आनन्दाश्रमसंस्कृतग्रन्थावलि न्धाः कौण्डमदविरचितवैयाकरमूषणसारास्यव्यास्यासमेताः `

भटाजदारक्षतप्रणात-

` वैयाकरणसिद्धान्तकारिकाः

` < कारिका्यचरणमतीकाकारादिवर्णीनुकरमादिभिः सनाथी्ताच ) एतत्पुस्तक्म्‌ आनन्दाश्रमस्थपण्डितः संशोधितम्‌ तच्च हरि नारायण आपटे इयनेन पुण्याख्यपत्तने आनन्दाश्रममुद्रणाय्ये आयस द्यित्वा ग्रकारितम्‌

शाछिवाहनशकाब्दाः १८२२ . सिस्तान्दाः १९०१

( अस्य स््वेऽधिकारा राजशासतनानुप्तारेण स्वायत्तीकृताः ) ^ ` मूल्यं पादीनरूपकः ( ८१२ )

^

आदशंपुस्तकोषटेखपपरिका

अथास्य कण्डभटूविरचितवेयाकरणभषणसाराख्यन्याख्यासमेतभस्नेजि दीक्षितविरचितवेयाकरणसिद्धान्तकारिकाग्रन्थस्य पस्तकानि यैः परदहितकप-

रतवा सस्करणाय प्रद्त्तान तेषा नापादानि पुस्तकानां संज्ञाश्च कृतज्ञतया प्रकरियन्त-

(क.) इति संज्ञितम्‌--सदीकं िंचिद्चरितम्‌, एतःपस्तकं पुण्यपत्तननिवासिनां व° शा० रा० रा०.रापवाचायेरामानुज' इत्येतेषाम्‌

(ख.) एति संज्ञितम्‌-सटीकं प्रायः पूरणेम्‌, एतत्पुस्तकं पृण्यपत्तननिवासिनां

रा० रा० नारायण बाबाजी जोशी "” इत्येतेषाम्‌ ( ग.) इति संत्ञितम्-सटीकं श्ुदितम्‌, एतसपुस्तकमानन्दाश्रमसंस्छृतग्रन्थसं- ग्रहालयस्थम्‌

(घ.) इति संत्ञितम्‌--सटीकं भायः पूणम्‌, एततपुस्तकमानन्दाभ्रमसस्छृतग्रन्- संग्रहाखयस्थम्‌

(ड) इति संक्ञितम्‌-सटीकमन्ते किचिञ्जटितम्‌, एततपुस्तकमानन्दाभमसंस्छ्- त्रन्थसंग्रहाखयस्थम्‌

(च.) इति संत्ितम्‌--सीकं पूणम्‌,

( छ.) इति संज्ञितम्‌--सटीकं पूर्णं कछिकातायां पुद्रितम्‌, एतत्पस्तकं माहुखी- प्ेत्रनिवासिनां वे० श्ा० रा० रा० ““ कृष्णशाघ्नी गोडबोखे ' इत्येतेषाम्‌

(ज.) इति संक्ञितम्‌--सदीकं पर्णम्‌, एततपुस्तक्षं सातारा(सप्रपि) प्रामनिवा- * सिनां बे० क्रा० रा० रा० “वासुदेव शास्री अभ्यकर'' इत्यतषामर्‌

समाप्ेयमाद्शंपुस्तकोटेखपत्रिका

कीः [ ५५ ५: | + एतस्स्वामिनो नाम ज्ञायते

`

अथ भटोजिदीक्षितपरणीतवैयाकरणसिद्धान्तकारिका-

[/ क,

भ्‌

विषयानुक्रमः

नि

मङ्कङाचरणं अन्थादो प्रतिन्ना च। निपातघोतकत्वनिर्णयः पृण पृ० ४४-४८ धात्व्थास्यातत्तामान्यार्भनिणेयः मावप्रल्ययाथनिर्णयः | पृ० >-!१७ पृ० ४८-५० ङकारविरोषार्थनिखूपणम्‌ देवताप्रलयाथनिणेयः। ि = पथ १८-२० पृ9 ५०-५२ सुबर्थनिर्णयः अभेरैकत्वंख्याया वृत्तो माननिर्णयः | ए० >१-२६ प० ५२५३ नामा्निर्णयः उदेश्यविधेययोः संस्याविवक्षानिर्णयः . प० >७-९० पृ० ५३२३-५. पमापरशक्तिनिर्णयः क्त्वा्यथेनि्णयः | पृ० ३०-३८ पृ० ५४-५५ दाक्तिति्णेयः। स्फोटवादः ३८-८> पु ५६-दथ नजर्थनिणेयः | पृ० ४२-४४

ति भक्षेनिदीक्षितविरचितवेयाकरणसिद्धान्तकारिका-

विषयासुक्रमः समाप्तः

तत्पहद्यण नमः # भटानिदीकषितविरवचितवेयाकरणपिदयान्तकारिकाः।

कौण्डभटविरचितवेयाकरणमभूषणसाराख्य-

व्याख्यासमेताः।

( रीकाकारोपोट्घात्तः ) शरीर्ष्मीरमणं नौमि गौरीरमणूपिणम्‌ स्फोटशूपं यतः सर्वं जगदेतद्विवपते

अरोषफल्दातारं मवाञ्धितरणे तरिम्‌

रोषारोषाथंङामाथं प्राथेये हेषमूषणम्‌

वाग्देवी यस्य जिह्वाये नरीनतिं सदा मदा मटधानिदीक्षितमहं पितव्यं नोमि पिद्धये ६॥ नत्वा गणशपादाढ्नं गुखूनथ सरस्वतीम्‌ श्रीकोण्डमहः कु्वऽहं वैयाकरणमूषणम्‌ पाणिन्यादिमुनीन्प्रणम्य पितरं रंगोजिमद्यामिधं देतध्वान्तनिवारणादिफलिकां पुंभाववाम्देवताम्‌ दुण्डि गोतमनेमिनीयवचनन्यार्यातुभिरदूषिता-

न्िद्धान्तानुपपत्तिमिः भ्रकटये तेषां वचो दूषये

( इति टीकाकारोपोद्घातः ) |

परारिप्सितप्रतिबन्धकोपरामनाय कृतं श्रीफाणिस्मरणद्पं मङ्गं रिष्यरिक्षाथं नेवध्नंशिकीर्षितं प्रतिजानीते- ( भन्थादौ श्रतिन्ञा।) फणिभाषितमाष्यान्पेः श्ब्दकौस्तम उदधतः।

र, प, ५५

तत्र नणात एवाथः सन्षपणह कथ्यत ।॥

0

उद्धत इतयन्नास्मामिरिति शेषः भाष्याग्पेः चब्दकोस्तुभ उद्धत इत्युक्तिस्तु 7ब्दकोस्तुभोक्ताथानामाधुनिको्मरेक्षितत्वनिर साय अन्यथा तन्मूकस्यास्य म्रन्थ-

> ग, पुस्तक एवैत शग्रेको वर्तेते

कौण्डभट्विरविततैयाकरणभूषणसाराख्यच्याख्यासमेताः

£

( धात्वथाख्यातसामान्याथानेणयः ) स्याप्याधरनिकोत्मेधितप्तारत्वापत्तो पाणिनीयानामनुपादेयतापततेः त्र निर्णीत इत्यु- क्तिरितोऽप्यधिकनिन्ञासमिः शब्दकोस्तुमे द्रष्टव्यमिति ष्वनयितुम्‌

प्रतिज्ञातमाह- | ( धात्वथीख्यातसामान्याथेयोनिर्णयः ) फरव्यापारयोधातुराश्रये तु तिङः स्मृताः| फठे प्रधानं व्यापारस्तिङ्थेस्तु विशेषणम्‌ धातुरित्यत्र स्पत इति वचनविपरिणामेनान्वय; फं विद्धित्त्यादि व्यापारस्तु मावनामिधा सताध्यत्वेनामिधीयमाना क्रिया | उक्तं वाक्यपदीये- यावत्सिद्धमधिद्धं वा पाध्यत्वेनाभिधीयते आधितक्रमहपत्वात्सा क्रियेत्यभिधीयते इति ^ पताध्यत्वेनामिधाने मानाभावः, पचति पाकः करोति कृतिरित्यादौ धात्वथा- वगमाविशेषेऽपि क्रियान्तराकाद्क्षानाकाङ्क्षयोदंशनस्येव मानत्वात्‌ तथा क्रिया- न्तराकाङ्क्षानुत्थापकतावच्छेदकरूपं *# साध्यत्वम्‌ तदरुपवत्वमप्तत्वमृतत्वम्‌ एतदे- वाऽऽदाय अप्तत्वमृतो मावश्च तिङ्पदैरभिधीयते 2: इति वाक्यपदीयमिति द्रष्ट व्यम्‌ अयं व्यापारः षूत्कारत्वाधःसतापनत्वयत्नत्वादितत्तद्रपेण वाच्यः पच- तीत्यादौ तत्तत्प्रकारकबोधस्यानुभविद्धत्वात्‌ नानाथकतापत्तिः, 1तदादिन्यायेन बुद्धिविश्चेषादेः शक्यतावच्छेद कानामनुगमकस्य सत्त्वात्‌ आख्याते क्रियेकत्वन्यवं- स्थाऽप्यवच्छेद्कं भधबुद्धिविहेषक्यमादायैव उक्तं वाक्यपदीये- ८‹ गुणमूतेरवयवेः समूहः +कमनन्मनाम्‌ ब्य प्रकसिताभेदः क्रियेति म्यपदिहयते इति धात्वर्थे निरूप्य तिड्थमाह--आभ्रये स्विति फटाश्रये व्यापाराश्रये चेत्यथैः फटाश्रयः कमे, व्यापाराश्रयः कती तत्र फट्व्यापारयोर्धातुरम्यत्वान्न तिङ्सदशे शकतिरन्यरम्यत्वात्‌ शक्यतावच्छेदके चाऽऽश्रयत्वं तत्तच्छक्तिविरोषषूपमिति सुब. निर्णये वक्ष्यते नन्वनयोराख्यातार्थत्वे किं मानम्‌ प्रतीतिरक्षणयाऽऽक्ेषास्-

^ (=

थमान्तपदाद्वा संभवादिति चेत्‌ अघ्रोच्यते--“ छः कर्मणि मावे चाकमेकेम्यः

#* कार कान्तराकाट्क्षोत्थापकतावच्छेदकरूपधर्मवत्वमपि साध्यत्वम्‌ यथा वरैचत्वादीननु- गमय्य तत्तदवच्छिन्नचैत्ादिषु तदादीनां सक्किनिधीरेता तथात्रापि कृद्यधिश्रयणत्वादीन्यनुगमस्य तत्तदवच्छिननेषु पचादीनां निधायेत >< समृदाकम्बनात्मक वृद्धे गतैकत्वं तत्तत्कियास्वारोप्येखथेः + पुत्कारत्वादीनाम्‌ |

^ न्व्‌, "तच्छे" ^

मटोजिदीक्षितविरचितवेयाकरणसिद्वान्तकारिकाः ( धात्र्थाष्यातसामान्याथनिणेयः ) .

[ पा० पू० ३-४-६९ ] इति सूत्रमेव मानम्‌. अत्र हि चकारात्‌- ^ कतरि इत्‌ [ पा० सू० ३-४-६७ ] इतिपूत्रोक्तं करै रीत्यनुङृष्यते बोधकतारूपां तिबादिशक्तिं तत्स्थानितवेन किते कारे प्रकर्य ठकाराः केमीणि कतेरि चनेन विधीयन्ते नकारविसगीदिनिष्ठां कर्मकरणादिबोधक- शक्तिमादाय शष्ादिविधानवत्‌ सृषरे कतकमपद्‌ कर्तत्वकर्मत्वपरे, तथा कतेत्वे कृतिः कमत्वे फङ्मेवार्थोऽस्िविति शङ्कयम्‌ फर्व्यापारयोषीतुरम्यत्वेन

छकारस्य पनसत्र शाक्तकस्पनायोगात्‌ अथ #दुशनाम्तरीयरीत्या व्यापारस्य

धात्वथेत्वामावात्तत्र छ्कारविषिः स्यादिति वेत्ति कृतामापि करपक्मादिवाचित्वं सिध्येत्‌ ^“ कतरि त्‌ 2 [ पा० पू० ३-४-६७ ] इति ठः कर्मणी- त्यनेन तुर्ययोग्षमम्‌ अपि मीमांसकानां कतामिवाऽऽर्यातानामपि कर्ैवाचि- त्वमस्तु भावनाया एवाऽऽक्षेपेण कदादिवलतीतिसंभवे वाच्यत्वं माऽस्तु तथा सति प्राधान्यं .तस्या स्यादिति चेन्न षटमानयेल्ादवाक्षिक्तव्यक्तेरपि प्राधान्यव- दुपपत्तेः पचतीत्यादौ मावनाया विवरणदशेनाद्भाच्यत्वमिति चेत्‌ पाकानु कङ्व्यापारवतः कैरपि विवरणविषयत्वाविरोषत्‌ कपु्बिवरणं तात्पयीथे

विवरणं पाकं करोतीलश्चब्दाथेकरमत्वविवरणवदितरेतरदवद्रे हि समुच्चयांशतवरण-

वद्वा तदथनिणांयकमिति वाच्यम्‌ माषनायामपि तुर्यत्वात्‌ किं पचति देवदत्त इल्यत्रामेदान्वयदश्च॑नात्तदनुरोधेन कर्वरवाच्यत्वमावदयर्क पक्ता देवदत्त इति-

वत्‌ ¡ भेऽचामेद्बोपे पसमानविभक्तिकत्वं नियामकं तच्चात्र नास्तीति वाच्यम्‌ +-पोमेन यजेत स्तोकं पचति राजपुरूष इत्यादावप्यमेदबोधानापत्तेः छक्षणया कपुरुक्ततवात्ाभानाधिकरण्यं पिङ्घाक्ष्यादियोगिकानामपि द्रन्यवाचित्वापत्तेः } ‡एवं

वैशवदेवीलयादितद्धितानामपिं अनेकमन्यपदर्थं [पा० पू २-२-९४] ““ पताऽस्य

देवता [ पा० सू° ४-२-२४ ] हृलयनुशासनेनापि पिङ्गे अक्षिणी यस्या विशे देवा देवता अस्या इति विग्रहददौनात्‌, प्रधानपष्ठयर्थं॑एवानुशास्तनदामात्‌ तथा च-- अरुणया पि्ग्ष्येकहायन्या सोमं क्रीणाति " [ते० स= का०१ प्र०र्‌अ० १०] इति वाक्य द्रव्यानुक्तेरारुण्यस्य स्ववाक्योपात्तद्रग्य एवान्वयप्रतिपादकारुणाधिकरणो- च्छेदापत्तिः द्रव्यवाचकत्वसाधकमृ्युक्तेः सामानाधिकरण्यस्योक्तरील्योपपत्तेरिति

# मीमांसकरीदेदथेः पचतीयस्य पाकं करोतीति विवरणद्द्येनात्‌ फलं पचेरर्थः तिः छरोतिरिति हि तद्रीतिः 1 > नीलो घर इदयादो +- शह मत्वथैलक्षणायां सोमवता यागेन स्तोका- भिन्नं पचनामेति नन्वत्र नास्ति पदद्यमत आह--रजेति अभेदान्वययोग्यत्वम्‌ ¦ पिङ्गा क््यादिवत्‌

* १. द्रे सादि

2 कोण्डमट्विरचितवैयाकरणमूषणसाराख्यव्याख्यासमेताः ( धात्वथांख्यातसामान्या्थनिर्णयः ) प्रपात वस्तरण क्यकरणमूषण तिङ इवे बाधकतारूपा शक्तेसितिड्क्ष्वेवेयण्- प्रलयदम्‌ पदार्थ निरूप्य वाक्याथ निरूपयति-- फर इत्यादि। विञ्कित्यादिफछं प्रति तिख्थेः कतुंकमप्तस्याकाटराः तत्र कतेकमेणी व्यापारफट्योविशेषणे संख्या कतभ्र~ त्यये कतरि कमप्र्यये कमणि 1 समानप्रत्ययोपात्तत्वात्‌ तथाचाऽऽस्याताथस- ख्याप्रकारकनाधं प्रत्यास्यातजन्यकतेकमेपस्थितिर्हेतरिति कायंकारणमावः फठितः 1 नेयायिकादीनामास्यातार्थसख्याया; प्रथमन्तां एवान्वयादास्यातार्भसंस्याप्रकारक ~ वोधे प्रथसान्तपदजन्योपरतितिह तुरिति कायकारणमावो वाच्यः, सोऽपि चन्द्र इव म॒खं हर्यते देवदत्तो भुक्त्वा ब्रनतीत्यादो चन्द्रक्त्वाथेयोराख्याताथानन्वयादितराविक्ञेषणत्व- धाटेत इत्यतिगोरवम्‌ इदमपि कतृकमंणोराख्याताथत्वे मानमिति स्पष्ठं मृषणे। कारस्तु व्यापारं विशेषणम्‌। तथा हि--““ वतमाने ट्‌ [पा ०प्‌०३-२-१२३ ] सत्ताधिं - काराद्धातारिति छन्धम्‌ तच्च घात्वथं वदत्प्राघान्याद्यापारमेव माहयतीति ततैव त्द्‌ - न्वयः } सर्यावत्कतकर्मणीरेवान्वयः शङ्यः अतीतमावनाके कतरि पचती- लयापत्तः जपक्षीदेलनापत्तेश्च पाकानारम्मदशायां कतंसत्ते पक्ष्यतीलयनापत्तेश्च नापि फे तदन्वयः, फठानुत्पत्तिदेश्चायां व्यापारसच्वे पचतीत्यनापत्तेः पक्ष्यतीत्याप- तश्वत्यवधयम्‌ चाऽऽमवातनडीकृतकरेवरस्यात्थानानुकूटयत्नप्त्वादुत्तिष्ठतीति- प्रयोगापत्तिः परयत्नस्याज्ञानादप्रयोगात्‌ रिंचिचष्टादिनाऽवगतो चायमततिष्ठति

शक््यमावात्फछं तु जायत इति छोकप्रतीतेरे्टस्वात्‌ एवं *#तिङ्थो विरेषण- मेव +-मावनेव प्रधानम्‌ यद्यपि प्रकृतिप्रल्याथयोः प्र्ययार्थस्येव प्राधान्यमन्यच् दृष्टम्‌, तथाऽपि ““ मवप्रघानमाख्यातं सत्वप्रधानानि नामानि "” इतिनिरुक्तमवा- दिपू्स्थक्रियाप्राधान्यबोधकमाप्याम्यां पात्वथेमावनाप्राघान्यमधघ्यवप्तीयते अपि चाऽऽख्याताभंप्राधान्ये तस्य देवदत्तादिमिः समममेदान्वयास्रथमान्तस्य प्राधान्या - पत्तिः तथा परय मगो धावतील्यत्र भाष्यत्षिद्धेकवाक्यता स्यात्‌ प्रथमान्तम्‌- गस्य धावनक्रियाविशेष्यस्य दशिक्रियायां कमंत्वापत्तौ द्वितीयापत्तेः चैवमप्रथ- माप्तामानापेकरण्याच्छतृप्रङ्कः +एवमपि द्वितीयाया द्वारस्वेन परय मग इतिं वाक्यस्येवाप्तंमवापत्तेः प्रयेत्यत्न तमिति कर्माध्याहार्य॑वाक्यभेदप्रघङ्गात्‌ उत्कटधावनक्रियाविशेषस्येव दशेनकमेतयाऽन्वयस्य प्रतिपिपादयिषितत्वात्‌ 1 अध्याहारेऽनन्वयापत्तेथ एवं मावनाप्रकारकवेोवे प्रथमान्तपदजन्योपाध्थविः कारणमिति नेयायिकोद्घोपषो नाऽऽदरणीयः =किं त॒ आ्याताथकर्प्रकारकबोषे

र)

कालकारकसंस्यारूपः + किं तहि प्रधानमत आदह-भावनेति पचतिक्रिया भवक्ति- क्रियायाः क्यों भवन्तीति हि तच्रोक्तम्‌ * म॒गपदोत्तरं द्वितीयापादने = इदमेव भाष्यानुगणम्‌

१क. भुत्पादद्‌ | =

भटटानिदीक्षितविरचित्वैयाकरणतिद्धान्तकारिकाः ^

( धात्वथाख्यातसामान्या्थनिरभयः ) (नि धातुजन्योपस्थितिभोवनात्वावच्छिचविषयतया कारणमिति कार्थकारणमावो द्रव्य: मावनाप्रकारकबोधं प्रति तु कृजन्योपस्थितिवद्धाल््भावनोपस्थितिरपि हेतुः परय मृगो धावाति पचति भवतीत्या्नुरोधादिति दिष्‌ इत्थं पचतीलयतरेकाश्चयिका पाका- नुकूा भावना, पच्यत इत्यत्रैकाश्रयिका या विद्धित्तिस्तदनुकूढा मावनेति बोधः देवदत्तादिपदप्रयोगे त्वास्यातार्थक्चादिभिस्तदथ॑स्यामेदान्वयः घटो नदयतीलयघ्नापि घटाभिन्नाश्रयको नाशानुकूढो व्यापार इति बोधः प्त व्यापारः प्र्तियोगित्वविरि- छनारसार्मीपमवघानम्‌ अत एव तस्यां सलयां नयति तदत्यये नष्टस्तद्धावित्व नङ्कषयतीति प्रयोगः देवदत्तो जानातीच्छतीत्यादौ देवदत्तामिन्नाश्रयको ज्ञानेच्छा- चनुकूढो वतमानो व्यापार इति बोधः चान्तंत आश्रयंतेवेति रीव्योद्यम्‌

नन्वाख्यातस्य कर्ृकैशक्तत्वे पचतीलोभयवोधापत्तिः कतमाजवोधवत्कर्मेमा- चस्य्ापि बोधापत्तिरित्यतप्तात्पयगाहकमाह-- |

. फरुव्यापार्यीस्तत्र फले तङ्यक्चिणादयः व्यापारे शप्धपाद्यास्तु द्योतयन्लाश्चयान्वयम्‌

तडदयः फर आश्रयान्वयं चोतयन्ति फछान्वयाश्रयस्य करमैत्वात्तद्‌योतकाः कर्मद्योतकाः, व्यापाराश्रयस्य कर्वृत्वात्तदयोतकाः कवरेयोतका इति समुदायाथः द्योतयन्ति ताप्यं आहयन्ति + +

नन्वेवम्‌-“ क्रमादमुं नारद इत्यवोधि सः [ शि० ३० प° ] इत्यादौ पच्यत ओदनः स्वयमेवेत्यादौ व्यभिचारः कर्मणः कर्वृत्वविवक्षायां कतैरि ककर सति कर्मवत्कर्मणा तुल्यक्रियः [ पा० प° ६-१-८७ ] इत्यतिदेशेन यगात्म- , नेपदविण्चिप्वद्विटामतिदेशाद्यमादिसचेऽपि करतुर बोधाब्यापार एवाऽऽश्रयान्वयाच अबोधीत्यत्रापि वृध्यते: कपर दुह्‌ , च्छः, तस्य दीपजन '' [पा० सु° ३-१- ६१ ] इति चिण्‌ | चिणो डुक [ पा० सू° ६-४-१०४ ] इति तस्य गिति साधनादिलाश्ङ्ायामाह--

0

उत्सर्गोऽयं कमेकतेविषयाद विपथयात्‌ तस्माद्यथोचितं ज्ञेयं योतकतं यथागमम्‌ ।॥ कमकर्तविषयादौ पच्यत ओदनः स्वयमवेल्यादौ अत्र दछयेकोदनाभिन्नाश्रयकः

पाकानुकृो व्यापार इति बोधः करमादिलादिपदग्ाह्यम्‌ अर सतामान्यविशेषज्ञान- पूर्वक एकनारदविपयकन्ञानानुकूढः छष्णामिन्ना्रयकोऽतीतो व्यापार इति बाधः

८५.

1

"~~~ `` ~ ~ # एतद्रूप एव व्यापारः + व्यापार आत्ममनःसंयोगरूपः ११, ड, च, "लभर

कोण्डभटविरवितैयाकरणभुषणसाराख्यन्याख्यासमेताः-

( धात्वथांख्यातसामान्यार्थनिर्णयः ) यथोचितमिति सक्मकथातुपतममिन्याद्धतमावप्तापारणविषि विधेयचिण्यगादिक्चो- तकमिति भावः

एवं सूचीकटाहन्यायेन सोपपत्तिकं वाक्याथं निरूप्य फर्व्यापारयोरिति प्रतिज्ञातं धातोन्यापारवाचित्वं ठडाघन्ते भावनाया अवाच्यत्वं वदतः प्राभाकयादी. नप्रति व्यवस्थापयति-

व्यापारो भावना सेवोत्पादना सैव क्रिया कृजोऽकमंकतापत्तेनं हि यत्नोऽथे शष्यते

पचति पाकमुत्पादयतिं पाकानुक्ूढा भावना तादृइयुत्पादनेति विवरणादिनियमाण- स्यापि तद्वाचकतेति मावः व्यापारपदं एूत्कारादीनामयत्नानामपि एत्कारत्वादि ख्येण वाच्यतां ध्वनयितुमुक्तम्‌ अत एव पचतीत्यत्राधःपेतापनत्वफत्कारत्वचल्य- परिधारणत्वयत्नत्वादिमिर्बोधः पवसिद्धः चेवमेषां शक्यतावच्छेदकत्वे -गोश्वा- त्या कृतित्वमेव +तदवच्छेदकं वाच्यम्‌ रथो गच्छति जानातीव्यादो व्यापार त्वादिप्रकारकबोधो रुक्षणयेति नेयायिकरीतिः साध्वी रशक्यतावच्छेदकत्वस्यापि टक्ष्यतावच्छेदकत्ववद्रुरुणि तेमवात्‌ तयोरवँषम्ये बीनामावात्‌ पचति पाकं करोतीति 1यत्ना्थकरोतिना विवरणाद्त्न एवाऽऽख्याताथं इति वाच्यम्‌ रथो गमनं करोति बीजादिनाऽसङ्कुरः कृत इति दशेनात्कृजों यत्नाथकताया असिद्धेरिति><। किं भावनाया +अवाच्यत्वे घटं भवियतीत्यत्रेव धयो भवतीद्यञापि द्वितीय # स्यात्‌ चाच घरप्य + कृतत्वेन तत्सत्तया कर्मर॑ज्ञाया बाघान्न द्वितीयेति वाच्यम्‌ अनुगतकतत्वस्य त्वन्मते दुषैचत्वेन घटस्याकतेत्वात्‌ करत्याश्रयत्व्य॒ कारककक्रप्रयोक्तृत्वस्य॒ वा घटादावमावात्‌ धात्वथानुकूक- - व्यापार्‌श्रयत्वस्य कारकमात्रातिग्यापकत्वात्‌ अपि मावनाया अवा- च्यत्वे धातूनां सकमैकत्वाकमकत्वं विमाग उच्छिन्नः स्यात्‌ स्वाथफरम्यधिकरण- भ्यापारवाचित्वं स्वाथेव्यापारन्यधिकरणफट्वाचकत्वं वा सकर्मकत्वं भावनाया वाच्यत्वमन्तरेणासमवि अन्यतमत्वं तत्त्वमिति चेन्न एकस्थेवाथमेदेनाकर्मकत्व- सकर्मकत्वददोनात्‌ तदेतदमिपधायाऽऽह--करञज इति अय मावः--ग्यापारा- वाच्यत्वपक्े फषमात्रमथ इति फचितम्‌ तथा करोतीलययादौ यलनपरतीतेसतन्मात्नं

# भावपदसममिव्याहूतकमेपदघटित इत्यर्थः = धातुवाच्यतावच्छेदकतेन गौरवात्‌ + धात्वथेतावच्छेदकं लाघवादिति भावः एवं विवरणेन कृतित्वं तदवच्छेदकमस्त्विति भावः ` ४८ पूवैविवरणस्य भावनायामेव तातयंम्‌ + उत्पत्यादिरूपफलस्य वाच्यत्व इति शेषः # उत्प , त्तिकूपफलाश्रयस्य स्वात्‌ “` अचेतने कृतिरादित्येन गाणेनेयथेः

१च्‌. "यापत्तिः ! च. व्यवहार

खे

भटोजिदीधितविरचितवैयाकरणसिद्धान्तकारिकाः

( धत्वर्थाख्यातसामान्या्थनिणैयः वाच्यमम्युपेयं, तथा “यती प्रयतते इतिवत्फटस्थानीययत्नवाचकत्वारिरेषाद्‌- कमेकतापत्तिभैरुक्तरीत्या दुवरेति तथा हि यत्न इत्यत्र फट्स्थानीयत्वेनेति शोषः कुज इति धातुमात्रोपटक्षणे, सर्वैषामप्यकभेकता सकमेकता वा स्यादिति मावः अथ वा व्यापारो भावनेदयर्धेन व्यापारस्य वाच्यत्वं प्रसाध्य फलांशस्यापि तत्साधयननेयायिकाम्युपगतं जानातिकृजादेः केवलक्ञानयत्नादिक्रियामात्नवाचिवं दूषयति-क़ज इति अयं मावः--फटांशस्यावाच्यत्वे म्यापार एव धातवः स्यात्‌, तथा स्वाथफठम्यधिकरणम्यापारवाचित्वादिरूपपकमेकत्वोच्छेदापात्तिः कुजादौ सरकभेकत्वम्यवहारो माक्त इति नैयायिकोक्तं युक्तम्‌ व्यवहारस्य माक्त- त्वेऽपि कमणि ठकारारमवात्‌ हि वीरे गङ्गापदस्य माक्तत्वेऽपि तेन स्नानादि कार्यं शक्यं कतुम्‌ एवं हि यत्न इत्र यत्नमात्रमित्यथेः

-अत एवाऽऽह--

रवि तृत्पादनमेवातः कर्मवत्स्या्यगाचपि कमेकतेयैन्यथा तु भवेततदृशेरि ।॥

उत्पाद नमुत्पत्तिरूपफटपहितं यत्नादि कृजथे इत्यथः फषटस्य वाच्यत्वे युक्ल्य-

स्तरमाह--अत इत्यादि यत; कने यत्नमाचमर्थो नेष्यतेऽतः करमवस्स्यादिति

` पदेन ^ कर्मवत्कर्मणा तुस्यक्रियः [ पा° सू ३-१-८७ ] इति सूररं रक्ष्यते अयमर्थः--यत एतस्योत्पादनाथकताऽतः पच्यत ओदनः स्वयमेवेतिवत्क्रियते धटः

स्वयमेवेति यगादयोऽप्युपपचन्ते अन्यथा यत्नस्य करमनिष्ठत्वामावात्तत्न स्यात्‌ टशिवत्‌ ! यथा दरयते घटः खयमेवेति न, दज्शन्य ~+चयावृत्तित्वात्तथा यल्नप्या- पीति तथाप्रयोगानापत्तेरिति | नन्वेवं कुजादि जानात्यादेरपि विषयावच्च्छिन्नावरणमङ्गादिफट्वाचित्वमाव* यकम्‌ अन्यथा सकमेकतानापत्तेः तथा ज्ञायते घटः खयमेवेति फं स्यात्‌। एवं ग्रामो गम्यते सखयमेवेद्याद्यपीलयाशङ्कां मनति कृत्वाऽऽह- निवे विकार्ये कमेवद्धाव इष्यते तु प्राप्ये कर्मणीति सिद्धान्तो रि व्यवस्थितः ईप्पितं क्म विविधम्‌ निवेदय विकार्यं पराप्यं | तत्राऽऽययोः कमेवद्धाषो नान्ये प्राप्यत्वं स्रियाछ्ृतविशेषानुपटम्यमानत्वमिति सुबर्थनिणैये वक्ष्यते हयं घटः केनचिदृष्ठो आमोऽये केनचिद्रत इति शक्यं कमेदरोनेनावगन्तुम्‌ घटं करोतीति निरव सोम सुनोतीति विकर्ये तञ्तातुं शक्यमिति तत्प्राप्यम्‌ |

तथा घरदेदैदयादो प्राप्यकरमत्वानोक्तातिप्रपज्ग इति मावः धातुनां फलावाच-

° > सकरमकमिन्नमकर्मकत्वम्‌*। + घटमाच्रवृत्तित्वाभावात्कमेस्यक्रियलवाभावात्‌

कोण्डमट्दिरवितवैयाकरणभूषणसाराख्यव्याख्यासमेताः-

( धात्वथौख्यातसामान्यार्थनिणेयः ) कवे व्यजिगम्योः पयायतापत्तिः, #करियावाचकत्वाविद्येषात्‌ फटपस्योपर्ट्षणत्ेऽ- प्येकत्रियाया एव पूर्वदेशविमागोत्तरदे शपंयोगजनकत्वादुक्तदोपतादवस्थ्यमिल्यपि वदन्ति तस्मादावदयकं सकर्मकाणां फट्वाचकत्वम्‌ अकर्मणां तु #तन्निविवादमेव सत्तायाम्‌ ? [म्वा० ग०] इल्यतुशाक्तनाच्च अत एव +-्यथेः पचिरिति माघ्य- प्रयोगः संगच्छत इति दिक्‌ | | एवं सिध्यतु फरव्यापारयोर्वाच्यत्वम्‌ किं त्वाख्यातवाच्यैव सा भावना धातोः प्राधान्येन प्रतीयमानन्यापारस्य धात्वर्थतायाः ^ प्रकृतिप्रत्ययोः प्र्थार्थः प्रधानम्‌?” इति न्यायविरुद्धत्वात्‌। तदागमे हि दद्यत इति न्यायविर्‌ द्त्वा ~एवं सयुक्तास्यातार्भव्यापारव्यधिकरणफङ्वाचकत्वं सक्म॑कत्वमाख्यातार्थन्यापाराश्रयत्वं करत्वं वाच्यमित्यादि वदन्तं पीपांसकंमन्यं प्रयाह--

