरीत्या गणपरठितत्वसखेनातिव्यापेरिति ॥ ११ ॥ नन्व्येव धातुत्वेऽस्तीत्यादो क्रेयापरतीत्यमावादस््यादौनां तदवाचकानामघातुत्व- प्रसङ्ग इत्यत आह- | अस्त्यादावपि षम्येशे भाव्येऽस्त्येव हि भावना । | अन्यजारोषभावीत्तु सा तथा न परकाशते ॥ १२ ॥ १२ करौण्डभटविरचितवेयाकरणमूषणसारख्यव्याख्यासिमताः ( धात्वथोद्यातस्ामान्याथेनिणंयः अस्त्यादां “अप्‌ मवि” इत्याद] धम्य +प।मभाग भाग्यं भाव्यत्वेन विवक्षितेऽ- स्येव प्रतीयत एवायमथैः । सत ततो गतो नवेत्ति प्रभरे महता यतेन तिष्ठतीति भयोगे सत्ताहपफटान्‌कटडा सावना प्रतीयत एव । उत्पन्त्यादबाधन तु सुतरां “राहतां रोहितादाीडन्धुप्तस्य सुतोऽभवत्‌ ” शत्यादिदिश्चेनात्‌ । 1क चात्र भावनाविरहे छ्डा- दिव्यवस्था न स्यात्‌ । तस्या एव वतेमानत्वादिविवक्षायां तद्धिधानात्‌ । “ क्रियामे- दाय कारस्त॒ संख्या स्वेस्य भेदिका ” इति वाक्यपदीयादिति । नन्वेवमस्तीलत्न सपष्ठं कृतो न बुध्यत इघ्याह-- अन्यत्रेति । अशेषभावात्‌ » भावनायाः फरप्तमाना थिकरणत्वात्‌ । तथा च मावनायाः फल्प्तामानापिकरण्यं तत्स्पष्टत्वे दोष इति मावः । नन्वेवं किं करोक्ताति प्रश्ने पचतीत्यत्तरस्येवास्तीत्युत्तरमपि स्यादिति चेदिष्टापत्तिः । आसन्नविनार कंचिदुदिदय किं करोतीति प्र्चऽस्तीत्युत्तरस्य सवेपमतत्वात्‌ । इतरत्र तु सुस्थतया निश्चिते कं करोतीति प्रधः पच्यादिविशेषगोचर एवेत्यवधारणाद्स्तीति नोत्तरमिति ॥ १२॥ ४ नन मावनायाः फटनियतत्वात्फडाश्रयस्य कर्मत्वात्स्वेषां क्रियावाचकत्वे सकम॑क- पत्तिरिखत आह- फरव्यापारयोरेकनिषटतायामकमेकः । धातुस्तयोेर्मिमेदे सकमरक उदाहतः ॥ १२३ ॥ एकनिष्तायामेकमा्ननिष्ठतायां भित्नाधिकरणावृत्तितायामिति यावत्‌ । तेन गम्यादौ फटस्य कतेनिष्ठत्वेऽपि नत्तिभ्याक्तिः । अकमको यथा स्वादिः । तयो; फ़रुम्यापारयोराश्चयभेदे सकमेक इत्यथैः । , उक्तं च वक्यपद्ये-- | ५ जात्मानमात्मना बिभ्रदस्तीति व्यपदिश्यते । अन्तर्मावाच् तेनाप्तो कमणा न पकमैकः ” इति ¦ विभ्रदिति । खधारणानुकढो व्यापायोऽत्रापि गम्यत इति मावः । तेन कर्मणा सकर्मकत्वं तु नान्तमावात्‌ । फलारेन सामानाधिकरण्य्त्वादित्यथेः । आतमानं नातीच्छतीलयादो च द्वावात्मानो शरीरात्माऽन्तरात्मा च । तच्रान्तरात्मा तत्कर्म रोति येन शरीरात्मा सुखदुःखे अनुमवतीति “ कमेवत्कमेणा '” [ पा० सूर ६-१ .७ । इतिसून्नीयमाप्याक्तरोलया भेन्नाधेकरणानेष्ठतामादाय सतकरम॑कत्वार्मल्यवर्ध- धम्‌ ॥ १३ ॥ + कततंगते फले । १ख. छ. ज, "श्न; । पाकादि । २ क: च. "णताः । क्षे भोजिदीक्षितविरचितवैयाकरणसिद्धान्तकारिकाः। २१३ ( धाल्वथीख्यातसामान्यार्थनिर्णयः ) नन्वप्त्वमूतक्रियाया धात्वथेत्वे पाक इत्यत्रापि तत्प्र्ययापात्तिः । न चेष्ट प्रतिः, ““करदमिहितो मावो द्वव्यवत्पमरकाराते"” इतिमाष्यविरोघादिवयत आह-- आख्यातक्ब्दे भागाभ्यां साध्यसाधनंवतिता । प्रकसििता यथा श्ाच्चे स पनादिष्वपि कमः ॥ १४॥ आख्यातशब्दे । पश्य मृगो धावतीत्यादौ । भागास्यां तिडन्ताम्याम्‌ | प्रकृति- प्रत्ययमागाम्यामिति विवरणकारोक्तमपम्याख्यानं पचतीत्यत्रापि भागद्वयप्रत्वात्‌ । साध्यसाधनरूपता । यथाक्रमं भराह्या । ्राध्यतवं क्रियान्तराकाङक्षानुत्थापकंतावच्छे- दकरूपवत्वम्‌ । साधनत्वं कारकत्वेनान्वयित्म्‌ । स पमादिष्वपीति । प्रकरा सराघ्यावस्था प्रत्ययेन पाधनावस्था । इयानिरेषः। घजाद्युपस्याप्या ङ्प स्यान्वयिनी कारकान्वयिनी च । आस्यातान्तोपात्ता तु नेवम्‌ । तथाऽपि कारकतव- नान्वायेत्वमात्रेण दष्टान्तदार्टान्तिकतेलयवपेयम्‌ । न च घर्ज॑न्ते धातुना ऋतथाभि- धानि मानामाविः 1 भो ¶दनस्य पाक इति करमणि षष्ठया मानत्वात्‌ । न च मवती-+ल्- घ्याहतक्रियान्वयात्पष्ठी ^ कतकम॑णोः कृति ” [पा० सू० २-३-६९] इति कृदन्तेन योग एव ताद्भिषानात्‌ । ५ न छोकान्ययनिष्ठाखख्थेतुनाम्‌ 7 [ प° स ° २-३-६९ ] इति खदेशयोगे षष्ठया निषेधाच्च । एव रीलया काष्टेः© पाक इत्या्- पीष्टमेव । एवं फटंशोऽपि धातुनाऽसस्वावस्यापन्न एवोच्यते । अत॒ एव स्तोकं पच- तीतिवत्सोकं पाक इत्युपपद्यत हति ॥ १४ ॥ ` एतदेव स्पष्टयति-- साध्यतेन क्रिया तत्र धातुरूपनिबन्धना । सिद्धभावस्तु यस्तस्याः स पञादिनिवन्धनः ॥ १५ ॥ न च घजादिभिः धिद्धत्वेनाभिधाने मानामावः । पाक इत्युक्ते मवति जायते नष्ट इलयाकाङ्कषोत्यानस्यैव मानत्वात्‌ । घातुपस्थाप्यायां तदपतमवस्योक्तत्वात्‌ । स्तोकः पाक इत्यनापततेश्च । तस्माद्धात्व्थान्वये स्तोकादिशब्दभ्यो द्वितीया । घज्थान्वये धरथमा पुंलिङ्गता चेति तत्सिद्धये घञादेः शक्तिरपेया । ~एतेन घजादीनां प्रयोगपता- धुतामाजमिति नेयायिकनन्योक्तमपास्तम्‌ । न च धञन्तद्क्लयोपस्थाप्यान्वये स्तोकः पाक इति मवतीति वाच्यम्‌ । †घजन्तानुपयः शक्ततावच्छेदकत्वे गोरवादनुशाप्त- # उक्तसाध्यत्वेन सक्पेण क्रियाया वाच्यत्व इयर्थः । ¶ृ साघ्यस्वभावाध्याहूतभवद्य्थस्य परम्परान्वया्यथेः । + तण्डुछस्येयथैः । ©) तज्निरूपितकरणत्वात्‌ । $ नपुंसकल्वायुपपत्तये । > पाथेकत्वप्रतिपादनेन । 1 पचादिधातृत्तरवनूत्वरूपायाः । “ १ छ, 'नरूपरता । > ख, ड च. छ. ज. "करू । ३ क, च. °जन्तधाः । १४ करैण्डभटरविरचितवेयाकरणभूषणसाराख्यव्याख्यासमेताः ( धात्वथांष्यातसामान्याथनिणंयः ) नाच्च शवजदिरेव तथाश्चक्तिकर्पनादिति दिक्‌ ।.1एवं च वञ्रक्त्यमिप्रायेण कइई- [ कप भिहित इति माष्यमतो न तद्विरोध इति भावः ॥ १९ ॥ नत कारकाणां भावनान्वयनियम एव पाक इत्यत्रापि कमभषष्ठयनुपारेण मावनाया वाच्यत्वं पिष्येत्तदेव कुत इत्याशङ्कां समाधत्त- . संबोधनान्तं इत्योथीः कारकं प्रथमो वतिः । ` धातसंबन्धाधिकारनिष्पन्नमसमस्तनञ्‌ ॥ १६ ॥ संमोधनान्तस्य क्रियायामन्वयः । त्वं ब्रूहि देवदत्तेत्यादो निघातानुरोधत्‌ । ८ समानवाक्ये निघातयुष्मदस्मद्‌ाद्‌शाः 7 इत्यनेन समानवाक्य एव तान्नेयमात्‌ । उक्तं हि वाक्यपदीये- ८४ संबोधनपदं यच्च तत्कियाया विशेषणम्‌ । ^ व्रजानि देवदत्तेति निघातोऽत्र तथा प्रति " इति ॥ =. पचति भवति देवदत्तेल्यादौ त॒ सत्रमाप्यादिरीयेकवाक्यतास्तस्वात्प्यादेव निघातः । ८ तिङ्ङतिङः ¬ [ पा० म० ८-१-२८ | इति सूचयता तिङन्तानामप्येकवाक्यता- खींकारात्‌ । एकतिङ्वाक्यमिति वदतां वाक्तिककाराणां मते परं न । वस्तुत एकति- ङ्विरेष्यकं वाक्यमिति तदभिप्रायस्य हेखाराजीयादौ वैयाकरणम्‌षणेऽस्माभिश्च प्रति- पादेतत्वात्तन्मतेऽपि मवत्यवेल्यवधयम्‌ । तवाथ, ^“ क्रेयाम्याव्रृत्तगणन कृत्व- सुच्‌ ५ [ पा० सू° ९-४-१७ | इति क्रियायोगे तत्पाघुत्वोक्तेः । क्रियाया अम्या- वृत्तिः पुनः पुनजेन्म, +तस्तिन्योत्य इति तदथीत्‌ । कारकम्‌ । कारक इत्यधिकृत्य तेषां व्युत्पादनात्‌ । कारकराबव्डो हि क्रियापरः करोति कततैकमांदि व्यपदेशानिति व्युत्पत्तेः । तथा चाभिमेष्वपादानादिपंज्ञाविधिषु क्रियार्थककारकशब्दान्र्या क्रेया- न्वयिनामेव संज्ञेति माष्ये स्पष्टम्‌ । प्रथमो चति; । “तेन तुयं क्रिया चेद्रतिः " [ पा० मू० ५-१-११९ ] इति विहितः । तत्र यततुख्यं सा क्रिया चेदित्युक्तत्वात्‌ । धातुसंबन्धाधिकारे । “धतुप्रनन्धे प्रलयाः” [पा० सू° ३-४-१] इत्यधिङ्ृत्य तेषां विधानात्‌ । अपस्रमस्तनन्‌ । समाघ्रायोग्यः प्रस्तञ्यप्रतिषेधीयो ननित्यर्थः । उत्तरपदा- थोन्वयेऽपि समाप्ताविकस्पेन पकषेऽपतमस्तत्वात्‌ । यथाश्चुतय्रहणायोगात्‌ । न चाप्तमस्त- नञः क्रियान्वये मानामावः ] न त्वं पचति न युवां पचथः चैत्रो न पचतिषटो न जायत इत्यादौ क्रियाया एव निषेषप्रतीतेः । =अत एव विवमानेऽपि घटे तथप्रयोग- # तदपेक्षया घलुत्वस्य राक्ततावच्छेदकत्वे सखाघवम्‌ । † सिद्धभावे शक्किचिद्धो । + पञ्चकृत्वो भृङ्ग इत्यत्र भोजनस्य पच्चवारं प्रतीतेः । = घटरस्यानिषेधादेव । ` मामत ¬ पिम किः । ' ` ` : १ छ. सूत्रेष्पिति । क भरजिदीधितविरचितवेयाकरणसिद्धान्तकारिकाः । १९ ( घात्व्थांख्यातसामान्याथंनिणेयः ) स्तथा च धटो नास्तीत्यत्राप्यल्तित्वामाव एव बोध्यते । न हि घटो न जायते नास्तीत्य.- नयोधात्वथमेदमन्तरेणाल्ि विशेषः । तथा च मतछे न घट इत्यत्राप्यस्तील्ध्या- हार्यम्‌ । प्रकारतासंबन्धेन नजथेविरोष्यकबोषे धातुजन्यमावनोपस्थितेहतुत्वस्य क्ट्पत- त्वात्‌ । शेषं नजथनिणेये वक्ष्यते ॥ १६ ॥ तथा यस्य च भावेन षष्ठी चे्युदित दयम्‌ । साधुत्वमष्टकस्यास्य क्रिययेवावधायेताम्‌ ।॥ १७ ॥ ८ यस्य च मविन भावलक्षणम्‌ ” [पा० सू० २-६-६७ ] इत्यत्र मावनाथेक- मावराब्देन तदयोगे साघुत्वाख्यानदामात्‌ । ¢ ध्ष्ठी चानादरे” [पा० पू २-६ २८ ] इति तदथिमस्‌त्रेऽपि चकारौ चस्य च मवेनेत्यायातीद्यथः । साधुत्वमिति । तत्स्वरूपं त॒ वक्ष्यते । क्रिययेवेति । अय मावः--मूवादिसूत्रादिषु प्रायः+ क्रियाज्ञ- छदेन भावनान्यपदेशात्तत्र तस्य पाकेतिकी शक्तिः फलांशे क्ाचित्कः क्रियत्‌ इति. योगिकः प्रयोगः | तथा च संन्नाशव्दस्यानपेक्षप्रवृत्तत्वेन बटवच्ाद्धावनान्वय एव साधुता छभ्यते । अत एव संन्नाशब्दप्राबल्याद्रथंतरमुत्तरामरन्थपठितक्वेव गेयं न तु वेदे तदुत्तरपछ्यमानकऋक्ष्विति नवमे निर्णीतम्‌ । किं च फटांशोऽपि भावनायां विशेषणं कारकाण्यपि क्रचित्तथामूतानीति “८ गुणानां च पराथेत्वादपतबन्धः समत्वा- त्स्यात्‌ "› इति न्यायेन प्व सेवका राजानमिव भावनायामेव परस्परनिरपेश्षाण्यन्वि- यनि । न हि भिक्षुको भिक्षुकान्तरं याचितुमहेति सत्यन्यस्मि्भिक्षुक इति न्यायेनापि फलं त्यक्त्वा भावनायामेवान्ियन्तीति मीमांसका अपि मन्वते, एवं च विरेष्यतया कारकादरिप्रकारकबोधं प्रति धातुजन्यमावनोपस्थितिर्देतुरिति कार्यकारणमावस्य क्प्त- त्वा्यत्नापि पक्ता पाचक इत्यादे भावना गुणमूता ततापि ङ्ृप्तकायकारणमावानुरो- घात्तस्यामेवान्वय इत्यवघ्रीयत इत्यादि मृूषणे प्रपञ्चितम्‌ । केचित्तु मते घटो देवदत्तो घटमित्यादावन्वयवोधाकाङ्क्ानिवृस्योरदशेना्च तव्यतिरकेण साधुता इत्याहुः ॥ १५७ | + स्वयमुपप््तिमाह-- दि पक्षेऽपि व्यथः कारकं च नञजादिषु। अन्वेति लयनज्यतां ताहि चर्वथ्योः; स्पृहिकरपना ॥ १८ ॥ पवेतो वह्िमान्धूमान्महानप्तवत्‌ 1 मूते न घटः । भूते घट इत्यादिपदात्‌ । एवमा- % रुदति रुदतो चा प्राव्राजीत्‌ । + क्षियाष्ब्देन फङस्यापि भाष्ये म्रहणात्‌ । १७५, {\ %) ° १स.ग. ड. च. राद्धा । २ छ. नैदयप्यन्धेती'। ३ ड. चतुर्थ्यां । ॥ । १६ कौण्डभदविरवितयेयाकरणभूषणसाराख्यव्याख्यासमेताः ( धात्वथौख्यातसामान्याथनिणेयः ) दिष्वनक्ञाप्तनविरोषेऽपि यदि साघुत्वमन्वयश्वाभ्युपेयते ताहि चतुध्याः स्प्रहिकस्पनाऽपि स्ञ्यत।मित्यर्थः । अनुशाप्तनानुरोषतैच्येऽथजरतीयमयुक्तमिति मावः ॥ १८ ॥ एवं कर्त्रीरौ विहितानामिन्यादीनां क्रिवयेवान्वय इ्ाह- अविग्रहा गतादिस्था यथा ग्रामादिकमंभिः। क्रिया संवध्यते तदरत्कृतपूव्यादिषु स्थिता ॥ १९॥ न विविच्य ग्रहो ्रहणं यस्याः घाऽविग्रहा गुणीमूतेति यावत्‌ ] तथाच भ्रामं मत इत्यत्र यथा क्त्धरकृलर्था गुणीमूताऽपि क्रिया आमादिकमेमिः संबध्यते तथा कृतपर्वी कटमिल्यत्रापि गुणमृतौ, हन्यादिभिरिलथः । न च वृत्तिमात्रे समुदायशक्ते ष्यमाणत्वात्तत्रान्तगैता मावना पदार्थेकदेश इति कथं तच्रान्वय इति वाच्यम्‌ । नित्यपरपिक्िष्वेकदेशेऽपि देवदत्तस्य गरक चैत्रस्य नपेत्याद्‌ाविवान्वयाम्युपग- मात्‌ | एवं भोक्तु पाका मुक्त्वा पाकं इदयत्रापि द्रष्टव्यम्‌ ॥ १९ ॥ अतिप्रपङ्गमाराङ्कय समाधत्त- एृत्वोथाः कत्वातुपुन्वर्स्युरिति चेत्सन्ति हि कचित्‌ । अतिप्रसङ्ग नोद्धाव्योऽभिधानस्य समाधयात्‌ ॥ २० ॥ भोक्तुं पाको युक्त्वा पाक इत्यादौ ^“ तुमुन्ण्वु्ो क्रियायां क्रियार्थायाम्‌ † [ पा = सू० ३-३-१० ] “ पमानकतरंकयोः पू्ैक्े ” (पा० पू० ३-४-२१] इति क्रियावाचकोपपदे क्रिययोः पूरवोत्तरकष्ठे विधीयमाना अपि तुमुनादयों गुणमतां तमादाय यथा नायन्ते तथा कृत्वोथा अपि स्यरेक; पाक इत्यत्र ^“ एकस्य सक्च ? [ पा मू० १-४.१९ ¡द्रौ पाको चयश्वत्वार्‌ हयत्र ^ द्विचिचतम्यः सुच्‌ " {पा० सू° ९-४-१८ ] पश्ेत्यत्र कृत्वदयुच्‌ स्यात्‌ 1 तथा च सक्ृत्पाकः, दि लश्वतुः ` पाका इल्या्यापत्तिरिति चेदिष्टापत्तिः । द्विवचनमिल्यादिदशेनात्‌ । अतिप्रपतङ्कस्त्वन- भिधानाेव्याह--अतीति । “ न हि वात्ैरन्तिपरः प्रयुज्यते ” इत्यायभियुक्तरीत्या समाधेयमिति मावः । केचिन्न «^ क्रियाम्यावृत्तिगणने " इत्यत्र क्रियाग्रहणं व्यथं तस्या एवाम्यावृक्ति्तमवेन प्ताम्यत्त्ठामात्‌ । तथा च साध्यमात्रस्वमावक्रियादामाय, तदिति वाच्यम्‌ । न च पाक इत्यादौ तादश्षीति नातिप्र्ङ्कः । द्विषेचनमिति च द्धिः प्रयोगो द्विवेचनमिति व्युत्पत्या “८ द्विमैचनेऽचि ? [ पा० सू १-१-९९ ] इति ज्ञापकं वाऽऽध्रित्योपपादनीयमित्याहुः ॥ २० ॥ नतु सिद्धान्ते बोधकताष्पा शक्तिरार्यातश्षक्तिग्रहवतां बोधादवदयकीति धातोरेव भावना वाच्या नाऽऽख्यातस्येति कथं निणेय इत्याशङ्कां समाधत्त- ।# १क.ख.ग, च. शप्र्ययाथगु । रच. ^ता कटादि । 1 भद्रोजिदीक्षितविरचित्तवैयाकरणसिद्धान्तकारिकाः । १७ ( धात्वर्थाल्यातसामान्यार्थनिणेयः ) मेद्यमेदकसंबन्धोपाधिमेद निबन्धनम्‌ । साधुत्वं तदभावेऽपि बोधो नेह निवायेते ॥ २१॥ ( इति भद्धेजिदीक्षितविरब्ितकारिकासु घात्व्थाख्यातसामान्यार्थनिणेयः । ) में विरेष्यं मेदकं विशेषणं तयोः संबन्धस्तस्य यो मेदस्तननिबन्धनं साधुत्वम्‌ । अयमर्भः--प्याकरणस्मतिः शाठ्दसाधुत्वपरा, तत्रैवावच्छेदकतया कर्प्थमानर्मस्य राक्ित्वं वदतां पीमांसकानां एनः रक्तत्वं सराधुत्वमिलयेकमेवेति तद्रीत्या विचरे साधू- त्वनिणय एष शक्तिनिणय उच्यते । अतिरिक्त शक्तिवादेऽपि # आख्यातानामपापुता भावनायां स्यादेव । तथा च चतु्यर्थे त्रतीयाप्रयोगवद्धास्वथमावनायामाख्यातप्रयेमे याज्ञे कभण्यप्ताधुशब्दग्रयोगात्‌ “ नानतं वदेत्‌ ” षति निषेधोहङ्वनप्रयुक्त प्राय- धत्तं दशचेनान्तरीयम्ुत्पत्तिमतां स्यादिति । + ननु त्वन्मते नानृतमिति निषेधः कृत्वथे एव ^न परिष्येत्‌ । आख्यातेन कतुरुक्तत्वच्छरल्या पुरुषाथेतैव स्यात्‌ । प्रकरणाद्धि क्रत्वथता, तच श्रुतिविरोधेन बाध्यत इति चेन्न | “तिस्थ विदोषणम्‌"' हृत्यमेन पार हृतस्वात्‌ । न हि गुणमूतः कतो निषेषं प्राङ्गस्वेन म्रहीतुमछम्‌ । मावना तु प्रधान तं ग्रहीतुं प्मर्थति प्रकरणात्कत्वथेतैव । अस्त वा क्रतुय॒क्तपुरुषधर्मेः | अग्नि विरेषा- भावात्‌ । ^“ जज्लम्यमानोऽनुत्रृयान्मयि दक्षक्रतू "” इतिवाक्योक्तमश्छविंधरिवदित्यादि भूषणे प्रपञ्चितम्‌ । नन्वाख्यातस्य भावनायामप्ताधुत्वे ततस्तहोषो न प्यात्साघुष्वन्ञा- नस्य शान्दबोधहेतुत्वादित्यत आह--बोष हति । जसापुत्वेऽपि साधुत्वभ्रमाहयोधो ऽ- सतु नामः, अपर्थशवत्‌ । अप्रापुत्वे तु स्यादेवेति मावः । वस्तुतः साधुत्वज्ञानं म हेतु- स्तद्यतिरेकनिणयोऽपि न प्रतिबन्धक इद पाधुरनुमानेनेत्यत्र वक्ष्यामः ॥ २१ ॥ =रङ्गोनिभद्पृत्रेण कोण्डमडेन निर्मिते । ` पर्णो मूषणप्तरिऽसिन्धात्वाख्याताथनिणेयः ॥ १ ॥ [1 ल~ भ इति कौण्डमदविरयिते वैयाकरणमभूषणप्तरि धाल्वथांर्यातपरामान्या- | निर्णयः समाप्तः ॥ # शाघ्चेण हि यस्मिन्नथं यः दाच्दः साधुत्वेन वोधितस्तन्रैव तस्य साधुत्वामिति भावः । + स मांसकशङ्कूयम्‌ । = अयं श्रेको नास्ति ग. च. पुस्तकयोः । १ख.ग.घ.च. त्प्यघः 1 क. ख. ग. छ. घेवाः।३छ@. नोनन्रू । ठ | १८ कौण्डभट्विरचितवेयाकरणभूषणसाराख्यन्याख्यातमेताः-- ` ( लकारविरषाथनिर्णयः ) ( अथ ठकार विरोषाथनिरूपणम्‌ 1 ) | णि प्र्यक दक्षटकाराणामय नदहू्पयात-- ~ : बतैमाने परोप्े भाविन्यर्थे भविष्यति । विध्यादौ भाथनादो च क्रमाञ्जेया छ्डादयः ॥ १॥ (२२) ` छडादयष्टितः षट्‌ कमेणार्थषु द्रष्टव्याः । तथा हि--वतेमानेऽये ट्ट्‌ । ^ वर्तमनि ट्ट" [ पा० सू० ६-२-१२३ ] इति सूत्रात्‌ । प्रारन्धापरिसमाप्तत्वं मूतमविष्य- द्धिनत्वं वा वतेमानत्वम्‌ । पचतीत्यादावधिश्रयणाद्यषःश्रयणान्ते मध्ये तदस्तीति मवति ट्प्रयोगः । आत्माऽसि पवता; सन्तीत्यादौ तत्तत्काछिकानां राज्ञां क्रियाया भअनिलयत्वात्तद्धिरिष्टस्योतपत््यादिकमीदाय व्तमानत्वमृह्यम्‌ । उक्तं च माप्ये-- “इह म॒तमविप्यद््मानानां राज्ञां क्रियासिनषठतेरधिर्ईरणम्‌ ” इति ! ५ परतो मिद्यते सवमात्मा तु न विकम्पते । @ पवंतादिस्थितिस्तस्मात्पररूपेण मिद्यते ॥ इति वाक्यपदीये च। ` एवं ^ तम आपरीत्‌ ” “ तुच्छ्येनाम्बपिहितं यदाप्तीत्‌ ” ¢“ अह्‌- मेकः प्रथममाप्तं वतामि च मविष्यामि च” इत्यादिश्चतयोऽपि योज्याः । तच वतैमानत्वारि छडादिमिर्योलते । क्रियाप्तामान्यवाचक्रस्य तदिशिष्टे खक्षणायां ख्डदे- सतात्पयग्राहकत्वेनोपयोगात्‌ । अन्वयव्यतिरेकाम्यां तद्रूपे रडादि वाच्यमेव । अन्यथा प्रल्ययानां वाचकत्वविरोपापत्तिरिलयपि पक्षान्तरम्‌ । टिडयमाह- परोक्ष इति । “ परोक्षे च्‌ "” [ पा० पू० ६-२-११९ ] इति सूत्रात्‌ । कारस्तावदद्यतनानदयतनमेदेन द्विविधः । द्विविधोऽपि भूतमविष्यदरूपः । तत्रा- न्यते मूते परोक्ष हिडित्यथः । तेनायतने मूतेऽनद्यतने भविष्यति मूतेऽप्यपरोक्चे च न हिट्प्रयोगः । परोक्षत्वं च साक्षात्करोमीत्येतादशविषयताश्ािज्ञानाविषयत्वम्‌ । न च ¢ क्रिया नामेयम्यन्तापरिष्टा पुवापरीमूतावयवा न ॒दाक्या पिण्डीमूता निद्- दयितम्‌ "” इति माष्यात्तस्या अतीन्द्रियत्वेन प्रोक्ष इत्यग्यावर्तकमिति शङ्कयम्‌ । पिण्डीमताया निदशेयितमद्ाक्यत्वेऽप्यवयवङ्चः साक्षात्करोमीति प्रतीतिविषयत्वस्ंम- वात्‌ 1 अन्यथा प्य मृगो घावतीलन्च तस्या दश्षेनकमता न स्यादिति प्रतिमाति। व्यापाराविष्टानां क्रियानुकरूरप्ताधनानामेवाच्र पारोक्ष्यं॑ विवक्षितमतो नोक्तदोषः । अय # अनिलयत्वविरिष्टस्य । >< आरोप्य । = स्थिदयादितब्यापारस्य । ~+ कालिकसंबन्धेनेति © । म रोषः । भ्नेजिदीक्षितविरचितवेयाकरणसिद्धान्तकारिका; । १९ ( लकार विशेषाथेनिर्णयः ) | पपाचेत्या्नुरोधाशूव्यापाराविष्टानामितील्यपि वदनि । कथं तां. “८ व्यातेने किरणा- वटीमुद्यनः '› इति, खक्रियायाः खप्रलक्षत्वादिति चेत्‌ । असंगतमेव । व्यापङ्गा- दिना खव्यापारस्य परोक्षत्वोपपादनेऽप्यनद्यतनातीतत्वयोरमविन तदथैकटिडप्तंमवात्‌ । टडथेमाह-- शो भाविनीति । अनद्यतने माविनीत्यर्थः । ¢“ अनघयतते टुट्‌ " [पा० सू° ३-२-१९ ] इति सूत्रात्‌ । यथा शे मवितेत्यादौ । ॥ टृडथेमाह-- भविष्यतीति । मविष्यत्सामान्य इयर्थः । ^ ठ्‌ शेषे च [ पाण सू० ३-६-१६ ] इति सूत्रात्‌ । यथा घये भविष्यतीलयादौ । तत्तव॑ च वैः मानप्रागमावप्रतियोगिप्रमयोत्पत्तिमच्वम्‌ । 9 ठेटोऽथमाह--विध्यादाविति । “' ठि हेद्‌ ” [ पा० मू° ६-४१-७ ] इति सूत्रात्‌ । छिड्थश्च विध्यादिरिति वक्ष्यते । | [र “लोदर्थमाह--मा्थनादाविति । आदिना विध्या्ाशिषो गृह्यन्ते । “ आश्षिषि दिङ्रोरे- [ पार प° ६-३-१७३ 1 “छोट्‌ चः" [पा० सू= ३-६-१६२ ] इति सूत्राभ्यां तथावगमात्‌ । यथा मवतु ते रिवप्रपताद इत्यादावेतयोरर्थो चड्थि एव तयाणां समानाथैत्वादिति +तननिणैयेनेव निणैयः ॥ १ ॥ ( २९ ) ठडादिक्रमेण डितामथमाह--. ह्योभृते मेरणादो च भूतमात्रे खडगदयः । सयां क्रियातिपत्तौ च भूते भाविनि लङ्स्मृतः ॥ २ ॥ (२३) ( इति भञ्चूजिदीक्षितविरचितकारिकासु छकारविशेषाधेनिणंयः 1) ` . छङ्थमाह--द्लोभूत इति । अनद्यतने मूत इत्यथैः । ¢ अनद्यतने छद्‌ » [ पा सू० ३.२-१११] इति पूत्रात्‌ । यथाऽस्य पुत्नोऽमवदिव्यादि । ठिडर्थमाह--परणादा विति । “विधिनिमन्रणामच्रणाधीषटपेप्रशनप्राथनेषु चिङ्‌” [पा० सू° ३-३-१६१ ] इति सूत्रात्‌ । विधिः. प्रेरणं मत्यादेनिङ्कष्टस्य प्रवतै- नम्‌ । निमत्रणं नियोगकरणम्‌ । आवहयके प्रेरणेत्यथंः । आमन्रणं कामचारा- ुजञा । अधीष्टः सत्कारपूर्वको व्यापारः । एतचतुषटयानुगतपरवतेनात्वेन वाच्यता उाघवात्‌ । | उक्तं च- । ८८ अस्ति प्रवतैनाखूपमनुस्यृतं चतुष्वैमि । तत्रैव छिङ्‌ विधातम्यः किं भेदस्य विवक्षया ॥ # एवं चातीतानयतनव्यापाराविष्टपरोक्षकतैकक्रियावृत्तादवातोकिडिति सूत्राथेः । † मनोसं- निधानारिति रेषः । + लिड्थेनिणेयेन । 6 ०१ छ, “नुरूपं च । २ कण्डमभटविरचितवेयाकरणमूषणसाराख्यव्याख्यासपेताः न ( ल्कारविन्येषाथोनिर्ण॑यः ) न्यायन्छुत्पाद्नाथ कवा पपच्चाधसयथार्ष वा | विध्यादीनामुपादानं चतुणामादितः कृतम्‌ " इति ॥ प्रवतैनात्वं च ग्रवरत्तिजनकज्ञानविषयतावच्छेद्‌कत्वम्‌# । -चेष्टप्राधनवस्या- सीति तदेव विभ्यषः । यदप्येतत्कृतिप्ताध्यत्वस्यापि न्ज्ञानस्यापि प्रवपकत्वात्त- थाऽपि यागादौ स्त्र तछ्छोकत एवावगम्यत्‌ इत्यन्यरम्यत्वान्न तच्छकयम्‌ । बङ्वद- निष्टानमुबन्धित्वज्ञानं च न हेतुः । द्वेषामावनान्यथासिद्धत्वात्‌ । आस्तिक कामुकस्य नरकसाधनताज्ञानदरायामप्यतकटेच्छया दवेषामावदन्चायां पवृत्तेव्यंमिचारच । तस्मा दिष्टसाघनत्वमेव प्रवतैना । उक्त च मण्डनमिश्रेः-- “८ पुता नेष्टाम्युपायत्वाक्कियास्वन्यः प्रवतैकः प्रवृत्तिहेतुं धर्म च प्रवदनिति प्रवतेनाम्‌ इति प्रपञ्चितं चेतद्वैयाकरणमूषणे । आदिना ““ हेतुहेतुमतेरिङ्‌ ” [ पा० सू० ३-३- १९६ ] “ अ्िपि हिद्शयं ” [पा० सू* ३-३२-१७३ ] इतिपूत्रोक्ता इेतुहैतु- मद्धावादयो गृह्यन्ते । “ यो ब्राह्मणायविगुरेत्तं तेनं यातयात्‌ 2. इति यथा | टुख्थमाह-- भूतमात्र इति । मृतप्तामान्य इत्यथः । मूत इत्याधेक्रत्य ““ दङ्‌ [ पा० पू ३-२-११० ] इति सूत्रात्‌ । अत्र विद्यमानष्वंप्रतियोगित्वं मूतत्वम्‌ । तख क्रियायां निर्बाधमिति विद्मनिऽपि बेटे बटोऽम्दिति प्रयोगः । विद्यमानध्वंपप् तियोगी वटाभिन्नाश्रयक उत्पच्याद्यनुश्रूो व्यापार इति बोषः । अयमत्र संग्रहः-- कारो द्विविष; । जयतनेऽनयतनश्च । आद्यच्िविः । मूतमविष्यद्वतमानमेदात्‌ । अन्त्यो द्विकिधः । भूतो भविष्यश्च | तन्न वतेमानत्वे ट्‌ । भूतत्व माते ड्ड्‌ । मविभ्य- न्मात्रे यृ । हेत्हेतुमद्धावायधिकाविवक्षायामनयोङ्‌ । अनद्यतने मूते त्वेन विव- क्षिते ङ्‌ । तनैव परोक्षत्वविवक्षायां दिद । तादे भविष्यति दुट्‌ , इति द्रव्यम्‌ । दस्थ॑माह-सलयामिति । क्रियाया अतिपत्तिरनिष्पत्तिस्तस्यां गम्यमानायाम्‌ । भते भाविनि हेतुरेतुमद्धावे सति छडिल्यथः । ^“ डिङ्निभित्ते खड्‌ क्रियाति पत्तौ ” [ पा० घू० ३-३-१६९ ] इति सृच्रात्‌ । छ्डि निमित्तं हेतुरेतुमद्धावादि । यथा पुवृषटिश्चदमविष्यत्सुभिक्षममकिष्यत्‌ । वह्िश्ेतप्राञ्वरिप्यदोदनमपक्ष्यदि- त्यादयो । अच्र वहयमिन्नाश्रयकप्रन्वटनानुकूरम्यापारामावप्रयुक्त ओदनामित्ना्चयक- 2 % ज्ञाननिघर्रवृत्तिजनकताय। परकारितयाऽवच्छेदकत्वम्‌ । -> निर क्तावच्छेरद्कत्वं चेदथ; ॥ † एवक्रारेण पराभिमतकतिसाध्यवारिव्यवच्छेद्‌; । र १ छ. तद्धानः । २ च. "न पाययेत्‌ । भटरोजिदीक्षितविरचिततरैयाकरणसिद्धान्तकारिकिाः। - २१. ( सुबथनिणेयः ) | न विचित््यनुरूटव्यापाराभाव इति शाञ्दबोध इतिरीत्या द्रव्यम्‌ । अयं चार्थश ह, उपरक्षणम्‌ । अथोन्तरेऽपि बहुशो विानदशचैनात्‌ । प्रपिद्धत्वदिष्वेवार्षु शक्तिर- न्यत्र लक्षणेति मतान्तररील्या वोक्तम्‌ । एतेषां क्रमनियामकश्वानुबन्धक्रम एव । अत एव पश्चमो छकार इत्यनेन पीमांप्तकर्छँड्‌ भ्यवदियत इति दिक्‌ ॥ २ ॥ (२३) इति श्रीक ण्डमडविरचिते वेयाकरणमूषणपतरे ठकारवरिरोषाथै- निरूपणं समाप्तम्‌ । € ^<.€ ( भथ सुबर्थनिेयः 1). सुबथेमाह-- | , आश्रयोऽवधिरुदेश्यः संबन्धः शक्तिरेव वा ॥ यथायथं विभक्लथेः सुपां कर्मति भाष्यतः ॥ १ ॥ (२४) द्वितीयातृतीयाप्तप्तमीनामाश्रयोऽथः । तथा हि-- “कर्मणि द्वितीया » [ पा सू २-६३-२ ] । तच करीप्िततमं [ पा० सु० १-४-४९. ] क्रियाजन्य- फठाश्रय इत्यथैः । क्रियाजन्यफटवच्ेन कमण एव॒ कर्तरीप्िततमत्वात्‌ । ^ तथा युक्तं चानीप्पितम्‌ ” (पा सू० १-४-९० ] इत्यादिसंग्रहाचचैव- मेव युक्तम्‌ । ईप्पितानीपपितत्वयोः शाब्दबोधे भानामावेन संज्ञायामेव तडुषयोगो न तु वाच्यकोटौ तत्प्रवेशः } तथा च क्रियायाः फटक्य धातुनैव लामादनन्यहम्य आश्रय एवार्थः | तच्च चाखण्डशक्तिरूपमवच्छेदकम्‌ । ओदनं पचत्तीलय त्र विद्धिच्याश्रयत्वा- तकर्मता । घटं करोतीत्यत्ोत्पत्याश्रयत्वात्‌। उतत्तधात्वथैत्वात्‌ । जानातीलत्रा ऽऽवरण-~ मङ्गख्पज्नाधाव्व्थफटाश्रयत्वात्‌ । अततीतानागतादिपरोक्षप्यरेऽपि ज्ञानजन्यस्य तस्याऽऽ- वद्यकत्वात्‌ । भजन्यथा यथापूर्वं न जानामी्यापत्तेः । अतीतादेराश्रयता च विषय तया ज्ञानाश्रयताया नैयायिकानामिव सत्काय॑वादतिद्धान्ताद्रोपपदयत इति । उक्तं च-- | ॥ ८ तिरोमावाम्युपगमे मावानां सेव नाह्लिता । टञ्क्रमे तिरोभावे नदयतीति प्रतीयते ” इति ॥ ननु चैत्रो आमं गच्छतीत्यत्र प्रामस्येव चैत्रस्यापि क्रियाजन्यमराम्तयोगरूपफटा- ५, + [9 क. च [ (द शः, चन श्रयत्वात्कमैतापत्तौ चेत्रशनेत्नं गच्छरीत्यापत्तिः । प्रयागतः काश गच्छति चतर - # तादशवट भवरणभङ्गास्वीकारे \ | ८ २२ कपण्डभहटविरचितमैयाकरणभृषणसाराख्यन्याख्यासमेताः ( सुबर्थनिणेयः ) प्रयागं गच्छतीत्यापत्तिश्च । क्रियाजन्यप्तयोगस्य काडयाभिव शवविभागस्य प्रयागेऽपि सत्वादिति चेन | मामस्येव वेत्नस्यापि फडाश्रयत्वेऽपरि तदीयकतेपन्ञया कमेत्तन्ताया नायेन चे्रश्चैत्रमिति प्रयोगासंमवात्‌ । द्वितीयोसपत्तो संज्ञाया एव नियामकत्वात्‌ । अन्यथा गमयति कृष्णं गोकुमित्यत्रेव पाचयति कृष्णेनेत्यत्रापि कृष्णपदाद्धितीया। - पत्तेः । शाब्दबोधश्ेतरशवे्मित्यत्न स्यादिति चेन्न । तथा भ्युत्पन्नानामिष्टापत्तेः । उच्यतां वा प्रकारताप्तबन्धेन घात्वथफटविरेष्यकबोधं प्रति धात्व्थव्यापरानधिकर- ` णाश्चयोपस्यितिरहतुरिति कार्यकारणमावान्तरम्‌ । प्रकते चै्स्य व्यापारानधिकरणत्वा- भावान्न दोषः । प्रयागस्य कर्मत्वं तु पेमावितमपि न । समभिन्याहतधात्वथफटराछि- त्वस्यैव क्रियाजन्येत्यनेन विवक्षणप्योक्तप्रायत्वात्‌ । नैयायिकास्त्वाद्यदोषवारणाय पर- समवेतत्वं द्वितीयदोषवारणाय धात्वर्भतावच्छेदकत्वं फले विरोषणं द्वितीयावाच्यमिस्यु- पाददते । परसमवेतत्वं धात्वथक्रियायामन्वेति । तथेव ॒कायंकारणमावान्तरकद्पनात्‌ । परत्वमपि द्वितीयया ख्प्रकृल्यथोपेक्षया बोध्यते । तथा च चैचस्तण्डुं "पचतील्यादौ तण्डुलन्यप्तमवेतनव्यापार जन्यघात्वथेतावच्छेदकविद्धित्तिराङित्वात्तण्डुङानां कमता । द्ान्दवोधस्तु तण्डुटप्तमवेतधात्वथेतावच्छेदकनिष्चि्यनुकूखतण्डुखान्यप्तसवेतकरियाजन- ककरतिमांशे् इत्याहुः । तन्न रोचयामहे । परपमवेतत्वादेगेरवेणावाच्यत्वात्‌ । अति- प्रपङ्घः= किं द्वितीयायाः, शाब्दबोधस्य वा । नाऽऽदयस्तावत्‌। वाच्यकथनेऽपि तत्ता दवस्थ्यात्‌ । गमयति कृष्णं गोकुरमितिवत्पाचयति कृष्णं गोप इत्यापत्तेः । तण्डु पचति वेत इतिवत्षण्डुलं पच्यते स्वयमेवेत्यापत्तेश्च । विद्धित्यनुकरतण्डुख- न्यपमवेतामिपरंयोगरूपधात्वथाश्रयत्वात्‌ । श्ाब्दबोधातरप्रपङ्गोऽप्युक्त्रीत्येव ¦ निरस्तः । परसमवेतत्वस्य शक्यत्वेऽपरि परत्वस्य परस्तमवेतत्वस्य चेष्टान्वयला- -मायनेकशः कायकारणमावाम्युषगमे गोरवतरत्वादिति स्पष्टं मूषणे । ` एतच पक्तविधम्‌- ४ निरेत्य च विकायं च प्राप्यं चेति िषा मतम्‌ | +-तच्चेप्तिततमं कमे चतुधाऽन्यत्त कान्पितम्‌ ॥ ` ओदाप्तीन्येन यत्प्राप्यं यच्च कतुरनीप्ितम्‌ । संज्नान्तरेरनाख्यातं यद्यच्चाप्यन्यपुव॑कम्‌ इति वाक्यपदीयात्‌ ॥ # त्रियाजन्येयादि । 1 द्वितीयव्यापारजन्यफछाश्रयेऽपि संज्ञां. चिना स्यादिति भावः । 1 हेतुतृतीया । = प्रामाणिकं गौरवं न दोषायात आदह । >< तथा स्युखन्नानानामित्युक्तरीलया । निरुक्तं कमे । ड. छ. शधश्ैत्रमि' । २ ड. ज. "पारव्यधिकरणफलस्य धातुजन्यतयोप* । ३ ड. ज च्रनिष्टसंयोगस्य तदीयन्यापारव्यधि' । भटोजिदीक्षितविरचित्तयैयाकरणसिदधान्तकारिकाः। २३ (८ सुवथेननि्णेयः ) | ॥ि “ यदपजायते सद्वा जन्मना यत्प्रकाशते । तन्निवेत्यं विकार्यं तु द्वेधा कर्मं भ्यवस्थितम्‌ ॥ म्रकृत्युच्छेदपंमूतं किं वित्काष्ठादि मस्मवत्‌ । किंचिह्ुणान्तरोत्पत््या सुवर्णादि विकारवत्‌ ॥ क्रियाकृतविशेषाणां सिद्धियंत्र न गम्यते । दशेनादनुमानाद्वा तत्प्राप्यमिति कथ्यते »› ॥ भ, (न (१५ इति च तत्रवोक्तम्‌ । घटं करोतीत्याचम्‌। काष्ठं मस्म करोतीति पुवर्णं कुण्डलं कस. तीति च द्वितीयम्‌ । घटं पयतीति तृतीयम्‌ । तृणं स्परातीत्युदापीनम्‌ । विषं भङ्ग इति द्वेष्यम्‌ 1 गां दोग्धीति भंज्ञाते+रनास्यातम्‌ । कूरममिङकुध्यतीलन्यपूषैकम्‌ । कतैतृतीयाया आश्रयोऽथः । तथा हि--““लतच््रः कती" [पा० स० १-४-९४] । स्वानन्ध्यं च धात्वथम्यापाराश्रयत्वं “ धातुनोकतक्रिये निलयं कारके क्तिष्यते ?' इति वाक्यपदीयात्‌ । अत एव यदा यदीयो स्यापारो घातुनाऽभिधीयते तदा स कर्तेति स्थी पचति, आभैः पचति, एधांसि पचन्ति, तण्डुलः पच्यते खयमेवेल्यादि संगच्छते । नन्वेवं “कमैकपैम्यपदे शाक्व" [न० मू ० १-२-४] इति पूते मनोमयः प्राण- रा रीर इतिवाक्यस्थमनोमयस्य जीवत्वे वाक्यदोषे तस्य ^“एतमितः प्रलामिसरंमविताऽ- स्मि?” इति प्राप्िकमेत्वकतत्वग्यपदेशो विरुद्ध इति मगवता व्यासेन निर्णीतं कथं संग- च=च्छताम्‌ । उच्यते-- जीवस्येव ज्ञेयत्वे प्रापिकर्मत्वमपि वाच्यम्‌ | कतेत्वं च तस्याऽ5- र्यातेनोक्तम्‌ । न चैकस्यैकदा सेज्ञाद्वयं युक्तम्‌ । कर्तसं्तया कर्मष॑ज्ञाया बाधात्‌ । तथा चेतमिति द्वितीया न स्यात्‌ । कर्मकतैतायां च यगाद्यापत्तिरेति शब्द्विरोध- दवारा मवति स भेदहेतुः । एवं च व्यापारांशस्य धातुरम्यत्वादाश्रयमात्रं तृतीयाः । कारकचक्रभ्रयोक्तत्वं करृत्याश्रयत्वं वा दण्डः करोतीत्त्राव्या्म्‌ । अयं च त्रिविधः । छुद्धः प्रयोजको हेतुः कमकत च । मया हरिः सेव्यते । कायते इरिणा गमयति कृष्णे गोक्ुछम्‌ । मदभिन्नाश्रयको हारिकमेकमेवनाकूखो व्यापारः । कोः | हयेभिन्नाश्रयक उत्पादनानुकृडछा व्यापारः । गरुखकर्मकममनानुत्रूरङप्णाश्चचृक १, ५ । ज्यापारानकटो व्यापार इति श्चान्दनोषः । करणततीयायास्वाश्रयव्यापारो वाच्यो । साञ्यवघानिन फजनकव्यापारवत्ता । तादरत्यापारवत्कारण च करणम्‌ । उक्तं च वाक्यपदीये-- ““क्रियायाः प्रिनिष्पत्तियंद्यापारादनन्तरम्‌ । विवक्ष्यते यदा यत्र करणे तत्तदा स्मृतम्‌ ॥ ५ * + अविवक्षितम्‌ । | | २ क्रौण्डमटविरवितैयाकरणमुषणसाराख्यव्यास्यासमेताः- ( सुबथप्रिणयः ) वस्तुतस्तदनिर्देहयं न हि वस्तु भ्यव्थितम्‌ । ` स्थास्या पच्यत हृव्येषा विवक्षा हर्यते यतः'' इति ॥ विवक्ष्यत इत्यनेन स॒कृदनेकेषां तदमावाह्ितीयापप्तम्यादेरवकासं सूचयति । न चेवं कती ग्राश्चार्थवत्वात्‌ "” [बर पू> २-६-३३] इत्युत्तरमीमांाधि- केरगे ““ शक्तिविप्थयात्‌ [ त्र° प्रू २-३-६८ ] इति सूत्रेणान्तःकरणस्य कत्व करणशचकविविपरथयापत्तिरुक्ता न॒ युज्येतेति वाच्यम्‌ । “ तदेतेषां प्राणानां विर्नेन = विज्ञानमादाय ” इति श्रुयन्ते करणतया क्षस्य कर्तां प्रकम्य शक्तिविपमैयापत्तििष्प्रमाणा करप्येतेत्यभिप्रायात्‌ । वस्तुतस्त्वम्युच्च- यमात्नमेतदिति ““ यथा च तक्षोमयथा " [ब्र° सू० २-३-४० | इत्यधिकरणे माष्य एव 'स्पष्टमित्यारि प्रपञ्चितं मृषणे । सप्तम्या अप्याश्रयाऽथः । ^“ प्तम्याधिकरणे च ?› [पा० सु० २-६-६९] इत्यधिकरणे सप्तमीं । तच ““ आधा- रोऽपिकरणम्‌ ? [ पा० सु० १-४-४९ ] इति सूत्रादाधारः ।'` त्वाऽऽ श्रयत्वम्‌ । तत्नाऽऽध्रयां्चः शक्यः । त्त्वमवच्छेदकम्‌ । न चाऽऽश्रयत्वमात्रेण कत क्मकरणानामाघारसज्ञा स्यात्‌ । स्यादेव यदि ताभिरस्या न बाधः स्यात्‌ । (कारके [पा० सृ° १-४-२३ ] इत्य धिङृतय विहितपप्तम्याः क्रियाश्रय इत्येव यद्यापि तात्प तथाऽप्यत्र कपैकर्मृह्वारा तदाश्रयत्वमस्त्येव स्थास्यदिभतटकटदेश्वेवि स्थाल्यां पचति मूते वप्तति कटे हेत हृत्याद्युपपदयते । उक्तं च वाक्यपदीये-- ‹'कतृकर्मग्यवहितामप्ता्चाद्धारयत्करियाम्‌ । ¢ [ष ५ ४ [अ उपकुबत्करियािद्धौ शासेऽधिकरणं स्मृतम्‌ ” [इति ॥] एतच्च त्रिविधम्‌ । ओपछेषिकं वैषयिकमभिभ्यापक च । कटे रेते गुरौ वक्षति मोक्ष इच्छाऽपि तिच्षु तढमिति । एतच्च “(संहितायाम्‌ [ पा० पू० ६-१-७९ ] इति सूत्रे माप्ये स्पष्टम्‌ । | अवधिः पञ्चम्यथः । ^“ अपाद्रानि पञ्चमी” [षा० सू° २-६३-२८ ]। तच ८ ्रुवमपायेऽपादानम्‌ ” [ पा० पू {-४-२४ ] इति सूत्रादपायो विछेषसतज्ज- नकक्रिया तच्रावाधेमतमपादानमित्यथक्रादवपिमतमिति मावः ०. तातान तानन नन + अभवेद्य्थः । 1 इच्ियाणाम्‌ । >< मनसा वृद्धया वा । = ग्रहणदाक्तेम्‌ । १. ख, "रेण कः ~ „ भह्ाजद्त्ितविरचित्तषैयाकरणसिद्धानकारिकाः र ( सुबथेनिणैयः ) | न्तक्रारकाः। २९ उक्तं च वाक्यषरीये- “ अपाये यदुदाषीनं चं वा यदि वाऽचलम्‌ । शुवमवातदविशात्तदपादानमुच्यते ॥ - पत्तता धुव्र एवाश्वो यस्माद्श्वात्पतलसौ । तस्याप्यश्वप्य पतने कुञ्चि धवमुच्यते ॥ उमावेप्य्ुवो मेषौ यद्यप्यमयकर्मके । विभागं प्रविभक्तं तु क्रिये तन्न प्यवस्थिते ॥ मपान्तरक्रियपिक्षमवित्वं पृथकप्रथक्‌ । मया: स्वक्रियापेक्षं कततवं च प्रथकपथङन ” इति ॥ अस्याथेः--अपाये विन्ेषहेतुक्रियायाम्‌ । उदासीनमनाश्रयः । अतद्रे रात्तक्कियानाश्चयत्वात्त्‌ । एवं च रवषहतुक्रयानाश्रयत्वं सरति विंद्धेषाश्रयत्वं फटितम्‌ । वृक्ातपर्णं पततील्त्र पर्णस्य तद्वारणाय सल्यन्तम्‌ । धावतोऽश्वात्पततीद- त्राश्वस्य [कऋरयाश्रयत्वा दर छषहेत्विति । दुख्य(त्पततोऽश्वात्पततीतलयत्राश्च्य विनछेषनन- केक्रियाश्रयत्वेऽपि तन्न वर=(मत्याह्‌ --यस्मरादन्बाद्‌ति । { ॐ तथा च पुरुषपतन- हेतु क्रेयानाश्रयत्वं न विरुद्धमिति भावः| ] तद्विशेषहेतकियानाश्रयतवे सतीति विरोष- ०।