आनन्दाश्रमसंस्कृतग्रन्थावलिः

ग्रन्थाः ४4 वेद्व्यासपरणीतमहाभारतान्तग॑ता

श्रीमद्धगवद्रीता

श्रीमधुसुद नसरखतीविरचितया गूढाथेदीपिकास्ययः व्याख्यया, तथा श्रीधरस्वामिविरचितसुबो- धिन्यार्यया व्याख्यया समेता एतटुस्तकम्‌

व° शा० रा “काञचीनाथश्चाश्ची भागश"

इयेतैः संशोधितम्‌ तच हरि नारायण आपटे इत्यनेन पुण्याख्यपत्ते आनन्दाभ्रमसमुद्रणाटये

आयसाकषैगुदयिता प्रकाशितम्‌

[1

शालिबाहनङ्चकाब्दाः १८२३ खिसताब्दाः १९०१

अस्य स्वेऽधिकारा राजशापनानुपारेण खायत्तीकताः ) पूयं रूपकपश्चकं चतवार आणकाश्च (५४ )।

आदृशुस्तकोहेखपप्रिका

अथास्याः श्रीपदरुसूदनसरसतीश्रीरस्वामिविरचितरीकाभ्यां समेत (^ (~ [क [न 9 4 ०५ ^ भगवदह्वातायाः पुस्तकानि यानि परदहितेकपरतया संस्करणाथं परदत्ता गः ~ 9 $ $ ¢ नापप्रामादिकं पुस्तकानां सन्ना कृतज्ञतया प्रदर्यनते | तत्र मधुसुदनसरस्तींएतटीकासदहितपुस्तकानां नामादिकं टिख्यते-- क. इति पंक्ञितम्‌- पृं सरीकं पणम्‌, एत्पस्तकं मोहमय्यां युद्रितम्‌ ख. इति संञितम्‌-ग्रटं सटीक पणम्‌, एत्पुस्तकं पृण्यपत्तननिवासिनां रा रा० “भासाहेष नगरकर' इयेतेषाम्‌ ग. इति संक्ितम्‌-मरं सटीक पणम्‌, एतरपुस्तकं रा० रा० ^ सदारिव विनायक परांनपे '" इदयेतेषाम्‌ घ. इति सज्ञितम्‌-पू॒सर्टीकं पूणम्‌, एतत्पुस्तकम्‌--न्दुरपुरनिवासिनां श्रीमतां कवि इृत्युपाहानां “भाङसाहव वागसाह्व

इत्येतेषाम्‌ ङ. इति संरितम्‌-रूं सी पूणं, पतुस्तं रा० रा० ¢ निनोप॑तवङ्े इत्येतेषाम्‌

च. इति पञितम्‌-मूढं सदीके पूरणम्‌ एततपुस्तकं पण्यपत्तननिवासिनां रा० रा० “भाङसाहेव जोग वकील" इदयेतेषाम्‌

8. दति से्ञितम्‌-मृठं सदीकं पणम्‌, एतत्पस्तकं ६३७६ इद्येतदनक्रमसं ख्याङ्ान्वितपानन्दाश्रमसंसकृतग्रन्यसं्रहाखयस्थम्‌

ज. इति पंितम्‌-प्रढं सीं एणम्‌, एततपुस्तकं पुण्यपत्तननिवासिनां #० रा० रा० नारायण बाबाजी जोशी ' इत्येतेषाम्‌

प, इति संितम्‌--गृं सर्दीक्ष एणम्‌, एतत्पुस्तक पृण्यपत्तननिवासिनां रा० रा० कृष्णाजी महादेव पेणसे "` इदयेतेषामू।

ञ्‌. इति सं्गितम्‌--गरं सदीकं पूणम्‌, एतःपुसतकं रा० रा० ^ भार रघुः नाथ दाते'' इटयेतेषाप्‌

| .

अथ श्रीपरस्ािद्तरीकासदहितपुस्तकानां नामादिके रहिस्यते-

क. हि प्ञितम्‌- प्रं सदीकं पूणम्‌, एततपुस्तकं मोहमय्यां निणेयसागरा- ख्यमुद्रणाल्ये मुद्रितम्‌

स. इति संहितम्‌ सदीकं पणम्‌, एततपस्तकं रा० रा० ^ मल्हारराव पुरंदरे '' इत्येतेषाम्‌

ग. इति सं्ञितमू-पृं सर्टीकं पणम्‌, एतरपुस्तकम्‌-हन्दूरपुरनिवासिनां रा० रा० गोपाल्रावि हरी बक्षी इत्येतेषाम्‌

ध. इति संततितम्‌--गहं सरीकं पणम्‌, एततपुस्तकं पूष्यपत्तननिवापिनां रा० रा० कृष्णाजीं महादेव पेणसे '' इत्येतेषाम्‌

इः. इति प्ितम्‌-लं सटीकं पणम्‌, एतत्पुस्तकं १३७० इत्यनुकरमसंख्या- इान्वितमानन्दाश्रमसंस्कृतग्रन्थसग्रहाखयस्थम्‌

घ. इति पंितम्‌-पृं सटीकं पणम्‌, एतप्पुस्तकम्‌-इम्दुरपुरनिवासिनां कवि इत्युपाहानां मांडसाहेव वारासाहेव इत्येतेषाम्‌

छ, इति संतनितम्‌--परूकं सर्दकं पूणम्‌, एतत्पुस्तकं १०९९ इस्येतदुक्रमसं- ख्याङ्ान्विततपानन्दाश्रमसंस्तग्रन्धसग्रहाखयस्थं गुरुजी इस्युपाहानाम्‌

ज. इति पहितम्‌-पृं सरदीकं पणम्‌, एतसपुस्तकं १५९५ इत्येतदनुक्रमसं- ख्याङ्ानितमानन्दा्रमसस्छृतग्रन्थपग्रहाखयस्थं तसाः जी रघुनाथ इत्येतेषाम्‌ |

न, इति पंितम्‌-प्ं सदीकं पूणम्‌, एतत्पुस्तकं ` ठणेग्रामनिवासिनां रा० रा० ““ छक्ष्मणराव जोगटकर वकील " इत्येतेषाम्‌ |

म्‌. इति प्ितम्‌-मूं सटीक बुटितं त्रयोदशाध्यायस्थपोडशश्टोकपरवन्त्‌, एततपुस्तकं रिखायुद्रणयत्रे पुद्रितं रा० रा० भार रधुनाथ दाति इत्येतेषाम्‌

सम्य ीपषठसूदनसरश्वतीश्ीषरस्वामिविरचितदीकासमेत्रीपद्ध गवहरीताया आदशेपस्तकोटेखपभिका

तत्सद्रह्मणे नपः | भ्ीमधूमुदनपरसतीकृतगृढार्थदीपिकाश्रीपसामि- कृतवाखगीपिनीभ्यां समेतः

श्रीमदगवद्रीता

तत्र प्रथमोऽध्यायः ( मधुसूदनपरस्वतीकता रक्रा )

मगवत्पादमाष्याथमाहोच्यातिप्रयत्नतः प्रायः प्रततिपद्‌ं कुष गीतागूढा्थदीपिकाम्‌ सहेतुकस्य संमारस्यायन्तोपरमात्मकम्‌ परं निःश्रयपरं गीताशाच्लप्योक्तं प्रयोजनम्‌ स्विदानन्दद्पं तत्पूणं विष्णाः परं पदम्‌ यत्प्रप्षये समारण्ा वेदाः काण्डत्रयात्मकाः कर्मोपास्िसतथा ज्ञानमिति काण्डनेयं क्रमात्‌ तदूपाष्टदशाध्यायी गीता काण्डत्रयासिक्रा एकमेकेन षट्केन काण्डमत्रोपरक्षयेत्‌ करमनिष्ठा्ञाननिषठे कथिते प्रथमान्ययोः यतः परमु्यो नास्ति तयोरतिविरोधतः मगवद्धक्तिनिष्ठा तु मध्यमे परिकीतिता उमयानुगता सा हि परवविन्नापनोदिनी कममिश्ा शद्धा चज्ञानमिश्राचपतात्रिषा॥ ७॥ तञ तु प्रथमे काण्डे कमैतत्यागव्मेना तवेपदार्थो विशुद्धात्मा सरोपपर्तिनिरप्यते द्वितीये मगवद्धक्तिनिष्ठावणैनवत्मैना

भगवान्परमानन्दस्ततदाथऽवधायते

तृतीये तु तयोरयं वाक्यार्थो वण्यते स्फुटम्‌

एवमध्यत्र काण्डानां संबन्धोऽपि परस्परम्‌ १०

` ऽङ्ल.च.ड.छ.ज, न, प्रसक्तं ज, श्रयक्रः। क, श््यनिगीता। ज, घ.

त्ति निरः

मधुसूदनसरस्वती भरी धरस्वामिङृतदीकाभ्यां समेता-[ उपोद्वातः }

प्रत्यध्यायं विरोषस्तु तच्च तत्रैव वक्ष्यते मुक्तिपाधनपैद शाचार्थत्वेन कथ्यते ११ निष्कामकरमीनुषठानं व्यागात्काम्यनिषिद्धयोः

ततापि परमो धर्मो जपस्तुल्यादिकं इरः १२ घ्षीणपापस्य चित्तस्य विवेके योग्यता यदा नित्यानित्यविवेकस्तु जायते सुदटस्तदा १६ इहामुत्राथवेराग्यं व्ञीकाराभिधं क्रमात्‌

ततः शमादिसंपच्या संन्यासो निष्ठितो भवेत्‌ १४॥ एवं सवपरित्यागान्मुमृक्षा जायते डा

ततो गुखूप्तदनमुपद्‌शायरहस्ततः १९

ततः संदेहहानाय वेदान्तश्रवणादिकम्‌ सवेमुत्तरमीमांपाशाख्लमत्नोपयुञ्यते १६ ततस्तत्परिपाकेण निदिष्याप्तननिष्टता

योगशा तु संपूणेमुपक्षीणं मवेदिह १७ क्षाणदोषे ततश्चित्ते वाक्यात्तत्वमतिभवेत्‌ साक्षात्कारो निर्विकल्पः शब्दादेवोपनायते १८ अविद्याविनिवृत्तिस्तु तत्तवन्ञानोदये मवेत्‌

तत आवरणे क्षीणे क्षीयेते च्रमसंशयो ।॥ १९ अनारब्धानि कर्माणि नदयन्त्येव समन्ततः

चाऽडगामीनि जायन्ते तच्वन्ञानप्रमावतः | २० प्रारल्धकमविक्षेपाद्वाप्तना तु नयति

सा स्वतो बलवता स्यमेनोपश्ाम्यति २१॥ संयमो धारणा ध्यानं समाधिरिति यञ्जिकम्‌ यमादिपञ्चकं पव तद्थमुपयुञ्यते २२ इश्वरप्रणिधानान्तु समाधिः सिध्यति द्रुतम्‌

ततो भवेन्मनेानाक्षो वास्नाक्षय एव | २३ तत्तवन्ञानं मनानाक्ञो वाप्रनाक्षय इत्यपि य॒गपञ्नितयाम्यासाज्जीवन्मुक्तिदढा भवत्‌ २४ विद्वत्संन्याप्तकथनमेतद्थं श्च॒तो कृतम्‌

प्रागसिद्धो एवांश्चो यन्नः स्यात्तस्य साधने २९

क,

१ख. च, छ. अ, "त्वमि

(2

तिः 1 २क. छ, त्यागाः

[ उपोद्धातः [ भ्रीपद्धगवट्रीता

[ की

निरुद्धे चेतमि पुरा सविकस्पप्तमाथिना निविकल्पप्तमाधिस्तु भवेदत्र त्रिभूमिकः २६ वयुत्तिष्ठते स्वतस्त्वाये द्वितीये परबोधितः

अन्त्ये व्युत्निषठते नेव सदा मवति तन्मयः २७ ए्वमृतो ब्राह्मणः स्याद्वरिष्टो ब्रह्मवादिनाम्‌ गुणातीतः स्थितप्रज्ञो विष्णुमक्तश्च कथ्यते २८ अतिवणीश्रमी जीवन्मुक्त आत्मरतिस्तथा

एतस्य कृतक्रत्यत्वाच्छाखमस्माननिवतेते २९ यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ

तस्येते कथिता ह्यथीः प्रकाशन्ते महात्मनः ३० इत्यादिश्चुतिमानेन कायेन मनप्ता गिरा

सववस्था्रु मगवद्धक्तिरतोपयुज्यते ३१ पुवेमूमो कृता भक्तिरुत्तरां मूमिमानयेत्‌

अन्यथा विघ्नवाहुस्यात्फसिद्धिः सुरमा ६२ पवीम्यापेन तेनेव दियते ह्यव्ञोऽपि सः अनेकजन्मपरंधिद्ध इत्यादि वचो हरेः ३३ यदि प्राममवपंस्कारस्याचिन्त्यत्वात्तु कश्चन

प्रागेव कृतक्ृलयः स्यादाकाश्फटपातवत्‌ ३४ तं प्रति कताथत्वाच्छाखमारब्धुमिष्यते प्ाक्िसिद्धप्ताधनाम्याप्ताददज्ञंया भगवत्करृपा ३९ एवं प्रागमूमिप्िद्धावप्युत्तरोत्तरमूमये

विधेया मगवद्धक्तिस्तां विना पान पिध्यति ३६९ जीवन्मुक्तिदशायां तु मक्तः फटकल्पना अद्षटुत्वादिवत्तेषां स्वभावो भजनं हरेः ३७ आत्मारामाश्च मुनयो निभरन्था अप्युरुक्रमे ुर्वन्त्यहैतुकीं मक्तिमित्थ॑मृतगुणो हरिः ६८ तेषां ज्ञानी नित्ययुक्त एक मक्तिविश्चेष्यते इत्यादिवचनास्परेममक्तोऽयं मुख्य उच्यते ३९ एतत्सव भगवता गीताद्ाच्े प्रकाशितम्‌

अतो ग्याख्यातुमेतन्मे मन उत्सहते शरम्‌ ४० निष्कामुकमीनुष्ठानं मूं मोक्षस्य कीर्तितम्‌ शोकादिरापुरः पाप्मा तस्य प्रतिबन्धकः ४१

9 मधुमूदनसरस्वतीश्रीषरसवामिटतरीकाभ्यां समेता-[ भर श्छाः१ ]

यतः स्वध्मविभ्रंशः प्रतिषिद्धस्य सेवनम्‌

फलामि्तधिपूर्वा वा सराहंकारा क्रिया मवेत्‌ ४२

आविष्टः पुरूषो निल्यमेवमाघुरपाप्ममिः

पुमथेटामायोग्यः सरमे दुःखसेततिम्‌ ४३

दुःखं स्वमावते द्वेष्यं सर्वषां प्राणिनामिह

अतसत्ताधनं ल्यं रोकमोहारिकं सदा ४४॥

अनादिभवपतताननिरूढं दुःखकारणम्‌

दस्नं शोकमोहादि केनोपायेन हीयताम्‌ ४९

एवमाकाड्क्षयाऽऽविष्ठं पुरुषायोनमुखं नरम्‌

बुवोधयिषुराहेदं भगव।उशाखमृत्तमम्‌ ४१९

तक्राश्चोच्यानन्वशोचस्त्वमित्यादिना शोकमोहादिपवीपुरपाप्मनिवृत्युपायोपदेशेन

सधर्मनुष्ठानालुरुषाः प्राप्यतामिति भगवटूपदेशः पवैप्ाधारणः मगवदयुनपेवाद- ख्पा चाऽऽस्यायिका विद्यस्तुल्य्थी जनकयात्ञवरखयप्वादादिवदुपनिषत्पु कथ, प्रसिद्धमहानुभावोऽप्यर्जैनो राज्यगुरपुत्रमित्रादिप्वहमेषां ममेत इलयेवंप्रययनिमित्तसे- हनिमित्ताम्यां शोकमोहाम्याममिमूतविवेकविज्ञानः स्वत एव क्व्रधरमे युद्धे प्रवृत्तोऽपि तस्माचुद्धादुपरराम परधम मिन्षाजीवनाि कषत्रियं प्रति प्रतिषिद्धं कर्तु प्रववृते | तथा महत्यनर्थे मप्नोऽमूत्‌ मगवदुपदेशाच्ेमां वां छ्न्ध्वा शोकमोटावपनीय पुनः स्वधमं प्रवृत्तः कृतङ्ृत्यो बभूवेति प्रशस्ततरेयं महाप्रयोनना विद्येति स्तृयते | अर्जुनापदेरेन चेोपदेशाधिकारी दर्तः तथा व्यास्यास्यते स्मधर्मप्रवत्तौ जातायामपि तस्पच्युनिहेतुमूनो रोकमोहो कथं मीप्ममहं स्ये » इत्यादिनाऽ- जुनेन दितौ अर्जुनस्य युद्धास्ये खभ विनाऽपि तेवेकं किंनिमित्ता प्रवृत्तिरिति दष्ट तु पाण्डवानीकमित्यादिना परमैन्यचे्टितं तन्निमित्मुक्तम्‌ तदुपोदघाततवेन पृतरषटर्ः पेजयं प्रति धमकर इत्यादिना छोक्ेन तत्र धृतराष्टू उवानेति वैश- म्प्ायनवक्थं जनमेजयं प्रति पाण्डवानां जयकारणं बहुविधं पुवमाकण्यं स्वपुत्राय भ्रशद्धौतो धृतराष्टः पप्रच्छ ्वपुत्रजयकारणमारपन्‌-

धृतरा उवाच- धर्मे दरक समवेता युयुत्सवः मामकाः पाण्डवाश्चैव किमङ्कुवत संजय १॥

पुर युयुत्पवो यादधुमिच्छवोऽपि सन्तः वुरकेत्े समवेताः मगता मामका मदीया

ख, ज, "मयस" } क्र, (गद

[ अ०१श्नो०१ ] श्रीपद्धगवद्रीता |

डुयधनादयः पाण्डवाश्च युधिष्ठिरादयः किमकुवेत किं कृतवन्तः किं पेद -युयुता- नुपरारेण यद्धमेव कृतवन्तं उत केनचिन्निमित्तन युयुत्मानिवरपाऽन्यदेव किं चित्ृत वन्तः भीष्माजुनादिवीरपरषनिमित्तं दष्टमयं युयतानिवृत्तिकारणं प्रपिद्धमव अद- षएटमयमपि ररोयितुमाह -धमयेत्र इति धमम्य पुवमविद्यमानप्योलत्तपरिद्यमानस्य वृद्धेनिमित्तं सप्यस्येव कषत्रं य्टुरकषेतं सवैश्रतिस्यरतिप्रपिद्धम्‌ बृहस्पतिरुवाच याज्ञत्रस्केय यदनु दरुक्षत्र दवाना दवयजनं सवषां भृतानां बह्ममदनम्‌,' इति जाबाद्श्चतेः) (कुर्सेत्र वं देवयजनम्‌" इति शतपथश्चुतेश्च | तस्मिनाताः पाण्डवाः पूवमेव धार्मिका यदि पक्षद्रय।हं पानिमित्तादधमीद्धीता निवतैरंस्ततः प्राप्तराज्या एव मत्पुत्राः | अथवा धमे- हत्रमाहातम्येन पपानामपिं मदपुत्राणां कदाचिच्चिततप्रतादः स्यात्तदा तेऽनुतप्ताः कपटोपात्तं राज्यं पाण्डवेम्यो यदि ददयु्ताईं विनाऽपि युद्धं हता एवेति स्वपुत्रराञ्य- राभ पण्डवराज्यालमे दृढतरमुपायमपदयतो महानुद्ेग एव प्र्षवीनम्‌ संन- येति संवोधनं रागद्वेषादिदोषान्तम्यग्नितवानप्तीति कृत्वा निन्यीनमेव कथनीयं त्वयेतिपूचनाथम्‌ मामका; किमहकुषेतेलेतावतैव प्रभनि्वाहे पाण्डवाेति परथड्निरि- शान्पाण्डवेषु ममकारामावप्रदशेनेनं तद्रोहममिग्यनक्ति ( श्रीधरस्वामिरृता टाका ) +-रोष॑रोषमृखन्यास्याचातुरयं तेकवक्त्रतः॥ =,

द्धानमद्ुतं बन्दे परमानन्दमाधवम्‌

श्रीमाधवं प्रणम्योमाधवं विश्वश्मादरात्‌

तद्धक्तियचितः कवं गीताव्याख्यां पुबोधिनीम्‌

भाष्यकारमतं प्म्यक्तद्यास्यातृगिरस्तथा |

यथामति पमारील्व गीताग्याख्यां समासे

+ ध. पुस्तक इतः प्राक्‌--““ नारायणं नमस्छृद्य० १॥ यं व्रह्मा वरुणेन्द्र° ॥२॥ पाराशयवचःसरोजममठं ° 3 वसुदेवसुतं देवं * ।। मूकं करोति वाचाऽठं° ॥* इति श्पेकपश्चकं विदयते

% छ. पुस्तके शेषेषेल्यादिशोकचतष्टयस्थाने-- “एकं तज्जनयलनेकतनुभरत्सस्यान्यजघं मि. धोभिन्नाकारगणानि कैश्विदपि वा नोप्तं सिक्ते जकैः कलिनापि जीयते हतभजा नो द्यते द्वियते ना द्विस्तत्सकलस्य वी जमसह्द्रह्माभिधं धीमहि श्रीमत्पद्चनताक्ष्यपन्नगशुकग्रहलाद्‌ मीष्मोद्धवव्यासाक्रूरपराररथधरुवमूखान्वन्द्‌ मकृन्द्‌ ्रयास्‌ यस्ताथारव पाविते चिभवनं रलैरिवाटं- कृत्‌ सद्रैय (रवे रक्षितं सखकरश्वन्दररेवाऽऽप्यायतम्‌ २॥ सतपानषदा गावा द्ग्वा पापाद्‌. नन्दनः पार्थो वत्सः पधीर्मक्ता दग्धं गीतामृतं महत्‌ ।। ३। हदि विकसितपद्मं साकंसामाभि निम्बं प्रणवमयविकारं यस्य पीलाग्नकच्पम्‌ जथ परमसु्षम स्यातराकरस्ार्‌ सघ भवतु मनसा

[सुदेवः प्रतिष्ठा ४। नमोऽस्तु ते व्याप्त विावुद्धं° ५॥। पथय प्रतिबोधितां भगवेता° इति शरोकषट्‌रेक ते

१क. शाः रक्षः २ख, घ, ङ, च, छ, ज, न्घ, 3 ~ -- रोह"

मधुमूदनसरस्रीश्रीधरस्वामिङतर्द।काभ्यां समेता-[ भ.१कने०२ ]

गीता म्यास्यायते यस्याः पाठमात्रप्रयत्नतः सेयं सुबोधिनी टका सदा ध्येयां मनीषिभिः

इह खल्‌ ॒स्कल्टोकहितवतारः प्तकहवन्दितचरणः परमकारुणिको मग- वान्देवकीनन्दनस्त्ान्ञानविनम्मितशोकमोहविभ्रंशितविमेकतया निजधमेल्यागपरधमा- मिधिपरमरजनं धर्त्तानरहस्योपदेशषेन तस्माच्छोकमोहपागरदुदार तमेव मगवदपदिष्टमर्थं कृष्णद्धेपायनः पप्तमिः -छोकरातैरपानिववन्ध | तत्र प्रायश ्रीकृष्णमुखनिःखतानेव शछोकानटिखत्‌ कांश्िततत्ंगतये स्वयं भ्यरचयत्‌ यथोक्तं गीतामाहात्ये--

गीताः मुगीताः क्म्या ज्मन्यैः श्ाह्नविस्तरैः याः स्वयं पद्यनामस्य मुखपद्मद्विनिःताः * इति

तत्र तावद्ध्मषेत्र इत्यादिना विषीदन्निदमन्रवीदियन्तेन अन्धेन श्रीकृप्णाजुनसं- वाद्प्रतावाय कथा निरूप्यते ततः प्ररमा समप्ति्तयो्ैमज्ञानार्थप्वादः तत्र धर्ेते् इत्यनेन छोकेन धरतरष्ेण इस्तिनापुरालथतं खपरारयि ्रमीपस्थं पेजयं प्रति कुरुकेतरवृन्तानते पृष्टे सेनयो हसतिनापुरस्थितोऽपि व्याप्प्रत्ादाछव्यदिग्यचक्षुः कुरु ्ष्रवृत्तान्तं साक्षत्पदयचिव धृतराष्ट्राय निवेदयामाप्त-दृषट्रा तु पाण्डवानीकमि- लयादिना।

धर्मतेत्र इति मोः पनय ध्मूमो दुरसेत्रे मतपृत्राः पाण्डुपूत्राश्च युयुत्वो योद्ुमिच्छन्तः समवेता मिखिताः सन्तः किं कृतवन्तः

म०दी°-एवं कृपटोकम्यवहारनेत्राम्यामपि हीनतया महतोऽन्धस्य पु्रलनेहमा- त्रामिनिविष्ठस्य धृतराष्टस्य प्रभे विदितामिप्रायस्य संनयस्यातिधार्मिकप्य प्रति- वचनमवतारयंति वैराम्पायनः--

पजय उवाच- ष्ट पाण्डवानीकं व्यूढं दुय(धनस्तदा आचायमुपप्तगम्य राजा वचनमप्रवीदर २॥

तत्र पाण्डवानां दृष्टमयपतमावनाऽपि नाज्षि अदृष्टमयं तु भ्रन््याऽनस्यो सन्नं भगवतोपरामितमिति पाण्डवानामुत्कर्षसतुशब्देन बोलते स्छपुत्क्रतराज्यप्र्यपैण-

राद्धयातुमा स्छा्तारिति राजान ताषयतु दय।घनद्‌ष्यमव प्रथमता वणेयति-

[4१

ृष्टराते पण्डुसुतानामनकि पन्यं व्यूढं व्यूहरचनया धष्टचु्नदिभिः स्यापि दृद्रा

१क्‌, न, मात्रादयः | > ख, सेन्या)

[ अणो ] श्रीपद्धगवट्रीता

चा्षुषन्नानविषयीङृदय तदा सञ्यामोयमकाङ आचाय द्रोणनामानं धनुरवियापंप्रदाय- प्रवतयितारमुपपंगम्य स्वयमेव तत्समीपं गत्वा तु स्वप्तमीपे तमाहूय एतेन पाण्डव- सन्यदशनजानेतं मय सूच्यते भयेन स्वरक्षाथं तत्समीपगमनेऽपि अचायेगोरवव्या- जन भय्गापनं राजनातिकुशरत्वादियाह -- राजेति आचार्य दुयधिनोऽत्रवीदि त्येतवेतेव निवहे वचनपद्‌ सं्िप्रबहू धत्वा दिवहगणविरिष्टे वाक्यविशेषे सक्रमित, वेचनमा्मेवा्रवीन्न तु कंचिद्थमिति वा २॥

श्री °दी ०--ृषटूति पाण्डवानामनकिं पन्यं प्यं म्यूहरचनया व्यवस्थितं दृष्ट द्रोणाचा्यप्मीपं गत्वा राजा दुर्योधनो वक्ष्यमाणं वाक्यमुवाच

° टी ०--तदेव वक्यविरोषह्पं वचनमुदाहरति--पष्येतापर्यादिना तस्य सेजनयन्दषमिल्यतःपाक्तनेन पाण्डवेषु प्रियशिष्येष्वातिक्षिगह्यत्वादा चार्यो युद्धं करिष्यतीति संभाग्य तसिन्पषामवन्ञां विज्ञापयंस्तस काधातिरयगुताद- यितुमाह-

पश्येतां पाण्ड्पत्राणामाचार्य महतीं चमूम्‌ व्यूढां दपद्पुप्रेण तव श्चिष्येण धीमता ३॥ एतामल्यापन्नतवेन मवद्धिधानपि महानुमावानवगणय्य मयदन्यत्वैन स्थितां पण्डु पुत्राणां चप महतीमनेकक्षौरिणीपहितत्वेन दुनिवारां पर्यापरोक्षी कुर प्राथै- नायां छोट्‌ अहं शिष्यत्वास्वामाचार्यं प्राथय इृत्याह--आचार्येति दृष्टवा तत्कृतामवन्ञां स्वयमेव ज्ञस्यपीति मावः ननु तदीयावन्ञा सोढभ्यैवस्माभिः परतिकमराकयत्वादिल्याशड्कय ततिरपरनं तव सुकरमेवेलयाह--च्यृढां तवशिष्ये- णेति रिष्याोक्षया गृरेराधिक्यं सवेधिद्धमेव ग्यूढां तु धष्टुमरेनेलनुक्त्वा दुष- दपत्रेणेतिकथनं द्रपदपवकेरम॒ चनेन को धोदीपनायथेम्‌ धीमतेति पद्मनुपक्षणीयत्वप्‌- चनाथम्‌ व्यापङ्गन्तरनिराकरणेन त्वरातिरयाथ पद्येति प्राथनम्‌ अन्यच्च हे ष्टुपुत्राणामाचायं नतु मम तेषु सरेहातिरायात्‌ द्रुपदपुत्रेण तव ॒रिप्यणति त्वद्व धाथमुतत्नोऽपि त्वयाऽध्यापित इति तव म।ढथमेव ममानथकारणमिति सूचयति शत्रोस्तव पकाराच्चद्रषोपायमूता विया गृहीतेति तप्य धीमत्वम्‌ अत एव तच- म॒द्शेनेनाऽऽनन्दस्तवैव मविष्यति भ्रान्तत्वात्‌ , नान्यस्य कस्यचिदपि यं प्रतीयं प्रद-

भा ^ का

दनाय त्वमवता पद्यलाचायं प्रति तत्तन्य प्रदरयात्रगृढ द्रष दयतिय एवच

1

क, श््ानेन वि" क. "मीपमा 1३ क्‌, से, ङ, च. छ. ज,ज, "मितं, च्‌ ४. सु किचि"

मधुसूदनसरस्वतीश्रीषरस्वामिकृतर्यकाभ्यां समेता--[ अश ०८६]

यस्य धकेर पराप्याऽऽचर्येऽपीदी दषठवृद्धिप्तस्य काऽनुतापशाङ्धा सवामिरङ्कि- त्वेनातिदुषटाश्चयत्वादिति मावः

श्री० दी०-- तदेवं वाक्यमाह पदेयेतामित्यादिनवमिः छोकैः--मो आचायं पाण्डवानां वरिततां चमू तेतं स्ता्षोहिणीपरिमितां परय दुपदपु्रेण धृष्टयुप्नेन व्यूढां व्य॒हुर्चनयाऽधिष्ठिताम्‌

प्र० ठी०--नन्वेकेनद्रुपदपुतरेणाप्रपिद्धेनाषिष्ठितां चमूमेतामस्मरीयो यः कथिदपि

(भ्र ‰)

जेष्यति किमिति त्वमत्ताम्यप्रीत्यत आह- अघर शरा महेष्वासा मीमाज्जुनसमा युपि धानां विराटश्च द्रपट्श्च महारथः ५॥ धुष्कत्श्चोकतानः कारराजच्व वार्यवाच्‌ पुरानेकान्तभाजश्च अबव्यश्च नरएगवः 4 य॒धामन्यश्च ।वृक्रान्त उत्तमजात् वार्थवाव्‌ परभिद्र द्रपदयात्र सव महारथाः ।॥€&॥

अत्र शूरा इृलादिभिच्िभि; केवलमत्र धृष्टदन्न एव शुरो यनि. कषणीयता स्याति तु अस्यां चम्वामन्येऽपि वहवः दुराः पन्तीत्यवदयमेव तजय यतनीयमित्यमिप्रायः शरनिव विशिनष्टि - महेष्वासा इति महान्तो ऽन्येरप्- ष्या इष्वाप्ता धनूषि येषां ते तथा दूरत एव परपेन्यविद्राबणङ्गरा इति मः | महाधनुरादिमच्तेऽपि युद्धकोराामावमाराद्क्याऽऽह-युधि युद्ध॒भीमानुनाभ्यां पव- सेप्रतिपचपराक्रमाभ्यां समम्तुद्या; तानेवाऽऽह-- युयुधान इत्यादिना महारथा इृखन्तेन युयुधानः परात्यकिः दुमदशच महारथ इत्येकः अधवा युयुधानत्रिरा- टदुपदानां विरषणं प्रहारथ इति धष्टमेतुचेरितानकाशेरानानां विशेषणं वीये वानिति परजित्कुनिमो नहोठपानां विरोपण नरपुंगव इतिं विक्रान्तो युप्ामन्यु- वीधवांशरोत्तमोना इति द्रौ अथवा सताणि विशेषणानि समृचितय सवत्र योजनी- याने | प्रद्राञममन्युः | द्रपदयाश्च द्र पदीपुताः प्रतिविन्ध्यादयः पञ्च | चकारा दन्येऽपि पण्ड्यरानवटात्कचप्रमृनयः पन्च पाण्डवास्तरतिप्रतिद्धा एवि गणिताः ये गणिताः पप्तदशान्येऽपि तदीयाः मवे एव महारथाः सर्वेऽपि महारथा नैकोऽपि रथोऽपरथो वा | महारथा इत्यतिरथत्वस्याप्युपक्षणम्‌

१स.ग.ध.इ.च,छ.ज. क्ष, वचनमाः।२क्‌,.ख,ग. प, च. छ. ज... भ्नापः।

[ अ०शको०० ] भ्रीपद्धगवद्वीता | , तह्क्षणं च- एके दश प्रहाणि योधयेचस्तु धन्विनाम्‌ शश्राल्लप्रवीणश्च महारथ इति स्तः अमितान्योषयेचप्तु सप्रोक्तोऽतिरथस्तु सः रथस्तवकेन यो योद्धा तव्यूनोऽपैरथः स्मृतः '" इति ४॥९॥६॥ ठी०--अत्र श्रा इति अत्रास्यां चम्वामिषवो बाणा अध्यन्ते क्षिप्यन्त

एभिरितीष्वाप्ता षनूषि महान्त इष्वाप्रा येषां ते तथा भीमार्जुनौ तावदत्रातिप्र्िदध प, [क €+ याद्धारो दाम्थां समाः शुराः सन्ति तनव नाममितिदिशति युयुधानः

सात्यकिः

करं च--धुष्केतुरिति चेकितानो नामेको राजा नरुगवो नरश्रेष्ठः शेव्यः

युधामन्ुशरेति विकरान्तो युषामन्युनीमकः सौमद्रोऽमिमम्युः द्रौपदेया द्रोपयां पञ्चभ्यो युथिष्ठिरादिम्यो जाताः प्रतिविन्ध्यादयः पश्च महारथादीनां टक्षणम्‌- एको दश सहस्राणि योधयेद्यस्तु धन्विनाम्‌ दाखराखप्रवीणश्च महारथ इति स्मृतः जमितान्योधयेच्तु पमोक्तोऽतिरथस्तु सः रथा त्वेकंन य। युध्यत्तश्य॒नाऽधृरथा मतः " इति प० टी ०--ययेवं परवछमतिप्रूतं दृष्ट मीतोऽपि हन्त तहि संथिरेव पैरिष्यतां

@ह &

कि विग्रहाग्रहेगेयाचायौमिप्रायमाशङ्याऽऽह-- `

5 = 3 _ = नं भकस

स्पाके वाद्य तार्नेबाध्‌ हिजात्तम

* ) नायका मम सन्यस्य सज्ञाथ ताच््रवाम्रत॥७॥ तुशब्देनान्तरुत्पच्मपि भयं तिरोदधानो धरष्टतामात्मनो द्योतयति अस्माकं

सर्वेषां मध्ये ये विशिष्टाः सवेभ्यः समत्कपनषस्तान्मयोच्यमानानिवोध निश्च येन म॒द्रचनादवधारयेति भौवादिकस्य परस्मैपदिनो बुधे पम्‌ ये मम भरन्यस्य

(~ 0 ^

नायका मर्या ततार स्ान्सज्ञाथमप्र्यप्‌ तषु मभ्य क्ताचन्नामाभगहत्वा पररि

-४ ----+

कु, ब, "राः सौर्येण क्षान्रधर्मेणोपेताः प"

१० मधुसूदनसरसतीश्रीषरस्वामिशृतदीकाभ्यां समेता-[ ०१०८-९ |

नुपटक्षयितुं ते तुभ्यं जवीमि तन्ञातं किचिदपि तव ज्ञापयामीति द्विजोत्तमेति विश षणेनाऽऽचाय स्तुबन्स्कारये तदामिपृ्यं परंपादयति द।टयपक् द्विनात्तमेति त्राह्मण- त्वा्तावचुद्धाकुशच्स्तवं तेन त्वपि विमुखऽपि भीप्मप्रमतीनां क्षत्रियप्रवराणां सच्ान्ना- स्माकं महती क्षतिरित्यथः पज्ञाथमिति प्रियशिष्याणां पाण्डवानां चमं दृष्ट हर्षेण

[कप

वयाक्रुहमनपररतव स्वीयवीर वि्पतिमां मृदिति ममेयमुक्तिरिति मावः

श्री° दी ०-अस्माकमिति निबोध निब्रुध्यस्व नायका नेतारः सज्ञाथ पम्य- श्ञानार्थमित्य्थः भ० दी०-तत्र विशिष्टानगणयति-- मवानीष्मश्च कर्णश्च कृपश्च समितिजयः॥ [ £ ष्ट, ~ £ > ~+ अश्वत्थामा वकणश्र समदात्तजयद्रधः < मवन्द्रोणो भीष्मः कणेः कृपश्च समिति पद्य्रामं जयतीति समिति जय इति छृपवरशेषणं कणीदनन्तरं गण्यमानत्वेन तस्य कोपमाशङ्कय तननिरापराधम्‌ एते चत्वारः सकषतो विशिष्टाः नायक्रान्गणयति-जश्वत्यामा द्रोणपृत्रः भीष्मपिक्ष. याऽऽचार्थस्य प्रथमगणनवद्धिकगीयपेक्तया तत्पुत्रस्य प्रथमगणनमाचार्यपरितोषभेम्‌ विकर्णः स्वभ्ाता कनीयान्‌ सोपदत्तिः सोमदत्तस्य पुत्रः शरष्ठत्वादुरिश्रषाः नय- दरथः ] पिन्धरानसतयेव चेति क्नित्पाठैः श्ी० दी ०--तनिवाऽऽह- भवानिति द्वाभ्याम्‌ मवान्द्रोणः परमिति पद्यमामं लयतीति तथा सौमदत्तिः सोमदत्तस्य पुत्रा मरिश्रवाः < म० टी०--किमेतावन्त एव नायका नेत्याह-

"> ® ®

अन्यं बहवः शरा मट्थं यकतजाविताः

नानाशष्चप्रहरणाः सप यदहविशार्दाः॥ ९॥ अन्ये शद्यक्रृतवमप्रमृतयो मदर्थं मल्प्रयोजनाय जीवितमपि लयक्तम- ध्यव्तिता इत्यर्थन व्यक्तजीविता इत्यनेन स्वसिच्ननुरागातिशयस्तेषां कथ्यते एवं स्पैन्यवाहुद्यं तस्य खक्तिन्भक्तिः शर्य युद्धोचोगो युद्धकोरलं दशितं शुर

इत्यादि विरोषणेः

% अत्र टिप्प्णीर्पेण प्रदाता मूल्याठाः श्रीधरकृतरीकरादञचपुस्तकस्थमृलस्था इति वोध्यम्‌

ततोऽन्य मृखपाठास्तु मधुसूदनङृतरटाकादशप्स्तक्स्थमटष्या इति ध्ययम्‌ + जयद्रथ दृद्यस्य स्थानं तथव चात्‌ श्रधरदाक्रददपस्तकमरपारः |

[0

साम ७१७०००७००१४.१९१११ ११५०५

१क.ख.ग.ध.च.ज. "त्तिस्तथेवच॥ < 1 २क.क्ष.श्वाः। नि क. धटः सिन्धुरानो जयद्रथः

[ अ०मो ०१०११ | ीपद्धगवह्मीता | ११

भी ° टी ०--अन्ये चेति मदर्थे मत्प्रयोजनार्थं जीवितं दक्तमध्यवपतिता इत्यथः नानाऽनकानि राल्राणि प्रहरणप्ताधनानि चेषां ते युद्धे वि्ञारदा निपुणा इयथः ९॥

म० दी°-राजा पुनरपि पेन्यद्रयपताम्यमाशङ्य खैन्याधिक्यमावेदयति-- अपयात तदस्पके बर भष्माभिराक्षेतम्‌ पयात्र व्वदरमतषा षड मामाममिराक्षतम्‌ १०॥

अपयीपतमनन्तेकादशक्षोदिणीपरिकितं भीष्मेण प्रथितमरिश्ना पूष्षवुद्धि- नाऽभितः सवैतो रक्षिते तत्तादश्गुणवत्पुरषाविष्ठितमस्माफं बलम्‌ एतेषां पाण्डवानां बं तु पयां परिमितं सकताक्षोहिणीमात्रातमकतवान्युनं भीमेन चातिचपटधु- द्धिना रक्षितं तस्मादस्माकमेष विजयो मविष्यतीत्यभिप्रायः अथवा तत्पाण्डवानां मरमपयाप्ं नाढमस्माकमस्मम्यम्‌ कीरं तद्धीष्मोऽभिरक्षितोऽप्नामिरयसै यन्निव. स्यथेमिव्यथः तत्पाण्डववहं भीष्माभिरक्षितम्‌ इदं पुनरस्मदीयं बछमेतेषां पाण्डवानां पयां प्ररिमवे समम्‌ भीमोऽतिदर्बहृटदयोऽभिरक्षितो यसै तदस्माकं बं भीमा- भिरक्ितम्‌ यप्द्धीमोऽलयेोग्य एेततिवृदयर्थं ते रक्षितस्तप्मादस्माकं रिचि. दपि मयकारणमस्तील्यभिप्रायः १०

श्री दी ०--ततः किमित्यत आह--अपयप्तमिति तत्तथामूतरेयुक्तमपि मीप्मेणामिरक्षितमप्यस्माकं बटं पैन्यमपरया्ं तैः सह याद्धुमप्तमर्थ मति इदं तु एतेषां पाण्डवानां बट मीमेनामिरक्षितं सत्मयंपतं समर्थं माति भीष्मस्योमयपक्षपा- तित्वादस्महछं पाण्डवतैन्यं प्रलप्तमथेम्‌ भीमस्येकपक्षपातितदेतहटमस्मद्छं प्रति तमथ मतिं १०॥

प० दी०-एवं चेत्निर्भयोऽपि तहिं किमिति बहु जल्पपीत्यत आह- जयनष तु“ सर्वेष यथामामरमवास्यताः भीष्ममेवामिरशक्षन्त्‌ भवन्तः सवे एव हि ११॥

कर्वव्यविशषयोती तुशब्दः प्तमरस्मारम्मप्तमये योधानां यथाप्रधानं युद्धभूमो पुवीपरादिरिग्विमागेनावद्ितिस्थानानि यानि नियम्यन्ते तान्यत्रायनान्युच्यन्ते सेनापतिश्च स्वतेन्यमथिष्ठाय मध्ये तिष्ठति तत्रैवं सतति यथामागं विभक्तां स्वां स्वां रणमूमिमप्रियञ्यावसिताः सन्ता मवन्तः पर्वऽपि युद्धामिनिवेदात्पूरतः

श्रीधरटीकादरपस्तकमूले वेल्येव पाथः

क, ख. च. ज. शन, चे

१२ मधुसूदनसरस्वती शीधरस्वामिहृतर्यकाभ्यां समेता- [अको १२१३]

[न ५, ®

र्तः पाशतश्चानिरीक्षमाणे भीष्मं सेनापरतिमेव रक्म्तु भीष्मे हि सेनापतौ र्षि तत्रप्ाददिव सर्वं सुरक्ितं मविष्यतीलभिप्रायः ११ श्री ° दी ०-- तस्माद्धवद्धिरेवं वर्ितम्यमित्याह--अयनेष्विति अयनेषु व्यृह- प्रवेशमार्गेषु यथामागं विमक्तां स्वां खां रणमूमिमपरित्यञ्यावस्थिताः सन्तः सर्व भीष्ममेवामितो रक्षन्तु यथाऽन्ययुध्यमानः पृष्ठतः कैश्चि्न हन्येत तथा रक्षन्तु भीष्मवेनेवास्माकं जीवितमिति मावः ११॥ दी०--्तौतु वा निन्दतु वा, एतदर्थे देहः पतिप्यत्येवेत्यारयेन तें हषयनरेव पिहनाद्‌ [विनय] शङ्कव कारि(वादि)तवानिवाह-- तस्य संजनयन्हर्षं कुदः पितामहः पिंहनादं विनोचेः शङ्खं द्मा प्रतापवान्‌ ॥१२॥ एवं पाण्डवमैन्यददं नादतिमीतस्य मयनिवृ्य्थमाचार्यं कपटेन शरणं गतस्येदानी- मप्ययं मां प्रतारयतीत्यपतोषवन्ादाचार्येण वाब्वात्रेणाप्यनाहतस्याऽऽचायेपिक्षां बुद्ध्वाऽयनेषविल्यादिना भीष्ममेव स्तुवतस्तस्य राज्ञो मयनिवतैके हर्षं बुद्धिग- तमृष्धाप्तविदोषं खविजयपूचकं जनयबुचेमहान्तं सिंहनादं विनय कृत्वा, यद्रा एह नादमिति णमुडन्तम्‌ अतो रेपोषं पुप्यतीतिवत्तस्यैव घातोः पुनः प्रयोगः शङ्ख दध्मौ वादितवान्‌ कुरवृद्धत्वादाचायदुर्योधनयोरमिप्रायपरित्नानं, पितामहत्वादनुपे- सषणं न॒ त्वाचायवदुपेक्षणं, प्रतापव्वादचैः हनादपूवकराङ्खवादनं प्रेषा भयोत्पादनाय अत्र पविंहनादङ्कवाययोहंपेजनकत्वेन पूररापरकाद्तवेऽप्यमभिचरन्य- जेतेतिवज्नयसिति शताऽवदयंमावित्वरूपवतैमानत्वे ग्या्यातव्यः १२ भ्री° दी ०--तदेवं बहुमानयुक्तं राज्ञो दुर्योधनस्य वाक्यं शरुत्वा भीष्मः क्रं कृतवांसदाह--तस्येति तस्य राज्ञो हर्ष पेजनयन्कर्मनितामहो भीप्म उच्‌ नतं प्िंहनादं कृत्वा शं दध्मो वादितवान्‌ १२ ततः शङ्खाश्च भरयश् पणवानकगोमुखाः सहस॑वाभ्यहन्यन्त शब्द्स्व॒मुखोऽपवतर्‌ १३॥ म° टौ>--ततो भीष्मस्य सेनापते; प्रवृस्यनन्तरं पणवा आनका गोमुखाश्च वाच- विशेषाः सहप्ता तत््षणमेवाभ्यहन्यन्त वाद्िताः करमकरैरि प्रयोगः शब्दस्तु मुखो महानापरीत्तथाऽपि पाण्डवानां क्षोभो जात इत्यभिप्रायः १३ शरी° टी°--तदेवं सेनापतेभीप्मस्य युद्धोतपवमारक्षय स्तो युद्धोत्सवः प्रवृत्त इत्याह--तते इति पणवा आनका गोमुखाश्च वा्यविदोषाः सहैव ततक्षणमेवाम्य-

१,

हम्यम्त वादिताः प्र रहकािशब्दस्तमुखो महानमवत्‌ १३

[ अ०१क्नो०१०-१६ ] श्रीप्दगवह्ैता। ` १४

ततः ध्रतहय॑य॒क्तं महति स्थन्द्ने स्थितो माधवः पाण्डवश्चव दिव्यां शद्खो प्ररभ्मठः ॥१९॥

म० टो ०--अन्यषामपि रथस्थत्वे स्थित एवाप्ताधारण्येन रथोत्कषेकथनार्थ तत शतेहैयेयुक्त इत्यादिना रथस्यत्वकथनं, तेनािदतते द्प्धष्ये रथे स्थित स्या जेत्‌- मश्चक्याविल्थैः १४ श्री० टी ०--ततः पाण्डवपेन्ये प्रवृत्तं युद्धोत््वमाह- तत इति पश्चभिः। ततः कौरवपेन्यवायकोडाहानन्तरं स्यन्दने रथे स्थितो पन्यो कृष्णायुनौ रित्यौ शङ्खे प्रकर्षेण दध्मतुरवादयामाप्तुः १४ पाञ्चजन्यं हूषीकेशो देवदत्तं धरनेजयः ष्ट, ^ षः 9 (न £ पण्ड दभ्मा महाश्चस्ख भामफकमा ठकांद्रः १५ अनन्तविनयं राजा कुन्तीपुत्रो यधिष्ठिरः नफुरुः सहदेवश्च सुषोषमणिषुष्पको १६ म० दी ०-पाश्चनन्यो देवदत्तः पेण्डोऽनन्तविनयः सुषोषो मणिपुष्पकशवेति शङ्ख- नामकथनं प्रपेन्ये खखनाममिः प्रपिद्धा एतावन्तः शङ्खा मवत्मिन्ये तु नैकोऽपि खनामप्रपिद्धः शङ्कखोऽसीति पेषामुतषौतिशयकथनारथम्‌ सरवन्दियपरेरकत्वेन सवो- न्तयामीं सहायः पाण्डवानामिति कथयितुं हषीकेशपदम्‌ दिषिजगे सवीन्ाज्ञो भित्वा धनमाद्तवानिति सवेथैवायमजेय इतिं कथयितुं धनंनयपदम्‌ मीम हिडिम्ब- वधादि कमं यस्य तादशो वृकोदरत्वेन बहुल्पाकादतिबषिष्ठो भीमतेन इति कथि तम्‌ कुन्तीपुत्र इति कुन्त्या महता तपसा धमेमाराध्य छब्धः ख्यं राजपूयया- जित्वेन मृर्यो राजा युधि चायमेव जयमागित्ेन स्थिरो त्वतद्विप्षाः थरा भविष्यन्तीति युधिष्ठिरपदेन सूचितम्‌ नष्टः सुषोषं सहदेवो मणिपुष्पकं दध्मावि- त्युषञ्यते १९ १६ श्री टी ०--तदेव विमागेन दशेयन्नाह--पाश्चजन्यमिति पाञ्चजन्यादीनि श्रीक्ष्णादिशङ्खनां नामानि } भीमे घोरं कमं यस्य पः वृकवदुद्रं यस्य स॒ वृका द्रो महाशङ्कं पौण्टुं दध्माविति १९ अनन्तविजयमितति नकुढः पूषरोपं नाम शङ्कं दध्मो सहदेवो मणिपृष्यकं नाम १६॥

१ख.ग.घ.ड.च.छ.ज.स्ल.न, दिरः। र्खे. ग.ध.ङ.च.छ.ज. क्ष, ^्मः। स्यः।३ग.घ च. न्न. स्य ॥१५॥ ख.ड,छ.ज, स्यसः॥ १५॥

१६९ प्रधुमूदनसरस्वतीश्रीधरसवामिहृतटीकाम्यां समेता--[अ०१ ने ०१५-२१}

कृशश्च परमेष्वासः शिखण्डी महारथः धृष्ट्यन्नो विराटश्च सार्यकिश्वापरानितः १७ पदा द्रापटेयाश्च सव्यः ए्र(धर्वापित पोमद्रश् महाबहुः शङ्खान्दध्मुः एथकप्रथर्‌ १८॥ भर दी०--परेष्वाप्तः कारयो महाधनुर्धरः क्चिराजः पराजितः पारि जातहरणवाणयुदधादिमहापद्परमिषु एतादशः प्तात्यकिः हे परथिवीपते धृतराष्ट्र स्थिरो पूत्वा शुणित्यमिप्रायः सुगममन्यत्‌ १७ १८ श्री° टी ०--कारयभ्चेति कायः कारिराजः कथंभूतः, परमः श्रेष्ठ इष्वापतो धनुरस्य सः १७

® क, स,

दरुपदं इति हे एथिवीपते धतराष्ट १८ सर पोषा धातराष्राणा दद्या व्यदरयद्‌ नमश्च प्रथेवा चव ठमुटां व्यनुनादयत्‌ १९ . म० दी०--परपिरष्रणां पन्ये शङ्खादिष्वनिरतितृमृोऽपि पषण्डवानां क्षोम- कोऽमृत्‌ पाण्डवानां पन्ये जातस्तु शङ्खवोषो धातरष्टणां धृतराष्टस्य तव सेवन्धिनां स्वैषां मीष्मद्रोणारीनामपि द्धयानि व्यदारयत्‌, द्ृददयविदारणतस्यां व्यथां जनितवानित्यर्थः यतस्ुमुरऽतितीतरो नमश्च प्रपिवीं प्रतिध्वनिभिरा- पूट्यन्‌ १९ श्री° दी०--सत शङ्कानां नादस्त्वद्ीयानां हामयं जनयामपित्याह--प घोष इति धातरष्टाणां त्वदीयानां हृदयानि विदारितवान्‌ किं दुव॑न्नमश्च थिवी चेव तुमु व्यनुनादयन्परतिष्वनिभिरापृरयन्‌ १९ दी०--पातैराष्टाणां मयप्रार्चिं प्रदश्यं पाण्डवानां त्ैपरीत्यमुदाहरति- थ्‌ ध॒ (५; रा ज्ञ अथ व्यवस्थताच्टङ् घातराष्राचकापध्व्ञः प्रहृत्तं शघ्नप्पात धनुर्यस्य पाण्डवः ९० इवकर तदा वाक्यामद्माह गह्यपत

जजन उवाच-

सनयरमयमन्य रथ स्थापय मञ्च्य॒त २१॥ अथेत्यादिना मीतिप्रत्युपश्धतेरनन्तरं पायन प्रापे ताद्विरुद्धतया युद्धो्योगेनावस्थितानेव परानपरत्यक्षेणोपटम्य तदा शखरपतपाते प्रवमाने सति,

{ भ०१को०२२-२३ ] श्रीपद्धगवद्रीवा १५

चततमने क्तः, किध्वनः पाण्डवो हनूमता महावीरेण ध्वजरूपतयाऽनगृहीतोऽ्नः भवथा मयजुन्यत्वेन युद्धाय गाण्डीवं धनुरुचम्य हृषीकेरामिद्धियप्रवरतक्रत्वेन सर्वान्त

रणवृत्तिज्े श्रीकृष्णमिदं वक्ष्यमाणं वाक्यमाहोक्तवात्न त्वविमृरयकारितयां श्वयमेष यत्किचित्कृतवानिति परेषां विमदयकारितेन नीतिधर्मयोः कौशलं वदन्रविमरयकारि- तया परषां राज्यं गृहौतवानसीति नीतिधमेयारमागात्तव जयो नास्तीति महीपत इति संमोधनेन सूचयति तदेवाजुनवाक्यमवतारथति-- सेनयोरुभयो; स्वपकषप्रतिपक्षपतयो; संनिहितयोमेध्ये मम रथं स्थापय स्थिरी कुवितिं सर्वर नियुज्य॑तेऽनेमै अनेन्‌

(+

किं हि मक्तनामशक्यं यद्धगवानपि ततनियोगमनुतिष्ठतीति धरुवो जयः पाण्डवानामिति ने

सूचयति नन्वेवं रथं स्थापयन्तं मामेते शत्रवो रथाच्यावयिष्यन्तीति भगवदाशङ्का. माशङ्कयाऽऽह--अच्युतेति देशकाव्वस्तुष्वच्युतं तवां को वा च्यावपितुमर्हतीति भावः| एतेन सक्दा निषिकारत्वेन गियोगनिभित्तः कोपोऽपि पररष्तः २० ॥२१॥ श्री ठी ०--एतसिन्मये श्रीकृष्णमजुनो विज्ञाप्यामातेत्याहापेति पतु्िः- ज्यवस्थितान्युद्धो गेन स्थितान्‌ कपिध्वजोऽजनः २०

हूषीकशपिदि तदेव वाक्यमाह- सेनयोरिति २१ म० दीध्ये रथस्थापनप्रयोननमाह-

यावदतातराक्षश्ह यद्धुकामानवस्थतान्‌ गया सह यद्धव्यमास्मत्रणप्तमुदयम्‌ ९९॥

योदधुकामान्न खस्मामिः सह संधिकरामानवस्थिताच तु मयात्परचहितान्‌ एतान्मीष्म- द्रोणादीन्यावद्रत्वाऽहं निरीक्षितुं क्षमः स्यां तावत्प्रदेहो रथं स्थपयेत्यथः | यावदिति काट्परं वा। ननु त्वं योद्धा तु युद्धपरेक्षकः, अतस्तव किमेषां दशनेनेत्यत्राऽऽह-- कैरिति अक्िक्रणसमुयमे बन्धूनामेव परस्परं युद्धोद्योगे मया कैः सह्‌ योद्धव्यं मत्कतृ कयुद्धपरतियोगिनः के कैर्मया प्रह योद्धव्यं किंकतकयुद्धप्रतियोग्यहमिति महदिदं केतुकमेतज्जानमेव मध्ये रथस्थापनप्रयोजनमित्यथैः २२ ध्री ठदी०--या्देतानिति ननु त्वं योद्धा नतु युद्धपरक्षकल्तत्राऽऽह-- कैरिति केः सह मया योद्धव्यम्‌ २२ म० दी०- जनु बन्ध्र एते परस्परं सधं कारयिष्यन्तीति कृतो युद्धमित्याश- ङ््।55ह्‌-- योरस्यमानानकेकषेऽहं एतेशर समागताः धातरा्स्य दु्दधेयदे प्रियविकीषवः २३॥

ज्ञ. ततेऽतेः।२क,ख,ग.घ,ड.च,छ.ज. क्च. जन फर) ३क,. ति। नेः

१६ मधसृदनसरस्वतीश्रीधरस्वापिकृतदीकाम्यां समता-[अ१ ०२.२५)

एते भीष्मद्रोणादयो पातिराष्स्य दुर्योधनस्य दुवरदधः स्वरक्षणापायमनानतेः प्रियविकीररगे यद्धे नतु दर्ृद्यपनयनादौ तान्योस्स्यमानानहमवक्ष उपल्मेनतु सधिकामान्‌ अतो य॒द्धाय तत्प्रतियोग्यवरोकनमुचितमेतरेति भावः २३

श्री° दी>-यो्स्यमानानितिं षतिराषस्य दुर्योधनस्य भेयं कनुमिच्छन्ता

हह प्मागतास्तान्यवदह्ृकष्यामि ताक्डुमयो; मेनयामध्ये मृ र्थं स्यापय- त्यन्वयः २३३

प° दी०--एवमभनेन प्रेरितो मगवानहिंपाषूपं षमेमाध्रित्य प्रायशो युद्धात व्यावतयिष्यतीति धतरा्रमिप्रायमाशङ््य तं निराचिकीषुः परजया धतराष्टर प्रत्युक्तवा- निल्याह वैशम्पायन

सजय उवाच-

एवसक्तो हृषीकेशो गुडकिशेन भारत भ, ($जवा सेनयोरभयो मध्ये स्थापयिता रथोत्तमम्‌ २९ भीष्मद्रोणप्मुखतः सवेषां महीक्षिताम्‌ £ ष्टे, (~ (~ उवाच पाथं पएर्यतान्पमवतान्डरूनातं २५

हे मारत धृतराष् मरतवंशमर्यादिनुपरंधायापि द्रोहं परियन ज्ञातीनामिति संबोधनाभिप्रायः। गुडाकाया निद्राया ईशेन जितनिद्रतया सवत्र पतावधनेना- लनेनेवमुक्तो भगवानयं मद्धत्योऽपि सारथ्ये मां नियोनयतीति दोपमाप्तञ्य नाकृप्यत्‌ , वातं युद्धान्यवेतयत्कितु सेनयोरमयामध्ये मीप्मद्रोणप्रमुखतस्तयोः प्रमुख पंमृशव सर्वषां महीक्षितां समुखे, आदयादित्वात्पावविभक्तिकस्तमिः | चकारेण समाप्तनि विष्टोऽपि प्रमुखतःशन्द आकृष्यते मीप्मद्रोणयोः परथक्छीतनमतिप्राघान्यमूचनाय | रथोत्तममप्निना दत्तं दिव्यं रथं मगवता स्वयमेव सरथ्येनापिष्ठिततया सर्गत्तमं स्थापयित्वा दषीकेशः सर्वषां निगृढामिप्रायज्ञो भगवानजनस्य श्लोकमोहावृपरध्थिता- विति विज्ञाय सोपहाप्मञुनमुवाच हे पाथं प्रथायाः श्रीघ्ठमतेन शेक्रमोहयस्ततया त्पंवन्धिनस्तवापि तद्वत्ता समुपस्थितेति सूचयन्हषीकिशत्वमालमनो द्दीयति पथा मम पितुः खप्ता तस्याः पुत्रोऽप्रीतिपवन्षोदेखेन चाऽऽश्याप्रयतिं }। मम सारथ्ये निश्चिते सूत्वा पवानपि समवेतान्छन्युयुतसुन्पदय निःशङ्कतयेति दरेनविध्यमिप्रायः। अहे पतारथ्येऽतिप्ावधानस्तवं तु साप्रतमेव रथितं लक्षयप्ीति किं तत्र परसेनादरने- नेलभैनस्य धरयमापादयितु पदयलेतावत्पनतं भगवतो वाक्यम्‌ अन्यथा रथं सेनयो- मध्ये स्यापयामत्तिवयतावनमा्नं रयात्‌ २४ २९

श्ी° दींर--ततः किं वृत्तमित्यपेक्षायाम्‌--एवमिति गुडाका निद्रा तस्या

[ अभो ° २६२५] भ्रीपद्धगवटीता १७

शिन नितनि्रेणजननैवपुक्ः सदे मारत पृतराष्र भीषम्रोणयोमेहीकषितां राजञा परमतः संमते रथं स्थापयित्वा हे पर्थैता्दुहनपदयेत्युवाच २४ २९

तद्रापश्यस्सयितान्पाधः पितृनय पितामहान्‌ जाचा्यीन्मातुरान्मातन्पुत्रान्पाजान्सखस्तथा शभुरान्स॒हूद्श्चव सेनयोरुभयोर ९६

शी ०-तत्न पमरसमारम्मार्थं भेम्यद्ैने मगवत्ाऽम्यनृज्ञते सति सनय।- रमयोरपि स्थितान्पार्थोऽपरयदि न्वयः | अथश स्तथाशब्दपर्यायः परमेनायां पितमिितन्यान्मरिभ्रवःप्रमृतीनितामहान्भीप्मपतोमदत्तप्रमूतीनाचिायानदरणङ्पपरनृतपना- तलम्दास्यदाकनिप्रमतीन्धतन्दुर्योधनपरग्तीनपुत्राहक्षणत्रभूत सपो ब्राह्षणादसिपित्राम्त लीनशत्थामनयद्रथप्रमतन्वयस्या्‌, शग रन्मायांणां जनयितृ) पुत्टद। मित्राणि कत- र्ममदतत्रमतीन सुत इनेन यावन्तः कृतोपकारा मातामहाद्श्च बरना एवं खतेनायामप्युपलक्षणीयम्‌ २९

श्री° दी०-ततः कि वृत्तमिल्त आह तत्रापदयरितिपरर्धेन-तत्रेति पितनिति पिततयानिल्ः पुत्रान्पोत्रानिति दुर्योनादानां पत्राः प्रन तानित्यषः | सखीनिमत्राणि सुदह्दः कृतोपकारांश्रापरयत्‌ २६

प° दी०--एवं स्थिते महानधर्मो हिपेति विपरीततुच्या माहार्यर्या शाखविहि तवेत पर्मतवमितिज्ञानपरतिवन्धकेन ममकारनिबन्धनेन चिततवषठन्यन शाकस्य नामिमूतविवेकस्यजनस्य पुवंमारव्धाधरुदधास्यात्सषमाडुपस्ता महानथपयेवप्तायिनी यृततति दशेयति-

तान्समीक्ष्य स॒ कौन्तेयः सवान्बन्धूनवस्थतान्‌ कृपया परयाऽऽविष्टो विषीदत्निदमव्रवीद्‌ २७

ोमेय इति सीप्रमवत्वकीरतनं पाथवत्तादात्विकमूढतामपकष्य कशा कव्या लभ्यापरेणेवाऽऽविे व्याप्तो ठु कृषं केनचिद्यपरणाऽऽ१ ६/0 पिदध- धस्य कृपेति च्यते एतत्प्रकदंकरणाय पर्पति विशेषणम्‌ अपरयेति वा छदः स्वतैनये पराऽपि कृपाऽभूदेव तसिन्पमरय तु कौरवधन्येऽप्यपरा कपाऽभूदियथः विषोदन्विषादमूपतापं प्राुवच्तरवोदित्युकिकषिद्विा पमकारतां वदन्सगद्रदकण्ठता- श्रपातादि विषादकाभमुक्तिके द्योतयति २७

१८ मधुसूदनसरस्वतीश्रीषरस्वापिकृतरीकाभ्यां समेता--[अ ° धे ०२८-३०]

श्री० दी ०--ततः किं कृतवानियत आह--तानिति आविष्टो भ्याप्तो युक्तो विषादनिरेषण सीदन्नवसादं ग्टानिं ठममानः २७

दी०--तदेव मगवम्तं प्रलर्जुनवाक्यमवतारयति संजयोऽ जुन उवाचेत्याद्विना, एवमुक्तवाऽर्जुनः पष्य इलयतःपरक्तनेन मन्थेन तत्र खधमप्रवृत्तिकारणीमृततचज्ञान- प्रतिबन्धकः खपरदेह आत्मात्मीयाभिमानवतोऽनात्मविदोऽञनेनस्य युद्धेन खपरदेहवि-

वि [इ [ $ (4 नाशपरसङ्गदशिनः शोको महानापरीदिति तलिङ्ककथनेन दशयति निमिः छक-- अरुन उवाच- $ (५ दष्ेम स्वजन कृष्ण युयुत्सुं समुपास्थतम्‌ (0 3 + (र ($ मीदन्ति मम गत्राणि मुख पारशुष्यातं २८ इमं स्वननमात्मीयं बन्धुवर्गं ॒युदधेच्छुं युद्धमूमो चोपस्थितं दृष्ट स्थितस्य मम परयतो ममेत्यर्थः अङ्गानि व्यथन्ते मृं परिषप्यतीति श्रमारिनिमित्तशोषपिक्ष- याऽतिशयकथनाय प्तपैतोमाववाचिपरिरन्दप्रयोगः २८ श्री टी०--किमन्रवीरित्यपेक्षायामाह दृष्रुममित्यादियावदध्यायप्तमाहि-हे कष्ण योदधुमिच्छन्तं पुरतः सम्यगवस्थितमिमं बन्धुजनं दृषट्र मदीयानि गात्राणि कर- चरणादीनि सीदनित विशीर्यन्ते किं मुखं पारि समन्ताच्छुष्यति निद्रवी मवति॥२८॥ ¢ 9 क, ज्‌ वैपथुत्र शरार्‌ रमहषश्च जायत (न य, ५. ल्य गण्डवि सप्तं हस्ताचक्चव पररदद्यतं ९९ म० दी०-वेपुः कम्पः रोमहर्षः पुरकरितत्वम्‌ गाण्डीवधरेनायैर्थटक्षणं दौर्बल्यं त्वक्परिदाहेन चान्तःततापो दितः २९ भ्री° दी०--किं च-वेपथुश्वेति | वेपथुः कम्पः, रोमहर्ष रोमाश्चः संपतते निपतति परिदह्यते सवेतः सेतप्यत २९ श्‌ | % [ 8 शृक्रस्यवस्थातु न्रमतावचम मनः॥ ¢ (~. ५, (क क~, नमत्तानि पर्याप विपरातान कैडव २० म० दी०-- अवस्थातुं शरीरं धारयितुं शक्तोमीलयनेन मू मुच्यते तत्र

भम, ५. [१ कभ + ५,

हेतुः--मम मनो अमतीवेति प्रमणकतृताददयं नाम मनप: क्चिद्धिकारत्रशेषो ¢ थ्‌ ५, (~ भ) = मूछायाः पूवावस्था चो हेतो यत एवमतो नावस्यातु शक्रोमीलरैः पुनरप्यवस्था-

[च नाप्तामरध्ये कारणमाह- निमित्तानि पृचकतयाऽऽपन्नदुःखस्य विपरीतानि वामनेच- 1

५ख.ग.घ. इ, च, छ.ज्‌. क्ष, व्याप्तः २७॥

[ भ०१रो ०३१३२] श्रीमद्धगवट्रीता १९

स्फुरणादीनि परयामि अनुमवामि अतोऽपि नावस्थातुं शक्तोमीयर्थः अहमनात- वित््वेन दुःखित्वाच्छोकनिबन्धने छशमनुमवामि त्वं॑तु सदानन्दरूपत्वाच्छोकां्- मीति कृष्णपदेन सूचितम्‌ अतः खजननदक्ने तुल्येऽपि शोकापंस्ित्वलक्षणाद्विशे- पात्व मामराोकं कुर्विति भावः केशवपदरेन तत्करणसामर््यं॑को ब्रह्मा पषटिकर्त, ईशो रुद्रः सहता तौ वालनुकम्प्यतया गच्छतीति तदभ्युतपत्ते; भक्तदुःखकषित्वं वा कृष्णपदेनोक्तं केशवपद्ेन केरयादिदुष्टदैयनिवहगेन सैदा मक्तान्पाछ्यप्तीलतो

# 1 (कप 469०१

मामपि शोकनिवारणेन पार्यिष्यप्तीति सूचितम्‌ ३०

७५. श्री दी ०--अन्यच-न चेति विपरीतानि निमित्तानि अनिष्टसूचकानि शकुनानि परयामि ६० | म० दी०-एवं दिङद्वारेण समीचीनप्वृत्तिहेतुभूततच्वज्ञानप्रतिबन्धकी मृतं शोक- मुक्त्वा पप्रति तत्कारितां विपरीतप्वृत्तिरेतुमूतां विपरीतबुद्धि द्यति-

भ्रेयोऽनुपश्यामि हता स्वजनमाहवे ३१ भ्रयः पुरुषार्थं दृष्टमदृष्टं वा बहुविचारणादनु पश्चादपि पदयामि अस्वजनमपि युद्धे हत्वा भ्रेयो नं प्यामि | द्वाविमौ पुरुषो छेके सूर्थमण्डठमेदिनो परत्र ञ्यागयुक्तथ रणे चाभिमुखो हतः . इत्याडिना हतस्थेव श्रेयोविंशे षामिधानात्‌ इन्तुस्तु किंचित्सुकृतम्‌ एवमख- लनवधेऽपि श्रेधसोऽमवे स्वजनवधे सुतरां तदभाव इति ज्ञापयितुं स्वननमित्युक्तम्‌

(५.

एवमनाहववधे श्रयो नास्तीतिपिद्धपाघनवारणायाऽऽहव इत्युक्तम्‌ ३१ प० दी ०--ननु मा मृददृष्ट प्रयोजनं दृषटप्रयोजनानि तु विजयो राज्यं सुखानि निविवादानीत्यत माह-- ~ * [क नं काट्क्षं वजय कृष्ण राज्य सुखानि च॥ क्र नो राज्येन गोविन्द्‌ किं भोगेजीवितेन वा ॥३२॥ फठाकाङ्क्षा ह्युपायप्रवृत्तौ कारणम्‌ अतस्तदाकाङ्ताया अमावात्तदुपाये युद्ध मोजनेच्छाविरहिण इव पाकादौ मम प्रवरत्तिरनुपपन्रेलयर्थः कुतः पुनरितरपुरषैरेष्य- मागेषु तेषु तवानिच्छेत्यत जाह--कि इति मोगेः सुखेजीवितेन जीवितसाधनेन विजयेनेत्यर्थः; विना रास्यं भोगान्कौरवविजयं वने निवसतामस्माकं तेनैव जगति छाघनीयजीवितानां मिभेभिराकाङ्क्षितैरिति मावः गोशब्दवाच्यानीन्दियाण्यधि-

१ग.घ्‌, च. छ, लोके

२० मधुसूदनसरस्वतीरभरीषरस्वामिकृतदीकाभ्यां समेता--[अ१को०२२-३५]

छानतया नित्यं प्राप्तस्त्वमेव ममहिकफटविरागं जानाप्तीति सूचयन्पंगोधयति-- गोविन्देति ३२ म्र० दी ०--रञ्यादीनामक्षेपे हतुमाइ- येषाम काडक्षितं नो राञ्यं भोगाः सुखानि च॥ 9 (कि इमेऽवार्थता युद प्राणास्स्यक्ा धनानि च| ३२॥ एतेन खस्य वैराग्येऽपि स्वीयानामरथे यतनीयमित्यपास्तम्‌ एकाकिनो हि राञ्या- दनपेक्षितमेव येषां तु बन्धनार्थं तदपेक्षितं एते प्राणन्प्राणा्ां धनानि धनाशा लक्ता यद्धेऽवस्थिता इति स्वाः स्वीया वाऽयं प्रयत्न इति भावः भोग- शब्दः पूर्वत्र पुखपरतया निरि्टऽप्यत्र एथक्पुलप्रहणात्पुखप्ताधनविषयपरः प्राण- धनशन्दौ तु तदाशारक्षको स्प्राणलागेऽपि स्वबन्धूनामूपभोगाय धनाशा सेमबे- दिति तद्वारणाय एथगधनग्रहणम्‌ ३३ म्र० ठी०-- येषामयं राञ्यावयक्षित्तं तेऽत्र नाऽऽगता इत्या्नङ्कय तानि रिन्टि- आचार्याः पितरः पुत्रास्तथैव पितामहाः॥ मालाः श्रदचुराः पौवाः श्यालाः संबन्धिनस्तथा॥३९॥ +-स्पष्टम्‌ ३४ श्री° दी°-किं च~न चेतिं स्वननमाहवे युद्धे हत्वा श्रेयः फलं परयामि 1 विजयादिकं फटं किं पदयपरीति चेत्तत्र ऽऽह-न कारक्र इति एतदेव प्रपञ्चयति किं इति पार्धाम्याम्‌-यदथमस्माकं राञ्या- दिकमपेकषितं एते प्राणधनानि त्यक्त्वा त्यागमङ्गक्रय युद्धा्मवस्थिताः अतः किमस्माकं रान्यादिमिः कृत्यमित्ययः ११ ३२॥ ३३ ६४ |] प० ठी०~-ननु यदि कृपया त्वमेतान्न हंति तिं त्वामेते राञ्यलोमेन हनिप्य- नतयेवातस््वमेवेतान्हत्वा राज्यं भ्श्वे्त आह-

एतान हन्त्मिच्छामि प्रतोऽपि मधूरुदन अपि जलोक्यराज्यस्य हेतोः किं नु महीकृते २५॥

+ च, पृस्तकयोस्तु आचाय द्रोणादयः पितरः स्वगोघ्रजाः पुत्रा द्रौप्यां जाताः स्वकीया अभिमन्ध्वादयो वा पितामहा भीष्मादयः मातुलाः शस्यशकुनिप्र्तयः श्वशुरा दप- दादयः पोत्रा सकषषणादिपतराः। श्याल धृषटयप्रादयः। सेबन्धिनो विवाहादिंबन्धं आप्ताः तथाऽ- परे बहवः स्वसेनाप्रसेनास्थिता योद्धार उभयोः सेनयोभष्ये मदीया एद भतो येत्स्यामीति भावः इति ब्याषटयानं बतैते

[ भ०१ो* ३६ ] भ्रीम्दगवह्वीता। ` २१

्े्ोक्यराज्यस्यापि हेतोस्त््राप्यर्मपि अस्मान्धतोऽप्येता् हन्तुमिच्छामीच्छ- मपि कुयौमहं पुनहेन्या, महीमात्रप्रातये तु हन्यामिति किमु वक्तव्यम. तथः मधूपूदनेति संबोधयनैदिकमागप्रकीकत्वे मगवतः सूचयति | ६९ पर दी9--नन्वन्यानिहाय धातरा एव इन्तव्या्ेषामत्यन्क्रप्तरतत्तहुःख- दातृणां वधे प्रीतिप्तमवादित्यत आह-- निहत्य धातराष्रा्ः का प्रीतिः स्याजनार्दन पापमेवाऽऽश्रयेद्समान्हुसेतानाततायिनः ३६ धातरा न्ु्योथनादीन्धातृन्निहल स्थितानामस्माकं का प्रीतिः स्यात्‌, काऽषी- स्थः नहि मूढजनोनितक्षणमात्रवरतिपुामापोमेन चिरतरनरकयातनाहेतर्न्धुव- धोऽस्माकं युक्त इति भावः जनादैनेतिपरवोधनेन यदि वध्या एते तहिं त्वमैता- सहि प्रवय प्तवैननरिप्कतेऽपि पैपापापंपरितवादिति सूचयति नन्‌- अ्चिदो गरदश्चैव शखपाणिर्धनापहः ेत्रद्रापहारी १३ते आततायिनः " इति स्मतेरेतेषां पथैप्रकरिराततायित्वात्‌, आततायिनमायान्तं हन्यादेवाविचारयन्‌ नाऽऽततायिवषे देषो हन्तुर्भवति कश्चन हृति वचनेन देषामावप्रतीतन्तम्या एव दुर्योधनादय आततायिन इत्याश- ङथाऽऽह--पापमेवेति एतानाततायिनोऽपि हत्वा स्थितानस्मान्पापमाश्रयेदेवेति संबन्धः अथवा पापमेवाऽऽश्रयेत्न किंचिदन्यददृष्टमद्ष्ट वा प्रयोजनमिल्थः “न हिस्यात्‌ इति धर्मशा्ञादाततायिनं हन्यादिल्यथराखप्य दुषखत्वत्‌ तदुक्तं याज्ञ- वंस्येन- ¢ स्मृत्योर्विरोधे न्यायस्तु बख्वान्म्यवहारतः अ्शाखात्त बद्वद्धमेशाश्मिति स्थितिः इति अपरा व्यास्या--ननु धातैराषटनछरतां मवतां प्रीत्यमवेऽपि युष्मान्धतां धातेरा- ष्राणा प्रीरिरस्त्यवातसते युष्मान्हन्युरिषयत आह--पापमेवेति अस्मान्हत्वा स्थिता- नेतानाततायिनो ारष्टनपवमपि पापिनः साप्रतमपि पाफोवाऽऽश्रयत्नन्यत्किचित्ु- खमित्यर्थः | तथा चायुध्यतोऽप्पाम्हतेत एव पापिनो भविष्यन्ति नास्माकं काऽपि तिः पापापतनन्धादिवभिप्रायः ६६

क, द्दूरहरशैव षः २क, "ते हयात

२२ मधुसूदनसरस्वतीश्रीधरस्ामिकृत्यीकाम्यां समेता -[अ०१ो०३० ३८]

प° ी०--फ़ढामावादनर्थसंमवाच्च परहितान करम्येति नच श्रेयोऽनुपरयामी- त्यारम्योक्तं तदपपहरति- तस्मात्नाही वयं हन्तं धातरा न्सवान्यवार्‌ स्वजनं हि कथं हता ससिनः स्याम माधव ३४॥ अदृष्टफ्यमावोऽनर्थप॑मवश्च तच्छब्देन पराम॒र्यते ष्टमुखाभावमाह--स्वजनं हीति | माधवेति द्मीपतित्वात्रारक्ष्मीके कर्मणि प्रवतैयितुमहीति मावः ६७ श्री०-दी०~-ननु यदि कृपया तवमेतान ईपि ताह त्वामेते राज्यलोभेन हनिष्य- न्येवातस्त्वमेवैतान्दत्वा राज्यं मृङ्ध्व तत्ाऽऽह सर्धन--एतानिति प्रतोऽप्य- समान्धातयतोऽपि एताचेटोक्यराञ्यस्यापि देतो्तत्पराप्त्यथमप्यहं हन्तुं नेच्छमि पुनमहीमात्प्रप्त्यथमित्यथः ननु च- अञ्निदो गरदश्चैव शख्पाणि्नापहः तरद रापहरता षडेते आततायिनः | इति स्मरणादथिदत्वादिमिः षडूभिरपि हेतुभिरेते तावदततायिनः } आततायेनां वधो युक्त एव, आततायिनमायान्तं हन्यदिवाविचारयन्‌ नाऽऽततायिवषे दोषो हन्तुमैवति कश्चन इति वचनात्तत्राऽऽह पर्थन-- पापमिति आततायिनमायान्तमि्यादिकमर्थ- शा हि तच्च परशाखराद्दुवंम्‌ ! यथोक्तं याज्ञव्येन- ^ स्मत्योविरोधे न्यायस्तु बटवान्व्यवहारतः जथेशास्ाच बल्वद्धर्मरा्लमिति स्थितिः '' तस्मादाततायिनामप्येतेषामाचायीदीनां वधेऽप्माकं पापमेव मवेत्‌, अन्याय्यत्वाद्ध- मतवेतद्पस्य नचेह घुखं स्यादिवयाह--सननं दीति ॥६१।२६।३५॥ म० दी०--कथं तहिं परेषां कुक्षये स्वजनहपायां प्रवृत्तित्राऽऽई-- यद्यप्येते पश्यन्ति रोभोपहतचेतसः कुरु्षयङृतं दोषं मिग्रदरोहे पातकम्‌ ३८ टोमोपहतवुद्धितवातेषां कुरक्षयादिनिमित्तदोषपरतिसेधानामावात्पवृत्तिः समवती.- लेः अत एव भीष्मादीनां शिष्टानां बनधुवये प्रवत्ततवाच्छि्टाचार्तवेन वेदमूरुत्वा- दितरेषामपि तत्मनर्िरचितेल प्रासं हतुदशेनाचेतिन्यायात्‌ तन्न॒ दि टोभादिदेतुद-