तस्मा्करोतिषातोः स्यायाख्यानं त्वप्तौ तिम्‌

पकवान्करतवान्पाकं कि छतं पकषिलखपि <

तस्मादमिप्रायस्यहेतोः। स॒ चेत्थं फरमा्नस्य घात्व्थैतवे ग्रामो गमनवानिति प्रती - त्यापा्तिः संयोगाश्रयत्वात्‌ } फछानुताददशायां व्यापारप्वे पाको भ॑वतीत्यनापत्तिः। ञ्यापारविगमे फर्स पाको विद्यत इत्यापत्तिश्च यत्तु मावप्रलययस्य घजदेरनुषढ- व्यापारवाचकत्वान्नानुपपत्तिरिति, तत्न कीख्यातवत्‌ ( कर्तरि कृत्‌ [ पा सू° ३-४-६७ †] इत्यत एव॒ तद्विधाने भावे विधायकानुश्चासनैय्यापत्तेस्त- द्विरोधापत्ते्च अथ भ्यापारोऽपि घात्वथं इतयस्युपेयमिति चेत्तरिं धातुत एव पकल- व्यापारहामसरंमवेनाऽऽख्यातस्य परथक्शक्तिकल्पने गौरवमिति पचतीत्यस्य पाकं करोतीति विवरणात्मा करोति्पातोरेव व्याख्यानं विवरणम्‌ अतस्तदपि नाऽऽख्या- ताथेत्वे साधकमिति मावः मीमांसकोक्तं बाधकमुद्धरंलन्मतं दूषयति---न तििल्या- दिना नासौ तिडमं व्याख्यानं प्कवानिलादावनन्वयापत्तरित्य्थः अयं मावः-- ¢ प्रकृतिप्रत्ययौ सहार्थं व्रूतस्तयोः प्रत्ययाथैप्राधान्यम्‌ इत्यस्य हि विशेष्यतया प्रकरत्यथध्रकारकवोषं प्रति तदुत्तरप्रत्ययजन्योपस्थितिर्हतुरिति का्यैकारणमावः फचि- . तस्तथा पक्रवानित्यत्र पाकः कमेकारकं कवतुप्रत्ययाथ; क्तैकारकम्‌ तयोश्चारुणा-

न्वा क्र

% एकव्यापार एव विभागसंयोगौ फलम्‌ >< अशक्यत्वे सति शकयव्यावतंकमुपलक्षणम्‌

> स्वा्थेसमानाधिकरणफसख्वाचकःवात्‌ ^ फल्द्रया्थक इयर्थः ~ भावनायास्तिङ्थतवे 1 फठस्य

तत्र सत्वात्‌ सिद्धान्ते व्यापारस्यापि वाचकव्वेनैवं प्रयोगो जायतते > इदमिष्टे स्यादिति

भावः (अत्र यथा व्यापाराथत्वं तथा घञः कतरि विधानेन मावः सिद्धः = तदीयति- . दन्ते हि |

| 9 क. ड. ज. श्याथस्य प्राधान्य

+

भद्योभिदीक्षितविरचितयैयाकरणसिद्धान्तकारिकाः। घात्वथोख्यातसामान्याथैनिणेयः )

धिकरणरीत्या वक्ष्यमाणास्मश्द्रीत्या चान्वयापंमव इति प्रङ्ृतिपरस्ययार्भयोरन्वयनि- यमस्यवामावे कर प्राषान्यबोधक उक्तकायकारणमावः च-- पवन्धमात्नमुक्तं श्रुत्या घात्वभमावयोः तदेकांशनिवेरो तु भ्यापारोऽप्या विद्यते

इति भटरपादोक्तरीत्या संबन्धपामान्येन कारकाणामन्वयः शङ्कयः योग्यताविरहात्‌। अन्वयप्रयोजकषपवतस्वस्य तत्वात्‌ क्रियात्वमेव हि कारकान्वपितावच्छेदकमिति वक्ष्यते, तदेतदाविष्कंतुं विवरणेन घात्वथक्तवत्वर्थयोः कर्मत्वकैत्रे दरंयति- कृत. वान्पाकमिति वस्तुतः “प्रत्ययार्थः प्रधानम्‌ इत्यस्य यः प्रधानं प्रत्ययार्थं एवेति वा, यः प्रत्ययाथेः प्रधानमेवेति वा नैः अनाऽश्वा छागीत्यादौ चरीप्रल्यार्भल्ली त्वस्थत्र प्राधान्यापत्तेनछाग्यादेरनापत्तश्च+ किं तूत्सर्गोऽयम्‌। विज्ञेष्यत्वारिना बोधस्त तभाव्युत्पत्यनुरोधात्‌ अत एवन नैयायिकानां प्रथमान्तविशेष्यक एव बोधः छक्ष- णायामाख्कारिकाणां क्तक्यतावच्छेद्कप्रकारक एव बोधो नेयायिकादीनाम्‌ धटः कमेत्वमानयनं कृतिरित्यादौ विपर्ययेणापि ब्यत्पन्नानां नैयायिकनम्बादीनां बेधो तटूभ्युत्पत्ति विरहितानामन्येषां तनिराकाङ्क्षमेवेति संगच्छते अत एव ““ प्रधानप्र ` व्ययाथवचनमथस्यान्यप्रमाणत्वात्‌ [ पा० मू० १-२-९६ ] इत्याह मगवान्पा णिनिः प्रधानं प्रत्ययाथे इति वचनं ने कारयमर्थस्य तथानोषस्यान्यप्रमाणत्वाद्घयु- त्पस्यनुपतारित्वादिति हि तदथः एतं पस्यापे नियामकापिक्षणे “८ भावप्रघानमाख्या- तम्‌ इति वचनमेव गृह्यतामिति सुधीमिरूह्म्‌ (नतदागमे हि? इति न्यायो विव- रणं चातिन्याप्तमित्याह--र्फि छतं पमिति कजा विवरणं प्रतीतिश्च पक्रमित्य- घरापीतिं तत्रापि मावना वाच्या स्यादिति मावः | नन्वस्तु तिङ इव कृताम मावना वाच्येव्यत आह--अपीति तथा चोमयप्ताधारण्येन तत्मतीतेरमयप्राधारणो ( घातु. रेव वाचक्र इति मावः मवद्रीत्या प्रत्ययाथत्वात्पराधान्यापत्तिश्ेतिः द्रष्टव्यम्‌ <

( "व्यापारस्य पात्वथेत्वे ) ाधकान्तरमाह--

कि कायं पचनीयं चेयादि एं हि इत्स्पि कि क्रियावाचकर्तां विना पातुखमेवन॥ कायैमित्यत्र ऋहणोर्ण्त्‌ [ पाण सू° ६-१-१२४ ] इति कर्मणि ण्यत्‌

१९ [स (क्प

मिः (^ = पचर्नायमित्यादौ चानीयर्‌ 1 आदिना ज्योतिष्टोमयाजील्यादौ णिनि; करण उपपदे % सुबर्थनि्मेय इल्यादिः + तस्थाः प्राघान्यस्यानुभूयमानस्यानुपपत्तेः न्यायः =तथा- व्युत्पत्यनुरोधादेव ( तथा धातुत्वमेवेकं शक्ततावच्छेदकमिति लाघवम्‌ ¶† कृत्स्वस्मन्मतेनेति भावः >< धनुधिह्छान्तग॑तं छ. पुस्तक एव

= % छ. “नं नेदनुवत्य `

१० कौण्डभटविरचितेयाकरणमभूषणसाराख्यन्याख्यासमेताः ( धात्वथौल्यातसामान्याथेनिणैयः )

करवीरे एते क्रियायोगमन्तरेणाप्तन्त्लद्वाच्यतां बोधयन्ति विना क्रियां कारकत्वा- समवेन तद्राचकप्रत्ययस्याप्यप्तमवात्‌ गम्यमानक्रियामादाय कार्कयोग इति भादट्ररीतिर्यक्ता आस्यातेऽपि तथात्वापत्त तत्राप मावनाया वाच्यत्वािद्यापत्तः अथ टिङ्गप्ख्यान्वयान॒रोधात्कर्र्ाच्यत्वमावद्यकमिति तेनाऽऽक्षेपाद्धावनाप्रत्ययोऽपि स्यादिति मतं तरि सस्यान्वयोपपत्तराख्यातिऽपि कती वाच्यः स्यात्‌ पक्रवानित्या- दिकाठकारकान्वयानरोधाद्धावनाया अपि वाच्यत्वस्याऽऽवदयकत्वाच्चेति भावः आपै ना हेत्वन्तरसमच्यः तथाहि--नखेभिन्नो नखभिन्नः, हरिणा चातो हरित्रात इत्यादौ ^ कर्तृकरणे कृता बहुखम्‌ ? [ पा० सू० २-१-६२ ] इति समाप्नो स्यात्‌ पुरुषो राज्ञो भाय देवदत्तस्येत्यदिवदसामर््यात्‌ चाध्याहृतक्रियाद्वारा साम्यं वाच्यम्‌ , दध्योदनो गृडधाना इत्यादिवत्‌ अम्यथाऽापि “मननेन म्यञ्ञनम्‌?! [पा सू० २-१-३४ ] भक्ष्येण मिश्चीकरणम्‌"' [ पाण्परू० २-१-६९ ] इति समाप्तोन . स्यादिति वाच्यम्‌ तत्र विध्यानर्थक्यादगत्या तथाखीकारेऽपि हरिकृतमित्यादौ ` साक्षाद्धात्वथीन्वयेनोपपद्यमानस्य कर्वकरणे इत्यस्याऽञ्षेपेण परम्पराप्तबन्पे प्रवृच्ययो- गात्‌ चक्या क्रियायामन्वायत्वमवे स्ामथ्यामतिं शङ्कयम्‌ अपूयपरया इत्या देरप्तमथप्तमाप्त्वानापत्तेः इष्टापत्तौ कृतः सर्वो मृत्तिकयेत्यत्र कृतसकमत्तिक इत्या- पत्तेः चात्र समाप्विधायकाभावः | “पह सुषा” [पा °सू° २-१-४] इत्यारम्भात्‌। अन्यथाऽतम्थ्तमासोऽपि विधायकाभावान्न स्यादिति रकि भावनाय््तिङर्॑त्वे मावयति घटपितिवद्धवति वघटमित्यपि स्यात्‌ घात्वथेफटाश्रयत्वरूपकमेत्वप्तत्तात्‌ चाऽऽख्याताथव्यापारश्रयत्वेन कवैत्वात्तत्सज्ञया क्मसज्ञाया बाधान्न द्वितीयेति

षै (> =

वाच्यम्‌ अरव्यादवायव्यापाराश्रयत्वस्य कतृत्वे पाचयति दवदत्त वेष्णुमेन्नणलयत्र

1 | ५, [कय [4

विष्णमिव्रस्याकवेतापत्तौ ततीयानापत्तेः भामं गमयति देवदत्तो विष्णुमित्रमित्यत्र विप्णमित्रस्यकेतेतापत्तौ मामस्य गमिकमेतानापत्तेश्च तथा अमाय गमयति देवदत्तो विष्णुमिच्रमित्यपि स्यात्‌ ^“ गत्यथकमणि द्वितीयाचतुर्थ्या वेष्टायामन- ध्वनि [पा०सु० २.३.१२1] इति ग्यथेकमेण्येव चतुर्थीविधानात्‌ एतेन णिजन्त आख्याताथे उमये तदाश्रयत्वा्रैवदत्तयज्ञदत्तयोः करतृतेत्यपास्तम्‌ किं तिन्परयोगे य॒ आख्यातार्थे इत्यस्याऽऽवदयकल्वेनाऽऽख्यातशन्ये देवदत्तः पक्ते- त्यादौ देवदत्तस्याकतरतापत्तरिति दिक्‌ सूतानुपपत्तिमपि मानत्वेन प्रदशेयज्चुक्ता- ` थस्य स्वोसक्षितत्वं निरस्यति--क्रं चेति धातुपज्ञाविधायकं ¢ मूवादयो धातवः '” [पा सू० १-६९-१] इति पूर, तत्र मृश्च वाशति द्रुः आदिशब्दयोव्यैवस्था-

अन | ५५ (५ म, भे.

प्रकारवाचिनोरेकशेषः ततो भूवावादौ येषामिति वहु्ीहिः तथा भूप्रतयो

णी णि

9 च. कतुंवाच्यता स्याः क. “पि तस्याऽऽ०

भटाजदाक्षतावरचतवयाकर्णासिदान्तकासकिाः ११

( धात्वथांख्यातसामान्याथैनिणैयः ) वासदशा धातव इत्यथः तच्च क्रियावाचकत्वेन तथा क्रियावाचकत्वे सति गण- पठितत्वं धातुत्वं पयवसन्नम्‌ अत्र हि क्रियावाचित्वमाचोक्तौ वर्मनारिषूपक्रिया-

वाचकं हिरुङ्नानेत्यादावतिन्याप्तिरिति म्वारिगणपडितत्वमुक्तम्‌ तावन्मचोक्तो चाऽऽह-- सवेनामाव्ययादीनां यावददीनां प्रसङ्गतः हि तत्पाटपाभेण युक्तभिल्याकरे स्फुटभ्‌ १० गणपरितत्वमाच्नोक्त सवनामा यो चा तस्यापि धतुत्वं स्यात्‌| तथा याः परयप्रीलयाद्‌ां ^“ आतो वाताः" [पा० प्र° ६-४-१४० ] इत्याछोपापत्तिः। ननु स्षणग्रतिपदोक्तयोः प्रतिपदोक्तस्थेव ग्रहणान्न सवैनान्नो प्रहणं तस्य ङाक्षणिकत्वात्‌ , इत्यत आह-वेत्यादि अभ्यये वेत्यादावतिप्रसङ्गस्तादरस्येव गणेऽपि पटेन निणेयासंमवात्‌ तथा विकर्पाथको वातीति प्रयोगः स्यादिति मावः नच गतिगन्धनायथेनिरदे रो नियामकः तस्याथानादेशनादितिमाप्यपयोरोचनयाऽऽधु- निकत्वखामात्‌ १०॥ नन्वस्तु करियावाचकत्वे सतति गगपठितत्वं वातुलं क्रिया धात्वथे एव व्यापार इति शङ्कां समाधत्ते- | धात्वथतवं ्रियालं चेद्धातु्वं क्रियार्थ॑ता अन्योन्यरससश्रयः स्पष्टस्तस्मादस्तु यथाक्रम्‌ ११ यदि क्रियात्वं धात्वथेत्वमेव ताह घातुत्वग्रहे तद्त्वख्पक्रियास्वम्रहः, क्रिया- त्वग्रहे तदवच्छि्नवाचकत्ववितधातुतग्रह इत्यन्योन्याश्रय इति म्रहपद्‌ं पूरयित्वा व्यास्येयम्‌ यथाश्रुते चान्योन्याश्रयस्योतपत्तौ ग्रहे वाऽप्रतिबन्धकत्वाभ्युपगमेना- सेगत्यापततेः चान्यतमस्वं धातुत्वम्‌ “भूवादयः इत्यस्य वेयथ्यापत्तेरिलमिप्- त्याऽऽह-अस्ितविति व्यापारपंतानः क्रिया, तद्राचकत्वे सति गणपठितत्वभित्यथः। नन्‌ सत्तादीन्फलांरानन्यतमत्वेनाऽऽदाय तद्वाचकत्वे सति गणपदितत्वं छक्षणमुर्य- ताम्‌ धात्वथेत्वात्तेषां क्रियाशब्देन व्यवहारो माष्यादो कृतोऽप्युपपत्स्यत इति चेन्न अन्यतममध्ये विकलद्पस्यापि विकर्पयतीतिप्रयोगानुपरारस्प्वेशावश्यकत्वेन तदथेके वेत्यव्यय उक्तरीत्या गणपरठितत्वसखेनातिव्यापेरिति ११ नन्व्येव धातुत्वेऽस्तीत्यादो क्रेयापरतीत्यमावादस््यादौनां तदवाचकानामघातुत्व- प्रसङ्ग इत्यत आह- |

अस्त्यादावपि षम्येशे भाव्येऽस्त्येव हि भावना | अन्यजारोषभावीत्तु सा तथा परकाशते १२

१२ करौण्डभटविरचितवेयाकरणमूषणसारख्यव्याख्यासिमताः ( धात्वथोद्यातस्ामान्याथेनिणंयः

अस्त्यादां “अप्‌ मवि” इत्याद] धम्य +प।मभाग भाग्यं भाव्यत्वेन विवक्षितेऽ- स्येव प्रतीयत एवायमथैः सत ततो गतो नवेत्ति प्रभरे महता यतेन तिष्ठतीति भयोगे सत्ताहपफटान्‌कटडा सावना प्रतीयत एव उत्पन्त्यादबाधन तु सुतरां “राहतां रोहितादाीडन्धुप्तस्य सुतोऽभवत्‌ शत्यादिदिश्चेनात्‌ 1क चात्र भावनाविरहे छ्डा- दिव्यवस्था स्यात्‌ तस्या एव वतेमानत्वादिविवक्षायां तद्धिधानात्‌ क्रियामे- दाय कारस्त॒ संख्या स्वेस्य भेदिका इति वाक्यपदीयादिति नन्वेवमस्तीलत्न सपष्ठं कृतो बुध्यत इघ्याह-- अन्यत्रेति अशेषभावात्‌ » भावनायाः फरप्तमाना थिकरणत्वात्‌ तथा मावनायाः फल्प्तामानापिकरण्यं तत्स्पष्टत्वे दोष इति मावः नन्वेवं किं करोक्ताति प्रश्ने पचतीत्यत्तरस्येवास्तीत्युत्तरमपि स्यादिति चेदिष्टापत्तिः

आसन्नविनार कंचिदुदिदय किं करोतीति प्र्चऽस्तीत्युत्तरस्य सवेपमतत्वात्‌ इतरत्र

तु सुस्थतया निश्चिते कं करोतीति प्रधः पच्यादिविशेषगोचर एवेत्यवधारणाद्स्तीति नोत्तरमिति १२॥

नन मावनायाः फटनियतत्वात्फडाश्रयस्य कर्मत्वात्स्वेषां क्रियावाचकत्वे सकम॑क- पत्तिरिखत आह- फरव्यापारयोरेकनिषटतायामकमेकः धातुस्तयोेर्मिमेदे सकमरक उदाहतः १२३ एकनिष्तायामेकमा्ननिष्ठतायां भित्नाधिकरणावृत्तितायामिति यावत्‌ तेन गम्यादौ फटस्य कतेनिष्ठत्वेऽपि नत्तिभ्याक्तिः अकमको यथा स्वादिः तयो; फ़रुम्यापारयोराश्चयभेदे सकमेक इत्यथैः , उक्तं वक्यपद्ये-- | जात्मानमात्मना बिभ्रदस्तीति व्यपदिश्यते अन्तर्मावाच् तेनाप्तो कमणा पकमैकः इति ¦ विभ्रदिति खधारणानुकढो व्यापायोऽत्रापि गम्यत इति मावः तेन कर्मणा सकर्मकत्वं तु नान्तमावात्‌ फलारेन सामानाधिकरण्य्त्वादित्यथेः आतमानं नातीच्छतीलयादो द्वावात्मानो शरीरात्माऽन्तरात्मा तच्रान्तरात्मा तत्कर्म रोति येन शरीरात्मा सुखदुःखे अनुमवतीति कमेवत्कमेणा '” [ पा० सूर ६-१ .७ इतिसून्नीयमाप्याक्तरोलया भेन्नाधेकरणानेष्ठतामादाय सतकरम॑कत्वार्मल्यवर्ध- धम्‌ १३

+ कततंगते फले

१ख. छ. ज, "श्न; पाकादि क: च. "णताः

क्षे

भोजिदीक्षितविरचितवैयाकरणसिद्धान्तकारिकाः। २१३

( धाल्वथीख्यातसामान्यार्थनिर्णयः )

नन्वप्त्वमूतक्रियाया धात्वथेत्वे पाक इत्यत्रापि तत्प्र्ययापात्तिः चेष्ट प्रतिः, ““करदमिहितो मावो द्वव्यवत्पमरकाराते"” इतिमाष्यविरोघादिवयत आह--

आख्यातक्ब्दे भागाभ्यां साध्यसाधनंवतिता

प्रकसििता यथा श्ाच्चे पनादिष्वपि कमः १४॥

आख्यातशब्दे पश्य मृगो धावतीत्यादौ भागास्यां तिडन्ताम्याम्‌ | प्रकृति-

प्रत्ययमागाम्यामिति विवरणकारोक्तमपम्याख्यानं पचतीत्यत्रापि भागद्वयप्रत्वात्‌ साध्यसाधनरूपता यथाक्रमं भराह्या ्राध्यतवं क्रियान्तराकाङक्षानुत्थापकंतावच्छे- दकरूपवत्वम्‌ साधनत्वं कारकत्वेनान्वयित्म्‌ पमादिष्वपीति प्रकरा सराघ्यावस्था प्रत्ययेन पाधनावस्था इयानिरेषः। घजाद्युपस्याप्या ङ्प स्यान्वयिनी कारकान्वयिनी आस्यातान्तोपात्ता तु नेवम्‌ तथाऽपि कारकतव- नान्वायेत्वमात्रेण दष्टान्तदार्टान्तिकतेलयवपेयम्‌ घर्ज॑न्ते धातुना ऋतथाभि- धानि मानामाविः 1 भो ¶दनस्य पाक इति करमणि षष्ठया मानत्वात्‌ मवती-+ल्- घ्याहतक्रियान्वयात्पष्ठी ^ कतकम॑णोः कृति [पा० सू० २-३-६९] इति कृदन्तेन योग एव ताद्भिषानात्‌ छोकान्ययनिष्ठाखख्थेतुनाम्‌ 7 [ प° ° २-३-६९ ] इति खदेशयोगे षष्ठया निषेधाच्च एव रीलया काष्टेः© पाक इत्या्- पीष्टमेव एवं फटंशोऽपि धातुनाऽसस्वावस्यापन्न एवोच्यते अत॒ एव स्तोकं पच- तीतिवत्सोकं पाक इत्युपपद्यत हति १४ `

एतदेव स्पष्टयति--

साध्यतेन क्रिया तत्र धातुरूपनिबन्धना सिद्धभावस्तु यस्तस्याः पञादिनिवन्धनः १५

घजादिभिः धिद्धत्वेनाभिधाने मानामावः पाक इत्युक्ते मवति जायते नष्ट इलयाकाङ्कषोत्यानस्यैव मानत्वात्‌ घातुपस्थाप्यायां तदपतमवस्योक्तत्वात्‌ स्तोकः पाक इत्यनापततेश्च तस्माद्धात्व्थान्वये स्तोकादिशब्दभ्यो द्वितीया घज्थान्वये धरथमा पुंलिङ्गता चेति तत्सिद्धये घञादेः शक्तिरपेया ~एतेन घजादीनां प्रयोगपता- धुतामाजमिति नेयायिकनन्योक्तमपास्तम्‌ धञन्तद्क्लयोपस्थाप्यान्वये स्तोकः पाक इति मवतीति वाच्यम्‌ †घजन्तानुपयः शक्ततावच्छेदकत्वे गोरवादनुशाप्त-

# उक्तसाध्यत्वेन सक्पेण क्रियाया वाच्यत्व इयर्थः ¶ृ साघ्यस्वभावाध्याहूतभवद्य्थस्य परम्परान्वया्यथेः + तण्डुछस्येयथैः ©) तज्निरूपितकरणत्वात्‌ $ नपुंसकल्वायुपपत्तये > पाथेकत्वप्रतिपादनेन 1 पचादिधातृत्तरवनूत्वरूपायाः

छ, 'नरूपरता > ख, च. छ. ज. "करू क, च. °जन्तधाः

१४ करैण्डभटरविरचितवेयाकरणभूषणसाराख्यव्याख्यासमेताः ( धात्वथांष्यातसामान्याथनिणंयः ) नाच्च शवजदिरेव तथाश्चक्तिकर्पनादिति दिक्‌ ।.1एवं वञ्रक्त्यमिप्रायेण कइई-

[ कप

भिहित इति माष्यमतो तद्विरोध इति भावः १९ नत कारकाणां भावनान्वयनियम एव पाक इत्यत्रापि कमभषष्ठयनुपारेण मावनाया वाच्यत्वं पिष्येत्तदेव कुत इत्याशङ्कां समाधत्त- . संबोधनान्तं इत्योथीः कारकं प्रथमो वतिः ` धातसंबन्धाधिकारनिष्पन्नमसमस्तनञ्‌ १६ संमोधनान्तस्य क्रियायामन्वयः त्वं ब्रूहि देवदत्तेत्यादो निघातानुरोधत्‌ समानवाक्ये निघातयुष्मदस्मद्‌ाद्‌शाः 7 इत्यनेन समानवाक्य एव तान्नेयमात्‌ उक्तं हि वाक्यपदीये-

८४ संबोधनपदं यच्च तत्कियाया विशेषणम्‌ ^ व्रजानि देवदत्तेति निघातोऽत्र तथा प्रति " इति =.

पचति भवति देवदत्तेल्यादौ त॒ सत्रमाप्यादिरीयेकवाक्यतास्तस्वात्प्यादेव निघातः

तिङ्ङतिङः ¬ [ पा० म० ८-१-२८ | इति सूचयता तिङन्तानामप्येकवाक्यता- खींकारात्‌ एकतिङ्वाक्यमिति वदतां वाक्तिककाराणां मते परं वस्तुत एकति- ङ्विरेष्यकं वाक्यमिति तदभिप्रायस्य हेखाराजीयादौ वैयाकरणम्‌षणेऽस्माभिश्च प्रति- पादेतत्वात्तन्मतेऽपि मवत्यवेल्यवधयम्‌ तवाथ, ^“ क्रेयाम्याव्रृत्तगणन कृत्व- सुच्‌ [ पा० सू° ९-४-१७ | इति क्रियायोगे तत्पाघुत्वोक्तेः क्रियाया अम्या- वृत्तिः पुनः पुनजेन्म, +तस्तिन्योत्य इति तदथीत्‌ कारकम्‌ कारक इत्यधिकृत्य तेषां व्युत्पादनात्‌ कारकराबव्डो हि क्रियापरः करोति कततैकमांदि व्यपदेशानिति व्युत्पत्तेः तथा चाभिमेष्वपादानादिपंज्ञाविधिषु क्रियार्थककारकशब्दान्र्या क्रेया- न्वयिनामेव संज्ञेति माष्ये स्पष्टम्‌ प्रथमो चति; “तेन तुयं क्रिया चेद्रतिः " [ पा० मू० ५-१-११९ ] इति विहितः तत्र यततुख्यं सा क्रिया चेदित्युक्तत्वात्‌ धातुसंबन्धाधिकारे “धतुप्रनन्धे प्रलयाः” [पा० सू° ३-४-१] इत्यधिङ्ृत्य तेषां विधानात्‌ अपस्रमस्तनन्‌ समाघ्रायोग्यः प्रस्तञ्यप्रतिषेधीयो ननित्यर्थः उत्तरपदा- थोन्वयेऽपि समाप्ताविकस्पेन पकषेऽपतमस्तत्वात्‌ यथाश्चुतय्रहणायोगात्‌ चाप्तमस्त- नञः क्रियान्वये मानामावः ] त्वं पचति युवां पचथः चैत्रो पचतिषटो जायत इत्यादौ क्रियाया एव निषेषप्रतीतेः =अत एव विवमानेऽपि घटे तथप्रयोग-

# तदपेक्षया घलुत्वस्य राक्ततावच्छेदकत्वे सखाघवम्‌ सिद्धभावे शक्किचिद्धो + पञ्चकृत्वो भृङ्ग इत्यत्र भोजनस्य पच्चवारं प्रतीतेः = घटरस्यानिषेधादेव `

मामत ¬ पिम किः

' ` ` : छ. सूत्रेष्पिति

भरजिदीधितविरचितवेयाकरणसिद्धान्तकारिकाः १९ ( घात्व्थांख्यातसामान्याथंनिणेयः ) स्तथा धटो नास्तीत्यत्राप्यल्तित्वामाव एव बोध्यते हि घटो जायते नास्तीत्य.- नयोधात्वथमेदमन्तरेणाल्ि विशेषः तथा मतछे घट इत्यत्राप्यस्तील्ध्या- हार्यम्‌ प्रकारतासंबन्धेन नजथेविरोष्यकबोषे धातुजन्यमावनोपस्थितेहतुत्वस्य क्ट्पत- त्वात्‌ शेषं नजथनिणेये वक्ष्यते १६

तथा यस्य भावेन षष्ठी चे्युदित दयम्‌ साधुत्वमष्टकस्यास्य क्रिययेवावधायेताम्‌ ।॥ १७

यस्य मविन भावलक्षणम्‌ [पा० सू० २-६-६७ ] इत्यत्र मावनाथेक- मावराब्देन तदयोगे साघुत्वाख्यानदामात्‌ ¢ ध्ष्ठी चानादरे” [पा० पू २-६ २८ ] इति तदथिमस्‌त्रेऽपि चकारौ चस्य मवेनेत्यायातीद्यथः साधुत्वमिति तत्स्वरूपं त॒ वक्ष्यते क्रिययेवेति अय मावः--मूवादिसूत्रादिषु प्रायः+ क्रियाज्ञ- छदेन भावनान्यपदेशात्तत्र तस्य पाकेतिकी शक्तिः फलांशे क्ाचित्कः क्रियत्‌ इति. योगिकः प्रयोगः | तथा संन्नाशव्दस्यानपेक्षप्रवृत्तत्वेन बटवच्ाद्धावनान्वय एव साधुता छभ्यते अत एव संन्नाशब्दप्राबल्याद्रथंतरमुत्तरामरन्थपठितक्वेव गेयं तु वेदे तदुत्तरपछ्यमानकऋक्ष्विति नवमे निर्णीतम्‌ किं फटांशोऽपि भावनायां विशेषणं कारकाण्यपि क्रचित्तथामूतानीति “८ गुणानां पराथेत्वादपतबन्धः समत्वा- त्स्यात्‌ "› इति न्यायेन प्व सेवका राजानमिव भावनायामेव परस्परनिरपेश्षाण्यन्वि- यनि हि भिक्षुको भिक्षुकान्तरं याचितुमहेति सत्यन्यस्मि्भिक्षुक इति न्यायेनापि फलं त्यक्त्वा भावनायामेवान्ियन्तीति मीमांसका अपि मन्वते, एवं विरेष्यतया कारकादरिप्रकारकबोधं प्रति धातुजन्यमावनोपस्थितिर्देतुरिति कार्यकारणमावस्य क्प्त- त्वा्यत्नापि पक्ता पाचक इत्यादे भावना गुणमूता ततापि ङ्ृप्तकायकारणमावानुरो- घात्तस्यामेवान्वय इत्यवघ्रीयत इत्यादि मृूषणे प्रपञ्चितम्‌ केचित्तु मते घटो देवदत्तो घटमित्यादावन्वयवोधाकाङ्क्ानिवृस्योरदशेना्च तव्यतिरकेण साधुता इत्याहुः १५७ |

+ स्वयमुपप््तिमाह-- दि पक्षेऽपि व्यथः कारकं नञजादिषु। अन्वेति लयनज्यतां ताहि चर्वथ्योः; स्पृहिकरपना १८ पवेतो वह्िमान्धूमान्महानप्तवत्‌ 1 मूते घटः भूते घट इत्यादिपदात्‌ एवमा-

% रुदति रुदतो चा प्राव्राजीत्‌ + क्षियाष्ब्देन फङस्यापि भाष्ये म्रहणात्‌

१७५, {\ %)

° १स.ग. ड. च. राद्धा छ. नैदयप्यन्धेती'। ड. चतुर्थ्यां

१६ कौण्डभदविरवितयेयाकरणभूषणसाराख्यव्याख्यासमेताः ( धात्वथौख्यातसामान्याथनिणेयः )

दिष्वनक्ञाप्तनविरोषेऽपि यदि साघुत्वमन्वयश्वाभ्युपेयते ताहि चतुध्याः स्प्रहिकस्पनाऽपि स्ञ्यत।मित्यर्थः अनुशाप्तनानुरोषतैच्येऽथजरतीयमयुक्तमिति मावः १८

एवं कर्त्रीरौ विहितानामिन्यादीनां क्रिवयेवान्वय इ्ाह-

अविग्रहा गतादिस्था यथा ग्रामादिकमंभिः। क्रिया संवध्यते तदरत्कृतपूव्यादिषु स्थिता १९॥