यामति मावः | एवमश्वनिष्ठक्रियानाश्रयत्वात्कुड्यदिरपि धुवत्वमिलयाह-तस्या- पीति । उमयकम॑नविमागस्थटे विभागस्यैकयाततद्विेषननकक्रियानाश्रयत्वामावात- रस्परस्मान्मेषावपसरत इति न स्यारिलयाशङ्कय पसमाषत्ते--उभावपीति । पेषाम्त- रेति । यथा निश्वटमेषादपप्तरहितीयमेषस्थले निश्वमेषप्यापपरन्मेषौकरेयामादाय धरव- त्वं तथाऽत्रापि विमाग॑क्थेऽपिं क्रियामददेकक्रियामादाय परस्य घरवत्वमिति | तथा च व्िछेषाश्रयत्वे सति तज्जनकताच्कियानाश्रयत्वं तक्करियायामपादानत्वं वाच्यम्‌ | किया चात्र घात्वथौ नतु स्पन्दः । तेन वृक्षकर्मेजविमामवति वच वक्षद्वस पततीति सगमच्छते । वस्तुतो नैतावत्पञ्चम्या वाच्यम्‌ । किं त्ववषरेछक्षणमात्र, द्वितीयार्थोक्तरीतया प्रयोगातिप्रसज्गस्यासमवेन वाच्यकोटो प्रवेशस्य मैरेणासंमवादिति तु प्रतिभाति | न चैवमपि वृक्षत्स्पन्दत इति स्यादिति शङ्कयम्‌ । आप्तनाचछितः, राज्याच्चटित इति वदिंष्टत्वात्‌ । एतेन पञ्चमीनन्यापादानत्वनोधे सकर्मकधातुजन्योपस्यतेर्दैतुत्वमिति समाधनामापरोऽप्यपास्तः । न चैवमपि वृक्षास्यनतीति दुर्वारम्‌ । कभज्ञयाऽपादन- संज्ञाया बाधेन पञ्चम्यर्षमवात्‌ । भ्रमाल्करते तथा प्रयोगे यदि बोधोमावोऽनुमवपिद्ध- * धनुधिहान्तर्मतथन्थः क. पुस्तक एव वर्तते । १ क. छ. "मैरे । त्रै! २ खं च. छ. स्परान्मे। ३ ष. ख च. छ. पमाः । # 8 | ॥] । । @ २६ कौण्डमटृषिरचितवैयाकरणध्रषणसाराख्यव्याख्यासमेताः ( सबथनिणंयः ) सहि पञ्चमीजन्यापादानत्वबाध त्यजादेमिन्नधातुजन्यवरु द्धहतुत्व वाच्यम्‌ । बरूह्का दिचोतते विद्यदिलयादो निःसयलध्याहायम्‌ । रूपं रसतत्ए्थगिल्यत्र तु बुद्धिषरि केद्मितमपादानत्वं द्र्टम्यम्‌ । परथग्िनेति पञ्चमी वा । इदं च- ५ निर्दिष्टविषयं किचिदुपात्तविषयं तथा । अपेक्षितक्रियं चेति तिधाऽपादानमुच्यते ” ॥ इति वाक्यपदीयात्रिविधम्‌ । यर साक्षाद्धातुना गतिनिर्दिर्यते तत्निरदिष्टविषयम्‌ | यथाऽश्वात्पतति । यत्न धात्वन्तराथौङ्खं स्वार्थं धातुराह तद्पात्तविषयम्‌ । यथा बदा- हकाद्वियोतते । निःसरणाङ्गे विद्योतने द्युतिवैतेते । अपेक्षिता क्रिया यत्र तदन्तम्‌ । यथा क्तो मवान्पाटस्ुत्रात्‌ । अन्राऽऽगमनमथमध्याहृत्यान्वयः कायः ॥ उदेरयश्चतुध्यथः । तथा हे--संप्रदानं चतुथा । तच्च “ कमणा यमभिप्रति स संप्रदानम्‌ ” [ पा पू० १-४-३२ ] इतिसूत्रात्कमेणा करणभूतेन यमभिप्र्ी प्ति तत्कारकं संप्रदानमिलयथकादुदेर्यः । इदमेव रोषित्वम्‌ । तदुदेश्यकेच्छावि- पयत्वं च रोषत्वमित्येव पूर्वतन्त्र निरूपितम्‌ । अत एव “‹ प्रापतनवन्मेत्रावरूणाय दण्ड- प्रदानम्‌ '› भृत्यपधिकरणे क्रीते स्तोमे मैत्रावरूणाय दण्डं प्रयच्छतीति विहितं दण्ड- ^ दानं [ ©न प्रतिपत्तिः ] चतुथीश्चत्याञथेकमेति तेन्न निर्णीतम्‌ । रजकाय वख ददातील्यपि खण्डिकोपाध्यायः रिष्याय चपें ददातीतिभाष्योदाहरणारिष्टमेव । वृत्तिकारास्तु सम्यक्प्रदीयते यस्मै तत्प॑परदानमिलयन्वथैपज्ञया खस्वत्वनिवृत्तिपर्यन्तमर्थं वणेयन्तो रजकस्य वसखमित्येवाऽऽदहुः । इदं च-- ५ अनिराकरणात्कतुस्त्यागाङ्धं कर्मणेप्पितम्‌ । प्ररणानुमतिभ्यां च मते संप्रदानताम्‌ ` ॥ इति वाक्यपदीयात्रिविधम्‌ । सूयौयार्घ्यं ददातील्या्म्‌ । नाच्च सूर्यः प्रार्थयते । नानुमन्यते । न निराकरोति. । प्रेरकं विप्राय गां ददाति । अनुमन्त्‌, उपाध्यायाय गां ददाति । अ सर्वैतर प्रङृतिप्र्यार्थयोरमेदः स्तगः, विभक्तीनां धमिवाचकत्वात्‌ । धर्मेमाज्रवाचकत्वे “ कमणि द्वितीया ” [ पा० सू> २-६३-२ ] इतिूच्र्वरपस्तम- द्ापत्तः । +कर्माथककृत्तद्धितादो तथादररानाचच । द्वितीयावर्थकवहनीहौ प्राप्तोदक इत्यादा धामवाचकताखामाच्च । “ सुपां कम।द्याऽप्यथोः सख्या चव तथा तिंडम्‌ ¬ ट्ति भाष्याचति. दिक्‌ । आश्रयस्यापि प्रक्ृव्येव छामान्न विमक्तिवाच्यता किं त्वाश्र. यत्वमात्र वाच्यं तदेव च तादात्म्येनावच्छेदकम्‌ । करणतृतीयायाश्च व्यापारोऽपि # चतुथध्याय दद्रूतायपाद्‌ ष्रष्ठरायपिक्ररण 1 @) षनाच्वहान्तगेतमाधक ह, ज प्स्तक्रयोः | + पक्कस्तण्डुक इयत । - । . शः | भरोजिदीक्षितविरचितवेयाकरणसिद्धान्तकारिकाः। -२७ ( नामाथेनिणेयः ) ` पञ्चम्या विभागमात्रं चतुथ्यी उदेरयत्वमाञ्मत एवाऽऽकरत्यधिकरणमपिं न विरुध्यत इत्यमिप्रत्याऽऽह-- शक्तिरेव वेति । षण्णामषीति रोषः । “षष्ठी रेषे” [-पा० पू . २-३-९० ] इति सृत्रात्तस्याः संबन्धमात्रं वाच्यम्‌ । कारकषष्ठयास्तु राक्तिरेवेत्य्‌- द्यम्‌ । ^“ सप्तमीपच्म्यो कारकमध्ये 2 [ पा० सू० २-६३-७ ] इति पूत्रे शि कारकमिति पक्षस्य माष्ये दश्चनात्‌ । एवं च देवदत्तस्य गौत्राह्मणाय गेहाद्रङ्ञायां हस्तेन मया दीयत इद्यत्र देवदत्तपेबन्धिनी या गोस्तदमिन्नाश्रयकलयागानुकूख बाद्यणो- देश्यको गेह निष्ठविभागजनको गङ्ाधिकरणको हस्तकरणको मचिष्ठो ग्यापार्‌ इतिं बोधः । यथायथम्‌ । उक्तप्रकारेण । अच्र# मानमुपदशेयन्धटं नानातीलयाद द्विती- याया विषयतायां रक्षणेति बहुकं वदतो नेयायिकादीन्प्रयाह--सुर्पां कर्मति । अयं मावः | ॥ ८८ सुपां कमादयोऽप्यथाः संख्या चैव तथा तिङम्‌ । * प्रतिद्धो नियमस्तत्र नियमः प्रकृतेषु वा ` ॥ इति वा्निकतद्धाष्याभ्यां कम॑दिवीच्यतायास्तननियमस्य च छामः । तथा हि- ““सखोजपमोट्‌” [ पा० म॒० ४-१-२ ] “ कर्मणि द्वितीया " [पार प्रू° २-३६-२ | ५ द्यकयोद्धिवचनेकवचने ” [ पा० सू° १-४-९२ ] इत्यादेः ^“ छस्य [पान मू० ६-४-७७ ] “ तिप्तस््ि ” [ पाम प° ६-४-७८ ] ५ तान्पेकवचनद्विव- चन-; [ १-४-१०२ ] इत्यदि्रेकवाक्यतया कमदेस्तत्संख्यायाश्च वाच्यता कम्यते । तथा तज्नियमश्च द्विविधो म्यते । द्वितीया कमेण्येव तृतीया करण एषेत्येवमादिरिथेनि यमः । कर्मणि द्वितीयेव करणे तृतीयेवेलेवं शब्दनियमश्च । उभयथाऽपि सिद्धनियम- विरुद्धं रक्षणादिकमसाधुत्वप्रयोजकमिति याज्ञे कर्मणि “नानतं वदेत्‌ ›” ईतिनिषेषवि- षयो मवय्येवेति खेच्छया छक्षणाऽपि विभक्तावप्रयोजिकैव । अत एव॒“ विभक्तौ न क्षणा ›” इत्यादिर्नेयायिकबृद्धानां व्यवहार इति दिक्‌ ॥ १ ॥ ( २४ ) इति रङ्ोनिभद्ालनकौण्डभद्वविर चिते वैयाकरणमूषणप्तरे पुर्थनिर्णयः समाप्तः ॥ ( अथ नामा्ीनिरणयः । ) नामाथानाह-- पकं द्विकं भिक चाय चतुष्कं पञ्चकं तथा | नामाथं इति सवऽमी पक्षाः चास्े निरूपिताः ॥ १ ॥ (२५ ) 1 % सुपां क्मिवाचकते । + सुप्षिङ्ष । = अर्थ । ् २८ करौण्डभद्विरयितवैयाकरणमभूषणसाराख्यव्याख्यासमेताः ( नामाथेनिणेयः ) एकं जातिः, छाघवेन तस्या एव वाच्यत्वोचित्यात्‌ । अनेकव्यक्तीनां वाच्यत्वे गौरवात्‌ । न च व्यक्तीनामपि प्रत्येकमेकत्वाह्धिनिगमनाविरह :›#एवे द्येकस्याभेव व्यक्ता दाकत्यम्युपगमे म्यक्ल्यन्तरे छक्षणायां स्वप्मवेताश्चयत्व संते इति गौरवम्‌ । जाल्या तु सहा<ऽश्रयत्वमेव सप्तमे इति खावम्‌ । किं च विरिष्टवा च्यत्वमपेक्ष्य॒ नागृहीत- विरोषणन्यायेन जातिरव वाच्येति युक्तं, व्यक्तिबोधस्त॒ लक्षणया । एवे च तत्र विमक्ल्थोन्वयोऽप्युपपद्यत इति एक्‌ । यद्रा केवरव्याक्तरेवकशब्द्‌थः । केवरुग्य- क्तिपक्च एवाण्म्रहणस्येकरोषस्य चाऽऽरम्मेण तस्यापि शाश्चघिद्धत्वात्‌ । युक्तं चेतच्‌ । +व्यवहुरेण ग्यक्तावेव तद्यहणात्‌ । =परबन्धितावच्छेदिकाया नातेरेक्याच्छक्तिरप्येके- वेति न गौरवमपि । न चैव॑> घटत्वमपि वाच्यं स्याच्छक्यतावच्छेद कत्वात्‌ । तथा च नागृहीतविन्येषणन्यायात्तदेव वाच्यमस्त्विति राङ्कयम्‌ । अकारणत्वेऽपि कारणतावच्छे द्कत्ववदलक्ष्यत्वेऽपि रक्ष्यतावच्छेद कत्ववत्तथाऽत्राप्ि पंमवात्‌ । = ^ उक्तं च- [त | र ५ आनन्त्येऽपि हि भावानामक कत्वापड्क्चषणम्‌ । शाब्दः पुकरप्ंबन्धो न च व्यभिचरेष्यति 2 इति ॥ वस्त॒तस्त॒ ५ न द्याकृतिपदाथकस्य द्रव्यं न पदाथः? इति माप्याद्विरिष्टं वाच्यम्‌| एकमित्यस्य चायमभिप्रायः--हाक्तिन्ञाने विषयतयाञवच्छ्दिका जातिरेकेव । तथा च घटत्वविशिष्टबोये घटत्वांशोऽन्याप्रकारकषटत्वहाक्तिन्ञानतेन हेतुतेति कायकारणमाव इत्यादि प्रपञ्चितं भूषणे । तदेतदमिप्रियाऽऽह--द्िकमिति । जातिन्यक्ती इत्यथः । [ +. पु्पक्षविरोधपरीहारः पूर्ववत्‌ ] । तरिकमिति। नातिन्यक्तिलिज्ञानीत्यथेः । सत्वर जस्तमोगृणानां साम्यावस्था नपंप्तकत्वम्‌ । आधिक्यं पुंस्त्वम्‌ । लभपचयः क्लीत्वम्‌ । तत्तच्छब्द्रनिष्ठं तत्तद्वाच्य च । तमेव विरुद्धघममादाय तटादिरब्डा मिचन्ते । केषां चेदनेकटिङ्कत्वन्यवहारस्त समानानपूर्वीकत्वेन शब्दानाममेदारोपात्‌ } एवं च पदां थेपदे पुंस्त्वमेव ग्यक्तिपदे खीत्वमेव वस्तुपदे नपुंसकल्वमेवेति स्वंचेवायं पदाथः, इयं व्यक्तिः, इदं वसिति ग्यवहारस्तरस्तटी तटमिति चोपपद्यते । तच लिङ्गमथपरि च्छेदकत्वेमान्वेतीति पश्वादिशब्दोक्तं [ नपदुलखियां नास्तीति ] प्शुनदया- दिविपिनं च्छाभ्यादीनङ्कत्वेन प्रयोनयतीति विभावनीयम्‌ । नच न्यक्त्या।द्‌- ह), # तत्पक्षेऽपि गौरवमेव बाधकमत आह--एवमिति । + गवानयनव्यवदह्‌रेण । = राक्ति- अदे धमितावच्छेदकतया भासमानस्य । >< व्यक्किशक्तिवादपक्षेऽपीदयथैः । “1 धनुिहान्तयेतं छ. ज. पुस्तकयोरेव । ५ न्यूनता । ~ धनुधिहान्तेतग्रन्थस्थाने छ. पुस्तके “^ पडना स्तीति ” इति वतते । © = १ क्‌. ख. ग. "च्छेद्‌कस्य जाः \ 1 के ` भद्योजिदीक्षितविरचित्तषैयाकरणसिद्धान्तकारिकाः। २९ ( नामा्थनिणेयः ) दाब्दोक्तलिज्गस्यव पश्वादिशब्दोक्तस्यापि #पाधारण्यं श्ङ्खयम्‌ । व्यक्तिरान्दस्य निलयजीटिङ्गत्वेन तथा पेमवेऽपि पड शब्दस्य नित्यपंटिङ्गतवे प्रमाणाभावात्‌ । ^ पश्चा न तायुं गृहा चरन्तम्‌ ” ¢ पश्वे न॒भ्यो यथा गवे » इत्यादि वेदे द्रीनाच् | मीमांप्रायां चतुथं पशुना यजेतेलयत्रेकत्व पुस्त्योर्ैवकषितत्कान्ननेकपडुभिः पदखधिया वा याग इति प्रतिपादितत्वाच । वस्तुतस्तु विरोषविध्यभाव उप्रल्यान्तानां पुंस्त्वस्य व्याकरणे निर्णीतत्वद्धिदमाष्येऽपि “ जसरादिषु च्छन्दसि कावचनम्‌ ” इति नामावा- माव इत्युक्तेः पशुशब्दस्य नित्यपुसत्वनिणेयात्‌ । प्रकृते ^ छगो वा मनच्रवर्णात्‌ ? इति न्यायेनेव निर्णयः । मच्रवर्ने हि च्छागस्य वपाया मेदप् इति भ्रयते । तत्र च्छाग- स्येति च्छाग्यामसंमावितमिति भवति ततः पस्त्वनिणयं इति विस्तरेण प्रपञ्चितं भूषणे । चतुष्कं सख्याप्राहितं निकमित्यथेः । पञ्चकं कारकप्तहितं चतुष्कमि्य्थः } नन्धन्वयव्यतिरेकाभ्यां प्रल्ययस्येव तद्वाच्यम्‌ । तत एव लिङ्गादीनामुपस्थितो प्रकृति वाच्यत्वे म्मनामावाचेति चेत्सत्यम्‌ ।+प्रल्ययवनिते दधि प्दयेत्यादौ प्रत्ययमजानतोऽपि बोधात्प्रङरृतेर वाचकत्वं कर्प्यते । छिङ्कानुशाप्तनस्य प्रकृतेरेव दश्चैनाचचेति } अत एवेषु पक्षेषु न निबन्धः । प्रत्ययस्यैव वाचकताया युक्तत्वात्‌ । “ोतिका वाचिका वा स्युद्धित्वादीनां विमक्तयः'” इति वाक्यपदीये ऽपि पक्षद्रयस्य व्युत्पादनात्‌ । शाख इति । बहुषु स्थकेषु व्युत्पादनं व्यञ्जयितुं प्राधान्येन परूपपूतरादौ व्यक्तम्‌ ॥ १ ॥ (२९ ) दराठदस्तावच्छाब्डबोधे भापतते। | ५ न सोऽस्ति प्रत्ययो छोके यः शब्दानुगमाहते । अनुविद्धमिव ज्ञानं सवं शङ्देन मास्ते "” इल्याद्यानुमविकोक्तेः । “ विष्णुमुच्वारय ›' इत्यादावथोचारणापतमवेन विना राव्ड- विषयं शाब्दबोधासंगतिशवेति सोऽपि प्रातिपदिकाथैः | (1अर्यं मावः--) न च =रुक्ष- णया निर्वाहः । निरूढलक्षणायाः शक्त्य नतिरेकात्‌ । “ जवगडदश्षमुचारय ”” इत्यादौ शाक्याभ्ररेण शकयपरबन्धषूपरक्षणाया अग्रहाच्च । अज्ञातायाश्च वृत्तरनुपयो- गात्‌ । “ गाङ्गमृच्वारय " इत्यादिमाषाशब्दानामनुकरणे साघुतापप्रतिपत्तसतेषां >< शाक्लयमविन परनये क्षणाया अपतंमवाचेद्यभप्रेय पोटाऽप कचितप्रातिपदिकाथं इत्याद-- | रष्दोऽपि यदि भेदेन चिव स्यात्तदा तथा । ; सि दौऽप्यसाबथाऽवभासते ॥ २६ ॥ % स्वाश्रयपद्वाच्यत्वसंबन्पेन छ्रीपुंसवृपित्वम्‌ । + वागादिरष्देऽपि । † धनुचिहान्तगरतं ५ ` क्चिन्र ददेयते । = स्ववाचकत्वरूपया । >< अनुकरणानाम्‌ । ~ ङ्‌, च, छ. 'वर्थञ्व" । ॥ ४ | ३० कोण्डमहविरवितवेयाकरणमूषणसाराख्यन्याख्यापमेताः- ( समासशक्तिनिणेयः ) यद्यनकार्यानकरणयोरभेदविवक्षा तदा शब्दोऽपि प्रातिपदिकाथंः । यदि न मेदवि- वक्षा तदा श्रो्रादिमिरपस्थितोऽप्यर्थवद्धापतते । अपिरहैतो । उपस्थितत्वाद्धाप्तत ` इयर्थः । ` अयं मावः--अनुकायानुकरणयोभदेऽनुकायस्य पदानुपस्थितत्वात्तत्सिद्धये दाक्तिस्पेया । शब्दार्थयोरमेदे प्रलक्षे विषयस्य हेतुत्वाच्स्वप्रलक्षरूपां पद्‌जन्योपस्थिति- मादाय शाग्दबोधविषयतोपपात्तिरिति । यद्यतिप्रपरङ्ग वारणाय वृत्तिजन्यपदोपस्थितिरेव हेतुस्तथाऽप्यत्राऽऽश्रयतया वृक्तिमत्वस्य सत्वान्नानुपपत्तिः । निरूपकताश्चयतान्य- तरसंबन्पेन वृत्तिमत एव शाब्दबोधविषयत्वै करप्यत इत्यनवद्यम्‌ । संनन्धस्योभयनि हप्यत्वात्पद दर्थस्येव ¬+-तद्ोधकत्वेन स्वस्यापि ज्ञानसंमवाचति । उक्तं च वाक्यपदीये- ५ ग्राह्यत्वं ग्राहकत्वं च द्वे शक्ती तेजपो यथा । तथैव सर्ैदाञ्दानामेते एथगवस्थिते " इति ॥ । ८ विषयत्वमनादव्य शब्दनः प्रकाश्यते ” । इति चेति ॥ २॥ (२६) | प्रप्ङ्गादनुकायानुकरणयोरमेदपक्षे साघकमाह-- अत एव गवित्याह भ्र सत्तायामितीर्शम्‌ । न प्रातिपदिकं नापि पदं साधु तु तत्स्मृतम्‌ ॥ ३॥ ( २७ ) ( इति भघ्रेजिर्दीपक्षितविरचिततकारिकासु नामाथेनिणेयः । ) ५ गवित्ययमाह » “८ मू सत्तायाम्‌ ” इत्येवमादयो यतोऽनुकरणशषब्दा अनुकार्याज्न मिदयन्तेऽतन्तेषामर्थवत्वायमावात्‌ “ अथेवदरधातुः ” [पा० सू० १-२-४९ ] इत्यायप्रवृत्तौ न पदत्वं न वा प्रातिपदिकत्वम्‌ । अथ च प्ताधुत्वमित्युपपद्यते | अन्यथा ^“ प्रत्ययः ” [पा० सू ३-१-१९] “परथ” | [पा०परू° ६-१-२] ८५ अपदं न प्रयुञ्जीत 2 इति निषेषादिरङ्वनादप्ताधतापत्तिरित्यथेः ॥ ६ ॥ ( २७ ) इति रक्गोजिम्भत्मजकोण्डमद्विरचिते वैयाकरणमूषणपतारे नामाथनिणेयः समाप्तः ॥ ( अथ समासराक्तिनिणयः । ) पमास्ास्वभजत~- सां सपा विड नास्ना घातनाऽथ तिडमं तिडम ॥ = सुबन्तेनेतिं च ज्ञेयः समासः षड्विधो इषेः ॥ १॥ (२८). + प्रलक्षात्मकशाब्दबोधजनकरत्वेन । | | ~~ ५.0 क १ क. छ. दास्य । भटरोजिदीक्षितषिरचित्वेयाकरणसिद्धान्तकारिकाः। ३१. ( समासदक्तिनिर्णयः ) | सुपां सुपा, पदद्वयमपि सुबन्तम्‌ । राजपुरुष इत्यादिः । सुपां तिड । पर्वं ॑पदं सुबन्तमुत्तरपदं तिडन्तम्‌ । पयैमूषत्‌ । अनुव्यचलत्‌ । “ गति- मतोदात्तवता तिडाऽपि समाप्तः ” इति वातिकात्रमासः । सुपां नाम्ना । कुम्भ कार इत्यादे । ^“ उपपदमतिङ्‌ ” [ पा० सू° २-२-१९ ] इति समासतः| सघच ५ गतिकारकोपपदानां कृद्धः समाप्रवचनं प्राक्ुबुत्पत्तः इति ` परिमाषया भवति बुत्पत्तेः प्राक्‌ । अघरोत्तरपदे पुचुत्पत्तेः प्रागित्यर्थात्‌ । अन्यथा चर्क्रीतीतयादौ नखोपानापित्तः । सुपां धातुना । उत्तरपदं धातुमात्नं न सुप्तिङन्तम्‌ । कर्परः | आय- तस्तूः । ¢ क्िन्वचिप्रच्छ्यायतस्तुकरथरजश्रीणां दीध्च ? इति वार्तिकात्‌ । तिं तिड । पिनतखादता पचतमृज्ञतेलयादिः । “^ आख्यातमाख्यतिन क्रियाप्तातल्ये ” इति मयूरव्यंसकायन्तर्गणप्त्रात्‌ । तिं सुबन्तेन । पूवपद तिडन्तमुत्तरं सुबन्तम्‌ । जहिस्तम्बः । ^“ नहि कर्मणा बहुटमाभीक्ष्ये कतीरं चाभिदधाति " इति मयूरव्यं सका्न्तर्गेणसूत्रात्‌ । अयं षड्विधोऽपि स्मारः “ सह पुषा » [पा० सू० १.४]. इत्यत्र योगविभागेन माष्ये व्युत्पादितः स्पष्टः शब्दकेोस्तुमादौ ॥ १ ॥ ( २८ ) स्वयं भाष्यादिपिद्धं तद्धेदं ग्युत्पाद्य प्राचीनवेयाकरणोक्तविमागस्यान्याप्लतिव्या- प्यादिभिस्तहक्षणस्य प्रायिकत्वं च द्रौयति- समासस्तु चतुधेति म्रायोवादस्तथा परः ॥ योऽयं पूवैपदार्थादिपाधान्पव्रिषयः स च ॥ भौतपूृन्यीत्सोऽपि रेखागवयादिवदास्थितः ॥ २॥ (२९) चतुधा, अव्ययीमावततुरुषद्दरवहुवीहिमेदात्‌ । अयं प्रायोवादः । मूतपूवः, हन्मः । कारामुः, आयस्तूः, वागथाकिवित्यादपग्रहात्‌ । तथा पूरवपदाथप्रधानोऽव्ययी- भावः, उत्तरपदारथप्रषानस्तत्पुरषः) उमयपदाप्रषानो ददः) अन्यपदाथप्रघानौ . बहुव्रीहिः, इ्यादिरक्षणमपि प्रायिकम्‌ । उन्मत्तगङ्गम्‌, सूपप्रति, अधेषिप्मटी, ` द्वित्राः, शदकुशपलाश्चमित्यादौ परस्परव्यभिचारात्‌ । तथा हि--उन्पत्तगज्गमित्यव्य- ` यीमावे पूर्वपदाथैप्राधान्यामावादन्याक्तिः । अन्यपदाथंप्राधान्याह्वहूतरीहिलक्षणातिष्या- धिश्च । “ अन्यपदार्थ च संज्ञायाम्‌ ” [पा० मू० २-१-२१ ] इति समासात्‌ | सूपप्रतीत्यव्ययीमाव उत्तरपदाथेप्राधान्यात्ततपुरुषटक्षणातिव्या्िरव्ययीमावान्यापिश्च । ८ पप्प्रतिना मार्थं ” [ पा० प्रू २-१-९ ] इति समाप्तः । अ्ैपिप्पीतितत्पुरुषे. पुवेपदाथप्राघान्यप्त्वादव्ययी मावातिव्याप्तिप्तत्पुरुषाव्या्िश्च । ¢“ अध. नपुंप्तकम्‌ " [ पा० प्रू २-२-२९] इति समापनात्‌ । एं पूवेकाय इत्यादौ द्रष्टव्यम्‌ । द्वित्रा इति बहुवरीहावुभयपदाथंप्राघान्याद्ंद्ातिव्या्षिवहुवीद्यव्यातिश्च । राराकुशपलाशमि- त्यादि प्माहारान्यपदार्थप्रावक्याहहुतीद्यतिव्यापिरदरान्यातिश्च स्यादिति भावः| ॥) क [द्‌ [| ३२ ौण्डमटृविरचितवैयाकरणमषणसाराख्यन्याख्यासमेताः- | | ( समासराक्तिनिणैयः ) पिद्धासे त्वभ्ययीमावाधिकारपटितत्वमव्ययीमावत्वमित्यादि द्रष्टम्यम्‌ । असंमवश्चैषा- भिलयाह-- भौतपए््यादि यादि । रेखागवयाईिनिष्ठटाङ्गूलादेवांसलवपश्वलक्षणत्ववदेते- धामपि न समासरक्षणत्वम्‌ । बोधक्रता तु तद्वदेव स्यादिति मावः ॥२॥ (२९) ननु पूर्वपदार्थप्राान्यादि सरमाते सुवचनम्‌ । तथा हि -“ समथः पदविषिः ” [पा० मू° २-१-१] इति पत्रे माण्यकरिरनेकधोक्तेष्वापि पक्षेषु नहत्स्राथौनहत्स्वाथेप- क्षयेरसकार्थामावव्ये्षाङूपयोः पथेवसानं छम्यते । तत्रानहत्खाथपक्ष उक्तव्यवस्था नाप्तमविनीत्याराङ्धं मनसिकृत्य ऽऽह -- | जहतस्वाथांजहत्सार्थं द वृत्ती ते पुनचखिधा । मेदः संसर्गं उभयं वेति वाच्पन्यवस्थिते ॥ ३ ॥ ( ३० ) जहति पदानि खार्थं यस्यां सा नहत्स्वाथौ । पदे वणेवद्वृत्तो पदानामानथक्यमि- ल्य्थः । अयं भावः--समाप्रशक्येव राजविशिष्टपुरूषमानसंमवे न राजपुरुषपदयोरपि पुनसद्धोधकत्वं करप्यम्‌ वुषमयावकादिपदेषु वृषादिपदानामिव । अन्यथा राजप- देन विग्रहबक्य इव राज्ञः खातन्न्येणोपस्थितिप्तखादद्धस्य राज्ञः पुरुष इत्यत्रेव ऋद्धस्य राजपुरूष इत्यस्याप्यापत्तारिति । अजहदिति । न जहति पदानि खां यस्यां साऽनहत्खाथी 1 अयममिप्रायः--राजपुरुषादिसमाप्तारौ नातिर्कता शक्तिः कल्पकाभावात्‌ । क्छस्तराजादिपददेवार्थोपास्थितिसं मवे तत्क स्पनस्य गोरवपराहतत्वाच्च । क्ट पराक्तित्यागोऽप्यप्रामाणिकः कर्प्येत । तथा चाऽऽकाङ्क्षादिवह्यात्कप्रशकत्येव विरिष्टाथदोधः । अयमेव व्यपेक्तापक्षो मतान्तरत्वेन भाष्यकारिरुक्तः । न चान्न मते पतमाप्त ऋद्धस्येतिविद्येषणान्वय(पत्तिः । ^“ सविशेषणानां चृत्तिने वृत्तस्य वा विदोषण- योगो न ” इति वात्तिकात्‌ । तथा चैतन्मतवादिनां पूर्वोत्तरपदाथ॑पत्वासूषेपदार्थ- प्रधान इत्यादिव्यवस्था सूपपादेति भावः । प्रसङ्ग दरृत्तिमिदमापि निरूपयति -ते पुनरिति । दवे अपि वृत्ती तिविपे वाच्यत्रैविध्यात्‌। वाच्यमेवाऽऽह--भेद इल्यादि। भेदोऽन्योन्यामावः 1 तथा च राजपुरुष इत्यादावराजकीयमिच इति बोधः । अस्या- वाच्यत्वे च राजपुरुषः सुन्दर इतिवद्रानपुरुषो देवदत्तस्य चेत्यपि स्यात्‌ । वाच्यत्वे तद्विरोधाचेवं प्रयोग इति मावः । राजपतनन्धवानित्येव शाब्दभाने भेद्स्तृत्तरकारमुष- तिष्ठत इत्याशयेनाऽऽह-- संसं इति। विनिगमनाविरहमस्वामिकेऽपि राजपुरूष इत्या- दिप्रयागापत्ति च मनि छृत्वोमयं वाच्यपित्याह--उभृयं वेति । तथा चाराजकीय- अ न भिन्नो राज॑चन्धवांश्चायमिति बोधः ॥ ३॥ (२०) „` # वृत्तौ व्ययेक्षारूपसामथ्यवगमे । १ छ. 'सथितम्‌ । जः < होजिदीक्षितविरचितवैयाकरणसिद्धान्तकारिकाः। ३३ ( समासरक्तिनिणंयः ) ग्यपक्षावादस्यव युक्तिमाष्यवरद्धत्वात्तन्मृखकः पुवेपदार्थप्रधान इत्यादयतर्मोऽप्य- युक्तः । 1कं तु रखागवयन्यायनोत्सगाऽपि परम्परयेव बाधक इत्याशयेन समाधत्ते- समास खड भिन्नेव शक्तिः पड्कजशब्दषत्‌ । हूना वत्तिधमांणां वचनेरेव साधने ॥ स्यान्पदद्रारव तस्मादेका्थौभाव आशितः ॥ ४ ॥ ( ३१ ) समास इत व्र।त्तमत्रापरक्षणम्‌ | ““ समथः पदविधिः 1 [प° प° २.११] इत्यत्र पदमृदिरय यो विधीयते समाप्तादिः स॒ समर्थः, विग्रहवाक्यामिधाने शक्त सन्पाधरुरिति सूत्राैस्य माप्याल्ठामात्‌ । पदोदेद्यकविधित्वं च कृतद्धितसमातिकरोष- सनाद्यन्तधातरूपाप्ु पञ्चखपं वृत्तिष्वस्त्येवे । शक्त्यखाकतेणा व्यपेक्षावादरिनां मते दूषणं शक्तिप्राधकमेवेत्यारयनाऽऽह--पङ्जशब्दवादि ति । पङ्जनिकर्वरपि योगा- देवोपस्थितो तत्रापि सरमुदायशक्तिमे पषिष्येत्‌ । न च पद्मत्वूपेणोपस्थितये तत्क र्प्यतं इति वाच्यम्‌ । चेन्नग्वादेपदेऽपि खामित्वेनोपस्थितय +तत्कस्पनावरयकत्वात्‌। क्षणयेव >तथोपस्थितिरिति चेत्पङ्कनपदेऽपि =परा सुवचा । एवं रथकारपदेऽपि । तथा च “ वषीप्ु रथकारोऽभिमादधीत ” इत्यत्रापि विना उक्षणां क्तयेगिन बाद्य- णादिविषयतयेवोपपत्तो तत्कस्पनां कृत्वा © नातिविरोषस्याधिकारित्वं प्रकरप्यापू्व- विद्याकरपनमप्ययुक्तं स्यादिति मावः । साधकान्तरमाह-- बहूनामिति । वृत्तथमां वि्ेषणलिङ्कसख्याययोगादयत्तेषां वचनैः साधने गौरवमिदर्थः । अयं मावः-- विशिष्टशक्त्यस्वीकारे राज्ञः पुरुष इत्यत्रेव राजपुरूष इत्यत्रापि स्याद्विरोषणायन्वयः, राजपदेन स्वतच््रोपस्थितिसत्वात्‌, विमाषावचनं च समासनियमवारणाय† कायम्‌ । ननु ° सविरोषणानाम्‌ ” इति वचनान्न विदहेषणाद्यन्वयः । विभाषावचन च कृतमेवेलयाश - ङं समापत्ते-वचनैरेषेति । न्यायसिद्धमेव सूत्रम्‌ । भ्येक्षाविवक्षायां वाक्यस्य कार्थीमावे समापतस्येति खमावत एव प्रयोगनियमप्रंमवात्‌ । सविरोषणेल्यपि विश्ेष्ट- शाक्त राज्ञः पदरयकदेशतयाऽन्वंचोसंमवार्यायतिद्धमिति भावः । ‡अत एव व्यपेक्षा पक्षमुत्पाद्य “ अथेतसिन्व्यपेक्षायां सामर्थ्ये योऽप्तविकाथींमावकृतो विदेषः स वक्त- व्यः ?› इति भाष्यकारेण दूषणमप्युक्तम्‌ ॥ ४ ॥ ( १ ) तथा धवखदिरौ निष्कौशाम्िर्गोरथो धृतघये गुडधानाः केशचूडः सुवणोंकारो > पृह्ुजपदेऽपि । + तच्छब्देन रूढिः । >‹ विचिष्टशक्त्युपस्थितिः 1 = ठक्षणा । ~ विशि- शक्यनभ्युपगमे । ८ तत्र रूदिमुपगम्य । © प्रतिलोमजातीयस्य 1 † न तु शक्तिविकल्पाथम्‌ । यः व्यपेक्षावादस्याऽऽ्पातरमणीयत्वात्‌ । | 1 १ क..ज, 'क्य्थाभिः । २ छ. "व । विशिष्टस्‌ । ५ ६ ॥ # ३९ कौण्डभहविरयितवेयाकरणम्‌ृषणसाराख्यव्याख्यासमताः-- ( समासश्चक्तिमिणयः ) द्विदशाः सप्तपभे हत्यादातितरेतरयो ग तिकरान्तयुक्तपू्णमिश्रपरवा तविकारपुचप्रल्यदोपो वीप्पाघर्थो वाचनिको वाच्य इत्यतिगोरवं स्यादिति दूषणान्तरमाह-- चक्रारादिनिषेधोऽथ बहुव्युत्पत्तिमञ्जनम्‌ ॥ करवव्यं ते न्यायसिद्ध स्माकं तदिति सतिः ॥ ५ ॥ (३२) आदिना घनक्यामः, ईस्तगमनः, इत्यादाविवादीनां पूर्वोक्तानां च संग्रहः । दूष- णान्तरमाह- बहु व्युत्पात्तभञ्जनामातिं | अयमाह्यः-{चिच्रगारत्त्न स्वाम्याद प्रतीतिरनमवसिद्धा । न च तन्न लक्षणा । प्राप्तोदको माम इत्यादी +तदस्मवात्‌ । &प्रापठिकर्बमिन्मदकमित्यादिबोधोत्तरं तत्संबन्धिम्ामरक्षणायामप्युदककतैकप्रापिकमं ग्राम इत्य्थाङामात्‌ । प्रपतितिक्तम्र्ययस्येव कन्रेथकस्य कमणि रक्षणेति चेतति “समा- नायिकरणप्रातिपदिकार्थयोरमेदान्वयव्यत्पत्तेरुद कामिन्नप्रािकर्मेति स्यात्‌ । 1अन्यथा समानाधिकरणप्रातिपदिका्थयोरमेदान्वयब्युत्पत्तिमङ्गापत्तेः । प्रापतधात्वथतया कर्तृतासं- बन्पेन भेदेनोदकस्य तच्ान्वयाप्तंमवाच । अन्यथा देवदत्तः पच्यत इत्यत्र -कतृताप्तन- न्येन देवदत्तस्यान्वयपरमवेनानन्वयानापत्तेः । अथोदकामिन्नकतुका प्राप्तिरिति बाधो तरं तत्तबन्धिमरामो ट्क्षयत इति चेन्न । प्रातेर्षात्व्थतया क्ताथकतैरि विरोष्यताया अक्तंमवात्‌ । प्रकृतिप्र्यययोः प्रल्याथंप्राघान्यमिति व्युत्पत्तेः । प्राप्तपदे प्राप्तर्विशे- ष्यत्वे तस्या एव नामा्थत्वेनोदकेन समममेदान्वयापत्तेश्च । एवमृढरथः, उपहतपशुः, उद्धतीदना, बहुपाचिकेत्यादावपि द्रष्टव्यम्‌ । अचर हि रथकमेकवहनकता, पशुकमंको- पह्रणोदेदयः, ओद नकर्मकोद्धरणावधि,: बहुपाककवधिकरणम्‌, ईत बोधाभ्यु पगमात्‌ । अतिरिक्तवृरतिपक्चे च घटत्वविरिष्टे घटपदस्येवोद ककतंकप्रािकमेत्वविरिष्टे प्राप्तोदक इत्यादिपमुदायरक्त्येव निर्वाह इति मावः ॥ ९ ॥ (३२ > साधकान्तरमाह-- अषष्टयथबहूत्रीहौ व्युत्पस्यन्तरफर्पना ॥ क प्रल्यागशास्ति तव तत्कि शक्ति न कसपयेः ॥ ६ ॥ ( ३३ ) अय्‌ मावः--चिन्नगुरित्यारिषु चि्गोः स्वाम्यादिप्रतीतिनं विना शाक्तिमुपपदयते । न च <तत्र छक्षणा। सा हिन चिच्रपदे । चिचरस्वामी गौरितिनाघापत्तेः। नापि गोपदे । गोः स्वामी चित्र इत्यन्वयवोधापत्तेः । चित्रादिमात्र्यं रक्ष्ेकदेरात्वेन तत्र # स्वामिनि वाक्यस्येति शेषः । + वाक्यलक्षणयाऽप्यमीष्िताथवबोधानि वाहयदिति भावः । & तदेव विङदयति--प्राप्तीति । श तच्च समाचविभक्तेकत्वम्‌ । † भेदाङ्गीकारे । > समदायध- टकपृवात्तरपदयोरिदयथंः । ख.ग. घ मादिक्राः । च. गाचिष्का। २छ. ज. -क्ङ्रक्िपः। ३ क. ॐ. स्य लक्षणायां र । | र ॥ । | ॥ [, भहोजिदीक्षितविरचितैयाकरणसिद्धान्तकारिकाः । ३५ ( रमासशक्तिनिणैयः ) गवाद्रन्वयायागात्‌ । न च चित्राभिन्ना गोरिति शक्स्य॒प्थाप्ययोरन्वयबोधोत्तरं तार. रागास्वामी गपदन लक्ष्यत इति वाच्यम्‌ । गोपदस्य चिच्रपदस्य वा विनिममनाविर- देण छक्षकत्वाप्तमवात्‌ । न च गोपदे सताक्षात्पंबन्ध॒एव विनिगमक इति वाच्यम्‌ । एवमपि प्रप्तादकः कृतविश्च इत्याद्यषष्ठचथंबहव्रीहो विनिगमकाप्रातेः । यौगिकानां कत्रेथकतया सताक्तात्पबन्धाविंशेषात्‌ । न च पदद्वये रक्षणेति नैयायिकोक्तं युक्तम्‌ । नाधावरृततेग्रपतङ्गात्‌ । न च परस्परं तात्पयमराहकत्वादेकस्थेवैकदा लक्षणा न द्वयोरिति न बोधावृत्तिरिति वाच्यम्‌ । एवमपि विनिगमनाविरहतादवस्थ्येन लक्षणाया अप्तंम वात्‌ । न च चरमपद एव सा प्र्यया्थान्वयानुरोधात्‌, प्र्ययानां संनिहितपदार्थगत- सखाथतरोधकत्वग्युत्पत्तेरिति वाच्यम्‌ । #एवं हि बह्रीह्य्ंमवापत्तेः । अनिकमन्यपं दार्थ [पार पू० २-२-४ ] इत्यनेनानेकंसुबन्तानामन्यपदाथेप्रतिपादकत्वे तदि धानात्‌ । किं चेवं सति घयादिपदेष्वापे चरमव्णे एव वाचकताकल्पना स्यात्‌ । पूर पूवेवणोनां तात्पयग्राहकत्वेनोपयोगसंमवात्‌ । एवं सति चरमवणेमात्श्रवगेऽथवोधाप- त्तिरिति चेदत्राप्युदकपदमाचश्रषणादथंप्रत्ययापत्ति्तुस्येत्यन्य्+- विस्तरः । एवं चाषछठयथेबहुत्रीहौ य्युत्पत्यन्तरकसपना, उक्तयुक्तेः, अगत्या शक्लन्तरकल्पना । छप्तत्यागः, छ्तराक्त्योपपत्तिरिति =ग्युत्प्तित्यागश्च तवास्ति तत्कि समत्र स्मापे शक्ति न कस्पयेरिति वक्याथः । यत्त व्येक्षावादिनो नैयायिकमीमांसकादयः- न समासते शक्तिः । राजपुरुष इत्यादौ राजपदादेः संबन्धिरक्षणयेवं राजपंबन्ध्य- मिः पुरुष इति बोधोपपत्तेः। अत एव राज्ञः पदर्थकदेशतया न तत्र चोमनस्येत्यार - विेषणान्वयः । न वा घनरयामो निष्कौश्चाम्वर्गोरथ इत्यादाविवादिप्रयोगापत्तिः | उक्ताधतयेवक्रान्तादिपदप्रयोगाप्तमवात्‌ । न वा “ विमाषा” [पार सू° २-१-११] इतिसूत्रावहयकत्वम्‌ । ठक्षणया राजर्तबन्ध्यमिन्न इति बुबोधयिषायां समाप्तस्य राजसंबन्धवानिति बबोधयिषायां विप्रहस्येत्यादिभयोगनियमसंभवात्‌ । नापि पङ्क जपदप्रतिबन्दी हाक्तिपाधिका । तत्नावयवशक्तिमजानताोऽपि बोधात्‌ । न च शक्ल- अहे लक्षणया तेभ्यो विशिष्टाथप्रलयः सरंमवति । अत एव राजादि- पदष्ाक्लयग्रहे राजपुरुषश्चित्रगरित्यादौ न बोधः । नापि चिच्रगुरित्याद्‌। रक्षणाप्तभवेऽ- प्यषष्ठयरभवहव्रीहौ खक्षणाया अप्तंमवः । बहुव्युतत्तिभञ्जनापत्तरिति वाच्यम्‌ । प्रा्तो- थ दक इत्यादावृद्‌कपद्‌ एव छक्षणास्वंकारत्‌ । पृवेपदस्य य।[यकत्वन्‌ तद्छन्नषणवा षातु- 12 प्रययतदर्थत्तानप्ताभ्यतया विग्बितत्वात्‌ । प्र्मयानां पंनिहितपदायेगतस्वाथनोधकत्व व्युत्पत्यनुरो धाच्च । घदादिपदे चातिरिक्ता शक्तिः करप्यमाना विशिष्टे कटप्यते विशि- च उत्तरपदस्य लक्षकत्वे । + भूषणे । = ्रकरतिग्र्यययोरितिन्यु्त्तियागः । [2 | १७. छ. ज, कर्यै । # #॥, भव @ _ ३ कौण्डमट्विरचितवैयाकरणभूषणसाराख्यन्यास्यासमेताः-- । ( समासरक्तिनिणयः ) स्यैव संङ्कीततत्वात्‌ । बोधकत्वस्यापि प्रत्येकं वणीष्वप्त्वात्‌। प्रकृते चा्यन्तसंनिधानेन प्र्ययार्थान्वयसतौखम्यायोत्तरपद्‌ एव पा कसर्प्यत इति विद्येषः । स्वीकृतं च घटादि पदेष्वपि चरमवणैस्येव वाचकत्वं मीमांपतकंमन्येरित्याह्ुः । अवोच्यते--समाषे शक्ल- स्वीकारे तस्य प्रातिपदिकपज्ञादिकं न स्यात्‌ । अथेवक्वाखाभेन ^“ अथवदधातुरप्रत्ययः प्रातिपदिकम्‌ ” -[ पा० प° १-२-४९ ] इल्यस्याप्रवृत्तेः । न च ^“ कृत्तद्धित. समाप्तश्च ” [पा सू° १-२-४६ ] इय्यत्र समाप्तय्रहणात्सा । तस्य नियमार्थ ताया माष्य्षिद्धाया वैयाकरणमूषणे सष्ठ प्रतिपादितत्वात्‌ । समासवाक्ये शक्त्यभा- वेन शाक्यसेबन्धदूपटक्षणाया अप्यप्तमवेन खक्षणिकाथेवच््स्याप्यप्तंमवात्‌ । अथ ५ तिक्प््‌ " इत्यारभ्य डयोस्सुप्‌ "” इति तिप्प्रत्याहारो भाष्यसिद्धः । तमादायाति- प्प्रातिपदिकमिल्येव सूताम्‌ , कृतमथवदादिूत्रह्येन, समाप्रमहणं च नियमा्थमस्तु, तथ चातिक्षिबन्तमिन्न प्रातिपदिकमिलर्थात्समाप्तस्यापि सा स्यादिति चेत्तथाऽपि प्रत्येकं वर्णेषु सेज्ञावारणायार्थवत््वावरयकत्वेन #प्रमासराव्याप्ितादवस्थ्यमेद । तथा च प्ातिपदिकपन्ञारूपं कायैमेवार्थवत्वमनुमापयति धूम इव वद्धिम्‌ । कँ चेवं चिच्रगुमान- येत्यादौ करमत्वायनन्वयापत्तिः । प्रत्ययानां प्रकृत्यर्थानितस्वाथेबोधकत्वम्युत्पत्तः । विशिष्टोत्तरमेव प्रययो त्पत्तवशिषटस्येव प्रकृतित्वात्‌ । यत्न संनिहितपदार्थगतस्वाथ- बोधकत्वव्युत्पत्तिरेव कटप्यत इति तन्न । उपक्रुम्भमर्षपिप्पटीत्यादो पूर्वपदार्थ विम- केत्यथान्वयेन व्यभिचारात्‌ । न च तत्रापि संनिधानमेव । आनुशाप्तनिकषनिघेविव- धितत्वात्‌ । तथा च यत्पदोत्तरं याऽनुशिष्टा सा तद्थमतं स्वार्थं बोधयति । समाप च समस्यमानपदोत्तरमेवानुशास्ननमिति वाच्यम्‌ । अथेवतपतरेण विरिष्टस्यैव प्रातिपदि- कत्वेन विशिष्टोत्तरमेव विभक्त्यनुशासनात्‌ । अथ प्रकृतित्वाश्रये विभक्त्यथान्वय ` इत्येव करप्यत इति चेत्तदि पङ्कनमानय दण्डिनं परय इनं पूजयेत्यादो पङ्कदण्ड- शृेष्वानयनदशेनपूननदेरन्वयप्रपत्घ; । अघटानानयेत्यत्र षटेऽप्यानयनान्वयापत्तेश्च । न च दण्डादीनां विज्ञेषणतया न तत्राऽऽनयनायन्वयः । पाकान्नीः, धमात्मुखीत्यादो पाकधमोदिजन्यताया रुपुखादावनन्वयप्रप्तङ्गात्‌ । यच्च प्रकृतयथेत्वं तजन्यज्ञानविषय- ` त्वमात्नं तच्चात्राविषशृद्धमिति, तन्न । घटं परयेत्यत्न धटपदत्समवायेनोपरस्थिताकाश्चवार- णाय वृत्त्या प्रकृत्यथेत्वस्याऽऽवरयकत्वात्‌ । अथ प्रत्ययप्राखर्तिपदनन्योपाधितिविशे- प्यत्वं प्रकत्यथैत्वमिति चेन्न । गामानयति कृष्णो दण्डनेत्यत्न कृष्णे तुतीया्थान्वय- प्रसङ्गात्‌ । अथ पमस्यमानपदाथेगतस्वाथेनोधकत्वं समापोत्तरविमक्तेः कर्प्यत इति चेत्तत । अक्ृपकल्पनां कूषव्युतपत्तत्यागं चक्षय समुदायश्क्तिकस्पनस्यैव युक्त- ५ अधैवत्वामावादिति सावः । + अय अलययाना प्रकृलर्थगतस्या वैबोधकत्वम्‌ । = ` <~ ५ | १च.श्याच सुक्िडन्तः। २ इ. छ. ज. “संगात्‌ । अ" । मद्ोजिदीक्षितविरविततैयाकरणसिद्ान्तकारिकाः । ३७ ( समासकशषक्तिनिणयः ) | त्वादिति दिक्‌ । अपि च परमपि विरिष्टशक्स्वीकारे राजपुरुषथिघगुनीलोलरमि- त्यादौ सवैत्रानन्वयप्रपङ्गः । राजपददः संबन्धिनि टक्षणायामपि तण्डछः पचतीत्यादौ कमेत्वादिगेण तण्डुलदिः पाकादावन्वयवारणाय प्रातिपदिकार्प्रकारकवोधं प्रति विभक्तिजन्योपरस्थितेहतुताया आवरयकत्वात्पुरषादस्तथात्वाभावात्‌ । ऋतण्डल; दाथ इत्यादो च प्रतिपदिका्ैकप्रथमार्थे तण्डुरदेस्तस्य च इुङ्केऽभेदेतैवान्वयः । -शभेण तण्डुरेने्यादो च विशेषणविभक्तिरमेदा्थी पाध्णिको वाऽन्वय इति नात्रप्रपतङ्गः । भ तथा च समति परस्परमन्वयापतंभवादावशयकेव पमुदायस्य तादशे विरिष्टं शाक्तिः किं च राजपुरुष इत्यादेः सेबन्धिनि संबन्धे वा क्षणा । नाऽऽ्यः । राज्ञः पुरुष इतितरिवरणाविरोषात्समापतप्तमाना्ेकवाक्यस्येव विप्रहत्वात्‌ । अन्यथा +तसमाच्छक्ति- निणेयो न स्यात्‌ । नान्यः । राजप्बन्धह्पः पुरुष इतिवोधप्रपङ्ात्‌ । विरुद्ध. विभक्तिरहितप्रातिपदिकाथंयोरमेदान्वयब्युतत्तरिलयादि प्रपञ्चितं वैयाकरणमूषणे । अत एव ^“ वपष्कतुः प्रथमभक्षः ? इत्य न म्षमुदिरय प्रायम्यविानं युक्तमेक्रत्व- भङ्गापत्तरिति ¬ तृतीये । “यङ्गेः छिष्टङृतं यजति" इलत्राङ्गानुवादेन तित्वविधानं न युक्तम्‌! । एकप्रप्रतामङ्गापत्तरिति दशमे च निरूपितं सेगच्छते । सेगच्छते चार्‌- णाधिकरणारभ्भः । अन्यथा “ अरुणयेकहायन्या पिङ्गाक्ष्या सोमं कीणाति ” इलयत्रा- रुणपदवदितरयोरप्येकाब्दत्वादिगुणमात्रवाचकतयाऽमूतत्वात्रौणातो करणत्वापतंमवस्य तुस्यत्वादारुण्यस्थेव वाक्याद्धेदशङ्काया अप्र॑मवादिति प्रपञ्चितं मृषणे । तस्मात्समाप्तरश- क्तिपक्षो जैमिनीयैरवदयाम्युपेय इत्यास्तां विस्तरः ॥ ६ ॥ ( ३६ ) राजपुरूष इत्यादौ राजा चाप्त पुषषश्चेल्येव विग्रहः । चित्रगुरित्यादौ च चित्राणां गवामयमिव्येव, समाना्थत्वानुरोषात्‌ । यद्यपि प्रथमान्तानामेव बहुवीहिरिति ५ शेषो महुवीहिः ' [ पा० सू० २-२-२३ ] इति सूत्राह्धम्यत इति प्रथमान्तं पक्षे वाक्यं चित्रा गावो यस्येत्येवं संमवत्येव, “ षष्ठी ” [ पा० पू २-२-९ ] इति समास- विधानाद्ाज्ञः पुरूष इति पक्षे वाक्यं तथाऽपि त्य न विग्रहत्वं भिन्नार्थत्वात्‌ । किं तृक्तस्थेवेति मीमांप्रकाः । तान्प्रपङ्गानिरस्यति-- आख्यातं तद्धितङ्ृतोयत्किचिदुपदशेकम्‌ ॥ ७, क गुणपरधानभावादौं तत्र दृष्टो विपयेयः ॥ ७ ॥ ( ३४) # पूवे।्तस्यात्र व्यभिचारोऽतस्तण्डुल इति । + तद्रदन्रापि व्यभिचारोऽत आद--शुभ्रेति । ˆ विग्रहवाक्यात्‌ । )}) पश्चमपदे दशमाधिकरणे । 1 अत्रापि समाससच्वादिति भावः. >‹ सप्तम- पादे तृतीयाधिकरणे । | | क न 9 ¢ 9 । १ च. ्रसङ्गत्वः । २ ड, रतम । # ३८ कौण्डभद्विरचितयैयाकरणभूषणसारास्यन्यारुयासमेताः | ( शक्तिनिभैयः ) ताद्धतदतायत्काचद्यवाचक विवरणपाख्यात तत्र विपययां दृष्टः । तथा 1ह~ आशक्िकः दुम्भकार्‌ इत्यच्नाक्षकेरणकन्यापारान्रयः, कम्भानुकृट्व्यापार्‌ श्रय ईति बोधः । अक्षदीन्यति कुम्भ करातात्यत्राक्षकराणका द्वनानृक्ूटा भावना, कुम्मातत्य- नकटा मावनेति बोधः । कृस्प्रत्ययं कारकाणामाख्याते मवनायाः ब्रावान्य वदता मीपासकेस्यापीति गुणप्रधानमावाराव्यलाप्ता न वकवरणत्वनधकं इत नान्न पालकस्य भ विरा गावो यस्येत्यदविग्रहत्वे बाधकमस्तीति मावः ॥ ७ ॥ ५ ६४ ॥ नन्वस्तक्तरीत्या सवेन्न समाप शशक्तिरस्त च तथा विग्रहस्तथाऽपि षष्ठीतत्पुर्षकर्म- धारययोः शक्तिमच्वाविशेषान्निषादस्थपल्यधिकरणसिद्धान्त्तिद्धिनं स्यादित्यत आह- पयंवस्यस्छन्द्बाधादद्‌रमराक्क्षणास्थतः॥ दक्तिग्रहेऽन्तरङ्त्वबटहिरङ्गत्व चिन्तनम्‌ ॥ ८ ॥ ( ३५ ) ( इति भद्टोजिदीक्षितविरचितकारिकायु समासरक्तिनिरूपणम्‌ । ) पयवस्यंश्चापो शदाब्दबोधश्च तस्माददूरश्चापो प्रक्क्षणश्च तदान तनखाधवमादाया- पिकरणाविरोध इत्यथः । अयं मावः- कनिषादस्यपतिपद पमासशक्तिपक्ष निषाद्‌- रूपे निषादानां च स्थपतो निषादखवामिके पुरुषान्तरे चेत्येवं सवे शक्तत्वा्नानाथं कम्‌ । तथा च ^“ नानार्थ तात्पयाद्विशेषावगतिः ? इति न्यायेन तत्कल्पनायां पदद्रयं पर्वोपस्थिताथं एवेपस्थित्यादिाघवात्तत्कर्प्यत इति । परेषामापे सति तात्य यष्टाः परवेशययेतिवह्क्षणाया दुवारत्वात्तात्पयेमेव करप्यकोटाववशिष्यत इति दिक्‌॥ <।(३५). ३१ क।ण्डमदवेराचतं वयाकरणमूषणद्तार्‌ समाप्ता नरूपण स्तमादप्तय्‌ । ( मथ शक्तिनिणैयः । ) शाक्तिप्रपङ्गात्तस्याः खषूपमाह- इद्दियाणां स्वविषयेष्वनादिर्याग्यता यथा । अनादिर्थैः शब्दानां संबन्धो योग्यता तथा ॥ १ ॥ ( ३६ ) इद्दियाणां चक्षुरादीनां स्वविषयेषु चाक्षुषेषु घादिषु यथाऽनादियेग्यता तदी- यचाध्चुषादिकारणता तथा शब्दानामप्य्थैः सह तद्ोधकारणतेव योग्यता सेव शक्ति- रित्यथ; । ननु न बोधकारणत्वमनादिम्‌तं हाक्तिः, आधुनिकदेवदत्तादिपदे तदभावात्‌ । # स्थपतिरब्दः स्वामिपयांयः । १ छ. कुम्भोतदयनु" । भट्टोजिदीक्षितविरयिततरैयाकरणसिद्धान्तकारिकाः । १९ ( शक्तिनिणंयः ) अन्यथा पित्रादिसङ्कताज्ञाने ऽप्यन्वयवोधप्रपङ्गः । छक्षणिकातिभ्यापेश्वेति सङ्तन्ञान- मपि हेतुरवाच्यम्‌ । तथा चाऽऽवक्यकत्वात्स एव शक्तिरस्तु, स चाऽऽधुनिके पित्रादे- वादौ चश्वरस्येति चेद्ोच्यते । सङ्केतो न ~खखूपेण हेतुः, =अगृहीतशक्तिकादरथ- षोधप्रस्गात्‌ । नापि सामान्यतो ज्ञातः, प्रमेयत्वादिना तज्ज्ञानेऽपि बोधप्रङ्कात्‌ । नापि सङ्कतत्वेन तज्ज्ञानं हेतः, गवादि पदेष्वीश्वरादेः सङ्कतत्वेन तज्ज्ञानरान्यानां +ोकि- कमीमांप्तकादीनां तत्तदथेबोधजनकत्वम्रहवतामेव बोधेन व्यभिचारात्‌ । न चाथ धीजनकतावच्छेदकत्वेन तज्ज्ञानं हेतुस्रतोऽपि छाषवेनार्थधीननकत्वेनैव हेतुतायाम- 1स्मत्पक्षपिद्धेः । न चाऽऽधनिकदेवदत्तादो सङ्तज्ञानादेव बोधेनास्य व्यभिचारः । तन्रापीदं पदमेनम्थं बोधयतिवितीच्छागरहे पदे तद्थनोधकत्वस्यावगाहनेन व्यमिचारा. भावात्‌ । न च खातन्येणाथबोधकताज्ञानं कारणे वाच्यमन्यथा नेदं तद्धीजनकमिति जासतोऽस्माच्छब्दादयमर्थो बुद्धोऽनेनेति जानतस्तद्यरहापत्तेरेति वाच्यम्‌ । नेदु तद्धीजनकमिति अ्रहवतो बाधेन पदे पररह जानतोऽपि तद्य्रहाप्तमवात्‌ । अन्यथा भ्रान्तित्तस्यापि भ्रान्तत्वापत्तारेति । इदं चार्थधीननकत्वं पित्रादिसङ्कतन्ञानाद्गृह्यतेऽ- तस्तज्ज्ञानात्पूवं न बोधः । नापि छाक्षणिकोच्छेदापत्तिरिष्टत्वाच्छक्ति्राहकव्यवहारस्य गुख्यर्छक्ष्यपाघारण्यात्‌। किं च प्रत्यक्षादिजन्योपस्थितेः शाब्दबोधानङ्गत्वात्‌। शान्डबोधं प्रति शक्तिजन्योपस्थितेरक्षणाजन्योषस्थितेश्च कारणत्वं वाच्यम्‌ | तथां च कायकारण- भावद्वयकस्पने गौरवं स्यात्‌। अस्माकं पनः शक्तिजन्यो परिितित्वेनैव हेत॒तेति टाघवम्‌ । अपि च छक्षणावुत्तिखीकारे कायकारणमावस्य प्रत्यकं भ्यभिचारः } शाक्तिजन्योपस्थितिं विनाऽपि रक्षणाजन्योऽपि स्थितितः शाब्दबोधात्‌ । न चाग्यवहितीत्तरत्वप्तबन्धेन तत्तदुपस्थितिमच्वं कायंतावच्छेदकं तत्तु पर्थितित्वं च कारणतावच्छेदकम्‌, अनन्तका- येकारणभावप्रपङ्घात्‌ । किं च पदार्थोपस्थितिं प्रयपि शक्तिन्ञानतवेन रक्षणा ज्ञानत्वेन च हेतुतेति भ्यभिचाये गौरवं च प्रादेव द्रष्टव्यम्‌ । न चेदं पदमेतदथनोषकमिति शक्तिन्नानकार्यकारणमावकसर्पनेऽपि तत्तदथमेदेनानेककार्यकारणमावकल्पनेऽपि गौरवं तवापि समानम्‌ , परस्परम्यमिचारवारणायान्यवहितेत्तरत्ववटितत्वे च सुतरामिति ` वाच्यम्‌ । राक्तिथ्चमानुरोधेन तत्तत्पदतत्तदथमेदेन कार्यकारणभावानन्त्यस्य तवापि साम्यात्‌ । दक्षणाकायकारणभावकस्पनागोरवें परं तवातिरिच्यते । अथ वत्तिनन्यो- पर्थितित्वेनैव राब्दबोघहेतुना वृत्तिज्ञानत्वेन च पदार्थोप्थितिकारणतेलेवं मया मवाष्टौकरिकेति । 1 वैयाकरणपक्षसिद्धे: । १ज. बोधनेन । २ ड. च, छ. नन्त्येण बो । ३ ज, "ति ज्ञानवतोऽप्यस्माः। * ज, "लक्ष- णासराः । ५ज, "तिवतः। , 9 क (1 ॥ । ४० कौण्डभहविरचितैयाकरणमूषणसाराख्यव्यार्यासमेताः ( शक्किनिणेयः ) वाच्यमिति चेन्न । शक्तिरक्षणान्यतरत्वस्य शान्दबोषहेतुपदार्थोपस्थित्यनुकूरपदप- दारभसंबन्धत्वस्य वा वृत्तित्वस्य कारणतावच्छेदकत्वात्‌ । शक्तित्वमयेक्ष्य गौरवाच्छ- व्दबोधटेतुतावच्छेदकस्य पदार्थोप्थितिवृत्तरज्ञाने तदघटितकायंकारणमावग्रहस्याप- भवात्‌ । अथ ममापि शक्तिन्नानत्वेनैव हेतुता शक्यसंबन्धरूपलक्षणायां शक्तेरपि प्रवेदादिति चेत्न । शक्तिन्नानपदार्थोप्थित्योः का्य॑कारणमावे समानविषयत्वस्याऽऽ- वरयकत्वात्‌ । अन्यथा गङ्गातीरयोः संबन्धाम्रहवतो गङ्गापदश्शक्तिं जानतोऽे ` गङ्गायां घोष इति वाक्यात्तीरबोधप्रसङ्गः । शक्तिन्ञानस्य हेतोः सस्वात्‌ । अपिच घटमानयेति वाक्यं हस्तिनं च स्मरतो घटपदादिम्यो घटदिगेनाद्धस्तिपकस्य च समू- हारम्बनस्मरणवतो घटानयनवद्धस्िपकस्यापि श्ाब्दबोधापत्तिः । समृहाहम्बनरूपायां पदा्थोपस्थितौ' वृत्तिजन्य[त्व] सत्वात्‌ । तथा च विषयतया शाब्दबोधं प्रति तर्दंशविषय- कवत्तिजन्यापर्थितिर्हेतुरिति वाच्यम्‌ । एवं च छक्षणाया अपि रा॑क्तज्ञानत्वेन देतुत्वरम- संभवदुक्तिकमिति । एतेन शक्तिप्रयोज्येवोपर्थितिर्हेतुरिति न सक्षणा ज्ञोनकायकारण- मावान्तरं ममापीति परास्तम्‌ । प्रयोज्यत्वस्यानतिप्रपक्तस्य दुवचत्वाच्चेत्यादिकं विस्तरेण प्रपश्चितं मूषण ॥ १ ॥ ( ३६ ) नन्वेवं माषादितो बोधदशंनादोधकताखूपा शक्तिस्तत्रापि स्यात्‌ । तथा च पाधु- ताऽपि स्यात्‌ । शक्तत्वस्येव स्ताघुताया ग्याकरणाधिकरणे प्रतिपादनादिलयाश्ङ्कां द्विधा प्माधत्त- असाधुरनुमानेन वाचकः केथिदिष्यते ॥ वाचकत्वापिशेषे च नियमः पण्यपापयोः॥ २॥ (३७) ` . .. असाधगीम्यादिः । अनुमानेन साधृशब्दमनुमाय वाचको बोधकः केथिदि- ` :: $ 8, ध्यते । तथा च हिपिवत्तेषां साधुस्मरण एवोपयोगो न तु साक्षा्द्वाचकत्वमतो न॒... साधुत्वमिति मावः | । उक्त 1ह्‌ वाक्यपडय- तं सधव्वनुमानन प्रवयासपात्तहतवः ताद्‌ारम्यसुपगम्यवे राड्डाथत्य प्रक्िकाः। न शष्टरनुगस्यन्त प्याया इव त्ताववः। ग यतः स्डछतमात्रण तस्मात्स्ाक्षादवाचकाः अम्बम्बति यदा बाहः रक्ष्यमाणः प्रभाषते । अव्यक्त तद्दा तन व्यक्त भवात नणयः; । १ छ. “तौ पद्‌जन्यत्वस" । २ ड, छ. ज्ञाने का । र चर “षेण निः । » च, छ, ^तिशान्नेण । रः 1 । भहोजिदीक्षितविरचितवेयाकरगसिद्धान्तकारिकाः । ९१ ( राक्तिनिणेयः ) | ८८ एवं साधौ प्रयोक्तव्ये योऽपरः प्रयुज्यते । तेन सराघुग्यवहितः कधिद्थोऽमिधीयते इति ॥ नन्वपञ्रंशानां साक्षादवाचकत्वे किं मानं शक्तिकस्पकञ्यवहारादस्तु्यत्वारिति चेत्‌ । सत्यम्‌ । तत्तदेशमेदमित्रेषु तेषु शक्तिकल्पने गौरवात्‌ । न च पयांयतुल्यता शङ्कया तेषां सवेदेशेष्वेकत्वाद्धिनिगमनाविरहेण सवत्र शक्तिकस्पना । न ह्यपभरशच तथा । अन्यथा माषाणां पयांयतया गणनापत्तश्च । एवं श्क्तत्वमेवास्तु साधुत्वमिति नेयायिकमीमां कादीनां मतेनेव द्रष्टव्यम्‌ । इदानीं स्वमतमाह--वाचकत्वा विशेषे चेतति । अयं मावः--अपयरंशानामशक्तत्वे ततो बोघ एव न स्यात्‌ । न च पताधुस्मर- णीत्ततो बोधस्तानविदुषां पामराणामपि बोधात्तषां ्राधोरबोधाच्च । न च शक्तिभमा- त्ेम्यो बोधो बोधकत्वस्याबाघेन तदअहस्याभ्रमत्वात्‌ । ईश्वरेच्छा शक्तिरिति मतेऽपि पन्मात्रत्रिषायेण्यास्तस्या बाधामावात्‌ । शक्तेः पदाथपदविदोषयरिताया अमाप्तंमवाचेति । उक्तच वाक्यपदीये- ^ पारभ्प्यादपरंरा विगुणेष्वमिधातृषु । प्रपिद्धिमागता येन तेषां सताधुराचकः ॥ देवी वाग्यवकीर्णेयमशक्तैरमिधातृभिः । अनित्यदरिनां त्वससिन्वादे+- बुद्धिकिपयेयः ” इति ॥ अवाचकोऽबोधकः, बुद्धिविपर्यय एत एव वाचका नान्य इति विपर्य इत्यथः । कं च विनिगमनाविरहाद्धाषायामापे रदक्तिः । न च ताप्तां नानात्वं दोषः । ` ` सं्ृतवन्महाराष्टमाषायाः सतरैकत्वेन प्क विनिगमनाविरहतादवसण्यात्‌ । कं चा- ... नुपू पदेऽवच्छेदिका सा च पयोयेष्विव माषायामप्यन्याऽन्येवेति कस्तयोधिशेष इति .: विमान्ये पूरिमिः । तथा च संस्कृतवद्धाषाशन्दाः राक्ता एव । न च पयांयतया माषाणां गणनापत्तिः साधूनामेव कोशादौ विमागामिधानात्‌ । नन्वेवं साधुता तेषां ` स्यादिलयत आह-नियम इति । पण्यजननवोधनाय साधूनां पाधुमिमाषितव्यमिति विधिः, पापजनननोधनाय नापताधुभिरिति निषेधः । तथा च पुण्यजननयोग्यत्वं साधु- ` स्वम्‌ । पापजननयोग्यत्वमस्ताधुत्वम्‌ । तत्न जनकताकच्छेदिका च जातिसतज्ज्ञापकं च कोशादि व्याकरणादि च । एवमेव राजमरयदिब्रह्मणे फटाजनकत्ववद्धवादिक्ब्दानां नाश्वादौ सराधुत्वमिति सेगच्छते । आधुनिकदेवदत्तादिनास्नामापि द्यक्षरमित्यादिमा- प्येण य्युत्पादितत्वात्साधुत्वमेवं च यः शब्दो यत्रार्थे भ्याकरणे ग्युत्पादितः स तत्रैव * रदाब्दानिदयत्ववादिनाम्‌ । 4 रक्तिविचारे । ^ ^ १ ज."णात्तेषां बो । ६ 9 २ कण्डभटरविरचितवेयाकरणभूषणसाराख्यन्या ख्यासर्मताः ८ नजर्थनि्णयः ) साधरिति पर्मवसितम्‌ । गौणानां गणे भ्युत्पादनात्तत्पुरस्कारेण प्रवृत्तो साधुत्वमेवाऽऽ- धुनिकटाक्षणिकानां त्वसाधत्वमिष्टमेव । अत एव ब्राह्मणाय देदीलर्थं ब्राहमणं दहीत्या- दिकं टक्षणयाऽप्यसाधिल्यादि विस्तरेण प्रपञ्चितं मूषण ॥ २ ॥ ( ३७ अतिरिक्तशक्तिमहोपायमाह-- संवन्धश्ष्दे संबन्धो योग्यतां प्रति योग्यता । सपयाद्योग्यता संविन्मातापित्रादियोग्यवत्‌ ॥ ३ ॥ ८ ३८ ) ( इति भष्टोजिदीक्षितव्रिरचितकाीरक्रासु शक्तिनिणेयः । ) संबन्धो विषयः । योग्यतां प्रति योग्यता । सबन्धिशब्दं प्रति याग्यता विषय इति समयाद्यवहारात्‌ । योग्यता संविच्छक्तिमहः) घटपद्मन्र योग्यमेतत्सनन्धीतिं ग्यवहारात्ा द्येल्यथेः ॥ ३ ॥ ( ३८ ) इति रङ्गोजिभद्धात्मनकौण्डमदटविर चिते वैयाकरणमूषणसारे राक्तिनिणैयः समाप्तः ॥ र \ > ( अथ नजथनि्णंयः । ) नजयमाह-- समासे चापरस्य भाधान्यात्सवैनामता । आरोपितत्व नञ्यादय न ह्यसोऽप्य(सर्वाऽ)तिंसवेवत्‌ ॥ १।।(३९) नञ्पमातेऽपरस्योत्तरपदाथस्य भाधान्यात्सवेनामता पिष्यतीति शेषः । अत्‌ एवाऽऽरोपितत्वमेव नञ्ययोत्यमिद्यम्युपेयमिति श्लेषः । अयं मावः--अपव इत्यादावा- रोपितः सवै इत्यर्थात्सरव्ाब्दस्य प्राधान्यावाधात्परवनामता सिध्यति । अन्यथाऽ- तिप्तवं इलयत्रेव सा न स्यात्‌ । घये नास्तीत्यादावमावविषयकवोये तस्य ॒विरोष्यताया एव दशनात्‌ । अस्मद्रीत्या च पर आर्थो बोधो मानसर; । तथा चासरवस्मा इलयाचपिद्धि- परप्ग इति । अच्च चाऽऽरोपितत्वमारोपविषयत्वम्‌ , आरोपमात्रमर्थो विषयत्वं तु संगं इति निष्कषः । दोयत्वोक्तिर्निपातानां चोतकत्वममिप्रेत्य ॥ ३९. ॥ घटो नास्ति अब्राह्मण इत्यादावारोपवबोषस्य सवान॒मवविरुद्धत्वात्पक्षान्तरमाह- अभावो वा तदर्थाऽस्तु भाष्यस्य हि तदाशयात्‌ । विरोषणं विशेष्यो वा न्यायतस्तवधायेताम्‌ ।॥ २ ॥ ( ४० ) तदर्थो नजथेः । अरथपदे ोत्यत्ववाच्यत्वपक्षयोः साधारण्येन की्तेनाय । भाष्य- १ छ. 'बन्धिक्च । २ ज. श्यैनिर्णयस्य । - # हिः ^ भकठोजिदीकषितविरचितैयाकरणसिद्धान्तकारिकाः। ४३ ( नजथनिणेयः ) स्येति । तथा च नञूपूतरे महामाप्यम्‌ -निवृत्तपदार्थक इति । निवृत्तं पदार्था यस्य नपुं्के मावे क्तं इति क्तोऽमावार्थक इव्यर्थः । यत्त॒ निवृत्तः पदार्थो यसिनिलयर्षः । सादरयादिनाऽध्यारोपितनाह्षण्याः क्षत्रियादयोऽथी यस्येलय्थे इति कैयटः । तनन, जारोपितनाह्यण्यस्य क्षश्रेयदेन्वाच्यत्वात्‌ । अन्यथा सादरयद्वरपि वाच्यता । यत्च- “ तत्सादरयममवश्च तदन्यत्वं तदस्पता । अप्राशस्त्यं विरोधश्च नजा; षट्‌ प्रकीतिताः › ॥ इति पठित्वाऽब्राह्मणोऽपापमनश्चोऽनुदरा कन्याऽपशवो वा अन्ये गोअश्च- म्योऽधमं इत्युदाहरन्ति, तत्तु आधिकार्थमभिप्रेयेति स्पष्टमन्यत्र । विगेषण- मिति । प्रतियोगिनीति शेषः । तथा चापरवपदे सर्वनामसंत्ञ¡ । “ अनेकमन्यपदार्थे [ पा० सू २-२-२४] ^“ सेव्यतेऽनेकया संनतापाङ्गया ” इत्यादविकश्ब्दारभ. प्राधान्यादे कवचननियमः । अत्राह्मण इल्यादावुत्तरपदार्थपराधान्यात्ततपुरुषत्वम्‌ । अत्वं भवसि अनहं मवामीत्यादो पुरुषवचनादिग्यवस्था चोपपद्यते । अन्यथा त्वद्‌- मावो मदमाव इत्तिवद्मा्वांशे युष्मदस्मदोरन्वयेन युष्मत्सामानाधिकरण्यस्य तिङ्क्ष- स॒च्वात्पुरुषन्यवस्था न स्यात्‌ । अस्मन्मते च भेदप्रतियोगित्वदभिन्नाश्चयिका मवन- क्रियेत्यन्वयात््ामानापिकरण्यं नानुपपन्नमिति मावः । विशेष्यो वेति । प्रतियोगिनीति शेषः । अयं मावः--गोणत्वेऽपि नन्प्मातते “एतत्तदोः सुरोपोऽकोरनञ्पमातते हलि ? [पा० मू° ६-१-१३२ ] इति ज्ञापकात्सवेनामपज्ञा नानुपपन्ना । असः शिव इत्यत्र पुखोपवारणायानञूपतमाप्न इति रहि विशेषणम्‌ । न च तत्र तच्छब्दस्य सवै- नामताऽ्ति गौणत्वात्‌ । अकोरियकच्पहितव्यावृच्या पर्वन श्नोरेव तत म्रहणटमात्‌। ` तथा चानञूप्तमास इति ज्ञापकं सुवचमनेकमन्यपदा्थं इत्यादविकवचनं विरष्यानुरो- धात्‌ । “ सुबामन्निते पराङ्गवत्स्वरे ” [ पा० प° २-१-२ ] इतयतोऽनुवतेमानं , सुव्प्रहणं विरोष्यमेकवचनान्तमेव । करं चानेकशञम्दाद्विवचनोपादाने बहूनां बहुवचनो- पादाने द्रयोरषहुीदिभर सिष्येदित्युमयपम्रहायेकवचनं ाल्यमिप्रायमौत्तमिकं वा, सेम्यतेऽनेकयेत्यत्रपि योषयेतिविरेष्यानुरोधात््लयेकं सेवनान्वयबोधनाय चैकवचनं न तुत्तरपदार्थपराधान्यप्रयुक्तम्‌ । अत एव पतन्त्नेके जल्पेरिवोमेय इत्यादिकमपि सूपपादम्‌। अत्वं मवपतीलयादै युष्मदस्मदोखद्िनने ठक्षणा। नञ्‌ योतकः। तथा च मिन्नेन युष्मदर्थेन तिडः सामानाधिकरण्यात्पुरषन्यवस्था । त्वद्धिन्नाभिन्नाश्रयिका मवनक्रि- येति शाब्दबोधः । एवं न त्वं पचसीलत्र त्वदमिन्नाश्रयकपाकानुकरूटमावनामावः । धटो नास्तीत्यत्र घटाभिन्राश्रयकास्स्तत्वामाव इति रीत्या बोधः । अप्तमस्तनयः करिया ॥, के 2८ कोण्डमदृविरचितेवैयाकरणमूषणसाराख्यव्याख्यासमेताः ( निंपात्तयोतकत्वानिणयः ) यामेवान्वयबोधात्‌ । स चाभावोऽत्यन्तामावत्वान्योन्या मावत्वादिरूपेण शकयस्तत्तद्रपेण मोधादित्यन्यत्र विस्तरः ॥ २ ॥ (४० ) इति रज्गोजिमदटात्मनकोण्डमद्धविरचिते वैयाकरणमूषणप्तरे नञर्थनिर्णयः समाप्तः ॥ ( अथ निपातदयोतकत्वनिर्णयः । ) [1 ( प्रादयो चोतकाश्वादयो वाचका ईति नेयायिकमतमयुक्तं वैषम्ये बीजामावादिति ध्वनयज्निपातानां चोतकत्वं समथयते-- ` ्रोतकाः भरादयो येन निपाताश्ादयस्तथा उपास्यते हरिहरं ककारा दशयते यथा ॥ १॥ (४१) . येन हेतुना भादयो द्योतका स्तेनेव हेतुना चादयो निपातास्तथा चोतक] इयर्थः । अयं मावः-ङश्वरमनुमवतील्यादावनुमवादिः प्रतीयमानो न धात्वर्थः | मवतींत्य्राप्या- पत्तेः । नोपसर्गः । तथा स्लयप्रङृलरथतया तत्राऽऽख्यातार्थानन्वयापृत्तः । प्रत्ययानां परकर्यथानितस्वाथबोधकत्वन्युत्पत्तेः । अनुगच्छतील्यादावनुमवादिपरत्ययापत्तेच । न विशिष्टाथो गोरवात्‌ । तथा च धातेरेव वि्यमानत्वादिवाचकस्यास्तु क्षणा । उपपगसतात्पर्यमाहक इत्यस्तु । तथा तात्प्यग्राहकत्वमेव योतकत्वमिति । एतचा- दिष्वपि तस्यम्‌ । वैमिव पदयतीत्यादो साददयविशिष्टं चेत्रपदशक्ष्यम्‌, इवराब्द- स्तात्प्यम्राहक इत्यस्य सुवचत्वात्‌ , इत्ति स्वयं युक्तयन्तरमाह--उपास्येते इति । अत्र ह्युपाप्तना किमुप्तगर्थो विशिष्टस्य धातुमान्नस्य वा । नाऽऽद्यः । तथा सति स्वार्थफरङ्न्यधिकरणन्यापारवाचकत्वषूपप्तकमंकत्वस्या ऽॐऽसधातोसूपाप्तनारूपफखवाचक- ` त्वामावादनापत्तेततः कमेणि छकारो न स्यात्‌ । न द्वितीयो गोरवात्‌ । तृतीये त्वागतं योतकत्वं तात्पयेग्राहकत्वरामादिति मावः । दइयत इत्यन्न कमेणीति श्ेषः॥ १॥(४ १) तच्चादिष्वापे तुल्यमिल्याह- तथाऽन्यज्र निपातेऽपि खकारः कमवाचकः । विशेषणाययागोऽपि प्रादिवच्वादिके समः ॥ २॥