५५८७.

~~~ ~~~ १, इ, च, छ.ज, प्त, भ, “न्सनाः ।२ख.ग.घ. घ. छ, ज, '्दारहरशैव ध"

[ भ*पश्नो०३९-*० ] भरीमद्दगवह्धीता २३

शने वेदमृटत्वं करुप्यत इति स्थापितम्‌ यद्यप्येते पएदयनिति तथाऽपि कथमस्मा- मिन ज्तयमित्युत्तरश्टोकेन संबन्धः ६८

म० टी०- ननु य्चप्येते छोमास्पवृत्तालयाऽपि आहूतो निवर्तत दयूतादपि रणादपीति विजितं क्षत्रियप्येलयादिभिः [च] क्षत्रियस्य युद्धं धर्मो युद्धानितं धर्म्यं धनमिति धर्मशाच्चे निश्वयाद्धवतां तैराहूततवायुद्धे प्रदृत्तिरनितेवेति शंङ्याऽऽह--

कथं ज्ञेयमस्माभिः पाएाद्स्मातरिवतिं्‌ कुलक्षयकृतं दोषं प्रपशद्विर्जनादेन ३९

अघ्पात्पापाह्न्धवधफल्कयद्ध्पात्‌ अयमर्थः--श्रेयःसाधनताज्ञानं हि प्रव

पकं, भ्यश्च तदयद्भ्रेपोनुबन्धि, अन्यथा दयेनादीनामपि षमेत्वापत्तेः। तथा चोक्त-- ^ फटतोऽपि यत्कमं नानधनानुबध्यतं केवल्प्रीरिरेतुतवात्तद्धमं इति कथ्यते '” इति

ततश्चभरियोनुबन्धितया शाचप्रतिपादितेऽपि श्येनादावितर्िन्युद्धेऽपि नास्माकं ्रवृत्तिरुचितेति ६९ |

श्री दी ०--ननु तेषामपि वन्धुवधदोे पमाने सति यथेवैते बन्धुवधदोषम- द्धीकू्य युद्धे प्रपतैनते तथेव मवानपि प्रवततां किमनेन विषदेनेत्यत आह द्वाम्याम्‌- यद्यपीति राञ्यछभेनोपहते रषटविवेकं चेतो येषां एते दुर्योधनादयो यद्यपि दोप प्रयन्ति तथाऽप्यस्मामिदोषं प्रपयद्धिरस्मालयापाज्निवर्वितुं कथं जेयम्‌, निदत्त वेव बुद्धिः कर्तव्येत्यथः | ६८ ३९

प° टी०--एवं विजयादीनामभ्रेयस्तेनानाकाङ्क्षितत्वानन तदथं प्रवतितिव्य- मिति द्रदयितमनयानुबन्धित्वेनाभ्रेयस्त्वमेव प्रपच्चयच्राह--

कुरुक्षये प्रणश्यन्ति कुख्धमाः सनातनाः नष्टे कृं कमथम [भमिमव्युत ४०

सनातनाः परम्पराप्रापषाः कुद्यमौः कुडोचिता धमाः कुरुक्षये प्रणर्यन्ति कुरमा- षात्‌ उतापि अशिरोत्राचनुष्ठातृपरुषनाशेन धरम ॒नष्टे नालमिपरायमेकवचनम्‌” अविष्टं बाडादिषूपं कृत्लमपि कुडमधर्मोऽमिमवति खाधीनतया व्यामराति उतरम्द कत्लपदेन संबध्यते ४०

भ्री° दी ०-तमेव दोषं दद्यति-कुटक्षय इति प्नातनाः परग्परप्राप्ताः

~)

उतापि छृत्लमपि अवशिष्टं कुमधरमोऽमिमवति प्याप्नोति ४०

\ "^ ग, ध्‌, न्त्‌, 16 शङ्ायामाह 1

२४ ्ुसूदनसरखतीभरीषरखामिहतयीकाभ्या सपेता-[अ ०"१-४*]

£ [कप = अधमामिमवारष्ण प्रदुष्यन्ति करुषियः $ कच्‌ £ 4 छ्राषु दुष्ट वाष्णेय जायते वणप्तकरः ५१

2 ०--अस्मदीयः पतिमि्रममतिक्रम्य कुक्षयः करतशचदस्माभिरपि ग्यमि- चरे कते को दोषः स्यादिलयवं कृतकहताः ुरुख्ियः प्दष्येयुरितययैः 1 अथवा कुट ्षयकारिषतितपतिबन्धादेव स्रीणां इतम्‌ अ] शद्धः पैपरती्षयो हि महापा तकटूषितः » इत्यादिप्यतेः ४१

्री० शे०--ततश्च-अधर्मामिभवादिति ४१॥

तकरो नरकायैव इुरुत्रानां शुटस्य कछ $ $ काकि (भ पतान्ति पितरा दषा टुप्रपिण्डाद्कक्रषाः ५२॥ पर० दी०--कुरप्य सैकरशच कुत्रा नरकाव मवतीलन्वयः 1 केवट कुल- नामिव नरकाः कं तु तसितृणामपीयाह पतन्तीति दिदन्योऽप्यय हेतो वा| पतरदीना कर्तैणाममावाहुा पिण्डसयादकस्य करिया येषां ते तथा कुत्रा पितरः पतन्ति नरकयबेत्यनुषङ्गः ४२ श्री° दए पति- संकर इति} एषा कुटघवानां पितरः पतन्ति हि यस्मात पिण्डोदकक्रिया येषा ते ४२॥ > न, दाषरतः कर्घ्राना वणसुफर्कारणः उलायनते जातिधर्माः मुरुषमाध्र शाश्वताः ५२ म० दी०--जातिधमीः पत्रियतवादिनिवन्धनाः कुधी अपताधारणीश्च एे्द- चैरत्ताचन्त उत्सन्नाः क्रियन्ते विनादयन्त इत्यर्थः ४६ श्री° ी०--उक्तं दोषमुपपंहरति राम्याम्‌-दोमैरिति उत्सायम्त लुप्यन्ते ल्ातिपमी वीषमीः वुटधमंश्च चकारादाश्रमघरमादयोऽपि गृह्यन्ते ४३ उतपतरकुधमौणां मनुष्याणा जनार्दन नरे नियते वाप्ो भवतीयनुशश्ुम ९९ प° दी०--ततश्चप्रतत्वपरावृत्तिकारणामावासरर ९१ निरन्तरं वाप्तो मवति धुवमिलतुशश्ुमाऽऽचायोणा मुखाद् श्रुतवन्तो स्ाम्यूदेन कर्पयाम इति परवोक्त स्येव ददीकरणम्‌ ४४

[ भ० ०४५-४६ | श्रीपद्धगवहीता २५

श्री ° दी ०--रत्सन्नेति उत्सन्नाः इुकधमा येषां ते तथा तेषाम्‌ उस्र 0 _ (^ (५ [+ [8 थे वकुमाणामिति उत्च्नातिधमोदीनामप्युपटक्षणम्‌ अनुरश्ुम श्रुतवन्तो वयम्‌ ^ प्रायश्चित्तमकुर्वाणाः पेषु निरता नराः अपश्वात्तापिनः कष्टानिरयान्यानि दरुणान्‌ " दृत्यादिवचनेभ्यः ४४

म० दी०--बन्धवधपयेवप्तायी यद्धाध्यवप्रायोऽपि स्था पापिष्ठतरः किं पन्य

&।१त वक्तु तदन्यवप्तायनाऽऽत्मान श्चन्नाह-

अहा बत महत्पापं कत व्यवसिता वयम्‌ यद्राज्यघ्ुखखभेन हन्त॒ खजनपुद्यताः ९५

यदीदी ते बुद्धिः कुतस्त युद्धामिनिवेशेनाऽऽगतोऽप्ीति वक्तव्यमविमूर्य- कारितया मयोद्धघयस्य कृतत्वादिति भावः ४९

श्री > दी --बन्धुवधग्यवपतायेन संतप्यमान आह--अह्ये इति खननं हन्तु- मु्यता इति यत्‌, एतन्महत्पापं कतुमध्यवक्षायं कृतवन्तो वयम्‌, अद्ये चत कष्टमि- लथः ४९॥

प० 2[८-ननु तव तर्‌ाग्यञप्‌ भमत्तनादना चद्धत्पुकत्वाहन्धुवधा मावष्य- प्यव त्वया पुनः वधधार्मलवत जाह

याद्‌ मामप्रतीकारमश्ं शुचपाणयः धातेराषटरा रणे हन्युस्तन्मे क्षेमतरं भेर्‌ ४६

प्राणादपि प्रकृष्टो धरः प्राणमतामहिंपा, पापानिष्पत्तेः तस्माज्ञीवनापेक्षया मरण- मेव मम क्षेमतरमल्यन्तं हितं भवेत्‌ प्रियतरमिति पठेऽपि एवाथः अप्रतीकारं स्वप्राणत्राणाय व्यापारमकर्वाणं बन्धुषधाध्यवप्तायमात्रेणापि प्रायश्चित्तान्तररहितं वा

[अको

तथाच प्राणान्तप्रायश्चित्तेनैव उुद्धिभविष्यतीलयथः ४६

श्री ° दी०-- एवं पत्तः पन्मत्यमेवाऽऽशाप्रन आह- यदीति अक्ृतप्रती- कारं तृष्णीमुपविष्ठं मां यदि हनिष्यनिि तर्हि तद्धननं मम क्षमतरमलन्त हितं मव. त्पापानिष्पत्तेः ४६

9, छ, श्च, प्रिएतरं

२९ मधुसूदनसरसखतीश्रीधरस्वामिकृतदीकाभ्यां समेता--[अ ०११ ०४८१-४]

अधमामिमवारृष्ण प्रदुष्यन्ति कुरुष्ियः॥ छ्रषु दृष्टासु वाष्णयं जायते वणकः ४१॥ प° 2ी०--अस्मदीयेः पतिमिधमेमतिक्रम्य कुरक्षयः कतश्वदसमामिरपि भ्यमि चोरे कृते को दोषः स्यादिलेवं कुतर्कहताः कुल्ञियः प्रदुप्येयुरित्यथेः अथवा कुछ क्षयकारिपतितपतिपंबन्धादेव च्ीणां दुष्टत्वम्‌ “आ शुद्धैः प्रतीक्ष्य हि महाप- तकटूषितः इलयादिस्तेः ४१ श्री ° टी०-ततश्च--अधममामिभवादिति ४१॥

पको नरकायेव कुरुघ्रानां हुरुस्य (~ (9 = (~ पतन्त पितर दष टुप्रापण्डद्कक्रियाः ५९॥ पर० टी०- कुरस्य संकरश्च कुटघ्नानां नरकायैव मवतीलन्वयः | केवरं कृ. घ्रानामेव नरकपातः कं तु तदितणामषीयाह-- पतन्तीति दिशव्यो ऽप्यथ हतो वा पुत्रादीनां कतृणाममावाहुप्ता पिण्डस्योदकस्य क्रिया येषां ते तथा | कुर्घानां पितरः पतन्ति नरकयेवेत्यनुषङ्ः ४२ भ्री° दी०-एवं प्ति- संकर इतिं एषां कुखुत्रानां पितरः पतन्ति हि यस्माटप्ता पिण्डोदकक्रिया येषां ते ४२

दरतः इृट्प्राना वणसकरकारफः उत्रायन्ते जातिधमाः इख्षमाश्च शाश्वताः ५२ मर दी०-जातिधमीः कषत्रियत्वादिनिबन्धनाः कट्यमा अप्राधपारणश्च पैरत्सा्न्त उत्सन्ना क्रियन्ते विनारयन्त इत्यथः ४३ श्री दी ०--उक्तं दोषमुपपंहरति द्वाम्याम्‌--दोैरिपि उत्मायनते टुप्यने भातिषमौ वणैषमीः दुटधमश्च चकारादाश्रमघर्मादयोऽपि गृह्यन्ते ४३

उसन्नकरुपमीणां मनुष्याणां जनान नरे नियतं वाप्तो भवतीयनशुश्चुम ४४ मर० टी०- ततश्च प्रतत्वपरावृत्तिकारणामावान्नरक एव निरन्तरं दामो मत्रति

धुवमिलनुरुश्चुमाऽऽचायौणां मुखाद्रयं श्रुतवन्तो स्वाम्ये कल्पयाम इति पर्वोक्त- स्व ददीकरणम्‌ ४४

तिकि ननोर ५०५१७११६) केन्‌ ^ 11

१क्‌.स ग. ह. च, छ. ज्‌. ष, घ, श्रमाय!

[ अ०१०४५-४६ ] भ्रीपद्धगषद्रीता २९

श्री टी०--उत्सन्नेति उत्न्नाः कुमा येषां ते तथा तेषाम्‌ उत चकुखधमाणामिति उसपन्ननातिषमोदीनामप्युपरक्षणम्‌ अनुुशरुम श्रुतवन्तो वयम्‌

^ प्रायश्चित्तमकुवांणाः पपेषु निरता नराः। अपृश्चत्तापिनः कष्टा्निरयान्यानि दारुणान्‌ "'

इल्यादिवचनेम्यः | ४४

म० दां०--वन्धुवघपयेवप्तायी य॒द्धाध्यवप्तायोऽपि एषैथा पागिष्ठतरः किं पन्य. द्पिति कत्तु तदध्यवप्रायेनाऽऽत्मानं होचत्राह-

अहा वत महपापं कतु व्यवसिता वयप यदराज्यशुखखमभेन हन्तु खननमुदयताः ९५॥

# चः

द्धः कृतस्ताहि युद्धामिनिवेशेनाऽऽगतोऽप्तीति वक्तम्यमविमदय- कारितया मयोद्धयस्य कृतत्वाद्िति भावः ४९

भ्री° टी ०--न्धुवधत्यतपरायेन प्ंतप्यमान आह--अद्ने इति खननं हन्तु

मुता इति यत्‌, एतमहत्पापं कमध्यवपतायं कृतवन्तो वयम्‌, अहो बत कष्टमि- त्थः ४९

म० दी०--ननु तव वेराग्येऽपि मीमपेनारीनां युदधोतपक्षतवाहर्धवधो मविष्य- तयेव तवया पुनः कं विियगनि्यत आह

यहि मामप्रतीफारमशघ्ं शभ्रपाणयः॥ धातार ये हन्यस्तन्मे क्षमतरं भषेत्‌ ४६

पराणादपि प्रकृष्टो ध्मः प्राणमतामरिप्त, पपानिषपततः | वस्माजीवनापेक्षया सरण- मेषे मम क्ेमतरमलनत हितं भवेत्‌ प्रियतरमिति परेऽपि प॒ एवाथः अप्रतीकारं स्वधराणत्राणाय व्यापारमकर्वाणं बनयुतधाध्यवपतायमत्रेणावि प्राय्ित्तान्तररहितं वा

तथाच प्राणानप्रायश्ि्तमेव ददधिमविप्यतीलथेः ४६

श्री° 8 °- एवं पत्तः सन्मत्युमेवाऽऽशाप्तन आह--यदीति अकृतप्रती कारं तुप्णामृपकष्ठं मां यदि हनिप्यनि ति तद्धननं मम क्षिमतरमलन्तं हितं मवे त्पाण पत्तः ४६

+

१६, छ, ष, प्रियतरं

२६ पुसूदनसरस्वतीशीधरसापिषतरीकाभ्यां समेता--[ भरस्क०१ ]

परऽ टी०- ततः किं बृत्तमिल्यपेक्षायाम्‌- संजय उवाच- एवपुक्लाऽद्नः संख्ये रथोपस्थ उपाविशत्‌ विष्ञ्य सश्चरं चापं शोकसंविग्रमानमः ४७ इति श्रीमहाभारते शतसाहस्यां संहितायां वेयासि- कयां मीष्मपवेणि श्रीमद्भगवद्रीतासूपनिपषत्मु बरह्मवियायां योगशा श्रीकृष्णाजुंनसं- वदिऽजञंनविषादयोगो नाम प्रथ- मोऽध्यायः संस्ये सद्पयामे रथोपस्थे रथस्योपयुपविवरेश 1 प्र युदधाथमवट नाथं नोत्पिन सञ्शोकेन विप्रं पीडितं मानपं यस्य मः ४७ | इति श्रीमत्परमहंमपरित्रानकाचायव्ेश्वरतरन्वतीश्रीपादविप्यश्रीमधू- पूदनपरखतीविरचिनायां श्राम्द्धगवद्रीतागुद् धरायां ्रथम ध्यय | शरीर दी°- ततः कं पत्तमित्यपकतायाम्‌ एवमिति} सह्य मद्ग्रामे रथो पस्थे रथस्योपरि उपातिर्दुपविवेदय शकन सति प्रकम्थिनं मानम तित्तं यस्य तः ४७

इति श्रीपुबोधिन्यां टीकायां श्रीधरस्वामितिरकिनायां प्रथमोऽध्यायः १॥

अथ द्विनीयोऽध्यायः।

म० दी०--अदिपा परमो धमो भिक्षाशनं नस्य्ररप्षणया बुद्धया युद्धमृष्यप- जनस्य श्रुत्वा स्वपुत्राणां राज्यमप्रचलितमवपायं स्वम्यहदयम्य पनगाष्रम्य ममित्तां ततः करं वृत्तमित्याकाङ्सामपनिनीषुः संनयक्तं परत्युक्तवानित्याह वेशम्पायनः--

पजय उवाच- तं तथा कृप्याऽऽविष्टमश्चप्रण ङ्कुरेक्षणम्‌ प१दृन्त(मेद्‌ वाक्यमुवाच मघुघुद्न

[ भर्ने] श्रीपद्धगह्यैता | २७

कपा ममेत उतिग्यामोहनिमित्तः सेहविरेषः तयाऽऽविष्टं स्वमावसषिद्धया वयापतम्‌ अजन्य कर्मत्वं कृपायाश्च कैतवं वदता तस्या अगनतुकतवं म्युदसतम्‌ अत एवं विषीदन्तं सेहविषयीमृतसननविच्छेदारा ङ्ानिपित्तः शोकापरपर्यायाश्चितव्या- कुलमावां विषादरस्ं प्रामृवन्तम्‌ | अत्र विषादस्य कर्मतेनाजनस्य कर्तत्वेन तस्याऽऽगन्तुकतवं सूचितम्‌ अत एव दपत्िषादवशादश्रमिः पर्णे अके दर्शनाक्षमे क्षण यघ्य तम्‌ एवमश्रुपातव्याकटीमावाख्यकायद्रयजनकतया परिपोषं गताभ्यां

कृपाविषादाम्यामृद्धि्ं तमनुनमिदे सोपपत्तिकं वक्ष्यमाणं वाक्यमुवाच तुपेषितवान्‌ धृसूदन इति स्वयं दृष्टनिग्रहकती ऽन प्रपि तथेव वक्ष्यतीति मावः

०.९ [ (प्‌

भरी० ठी ०--ततः किं वृत्तमि्यपेक्षायाम्‌-तं तथेति अश्रुभिः परमे आकु श्णे यस्य तम्‌ तथोक्तपरकरेण विषीदन्तं तमर्जुनं प्रति मघुमुदन इदं वाक्यमु- वाच १॥

म० टी०--तदेव भगवतो वाक्यमवतारयति--

िगवानुवाच- देश्वयस्य पमग्रस्य धमष्य यपत प्रियः वैराण्यस्याय मोक्षप्य षण्णां मग इतीङ्गना " ` समम्रप्येति प्रयेकं सबन्धः | मोक्षप्येति तत्पाथनस्य ज्ञानस्य इङ्धना पन्ना | एतादश समग्रभैश्वयादिकं निल्यमप्रतिमन्धेन यत्र वतते स्र भगवान्‌ निल्ययोगे मतुप्‌ |

तथा-- उत्पत्ति विनाशं भूतानामागतिं गतिम्‌

वेत्ति विद्यामविद्यां स॒ वाच्यो भगवानिति” भत्र भूतानामिति प्रलेकं पेबध्यते उत्पत्तिविनाश्ञवदो तत्कारणस्याप्युपरक्षको। सगतिगती आगामिन्य सेपदापदो एतादृशो मगवच्छन्दथैः श्रीवापुदेव एव पयै- पक्तित इति तथोच्यते

कतस्या कश्मरुमिदं विषमे समुपस्थितम्‌ जनार्थजषटमस्वग्यमकीतिकरमन २॥

इदं स्वधमात्पराइमखत्वं॑कृपाव्यामोहाश्रुपातादिपुरःपरं कमठ रिष्टगदितत्वेन महिने विषमे समये स्थाने त्वा त्वां स्कषत्रियप्रवरं कुतो हेतोः पमूपस्थितं प्राप्तम्‌ के

िच्छातः, किं वा स्वच्छः, अथवा कीरतीच्छात इति विंाब्देनाऽऽक्षप्यते [न ५, # हेतत्रयमपि निषेधति त्रिमि्िरोषणेरत्तराथेन अर्यमूमुधुमिनं जुष्टमपेवितं स्वषमराश्च-

"4

के, घ, छम्‌, तुत्रे |

२८ पधुसृदनसरस्वतीभ्रीधरस्वामिषत्यीकाभ्यां समेता-[ अररे ०३-४]

यशुदधिदरारा मेोक्षपिच्छद्धिरपककषयेरममु्षुभिः कथं खघर्मस्याञ्य इत्यर्थः संन्या- साधिकारी तु पक्कषायोऽमरे वक्ष्यते अस्वर्यं खगेहेतुधर्मविरोधित्वान्न स्वगैच्छया सम्यम्‌ अकीर्तिकरं कीयंभावकरमपकीतिकेरं वा कीरतीच्छया सभ्यम्‌ ! तथाच मोक्षकः स्वगेकमेः कीतिकामेश्च वभनीयं, तत्काम एव त्वं सवस इत्यहो अनुचितं चेष्टितं तवेति मावः २॥ श्री दी ०--तेदेव वाक्यमाह-- कुत इति कुतो हेतोः स्वेति त्वाम्‌ विषमे संकट हृदं कमलं पमुपर्यितमयं मोहः प्रातः यत अ्ितेवितमसव्मधरय- मयद्रास्केरं च॥२॥ प्र० दी०-ननु बन्धुमेनविक्षणजतेनार्येण धनुरापि पारयितुमशक्नुवता मया किं कर्तृ शक्यमित्यत आह-- ऋ, = > £ + ढेव्यमा स्म गमः पाथं नतच्छय्युपपद्यत * न्द, = (प + रुद्र दूद्यदाबल्य त्यक्ारचेष्ठ परतप २॥ व्यं छ्वीवमावमधेयमोनस्तेनआदिमङ्गखूपं मा स्म गमोमा गा हे पारं परधातनय। पृथया देवप्रपतादरव्ये तत्तनयमात्रे वीयांतिशयस्य प्रप्निद्धत्वात््रथातनयत्वेन तं छेव्या- योग्य इत्यर्थः अर्जुनतवेनापि तदयोग्यत्वमाह-- नैतदिति त्वयि अर्जुने पाक्षान्महे- शरेणापि सह कृताहवे प्र्यातमहाप्रमावे नोपपद्यते युज्यत एतच्छैव्यमिलप्ताधार- ण्येन्‌ तदयोग्यत्वनिर्देशः। ननु “न शक्तोम्यवस्थातुं मतीव मे मनः?” इति पूवैमेव मयोक्तमित्याशङ्कयाऽऽह--ुदरमिति ह्यदोवस्यं मनप्रो भमणादिह्पमर्ैरय घुद्र- त्वकारणत्वातघुदरंपुनिरसनं वा त्यक्त्वा विवेकेनापनायात्िष्ठ॒ युद्धाय सरजो मवहे परतप परं श्रं तापयतीति तथा पंवोध्यते हेतुगर्भम्‌ ३॥ श्री दी ०-तस्मात्‌-ङैव्यमिति हे पार्थ्ेव्यं कातर्यमास्मगमोन प्राप्हि 1 यतस्त्वय्येतन्नोपपद्यते योग्यं मवति क्षुद्रं तुच्छं हृदयदै्बसयं कातर्यं त्यक्त्वा युद्धायोत्तिष्ठ हे परतप शवुगापन प० ठी०--ननु नायं स्वधभेस्य लयागः शोकमोहादिव्चात्कितु धमत्वामावादधर्म तवाचवास्य युद्धस्य ल्यागो मया क्रियत इति मगक्दमिप्रायमप्रतिपचमानस्यानुनस्याभि- प्रायमवतारयति--

अर्जन उवाच- कथं भीष्ममहं संख्ये द्रोणं च्‌ म॒धृपरुदन इषुभिः प्रतियोरस्यामि प्ूजाहावरिमूदन

१२, छ, मे सद्ामे सं" च. %े सदङ्ग्रामसं' > इ, करे सद्राम

[ भ०्श०५ | भरीपद्धगवह्रीता २९

भीष्मं पितामह द्रोणं चाऽऽचार्थं परस्थे रण इषुभिः पायै: प्रतियोत्स्यामि प्रह-

रि्यामि कथ, कथनचिदृपीलर्थः | यतसतो पूना कुपुमारिमिरर्नयेग्यौ | पूना-

[ [ [> ह, 9 (*९ र्था प्‌ कौडा्यानेऽपि वाचाऽपि हर्पफल्कमपि टाछयुद्धमनुचितं किं पुनय-

द्मूमो शरैः प्ाणत्यागफकं प्रहरणमित्यर्भः | मधूपूदनारिपूदनेति संबोधनद्रयं

# | ०.१

शेकन्याकरुरतेन ूवीपरपरामरवकल्यात्‌ | अतो मधुपूदनारिसूदनेत्यस्यार्थस्य

पुनरुक्तत्वं दोषः युद्धमा्मपि यत्र नोनितं दूर तत्र वध इति प्रतियोत्स्यामीलनेन मनितम्‌ अथवा पूना कथं प्रतियोत्स्यामि पूनाहयोरेव विवरणं भीषम द्रोणं चेति द्वौ ब्राह्मणौ मोनय देवदत यज्ञदत्तं चेतिवतपवन्धः | अयं भावः--ुरय- धनादयो नापुर्कच मीमद्रोणो युद्धाय परननी भवनत तत्र ताभ्यां सह युद्धं तावद्धर्मः पूजादिवदविहितत्वात्‌ चायमनिपिद्धत्वादधर्मोऽपि मवतीति वाच्यम्‌| गरं हृत लवृत्य इत्यादिना शृब्दमामेणापि गरुढोहो यदाऽनिष्टफछत्व- रदेन निषिदधप्तदा श्न वाच्यं ताभ्यां परह सल्रामस्वाधर्मेते निषिद्धे चेति॥४॥

(क

भ्ी° दी०--नाहं काण युद्ापरतोऽि कितु युदधस्यान्याय्यतवादिति-- कथमिति मीमदरोणे पूनायामह योग्यो तौ ग्रति कथमहं योत्स्यामि तत्रापीषुमिः | यते वाऽपि योतयागीति ककतुमतुचितं ततर वणिः कथं योतस्यामीदर्ः हैऽपपू-

©

दन शङनिरदहन

म० दी०--ननु भीष्मद्रोणयोः पूनाहतं गुरतयेव, एवमन्येषामपि कृषादीना, चे तेषां गुरुत्वेन खीकार; सप्रतमुचितः--

^ गुरोरप्यवलि्य कार्यकार्यमनानतः

हि # क,

उत्पथप्रतिपन्तस्य परित्यागो विधीयते

इति स्मृते, तस्मादेषां ुद्धगरवेणावटि्तानामन्यायरज्यग्रहणेन शिष्यद्रोहेण 00०

कायाकर्वकिकशून्यानामुसथानि्ठानां एव भ्रेयानिलयाशङ्कयाऽऽह--

एर्नहत्वा हि महानुभावा.

छेषा मोत भप्रमपीह रुक्के हत्वाऽथकामांस्तु शृरुनिहिव

मुज्जीय भोगन्हधिरपष्धिधाय्‌

गध. दः. छ.ज. क्ल. त्य तु" २ख.ग.ष.डच. ज. क्ष. तरत्वेन यु" [*) © & ध्र लग. ङ्‌, चे, छ. ज. शरुनिषृदन। क, त, देशस ।४क.स,ग, ध, इ. छ, न, सक्ष्यम' |

३० मधुसूदनसरस्वतीश्रीधरस्वामिकृतरीकाभ्यां समेता--] अररे]

गूनहत्वा परटोकस्तावदस्येव अक्षिस्तु छोके तेहेतराज्यानां नो सृपादीनां निषिद्धं मक्षमपि भोक्त शरेयः प्रशस्यतरमुकषितं तु तद्वधेन राज्यमपि श्रेय इति पैमऽपि युद्धे वृत्तिमात्रफटत्वं गृत्वा पापमारोप्य व्रते | नन्ववहिपतत्वादिना तेषां गुरुत्वामाव उक्त इवयाशङ्याऽऽह-- महानुभावानिति महाननुभावः श्रुताध्ययनतप- आचारादिनिबन्धनः प्रभावो येषां तान्‌ तथा कालकामादयोऽपि ये्षशीकृतासतेषां पुण्यातिशयशाचिनां नावदिप्तत्वादिभुदरपाप्मपछेष =इृल्यथैः हिमहानुमावानिल्येकं पा पद, हिमं जाञ्यमपहन्तीति हिमह आदिल्योऽ्चिवां तस्येवानुमावः सामथ्यं येषां तान्‌ तथा चातितेजखित्वात्तेषामवटिप्तत्वादिदोषो नास्येव धमेभ्यतिक्रमो दृष्ट ईश्वराणां साहसम्‌ तेजीयपतां दोषाय बहवः पवमूनो यथा ' इत्युक्तेः नु यदाऽथेटुन्धाः सन्तो युद्धे प्रवृततास्तदैषां विक्रीतात्मनां कुतस्त्यं पू्वक्त माहात्यं, तथा चोक्तं भीष्मेण युधिष्ठिरं प्रति-

“८ अथस्य पुरुषो दापरो दाप्तसर्थो कस्यचित्‌ | इति सत्यं महारान बद्धोऽस्म्यर्थेन कौरवैः '

इत्याशङ्य ऽऽह---हस्वेति अथद्न्धा अपि ते मदपेक्षया गुरवो मव- नत्येवेति पुनगीर््रहनोक्तम्‌ तुराब्दोऽप्ययै ईदृश्चानपि गुषन्हत्वा भोगनिव मुञ्नीय नतु मोक्षं छमेय भुज्यन्त इति मोगा विषयाः कमेणि घञ्‌ ते मोमा इहैव परके इहापि रुषिरपरदिग्वा इवापयदो- ग्यापतत्वेनायन्तजुगुप्पिता इत्यथैः ! यदेहाप्येवं तदा परलोकदुःखं किंयद्वणनीयमिति भावः| अथवा गृषल्हत्वाऽ्धकामात्मकान्मोगानेव मुज्जीय नतु धमैमेक्षाविल्थकामपदस्य मोगविरोषणतया व्यार्यानान्तरं दरष्टम्यम्‌

भरी° दीति तव॒ देहयात्राऽपि स्यादिति चेत्तत्राऽऽह-- गुरूनिति गुर्दरोणादरीनहत्वा परछोकविरुद्धो गु्वधस्तमञ्त्वेह छक भिक्षान्नमपि भोक्तु श्रेय उचितम्‌ विपक्षे तु केव प्रत्र दुःखमिहेव तु नरक- दुःखमनुमवेयमिलयाह-- स्वेति ! गृन्दवेरेव ठु रुषिरेण प्रदिश्(नप्कर्वैेण च्धि- नथकामात्मकान्मोगानहं मूञ्जीयाश्नीयाम्‌ यद्वा-अर्थकामानिति गुरूणां विशेषणम्‌ अथैतृष्णाकुरत्वादते तावदुद्धा्न निवतेरन्‌ तस्मदितद्वषः प्र््येवेत्यभः तथाच युधिष्ठिरं प्रति मीपेणोक्तम्‌-

ननन

१. “उ्यानामस्माकंनुः क.ख, ग.घ. छ. न. भक्ष्यमः। ग.ड.ज.ज. धम्येऽपि |

[ भ्स्फो०६ ] शरीमद्धगवद्रीता ३१

अथैस्य पुरुषो दापो दाप्तर्थो कस्यचित्‌ इति पत्यं महाराज बद्धोऽस््यर्येन कौरवैः » इति म० दी०-नन्‌ मिक्षादानस्य क्षत्रियं प्रति निषिद्धत्वाद्युद्धस्य विहितत्वात्छध- मेतेन युद्धमेव तव श्रेय्करमिलयाशङ्खयाऽऽह--

न्‌ चेतरिद्यः कतर्री गरीयो

यदा जयेम यदि वानो जयेयुः यनव हता जिजीविषाम स्तेऽवस्थिताः प्रमुखे धतरषराः

एतदपि जानीमो भक्षयुद्धयोमध्ये कतरन्रोऽस्माकं गरीयः श्रेष्ठ किं भक्षं हिपाशन्यत्वादत यद्धं स्वधमेत्वादिति इदं विद्म आरग्धेऽपि युद्धं यद्वा वयं जयेमातिशयीमहि यदि वा नोऽस्माश्चयेयधातेरष्टः उभयोः प्ाम्यपक्षोऽप्यथाह।- दम्यः | किं जातोऽपि जयो नः फलतः पराजय एव यतो यान्व॑न्धृन्दत्वा जीवि- तमपि वयं नेच्छामः किं पुनर्विषयानुपभोक्त एवावस्थिताः मुखे धेर धृतरा- बन्धनो मीषद्रोणादयः सवैऽपि तस्मादधतीचुदधस्य ध्ेषठतं॑न सिद्धमियथेः तदेवं प्राक्तनेन ग्रन्थेन सप्तारदोषनिहपणादधिकारिविरोषणान्युक्तानि तेत्र “नच म्रयोऽनपरयामि हत्वा स्वजनमाहवे" इत्यत्र रणे हतस्य परि्राटू्तमानयोगक्षेमतवाक्तं ८८ अन्यच्छेयोऽन्यद्ूतैव प्रेयः इत्यादिश्चतिशिद्ध श्रेयो मोक्षास्यमुपन्यस्तम्‌ अथानच्च तरितरदप्ेय इति नितयानित्यवस्तुषिवेको दशितः, काडक्े विजयं कृष्णलतरैहिकफव- रागः, अपि तरैरोक्यराज्यस्य हतोर्यश्र पाररोकिकफलक्रिरिगः) नरके नियतं वाप ह्यत्र स्थख्रेहातिरिक्त आत्मा, किं नो राज्येनेति व्याल्यातवत्तना शमः, ।क भोगे पिति दम। \यप्येते पदयन्ती्यतर निर्छोमता, तन्मे क्षेमतरं भवेदित्यत्र तितिक्षा इति प्रथम्‌ यर्थः सेन्यापतप्ताधनसूचनम्‌ अस्िस्वध्याये श्रेया मक्त मलमपत्यत्र भिक्षाचयेपिहिधितः सैन्याः प्रतिपादितः गुख्पप्रदनमिदान। प्रतिपादयत प्म।वगतत्तः सारदोषनातस्यातितरां निर्विण्णस्य विधिवहुरुमुपपन्नस्येव विद्याग्रहणेऽधकारात्‌ ॥९॥

भरी दी०--किं यद्यपि अधर्ममङ्गी करिष्यामस्तथाऽपि किमस्माकं जयः प्रा- जयो वा भवेदिति ज्ञायत इल्याह--न चेति एतद्रयामेध्यं नास्माकं कतर्‌त्क नाम गरीयोऽधिकतरं मवहीति विदिः तदेव द्वयं दशेयति--यद्वेतान्वय ज्यम्‌

१क.ख. घ. छ, भेक्ष्ययु" २क.ख.धघ. छ. भेक्षयं रेक. घ. क. ख, घ. मेक्ष्यम'

३२ प्रधुसूदनसरस्वतीश्रीधरस्वामिकृतदीकाभ्यां समेता-[ भरसे ७]

नेष्यामः यदि वा नोऽस्मनिते जयेयुर्जष्यन्तीति। किं चास्माकं जयोऽपि फठतः परा- जय एवेत्याह--यानिव हत्वा जीवितुं नेच्छामसत एवैते संमुखे ऽवस्थिताः प्र० दी०-- तदेवं भीप्मादिकय्वसात्‌ व्युत्थायाथ मिक्षाचय चरन्ति," इति- शतिषिद्धमिक्ाचयेऽ्नस्यामिद्यपं प्रदस्य विधिव्ुहपपतत्तिमपि तत्पकटव्याजनेव ददयति- कापण्यदपोपहतस्वभावः (यि 9 नि प्च्छाम तार षमसमूटचताः॥ यच्छेयः स्थातिशितं बरूहि तन्मे | (रपे 9 | 1. 9 [राष्यस्तश्ह शामा ता प्रपत्नम्‌॥५॥ यः स्वस्पामपि वित्तक्षतिं क्षमते प॒ कृपण इति छक प्रपिद्धः तद्विधत्वादलि ऽनात्सविदप्रप्तपरषथतया कृपणो मवति | “यावा एतदक्षरं गाग्यविदित्वाऽ- स्माछ्छोकत्परिति कृपणः" इति श्तेः तस्य मावः कपिण्यमनात्माध्याप्तवच्े तननिमि- तोऽसिमिञ्जन्मन्येत एव मदीया्तेषु हतेष किं जीवितेनेत्यभिनिवेशरूपो ममतारक्षणो दोषस्तेनोपहत्िरस्छृतः स्वमावः क्षात्रो युद्धायोगलक्षणो यस्य प्त तथा विषये निणौयकप्रमाणादशचनात्संमृढं किमेतेषां वधो धमे; किमेकं वै)तत्परिपारनं घभः। तथा कि प्रथ्वीपरिपाटनं घमः क्रं वा यथावस्ितोऽरण्यनिवापत एव्र धमं इल्यादिपं- हयव्याक्तं चेतो य्य तथा ! चैताव कतरन्नो गरीय इत्यत्र ग्यास्यातमेतत्‌ | एवंविधः सत्रह त्वा त्वामिदानीं परच्छामि श्रेय इत्यन॒षङ्ः 1 अतो यञ्चिथितमेका- न्िकमात्यन्तिकं श्रेयः परमपुमथमूतं फलं स्यात्तन्मे महं तहि साधनानन्तरम- वरयंमावित्वमेकान्तिकत्वं, नातस्याविनाश आत्यन्तिकत्वम्‌ यथा द्योषरये कृते कदा- चिद्रोगनिवृत्तिनं मवेदपि जाताऽपि रोगनिवृत्तिः पनरपि रेमोतच्या विनारयते एवं कृतेऽपि यागे प्रतिबन्धवशात्स्वर्मो भवेदपि जतोऽपि घर्मो दुःवाक्रानतो नर्यतिं चेति नैकानितिकित्वमायन्तिकत्वं वा तयोः तदुक्तम्‌-- “८ दुखत्रयामिवाताज्जिन्नाप्ता तदपघातके हेतो दष्टे पाऽपा्थौ चेनेकान्तालयन्ततोऽ(ता)भावात्‌ " इति ८८ दृषटवदानुश्रविकः ह्यविद्युद्धिक्षयातिशययुक्तः | तद्विपरीतः श्रयान्न्यक्तग्यक्तन्ञविज्ञानात्‌ " इति

श्रीधरटीकादङपुस्तकमूले त्वामिलेव पाठः

मोका ७५५८७५ ५४४ ५१७१११५

१क.ख.ग,@छ,.ज्‌, घां} २, क्त्रि"

[ भऽस्छने० ] श्रीपद्धगवह्यीता ३३

ननु त्वं मम प्रवा तु रिष्योऽत आह-चिष्यश्तेऽहपिति त्वदनुशाप्ननयोगयतवादहं तव शिष्य एव भवामि परता न्यनन्नानत्वात्‌ अतस्त्वां प्रपतने ररणागत मा राधे शिक्षय करुणया त्वरिष्यत्वशङ्क यापेश्वणीयो ऽहमित्यथेः एतेन ¢ तद्वि्ञानाथं पर गुशुमेवामिगच्छेत्समित्पाणिः श्रोत्रियं नहमनिष्ठम्‌, मुग्र वासणेवेरणं पितरमुपप्तपतार, अधीहि मगवो बह्य इत्यादिगरूपपत्तिप्रतिपादकः ुत्य्थो दर्शितः

श्री गदी ०--तप्मात्‌-का्षण्येति। कर्ण्यदोषोपहतस्वमाव एतान्हत्वा कथं जीवि- [९ 0 9 [+ प्याम इति कापण्यं, दोषश्च खकुक्षयकृतस्ताम्यामुपहतोऽभिमूतः स्वमावः शोयारिल- क्षणो यस्य प्तोऽहं तवां एच्छमि तथा ध्म समूढं चेतो यस्य पर युद्धे लक्तवा मिक्ता टनमपि क्षश्चियस्य धर्मो वाऽधर्मो वेति संदिग्धचित्त; सन्निलथेः अतो मे यन्निितं भयो युक्तं स्या्दूघ्रूहि किंच तेऽहं रिष्यः शाप्रना्हः अतस्त्वां प्रपन्नं शरणागतं मां शाधि शिक्षय म० दी०-ननु खयमेव त्वे श्रयो विचारय श्रुतप्त॑प्रोऽपि कि पररिष्यत्ेनेष्यत आह-- (प ( (अ हि प्रपर्याम ममापनु्याः ची वार [स दच्छकमृच्छषणामद्याणाम्‌ जवाप्य भूमावस्षपत्नग्रद् + (> (~ राज्यं सुराणामपि चाऽअधपल्यम्‌ < यच्छ्रेयः प्रां सत्कतै मम शोकमपनुादपनुदेननिवारयत्तत्न पदयामि हि यस्मात्त- स्मान्मां शाधीति सोऽह भगवः शोचामितं मा मगवाञ्ताकस्य पारं तारयतु " इतिश्रुलर्थो दर्शितः शोकानपनोदे को देष इत्याशङ्कय तद्विशेषणमाह--इन्द याणामुच्छोषणमिति सवदा तेतापकरमिल्ैः ननु युद्धे प्रयतमानस्य तव शोकनिवृत्तिमविप्यति जेष्यति चेत्तदा राज्यप्राप्त्या, इतरथा स्भप्राप्या "द्रवितो पुरुषो छोके इलयादिषर्भराल्रादित्यारङ्याऽऽह--अवाप्येल्यादिना शत्रव भितं पस्यादिपंपन्नं राज्यं तथा घुराणामाभिपत्यं दिरण्यगमलपयेनतेयमवाप्य स्थितस्यापि मम यच्छोकमपनुचयात्त्र पदयामीतयन्वयः « तद्यथेह कमेनितो लोकः क्षीयत एवमेवामुत्र पुण्य॑नितो छोकः क्षीयते '› इति श्रुतेः यत्क्रतेफं तदनिचयमित्य-

[+

नुमानात्मलक्षेणप्यैहिकानां विनाशदनाच नेरिक अआमुत्रिको वा भोगः शोकनि-

१.ज.नतुसखः।२क.घ. ज्ञ, म॑चितो। क. घ, च्च, ण्यचितो।

३४ पथुसूदनसरस्वरीश्रीपरसापिकृतरीकाम्यां समेता-[अ °रो०९-०१,]

वतकः कितु सपत्ताकटिऽपि मोगपारतन्त्यादिना विनाशकिऽपे विच्छेदाच्छोक- जनकं एवेति युद्धं शेकनिवृत्येऽनुषठेयमित्यथः एतेनेहामुत्रमोगविरागोऽधिकारि विरोषणत्वेन दरतः श्री दी त्वमेव विचार्यं यदुक्तं ततिति वेत्त्राऽऽह--न हीति इन्दि याणामृच्छोषणमतिशोषणकरं मदीयं शोकं यत्कमापनुदयादपनयेत्तदहं प्रपद्यामि यद्यपि भुमो निष्कण्टकं समृद्धं राज्यं प्राप्स्यामि तथा पुरनद्रत्वमपि यदि प्राप्स्यामि एवमभैष्ट ततसवेमवाप्यापि होकापनोदनोपायं प्रपरयामीलन्वयः म० ठी०--तदनन्तरमजुनः किं कृतवानिति धृतराष्टकह्याम्‌- सजय उवाच कि @ $ 2 # एवपुक्वा हूषाकश गृडाकशः पएरतपः "क, ^~ ऋ, (क यास्स्य इत गाविन्द्मुक्स्वा तृष्णा वभूव ॥९॥ गुडाकेशो जिताटस्यः परंतपः शद्रतापनोऽभनो हृषीकेशं पवन्दियप्रवतैकवेना- न्तयामिणं गोविन्दं गां वेदलक्षणां वाणीं विन्दतीति व्युत्पत्या प्वेवेदोपादानत्वेन सपैज्नमादविवं कथं भीष्ममहं सख्य इत्यादिना युद्धखदूपायोभ्यतामुक्त्वा तदनन्तरं योत्स्य इति युद्धफलामावं चोक्ता तुष्णीं वमूव वाहयद्धियव्यापारप्य युद्धार्थं पर्वं कृतस्य निवृत्या निग्योपारो जात इयथः खमावतो जिताटस्ये पर्शन्रुतापने तसित्नागन्तुकमाटस्यमतापकत्वे च॒ नाऽऽस्पदमाधास्यतीति योतयितु हशब्दः गोविन्दत्टषीकेशपदाम्यां सवैन्ञतवपवेरक्तितवमूचकाम्यां मगवतसतन्मोहापनोदनमना- याप्तप्ताध्यमिति सूचितम्‌ श्री °दी ०--एवमुक्त्वाऽजुनः किं कृतवानित्ययक्षायाम्‌--एवमिति। स्ष्ट्थः॥९॥ म० दी०--एवं युद्धमुपेक्ितवत्यप्यजुने मगवाज्नोपेक्ितवानिति धृतरा्रुराशनि- रापायाऽऽह-- | तमुवाच टकरा प्रहसाद्व भासत सेनयोरुमयोमध्ये विषीदन्तमिदं वचः १० सेनयोरमयोमध्ये युद्धो्यमेनाऽऽगल्य तद्िरोधिनं विषादं मोहं प्रा्ुवन्तं तमर्जुनं परहप्तनिवानुचिताचरणग्रकाशनेन रज्जाम्बुधौ मजय्निव द्दपैकेशः सर्वान्तर्यामी भगवानिदं वक्ष्यमाणमशोच्यानिलयादि वचः परमगम्भीराथमनुचिताचरणप्रकाशकम्‌-

"~ -----~---------~-------------------------------------~---~---------------- ~

=“

+ श्रीषरदीकाद्शपुस्तकमूञे परर॑तपेति पाठः !

१ख.ग.घ.च.छ.ज. क्न. पिपा २क.ख. ग, परंतप।३ ख, ग, "ति! परमार्थ- स्वरूपेण शो

[ भरस्छ्नो०११ ] श्रीपद्धगवट्रीता ३६

कवान्न तूपे्षितवानिदर्थः अनुचिताचरणप्रकाशनेन इजोतपादनं प्राप्तः खजा दुःखात्मकेति द्वषविषय एव प्त मुर्यः अर्जुनस्य तु मगवतछृपाविषयत्वादनुविताच- रणप्रकाशानस्य विवेकोतत्तिहतुत्वदेकददामविन गौण एषायं प्रहाप्त इति कथयि- तुमिवराञ्दः रज्नामुषादयितुमरिव विवेकमुत्पादयितुमर्जुन्यानुचिताचरणं भगवता प्रकारयते छऽनोत्पत्तिषतु नान्तीयकतयाऽसतु माऽप्तु वेति विवक्षितेति मावः | यदि हि युदधारम्भात्रगेव गृहे स्थितो युद्धमुेक्ेत तदा नानुचितं कुर्यात्‌ महता संरम्भेण तु युद्धमूमावागद्य तदुपेकषणमतीवानुचितमिति कथयितुं तेनयोरिलादिविशे- षणम्‌ एतचशोच्यानिल्यादो सष्टं मविष्यति १० |

भरी टी०--ततः किं वृत्तमिलपेक्षायमाह--तयुवाचेति प्रहसनिवेति प्रप्त नमुखः सत्निल्थः १०

म० दी०-ततानुनस्य युद्धास्ये स्वरम स्वतो जाताऽपरि परवृततिष्टिविषेन मोहेन तन्निमित्तेन शोकेन प्रतिबद्धेति द्विविधो मोहस्तस्य निराकरणीयः तत्राऽऽलनि खप्रकाशपरमानन्दरूपे पवैपपारपमीपपमिणि स्यूहमूष््मशरीरद्यतत्कारणावि् स्यो- पाधित्रयाविवेकेन मिथ्याभूतस्यापि संपारस्य स्त्यतवात्मधरमतवादिभरतिमापरहूप एकः सवप्राणिप्तषारणः अपरस्तु युदधास्ये खमे हिपादिवाहुस्येनाध्तप्रतिभाप्रूपोऽ- जुनस्येव करुणादिदोषनिबन्धनोऽप्राधारणः एवमुपायित्रयविवेकेन शुद्धात्मख्प- बोधः प्रथमस्य निवतैकः स्मप्ताषारणः द्वितीयस्य तु हिपादिमसेऽपि युद्धस्य सखधमेतेनाधरमत्वामावबोधोऽप्राधारणः शोकस्य तु कारणागवृत्येव निवृत्तेन एका.

धनान्तरपिक्षलयमिप्रेल्य क्रमेण अरमद्वयमनुवदन्‌-- ( भभिगरवानुवाच- व" श. 1 = अशच्यानन्वशाचस्त प्रज्ञागदाश्च भाषपें पू मं = (4 गताच्ूनगताद्रूश्च नानुराच।न्त पाण्डताः ३३ अशोच्याञ्शोचितुमयोग्यानेव मीष्मद्रेणादीनात्मप्रहितांस्तवं पण्डितोऽपि सन्नन्व- शोचोऽनुशोचितवानपति ते त्रियन्ते मनिमित्तमहं तैर्विनामूतः किं करिष्यामि रान्य- सुखादनेत्येवमथकेन दृष्टम स्वजनपिल्यादिना तथा चज्ञोच्ये शोच्यभ्रमः पश्वादि- साधारणप्तवालन्तपण्डितप्यानुचित इत्यथः तथा कुतस्वा कडमटमित्यादिना मदर ` चनेनानुचितमिदमाचरितं मयेति विमर्शे प्रप्ऽपे वं खयं प्रज्ञोऽपि सन््ज्ञानामवा- दान्तेवक्तमनुविताञ्शब्दाश्च कथं मीष्ममहं संख्य इतयादीन्मापे वदपि तु छञ्जया तूष्णीं मवक्षि अतः प्रं किंमनुचितमस्तीति सूचयितुं चकारः तथाचाघर्मे

१ख.ग,घ्‌.इ.च्‌. छ, ज. क्न, लत भाद्‌

॥,

३६ पधुसूदनसरस्वताश्रधस्सापडतयकाम्या सप्ता] अग्र १२।

(+१ [ क, (५

धत्वभ्रानि्ेमं चाधतम्रन्तिरपाधारणी तवातिपण्डितप्य नोचितेति मावः प्रजावतां पण्डितानां वादान्मापते पंन तु वध्यस इति वा| मापणप्क्षयाऽनुरो- चनस्य प्र्कारवादतीतत्वनिरेशः भाषणस्य तु तदुत्तकाटवेनाग्यवहितताद्रत- मानतवनिरदेशः उन्दपेन तिड्ग्यययेनानुशोचपीति वतमानत्वं वा व्यास्येयम्‌ } ननु बन्धुविच्छेदे शोको नानुचितो वपिष्ठदिमिमेहामागेरपि कृततवादियाशङ्कयाऽऽह-- गरतापतिपि ये पण्डिता विचारजन्यासतचन्नानवन्तस्ते गतप्राणनगतप्राणाश्च बन्धूत्वेन कलितन्देह(नानुशोचनि एते मताः पर्वोपकरणपरिलागेन गताः कि क्वीमि तिष्ठनि एते जीवन्तो वन्धुविच्छेदेन कथं जीविप्यन्तीति व्यामृद्नि, पमाधिपतमये ततपतिमाप्रामवात्‌, ग्यस्यानत्तमये ततपरतिमापरेऽपि म॒षालेन निश्चयात्‌ | हि रन्नतपतक्षात्करण पपश्रमेऽपनीते ततिमित्तमयकम्पाद्रि संभवति, वा पित्ोपहतेन्दियस्य कदाचि हृडे तिक्तताप्रतिमापेऽपि तिक्ताधितया तत्र प्रवृत्तिः संभवति मधुरतवनिश्चयप्य बच्वत्वात्‌ एवमात्मखषपान्नाननिबन्धनत्वाच्छोच्यभ्रमस्य तत्छह्पन्तानेन तदन्तानेऽपनीते तत्कायमूतः शोच्यश्रमः कथमवतिषठतेति मावः | वगिष्ठारीनां तु परारव्यकमैप्रावस्यात्तया तथाऽनुकरणं रिष्टाचागतयाऽन्येषामनुष- यतामापादयति, रिषिषमेव्रद्याजनृष्ठीयमानप्यटोकिकन्यवहारप्येव तदाचारतात्‌, अन्यथा निष्ठीवनादेरप्यनृष्ठानप्रसङ्गारिति द्रष्टम्यम्‌ यस्मादेवं तस्मास्वमपि पण्डितो

ए,

मृत्वा चाक मा कपिद्लामप्रायः {१॥ [क ¢

भ्री° दी०-रेहामनेोरविवेकादस्थेवं शोको भवतीति तद्रिकप्रदशनाणम्‌- अशोच्यानिति शेक्रप्याविषयम्‌तानेव बन्ुस्वमन्वशञोचोऽनुशतोचित्वानपि दषे खननं कृष्ण युयुतं मुपस्थितमिलादविना तत्र कुत्वा करमहमिदं विषमे समुप- प्थितमिलयादिना मया बोधितोऽपि पुनश्च प्रज्तावतां पण्डितानां वदाग्छव्दान्कथं प्ममहं पस्य इतयदीन्केवहं मापपे तु पण्डितोऽप्ति यते गतापून्यतप्राणानन्धू-

(रप ५५,

नगतापश्च जविताअप वन्धृहूना एत कथ जाकप्यन्ताि नानृश्चाच।नत ११॥

प° ट[०- त्वेवे्याचयकोनविश्नतिच्छकेरशोच्यानन्वरा चस्त्वमेत्येतस्य विवरणं क्रियते खध्भमपि चविक्ये्ादष्टमिः केः प्र्नावदांश्च मापप्र इलप्य मोहद्- यस्य॒ पथकप्रयत्ननिराकतेव्यत्वात्‌ तत्र स्यष्ररीरादात्मानं विवेक्तुं निलयतवं

-पुधियति--

[भ०र्छो०१3 ] श्रीमद्धगवह्मीता ३७

(9)

एृरन्द। दृहादिभ्या व्यतिरेकं पूचयति यथाऽहमितः एवं जात कदाचिदपि नाऽऽपामति गवापि तु आप्तमेव तथा त्वमप्यासरीः। इमे जनापरिपाश्चाऽऽप्नेव एतन प्रागमावप्रतियागित्वं दरितम्‌ तथा सवं वयमहं त्वमिमे जनापिपाश्वातः पर मविप्याम इति न, अपि तु मक्रिप्याम एति ध्व॑प्तापरतियो गेत्वमक्तम्‌ अतः

कटत्र्यऽपि प्तत्तायाोगेत्वारात्मनो वत्वनानत्याहद्यद्वरक्षण्य पिद्धमत्यथः ॥१२॥

५० <9--अशाच्यत्वे हेतुमाह-न त्वेवेति यथाऽहं परसेश्रये नातु कदाचिद्ीटाविग्रहस्याऽऽविभीवे तिरोमतेऽप नाऽऽपमिति मैव अपित्‌ आपत.

¢

मवेन दत्वत्‌ ।नचत्वं नाऽऽपीनाम्‌ः। अपि त्वाप्रीरेव | स्म जनाधिपा नृपा

५५

नाऽऽपतनिति अपि तु आपन्नेव मदंशत्वात्‌ तथाऽतः परमित उपर्यपि. भविष्यामो स्यस्याम इति नैव | अपि तु स्थास्यामः। एवं जन्ममरणशच न्यत्वादश्नोच्या इत्यथैः १२॥

प० दार ननु दहमान्न चतन्यविश्चेष्टमातमति छोकायातिकाः | तथा

सयरोऽहं गोरोऽहं गच्छमि चेलयादिप्रयक्षप्रतीतीनां प्रामाण्यमनपोहितं भविष्यति अतः कथं देहादातमनो ग्यतिरेको व्यतिरेकेऽपि कथं वा जन्मविनाशश्चन्यत्वं जातो

देवदत्तो खतो देवदत्त इति प्रतीतेरहजन्मनाराम्यां सहाऽऽत्ममोऽपि जन्मधिनाशोष पत्तरिलाशङ्कयाऽऽह-- दृहिनोऽसिन्यथा देहे कोमारं यौवनं जश तथा दृहान्तरपाप्रिधीरस्तत युद्यति १३॥ देहाः सरवै मूतमविष्यद्व्ैमाना जगन्मण्ड्वर्िनोऽस्य सन्तीति देही एकस्यैव विमूत्वेन सवैदेहयोगित्वात्परवजन वेष्टोपपततेमं प्रतिदेहमातममेदे प्रमाणमस्तीति स॒च- पितुमेकक्चनम्‌ सरवे व्यमिति बहुवचनं त॒ पूर्वतर देहेदानुवृ्या ॒त्वात्ममेदामि- प्रायणति दाषः तस्य देहिन एकस्यैव पततोऽस्मिन्वतेमाने देहे यथा केोमारं योवनं जरेवस्या्रयं परस्परविरुद्धं मवति तु तद्धेदेनाऽऽतभेदः, एवाहं स्ये पितरावन्वमवं प्र एवाहं वार्षके प्रनप्तननुमवामीति ददतरप्रयभिन्नानादन्यनिष्ठ- सेस्कारस्य चान्यत्रानुप्॑षानाननकत्वात्‌, तथा तेनैव प्रकरिणाविक्रतस्यैव सत्‌ आत्मनो देहानरप्रािरेतस्मादेहादयन्तविरक्षणदेहप्रा्तिः खमे योगश्ये तदेहमे- दानुपरधानेऽपे स्त एवाहमिति प्र्यभिज्ञानात्‌ तथा यदि देह एवाऽऽत्मा भवे- तदा केमारादिभेदेन देहे मिमाने प्रतिप्तानं स्यात्‌] अथ तु कैमारायवस्थानाम-

प्यन्तर्वरक्तरण्यऽप्यव्यविता दहुस्य यावसप्रलमिज्न वस्तास्थितिरेति न्यायनेकयं भरूयात्त- ~ सल. मितो देदपातादुप" ¦ ग, घ. इ. भ, ज, स्न, "पोदितं

३८ मधुसूदनसरस्वतीश्रीधरस्वामिकृतरीकाभ्यां समेता-[ अ०२ श” १३]

दाऽपि लपरयेगैश्र्ययोर्दहधर्मिभेदे प्रतिपानं स्यादित्युमयोदाहरणम्‌ अतो मरु- मरीचिकादावुदकादिवुद्धरिव स्यृरोऽहमि्यादिवुद्धेरपि अमत्वमवरयमम्युपेयं बाष- स्योमयत्रापि तुल्यत्वात्‌ एतच्च जायत इत्यादो प्रपञ्चधिप्यते एतेन देदाद्यति- रिक्तो देहेन सहोतद्यते विनश्यति चेति पक्षोऽपि प्रत्युक्तः तत्रावस्यामेदे प्रल्यमि- ज्ञेपपत्तावपि धर्मिणो देहस्य भेदे प्रयमिन्ञातुषपत्तेः अथवा यथा कोमारायवस्था- परा्िरविक्तस्याऽऽत्मन एकस्यैव तथा देहान्तरप्रा्िरेतसदिहादुत्कान्तो तत्र एवाहमितिप्रयभिज्ञानामविऽपि जातमाचनस्य हषैशोकमयाद्विप्रतिपत्तेः पुवेसंस्कारज- न्याया दद्ैनात्‌ अन्यथा स्त॑न्यपानादौ प्रवृत्तिनं स्यात्तस्या इष्टप्ताघनतादिज्ञानजन्य- त्व्यादृ्मात्रजन्यत्वस्य चाम्युपगमात्‌ तथा पूर्वापरदेहयोरात्मेक्यतिद्धिः अन्यथा कृतनाश्चाकृताम्यागमप्रपङ्गादित्यन्यत्र विस्तरः। ( कृतयोः पुण्यपापयोर्मोग- मन्तरेण नाशः तनाः अङृतयोः पुण्यपापयोरकस्मार्फल्दातृत्वमक्ताम्यागमः ।) अथवा देहिन एकस्येव तव यथा क्रमेण देहावस्थोत्पत्तिविनाशयोनं मेदो नित्यत्वा- तथा युगपत्स्वरेहान्तरपाक्िरपि तवेकस्येव विभुत्वात्‌, मध्यमप्रिमाणत्वे सावयवत्वेन नित्यत्वायोगात्‌, अणवे सकद्देहम्यापिपुखायनुपरन्धिप्रपङ्गात्‌, विमृत्वे निश्चिते पत्र दृष्टका्यत्वात्पर्वरीरेष्वेक एवाऽऽत्मा त्वमिति निश्चितोऽथैः तत्रैवं सति वध्यघातकमेदकलपनया त्वमधीरत्वान्पुह्यति धीरस्तु विद्वान मुह्यति जहमेषां नैते मम वध्या इति भेददशेनामावात्‌ तथा विवादगोचरापत्नाः स्वै देहा एकमो- कतृका देहत्वाच्देहवदिति श्रतिरपि--“ एको देवः स्मृतेषु गूढः स्वेभ्यापी सभूतान्तरत्मा इत्यारि एतेन यदाहूदहमाजमातमेति चावकाः, इन्द्रियाणि मनः प्राणश्चेति तरेकदेशिनः, क्षणिकं विज्ञानमिति सोगताः, देहातिरिक्तः प्थिरो देहपरि- माण इति दिगम्बराः, मध्यमपरिमाणस्य नित्यत्वानुपपतेर्नित्योऽगुरित्येकदेशिनः, तत्- ्मपाकृतं भवति नित्यत्वविभृत्वस्थापनात्‌ १६॥

भ्री० ठी ०--नन्वीश्वरप्य तव जन्माद्विशन्यत्वं प्तत्यमेव जीवानां तु जन्ममरणे परपिद्धे तजराऽऽह-देदिन इति देहिनो देहामिमानिनो जीवस्य यथाऽस्मिन्घुट- देहे कोमाराधवस्या देहनिबन्धना एव॒ तु खतः पृवीवस्थानारोऽवस्ान्तरोतपत्ता- वापि प॒ एवाहमिति प्रत्यभिज्ञानात्तयैवेतदेहनारे देहान्तरप्रापिरपिं डिङ्गदेहनिबन्धना तु तावदातमनो नाशो जातमारस्य परवतस्करेण संन्यपानादौ प्रवृ्तिदशेनात्‌ अतो धीरो धीमांसत्र तयोरेहनाशत्पत्योने मृद्यति अआत्मेवं॑मू्नो जातेति मन्यते १३

+ धनुधिहान्तगैते क. पुस्तक एव

- १क.ल.य.घ.च,ज. क्ष. स्नपा ख. ग. घ. ड, च, छ. ज. क्च, न. स्तन्यादी ३. वजातो मृतवे |

[अश्वे] ` श्रीपद्धगवह्यैता। ` ३९

प०दी०--नन्वात्मनो नित्यत्वे वित्वे विवदामः प्रतिदेहुमेकत्वं तु सहा- महे तयाहि--बुदधिपुखदुःतेच्छाद्ेषप्रयत्नधमीषर्ैमावनारयनवविरोषगुणवन्तः प्रति- देहं भिन्ना एव निया विमवश्वाऽऽत्मान इति वैरोषिका मन्यन्ते इममेव पक्षं ताक कमीमाप्कादयोऽपि प्रतिपच्नाः सांर्यास्तु विप्रतिप्यमाना अप्यात्मनो गुणवते प्रतिदेहं भेदे विप्रतिपदयन्तेऽन्यथा पुखदुःखादिपंकरप्रसङ्गात्‌ तथाच मीप्मादिमि- त्स्य म॒म निदयत्वे विमुत्वेऽपि पुखदुःखादियोगित्वादधीष्मादिवम्ुदेहविच्छेदे पुखवि- योगो दुःखप्॑योगश्च स्यादिति शोकमोहौ नानुनिताविति अञनामिप्रायमाशङ्कय टिङ्ग- हरीरविवेकायाऽऽह-

मात्रास्पशास्तु कोन्तेय स्ीतोष्णमुखदुःखदाः ¢

¢

आगमापायिनोऽनियास्तांस्तितिक्षख भारत १४॥

मीयन्त आमिविषया इति माचा इन्द्रियाणि ताप्तां स्पश विषयैः सेबन्धासतत्तद्धि-

षयाकारान्तःकरणपरिणामा वा आगमापायिन उत्पत्तिविनाशवतोऽन्तःकरणस्येव

दीतोप्णादिद्रारा पुखदुःखदा नतु निलयस्य विमोरात्मनः, तस्य निगणत्वाज्निधिकार-

त्वाच्च हि निलस्यानित्यधमाश्रयत्वं सरंमवति षमेधर्मिणोरभेदात्प॑बन्धान्तरानुपपततः पाध्यस्य साक्िषमंत्वानुपपत्तश्च तदुक्तम्‌-

¢ नर्ते स्याद्रिकरियां दुःखी साक्षिता का विकारिणः | धीविक्रियाप्हक्नाणां साक्ष्यतोऽहमविक्रियः " इति |

तथा सुखदुःखायाश्रयीमतान्तःकरणमेदादेव सवैन्यवस्थोपपततेन निविकारस्य सर्वेमाप्कस्याऽऽतमनो मेदे मानमल्ि पृद्ूेण स्फुरणख्पेण स्त्रानुगमात्‌ अन्तः- करणस्य तावतपुखटुःखादो जनकतवमुमयवादिशषिद्धम्‌ तत्र पमवायिकारणत्वस्येवाभ्य- ईहितत्वात्तदेव करपयितुमुचितं तु समवायिकारणान्तरानुपस्थितौ निमित्तत्वमात्नम्‌ तथा कामः संकल इलयादिश्रतिरेतत्रवं मन एवेति कामादि्तवेविकारोपादानत्वममे- दरनिरदेशान्मनपन आह आत्मनश्च घ्प्रकाशज्ञानानम्द्पत्वस्य श्रुतिमिर्गोषनात् कामादयाश्रयत्वम्‌ अते वैरोषिकादयो भरन्त्येवाऽऽत्मनो विकारित्वं मेदं चाद्धीकृत- वन्त इत्यर्थः अन्तःकरणस्याऽऽगमापायितखादहृदयतवा्च निल्यदयूपाचत्तो मित्रस्य पुखादिजनका ये माास्पशौसतेऽप्यनित्या अनियतदूपा एकदा सुखजनकष्थेव प्रीतो- प्णदिरन्यद्‌ा दुःखजनकत्वदरेनात्‌, एवं कडाचिदुःखननकस्याप्यन्यदा पुखजनकत्व- द्शीनात्‌ | शीतोष्णग्रहणमाध्यालसिकापिभेतिकापिदेतिकपुलदुःसपटक्तणाथम्‌ चीत ष्णं कदाचित्मुखं कदाचिददुःसं सुखदुःखे तु कदाऽपि निषययेते इत्ति प्रथद्‌-

कृ, छ, हसमलवं ज, '्टुमभेदत्वं 1 ग, ज, ज. "वन्तोऽन्तः" ज्ञ, "वन्तो ऽतो ऽन्तः"

४० मधुसूदनसरस्वती श्रीपरस्वामिहृतरीकाभ्यां समेता-[ भरस्लो०१५]

निर्देशः | तथा का्यन्तास्थरास्व्वाद्नस्य विकाश्णः नरखद्ध खादिप्रदान्मीप्मादिषंयो- गवियामरूपन्मत्रा्षश्यास्त्व तित्क्तस्व नेते मम ¡काचत्कतरा इत विवकनपक्षघ्व दःखितादात्म्याध्यास्तनाऽऽत्मान इःखन मा ज्ञापनार्थः | कान्तेय मारतति सवाध

, भका भे 3

नद्रयनामयक्कटविश्चद्धस्य तवाज्ञानममुचतामति सूचयति १४

हि

श्री न्दी०-ननु गताप्नगताप्श्वाहं शोचामि कितु तद्वियोगादिदुःखमानं मामे-

~ कः> क)

वेति चेत्तत्राऽऽह -मात्रास्पश्ां दति मीयन्ते विषया आभिरिति माचा इद्ियवु- तयसतापतं स्पशो विषयैः सेवन्धास्ते शीतेप्णादिप्रदा भवन्ति | ते त्वागमापायित्वाद- निद्या अस्थिराः अतस्तांसितिक्षस् सहस्व यथा जरातपादि सपकोस्तत्तत्काटक्रता स्वभावतः शीतोष्णादि प्रयच्छन्ति एवमिष्ट पंयोगवियोगा अपि सुखदुःखादि प्रयच्छन्ति

#

तपा चास्थरत्वात्सहन तव भरस्यातचत नतु ताचेमत्तहपविपादपारवरयासत्यथः।॥ १४॥

प० टी ०-नन्वन्तःकरणस्य सुखदुःखायाश्रयत्वे तस्थव कृत्वेन भाक्तृत्वेन वेतनत्वमम्युपेये, तथा तव्यतिरिक्तं तद्धाप्तके भोक्तरि मानामवान्नाममात्रे विवादः स्यात्‌, तदभ्युपगमे बन्धमोक्षयोर्वेयधिकरण्यापत्तिः, अन्तःकरणस्य पुखटुःवाया- ध्रयतेन बद्धत्वात्‌, आतलनश्च तव्यतिरक्तस्य मुक्तत्वादिलयादङ्कामजेनस्यापनेतुमाह मगवान्‌-

$ ® कि ? यं [हं व्यथयन्त्यतं रषं पुर्षषभ

५4 घी @ क. समदुःखषुख धर्‌ साशपृतलाय कल्पत १९५

स्वप्रकाशत्वेन स्वत एव प्रिद्धम्‌ “अत्रायं पुरुषः स्वयंज्योतिभेवति"” इति शरुते

पुरुषे पूर्णत्वेन पुरि शयानं « वा अयं पुरषः सवीपु पृषं पुरिशयो नैतेन किचना- नावृते नेतेन किंचनापरवृतम्‌ः इति श्तेः, समदुःखसुखं समे दुःखमुसे अनात्मघरम॑तया भास्यतया यस्य निर्विकारस्य स्वयंज्योतिषसतं, सुखदुःखम्रहणमदेषान्तःकरणपरिणा- पोपटक्षणार्थम्‌, एष निलयो महिमा बाह्मणस्य नै क्मेणा वधते नो कनीयान्‌ इति श्रला वृद्धिकनीयस्ताह्पयोः सुखदुःखयोः प्रतिपेषात्‌; धीरं भरियमीरयति प्ररय- तीति व्युत्त्या चिदामापद्रारा षीतादात्म्याध्याप्न धीप्रेफं धीसराक्षिणमिलः | सधीः स्वप्नो मृत्वेमं लोकमतिक्रामति इति श्रुतैः एतिन बन्धप्रप्तक्तिदे रिता तदुकतम्‌--

« यतो मानानि सिध्यन्ति जाभ्रदादिघ्यं तथा | मावामावविमागश्च प॒ ब्रह्मास्मीति बाध्यते?

तमतो आपतितेन

१क, न्ते न्नायन्तेविः1२ख.ग.घ. ड. छ.ज, न्न, ज, वर्ध॑ते कर्मणनेो।

प्रधुमूदनसरस्वतीभीधरस्वामिकृतटीकाभ्यां समेता- [अर स्ले०१६].

पेति चेत्‌, न, मानस्य प्वदेदाकाटानुस्युततया मेदकषरमून्यतया विभोनित्यस्यैकस्य चानित्यपरिच्छि्ानिकषपवुद्धिपरिणामात्मकत्वानुपपत्तेः उत्पत्तिविनाशादिप्रतीते- शावरयकरप्यत्रिषयसंबन्धविषयतयाऽप्युपपत्तः अन्यथा तत्तज्जानेत्पत्तिविनाशमेदा- दिकर्पनायामतिगोरवाप्ेरितयाद्न्यत्र विस्तरः तथाच श्रुतिः-“ हि द्रष्टु भिपरिरोपो विदयतेऽविनारित्वात्‌ , आकाशवत्पर्मगतश्च नित्यः, महद्धूतमनन्तमपारं विज्ञानघन एव) तदेतदूहापूवैमनप्रमनन्तरमबाह्यमयमात्मा ब्रह्म सरवानुमूः" इत्याद्या विमुनिव्यस्वप्रकारान्ञानरूपतामात्मनो दशयति एतेनाविच्यारक्षणादप्युपधिभ्यैतिरेक पिद्धः अतोऽप्तत्योपाधिनिवन्धनवबन्धश्रमघ्य सत्यासमन्नानाननिवृत्तो मक्तिरिति सवेमवदातम्‌ पुरुषेति संबोधयन्छप्रकाशचचेतन्यरूपत्वेन पुरुषत्वे परमानन्दख्प- त्वेन चाऽऽत्मन ऋषभत्वं पवद्रेतपेक्षया श्रष्ठत्वमजाननेव शोचति अतः खस्वहूपन्ञा- नदेव तव शोकनिवृत्तिः सुकरा “तरति शोकमात्मवित्‌" इति श्रतेरिति स॒चयति ] अत्र पुरुषमित्येकवचनेन सांस्यपक्षो निराकृतः पुरुषनहुर वाम्युपगमात्‌ १९

भ्रीं० दी०-त्प्रतीकारप्रयत्नादपि तत्पहनमेवो चितं महाफर्त्वादिलाह-- यामति एते मात्रास्पशा पुरुष भ्यथयान्त नानिमवन्ति समे पुखदूःख यप्य तम्‌ पर तरवाक्षप्यमाणां धमन्ञानद्राराऽमतत्वाय मोक्षाय कल्पतं योग्या मवति १९॥

म० दी०--ननु मवतु पृर्पैकत्वं तथाऽपि तस्य परदयनडदरष्टत्वरूपः प्ल एव संपारः तथाच शीतोष्णादिभसदःखकारणे सति ` तद्धोगस्याऽऽवरयकत्वात्सलस्य ज्ञानाद्धिनाशचानुपपत्तेः कथं ०५ वा सोऽमृतत्वाय कटपत इति चेत्‌, न, कृत्स्नप्यापि द्वैतप्रपञ्चस्या ऽऽत्मनि `कृलितत्वेन तस्ज्ञानाद्विनाश्ञोपपत्तः इाक्तौ कस्ि- तस्य रजतस्य इाकिज्ञनेन विनाशात्‌, कथं पृनरात्मानातमनोः प्रतीलिरेष आत- वदनात्माऽपि स्ल्यो मेदनातमवदात्माऽपि मिथ्या भवेदुभयोस्तुस्ययागक्षमत्वा- दिलाराङ्य विरेषमाह मगवान्‌-- \

नाप्तो विद्यते भावा नाभावां विदयते सतः उभयोरपि दधेजन्तस्वनयोस्तचदाशमिः १६

यत्काती देराते वस्ततो वा परिच्छिन्ने तदपतत्‌ यथा वादि जन्पविनाशशीरट प्राक्धाटेन परकाडठेन परिच्छिद्यते ध्वसप्रागमावप्रतियोगित्वात्‌। कादाचित्क काट्पार- च्छिन्नमित्यच्यते ! एवं देशपरिच्छिन्नमपि तदेव म॒तेत्वेन सवेदेश्ञावृत्तित्वात्‌। काटपार्‌- च्छिन्नस्य देदापरिच्छेदनियमेऽपि देश्यपरिच्छित्सेनाम्युपगतस्य परमाण्वारेसाककेःका-

ध॒, ज, '^तदज्ञानो क, "यस्मञः।

[अ० २० १५] भ्रीपद्धगवद्रीता | ४१

एते पुखटुःखदा माचा हि यस्मात्न व्यथयान्ति परमार्थतो क्रिवि (कारभाप्तकत्वन विकारायाग्यत्वात्‌

“पूरये यथा प्लोकस्य चक्षुं टिप्यते च्र्बाह्यदोयैः

एकस्तथा प्वमूतान्तरात्मा प्यते राकदुःखेन बाह्यः इति श्रुतेः

५9

अत्तः पुरषः स्वस्वह्पमुतव्रह्मत्पक्यज्ञानन पवदूःखापाद्‌नतदज्ञानानेव युपद. ्लिताचव नाखखह्नतानुपरकस्वप्रकदपरमानन्द्‌द्परायामृतत्वाय माक्षाय कटसपत याम्यां भचतत्यथः यि द्वात स्वामावकवन्याश्रयः स्यात्तदा स्वामातिकपमाणां पम

+)

निधत्तिमन्तरणानिवरत्तने कदाऽपि मुच्यत तथाचेोक्तम्‌--

आत्मा कतरादिषपञ्चन्मा काङ्ज्षीसताहं मुक्तताम्‌ हि स्वभावो भावानां भ्याव्ततोप्ण्यवद्रवेः " इति

0 6

प्रामभावास्तहवृत्तयुगपत्पवेविरेषगुणनिवृत्तमिनिवृत्तिनान्तशेयकत्वद्षं नात्‌ अ- थाऽऽत्मानि बन्धा स्वामात्रिकः कितु बु्यादुपाधिक्रतः, “आलेन्द्रियमनोयक्तं भोक्त- त्याहुमनोपणः”' इति श्तेः तथा पर्मिपद्धावेऽपि ततिवृस्या मुक्त्युपपत्तिरिति चेत्‌, हन्त तांहं यः स्वघमेमन्यनिष्ठतया माष्ठयति उपाधिरिदलयम्यपगमादूबद्धयादिस्पाधि स्वपममात्सनेषएठतया माप्तयतीलयायातम्‌ तथा चाऽऽयातं मार्गे अन्धस्याप्तल्यत्वाम्य- पगमात्‌ स्फट्कमण। नपद्ुघुमापधाननिमित्तो छोहितिमा सलः अतः सवेप्तप्तारथमाप्तप्तमिणोऽप्यात्मन उपापिवयात्तत्पस्मिखप्रतिमाप्तो बन्धः, सखस्वरूप- ज्ञानेन तु स्वूपान्तानतत्कायवुद्धयाद् पाथिनिवृत्या . तनि पित्तनिखिश्रमनिवृत्तौ निम- एनिखिलमस्यापरायतया डुद्धस्य सख्ध्रकाहपरमानन्दतया पूणेस्याऽऽत्मनः स्वत एष कैवल्यं मोक्ष इति बन्धमोक्षयोञयपिकरथ्यापात्तिः अत एव नाममात्र विवार इत्यपां, भा्यमाप्कयोरेकत्वानुपपततेः दुःखी स्वव्यतिरिक्तमास्यो मास्यत्वाद्धट- वदिलनुमानाद्धाप्यस्य माप्तकतवादरानात्‌ एकस्येव मास्यत्वे भाप्रकत्वे कतेक विराधादत्मनः | कथमिति चत्‌, न, तस्य माप्तकत्वमात्राभ्युपगमात्‌, अहं इःखी त्यादिवृत्िप्रहिताहंकारभाप्तकत्वेनं तस्य कदाऽपि मास्यकोरावयप्रपरश्ात्‌ | अत एव दुःखी स्वातिरिक्तमाप्तकरपेक्षो भाप्रकत्वाहीपवरिलनुमानमपि न, मास्यत्वेन स्वातिरिक्तमाप्केत्वप्ताधकेनः प्रतिरोधात्‌ 1 माप्तकत्वं मानकरणत्वं सप्रकाशचमानद्ट पत्वं वा | आद्ये द।पस्येव करणान्तरानपेक्षत्वेऽपि स्वातिस्किमानमापिक्चतं दःखिनो व्याहन्यतेऽन्ययथा दृष्टान्तस्य प्ाव्यवेकल्यापत्तः द्वितीये वविद्धो हेनुरिलयाधिक- भर्त्या मास्यत्वहेतुरेव विनयते बद्धिवृस्यतिरिकतमानानम्यपगमाद्रबद्धिरव मानद्-

नि 11

क, म, ध्‌, ड, च. छ. ज. न्च, च, कपाः

[ अण्स्ध्रे०१६] भ्रीपद्धगवह्ीता ४३

(क

लपरिच्छेदानम्युपगमादिशयपरिच्छेदोऽपि प्रथगृक्तः। किंचिदेरवृक्तिरतयन्तामावः। एवं सजातीयभेदो विजातीयमेदः स्वगतमेदशवेति जिविधो भेदो वस्तुपरिच्छेदः यथा वृक्षस्य वृक्षान्तराच्छिदिः पत्रपुष्पादेशच भेदः अथवा जीवेश्वरमेदो जीवनगद्धेदो जीवप्रस्परमेद्‌ ई्रजगद्धेदो जगत्यरस्परमेद इति पञ्चविधो वस्तुपरिच्छेदः काल- देक्ापरिच्छित्रस्याप्याकाशदेलारकिकेस्तुपरिच्छेदाम्युपगमासथङ््निरदैशः एवं सांख्यमतेऽपि योजनीयम्‌ एतादशप्याप्ततः रीतोष्णदेः कत्ल्प्यापि प्रपञ्चप्य भावः सत्ता पारमाधिकत्वं स्वान्युनपत्ताकतादशपरिच्छेदशन्यत्वं विद्यते सँमवतिं घटत्वा- घरत्वयोरिव परिच्छिन्नत्वापरिच्छिन्रत्वयोरेक्च विरोधात्‌। हि दर्यं फिचित्कचित्क ञे देशे वस्तुनि वा निषिष्यते स्वत्राननुगमात्‌। वा सद्रसतु कचिदेशे कले वस्तुनि वा निषिध्यते सवे्ानुगमात्‌ तथाच सवैत्ानुगते परद्वसतुनि अननुगतं व्यभिचारि वस्त कलिते रञ्जुखण्ड इवानुगते व्यभिचारि पैधारादिकामिति मावः. ननु व्यभिचारिणः कल्पितत्वे स॒द्रस््वापे कलितं स्यात्तप्यापि तुच्छव्यावृत्तत्वेन ग्यभिचारित्वादिव्यत्‌ आह- नाभावो विद्यते सत इति सदथिकरणकमेदप्रतियोगित्वं हि वस्तुपारै- च्छिन्नत्वं तच तुच्छग्यावृत्तवेन तुच्छे श्रशविषाणादौ सत्वायोगात्‌ “ध्रद्धयाम- मावो निरूप्यते, इति न्यायात्‌ एकस्यैव खप्रकाशस्य नित्यस्य विभोः स्ततः स्ीनु- सयुतत्वेन सव्यक्तिभेदानभ्युपगमात्‌ घटः सन्निलादिप्रतीतेः स्रावलोफकत्वेन पतो धटाद्यधिकरणकमेदप्रतियोगित्वायोगात्‌ अभावः परिच्छिन्नत्वं देशतः काठ्तो वस्तुतो वा सतः सवोनु्यृतपन्मात्रस्य विदयते सेवति पूर्ववद्विरोधादिल्थः ननु सन्नाम किमपि क्तु नाप्येव यस्य देशका्व्तुपरिच्छेदः प्रतिषिध्यते, किं तहि स्वं नामं पं प्तामान्यं तदाश्रयतेन द्रव्यगुणकरमघु सदयवहारः, तदेकाश्रयतवपं- बन्धेन सामान्यविदोषप्तमवायेषु तथाचासतः प्रागमावप्रतियोगिनो घटादेः सं कारणन्यापारत्सतोऽपि तस्याभावः कारणनाशाद्धवत्यवेति कथमुक्तं नाप्त विदयते मावो नामावो विद्यते प्तत इति एवं प्रपि परिहरति-उभयोरपीलर्धन उभया- रपि सदप्तोः सतश्वापततश्वान्तो मयीदा नियतरूपत्वं यत्पत्तत्पदेव यदसत्तदपदरेवेति ष्टो निश्चितः शरतिस्मतियुकिभिचारपूैकम्‌ कैः, तत्वदकचिभिवैसतुयायात्म्यदशे- नक्षीद्हमविद्धिने तु कुताकषिकेः अतः कुताक्रिकाणां विपयैयानुपपत्तिः तुरा- ब्दोऽवधारण एकान्तदपों नियम एव दृष्टो त्वनेकान्तषूपोऽन्यथाभाव इति, तत्छद्‌- श्षिभिरेव दष्टो नातचवदश्चिमिरिति वा तथा श्रुतिः “सुदेव सोम्येदमग्र आपीदेक- मेवाद्धितीयम्‌" इत्युपक्रम्य ““तदारम्यमिद सर्व तत्सलं आत्मा त्वमति श्वतकेतो,"' इत्युपपंहरन्ती सदेकं सनातीयविनातीयघ्ठगतमेदरन्यं सलं दशेयति “वाचारम्भणं

[1

सज्ज, सदसदद्धय ।२क.ग. ध्‌. ङ, च. छ. ज, च, न, `यः

४८ प्धुमुदनसरस्वतीभ्रीधरसामिकरतदीकाभ्यां समेता-[अ०रभे०१६]

विकारो नामेयं मृत्तिकेलेव सत्यम्‌” इत्यादिश्ुतिस्तु विकारमाचस्य व्यभिचारिणो वाचा- रम्भणववेनानृततवं दशयति “अत्नेन सोम्य शृद्धेनापो मूटमचिच्छद्धिः सोम्य शुद्धेन तेजोमृरमनििच्छ तेजप्ा सोम्य शङ्खेन सन्मृमचिच्छ सन्मृदयः सोम्येमाः सर्वाः प्रना सदायतनाः मस्पतिष्ठाः” इति श्रुतिः स्वेषामपि विकाराणां सति कलितत दरयति | स्वं सामान्यं तत्र मानामावात्‌ पदाथमात्रपताधारण्यत्सत्परदितिप्रतीदयया द्रव्य गुणकम॑माववृत्तिप्तस्वस्य स्वातुपपादकस्याकरपनात्‌ वेपरीत्यस्यापि सुवचत्वात्‌ एकस्पप्रतीतेरेकरूपमिषयनिर्वाह्यत्वेन सेवन्धमेदःय स्वृसरूपसत्वस्य कस्पयितुम- नुचितत्वात्‌ विपयस्याननुगमेऽपि प्रतीत्यनुगमे जातिमात्रोच्छेदपप्धात्‌ तस्मादेक- मेव सद्वस्तु स्वतः्फुरणर्पं ज्ञाताज्ञातावस्थामाप्कं स्वतादात्म्याध्यातेन सवत्र सव्यव- हारेपपादकम्‌ सन्ध इति प्रतीलया तावत्पद्रयक्तिमाचाभित्रत्वं घटे विषयीक्रतं तु सत्तापमवायित्वममेदप्रतीतेमेदषटितपंबन्धानिवाह्त्वात्‌ एवं द्रव्यं सद्रुणः परनिल्या- दिप्रतीद्या सर्वामिननत्वं सतः सिद्धम्‌ द्रव्यगुणादिभेदािद्या चन तेषु धर्मिषु सत्छं नाम घमेः कल्प्यते किं तु सति पमिणि द्रन्याद्यभिन्नेत्वं छाथवात्‌ तच्च वास्तवं सेमवतीत्याष्या्तिकमित्यन्यत्‌ तद्क्तं वातिककारेः--

सत्तातोऽप भेदः स्याहूग्यत्वादेः कृतोऽम्यतः एकाकारा हि संवित्तिः सद्रव्यं पन्गुणस्तथा इलयादि

सत्ताऽपि नाप्रतो भेदिका तस्याप्रधिद्धेः द्रव्यत्वादिकं तु सद्धमंतवीत्र सतो मेदकमिल्भः अत एव घराद्धि्ः पट इत्यादिप्रतीतिरपि मेदपाधिका घट-

ककु

पटतद्धेदानां प्रदमेदेनकयात्‌ एवं यचेव मेद्रहस्तचेव छव्यपदा सती सदमेदप्रती तित्िजयते तार्किकैः काटपदायेस्य सर्वात्मकस्याम्युपममात्तेनेव सवै्यवहारोपपत्तौ तद्‌तिरक्तपदाथकर्पनं मानामावात्तस्थव सवानुस्यृतस्य सद्ररषण स्फुरणद्पण प्व तादात्म्येन प्रतीत्युपपत्तेः स्फरणस्यापे सवानुस्य॒तत्वेनकत्वाननिल्यत्वं विस्तरेणाभरेम-

छछोके वध्यते तथाच यथा काकिथिहेशे कले वाऽटस्य पदेन देश्चान्तरे काटा- न्तरे वा घटत्वम्‌ एवं कसमिशविहेशे कटवा घरस्यान्यत्नाघरत्वं शक्रेणापि

(कर +,

शाक्यते सेपादयितुं पदाथेखभावमङ्गायोगात्‌ एवं कस्मि्िदेशे कारे वाऽपतो देश- न्तरे काछन्तरे वा सत्वं क्तिश्चिदेशे काटे वा परतोऽन्यत्राप्त्तवं हाव्यते संप दपितु य॒क्ति्म्यात्‌ अत उमयो्नियतरूपत्वमेव द्रषटन्यमिलद्रैतप्िद्धौ विस्तरः

इः. "रण्येन सत्स" क. “ण्या सत्दि' ¦ ज. भेदाय स्वस्वसूपत्वस्य क. ग,

छ. स्वरूपस्य घ. ड, न्‌, स्वरुपत्वस्य न्न, स्व्पतस्य छ, (्वान्नाप्रः कृ. ` सामान्यात्‌

[ अ०स््टो०१७] भ्रीपद्धगवदह्ीता ५८

अतः पदेव वस्तु मायाकसिताप्तनिधृत्याऽमृतत्वाय कल्पते पतन्मात्रद्या तिति- क्षाऽप्युपपद्यत इति भावः १६

श्री० दी०--ननु तथाऽपि शीतोष्णादिकमतिदुःपहं कथं सोढभ्यम्‌, अत्यन्तं तत्पहने कदाचिद्ात्मनारस्यापि समवादित्याराङ्कय त्ववरिचारतः सवं सोदुं शक्य- मिलयाक्षयेनाऽऽह--नेति अप्रतोऽनात्मधर्मत्वादविद्यमानस्य शीतोष्णदेरात्मनि भावः सत्ता विद्यते तथा सतः सत्खमावस्याऽऽत्मनोऽमावो विनाशो विदयते

एवममयोः सदसतोरन्तो निर्णयो दष्टः कै सत्वदरदिमिवेस्तुयाथात्म्यिदधिः एवमूत- विवेकेन सरस्वेलथंः १६

म्र० ठी०--ननेतादरास्य सतो ज्ञानाद्धेदे परिच्छिन्नत्वापत्ेज्ञानात्मकत्वमम्युपे- यम्‌ तच्चानाध्याप्निकमन्यथा जडत्वापत्तेः तथा चानाध्यापिकन्ञानहूस्य पतो धात्वभेत्वहुत्पत्तिविनाशव्ं घटज्नानमूत्यत्ं घटज्ञानं नष्टमिति प्रतीतेश्च एं चाहं घटे जानाषीतिपरतीतेस्तप्य पाश्रयत्वं सविषयत्वं वेति देशकाट्वस्तुपरिच्छिनत्वात्सफुर्‌ णस्य कथं तद्रपस्य सतो देशकाल्वस्तपरिच्छेदद्रन्यत्वमिययाशङ्याऽऽइ-

अविनाश तु ताहिड्‌ येन सवामद्‌ ततम्‌ विनाशमव्ययस्यास्य कत्िकतठुमहति १७॥

विनाशो देशतः कालतो वस्त॒तो वा परिच्छेदः सोऽस्यास्तीति विनाशि परिच्छिन्न तद्विटक्षणमविनाक्षे सरवपभरकारपरिच्छेदशुन्यं तु एव तत्सद्रषं स्फुरणं तं विद्धि जानीहि किं तत्‌, येन सदरेण स्षटुरणेनेकेन नित्येन विभुना सतरैभिदं दस्यनातं स्वतः सत्तस्फिशन्यं ततं भ्यां स्वप्त्तासूलेध्यापिन रञ्जुशकशेनेव सपधारदि

इ,

लसिन्समवेरितं तदविनादयेव विद्धीलथेः कस्मात्‌ यस्माद्विनाशं॑परिच्छेदमन्य- यस्यापरिच्छिन्तस्यास्यापरोक्षस्य सरवानु्युतस्य र्फुरणरूपस्य स्ततः कश्चित्कोऽपि आश्र- यो वा विषयो वेन्धियसनिकषीदिरूपो हेतुर्वा कतुंमहंति समर्थो मवति कलिपित- स्याक्ितपरिच्छेदकत्वायोगात्‌ अरेपमात्रे वेष्टापत्ते; अहं घटं जानामील्यत्र हि अहंकार आश्रयतया मापते घटस्तु विषयतया उत्पात्तिविनाशवतं काचिदहकारवृ- तिप्त सर्पतो विप्रसतस्य सतः स्फुरणस्य व्यञ्चकतया, आत्ममनोयागस्य पर्राप ज्ञान हेतुत्वाम्युपगमात्‌ तदुत्पात्िविनाशेनेव तदुपहिते स्फटरणरूप सत्युत्पात्तविनाश- परतीत्यपपत्तकस्यं स्फरणस्थ॑ स्वतउत्पत्तिविनाशकस्पनाप्रपत्गः, ध्वन्यवच्छदन दान्दवदधरायवच्छेदेनाऽऽकारवच्च अहंकारस्तु तास्मन्नध्यसताऽपि तदाश्रयतया

______------~-~-~~~ ~~~ ~ न्न

क. ज, पविेटना" > क. च. छ. ज, ज्ञ, भ. पत्वस्य ३. स्य सत

४६ परधुसूदनसरस्वतीश्रीधरस्वामिन्रतदीकाभ्यां समेता--[अ०भछो०१५]

मापते तद्रत्तितादात्म्याध्याप्तात्‌ पुपुततावहंकारामावेऽपि तदपतनावा्षिताज्ञानमाप्त- कप्य चैतन्यस्य स्वतः स्फुरणात्‌ अन्यथैतावन्तं कारमं किमपि नाज्ञापिषमिति सुषृपोल्थितस्य स्मरणं स्यात्‌ चीत्थितप्य ज्ञानामावानुमितिरियमिति वाच्यं सुपु- पिकाटरूपपक्षज्ञानािङ्गाप्तमवाच अस्मरणदिव्यभिचारित्वात्स्मरणाजनकनिविकस- कायमावाप्ताधकत्वाच् ज्ञानप्तामग्यमावस्य चान्योन्याश्रयग्स्तत्वात्‌ तथा रतिः ^ यद्रे तन्न प्रयति पयन्वै तदृष्टम्यं परयति हि द्रष्टदे्विपरिलषो वियेऽविनारित्वात्‌ इत्यादिः सुषुप्तौ खप्रकाशस्फरणपतद्धावं तनिल्यतया शेयति। एवं घटादिविषयोऽपि तदन्ञातावस्थामाप्तके स्फूरणे कल्पितः, एव प्रागन्नातः एवेदानीं मया ज्ञात इति प्रत्यभिज्ञानात्‌ ! अन्ञातज्ञापकत्वं हि प्रामाण्ये पवेतच्पिद्धान्तः। यथा- थीनुमवः प्रमेति वदद्धि्ताक्रकैरपि ज्तातज्ञापिकायाः स्मतेभ्यौवतैकमनुमवपदं प्रयञ्ञने- रेतदम्युपगमात्‌ अन्ञातत्वं घटदिनं चक्षुरादिना परिच्छियते तत्राप्ामध्यात्तज्ता- नोत्तरकाल्मज्ञानप्यनुवृत्तिप्रसङ्गाच नाप्यनुमानेन रिङ्गामावात्‌ नहीदानीं जातत्वेन प्रागज्ञातत्वमनुमातुं शक्यं घारावाहिकनिकन्ञानविषये व्यमिचारात्‌ इदानीमेव ज्ञातत्वं तु प्रागन्नाततवे सतीदानीज्ञातत्वरूपं साध्याविशिषएत्वादपिद्धम्‌ नचान्ञातावस्थात्तानम- न्तरेण ज्ञान प्रति षटदेरहतुता प्रहीतुं रक्यते पूर्ववतितवाग्रहात्‌ घटे जानामीति सवेटोकिकानुमवविरोधश्च तस्माद्ञातं स्फुरणं माप्तमानं स्वाध्यप्तं घटादिकं माप्- यत्ति घटादीनाम्ञाते स्फुरणे कसितत्वप्षिद्धिः, अन्यथा घटदिनेडतवनान्तातत- तद्धानयोरनुपपत्तेः स्फुरणं चाज्ञातं स्वाध्यस्तेनेवाज्ञानेनेति स्वयमेव मग- वान्वक्ष्यति--“ अन्ञनेनाऽऽवृतं ज्ञानं तैन महयन्ति जन्तवः इत्यत्र } एतेन विुतवं पिद्धम्‌। तथाच श्रुतिः ““महदधूतमनन्तमपारं विततानघन एव? इति “ययं ्ञानम- नन्तम्‌!" इति ज्ञानस्य मह्वमनन्तत्वं द्रौयति महं स्वाध्यस्तपर्वपबन्ित्वमन- न्तत्वं विविधपरिच्छेदशन्यत्वमिति विवेकः एतेन श़न्यवादोऽपि प्रत्युक्तः, निरधिः छानभ्नमयोगाक्निरवधिवाषायोगाच्च तथाच श्रुतिः ^ पुरुपा परं चिता काष्ट सा परां गतिः? इति स्रवेवाधावाधिं पुरुषं परिशिनष्टि उक्तं माप्यकरः--: र्वं व्िन- दयद्स्तुनातं पुरुषान्तं विनयति पुरुषो विनादहेत्वमावान्न विनदति? इति। एतेन क्षणि- कवादोऽपि परास्तः, अबधितप्र्भिज्ञानादन्यदृष्टान्यस्मरणाचनुपपततेश्च | तस्माद कस्य सवाुस्यतस्य स्वप्रकारस्फटरणह्पस्य सतः सरमप्रकारपशच्छेदशूत्यत्वादुपपन्नं नाभावो विद्यते सत इति १७॥

भ्री° दी ०--तत्र सत्सरमावमविनाशि वस्तु सामान्येनोक्तं विशेषतो दर्शयति-- अविनाशीति येन सवेमिदमागमापायधमकरं देहादिकं ततं तत्साक्षितेन व्या तत्त आत्मस्वरूपमविनाशि किनाश्ेगून्यं विद्धि जानीहि तत्र॒ हैतुमाह-- विनाश्नमिति १७॥

[ अरस्छे०१८ | श्रीपद्धगवद्रीता

प० टी-- ननु स्फुरणक्पस्य सतः कयमविनाश्ित्वं॑तप्य देहधरषतवदेहस्य

चानुक्षणविनाश्चादिति मृतचेतन्यवादिनसान्नराकर्व्राप्ततो विद्यते माव इत्येत“ द्विवृणोति-

अन्तवन्त इमे रेहा निलयस्योक्ताः श्चरीरिणः अनाशेनाश्रमेयस्य तस्माद्यभ्यस्व भारत १८॥

अन्तवेन्ता नारिन इमऽपराक्षा देहा उषचितापचितदह्पत्वच्छरीराणि बहव. चनत्स्धूरपूक्ष्मकारणरूपा विराटूपूत्रान्याकृतास्याः समषटिव्यद्यात्मानः सर्वे निलयस्या- विनाशिन एव शरीरिण आध्यापतिकस्ंबन्धेन शरीवत एकस्याऽऽत्मनः खप्रकाशस्छ. णरूपस्य सन्धिना दृरयत्वेन भोग्यत्वेन चोक्ताः श्रतिमिब्रह्यवादिमिश्च तथाच तत्तरयकऽनमयाचानन्दमयान्तान्पञ्च कश्ान्कसयित्वा तदधिष्टानमकर्ितं “ब्रह्म पुच्छ प्रतिष्ठाः" इति दरितम्‌ तत्र पश्चीकृतपश्चमहामततत्का्यात्मको विराण्म्रराक्षि- रन्नमयकोशः स्थूढप्तमष्टिः तत्कारणीमूतोऽपञ्चीकृतपश्चमहामतततकार्यीलको हिरण्य गभः सूत्रममूतेराशिः पूष्पिम्टः त्रयं वा इदं नाम रूपं करम" इतिवृहदाण्य- कोक्तञ्यन्नात्मकः सवकमात्मकत्वेन क्रियाशक्तिमात्रमादाय प्राणमयकोशच उक्तः नामात्मकत्वेन ज्ञानशच क्तमात्तमादाय मनोमयकोश्च उक्तः दूपात्मकत्वेन तदम. याश्रयतया कतृत्वमादाय विज्ञानमयकोशच उक्तः। ततः प्राणमयमनोमयविज्ञान- मयात्मिक एव दहिरण्यगमांस्यो दिङ्गशरीरकोशः तत्कारणीमतस्त मायोप- हितचैतन्यात्मा पर्षर्ाररेषोऽव्याक्तास्य आनन्दमयकोशः ते सर्व एकस्येवाऽऽत्मनः शरीरामील्युक्तम्‌ “"तस्येष एव शारीर आत्मा यः पूवस्य, इति तस्य प्राणमयस्येष एव शरीरे भवः शारीर आत्मा यः प्रलज्ञानादिरक्षणो गुहानिहितत्वेनाक्तः पूवस्यान्नमयस्य एवं प्राणमयमनोमयविन्नानमयानन्द्‌- मयेषु योज्यम्‌ अथेमे सरवै देहल्चेटोक्यवातपपराणिपवन्धिन एकस्थैवाऽऽत्मन

उक्ता इति योजना तथा श्रतिः-

एको देवः सवभूतेषु गृढः सुप्रव्यापी पर्भूतान्तरातसा कमाध्यक्षः सवैमृताधिवाप्तः साक्षी चेता केवहो निर्युणश्च इति सवैरारीरसेवन्विनमेकमात्मानं निलयं विभृ दर्शंयति ननु नित्यत्वं यावत्काठस्था- यित्वं तथाचाविद्यादिवत्काहेन सह नाशेऽपि तदुपपच्चमिलत आह-अनाशिन इति। देशतः कातो वस्तुतश्च परिच्छिननस्याविद्यादेः कसितत्वेनानिदयत्वेऽपि यावत्कारस्था- यित्वषपमेपचारकं निलयते व्यवहियते “यावद्विकारं तु विमागो टोकवत्‌ इतिन्या-

यात्‌ आत्मनस्त परिच्छदत्रयश्चन्य्याकलितस्य विनाशहेत्वमावान्मस्यमेव कुरस्य-

नत्व नतु पारमामतत्यत्त यतित्काटृस्यासत्व चत्यभित्रयः नन्वत दहन

४८ पघुसदनसरस्वतींश्रीधरस्ापिङ्कतदीकाभ्यां समेता--[अ०र्शे०१८-३3न]

किचित्प्रमाणमवरयं वाच्यमन्यथा निप्प्रमाणध्य तस्याटीकत्वापत्तः शाखरारम्भवेय्या- पत्तेश्च तथाच वस्तुपरिच्छेदो दुप्परिहरः शा्लयोनितवात्‌ इति न्यायाच्च, अत आह--अप्रमेयस्येति “एकधेवानुद्रष्टम्यमेतदप्रमयं ध्रुवम्‌ अप्रमयमप्रमेयम्‌ तत्र सूर्यो माति चन्द्रतारकं नेमा विचरतो भान्ति कुतोऽग्रमधः। तमेव मान्तमनुमाति सवं तस्य मापा सर्वमिदं विभाति "' दति शतैः स्प्रकाशचेतन्यषूप एवाऽऽत्माऽतस्तस्य पसवमासकस्य स्वमानार्थं स्वमास्यपिक्षा, वितु कस्ितान्नानतत्कायनिवृ्यथं कलितवृ्तिविरोपपश्षा, कलिपत- स्येव कदितविरोधित्वात्‌, “यक्षाु्पो वहिः" इतिं न्यायात्‌। तथा सपकल्तितनि- वतेववृक्तिविशवापच्यर्थं शाख्चारम्भः, तस्य तत्वमस्यादिवक्यमा्राधीनतवात्‌ सत सवेदामापमानत्वात्पवेकल्पनापिष्ठानत्वाद दइयमात्मापतकत्वाच् तस्य तुच्छतवापत्तिः | तथा चेकमवाद्ितीय सलं ज्ञानमनन्तं व्रह्चेलादिशाख्मेव खप्रमेयानरोपरेन सम्या कलपितत्वमापादयति अन्यथा खप्रामाण्यानुपपत्तेः कल्पितस्य चाक्रसितपरिच्छेद कत्वं नास्तीति प्राकतरिपादितम्‌ आत्मनः प्रकारत्वं युक्तितोऽपि मगवतृज्य- पदिरुपपदितम्‌ तथाहि-यत्र जिन्ञापोः संशयतिपययन्यतिरेकप्माणानामन्यतममपि नात्ति तत्न तद्धिरोपि ज्ञानमिति सवैर दृष्टम्‌ अन्यथा तरितयान्यतमापत्तेः आत्मनि चाहं वा नाहं ने कप्यचित्पशयः, नापि नाहमिति पिपथयो व्यतिरेकः प्रमा देति तत्स्वषटपप्रमा पवेदाऽस्तीति वाच्यं तस्य सवेपरायविपयययर्मित्वात्‌ , पर्म्यरो स्म न्तं प्रकरि तु विपर्थयः? इति न्यायात्‌ अत एवोक्तम्‌-- ¢ प्रमाणमप्रमाणे प्रमाभाप्तस्तयेव कुवेनतयेव प्रमां यत्र तद्पतमावना कुतः इति परमामाप्तः सशयः सप्रकाले सदये पर्णि प्रमाणप्रमाणयोिरेगे नास्तीत्य्भ; ] त्मनो माप्तमानत्वे घटज्ञानं मयि जातं वेल्यादिंरायः स्यात्‌। चाऽऽम्तरपदर्यं विषयस्येव सरायादिप्रतिवन्धकत्वस्वमावः करप्यः, वाह्यपदारथ करपन विरोधित्तानिनैव षश - यादिप्रतिवन्धप्रमव आन्तरपदार्थ स्वमावभेदकल्यनाया अनौ चित्यात्‌ अन्यथा प्वि्ठवा- पत्तः अत्मिमनोयोगमात्रं चाऽऽत्मपताक्षात्कारे हेतुः तस्य ज्ञानमात्रे हेत्‌ता- इघदादििमानेऽप्यात्ममानं समुहाङम्बनन्यायेन तारकाणां प्रवरेणापि दुधिवारम्‌ चाध्षुपत्वमानप्तत्वादिसंकरः) सोकरिकत्वाटोकिकत्ववदरमेदेनोपपत्तेः संकरस्यारो- षत्वाचाक्षुषत्वादेनापित्वानस्युपगमाद्रा व्यवप्तायमान एवाऽऽत्ममानप्तामय्या प्रिघमा- नत्वादनुव्यवप्तायोऽप्यपास्तः व्यवस्तायमानार्थं प्त तस्य दीपवत्छन्यवहारे सजा यानपक्षत्वात्‌ हिं धटतज्ज्ञानयांरिवि व्यवस्रायानुम्यवप्राययोरपिं विपयत्वविष-

1 8.1

से, रः परस्परायन्तासावसमानापिकरणयोरिकाथिक्ररण्यं सा्थदटौ" 1२ घ. इ, ज, -तद्धान'

[ अश्क्ो०१८ ] भ्ीमद्धगवद्रीता ४९

पित्वव्यवस्थाफकं वैजालयमत्ि व्यक्तिभेदातिरिकतवैधरम्यानम्युपगमात्‌ विषयत्वाव- च्छेदकरूपेणव विषयित्वाम्युपगमे षटतज्ज्ञानयोरपि तद्धावापत्तिरविरेषात्‌ ननु यथा वरव्यवहारा्थं घटन्नानमम्युपेयते तथा धटत्तानम्यवहारा्थं धटन्ञानातिषयं स्ञानमम्युपेयं व्यवहारस्य व्यवहतव्यन्ञानसाध्यत्वादिति चेत्‌, काऽनुपपत्तिरुद्धाविता देवानां प्रियेण स्वप्रकाडवादिनः हि व्यवहतैव्यभिच्रत्वमपि ज्ञानविरोषणं म्यवहार- हेतुतावच्छेकं गौरवात्‌ तथादेशरत्तानवदयोगिक्ञानवत्यमेयगिनिज्ञानवचच सनै सखन्यवहारोपपत्तौ ज्ञानान्तरकस्पनावकाञ्चः अनुव्यवप्तायस्यापि षटन्तानम्यवहार- हेतुत्वं फं घटज्ञानज्ञानत्वेन किंवा धटज्ञानत्वनैवेति विवेचनीयम्‌ , उभयस्यापि तत्र तैात्‌ तत्र घटव्यवहरे षटज्ञानत्वेनैव हेतुतायाः छ्ृतत्वात्तनैव रूपेण धटन्ञानम्य- वहारेऽपि हेतुतोपपत्तौ धटज्ञानज्ञानत्वं हेतुतावच्छेदकं गौरवान्मानामावाच्च तथा नानुग्यवपायसनिद्धिरकस्येव व्यवप्तायस्य व्यवपतातरि व्यवस्ये व्यवप्ताये प्यवहा- ` रजनकत्वोपपत्तेरिति िपुरीप्रयक्षवादिनः प्रामाकराः ओपनिषदास्तु मन्यन्ते खप्र- काशज्ञानरूप एवाऽऽत्मा स्प्रकाशज्ञानाश्रयः करैकर्मविरोधेन तद्धानानुपपततेः ज्ञानमिच्नत्वे षरादिवञ्जडत्वेन कलितत्वापतेश्च। श्वप्रकाराज्नानमात्रस्वखूपोऽप्याताऽपि. योपहितः सन्पा्षीद्युच्यते। वृत्तिमदन्तःकरणोपहितः प्रमतेत्युच्यते तस्य चक्षुरादीति करणानि चक्षुरादिद्वाराऽन्तःकरणपरिणामेन घटदीन्म्याप्य तदाक मवति एकस्िवान्तःकरणपरिणामे घटावच्छिन्नचैतन्यमन्तःकरणावच्छित्नचेतन्यं॑वैकणेरी- भावापन्नं मवति ततो घावच्छिन्नचैतन्यं प्रमाचमेदात्खानज्ञानं नारायदपरोक्षं भवति घटं स्वावच्छेदकं स्तादात्म्याध्याप्राद्धाप्तयति | अन्तःकरणपारणामश्च वृत्याख्योऽ- [तेस्वच्छः स्वाविच्छनतेनव चंते्यन भास्यत हइत्यन्तःकरणतद्रतधटानामपराक्षता | तदेतदाकारज्यमहं जानामि घटमिति माप्तकचेतन्यस्थेकरूपत्वेऽपि घटं प्रति वृत्यपेक्षत्वास्रमातृता, अन्तःकरणतदतीः प्रति तु वृतत्यनपेश्षत्वात्साक्षितेति विवेकः उद्वितिद्धौ पिद्धान्तामिन्दौ विस्तरः यस्मादेवं प्रागुक्तन्यायेन नित्यो ` विमृरपं- पारी सवेदेकरूपश्चाऽऽतमा तस्मात्तत्ाशशङ्कया स्वधमे युद्धे प्राकप्रवृत्तस्य तव तस्मा दुपरतिमं य॒क्तेति युद्धाम्यनुक्ञया मगवानाह-तस्मादुध्यस्व भारतेति अर्जुनस्य खरधर्म यद्धे प्रवृत्तप्य तत उपरतिकारणं शोकमोहौ तौ विचारननितेन विन्ञनिन बाधेतावित्यपवादापवाद्‌ उत्प्रगस्य स्थितिरिति न्यायेन युध्यस्वेत्यनुवादो विधिः| यथा.कतुकमणाः कृति” इत्यत्पगेः “उभयप्रापत कमणि; इत्यपवादः “अककारयाः खीप्रयययो; प्रयोगे नेति वक्तव्यम्‌ " इति तदपवादः तथाच मुमृक्ो्रह्मणो निज्ञासे-

१क.ख. ड. च. ज. "टयोः म, ज. ्टपटयो'। क, घ. ड, छ. ज, "न्य" ग, ञ्‌, समतात्‌ .

५० मधूस्रदनसरस्वती्रीषरस्वामिकृतदीकाभ्यां समेता-[अ० समरे ०१९]

स्यत्रापवादापवादे पुनरुत्पगस्थितेः क्तक्रमेण; कृीत्यनेनैव षष्ठी तथा कर्मणि चेति निषेधाप्रपराद्रद्यनिन्ञापेति कमषष्ठीप्रमापः सिद्धो मवति कश्चिचेतस्मदिव विधेमेति ज्ञानकमणोः प्रमुच्य इति प्रद्पति तनन, युध्यस्ेतयतो मोक्षस्य ज्ञानक. समुचचयसाध्यत्वापरतीतेः विस्तरेण चैतदग्रे मगवदरौताव्चनविरोपेनेव निरा- करिष्यामः १८

श्री ° दी०--आगमापायधमक्मप्रददयति-- अन्तवन्त इति अन्तो नाशे विद्यते येषां तेऽन्तवन्तः ! नित्यस्य प्षवदैकरूपस्य शरीरिणः श्ररीरवतः अत॒ एषानाशिनो विनाशरहितप्याप्रमेयस्यापरिच्छिन्नस्याऽऽत्मन ज्ञ ुखटुःखारिषमका देहा उक्तास्त- स्दरिभिः य्मादेवमात्मनो विनाक्गो पएखदुःखारिसंबन्धसतस्मान्मोहनं शोकं यक्त्वा युध्यख स्वधर्मं मा लयक्षीसित्वथंः १८

परण टी०--नन्वेवमरोच्यानन्वशोचप्त्वमिल्यादिना मीप्मादिवन्धुविच्छेद निबन्धने दोकेऽपनीतेऽपि तद्वधकतत्वनिवन्धनस्य पापस्य नास्ति प्रतीकारः नहि यत्र शोको नासि तत्र पापं नास्तीति नियमः, द्वष्यत्राह्मणवपे श्योकाविपये पापामावप्रस्- ङ्ात्‌ ¦ अतोऽहं कता त्वं प्रेरक इति द्वयोरपि दहिमानिमित्तपातकापत्तेरयुक्तमिदं वचनं तस्माचुध्यख मारतल्याशङ्कय काठकपांठतयचां परहरत मगवान्‌--

एनं वेत्ति हन्तारं यश्रनं मन्यते हतम्‌ उभोतो विजानीतो नायं हन्ति हन्यते॥ १९॥

एनं प्रकृतं देहिनमदरयत्वादिगुणकं यो हन्तारं हननक्रियायाः कर्तारं वेत्ति जहमस्य हन्तेति विजानति यश्चान्य एनं मन्यते हते हननक्रियायाः कममृतं देहह- ननेन हतोऽहमिति विजानाति तावुभौ देहामिमानित्वादेनमाविकारिणमकारकख- भावमात्मानं विजानीतो विवेकेन जानीतः शाख्वात्‌ कस्मात्‌, यस्मा्नायं इनि हन्यते कतां कमे मवतीत्यर्थः } अत्र एनं वेत्ति हन्तारं हतं चेत्येतावति वक्तव्ये पदानामाषृत्तर्वाक्याछ्कारार्था अथवा एनं वेत्ति हन्तारं ताकषिकारि- रात्मनः कततवाम्युपगमात्‌ तथा यश्चैनं मन्यते हतं वचार्वाकाद्रिरासनो विनाि- तवाभ्युपगमात्‌ तावु विजानीत इति योज्यम्‌ वाद्विभेद ख्यापनाय एथगुषन्याप्तः। अतिशूरातिकातरविषयतया वा परथगुपदेशः ¢ हम्ता चेन्मन्यते हन्तुं हतशेन्मन्यत हतम्‌ इति पवर्थ श्रोतः पाठः १९

श्री° दी ०- तदेवं भीप्मादिमृत्युनिमित्तः शोको निवरितः यच्चाऽऽत्पनो हन्तत्वनिमित्तं दुःखमृक्तम्‌--एतान हन्तुमिच्छामीलारिना, तदपि तद्वदेव निर्भिमित्त- मिलाह-य एनमिति एनमात्मानम्‌ आत्मनो हननक्रियायाः कमैत्ववत्कतैत्वमपि

नास्तीत्यथः तेतर हेतृः-- नायमिति १९॥

[ भगर्छनो०२० | श्रीपद्धगवट्रीता | ५१

म० टी० कस्मादयमात्मा हननक्रियायाः कता कम मवति अविक्रियत्वारि- व्याह द्वितीयेन मन्रण-

न्‌ जायते म्रियते वा कदानचि-

त्रयं मूखा भविता वा भ्रयः अनो नियः शाश्वतोऽयं एराणो

हन्यते हन्यमाने शरीरं २०॥

“नायतेऽत्ति वधते विपरिणमतेऽपक्षीयते विनरयतीति षड्भावक्िकारा इति वाष्या- यणिः” इति नैरुक्ताः तच्ाऽऽचन्तयोनिपेधः करियते- जायते भियते वेति

[|

वाशब्दः परमुच्चयाथैः जायते ्रियते चेलर्थः कस्मादयमात्मा नेत्पचते,

यस्मादयमात्मा कदाचित्कसिन्नपि का मूत्वाऽमूत्वा प्रमयः पुनरपि भक्ता

यो ह्यमृत्वा मवति पर उत्पत्तिलक्षणां विक्रियामनुमवति अयं तु प्रागपि सत्छवा्तो नोत्प्यतेऽतोऽनः तथाऽयमात्मा मृत्वा प्राकदाविद्धयः पुनन मविता नवारब्दा- द्वाक्यविपरिवृत्तिः यो हि प्रामूत्वोत्तरकाे न॒ मवति स॒ मृतिरक्षणां विक्रियामनु- भे)

भवति अये तृत्तरकाटेऽपि सप्तरा्यतो भ्रियतेऽतो निलो विनाशायोग्य इलथैः | अत्र मूत्वेत्यत समाप्तामवेऽपर नानुपपाततिनानुयाजेष्वितिवत्‌, भगवता पाणिनिना [+

महाविभाषाधिकारे नञ्पमाप्तपाठत्‌ यत्तु काल्यायनेनोक्तं समाप्तनिल्यताभिप्रायेण “वाकचनानथरवयं तु खमवपनिद्धतात्‌'” इति, तद्धगवस्पाणिनिवचनविरोधादनादरेयम्‌ तदुक्तमाचायराबरस्वामिना--“अपतद्रादी हि कालायनः' इति | अत्र जायते त्रियते वेति प्रतिज्ञा कद्‌चिन्नायं मृत्वा भविता वा भूय इति तदुप्पादनम्‌ अनो नित्य इति तदुपसरह।र इति विभागः आदयन्तयोर्विकारयोतिषेषेन मध्यवक्तिविकाराणां तया- प्यानां निषेधे जातेऽपि गमनादिविकाराणामनुक्तानामप्युपलक्षणायापक्षयश्च वृद्धिश्च स्वशब्देनैव निराक्रियते तत्र कूटस्थनि्यत्वादात्मनो निर्ंणत्वाज्च स्वरूपतो गुणतो वाऽपक्षयः सेमवतीत्यक्तं शाश्वत इति शश्व्सवेदा मवति नापक्षीयते नापचीयत इत्यथः यदि नापक्षीयते ताईं वधैतामिति नेलाह-पुराण इति एुराऽपिं नव एकद्पो त्वधुना नृतनां कांचिदकवस्थामनुभवति यो हि नूतनां कांचिहुपचयावस्था- मनुभवति वधेत इत्युच्यते छेके अये तु प्तवेदैकपत्वान्चापचीयते नोपचीयते चलथः अस्षित्वकिरिणामौ तु जन्मविनाशान्तभतत्वालृथद्न निषिद्धौ यस्मा देवं सरवविकारशन्य आत्मा तस्माच्छरौरे हन्यमाने तत्संबद्धोऽपि केनाप्युपायेन

हन्यते हन्तुं शक्यत इत्युपप्रहारः २०

१ख,.घध. ह, च.छ,ज, न्च, ज. क्यं चैति।

९५१ धुसदनसरस्वताश्राधरस्ामिदतयकाम्या सपता--[अशस्शे०२१]

५५

श्री °दी०-न हन्यत इत्येतदेव पदूमावविकारदान्यत्वेन द्रट्यति- नेति जायत इति जन्मप्रतिपेधः प्रियते चेति विनाशप्रतिपेधः वाराब्दौ चां चायं मूत्वोत्प्य भविता भवति अल्ित्वं मनते किं तु प्रागेव स्वतः पद्रूप इति जन्मानन्तराक्षित्वरक्षणद्धितीयविकारपरतिषेधः तत्र हेतुः-यस्मादनः यो हि जायते प्त जन्मानन्तरमल्ित्वं मनते नतु यः स्वयमेवास्ति मूयोऽप्यन्यदस्ितवं मनत इत्यथः ¦ नियः सवेदैकरूप इति वृद्धिप्रतिषेधः राश्चतः रश्वद्धव इदयपक्ष- यप्रतिपेषः पुराण इति तिपरिणामप्रातिपेधः पुराऽपि नव एव न्‌ तु परिणामतां छूपान्त्रं प्राप्य नवो मवत्रीद्यथः यद्रा भवितेलयस्यानुपङ्ग करत्वा भूयोऽधिकं यथरा मवति तथा मवितेति वृद्धिप्रतिषेधः अजो नित्य इति चोभयं वृद्धचभावे हेतुरिय-

५५

पौनरुक्तम्‌ तदेवं जायतेऽस्ति वधेते विपारेणमतेऽपक्षीयते विनदयतीलयेवं यास्का- दिभिरुक्ताः षड्मावविकारा निरस्ताः यद्मेते विकारा निरस्तास्तं प्रपतुतं विनाशा

+

मावमुपपतदरति- हन्यते हन्यमाने श्ररीर इति २०॥ म० टी०-नायं हनि हन्यत इति प्रतिज्ताय हन्यत इत्युपपादितमिदानीं

हन्तीत्युपपादयन्चपपंहरति-

(9 # ¢ अ. ®

वटाविनारेन निय एनमनमन्ययम्‌

कथं पुरुषः पाथं कं घातयति हन्ति कम्‌ २१

विन(नै)षटं शीं यस्य तमविनङिनमन्लविकाररहितम्‌ तत हैतुः-- अत्ययं

विद्यते ग्ययोऽवयवापचयो गुणापचयो वा यस्य तमव्ययमवयवापचयेन गुणापचयेन वा विनाश्चददनात्तहुभयरहितस्य विनाशः सेमवतीत्यथैः ननु .जन्यत्वेन वरिनाशितम- नमास्यामहं नेत्याह-अजपिति। नायत इत्यजमादयतिकारराहैतम्‌ तत्र हेतः- नेत्ये सवेदा विद्यमानं, प्रागमविद्यमानस्य हि जन्म च््ठं तु सवेदा सत इत्यभिप्रायः | सथवाऽविनाशिनमवाध्यं सत्यपिति यावत्‌ निलयं सवेव्यापकम्‌ | तत्र हेतुः--अन- मव्ययं जन्पविनाहशन्यं जायमानस्य विनश्यतश्च प्तवेव्यापकत्वप्तत्यतवयोरयोगात्‌ एवं परवैविक्रियाश्यं प्रकृतमेनं देहिनं स्वमात्मानं यो वेद विजानाति शाख्राचायो- देशाम्यां पराक्षा्तरोति अहं सवेविक्रियाशुन्यः सर्वभापकः सवदरेतरहितः परमानन्द- बोधरूप इति सर एवं विद्वा्पुरूषः पृणैखूपः कं इन्ति कथं हनत किंव्द आक्षेपे कमपि हन्ति कथमपि हन्तीलयथः तथा कं घातयति कथं घातयति कमपि घातयति कथमपि धातयतीत्यथः नहि सतैविकारदरन्यस्याकतुहिननक्रियायां क्तव समवतिं | तथा श्रतिः-- --------~---------~~---__-----------~----~------~-------~------~-

५, ४५

क, अ, ददिभिर्वेदवादिभिः

[अ० श्रे २२] श्रीमद्धगवह्वीता ५६

आत्मानं चेद्धिनानीयादयमस्मीति पूरुषः | किमिच्छन्कस्य कामाय शरीरमनपंन्वरेत्‌

इति इद्धमात्मानं विदुषस्तदन्ञाननिबन्धनाध्यापतनिवृत्तो तन्मल्रागद्रेषाचयमावात्क- ततवमाकतुत्वा्यमावं दशेयति अयमत्रामिप्रायो मगवतः--वस्तुगल्या कोऽपि करोति कारयति किंचित्स्वेविक्रियाशरन्यस्वमावत्वात्परं तु खस इवाविद्यया कर्व त्वादकमात्मन्याममन्यतं मुटः तदटुक्तम्‌- "उमां तौ विजानीतः" इति श्रतिश्च “ध्यायतीव टेटायतीवः इ्यादिः अत एव वाणि श्ाखराण्यविद्रदधिकारिकाणि विदरस्तु पमूढाध्याप्तवाधान्नाऽऽत्मनि करत्वादिकमभिमन्यते स्थाणुस्वदूपं विद्वानिव चोरत्वम्‌ अतो विक्रियारहितत्वादद्वितीयत्वाच्च विद्रा करोति कारयति चेत्युच्यते तथा श्चुतिः-- विद्वान्न बिमेति कुतश्चन, इति अजनो हि खस्मिन्कतेत्वं भगवति कारयितृत्वमध्यस्य हिपरानिमित्तं दोषमुमयत्राप्याशशङ्के मगवानपि विदिता- मिप्रायो हन्ति घातयतीति तदुमयमाचिक्षेप आत्मनि करलं मयि कारयित॒त्व- मारोप्य प्र्यवायशङ्कां मा का्षीरिमिप्रायः अविक्रियतप्रदरनेनाऽऽत्मनः कत त्वप्रतिषेधात्सवेकमक्षिपे मगवदभिप्रेते हन्तिरुपलक्षणाथः पुरःस्फूतिकत्वात्‌ 4 प्रति- पेधहेतोप्तुस्यत्वात्कमीन्तराम्यनुन्ञारुपपत्तेः तथा वक्ष्यति--तस्य कार्यं विद्यत इति अतोऽत्र इननमात्राक्षेषेण कमान्तरं मगवताऽभ्यनुज्ञायत इति मृढ- जननलितमपासतम्‌ तस्मायुध्यसेलत्र हननस्य सगवताऽऽभ्यनुज्ञानाद्मालवकरतता-

(१,

द्यमावध्य कममर समत्वादाते इक २१॥

श्री° दी०-अत एव हन्तृत्वामावोऽपि पूर्वोक्तः सिद्ध इलाह- वेदेति नित्यं वृद्धिदुन्यमन्ययमपक्षयशुन्यमजमविनाशिनं यो वेद स॒ पुरषः कं हन्ति कथं वा हन्ति एवंभूतस्य क्षे पराधनामावात्‌ | तथा खयं प्रयोजको मूतवाञ््येन कं

¢

घातयति कथं वा घातयति, कंचिदपि कथंचिदपीत्यथेः | अनेन मय्यपि प्रयो-

[> #>१

जकत्वाद्‌पदाष्टे मा काषारिद्युक्त भवात ॥२१॥ प° दी०--नन्वेवमात्मनो विनारित्वामवेऽपि देहानां विनारित्वाचुद्धस्य तलाशकत्वात्कथं भीप्मादिरेहानामनेकमुकृतस्ापनानां मया युद्धेन विनाशः काथं इृलयाशङ्काया उत्तरम्‌- वासांसि जीणानि यथा विहाय नवानि गृहात नरोऽपराणे तथा शरीराणि विहाय जीणा. न्यन्यानि संयाते नवानि दहा ‰९॥

५४ पधुसूदनसरस्वतीश्रीधरस्वापिह्कतदीकाभ्यां समेता-[अ० स्परे]

जीणीनि विहाय वल्लाणि नवानि गृह्णाति विक्रियाश्युन्य एव नरो यथेदयेतावतेव निर्वीहिऽपराणीति विरेषणमुतकर्षीतिशयख्याप्नाथम्‌ तेन यथा निकृष्टानि वल्रागि विहायोत्कृष्टानि जनो गृह्णातीत्योचरित्यायातम्‌ तथा जीणीनि वयपता तप्ता कृशानि मीष्मादिशरीराणि विंहायान्यानि देवद्विररीराणि सर्वेष्कृष्टानि चिरोपानित- धर्मफटमोगाय संयाति पतम्यगमैवापारिङ्धेशव्यतिरेकेण प्राप्रोति देदी प्रकृषटषमानुष्ठ- तदेहवान्मीप्मादिरिलथैः ५अब्यच्नवतरं कल्याणतरं द्यं कुरुते पिव्यं वा गन्धर्वे वा देवं वा प्रानापल्यं वा ब्राह्मं वा” इत्यदिश्तेः एतदुक्तं मवति--मीप्मादयो हि याव- जीवं धमीनुष्ठानक्केशेनैव जमेरशरीरा वतमानश्रीरपातमन्तरेण तत्फटमोगायाप्तमथी यदि धर्मयुद्धेन खर्॑प्रतिबन्धकानि जजेराणि शरीराणि पातयित्वा दिग्यदेहपपादनेन ख्मोगयोगयाः क्रियन्ते त्वया तदाऽयन्तमुङ्ृता एव ते दर्योधनादीनामपि खर्ै- भोगयोग्यदेहपरंपादनान्महातुपकार्‌ एष तथा चत्यन्तमुपकारफे युद्धेऽपकारकत्वमं मा कार्षीरिति अपराणि अन्यानि संयातीतिपदत्रयवशाद्धगवदभिप्राय एत्रमम्यूहितः। अनेन दृष्टान्तेनाविकृतत्वप्रतिपादन मातमनः क्रियत इति तु प्राचां व्यास्यानमतिस्- ष्टम्‌ २२१॥

भ्री° दी ०--नन्वात्मनोऽविनाशेऽपि तदीयहारीरनाशं पयालोच्य शोचामीति वे्त्राऽऽह- वासांसीति कमेनिन्धनानां- नूतनानां देहानामवरयंमावितवान्न जीणदेहनाशे शोकावकाश इत्यथः २२

पर० री०--ननु देहनाशे तदम्यन्तरवतिन आत्मनः कुतो विनाशो गृहदाहे तदन्तवतिपुरूषवदियत आह-

नैनं दिन्द्न्ति श्चश्नाणि नैनं दृहति पावकः चैनं छेद्यन्त्यापो शोषयति मारतः २३

शाख्राण्यस्यादीनि अतिंतीक्ष्णान्यपि एनं प्रकरृतमात्मानं च्छिन्दन्ति अवयवविमा- गेन द्विधा कतुं रक्नुवन्ति तथा पावकोऽभिरतिप्रज्वलितोऽपरि नैनं म्मीकर्त इक्तोतिं। चैनमापोऽ्यन्तं वेगवत्योऽपि आद्रीकिरणेन विद्िष्टावयवं शक्रनुवनि। मारतो वायुरतिप्रबोऽपि ननं नीरसं कतुं शक्रोति परवनाशकाक्षे प्रकृते युद्धप्तमये राखादीनां प्रकृतत्वादवयु्यानुवरादेनोपन्याप्तः 1 प्रथिव्यपतेनोवायूनामेव नाश्चकत्वप्रापि- द्वेसतेषमवोपन्यापरो नाऽऽकाशस्य | २६

श्री ° दी ०--कथं हन्तीलयनेनोक्तं वधप्ताधनामावं दरीयन्नविनाित्वमात्मनः सफु करोति-नेनमरिति आपो नैनं छेदयन्ति मृदूकरणेन रियिं कर्वन्व मारतोऽप्येनं शोषयति २६

१के,ग. घ.ङ. च. छ.ज. न्न, ज, “न्ति॥२३॥

[ अण्स्ीन्रन्‌ भ्रीपद्धगवहीता ५५९ म० दी०-शखादीनां तन्नाशकत्वाप्ामर्य तस्य तल्लनितनाशानहत्वे हेतुमाह~ अच्छो ऽयमद्‌द्योऽयगमह्े्ोऽश्ोष्य एव नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः यतोऽच्छे्योऽयमतो नैनं छिन्दति शचाणि अदाह्यो ऽयं यतोऽतो नैनं दहति पावकः यतोऽङ्के्योऽयमतो नैनं छेदयन्त्यापः-। यतो ऽशोष्योऽयमतो नैनं॑श्ोषयति मारत इति क्रमेण योजनीयम्‌ एवकारः प्रत्येकं पव ध्यमानोऽच्छेदयत्वा्यवधारणाथेः। चः प्मुचये हेतो वा चेदादयनरहत्वे हेतुमाहोत्तरार्धेन--नित्योऽयं पृवापरकोटिरहि- तोऽतोऽनुत्पाद्यः अपतवंगतवे हयनित्यत्व स्यात्‌, “यावद्विकारं तु विमागः”” इति न्याया- त्पराम्युपगतपरमाण्वादौनामनम्युपगमात्‌ अयं तु स्क्गतो विमुरतो नित्य एव एतेन ्राप्यत्वं पराक्ृतम्‌ यदि चायं विकारी स्यात्तदा सरवेगतो स्यात्‌ अयं तु स्थाणु- रविकारी अतः प्तवेगत एव एतेन विकाय॑त्वमपाक्तम्‌ यदि चाये चः क्रियावान््यात्तदा विकारी स्याद्धयदिवत्‌ अयं त्वचछोऽतो विकारी एतेन सैस्का्यत्वं निराकृतम्‌ पुविस्थापरिलयागेनावस्थान्तरापत्तिविक्रिया अव्थेकयेऽपि चनमा क्रियेति -किशिषः यस्मादेवं तस्मात्छनातनोऽये सैदैकरूपो कस्या अपर क्रियायाः कर्मृखथः | उत्पत्यािविङृतिपे्कयन्यतरक्रियाफटयोगे हि कर्मत स्यात्‌ अयं तु निलत्वान्नोत्पायः, अनित्यस्येव षटदेरुत्पा्यतात्‌ सर्वेगतत्वान् प्राप्यः परि- च्छिनस्येव धैयभदिःप्राप्यलात्‌ स्याणुलादविकार्यः, विकरियावते पृतादेरेव विका- यत्वात्‌ अचडत्वादपं्कायः सक्रियप्येव दपणादेः सेरका्य॑त्वात्‌ तथा श्ुतयः- “५ आकाद्रावत्पषेगतश्च नित्यः, वृक्ष इव सन्धो दिवि िष्ठतयेकः १) ८८ निष्क निष्कियं शान्तम्‌ इत्यादयः “८ यः प्रथिव्यां तिषठन्प्रथिग्या अन्तरो योऽप्प तिषठ- त्रद्भथोऽन्तये यक्तेनपि तिष्ठ्तनपोऽन्तयो यो वायो तिष्न्वायोरन्तरः इत्याद्या श्चतिः सर्वगतस्य सरवीन्तर्यामितया तद्विषयत्वं दरयति यो हि शच्चदौ तिष्ठति तं शखादयग्षछन्दनिति अयं तु शब्ादीनां सत्तास्फूतिप्रदत्वेन तत्मेरकसदन्तयामी अतः कथमेनं शस्ञादीनि खम्यापारविषयी करयुरिलमिप्रायः अत्र ^ येन सु्ैलपति तेजसेद्धः » इलयादिश्रेतयोऽनुपरपेयाः सप्तमाध्याये प्रकटी करिष्यति श्रीमगवा- निति दिष्‌ २४॥ श्री ° टी ०-तत्र हेतूनाहाच्छे्य इति पार्धन--निरबयवत्वादच्छेयोऽयमङ्छदयश्च अमूरतत्वाददाह्यो द्रवत्वामावादशोष्य हृति भावः इतश्च च्छेदादियोग्यो मवति यतो

क. घ. छ. घटदिः छ. "तो घटादेः ३ख. "रोय परथिवी वेद्‌ यस्य पृथिवीम. न्तरो यमिति एष आमाऽन्तयौम्धरमृत श्यायाश्च श्रुतयः

५६ मधुमूदनसरस्वतीश्रीपरखामिकृत्दीकाभ्यां समेता-[०स्भे ०२५]

निलयः, अविनाशी स्गतः स्व॑र गतः स्थाणुः स्थिरस्मावो रूपान्तरापत्तिशून्यः, जचटलः परवहपापरित्यागी सनातनोऽनादिः २४

प्र टी०--ठेचत्वादिमाहकप्रमाणामावादपि तदमाव इत्याह--अन्यक्तोऽयाभे- प्याद्चधन--

अव्यक्त ऽयमचिन्त्योऽयमविकारयोऽयमुच्यते + ~ “ह, + ५, #~ ¶\ (^. तस्मादेवं विदन नानुशाचठमहास् ९4

यो हीन्दियगोचसे मवति सर प्रयक्षत्वाद्रयक्त इत्युच्यते अयं तु रूपदिहीन- त्वा तथा | अतो प्रयक्षं च्छरेत्वादिग्राहकमिव्यधेः प्रयक्षामविऽप्यनु- मानं स्यादित्यत आह--अचिन्त्योऽयं चिन्त्योऽनुमेयप्तद्िटक्षणोऽयम्‌ कचित्र- त्यक्षो हि वहयादिर्गृहीतव्यापिकस्य धरमादेदशेनात्कचिदनुमेया मवति अप्रत्यक्ष तु व्याप्चिम्रहणाप्तमवानानुमेयत्वमिति मावः अप्रत्यक्षस्यापीन्दियादेः सरामान्यतादृष्टाु मानविषयत्वं दृष्टमत आह--अविकार्योऽये यद्िक्रियावचश्ुरादिकं तत्स्वकरायान्यथा- नुपपत्या करप्यमानमथौपत्तेः सामान्यतोदृष्टानूमानस्य विषयो मवति अर्येतुन विकार्यो विक्रियावानतो नाथोपत्तः पामान्यतेदृष्टस्य वा विषय इत्यथः | छकिक- दाब्दस्यापि प्रत्यक्षादिपषकलात्तनिषेयेनेव निषेधः ननु वेदेनैव तत्र च्छेयत्वादि ग्रहीष्यत इत्यत आह-उय्यते वेदेन सोपकरणनाच्छेवाग्यक्तदिूप एवायमुच्यते तत्प- यण प्रतिपाद्यते ¡ अतत वेदस्य तत्परतिपादक्स्यापि च्छेयत्वाद्विप्रतिपादकत्वमिल्यथः। अव्र नैनं छिन्दन्ति इत्यत्र शशादन तन्ङकमामथ्यामाव उक्तः अच्छ- द्योऽयमिल्यादौ तस्य च्छेदादिकमत्वायेग्यत्वमुक्तम्‌ अव्यक्तोऽयमिलयनत्र तच्छेदादि आहकमानामाव उक्त इत्यपोनर्कत्यं द्रव्यम्‌ वेदाविनारिनमित्यादीनां तु छेका- नामर्थतः शब्दत्वं पोनसवत्यं माप्य्कदधिः परिदतम्‌-“ दु्वोधत्वादात्मवस्तुनः पुनः पुनः प्रसङ्मापाव शब्दान्तरेण तदेव वप्तु निरूपयति मगवान्वासुदेवः कथं नु नाम सस्ा- रेणां बद्धिगोचरमापन्नं तच्च सप्तारनिवृत्तये स्यात्‌ " इति वद्ृद्धिः एवं पर्वोक्तयु- क्तिमिरात्मनो निलयत्वे निर्थिकारत्वे सिद्धे तव शोको नोपपन्न इत्युपप्ंहरति- तस्मादिदयर्धेन एतादशात्मस्वृपवेदनस्य शोककारणनिवतकसात्तस्मन्पति सोकां नोचितः कारणामवे कायोमावस्याऽऽवदयकत्वात्‌ } तेनाऽऽत्मानमतरिदित्वा यदन्वशो- चसतद्यक्तमेव आत्मानं विदिखा तु नानुरोचितृमहषीलभिप्रायः २९

श्री० दी०--किं अव्यक्तश्वक्षराद्यविषयः अचिन्यो मनपोऽप्यत्रिषयः | अविकायः कर्मन्दिथाणामप्यगोचर्‌ इत्यथैः उच्यत इति निल्यत्वादावभियुक्तोक्ति प्रमाणयति उपरंहरति-- तस्मादिति २९॥

नि ०11

१८@.न्‌.श्चनपौ।२ग.ज. ञ्च, व. "पाद्यापाद्य

[अण्स्शरे०२६ ] ` श्रीमद्धगवद्रीता। ५७

म० टी>--एवमात्मनो नि्िकारत्वेनाशोच्यत्वमुक्तमिदानी विकारवत्वमम्युपे- ल्यापि शछोकद्वयेनादोच्यत्वं प्रतिपादयति मगवान्‌ तत्राऽऽत्मा ज्ञानस्वरूपः प्रति- सषणविनाशीति सौगताः देह एवाऽऽत्मा सत॒ स्थिरोऽप्यनुक्षणपरिगामी जायते नयति चेति प्रयक्षपिद्धमेकेतदिति लोकायतिकाः देहातिरिक्तोऽपि देहेन सहैव जायते नयति चेल्यन्ये प्ग)्काल एवाऽऽकाशार्नायते देहमेदेऽप्यनुवतंमान एवाऽऽकस्पस्थायी नरयति प्रख्य इद्यपरे नित्य एवाऽऽत्मा जायते भ्रियते चेति ताकिंकाः तथाहि-परत्यमाो जन्म चापूरैदेहेन्दियादिपंबन्धः एवं मरणमपि पवैदेहन्द्ियादिविच्छेदः इदं चोभयं धरमीधर्मनिमित्तत्वात्तदाधारस्य निलस्यैव मु्यम्‌ अनिलयस्य तु कृतहान्यकृताम्यागमप्रघङ्गन धमीधमीधारत्वानुपपततेनं न्म- मरणे मृस्ये इति वदन्ति निलयस्याप्यात्मनः कर्णशष्कुीजन्मनाऽऽकाशस्येव देहन- न्मना जन्म तत्राशा मरणं तदुमयमेोपाधिकममुर्यमेवे्न्ये तत्रानित्यत्वपक्षेऽपि शोच्यत्वमातनो निषेधति-

अथ चैनं नियनातं निर्यं बा मन्म यूतम्‌ तथाऽपि चं महावाहो नेवं शोचिठमर्हसि २६॥

अथेति पक्षान्तरे चोऽप्यं यदि दुरबोधत्वादात्मवस्तुनोऽप्कृच्छवणेऽप्यवधार्‌- णाप्तामध्यान्मदुक्तपक्ानङ्गीकरिण पकषान्तरमम्युपैषि ततराप्यनि्यत्वपक्षमेवाऽऽश्रित्य यद्ेनमत्मान नियं जातं नित्यं मृतं बा मन्यते ' वाराब्द्वार्थे क्षणिकत्वपक्षे निलयं ्रिक्षणे प्र्षान्तर आवदयकत्वाननिल्यं नियते (तोऽयै मृतोऽयमिति लोकिकप्रत्ययव- ` शेन यदि कस्पयपनि तथाऽपि महाबाहो हषपौरेयेति सोपहापं शुमताम्युपगमात्‌ , त्वथयेतादशी कुृष्टिनं सेमवतीति साकम वा एवम्‌-“ अहो बत महत्पापं करत म्यवतिता वयम्‌ इत्यादि यथा शोचपि एवप्रकार्मनुशोक कतुं स्वयमपि तवं तारा एव परत्रापि योग्यो मवप्नि क्षणिकत्वपक्षे देहात्मवादपक्षे देहेन पह जन्मविनारापक्े जन्मान्तरामविन पापमयापमवात्पापमयेनेव खलु त्वमनुशोचधति तञ्चेतादृशे ददने संमवतीत्यथैः | क्षणिकत्वपक्षे दृष्टमपि दुःखं संमवति बन्धु- विनाशदित्वामावादित्यधिकम्‌ पक्षान्तरे ृ्टदु खनिमित्तं शोकमम्यनु्ञातुमेवंकारः। ्दुःखनिमिततरोकपंमवेऽप्यदष्टदुःखनिमित्तः शोकः वैया नोचित इत्यरथः प्रथम- छोकस्य २६॥ |

श्री दी ०--तदेवमात्मनो जन्मविनाशामावात्र शोकः कायं इत्युक्तम्‌ इदानीं

देहेन सहाऽ5त्मनो जन्म तद्विनाशेन विनादामङ्धीकृत्यापि शोको कायं इयाह-

) ने {ॐ (न१.। किष्प क, > भ्रीधरकृतदीकायाः ख. ञ्ञ. ज, सेक्षितादरपस्तकेषु सृले नैनमिति पाठः

५८ प्धुमूदनसरसतीश्रीपरसामिकृतदीकाभ्यां पमेता-[ भर ०२०]

अथ चेति अथ यच्यप्येनमातमानं नित्य॑सवैदा तत्तेहे जाति मातं मन्ये | तथा ततदेहे मूते मृतं मन्यते, पृण्यपापयोस्त्फदपूतयोश्च अन्ममरणयोरासगामि- तात्‌ तथाऽपि तं शोत नाहि २१

टी०-- नवासन अमुंषट्म्यापितवपकषे नित्यत्वपकषे शषटाटदःखपम.

वात्तद्धयेन शशोचामीत्यत आह द्वितीयश्छेकेन-

नास्य हि ध्रुवो मृद्यधरषं जनम मृतस्य

< तस्पाद्परिहा्थेऽ्यं तं भोचितमहमि २७॥

हि यप्माजातस्य खक्ृतपमाधमादिवशाहव्शरीरद्धियादिपेवन्धस्य स्थिरप्याऽऽ- त्मना प्रषः अवद्यक्रां मन्यु्च्छरारिविच्छेद्तदारम्मककमक्षयतिमित्तः संयोगस्य = वियागषप्रानतात्‌ तथा धरुवं जन्म मतस्य प्रा्दहकृतक्मेफलोपमोगार्थं मानदाय स्यव प्रपतुतला्न जीकनमुक्तं व्यभिचारः तसद्रिवमपरिहा्ये परिहामरक्ये सिञ्च. न्ममरणरक्षणऽथ वषयं त्वमेवं विद्रात्र शाचेतुमहपि | तथा वध्यति--“क्तेऽपि तँ मविप्यनि एवं # हति यद हिं खया युद्धऽनहन्यमाना. एते जैवियु तदा युद्धाय शक्तबोचितः स्यात्‌ एतै तु कमेक्षयात्छयमेव त्रियन्त ति तत्परि

तमय तव इृटुःनिमित्तः शोको नकि इति मावः एषमदषटुःखनिमि. तेऽपि शोके ¢ तपरादपरिहायैऽयं » इदेवोत्तरम्‌ य॒द्धास्यं हि कम॑ क्षत्रियस्य नियतमग्नहोत्रादिवत्‌ तत्र युध पृप्रहार इ्त्यस्माद्धातोरगिप्पचं शृत्नप्राणवि

गनुकटरलप्रारहपं विहितत्वदशचीपोमीयागरिहिपावन् प्रचवायननक्रम्‌ | तथा गतिमः स्मराते-- दाष हिपरायामाहेऽन्यत्र व्यशाप्रारथ्यनायुषक्ताञ्चसप्की णकरापराट्मृखापविष्टप्थलृ्षाषटदरतमा्राह्यणवादिम्यः " उति -- चात्रयोदधत्राह्णक्ियं गवादधपराः- येत्य सष्टौ करिप्यते तथ परीहरतमरक्ये तरको प्रत्यवाय युद्धस्यं कमं काम्यव,

आहृमेषु युध्यने मृम्यथेमपराइमूष अकृटेरायुरयानि ते स्म योगिनो यथा» |

ति या्ञवलकयवचनात्‌, हतो वा प्राप्यति स्वग निता वा भेत महीम्‌ " ईति मगवद्रचनाच, तदाऽपि प्राग्यप्य काम्यस्यापि अकदयपरिपमापनीयतेन नित्य- ठस्यत्वा्चया युद्ध्य प्ररव्यतादपीहायेतव तुस्यमेव अथवाऽऽनतित्यतवपकष एव श्टोकदरयमनुगप्य परमालिकस्य वेदवाह्मताम्युपगमापरम्रात्‌ अक्तरयोनना तु निचश्राप्तो देहेन्धियादिपन्यवशाजातिशचति नित्यनातलमेनमातलानं नित्यमपि

~

[ अशो" २८] श्रीमद्धमबद्धीता ५९

सन्तं जातं चेन्मन्यपे तथा नित्यमपि सन्तं मतं चनन्यपे तथाऽपि त्वं नानृशोचितमः 6/7 भ्रतिज्ञाय हतुमाह-जातस्य हायाद्ना नित्यस्य जातत्वं मततं चं

[क]

गरग्न्यास्ये, स्पष्टमन्यत्‌ माप्यमप्यास्मन्पक्षं याजनायम्‌ २७

श्री० दी ०--कत इत्यत आह-- जातस्येति हि यस्माज्जातस्य सारम्भ ककरमक्षये मृत्युधुषो निशितः, मतस्य तदैहकृतेन कमणा जन्मापि धुषमेव , तस्मादेवमपरिहार्येऽथऽक्दयमाविनि जन्ममरणलक्षणेऽर्थ तं विद्रासूशोवितुं नापि योग्यो मवति २७

टी ०-तदेवं सवैप्रकरेणाऽऽत्मनोऽशोच्यत्वमुपपादितमथदामीमामनोऽचोच्य- त्वेऽपि भूतपंघातात्मकानि शरीराणयुदिरय शोचामीलर्जुनाशाङ्कामपनुदति मगवान्‌--

भव्यक्तादान भूतान व्यक्तमध्यान भारत

अव्यक्तनिधनान्येव तत्र का परिदेवना २८ आदौ जन्मनः प्रागभ्यक्तानि अनुपरुब्धानि सूतानि पए्रथिव्यद्विमृतमयानि शरी , राणि मध्ये जन्मानन्तरं मरणाल्प्ाण्यक्तानि उप्ढ्यानिः सनि निधने पुनर्यक्ता- स्येव मवन्ति यथा खप्नन्धनाहादो प्रतिमाप्मात्रजीवनानि शुकतिरूप्यदिवन्न तु ज्ञानात्पूर्वं वा सितानि दृ्टपृष्टवम्युपगमात्‌ तया चाऽऽदावन्ते यन्नासि वतंमानेऽपि तत्तथा " इति न्यायेन सध्येऽपि सन्त्येवैतानि (नाक्तो विद्यते भावः? इति प्रागुक्तेच एवं पतति तत्र तेषु मिथ्यामृतेष्वत्यन्ततुच्छेषु सूतेषु का परिदेवना का वा दुःखप्रहापो कोऽप्य॒चित इत्यथः हि खप्रे विविधन्वन्धूनुपरम्थ प्रतिबुद्ध सतद्विच्छेदेन शोचति एथगजनोऽपि एतदेवोक्तं पुरणे--“अदशोनादापतितः पुनश्च. दकेन गतः भृतपंङ्घ इति हषः तथाच ररीराण्यप्युदिरय शोको नोचित इति मावः आकाशादिमहामूतामिप्रेण वा छक योज्यः अग्यक्तमग्याङृतमविचोप हितचेतन्यमादिः प्रागवस्था येषां तानि तथा व्यक्तं नामूपाम्यामेवाऽऽविच्यकराम्यां ` प्रकथेमूतं तु सेन प्रमाथपदात्मना मध्यं स्थित्यवस्या येषां ताहसरानि मूतानि आका- श्ादीनि अन्यक्तनिधनान्धवव्यक्ते स्वकारणे मृदीव घटादीनां निधनं प्रर्यो येषां तेषु मतेषु का परिदेवनेति पूर्ववत्‌ तथा श्रुतिः ^ तद्धेदं तद्यैव्याकृतमापरीत्तत्ामल्पा- स्यामेव व्याक्रियत इत्यादिरव्यक्तोपादानतां सवस्य प्रपञ्चस्य द्रोयति छयस्था- नत्वं तु तस्ार्थतिद्धं कारण एव कार्यस्य दशनात्‌ अन्थान्तरे तु विस्तरः तथा. चाज्ञानकसिपतत्वेन तुच्छान्याकासादिभूतान्यप्युदिद्य. शोको नोवितशरेत्तकायाण्यु- दिश्य नोचित इति किमु वक्तव्यमिति मावः अथवा सवदा तेषामम्यक्तरूपेण विद्-

मूनाथ ििितोााय

१क.ख. घ. ड. छ. ज, तत्त क, ज, "वसीयः २५

६० मरधुसृदनसरस्वतीश्रीधरसामिद्तयीकाम्यां समेता-[ अ०र शे २९] मानवताद्विच्छेदामावेन तन्निमित्त प्रखपो नोचित इत्यथैः मारेल्नेन संगोधयज्जुद्ध- वश्ोद्धवत्वेन शाखीयमर्थं प्रतिपत्तमर्होऽधि किमिति प्रतिपद्यत इति पू चयति॥ २८। भ्री० दी०--किं देहानां स्वभावं प्याछच्य तडुपाधिक आत्मनो जन्म- मरणे शोको काय इत्याह-अव्यक्तादीनीति अव्यक्तं प्रधानं तदेवाऽऽदि- रुत्पत्तेः पूपं येषां तान्यभ्यक्तादीति मृतानि हरीराणि कारणात्मना स्थितानामेव। त्पत्तेः तथा व्यक्तमामिन्यक्तं मध्यं जन्ममरणान्तराटस्थितिलक्षणं येषाम्‌ अव्यक्ते रिधनं टयो येषां तानीमन्ये्वभूतान्येव तत्रं तेषु का परिदेवना कः शोकनिमित्तो वापः प्रतिबुद्धस्य स्परषटैवन्धुषिव शोको युज्यत इत्यथैः २८ पर दी०-नन्‌ विद्वांसोऽपि बहवः शोचन्ति तक्कि मामेव पुनः पुनेवमुपाटभपे। अन्यच्च वक्तेव हि तन्नाञ्यं श्रता यत्र बुध्यत इतिं न्याया्छ- दचनार्थप्रतिपत्तिरमि मम॒न दोषः, तत्रान्येषामपि तवेवाऽऽत्मापरित्तानादेव शोक आतपप्रतिपादकदयाल्लाथौप्रतिपतिश्च तवाप्यन्येषामिव खाशयदोषादिति नोक्तरोष- दरयमित्यमित्रे्याऽऽत्मनेो दुविज्तयतामाइ-- जाश्रर्यवत्पश्यति कथिदेन- माश्वर्यवहदति तथेव चान्यः आश्र्यवचेनमन्यः शृणोति श्चखाऽप्येने वेद्‌ चेव कथित्‌ २९ एतं प्रकृतं देहिनमाशर्यैणदुतेन तुस्यतया वतेमानमविययकनानाव्िविरुद्धषम- वत्तया पन्तमप्यप्तन्तमिव स्वप्रकारचेतन्यरूपमपि जडमिवाऽऽनन्दधनमपि दुःखितमिति निविकारमपि पविकारमिव नित्यमप्यित्यमिव प्रकार्मानमप्यप्रकाशमानमिव ब्रह्मा भिन्नमपि तद्धिचमिव म॒क्तमपि बद्धमिवाद्वितीयमपि सद्वितीयमिव संमावितविचित्रा- नेकाकारप्रतीतिविषयं परयति शाखाचार्योपदेराम्यामाविद्यकसवेद्वेतनिपपरेन परमात्म- स्वरूपमात्राकारायां वेदान्तमहावाक्यनन्यायां सैपुङृतफटमतायामन्तःकरणनृत्तो प्रतिफलति समापिपरिपाकेन(ण) साक्षात्करोति ककश्चिच्छमदमादिपाधनपंपन्नचरम- शरीरः कथिदेव तु वेः तथा कश्चिदेनं यत्परयति तदाश्चयेवद्रिति क्रियाविशे. षणम्‌ आत्मदरोनमप्याश्चयवदेव यत्सरूपतो मिथ्यामूतमपि सत्यस्य व्यञ्नकमावि- यकमप्यविद्याया विंघातकमविदयामुपन्तत्तत्कायतया स्वात्मानमप्य॒पहन्तीति ! तथा

यः कश्चिदेन परयति आश्चयेवदििति कतेकरिरोपणम्‌ | यतोऽतो निर

१ज."नोम 1 रज. त्का) के, छवस्तुष्वि' | ४ख.घ. च. क्ष. न्‌. तिव,

[अशभ्श्रे०९९ ] श्रीपद्धगवह्रीता।,. . -. ६१

ताविद्यतत्कायोौऽपि प्रारञ्धकर्प्राबस्याततद्वानिव व्यहरति सषैदा पमाधिनिष्ठौऽपि स्युत्तिष्ठति व्युत्ितोऽपि पुनः समाधिमनमुमवतीति प्रारन्धकमेतेकिव्याद्धिचित्रचरितिः पराप्दुष्प्रापन्नानतात्सकट्शोकस्पहणीयोऽत आश्चयवदेव भवति तदेतत्रयमप्याश्वय- मात्मा तज्ज्ञानं तज्जतात्ता चेति परमदुषिज्तयमात्मानं त्वं कथमनायापेन जानीया इत्य- भिप्रायः एवमुपदेष्टुरमावादप्यात्मा दुतज्ञेयः, यो ह्यात्माने जानाति सर एव तमन्यम वे ब्रूयात्‌ , अज्ञप्योपदेषटत्वापतभवात्‌ , जानंस्तु समाहितचित्तः प्रायेण कथं जवीतु | पयुत्थितचित्तोऽपि प्रेण ज्ञातमहक्यः यथा कर्थचिज्ज्तातोऽपि छभपूजास्यायादि- प्रयोजनानपेक्षत्वान्न त्रवीत्येव कर्थचित्कारुण्यमात्रेण बवतु परमेश्वरवदत्यन्तदुम एवेल्याह--आश्यवद्रद्‌ति तथेव चान्य इति यथा जानाति तथव वदति एन- मि्यनुकषणायश्वकारः चान्यः सवाज्ञजनविलक्षणः तु यः पयति ततोऽन्य इति व्याघातात्‌ अत्रापि कर्मणि क्रियायां कतीरे चाऽऽश्र्यवदिति योज्यम्‌ तत्र कर्मणः कतु प्रागाश्चव्तं यायातं क्रियायास्तु व्यास्यायते सवैशाब्दावाच्यस्य शुद्वध्याऽऽत्मनो यद्वचनं तदाशवर्यवत्‌ तथा श्रतिः--“ यतो वाचो निवतेन्ते, अप्राप्य मनप्ता एह” इति केनापि शब्देनावाच्यस्य दरुद्धस्याऽऽत्मनो विशिष्टशक्तेन पदेन जहदजहत्छा्लक्षणया कल्ितपतिबन्धेन दक्ष्यतावच्छेदकमन्तरेणेव प्रतिपादनं तदपि निर्विकस्पकपतक्षात्काररूपमल्याश्वयमिद्य्थः अथवा विना शकि विना ठक्षणां बिना संबन्धान्तरं सुषुठोत्थापकवाक्यवत्तत्वमस्यादिवक्येन यदात्मतच्तप्रति- पाद्नं तदाश्वयेवत्‌ , शब्दशक्तरचिन्यत्वात्‌ नच विना संबन्धं बेधनेऽतिप्रपङ्ः, रक्षणापकतेऽपि तुस्यतवात्‌ , शक्य्बन्धस्यनिकप्ताधारणत्वात्‌ तातपर्यविशेषाचियम इति चेत्‌ , न, तस्यापि सर्वा्धरल्यविरोषात्‌ कश्चिदेव तात्पयविशेषमवधारयति सवै इति चेत्‌, हन्त ताह पृरुषगत एव कश्चिद्विशेषो निर्दोषित्वूपो नियामकः चासिन्पक्षेऽपि दण्डवारितः तथा ` यादृशस्य शुद्धान्तःकरणस्य तात्पयानुष- धानपुरःसरं लक्षणया वाक्याथबोधो मवद्धिरङ्गी क्रियते तादशस्येव केवलः शब्द विरषोऽखण्डप्तक्षात्कारं विनाऽपि संबन्धेन जनयतीति किमनुपपन्नम्‌ एत्तिन्पक्ष शढ्दवृत््यविषयत्वा्यतो वाचो निवतैन्त इति सुतरामुपपन्नम्‌ अयं मगवद्मि- प्रायो वातिककरः प्रपञ्चितः-- ¢ दु्षेटत्वादव्याया आतलसतवाहोषरूपिणः राव्दशक्तेरचिन्तयत्वाद्विद्य्तं मेहहानतः अगृहीतवैव सेबन्धममिधानामिषेययोः

प) छ, ति पो 1 कू, य्‌, घु. इ, न्यु, छ, ज्‌. ञ्‌, तन्नापि प्‌ क, सख, धु, च्छ, जं ॥ि + + |+ “वं व्या" घृ, 'स्याप्यातम'

६२ प्ुमूदनसरखतीश्रीषरसापिकृतरीकाभ्यां समेता-[ अरर्थे०२९]

हिषा निद्रां प्रवध्यते स॒पुपेवधिताः पैः रत यतः शबं सृषुपि वेत्ति कश्चन |

घक्तेऽतो स्ञानतोऽत्तने ब्रह्माणीति मवेत्फहम्‌

अविद्याधातिनः शन्दायाऽं त्रहयेति भवेत्‌

"१ + (+

नदयत्यवियया पाध हतवा रोगभिवेषधम्‌ इत्यादिना ग्रन्थेन तदेवं वचनविषयस्य व्तुषैचकरियायाश्रादयाश्रयहपलादातनेो दुरर्ञानलमुक्ा रतूमिखतारपि तहाह-आशवयेमनमन्यः शृणोति श्रताऽ्प्यनं वेदेति

अत्य द्रष्शच पुक्तद्धिवषणो पुृ्तारं बहि वििवहुपसयेनं शेति

9,

भरवणास्यक्रिषारविषयी करोति वेदान्तवाक्यतात्पयनिश्चयेनावधारयतीति याकत्‌ श्रत्वा यैनं मतननिद्िध्याप्नपसिकष्टिपि पक्षाकरोलपि आश्वयैवत्‌ } तथा चाऽऽध्र्यवपरयति र्िदेनमिति व्यास्यत्‌ अत्रापि करुराशचयहपत्वमनेकनन्मा-

ृ्टितपुकृक्षािमनोमहतयाऽतिदुखमतवात्‌ तथा वकषयति--

^“ मनुष्याणा सहृसषु कश्वियतति पिद्धयं यततामपि सिद्धानां कश्चिन्मा वेत्ति त्ततः इति ^ परवगायापि वहुमयो ठमयः श्वोऽपि हवो च॑ विधः आर्यो वक्ता बुशलोऽप्य हन्या अशचयो ज्ञाता कुशाुरिष्टः " इति श्रुते एवं श्रवगश्रोतव्ययोराशरयतं प्रमद्रयास्येयम्‌ तनु यः श्रवणमननाङ्किं करेति आतमानं देवेति किमाश्वयैमत आह--न चेवं फथिदिति चकारः स्रिय पदयोलुषङ्काथः कश्चिदेनं नैव वेद श्रवणादिकं वुव्नपरे तदकर्वसु केटी कमु वक्तव्यम्‌ सुतप्रतिबन्ये तदशनात्‌" इति न्यायात्‌ उक्त त् प्किकारैः--

¢ कुतम्ज्ञानमिति चेत्तद्धि बन्धपरिक्षयात्‌ | ` अप्तावपिचमूतो वा मवी वा वतेतेऽथवा " इति

श्रवणादि कुवेतामपि प्रतिबम्धपरिक्षयरिव ज्ञाने जायते अन्यथा तुन। पच ्रतिन्धपरतियः कप्यविदूत एव यथा हिरण्यमस्य कस्यचिद्धावी यथा वम्‌ देव्य कप्यचिद्रौति यथा शतकेतोः तथा प्रतिबनधक्षयप्यातिदुटेभत् ^ स्ञानुत्पद्यते पृं क्षयात्पापस्य कमणः ? इति स्तेश्च दुविजञेयोऽयमासेति नगे

(का केव

सितोऽथैः यदित श्रत्वाऽप्येनं वेद चैव कश्चिरित्येव व्यस्ययेत ता

~~ द्म ग्योर्स्य वृ

[ भशस्छ्ो०३० ] श्रीपद्धगवद्मीता ६३

““ आश्रयो ञाता कुशलानुिषटः '” इति श्चत्येकवाक्यता स्यात्‌; यततामपि पिद्धानां कश्चिन्मां वेत्ति ततः इति भगवद्वचनविरोधशेति विद्रद्धिरविनयः क्षन्तव्यः अथवा चैव कश्चिदितयस्य स्वेत्र सबन्धः कशिदेनं पयति वदति वरणोति श्रुत्वाऽपि वेदेति पृश प्रकारा उक्ताः कश्चित्परयत्येव वदति कधि. त्परयति वदति कथिततद्रचनं श॒णोति तदथं जानाति कथिच्छरत्वाऽपि जानाति कथित पथैबहि्मत इति अविद्रतपक्षे तु अप्तंमावनाविपरीतमावनामिमृत- त्वादाश्चतुल्यत्वं दरौनवेदनश्रवणेषिति निगदव्यास्यातः शोकः चतुथेपदे तु दष्चे

कतवा श्रुत्वाऽपीति योजना २९

श्री° दी ०--कृतस्तरिं विद्वांपोऽपि हके शाचन्ति आलाज्ञानादेवेलाशयेनाऽ5- त्मनो दुर्विज्ञेयतामाह--आथयवदिति कश्चिदेनमात्मानं शाखाचा्यापदेश्ञाम्यां परयन्नाशचर्यवत्परयति सवेगतस्य निदयन्ञानानन्दखमावस्याऽऽत्मनोऽरे किकलत्वादेन्द्रना- छिकवदधटमानं पदरयनित विस्मयेन परयति अपमावनामिमूतत्वात्‌ तथाऽऽश्वयवरे- वान्यो वदति शुणेति चान्यः | कश्चितुनविपरीतमावनामिमूतः श्चुत्वाऽपि नेव वेद्‌ चशम्ददुक्त्वाऽपि दृष्टमपि सम्यगेति द्रष्टव्यम्‌ २९

प० दी०--दइदानीं पवैप्राणिप्ताधारणमरमनिधृत्तिप्राधनमुक्तमुपंहति-- "+ + प्रवृ ~+ = दहा निलयमवध्याभ्य दहं सवस्य भारत 1 (क ¢ ^. तस्मासवगाणे मृतानि शीचितुमहीरघ २०॥ पर्वप्य प्राणिजातस्य देहे वध्यमानेऽप्ययं देही लिङ्गदेहोपाधिरात्मा वध्यो भवतीति नित्यं नियतं यस्मात्तस्मात्सवांणि मतानि स्थखानि पक्ष्माणि मीप्मादिम- वापन्नन्यदिदय त्वं शोचितुमर्हति स्यूढेहस्याशोच्यत्वमपरिहायत्वात्‌, शिङ्गदे हस्याशोच्यत्वमात्मवदेवावध्यतवादिति ्यष्देहस्य दिङ्गदेहस्याऽऽत्मनो वा शोच्य- त्वं युक्तमिति मावः ६० श्री० दी ०-तदेवं दुर्वोधमासतस॑पक्पिणोपदिरशन्नयोच्यत्वमुपपंहरति--

क, 9

दहाति ३०॥ प्र टी०--तदेवं स्थलपक्षमशरीरद्रयतत्कारणाविद्याछ्यापाधिंत्रयावि केन मिध्या-

मतस्यापि सरप्ारस्य सत्यत्वात्मधमेत्वादिप्रतिमाप्ररूप सवेप्राणप्ताधारणमनुनस्य अम्‌ निराकर्तमपाथित्रयविवेकेनाऽऽत्घरूपममिहितवान्‌ सप्रति युद्धास्ये खध्म हंषा- दिवाहस्येनाधर्मतप्रतिमापदङूपमयुनस्येव करुणादिदोषनिवन्धनमप्ताषारण चरम नरा-

कर्तु हिसादिमच्ेऽपि युद्धस्य स्वधमेत्वनाधमत्वामावं बाधयति मगवान्‌--

६४ पधुसृदनसरस्वतीश्रीधरस्वामिकृतरीकाम्यां समेता-[अर र्थे३१] स्वघमेमपि चावेक्ष्य विकाम्पतुमहास प्याह युदधच्छरेयोऽन्यसषत्चियस्य विदयते ॥३१॥

केव परमा्तच्छमेवव्ेक्षय फं तु खधम॑मपि क्षत्रियघममपि युद्धापराद्ुखत्वद्- पेक्ष्य शातः पर्यारोच्य विकम्पितुं विचलितुं धमादधरमतवभरान्त्या निवर्तितं नार्हति तत्रैवं सति यद्यप्येते पदयनि इत्यादिना ““ नरके नियतं वाप्रो मवति इत्य- नतेन युद्धस्य पापहेतुत्वं त्वया यदुक्तं कर्थं भीप्ममहं सरंह्ये इत्यादिना गुररषत्र- हयवधायक्ररणं यदमिहितं तत्सव धर्मशाल्लापयाखिचनादेवोक्तम्‌ कम्मात्‌, हि यस्मा- दम्यौदपराङ्चखत्वधमोदनपेतादुद्धादन्यतकत्रियस्य श्रयः श्रेयःप्ताधनं विते युद्धमेव हि प्रथिवीनयद्ररेण प्रनारक्षणत्राह्मणदशरुषादिक्षत्रथरमनिर्वाहकमिति तदेव कषत्रियस्य प्रशस्ततरमिदयभिप्रायः तथा चोक्तं पराररेण-

«८ क्षत्रियो हि प्रना रक्षञ्छल्पाणिः प्रदण्डवान्‌ निर्जिल्य परपैम्यानि क्षितिं धर्मेण पालयेत्‌ " इति

मनुनाऽपि-

८८ पमोत्तमाधमे राजा चाऽऽदूतः पाटयन्प्रनाः निरवर्तत सद्मामात्षत्रं धर्ममनुस्मरन्‌ पङ्प्रमिप्वनिवर्तितवं प्रजानां चैव पाटनम्‌ दुश्रूषा ब्राह्मणानां राज्ञः श्रेयस्करं परम्‌ "' इत्यादिना

राजशब्द कषक्नियनातिमात्रवाचीति स्थितमेवेष्यधिकरणे तेन मूमिपाप्ये- वायं धर्म इति भ्रमितव्यम्‌ उदाङतवचनेऽपि क्षत्रियो हीति क्षात्रं घम- मिति सं टिद्गम्‌ तस्मल्षत्रियस्य युद्धं प्रशस्तो धमे इति पाध मगवताऽभिहि- तम्‌ ^“ अपदशतोऽन्य गोभश्वेम्यः परश्वो गोअश्वाः " इतिवत्शंादक्षणया युद्धा- दन्यच्छरेयःसाधनं विदत इत्युक्तमिति दोषः एतेन युद्धात्परशषस्ततरं किचिदनु- ्टातु तते निव्रृत्तिरुचितेति निरस्तम्‌ श्रयोऽनुप्दरयामि हत्वा खननमाहवे इत्येतदपि ३१

श्री ° ०--यनच्चोक्तमर्जुनेन “वेपथुश्च शरीरि मे सेमहर्षश्च नायते » इति तदप्ययु- मियाह-- स्वधर्ममिति आत्मनो नाशामावदतेषां हननेऽपि विकम्पितुं नापि किं स्वधर्ममपि अवेक्ष्य विकम्पितुं नापीति संबन्धः यच्चोक्तं ^ ्रेयोऽनुप- रयामि हत्वा स्वननमाह्वे » इत्यादि तत्राऽऽह--धम्यादिति घमौदनपेताग्याय्या- द्ादन्यत्‌ ३१

[ अशर्छरो०३२ ] श्रीपद्धगवद्रीता ६९ म० टी०--ननु युद्ध्य कतम्यत्वेऽपि मीषमद्रोणादिमिर्मरभिः तत्कर्वमू-

[क (क

चितमतिगरदितत्वादिलाश्चङ्याऽऽह--

यद्च्छया चोपपत्े स्वगंहारमपाद्रतम्‌ [क (स [न सखनः प्षत्रयाः पार्थं हमन्त यृदर्मादृशम्‌ २९॥ यदृच्छया स्वप्रयत्नम्यतिरेकेण, चोऽवधारणे, अप्राथेनयेवोपसितमीदशं भीष्मद्रो णादिवीरपुरुषप्रतियोगिकं कौतिरान्यामदृषटफटप्ताधनं युद्धं ये क्षत्रियाः प्रतियोगि- त्वेन मन्ते ते सुखिनः सुखमान एव जये सरत्यनायापतनैव यक्नपरो राज्यस्य लामात्‌ पराजये चातिशीधरमेव खगस्य छाभादितयाह्‌ -स्वगेदारमपावृतमिति अप्रतिबद्धं खगेसाधनं युद्धमभ्यवधानेनैव खर्गननकं न्योतिष्टोमादिकं तु चिरतरेण देहपातस्य प्रतिबन्धाभावस्य चपिक्षणादिल्थः खमंद्रारमिद्नेन श्येना दिवत्परत्यवाय- शङ्का परिता रयेनादयो हि विहिता अपि फल्दोषेण दुष्टाः, तत्फटस्य शत्रुवधस्य हिंस्यात्वा मृतानि ^ ब्राह्मणं हन्यात्‌ इत्यारिशाखनिषिद्धस्य प्रत्य. वायजनकत्वात्फटे विध्यमावाच “व्िधिृषट निषेधानवकाशः! इति न्यायावतारः युद्धस्य हि फं खगैः निषिद्धः तथा मनुः- “५ आहवेषु मिथोऽन्योन्यं जिनतो महीक्षितः युध्यमानाः परं शक्त्या खगं यान्यपराच्नुलाः ›' इति यद्धं तु अ्थीषोमीयादयाछम्भवद्विहितत्वात् निषेषेन स्पष्ट शाक्यते षोडरिप्रहणादि- . वत्‌ | ग्रहणाग्रहणयोस्तुस्यबतया विकसपवत्पामान्यशाखस्य विरोषशालेण संकोच्तम- वात्‌ | तथा “विविदयृष्े निषेधानवकाशः" इति न्यायादुद्धं प्रलवायजनकं नापि भीषद्रोणादिगुरताह्मणादिवधनिमित्तो दोषः, तेषामाततापित्वात्‌ तदुक्तं मनुना- ५: गुरं वा बाढ्वृद्धौ वा ब्राह्मणं वा बहुश्रुतम्‌ आततायिनमायान्तं हन्यादेवाविचारयन्‌ आतत्तायिनमायान्तमपि वेदान्तपारगम्‌ निधांघन्तं जिघांसीयान्न तेन ब्रह्महा मवेत्‌ नाऽऽततायिवधे दोषो इन्तुभवति कश्चन इत्यदि ननु--^. स्मृतयोषिरोधे न्यायस्तु बह्वान्व्यवहारतः अथंदाखा्तु बछ्वद्धमराख्मिति स्थितिः " इति याज्ञवल्वयवचनादाततायित्रह्मणतेऽपि प्र्यवायोऽस्स्येव ^ ब्राह्मणं हन्यात्‌ " इति हि दष्टभरयोजनानेक्षतवाद्धमेशा्व, निघांप्तनतं जिघांप्ीयान्न तेन

जजन

१ख.घ. स्च. °्त्‌ जि्धांसायादिति जधांसी सन्रीयादित्यथेः नाः

६६ पधुसूदनसरस्वतीश्रीधरस्ामिद्रतदीकाभ्यां समेता-[ भण स्३१३]

ब्रह्महा मवेत्‌ इति स्वजीवनाथत्वादथशाखम्‌ अत्रोच्यते--“ ब्रह्मणे ब्राह्मण- मालभेत' इतिवदुद्धविधायकमपि धमशञाख्मेव “सुखदुःख पमे छृत्वा टृलत्र दृष्प्रयोज- नानपेक्षतवस्य वक्ष्यमाणत्वात्‌ याज्ञवस्वयवचनं तु दृषटप्रयो ननेदिश्यकरट्युद्धारङृत- वघविषयमित्यदोषः। मिताक्षराकारस्त॒ धमीथपतनिपःतऽयग्राहिण एतदेवेति दह्द्रशवारषि- कप्रायशचित्त्यैतच्छन्दपरामृष्टस्याऽऽपतम्बेन = विधानानिित्रठ्व्यायधाञानूपारेण चतुप्पाद्वयवहरे शत्रोरपि जये धर्मशाख्ातिक्रमो कतमय इत्येतत्परं वचनमेतदि- त्याह मवत्वेवं नो हानिः तदेवं युद्धकरणे पुखोक्तेः स्वननं हि कथं हत्वा सुखिनः स्याम माधव " इत्यजुनोक्तमपाृतम्‌ | ६२ श्री° टी०--किं महति श्रेयस्नि स्वयमेवोपगते सति द्रुतो वरिकम्प् इल्याह~ यदच्छयेति यरच्छयाऽप्रायितमेवोपपन्न प्रा्तमीदशं युद्धं सुखिनः समाग्या एव ठभने | यतो निरावरणे खग॑द्वारमेपेतत्‌ यद्रा एरवविधं युद्धं छमन्ते एव सुलिन इत्यथैः एतेन “स्वजनं हि कथं हत्वा सुखिनः स्यामः, इति यदुक्तं तन्निरस्तं मवति ३२ प° दी०-ननु नाहं युद्धफढ्कामः काङ्क्षे विनयं कृष्ण " (अपि त्रे क्यराज्यस्य इत्युक्तत्वात्तत्कथे मया कतेन्यमित्याशङ्कयाकरणे दोषमाह-- ~ > * (भ (य अथ चच्वापम घस्य सस्प्राम कारष्याप्त॥ ततः स्वधम कीर्तिं हिता पापमवाप्स्यति ॥२२॥ अथेति पक्षान्तरे इमं मीप्मद्रोणादिवीरपृरषप्रतियोगिकं म्यं॑हिमादिदे,पेणादष्टं सतां धमौदनपेतमिति वा मनुना दरितः- कृटेरायुधेहन्यादुध्यमानो रणे सप्‌ कनिमिनापि दिग्यैनीिञ्वलिततेननेः हन्यात्स्थारूढ दीं कृताञ्जलिम्‌ मुक्तके नाऽऽपीनं तवास्मीतिवादिनम्‌ सुप्तं विप्त्नाहं न्नं निरायुधम्‌ नायुध्यमानं पद्यन्ते प्रण समागतम्‌ नाऽऽयुधन्यप्तनप्राप्तं नाऽऽतं नातिपरिक्षतम्‌ भीतं परवृत्तं स्तां धममनुस्मरन्‌ » इति सतां धमेमुह्इष्य युध्यमानो हि पाषीयान्स्यात्‌, त्वं तु रेैराहूतोऽपि सद्धमेपित- मपि सङ्मामं युद्धं करिष्यसि धमेतो रोको वा मतः परावृत्तो मतिप्यपि रेत्ततो

नि ताता

१. इ. च. ज. घ्न. अ, कृटायुधादि'

[ अश्स्छ्रे ३५] भ्रीपद्धगवहरीता ६७

निजिल परतैन्यानि क्षिति धर्मेण पाल्येत्‌ " इत्यादिराखविहितप्य य॒दधस्याकर- णात्स्वधमं हित्वाऽननष्ठाय कीतिं महादेवादरेपरमागमनिमित्तां हिता “न निरवर्तत सद्य्ामात्‌ " हइृत्यादिशाखनिषिद्धपस्यरामनिवृ्या रणजन्यं पापमेव केवहमवा- प्स्यापि नतु षः कीति चेत्यभिप्रायः अथवाऽनेकजनानितं धम लक्ता राजकृतं पापमेवावाप्प्यद्ील्यथैः यासां परावृत्तमेते दुष्टा अवदयं हनिप्यनि अतः परव. तहतः संश्चिरेपानितनिजसुक्ृतपरिलयगेन परोपानितदुष्कतमात्रमाब्य मृरित्यमिप्रायः। तथाचमनुः- यप्तु भीतः परावृत्त स्मे हन्यते परैः मुषं विचित्तपरव प्रतिपद्यते यचास्य सुकृतं किविदमुत्राथमुपार्भतम्‌ मता ततपेमादत्ते परावृत्तहतस्य तु इति याज्ञवस्वयोऽपि राना सुकृतमादत्ते हतानां विपलायिनाम्‌ "' इति तेन यदुक्त- परपमेवाऽऽश्रयेदस्मान्दवितानाततायिनः एतोत्न हन्तुमिच्छामि ध्रतोऽपि मधुपूरन " इति तन्निराकरतं मवति ६६ भ्री० दी०-विपशने दोष्माह-अथ चेखमिति ३३॥ प° दी०--एवं कीर्तिधमयोरष्टयोरप्रठिरनिष्टप्य पाप्य प्र्षियुद्धपरितयगे दिता तत्र पापाह्यमनिष्ठं प्यवधानेन दुःखफलदमामुत्रिकतात्‌, शिष्टगहारक्षणं एमापतत्रफ छदमत्यप्तह्यपिलाह-

अक) चाप मूतानं कथपेष्यान्त तञ्व्ययाम्‌ संभावितस्य चाकोतिभरणादृतिरच्यतं २५

भूतानि देविमनप्यादीनि ते तबाव्ययां दीेकाछामकीतिं धमोसमाऽयं शुरोऽयमिदेवंह्पां कथयिष्यनयन्येन्यं कथाप्रतङ्ञे कौतिधमेनाशपमुचयाथ। निपाती केवहं की्धर्मौ हिता पपं प्राप्स्यपि अपि तु अकीर्तिं प्राप्स्यति केवरं त्वमेव तां प्राप्स्यति अपि तु मृतान्यपि कथयिष्यन्तीति वा निपातयोरधैः। नन्‌ यद्धे खमरणपरेहात्तसपरिहाराथमकीतिरपि सोढव्या, आतरक्षणस्यालनापिक्षि- तत्वात्‌ तथा बैेक्तं सान्तिपवेणि--

सन्ना दनिन भेदेन प्तमसतैरुत वा पृथक्‌ विनेतुं प्रयतेतारीन्न युध्येत कदाचन

६८ मधुसूदनसरस्वती श्रीधरसापिकृतरीकाभ्यां समेता-[अ० रशे ०२५-२६]

अनित्यो विजयो यस्मादृदयते युध्यमानयोः पराजयश्च सद्म्रमे तप्माचद्धं विनयेत्‌ चयाणामप्यपायानां प्वोक्तानामपरमवे

तथा युष्येत संयत्त विजयेत रिपुन्यथा ' इति

एवमेव मननाऽप्युक्तम्‌ तथा मरणमीतस्य किमकीर्तिदुःखमिति शङ्का

4

मपनुरति-संमावितस्य धमात्मा शुर इत्येवमादिमिरनन्यरम्येगुणेवहुमतस्य जन- स्याकीर्तिमैरणदप्यतितिच्यतेऽधिक्रा मवति चो हेतौ एवं यस्मादतोऽकीरतभेरणमेव रं व्यनत्वात्‌ | स्वमप्यतिपरंमावितोऽपि महदेवादिसमागमेन अतो नाकीतिदःखं सोढुं शक्षयप्रीद्मिप्रायः उदाहनवचनं त्वथेशाल्लत्वात्‌ निवर्तेत सङ्यामात्‌ " इत्यादिधरमशाखादवंटमिति मावः ३४

श्री० दी०--किं च-अक्तिमिति अन्ययां शाश्वतीम्‌ प्तमावितस्य वहुमानितस्याकीतिमरणादतिरिच्यतऽधिकतरा मवति ६४

म्र० दी०-ननूरापीना जना मां निन्दन्तु नाम मीप्मद्रोणादयस्तु महारथाः

[क

कारुणिकत्वेन स्तोप्यनिति मामिलयत आह -- भयाद्रणादुपरतं मंस्यन्ते खां महारथाः येषां सं बहुमतां भूखा यास्यति राघवम्‌ ॥२५ केणीद्रिम्यो मयादद्धाचिवृत्तं कृपयेति ल्वा मस्यन्ते मीप्मद्रोणदुयोधनादगरो महारथाः ननुतेमां वहु मन्यमानाः कथं भीते मंस्यन्त इत्यत आह-येषामेष भीष्मादीनां तं बहुमतो वहुमिगुगेयंक्तोऽयमजुन इत्येवं सतस एव त्वां महारथा भयादुपरतं मेस्यन्त इल्यन्वयः | अनो मृत्वा युद्धादुपरत इति रेपः | छाव्रवमनाद्‌ - रविषयत्वं यास्यति प्राप्स्यति सवैपामिति चेषः येषामेव तवं प्राख्वहुमतोऽमृष्तेप- मेव तादृशो भृत्वा छायवं यास्यतीति वा ३९ | श्री दी०-क्रिं च--भयाद्रिति। येषां बहुगृणत्वेन त्वं पूत संमतोऽमूप्त एव मयेन सद्ग्रामाां निवृतं मन्धेरन्‌ ततश्च पूर्वं बहुमतो मृत्वा टाधवं यास्यामि ३९ प० ठी०-ननु भीप्मादयो महारथा वहु मन्यन्तां दर्थोधनादयस्तु शात्रवं बहु मंस्यन्ते मां युद्धनितव्रस्या तदुपकारित्वादियत आह--

अवाच्यवादाश्च बहून्वदिप्य।न्त तवाहताः नन्द्न्तस्तव सामथ्यं तत। इःखतर्‌ कम्‌ २६

9 9 १५.

तन्तव यत्तामरध्यं छकप्रात्तद् त्रानेन्दन्तस्तेवे शत्रवां दुवविनाद्याऽ-

[अ ° रो ०३०-३८ ] श्रीपद्धगवद्रीता | ६९

वाच्यान्वादन्वचनानहंन्पण्दतिलारिषपानेव शब्दान्वहननेकप्रकारान्वरिष्यनिति नत बहु मंस्यन्त इ्यमिप्रायः अथवा स्तवप्तामर्थ्यं॑स्तुतियोगयत्वं तव ॒निन्दन्तोऽहिता अवाच्यवादान्वदिष्यन्तीलन्वयः } ननु भीषपद्रोणादिवधप्रयुक्तं कष्टतरं दःखमप्तहमानो युद्धातिवृत्तः ररुकृत्ामथ्यनिन्दनादिदुःखं पतोदं शक्ष्यामीत्यत आ!ह--ततस्तस्मा चिन्दाप्रािदुःखात्कि नु दुःखतरं ततोऽधिकं किमपि दुःखं नास्तीलभः ३६

श्री० 2ी०-किं च--अवाच्येति | अवाच्यान्वादान्वचनानहाञ्शब्दांसवा- हितास्तवच्छत्रवो वदिष्यन्ति ६६

म० ठी०--ननु तरि युद्धे गुवाद्विवधवशाममध्यस्यकृता निन्दा ततो निवृत्तौ तु शत्रुकृता निन्देतयुभयतःपाशा रज्नुरिलाशङ्कय जये पराजये लाभधोभ्यादु- द्धाथमेबोत्थानमावदयकमित्याह-

हतो वा प्राप्स्यसि स्वग निखा वा मोक्ष्यसे महीम्‌

तस्मादुत्तिष्ठ कोन्तेय युद्धाय कृतनिश्चयः ३७

पपष्ठं पृवाधंम्‌ यस्मादुमयथाऽपि ते छामप्तस्माजेष्यामि राघ्न्मरिष्यामि वेति कुतानश्चयः सन्युद्धायात्तष्ठ, अन्यतरफरुप्तदह्‌ऽपं युद्धकतेव्यताया निश्चितत्वात्‌ एतेन चेतद्विक्षः कतरत्रो गरीयः " इत्यादि प्रिडतम्‌ ३७

श्री ° दी ०--यचोक्तं “न चैतद्विद्मः कतरन्नो गरीयो यद्रा जयेम यदि वा नो जयेयुः" इति तत्राऽऽह--हतो वेति पक्षद्वयेऽपि तव छाम एधः ३७

टी०-- नन्वेवं खगैमुदिदय युद्धकरणे तस्य नित्यतम्याघातः, राज्यमुदिरय युद्धकरणे त्वथराखत्वाद्धमराखपक्षया दोबस्यं स्यात्‌, ततश्च काम्यस्याकरणे कुत पापं दृष्टार्थस्य गरब्राह्मणादिवधस्य कृतो धमेत्वं, तथा चाथ चेदिति ्छोकार्थो व्याहत इति चेत्त्राऽऽह-

मुखदुःखं समे कृतवा खमा जयाजया

ततां यद्य यञ्यस्व नव पापमवाप्स्याप्रं ३८ समताकरणं रागद्ेषराहिलयम्‌ | पुखे तत्कारणे छे तत्कारणे जये रागमङृत्वा; एवं दुःखे तद्धेतावद्ामे तद्धेतावजये द्वषमछृत्वा ततो युद्धाय युज्य संनद्धा मव एवं सुखकामनां दुःखनिवृत्तिकामनां वा विहाय स्वघभतुद्या युध्यमाना गुर्त्रा- ह्मणारिवधनिमित्तं निद्यकरमाकरणनिमित्तं पापं प्राप्स्यापि यस्तु फटकामृनया करोति गुस्ब्राह्मणादिवधनिमित्ते पापं प्रा्ोतियो वा करोति प॒ निल्यकमाकर- निक ग. ण्डं इत्यादि" ज. "ण्टविकलः

७० पधुसृद्नसरस्वतीश्रीधरस्वामिकृतरीकाभ्यां समेता-[अ° रे०३९]

णनिमित्तम्‌ | अतः फठक्रामनामन्तरेण कुवत मयत्रिवमयि पापं प्राभोतीति प्रागेव व्यारूातोऽभिप्रायः ^ हती वा प्राप्स्यति स्वर्गं जित्वा वा मोक्ष्यत महीम्‌ ` इति त्वानुषङ्किकफर्कथनमिति दोषः तथा चाऽऽपरसतस्बः स्मरति --"“ तद्थाऽञमर फटरथे निमिते छायागन्धवनूतदते एतं घर्म च्यमाणमथौ अनूत्पयन्ते नो चेदनूतप- धन्त धर्महानिभवति ` इति अते युद्धराखस्याथराखत्वामावात्‌ “पापमेवाऽऽश्र- येदस्मान्‌" इव्यादि निराक्रतं मवति ३८

श्री° द०-- यदप्युक्तं पापमेवाऽऽश्रयेदस्मान्‌ "” इति तताऽऽह-सखदःखे इति पुषदुःखे पमे कृत्वा तथा तयोः कारणभूता समाहामावपि तयोरपि कारणभूत जयाजयावापे समां कृत्वा एतेषां परमते कारणं हपंविपादराहितयम्‌ युग्य सनद्धा भव पुखायभिहपं हित्वा स्वधमरद्या युध्यमानः पपि प्राप्स्यप्ती- २२ थः ६८

मर० दी०-नन्‌ भवतु खधर्म्रद्या यध्यमानस्य पापामावः, तथाऽपि नमां प्रति युद्धकतेव्यतापदशस्तवाचेतः, “य एन वेत्ति हन्तारम्‌ इत्यादिना “कथं परुष पाथं के पतेयाते हन्ति कम्‌" इदन्न विदुषः सवकमेप्रतिक्षपात्‌ नद्यक्रत्रेमाक्तशद्ध- खषूपोऽहमस्षि युद्धं कृत्वा ततफं भोक्ष्य इति ज्ञानं पेमवति विरोधात्‌ ज्ञान- कमणा: पमुच्चयाप्तम्रालकाशतमप्रारवि अपं चाजुनाभिप्रायो ज्यायप्तीं चदियत्र व्यक्तो भविष्यति तप्मरिकमेव मां प्रति ज्ञानस्य कर्मेणश्चोपदेशो नोपपद्यत इति चेत्‌, न) विद्ररविद्दवस्यामेदेन ज्ञानकर्मोपदेशोपपत्तरिव्याह भगवन्‌-- एषा तेऽभिहिता मास्ये उद्धियेगि चिमां शण ।॥ बुद्धया युक्तो यया पाथं कमबन्धं प्रहास्यमि॥ ३९ एषा सेवाहमित्ायेकविंराति केसे तुम्यममिहिता पास्ये प्तम्युक््यायते पर्वोपाकिशुस्यतया प्रतिपाद्यते परमातपत््वमनयेति से्योपनिपत्तयेव तात्पयपारे्- माप्त प्रतिपाद्यते यः सरस्य ओपनिपदः परूष इव्यथः तसमिन्धुद्धितन्ाच- विषय ज्ञानं प्रवननिवृत्तिकारणं त्वां प्रति मयोक्तं नेतादशक्तानवतः कचिदपि कर्मा च्यते, तस्य कार्युं विद्यत इति वक्ष्यमाणत्वात्‌ यदि पुनरेवं मयोक्तेऽपि तेषा बुद्धिगदिति चित्तदोषात्‌, तदा तदपनयेनाऽऽत्मतत्तपताक्षात्काराय कर्मेयोग॒एव त्वयाऽनष्ठेयः तसिन्योगे कमयोग त्‌ करणीयामिमां "पुखदःते स्मे कृत्वा" इलनोक्ां फलामिपतंधित्यागदक्षणां वद्धि विस्तरेण मया वक्ष्यमाणां णु तुशब्दः पृबुद्धेय-

५ॐ ¢

` गविषयत्वव्यतिरेकपूचनाथेः तथा शुद्धान्तःकरणं प्रति ज्ञानोपदेशोऽदुद्धान्तः- करणे प्रति कर्मोपदेश इति कुतः ममुचयङ्कया विरोधावकार इत्यभिप्रायः योग

[अशरछ्नो०,० ] श्रीपद्धगवह्रीता ७१

विषयां बुद्धि फछकथनेन स्तोति-यया व्यव्तायातििकतया वद्या करमपर य॒क्तस्त्वं केमनिमित्तं बन्धमाशयाशुद्धिरक्षणं ज्ञानप्रतिबन्धं प्रकर्षेण पनः प्रतिबन्धानुत्पत्तिरूपेण हास्यति लक्षि अयं मावः-कमेनिमित्तो ज्ञानप्रतिबन्धः कमेणेव धमौख्येना- (णा)पनेतुं शाक्यते ध्थरमेण पापमपनुदति"? इति श्रुतेः श्रवणारिटक्षणो विचारस्तु कमी- त्मकप्रतिबन्धरहितस्यापरंमावनादिप्रतिबन्धं ष्टदवरेणापनयतीति करमबन्धनिराकरणा- योपदेषटुं शक्यते अतोऽत्यन्तमदिनान्तःकरणव्वाट्रहिरङ्गपाधनं कर्मैव त्वयाऽनुषठेय, नाधुना श्रवपादियोग्यताऽपि तव जाता, दूरे तु ज्ञानयोभ्यतेति तथा वक्षति- कमेण्येवाधिकारस्ते इति एतेन सांस्यवुद्धेरन्तरङ्गसाधनं श्रवणादि विहाय बहिरङपराधनं कर्व मगवता किमिलजुनायापदिदयत इति निरस्तम्‌ कमबन्धं सेप्ारमीश्वरप्रसादनिमिततज्ञानप्रप्त्या प्रहास्यप्रीति प्राचां व्याख्याने वध्याहारदोष कमेपद्वेय्यं परहतैम्यम्‌ ३९

भ्री°्टी--उपदिष्ं ज्ञानयोगमुपपंहरंसतत्ाधनं कर्मयोगं प्रलोति-एषा इति। पम्यक््यायते प्रकाश्यते क््तुतत्वमनयेति सस्या परम्पन्नानं तसिन्परकाश्चमानमात्मतच्ं सायं तस्िन्करणीया बुद्धिरेषा तवामिहिता एवममिहितायामपि सांस्यत्ुद्धौ तव चेदात्मतत्वमपरोक्षं भवति तद्नतःकरणशुद्धिद्रारा ऽऽत्मतच्छापरोक्षर्थं कर्मयोगे त्विमां बुद्धि बृणु यया बुद्धा युक्तः परमेश्वरापितकमेयेगिन(ण) युद्धान्तःकरणः पस्तत्प्रसादप्राप्ठापरोकषज्ञानेन कमीत्मकं बन्धं प्रकर्षेण हा्यप्ि लक्षयति ३९

(^

म०दी०--ननु “तमेतं वेदानुक्चनेन ब्राह्मणा विविदिषन्ति यनेन दनिन तपप्ताऽ- नाशकेन इति श्रव्या विविदिषां ज्ञान चोददिरय सयागप्रथक्लन्यायेन सवेकमर्णा विनियागात्तत्र चान्तःकरणडद्धद्रारत्वान्मां प्रति कमानुष्ठानं विधीयते तत्न तद्य- येह ““ केमेजितो रोकः क्षीयत एवमेवामुत्र पुण्यजितो रोकः क्षीयते " इति श्रुति सोधितस्य फट्नाशस्य पेमवराज्ज्ानं दिविदिषां चोदिर्य क्रियमाणस्य यज्ञादेः काम्य- त्वात्वाज्गोपपतहरिणानुष्ेयस्य यत्किचिदङ्काततिपत्तावपि ेुण्यापत्तेयतेनेलयादिवाक्य- विहितानां र्षा कर्मेणमेदेन पुरुषायुषपयैवतानेऽपि कतुमर्क्यत्व्छुतः कमेननधं प्रहास्यसीतिफटं प्रत्याशेयत आह मगवान्‌--

नेहाभिक्रमनाशोऽस्ि प्रस्यवायो विद्यते £ स्वल्पमप्यस्य धस्य उआपते महता भयात्‌ ०॥

अमिक्रम्यते कर्मणा प्रारभ्यते यकं सोऽभिक्रमस्तघ्य नाशरास्तद्यपरहेलयादिना प्रति-

१क.ग.च.छ ज. च. संमवति। २क.ख.घ.घ्च. भ॑चितो। क. ख, ध. स्र. प्यचितो ।४क, ख. ग. इ, छ.ज. च्च, ज, "गण्योपपः।

७२ परधुसृदनसरस्वतीश्रीधरसामिद्तरीकाभ्यां समेता-[ अरर ०, ]

वित शह निष्कामकमेयोगे नासि, एततफरप्य शुद्धेः पाप्क्षयषूपतेन संकशय्द- वाच्यमोगयत्वामावेन क्षयापेमवात्‌ वेदनपयेन्ताया एव विविदिषायाः कमफल! वेदनस्य चाभ्यवधानिनाज्ञाननिवृत्तिफजनकम्य फटमननयित्वा नारापमवादिह फट. नाशो नास्तीति साधृक्तम्‌ 1 तटुक्तम्‌- तद्यथेहेति या निन्दा प्ाफषे तु कर्मणि |

(क

फटेच्छां तु परिलञ्य कृतं कमे किशुद्धि्त्‌ इति

तथा प्र्यवायोऽङ्खेगण्यनिबन्धनं वेगुण्यमिह विदयते तमितिाक्येन निदययानमे तदरितक्षयदरिण विविदिषायां विनियोगात्‌ तत्र स्वाद्धोपपिह्‌रनियम। वात्‌ काम्यानामपि पयोगपृथकत्वन्ययेन विनियोग इति पक्षऽपि फशरामिमधिर्‌- हितेन तेषां निद्यतुस्यत्वात्‌ नहि काम्यनिल्यभनिोत्रयोः स्वतः कश्चिद्विशेषो ऽक्ि। फलामिपपितदमावाम्यामेव तु काभ्यत्वनिलत्वग्यपदेश्चः इदं प्षद्रयमुक्तं वातिके-- ८५ वेदानुवचनादीनामेकात्मयन्ताननन्मने तमेतमितिवाक्येन नित्यानां वक्ष्यते विधिः यद्रा विविदिषार्थतवं काम्यानामपि कर्मणाम्‌ तमेतमिति वाक्येन संयोगस्य प्रथक्तवतः '' इति तथा फटामिप्तधिना क्रियमाण एव करमणि सवंङोपपरहारनियमात्तदिरक्षणे रुद्धे कर्मणि प्रतिनिध्यादिना प्तम्तिप॑भवात्राइवेगुण्यतिमित्तः प्रत्यवायोऽी- लरथः | तथाऽस्य शृद्धयथैप्य धमेस्य तमेतमिलयादिवाक्यविहितस्य मध्ये प्वसमपि पुर्ययेतिक्ेन्यतया वा यथारक्तिमगवदाराधना्थ किंविदरप्यनृष्ठितं सन्महतः पपा रमयात्जायते भगवतप्पादिपादनेनानुष्ठातारं रक्षति « सुवेपापप्रपतक्तोऽपि ध्यायन्निमिषमच्युतम्‌ मथस्तपस्ती मव्रति पड्कपावनपाकनः " इत्यादविसमतेः, तमेतमिति वाक्ये प्ुखयविधायकामावाचष्द्धितारतम्यदिवानुष्टान गतम्योपपतेयक्तमुक्तं कमंवन्पं प्रहास्यपीति ४० श्री री०--ननु कृष्यादिक्कमेणां कदाविद्वपरवाहुल्येन फले व्यमिचारान्प- चरायङगमेगण्येन प्रत्यवायसेमवालुतः कभयोगेन (ण) कम्न्यप्रहाणे तत्राऽऽह-- नेहेति इह गिष्कामकम॑योगे ऽभिक्रमस्य प्रारम्भस्य नाशो निप्फटत्वं नासति प्त्य- वायश्च विद्यत शधरोदेदोनेव विघठतगुण्यायसेमवात्‌ क्रि च--अस्य धर्मस्य खल्प- ममि उपक्रममात्रमपि कृतं महतो मयातप्तात्रायते रक्षति, तु कम्यकपैवतिि-

प, 1१ १५ |

[अ° रे०४१-५२] भ्रीपद्धगषद्रीता ७३ प° दी०--एतदुपपाद्नाय तमेतमितिवक्यविहितानमेकार्थत्वमाह--

व्यवमायासिका ब्हिरकेह इरनन्दन बहुशाखा ह्यनन्ताश्च ब॒द्धयोऽन्यवमापिनाम्‌ ४१॥

(^

हे कुरुनन्दनेह श्रयोमागे तमेतमितिवाक्ये वा व्यवपायासिकाऽऽत्मत्वनिश्वया- त्मिका बुद्धिरेफेव चतुणामाश्रमाणां पराध्या विवक्षिता (वेदानुवचनेन इत्यादौ ततीया- विभक्त्या प्रत्येकं निरपक्षपसाधनत्वमोधनात्‌ भित्नाथत्वे हि समुच्चयः स्यात्‌ एका- येत्वेऽपि दरपृणमापताम्यामितिबद ्रपमापेन यद्ये प्रजापतये वेतिवचशञ्देन [वा तथाऽत्र किचित्परमाणमसतीच्भेः सांख्यवरिषया योगविषया बुद्धिरेकफटत्वदेका ध्यवप्तायालिका सवैविपरीतबुद्धौनां बाधिका निर्ोप्वेरवाकयपमुत्थत्वादितरास्तवम्यव. पायिना बुद्धयो बाध्या इल्यथं इति माष्यकृतः जन्ये तु परमेश्वराराधनेनैव संप्तारं तरिष्यामीति निश्वयात्मिकेकनिष्ठैव बुद्धिरिह कमेयागे मवतीत्यथमाहुः पवेथाऽपि तु ज्ञानकाण्डानुपरारंण "“ खल्पमप्यस्य धमस्य त्रायते महता भयात्‌ ' इत्युपपन्नम्‌ कम॑काण्डे पुनबेहुरासा अनेकमेदाः कामानामनेकमेदत्वात्‌ , अनन्ताश्च कर्मफल्गुण- फलादिप्रकारोपशाखामेदात्‌, बुद्धयो भवन्त्यम्यवप्तायिनां तत्तत्फटकामानाम्‌ ुद्धीनामानन्यप्रपिद्धिदयोतना्थो हिशब्दः अतः काम्यकमपिक्षया महदव्षण्यं दद्धयर्थकर्मणामिलमिप्रायः ४१

श्री 2 ०--कृत इत्येक्षायामुमयेवषम्यमाह-- व्यवप्तायेति इहेश्वराराधनल- षणे कर्मयोगे व्यवप्तायासिका परमेश्वरमक्लेव धुवं तरिष्यामीतिनिश्वयातिमिकेवेक- तिष्टेव बुद्धिभवति अन्यवप्रायिनां तु बहिमुखानां(णां) कामिनां कामानामानन्ाद्‌- नन्ताः तत्रापि हि कर्मफट्गुणफलादिप्रकारभेद दृशश्च बुद्धयो मवन्ति ईध- राराधनार्थं हि नि्यनेमित्तिकं करम किंचिदज्गवेगुण्येऽपि नश्यति यथा शक्तुया- तथा कु्यादिति हि ्विधीयते वैगुण्यम्‌, ईश्वरेदेशेनैव वैगुण्योपरमात्‌ तु तथा काम्यं कमे अतो महद्ैषम्यमिति मावः ४१॥

म० दी०-अग्यवप्तायिनामपि व्यवप्तायात्मिका बुद्धिः कुतो भवति प्रमाण्य

तुस्यत्वादिल्याशङ्कथ प्रतिबन्पकपद्धावान्न भवतील्याह तिभिः-- यामिमां एषितं वाचं प्रवदृन्यविपथितः वेदवादरताः पाथं नान्यदस्तीतिवादिनः ४२ १क्‌. ध्‌. च. छ. ज. ज. द्दिभे' क. ज. न, “मं अभिहोत्रं जुहयात्स्वगेकामः, दधे. स्द्रियकामो जुहुयात्‌ अ"

७४ मधुप्रदनसरस्तीभ्रीषरस्वामिदरतरीकाभ्यां समेता-[अणसफ -४२-४॥

कामास्मानः स्वर्भेपरा जन्मकर्मफरुप्रदाम्‌ करेयाविरीपवहखा भागरश्वथगात प्रति ५२॥ भागेश्वयप्रप्क्ताना तयाअपहूतचंतपाम्‌ व्यवसायासका बः समाधा विधायते ५४॥

(र

यामिमां वाचं प्रवदसि तया वाचाऽपटतचेतपामविपश्चितां व्यवप्तायातिका बुद्धिन मवतीयन्वयः इमामध्ययनविषध्युपात्तत्वेन प्रपनिद्धं पुथ्ितां पुपितपटशव्दा- पातरमणीयां स्ताध्यपताधनपिवन्धप्रतिमानानिरतिदायफढामावाच्च कुतो निरतिशयफल- त्वामावस्तदाह जन्मकमफश्प्रदां जन्म॒वचापुर्शररेन्दियादिमेनन्धरक्षणं तदधीनं कम तत्तद्रणोश्रमामिमाननिमित्तं तदधीनं फं पूत्रपदाष्वगादि्क्षणं विनश्वरं तानि प्रकर्षेण घटीयच्रवदविच्छेदेन ददातीति तथा ताम्‌ कृत एवमत आह--मेगेश्र्यगरति प्रति क्रियाविशेषवहुहाममृतपानोवंशीविहारपारिजातपरिमलादिनिनन्धनो यो मागस्त- त्कारणं यदैश्वयं देवादिखामिते तयोमतिं प्रातं परति साधनभूता ये क्रिपत्रिेष अञिहोत्रदरपणमाप्तज्येतिष्टामादयस्तेवहुटां विस्ततामिवादहुरपेन मोगेशधयंप्तायनक्रि- याकटपप्रतिपारिकामिति यावत्‌ कमकाण्डस्य हि ज्ञनकराण्डापक्षया सवत्र स्तत्वं प्रपिद्धम्‌ एतादशीं कमेकाण्डशक्षणां वाचं प्रकदनिि प्रकृष्टां परमाथखगा; फटामम्युपगच्छनति के येऽविपश्चितो विचारजन्यतात्पयेपरिज्ञानशुन्याः अत एव