विविच्य ग्रहो ्रहणं यस्याः घाऽविग्रहा गुणीमूतेति यावत्‌ ] तथाच भ्रामं मत इत्यत्र यथा क्त्धरकृलर्था गुणीमूताऽपि क्रिया आमादिकमेमिः संबध्यते तथा कृतपर्वी कटमिल्यत्रापि गुणमृतौ, हन्यादिभिरिलथः वृत्तिमात्रे समुदायशक्ते ष्यमाणत्वात्तत्रान्तगैता मावना पदार्थेकदेश इति कथं तच्रान्वय इति वाच्यम्‌ नित्यपरपिक्िष्वेकदेशेऽपि देवदत्तस्य गरक चैत्रस्य नपेत्याद्‌ाविवान्वयाम्युपग- मात्‌ | एवं भोक्तु पाका मुक्त्वा पाकं इदयत्रापि द्रष्टव्यम्‌ १९

अतिप्रपङ्गमाराङ्कय समाधत्त-

एृत्वोथाः कत्वातुपुन्वर्स्युरिति चेत्सन्ति हि कचित्‌

अतिप्रसङ्ग नोद्धाव्योऽभिधानस्य समाधयात्‌ २० भोक्तुं पाको युक्त्वा पाक इत्यादौ ^“ तुमुन्ण्वु्ो क्रियायां क्रियार्थायाम्‌ [ पा = सू० ३-३-१० ] पमानकतरंकयोः पू्ैक्े (पा० पू० ३-४-२१] इति क्रियावाचकोपपदे क्रिययोः पूरवोत्तरकष्ठे विधीयमाना अपि तुमुनादयों गुणमतां तमादाय यथा नायन्ते तथा कृत्वोथा अपि स्यरेक; पाक इत्यत्र ^“ एकस्य सक्च ? [ पा मू० १-४.१९ ¡द्रौ पाको चयश्वत्वार्‌ हयत्र ^ द्विचिचतम्यः सुच्‌ " {पा० सू° ९-४-१८ ] पश्ेत्यत्र कृत्वदयुच्‌ स्यात्‌ 1 तथा सक्ृत्पाकः, दि लश्वतुः ` पाका इल्या्यापत्तिरिति चेदिष्टापत्तिः द्विवचनमिल्यादिदशेनात्‌ अतिप्रपतङ्कस्त्वन- भिधानाेव्याह--अतीति हि वात्ैरन्तिपरः प्रयुज्यते इत्यायभियुक्तरीत्या समाधेयमिति मावः केचिन्न «^ क्रियाम्यावृत्तिगणने " इत्यत्र क्रियाग्रहणं व्यथं तस्या एवाम्यावृक्ति्तमवेन प्ताम्यत्त्ठामात्‌ तथा साध्यमात्रस्वमावक्रियादामाय, तदिति वाच्यम्‌ पाक इत्यादौ तादश्षीति नातिप्र्ङ्कः द्विषेचनमिति द्धिः प्रयोगो द्विवेचनमिति व्युत्पत्या “८ द्विमैचनेऽचि ? [ पा० सू १-१-९९ ] इति ज्ञापकं वाऽऽध्रित्योपपादनीयमित्याहुः २० नतु सिद्धान्ते बोधकताष्पा शक्तिरार्यातश्षक्तिग्रहवतां बोधादवदयकीति धातोरेव भावना वाच्या नाऽऽख्यातस्येति कथं निणेय इत्याशङ्कां समाधत्त-

।#

१क.ख.ग, च. शप्र्ययाथगु रच. ^ता कटादि

1

भद्रोजिदीक्षितविरचित्तवैयाकरणसिद्धान्तकारिकाः १७ ( धात्वर्थाल्यातसामान्यार्थनिणेयः ) मेद्यमेदकसंबन्धोपाधिमेद निबन्धनम्‌ साधुत्वं तदभावेऽपि बोधो नेह निवायेते २१॥ ( इति भद्धेजिदीक्षितविरब्ितकारिकासु घात्व्थाख्यातसामान्यार्थनिणेयः )

में विरेष्यं मेदकं विशेषणं तयोः संबन्धस्तस्य यो मेदस्तननिबन्धनं साधुत्वम्‌ अयमर्भः--प्याकरणस्मतिः शाठ्दसाधुत्वपरा, तत्रैवावच्छेदकतया कर्प्थमानर्मस्य राक्ित्वं वदतां पीमांसकानां एनः रक्तत्वं सराधुत्वमिलयेकमेवेति तद्रीत्या विचरे साधू- त्वनिणय एष शक्तिनिणय उच्यते अतिरिक्त शक्तिवादेऽपि # आख्यातानामपापुता भावनायां स्यादेव तथा चतु्यर्थे त्रतीयाप्रयोगवद्धास्वथमावनायामाख्यातप्रयेमे याज्ञे कभण्यप्ताधुशब्दग्रयोगात्‌ नानतं वदेत्‌ षति निषेधोहङ्वनप्रयुक्त प्राय- धत्तं दशचेनान्तरीयम्ुत्पत्तिमतां स्यादिति + ननु त्वन्मते नानृतमिति निषेधः कृत्वथे एव ^न परिष्येत्‌ आख्यातेन कतुरुक्तत्वच्छरल्या पुरुषाथेतैव स्यात्‌ प्रकरणाद्धि क्रत्वथता, तच श्रुतिविरोधेन बाध्यत इति चेन्न | “तिस्थ विदोषणम्‌"' हृत्यमेन पार हृतस्वात्‌ हि गुणमूतः कतो निषेषं प्राङ्गस्वेन म्रहीतुमछम्‌ मावना तु प्रधान तं ग्रहीतुं प्मर्थति प्रकरणात्कत्वथेतैव अस्त वा क्रतुय॒क्तपुरुषधर्मेः | अग्नि विरेषा-

भावात्‌ ^“ जज्लम्यमानोऽनुत्रृयान्मयि दक्षक्रतू "” इतिवाक्योक्तमश्छविंधरिवदित्यादि भूषणे प्रपञ्चितम्‌ नन्वाख्यातस्य भावनायामप्ताधुत्वे ततस्तहोषो प्यात्साघुष्वन्ञा- नस्य शान्दबोधहेतुत्वादित्यत आह--बोष हति जसापुत्वेऽपि साधुत्वभ्रमाहयोधो ऽ- सतु नामः, अपर्थशवत्‌ अप्रापुत्वे तु स्यादेवेति मावः वस्तुतः साधुत्वज्ञानं हेतु- स्तद्यतिरेकनिणयोऽपि प्रतिबन्धक इद पाधुरनुमानेनेत्यत्र वक्ष्यामः २१

=रङ्गोनिभद्पृत्रेण कोण्डमडेन निर्मिते ` पर्णो मूषणप्तरिऽसिन्धात्वाख्याताथनिणेयः

[1

ल~

इति कौण्डमदविरयिते वैयाकरणमभूषणप्तरि धाल्वथांर्यातपरामान्या- | निर्णयः समाप्तः

# शाघ्चेण हि यस्मिन्नथं यः दाच्दः साधुत्वेन वोधितस्तन्रैव तस्य साधुत्वामिति भावः + मांसकशङ्कूयम्‌ = अयं श्रेको नास्ति ग. च. पुस्तकयोः

१ख.ग.घ.च. त्प्यघः 1 क. ख. ग. छ. घेवाः।३छ@. नोनन्रू |

१८ कौण्डभट्विरचितवेयाकरणभूषणसाराख्यन्याख्यातमेताः-- ` ( लकारविरषाथनिर्णयः ) ( अथ ठकार विरोषाथनिरूपणम्‌ 1 ) |

णि

प्र्यक दक्षटकाराणामय नदहू्पयात--

~ : बतैमाने परोप्े भाविन्यर्थे भविष्यति

विध्यादौ भाथनादो क्रमाञ्जेया छ्डादयः १॥ (२२) ` छडादयष्टितः षट्‌ कमेणार्थषु द्रष्टव्याः तथा हि--वतेमानेऽये ट्ट्‌ ^ वर्तमनि ट्ट" [ पा० सू० ६-२-१२३ ] इति सूत्रात्‌ प्रारन्धापरिसमाप्तत्वं मूतमविष्य- द्धिनत्वं वा वतेमानत्वम्‌ पचतीत्यादावधिश्रयणाद्यषःश्रयणान्ते मध्ये तदस्तीति मवति ट्प्रयोगः आत्माऽसि पवता; सन्तीत्यादौ तत्तत्काछिकानां राज्ञां क्रियाया भअनिलयत्वात्तद्धिरिष्टस्योतपत््यादिकमीदाय व्तमानत्वमृह्यम्‌ उक्तं माप्ये-- “इह म॒तमविप्यद््मानानां राज्ञां क्रियासिनषठतेरधिर्ईरणम्‌ इति !

परतो मिद्यते सवमात्मा तु विकम्पते

@

पवंतादिस्थितिस्तस्मात्पररूपेण मिद्यते इति वाक्यपदीये च। ` एवं ^ तम आपरीत्‌ तुच्छ्येनाम्बपिहितं यदाप्तीत्‌ ¢“ अह्‌- मेकः प्रथममाप्तं वतामि मविष्यामि च” इत्यादिश्चतयोऽपि योज्याः तच वतैमानत्वारि छडादिमिर्योलते क्रियाप्तामान्यवाचक्रस्य तदिशिष्टे खक्षणायां ख्डदे- सतात्पयग्राहकत्वेनोपयोगात्‌ अन्वयव्यतिरेकाम्यां तद्रूपे रडादि वाच्यमेव अन्यथा प्रल्ययानां वाचकत्वविरोपापत्तिरिलयपि पक्षान्तरम्‌

टिडयमाह- परोक्ष इति परोक्षे च्‌ "” [ पा० पू० ६-२-११९ ] इति सूत्रात्‌ कारस्तावदद्यतनानदयतनमेदेन द्विविधः द्विविधोऽपि भूतमविष्यदरूपः तत्रा- न्यते मूते परोक्ष हिडित्यथः तेनायतने मूतेऽनद्यतने भविष्यति मूतेऽप्यपरोक्चे हिट्प्रयोगः परोक्षत्वं साक्षात्करोमीत्येतादशविषयताश्ािज्ञानाविषयत्वम्‌ ¢ क्रिया नामेयम्यन्तापरिष्टा पुवापरीमूतावयवा ॒दाक्या पिण्डीमूता निद्- दयितम्‌ "” इति माष्यात्तस्या अतीन्द्रियत्वेन प्रोक्ष इत्यग्यावर्तकमिति शङ्कयम्‌ पिण्डीमताया निदशेयितमद्ाक्यत्वेऽप्यवयवङ्चः साक्षात्करोमीति प्रतीतिविषयत्वस्ंम- वात्‌ 1 अन्यथा प्य मृगो घावतीलन्च तस्या दश्षेनकमता स्यादिति प्रतिमाति।

व्यापाराविष्टानां क्रियानुकरूरप्ताधनानामेवाच्र पारोक्ष्यं॑ विवक्षितमतो नोक्तदोषः अय

# अनिलयत्वविरिष्टस्य >< आरोप्य = स्थिदयादितब्यापारस्य ~+ कालिकसंबन्धेनेति ©

रोषः

भ्नेजिदीक्षितविरचितवेयाकरणसिद्धान्तकारिका; १९ ( लकार विशेषाथेनिर्णयः ) | पपाचेत्या्नुरोधाशूव्यापाराविष्टानामितील्यपि वदनि कथं तां. “८ व्यातेने किरणा- वटीमुद्यनः '› इति, खक्रियायाः खप्रलक्षत्वादिति चेत्‌ असंगतमेव व्यापङ्गा- दिना खव्यापारस्य परोक्षत्वोपपादनेऽप्यनद्यतनातीतत्वयोरमविन तदथैकटिडप्तंमवात्‌ टडथेमाह-- शो भाविनीति अनद्यतने माविनीत्यर्थः ¢“ अनघयतते टुट्‌ " [पा० सू° ३-२-१९ ] इति सूत्रात्‌ यथा शे मवितेत्यादौ टृडथेमाह-- भविष्यतीति मविष्यत्सामान्य इयर्थः ^ ठ्‌ शेषे [ पाण सू० ३-६-१६ ] इति सूत्रात्‌ यथा घये भविष्यतीलयादौ तत्तव॑ वैः मानप्रागमावप्रतियोगिप्रमयोत्पत्तिमच्वम्‌ 9 ठेटोऽथमाह--विध्यादाविति “' ठि हेद्‌ [ पा० मू° ६-४१-७ ] इति सूत्रात्‌ छिड्थश्च विध्यादिरिति वक्ष्यते | [र “लोदर्थमाह--मा्थनादाविति आदिना विध्या्ाशिषो गृह्यन्ते आश्षिषि दिङ्रोरे- [ पार प° ६-३-१७३ 1 “छोट्‌ चः" [पा० सू= ३-६-१६२ ] इति सूत्राभ्यां तथावगमात्‌ यथा मवतु ते रिवप्रपताद इत्यादावेतयोरर्थो चड्थि एव तयाणां समानाथैत्वादिति +तननिणैयेनेव निणैयः ( २९ ) ठडादिक्रमेण डितामथमाह--. ह्योभृते मेरणादो भूतमात्रे खडगदयः सयां क्रियातिपत्तौ भूते भाविनि लङ्स्मृतः (२३) ( इति भञ्चूजिदीक्षितविरचितकारिकासु छकारविशेषाधेनिणंयः 1) ` . छङ्थमाह--द्लोभूत इति अनद्यतने मूत इत्यथैः ¢ अनद्यतने छद्‌ » [ पा सू० ३.२-१११] इति पूत्रात्‌ यथाऽस्य पुत्नोऽमवदिव्यादि ठिडर्थमाह--परणादा विति “विधिनिमन्रणामच्रणाधीषटपेप्रशनप्राथनेषु चिङ्‌” [पा० सू° ३-३-१६१ ] इति सूत्रात्‌ विधिः. प्रेरणं मत्यादेनिङ्कष्टस्य प्रवतै- नम्‌ निमत्रणं नियोगकरणम्‌ आवहयके प्रेरणेत्यथंः आमन्रणं कामचारा- ुजञा अधीष्टः सत्कारपूर्वको व्यापारः एतचतुषटयानुगतपरवतेनात्वेन वाच्यता उाघवात्‌ | उक्तं च- ८८ अस्ति प्रवतैनाखूपमनुस्यृतं चतुष्वैमि तत्रैव छिङ्‌ विधातम्यः किं भेदस्य विवक्षया # एवं चातीतानयतनव्यापाराविष्टपरोक्षकतैकक्रियावृत्तादवातोकिडिति सूत्राथेः मनोसं- निधानारिति रेषः + लिड्थेनिणेयेन

6 ०१ छ, “नुरूपं

कण्डमभटविरचितवेयाकरणमूषणसाराख्यव्याख्यासपेताः ( ल्कारविन्येषाथोनिर्ण॑यः ) न्यायन्छुत्पाद्नाथ कवा पपच्चाधसयथार्ष वा |

विध्यादीनामुपादानं चतुणामादितः कृतम्‌ " इति प्रवतैनात्वं ग्रवरत्तिजनकज्ञानविषयतावच्छेद्‌कत्वम्‌# -चेष्टप्राधनवस्या- सीति तदेव विभ्यषः यदप्येतत्कृतिप्ताध्यत्वस्यापि न्ज्ञानस्यापि प्रवपकत्वात्त- थाऽपि यागादौ स्त्र तछ्छोकत एवावगम्यत्‌ इत्यन्यरम्यत्वान्न तच्छकयम्‌ बङ्वद- निष्टानमुबन्धित्वज्ञानं हेतुः द्वेषामावनान्यथासिद्धत्वात्‌ आस्तिक कामुकस्य नरकसाधनताज्ञानदरायामप्यतकटेच्छया दवेषामावदन्चायां पवृत्तेव्यंमिचारच तस्मा दिष्टसाघनत्वमेव प्रवतैना

उक्त मण्डनमिश्रेः--

“८ पुता नेष्टाम्युपायत्वाक्कियास्वन्यः प्रवतैकः प्रवृत्तिहेतुं धर्म प्रवदनिति प्रवतेनाम्‌ इति

प्रपञ्चितं चेतद्वैयाकरणमूषणे आदिना ““ हेतुहेतुमतेरिङ्‌ [ पा० सू० ३-३- १९६ ] अ्िपि हिद्शयं [पा० सू* ३-३२-१७३ ] इतिपूत्रोक्ता इेतुहैतु- मद्धावादयो गृह्यन्ते यो ब्राह्मणायविगुरेत्तं तेनं यातयात्‌ 2. इति यथा |

टुख्थमाह-- भूतमात्र इति मृतप्तामान्य इत्यथः मूत इत्याधेक्रत्य ““ दङ्‌ [ पा० पू ३-२-११० ] इति सूत्रात्‌ अत्र विद्यमानष्वंप्रतियोगित्वं मूतत्वम्‌ तख क्रियायां निर्बाधमिति विद्मनिऽपि बेटे बटोऽम्दिति प्रयोगः विद्यमानध्वंपप् तियोगी वटाभिन्नाश्रयक उत्पच्याद्यनुश्रूो व्यापार इति बोषः अयमत्र संग्रहः-- कारो द्विविष; जयतनेऽनयतनश्च आद्यच्िविः मूतमविष्यद्वतमानमेदात्‌ अन्त्यो द्विकिधः भूतो भविष्यश्च | तन्न वतेमानत्वे ट्‌ भूतत्व माते ड्ड्‌ मविभ्य- न्मात्रे यृ हेत्हेतुमद्धावायधिकाविवक्षायामनयोङ्‌ अनद्यतने मूते त्वेन विव- क्षिते ङ्‌ तनैव परोक्षत्वविवक्षायां दिद तादे भविष्यति दुट्‌ , इति द्रव्यम्‌

दस्थ॑माह-सलयामिति क्रियाया अतिपत्तिरनिष्पत्तिस्तस्यां गम्यमानायाम्‌ भते भाविनि हेतुरेतुमद्धावे सति छडिल्यथः ^“ डिङ्निभित्ते खड्‌ क्रियाति पत्तौ [ पा० घू० ३-३-१६९ ] इति सृच्रात्‌ छ्डि निमित्तं हेतुरेतुमद्धावादि यथा पुवृषटिश्चदमविष्यत्सुभिक्षममकिष्यत्‌ वह्िश्ेतप्राञ्वरिप्यदोदनमपक्ष्यदि- त्यादयो अच्र वहयमिन्नाश्रयकप्रन्वटनानुकूरम्यापारामावप्रयुक्त ओदनामित्ना्चयक-

2

% ज्ञाननिघर्रवृत्तिजनकताय। परकारितयाऽवच्छेदकत्वम्‌ -> निर क्तावच्छेरद्कत्वं चेदथ;

एवक्रारेण पराभिमतकतिसाध्यवारिव्यवच्छेद्‌;

छ. तद्धानः च. "न पाययेत्‌

भटरोजिदीक्षितविरचिततरैयाकरणसिद्धान्तकारिकिाः। - २१. ( सुबथनिणेयः ) |

विचित््यनुरूटव्यापाराभाव इति शाञ्दबोध इतिरीत्या द्रव्यम्‌ अयं चार्थश

ह, उपरक्षणम्‌ अथोन्तरेऽपि बहुशो विानदशचैनात्‌ प्रपिद्धत्वदिष्वेवार्षु शक्तिर- न्यत्र लक्षणेति मतान्तररील्या वोक्तम्‌ एतेषां क्रमनियामकश्वानुबन्धक्रम एव अत एव पश्चमो छकार इत्यनेन पीमांप्तकर्छँड्‌ भ्यवदियत इति दिक्‌ (२३)

इति श्रीक ण्डमडविरचिते वेयाकरणमूषणपतरे ठकारवरिरोषाथै-

निरूपणं समाप्तम्‌

^<.€

( भथ सुबर्थनिेयः 1).

सुबथेमाह-- | , आश्रयोऽवधिरुदेश्यः संबन्धः शक्तिरेव वा यथायथं विभक्लथेः सुपां कर्मति भाष्यतः (२४) द्वितीयातृतीयाप्तप्तमीनामाश्रयोऽथः तथा हि-- “कर्मणि द्वितीया » [ पा सू २-६३-२ ] तच करीप्िततमं [ पा० सु० १-४-४९. ] क्रियाजन्य- फठाश्रय इत्यथैः क्रियाजन्यफटवच्ेन कमण एव॒ कर्तरीप्िततमत्वात्‌ ^ तथा युक्तं चानीप्पितम्‌ (पा सू० १-४-९० ] इत्यादिसंग्रहाचचैव- मेव युक्तम्‌ ईप्पितानीपपितत्वयोः शाब्दबोधे भानामावेन संज्ञायामेव तडुषयोगो तु वाच्यकोटौ तत्प्रवेशः } तथा क्रियायाः फटक्य धातुनैव लामादनन्यहम्य आश्रय एवार्थः | तच्च चाखण्डशक्तिरूपमवच्छेदकम्‌ ओदनं पचत्तीलय त्र विद्धिच्याश्रयत्वा- तकर्मता घटं करोतीत्यत्ोत्पत्याश्रयत्वात्‌। उतत्तधात्वथैत्वात्‌ जानातीलत्रा ऽऽवरण-~ मङ्गख्पज्नाधाव्व्थफटाश्रयत्वात्‌ अततीतानागतादिपरोक्षप्यरेऽपि ज्ञानजन्यस्य तस्याऽऽ- वद्यकत्वात्‌ भजन्यथा यथापूर्वं जानामी्यापत्तेः अतीतादेराश्रयता विषय तया ज्ञानाश्रयताया नैयायिकानामिव सत्काय॑वादतिद्धान्ताद्रोपपदयत इति उक्तं च-- |

तिरोमावाम्युपगमे मावानां सेव नाह्लिता

टञ्क्रमे तिरोभावे नदयतीति प्रतीयते इति

ननु चैत्रो आमं गच्छतीत्यत्र प्रामस्येव चैत्रस्यापि क्रियाजन्यमराम्तयोगरूपफटा-

५, + [9 क. [ (द शः, चन

श्रयत्वात्कमैतापत्तौ चेत्रशनेत्नं गच्छरीत्यापत्तिः प्रयागतः काश गच्छति चतर - # तादशवट भवरणभङ्गास्वीकारे \ |

२२ कपण्डभहटविरचितमैयाकरणभृषणसाराख्यन्याख्यासमेताः ( सुबर्थनिणेयः )

प्रयागं गच्छतीत्यापत्तिश्च क्रियाजन्यप्तयोगस्य काडयाभिव शवविभागस्य प्रयागेऽपि सत्वादिति चेन | मामस्येव वेत्नस्यापि फडाश्रयत्वेऽपरि तदीयकतेपन्ञया कमेत्तन्ताया नायेन चे्रश्चैत्रमिति प्रयोगासंमवात्‌ द्वितीयोसपत्तो संज्ञाया एव नियामकत्वात्‌ अन्यथा गमयति कृष्णं गोकुमित्यत्रेव पाचयति कृष्णेनेत्यत्रापि कृष्णपदाद्धितीया। - पत्तेः शाब्दबोधश्ेतरशवे्मित्यत्न स्यादिति चेन्न तथा भ्युत्पन्नानामिष्टापत्तेः

उच्यतां वा प्रकारताप्तबन्धेन घात्वथफटविरेष्यकबोधं प्रति धात्व्थव्यापरानधिकर- ` णाश्चयोपस्यितिरहतुरिति कार्यकारणमावान्तरम्‌ प्रकते चै्स्य व्यापारानधिकरणत्वा- भावान्न दोषः प्रयागस्य कर्मत्वं तु पेमावितमपि समभिन्याहतधात्वथफटराछि- त्वस्यैव क्रियाजन्येत्यनेन विवक्षणप्योक्तप्रायत्वात्‌ नैयायिकास्त्वाद्यदोषवारणाय पर- समवेतत्वं द्वितीयदोषवारणाय धात्वर्भतावच्छेदकत्वं फले विरोषणं द्वितीयावाच्यमिस्यु- पाददते परसमवेतत्वं धात्वथक्रियायामन्वेति तथेव ॒कायंकारणमावान्तरकद्पनात्‌ परत्वमपि द्वितीयया ख्प्रकृल्यथोपेक्षया बोध्यते तथा चैचस्तण्डुं "पचतील्यादौ तण्डुलन्यप्तमवेतनव्यापार जन्यघात्वथेतावच्छेदकविद्धित्तिराङित्वात्तण्डुङानां कमता द्ान्दवोधस्तु तण्डुटप्तमवेतधात्वथेतावच्छेदकनिष्चि्यनुकूखतण्डुखान्यप्तसवेतकरियाजन- ककरतिमांशे् इत्याहुः तन्न रोचयामहे परपमवेतत्वादेगेरवेणावाच्यत्वात्‌ अति- प्रपङ्घः= किं द्वितीयायाः, शाब्दबोधस्य वा नाऽऽदयस्तावत्‌। वाच्यकथनेऽपि तत्ता दवस्थ्यात्‌ गमयति कृष्णं गोकुरमितिवत्पाचयति कृष्णं गोप इत्यापत्तेः तण्डु पचति वेत इतिवत्षण्डुलं पच्यते स्वयमेवेत्यापत्तेश्च विद्धित्यनुकरतण्डुख- न्यपमवेतामिपरंयोगरूपधात्वथाश्रयत्वात्‌ श्ाब्दबोधातरप्रपङ्गोऽप्युक्त्रीत्येव ¦ निरस्तः परसमवेतत्वस्य शक्यत्वेऽपरि परत्वस्य परस्तमवेतत्वस्य चेष्टान्वयला- -मायनेकशः कायकारणमावाम्युषगमे गोरवतरत्वादिति स्पष्टं मूषणे ` एतच पक्तविधम्‌-

निरेत्य विकायं प्राप्यं चेति िषा मतम्‌ | +-तच्चेप्तिततमं कमे चतुधाऽन्यत्त कान्पितम्‌ ` ओदाप्तीन्येन यत्प्राप्यं यच्च कतुरनीप्ितम्‌ संज्नान्तरेरनाख्यातं यद्यच्चाप्यन्यपुव॑कम्‌ इति वाक्यपदीयात्‌

# त्रियाजन्येयादि 1 द्वितीयव्यापारजन्यफछाश्रयेऽपि संज्ञां. चिना स्यादिति भावः 1 हेतुतृतीया = प्रामाणिकं गौरवं दोषायात आदह >< तथा स्युखन्नानानामित्युक्तरीलया निरुक्तं कमे

ड. छ. शधश्ैत्रमि' ड. ज. "पारव्यधिकरणफलस्य धातुजन्यतयोप* ड. च्रनिष्टसंयोगस्य तदीयन्यापारव्यधि'

भटोजिदीक्षितविरचित्तयैयाकरणसिदधान्तकारिकाः। २३ (८ सुवथेननि्णेयः ) | ॥ि यदपजायते सद्वा जन्मना यत्प्रकाशते

तन्निवेत्यं विकार्यं तु द्वेधा कर्मं भ्यवस्थितम्‌

म्रकृत्युच्छेदपंमूतं किं वित्काष्ठादि मस्मवत्‌

किंचिह्ुणान्तरोत्पत््या सुवर्णादि विकारवत्‌

क्रियाकृतविशेषाणां सिद्धियंत्र गम्यते

दशेनादनुमानाद्वा तत्प्राप्यमिति कथ्यते »›

भ, (न (१५

इति तत्रवोक्तम्‌ घटं करोतीत्याचम्‌। काष्ठं मस्म करोतीति पुवर्णं कुण्डलं कस.

तीति द्वितीयम्‌ घटं पयतीति तृतीयम्‌ तृणं स्परातीत्युदापीनम्‌ विषं भङ्ग

इति द्वेष्यम्‌ 1 गां दोग्धीति भंज्ञाते+रनास्यातम्‌ कूरममिङकुध्यतीलन्यपूषैकम्‌ कतैतृतीयाया आश्रयोऽथः तथा हि--““लतच््रः कती" [पा० स० १-४-९४] स्वानन्ध्यं धात्वथम्यापाराश्रयत्वं धातुनोकतक्रिये निलयं कारके क्तिष्यते ?' इति वाक्यपदीयात्‌ अत एव यदा यदीयो स्यापारो घातुनाऽभिधीयते तदा कर्तेति स्थी पचति, आभैः पचति, एधांसि पचन्ति, तण्डुलः पच्यते खयमेवेल्यादि संगच्छते नन्वेवं “कमैकपैम्यपदे शाक्व" [न० मू १-२-४] इति पूते मनोमयः प्राण- रा रीर इतिवाक्यस्थमनोमयस्य जीवत्वे वाक्यदोषे तस्य ^“एतमितः प्रलामिसरंमविताऽ- स्मि?” इति प्राप्िकमेत्वकतत्वग्यपदेशो विरुद्ध इति मगवता व्यासेन निर्णीतं कथं संग- च=च्छताम्‌ उच्यते-- जीवस्येव ज्ञेयत्वे प्रापिकर्मत्वमपि वाच्यम्‌ | कतेत्वं तस्याऽ5- र्यातेनोक्तम्‌ चैकस्यैकदा सेज्ञाद्वयं युक्तम्‌ कर्तसं्तया कर्मष॑ज्ञाया बाधात्‌ तथा चेतमिति द्वितीया स्यात्‌ कर्मकतैतायां यगाद्यापत्तिरेति शब्द्विरोध- दवारा मवति भेदहेतुः एवं व्यापारांशस्य धातुरम्यत्वादाश्रयमात्रं तृतीयाः कारकचक्रभ्रयोक्तत्वं करृत्याश्रयत्वं वा दण्डः करोतीत्त्राव्या्म्‌ अयं त्रिविधः

छुद्धः प्रयोजको हेतुः कमकत मया हरिः सेव्यते कायते इरिणा

गमयति कृष्णे गोक्ुछम्‌ मदभिन्नाश्रयको हारिकमेकमेवनाकूखो व्यापारः

कोः

| हयेभिन्नाश्रयक उत्पादनानुकृडछा व्यापारः गरुखकर्मकममनानुत्रूरङप्णाश्चचृक

१,

ज्यापारानकटो व्यापार इति श्चान्दनोषः करणततीयायास्वाश्रयव्यापारो वाच्यो

साञ्यवघानिन फजनकव्यापारवत्ता तादरत्यापारवत्कारण करणम्‌

उक्तं वाक्यपदीये-- ““क्रियायाः प्रिनिष्पत्तियंद्यापारादनन्तरम्‌

विवक्ष्यते यदा यत्र करणे तत्तदा स्मृतम्‌ * + अविवक्षितम्‌ | |

क्रौण्डमटविरवितैयाकरणमुषणसाराख्यव्यास्यासमेताः- ( सुबथप्रिणयः ) वस्तुतस्तदनिर्देहयं हि वस्तु भ्यव्थितम्‌ ` स्थास्या पच्यत हृव्येषा विवक्षा हर्यते यतः'' इति

विवक्ष्यत इत्यनेन स॒कृदनेकेषां तदमावाह्ितीयापप्तम्यादेरवकासं सूचयति चेवं कती ग्राश्चार्थवत्वात्‌ "” [बर पू> २-६-३३] इत्युत्तरमीमांाधि- केरगे ““ शक्तिविप्थयात्‌ [ त्र° प्रू २-३-६८ ] इति सूत्रेणान्तःकरणस्य कत्व करणशचकविविपरथयापत्तिरुक्ता न॒ युज्येतेति वाच्यम्‌ तदेतेषां प्राणानां विर्नेन = विज्ञानमादाय इति श्रुयन्ते करणतया क्षस्य कर्तां प्रकम्य शक्तिविपमैयापत्तििष्प्रमाणा करप्येतेत्यभिप्रायात्‌ वस्तुतस्त्वम्युच्च- यमात्नमेतदिति ““ यथा तक्षोमयथा " [ब्र° सू० २-३-४० | इत्यधिकरणे माष्य एव 'स्पष्टमित्यारि प्रपञ्चितं मृषणे सप्तम्या अप्याश्रयाऽथः ^“ प्तम्याधिकरणे ?› [पा० सु० २-६-६९] इत्यधिकरणे सप्तमीं तच ““ आधा- रोऽपिकरणम्‌ ? [ पा० सु० १-४-४९ ] इति सूत्रादाधारः ।'` त्वाऽऽ श्रयत्वम्‌ तत्नाऽऽध्रयां्चः शक्यः त्त्वमवच्छेदकम्‌ चाऽऽश्रयत्वमात्रेण कत क्मकरणानामाघारसज्ञा स्यात्‌ स्यादेव यदि ताभिरस्या बाधः स्यात्‌ (कारके [पा० सृ° १-४-२३ ] इत्य धिङृतय विहितपप्तम्याः क्रियाश्रय इत्येव यद्यापि तात्प तथाऽप्यत्र कपैकर्मृह्वारा तदाश्रयत्वमस्त्येव स्थास्यदिभतटकटदेश्वेवि स्थाल्यां पचति मूते वप्तति कटे हेत हृत्याद्युपपदयते

उक्तं वाक्यपदीये--

‹'कतृकर्मग्यवहितामप्ता्चाद्धारयत्करियाम्‌ ¢ [ष [अ उपकुबत्करियािद्धौ शासेऽधिकरणं स्मृतम्‌ [इति ॥]

एतच्च त्रिविधम्‌ ओपछेषिकं वैषयिकमभिभ्यापक कटे रेते गुरौ वक्षति मोक्ष इच्छाऽपि तिच्षु तढमिति एतच्च “(संहितायाम्‌ [ पा० पू० ६-१-७९ ] इति सूत्रे माप्ये स्पष्टम्‌ |

अवधिः पञ्चम्यथः ^“ अपाद्रानि पञ्चमी” [षा० सू° २-६३-२८ ]। तच ्रुवमपायेऽपादानम्‌ [ पा० पू {-४-२४ ] इति सूत्रादपायो विछेषसतज्ज- नकक्रिया तच्रावाधेमतमपादानमित्यथक्रादवपिमतमिति मावः

०.