( ४२) अन्यत्र रक्षात्कियतेऽं क्रियत उरी क्रियते शिव इत्यादौ । अचापि धातोसत- दर्थे कर्मणि लकारस्िच्यथं तत्तद्थवाचकत्वं वाच्यभित्युपसर्गवदेव बोतकत्वममीषा- मपीतयथेः । यद्यपि कृधातोः प्कर्मकत्वमस््येव तथाऽप्येष्वर्थेषु सकर्मकता न स्थात्‌ । अन्यथा वायुवि-+कुरुते सैन्धवा वि्कुवेत इत्यजापि स्यादिति भावः । अथोपाप्तना- पणो नमानि यनानिभ कणयनरतयनेिा + अकर्म॑काचचेतिविहितात्मनेपदानुपपर्सिरिति भश्वः । नि 1) [ भटरोजिदीप्षितविरवितवैयाकरणसिद्धान्तकारिकाः। ४५ ( निपाततयोतकत्वनिर्णयः ) | क | साक्षात्कारादिनिपातार्थोऽस्तु “ साक्षास्प्रत्यक्षतुस्ययोः इति कोशस्वरपात्‌ । तद. तुरो भ्यापार एव धात्वर्थोऽस्तु स्वख्वयुक्तनिपातान्यतरा्थफटम्यधिकरणन्यापारवा- चित्वं सकर्मकत्वमपि सुवचमिति टष्टान्तदा्टान्तिकावयुक्ताविति नेदं साधकमिति चेन्न । नामाथैधात्वर्थयो्भेदेन पताक्षादन्वयासंमवान्निपातार्थधात्वर्थयोरन्वयस्येवास्तमवा- द्न्यथा तण्डुरः# पचतील्यत्नापि कर्मतया तण्डुानां धात्वर्थेऽन्वयापत्तरिति । किं च प्रादीनां वाचकत्वे मूयान्प्रकषैः कीदृशो निश्चय इतिवद्धूयान्पर कीडशो निरिलपि स्यात्‌ । अस्मन्मते प्रादेरनथकत्वान्न तदन्वय इत्यत एव द्योतकता तेषां स्यादिति साधकान्तरममिपरत्याऽऽह--पिश्चेषणेति । शोभनः समुचयो व्रष्टम्य इतिवच्छोम- नश्च द्रष्टव्य इत्यस्याऽऽपत्तस्तुट्यसमाधेयत्वादिति मावः । अगि च निपातानां वाच- कत्वे प्रातिपदिकाथयोर्विना षष्ठथादिकं मेदेनान्वयाप्तंमवः । अन्यथा राजा पुरुष इत्य॑घाप्यापत्तेरिल्यमिप्रत्याऽऽह--भरादी ति । धवखदिरयोः समुच्चय इतिवद्धवस्य च खदिरस्य चेत्येव स्यादिति भावः ॥ २॥ (४२) ननु प्रातिपदिकाथयोरभदेनान्वयनोपे विरुद्धविमक्तिजन्योप्थितिर्हतुरिति का्थकार- णमावो निपातातिरिक्तविषय एवेति नोक्तदोष इत्यारङ्याऽऽह - ५, च क पदाथः सदशाऽन्वेति विभागेन कदाऽपि न । निपातेतरसंकोचे परपाणं कि विभावय ॥ ३॥ (४३) सदृशा सदृशेन समानाधिकरणेनेति यावत्‌ । अन्वेति, अभदेनेति शेषः । विभागेन, अप्तदृशेन, अस्तमानाधिकरणेनेति यावत्‌ । अयम्थः--समानाधिकर्‌- णप्रातिपदिका्थयोरमेदान्वयय्युत्पत्तिनिपातातिरिक्त विषयेति कल्पने मानाभावो गौरवं च । अस्माकं निपातानां योतकत्वादन्वय एव नास्तीति नायं दोषः । अत एव घये नास्तीत्यादौ घटपदं तत्प्रतियोगिके खक्षणिकमिति नैयायिकाः ॥ ३ ॥ ( ४३६ >) अपि च निपातानां वाचकत्वे काव्यादावन्वयो न स्यादिति साघकान्तरमाह- शरैरसैरिवोदीच्यालुद्धरिष्यन्रसानिव । ॥ इत्यादावन्वयो न स्यात्सुपां च भ्रवणं तततः ॥ ४ ॥ (४४) अनोखपदशेः शरे रपसदशानुदीच्यानुद्धरिष्यन्निस्यथः । =अयं चोस्ादिशब्दानां तत्सदशपरत्व इवशब्दस्य च द्योतकत्वे सेगच्छते । अन्यथा प्रत्ययानां प्रकृत्यथोनिित- स्वाथनोधकत्वव्युत्पत्तिविरोधः । तथाहि-उक्चैरिति करणे तृतीया । न चोखो ऽ कर- णमिवार्थप्तदृश्चस्य करणत्वेऽपि तस्य करणत्वं नानेन बोधयित शक्यमप्रकृलथेत्वात्‌ । % अचर नामाथः कर्मेव । = उक्तार्थान्वयबोधः । ११छ. ` यश्य राजस्बन्धी पुरुष इयप्याः । #,। # ४६ कौण्डभदट्विरचितवैयाकरणभूषणसारास्यव्याख्यासमेताः- ( निपातयोतकस्वनिणंयः ) स्वशब्दप्य वाऽपत्तार्थकतया तदुत्तरं तृतीयाया असंभवात्‌ । पमे वा श्रवणप्रप्- ङ्गात्‌ । उस्नपरोत्तरततायानन्वयप्रतङ्गाचत्याह- दर्पा चेति | सपां श्रवणं चेत्यथंः | चकारादस्रपदोत्तरतृतीयानन्वयः समुच्चीयते । इत्यादावित्यादिपदात्‌ ¢ वागथाविवं सप्ती पार्वतीपरमेश्वरौ बन्दे ” इत्यत्र वागथयोवेदि करमत्वामावात्तदुत्तरद्धितीयाया अनन्वय इव वाग्थस्य कमैत्वबोधकासंमवश्च संगृह्यते । यदि च विरोषणविमक्तिरभे- दा्थिका सताधुत्वमात्राथा वा तदाऽपीवङाब्दस्य वाचकत्वेऽनन्वय एव । उसरपदशां शराणां समानाधिकरणपदोपस्थाप्यतया भेदेनान्वयायोगात्‌ । बाधादमेदेनापि न सः । त ह्य्लामिचसदसामिन्नः शर इत्यर्था द्रष्टव्यः ॥ ४ ॥ ( ४४ ) नन्‌ त्वन्म्तेऽ्राह्मण इत्यादौ तस्पृरुषरक्षणाग्याप्त्यापत्तिः पृवेपदस्यानथेकत्वेनो- त्रपदभरप्राधान्यामावात्‌ । उपर्तमैस्यार्थवस्वामविन प्रातिपदिकेत्वामावाद्धिमक्तिश्च ततो न स्यादित्यत आह- नञ्समासे चापरस्य योदय परेव गख्यता । ॥ योलयमेवाथंमादाय जायन्ते नामतः सुपः ॥ ५ ॥ ( ४५ ) नलृप्तमासादौ योत्तरपदप्रधानता सा बोत्यमथमादयिव । तमेवाभमादायार्भवत्वा- तप्ातिपदिकत्वमित्यथः । वस्तुतस्तु “ अव्ययादाप्पुपः [ पा० प° २-४-८२ ] इति ज्ञापकाप्पूब॒त्पत्तिः । “ निपातस्यानथैकस्य ?› इति वातिकाद्भा प्रातिपदिकत्वम्‌ कृततद्धितपमापताश्रेनुक्तसमुचयाथंकचकारेण निपातानां सम्रह इति बोध्यम्‌ । तस्मा- द्यक्त नेपाताना दयातकत्वम्‌ । नउक्तं चाऽऽकृत्यधिकरणवातिके- ५ -चतुरविषे पदे चार द्विविषस्याथनिणेयः | क्रियते =प्रशयोत्पत्तेनोपसर्गनिपातयोः ॥ तयोर्थाभिधाने हि व्यापारो नैव विंदते । यद्थे्योतको तो तु वाचकः स विचायते ? इति ॥ ५४ उुपम्र्गेण पात्वर्थो बखाद॑न्यच् नीयते । प्रहाराहारसहार वेहारपारहारवत्‌ ॥ इति वद्धोक्तावपप्षगेपदं निपातोपलक्षणम्‌ । धातुपदं पदान्तरस्येति बोध्यम्‌ ॥ ५॥ (४९) नन्वन्वयव्यतिरेकाम्यां निपातानां तदथेवाचकत्वमेव युक्तं बोधकतारूपश्क्तेरबा- ` > मीमांसकसमतिमाह्‌ । + नामाख्यातोपसर्मनिपाते । = जातिर्वा व्यक्तिवा ग्यापार उत बा फालम्‌ । | | १ छ, "दन्य; प्रतीय*। ¢ ।॥ चि ॥ भटोजिदीक्षितविरचितवेयाकरणसिदान्तकारिकाः। ५७ ( निपातद्योतकत्वनिणयः ) धाच । किं चोक्तरीत्या पचतीत्यादौ धातोरेव कर्विरिष्टमावनायां हक्षणाऽसतु तातप्य- म्ाहकत्वमात्रं तिडदेः स्यादिव्यर्चः पक्षान्तरमाह-- निपातानां वाचकसवमन्वयन्यतिरेकयोः । युक्तं वान तु तद्यक्तं परेषां परतमेव नः॥ ६ ॥ (४६) एवं च धात्वथप्रातिपदिका्थयोभदेनान्वयबोधो न व्युत्पन्न इति निपातातिर्कतवि- ` घय, समानाधिकरणप्रातिपरिका्थयोरमेदेनान्वय इत्यपि तथेत्यगत्या कस्पनीयमिति मावः । न चिविति । नैयायिकोक्तं प्रादिचादिवैषम्यमित्यथंः । यत्त सवेषां निपातानां वाचकत्वेऽधवत्मूत्रेणेव तेषां प्रातिपदिकत्वसंमवात्‌ ¢ निपातस्यानर्थकस्य » इति विधिवैयर्थ्य, सर्वेषां चोतकत्वे चानथकस्येति व्यर्थम्‌, तथा च केचिद््योतकाः केचिद्वा- चका इत्यम्युपेयमिति । तन्न । एवं हि चादयो बोदकाः प्रादयो वाचका इति वैपरी त्यावारणात्‌ । सवेथाऽनथकानां पादप्रणमाचराथमपात्तानां सं्रहाय वातिकारम्मस्य केयर स्यष्टत्वाचच । तस्य प्रत्याख्यातत्वाच् । परेषामिति बहुवचनं मीमांसकमंमहाय | केवख्वृक्षशब्दात्समुचयाबोधाचकारश्रवणे तद्योधाच्चकार एव तद्वाचको न दयोत- केः । किंच दोतकत्वे पदान्तराणां तत्र शक्तिः करप्या चकारादेर्योतकत्वशक्तिश्च करप्येति गोरं स्यादिति हि प्तमुचयाधिकरणे स्थितं तदपि न युक्तमिति भावः तथा हि--अन्वयग्यतिरेको तात्पयग्राहकत्वेनाप्युपयुक्तौ धटादिपदानामेव समुचिते रक्षणा तात्पय॑ग्राहकः प्रकरणादिवच्वादिरिति खीकारा्न शक्तिद्वयकस्पनाऽपि । अस्माकं रक्षणयरहणद् शायां बोधौत्तत्कार्यकारणमाव आावरयकः। एवं शक्तिग्रहस्यापीति पक्षदयेऽपि कट्प्यान्तरामावेन गौरवाभावादुमयमपि युक्तमिल्यमिमतम्‌ । अत एव ५ स॒ वाचको विशेषाणां समवाद््योततकोऽपि च ” इतिवाक्यपदीयं संगच्छते । दशै. ` नान्तररीत्या वाचकत्वमेव, चोतकत्वमेवेति नियमस्तु न युक्त इति ध्वनयन्नाह--मत- ` मेवेति ॥ ६ ॥ ( ४६) पयंवपितमुपसंहरतनाह- ॥ निपातत्वं परेषां यत्तदस्माकमिति स्थितिः व्यापकत्वाच्छक्ततायास्त्ववच्छेदकमिष्यते ।। ७ ॥ ( ४७ ) ( इति भश्रेजिदीक्षितविरचितकारिकासु निपातद्योतकत्वनिणेयः । ) परेषां यन्निपातत्वमप्तसवाथकत्वे सति चादिगणपठितत्वं शक्तिपंबन्धेन निपातपद- वत्वं चोपाधिजौतिनां तदेवास्पाकमपि परं तु सामान्यम प्रमाणानां पक्षपाताच्छतता ोतकता वा तद्वच्छेदेनेव करृप्येति नैयायिकोक्तं प्रादिचा्ोकेषम्यमयुक्तमियथः ॥ १ज, शक्षणोम' । २ ज, "धाभावात्त' 1 # ४८ कौण्डमहविरचितवेयाकरणभूषणसाराख्यन्याख्यासमेताः ( भावप्रययाथेनिर्णंयः ) ग्यापकतवात्‌ , सामान्यत्वात्‌ } शक्तताया इत्युपरक्षणं चोतकताया वेत्यपि द्र भ्यम्‌ ॥ ७ ॥ ( ४७ ) इति रङ्खोनिमद्धात्मजकण्डमद्भविरचिते वैयाकरणमूषणसारे निपातानां दोतकत्वादिनिणंयः समाप्तः । € & € ( अथ भावप्र्ययाथानिणेयः । ) मवप्रययाथमाह- करत्तद्धितसमासेभ्यो मतभेदनिषन्धनम्‌ । त्वतटोरथकथनं दीकायां हरिणा कृतम्‌ ॥ १ ॥ (४८ ) ८८ कत्तद्धितप्तमापेम्यः संनन्धामिधानं मावप्र्ययेनान्यत्न रूटयमिचरूपाम्यमिच. रितपंबन्पेम्यः ” इति वातिंकवचनमिति मीमांपतकादीनां अममपाक्षेनाह--दीकाया- पिति। मर्वहरिणा महामाष्यदीकायामि्यथः । त्वतछोरिति । मावप्र्ययमाोपटक्षणम्‌। जयमर्थः-समापरदौ शक्तिः करप्यमाना राजादिसंबन्धविरिष्टे करटप्यत इत्यक्तम्‌ । तथा च तदुत्तरमावप्र्ययः संबन्धं वदतीत्यथः । एतदपि मेदः सप्तगे उमयं वेत्युक्तषु पक्षषु भदपक्षे न संमवतीत्यत आह-मतभेदेति । पक्षमेदनेत्यथंः 1 एवं च राजपुरुष- त्वमो पगवत्वं पक्तत्वमित्यारौ खस्वामिमावः । अपल्यापल्यवतसंबन्धः करियाकारकमावसं- ध इत्यन्वयवोधः । ओंपगवादावम्यमिचारिसेबन्पे व्व्थान्तरवृत्तिस्तद्धित उदाहार्थः । दामोदरत्वं कृष्णप्तपंतवमित्यादो जातिविशेषबोधादाह -- अन्यत्रेति । रुढेरभिन्रख्पा- - दव्यमिचरितपंबन्वेभ्यश्वान्यत्रेल्थः । रूडिरुक्ता । द्वितीयं यथा शुद्धत्वम्‌ । अत्र ` ५“ तदस्यास्ल्यसिमत्‌"” इति मतुपो ¢“ गुणवचनेभ्यो मतुपो लुगिष्टः ? इति दुप्तत्वात्तद्धि- तान्तत्वेऽपि धटः शङ्क इत्यमेदप्रययाद्ुणस्थेव प्रकारत्वेन भानं जायते, तृतीये सतो मावः सत्तेति, अत्र जातविव प्रत्यय इति दिक्‌ ॥ १॥ (४८) दण्डीत्यारो प्रङृत्यथविशिष्टद्रव्यमात्रवाचकता तद्धितस्येति वदन्तं मीमांसर्कमन्यं प्रत्याह-- अत्राधनरतीयं स्यादशेनान्तरगामिना(णा)म्‌ । सिद्धान्ते तु स्थितं पक्षद्रयं तवादिपु तच्छृणु ॥ २ ॥ ( ४९) अचर) मावप्रत्ययविषये । तथा हि--दामोदरत्वं घटत्वमित्यादौ मावप्रत्ययस्य सैव- न्थानमिधायकत्वेन मीमांप्तकानां दण्डित्वमिल्यादिष्वपिं तदमिधानं न स्यात्‌ । भक्ति ^ १ज. तथा! “ १ भटोजिदी्तितविरचितवरैयाकरणसिदधान्तकारिकाः । १९ ( भावेभ्रययाथानिणयः ) जन्यवोधे प्रकारः प्रक्ृलयथ॑प्तमवेतो हि तदुत्तरमावयप्र्येनाभिधीयते । अन्यथा चरतव मिलत द्रभ्यत्वािरदण्डित्वमित्यादौ दण्डदिश्च तदुत्तरमावप्रययवाच्यतापत्तेः । नच तन्मते दण्डीत्यादिबोषे संबन्धः प्रकारः । यत्तु- ८ यदा स्वप्तमवेतोऽत्र वाच्यो नासि गुणोऽपरः। तदा गत्यन्तरामावात्बन्धो वाच्य आभ्रितः " इति, तन्न । इनादेः सेवन्धवाचकत्वेनोपपत्तावगक्त्यभावात्‌ । प्रप्ितं चैतदादविव वैयाकरणमूषणे । ननु तवापीदं वेषम्यं कथमित्यत आह-सिद्धान्ते स्विति । (+नायन्त इति वक्ष्यमाणशेषेणानिवतं, सिद्धान्ते प्रकृतिजन्यनोष प्रकारे त्वादयो जायन्त इत्यर्थः । स प्रकृतिजन्यनबोधप्रकारः क इत्यत्र पक्षद्वयं स्थितमिति योनना ) ॥ २ ॥ ( ४९) "तै पक्षावाह-- ° प्रयोगोपाधिमाभित्य प्रह्त्यथेपरकारताम्‌ । धममाजं वाच्यमिति यद्रा शब्दपरदमी ॥ = जायन्ते तन्नन्यबोधपरकारे भावसंलिते ॥ ३ ॥ (५० ) ( इति भ्रजिदीक्षितविरचितकारिकासु मावप्रत्ययार्थनिणेयः। ) प्रयोग उपाथिनिमित्तं पक्र्त्यैथप्रकारतया माप्तमानं धर्म वाच्यतयाङऽग्रित्य त्वादयो जायन्ते । प्रकृतिजन्यबोधप्रकारस्त्वा्यथं इति यावत्‌ । ननु घटत्वमिलत्र प्रकारत्वात्तदुत्तरत्वप्रत्यये धटत्वत्वस्यापि वाच्यता स्यादित्यत्रेष्टापत्तिमाह--धमं मात्रमिति । न त्वत्र छपुगुरुविचार्‌ इत्यभिप्रायः । तत्तव्यक्तिविरिष्टब्रह्मसत्ताया एव घटत्वत्वादिषपत्वात्‌ । ८ सेनन्धिमेदात्सत्तेव विद्यमाना गवादिषु । जातिरित्युच्यते तस्यां सर्व शब्दा व्यवस्थिताः ॥ तां प्रातिपदिकार्थं च धात्वर्थं च प्रचक्षते | पा नित्या पा महानात्मा तामाहस्त्वतछादयः `, ॥ | इति वाक्यपदीयात्‌ । उक्तं च ^“ तस्य मावस्त्वतछ " [पा० पू ९-१-११९] इति सूत्रे वा्निककरिः--“ यस्य गुणस्य मावाद्र्ये शब्दनिवेशस्तदमिधाने त्वतौ ' इति । यस्य गणस्य विशेषणतया मासमानस्य भावाद्‌ाश्रयत्वात्‌ ; द्रव्ये विशेष्ये । शब्दनिवेशः शब्द प्रवृत्तिस्तसमिन्वाच्ये त्वतदाविल्यथः । तथा च रूपादिः # संबन्धस्यैव भावत्वात्‌ । + धनुधिहान्तगेतग्रन्थ्कछ. पुस्तके नास्ति । १ डः. च. ददरण्डीत्याः । २ ज. ्टर्थप्र। ३@छ. 'राअमी। ग्ज. श्त्य्थंप्रः। ५ड.च त्र घरटत्वनिमित्तपर 3 ४9 +. , ~> | ५० कौण्डमटविरचितवेयाकरणभरषणतसाराख्यव्याख्यासमेताः | ` (देवताप्रत्ययार्थनिणैयः ) शब्देभ्यो जातौ, ` शङ्काणदीर्षमहदादिष्यो. गुणे, पाचकादिशब्देम्यः क्रियायाम्‌ , ` ` पाचकादिश्ब्डानां. कियप्रकारकबोधजनकत्वे तस्यां प्रत्ययः । पंप्गेप्रकारकवोधजनक- , त्वमिति मते च संगं इति व्यवस्था सूपपदेति मावः । तत्र जातिवाचकानां +ग्यक्तय एव शक्यतावच्छेरि कास्तथा च घटत्वमियत्र घवृत्तिरपताधारणो धमं इति. बोध इत्या- दि द्रष्टम्यम्‌ । पृक्षान्तरमाह-- यद्वेति । “ यद्धा सव मावाः स्वेनार्थेन भवन्ति स्र तेषां ` भावः इति वार्तिकोक्तो यद्ाशञब्दस्तत्मचनप्रयोजनकोऽपि -। भवन्ति वाचकत्वेन ` , प्रवतेन्त इति भावाः शब्दाः स्वेन खरूपेणा्थेन मवन्ति प्रवतन्तेऽतः स तेषां भावः प्मव्रत्तिनिमित्तमित्ययथः ।. अयं मावः-अथवच्छब्दोऽपि द्रव्य प्रकारः, हरिहरनघे- . ` छवकुयुधिष्ठिरवंपिष्ठा्िशब्देम्यस्तत्तद्वाच्यः कथिदापरीरिति शन्दप्रकारबोषस्यं सव॑त्ि- ` त्वात्‌ । ©अन्यथा वनोषधिवगोदेनागरिकान्प्रत्यवाघकत्वापत्तेश्च । एवमेवाप्रसिद्रा- ` थकपदेष्वनुमवः सवेतनिद्धः, न तु घटादिपदेष्िव तत्तज्ात्यादिखूपेण । तथा न्वोमयमव- . ` च्छेदकम्‌ । (घ=एवमेव प्रसिद्धपदार्येषु.) यस्य यथा शक्तिग्रहस्तस्य नात्यादिख्पेणेवो- ` ` पस्थितिः । पदप्रकारकः शक्तियरहस्तु विशिष्य नपिक्षितः किं तु इदं पदं कचिच्छक्तं धुपदत्वादित्यादिषूप एवापरक्ष्यत इति विशिप्यागृहीतश्क्तिकेम्यस्तथव बोधस्तथा च ` शब्दोऽपि त्वप्रत्ययार्थं इति प्रपञ्चितं मष्णे ॥ ६॥(९०) ध इति रङ्गोजिभद्धात्मजकौण्डमदटविरचिते वैयाकरणमूषणस्तारे | भावपत्ययार्थनिणयः ( अथ देवताप्रत्ययाथनिणयः । ) 1 साऽस्य देवतेत्यत्र देवताविशिष्टं देयं प्रत्ययार्थः । एन्द्रं वेश्वदेवीत्यादाविन्द्राददे वतात्वोपस्थापकान्तरामावात्तेन रूपेणोपस्थितये शक्तिकस्पनावरयकत्वात्‌ । » अत एव-- ^“ आपक्षां देवतायुक्तां वदत्येवेष तद्धितः आमिक्षापदपतानिष्यात्तस्येव विषयापणम्‌ 7 इति, ¢ केवटादेवतावाची पद्धितोऽञः समुचरन्‌ । नान्ययुक्ताशचिदैव्यं प्रतिपादयितुं क्षमः " * जात्यीद्वाचकभावप्रत्ययेषु मध्ये । + भावग्रखयगरकृत्य्रूपाः । © शब्दानां प्रकारत- याऽभाने । \धनधिान्ततं नास्ति ङ. छ. पुस्तकयोः । >< देव तासंबन्धिनः परत्ययाथतवादेव । _ । प्=धनधिहान्तगतं नास्ति ङ. छ. पुस्तकयोः । >< देव तासंबन्धिनः प्रत्ययाथैत्वादेव । १च. शे पक्तवादि । २8. च, ष्टोञ्मे स+, भट्रोजिदीितविरचितवयाकरणसिद्धान्तकारिका;ः। ५१ ( देवताप्रत्ययार्थनिर्णयः ) इति च मीमाप्केरप्युक्तमितयाशयेनाऽऽह-- क © ऋ प्र्ययाथेस्यंकदेशे पकृलरथो विशेषणम्‌ । अभेदथा्र संसगे आग्रेयादावियं स्थितिः ॥ देवतायां प्रदेये च खण्डशः शक्तेरस्त वा ॥ १॥ (५१) पक शकदेरो देवतारूपे । तच्च विरोषणममेदनेत्याह-अभेदश्ेति । नन देवतायाः प्रत्यया्थकदेरात्वान्न प्रकृलयथेस्य तत्रामेदेनाप्यन्वय इत्यारयेनाऽऽह-देवताया- पिति । तथा च पदर्थकदेशतैव नास्तीति मावः ॥ १॥( ५१) नन्वग्न्यादिदेवस्य प्रकदयेव छामान्न तत्र शक्तिः कर्प्या । न च देवतात्वेन खपे. णौपस्थितये सा कर्प्यते परकृतेटक्षणयैव तथेपर्थितिसंमवात्‌ । उपसर्गाणां योतकत्व- नये भनयतीदयन्न प्रङृष्टनय प्रत्ययवदित्यमिप्रत्याऽऽह-- * प्रदेय णव षा शक्तिः भ्रकरतेवोऽस्त लक्षणा । देवतायां निरूढेति सवे पक्षा अमी स्थिताः ॥ >२॥ (५२) न चेन्द्रं दधीत्यादौ द्रभ्यस्य पदान्तरा्छमात्कुतः पूनः प्रल्ययस्य तत्र शक्तिः करप्यत इति वाच्यम्‌। पदान्तराश्रवणेऽपि तत्परतीतिरैन्ं दधीति सामानाभिकरण्याच | ऋअन्यथाऽऽस्यातस्यापि क्वैकभैवाचित्वं न स्यात्‌ । मीमांसकानां पनः. प्रयस्य देवतात्वमेवार्थोऽ्त्‌ । द्रव्यं पदान्तराछ्म्यत एवेति आख्यातस्य कतेवद्वाच्यत्वं माऽ स्त्विति रुतो न शक्यते वक्तुमिति दिक्‌ । देवतायां देवतात्वरूपेण निष्डलयनुप- पत्तिज्ञानापुषैकत्वमनादिप्रयोगावच्छिन्नत्वं वा तत्वमिति मावः ॥ २ ॥ ८९२) अन्यव रत्याञन्यन्नाप्यववयामलाह्‌~~ ऋंडायां णस्तदस्यास्तीलयादाविषव दिक्स्मृता। वस्तुतो वृत्तिरेषेति ना्रातीव प्रयत्यते ॥ २३ ।॥ (५) £ ~ श ( इति भध्रेजिदीक्षितविरचितकारिकास देवताप्रत्ययाथनिणेयः ।) ` «४ तदस्यां प्रहरणमिति क्रीडायां णः” [पा० सू ४-२-९७ ] इलयचर प्रह- रणविशिष्टा कीडा प्रहरणक्रीडे क्रीडामाच्ं चेतथः । आदिना “ सोऽस्य निवाप्तः " [ पा० सू° ४-३-८९ ] ^“ प्राऽसिन्पीणमाप्तीति सज्ञायाम्‌ ". [पाः सू ४-२-२१ ] ५ तदस्यासत्यस्मिननिति मतुप्‌ ” [ पा० सु ५-२-९४ ] इत्यारिकं संगरद्यते । वृत्तिमात्रेऽतिरिक्तश्क्तेः “ समथः पदविधिः" [पा०्प्ू० ९-६१-१ ] , इति सूत्राह्ठामादुक्तो विचारः शाचन्तरीथैः ह तद्रीलयेगक्तः । आरोपितप्रकृतिप्रल्य- # : -# अरसंमभिन्याहारे । + पूरव वैयाक्ृरणान्पति दुषणम्‌ । क ५२ कौण्डभट्रविरचितवेयाकरणमूषणसाराख्यव्याख्यासमेताः ( अभदेकत्वसंख्याया इत्तौ भाननिणेयः ) याभ्मादाय वा । वस्तुतो विरिष्टशक्त्यवा्थपस्थितेरित्याह-- वस्तुत इति ॥ ३ ॥ (९३) | इति रङ्खोजिमडात्मजकोण्डमद्धविरचिते वेयाकरणमूषणपतारे | देवताप्रत्ययाथेनिणेयः ॥ ( अथामेदैकल्वसंल्याया वृत्तौ भानाणेयः' ) वृत्तिप्रसङ्कात्तज्ामेदेकत्वसंख्या प्रतीयत इति सिद्धान्तं ष्टन्तेन प्रतिषादयति-- अभेदेकत्वसंख्याया त्त भानमिति स्थितिः । कपिञ्चखालम्भवाक्ये जित्व न्यायाद्यथोच्यते ॥ १ ॥ ( ५४ ) ( इति भ्टोजिदीक्षितविरचितकारिकास्वभेदेकत्वसं्याया वृत्तौ भाननिणेयः । ) संख्याविश्ञेषाणामविमागेन सच्वममभदैकत्वसंख्या । उक्तं च वाक्यपदीये- « यथोषपिरताः सवै मधन्याहितदक्तयः । अविभागेन वतन्ते तां सख्यां तादशं विदुः ? इति ॥ पारेत्यक्तविशेषं वा पख्यासामान्य तत्‌ । | ` उक्तं च- ८८ मेदानां वा परत्यागात्संख्यात्मा प्त तथाविधः । म्यापाराज्जातिमागस्य मेदापोहेन वतैते ॥ अगृहीतविशेषेण यथा रूपेण रूपवान्‌ । प्रस्यायते न इङ्धादिभेदापोहस्तु गम्यते ? इति ॥ ` अस्या वृत्तौ समाप्तादौ मानं न्यायसिद्धमिति शेषः । इति मतस्थितिर्वैयाकरणा- नाम्‌ । अये मावः-- राजपुरुष इत्यादौ रज्ञे राज्ञो राज्ञां वाऽयं पुरुष इति जिज्ञाप्ता जायते । विंरोषजिनज्नापा च सामान्यन्नानपूर्विकेति सामान्यरूपेण तत्प्रतीतिः शब्दादाव- इयकी । अतस्तस्यां शक्तिरिति । तस्या एकत्वेन प्रतीतो न्यायमाह--कृपिञ्- रेति । बहुत्वगणनायां तरित्वस्येव प्रथमोपस्थितत्वात्तदुपेणेव भानवदेकत्वस्य स्वेतः ` ग्रथमोपर्थितत्वमस्तीति भावः । वस्त॒तस्तु जिन्ञासेव नानुभवसिद्धा । तथत्वे वा ज्ञाने च्छयोः समानप्रकारकत्वेन हेतहेत॒मद्धावात्तत्तदरपणैव रवौच्यता स्यादिति व्ययम्‌ ॥ )॥ १॥ ( ९४ ) | इति रज्गोनिभद्रात्मनकौण्डमद्धविरचिते वेयाकरणम्‌षणप्तारेऽ भ भेदेकत्वप्रख्याया वृत्तो माननिर्णयः समाप्तः ॥ [ ९ 1 ¢ + भरः (न 9१, ज. र यागकाथु ।२च. स्यास्षच्त ।3 छ. सायां सामान्यरू । * च. तुता ॥ कनि भोजिदीक्षितविरचितवैयाकरणसिद्धान्तकारिकाः। ९३ ( उदश्यविधेययोः संख्याविवक्षानिणेयः ) ( अथोदेद्यविधेययोः संख्याविवक्षानिणेयः । ) संख्याप्र्ङ्गादुदेश्यविधेययोः संख्याविवक्षाविवक्षे निरूपयति-- ` क्ष्यानुरोधात्सं ख्यायास्तन्रातश्रे मते यतः । पन्वेकत्वादिहेतूनामाश्रयणमनाकरम्‌ ॥ १ ॥ ( ५९) नग्रहं संमाष्टीत्यत्रोदेदयग्रहगतमेकत्वमविवक्षितमितिवन्रास्माकमुदेश्यविशेषणाविव- ्षानियमः । धातोरिप्येकत्वस्य विवक्षितत्वात्‌ । ५८ उत्पद्येत समस्तेम्यो धातुम्यः प्रल्ययो यदि । तदा सरवषिरिष्येत द्वद्रोत्पननसुबथ॑वत्‌ ” ॥ इति शब्दान्तराधिकरणे महटपदेरमिषानाच । “-आथेषातुकस्येड्वरदेः ” [ पा सू० ७-२-३५ ] इत्यत्रानुवादार्थघातुकविशेषणस्य वछादित्वस्य विवक्षितत्वाच्च । एवं पशुना यनेतेतिवद्विषेयविशेषणं विवक्षितमिल्यपि न । ““ रदाभ्यां निष्ठातो नः पूर्वस्य च दः ” [ पा पुण. ८-२-४२ ] इत्यत्र नकारद्वयविधानानापत्तेः । तथा च मिन्न इत्यत्र नकारद्यलामो न स्यात्‌ । “ आद्भुणः ” [ पा पू° ६-१-८७ ] इत्यादाविकत्वविवक्षयेवोपपत्तौ “ एकः पूर्वपरयोः » [ पा० सू° ६-१-८४ ] इल- तैकग्रहणेवेयथ्यीपत्ेश्वेति मावः । शब्दाधस्तु-संस्याया लक्ष्यातुरोधात्तच्रातन्ने यते मते अतः पश्वेकत्वाधिकरणोक्तहेतुनामाश्रयणं नास्मत्सिद्धान्तपिद्धमिति । आदिना । अ्रहैकत्वप्तरहः ॥ १ ॥ ८ ९९ ) | ननु विधेयविशेषणविवक्षाऽऽवदरयकी अन्यथ।ऽनन्तनकाराद्यापत्तेभिनमित्यत्न नका- रद्वयवदन्येषरामप्यापत्तेः । एकः पूवंपरयोरित्यत्रकग्रहणं च स्थानिभेदाददेश्षमेदवारणा- येत्यमिप्रेत्याऽऽह-- ` ` विधये भेदक तच्रमन्यतो नियमो न हि। अरहैकस्वादिहेतूनामाश्रयणपनाकरम्‌ ॥ २ ॥ ( ५६ ) , , भेदकं विरेषणं तन्नं विवक्षिते विषेयविशेषणं विवक्षितमित्यस्तु । तथाऽप्यन्यतः, अनुवा्यस्य नियमो न हि । कचित्तन्रं कचिन्नेतयर्थः । ग्रहेकत्वादौ यो देतु्वाक्य- भेदादिस्तस्यात्राऽऽश्रयणमनाकरम्‌ । एकत्वविशिष्ठं धातुं वछादित्वविशिष्टमाधेषातुकं ' चोदिर्य प्रत्ययेडागमादेविधि्तंमवादिति मावः ॥ २॥८( ९१ ) *% यज्ञपान्रम्‌ । एकत्वविवक्षायां सर्वपात्राणां भवि वैगुण्यं स्यात्‌ । + सर्वैधातुपस्थियाऽनि श स्यादत आधेधातुकस्येति । ॐ इ व | १ ज. "थी सुष्युपास्य इद्यत्रानन्तयक्रारापत्तेः । भिन्न" । ^ ५४ ` कौण्डभटूषिरचितवैयाकरणभूषणसाराख्यव्याख्यासमेताः ( फत्वाद्यथंनिणयः ) नन्वेवं भिन्न इत्यत्र नकारद्यछामो न स्यादित्यत आह-- रदाभ्यां वाक्यभेदेन नकारदरयराभतः । प्षतिर्नैवास्ति तन्रस्वे विधेये मेदकस्य तु ॥ ३. ॥ ( ५७ ) ८ इति भद्चोजिदीक्षितविरचितकारिकासूदेदयविधेययोः संख्याधिवक्षानिणयः । ) चकारसचितं निष्ठातस्य नः पूर्वस्य दस्य च न इति वाक्यमेदमादाय नकारदय- छाम इत्यथः ॥ ३ ॥ ( ९७ > इति रङ्गोजिमद्धात्मनकौण्डमडविरचिते वेयाकरणमूषणप्तार उदेदयविषे- ययोः सेख्याविवक्षानिणयः समाप्तः ॥ (अथ क्तायथनिभयः । ) [1 &.“ कत्वाप्रत्ययादेरथ निरूपयति-- अन्ययद्त इत्युक्तेः भ्रकरत्यथ तुपादयः समानकतृकत्वादि चोलयमेषामिति स्थितिः ॥ १ ॥ ( ५८ ) ( इति भघचेजिदीक्षितविरचितकारिकासु क्त्वायथौनिर्णयः । ) तुपादयस्तुमुनादयः । प्रदृत्यरथे मावे । अदिना क्त्वादेः सघ्रहः । भाव इत्य. मानमाह--अव्यय कृत इति । “ अन्ययज्तो मावे ” इति वात्िकादिव्यथैः । ननु ५ समानकर्तैकयोः पूवक " [ पा० प° ६-४-२१ ] इत्यादिसूत्राणां का कगति- स्त्राऽऽह-समानकतरकत्वादीति । अयं मावः-- मोक्तुं पचति मुक्त्वा त्रनती- ल्यादावेकवाक्यता सवैसिद्धा मोजनपाकक्रिययोर्वशेषणविकेष्यभावमन्तरेणानुपपन्ना। न्अन्यथा भुङ्के ्रनतीत्यादावप्येकवाक्यतापत्तेः । तथा च +तयोविंरेषणविरेष्यमावनि- पकः संपगो जन्यत्वं सामानाधिकरण्यं > पूरवोत्तरमावो > व्याप्यत्वं बेल्यादिरनेक1-' विधः। तथा च भोक्तु पचति मुक्त्वा वप इत्यादो मोजनजनिका पाकक्रिया मोजनजन्या तृधिरिति बोधः । +अत एव जटपानानन्तयस्य तृतौ सत्त्वेऽपि पीत्वा तृप्त इति न प्रयोगः । सामानाधिकरण्यस्यापि संसगेत्वेनाथात्समानकतेकत्वमपि उन्धम्‌ । युक्त्वा बरनतील्यादौ पूर्वोत्तिरभावः सामानाधिकरण्यं च संसर्गं इतिं मोननप्तमानाधिकरणा तद- त्तरकािकी नजनक्रियेति बोधः । अर्धा तिष्ठति मुखं व्यादाय सखपितीलयादो [| ५ % मावस्थेव अतीतौ पूर्वकालस्य कथं प्रतीतिरिति विचारः । . = विशेष्यविशेषणभावमन्त- ` रेणाप्येकवाक्यत्वोपगमे । + क्रिययोः । > विेषणक्रियोत्तरसमयश्रृत्तितम्‌ । ~ अविनाभावित्म्‌ । † संसग हइयथंः । ~ जन्यत्वस्यापि संसमत्वाभ्यपगमादेव । ^> .व्याप्यत्वस्य संसगतायां ` यक्त ` प्रदशेयति-भधीयेति । | ^ 4 4 १च्‌. तुप्य॒ते। ˆ. भद्टोजिदीक्षितविरचित्तवैयाकरणसिद्धान्तकारिकाः। . ५९ ( क्त्वायर्थनिणयः ) चाध्ययनव्यादानयोरमावकरेऽप्रयोगायदा यदाऽस्य स्थितिः खापश्च तदा तदाऽध्य- यनं मुखन्यादानं चेति काङविदेषावच्छिल्ंग्याप्यत्वबोधाव्याप्यत्वं सामानाधिकरण्यं च संप्तगैः । एवं चान्यरम्यत्वान्न पूत्रात्तषां वाच्यतालाम इति युक्तमन्ययक्रतो भाव इति । एवं च प्रङृदय्थक्रिययोः संसग तातपर्यग्राहकत्वख्पं द्योतकत्वं क्त्वादीनाम्‌ । अत एव ^“ समानकतैकयोः ” [ पा० सू० १-४-२१ ] इति सूत्रे स्वशब्देनोपा- तत्वान्नेति +माष्यप्रतीकमादाय पेोवीपयैकले बोत्ये कत्वादिर्विधीयते न त॒ विषय इति माव इति कैयटः । यत्त॒ समानक्तैकयोरिति प॒त्रात्छमानकपकत्वं क्त्वावाच्य" मन्यथोदनं पक्त्वाऽहं भोक्ष्य इत्यत्र मयेति त्तीयाप्र्ङ्गाचच । न चाऽऽस्यातेन कर्तुर- मिधानान्न सेति वाच्यम्‌ । मोजनक्रियाकतुरमिधनिऽपि पाकक्रियाकतुंस्तदमावात्‌ । अनभिहिते भवतीति पयृदाप्राश्रयणात्‌ । अत एव प्राप्तादं आस्त इत्यत्र प्रपादनकरि याघिकरणस्याभिधानेऽप्यस्तिक्रियाधिकरणस्यानमिधानात्सप्तमीति माप्ये स्पष्टम्‌ । तस्मा्त्वाप्रत्ययस्य कवरैवाचित्वमावहयकमिति, तत्न, सत्रात्तस्य वाच्यत्वाछामात्‌। समा- नकरतकयोः क्रिययोः पूरवैकारे क्त्वेलयेव तद्थात्‌ । अन्यथा समानकर्तरीत्येव सू्र- न्याप्तः स्यात्‌ । त॒तीयापादनं त्वाख्याताथंक्रियायाः प्रधानमृतायाः कतुरमिधानाद्म- धानानुरोधेन गुने कायंप्रवृत्तेने संमवति । उक्तं च वाक्यपदीये-- ८८ प्रधानेतरयोयत्र द्रग्यस्य क्रिययोः पथक्‌ । दाक्ति्ुणाश्रया तच प्रधानमनुरुष्यते ॥ प्रधानविषया शक्तिः प्रत्ययेनाभिधीयते । यदा गुणे तदा तद्वदनुक्ताऽपि प्रतीयते इति ॥ किं चान्यथा कमेणोऽपि क्तवार्थतापत्तिः पक्त्वोदनो मया मृज्यत इत्यत्र द्विती- यायाः प्रकारान्तरेणावारणात्‌ , इत्यास्तां विस्तरः ॥ १ ॥ ( ९८ ) इति रङ्खाजिभट्रात्मजकौण्डमदविरचिते वैयाकरणम्‌षणपरारे ॥ . | कत्वा्यथनिणेयः समाप्तः । + इह ` कस्मान्न मवति पर्वं मडइन्ते पश्वाट्व्रजतीयत्र स्वद्ब्देनोपात्तलयाम्नेति भाष्य- मिदयथंः । १ज. श्लव्यापारत्ववोः। २छ.यथा।२३छ.तथा। ९६ कौण्डमटविरचितवेयाकरणमूषणस्ारारु्यव्यास्यासमेताः ( स्फोटवादः) ( अथ स्फोटवादः । ) पिद्धान्तनिष्कर्षमाह- 9 वाक्यस्फोरोऽतिनिष्कर्षे तिष्ठतीति मतस्थितिः। साधृशब्देऽन्तर्गता हि बोधका न तु तत्स्पताः ॥ १८५९ ) यद्यपि व्ण्कोटः पदस्फोये वाक्यस्फोयेऽखण्डपदवाक्यस्फोटौ व्णपदवाक्यमेदेन चयो जातिस्फोय इय्टो पक्षाः सिद्धान्ततिद्धा इति श्वाक्यम्रहणमनथ॑कं +दुरथकं च तथाऽपि वावयस्फोयतिरिक्तानामन्येषामप्यवास्तवत्वबोधनाय तदुपादानम्‌ । एतदेव घ्वनयन्नाह-अतिनिष्कषं इति। परतस्थितिरवैयाकरणानां महामाष्यकारादीनामू । तत्र कमेण स्वीलानिरूपयन्वस्फोटं पथममाह--साध॒श्द -इति । =पाधुशन्दान्तगंता वाचका न वेति विप्रतिपत्तिः । विधिकोरिरन्येषां नेति वैयाकरणानां साधुशब्दे पचति = श राम इति प्रय॒न्यमानेऽन्तगेता स्तिब्ि्षगांदय एव बोधका वाचकास्तषामर्ष शक्तत्वस्य प्रा्न्यवस्थापितत्वान् तु तैः स्मृता खादयः स्वादयश्चेव्यथः ॥ १ ॥ ( १९) यत्तु प्रयोगान्तर्भतास्तिबादयो न वाचकास्तषां बहुत्वेन शक्त्यानन्त्यापत्तेः । एषा- चक्रे ब्रदयेत्यादावादेशमृतट्गादेरमावदूपस्य बोषकत्वाप्तंमवाचच । कितु तेः स्मृता खकाराः स्वादयश्च वाचका छत्वस्य जातिरूपतया शक्ततावच्छेदकत्वोचिल्यात्‌ । अभ्यभिचाराच्च । अदेश्चानां .मिज्नतया परस्परव्यभिचारितवात्‌† । ¢ टः कमणि ” [ पा० सू= ६-४-६९ ] इत्याघनुशासनानुगुण्याचच । न ह्य देशेप्व्थबोषकमनुशा- पनमपटमामह इत्याहसान्ससाधकयक्तिमिनिराचष्टे- ल्यव स्थितेव्यवहतेस्तद्धेतुन्यायतस्तथा । किं चाऽऽख्यातेन शाता ंडेव स्मायते यदि ॥ कथं कतैरवास्यत्ववाच्यतवे तद्धिभावय ॥ २॥ (६० ) व्यवस्थानुरोषातस्रयोमान्तमैता एव वाचका न त॒ तत्स्मता =दत्यथैः। तथा हि-पत- तीत्यादौ कारमविदुषो बोधान्न तस्य वाचकत्वम्‌ । न च तेषां तिङ्क्षु शक्तिभ्रमा- इ्ोधः । तस्य भ्रमत्वे मानाभावात्‌ । ( ~+प्योगांशानाम्‌ ) आदेिनामपि तत्तद्वै्या- करणेः खेच्छया मिन्नमिन्नानामम्यपगमात्कः शक्तैः को नेति म्यवस्थानापततेश्च । # व्यावदल्यकभात्‌ । + तदतिरिक्तानामसप्रद्रेव्याह । = साध्वन्तयैतवणेस्मारिता इयथः । ¶ तन्नापि न तेषामनुगमः । = तदयक्षयाऽस्मिन्पक्षे बहु लाघवम्‌ । + धनुिहान्तगतं ड. छ. ज. पुस्तकेषु नास्ति । > शाकययनादिभिः । एवं च तेषामपि बहुत्वम्‌ । * १ च. "ति व्यवस्थिः। २ छ. ्थैः।ये तु प्रः । ९ च. शक्यः । भटोजिदीक्षितविरचिते याकरणसतिद्धान्तकारिकाः ५७ ( स्फोटवादः ) | स्वेषां शक्तत्े गौरव व्यभिचार्शस्येवाऽऽदेशानां कप्रयोगान्तर्मततया नियतत्वा- दयुक्तं तेषां शक्तत्वम्‌ । तथा चाऽऽदेशिस्मरणकस्पना नेति छाघवम्‌ । साधकान्तर- माह-- व्य वहूतेरिति । ग्यवहारस्तावच्छक्तिग्राहकेषु मुख्यः । स च श्रूयमाणति- डादिष्येवेति त एव वाचका हवयर्थः। किं च-तद्धेतन्यायत इति । छकारस्य बोध- कत्वे मृरु इतयतोऽपि बोधः स्यात्‌ । तादयो बोषे पचतीति समभिव्याहारोऽपि कारणमिति चेतत्यावद्यकत्वादप्तु तादशप्तमभिन्याहारस्येव वाचकत्वक्तिः। †अन्यथा रकारस्य वाचकत्वं पसममिन्याहारस्य कारणत्वं चेत्युभयं कल्प्यमिति गौरवं स्यात्‌ । तथा च ताहरपममिव्याहारः सममिव्याद्धता वणां वेत्यत्न विनिगमकामावत्प्रयो- गान्तर्मता वणी वाचका इति सिध्यतीति मावः । अपि च छकारस्येव वाचकत्वे कृत्ति- डोः कतरमावनावाचकन्यवस्था त्वत्सिद्धान्तिद्धा न स्यादिलयाशयनाऽऽह--किं चेति। आदिश्ानां वाचकत्वे तिइन्त्वेन मावन।या मानत्वादिना कतेरि शक्तिरित्युपपद्यते विमाग इति मावः»। न च शाननादौ कृतिर्कारार्थं आश्रयः शानज्ं इत्यस्तु “करि कृत्‌! [ षा० म॒० ३-४-६७ ] इत्यनुश्चासनादिति . शङ्कयम्‌ । स्थान्यथन निराकङ्म्षतया श्ाननादौ कतैरीत्यस्याप्रवृत्तरन्यथा घजादावपि प्रवर्तेत ॥ २॥ (६० देवदत्तः पचमान इत्यादिसामानाधिकरण्यानुरोधाच्छानचः. कतौ वाच्यः स्यादि. त्याशङ्कघाऽऽह- | | तरबाद्यन्तातिड्ग्ष्वस्त नापता कृत्सरव स्फटा) नामाथयोरभेदोऽपि तस्माचतुस्योऽवधायेताम्‌ ॥ ३ ॥ (६१) पचतितरां मे्रः पचतिकस्पं मेत्र इलयादिष॒ नामाथेत्वामेदान्वययोः समव एषेति कतेवाचकता स्यादिति भावः । न च पचतिकल्पमिद्यत्र सामानाधिकरण्यानुरोषात्क- तैरि रक्षणा पचमान इत्यत्रप्यापत्तरिति छः कमेणीत्यत्रानुशाप्तनं च छाघवाय कसित लकार्‌ कन्नादवावचेत्वं कारपतमादायत्युक्तम्‌ ॥ ३॥५६९१) इति रङ्गोजिभट्भात्मजकेौण्डमटविरचिते वैयाकरणमूषणप्तारे । स्फोटवादे वणेस्फोटनिहपणं पतमाप्तम्‌ । ( अथ पदादिस्फोटनिरूपणम्‌ । ) [म अथाऽऽदेश्ा वाचकाशरेत्पदस्फोटस्तत स्फटः ॥ ४ ॥ ( ६२) # तद्पेक्षयाऽस्मिन्पक्षे बहुखधवम्‌ । + तचं च शक्तिग्राहकान्तरनिरपेक्षत्वम्‌ । 1 समंदा- यस्य रा्तत्वानङ्गीकारे। ` र १५ .। #- प छ. सति । २ छ. नायां शानजादिः' । ॥ ४.4 त क : ८५८ कौण्डभषविरचितवैयाकरणभूषणसाराख्यव्याख्यासमेताः- | | | ( स्फोटवाद्‌ः ) „ एवमदिशानां वाचकत्वे सिद्धे पदस्फोटोऽपि सिद्धं एवेलाह--अथेत्यादि । अदिश्चास्तिन्वि्तगीदयः । अयं मावः-- सममिन्याहृतव्णानां वाचकत्वे सिद्धे ताद शवर्णसममिन्याहाररूपपदस्य वाचकता सिध्यति । प्रतिवर्णमरथस्मरणस्यानुभवविरुद्ध- त्वत्प्रलेकं वर्णानामर्थवच््ेन प्रातिपरिकत्वापत्तौ « नछोपः प्रातिपदिकान्तस्य ” [ पा० सू० <-२-७ ] इ्यादिमिर्भनं वनमित्यादौ नटोपाचयपततशच । *एतच्च चर्‌- --मवण एव वाचकत्वश्षक्तिः शक्ते+-व्यप्तञ्यघृ्तित्व मानामावानत्पुवेपुवेवर्णामुमवज- न्यपकाराश्वरमेणार्भधीजनने स्तहकारिण इति न तन्मात्रोच्चारणादथधीरिति वणेस्फो - टवादिनां मतान्तरदूषणायोक्तं रामोऽस्तीति वक्त्ये रामित्यनन्तरं घटिकोत्तरमकारो- चारणेऽभरमोधापत्या तादृशानुपूम्यी एव श्चक्ततावच्छेद्‌ कत्व चित्याद्िति दिक्‌॥४।(६२) सुप्तिडन्तं पदमिति पररि$माषरितपदस्य वाचकत्वस्वीकतूंणां मतमाह -- घटेनेत्यादिषु न हि प्रद्रृत्यादिभिदा स्थिता ॥ वस्ञसादाविवेहापि संप्रपोदो हि दश्यते ॥ ५॥ (६३) घटेनेत्यादौ “धेटः, इति प्रकरतिरनति प्रल्ययः। घट(ट्‌ ) इति प्रकृतिरेनेति प्रल्यय इतिं विमागस्य ^ सवै स्ैपददिशाः "” इति सखीकारे विशिष्य प्रकृतिप्र्यययोन्ञानासंम- वान्न वाचकत्वि्यर्थः । वेयाकरणेर्विभागः सज्ञेय इत्यतो दृष्टान्तम्याजेनाऽऽह-- वस्लसाविति । ८“ बहुवचनस्य वचख्रपतो ” [ पा० सू <-१-२१ ] इति स्मुदाय- स्याऽडदेश्चविधानान्नाज्र तद्विमागः संमवतीलय्थः ॥ ९ ॥ ( ६६ ) पुपिडन्तचयरूपवाक्यस्यापि तदाह-- ` हरेऽवेत्यादि दष्टा च वाक्यस्फोट विनिधिनु ॥ अर्थे वि्िष्य संबन्धाग्रहणं चेत्समं पद्‌ । ठक्षणाद धना चेत्तत्पदेऽर्थऽप्यस्तु तत्तथा ॥ ६ ॥ (६४) हरेऽव विष्णोऽवेल्यादौ पदयोः ^ एङः पदान्तादति ” [पा० पू° ६-१-१०९] इयकदेदो सति न तद्विमागः -सुज्ञानस्तथा च प्रत्येकपदान्नानेऽपि समुदायश्षक्ति- ` ज्ञानाच्छाब्दबोषात्पमुदयिऽप्यावरदियका शक्तिः । एवं प्रकृतिप्रत्ययेषु वि्िष्याज्ञा- , यमनिष्वापि समुदायब्युतयन्नत्वबोधात्तताप्यावशवियकेव शक्तिरिति मावः । वस्तुतः पदैः पदार्भबोधवद्राक्येन पदा्बोध इति पदार्थशक्तिः पदेष्विव वाक्यार्थशक्तिवक्येऽ- मयुपेयेति पदस्फोटतराक्यस्फोटो म्यवस्थितो । ‡ अन्यथा घटः कर्मत्वमानयनं कति- । > तद्वाचकपुरःसरं समभिव्याहारदेतुत्वं चेदयथेः । + तदुच्चारणे तत्पूवेवणानामसत्त्वादिति भावः । + समुदायवृत्तित्वे । = ननु तद तन्मात्रश्रवणादथप्रतीतिः कुतो नेत्यत आद-पूवेति । & पाणिन्यादिभिः । ‡ वाक्यरक्तेरनभ्युपगमे । | ॥ ॥ १ १. छ. ज. त्त्यार्बो। क्रि ( भिद भटटरोजिदीक्षितविरचितवैयाकरणसिद्धान्तकारिका४। ५९ ( स्फोटवाद्‌ः ) | | रित्यादौ कतादशचव्युत्पत्तिरहितस्यापि बोधप्रपङ्कः । +घटमानयेलयत्रेव परार्थानामुप- स्थितो सत्यापि तात्पर्ज्ञाने बोध।~भावाच्च । तत्रैव घटकर्मकमानयनमिति बोधे धटाथेकप्रातिपदिकोत्तरं कमेत्ववाचकविभक्तेस्ततो धातास्तत आस्यातस्य स्माभन्या- हारः कारणमिति कार्यकारणभावज्ञानवतो 1बोधान्तज्ज्तानमपि हेतुरिति चत्त सिद्धे वाक्यर्फोटः । घटादिपदाथनोषे बोधकतारूपपदशक्तिन्ञानकायकारणमावस्येव विरि- एवाक्या्थनोपे पदपमभिव्याहारषपवाकंयनिष्ठनोघकतारूपवाक्यशक्तिज्ञानस्यापि हेतु त्वकल्पनात्‌ । अर्थोपस्थापक्न्ञानविषयराठ्दवृत्तिन्ञानकारणत्व्येव शक्तित्वात्‌ । युक्तं वेतद्विषयतापतंबन्धेन शाब्दबोधमात्रे वृत्तिज्ञान्य खाघवेन हेतुत्वषिद्धः । विवेचितं चेतद्रुषणे । ननु वाक्यास्यापैतवात्कथं तत्र शक्तिथह इत्याश ्कय!