१.

वेदवादरता वेदे ये पनि वादा अथवादाः ^“ अक्षय्यं वे चातुमस्ययाजिनः सुकरतं भवाति" इत्येवमादयसतप्तेव रता वेदाथप्तलयतनेवमतेतदिति भिथ्याविशधपिन संतुष्टा पार्थं | अत एव नान्यदस्तीतिवाद्विनः क्ैकाण्डपिक्षया नास्यन्यञज्नानक्राण्डं सर्व- स्यापि वेदस्य कार्यत्वात्‌, कर्मफञपेक्च्रा नास््यन्यननिरति शयं ज्ञानफलभिति- वदनशीला महतां प्रबन्धेन ज्ञानकाण्डविरुद्धा्थमाषिण इयथः कुनो मेोक्षटषिणस्ते 1 यतः कामासानः काम्थमानविषयरताङ्रचित्तसेन काममयः एवं पति मोक्षमपि कृतो कामयन्ते यतः खर्गपरा; स्वगं एवोर्वदयाद्युपेतत्वेन पर॒ उक्टृष्टो येषां ते तथा स्वगातिरिक्तः परुषा्थौ नास्तीति म्म्यन्तो विवेकवेराग्धामावान्पाक्षकथाम

सोदमक्षमा इति यावत्‌ तेषां पूर्ग॑क्तमोगेश्चयेयोः प्रप्तक्तागां क्षपित्वादिदोषादर्श नेन निविष्टान्तःकरणानां तया करियाविशेषतरहु्या वाचाऽपहतमाच्छरितं चेतो विवे. कज्ञानं येषां तथामूतानामथवादाः स्तुत्यथास्तात्पयविषये प्रमाणान्तरावाधिते वेदस्य प्रामाण्यमिति सुप्रपिद्धमापि ज्ञातुमशक्तानां समाधातवन्तःकरणे व्यवतायात्मिका बुद्धिनं

विधीयते मवती्यथेः समापिविषया व्यवपायाततिका बुद्धिस्तेषां मवति वा |

17 तिकः पानम कभ

ज, ` विरेषे भ्रः

[ म०स्कनो०४५ | भ्रीमद्धगवहीता ७५

अधिकरणे विषये वा सप्तम्यासतुस्यत्वात्‌ विधीयत इति करमकर्परि ठकारः पमा

धीयतेऽप्मिन्पर्मि व्युत्पत्त्या स्तमादिरिन्तःकेरण वा परमात्मा मा पिदधार्थकल्प-

नम्‌ अहं ब्रह्म्यवस्यानं प्रमाधिप्तनिमित्तं व्यवप्तायासिका बुद्धिनोंसद्यत इति व्या- ए्यनि तु दिप्वाऽऽहना अयं मावः--य्पि काम्यान्यश्चिहेतरादीनि शुद्धथम्यो विशिष्यन्ते तथाऽपि फयमिप्र॑पिरो षानाऽऽशयडद्धि संपादयन्ति मोगनगृणा त॒

शद्धिन ज्ञानोपयोगिनी एतदेव दशयित मोगेशयप्रप्तक्तानामिति पनह्पात्तम्‌

| [म

फटामितःवमन त्णतु कका ज्ञानोपयोगिना शुदमादपरताति सिद्ध विषान्रत-

५, (4 4

पितः स्म्‌ विस्तरेण चेतद्मे प्रतिपादयिष्यते ॥.४२ ४६ ४४॥

श्री० दी‹ -ननु कामिनोऽपि कष्टन्कामचििहाय ग्यवप्तायातिकरामेव बुधि ङि

कुवेति तत्रा ऽ5ऽइ-यापिति पणितं पणिितविषटतावदापातरमणीयां प्रकृष्टां पर-

माथेफटपरामेव वदनि वाच घगौदिफरशचुतिं ये तेषां तया वाचाऽप्तचेतपतं ग्यव- सायःप्मिक्ा बुद्धिः समध विधीयते इति तृर्तीथेनान्वयः किमिति तथा वदन्ति यतोऽविपश्चितो मृढाः तत्र हेतुः-वेदे ये वादा अथवादा “अक्षय्यं वै चातुम॑स्य- धाजिनः पूक्कतं वति “अपाम सोमममूना अभूम इत्याद्यालेष्वेव रताः प्रीताः। अत एवातः परमन्यदीश्वरच्ं प्राप्यं नाक्लीतिकेदनशीराः ४२

अत एव-- कामात्मान इति कामात्मानः कामाङरुहचित्ताः अतः स्वगं एव परः पृरषार्थो येषां ते, जन्म तन्न कर्माणि तत्फलानि प्रददातीति तथा ताम्‌, भेगेशवर्ययोरगति प्रां प्रति साधनमूता ये क्रियाविशेषे बहा यस्यां तां प्रवदन्ती- त्यनुषङ्गः ४३॥ ततश्च-भोगैषर्यप्तक्तानापिति मेगिश््षयोः प्रपक्तानामपिनिविष्टानां तया पुष्पितया वाचाऽपहृतमादृष्ठं चेतो येषां तेषां समापिधिततेका्यं परमेशरेकग्रयामिमू- सत्वं तत्षिनिशवपालिका बुद्धिम विधीयते कर्मकतेरे प्रयोगः, नोत्पदयत इत्यथः ४४

प° दी०-नन्‌ सक्रमानां मा म॒दारयरोषाद्यवप्रायासिका बुद्धिः, निष्का माना(णां) त॒ व्यवप्तायालकवुद्या कम कुवतां कम॑स्वामाव्यात्छगदिफश्पराप्ठो

तानप्रतिबन्धः समान इत्याशङ्कयाऽऽह- गरण्यावेषया वदा नेक्चगरण्या भवान नदद्‌ [नेयसचस्था निंयगक्षुम अत्वान्‌ ५4॥

घ्रयाणां गुणानां केम तेगुण्यं काममृष्ः सं्तारः स्त॒ एव प्रकारयत्वेन विषयो

१अ.घ्‌. इ, च, छ. ज, प्न, मानि २क, न, वचन्‌"

४8 ०५५६] 1031४ 8२ 8(९४1९॥ %2(02902४9 (1४६६ {५1९10

- | ९४ :०्५।१९६४ -% :९९ 3 (५ ५।९।०] 1193 51 ४-०4? ०४ ४8 [९४५५४ ४५५९।०४।४५ ०28 9४४४ -18४२।€ :५३।८०५४७ ।०२ ०४०1४ 41} [का 4४ पु 1४ 1२९९0 ५१००९ -- 2551।२९।०५ (२) ६४ “९४ {३४५ ६१४ 1100४ 2 ु-21५11016 1 ९५०६ (०० 2 & 2९ 1५1०९ ४०४9९५५ 1०1००५0५ ४5 114 1४२१०१६] 1 1४४९0 ->55 16० ९०४९] 10110५६ 1१०५४४२ ०६९ ४५ ३1४ 2४ ५६३ ¢ £*- ०॥६

५६४ ९1९ (5८४५।४५२।८ 4६५ [६६ ०६ ५४

4 की भज

21 111३ 9 (6121४02४ ४९1 ०५।५1५६४

| 11४४२1९ 9 5 ९६० ९२५०1 ०६। 11५९॥ 0 ५६४९३ 1४२४५२४ 1५२11 ^ ा-2।२1०६ २९९] २।०६।१्‌@ ६४ ४9 २२४ १४५४ :४४ ९०1८६] ४४ ९०५ 1०2 ४०६] :@ =€ (४३२४

1) £ 12४ 10020652 11412 11586 ^

भै ४५

2116 ४०९९०४४ 02 (७।४४९] ९४ ९९४02) = 1१ ०९।४

की 46 9 >)

"० ६४६।१६॥ 1५९५९१1२ ९।०९३५६।००४]/४ =? [४७५2 1610४६४ | (५५७ 2 8291५ ८।६२४ ५५०४

1०2१।०६।६2 (८४०६।९४।०४) 1४४ ध्यय" १२।४२ ५] 699 ९०१२६ १११।२६| -- 2।१।।०९।०४ ९२1 1९ !*५ :2 129 ५1०८९11० ५९।००५१०४० [०४२१ ६।४ ९१०३४९० (९ ८६४ :२४६--316 ०४९२१५०६] 1६२1019 61219 8 91५1४29 21103 1९४ £ भु (299२11४ ५० + ६5३ (५५०६ 1८ | ५५५५२०2५ ३०६९।।०४1५ &९।४२।० 0०५०।६९।२९ /1 ५१४ ४३ 111४-५ = 2५ ९९० (६६11०५२० 12१९।४५।२४ ९।४९] 112५२1८7 ४29 ९०७६६ धुश्याधणुण> (९1% 9 ३।

{18०२९18 2५२ ६९०२५।५० ५०२2 {12 1५131201 (04 :15& 11210 |४

[२५०८५५०५] -- 19 [01१ ामन ०266४ ३6

[ जण र्करो०४५ ] श्रीपद्धगवद्रीता ७७

उदपाने सुद्रनखाशये, जातविकवचनं, यावानर्थो यावत्त्ञानपानादि प्रयोजनं मवति प्वेतःपप्टुतोदके महति जङाशये तावानर्थो भवत्येव यथा हि परवतनि्राः सवेतः स्वन्तः कविदुपत्यकायमिकत मिषन्ति तत्न प्रत्येकं जायमानमुदकप्रयोजनं समुदिते सुतरां मवति स्वेषां निर्लराणामेकत्रेव कापररेऽन्तमावत्‌ | एषं स्वषु वेदेषु वेदोक्तेषु काम्यकर्मसु यावान हैरण्यगभीनन्दपर्थन्तस्तावाविजानतो बह्मतच्चं साक्षात्कृतवतो ब्रह्मणप्य ब्रह्म बुमूषोभवत्येव क्षुद्रानन्दानां त्रह्मानन्दांशत्वा्तत्र ुद्रान्दानामन्तमावात्‌ ^“ एतस्यैवाऽऽनन्दस्यान्यानि मूतानि मात्रामुपजीवन्ति » इति श्चतेः एकप्याप्यानन्दस्याविद्याकल्िततत्तदुपाधिपरिच्छेद मादायांशांरिवव्यप- देश्च आकाशस्येव षटाद्यवच्छेदकसपनया तथा निष्कामकर्मभिः शुद्धान्तःकरणस्य तवाऽऽत्मन्तानोदये परह्मानन्दप्रापिः स्यात्तयेव सवानन्दप्राप्तो शुद्रानन्दाप्रा धिनिबन्धनवेयग्रयावकाशः अतः परमानन्दप्रापकाय तच्चज्ञानाय निष्कामकर्माणि कर्वित्यमिप्रायः अन्न यथा तथा मवतीतिपदत्रयाध्याहारो यावांस्तावानितिषदद्रया-

क,

नुषङ्गश्च दाष्टनिके द्रष्टम्यः ४६ श्री० दी०-ननु वेदोक्तनानाफट्परित्यागेन निष्कामतयेश्वराराधनविषया व्यव-

® (५

पायाभिका बुद्धिस्तु करुबुद्धिरेव्याशद्क्याऽऽह- यावानिति उदकं पीयतेऽसिमि-

| < <

न्ितयुदपानं वापीकूपतडागादि तसिन्पस्पोदक एकन कृत्लस्यार्थस्यापंमवात्तत्र तत्र परिभमणेन विभागशो यावान्लानपानादिरथैः प्रयोजनं मवति तावान्पर्वोऽप्यथैः स्वै- तःपंष्टुतोदके महाहृद एकत्रैव यथा मवति एवं यावा््वेषु वेदेषु तत्तत्कमेफ्हगेऽ- येसतावान्पर्वोऽपि विजानतो व्यवक्तायालमकबुद्धियुक्तस्य ब्राह्मणस्य ब्रह्मनिषठस्य भवत्येव न्हयानन्दे कषद्रानन्दानामन्तमूतत्वात्‌ , एतस्येवाऽऽनन्दस्यान्यानि मूतानि मा्रामुप- जीवन्ति इति श्रुतेः तस्मादयमेव बुद्धिः सूबुद्धिरित्यथः ४६

म० दी०-ननु निष्कामक्र्ममिरात्मज्ञानं पंपा परमानन्दप्रा्ठिः क्रियते चे- दाऽऽसज्ञानमेव तर्हि पपाच क्न बहवायपैः करममि्वहिर ङ्ग प्ाधनमूतेरितयाशङ्याऽऽह-

करय कम्ण्यवाधकारस्त मा फटषु कदाचन १०९ ¢ म, "न £ णि मा कमफर्हठभूमा ते पङ्ऽस्तकमापे ते तवाशुदधान्तःकरणस्य ताच्तिकन्ञानोतपच्ययोग्यस्य कर्ण्येवान्तःकरणोधकेऽ- धिकारो मयेदं कर्तव्यमिति बोषोऽस्तु ज्ञाननिष्ठारूपे वेद न्तवक्थविचारादौ कमं वुरवतस्तव तत्परेषु खगादिषु कदाचन कस्यांचिदप्यवस्थायां कमीनुष्ठानात्पागृरध्

तत्काठे वाऽपिकारो मयेदं मोक्तम्यमिति बोधो माऽस्तु ननु मयेदं भोक्तम्यमितिवु-

१ख,ग. ड, च, ष. "कूपादि

७८ मधुसूदनपररस्वतीधीधरस्वाभिन्धत्द काभ्यां समेता-[मरर्नो ०४८]

द्धयमविऽपि कमं स्वपामथ्योदेव फं जनापिप्यतीति चेतेत्याह-मा कमेफरूहेतः फटकामनया हि कमे कृकेन्फष्टस्य हतरत्पादको भवति त्वं निष्कामः सन्कमेफ-

91 [ज [भ ८\

टृहूतुम। भः | न॒हि निष्कमन(ण) भगवदपणवुद्धया करत कमं फटाय कल्पत इत्यक्तम्‌ फलाभावे करं कमणेत्यत जआह- मा ते सङ्गोऽस्त्वकमंणि, यदि फलं नेयते तरि कर्मणा दुःखरूपेणेति अक्गरणे तव प्रीतिमां भृत्‌ ४७

श्री० दर ताह सवकम॑फटानि परमेश्वराराधनद्रव मविप्यन्तीत्यमिमंधाय परवरतेत्याशङ्कय तद्वारयत्नाह--कमेण्येबेति ते तेव तसज्ञाना.धनः कमेण्येवापि कारः तत्फटेषु बन्धहेतुप्वधिकारः कामो माऽस्तु ननु कर्मणि कृते तत्फलं स्यादेव मोजने कृते तृक्षिवदित्याशङयाऽ5ह--मा कम॑फटहेतूषूः कैफे प्रवृ्तिहेतुर्यप्य तथापूनो माभूः कामितप्येव स्वग।रेर्मियोऽ्यविरोषणलेन फल्लवादकामितं फं स्यादिति भावः अत एव फठं बन्धकं भविष्यतीति मयादकर्मगि कर्माक्ररणेऽपि तव

सद्धा निष्ठा माऽस्तु ४७ प्र० टी ०-- पूर्वोक्तमेव विवरृणोति

गस्थः डुर कमाणि सङ्ग यका धनंजय पिदय। पदयोः समी भूता समसं योग उच्यते ॥५८॥

९१,

हे धननय तवं योगस्थः सन्ङ्ग फल्यमिलाषं कतत्वाभिनिवेशं त्यक्त्वा कर्माणि कुरु अत्र बहुरचनात्कमण्यवावरिकारस्त इत्यन्न जातेत्ेकवचनम्‌ सङ्गत्यागोणय- माह--पतिव्यपरि्योः प्रमो मत्वा फलप्निद्धो हर्ष फटापिद्धौ विषादं लक्त्वा केव- ठम शराराधनबरद्धया कमणि कुपरित्यभः ननु यागशब्देन प्राक्गोक्तम्‌ अत्तु योगस्थः कर्माणि कुर्वि्युय्यते अतः कथमेतद्ोद्ं शक्यमित्यत आह--समघ्वं योग उच्यते यदरेतसिद्यपिच्योः समत्वमिदमेव योगस्थ इत्यत्र योगरशब्देनोच्यते नतु कर्मेति कोऽपि विरोध इत्यथः 1 अत्र पुतरर्धस्योत्तरार्धेन व्याख्यानं क्रियत इत्यगौनस्कलयपिति माष्यकारीयः पन्थाः “हुखद्‌ःते पमे कृत्वा" इलत्र नयानय- साम्येन युद्धमातरकर्तव्यता प्कृतत्वाटुक्ता इह तु दष्टाष्टसैफटपरितयागेन सर्वकरम- कतेव्यतेति विशेषः ४८

श्री ° टी ०--किं तहि-योगस्थे दति योगः पमेशवेकपरता तत्र स्थित कमणि कुर तथाऽपि पङ्कं कतृत्वामिनितरेशं त्यक्त्वा केवलमीश्वराश्रयेणव कुर्‌ तत्फलस्य ज्ञानस्यापि तिद्यप्निच्योः समो भृत्वा केवहमीश्वरपणेनेव कुर्‌ ! यत एवं- मृतं पमत्वमेव योग उच्यते सद्धिः, चित्तस्तमाधानद्पत्वात्‌ ४८

+

१क.ख,ग.घ्‌.ङच.छ.ज,न,श्यास! च्‌. °राथेमेष्र

रशो” ४९-५०] श्रीपद्धगवह्मीता ७९

प° टा०-ननु किं कमानुष्ठानमेव पुरुषार्थो येन निष्फटमेव पदा कतंव्यमित्य- च्यते ^ प्रयोजनमनुदिर्य मन्दोऽपि प्रवतते '› इति न्यायत्‌, तद्वरं फएटकामनयेव कमानुष्ठानमिति चेन्नर्ाह-- + . दूरेण ह्यवरं कमं बुदियोगाद्रनंजय बद्ध शरणमनिच्छ कृपणाः एरटेतवः ४९ ुद्धियोगादात्मवुदधिप्ताधनमूताचिष्कामकर्मयोगादुरेणातिविपरकरवेणावरमधमं , करम फडामिपरंधिना करियमाणं जन्ममरणहेतुमृतम्‌ अथवा प्रमात्मबुद्धियोगादूरेणावरं सवेमपि कमं हि यस्माद्धे घनंनय तस्माद्बुद्धौ परमात्मबुदधौ सवीन्थनिरिकायां शरणं परतिचन्धकपापक्षयेण रक्षकं निप्कामकरम॑योगमनिच्छ कतुमिच्छ | ये तु फरहेतवः फठकामा अवरं करम कुवेनि ते कृपणाः सवदा जन्ममरणादिषटीयन्त्रभरमणेन पर्‌- वक्षा अत्यन्तदीना इत्यथैः “यो वा एतदक्षरं गार्भविदित्वाऽप्माह्ठोका्मैति प्त कूपणः ?) इति श्रुतेः | तथा त्वमपि कृपणो मा मूः रितु सतरानिथनिवतैकालज्ञा. नोत्पादकं निष्कामकमेयोगमेवानुतिष्ठ्यमिप्रायः यथा हि कृपणा जना अतिटुःखेन धनमनजेगन्तो यतकिचिदृषटपुखमात्रह्ोमेनः दानादि जनितं महत्पुखमनुमवितुं शकनुव- न्तीत्यात्मानमेतर वश्चयनिति तथा महता दुःखत कर्माणि कुतरीणाः क्षुद्रफट्मात्रछोमेन परमानन्दानुमवेन वचचिता इत्यहो दौमाग्यं मौढ्यं तेषामिति कषणपदेन ध्वनितम्‌ ४९ भ्री० दी०--काम्यं तु कमातिनिकृष्टमिलयाह-- दूरेणेति | बद्धा व्यवसाया- त्मिकया कृतः कमेयोगो बद्धियोगः, बद्धिपाधनमतो वा, त्मात्पकश्ाद्रन्यत्कम्पं कमे दूरेणावरमलयन्तमपङ्ृष्टम्‌ हि यस्मादेव तस्माद्बुद्धो ज्ञने शरणमाश्रयं कमेयोग- मनििच्छानुतिष्ठ यद्रा बुद्धो शरणं घ्रातारमीश्वरमाश्रमेत्यथेः फरृहेनवस्तु सकामा नराः कृपणा दानाः “यां वा एतदक्षरमविदित्वा गाग्धस्माह्ाकाल्ति स्त कृपणः " इति श्रुतैः ४९. म्र० ठदी०-एवं बद्धियोगामवि दोषमुक्त्वा तद्धवि गणमाह- बाद युक्त] जहात।ह उम सुकतद्ष्ृत तस्मायांगाय युञ्यस यागः कमसु ।शहम्‌ ॥५०॥ इह कर्ममु बुद्धियुक्तः समत्वनृद्धा युक्तो जहाति परित्यजति उभे सुकृतदुष्कृते पण्यपपे सत्तदुद्धिज्तानप्रा्तिद्वरेण यस्मादेवं तप्मात्सिमत्वबुद्धिोगाय त्वं युज्यस्व घटस्वोद्य क्तो मव यस्मादीदशः समत्वद्धियोग इईश्रापितचेतपः कमपु प्रवतेमानस्य कुशारमावो यद्रन्धहेतूनामपि कमणां तदभावो मोक्षपयेवपायित्वं तन्मह

८० यधुसूदनसरस्वतीश्रीधरस्वापिहृतरीकाभ्यां समेता-[अरस््नो ०५१]

त्कोशदं पमत्वुद्धियुक्तः कर्मयोगः कमात्माऽपि सन्दष्टकरमक्षयं करोतीति महाकु. र्त्वं तु कुरो यतश्चतनोऽपि सन्पनातीयवष्टक्चयं करोषीति भ्यतिरेकोऽत्र ध्वनितः अथवा--इह प्मत्वबुद्धियुक्तं कमणि कते प्रति सच्वरुदधिद्वारेण बुद्धि युक्तः परमातपाक्षा्कारवान्ञ्चहात्युमे पूङ्कतदुष्कृते तस्माच्ममत्ववुद्धियुक्ताय कम. योगाय युज्यस्व यस्मात्कर्म मध्ये समत्वबुद्धियुक्तः कर्मयोगः कौराठं हश इ&- कमनिवारणचतुर इत्यथः ९० भ्री> दी ०--वृद्धियोगयुक्तस्तु श्रेष्ठ इत्याह-बुद्धीति सूक्तं खर्गादिप्रापकं दुष्कृतं निरयादिप्रापकं ते उमे इहैव जन्मनि परमश्वरप्रप्रदेन जहाति लजति तस्मादोगाय तद्थीय कर्मयोगाय युज्यस्व घटस्व | यतः कर्ममु यत्कौशरं बन्धकाना- मपि तेषामीश्वराराधनेन मेक्षपरलवपपादनचातुय स्र एव योगः ९० पर० टी०-ननु दुष्करृतहानमपेक्षिते तु सुकतहानं परषाभभ्रशापततेरिाशङ्कय तुच्छफरत्यागेन परमपुरुषाथप्राप्ति फलमाह-- £ [म # ¢ क. कृ्गज्‌ बुद्धियुक्ता फट स्यक्ला मना्ेणः जन्मबन्धविनिसुक्ताः पदं गच्छन्त्यनामयम्‌ ८१ समत्वबुद्धियुक्ता हि यस्मात्कमनं फठं त्यक्ता केवद्मीश्धराराधना्थं कर्मानि कुर्वाणाः प्त््वदद्धिद्वरेण मनीषिणस्तक्छमस्यादिवाक्यजन्यात्ममनीषावन्तो भवनत ताराश्च सन्तो जन्मात्मकेन बन्धेन विनिर्मुक्ता विरेषेणाऽऽद्यनितिकत्वलक्षणेन निरव- शोषं मुक्ताः पदं पनीयमात्मतस्वमानन्दह्पं ब्रह्मानामयमव्रिचातत्कायत्मिकरोगरहित- मभयं मोक्षाख्यं पुरुषार्थं गच्छन्यमेदेन प्राप्ुषन्तीलय्थैः यस्मद्रेवं फ़टकामनां तयक्त्वा पमत्वनद्धया कमाण्यनुतिष्ठन्तलतेः कतान्तःकरणदद्धयस्तत्वमस्यादप्रमाणो- तपत्ना्मतचछज्ञानतरिनष्टज्ञानतत्कायाः सन्तः सकटानधनिवृत्तिपरमानन्दपर्तिरूपं मोक्षाख्यं विप्णोः प्रमं पं गच्छनि तस्मा्छमपि यनच्छरूयः स्या्िश्चितं ब्रूहि तन्म इत्युक्तः श्रेयो जिन्नासुरेवंविपं कमेयोगमनुतिषठेति मगवतोऽभिप्रायः ५१ श्र° टी ०--कर्मणां मेक्षप्ताषनलप्रकारमाह कर्मेति कर्मजं फट लक््वा केवटमीश्वराराधनार्थं कम॑ कुर्वाणा मनीषिणो ज्ञानिनो भूत्वा जन्मर्येण अन्येन विनि- मुक्ताः सन्तोऽनामयं पर्वोपद्रवरहितं विष्णोः पदं मेक्षास्यं गच्छनि ९१ म० दी०--एे कमीण्यनुतिष्ठतः कदा मे सत्चदुद्धिः स्यादित आह- यदा ते मोहकरिर बदधिव्य॑तितरिष्यति तदा गन्तापि निवेदं श्रोतव्यस्य श्रुतस्य ८२॥

३ख.ग.घ. ड, चग्छ.ज स्च, ज, ररयग्राः।

[भ०र्रो०५३] श्रीमद्भगवद्रीता ८१

ह्यतावता काठेन पक्छङुद्धिमवतीति कानियमोऽल्ि तु यदा यसिन्काे ते तव बुद्धिरन्तःकरणं मोहकलिलं भ्यतिरिष्यति अवििकात्मकं काटप्यमहमिदं मने द्‌ मत्या्ज्ञानव्िरुपतितमतिगहनं व्यतिक्रमिष्यति रजस्तमोमछमपहाय शुद्धमावमाप तस्यते इति यावत्‌ तदा तसिन्काठे श्रोतम्यध्य श्रतस्य कर्मफलस्य निर्वेदं वृष्ण्यं गन्ताप्ति प्राप्तापि परीक्ष्य छोकान्कमेचितान््राह्यणो रिरविदमायात्‌ इति धुतः नवद्न फटनान्तःकरणाद्ध ज्ञास्यप्रीलामेपरायः ९२॥

श्री दी ०--कदा तत्पदमहं प्राप्स्यामीलयपेक्षायामाह यदेति द्वाम्याम्‌--मेहो देहादिष्वात्मबुद्धिस्तदेव करटं गहने कचि गहनं विद्रित्यभिधानकोशस्म्रतेः तत- श्ायमथः--एवं परमेश्वराराधने क्रियमाणे यदा तत्प्रसादेन तव बदधिर्देहामिमानलक्षणं माहिमय गहनं हुग॒विरबणातितरिष्यति तदा श्रोतव्यघ्य श्रतस्य चार्थस्य रर्विरं वैराग्यं गन्ताति प्रप्स्यपति तयोरनुपादेयत्वेन जिज्नापतां करिष्यप्तीत्यथंः ९२ म० टी०--अन्तःकरणडदधयेवं जातर्नर्वेदस्य कदा ज्ञानप्राततिरित्येक्षाया- माह- |

श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्वङा समाधावचला बुद्धिस्तदा योगमवाप्स्यि ५३ ते तव बुद्धिः श्रुतिमिनीनाविधफटश्रवणेरिचरिततत्पयैषिपरतिपक्नाऽनेकविषपंश- यविपयीप्तवस्वेन विक्षिप्ता प्राक्‌ , यदा यक्षिन्कल्ि दद्धिजविवेकजनितेन दोषदरीनेन ते विक्षेपं परिलज्य समाधौ परमात्मनि निश्चला नामरत्छम्नदौनलक्षणविकषेपरहिताऽ- चखा सुपुपिमृछसन्धीमावादिरूपटयलक्षणचहनरहिता सती स्थास्यति टयविक्षेपल- क्षणो दोषो परेत्यञ्य समाहिता भविष्यतीति यावत्‌ | अथवा निश्व्ाऽपमावनाविप- रीतमावनारहिताऽचखा दीषेकाछादरनैरन्त्यपत्कारेवेनेविजातीयप्र्ययादूषिता सती निवतिप्रदीपवदात्मनि स्थास्यतीति योजना तदा तसिन्काले योगं ओवपरमासेक्य- रक्षण त्वमस्यादिवाक्यनन्यमखण्डपाक्षात्कारं सवेयोगफछ्मवाप्स्यप्नि तदा पुनः पाध्यान्तरामावात्कृतक्ृत्यः स्थितप्रज्ञो मविष्यप्रीत्यभिप्रायः ९६ श्री ° टी °-- ततश्च श्रुतीति श्रुतिभिनीनविदिकठेकिकाथेश्रवणेविप्रतिपत्रेतः पुव विक्षिप्ता सती ते तव बुद्धिर्या समाधौ स्थास्यति समाधीयते चित्तमस्षित्निति समाधिः परमेश्वरसतसितरिश्वदछ्य विषयान्तरैनाक्रष्टाऽत एवाचछाऽम्यापपट्त्वेन तत्रैव स्थिरा पती तदा याग योगफ तचवन्ञानमवाप्प्यापे ५३

म० टी०--एवै छन्धावपरः स्थिप्रज्नटक्षणे ज्ञातुमजैन उवाच यान्येव हि

नीवन्मुक्तानां सक्षणानि तान्येव मुमृक्षणां मोक्षोपायमृतानीति मलानः--

4 ५५ ११

प्रधुसूदनसरस्वतीश्रीधरस्वामिकृतरीकाभ्यां समेता-[अ० सर ०५५]

तथा सूतेषु पत्वपरिणामरूपप्रील्यात्मकावित्तवृत्तिविरोषेषु भिविषेषु प्रारब्धपुण्यकर्म- प्रापितेषु विगतघह आगमितजनातीयमुखस्हारहितः श्एहा हि नाम पुखानुमव- काटे तजातीयपुखस्य कारणं षमेमननृष्ठाय वृथेव तदाकाङ्क्षारूपा तामसी चित्त- वृततिर्भानितिरेव प्ता चाविवेकरिन एव जायते हि कारणामवे कार्यं मवितुमहति अतो यथा सरति कारणे कायं मा मृदिति वृथाकाड्क्षारूप दवेगों विवेकिनो संभ- वति तथेवाप्तति कारणे कार्य भूयादिति वृथाकाङ्क्ाहणा तृप्णासिका सृहाऽपि नोपपद्यते प्रारन्धकमणः सुखमात्रप्रापकत्वात्‌ हरपत्पिका वा चित्तवृत्तिः सपदाशब्देनोक्ता ¦ साऽपि भ्रानिरेव-अहो धन्योऽहं यस्य ममेदृशं सुखमुपस्थितं को वा मया तुस्यश्चिमवने केन वोपायेन ममेदं म॒खं विंच्छियेतेतयेवमा- लिकोच्फु्ताष्पा तासद्ठी चित्तवृत्तिः अत एवोक्तं मप्ये--“ नािरिविन्यनाचा- धाने यः सुखान्यतुविवधेते सर॒विगतस्प्रहः " इति वक्ष्यति च--“ प्रहप्ये- लियं प्राप्य नेोद्धिजस््राप्य चाप्रियम्‌ " इति साऽपि विवेकिनः पम. वति भरानतत्वात्‌ तथा वीतरागमयक्रोधः रागः रोमनाध्यापतनिबन्धनो

^ भ, १५

विषयेषु रञ्जनात्मकश्चि्तवृत्तिविरेषोऽत्यन्तामिनिवेशरूपः रागविषयस्य नाश्चके पमुपस्यिते तन्निवारणाप्तामध्यैमात्मनो मन्यमानस्य दैन्यासमकशिततवृत्तििरेषो मयम्‌ एवं रागविषयविनाश्चके समुपस्थिते ततरिवारणपतामथ्यमात्पनो मन्य-

मानस्याभिच्वछनात्मकथित्तवृत्तिविशोषः क्रोधः ते सरवै विपययरूपत्वाद्िगता यस्मात्स तथा एतादसो मुनिमननशीरः संन्यापी स्थितप्रज्ञ उच्यते एवेरक्षणः स्थितधीः स्वानुभवयप्रकटनेन शिष्यरिक्षायमनुद्रेगनिस्प्रहत्वादिवाचः प्रमाषत

इत्यन्वय उक्तः एवं चान्योऽपि मुमुक्षुः नोष्ठिनेत्पुखे प्रहप्यत्‌ , रागभ-

यक्रोधरहितश्च मवेदित्यभिप्रायः ९६

(+

श्री टी ०--किं च--दुःखोष्विति दुःखेषु प्रातप्वपि अनुद्धि्मक्ुमिततं मनो यस्य सः सुसषु विगता स्णहा यस्य सः तेत्र हेतुः--वीता अपगता रागभयक्रोधा

+

यस्मात्‌ तर रागः प्रीतिः | मुनिः स्थितधी; स्थितप्रज्ञ इत्युच्यते ९६ प० दी०-किं च--

युः पवेत्रानमिग्ेहस्तत्तसमाप्य शुभाशुभम्‌ नाभिनन्दति देष तस्य प्रज्ञा प्रतिषटिता ५७

0५५५५

सवदहेषु जीवनादिष्वपि यो मुनिरनमिखेहः) यसमिन्लयन्यदीये हानिवृद्धी खसि- ननारोप्यते तादरोऽन्यविषयः प्रेमापरपयीयस्तामपतो वृत्तिविशेषः लेहः प्प्रकारेण तद्रहितोऽनमिननेहः मगवति परमात्मनि तु पर्वथाऽमिल्ञेहवान्मवेदेव, अनालन्ञेहा-

[नस््े५] ्रीपद्गवह्वीता ८९

मावस्य तदथत्वादिति दरष्टम्यम्‌ त्ततपारब्धकमेपरिप्रापितं शुम पुसहेतं विषयं ५, „00 प्राप्य नाभिनन्दति इषविशेषपुरः्रं प्रशं्ति अश्म दुःखहेतुं विष्यं प्राप्य ५४५

द्वह अन्तरसूयापूतक निन्दति अन्नस्य हि सुखहतुयः स्वकख्त्रादिः शुमो विषयस्तदूणकथनादि प्रवतिका धीवृृत्तिभ्रान्िटपाऽमिनन्दः प॒ तामप्तः, तद्ुणकथनादेः परप्ररोचनाथत्वामविन ग्यथैत्वात्‌ एवमप्रयोत्पादनेन दःखहेतः परकोयविद्यप्रकषादिरनं प्रत्यशुमो विषयस्तनिन्दादिप्रवतिका भनितिहपा धीवृत्ति्रेष सोऽपि तामप्त, तचिन्दाया निवारणार्थत्ाभविन व्यर्थत्वात्‌ तवमिन्द्र भ्रानिरूपौ तामपो कथमभरान्ते शद्धप्तचे स्थितप्ज्ते संमवतां तसाद्िवाछ्का- भावात्तप्यानभिलेहस्य हेषविषादरहितस्य मुनेः प्रज्ञा परमातमतत्वविषया प्रतिष्ठिता फपयवपरायिनी प्त स्थितप्रज्ञ इत्यथः एवमन्योऽपि मुमुक्षुः स्ैजानमिन्ेहो मवेत्‌ | शमं प्राप्य प्रश॑पेत्‌, अशुभं प्राप्य निन्देदिल्यमिप्रायः। अत्र निन्दाप्र्- सारिरूपा वाचो प्रमापेतेति व्यतिरेक उक्तः ९७ |

श्री° टी०--कथं प्रमपितेल्यस्येत्तरमाह--य इति यः सत्र पुत्रमित्रारिष्वपि अनाभिल्ेहः सेहरुन्यः अत, एव बाधितानुतृ्या तत्तच्छुममनुभूटं प्राप्य नामि. नन्दति प्रशंसति अशु प्रतिकं प्राप्य द्वि निन्दति। किंतु केवटमु- दाप्तीन एव भाषते, तस्य प्रज्ञा प्रतिष्ठितेव्यथेः ९७

प० ठी०-- इदानी किमासीतेति प्रश्नस्योत्तरं वक्तमारभते मगवान्षट्मिः शशयेकैः। तत्र प्रान्धकमेवशादूव्यु्यानेन विक्षिप्तानीन्दरियाणि पुनरुपपंह सरमाध्यथेमेव स्थित- प्रजस्येप्वेशनमिति दशंयितुमाह--

यदा सहतं चाय कूमाङ्कनाव सद्यः

इद्दरियाणीद्धियाधभ्यस्तस्य प्रत्ना प्रतिष्टिता ॥५८ अय व्युत्थितः पवेश: सवाणीद्धियाणान्धयाथम्यः राब्दादिम्यः सवभ्यः | चः प॒नरथं यदा संहरते पुनरपसंहरति संकोचयत्नि तत्न दृष्टान्तः कुरमौङ्गानीव तदा तस्य प्रज्ञा प्रतिष्ठितेति स्पष्टम्‌ पवे्छोकाम्यां ग्युत्यानदशायामपि सकल्ता- मपवरृ्यमाव उक्तः अधुना तु पनः समाध्यवस्थायां प्कद्वृस्यमाव इति विशेषः ९८ श्री° दी ०--किं च--यदेति ] यदा चायं योगीद्धियारथम्यः शन्दादिभ्यः पतका- शारिद्धियाणि संहते प्र्याहरति अनायापिन संहारे दृष्टन्तः--अस्गानि करच-

४५

रणाद[न कूम यथां स्वभवनवाऽऽकष।(त तद्त्‌ ९८

म० ठी०--ननु मृदप्यापि रोगादिवशाद्धिषयेस्य इन्द्रियाणामुपंहरणं मवति तत्कथं तस्य प्रज्ञ प्रतिषित्युक्तमत आह-

८६ प्रधुसूदनपरस्वतीश्रीधरस्वामिकृतदीकाभ्या समेता-- [भर ५९-६०]

विषया विनिवत॑न्ते निराहारस्य ष्टिः शपवजं रसोऽप्यस्य परं दृष्ट निवत॑ते ५९

निराहारस्ये्धिःरविषयानन।दरतो देहिनो देहाभिमानवतो सृदस्यापि रोगिणः काष्ठतपखिनो वा विषयाः शञ्ादयो विनिवतैनते तु रसवजं रसस्तप्णा तं वर्ज. यित्वा अन्तस्य विषया निवतैनते तद्विपयो रागस्तु निवत इत्यथैः अस्य तु स्थितप्रज्ञस्य परं परुपाथं दृष्ट तदेवाहमस्मीति साक्षात्कृत्य स्थितस्य रपोऽपि षुद्रपुखरामोऽपि नित्ति अपिरब्दाद्धिरयाश्च | तथाच यवानव इलयादौ व्याख्या तम्‌ एवं सरागविषयनिवरृत्तिः स्थितप्रज्ञटक्षणमिति मूढ व्यभिचार इत्यरथः यस्मा्नाप्रति परमात्मप्तम्यग्दशेने सरागविषयाच्छदस्त्मात्रागविषयोच्छरिकाया पम्यग्दशेनासिकायाः प्रज्ञायाः स्थेथ महता यत्नेन संपादयेद्रियमिप्रायः ५९

श्री ण्टी-ननु नेन्दियाणां विषवेषवप्व्रत्तिः स्थितप्रज्ञ रक्षणं भवितुमहति लडानामातुराणामुप्वापिपराणां विषयेष्वप्रवृत्तरविशेषात्तज्ाऽऽह-- विषया इति इन्दियेिषयाणामाहरणं ्ररणमाहारः निराहारस्यन्विक्िषयग्रहणमह्ुवेतो देहिनो देहाभिमानिनो.ऽत्तस्य विषया विनिवरतैन्ते तदनुभवो नितंत इत्यथेः। कंतु रपो रागोऽमिदयषदवर्जम्‌ अभिदाषप्तु निवत इत्यथः रपतोऽपिं रागोऽपि एं परमात्मानं दृष्टाऽस्य स्थितप्रज्ञस्य सतो निवत नदयतीलयथैः यद्वा निराहारस्यो- पवाप्तपरस्य विषयाः प्रायज्ञो विनिवतैन्ते धुधापरत्तस्य शब्दस्पश्चायपेक्षामावात्‌ परंतु रपवभेम्‌ रप्तपिन्ना त॒ गिवते इत्यर्थः शेषं प्मानम्‌ ९९

प° दी०--तत्रप्रजञास्थये बहयन्धियनिगरहो मनोनिम्रहुशचाप्राधारणं कारणं तदु-

मयामवे प्रन्तानाशदशेनादिति वक्तं बाह्यद्धियनिग्रहामवे प्रथमं दोपमाह-

(मे

यतता ह्यपि कान्तय एसषस्य वपाश्रतः॥ नि धी श. 9 इान्द्रयाय प्रमायां हरतत प्रसम्‌ मनः &६०॥ हे कोन्तेय यततो मयो भृयो विषयदोषदरीनात्मकं यत्नं कुर्वतोऽपि, चक्षि हिततवकरणादनुरात्तेतोऽनावद्यकमात्मनेपदमिति ज्ञापनात्परेपदमविरुदधम्‌ विपश्चि- तोऽत्यन्तविवेकिनाऽपि पुरुषस्य मनः क्षणमात्रं निर्विकारं कृतमषीद्धियाणि हरनि

विकारं प्रापयन्ति नन्‌ षिरोधिनि विवेके सतति कुतो विकारग्रा्िस्तत्राऽऽद--प्रमा-

यति प्रमथनशीलानि अतिब्ीयस्तवाद्धिकोपमदनक्षमाभि अतः प्रसमं प्रमह्य बला- त्कारेण परमल्येव विपिति स्वामिनि विवेके रक्षके सति पवप्रमायित्वदिवेन््िाभि

विवेकनप्र्ञायां प्रविषठं मनस्ततः प्रच्याग्य खविषधराविष्टतेन हरन्तीयथः। हिशब्दः प्रषिद्धि चोतयति | प्रसिद्धो ह्ययमर्था छोके यथा प्रमाथिनो दस्यवः प्रप्रममेव धनिनं

[व° शतो» ६१६] श्रीपद्धगवद्रीवा ८७

धनरक्षकं चाभिभूय तयोः परयतोरेव धनं हरन्ति तथेन्दियाण्यपि विषयपनिधाने मनो हरन्तीति ६०

श्री° री ०- इन्दियपंयमं विना तु स्थितप्रज्ञता सैभवति अतः पताधकाव- स्थायां तत्र महान्प्रयत्नः कतैम्य इत्याह यततो ह्यपीतिद्वाम्याम्‌-- यततो मोक्षे प्रय तमानस्यापि विपश्चितो विवेकिनोऽपि मन इन्दियाणि प्र्तमं बाद्धरनि यतः प्रमाथीनि प्रमथनशीानि प्रकषोमकाणि ६०

म० दी०--एवं तहिं तत्र कः प्रतीकार इत्यत आह-

(क्य ॥५ तानं सवण यस्य युक्तं आप्ात मल्परः ~ (> [कष वस [ह यस्यन्धयाण तस्य प्रत्ना प्रतिएता ॥६३॥ तानीद्धियाणि सर्वाणि ज्ञानकमैप्राधनभूनानि यम्य वशीकृत्य युक्तः समाहितो निगृहीतमनाः सन्नापीत निष्योपरस्तिष्ठेत्‌ प्रमाथिनां कथं खवश्ीकरणमिति चेत्त- घराऽऽह-- मत्पर इति अहं पवातमा वपुरेव एव प्र उक्कृष्ट उपादेयो यस्य सत मत्पर एकानतमद्धक्त इत्यथः तथा चोक्तम्‌-- वापुदरैवमक्तानामहामं विद्यते कचित्‌ ' इति यथा हि ठरे बलवन्तं राजानमाश्रि्य दस्यवो निगृह्यन्ते राना- धि ोऽयमिति ज्ञात्वा खयमेव तद्या मन्ति तथेव मगवन्तं॑पक॑न्तयीमिणमा- धरि तत्प्मवरेणेव दुष्टानीद्धियाणि निग्रह्याणि पुनश्च भगवदश्चितोऽयमिति मत्वा तानि तद्रक्यान्येव मवन्तीति मावः यथा मगवद्धक्तेम॑हाप्रमावत्वं तथा विस्तरे ५५. [क ®, ऋ, क, "क णप्रे व्याख्यास्यामः इन्दरियवशीकारे फटमाह-- वशे हीति स्पष्टम्‌ तदैतद्रशी- फृतेन्धियः सच्चापीतेति प्र्षप्योत्तरमुक्तं भवति ६१ श्री ° टी०--यस्मदिवं तस्मात्‌- तानीति युक्तो योगी तानीन्द्रियाणि संयभ्य मत्परः प्न्नापीत | यस्य वरे वदवर्तीनि एतेन कथमापतीतेति प्रक्षस्य वशीङकृते- न्दरिः सत्चापरीतेत्युत्तरमुक्तं भवति ६१ प्र० टी०--ननु मनप ब्चन्धियपरृ्दवाराऽनभहेतुत्वे निगृहीतवाह्न्द्रियस्य तृत्वातदं्रोरगवन्मनप्यनिगृहीतेऽपि काऽपि क्षतिवाह्योचोगामविनैव कतकृलतवा- दतो युक्त आसीतिति व्य्थमक्ति्याशङ्कय निगृहीतवाहन्दरियस्यापि युक्तत्वामवि सवानर्थप्रापतिमाह द्वाम्याम्‌-- किन यायतो विषयान्पुमः सङ्गस्तेषूपनायत # + 3] ~ शङ्क तसजायते कामः कापाक्राधागभरजायत ६२॥

८८ पधसरदनसरस्वतीश्रीपरस्वापिद्तदीकाभ्यां समेता-[अ ०२ ०६३)

क्रोधाद्भवति संमोहः सेमोहास्स्मृतिविश्रमः स्मृतिभ्रंशाहृदिनाशो बद्धिनाशासणश्यति ६३ निगृहीतवाह्येद्दियस्यापि शब्दादीनिषयान्ध्यायतो मन्ता पुनः पुनश्चिन्तयतः पुंसस्तेषु विषयेषु सद्ग आङ्गो ममाल्यन्तं सुखदेतव एत इत्येवंशोमनाध्याप्तरक्षणः ्रीतिविशेष उपनायते प्ङ्गात्खहेत॒त्वन्नानरक्षणात्संनायते कामो ममेते म्वन्त्विति तप्णाविरोषः तस्मात्कामात्कृतश्चित्प्रतिहन्यमानात्तत्पतिवातकविषयः क्रोधौऽभमिञ्वल- नात्माऽभिजायते क्रोधाद्भवति समोहः कायाकायविवेकामावरूपः समे हात्स्मति- विभ्रमः स्मतः शाच्ञाचार्योपदिष्टायानुप्तधानस्य विन्रमो विचशनं विधरंशः तस्माच सतिभरेशाद्वुद्धेरकात्म्याकारमनेवृततेनाशो विपरीतभावनोपचयदेपिण प्रतिजन्धादुत्प- त्तिरत्पच्चायाश्च फटायोग्यत्वेन व्यः बुद्धिनारात्परणदयति तस्याश्च फटमृताया ुद्धधिरोपातप्मणरयति सपैपुरुषाथीयोग्यो मवति यो हि पुरुषा्थायोग्यो जातः मृत एवेति रोके भ्यवाहयते अतः प्रणरयतीत्युक्तम्‌ यस्मदिवे मनप निग्रहामवे निगृहीतबाह्यन्दियस्यापि परमानथप्रप्िलस्मान्महता प्रयत्नेन मनो निगृहीयादिव्य- मिप्रायः अतो युक्तमुक्तं तानि प्रवणि सेयम्य युक्त आपीतेति ६२ ६३६ श्री ° टी ०- बाह्यद्धियप्तयमामवे दोषमुक्त्वा मनःपयमामावे दापमाह्‌ ध्यायत्‌ इति द्वम्याम्‌-गुणदरुच्या विषयान्ध्यायतः पुरपप्य तेषु सङ्ग आपक्तिर्भवति आप्तक्त्या तेष्वधिकः कामो मवति कामाच्च केनचित्प्तिंहनात्रोधो भवति |६२॥ श्री° दी०--र्रंच-क्रोधादिति कोधात्संमोहः का्याकायैविवेकामावः ततः दाखाचर्योपदिष्टाथेसपतेर्वि्रमो विचहनं विध्ंशः ततो बुद्धश्ेतनाया विनाशो वृक्षादाप्ववाममतवः ततः प्रणयति ततस्य मवति ६३ म० टी०-मनपति निगृहीते तु बाह्यन्द्ियनिग्रहामत्रेऽपि दोप इति वद्न्कि त्रनेतेयस्योत्तरमाहटमिः-

^. (क) राग्रहषवियुरस् विषयानान्द्रयश्चपन्‌ ञ्‌ =, धि चछ श्र (त्पवश्यविंधेयासा प्रपाद्माधगच्छतिं ६५ योऽपमाहितचेताः बह्येद्धियाणि निगृद्यापि रागद्वेषदुषटेन मनप्ा विषयांि- न्तयन्पुरुषाथीदरषटो मवति विधेयात्मा तु तुशब्दः पूतरस्मद्वयतिरेकाथः वक्षो- कृतान्तःकरणस्तु आत्मद्येभनोधीनिः खार्धनिरिति वा रागद्वेषाभ्यां वियुक्तेभिरहिते- रिन्दियेः श्रोचादिभिविषयाज्छबव्दादीननिषिद्धांरक्पठममानः प्रपादं प्रसन्नतां चित्तस्य घछच्छतां परमात्मप्ताक्षात्कारयोग्यतामधिगच्छति रागदवेषप्रयुक्तानीद्धियाणि दोषहेतुता प्रतिपद्यन्ते मनति खव तु रागद्ेषो तयोरभावे ॒तदधीने-

[अरर््रो° ६५-६६] श्रीपद्धगवह्मीता ८९

च्धरियप्रवृतिः अवननीयतया तु षिषयोपटम्भो दोषमावहतीति शुद्धिभ्याघात इति भावः एतेन विषयाणां स्मरणमपि चेदन्थकारणं पुतरां तहिं मोगस्तेन जीव- नार्थं तरिषयान्मुञ्ञानः कथमन्थं प्रतिपयेतेति शङ्का निरस्ता खधीनैरिन्दिे्धि- षयन्प्रापरोतीति कि तरनेतेति प्रशस्योत्तरमुक्तं मवति ६४

श्री ° टी०--नन्विन्दियाणां विषयप्रवणस्वमावानां निरोद्धमशकंयत्वादयं दोषो दुष्परिहर इति स्थितप्रज्तत्वं कथं स्यादित्यशर ङ्कयाऽऽह रगेतिद्राम्याम्‌--रागद्वेषरहि- तेविगतदपैरिन्दियै्विषयांश्वरनपमञ्ञनोऽपि प्रादे शानि प्रापनोति रागद्धेषराहित्यमे- वाऽऽह-आत्मनो मन्तो वरयै्िधेयो वशवत्यात्मा मनो यस्येति अनेनैव कथं ्रनेत मुञ्जतिल्यस्य चतुभप्रशषप्य स्वाधीनेरेन्दियेविषयानभिगच्छती्युत्तरमुक्तं भवति ॥९४॥

म० री०--प्रसादमिगच्छती्युक्तं ततर प्रपादे एति किं स्यारित्युच्यते-

न. ¢ $ [+> प्रपाद सवद्ःखाना हानरस्यापनायित प्रप्चेतसो ह्याशु वद्धिः पयवतिषएठते ६4

चित्तस्य प्रसादे स्वच्छत्वूपे पति सवरदुःखानामाध्यासिकादीनामन्तानवि- हितानां हानिषिनाशोऽस्य यतेरुपनायते हि यस्मात्मपतचचचेतपो यतेराद्ु शीघ्रमेव जुद्धितह्यातमेकयाकारा पयेवतिष्ठते परि समन्तादवतिष्ठते स्थिरा मवति विपरीत- भावनादिपरतिबन्धाभावात्‌ ततश्च प्रप्तदे सति बुद्धिपयेवस्यानं ततस्तद्विरोध्यन्ञान- निवृत्तिः ततस्तत्कायेपकल्दुःखहानिरिति क्रमेऽपि प्रप्ादे यलनाधिक्याय सवैदुः. खहानिकरत्वकथनमिति विरोधः ६५

श्री दी०- प्रादे सति रि स्यादियघ्राऽऽह-प्रप्राद इति। प्रादे सा न, (क » [> ¢ सर्वटुःखनाशः ततश्च प्रत्चेततो बुद्धिः प्रतिष्ठिता मवतीत्यथेः ६९ म० दी०-इममेवाथं व्यतिरेकमुखेन(ण) द्रदयति--

नास्ति बुद्धिरयुक्तस्य चायुक्तस्य भावना चाभावयतः शान्तिरशान्तस्य कुतः एखम्‌ ॥६६॥

अयुक्तस्यामितचित्तस्य बुद्धिरातमविषया श्रषणमननाख्यवेदान्ततिचारजन्या नासि सोत्पद्यते तद्वुद्धमावे न॒ चायुक्तस्य मावना -निदिप्यप्ननासिका विजातीयप्र- लययानन्तशितिपरनातीयप्रल्ययप्रवाहरूपा परवत्र॒ नजोऽस्तीत्यननान्वयः चामावियत्‌ आत्मानं शानिः सकार्यनिद्यानिवरत्तिहपा वेदान्तवाक्थनन्या ब्रह्मालेक्यप्ताक्षात्छृतिः। अशान्तस्याऽऽत्मपताक्षातकारसन्यस्य कुतः एषे मोक्षाननः इत्यथः ६६

श्री दी०--उद्धियनिमरहस्य स्थितप्र्ततास्राधनत्वं व्यतिरेकमुखनो(णो)पप(- दयति- नास्तीति अयुक्तस्यावशीकृोन्दिप्य नासि बुद्धिः शाला चर्योपदेश-

१९

९० मधुभूदनसरस्वतीश्रीपरस्वामिद्तरीकाभ्यां समेता--[अ० रे०६०-६८]

म्यामात्मविषया द्धिः ग्रै नोत्पद्यते कनस्तस्याः प्रतिष्ठावा्ती | कत स्त्यत आह--न चायुक्तस्य मारना ध्यानम्‌ मावनया हि बुद्धेरात्मनि प्रतिष्ठा मवति सा चाय॒क्तस्य यतो नासि | चामावयत आत्मध्यानमकूवेतः श्ानितरात्मनि चित्तोपरतिः। अशान्तस्य कुतः पुख माक्षानन्द्‌ इत्यथः ६६

म० टी०--अयुक्तस्य कुतो नाति बुद्धिरिलत आह-

इन्द्रियाणां हि चरतां यन्मनाऽनुविधीयते [क 4 £ [8 तेदस्य हग प्रज्ना वायुनावामवाम्भसि 8७

चरतां खविषयेषु प्रवतेमानानामवशीकृतानामिन्द्रियाणां मध्ये यदेकमपीचधिय- मनुलकचोकृत्य मनो विधीयते प्रेते प्रवतैत इति यावत्‌ कमैकतैरि ठकारः तदिन्दरियमेकमपि मनपराञनुषधतमस्य साधकस्य मनप्ता वा प्रज्ञामात्मविषयां शाख्रीयां हरति अपनयति मनपरसतद्विषयाविष्टत्वात्‌ यदैकमपीन्धियं प्रज्ञां हरति तदा सर्वाणि हरन्तीति किम वक्तव्यमिलर्थः दृष्टन्तस्त॒ स्पष्टः अम्भ्येव वायोर्नोकराहरण- सामर्थ्यं म्वीति पचयितुमम्भीत्य॒क्तम्‌ एवं दा्टानिकेऽप्यम्भःस्थानीये मन- आाउ्चल्ये सत्येव प्रज्ञाहरणप्तामथ्यंमिन्दियस्य तु मूप्यानीये मनःस्थेये इति सूचितम्‌ ६७

भी दी ०-नासि बुद्धिरयुक्तस्येत्यत्र हेतुमाह--रन्दियाणामिति इन्दि याणामवरीकरूतानां सैरं विषयेषु चरतां मध्ये यदेवेकमिष्धियं मनोऽनुनिधीयतेऽवदी- कृतं पदिन्दियेण पह गच्छति तदेवैकमिन्द्ियमस्य मन्तः पुरुषस्य वा प्रज्ञां वद्धि हरति विषयविक्षि्तां करोति किमत वक्तम्ये बहूनि प्रज्ञां हरन्तीति यथा प्रमत्तस्य

के

कणधारस्य नाव वायुः प्रदरे स्वेतः परिभ्रमयति तद्त्‌ ६७

>|

म० टी०-हि यस्मदेवम्‌-- न, 9 तस्माद्यस्य महाबा नग्रहातानं सवशः (+ ¢ (7 (क रान्द्रयाणाश्भयाथस्यस्तस्य प्रत्ना प्रतिीषएता सवशः सवौणि प्मनस्कानि हे महावाहो, इति सबोधयन्तवेरान्ुनिवारणक्षम- त्वादिन्दियशनरुनिवारणेऽपि त्वं क्षमोऽप्तीति सूचयति स्पष्टमन्यत्‌ तस्येति द्धस्य पताधकस्य परामशः इद्धियप्तयमस्य स्थितप्रज्ञं प्रति लक्षणत्वस्य ममुं प्रति प्रज्ञापताघनत्वस्य चोपपंहरणीयत्वात्‌ ६८

© $),

{~ ईश्द्रयप्तयमस्य स्थतप्रन्नत्व प्राधनत्व टक्षणत्वं चाक्तम॒पप्तहर। त~

१ख.ग.च,ज.स्यचकु')२क.ख.घ्‌, ज. ^रिभ्रामः।

[अश०स््ठो०६९ | श्रीमद्रगवद्रीता | ९१

तस्मादिति प्रतिष्ठिता मवतीव्यथः ठक्षणत्वोपप्ंहरे त्य प्रज्ञा प्रतिष्ठिता ज्ञातव्येलर्थः महाबाहो, इति संबोषयन्यैरिनिग्रहे समर्थस्य तवाजापि सामर्थ्य मवेदिति सूचयति ९८ म० टी०--तदेवं मुमृक्ुणा प्रजना्यर्याय प्रयत्नपर्कमिन्धियपतयमः क्न्य इत्युक्तं प्थितप्रज्ञस्य तु खतः पिद्ध एव सर्वद्धियप्रयम इत्याह-- या निचा सवमूतानां तस्यां जागतिं संयमी यस्था ज्रि मृतानि सा निशा पश्यतां मुनेः॥६९॥ या वेदान्तवाक्यननितपताक्षात्काररूपाऽहेनहयस्मीति प्रत्ता सरवमूतानामज्ञानां निशेव निशा वान््रलप्रकरारारूपत्वात्‌ तस्यां ब्रह्मवि्याढक्षणायां प्मूतनिशायां लागरतिं अन्ञाननिद्रायाः प्रबुद्धः सन्प्रावधानो वतते स्ंयमीद्ियप्तयमवान्स्थितप्र् त्यर्थः यस्यां ` तु द्वैतदर्शनलक्षणायामविचयानिद्रायां प्रुपतन्येव मृतानि जाग्रति सखप्रवद्वयवहरनिि सा निशा प्रकाशत आत्मतत्वं परयतोऽपरोक्षततया मुनेः स्थित- प्रज्ञस्य यावद्धि प्रबुध्यते तावदेव खपरद्ोनं बोधपर्यन्तत्वद्धम्य तचज्ञान- काटे तु भ्रमनिभित्तः क्चिद्यवहारः | तदुक्तं बािककरैः--

कारकन्यवहारे हि शुद्धं वस्तु वीक्ष्यते शुद्धे वस्तुनि सिद्धे कारकम्याप्रतिस्तथा काकोटूकनिरोवायं स्तारोऽज्ञात्मवेदिनोः या निशा सवैमूतानामिल्वोचत्छयं हरिः ** इति तथा यस्य विपरीतदर्शनं तस्य वस्तुदयनं विप्रीतदैनस्य वप््वदशेनन- न्यत्वात्‌ यस्य वस्तुदशनं तस्य विपरीतदशेनं विपरीतदशैनकारणस्य वस्तवद- दीनस्य वप्तुदशनेन बाधितत्वात्‌ तथा श्रुतिः यत्र वा अन्यदिव स्यात्त्रा- म्योऽन्यत्पदयत्‌ यत्र तवस्य स्मल्मिवामृत्त्केन कं पश्येत्‌ इति विद्याविद्ययो- ्यवस्थामाह यथा काकस्य राञ्यन्धप्य दिनमुद्कस्य दिवान्धस्य निन्ञा रात्रौ परयतश्चोटकस्य यदिनं रात्रिरेव पा काकप्येति महदा श्वथैमेतत्‌ अतस्तत्वदरिनः कथमावि्यकक्रियाकारकादिम्यवहारः स्यादिति खतः सिद्ध एव तस्येन्दियप्तयम इलथः ६९. |

भ्री० टी०--ननु कश्चिदपि प्रसुप्त इव दरीनादिव्यापारशून्यः सर्वात्मना निगरहीतेन्धियो टोके दृश्यते अतोऽप्रमावितमिदं ठक्षणमिलाशङ्कयाऽऽह--या निशेति सवषां सूतानां या निशा निशेव निशाऽऽत्मनिष्ठा, आत्माज्ञानध्वान्तवरृत- मतीनां तस्यां दरीनारिव्यवहारामावात्‌ तस्यामात्मनिष्टायां संयमी निगृहीतेन्धियो

९२ मधुसूदनसरस्वतीश्रीधरस्ामिढृतरीकाभ्यां समेता- [ र्थे ०००-५०१]

जागतिं प्रबुध्यते यस्यां तु विषयनिष्ठायां भूतानि जाग्रति प्रबुध्यन्ते साऽऽत्मतच्ं परयत मुनेरनिशा तस्यां दरौनादिव्यापारस्तस्य नास्तीलथः एतदुक्तं भवति-- यथा दिवान्धानमुदकादीनां रात्राविव दशनं तु दिवे, एवं ब्रहमत्तस्योन्मीहिताक्षस्या-

परि ब्रह्मण्येव दृष्टिनं तु विषयेषु अतो नाप्तमावितमिदं रक्षणमिति ६९ प्र° दी०-एतादशस्य स्थितप्रज्तस्य सवैविक्षपदान्तिरप्यथंपिद्धेति सदृष्टान्तमाह-

ति आपूर्यमाणमचर्प्रतिष्ठ समुद्रमापः प्रविशन्ति यदत (न ¢ _ क. तहत्कामा प्रव्िाच्त सर्व शान्तिमाप्नोति कामकामी ७०

सर्वीमिर्दीमिरापूयमाणं सन्तं वृष्या दिप्रमवा अपि सवां जपः पमुद्रं प्रविदनिति | कीदशमचटप्रतिष्ठमनतिक्रान्तमर्यादम्‌ अचानां भेनाकादीनां प्रतिष्ठा यस्सिन्निति वा गाम्भीयातिशय उक्तः यद्रयेन प्रकरेण निविकारत्वेन तदरततेनेव निविकारत्वप्रका- रेण ये स्थितप्रज्ञं निविकारमेव तन्तं कामा अन्ञेढोकैः काम्यमानाः शब्दा्याः स्व विषया अवजैनीयतया प्रारन्धकमवशात्प्विदहन्ति तु विकतुँ शक्नुवन्ति महा- समुद्रस्थानीयः स्थितप्रज्ञः शानि सरवंरोक्तिकाोकिककमविक्षेपनिवरत्तिं बाधितानङत्. विद्याकायनिघृत्ति चाऽऽप्रोति ज्ञानवछेन कामकामी कामानिविषयान्कामयितुं शीरं यस्य कामकाभ्यज्ञः शानत व्यास्यातां नाऽप्नोति अपिं तु स्वेदा ोकि- कषटोक्गिककमवि्ेपेण महति डशार्णवे मग्नो मवतीति वाक्यार्थः } एतेन ज्ञानिन एव फलमूतो विद्रर॑न्याप्रस्तस्यैव सपैविकषेपनिवृत्िरूपा जीवन्पुक्तिरदैवाधीनविषयमो- गेऽपि निर्विकारतेत्यादिक मुक्तं वेदितम्यम्‌ ७०

भी ° दी०--ननु विषयेषु दश्यमवि कथमसतो तान्मृङक इत्यपेक्षायामाह--आपु- यमाणपिति नानानरीमिरापूर्यमाणमपि अचटप्रतिष्ठमनतिकरन्तमर्यादमेव समुद्रं पुनरप्यन्या आपो यथा प्रविशन्ति तथा कमा विषया मूनिमन्तरष्टिं मोगेरविकरि- यमाणमेव प्रारब्पकमेभिरा्िपताः सन्तः प्रविशनित शान्ति कैवल्यं प्रापनोति नतु कामकामी मोगकामनाशीः ७०

प० दी०--यस्मादेवे तस्मात्माप्तानपि- विहाय कामान्यः सवान्पु्माश्वराति निशः निममों निरहंकारः शान्तिमधिगच्छति ७१

१ख.ग. घ. ङ, छ, इ, ज. 'वृत्याऽवि" क, 'त्तावदि'

[ अरर्श्नो०७२] भ्रीपद्धगवद्रीता ९३

सवान्वाहयान्गदकेत्ादीनान्तरान्मनोराज्यषटपान्वासनामाचरूपांश्च पथि गच्छतस्त॒- णसपशेरूपान्कामांन्िविषानिहायोपेक्ष्य शरीरजीवनमात्रेऽपि निष्पहः स्न्‌ यतो निरहंकारः शरीरेन्दरियादावयमहमिलभिमानरन्यः, विद्याव््वादिनिमित्तात्मसं माव- नारित इति वा अतो निर्ममः शरीरया्रामात्रार्थेऽपि प्रारव्यकमाक्षिते कोपीना- च्छादनादो ममेदमित्यमिमानवनितः सन्यः पुमांश्चरति प्रारव्धकमेवशेन मोगान्भडक ारच्छिकतया यत्न कापि गच्छतीति वा स॒ एवंमूतः स्थितप्न्तः शान्ति सवैतपरार- दुःखोपरमरक्षणामत्ि्यातत्कायंनिवृत्तिमधिगच्छति ज्ञानेन प्राप्रोति तदेतदीदशं चननं स्थितपरजतस्येति चतु्प्रस्योत्तरं परिपमातम्‌ ७१ श्री ° टी ०--यस्मदेवे तस्मात्‌- विहायेति प्रा्तान्कामाचिहाय लयक्तवोपे- ्ष्याप्र्िषु निःछहः यतो निरहंकारः अत एव तद्धोगपाधनेषु निम॑मः सन्न नतदृ्िमूत्वा यश्चरति प्रारब्वरोन भोगान्यङ्के यत्र कपि गच्छति वा दानति प्राप्रोति ७१॥ म० दी०- तदेवं चतुर्ण प्रश्षानामुत्तर्याजेन सर्वाणि स्थितप्र्तरक्षणानि मुमु- ुकतेव्यतया कथितानि संप्रति कर्मयोगफटमूतां परस्यनिष्ठां फटेन स्तुवचुप- संहरति- एषा ब्राह्मी स्थितिः पाथ नेनां प्राप्य विमुह्यति +) ध॒ क, ^~ £ (र स्थ्वाञस्यामन्तकारभपे ब्रह्मनेवाणमृच्छति ॥७२॥ इति श्रीमहाभारते शतसाहश्यां संहितायां वेयासि- क्यां भीप्मपवैणि श्रीमद्धगवद्रीतासुपनिषत्सु ब्रह्मविद्यायां योगशा श्रीकृष्णाजुनसं- वादे सास्ययोगो नाम द्विती-

योऽध्यायः

एषा स्थितप्र्ञटक्षणन्याजेन कथिता, एषा तेऽभिहिता पास्ये बुद्धिरिति प्रागुक्ता स्थितिर्िष्ठा सर्पकर्मसन्यापपरवकपरमासन्ञानरक्षणा ब्राह्मी ब्ह्मविषया हे परथनां सिति प्राप्य यः कश्चिदपि पुनन विमुह्यति दि ज्ञानवापितस्याज्ञानस्य पुनः प्तमवोऽ्ि अनादित्वेनोतपच्यप्त॑मवात्‌ अध्या स्थितावन्तकाटेऽपि अन्त्येऽपि वयति स्थित्वा ्रहमनिवणिं ब्रह्मणि निवि निवत ब्रह्मरूपं निर्वाणमिति वा, ऋच्छति

ख, ण, इ, छ, ज, "च्छतीति

९४ पधुसूदनसरस्वतीश्रीधरस्वामिट्तीकाभ्यां समेता-[ अ० शने १]

गच्छलमेदेन। किमु वक्तव्यं यो बरह्मचयादेव सन्यस्य यावजीवमस्यां ब्राहया स्थिता- ववतिषठते ब्रहनिवीणमृच्छतीलयपिदब्दाथः ७२ ज्ञानं तत्साधनं कमं प्वदद्धिश्च तत्फलम्‌

[करका

तफल ज्ञानानेषठवेयध्यायेऽस्मिन्प्रकी्तितम्‌ इति श्रीमत्परमहं्तपरितानकाचायश्रीविशेश्वरप्तरखतीश्रौपादिष्यश्रीमधुमूदन- सरशखवपीविरवितायां श्रीमद्धगवद्रीतागूदा्थदीषरिकायां प्ेगीताथेपूत्रण

(५

नाम द्वितीयोऽध्यायः श्री० दी०--उक्तां ज्ञाननिष्ठां स्तुवन्नपपंहरति--एषेातिं ब्राह्मी स्थितितरह्य-

(१, १५

स्लानामष्ेषेवावषा | एना परमश्वरारापनन्‌ वद्चद्धन्तःकरणः पुमान्प्राप्य वमुद्यार्त पनः प्प्रारमाहं प्राप्नाति अतारन्तकटटि मृत्युप्तमयञऽपि अस्या ्षमनात्नमार्प

धित्वा बरह्मणि निवाणं छयमृच्छति प्राभरोति किं पुनवेक्तव्यं बाल्यमारभ्य स्थिता

प्रतत ७२॥

+ "41.351 ति श्रीपमोभिन्यां 8 1 स्ति श्रीषुषोधिनयां टीकायां भ्रीषरखामिविरचितायां

भै 1, ($ व.)

द्वितीयोऽध्यायः

;६ 1५ ८. 2 अथ तृतयाऽप्या्यः।

[ ^> ने

परण दी०-एवं तावल्रथमेनाध्यायेनोपोद्धातितो द्वितीयेनाध्यायेन कत्ल

ि

शालैः सूत्रितः तथा हि-जदौ निष्कामकर्मनिष्ठा ततोऽन्तकरणशुद्धिः ततः शमदमादिसाघनपरःपरः सवकर्मसन्यापः ततो वेदान्तवाकयविचारपरहिता मग.

[क

वद्धक्तिनिष्ठा तत्तच्छन्नाननिषठ तस्याः फटं सिगुणात्मकविद्यानिवृच्या जीव-

नुक्तिः प्रारन्धकमेपफङभोगपयन्तं तदन्ते विदेहमुक्तिः जीवम्मक्तिदशायां पर्‌- (+

मपरषाथौलछम्बनेन परवेराग्यप्रा्षिदवसंपरास्या शमवाप्तना तदपकार्ण्यादेया

५८ $ 9, (4 $

आपुरतपदास्या त्वशुमवाप्तना तद्विरोधिनी हेया देवपपदोऽप्राधारणं कारणं माच्िकी श्रद्धा आप्ररपंपदस्तु राजसीं तामपती चेति हेयोपद्ेयविमगेन कृत्त्रशा- खाथपरिप्मा्िः तत्र योगस्थः कुर कर्माणि इल्यादिना सूत्रिता स्वशुद्धिप्ा- धनमता निष्कामकमेनिष्ठा स्ामान्यविरेषर्पेण तुतीयचतुधाम्यां प्रपञयते तत शद्धान्तःकरणस्य शमदमादिपाधनपंपत्तिप्रःपरा विहाय कामान्यः सर्वान्‌ +

इलादङ्ना सूजता प्वेकमप्तन्यापतानष्ा सत्तप।कस्तरहपण पन्चमषषहास्याम्‌ एतावता 9

१ख,घ. च. छ, ज, क्ष, "हनि" ! ग. 'हनिवाणं ब्रह्मणि घ, ^तमा भरे

[अ ° ०१] श्रीपद्धगवहीता | ९५

त्वेपदार्थोऽपि निषूपितः ततो वेदाम्तवाक्यविचारप्हिता युक्त आपतत मत्परः” इत्यादिना सूत्रिताऽनेकप्रकारा भगवद्धक्तिनिषठाऽध्यायषटूेन प्रतिपाचते तावता तत्पदार्थोऽपि निरूपितः प्रलयध्यायं चावान्तरप्ंगतिमवान्तरप्रयोजनमेदं तत्र तत्र प्रदरे यिष्यामः ततस्तच्वपदार्यकयज्ञानहूपा वेदाविनारिनं निलयम्‌ इत्यादिना पुत्रिता त्छन्नाननिष्ठा योदश प्रकृतिपरषविवेकद्वारा प्रपञ्चिता ज्ञाननिष्ठायाश्च फं श्ेगुण्यविषया वेदा निच्ेगुण्यो मवाञुन » इत्यादिना सूचिता तेगुण्यनितृत्तिशचतुदशे पेष जीवन्मुक्तिरिति गुणातीतलक्षणकथनेन प्रपञ्चिता “तदा गन्तापि निर्वेदम्‌" इत्या- दिना सूत्रिता परवेरग्यनिष्ठा भप्तारवृक्षच्छदद्वरिण प्शचदरे “दुःखेष्वुद्रि्ममनाः " इत्यादिना स्थितपरजञलक्षणेन पूतिता परौैराग्योपकारेणी देवी सेपददिया यामिमां पुष्पितां वाचम्‌ "› इत्यादिना सूत्रिता तद्विरेषिन्यापुरी संप हेया पोडशे दैव पदोऽपाधारणे कारणं पाच्िकी श्रद्धा निद्रद्र निलयप्तच्छस्थः इत्याङिना मृतरिता तद्विरोषिपरिदरिण सप्तदशे एवं सफला ज्ञाननिष्ठाऽध्यायपन्चकेन प्रतिपा- दिता उष्टादशेन पूवोक्तपर्वोपरंहार इति कृत्लगीताथैपंगतिः तत्र पूवाध्याये सांख्यवुद्धिमाश्रिव्य ज्ञाननिष्ठा मगवतोक्ता--“ एषा तेऽभिहिता सस्ये बुद्धिः” इति तथा योगबुद्धिमश्रिल क्मनिष्ठक्ता “योगे विमां शृणु” इत्यारभ्य

कमेण्येवाधिकारस्ते मा ते सङ्खोऽस्त्वकमेणि , इत्यन्तेन चानयोनिष्ठयेरधिका- रिभेदः स्पष्टमुपदिष्टो भगवता चैकापिकारकत्वमेवमियोः समुच्चयस्य विवक्षितत्वा- दिति वाच्यम्‌ ^ द्रेण ह्यवरं कर्म बद्धियोगाद्धननय ?› इति कर्मनिष्ठाया बुद्धिनि- पेक्षया निङ्ृष्टतामिधानात्‌। “यादान्थं उदपाने" इत्यत्र ज्ञानफटे सवकर्मफरन्त- भविस्य द्रितत्वात्‌ स्थितपर्तलक्षणमुकेत्वा च--"“एषा ताह्यी स्थितिः पाथः" इतिप्तप्र- दं ज्ञानफटोपपरहारात्‌ ५या निरा सवमूतानाम्‌” इत्यादो ज्ञानिनो दवेतदशेनामविन कर्मानुषठानासंभवस्य चोक्तत्वात्‌ } अविघानिवृत्तिरक्षगे मोक्षफठे ज्ञानमात्रस्यैव शोक- नुप्ारेण साधनत्वकटपनात्‌ ¢ तमेव विदितवाऽति मृत्युमेति नान्यः पन्था विदयतेऽय- यनाय'' इति श्रतेश्च } ननु तहि तेजस्तिमिरयोरिव विरोषिनोज्ञानकमणोः समुच्यापरम- वाद्धित्ाधिकारिकित्वमेवास्त सद्यमेवं सेमवति एकमर्जनं प्रति तूभयोपेशो युक्तः | नहि कमाधिकारिणं प्रति ज्ञाननिष्ठोपदष्टमाचिता वा ज्ञानाधिकारिणं प्रति कमेनिष्ठ। एकमेव प्रति विकस्पेनोभयोपदेश्च इति चेत्‌ न, उत्करष्टनिङृष्टयो्विक्पानुपपत्तेः अवि- दयानिवृ्युपक्षितात्मरूपे मोक्षे तारतेम्याप्रमवाच्च तसमाज्ज्ञानकमेनिष्ठय)भिन्नाधिका- कित्व एकं प्रत्युपदैश्ायोगदिकाषिकारिकत्वे विरुद्धयोः पमुच्चयापंमवात्कमपक्षया ज्ञानप्राशस्त्यानुपपत्तेच विकस्पाम्यपगमे चोल्छृष्टमनायाप्तप्ाध्यं ज्ञानं विहाय निङ्ृष्ट-

मनकयाप्तवहट कमानृषएातुमयाग्यागात मत्वा पयक्खमूतब[&ः-- १ख.ज., शद्रफर्योः।

९६ मपुमूदनसरस्वतीभ्रीधरस्यामिकृतदीकाभ्यां समेता-[अ ०००१-२]

अर्ञन उवाच- ¢ => {४ ® £ + ज्यायसा च्मणस्तं मता ब्ुदजनादन तकि कमणि घोरे मां नियोजयसि केशव १॥

हे जनादन स्ैननैरथेते याच्यते स्वामिरषितपिद्धय इति लवं तथाभूतो मयाऽपि भ्रेयोनिश्वयार्थं याच्यत इति नैवानुचितमिति संबोधनाभिप्रायः कमणो निष्कामादपि बुद्धिरात्मतत्वविषया ज्यायपती प्रश्चस्ततरा चेधदविं ते तव मता तत्तदा किं कमणि घेर हिपा्नेकायापरबहुटे मामतिभक्तं नियोनयक्नि कममण्येवाधिकारसत इत्यादिना विषेण प्रेरयति हे केराव स्वैश्वर प्वश्वरस्य सरवष्टदायिनस्तव मां भक्तं शिष्यत्तेऽहं शाधि मामित्यादिना त्वदेककशषरणतयोपप्रन्नं प्रति प्रतारणा नोचितेत्मिप्रायः १॥

श्री° दी०-शषोकपङ्कनिपग्रं यः सांर्ययोगोपदे शतः

उजहाराजुनं भक्तं कृष्णः शरणं मम

एवं ताक्दशोच्यानन्वरोचस्त्वमित्यादिना प्रथमे मोक्षप्ताधनत्वेन देहात्मविवे- कबुद्धिरुक्ता तदनन्तरमेषा तेऽभिहिता सस्थे -वुद्धिर्योगे त्विमां शुणि- त्यादिना कमं चोक्तम्‌ तयोगुणप्रधानमावः स्पष्टं दशितः तत्र बुद्धियुक्तस्य स्थितप्रज्ञस्य निप्कामत्वनियतेन्धियत्विरहंकारत्वाद्यभिषानादेषा ब्राह्मी सथितिः पार्थेति प्ररं पमुपपंहाराच बुद्धिकमेणोमष्ये बुद्धः परेष्ठं मगवतोऽभिमतं मन्वानः [ अर्जुन- उवाच ]- ज्यायसीं चेदिति कर्मणः सकाशान्मोक्षान्तरङ्गत्वेन बुद्धिज्यायप्यधि- कतरा श्रेष्ठा चेत्तव संमता तहि किमर्थं तस्माघयुध्यसरेति तस्मादुत्तििति वारं वारं वदन्धोरे हिंसात्मके कमणि मां नियोजयति प्रवयति १॥

प० दी०-ननु नाहं कैचिदवि प्रतारयामि किं पुनस््वामतिप्रियं, तं तुमे

=

प्रतारणाचिहं परयप्ीति चेत्तचाऽऽह-

1 अकत = ¢, __

व्यामश्रणव वाक्यन बाह माहयक्ताव

पैः तदके वद्‌ [नाच्त्य यन नयाश्हमाप्तुयाम्‌ ९॥ तव वचनं च्यामिश्रं भवत्येव मम त्वेकाषिकारिकताभिनापिकारिकत्पदेहाद्या-

मिश्रं पकीणीथमिव ते यद्वाक्यं मां प्रति ज्ञानकर्मनिष्ठाद्रयप्रतिपादकं तेन वाक्येन त्व मे मम मन्दवुदधेवाकयतात्पर्यापरिजञानाद्‌बुद्धिमन्तःकरणं मोहयसीव भर्त्या योजयसरीव। परमकारुणिकत्वात्तं मोहयप्यव मम तु स्वाशयदोषान्मोहो भवतीतीवदान्दाथेः एकाधिकासितव विरुद्धयोः समुञ्चयानुपपततेरेकाथत्वामावेन विकल्पानुपपत्तेः प्रागुक्ते - ¢ _ (न ~ + ^ 4 ^ ^ श्न १५, # © यद्यधिकारिभेदं मन्यपते तदैकं मां प्रति विरुद्धयोनिष्योरुपदेशायेागात्तज्ज्ञानं वा कमे

१६. (त॒त्र |

[भ०े०२] भ्रीपद्गवहीता ९७

वेकमेवाधरिकारं मे निधित्य वद येनाधिकारनिश्वयपुरःपरमुक्तेन त्वया मया चानुषटि तेन ज्ञानेन कर्मेणा वैकेन श्रेयो मोक्षमहमाप्यां प्राप योग्यः स्याम्‌ एषं ज्ञानकर्मनि- छयारेकाधिकारित्वे विकस्पप्तमुचययोरपतंमवादधिकारिमेदनज्ञानायाजञनस्य प्रन इति स्थितम्‌ इहेतरेषां कुमतं समन्तं शरुतिपमृतिन्यायबडानिरसतं पुनः पुनमध्यृताऽतिय- त्नादतो तत्कतुमहं प्रवृत्तः | माष्यकारमतसारदरिना म्न्थमात्नमिह योज्यते मया आशयो मगंवतः प्रक्रारयते कैवं स्रवचमो विशुद्धये श्री° दी०-ननु षम्यद्धि युद्धच्छेयोऽन्यकषत्रियस्य विद्यते इद्यादिना कणोऽपि प्रे्ठत्वुक्तमेवेलाशङ्कयाऽऽह --व्यामि्ेगेति कवित्कर्परशंसा कवि- उज्ञानप्रशं त्येवं व्यामिश्रं सदेहोत्पादकमिव यद्वाक्यं तेन मे बुद्धि मतिमुभयत्र दोा- यितां कुवनमोहयघ्ीव परमकारुणिकस्य तव मोहकत्वं नास्येव तथाऽपि न्त्या समेवं मातीतीवक्षठ्देनोक्तम्‌ अत उभयोम॑ध्ये यद्धद्र तदेकं निशि वदेति यद्वा-इृदमेव श्रेयःसाधनमिति नििद्य येनानुष्ठितेन श्रेयो मोक्षमहमाघरुयां प्राप्स्यामि तदेवेकं वदेत्यर्थः म० दी०--एवमधिकारिमेदेऽजेनेन पृष्टे तदनुर्पं प्रतिवचम्‌-- श्रीमगवानुवाच-

रोकेऽस्मिन्दिविधा निष्ठा फुर प्रोक्ता मयाऽनघ ज्ञानयमगेन पास्याना कमयोगेनण) योगेनाम्‌॥३॥

अस्मिन्नधिकारित्वाभिमते छेके शुद्धाशुद्धान्तःकरणमेदेन द्विविधे जने द्विविधा द्विप्रकारा निष्ठा सितिन्ञानपरता कम॑परता पुरा पूर्वाध्याये मया तवालन्तहितका- रिणा प्रोक्ता प्रकर्षण सष्टत्वरक्षणेनोक्ता तथा चाधिकार्यक्यशङ्कया मा ग्हापरीरिति सावः हेऽनधापयेति संबोधयच्नुपदेशयोग्यतामनुनस्य पुचयति एकैव निष्ठ साध्यपताधनावस्थमेदेन द्विप्रकारा तु द्वे एव स्वतन्त्र निष्ठे इति कथयितुं निष्ेतयेकव- चनम्‌ तथा वक्षयति-““ एकं परांस्यं योगं यः परयति स॒ पयति *” इति तामेव निष्ठं द्रैविध्येन दर्शयति-पंर्या पम्यगातमवुद्धिस्तां प्राप्तवतां ब्रह्मचयादेव छृतन्याप्तानां वेदान्तविज्ञानघुनिश्चिताथानां ज्ञानमूमिमारूढनां द्वान्तःकरणानां सांख्यानां ज्ञानयोगेन ज्ञानमेव युज्यते ब्रह्मणाऽनेनेति व्युत्पत्या योगस्तेन निष्ठोक्ता तानि सर्वाणि संयभ्य युक्त आपीत मत्परः इत्यादिना अशुद्धन्तःकरणानां तु ज्ञानमूमिमनाङ्ढानां योगिनां कर्माधिकारयोगिनां कर्मयोगेन(ण) कर्मैव युन्यतेऽन्तः- करणशुद्धयाऽनेनेति व्युत्पत्या योगेन निषटोक्ताऽन्तःकरणसुद्धद्रारा ज्ञानमूमि-

१३

९८ मधुसूदनसरसखतीश्रीधरस्वामिकृतदीकाभ्यां समेता-[अरशे०४]

कारोहणार्थं “धर्म्याद्धि युद्धच्छरेयोऽन्यतकषत्नियस्य विध्यते" इत्यादिना अत एष ज्ञानकर्मणोः पसमुचयो विकल्पो वा फं तु निष्कामकर्मणा शुद्धान्तःकरणानां सै कमसन्यासेनैव ज्ञानमिति चित्तरुख्यराद्धिरूपावस्थामेदेनेकमेव त्वां प्रति द्विविधा निष्ठोक्ता--“ एषा तेऽभिहिता पास्ये बुद्धिर्योगे ल्िमां चृ '” इति अतो मूमिकामेदेनैकमेव प्रत्युमयोपयोगान्नाथिकारमेदेऽप्युषदेशवेयभ्यैमिलयमिप्रायः एतदेव दशंयितुमदादधवित्तस्य चित्तरद्धिपयैन्तं कममानुष्ठानं कमणामनारम्भादिलयादिमिेषिं पाथ प्त जीवतील्नौचखरयोदशमिदेरीयति शुद्धचित्तस्य तु ज्ञानिनो किंचिदपि कमौपे- कषितमिति दक्षेयति यस्त्वात्मरतिरिति द्वाम्याम्‌ तस्मादप्तक्त इयारम्य तु बन्धहे-

तोरपि कमणो मोक्षहेतुत्वं सवशृद्धिज्ञानोत्पत्तिद्वरिण संभवति फखामिप्रधिराहिल्- रूपकोशलेनेति दरीपिष्यति ततः पर त्वथ केनेति प्रश्मुथाप्य कामदोषेणेव काम्य- कर्मणः इद्धिहेतुलवं नास्ति अतः कामराहित्येनैव कर्माणि कुरव्॑नन्तःकरणडद्या ज्ञानाधिकारी मविष्यसीति यावदध्यायप्तमापि वदिष्यति भगवान्‌

श्री° टी०-अ्रोत्तरम्‌-छोऽकेस्मिन्निति अयमथैः--यदि मथा परस्पर- निरपक्षं माक्षपराधनत्वेन कम॑न्ञानयोगरूपं निष्ठाद्रयमुक्तं स्यात्त दयोर्भष्ये यद्ध तदेकं वदेति त्वदीयप्र्षः संगच्छत, तु मथा तथेक्त, किंतु द्राम्पामेकफैव ब्रह्मनि. छाक्ता, गुणप्रधानमूतयोस्तयोः स्वातन्ञ्यानुपपततेः एकस्या एव तु प्रकारमेदमात्रमधि- कारभेदैनाक्तमिति | अस्िच्शुद्धाुद्धान्तःकरणतया द्विविधे छोकेऽधिकारिजने द्वे विषे पकारो यस्याः प्ता द्विविधा निष्ठा मोक्षपरता पुरा पूर्वाध्याये मया पतेन प्रोक्ता स्प मेवोक्ता प्रकारद्यमेव निदिशति-- ज्ञानयोगेनेति पांस्यानां गुद्धान्तःकरणानां ज्ञानमूमिकामाख्डानां ज्ञानपरिपाकार्थं ज्ञानयोगेन ध्यानादिना निष्ठा बह्मपरतोक्ता ¢ तानि प्तवीणि संयम्य युक्त आपीत मतरः » इत्यदिना परस्यमूम्िकामारुरभुणा तु अन्तःकरणशुद्धदारा तदारोहाथं तदुपायमूतक्मयोगाविकारिणां योगिनां कर्मयोगे- न(ण) निष्ठोक्ता ¢ षम्यौदधि युद्धाच्येयोऽन्यतत्रियस्य विद्यते इत्यादिना अत एव चित्तशुख्यशुद्धिरूपावस्थामेदेनैव द्विविधाऽपि निष्ठोक्ता “एषा तेऽभिहिता सस्थे वद्धिर्योगि त्विमां शृणु " इति

म० टीं०--तत्र कारणामवे कार्यानुपपत्ते-

कमणामनारम्मानेष्करम्यं पुरूपोऽश्रते संन्यसनादेव सिद समधिगच्छति ¢

कमणां तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दनिन तप-

ख. इयादिना

+.

[अ०रश्रो ०५] श्रीपद्धगषद्रीता ९९

>

साऽनाशकेन "' इति श्रुत्याऽऽत्मन्ञाने विनियुक्तानामनारम्पादननुष्ठानाचित्तशरद्यमावेन

ज्ञानायोग्यो बहिमुंखः पुरुषो नेष्यं सपैकरमशून्यत्वं ज्ञानयोगेन निष्ठामिति यावत्‌ , नाशते प्रप्नोति ननु “एतमेव परव्ाजिनो छोकमिच्छन्तः परननन्ति" इति श्रुतेः सर्वकर्म. संन्याप्ादेव ज्ञाननिष्ठोपपत्तेः कृतं कर्मभिरियत आह--न संन्यप्तनादेव चित्तशुद्धि विना कृतासिद्धं ज्ञाननिष्ठारक्षणां सम्यक्फटपयवत्तायित्वेनाधिगच्छति नैव प्राप्नो तील्थः कर्मजन्यं चित्तशद्धिमन्तरेण सन्याप्र एव संमवतिं यथाकथंचिदौ- त्पुक्यमात्रेण कृतोऽपि फख्पयेवपायीति मावः

श्री ° टी ०--अतः पम्यकूचित्तशद्धा ज्ञानोत्तिपयन्तं वर्णीश्रमोवितानि कर्माणि कतेग्यानि अन्यथा चित्तरद्यभवेन ज्ञानानृत्पत्तरित्याह-न कर्मणामिति कमणामनारस्मादननुष्ठानानैष्कम्यं ज्ञानं नानृते प्रापनोति) ननु “एतमेव प्र्ाजिनो छोकमीप्पन्तः प्रननात्ति इति संन्यापरस्य मोक्षाङ्गत्वश्चतेः प्न्याप्तादेव मोक्षो मवि- प्तीति किं कमेभिरित्यश्रच्कयोक्तम्‌-न चे ति। चित्तशुद्धि विना तात्र न्यप्तनदिव ज्ञानशुन्यात्सिद्धि मोक्षं समधिगच्छति प्रामरोति

(>) "= (~ ¢ म० दी०--तन्न कर्मनन्यशुद्धयमवि बहिमुखः-

हि केशचिर्षणमपि जाहु तिट्यकमशृव कायते ह्यवश्चः कमं सवः प्रजृतिजंगरुणेः ५4

हि यस्मात्षणमपि काटे जातु कदाचित्कधिदप्यानितेद्धियोऽकर्मकृत्पन्न तिष्ठति अपि तु ठोकिकवैदिककर्मानष्ठानव्यप्र एव तिष्ठति तस्माद्युद्धचित्तस्य सन्याप्रो सेमवतीत्यथैः क्मायुनरविद्रान्कमीण्यकुर्वाणों तिष्ठति हि यस्मात्षैः प्राणी चित्द्धिरहितोऽवशोऽखतचर एव सन्प्हृतिजैः प्रकृतितो जतिरमिव्यक्तेः का्यीकरिण सत्त्वरनस्तमोभिः स्वमावप्रमवेवी रगद्वेषादिमि्ुणेः कम रोकिकं वैदिकं वा कायते अतः कर्माण्यकुर्वाणो कथिदपि तिष्ठतीदय्थः यतः स्वामाविका गुणाश्रारका अतः

[प ¢

परवशतया समदा कर्माणि क्वतोऽदशुद्धबुद्धः सवैकर्मसन्यासो सेमवतीति सेन्या.

निबन्धना ज्ञाननिष्ठा प्रमवती्यथेः

श्री० दी ०--कर्मेणां सेन्याप्तजतेष्वनाप्क्तिमात्रं तु स्वूपेणाशकषयत्वादि त्याह-न हीति जातु कस्यांचिदवस्यायां क्षणमात्रमपि कश्चिदपि ज्ञानी वाऽज्ञो वाऽकैक्रत्कमीण्यकुवीणो तिष्ठति तत्र हेतुः प्रकृतिजैः स्वमावप्रमेवे राग्दरेषादि- भिगुणेः सर्वोऽपि जनः कर्म कायते कमणि प्रव््तेऽवशोऽस्वतच्रः सन्‌

१क.ग. छ, क्न, अ. स्तवेन ना २क. शुद्छथंन्ना।३ग, ध. छ, ज, न्न, ध्यति

१०० मधुसूदनसरस्वती भीषरस्वामिकृतदीकाभ्यां समेता-[अ० ०६-०]

दटी०-यथाकथंचिदौत्सुक्यमात्रेण कृतपन्यापस्त्वशुद्धचित्तसतत्फटमाइन मवति यतः- कमेद्धियाणि सैयम्य जास्ते मनसा स्मरन्‌ (३ £ ¢ ¢ इन्द्रयाथाच्वम्ढतसा मिथ्याचारः उच्यत॥ & यो विमूढात्मा रागदरेषादिद्षितान्तःकरण ओत्सुक्यमात्रेण करमन्दियाणि वाक्षा- ण्यादीनि संयम्य निगृह्य बहिरिन्धियैः कमीण्यकरुव॑न्निति यावत्‌ मनप्ता रागादप्िरि- तेनन्धियाथाञ्छिब्दादीनन त्वात्मतत्चं स्मरन्नास्ते कृतपंन्यापतोऽहमित्यमिमानेन कमेशू- न्यस्तिष्ठति मिथ्याचारः प््शुद्धयमावेन फायोग्यत्वा्ापाचार उच्यते, ^ त्वंपदाथेविवेकाय संन्यासतः सवेकमणाम्‌ श्रुदयेह विहितो यस्मात्तत्यागी पतितो भवेत्‌ इत्यादिषमेशाख्ेण अत उपपन्नं सेन्यसनदिवाडुद्धान्तःकरणः सिद्धि सम- धिगच्छतीति | रीण दी०-अतोऽज्ञं कमलयागिनं निन्दति-कमेद्वियाणीति | वाक्पाण्यादीनि कर्न्ियाण्यपि संयम्य निगृह्य यो मनप्ता भगवद्यानच्छलेनेन्धियाथानििषयान्प्मरन्ा- सेऽविशुद्धतया मन्त आत्मनि स्थेर्यामावात्स मिथ्याचारः कपटाचारो दाम्भिक उच्यत इयथः | म० दी०-जौत्सुकयमात्रेण प््ैकमीण्यपतन्यस्य चित्तशुद्धये निष्कामकर्माण्येव यथाच कुर्यात्‌ यस्मात्‌- यस्विन्दरियाणि मनसा नियम्याऽऽभतेऽजंन

= (0, भ, (~ = केमाद्दर्थः कमयाग्रमप्रकः वद्यष्यत ॥४७॥ तुशब्दोऽशुद्धान्तःकरणपन्यापिन्यतिरेकाथः इद्धियाणि ज्ञानेन्दियाणि श्रोक्र- दीनि मनप्ता सह नियम्य पापरेतुशब्दादिविषयापक्तेर्नवल्यं मनत्ता विवेकयुक्तेन

^^ [8 ¢

नियम्येति वा, करमन्छिेवाकिपाण्यादिभिः कर्मयोगे शद्धिहेतुतया विहितं कमांऽऽरभते करोत्यपतक्तः फलामिखाषशुन्यः सन्यो विवेकी इतरस्मान्मिभ्याचाराद्विशषिष्यते परिश्रमप्राम्येऽपि फडातिरायमाक्तवेन श्रेष्ठो मवति हेऽनुनाऽऽशवरयमिदं परय यदेकः कर्मन्दियाणि निगृहञ्ज्नेन्धियाणि व्यापारयन्पुरुषा्थशन्योऽपरस्तु ज्ञनिन्द्रियाणि निगृह्य कर्मद्दियाणि स्यापारयन्परमपुरषाथेमागमवतीतिं

श्री टी ०- एतद्विपरीतः कमकत श्रेष्ठ इत्याह -यसििविति यस्तु ज्ञनेन्द्रि-

याणि मनप्ता नियम्येशवरप्रवणानि कृत्वा कर्मन्दियेः क्षं योगमुपायमारमतेऽनुति- क.ङ. तिवा॥५॥

[ अशे ०८-९ | भरीमदगवहीता। १०१

ठति अप्तक्तः फलामिलाष्रहितः सन्स विशिष्यते विशिष्टो मवति चित्त्या ज्ञान- वान्मवतीलय्थः |

म० दी०- यस्मादेवं तस्मान्मनप्ता ज्ञनेन्धरियाणि निगृह्य कमन्ियेः- ~ ४१ नयत्‌ कृर्‌ केम त्व कम ज्यायां दयकमणः॥ शरीरयाप्राऽपि ते प्रसिध्येदकर्मणः ८॥ तवं प्रागननुशितङद्धिहेतुकमा नियतं विष्ये फटपतंबन्धदयून्यतया नियतनिमित्तेन विहितं कर्म श्रोतं स्मरत नित्यमिति प्रसिद्धं कुरु कुर्विति मध्यमपुरुषप्रयोगेणेव त्वमिति छन्धे त्वमिति पदमथान्तरे पंक्रमितम्‌ कस्मादशुद्धान्तःकरणेन कर्मैव कर्यं हि यस्मादकर्मणोऽकरणा्कमैव ज्यायः प्रशस्यतरम्‌ केवलं कर्मामवे तवा- न्तःकरणङुद्धिरेव पिष्येत्‌ फँ तु अकमेणो युद्धादिकर्मैरहितस्य ते तव शरीरयाभ्रा शरीरस्थितिरपि प्रकर्षेण क्षत्रवरत्िकृतत्वटक्षणेन सिध्येत्‌ तथा प्रागुक्तम्‌ अपि चेलन्तःकरणडुद्धिपमुच्याथः श्री° दी०--यस्मदेवं तस्मात्‌- नियतमिति नियतं निदं पेध्योपाप्तनारि कुर हि यस्मादकर्मणः कर्माकरणात्सकाश्ात्कर्म ज्यायोऽपिकतरम्‌ अन्यथाऽ- कमणः सवैकरमशन्यस्य तव शरीरनिवाहोऽपि प्रिष्येन्न मवेत्‌ म० टी०--“ कर्मणा बध्यते जन्तुः इति स्छतेः पर्वं कम बन्धात्कलान्पुमु- षणा करतम्यमिति मत्वा तस्योत्तरमाद-- यज्नाधाकर्मणोऽन्यत्र रोकोऽये कर्मबन्धनः तदु कमं के न्तेय गृक्तपङ्कः समाचर ९॥ यज्ञः परमेश्वरः यत्नो वै विष्णुः इति श्रुतेः तदाराधनार्थं यत्क्रियते कम तयज्ञा्थं तस्मात्कर्मणोऽन्यत्न कर्मणि प्रवृत्तोऽयं लोकः कमीधिकारी कर्मबन्धनः कर्मेण वध्यते तवीश्वराराधनार्थेन ] अतस्तदर्थं यज्ञाथं करम हे कौन्तेय त्वं कम॑प्यधिङ्ृतो मुक्तपङ्गः सन्समाचर पम्यक्शद्धादिपृरःपतरमाचर भ्री० दी०-सांस्यास्तु सममपि कमे बन्धकतवान्न कार्यमितयाहुसन्निराष्ुव- न्नाह--यङ्गार्थादिति यज्ञोऽ्र विष्णुः “यज्ञो वे विष्णु? इति श्रुतेः तदाराधना- था्वर्मणोऽन्यत्र तदेकं विनाऽयं छोकः कर्मबन्धनः क्ममितैध्यते त्वीश्वराराधनार्थेन कर्मणा अतलदर्ं विषणप्रीलर्थं मुक्तपङ्गो निष्कामः सम्कमै प्यगाचर्‌ म० दी ०--प्रनापतिवचनादप्यधिकतेन कम कतव्यमित्याह सहयज्ञा इत्यादि" चतुर्भिः-

१०२ मधुसूदनसरसतीभ्रीधरस्वामिकृतटीकाभ्यां समेता--[अ अशने ०१०११

सहयन्नाः प्रजाः सृष्ट पुरोवाच प्रजापतिः

अनेन प्रसविष्यध्वमेष बोऽस्विषटकामधुक्‌ १०॥

सह यत्तेन विहितकर्मकापेन वतन्त इति सहयज्ञाः कर्माधिकृता इति यावत्‌ वोपसर्जनस्य "” इति पे सादेशामावः प्रनासीन्वणानपुरा कस्पादौ सूषटवाच प्रनानां पतिः कष्टा किमुवाचेयाह--अनेन यज्ञेन खाश्चमोचितधर्मेण प्र्तविष्य्वं परमृयध्वम्‌ प्रप्वो वृद्धिः उत्तरोत्तरामभिवरद्धि छमध्वमित्यथेः कथमनेन वृद्धिः स्यादत आह-एष यज्ञास्यो धर्मो वो युष्माकमिष्टकामधुक्‌ , इष्टानमिमतान्कामान्का- म्यानि फलानि दोग्धि प्रापयतीति तथा | अभीष्टमोगप्ररोऽस््विल्यथैः अन्न यद्यपि यन्तग्रहणमावदयककरमो पलक्षणा्थमकरणे प्रत्यवायस्याम्े कथनात्‌ काम्यकर्मणां प्रकते प्रस्तावो नास्येव “मा कर्मफल्ेतुमूः” इत्यनेन निराृतत्वात्‌ तथाऽपि नित्यकर्म- णामप्यानुषङ्गिकफटपद्धावात्‌ ““एष वोऽस्तिवष्टकामधुक, इत्युपपद्यते तथाचाऽऽपस्तम्बः स्मरति-“ तथ्यथाऽऽम्रे फलाय निमिते छायागन्धावनूत्येते एवं धर्म॑ चयेमाणमथां अनूत्पद्यन्ते नो चेदनूतपद्यन्ते धर्महानिभेवति इति फटपद्भावेऽपि तदमिप्तध्य- नमिंधिम्यां काम्पनित्ययेोिशञेषः। अनमिंहितस्यापि वप्तुसखमावादुत्पत्तौ विरेषः। विस्तरेण चमर प्रतिपादयिष्यते १०॥ |

श्री दी ०--प्रापतिवचनादपि कर्मकरतुव प्रष्ठ इयाह सहयज्ञा इति चतुभिः-- यज्ञेन सह वर्गन्त इति सहयज्ञा यन्ञापिक्ृता ब्राह्मणायाः प्रजाः परा सगादौ सृष्ट ्रह्येदमुवाच अनेन यज्ञेन प्रततविप्यध्वं प्रसूयध्वम्‌ प्रपतवो हि वृदः उत्तरोत्तर भितव्रद्धं दमध्वपिलथः तज हेतुः-एष यज्ञो बो युष्माकमिष्टकामधुगिष्टान्कामा- न्दोगीति तथा अमीष्टमोगप्रदोऽप््वित्यर्थः अत्र यन्ञग्रहणमावर्यककर्मोपरक्त- णार्थम्‌ काम्यकरमप्रशं्ा तु प्रकरणेऽपतङ्गताऽपि परामान्यतोऽकर्मणः कमं श्रषठमितये- तदर्थैलयदोषः १०

म० दी ०--कथमिष्टकामदोणतवं यज्ञस्येति तदाइ-- = | द्वानभवयतानन द्वा भावयन्तु वः &-व + ये # परसपर भवक्यन्तः च्यः परमवाप्स्यथ ३३ अनेन यज्ञेन युयं यजमाना देवानिन्द्रादीन्मावयत हविभीगेः सेवधेयत तकयतेत्यर्थः ते देवा युष्मामिमोविताः सन्तो वे युष्मान्मावयन्तु वृष्टयादिनाऽन्नोत्पत्तिद्रारेण संवर. यन्तु एवमन्योन्यं संवधेयन्तो देवाश्च यूयं परं श्रेयोऽमिमतमरथ प्राप्स्यथ देवा- सति प्राप्स्यन्ति यूयं खगौर्यं परं श्रेयः प्राप्स्ययेत्यथैः ११

१. ग्‌.घ्‌.ड.च,छ.ज, प्च, विरिष्ट। >२क. छ. न्न. अ, 'रामाभेः।

[ अ०श्नो०१९-१३ ] श्रीमद्धगवह्यीता १०३

श्री ठीं०--कथमिष्टकामदोग्धा यज्ञो भवेदिलत्राऽऽह- देवानिति अनेन

यज्ञेन युयं देवान्ावयत हवि्गेः संवर्धयत ते देवा बो युष्मान्पवधंयन्त॒ वृश्या-

दिनाऽन्नात्पतिद्रारण एवमन्योन्यं सवधेयन्ता देवाश्च ययं परस्परं श्रयोऽमीष्टमर्थ [प्प्यथ ११॥

म० दं०-न केव पारञिकमेव फट यज्ञात्‌ , किं तवेहिकमपीव्याह-

₹एन्भागान्ह का इग दास्यन्तं यन्नभाविताः॥ ण्ट, 2 च्ल, कि कषस तदत्तानप्रदायक्या या भट्ततं स्तन णएवमः ॥१२॥ अमिलपितान्मोगान्पशतेदिरण्यादीन्वो युष्मम्यं देवा दास्यन्ते वितरिष्यन्ति हि यस्मा्यक्तेमावितास्तोषरितास्ते यस्माततेक्रणवद्धवद्धयो दत्ता भोगासतस्पत्तेदैतैईततान्भो गनिभ्यो देवेम्योऽप्रदाय यज्ञेषु देवोदेशेनाऽऽहुतीरपंपा् यो भुङ्ख देरेन्दियाण्येव तष. यति स्तेन एव तस्कर एव देवस्वापहारी देवणांनपाकरणात्‌ १२ भ्री° दी ०--एतदेव स्पष्ट कुवन्कमाकरणे दोषमाह--इषानिति यज्ञेमीविताः सन्तो देवा वृष्यादिद्ररेण वो युष्मम्यं मोगान्दास्यन्ति हि अतो देवेदृत्तानन्नादीनेम्यो देवेम्यः पञ्चयज्ञादिमिरदच्वा यो मुङ्क मतु सेनश्योर एव ज्ञेयः १२॥ परण दी°-येत॒- [भ ~ £ ® ® च्ल, यन्नाद्य्टाशनः सन्ता मुच्यन्त सवाकटवषः भृञ्चते ते खें पापा ये पचन्यत्मकारणात्‌ १३॥ वैश्वदेवादियज्ञावरिष्टममृतं येऽश्ननि ते सन्तः शिष्टा वेदोक्तकारित्वेन देवाचृणा- पाकरणात्‌ अतस्ते मुच्यन्ते सरवैविहिताकरणनिित्तेः पू्क्रतैश्च पञ्चस॒नानिमिततः किल्विषेः मतमाविपातकाप्पशिणस्ते मवन्तीत्यर्थः। एवमन्वये म॒तमाविपापामावमुक्ता यतिरेके दोषमाह-मञ्चते ते वैश्वदेवा्यकारिणोऽधे पापमेव तुशब्दोऽवधारणे ये पापाः पञ्चप्ननानिमितं प्रमादकतहिसानिमित्तं कृतपापा: सन्त आत्मकारणादेव पचन्ति तु वैश्वदेवा््थम्‌ तथा पञ्चमूनादिकृतपापे विद्यमान एव वेश्वदेवादिनि- त्यकर्माकरणनिमित्तमपरं पापमाष्ुवन्तीति मूञ्जते ते त्वघं पापा इत्युक्तम्‌ तथा स्मतिः- ५५ कण्डनी पेषणी वृध उदकुम्भी माजेनी

[॥ 9

पञ्च सरना गृहस्थस्य ताभिः खगं विन्दति " इति ५८ पञ्चपनाकृतं पापं पञ्चयत्नेव्येपोहति इति श्रुतिश्व--““ इदमेवास्य तत्पाधारणमन्नं यदिदमयते एतदुपास्ते पाप्मनो व्यावतेते मिश्रं ह्येतत्‌

इति मन्रवर्णाऽपि--

१०४ मधुसूदनसरस्वतीश्रीधरस्वामिकृतदीकाभ्यां समेता- [अग्ने ०१५]

५४ मोघमन्नं विन्दते अप्रचेताः सलं जवीमि वध इत्स तस्य नार्यमणं पष्यति नो सखायं केवलाघो मवति केवछादौ "' इति हदं बोपरक्षणं पञ्चमहायज्ञानां स्मातोनां श्रौतानां नित्यकर्मणाम्‌ अधिह्ृतेन नित्यानि कर्माण्यवरयमनुष्ठेयानीति प्रनापतिवचनाथः १६ श्री° दी ०--अतश्च यजन्त एवे श्रष्ठा नेतर इत्याह-- यत्ना शान ईति शवदेवादियत्ञावरिष्टं येऽश्नन्ति ते पश्चपूनाक्तैः स्वैः किच्विेमुच्यन्ते प्च सूनाश्च स्मतावुक्ता ८८ कृण्डनी पेषणी चष्ट उदङ्ुम्मी मजेनी श्च सना गृहस्थस्य ताभिः खगं विन्दति ' इति ये त्वात्मनो मोजनाथेत्र पचन्ति तु वैश्वदेवा ते पापा दुराचारा अधमेव मञ्तं १३॥ मर० ठी०-न केवह प्रनापतिवचनादेव कमं कतेन्यमपि तु जगचक्रम्रबृत्तिहेतु- त्वादपीत्याह-अन्नादाते त्राभेः

अत्ताद्वन्ि भूतानि पजन्याद्त्रमवः यज्नाद्वति पजन्य यज्ञः कमपरमुद्धवः १९

अन्नादुक्ताद्रेतोोहितपेण परिणतादूतानि प्राणिदारीराणि भवन्ति जायन्ते अन्नस्य पभवो जन्माच्पतंमवः पजेन्यादरष्ेः प्रत्यक्षपिद्धमेवैतत्‌ अचर कर्मोपयोग- माह--यन्नात्कारीयारेरमिहोजदेश्वापूतरास्याद्धमोद्धवति पजन्यः यथा चाभिहो्रा हुतेवृष्टिजनकत्वं तथा व्यास्यातमष्टाध्यायीकाण्डे जनकयान्तवस्कयपवादरूपायां षट श्याम्‌ मनुना चोक्तम्‌- “८ अग्नौ प्रास्ताऽहुतिः पम्यगारिलमुपातिषठते आदिद्याज्ञायते बृष्टवैष्टरन्नं ततः प्रजाः ' इति स॒ यज्ञो धमास्यः सूष्मः क्पमुद्धव ऋलिग्यजमानव्यापारपराध्यः यज्ञस्य हि अपूर्वस्य विहितं कम कारणम्‌ १४ श्रं द०--नगच्क्रप्रवृत्तिहतुत्वादपि कमे कतेग्यमिद्याह-अन्रारितितिमिः अन्नाच्छुक्रह्लोणितरूपेण परिणतद्तान्युत्प्न्ते अन्नस्य पंमवः परञन्यद्वषटः 1 प॒ पञन्यो यज्ञाद्भवति म॒ यज्ञः कमेप्मुद्धवः कमणा यजमानारिभ्यापारेण सभ्यदू(गष्पद्यत इत्यथः अगन प्रास्ताऽऽहूतिः सम्यगादित्यमुपतिष्ते आदित्याज्ञायते वृषटवृष्र्ं ततः प्रजाः इति सपतेः १४

क, अ, मेवाप्नं न्न, "वार्थं

[ शनो १५-१६ | श्रीमद्धगबटरीता १०६५९ प० टी ०-तश्वपर्वोत्पादकम्‌-

केम ब्रह्मह्धव वाड व्रह्माक्षरसमृद्धवम्‌ तस्मात्सवम्रतं ब्रह्य नंय यन प्रतिषएतव्‌ १९4

बरह्मोद्धवं बह्म वेदः एवोद्धवः प्रमाणं य्य तत्तथा वेदविहितमेव कर्मापू्वता- घनं जानीहि त्वन्यत्पाषण्डप्रतिपादितमिल्यथः ननु पष्ण्डशाद्पिक्षया वेदस्य किं वेटक्षण्यं यतो वेदप्रतिपादिति एव धर्मो नन्य इत्यत आह--ब्रद्म वेदास्यमक्षर- समुद्धवमक्षरात्परमात्मनो निदो षात्पुरुषनिश्वाप्तन्यायेनबुद्धिपुवं॑सम॒द्धव अविमीवो यस्य तदक्षरसमुद्धकम्‌ तथा चापौ पेयत्वेन निरस्तप्तमस्तदोषाश्चङ् वेदवाक्यं प्रमि- तिजनकतया प्रमाणमतीद्धियेऽ्ये तु भमप्रमादकरणापाटविप्रलिप्पादिदोषवत्प्रणीतं पालण्डवाक्यं प्रमितिजनकमिति भावः तथा श्चुति-“अस्य महतो मृतस्य निश्वपति- तमेतयच्येदो यजुवदः परामेदोऽयर्वङ्धिरप इतिहाप्तः पुराणं विद्या उपनिषदः छोकाः सूत्राण्यनुव्यास्यानानि व्यास्यानान्यस्यैवेतानि निश्वसितानि इति तस्मा. रसाक्षातरमात्मपतमुद्धवतया सवगतं सर्वभकाश्चकं नित्यमविनाश्चि व्रह्म वेदास्य यज्ञे घमीस्येऽतीच्िये प्रतिष्ठितं तातप्येण अतः प्रष्ण्डपरतिपारितोपधतैपरिल्यगिन वेद्बोधित एव पर्मोऽनुष्ेय इत्यथः १९

श्री° दी०-तथा--कमे व्रह्मोद्धवमिति तच्च यजमानादिम्यापाररूपं कर्म बरह्मोद्धवं विद्धि ब्रह्म वेदस्तस्माद्मवरततं जानीहि तच्च ब्रह्म वेदास्यमक्षरात्परब्रह्मणः समुद्धूतं विद्धि अस्य महतो मूतस्य निःशपितमेतचदग्ेदो यजुरवेदः सामवेदः इति श्रतेः यत एवमक्षरादेव यज्नप्रवृततरयन्तं तस्यामिप्रेतो यन्ञस्तस्मात्सर्वगतमप्यक्षरं ब्रह्म निलयं सवदा यज्ञे प्रतिष्ठितं, यज्ञेनोपायभूनेन प्राप्यत इति यन्ञे प्रतिष्ठितमुच्यत उद्यमस्य सदा लक्षषीरितिवत्‌ यद्वा यस्माजगचक्रमखं क्मं॑तस्मात्परवेगतं मन्त्राथ- सर्वे सिद्धाथप्रतिपादकेषु म्तन्वा्यानादिष गते स्थितमपि वेदास्यं बह्म सदा यन्ते तात्प्थरूपेण प्रतिष्टितम्‌ | अति यज्ञादिकमम कर्तम्यमिलथैः १९

मण टी०-मवत्वेवं ततः किं फटितमित्याह- एव प्रयातत चक्र नानवतयताह यः॥ अघायारोदयारामा माघ पाथ जावाते १६

(# भक

आदौ परमेश्वरात्पवीवमापरकनिलनिर्दषवेदाविभावः ततः कमैपरिज्ञानं ततोऽ-

१ख.ड. नञ. ज. “निसवाणिनि'।२ख.ग. घ.ङ. च, छ. षुभू। उक.

स, "ताथे्वादन्यास्याः फं

१०६ मपधृसूदनसरसतीश्रीषरस्वामिङृतटीकाभ्यां समेता--[ अणो ०१५]

ुष्ठानाद्धरमोत्पादः ततः परजैन्यस्ततोऽन्नं ततो मृतानि पुनस्तथैव भूतानां करप्रवू- त्तिरितयेवं पसेश्वेण प्रवतं चक्रं मवैनगजिवाहकं यो नानुवतैयति नानुतिष्ठति पोऽ- घायुः पापजीवनो मोधं व्यथैमेव जीवति हे पाथं तस्य जीवनान्मरणमेव वरं जन्मान्तरे धममीनष्ठानमवादिदय्थः तथा श्वुतिः--“ अथो अयं वा आत्मा सवषा भूतानां छोकः सर यज्जुहोति यद्यजते तेन देवानां टोकोऽ यदनुतरूते तेन ऋषीणामथ यतियतृम्यो निष्रणति यत्प्रनामिच्छते तेन पित्रणामथ यन्मनु्यान्वाप्तयते यदेम्योऽ- शनं ददति तेन मनुष्याणामथ यत्पद्ुभ्यस्तृणोदकं विन्दति तेन पशूनां यदस्य गृहेषु श्वापदा वयांस्या पिषीिकाम्य उपजीवन्ति तेन तेषां छोकः" इति ब्रह्मविदं व्यावर्तयति-इद्धियाराम इति। यत इच्छिये विषयेष्वारमति अतः कर्माधिकारी संस्तद- करणात्पापमेवाऽऽचिन्वन्व्यथभेव जीवतीयापेप्रायः १६१

श्री ° दी ०--यस्मदेवं परश्वेव मृतानां पुरषा्थपिद्धये कमारिचक्रं प्रवर्तितं तपमात्तद कुतो वृथेव जीवितमिल्याह - एवमिति परेश्वरवक्यमृतद्वदास्याद्रद्यणः पुरुषाणां कर्मणि प्रवृत्तितः कमेनिष्प्तिस्ततः पर्जनयस्ततोऽन्नं ततो भूतानि भूतानां पुनस्तथेव कर्मणि प्रवरृत्तिरितयेवं प्रवतं चक्रं यो नानुवतेयति नानुतिष्ठति अघायुरघं पापषूपमयुर्यस्य पतः, यत इन्द्रिये विषयेप्वेवाऽऽरमति तु इधराराधना्थं कर्मणि अतो मोघं व्यथं प्र जीवति १६॥

म० दी०--यस्िविन्दियारामों मवति परमाथेदशीं प्र एवं नगचक्र्रतृत्तिहेतु-

[9

मूतं कर्माननुतिष्ठ्पि प्र्वैति कृतकृव्यतादिलाह द्ाम्याम्‌--

यस्वारमरतिरेव स्यादास्मतृप्रश्च मानवः आत्मन्येव संव॒षटस्तस्य कायं विद्यते १७॥ इन्द्रियारामो हि सकचन्दनवनितादिषु रतिमनुभवति मनेज्ञान्नपानारिषु तृ पटपुत्रहिरण्यारिडामेन रोगाद्यमावेन तुष्टिम्‌ उक्तविषरयाभवि रागिणामरत्य- तप्त्यतुष्टिदरोनाद्रतितुतितुष्टयो मनोवृत्तिविशेषः पराक्षिपिद्धाः छन्धपरमात्मानन्द्ु द्वेतदशोनामावादतिफट्गुत्वाच्च विषयघुखे न॒ कामयत इत्युक्तं “यावानयं उदपाने इत्यत्र अतोऽनात्मविषयकरतितृपितृष्टयमावादात्मानं परमानन्दमद्रयं॑पाक्षत्कुवतु- पचारदेवमुच्यते--आत्मरातिरात्मतुप्त आत्मपषतृष्ट इति तथा श्रुतिः--“ आत्म- क्रीड आत्मरतिः क्रियावनिष ब्रह्मविदां वरिष्ठः इति आत्मतृपतशचेति चकार एव- कारानुकषणाथैः मानव इति यः कश्चिदपि मनुष्य एपमूतः प्र॒ एव कृतकृत्यो तु ब्राह्मणत्वादिप्रकर्षेणेति कथयितुम्‌ आत्मन्येव परंतुष्ट इत्यत्र चकारः समृच्च-

१ख. च. च्च. च्छति तेः)

[अ० ३०१८] | भ्रीमद्धगवह्लीता ` १०७

याथः एव॑मूत्तप्याधिकारहेत्वमावत्किमपि कार्थं वैरिकं लोकिकं वा वियते १७

श्री° टी०--तदरेवं “न कर्मणामनारम्मननेष्कम्य॑म्‌"' इत्याद्विनाऽत्तस्यान्तःकरण-

शु्य्थं कमेयोगमुकंत्वा ज्ञानिनः कमानुपयोगमाह यस्िविति द्वाभ्याम्‌ --भत्मन्येव

रतिः प्रीतिय॑स्य ततश्वाऽऽलन्येव तृप्तः खवानन्दानुममेन निवृतः अत एवाऽऽत्म- क, अ, [गि

त्येव पतुषटो मोगपिक्षारदितीं यस्त्य ककैव्यं नाकि १७

|

2 (५

पर० टी०--नन्वालविदोऽपि अभ्युदयार्थं निःश्रेयसार्थं प्रत्यवायपरिहारार्थं॑वा कमं स्यादित आह--

नेव तस्य कतनार्था ना्कतेनह कश्चन चास्य सवभूतेषु कविद्थव्यपाश्रयः १८

तस्याऽऽसत; कृतेन कर्मणाञऽभ्युदयलक्तषणो निःश्रेय्तरक्षणो वाऽ्थैः प्रयोजनं नैवात्ति तस्य खमगौम्युदयानधितवात्‌) निश्रेयप्तस्य कर्माप्रा्यत्वात्‌ तथा

(५ १4

ध्रुतिः“ परीक्ष्य टोकान्कमेवितान्नाह्मणो निवरिदमायान्नसत्यक्तः कृतेन इति जछृतो नित्यो मोक्षः कतेन कर्मणा नास्तील्थैः | ज्ञानपताध्य्यापि व्यावृत्तिरेवकारेण

#,

सूचिता आत्मरूपस्य हि निःश्रेयस्य नि्यप्राप्तस्याज्ञानमात्रमप्राततिः तच तच्वन्नान- मात्रापनोचम्‌ तिमस्तचचज्ञानेनापनुत्ने तस्याऽऽत्मविदो विंचित्कर्मपाध्यं ज्ञान. साध्यं वा प्रयोजनमस्तील्यधः। एवंमूतेनापि प्र्यवायपरिहारार्थं कमाण्यनुष्ेयान्येवे्यत आह-नाकृतेनेति ] मवि निष्ठ नित्यकम।करणेनेह छोके गरितत्वूपः प्रत्यवाय. प्राधिह्पो वा कश्चनार्थ नास्ति परत्रोपपत्तिमाहोत्तरर्भेन चो हेतो यस्माद-

स्याऽऽत्मविदः पवैमूतेषु ब्ह्मादिस्थावरानतेषु कोऽपि अथेव्यपाश्रयः प्रयोजनपबन्धो

नास्ति कंचिद्भूतविरेषमभिल्य कोऽपि क्रियाक्षाध्परोऽ्थो नास्तीति वाक्याथः। अतोऽप्य कृताकृते निष्प्रयोजने नैनं कृताकृते तपतः इति श्रुतैः तस्य हनं देवाश्चनाभूत्या ईशत आत्मा हयेषां स॒ मवति इति श्रुरदेवा अपि तस्य मोक्षाम-

¢ [4

वनाय समर्थौ इत्युक्तेयं॑पद्वामावाथैमपि देवाराधनरूपकमीनुष्ठानमित्यभिप्रायः एतादशो बह्मविद्धमिकापतप्तकमेदेन निरूपितो वपिष्न- ज्ञानभूमिः शुभेच्छास्या प्रथमा परिकीर्तिता

विचारणा द्वितीया स्यात्ततीया तनुमानप्ता

+

पसापत्तिश्वतर्थी स्यात्ततोऽपतपक्तिनापिका

# (> अन)

पदार्थामावनीं षष्ठी प््तभी तुर्यगा स्मृता '› इति

[# कक 1 [+ ५५

तत्र निलयानिलयवस्तुविवेकदिपुरःसरा फद्प्यवप्तायिनी मोक्षेच्छा प्रथमा तते

१०८ परधुसुदनसरस्वतीभ्रीपरस्वागिषृतदीकाभ्यां समेता- [००१८

गुरुमुपसृत्य वेदान्तवाक्यविचारः श्रवणमननात्मको द्वितीया ततो निदिध्याप्ननाम्या- सेन मनप्र एकाग्रतया पूक्षमवस्तुप्रहणयोग्यतवं तृतीया एतद्धूमिकात्रयै॑प्ताषनस्यं जाग्रदवस्थोस्यते योगिभिः, मेदेन जगतो मानात्‌ तदुक्तम्‌- ¢ भूमिकाचरततयं त्वेतद्राम जाग्रदिति स्थितम्‌ यथवद्धदबुद्धयेदं जगन्जा्रति इस्यते इति ततो वेदान्तवाक्यानिविकरपको ब्रह्मतमेक्यपाक्षात्कारशतुथी मूमिका फटरूपा सच्वापत्तिः खम्रावस्थोच्यते सवेस्यापि जगतो मिथ्यातेन स्फुरणात्‌ तदुक्तम्‌-- ¢“ उद्ेते स्ेरयमायाते दवे प्रशममागते परयन्ति स्वम्रवह्छोकं चतुर्थ मूमिकामिताः " इति सोऽयं चतुथमूमिं प्राप्तो योगी बरह्मविदित्युच्यते पश्चमीषष्ठीपप्तम्यस्तु भूमिका जीवनुकतेरेवावान्तरमेदाः तत्र सविकरपकसमाध्यम्यापतेन निरुद्धे मनति या निर्विक- स्पकप्तमाध्यवस्था प्राऽपेपक्तिरिति सुषुप्तिरिति चोच्यते | ततः स्वयमेव व्युत्थानात्‌ सोऽये योगी ब्रहमविद्वरः ततस्तदरभ्याप्तपरिपाकेण चिरकाडावस्थायिनी सता पदाथा मावनीति गादपुषुतिरिति चोच्यते ततः स्वयमनुत्थितस्य योगिनः परप्रयलेनैव पयुत्थानात्‌ सोऽयं बरह्मद्ररीयान्‌ उक्तं हि- पञ्चमीं ममिकामेत्य सुषुपतिपदनामिकाम्‌ षष्ठी गादपुपुप्त्यास्यां कमात्पतति भूमिकाम्‌ ` इति यस्यास्तु समाध्यवस्थाया नस्तो वा प्रतो व्युत्थितो मधति पर्वा मेददर्श- ताभावात्‌ फं तु सवेदा तन्मय एव स्वप्रयत्नमन्तरेणेव परेश्वसरेरितप्राणवायुवशा- दन्धेनिर्वीह्यमाणहिकम्यवहारः परिपुणपरमानन्दधन एव प्ैतसिष्ठति प्ता सक्तमी तुरीयावस्था तां प्राप्तो ब्रह्मविद्ररिष्ठ इत्युच्यते उक्तं हि-- 4 षष्ठयां भृम्यामपो स्थित्वा सक्षमीं मृमिमाप्नुयात्‌ किचिदवेष संप्स्त्वथवेष किंचन विदेहमुक्तता तृक्ता प्त्तमी योगभूमिका

[१ भ)

अगम्या वचनां शान्ता पता सीमा योगमूमिषु इति यामिक श्रीमद्धागवते स्मथते-- देहं नश्वरमवस्थितमुत्थितं वा पिद्धो परयति यतोऽध्यगमत्छह्पम्‌ दैवादुपेतमथ दैववशादपेतं | वाप्नो यथा परिङ्कतं मदिरमदान्धः

{ भ° दने०१९] श्रीपद्धगवह्वीता १०९

देहोऽपि देववश्षगः खु कर्म याव- त्छारम्मकं प्रतिप्तमीक्षत एव मापुः तं पप्रपश्चमपिरूढप्तमाधियोगः खाप पुनने भनते प्रतिबुद्धवस्तुः इति ्रुतिश्च--“ तच्थाऽहिनिस्वैयनी वल्मीके मता प्रयस्ता शयीतैवमेवेदं शरीरं शेतेऽथायमशरीयेऽमतः प्राणो ब्रहैव तेज एव '› इति तत्राये सम्रहः-

^“ चतुर्थ भूमिका ज्ञानं तिक्तः स्युः पाधनं पुरा | जीवन्मुक्तेरवस्थास्तु परा्िखः प्रकीर्तिताः "

सत्र प्रयममूमित्रयमाखूढोऽज्ञोऽपि कमाधिकारी करं पुनसत्ज्ञानी तद्विशिष्टो भीवन्ुक्तो वेत्यभिप्रायः १८

भी दी०-तत्र हेतुमाह~-नैव तस्येति कतेन कर्मणा तस्यार्थः पण्यं नेवाक्ञि ।. चाक्तेन कश्चन कोऽपि प्रत्यवायोऽस्ति निरहंकारतवेन विधिनिषेधाती- तत्वात्‌ तथाऽपि तप्पात्तदषां देवानां प्रियं यदेतन्मनुष्या विद्युः? इति श्रुतेमेकषि देवकृतविघ्नपंमवात्तत्परिहारा्थं कममिरदैवाः सेम्या इत्याशङ्क्योक्तं सवैमूतेषु बह्यादि स्थावरान्तेष॒ कश्चिदपि अ्थव्यपाश्रय आश्रय एव व्यपाश्रयः, अथ मोक्ष जश्रयणी-

योऽस्य नास्तीव्यथंः विघ्न(मावस्य श्रुलयेवाक्तत्वात्‌ तथाच श्चतिः-“ तस्य देवाश्चनामत्या दशत आत्मा हयेषां भवति इति चनेत्यन्ययमप्यर्थ देवा अपरि तस्याऽऽत्मतच्वज्ञस्यामृत्ये ्ह्मताप्रतिबन्धनाय नेशते शक्नुवन्तीति शरुतेरथः देवकृतस्तु विघ्नाः सरम्य्तानोपपततेः प्रागेव यदेतद्रह्य मनुष्या विदयु- स्तदेषां देवानां प्रियमिति बहयज्ञानस्येवप्रियत्वोक्स्या तत्रैव ॒विघ्नकतृत्व्य पति- तत्वात्‌ १८॥

म० द०-यक्मात त्वमर्वेमृति ज्ञाना कमावक्रत एव मृमुन्षुः-

तस्मादसक्तः सतत काय क्म समाचर्‌ अपक्त ह्याचरन्कम प्रमाप्राते प्रषः ३९

अपक्तः फषटकामनारहितः सततं सवेदा तु कदाचित्कार्यमवरयकतैग्यं यावजी- वादिश्रतिचोदितं “८ तमेतं वेदानवचनेन ब्रह्मणा विविदिषनिति यज्ञेन दानेन तपप्ताऽ- नाशकेन "' इति श्रुलया ज्ञान विनयुक्त कमं निलनामेत्तकरक्षण सम्यगाचर यथा- शास निवतय अप्तक्तो हि य्पादाचरनरीशवरा्थं कमै कुर्वन्तचवशदधिज्ञानप्रापिद्रा-

रेण परं मोक्षप्रपरोति पृरषः पुरुषः स्र एष सलयुरषो नान्य इत्यमिप्रायः १९

१क. छ. क्न, अ, पान ।>क.ख.ध. च. छ. ज. अ, "ति। हने

११० पधुसूदनसरस्तीश्रीधरस्वामिहृतदीकाभ्यां समेता-- [अररे ०२०

श्री दी ०--यसमदिवंमतस्य ज्ञानिन एव कमानुपयोगो नान्यस्य तस्मा कमं कवियाह-- तस्मादिति अप्तक्तः फटसङ्गरहितः सन्कायमवरयकतेव्यतया विहितं निलनैमित्तिकं करम सम्यगाचर हि यस्मादपक्तः कमीऽऽचरन्पुरुषः परं मोक्षं चित्त- रुद्धिज्ञानद्रारा प्र्नोति १९

प्र दी०--नन्‌ विविदिषोरपि ज्ञाननिष्ठाप्राप्त्यथं श्रवणमनननिरिष्याप्ननानुष्ठा- नाय सर्व॑क्मल्यागरक्षणः संन्यासो विहितः तथा केवछं ज्ञानिन एव कमानधि- कारः करतु ज्ञाना्थिनोऽपि विस्तस्य तथा मयाऽपि विरक्तेन ज्ञानाथिना कमाण हेयन्येवेल्यजनारङ्कां क्षत्रियस्य संन्याप्तानधिकारप्रतिपदनेनापनुदति मगवान्‌-

मणव [हे सपाद्मास्थता जनकादयः क्रप्तग्रहमवाप सपरयन्कतुमहाप्तं ९०

[क

9 जनकादयो ननकाजातराचरप्रमृतयः श्रुतिम्मूनिप्रपिद्धाः कषत्रिया विद्रापोऽपे कमै-

णेव सह तु कमैत्यागेन परह प्पिदधि श्रवणादिप्राभ्यां ज्ाननिष्ठामास्थिताः प्राप्ताः | हि यस्मादेवं तस्मा्वमपि क्षत्रिो विविदिषु्द्वान्वा कमं कमहं पीत्यनुषङ्गः ब्रह्मणाः पुत्रैषणायाश्च वित्तेषणायाश्च रोकेषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति इति पन्याप्तविधायके वाक्ये ब्राह्मणत्वध्य विवक्षितात्‌ | खाराञ्यकामो राजा राजपूयेन यजेत !? इत्यत्र क््रियत्ववत्‌ चत्वार आश्रमा ब्रह्मणस्य त्रयो राज. नयस्य द्वो वैदयस्य इतिं स्मृतेः पुराणेऽपि-

^“ मुखजानामयं धमे यद्विष्णोिङ्गषारणम्‌ बहुजातोरजातानां नायं धमः प्रशस्यते "

इति क्षत्रियवैश्ययोः सन्याप्तामाव उक्तः तस्मायुक्तमेवोक्तं मगवता-“कर्मणैव हि संपिद्धिमाध्िता जनकादयः '” इति तव राजाश्रिता धमां राजा धर्मस्य धारकः"? इत्यादिस्तेवंणीश्रमधर्मपवतैकतवेनपि कषत्रियोऽवदयं कमै कृ्यारिलाह--रोकेति कानां स्वे स्वे धमे प्रवतैनमुन्मागाचिवर्तनं रोकषग्रहस्तं परयन्नपिदिन्दाजनका- दिशिष्टाचारमपि पदयन्कर्म कर्महस्येवेतयन्वयः क्षत्रियजन्मप्रापकरेण करमणाऽऽरन्ध- शरीरस्त्वं विद्वानपि जनकादिवत्भारञ्धकमेबछेन छोकपग्रहाथं कर्मं कतुं योग्यो मवि तु त्यक्तु ब्राह्मणजन्माङामारित्यमिप्रायः एतादशमगवदमिप्रायविदा मगवता माप्यजृता ब्राह्मण्यैव सेन्यापो नान्यस्येति निर्णीतम्‌ वातकृता प्रोढिवादमा- मेण क्षत्रियवेदययोरमि सन्याप्रोऽसतीत्युक्तमिति द्रष्टम्यम्‌ २०

कृ, "तिपुराणभ्र' |

[भ ०दश्रो०२१-२२] श्रीपद्धगवद्रीता। १११

श्री० दी०--अघ्र सदाचारं प्रमाणयति--कमणेेति कर्मणैव रद्धप््वाः सन्तः पत्िद्धि सम्यान्ानं प्राप्ता इत्यथः यद्यपि त्वं सम्य्ञानिनमेषाऽऽत्मानं मन्ये तथाऽपि क्माचरणं मद्रपेवेलयाह--लोकसैग्रदपिति छोकस्य सग्रहः खरम परवतै- नम्‌ मया कमणि कृते जनः सर्वोऽपि करिष्यति अन्यथा ज्ञानिदृष्ठनेनान्नः कर्म त्यजन्पतेदिलयेवं लोकरक्षणमपि तावत्प्रयोजनं सप्दयन्कम कर्ुमेवाह॑पि तु वक्तु- मित्यथेः २० म० टी०-ननु मया कमणि क्रियमाणेऽपि शोकः कमिति तत्सगृहणीयादिदया- शङ्कव प्रेष्ठाचारानुविधापित्वारि्ाह- @& 9 यद्यदाचरात शर्स्तत्तदवतरा जनः यलमाणे रते रोकस्तदनवतते २१॥ ्रष्ठः प्रधानमूतो राजादि्दयत्कर्माऽऽचरति शुममहमं॑वा तत्तरेवाऽऽचरतीतरः प्राकृतस्तद्नुगतो जनः, तन्यत्लान्ब्यणेल्थः ननु शाच्लमवोक्यान्ाक्लीयं श्रष्ठा- चारं परित्यज्य शाद्लीयमेव कृतो नाऽऽचरति छेक इत्याश्राङ्कयाऽऽचारवस्परतिपत्तावपि ्रष्ठातुमास्तामिनरस्य दरंयति-- स्र यदिति पर श्रेष्ठो यद्कौकरिकं वैदिकंवा प्रमाणं कुरुते प्रमाणत्वेन मन्यते तदेव लोको ऽप्यनुवतेते प्रमाणं कुरूते तु खातन्व्येण किंचिदिलैः। तथा प्रधानमूनेन त्वया राज्ञा सोकप्तरक्षणार्थं कर्मं कतैव्यमेव प्रधानानुयायिनो जनन्यवहारा भवन्तीति न्यायादिवयमिप्रायः २१॥ श्री टी०--कमेकरणे छोकपग्रह्ये यथा स्यत्तथाऽऽह -यदिति इतरः प्राकृतो जनोऽपि तत्तरेवाऽऽचरतिं श्रेष्टो जनः कर्मश निवृत्तिशाच्चं बा यत्प्र- माणं मन्यते तदेव छोकोऽप्यनुवततेऽनुप्तरति २१ म० दी०--अच्र चाहमेव दृष्टान्त इत्याह तिभिः -- मे पार्थास्ति कव्यं तरिषु छोकेषु मिंचन नानवाप्तपवाप्तव्ये वतं एव कर्मणि २२॥ हे पाथं मे मम जिष्वपि छोकेषु किमपि कतैभ्यं नासि यतोऽनवाप्तं फं किंचि स्ममावाघ्तभ्यं नासि तथाऽपि वते एव कमण्यह्‌ कमं करोम्येवेल्यथः पार्थति संबोषयनििशद्धक्षत्रियवंरो दवस्त्वं ररापल्यापलयत्वेन चालयन्तं मत्समो ऽहमिव वा मरप्तीति दशयति २२ श्री ° श०--अन्न चाहमेव दृष्टान्त इत्याह त्रिमिः- मे पार्थेति हे पां मे कर्तव्यं नास्ति यतख्िष्वपि टछोकेष्वनवाप्तमप्रप्तं सद्वाप्तव्य प्राप्यं नासि तथाऽपि कमेण्यहं वते एव कमं करोम्यवेलथेः २२९

११२ परधुसुदनसरसतीश्रीधरसवामिङृतरीकाभ्यां समेता-- [न° रशो ०२३-२५]

पर टी०--छोकपे्रहोऽपि ते कर्तव्यो विफटत्वारिल्याशङ्याऽऽह-- [ (र * = + (क यटि ह्यहं वतेयं(य) जातु कमण्यतन्द्रतः मम वत्मानुवतन्ते मतुष्याः पाथ सर्वशः २३॥ यदि पृनरहमतन्दरितोऽनलसः पन्क्मणि जातु कदाचिन्न वैतेय नानुकषठियं कर्माणि तदा मम श्रेष्ठप्य स्तो वर्मं मागं हे पाथं मनुष्याः कमाधिकारिणः सन्तोऽनुवतैन्तेऽनु. व्तैरम्र्वशः पत॑प्रकरैः २६ श्री ° टी ०--अकरणे छोकप्य नाशं दशंयति--यदीति जातु कदाचिदतन्दि- तोऽनपः सन्यदि कर्मणि वर्तेयं कर्मं नानुतिषठेयं तरं ममेव वर्म॑ मार्ग मनुष्या अनुवतैनऽनुर्तरनित्य्थः २६ प्र* दी०-्ेषप्य तव मागनुवर्तित्वं मनुप्याणामुचितमेवे, अनुवर्तित्वे को दोष इत्यत आह--

उस्ीरेयरिमे छोका कौ कम चेदहम्‌ संकरस्य कतां स्यामुपहन्यामिमाः प्रनाः २९

अहमीश्वरश्े्यदि कमे कुया तदा मदनुवतिनां मन्वादीनामपि कमांनुपपततेर्छक - स्थितिहेतोः कर्मणो छोपेनेमे स्वै छोका उत्तीदेयुभिनदपेयुः ततश्च व्णैसंकरस्य कतऽहमेव स्याम्‌ तेन चेमाः सर्वः प्रना अहमेवोपहन्यां धर्महेपिन विनाश्येयम्‌ कथं प्रनानामनुप्रहारथं प्रवृत्त ईश्वरोऽहं ताः सवौ विनाश्चयेयमित्यभिप्रायः यद्- दाचरतील्यदिरपरा योनना-न केवरं छोकपंग्रहं पेपरयन्कतुमहेसि अपि तु श्रेष्ठाचार- त्वादपीत्याह- यद्यदिति तथा मम श्रेष्ठस्य यादृश आचारस्तादश एव मदनु वर्तिना त्वयाऽनुष्ेयो खातन्येणान्य इत्यर्थः कौटशसतवाऽऽचारो यो मयाऽन॒व- तनीय इत्याकाङ्क्षायां मे पार्थत्यादिमिच्िभिः -छकेसतत्प्रदशेनमिति २४

° टी०--ततः किमत आह--उत्सीदेयुरिति उत्सीदेयुः कम॑रपेन नयेयुः ततश्च यो वर्णप्तकरो भवेत्तस्याप्यहमेव कती स्यां भवेयम्‌ एवमहमेव प्रा उपहन्यां महिनीं कुर्याम्‌ २४

टी०--ननु तवेश्वरस्य टोकपंग्रहा् कर्माणि कुर्वाणस्यापि कर्तत्वामिमाना- भावात काऽपि क्षतिः मम तु जीवस्य रोकपग्रहाथं कमौणि कुवीणस्य कतूत्वामि-

मानेन ज्ञानामिमवः स्यादित्यत आह- सक्ताः कमण्यव्दसो यथा कुवन्ति भासत कुयादिहांस्तथाऽसक्तथिकीषरकपग्रहम्‌ २५॥

१कृ.ख.ग. छ. च. छ. ज. क्च. ज. वतयं | स. घ.ङ. च्‌, छ. ज. इ.ञ्‌.ध्वको।

[अ ०३ ०२६२७] श्रीपद्धगवह्सतवा ११३

पक्ता: कतत्वामिपानेन फामिप्रधिना कमण्यभिनिविष्ठा अविद्ांपोऽन्ञा यथा कुवन्ति कर्म छोकमंप्रहं कतुमिच्छुविदरानात्मविदपि तथैव कुर्यात्‌ किंतु अक्तः सन्कततवामिमानं फटामिषंधि चावुर्वन्नि्यषेः भारतेति भरतवेशोद्धक्तेन भा ज्ञानं त्यां रतत्वेन वा त्वं यथोक्तशाच्च्थ्ोधयेोग्योऽपीति दरयति २९ 9 भी टी ° -तस्मादात्मविदाऽपि लोकप्रहाथं तत्कृपया कमं कारय॑मित्युपपह- रति-सक्ता इति कमणि स्क्ता अभिनिविष्टः प्न्तोऽन्ञा यथा करम कुर्वन्ति सपक्तः सनिवद्वानपि तथेव कुयाहोकपेग्रहं कर्तमिच्छः २५ म० टी०-ननु कमानुषठनिनैव लोकप्त्रहः करव्यो तु तच्चज्ञानोपदेशेनेति

# ~| निदे

कों हेतुरत आह-- ब॒द्धभद्‌ जनयेद्न्नाना कममाङ्नाम्‌ जोपयेत्पवकमाणि विदहान्युक्तः समाचरन्‌ २६

अन्नानामविवेकिनां कतैत्वामिमानेन फामिपंधिना कमेपङ्किनां कमेण्यमिनिवि- टानां या बुद्धिरहमेतत्कम करिष्य एतत्फटं मोक्षय इति तस्या मेदं त्चिहनमक- भ्रोत्मोपदेशेन कुयोत्‌ किंतु युक्तोऽवहितः सनिद्राहीकपंग्रहं चिकीषुरदिद्रदधि- काल्किणि सर्वकमीणि समाचरंसतेषा ्द्धमुत्पा्य नेषयेल्रीलया सेवयेत्‌ अनथिका- रिणामुपदेशेन बुद्धिविचालने कृते कमपु श्रद्धानिवृते्ञानप्य चानुत्पत्तेहमयश्रष्टत्वं स्यात्‌ तथा चोक्तम्‌-

अज्ञप्यार्प्रबद्धस्य सथ ब्रह्मेति यो वदेत्‌ महानिरयनार्ष स॒ तेन विनियोजितः ' इति २१.॥

श्री० दी ०--ननु कृपया तच्वन्नानमेवोपदेष्ं युक्तं नेल्याह- नेति अन्ञानामत्‌ एव कमेसङ्खिनां कमौप्तक्तानामकत्रात्मोपदेरेन वबुद्धर्भदमन्यथत्वं जनयेत्कमणः सकाशाहद्धिचाछनं कुयात्‌, अपि तु जोषयत्सेरयेत्‌। “नुषः ग्रीतिपेवनयोः। अज्ञ कर्माणि कारयेदित्यथंः क्थ, युक्तोऽवरितो मृत्वा सयमाचरन्सन्‌ बुद्धिचारने करते सति कमपु श्रद्धानिवृततेन्नानस्य चानुत्पत्तेसतेषामुमयभ्र रः स्यादिति मावः ॥२६॥

मर० टी०--विद्रुदविदुषोः कमोनुष्ठानसाम्येऽपि कतेत्वाभिमानतदमावाम्यां विशेषं

दर्शयन्पक्ताः कर्मणीतिन्छोका क्विणोति द्राम्पाम्‌-- प्रकृतेः क्रियमाणानि गणेः कर्माणि सवशः अहंकारतिमूढासमा केताऽह मिति मन्यते २७

0.८4 ५. 0

१क. भ्‌, यमवेत्यु | रज, गन १५

११ मधुसूदनसरसतीश्रीधरस्वामिङ्कतदीकाभ्यां समेता- [अ ०३०२८]

प्रक्रतिमीया परत्वरजस्तमोगणमयी मिथ्याज्ञानातिका पारमेश्वरी शक्तिः ^ मायां

प्रकृतिं विद्यान्मायिनं त॒ महेश्वरम्‌ "' इति श्रतेः तस्याः प्रकृतेर्गुणेर्विकारैः कायं

कारणद्यै; क्रियमाणानि डौकिकानि वैदिकानि कमणि सवशः सवेप्रकारेरहंका-

रेण कायेकारणप्तघातात्मप्रत्ययेन विमृढः स्वरूपविवेकाप्रमथ आलत्माऽन्तःकरण यस्य सोऽहकारविमटत्माऽनात्मन्यात्माभिमानी तानि कमाण कताऽहामिति कराम्यहमतिं मन्यते कतेत्वाध्याप्रेन कत्‌ ऽहमिति तृन्प्रल्ययः तेन छकाभ्ययानेष्टाखल्थे-

तूनाम्‌ ¬ इति षष्ठाप्रतिषधः २७ भ्री० दी०-ननु विदुषाऽपि वेत्कमं कतेन्यं तर्हिं विद्वदविदुषोः को विशेष इत्याशङ्योमयोरतिशेषं दशेयति प्रकृतेरिति द्ाम्याम्‌--परतेमणे प्रक्रतिकर्िरि- न्दियिः सपैप्रकरेण क्रियमाणानि यानि कमणि तान्यहमेव कतौ करोमीति मन्यते तेत्र हेतुः--अहकरेणेन्दियादिष्वात्माध्यासेन विमूढ आत्मा बुद्धियस्य परः २७ प० टी०--विद्रास्तु तथा मन्यत इत्याह - ¢. म्‌ तच्वावच्च महाबाहा युणकमविभ्ागरयाः 9 ¬ नि गृणा गणष वतेन्त इति म्वा सन्नतं ९८ तत्वं याथात्म्यं वेत्तीति तत्चवित्‌ तुशब्देन तस्याज्नद्रैशिश्यमाह कस्य तत्व. मित आह गुणकमेविमागयोः, गुणा देहेन्दियान्तःकरणान्यहंकारासदानि कर्मागि तेषां व्यापारमतानि ममकारास्पदानीति गणकर्मेति द्ुदरैकवद्धावः विभज्यते सवेषां

[न

जडानां विकारिणां माप्कत्वेन प्रथमवत्ीति विभागः स्वप्रकाराज्ञानषपो ऽङ्ग आत्मा गणकम वेभामन्चति द्वद्रः तयोगणकममविमागयोमाँस्यमापतकयोरमडनै-

® #~

तन्ययेोर्विकारिनिनिकारयोस्लच्ं याथाल्यं यो वेत्ति स॒ गुणाः करणात्मका गुणेषु विषयेषु प्रवतन्ते विकारित्वान्न तु निर्विकार आत्मेति मत्वा पतज्ते सक्ति कतेत्वा-

भिनिवेशमतच्छविदिव करोति हे महावाहो, इति संबोधयन्पामृद्धिकोक्तपतपुरुष-

ठक्षणयोगेत्वान्न प्रथगजनपाघारण्येन त्वमविवेकी मवित॒महसीति सचयत्ि गणवि.- गस्य कमेविभागस्य तत््विदिति वा असिन्पक्षे गुणकमेणोरियेताकौव निर्वाहे

[वभागपदस्य प्रयाजन चिन्त्यम्‌ २८ श्री° द° -विद्वास्त॒ तथा मन्यत इत्याह-तच्पिखिति नाहं गणात्मक

५,

इति गुणस्य आत्मना विभागः | मे कमाणीति कमेम्योऽप्यात्मनो विभागस्तयोगुण- कमेविमागयोयस्त्वं वेत्ति पस तु सर्जते कतृत्वाभेनिवेशं करोति | तत्र हेतः-

गुणा इ्द्रियाणि गुणेषु विषयेषु वतन्ते नाहमिति मत्वा २८॥

© 3

ज्ञ. "तोऽस्मि कः! २ख,ग.घ.ड,च. छ. ज, न्ष. अत्र)

[ अ० श्रो° २९-३० | #पद्धगवहरीता ११५

(१. ०५ [१

म० ठी तदेवं दन्दो, कमानुष्ठानपराम्येन विद्रानविदुषो बुद्धिभेदं यादित्युक्तमुपसंहरति-

प्रकृतेगंणमेमूढाः सजन्त गुणकर्मसु तानङृत्सविदां मन्दान्कृस्वितर पिचल्येर २९॥ प्रकृतेः परवौक्ताया मायाया गुणैः कायेतया परहारिमिविकारैः सम्यड्पृडाः स्वरू- पास्फुरणेन तनिवाऽऽत्मत्वेन मन्यमानास्तेषामेव गुणानां देदेन्दियान्तःकरणानां कर्मसु व्यापारेषु सज्जन्ते सक्ति वयं कमे कुमेस्तत्फलयेति ददतरामात्मीयनद्धि करर्बनि ये तान्कमपङ्धिनोऽकृत्लविदोऽनात्मामिमानिनो मन्दानशद्धचित्तत्ेन ज्ञानाधिकारमप्राप्ता- नकृतस्वित्परिपूणात्मवित्छयं विचाछ्येत्कमेश्रद्धातो प्रच्यावयेदिलर्थः। ये त्वमन्दाः शद्धान्तःकरणासते स्वयमेव विवेकोदयेन विचलनि ज्ञानाधिकारं प्राप्ता इत्यमिप्रायः कत्सज्रत्सशब्दावातानात्मपरतया श्रुचर्थनुप्तरिण वाक्निकङ्डि- व्यास्यतो- ^“ सदेवेत्यादिवाक्येम्यः कृत्सं वतु यतोऽद्रयम्‌ संभवमस्तद्धिरुद्धस्य कुतोऽक्रत्पनस्य वस्तुनः यस्िन्दषटेऽप्यदष्टोऽथैः प्र तदन्यश्च रिष्पते तथाऽटृष्टेऽपि दष्टः स्यादङृत्लस्ताटगुच्यते `” इतिं अनात्मनः पावयवत्वादनेकपर्मवत्वाचच केनचिद्धर्मेण केनचिदवयवेन वा विशिष्ट तसिचेकसिन्धयदौ ज्ञातेऽपि धर्मान्तरेणावयवान्तरेण वा विरिष्टः प्त एवान्नातोऽ- वरिष्यते तदन्यश्च पटादिरज्ञतोऽवश्चिष्यत एव तथा तक्िन्धयद्‌वन्ञातेऽपि पटादिज्ञातः स्यादिति तज्ज्ञानेऽपि तस्यान्यस्य चाज्ञानात्तदन्ञानेऽप्यन्यज्ञानाच्च सोऽ कृत्स उच्यते कृत्स्नस्द्रय अआल्भव तज्ज्ञाने कस्यचिदवरोषस्यामावादिति -छकद्वयाधैः २९ भ्री° दी०--न बुद्धिभेदं ननयेदित्युक्तमुपपरहरति--परकृतेरिति ये प्रकत युगः सत्वादिभिः संमूढा: सन्तो गुणेष्विन्धियेषु तत्करमप॒॒च सज्जन्ते वयं कूमं॑इति तानक्घत्लविदो मन्दमतीन्क्रत्लवित्पवेज्ञो विचाद्येत्‌ २९ प° री०-एवं कर्मानुष्ठान्ाम्पेऽप्यजञविन्ञयोः कर्ैत्वामिनिवेरातदभावम्यां विशेष उक्तः इदानीमन्ञस्यापि मुमृकषोरमुमक्पेक्षया मगवद्पेणं फामिपरध्यमावं विरोषं वदन्न्नतयाऽजुनस्य कममाधिकारं द्रदयति-- [क ¢ ^~ ¢ ® * किर मयि सगामे कृमि प्रन्यस्याप्पात्मचतसा निराश्चीनिममी भूखा युध्यस्व विगतन्वरः ३०

१ख.ग.घध.ड. छ, ज, क्ष, न्तेताः।

११६ पधुसृदनसरस्वतीश्रीपरस्वापिकृतटीकाभ्यां समेता- [अ ०३ ०३१-२२। मयि भगवति वासुदेवे परमेश्वरे पर्षज्ञे सपनियम्तारे सर्वात्मनि सर्वाणि कर्माणि छोकिकानि वैदिकानि सपैप्रकाराणि अध्यात्मचेतप्ताऽहं कर्ताऽन्तर्थाम्यधीनस्तस्मा एवेश्वराय रज्ञ इव मत्यः कर्माणि करोमीत्यनया व्या संन्यस्य समप्यं निराशीर्नि- ष्कामो निर्ममो देहपुतरभ्ातरादिषु स्वीयेषु ममताशून्यो विगतज्वरः संतापहेतुत्वा- च्छोक एव उवरशब्देनोक्तः रेरिफ़पारत्रिकदुरयरोनरकपातादिनिमित्तराकरदहितश्व भत्वा त्वं मुमक्षयुध्यस्व विहितानि कर्माणि कुविल्यमिप्रायः अत्र मगवदपणं निष्का- मत्वं सथैकर्मप्ताधारणं मूमक्षोः निमेमत्वं लयक्तशलोकत्वै युद्धमात्रे प्रकृत इति द्रष्टव्यमन्यन्न ममताशोकयोरप्रपक्तत्वात्‌ ३० श्री टी ०-तदेवे तच्छविदाऽपि कमं कतेन्यं त्वं तु नाद्यापि तत्ववित्‌ अतः कमैव कु्विलाह--मयीति सर्वाणि कर्माणि मयि संन्यस्य समप्यीध्यात्मचेत- साऽन्र्याम्यधीनोऽहं करोमीतिदष्टया निराशीिष्कामोऽत एव मत्फटप्ताधनं मदथै- मिदं कर्मवयेवममताशुनयश्च भूत्वा विगतज्वरस्त्यक्तशोकश्च भूत्वा युध्य ३० प° ठी०--फलामिपरधिराहित्येन मगवदपणबुद्या विहितकमीनुष्टाने सत्व द्विज्ञानपराद्िद्रारेण मुक्तिफटमिल्याह- कनः ^ + [ (कि (क यम मतामद्‌ नत्यमनुतिषछ्ठान्त मानवाः॥ श्रद््‌विन्ताऽनघ्यूयन्ता मृच्यन्तं तञपं कमारः ॥२१॥ इदं फल्ामिंधिराहित्येन विहितकमाचरणष्टपं मम मतं नियं निल्वेदबोपितत- नानादिपरम्परागतमावदयकमिति वा सवेदेति वा मानवा मनुष्या ये केचिन्मनुष्या- धिकारित्वात्व्मणां श्रद्धावन्तः श्ाखाचार्योपरिषटेऽयैऽननुम्‌तेऽप्येवमेवेतारिति विश्वाप्त श्रद्धा तद्वन्तः अनपूयन्तः) गणेषु देषाविष्करणमपूया प्ता दुःखात्मके करमणि मां प्रवतैय्कारुगिकोऽयमिलेवंूप प्रकते प्रसक्ता तामपयां . मथि गुरौ वासुदेवे पवेपु्टक्ुवन्तो येऽनुतिष्ठन्ति तेऽपि पतवदद्धि्ानप्रािद्ररिण सम्यम््ञानिवन्मु- च्यन्ते कमभिधेमाधमीस्येः ६१ श्रीं ° री >-एवं कमानुष्ठने गुणमाह --ये मे मतमिति मद्राक्ये श्रद्धावन्तः, अनपूवनतो दुःखात्मके कमणि प्रवतयतीति दोषदषटिमन्तशच ये मे मदीयमिदं

मतमनुतिष्ठनि तेऽपि शनैः सम्यम्तानिवत्कर्ममिर्मच्यनते ६१

मर ा०- एवमन्वये गुणमुक्त्वा व्यतिरेके दोषमाह-- य्‌ प्वतदभ्यन्रूयन्ता न्बनुर्तिष्ठ्त मतम्‌ सषज्ञानावेमूस्तानवद्धि नणनचेतसः ३२॥

+ क. छ. नैः कमे कु्वांाः सः

[अ ००२३] श्रीपद्धगवरद्रीता ११७

तुरा्दः श्रद्धावद्वधम्यमश्रद्धां सूचयति। तेन नासतक्यादश्रदधाना अभ्यप्रयम्ो दोषमुद्धावयन्त एतन्मम मतं नानुवतेन्ते तानचेतसो दष्टचित्तानत एव पवेज्ञानवि मृढन्सवेत्र कमणि बरह्मणि सगुणे निगेणे यज्ज्ञानं तच विविधं प्रमाणतः प्रमेयतः प्रयोजनतश्च मृढान्तरवैप्रकरेणयोग्यानष्टान्तवैपस्षार्थभ्रष्ठाचिद्धि जानीहि ६२

श्री° ठी ०-- विपक्षे दोषमाह-गे लिति येतु मे मतमीश्वरा्थं कमे कतव्य

^,

मिनुराप्रनमम्यपूयन्तो द्विषन्तो नानुतिष्ठनिति तानचेतप्रो विवेकशुन्यानत एव सवास्मन्कमाण ब्ह्यावेषयं यज्ज्ञानं तत्र विमदाच्ष्टान्वद्ध ३२

भ०दौ०--ननु राज्ञ इव तव॒ शाप्तनातिक्रमे भयं पर्यन्तः कथमपुयन्तप्तव मतं नानुवतैनते कथे वा सवैपुरुषा्थपाधने प्रतिक मवन्तीयत ाह-

सह्य चत स्वस्थाः प्रहृतज्ञनिवानापं प्रहा यान्त भूतानं निग्रहः कररष्यि ॥१२॥

प्रकृतिनोम प्राजन्पङ्तधमीधरम॑ज्ञानेच्छादिस्कारो वरत॑मानजन्मन्यमिम्यक्तः सकैत बहवान्‌ ¢ तं विद्याकर्मणी समन्वारभेते पृवप्ज्ञा » इतिश्ुतिप्रमाणकः तस्याः स्वकीयायाः प्रकृतेः सदशमनुषपमेव स्वो जन्तुजञनवान््रहमविदपि पश्वादिमिश्वावि- शेषात्‌ "” इतिन्यायात्‌, गुणदेोषज्ञानवान्वा चेष्टत किं पनमृखंः तस्मादूतानि स्व प्राणिनः प्रकृतिं यान्खनुवतन्ते पुरुषाथभरशहेतुमतामपि तत्र मम वाराज्नोवा निग्रहः करिष्यति रगौत्कस्येन दुरिताननिवत॑यितु शक्रोतील्थः महानर्‌- कप्राधनत्वं ज्ञात्वाऽपि दर्वाप्रनाप्रानस्यात्पपेष प्रवतैमाना मच्छाप्ननातिक्रमदोषा- हम्यतीति मावः ३६ श्री° दी०-ननु तहिं महाफ्त्वादिन्धियाणि निगृह्य निष्कामाः सन्तः सर्वेऽपि स्वधममेव किं नानुतिष्ठनिि तत्राऽऽह-- सदृशमिति प्रकृतिः प्राचीनकरमपस्कारा- धीनः स्वमावः। ख्या; स्वकीयायाः प्रकृतेः खमावस्य सदृशमनुरूपमेव मुणदोष- ज्ञानवानपि चेष्ठते किं पनवैक्तम्यमन्ञ्रष्टत इति तस्माद्ूतानि सरवैऽपि प्राणिन प्रकृति यान्ति अनुवतेन्ते एवं पतीद्धियनिम्रहः किं कारेष्यति प्रकृतेषटिष्ठत्ा- दलयथः ३६२ मर० दी०-ननु सपैस्य प्राणिवर्गस्य प्रकरतिवशवपिंत्वे रकिकतेदिकपुरुषकार- विषयामावाद्विधिनिषधानथक्यं प्राप्त, प्रकृतिशुन्यः कथिदत्ति यं प्रति तदथवस्तं स्यादित्यत आह- १क.ध्येचयुः।र्खग.घ,इ,अ.,च. छ. ज. "ति। यस्मा 3 ख.ग.घ. ड, च. छ. ज. श. वचस

११८ मधुसूदनसरस्वतीशरीपरस्वामिकृतदीकाभ्यां समेता--[अ०३शे ०२५ इद्दियस्येद्धियस्यार्थ रागहेषां व्यवस्थिते तयोनं वश्चमागच्छेत्तां द्यस्य परिपन्थिनो ३४॥

इन्धियस्येन्दियध्येति वीप््या सर्वेषामिद्धियाणामथं विषये शब्दै सो खपे रपे गन्धे एवं करद्धियविषयेऽपि वचनाद वनुकूे शाखनिषिद्धेऽपै रागः प्रातिकूटे शा्विहितेऽपि द्वेष इत्येवं प्रतीन्रियार्थं रागद्ेषौ व्यवस्थितावानुकूल्यप्रातिक्रस्यग्य- व्यया स्थितौ त्वनियमेन सवत्र तो भवतः तत्न पुरुषकारस्य शाखस्य चायं विषयो यत्तयोर्वरां नाऽऽगच्छेदिति कथं या हि पुरुषस्य प्रकृतिः पा बल्वदनिष्ठा- नुबन्धितज्ञानाभावप्तहकृतेष्टप्राधनत्वज्ञाननिबन्धनं रागं पुरष्छृलेव शाखनिषिद्धे कल- क्मक्षणादौ प्रवतेयति तथा बछ्वदिष्टप्राधनत्वज्ञानामावप्तहक्तानिष्ट प्ाधनत्वज्ञान- निबन्धनं द्वेषं पुरस्कृयेव शाच्चविहितादयपि सेध्याबन्दनदेनिवतेयति तत्र शास्रेण प्रतिषिद्धस्य बल्वदनिष्टानुबन्धित्वे ज्ञापिते सहकार्यमावात्केवछं दृष्े्टप्ाधनताज्ञानं मधुविषप्क्ताच्मोजन इव तत्र रागं जनयितुं शक्रोति एवं विहितस्य शाल्ञेण बवदिष्टानुबन्धितवे बोधिते सहकायेभावक्केवटमनिष्टपताधनत्वत्ञानं मो जनादाधरिव तत्र द्वेषे ननित शक्नोति ततशरप्रतिबद्धं शाद्लं विहिते पुरुषं प्रवर्तयति निषिद्धा निवतैयतीति शाश्चीयविवेकविज्ञानप्राबल्येन सवामाविकरागद्वेषयो; कारणोपमरदैनोपम- दन्न प्रकृतिविपरीतमर्गे पुरुषं साख प्रवर्तयितुं शक्तोतीति शाखस्य पुरषका- र्य वेय््यप्रपङ्कः तयो रागद्ैषयोर्वहं नाऽऽगच्छे्तदधीनो प्र््धैत निवतैत वा कितु शा्लीयतद्विपकषन्ञनेन तत्कारणविषटनद्रारा तौ नाक्षयेत्‌ हि यस्मात्तौ रागद्पौ स्वामाविकदोषप्रयुक्तावस्य पुरुषस्य श्रेयोथिनः परिपन्थिनौ शत्र श्रेयोमामैस्य विश्चक- तारो दस्यू इव पथिकप्य इदं ^ द्वया प्रानापल्या देवाश्वाघुराश् ततः कानी- यत्ता एव देवा ज्यायप्रा असुरास्त एषु छेकेष्वघप्धन्त » इलयादिश्ुत स्वाभाविकराग- देषनिमित्तराल्विषरीतपरवत्तिमपुरतेन शाल्ञीयपवृत्ति देवत्वेन निहप्य व्यास्यात- मतिविस्तरेणेत्युपरम्यते ३४

श्री दी०--नन्वेवं प्रकल्यधीनैव चेत्पुरुषस्य प्रवृ्तिस्तद्धि विधिनिपेधवेयर्थ्यं परप्तमित्याशङ्कयाऽऽह--दइृद्धियस्येति इन्दियस्येन्दिय्येति वीप्सया प्रयेकं सर्वे पर्मिन्द्ियाणामित्यक्तम्‌ अर्थं सखशविषयेऽनृशूढे रागः प्रतिशूढेदवेषशचलयेवं राग- द्वेषो व्यवस्िताववश्यंमाविनौ ततश्च तदनुरूपा प्रवृत्तिरिति मृतानां परकृतिः तथाऽपि तयोवैशवतीं भवेदिति शाक्ेण नियम्यते हि यस्मादस्य मुमृक्ोसतो परिपन्थिनो प्रतिपक्षो अयं मावः--विषयस्मरणादिना रागद्रेषावुत्पा्यानवहितं पुर- पमनयं गम्भीरस्लोतःपात इव प्रकृतिरलात्मवतेयति रासं तु ततः प्रगेव विषयेषु

[ अ० शमे०३५ ] भ्रीपद्धगवट्ीता ११९

मद्भषप्राततवन्धक परमेश्वरमननादो भवत्यत मम्भरस्रातःपातात्पवेसवं नावमाध्ित

इव नानथ प्राप्नोतीति ३४

मर दा०-ननु स्वामाविकरगद्रषप्रयुक्तपश्वादिपाधारणप्रवृत्तिप्रहाणेन शाली यमव कमं कतेम्य चत्ताहं यत्युकरं भिक्षाश्नादि तदेव करियतां किमतिदुःखावहेन यद्धेनेत्यत आह-

श्रवानस्वधमा वरुणः परयमत्स्वनुषहतात्‌ सतथम [नवनन चयः परयमा भयावहः ३९

भ्रयात्प्ररस्यतर स्वधम वणेमाश्रमंगा प्रति यां विहितः स॒त्य स्वधर्मो

विगुणोऽपि सवाज्गपपतहारमन्तरेण कृतोऽपि परधमीत्स्वं प्रल्यविहितात्स्वनुष्टितात्सर्वा- ज्ञोपसरह।रेण संपादितादपि हि वेदातिरिक्तमानगम्यो धर्मः येन परधर्मोऽप्यनु- छेयो धरमत्वात्स्वधर्मवदित्यनुमानं तत्र मानं स्यात्‌, चोदनालक्षणोऽ्ौ धर्मः इति न्यायात्‌ अतः स्वधर्म किंचिदङ्हीनेऽपि स्थितस्य निधनं मरणमपि श्रेयः प्ररास्यतरं परधर्मस्थस्य जीवितादपि स्वधर्मस्यस्य निधनं हीह रोके कीत्यीवहं पररोके स्व्गादिप्रापकम्‌ | परधरमस्त इृहाकीर्तिकरत्वेन पर नरकप्रदत्वेन भयावहो यतोऽतो रागद्रेषादिप्रयुक्तस्वामाविकप्रवृत्तिवत्परधर्मोऽपि हेय एवेत्यथः एवं तावद्धगवन्मता- ज्गीकारिणां श्रयःप्रापिसतदनङ्गीकारणां प्रेयोमारश्रषटत्वमुक्तम्‌ प्रेयोमारमभरंशेन फठाभिपंधिपुवंककाम्यकमो चरणे केवट्पापमात्राचरणे बहूनि कारणानि कथि- तानि ये त्वेतदम्यसूयन्त इत्यादिना तत्रायं संयरहछोकः- श्रद्धाहानिस्तथाऽपूया दुष्टचित्तत्वमूढते परकतेवेशवतित्वै रागद्वेषौ पुष्कडो परधभरुचित्वं चेत्युक्ता दुमागवाहकाः ६९ श्री° दी०- तदेवं खामाविकीं पश्चादिप्दशीं प्रकृतिं स्यक्त्वा खधमे प्रवति तव्यमित्यक्त, तई खधर्मप्य युद्धादःखरूपस्य यथावत्कर्ुमशक्यत्वात्परधमेस्य दिंसादेः सुकरत्वाद्धम॑त्वाविशेषान्च तत्न प्रवतितुमिच्छन्तं प्रलाह--भरेयानिति। किविदङ्गहीनोऽपि खधमेः श्रेयान्प्रशस्यतरः खनुष्ठितात्सवाज्गपपूल्यां कतादापे परध. मात्िकारात्‌ तत्र हेतः स्वधर्मे युद्धादौ प्रवर्तमानस्य निधनं मरणमपि श्रेष्ठं छग दिधरापकत्वात्‌ परषमस्तु स्वस्य मयावहा निषिद्धत्वेन नरकप्रापकत्वात्‌ ३९ म० दी०--तन्न काम्यप्रतिषिद्धकरमप्रवृत्तिकारणमपनुद्य मगवन्मतमनुवतितुं तत्का-

रणवधार्णय-

१स.ग. ध. इ. च. छ. ज, स्र. ज. परस्य!

॥ष)

१२० प्रधुसूदनसरस्वतीश्रीधरस्वामिढतदीकाभ्यां समेता-[ ज°इे०२६-३०]

अञ्न उवाच- = + [१ अथ केन प्रयक्ताञय पाप चरत प्रषः अनिच्छन्नपि वार्ष्णेय बलादधि नियोजितः ३६

“ध्यायतो विषयानपं्ः" इलयादिना पूर्वमनथमूलमुक्तम्‌। सांप्रतं “प्रङ्ृतेगृणपरमूदाः" त्यादिना बहुविस्तरं कथितम्‌ तत्न किं सर्वाण्यपि समप्राधान्येन कारणानि अथवेकमेव मुख्यं कारणपितराणि तु तत्परहकारीणि केवलम्‌ तत्रा ऽभे सर्वषां परथकपरथङ्निवारणे महान्प्रयाप्तः स्यात्‌ अन्त्ये त्वेकप्मिन्नेव निराकृते कनकलता स्याद्वियतो ब्रूहि मे केन हेतुना प्रयुक्तः प्रेरितोऽयं त्वन्मताननुवतीं सवैज्ञानविमूढः पुरुषः पापमनथीनु- बन्धि प्व फलामिपरपिपुरःपरं काम्यं वित्ादि शच्चवधप्राधनं दइयेनारि प्रतिषिद्धं कठञ्जमक्षणादि बहुविधं कमौऽऽचरति स्वयं कतुंमनिच्छन्नपि तु निवृत्तिखक्षणं परमपुरषाथंनुबन्धि त्वहुपदिषठं कम॑च्छनपि करोति पार्‌ तन्त्यं वित्थं संमवति अतो येन बलादिव नियोनितो राज्ञेव भृत्यस्त्वन्मतविरुदध सवीनथीनुबन्धितवं जानच्पि तादशं कमऽऽचरति तमनथेमागंप्रवतकं मां प्रति ब्रहि ज्ञात्वा समच्छेदायेत्यथैः हे व्य वृष्णिवेरो मन्मातामहकुटे कृपयाऽवतीर्णेतिपं- बोधनेन वार्प्णेयीपुतोऽहं त्वया नोपेक्षणीय इति सूचयति ३६

श्री गदी ०-तयोनं वदामामच्छेदिव्युक्तं तदरेतदशक्यं मन्वानः--असुन उवाच- अथ केनेति वृष्णिवंरोऽवतीरणो वारष्णेयः। हे वाप्य, अनर्ध्पं पाप॑ कर्तुमनिच्छन्नपि केन प्रयुक्तः प्रेरितोऽयं पुरषः पापे चरति कामक्रोधौ विवेकनछेन निरुन्धतोऽपि पुरुषस्य पुनः पे प्रवृत्तिदरोनादन्थोऽपि तयोर्मूटमूतः कशचित्मवतको भवेदिति माव नया प्रन्नः ३६

म० टी०--एवमजनेन पृष्टे अथो -सख्वाहुः काममय एवायं पुरष इति आल्मवेदमग्र आपीरेक एव पोऽकामयत जाया मे स्यादथ प्रनयेयाय वित्िमे स्याद्य कमे कुर्ीय " इलयादिश्तिषिद्धमत्तर्‌--

श्रीमगवानुवाच-

काम एष क्रोध एष रजोगुणपमृद्धवः महाशनो महापाप्मा विदयेनामिह्‌ वरणम्‌ ३७

यस्त्वया पष्ट हेतुबंडादनधमरगे प्रवतकः सर एष काम एव महान्दच्रुः यन्नि.

मित्ता सवोनधप्राप्तिः प्राणिनाम्‌ ननु करोधोऽप्यमिचाराद प्रवतैको दृष्ट इलयत आह-

नो

कध एषः} काम एव केनचिद्धेतुना प्रतिहतः क्रोधत्वेन परेणमतेऽतः क्रोधोऽप्येष काम्‌

[ अ०श्नो०३७ ] श्रीपद्धगत्रह्रीता १२१

एव एतस्मिन्नेव महविरिणि निवासि पतपरषारभप्राततिरिलर्थः तननिवारणोपायत्ना- नाय तत्कारणमाह --रनोगुणपमद्धवः दुःखपधृत्तिबहात्मको रजोगुण एव पमुदधकः

कारणं यस्य, अतः करणानुव्िधायित्व्करथस्य सोऽपि तथा यद्यपि तमोगणोऽपर तस्य करणं तथाऽपि दुःते प्रवृत्तो रजप्त एव प्राधन्यात्तस्यैव रिर्दैसः एतेन सा्तिक्या वृत्या रजति क्षीणे परोऽपि क्षीयत इत्युक्तम्‌ अथवा तस्य कथमनर्थ मरम प्रवौैकत्वमिल्यत आह-रजोगुणस्य प्रवृत्यारिलक्षणस्य पमुद्धवो यसत्‌ कामो हि विषयामिरापात्मकः स्यमुदधूतो रजः प्रवतयनपुरुपं दुःखात्मके कमणि प्रवयति तेनायमव्ं हन्तव्य इत्यमिप्रायः ननु प्ामदानमेददण्डाशवत्वार उपायासलत्र प्रथ- मत्रिक्यापंमवे चतुर्थो दण्डः प्रयोक्तभ्यो तु हठदिवेत्याराङ्कय ्रयाणामपतमवं वक्तं विशिनषटि-पहाशनो महापाप्मेति महदशनमस्येति महा्षनः

यत्पृथिव्यां व्रीहियवं हिरण्यं परावः सिय; नाढमेकस्य तत्वमिति मत्वा शमं तरेत्‌ " इति स्तैः

अतो दानेन पातुं शक्यः नापि प्राममेराम्यां यतो महापाप्माऽत्यु्रः | तेन हि बहा्मररितोऽनिष्टफटमपि जानन्पापं करोति अतो विद्धि जानीहि एनं काममिह सेपरे वैरिणम्‌ 1 ततत्वं विदतं वातिककरैः « आसेवेदमग्र आपत्‌ "

इतिश्चतिन्यास्यने--

^ प्रवृत्तौ निवृत्तौ यथोक्तप्याधिकारिणः स्वातन्ध्ये सरति पप्रारखतो कस्मास्रवते नतु निःरेषविध्व्तपपारानथवत्मति निवृत्तिरक्षणे वाच्यं केनायं प्रेयतेऽवशः अनर्थपरिपाकत्वमपि जानन्प्रवाति 1 पारतन्भ्यमृते दृष्टा प्रवृत्तनेदरी कचित्‌ तस्मच्छरयोधिनः पुः प्ररकोऽनिष्टक्मणि वक्तव्यस्ततनिराप्ता्थमिल्यथा स्यात्परा श्रुतिः अनापतपुषार्थोऽये निःशोषानथरकुटः इत्यकामयतानाप्तानुमथीन्पाधनेमेडः जिहाप्रति तथाऽनभीनविद्रानासनि धितान्‌ | अविद्योद्धूतकामः सच्चो खिति श्रुतिः अकामतः क्रियाः काश्चिदुदयनते नेह कस्यचित्‌ यद्यद्धि कुरूते जन्तुलत्तत्कामस्य चेष्टितम्‌

१६

१२२ गधृस्दनसरस्वतीश्रीधरस्वापिद्धतरीकाभ्यां समता-- [अदन ०३८]

काम एष क्रोध एष इत्यादिवचनं स्मृतेः प्रवतैको नापरोऽतः कामादन्यः प्रतीयते " इति अक्रामत्‌ इति मनुवचनम्‌ ! अन्यत्स्पष्टम्‌ ३७ भ्री° दी०--अतरोत्तरम्‌--श्रीभगवानुवाच- काम एष इति यस्त्वया पृष्टं हेतुरेष काम एव ननु क्रोधोऽपि पूर्व त्वयोक्त इन्दियस्यनधियस्येल्यत्र, सत्यं, नापो ततः प्रथक्‌, कितु करोधोऽप्येष एष, काम एव हि केनचित्मतिहतः क्रोधात्मना परि. णमते अतः पृषं प्रथक्त्वनोक्तोऽपि कोधः कामजय एव क्रोधजय इल्यमिप्रायेण कमेनैकीकृत्योच्यते रजोगुणात्समद्धवतीति तथा ! अनेन सत्वृद्या रजप्ति क्षयं नीते सति कामोऽपि क्षीयत इति सूचितम्‌ एनं काममिह मोक्षमार्गे वैण विद्धि अयं व््यमाणक्रमेण हन्तव्य एव यतो नाप्त दानेन संधातुं शक्य इत्याह-- महाशनो महदरानं यस्य दुष्प इत्यथः परास्ना सथातुं शक्यः, यतो महापा- प्माऽत्युग्रः ९७

प० री०--तस्य महापाप्मत्वेन वैरित्वमेव शृष्टानैः स्पष्टयति-

पूमेनाऽऽव्रियते वहियथाऽऽद्शचे। मरेन यथोल्येनाऽभ्वृतती गभस्तथा तेनेदमावृतम्‌ ३८

तत्र शरीरारम्मात्रागन्तःकरणस्यान्धवृत्तिकत्वात्पृक्ष्मः कामः शरीरारम्भकेण कभेणा स्थारीराषच्छितरे छव्पवृत्तिकेऽन्तःकरणे कृताभिन्यक्तिः सन्स्थ्ो भवति एव विषयस्य चिन्लमानतावस्थायां पनः पुनरुद्विच्यमानः स्थतो मवति प्र एव एुनविंषयस्य मुञ्यमानतावस्थायामलयन्तेद्ेकं प्राप्तः स्यृहतमो भवति तत्र प्रथमाव- स्थायां दृष्टन्तः-- यथा धूमेन सहजेनाप्रकारात्मकेन प्रकाशात्मको वद्विरातरियते द्वितीयावस्थायां दृष्टानः--यथाऽऽदर्शो मनास्रह जनाऽऽदशेतिपत्यनन्तरमुद्विक्तेन चकारो ऽवान्तरवेधम्पेचनाथं आत्रिधत इतिक्रियानुकर्षणाथेश्च तृतीयावस्थायां दृष्ट न्त--यथोरमेन जरायुणा मभेवेष्ठनचमेणाऽतिस्थछेन वेतो निरुष्याऽऽवृतस्तथा प्रकार्रयेणापि तेन कामेनेदमावरृतम्‌ अचर धृमेनाऽञ्वृतोऽपि बहिदाहारिरक्षणं सखकायं करोति मलेनाऽवृतस्त्वादशः प्रतिविम्ब्रहणलक्षणं खक्रायं करोति खच्छताधमेमात्रतिरोषानात्खहटपतस्तूपटम्यत एव उस्वेनाऽऽवृतस्तु सर्मो हसत- पाददिप्रपारणद्पं खकाय करोति वा खषूपत उपभ्यत इति विहेषः ३८

श्री० टी ०-- कामस्य वेसित्वं दशोयति--प्रमेनेति यथा परमेन सहनेन वदहि- रातनियत आच्छाद्यते यथा चाऽऽदर्गो मलेनाऽऽगन्तुकन यथा चोस्नेन गभेवेष्टन- चमेणा गमेः सवतो निरुष्याऽ<वृतस्तथा प्रकारत्रयेणापि तेन कामेनाऽऽवृतपिदम्‌ ॥९८॥

प° दी०- तथा तेनेदमावृतमिति सेम्रहवाक्यं विवृणोति-

[अ०३ शरा° ३९४०] श्रीमद्धगवद्भीता १२३ आवृतं ज्ञानमेतेन ज्ञानिनो नियवेरिणा भ, कमरूपण कान्तय दष्प्ूरणानख्न २९ ज्ञायतेऽनेनेति ज्ञानमन्तःकरणं विवेकविज्ञानं वेदंशब्दनिर्दिष्टमेतेन कमिनाऽजबरू- तम्‌ तथाऽप्यापातेतः सुखहेतुत्वादुपारेयः स्यादित्यत आह--ज्ञानिनो निव्यवैरिणा अज्ञो हि विषयभोगकाटे कामे मिच्रमिव पदयंस्तत्कार्ये दुःखे प्राते वैरित्वं जानाति कामेनाहं दुःचित्वमापादित इति ज्ञानी तु भोगकाेऽपि जानात्यनेनाहमनर्थे प्रवे. शित इति अतो विवेकी दुःती मवति मोगकषठि तत्परिणामे चननेति ज्ञानि. नाऽपतो नित्यवैरीति सप्रथा तेन हन्तव्य एतरवय्थः | तहि किंखद्पोऽप्तावित्यत आह- कामख्पेण काम इच्छा तृष्णा सेव दपं यस्य तेन हे कौन्तेयेति सेबन्धाविष्कारेण प्रमाणं सूचयति ननु विवेकिनो इन्तव्योऽप्यविवेकिन उपादेयः स्यादित आह -- दुष्पूरेणानलेन चक्र उपमार्थः विद्यतेऽ पयौतिथप्येत्यनलो वहिः यथा हविषा पूरयितुमशक्यस्तथाऽयमपि मोगेनेत्यथैः अतो निरन्तरं पंतापहेतुत्वा-

0 क,

्विवेकिन इवाविवेकिनोऽपि हेय एवाप्तो तथा स्मृतिः--

जातु कामः कामानामुपभोगेन हाम्यति | हविषा कृष्णवर्त्मैव भूय एवामिवधेते इति अथवेच्छाया विषयपिद्धिनिवत्वैत्वादिच्छारूपः कामो विषयमोगेन(ण) खयमेव निवर्तिष्यते किं तत्रातिनिभैन्धेनेत्यत उक्त--दुष्पुरेणानछेन चेतति विषयतिच्या तत्काठमिच्छातिरोषानेऽपि पुनः प्रादुभावान्न विषयततिद्धिरिच्छानिवतिक। फिं तु विषयदोषदृष्टिरेव तथेति भावः ३९ ¢ $ (4 क" 3 „. श्री° दी०-इदंशब्दनिरदिष्टं दशयनविरित्वं स्फुटयति-आह्तमिति इदं विवेकज्ञानमेतेनाऽअवृनम्‌ अज्ञस्य खु भोगप्तमये कामः सुखहेतृरेव परिणामे तु वैरितां प्रपद्यते ज्ञानिनः पुनस्तत्कामप्यनथानुपरधानाहुःखंेतुरेवेति नित्यवैरिणेत्यु- क्तम्‌ कं विषयः पूर्थमाणोऽपि दुष्पूरः अपूरय॑माणप्तु रोकप॑तापहेतुत्वादनल- तुल्यः अनेन सर्वन्प्रति नित्येवेरित्वमुक्तम्‌ ३९ म० दी०--ज्तते हि शह्रोरधिष्ठाने सुखेन प्र जेतुं रक्यत इति तदपिष्ठानमाह- [क [^> = „4 (र वि इन्द्रयाणे मनां बुद्धरस्पावणएानमुच्यत्त॥ ष्ट, (~ कक "थ एतावंमाहयस्यंष ज्ञानमावृत्य दहनम्‌ ५०

१२. घ. (कन्न २क. छ. ज. क्ष, तसु" ३क. भ. दंतुवि। क्‌. म, भपू- येमाणः

९) विर

१२४ मधुस॒दनसरस्ती्ाधरस्वागि्नतदीकाभ्यां समेता-[अ०ङभे०४१]

इन्द्रियाणि शब्दस्प्रूपरपमन्धम्राहकाणि श्रोत्रादीनि वचनादानगमनविगी- नन्दजनकानि वागादीनि मनः सेकल्पात्मकं बुद्धिरध्यवप्तायात्मिका अस्य कामस्याषिष्ठानमाश्रय उच्यते यत ॒एतैरिद्धियादिभिः खखन्यापायद्धिराश्रयेवि मोहयति विविधं मोहयति एष कामो ज्ञानं विवेकज्ञानमावृत्याऽऽच्छद्य देहिनं देहभिमानिनम्‌ ४०

श्री दी ०--इदार्ी तस्याधिष्ठानं कथयञ्जयोपायमाह--इन्ियाणीतिद्राम्याम्‌- विषयदद्रीनश्रवणारिभिः संकल्येनाध्यवपतायेन कामस्याऽऽविभीवादिद्धियाणि मनश्च बद्धिवास्वधिषठानमुच्यते एौरिद्धियादिमि्दनादिव्यापारवद्धिरा्रयभूतेि वेकन्ञानमावृल्य देहिनं विमोहयति ४०

पर० दी०--यस्मादेवम्‌- तस्माच्चमिद्धियाण्यादो नियम्य भरतषभ पाप्मानं प्रजहि देनं ज्ञानविज्ञाननाश्नम्‌ ४१

यस्मादिन्द्ियापिंष्ठानः कामो देहिनं मोहयति तस्मा्वमादौ मोहनापर्वं काम. निरोधात्पूवैमिति वा इन्दियानि श्रोत्रादीनि नियम्य वर्ीकृत्य, तेषु हि वशीकृतेषु मनेुद्योरपि वीकरणं सिध्यति संकल्पाध्यवप्राययोनाद्ेन्धियप्रवृत्तिद्ररिवानर्थहे- तुत्वात्‌ अत इन्ियाणि मनो बुद्धिरिति पूर्वं प्रथक्निदिरयापीहेन्द्रियाणीत्येतावदु- क्तम्‌ इन्द्रियत्वेन तयोरपि संग्रहो गा 1 हे भरतषेम महावंश परमूतत्वेन समर्थोऽपि पाप्मानं ्वैपापमृढमूतमेनं कामं वैरिणं प्रनदिहि परियन हि स्फुटं प्रजहि प्रकर्षेण मारयेति वा जहि श्ुमिप्युपपंहाराच ज्ञानं शखाचार्योपदेशजं पर्ष विज्ञानमपरोक्षं तत्फं तयो्ञोनविज्ञानयोः श्रेयःप्रा्िहेत्वो नशनम्‌ ४१

श्री० दी०--यस्मदेवम्‌--तस्माचखमिति आदौ विमोहातपवेमेवेन्धियाणि मनो बुद्धि नियम्य पाप्पमेनं कामं हि स्फुटं प्रनहि घातय यद्रा प्रनहिहि परिल्यज स्ञानमात्मविषयं विज्ञानं शाखीयं तयोनीशनम्‌ यद्वा ज्ञानं शालाचर्यो- पदेशमे, विज्ञानं निदिध्यानजं, “तमेव धीरो विज्ञाय प्रज्ञां कुर्वत" इति श्रुतेः ॥४१॥

म० टी०-ननु यथाकथचिद्वाह्येन्दियनियमपरमवेऽप्यान्तरतृष्णाल्यागोऽतिदुष्कर इति चेत्‌। न, “सपोऽप्यस्य परं दष्ट निवतते इलत्र परदशैनस्य रपामिधौनीयकतृष्णा- त्यागप्ताषनस्य प्रागुक्तः तहि कोऽपो परो यद्शैनाचतष्णानिवृत्तिरित्याशङ्य शुद्ध- मत्मानं प्रशब्दवाच्यं देहादिभ्यो विविच्य द्ीयति--

१क.ग.घ. ड, च. छ. ज. हकम्‌ २ख.ग.घ.ठ.च.,छ.ज, ल्ल. ज, "सनं तः)

३. भ्‌, वाय

[ भण्डक्ो०र२ ] श्रीपरद्धगवद्रीता | १२९

इन्द्रियाणि प्राण्याहूरिन्धयेभ्यः प्रं मनः मनपतस्तु परा बदर्या बुद्धेः परतस्त॒ सः ९२॥

श्रोत्रादीनि ज्ञनिन्द्रियाणि पञ्च स्थूलं जडं परिच्छिन्नं बाह्यं देहमपेक्ष्य पराणि पृकषमत्वात््रकाराकत्वाद्रयापकत्वादन्तःस्थत्वाच् प्रङृष्टान्याहुः पण्डिताः श्रुतयो वा तथेन्दियेम्यः परं मनः परंकपविकल्पात्मकं तत्मवतकत्वात्‌ तथा मनप परा बुद्धिरध्यवप्तायासिका अध्यवप्तायो हि निश्वयस्तत्पूषैक एव पंक्पारिर्मनोधरमः। यस्तु बुद्धेः परतस्तद्धापकत्वेनावस्थितो यं॑देहिनमिन्द्ियादिभिरश्रयैयुक्तः कमो ज्ञानावरणद्वारेण मोहयतीत्ुक्तं वृद्धा पर आत्मा “पत एष इह प्रविष्ट इति.

व्यवहितस्यापि देहिनस्तदा परामशः अत्रि श्रतिः-

¢: इन्द्ियेम्यः परा ह्यथ अर्थुम्यश्च परं मनः| मनप्तसतु परा वृद्धिदधेरत्मा महान्परः महतः परमव्यक्तमन्यक्तात्पुरषः परः पुरुषान्न प्रं किंचित्मा कृष्टा स्रा परा गतिः इति अन्नाऽऽत्मनः परत्वस्थैव वाक्यतात्पयैविषयत्वादिन्धियादिपरत्वस्याविवक्षितत्वारि- द्वियेभ्यः परा ज्याया इति स्थनेऽथैम्यः पराणीन्दियाणीति विवक्षाभेदेन मगक्टुक्त विरुध्यते बुद्धेरस्मदारिन्यष्िबुद्धेः पकाशानमहानात्मा समष्टिबुदधिषूपः परः “भनों महान्मतिवरेह्या पू्द्धिः ख्यातिरीश्वरः ”” इति वायुपुराणवचनात्‌ महतो हैरण्य- गम्यां बुद्धेः परमव्यक्तमव्याकृतं परवनगद्वीनं मायास्यं “८ मायां तु प्रकृतिं विचत्‌ '” इति श्रुतेः, तद्धे तदयन्याकृतमाप्तीत्‌ इति अग्यक्तात्पकाशात्पकनडव्े- परकाडाकः पुरुषः पृण आत्मा परः | तस्मादपि कच्चिदरन्यः परः स्यादित आह-- पुरूषान्न परं किंचिदिति। कृत एवं यस्मात्परा काष्ठ समाप्तिः रवाधिष्ठानत्वात्‌। प्रा परा गतिः सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्‌ इत्यादिश्तिप्रिद्धा परा गतिरपि पेवेदर्थः तदेतत्सर्वं “यो बुद्धेः परतस्तु पः" इत्यनेनोक्तम्‌ ४२ भ्री° टी ०--यत्र चित्तप्रिधानेनन्दरियाणि नियन्तु शक्यन्ते तदात्मखरूपं देहा- दिभ्यो विविच्य दशेयति--इन्दरियाणीति इन्दियाणि देहादिभ्यो प्राह्येम्यः पराणि श्रषठान्याहुः सूषक््मत्वास्रकाशकत्वाच्च अत एर त्यतिरिक्तत्वमप्यथादुक्तं भवति इन्दियेभ्यश्च संकल्पात्मके मनः परं तत््रवतकत्वात्‌ | मनस्तु वुद्धिरमिश्च- यासिका परा निश्वयपुवेकत्वात्पकरपस्य यस्तु बुद्धेः परतस्तत्पा्भित्वेनाव-

५९ (9 ५, (११ 4

स्थितः सर्वान्तरः आत्मा विमोहयति देहिनमितिरेहिशब्दोक्त आत्मा इति परामृद्यते ४२ .

१२६ प्रधुसूदनसरखतीभ्रीधरस्वामिदरतरकाभ्यां समेता-[अ०३शने ०३) प० दी०-फलितमाह- एवं बद्धः परं बुद्ध्वा संस्तभ्याऽऽत्मानमारमना नहि शप्र महाबाहो कामरूपं दुशप्दम्‌ ४३ इति श्रीमहाभारते रातसाहस्यां संहितायां वेयासि- क्यां मीष्मपवणि श्रीमदगवदरीतासुपनिषतसु ब्रहमवि्यायां योगशा श्रीकृष्णाजनसं- वादे कमेयोगो नाम तृती- योऽध्यायः॥

रपोऽप्यस्य परं दृष्ट निवतेते इलत्र यः परशब्देनोक्तसतमेवंमतं पृणंमालानं दधेः पर बुद्ध्वा साक्षात्कृ संसतम्य स्यरीकृत्याऽऽत्मानं मन आत्मनेताहशनिश्वया- सिकया बुद्धया जहि मारय शघ्रु सवैपुरुषार्थशातनं हे महाबाहो। महावाहो शत्रु मारणं सुकरमिति योग्यं प्ेमोधनम्‌ कामरूपं तृष्णाख्पं दुरापतदं दुःखनाऽऽप्ताद-

(५ (१, {५ #

नीयं दुर्विज्ञयनिकविरोषमिति यत्नाधिक्याय विशेषणम्‌ ४६ ]]

उपायः कर्मनिष्ठाऽत प्राधान्येनोपपत्टता | उपेया ज्ञाननिष्ठा तु तद्ुणत्वेन कीतरिता १॥

(न (क

इति श्रीमत्परमहंपपसिनका चा्श्रीविशेश्वरप्तरलतीश्रीपादशचिष्यश्रीमधु- मूदनप्तरखतीविरचितायां श्रीमद्धगवद्वीतागूढर्थदी पिकायां कर्मयोगो नाम तृतयोऽध्यायः श्री दी ०--उपपंहरति-एषमिति बुद्धेरख विषयद्धियादिजन्याः कामा- दिविक्रिया आत्मा तु निर्विकारलत्ाक्षीलयेवं बुद्धः परमात्मानं बुदध्वाऽऽत्मनेवेमृतनि- यालिकया बुद्धयाऽऽत्मानं मनः संस्तम्य निश्वं कृत्वा कामरूपं शत्रुं जहि मारय

® #।

दुरापं दुःतेनाऽऽपरादनीयं दिज्ञयगतिमिलयथेः ४३ खधर्मेण यमाराध्य मक्लया मुक्तिमिता वुधा; ते कृष्णं परमानन्दं तोषयेत्समकममिः इति श्रीपुगोधिन्यां ठीकायां श्रीधरस्वामिविरचितायां तुतयोऽध्यायः

[अ०ण््ो०१-२] श्रीपद्धगवद्रीता १२७

अथ चतुधाऽध्यापः।

म० टी०--य्पि पूुपरेयत्वेन ज्ञानयोगस्तदुपायत्वेन कर्मयोग इति द्रौ (र [भ [ [| [| *\, + [ (रष [ब्‌ योगो कथितो तथाऽपि 4 एकं सास्य योगं यः पदेयति स्र पयति इत्यनया दिशा साध्यस्ताधनयोः फठेक्यादैक्यमुपचयं साधनमतं कर्मयोगं पाध्यमृतं ज्ञान-

योगमनेकविधगुणविधानाय स्तौति वेराकथनेन मगवान्‌--

भभ्िगकवानुवाच-

# 9 तोर ९१ ववस्वतं याग प्राक्वानहमन्ययम्‌ विवस्वान्मनवे प्राह मपुरिश्ाफेवेश्रवीद्‌ १॥

इमगध्यायद्रयेनोक्त योगे ज्ञाननिष्ठाहक्षणं कमनिष्ठोपायशटम्यं विवसखते समकषत्रिय- वेशबीनमूतायाऽऽदिलाय प्रोक्तवान्धरकर्षेण पवैपदेहेच्छेदादिख्येणोक्तवानहं भग- वान्वापुदेवः सवैनगत्परिपाछकः सगादिकाटे राज्ञां बडाधानेन तदधीनं स्मै जगत्पाह- यितुम्‌ कथमनेन बलाधानमिति विशेषणेन दश्चंयति--अव्ययमन्ययवेदमूटत्वादव्यय- मोक्षफढताच्च भ्येति खफलादिलयम्ययमनव्यमिचारिफटम्‌ तथाचैतादशेन बडा- धानं शक्यमिति मावः मम ङ्िष्यो विवस्वान्मनवे वैवस्वताय खपुत्राय प्राह मनुरिक्वाकवे स्वपुत्रायाऽऽरिराजायात्रवीत्‌ यद्यपि प्रतिमन्वन्तरं स्वाय॑भुवम- न्वादिपाषारणोऽयं भगवदुपदेशस्तथाऽपि पाप्रतिकवेवस्वतमन्वन्तरामिप्रायेणाऽऽदि- त्यमारम्य संप्रदायो गणितः १॥

श्री ° र०-#आविभावातिरोमावावाविष्कतु खयं हरिः त्ेपदविवेका्थं कर्मयोगं प्रशंप्रति

एवं तावदध्यायद्रयेन कमेयोगोपायो ज्ञानयोगो मोक्षप्राधनत्वेनोक्तः तमेव ब्रह्मा. पेणादिगुणविधानेन तच्छंपदाथविवेकादिना प्रपञ्चयिष्यन्परथमं तावत्परम्पराप्राप्तत्वेन स्तुवञ्श्रीमगवानुवाच- इममिति त्रिभिः। बव्ययफट्त्वादव्ययमिमे योगे पुराऽहं विवस्वत आदित्याय कथितवात्‌ पर खपुत्राय मन्वे श्राद्धदरेवाय प्राहु | मनुः खपुत्रयि- कष्वाकवेऽत्रवीत्‌

एवं परस्पर प्रा्मिमं राजर्षयो विदुः कषनेह महतां योगों नटः परंतप २॥ # अयं शकः क. पुस्तक एव दृदयते

क. शगोपायश्च मोः ज. गोपायो सो

१२८ पपुसूदनसरस्वतीशीधरस्वामिटतदीकाभ्यां समेता--[अणग्धे०३-५]

पर री०-एवमादिद्यमारम्य गुरुरिष्यपरम्परया प्राप्तमिमं योगं राजानश्च ते ऋषयश्चेति राजर्षयः प्रमृते प्ति पूकष्माथेनिरीक्षणक्षमा निमिप्रमुखाः स्ववितादिप्रोक्तं विदुः तस्मादनादिवेदमृरत्वेनानन्तफट्लेनानादविगृहशिष्यपरम्परा प्राप्तत्वेन तत्रि. मत्वकङ्कानास्पदत्वान्मह प्रभावोऽयं योग इति श्रद्धातिशयाय स्तूयते प्त एवं महा- प्रयोजनोऽपि योगः किन महता दीर्घेण धपेहपिकरेणहेदानीमावयोभ्यैवहारकाले द्ापरानते दुरबहाननितेन्धियाननधिकारिणः प्राप्य कामक्रोधादिमिरमिमृयमानो नष्टो विच्छित्तपतप्ररायो जतः तं विना पुरुषाथाप्रा्रहो द।भाग्यं छोकस्येतिं शोचति मगवान्‌ हे परंतप परं कामकरोधादिषपं शश्रुगणे शोर्थेण बछ्वता विवेकेन तपरा मनुरिव तापयतीति परतपः शतुतापनो जितेन्द्रिय हृत्यथः उवदयुपक्षणाचदरतक- मदशेनात्‌ तस्मात्वं जितैन्धियत्वादत्राधिकारीति सचयति

भ्री° ई[०- एवमिति राजानश ऋषयश्रान्येऽपे राजषयो निमिप्रमुखाः

स्वापत्रादिमेरेक्ष्वाक्रपमुखेः प्राक्तमेमं यागे विद्जनानान्त अदयतनाना मन्ञाने कारण- माह-हे परतप शचुतापन प्त यागः काच्वशादिह खाके नष्टो विच्छिनिः २॥

स॒ एवाये मया तेय योगः प्रोक्तः पुरातनः भक्तोऽपि मे सख! चेति रहस्यं द्येतदुत्तमम्‌

टी०-य एवं पवेमुपदिष्ठोऽप्यधिकायमावाद्विच्छिवपरभ्रदायोऽमत्‌ यं विना पूस्पार्थो नम्यते स॒ एवायं पुरातनोऽनादिगुरूपरम्परागतो योगोऽ सप्रदायविच्छेदके मयाऽतिल्जिगयेन ते तुभ्यं प्रकर्षणोक्तः त्वन्यप्स कस्मेचित्‌ कस्मात्‌, मक्तोऽपति मे परवा चेति, इति शब्दो देतो यस्मा्वं मम मक्तः शर. णागतत्वे परल्यल्न्तप्रीतिमान्पखा प्तमानवयाः लिग्धप्रहायोऽसि स्तवैदा मवति अतस्तुम्यमुक्त इल्थः अन्यस्मै कुतो नोच्यते तत्राऽऽह--हि यस्मदितञ्ज्ञानमृत्तमं रहस्यमतिगोप्यम्‌

श्री यर-सर एवायमिति सर एवायं यागोऽद्य विच्छिन्ने संप्रदाय सति पुनश्च मया ते तुभ्यमुक्तो यतस्त्वं मम भक्तोऽपि सखा वेति अन्यस्मै मया नोच्यते हि यस्मादिदमुत्तमं रहस्यम्‌

म० टी०--या मगवति वासुदेवे मनुष्यतेना्वज्ञत्ानिलयत्वाशङ्का मूर्खाणां ताम-

£ पनेतुमनुवदनर्जन आशङ्ते--

जजन उवाच- अपरं भवतो जन्म प्रं जन्म विवस्वतः केथमेतहिनानीयां मादा प्राकतवानिति

[अ०४्े०५) भ्रीपद्धगवहीता १२९

अपरमर्पकाीनमिदानीतनं वपदरेवगृहे मवतो जन्म शरीरग्रहणं षिहीनं मतु ध्यत्वात्‌ | परं बहुकाखीनं सगीदिमवमु्कृष्ट देवत्वात्‌, विवस्वतो जन्म अत्राऽ5 - त्मनो जन्मामावस्य प्राण्युत्पादितत्वदिहामिप्रायेणेवार्जनघ्य प्रभः अतः कथमेतद्वि- जानीयामविरद्धा्थतया एतच्छन्दाथमेव व्वणोति-स्वमादौ भोक्तवानिति त्वमिदानीतनो मनष्योऽपतव्नः सगदो पुवेतनाय सव्ञायाऽऽदिल्याय प्रोक्तवानिति विरद्धाभमेतदिति मावः अत्रायं निगटितोऽथैः--एतदेहानवच्छिन्नस्य तव देहान्त- रावच्छेदेन वाऽऽदिले प्तयुपेषतवमेतदेहेन वा नाऽऽ जन्मान्तरानुमूत्यापतवं ज्ञेन स्पमशक्यत्वात्‌ अन्यथा ममापि जन्मान्तरानुमूतस्मरणपरसङ्गः, तव मम मनष्यत्वनासर्वज्ञत्वाविशेषात्‌ तदक्तममियुक्तैः--“ जन्मान्तरानुभूतं स्मयते » इति नापि द्वितीयः पर्गदविदागौतनस्य देहस्यापद्धावात्‌ तदेवं देहान्तरेण सीरी पद्धावसंमवेऽपीदानीं तत्स्रणानुपपात्तिः अनेन देहेन स्मरणोपपत्तावपि सगीरौ पद्धावानुपपत्तिरिलयपर्त्वानिलयत्वाम्यां दवावनुनस्य पूर्वपक्षो

भ्री° टी ०-मगवताों विवस्वन्तं प्रति योगापदशाप्तमव पर्यन्‌--अजुन उ. वाच-- अपरमिति अपरमर्वाचीनं तव जन्म, परं पराक्वाटीनं विवस्वतो नन तस्मा- तवाऽऽधूनिकत्वाचिरंतनाय विवस्वते त्वमदो योगं॑प्रोक्तवानित्येतत्कथमहं विजा नीयां ज्ञातुं शक्नुयाम्‌

म० री०- तत्र पज्ततेन प्रथमस्य परिहारम्‌-

श्रीभगवानुवाच- बहूनि मे व्यतीतानि जन्मानि तव चार्जुन न्यहे वेद्‌ सर्वाणि सं वेय परतप 4

जन्मानि ठीटदिहहणानि शोकटमिपरायेणाऽऽदित्यप्योदयवन्मे मम॒ बहूनि व्यतीतानि तव चाज्ञानिनः कमानजितानि देह्रहणानि तव चेत्युपरक्षणमितरेषामपि लीवानां, जैीकेक्यामिप्रायेण वा हेऽजुन छेपेणाजनवृक्षनान्ना संबोधयन्नावृतन्नानत्व सचयति तानि जन्मान्यहं सक्तः सवैरक्तिरीश्वरो वेद जानामि सवानि मदीयानि त्वदीयान्यन्यरीयानि स्वमन्ञो जीव्तिरोम॒तज्ञानसाक्तवत्थ जानातत खाया- न्यपि वि पनः परकीयानि हे परंतप परं शत्रु मददृश्या पारकरप्य हन्तु प्रवृ तोऽपीति विपरीतदद्वित्वादभरान्तोऽपीति सूचयति तदनेन संनधनद्ूयनाऽऽवरण विक्षिपो द्वावप्यत्ञानधमौं दशितो

श्री० री०--इति पएष्वन्तमर्जुनं स्पान्तरेणोपदिष्टवानिलमितरयणतत्तरम्‌--