तातान तानन

नन

+ अभवेद्य्थः 1 इच्ियाणाम्‌ >< मनसा वृद्धया वा = ग्रहणदाक्तेम्‌

१. ख, "रेण कः ~

भह्ाजद्त्ितविरचित्तषैयाकरणसिद्धानकारिकाः ( सुबथेनिणैयः ) | न्तक्रारकाः। २९

उक्तं वाक्यषरीये-

अपाये यदुदाषीनं चं वा यदि वाऽचलम्‌ शुवमवातदविशात्तदपादानमुच्यते - पत्तता धुव्र एवाश्वो यस्माद्श्वात्पतलसौ

तस्याप्यश्वप्य पतने कुञ्चि धवमुच्यते

उमावेप्य्ुवो मेषौ यद्यप्यमयकर्मके

विभागं प्रविभक्तं तु क्रिये तन्न प्यवस्थिते मपान्तरक्रियपिक्षमवित्वं पृथकप्रथक्‌

मया: स्वक्रियापेक्षं कततवं प्रथकपथङन इति

अस्याथेः--अपाये विन्ेषहेतुक्रियायाम्‌ उदासीनमनाश्रयः अतद्रे रात्तक्कियानाश्चयत्वात्त्‌ एवं रवषहतुक्रयानाश्रयत्वं सरति विंद्धेषाश्रयत्वं फटितम्‌ वृक्ातपर्णं पततील्त्र पर्णस्य तद्वारणाय सल्यन्तम्‌ धावतोऽश्वात्पततीद- त्राश्वस्य [कऋरयाश्रयत्वा दर छषहेत्विति दुख्य(त्पततोऽश्वात्पततीतलयत्राश्च्य विनछेषनन- केक्रियाश्रयत्वेऽपि तन्न वर=(मत्याह्‌ --यस्मरादन्बाद्‌ति { तथा पुरुषपतन- हेतु क्रेयानाश्रयत्वं विरुद्धमिति भावः| ] तद्विशेषहेतकियानाश्रयतवे सतीति विरोष- ०।यामति मावः | एवमश्वनिष्ठक्रियानाश्रयत्वात्कुड्यदिरपि धुवत्वमिलयाह-तस्या- पीति उमयकम॑नविमागस्थटे विभागस्यैकयाततद्विेषननकक्रियानाश्रयत्वामावात- रस्परस्मान्मेषावपसरत इति स्यारिलयाशङ्कय पसमाषत्ते--उभावपीति पेषाम्त- रेति यथा निश्वटमेषादपप्तरहितीयमेषस्थले निश्वमेषप्यापपरन्मेषौकरेयामादाय धरव- त्वं तथाऽत्रापि विमाग॑क्थेऽपिं क्रियामददेकक्रियामादाय परस्य घरवत्वमिति | तथा व्िछेषाश्रयत्वे सति तज्जनकताच्कियानाश्रयत्वं तक्करियायामपादानत्वं वाच्यम्‌ | किया चात्र घात्वथौ नतु स्पन्दः तेन वृक्षकर्मेजविमामवति वच वक्षद्वस पततीति सगमच्छते वस्तुतो नैतावत्पञ्चम्या वाच्यम्‌ किं त्ववषरेछक्षणमात्र, द्वितीयार्थोक्तरीतया प्रयोगातिप्रसज्गस्यासमवेन वाच्यकोटो प्रवेशस्य मैरेणासंमवादिति तु प्रतिभाति | चैवमपि वृक्षत्स्पन्दत इति स्यादिति शङ्कयम्‌ आप्तनाचछितः, राज्याच्चटित इति वदिंष्टत्वात्‌ एतेन पञ्चमीनन्यापादानत्वनोधे सकर्मकधातुजन्योपस्यतेर्दैतुत्वमिति समाधनामापरोऽप्यपास्तः चैवमपि वृक्षास्यनतीति दुर्वारम्‌ कभज्ञयाऽपादन- संज्ञाया बाधेन पञ्चम्यर्षमवात्‌ भ्रमाल्करते तथा प्रयोगे यदि बोधोमावोऽनुमवपिद्ध-

* धनुधिहान्तर्मतथन्थः क. पुस्तक एव वर्तते

क. छ. "मैरे त्रै! खं च. छ. स्परान्मे। ष. च. छ. पमाः

# 8 | ॥]

@

२६ कौण्डमटृषिरचितवैयाकरणध्रषणसाराख्यव्याख्यासमेताः ( सबथनिणंयः ) सहि पञ्चमीजन्यापादानत्वबाध त्यजादेमिन्नधातुजन्यवरु द्धहतुत्व वाच्यम्‌ बरूह्का दिचोतते विद्यदिलयादो निःसयलध्याहायम्‌ रूपं रसतत्ए्थगिल्यत्र तु बुद्धिषरि केद्मितमपादानत्वं द्र्टम्यम्‌ परथग्िनेति पञ्चमी वा इदं च- निर्दिष्टविषयं किचिदुपात्तविषयं तथा अपेक्षितक्रियं चेति तिधाऽपादानमुच्यते

इति वाक्यपदीयात्रिविधम्‌ यर साक्षाद्धातुना गतिनिर्दिर्यते तत्निरदिष्टविषयम्‌ | यथाऽश्वात्पतति यत्न धात्वन्तराथौङ्खं स्वार्थं धातुराह तद्पात्तविषयम्‌ यथा बदा- हकाद्वियोतते निःसरणाङ्गे विद्योतने द्युतिवैतेते अपेक्षिता क्रिया यत्र तदन्तम्‌ यथा क्तो मवान्पाटस्ुत्रात्‌ अन्राऽऽगमनमथमध्याहृत्यान्वयः कायः

उदेरयश्चतुध्यथः तथा हे--संप्रदानं चतुथा तच्च कमणा यमभिप्रति संप्रदानम्‌ [ पा पू० १-४-३२ ] इतिसूत्रात्कमेणा करणभूतेन यमभिप्र्ी प्ति तत्कारकं संप्रदानमिलयथकादुदेर्यः इदमेव रोषित्वम्‌ तदुदेश्यकेच्छावि- पयत्वं रोषत्वमित्येव पूर्वतन्त्र निरूपितम्‌ अत एव “‹ प्रापतनवन्मेत्रावरूणाय दण्ड- प्रदानम्‌ '› भृत्यपधिकरणे क्रीते स्तोमे मैत्रावरूणाय दण्डं प्रयच्छतीति विहितं दण्ड-

^

दानं [ ©न प्रतिपत्तिः ] चतुथीश्चत्याञथेकमेति तेन्न निर्णीतम्‌ रजकाय

वख ददातील्यपि खण्डिकोपाध्यायः रिष्याय चपें ददातीतिभाष्योदाहरणारिष्टमेव वृत्तिकारास्तु सम्यक्प्रदीयते यस्मै तत्प॑परदानमिलयन्वथैपज्ञया खस्वत्वनिवृत्तिपर्यन्तमर्थं वणेयन्तो रजकस्य वसखमित्येवाऽऽदहुः इदं च-- अनिराकरणात्कतुस्त्यागाङ्धं कर्मणेप्पितम्‌ प्ररणानुमतिभ्यां मते संप्रदानताम्‌ ` इति वाक्यपदीयात्रिविधम्‌ सूयौयार्घ्यं ददातील्या्म्‌ नाच्च सूर्यः प्रार्थयते नानुमन्यते निराकरोति. प्रेरकं विप्राय गां ददाति अनुमन्त्‌, उपाध्यायाय गां ददाति सर्वैतर प्रङृतिप्र्यार्थयोरमेदः स्तगः, विभक्तीनां धमिवाचकत्वात्‌ धर्मेमाज्रवाचकत्वे कमणि द्वितीया [ पा० सू> २-६३-२ ] इतिूच्र्वरपस्तम- द्ापत्तः +कर्माथककृत्तद्धितादो तथादररानाचच द्वितीयावर्थकवहनीहौ प्राप्तोदक इत्यादा धामवाचकताखामाच्च सुपां कम।द्याऽप्यथोः सख्या चव तथा तिंडम्‌ ¬ ट्ति भाष्याचति. दिक्‌ आश्रयस्यापि प्रक्ृव्येव छामान्न विमक्तिवाच्यता किं त्वाश्र. यत्वमात्र वाच्यं तदेव तादात्म्येनावच्छेदकम्‌ करणतृतीयायाश्च व्यापारोऽपि # चतुथध्याय दद्रूतायपाद्‌ ष्रष्ठरायपिक्ररण 1 @) षनाच्वहान्तगेतमाधक ह, प्स्तक्रयोः | + पक्कस्तण्डुक इयत - . शः |

भरोजिदीक्षितविरचितवेयाकरणसिद्धान्तकारिकाः। -२७ ( नामाथेनिणेयः ) ` पञ्चम्या विभागमात्रं चतुथ्यी उदेरयत्वमाञ्मत एवाऽऽकरत्यधिकरणमपिं विरुध्यत इत्यमिप्रत्याऽऽह-- शक्तिरेव वेति षण्णामषीति रोषः “षष्ठी रेषे” [-पा० पू . २-३-९० ] इति सृत्रात्तस्याः संबन्धमात्रं वाच्यम्‌ कारकषष्ठयास्तु राक्तिरेवेत्य्‌- द्यम्‌ ^“ सप्तमीपच्म्यो कारकमध्ये 2 [ पा० सू० २-६३-७ ] इति पूत्रे शि कारकमिति पक्षस्य माष्ये दश्चनात्‌ एवं देवदत्तस्य गौत्राह्मणाय गेहाद्रङ्ञायां हस्तेन मया दीयत इद्यत्र देवदत्तपेबन्धिनी या गोस्तदमिन्नाश्रयकलयागानुकूख बाद्यणो- देश्यको गेह निष्ठविभागजनको गङ्ाधिकरणको हस्तकरणको मचिष्ठो ग्यापार्‌ इतिं बोधः यथायथम्‌ उक्तप्रकारेण अच्र# मानमुपदशेयन्धटं नानातीलयाद द्विती- याया विषयतायां रक्षणेति बहुकं वदतो नेयायिकादीन्प्रयाह--सुर्पां कर्मति अयं मावः | ८८ सुपां कमादयोऽप्यथाः संख्या चैव तथा तिङम्‌ * प्रतिद्धो नियमस्तत्र नियमः प्रकृतेषु वा ` इति वा्निकतद्धाष्याभ्यां कम॑दिवीच्यतायास्तननियमस्य छामः तथा हि- ““सखोजपमोट्‌” [ पा० म॒० ४-१-२ ] कर्मणि द्वितीया " [पार प्रू° २-३६-२ | द्यकयोद्धिवचनेकवचने [ पा० सू° १-४-९२ ] इत्यादेः ^“ छस्य [पान मू० ६-४-७७ ] तिप्तस््ि [ पाम प° ६-४-७८ ] तान्पेकवचनद्विव- चन-; [ १-४-१०२ ] इत्यदि्रेकवाक्यतया कमदेस्तत्संख्यायाश्च वाच्यता कम्यते तथा तज्नियमश्च द्विविधो म्यते द्वितीया कमेण्येव तृतीया करण एषेत्येवमादिरिथेनि यमः कर्मणि द्वितीयेव करणे तृतीयेवेलेवं शब्दनियमश्च उभयथाऽपि सिद्धनियम- विरुद्धं रक्षणादिकमसाधुत्वप्रयोजकमिति याज्ञे कर्मणि “नानतं वदेत्‌ ›” ईतिनिषेषवि- षयो मवय्येवेति खेच्छया छक्षणाऽपि विभक्तावप्रयोजिकैव अत एव॒“ विभक्तौ क्षणा ›” इत्यादिर्नेयायिकबृद्धानां व्यवहार इति दिक्‌ ( २४ ) इति रङ्ोनिभद्ालनकौण्डभद्वविर चिते वैयाकरणमूषणप्तरे पुर्थनिर्णयः समाप्तः

( अथ नामा्ीनिरणयः ) नामाथानाह-- पकं द्विकं भिक चाय चतुष्कं पञ्चकं तथा | नामाथं इति सवऽमी पक्षाः चास्े निरूपिताः (२५ )

1

% सुपां क्मिवाचकते + सुप्षिङ्ष = अर्थ

२८ करौण्डभद्विरयितवैयाकरणमभूषणसाराख्यव्याख्यासमेताः ( नामाथेनिणेयः )

एकं जातिः, छाघवेन तस्या एव वाच्यत्वोचित्यात्‌ अनेकव्यक्तीनां वाच्यत्वे गौरवात्‌ व्यक्तीनामपि प्रत्येकमेकत्वाह्धिनिगमनाविरह :›#एवे द्येकस्याभेव व्यक्ता दाकत्यम्युपगमे म्यक्ल्यन्तरे छक्षणायां स्वप्मवेताश्चयत्व संते इति गौरवम्‌ जाल्या तु सहा<ऽश्रयत्वमेव सप्तमे इति खावम्‌ किं विरिष्टवा च्यत्वमपेक्ष्य॒ नागृहीत- विरोषणन्यायेन जातिरव वाच्येति युक्तं, व्यक्तिबोधस्त॒ लक्षणया एवे तत्र विमक्ल्थोन्वयोऽप्युपपद्यत इति एक्‌ यद्रा केवरव्याक्तरेवकशब्द्‌थः केवरुग्य- क्तिपक्च एवाण्म्रहणस्येकरोषस्य चाऽऽरम्मेण तस्यापि शाश्चघिद्धत्वात्‌ युक्तं चेतच्‌ +व्यवहुरेण ग्यक्तावेव तद्यहणात्‌ =परबन्धितावच्छेदिकाया नातेरेक्याच्छक्तिरप्येके- वेति गौरवमपि चैव॑> घटत्वमपि वाच्यं स्याच्छक्यतावच्छेद कत्वात्‌ तथा नागृहीतविन्येषणन्यायात्तदेव वाच्यमस्त्विति राङ्कयम्‌ अकारणत्वेऽपि कारणतावच्छे द्कत्ववदलक्ष्यत्वेऽपि रक्ष्यतावच्छेद कत्ववत्तथाऽत्राप्ि पंमवात्‌ = ^

उक्तं च- [त |

आनन्त्येऽपि हि भावानामक कत्वापड्क्चषणम्‌ शाब्दः पुकरप्ंबन्धो व्यभिचरेष्यति 2 इति

वस्त॒तस्त॒ द्याकृतिपदाथकस्य द्रव्यं पदाथः? इति माप्याद्विरिष्टं वाच्यम्‌| एकमित्यस्य चायमभिप्रायः--हाक्तिन्ञाने विषयतयाञवच्छ्दिका जातिरेकेव तथा घटत्वविशिष्टबोये घटत्वांशोऽन्याप्रकारकषटत्वहाक्तिन्ञानतेन हेतुतेति कायकारणमाव इत्यादि प्रपञ्चितं भूषणे तदेतदमिप्रियाऽऽह--द्िकमिति जातिन्यक्ती इत्यथः [ +. पु्पक्षविरोधपरीहारः पूर्ववत्‌ ] तरिकमिति। नातिन्यक्तिलिज्ञानीत्यथेः सत्वर जस्तमोगृणानां साम्यावस्था नपंप्तकत्वम्‌ आधिक्यं पुंस्त्वम्‌ लभपचयः क्लीत्वम्‌ तत्तच्छब्द्रनिष्ठं तत्तद्वाच्य तमेव विरुद्धघममादाय तटादिरब्डा मिचन्ते केषां चेदनेकटिङ्कत्वन्यवहारस्त समानानपूर्वीकत्वेन शब्दानाममेदारोपात्‌ } एवं पदां थेपदे पुंस्त्वमेव ग्यक्तिपदे खीत्वमेव वस्तुपदे नपुंसकल्वमेवेति स्वंचेवायं पदाथः, इयं व्यक्तिः, इदं वसिति ग्यवहारस्तरस्तटी तटमिति चोपपद्यते तच लिङ्गमथपरि च्छेदकत्वेमान्वेतीति पश्वादिशब्दोक्तं [ नपदुलखियां नास्तीति ] प्शुनदया- दिविपिनं च्छाभ्यादीनङ्कत्वेन प्रयोनयतीति विभावनीयम्‌ नच न्यक्त्या।द्‌-

ह),

# तत्पक्षेऽपि गौरवमेव बाधकमत आह--एवमिति + गवानयनव्यवदह्‌रेण = राक्ति- अदे धमितावच्छेदकतया भासमानस्य >< व्यक्किशक्तिवादपक्षेऽपीदयथैः “1 धनुिहान्तयेतं छ. ज. पुस्तकयोरेव न्यूनता ~ धनुधिहान्तेतग्रन्थस्थाने छ. पुस्तके “^ पडना स्तीति इति वतते

© = क्‌. ख. ग. "च्छेद्‌कस्य जाः \

1

के

` भद्योजिदीक्षितविरचित्तषैयाकरणसिद्धान्तकारिकाः। २९ ( नामा्थनिणेयः ) दाब्दोक्तलिज्गस्यव पश्वादिशब्दोक्तस्यापि #पाधारण्यं श्ङ्खयम्‌ व्यक्तिरान्दस्य निलयजीटिङ्गत्वेन तथा पेमवेऽपि पड शब्दस्य नित्यपंटिङ्गतवे प्रमाणाभावात्‌ ^ पश्चा तायुं गृहा चरन्तम्‌ ¢ पश्वे न॒भ्यो यथा गवे » इत्यादि वेदे द्रीनाच् | मीमांप्रायां चतुथं पशुना यजेतेलयत्रेकत्व पुस्त्योर्ैवकषितत्कान्ननेकपडुभिः पदखधिया

वा याग इति प्रतिपादितत्वाच वस्तुतस्तु विरोषविध्यभाव उप्रल्यान्तानां पुंस्त्वस्य व्याकरणे निर्णीतत्वद्धिदमाष्येऽपि जसरादिषु च्छन्दसि कावचनम्‌ इति नामावा-

माव इत्युक्तेः पशुशब्दस्य नित्यपुसत्वनिणेयात्‌ प्रकृते ^ छगो वा मनच्रवर्णात्‌ ? इति न्यायेनेव निर्णयः मच्रवर्ने हि च्छागस्य वपाया मेदप् इति भ्रयते तत्र च्छाग- स्येति च्छाग्यामसंमावितमिति भवति ततः पस्त्वनिणयं इति विस्तरेण प्रपञ्चितं भूषणे चतुष्कं सख्याप्राहितं निकमित्यथेः पञ्चकं कारकप्तहितं चतुष्कमि्य्थः } नन्धन्वयव्यतिरेकाभ्यां प्रल्ययस्येव तद्वाच्यम्‌ तत एव लिङ्गादीनामुपस्थितो प्रकृति वाच्यत्वे म्मनामावाचेति चेत्सत्यम्‌ ।+प्रल्ययवनिते दधि प्दयेत्यादौ प्रत्ययमजानतोऽपि बोधात्प्रङरृतेर वाचकत्वं कर्प्यते छिङ्कानुशाप्तनस्य प्रकृतेरेव दश्चैनाचचेति } अत एवेषु पक्षेषु निबन्धः प्रत्ययस्यैव वाचकताया युक्तत्वात्‌ “ोतिका वाचिका वा स्युद्धित्वादीनां विमक्तयः'” इति वाक्यपदीये ऽपि पक्षद्रयस्य व्युत्पादनात्‌ शाख इति बहुषु स्थकेषु व्युत्पादनं व्यञ्जयितुं प्राधान्येन परूपपूतरादौ व्यक्तम्‌ (२९ )

दराठदस्तावच्छाब्डबोधे भापतते। |

सोऽस्ति प्रत्ययो छोके यः शब्दानुगमाहते अनुविद्धमिव ज्ञानं सवं शङ्देन मास्ते "”

इल्याद्यानुमविकोक्तेः विष्णुमुच्वारय ›' इत्यादावथोचारणापतमवेन विना राव्ड- विषयं शाब्दबोधासंगतिशवेति सोऽपि प्रातिपदिकाथैः | (1अर्यं मावः--) =रुक्ष- णया निर्वाहः निरूढलक्षणायाः शक्त्य नतिरेकात्‌ जवगडदश्षमुचारय ”” इत्यादौ शाक्याभ्ररेण शकयपरबन्धषूपरक्षणाया अग्रहाच्च अज्ञातायाश्च वृत्तरनुपयो- गात्‌ गाङ्गमृच्वारय " इत्यादिमाषाशब्दानामनुकरणे साघुतापप्रतिपत्तसतेषां >< शाक्लयमविन परनये क्षणाया अपतंमवाचेद्यभप्रेय पोटाऽप कचितप्रातिपदिकाथं इत्याद-- | रष्दोऽपि यदि भेदेन चिव स्यात्तदा तथा

; सि दौऽप्यसाबथाऽवभासते २६

% स्वाश्रयपद्वाच्यत्वसंबन्पेन छ्रीपुंसवृपित्वम्‌ + वागादिरष्देऽपि धनुचिहान्तगरतं

` क्चिन्र ददेयते = स्ववाचकत्वरूपया >< अनुकरणानाम्‌

~ ङ्‌, च, छ. 'वर्थञ्व" |

३० कोण्डमहविरवितवेयाकरणमूषणसाराख्यन्याख्यापमेताः- ( समासशक्तिनिणेयः )

यद्यनकार्यानकरणयोरभेदविवक्षा तदा शब्दोऽपि प्रातिपदिकाथंः यदि मेदवि-

वक्षा तदा श्रो्रादिमिरपस्थितोऽप्यर्थवद्धापतते अपिरहैतो उपस्थितत्वाद्धाप्तत ` इयर्थः ` अयं मावः--अनुकायानुकरणयोभदेऽनुकायस्य पदानुपस्थितत्वात्तत्सिद्धये

दाक्तिस्पेया शब्दार्थयोरमेदे प्रलक्षे विषयस्य हेतुत्वाच्स्वप्रलक्षरूपां पद्‌जन्योपस्थिति- मादाय शाग्दबोधविषयतोपपात्तिरिति यद्यतिप्रपरङ्ग वारणाय वृत्तिजन्यपदोपस्थितिरेव हेतुस्तथाऽप्यत्राऽऽश्रयतया वृक्तिमत्वस्य सत्वान्नानुपपत्तिः निरूपकताश्चयतान्य- तरसंबन्पेन वृत्तिमत एव शाब्दबोधविषयत्वै करप्यत इत्यनवद्यम्‌ संनन्धस्योभयनि हप्यत्वात्पद दर्थस्येव ¬+-तद्ोधकत्वेन स्वस्यापि ज्ञानसंमवाचति उक्तं वाक्यपदीये- ग्राह्यत्वं ग्राहकत्वं द्वे शक्ती तेजपो यथा तथैव सर्ैदाञ्दानामेते एथगवस्थिते " इति विषयत्वमनादव्य शब्दनः प्रकाश्यते इति चेति २॥ (२६) | प्रप्ङ्गादनुकायानुकरणयोरमेदपक्षे साघकमाह-- अत एव गवित्याह भ्र सत्तायामितीर्शम्‌ प्रातिपदिकं नापि पदं साधु तु तत्स्मृतम्‌ ३॥ ( २७ ) ( इति भघ्रेजिर्दीपक्षितविरचिततकारिकासु नामाथेनिणेयः )

गवित्ययमाह » “८ मू सत्तायाम्‌ इत्येवमादयो यतोऽनुकरणशषब्दा अनुकार्याज्न मिदयन्तेऽतन्तेषामर्थवत्वायमावात्‌ अथेवदरधातुः [पा० सू० १-२-४९ ] इत्यायप्रवृत्तौ पदत्वं वा प्रातिपदिकत्वम्‌ अथ प्ताधुत्वमित्युपपद्यते | अन्यथा ^“ प्रत्ययः [पा० सू ३-१-१९] “परथ” | [पा०परू° ६-१-२] ८५ अपदं प्रयुञ्जीत 2 इति निषेषादिरङ्वनादप्ताधतापत्तिरित्यथेः ( २७ )

इति रक्गोजिम्भत्मजकोण्डमद्विरचिते वैयाकरणमूषणपतारे नामाथनिणेयः समाप्तः

( अथ समासराक्तिनिणयः ) पमास्ास्वभजत~- सां सपा विड नास्ना घातनाऽथ तिडमं तिडम = सुबन्तेनेतिं ज्ञेयः समासः षड्विधो इषेः १॥ (२८). + प्रलक्षात्मकशाब्दबोधजनकरत्वेन | |

~~ ५.0

क. छ. दास्य

भटरोजिदीक्षितषिरचित्वेयाकरणसिद्धान्तकारिकाः। ३१. ( समासदक्तिनिर्णयः ) |

सुपां सुपा, पदद्वयमपि सुबन्तम्‌ राजपुरुष इत्यादिः सुपां तिड पर्वं ॑पदं सुबन्तमुत्तरपदं तिडन्तम्‌ पयैमूषत्‌ अनुव्यचलत्‌ गति- मतोदात्तवता तिडाऽपि समाप्तः इति वातिकात्रमासः सुपां नाम्ना कुम्भ कार इत्यादे ^“ उपपदमतिङ्‌ [ पा० सू° २-२-१९ ] इति समासतः| सघच गतिकारकोपपदानां कृद्धः समाप्रवचनं प्राक्ुबुत्पत्तः इति ` परिमाषया भवति बुत्पत्तेः प्राक्‌ अघरोत्तरपदे पुचुत्पत्तेः प्रागित्यर्थात्‌ अन्यथा चर्क्रीतीतयादौ नखोपानापित्तः सुपां धातुना उत्तरपदं धातुमात्नं सुप्तिङन्तम्‌ कर्परः | आय- तस्तूः ¢ क्िन्वचिप्रच्छ्यायतस्तुकरथरजश्रीणां दीध्च ? इति वार्तिकात्‌ तिं तिड पिनतखादता पचतमृज्ञतेलयादिः “^ आख्यातमाख्यतिन क्रियाप्तातल्ये इति मयूरव्यंसकायन्तर्गणप्त्रात्‌ तिं सुबन्तेन पूवपद तिडन्तमुत्तरं सुबन्तम्‌ जहिस्तम्बः ^“ नहि कर्मणा बहुटमाभीक्ष्ये कतीरं चाभिदधाति " इति मयूरव्यं सका्न्तर्गेणसूत्रात्‌ अयं षड्विधोऽपि स्मारः सह पुषा » [पा० सू० १.४]. इत्यत्र योगविभागेन माष्ये व्युत्पादितः स्पष्टः शब्दकेोस्तुमादौ ( २८ ) स्वयं भाष्यादिपिद्धं तद्धेदं ग्युत्पाद्य प्राचीनवेयाकरणोक्तविमागस्यान्याप्लतिव्या- प्यादिभिस्तहक्षणस्य प्रायिकत्वं द्रौयति- समासस्तु चतुधेति म्रायोवादस्तथा परः योऽयं पूवैपदार्थादिपाधान्पव्रिषयः भौतपूृन्यीत्सोऽपि रेखागवयादिवदास्थितः २॥ (२९) चतुधा, अव्ययीमावततुरुषद्दरवहुवीहिमेदात्‌ अयं प्रायोवादः मूतपूवः, हन्मः कारामुः, आयस्तूः, वागथाकिवित्यादपग्रहात्‌ तथा पूरवपदाथप्रधानोऽव्ययी- भावः, उत्तरपदारथप्रषानस्तत्पुरषः) उमयपदाप्रषानो ददः) अन्यपदाथप्रघानौ . बहुव्रीहिः, इ्यादिरक्षणमपि प्रायिकम्‌ उन्मत्तगङ्गम्‌, सूपप्रति, अधेषिप्मटी, ` द्वित्राः, शदकुशपलाश्चमित्यादौ परस्परव्यभिचारात्‌ तथा हि--उन्पत्तगज्गमित्यव्य- ` यीमावे पूर्वपदाथैप्राधान्यामावादन्याक्तिः अन्यपदाथंप्राधान्याह्वहूतरीहिलक्षणातिष्या- धिश्च अन्यपदार्थ संज्ञायाम्‌ [पा० मू० २-१-२१ ] इति समासात्‌ | सूपप्रतीत्यव्ययीमाव उत्तरपदाथेप्राधान्यात्ततपुरुषटक्षणातिव्या्िरव्ययीमावान्यापिश्च पप्प्रतिना मार्थं [ पा० प्रू २-१-९ ] इति समाप्तः अ्ैपिप्पीतितत्पुरुषे. पुवेपदाथप्राघान्यप्त्वादव्ययी मावातिव्याप्तिप्तत्पुरुषाव्या्िश्च ¢“ अध. नपुंप्तकम्‌ " [ पा० प्रू २-२-२९] इति समापनात्‌ एं पूवेकाय इत्यादौ द्रष्टव्यम्‌ द्वित्रा इति बहुवरीहावुभयपदाथंप्राघान्याद्ंद्ातिव्या्षिवहुवीद्यव्यातिश्च राराकुशपलाशमि-

त्यादि प्माहारान्यपदार्थप्रावक्याहहुतीद्यतिव्यापिरदरान्यातिश्च स्यादिति भावः|

॥)

[द्‌ [|

३२ ौण्डमटृविरचितवैयाकरणमषणसाराख्यन्याख्यासमेताः- | | ( समासराक्तिनिणैयः )

पिद्धासे त्वभ्ययीमावाधिकारपटितत्वमव्ययीमावत्वमित्यादि द्रष्टम्यम्‌ असंमवश्चैषा- भिलयाह-- भौतपए््यादि यादि रेखागवयाईिनिष्ठटाङ्गूलादेवांसलवपश्वलक्षणत्ववदेते- धामपि समासरक्षणत्वम्‌ बोधक्रता तु तद्वदेव स्यादिति मावः ॥२॥ (२९)

ननु पूर्वपदार्थप्राान्यादि सरमाते सुवचनम्‌ तथा हि -“ समथः पदविषिः [पा० मू° २-१-१] इति पत्रे माण्यकरिरनेकधोक्तेष्वापि पक्षेषु नहत्स्राथौनहत्स्वाथेप- क्षयेरसकार्थामावव्ये्षाङूपयोः पथेवसानं छम्यते तत्रानहत्खाथपक्ष उक्तव्यवस्था नाप्तमविनीत्याराङ्धं मनसिकृत्य ऽऽह -- |

जहतस्वाथांजहत्सार्थं वृत्ती ते पुनचखिधा मेदः संसर्गं उभयं वेति वाच्पन्यवस्थिते ( ३० )

जहति पदानि खार्थं यस्यां सा नहत्स्वाथौ पदे वणेवद्वृत्तो पदानामानथक्यमि- ल्य्थः अयं भावः--समाप्रशक्येव राजविशिष्टपुरूषमानसंमवे राजपुरुषपदयोरपि पुनसद्धोधकत्वं करप्यम्‌ वुषमयावकादिपदेषु वृषादिपदानामिव अन्यथा राजप- देन विग्रहबक्य इव राज्ञः खातन्न्येणोपस्थितिप्तखादद्धस्य राज्ञः पुरुष इत्यत्रेव ऋद्धस्य राजपुरूष इत्यस्याप्यापत्तारिति अजहदिति जहति पदानि खां यस्यां साऽनहत्खाथी 1 अयममिप्रायः--राजपुरुषादिसमाप्तारौ नातिर्कता शक्तिः कल्पकाभावात्‌ क्छस्तराजादिपददेवार्थोपास्थितिसं मवे तत्क स्पनस्य गोरवपराहतत्वाच्च क्ट पराक्तित्यागोऽप्यप्रामाणिकः कर्प्येत तथा चाऽऽकाङ्क्षादिवह्यात्कप्रशकत्येव विरिष्टाथदोधः अयमेव व्यपेक्तापक्षो मतान्तरत्वेन भाष्यकारिरुक्तः चान्न मते पतमाप्त ऋद्धस्येतिविद्येषणान्वय(पत्तिः ^“ सविशेषणानां चृत्तिने वृत्तस्य वा विदोषण- योगो इति वात्तिकात्‌ तथा चैतन्मतवादिनां पूर्वोत्तरपदाथ॑पत्वासूषेपदार्थ- प्रधान इत्यादिव्यवस्था सूपपादेति भावः प्रसङ्ग दरृत्तिमिदमापि निरूपयति -ते पुनरिति दवे अपि वृत्ती तिविपे वाच्यत्रैविध्यात्‌। वाच्यमेवाऽऽह--भेद इल्यादि। भेदोऽन्योन्यामावः 1 तथा राजपुरुष इत्यादावराजकीयमिच इति बोधः अस्या- वाच्यत्वे राजपुरुषः सुन्दर इतिवद्रानपुरुषो देवदत्तस्य चेत्यपि स्यात्‌ वाच्यत्वे तद्विरोधाचेवं प्रयोग इति मावः राजपतनन्धवानित्येव शाब्दभाने भेद्स्तृत्तरकारमुष- तिष्ठत इत्याशयेनाऽऽह-- संसं इति। विनिगमनाविरहमस्वामिकेऽपि राजपुरूष इत्या- दिप्रयागापत्ति मनि छृत्वोमयं वाच्यपित्याह--उभृयं वेति तथा चाराजकीय-