ऽ5इ-- अर्थ षति । वाक्यस्येति शेषः । वाक्यस्य वाक्यार्थ विशिष्य हाक्त्यम्रहणं चेत्ताहिं पदेऽपि समम्‌ । पद एवान्वयांो शक्तिरेति पक्षेऽपि तदयहापेमवस्तुस्य इत्यथः । यदि च पदशक्ति, पदाथि ज्ञाताऽन्वयांशे चान्ञातोपयुज्यत इति कुलशक्तिवादस्तदा मम्‌।पि वाक्यद्ाक्तिरन्ञातेवोपयज्यत इति वादाम्य॒पगमस्तुल्य इति मावः । ननु वृद्धन्यवहार्‌ परयतो मनसा पदाथेवद्वाक्या्थऽपि तद्मरह इति चत्त॒स्यमिव्याह-- लक्षणादिति । 09 भ, क क रक्ष्यते तक्येतेऽनेनेति लक्षणं मनस्तस्मात्‌ । अपिः पदपद्रोत्तरं बोध्यः, पदेऽपि रक्ष- णात्तद््रहःेत्तद्यस्त वाक्येऽपीति हषः । वस्तुतस्तु समुदितारथं विंशिष्टवाक्यस्य॑व प्रथमं तटुप्रहः । आवापाद्वापाम्यां परं प्रत्यकं तद्ग्रह इति बाध्यम्‌ ॥ ६॥ (९४) इयमेव मीमांसकानां वेदान्तेकदे शिनां च गतिरित्याह- ८५ सपेतरैव दहि वाक्यार्थो छ्य एवेति ये विदुः भाद्स्तेऽपीत्थमेषाऽऽहुरक्षणायाः ग्रहे गतिम्‌ ॥ ७ ॥( ६५ , भाद्र इति तदनुयायिनां वाचस्पतिकस्पतरप्रश्तीनामुपरक्षणम्‌ । स्पष्टमेतत्‌ । ननृक्तपक्षद्वयमनुपपननमुत्पत्तरमिग्यक्तवेकदा.ऽपिमवेन वणप्तमहशूपपदज्ञानाप्ंमवात्‌ । तथा च सुतरां तत्समहरूपव।क्याथन्ञानाप्तमव इति चेन्न । उत्तरवणेप्र्यक्षप्त- मयेऽव्यवहितोत्तरत्वपंबन्धेनोपाश्थतपववरणेवत्ं तथा तद्त्तरप्रतयक्षकार उपस्थित- विंशिष्ठतद्वणेवच्वं तसिमन्सुम्रहमिति ताद शानुपूरवीवरितपदत्वस्येव वाक्यत्वस्यापि सुम्र- हत्वात्‌ ॥ ७ ॥ ( ६१ | इदानीमखण्डपक्षमाह - पदे न वणां विद्यन्ते वर्णेष्मवयवा न च । वाक्यात्पदानामद्यन्तं परविविको न कश्चन ॥ ८ ॥ (६९ ) ` > पदार्थससैवोधकल्वरूपवाक्यशक्तज्ञानरहितस्य । + अज तादश्युतपपतिरदितस्येत्नुष- ज्यते । कर्कि पुनघटः कत्वमिस्यत्र वक्तव्यमिति शेषः । † समभिभ्यादारनिष्टबोधजनकन्ञानमपि । १ डः. भमाप्यन्वयादरी वा । २ङ. छ. ज, बाक्यन्ञाः। ६० कौण्डमहविरवितवैयाकरणमूषणसाराख्यन्याख्यासमेताः ( स्फाटवाद्‌ः ) पदे पचतीत्यादौ न वणी, नातो वणेपतमृहः पदमिति शेषः । दष्टान्तम्याजे- ` नाऽऽह-- वर्णेष्विति । एकारोकारल्कारऋकारादिवरगेष्ववयवाः प्रतीयमाना अपि यथा नेत्यर्थः । कचिदिःयेव पाठः । एवं वाक्येऽप्याह-- वाक्यादिति । पदानामपि वाक्रयाद्विवेको मेदो नास्तीलयर्थः । अथं मावः-- वाक्यं पदं वाऽलण्डमेव न तु वण॑स- मुहः । अनन्तवर्णकस्पने मानाभावात्‌ । तत्तद्र्गोत्पादकत्वेनामिमतवायुपरयोगनिष्ठ तत्तदरर्णजनकताया व्यज्ञकताया वाऽवच्छेदकं वैजात्यमादायेव# ककारो गकार इत्या- दिप्रतीतिवैरश्षण्यस्तभवात्‌ । स्पष्टं हि मामत्याम्‌-“ तारत्वादि वायुनिष्ठे वर्गेष्वारे- प्यते ›› इत्युक्तं देवताधिकरणे । न चैवं वायुप्ंयोग एव वाचकोऽपि कं न स्यादिति वाच्यम्‌ | प्रल्क्षोपटस्यमानककारादेरेव वाचकत्वस्यानुमवनिद्धत्वात्‌ । तथा च वाच- कत्वान्यथानुपपच्या तदेवेदं पदं तदेदं वाक्यं सोऽयं गकार इति प्रतीलया च स्फोयोऽ- खण्डः िध्यति । एतेन गरित्यादौ गकारौकारविप्गीदिग्यतिरेकेण स्फोराननुभक- च्छूयमाणवरणीनामेव वाचकत्वमासवि्यपासतम्‌ । "तेषां स्फोयतिरिक्ततवामावाप्‌ । यज्ञ वणानां प्रलेकं वाचकत्वे प्रत्येकादर्थबोधापत्तिः । समुदायस्य तु करमवततामाद्चतसे- त्पन्नानां तथेवाभिव्यक्तानां वा ज्ञानमसंमाभ्यमेव । पूर्वपूर्ववणानुमवपंस्कारप्हकारेणे- कदा समृहाछम्बनरूपप्तकरज्ञानसंमवस्तु सरो रसो जरारजनदीदीनादिपाधारण इत्यतिप्रसज्ग इति स्फोट एवासंण्डो नादामिन्यस््यो वाचक इति कैयटः 1 तन्तुच्छम्‌ । पदज्ञानसंमवस्योपपादितत्वाद्रणीनां प्रयेकं व्यञ्चकत्वं समुदितानां वेत्यादिविकल्पम्रा- साच्च । ननु त्वन्मतेऽप्येष दोषः । तत्तद्र्णोत्पादकत्वेनामिमतवायुप्तंयोगानां प्रत्कं व्यञ्ञकत्वं समुदितानां वेति विकरस्धगणप्तंमवादिति चेत्‌ । उच्यते । प्रत्येकमेव संया - गामिभ्यज्ञकाः परं तु केचिद्गत्वेन केचिदत्वेन केचिद्िप्रगैत्वेनेत्यनेकैः प्रकोरैरत एव वणरौनां †तदतिरेकासीकारोऽप्युपपद्यते । एवं चाब्यवहितोत्तरत्वसंबन्धेन घटत्वं टकारे गृह्यते । एता दशपदज्ञानकारणताया अविवाद्रात्‌ । परं त्वन्यवहितोत्तरत्वं खन्ञाना- धिकरणक्षणोत्पत्तिकज्ञानविषयत्वं वाच्यमत एव ॒घज्ञानानन्तरटन्ञानविषयत्वरूपानु- पवीतयादिर्नेयायिकवृद्धानां म्यवहारः । एवं च न कश्चिदोषः । ¶एतेन पर्यायस्थेष्वेक - ` एव स्फोटः, नाना वा । नाऽऽद्यः। षट्पदे गृहीतरक्तिकस्य कष्शपदा होधप्रपङ्गात्‌ । न च तत्पयायामिव्यक्ते रशक्तिप्रहस्तत्प्यायश्रवणेऽभरधीरहेतुरिति वाच्यम्‌ । एवं सतिं % पदादिस्फोर आरोप्य । + गत्वादीनाम्‌ । + वर्णा्यघारत इत्यः । 1 स्फोटाततिरेकत्वस्या- सत्वात्‌ । >< अतां न रसात्सरभानम्‌ । ¶ वणान॒प्ग्यवच्छिन्नस्फोरस्य वाचक्रत्वव्यवस्थापने- नेलयथः । | ए | त १ ड, छ, भावः । २ ड, छ. दिवेये। ३ च. ज. राजानः! » @. स्त्पस्य सः । ज. त्पम्रहण । । | ) ६ | | क ति भहाजिदक्षितविरचितवेपाकरणसिद्धान्तकारिकाः! ६१ ( स्फटवाद्‌ः) | प्रतिपयांयं शक्तिगरहावयंमवेन तत्त्पयीयगतर क्तिप्रहेतुताया उचितत्वात्‌ । तथा सति शक्तिग्रहत्वेनेव हेतुत्वे छाववाचच । अन्यथा तत्पयौयाभिन्यक्तगतश क्तिमहत्वेन तन्ते गरिवत्‌ । न द्वितीयः । अनन्तपदाथानां तेषां शक्ति चापेक्ष्य कटप्तवरनेष्वेव श्क्तिक- रपनस्य छतुत्वादिति परिमटाक्तमपास्तम्‌ । कपयायेष्वनेकशक्तिस्वीकारस्य स्पिद्ध- ( त्वात्तदवच्छेदकानुपूम्याः प्रागुपपादनादिति दिक्‌ । शब्दकेस्तुमे तु +वर्णमाडायां पदमिति प्रतीतेवेणौतिरिक्त एव स्फोटः, >अन्यथा 1कपालातिस्किषटापिद्धिप्रसङ्गशरदि प्रतिपादितम्‌ ॥ ८ ॥ ( ६१) नन्वेवं ><शाक्ञप्रामाण्यप्र्गः पदस्याखण्डत्वात्‌ । शाच्वप्य च प्रढृतिप्रत्यया- म्यां पदन्यत्पादनमातायत्वादित्याशङ्खं पमाधत्ते- पञथचकोशादिवत्तस्मात्कस्पनेषा समाधिता । ॥ उपयप्रतिपत्यथा उपाया अव्यवस्थिता; ॥ ९ ॥ ( ६७ ) उपेयप्रतिपस्यथा इ्यन्तनान्वयः । अय मावः-( =यथा मगुवहयां “भृगु वार्‌- णिवैरणं ब्रह्य पृष्टवान्‌ । स उवाचाननम्‌"' इति तस्योत्पत्यादिकं बुद्ध्वा पृष्टे प्राणमनो- विन्ञानानन्दात्मकपश्चकोारोपदेशोत्तरं “ब्रह्न पुच्छे प्रतिष्ठाः इति ज्ञेयं बह्म प्रतिपादितम्‌ । तच्च कोशपश्चकब्युत्पादनं द्धबद्यबोधनाय, [© यथा वाऽऽनन्दवर्हस्थपश्चकोशभ्यु- त्पादनं वास्तवद्ाद्धनह्यबोधनाय ) यथाऽऽनन्दवल्यामन्नप्राणमनोविज्ञानानन्दमयात्मक- कङ्पञ्चकव्युत्पादन -बास्तवपच्छन्रह्यवाधनाय]; एव प्र।तेप्रत्ययारईव्युत्पादन वास्तवस्फोटम्युत्पादनायेवेति । ननु प्रक्षस्य स्फोटस्य श्रवणादितोऽपि बोधप्तमवान्न श्ाच् तदुपाय इत्यत आह --उपाया इति । उपायस्यापायान्तरादुषकत्वाति । था च व्याकरणाभ्याप्तजन्यज्ञाने वैजात्ये कर्प्यते मनच्रजन्यामेवाथस्मरण [दान्तजन्यमिव ब्रह्मज्ञान, तस्य च ज्ञानस्य यन्ञादीनामन्तःकरणशुद्धावव शरा-; धदिङिद्धावुपयोगः साक्षात्परम्परया वा खमेमोक्षादिहेतुत्वं च । तदुक्तं वाक्यपदीये- त ८ तद्रारमपवगेस्य वाब्रछानां वचिक।त्ततम्‌ । % पवित्रं सवैविद्यानामधिविधं प्रकाशते ॥ इदमाद्यं पदस्थानं पिद्धिपोपानपवेणाम्‌ । ^ कतत्तत्प्यायरूपधामिमेदभिन्नाऽत्र राक्तिः। ( शक्ततावच्छेदकानुपुव्यो +भानुपृरींयुक्तायम्‌ । ~ प्रतीतेः पदाथौषाधकरत्व इत्यर्थः 1 † कपाठे घट इति प्रतीत्या मेदावगाहिन्या तत्सिद्धिः । ८ एवमुक्तस्फोटस्य वाचकत्व इल्यः । = धनुधिहान्तग॑तम्रन्थो ड. च. पुस्तकथोनास्ति । © पएत- चिहान्तगेतो ्रन्थोऽधिकोऽसगतश्च क्रचित्‌ । 1 ~१ च; चिकीर्षितम्‌ । ६२ कौण्डमद्टविरवचितवैयाकरणभूषणसाराख्यव्याख्यासमेताः | ( स्फोटवादः ) इयं सा मोक्षमागाणामनिद्या राजपद्धतिः ॥ अत्रातीतविपर्थाप्तः केवछछामनपदयति ” इति ॥ न चाङीकयां प्रङृतिप्रत्ययकर्पनया कथं वास्तवस्फोटनोधः । तस्यारीकत्वासिद्धेवै कष्यमाणत्वात्‌ । `एवं रेखागवयन्याय आद्दिना गृह्यते ॥ ९ ॥ ( ६७) . ननु स्फटस्य व्णजातीयानां च नित्यतया ककार उत्यन्न इति न स्यात्‌ । वायु योगनिष्ठनातिः स्फोटे माने कादिप्रतीतीनां भ्रमत्वापत्तिश्चेत्यत जआह-- कट्पितानापुपाधित्व स्वीकृतं हि पररपि स्वरदैष्यायपि हन्ये वर्णेभ्योऽन्यस्य मन्वते ॥ १०॥ ८ ६८ ) स्वीकारस्थटमाह- स्वरदंध्याय्र्पीति । आदिनोतत्तिविनारादिपम्रहः । उदा- त्वादि न वगणेनिष्ठं तस्येकत्वान्नियत्वाच । तच सत एवायमिति प्रत्यभिज्ञानात्‌ । न च गत्वावच्छिन्नप्रतियोगिताकमेदामावस्तद्विषयो व्यक्यंशामेदस्यापि माप्तमानस्य किना बाधकं त्यागायोगात्‌ | न चोतपत्निप्रतीतिनाधिका । प्रागप्तत्तवे सति चीत्वरूपाया उत्पत्तेषैरगेष्वनुमवविरुद्धत्वात्‌ । अत एव॒ वणमुच्चारयतीति प्रत्ययो न तूत्पादयतीति प्रलयो व्यवहारश्च | उच्चरितत्वं च तास्वोष्टसंयोगादिजन्याभिन्यक्तिविशेष्टत्वम्‌ । कं च- ` व्यज्ञकध्निनिष्ठोत्पत्यादेः परम्परया वणनिष्ठत्वविषयत्वेनाप्युपपत्तेनं पाऽतिरिक्तवर्ण- साधिका । परम्परया व्णनिष्ठत्वाम्युपगमाच्च न अमत्वम्‌ | पाक्षात्संनन्धांरो अम इत्यवरिण्यते । तदपि सोऽयमिलनत्न ग्यक्ल्यभेदांशे तव धमत्ववन्तुल्यम्‌ । परं तु ममातिसिक्तवर्णतत्प्रागभावध्वंसकल्पना नेति छाधवमतिस्च्यते । न च वैर्णस्थञे ध्वनि- सत्वे मानाभावः । तदुत्पादकद्ङ्का्यभाविन तदसमवन्ेति वाच्यम्‌ । ककारादय॒च्ारणस्थले तत्तत्स्थानस्य निहयाया ईषद्न्तरपति वणोनुत्पत्तष्वेन्युत्पत्तेश्च दरौ नाज्जिद्धुभिघातजवा- सुकण्टप्योगादेष्वेनिजनकत्वकल्पनात्‌ । तस्य च वर्णोत्पत्तिस्थेऽपि सस्वात्तवैव प्रति- बन्ध्यप्रतिबन्धकमावकस्पना निष्परमाणिकी(का) स्यादिति विपरीतं गौस्वमेवं परस्परवि- रोधादुदात्तत्वानुदात्तत्वहस्वत्वदीघत्वादिकेमपि न वणेनिष्ठं युक्तमिति तेषापभिप्रायः। एवं चोत्पत्यादिप्रतीतीनां तस्ममात्वस्य च निवांहः परेषामपि समान इति प्रतिबन्येवोत्तरः मेति मावः ॥ १८ ॥ (६८) इत्यं पश्च व्यक्तिश्फोटाः । जातिस्फोरमाह-- कराक्यत्व इव श॒क्तत्वे जातेखापवमीक््यताम्‌ । अपाधिक्रां वा भेदोऽस्तु वणानां तारमन्द्‌वत्‌ ॥ ११ ॥ (६९) अयं मावः--वणास्तावद्‌ावरयका उक्तरीत्या च सोऽयं गकार इतिवद्योऽयं गकार इति श्रुतः सोऽय हकार इत्यपि स्यात्‌ । स्फोटश्येकत्वात्‌ । गकारोऽयं न कलनाम हिनः १ज. यासिेकै। द ज. "त्वायवः ।.३ ज. वर्णोत्पत्तिस्थः ।*४ ज. श्दाङ्कायः । +. | । ` ने ` भटोजिदीक्षितविरवितवैयाकरणसिद्धान्तकारिकाः । ६१ ( स्फोटवादहः 9 | हकार इत्यनापत्तेशच। किं च स्फेटे गत्वाद्म्युपेयं नवा । जये स पैव गकारोऽसतु क्ण निलयतावादिभिरतिरिक्तगत्वानङ्गीकारात्‌ । तथा चातिरिक्तसफोटकर्पन एव गौरव म्‌» अन्त्ये गकारादिप्रतीतिविरोधः | वायुपरंयोगन्रत्तिष्वनिवृत्ति वा वैनात्यमासेप्य तथा मत्यय॒ इति चेत्‌ । न प्रतीतेर्विना बाधकं भ्मत्वापमवात्‌ । जस्तु वा वायु॑योग एवं गकारोऽपि तस्यातीन्दियत्वं दोष इति चेद्धरमवदुपपत्तेरिति कतं स्फेटिन । तसात. त्येव वर्णाः परं तु न वाचका गौरवात्‌ । आकृत्यथिकरणन्यायेन नतिरेव वाचयत. वद्वाचकत्वस्यापि युक्तत्वाच्च । इदं हरिपदमिव्यनुगतप्रतीत्या हयुपस्थितित्वावच्छेेन हरिपदज्ञानत्वेन हेतुत्वात्तदवच्छेद कतया च जातिविरेषस्याकरयकरप्यत्वात्‌ । न च वणानुपू्यैव प्रतीत्यवच्छेदकत्वयोरनिवाहः, घरवटतवादैरपि सेयोगविशेषविरिषटमृदा- कारादिभिश्वान्यथाप्िदध्यापत्तेः । तस्मात्ता जातिरेव वाचिका तादात्म्येन तदवच्छे. रिका चेति | ननु सरो रस इत्यादो त्रयोनील्ोः सत््वादर्थभेदबोधो न स्यादित्यत आह--ओौभ्राधिकरो वेति । वा त्वर्थे । उपाधिरानुपूीं तैव जातिविशेषाभि्यज्ञिकेति भेदः कारणीमूतन्ञानस्येति नातिप्रपङ्ग इति मावः । उपाधिप्रयुक्तन्नानवैरक्षण्ये दष्ट- न्तमाह--वणोनामिति ॥ ११ ॥ ( १९ ) ननु जातेः प्रलेकं वर्णेष्वपि सत्वात्पयेकादरथनोधः स्यादित आह- अनेकव्यक्त्यमिव्यङ्गया जातिः स्फोट इति स्मृतां । कैचिव्यक्तय एवास्या ध्वनित्वेन भकलिपताः ॥ १२॥ ( ७०) अनेकाभिर्बर्णव्यक्तिभिरभिव्यक्तैव जातिः स्फोट इति स्मृता । योगार्थतया बोषि. केति यावत्‌ | एतेन स्फोटस्य नित्यत्वात्सवैदाऽथबोधापत्तिरित्यपास्तम्‌ । अयं मावः-- यद्यपि वर्णष्फोटपक्षे कथितदोषोऽन्ति तथाऽपि पदवाक्यपक्षयोने, तत्र तस्या ग्यापतन्य- वृत्तित्वस्य धर्मिग्राहकमानसिद्धत्वादिति कैिश्रक्तयो ध्वनय एव ध्वनिवरणयोर- दामावादीत्यम्युपेयन्त इति शेषार्थः। उक्तं हि काव्यप्रकारे--वुवेयाकरणैः परधा- नीभूतस्फोरैव्यञ्जकप्य शब्दस्य ध्वनिरिति व्यवहारः कृतः?” इति ॥ १२९ ॥ (७०) „ ननु का प्ता नातिसतत्राऽऽह-- ्, ति & [नप सल्यासल्यौ तु यौ भागो प्रतिभावं उ्यवस्थितो । सलं यत्तत्र सा जातिरसला व्यक्तयो मताः; ॥ १२ ॥ (७१) प्रतिभावं प्रतिपदार्थ सलयांशो जातिरसत्या व्यक्तयः । तत्तययक्तिविशिष्ट्रहयेव जाति. रिति मावः । उक्तं च कैयटेन--“ अप्तत्योपाध्यवच्छिन्नं ब्रह्मत्वं द्रव्यशब्दवाच्य- मिलर्थः ?› इति । “ब्रह्तत्त्वमेव शब्द खरूपतया मातिः" इति च । कथं ति ब्रह्मद, १ डः, च, तदेव । २ य. स्मतः । २ छ, दरूपव्यद्गयन्य' । ज. °व्यद्चम्य' । «~ | + । ६४ क्तैण्डमदटविरचितवैयाकरणमूषणसाराख्यग्याख्यासमेताः ( स्फाटवाद्‌ः ) हीने च गोत्वादिजतिरमप्यप्तखादनित्यत्वम्‌ , आत्मेवेदं सवेमिति श्रुतिवचनादिति कैयटः सेमच्छताम्‌ । अविद्याऽऽविद्यको धमेविद्ोषो वेति पन्षान्तरमादायेति द््ट- ग्यम्‌ ॥ १३ ॥ ( ७१) तमेव पत्यांशं स्पष्टयति- इत्थं निष्टृष्यमाणं यच्छब्दतचं निरञ्जनम्‌ । बरह्मेवेदयक्षरं प्राहुस्तसे पणात्मने नमः ॥ १४ ॥ (७२) ( इति भट्रोजिदीक्षितविरचितकारिकासुं पदादिस्फोटनिकूपणम्‌ । ) | समाप्तः स्फाटवाद्‌ः । इति भङ्रोजिदीक्षितविरवितवेयाकरणसिद्धान्तकारिकाः समाप्राः। अयं मावः--““ नामख्पे व्याकरवाणि ” इतिश्रुतििद्धा दयी सृष्टि ख्ूप- स्येव नास्नोऽपि तदेव तत्वम्‌ । प्रक्रियांरस्त्वविद्याविजम्मणमात्रम्‌ । उक्तं च वाक्यपदीये- ५1 शाकेषु प्रक्रियाभेदैर विचेवोपवण्ते । समारम्मस्तु मावानामनादि बह्म शाश्वतम्‌? इति ॥ | ब्रहयेवे्नेन “ अत्रायं पुरूषः खय॑ज्योतिः ” “८ तमेव भान्तमनु माति सर्वम्‌ ” ¢ तस्य मासा सवैमिदं विमाति ” इतिश्ुतिपिद्धं खपरप्रकाशत्वं सूचर्यन्सफुटत्यर्थोऽ- स्मादिति स्फोट इति यौगिकं स्फोटशब्दामिषेयत्वं सूचयति । निर्विघ्रप्रचयान्ते मङ्गं सतुतिनुतिरूपमाह--पृणीत्मन इलयादिना ॥ अशेषफठ्दातारमपि सर्वेश्वरं गुरुम्‌ । श्रीमद्भूषणसतारेण मृषये रोषमूषणम्‌ ॥ १४ ॥ ( ७२ } इति रङ्ञोजिमहात्मनकोण्डभदटविरचिते वैयाकरणमुषणप्तारे स्फोटवादे पदारिस्फोटनिरूपणे पमाप्तम्‌ ॥ समाप्तश्च स्फोटवादः । इति भ्रीमत्पदवाक्यपरमाणपारावारीणधुरीणरङ्गोनिमद्रातमनकोण्ड भदट्रविरचिता वेयाकरणभरषणसारः समाप्रः ॥ ६ । । । ॥ -१ ज. -म्भमाण' । २.ज. स्वप्र 12 छ. सुबयति । म । अथ भट्ोजिदीक्षितविरचितवेयाकरणसिदान्तकारिकाय- चरयत्रताकानामकाराद्वणानुक्रमसूची । [सि १ । अ. अत एव गवित्याह अथाऽऽदेश्चा वाचका अत्राधेजरतीय स्यात्‌ अनेकन्यक्त्याभिन्यङ्ग्या अभावा वौं तदथाऽस्त ... ६० अभेदेकत्वसंख्याया अविग्रहा गतादिस्था अव्ययकृत इच्यक्तेः अषष्यथवहुव्रीहां असाधुरज्तपानेन अस्त्यादावपि धम्यद् ज आख्यातशब्दे भागाभ्यां ` आख्यातं तद्धितकृतो- ` आश्रयोञवपिरुहृश्यः इत्थं निष्डृष्यमाणं य~ .. इन्द्रियाणां स्वविषये ^ | ए । छ, । उत्सर्गोऽयं कमेकव- ५ 0 एकं द्विकं जिकं चाथ | त्‌. कद्पितानापुपाधितवं क किं कराय पचनीयं च~ ° प्रतीकानि । |° क (ध किं तूत्पादनमेवातः | ७8 करत्ताद्धतसमासभ्या --- ४८४८ कृत्वोर्थाः क्तवातुयन्वत्सयु- १६.२० „ क्री. |, क[डायां णस्तदस्यास्ती- ९ १५३ वाकः | | घटेनेल्यादिषुन दि ~..५८६३ चकारादिनिषेधोऽथ ~. ३४३२ ज. नदर्स्वाथांजदर्स्वाथ ....२३२३० त्‌. | | तथाऽन्यज्र निपातेऽपि ~ ०४४२ तरबाद्यन्तातेडश््वास्त ~. ५७६ १ तसा्करातिधाताोः; स्यात्‌ 4 < ५५१ (,. द्ातकाः प्रादयां येन (४ ' १ ८ | धा “^ @ | | धात्वथसं क्रियात्वं चे- १११. नञ्समासे चापरस्य ~~ य ३९ नञ्पमासे चापरस्य ~ + । निपातसवं परेषां य्त्‌ ४७ ‰७ ल + । निपातानां वाचकतव- निवर्ये च ++ च पञ्चकोशादिवत्तस्मा- पदाथः सदशाऽन्वेति पदे न वणां विद्यन्ते पथदसच्ानोषा- प्रत्ययाथस्येकदेश मदय एव वा्रक्तिः 9 फणिभाषितभाष्यान्धेः फरडयापारयारेक- फटव्यापारयोधांतु. फरव्यापारयोस्तत् भ्‌, क ४ यदि पक्षेऽपि व्यथः । र्‌ रदाभ्यां वाक्यभेदेन ठ छक्ष्यानुरोधास्संख्याया- वृ. वतमाने परोक्षे बो- वाक्यस्फोाटोऽतिनिष्कर्षे विधेये भेदकं तत्र- दारैरुसेरिवोदधीच्या- सत्यासत्यौ तु यीं भागो | समासस्तु चतुधंति › | साध्यत्वेन क्रिया तत संबन्धशब्दं संबन्धो प्रतीकानि । वि, त्प, ज्यवस्थितेव्यंबहूते- वया... व्यापारोभावना सेवो- र दाक्यत्व इव -दाक्तत्वे दरन्दोऽपि यदि भेदन समासे खद भिन्नैव सवेजैव हि वाक्यार्थो सवेनामान्ययादीनां सा. सुपां सुपा तिडम नाम्ना -.~. प. ( संबोधनान्तं कृत्वोथाः -...1 १४१६८ ह. ४ हरेऽेत्यादि दषटराच “५८६ द्या. बाक्यस्फोटोऽतिनिष्कपे ५६५९ | द्योभूते मरणादौ च_ "१९२२ इति भटहोजिदीक्षितविरचितवेयाकरणसिदान्तकाशकिाय- + चरणप्रतीकानामकारादिवणानुक्रमसूचीं समप्ता । न ,