~~~"

१ख्‌.ग्‌.घ्‌. इ, छ. ज. प्न, ब. “यामिति ॥४॥

१५७

१३० पधुमूदनस्रस्वतीश्रीधरसामिकृतटीकाभ्यां सपेता- [अ पशे ०६]

)

श्रीभगवानुवाच बदूनीति मम बहूनि जन्मानि तव चे व्यतीतानि तानि सर्वण्यहं वेद जानामि अटुप्वि्याराक्तेत्वात्‌ त्वं तु वेत्य जानाति अवि द्यावृतत्वात्‌ 4

मरण दी०--नन्वतीतानेकनन्मवत्वमात्मनः स्मरपि चेरत्तहि जातिस्मरो जीवस्त्वं प्रनन्मज्ञानमापे योगिनः ार्वार््पामिमानेन “शाख्या तूपदेशो वामदेववत्‌" इति स्यायेन सैमवति तथाचाऽऽह वामदेवो जीवोऽपि "अहं मनुरभवं मूयश्ाहं कश्चीवानू- पिरस्मि विप्रः" इत्यादिदाशतेय्याम्‌ जत एव मुख्यः सवेज्ञस्त्वम्‌ तथाच कथमा- दियं सभ्ञमुपदिष्टवानस्यनीश्वरः परन्‌ हि जीवस्य म्यं राव्यं पमवति व्यष्टयु- पाघेः परिच्छिन्नत्वेन सवपंबन्धित्वामावात्‌ | समष्ट्चपाधेरापि विराजः स्थछमतोपाधित्वेन मृ्ष्मम॒तपरिणामविषयं मायापरिणामकरिषयं ज्ञानं समवति एवं सृक्ष्ममतोपधेरपि हिरण्यगमेस्य तत्कारणमायापरिणामाकाशदिप्तगक्रमादि विषयन्ञानामावः तिद्ध एव तस्मादीश्वर एव कारणोपधित्वादतीतानागतवतैमानप्तवथेविषयन्ञानवान्पुख्यः पव्नः | अतीतानागतवतैमानविषयं मायावृ्तित्रयमेकेव वा सवैविषरया मायावृत्तिरियन्यत्‌। तस्य निचेश्वरस्य सवज्ञस्य धर्माधमौद्यमविन जन्मेवानुपयन्नमतीतानेकजन्मवच्वं तु दुरो- त्पारितमेव तथाच जीवत्वे सारवह्यनुपपत्तिरीश्वरत्वे देहग्रहणादुपपत्तिरिति शङ्घ- हयं परिहर्नित्यत्वपक्षप्यापि पररिहारमाद--

अजोऽपि सत्रव्यथात्मा मृतानामीश्वरोऽपि सन्‌ प्रकृतिं स्वामधिष्ठाय सभवाम्याप्पमायया

पवेदेहेन्द्ियादिग्रहणं जन्म पु्वमृहतदेहेन्दरियादिवियोगो व्ययः यदुभयं तार्किकैः प्रे्यमाव इत्युच्यते तदुक्तम्‌--“ जातस्य हि धुत म॒तयुधुवं जन्म मृत घृ? इति | तदुभय पमोधमेवशाद्धवाते घमाधममवङरात्वे चाज्ञस्य जीवस्य रहा- मिमानिनः कमाधिकावाद्धवति तत्र यदुच्यते सरवज्ञस्येश्वरप्य सपरकारणस्येदमेह- ्रहणं नोपपद्यत इति तत्तथेव कथं, यदि तस्य शरीरं स्यूटमूतकार्य स्यात्तदा व्यष्टि - रूपत्वे जाग्रदवस्थाऽप्मदादितुल्यत्वं, समष्टिरूपत्वे विराह्जीवत्वं तस्य॒ तदुषधि- त्वात्‌ } अथ पक्षमृतकार्यं तदा व्यष्टिरूपत्वे स्वमावस्याऽस्मदादितुर्यत्व सम्टिरूपत्वे हिरण्यगर्भनीवत्वं तस्य तदुपापित्वात्‌ तथाच मोतिक्रं शरीरं जीवानाविषठं परमेश- रस्य सेमव्येवेति धिद्धम्‌ नच जीवाविष्ट एव तादृशे शरीरे तस्य मतवेशवत्परवेश इति वाच्यम्‌ तच्छरीरावच्छेदेन तज्ञीवस्य मोगाम्युपममेऽन्तर्यामिरूपेण सर्वश रीरप्रवे- हास्य विद्यमानत्वेन शारीरविरोषाम्युपगमवेयथ्यात्‌ भोगामावे जीवशरीरत्वानप- पत्तः अतो मौतिकं शरीरमीश्वरस्येति पृवर्थेनाद्गी करोति-अनोऽपि सन्नव्य-

[अ०््छो०६)] श्रीमद्धगवद्रीता १३१

यारा भूतानामीश्वरोऽपि सन्निति अजोऽपि सन्निव्यपूवदेहमहणमभ्ययात्माऽपि सज्िति पूवेदेहविच्छेदं भूतानां मवनधर्मणां सरवैषां त्रह्मदिलतम्बपयेन्तानामीश्वरोऽपि सनिति धमीधर्मवशात्वं निवारयति कथं तहं देहम्रहणमित्युत्तरारथेनाऽऽह-- प्रकृति स्वामधिष्ठाय पंमवामि प्रङृतिं मायास्यां विचित्रानेकशक्तिमघटमानघटनापटीयप्तीं खां स्वोपाधिमूतामधिष्ठाय चिदामामेन वशीक्र् संमवामि तत्पारणामविद्ेषैरेव देहवानिव जात इव मवामि अनादिमायेवे मदुपाधिमूता यावत्काप्यायिव्वेन निलया जगत्कारणत्वपंपादि का मदिच्छयेव प्रवतैमाना विशुद्धप्तच्मयत्वेन मम मूतिसतद्विशि- स्य चाजत्वमम्ययत्वमीश्वरत्वं चोपपन्नम्‌ अतोऽनेन निलयेनैव देहेन विवछन्तं चत्वा प्रतीमं योगमुपदिष्टवानहमित्युपपचम्‌। तथाच श्रुतिः-“आकाशशरीरं ब्रह्म" इति | आकारोऽतराव्याकृतम्‌ आकाश एव तदोतं प्रोतं इल्यादौ तथा दर. नात्‌, आकारस्तलिङ्गात्‌, " इति न्यायाच्च तहिं मोतिकविगरहामावात्तद्धममनु- प्यत्वादिप्रतीतिः कथमिति वेत्तत्राऽऽह-- आत्ममाययेति मन्माययेव मयि मनुष्य- त्वादिप्रतीतिर्छोकानुग्रहाय तु वस्तुवृस्येति मावः। तथा चोक्तं मोक्षषर्मे- माया ह्येषा मया सृष्टा यन्मां पर्दयपि नारद्‌ सरमृतगुणैयुक्तं तु मां दरष्टुमहेपि ?” इति सममूतगुणेधुक्तं कारणोपाधिं मां चरमचध्रुष दष्ट नाहैपीयथेः उक्तं मगवता

माष्यकारेण-- “त मगवान्जनिशर्यरक्तिबख्वीयैतेनोमिः सदा पेपननलिगुणातिमकां वैष्णवीं स्वां मायां प्रकतिं वक्षीकृलानोऽग्ययो मूतानाभीश्वरो निलरुद्धबुदधगुक्तघव- मावोऽपि सन्स्रमायया देहवानिव जात इव टोकानुप्रहं कुवहक्षयते स्वप्रयोजनामा- वेऽपि मृतानुनिधृक्षया » इति व्यारुथातृभिशवोक्तं सेच्छाविनिमितेन मायामयेन दिग्येन रूपेण संनभूवेति

नित्यो यः कारणोपाधिमीयास्योऽनेकशक्तिमान्‌

प्र एव मगवदेह्‌ इति माष्यकरतां मतम्‌

अन्ये तु परमेश्वरे देहदेहिमावं मन्यन्ते तु यश्च नित्यो विभुः

सचिदानन्दधघनो मगवान्वासुदेवः परिपूर्णो निगणः परमाला एव तद्वि ग्रहो नान्यः कश्िद्धौतिको मायिको वेति अस्सिन्पक्षे योजना--“ आकाश- वत्पर्मगतशच नित्यः अविनाशी वा अरिऽयमात्माऽनुच्छित्तिषमा "” इत्यदिश्रुतेः “अपभवस्तु सतोऽनुपपत्तेः! “नाऽऽत्माऽश्रतेनिलत्वाचच तास्यः'! इत्यादिन्यायाच्च वस्तु- गलया जन्मविनाश्ञरहितः सपमाप्तकः प्कारणमायाधिष्ठानतवेन सर्वमतेश्वरोऽपि सन्नहं प्रकृतिं खमावं सचिदानन्दधौकरसम्‌ मायां व्यवतेयति-- स्वामिति निजस्वरूप- मिद्थः भगवः कसिन्धरतिष्ठितः स्वे महिश्चि " इति श्रुतेः स्वस्वरूपमधिष्ठाय खहूपाव्थित एष सन्तमवामि देहदेदिभावमन्तरेणेव देदिवद्वयवहरामि कथं तदै

१३२ मधुपदनसरस्वती भ्रीधरस्वामिकृतरीकाभ्यां समेता-[अ०४े००])

देहे पचिदानन्दधो देहत्वमरतीतिरत आह- आत्ममाययेति निगृणे शुद्धे परि- दानन्दरसधने मयि भगवति वाघुदेवे देहदेहिमाव्दून्ये तद्रूपेण प्रतीतिमायामात्मि- लर्थः | तदुक्तम्‌-- ५“ कष्णमेनमवेहि त्वमात्मानमलिशात्मनाम्‌ जगद्धिताय सोऽप्यत्र देदीवाऽऽमातिं मायया इति ८८ अहो माग्यमहय भाग्यं नन्दगोपत्रनोकपताम्‌ यन्मित्रं परमानन्दं पूणं ब्रह्म प्नातनम्‌ इति

केचितु निलयस्य निरवयवस्य निर्विकारस्यामि परमानन्दस्यावयवाकयविमावं वास्तवभेवेच्छनिि ते निरयक्तिकं ब्रुवाणस्तु नास्माभिषिनिवायेते इति न्यायेन नापवाचयाः यदि संमवेत्तथेवास्तु क्रिमतिपष्टवितेनत्युपरम्यते

भ्री° दी ०--नन्वनदेस्तव कुतो जन्म, अविनाशिनश्च कथं पुनः पुनजेन्म येन बहूनि मे व्यतीतानीतयुच्यते। ईश्वरस्य तव पुण्यपापविहीनस्य कथं जीववजन्मत्यतभह-- अजोऽपीति स्ल्मेवं तथ।ऽपि अजोऽपि प्तत्रहं तथाऽग्ययात्माऽषे अनश्चरख- मावोऽपि पंसथेश्वरोऽपे क्मपारतन्डयराहितोऽपि सन्खमायया संमवामि पम्यगप्र- च्युतज्ञानवरवीयादिदाक्येव मवामि ननु तथाऽपरे षोडशकडात्मकश्ङ्गदेहन्यस्य तव कुतो जन्मेत्यत उक्तं वां शुद्धसत््वात्मिकां प्रकृतिमधिष्ठाय स्वीकृ विडद्धोर्गि- तपक्छमूया स्वेच्छयाऽवतरामीलथैः

प० टी०--एवं पचचिदानन्दघनघ्य तव कदां किमर्थं वा देहिवद्वयवहार इति तत्रोच्यते--

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत जयुरथानमपर्मस्य तदाऽऽसानं सजाम्पहम्‌ ७॥

धर्मस्य वेदविहितप्य प्राणिनामम्युदयनिःप्रेयसपाधनस्य प्रवृत्तिनिवृत्तिरक्षणस्य वणीश्रमतदाचारव्यङ्यस्य यद्‌ यदा ग्छानि्ानिर्भवति हे मारत मरतवंशोद्धवतेन भा ज्ञाने तत्न रतत्वेन वा त्वं धममहानिं सोढुं शक्तोषीति संबोधनार्थः 1 एवं यदा यद्‌ाऽम्युत्थानमुद्धवोऽधमेस्य वेदनिविद्धस्य नानाविधदुःखप्ताधनस्य धर्मविरोधिनस्तदा तदाऽऽत्मानं देहं खनामि नित्यतिद्धमेव पूष्टमिव दशयामि मायया

शी ° टी०-कदा सेमवप्रील्यवेक्षायामाह--यदा यदेति। परमस्य ग्टानिहीनिः। अधमेस्याम्युत्थानमापिक्यम्‌

म० दी०--तेक्कि धममस्य हानिरधर्मस्य वृद्धिस्तव परितोषकारणं येन तसि- नेव काठ आविभेवष्ठीति तथा चानथौवह एव तवावतारः स्यादिति नेत्याह-

छ, ब. '"जाम्यहमिति नि

[ जण्थशनो०८-९ ] शरीपद्धगवदीता १६३

प्रणय सप्रूना वनाशाय इष्डृताम्‌ वमत्स्यापनाधाय समवाम युग्रयु्र॥<॥

धमेहान्या हीयमानानां स्ताधूनां पुण्यकारिणां केदमगेस्थानां परिराणाय प्रसित सवतो रक्षणाय तथाऽपर्मवृद्या वधैमानानां इष्कृतां पापकारिणां वेदमार्मविरोधिनां विनाशाय तदुभयं कथं स्यादिति तदाह--परमसंस्थापनाथांय धर्मस्य सम्यगध मेनिवारणेन स्थापनं वेदमागेपरिरक्षणे धमेस॑स्थापनं तदर्थं संमवामि पृव॑वत्‌, युगे युगे प्रतियुगम्‌

भरी दी ०--क्रिमथमिलयपेक्षायामाह--परित्राणायेति 1 साधूनां स्वधम- वर्तिनां रक्षणाय दुष्टं कम॑ कुर्वन्तीति दुष्ृतस्तेषां वधाय एवं घमैस्य संस्थापना- थीय साधुरक्षणेन दुष्टवधेन धर्म स्थिरीकर्तुं युगे युगे तत्तदवपररे संमवामील्थः | चेवं दुषटनिमरहं कुर्वतोऽपि नेधृण्यं शङ्कनीयम्‌ यथा चाऽऽहुः-- ८४ छाने ताढने मातूनाकारण्यं यथाऽभैके तद्रदव महुररस्य नयन्त॒गृणदषयोः ' इति <

जन्म केम चम द्न्यमव या वात्त तत्वतः॥

र्का देहं एुनजेन्म नैति मामेति सोऽन ९॥ म० टी०--जन्म नित्य्षिद्धस्येव मम ॒स्चिदानन्दधनस्य दीख्या तथाञनुक- रणम्‌ कम धसंस्थापनेन जगत्परिपाहनं मे मम नित्यपिद्ेशवरस्य दिग्यमप्राक- तमन्ये; कपुमशञक्यमीश्वरस्येवाप्राधारणम्‌ एवमजोऽपि सननित्यादिना प्रतिपादिते यो वेत्ति तत्वतो अरम॑निवतेनेन मृ मनुष्यत्वान्त्या भगवतोऽपि गर्भवापरादि- टपमेव जन्म खमोगाथमेव .कमत्यारोषितम्‌ परमार्थतः शाद्धपिदानन्दं पत्वज्ञानेन तदपनुचाजस्यापि मायया जन्मानुकरणमकर्ुरपि परानु्रहाय कमानुकरणमियेवं यो वेत्ति स॒ आत्मनोऽपि तच््स्फुरणास्यक्त्वा देहमिमं पुनज॑नम नेति किंतु मां भगवन्तं वाघुदेवमेव सचिदानन्दघनमेति पंसारान्मुच्यत इत्यथैः हेऽयंन श्री टी०-एवंतरिधानामीश्वरनन्मकमणां ज्ञने फलमाह--जन्प कर्मेति मे जन्म स्वेच्छं कर्म धर्मपाटनरूपं दिव्यमहोक्षिकं तत्वतः परानुग्रहाथमेवेति यां वेत्ति प्र देहामिमानं त्यक्तवा पुनर्जन्म नेति प्राप्नोति किं तु मामेव प्रापनोति ९॥ प° दी०--ममिति सोऽनव्युक्तं ततर स्वस्य पर्वमुक्तप्राप्यतया पुरुषाथत्वमस्य मोक्षमागस्यानादिपरम्परागतत्वं दशंयति-

क्र, ग, मन्दृघनङू'

१३४ पधुतदनसरस्वतीश्रीधरस्वामिद्घतदीकाभ्यां समेता- [अर ्मे०१०-१०)

वीतरागमयक्रोधा मन्मया मामुपाश्रिताः बहवो ज्ञानतपसा पता मद्भावमागताः १०॥

रागस्तत्त्फटतृष्णा सवांन्विषयान्परित्यज्य ज्ञानमर्भ कथं जीवितग्यमिति घाप मयम्‌ सर्वविषयोच्छेदकोऽयं ज्ञानमार्गः कथं हितः स्यादिति द्वेषः कोधः। एते रागभयक्रोधा वीता विवेकेन विगता येभ्यस्ते वीतरागभयक्रोधाः शुद्धपतचाः मन्मया मां परमालमाने ततदाथतव॑पदा्थामेदेन प्ताक्षातकृतवन्तो मदेकचित्ता वा मापुपाधितः एकान्तमेममक्त्या मामीश्वरं शरणं गताः बहवोऽनेके ज्ञानतपपता ज्ञानमेव तपः स्वै- कर्मक्षयहैतुतवात्‌ , “न हि ज्ञनेन सदशं पवित्रमिह विद्यते, इति हि वक्ष्यति तेन पूताः प्षीणपर्वपापाः परमतो निर्ताज्ञानतत्कायमलाः मद्धावं मद्रूपत्वं विशुद्धपचिदानन्द- धने मोक्षमागता अनज्ञानमात्रापनयेन प्राप्तः | ज्ञानतपप्ता पूता जीवन्मुक्ताः सन्तो मद्भावं मद्विषयं भावं रत्यास्यं प्रमाणमागता इति वा “केषां ज्ञानी निव्ययुक्त एकमक्तिविशि- ष्यते” इति हि वक्ष्यति १०

श्री दी०--कथं जनमकमज्ञानेन त्वरिः स्यादिलयत्राऽऽह-- वीतरागेति अह शद्धपस्ावतारैधभपरिपाटनं करोमीति मदीयं परमकारुणिकतवं ज्ञात्वा वीता विगता रागमयक्रोधा येम्यत्ते विक्षेपामावात्‌ मन्मया मदेकाचित्ता मूत्वा मामेवोपा- श्रिताः सन्ते मल्पादटम्यं यदातमन्ञानं तपश्च तत्परिपाकहेतुः स्वधमेसयोददरैक- वद्भावः तेन ज्ञानतपप्ता पूताः शुद्धा निरसताज्ञानतत्कायमलाः सन्तो मद्धावं मस्म युज्यं प्राप्ता वहवः त्वधुनैव प्रवृत्तोऽयं मद्धक्तिमागे इत्यर्थः तदेवं “तान्यहं वेद स्वणि, इत्यादिना विधाविद्योपाधिम्यां तच्च॑पदार्थवीश्चरजीवौ प्रदयशवरसय #चाता- मविन निलडुद्धत्वाञ्जीवस्य वेश्वरप्रप्ादर्ब्धन्ञनेनाज्ञाननिवृत्तेः शुद्धस्य सतशिदंयेन तदैक्यमुक्तमिति द्रष्टम्यम्‌ १०

म० दी०--ननु ये ज्ञानतपपता पूता निष्कामास्ते वद्धावं गच्छन्ति, ये त्वपृताः

(५

पकामासे गच्छन्तीति फल्दातुस्तव वेषम्यनेधरण्ये स्यातामिति नेयाह--

क. # ^ | ज्‌

यं यथा मा प्रपद्यन्तं तास्तथव भजाम्यहम्‌

6 £. £ £ § मम्‌ वत्मनुवतन्त मनुष्याः पाथ स्वञ्चः ३३॥ © > ४५ [ [8 आत्ता अयार्भिनो जिन्ञाप्रवो ज्ञानिनश्च यथा येन प्रकारेण सकामतया निष्काम-

तया मामीश्वरं पर्वफल्दातारं प्रपद्यन्ते भजन्ति तांस्तथैव तदपेितफट्दानेनैव भनाम्यनृगृहणाम्यहं ॒विपयैयेण ततरामुम्ूनातानथौधिनश्वाऽऽपिहरणेना्ेदानेन

रि

अविद्याया अभावेनेति विग्रहः

9

"स्यच चि! नी

१के.छ, मोक्षंप्रा।३ख

[अण्थ्छ्टो०१२] भ्रीमद्गबह्ीता। १३५

1 का +~ 4 +.