भिन्नो राज॑चन्धवांश्चायमिति बोधः ३॥ (२०) „`

# वृत्तौ व्ययेक्षारूपसामथ्यवगमे

छ. 'सथितम्‌ जः <

होजिदीक्षितविरचितवैयाकरणसिद्धान्तकारिकाः। ३३ ( समासरक्तिनिणंयः )

ग्यपक्षावादस्यव युक्तिमाष्यवरद्धत्वात्तन्मृखकः पुवेपदार्थप्रधान इत्यादयतर्मोऽप्य- युक्तः 1कं तु रखागवयन्यायनोत्सगाऽपि परम्परयेव बाधक इत्याशयेन समाधत्ते-

समास खड भिन्नेव शक्तिः पड्कजशब्दषत्‌ हूना वत्तिधमांणां वचनेरेव साधने स्यान्पदद्रारव तस्मादेका्थौभाव आशितः ( ३१ )

समास इत व्र।त्तमत्रापरक्षणम्‌ | ““ समथः पदविधिः 1 [प° प° २.११] इत्यत्र पदमृदिरय यो विधीयते समाप्तादिः स॒ समर्थः, विग्रहवाक्यामिधाने शक्त सन्पाधरुरिति सूत्राैस्य माप्याल्ठामात्‌ पदोदेद्यकविधित्वं कृतद्धितसमातिकरोष- सनाद्यन्तधातरूपाप्ु पञ्चखपं वृत्तिष्वस्त्येवे शक्त्यखाकतेणा व्यपेक्षावादरिनां मते दूषणं शक्तिप्राधकमेवेत्यारयनाऽऽह--पङ्जशब्दवादि ति पङ्जनिकर्वरपि योगा- देवोपस्थितो तत्रापि सरमुदायशक्तिमे पषिष्येत्‌ पद्मत्वूपेणोपस्थितये तत्क र्प्यतं इति वाच्यम्‌ चेन्नग्वादेपदेऽपि खामित्वेनोपस्थितय +तत्कस्पनावरयकत्वात्‌। क्षणयेव >तथोपस्थितिरिति चेत्पङ्कनपदेऽपि =परा सुवचा एवं रथकारपदेऽपि तथा वषीप्ु रथकारोऽभिमादधीत इत्यत्रापि विना उक्षणां क्तयेगिन बाद्य- णादिविषयतयेवोपपत्तो तत्कस्पनां कृत्वा © नातिविरोषस्याधिकारित्वं प्रकरप्यापू्व- विद्याकरपनमप्ययुक्तं स्यादिति मावः साधकान्तरमाह-- बहूनामिति वृत्तथमां वि्ेषणलिङ्कसख्याययोगादयत्तेषां वचनैः साधने गौरवमिदर्थः अयं मावः-- विशिष्टशक्त्यस्वीकारे राज्ञः पुरुष इत्यत्रेव राजपुरूष इत्यत्रापि स्याद्विरोषणायन्वयः, राजपदेन स्वतच््रोपस्थितिसत्वात्‌, विमाषावचनं समासनियमवारणाय† कायम्‌ ननु ° सविरोषणानाम्‌ इति वचनान्न विदहेषणाद्यन्वयः विभाषावचन कृतमेवेलयाश - ङं समापत्ते-वचनैरेषेति न्यायसिद्धमेव सूत्रम्‌ भ्येक्षाविवक्षायां वाक्यस्य कार्थीमावे समापतस्येति खमावत एव प्रयोगनियमप्रंमवात्‌ सविरोषणेल्यपि विश्ेष्ट- शाक्त राज्ञः पदरयकदेशतयाऽन्वंचोसंमवार्यायतिद्धमिति भावः ‡अत एव व्यपेक्षा पक्षमुत्पाद्य अथेतसिन्व्यपेक्षायां सामर्थ्ये योऽप्तविकाथींमावकृतो विदेषः वक्त- व्यः ?› इति भाष्यकारेण दूषणमप्युक्तम्‌ ( )

तथा धवखदिरौ निष्कौशाम्िर्गोरथो धृतघये गुडधानाः केशचूडः सुवणोंकारो

> पृह्ुजपदेऽपि + तच्छब्देन रूढिः >‹ विचिष्टशक्त्युपस्थितिः 1 = ठक्षणा ~ विशि- शक्यनभ्युपगमे तत्र रूदिमुपगम्य © प्रतिलोमजातीयस्य 1 तु शक्तिविकल्पाथम्‌ यः व्यपेक्षावादस्याऽऽ्पातरमणीयत्वात्‌ | 1 क..ज, 'क्य्थाभिः छ. "व विशिष्टस्‌

#

३९ कौण्डभहविरयितवेयाकरणम्‌ृषणसाराख्यव्याख्यासमताः-- ( समासश्चक्तिमिणयः )

द्विदशाः सप्तपभे हत्यादातितरेतरयो तिकरान्तयुक्तपू्णमिश्रपरवा तविकारपुचप्रल्यदोपो वीप्पाघर्थो वाचनिको वाच्य इत्यतिगोरवं स्यादिति दूषणान्तरमाह-- चक्रारादिनिषेधोऽथ बहुव्युत्पत्तिमञ्जनम्‌ करवव्यं ते न्यायसिद्ध स्माकं तदिति सतिः (३२) आदिना घनक्यामः, ईस्तगमनः, इत्यादाविवादीनां पूर्वोक्तानां संग्रहः दूष- णान्तरमाह- बहु व्युत्पात्तभञ्जनामातिं | अयमाह्यः-{चिच्रगारत्त्न स्वाम्याद प्रतीतिरनमवसिद्धा तन्न लक्षणा प्राप्तोदको माम इत्यादी +तदस्मवात्‌ &प्रापठिकर्बमिन्मदकमित्यादिबोधोत्तरं तत्संबन्धिम्ामरक्षणायामप्युदककतैकप्रापिकमं ग्राम इत्य्थाङामात्‌ प्रपतितिक्तम्र्ययस्येव कन्रेथकस्य कमणि रक्षणेति चेतति “समा- नायिकरणप्रातिपदिकार्थयोरमेदान्वयव्यत्पत्तेरुद कामिन्नप्रािकर्मेति स्यात्‌ 1अन्यथा समानाधिकरणप्रातिपदिका्थयोरमेदान्वयब्युत्पत्तिमङ्गापत्तेः प्रापतधात्वथतया कर्तृतासं- बन्पेन भेदेनोदकस्य तच्ान्वयाप्तंमवाच अन्यथा देवदत्तः पच्यत इत्यत्र -कतृताप्तन- न्येन देवदत्तस्यान्वयपरमवेनानन्वयानापत्तेः अथोदकामिन्नकतुका प्राप्तिरिति बाधो तरं तत्तबन्धिमरामो ट्क्षयत इति चेन्न प्रातेर्षात्व्थतया क्ताथकतैरि विरोष्यताया अक्तंमवात्‌ प्रकृतिप्र्यययोः प्रल्याथंप्राघान्यमिति व्युत्पत्तेः प्राप्तपदे प्राप्तर्विशे- ष्यत्वे तस्या एव नामा्थत्वेनोदकेन समममेदान्वयापत्तेश्च एवमृढरथः, उपहतपशुः, उद्धतीदना, बहुपाचिकेत्यादावपि द्रष्टव्यम्‌ अचर हि रथकमेकवहनकता, पशुकमंको- पह्रणोदेदयः, ओद नकर्मकोद्धरणावधि,: बहुपाककवधिकरणम्‌, ईत बोधाभ्यु पगमात्‌ अतिरिक्तवृरतिपक्चे घटत्वविरिष्टे घटपदस्येवोद ककतंकप्रािकमेत्वविरिष्टे प्राप्तोदक इत्यादिपमुदायरक्त्येव निर्वाह इति मावः (३२ > साधकान्तरमाह-- अषष्टयथबहूत्रीहौ व्युत्पस्यन्तरफर्पना प्रल्यागशास्ति तव तत्कि शक्ति कसपयेः ( ३३ ) अय्‌ मावः--चिन्नगुरित्यारिषु चि्गोः स्वाम्यादिप्रतीतिनं विना शाक्तिमुपपदयते <तत्र छक्षणा। सा हिन चिच्रपदे चिचरस्वामी गौरितिनाघापत्तेः। नापि गोपदे गोः स्वामी चित्र इत्यन्वयवोधापत्तेः चित्रादिमात्र्यं रक्ष्ेकदेरात्वेन तत्र

# स्वामिनि वाक्यस्येति शेषः + वाक्यलक्षणयाऽप्यमीष्िताथवबोधानि वाहयदिति भावः

& तदेव विङदयति--प्राप्तीति तच्च समाचविभक्तेकत्वम्‌ भेदाङ्गीकारे > समदायध- टकपृवात्तरपदयोरिदयथंः

ख.ग. मादिक्राः च. गाचिष्का। २छ. ज. -क्ङ्रक्िपः। क. ॐ. स्य लक्षणायां |

|

[,

भहोजिदीक्षितविरचितैयाकरणसिद्धान्तकारिकाः ३५ ( रमासशक्तिनिणैयः )

गवाद्रन्वयायागात्‌ चित्राभिन्ना गोरिति शक्स्य॒प्थाप्ययोरन्वयबोधोत्तरं तार. रागास्वामी गपदन लक्ष्यत इति वाच्यम्‌ गोपदस्य चिच्रपदस्य वा विनिममनाविर- देण छक्षकत्वाप्तमवात्‌ गोपदे सताक्षात्पंबन्ध॒एव विनिगमक इति वाच्यम्‌ एवमपि प्रप्तादकः कृतविश्च इत्याद्यषष्ठचथंबहव्रीहो विनिगमकाप्रातेः यौगिकानां कत्रेथकतया सताक्तात्पबन्धाविंशेषात्‌ पदद्वये रक्षणेति नैयायिकोक्तं युक्तम्‌ नाधावरृततेग्रपतङ्गात्‌ परस्परं तात्पयमराहकत्वादेकस्थेवैकदा लक्षणा द्वयोरिति बोधावृत्तिरिति वाच्यम्‌ एवमपि विनिगमनाविरहतादवस्थ्येन लक्षणाया अप्तंम वात्‌ चरमपद एव सा प्र्यया्थान्वयानुरोधात्‌, प्र्ययानां संनिहितपदार्थगत- सखाथतरोधकत्वग्युत्पत्तेरिति वाच्यम्‌ #एवं हि बह्रीह्य्ंमवापत्तेः अनिकमन्यपं दार्थ [पार पू० २-२-४ ] इत्यनेनानेकंसुबन्तानामन्यपदाथेप्रतिपादकत्वे तदि धानात्‌ किं चेवं सति घयादिपदेष्वापे चरमव्णे एव वाचकताकल्पना स्यात्‌ पूर पूवेवणोनां तात्पयग्राहकत्वेनोपयोगसंमवात्‌ एवं सति चरमवणेमात्श्रवगेऽथवोधाप- त्तिरिति चेदत्राप्युदकपदमाचश्रषणादथंप्रत्ययापत्ति्तुस्येत्यन्य्+- विस्तरः एवं चाषछठयथेबहुत्रीहौ य्युत्पत्यन्तरकसपना, उक्तयुक्तेः, अगत्या शक्लन्तरकल्पना छप्तत्यागः, छ्तराक्त्योपपत्तिरिति =ग्युत्प्तित्यागश्च तवास्ति तत्कि समत्र स्मापे शक्ति कस्पयेरिति वक्याथः यत्त व्येक्षावादिनो नैयायिकमीमांसकादयः- समासते शक्तिः राजपुरुष इत्यादौ राजपदादेः संबन्धिरक्षणयेवं राजपंबन्ध्य- मिः पुरुष इति बोधोपपत्तेः। अत एव राज्ञः पदर्थकदेशतया तत्र चोमनस्येत्यार - विेषणान्वयः वा घनरयामो निष्कौश्चाम्वर्गोरथ इत्यादाविवादिप्रयोगापत्तिः | उक्ताधतयेवक्रान्तादिपदप्रयोगाप्तमवात्‌ वा विमाषा” [पार सू° २-१-११] इतिसूत्रावहयकत्वम्‌ ठक्षणया राजर्तबन्ध्यमिन्न इति बुबोधयिषायां समाप्तस्य राजसंबन्धवानिति बबोधयिषायां विप्रहस्येत्यादिभयोगनियमसंभवात्‌ नापि पङ्क जपदप्रतिबन्दी हाक्तिपाधिका तत्नावयवशक्तिमजानताोऽपि बोधात्‌ शक्ल-

अहे लक्षणया तेभ्यो विशिष्टाथप्रलयः सरंमवति अत एव राजादि-

पदष्ाक्लयग्रहे राजपुरुषश्चित्रगरित्यादौ बोधः नापि चिच्रगुरित्याद्‌। रक्षणाप्तभवेऽ- प्यषष्ठयरभवहव्रीहौ खक्षणाया अप्तंमवः बहुव्युतत्तिभञ्जनापत्तरिति वाच्यम्‌ प्रा्तो-

दक इत्यादावृद्‌कपद्‌ एव छक्षणास्वंकारत्‌ पृवेपदस्य य।[यकत्वन्‌ तद्छन्नषणवा षातु-

12

प्रययतदर्थत्तानप्ताभ्यतया विग्बितत्वात्‌ प्र्मयानां पंनिहितपदायेगतस्वाथनोधकत्व व्युत्पत्यनुरो धाच्च घदादिपदे चातिरिक्ता शक्तिः करप्यमाना विशिष्टे कटप्यते विशि- उत्तरपदस्य लक्षकत्वे + भूषणे = ्रकरतिग्र्यययोरितिन्यु्त्तियागः [2 | १७. छ. ज, कर्यै

#

#॥,

भव @ _

कौण्डमट्विरचितवैयाकरणभूषणसाराख्यन्यास्यासमेताः--

( समासरक्तिनिणयः ) स्यैव संङ्कीततत्वात्‌ बोधकत्वस्यापि प्रत्येकं वणीष्वप्त्वात्‌। प्रकृते चा्यन्तसंनिधानेन प्र्ययार्थान्वयसतौखम्यायोत्तरपद्‌ एव पा कसर्प्यत इति विद्येषः स्वीकृतं घटादि पदेष्वपि चरमवणैस्येव वाचकत्वं मीमांपतकंमन्येरित्याह्ुः अवोच्यते--समाषे शक्ल- स्वीकारे तस्य प्रातिपदिकपज्ञादिकं स्यात्‌ अथेवक्वाखाभेन ^“ अथवदधातुरप्रत्ययः प्रातिपदिकम्‌ -[ पा० प° १-२-४९ ] इल्यस्याप्रवृत्तेः ^“ कृत्तद्धित. समाप्तश्च [पा सू° १-२-४६ ] इय्यत्र समाप्तय्रहणात्सा तस्य नियमार्थ ताया माष्य्षिद्धाया वैयाकरणमूषणे सष्ठ प्रतिपादितत्वात्‌ समासवाक्ये शक्त्यभा- वेन शाक्यसेबन्धदूपटक्षणाया अप्यप्तमवेन खक्षणिकाथेवच््स्याप्यप्तंमवात्‌ अथ तिक्प््‌ " इत्यारभ्य डयोस्सुप्‌ "” इति तिप्प्रत्याहारो भाष्यसिद्धः तमादायाति- प्प्रातिपदिकमिल्येव सूताम्‌ , कृतमथवदादिूत्रह्येन, समाप्रमहणं नियमा्थमस्तु, तथ चातिक्षिबन्तमिन्न प्रातिपदिकमिलर्थात्समाप्तस्यापि सा स्यादिति चेत्तथाऽपि प्रत्येकं वर्णेषु सेज्ञावारणायार्थवत््वावरयकत्वेन #प्रमासराव्याप्ितादवस्थ्यमेद तथा प्ातिपदिकपन्ञारूपं कायैमेवार्थवत्वमनुमापयति धूम इव वद्धिम्‌ कँ चेवं चिच्रगुमान- येत्यादौ करमत्वायनन्वयापत्तिः प्रत्ययानां प्रकृत्यर्थानितस्वाथेबोधकत्वम्युत्पत्तः विशिष्टोत्तरमेव प्रययो त्पत्तवशिषटस्येव प्रकृतित्वात्‌ यत्न संनिहितपदार्थगतस्वाथ- बोधकत्वव्युत्पत्तिरेव कटप्यत इति तन्न उपक्रुम्भमर्षपिप्पटीत्यादो पूर्वपदार्थ विम- केत्यथान्वयेन व्यभिचारात्‌ तत्रापि संनिधानमेव आनुशाप्तनिकषनिघेविव- धितत्वात्‌ तथा यत्पदोत्तरं याऽनुशिष्टा सा तद्थमतं स्वार्थं बोधयति समाप समस्यमानपदोत्तरमेवानुशास्ननमिति वाच्यम्‌ अथेवतपतरेण विरिष्टस्यैव प्रातिपदि- कत्वेन विशिष्टोत्तरमेव विभक्त्यनुशासनात्‌ अथ प्रकृतित्वाश्रये विभक्त्यथान्वय ` इत्येव करप्यत इति चेत्तदि पङ्कनमानय दण्डिनं परय इनं पूजयेत्यादो पङ्कदण्ड-

शृेष्वानयनदशेनपूननदेरन्वयप्रपत्घ; अघटानानयेत्यत्र षटेऽप्यानयनान्वयापत्तेश्च दण्डादीनां विज्ञेषणतया तत्राऽऽनयनायन्वयः पाकान्नीः, धमात्मुखीत्यादो पाकधमोदिजन्यताया रुपुखादावनन्वयप्रप्तङ्गात्‌ यच्च प्रकृतयथेत्वं तजन्यज्ञानविषय- ` त्वमात्नं तच्चात्राविषशृद्धमिति, तन्न घटं परयेत्यत्न धटपदत्समवायेनोपरस्थिताकाश्चवार- णाय वृत्त्या प्रकृत्यथेत्वस्याऽऽवरयकत्वात्‌ अथ प्रत्ययप्राखर्तिपदनन्योपाधितिविशे- प्यत्वं प्रकत्यथैत्वमिति चेन्न गामानयति कृष्णो दण्डनेत्यत्न कृष्णे तुतीया्थान्वय- प्रसङ्गात्‌ अथ पमस्यमानपदाथेगतस्वाथेनोधकत्वं समापोत्तरविमक्तेः कर्प्यत इति चेत्तत अक्ृपकल्पनां कूषव्युतपत्तत्यागं चक्षय समुदायश्क्तिकस्पनस्यैव युक्त-

अधैवत्वामावादिति सावः + अय अलययाना प्रकृलर्थगतस्या वैबोधकत्वम्‌ = `

<~

| १च.श्याच सुक्िडन्तः। इ. छ. ज. “संगात्‌ अ"

मद्ोजिदीक्षितविरविततैयाकरणसिद्ान्तकारिकाः ३७ ( समासकशषक्तिनिणयः ) |

त्वादिति दिक्‌ अपि परमपि विरिष्टशक्स्वीकारे राजपुरुषथिघगुनीलोलरमि- त्यादौ सवैत्रानन्वयप्रपङ्गः राजपददः संबन्धिनि टक्षणायामपि तण्डछः पचतीत्यादौ कमेत्वादिगेण तण्डुलदिः पाकादावन्वयवारणाय प्रातिपदिकार्प्रकारकवोधं प्रति विभक्तिजन्योपरस्थितेहतुताया आवरयकत्वात्पुरषादस्तथात्वाभावात्‌ ऋतण्डल; दाथ इत्यादो प्रतिपदिका्ैकप्रथमार्थे तण्डुरदेस्तस्य इुङ्केऽभेदेतैवान्वयः -शभेण तण्डुरेने्यादो विशेषणविभक्तिरमेदा्थी पाध्णिको वाऽन्वय इति नात्रप्रपतङ्गः

तथा समति परस्परमन्वयापतंभवादावशयकेव पमुदायस्य तादशे विरिष्टं शाक्तिः किं राजपुरुष इत्यादेः सेबन्धिनि संबन्धे वा क्षणा नाऽऽ्यः राज्ञः पुरुष इतितरिवरणाविरोषात्समापतप्तमाना्ेकवाक्यस्येव विप्रहत्वात्‌ अन्यथा +तसमाच्छक्ति- निणेयो स्यात्‌ नान्यः राजप्बन्धह्पः पुरुष इतिवोधप्रपङ्ात्‌ विरुद्ध. विभक्तिरहितप्रातिपदिकाथंयोरमेदान्वयब्युतत्तरिलयादि प्रपञ्चितं वैयाकरणमूषणे अत एव ^“ वपष्कतुः प्रथमभक्षः ? इत्य म्षमुदिरय प्रायम्यविानं युक्तमेक्रत्व- भङ्गापत्तरिति ¬ तृतीये “यङ्गेः छिष्टङृतं यजति" इलत्राङ्गानुवादेन तित्वविधानं युक्तम्‌! एकप्रप्रतामङ्गापत्तरिति दशमे निरूपितं सेगच्छते सेगच्छते चार्‌- णाधिकरणारभ्भः अन्यथा अरुणयेकहायन्या पिङ्गाक्ष्या सोमं कीणाति इलयत्रा- रुणपदवदितरयोरप्येकाब्दत्वादिगुणमात्रवाचकतयाऽमूतत्वात्रौणातो करणत्वापतंमवस्य

तुस्यत्वादारुण्यस्थेव वाक्याद्धेदशङ्काया अप्र॑मवादिति प्रपञ्चितं मृषणे तस्मात्समाप्तरश- क्तिपक्षो जैमिनीयैरवदयाम्युपेय इत्यास्तां विस्तरः ( ३६ )

राजपुरूष इत्यादौ राजा चाप्त पुषषश्चेल्येव विग्रहः चित्रगुरित्यादौ चित्राणां गवामयमिव्येव, समाना्थत्वानुरोषात्‌ यद्यपि प्रथमान्तानामेव बहुवीहिरिति शेषो महुवीहिः ' [ पा० सू० २-२-२३ ] इति सूत्राह्धम्यत इति प्रथमान्तं पक्षे वाक्यं चित्रा गावो यस्येत्येवं संमवत्येव, षष्ठी [ पा० पू २-२-९ ] इति समास- विधानाद्ाज्ञः पुरूष इति पक्षे वाक्यं तथाऽपि त्य विग्रहत्वं भिन्नार्थत्वात्‌ किं तृक्तस्थेवेति मीमांप्रकाः तान्प्रपङ्गानिरस्यति-- आख्यातं तद्धितङ्ृतोयत्किचिदुपदशेकम्‌

७,

गुणपरधानभावादौं तत्र दृष्टो विपयेयः ( ३४)

# पूवे।्तस्यात्र व्यभिचारोऽतस्तण्डुल इति + तद्रदन्रापि व्यभिचारोऽत आद--शुभ्रेति ˆ विग्रहवाक्यात्‌ )}) पश्चमपदे दशमाधिकरणे 1 अत्रापि समाससच्वादिति भावः. >‹ सप्तम- पादे तृतीयाधिकरणे | | 9 ¢ 9 च. ्रसङ्गत्वः ड, रतम

#

३८ कौण्डभद्विरचितयैयाकरणभूषणसारास्यन्यारुयासमेताः | ( शक्तिनिभैयः )

ताद्धतदतायत्काचद्यवाचक विवरणपाख्यात तत्र विपययां दृष्टः तथा 1ह~ आशक्िकः दुम्भकार्‌ इत्यच्नाक्षकेरणकन्यापारान्रयः, कम्भानुकृट्व्यापार्‌ श्रय ईति बोधः अक्षदीन्यति कुम्भ करातात्यत्राक्षकराणका द्वनानृक्ूटा भावना, कुम्मातत्य- नकटा मावनेति बोधः कृस्प्रत्ययं कारकाणामाख्याते मवनायाः ब्रावान्य वदता मीपासकेस्यापीति गुणप्रधानमावाराव्यलाप्ता वकवरणत्वनधकं इत नान्न पालकस्य

विरा गावो यस्येत्यदविग्रहत्वे बाधकमस्तीति मावः ६४ नन्वस्तक्तरीत्या सवेन्न समाप शशक्तिरस्त तथा विग्रहस्तथाऽपि षष्ठीतत्पुर्षकर्म- धारययोः शक्तिमच्वाविशेषान्निषादस्थपल्यधिकरणसिद्धान्त्तिद्धिनं स्यादित्यत आह- पयंवस्यस्छन्द्बाधादद्‌रमराक्क्षणास्थतः॥ दक्तिग्रहेऽन्तरङ्त्वबटहिरङ्गत्व चिन्तनम्‌ ( ३५ ) ( इति भद्टोजिदीक्षितविरचितकारिकायु समासरक्तिनिरूपणम्‌ ) पयवस्यंश्चापो शदाब्दबोधश्च तस्माददूरश्चापो प्रक्क्षणश्च तदान तनखाधवमादाया- पिकरणाविरोध इत्यथः अयं मावः- कनिषादस्यपतिपद पमासशक्तिपक्ष निषाद्‌- रूपे निषादानां स्थपतो निषादखवामिके पुरुषान्तरे चेत्येवं सवे शक्तत्वा्नानाथं कम्‌ तथा ^“ नानार्थ तात्पयाद्विशेषावगतिः ? इति न्यायेन तत्कल्पनायां पदद्रयं पर्वोपस्थिताथं एवेपस्थित्यादिाघवात्तत्कर्प्यत इति परेषामापे सति तात्य यष्टाः परवेशययेतिवह्क्षणाया दुवारत्वात्तात्पयेमेव करप्यकोटाववशिष्यत इति दिक्‌॥ <।(३५).

३१ क।ण्डमदवेराचतं वयाकरणमूषणद्तार्‌ समाप्ता नरूपण स्तमादप्तय्‌

( मथ शक्तिनिणैयः ) शाक्तिप्रपङ्गात्तस्याः खषूपमाह- इद्दियाणां स्वविषयेष्वनादिर्याग्यता यथा अनादिर्थैः शब्दानां संबन्धो योग्यता तथा ( ३६ ) इद्दियाणां चक्षुरादीनां स्वविषयेषु चाक्षुषेषु घादिषु यथाऽनादियेग्यता तदी- यचाध्चुषादिकारणता तथा शब्दानामप्य्थैः सह तद्ोधकारणतेव योग्यता सेव शक्ति- रित्यथ; ननु बोधकारणत्वमनादिम्‌तं हाक्तिः, आधुनिकदेवदत्तादिपदे तदभावात्‌

# स्थपतिरब्दः स्वामिपयांयः

छ. कुम्भोतदयनु"

भट्टोजिदीक्षितविरयिततरैयाकरणसिद्धान्तकारिकाः १९ ( शक्तिनिणंयः )

अन्यथा पित्रादिसङ्कताज्ञाने ऽप्यन्वयवोधप्रपङ्गः छक्षणिकातिभ्यापेश्वेति सङ्तन्ञान- मपि हेतुरवाच्यम्‌ तथा चाऽऽवक्यकत्वात्स एव शक्तिरस्तु, चाऽऽधुनिके पित्रादे- वादौ चश्वरस्येति चेद्ोच्यते सङ्केतो ~खखूपेण हेतुः, =अगृहीतशक्तिकादरथ- षोधप्रस्गात्‌ नापि सामान्यतो ज्ञातः, प्रमेयत्वादिना तज्ज्ञानेऽपि बोधप्रङ्कात्‌ नापि सङ्कतत्वेन तज्ज्ञानं हेतः, गवादि पदेष्वीश्वरादेः सङ्कतत्वेन तज्ज्ञानरान्यानां +ोकि- कमीमांप्तकादीनां तत्तदथेबोधजनकत्वम्रहवतामेव बोधेन व्यभिचारात्‌ चाथ धीजनकतावच्छेदकत्वेन तज्ज्ञानं हेतुस्रतोऽपि छाषवेनार्थधीननकत्वेनैव हेतुतायाम- 1स्मत्पक्षपिद्धेः चाऽऽधनिकदेवदत्तादो सङ्तज्ञानादेव बोधेनास्य व्यभिचारः तन्रापीदं पदमेनम्थं बोधयतिवितीच्छागरहे पदे तद्थनोधकत्वस्यावगाहनेन व्यमिचारा. भावात्‌ खातन्येणाथबोधकताज्ञानं कारणे वाच्यमन्यथा नेदं तद्धीजनकमिति जासतोऽस्माच्छब्दादयमर्थो बुद्धोऽनेनेति जानतस्तद्यरहापत्तेरेति वाच्यम्‌ नेदु तद्धीजनकमिति अ्रहवतो बाधेन पदे पररह जानतोऽपि तद्य्रहाप्तमवात्‌ अन्यथा भ्रान्तित्तस्यापि भ्रान्तत्वापत्तारेति इदं चार्थधीननकत्वं पित्रादिसङ्कतन्ञानाद्गृह्यतेऽ- तस्तज्ज्ञानात्पूवं बोधः नापि छाक्षणिकोच्छेदापत्तिरिष्टत्वाच्छक्ति्राहकव्यवहारस्य गुख्यर्छक्ष्यपाघारण्यात्‌। किं प्रत्यक्षादिजन्योपस्थितेः शाब्दबोधानङ्गत्वात्‌। शान्डबोधं प्रति शक्तिजन्योपस्थितेरक्षणाजन्योषस्थितेश्च कारणत्वं वाच्यम्‌ | तथां कायकारण- भावद्वयकस्पने गौरवं स्यात्‌। अस्माकं पनः शक्तिजन्यो परिितित्वेनैव हेत॒तेति टाघवम्‌ अपि छक्षणावुत्तिखीकारे कायकारणमावस्य प्रत्यकं भ्यभिचारः } शाक्तिजन्योपस्थितिं विनाऽपि रक्षणाजन्योऽपि स्थितितः शाब्दबोधात्‌ चाग्यवहितीत्तरत्वप्तबन्धेन तत्तदुपस्थितिमच्वं कायंतावच्छेदकं तत्तु पर्थितित्वं कारणतावच्छेदकम्‌, अनन्तका- येकारणभावप्रपङ्घात्‌ किं पदार्थोपस्थितिं प्रयपि शक्तिन्ञानतवेन रक्षणा ज्ञानत्वेन हेतुतेति भ्यभिचाये गौरवं प्रादेव द्रष्टव्यम्‌ चेदं पदमेतदथनोषकमिति शक्तिन्नानकार्यकारणमावकसर्पनेऽपि तत्तदथमेदेनानेककार्यकारणमावकल्पनेऽपि गौरवं तवापि समानम्‌ , परस्परम्यमिचारवारणायान्यवहितेत्तरत्ववटितत्वे सुतरामिति ` वाच्यम्‌ राक्तिथ्चमानुरोधेन तत्तत्पदतत्तदथमेदेन कार्यकारणभावानन्त्यस्य तवापि साम्यात्‌ दक्षणाकायकारणभावकस्पनागोरवें परं तवातिरिच्यते अथ वत्तिनन्यो- पर्थितित्वेनैव राब्दबोघहेतुना वृत्तिज्ञानत्वेन पदार्थोप्थितिकारणतेलेवं मया मवाष्टौकरिकेति 1 वैयाकरणपक्षसिद्धे: १ज. बोधनेन ड. च, छ. नन्त्येण बो ज, "ति ज्ञानवतोऽप्यस्माः। * ज, "लक्ष- णासराः ५ज, "तिवतः। , 9

(1

४० कौण्डभहविरचितैयाकरणमूषणसाराख्यव्यार्यासमेताः ( शक्किनिणेयः )

वाच्यमिति चेन्न शक्तिरक्षणान्यतरत्वस्य शान्दबोषहेतुपदार्थोपस्थित्यनुकूरपदप- दारभसंबन्धत्वस्य वा वृत्तित्वस्य कारणतावच्छेदकत्वात्‌ शक्तित्वमयेक्ष्य गौरवाच्छ- व्दबोधटेतुतावच्छेदकस्य पदार्थोप्थितिवृत्तरज्ञाने तदघटितकायंकारणमावग्रहस्याप- भवात्‌ अथ ममापि शक्तिन्नानत्वेनैव हेतुता शक्यसंबन्धरूपलक्षणायां शक्तेरपि प्रवेदादिति चेत्न शक्तिन्नानपदार्थोप्थित्योः का्य॑कारणमावे समानविषयत्वस्याऽऽ- वरयकत्वात्‌ अन्यथा गङ्गातीरयोः संबन्धाम्रहवतो गङ्गापदश्शक्तिं जानतोऽे ` गङ्गायां घोष इति वाक्यात्तीरबोधप्रसङ्गः शक्तिन्ञानस्य हेतोः सस्वात्‌ अपिच घटमानयेति वाक्यं हस्तिनं स्मरतो घटपदादिम्यो घटदिगेनाद्धस्तिपकस्य समू- हारम्बनस्मरणवतो घटानयनवद्धस्िपकस्यापि श्ाब्दबोधापत्तिः समृहाहम्बनरूपायां पदा्थोपस्थितौ' वृत्तिजन्य[त्व] सत्वात्‌ तथा विषयतया शाब्दबोधं प्रति तर्दंशविषय- कवत्तिजन्यापर्थितिर्हेतुरिति वाच्यम्‌ एवं छक्षणाया अपि रा॑क्तज्ञानत्वेन देतुत्वरम- संभवदुक्तिकमिति एतेन शक्तिप्रयोज्येवोपर्थितिर्हेतुरिति सक्षणा ज्ञोनकायकारण- मावान्तरं ममापीति परास्तम्‌ प्रयोज्यत्वस्यानतिप्रपक्तस्य दुवचत्वाच्चेत्यादिकं विस्तरेण प्रपश्चितं मूषण ( ३६ )

नन्वेवं माषादितो बोधदशंनादोधकताखूपा शक्तिस्तत्रापि स्यात्‌ तथा पाधु- ताऽपि स्यात्‌ शक्तत्वस्येव स्ताघुताया ग्याकरणाधिकरणे प्रतिपादनादिलयाश्ङ्कां द्विधा प्माधत्त-

असाधुरनुमानेन वाचकः केथिदिष्यते वाचकत्वापिशेषे नियमः पण्यपापयोः॥ २॥ (३७) ` . .. असाधगीम्यादिः अनुमानेन साधृशब्दमनुमाय वाचको बोधकः केथिदि- ` ::

$ 8,

ध्यते तथा हिपिवत्तेषां साधुस्मरण एवोपयोगो तु साक्षा्द्वाचकत्वमतो न॒... साधुत्वमिति मावः |

उक्त 1ह्‌ वाक्यपडय-

तं सधव्वनुमानन प्रवयासपात्तहतवः ताद्‌ारम्यसुपगम्यवे राड्डाथत्य प्रक्िकाः। शष्टरनुगस्यन्त प्याया इव त्ताववः।

यतः स्डछतमात्रण तस्मात्स्ाक्षादवाचकाः

अम्बम्बति यदा बाहः रक्ष्यमाणः प्रभाषते अव्यक्त तद्दा तन व्यक्त भवात नणयः;

छ. “तौ पद्‌जन्यत्वस" ड, छ. ज्ञाने का चर “षेण निः » च, छ, ^तिशान्नेण

रः 1

भहोजिदीक्षितविरचितवेयाकरगसिद्धान्तकारिकाः ९१ ( राक्तिनिणेयः ) |

८८ एवं साधौ प्रयोक्तव्ये योऽपरः प्रयुज्यते

तेन सराघुग्यवहितः कधिद्थोऽमिधीयते इति नन्वपञ्रंशानां साक्षादवाचकत्वे किं मानं शक्तिकस्पकञ्यवहारादस्तु्यत्वारिति चेत्‌ सत्यम्‌ तत्तदेशमेदमित्रेषु तेषु शक्तिकल्पने गौरवात्‌ पयांयतुल्यता शङ्कया तेषां सवेदेशेष्वेकत्वाद्धिनिगमनाविरहेण सवत्र शक्तिकस्पना ह्यपभरशच तथा अन्यथा माषाणां पयांयतया गणनापत्तश्च एवं श्क्तत्वमेवास्तु साधुत्वमिति नेयायिकमीमां कादीनां मतेनेव द्रष्टव्यम्‌ इदानीं स्वमतमाह--वाचकत्वा विशेषे चेतति अयं मावः--अपयरंशानामशक्तत्वे ततो बोघ एव स्यात्‌ पताधुस्मर- णीत्ततो बोधस्तानविदुषां पामराणामपि बोधात्तषां ्राधोरबोधाच्च शक्तिभमा- त्ेम्यो बोधो बोधकत्वस्याबाघेन तदअहस्याभ्रमत्वात्‌ ईश्वरेच्छा शक्तिरिति मतेऽपि पन्मात्रत्रिषायेण्यास्तस्या बाधामावात्‌ शक्तेः पदाथपदविदोषयरिताया अमाप्तंमवाचेति

उक्तच वाक्यपदीये-

^ पारभ्प्यादपरंरा विगुणेष्वमिधातृषु प्रपिद्धिमागता येन तेषां सताधुराचकः देवी वाग्यवकीर्णेयमशक्तैरमिधातृभिः अनित्यदरिनां त्वससिन्वादे+- बुद्धिकिपयेयः इति अवाचकोऽबोधकः, बुद्धिविपर्यय एत एव वाचका नान्य इति विपर्य इत्यथः कं विनिगमनाविरहाद्धाषायामापे रदक्तिः ताप्तां नानात्वं दोषः

` ` सं्ृतवन्महाराष्टमाषायाः सतरैकत्वेन प्क विनिगमनाविरहतादवसण्यात्‌ कं चा- ... नुपू पदेऽवच्छेदिका सा पयोयेष्विव माषायामप्यन्याऽन्येवेति कस्तयोधिशेष इति

.: विमान्ये पूरिमिः तथा संस्कृतवद्धाषाशन्दाः राक्ता एव पयांयतया माषाणां गणनापत्तिः साधूनामेव कोशादौ विमागामिधानात्‌ नन्वेवं साधुता तेषां ` स्यादिलयत आह-नियम इति पण्यजननवोधनाय साधूनां पाधुमिमाषितव्यमिति विधिः, पापजनननोधनाय नापताधुभिरिति निषेधः तथा पुण्यजननयोग्यत्वं साधु- ` स्वम्‌ पापजननयोग्यत्वमस्ताधुत्वम्‌ तत्न जनकताकच्छेदिका जातिसतज्ज्ञापकं कोशादि व्याकरणादि एवमेव राजमरयदिब्रह्मणे फटाजनकत्ववद्धवादिक्ब्दानां नाश्वादौ सराधुत्वमिति सेगच्छते आधुनिकदेवदत्तादिनास्नामापि द्यक्षरमित्यादिमा- प्येण य्युत्पादितत्वात्साधुत्वमेवं यः शब्दो यत्रार्थे भ्याकरणे ग्युत्पादितः तत्रैव

* रदाब्दानिदयत्ववादिनाम्‌ 4 रक्तिविचारे

^ ^ ज."णात्तेषां बो 9

कण्डभटरविरचितवेयाकरणभूषणसाराख्यन्या ख्यासर्मताः नजर्थनि्णयः )

साधरिति पर्मवसितम्‌ गौणानां गणे भ्युत्पादनात्तत्पुरस्कारेण प्रवृत्तो साधुत्वमेवाऽऽ- धुनिकटाक्षणिकानां त्वसाधत्वमिष्टमेव अत एव ब्राह्मणाय देदीलर्थं ब्राहमणं दहीत्या- दिकं टक्षणयाऽप्यसाधिल्यादि विस्तरेण प्रपञ्चितं मूषण ( ३७ अतिरिक्तशक्तिमहोपायमाह-- संवन्धश्ष्दे संबन्धो योग्यतां प्रति योग्यता सपयाद्योग्यता संविन्मातापित्रादियोग्यवत्‌ ३८ ) ( इति भष्टोजिदीक्षितव्रिरचितकाीरक्रासु शक्तिनिणेयः ) संबन्धो विषयः योग्यतां प्रति योग्यता सबन्धिशब्दं प्रति याग्यता विषय इति समयाद्यवहारात्‌ योग्यता संविच्छक्तिमहः) घटपद्मन्र योग्यमेतत्सनन्धीतिं ग्यवहारात्ा द्येल्यथेः ( ३८ ) इति रङ्गोजिभद्धात्मनकौण्डमदटविर चिते वैयाकरणमूषणसारे राक्तिनिणैयः समाप्तः

\

>

( अथ नजथनि्णंयः )

नजयमाह--

समासे चापरस्य भाधान्यात्सवैनामता आरोपितत्व नञ्यादय ह्यसोऽप्य(सर्वाऽ)तिंसवेवत्‌ १।।(३९) नञ्पमातेऽपरस्योत्तरपदाथस्य भाधान्यात्सवेनामता पिष्यतीति शेषः अत्‌ एवाऽऽरोपितत्वमेव नञ्ययोत्यमिद्यम्युपेयमिति श्लेषः अयं मावः--अपव इत्यादावा- रोपितः सवै इत्यर्थात्सरव्ाब्दस्य प्राधान्यावाधात्परवनामता सिध्यति अन्यथाऽ- तिप्तवं इलयत्रेव सा स्यात्‌ घये नास्तीत्यादावमावविषयकवोये तस्य ॒विरोष्यताया एव दशनात्‌ अस्मद्रीत्या पर आर्थो बोधो मानसर; तथा चासरवस्मा इलयाचपिद्धि- परप्ग इति अच्च चाऽऽरोपितत्वमारोपविषयत्वम्‌ , आरोपमात्रमर्थो विषयत्वं तु संगं इति निष्कषः दोयत्वोक्तिर्निपातानां चोतकत्वममिप्रेत्य ३९. घटो नास्ति अब्राह्मण इत्यादावारोपवबोषस्य सवान॒मवविरुद्धत्वात्पक्षान्तरमाह- अभावो वा तदर्थाऽस्तु भाष्यस्य हि तदाशयात्‌ विरोषणं विशेष्यो वा न्यायतस्तवधायेताम्‌ ।॥ ( ४० ) तदर्थो नजथेः अरथपदे ोत्यत्ववाच्यत्वपक्षयोः साधारण्येन की्तेनाय भाष्य-

छ. 'बन्धिक्च ज. श्यैनिर्णयस्य -

# हिः

^ भकठोजिदीकषितविरचितैयाकरणसिद्धान्तकारिकाः। ४३ ( नजथनिणेयः )

स्येति तथा नञूपूतरे महामाप्यम्‌ -निवृत्तपदार्थक इति निवृत्तं पदार्था यस्य नपुं्के मावे क्तं इति क्तोऽमावार्थक इव्यर्थः यत्त॒ निवृत्तः पदार्थो यसिनिलयर्षः सादरयादिनाऽध्यारोपितनाह्षण्याः क्षत्रियादयोऽथी यस्येलय्थे इति कैयटः तनन, जारोपितनाह्यण्यस्य क्षश्रेयदेन्वाच्यत्वात्‌ अन्यथा सादरयद्वरपि वाच्यता

यत्च-

तत्सादरयममवश्च तदन्यत्वं तदस्पता अप्राशस्त्यं विरोधश्च नजा; षट्‌ प्रकीतिताः

इति पठित्वाऽब्राह्मणोऽपापमनश्चोऽनुदरा कन्याऽपशवो वा अन्ये गोअश्च- म्योऽधमं इत्युदाहरन्ति, तत्तु आधिकार्थमभिप्रेयेति स्पष्टमन्यत्र विगेषण- मिति प्रतियोगिनीति शेषः तथा चापरवपदे सर्वनामसंत्ञ¡ अनेकमन्यपदार्थे [ पा० सू २-२-२४] ^“ सेव्यतेऽनेकया संनतापाङ्गया इत्यादविकश्ब्दारभ. प्राधान्यादे कवचननियमः अत्राह्मण इल्यादावुत्तरपदार्थपराधान्यात्ततपुरुषत्वम्‌ अत्वं भवसि अनहं मवामीत्यादो पुरुषवचनादिग्यवस्था चोपपद्यते अन्यथा त्वद्‌- मावो मदमाव इत्तिवद्मा्वांशे युष्मदस्मदोरन्वयेन युष्मत्सामानाधिकरण्यस्य तिङ्क्ष- स॒च्वात्पुरुषन्यवस्था स्यात्‌ अस्मन्मते भेदप्रतियोगित्वदभिन्नाश्चयिका मवन- क्रियेत्यन्वयात््ामानापिकरण्यं नानुपपन्नमिति मावः विशेष्यो वेति प्रतियोगिनीति शेषः अयं मावः--गोणत्वेऽपि नन्प्मातते “एतत्तदोः सुरोपोऽकोरनञ्पमातते हलि ? [पा० मू° ६-१-१३२ ] इति ज्ञापकात्सवेनामपज्ञा नानुपपन्ना असः शिव इत्यत्र पुखोपवारणायानञूपतमाप्न इति रहि विशेषणम्‌ तत्र तच्छब्दस्य सवै- नामताऽ्ति गौणत्वात्‌ अकोरियकच्पहितव्यावृच्या पर्वन श्नोरेव तत म्रहणटमात्‌। ` तथा चानञूप्तमास इति ज्ञापकं सुवचमनेकमन्यपदा्थं इत्यादविकवचनं विरष्यानुरो- धात्‌ सुबामन्निते पराङ्गवत्स्वरे [ पा० प° २-१-२ ] इतयतोऽनुवतेमानं , सुव्प्रहणं विरोष्यमेकवचनान्तमेव करं चानेकशञम्दाद्विवचनोपादाने बहूनां बहुवचनो- पादाने द्रयोरषहुीदिभर सिष्येदित्युमयपम्रहायेकवचनं ाल्यमिप्रायमौत्तमिकं वा, सेम्यतेऽनेकयेत्यत्रपि योषयेतिविरेष्यानुरोधात््लयेकं सेवनान्वयबोधनाय चैकवचनं तुत्तरपदार्थपराधान्यप्रयुक्तम्‌ अत एव पतन्त्नेके जल्पेरिवोमेय इत्यादिकमपि सूपपादम्‌। अत्वं मवपतीलयादै युष्मदस्मदोखद्िनने ठक्षणा। नञ्‌ योतकः। तथा मिन्नेन युष्मदर्थेन तिडः सामानाधिकरण्यात्पुरषन्यवस्था त्वद्धिन्नाभिन्नाश्रयिका मवनक्रि- येति शाब्दबोधः एवं त्वं पचसीलत्र त्वदमिन्नाश्रयकपाकानुकरूटमावनामावः धटो नास्तीत्यत्र घटाभिन्राश्रयकास्स्तत्वामाव इति रीत्या बोधः अप्तमस्तनयः करिया

॥, के

2८ कोण्डमदृविरचितेवैयाकरणमूषणसाराख्यव्याख्यासमेताः ( निंपात्तयोतकत्वानिणयः ) यामेवान्वयबोधात्‌ चाभावोऽत्यन्तामावत्वान्योन्या मावत्वादिरूपेण शकयस्तत्तद्रपेण मोधादित्यन्यत्र विस्तरः (४० ) इति रज्गोजिमदटात्मनकोण्डमद्धविरचिते वैयाकरणमूषणप्तरे नञर्थनिर्णयः समाप्तः

( अथ निपातदयोतकत्वनिर्णयः )

[1

(

प्रादयो चोतकाश्वादयो वाचका ईति नेयायिकमतमयुक्तं वैषम्ये बीजामावादिति ध्वनयज्निपातानां चोतकत्वं समथयते-- ` ्रोतकाः भरादयो येन निपाताश्ादयस्तथा उपास्यते हरिहरं ककारा दशयते यथा १॥ (४१) . येन हेतुना भादयो द्योतका स्तेनेव हेतुना चादयो निपातास्तथा चोतक] इयर्थः अयं मावः-ङश्वरमनुमवतील्यादावनुमवादिः प्रतीयमानो धात्वर्थः | मवतींत्य्राप्या- पत्तेः नोपसर्गः तथा स्लयप्रङृलरथतया तत्राऽऽख्यातार्थानन्वयापृत्तः प्रत्ययानां परकर्यथानितस्वाथबोधकत्वन्युत्पत्तेः अनुगच्छतील्यादावनुमवादिपरत्ययापत्तेच विशिष्टाथो गोरवात्‌ तथा धातेरेव वि्यमानत्वादिवाचकस्यास्तु क्षणा उपपगसतात्पर्यमाहक इत्यस्तु तथा तात्प्यग्राहकत्वमेव योतकत्वमिति एतचा- दिष्वपि तस्यम्‌ वैमिव पदयतीत्यादो साददयविशिष्टं चेत्रपदशक्ष्यम्‌, इवराब्द- स्तात्प्यम्राहक इत्यस्य सुवचत्वात्‌ , इत्ति स्वयं युक्तयन्तरमाह--उपास्येते इति अत्र ह्युपाप्तना किमुप्तगर्थो विशिष्टस्य धातुमान्नस्य वा नाऽऽद्यः तथा सति स्वार्थफरङ्न्यधिकरणन्यापारवाचकत्वषूपप्तकमंकत्वस्या ऽॐऽसधातोसूपाप्तनारूपफखवाचक- ` त्वामावादनापत्तेततः कमेणि छकारो स्यात्‌ द्वितीयो गोरवात्‌ तृतीये त्वागतं योतकत्वं तात्पयेग्राहकत्वरामादिति मावः दइयत इत्यन्न कमेणीति श्ेषः॥ १॥(४ १) तच्चादिष्वापे तुल्यमिल्याह- तथाऽन्यज्र निपातेऽपि खकारः कमवाचकः विशेषणाययागोऽपि प्रादिवच्वादिके समः २॥( ४२) अन्यत्र रक्षात्कियतेऽं क्रियत उरी क्रियते शिव इत्यादौ अचापि धातोसत- दर्थे कर्मणि लकारस्िच्यथं तत्तद्थवाचकत्वं वाच्यभित्युपसर्गवदेव बोतकत्वममीषा- मपीतयथेः यद्यपि कृधातोः प्कर्मकत्वमस््येव तथाऽप्येष्वर्थेषु सकर्मकता स्थात्‌ अन्यथा वायुवि-+कुरुते सैन्धवा वि्कुवेत इत्यजापि स्यादिति भावः अथोपाप्तना-

पणो नमानि यनानिभ कणयनरतयनेिा

+ अकर्म॑काचचेतिविहितात्मनेपदानुपपर्सिरिति भश्वः

नि

1)

[

भटरोजिदीप्षितविरवितवैयाकरणसिद्धान्तकारिकाः। ४५

( निपाततयोतकत्वनिर्णयः ) | | साक्षात्कारादिनिपातार्थोऽस्तु साक्षास्प्रत्यक्षतुस्ययोः इति कोशस्वरपात्‌ तद. तुरो भ्यापार एव धात्वर्थोऽस्तु स्वख्वयुक्तनिपातान्यतरा्थफटम्यधिकरणन्यापारवा- चित्वं सकर्मकत्वमपि सुवचमिति टष्टान्तदा्टान्तिकावयुक्ताविति नेदं साधकमिति चेन्न नामाथैधात्वर्थयो्भेदेन पताक्षादन्वयासंमवान्निपातार्थधात्वर्थयोरन्वयस्येवास्तमवा- द्न्यथा तण्डुरः# पचतील्यत्नापि कर्मतया तण्डुानां धात्वर्थेऽन्वयापत्तरिति किं प्रादीनां वाचकत्वे मूयान्प्रकषैः कीदृशो निश्चय इतिवद्धूयान्पर कीडशो निरिलपि स्यात्‌ अस्मन्मते प्रादेरनथकत्वान्न तदन्वय इत्यत एव द्योतकता तेषां स्यादिति साधकान्तरममिपरत्याऽऽह--पिश्चेषणेति शोभनः समुचयो व्रष्टम्य इतिवच्छोम- नश्च द्रष्टव्य इत्यस्याऽऽपत्तस्तुट्यसमाधेयत्वादिति मावः अगि निपातानां वाच- कत्वे प्रातिपदिकाथयोर्विना षष्ठथादिकं मेदेनान्वयाप्तंमवः अन्यथा राजा पुरुष इत्य॑घाप्यापत्तेरिल्यमिप्रत्याऽऽह--भरादी ति धवखदिरयोः समुच्चय इतिवद्धवस्य खदिरस्य चेत्येव स्यादिति भावः २॥ (४२)

ननु प्रातिपदिकाथयोरभदेनान्वयनोपे विरुद्धविमक्तिजन्योप्थितिर्हतुरिति का्थकार- णमावो निपातातिरिक्तविषय एवेति नोक्तदोष इत्यारङ्याऽऽह -

५,

पदाथः सदशाऽन्वेति विभागेन कदाऽपि निपातेतरसंकोचे परपाणं कि विभावय ३॥ (४३) सदृशा सदृशेन समानाधिकरणेनेति यावत्‌ अन्वेति, अभदेनेति शेषः विभागेन, अप्तदृशेन, अस्तमानाधिकरणेनेति यावत्‌ अयम्थः--समानाधिकर्‌- णप्रातिपदिका्थयोरमेदान्वयय्युत्पत्तिनिपातातिरिक्त विषयेति कल्पने मानाभावो गौरवं अस्माकं निपातानां योतकत्वादन्वय एव नास्तीति नायं दोषः अत एव घये नास्तीत्यादौ घटपदं तत्प्रतियोगिके खक्षणिकमिति नैयायिकाः ( ४३६ >) अपि निपातानां वाचकत्वे काव्यादावन्वयो स्यादिति साघकान्तरमाह- शरैरसैरिवोदीच्यालुद्धरिष्यन्रसानिव इत्यादावन्वयो स्यात्सुपां भ्रवणं तततः (४४) अनोखपदशेः शरे रपसदशानुदीच्यानुद्धरिष्यन्निस्यथः =अयं चोस्ादिशब्दानां तत्सदशपरत्व इवशब्दस्य द्योतकत्वे सेगच्छते अन्यथा प्रत्ययानां प्रकृत्यथोनिित- स्वाथनोधकत्वव्युत्पत्तिविरोधः तथाहि-उक्चैरिति करणे तृतीया चोखो कर- णमिवार्थप्तदृश्चस्य करणत्वेऽपि तस्य करणत्वं नानेन बोधयित शक्यमप्रकृलथेत्वात्‌

% अचर नामाथः कर्मेव = उक्तार्थान्वयबोधः

११छ. ` यश्य राजस्बन्धी पुरुष इयप्याः

#,। #

४६ कौण्डभदट्विरचितवैयाकरणभूषणसारास्यव्याख्यासमेताः- ( निपातयोतकस्वनिणंयः )

स्वशब्दप्य वाऽपत्तार्थकतया तदुत्तरं तृतीयाया असंभवात्‌ पमे वा श्रवणप्रप्- ङ्गात्‌ उस्नपरोत्तरततायानन्वयप्रतङ्गाचत्याह- दर्पा चेति | सपां श्रवणं चेत्यथंः | चकारादस्रपदोत्तरतृतीयानन्वयः समुच्चीयते इत्यादावित्यादिपदात्‌ ¢ वागथाविवं सप्ती पार्वतीपरमेश्वरौ बन्दे इत्यत्र वागथयोवेदि करमत्वामावात्तदुत्तरद्धितीयाया अनन्वय इव वाग्थस्य कमैत्वबोधकासंमवश्च संगृह्यते यदि विरोषणविमक्तिरभे- दा्थिका सताधुत्वमात्राथा वा तदाऽपीवङाब्दस्य वाचकत्वेऽनन्वय एव उसरपदशां शराणां समानाधिकरणपदोपस्थाप्यतया भेदेनान्वयायोगात्‌ बाधादमेदेनापि सः ह्य्लामिचसदसामिन्नः शर इत्यर्था द्रष्टव्यः ( ४४ ) नन्‌ त्वन्म्तेऽ्राह्मण इत्यादौ तस्पृरुषरक्षणाग्याप्त्यापत्तिः पृवेपदस्यानथेकत्वेनो- त्रपदभरप्राधान्यामावात्‌ उपर्तमैस्यार्थवस्वामविन प्रातिपदिकेत्वामावाद्धिमक्तिश्च ततो स्यादित्यत आह- नञ्समासे चापरस्य योदय परेव गख्यता योलयमेवाथंमादाय जायन्ते नामतः सुपः ( ४५ ) नलृप्तमासादौ योत्तरपदप्रधानता सा बोत्यमथमादयिव तमेवाभमादायार्भवत्वा- तप्ातिपदिकत्वमित्यथः वस्तुतस्तु अव्ययादाप्पुपः [ पा० प° २-४-८२ ] इति ज्ञापकाप्पूब॒त्पत्तिः निपातस्यानथैकस्य ?› इति वातिकाद्भा प्रातिपदिकत्वम्‌ कृततद्धितपमापताश्रेनुक्तसमुचयाथंकचकारेण निपातानां सम्रह इति बोध्यम्‌ तस्मा- द्यक्त नेपाताना दयातकत्वम्‌ नउक्तं चाऽऽकृत्यधिकरणवातिके- -चतुरविषे पदे चार द्विविषस्याथनिणेयः | क्रियते =प्रशयोत्पत्तेनोपसर्गनिपातयोः तयोर्थाभिधाने हि व्यापारो नैव विंदते यद्थे्योतको तो तु वाचकः विचायते ? इति ५४ उुपम्र्गेण पात्वर्थो बखाद॑न्यच् नीयते प्रहाराहारसहार वेहारपारहारवत्‌ इति वद्धोक्तावपप्षगेपदं निपातोपलक्षणम्‌ धातुपदं पदान्तरस्येति बोध्यम्‌ ५॥ (४९) नन्वन्वयव्यतिरेकाम्यां निपातानां तदथेवाचकत्वमेव युक्तं बोधकतारूपश्क्तेरबा- ` > मीमांसकसमतिमाह्‌ + नामाख्यातोपसर्मनिपाते = जातिर्वा व्यक्तिवा ग्यापार उत बा फालम्‌ |

|

छ, "दन्य; प्रतीय*। ¢

।॥

चि

भटोजिदीक्षितविरचितवेयाकरणसिदान्तकारिकाः। ५७ ( निपातद्योतकत्वनिणयः )

धाच किं चोक्तरीत्या पचतीत्यादौ धातोरेव कर्विरिष्टमावनायां हक्षणाऽसतु तातप्य- म्ाहकत्वमात्रं तिडदेः स्यादिव्यर्चः पक्षान्तरमाह--

निपातानां वाचकसवमन्वयन्यतिरेकयोः युक्तं वान तु तद्यक्तं परेषां परतमेव नः॥ (४६) एवं धात्वथप्रातिपदिका्थयोभदेनान्वयबोधो व्युत्पन्न इति निपातातिर्कतवि- ` घय, समानाधिकरणप्रातिपरिका्थयोरमेदेनान्वय इत्यपि तथेत्यगत्या कस्पनीयमिति मावः चिविति नैयायिकोक्तं प्रादिचादिवैषम्यमित्यथंः यत्त सवेषां निपातानां वाचकत्वेऽधवत्मूत्रेणेव तेषां प्रातिपदिकत्वसंमवात्‌ ¢ निपातस्यानर्थकस्य » इति विधिवैयर्थ्य, सर्वेषां चोतकत्वे चानथकस्येति व्यर्थम्‌, तथा केचिद््योतकाः केचिद्वा- चका इत्यम्युपेयमिति तन्न एवं हि चादयो बोदकाः प्रादयो वाचका इति वैपरी त्यावारणात्‌ सवेथाऽनथकानां पादप्रणमाचराथमपात्तानां सं्रहाय वातिकारम्मस्य केयर स्यष्टत्वाचच तस्य प्रत्याख्यातत्वाच् परेषामिति बहुवचनं मीमांसकमंमहाय | केवख्वृक्षशब्दात्समुचयाबोधाचकारश्रवणे तद्योधाच्चकार एव तद्वाचको दयोत- केः किंच दोतकत्वे पदान्तराणां तत्र शक्तिः करप्या चकारादेर्योतकत्वशक्तिश्च करप्येति गोरं स्यादिति हि प्तमुचयाधिकरणे स्थितं तदपि युक्तमिति भावः तथा हि--अन्वयग्यतिरेको तात्पयग्राहकत्वेनाप्युपयुक्तौ धटादिपदानामेव समुचिते रक्षणा तात्पय॑ग्राहकः प्रकरणादिवच्वादिरिति खीकारा्न शक्तिद्वयकस्पनाऽपि अस्माकं रक्षणयरहणद् शायां बोधौत्तत्कार्यकारणमाव आावरयकः। एवं शक्तिग्रहस्यापीति पक्षदयेऽपि कट्प्यान्तरामावेन गौरवाभावादुमयमपि युक्तमिल्यमिमतम्‌ अत एव स॒ वाचको विशेषाणां समवाद््योततकोऽपि इतिवाक्यपदीयं संगच्छते दशै.

` नान्तररीत्या वाचकत्वमेव, चोतकत्वमेवेति नियमस्तु युक्त इति ध्वनयन्नाह--मत- `

मेवेति ( ४६) पयंवपितमुपसंहरतनाह- निपातत्वं परेषां यत्तदस्माकमिति स्थितिः

व्यापकत्वाच्छक्ततायास्त्ववच्छेदकमिष्यते ।। ( ४७ ) ( इति भश्रेजिदीक्षितविरचितकारिकासु निपातद्योतकत्वनिणेयः )

परेषां यन्निपातत्वमप्तसवाथकत्वे सति चादिगणपठितत्वं शक्तिपंबन्धेन निपातपद- वत्वं चोपाधिजौतिनां तदेवास्पाकमपि परं तु सामान्यम प्रमाणानां पक्षपाताच्छतता

ोतकता वा तद्वच्छेदेनेव करृप्येति नैयायिकोक्तं प्रादिचा्ोकेषम्यमयुक्तमियथः

१ज, शक्षणोम' ज, "धाभावात्त' 1

#

४८ कौण्डमहविरचितवेयाकरणभूषणसाराख्यन्याख्यासमेताः ( भावप्रययाथेनिर्णंयः )

ग्यापकतवात्‌ , सामान्यत्वात्‌ } शक्तताया इत्युपरक्षणं चोतकताया वेत्यपि द्र भ्यम्‌ ( ४७ ) इति रङ्खोनिमद्धात्मजकण्डमद्भविरचिते वैयाकरणमूषणसारे निपातानां दोतकत्वादिनिणंयः समाप्तः

&

( अथ भावप्र्ययाथानिणेयः )

मवप्रययाथमाह- करत्तद्धितसमासेभ्यो मतभेदनिषन्धनम्‌ त्वतटोरथकथनं दीकायां हरिणा कृतम्‌ (४८ )

८८ कत्तद्धितप्तमापेम्यः संनन्धामिधानं मावप्र्ययेनान्यत्न रूटयमिचरूपाम्यमिच. रितपंबन्पेम्यः इति वातिंकवचनमिति मीमांपतकादीनां अममपाक्षेनाह--दीकाया- पिति। मर्वहरिणा महामाष्यदीकायामि्यथः त्वतछोरिति मावप्र्ययमाोपटक्षणम्‌। जयमर्थः-समापरदौ शक्तिः करप्यमाना राजादिसंबन्धविरिष्टे करटप्यत इत्यक्तम्‌ तथा तदुत्तरमावप्र्ययः संबन्धं वदतीत्यथः एतदपि मेदः सप्तगे उमयं वेत्युक्तषु पक्षषु भदपक्षे संमवतीत्यत आह-मतभेदेति पक्षमेदनेत्यथंः 1 एवं राजपुरुष- त्वमो पगवत्वं पक्तत्वमित्यारौ खस्वामिमावः अपल्यापल्यवतसंबन्धः करियाकारकमावसं-

इत्यन्वयवोधः ओंपगवादावम्यमिचारिसेबन्पे व्व्थान्तरवृत्तिस्तद्धित उदाहार्थः दामोदरत्वं कृष्णप्तपंतवमित्यादो जातिविशेषबोधादाह -- अन्यत्रेति रुढेरभिन्रख्पा- - दव्यमिचरितपंबन्वेभ्यश्वान्यत्रेल्थः रूडिरुक्ता द्वितीयं यथा शुद्धत्वम्‌ अत्र ` ५“ तदस्यास्ल्यसिमत्‌"” इति मतुपो ¢“ गुणवचनेभ्यो मतुपो लुगिष्टः ? इति दुप्तत्वात्तद्धि- तान्तत्वेऽपि धटः शङ्क इत्यमेदप्रययाद्ुणस्थेव प्रकारत्वेन भानं जायते, तृतीये सतो मावः सत्तेति, अत्र जातविव प्रत्यय इति दिक्‌ १॥ (४८)

दण्डीत्यारो प्रङृत्यथविशिष्टद्रव्यमात्रवाचकता तद्धितस्येति वदन्तं मीमांसर्कमन्यं

प्रत्याह--

अत्राधनरतीयं स्यादशेनान्तरगामिना(णा)म्‌

सिद्धान्ते तु स्थितं पक्षद्रयं तवादिपु तच्छृणु ( ४९) अचर) मावप्रत्ययविषये तथा हि--दामोदरत्वं घटत्वमित्यादौ मावप्रत्ययस्य सैव- न्थानमिधायकत्वेन मीमांप्तकानां दण्डित्वमिल्यादिष्वपिं तदमिधानं स्यात्‌ भक्ति

^ १ज. तथा!