चानुगृहामि जिज्ञामून्विविदिषन्ति यज्ञेलादशरतिविहितनिष्कामकर्मातुष्त्ञ्तानदा- नेन ज्ञानिनश्च मुपुक्षमोक्षदानेन त्वन्यकामायान्यहृदामीत्य्ैः नु तथाऽपि स्वम- ्तानामेव फं ददसि तन्यदेवमक्तानामिति वैषम्यं स्थितमेवेति नेल्याह- मम सवीत्मनो वासुदेवस्य वर्म॑ मननमारगे कर्मज्ञानलक्षणमनुकरतनते हे पार्थं सर्वशः सर्वर कारेरिनद्रादीनप्यनुवर्वमाना मनुष्या इति कमाधिकारिणः “८ इन्द्रं मित्रं वरुणमभनि- माहुः " इत्यादिमच्रवणीत्‌ फलमत उपपत्तेः इति न्यायाच्च सकहन पेणापि फलदाता भगवानेक एवेलथः तथा वक्ष्यति येऽप्यन्यदेवतामक्ता इत्यादि ११॥

श्री० टी०--ननु तहि किं त्वय्यपि वैषम्यमस्ति य्मादेवं त्वदेकशषरणानमे- वाऽऽत्ममावं दद्मपि नान्येषां सकामानामिलयत आह-ये यथेति यथा येन प्रका- रेण सकामतया निष्कामतया वा येमां मनन्ति तानहं तथेव तदपेक्षितफलदानेन मजामि अनुगृह्णामि तुये प्तकामा मां विहायेन्द्रादीनेव मनन्ते तानहमुपेक्ष इति मन्तन्यम्‌ यतः सदाः पवैप्रकररिन्द्रारितेवका अपि ममेव वतमं भजनार्गमनुवतैनत, इन्द्रादिषूपेणापि ममेव पेग्यत्वात्‌ ११

म० टी०-ननु त्वामेव मगवन्तं वासुदेवं किमिति सर्वे प्रपद्यन्त इति तत्राऽऽह-

£ ¢ > श्नि कृट्क्न्तः कमणा पद्ध यजन्त इह दवताः क्षिप्रं हि मानुषे छोके सिद्धिभंवति कमजा १२॥

कमणां पिद्धि फटनिष्पत्ति काङ्क्षन्त इह छोके देवता देवानिन्द्राग्याचयान्यजन्ते पुजयन्ति अज्ञानप्रतिहतत्वाच् तु निष्कामाः सन्तो मां भगवन्तं वापदेवमिति रोषः कस्मात्‌, हि यस्मादिन्द्रादिदेवतायानिनां तत्फल्कङक्षिणां कर्मना सिद्धिः कर्मजन्यं फ़ल क्षिप्र शीघ्रमेव मवति मानुषे छके ज्ञानफलं त्वन्तःकरणहद्धिप्तपिक्षत्वान् ्िपरं मवति मानुषे छोके कर्मं शीघ्र मवतीति विरेषणादन्यलोकेऽपि वर्णाश्रमष- मम्यतिरिक्तिकमैफटपिद्धिमगवता सूचिता यतसतत्ततछुद्फटपिद्धयर्थं सकामा मोक्ष- विमुखा अन्या देवता यजन्तेऽते मुमुक्षव इव मां वासुदेवं साक्षात्ते प्रप्न्त इत्यथः १२ |

भ्री० दी ०-- तर्हिं मोक्षाथेमेव किमिति सवै मजन्तील्त आह--काङस्षन्त इति कर्मणां दधि फं काङ्क्षन्तः प्रादय इह मनुष्यरोक इन्द्रादिदेवता एव यनन्तेनतु पताक्षानमामेव | हि यस्माकर्पना तिद्धिः कर्मजं फं शीघ्रं मवति नतु ज्ञानफलं कव्यं दुष््रापत्वाज्ज्ञानस्य १२

१क.्वत्वांन ! कृ. "प्राप्यत्वा"।

१३६ मधुसूदनसरस्वतीश्रीधरसापिकरतदीकाभ्यां समेता--[अ०ने ०१३-१५] प° दी०-शरीरारम्भकगुणवैषम्यादपि सवै समानखमावा इयाह--

चातुर्वण्यं मथा सृष्टं ुणकमविभागश्चः [क्य ¢ ® \ तस्य कृतारमापे मा वध्यकतारमन्ययम्‌ १३॥ चत्वारो वर्णां एव चातुवैण्यं खथ ष्यञ्‌ मयेश्वरेण सष्टमुत्पादितं गुणकर्मविमा- गो गुणवरिमाग्ः कमविभागङश्च तथाहि सक्छप्रधाना ब्राह्मणा्ेषां साचि. कानि शमदमादीनि कर्माणि 1 सत्वोपसजेनरजःप्रधानाः क्षत्रियास्तेषां तादक्षानि दौधतेजःप्रभृतीनि कर्माणि तमडउपप्र्जनरनःप्रधाना वैरयास्तेषां कृष्यादीनि ताद- शानि कमणि तमप्रषानाः चद्रास्ेषां तामसानि तरविकरुश्रुपरादीनि कर्माणीति मानुषे छोके व्यवस्थितानि एवं तरिं विषमस्वमावचातुवैण्यषटत्वेन तव वेषम्यं दुवा- रमिलयाशङ्कय नेयाह -त्य विषमस्वभावस्य चातुर्य्य व्यवहार्या करतीरमपि मां परमर्भद्या विद्धयकतीरमम्ययं निरहंकारत्ेनाक्षीणमहिमानम्‌ १३ श्री° टी०--ननु केचित्कामतया प्रवर्तन्ते केचितनिष्कामतयेति क्मवैनिष्यं तत्कतेणां ब्ाह्मणादीनामुत्तममध्यमादिवेचिञ्यं कुर्वतस्तव कथं वेषम्ये नाप्तीलयाश- ङयाऽऽह --चातुषैण्यमिति चत्वारे वणौ एव चातुर्वण्यम्‌ स्वार्थं ष्यञ्प्र्ययः | जयमथः--प्छप्रधाना ब्राह्मणास्तेषां शमदमादीनि कमणि सत्वरनःप्रधानाः त्रियासेषां शोयैयुद्धादीनि कर्माणि रजस्तमःप्रषाना वदयास्तेषां कृषिवाणि- न्यादीनि कमणि तमस्रधानाः दद्रतेषां तेविकदुश्रूषादिकमौ णीलेवं गुणानां कमणां विमागेश्वतुवण्य मयेव सृष्टमिति सत्यं तथाऽप्येवं तस्य कर्तारमपि फङतोऽ- कर्तारमेव माँ विद्धि तत्र देतुः-- अव्ययम्‌, आपक्तिराहिवेने नाशरहितम्‌ ॥१६॥ मां कर्माणि छिम्पन्तिन मे कर्मफरु स्एहा इति मां योऽभिजानाति कर्मभिनं वध्यते ॥१५४॥ म० ठी०--कर्माणि विश्वतगौदीनि मां निररहकारतेन करतृत्वामिमानहीनं भग- न्तं हिम्पन्ति देहारम्भकत्वेन वघन्ति एवं कतृं निराक्रय भोक्तृत्वं निरा- करोति मे ममाऽऽप्तकामस्य कर्मफले स्पृहा तृष्णा ^ आप्तकामस्य का सप्रहा" इति श्रतेः कवत्वाभिमानफल्सृहाम्यां हि कर्माणि दिम्पनिति तदभावान्च मां कर्माणि हिम्पन्तीति | एं योऽन्योऽपि मामकर्तीरममोक्तारं चाऽऽत्मतेनाभिनानाति करममिनं बध्यतेऽकन्नौतमन्ञनेन मुच्यत इलः १४

श्री० टी ०-तदेव दरोयत्नाह--न मामिति कर्माणि विश्रचष्यादीन्यपि मां

१क्‌.ख, ज, "न श्रमरतं नाशादिरः ग. घ. ड, च, छ. ज. नन धमर्‌ः

[अ च्छो ०-१५-१६] श्रीपद्धगबद्रीता। , १३७

हिम्पन्ति आप्तक्तं कुवैति निरहंकारत्वादाप्तकरामत्वेन मम कर्मफठे ख॒हामावाच मां छिभ्पन्तीति क्रं वक्तव्यं, यतः कर्मफले स्प्रहाराहित्येन मां योऽभिजानाति सोऽपि कर्मभिने बध्यते मम निरदेपतवे कारणं निरहुकारत्वनिःसृहत्वारिकं जानतत्त- स्याप्यहकारादिरोयिस्यात्‌ १४

म० टी०--यतो नाहं कती नमे करमफलप्पहेति ज्ञानत्कर्ममिरम बध्यतेऽतः--

एं ज्ञास कृतं कमे पूषि मुमुक्षुभिः

कुर कमेव तस्माचचं प्रः पूवंतरं कृतम्‌ १५ एवमात्मनोऽकतुः कमाल ज्ञत्वा कृतं कर्म पूर्वेएतिकरन्तेरपि अक्षिन्युगे ययाति- यदुप्रमृतिमिमूमु्षुभिः तप्मा्तमपि कर्मैव कुर्‌ तूष्णीमापतनं नापि संन्यापतम्‌ यचयतच्छवित्तदाऽऽत्मशुद्धयथं तत्सविेष्टोकपंयहाथंम्‌ पूर्वैनेनकादिभिः पूर्वतरमति- पूवं युगान्तरेऽपि कृतम्‌ 1 एतेनासिन्युगेऽन्ययुगे पूर्वपर्वतरेः कतत्वादवरयं त्वया कतैम्यं कर्मेति दरयति १९

श्री° दी०--ये यथा मां प्रपयन्त इत्यादिवतुमिः -छेकैः प्रा्तङ्मिकभीश्वरस्य

+| (क) (9

वैषस्यं परिडय पूर्वोक्तमेव कर्मयोगं प्रपञ्चयितुमनुस्मारयति--एवमिति अहं.

कारादिराहित्येन कृतं कमे बन्धकं मवतीयेवं ज्ञात्वा पूर्वै्ननकादिभिरपि मुमुभिः सत्तवशुद्य् पूर्वतरं युगान्तरेष्पि कृतम्‌ तप्मात्छमवि प्रथमं कैव कुर १९

म० टी०--ननु कमेविषये किं कश्ित्पंशयोऽप्यस्ति येन पूः पूषैतरं कृतमिय- तिनिर्व्ाति अस्वेल्याह--

(ज

किं कर्म किमकरमति कवयोऽप्यत्र मोहिताः ~ [य तत्त केम प्रवक्ष्या यन्न्नाला म््यस्तजयभाव्‌।२8६॥ नोस्यस्य॒निज्कियेष्वपि तरस्थवृकेषु गमनभ्रमदरनत्तथा दुराचक्षःपनिकृटेषु गच्छत्स्वपि पृरपेष्वगमनश्रमदशैनात्परमा्थेतः किं कर्म किंवा परमार्भतोऽकर्मेति कवयो मेधाविनोऽप्यत्रास्मिन्िपये मोहिता मोहं निणंयाप्तामध्यं प्राप्ता अत्यन्दुर्भि- रूपत्वादित्य्थः तत्तप्मत्ते तुभ्यमहं कभ, अङरपरछेवेण च्छेदादकर्म प्रव्यामि प्रकर्षेण संदेहोच्छेदेन वक्ष्यामि यत्कमाकम॑लसूपं ज्ञात्वा मोक्ष्यसे मुक्तो मविष्य- स्यश्युभात्पपरारत्‌ १६९ श्री ° री ०-- तच तखछविद्धिः सह विचायं कतेव्यं लोकपरम्परामत्रेणेयाह-

¢>

कि कर्मेति। किं कमे कीदशं कंमकरणं किमकमं कीदशं कर्माकरणमिलसिनर्थ

ख.घ. इ, च. श्च, णेयत आद्। २ख.घ,ज. क्ल, कृर। षष

१३८ पधुसुदनसरस्वती ्रीधरस्वापिकृतदीकाभ्यां समेता-[अशभ्ो ०१५-१८]

विवेकिनोऽपि मोहिताः अतो यञ्ज्ञा्ाऽनुष्ठायाशुभात्संपारान्मोक्ष्यपे मुक्तो भविष्यति तत्कमौकम तुभ्यमहं प्रवक्ष्यामि शुणु १६ म० दी०--ननु परछोकप्रपिद्धत्वादहमेवैतजनानामि देहेन्धियादिव्यापारः कर्म तष्णीमाप्तनमकर्मेति तत्र किं त्वया वक्तम्यमिति तत्राऽऽह- १, म, भ, + $ ~ कर्मणा ह्याप बाद्भव्यं बदन्य वंकमणः॥ जकमणश्च बोद्ग्यं गहना कर्मणो गतिः १७ हि यस्मात्कर्मणः शाखरविहितप्यापि तं बेद्धव्यमसि, विकर्मणश्च प्रतिषिद्धस्य, अकर्मणश्च तृष्णीमावस्य अत्र॒ वाक्यत्रयेऽपि तत्छमस्तीत्यध्याहारः यस्माद्रहना दुजञीना कमेण इत्युपटक्षणं कर्मकरमैविकर्मेणाम्‌ गतिस्तक्वमिलर्थः १७ श्री० ठी०--नन्‌ छोकप्रिद्धमेव कमं देहादिग्यापारात्मकमकमं तदव्यापा- रात्मकम्‌ | अतः कथमुच्यते कवयोऽप्यन्न मोहं प्रप्ता इति तत्राऽऽह-कमंण इति मणो विहितव्यापारस्यापि तत्वं बेद्धग्यमप्ति तु टोकप्रसिद्धमात्नमेव अक्रमणेऽ- व्यापारस्यापि तच्वं बेोद्धग्यमस्ि विकपेणोऽपि निषिद्धस्यापि तत्वं बोद्धग्यमस्ि यतः कर्मणो गतिर्महना कर्मेण इत्युपरुक्षणार्थम्‌ क्मीकरम॑किकर्मणां तकं दुविनेयमि्यथः १७ म० टी०-- कीदशं तरिं कादीनां तमिति तदाह--

कर्मण्यकर्म यः पश्येद्कमणि क्म यः स॒ वरद्धिमानमनष्येष यक्तः कृससकमकृत्‌ १८॥

कमणि देहेन्दियादिग्यापारे विहिते प्रतिषिद्धे चाहं करोमीति धम्यध्यापेनाऽ5- त्मन्यासेपिते नोस्थेनाचरुत्॒ तरस्थवृक्षादिषु समारोपिते चन इवाकर्वात्मखशूपा- छोचनेन वस्ततः कर्माभावं तटस्थवृक्षादिष्विव यः पृदरयेत्यश्यति तथा देहेन्दिया- दिषु त्रिगुणमायापरिणामत्वेन पैदा सव्यापरषु निर्ग्यापारस्तप्णीं स॒खमाप्न इत्य- भिमानेन पमारोपितेऽकमेणि ग्यापारोपरमे द्रस्यचक्षःपंनिकृष्टपुरुषेषु गच्छत्ख- प्यगृमन इव सवेदा सन्यापाददहेन्दरियादिखषपपयोलोचनेन वस्तुगत्या कमे निवृ त्यास्यप्रयत्नरूपं व्यापारं यः पदयेदुदाहृतपुरूषेषु गमनमिव ! ओदापरीन्यावस्थाया- मप्युदा्रीनोऽहमापत इत्यभिमान एव करम एतादराः परमार्थदक्नी सर बद्धिमानित्या- दिना बद्धिमत्वयोगयक्तत्वप्तवेकमेकृत्वैचखिमिषर्भः स्तयते अत्र प्रथमपादेन कमे.

क्मणोखत्वं कर्मशब्दस्य विहितप्रतिषिद्धपरत्वात्‌, हद्वितीयपददिन चाकरमेणस्तच्चं

क, च.णोऽविहितन्या' ध. ज. "ति कमीध्याः इ, च. छ. क्ष, धमौध्या'

[भण्धछ्रो०१८ ] श्रीपद्धगवद्रीता १३९

दरितमिति व्रषटञ्यम्‌ तत्र यत्ख॑मन्यपे कर्मणो बन्धहेतुतवा्तष्णीमेव मया पुखेन स्थातम्यमिति तन्मृषा अप्तति कतत्वामभिमाने विहितस्य प्रतिषिद्धप्य वा कमेणे बन्धहेतुत्वामावात्‌ तथा व्यास्यातं नमां कर्माणि छिम्पन्तीलदिना। सति कतूत्वामिमनि तृष्णीमहमाप् इत्योदाीन्याभिमानात्मकं यत्कम तदपि बन्धेतुरेव वस्तुतत्वापरिन्तानात्‌ तस्मात्कमिकमाकरमणां त्वमीदृशं ज्ञात्वा विकर्माकमणी परित्यज्य कतुत्वामिमानफलामिपतौपिहानेन विहितं कमत दुित्यमिप्रायः अपरा म्याख्या--कमेणि ज्ञानकर्मणि दद्य जडे स॒दरपेण स्फुरणश्येण चानुप्युतं सर्प्रमा- धिष्ठानमकमावेदं स्वप्रकारचैतन्यं परमाभेदृष्टया यः पयेत्‌ तथाऽकर्मणि खप्रकाशे दमवसतुनि कलपते कमं सदयं मायामयं परमा्थपत्‌, ₹्डदययोः संब- न्धानुपपत्तेः--

यस्तु सवणि भूतानि जलन्येवानुपद्रयति सवेमूतेषु चाऽऽत्मानं ततो विन्ते इति श्रुतेः

एवं परस्पराध्यासेऽपि शुद्धं वस्तु यः परयति मनुष्येषु मध्ये प्र एव बुद्धिमा नान्यः 1 अस्य परमाथेदर्शित्वादन्यस्य चापरमाथदर्शित्वात्‌ पत॒ बुद्धिप्राधनयोग- युक्तोऽन्तःकरणङद्धयेकामचित्तः अतः एवनतःकरणङद्धिाधनङ्कत्लकरमक्ृदिति वास्तवमेव स्तूयते यस्मादेवं तस्परामापि परमा्ेद्ची भव तावतैव कृत्त्कर्मका- रित्वोपपत्तरिलमिप्रायः अतो यदुक्तं यज्ज्ञात्वा मोकष्यतेऽश्रुभादिति, यजचोक्तं कमा- दीनां तत्वं बोद्धव्यमस्तीति, पर बुद्धिमानिलादिस्तुतिशच), तत्स्व, परमाथदरने सेग- च्छते अन्यज्ञानादश्ामात्संप्र(नमोक्षानुपपत्तेः अतत्ं चान्यन्न बोद्धव्यं नवा तन्ज्ञने बुद्धिमत्वमिति युक्तैव परमाथेदर्िनां भ्यास्या यत्तु व्यास्यानं कमणि नित्ये परमेश्वरार्थेऽृष्ठीयमाने बन्धहेतुत्वामाव।दकरमेदमिति यः पयेत्‌ तथाऽकर्मेणि निल्कमोकरणे प्रलवायहेतुतेन कर्मेदमिति यः परेत बुद्धिमानिलादिं तदपेम- तमेव निल्यकरमण्यकरमेदमिति ज्ञानस्याश्चुममेक्षहेतुत्वामावात्‌, मिथ्याज्ञानेन तस्ये- वाशुमतवाच्च चैतादयं मिथ्याज्ञानं बोद्धव्यं तत्वं नाप्येतादान्ञाने बुद्धिम्वादि- सतुत्युपपत्तिपरान्तत्वात्‌ निल्यकमीनुषठानं॑ हि खरूपतोऽन्तःकरणशद्धद्रारोप्युज्यते ॒तत्राकम॑नुद्धिः कुत्राप्युपयुज्यते शाख्चेण नामादिषु ब्रह्महष्टिवदविहितत्वात्‌ नापीदमेव वाक्यं तद्विधायकमुपक्रमादिविरेधप्योक्तेः एवे निलयकमांकरणमाप स्वपतो निल्यकम॑विरुदधकर्मटक्षकतयोपयुन्यते तु तत्र करमदष्टिः काप्युपयुञ्यते नापि निल्यकर्मकरणात्मतयतरायः, अमवाद्धावोत्पत्ययोगात्‌ अन्यथा तद- विरेषेण सदा कार्योतपत्तिप्रसङ्गात्‌ मावा्थीः कमशब्दाप्तेम्यः क्रिया प्रती-

येतेष हय्थो विधीयत इति न्यायेन मावाथेस्यवापुवननकल्वात्‌ अतिरात्रे पोडाचिनं

१८४० मधुसूदनसरस्वतीश्रीधरस्वामिडृतयीकाभ्यां समेता--[ अन्न्छो०१८ |

गृह्णाति" इलयादावापे त्कस्पविशेषस्येवापवंननकत्वाभ्युपगमात्‌ , 'नेकषेतोचन्तमादिलय- म्‌? इत्यादिप्रजापतित्रतवत्‌ अतो नित्यकमानुष्ठानाह कटे तद्विरुद्धतया यदुपवेशनादि कर्म तदेव निलयकर्माक्रणोपटक्ितं प्रत्यवायहतुरिति वेदिकानां सिद्धान्तः अत एवाकुवैन्विहितं कर्मत्यत्र सक्षणारथे सता ग्यास्यातः। ““टक्षणहेत्वोः क्रियायाः” इत्य विरोषसमरणेऽप्यत्र हेतुतवानुपपत्तेः तस्मालिथ्यादशेनापनेदे प्रसते मिथ्यादर्शनव्या- घ्यानं शोभतेतराम्‌ 1 नापि नित्यानुष्ठानपरमेवैतद्राक्यं, नित्यानि कुयादित्यथ करम. प्यकर्म यः पद्रयेदित्यादि तदबोधकं वाकयं प्रयञ्ानस्य भगवतः प्रतारकत्वापत्तेरित्यादि माप्य एव विस्तरेण व्यास्यातमित्युपरम्यते १८

श्री° दी०-- तदेवे कमौदीनां विय तत्ते दशेयत्नाह--कमेण्यकरमेति परमे. शवराराधनलक्षणे कर्मणि तरिषयेऽकमं कर्मेदं मवतीति यः पदयेत्तस्य ज्ञानहेतुत्वेन बन्धकत्वामावात्‌, अकर्मणि विहितकरणे कमे यः पेतपत्यवयापादकत्वेन नधेतुत्वात्‌, मनुष्येषु करम॑कुवाणेषु स॒ वुद्धिमान्व्यवप्तायात्मकबुद्धिमच्चच्ठः ते सोति-स युक्तो योगी तेन कर्मणा ज्ञानयोगावापतिः | प्र एव कृत्त्रकर्मकर्ता समैतःसेषटुतोदकस्थानीये तसिन्कमेणि सवैकमेफढानामन्तमूतत्वात्‌ तदेवमार्‌- रक्षो; कर्मयोगाधिकारावस्थायां कमणामनारम्मादित्यादिनोक्त एव कर्मयोगः स्फुरतः तत्प्रपञ्चरूपत्वाचास्य प्रकरणस्य पौनश्क्त्यदोषः अनेनैव योगा- रढवस्थायां यस्त्वात्मरतिय स्यादित्यादिना यः कर्मानुपयोग उक्तस्तस्याप्य- यात्प्पञ्चः कृतो वेदितव्यः यदाऽऽर्रक्षोरपि कमं बन्धकं ने मवति तदाऽऽ-“ खस्य कुतो बन्धकं स्यादित्यत्ापे शछोको योज्यते--कमेणि देहेन्दियादि- म्यापारे वतेमानेऽप्यात्मनो देहादिन्यतिरेकानुभवेनाक्म॑स्वाभाविकं नैप्करम्यमेव यः पयेत्‌, तथाऽकमणि ज्ञानरहिते दुःलनुद्या कर्मणां त्यागे कर्मं यः परयेत्तस्य प्रतिबन्धकत्वेन मिथ्याचारत्वात्‌ तदुक्त--“ कर्मन्धियाणि पेयस्य आस्ते मना सरन्‌ " इति एवेभृतः सर तु सवपु मनुप्यषु बुद्धिमा न्पण्डितः तन्न हैतुः-यतः छृत््ञानि सर्वाणि यरच्छया प्राप्तान्याहारादीनि कर्माणि दुरव्पि युक्त एवाकर्जातमज्ञानेन समाधिस्थ एवेत्यथः ¡ अनेनैव ज्ञानिनः स्वमावादापन्नं करुल्मक्षणा्कं होषोऽज्स्य तु रागतः कृतं दोषे इति विकर्मणोऽपि त्तं निषूपितं द्रष्टव्यम्‌ १८

म० टी०-तदेतत्परमाथदरिनः कपृत्वामिमानामविन कर्मारि्तत्वं प्रपञ्च्यते रह्मकर्मप्तमाधिनेत्यन्तेन--

क. ड. क्ष, ज, ज्ञेयत्वं द्‌ क. 'र्येत्तस्य प्रयः! क. ख. ड, च. छ. "वायो. त्पाद्‌' * क, दोषायाज्ः क, दोषरग्रेति

[ अणो ०१९-२० | भ्रीपद्धगषद्वीता १४१

यस्य स्व समारम्भाः कामसंकल्पवर्निताः जानाअदग्वकमाण तमाहः पाण्डतं बुधाः १९ यस्य पूवोक्तपरमाथदरिनः स्व यावन्तो वेदिका लोकिका वा समारम्भाः समार म्यन्त इति व्युत्पस्या कमाणि कामपरकपवार्जताः कामः फछतष्णा प्तकल्पोऽहं करोमीति कतेत्वाभिमानसताम्यां वनिताः रोकप्ररहार्थं वा जीवनमातरार्थं॑वाप्रार- न्धकमवेगद्भाचेषटाङूपा वन्ति तं कर्मादावकमादिदशैने ज्ञानं तदेवाधचिसतेन दण्वानि शुमाशुमरक्षणानि कर्माणि यस्य ^ तदधिगम उत्तरपर्वाघयोर ेषविनाशौ तद्रयपदेश्चात्‌ इति न्यायात्‌ , ज्ञानाभिदग्धकर्माणं तं बृथा ब्रह्मविदः परमार्थतः प१ण्डतमाहुः प्म्यग्दर। {ह पाण्डत उच्यतेनतु भ्रान्त इद्यथेः॥ १९ श्री° दी ०--कषेण्यकमं यः परयेदितिश्चल्थौम्यां यदुक्तम्द्रयं तदेव स्पष्ट यति यस्येल्ादिपश्चमिः--सम्यगारभ्यन्त इति समारम्भाः कर्माणि काम्यत इति कामः फलं तत्कल्पन वजिता यस्य मवन्ति तं पण्डितमाहुः तत्र हेतुः-- यतेः समा. रम्भेः शुद्धे चित्ते स्ति जतिन ज्ञानाश्चिना दग्धानि अकर्मेतां नीतानि कर्माणि यस्य तम्‌ आद्ढावस्थायां तु कामः फटविषयस्तदर्थमिदं कतेग्यमिति कर्मविषयः पंक- स्पश्च ताम्यां वनिताः रोषं स्पष्टम्‌ १९ पर० दी०--मवतु ज्ञानािना प्राक्तनानामप्रारन्धकर्मेणां दाह आगामिनां चानु- त्पत्तिः ज्ञानतत्तिकले क्रियमाणं तु पूर्वेत्तरयोरनन्तमीवाकलाय म्वेदिति मवेत्क- स्यचिदाशङ्का तामपनुदति- 4 9 ^ _ त्यक्त्वा कमएर मङ्ग नत्यतुप्रा सरश्रयः॥ कर्मण्यभिप्रवृ्तोऽपि नैव रिंचिरोति सः॥ २०॥ कमाण फे चाऽऽप्रङ्गं कतत्वामिमानं मांगामिलाषं त्यक्त्वाऽकत्ेमाकतरात्म- सम्यग्शेनेन बाधित्वा निदयतुप्तः' परमानन्दप्वूपडामेन सवत्र निराकाङ्क्षः निराश्रय आश्रयो देहेन्द्ियादिरदरैतदर्चनेन निगैतो यस्मात निराश्रयो देहेन्दिया्मिमानसुन्यः] फटकामनायाः कतेत्वामिमानस्य विवृत्तौ हेतुगर्भं क्रमेण विदोषणद्रयम्‌ एवेभृतो जीवन्ृक्तो व्युत्थानदशायां कर्मणि वैदिके टोकिके वाऽमिप्रवृत्तोऽपि प्रारब्धकमं- वकशषाल्छोकदध्याऽमितः पराङ्गोपङ्गानुषठानाय प्रवृत्तोऽपि खदृश्या नेव किंचित्करोति प्र निष्कियात्मदशेनेन बापितत्वादिदय्थः २० भ्री० री०- च-दयक्ल्वेति | कमे तत्फष्े चऽऽपतक्ति चक्त्वा नि निजानन्देन तृप्तः अत एव योगकषेमाथमाश्रयणीयरहितः एवमूतो यः प्त खामाविके

हं €.€

कर, "धोधोपत्तिर््यां

१४२ मधुसूदनसरस्वती श्रीधरस्वामिषृतरीकाभ्यां समेता--[ अरगछो०२१ )

है (०५

विहतिः वा कर्मणि अभितः प्रवृत्तोऽपि किंचिदपि नेव करोति त्य कर्माक्मेतामा- पद्यत इत्यथः २० प° टी०--यदाऽत्यन्तविकषेपहेतारपि न्योतिष्टोमदेः सम्यश्तानवश्षन्न तत्फ-

ननकत्वं तदा शारीरस्यितिमात्रदेतोरविक्षेपकस्य मिक्षाटनादेनां्त्येव बन्धहेतुत्वमिति कैमुलन्ययेनाऽऽह--

निश्ची्तवित्तारमा यक्तपवपरिरहः

शारीरं फेवरु कर्म कुर्व्राऽऽप्रोति किल्विषम्‌ ॥२१॥

मिराशषीगीततृष्णो यतवित्तात्मा वित्तमन्तःकरणमात्मा बहयन्दिथसहितो देहस्तो

सयते प्रत्याहारेण निगृहीते येन सरः यतो जितेन्रियोऽतो विगततृष्णत्वाच्यक्तपत- वैपरिदस्यक्ताः सरवै परिग्रहा मोगोपकरणानि येन सः एतादृशोऽपि प्रारन्धकर्म- वशाच्छारीरं शरीरस्थितिमात्रप्रयोजनं कोपीनाच्छादनादि्रहणमिक्षाटनादिरूपं यतिं प्रति शा्ञाम्यतुज्ञातं कर्मं कायिकं वाचिकं मानं च, तदपि कवं कतृत्वाभिमान- शुन्यं पराध्यारोपितकरततवेन दुर्वनपरमार्थतोऽकतरौत्मदशेनात्राऽऽप्रोति प्रापेति किसिविषं षमीधमफटमूतमनिष्ठं पेप्तारं पापवतपण्यस्याप्यनिष्टफरत्वेन किल्विषत्वात्‌ ये तु शरीरनिर्ब्यं शारीरमिति व्याचक्षते तन्मते केवट कर्म॑कुरव्निलतोऽधिका्था- लामादल्यावतैकतवेन श्ारीरपदस्य वैयर्थ्यम्‌ अथ वाचिकमानपिकम्यावतेनार्थमिति बरृयात्तदा कमैपदस्य विहितमा्रपरतवेन शारीरं विदितं कर्मं कुव्नाऽऽपरोति किचिष- मिलप्रपक्तप्रतिषेधोऽनथकः वाचिकं मानप्तं विरहितं कर्म ॑कुर्वनप्रा्रेति किंलिष- मिति शाखरविरुद्मुक्तं स्यात्‌ विहितप्रतिषिद्धप्राधारणपरत्वेऽप्येवमेव व्याघात इति माध्य एव विस्तरः २१

श्री टी०--किं च~ निराशीरिति निगेता आशिषः कामना यस्मात्‌ यते नियतं चित्तमात्मा श्षरीरं यस्य क्ताः स्व परिम्रदहा येन सः शारीरं शरीरः माघ्निवेत्यं कर्तत्वाभिनिवेशरहितं कर्म करव्नपि किसिषं बन्धनं प्रभोति योगा- ह्ढपकषे शरीरनिवहमान्नोपयोगि खामाविकं भिक्षाटनादिकर वर्व्नपि करिस्विषं विरि.

(५ ११५

ताकरणनिमिततं दोषं प्रामरोतीति २१॥ म० टी०--लक्तपवैपरिगरहस्य यतेः शरीरस्थितिमाघ्नप्रयोननं करमाम्यनुजञाते

(क

तत्रात्ाच्छादनादिव्यतिरेकेण शरीरस्थितेरसंमवाचयाच्जादिनाऽपि खप्रयतलेनान्नादिकं संपाद्यमिति प्रि नियमायाऽऽह--

१क.ज. तेच !ख.ग.घ. ड. च.छ.ज.्तेकः! २ख.घ्‌.ड. छ. ज, “श्ाखफराज्ञ"

[अन न्को] श्रीपद्धगहीता। १४३

यद्च्छारूमपतुष्ट दहातीती विमसरः समः सिद्धावसिद्ध। कृतवाऽपि निवध्यते ॥२२॥ साल्ञनिनुपतप्रयत्लन्यातिरकां यद्च्छा तयेव यो ठामोऽत्नाच्छादनादेः राच्लानम तस्य यदच्छालामस्तन पतुषटलदधिकतृष्णारहितः तथा शां मेकं चरेत्‌

इति प्रकृ अयाचितमपङ्कप्तमपपत्ं यदच्छया इतं याच्माप्रकल्पार्प्रयत्न वारयाते मनुरपि--

चोत्पातनिमित्ताम्यां नक्षत्राङ्गविधया नानुशाप्तनवाराम्यां भिक्षां दिप्पेत किचित्‌ इति

यतया (गक्लाय ग्राम विश्न्तोत्यारशाख्ानुमतस्त प्रयत्नः केतेग्य ए३ एव छल्यन्यमापं शाल्लनियतमव-

कापोनयुगर वाप्तः कन्थां शीतनिवारिणीम्‌ पदुकं चापि गृहीयातकुयां्रान्यस्य संग्रहम्‌ " इत्यादि

ह, ¢

एवमन्यदपि विधेनिषेधरूपं शाखमृह्यम्‌ मनु स्वप्रयत्नमन्तरेणारमे शीतोष्णा- दिपीडितः कथं जीवेदत आह-द्वद्ातीतः, द्वद्रानि क्षविपासाश्चतोष्णवर्षादीनि अतीताऽतिक्रान्तः समाधिद्शायां तेषामर्फृरणात्‌ ग्युस्थानदशायां स्फरणेऽपि पर. मानन्दाद्धितीयाकन्नेमोक्त्रालप्रत्ययेन वाधाततेद्र्रंहपहन्यमानोऽप्यक्षमिताचित्तः | अत एव प्रस्य छामे स्वस्याछामे विमत्रः परोत्क पहनप्थिका सोत्कषवाञ्छा मत्पर स्द्रहितोऽद्वितीयात्मदरोनेन निरवेखुद्धिः अत एव प्रमस्त॒ल्यो यदच्छाछामस्य पिद्धा- वक्निद्धौ तिद्धौ हृष्टो नाप्यपिद्धौ विषण्णः प्र स्वानमवेनाक्तैव पैैरासेपितक- तृत्वः हरीरस्थितिमान्नप्रयोजनं भिक्षाटनारिपं कमे कृत्वाऽपि निबध्यते बन्धहेतोः सहतुकस्य कमणो ज्ञाना्चिना दग्धत्वादिति पूरवोक्तानुवादः २९

श्री० दी०--किं च-यदच्छति अप्राथितोपस्थितो छाभो यदच्छारामस्तेन संतुष्टः द्वद्रानि शीतोष्णादीन्यतीतोऽतिकरान्तसतत्सहनशीढ इत्यथैः विमत्सर निर्वैरः यदच्छालमस्यापि सिद्धावसिद्धौ प्रमो हषविषाद्रहितः एवं- मूतः पूवोततरमूमिकयोय॑थायथं विहितं खामाकिकं वा करम कृत्वाऽपि बन्धं प्रप्नोति २२

पर= टी०--लयक्तप्तषैपरिप्रहस्य यदच्छाछामपरतुष्ठस्य यतेयेच्छरीरस्थितिमाचप्रयो- जनं मिक्षाटनादिषपं कमं तत्कृत्वा निबध्यत इत्यक्त गृहस्थस्य ब्रह्मविदो जनका- देयज्ञादिख्पं यत्कमं तहन्हेतुः स्यादिति मवेत्कस्यचिदाशङ्का तामपनेतुं घ्यक्त्वा कर्मैफटापङ्गमित्यादिनोक्तं विवृणोति-

१४९ प्धुमूदनसरस्वतीश्रीषरस्वामिकृतरीकाभ्यां समेता- [अर्भे ०२३-२५]

ग्रतसङ्कस्य मुक्तस्य ज्ञानावस्थितचेतसः यज्नायाऽऽचरतः कमं समग्र प्रषिरीयते २३॥

गतपङ्गप्य फलापङ्गशन्यस्य मुक्तस्य करत्वमोकतत्वाचध्याप्शुन्यस्य ज्ञानावप्थि- तचेतपो निविकल्पकनरह्यातेक्ययोध एव स्थितं चित्तं यस्य तस्य स्थितपरजञस्येलयथेः। उन्तरोत्तरविशेषणस्य पूर्वपषहेतुत्वेनान्वयो द्रष्टम्यः गतपङ्गत्वं कुतो यतोऽध्यापदी- नत्वं तत्कुतो यतः स्थित्रज्ञतवमिति ईदशस्यापि प्रारब्धकमेवशायज्ञाय यज्ञस. णार्थं ज्योतिष्टोमादियनने ्रष्ठचारवेन छोकप्रबृदर्थं यज्ञाय विप्णवे तत्प्रीयथेमिति वा आचरतः कमे यज्ञदानादिकं समभरं सहाम्रेण फेन कित इति समग्रं प्रविदी- यते प्रकरेण कारणेच्छेदेन तचदर्चनाद्िटीयते विनश्यतः २३ श्री° दी०-- क्रं च--गतसङ्गस्येति गतपङ्गप्य निष्कामस्य रागादिभिर्ु- क्तस्य ज्ञनेऽवस्थितं चेतो यस्य तस्य यज्ञाय परमेश्वरा्भं॑कमौऽऽचरतः सतः समभरं सवपते कर्म प्रविलीयतेऽकमेभावमापदयते आरूढयोगपक्षे यज्ञायेति यज्ञपक्षणार्थ टोकपम्रहाथेमेव कमं कुर्वत इत्यथः २३ म० टी०--ननु क्रियमाणं कमै फटमजनयितैव कुतो नयति ब्रह्मबोधे तत्कार्‌- णोच्छेदादित्याह- + ¢ त्‌, रह्यार्पण ब्रह्म हवन्रह्यय्र ब्रह्मणा हुतम्‌ क्र @ ह्येव तेन गन्तव्ये ब्रह्म कर्मस्माधिना २४ अनेककारकप्ताध्या हि यज्ञादिक्रिया मवति देवतोदेशेन हि द्रव्यत्यागो यामः। एव त्यन्यमानद्रन्यस्यामनो प्रक्षेपाद्धोम इत्युच्यते तव्रोदेश्या देवता संप्रदान, त्यज्यमानं द्रम्यं हविःशन्दवाच्यं साकषाद्धालर्थकर्म, तत्फलं ठु खर्गादि व्यवहिते मावनाक्रमं एवं धारकत्वेन -हविषोऽ्न प्रक्षेपे प्ताधकतमतया जुहादि करणं प्रकाश- कतया मन्रादौति करणमपि कारकज्ञापकमेदेन द्विविधम्‌ एवं ल्यागोऽचो प्रेपश्च द्वे क्रिये तत्नाऽऽचायां यजमानः कतं प्रक्षेपे तु यजमानपरिकीतोऽष्वयुः प्रे पाधिकरणं च्चिः एवं देराकारदिकमप्यधिकरणं सव॑क्रियाप्ताधारणं द्रष्टन्यम्‌ तदेवं सर्वषां क्रियाकारकारिव्यवहाराणां ब्रह्याज्ञानकल्ितानां रञज्वज्ञानकितानां पपारादण्डादीनां रञजुतच्ज्ञानेनेव ब्रह्यत्चक्ञानेन वामे बाधितानुवृत्या क्रियाकार- कादिव्यवहारामापतो ददयमानोऽपि दग्धपटन्यायेन फाय कट्पत इत्यनेन शोकेन प्रतिपाद्यते ब्रह्मदृष्टिरेव सर्वयज्ञािकेति स्तुयते तथाहि--अप्यतेऽनेनेति करण-

१. ग. घ. इ, च. छ. ज. ज, शरकण्यः।

[अन भदो २१ | भींपद्धगवद्रीता १४५

वयुत्पत््याऽपैणं जुहादि मच््रादि एवमप्यैतेऽस्मा इति व्युत्पत्थाऽ्पणं देवतारूपं सेप्रदानम्‌ एवमप्येतेऽस्मिननिति ्युत्पत्याऽ्षणमधिकरणं देश्षकारादि तत्सर्व नद्यणि कलिपतत्वाद्रदयैव रज्जुकस्पितम्‌जंगवदाधिष्ठानन्यतिरेकेणापदित्यर्थः एवं हवि- सत्यागप्रक्षेपक्रिययोः प्क्षात्कम कारकं तदाप ब्रह्मैव एवं यत्र प्रक्षिप्यतेऽय्चो सोऽपि ब्रह्मेव ब्रह्मा्नानिति समस्तं पदम्‌ तथा येन करा यजमानेनाष्वर्युणा त्यज्यत प्रक्षिप्यते तदुमयमपि कतरैकारकं कतरि विहितया तृतीययाऽनूच ब्रह्मेति विधीयते ब्रह्मणेति एवं हुतमिति हवनं त्यागक्रिया प्रकेपक्रिया तदपि ब्रह्यव | तथा तेन हवनेन यद्वन्तव्यं खगादि प्यवहितं कमं तदपि बह्यैव अत्रत्य एवकारः सर्वत्र संबध्यते हुतमिल््रापीत एव ब्रहचेलनुषरज्यते ! ग्यवधानाभावत्साकाङ्क्षत्वाच “चित्पतिस्त्वा पुनातु" इत्यादावच्छिद्रेणेलयारिपरवाक्यशोषवत्‌ अनेन रूपेण कर्मणि समाधियज्ञानं यस्य क्मप्तमाधिस्तेन ब्रह्मविदा कर्मानुष्ठात्राऽपि बह्म परमानन्द दयं गन्तम्यमिलनुपज्यते साकाङ्क्षतवादन्य॑वधानाच या ते अग्ने रजाशयेघ्यादौ तनुर्वविषठत्यादिपूषैवाक्यशेषवत्‌ जथवाऽप्येतेऽसमै फडायेति व्युतपत्याऽपैणपदेनेव खर्गादिफमपि ग्राह्यम्‌ तथा "श्रह्यैव तेन गन्तव्यं बरह्मकमेप्तमाधिना!” इत्युत्तरार्धं ज्ञानफरुकथनयिवेति समञ्जप्तम्‌ अस्मिन्पक्षे बह्मकरमसतमाधिने्येकं वा पदम्‌ पुवं ब्रह्म- पदं हुतमित्यनेन संवध्यते चरमं गन्तम्यपदेनेति भिन्नं वा पदम्‌ एवं नानुषङ्गद्रय- डेरा इति द्रष्टव्यम्‌ ब्रह्म गन्तम्यमित्यमेदेनेव तस्प्रातिरुपचारात्‌ अत एव स्गादि तुच्छफलं तेन गन्तभ्यं तरिंययाऽऽविद्यककारकव्यवहारेच्छेदात्‌ तदुक्तं वार्ति- कङ्दिः-- | कारकव्यवहारे हि शुद्धं क्तु वीक्ष्यते

[१

रद्ध वस्तुनि सिद्धे कारकम्याप्रतिः कुतः * इति

अपणादिकारकखदूपानुपमर्दनेव तत्र नामादाविव बरह्ृष्टिः क्षिप्यते संपन्मात्रेण

फटविदेषायेति केषांचिद्याख्यानं भा्यक्रद्धिरेव निराक्ृतमुपक्रमादिविरोषाद्रसविद्यप्र- करणे स्ंपन्मात्नस्याप्रपतक्तत्वादित्यादियुक्तिमिः २४

श्री० दी०-तदरेवं परमेश्वराराधनलक्षणं कमं ज्ञानहेतुत्वेन बन्धकत्वामावादक-

# 1 [अ [ब £

रैव आदढावस्थायां त्वकर््नासमन्तनिन बाधितत्वात्छाभविकमापे कमौकर्मैवेति कम- ण्यकर्म यः प्रयेदित्यनेनोक्तः कर्मप्रविरयः प्रप्ितः इदानीं कर्मणि तदङ्ेषु

जरैवानुस्यूतं पयतः करमप्रविदयमाह्‌ ब्रह्मार्पणमिति अप्थेतेऽनेनेत्यपणं संवादि

_ (न्क < तदपि ब्रह्मैव अप्धैमाणे हविरपि धुतादिकं ब्रह्मैव ब्रहयवाश्चिसतस्मन्त्रह्मणा कतरा

१ख.ग.घध. ड, च, छ, ज. च, °व्यवायाच। >२ध. ङ, जुह्वादि! , १९

१४६ परधुसूदनसरसवतीश्रीधरस्वापिकृतदीकाभ्यां समेता-[अ०ग्ो २५-२६|

हतं होमः! अधिश्च कर्ता क्रिया ब्रहैवेलरथः एवं ब्रह्मण्येव कमीत्मके समा- धिशिततैकाथ्यं यस्य तेन ब्रहैव गन्तव्यं प्राप्यं नतु फलन्तरमिदर्थः 1 २४ प० टदी०--अधुना सम्यद््चनस्य यज्ञरूपत्वेन स्तावकतया व्रह्ापंणमनच्रे स्थिते

पुनरपि तस्य स्तुल्थमितरान्यज्ञानुषन्यघ्यति-- ष्टे, + + ~ \ कित ठ्वमवापर्‌ धज्न यामन पुपासरतं ्ह्या्रावपरे यज्ञं थन्नेनवोपसुहति २५ देवा इ्द्राम्याद्य इज्यन्ते येन दैवस्तमेव यज्ञं पूर्णमाप्रज्योतिष्टोमादि्प- मपरे योगिनः कर्मिणः पययपाप्तते सवेदा कुवैनिि ज्ञानय्ञम्‌ एवं कमयन्ञमुक्त्वाऽ- न्ःकरणददधिद्ारेण तत्फलमूतं ज्ञानयज्ञमाह-- व्रह्मा सत्यज्ञानानन्तानन्दरूपं निर- स्तप्तमस्तविरोषं ब्रह्म तत्पदाथसप्मि्मो यनं प्रत्यगात्मानं त्वंपदार्थं॑यज्ञेनैव, यन्न. शब्द आत्मनामभु यास्केन पठितः इत्थंमूतलक्षणे तृतीया एवकारो मेदामेदव्या- व्यथः त्व॑पद्रामेदेनैवोपनुह ति तत्छवह्पतया प्यन्तीत्यथः अपरे पृवेविरक्षणा- सच्छदर्शननिष्ठाः सन्यापिन इत्यथः जीवनरह्यामेददन्यनं यन्ञत्वेन संपाच तत्ाधन- य्ञमध्ये पठ्यते श्रेयान्द्रव्यमयादयनज्ञाज्तानयन्न इत्यादिना सोतुम्‌ २९ श्री ° दी०-- एतदेव यन्ञप्वेन संपादितं सर्व॑ ब्रह्मदशनलक्षणं तानं सर्यज्ञोपा- यप्रापयतवत्सनेयज्ञम्यः श्षठमिलयेवं स्तोतुमधिकारिमेदेन ज्ञनोपाय॒मूता्ूनज्ञानाह दैव॑मिलयँ दिभिः छेकिः- देवा इन्द्रवरुणादय इज्यन्ते यसिन्‌ एवकरिणेन्द्रादिषु ब्रह्मवुद्धिराहित्ये दितम्‌ तं दैवमेव यज्ञमपरे कमेयोगिनः(णः) पयुपाप्तते श्रद्धयाऽ- तिष्ठन्ति अपर'तु ज्ञानयोगिनो ब्रह्मख्येऽयो यज्ञनवोर्पीयभूतेन बह्मापणमिव्युक्त- प्रकारण यज्ञमुपुहृति यन्नादिपर्वकमणि प्रविलापयन्तील्यथैः सोऽयं ज्ञान. यन्नः २५ प० टी०-तदनेन मूस्यगोणै द्रौ यज्ञे द्वितो यावद्धि किविद्रदिकं श्रेयःपा- धने तत्सवं यज्ञत्वेन सपादे तत्न की [क्ति | | (कथ | श्रत्रादानाद्धियाण्यन्ये सयमायेषु जुद्वाते राब्दादीन्विषयानन्य इद्धियाथिषु सहति २६ श्रोत्रादीनि ज्ञानेद्धियाणि तानि शब्दादिविषयेम्यः प्रत्याहत्यान्ये प्रत्याहारपराः संयमाशचिषु, धारणा ध्यानं स्तमाधिरिति चयमेकविषयं संयमशब्दनोच्यते तथा चाऽऽह भगवान्पतज्ञटिः--“ चयमेक पेयमः » इति तत्र हतपुण्डरौकादौ मनप

१८. ज, स्च. "वमेवेत्यादिभिरष्मिः- दे 1 २क. च. ब, भिदष्टभिः-द 3ग. घ, ट, त्यादिभिरष्भिः- ग्ख.ध. इ. ज, ञ्च, पथेन

[अ०ध्ो०२६] भ्रीपद्धगवद्रीता। | १४७

शिरकारस्यापनं धारणा एवमेकत्र धृतस्य चित्तस्य मगवद्‌कारवृतिप्रवाहोऽन्तराऽ- स्तराऽन्याकारपरत्ययम्यवहितो ध्यानम्‌ सवंथा विजातीयप्रत्ययानन्तरितः पनातीयप्र- त्ययप्रवाहः समाधिः तु चित्तमूमिभेदेन द्विविधः सप्रज्ञातोऽसंप्रनातश्च चित्तस्य हि पञ्च मृमयो भवन्ति किप मूढं विक्ि्तमेकायरं निरुद्धमिति तत्र रागदरेषदिवश्ा- द्विषयेष्वभिनिविष्टं किं, तन्द्रादिग्रतं मूढं, सवेदा विषयापतक्तमपि कडाचिद्याननिष्ं िप्ताद्विरिष्टतया विक्षि, तत्र कषिप्तमूढयोः प्माधिशङ्कैव नासि विक्िपे तु चेतति कादाचित्कः समाधिरविकतेपप्राधान्याद्योगपक्षे वतेते किं तु तीव्रपवनविश्िप्तप्ररीपव- त्छयमेव नश्यति एकाग्रं तु एकविषयकधारावाहिकवृत्तिपमथं पत्वोद्रेकेण तमोगुण- फृततन्द्रादिषटपटयामावाद्रात्माकारा वृत्तिः सा रनोगुणक्रतचाश्चस्यरूपविक्ेपामा- वदिकविषयवेति शुद्धे पचे मवति चित्तमेकम्रम्‌ अ्यां भूमौ पेप्ज्ञातः समाधिः | तत्र ध्येयाकारा वृत्तिरपि भाते तस्या अपि निरोधे निरुद्धं चित्तमपपज्ञतप्तमाविभूमिः। तदुक्तम्‌ ““तस्या अपि निरोषे सर्ववृत्तिनिरोधान्निवींनः माधि” इति अयमेव सतो विरक्तस्य समाधिफटमपि सुखमनपेक्तमाणप्य योगिनो दृदमूमिः सन्धर्मेव इत्युच्यते तदुक्तम्‌-“धरपस्यानेऽप्यङकुोदस्य सर्वथाविवेकस्यातरधमैमेषः समाधिः, ततः हेशकरमै- निवृत्तिः ?' इति अनेकरूपेण संयमानां मेदादश्चिषिति बहुवचनम्‌ तेषु इन्द्रियाणि जुहति धारणाध्यानप्तमाधिततिद्यथं परवोणीन्धियाणि खखविषयेम्यः प्रयाहरन्तीलर्षः। तदुक्तम्‌--“ खखविषया्प्रयगे चित्तरूपानुकार एेन्दियाणां प्रलाहारः इति विषयेभ्यो निगृहीतानीन्धियाणि चित्तषूपाण्येव मवन्ि ततश्च विक्षपामावाच्चितं धारणादिकं निवहतीलथः तदनेन प्र्याहारधारणाध्यानप्तमापिरूपं योगाङ्गचतुष्टय- मुक्तम्‌ तदेवं समाध्यवस्थायां सर्वन्द्ियवृत्तिनिरोधो यज्ञत्वनोक्तः इदानीं व्युत्था- नावस्यायां रागद्वेषराहिलेन विंषयमोगो यः सोऽप्यपरो यज्ञ इत्याह --रब्दादीन्विष- यान्य इन्दिया्चिषु जुह्वति अन्ये व्युत्थितावस्थाः श्रो्रादिमिरविरुद्धविषयग्रहणं सपहाशन्यतेनान्यक्ताधारणं वन्ति स॒ एव तेषां होमः २६

श्री° टी०--श्रोत्रादीनीति अन्ये नेषठिकब्रह्मचारिणत्तत्तदिन्दियपंयमरूपे- प्वशचिषु श्रोत्रादीनि जुहति प्रविदापयन्ति इन्द्रियाणि निरुष्य संयमग्रघानालिष्ठन्ती- त्यः इन्द्ियाण्येवाम्नयत्तेषु शब्दादीनन्ये गृहस्था जहृति विषयमोगप्तमयेऽप्य- नाप्रक्ताः सन्तोऽप्निलखेन मावितेषिद्धियेषु हविषे माविताञ्शब्दादीन््रक्षिपन्ती- त्यथः २६॥

प° दी०-तदेवं पातञ्रटमतानुपरारेण च्यपुवेकं समाधि ततो व्युत्थानं य्ञ-

~

१कः. ख. घ, ड, ज, "चित्ताः ! च. "चित्ते धा ख, घ, ङ, च, ज. (नानन्य'

१४८ मधुसूदनसरस्वतीश्रीपरस्वामिकृतटीकाभ्यां समेता-[अरध्छ

यमुक्त्वा बरह्मवादिमतानुप्ारेण वाधपूषेकं समाधि कारणोच्छदेन ब्युत्थानशूनयं फटमृतं यज्ञान्तरमाह-

सर्वाणीद्दियकर्माणि प्राणकर्माणि चापरे

आतस्मसंयमयोगागर जहति ज्ञानदीपिते २७

द्विविधो हि समाधिमेवति ठयपूवेको वाधपुवेकश्च तत्र॒ ¢ तदनन्यत्वमारम्भण

ठ्दादिभ्यः?” इति न्यायेन कारणन्यतिरेकेण का्स्यापर्वात्पन्चीक्ृतपश्चमूतकारयं भ्य रूपं समषटिरूपविराट्कायेतवात्तव्यतिरेकेण नासि तथा समष्टिरूपमपि पञ्ीक्ृतपः भूतात्मक कार्यमपन्चकृतपच्चमहामूतकाय॑तवात्तद्यतिरेकेण नासि ततापि एथि शब्दस्पदीरूपरसगन्धास्यपच्चगुणा गन्पेतस्चतुरगुणापकायत्वात्तद्यतिरकेण न्ष ताः गणा आपो गन्धरपेतरतरिगुणात्मकतेनःकायैत्वा्तयतिरेकेण सन्ति तद निगुणात्मकं तेजो गन्धरसरूपेतरद्विगुणवायुकायेत्वा्तद्यतिरेकेण नास्ति सोऽ ्विगुणात्मको वायुः शब्दमत्रयुणाकाद्चकायेत्वात्तद्यतिरेकेण नास्ति स॒ शब्दः आकाश्नो बहु स्यामितिपरेश्वरसंकलपात्मकाहकारकायेतात्तदयतिरेकेण नास्ति सों पकल्यात्मकोऽहंकारो मयेक्षणह्पमहत्तच्वकायैत्वात्त्यतिरेकेण नास्ति तद्ीक्षण खपं महत्त्वं मायापरिणामत्वात्तद्यतिरेकेण नास्ति तदपि मायास्यं कारणं जइत्वे> चेतन्येऽध्यस्ततवाततद्यतिरेकेण नास्तीलनुपतंधानेन विद्यमानेऽपि कायंकारणात्मके प्रपञ्च वेतन्यमात्रगोचरो यः समाधिः स॒ छयपूवैक उच्यते तत्र तस्वमस्यादिवेदान्तमहावा- क्याथेत्तानामवेनाविद्यातत्का्यस्याक्षीणत्वात्‌ एवं चिन्तनेऽपि कारणपरस्वेन पुनः कृत्सप्रपशचोत्थानादयं पुपुप्िष्पयीजः समाधिम मुख्यः मुख्यस्तु तत्वमस्यादिमहा - वाक्यायेपाकषात्कारेणात्ियाया निवृत्तौ सरभक्रमेण तत्कार्यनिवृत्तेरना्यवि्ायाश्च पुनर- त्थानामविन तत्कार्यस्यापि पुनरुत्यानामावाचनिरवीनो बधपर्वेकः प्तमाधिः सर एवानेन छकिन प्रदद्यते। तथारि-- सर्वाणि निखिलानि स्थृखह्पाणि संस्कारख्पाणि चैेन्धिय- कमोणीन्दियाणां शरोचत्वक्वकुर्नघ्राणास्यानां प्वानां वाक्पाणिपादपायुपस्थार्यानां पृश्चानां बाह्यानामान्तरयोश्च मनोबुब्योः कर्माणि राब्दश्रवणस्पदग्रहणरूपदर्शनरस- अहणमन्धग्रहणानि वचनादानविहरणोत्छगीनन्दाख्यानि संकसपाध्यवसायो | एवे प्राणकमोणि प्राणानां ~+ प्राणापानन्यानोदानप्तमानाल्यानां प्श्चानां कर्माणि बहिनेयनमधोनयनमाकुश्चनपर्तारणादि अशितपीतप्तमनयनमूर्पैनयनमिल्ादीनि अनेन पञ्च ज्ञानेन्द्रियाणि पन्च कर्मद्धियाणि प्च प्राणा मनो बुद्धिश्चेति पक्तदशात्मकं टिङ्गमुक्तम्‌ तच पूक्षममृतपतमष्टिख्पं हिरण्यगर्मास्यमिह विवक्षितमिति वदितुं सव॑-

+ अश्र ग्यानसमानोदानाख्यानामिदयपेक्षितम्‌

7,

[ अ०्स्छ्ो०२८ | श्रीपद्धगवह्ीता १४९

णीति विरेषणम्‌ आत्मप्तयमयोगा्चो, आत्मिषयकः संयमो धारणाध्यानपतमन्नातस- माधिूपस्तत्परिपाके सति योगो निरोधप्तमाधिः। यं पतञ्जटिः सत्रयामाप्--““्यत्था- ननिरोधपंस्कारयोरमिमवप्राडमावो निरोधक्षणचित्तान्वयो निरोधपरिणामः {इति | व्युत्थानं कषिप्तमूढविकि्तास्यं म॒मित्रये तत्पस्काराः समाधिविरोधिनस्ते योगिप्रयतेन प्रतिदिनं तिक्षणं चाभिमृयन्ते तद्विरोधिनश्च निरोषपंस्काराः प्रादुभेवन्ति ततश्च निरोधः मततक्षणेन चित्तान्वयो निरोधपरिणाम इति तस्य फटमाह-- “ततः प्रशान्तवाहिता सस्कारात्‌ः इति | तमोरनपः क्षयह्यविक्षेपशन्यत्वेन शद्धपतवखूप चित्तं प्रशान्त मित्युच्यते पृवपुवप्ररामपस्ारपाखेन तदाधिक्यं प्रशनान्तवाहितेति तत्कारणं सूत्रयामाप्त--"दवेरामप्रत्ययाम्याप्तपुत्रः सष्कारदोषाऽन्यः " इति विरामो वृच्यपर- स्तस्य प्रत्ययः कारणं वृ्युपरमाथेः पुरषप्रयत्नस्तप्याम्यापतः पोनःपुन्येन संपादनं ततपूवकस्तञ्जन्योऽन्यः पंपरज्ञताद्िरक्षणोऽपतज्ञात इत्यथः एतादृशो य॒ आतमप्तं- यमयोगः एवा्नि्तपिञ्ञानदरीपिते ज्ञानं वेदान्तवाक्यनन्यो ब्रह्मलेक्यसाक्षात्का- रस्तेनावियातत्काय॑नारद्रारा दीपितेऽलन्तोज्ज्वछिे बाधपर्वके माधो समष्टिटिङ्गदारी रमपरे जहति प्रविापयन्तीलयथेः अत्र स्वोणीति. आस्मेति ज्ञानदीपित इति

विरोषणरस्मादित्यकवचनेन पृतेवेटक्षण्य स्राचतामति पनस्क्यम्‌ २७

५५ [११

श्री दी०-सबाणीति अपरे घ्याननिष्ठा बुद्धीन्ियाणं ्ो्रादीना कर्माणि श्रवणद्चनादीनि, कर्मद्धियाणां वक्पाण्यादीनां कर्माणि वचनेपादानादीनि च, प्राणानां दशानां कमणि, प्राणस्य बहिगंमनम्‌, अपानस्याधोनयनम्‌, व्यानस्य स्यानयनमकुञ्चनप्रपारणादि, समानस्यदितपीर्तोनां प्म्यद्नयनम्‌, उदानस्योध्वैनय- नम्‌ उद्वरे नाग आस्यातः कूम उन्भीढने स्मृतः कृकरः कषुतकञ्ेयो देवदत्तो विनम्भणे जहाति मृतं चापि पवेव्यापी धनंजयः इत्येव॑रूपाणि जुहृति क, आत्मनि संयमो ध्यानेकाग्यं एव योगः पत एवा- ि्तस्िन्‌ , ज्ञानेन ध्येयविषृयेण दीपिते प्रज्वङिति ध्येयं सम्ध्ञात्वा त्सिन्मनः संयम्य तानि सवीणि कमीण्युपरमयन्तीलथः | २७ म०दी०--एवं तिमिः केः प्च य्ञानुक्त्वाऽधुनैकेन शोकेन षडयन्नानाह--

द्रव्ययज्ञा स्तपायन्ना यगरयन्नास्तथाऽपर्‌ स्वाभ्यायन्नानयन्नाश्च यतयः परातत्रताः ९८

ज्ञ, ° ज्ञानः ।२्ख.घ्‌.ड,ज. क्न, निप्राः। ३क.ख.ग. च.ज.ज.नांद्‌। क. 'तादीनां

१५० मधुसूदनसरस्वती ्रीधरस्वामिङृतदीकाभ्यां समेता-[ अ°्छो०२८ ]

द्रव्यल्ाग एव यथाद्ाखं यज्ञो येषां ते द्रव्ययज्ञाः पूरतदत्तासयप्मातैकमेपर।; तथाच सतिः- ^“ वापीकूपतडागादि देवतायतनानि अन्नप्रदानमारामः पूतपरिलमिधीयते शरणागतपेत्राणं भूतानां चाप्यहि्तनम्‌

(9 +

बहिर्वेदि यहानं दत्तमिलभिधीयते " इति

इष्टास्यं श्रौतं कर्म तु दैवमेवापरे यन्नपियनोक्तम्‌ अर्त्वेदि दानमपि तत्ेवा- नतभूतम्‌ तथा कृच्छरचान्द्रायणादि तप॒ एव यज्ञो येषां ते तपोयज्ञास्तपसिनः तथा योगशि्तवृत्तिनिरोधोऽ्टाङ्गो यज्ञो येषां ते योगयज्ञा यमनियमाप्ननादियोगाङ्गानु- षानपराः। यमनियमाप्नप्राणायामप्रलयाहारधारणाध्यानप्तमाधयो हि योगस्याष्टावङ्गानि। तत्र प्र्याहारः श्रो्ादीनीद्धियाण्यन्य इयत्रोक्तः धारणाध्यानप्तमाधय आत्मप यमयोगाभ्राविलत्रोक्ताः प्राणायामोऽपने जुति प्राणमित्यनन्तर छछोके वक्ष्यते यमनियमापतनान्यत्रोच्यन्ते अर्हिप्ताप्तत्यास्तेयत्रह्मचयपिश्िहा यमाः पञ्च | शौच- संतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः पञ्च स्थिरमुखमाप्रनं पद्मकस्वस्िका- नेकविधम्‌ अशाल्लीयः प्राणिवधो हिरा साच कृतकारितानुमोदितमेदेन त्रिविधा एवमयथाथेमापणमवध्यारिंपानुबन्धि यथाथमाषणं चानृतम्‌ स्तेयमरा- ख्ीयमार्गेण परदरवयस्वीकरणम्‌ अश्ाद्चीयः श्लीपुपव्यतिकरो मैथुनम्‌ शासरनि- षिद्धमर्मण देहयात्रानिवीहकाधिकमोगप्ताधनष्ीकारः पल्िहः एतनिवृत्तिटक्षणा उपरमा यमाः ^“ यम उपरमे इति सरणात्‌ तथा शचं द्विविधं बाह्यमाभ्य- न्तरं च। मृञ्जलादिभिः कायादि्षाटनं हितमितमेध्याशनारि बाह्य, मेत्रमुदितादि- भिमेदमानादिचित्तमरक्षाटनमान्तर सतोषो विद्यमानभोगोपकरणादधिकस्यानुपादरि- त्पाूपा चित्तवृत्तिः तपः शषुतिपाप्राशीतोप्णादिद्दरपहनं काष्ठमोनाक्ारमौनादि- त्तानि इङ्गितेनापि स्वामिप्रायाप्रकारानं काष्टमौनमवचनमाचमाकारमोनमिति मेदः स्वाध्यायो मोक्षश्ञाख्रणामध्ययनं प्रणवनपो वा ईश्वरप्रणिधानं सैकर्मणां तसिन्परमगुरो फटनिरपक्षतयाऽपणम्‌ एते विधिरूपा नियमाः पुराणेषु येऽधिका उक्तास्त एष्वेव यमनियमेष्वन्तमीव्याः एतादृशयमनियमाचम्याप्तपरा योगयज्ञाः स्वाध्यायज्ञानयज्ञाश्च यथाविधि वेदाम्याप्तपराः स्वाध्याययज्ञा न्यायेन वेदाथेनिश्चयपरा ज्ञानयन्ञाः यज्ञान्तरमाह--यतयो यतनशीलाः संशितनताः सम्यकिशतानि तीष्णीकृतान्यतिदढानि वरतानि येषां ते संशितव्रता त्रतयन्ना

| [क [द्‌ इल्थेः तथा भगवागतञ्जहिः--“ ते नातिदेशकाटप्तमयानवच्छिनाः स्व

१क.ग.घ्‌. ज, दाघ्नि।

[अधो २९] श्रीपद्धगषद्वीता १५१

भौमा महाव्रतम्‌ '” इति ये ुवमहिपा्याः पञ्च यमा उक्तास्त एव जाल्ायनव- च्छेदेन हटमृमयो महातरतशब्दवाच्याः तत्राहि नाल्वच्छित्ना यथा मगयोर्मगा- तिरिक्तान्न हनिष्यामीति द्दरावच्छित्ा तीर्थे हनिष्यामीति पैव काडावच्छिता यथान चतुदेदेां पृण्येऽहनीतिं सैव प्रयोजनविरेषदूपप्तमयावच्छिन्ना यथा ्श्नियस्य देवत्राह्मणप्रयोजनव्यतिरेण हनिष्यामि युद्धं मिना हनिष्यामीति

च। एव (वैवाहादप्रयजनन्यातेरकमानेतं वादष्यामीति एवमापत्कारव्यातिरक णक्षद्र-

#

याद्यतिर्किस्तेयं करप्यामीति एवमतुव्यतित्किकटे पत्नीं गमिष्यामीति एवं गुवादिप्रयोजनमन्तरेण परि्रहीप्यामीति यथयोग्यमवच्छेदो द्रष्टव्यः एताहगव- च्छेदपरिहारेण यदा सवेजातिपरवेदेशप्वेकाटपतवेप्रयोजनेषु भवाः परावभोमा अर्हिा- दयो भवन्ति महता प्रयत्नेन परिपाल्यमानत्वात्‌, तदा- ते महात्रतशब्देनोच्यन्ते एवं काष्ठमोनादि्रतमपि द्रष्टम्यम्‌ एतादशतदव्यै कामकरोधलोभमोहानां चतुर्णामपि नरकद्वारमृतानां निवृत्तिः तत्राहिं्या क्षमया क्रोधस्य, बरह्मचर्येण वस्तुविषारेण कामस्य, अस्तेयापरत्रहख्येण संतोषेण लोभस्य, पलेन यथाथेज्ञानख्पेण विवेकेन मोहस्य, तन्मृदखानां सवषां निवृत्तिरिति द्रष्टव्यम्‌ इतराणि फटानि प्कामानां गशाखे कथितानि २८ भ्री° टी०-करं च-द्रव्येति द्रव्यदानमेव यज्ञो येषां ते द्रव्ययज्ञाः ङच्छू- चन्द्रायणादि तप एव यन्नो येषां ते तपोयज्ञाः योगशित्तवृत्तिनिरोधटक्षणः समाधि एव यज्ञो येषां ते योगयज्ञाः खाध्यायेन वदेन श्रवणमननादिना यत्तदथज्ञानं स्र श्व यज्ञो येषां ते अथवा वेदपाठयन्नास्तदथेज्ञानयन्ञाशरेति द्विविधाः यतयः प्रयत्नरीखाः सम्यक्शितं निरितं तीक्ष्मीकृतं तरतं येषां ते २८ प° दी०--प्राणायामयज्ञमाह सार्षन- अपाने जुहति प्राणं प्राणेऽपानं तथाऽपरे प्राणापनग्रत रुद्ष्वा प्राायायपसयवा |

अपरं नेयताहाराः प्राणस्राणेषु जुह्वति २९ अपनिऽपानवृत्तौ जुहति प्रक्षिपन्ति प्राणवृत्ति बराह्वायोः श्रीराम्यन्तरप्रवेेन प्रकाख्यं प्राणायामं कुन्तील्थैः प्राणिऽपानं तथाऽपरे जुहृति शारीरवायोनर्हिन- गमनेन रेचकाख्यं प्राणायामं कुवैन्तीयथः पूरकरेचककथनेन तदाविनामृता द्विविधः कुम्भकोऽपि कथित एव यथाशक्ति वायुमापूयानन्तरं शापतप्रधापतानेराष करियमाणोऽन्तशुम्भकः यथाशक्ति सर्वे वाधुं विरिच्यानन्तरं क्रियमाणा बहिष्कु-

स्न. वेदभ्र क्ष, यद्‌ 3 क. "नं तदेष

१५२ मधुसुदनसरस्वतीश्रीधरसवापिकृतटीकाभ्यां समेता-[ भण "्छे०२९]

म्भकेः एतत्पराणायामत्रयानुवादपृवैकं चतुर्थं कुम्भकमाह-- प्राणापानगती मुष- नापिकाभ्यामान्तरस्य वायोधहिनि्गमः श्वाप्तः प्राणस्य गतिः बहििर्ग- तस्यन्तःप्वेशषः प्रशवापोऽपानस्य गतिः तत्र पूरके प्राणगतिनिरोधः रेच. केऽपानगतिनिरोधः कुम्मके तूमयगतिनिरोध इति कमेण युगपच्च श्वाप्त- प्राप्स्ये प्राणापामगती रुद्ध्वा प्राणायामपरायणाः सन्तोऽपरे पूर्ववि्षणा नियताहारा आहारनियमादियोगप्ताधनविशिष्टाः प्राणेषु बाह्याम्यन्तरकुम्भका- भ्याप्तनिगृहीतिषु प्राणाज्जनेन्धरियकर्मन्दियरूपाञचहति चतुथेकुम्मकाम्यतनिन विरापय- न्तील्यथैः। तदेतत्परवं मगवता पतञ्चछिना सेक्षेपविस्तराम्यां सूतितम्‌। तत्र पेक्ेपसू्म्‌- तसिमन्सति शवापप्रश्वप्योगतिविच्छेदरक्षणः प्राणायामः 2 इति तस्ि्ाप्नने स्थिरे सति प्राणायामोऽनुष्ेयः कीदशः, श्वापप्रशवा्योगेतिविच्छेदरक्षणः श्वाप्प्र- शवाप्तयोः प्राणापानधरमयोयौ मतिः पुरुषप्रयत्नमन्तरेण खामाविकप्रबहणं करमेण युगपच्च पुरुषप्रयत्नविशेषेण तस्या विच्छेदो निरोघ एव लक्षणं खरूपं ॒यस्य तथेति एतदेव विवृणोति--“वाह्याम्यन्तरस्तम्भवृत्तिदेदाकारपंल्याभिः परो दीपूष्षषः " इति बाह्यगतिनिरोषरूपत्वाह्ाहवृ्तिः पूरकः आन्तरगतिनिरोधरूपत्वादान्तसृत्ती रेचकः कैथित्त बाह्मशब्देन रेचक आन्तरश्ब्देन पूरको व्याख्यातः युगपदु- भयगतिनिरोधः सम्भ्तद्वत्तिः कुम्मकः तदुक्तं यतनोमयोः शापप्रधासयोः सक्देव विधारकात्प्रयत्नादमावो मवति पुनः पूवेवदापृरणप्रयत्नोघविधारणं नापि रेचनप्रय- त्नौषविधारण, कि तु यथा तप्त उपे निहितं जटं परषप्यत्सवतः सैकोचमाप्त एवमयमपि माहतो वहनीखो बल्वद्विषारकप्रयत्नावरुद्धक्रियः शरीर एव पूक्ष्ममूतोऽ- वतिष्ठते तु पुरथति येन पुरकः तु रेचयति येन रेचक इति अिविधोऽयै प्राणायामो देशेन किन पर्यया परीक्षितो दीधपूक्षम्ञो मवति यथा घनीभृत- सतृरपिण्डः प्रतायमाणो रिरह्तया दीः सूक्ष्मश्च मवति तथा प्राणोऽपि देशकार- स्याधिक्येनास्यस्यमानों दीर्धो दुरटक्यतया सूक्ष्मोऽपि ेप्ते तथाहि--द्यानि॑य नापाम्रपमुखे द्वादशास्गुटपयैन्ते देते श्वाप्तः समाप्यते तत एव परावृत्य हृद्यप- यन्तं प्रविशतीति स्वामाविकी प्राणापानयोर्मतिः अभ्यासेन तु क्रमेण नामे- राधाराद्रा निगच्छति नाप्रातश्चतुर्विशलङ्गुखपर्यने षट्‌तंशदङ्ट्पर्वने वा देशे समाप्यते | एवे प्रवेशोऽपि तावानवगन्तभ्यः } तत्र॒ वाद्यदेशव्या- तिनिव॑ति देश इषीकादिपृमतूढक्रिययाऽनुमातव्या अन्तरापे पिषीटिकास- शपदरोन सपर्शेनानुमातम्या सेयं देशपरीक्षा तथा निमेषक्रियावच्छिन्ञस्य कारप्य चतुर्थो मागः क्षण्तेषामियत्ताऽवधारणीया, स्वनानुमण्डटं पाणिना त्रिः परामृश्य च्छोटिकावच्छितचः कारो मात्रा ताभिः षटू्चशता मात्राभिः प्रथम उद्धतो मन्दः प्त एव द्विगुणीक्ृतो द्वितीयो मध्यः स॒ एव तरिगुणीकृतस्तृतीयस्ती

(अर्ष्रौ०३०-३१] भ्रीपद्धगवद्रीता १९३

क,

इति नाभिमूढत्परितस्य वायोविरिच्यमानस्य हिरस्यमिहननपद्धात इत्युच्यते पेयं काट्पदीक्षा सख्यापरीक्षा प्रणवजनपावृत्तिमेदेन वा संस्यापरीक्षा धाप्तप्र वेशगणनया वा कारप्स्ययोः कथचिद्धेदविवक्षया परथगुपन्याप्तः यद्यपि कुम्भके देशभ्याक्तिनीवगम्यते तथाऽपि काटपरंख्याव्याक्तिरवगम्यत एव स॒ खल्व प्र्यहमभ्यस्तो दिवप्तपक्षमाप्तादिक्रेण देश काट्प्रचयव्यापितया दीषैः परम- नेपुण्यप्तमषिममनीयतया सृष्म॒ इति निरूपितिविधः प्राणायामः चतुर्थं फटमूतं सूत्रयति स्म-“ बाह्याम्यन्तरक्िषयक्षेपी चतुर्थः » इति बाह्यवि- षयः श्वाप्तो रेचकः आम्यन्तरविषयः प्रश्वाप्तः परकः वैपरीत्यं वा तावमाकपेक्ष्य मक्रट वद्वि षारकप्रयत्नवाद्धवति बाह्यभ्यन्तमेदेन द्विविधस्ततीयः कम्भकः | ताव्‌- भावनपेक्येव केवल्कुम्भकाम्यापपाखेनाप्तक्ृततत्तत्मयत्नवशाद्धवति चतुर्थः कुम्भकः तथा बाह्याम्यन्तरविषयाक्षपीति तदनपेक्च इत्यथः अन्या उ्याख्या- बाह्यो विषयों द्वादशान्तादिराम्यन्तसे विषयो हृदयनामिचक्रादिः | तो द्धौ विषयावाक्षिप्य पर्य छोच्य यः स्तम्मषूपा गतिविच्छेदः प्र चतुथः प्राणायाम इति ततीयस्त॒ बह्याम्य- न्तरो विषयावपय।लोच्येव परहमा मवतीति विशेषः एतादङशश्वतनिधः प्राणायामोऽ- पाने जहति प्राणमिल्यादिना पर्धिन छोकेन दशितः २९ १० टी०-तदेवसुक्तानां द्रादराधा यज्ञविदां फट्माह--

(~

सर्वऽप्यत्‌ यन्नविद्‌ा यज्तक्षापतकलमषाः

यज्ञरिष्टमृतमुनो यान्ति ब्रह्म सनातनम्‌ ३०

यन्ञान्विदन्ति जाननिति विन्दन्ति छमन्ते वेति यज्ञविदो यज्ञानां ज्ञातारः कर्तारश्च

यन्तः पर्वकतेः क्षपिते नाशितं कल्मषं पापं येषां ते यज्ञक्षपितकद्मषाः यज्ञान्कर- स्वाऽवशिष्टे क(लेऽत्नममुतश्चव्वाच्यं मृङ्गत इति यज्ञशेष्टामृतमुनः ते प्वेऽपि सच्छङद्धिज्ञानप्राधिद्वरेण यान्ति ब्रह्म सनातनं निदं संप्तारानमुच्यन्त इत्यर्थः ॥६०॥

[कक कनिप

प० दा०-स्वमन्वय गणमुक्त्वा व्वातिरकं दपिमाहाधन-

नायं कक.स्त्ययन्नस्य कृताऽन्यः कुह्परत्तम ॥२१॥

उक्तानां यज्ञानां मध्येऽन्यतमोऽपि यज्ञो यस्य नास्ति सोऽयन्ञस्तप्यायमस्पपुखोऽपि `

मरनप्यलोको नासि सनिन्यत्वात्‌, कुतोऽन्यो विशिष्ठपाधनपताध्यः पररोको हे करूप्रत्तम ६१

श्री० दी ०--किं च--अपान इदि अपनेऽचोव्रृत्तौ प्राणमूष्ववत्ति पूरकेण

जुति परककले प्राणमपानेनैकी कुवम तथा कुम्भकेन प्राणापनयोरूव्वाघोगती

रुटष्वा रेचककषेऽपानं प्राणे जहूति। एं पूरककुम्भक्रेचकैः प्राणायामपरायणा अप्र

इत्यथ; २९ (..

१५९ मधुसूदनसरस्वतीश्रीधरस्वामिकरतदीकाभ्यां समेता- [जरष्छे०२य]

भ्री० दी०--किं च--अप्र्‌ इति अपरे ताहारपरकोचमम्यस्यन्तः खयमेव

जी्मागेष्विद्धियेषु तत्तदिन्रियवृत्तियं होमं भावयन्तील्यथः यद्रा--अपाने

जहृति प्राणे प्रागेऽपाने तथाऽपर इत्यनेन पूरकरैचकयोरावतेमानयोर्हसः सोऽहमिय-

नुखोमतः प्रतिोमतश्वामिव्यस्यमानेनाजपामनच्रण त्वेपदार्थक्यं व्यतिहारेण मावय- नीयः तदुक्तं योगक्ञाञ्च-- |

¢ करेण बहियति हकारेण विरत्युनः !

प्राणस्त एवाहं हम इत्यनुचिन्तयेत्‌ ` इति प्राणापानगती रुदघ्वेत्यनेन तु शोकेन प्राणायामयन्ञा अप्रः कथ्यन्ते तत्राय- मर्थः- ^ द्वौ माग पूरयेदनरैस्तोयनेकं प्रपूरयेत्‌

ध.

मारस्य प्रचाराथं चतु्मवरोषयेत्‌

हृत्यवमादिवचनेो क्तो नियत आहारो येषां ते कृम्भकेन प्राणापानगती रुदष्वा प्राणा- यामप्रायणाः पनन्त: प्राणानिद्धियानि प्राणेषु जुहृति कुम्भके हि सर्वे प्राणा एकी भर्न्तीति तत्रैव रीयमनेषिन्धियेषु होमं मावयन्तील्थेः तदुक्तं योगशाच्-

यथा यथा सदाम्याप्रान्मनप्तः स्थिरता मवेत्‌ वायुवाकायदृष्टीनां स्थिरता तथा तथा " इति ||

तदेवक्तानां द्वादशानां यज्ञविदां फटमाह-- स्थं इति यज्ञानिन्दन्ति चमन्त इति यज्ञविदो यज्ञज्ञा इति वा यज्ञैः क्षपितं नारित्तं कल्मषं येस्ते ३०

श्री टी०--यद्गरिष्ेति यज्ञन्करत्वाऽवशिष्टे काटेऽनिषिद्धमच्ममृतर्ूपं भुञ्जत इति तथा ते सनातनं निलयं व्रह्म ज्ञानद्वारेण प्राप्चवनि तदकरणे दोषमाह-- नायं छोक इति जयमल्पपुखोऽपि मनुष्यलोको ऽयन्ञस्य यन्ञनुष्ठानरून्यस्य नासि कुतोऽन्यः परटोकः ¡ अतो यज्ञाः सवथा कतेभ्या इत्यथः ३१

म० टी०--किं त्वया स्वोत्रक्षामातरेणेवमुच्यते नहि वेद एवात्र प्रमाणमित्याद-

(क्रे (किय किये निति एवं बहूक्धा यन्ना वितता ब्रह्मणा मख ४9 ~ £ * # केमजान्वाद््‌ तान्सवानवे न्नात्वा वमाक्ष्यप्त ॥२९॥

एवं यथोक्ता बहुविधा बहुप्रकारा यज्ञाः सवेवेदिकश्रयःसाधनदूपा वितता विस्तृता ब्रह्मणो वेदस्य मूख द्वारे वेदद्वारेणेवेतेऽवगता इत्यथः वेदवाक्यानि तु प्रत्येकं विश्त- रमयात्नर्दाहियन्ते कमेजान्कायिकवाचिकमानप्तकर्मोद्धवाविद्धि जानीहि तान्सर्वान्य-

१क. ड. ज्ञ. वयमा ज्ञ. "नः! हंस हृपेति मनच्रेण ओवो जपति निदयद्ः प्राः। २ख.घ. इ. ज, व, वबन्तितत्रच लीः

[अर्ण ०३३३५] श्रीपद्धगवटरीता १५५

>

निभ्यीपारोऽहसपुरापीन

इत्येवं ज्ञात्वा विमोक्ष्यपेऽस्मात्संप्तारबन्धनाईिति रेषः ३२

भी° दी °--ज्ञानयज्नं स्ोतुमुक्तान्यत्तानुपहरति--एवमिति ब्रह्मणो वेद्य मुखे वितता वेदेन पाक्षाद्विहिता इत्यः तथाऽपि तान्पवान्वाञ्नःकायकर्मजनि- तानातमस्ठहूपंस्परारहितान्विद्धि जानीहि आत्मनः कर्मागोचरत्वात्‌ | एवं ज्ञाता ज्ञाननिष्ठः सन्परप्ाराद्विमुक्तो मविप्यपि ३२

प? दी०-- सवेषां तुस्यवतनिर्दैशात्कमत्तानयोः साम्पप्राप्तावाह--

शरेयान्रव्यमयावन्नाञ््ञानयन्नः परंतप सष कर्मासि पाय ज्ञने परिसमाप्यते ३३॥

्रेयन्प्ररास्यतरः पाक्षानमोक्षफल्तलात्‌, द्रव्यमयात्तडुपरक्षिताज्ज्ानयून्यात्पर्व- स्मादपि यज्ञात्पंपारफज्ज्ञानयन्न एक एव हे परतप कस्मादेवं यस्मात्सर्वं कर्भु- िपशुपोमचयनङ्पं श्रौतमखिं निवरो स्मातेमुपाप्तनारिषूपं यत्क तज्ज्ञा अह्यासैक्यपताक्षात्करि समाप्यते प्रतिबन्धक्षयद्वारेण पर्यवस्यति « तमेतं वेदानुवचनेन ब्रह्मणा विविदिषन्ति यत्तेन दनिन तपपाऽनाशकेन'' इति «परमेण पापमपनुरति'" इति श्रतेः सव॑पिक्षा यज्ञारिशरतेरधवत्‌ !› इति न्यायाचचत्यथः |

श्री ° दी ०--कर्मयज्ञजज्ञानयज्ञपतु प्रे्ठ इत्याह -भ्रेयानिति द्रग्यमया- द्नात्मव्यापारजन्यादेवादियन्नाञजञानयत्तः श्रेयञ््रेषठः यपि ज्ञान॑यन्ञप्यापि मने. व्यापाराधीनत्वमस्त्येव तथाऽप्यात्मखसूपस्य ज्ञानस्य मनःपरिणमिऽभिव्यक्तिमात्रं तु तजञन्यत्वमिति द्रव्यमयाद्रिशेषः श्रेष्ठतर देतुः-- परमं कमालिढं फषटप्रहिते ज्ञाने परिसिमाप्यतेऽन्तमैवती त्यथः पर्वं तदभिप्तमेति यक्किचित्य्नाः पाध कुव- नि "' इति श्रुतेः ३६

प° दी०-एतादशन्ञानप्रप्तौ कोऽतिप्र्ाप्तन्न उपाय इति उच्यते-

क्क (भ किष कि [$ कि त[टे। प्रणषातन पार्य्रश्नन सवया॥ = + श. 2 उपदक्ष्यान्त ज्ञानं ज्ञानिनस्तचदादयनः॥ २५ तत्पमैकमेफटभृतं ज्ञानं विद्धि ठम आचायोनमिगम्य तेषां प्रणिपतिन प्रकर्षण नीचैः पतनं प्रणिपातो दी्धनमस्कारस्तेन कोऽहं कथं बद्धोऽसि केनोपायेन युच्ये- यमिल्यदि[ना] परिप्रशषेन वहुविषयेण प्रशेन सेवया सवेमविन तदनुङूखकारितया एवं मक्तिश्रद्धातिशायपुकेणावनतिविरषेणाभिमुखाः सन्त उपदेक्ष्यन्ति उपदेशेन संपादयिष्यन्िि ते तुभ्यं ज्ञानं परमात्मविषयं साक्षान्मोक्षफछं ज्ञानिनः पदवक्यन्याया-

7 १६, टः, च, ज, न्ष, “नस्या

ज्ञा्ाऽऽत्मजान्‌ निव्यापाते हयात तद्वयापरा एते तु

|

१५६ मधुसूदनसरस्वती ्रीधरस्वामिद्धतरीकाभ्यां समेता--[अ° गे ०३५-३६।

दिमाननिपुणाप्तचदशिनः कतपाक्षात्काराः साक्षात्कारवद्धिरपदिष्टमेव ज्ञान फ़टपर्यवप्तायि तु तद्रहितैः पदवाक्यमाननिपुगेरपीति भगवतो मते तद्विज्ञानार्थं गृरमेवाभिगच्छेत्मित्याणिः श्रोत्रियं ब्रह्मनिष्ठम्‌ "” इतिश्चुतिपतवादि तत्रापि ध्रोत्रियमधीतवेदं ब्रह्मनिष्ठं कृतबरह्मपता्षात्कारमिति भ्याख्यानात्‌ बहुवचनं चेदमा- चार्यविष्यमेकस्ित्तपि गौरवातिशयार्थं तु बहुत्वविवक्षया एकस्मदेव तत््वप्ता- ्षात्कारवत आचार्यात्तन्ञानोदये प्ल्याचायान्तरगमनस्य ॒तद्मयोमादिति द्रष्टव्यम्‌ ३४ श्री° टी ०--एवमृतासमन्ञाने साधनमाह-तद्विदधीति तज्ज्ञानं विद्धि प्ाप्हि ज्ञानिनां प्रणिपातेन दण्डवन्नमस्करेण, ततः पररभरेन कुतोऽयं मम संप्र; कथं वा निरव्तेतेति प्रञनेन, सेवया शुश्रूषया ज्ञानिनः शाखज्ञास्तत्वदरिनोऽपरो- ्षानुमवंपननशच ते तुभ्यं ज्ञानमुपदेरोन संपदयिष्यन्ति ३४ मर० टी०-एवमतिनिबैन्धन ज्ञानोत्पादने किं स्यादत आद-- ज्ञाता पुनर्मोहमेवं यास्यसि पाण्डव च. (किक यन भूतान्यरषण द्रह््यस्यात्मन्यथा मय ३4 यत्परवक्तं ज्ञानमाचर्थरुपदिष्ं ज्ञात्वा प्राप्य, ओदनपाकं प्रचतीतिवत्तस्यैव धातोः सामान्यविवक्षया प्रयोगः। पुनर्मोहमेवं बन्धुवधादिनिमित्तं अमं यास्यि हे पाण्डव कस्मादेवं यस्मादेव ज्ञानेन मृतानि पितृपुत्रादीनि अरोषण ब्रह्मादिश्तम्बपरय. न्तानि खाविद्याविनुभ्भितानि आत्मनि त्वयि त्वंपदार्थं ऽथो अपि मयि भगवति वादेव तत्पदा परमाथतो मेदरहितेऽधिष्ठानमूते दर्यस्यमेदेनैव, अधिष्ठानातिरेकेण कसि- तस्यामावात्‌ मां मगवन्तं वापुदेवमात्तवेन पाक्तात्छृत्य सर्वाज्ञाननाशे तत्कार्याणि मृतानि स्थास्यन्तीति मावः ६९ श्री° टी०--च्ञानफठमाह--यज्ज्ातवेति सर्धद्धिमिः-- यज्जानं ज्ञाता प्राप्य पुनबेन्धुवधादिनिमिततं मोहं प्राप्स्यसि तत्र हेतुः-येन ज्ञानेन भूतानि पितूपत्रारीनि खाविदयरचितानि खान्मन्येवमिदेन द्रक्ष्यति अथो अनन्तरमा- त्मानं मयि परमात्मन्यभेदेन द्र्ष्क्ठीलयथः ३९ प० दी किं शृणु ज्ञानस्य माहात्म्यम्‌-- क, अपि चद्‌ पापस्यः स्यः पापकत्तमः॥ से ज्ञानषवेनेव जिनं संतरिष्यति ३६ अपिं चेदिलप्तमाविताम्युपगमप्रद्षनाथों निपातौ यद्प्ययमर्थो संभवत्येव

णान जोु्णनजितुनणनभहणमननन

१६. "द्याविजम्भिताः।

{ भश्ड्छने०३० ] श्रीमद्धगवहीता। ` १५७

तथाऽपि ज्ञानफलकथनायाम्युपरत्योच्यते यद्यपि त्वं परापकारिम्यः सरव म्योऽप्यति- शयेन पापकारी पापङत्तमः स्यास्तथाऽपि सरव वृजिनं पापमतिदुस्तरतेनारणवपशं ज्ञान- वेनैव नान्येन ज्ञानमेव वं पोतं कृत्वा सेतरिष्यपि सम्यगनायातेन पुनरावृत्तिवर्ि- तत्वेन तरिष्यति अतिक्रमिष्यति वृजिनरशब्देनात्र धमषमेख्पं कमे पप्तार- फठममिपरतं मुमुक्षोः पापवत्पुण्यस्याप्यनिष्टत्वात्‌ ३६

श्री° दी°--किं च-अपि चेदिति सर्वैभ्यः पापकारिम्यो यद्यपि अतिशयेन पापकारी त्वमपि तथाऽपि प्व पापपनमुर ज्ञानपोतेनेव सम्थगनायातेन तरिप्यि॥६६॥

म० दी०~--ननु समुद्रवत्तरणे कमणां नाशो स्यादिदश्चङ्य दशन्तान्त- रमाह-

यथासि सामद्ाअग्रभससप्द्छुरुतञजुन ज्ञानाग्रः सर्ककरमापि भस्मपाद्ुरत तथा ३७५॥

येषामि काष्ठानि समिद्धः प्रज्वलितोऽभिभसप्तात्करते म्मीभावं नयति हेऽज॑न ज्ञानाधिः सैकमीणि पापानि पुण्यानि चाविशेषेण प्रारन्धफटमिन्ानि मस्मप्तच्छुते

तथा तत्कारणाज्ञानविनारोन विनारयतीलथेः तथा श्ुतिः- भिद्यते व्टदय्रन्यिरछियन्ते सवैंशययाः। क्षीयन्ते चास्य कर्माणि तसिन्दष्टे परावरे » इति

८८ तदधिगम उत्तरपू्वाधयोरछेषविनाशो तद्रयपदेशात्‌ , « इतरस्याप्येवम- संटेषः पति तु, इति सूत्रे अनारन्पे पृण्यपपि नदयत एवेत्यत्र सूत्रम्‌- “अनारञ्धकार्ये एव तु पूवं तदवधेः " इति ज्ञानोत्पाद्कदेहारम्मकाणां तु तदेहान्त एव विनाशः “तस्य तावदेव चिरं यावत्न विमोक्ष्येऽथ सेपत्स्येः' इति श्रुतेः, ५मोगेन ततरे क्षपयित्वा संपच्ते " इति सूत्राच्च आधिकाककिणां तु यन्येव ज्ञनोत्पा- द्कदेहारम्मकाणि तान्येव देहन्तरारम्भकाण्यपि यथा वतिष्ठापान्तरतमःश्रमृती- नाम्‌ तथा सूत्र यावदधिकारमवस्थितिराधिकारिकाणाम्‌ » इति अधिका- रोऽनेकदेहारम्भकं ब्वत्प्रारब्धफलं कम तचचोपाप्तकानामेव नान्येषाम्‌ अनारब्ध- फटानि नरन्ति आरन्धफडानि तु यव्द्धोगस्रमा्ति तिष्ठनि भोगश्वेकेन देहेना- नैकेन वेति विरोषः विस्तरस्त्वाकरे द्रष्टव्यः ३७

श्री ° टी०-पमुदरवस्स्यतस्येव पापस्यातिटङ्वनमात्रं नतु नाश्ञ॒ इति भान्ति दृष्टान्तेन वारयन्नाह-यथेति एषांपि काष्ठानि प्रदीक्षोऽश्चियेथा मस्मीमावं नयति तथाऽऽतन्नानरूपोऽभिः प्रारव्धकर्म्यतिस्कानि सवौणि कमणि मघ्ती करोती; ३७

१५८ मधुसूदनसरस्वतीश्रीधरस्वामिकृतरीकाभ्यां समेता- [अगो ०३८३९]

म० टी०- यस्मादेवं तस्मात्‌- हि ज्ञानेन सदशं पवित्रमिह विद्यते [, क. > & (क तत्स्वयं याम्रप्ठाप्दः काहनाऽ्त्मारन विन्दातं ॥२८॥ नहि ज्ञानेन सदृशं पवित्रं पावनं शद्धिकरमन्यदिह वेदे छोकम्यवहारे वा विदेः जञानभिन्नप्यज्ञानानिवकत्वेन समृहपापनिवरतकत्वामावात्कारणततद्धविन पुनः पपो- याच्च ज्ञानेन तवज्ञाननिवृत्या समृपापरनिवृत्तिरिति तत्सममन्यन्न विदयते तदात्मा विषयं ज्ञानं सवेषां किमिति इ्लटिति नोत्पद्यते तत्राऽऽह-- तज्ज्ञानं कालेन महता योगप्तिद्धो योगेन पूर्वोक्तकम॑योभेन(ण) संसिद्धः पेस्कृतो योग्यतामापन्नः खयमात्मन्य्‌- न्तःकरणे विन्दति छमते तु योग्यतामापन्नोऽन्यदत्तं खनिष्ठतया वा प्रनिषठ सखीयतया विन्दतीलथः ६८ श्री दी ०--तत्र हेतुमाह-न ह्यति पवित्रं शुद्धिकरमिह तपोयोगादिषु मध्ये ज्ञानतुस्यं नास्त्येव तरि प्वैऽप्यात्मन्ञानमेव किं नाम्यस्यन्तीयत आह- तत्स्वयमिति सार्धेन तदात्मनि विषये ज्ञानं केन महता कर्मयोगेन (ण) सं ्षिद्धो योग्यतां प्रातः सन्घ्वयमेवानायापरेन रमते तु कमयोग विनेद्यथः ६८ प° दी०--येनेकान्तेन ज्ञानप्रचिभेवति स॒ उपायः पूर्ोक्तप्रणिपाता्पेक्षयाऽ- प्याप्न्नतर उच्यत- श्द्धावार्हमते ज्ञानं ततपरः संयतेन्द्रियः नान र्न्ध्वा पशं श्चान्तिमचिरेणाधिगच्छति ॥२९॥ गुरुवेदान्तवाक्येष्विदमित्थमेवेतिप्रमाख्यास्िक्यबुद्धिः श्रद्धा तद्वानपुरुषो टभते ज्ञानम्‌ एतादोऽपि कथिदटपतः स्यात्तत्राऽऽह--तत्परः, गृुषूपाप्नादौ ज्ञानो- पायेऽ्यन्तामियुक्तः श्रद्धावांस्तत्परोऽपि कश्चिदजितेद्धियः स्यादत आह --संय- तानि विषयेभ्यो निवतितानीद्धियाणे येन सर प्तयतेन्दियः एवं विशेषणत्रय- युक्तः सोऽद्य ज्ञानं डमते प्रणिपातादिस्तु बाह्यो मायावितवादिपंमवादनेकान्ति- कोऽपि श्रद्धाव्छादिस्त्वैकान्तिक उपाय इत्यर्थः इदृशेनोपायेन ज्ञानं छवा परां चरमां शानितिमविद्यातत्कायीनिवृ ्िहपां मुक्तिमचिरेण तदग्यवधानेनेवाधिगच्छति रमते यथा हि दीपः खोत्पत्तिमात्रेणेवान्धकारनिवृत्ति करोति तु कंचित्हकारिणमपे- षते तथा ज्ञानमपि स्वोत्पत्तिमात्रेणेवाज्ञाननिवृतति करोति तु किचित्प्रपेल्यानादिक- मपेक्षत इति भाषः ३९ श्री° दी०--फं च--भरद्धावानिति श्रद्धावान्ुरूपदिष्टेऽथे आल्तिक्यबुद्धिः मांसतत्परस्तदेकनिष्ठः संयतेन्द्रियश्च तज्ज्ञानं रमते नान्यः। अतः श्रद्धादिपपत्या

[अष्ो०८०-२१] भ्रीपद्धगवट्रीता | १५९

ज्ञानाभास्राकमयोग एव शुद्यर्मनषठेयः ज्ञानटामानन्तरं तु तस्य गचित. म्तीत्याह-- ज्ञानं रग्ध्वा त्वचिरेण परां शानि मोक्ष प्राप्रोति ३९ ठी०-भत्र सरयो कतैव्यः कप्मात्‌-

अन्नधाश्रदधानश्च संशया विनश्यति नायं छोकीऽस्तन परा पुसं पंशयासनः॥९०॥

यन्नोऽनधीतराक्षतेनाऽऽसज्ञान्यः रुरुवेदान्तवाक्याथं इदमेवं भवदेवे- तिविप्ैयषटषा नालतिक्युद्धिरद्धा तद्रानश्रहानः इदमेवं मवति वेति पर्वत सेशयक्रान्तवित्तः पशयातमा विनदयति खाथाद्धषटो मति अक्ञश्वाक्रदधानश्च विनरयतीति पशयात्मपिक्षया न्यूनत्वकथना्थ चकाराभ्यां तयोः प्रयोगः कुतः, सृायात्मा हि सवतः पापीयान्यतो नायं मनुष्यशोकोऽस्षि वित्ताजेनाद्यमावात्‌, परो लोकः स्वरगमो्षादिर्धमत्ताना्यमावात्‌, सुखं भोननादिक्रतं संशयात्मनः पत्र परेहाकरानतचित्तस्य अन्नस्याश्रहधानस्य परो छोकों नासति मनुष्यद्येको भोनना-

दिमुखं वतते संरायात्मा तु तितयहीनत्वेन सवतः पापीयानिल्यथेः ४०

भ्री° दी ०-ज्ञानाधिकारेणमुकवा तद्विपरीतमनधिकारिणमाह--अङग्रेति अज्ञो गृहपदिष्टाथानमिन्तः कथनिन्ज्ञनि जतिऽप्यश्रदधानश्च जातायामपि श्रद्धायां ममेदं पिष्यदरा वेति सुशयक्रान्तचित्तश्च नरयति खाथोद्धर्यति एतेषु त्रिष्वपि सशयाला स्वया नदयति यतस्तप्यायं लोको नस्ति घनार्जनविवाहायपतिद्धेः परलोकः, धपेस्यानिष्पततेः सुत पशयेनैव मोगप्याप्यपंमवात्‌ ४०

प० ठी०--एतादृशस्य सवौनथैमूढस्य संशयस्य निराकरणायाऽऽत्मनिश्वयमुपायं वद्नष्यायद्रयोक्तां पुवीपरममिकामिदेन कमेज्ञानमयौं द्विविधां बरहमनिष्ठसुपपेहरति--

यगरिसन्यस्तकमणि ज्ञानपा्प्चषम्‌ जत्वन्त कमाण निबध्नान्त पनजेय ५१

योगेन भगवदाराधनरक्षणपतमत्वुद्धिरूपेण पन्यस्तानि भगवति पमरपिताति कर्माणि येन यद्वा परमायदनलक्षणेन योगेन संन्यस्तानि लक्तानि कमणि येन तं योगन्यस्लकमीणम्‌ संशये एति कथं योगपन्य्तकम॑त्वमत आह--ज्ञानपं- छत्रप्रायं ज्ञनेनाऽऽतमनिश्वयखक्षणेत च्छलः संरयो येन तम्‌ विषयपरवदत्वर- पप्रमारे सति कतो ज्ञानोतपतिरिलत आह-आत्मवन्तमप्रमादिनं सपेदा ावध- नेम्‌ एतादशमप्रमादितवेन ज्ञानवन्तं॑ज्ञानपठि्नपरयत्वेन योगर्न्यस्तकमाणं कर्माणि लोकपमहार्थानि वृथाचेष्टाहूपाणि वा निवन अनिष्टमिष्टं मिश्रं वा शरीर नाऽऽरमने हे धनंनय ४१॥

१६० पषुमूदनसरस्वतीश्रीषरस्वामिकृतदीकाभ्यां समेता- [अरे ००२]

. श्री० दी०--अध्यायदयोक्तां पूवीपरभूमिकामेदेन कर्मज्ञानमयीं द्विविधां ब्रहम निषठामुपसंहरति योगेतिद्राभ्याम्‌- योगेन परमेश्वराराधनरूपेण तस्मिन्पंनयस्तानि समितानि कमीणि येन तं कर्माणि खफडेने निबध्नन्ति अतश्च ज्ञनिनाकचीत्म- योपेन संछिनः संशयो देहायमिमानदक्षणो यश्य तं चाऽऽत्मवन्तमप्रमादिनं कर्माणि खोकपमरहा्थानि घ्वामाविकानि वा निबघ्ननि ४१॥

१9 दी ०--यस्मदिवम्‌-

9. ( तस्मादज्ञानसमूत हृत्स्थं ज्ञानाप्तनाऽऽ्समनः॥ 9 „५ 9 „म, कनि कत [रचनं सशय याममातेषएातचतेषए भास ५९ दति श्रीमहामारते रातसाहस्यां संहितायां वेयासि-

क्यां मीष्मपवेणि श्रीमद्धगवदीतासूपनिषत्सु जह्मविायां योगशाखे श्रीकृष्णाजैनसं- वादे ब्रह्मापेणयोगो नाम चतु- ऽध्यायः

अज्ञानादविवेकात्संमूतमुत्पन्नं ङत्स्यं हृदि बुद्धो स्थितं, कारणस्याऽऽश्रयस्य साने शरुः सुतेन हन्तुं शक्यत इत्युमयोपन्याप्ः एने स्वान्थमूढमूतं संशयमातमनो ज्ञानािनाऽऽत्मविषयकनिश्वयखड्गेन च्छित्वा योगं पम्य्दश्षनोपायं निष्कामक- मोऽऽतिष्ठ कुह अत इदानीमुत्तष् युद्धाय हे मारत भरतवंशे नतस्य युद्धोयमो निष्फल इति भावः ४२

स्वस्यानीशत्वबाधेन मक्तिश्रद्धे दरदीकृते

धीहितुः कनिष्ठा हरिणेहोपपडता

इति श्रीमत्परमहंसपरिताजकावायश्रीविश्वश्वरपरखतीश्रीपादशिष्यश्रीमधु- पूदनप्तरस्वतीविरचितायां श्रीमद्वगवद्वीतागृढर्थदीपिकायां

ब्रह्यापणयोगो नाम चतुर्यऽध्यायः श्री दी०-यस्मदेवम्‌- तस्मादिति जआत्पनोऽज्ञानेन समृतं हृदि स्ित- मेनं पश्यं क्षोकादिनिमित्तं देहात्मविवेकज्ञानखढ्गेन च्छि परमासन्ञानोपायमूतं कमयोगमातिष्ठाऽऽश्रय तत्न प्रथं प्रस्तुताय युद्धायोत्तिष्ठ हे मारतेति क्षत्रियतवेन युद्धस्य धभ्यैत्वं दरितम्‌ ४२

१.१. छ, ज. इध, इतश इ, ततश्च

[अश्धशनो०५] श्रीपद्धगवह्वीता १६१

पुमवस्थारिमेदेन कमन्ञानमयी द्विषा | $

निष्ठोक्ता येन तं बन्दे शौरिं सशयसंछिदम्‌

इति श्रीम॒बोधिन्यां यकाया श्रीधरस्वामिविरचितायां

थे

ज्ञानयोग नाम चतुथाऽघ्यायः ४॥

अथ पश्चमाोऽध्यायः।

प० दी०--अध्यायाम्यां कृतो द्वाभ्यां निर्णयः कर्मनोधयोः | क्मैतत्यागयेद्रौम्यां निर्भयः क्रियतेऽधुना

तृतीयेऽध्याये ज्यायसी वेत्कमणस्ते इलयारिनाऽर्जुनेन पृष्ठो मगवाज्ज्ना- नकमेणोगिकस्पपमुचचयापरमवेनाभिकारिमेदन्यवस्थया लोकेऽसिन्दिविधा निष्ठ पुरा प्रोक्ता मया इत्यादिना निणेयं कृतवान्‌ तथा चाज्ञाधिकारिकिं कप ज्ञानेन सह समुचीयते तेजस्तिमिरयोरिव युगपदंमवात्कमाधिकारहेतुमेदु्पनोदकत्वेन ज्ञान्य तद्विरोधित्वात्‌ नापि विकस्यते, एकार्थत्वामावात्‌, ज्ञानकार्यस्याज्ञानना. दास्य कमणा कतेमरक्यत्वात्‌ “तमेव विदित्वाऽति म॒त्यमेति नान्यः पन्था वि्तेऽय. नायः ति श्रुतेः ज्ञोन जाते तु कमेका्य नप्कष्यत एवेत्युक्तं “यावानथे उदपाने"! इतन तथा ज्ञानिनः कमानधिकारे निश्चिते प्रारन्धकमेवशाद्रथाचेष्टख्पेण तदनुष्ठानं षा सवेकमेप्तन्याप्तो वेति निविवाद्‌ चतुर्थे निर्णीतम्‌ अन्तेन त्वन्तःकरणड्द्धिद्रासय ज्ञागो- त्पत्ते कमीण्यनुष्ेयानि तमेतं वेदानुवचनेन जाद्यणा विविदिषन्ति यज्ञेन दानेन तपप्ाऽनाशकेन!' इति श्रुतेः, “तै कमालिं पार्थ ज्ञाने परिसमाप्यते” इति भगवद्वच- नाच एवं सर्वकर्माणि ज्ञानार्थानि तथा सर्वकर्मन्याप्ोऽपि ज्ञानार्थः श्रूयते-“एत- मेव प्र्ाजिनो छोकमिच्छन्तः प्रतरन्ति, " “४ शान्तो दान्त उपरतस्तितिुः समाहितो मत्वा ऽऽत्मन्येवाऽऽत्मानं पयेत्‌,” “त्यजैव हि तज्ज्ञेयं क्तः प्रत्यक्परं पदम्‌," “त्या नते सखद्ःखे वेदानिमं लोकमम पात्यज्याऽऽतमानमचिच्छेत्‌"१ इत्यादो तत्र कम. तत्यागयोरारदपकारकपंनिपलयोपकारकयोः प्रयाजावघातयोखि समृच्चयः पंमवति विरुद्धत्वेन योगपद्यामावात्‌ नापि कर्मतच्यागयोरात्मन्नानमात्रफर्तवनकार्थत्वादति- राजयोः षोडशिग्रहणाम्रहणयोरिव विकल्पः स्यात्‌, द्रारमेदेनेकार्थत्वामावात्‌ कर्मणो हि पापक्चयदूपमदृष्टमेव द्वार, पन्याप्तस्य त॒ सरवविक्षपामावेन विचारावसतरदानसूपं

|

इष्टमेव द्वारं, नियमापूर्व तु दृष्टप्मवायित्वादवधातादाति प्रयोजकम्‌ तथा चाद-

१६, ड, च, छ. "कर्पते ११

१६२ परधुसूदनसरस्वतीभ्रीधरस्वापिकरतदीकाभ्यां समेता-[अश्५शने ०१]

ारभ्ट्भयोरारादुपकारकपंनिपत्योपकारकयोरेकग्रधानार्थत्वेऽपि विकल्पो ना्लेव; प्रयाजावधातादीनामपि तत्प्रसङ्गात्‌ तस्मात्कमेणोमयमप्यनुष्ठेयम्‌ तन्नापि सन्याप्ता- नन्तरं कर्मानुष्ठान चेत्तदा परिलक्तपू्वाश्रमश्लीकरेणाऽऽद्टपतितत्वात्कमांनधिका- रितं प्राक्तनपन्यापतयर्थ्यं तस्यादृष्टाथेत्वाभावात्‌ प्रथमङ्तपंन्यासेनैव ज्ञानाधि- कारलमे तदुत्तरकाटे कमानुष्ठानवैय्यं .। तस्मादादो मगवद्पेणवुद्या निष्कामक- मोनुष्ठानादन्तःकरणदद्धौ तैत्रण वैराग्येण विविदिषायां हायां प्वकमेपन्यापः श्रव- णमननादिषूपवेदान्तवाक्यविचाराय कतव्य इति मगवतो मतम्‌ तथा चोक्तम्‌- “न कर्मणामनारम्मातेष्कम्यं पुरपोऽशुते > इति। वक्ष्यते च-- आरुरुक्षोभनरयोगं कमं कारणमुच्यते योगारूढस्य तस्यैव शमः कारणमुच्यते " इति गोऽन्न तीववेराम्यपूविका विविदिषा } तदुक्तं वातिककरैः--

¢ प्र्यमिविदिषापिद्धथे वेदानुक्चनादयः ्रह्मावाप्ये तु तत्त्याग इप्पन्तीति श्रते्षखत्‌ » इति

समतिश्च-“ कषायपक्तिः कमणि ज्ञानं तु प्ररमा गतिः|

कषाये कमेमिः पक्के ततो ज्ञानं प्रवतैते इति

निष

क्षधर्मैच-“ कषायं पाचयित्वा प्रेणीस्यानेषु त्रिषु |

प्र्रनेच परं स्थानं पारिवरान्यमनुत्तमम्‌ मावितैः करणेश्वायं बहुसंसारयोनिषु आप्तादयति इद्धात्मा मोक्षं वे प्रथमाश्रमे तमाप्ा्य तु मुक्तस्य दृष्टाथंस्य विपश्चितः

[+> २५ 1

त्िष्वाश्रमेषु कों न्वर्थो भवत्परमभीप्प्रतः 7 इति

मोक्षं वैराग्यम्‌ एतेन क्रमाक्रमपन्यापौ द्वावपि दरि तथा श्रतिः--^ ब्रह्मचर्य समाप्य गृही मवेदृहादवनी सूत्वा परननेघदि वेतरथा ब्ह्मचयीदिव प्रवनेदुहाद्रा वनाद्वा यदहरेव विरजेत्तदहरेव प्रननेत्‌ " इति तप्मादन्ञस्याविरक्ततादशायां कर्मानुष्ठान मेव तस्येव विरक्ततादश्चायां सेन्यापतः श्रवणादयवस्रदानेन ज्ञानार्थं इति दरामेदेना- ज्ञमधिक्दयेव कमेत्यागौ व्याख्यातुं प्ञचमपष्ठावध्यायावारभ्येते विद्रतसन्यापतसतु जञानवलाद्थनिद्ध एेति संदेहामावान्ना्च विचार्यते तमैकमेव जिज्ञापुमन्ञं प्रति

कृ, कमेभ्यो

[भ ०५० १-२] भ्रीपद्गवहीता १६३

ज्ञानाथतवेन कर्मतस्यागयोरविधानात्तयोश् विरुद्धयोुगपदनु्ठानापतमवान्मया जिज्ञासुना किमिदानीमनुषठेयमिति संरिहानः-

अर्जुन उवाच- संन्यासं कमणां कृष्ण पुनयेगं शंसि

न्य (क्ष ~ ®. यच्छ्रय एतयारक तन्म ब्रह सुनिश्चितम्‌ १॥

हे कृष्ण सदानन्दषूप भक्तदुःखकषणेति वा कर्मणां यावज्जीवादिश्रतिविहितानां निलयानां नैमित्तिकानां न्याप त्यागे जिज्ञसुमन्ं प्रति कथयति वेदमुखेन पनस्त- द्विरुदधं योगं कमौनुष्ठानख्पं रप्ति एतमेव प्रनाजिनो टोकपिच्छन्तः प्रन. भन्ति (“तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन इल्यादिवाक्यद्रयेन,

“निराश्षीयैतचित्तात्मा त्यक्तपर्वपरपरहः शारीरं केवलं कमे कुव्॑ाऽऽपोति किखिषम्‌"'

“छिन संशयं योगमातिषठोत्तिष्ठ मारतः" इति गीतावाकयद्वयेन वा ! तत्रैकमन्ञं प्रति कर्मत्यागयोिधानाघुगपदुमयानुष्ठानासंमवदितयोः कमेतत्यागयोमेध्ये यदेकं श्रेयः पररास्यतरं मन्यते कम वा तत््यागं वा तने ब्रूहि सुनिधितं तव मतमनुष्ठानाय १॥

श्री० व०-4 निवारय सरां निष्णोः कमेपन्थाप्तयोगयोः

जितेन्धियस्य यतेः पञ्चम गुक्तिमत्रवीत्‌

अज्ञानपमूतं पंशयं ज्ञानाप्िना छित्वा कमंयोगमातिषठ्युक्तं ततर पूवापरविरोधं म- स्वानः-अञमैन उवाच-संन्यासमिति।'"यस्तवात्मरतिरेव स्यात्‌" इत्यादिना “रव कर्मा- विं पाथ इत्यादिना ज्ञानिनः कमेपंन्यापतं कथयति ज्ञानापिना संशयं शिता योगमातिठेति पर्योग कथया | कमन्यापतः कर्मयोगश्चेकयकदैव समवतः, विरुद्धखदूपत्वात्‌ तस्मदितयोमध्य एकलित्नुषठातम्ये सति मम यच्छेयः षं मुनि धितं तदेकं तरह

प° री०-एवमजुनस्य प्रभरे तदुत्तरम्‌-

श्रीमगवादुवाच- सन्या कर्मयोगश्च निःरेयसकरावुमो तयोस्तु कमसन्यासाकर्मयोगो विशिष्यते २॥

+ अयं शकः क, पुस्तक एव इद्यते

१, पहि कथय १॥

१६४ मधसदनसरस्वतीश्रीषरस्वामिकृतदीकाभ्यां सपेता-[भण्प्ने०३-४

निःशरेयप्तकयौ ज्ञानोतततिहेतुतेन मोक्षोपयोगिनो तयोस्तु कम॑पन्यापादनधिका- शिकितात्कमयोगो विशिष्यते श्रेयानधिकारपंपादकतेन

श्री° टी ०--अव्रोत्तरम्‌-श्रीमगवानुषाच- संन्यास इति अयं भावः-नहिं वेदान्तवेयात्मतविदं प्रति कमेयोगमहं त्रवीमि यतः पूर्वोक्तेन पंन्यापेन विरोधः स्यात्‌, अपि तु देहात्मामिमानिनं त्वां बन्धुवधादिनिमित्तशोकमोहादिकृतमेनं संशयं देहात्मविवेकन्ञाना्िना छि परमात्न्ञानोपायभृतं क्मयोगमाष्ठेति बरवीमि कर्म- योगेन(ण) शद्धचित्तप्य चाऽऽत्मतन्वन्ञाने जति सति तत्परिपाकाथं ज्ञाननिष्ठाङ्गत्वेन संन्यापतः पृमुक्तः एवं सलङ्गप्रधानयोविकरायोगास्संन्याप्ः कमयोग्चेलेतवुमावपि भमिकमिदेन पमु्ितवेव निःश्रयपं साधयतः, तथाऽपि तु तयोमैष्ये कमपतनयाप्तास्त-

काक्षात्कर्मयोगो विरशिध्यते विशिष्टो मवति २॥ म० दी०--तमेव कम॑योगं सतेति निभिः- ५३ [क ज्ञेयः पर नित्यसंन्यासी यो नदष काटक्षति॥ (4, = 1 निदा हि महाबा रुख बन्पास्रमृच्यतं पत करमणि प्रवृत्तोऽपि निदं सन्याप्तीति ज्ञेयः। कोऽप यो द्वेष्टि मगवदर्षणवुद्या क्रियमाणे कम निप्फङतशङ्कया | काङ्क्षति स्वर्गादिकम्‌ निद्र रागद्वेषरहितो

हि यप्मातपुखमनायपतेन हे महाबाहो बन्धादन्तःकरणाद्युदधिरषज्जानप्रतिन्धाल्य-

मुच्यते निल्यानित्यवस्तुविवेकदिप्रकर्थेण मुक्तो भवति ्री° दी ०-कृत इत्यपेक्षायां सन्यापतितवेन कर्मयोगिनं स्तुवंस्स्य श्रेष्ठत्वं दर्- यति-ङ्ेय इति रगद्वेषदिराहिलेन परमेशवराथं कमणि योऽनुतिष्ठति प॒ नित्यं (अनि

कमानुष्ठानकाटेऽपि संन्याद्वीवयेवं ज्ञेयः तत्र हेतुः-- निदद्रौ रगद्रेषादिद्रह्गुन्यो हि शुद्धचित्तो ज्ञानद्वारा सुखमनायापतेनेव बन्धात्पप्ारात्म्मुच्यते

प० दी०-ननु यः कर्मणि प्रवृत्तः कथं संन्यापीति ज्ञतम्यः कमैतस्यागयोः

खरूपविरोधात्‌, फरव्यात्तयेति चेत्‌, खद्पतो विरुद्धयो; फटेऽपि विरोषस्यौचि- त्यत्‌ तथाच निःश्रेयप्तकरावुमाविलनुपपन्नमिारङ्कयाऽऽह-

सास्ययोग ्ग्बाखाः परवदन्ति पण्डिताः एकमप्यास्थितः सम्यगमयोविन्द्ते फएर्म्‌

सस्या सम्यगत्मबुद्धिस्तां वहतीति ज्ञानान्तरङ्गपाधनतया सांख्यः संन्याप्तः। ¢ =, [र [ककु यागः पूर्वोक्तः कमयोगः तो प्रथविरुद्रफ बाडा; शाख्रधैविवेकन्ञानुन्याः प्रव-

१क,ग.घ्‌., इ, च,छ.ज, न्ष, न, “शिष्टो के. श्च, ष्टेवद्धे।

[अ०५्ो०५] श्रीपद्धमवह्रीता १६५

दन्ति पण्डिताः किं तेहि पण्डितानां मतम्‌ उच्यते--एकमपि सन्यापतकमम- णोमष्ये प्तम्यगास्थितः खाधिकारानुख्पेण सम्यग्यथाशालं कतवान्तत्ुमयोविन्दते फट ्ञानीत्पतिद्वरेण निःश्रेयप्तमेकमेव

श्री° दी०--यस्मादेवमङ्गप्रधानत्वेनोमयोरवस्थामेदेन कमप्तमुचयोऽतो किक- सपमङ्गीज्ृ्यो+मयोः कः प्रष्ठ इति प्रभनोऽज्ञनिनामेवोचितो विवेक्रिनामिदाह-- सांख्ययोगाविति सरंस्यराब्देन ज्ञाननिष्ठावाचिना तदद्गं सन्यापतं रक्षयति संन्यापतकर्मयोगवेकफश समो पथक्छतन्त्राविति बाह्य अज्ञा एव प्रवदन्ति तु पण्डिताः तत्र हेत॒ः-अनयोरेकमपि स्रम्यगास्थित आश्रितः सक्॒भयोरपि फं

प्नोति तथाहि--कमेयोगं सम्पगनुतिषटज्छृद्धचित्तः सज्न्ननद्रारा यदुभयोः फं कैवस्यं तद्विन्दति सन्याप्रं सम्यगास्थितोऽपि पषेमनष्ठितस्य कमेयोगस्यापि परम्प रया न्ञानद्रारा यद्मयोः फं कैवस्यं तद्विन्दपीति प्रथक्फटत्वमनयोसियथः

म० दी०-एकस्यानुष्ठानात्कथमुभयोः फं विन्दते तत्राऽऽह-- 9 भ्ठ त्‌ [ (क. यतपास्यः प्राप्यते स्थान तवागरापं गम्यत एकं साख्यं योगं यः पश्यति पश्यति ५॥ सास्थज्ञाननिषठः संन्यातिभिररिककरमानषटानशन्यतेऽपि प्रागमवीयकममिर सैस्छ- न्तःकरणेः श्रवणादिपूर्विकया ज्ञाननिष्ठया यत्परपिद्ध स्थानं तिष्ठलयेवासिन्नतु कदाऽ- पि च्यवत इति व्युत्पत्या मोक्षास्यं प्राप्यत आवरणामावमात्रेण रभ्यत इव निल. प्राप्तत्वात्‌। योगैरपि मगवदपैणबुद्धया फठामिपरंधिराहिलेन तानि कमणि शाच्लीयाणि योगा्ते येषां सनि तेऽपि योगाः अरोआदित्वान्मत्वर्थायोऽच्प्रययः तेर्योगिभिरपि सच्च सन्यापपूर्कश्रवणदिपुरःतरया ज्ञाननिष्ठया वतमाने भवि- ष्यति वा जन्नि पंपत्स्यमानया तत्स्थानं गम्यते अत एकफल्त्वादेकं सास्यं योगं यः परयति प्र एव सम्यक्परयति नान्यः अयं मावः-येषां पन्याप्- पूरिका ज्ञाननिष्ठ दृयते तेषां तथेव लिङ्गेन प्राग्नन्मपु मगवदरपितकमेनिष्ठाऽनुमीयते कारणमन्तरेण कार्योतत्ययोगात्‌ तदुक्तम्‌- यान्यतोऽम्यानि जन्मानि तेषु नृनं कृतं भवेत्‌ य्॑कृत्ये पुरुषेणेह नान्यथा बरह्मणि स्थितिः " इति एवं येषां मगवदरितकमेनिष्ठा हदयते तेषां तयेव च्िङ्गिन माविनी सन्याप्तपूषे- जञाननिष्ठाऽनुमीयते प्ामण्न्याः कायाग्यमिचारित्वात्‌ तस्मादन्ञेन पुपुभ्ुणाञन्तः

+ क, पुस्तकातिरिक्तपुस्तकरेषु उभयेरकः शरेष्ठः इति पाठो वतेते चायुक्तः

[कका

क, स्छर९५4 \

१६६ पुसृदनसरस्वतीशरीधरस्वामिकृतदीकाभ्यां समेता--[ भण्५शे०६]

वी

करणदुद्धये प्रथमं क्मेयोगोऽनुष्टेयो तु सन्याप्तः पत तु वैराग्यतनरितायां खयमेव मविष्यतीति

श्री दी०--एतदेव स्फुटयति--यत्सांस्यरेति सांस्यज्ञाननिषेः सन्यासि- मिर्यत्स्थानं मेक्षास्यं प्रकर्षण परक्षादाप्यते, योगेरिचयत्राशेजादित्वामत्वर्थीयोऽच्प- त्ययो द्रष्टम्यः कमेयोगिभिरपिं तदेव ज्ञानद्वारेण गम्यतेऽवाप्यत इत्यथः अतः सांस्यं योगं चेैकफटत्वेनेकं यः प्रयति सर एव पम्यक्परयति 4

प° दी०-अशुद्धान्तःकरणेनापि सैन्याप्त एव प्रथमं ष्टुत क्रियते ज्ञाननिष्ठा- हेतुत्वेन तस्याऽऽवदयकत्वादिति चेत्तत्राऽऽह--

सेन्यापस्तु महाबाहो दुःखमाप्तुमयोगतः योगयुक्तो मुनित्रह्म नचिरेणाधिगच्छति

अयोगतो योगमन्तःकरणशोधकं शाश्ीयं कमोन्तरेण हठदिव यः कृतः संन्याप्ः सतु दुःखमाघुमेव मवति अशुद्धान्तःकरणत्वेन तत्फरप्य ज्ञाननिष्ठाया अप्रंमवात्‌ | शोधके कर्मण्यनधिकारात्करमबह्मोमयथ्रष्टत्वेन परम्तकयपत्तेः कर्मयोगयुक्तस्तु शुद्धान्तःकरणतवन्मुनिरमननशीटः सेन्याप्री मृत्वा ब्रह्म सलन्ञानादिटक्षणमात्मानं नि. रेण शघरमेवाधिगच्छति साक्षात्करोति प्रतिवन्धकामावात्‌ एतचोक्तं प्रगेव-- कर्मेणामनारम्पात्ेष्कम्यं पुरुषोऽशरुते संन्यप्तनदेव तिद्ध समधिगच्छति इति अत एकफर्तवेऽपि कमेपन्यापतात्करमयोगो विशिष्यत इति यत्प्रागुक्तं तदुप- पन्नम्‌ श्री० टी०--यदि कमेयोगिनोऽप्यन्ततः सैन्यापतनैव ज्ञाननिष्ठा तरह आदित एव संन्यासः कते युक्त इति मन्वानं प्र्याह-सन्यास्र इति अयोगतः कमेयोगं विना संम्याप्तः प्रं दुःखं दुःखहेतुरशक्य इलथंः चित्तशु्यमावेन ज्ञाननिष्ठाया अप्ंमवात्‌ योगयुक्तस्तु शुदधवित्ततया मुनि; पन्या मूत्वौऽचिरेणेव ब्रह्माधिगच्छति अपरोक्षं जानाति अतश्चित्तशुद्धेः प्राक्मयोग एव संन्यापाद्विशि. प्यत्‌ इति पुवेक्त पिद्धम्‌ तदुक्तं वातिकङ्द्धिः- प्रमादिनो बहिशचित्ताः पदनः कटरहोत्मुकाः म॑न्यापिनोऽपि हर्यन्ते दैषंदूषितारयाः इति प° टी०-ननु कर्मणो बन्धहेतुत्वा्योगयुक्तो मुनित्रह्याधिगच्छतीलनुपपन्नमि- लत आह-- |

१, ग. घ, इह, च, छ, न्न, ज, दितेन मल ख, "ला नचिः।

[०५०५-९] श्रीपद्धगवट्रीता | १९७

योगतो विद्युद्वासा विजितात्मा जितेद्धियः

सवभूतासमभूतात्मा डुव्नपि रिष्यते ७॥

मगवदपिणफटाभिधिराहि्यादिगुणुक्तं शाब्ञीयं करम योग इत्युच्यते तेन योगेन

युक्तः पुरुषः प्रथमं विशुद्धात्मा विडद्धो रजस्तमोम्यामकटुषित आत्माऽन्तःकरणद्ूपं

चवं यस्य स॒ तथा निमहान्तःकरणः सन्विनितात्मा खवशीकृतदेहः। ततो भितेन्द्ियः सखवरीकृतपतवेबाह्यन्दरियः एतेन मनूक्तखिदण्डी कथितः,

वाग्दडोऽथ मनोदण्डः कायदण्डस्तथेव चे य्येते नियता दण्डाः स॒ त्रिदण्डीति कथ्यते " इति

वागिति बह्येन्धियोपरक्षणम्‌ एतादृशस्य तच्छन्ञानमवदयं भवतील्याह--पव-

मृतात्ममूतात्मा सवभूत आत्ममूतश्चाऽऽत्मा खरूपं यस्य स्न तथा जडानडत्मकं

सवैमात्ममात्रं पदयनित्यथेः सवेषां मूतानामात्ममूत आत्मा यस्ति भ्यास्याने तु

चथ

सवैमृतातमेत्येतवतेवाथेलामादात्ममूतेलधिकं स्यात्‌ प्तवात्मपदयोनेडाजडपरत्वे तु समन्तम्‌ एतादृशः परमाथद्तीं कुवैत्नपि कर्माणि प्रदृश्य किप्यते तैः कमैमिः खदा तदभावादिल्थः

श्री° दी ०--कर्मयोगादिक्रमेण ब्रह्माधिगमे स्यपि तदुपरिततनेन कर्मणा बन्धः स्यादेवेत्यारङ्थाऽऽह-- योगयुक्त इति योगेन युक्तोऽतो विद्ध आत्मा चित्तं यस्यात एष विजित आत्मा कश्षरीरं येन अत एव जितानीद्धियाणि येन ततश्च सर्वषां भूतानामात्ममूत आत्मा यस्य स्त ोकपमरहार्थ स्वामाविकं वा कमं दुवि

दिप्यते तेने दध्यते प० टी०-एतदेव विवृणोति हम्याम्‌-- नेव रिंचिकशेमीति युक्तौ मन्येत त्विष्‌ पश्यञ्शण्वन्सष्शचचिप्र्रश्रनगच्छन्स्वपञ्धमन्‌ पररुपन्विठजन्परहचुन्मिपतनिमिपन्नपि इद्दियाणीद्धियारथेषु तन्त इति धारयन्‌ ९॥ चधुरादिज्नेन्दियेवागािकर्मन्ियेः प्राणादिवायुमेदैरम्तःकरणचतुष्टयेन तत्त- चेष्टासु क्रियमाणासु ईन्दरियाणीन्धियादीन्येवेन्धिया्ेषु खखविषयेषुं वतन्ते प्रवन्त

(५

त्वहमिति धारयन्नवधारयन्नैव किंचित्करोमीति मन्येत मन्यते तवित्परमार्थदशीं युक्तः समाहितचित्तः अथवाऽऽदौ युक्तः कमेयोगेन(ण) पश्दन्तःकरणशुद्धदरारेण तत्वविद्रतवा नैव किचित्करोमीति मन्यत इति संबन्धः तत दशेनश्नवणस्पशेनघा-

१६८ पधुसूदनसरस्वतीश्रीधरस्वापिकृतरीकाभ्यां समेता-[अ०५शरे ०१०]

ण्ञानानि चकषुः्रो्वणाणरप्तनानां पञ्चन्तनेद्धियाणां ग्यापाराः पदयञ्छराण्वन्धश्च- बिध्रच्श्षनित्युक्ताः गतिः पादयोः प्रापो वाचः विसर्गः पायूपस्थयोः ्रहणं हस्तयोरिति पञ्च कर्मन्द्ियव्यापारा गच्छनप्रलपन्विसुजन्गृहति्युक्ताः श्वपततनिति प्राणादिपश्चकस्य व्यापारोपरक्षणम्‌ उन्मिषिमिषनिति नागकूमादिपञ्चकस्य स्वप- तिलन्तःकरणचतुष्टयस्य अर्थक्रमवशषालयाठक्रमं भङ्क्त्वा व्या्याताविमौ शोक यप्मात्पर्वव्यापरिष्वप्यात्मनोऽकतत्वेव परयति अतः कुवन्नपि रिप्यत इति युक्त मेवोक्तमिति मषः

श्री° दी ०--कमं कुवंत्तपि हिप्यत दृलयेतद्विरद्धमिल्याशङ्कय कतुत्वामिमाना- भावान विरुद्धमित्याह-- नवेति द्वाभ्याम्‌ करमयोगेन(ण) युक्तः करमेण तत्वविद्भु्ा दर्धनश्रवणादीनि कुैषीन्दरियाणीद्धिया्थेषु वतेन्त इति धारयन्वुद्या निश्चि किंचि प्यहं करोमोति मन्येत मन्यते तत्र दशनश्रवणस्पशेनवघ्राणारनानि वचक्षरादि- जञनेन्द्रिय्यापाराः गतिः पादयोः खपो बुद्धेः | श्वापरः प्राणस्य प्रपनं वागि- नदियस्य विपः पायुपस्ययोः अरणं हस्तयोः उन्मेषणनिमेषणे कृमीस्यप्राण- स्येति विमेकः एतानि कमणि कु्ै्नपि अभमिमानाभावाद्रह्यविन्नः टिप्यते तथाच पारमर्ष पूत्रमू-“ तदधिगम उत्तरपूावयोरछठेषविनाशो तद्यपदेशात्‌ "” इति ८॥ ९॥

म० टी०-तदयविदरान्करौत्वाभिमानादिप्येतैव तथाच कथं तस्य संन्याप्पूरविका ज्ञाननिष्ठा स्यादिति तत्ाऽऽह-

्हमण्याधाय कृमाणि सङ्ग यक्ख करोति यः॥ रिप्यते प्र पापेन पद्यपचरमिवाम्भसा १०॥

ब्रह्मणि परमेश्वर आधाय समप्यं सङ्गं फलामिषं सयक्तवेश्वरार्थ मूल इव स्वाम्य स्वफटनिरपक्षतया करोमीत्यामिप्रयेण कमांणि लौकिकानि वैदिकानि करोति यों दिष्यते पापेन पापपुण्यात्मकेन कर्मणेति यावत्‌ ।! यथा पदयपत्रमुपरि प्रक्षि नाम्भप्ता च्प्यते तद्वत्‌ मगवद्पेणबुद्धयाऽनुषटिते कम बुद्धिडद्धिफल्मेव स्यात्‌ १०॥

श्री टी०--तरिं यस्य करोमीत्यमिमानोऽसि तस्य कर्मटेपो दुषरोऽविदद्ध- चित्तत्वाच पेन्याप्रोऽपरि नास्तीति महत्संकरमापन्नमिवयारङ्य।ऽऽह-- ब्रह्मणीति ब्रह्मण्याधाय परमेश्वरे समप्ये तत्फले सङ्खं ॑ल्क्त्वा यः कर्माणि करोति अप

१क.ख.घ्‌, ङ, च. छ. ज, श्च. ल, "ल्यातोभ्यं श्रोकः ।२ग. च, छ. 'त्वायमि।

[अ०प्नो° ११-१२ श्रीपद्धगवद्रीता | १६९

पापेन बन्पहेतुतया पापिष्ठेन पुण्यपापात्मकेन कर्मणा छिप्यते यथा पद्मपत्रमम्मति स्थितमप्यम्भप्ता छिप्यते तद्रत्‌ १० प° दी ०-- तदेव विवृणोति- कयन मनप बुद्धया केवरेरिन्ियेरापि योगिनः कमं द्रवन्ति सङ्गं सक्खाऽऽस्मश्चुदधये॥११॥ कायेन मनप्ता बुद्येद्धियेरपि योगिनः कर्मिणः फलसङ्गं त्यक्तवा करम कुवन्ति कायादीनां सर्वषां विशेषणं केवहेरिति इश्रायेव करोमि न्‌ मम फटयेति ममताशन्थेरित्यथैः आत्मद्धये चिततशुद्धयर्थम्‌ ११ श्री टी ०--बन्धकत्वामावमुक्तवा मोक्षहेतुत्वं सदाचारेण दर्शयति-काये- नेति कायेन क्लानादि, मना ध्यानारि, वृद्धा तच्वनिश्व यादि, केव; कर्मामिनि- वेशरहितैरिन्दिेश्च श्रवणकीपैनादिरक्तणं कर्मफटपङ्गं क्त्वा चित््ादधये कर्मयोगिनः कमे कुवेनति ११ म० ठी०-कतत्वामिमानपताम्पेऽपि तेनैव कर्मणा कथिन्मुस्यते कश्चित्तु बध्यत इति वैषम्ये फो हेतरेति तत्राऽऽह--

युक्तः कर्मफरं त्यक्वा शान्तिमाप्रोति नैष्ठिकीम्‌ हि अयुक्तः कामकारण फर सक्ता नंबभ्यत १९॥ युक्त ईश्वरयेवेतानि कर्माणि मम फलायेत्येवमभिप्रायवान्कर्मफठं त्यक्त्वा कर्मागि ुर्वञ्शान्ति मोक्षास्यामाप्रोति नैष्ठिकीं सरवशुद्धिनित्यानित्यवस्तुविवेकतेन्याप्नान- निष्ठक्रमेण जातामिति यावत्‌ यस्तु पुनरयुक्त ईश्वरायैवैतानि कर्माणि मम फला- येदयमिप्रायञूयः सृ कामकरिण कामतः ्रृत्या मम फलयेवेदं कम करोमीति फटे सक्तो निबध्यते कममि्मितरां संपतारवन्धं प्रामोति ।, यस्मादेवं तस्मात्वमपि युक्तः सन्क्माणि वुविति वाक्यशेषः १९ श्री° दी०--ननु तेनेव क्मेणा कश्चिन्मुच्यते कश्चिह्नध्यत इति म्यवस्था कथमत्‌ आह--युक्त इति युक्तः परेश्वरैकनिष्ः सन्करमणां फठं त्यक्त्वा कममीणि ुर्वत्रत्यनतिकीं शान्ति मोक्षं प्ा्नोति। अयुक्तस्तु बहिमुंखः कामकारेण कामतः रबस्या आप्रक्तो नितरां बन्धं प्राप्रोति १२॥ मर० ठी०--अरुद्धवित्तस्य केवलात्संन्याप्तात्क्मयोगः श्रेयानिति पूर्वोक्तं प्रप- ञच्याधुना हद्धचित्तस्य सवैकर्मपतन्याप्त एव प्रेयानिवाह --

१क.ख., घ.ङ, च. छ, ज, ज. "त्सवशु २१

१७० पधुसूदनसरस्वतीश्रीधरसखामिष्तटीकाभ्यां समेता-[अ०प्े० १३]

सथकर्माणि मनसा संन्यस्थाऽऽते सुखं व्ली नवहार पुर्‌ देही नेव युवत कारयन्‌ १३॥

निलयं नेमित्तिकं काम्यं प्रतिषिद्धं चेति पर्वाणि कमणि मनप्ता कर्मण्यकर्म यः पदयेदिलत्रोक्तेनाकर्बातमस्वरूपसतम्यण्दषनेन संन्यस्य परिलज्य प्रारन्धकर्मवशादासत तिष्ठत्येव दुःखेन नेत्याह--युखमनायपिन, आयाप्हेतुकायवास्यनोन्यापारशन्य- त्वात्‌ कायवाञ्नांपि छखच्छन्दाति कृतो व्याप्रियन्ते तत्राऽऽह-- वनी स्ववश्ती- कृतकायकरणपवातः ऋ।55प्ते नवद्वारे पुरे दवे श्रोत्रे द्वे चक्षुषी द्वे नाषिके वगे- केति शिरसि सप्त दव पायूपस्थास्ये अध इति नवद्वारविशेष्े देहे देही देहमितात्म- द्रीं प्रवाप्तीव परेहे तत्पूनापरिमिवादिमिरप्रहष्यन्वि षीद लहंकारममकारशून्यसि- ति ¡ अज्ञो हि देहतादात्म्यामिमानादेह एव तु देही स॒ देहाधिकरणमेवाऽ5- त्मनोऽधिकरणं मन्यमानो गृहे मूमावाने वाऽहमाप्त इत्यमिमन्यते तु देहेऽहमाप इति भेददरनामावात्‌ संघातन्यतिरिक्तात्मद्षी तु पवैकर्मपन्यापी मेददशनादेहैऽह- माप्त इति प्रतिपद्यते अत एव देहादिभ्यापाराणामविद्ययाऽऽत्मन्यक्रिये समारोपितानां विद्यया बाध एव सर्वकर्मकन्याप्त इत्युच्यते एतस्मदेवा्ञवैशक्षण्यादयुक्तं विशेषणं नवद्ररे पुर्‌ आस्त इति ननु देहादिभ्यापाराणामातमन्यारोषितानां नोग्यापाराणां तीरस्थवृक्ष इव विद्या बाधेऽपि स्वम्यापरेणाऽऽत्मनः कतैत्वं देहादिव्यापारेषु कारयि- तत्वे स्यादिति नेत्याह-- नैव कवर कारयन्‌, आस्त इति सबन्धः १६

श्री टी०--एवं तवच्ित्तद्धिनयस्य सन्यापतात्कमेयोगो विशिष्यत इये. तत्प्रपञ्चितम्‌ इदानी शुद्धचित्तस्य सेन्याप्तः धेषठ इत्याह-स्ैकमीणीति वशी यतचित्तः सवौणि कर्माणि विक्षेपकाणि मनप्ता विवेकयुक्तेन सन्यस्य सुसं यथा मव- व्यवं ज्ञाननिष्ठः पत्नास्ते काऽऽस्त इतत आह-नवद्वारे नेत्रे नापषिके करणो मखं चेति सप्त श्िरोगतानि अषोगते द्वे पायुपस्थख्ये इत्येवं नव द्वाराणि यक्षि्तसिन्पुरे पुरव- दहंमावदन्ये देहे देह्यवति्ठते अहंकारामावादेव स्वयं तेन देहेन नेव कु्वममकारा- मावाच्च कारयन्नित्यविडद्धवित्तावयावृत्तिरुक्ता अविशुद्धचित्तो हि संन्यस्य पुन करोति कारयति त्वयं तथा अतः सुखमास्त इत्यथः १६

प° टी०- देवदत्तस्य स्वगतैव गतिर्यथा स्थितौ स्त्या मवति एवमात्मनोऽपि कतत्वं कारयितृत्वं स्वगतमेव सत्सन्यात प्रति मवति अथवा नभसि तलमठिनता- दिव्या तत्र नास्त्येवेति संदेहपोदायाऽऽह-

१ख.घ्‌. इ, छ. ज, ह. सी जेतः।

[अ०५ दो ०१४१५] भ्रीपद्दगवट्रीता १७१

कृतत्वं कर्माणि खोकस्य सजति प्रमः॥ केमफरुपंयोगं स्वभावस्य प्रवतेते १९

लोकस्य देहादेः कतेत्वं प्रभुरात्मा स्वामी सजति त्वं कुर्विति नियोगेन तस्य ¢ ¢ 6५

कारयिता भवतेत्यथः नापि छीकस्य कमाणीप्पिततमानि घटादीनि स्वयं सृजति कतांऽपि मवतीत्यथः नापि लोकस्य कर्म कृतवतस्ततफटपंबन्धं पनि मोन-

यिताऽपि भोक्ताऽपि भवतीत्यथेः। पमानः सन्ुमौ ठोकावनुपतचरति ध्यायतीव ठेडायतीव सधीः » इत्यादिश्रुतेः अघ्रापि शरीरस्थोऽपि कौनेय करोति रिप्यते इत्युक्तेः यदि कंचिदपि स्वतोन कारयतिन करोति चाऽऽत्मा कस्त कारयन्ुरवच प्रवतत इति तत्राऽऽह-- स्वभावस्तु , अन्ञानात्मिका दैवी माया प्रकृतिः प्रवति १४

श्री° दी०--ननु “एष एव साधु कम कारयति तं यमेभ्यो टोकेम्य उन्निनीषत एष एवाप्ताध कमे कारयति तं यमेभ्यो छोकेम्योऽधो निनीषते ?” इत्यादिश्रुतेः परमेश्वरेणैव शुमाञ्चमफटेषु कमपु कतेत्वेन प्रयुज्यमानेऽखतन्तरः पुरुषः कथ तानि कर्माणि लनेत्‌, इश्वरेणेव ज्ञानमामे प्रयुज्यमानस््यक्ष्यतीति चेत्‌ एषं सरति वेषम्यनेवेण्याम्यां प्रयोजक कतत्वादीश्वरस्याषि पुण्यपापपंवन्धः स्यारिल्याशङ्क्याऽऽह कवत्वमिति द्वाम्याम्‌- प्रमुरीश्वरो जीवलोकस्य कतैत्वादिकं सृजति किं तु जीवस्येव खमावोऽविचैव कतु स्वादिहूपेण प्रवतत अना्यवि्याकामवापवृत्तिखमावं जीवलोकमीश्वरः कर्मघु नियुङ्क्ते तु खयमेव कतत्वादिकमुत्पादयतीलयथः १४

म० दी०--नन्वीश्वरः कारयिता जीवः कता, तथा श्रुतिः-“ एष द्यव साधु कम कारयति तं यमुननिनीषते एष एवाप्ताधु कम कारयति तं यमधो निनीषते, " इत्यदिः स्मतिश्च-

अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः ईश्वरप्रेरितो गच्छेत्स वा श्व्मेव वा इति तथा जैवश्वरयोः कतत्वकारयितृत्वाम्यां मनृत्मोनयितृतवाम्यां पापु

पयद्पेमवात्कथमुक्तं स्वमावस्तु प्रवतेत इति तत्राऽऽह प्रमाथतः- नाऽऽदृत्ते कस्यचित्पापं चेव सुतं विभुः अज्ञानेनाऽरतं ज्ञानं तेन मदयन्ति जन्तवः १५ विमः परेश्वरः कस्यचिऽजीवस्य पापं सकत नेवाऽऽदत्ते परमाथतो जीवस्य कत्वामावात्परमेश्वरस्य कारयितत्वामावात्‌ कथं॑ति श्रतिः स्पतिर्छोकन्य

१, च, ज, स्च, भ्रुतिस्मृतीं सक

१७२ मधुसूदनसरस्वतीश्रीषरस्वामिदरतटीकाभ्यां समेता-[अ ०५०१६]

वहार तत्राऽऽह--अन्ञानिनाऽऽवरणविक्षेपशक्तिमता माय्येनानृतेन तमप्ताऽऽ- वृतमाच्छादितं ज्ञानं जैविश्वरनगद्धेदभ्रमाधिष्ठानमूतं निलयं स्वप्रकाशं प्तचिदानन्दरूप- मद्वितीयं परमाथेसत्यं, तेन स्वषपावरणेन मुह्यन्ति प्रमतूपरमेयप्रमाणकतंकर्मैकरणमो- क्तुभोग्यमोगाख्यनवविधपतं्ारखूपं मोहमतस्मिस्तदवमापरूपं विक्षेपं गच्छन्ति जन्तवो जननशीटाः सं्ारिणो वसतुसवरूपादर्शिनः ! अकक्नेमोक्तृपरमानन्दाद्धितीयात्मखद्- पादरननिवन्धनोऽयं जविश्वरजगद्धेदभ्रमः प्रतीयमानो वतेते मूढानाम्‌ तस्यां चावस्थायां मूढप्रत्ययानुवादिन्यावेते शरुतिस्सृती वासतवद्वैतबोधिवाक्यशेषम्‌ते इति दोषः १९

भ्री° ठी ०--यस्मदिवं तस्मात्‌-नाऽऽदत्त इति। प्रयोजकोऽपि सन्प्रमुः कस्यचि-

[+>

तापं सुकृतं नेवाऽदत्ते न॒ मनते। तत्र हेतुः--विमुः परिपु्णं आप्तकाम इलयथः यदि हि खाथकामनया कारयेत्ताहि तथा स्थात्‌ ,न त्वेतदस्ति, आप्तकामस्येवाचि- न्यनिजमायया ततपूवेकमानुप्तारेण प्रवतेकत्वात्‌ ननु मक्ताननुगृहतोऽमक्ताननिगृहतश्च वेषम्यापटम्भात्कथमाप्तकामत्वमित्यत आह--अङ्गानेनेति अन्नानेन निग्रहोऽपि दण्डरूपोऽनुग्रह एपेत्येवमन्ञानेन सवैर समः परमेश्वर इत्येवंभूतं ज्ञानमावरतम्‌

तेन हेतुना जन्तवो जीवा मुह्यन्ति गवति वैषम्यं मन्यन्त इत्यथः १९

हि

म० ट|०- तहि सपषामनाज्ञानावृतत्वात्कथं पंप्रारनिवृत्तिः स्यद्त आह--

जञानेन तु तदज्ननि यषा नाार्रतमाद्मनः तषमादद्त्यवञ्ज्ञन प्रकाञ्चयात तद्परम्‌ १६

तदावरणविक्षपराक्तिमदनादनिवांच्यमनतमनर्थत्रातृलमन्नानमातसाश्रयत्रिषयमविद्या- मायादिशब्दवाच्यमात्मनो . ज्ञानेन गुरूपदिष्टवेरान्तमहावाक्यजन्येन श्रवणमनननि- दिध्याप्तनपरसिपाकनिमंखछन्तःकरणवृक्तिर्पेण नि्मिकल्पकपराक्षात्कारेण रोधिततक्वं- पदाथाभेदसूपशुद्धपश्चिदानन्दालण्डेकरपवस्तुमचविषयेण नाशितं बभितं काङ््रयेऽ- प्यदेवापत्तया ज्ञातमधिष्ठानचेतन्यमात्ततां प्रापितं शुक्ताविव रजतं शुक्तिन्ञानेन येषां श्रवणमननादिप्ताधनपन्नानां मगवदतुगृहीतानां मुमुभ्ूणां तेषां तज्ज्ञानं कतं आदित्यवत्‌, यथाऽऽदित्यः स्वोदयमात्रेणेव तमो मिरवरोषं निवर्तयति त्‌ कंचि. त्पहायगपेक्षते तथा बदयज्ञानमपि इह़द्धपक्वपरिणामत्वाद्यापकपरकाश्चरूपं स्वोत्पति- म्रेणेव पहकायन्तरनिरपेक्षतया सकायेमन्नानं निव्वयत्परं सलयन्ञानानन्तानन्दख्पमे- केमवाद्वितीयं परमात्मत प्रकाशयति प्रतिच्छायाग्रहणमानेणेव कममतामन्तरेणामि-

व्यनाक्तं अत्राज्ञाननाऽ वृतं ज्ञानेन नारैतामे्यज्ञानस्याऽऽवरणत्वन्ञाननादयत्वाभ्यां $ क, क्ल. तत्तत |

[ अ०्पशनो ०१५ ] श्रीपद्धगवह्ीता। १७३

जञानामावद्पत्वं व्यावतितम्‌ नह्यमावः किंचिदवृणोति वा ज्ञानाभावो ज्ञानेन नाश्यते खमावतां नाशसूपत्वात्तस्य तस्मादहमन्ञो मामन्यं जानामी्यादिप्ता िप्रत्यक्षततिद्धं मावरूपमेवाज्ञानमिति मगवतो मतम्‌ वित्तरस्त्रैतपिद्धौ दषटम्यः यपां बहुकचननानयमां द्रात; तथाच श्रुतिः--““ तद्यो या देवानां प्रद्युध्यत एव तदमवत्तथर्षीणां तथा मनुष्याणां तदिदमप्येताक एवं वेदाहं ब्रह्मास्मीति स॒ इदं सवे मवति इत्याियद्धिषयं यदाश्रयमन्नानं तद्िषयतदाश्रयप्रमाणन्ञानात्त- निवृत्तिरिति न्यायप्राक्तमानियमं दशयति तत्रा्ञानगतमावरणं द्विविधम्‌ -एकं पतोऽप्यप्त्वापादकमन्यत्त॒ मातोऽप्यमानापादकम्‌ तत्राऽऽदं परोक्षापरोक्षप्राषारण- प्रमाणन्ञानमात्रा्निवतेते अन॒मितेऽपि वह्न्यादौ पवेते वहिनास्तीलयादिथमादशेनात्‌ तथा ^“ पत्यं ज्ञानमनन्तं ब्रह्मास्ति ¬ इति वाक्यात्परोक्षनिश्वयेऽपि ब्रह्म नास्तीति मो निवतैत एव अस्त्येव बहम क्षं तु मम मातीत्येकं अरमजनकं द्वितीयमभाना- वरणं पाक्षात्कारादेव निवतैते प्त पराक्षात्कारो वेदान्तवाक्येनैव जन्यते तििक- सपक इत्याधद्रैतपिद्धावनुपंथेयम्‌ १६ |

श्री° दी ०--ज्ञानिनप्तु ॒मृह्न्तीलयाह--ज्ञानेनेति आत्मनो मगक्तो ज्ञनेन येषां तद्वषम्योपटम्भकंमन्ञानं नाशितं तज्ज्ञानं तेषामन्ञानं नाशयित्वा तसरं परिपूणेमीश्चरखद्पै प्रकाशयति यथाऽऽदिलयस्मे निरस्य समसतं वस्तुजातं प्रकाशयति तद्वत्‌ १९॥

म० दी०--ज्ञनेन परमातसतच्वप्रकाशचे सति-

तदृ बुद्यस्तदात्मानस्तर्तिष्टस्त्परायणाः गच्छन्यपुनरद्रत ज्ञनानघ्रूतकटमपाः १७॥

तक्िञ्ज्ञानप्रकारिते परमात्मत सच्धिदानन्दधन एव बाह्यप्तवेविषयपरिलयागेन साधनपरिपाकात्पयेवतिता बुद्धिरन्तःकरणवृ्तिः सक्षात्कारलक्षणा येषां ते तदूषुद्धयः सवेदा नि्ीनपतमापिमान इत्यथः तक्ति बोद्धारो जीवा बोद्धव्यं ब्रह्मत्वमिति बोद्ृबोद्धम्यरक्षणमेदोऽस्ि नेयाह- तदात्मानः, तदेव परं ब्रह्माऽऽत्मा येषां ते तथा वोद्ूबोद्धव्यभावो हि मायाविजुभ्मितो ॒वास्तवाभिदविरोधीति मावः ननु तदात्मान इतिं विह्ेषणं व्यर्थम्‌ अविद्रद्यावतकं हि विद्द्विशेषणम्‌ अज्ञा अपि हि वस्तगत्या तदात्मान इति कथं तद्यावृत्तिरिति चेत्‌, न, इतरातमत्वव्यावृत्तौ तात्प- योत्‌ अन्ना हि अनात्ममते देहादावात्मामिमानिन इति तदात्मान इति व्यपदि-

रयन्ते विन्ताप्तु निघृत्तदेहा्यमिमाना इति विरोधिनिवृच्या तदात्मान इति भ्यपदि-

|,

१६्‌. च. क्ष. ते स्वाभावनाः। २क. ख. र. छ, ज, ज, वना

१७४ मधुसूदनसरसतीशीपरसामिषत्दीकाभ्यां समेता-[अ ०५०१८]

कयन इति यक्तं विशेषणम्‌ नन कमानुष्ठानविक्षेपे पति कथं देहाघमिमाननिवृत्ति- रिति तत्राऽऽह--तनरिष्ठाः, तसिन्नेव ब्रह्माणि सवकमोनुष्ठानविक्षेपानवृत्या निष्ठा स्थितिं ते तनिष्ठा, सवकर्मषन्यातेन तदेकविचारपरा इयथः फटरागे सति कथं तत्साधनमतकर्मलाग इति तत्राऽऽह--तत्परायणाः, तदेव परमयनं प्राप्तव्यं येषां ते तत्परायणाः, तवेतो विरक्ता इव्यथः अनर तहुद्धय इत्यनेन पाक्षात्कार उक्तः तदात्मान इत्यनात्मामिमानद्पविपरीतमावनानिवृत्तिफङको निदिष्यापन- परिपाकः, तनिष्ठा इत्यनेन पपैकरमतन्याप्तपूवैकः प्रमाणप्रमेयगतापरमावनानिवृत्तिफटको वेदान्तविचारः श्रवणमननपरिपाकषूपः, तत्परायणा इत्यनेन वैराग्यप्रकरषं इत्यत्तरो- तरस्य पूवैपवहेतुतवं दर्टम्यम्‌ उक्तविरोषणा यतयो गच्छन्पुनरावृतत पन्देह- घन्धामावद्पां मुक्ति प्राप्रुवन्ति सक्रन्मुक्तानामपि पुनदेहसंबन्धः कुतो स्यादिति तत्राऽऽह--ज्ञाननिधूतकस्मषाः, ज्ञानेन निर्धूतं समृटमुन्मृचितं पुर्देहपबन्धकारणं कर्मे पुण्यपापात्मकं कर्मं येषां ते तथा स्ञानेनानाज्ञाननिवृत्या तत्कार्यकमं्षये तन्मूकं पुनर्दहयहणं कथं मवेदिति मावः १७

भ्री० दी ०-एवंमतेश्वरोपाप्रकानां फटमाह-- तद्बुद्धय इति तकषिजरव ुद्धिरनिश्वयास्िका येषाम्‌, तससिन्नेवाऽऽत्मा मनो येषाम्‌, तसषिन्नेव निष्ठा तात्पयं येषाम्‌, तदेव परमयनमाश्रयो येषाम्‌, ततश्च तत्रप्ादर्व्यनाऽऽन्ञानेन निधृतं निरस्तं कल्मष यषां तेऽपुनरावरतत मुक्ति यानि १७

म० टी०-देहपातादृध्वं विदेहकैवस्यखूपं ज्ञानफटमुक्वा प्रारब्धकर्मवरात््- स्यपि देहे जीवन्युकतिरपं तत्फलमाह--

विदावरिनयसंपतर ब्राह्मणे गवि हस्तिनि चुनि चेव श्वपाके पण्डिताः समदिनः १८

विद्या वेदाथपरिन्ञानं ब्रह्मविद्या वा विनयो निरहंकारत्वमनौद्धलयमिति यावत्‌ ताभ्यां संपन्ने ब्रह्मविदि विनीते ब्राह्मणे सात्तिके सर्वोत्तमे, तथा गवि संस्कारही- नायां रानस्यां मध्यमाया, तथा हस्तिनि शुनि श्वपाके चा्यन्ततामसे सर्वाधमेऽपि, सत््वादिगृणेस्तज्नेश्च सस्करिरसष्टमेव समे ब्रह्म द्रष्टं शीरं येषां ते समद्िनः, पण्डिता ज्ञानिनः, यथा गङ्गातोये तडागे सरायां मत्रे वा प्रतिबिम्बित्याऽऽदित्यस्य तद्रुणदाषप्तबन्धस्तथा बह्मणोऽपि चिदामापद्वारा प्रतिबिम्बितस्य नेपाधिगतगुणदो- पपचन्ध इति प्रतिपंदधानाः सर्वत्र समदृ्टयैव रागदवेषराहिलेन परमानन्दस्य जीवन्मुक्तिमनुमवन्तील्यथः १८

भरी ° ठी०-कीदशासे ज्ञानिनो येऽपुनरावृत्ति गच्छन्तीत्यपक्चायामाह-~

[ मण्णन्मो०१९ | भ्रीपद्धगवहीता १५५

विद्याविनयस्तपन्न इति विषमेष्वपि समं ब्र्यैव दषं श्रीं येषां ते पण्डिता ज्ञानिन इत्यथः। तत्न विद्याविनयाम्यां युक्ते ब्राह्मणे श्रुनो यः पचति तस्ि्धपाके चेति

क, भ,

कमेणा वेषभ्यं, गवि हस्िनि शनि चेति जातितो वेषम्पं दरितम्‌ १८

म° दीर--ननु प्राचिकराजपततामरेषु खमावविषमेषु प्राणिषु स्मत्वदर्धनं धर्म- शाल्ञनिषिद्धम्‌ तथाच तस्यात्तममोज्यमित्युपक्रम्य गौतमः स्मरति-“' पमाप्तमाभ्यां विषमे पूजातः इति पमाप्तमाम्यामिति चतुधीदिवचनम्‌ विषमप्तम इति वै. कवद्धवेन पपतम्येकवचनम्‌ चतर्वदपारगाणामत्यन्तप्तदाचाराणां यादृशो वल्रालकारा- न्ादिदानपुरःपरः पूजाविरोषः क्रियते तत्समयिवान्यसमै वचतुर्वदपारगाय पदाचाराय विषमे तदपेक्षया न्यूने पूजाप्रकारे कृते, तथाऽस्पवेदानां हीनाचाराणां यादृशो हीन- पाधनः पूजाप्रकारः क्रियते तादृशयेवापमाय पूर्वीक्तवेदपारग्दाचारत्राह्मणपिक्षया हीनाय तादशदहीनपूजाधिके मख्यपनापमे पनाप्रकारे कृते, उत्तमस्य हीनतया हीन- स्योत्तमतया पूजातो हेतोस्तस्य पूजयितुरतनमभोन्यं मवतीत्यथः पूजयिता प्रतिपत्ति विशेषमद्ुवनधनाद्धमाच हीयत इति दोषान्तरम्‌ यद्यपि यत्तीनां निष्पसिहाणां पाकामावाद्धनामावाचामोज्यात्त्वं घनहीनत्वं स्वत एव विद्यते तथाऽपरे धरहा- निर्दोषो भवत्येव अमोञ्यान्नत्वं चाङाचित्वेन पापेोत्पत्युपलक्षणम्‌ तपोषनानां तप एव धनमिति तद्धानिरपि दूषणं मवत्येवेति कथं समदरिनः पण्डिता जीवन्मुक्ता इति प्रे परिहरति-

इहैव तैमितः सगो येषां साम्ये स्थिते मनः निष हि समं ब्रह्म तस्मद्रह्ममि ते स्थिताः ॥१९॥

नैः समदश्षिभिः पण्डिररैव जीवनदशायामेव नितोऽतिक्राम्तः सगः सृज्यत इति व्युलत्या द्वतपरपञ्चः देहपातादूष्मतिक्रमितव्य इति किमु वक्तव्यम्‌ कै येषां साम्ये सर्भमतेषु विषमेष्वपि वर्तमानस्य ब्रह्मणः सममावे स्थितं निश्च मनः। हि यस्मानिरदोषं स्मे स्ैविकारशन्यं कूटध्यनिलयमेकं व्रह्म तस्मात्ते समद्‌- शिन ब्रह्मण्येव स्थिताः अयं भावः-दुष्टसवं हि द्धा मवति अदुष्टस्यापि दुष्टस्न- न्धात्तोदष्त्वाह्वा यथा गङ्गोदकस्य मूत्रगतैपातात्‌, स्वत एव वा यथा मूत्रदेः तत्र दोषवत्सु श्वपाकादिषु स्थितं तदोपेदुप्यति बद्येति मदेविमाग्यमानमपि सवैदो

धूपतसष्टमेव ब्रह्म व्योमवदपङ्गत्वात्‌ अपङ्ग ह्ययं पुरुषः।

र्यो यथा पप्टोकस्य चकषर्म छिप्यते च्षपेबाह्यदेपैः एकसलथा सर्षमतान्तरात्मा रिप्यते लोकदुःखेन बाह्यः " इति श्रुतेः

७६ पधुभूदनसरस्वतीभ्रीधरस्वामिकृतदीकाभ्यां समेता-[ ०पशे०२० ]

नपि कामादिधर्मवत्तया खत एव कटुषिते कामदिरन्तःकरणधमेतवप्य श्ुतिस्पति- पिद्धत्वत्‌ तप्माचिर्योषत्रह्मरूपा यतयो जीवन्मुक्ता अमोज्याननादिदोषदुषटाश्वति ग्याहतम्‌ स्मतिस्त्वविद्रदगृहस्थविषयेव, तस्यान्नमभोज्यमित्युपक्रमात्‌, पूजात इति

मध्ये निदेशात्‌, पनाद्धमाच हीयत इत्युपपहारा्चात द्रष्टव्यम्‌ १९

श्री० दीनन विषमेषु. समदशेने निषिद्धं कुर्वन्तः कथं ते पण्डिताः यथाऽऽह ग।तमः--“' समासमाभ्यां विषमसमे पञ्य(जातः ' इति अध्याथेः-- समाय पूजया विषमे प्रकारे कृते सति विषमाय प्तमे प्रकारे ते सति पूनक इहटोकात्पररोकाच्च हीयत इति, तत्राऽऽह--शदैषेति शेव जीवद्धिरेव तैः सज्यत्‌ इति सर्म; पप्तारो जितो निरस्तः कैः, येषां मनः साम्ये प्तमत्वे स्थितम्‌। तत हेतुः हि यस्माद्र समं निदोषं तस्मात्ते स्तमदरिनो ब्रह्मण्येव स्थिता बरह्ममावं प्राप्त इत्यथैः गौतमोक्तस्तु दोषो त्रहममावप्रतिः पूर्वमेव, पूजात इति पूजकावस्थाश्रव- णात्‌ १९

प° दी०--यस्मनिदोषं सयं ब्रह्म तस्मात्तदूपमातमानं प्राक्षालुवन--

कि कि (न्प प्रहुष्याद्य प्राप्य नाहनस्माप्य चाप्रयम्‌ स्थिखदिरसंमूढो ब्रह्मविद्रह्मणि स्थितः २० "दुःतेष्वुषि्मनाः सुतेषु विगतद्यहः" इत्य भ्यास्यातं पूर्वाम्‌ जीवन्मुक्तानां स्वामाविकं चरितमेव मुगधुभिः प्रयत्नपूवैकमनृष्ेयमिति वदितुं छिद्परत्ययौ अद्विती- यात्मदशनकीटस्य व्यतिरिक्तपियाप्रियप्रप्त्ययोगान्न तसिमित्तौ हरविषादावित्यथः अद्वितीयात्मदशेनमेव विदृणोति-स्थिुद्धिः स्थिरा निश्चय सैन्यापपूवैकेवेदान्तवा- क्यविचारपरिपाकेण पवंशयशू्यत्वेन निर्विधिकित्पा निशिता ब्रह्मणि बुद्धिर्यस्य तथा, छव्यश्रवणमननफट इति यावत्‌ एतादरस्य पवांमावनादन्यत्वेऽपि विपरी- तमावनाप्रतिबन्धात्ताक्षात्कारो नोदेतीति निदिष्याप्तनमाह--अततमूढः, निदिध्याप- नस्य विजातीयप्रत्ययानन्तरितपजातीयप्रत्ययप्रवाहस्य पारपकेण विपरीतमावनास्यपं- मोहरहितः ततः सर्प्रतिबन्धापगमाद्रदयविद्रद्यसाक्षात्कारवान्‌ ततश्च समाधिपरि- परकेण निरदषे पमे ब्रह्मण्येव स्थितो नान्यत्रेति ब्रह्मणि स्थितो जीवन्मुक्तः स्थितप्रत्त इत्यथः एतादृशस्य द्वैतदश्ैनाभावात्ह्षद्रिगौ मवत इत्युचितमेव साधकेन तु द्वेतदरेने विचमानेऽपि विषयदोषदरशेनादिना प्रहषेविषादो त्याज्यावित्यमि प्रायः २०॥

१क.ख.ग.ध. च,छ.ज, ्ञ, न. पृज्यत।

[ सण्यन्यो०२१] भरीमद्धगवह्मीता १७७

भरी° दी०--नदयप्ाप्प्य लक्षणमाह-नेति यो ब्रहमविदूत्वा ब्रह्मण्येव स्थितः प्रियं प्राप्य प्रष्येनन प्रटण्यति अप्रिये प्राप्य नोद्रिजेन्न विषीदती- सथः यतः स्थिरबुद्धिः स्थिरा निग्रह बुद्धिर्यस्य तच्छतः, यतोऽपमृढो निृ- तमोहः २०

म० टी०-ननु बाह्यविषयप्रीतेरनेकनन्मानुपूतत्ेनातिप्रवरुत्वात्तद पक्तचित्तस्य कथमरोकिके बरह्मणि दष्टपर्वपुखरहिते स्थितिः स्यात्‌, परमानन्दरूपत्वादिति चेत्‌, न, तदानन्दस्याननुमूतचरत्वेन चित्तस्थितिहेतुत्वामावात्‌ तदुक्तं वात्िकि-

“८ अप्यानन्दः श्रुतः पाक्षान्मानेनाविषयीक्ृतः दृष्टानन्दामिखाषं प॒ मन्दीकतुंमप्यलम्‌ इति तघ्राऽऽह-- |

बाह्यस्पशंष्यपक्तात्मा विन्दसयात्मनि यरंषुखम्‌ स॒ ब्रह्मयागयुक्तासा सुखमक्षयमश्चुते २१ इन्दियिः शपश्यन्त इति सदाः शब्दादयः ते बाह्या अनात्मधर्मत्वात्‌ तेष्वसक्तात्माऽनाप्तक्तचित्तस्तृष्णाशुन्यतया विरक्तः सन्नात्मनि अन्तःकरण एव बाह्य- विषयनिरपेकषं यदुपरामात्मकं पुखं तद्विन्दति छमते निमेरप्तच्छघृत्या तदुक्तं मारते- “८ यच्च कामपुखं खोके यच दिव्यं महत्परलम्‌ तृष्णाक्षयषुखस्यैते नाहतः षोडशीं काम्‌ इति अथवा प्रत्यगात्मानि त्वंपदार्थं यत्सुखं स्वरूपम्‌तं सुपप्तावनुमूयमानं बाह्यविषयाप्त- क्तिप्रतिबन्धादछभ्यमानं तदेव तदभावाष्मते केषं त्व॑पदाथसुखमेव लमते किं तु तत्पदायैक्यानुमेन पृणेपुखमपीलयाह-- तृष्णादरून्यो ब्रहयणि परमात्मनि योगः प्तमाधिस्तेन युक्तस्तसमिन्व्याप्रत आत्माऽन्तःकरणं यस्य प्र ब्रह्मयोगयुक्तत्मा अथवा ब्रह्मणि तत्पदार्थं योगेन वाक्या्थानुमवरूपेण समाधिना युक्त रेक्यं पराप्त आत्मा त्व॑प- दार्थ्वरूपं य्य तथा, सुखमक्षयमनन्तं स्वस्वहूपमूतमश्ुते व्याप्नोति सुखानुमवख्प एव पैदा भवतीत्यर्थः निल्येऽपि वस्त॒न्यवि्यानिवृस्यमिप्रायेण धात्वथयोग जपचा- रिकः तस्मादात्मन्यक्षयघरुखानुमवारथी सन्बाह्यविषयप्ीतेः क्षणिकाया महानरकानुब- न्धिन्याः सकाश्चादिन्धियाणि निवतैयेततावतैव बद्याणि सथितिमवतीलयमिप्रायः॥२१॥ श्री° दरी ०-मोहनिघृत्या बुद्धिस्थे हेतुमाह--बाह्मस्पररोष्विति इन्धियेः सय॒रयन्त इति सकष विषया ब्ेन्द्रियविषयेषु अप्तक्तात्माऽनापक्तचित्त आत्मन्यन्तः- करणे यदुपद्ञमात्मकं पातिकं घसं तद्विन्दति छमते सर चोप्ामात्मकं सुखं खन्ध्वा

णाना मिमान

हः, च्‌. छ, ज, ज, भथाऽऽन' 1 |

१७८ मधुसूदनसस्सवतीश्रीधरसवामिकृतटीकाभ्यां समेता--[अण्५्ने०२२]

ब्रह्मणि योगेन समाधिना युक्तस्तदैक्यं प्राप्त आत्मा यस्य सोऽक्षयं पुलमश्रते प्रारोति ९१॥

म० टी०--ननु बाह्यविषयप्रीतिनिवृत्तावात्मन्यक्षयसुखानुमवस्तािश्च सति तत््र- सादादेव बाह्यविषयप्रीतिनिवृत्तिरितीतरेतराश्रयवशातरैकमपि तिष्येदित्याशङ्कय विषय- (^ 0 &

दोषदरीनाम्यासेनेव ततप्ीतिनिवृत्तिमवतीति परिहारमाह-

रै

ये हि पसा भोगा दुःखयोनय एव ते आद्यन्तवन्तः कोन्तेय तेषु रमते बुधः २२ हि यस्मात्न सेस्परोजा विषयेन्दियपतंबन्धजा मोगा भुद्रभुसख्वानुमवा इह वा प्रतर वा रागद्वेषादिव्याप्ततेन दुःखयोनय एव ते, ते सवैऽपि त्रद्मरोकपथन्तं दुःखहेतव एव तकत विष्णुषुराणे-- | | 1, ,\ यावतः कुरते जन्तुः सेवन्धानमनपतः प्रियान्‌

++ 1

8} ©, तावन्तोऽस्य निखन्यन्ते हृदये शोकशङ्कवः इति रष्वा अपि स्थिराः किं तु आद्यन्तवन्तः, आदिविषयेन्दियप्रयोगोऽन्तश्च तद्वि योग एव तौ विचेते येषां ते पूवौपरयोरप्तवान्मध्ये खम्रवदाविर्ूताः क्षणिका मिथ्या- मूताः तदुक्तं गौडपादाचा्थे--“ आदावन्ते यन्नासि वतेमानेऽपि तत्तया इति यप्मादेवं तस्मात्तेषु बुधो विवेकी रमते प्रतिकृखवेद नीयत्वाच प्रीतिमनुमवति तदुक्तं भगवता परतञ्चदिना-“ परिणामतापसस्कारदुःवेगुणवृक्तिवि रोधा दुःखमेव विवक्षिनः » इति पव॑मापि विषयघुस इष्टमानुश्रविकं दुःखमेव प्रतिकूख्वेद. नीयत्वात्‌, विवेकिनः परिज्ञातक्चिशादिश्वरूपस्य न॒त्वविवेकिनः अक्षिपा्रकलसो हि विद्वानयसपदुःखटेरेनाप्युद्विनते यथोर्णातन्तुरतिपुकृमारोऽप्यक्षिपात्रे म्यस्तः स्पर्शेन दुःखयति नेतरेष्व्गेषु तद्रदिवेकिन एव मधुविषपंपरक्तान्नमोजनवत्सवेमापि भोगसाधनं काठत्रयेऽपि छशानुविद्धत्वाहुःखं मूढस्य बहुविदुःखपरहिष्णोरियथैः तत्र पर णामतापपत्कारदुःसेरिति मूतवतमानमविष्यत्क ऽपि दुःलानुविद्धत्वादौपाधिके दुःखत्वं विषयुखस्योक्त गुणवृत्तिविरोधाच्चे्यनेन स्वरूपतोऽपि दुःखत्वम्‌ तत्र परिणामश्च तापश्च पैस्कारश्च एव दुःखानि तैरितयथः इत्थ॑मृतरक्षणे तृतीया तथाहि-रागा- विद्ध एव सवे।ऽपि सुखानुभवः हि तत्र रज्यति तेन सुखी चेति संभवति राग एवे पूवेमुदधूतः पन्विषयप्राप्ला पुखरूपेण परिणमते तस्य प्रतिक्षणं वधेमानत्वेन स्वविषयाप्रातिनिबन्धनहुःखस्यापरिहार्थत्वाहुःखरूपतैव या हि भोगेषि- न्द्रियाणामुपशानिः परिवप्ततात्ततुखम्‌ या डोस्यादनुपशान्िसतद्दुःखम्‌ चेद्धियाणां भोगाभ्यातेन वैतृष्ण्यं कतुं शक्यम्‌ यतो भोगाम्बाप्त

[भ०५८्लो०२२] श्रीपरदगवदह्वीता १७९

मनु विवर्धन्ते रागाः कोरकानि बेन्दियाणाम्‌ सतिश्च--“्न नातु कामः'' इत्यदिः तस्माहुःखात्मकरागपरिणामत्वाद्विषयघुखमपि दुःखमेव कार्यकारण- योरमेदादिति परिणामदुःखत्वम्‌ तथा भुखातुभवकछे तत्परतिकूढानि इुःखप्ताधनानि द्वेष्टि नानुपहत्य मूतान्युपभोगः संभवतीति मृतानि हिनस्ति द्वेषश्च सर्वाणि दुःखप्ताधनानि मे मा भूवन्निति संकलट्पविरोषः तानि सर्वाणि कथिदपि परिहतं शक्तोति अतः सुखानुमवकलेऽपि तत्रिपन्थिनं प्ति द्वेषस्य सवैदेवावसिित- तवा्तापदुःखं दुष्परिहरमेव तापो हि द्वेषः एवं इुःखप्ताधनानि पर्भमशक्तो मुह्यति चेति मोहदुःखताऽपि व्यास्येया तथाचोक्तं योगमाष्यकोरैः--र्वष्य द्वेषानुविद्धश्रेतनाचेतनसाधनाधीनस्तापानुमव इति तत्रासि द्वेषजः कर्माशयः | सुसप्ताधनानि प्रार्थयमानः कायेन वाचा मन्ता परिखन्दते ततः प्रमनु- गृहणात्युपहनिति वेति परानुग्रहपीडाम्यां धमीधमवुपिचिनोति स॒ कर्माशयो ठोमा- नमोहाज्च भवतीत्येषा तापदुःखतोच्यते तथा वर्तमानः सुखानुमवः खकिनाशकाटे संस्कारमाधत्ते सुखघ्मरणं, तच रागं, पत मनःकायवचनचेष्ठा, भा पुण्यापुण्यकमीशये, तो जन्मादीति संस्कारदुःखता एवं तापमोहयोरपि संस्कारौ म्याख्येयो एवं काछतरयेऽपि दुःखातुवेधाद्विषयसुखं दुःखमेवेत्युक्त्वा खरूपतोऽपि दुःखतामाह--गुणवृत्तिविरोधाच, गणाः पतच्वरनस्तमांपि पुखदुःखमेहात्मकाः प्रस्- रविरुद्धखमावा अपि तैटवर्यप्रय इव दीपं पुरूषमेगोपयुक्तत्वेन उयात्मकमेकं कारथ- मारभन्ते तत्रैकस्य प्राधान्ये द्वयोगणमावात्मधानमात्नन्यपदेशेन प्ताततिकं राजप तामपरमिति तिगुणमपि का्मेकेन गुणेन ग्यपदिदयते तत्र पुखोपमेगरूपोऽपि प्र्यय उदरूतपतच्चकायैतवेऽप्यनुदूतरजसमःकाैतव्रिगुणात्मक एव तथा घुखत्म- कत्ववट्‌दुःखात्मकत्वं विषादात्मकत्वं तस्य भुवमिति दुःखमेव सवं विवेकिनः चेतादशोऽपि प्र्ययः स्थिरः यस्माचंटं गुणवृत्तमिति क्षिप्रपरिणामि चित्तमुक्तम्‌ नन्वेकः प्रल्ययः कथं परस्परविरद्धसुखदुःखमोहत्वान्येकदा प्रतिपयत इति चेत्‌, न, उद्धूतानुदूतयोविरोधामावात्‌ पतमपृत्तिकानामेव हि गुणानां युगद्विरोषो विषमवृत्तिकानाम्‌ यथा धर्म्ञानैराग्यैश्व्याणि लब्धवृत्तिकानि उन्धवृक्तिकैरेवाध मन्ञानविरग्यनेश्रयः सह विरुध्यन्ते तु खष्पप्द्धिः प्रधानस्य प्रधानेन सतह विरोधो तु दुषैडेनेति हि न्यायः। एवं सत्वरनस्तमांस्यपि परस्परं प्राधान्यमात्रं युग- प्न सहन्ते तु सद्धावमपि एतेन परिणामतापकतस्कारदुःसेष्वापि रागदढेषमोहानां युगपत्सद्धावो व्याख्यातः प्रपुपततुविच्छिन्नोदारखूपेण इशानां चतुरवस्यत्वात्‌

१क.ख.ड.च.छ,ज.न. ग्वं दुः] २क.ख.ग.घ्‌.ड,च. छ, ज, ज. भोग भ्रयु" इ, ज, 'चश्चलं

१८० मरधुसूदनसरस्वतीश्रीधरस्वा पिदतरीकाभ्यां समेता-[अग्५शने०२य्‌

तथा हि--“अविद्यस्ितारागद्वेषाभिनिवेशषाः पञ्च हशः अविद्या कित्रमुत्तरेषां प्रपु- स्तनुिच्छिसोदाराणाम्‌ अनिल्यारुचिदुःखानात्मपु निलशुचिसुखात्मल्यातिरविया दण्दरनशकत्योरेकात्मतेवास्मिता पुलानुश्यी रागः दुःखानुशयी द्वेषः खरप- वाही विदुषोऽपि तथा रूटोऽभिनिवेशः ते प्रतिप्रपवहेयाः सूक्ष्माः भ्यानहेयासल- त्तयः छेशमूलः कमोरायो दृ्टादृष्टजन्मवेदनीयः ति मूढे तद्विपाको नालया- युगाः” इति पातञ्ञ्ानि सूत्राणि तत्रातस्िसहु द्िविपययो मिथ्याज्ञानमविचेति पयायाः | तस्या विशेषः पंपारनिदानम्‌ तत्रानिले निलयुद्धियथा-धुवा प्रथिवी धुषा सचन्द्रतारका चौरमृता दिवोकप्त इति अशु परमवीमतते कये चुचिडद्धि- यथा-नवेव शशाङ्करेखा कमनीयेयं कन्या मध्वमृतावयवनिरमितेव चन्दर भित्वा निमपृ- तेव ज्ञायते नैणेत्पख्पत्रायताक्तीं हावममौम्यां छोचनाम्यां जवशोकमाश्चाप्तयतीवेति क्य केन संबन्धः| ५‹ स्थानाद्रीनादुपष्टम्भाननिष्यन्दा्निधनादपि कायमापेयशोचत्वात्पण्डिता हय्ुचि विदुः "

इति वैयापिकः छोकः। एतेनापुष्ये पुण्यप्र्योऽनर्थे ा्थप्र्ययो व्यारूयातः दुःखे घुलख्यातिरुदात्टता परिणामतापप्कारद ःेगुणवृत्तिविरोधाच्च दुःखमेव प्व विवेकिन इति अनात्मन्यात्रस्याति्यथा-- शरीरे मनुष्योऽहमिदयादिः इयं चाविद्या सक्ेशमृटमृता तम इत्युच्यते बुद्धि पुरषयोरमेदामिमानोऽसिता मोहः साधनरहितस्यापि सवं पुखनातीयं मे मृयादिति विपर्ययविशेषो रागः प॒ एव महामोहः दुःखप्ताधने विद्यमानेऽपि किमपि दुखं मे मा मृदिति विपर्थयविशेषो द्वेषः तामिस्रः आयुरमविऽप्येतैः शरीरेन्दरियदिभिरनित्थेरपि क्यिगो मे मा मदित्याविद्वदङ्गनावाठं स्वामाषरिकः सवैप्राणिप्ताधारणो मरणत्राप्तूपो विपयैयक्िे- पोऽमिनिवेशः सोऽन्धतागिन्नः तदुक्तं पुराणे-

« तमो मोहो महामोहस्तामिन्लो हन्धप्ञितः अविद्या पञ्चपरवषा प्रादुूता महात्मनः ? इति

एते छशाश्चतुरस्था मवन्ति तत्नाप्ततोऽनुत्पत्तेरनभिन्यक्तस्येणावस्थानं सुप्ता वस्था | अभिव्यक्त्यपि सहकायलामत्कायाजनंकत्वं तन्ववस्या अभिव्यक्तस्य जनितकायेस्यापि केनचिदहरवताऽमिमवो विच्छेदावस्था भमिव्यक्तस्य प्राप्तप्रहका- रिपंपत्तेरपरतिबन्धेन खकर्यकरत्वमुदारावस्था एतारगवस्थाचतुष्टयविरिष्टानामस्मि- तादीनां चतुर्णा विपययषूपाणां हेशानामविचेव सामान्यरूपा त्नं प्रपवमूमिः, सवै. पामपि विपर्थयरूपत्वप्य दरितत्वात्‌ तेनाविचयानिवृत्येव शानां निवृत्तिरियः। ते

स, ग्‌, ध्‌, दुः, न्भ, छ, अ, द, ननं |

०२३] भ्रीमद्धगवहरीता। १८१

शाः प्रसुप्ता यथा प्रङृतिद्ठीनानां, तनवः प्रतिपक्षमावनया तनूकृता यथा योगिनाम्‌ उभयेऽपि सूष्षमाः प्रतिपरसवेन मनोनिरोषेनेव निर्बीनपतमाधिना हेयाः ये तु सृक्म- वृत्तयस्तत्कायेमृताः स्यूटा त्रिच्छित्ता उदाराश्च विच्छिय विच्छिद्य तेन तेनाऽऽत्मना पुनः प्रदुभेवन्तीति विच्छिन्नाः, यथा रागक कोधो विदमानोऽपि प्राडुभूत इति विच्छिन्न उच्यते, एवमेकस्यां कचियां वेतो रक्त इति नान्या विरक्तः नं तेकस्यां रागो रन्धवृत्तिरन्याघ्ु भविष्यदत्तिरिति तदा विच्छिन्न उच्यते, ये यदा विष- येषु ठन्धतृत्तयस्ते तदा प्तवोत्मना प्रदुभूता उदारा उच्यन्ते, उमयेऽप्यतिस्यूखतवा- च्छुद्धपत्वमवेन मगवद्यानिन हेया मनोनिरोधमपक्षन्ते निरोषहेयास्तु सूक्ष्मा एव तथा परिणामतापस्कारदुःखेषु प्रपुप्तनुविच्छिवषूपेण स्वे शाः स्ैदा सनि उदारता तु कदाचित्क्यचिदिति विरोषः एते बाधनालक्षणं दुःखमुपननयन्तः देशशब्दवाच्या मवन्ति यतः कर्माशयो धममाषमस्यिः छशमृछक एव सति मूलमूते हेरे तस्य कमाशयस्य विपाकः फठं जन्भाऽऽयर्मोगश्चेति स॒ कर्माशय इह परत्र खविपाकारम्मकत्वेन दृष्टादृष्टनन्मवेदनीयः। एवं इेशपेततिर्टीयन्रव- दनि मावतैते अतः समीचीनमुक्तं ये हि पस्पश्चना भोगा दुःखयोनय एव ते आद्यन्तवन्त इति दुःखयोनित्वं॑परिणामादिभिगणवृत्िविरोधाच्च आद्यन्तवन्त गुणवृत्तस्य चङत्वादिति योगमते व्याख्या ओपनिषदानां तु अनादिमावरूपमन्ञान- मविद्या अहंकारपंम्यध्याप्तोऽसिता रागदरेषाभिनिवेशासतद्ृत्तिविशेषा इ्यविदया- मूरत्वात्र्वऽप्यविचात्मकत्वेन मिथ्यामूता रज्नुमूगाध्याप्तवन्मिथ्यात्वेऽपि दुःखयो. नयः खप्रदिवद्दृष्टमृष्टिमात्त्वेनाऽऽदन्तवन्तशचेति बुधोऽपिष्ठानपतक्षत्कारेण निवृत्त भरमसतेषु रमते, मृगतृष्णिकाख्टपन्ञानवानिव तत्रोदका्थीं प्रवतेते सेपरे पुखस्य गन्धमा्मप्यस्तीति वुष्ट्रा ततः सर्वणीन्धियाणि निवतैयेदित्यथः ९२९

श्री° ठी ०--ननु प्रियविषयमोगाना( णा >मपि निृत्तेः कथं मक्षः पृरषा्थः स्या्तत्राऽऽह--ये हीति पश्यन्त इति सैपर विषयास्तेम्यो जाता ये मोगाः मुखानि ते रि वतैमानकाठेऽपि स्पर्षासृयादिव्याप्तत्वाददुःखस्येव योनयः कारणमूता आदिंमन्तोऽतवन्तश्च अतो विवेकी तेषु रमते २२

म० दी ०--पवीनथप्रापिरेतुदमिवायोऽयं श्रेयोमार्प्रतिपक्षः कष्टतमो दोषो महता यत्नेन मुप्षुणा निवारणीय इति यत्नाधिक्यविधानाय पुनराह--

शक्रो तीहैव यः सौहं प्राक्शरीरविमोष्षणात्‌ कामक्रोषोद्धवं वेगं य॒क्तः मुखी नरः २३॥

१कृ.ग.घ्‌. ह, छ, ज, न्च, ज, "मयेन ड. छ, ज, ध्वमौध्या'

१८२ पधुसूदनसरस्वतीश्रीपरसवामिकृतरीकाभ्यां समेता-[अ०५ ०२६]

आत्मनोऽतुकटेषु पुखतुषु दृश्यमानेषु श्रृथमणेषु स्मयेमणेषु वा तदहुणानुपंधा- नाम्यातेन यो रल्यालको गर्धौऽमिहपस्तष्णा छोमः स॒ कामः च्ीपुप्योः पर स्पर्यतिकरामिखे तवलन्तनिरुढः कामशब्दः एतदभिप्रायेण कामः क्रोधस्तथा टोम इत्र धनतृष्णा ोमः सीम्यतिकरतृष्णा काम इति कामभो प्रथगुक्तौ इह तु तृष्णाप्तामान्यामिप्रायेण कामशब्दः प्रयुक्त इति छोमः प्रथद्नक्तः एवमात्मनः प्रतिक्‌ढेषु दुःखहेतुषु दस्यमनिषु श्रूयमणेपु सयेमणेपुं वा तदोषानुपंघानाभ्यपिन यः प्रज्वलनाल्को दवेषो मन्युः स॒ क्रोधः तयोरत्कयवस्या टोकवेदविरोषप्रति- सेधानप्रतिबन्धकतथा छोकवेदविरद्धपवृत््युम्मुखत्वद्पा नदीवेगपताम्येन वेग इत्युच्यते यथा हि न्या वेगो वर्षखतिप्रवटतया ठोकवेदविरोधप्रतिप्धानेनानि- च्छन्त्मपि गतै पातयित्वा मज्जयति चाधो नयति च) तथा कामक्रो- धयोरपि वेगो विषयामिष्यानाम्यातैन वषौकाटस्यानीयेनातिप्रबहो खोकवेदविरोधप्र- तिपतधानेनानिच्छन्तमपि विषयत पातयित्वा संपतारपमुदरे मल्लयति चाधो महानरा- परयति चेति वेगपदप्रयोगेण सूचितम्‌ एतच्वाथ केन प्रयुक्तोऽयमिलत्र विवृतम्‌ तमेतादशं कामक्रोषोद्धवं वेगमन्तःकरणप्रक्षोमरूपं सम्मस्वेदा्यनेकवाह्यविकार - दिद्गमाशरीरविमोक्षणाच्छरीरविमेोक्षणपर्थन्तमनेकनिमित्तवरात्पवेदा = पंमाव्यमान- तवेनाविस्म्भणीयमन्तरत्न्नमात्रमिहैव बहिरिन्धियन्यापारख्पाद्वतपतनात््रगिव यो यतिधीरसिर्मिगिल इव नदीवेगं विषयदोषदरनाम्थास्तनेन वशीकारसंज्कवैरागेण पोह तदनुरूपकायाप्तपादनेनानथ॑कं कतुं शक्तोति समर्थो मवति, मत॒ एव युक्तो योभी, सर एव पुसी, सर एव नरः पुमानपुरुषाथपपादनात्‌, तरितरस्वाहारनिद्रामय- मेथुनादिपडधर्ममात्ररतत्वेन मनुष्याकारः परुरेवेति मावः आशरीरविमोक्षणादिद- त्ान्यद्यास्यानम्‌--यथा मरणाद्वं विलपन्तीमियुवतीमिराटिङ्गयमानोऽपि पुत्रारि - मिदेहयमानोऽपि प्राणशुन्यतवात्कामकरोधवेगं सहते, तथा मरणास्प्ागपि जीवन्नेव यः सहते पर युक्त हृलयादि अत्र यदि मरणवज्ञीवनेऽपि कामकोधानुतक्तिमात्रं त्रया- तदैतचुग्येत यथोक्तं वतिष्ठन-

¢ प्राणे गते यथा देहः पुखं दुःखं विन्दति तथा चेत्प्राणयुक्तोऽपि कैवस्याश्रमे वेत्‌ इति इह तूतयक्नयोः कामकरोधर्ोवैगपहने प्रस्तुते तयोरनुतत्तिमा्नं मै ॒दौँ्ान्त इति

, +

किमतिनिबन्पेन २६

}

क्‌, घीपुंसन्य' ज. न्नीपन्यः २७. दृष्टमिति क. ख. ग, ड, च. ज. प्च, अ, दृष्टान्त .

[भ०्प्धो०२भ्] भीपरद्धगबहीता १८१३

भ्री° दी०-त(योस्मानमोक्ष एव परः पुरूपाथतस्य कामकोधवेगोऽतिप्रति- पकतोऽतततपहनपतमथं एव माक्षमागियाह-शक्रोतीति कामक्करोधाचचोद्धवति यो वेगो मनोनेतरक्षोभादिक्षणस्तपिहैव तदुद्धव्तमय एष यो नरः सोहं प्रतिरोद्धं शक्तोति तदपि क्षणमात्रं किं तु शरीरविमोक्षणास्पराग्यावदेहपातमिलथैः एवंभूतः प॒ एव युक्तः समाहितः सुखी मवति नान्यः यद्वा मरणादूर्ध्वं विद्पन्तीमियवतीमिराटि- ङ्थमानोऽपि पुत्रादिमिदहयमानोऽपि यथा प्राणशुन्यः कामक्रोधकेगं प्हते तथा मरणात्प्रागपि जीवन्नेव यः परहते प्त एव युक्तः पुसी चेर्थः तदुक्तं विष्ठन- "9

¢ प्राणे गते यथा देहः सुखं दुःखं विन्दति तथा चेस्माणयुक्तोऽपि कैवस्याश्रयो मवेत्‌ इति २६

म० टी०--कामक्रोधवेगसहनमात्रेणेव मुच्यत इति न, किं तु- ककत

योऽन्तःमुखोऽन्तरारामस्तथाऽन्तर्ग्यो तिर यः॥ योगी ब्रह्मनिर्वाणं ब्रह्ममूतोऽधिगच्छति २४ अन्तर्बाह्यविषयनिरपेक्षमेव स्वरूपमूतं सुखं यस्य सोऽन्तःसुखो बाह्यविष्यजनित- पुखगन्य इत्यथः कुतो बाह्यपुखामावलत्राऽऽद--अन्तरातमन्येव तु उयादिवि- षये वाह्यपुखप्राधन आराम आरमणं क्रीडा यस्य सोऽन्तरारामस््क्तपर्वपरिग्रहत्वेन बाह्यपुखप्ाधनशरुन्य इत्यथैः। ननु लक्तपवैपरिगरहस्यापि यतेवदच्छोपनतैः कोकिलादिम- धुरशब्दश्रवणमन्दपवनस्परानचन्द्रोदयमयूरनयदिदशंनातिमधुरशौतच्गज्ञोदकपानकेत- ीकुपुमसोरमायवघ्राणादिमिग्रम्ेः सुखोतपतिपरंमवात्कथं बाह्यसुखततपाधनशन्यत्वमिति तत्राऽऽह--तथाऽन्त्योतिरेव यः यथाऽन्तयव पं बादयतिषयेस्तथाऽन्तरेवाऽ5- त्मनि च्येतिवित्तानं बा्चैरिद्धिेयैस्य पोऽन्तर्जयोतिः शरोत्रादिनन्यराव्डादिविषय- विज्ञानरहितः एवकारो विरोषणत्रयेऽपि संबध्यते समाधिकले रोन्दादिप्रतिमाप्ता- भावाट्न्यु्यानकाे तत्प्रतिमापेऽपि मिथ्यात्वनिश्वयान्न बाह्यविषथैस्तप्य सुखोत्पत्ि- सभव इत्यः एवं यथोक्तविशेषणपतपच्नः योगी समाहितो ब्रह्मनिवांणं त्रहय परमानन्दरूपं कर्पितदरेतोप्चमह्पत्वेन निर्वाणं तदेव, कल्पितमावस्यापिष्ठानात्मक- लात्‌ , अविघ्यावरणनिवृत्या ऽधिगच्छति निलप्राततमेव प्रामोति यतः सवदैव ब्रह्मभूतो नान्यः, 'श्रहव सन्ब्रह्माप्येति" इति श्रतेः, “अवस्थितेरिति काशकृप्लः” इति न्यायाच्च २४ श्री० टदी०-न केवं कामक्रोधवेगप्रहरणमत्रेण मक्ष प्राप्नोति अपितु - योऽन्तरिति अन्तरात्मन्येव सुखं यस्य विषयेषु, अन्तरेवाऽऽरामः कडा यस्य

क, ने त्रादिक्षोभठः

१८४ पधृसूदनसरस्वतीश्रीधरस्वामिकृतरीकाभ्यां समेता-[भ०५शरो०२५-२६]

बहिः, अनरेव स्योतिरृष्टियस्य गीतनृदयादिषु प्र एवं बरह्मणि मृतः स्थितः सन््र- द्यणि निर्वाणं ठयमपिगच्छति प्रप्रोति २४

कपे

प° दी०~-मुक्तिहेतोज्ञानस्य साधनान्तराणि विवृणवत्राहइ- रमन्ते बरह्मनिर्वाणमृषयः क्षीणकल्मषाः

ठिनगहैधा यतात्मानः सर्वभूतहिते सताः २५ परथमं यन्तादिमिः क्षीणकल्मषाः, ततोऽन्तःकरणद्ुद्धया--ऋषयः सूृक्ष्मवस्तुविवे- चनप्तमर्थीः सन्यातिनः, ततः श्रवणादिपरिपाकेण च्छित्तद्रैषा निवृत्तपरव॑शयाः+ ततो निरिष्याप्तनपरिपाकेण सेयतात्मानः परमातन्येवेकाप्रवित्ताः एतादशाश्च ्वितादिलेन सर्वमृतहिते रता दिपान्या ब्रह्मविदो बह्मनिर्वाणं मन्त, यद्सिन्र्वाणि सूतानि जलेवामृद्धिनानतः तत्र को मोहः कः शोक एकत्वमनुपरयतः ”” इति श्रतेः बहुवचनं त्यो यो देवानौम्‌ "' इल्यादिश्चत्यक्तानियमप्रदश्चैनाथैम्‌ २९ श्री° दी०-छमन्त इति ऋषयः सम्यग्दरिीनः क्षीणं करमषं यषां चिन्न देष संयो येषां यतः पयत आत्मा चित्तं येषां सर्वेषां मृतानां हिते रताः इषाट- रत ब्रह्मनिर्वाण मोक्ष ठमन्ते २९५ प० दी पर्वं कामक्रोधयेोरत्पत्रयोरपि वेगः सोटन्य इत्युक्तमधुना तु तयोह- तपत्तिप्रतिबन्ध एव कतव्य इर््वाहई- क, क, र. ष, # कृमक्र[धावटरक्ताना यत्तानां यतचेतसाम्‌ जभिती ब्रह्मनिवाणं वतते विदितात्मनाम्‌ २६ कामक्रोषयोर्वियोगस्तदनुत्पात्तिरेव तद्यक्तानां कामक्रोधवियुक्तानाम्‌ अत एव यतचेतपरां संयतचित्तानां यतीनां यत्नङ्ीडानां संन्यापतिनां विदितात्मनां साक्षात्कृतपर- मात्मनाममित उमयतो जीवतां खृतानां तेषां बह्मनिर्वाणं मोक्षो वतेते निलत्वात्‌, तु मविष्यति साध्यत्वामावात्‌ २६ भ्री० दी०-किं च-कागक्रोधवियुक्तानामिति कामक्रोधाम्यां वियुक्तानां यतीनां सैन्यानां संयतचित्तानां ज्ञातात्मतत्छानामभित उमयतो मृतानां जीवतां देहानतै एव तेषां ब्रह्मणि ख्यः, अपि तु जीवतामपि वैत इत्यथः २६ म० टी०-पूेमीश्वरापितसर्वमावस्य कर्मयोगेना(णा)न्तःकरणङद्धिततः सर्वकरम- सन्याप्तस्ततः श्रवणादिपरस्य तच्वन्ञानं मोक्षप्ताघनमुदेतीत्युक्तम्‌ अधुना स्न योगी

१ग,ङ,ज, न्न, जीवानां २क, ख,ग, छ, ज, नन्त्र्‌ ए।

[ अण्ण ०२७-२८] भ्रीषद्धगवद्रीता १८५

जह्मनिवाणमिलत्र सूचितं ध्यानयोगं सम्यशदशनस्यन्तरङ्गप्ाधनं विस्तरेण वक्तं पत्र- स्थानीयांद्ीरश्छोकानाह भगवान्‌ एषामेवं वृत्तिस्यानीयः कत्लः षष्ठोऽध्याय भविष्यति तत्रापि द्वभ्यां संक्षेपेण योग उच्यते तृतीयेन तु तरं परमासन्ञान- मिति विवेकः-- 1. (वा 9 स्पशान्टता बाहबाद्याश्चष्युश्ववान्तरं चरवः न्ट श्य (^, _ १, प्राणापाना समा ङतवा नापम्पिन्तरचारणा ॥२५॥ 0. + यताच््रयमनाब्द्धमनमक्षिपरायमः # न: नेः 1 1 विग्रतच्छमयक्राधा यः सदा मृकत एमः ॥२८॥ स्यशज्छान्दादीन्वाह्यान्वहिर्मवानपि श्रोचरादिद्वारा तत्तदाकारान्तःकरणवृत्तिमिरन्तः भविषटन्युनवेहिरेव कृत्वा परवेराग्यवशेन तत्तदाकारां वृत्तिमनुत्पायेलर्थः येतत आन्तरा मवेयुस्तदोपायप्तहस्चेणापि बहिने स्युः स्वमावमङ्गप्रतङ्गात्‌ बाह्यानां तु रागवशादन्तःप्रविष्ठानां वैरम्येण बहिगैमनं संभवतीति वितं बह्यानिति विशेषणम्‌ दनेन वेराग्यमुक्त्वाऽम्यापतमाह --चकषुरिवान्तरे भरुः, छत्वे नुषज्यते अत्यन्त. निमीटने हि निद्रास्या ल्यालिका वृत्तिरकी मत्त्‌ प्रतारणे तु प्रमाणविपर्थयवि- करपस्पृतयश्चतस्ो विक्षिपतिमका वृत्तयो मत्रेयुः प्ञ्चपि तु वृत्तयो रिरोद्धभ्या इति अधेनिमीटनेन भूमध्ये चक्षुषो निधानम्‌ तथा प्राणापानौ समौ तु्यावृष्वाषोगति- विच्छेदेन नाप्ताम्पन्तरचारिणो कुम्भकेन कत्वा, अनेनोपायेन यताः संयता इद्धिय-

1 के

मनेबुद्धयो यस्य प्त तथा मोक्षपरायणः सपैविषयविरक्तो मुनिभननकश्षीरो मवेत्‌ विगतेच्छामयक्रोध इति वीतरागमयक्रोध इत्यत्र प्यास्यातम्‌ एतादश यः पन्या पदा मवति मुक्त एव स्तः तु तस्य मक्षः कतैष्योऽप्ति अथवा एताद्शः परा जीवन्नपि मुक्त एव २७ २८

[> च, (१५

भरी दी ०--प् योगी ब्रह्मनिर्वाणपिल्ादिषु योगी मोक्षमामरोती्यक्तं तमेव योग प्षपेण दश्यन्नाह सशौनिति द्वाम्थाम्‌-- बाह्या एव ` सपरा रूपरसादयो रिषया-

शिन्तिताः सनतोऽन्तः प्रविरनि तांस्तच्िन्तालयागेन बहिरेव कत्वा चश्ुश्च भ्रुवोरन्तरे

भरमध्य एव छत्वाऽत्यन्ते नत्रयोनिमीढने निद्रया मनो छीयते, उन्भीङन बहिः

प्रसरति तदुमयरोषपरिहारा्थमभेनिमीखनेन भमध्ये दृष्टिं निषायेलयभैः उच्छरप्तनिः-

शवापखूपेण नस्िकयोरम्यन्तरे चरन्तौ प्राणापानवृध्वाथोगतिनिरेधेन समौ कृत्वा ~ ©

कुम्मयिवे्येः। यद्रा प्राणो यथा बहिने नियाति यथा चापानोऽन्तने प्रविशति किंत

[वागतक 1२००।०1।11 पिं

१३.८छ@. ज, "रेव भः (41

१८६ मधुसूदनसरस्वती श्रीधरस्वापिद्रतदीकाभ्यां समेता--[ अश्धनो ०२९1

नाप्तामध्य एव द्वावपि यथा चरतस्तथा मन्दाम्यारुच्छरपरनिःशधाप्ताम्यां समो क्त्वेति २७ श्री ° टी०-- यतेति अनेनोपायेन यताः संयता इन्द्ियमनोवुद्धयो यस्य, मोक्ष एव परमयनं प्राप्यं यस्य अत एव विगता इच्छामयक्रोषा यस्य एवमूतो मुनिः प्र पदा जीवन्नपि मुक्त एवेद्यथः २८ प° टदी०-एवं योगयुक्तः किं ज्ञात्वा मुच्यत इति तदाह-- मोक्तारं यन्नतपपतां सवरोकमहेश्रम्‌ सुहृदं सवभृतानां ज्ञाला मां श्रान्तिमृच्छति २९॥ इति श्रीमहाभारते शंतसाहस्यां संहितायां वेयाभि- क्यां मीष्मपवेणि श्रीमद्गवदीतासुपनिषतसु ब्रह्मविद्यायां योगश्ाचे श्रीकृष्णाजुंनसं- वादे संन्यासयोगो नामं पश्- मोऽध्यायः

म० दी०--सवषां यज्ञानां तपपतां कतूपेण देवतारूपेण मोक्तारं मोगक- तारं पाकमिति वा “भुन पालनाभ्यवहारयोः 2 इति धातुः सर्वषां छोकानां महा- नतमीश्वरं हिरण्यग्मादोनामपि नियन्तारं, सवषां प्राणिनां पुददं प्रत्युपकारनिरपेक्षत- योपकारिणं सवीन्तयामिणं सरवमाप्कं परिपूर्णपचिदानन्दैकरपरं परमार्थप्तत्यं सवीत्मानं नारायणं मां ज्ञात्वाऽऽत्मत्वेन पाक्षात्करल शानि ्वैप्॑तारोपरति मुक्तिमृच्छति प्रप

[ऋक्‌

तीत्यथः त्वां पदयन्नपि कथं नाहं मुक्त इत्याशङ्का निराकरणाय विदेषणानि उक्त- 9 _ (१५ (१ रूपेणेव मम ज्ञानं मुक्तिकारणमिति मावः | २९

अनेकप्ताधनाम्याप्तनिषपत्ं हरिणेसितम्‌ खखषूपपरिज्ञानं सरवैषां मक्तिाधनम्‌ १॥

इति श्रीमत्परमहसपरिनाजकाचायश्रीविश्रश्वरपरस्वतीश्रीपादरिष्यश्रीमधु-

दनप्रस्ततीकिरचितायां श्रीमद्धगवद्रौतामृटाथंदीपिकायां खश्वरूपपरिज्ञानं नाम पञ्चमोऽध्यायः

+. ई} [+

श्री ठी०-- नन्वेवमिद्धियादिपंयममात्रेण कथं मुक्तः स्यान्न तावन्मात्रेण क़ तु

ख, च. ञ्च, तत्राऽञह्‌।

.[अ०द६न्नो०१ श्रीपद्धगवद्रीता १८७

+" % # & (न ्ञान्रिणेलाह-- भोक्तारमिति यत्ञानां तप्तां भक्तैः परमर्ितानां त॑रिच्छया भाक्तारं पाटकमिति वा सर्वषां छोकानां महान्तमीश्वरं सर्वषां सूतानां सुद्ध निर- [कप 0 # + ५, [श्व प्षपकारिणमन्तय।मणं मां ज्ञत्वा मलमप्तादेन शान्ति मेक्षमृच्छति प्राप्रोति ॥२९॥

विकल्पशङ्कापोहेन येनेवरं स्ंस्ययोगयोः |

समुचयः क्रमेणाक्तः पव्॑ञं नौमि तं हरिम्‌

इति श्रीपुबोधिन्यां दीकायां श्रीषर्वामिविरचितायां पैन्याप्रयोगो नाम प्श्चमोऽध्यायः

अथ षष्ठोऽध्यायः

प० दी०-योगसूत्रं बिभिः -छोकैः प्र्मान्ते यदीरितम्‌ पष्ठस्त्वारम्यतेऽध्यायस्तद्यास्यानाय विस्तरात्‌ तत्र सवकर्मल्यागेन योगे व्रिधाप्यस््ाज्यतलेन हीनत्वमाराङ्कय कर्मयोगं स्तौति दवाम्याम्‌- श्रीभगवादुबाच- अनाश्रितः कमफ कायं कमं करोति यः संन्यासी योगी चन निरथिनं चाक्रियः॥१॥ कर्मणां फटमनाधितोऽनपेक्षमाणः फमिपंधिरहितः सन्का्यं कर्तव्यतया शाजेण विहितं नित्यमथनिहोत्रादि कमं करोतियः प्त कम्धेपि पन्सन्याप्ती योगी चेति स्तूयते सेन्याप्तो हि लागः चित्तगतविकषेपामावश्च योगः तो चास्य विद्येते फल- त्यागात्फतृष्णारूपचित्तविक्षेपामावान्च कमैफठतृष्णाल्याग एवात्र गण्या वृत्या सैन्या- सयोगरब्दाम्यामभिधीयते सकामानपेकषय प्राशस्यकथनाय अवदयैमाविनौ हि निष्कामकमानुषठतरमस्यो पन्याप्तयोगौ तस्मादयं यद्यपि निरधैरमिपराध्यश्रोतकर्- त्यागी मवति, चाक्रियोऽथिनिसेक्षप्ातेक्रियात्यागी मरति, तथाऽपि संन्यासी योगी चेति मन्तम्यः अथवा रिरथिनं चाक्रियः न्याप्ती योगी चेति मन्तव्यः | किंतु पचिः सत्रियश्च निष्कामकमीनुष्ठायी संन्यासी योगी चेति मन्तव्य इति स्तृयते अपदावो वा अन्ये गोअश्ेभ्यः पशवे गोअश्वान्‌ ` इत्यत्रैव प्रशं सारक्षणया नजन्वयोपपत्तिः अत्र चाक्रिय इत्यनेनेव सर्व॑कर्मसन्यापिनि खव्ये निर.

निनाय नाण ानाण्नमणननणकमि 1

क. मद्भक्तैः ग. ध. ड, च. छ, अ, ञ्च, ज, स्वभक्तैः क. यद्च्छ्या। 3 ख. ग. ध. ड, च, ज, च्च, ज, "हदम्‌

१८८ मधुसूदनसरसतीशभ्रीधरलापिदतरीकाभ्यां समेत्ता-[अ०६श्ने०]

निरिति व्यर्थं स्यादित्यध्िरब्डेन स्वाणि कममाण्युपलक्ष्य निरञ्चिरिति संन्याप्ती किया. शाब्देन चित्तवृत्तीरपटक्ष्याक्रिय इति निरुद्धवित्तवृत्तिर्योगी कथ्यते तेन निर्न;

न्याप मन्तव्यो चाक्रियो योगी मन्तव्य इति यथापरंस्यमुमयव्यतिरेको द्चैनीयः। एवे सति नच्द्रयमप्युपपन्नमिति द्रष्टव्यम्‌

भ्री° टी०- चित्ते शुद्धेऽपि ध्यानं विना सेन्यापतमात्रतः।

„न मुक्तः स्यादति षष्ठञस्मन्ध्यानयागा वितन्यते {

क, क,

्वाध्यायान्ते पेकषिपिणोक्तं योगं प्रपञ्चितं षष्ठाध्यायारभ्मः ततर तावत्पवैकमाणि मनपेत्यारम्य संन्यासरपूविकाया ज्ञाननिष्ठायासतात्पर्यणामिषानाद्दुःख- खूपत्वाच कर्मणः सहपा सेन्याप्तातिप्रङ्गं प्राप्तं वारयितुं सेन्याप्तादपि श्रेष्ठत्वेन कर्मयोगं स्तुवञ्धरीमगवानुवाच, अनाधरित इति द्वाम्याम्‌--करमफटमनाधरितोऽन- पक्षमाणोऽवद्यकतव्यतया विहितं कमं यः करोति एव सृन्याप्ठी योगी तु मिरमिरभिपताष्येष्टाह्यकमैत्यागी, चाक्रियोऽनधिपभ्यपृतास्यकमलयागी च॥१॥

प० दी०--अरतन्यातेऽपि सेन्यात्शब्दप्रयोगे निमित्तमूतं गुणयोगं॑ दर्श यितुमाह-

यं सेन्यापतमिति प्राह्योगं तं विद्धि पाण्डव द्यसन्यस्तप्कल्यो योगी भवतिं कश्चन २॥

यं सपैकमेतत्फटपरिद्यागं सेन्याप्तमिति प्राहुः श्तयः ^ न्याप एवौत्यरेचर्ैत्‌ ब्राह्मणाः पुत्रैषणायाश्च वित्तेषणायाश्च रोकेषणायाश्च ब्युत्थायाय भिक्षाचर्य चरन्ति इत्याद्याः , योगं फलतृष्णाकरौत्वामिमानयोः पारत्यगेन विदहितकर्मानु- छनं तं पेन्याप्रं विद्धे हे पाण्डव अनरद्यदत्तं ब्रह्मदत्तमि (३ ) त्याह तैः वयं मन्यामहे ब्रह्मदत्तप्रहरोऽयमिति न्यायात्परशब्दः परत्र प्रयुज्यमानः सादृश्यं बोध- यति गौण्या वृत्या तद्धावारोपेण वा प्रकृते तु किं सादृदयमिति तदाह---न हति | हि यस्मादसन्यस्तपंकलपोऽत्यक्तफटपकरः कश्चन कथिदपि योगी मवति अपि तु र्वो योगी त्यक्तफटप्तकल्प एव भवतीति फटत्यागप्ताम्यात्तप्णारूपचित्त- वृत्तिनिरोधपताम्याच् गौण्या वृ्या कर्म्येव. सन्याप्ती योगी मवतीत्यथः तथा हि--योगश्ित्तवृत्तिनिरोधः प्रमाणक्िर्ययविकस्पनिद्रासमृतय इति वृत्तयः पञ्च- विधाः तत्र प्रलक्षानुमानशाश्चोपमानाथापच्यमावाख्यानि प्रमाणानि षडिति वैदिकाः

[नक भ.

पर्क्षानुमानागमा; प्रमाणानि बीणीति योगाः अन्तमौवबहिभीवाम्यां पेकोचवि-

क. ख. "सपदप्र। क. छ. श्च, "वातिरेचयतीति बाः स. घ. ड, ज, '्तिरेचयतीति पुः चज, 'यर्द्िति। पुः ग्ल, घ. ड,.च. ज. न्न, ज. ते)

[ अ०६क्ो०३ 1 श्रीपद्धगवट्रीता १८९

काप दर्यो अत एव ताक्षिकादीनां मतमेदाः विपर्ययो मिथ्याज्ञानं तस्य प्च भेदा अविदयासितारागद्ेषामिनिवशाः छेशाः राब्दत्तानानुपाती वस्तु शून्यो विकस्पः प्रमाभमविरक्षणोऽप्तदर्थव्यवहारः राशविषाणम्सपुरुषप्य चैतन्य- मित्यादिः अमावप्रत्ययारम्बना वृत्तिदा, चतघछणां वृत्तीनाममावस्य प्रत्ययः कारणं तमोगुणस्तदारम्बना वृत्तििव निद्रा तु ज्ञानाचमावमात्रमित्य्थः अनुमूत- विषयपतप्रमोषः प्रत्ययः स्मृतिः, पूवौतुभवपंस्कारजं ज्ञानमित्यर्थः पर्ववृत्तिजन्यत्वा- दन्ते कथनम्‌ छञ्जादिवृत्तीनामपि पञ्चसेवान्तमवो द्रष्टम्यः। एतादृशां सर्वीप्तां चित्त- वृत्तीनां निरोधो योग इति समाधिरिति कथ्यते फटप्तकलपस्तु रागाल्यस्तर- तीयो विपयेयभदस्तनिरोधमाजमपि गौण्या वृत्या योग॒ इति पन्याप्त इति चोच्यत इति विरोधः २॥ | भ्री० दी०- कुत इत्यपेक्षायां कर्मयोगस्यैव पन्यास्तवं सेपादयन्नाह--यपिति संन्याप्तमिति प्राहुः प्रकर्षेण श्रष्ठतवेनाऽऽहुः, न्याप्न एवात्यरेचयत्‌)? इत्यादिश्रुतेः, केवर्छत्फरपतन्यसनाद्धेतोः, योगमेव तं जानीहि कुत इत्यपेक्षायामितिशब्ोक्त हेतुयेगिऽप्यस्तीत्याह--नहीति पेन्यस्तः फटप्रकलपो येन स॒ कमेनिष्ठो ज्ञान - निष्ठो वा कश्चिदपि नहि योगी मवति अतः फटप्रकल्पत्यागपताम्पात्न्याप्ती फटप्तकल्पल्यागदिव चित्तविक्षेपामावायोगी भवत्येव स॒ इत्यथः प० टी०-- तकि प्रशस्तत्वात्कर्मयोग एव यावज्जीवमनुष्ेय इति नेदाह-

जाररकोशनेयोगं क्म कारणमुच्यते योगारूढस्य तस्येव ञ्चमः कारणसुच्यते ३॥ ` योगमन्तःकरणरुद्धिरूपं॒वैराग्यमारुरक्ोररोदुमिच्छोनं त्वाद्य मुनेभेवि- प्यतः करमफटतृष्णात्यागिनः कर्म॒॑शा्ञविहितमथिहोत्रादि नित्यं भगवदपणनद्धया कृतं कारणं योगारोहणे साधनमनृषटेयमुच्यते वेदमुखेन मया योगाह्ढदस्य योगमन्तः- करणङुदधिरपं वैराग्यं परा्ठवतस्तु तद्येव पूर्व कभिणोऽपि स्ततः शमः पवैकरमैतन्याप्

एव कारणमनुष्ठेयतया ज्ञानपरिपाकप्ताधनमुच्यते श्री° दी०- ताईं यावजीवं कभेयोग एव प्राप्त इव्याश्चङ्ख्य तस्यावपिमाह-- आररक्नोरिति ज्ञानयोगमारोदु प्रापुमिच्छोः पंपस्तदारोहे कारणं कमेोच्यते चित्त-

ुद्धिकरत्वात्‌ ज्ञानयोगमारूढस्य तु तस्यैव ध्याननिष्ठप्य शमः स्माधिश्रित्तविकषेप- ककर्मोपरमो ज्ञानपरिपाके कारणमुच्यते

१यख,ग. घ्‌, ड, च, छ, ज, ज, "लात्सन्य" क, ज. भ्यात्सन्यासाघ्षं

१९० मधुसूदनसरस्वती श्रीधरस्वामिकृतदीकाभ्यां समेता-[ भ०६े०*-५] प० दी०-कदा योगारूढो मवतीत्युच्यते- ® कण यदा [ह्‌ नोरथ केमस्वनुषजतं सवसकस्पसंन्यापी योगारूढस्तदोच्यते ¢ यदा यसिमिधित्तस्माधानका इन्दियर्थेषु शब्दादिषु कर्ममु नित्यनैमि्िकका- भ्यटोकिकप्रतिषिद्धेषु नानुषज्जते तेषां मिण्यातवदरौनेनाऽऽत्मनोऽकर्भोक्तपरमानन्दा- द्यस्वरूपदशनेन प्रयोजनामाववुद्धाऽहमेतषां कतां ममेते मोग्या इ्यमिनिवेदाख- पमनुषद्धं करोति हि यस्मात्तस्मात्पवैपंकरपपन्याप्री सर्वषां संकल्पानां मया कीम्यमेतत्फटं मोक्तव्यमियेवंरूपाणां मनोवृत्तिविशेषाणां तद्विषयाणां कामानां तत्साधनानां कर्मणां त्यागश्चीढः, तदा राब्दादिषु कसु चानुषङ्गप्य तद्धेतोश्च सेकदपस्य योगारोहणप्रतिबन्धकस्यामावादयोगं समाधिमारूढ योगारूढ इत्युच्यते ॥४॥ श्री० दी ०-कौदिशोऽपौ योगारूढो यस्य शमः कारणमुच्यत इत्यत्ाऽऽह-- यदा हीति इन्दिपार्षु इन्द्ियमोगयेषु शब्दादिषु तत्साधनेषु क्षु यदा नानु- घनत आप्तकति करोति तत्र हेतुः-- आपक्तिमुछमूतान्पवन्मोगविषयान्कमैविष- यांश पकसान्प॑न्यपषितु त्यत रीटं यस्य पतः, तदा योगारूढ उच्यते म० री०--यो यैवं योगाूढो मवति तदा तेनाऽऽत्मनैवाऽऽलोद्धतो मवति मेप्तारानथेनतादतः--

उदवरदातमनाऽऽ्सानं नाऽऽतमानमवपराद्यव्‌ जत्मव ह्यात्मनो बन्धुरासव रिएुरासनः

आत्मना विवेकयुक्तेन मनप्ताऽऽत्मानं स्वं जीवे प्ारपमुद्रे निम्र तत उद्धरेत्‌- उत्‌, उर्व हरेत्‌, विषयासङ्गपशित्यागेन योगाहृढतामापादयेदित्यथः तु विषया. सङ्खेनाऽऽत्मानमवप्तादयेत्पं्ारपमुदरे मज्येत्‌ हि यम्मादातमेवाऽऽत्मनो बन्धुरित- कारी संप्तारन्धनान्मोचनहैतुनान्यः कथिद्ोकिकस्य बन्धोरपि सेहानुबन्धेन बन्ध- हेतुत्वात्‌ आत्मैव नान्यः कथित्‌, रिपुः श्ुरहितकारी विषयबन्धनागारप्रव- शात्कोशकार इवाऽऽत्मनः स्वस्य बह्यस्यापि रिपोरात्मप्रयुक्तत्वादुक्तमवधारणमा- तमेव रिपुरात्मन इति ९॥

भ्री° दी ०--अतो विषयापक्तित्यगि मोक्षं तदाततक्तौ बन्धं प्यरोच्य रागा- दिस्वमावं लजेदित्याह--उद्धरेदिति आलमना विवेकयुक्तेनाऽऽत्मानं भप्तारदु- द्धरेत्‌, त्ववप्तादयेदधो नयेत्‌ हि यस्मादात्मैव मनःसङ्गुपरत आत्मनः स्वस्य नन्धुरपकारको रिपुरपकारक्श्च |

१े.ग.घ्‌.ड,च, छ. ज, "भोगेषु २क, स, ज, क्गादुप "

[०६ ° \-<] श्रीपद्धगवह्यता १९१

४१

-दी° --इदानीं किरक्षण आत्माऽऽत्मनो बन्धुः किंक्षणो वाऽऽत्मनो सिपु- रिव्युच्यते-- तात 1९ भ्त (~~ वनधुरात्माऽभ्मनस्तस्य्‌ यनाऽऽत्मवाऽऽप्मना जत्‌ः॥ अनात्मनस्तु शङ्खे वतेताऽऽसमेव सादुषत्‌ आत्मा का्ैकरणतथातो येन नितः स्ववशीकृत आत्मनैव विवेकयुक्तेन मनतैव तुं शखादिना, तस्याऽऽत्मा स्वरूपमात्मनो बनुर्छरङ्ललसप्रवृत्यमविन स्वहित- करणात्‌, अनालनस्तु अजितात्मन इत्येतत्‌ श्रुतवे शघरुमावे वरतेताऽऽत्मेव शग्ुषत्‌, बाह्यशच्ुरिवोच्छद्वप्रवृत्या स्वस्य स्वेनानिष्टाचरणात्‌ भ्ी° दी०--कथेमूतस्याऽऽत्मेव बन्धुः कथैमृतस्य चाऽऽसैव रिपुरिलयपेक्षाया-

माह-- बन्धुरिति येनाऽऽत्मनेवाऽऽत्मा कायेकारणप॑वातरूपो जितो वश्चीकृत- स्तस्य तथाभूतस्याऽऽत्मन आत्मेव बन्धुः अनात्मनोऽनितात्मनस्तु आलिवाऽऽतनः दाघरुखे शाघरुक्दपक)रकारितवे वतत

म्र० टी ०-- जितात्मनः स्ववन्धुतवं िव्रिणोति- नितारनः प्रशान्तस्य परमात्मा समाहितः शीतोष्णसुखदुःखेषु तथा मानापमानयोः

शीताप्णुखदुःसेषु चित्तविकषिपकरेषु सत्सखपि तथा मानापमानयोः पूनापरिमवयो- ्रत्तविक्षेपहेत्वोः सतोरापे तेषु समत्वेनेति वा जितात्मनः प्रागुक्तस्य जितेन्दियस्य प्रशान्तस्य सवेत्र समबुद्या राग्दवषदरून्यस्य परमात्मा खयप्रकाशन्नानप्वमाव आत्मा समाहितः समाधिविषयो योगारूढो मवति परमिति वा छेदः नितात्मनः प्रशा- न्तस्थेव परं केवछमात्मा समाहितो मवति नान्यस्य तघ्माजितात्मा प्रशान्तश्च मवे- दिल्यथंः

श्री ° दी ०--जितात्मनः स्वक्षिन्वधुत्वं सफुटयति- जितात्मन इति जित आत्मा येन तस्य प्रशान्तस्य रागादिरहितेस्यैव परं केवछमात्मा शीतोष्णादिषु सत्स्वापे समाहितः स्वात्मनिष्ठ मवति नान्यस्य यद्रा त्य हृदि परमातमा समा हितः स्थितो भवति

म० दी०-किंच- ज्ञानविज्ञानतप्रासा ष्टस्य विजितेन्द्रियः यक्तं इत्यच्यते योगी समरोष्टश्मकाञ्चनः

ख. 2. ज. ज. "यकार" २ख.ग.घ.ज.ज. तु शघ्ला ।३ ख.ष. इ, छ, ज. कारि") »* ख. ड, वतते श्च, रमत्मेयत्र परमि

१९२ पधमूदनसरसतीशरीधरसापिङतदीकाम्यां समेता-[अग०्दशे०९]

` ज्ञानं दाचचोक्तानां पदा्थानामोपदेशिकं ज्ञानं विज्ञानं तदप्रामाण्यशङ्कानिराकरण- फ़ठेन विचारेण तथेव तेषां खानुमवेनापरोक्षीकरणं ताम्यां तप्तः पंनाताषप्रत्थय आत्मा चित्तं यस्य प॒ तथा कूटस्थो विषयपतंनिधावपि विकारशून्यः अत एव विजितानि राग्दधेषपृ्वकाद्विषयम्रहणाद्यावतितानीद्धियाणि येन सः अत एव हेयापा दरेयथद्धिदन्यत्वेन समानि मतिण्डपापाणकाश्चनानि यस्य सः योगी परमहुपपशिा- लकः परैराभ्ययुक्तो योगारूढ इत्युच्यते

श्री दी०--योगार्ढस्य रक्षणं श्रेष्ठयं चोक्तमुपपरहरति-त्ञानविज्ञानकप्रा- सेति ज्ञानमौपदेशिकं विज्ञानमपरोक्षानभवस्ताम्यां तृक्षो निराकाङ्क्ष आत्मा चित्तं यस्य | अतः कुटस्थो निविकारः अत एव विजितानीद्धियाणि येन अत एव समानि

(+

दछाष्टद्यानं यस्य प्रतण्डपापाणतपुवणपु हवापादवदद्द्न्पः पस युक्त यमारूद इत्यु

~

च्यते 4

५.4 11.41

१० दी ०--पुटनित्रादिषु पमलुद्धिसतु सवयेगिशरठ इवाह-- . ,` सदह न्मिजायुदाप्तानमध्यस्थहेष्यब्नधषु साधुष्वाप पापु सम्‌

सुदत्पत्युपकारमनपेकषय पृतं संबन्धं चः विनेवोपकती मित्रं सेहेनोपकारकः अरिः खङकृतापकारमनपेक्ष्य खमावक्रर्येणापकतां उदा्ीनो किवदमानयोरमयोरप्यु पक्षकः मध्यस्थो विवदमानयोरुमयोरपि हितैषी द्वप्यः खकरतापकारम्पेकष्यापकता घन्धुः सवन्धेनोपकतां एतेषु साधुषु राखरविहितकारिषु पपिषु शाल्लप्रतिषिद्धकारि प्वपि चकारादन्येषु पेषु समबुद्धिः कः कीदकर्मैयव्यप्रतुद्धिः सकषतर रग्द्वेष- शुन्यो विशिष्यते प्तपैत उक्कृष्टो मवति विमृच्यत इति वा पाठः भरी° दी०--पुहमिनरारषु प्मबुद्धिुक्स्तु ततोऽपि श्रेष्ट इत्याह --युहूदिति सृहत्खमावेनेव हिता मिन सेहक्रक्षगोप रि्रीतिकः{'उदापीनो किव- दमानयारुमयारप्युपेक्षकः ! मध्यस्थो विवदमानयोरमयोरपि हिताश्नंसी द्वेष्यो द्वेषवि- प्रयः बन्धुः संवन्ध } प्ापवः प्दाचाराः पापा द्राचाराः एतेषु समा राग षादिदरन्या बुद्धिथस्य तु विक्िष्टः प° दी०-एवं योगारूढस्य रक्षणं फं चोक्त्वा तस्य साङ्गं योगं विधत्त योगीद्ादिभिः षत योगी प्रमो मतत सनैचो्विरा्या छो: तत्रेवमुत्तमफङ- परापये--

ख. गम. घ. ड, छ. ज, "चोपपायोप" क. ज. भुपपायोपषः। ख,ग, घ्‌, ह, च, छ. ज. सल. ` दषु

[ भ०६शरे ०१०१२] श्रीपद्गवट्रीता १९३

न्क # (क (प यमा यृञ्चति सततमात्पान रहास स्थतः॥ एकाकी यतचित्तात्मा निराशीरपसिहः॥ १० यागी योगाषढ आत्मानं चित्तं सततं निरन्तर य॒ञ्जीत क्िप्तमूदविक्षिप्तममिपरिया- गनेकाग्रनिरोधममिभ्यां ममाहितं कुयात्‌ रहपि गिशिदहादो योगप्रतिबन्धकदजना- दिवर्जिते देर स्थित एकाकी लयक्तप्तवगृहपरिननः संन्यापी, चित्तमन्तःकरणमाता देहश्च संयतो योगप्रतिबन्धकव्यापररशन्यौ यस्य यतचितात्मा यते निरारीरवि- रा्यदारद्यैन विगृततृष्णः अत एव चापारिग्रहः शाज्ञाम्पनुज्ञातेनापि योगप्रतिबन्धकेन परिग्रहेण न्यः १० श्रीं ° दी ०--एवं योगारूढस्य रक्षणमुक्तदानीं तप्य पाग योगं विधत्ते योगी- खादना योगी परमो मत इत्यन्तेन म्रन्थेन--योगीति योगी योगा्ढ आत्मारं मनो युञ्जीत समाहितं कयात्तततं निरन्तरं रहि एकान्ते स्थितः सन्नेकाकी स्न न्यौ यते यतं चित्तमात्मा देहश्च यस्य निराज्ञीनिराकाङ्क्षोऽपरिग्रहः परियरह- शुन्यश्च १०

म० ठी०--तताऽऽप्तननियमं दशेयत्ाह द्राम्याम्‌ - शचं देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः नाद्युच्छ्रत नातिनाच च॑लखामननदुयात्तरम्‌ ११॥

शचौ खभावतः संस्कारतो वा शद्धे जनपरमदायरहिते निर्भये गङ्गातरगहापौ देशे

पमे स्थाने प्रतिष्ठाप्य स्थिरं निश्वं नात्युच्छ्रितं नाल्युचे नाप्यतिनीच, चेखाजिनकुरो- त्रं चै दुवश्चम्‌ , अनिनं म॒द्‌ व्याघ्रादिचम ते कुशोम्य उत्तरे उपरितने यसिमसतत्‌, आस्यतेऽस्मिन्निलयापतनं, कुरामयवृष्युपार मदुचमं तदुपारे मदूवल्लरुपमिल्यथः तथा चाऽऽह मगवान्पतञ्चहिः--““ स्थिरसुखमासनम्‌ " इति अत्मन इति परास्तनव्या- चृत्त्यथं तस्यापि परेच्छानियमामावेन योगविक्षेपकरत्वात्‌ ११ श्री ठी०--आप्तननियमं दशेयत्राह द्वाम्याम्‌--ज्ुचाविति डुद्धे स्थान आत्मनः खस्याऽऽसनं स्थापयित्वा} कीदृशम्‌ , स्थिरमचहं नातीवो्तं, चातिनीवं, चैटं वखमनिनं व्याघ्रादिचर्म चैलाजिने कुशेम्य उत्तरे यसिन्‌, दुशानामुपरि चम तदुपरि वश्लमासतीर्ये्यथः ११ म० टी०-एवमाप्तनं प्रतिष्ठाप्य किं कुयादिति तत्राऽऽह-

तत्रैकाग्रं मनः कृता यतचिततेद्धियक्रियः।॥ उपविश्याऽऽपने य॒जञ्ज्यादयोगमारमविशचुद्धये १२॥

१क, ग, अ, “इक्षो निरादासे वाऽप २५

१९८९ पुमूदनतस्रस्वतीश्रीधरस्वामिकरतदीकाभ्यां समेता-[अ०६अ०१३

त्न तास्मन्नास्तन उपविद्रयवन तु शयानासतष्टन्वा | ^“ आपीनः सभवात्‌ इति म्यायात्‌ यताः संयता उपरताचित्तस्येन्दियाणां क्रिया वृत्तयो येन यतचित्ते- द्दियक्रियः सन्योगं समाधिं युञ्चीताम्यपेत्‌ किमथम्‌, आत्मविशुद्धय आत्मनोऽ- न्तःकरणस्य सर्वविक्षेपरून्यत्ेनातिपृक्षतया ब्रह्प्क्षात्कारयोग्यतये ¢ दरयते वग््यया बुद्धया सूक्ष्मया पूष्षषदरिभिः '” इति श्रतेः किं कृत्वा योगमम्यपेदिति तत्राऽऽह-- एकाम्रं रानपतामपव्युत्थानास्यप्रागुक्तमृमिन्रयपरित्यागेनेकविपथकधारा- वाहिकनिकवृत्तियुक्तमुद्रिक्तपर्छं मनः कृत्वा दृदभूमिकेन प्रयतनेन सेपायेका्रताविवू- यर्थ योगं सृप्रज्ञातपतमाधिमम्यपरत्‌ प्त ब्रह्माकारमनोवृत्तिप्रवाह एव ॒निदिध्याप- नास्य तदुक्तम्‌-

“८ ब्रह्माकारमनावृात्तेप्रवाहा ऽहक्राते विना सप्रज्ञातप्तमाधिः स्याद्धयानाम्यापतप्रकषतः "' इति

एतद्वाभिप्रय ध्यानास्यापुप्रकषे विदधे मगवान्‌--यागी यी दयोगमात्मविद्ुद्धये, युक्त आपीत मत्पर इत्यादि बहक

भरी री ०--तत्रेति तत्र तसिचापरन, 9. याग युर्ज्यादस्यपेत्‌, यता उपग्न न्वा यस्य प्र जलनो मनप विदयद्धय उपशान्लः ~

प० दी०-- तदर्थं बा #“ तत्र कथं रारीरधारणमित्यच्यते--

समं कायशिरे 4 धारयन्रचर्‌ स्थिरः सुप्रश्य नापेकाभ्रं खं दिशश्वानवरोकृयन्‌ १३

कायः शररिमिल्यप्त हरश्च अवा कायशरस्मव मडाधारादारम्य मधान्त

हिल्याय विषयप्ङ् ए: न्तरा दिशां चार्षः सवन्धः १३॥

शरी ° दी ०--चिततेकाग्योपयोगिनीं देहादिषारणां दैयन्नाह द्वाम्याम्‌- सम.