भटोजिदी्तितविरचितवरैयाकरणसिदधान्तकारिकाः १९ ( भावेभ्रययाथानिणयः ) जन्यवोधे प्रकारः प्रक्ृलयथ॑प्तमवेतो हि तदुत्तरमावयप्र्येनाभिधीयते अन्यथा चरतव

मिलत द्रभ्यत्वािरदण्डित्वमित्यादौ दण्डदिश्च तदुत्तरमावप्रययवाच्यतापत्तेः नच तन्मते दण्डीत्यादिबोषे संबन्धः प्रकारः यत्तु- यदा स्वप्तमवेतोऽत्र वाच्यो नासि गुणोऽपरः। तदा गत्यन्तरामावात्बन्धो वाच्य आभ्रितः " इति, तन्न इनादेः सेवन्धवाचकत्वेनोपपत्तावगक्त्यभावात्‌ प्रप्ितं चैतदादविव वैयाकरणमूषणे ननु तवापीदं वेषम्यं कथमित्यत आह-सिद्धान्ते स्विति (+नायन्त इति वक्ष्यमाणशेषेणानिवतं, सिद्धान्ते प्रकृतिजन्यनोष प्रकारे त्वादयो जायन्त इत्यर्थः प्रकृतिजन्यनबोधप्रकारः इत्यत्र पक्षद्वयं स्थितमिति योनना ) ( ४९) "तै पक्षावाह-- ° प्रयोगोपाधिमाभित्य प्रह्त्यथेपरकारताम्‌ धममाजं वाच्यमिति यद्रा शब्दपरदमी = जायन्ते तन्नन्यबोधपरकारे भावसंलिते (५० ) ( इति भ्रजिदीक्षितविरचितकारिकासु मावप्रत्ययार्थनिणेयः। ) प्रयोग उपाथिनिमित्तं पक्र्त्यैथप्रकारतया माप्तमानं धर्म वाच्यतयाङऽग्रित्य त्वादयो जायन्ते प्रकृतिजन्यबोधप्रकारस्त्वा्यथं इति यावत्‌ ननु घटत्वमिलत्र प्रकारत्वात्तदुत्तरत्वप्रत्यये धटत्वत्वस्यापि वाच्यता स्यादित्यत्रेष्टापत्तिमाह--धमं मात्रमिति त्वत्र छपुगुरुविचार्‌ इत्यभिप्रायः तत्तव्यक्तिविरिष्टब्रह्मसत्ताया एव घटत्वत्वादिषपत्वात्‌ सेनन्धिमेदात्सत्तेव विद्यमाना गवादिषु जातिरित्युच्यते तस्यां सर्व शब्दा व्यवस्थिताः तां प्रातिपदिकार्थं धात्वर्थं प्रचक्षते | पा नित्या पा महानात्मा तामाहस्त्वतछादयः `, | इति वाक्यपदीयात्‌ उक्तं ^“ तस्य मावस्त्वतछ " [पा० पू ९-१-११९] इति सूत्रे वा्निककरिः--“ यस्य गुणस्य मावाद्र्ये शब्दनिवेशस्तदमिधाने त्वतौ ' इति यस्य गणस्य विशेषणतया मासमानस्य भावाद्‌ाश्रयत्वात्‌ ; द्रव्ये

विशेष्ये शब्दनिवेशः शब्द प्रवृत्तिस्तसमिन्वाच्ये त्वतदाविल्यथः तथा रूपादिः

# संबन्धस्यैव भावत्वात्‌ + धनुधिहान्तगेतग्रन्थ्कछ. पुस्तके नास्ति

डः. च. ददरण्डीत्याः ज. ्टर्थप्र। ३@छ. 'राअमी। ग्ज. श्त्य्थंप्रः। ५ड.च

त्र घरटत्वनिमित्तपर 3

४9 +. , ~>

|

५० कौण्डमटविरचितवेयाकरणभरषणतसाराख्यव्याख्यासमेताः | ` (देवताप्रत्ययार्थनिणैयः )

शब्देभ्यो जातौ, ` शङ्काणदीर्षमहदादिष्यो. गुणे, पाचकादिशब्देम्यः क्रियायाम्‌ , ` `

पाचकादिश्ब्डानां. कियप्रकारकबोधजनकत्वे तस्यां प्रत्ययः पंप्गेप्रकारकवोधजनक- , त्वमिति मते संगं इति व्यवस्था सूपपदेति मावः तत्र जातिवाचकानां +ग्यक्तय एव शक्यतावच्छेरि कास्तथा घटत्वमियत्र घवृत्तिरपताधारणो धमं इति. बोध इत्या- दि द्रष्टम्यम्‌ पृक्षान्तरमाह-- यद्वेति यद्धा सव मावाः स्वेनार्थेन भवन्ति स्र तेषां ` भावः इति वार्तिकोक्तो यद्ाशञब्दस्तत्मचनप्रयोजनकोऽपि -। भवन्ति वाचकत्वेन `

, प्रवतेन्त इति भावाः शब्दाः स्वेन खरूपेणा्थेन मवन्ति प्रवतन्तेऽतः तेषां भावः

प्मव्रत्तिनिमित्तमित्ययथः ।. अयं मावः-अथवच्छब्दोऽपि द्रव्य प्रकारः, हरिहरनघे- . ` छवकुयुधिष्ठिरवंपिष्ठा्िशब्देम्यस्तत्तद्वाच्यः कथिदापरीरिति शन्दप्रकारबोषस्यं सव॑त्ि- ` त्वात्‌ ©अन्यथा वनोषधिवगोदेनागरिकान्प्रत्यवाघकत्वापत्तेश्च एवमेवाप्रसिद्रा- ` थकपदेष्वनुमवः सवेतनिद्धः, तु घटादिपदेष्िव तत्तज्ात्यादिखूपेण तथा न्वोमयमव- . ` च्छेदकम्‌ (घ=एवमेव प्रसिद्धपदार्येषु.) यस्य यथा शक्तिग्रहस्तस्य नात्यादिख्पेणेवो- ` ` पस्थितिः पदप्रकारकः शक्तियरहस्तु विशिष्य नपिक्षितः किं तु इदं पदं कचिच्छक्तं धुपदत्वादित्यादिषूप एवापरक्ष्यत इति विशिप्यागृहीतश्क्तिकेम्यस्तथव बोधस्तथा ` शब्दोऽपि त्वप्रत्ययार्थं इति प्रपञ्चितं मष्णे ६॥(९०) इति रङ्गोजिभद्धात्मजकौण्डमदटविरचिते वैयाकरणमूषणस्तारे | भावपत्ययार्थनिणयः

( अथ देवताप्रत्ययाथनिणयः )

1

साऽस्य देवतेत्यत्र देवताविशिष्टं देयं प्रत्ययार्थः एन्द्रं वेश्वदेवीत्यादाविन्द्राददे वतात्वोपस्थापकान्तरामावात्तेन रूपेणोपस्थितये शक्तिकस्पनावरयकत्वात्‌ » अत एव-- ^“ आपक्षां देवतायुक्तां वदत्येवेष तद्धितः आमिक्षापदपतानिष्यात्तस्येव विषयापणम्‌ 7 इति, ¢ केवटादेवतावाची पद्धितोऽञः समुचरन्‌ नान्ययुक्ताशचिदैव्यं प्रतिपादयितुं क्षमः " * जात्यीद्वाचकभावप्रत्ययेषु मध्ये + भावग्रखयगरकृत्य्रूपाः © शब्दानां प्रकारत- याऽभाने \धनधिान्ततं नास्ति ङ. छ. पुस्तकयोः >< देव तासंबन्धिनः परत्ययाथतवादेव _ प्=धनधिहान्तगतं नास्ति ङ. छ. पुस्तकयोः >< देव तासंबन्धिनः प्रत्ययाथैत्वादेव १च. शे पक्तवादि २8. च, ष्टोञ्मे स+,

भट्रोजिदीितविरचितवयाकरणसिद्धान्तकारिका;ः। ५१ ( देवताप्रत्ययार्थनिर्णयः )

इति मीमाप्केरप्युक्तमितयाशयेनाऽऽह--

©

प्र्ययाथेस्यंकदेशे पकृलरथो विशेषणम्‌ अभेदथा्र संसगे आग्रेयादावियं स्थितिः देवतायां प्रदेये खण्डशः शक्तेरस्त वा १॥ (५१)

पक

शकदेरो देवतारूपे तच्च विरोषणममेदनेत्याह-अभेदश्ेति नन देवतायाः प्रत्यया्थकदेरात्वान्न प्रकृलयथेस्य तत्रामेदेनाप्यन्वय इत्यारयेनाऽऽह-देवताया- पिति तथा पदर्थकदेशतैव नास्तीति मावः १॥( ५१)

नन्वग्न्यादिदेवस्य प्रकदयेव छामान्न तत्र शक्तिः कर्प्या देवतात्वेन खपे. णौपस्थितये सा कर्प्यते परकृतेटक्षणयैव तथेपर्थितिसंमवात्‌ उपसर्गाणां योतकत्व- नये भनयतीदयन्न प्रङृष्टनय प्रत्ययवदित्यमिप्रत्याऽऽह--

* प्रदेय णव षा शक्तिः भ्रकरतेवोऽस्त लक्षणा देवतायां निरूढेति सवे पक्षा अमी स्थिताः >२॥ (५२)

चेन्द्रं दधीत्यादौ द्रभ्यस्य पदान्तरा्छमात्कुतः पूनः प्रल्ययस्य तत्र शक्तिः करप्यत इति वाच्यम्‌। पदान्तराश्रवणेऽपि तत्परतीतिरैन्ं दधीति सामानाभिकरण्याच | ऋअन्यथाऽऽस्यातस्यापि क्वैकभैवाचित्वं स्यात्‌ मीमांसकानां पनः. प्रयस्य देवतात्वमेवार्थोऽ्त्‌ द्रव्यं पदान्तराछ्म्यत एवेति आख्यातस्य कतेवद्वाच्यत्वं माऽ स्त्विति रुतो शक्यते वक्तुमिति दिक्‌ देवतायां देवतात्वरूपेण निष्डलयनुप- पत्तिज्ञानापुषैकत्वमनादिप्रयोगावच्छिन्नत्वं वा तत्वमिति मावः ८९२)

अन्यव रत्याञन्यन्नाप्यववयामलाह्‌~~

ऋंडायां णस्तदस्यास्तीलयादाविषव दिक्स्मृता। वस्तुतो वृत्तिरेषेति ना्रातीव प्रयत्यते २३ ।॥ (५)

£ ~

( इति भध्रेजिदीक्षितविरचितकारिकास देवताप्रत्ययाथनिणेयः ।)

` «४ तदस्यां प्रहरणमिति क्रीडायां णः” [पा० सू ४-२-९७ ] इलयचर प्रह- रणविशिष्टा कीडा प्रहरणक्रीडे क्रीडामाच्ं चेतथः आदिना सोऽस्य निवाप्तः " [ पा० सू° ४-३-८९ ] ^“ प्राऽसिन्पीणमाप्तीति सज्ञायाम्‌ ". [पाः सू ४-२-२१ ] तदस्यासत्यस्मिननिति मतुप्‌ [ पा० सु ५-२-९४ ] इत्यारिकं

संगरद्यते वृत्तिमात्रेऽतिरिक्तश्क्तेः समथः पदविधिः" [पा०्प्ू० ९-६१-१ ] , इति सूत्राह्ठामादुक्तो विचारः शाचन्तरीथैः तद्रीलयेगक्तः आरोपितप्रकृतिप्रल्य-

# : -# अरसंमभिन्याहारे + पूरव वैयाक्ृरणान्पति दुषणम्‌

५२ कौण्डभट्रविरचितवेयाकरणमूषणसाराख्यव्याख्यासमेताः ( अभदेकत्वसंख्याया इत्तौ भाननिणेयः ) याभ्मादाय वा वस्तुतो विरिष्टशक्त्यवा्थपस्थितेरित्याह-- वस्तुत इति (९३) | इति रङ्खोजिमडात्मजकोण्डमद्धविरचिते वेयाकरणमूषणपतारे | देवताप्रत्ययाथेनिणेयः

( अथामेदैकल्वसंल्याया वृत्तौ भानाणेयः' )

वृत्तिप्रसङ्कात्तज्ामेदेकत्वसंख्या प्रतीयत इति सिद्धान्तं ष्टन्तेन प्रतिषादयति-- अभेदेकत्वसंख्याया त्त भानमिति स्थितिः कपिञ्चखालम्भवाक्ये जित्व न्यायाद्यथोच्यते ( ५४ ) ( इति भ्टोजिदीक्षितविरचितकारिकास्वभेदेकत्वसं्याया वृत्तौ भाननिणेयः ) संख्याविश्ञेषाणामविमागेन सच्वममभदैकत्वसंख्या उक्तं वाक्यपदीये- « यथोषपिरताः सवै मधन्याहितदक्तयः अविभागेन वतन्ते तां सख्यां तादशं विदुः ? इति पारेत्यक्तविशेषं वा पख्यासामान्य तत्‌ | ` उक्तं च-

८८ मेदानां वा परत्यागात्संख्यात्मा प्त तथाविधः म्यापाराज्जातिमागस्य मेदापोहेन वतैते अगृहीतविशेषेण यथा रूपेण रूपवान्‌ प्रस्यायते इङ्धादिभेदापोहस्तु गम्यते ? इति

` अस्या वृत्तौ समाप्तादौ मानं न्यायसिद्धमिति शेषः इति मतस्थितिर्वैयाकरणा- नाम्‌ अये मावः-- राजपुरुष इत्यादौ रज्ञे राज्ञो राज्ञां वाऽयं पुरुष इति जिज्ञाप्ता जायते विंरोषजिनज्नापा सामान्यन्नानपूर्विकेति सामान्यरूपेण तत्प्रतीतिः शब्दादाव- इयकी अतस्तस्यां शक्तिरिति तस्या एकत्वेन प्रतीतो न्यायमाह--कृपिञ्- रेति बहुत्वगणनायां तरित्वस्येव प्रथमोपस्थितत्वात्तदुपेणेव भानवदेकत्वस्य स्वेतः ` ग्रथमोपर्थितत्वमस्तीति भावः वस्त॒तस्तु जिन्ञासेव नानुभवसिद्धा तथत्वे वा ज्ञाने च्छयोः समानप्रकारकत्वेन हेतहेत॒मद्धावात्तत्तदरपणैव रवौच्यता स्यादिति व्ययम्‌ )॥ १॥ ( ९४ ) |

इति रज्गोनिभद्रात्मनकौण्डमद्धविरचिते वेयाकरणम्‌षणप्तारेऽ

भेदेकत्वप्रख्याया वृत्तो माननिर्णयः समाप्तः

[

1

¢ + भरः (न

9१, ज. यागकाथु ।२च. स्यास्षच्त ।3 छ. सायां सामान्यरू * च. तुता

कनि

भोजिदीक्षितविरचितवैयाकरणसिद्धान्तकारिकाः। ९३

( उदश्यविधेययोः संख्याविवक्षानिणेयः )

( अथोदेद्यविधेययोः संख्याविवक्षानिणेयः ) संख्याप्र्ङ्गादुदेश्यविधेययोः संख्याविवक्षाविवक्षे निरूपयति-- ` क्ष्यानुरोधात्सं ख्यायास्तन्रातश्रे मते यतः पन्वेकत्वादिहेतूनामाश्रयणमनाकरम्‌ ( ५९) नग्रहं संमाष्टीत्यत्रोदेदयग्रहगतमेकत्वमविवक्षितमितिवन्रास्माकमुदेश्यविशेषणाविव- ्षानियमः धातोरिप्येकत्वस्य विवक्षितत्वात्‌ ५८ उत्पद्येत समस्तेम्यो धातुम्यः प्रल्ययो यदि तदा सरवषिरिष्येत द्वद्रोत्पननसुबथ॑वत्‌ इति शब्दान्तराधिकरणे महटपदेरमिषानाच “-आथेषातुकस्येड्वरदेः [ पा सू० ७-२-३५ ] इत्यत्रानुवादार्थघातुकविशेषणस्य वछादित्वस्य विवक्षितत्वाच्च एवं पशुना यनेतेतिवद्विषेयविशेषणं विवक्षितमिल्यपि ““ रदाभ्यां निष्ठातो नः पूर्वस्य दः [ पा पुण. ८-२-४२ ] इत्यत्र नकारद्वयविधानानापत्तेः तथा मिन्न इत्यत्र नकारद्यलामो स्यात्‌ आद्भुणः [ पा पू° ६-१-८७ ] इत्यादाविकत्वविवक्षयेवोपपत्तौ एकः पूर्वपरयोः » [ पा० सू° ६-१-८४ ] इल- तैकग्रहणेवेयथ्यीपत्ेश्वेति मावः शब्दाधस्तु-संस्याया लक्ष्यातुरोधात्तच्रातन्ने यते मते अतः पश्वेकत्वाधिकरणोक्तहेतुनामाश्रयणं नास्मत्सिद्धान्तपिद्धमिति आदिना अ्रहैकत्वप्तरहः ९९ ) | ननु विधेयविशेषणविवक्षाऽऽवदरयकी अन्यथ।ऽनन्तनकाराद्यापत्तेभिनमित्यत्न नका- रद्वयवदन्येषरामप्यापत्तेः एकः पूवंपरयोरित्यत्रकग्रहणं स्थानिभेदाददेश्षमेदवारणा- येत्यमिप्रेत्याऽऽह-- ` ` विधये भेदक तच्रमन्यतो नियमो हि। अरहैकस्वादिहेतूनामाश्रयणपनाकरम्‌ ( ५६ )

, , भेदकं विरेषणं तन्नं विवक्षिते विषेयविशेषणं विवक्षितमित्यस्तु तथाऽप्यन्यतः, अनुवा्यस्य नियमो हि कचित्तन्रं कचिन्नेतयर्थः ग्रहेकत्वादौ यो देतु्वाक्य- भेदादिस्तस्यात्राऽऽश्रयणमनाकरम्‌ एकत्वविशिष्ठं धातुं वछादित्वविशिष्टमाधेषातुकं ' चोदिर्य प्रत्ययेडागमादेविधि्तंमवादिति मावः २॥८( ९१ )

*% यज्ञपान्रम्‌ एकत्वविवक्षायां सर्वपात्राणां भवि वैगुण्यं स्यात्‌ + सर्वैधातुपस्थियाऽनि स्यादत आधेधातुकस्येति

| ज. "थी सुष्युपास्य इद्यत्रानन्तयक्रारापत्तेः भिन्न" ^

५४ ` कौण्डभटूषिरचितवैयाकरणभूषणसाराख्यव्याख्यासमेताः ( फत्वाद्यथंनिणयः ) नन्वेवं भिन्न इत्यत्र नकारद्यछामो स्यादित्यत आह-- रदाभ्यां वाक्यभेदेन नकारदरयराभतः

प्षतिर्नैवास्ति तन्रस्वे विधेये मेदकस्य तु ३. ( ५७ ) इति भद्चोजिदीक्षितविरचितकारिकासूदेदयविधेययोः संख्याधिवक्षानिणयः )

चकारसचितं निष्ठातस्य नः पूर्वस्य दस्य इति वाक्यमेदमादाय नकारदय- छाम इत्यथः ( ९७ > इति रङ्गोजिमद्धात्मनकौण्डमडविरचिते वेयाकरणमूषणप्तार उदेदयविषे- ययोः सेख्याविवक्षानिणयः समाप्तः

(अथ क्तायथनिभयः )

[1 &.“

कत्वाप्रत्ययादेरथ निरूपयति-- अन्ययद्त इत्युक्तेः भ्रकरत्यथ तुपादयः

समानकतृकत्वादि चोलयमेषामिति स्थितिः ( ५८ )

( इति भघचेजिदीक्षितविरचितकारिकासु क्त्वायथौनिर्णयः )

तुपादयस्तुमुनादयः प्रदृत्यरथे मावे अदिना क्त्वादेः सघ्रहः भाव इत्य. मानमाह--अव्यय कृत इति अन्ययज्तो मावे इति वात्िकादिव्यथैः ननु समानकर्तैकयोः पूवक " [ पा० प° ६-४-२१ ] इत्यादिसूत्राणां का कगति- स्त्राऽऽह-समानकतरकत्वादीति अयं मावः-- मोक्तुं पचति मुक्त्वा त्रनती- ल्यादावेकवाक्यता सवैसिद्धा मोजनपाकक्रिययोर्वशेषणविकेष्यभावमन्तरेणानुपपन्ना। न्अन्यथा भुङ्के ्रनतीत्यादावप्येकवाक्यतापत्तेः तथा +तयोविंरेषणविरेष्यमावनि- पकः संपगो जन्यत्वं सामानाधिकरण्यं > पूरवोत्तरमावो > व्याप्यत्वं बेल्यादिरनेक1-' विधः। तथा भोक्तु पचति मुक्त्वा वप इत्यादो मोजनजनिका पाकक्रिया मोजनजन्या तृधिरिति बोधः +अत एव जटपानानन्तयस्य तृतौ सत्त्वेऽपि पीत्वा तृप्त इति प्रयोगः सामानाधिकरण्यस्यापि संसगेत्वेनाथात्समानकतेकत्वमपि उन्धम्‌ युक्त्वा बरनतील्यादौ पूर्वोत्तिरभावः सामानाधिकरण्यं संसर्गं इतिं मोननप्तमानाधिकरणा तद- त्तरकािकी नजनक्रियेति बोधः अर्धा तिष्ठति मुखं व्यादाय सखपितीलयादो

[|

% मावस्थेव अतीतौ पूर्वकालस्य कथं प्रतीतिरिति विचारः . = विशेष्यविशेषणभावमन्त- ` रेणाप्येकवाक्यत्वोपगमे + क्रिययोः > विेषणक्रियोत्तरसमयश्रृत्तितम्‌ ~ अविनाभावित्म्‌ संसग हइयथंः ~ जन्यत्वस्यापि संसमत्वाभ्यपगमादेव ^> .व्याप्यत्वस्य संसगतायां ` यक्त ` प्रदशेयति-भधीयेति |

^ 4 4 १च्‌. तुप्य॒ते। ˆ.

भद्टोजिदीक्षितविरचित्तवैयाकरणसिद्धान्तकारिकाः। . ५९ ( क्त्वायर्थनिणयः )

चाध्ययनव्यादानयोरमावकरेऽप्रयोगायदा यदाऽस्य स्थितिः खापश्च तदा तदाऽध्य- यनं मुखन्यादानं चेति काङविदेषावच्छिल्ंग्याप्यत्वबोधाव्याप्यत्वं सामानाधिकरण्यं संप्तगैः एवं चान्यरम्यत्वान्न पूत्रात्तषां वाच्यतालाम इति युक्तमन्ययक्रतो भाव इति एवं प्रङृदय्थक्रिययोः संसग तातपर्यग्राहकत्वख्पं द्योतकत्वं क्त्वादीनाम्‌ अत एव ^“ समानकतैकयोः [ पा० सू० १-४-२१ ] इति सूत्रे स्वशब्देनोपा- तत्वान्नेति +माष्यप्रतीकमादाय पेोवीपयैकले बोत्ये कत्वादिर्विधीयते त॒ विषय इति माव इति कैयटः यत्त॒ समानक्तैकयोरिति प॒त्रात्छमानकपकत्वं क्त्वावाच्य" मन्यथोदनं पक्त्वाऽहं भोक्ष्य इत्यत्र मयेति त्तीयाप्र्ङ्गाचच चाऽऽस्यातेन कर्तुर- मिधानान्न सेति वाच्यम्‌ मोजनक्रियाकतुरमिधनिऽपि पाकक्रियाकतुंस्तदमावात्‌ अनभिहिते भवतीति पयृदाप्राश्रयणात्‌ अत एव प्राप्तादं आस्त इत्यत्र प्रपादनकरि याघिकरणस्याभिधानेऽप्यस्तिक्रियाधिकरणस्यानमिधानात्सप्तमीति माप्ये स्पष्टम्‌ तस्मा्त्वाप्रत्ययस्य कवरैवाचित्वमावहयकमिति, तत्न, सत्रात्तस्य वाच्यत्वाछामात्‌। समा- नकरतकयोः क्रिययोः पूरवैकारे क्त्वेलयेव तद्थात्‌ अन्यथा समानकर्तरीत्येव सू्र- न्याप्तः स्यात्‌ त॒तीयापादनं त्वाख्याताथंक्रियायाः प्रधानमृतायाः कतुरमिधानाद्म-

धानानुरोधेन गुने कायंप्रवृत्तेने संमवति उक्तं वाक्यपदीये--

८८ प्रधानेतरयोयत्र द्रग्यस्य क्रिययोः पथक्‌ दाक्ति्ुणाश्रया तच प्रधानमनुरुष्यते प्रधानविषया शक्तिः प्रत्ययेनाभिधीयते यदा गुणे तदा तद्वदनुक्ताऽपि प्रतीयते इति

किं चान्यथा कमेणोऽपि क्तवार्थतापत्तिः पक्त्वोदनो मया मृज्यत इत्यत्र द्विती- यायाः प्रकारान्तरेणावारणात्‌ , इत्यास्तां विस्तरः ( ९८ )

इति रङ्खाजिभट्रात्मजकौण्डमदविरचिते वैयाकरणम्‌षणपरारे . | कत्वा्यथनिणेयः समाप्तः

+ इह ` कस्मान्न मवति पर्वं मडइन्ते पश्वाट्व्रजतीयत्र स्वद्ब्देनोपात्तलयाम्नेति भाष्य- मिदयथंः

१ज. श्लव्यापारत्ववोः। २छ.यथा।२३छ.तथा।

९६ कौण्डमटविरचितवेयाकरणमूषणस्ारारु्यव्यास्यासमेताः ( स्फोटवादः) ( अथ स्फोटवादः )

पिद्धान्तनिष्कर्षमाह-

9

वाक्यस्फोरोऽतिनिष्कर्षे तिष्ठतीति मतस्थितिः। साधृशब्देऽन्तर्गता हि बोधका तु तत्स्पताः १८५९ ) यद्यपि व्ण्कोटः पदस्फोये वाक्यस्फोयेऽखण्डपदवाक्यस्फोटौ व्णपदवाक्यमेदेन चयो जातिस्फोय इय्टो पक्षाः सिद्धान्ततिद्धा इति श्वाक्यम्रहणमनथ॑कं +दुरथकं तथाऽपि वावयस्फोयतिरिक्तानामन्येषामप्यवास्तवत्वबोधनाय तदुपादानम्‌ एतदेव घ्वनयन्नाह-अतिनिष्कषं इति। परतस्थितिरवैयाकरणानां महामाष्यकारादीनामू तत्र कमेण स्वीलानिरूपयन्वस्फोटं पथममाह--साध॒श्द -इति =पाधुशन्दान्तगंता वाचका वेति विप्रतिपत्तिः विधिकोरिरन्येषां नेति वैयाकरणानां साधुशब्दे पचति

=

राम इति प्रय॒न्यमानेऽन्तगेता स्तिब्ि्षगांदय एव बोधका वाचकास्तषामर्ष शक्तत्वस्य प्रा्न्यवस्थापितत्वान् तु तैः स्मृता खादयः स्वादयश्चेव्यथः ( १९)

यत्तु प्रयोगान्तर्भतास्तिबादयो वाचकास्तषां बहुत्वेन शक्त्यानन्त्यापत्तेः एषा- चक्रे ब्रदयेत्यादावादेशमृतट्गादेरमावदूपस्य बोषकत्वाप्तंमवाचच कितु तेः स्मृता खकाराः स्वादयश्च वाचका छत्वस्य जातिरूपतया शक्ततावच्छेदकत्वोचिल्यात्‌ अभ्यभिचाराच्च अदेश्चानां .मिज्नतया परस्परव्यभिचारितवात्‌† ¢ टः कमणि [ पा० सू= ६-४-६९ ] इत्याघनुशासनानुगुण्याचच ह्य देशेप्व्थबोषकमनुशा- पनमपटमामह इत्याहसान्ससाधकयक्तिमिनिराचष्टे-

ल्यव स्थितेव्यवहतेस्तद्धेतुन्यायतस्तथा किं चाऽऽख्यातेन शाता ंडेव स्मायते यदि कथं कतैरवास्यत्ववाच्यतवे तद्धिभावय २॥ (६० ) व्यवस्थानुरोषातस्रयोमान्तमैता एव वाचका त॒ तत्स्मता =दत्यथैः। तथा हि-पत- तीत्यादौ कारमविदुषो बोधान्न तस्य वाचकत्वम्‌ तेषां तिङ्क्षु शक्तिभ्रमा- इ्ोधः तस्य भ्रमत्वे मानाभावात्‌ ( ~+प्योगांशानाम्‌ ) आदेिनामपि तत्तद्वै्या- करणेः खेच्छया मिन्नमिन्नानामम्यपगमात्कः शक्तैः को नेति म्यवस्थानापततेश्च

# व्यावदल्यकभात्‌ + तदतिरिक्तानामसप्रद्रेव्याह = साध्वन्तयैतवणेस्मारिता इयथः तन्नापि तेषामनुगमः = तदयक्षयाऽस्मिन्पक्षे बहु लाघवम्‌ + धनुिहान्तगतं ड. छ. ज. पुस्तकेषु नास्ति > शाकययनादिभिः एवं तेषामपि बहुत्वम्‌

* च. "ति व्यवस्थिः। छ. ्थैः।ये तु प्रः च. शक्यः

भटोजिदीक्षितविरचिते याकरणसतिद्धान्तकारिकाः ५७

( स्फोटवादः ) | स्वेषां शक्तत्े गौरव व्यभिचार्शस्येवाऽऽदेशानां कप्रयोगान्तर्मततया नियतत्वा- दयुक्तं तेषां शक्तत्वम्‌ तथा चाऽऽदेशिस्मरणकस्पना नेति छाघवम्‌ साधकान्तर- माह-- व्य वहूतेरिति ग्यवहारस्तावच्छक्तिग्राहकेषु मुख्यः श्रूयमाणति- डादिष्येवेति एव वाचका हवयर्थः। किं च-तद्धेतन्यायत इति छकारस्य बोध- कत्वे मृरु इतयतोऽपि बोधः स्यात्‌ तादयो बोषे पचतीति समभिव्याहारोऽपि कारणमिति चेतत्यावद्यकत्वादप्तु तादशप्तमभिन्याहारस्येव वाचकत्वक्तिः। †अन्यथा रकारस्य वाचकत्वं पसममिन्याहारस्य कारणत्वं चेत्युभयं कल्प्यमिति गौरवं स्यात्‌ तथा ताहरपममिव्याहारः सममिव्याद्धता वणां वेत्यत्न विनिगमकामावत्प्रयो- गान्तर्मता वणी वाचका इति सिध्यतीति मावः अपि छकारस्येव वाचकत्वे कृत्ति- डोः कतरमावनावाचकन्यवस्था त्वत्सिद्धान्तिद्धा स्यादिलयाशयनाऽऽह--किं चेति। आदिश्ानां वाचकत्वे तिइन्त्वेन मावन।या मानत्वादिना कतेरि शक्तिरित्युपपद्यते विमाग इति मावः»। शाननादौ कृतिर्कारार्थं आश्रयः शानज्ं इत्यस्तु “करि कृत्‌! [ षा० म॒० ३-४-६७ ] इत्यनुश्चासनादिति . शङ्कयम्‌ स्थान्यथन निराकङ्म्षतया श्ाननादौ कतैरीत्यस्याप्रवृत्तरन्यथा घजादावपि प्रवर्तेत २॥ (६०

देवदत्तः पचमान इत्यादिसामानाधिकरण्यानुरोधाच्छानचः. कतौ वाच्यः स्यादि. त्याशङ्कघाऽऽह- | |

तरबाद्यन्तातिड्ग्ष्वस्त नापता कृत्सरव स्फटा) नामाथयोरभेदोऽपि तस्माचतुस्योऽवधायेताम्‌ (६१)

पचतितरां मे्रः पचतिकस्पं मेत्र इलयादिष॒ नामाथेत्वामेदान्वययोः समव एषेति कतेवाचकता स्यादिति भावः पचतिकल्पमिद्यत्र सामानाधिकरण्यानुरोषात्क- तैरि रक्षणा पचमान इत्यत्रप्यापत्तरिति छः कमेणीत्यत्रानुशाप्तनं छाघवाय कसित लकार्‌ कन्नादवावचेत्वं कारपतमादायत्युक्तम्‌ ३॥५६९१)

इति रङ्गोजिभट्भात्मजकेौण्डमटविरचिते वैयाकरणमूषणप्तारे

स्फोटवादे वणेस्फोटनिहपणं पतमाप्तम्‌

( अथ पदादिस्फोटनिरूपणम्‌ )

[म

अथाऽऽदेश्ा वाचकाशरेत्पदस्फोटस्तत स्फटः ( ६२)

# तद्पेक्षयाऽस्मिन्पक्षे बहुखधवम्‌ + तचं शक्तिग्राहकान्तरनिरपेक्षत्वम्‌ 1 समंदा- यस्य रा्तत्वानङ्गीकारे। `

१५ .। #-

छ. सति छ. नायां शानजादिः' ४.4 :