मिति) काय इति देहमध्यमागौ विवक्षितः कायश्च रिरश म्रीवा कायश्िरो-

ग्रीवं मृखाधारादारम्य मृधीन्तपर्यन्तं सममवक्रमचलं निश्वछं धारयन्स्थिरो इदप्रयत्नो [8

तवल्यथः | स्वायं नान्निकस्म प्रक्ष्यति जपानमीदितनेन् इत्यथः | इतस्ततो दिरश्वा- नवरकयन्नापरीतेव्य॒त्तरणान्वयः १३

क, म्‌, स्वकीयं

[ अ०६श्रे०१८-१५] श्रीमद्धगषद्रीता १९५

दी०-किंच-

प्रशान्तात्मा विगरतमीत्रह्यचाशिते स्थितः मनः संयम्य मच्चित्तो युक्त भासीत मत्परः १५॥

निदाननिवृत्तिष्पेण प्रकर्षेण शान्तो रागादिदोषरहित आत्माऽन्तःकरणं यस्य प॒ प्ररान्तासमा शाल्रीयनिश्वयदाढयाद्िगता मीः सैकमेपरित्यागेन युक्तत्वायुक्तत्व- राङ्ा य्य सर विगतभीः, ब्रह्मचारिव्रते बह्मचरयग्रुश्रषाभिक्चामोजनादौ स्थितः सन्‌, मनः सेयम्य विषयाकारवृत्ति्न्यं कृत्वा, मयि परमेश्वरे प्र्क्चिति सगुणे निगुण वा चित्तं यस्य सत॒ मच्चित्तो मद्विषयकधारावाहिकचित्तवरृत्तिमान्‌ पृत्रादों प्रियं चिन्तनीय सति कथमेवं स्यादत आह--मत्परः, अहमेव परमानन्दरूपत्वात्परः पुर- दर्थः प्रियो यस्य स्र तथा तदेतत्मेयः पत्ास्मेयो वित्तास्पेयोऽन्य्मात्सवेसादन्त- रतरं यदयमात्मा इति श्रतेः एवं विषयाकारप्ववृत्तिनिराधन मगवदकाकारा चत्त- वृत्तितः पपह्ातप्तमाभिमानापरीतोपविरोचयाशक्ति, तु स्वेच्छया ब्युततिषठेदित्यथः। मवति कंश्चिदरामी खीचित्तो तु च्ियमेव प्रत्वेनाऽऽराध्यत्वेन गृहणाति किं तहि राजान वा देवं वा |. तु मंचित्तो मत्परश्च प्तवाराध्यतवेन मामेव मन्यत्‌ इति भाप्यज्रृतां ग्यास्या [षि

व्या्यातृतेऽपि मे नात्र माप्यक्रक् . तुर ग्॒जायाः किं न्‌ देशनैकतुखारोडऽपि. तुल्यता १४

भ्री° दी०~-प्रश्ानेति प्रशान्त आत्मा चित्ते यस्य, विगता मीमेयं यस्य, ब्रह्मचारि बह्मचयै स्थितः सन्मनः सयम्य प्र्ाह्यः मथ्येव चित्तं यस्य, अहमेव प्रः पुरुषार्थो यस्य स्त मत्परः एवं युक्तो मूतवाऽऽपीत तिषेत्‌ १४

प° द०--एवं सेप्रततातप्तमायिनाऽऽप्ीनस्य किं स्यादि्युच्यते-

= युञ्चतरेवं सदाऽऽ्समान यामा नियतमानतः शान्ति निवाणपरसा पसपस्थाम्थेगच्छति १९५

रहोवस्थानाम्परवोक्नियमेनाऽऽत्मानं मनो युञ्चन्नम्यापतवेराग्याम्यां समाहितं सदा योगास्याप्परोऽस्याप्तातिशयेन नियते निरुद्धं मानं मनो येन ह्द्धा मान्ता मनेोधृत्तिह्पा विकार येनेति वा नियतमानपतः पन्‌, शान्ति युपरतिरूपां प्रशान्तवाहितां निवाणपरमां तत्तप्ताक्षात्तारयत्तिद्वरण सकाथा- दयानिवतिषपमक्तेपर्थवप्तायिनीं मस्तस्थां सत्छरूपपरमानन्दरूपां निष्ठामधिग- ति. नत सांप्ारिकाण्यैशवर्याणि अनालविषयप्तमाधिफटान्यधिगच्छति, तेषामपवगे- गरमाप्युपरगत्वात्‌ तथा तत्तत्माधिफटान्युक्त्वाऽऽह मगवायतज्ञाछः

~+

. 2

१12 ध. ककु

मं ता

30 5 30

213 4,

(+

#, > =,

4 &। ~ 2

=

१९६ मधुसूदनसरस्वतीश्रीधरस्वापिदरतकाभ्यां समेता--[अ० ६०१५] ते समाधावुप्तगी ब्युत्थाने सिद्धयः " इति स्थान्युपनिमन्रणे सङ्गस्मयाक- रणं पुनरनिषटपरपङ्गात्‌ इति स्यानिनो देवाः तथाचोदाल्को देवैशमन्नितोऽपि तत्र पङ्गमादरं स्मयं गरवे चाङ्ृत्वा देवानवज्ञाय पुनरनिष्टप्रप्ङ्गनिवारणाय निर्विक- रपकमेव समाधिमकरोदिति वपिषठेनोपाछ्यायते मुमृक्षमिर्हेयश्च समाधिः सूत्रितः पतञ्ञटिना--वितकंविचारानन्दाप्मितानुगमात्संप्रततातः } सम्यकतेरायविपर्ययानध्यवप्ता- यरहितत्वेन प्रज्ञायते प्रकर्षेण विहेषर्पेण ज्ञायते माम्यस्य पं येन स॒ ॒ंप्रजञातः समाधिमीवनाविरेषः मावना हि भाव्यस्य विषयान्तरपरिहारेण चेतति पुनः पुन- निवेहानम्‌ मान्यं तरिविधं ग्राहयग्रहणग्रहीतृमेदात्‌ मराह्यमपि द्विवि स्यृटपूक्ष्भे- दात्‌। तदुक्तं “क्षीणवत्तरमिजातस्येव मगेगरहीतूग्रहणगराह्षु तत्स्यतदज्जनताप्तमापत्तिः" | घीणा राजप्ततामवृत्तयो यस्य॒ तस्य चित्तस्य प्रहीतृ्रदणग्राहयप्वातेन्दियह तत्स्यता तत्रैवेकागरता, तदज्ञनता तन्मयता न्यगमूते चित्ते मान्यमानस्प यावत्‌ तथाविधा प्मापत्तिस्तदरूपः परिणामो भवति स्फटिकमणेसत्तदुपाश्चयकशात्ततदरूपापत्तिरेवं निरस्य गृत्तत्तदपपत्तिः समापत्तिः समाधिरिति पयु त्यक्तं तथाऽपि मृमिकाक्रमवदादयादयमह ग्राह्मनिष्ठ एव पमाथिभवति तता

# / #

॥/

प्यम्रं व्याख्यास्यते तत्र दाय पव।परनप्षानेन शठा: अस्मिन्नेवाऽऽदछम्बने पवोपरानपं

| यतः प्रथमं 4.4 इति यहीतादिक्रमोऽ- रयात्मकषोडरावि कार्पं विषय- भावना क्रियते तदा सवितकैः समाधिः

व्दाथौहेखदून्यत्वेन यदा मावना प्रवतेते तदा

(भ

निवितकेः एत्ावुमावप्यत्र - वितकशब्रेनोक्तौ तन्मातरान्तःकरणरक्षणं पूष

विषयमाटस्व्य तस्य देशक।ठधमीवच्छेदेन यदा भावना प्रवते तदा सविचारः अषिन्नेवाऽऽटम्बने दे शकाङधमौवच्छे

प्रवपति तदा निवि 0५ कंिततस्य स्थल ¦ व्यपद्यत यद मम्यते तदा मुणमावाचचे- च्छक्तेः पुखध्रकाशमयस्य सख्य मानग्यमानस्योदरेकात्प्ानन्दः समाधपिभवति जिन्न पमा ये बद्धधृतयसचान्तरं प्रधानपुरुषरूपं परयन्ति ते विगतरेहा- हंकारत्वादिदेहशव्देनाच्यन्ते इयं ्रहणप्तमापततिः ततः परं रनस्तमोठेशानभिमूत शुद्धं सत्वमाटम्बनीडत्य या मावना प्रवते तस्यां यद्यस्य सस्य न्यग्मावाचितिशक्ते. एदरकात्सत्तामात्रावशोषत्वेन समाधिः सास्मि इत्यच्यते ! चाहकारासमितयोरमेदः शङ्कनीयः यतो यत्रान्तःकरणमहमित्यु्ेतेन विषयान्वेदयते सोऽहकारः यत्र वन्रम- सतया परतिटोमपरिणमेन प्रहृतिढीने चेतति पत्तामाजमवमाति पाअसिता असमिनरव

[अ० शरे १५] भ्रीपद्धगवह्रीता १९७

समाधौ ये कृतपरितोषासते परं पुरुषमपदयन्तश्वेतस्ः प्रकृता खानत्वाल्मङृतिख्या इतत च्यन्ते | पेयं यहीतृप्तमापत्तिरस्मितामा्रह्पग्रहीतृनिष्ठत्वत्‌ तु पर्‌ पुष्‌ न्क्च्न्‌ भावनायां प्रवन्त, तेषामपि केवह्पुरुषविषया विवकस्यातिग्रहत्प्तमापा तराप सास्मितः समाधिधिवेकेनास्मितायास््यागात्‌ तत्र प्रहातृभानपूरवकर्मव ग्रहणान्‌ तत्परमं सृक्षमग्राह्ममानं तत्पकेकं स्थृट्प्रह्ममानमिति स्थूहनिषया दिष्‌ वितर्कश्वतष्टयानगतः द्वितीयो वितकेविकरद्चितयानुगतः तृतीया वकितकाचचादरास्वा विकलो द्वितयानगतः चतुर्थो वितकंविचारानन्देविकरोऽ[सितामान चतुग्‌क््वा जव

¢ [५

पप्तात इति एवं सवितः सविचारः परानन्दः सरासतश्च समापिरन्तर्ानादिसि- ततया सुकतदेतुपमधिव्रिषितवाद्धेय एव पूषुतुभिः अहात्रहण।ए५ चित्त. ~ (दशायां प्हमकोटौ निकपद्धियोपदियविमागकथनाय आ्रहमत्मापत्तिव चतविधा हि ्रह्यपमापत्तिः स्थूटग्राहयगोचरा द्विविधा पवितकं

गोचराऽपि द्विविधा सविचारा निविचारा (तेतर शब्दा शाब्दार्थ्तानविकस्पपंमिन्ना स्यूाथावमाप्तरूपा तवि~ त्तिरिलयथेः “स्मतिपरिशुद्धा सवरूपशृन्यव- माजनिमपता निं -आटम्बने शब्दाथेस्मतिप्रविट्ये प्रत्युदित-

स्पष्टमाह्यकारप्रतिमापितया ` परान्येव निनित्तक पमापात्तः [ निर्विचारा सुक्ष्विषया

स्थटमोचरा तिर्विकल्पकत्रत्तिरेय |

व्यास्याता सूक्षमसलन्मातार१य्‌। ¢+. पुह्मविषया समापत्ताधर्बवा सविचारा निविचारा पविकल्पकनििकिकेमेदन एतयैव सवितकेया [नन तर्कया स्थटविषयया समापत्या म्यस्याता रः दाथज्ञानविकस्पप्ाहितत्वेन

देशकारधम।चवच्छिच्न मक्ष्मोऽ्थः प्रतिभाति यस्यां स्रा सविचारा राम्दाधततान- ॥४५ ५८.७०७ ~ -९--->-- ~> प्व सशिणाननमा सश्प्राञय प्रतिमाति

निधिचारायाश् तमापततयल 9. न्दप्ासितयेर्थहीत्‌मरहणसमापत्योरपि ग्रहयप्तमापतातवान्तमाव इत्यथैः तथा हि- पाधिवस्यागेर्भन्धतन्माचं सृकषमो विषयः, आप्यस्याति रपृतन्मानः तैजपप्य रूपत- न्मत्र, वायवीयस्य स्यशतनमातत, नमतत; शन्दतन्मानः तेषामहंकारस्तस्य सिज्गमा् महत्त तस्याप्यटि्गं परधानं परकमो विषयः तानाम्‌ प्रकृतीनां प्रधान एव म्मताविश्रनि्ततपयन्तमेव ॒पृषमविषयतवमुक्तम्‌ चच प्रधानादपि पुरषः समोऽस्ति तथाऽप्यन्वयिकारणलामावात्त्य पन्वा चकर प्रषान एव निरतिं मयं ग्यास्याते, पुरुषस्तु निमित्तकारण पद नान्यिकारणतेन पूक्षमताम्हति

¢ (क 8. 9,

१९८ भधुसूदनसरस्वतीश्रीपरसापिृतदीकाभ्यां समेता--[ भ०६शे०१५]

(क

अन्वयिकारणत्वाविवक्षायां तु पुरुषोऽपि सूक्ष्मो भवत्येवेति द्रष्टव्यम्‌ | त्ता एव सवीजः समाधिः, " ताश्वतलः समापत्तयो आ्येण बीजेन सह वन्त इति सवीजः समायि्ितकंविचारनन्दासितानगमास्सपरन्नात इति प्रागुक्तः स्थछेऽथं॑सवितर्को निर्वितकेः स॒ध्मेऽथं प्विचारो निविचार इति ततरान्तिमस्य फटमुच्यते -“ निवि चारेदारयऽध्यात्मप्रपादः स्थटटविषयत्वे तद्येऽपि सकवितकं राव्दायन्ञानविकस्प- पंकीणमपष्य तद्रहित्य निर्विकद्पकरूपस्य निवितकरस्य प्राधान्यं, ततः पूक्ष्मवि- षस्य सविकर्पकग्रतिमापषूपस्य विचारस्य; ततोऽपि सूष्ष्मविषयस्य निर्विकल्प. कप्रतिमापरह्यस्य निर्धिचारस्य प्राधान्यम्‌ तच पूवेषां चरयाणां निविचाराथः विचारफटेनैव फल्वस्वं, निर्विचारस्य तु प्रङृष्टाम्यास्वलद्वैशारये रजग

पत्वोद्रके सत्यध्यासप्रप्ादः डेशवाप्तनारदितस्य चित्तस्य मृतानि" प्फ़टः प्रन्नारोकः प्रादमवति तथा माप्यम्‌-- ^ प्रज्ञाप्रपादमारुद्य अरोच्यः शोचे + ममिष्ठानिव शेरस्यः सर्वान्प्रः =_ (कतंमरा तत्र प्रज्ञा तत्र तमि माहितचित्तस्य योगिनो या प्रज्ञा नायते प्र्मरा „44 तत्र॒ विपर्याप्तगन्धोऽ-

प्यस्षीति गिक्थेवेयं प्तमार न्मी योगः | तथा म्यमर--

॥.

विम ५५, + 9 # 0 411 #

आगमेनानमाः

सा तु श्रुताः , ---कतनागमाव्तनिं तत्सामा-

क, 0

स्यविंषयमेव [र-नशषणं तह कस्यचिच्छन्दस्य सगतिगरहीतुं शक्यते तथाऽन मानं सरामान्यविषयमेव हि विषेण कस्यनिद्भयापिगरहीह शक्यते तस्माच्छ तानुमानविषयो विक्ैषः किदसि चास्य सुषमव्यव्हिततविपरकष्टस्य वस्तुनो रोकप्र- लक्षेण हणमि करं तु समापिप्रज्ञानिर्ी्य एकस विरभो भवति मूत सक्ष्मगतो वा पुरुषगतो वा 1 तस्मातनिर्विचारैश्षारवपमुद्धवायां श्रतानुमानविलक्ष- णायां सूक््मव्यवहितविप्रक्रष्टप्तेविरेपविषयायामतंमरायामेव प्रज्ञायां योगिना महान्प्- यत्न अस्थेव इत्यथः ननु कषि्तमूढविक्िप्तास्यन्धुत्यानपंस्काराणमेकायरतायामपि सवितकेनिवितकंसविचारनानां तस्कराणां सद्धवात्तेश्वाल्यमानस्य चित्तस्य कथं निर्वि- चार्वरारयपृतेकाष्यात्पप्रप्रादरम्यतेम्भरा प्रज्ञा प्रातिषिता स्यादत जह-““ तज्जः सस्कराऽन्यप्तस्कारपरातेबन्पा + तयतेम्भरया प्रज्ञया जनिता यः प्रस्कारः पर तच्व- विष्रयया प्रज्ञया जनितत्वेन बछ्व्वादन्यान्बयुत्थानजान्मापिजांश्च सस्कारानत्तख- विषयपरन्नाजनितत्वेन दुब्प्रतिनध्नाति खकायक्षिमान्करोति नारायतीति वा तेषां

[ अ०छनो०१५ | भ्रीपद्धगवद्ीता १९९

सस्काराणामभमिमवात्त्परमवाः प्रत्यया भवन्ति ततः समाधिशूपतिष्ठते ततः समाधिजा प्रज्ञ ततः प्रज्नाकृताः संस्कारा इति नवो नवः सैस्काराङ्षयो वते | ततश्च प्रज्ञा | ततश्च संस्कारा इति ननु मवतु ब्युत्थानप्ंस्काराणामतेच्वविषयप्ज्ञा- जनितानां तत्वमा्तविषयपप्रज्तातप्माविप्ज्नाप्रमवेः सस्करिः प्रतिबन्धक्तेषां तु स्का राणां प्रतिबन्धकामावदेकामभूमावेव सवीजः समाधिः स्यान्न तु निर्बीजो निरोधमृमा- विति तत्ाऽऽह--“ तस्यापि निरोधे सवैनिरोधातिर्वीनः समाधिः तस्य संप्रजञा- तस्य प्माधेरेकाग्रमूमिजस्य, अपिशब्दाल्किप्तमूढविक्िप्तानामपि निरोधे योगिप्रयत्न- विदेषेण विद्ये सति सवैनिरोधात्समापेः समाधिजस्य पेस्कारस्यापि निरोधानिरवीनो म्बनोऽपप्रजनातप्तमायिभेवति पोपायः प्राक्प्॒चितः वविरामप्रत्ययाम्यास- रोषोऽन्यः,” इति| विरम्यतेऽनेनेति विरामो वितकेविचारानन्दास्ितारिख्प- प्र प्रल्ययः कारणं परं वैराग्यमिति यावत्‌ विरामाप्त प्रत्यय- तस्याम्याप्त; पौनःपुन्येन चेतति निवेशनं, तदेव पूवं सवथा निवृत्तिकोऽन्यः पूर्वोक्तात्सवीनाद्धिढ- अपमरज्नातस्य हि समधेद्रावुपायावुक्ताव- य॒ निराछम्बनप्रमापिहतुत्वं घटत्‌ $ प्याप्रस्त॒ संप्रन्तातप्तमाधिद्रारया

(\ (ध्यानप्तमाधिरूपं साधन- &( सवीनस्य समाधेरन्तरङ्गं पाधनम्‌ साधनकयो स्माधिशब्देनाम्याप्त एवोच्यते मुख्यस्य समाधेः साध्य- त्वात्‌ तदपि बहिरङ्ग निर्बजस्य निवीजस्य तु प्माधस्तदपिं त्रय बहिरङ्ग प्रम्परयोपकारि तस्य तु परं वैराग्यमेवान्तरङ्मिल्यथेः अयमपि द्विविधो मवप्रत्यय | "देहानां सानन्दाना दो पधिविशेषान्मच्र 044 ': आत्मानात्मविग्काः मावः प्रलयः कारणं यस्य प्त तथा जन्ममात्रहेतुको वा पक्षिणामाकाङ्ञगमन- वत्‌, पुनः सपारहेत्त्वानमुरधुमिहैय इत्यथः श्रद्धावीयस्मृतिसमाधिप्रज्ञापूवक इतरेषाम्‌ जन्मो षधिमन्रतपःसिद्धव्यविरिक्तानामात्मानात्मविवेकदरिनां तु यः समायिः श्रद्धादिपूर्वकः श्रद्धादयः पूर्वै उपाया यस्य प्र तथा, उपायप्रल्यय इत्यथै; तेष श्रद्धा योगविषये चेतरः प्रसादः सा हि जननीव योगिनं पाति। ततः श्रदधानस्य विवेका्थिनो वीयेमूत्पाह उपजायते स्षमुपनातवीयस्य पाश्चात्याघु मेषु स्मततिरुत्पद्यते तत्स्मरणाच्च चित्तमनाकरं प्रत्समापीयते समापिरतरेकाग्रता।

समाहितचित्तस्य प्रज्ञा माव्यगोचरा विवेकेन नायते तदस्याप्तालराच वेरागयाद्वत्यपं-

¢

२०० मधृसूदनसरस्वतीश्रीषरस्वामिदरतदीकाभ्यां समेता-[म०६े०१५]

्रज्तातः समाधिर्ममु्ुणामिल्यथैः ^ परतिक्षणपरिणामिनो हि मावा ऋते चितिशक्तेः "

हति न्यायेन तस्यामपि पमैवृत्तिनिरोधावस्थायां चित्तपरिणामप्रवाह्तज्जन्य- संस्कारप्रवाहश्च मवद्येवेत्यमिप्रेय सस्कारशेष इत्युक्तम्‌ तस्य संस्कारस्य प्रयो- जनपुक्तम्‌- “ततः प्रदाम्तवाहिता पेस्कारात्‌?' इति प्रशान्तवाहिता नामाघृ्तिकस्य' चित्तस्य निरिन्धनायिवत्प्रतिोमपरिणामेनोपडशमः यथा समिदाज्याचयाहुतिपरक्ेपे वहरुत्तरत्तखृश्या पर्वति समिदादिक्षये तु प्रथमक्षणे किचिच्छाभ्यति उत्तरो- तरस्षणेषु त्वधिकमाधिकं शाम्यतीति कमेण शान्तिवधेते तथा निरुद्धनित्तस्योत्तरो- सराधिकः प्रशमः प्रवहति तत्र पूवैप्रशमजनितः सेष्कार एवोत्तरोत्रप्रशमस्य कार- णम्‌ | तदा निरिन्धनाञ्चिवचित्तं करमेणोपशाम्यद्व्युत्थानप्रमाधिनिरोधपस्करिः सह स्वस्यां प्रकृतो डीयते तदा समाधिपरिषाकप्रमवेन वेदान्तवाक्यजेन स्म्यग्दश्. नेनाविचायां निवृत्तायां तद्धेतुकरम्ददयपंयोगामावाद्रत्तौ प््चविधायामपि निवृद्ताथां खहूपप्रतिष्ठः पुरुषः शुद्धः केवर मुक्त इत्युच्यते तदुक्तं तदा द्रष्टः स्वरूपेऽ- वस्थानम्‌ इति तदा प्थैवृत्तिनियेषे वृत्तिदशायां तु नित्रापरिणामिचेतन्य- ह्पतवेन तस्य सवेदा शुद्धतवेऽप्यनाद्विना दरयपंयोगेनाऽऽवि्यकेनान्तःकरणता - दात्म्याध्याप्तादन्तःकरणवृत्तिप्ारूप्यं प्राप्नुवत्रमोक्ताऽपि मोक्तेव दुःखानां मवति तदुक्तं वृत्तिप्तारूप्यमितरत् इतरतर वृत्िप्रादुमौवे 1 एतदेव विततं ^“ द्रोप चित्तं वोथम्‌ चित्तमेव ॒बद्र्टटस्योपरक्तं वरिपयिविषय- निमा चेतनाचेतनस्वषटपापन्नं विषयात्मकमप्यविषयात्मकमिवाचेतनमपि चेतनपिव स्फटिकमणिकल्पं सर्वाथैमित्युच्यते तदनेन चित्तपारूप्येण भ्रान्ताः केचित्तदेव चेत. मित्याहुः तदपरस्येयवासननामिध्चित्तमपि परार्थ संहत्यकारित्वात्‌ यस्य मोगा- पवगार्थं तत्पर एव प्रश्चेतनोऽपेहतः पुरुषो तु घटदिवत्संहदकारि चित्तं चेतनमि- सथः एषं « विशेषदशिन आत्ममावमावनानिवृत्तिः एव योऽन्तःकरणपुरुष- पोविरोषदरी तस्य याऽन्तःकरणे प्रागविवेकवशादात्ममावभावन।ऽऽप्रीत्ता निवतैते, मेददशेने सत्यभेदभ्रमानुपपततेः सत्तपुरुषयोधिरेषदर्शनं, मगवदरपितनिष्कामकरम- साध्य तलङ्गं योगमप्ये दर्शितम्‌--यथा प्रावृषि तृणाङ्कुरस्येद्धदेन तदीनप- ताऽनुमीयते तथा मोक्षमामंश्रवणेन सिद्धान्तरनिवशायस्य सोमदर्पशरेपातै दयेत तत्राप्य्ति वरिरोषददोनवीजमपवरमा्गयं कमौमिर्नि्तितमिचनुपीयते यस्य तु तादशं

११५९.

0.८५, (> 19१ ~> कमवीनं नासि तस्य मोक्षमामगंश्रवणे पूर्वपक्षयुक्तिषु रचिर्भवल्यरनिश्च सिद्धान्तयु-

क्तिषु तस्य कोऽहमापं कथमहमाप्तमितयादिरात्मभावमावना स्वामाबिकी प्रते पातु विरोषदरिनो निवतेत इति एवं सति क्रं स्यादिति तदाह--“ तदा विवेक-

१ग. ड, ज, त्रक्षणेपु वधि"

[अ०६क्नो०१५] श्रीपद्धगवट्रीता २०१

निनं केवल्यप्रामारं चित्तम्‌ निश्नं जटप्रवहणयोभ्यो नीचेशः प्रामारस्तदयोग्य उचप्रदेसषः चित्तं सवेदा प्रवतैमानदृत्तिप्रवाहेण प्रवहजशतुस्यै, ततरागात्मा- नात्माविवेकद्पविमागेवाहिविषयमोगपयन्तमस्याऽऽपीत्‌ अघुना त्वात्मानात्मविवेक- मामेवाहिकेवस्यपर्थन्तं संपद्यत इति अक्िश्च विवेकवाहिनि चित्ते येऽन्तरायासे सहेतुका निवतेनीया इत्याह सूत्राभ्यां तच्छद्रिषु प्रत्ययान्तराणि सेस्रिम्यः, हान- मेषां छशवदुक्तं तसिल्विवेकवाहिनि चित्ते द्दरेष्वन्तराटेषु प्रत्ययान्तराणि व्युत्थानरूपाण्यहं ममेदयेवंहपाणि व्युत्थानानुमवनेम्यः सेंस्करिम्यः क्षीयमाणेभ्योऽपि ्ादुवनिति एषां पस्काराणां ढेशानामिव हानमुक्तं, यथा छशा अविदयादयेो ज्ञानिना दग्धबीनमावा पुनशित्तमूमे प्ररोहं प्रपुवनि तथा ज्ञानाश्चिना दग्धवी- जभावाः सस्काराः प्रत्मयान्तराणि प्ररोदुमईन्ति ज्ञानािंस्कारास्तु यावचित्तमन्‌- हरत इति एवं प्रत्ययान्तरानुदयेन विवेकवाहिनि चित्ते स्थिरीमते पति प्रप स्यनिऽप्यकुपीदस्य सवया विवेकर्यतिषममेषः समाधिः प्रपेष्यानं प्र्वपुरुषान्य- तास्यातिः शुद्धात्मन्ञानमिति यवत्‌ तत्र बुद्धेः पा्तिके पारेणामे कतपंयमस्य सर्वषां गृणपारेमामानां खामिवद क्रमणं स्वाधिष्ठातृतवं तेषामेव शान्तोदिताव्यपदे- रयधरमित्वेन स्थितानां यथावद्विवेकन्ञानं सव॑जञातृत्वं विशोका नाम िद्धिः फटं तद्व राण्याचच केवस्यमुक्तं सच्पुरषान्यतास्यातिमात्रप्य स्मावायिष्ठातलं पर्ज्ातृत्वं च! तद्वैराग्यादपि दोषवीजक्षये केवल्यम्‌ इति स॒ज्चाम्यां, तदेतदन्यते तसिमिन्प्र- संख्याने सलयप्यक्घुपीदस्य फलमहिप्धोः प्र्ययान्तराणामनुदये सवेप्रकोरैविवेकस्यतिः परिपोषाद्धमेषः सतमाधिभेवति |

«< इउ्याचारदमाहिप्तादानस्वाष्यायकर्मेणाम्‌ अथे तु प्रमो धर्मो यचोगेनाऽऽत्मदशेनम्‌ , इति स्मृतेः

कि

भर्मं प्रत्यग्रहेक्यपतक्षात्कारं मेहति सिञ्चतीति षमेमेधस्तच्पतक्तात्कारहेतरि-

"€ (9

स्वैः ^ ततः हदाकमेनिवृत्तिः ततो पर्ममेषात्समाये्माह्रा शानां पञ्चवि- धानामविद्यासितारागद्वेषामिनिवेशानां कर्मणां ङ्णदङघक्ृष्णशुङ्धभेदेन भिवि- धानामविद्यामलयनामविदयाक्षये बीजक्षयादाल्यन्तिकी निवृत्तिः कैवस्यं मवति कारणनिवृत्त्या कार्यनिवृत्तराल्न्तिकंया उकितत्वादिष्यथैः एवं स्थिते युञ्च- नेवं सदाऽऽत्मानम्‌ !' इत्यनेन संप्रज्ञातः समाधिरेकाम्रभ्‌मावुक्तः नियतमा- नम॒ इत्यनेन तत्फरमतोऽपपरज्ञातप्रमाधिर्निरोधमूमावुक्तः शान्तिमिति निरोधप्तमा- यिनसस्कारफलमता प्रशान्तवाहिता निवोणपरमामिति धमेमेवस्य प्माधेस्तच्व-

[वाताय षी "भ ---*"-+-----

१ख.घ. ङ. छ. ज. क्ल. ज, प्रसोतुम' म. च. प्रपवितुमः। २.क.ख. घ, ङ, च, छ,

छार विवे" ज, क्ष. रकारविरे" ९६

२०२ मधुमूदनसरस्वतीश्रीधरस्वामिदरतदीकाभ्यां समेता-[अण्द्कने०१६]

[ [।

ज्ञानद्वारा कैवल्यहेतुत्वं, मत्सस्थामित्यनेनोपनिषदासिमतं केवल्यं दशितम्‌ यस्मदिवं महाफटयो योगस्त्मात्तं महता प्रयत्नेन संपादयेदित्यमिप्रायः १९

श्री दी०--योगाम्याप्तफल्माह-- युञ्चन्नेवमि ति एवमुक्तप्रकारेण सदाऽऽ- त्मानं मनो युज्ञन्माहितं दषेनियतं निरुद्धं मानं चित्तं यस्य स॒ शानि पप्तारो- परमं प्राप्नोति कथमूताम्‌, निर्वाणं परमं प्राप्यं यस्यां तां मत्पुस्थां मदुपेणव- स्थितिम्‌ १५

म० दी०-एवं योगाम्याप्रनिष्ठ्याऽऽहारारिनियममाह्‌ द्वाम्याम्‌--

नास्यश्रतस्त योगोऽस्ति चैकान्तमनश्नतः चातिखप्रशीरस्य जाग्रतो नैव चाज्ञन

यद्भक्तं पीय॑ति शारीरस्य कायक्षमतां संपादयति क्रम्य छोमेनाधिकमश्चतो योगोऽद्ि अजीणेदोषेण नमन्तो योगोऽसि अनाहारादलसाहाराद्वा, ` कायत्तिम- त्वत्‌ ¢ यदु वा आत्मप्तमितेमन्‌ ¦ क्ष यद्रुयो हन्ति तदयत्कनीयो तदवति ` इति शतप, “नाऽऽत्मप्तमितादनाद्धिकं नयनं वाऽश्रीयादिलयथैः अथवा-

¢ पूरयेदङ्नेनाधं तृतीयमुदकेन तु वायोः सेचरणार्थं तु चतुर्थमवशेषयेत्‌ " इत्यादियोगशखेक्तपरिमाणादधिक न्य॒नं वाऽधतो योगो पपद्यत इत्यर्थः | तथाऽतिनिद्राशीटस्यातिजामरतश्च योगो नैवासि हेऽजन सावधानो मवेदयमिप्र एकश्चकार उक्ताहारातिक्रमपपर्ुशर^ मकेण्डयपुराणे-- नाऽऽघ्मातः युद्धीत योगं रोजन्द्रं यागी सिद्धयर्थमात्मनः नत्िक्ञीते चैवोष्णे द्रे नानिरचिते काष्टप्वतेषु यृज्ञीत याग ध्यानतत्परः '' इत्यादि १६

° ठी ०--योगाम्याप्ननिष्ठस्याऽऽहारादिनियममाह द्वाम्याम्‌--नेति अत्य- न्तमधिकं मूञ्चानस्यैकान्तमलन्तममृज्ञानस्यापि योगः समाधिनं मवति तथाऽतिनि- द्रारीट्स्यातिनायतश्च योगो नैवासि १६

१क्‌.ज. रति माः।

[अद्म ०१७-१८] श्रीपद्धगवद्रीता ०३

म० टी०-एवमाहारारिनियमविरहिणो योगग्यतिरेकमक्तवा तन्नियमवतो योगा- न्वयमाह--

यक्ताहारविहारस्य युक्तवेएस्य कमसु यक्तस्वप्राववोधस्य योगां भवति दुःखहा १७

आहियत इत्याहारोऽवं विहरणं विहारः पादकमः, तौ युक्तो नियतपरिमाणौ

यस्य, तथाऽन्येष्वपि प्रणवनपोपनिषदावतेनादिषु कर्मपु युक्ता नियतकाढा चेष्टा यस्य, तथा खमो निद्रा, अवनोधो जागरणे तो युक्तौ नियतकाडी यस्य तस्य योगो मवति साधनपटवात्पमाधिः सिध्यति नान्यस्य एवं प्रयत्नवशेषेण संपादितो योगः किंफट इति तन्ाऽऽह-द;खहेति। पवप्रपारदुःखकारणाविचोन्मटनहेतत्रह्यवि- लोत्पाद्रकत्वात्पमूटप्तवदुःखनिवत्तिहेतुरित्यथः अत्राऽऽहारस्य नियतत्वम्‌-- अर्धमशनस्य प्व्यञ्जनस्य तृतीयमुदकस्य तु | वायोः संचारणार्थं तु चतुर्थमवरोषयेत्‌ ""

इत्यादि प्रागुक्तम्‌ विहारस्यनिैतत्वं योजनान्न परं गच्छेदिलयादि करमपर वेष्ठाया नियतत्वं वागादिचापटपरित्यागः 1 रातरविभागत्रयं कृत्वा प्रथमान्योजांमरणं मध्ये खपनपिति खम्राववाधयोनियतकाड्त्वम्‌ एवमन्येऽपि योगशाल्लोक्ता नियमा द्रव्याः १७ # "

श्री” दी०- ताह कथमस्य यागो मवतील्यत आह-यक्तति ततो नियत्‌

आहारा वहारश्च गक्य्य, कमपु कविषु युक्ता नयतव चष्ट यस्य, युक्ता नयता

^

#

खम्रावबोधो निद्राजागरौ यस्य तस्य दःखनिवतैको योगो भवति पिध्यति १७

-" प०ः:दर --एवमेकाम्भमो सप्रज्ञातं समाधिममिधाय निरोधमूमावतपरन्तं पमरप वक्तमुपक्रमते-- ˆ^ ./ यदा विनियतं चित्तमा्मन्येवावतिष्ठते

निःसप्रहः सवेकामेस्यां यक्तं इप्यच्यतं तदा १८

यदा यस्िन्कारे परभेरयक्शाद्धिनियते विरोषेण नियतं प्तवेवृ्तिशून्यता- ~ + + (< + च्छ २.१ मापादितं चित्तं विगतरजस्तमस्कमन्तःकरणपत्वं॑स्वच्छत्वात्सवेविषयाकारग्रहणप्त- ममपि स्तोनिरद्धवृत्तिकत्वादात्मन्येव प्रत्यकिचति अनात्मानुपरक्ते वृत्तिराहि त्येऽपि खतःपिद्धस्याऽऽत्माकारस्य वारयितुमशक्यत्वाच्ितेरेव प्राधान्याश्यगमूतं प्तद

[ भप (५ ५,

तिष्ठते निश्च भवते, तदा तासमन्पवैव्रात्तानराधकारं युक्तः समाहत इत्युच्यत

|

१कृ, ङ, छ, ज, ञ्च. अ, दभमः।२क,.ख.घ. च, छ. ज,

२०४ पधयदनतरस्वतीश्रीधरसामिदतरीकामभ्यां समेता--[ ०६श्ने ०१९-२०}

कः, यः सर्वकामेम्यो निःखहः, निगेता दोषदशेनेन स्वम्यो दष्टादृष्टविषयेम्यः कृमिभ्य; हा तृष्णा यस्येति परं वेराग्यमरषपरज्ञातप्तमाषेरन्तरङ्गं प्ताधनमुक्तम्‌ तथा प्या्यातं प्राक्‌ १८ श्री० दी०--कदा निष्पन्नयोगः पुरुषो भवतीत्यपेक्षायामाह-- यदेति विनि- यतं विरोषेण निरुद्धं सचित्तमात्मन्येव यदा निश्चलं तिष्ठति किं पवैकमेभ्य रेहि- कामुभमिकमोगेभ्यो निःसह विमततृष्णो भवति तदा युक्तः प्राप्तयोग इत्युच्यते॥ १८॥ म० टी०--समाथौ निवत्तिकस्य चित्तस्योपमानमाह--

थथा दीपी निवातस्थो नेङ्गते सोपमा स्मृता योगिनो यतचित्तस्य युङ्जतो योगमासमनः दीपचनहेतुना वातेन रहिते देशे स्थितो दीपो यथा चह चरति सोपमा स्मता दृष्टान्तश्िनिततो योगत्तेः कस्य, जञातपमाधिमतोऽम्याप्तपाटवाद्यतचित्तस्य निरुदधपवङ्गि निरोधमृमों युज्ञतोऽनुतिष्ठतो य॒ आत्माऽनत प्रका्कतया मिश्वरो दीपे दृष्टाः व्याख्याने दार्टनिकालामः सर्वावस्यस्यापित पैदाऽऽत्माकारतयाऽऽत्मपद्‌- वैयर्थ्यं | हि योगेनाऽऽ्माकारता चित्तः. सपाद्यते, किं त॒ खत एवाऽऽत्मा- कारस्य सतोऽनालाक्ारता निवस्यैत इति तस्मादा्छन्तिकप्रतिपादनार्थमेवाऽऽत्म- पदम्‌ यतचित्तस्येति मावपरो निर्देशः कर्मधारयो वा यत्तस्य चित्तस्येयर्थः १९ श्री° 2ी०--भात्मक्याकारतयाऽवस्थितस्य चित्तस्योपमानमाह- यथेति वात. सन्ये देशे स्थितो दीपो यथा नेङ्गते विचछति सोपमा दष्टक्छ योगं युञ्चतोऽभ्यप्ततो योगिनो तया चित्तं तद्रति्ठतीत्यथे म० ठदी०-ष्वं सामा मारमते- यत्रोप्रमते चित्तं निरुद्रं योगसेवया यत्र चेवाऽऽलनाऽऽत्मानं पश्यन्नात्मनि तुष्यति॥२०॥ यत्र यस्िन्परिणामविजेषे योगपेवया योगाम्याप्तपाखेन जति सरति चित्तं॑निरू- द्मेकविषयकवृ्तिप्रवाहरूपरमेकागरतां लक्त्वा निरिन्धनाधिवदुपञञाभ्यन्निवेत्तिकतया

वन

य. "त्ति यतचित्तस्य भावके यतवित्तत्यं यतं तचत्तं यतवित्तं भा }

[अ०६शे०२१] श्रीपद्धगवह्रीता . | १०५

सववत्तिनिरोधर्ूपेण परिणतं मवति यत्र यरिमश्च परिणामे प्रति आत्मना रन- स्मोनमिपूतदद्धप्तखमत्रेणान्तःकरणेनाऽऽत्मानं प्रत्यकेचेतन्यं परमात्मामित्रं सचि. दानन्दधनमनम्तम द्वितीयं पदयन्वेदान्तप्रमाणजया वृत्या पाक्षात्कुव्नात्मन्येव परमा- नन्दने तुष्यति, देहेन्धियपतंथति वा तेद्धोग्येऽन्यत्र परमात्मदशेने सलतुष्टि- हेत्वमावान्तुष्यत्येवेति वा तमन्तःकरणपरिणामं स्वेचित्तवृत्तिनिरोषरूपं योगं विद्या- दिति. परेणान्वयः यत्र काठ इति तु व्याख्यानमपराधु तच्छन्दानन्वयात्‌ २०

श्री० दी०--“ यं सेन्यापतमिति प्राहयोगं तं ॒विद्धि पाण्डव "' इत्यादो कर्मैव योगराब्देनोक्त, नात्यश्नतस्तु योगोऽ्ति इत्यदौ तु समापिर्योगशब्देनोक्तः तत्र पस्य योगः इत्यपेक्षायां समाधिमेव खरूपतः फठतश्च रक्षयन्ः एव मुख्यो त्याह यत्रेति सर्पिख्िमिः- यत्र यस्मिनवस्थाविशेपे योगाभ्यापेन ` मवतीति योगस्य खहपलक्षणमुक्तम्‌ तथाच पातज्ञठं सूत्रम्‌- इति इष्टप्रापिरक्षणेन फेन तमेव छक्षयति। यत्र यस्मिन्न- [ऽऽत्मानमेव परयति तु देहादि, परय॑श्वाऽऽत्म- गं यच्छब्दानां तं योगसंत्नितं वि्यादिति

पुखमात्यन्तिकं यत्तद्‌ बदिग्राह्यमतीद्दरियम्‌ वेत्ति यत्र चैवायं स्थितश्चरति त्वतः २१॥

त्र यसिच्नवस्थाविशेष आत्यन्तिकमनन्तं निरतिशयं बह्मखहूपमतीन्ियं विषये-

कककेसरहितया सत्तमात्रवाहिन्या प्राहं

विद्रास्त्वत॒ आत्मस्ठरूपानव

अक्राऽऽलयन्तिकमिति ब्ह्म-

सुखखरूपकथनम्‌ अतीन्धियमिति विषयपुन्यवरत्तिः तस्य विषयेन्द्ियप्तयागप्ता-

पक्षत्वात्‌ बद्धिमाह्यमिति सोपुप्तपुखव्यावृक्तिः पुषुप्रौ बुद्धेरछीनत्वात्‌ ; समाधौ निव

त्तिकायाप्स्याः पतच्वात्‌ तदुक्तं गोडपदैः-“ डीयते तु सुषुपो तन्निगृहीतं ठीयते » इति तथा श्रयते-

समाधिनिर्ूतमटस्य चेतसो निवेरितस्याऽऽत्मनि यस्मुखं भवेत्‌ शक्यते वर्णधितुं गिरा तदा यदेतदन्तःकरणेन गृह्यते " इति अन्तःकरणेन निरुद्धपर्वृ्तिकेनेल्थः वृत्या तु सुखा्ादनं गोडाचार्येष्तत्

भतिषिद्धम्‌--“ नाऽऽखादयेतयुखं त्न निःङ्गः प्रज्ञया मवेत्‌. इति महदिदं

२०६ पधुमूदनसरस्वतीश्रीषरस्ामिकतटीकाभ्यां समेता--[अ०६्र २२-२६]

समापो सुलमनुमवामीति सविकद्पवृक्तिरूपा प्रत्ता सुखाखादः तं व्युत्थानरूपत्वेन समाधिविरोधिता्योमी कुयात्‌ अत एवैतादरया प्रज्ञया सह सङ्ग परित्य- जेतां निरुन्ध्यारिलरभः निर्वृत्तिकेन तु चित्तेन स्वषूपप्रलानमवस्तैः प्रतिषादितः-- “स्थं शान्तं सनिवाणमकथ्यं सुखमुत्तमम्‌” इति स्पष्ट चेतदुपरिष्टाकरिप्यते ॥२१॥

श्री दी०-- आत्मन्येव तोषे हेतुमाहइ-- सुखमिति यत्र यसिन्नवस्थाविरेषे यत्तत्किमपि निरतिरायमालयन्तिकं निलयं सुखं वत्ति ननु तदा विषयेन्धियपंबन्धा- मावात्कुतः घुसं स्यात्त्राऽऽह--अतीन्धियं विषयेन्धियपंबन्धातीतं केवह बुद्धये- वाऽऽत्माकरारतया ग्राह्यम्‌ अत एव यत्र स्थितः सस्तत्वत आत्मस्वरूपान्नव चरति २५

प्र० दी०--यत्न चैवायं स्थितश्चरृति तचत इत्युक्तमुपपादयति- थे रुन्ध्वा चापरं रामं मन्यते नाधिकं ततः॥ . ` यस्मिन्स्थितो दुःखेन गररुणाऽपि विचाल्यते ॥२२॥

यं निरतिशयात्मकपुखम्यज्कं नि्त्तिकचित्ावस्याविरेषं ब्ध्व सतताम्याप्र- पारिपकेन(ण) सपा्यापरं छामं ततोऽधिकं न, मन्यते, कतं कृद प्राप्तं प्रापणीय- मिलयत्मदयमान्न परं विदत इति स्यतेः, , 4 विंषमोगवाप्तननया प्माधेरविचहनं नासतीत्यक्त्वा सीतवातमशकाद्यपद्रवनिवारणार्थमपितनासीत्याह--यस्िन्परमात्मपुख-

4

मर्य निव सक चत्तविष्यारवदषं स्थता यामा गृह्णा बहता शल्लनपातादनामत्तन

ह| = ¢

महताऽपि दुःखेन विचाल्यते किमुत शुद्रेणेल्यथः २२

५५

(9९

श्री० टी ०--अच्त्वमेवोपपादयति-- यमिति यमात्मष्ुखह्पं रामं न्ध्वा ततोऽधिकमपरं छामं मन्यते तस्यैव निरतिशयसुखत्वात्‌ यक्षिश्च सिं ताऽप शौतोप्णादिदुःसेन विचस्यते नापिमूयते ।. एतेनानिष्टनिवृत्तिफठेनापि

41 11 1 / + ५,॥

"+ |

ममृत योगीन्नेतम्‌

कतम

स॒ निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतप्ा २३॥

म० दी०-यत्रोपरमत इत्यारभ्य वहुमिर्विरेपणेरयो निवत्तिकः परमानन्दाभि- [ना ५,

ग्यञ्चकशित्तावस्थाविरोष उक्तस्तं चित्तवृत्तिनिरोधं चित्तवृत्तिमयपतवेद्‌ खविरोधित्वेन दुःखवियोगमेव सन्तं योगपक्ञितं वियोगश्न्दाह॑मपि विरोधिलक्षणया योगशब्दवाच्यं

१. ख. ग. ध. छ, ज. क्ष. ^त्तच्वातै' ख. घ. उ. च. छ. ज. न्ष, ज. "यमात्म ३३, च, छ. च, “लनमेः

[ अ०६०२३ 1 भ्रीपद्धगवह्रीता २०७

विदयाज्जानीयान्न तु योगराब्दानुरोधातकंचित्संबनधं प्रतिपयेतेदर्थः तथा मगवा- नपतज्ञलिरपूत्रयत्‌ ““योगशचित्तवृत्तिनिरोधः'” इति “योगो मवति दुःखहा" इति यत्रा गुक्तं तदेतदुपसंहृतम्‌ एषमूते योगे निश्चयानिविदयोः प्ाधनलविधानायाऽऽह -प् यथोक्तफलो योगो निश्चयेन शाख्नाचायैवचनतात्पथविषयोऽर्थ; सत्य एवेल्ध्यवप्तायेन योक्तम्योऽभ्यप्तनीयः अनिर्िण्णचेतप्ता, एतावताऽपि कलन योगो सिद्धः; किमतः पर्‌ कष्टमिलनुतापो निर्वदक्तद्रहितेन चेतपरा, इह जन्मनि जन्मान्तरे बा सेत्स्यति किं तवरेयेवं धे्ययुक्तेन मनतेदय्भः तदेतद्रोडपादा उदानहरः- उतेक उदपेय्रुशामरेणेकविन्ुना मनपो निग्रहसद्रद्धवेदपरिखेदतः " इति

उत्सेचनं शोपणाध्यवप्तयेन जरेोद्धरणमिति यावत्‌ अतर पंप्रदायविद ्र्रते--कस्याचित्किह पक्िणोऽण्डानि तीर्थानि तर्धवेगेन( } समद्र शोपयिष्याम्येवेति प्रवृत्तः खमखग्रेणेकेकं जदविन्द- ,पक्षिमिबन्धुवरगेवायमाणोऽपि नैवोपरराम | यदच्छया ाप्मज्ञन्मनि जन्मान्तरे वा येन केनाप्युपायेन समुद्रं शोषयिष्याम्येव भर देवानुकूल्यात्कृपाटुनोरदो गरुडं तत्ा- हास्याय प्रेषयामाप् दस्तक वामवमन्यत्‌ इति वचनेन ततो गड- पक्षवातेन जुष्यन्पमुद्रो मीतस्तान्यण्ड्ूि तस्म पक्षिण प्रददाविति एवमसेदेन मनी निरोप परमधमे प्रवतेमानं योगिनमीशरोऽनगृहयति ततश्च प्रकषण इव तस्यामिमतं पिध्यतीति भावः २३३

तत्राज्उगतेम, 1

रेन स्पसमातरेणापि वियोगो यक्षि-

त्‌ परमात्मना क्षेत्रज्ञस्य योजनं

योगः यद कातरशब्दवद्रिरद्धलक्षणया योग

उच्यते कमेणि त॒ योगशब्दस्तदुपायत्वारोपचारिक एषेति मावः यस्मादेवं महा-

फलो योगस्तस्मातप् एव यत्नतोऽम्यपरनीय इलाह-स इति सार्धेन योगो

निश्चयेन शाल्ञाचारयोपदेशजनितेन योक्तव्योऽम्यस्नीयः यद्यपि शीघ्र पिध्यति

तथाऽपि अनिर्िण्णेन र्विदरदितेन वेतः योक्तव्यः दुःखवरुद्धया प्रयत्नरोधिद्यं निर्वेदः २६

प० दी०-- किं कृत्वा योगोऽम्यप्रनीयः--

१ख.ग्‌,घ.डइ. च्‌, छ, ज, म्रन्र्

२०८ पपुसृदनसरस्वतीश्रीधरसामिकृतरीकाभ्यां समेता-[अ°द्नने ०२८२५]

सेकल्पप्रमवान्कामां स्यक्त्वा सवानशेषतः मनपेवेन्दियय्रामं विनियम्य समन्ततः २४ पंकदपो दृष्टेष्वपि विषयेष्वश्लोमनत्वादशनेन शोमनाध्यापिः तस्माच संकस्प.

दिदंमे स्यादिदं मे स्यारिवेवंूपाः कामाः प्रमवनिति ताञ्शोमनाध्यासप्रमगाविष- यामिाप्रानिचारजन्याश्योमनत्वानिश्वयेन शोमनाध्यासवाधादृष्टेषु स्क्चन्दनवनितारि प्वदष्टेषु चेन्द्ररोकपारिजाताप्परःप्रमतिषु श्ववान्तपायप्तवत्छत एव सर्वान्नह्मरोकपर्य न्तानश्चेषतो निरवरो षान्वापतनां स्यक्त्वा, अत एव कामपुवकत्वारिन्दियप्रवृततेस्तदपाये सति विवेकयुक्तन मनतेवेन्द्ियग्रामं चक्षुरादिकरणपरमूहं विनियम्य समन्ततः सम्या विषयेभ्यः प्रल्याहयय शनैः शनैरपरमेरित्यन्वयः २४ श्री° ठी०--किंच-संकपेति सेकल्पात्परमवो येषां तान्योगप्रतिकृलान्पवं न्कामानरोषतः सवाप्तनांस्यक्त्वा मनमेव विषयदोषदरिना पवतः प्रप्रन्तमित्ियप- महं विरोषेण नियम्य योगो योक्तव्य इति पर्वेणान्वयः २४

` शानः रान॑रपरमेद्‌ वृद्धया धृतिग्रहीदया # # क, क,

जआममस्थं मनः कृता र्फिचिदपि चिन्तयेप्र॥२५॥

म० दी०--मूमिकाजयक्रमेण शनैः शनैरपरमेत्‌ , धृति्येमखिन्नता तया मूता

या बुद्धिश्वश्यकतैग्यतानिश्वयरूपा तया यदा कदाचिदक्दयं मविष्यत्येव योगः किं

त्वरयेत्येवंहूपया शनैः शनेूपरिष्टमा्मेण मनो निरुन्ध्यात्‌ एतेनानिवेदनिश्वयो प्रागुक्तो दररित तथा श्वतिः--

“^ यच्छेद्रा्नपी प्रा्ञसवच्छेनज्ञान आत्मनि ज्ञानमात्मनि महति नियच्छेत्तयच्छेच्छाम्त आत्मनि "' इति

वागिति वाचं ठोकिंकीं वैदिकीं मनति व्यापारवति नियच्छेत्‌, “नानुध्यायाह-

हुञ्छब्दान्वाचो किछापनं हि तत्‌ "” इति श्रतेः वास्ृत्तिनिरोपेन मनेतृत्तिमा्ररेषो

भवेदित्यथः चकषुरादिनिरोषोऽप्यतस्यां भमो द्रटम्यः मनपीति च्छादपरं देयम्‌

तन्मनः कर्मन्द्ियत्तनेन्दियपहकारि नानाविधविकल्पप्ताधनं करणं ज्ञाने जानातीति

ज्ञानमिति ग्युत््या ज्र्तियात्मनि ्ञतृत्वोपाधावहंकरि नियच्छेत्‌, मनेव्यापारान्परि-

त्यञ्याहकारमात्ं परिरेषयेत्‌ तच्च ज्ञानं ज्ञातृत्वोपाधिमहकारमात्मनि महति मह-

तचे पर्वन्यापके नियच्छेत्‌ दिविधो द्यहंकारो विरोषहपः सामान्यरूपशचेति

अयमहमेतस्य पुत्र इत्येवं व्यक्तममिमृन्यमानो विेष्पो व्यष्टयहकारः ! अस्मीदे-

ख, स्वेतः सवाः

[अ०९ो ०२५] श्रीपद्धगवहीता २०९

तविन्मात्तममिमन्यमानः सामान्यरूपः समष्यहंकारः रहिरण्यगरमो महानात्मेति सवानुस्यूतत्वादुच्यते ताम्यामहंकाराम्यां विविक्तो निरुपाधिकः शान्तात्मा पर्वा. न्तरश्विदेकरपसस्मिन्महान्तमात्मानं समष्टिषुद्धिं नियच्छेत्‌ एवं तत्कारणमन्यक्तमपि नियच्छेत्‌ | ततो निर्पाधिकस्त्वपदल्कष्यः शुद्ध आत्मा साक्षात्कृतो मवति शुद्धे हि चिदेकरपे प्र्यगात्मनि जडदक्तिषपमनिवाच्यमन्यक्तं प्रक्ृतिरुपाधिः सा प्रथमं सरामान्याहुकारूपं महत्तच्वं नाम धृत्वा भ्यक्ती मवति ततो बहिषिशेषा- हंकारख्पण ततो बहिभिनोख्पेण ततो बहिवीगादीन्धियख्पेण तदतच्छरत्याऽमि- हितम्‌- इन्द्रियाणि पराण्याहुरिन्दियेम्यः परं मनः | मनपतस्तु परा बुद्धिबुदधेशत्मा महान्परः

` महतः परमग्यक्तमन्यक्तातपुरुषः परः

पुरुषात परं करंचित्सा काष्ठा सा परा गतिः इति

तत्न गवादिष्विव वाडनिरोधः प्रथमा भूमिः बमुग्धादिष्विव निमनस्तव द्वितीया तन्द्रयामिवाहंकारराहितयं तृतीया पुपुप्ताविव महत्तत्वराहिप्यं चतुथी 7देतद्रूमिचतु- एयमपेकष्य शनैः शनैरपरमेदित्युक्तम्‌ यपि महत्तत्व्ञन्तात्मनो मध्ये महत्तच्वोपा- दानमन्याङ्ृताख्यं तत्वं श्रुलयोदाहारि) तथाऽपि तत्र महत्तत्वस्य नियमनं नाम्यधापि सुषुपताविवं खषटपट्यप्रपङ्गात्‌ तस्य कर्मक्षये सति परषप्रयत्नमन्तरेण स्वत एव पिद्धत्वात्तच्वदश्नानुपयोगित्वाचच “हर्यते त्वरया बुद्या पूक्ष्मया सृष्मदरिमिः” इति पूवेमभिधाय पृक्षत्वपिद्धये निरोधप्तमापेरमिधानात्‌ त्त तच्छदिदक्षोदैशनपता- धनत्वेन दृष्टतत्त्वस्य जीवन्मुक्तिरूप्शक्षयायपेक्षितः ननु शान्तात्मन्यवरुद्धस्य चित्तस्य दृत्तिरहितत्वेन सुपुपतिवन्न दैनहेतुत्वमिति चेत्‌ , न, खतःपिद्धप्य दश्चनस्य निवारयितुमशक्यतवात्‌ तदुक्तम्‌- | आत्मानात्माकारं खमावतोऽवस्थिते पदा चित्तम्‌

आलेकाकारतया तिर्कतानात्मदि विदधीत "

यथा घट उत्पद्यमानः स्वत वियत्पृणै एवोत्पयते जछतण्डुल।दिपुरणं तूत्पन्ने धटे पश्चात्पुरुषप्रयत्नेन मवति तत्र नखदौ निःप्ासितेऽपि वियननिःप्ारधितुं शक्यते सुखपिधनिऽप्यन्तधियदवतिष्ठत एव, तथा चित्तमुत्पच्मानं चेतन्यपूणेमेवोतयते उत्पन्ने तु तस्िन्मृषानिषिक्तदुतता्रैदषदुःखादिरूपत्वं॑मोगदेतुषरमीधर्म्हङृतपताम- ओवद्ाद्धवति तत्रं बटदुःखायनात्माकारे विरमप्रल्याम्यासेन निवारितेऽपि निर्निमि-

क्र. ग. ` जीवस्वरूपस्य सता सोम्य तदा सपत्नो मवतीतिश्रुतेः स्व क, ज्ञ. बत्सु.

खदुः* 3 च. रं सुखदुः" |

२१० मधुमूदनसरसतीश्रीषरस्वामिद्तरीकाभ्यां समेता--[अ ०६ ०२६]

तश्चिदाकारो बारयितं शाक्यते ततो निरोध पमाधिना निर्वत्तिकेन चित्तेन संस्कार

मात्रह्रेषतयाडऽतेपरक्ष्पतवेन नेरपाधेकाचदात्ममात्रामिमुखतवाद्भात्त विनवे नवन्नमा-

तमाऽनुभयते तदेतदाह-- आत्मसंस्थं मनः छता किंचिदपि चिन्तयेदिति आत्मनि निरूपाधिके प्रतीचि संस्था स्माप्ियेस्य तदात्मप्स्यं सवेप्रकारवरततिशुन्यं स्वमावपरिद्धात्माकारमा्रविरिष्ठं मनः कृत्वा धृतिगृहीतया विवेकबुद्या संपाचा- त्तातप्तमापिस्थः सन्किचिदपि अनात्मानमात्मानं वा चिन्तयेत्‌, व्या विषयी कुयात्‌ अनात्ाकारवृत्तौ हि य्युत्थानमेव स्यात्‌ आत्माकारवृत्तो सेप्रज्ञातः

पमापिरियपप्ततसमाधिस्यर्याय कामपि चित्तवृत्ति नोत्पादयेदिलथेः २९

श्री० टी ०--यदि तु प्राक्तनकरम॑सस्करेण मनो विचछेत्तहिं धारणया स्थिर कुयदिलयाह--इनेरिति धरतिधीरणा तया गृरीतया वीक्तया बुद्याऽऽत्मसंस्य- मात्मन्येव सम्यकस्थतं निग्हं मनः कृत्वेपरमेत्‌ तच रानैः शनेरम्याघ्क्रमेण तु पहा उपरमस्वहूपमाह- किंचिदपि चिन्तयेत्‌ , निश्वले मनि खयमेव प्रका- शमानपरमानन्दखरूपो मृत्वाऽऽत्मध्यानादपि निरव्तेतेव्थः २९

(क

म० दी०--एवं निरोष्तमाधि कुवन्यागी-~ . ' थे न, ® „(~ मन्‌ | श्वल क. यतां यता नेश्चराते मनश्चच्रम स्थिरम्‌ => ष्ट, 2 शं ततस्तां नियम्यतदासमन्येव वश नयंद्‌ २६ दान्दादीनां चित्तिक्षेपहेतृनां मध्ये यतो यतो यप्माचस्मानिमित्ताच्छन्ददिविषया- द्रागद्वषादेश्च चच्चटं विक्षपामिमुषं सन्मनो निश्चरति विधिघ्वं सद्धिपयाभिमुखीं प्रमा- णविपयंयविकर्पस्मतीनामन्यतमामपि समाधिविरोधि्नीं वृत्तिमुत्पादयति, तथा खय- हतुनां गिद्रारोषवहशनश्रमादीनां मध्ये यतो यतौ निमित्तादस्थिरं ठय भिमुखं सन्मनो निश्वरति नं त्समाधिविरोधिनीं 1 ृतनिमुत्पाद्यति, ततस्ततो वक्ेपनिमि- ताह्टयनिमित्ाच्च नियम्येतन्मनो निदे्तकं कत्वाऽऽतन्येवं खप्रकाशपरमानन्दधने वहां

|

नयेननिरन्ध्यात्‌, यथा विक्षिप्येत वा ठीयेतेति एवकारोऽनात्मगोचरत्वं समा- पेवीरयति एतच विवृतं गौडाचार्थपदिः-- | ¢ उपायेन निगृहीयाद्विक्षिप्तं /काममेगयोः सुप्रसत्ं छ्ये चैव यथा कमो टयस्तया दुःखं सवेमनुप्मृत्य काम | अजं _ जातं, नैव तु परयति टये सेवोधयेचित्ते विक्षिप्तं शमयेत्पुनः

१ग. ज, स, "माधेयंः।

[अनदश्ने०२६] ` भ्रीपद्धगवहरीता ५११

पकषाय विनानीयात्समप्राप्ं चाछ्येत्‌

नाऽऽखादयेत्पुखं तत्रं निःसङ्गः प्रज्ञया मवेत्‌

निश्चटं निश्वर्चित्तमेकी कुर्यात््मरयतनतः

यदा टीयते चित्तं विक्षिप्यते पुनः |

अनिङ्गनमनामाप्रं निष्पन्नं ब्रह्म तत्तदा

इति पञ्चभिः -छोकेः उपायेन वक्ष्यमाणेन वैराग्याम्यापेन काममोगयोषिकषपं प्रमा-

णविपथयविकल्पस्मृतीनामन्यतमयाऽपि वृत्या परितं मनो निगृहीयानिरन्ध्यादत्म- न्येवेल्यथः काममोगयोरिति चिन्मानावस्यामभु्यमानावस्यामेदेन द्विवचनम्‌ तथा ठीयतेऽसिन्निति ठ्यः पुपुपं तसिन्मुप्रपत्नमायाप्वभितमपि मनो निगृहीयादेव पप्तन चत्छुतो निगृह्यते तत्राऽऽह--यथा कामो विषयगोचरप्रमाणादधवृच्युलाद- नेन प्तमाधिविरोधी तथा छयोऽपि निद्रास्यवृचयुत्वादनेन समाधिविरोधी प्रववृ्ति- निरोधो हि समाधिः अतः कामादिकृतविक्षेपासि श्रमादिकृतठ्यादपि मनो निरे- दव्यमित्यथः उपायेन निगृहीयाकेनेप्युच्यते--परव द्ेतमविद्याविनुम्मितमस्प दुःखमेवेत्युप्मूल्य यो वे भूमा तत्पु, नास पुखमसि अथ यदस्प तन्मयं तहूः- खम्‌ ' रइतिश्रत्यर्थं गुखूपदेशादनु पश्चासयीटोच्य कामांिन््यमानावस्थानिषया- न्मोगान्भुज्यमानावस्थांश्च विषयन्निवतैयेत्‌ , मनप: सकाशादिति शेषः| कामश्च भोगञ्च काममोगं तस्मान्मनो विवर्येदिति वा एषे द्तस्मरणकाे वैराग्यभावनोपाय इत्यः द्वेतविस्मरणं तु परमोपाय इल्याह--अनं ब्रह्म प्रवं ततोऽतिरिक्तं कि भिदसतीति शा्ञाचा्ेपिदेशदनन्तरमनृप्मृय तद्विपरीतं द्वैतजातं पदयत्येव अधिषठनि ज्ञते कदि्स्यामावात्‌ पू्वोपाययिक्षया वैक्षण्यसूचनाथ्॑तुशम्द एवं वैराग्यमावनातच्चदर्शनाम्यां विषयेभ्यो निवरत्यमानं चित्तं यदि दैनेदिनटयाम्याप्तव- शाष्यामिमुखं भवेत्तदा निद्र(रषाजीणेबहु शनश्रमाणां छयकारणानां निरोधेन चित्त सम्यक्भरनोषयेदुत्थानप्रयत्नेन यदि पुनरेवं प्रबोध्यमानं देनंदिनप्रवोषाम्याप्तवशात्का- ममोगयोिक्षि्ं स्यात्तदा वैराग्यमावनया तच्वपतक्षात्करिण पुनः शमयेत्‌ एवं पुनः पुनरभ्यस्यतो चयत्पनोधितं विषयेम्यश्च व्यावतितं, नपि समप्राप्तमन्तरावस्यं चित्ते स्तन्धीभूतं, सकषायं रागदवेषादि्रबट्वाप्नावशोन स्तन्धीभावास्येन कषायेण दे षेण युक्तं ॒विजानीयात्माहिताचित्ताद्विवेकेन जानीयात्‌ ततश्च नेदं प्तमाहितमि- त्यवगम्य छयविक्षेपाम्यामिव कषायादपि चित्तं निरन्ध्यात्‌ ततश्च छयविक्षेपकषायेषु परिह्ेषु परिशिषाचित्तेन समं ब्रह्म प्राप्यते | तच्च समप्राप्तं चित्तं कषायल्यश्नन्त्या

[9

चाट्येत्‌ , विषयाभिमुखं कुर्यात्‌ कं तु धृतिगृहीतया बुद्धया छयकषायप्रष-

*८

छ, भनुस्मृय पः इ, छ. (तस्य तस्याः

२१२ मधुसूदनसरस्वतीश्रीधरखामिद्तरीकाभ्यां समेता--[अणदछने०२०)

विविच्य तस्यामेव समप्रापतावतियतनेन स्थापयेत्‌ तत्र समाधौ परममुखन्यज्ञकेऽपि मुखं नाऽऽघ्वादयेत्‌ एतावन्तं काटमहं सुखीति सुखाखादष्पां वृत्ति कुयात्समाधि- मङ्गग्रपङ्गादिति प्रागेव कृतव्याख्यानम्‌ प्रज्तया यदुपटछम्यते मुखं तदप्यविद्यापरिक- स्पितं मपैवेवयेवेमावनया निःसज्ञो निष्पदः सपैमुधेषु भवेत्‌ अथवा प्रज्ञया सवि करपपुखाकारयृक्तिरूपया सह सङ्गं॑परि्नेत्‌ तु खरूपसुखमपि नितरत्तिकेन चित्तेन नानुम्वेत्खमावप्राप्तस्य तस्य वारथितुम्यक्यत्वात्‌ 1 एवं स्वतो निवत्यं निश्चलं प्रयन्रवशेन कृतं चित्तं स्वमावचाश्चल्याद्विषयामिमुखतया निश्वरहहिनिगच्छ- देकी कुरयात्पयब्रतः, निरोधप्रयतनेन समे ब्रह्म्येकतां नयेत्‌ समप्राप्तं चित्तं कीदश- मित्युच्यते-यद। ठीयते नापि सतब्धी मवति तामपरत्वप्ाम्येन खयशब्देनैव सब्धी- मावस्वोपटक्षणात्‌ विक्षिप्यते पुनः, श्रब्दाद्याकारवृत्तिमनुमवति नापि पुखमाश्ादयति, रानपततवप्राम्येन सुखाघ्वादस्यापि विक्षिपराव्देनोपरक्षणात्‌ पूष मेदनिरदैशस्तु पएरथकप्रयत्नकरणाय एवं ठयकषायाभ्यां विक्षेपपुखास्वादाभ्यां रहितमनिङ्गनमिङ्गनं चनं पवातप्रदपिवह्ठयामिमुख्यरूपं तद्रहितं निवातप्रदीपकस्पम्‌। अनामाप्ं केनचिद्विषयाकारेणाऽऽमाप्तत इत्येतत्‌ कषायसुखास्वादयोरुमयान्त- भौव उक्त एव यदैवं दोषचतुष्टयरहिते चित्तं मवति तदा तचित्तं ब्रह्म ॒निष्यनन समे बह्म प्रप्तं मवतीत्यथेः एताश्च योगः श्रुत्या प्रतिपादितः-- ८८ यदा पञ्चावतिष्ठन्ते ज्ञानानि मनप्ता सह

ुद्धिश्च 'विचेष्टति तामाहुः परमां मतिम्‌

तां योगमिति मन्यन्ते स्थिरामिन्ियघारणाम्‌

अप्रमत्तस्तदा मवति योगो हि प्रमवाप्ययो इति

एतन्ृकमेव यागाशत्तवृत्तिनेरोधः "' इति सृचम्‌ तस्माद्यक्त ततस्तत नियम्येतदातमन्येव वशं नयेदिति २६ श्री ° टी ०-एवमपि रजोगुणवशा्दि मनः प्रचटेत्ति पुनः प्र्याहारेण व्श्षी

दुयोदिव्याह--यत इति स्वमावतश्श्चटं धार्यमाणमप्यस्थिरं मनो यं यं विषयं

| [क

प्रति निगच्छति ततस्ततः प्त्याहलयाऽऽत्मन्येव स्थिरं कुयीत्‌ २१

प० टी०-एवं योगाम्याप्तबहादालमन्येव योगिनः प्रशाम्यति मनः! ततश्च- प्ररान्तमनन्त दयन यान सुखमुत्तमम्‌ उपातं शान्तरजप्त ब्रह्मभूतमकलपषम्‌ २७

केष्ण शान्त ननबरत्तिकतयां निरुद्ध पस्कारमात्रशेष मनो यस्य तं प्रशान्त

१. ज, विचेष्टेत

[अ०६ो०२८] श्रीपद्धगवट्रीता २१३

मनपते वृत्तदन्यतया निर्मन्कम्‌ निर्भनप्कत्वे हेतुगर्भं॑विरोषणद्वयं शान्तरनसम- करपषमिति शान्तं विकषपकं रजो यस्य तं किकषपशुन्यम्‌ तथा विद्यते कट्मषं छयहेतुस्तमो यस्य तमकल्मपं ठयद्यम्‌ शान्तरजप्तमिलयनेनेव तमोगुणोप- र्षणेऽकल्मपषं संपारहेतुषरमाधर्मादि्वाजितमिति वा बह्मूतं ब्रह्यैव परवमिति निश्चयेन समं ब्रह्म प्राप्तं जीवन्मुक्तमेनं योगिनम्‌ एवमुक्तेन प्रकारेणेति श्रीधरः उत्तमं निरतिशयं पुखमुपेतयुपगच्छति मनस्तदत्योरमवे पुषुपौ स्वरूपमुखाविाविप्रतिदधि द्योतयति दिशब्दः तथा प्राम्यास्यातं पुखमात्यनतिकं यत्तदिलत्र २७

श्री° टी ०--एवं प्रत्याहारादिभिः पुनः पुनर्मनो वश्ीकरवन्तं रजोगुणक्षये सति योगमुखं प्रामेतीलयाह--प्रशान्तमनसमिति एवमुक्तेन प्रकरेण शान्तं रजो यस्य तम्‌ अत एव प्रशान्तं मनो यस्य तमेनं निष्कल्मषं ब्रह्मत्वं प्राप्तं योगिनमुकत्तमं

सुखं समाधिघुखं खयमेवेपेति प्राप्रोति २७ मण दी०--उक्तं पुवं योगिनः सदी करोति- युञ्जतरवं सदाऽऽत्मानं योगी विगतकल्मषः सुखेन ब्रह्मपस्पश्चमत्यन्तं सुखमश्चुते २८॥ एवं मनपैवेन्धियग्राममिदयाचुक्तकरमेणाऽऽत्मानं मनः सदा युज्ञन्समादधयोगी योगेन नित्यपतबन्धी विगतकल्मषो विगतमटः संप्ारहेतुधमीधभरहितः सुखेनाना- यातिनेश्वरप्रणिधानात्सर्वान्तरायनिवृच्या ब्ह्यपतस्रं॑ सम्यक्तेन विषयाप्पेन पह ब्रह्मणः सरंस्तादात्म्यं यस्मिक्द्विषयाप्तसरि बह्यप्वरूपमित्येतत्‌ अयन्तं सर्व. मन्तान्परिच्छेदानतिक्रन्तं निरतिशयं सुखमानन्दमश्चुते व्यापोति, सवैतोनिवृत्तिकेन चित्तेन छयविक्षेपतिटक्षणमनुमवति, विक्षेपे वृत्तित्वात्‌, द्ये मनोऽपि स्वरूपेणापवात्‌ सषैवत्तिशन्येन सूक्ष्मेण मनप्ता सुखानुमवः समाधवेवेत्यथः अत्र ानायापेनेत्यन्तरायनिवृत्तिरुक्ता ते चान्तराया द्रिता योगसूषेण--““ व्याधिस्त्या- नप्तंशयप्रमादाट्स्यािरतिभरनिदशनाछन्धमूमिकत्वानवस्थितत्वानि चित्तविक्षपास्तेऽन्त- रायाः" चित्तं विक्षिपन्ति योगादपनयन्तीति चित्तविक्षेपा योगप्रतिपक्षा; संशयभानिद- शने तावद्वृत्तिहपतया वृत्तिनिरोधस्य साक्षात्पतिपक्षौ व्याध्यादयस्तु सप्त वृत्तिपहच- रिततया तत्मतिपक्षा इत्यथः म्याधिधातुवेषम्यनिमिततो विकारे ज्वरादिः स्त्यानमक- मण्यता गुरुणा रिक्ष्यमाणस्याप्याप्तनदिकर्मानरतेति यावत्‌ योगः साधनीयो वेत्यु- मयकोटिमिन्ानं संशयः [स ] अतदरपपरतिषठतेन विपर्ययान्तगैतोऽपि सक्घभय- कोटिस्परिंतैककेटिप्रित्वह्पावान्तरविरेषविवक्षयाऽ् विपर्थयाद्धदेनोक्तः प्रमादः

शृ, शित

२१४ पपूुसूदनसरस्वतीश्रीधरस्वामिहृतदीकाभ्यां समेता-[अण०दशे०२८]

समाधिप्ताधनानामनुष्ठानपामर्थ्येऽप्यननुष्ठानस्षीटता विषयान्तरव्यप्रततया योगपताधने- पवोदापरीन्यमिति यावत्‌ आद्यं प्त्यामप्यौदाप्तीन्यप्रच्युतौ कफादिना तमप्ता कायचित्तयोगरु्वम्‌ [तच] म्याधित्वेनाप्रधिद्धमपि योगविषये प्रवृत्तिविरोधि अवि- रतिश्चित्तस्य विषयविशेष रेकान्तिकोऽमिखाषः भनितदशंनं योगाप्ताधेनऽपि तत्ाध- नत्ववुद्धिस्तथा तत्साधनेऽप्यपाधनत्वनुद्धिः अ्न्षमूमिकत्वं समाधिमूमेरेकामरताया जछामः क्षि्तमृदविकषिक्तटपत्वमिति यावत्‌ अनवस्थितत्वं॑रुन्यायामपि समाधिभूमो प्रयलरौयिल्याचित्तस्य तच्ाप्रतिष्ठितत्वम्‌ एते चित्तविक्षेपा नव॒योगमडा योगप्र तिपक्षा योमान्तराया इति चामिधीयन्ते हुःखदौन्याङ्गमेनयत्वशापप्रधाप्ता विक्षिपपहमवः दुःखं चित्तस्य राजप्तः परिणामो बाधनालक्षणः तच्चाऽऽध्यातिमिकं शारीरं मानपं व्याधिवदशात्कामादिवशाचच मवति आधिमोतिकं ग्याघ्ादिजनितम्‌ आधिदैविकं ्रहपीडादिजानितं द्वषास्यविपथयहेतुर्वात्समाधिविरोपि दौम॑न्यमि- च्छाविधातादिवख्वदुःखानुमवजनितशित्तस्य ताम्रः परिणामविरोषः क्षोभापरप्यायः सतव्धीमावः | पत तु कषायत्वाह्यवत्समाधिविरोधी अङ्गमेनयत्वमङ्कम्पनमापतनप्ये- यैविरोधिं प्रणेन बाह्यस्य वायोरन्तःप्रवेशनं शासः समाध्यज्गरेचकविरोधी प्राणेन कोष्ठस्य वायोबहिनिःपरणं प्राप्तः प्माध्यङ्गपूरकविोधी समाहितचिनत्तस्यैते वन्ति विक्षिप्तचित्तस्थेद मवन्पीति विक्षेपपहमबोऽन्तराया एव एतेऽप्याप्तैराग्याभ्यां निरोद्धम्याः ईश्ररपरणिधनिन वा तीवषवेगानामाप्तने समाधिामे प्रस्तुत इधरपर- गिधानद्ति पक्षान्तरमुक्तवा प्रणिवेयमीश्वरे « द्ेशकमविपाकारायेरपरागृष्टः परुषवि- शेष ईरः ^ तत्र निरतिशयं परवज्तवीजं ' पूर्वेषामपि गुरः काटेनानवच्छे- दात्‌ इति त्रिमिः सूतैः प्रतिपाद्य त््रणिषानं द्वाम्यामपत्रयत्‌--“ तस्य वाचकः प्रणवः "” “८ तज्जपस्तदथेमावनम्‌ इति “८ ततः प्रलक्चेतनाथिगमोऽप्यन्तराया- मवश्च ततः प्रणवनपरूपत्तदयेष्यानरपचेश्वरपगिषानाद्लक्चेतनस्य पुरुषस्य रङृतिविवेकेनाधिगमः पा्षात्कारो मवति | उक्तानामन्तरायाणाममावोऽपि मवती्यथैः। अम्यापतवेराग्याम्यामन्तरायनिवृत्तौ करतैन्यायामम्यापदार्व्यािमाह-- तत्प्रतिषेधा- थेमेकततवाम्याप्तः तेषामन्तरायाणां प्रतिषेधा्थमेकसिमिन्कपिमििदमिमते ततेऽम्याप्त- धेतपतः पुनः पुननिवेशनं कारथम्‌ तथा मेत्रीकरणारुदितेपेक्षाणां सुखदुःखपण्यापु- ण्यविषयाणां भावनातश्चित्तप्रप्ादनं » भेत्री सहाई) करुणा कृपा, मुदिता दषः, उपे- सोदापीन्यं, सुलादिरब्रैसदन्तः प्रतिपायन्ते सपप्राणिषु पुखस॑मोगापत्ेषु साधेत-

~ (7

न्मम मित्राणां सुसित्वमिति मेत्री भावयेत्‌, वीर्यम्‌ दुःखितेषु कथन नमेषां ¢

दुःखनिधृततिः स्यादिति कृपमेव मावयेत्‌, नेोपेशषां वा हषैम्‌ पुण्यवलपरपृण्यानु- १६१ [ष

मोदनेन हप कुर्याच तु दिद्ेषं चेपक्षाम्‌ अपुण्यवत्सु चौदाीन्यमेव मावयेत्नानुमो- द्न वा द्वेषम्‌ | एवमस्य मावयतः शुको धमै उपजायते ततश्च विगतरागद्रेषादि-

[ अ०दशो०२९ | श्रीपद्धगवह्मीता २१५

मलं चित्तं प्रपन्नं प्देकाग्रतायोग्यं मवति मेत्यादिचतुष्टयं चोषटक्षणममयं सत. सशुद्धिरि्यादीनाममानित्वमदम्मितवमित्यादीनां धमाणां, सरवपमेतेषां शरुमवाप्तना रूपत्वेन मष्िनवाप्तनानिवतेकत्वात्‌ रगद्रषो महारत्न सवंपुरुषाथेप्रतिबन्धको महता प्रयत्नेन परिहतेन्याविलेततपूत्राथः एवमन्येऽपि प्राणायामादय उपायाश्च्तप्रपाद- नाय दिताः तदेतचचित्तप्रपादनं मगवदनम्रहेण यस्य जातं तं प्र्ेषेतद्रवनं--ससखे- नेति अन्यथा मनःप्ररमामुपपत्तेः २८ श्री० दी०--ततश्च कृतार्थो मवतीलाह- युञ्जन्निति एवमनेन प्रकारेण सर्व दाऽऽत्मानं मनो युज्ञन्वरीकुवेनिशोषेण सवास्मना गतं कल्मषं यस्य प्त योगी सुतेना- नायापन बरह्मणः संसर््ाऽविद्यानिवतेकः साक्षात्कारस्तदेवायन्तं सर्गोत्तमं सुखमश्चते नीवन्मुक्तो मवतीत्यथेः २८ म० टी०-तदेवं निरोधसमाधिना त्व॑पदहये तत्पदरक्षये शुद्धे पाक्षात्कते तदैक्यगोचरा तत्तवमघीतिवेदान्तवाक्यजन्या निविकल्पकपताक्षात्कारहपा वृत्ति्रयवि- द्यामिधाना जायते ततश्च कत्लाविद्यातत्कायनिवृत्या बरहमपुसमलयन्तमश्चत इ्यु- पपादयति तिमिः शोकैः तत्र प्रथमं त्व॑पदट्ध्योपभ्थितिमाह-- स्वमूतस्थमासमानं सवेमृतानि चाऽऽपसमनि ईक्षते योगयुक्तासा सरषत्रसमदशैनः २९

सर्वेषु मृतेषु स्थावरजङ्गमेषु शारीरेषु मोक्तुतया स्थितमेकमेव नित्यं॑विभुमात्मानं पर्क्चेतनं पक्षिणं परमाथप्तल्यमानन्दघनं सा्येम्योऽनृतनडपरिच्छिन्रुःखह्पेम्यो विवेकेनेक्षते सराक्षाक्तरोति तक्षिश्चाऽऽतमनि साक्षिणि! सर्वाणि मूतानि साक्षयाण्या- ध्याक्तिकेन सबन्धेन भोग्यतया कलितानि साक्षिपराक्ष्ययोः संबन्धान्तरानुपपत्तेमिथ्याम्‌- तानि परिच्छिच्नानि जडनि दुःखात्मकानि पताक्षिणो विवेकेनेक्षते कः, योगयुक्तात्मा योगेन निषिचारवेशारचह्पेण युक्तः प्रप्ादं प्राप्त आत्माऽन्तःकरणं यस्य स॒ तथा | तथाच प्रगिवोक्तं--“ निधिचसैशारयेऽध्यातप्रपतादः » « तेमरा तत्र प्रज्ञा “्तानुमानप्रज्ञाम्यामन्यविषया विशेषार्थत्वात्‌" इति तथा शब्दानुमानागोचर्य- थाथविशोषवस्तुगोचरयोगजप्रक्षेण ऋतेमरपक्तेन युगपते म्यवहितं विभक्ृषठं सर्व तुस्यमेव परयतीति सत्र समं देनं तस्येति सर्ववप्मदर्ष॑नः सत्नात्मानमनात्मानं योगयुक्तात्मा यथावस्यितभीक्षत इति युक्तम्‌ अथवा यो योगयुक्तात्मा यो पवै- घप्तमदरानः सर आत्मानमीक्षत इति योगिप्तमदरिनाबासेक्षणाधिकारिणावुक्तौ यथा हि चित्तवृत्तिनिरोध प्ा्िप्तक्षात्कारहैतुखथा जडविवेकेन पवीनुस्यूतेतन्यप्रथकरण- मपि नाव्यं योग एवापेक्षितः अत एवाऽऽह वपिष्ठः--

४,

छ. [प सरवाप्रवरहूत पि

२१६ प्रधुसूदनसरस्वतीश्रीपरस्वामिकृतदीकाभ्यां समेता-[ अ०{श्टो०२०]

द्रौ क्रमौ चित्तनाशस्य योगो ज्ञानं राघव

योगो पृत्तिनिरोधो हि ज्ञानं सम्यगवेक्षणम्‌

अप्ताध्यः कस्यचिद्योगः कस्य चित्तत्वनिश्वयः

प्रकारौ द्वौ ततो देवो जगाद परमः शिवः इति

चित्तनाशस्य पक्षिणः सकाशात्तदुपाधिमूतचित्तस्य प्रथक्ररणात्तददर्शनस्य त्योपायद्रयम्‌-एकोऽपंप्रज्ञातत्तमाधिः पेप्रत्तातप्तमाधौ हि आसेकाकारवृत्तिप्र- वाहयुक्तमन्तःकरणप्वं॑पताक्षिणाऽनुमूयते निरुद्धपरववृत्तिकं तूपशान्तत्वान्नानुमूयत इति बिरोषः द्वितीयस्तु साक्षिणि कितं सक्ष्यमनृतत्वाजनास्तयेव पराक्षयेव तु परमा- प्यः केवछो विद्यत इति विचारः तत्र प्रथममपायं प्रपश्चपरमार्थतावादिनो हैरण्य- गरमीदयः प्रपेदिरे, तेषां परमाथेस्य चित्तस्यादशेनेन साक्षिदशेने निरोधातिरिक्तोपया- सेमवात्‌ श्रीमच्छंकरमगवत्पूज्यपादमतोपजीविनस्त्वोपनिषदाः प्रपश्चानृतत्व वादिनो ्ितीयमेवोपायमुपेयुः तेषां हयधिष्ठानज्नानदारय्ै सति तत्र कलितस्य बाधितस्य चित्तस्य तदरयस्य चादशेनमनायापतेनेवोपपद्यते अत एव मगवत्पूञ्यपादाः कुत्रापि बहमवरदां योगपिक्ां व्युत्पादयाबभूवुः अत एव चोपनिषदाः परमहंसाः श्रते वेदान्तवाक्षयनिचार्‌ एव गुरुमुपसृत्य प्रवतैनते ब्रह्म्ताक्षात्काराय तु योगे विचारे णेव चित्तरोषनिराकरणेन त्यान्यथािद्धत्वारिति कृतमधिकेन २९ भ्री० टी०--ब्ह््ताक्षात्कारमेव दरीयति-सषैभूतस्थमिति योगेनाम्यस्य-

मानेन युक्तात्मा समाहितचित्तः स्न समे ब्रह्मेव पयतीति समदर्शनः खमात्मानम- वि्याकृतदेहादिपरिच्छेदशन्यं सवेभूतेषु ब्रह्मादिस्थावरान्तेप्ववस्यितं परयति तानि चाऽऽत्मन्यमद्‌न पयाति २९

म० दी०-एवं शुद्धं त्वेषदा्थं निरूप्य शुद्धं तत्पदाथं निरूपयति-- # (क ?\ (ष यो मां पश्यति सवत्र सवे मपि पश्यति # ५५ ६, [भो तस्याह प्रणश्यामसचमं प्रणश्यति ॥२०॥ यो योगी मामीश्वरं तत्पदाथमरेषप्रपच्चकारणमायोपाधिकमुपाधिकिवकेन सच ्रपश् सदरपेण सुरणरूपेण चानुष्यूतं सर्वोपाधिविनिर्मक्तं परमार्थ्तलयमानन्दघनमनन्तं परर्यति. योगजेन प्रलक्षेणापरोक्षी करोति तथा सवं प्रपन्चनातं मायया मय्यारो- पितं मद्धि्नतया मृषात्वेनैव प्रयति, तस्यैवेविवेकदरिनोऽहं तत्यदार्थो भगवान्न प्रण- स्यामि, इरः कशचिन्मद्धिन्नोऽसतीति परोकषन्ञानविषयो न॒ मवामि, किं तु योगना- परोक्षन्ञानविषयो भवामि यद्यपि वाक्यजापरोक्षन्ञानविषयत्वं त्व॑पदाभीमेदेनेव

१ख.ग.ध्‌.ट,च,@,ज. न्न, अ, शनि स्वात्मः।

[ अर०३१ | श्रीमद्धगवद्रीता २१७

तथाऽपि केवरस्यापि तत्पदाथेस्य योगजापरोकषज्ञानविषयत्वमुपपयत एव एवं योग. जेन प्रलक्षेण मामपरकषीकरवंन्स मे प्रणरयति परोक्षो मवति खात्मा हि मम प्त विद्वानतिप्रियत्वात्पवडा मदपरोक्षज्ञानगोचरो मवति “ये यथा मां प्रपद्यन्ते तांस्तथैव मजाभ्यहम्‌ » इत्युक्तेः तथेव शरस्यास्यमीप्मध्यानस्य युविष्टिरं प्रति भगवतोक्तेः अविद्वांस्तु खात्मानमपि सन्तं मगवन्तं , पदयति अतो मगवान्परय- पिते प्यति ^ स॒ एनमविदितो मुनक्ति इति श्तेः विद्वांस सदैव संनिहितो मगवतोऽनुग्रहमाजनमिर्भः ३०

धी° दी ०-एवंमूतासन्ञानस्य सवेमृतात्मतया मदुपासनं मुख्यं कारणमि- त्याह-य इति मां परमेश्वरं सवेत्र मृतमात्रे यः प्रयति सर्वं॒॑च प्राणिमात्रं मयि यः प्यति तस्याहं प्रणयामि अदृश्यो भवामि पत ममादश्योन भवति प्रयक्षो मृत्वा कृपादृष्या तं विरोक्यानुगृह्णामीलथः २०

प° दी०-एवं त्वंपदार्थं तत्पदाथं दुद्धं निहप्य तच्वमप्तीतिवाक्यार्थं निद पयति-

सर्वभूतस्थितं यो मां भन्येकखमास्थितः सवथा वतंमानोऽपि प्र योगी मयि वतेते २१॥

र्वष भूतेप्वधिष्ठानतया .स्थिते सवीनुस्यतन्मातरं मामीश्वरं तत्पदलक्ष्यं खेन त्वंप- दलक्ष्येण परहेकत्वमलयन्तामेदमास्यिते षयक्षाक्षो महाकाश इव्यत्रेवोपापिभेदनिराकर- णेन निश्चिन्वन्यो भजति अहं ब्रह्मस्मीतिवेदान्तवाक्यनेन सरक्षत्कारेणापरोक्षी करोति सोऽविदयातत्कायैनिधृस्या जीवन्मुक्तः कृतङृत्य एव भवति यावन्न तस्य बाधितानु- बृस्या शरीरादिदश्च॑नमनुवतैते तावतप्रारब्धकरमप्राबल्यात्पर्वकर्मत्यागेन वा यान्ञवल्छया- दिवत्‌, विहितेन कर्मणा वा जनकादिवत्‌, प्रतिषिद्धेन कर्मेणा वा द्त्तात्रेयादिवत्‌, समथा येन केनापि रूपेण वर्तमानोऽपि म्यवहरन्नपि प्र योगी ब्रह्माहमस्मीति, विद्रासमयि परमात्मन्येवामेदेन वतते सर्वेथा तस्य मोक्षं प्रति नासि प्रतिबन्धशङ्का ¢ तस्य देवाश्चनामूत्या ईत आत्मा ह्येषां स॒ भवतिं इति श्रुतेः देवा महम्रमावा अपि तस्य मोक्षामवनाय नेशते किमुतान्ये क्षुद्रा इलः ब्रह्मविदो निषिद्धकम॑णि प्रवतै- कयो रागद्वेषयोरपंमवेन निषिद्धकर्मप्मवेऽपि तदज्गीकृत्य ज्ञानस्तत्यथमिदमुक्तं स्था व्तमानोऽपीति हत्वाऽपि सर इमांडोकात हन्ति निवध्यत इतिवत्‌ ३१

भ्री° टदी०--न चैव॑मूतो विपिकिकरः" स्यादिल्याह -सर्वभूतस्थितमिति वषु भूतेषु स्थितं माममेदमौस्थित आश्रितो यो मजति प्त योगी ज्ञानी पन्पर्वथा कर्मल्यगेनापि वतमानो मय्येव करौति मुच्यते तु भ्र्यतीद्यथैः ६१

१ख.,ग.घ. इ, च. छ. ज, स्न. ज. 'माश्रि् यो २८

२१८ मधुसूदनसरस्वती श्रीधरस्वामिकरतटीकाभ्यां समेता-[अ०६श्रे०२२)

म० दी०-एवमतपन्नेऽपि तत्वबोध कश्चिन्मनोनाक्चवासनाक्षययोरभावाञ्जीवन्म्‌- क्तेप॒खं नानमवति चित्तविक्षेपेण टृष्टद्ःखमनुमवति सोऽपरमो योगी देहपाते केव- स्यमागित्वात्‌, देहसद्धावपयन्तं दृष्टदुःखानभवात्‌, तच्वनज्ञानमनोनाहावापनाक्च णां त॒ य॒गपदम्याप्तादृष्टदुःखनिवृत्तिपवक्रं जीवन्पक्तिपुखमन्‌मवन्प्ररव्यकमवरात्प्

माधनव्युत्थानकाट- आर्मोपम्थेन सर्वत्र समं पश्यति योऽञ्ञन पुखवायादवाडखस यागा परमां मतः ॥२२॥

आत्मेवोषभ्यमुपमा तेनाऽऽत्मदृष्टानतेन सवेत प्राणिनति पुखं वा यदि वा दुःखं परमं तुर्यं यः परयति खस्यानिष्ठं यथा संपादयति एवं परस्याप्यनिष्ठं योन पर॑पादयति प्दवेषशुन्यत्वात्‌ एवं खस्येष्ठं यथा संपादयति तथा परस्यापीष्ठं यः संपादयति रागदन्यलात्‌ , स॒ निवाप्ननतयोपदान्तमना योगी त्रह्मवित्परमः श्रेष्ठो मतः पुवैस्मात्‌ , हेऽजुन अतस्तक्छज्ञानमनोनादावासनाक्षयाणामक्रममम्याप्ताय महा- स्पमरयतन आस्थेय इलथः तत्ेदे सर्वं द्वितजातमद्वितीये चिदानन्दात्मनि मायया कलिपितत्वान्मपैवाऽऽत्मेवेकः परमार्थप्तत्यः सचिदानन्दाद्रयोऽहमस्मीति ज्ञानं तचन्ञानं प्दीपञ्वााप्तानवद्रत्तिपतानरूपेण परिणममानमन्तमकरणद्रम्यं मननात्मकत्वान्मन इत्युच्यते तस्य नारो नाम वृत्तिरूपपरिणामं परितज्य सववृत्तिविरोधिना निरोधा- कारेण परिणामः पुवीपरपरामशेमन्तरेण सहपतोत्पद्यमानस्य कोधादिवृत्तिकिरोष्य हेुथित्तगतः संस्कारविशेषो वापना पूतपुवम्याप्ेन चित्ते वाप्यमानत्वात्‌ | तस्याः षयो नाम विवेकजन्यायां चित्तप्रशमवास्रनायां इडायां स्यपि बाह्ये निमित्ते क्राधा- ्नुत्पत्तिः तच त्छन्नाने सति मिथ्यामृते जगति नरविपाणादाविव धीवृत्यनुदया- दात्मनश्च दृष्टत्वेन पनवैस्यन॒पयोगान्निरिन्धिनाभिवन्मनो नश्यति नष्टे मनति सं्कारोहोधकस्य बाह्यस्य ॒निमित्तस्याप्रतीतो वासना श्वीयते क्षीणायां वाप्तनायां हेत्वमवेन करोधादिवृत्यनुदयान्मनो नद्यति नष्टे मनि श्मदमादिपच्या तच्वज्ञानमुदेति 1 एवमुत्पने तन्ञाने रागद्वेषादिख्पा वाप्नना क्षीयते क्षीणायां वाप्तनायां प्रतिबन्धामावात्तचन्ञानोदय इति पररपरकारणत्वं द्री नीयम्‌ अत एव भगवान्विष्ठ आह-- तत्वत्तानं मनोनाशो वाप्ननाक्षय एव च।

मिथःकारणतां गत्वा दुःसाध्यानि स्थितानि हि

तस्माद्राधव यत्नेन परुषेण विवेकिना

भोगेच्छां दूरतस्त्यक्त्वा चयमेतत्पमाश्रय इति

१ख.च.छ. ज. क्ष. ते एवंष्षी।

[ भण६को०३२] श्रीपद्धगवद्रीता २१९

पौरुषो यत्नः केनाप्युपायेनावश्यं संपादयिप्यामीलेव॑किधोत्ाहरूपो नि्न्धः कं

[+ [8 + [७९ विवेको नाम विविच्य निश्वयः तत्चज्ञानप्य श्रवणादिकं साधनं, मनोनाशस्य योगः,

वापतनाक्षयस्य प्रतिकूवासनोत्पादनमिति एताहशविवेकयुक्तेन परुषेण प्रयलेन भेगेच्छायाः खल्पाया अपर हविषा छृष्णवरसवेति न्यायेन वाप्तनारदधहेततवादूरत इत्युक्तम्‌ द्विविधो हि वि्ाधिकारी कृतोपासिरङ्ृतोपात्तिश्च तत्न उपा्य- पाक्षात्कारपयैन्वामपासि कृत्वा तचन्ञानाय प्रवृत्तस्तस्य वापतनाक्षयमनोनाशयोरईट- तरत्वेन ज्ञानादृ्वं जीवन्मुक्तिः खत एव प्निध्यति इदानीतनप्तु प्रयेणाकृतोषल्ति- रेव मुमृकुरोत्पुक्यमा्ात्सह्ता विद्यायां प्रवते योगे विना चिजदविेकमात्रेणेव मनोनाशवाप्नाक्षयो तात्काटिको संपाय शमदमादिपेपत्या श्रवणमननमिदिष्याप्त- नानि संपादयति तेश्च इढाम्यस्तेः सरवबन्धविच्छेदि त्छन्ञानमुदेति अविदयाग्र- न्थर्र्तवं त्दयगरन्िः तराया कमाण्यपवकामतवं मृत्युः पुननेन्म॒चेदनेकविधो बन्धो ज्ञानाननिवतेते तथा श्रयते--“ यो वेद निहितं गुहायां पतोऽविद्यम्रन्थि विकिरतीह सोभ्य, “५ ब्रह्म वेद्‌ ब्रह्मैव मवति,

¢“ भिद्यते त्टदयग्रन्थिजछि्न्ते सवपश्षयाः

` प्ीयन्ते वास्य क्पांणि तसिन्दष्टे परावरे

¢ पत्यं ज्ञानमनन्तं ब्रह्म, ¢ यो वेद्‌ निहितं गुहायां परमे ग्योमन्‌ ,"” सोऽ- श्रुते परवान्कामान्पह " ¢ तमेव विदित्वाऽति मृत्युमेति

¢ यस्तु विज्ञानवानमवलयमनस्कः सदा शुचिः। पत तु तत्पदमामोति यस्पाद्ुयो जायते "

“य एवं वेदाहं ब्रह्मास्मीति इ९९ सर्व मवति" इयपरवंत्वनिवृक्तिफटपुदाहायम्‌ सेयं विदेहमुक्तः परतयपि देहे ज्ञानोत्पततिप्तमकाटीना ज्ञेया ब्रहमण्यवि्याध्यारोपित- नामेतेषां बन्धानामविद्यानाशे सति निवृत्तौ पुनरत्पत्यप॑मवात्‌ अतः शेथिद्यहेत्व- मावात्तत्वज्ञानं तस्यानुवतैते मनोनाश्चवासनाक्षयो तु दृदाम्याप्तामावाद्धोगप्रदेन प्रार- ञ्पेन कर्मणा बाध्यमानत्वाच .सवातप्रदेशप्रदीपवत्सहपा निर्वर्तते अत इदानीतनस्य तचचन्ञानिनः प्रािपद्धे तचन्ञाने प्रयत्नपिक्षा | किं तु मनोनाक्चवाप्तनाक्षयो प्रयत्न साध्याविति तत्र मनोनाशोऽपप्रज्तातप्रमाधिनिषूपणेन निषूपितः प्राक्‌ | वाप्तनाक्षय- स्िदानीं विषूप्यते तत वापनाखदूपं विष्ठ आह--

^ हृढमावनया लक्तपरवापरविचारणम्‌ यदादानं पदार्थस्य वाप्तना सरा प्रकीर्तिता " अत्र खस्वदेशाचारकुरधर्मस्वमावमेदतद्वतापशब्दपुरान्दारिषु प्राणिनाम-

१, घ्‌, ड, च, छ. ज, क्ष. ज. 'ते-- एतयो वै"

२२० पधुसृदनसरस्वतीश्रीधरस्वामिदृतरीकाभ्यां समेता-[अ ०६०३२]

मिनिवेशः सरामन्येनोदाहरणम्‌ सा वाप्तना द्विविधा महिना शुद्धा शुद्धा दैवी सेपत्‌, शाखपंस्कारमावल्यात्तच्वज्ञानप्राधनतवेनेकषटपैव मिना तु त्रिवि रोकवाप्तना शाक्षवासनना देहवासना चेति स्वे जना यथा निन्दन्ति तयेवाऽऽच- रिष्यामीलयरक्यार्थामिनिवेशो रोकवाप्तना तस्याश्च को टोकमाराधयितुं परमर्थं इति न्यायेन सेणदयितुमशक्यत्वात्पुरुषाथानुपयोमित्वाचच मङिनत्वम्‌ शाखवाप्नना तु त्रिविधा पाठव्यप्नं बहुशाञ्चन्यसनमनुष्ठानव्यप्तने चेति करमेण भरद्वाजस्य दुर्वाप्पो निदाघस्य प्रपतिद्धा मछिनतवं चास्याः छशावहत्वात्पुरषाथानुपयोगित्वादपहेतु- त्वाज्जन्महेतुत्वाच्च देहवाप्तनाऽपि तिविधा--आत्मतवघ्रानि्ुणाधानभानि्दोषा- पनयनञन्तिशवेति तत्राऽऽत्मत्व्रन्तिविरेचनादिषु प्रधिद्धा सावोकिकी गृणा- धानं ह्िविधं टछोकिकं शाश्चीयं समीचीनशव्दादिविषयपंपादनं टोकिकं, गङ्गा. सरान्ञाख्यरामतीथीदिप्पादनं शाखीयम्‌ दोषापनयनमपि द्विविधं ोकिकं शा्रीयं चिकित्सकेोक्तरोषधेव्याध्या्यपनयनं टौकिकं, वेदिकल्नानाचमनादिभिरशो- चा्यपनयनं वैदिकम्‌ एतस्याश्च सर्वप्रकाराया महिनत्वमप्रामागिकत्वादशक्यत्वा- सुरुषाथानुपयोगित्वात्पुनजनमहेतुत्वाच शाखे प्रतिद्धम्‌ तदेतछ्छोकशाखदेहवापतनात- यमविवेकिनामुपादेयत्वेन प्रतिभाप्तमानमपि विविदिषेरवदनोत्पत्तिविरोधित्वाद्विदुषो ज्ाननिष्ठाविरोधित्वाचच विवेकिमिरहयम्‌ तदेवं बाह्यव्िषयवाप्तना चिविधा निषपिता आभ्यन्तरवाप्ना तु कामक्रोधदम्मदपचासुरपंपद्रण स्रवानथैमृरं मानप्ती गप्तनत्यु- च्यते तदेवं बाह्याम्यन्तरवाप्तनाचतुष्टयस्य शुद्धवाप्रनया क्षयः परंपदनीयः। तदुक्तं वक्ि्ठेन-- मानपरीविनाः पूर्व त्यक्त्वा विषयवाप्तनाः मेज्यादिवाप्नना राम गृहाणामख्वातनाः " इति

तत्र विषयवापरनाराब्देन पूर्वोक्ता्िस्लो ठोकञञाखदेहवासना विवक्षिताः मान- सवापनाशब्देन कामक्रोधदम्मदर्पायापुरतपष्धिवक्षिता यद्वा शबव्दस्प्शरूपरप्तगन्धा विषयाः। तेषां मृन्यमानत्वदशाजन्यः संस्कारो विषयवाप्नना काम्यमानत्वदशाजन्यः संस्कारो मान्वाप्नना असिते पूर्वोक्तानां चतपुणामनयेोरेवान्तमीवः, बाह्याम्य- न्तरव्यतिरेकेण वाप्तनान्तरासंमवात्‌ ताप्तां वाप्तनानां परिवामो नाम तदविरुदधमे- व्यादिवाप्नोतपादनम्‌ ताश्च मेञ्यादिवाप्नना भगवता पतञ्ञछिना मूतिताः प्रा्पेकष- पेण व्याघ्याता अपिं पुन््याख्यायन्ते चित्तं हि रागद्रेषपुण्यपयिः कडुषी क्रियते तत्र सुखानुशयी रागः " मोहादनुमूयमानं सुखमनुरोते कश्िद्धीवृत्तिविरेषो राजतः सवं ॑सुखजातीयं मे भूयादिति तच दृष्टादष्टामग्यमावात्पपादयितुमनचक्यम्‌ अतः प॒ रागभित्तं कटुषी करोति यदा तु सखिषु प्रानिप्वयं मेत्री मावयेतपरवेऽप्येत

[भ० शरो० ३२] श्रीपद्धगवद्रीता २२१

सुखिनो मदीया इति तदा तस्पुखं स्वकीयमेव संप्मिति मावयतप्तत्र रागो निवीते चया खस्य राज्यनवृत्ताव।प पुत्रादेराज्यमेधं खकायं राज्यं तेद्रत्‌ निवृत्ते राग वपत्यिपाय नलछा्मव चित्त प्रस्लादति | तथा दुःखानुशयी द्वेषः इःखमन्‌- शेते कश्चिद्धवृत्तिविरेषस्तमोनुगतरनःपरिणाम ईशं सर्व दुःखं सदा मे मा मृदिति तच्च श्रु्याघ्रादिषु सत्पु निवारयितु शक्यम्‌ चरस्वैते दुःखहेतवो हन्तं शक्यन्ते अतः स॒ द्वेषः सदा हृदयं दहति यदा तु स्वस्येव परेषां सर्वैषामपि दुःखं मा भूदिति करुणां दुःखिषु मावयेत्तदा वैयादिद्ेषनिवृत्तो चित्तं॒प्र्तीदति। तथा सर्ते- ¢ प्राणा यथाऽऽत्मनोऽमीषटा मृतानामपि ते तथा 1 आत्मोपम्येन मूतेषु दयां कुर्न पताधवः इति एतदेवेहाप्युक्तम्‌-आत्मोपस्थेन सपैत्े्यादि | तथा प्राणिनः खमावत एव पण्यं नानुतिष्ठन्ति पापं त्नुतिष्ठनि तदाहुः- ¢ पुण्यस्य फलमिच्छन्ति पुण्यं नेच्छन्ति मानवाः पापफटमिच्छन्ति पापं कुर्ैनिति यत्नत; " इति ते पुण्यपापे अक्रियमाणक्रियमाणे पश्चात्तापं जनयतः | स॒ श्रुत्याजनूरितः- ¢ किमहं साधु नाकर्वं किमहं पापमकरवम्‌ इति यद्यतो पण्यपृरेषु मुदितां मावयेत्तदा तद्राप्ननावान्लयमेवाप्रमत्तोऽशङ्ककृषणे पुण्ये प्रवति तदुक्तं करमाशुङ्ध- ष्णं योगिनल्िविधमितरेषाम्‌ अयोगिनां त्रिविधं शुष्टं शुभं छष्णमहुमं शृ्ङ्कष्णं शुमाशुममिति तथा पापपुर्पेषुपक्षां भावयन्खयमपि तद्वाप्तनावान्पापाचिवतेते ततश्च पुण्याकरणपापकरणनिमित्तस्य पश्वत्ताप्यामावे चित्तं प्रप्ठीदति एवं सुषु मैं मावयतो केव्छं रागो निवतैते किं त्वसयेष्यादयोऽपि निवतैन्ते परगुणेषु दोषाविष्करणमप्ूया परगुणानामप्तहनमीप्यं यदा भेत्रीवरात्परपुसं स्वीयमेव संपन्नं तदा परगुणेषु कथमपयादिकं संमवत्‌ तथा दुःखिषु करणां मावयतः शरतरुव- धादिकरो द्वेषो यदा निवतेते तदा दुःै[त्वप्रतियोगिकस्वसुधित्वप्रयुक्तदर्पोऽपि निवतेते एवं दोषान्तरनिवृत्तिरप्युहनयि वा्िष्ठरामायणादिषु तदेवं तज्ञानं मनोनारो वाप्नाक्षयश्ेति त्रयमभ्यप्तनीयम्‌ तत्र केनापि द्वारेण पुनः पुनक्तक्ता- नुस्मरणं तवत्तानाम्यापः तद्क्तम्‌-- तच्चिन्तनं तत्कथनमन्योन्यं तत्मरगोधनम्‌ एतदेकपरत्वं त्रह्मम्याप्तं विदुबधाः

छ. ज, दुःखप्रः ग. "खितप्र

१२२ परधुसूदनसरस्वतीश्रीधरसामिकतरीकाभ्यां समेता--[अ०६े०२३]

सगीदविव नोत्पन्नं दृश्यं नाश्लेव तत्पदा इदं जगदहं चेति बोधाम्यासं विदुः परम्‌ इति ददयावमाप्तवियेधियोगाम्याप्ो मनोनिरोषाम्यापतः तदुक्तम्‌- “८ अलन्तामावपपत्तो ज्ञतु्ेयस्य वस्तुनः युक्ला शाचैैतन्ते ये तेऽप्यतराम्या्षिनः स्थिताः इति जञातृजञेययोरभिथ्यात्वधीरमावप॑पततिः खर्पेणाप्यपरतीतिरलन्तामावप्तपत्ति्तदथम्‌ युक्या योगेन हृरयाप्तमवबोधेन रागद्वेपादितानवे रतिधनोदिता याऽपो ब्रह्माम्याप्तः प्र उच्यते इति रागद्वेषादिक्षीणताह्पवाप्तनाक्षयाम्याप्न उक्तः तस्मादुपपन्नमेतत्तचवज्ञानाम्या- मेन मनोनाश्चाभ्यापनेन वासनाक्षयाम्यप्तिन रागदवेषशुन्यतया यः खपरमुखटुःखा- दिषु समदृष्टिः परमो योगी मतो यस्तु विषमदृष्टिः स॒ तत्चनज्ञानवानप्यपरमाो योगीति ३९ श्री° दी०--एवं मां मनतं योगिनां मध्ये सवमृतानुकरम्पी श्रेष्ठ इत्याह-- आत्मो पम्येनेति आत्मोपम्येन खपराद्दयेन यथा मम पुसं प्रियं दुःखं चाप्रियं तथाऽन्येषामपीति सरवे पमं पदयनपुखमेव सर्वेषां यो वज्छति तु कस्यापि दुःखं, योगी शरेष्ठो ममामिमत इत्यथः ३२ री०-रउक्तमथमाक्िषन्‌-

अर्जुन उवाच-

क, @ = क, हिन

याज्य याग्रस्या प्राक्तः साम्येन मधुप्रुदन

एतस्याहं पश्यामि चञ्चरुखास्सिथतिं स्थिराम्‌॥२२॥

योऽयं सवसषमदृषटिटक्षणः परमो योगः साम्येन समत्वेन चित्तगतानां रागद्वेषा-

दीनां विषमदृष्टिहेतूनं निराकरणेन त्वया सैत्तनशरेणोक्तः, हे मधुपूदन सपैवेदिकपे- प्रदायप्रवतेक, एतस्य त्वदुक्तस्य सर्मनोवृत्तिनिरोधलक्षणस्य योगस्य स्थितिं विद्मा- नतां स्थिरां दीधकाटानुवरविनीं परयामि संमावयामि अहमस्मद्विषोऽन्यो वा योगाम्याप्तनिपृणः कस्मान्न संमावयपि तत्राऽऽह--चश्चटत्वात्‌, मनप्त इति शेषः ६३

श्री टी ०--उक्तरक्षणप्य योगस्याप्तमवं मन्वानः--अञ्जन उवाच योऽय-

१क, छ, सददा

[ अ०्\श०३] श्रीमद्धगवद्रीता २२६३

मिति पाम्येन सनपतो छयविक्षेषशन्यतया केवलात्माकारावस्यानेन योऽयं योगस्त्वया निप ‰@ (9 + (> + [9 प्रोक्त एत्य योगस्य स्थिरां दीर्धकां स्थितिं परयामि मनपश्चशचत्वात्‌ ६३ भै [क | (कम म० दी०--सवेोकप्रभिद्धत्वेन तदेव चञ्चहत्वमपपादयत्ि--

चश्चरुं हि मनः कृष्ण प्रमाथि वरवदृषटम्‌ तस्याहं निग्रहं मन्ये वायोि सुदुष्करम्‌ २४

चश्चरमत्यथ चं पदा चनठमावं मनः, हि प्रपिद्धमेवेतत्‌ मक्तानां पापादि दोषान्सवंथा निवारथितुमशाक्यानपि कृषति निवारयति तेषामेव समथा प्रापुमशक्या- नपि पृरुषाथानाकषेति प्रापयतीति वा कृष्णः तेन रूपेण संबोधयन्दुनि वारमपि चित्त. चाश्रयं निवाय दुष्प्रापमपि समाधिपुखं त्वमेव प्रापायेतुं शक्तोषीति सूचयति केवटमलय्थ चश्च किं तु प्रमाथि, शरीरमिन्धियाि प्रमथितुं क्षोमयितुं शीरं य्य १त्‌, क्षोमकतया शरीरेन्द्रियपंघातस्य विवशताहेतुरि्यथः किं बछ्वत्‌, अभिप्र ताद्विषयात्केनाप्युपायेन निवारयितुमशक्यम्‌। किं इटं विषयवाप्तनाप्हखानुस्यूततया मेत्तमरक्यम्‌ तन्तुनागवदच्छेघमिति माप्ये तन्तुनागो नागपाशः ताश्तनीति गुमरादौ प्र्िद्धो महाहदनिवापतीं जन्तुविरो षो वा तस्यातिदृटतया ववतो बछ्वत्तया प्रमाथिनः प्रमाथितयाऽतिचश्चरप्य महामत्तवनगजस्येव मनपो निग्रहं निरों निवृत्तिकतयाऽकस्थानं पुदृष्करं सर्वथा करतुमशक्यमहं मन्ये, वायोरि यथाऽऽकारो दोधूयमानस्य वायोरनिश्वल्त्व संपाद्य निरोधनमशक्यं तद दित्यथेः अयं मावः-जतिऽपि तचज्ञाने प्रारब्धकर्मभोगाय जीवतः पुरुषस्य कररतवमोक्तत्वपुखदुःखरागदवेषादिरक्षणश्ित्तथमः छशदेतुत्वाह्माधितानु. वृत्याऽपि बन्धो मवति चित्तवृत्तिनिरोधरूपेण तु योगेन तस्य निवारणं लीवन्मुक्तिरित्युच्यते यस्याः सेपादनेन योगी परमो मत इत्युक्तम्‌ तत्रेदमु- च्यते--बन्धः किं साक्षिणो निवाते वा चित्तात्‌, नाऽऽ्स्तच्वज्ञानेनैव पक्षिणो बन्धस्य निवारितत्वात्‌ | द्वितीयः स्वमावविपयंयायोगात्‌, विरोपिपद्धावाच हि नछादाद्र्वमप्नरवोष्णत्वं निवारयितुं शक्यते « प्रतिक्षणपरिणामिनो हि मावा ऋते चितिशक्तेः '” इतिन्यायेन प्रतिक्षणपरिणामस्वमावत्वाचित्तस्य प्रारन्धमोगेन कर्मणा कृत्लाविद्यातत्कायनाशने प्रवृत्तस्य तच्वन्ञानस्यापि प्रतिबन्धं कृत्वा सफल. दानाय देहेन्दियादिकमवस्थापितम्‌ कमणा स्वफटपुखदुःखाद्विमोगचित्तवृत्ति भिर्विना परपादयितुं शक्यते तस्मायद्यपि स्वामाविकानामपि चित्तपरिणामानां कथ- चिदयोगेनामिमवः राक्येत कं तथाऽपि तच्त्तानादिव योगादपि प्रारब्यफड्स्य कमणः

प्राचस्यादवरयभाविनि चित्तस्य चाञ्चल्ये योगेन तच्निवारणमरक्यमहं स्वाबोधादेव

नानावा 0001।२1।11 रिषि

क्र, ज, "हं स्वब्रो।

२२४ पधुमूदनसरस्वतीश्रीधरस्वामिदरतदीकाम्यां समेता--[ ज°हछे ०२५1

मन्ये तप्मादनुपप्मेतदात्मौपम्येन स्न प्मदर्शी परमो योगी मत इदयजुन- स्याऽऽसेपः २४ श्री० टी ०---रएतत्सुटयति-- चश्चरुमिति च्च खमवेनेव चपलम्‌ परमायि प्रमथनी देहेन्द्ियक्षोमकमियथैः करं बल्वद्धिवारेणापि जेतुमराक्यम्‌ किं द्द विषयवाप्ननानुवद्धतया दुर्भदम्‌ अतो यथाऽऽकाशे दोधूयमानस्य वायोः कुम्मादिषु निरोधनमशषक्यं तथा तस्य मनपोऽपि निग्रहं निरोधं सुदुष्करं सर्वया कलुमदाक्यं मन्ये ३४ प० दी०-तमिममकषेपं परिदरन- श्रीमगवानुवाच- | जसेश्चयं महावाहा मनां दुनिग्रहं चलम्‌ जभ्यापेन तु कोन्तेय वैराग्येण ग्रह्यते ३५ सम्थज्निङितं ते चित्तवेष्टितं मनो निग्रहीतुं शक्षयपीति संतोषेण संबोधयति हे महाबाहो महान्तौ साक्षानमहदिवेनापें सह कृतप्रहरण वाहू यस्येति निरतिशयमू- त्कपै सूचयति प्रारव्धकमैप्राबस्यादरतयतात्मना दुनिगरहं दुःखेनापि निप्रहीतुमश्च- वयम्‌ प्रमाथि बटव्डृटमिति विरषणत्रयं पिण्डीकृ लेतदुक्तम्‌ चरं स्वमावचश्चं ` मन इृदयंशयं नावेव पैशायोऽत्र सल्यमेवैत्‌ त्रवीषीतयथः ¡ एवं स्यपि सयतात्मनां समाधिमात्रोपयेन योगिनाऽम्यातेन वैराग्येण गृह्यते निगृह्यते प्वैवृज्िशन्यं करियते तन्मन इलर्थः अनिग्रहीतुरपतयतात्मनः पकाशात्संयतात्मनो निग्रहीतुविशेष- द्योतनाय तुशब्दः मनोनि्रहेऽम्याप्रवैराग्ययोः समुच्चयत्रोधनाय चशब्दः | हे केन्तियेति पिवरष्वपपुरसत्वमकदयं मया पुसी कर्तव्य इति लेहसंबन्धपूचनेनाऽऽधापत- ति अत्र प्रथमार्धुन चित्तस्य हठनिग्रहो संमवतीति द्वितीयार्धेन तु कमनिपरहः संमवतीत्युक्तम्‌ द्विविधो हि मनो निग्रहः--टढेन क्रमेण तत्र चक्षुःश्रोत्रा- दीनि ज्ञनिन्धियाणि वाक्याण्यादीनि कर्मन्धियाणि तेद्राछकमात्रोपरोधेन हठातिगू- हन्ते } तद्दृष्टान्तेन मनोऽपि हठेन निग्रहीष्यामीति मूढस्य अन्िर्भवति तया निग्रहीतुं शक्यते तद्रोखकस्य दयकमरस्य निरेदधुमशक्यत्वात्‌ | अत एव क्रम- निग्रह एव युक्तसतदेतद्धगवान्वपिष्ठ आह- ¢ उप्विर्योपविर्येव चित्तज्ञेन मुदरमुहुः शक्यते मनो जेतुं विना युक्तिमनिन्दिताम्‌ अ्कुशेन विना मत्तो यथा दुष्टमतङ्गजः अध्यात्मविद्याधिगमः साधुसंगम एव ख. ्ञ, नाऽतिमा' ध. नाऽथिमा' ज. "ना धीमा" क्ष, योगेना 1

[अ०६श्नो ०३५] भ्रीपद्धगवद्रीता २२९

वाप्तनापंपरिल्यागः प्राणसन्दनिरोधनम्‌

एतासता युक्तयः पुष्टाः सनित चित्तजये किं

सतीषु युक्तिष्वेताघ्र हठान्नियमयानते ये

चतस्ते दीपमुत्सृज्य विनिघ्नन्ति तमोऽञ्जनैः इति

नेमनिग्रहे चाध्यात्मविद्याधिगम एक उपायः पता हि ददयस्य मिथ्यात्वं टषस्तु-

मश्च परमाथेप्त्यपरमानन्दखप्रकाशत्वं बोधयति तथा स्येतन्मनः खगोचरेषु रथेषु मिथ्यात्वेन प्रथोजनामावं प्रयोजनवति परमा्थपतत्यपरमानन्दरूपे दगवसतुनि खप्रकाशत्वेन स्वागोचरत्वं बुद्ध्वा निरिन्धनाथिवत्सछयमेबोपदाम्यति यस्तु योपितमपि तच्छं प्म्यगरुध्यते यो वा विस्मरति तयोः पाधुप्ंगम एवोपायः साधवो हि पुनः पुनबौषयन्ति स्मारयन्ति यस्तु विदामदादिदु्ाप्ननया पीञ्य- मानो साधूननुवतितुमुत्सदते तस्य पूरवोक्तविवेकेन वाप्तनापरिलाग एवोषायः यस्त वाप्तनानामतिप्राबस्यात्तास्स्यक्त शक्तोति तस्य प्राणखन्दनिरोष एवोपायः प्राणरप- न्दवाप्तनयोधित्तप्ररकत्वात्तयोतिंसेषे चित्तशान्तिरुपपदयते तदेतदाह एव--

द्वे बीजे चित्तवृक्षस्य प्राणसपन्दनवाप्तने एकसपिश्च तयोः क्षीमे क्षिप्रं द्वे अपि नयतः प्राणायामदढाम्यातियुक्छा गुरूदत्तया आप्तनाशनयोभेन प्राणस्पन्दो निरष्यते अपतङ्गच्यवहारित्वाद्धवमावनवर्जनात्‌ शरीरनाक्षदश्चित्वाद्वासतना प्रवतेते वाप्तनापरपरित्यागाचित्तं गच्छत्यचित्तताम्‌ प्राणस्पन्दनिरोधाच्च यथेच्छपि तथा कुर एतावन्मात्रकं मन्ये ख्पं चित्तस्य राघव यद्धावनं वस्तुनोऽन्तवसतुतवेन समेन यदा मान्यते किंचिद्धेयोपादेयङूपि यत्‌ स्थीयते सकं स्यक्त्वा तदा चित्ते जायते अवाप्रनत्वात्ततं यदा मनुते मनः अमनस्ता तदोदेति परमात्मपदप्रदा " इति | अध्न द्वावेवोपायो पर्यवक्षितो प्राणसन्दनिरोधाथमम्यापतः, वाप्तनापरित्यागाथे यैराग्यमिति साधुप्ेगमाध्यात्मविद्यायिगमौ व्वम्याप्तराग्ोपपादकतयाऽन्यथासिद्धो येोरेवान्त्मवतः ! अत एव मगवताऽम्यातेन वैराग्येण चेति द्वयमेवोक्तम्‌ अत एवं

काकतां

| 9 ज, “यातारः २९

२२६ मधुसूदनसरस्वतीभ्रीधरस्वापिढतरीकाभ्यां समेता-[अ ०६०३५)

मगवान्पतञ्जलिरपूत्रयत्‌--“ अम्यापतवैराग्याम्यां तन्निरोधः इति ताप्तां प्रागुक्तानां प्रमाणविपर्ययविकल्यनिद्रासमृतिरूपेण पञ्चविधानामनन्तानामापुरत्वेन हिष्टानां देवत न्धिष्टानामपि वृत्तीनां सवाप्तामपि निरोधो निरिन्धनाधिवहुपरामास्यः परिणामोऽ- भ्यातेन वैराग्येण समुचितेन भर्वति तदुक्तं योगमाप्ये-- चित्तनदी नामोमयतो- वाहिनी वहति कल्याणाय वहति पापाय त्न या कैवस्यप्रामारा विवेकनिन्ना पा कल्याणवहा या त्वविवेकनिन्ना सप्ारप्रामारा मा पापव्हा तत्र वैराग्येण विषयस्रोतः खि्टी क्रियते } विवेकदशैनाम्यापमेन कल्याणघ्लोत उदूघास्यते, इत्यु मयाधीनधित्तवृत्तिनितेष इति प्रामारनिश्नपदे तदा विवेकनिम्नं केवल्यप्राभारं चित्तम्‌ इत्यत्र व्यास्याते यथा तीत्ेगोपेतं नदीप्रवाहं सेतुबन्धेन निवार्य कृस्याप्रणयनेन कषेत्राभिमृखं तियेक्परवाहान्तरमृत्पायते तथा वैराग्येण चित्तनचा विष- यप्रवाहं तवायं स्माध्यम्यापेन प्र्नान्तवाहिता संपायत इति द्वारमेदात्पमुचचय एव एकद्वारतवे हि त्रीहियववद्धिकस्पः स्यादिति मन््रजपदेवताध्यानादीनां क्रियाख्पाणा- मवुत्तिछक्षणोऽम्याप्तः सेमवति सवैत्यापारोपरमस्य तु समाप को नामाम्याप्त इति शङ्कां निवारयितमम्यापं सूत्रयति स्म तत्र स्थितो यत्नोऽम्यापत; इति तत्र सखरूपावस्थिते द्रष्टरि शद्धे चिदात्मनि चित्तस्यवत्तिकस्य प्रश्षान्तवाहितारूपा निश्च ठतस्ितिस्तदथं यत्नो मान॒ उत्पाहः खमावचाश्चस्याह्‌दिष्प्रवाहशीरं चित्त पवेथा निरोत्स्यामीत्येवविधः अवर्त्वमानोऽम्याप्त उच्यते! “स तु दीधकाल-