८५८ कौण्डभषविरचितवैयाकरणभूषणसाराख्यव्याख्यासमेताः- | | | ( स्फोटवाद्‌ः ) एवमदिशानां वाचकत्वे सिद्धे पदस्फोटोऽपि सिद्धं एवेलाह--अथेत्यादि अदिश्चास्तिन्वि्तगीदयः अयं मावः-- सममिन्याहृतव्णानां वाचकत्वे सिद्धे ताद शवर्णसममिन्याहाररूपपदस्य वाचकता सिध्यति प्रतिवर्णमरथस्मरणस्यानुभवविरुद्ध- त्वत्प्रलेकं वर्णानामर्थवच््ेन प्रातिपरिकत्वापत्तौ « नछोपः प्रातिपदिकान्तस्य [ पा० सू० <-२-७ ] इ्यादिमिर्भनं वनमित्यादौ नटोपाचयपततशच *एतच्च चर्‌- --मवण एव वाचकत्वश्षक्तिः शक्ते+-व्यप्तञ्यघृ्तित्व मानामावानत्पुवेपुवेवर्णामुमवज- न्यपकाराश्वरमेणार्भधीजनने स्तहकारिण इति तन्मात्रोच्चारणादथधीरिति वणेस्फो - टवादिनां मतान्तरदूषणायोक्तं रामोऽस्तीति वक्त्ये रामित्यनन्तरं घटिकोत्तरमकारो- चारणेऽभरमोधापत्या तादृशानुपूम्यी एव श्चक्ततावच्छेद्‌ कत्व चित्याद्िति दिक्‌॥४।(६२) सुप्तिडन्तं पदमिति पररि$माषरितपदस्य वाचकत्वस्वीकतूंणां मतमाह -- घटेनेत्यादिषु हि प्रद्रृत्यादिभिदा स्थिता वस्ञसादाविवेहापि संप्रपोदो हि दश्यते ५॥ (६३) घटेनेत्यादौ “धेटः, इति प्रकरतिरनति प्रल्ययः। घट(ट्‌ ) इति प्रकृतिरेनेति प्रल्यय इतिं विमागस्य ^ सवै स्ैपददिशाः "” इति सखीकारे विशिष्य प्रकृतिप्र्यययोन्ञानासंम- वान्न वाचकत्वि्यर्थः वेयाकरणेर्विभागः सज्ञेय इत्यतो दृष्टान्तम्याजेनाऽऽह-- वस्लसाविति ८“ बहुवचनस्य वचख्रपतो [ पा० सू <-१-२१ ] इति स्मुदाय- स्याऽडदेश्चविधानान्नाज्र तद्विमागः संमवतीलय्थः ( ६६ ) पुपिडन्तचयरूपवाक्यस्यापि तदाह-- ` हरेऽवेत्यादि दष्टा वाक्यस्फोट विनिधिनु अर्थे वि्िष्य संबन्धाग्रहणं चेत्समं पद्‌ ठक्षणाद धना चेत्तत्पदेऽर्थऽप्यस्तु तत्तथा (६४) हरेऽव विष्णोऽवेल्यादौ पदयोः ^ एङः पदान्तादति [पा० पू° ६-१-१०९] इयकदेदो सति तद्विमागः -सुज्ञानस्तथा प्रत्येकपदान्नानेऽपि समुदायश्षक्ति- ` ज्ञानाच्छाब्दबोषात्पमुदयिऽप्यावरदियका शक्तिः एवं प्रकृतिप्रत्ययेषु वि्िष्याज्ञा- , यमनिष्वापि समुदायब्युतयन्नत्वबोधात्तताप्यावशवियकेव शक्तिरिति मावः वस्तुतः पदैः पदार्भबोधवद्राक्येन पदा्बोध इति पदार्थशक्तिः पदेष्विव वाक्यार्थशक्तिवक्येऽ- मयुपेयेति पदस्फोटतराक्यस्फोटो म्यवस्थितो अन्यथा घटः कर्मत्वमानयनं कति- > तद्वाचकपुरःसरं समभिव्याहारदेतुत्वं चेदयथेः + तदुच्चारणे तत्पूवेवणानामसत्त्वादिति भावः + समुदायवृत्तित्वे = ननु तद तन्मात्रश्रवणादथप्रतीतिः कुतो नेत्यत आद-पूवेति & पाणिन्यादिभिः वाक्यरक्तेरनभ्युपगमे |

१. छ. ज. त्त्यार्बो।

क्रि

( भिद

भटटरोजिदीक्षितविरचितवैयाकरणसिद्धान्तकारिका४। ५९

( स्फोटवाद्‌ः ) | | रित्यादौ कतादशचव्युत्पत्तिरहितस्यापि बोधप्रपङ्कः +घटमानयेलयत्रेव परार्थानामुप- स्थितो सत्यापि तात्पर्ज्ञाने बोध।~भावाच्च तत्रैव घटकर्मकमानयनमिति बोधे धटाथेकप्रातिपदिकोत्तरं कमेत्ववाचकविभक्तेस्ततो धातास्तत आस्यातस्य स्माभन्या- हारः कारणमिति कार्यकारणभावज्ञानवतो 1बोधान्तज्ज्तानमपि हेतुरिति चत्त सिद्धे वाक्यर्फोटः घटादिपदाथनोषे बोधकतारूपपदशक्तिन्ञानकायकारणमावस्येव विरि- एवाक्या्थनोपे पदपमभिव्याहारषपवाकंयनिष्ठनोघकतारूपवाक्यशक्तिज्ञानस्यापि हेतु त्वकल्पनात्‌ अर्थोपस्थापक्न्ञानविषयराठ्दवृत्तिन्ञानकारणत्व्येव शक्तित्वात्‌ युक्तं वेतद्विषयतापतंबन्धेन शाब्दबोधमात्रे वृत्तिज्ञान्य खाघवेन हेतुत्वषिद्धः विवेचितं चेतद्रुषणे ननु वाक्यास्यापैतवात्कथं तत्र शक्तिथह इत्याश ्कय!ऽ5इ-- अर्थ षति वाक्यस्येति शेषः वाक्यस्य वाक्यार्थ विशिष्य हाक्त्यम्रहणं चेत्ताहिं पदेऽपि समम्‌ पद एवान्वयांो शक्तिरेति पक्षेऽपि तदयहापेमवस्तुस्य इत्यथः यदि पदशक्ति, पदाथि ज्ञाताऽन्वयांशे चान्ञातोपयुज्यत इति कुलशक्तिवादस्तदा मम्‌।पि वाक्यद्ाक्तिरन्ञातेवोपयज्यत इति वादाम्य॒पगमस्तुल्य इति मावः ननु वृद्धन्यवहार्‌

परयतो मनसा पदाथेवद्वाक्या्थऽपि तद्मरह इति चत्त॒स्यमिव्याह-- लक्षणादिति

09 भ,

रक्ष्यते तक्येतेऽनेनेति लक्षणं मनस्तस्मात्‌ अपिः पदपद्रोत्तरं बोध्यः, पदेऽपि रक्ष- णात्तद््रहःेत्तद्यस्त वाक्येऽपीति हषः वस्तुतस्तु समुदितारथं विंशिष्टवाक्यस्य॑व प्रथमं तटुप्रहः आवापाद्वापाम्यां परं प्रत्यकं तद्ग्रह इति बाध्यम्‌ ६॥ (९४) इयमेव मीमांसकानां वेदान्तेकदे शिनां गतिरित्याह- ८५ सपेतरैव दहि वाक्यार्थो छ्य एवेति ये विदुः भाद्स्तेऽपीत्थमेषाऽऽहुरक्षणायाः ग्रहे गतिम्‌ ॥( ६५ , भाद्र इति तदनुयायिनां वाचस्पतिकस्पतरप्रश्तीनामुपरक्षणम्‌ स्पष्टमेतत्‌ ननृक्तपक्षद्वयमनुपपननमुत्पत्तरमिग्यक्तवेकदा.ऽपिमवेन वणप्तमहशूपपदज्ञानाप्ंमवात्‌ तथा सुतरां तत्समहरूपव।क्याथन्ञानाप्तमव इति चेन्न उत्तरवणेप्र्यक्षप्त- मयेऽव्यवहितोत्तरत्वपंबन्धेनोपाश्थतपववरणेवत्ं तथा तद्त्तरप्रतयक्षकार उपस्थित- विंशिष्ठतद्वणेवच्वं तसिमन्सुम्रहमिति ताद शानुपूरवीवरितपदत्वस्येव वाक्यत्वस्यापि सुम्र- हत्वात्‌ ( ६१ | इदानीमखण्डपक्षमाह - पदे वणां विद्यन्ते वर्णेष्मवयवा वाक्यात्पदानामद्यन्तं परविविको कश्चन (६९ ) ` > पदार्थससैवोधकल्वरूपवाक्यशक्तज्ञानरहितस्य + अज तादश्युतपपतिरदितस्येत्नुष- ज्यते कर्कि पुनघटः कत्वमिस्यत्र वक्तव्यमिति शेषः समभिभ्यादारनिष्टबोधजनकन्ञानमपि

डः. भमाप्यन्वयादरी वा २ङ. छ. ज, बाक्यन्ञाः।

६० कौण्डमहविरवितवैयाकरणमूषणसाराख्यन्याख्यासमेताः ( स्फाटवाद्‌ः )

पदे पचतीत्यादौ वणी, नातो वणेपतमृहः पदमिति शेषः दष्टान्तम्याजे- ` नाऽऽह-- वर्णेष्विति एकारोकारल्कारऋकारादिवरगेष्ववयवाः प्रतीयमाना अपि यथा नेत्यर्थः कचिदिःयेव पाठः एवं वाक्येऽप्याह-- वाक्यादिति पदानामपि वाक्रयाद्विवेको मेदो नास्तीलयर्थः अथं मावः-- वाक्यं पदं वाऽलण्डमेव तु वण॑स- मुहः अनन्तवर्णकस्पने मानाभावात्‌ तत्तद्र्गोत्पादकत्वेनामिमतवायुपरयोगनिष्ठ तत्तदरर्णजनकताया व्यज्ञकताया वाऽवच्छेदकं वैजात्यमादायेव# ककारो गकार इत्या- दिप्रतीतिवैरश्षण्यस्तभवात्‌ स्पष्टं हि मामत्याम्‌-“ तारत्वादि वायुनिष्ठे वर्गेष्वारे- प्यते ›› इत्युक्तं देवताधिकरणे चैवं वायुप्ंयोग एव वाचकोऽपि कं स्यादिति वाच्यम्‌ | प्रल्क्षोपटस्यमानककारादेरेव वाचकत्वस्यानुमवनिद्धत्वात्‌ तथा वाच- कत्वान्यथानुपपच्या तदेवेदं पदं तदेदं वाक्यं सोऽयं गकार इति प्रतीलया स्फोयोऽ- खण्डः िध्यति एतेन गरित्यादौ गकारौकारविप्गीदिग्यतिरेकेण स्फोराननुभक- च्छूयमाणवरणीनामेव वाचकत्वमासवि्यपासतम्‌ "तेषां स्फोयतिरिक्ततवामावाप्‌ यज्ञ वणानां प्रलेकं वाचकत्वे प्रत्येकादर्थबोधापत्तिः समुदायस्य तु करमवततामाद्चतसे- त्पन्नानां तथेवाभिव्यक्तानां वा ज्ञानमसंमाभ्यमेव पूर्वपूर्ववणानुमवपंस्कारप्हकारेणे- कदा समृहाछम्बनरूपप्तकरज्ञानसंमवस्तु सरो रसो जरारजनदीदीनादिपाधारण इत्यतिप्रसज्ग इति स्फोट एवासंण्डो नादामिन्यस््यो वाचक इति कैयटः 1 तन्तुच्छम्‌ पदज्ञानसंमवस्योपपादितत्वाद्रणीनां प्रयेकं व्यञ्चकत्वं समुदितानां वेत्यादिविकल्पम्रा- साच्च ननु त्वन्मतेऽप्येष दोषः तत्तद्र्णोत्पादकत्वेनामिमतवायुप्तंयोगानां प्रत्कं व्यञ्ञकत्वं समुदितानां वेति विकरस्धगणप्तंमवादिति चेत्‌ उच्यते प्रत्येकमेव संया - गामिभ्यज्ञकाः परं तु केचिद्गत्वेन केचिदत्वेन केचिद्िप्रगैत्वेनेत्यनेकैः प्रकोरैरत एव वणरौनां †तदतिरेकासीकारोऽप्युपपद्यते एवं चाब्यवहितोत्तरत्वसंबन्धेन घटत्वं टकारे गृह्यते एता दशपदज्ञानकारणताया अविवाद्रात्‌ परं त्वन्यवहितोत्तरत्वं खन्ञाना- धिकरणक्षणोत्पत्तिकज्ञानविषयत्वं वाच्यमत एव ॒घज्ञानानन्तरटन्ञानविषयत्वरूपानु- पवीतयादिर्नेयायिकवृद्धानां म्यवहारः एवं कश्चिदोषः ¶एतेन पर्यायस्थेष्वेक - ` एव स्फोटः, नाना वा नाऽऽद्यः। षट्पदे गृहीतरक्तिकस्य कष्शपदा होधप्रपङ्गात्‌ तत्पयायामिव्यक्ते रशक्तिप्रहस्तत्प्यायश्रवणेऽभरधीरहेतुरिति वाच्यम्‌ एवं सतिं

% पदादिस्फोर आरोप्य + गत्वादीनाम्‌ + वर्णा्यघारत इत्यः 1 स्फोटाततिरेकत्वस्या- सत्वात्‌ >< अतां रसात्सरभानम्‌ वणान॒प्ग्यवच्छिन्नस्फोरस्य वाचक्रत्वव्यवस्थापने- नेलयथः | |

ड, छ, भावः ड, छ. दिवेये। च. ज. राजानः! » @. स्त्पस्य सः ज. त्पम्रहण | ) | |

ति

भहाजिदक्षितविरचितवेपाकरणसिद्धान्तकारिकाः! ६१ ( स्फटवाद्‌ः) |

प्रतिपयांयं शक्तिगरहावयंमवेन तत्त्पयीयगतर क्तिप्रहेतुताया उचितत्वात्‌ तथा सति शक्तिग्रहत्वेनेव हेतुत्वे छाववाचच अन्यथा तत्पयौयाभिन्यक्तगतश क्तिमहत्वेन तन्ते गरिवत्‌ द्वितीयः अनन्तपदाथानां तेषां शक्ति चापेक्ष्य कटप्तवरनेष्वेव श्क्तिक- रपनस्य छतुत्वादिति परिमटाक्तमपास्तम्‌ कपयायेष्वनेकशक्तिस्वीकारस्य स्पिद्ध- ( त्वात्तदवच्छेदकानुपूम्याः प्रागुपपादनादिति दिक्‌ शब्दकेस्तुमे तु +वर्णमाडायां पदमिति प्रतीतेवेणौतिरिक्त एव स्फोटः, >अन्यथा 1कपालातिस्किषटापिद्धिप्रसङ्गशरदि प्रतिपादितम्‌ ( ६१)

नन्वेवं ><शाक्ञप्रामाण्यप्र्गः पदस्याखण्डत्वात्‌ शाच्वप्य प्रढृतिप्रत्यया- म्यां पदन्यत्पादनमातायत्वादित्याशङ्खं पमाधत्ते-

पञथचकोशादिवत्तस्मात्कस्पनेषा समाधिता

उपयप्रतिपत्यथा उपाया अव्यवस्थिता; ( ६७ )

उपेयप्रतिपस्यथा इ्यन्तनान्वयः अय मावः-( =यथा मगुवहयां “भृगु वार्‌- णिवैरणं ब्रह्य पृष्टवान्‌ उवाचाननम्‌"' इति तस्योत्पत्यादिकं बुद्ध्वा पृष्टे प्राणमनो- विन्ञानानन्दात्मकपश्चकोारोपदेशोत्तरं “ब्रह्न पुच्छे प्रतिष्ठाः इति ज्ञेयं बह्म प्रतिपादितम्‌ तच्च कोशपश्चकब्युत्पादनं द्धबद्यबोधनाय, यथा वाऽऽनन्दवर्हस्थपश्चकोशभ्यु- त्पादनं वास्तवद्ाद्धनह्यबोधनाय ) यथाऽऽनन्दवल्यामन्नप्राणमनोविज्ञानानन्दमयात्मक- कङ्पञ्चकव्युत्पादन -बास्तवपच्छन्रह्यवाधनाय]; एव प्र।तेप्रत्ययारईव्युत्पादन वास्तवस्फोटम्युत्पादनायेवेति ननु प्रक्षस्य स्फोटस्य श्रवणादितोऽपि बोधप्तमवान्न श्ाच् तदुपाय इत्यत आह --उपाया इति उपायस्यापायान्तरादुषकत्वाति था व्याकरणाभ्याप्तजन्यज्ञाने वैजात्ये कर्प्यते मनच्रजन्यामेवाथस्मरण [दान्तजन्यमिव ब्रह्मज्ञान, तस्य ज्ञानस्य यन्ञादीनामन्तःकरणशुद्धावव शरा-; धदिङिद्धावुपयोगः साक्षात्परम्परया वा खमेमोक्षादिहेतुत्वं तदुक्तं वाक्यपदीये- तद्रारमपवगेस्य वाब्रछानां वचिक।त्ततम्‌ % पवित्रं सवैविद्यानामधिविधं प्रकाशते

इदमाद्यं पदस्थानं पिद्धिपोपानपवेणाम्‌

^ कतत्तत्प्यायरूपधामिमेदभिन्नाऽत्र राक्तिः। ( शक्ततावच्छेदकानुपुव्यो +भानुपृरींयुक्तायम्‌ ~ प्रतीतेः पदाथौषाधकरत्व इत्यर्थः 1 कपाठे घट इति प्रतीत्या मेदावगाहिन्या तत्सिद्धिः एवमुक्तस्फोटस्य वाचकत्व इल्यः = धनुधिहान्तग॑तम्रन्थो ड. च. पुस्तकथोनास्ति © पएत- चिहान्तगेतो ्रन्थोऽधिकोऽसगतश्च क्रचित्‌

1 ~१ च; चिकीर्षितम्‌

६२ कौण्डमद्टविरवचितवैयाकरणभूषणसाराख्यव्याख्यासमेताः | ( स्फोटवादः )

इयं सा मोक्षमागाणामनिद्या राजपद्धतिः अत्रातीतविपर्थाप्तः केवछछामनपदयति इति चाङीकयां प्रङृतिप्रत्ययकर्पनया कथं वास्तवस्फोटनोधः तस्यारीकत्वासिद्धेवै कष्यमाणत्वात्‌ `एवं रेखागवयन्याय आद्दिना गृह्यते ( ६७) . ननु स्फटस्य व्णजातीयानां नित्यतया ककार उत्यन्न इति स्यात्‌ वायु योगनिष्ठनातिः स्फोटे माने कादिप्रतीतीनां भ्रमत्वापत्तिश्चेत्यत जआह-- कट्पितानापुपाधित्व स्वीकृतं हि पररपि स्वरदैष्यायपि हन्ये वर्णेभ्योऽन्यस्य मन्वते १०॥ ६८ ) स्वीकारस्थटमाह- स्वरदंध्याय्र्पीति आदिनोतत्तिविनारादिपम्रहः उदा- त्वादि वगणेनिष्ठं तस्येकत्वान्नियत्वाच तच सत एवायमिति प्रत्यभिज्ञानात्‌ गत्वावच्छिन्नप्रतियोगिताकमेदामावस्तद्विषयो व्यक्यंशामेदस्यापि माप्तमानस्य किना बाधकं त्यागायोगात्‌ | चोतपत्निप्रतीतिनाधिका प्रागप्तत्तवे सति चीत्वरूपाया उत्पत्तेषैरगेष्वनुमवविरुद्धत्वात्‌ अत एव॒ वणमुच्चारयतीति प्रत्ययो तूत्पादयतीति प्रलयो व्यवहारश्च | उच्चरितत्वं तास्वोष्टसंयोगादिजन्याभिन्यक्तिविशेष्टत्वम्‌ कं च- ` व्यज्ञकध्निनिष्ठोत्पत्यादेः परम्परया वणनिष्ठत्वविषयत्वेनाप्युपपत्तेनं पाऽतिरिक्तवर्ण- साधिका परम्परया व्णनिष्ठत्वाम्युपगमाच्च अमत्वम्‌ | पाक्षात्संनन्धांरो अम इत्यवरिण्यते तदपि सोऽयमिलनत्न ग्यक्ल्यभेदांशे तव धमत्ववन्तुल्यम्‌ परं तु ममातिसिक्तवर्णतत्प्रागभावध्वंसकल्पना नेति छाधवमतिस्च्यते वैर्णस्थञे ध्वनि- सत्वे मानाभावः तदुत्पादकद्ङ्का्यभाविन तदसमवन्ेति वाच्यम्‌ ककारादय॒च्ारणस्थले तत्तत्स्थानस्य निहयाया ईषद्न्तरपति वणोनुत्पत्तष्वेन्युत्पत्तेश्च दरौ नाज्जिद्धुभिघातजवा- सुकण्टप्योगादेष्वेनिजनकत्वकल्पनात्‌ तस्य वर्णोत्पत्तिस्थेऽपि सस्वात्तवैव प्रति- बन्ध्यप्रतिबन्धकमावकस्पना निष्परमाणिकी(का) स्यादिति विपरीतं गौस्वमेवं परस्परवि- रोधादुदात्तत्वानुदात्तत्वहस्वत्वदीघत्वादिकेमपि वणेनिष्ठं युक्तमिति तेषापभिप्रायः। एवं चोत्पत्यादिप्रतीतीनां तस्ममात्वस्य निवांहः परेषामपि समान इति प्रतिबन्येवोत्तरः मेति मावः १८ (६८) इत्यं पश्च व्यक्तिश्फोटाः जातिस्फोरमाह-- कराक्यत्व इव श॒क्तत्वे जातेखापवमीक््यताम्‌ अपाधिक्रां वा भेदोऽस्तु वणानां तारमन्द्‌वत्‌ ११ (६९) अयं मावः--वणास्तावद्‌ावरयका उक्तरीत्या सोऽयं गकार इतिवद्योऽयं गकार इति श्रुतः सोऽय हकार इत्यपि स्यात्‌ स्फोटश्येकत्वात्‌ गकारोऽयं

कलनाम हिनः

१ज. यासिेकै। ज. "त्वायवः ।.३ ज. वर्णोत्पत्तिस्थः ।*४ ज. श्दाङ्कायः

+. |

` ने

` भटोजिदीक्षितविरवितवैयाकरणसिद्धान्तकारिकाः ६१ ( स्फोटवादहः 9 | हकार इत्यनापत्तेशच। किं स्फेटे गत्वाद्म्युपेयं नवा जये पैव गकारोऽसतु क्ण निलयतावादिभिरतिरिक्तगत्वानङ्गीकारात्‌ तथा चातिरिक्तसफोटकर्पन एव गौरव म्‌» अन्त्ये गकारादिप्रतीतिविरोधः | वायुपरंयोगन्रत्तिष्वनिवृत्ति वा वैनात्यमासेप्य तथा मत्यय॒ इति चेत्‌ प्रतीतेर्विना बाधकं भ्मत्वापमवात्‌ जस्तु वा वायु॑योग एवं गकारोऽपि तस्यातीन्दियत्वं दोष इति चेद्धरमवदुपपत्तेरिति कतं स्फेटिन तसात. त्येव वर्णाः परं तु वाचका गौरवात्‌ आकृत्यथिकरणन्यायेन नतिरेव वाचयत. वद्वाचकत्वस्यापि युक्तत्वाच्च इदं हरिपदमिव्यनुगतप्रतीत्या हयुपस्थितित्वावच्छेेन हरिपदज्ञानत्वेन हेतुत्वात्तदवच्छेद कतया जातिविरेषस्याकरयकरप्यत्वात्‌ वणानुपू्यैव प्रतीत्यवच्छेदकत्वयोरनिवाहः, घरवटतवादैरपि सेयोगविशेषविरिषटमृदा- कारादिभिश्वान्यथाप्िदध्यापत्तेः तस्मात्ता जातिरेव वाचिका तादात्म्येन तदवच्छे. रिका चेति | ननु सरो रस इत्यादो त्रयोनील्ोः सत््वादर्थभेदबोधो स्यादित्यत आह--ओौभ्राधिकरो वेति वा त्वर्थे उपाधिरानुपूीं तैव जातिविशेषाभि्यज्ञिकेति भेदः कारणीमूतन्ञानस्येति नातिप्रपङ्ग इति मावः उपाधिप्रयुक्तन्नानवैरक्षण्ये दष्ट- न्तमाह--वणोनामिति ११ ( १९ ) ननु जातेः प्रलेकं वर्णेष्वपि सत्वात्पयेकादरथनोधः स्यादित आह- अनेकव्यक्त्यमिव्यङ्गया जातिः स्फोट इति स्मृतां कैचिव्यक्तय एवास्या ध्वनित्वेन भकलिपताः १२॥ ( ७०) अनेकाभिर्बर्णव्यक्तिभिरभिव्यक्तैव जातिः स्फोट इति स्मृता योगार्थतया बोषि. केति यावत्‌ | एतेन स्फोटस्य नित्यत्वात्सवैदाऽथबोधापत्तिरित्यपास्तम्‌ अयं मावः-- यद्यपि वर्णष्फोटपक्षे कथितदोषोऽन्ति तथाऽपि पदवाक्यपक्षयोने, तत्र तस्या ग्यापतन्य- वृत्तित्वस्य धर्मिग्राहकमानसिद्धत्वादिति कैिश्रक्तयो ध्वनय एव ध्वनिवरणयोर- दामावादीत्यम्युपेयन्त इति शेषार्थः। उक्तं हि काव्यप्रकारे--वुवेयाकरणैः परधा-

नीभूतस्फोरैव्यञ्जकप्य शब्दस्य ध्वनिरिति व्यवहारः कृतः?” इति १२९ (७०)

ननु का प्ता नातिसतत्राऽऽह-- ्, ति & [नप सल्यासल्यौ तु यौ भागो प्रतिभावं उ्यवस्थितो सलं यत्तत्र सा जातिरसला व्यक्तयो मताः; १२ (७१) प्रतिभावं प्रतिपदार्थ सलयांशो जातिरसत्या व्यक्तयः तत्तययक्तिविशिष्ट्रहयेव जाति. रिति मावः उक्तं कैयटेन--“ अप्तत्योपाध्यवच्छिन्नं ब्रह्मत्वं द्रव्यशब्दवाच्य- मिलर्थः ?› इति “ब्रह्तत्त्वमेव शब्द खरूपतया मातिः" इति कथं ति ब्रह्मद, डः, च, तदेव य. स्मतः छ, दरूपव्यद्गयन्य' ज. °व्यद्चम्य' «~

| +

६४ क्तैण्डमदटविरचितवैयाकरणमूषणसाराख्यग्याख्यासमेताः ( स्फाटवाद्‌ः )

हीने गोत्वादिजतिरमप्यप्तखादनित्यत्वम्‌ , आत्मेवेदं सवेमिति श्रुतिवचनादिति कैयटः सेमच्छताम्‌ अविद्याऽऽविद्यको धमेविद्ोषो वेति पन्षान्तरमादायेति द््ट-

ग्यम्‌ १३ ( ७१) तमेव पत्यांशं स्पष्टयति- इत्थं निष्टृष्यमाणं यच्छब्दतचं निरञ्जनम्‌ बरह्मेवेदयक्षरं प्राहुस्तसे पणात्मने नमः १४ (७२) ( इति भट्रोजिदीक्षितविरचितकारिकासुं पदादिस्फोटनिकूपणम्‌ ) | समाप्तः स्फाटवाद्‌ः इति भङ्रोजिदीक्षितविरवितवेयाकरणसिद्धान्तकारिकाः समाप्राः। अयं मावः--““ नामख्पे व्याकरवाणि इतिश्रुतििद्धा दयी सृष्टि ख्ूप- स्येव नास्नोऽपि तदेव तत्वम्‌ प्रक्रियांरस्त्वविद्याविजम्मणमात्रम्‌ उक्तं वाक्यपदीये- ५1 शाकेषु प्रक्रियाभेदैर विचेवोपवण्ते समारम्मस्तु मावानामनादि बह्म शाश्वतम्‌? इति | ब्रहयेवे्नेन अत्रायं पुरूषः खय॑ज्योतिः “८ तमेव भान्तमनु माति सर्वम्‌ ¢ तस्य मासा सवैमिदं विमाति इतिश्ुतिपिद्धं खपरप्रकाशत्वं सूचर्यन्सफुटत्यर्थोऽ- स्मादिति स्फोट इति यौगिकं स्फोटशब्दामिषेयत्वं सूचयति निर्विघ्रप्रचयान्ते मङ्गं सतुतिनुतिरूपमाह--पृणीत्मन इलयादिना अशेषफठ्दातारमपि सर्वेश्वरं गुरुम्‌ श्रीमद्भूषणसतारेण मृषये रोषमूषणम्‌ १४ ( ७२ } इति रङ्ञोजिमहात्मनकोण्डभदटविरचिते वैयाकरणमुषणप्तारे

स्फोटवादे पदारिस्फोटनिरूपणे पमाप्तम्‌ समाप्तश्च स्फोटवादः इति भ्रीमत्पदवाक्यपरमाणपारावारीणधुरीणरङ्गोनिमद्रातमनकोण्ड

भदट्रविरचिता वेयाकरणभरषणसारः समाप्रः

-१ ज. -म्भमाण' २.ज. स्वप्र 12 छ. सुबयति

अथ भट्ोजिदीक्षितविरचितवेयाकरणसिदान्तकारिकाय-

चरयत्रताकानामकाराद्वणानुक्रमसूची

[सि अ.

अत एव गवित्याह अथाऽऽदेश्चा वाचका अत्राधेजरतीय स्यात्‌ अनेकन्यक्त्याभिन्यङ्ग्या अभावा वौं तदथाऽस्त ... ६० अभेदेकत्वसंख्याया अविग्रहा गतादिस्था अव्ययकृत इच्यक्तेः अषष्यथवहुव्रीहां असाधुरज्तपानेन अस्त्यादावपि धम्यद्

आख्यातशब्दे भागाभ्यां ` आख्यातं तद्धितकृतो- ` आश्रयोञवपिरुहृश्यः

इत्थं निष्डृष्यमाणं य~ .. इन्द्रियाणां स्वविषये

^ | छ, उत्सर्गोऽयं कमेकव- 0 एकं द्विकं जिकं चाथ | त्‌. कद्पितानापुपाधितवं

किं कराय पचनीयं च~ °

प्रतीकानि (ध किं तूत्पादनमेवातः | ७8 करत्ताद्धतसमासभ्या --- ४८४८ कृत्वोर्थाः क्तवातुयन्वत्सयु- १६.२० क्री. |, क[डायां णस्तदस्यास्ती- १५३ वाकः | | घटेनेल्यादिषुन दि ~..५८६३ चकारादिनिषेधोऽथ ~. ३४३२ ज. नदर्स्वाथांजदर्स्वाथ ....२३२३० त्‌. | | तथाऽन्यज्र निपातेऽपि ~ ०४४२ तरबाद्यन्तातेडश््वास्त ~. ५७६ तसा्करातिधाताोः; स्यात्‌ 4 < ५५१ (,. द्ातकाः प्रादयां येन (४ ' | धा “^ @ | | धात्वथसं क्रियात्वं चे- १११. नञ्समासे चापरस्य ~~ ३९ नञ्पमासे चापरस्य ~ + निपातसवं परेषां य्त्‌ ४७ ‰७

+

निपातानां वाचकतव- निवर्ये ++

पञ्चकोशादिवत्तस्मा- पदाथः सदशाऽन्वेति पदे वणां विद्यन्ते पथदसच्ानोषा-

प्रत्ययाथस्येकदेश मदय एव वा्रक्तिः 9

फणिभाषितभाष्यान्धेः फरडयापारयारेक- फटव्यापारयोधांतु. फरव्यापारयोस्तत् भ्‌,

यदि पक्षेऽपि व्यथः र्‌

रदाभ्यां वाक्यभेदेन

छक्ष्यानुरोधास्संख्याया-

वृ. वतमाने परोक्षे बो-

वाक्यस्फोाटोऽतिनिष्कर्षे

विधेये भेदकं तत्र-

दारैरुसेरिवोदधीच्या-

सत्यासत्यौ तु यीं भागो | समासस्तु चतुधंति

| साध्यत्वेन क्रिया तत

संबन्धशब्दं संबन्धो

प्रतीकानि वि,

त्प, ज्यवस्थितेव्यंबहूते- वया...

व्यापारोभावना सेवो-

दाक्यत्व इव -दाक्तत्वे दरन्दोऽपि यदि भेदन

समासे खद भिन्नैव

सवेजैव हि वाक्यार्थो

सवेनामान्ययादीनां सा.

सुपां सुपा तिडम नाम्ना -.~. प.

(

संबोधनान्तं कृत्वोथाः -...1 १४१६८ ह. हरेऽेत्यादि दषटराच “५८६ द्या. बाक्यस्फोटोऽतिनिष्कपे ५६५९ | द्योभूते मरणादौ च_ "१९२२

इति भटहोजिदीक्षितविरचितवेयाकरणसिदान्तकाशकिाय-

+

चरणप्रतीकानामकारादिवणानुक्रमसूचीं समप्ता

,