[क

नेरन्तयपत्कारपवितो दटममिः " अर्मिर्वृदेन दीयेकराहपतिवितो विच्छेदामषिन निरन्त

रापिवितः पत्कारेण श्रद्धातिरियेन चाऽऽतेवितः पोऽम्याप्तो ददमूपिविषयपुखवापत- नया चाटयितुमराक्यो मवति अदीवकराछ्त्वे दीवैकाख्त्वेऽपि विच्छिद्य निच्छि सेवने शरद्धातिकशषयामवे दयविक्षपकषायपुसा्वादानामपरिहरि व्युत्थानपेस्कारप्रा- बस्यादटटमूमिरम्याप्तः फद्यय स्यादिति चयमुपात्तम्‌ वैराग्यं तु द्विविधमपरं परं यतमानप॑ज्ञाव्यतिरेकप्ञेवेन्दियतन्ञावशषीकारप्ञामेदैरपरं चतुधौ तत्र पूर्व मूमजयनत्तिरमूमक्तपादन विवक्षया चतुथमेवामूत्रयत्‌--"“हष्टानुश्रविकविपयवितृप्णस्य वशोकारपज्ञवेरग्यम्‌ " इति ख्ियोऽ्रं पानमेश्चयेमिदादयो दृष्टा विषयाः | खर्गो विदेहता प्रकृतिलय इत्यादयो वैिकत्वेनाऽऽनुधधविका विषयापतेषुमयविषेप्वपि सव्या मेव तृष्णायां विवेकतारतम्येन यतमानादिजयं मवति अत्रे जगति किं सारं किम- पारमिति गुरुदाखाम्यां ज्ञास्यामीत्युचोगो यतमानम्‌ खचितते-पुषैविद्यमानदोषाणां मध्येऽम्यस्यमानविवेकेनेते पक्ता एतेऽवशिष्टा इति निकित्कवष्ठिविचनं व्यतिरेकः दृष्टानुश्रविकविषयप्रवृ्तदु खात्मस्वबोधेन बहिरिन्धियप्रवृत्तिमिजनयन्त्या अपि त॒प्णाया

11111 काकाकछकवाछकककककानारणकककाककककाककाकाकनकककाककाकाकानरकाकातारकााकताकणक

१ग. ढ, छ. च, पानं मैथुनमै' > ग, ` कित्सावशाद्धि" ड, छ, च. 'कित्सावः

[ अ०६के०३६ | श्रीपद्धगवद्रीता २२७

ओतसुक्यमत्रेण मनध्यवस्थानमेकेन्दियम्‌ | मनस्यपि तष्णारन्यसेन स्था पैतण्ण्यं तृष्णाविरोधिनी चित्तवृत्तिज्ञोनप्रप्ादस्पा वज्षीकारपंज्ञा वैराग्यं सप्र्तातस्य समाधे- रन्तरङ्गं साधनमसप्ज्ञातस्य तु वरिरङ्गम्‌ तस्य त्वन्तरङ्गपाधनं परमेव वैराग्यम्‌ तचापूत्रयत्‌ -“ तत्परं पुरुषस्यातिगुणवेतृष्ण्यम्‌ इति संप्रज्ततपमाविपाखेन गुण- त्रयात्मक्रास्धानाद्विविक्तस्य पुरुषस्य स्यातिः परक्षाच्कार उत्पद्ये 1 ततश्वाशेषगुण- प्रयम्यवहरेषु वैतृष्ण्यं यद्धवति तत्पर श्रेष्ठं फटभूतं वैराग्यम्‌ तत्परिपाकनिमित्ताच चित्तोपशमपरिपाकादविम्बेन कैवस्यमिति ६९

श्री ° दी ०--तटू्तं चच्चरत्वदिकमङ्गीकृव्थिव मनोनिग्रहेपायं श्रीमगवानुवाच-- असशयमिति चच्चर्त्वादिना मने निरेद्मरक्यमिति यद्वदति एतनिःसंशयमेव, तथाऽपि तुं अम्यपतिन प्ररमात्माकारपरत्ययावृ्या विषयवेतृष्ण्येन गह्यते निगृह्यते, अभ्यासेन ठयप्रतिबन्धद्वैराग्येण विक्िपप्रतिबन्धादुपरतवृक्तिकं सत्परमात्पाकारेण परिणतं तिष्ठतीलथः तदुक्तं योगशस्र-

«५ मनघरो वृत्तिश्ुम्यस्य ब्रह्माकारतया स्थितिः। याऽपंपरन्नातनामाऽपो समाधिरमिधीयतेः इति ६९

प° दी०-- यत्तु त्वमवोचः प्रारब्धभोगेन कमणा त्ज्ञनादपि प्रमरन स्वफ-

छ्दानाय मनत वृत्तिषूत्पा्यमानासु कथं तापा निरोधः कर्तु शक्य इति तत्रोच्यते--

अपेयतासमना योगो दुष्प्राप इति मे मतिः वश्यात्मना तु यतता शक्याअप्तुमुपायतः २६॥

उलननेऽपि तत्वप्ताक्षात्कारे वेदान्तम्यास्यानादिव्याप्तङ्गादारुस्यादिदोपाद्व।ऽम्याप्त- वैराग्याभ्यां सैयतो निरुद्ध आत्माञन्तःकरणे येन तेनापतयतात्मना त्छपताक्षात्कार्‌- वताऽपि योगो मनेवृत्तिनिरेधो दुष्प्रापो दुमखनामि प्रु शक्यते प्रारब्धकर्म ताचित्तचाश्चस्यादिति चेत्य वदति तत मे मतिमेम प्ंमतिस्तत्तथपल्वथः केन ताह प्राप्यते, उच्यते--वदयात्मना तुः वैरग्यपरिपाकेन(ण) वाप्तनक्षियं सति वश्यः स्वाधीनो विषयपारतन्पदयुन्य आत्माञन्तःकरणे यस्य तेन तुरग्दोऽपयतात्मन। वेटक्षण्यदोतनार्भोऽवधारणार्थो वा एतादृरेनपि यतता यतमानेन वैराग्येण विष- यसरोतःविष्ठीकरणेऽप्यात्मस्लोतरद्धाटनथमम्यप्ं प्रगुक्तं दवेता यागः पवेचित्तव तिनिरोधः शक्योऽवापतं चित्तचाश्चस्यनिमित्तानि परारन्धकमीण्यप्यमिम्‌य प्राप्तं रक्यः। कथमतिबद्वतामारञ्धमोगानां कमेणाममिमवः, उच्यते--उपायत उपायात्‌ उपायः परुषकारस्तस् ठोकिकस्य वेकस्य वा प्रारव्यकम पक्षया प्रानस्यात्‌। अन्यथा छक

१क. घ, ज, तु विषयाचिन्तनपूवकमभ्या'

#

२२८ पधुसूदनसरस्वतीश्रीधरस्वामिषतदीकाभ्यां समेता-[ अ०<ते-३६)

कानां कृष्यादिप्रयत्नस्य वैदिकानां ज्येतिष्टोमादिप्रयत्नस्य वेयथ्यापत्तेः | सर्वत्र प्रारन्धकर्मपदपत्वविकल्पपरासास्मारन्धकर्मसचे तत एव फटप्रततेः कं पौरुषेण प्रयतेन; तदप्तत्वे तु पवेथा फलापमवाक्कि तेनेति अथ कर्मणः स्वयमदृष्टष्टपस्य दष्टप्ान- संपत्तिम्यतिरेकेण फठजननाप्तमर्थत्वादपेक्षितः कृष्यादौ पुरुषप्रयत्न इति चेत्‌ योगा. म्यापेऽपे समं समाधानं तत्साध्याया जीवन्मुक्तेरपि सुखातिरयद्पत्वेन प्रारब्धकर्म. फटान्तर्मावात्‌। अथवा यथा प्रारल्धफछ कमे तचज्ञानासप्रवटमिति कस्प्यते दृष्टत्वात्‌, तथा तस्मादपि कर्मणो योगाम्याप्तः प्रबछोऽस्त॒ शाद्खीयस्य प्रयत्नघ्य सर्वत्र ततः प्रावस्यदूर्शीनात्‌ 1 तथा चाऽऽह मगवान्वत्तिष्ठः-- सवैमेवेह हि सदा पंघारे रघुनन्दन सम्यवप्रयुक्तात्परवेण पौरूषात्समवाप्यते उच्छास शाखितं चेति पौरुषं द्विविधं स्मृतम्‌ तत्रोच्छाञ्चमनथौय परमार्थाय श्ाितम्‌ उच्छा शाच्चप्रतिषिद्धमन्थाय नरकाय शाच्चितं श्ाखविरितमन्तःकरणशुद्धि- द्वारा परमार्थाय चतुरष्वयेषु परमाय मोक्षाय «८ शुमाशुमाम्यां मागाम्यां वहन्ती वाप्नना रित्‌ पौरुषेण प्रयतनेन योजनीया रुमे पथि अशुभेषु माविष्ठं शुमप्वेवावतारय स्वमनः पुरुषार्थन वेन विनां वर द्रागम्याप्तवक्चा्याति यदा ते वापनोदयम्‌ तदाऽम्याप्तस्य साफल्यं विद्धि तमरिमदेन वाप्तना श्रुमेति शेषः «८ संदिग्धायामपि गश शुमामेव समाहर शुभायां वाप्नावृद्धौ तात दोषो कश्चन अव्युत्पन्नमना यावद्धवानज्ञाततत्पदः | गुरुशाखप्रमाणेस्त्वं निणीतं तावदाचर ततः पक्रकषायण नूनं विज्ञातवस्तुना शुमोऽप्यकतो स्वया त्याज्यो वाप्तनोधो निरोधिना इति तस्मात्साक्षिगतस्य से्ारस्याविवेकनिवन्धनस्य विवेकमाक्षात्कारादपनयेऽपि प्रार- व्यकर्मपर्यवत्थापितस्य चित्तस्य स्वामाविकीनामपि वृत्तीनां योगाभ्याप्तप्रयत्नेनापनयं सति जीवन्मुक्तः परमो योगी चिनत्तवृत्तिनिरोधामवे तु तच्वन्ञानवानप्यपरमो योगीति

तनिद्धमु अवरिष्टं वममुक्तिविवेके सविस्तरमनुपेयेयम्‌ ३६

[० शने° ३५] भ्रीपद्धगवह्यीता २२९

भरी ° दी ०--एतावां सतह निश्चय इत्याह--असंयतात्मनेति उक्तप्रकरे- णाम्यापेरयाम्यामपतयत जात्मा चित्तं यस्य तेन पुरुेणायं योगो दुष्प्रापः प्ापुम- शक्यः अम्यापतवैरग्याम्यां वरयो वदावरती, आत्मा चित्तं यस्य तेन पृर्पेण पुनश्रा- नेनेवोपायेन प्रयलं कुर्वता योगः प्रं शक्यः ९९१

म० दी ०--एवं प्राक्तनेन अन्थनोतपननतच्वन्ञानोऽनुतपच्चजीवन्मक्तिरपरमो योगी मतः उत्यत्नतत््वज्ञान उत्यत्ननीबन्मुक्तिस्ु परमो योगी मत इत्युक्तम्‌ तयोरुमयो. रपि ज्ञानादन्ञाननाशेऽपि यावत्प्रारब्धमोगे कम॑ देहेन्दरियतघातावस्थानात्पारन्धमोग- कमौपाये वतैमानदेहेन्दरियपंघातापायात्पुनरुत्पादकामावाद्विदेहफैवद्यं प्रति काऽपि नास््याशङ्का यपु प्रकृतकमेमिटेडधविविदिषापर्नतवित्तशुद्धिः कत॑काधतवात्सः षाणि कमणि परित्यञ्य प्रापतपरमहंसपरतरानकमावः प्रमपतपरिराजकमा- त्मपताक्षात्कारेण जीवन्मुक्त परप्रबोधनदक्षं गुरमुपमुल्य ततो वेदासमहावा- क्योपदेशं प्राप्य तत्राप्॑मावनाविपरीतमावनाख्यप्रतिबन्धनिराप्तायाथातो ब्हय्ञ ज्ञपित्यादयनावृत्तिः शब्दादित्यन्तया चतुटेक्षणमीमांप्तया श्रवणमनननिरिष्याप्तनानि गुरप्रतादात्कतमारमते सर श्रदषानोऽपि प्तचायुषोऽस्पतवेनास्पप्रयतत्वादरन्धज्ञान- परिपाकः श्रवणमनननिदिध्याप्तनेषु क्रियमणिष्वेव मध्ये व्यापद्यते ज्ञानपरिपाक- दन्यत्वेनानष्टज्ञानो मुच्यते, नाप्युपाप्नापहितकमंफटं देवरोकमनुमवतय्िरादि- मर्गेण, नापि केवछक्म॑फटं पितृोकमनुमवति धूमादिमार्गेण, कर्मणामुपाप्ननानां त्यक्तत्वात्‌ अत एतादृशो योगथष्टः कीटादिमविन कष्टं गतिमियादज्ञत्वे ति देवयानपितृयान(ण)मागपिबन्धित्वाद्रणौश्रमाचारथरष्टदथवा कष्टं मतिं नेयात्‌, शानिन्दितकमेरुन्यत्वाद्वामदेववदितिषशयपयौकुटमनाः--

अर॑न उवाच-

अयतिः श्रद्रयोपेती योगाच्चलितमानसः जप्राप्य योगसंसिदधि कां मतिं कृष्ण गच्छति ॥२५॥

९५ (क

यतिथेलनशीटः। अस्प नस्‌, जछ्वणा यवगूपियादिवत्‌, अयतिरसपयतनः, श्रद्धया गुरुवेदान्तवाक्येषु विश्वामबुद्धिरूपयोपेतो युक्तः श्रद्धा स्वपहचरितानां शमादी- नामुपरक्षणे शान्तो दान्त उपरतस्तितिक्षुः श्रद्धानितो मूत्वाऽऽत्मन्येवाऽऽत्मानं

परयति इति श्रतेः तेन निलानित्यवस्तुविवेक इहामूत्रमोगविसयगः शमदमोपर-

१ग. ड, अ. प्राक्तनकः क, ध्‌, छ, ज. प्राकृतः क. घ. ड. च. जं, अ. "तकरत्वा ख, छ, इच, "तकरणघ्वा"। ख. ग, ड, अ, प्रद्धाचित्तो घ. समाहितो च, छ, श्रद्धावित्तो

२३० मधसुदनसरस्वतीश्रीधरस्वामिकृतरीकाभ्यां समेता-[अ०६श्नो० ३८]

तितितिकषा्रद्धादिेपन्ुमृ्षेता वेतिप्ताघनचतुष्टयघपन्ो गुरुमुपसृत्य वेदान्तवाक्यश्र- वणाद कुर्वत्पि प्रमायुषोऽसपत्वेन मरणकाले चेन्दियाणां व्याकुर्त्वेन साधनानुष्ठा- नाप॑मवायोगाच्हितमानपो योगाच्छरवणादिपारेपाकरन्धनन्मनसलच्वपराक्षात्काराच- छलितं तत्फल्मप्रपतं मानप्तं यस्य प्न योगानिप्पत्येवाप्राप्य योगपरसिद्धि तच्छनज्ञाननि- मित्तामन्ञानतत्कार्यनिवृत्तिमपुनरवृत्तिप्हितामप्राप्यातत्चज्ञ एव मृतः सन्कां गति हि कष्ण गच्छति पुगातं दुर्गतिं वा, कमणां परित्यागान्ज्ञानस्य चानुतपत्तः शास्ोक्तमो- ्षपाधनामृष्ठायितवाच्छा्लगहितकरमशुन्यत्वाचच ६७

श्री टी०--अम्याप्तवेराग्यामावेन कर्थचिदप्ात्तपम्यग्तानः किं फटमाभरो- तीति अजुन उवाच--अयतिरिति। प्रथमे श्रद्धयेपित एव योगे प्रवृत्तो तु मि्या- चारतया, ततः परं तु अयति पम्यग्यतते रिथिडाम्याप्त इलः तथा योगाचितं मानपतं विषयप्रवणं चित्तं यस्य मन्दवैराग्य इत्यर्थः एवमम्यापतवैराग्यशेधिस्या्योगस्य पंपिद्धि फलं ज्ञानमप्राप्य कां गतिं प्राप्रोति ३७

म० दी०- एतदेव संशयबीनं विवृणोति--

कचित्रोभयविभ्रषटश्छि्नाभ्रमिव नश्यति | (कोक 9५, [रे अप्रातष्ठं महाबाहा विरूढा ब्रह्मणः पथ ।॥ २८॥

कच्चिदिति सामिखपप्रशचे हे महाबाहो महान्तः सर्वषां मक्तानां सर्वोपद्रवनिवारणपर- मर्था पुरुषार्थचतुष्टयदानप्तमथां वा चत्वारो बाहवो यस्येति प्र्ननिमित्तक्रोषाभावस्तदु- तरदानपहिष्णुतवं पूचितम्‌। बरह्मणः पथि ब्रह्परा्िमागे ज्ञाने विमूढो विचित्तः, अनुत्प- नत्रह्मालेक्यपाक्षात्कार इति यावत्‌। अप्रतिष्ठो देवयानपितृयान(ण)मा्गमनहेतुम्यामु- पाप्तनाकरमम्यां प्रतिष्ठाम्यां साधनाम्यां रहितः पतोपाप्ननानां सवषां कर्मणां परियागात्‌ एतादश उमयविथरष्टः कममागाज्ज्ानमागच विग्रष्टश्स्ठितराभ्रमिव वायुना छिन्नं विश- कलित पूर्वस्मानेषाद्ध्मृततरं मेघमप्रा्मभ्रं यथा व्रृघ्ेोग्यं सदन्तराड एव नदयति तथा योगम्रष्टोऽपि पूर्व्मातकर्ममार्गादविच्छित उत्तरं ज्ञानमागेमप्राप्ोऽन्तरा एव नर्यति कमैफं ज्ञानफटं इब्धुमयोश्यो किंभिति प्रभा्थः। एतेन ज्ञानकमेप्मुचयो निरा- कृतः एतस्मिन्हि पक्षे ज्ञानफटारामेऽपे कर्मफर्लाभपतंमवेनोमयविभरष्टत्वाप्तंमवात्‌ तस्य कर्ममवेऽपि फलकामनात्यागात्तफट्श्चवचनमवकत्पत इति वाच्यं तिष्कामाना(णा)मपि कर्मणां फटपद्धावस्याऽऽप्रस्तम्बवचनाचुदाहरणेन बहुशः प्रतिपा- दिततरात्‌ तस्मात्सवैक्त्यागिनं प्रयेवायं प्रश्नः, अनर्प्रा्िशङ्कायास्तत्रैव सेम

तात्‌ ६८ 1

स्र, "दासः

[ अण६छो०२९-०] श्रीपद्धगबद्रीता | २३१

भ्री° दी°--प्रभ्ामिप्रायं विवृणोति--कचिदिति कर्मणामीश्वरेऽपितत्वादन- ठाना तावत्कर्मफलं खगीदिकं प्राप्नोति योगानिष्पतेश्च मोक्ष भरा्नोति एव. मुभयस्माद्धष्टोऽपरतिष्ठो निराश्रयः अत एव ब्रह्मणः प्राप््युपाये प्रथि मार्गे विमूढः सन्कचितकि नङ्यति किं वा नदयतीत्य्ः ने दृषटन्तः--यथा छिन्नम पूर्व.

स्मादधद्विश्छिष्टमभान्तरं चाप्र सन्मध्य एव विहीयते तद्वदिति २८ म० 2ौ०--यथोपदरितसंश्चयापाकरणाय मगवन्तमन्तर्यामिणमर्थयते पर्धः-- एतन्मे संचयं कष्ण च्छेतुमरस्येषतः तदन्यः संशयस्यास्य च्छत्ता द्यपपद्यते ३९ एतदेतं पू्ौपदशितं मे मम संशयं हे कृष्ण च्छेतुभपनेतुमहैस्यशेषतः संशयमूख- धरमाुच्छेदेन मदन्यः कश्चिद्वा देवो वा॒त्वदीयमिमं तशयमुच्छेत्स्यतीः्याश्- ङ्याऽऽह-त्वदन्यः, तत्परमश्वरातवे्नाच्छाल्चकृतः परमगुरोः कारुणिकादन्योऽमीश्व- रत्वेनापरवज्ञः कशचिदषिवी देवो वाऽस्य योगभरष्टपरोकगतिविषयस्य संशयस्य च्छेत्ता सम्यगुत्तरदानेन नाशयिता हि यस्माननोपपद्यते ॒समवति तस्माचमेव प्रत्यक्षदर्शी सवस्य प्रमगुहः प्रशयमेतं मम च्छेनमहीलर्थः ६९. भ्री° दी०--त्वयेव प्वैजञनायं मम पैदेहो निरसनीयः, व्वत्तोऽन्यंसतु संदेहनिव वैको नसील्याह--एतन्म इति एतदेनं छेत्ता निवतेकः स्पष्टमन्यत्‌ प० दी०--एवमजनस्य योगिनं प्रति नाशाशङ्कां परिह्रतुत्तरम्‌-- श्रीभगवानुवाच - ^ 2, (क _ पथ नर्वृहू नात्र विनारस्तस्य विद्यत हि कल्याणकृकथिदृदुगतिं तात गच्छति ॥१०॥ उमयविभ्र्टो योगी नश्यतीति कोऽपरः किमिह शोके शिष्टगहैणीयो भवति वेद्विहितकभलयागात्‌, यथा कथिद्च्छङ्कहः, किं वा परत्र निकृष्ट गतिं प्रभेति यथोक्त श्रुत्या अथेतयोः परथोने कतरेणचन ते कीटाः पतङ्गा यदि दन्दशूकम्‌ इति तथा चोक्तं सनुना--“ वान्ताद्युरकामुखः प्रेतो विप्रो धमीत्लकाच्युतः ह्यादि तदुमयमपि नेलयाह-हे पाथं नैवेह नामूघ्र तिनाशस्तसख यथाशाकं कृतपतवै- कर्म्न्याप्तस्य पतो विरक्तस्य गुरुमुपपद्य वेदान्तश्रवणादि कुवेतोऽन्तराले मृतस्य योगञष्टस्य विद्यते उभयत्रापि तस्य विनाशो नास्तीत्यत्र हेतुमाह हि यसमात्कस्या-

ऋक्‌, ‰१

णङ्च्छाल्चविहितकारी कथिदपि दुगेतिमिहाकीति परत्र कीटादिरूपतां गच्छति

क, "दिद्धथः ३८ > क. नन्यस्वेतत्संद'

२३२ मधुसूदनसरस्वतीभ्रीधरखामिकृतदीकाभ्यां समेता-[अ०६्ने०*०]

अथ तु पर्ोत्कष्ट एव सन्दुगीतिं गच्छतीति किमु वक्तव्यमित्यर्थः तनोत्यात्मानं रूपेणेति पिता तत उच्यते स्वाधिकफेऽणि तत॒ एव तातो राक्षप्तवायप्तादिषत्‌ पितैव पुतरष्पेण मवतीति पुत्रस्थानीयस्य शिष्यस्य ततिति संबोधनं कपातिशयपू- चनार्थम्‌ यदुक्तं योगभ्रष्टः कष्टां गतिं गच्छति अज्ञत्वे पतति देवयानपितृयान(ण)- मारगान्यतरापंबन्धित्वात्छधरमधरष्टषरिति, तदयुक्तम्‌ , एतस्य देवयानमा्पतनन्धित्वेन हेतोरपतिद्धतात्‌ पञ्चाधिविदयायां इत्थं विदु चामी अरण्ये श्रद्धां प्तद्यमुपाप्तते तेऽभिरमिपंमवन्तीत्यविरोषेण पञ्चधचिविदापिवातत्कतूनां श्रद्धापल्वतां मुमुक्षूणामपि देवयानमार्गेण ब्रह्मरोकप्रा्तिकयनात्‌ श्रवणादिपरायणस्य योगभ्रष्टस्य श्रद्धाचितो

मूतवेल्नेन श्रद्धायाः प्राप्तत्वात्‌, शान्तो दान्त इत्यनेन चानृतभाषणरूपवाग्यापारनि.

७५

रोधरूपस्य पलस्य ठन्धत्वात्‌ बहिरिन्धियाणामुच्छरह््यापारनिरोधो हि दमः योगाच चार्हिपाप्त्यास्तेयव्रह्मचयापशहा यमा इति योगाङ्गत्वेनोक्तत्वात्‌ यदि तु सत्यशब्देन ब्र्येवोच्यते तदाऽपि क्षतिः, वेदान्तश्रवणादेरमि सत्यत्रह्मविन्तन- .पत्वात्‌ अततकरतुतेऽपि पश्चाचिविदामिव ब्रह्महोकप्राप्िपेमवात्‌ तथाच स्सत्िः ५८ तुन्यापराद्द्षणः स्थानम्‌ ?› इति तथा प्राल्यहिकवेदान्तवाक्यविचारस्यापि कृच्छर - शीतिफलतुल्यफटलवं स्मयते एवं संन्याप्तश्रद्धासत्यन्रह्मविचाराणामन्यतमस्यापि बह्मोकपराप्िपताधनतवात्समुदितानां तेषां तत्पाधनत्वं किं चित्रम्‌ अत एष सवपुक्क- तरूपत्वं योगिचरितस्य पैत्तिरीया आमनन्ति प्येवं विदुषो यत्तस्य इत्यादिना स्मयते च-- « सातं तेन पमस्ततीथप्तठिठे सवाऽपि दताऽवनि- यज्ञानां कृतं सहस्रमसिखा देवाश्च संपूनिताः सारा पमुदताः खपितरतैरोक्यपृज्योऽप्यपी यस्य ब्रह्मविचारे क्षणमपि स्थेय मनः प्राप्ुयात्‌ " इति ४० श्री दी०- अत्रोत्तरं श्रीमगवानुवाच पर्थेति सर्धिश्तुभिः--हृह ठेोके नाश उमयधरश्ाततिलम्‌ अमुत्र परलोके नाशो नरकप्रा्ठिः तदुमयं तस्य नास्त्येव यतः कल्याणङच्छुमकारी कश्चिदपि दैति गच्छति अयं शुभकारी श्रद्धया यागे प्रवृत्तत्वात्‌ ततिति रोकरीत्योपछाटयन्पंबोधयति ४० टी ०--तदेवं योगभ्रष्टस्य इभक्त्तेन टोकद्वयेऽपि नाश्चामावे किं मवती- प्युच्यत--

१ख.ग., च. छ. ज. श्रद्धावित्तो इ. ज. श्रद्धाचित्तो ग. पते- दिने दिने वेदा. न्तभरवगाद्धक्तेसंयुतात्‌ गुरुर्रुषया लब्धाछच्छशीत्तिफलं रमेत्‌ क, ख, ग, ध्‌, इ, छ. ज, क्ष, न, तस्य ह्वा एवं | |

[अ०६को०१-४२] भ्रीपद्धगवद्रीता २३३

पराप्य पुण्यकृतां छोकानुषिखा शश्वतीः समाः युचीनां श्रीमतां गेहे योगभ्र्टोऽभिजायते ९१ योगमागंप्रवृत्तः प््वैकर्मपन्यासी वेदान्तश्रवणादि कुवंन्नन्तराछे प्रियमाणः कश्चि- प्वोपचितमोगवाप्तनाप्राुमाबद्रिषयेभ्यः खृहयति कश्चित्त वेराग्यमावनाराव्यान्न सणृहयति तयोः प्रथमः प्राप्य पुष्यकतामदछमेधयाजिनां सोकानधिरादिमर्गेण बह्य- कान्‌ एकस्मिन्नपि मोगममिमेदपिश्चया बहुवचनम्‌ तत्र चोषित्वा वापमनमृय शाश्वतीनेह्यपरिमणेनाक्षयाः समाः सकत्सरान्‌ , तदन्ते इचीनां शुद्धानां श्रीमतां विमूतिमतां महाराजचक्रव्िनां गेहे कुरे मोगवाप्तनाशेषपद्धावादनातशन्चुननकादि- वद्योगथरष्टोऽभमिजायते भोमवासतनाप्राबस्याद्रदमलोकाने सवकर्मतन्य॑प्तायोग्यो महा- राजो मवतीलय्थः ४१॥ श्री ° टी०-- तर्हि किमपो प्रासोतीदपेक्षायामाह प्राप्येति पण्यकारिणाम.

रि

श्वमषादडयाजना इकास्प्राप्य तत्र शाश्वताः प्रमा वहून्तवत्परानुपत्वा वाप्तत्रुखमनु-

भूय॒ युचना सदाचाराणां श्रमता धातना मरह यगञ्चष्टाञमर्नायतं जनम्‌

प्रसोति ४१॥ प० दी०-- द्वितीयं प्रति पक्षान्तरमाह-

अथवा योगिनमिव करे भवति धीमताम्‌ एतद दुरुमतरं खोक जन्म यदीदृशम्‌ ५२॥

शरद्धावेराग्यादिकस्याणमुणाधिक्ये तु मोगवासननाविरहात्पण्यक्तां छोकानप्राप्येव योगिनामेव ददराणां ब्राह्मणानां तु श्रीमतां राज्ञां कुठे मवति धीमतां ब्रह्मविच्या- वताम्‌ एतेन योगिनामिति कर्मग्रहणम्‌ यच्छुचीनां श्रीमतां राज्ञां गृहे योम परष्टजन्म तदपि इठंममनेकपूक्रतपराध्यत्वानमोक्षपयैव्ायित्वाच्च यत्त॒ शुचीनां दरिद्राणां बाह्मणानां ब्रह्मविद्यावतां के जन्म, एतद्धि प्रधिद्धं श्ुकादिवत्‌, दुख- मतरं दुर्मादपि दुरम ढक यदीदृशं सरवप्रमादकारणशुन्यं जन्मेति द्वितीयः स्तूयते मोगवासनाङुन्यत्वेन सवेकर्मसन्यापताहंत्वात्‌ ४२

श्री ° टी०-अल्पकाङम्यस्तयोगभंशे गतिरियमुक्ता चिराम्यस्तयोगभ्रशे तु पक्षान्तरमाह-- अथवेति योगनिष्ठानां धीमतां ज्ञानिनामेव कुले जायते तु वक्तानामनारूढयोगानां कुढे जायते एतजन्म ॒स्तेति--ईदशं यज्ञन, एतद्धि रोके दुरेमतरं मोक्षहेतुत्वात्‌ ४२

प° दी०-एतादशजन्मद्वयस्य दुरंमत्वं कस्मात्‌ यस्मत्‌-

ज्ञ. “न्यासय ख. ग. घ.ढ,च.,ज, न, "ता व्सुख ३क.ख. ग. ड. च. छ. ज, ज, हेसखयोः। ३१

२३४ मधुमूदनसरसतीश्रीधरस्वामिकृतरीकाभ्यां समेता-[अ०६शे०.द]

तप्र तै बहिसंयोगं रमते पोषरेहिकम्‌ यतते ततो भयः संसिद्धो कुरुनन्दन ५३

तच द्विप्रकरिऽपि जन्मनि पवेदेहे भवं पौवदेहिकं सवकमेपन्याप्रगुरूपप्तदन- श्रवणमनननिदिष्याप्नानां मध्ये यावत्ययेन्तमनुष्ठितं तावत्पयन्तमेव त॒ जद्यात्मक्यवि- प्रयया बुद्धया संयोगं तत्ाधनकडापमिति यावत्‌ मते प्राप्रोति केव ठमत एव कि त॒ वतस््ठामानन्तरं भूयोऽधिकं छन्धाया म॒मेरमिमां सूर्मि परंपादयितुं सिद्धो संपिद्धिमे्ष्तमिमित्तं यतते प्रयत्ने करोति यावन्मोक्षं मूमिकाः संपादयती लर्भः हे कुरुनन्दन तवापि शुचीनां श्रीमतां कुठे योगग्रष्टजन्म जातमिति पृववाप्त- तावश्षादनायापतनैव ज्ञानछामो मविष्यतीति सृचयितुं महाप्रमावस्य कुरोः कीतनम्‌ अयमर्थो मगवद्रतिष्ठवचने भ्यक्तः यथा श्रीरामः-

« एकामथ द्वितीयां वा तृतीयां भूमिकामुत आरूढस्य मृतस्याथ कीदशी मगवन्गतिः

पर्व हि सप्त मूमयो म्यास्याताः ततर नित्यानित्यवस्तुकिवेकपुककादिहामुत्राथमो- गकेराग्याच्छमदमश्द्धातितिक्षापर्वकमेपन्याप्रासपुरःसरा पुमुक्षा शुमेच्छास्या प्रथमा मूमिका, पाधनचतुष्टयपतपरिति यावत्‌ ततो गुरुमुपसृत्य वेदान्तवाक्यविचारणासिका द्वितीया भूमिका, श्रवणमननपंपदिति यावत्‌ ततः श्रवणमननपरिनिष्पन्नस्य तत्व- ज्ञानस्य निविचिकित्सतादूपा तनुमानप्ता नाम तृतीया भूमिका, निदिध्याप्तनपंपदिति यावत्‌ चतुर्थ भूमिका तु तक्वपताक्षात्कार एव पञ्चमषष्ठपक्तमममयस्तु जीवन्मुक्तरवा- न्तरभदा इति तृतीये प्राण््यास्यातम्‌ तत्न चतुथी भूमिं प्राप्तस्य मत्य जीवन्मुक्त्य-

वेऽपि विदेहकेवस्यं प्रति नास्त्येव सशयः तदुत्तरमृमित्रयं प्राप्तस्तु जीवन्नपि मुक्तः किमु विदेह इति नास्त्येव भ॒मिकाचतुष्टये शङ्का साधनमृतभूमिकात्रये तु कमेत्यागाज्ज्ञनारमाच्च मवति शङ्केति तत्रैव प्रश्नः श्रीवपतिष्ठः

योगमूमिकयोत्करान्तजीवितस्य शरीरिणः

मूमकश्ानुपारण क्षायत पषदुष्करतम्‌

५९.

ततः सुरविमानेषु छोकपाछ्पुरेषु मेषूपवनङ्ु्नेषु रमते रमणीप्रखः

ततः सूक्ृतपरमारे दुष्कृते पुराकृते मोगक्षयात्परिक्चीणे जायन्ते योगिनो भुवि

शचीनां श्रीमतां गेहे गुपे गुणवतां सताम्‌

नत्वा यम्रम्वत स्वन्तं यागवाप्रताः

{अरदो ०१] भ्रीप्रद्गवद्रीता २३५

त्र प्रममवनाम्यस्तं योगमूमिकरमं बुधाः | दृष्टा परिपितन्त्यचेर्तरं मूमिकाक्रभम्‌ » इति

अत्र प्रागुपचितमोगवापनाप्राबस्यादसपकालाम्यस्तवेराग्यवाप्तनादोल्येन प्राणो- त्कानि्मये प्रादुभूतमोगष्हः सवैकर्मू्न्याप्री यः प्त एवोक्तः यस्तु वैराग्यवाप्त- नप्राबस्थालङृष्पुण्यप्रकटितपरमेश्वरप्रसादवशन प्राणोत्करानि्तमयेऽनुद्धृतमोगस्एहः न्याप मोगव्यवधानं विनैव बाद्यणानामेव ब्रह्मविदां सपैप्रमादकारणशन्ये कुठे समुत्पन्नस्तस्य प्राक्तनप्रकाराभिव्यक्तरनायापेनेव सभवाच्रास्ति पृवस्येव माक्षं प्रला- शङ्केति वपिष्ठेन नक्ते भगवता तु परमकारणिकेनाथवेति पक्षान्तरं कत्वोक्त एव स्पष्टमन्यत्‌ ४६॥

श्री० ०--ततः किमत आह-तत्र सार्धेन तत्र द्विप्रकारेऽपि जन्मनि पुवेदृहे मवं पेषिदेहिकं तमेव ब्रह्मविषयया वद्या सयोगं छमते ततश्च मृयोऽधिकं संसिद्धो मपे प्रयत्ने करोति ४३

दी०-ननु यो ब्रह्मविदां ब्राह्मणानां सरवैप्रमादकारणशुन्ये कुठे समुतयच्र- स्तस्य मध्ये विषयभोगव्यवधानामावादन्यवहितप्रागमवीयपंस्काचेदोषात्पनरपि सवक. मपन्यापपर्वैको ज्ञानप्ताधनछामो मवतु नाम यस्तु श्रीमतां महाराजच्क्रवतिनां कुठे बहुविधविषयमोगव्यवधनेनोत्पन्नस्तस्य विषयमोगवाप्तनाप्राब्याप्ममादकारणपरंमवाच्च कथमतिन्यवहितज्ञानपंखारोहोधः क्षतरियत्वेन पकर्मपरन्यापरानहस्य कथं वा ज्ञानसा- धनछाम इति तत्रोच्यते-

ूवीभ्यासेन तेनेव हियते ह्यवशोऽपि सः जिज्नाप्ररपि योगस्य शन्दुबरह्मातिवतते ५४ अतिचिरम्यवहितजन्मोपनितेनापि तेनेव पृवोभ्यापेन प्रागनितन्ञानप्तसकारेणाव- कोऽपि मोक्षप्राघनायाप्रयतमानोऽपि हियते खवशी क्रियते, अकस्मादेव मोगवाप्त नाम्यो व्युत्थाप्य मोक्षपाधनेन्मुखः क्रियते, ज्ञानवाप्ननाया एवास्पकाटाम्यस्ताया सपि वस्तुविषयत्वेनावस्तुविषयाम्यो मोगवाप्तनाम्यः प्राबस्यात्‌ पद्य यथा त्वमेव युद्धे प्रवृत्तो ज्ञानायाप्रयतमानोऽपि पूरव्रस्कारप्राबस्यादकष्मादेव रणमूमो ज्ञानोन्मु- खोऽमरिति अत एव प्रागुक्तं नेहामिक्रमनाशोऽस्तीति अनेकजन्मपरहछन्यवहि तोऽपि ज्ञानपंस्कारः खकाथं करोलेव सवैविरोष्युपमरदनेत्यमिप्रायः स्वेकमपतन्या- पामावेऽपि हि क्षक्नियस्य ज्ञानाधिकारः स्थित एव यथा पाट्चरेण बहूनां रक्षिणां मध्ये विच्यमानमपि अधादिद्रवयं स्वयमनिच्छदपि तन्सवीनभिभय स्वप्तामथ्य॑विरेषा-

2

देवापहियते पश्वात्त कद्‌ाऽपद्तमिति विमर्शो मवति एवं बहूनां ज्ञानप्रतिबन्ध्‌-

पणित ५७७

१के. ख,ग, ङ, च्‌, छ,.ज, च्ञ, ज, प्रागभावः २ख, ज, ज, कात्रयम्‌

२३६ पधुमूदनसरस्वतीधीधरस्वापिकृतदीकाभ्यां समेता--[भ०दशे०५]

कानां मध्ये वियमानोऽपि योगभ्रष्टः स्वयमनिच्छन्पि ज्ञानपरंस्कारेण बेख्वता -खमाम- ्यविरोषदिव सर्वान्परतिवन्धकानमिभूयाऽऽत्मवशी क्रियत इति डजः प्रयोगेण सचि- तम्‌ अत एव स्ारप्राबल्याजिन्नापज्ञातुमिच्छपिं योगस्य मोक्षप्ाधनज्ञानस्य विषयं ब्रह्म, प्रथमभूमिकायां स्थितः सैन्याप्तीति यावत्‌ सोऽपि तस्यामेव भूमिकायां मतोऽनतराठे वहन्विषयान्भक्तवा महाराजचक्रव्िनां कुले परुत्पत्रोऽपि योगभ्रष्टः गुपवितन्ञानपस्कारप्राबस्यात्तसिमञ्चन्मनि रब्दत्रह्य वेदं कमृप्रतिपादकमतिवतेतेऽति- कम्य तिष्ठति कर्माधिकारतिक्रमेण ज्ञानाधिकारी मवतील्यथः एतेनापि ज्ञानकम॑प मुचचयो निराकृत इति द्रष्टव्ये, समुचये हि ज्ञानिनोऽपि कमकाण्डातिकरमामावात्‌ ॥४४॥ भरी ° दी०-तत्र हतुः-र्वेति तेनैव पुरेहकृताम्यासेनावशोऽपि कूतश्चि- दन्तरायादनिच्छन्नपि संहियते विषयेम्यः परावत्यै ्रहमनिषठः क्रियते तदेवं पृवीभ्या- सवरोन प्रयतं कुव्छनैमूच्यत इतींममर्थं केमुलन्यायेन स्फटुस्यति-जिन्ञासुरितिषा- धेन योगस्य ख्पं जिन्ञापुरेव केवछं तु प्रा्ठयोगः एवमूतो योगे प्रविष्टमा- घ्नोऽपि पाप्वादोगभष्टोऽपि शब्दबह्म वेदमतिव्ैते वेदोक्तकमेफटान्यतिकामति तेम्योऽधथिक्ं फट प्राप्य मुच्यत इयथः ४४ पर० दी०--यदा चैवं प्रथममृमिकायां मृतोऽपि अनेकमोगवाप्तनाग्यवहितमाप विविधप्रमादकारणवति महाराजकुटेऽपि जन्म रब्ध्वाऽपर योगभ्रष्टः पूर्ोपचितन्नान- सस्कारपराबल्येन कर्माधिकारमतिक्रम्य ज्ञानाधिकारी मवति तदा किमु वक्तव्यं द्विती- यायां तृतीयायां वा भृभिकायां मतो विषयमोगान्ते र्धमहाराजकृढनन्मा यदि वा गमकतवैव रव्धत्रहमविद्भाह्मणक्गुटजन्मा योगभ्रष्टः कर्माधिकारातिक्रमेण ज्ञानाषि- कारी मूत्वा तत्साधनानि संपा तत्फङ्लामेन संपारबन्धनान्मुच्यत इति तदेतदाह--

प्रयलाद्यतमानस्तु योगी संशडकिलिविषः॥ उनेकजन्मसंपिद्धस्तती थाति परां गतिम्‌ ९५ प्रयत्नात्पवेकृतादप्याधेकमाथेकं यत्तमानः प्रयत्नातिरेकं कवन्योमी पर्वोपचितपं- स्कारवांसेनैव योगप्रयत्नपुण्येन संश्च द्धकिशिपो धौतन्चानप्रतिवन्धकपापमहः अत एव संस्कारोपचयात्पण्योपचयाचानेकेजन्मभिः सिद्धः संस्कारातिरेकेण पण्यातिरेकेण प्राप्तचरमनन्मा ततः स्राधनपरिपाकाद्याति परां परहृष्टा मति मुक्तिम्‌ नाप्येवात्र कश्चितपंशय इयर्थः ४९ भरी° दी ०--यदैवे मन्दप्रयस्नोऽपि योगी परां गतिं याति तदा यस्तु योगी

प्रयतादुत्तरोत्तरमधिकं योगे यतमानो यलं कर्वन्योगेनैव संशद्धकिस्विषो प्रिधूतपाप 2 9 इ. ज, “याच ठग्यैरने"

[अ०६द्नो ०८६-४५] भ्रीपद्गवहीता २३७

ऽनेके जन्मपुपचितेन योगेन संसिद्धः सम्यग्तानी मत्वा ततः श्रष्ठां गतिं यतीति किं वक्तव्यमिलर्थः ४९

म० ठी०--हदानीं योगी स्तृयतेऽजुने प्रति श्रद्धातिरायोत्पादनपर्वकं योगं विपातुम्‌-

्यो.तिढी (५ निभ्यौ (७ तपास्वस्याअव्का यामा ज्नानभ्याप मताअपफः॥ कमम्यन्रारधका यामा तस्पाययगा भवान ७४६

तपलिभ्यः कृच्छरचान्द्रायणादितपःपरायणेभ्योऽपें अधिक उनल्कृष्टो योगी तत्त ज्ञानोत्पत््यनन्तरं मनोनाश्षवापतनाक्षयकपी

¢ विद्यया तदारोहनिि यत्र कामाः परागताः

तत्र दक्षिणा न्ति नाविद्रंपरस्तपखिनः » इति श्रुतेः

अत॒ एव कर्मभ्यो दक्षिणासहितन्यातिष्टोमादिकमनुष्ायिम्यश्चाषिको योगी, कपिणां तपस्िनां चाज्ञत्वेन मोक्षानहत्वात्‌ ज्ञानिभ्योऽपि परोक्षन्नानवद्धयोऽपि अप- रोक्षन्ञानवानधिको मतो योगी एवमपरोकषन्नानवद्धयोऽपि मनोनारावाप्तनाक्षयाभावा- द्जीवन्मुक्तेम्यो मनोनाशवाप्तनाक्षयवत््वेन जीवन्मुक्तो योग्यधिको मतो मम संमतः यस्मादेवं तस्मादधिकाधिकप्रयतनवलासं योगभ्रष्ट इदानीं तचन्ञानमनेनारवाप्तनाक्ष- येयुगपत्संपादितेयामी जीवन्मुक्तो यः प्र योगी परमो मत इति प्रागुक्तः प्त तादशो मव साधनपरिपाकात्‌, हेऽननेति शुद्धेति संबोधनाथः ४६९

7० दी०-यस्मदेवं तस्मात्‌-तपस्िभ्य ईइति। कृच्छरचनन्द्रायणादितपा- निष्ठम्यो ज्ञानिभ्यः शाच्नज्ञानवद्योऽपि कर्मिम्य इष्टपूतादिकमकारिभ्योऽपि योगी भ्रष्ठोऽभिमत्तस्माच्वं योगी मव ४६

म० दी०- इदानीं सवेयोगिश्रेष्ठ योगिनं वदन्नध्यायमुपप्तहरति- ® =) , + , यागनामापं सर्वेषा मद्रतनान्तरात्मना॥ „9 + श्रद्धावान्भजते यामास युक्ततमा मतः॥ ५७॥

0, * # संहि + +

इति श्रीमहाभारते रतसाहस्यां संहितायां वेयासिक्यां

[+ ¢ ^ (~ मीष्मपवणि श्रीमद्गवद्रीतासुपनिषसु ब्रह्मविद्यायां योगशा श्रीकृष्णाजनसंवाद आत्मसंयम ` योगो नाम षष्ठोऽध्यायः & ॥`

१क. ख. ज्ञ. यान्ति। रन्न. श्लुनश्ु'। क. भ्योऽपिन्ञा *स.ग. ध. इ, च, छ. ज, न, पपतेकाः क्ष, दिका

२३८ पधुसूदनसरस्यतीश्रीधरस्वामिहृतवीकाभ्यां समेता-] भग०ईशरे०४५]

योगिनां वसुरुद्रादिलयादिकषुद्रदेवतामक्तानां सर्वषामपि मध्ये मयि भगवति वासुदेवे पुण्यपरिपाकविशेषाद्रतेन प्रीतिवाचिविष्टेन मद्वतेनान्तरात्मनाऽन्तःकरणेन प्रामवी- यततस्कारपाटवात्साधुसङ्गाचच मद्धजन एव श्रद्धावानतिरयेन श्रदधानः सन्मजते सेवते सततं चिन्तयति यो मां नारायणमीश्वरशरं सगुणं नि्णं वा॒मनुष्योऽयमीशरा. न्तरपाधारणोऽयमिल्यादिभमं हित्वा पर एव मद्धक्तो योगी युक्ततमः स्वेम्यः समा- हितचित्तेम्यो युक्तेम्यः शरेष्ठो मे मम परमेश्वरस्य पवैज्तस्य मतो निथितः समानेऽपि योगाम्यापङ्केरो समानेऽपि मजनायाते मद्धक्तिशु्येम्यो मद्धक्तस्येव रषठतवात्तं मद्धक्तः परमो युक्ततमोऽनायातेन भवितु श्यीति मावः तदनेनाध्यायेन कर्मयो- गस्य बुद्धिरद्धिहेतोम॑यादिां दशेयता ततश्च कृतप्तवंकमंन्यापरस्य साङ्गं योगं विवृण्वता मनोनिमरहोपायं चाऽऽेपनिराप्तपुवकमुपदिशता योगभष्टप्य पुरुषार्थशुन्यताशङ्कां शिथिष्ठयता कर्मकाण्डं त्वंपदाथनिरूपणं समापितिम्‌ अतः प्रं श्रद्धावान्मनते यो मामिति सूचितं मक्तियोगं मजनीयं भगवन्तं वाघुदेवं तत्सदा निरूपयितुमाभेम- मध्यायषट्कमारम्यत इति शिवम्‌ ४५७

इति श्रीमत्रमहंपपरिताजकाचायंश्रीविशेश्वरपरस्वतीपादरिष्यश्रीमधु- पुदनपरस्तीविरवितायां श्रीमद्धगवद्वीतागूढथदीपिक्राया- मध्यात्मयोगो नाम षष्ठोऽध्यायः

श्री० टी ०-- योगिनामपि यमनियमादिपराणां मध्ये मद्धक्तः प्रेष्ठ॒ इाह-- गोगिनामिति मद्गतेन मथ्यापतक्तेनान्तरालना मनप यो मां परमेश्वरं वदेवं श्रद्धा- युक्तः पन्मनते प्र योगयुक्तेषु शरेष्ठो मम सैमतः अतो मद्धक्तो मेति मावः ॥४७॥ आत्मयोगमवोचद्यों मक्तियोगरिरोमणिम्‌ तं बन्दे परमानन्दं माधवं मक्तशेवधिम्‌ इति श्रीपुबोधिम्यां दीकायां श्रीषरस्वामिविरचितायामध्या- त्मयोगो नाम षष्ठोऽध्यायः

अथ सम्नमोऽध्यायः। भ० दी०--यद्धक्ति विना मुक्तियैः सेन्यः सपयोगिना(णा)म्‌ तं वन्दे परमानन्दघनं श्रीनन्दनन्दनम्‌ एवं कर्ेतेन्यापात्मक्ाषनप्रानेन प्रथमपट्केन ञेयं त्वेपदरयं पयोगे ग्यास्याया- पुना ध्येयत्रहयप्रतिपादनप्रधानेन मध्यमेन षट्केन तत्पदार्थो व्यास्यातम्यः तापि-

१ज. परिदरता।२ख.ग.घ. ड, च. स्च, भवेदिति

[ अण्ज्े०१-२ ] श्रीपद्धगवह्मीता २३९

८५ योगिनामपि सर्वेषां मद्रतेनान्तरात्मना ्रद्धावानमनते यो मां पमे युक्ततमो मतः» इति प्रागुक्तस्य मगकद्ननस्य॒व्यार्यानाय सप्तमोऽध्याय आरभ्यते तत्र कीदशं मगवतो रूपं मननीयं कथं वा तद्वतोऽन्तरात्मा स्यादित्येतद्रयं प्रष्टव्यम- जुनना्ष्टमपि परमकारुणिकतया खयमेव विवकषुः-- @\ न्राजमवानुवाच- 0५ = $ मस्याप्क्तेमनाः पाथ याग यृञ्न्मटाश्रयः॥ + [६ + ६6 (पि जप्तद्यय समग्र मा यधा ज्ञास्यसि तच्छृणु १॥ मयि परमेश्वरे सकठजगदायतनत्वादिविविधविभूतिमागिनि आप्तं विषयान्तरप- हिहारेण सवेदा निविष्टं मनो यस्य तव प्त तवम्‌ अतएव मदाश्रयो मदेकरारणः, राजाश्रयो मा्याचाप्क्तमनाञ्च रानमलयः प्रपिद्धो मृमृकुस्तु मदाश्रयो मदाप्तकमनाश्, तवे तद्विष वा योगं युञ्जन्मनःपमाघानं षष्ोक्तप्रकारेण कुवन्‌, अदयं यथा मव- त्येवं समभरं सपैविमूतिबररक्त्येधयीदिपपक्ं मां यथा येन प्रकारेण ज्ञास्यति तच्छ- भुच्यमानं मया ! श्री° दी०--विनज्ञेयमात्मनस्तचचं प्थोगं समुदीरितम्‌ मजनीयमयेदानीमेश्वरं हपमीयेते पवीध्यायान्ते मदगतेनान्तरात्मना यो मां मन्ते पत॒ मे युक्ततमो मत इत्युक्तं तत्र कीदश्चस्त्वं यस्य मक्तिः कतेभ्येत्यपेक्षायां खसखदूपं निरूपयिष्यञश्रीमगवानु- वाच-मय्यास्तक्तमना इति मयि परमेश्वर आप्तक्तमभिनिविष्ठं मनो यस्य मदाश्रयोऽहमेवाऽऽश्रयो यस्यानन्यशरणः सन्योगं युज्न्म्यसन्नसंशायं यथा मवत्येवं मां समगर विमृतिबैश्वयादिप्हिते यथा ज्ञस्यपति तदिदं मया वक्ष्यमाणं शुणु दी०--ज्ञास्यपीत्युक्ते परोक्षमेव तज्ज्ञानं स्यादिति शङ्कां भ्यावत॑यन्सतोति भ्रोतुरामिमुख्याय-- | @ ण, ( (क 9 ६६ त्‌ नानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः क. ^ यज्त्नाघा नह भूयाऽन्यज्ज्ातन्यमबाय्ष्यतं २॥ इदं मद्विषयं खतोऽपरोक्षन्ञानम्‌ असंमावनादिप्रतिबन्धेन फटमजनयत्यरोक्षमि- युपचयते अप्तमावनादिनिरापे विचारपरिपाकाने तेनव प्रमाणेन जनितं ज्ञानं

परतिबन्धामावात्फटं जनयदपरोक्षमित्युच्यते | विचारपरिपाकनिष्पचत्वाच् तदेव विज्ञानं, तेन विज्ञानेन पहितमिदमपरक्षमेव ज्ञानं साखनन्यं ते तुभ्यमहं परमाप्तो वक्ष्याम्य

२४० पुसूदनसरसपतीश्रीधरस्वामिकृतटीकामभ्यां समेता-[अण्धन्ो°२-४]

षतः प्ताधनफटादिप्रहितत्वेन निरवशेषं कथयिष्यामि श्रौतीमेकविज्ञानेन सषैविज्ञान- ्रतिज्ञामनुप्तरच्ाह--यज्जतानं नित्यचेतन्यरूपं ज्ञात्वा वेदान्तजन्यमनोवृत्तिविषयीङघत्येह्‌ उ्यवहारमूमो पृथः पुनरपि अन्यत्किचिदपि ज्ञात्यं नावशिष्यते सवाधिष्ठानपन्मा- प्रज्ञानेन कल्पितानां सर्वषां बाधे सन्मात्रपरिरोषात्तन्मात्र्तानेनैव त्वं कताथ मविष्य- सीत्यमिप्रायः २॥ | | . श्री ° दी०-- वक्ष्यमाणं सोति ज्ञानमिति ज्ञानं शा्लीयं विनज्ञानमनुमवस्त- त्पहितमिदं सद्विषयमरोषतः साकल्येन वक्ष्यामि यन्ज्ञातेहे श्रेयोमार्गे वतैमानस्यं पुनरन्यञ्जातव्यमवरिष्ठं मवति तेनेव तार्थो मवतीत्यथेः प० दी०-अतिदु्ैमं चेतन्मदनुग्रहमन्तरेण महाफलं ज्ञानम्‌ यतः- मनुष्याणां सदसेषु कथिद्यतति सिदे ¢ (क्प # अ, यततामापं प्राना काच्वन्मा वाचे त्वतः २॥ मनुष्याणां श्श्लीयज्ञानकर्मयोग्यानां (णां) सरहसेषु मध्ये कथिदेकोऽनेकनन्म- छृतूकृतपमापादितनियानित्यवस्तुविवेकः स्न्यतति यतते सिद्धये सच्छह्द्धिद्रारा ज्ञानोत्पत्तये यततां यतमानानां ज्ञानाय सिद्धानां प्रागजितसुकरृतानां साधकानामपि मध्ये कश्चिदेकः श्रवणमनननिदिष्याप्तनपरिपाकान्ते मामीश्वरं वेत्ति साक्षात्करोति त्वतः प्रत्यगमेदेन तत्वमपीत्यादिगुखूपदिष्टमहावाक्येम्यः अनेकेषु मनुष्येष्वात्- जञानपताधनानुषठायी परमदुेमः, साघनानुष्ठायिष्वपि मध्ये फलमागी परमदुंम इति किं वक्तय्यमप्य ज्ञानस्य माहात्म्यमित्यमिप्रायः | | भ्री° री०--मद्धक्ति विना तु मज्ज्ञानं दुटेममित्याह--मनुष्याणामिति अपतंख्यातानां जीवानां मध्ये मनुप्यव्यतिर्तानां श्रेय प्रवृत्तिरेव नाति } मनुष्यां मुं प्ह्येषु मध्ये कथचिदेव परकृषटपुण्यवदशचा्ििद्धय आतन्नानाय यैतते प्रयत्ने कुर्व- तामपि पहलतेषु कश्चिदेव प्रकृष्टपुण्यवशादातमानं वेत्ति तादृशानां चाऽऽतन्नानपि- द्धानां सहसेषु कथिरेव मां परमात्मानं मस्परप्तदेन तत्तो वेत्ति ! तदेवमतिहुममपि मज्ज्ञानं तुभ्यमहं वक्ष्यामील्थः | म० दी०--एं प्ररोचनेन श्रोतारममिमुखीक्ृत्याऽऽत्मनः पर्वत्मकत्वेन परर्ण- त्वमवतारयन्रादावपरां प्रकृतिमुपन्यस्यति-- भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा

ख. “ण स्चानं स्तौ" रच्‌, ष्ट योगमा ३३. च. "णांस'! गख. ग. ध्‌, छ, ज. स्ष.ज, च। ५. प्न, यताति।

[अ०जश०५्‌] श्रीपद्धगवह्रीता २४१

सस्थे पञ्च तनमात्राण्यहंकारो महानव्यक्तमिलष्टौ प्रकृतयः पञ्च महामूतानि पञ्च कर्मेन्द्रियाणि पश्च ज्ञानेन्द्रियाणि उमयप्ताधारणं मनश्वेति षोड विकारा उच्यन्ते एतान्येव चतुर्विरातिसस्वानि तत्र भूमिरापोऽनलो वायुः खमिति एथि- व्यपतेनोवाय्वाकाशास्यपञ्चमहामृतपू्मावस्थारूपाणि गन्धरपररूपस्पशरब्दात्मकानि पञ्चतन्मात्राणि लक्ष्यन्ते वु्यहंकारशब्दौ तु खा्थावेव मनःशब्देन पारिरिष्ठ- मन्यक्तं छक्षयते प्रकृतिरशाब्दप्तामानाधिकरण्येन स्वाथंहानेरावरयकत्वात्‌ मनःशब्देन वा सखकारणमहंकारो रक्ष्यते पञ्चतन्मापंनिकषात्‌ वद्धिराब्दस्त्वहकारकारणे मह- तचे गुख्यवृत्तिरेव अहंकारश्चब्देन प्पेवाप्तनावाधितमविदयात्मकमन्यक्तं रक्ष्यते परवतेकत्वा्यप्ताधारणधर्मयोगाच इति उक्तप्रकरिणेयमपरोक्षा पाक्षिमास्यताल्मकृति- मायाल्या पारमेश्वरी शक्तिरनिर्चनीयखमावा ब्िगुणातिमिकाऽष्टथा मित्राऽष्टमिः प्रकरैरमेदमागता सर्वोऽपि जडवर्गोऽतेवान्त्भवतीव्य्थः स्विद्धान्ते चेक्षणपतंकल्पा- त्मको मायापरिणामविव बुच्यहंकारौ पञ्चतन्मात्राणि चापञ्चीकृतपन्चमहामृतानील- सङृदवोचाम श्री दी०-एवं श्रोतारमभिमुखीकृलेदानीं प्रकृतिद्रारा पृष्ादिकतुतेनेशधरतच्चं प्रति्ञातं निहूपयिष्यन्परापरमेदेन प्रकृतिद्वयमाह मूमिरितिद्वाम्याम्‌-मृम्यादिशब्दैः पञ्च गन्धादितन्माघ्राण्युच्यन्ते मनःशब्देन तत्कारणमृतोऽहंकारो बुद्धिशब्देन तत्का- रणं महत्तत्वमहंकारशब्देन तत्कारणमविबेलयेवमष्टवा भिन्ना यद्वा भूम्यादिशब्दैः पञ्च महामृतानि पूक्मैः सहेकीकृल गृह्यन्ते अहंकारशब्देनेवाहेकारलेनेव तत्कार्या- णीन्द्रियाण्यपि गृह्यन्ते बुद्धिरिति महत्त्वं, मनःशब्देन तु मनपेवोत्ेयमन्यक्तपं प्रधानमिलनेन प्रकरेण मे प्रकृतिमीयास्या शक्तिरष्टधा भिन्ना विमामं प्राप्ता चतु- विशतिमेदमि्ाऽप्यष्टखेवान्यान्तभीवविवक्षयाऽष्टषा मिन्नत्युक्तम्‌ तथा वक्ष्यमा- णम्षे्राध्याय इमामेव प्रकृतिं चतुविशतितत्वात्मना प्रपच्चयिष्यति- “८ महामृतान्यहकारो बुद्धिरव्यक्तमेव इन्द्रियाणि दकं पञ्च चेद्धियगोचराः » इति म० दी०--एवं क्षेत्रलक्षणायाः प्रक्रतेरपरत्वं वदन्कष्रत्तलक्षणां परां प्रकृतिमाह- अपरेयमितस्वन्यां प्रतिं विद मे पराम्‌ जीवमूतां महाबाहो यथेदं धायते जगत्र्‌ 4॥ या प्रागष्टधोक्ता भक्तिः सर्वचेतनवर्महूपा सेयमपरा। निकृष्टा जडत्वात्पराथत्वा- त्पपारबन्धरूपत्वाच इतस्तवचेतनवगरूपायाः स्षत्रलक्षणायाः प्रकृतेरन्यां विरक्तणां, तुशब्दाद्यथाकथंचिदप्यमेदायोभ्यां जीवमूतां चेतनातिकां कषेचरन्तसक्षणां मे ममाऽऽत्म- ३१ |

२४२ मधुसूदनसरस्वतीश्रीधरस्वा मिकृतदीकाभ्यां समेता-- [०७०६]

मतां विद्द्धां परां प्रकृष्टं प्रकृतिं विद्धि ईह महाबाहो, यया क्षत्र्ञलक्षणया जीवम्‌ तयाऽन्तरमुपरविष्टया प्रकृत्येदे जगदचेतनजातं धायते खतो विशीयं उत्तभ्यते अनेन जीविनाऽऽत्मनाऽनुप्रविरय नामरूपे व्याकरवाणि इति श्रुतेः हि जीवरहितं धारयितुं शक्यमिद्यमिप्रायः

श्री० दी ०--अपरामिमां प्रकृतिमुपपंहरन्परां प्रकृतिमाह-- अप्रति अष्ट- धोक्ता या प्रङृतिरियमपरा निकृष्टा जडत्वात्पराथंत्वाच्च इतः सकाश्चात्परां प्रकृष्टामन्यां जीवम्‌तां जीवस्वरूपं मे प्रकृतिं विद्धि जानीहि परत्वे हेतुः यथा चेतनया श्षे्रज्ञषूपया स्वकमद्रारेणेदं जगद्धायते

मरण दी०--उक्तप्रकृतिद्रये कायदिज्गकमनुमानं प्रमाणयन्छखस्य तद्वारा जग- तपष्टयादिकारणत्वं दशेयति-

एतयोनीनि मृतानि सणीयपधारय अह्‌ कृत्स्नस्य जगतः प्रभवः प्रख्यस्तथा &

एते अपरस्वेन परत्वेन प्रागुक्ते कषेवकषे्न्नरक्षणे प्रकृती योनिर्येषां तान्येतदयो- नीति मतानि भवनधर्मकाणि सर्वाणि चेतनाचेतनात्मकानि जनिमन्ति निलिदयनीलयेव- मुपधारय जानीहि कायाणां चिद चिद्न्थिरूपत्वात्तत्कारणमपि चिदचिद्वन्धिरूपमनु- मिनिव्य्थः एवं क्ेत्र्ेजज्ञरक्षणे ममोपाधिमृते यतः प्रकृती मवतस्ततस्तद्वाराऽहं सवैज्ञः सर्वेधरोऽनन्तश्चक्तिमायोपाधिः कृत्स्नस्य चराचरात्मकस्य जगतः पवस्य कार्यवर्गस्य प्रभव उत्पत्तिकारणं प्रख्यस्तथा विनाशकारणम्‌ स्वाध्चिकस्येव प्रपञ्चस्य मायिकस्य मायाश्रयत्वविषयत्वाम्यां मायान्यहमेवोपादानं दरष्टा चेदयर्थः

श्री दी०--अनयोः परक्ृतितवं ददयन्लस्य तद्रारा सृष््यादिकारणतमाह-- एतदिति एते कषेरक्षेत्र्ञर्पे प्रकृती योनी कारणमृते येषां तान्येतयोनीनि स्यावर्‌- जङ्घमात्मकानि प्रवाणि मृतानीत्युपधारय बुध्यस्व तत्र जडा प्रकृतिर्दैहरूपेण परिण- मते | चेतना तु म्दशमूता भोक्तृत्वेन देदेषु प्रविर्य स्वकर्मणा तानि धारयति ते मदीये प्रकृती मत्तः परभूते अतोऽहमेव छृत्लस्य सप्रङृतिकस्य जगतः प्रमवः मरकर्षेण मवलय्नादिति प्रमवः प॑रं कारणमहमित्य्थः तथा प्रीयतेऽनेनेति प्रख्यः संहतीऽप्यहमेवेत्यर्थः

म० दी०--यस्मादहमेव मायया सरस्य जगतो जन्मस्थितिमङ्गहेतुसतस्मा- त्परमाथेतः--

१स.ग.घ. ङ, च. छ. ज, न्ष. भ. प्तांमे। ख. छ, न्ष, परमं। क, अ, "वेति भावः ६॥

[ अ०७्रो०५-८ | श्रीमद्धगवट्रीता २४३

मत्तः परतरं नान्यक्िचिदस्ति धनंजय [भव्‌ & + = $ मायं सवामद्‌ प्रात सूत्र मण्णा इव ॥५७॥

निखिटदयाकारपरिणतमायाधिष्ठानातपवेमापतकानमत्तः सदरपेण रस्फरणसूपेण सवोनुस्य॒ताव्छप्रकाशपरमानन्दचेतन्यघनात्परमार्थततलात्छप्रदर इव खभ्निकं माया- विन इव मायिकं शक्तिशकलावच्छितनचेतन्यादिवत्तदज्ञानका्पितं रजतं परतर परमार्थं सत्यमन्यत्किचिदपि नास्ति हे धनजय मथि कलितं परमाथतो मत्तो भिद्यत दृलय्ेः तदनन्यत्वमारम्मणशाब्दादिभ्यः " इति न्यायात्‌ ग्यवहारदृष्टया तु मयि सद्रूपे स्छटरणखूपे सवेमिदं जडजातं प्रोतं मथितं मत्सत्तया सदिव मल्सुरणेन सफुरदिव म्यवहाराय मायामयाय कल्पते सवस्य चेतन्यग्रथितत्वमतरे दष्टान्तः-- सूत्रे मणिगणा इवेति अथवा सूत्रे तैनप्तात्मनि हिरण्यगर्भे खम्रदशि खय्प्रोता मणिगणा इवेति सवार दृष्टान्तो भ्यास्येयः अन्ये तु परमतः सेतून्मानपरबन्धभे- दव्यपदेशेम्यः इतिपूत्रोक्तस्य पूवपकषस्योत्तरतवेन -छोकमिमं व्याचक्षते मत्तः सवन्नातप्वैशक्तेः सपैकारणात्परतरं प्रशस्यतरं सवस्य जगतः पृष्टिपंहारयोः खतन्ं कारणमन्यन्नासि हे धनंजय यस्मादेवं तस्मान्मयि प्तवैकारणे सवैमिदं कार्यजातं प्रोतं मथितं नान्यत्र सूत्रे मणिगणा इवेति दृष्टान्तस्तु अथितत्वमाे तु कारणत्वे कनके कुण्डडादिविदिति त॒ योग्यो दृष्टान्तः

श्री० दी०--यस्मादेवं॒तस्मात्‌--मत्त इति मत्तः सकाशात्परतरं शष्ठ जगतः सृष्टिसंहारयोः खतनत्रं कारणं कंचिदपि नासि स्थितिहेतुरप्यहमेवे्याह-- प्रयीति मयि समिद जगतपरोतं मथितमाधितमिलर्थः दृष्टान्तः स्पष्टः

म० दी०--अबादीनां रप्तादिषु प्रोतत्वप्रतीतेः कर्थं त्वयि परथीपिदं प्रोतमिति शङ्कथं रप्तादिषपेण ममेव स्थितत्वादिलयाह पञ्चमिः-

रसोऽहमप्सु कौन्तेय प्रमाऽस्मि शसिसूर्थयोः प्रणवः सर्ववेदेषु शब्दः से पौरषं नृषु

रपः पुण्यो मधुरखन्मात्रषटपः सरकापामपां सारः कारणभूतो योऽप्पु॒प््वाछनुगतः सोऽहं हे कौन्तेय तत्प मयि सर्वा आपः प्रोता इत्यथः। एवं स्वेषु पय

$

व्याख्यातभ्यम्‌ इयं विभतिराध्यानायोपदिरयत इति नातीवाभिनिवेष्टव्यम्‌ } तथा प्रमा प्रकाशः शश्िसयेयोरहमस्मि प्रकारापरामान्यद्पे मयि रारिपरय। प्रोताविलयथंः तथा प्रणवे ओंकारः सवेवेदेष्वनुस्य॒तोऽहं ““ तद्यथा शाङ्कना सवणे पणोनि सतण्णा-

७५,

श्रतेः संतण्णानि अथितानि सवां वाक्व वेद्‌

हर

| भर

न्यवम्‌।काररण सवां वाक इति

के, 'सन्पाच्रात्स्व' २ख.ग.घ. ड, च. क्ल, न. पप्राप्ताम।

२९४४ प्धुसूदनसरस्तीभ्रीधरस्वापिङत्ीकाभ्यां समेता-[अ०७ध०९-१०]

इत्यथः शाब्दः पुण्यसतन्माचरूपः ख॒ आकाशेऽनु्यतोऽहम्‌ पौरुषं पृरपत्वप्ा- मान्यं नृषु पुरुषेषु यदनु्युतं तदहम्‌ सामान्यष्पे मयि स्वै विशेषाः प्रोताः भतिदुनदुम्यादिदृष्टानेरिति सवत्र द्रष्टव्यम्‌ |

शभ्र° टा०--जगतः स्थितिहैतुत्वं प्रपच्चयति रसोऽहमितिपञ्चमिः--अप्पु र्ोऽहं रपरतन्मात्ररूपया विमूत्था तदाश्रयत्वेनाप्स॒॒सिथितोऽहमिलर्थः तथा चरि- पूययोः प्रमाऽ चन्दरेऽके प्रकाशरूपया विमृत्या तदाश्रयत्वेन स्थितोऽहमि- सथः एवमुत्तरत्रापि द्रष्टव्यम्‌ पर्वष वेदेषु वैखरीरूपेषु तन्पूढमूतः प्रणव जंका- रोऽसि आकाशे शव्दतन्मात्ररूपोऽस्मि ठृषु पुस्पेषु पौरषमु्यमोऽक्ति उदे

(>,

हि पृरुषास्िष्ठन्ति < पण्यो गन्धः एषिव्यां तेनश्वासि विभावो जीवनं सर्वभूतेषु तपश्चासि तपसिपु म० दी०--पुण्यः पुरमिरविक्ृतो गन्धः सैएयिवीप्तामान्यरूपर्तनमात्रास्यः एथिन्यामनुप्यूतोऽहम्‌ चकारो रपतादीनामपि पृण्यत्प्तमृचयार्थः शव्दसर्च॑हूपरप- गन्धानां हि स्वमावत एव पुण्यत्वमविकृतत्वे प्राणिनामधर्मविशेषाततु तेषामपुण्यलं तु खमावत इति द्रष्टव्यम्‌ तथा विभावप्तावश्नौ यत्तेजः सवेदहनप्रकाशनपरामथ्यूप- मष्ण्पशप्रहितं धितमास्वरं रूपं पुण्यं तदहमस्मि चकारा वायो पण्य उष्णस- शातुराणामाप्यायकः शीतस्पशेः सोऽप्यहमिति द्रष्टव्यम्‌ सवमूतेषु स्वषु प्राणिषु जीवनं प्राणधारणमायुरहमस्ि, दूपे मयि स्वै प्राणिनः प्रोता इत्यर्थः तपसि नियं तपोयुक्तेषु वानप्रस्थादिषु यत्तपः शीतोप्णक्षतिपपापतादिद्रद््हनपतामर््यरूपं तद हमस्मि, तद्रूपे मयि तपचिनः प्रोता विरेषणामवि विशिष्टामावात्‌ तपश्चेति चकरिण चित्तकग्यमान्तरं जिहोपस्थादिनियहरक्षणं बाह्यं प्म तपः स्म॒च्चीयते श्री° री०--किं च-पुण्य इति पुण्योऽविकृतो गन्धो गन्धतन्मात्रं प्रथिन्या आश्रयमूतमहमि्यथेः यद्वा विमूतिरूपेणाऽऽश्रयत्वस्य विवक्षितत्वात्परमिगन्धस्यै- वोत्छृष्टतया विमूतित्वातपुण्यो गन्ध इत्युक्तम्‌ तथा विमावप्ताव्नौ यत्तेनः सहजा दीिस्तदहम्‌ स्वेमूतेषु जीवनं प्राणघारणमायुरहमिलयर्थः तपलिषु वानप्रस्थादिषु द्रद्रप्ह्नहूप तपाऽस्म॥९॥ म० 2ी०--स्वाणि मृतानि स्वस्वबीनेषु प्रोतानि तु तथीति चेन्नेवयाह-

|

® @ £

वाजं मां सवभूतानां विद्धि पाथं सनातनम्‌

बुद्धिबद्धिमतामास्म तेजस्तेनसिनामहम्‌ १०

११, घ. च, छ, ज, ञ्च, प्ट्ाऽभ्त्रः |

[अं००ो०११-१२] भीपद्धगवद्रीता २९९

यत्वमूतानां स्थावरजज्गमानामेकं बीजं कारणं सनातनं निदं वीनान्तरानपेक्षं तु प्रतिन्यक्तिमिन्नमनित्यं वा तदन्याङृतास्यं सबीजं मामेव विद्धि तु मदधित्नं हे पर्थ। अतो युक्तमेकस्मिमेव मयि सरवंबीने प्रोतत्वं सर्वैषामिलयर्थः कं वुद्धिप्तत्वातत्व- विवेकप्तामथ्यं तादरुद्धिमतामहमसिम, बुद्धिरूये मयि बुद्धिमन्तः प्रोता विशेषणाभावे विशिष्टामाक्स्योक्तत्वात्‌ तथा तेनः प्रागस्म्यं परामिमवप्तामर््यं परैशानमिभा्यत्वं तेजखिनां तथाविधप्रागस्म्ययुक्तानां यत्तदहमसि, तेजोरूपे मयि तेजस्विनः प्रोता इत्यथः १०

भ्री° दी ०--किं च- बीजमिति सर्वषां चराचराणां मूतानां वीजं सरनातीय- कायौत्पादनप्तामर्थ्यं॑स्ननातनं निल्यमुत्रोत्तरसर्कायेष्वनुसयूतं तदेव वीजं मद्विभूतिं विद्धि नतु प्रतिव्यक्ति विनरयत्‌ तथा बुद्धिमतां बुद्धिः प्रज्ञाऽहमसि तेन. खिनां प्रगस्मानां तेजः प्रागस्म्यमहम्‌ १०

बरं व्॑वतां चाह कामरागविवजितम्‌ धर्माविर्दरौ सूतेषु कामोऽस्मि भरतर्षभ ११॥

म० दी०-अप्राप्तो विषयः प्राप्तिकारणामवेऽपि प्राप्यतामित्याकारथित्तवृत्ति- विशेषः कामः, प्रापो विषयः क्षयकारणे सत्यपि क्षीयतामियेवमाकारित्तवृत्तिवि- रेषो रञ्जनात्मा रागस्ताम्यां विद्येषेण वजितं सवेथा तदकारणं रजस्तमोविरहितं यत्छ- धमानुष्ठानाय देहेन्द्ियादिधारणप्ताम्यं पाचकं बं बढ्वतां तादशपरासिकवद्यु- क्तानां पप्तारपराङ्पुखानां तदहमस्मि, तद्ये मयि वद्वन्तः प्रोता इयथः चशव्द्‌- सतुरब्दारथो मिच्क्रमः, कामरागविवनितमेव बं मद्रूपत्वेन ध्येयं नतु तप्तारिणां काम- रागकारणं बहमिल्थेः कोधारथो वा रागशब्दो व्यास्येयः धर्मो धमशा तेना- विरुद्धोऽप्रतिषिद्धो धमीनुकूो यो मृतेषु प्राणिषु कामः शाखानुमतजायापुत्रवित्ता- दिविषयोऽमिदाषः सोऽहमस्मि हे भरतर्षभ शाखाविरुद्धकाममूते मयि तथविधकाम- युक्तानां मृतानां प्रोतत्वमि्यथः ११॥

श्री दी ०--किं च-बपमिति कामोऽप्रा्ि वस्तुम्यभिदाषो रानपतः रागः पुनरमिरुषितेऽय प्र्तऽपि पुनरधिकेऽयथ चित्तरञ्ञनात्मकस्ृष्णापरपयायसतामप्ताम्यां विवभितं बहवतां वहमहमस्ि साचिकं खधमौनुष्ठानप्ताम््यमहमिद्यथः खर्म णाविरुद्धः स्वदारेषु पुमोत्पत्तिमात्रोपयोमी कामोऽहम्‌ ११

म० टी०- किमेवं परिगणनेन-

ये चैव माचिका मावा शजसास्तामसाश्च यें मत्त एवेति तानिदि सहं तेष ते मायि १२॥

२४६ पधुमूदनसरस्वतीशीधरस्वामिकृतदीकाभ्यां समेता-[अ ०७०१३)

ये चान्येऽपि मावाश्ित्तपरिणामाः साल्तिकाः शमदमादयः 1 ये राजप्ता हष- दपीदयः ये तामपताः शोकमोहादयः प्राणिनामविचयाकमादिव्ञाज्नायन्ते तान्मत्त एव जायमानान्‌ इति अहं कृत्लस्य जगतः प्रभव इत्याद्युक्तप्रकारेण विद्धि स्मप्ता- नेव अथवा ाच्चिका राजपास्तामपताश्च भावाः सर्वेऽपि जडव्गां म्याख्येया विरेष- हेत्वमावात्‌ एवकारश्च समस्तावधारणाथः एवमपि त्वहं तेषु, मत्तो जातत्वेऽपि तद्रशस्तद्विकारशूषितो रन्ुखण्ड इव कल्पितप्तपविकाररूषितोऽहं मवामि संपा- रीव ते तु मावा मयि रज्ज्वामिव सर्पादयः कल्पिता मदधीनपततासफूतिका मदधीना इत्यथः १२ श्री° दी०-- कं च-ये चेति ये चान्येऽपि सा्तिका भावाः शमदमादयः, राजप्ता्च इषद्पीदयः, तामसाश्च ये शोकमोहादयः प्राणिनां खकमेवश्ाजायनते तान्प- वासमत्त एव जातानि (देति विद्धि मदीयपरङृतिगुणकायैत्वात्‌ एवमपि तेष्वहं वत जीववत्तदधीनोऽहं मवामील्य्थः } ते तु मदधीनाः न्तो मयि वर्तन्त इवर्थः॥१२॥ प० दी ०-तव परमेश्वरस्य खातन्त्ये निलयशुद्धबुद्धमुक्तस्वमावत्वे सति कुतो जगतस्त्वदात्मकस्य संपारित्वम्‌ ए्वेविधमत्सरूपापरिन्ञानादिति चेत्‌; तदेव कृत्‌ इलयत आह- ्रिभिगंणमयेभविरोभेः स्वमिदं जगत क, ®, # वप्‌ माहित नाभिजानाति मामस्य परमव्ययम्‌ १३॥ एभिः प्रागुकतेखधिभिल्िविधैगंणमयेः सत्वरनस्तमोगुणविकोरेभविः सर्वैरपि भवनध- मैभिः पूर्वमिदं जगतप्ाणिजातं मोहितं किविकायोगत्वमापादितं पदेभ्यो गुणमयेभ्यो मविम्यः परमेषां कटपनािष्ठानमलयन्तविटक्षणमन्ययं सर्वविक्रियाशुन्यमप्रपञ्चमानन्द- धनमातमप्रकाशामन्यवहितमपि मां नामिनानाति ततश्च खरूपापरिचयात्सप्तरतीवे-

(क

त्यहो दौमाग्यमविवेकिजनप्वेलनुकोशं दर्रयति भगवा १३

श्री टी ०--एवंमूतं लवं परमेश्वरमयं जनः किमिति जानातीत्यत आह-- तरिभिरिति तरिभिलञिविरमिः पूरवकतः कामठोमादिभिगुगमयेगुगविकारिभौवैः खभा- वमाहितमिद्‌ जगत्‌ जतो मां नाभिजानाति कथंमूतम्‌ , एभ्यो मवेम्यः परमेभि- रपस्पष्ठमतेषां नियन्तारम्‌ अत एवाग्ययं निविकारमिद्य्भः १६

टदी०--ननु यथोक्तानादिधिद्धमायागुण्यवद्धस्य जगतः खातन्त्याभावेन तत्परिवनेनाप्ताम्य्न कदाचिदपि मायातिक्रमः स्या्वपतुविवेकापतामथ्यैहेतोः सदात-

नत्वादिव्यारङ्कय भगवदेकशरणतया तच्चन्ञानद्वारेण मायातिक्रमः समवतीलाह-

~--------------------------------- ~~~

छ, दपिष्ठाना > क. ख.घ.ङड. च.ज.्ष.ञ, न्‌ १३॥ यः|

[ अ०्जछयो०१५] श्रीपद्धगवद्रीता | २४७

देवी देषा गुणमयी मम माया दुर्यया प्‌ कोर $ (प मामव य॒ प्रपद्यन्तं मयिामता तरन्त १४॥

देवी, एको देषः प्ैमूतेषु गृढः " इत्यादिशरतिप्रततिपादिते खतोचयोतनवति देवे खप्रकाराचेतन्यानन्दे निर्विभागे तदाश्रयतया तद्विषयतया कलिता आश्रयत्व- विषयत्वमागिनी निविभागचितिरेव केव » इत्युक्तेः एषा सािप्रत्यक्षत्ेनापडा- पानौ हिशव्दाद्धमोपादानत्वादरथापत्तििद्धा गुणमयी सत्वरनस्तमोयुणत्रया- सिका िगुणरज्मुरिवातिददव्वेन बन्धनहेतुः, मम मायाविनः परमेश्वरस्य सर्मैनग- तकारणस्य प्वज्ञस्य सशक्तः खमूता खाधीनतेन जगत्छश्चादिनिवाहिका, माया तत्वपितिमाप्तप्रतिबन्धेनातक्छप्रतिमापरहेतुरावरणविक्ेपश्चक्तिद्वयवत्यवि्या स्प्पश्चधर- कृतिः « मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्‌ "' इति श्रुतेः अत्रैवं प्रक्रिया- जीवेश्वरनगद्विमागदन्ये शुद्धे चेतन्येऽध्य्ताऽनादिरविद्या सत्प्राषन्येन खच्छ दपण इव मुखामापं चिदामाप्रमागृह्णाति ततश्च विम्बस्थानीयः परमेश्वर उपाधि- दोषानास्कन्दितः प्रतिनिम्बस्थानीयश्च जीव उपाधिदोषा्कन्दितः इशधराचच जीवमो- गायाऽऽकाश्चादिकमेण शरीरेन्दियसंघातस्तदरोग्यश्च कृत्खः प्रपञ्चो जायत इति कट्पना मवति विम्बप्रतिनिम्बमुखानुगतमुखवनचेशजनीवानुगतं मायोपाधि चैतन्यं साक्षीति करप्यते तेनेव खाध्यस्ता माया तत्कार्यं कृत्स्नं प्रकारयते अतः साक्षयमिप्रयेण दैवीति बिम्वेशवरामिप्रायेण तु ममेति मगवतोक्तम्‌ यदचप्यविद्याप्रति- निम्ब एक एव जीवस्तथाऽप्यविद्यागतानामनतःकरणपस्काराणां मित्रत्वात्तद्धेदेनानः- करणोपापेस्तस्यातर मेदन्यपदेशो मामेव ये प्रप्न्ते दुष्कृतिनो मूढा प्रप्न्ते चतु- विधा भजन्ते ममिलादिः श्रत तचो यो देवानां प्रत्यबुध्यत सत एव तदमव- तथर्षीणां तथा मनुष्याणाम्‌ इत्यादिः अन्तःकरणोपाधिभेदापर्या्ोचने तु जीवत्व- प्रयोजको पापेरेकत्वदेकतवेनेवात्र प्यपदेशः “कित्रज्ञं चापि मां विद्धि सपैषेत्रेषु" “ध्रकतिं पुरषं चैव विद्धयनादी उमावपि'” “ममेवांशो जीवोके जीवभूतः सनातनः" इत्यादिः। श्रुती बह्य वा इदमग्र आपतीत्तदात्मानमेवावेदहं ब्रह्मास्मीति तप्मात्तत्तवेममवत्‌? ) « एको देवः स्वैमूतेषु गूढः, ¢“ अनेन जीविनाऽऽत्मनाऽनुप्रविद्य, "

वाग्रह्तमागस्य शतधा कसितस्य मागो जीवः विज्ञेयः सर चाऽऽनन्लाय कल्पते "?

इत्यादिः ययि द्पणगतश्ेत्प्रतिनिम्बः स्वं परं जानात्यचेतनांरास्येव तत्र प्रतिबिम्वितत्वात्तथाऽपि चिल्परतिविम्बश्चि्वदिव स्वं परं जानाति, प्रतिनिम्बपक्षे बिम्ब. चैतन्य एवोपाविस्यत्वमात्रस्य कदतितत्वात्‌ , आमाप्तपक्षे तस्यानिवैचनीयत्वेऽपे जड. विरक्षणत्ात्‌ } सत यावत्छिग्बेकयमातमनो जानाति तावञनलपूयं इव॒ जट्ग.-

२४८ यधुसूदनसरस्वतीभीधरस्ामिदतदीकाभ्यां समेता-[ भण जो ०१५]

तकम्पादिकमुपाधिगतं विकारपहस्तमनुमवति तदेतदाह--दुरस्ययेति निम्बमूति- शररैकयप्ा्षात्कारमन्तरेणात्येतुं तसितुमश्षक्येति दुरत्यया अत एव जीवोऽन्तःकर- णावच्छिन्नतवात्ततसंबद्धमेवाक्ष्यादिद्रारा मासयन्किचिज्ज्ो मवति ततश्च जानामि करोमि मून्ञे चेलन्थंशतमाजनं भवति प्त चेद्िम्बमूतं मगवन्तमनन्तशक्ति माया- नियन्तारं स्वपदं सवेफटठदातारमनिरामानन्दवनमूर्तिमनेकानवतारान्मक्तानुप्रहाय विद- धतमाराधयति परमगुरुमरोषकभपमपणेन तदा विम्बपतमरपितस्य प्रतिबिम्बे प्रतिफडना- त्प्वानि पुरषाथौनाप्ादयति एतदेवाभिप्रेत्य प्रहछदेनोक्तम्‌ - “८ नैवाऽऽत्मनः प्रमुरयं निज्ञामपूरणो मानं जनादविदुषः करुणो वृणीते यद्यज्ञनो मगवते विदधीत मानं तच्चाऽऽत्मने प्रतिमुखस्य यथा मुखश्रीः इति

9

दपणप्रतिबिम्वितस्य मुखस्य तिलकादिश्रीरेक्षिता चेद्धिमबमूते मुखे समपणीया सा खयमेव ततर प्रतिफटति नान्यः कथित्ततप्राप्तावुपायोऽसि यथा तथा बिम्बभूतिशवर समधितमेव तत्प्तिविम्बमृतो जीवो छमते नान्यः कथितस्य पृरुषाथेटामेऽप्त्युपाय इति दृष्ट न्तदाष्टीनिकयोरथः तस्य यदा मगवन्तमनन्तमनवरतमाराधयतोऽन्तःकरणं ज्ञान- प्रतिवन्धकपापेन रहितं ज्ञानानुशपुण्येन चोपचितं भवतिं तदाऽतिनिमेले मूकुरमण्डठ स्व गुलमतिशच्छेऽन्तःकरणे पर्वकर्मत्यागरशमदमादिपूषेकगुरू पप्रदनवेदान्तवाक्यश्चव- णमनननिदिष्यासनैः संस्कृते तच्वमीतिगुरूपदिष्टवेदान्तवाक्यकरणिकाऽहं ब्रह्मास्ी- त्यनात्माकारशरन्या निरूपाधिचैतन्याकारा पाक्षात्कारातमिका वृत्तिरदेति तस्यां प्रतिफ़लितं चैतन्यं सद्य एव खविषयाश्रयामविचामुन्मूढयति दीप इव तमः ततस्तस्या नाशात्तया वृत्या पहासिरस्य कारयप्रपनचस्य नाकः, उपादाननाश्चादुपदियनाशस्य सवैतच्रपिद्धान्ततिद्धत्वात्‌ तदेतदाह मगवान्‌--“ मामेव ये प्रपचन्ते मायामेतां तरन्ति ते इति आत्मेत्येवोपापीत तदात्मानमेववित्तमेव धीरो विज्ञाय तमेव विदि- त्वाऽति मृत्युमेतीलयादिशरतिष्पिविहामि ममेवेत्येवकारोऽप्यनुपरक्तताप्रतिपत्यर्थः मामेव पर्वोपाधिविरहितं चिदरानन्दपद(त्मानमलण्डं ये प्रपद्यन्ते वेदान्तवाक्यजन्यया निरविक- रपकपतक्षात्काररपया नि्ैचनानरशुद्धविदाकारत्वपरमविशिष्टया प्र्वघुङतफलठमूतया निदिध्याप्नपरिपाकप्रसूतया वेतोवृत्या सर्व्ञानतत्कायैविरोधिन्या विषयी कुवीन्ने ते ये केचिदेतां दुरतिक्रमणीयामपि मायामखिरानर्थनन्ममुवमनायातिनैव तरन्ति अतिक्रा- मन्ति “तस्य देवाश्चनामूत्या ईशत अत्मा ह्येषां प॒ मवति! इति श्रुतेः पर्वोपा-

धिनिवृस्या सचिद्ानन्दधनस्ूपेणेव तिष्ठन्तीत्यथैः बहुवचनप्रयोगो दैरैन्दियादिपंघातमे-

कानि समानो

१क.ख.ग.घ.इ. च. ज. ञ्च, ज, "छन्ताथंः। २ख,ग.ध. ड, च, छ@छ.ज, प्ष.ञ, "द्ियसं'

[अण्ज््ो०१५] भ्रीपद्धगवद्रीता २४९

दनिवन्धनात्ममेदभरान्त्यनुवादार्थः प्रपर्यन्तीति वक्तष्ये प्रप्त इत्युक्तर्ये मरेकशरणाः सन्तो मामेव भगवन्तं वाघुदेवमीदहशमनन्तसौन्दयप्तारपरवस्वमविलकलाकलापनिख्यम- भिन्वनख्दशोमापरवस्वहरणचरणे परमानन्दघनमयमूक्तिमतिवेरिचप्पन्चमनवरतमनुचिन्त- यन्तो दिवप्तानतिवाहयनिि ते मत्मरेममहानन्दसमुद्रम्चमनसलया प्तमस्तमायागुणविकर. नोमिमूयन्ते किं तु मद्विटाप्रविनेदक्ुशखा एते मदुन्मूढनप्तमथी इति शङ्कमानेव माया तेम्योऽपप्तरति वारविाप्षिनीव कोधनेम्यलतपोधनेम्यसतस्मान्मायातरणाथ मामीदृशमेव संततमनुचिन्तयेदित्यप्यमिप्रेतं मगवतः। श्रुतयः स्मतयश्चाचर्थं परमाणीककैम्याः ॥१४॥

भ्री° दी ०-के तहि त्वं जननीलयत आह-दैषी हीति रैव्यौ्िक्य. तयद्ेत्यथः गुणमयी सत्ारिगुणविकारालिका मम परमेश्वरस्य शक्तिमीया दुर- त्यया दुरा हि प्रपिद्धमेतत्‌ तथाऽपि ये ममिवान्यमिचारिण्या मक्त्य प्रपदन्ते मजनि ते मायमतां इुस्तरामपि तरन्ति ततो मां जानन्तीति मावः १४

प° दी०-ययेवं तार किमिति निखिलानथमूढमायीन्मु्टनाय मगवन्तं मवन्तमेवं सर्वे प्रतिपचन्ते चिरसंचितदुरितप्रतिबन्धादित्याह मगवान्‌--

मां दुष्कृतिनो मूढाः प्रपद्यन्ते नशवाः माययाऽपहूतज्ञाना जपुरं मावमाधिताः १५॥

दुष्कृतिनो इष्डृतैन पापेन प्रह नियोगिनः अत एव॒ नरेषु मध्येऽधमा इहं साधुमिर्गरणीयाः परत्र चानर्थपहस्रमाजः | कुतो दुष्कृतमन्ंहेतुमेव सदा कुर्वि यतो मृढा इदमर्थप्राधनमिदमनथप्ताधनमितिविवेकशन्याः सति प्रमणि कुतो विषि- श्चनत्ति यतो माययाऽपट्धतन्तानाः शरीरेन्दियपंवाततादात्म्यघ्रानििद्पेण ररेणतया मायया पूर्वेक्तयाऽपटतं प्रतिबद्धं ज्ञानं विवेकप्तामथ्यं येषां ते तथा। अत एव ते दम्भो दर्पोऽभिमानश्च कोषः पारुष्यमेव चेलयादिनाऽगरे वक्षयमाणमापुरं मावं हिप्ानृतारिख- भवमाश्रिता मत्मतिपत्ययोग्या सन्तो मां सरवर प्रपचन्ते मनन्ते अहो दौमागयं तेषामित्यमिप्रायः १९

श्री° दी०-किमिति तहिं सवै तामेव मनन्ति तत्राऽऽह-न मामिति। नरेषु येऽधमासे मां प्रपद्यन्ते भनन्ति'। अधमत्वे हेतुः-मृढा विवेकञुन्याः तत्कुतः--दुष्कृतिनः पापशीखः अतो माययाऽपहृतं निरस्तं शाच्चतचारयोपदेशाम्यां जातमपि ज्ञानं यषां ते 1 अत एव दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव बेल्यादिना चक्ष्यमाणमापुरं मावे खमावं प्राप्ताः सन्ती मनन्ति १९

क. "वपकूजशोमभिकचरणकमलयुगुलप्रममनवरतवेणुवादननिरतवृन्दावनक्रीडासक्तमानस- हेलोदरतगोव्धनाख्यमदहीधरं मोपाठं निषूदितरि्चगठकंसादिक्रघममिनवज' क्ष. तशः अर"

३६

२५९० मधुसूदनसरस्वती श्री परस्ापिकरतरीकाभ्यां समेता-[अ००कछे ०१६]

(4

पठ र{०-य त्वाप्रुरभवराहताः पृण्यकमाणा ववाकनस्त पुण्यकमतारतस्यन चतुविधाः पन्ता मा भजन्ते करमणे कामनाराहुत्यन मलप्रदन्माया तरन्तालाह्‌-

चतुधा भजन्ते मां जनाः सुकृतिनोऽर्जुन आर्तो जि्ना्र्थाथीं ज्ञानी भरतषभ १६॥

ये सुक्रतिनः पृवेजन्मक्रृतपुण्यस्रंचया जनाः सफनन्मानस्त एव नन्ये ते मां भजन्ते सेवन्ते हेऽञेन ते चयः सकामा एकोऽकाम इत्येवं चतुरतिध।; अते आर्या श्ुभ्याध्याचापदा ग्रस्तस्तनिवृत्तिमिच्छन्‌ यथा मखमङ्गेन कुरिति इन्द्र वपति व्रजवाप्री जनः, यथा वा जरापंघकारागारव्ती राजनिचयः, दृतप्तमायां वच कषणे द्रौपदी च, प्रहरतो गजेन्द्रश्च जिन्ञाघुराज्ञानार्थी मूमुशषुः। यथा मच- कुन्दः, यथा वा मेथिलो जनकः श्रतदेवश्च, निघृत्ते मौप्े यथा चोद्धवः अथार्थ, इृह वा परत्र वा यद्धोगोपकरणं तद्धिपपुः तत्रेह यथा सुप्रीवो विभीषणश्च, यथा चोपमन्युः परत्र यथा धरुवः एते त्रयोऽपि भगवद्धजनेन मायां तरन्ति तत्र जिन्ञाूक्ञानोतपत्या साक्षादेव मायां तरति आर्ताऽथाथी निज्ञाुतव प्राप्येति विशेषः आर्व्या्थाथिनश्च निन्ञाुत्वसंमवाज्जिज्ञापोश्वाऽऽतवज्ञानो- पकरणाथीयित्वपंमवादुमयोमध्ये जिज्ञापुरुदिष्टः तदेते चयः सकामा म्याष्याताः | निष्कामश्चतुथं इदानीमुच्यते-ज्तानी च, ज्ञानं मगवत्तसपतक्षात्कारस्तेन निखयुक्तो ज्ञानी तीणेमायो निवृत्तपरवकामः चकारो यस्य कस्यापि निष्कामप्रेममक्तप्य ज्ञानिन्य- न्तमीवा्थः हे मरम त्वमपि जिज्ञाघुवा ज्ञानी वेति कतमोऽहं भक्त इति मा दाङ्किष्ठा इत्यथः | तत्न निष्कामभक्तो ज्ञानी यथा सनकाद्या नारदो यथा प्रहवादो यथा प्रथुयेथा वा शुकः | निष्कामः शद्धप्रेममक्तो यथा गोपिकादि्था वाऽकरूरयुधिष्ठिरादिः कप्शिश्रुपाखादयस्त॒ मयद्रेषाच्च संततम गवच्चिन्तापरा अपि भक्ता मगवद्नुरक्तेरभावात्‌ मगवदनुरक्तिरूपायास्तु भक्तेः खद्पं साधनं मेदा- स्तथा भक्तानामपि मगवद्धक्तिरपायनेऽप्माभिः सविशेषं प्रपश्चेता इतीहोपरम्यते॥ १६॥

श्री° टी ०-पुकृतिनस्तु मां मनन्ति ते पकृततारतम्येन चतुर्विधा इलाह-- चतुविधा इति पवेजन्मघरु ये कृतपुण्या जनास्ते मां मनन्ति ते चतुर्विधाः अर्ता रोगा्यमिमूतः यदि पुव कृतपुण्यस्तहिं मां मजति अन्यथा प्षद्रदेवतामजनेन

१स.च.ज. स्च. "षाः ।केते इयत आह-भाः।२क. प्ते १६ ननु मां दष्छरतिनो मढा; प्रपद्यन्ते नराधमा इद्यनेन तद्विलक्षणा: सकृतिनो मां भजन्त इत्यथास्मापतेऽपि तेषां चातरभप्यं चतुविधा मजन्ते मामिदयनेन द्र्रताः ततस्ते सर्वै सङृतिन एव मिविरेषा- (देति चत्तत्राऽह चः

[अ ०७ १७-१८] भ्रीपद्धगवह्रीता | २५१

संसरति एवमुत्तरत्रापि द्रष्टव्यम्‌ जिज्ञापुरासन्ञनेच्छुः | अर्थाथी, अत्र वा परत्र वा मोगप्ताधनमूताथंहिप्ुः ज्ञानी चाऽऽत्मवित्‌ १६

¦ कहि, किम, = ७५ (५

वि, टी ०-- चतुर्विधानामपि सुङ्ृतिते नियतेऽपि सूकृताधिक्येन निष्कामतया परमाधिक्यत्‌-

$ @

तेषां ज्ञानी नि्ययुक्त एकमक्तिविशिष्यते

प्रियो हि ज्ञानिनोऽ्यथमहं मम प्रियः ॥१७॥

४४

चतुर्विधानां तेषां मध्ये ज्ञानी तच्चज्ञानवाज्िवृत्तर्वकामो विशिष्यते सर्पतोऽ- तिरिच्यते सवो्कषट इत्यथः यतो नियुक्तो मगवति प्रत्यगमित्रे सदा पमाहि- तचेता विक्षपकाभावात्‌। अत एवैकमक्तिरेकस्मिन्मगवत्येव मक्तिरमुरकिर्यस्य प्त तथा, तस्यानुरक्तिविषयान्तरामावात्‌ हि यस्माल्ियो निरुपाधित्रेमासदमत्यर्थमलन्ताति- शयेन ज्ञानिनोऽहं प्रत्यगमिन्नः परमात्मा तस्मादल्यथ प्र॒ मम परमेश्वरस्य प्रियः

आत्मा प्रियोऽतिंरयेन मवतीति श्रुतिलोकयोः प्रपि दधमेवत्यर्थः १७

श्री० दी ०- तेषां मध्ये ज्ञानीं श्रेष्ठ इत्याह- तेषामिति तेषां मध्ये ज्ञानी विशिष्टः तत्र हेतवः-- निलयुक्तः सदा मनिष्ठः एकस्तिन्म्येव भक्तियेप्य सः ज्ञानिनां देहा्मिमानामावेन वित्तिक्षपामावन्चित्ययुक्ततवमेकान्तमक्तिश्च संमवति नान्यस्य अत एव हि तप्याहमलनतं प्रियः स॒ मम्‌ तस्मदतैर्मिलयुक्तत्वा- दिमिशवतुरमिरहतुभिः स्त उत्तम इत्यर्थः १७

म० टी०-कत्किमार्तीदयस्तव प्रियाः, न, अत्यर्थमिति विशेषणादिव्याह--

उदाराः स्वं एवेते ज्ञानी खात्मेव मे मतम्‌ जस्थितः हि युक्तात्मा मामेवानुत्तमां गतिम्‌॥१८॥ एत आतीदयः सकामा अपि मद्धक्ताः सवे च्रयोऽप्युदारा एवेल्कृष्टा एव पूव. जन्माभितनिकपुक्ृतराशित्वात्‌ अन्यथा हि मां मनेयुरेव, आर्तस्य निज्ञापो- रथीधिनश्च मद्विमुखस्य भुद्रदेवतामक्तप्यापि वहुढमुपटम्भात्‌ अतो मम प्रिया एवते हि ज्ञानवानन्ञो वा कथिदपि मक्तो ममाप्रियो मवति। किंतु यस्य यादृशी मधि प्रीतिममापि तत्र तादी प्रीतिरिति खमावपिद्धमेतत्‌ तत्र सकामानां घरयाणां काम्यमानमपि प्रियमहमपि प्रियः, ज्ञानिनस्तु प्रियान्तरशुन्यस्याहमेव निर- तिशयप्रीतिविषयः अतः सोऽपि मम निरतिशयप्रीतिविषय इति विरोषः अन्यां हि मम कृतज्ञता स्यातकरतघ्नता स्यात्‌ अत॒ एवाल्यथेमिति विेषणमुपातत

[9

प्राक्‌ यथा हि यदेव विद्या करोति श्रद्धयोपनिषदा तरेव वीयवत्तरं मवति

२५२ पधुमूदनसरस्वतीश्रीषरस्वामिद्तटीकाभ्यां समेता-[अ००के०१५]

इत्यत्र तरवर्थस्य॒विवक्षितत्वाद्विादिग्यतिरेकेण कृतमपि कमं॑वीर्यवद्भवघ्येव, तथाऽत्यथं ज्ञानी मक्तो मम॒ प्रिय इत्ुक्तर्यो ज्ञानत्यतिरेकेण मक्त सोऽपि प्रिय इति पयैवश्यत्येव, अल्यर्थमिति विशेषणस्य विवाितत्वात्‌ उक्तं हि--“ये यथा मां प्रपन्ते तांस्तथैव भजाम्यहम्‌" इति अतो मामात्मत्वेन ज्ञानवा- ञ्तानी, अत्मिव मत्तो मिन्नः कि त्वहमेव सत इति मम मतं निश्चयः तुशब्दः सकाममेददर्िवितयपेक्षया निष्कामत्वमेदादशित्वविशेषदयोतना्ः हि यस्मात्स ज्ञानी युक्तात्मा सदा मयि प्रमाहितचित्तः सन्मां मगवन्तमनन्तमानन्दघनमात्मानमेवा- नत्तमां सवेल्छृष्टां गतिं गन्तव्यं परमं फटमास्थितोऽङ्गीकृतवान्‌, तु मद्धिन्नं किमपि फठे मन्यत इत्यथः १८

श्री दी ०~- तिं किमितरे चयस्वद्धक्ताः पंप्ररन्ति नहि रहीवयाह-उदारा इति पर्वऽप्येत उदारा महान्तो मोक्षमान एवेदर्थः | ज्ञानी पुनरातवेति मे मतत निश्चयः हि यस्मात्स ज्ञानी युक्तात्मा मदेकाचित्तः सच्च विद्यत उत्तमा यस्यास्तामनु- तमां सवोत्तमां गतिं मामेवाऽऽस्थित अश्चितवान्‌ | मव्यतिरिक्तमन्यत्फङं मन्यत इत्यथः १८

म० दी०--यस्मादेवं तस्मात्‌- बहूना जन्मनामन्त ज्ञानवान्मां प्रपते वाहुद्वः सवामति महासा सुदुरुमः १९

बहूनां जन्मनां किंवित्किचित्पण्योपचयहेतृनामन्ते चरमे जन्मनि स्वेपुकृतविपक-

वद्ुद्वः; सवानि ज्ञनवान्तन्पा वनरपाित्रमास्पद्‌ प्रपद्यत सवदा समस्तत्रमः

विषयत्वेन मजते , सकटमिदमहं वादेव इति द्या सवेपरम्णां मय्येव पयवपरायि- त्वात्‌ अतः स॒ एवंज्ञानपुवैकमद्धक्तिमान्महातमाऽलन्तशुद्धान्तःकरणत्वाञजीवन्मुक्तः सर्वोक्कृष्टो तत्मोऽन्योऽसि अधिकस्त॒ नास्त्येव अतः सुदटेमो मनष्याणां संहसेषु दुःखेनापि खन्धुमरक्यः अतः रिरतिरयमलपरीतिविषय इति युक्त- मेवेल्यथः १९

श्री° दी०--एवमूतो मद्धक्तोऽतिदरम इत्याह-- वदनमिति वहूनां जन्मनां विचित्किचितुण्योपचयेनाने चरमे जन्मनि ज्ञानवान्पवेमिद्‌ चराचरं वापुदेव

एवात सवात्परष््या प्रपद्यत मजतिं। अतः मह तमाऽपार च्छनह(्; दमः १९

म० टी०-तदेवमातौदिमक्तजयपिक्षया ज्ञानिनो भक्तस्योत्कषैस्तषां ज्ञानी निय- युक्त एकमक्तिषिरिप्यत दृत्यत्र प्रतन्नातो ग्यारूयातः अधुना तु सकामत्वे मेद्‌-

[अ ०२०-२१] भ्रीपद्धगवदह्यीता , २५३

दित्वे पतमेऽपि देवतान्तरमक्तपिक्षयाऽऽतादीनां चरयाणां खमक्तानामुत्कषं उदाराः सवं एवैत इत्यत्र प्रतिज्ञातो. मगवता भ्यास्यायते यावदध्यायप्तमाप्ति समनिऽप्या- यापे सकामत्वे मेददितवे मद्धक्ता भूमिकाक्रमेण - र्वेत्किषटं माक्षा्यं फं ठमन्ते शषुद्देवताभक्तासतु क्षुढमेव पुनुनःतपरणद्पं फटम्‌ अतः स्वेऽप्यातां जिज्ञास्वोऽथीविनश्च मामेव प्रपन्नाः सन्तोऽनायामेन स्वेष्टं मेोक्षाष्यं फलं छम- न्तामिल्यभिप्रायः परमकाहणिकस्य मगवतः तत्र परमपुरपषार्थफटमपि मगवद्रनन पक्ष्य भुद्रफटे क्ुदरदेवतामजने पएूवेवाप्ननाविरेष एवाप्ाषारणो हेतुरिलाह- कामेसेसतरदतज्ञानाः प्रपद्यन्तेऽन्यदेवताः तं तं नियममास्थाय प्रकृत्या नियताः स्या २०॥ मोहनस्तम्मनाकर्पणवद्ीकरणमारणोच्ाटनादिविषयैरमगवत्पेवया ब्धुमन्ञक्यते- नामिमौसेत्तैः क्षदरैः कमिरमिखैत्छतमपत्दतं भगवतो वापुदेवाद्विमुीङ्ृत्य तत्तत्फ- छदातत्वाभिमतक्षद्रदेवतामिमस्यं नीतं ज्ञानमन्तःकरणं येषां तेऽन्यदेवता मगवतो वाघु- देवादन्याः कषद्रदेवतासतं तं नियमं जपोपवापप्रदक्षिणानमस्कारादिरूपं तत्तदेवताराधने परिद्धं नियममास्यायाऽऽश्रिलय प्रपचन्ते मनन्ते तत्त्ुद्फटप्रापीच्छया शुद्र वतामध्येऽपि केचित्कांचिदेव मजन्ते खया प्रकर्या नियता अप्ताधारणया पृतभ्या- पवाप्तनया वक्षीङृताः मन्तः २० श्री° ईी०--तदेवं कामिनोऽपि सन्तः कामपरप्तये परमेशचएमेव ये मनन्िते कामान्प्राप्य इनैमुच्यन्त इत्युक्तम्‌ ये त्वत्यन्तं राजपता्तामपताश्च कामामिमूता धद्रदेवताः सेवन्ते ते पपतरनीत्याह काभेरिति चतुभः-- श्तेः पुत्रकातरान्नुनयादि- विषयः कमेरपहतविवेकाः सन्तोऽन्याः पुरा मुतप्रतयक्षादिदवता मनन्ति [क कृत्वा तत्तदेवताराधने यो यो नियम उपवाप्ादिकक्षणस्तं तं नियम खीङल तत्रापि स्वकीयया प्रक्कत्या परवाम्यास्तवाप्ननया नियता वशीकृताः सन्तः २० प° टी०-तत्तदेवतापरपतादात्तेषामपि सर्वेश्वरे भगवति वाघुदेवे मक्तेभेविप्यताति द्रङ्कनीयं, यतः-- योयो यांयां तनुं भक्तः श्रद्रयाऽ्चितुमिच्छति॥ तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम्‌ ॥२१॥ तेषां मष्येयोयः कामी यां यां तनुं देवतापि श्रद्धया जन्मान्तरवापतनाबछप्रादु-

भतया मक्त्या युक्तः सन्नावतुमचे।यतु(मच्छत प्रवते चे(रादिकस्याचयतामजमा- वपक्षे रूपमिदम्‌ तस्य तस्य कामिनस्तामेव दुवतातनु प्रति श्रद्धा पृठवात्तनविशा

सुवैपृस्तकेष तैरिद्यतः प्राये 8 तदसेबद्रत्वादपेक्षितम्‌

२९४ मधुसूदनसरस्वती श्रीधरस्वामिद्धतरीकाम्यां समेता-[अ००े०२२-२द]

समाप्तं मक्तिमचहां स्थिरां विदधामि करोम्यहमन्तयामी) तु मद्विषयां श्रद्धां तस्य तस्य करोमीदर्थ; | तामेव श्रद्धामिति भ्यास्याने यच्छब्दानन्वयः सयष्टस्स्मासति- शान्दमध्याद्टत्य व्यास्यातम्‌ २१

श्री० दी ०--देवताविेषं ये मनन्ति तेषां मध्ये यो यो याभिति।यो यो भक्तो यां यां तुं देवतारूपां मदीयमेव मूतं श्रद्धयाऽ्चितुमिच्छति भ्रवतेते तस्य तस्य भक्तस्य तत्तममूपविषयां तामेव श्रद्धामचसं दृदामहमन्तयामी विदधामि करोमि ॥२१॥

® _ तथा श्रदथा युक्तस्तस्या राधनमाहतं मते ततः कामान्मयैव विहितान्हि तान्‌ ॥२२॥ स॒ कामी तया मद्विहितया स्थिरया श्रद्धया युक्तस्तस्या देवतातन्वा राधनमाराधनं पूजनमीहते निषेतैयति उपपतगरहितोऽपि राधयतिः पृनाथैः सोपगैत्वे ह्याकारः रयेत छमते ततस्तस्या देवतातन्वाः प्तकाशात्कमानीप्पितांस्तान्पवप्कसितान्दि प्रभिद्धम्‌ मयेव सक्तेन सर्वकर्मेफल्दायिना तत्तदेवतान्त्यीमिणा विहितां्तत्तत्फल - विपाकप्षमये नि्ितान्‌ हितान्मनःग्रियानि्येकपद्यं वा ! अहितत्वेऽपि दिततया प्रती- यमानानित्य्थः २२ शरीर दीर~ततश्च-स तयोति | स्र मक्तस्तया हृदया श्रद्धया तस्यास्तनो राधनमाराधनमीदते करोति ततश्च ये सेकलिताः कामास्तन्कामांस्ततो देवताविशै- षाष्मते | किं तु मथेव तत्तदेवतान्तयामिणा विहितानिर्भितान्हि स्पुटमेतत्तततदेवताना- मपि मदधीनत्वान्मन्ूतित्वाचचेत्यथैः २२ म० दीऽ~-यद्यि सवी अपि देवताः सर्वात्मनो ममेव तनवस्तदराधनमपि वस्तुतो मदाराधनमेव, पवै्ापि फट्दाताऽन्तर्याम्यहमेव, तथाऽपि पाक्षाम्मद्धक्तानां तेषां वस्तुविवेकाविवेककृतं फलवैषम्यं मवती्याह -- ¢ अन्तवत्तु फर्‌ तंषा तद्भवत्यल्यमधसाम्‌ देवान्देवयजो यान्ति मद्रक्ता यान्ति मामपि।॥२३॥ अल्पमेधपां मन्दप्रज्ञेन वस्तुविवेकाप्तमर्थानां तेषां तततदेवतामक्तानां तन्मया विहितमपि तत्तदेवताराधननं फटमन्तवदेव विनाश्येव त॒ मद्धक्तानां विवेकिनामि- वानन्तं फट तेषामितः कुत एषं यतो देवानिनद्रादीनन्तवत एव देवयजो मदन्य- देवताराधनपरा यान्त प्ा्वनि मद्धक्ता्तु चयः सकामा; प्रथमे मल्मप्ादादमीष्- न्कामन्परभुवन्ति अपिरब्दप्रयोगात्ततो महुपाप्तनापरिपाकान्पामनन्तमानन्दघनमीश्व- रमपि यानि प्राुवन्ति अतः समानेऽपि सकामते मद्धक्तानामन्यदेवतामक्तानां महदन्तरम्‌ तसमत्ताधूक्तमुदाराः सवै एवैत इति २६

[ अ०्७क्रो०२४ | भ्रीपद्धगवद्रीता २५९

श्री ° टीं०-तदेवं यद्यपि सवां अपि देवता सभेव म॒तैयोऽतस्तदाराघनमपि वस्तुता मदाराधनमेवाहमेव तत्र फडदाताऽपि तथाऽपि त॒ साक्षान्मद्धक्तानां तेषां फटवषम्य भवतात्याहु--अन्तवाचाते असमेपप्तां परोच्छनरष्टीना मया इत्त- मपि तत्फटमन्तवत्तु विनाशि मवति तरेवाऽऽह-देवान्यजन्तीति देवयनस्ते देवान. न्तवतो यानत मद्धक्तस्तु मामनाचन्तं परमानन्द परवन्त २६॥

परण दी०--एवं भगवद्भजनस्य र्वोत्तमफरतवेऽपि कथं प्रायेण प्राणिनो भगव.

इत्यत्र हेतुमाह भगवान्‌- अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः परं भवमनानन्तो ममान्ययमनुत्तमम्‌ २४

अव्यक्त देहग्रहणात्पाक्ारयान्षमतेन स्थितमिदानीं वसुदेवगृहे व्यि भोतिकदेहा- वच्छेदेन कार्यक्षमतां प्राप्तं कंचिज्ीवमेव मन्यन्ते मामीश्वरमप्यबुद्धयो विवेकशन्याः | अव्यक्तं पवेकारणमपि मां भ्याक्तेि कायेषपतां मत्स्यक्ूमाद्यनेकावतारखूपेण प्राप्तमिति वा | कथं ते जीवास््वां विविश्चनित तघ्राबुद्धय इत्यक्त हेत विवृणोति- परं सवे. कारणरूपमम्ययं नित्यं मम मावं स्वरूपं सोपाधिकमजानन्तस्तया निरपापिकमप्यनुत्तमं सरवोत्कृष्टमनतिरायाद्वितीयपरमानन्दधनमनन्तं मम खषूपमजानन्तो जीवानुकारिकार्य॑दः शनाज्जीवमेव कंचिन्मां मन्यन्ते ततो मौमनीश्वरतेनामिमतं विहाय प्रिद्धं देवता- न्तरमेव भजन्ते ततश्वान्तवदेव फं प्रप्ुषन्तीत्यथेः अग्रे वक्ष्यते--अवनाननिि मां मूढा मानुषी तनुमाधितमिति २४

श्री० टी०--ननु पमाने प्रयाते महति फविरषे सति सर्वेऽपि किमिति देवतान्तरं हित्वा त्वमिव मजनि तत्राऽऽह--अव्यक्तमिति अव्यक्तं प्रपञ्चा. तीतं मां व्यिं मनुप्यमत्सय्रूमादिमावं प्राप्तमसपबुद्धयो मन्यन्ते तत्र हेतुः--मम परं मावं खदूपमजानन्तः कथमूतम्‌ , अव्ययं नित्यं विद्यत उत्तमो यस्मात्तं भावम्‌ अतो जगद्रक्चाथं डीलयाऽऽविष्करृतनानाविशचद्धोनितप्तच्वमूति मां परमेश्वरं स्वकमेनिर्मितमोतिकदेहं देवतान्तरं सम॑ पदयन्तो मन्दमतयो मां नोऽऽद्वियन्ते | प्रत्युत किप्रफषटदं देवतान्तरमेव मनन्ति ते चोक्तप्रकरेणान्तवत्फहं प्राप्नुवन्ती- त्थः २४

म० दी०--ननु जन्मकेऽपि पर्वयोगिध्येयं श्रीवेकुण्ठस्थमैशरमेव रूषमाविमा-

(न ~

वितवति संप्रति श्रीवत्सकेस्तुमवनमााकिरीरकुण्डटारिरिग्योपकरणश्चाछिनि कम्बु-

|,

१क. ड. छ. विचिन्वन्ति। २क.ग. इ. @छ.ज. ज, मार्मीश्व'। २३ क. ञ्च. च, -नाती वाऽऽदि

२५६ मधप्रदनपरखतीश्रीषरस्वामिक्तदी काभ्यां समेता- [०७०२५२९]

कमटकोमोदकीचक्रवरधारिचतुरभूने श्रीमदवैतनेयवाहने निखिटपुरछोकप्तपादितरानराने- शवरामिषेकादिमहवभवे सपपुरपुरनेतरि विविधदिग्यलीडाविराप्तशीरे सवांवतारशिरो- मणो पतक्ष्वक्ुण्ठनायके निखिष्ोकदुःखनिस्ताराय भुवमवतीर्भे विरिश्चिप्रप- दचासमविनिरतिशयपेन्दयैपारसवैस्वमूर्तोौ = बाख्छीलाविमोरितविधातरि तरणि- किरणोज्ञ्वरदिव्यपीताम्बरे निरूपमदयाममुन्दरे करदीक्ृतपारिजाताथपरानितपुरंदर बाणयुद्धविनितरशाङ्कशेखरे सम्तपुरापुरविजयिनरकप्रमृतिमहादैतेयप्रकरप्राणपयेन्त- सपस्वहारिणि श्रीदामादिपरमरङ्महविमवकारेणि षोडरसहसदिग्यह्पधारिण्यपरि-

मेयगुणगरिमणि महामहिमनि नारदमारकण्डेयादिमहमुनिगणप्तुते त्वयि कथमविेकि- नोऽपि मनुष्यब्द्धिर्जीववुद्धिर्वेल्यजुनाशङ्कामपनिनीषुराह मगवान्‌--

नाहं प्रकाशः स्वस्य योगमायापमाद्रतः

मूढोऽये नाभिजानाति रोको मामजमव्ययम्‌ ॥२५॥ अहं सवैस्य रोकस्य प्रकाशः स्वेन रूपेण प्रकटो मवामि कि तु केषांचि- म्मद्धक्तानामेव प्रक्यो मवामील्यमिप्रायः कथं सर्वस्य छोकस्य प्रकट इत्यत्र हेतुमाह-योगमायाप्मावृतः, योगो मम संकस्पत्तद्रश्वर्तिनी माया योगमाया तयाऽ- यममक्तो जनो मां स्वूपेण न॒ जानाितिप्रकसनुविधायिन्या मायया पम्यगघृतः सत्यपि ज्ञानकारणे ज्ञानविषयत्वायोग्यः कृतः अतो यदुक्तं प्रं मावमजानन्त इति तत्र मम प्तक एव कारणामत्युक्तं भवति अतो मम॒ मायया मृढ आपृतन्नानः सत्नयै चतुर्विधमक्तविक्षणो छोकः सलपि ज्ञानकारणे मामनमन्ययमनाद्यनन्तं परमे- शरं नामिजानाति, क़ तु. विपरीतदृश्या मनुष्यमेव कंचिन्मन्यत इत्यथः विमानं वर्तुस्वरूपमावृणोत्यवि्यमानं किंचिद्‌ रयतीति टोकिकमायायामपि प्रपिद्धमे-

तत्‌ २९|| (र भ्री° दी०--तेषां स्वाज्ञाने हेतुमाह -नाहमिति प््य छोकस्य नाहं प्रकाशः प्रकटो मवामि किं तु मद्धक्तानामेव यतो योगमायया पमावत; योगो युकतिमदीयः कोऽप्यचिन्तयप्रज्ञाविलाप्तः एव मायाऽवटमानघटनपदी्स्त्वात्तया तछ्नः। भत एव मत्खरूपन्ञने मूढः सन्नयं छोकोऽजमन्ययं मां जानाति॥२९॥

पदी ०--अतो मायया स्वाधीनया प्तवैव्यामोहकत्वात्छयं चाप्रतिबदधज्ञानलात्‌- वेदाहं समतीतानि वृततमानानि चार्ुन भविष्याणि भूतानिमां त्‌ वेद्‌ कश्चन ॥२६॥

क, ज्‌, नाचातुयेमनया च. "यस्त्वं त्या

[अण्ज््ो०२०] ` भ्रीपद्धगवद्रीता | ` २५७

भहमप्रतिबद्धपवेविन्ञानो मायया पवौछोकान्मोहयल्पि समतीतानि बिरविनष्टाति वतेमानानि मविष्याणि एवं काटत्रयवतीनि मृतानि स्थावरजङ्गमानि सर्वाणि वेद्‌ जानामि हेऽयृन अतोऽहं पवतः परमेश्वर इत्यत्र नासि संशय इत्यर्थः मां तु, तुशब्दो ज्ञानप्रतिनन्धद्योतना्ैः \ मां पू्वदशिनमापै मायाविनमिव तन्मायामोहितः कश्चन कोऽपि मदनुग्रहमाजनं मद्धक्तं विना वेद मम्मायामोहितत्वात्‌ अतो मत्त ्ववेदनामावादेव प्रायेण प्राणिनो मां मजन्त इत्यमिप्रायः २६

श्री ° 2ी०--सर्वेततमं मत्छषटपमजानन्त इत्युक्तम्‌ तदेव ख्य सर्वोततमत्वम- नावृतज्ञानशक्तित्वेन दरोयत्नन्येषामन्ञानमाह-- वेदेति समतीतानि विनष्टानि वतैमानानि मविष्यानि मावीनि त्रिकाछ्वतींनि मृतानि स्थावरजङ्गमानि पर्वाण्यहं वेद जानामि, मायाश्रयत्वान्मम, तस्याः स्वाश्रयन्यामोहकत्वामावादिति प्रसिद्धम्‌ मां तु कोऽपि वेत्ति मन्मायामोहितत्वात्‌ ` प्रिद्धं हि छोके मायायाः स्वाश्रयाघीनत्वमन्यमोहकत्वं २६

दी०-योगमाथां मगवत्तत्वविन्ञानप्रतिबन्धे हेतुमुक्त्वा देहेन्दियसवातामि-

हि (0

मानातिशयपूवैकं मोंगामिनिवेदं हेत्वन्तरमाह-- | = = „५ इच्छाहष्रपत्थन हदहम|हन्‌ भारत सवेमूतानि समोहं सम यान्ति परतप २७॥ इच्छदवेषाम्यामनुङूटप्रतिक्ूढविषयाम्यां समुत्थितेन शीताप्णषुखटूःखादिद्दवनिमित्तेन मोहना सुस्यहं दुःखीत्यादिविपयैयेण सरवीण्यपि मृतानि पेमोहं विवेकायोग्यतवं सर्गे स्यूह. देहोत्पत्तौ सत्यां -यानिति। हे मारत परतपेति संबोषनद्रयस्य कुरमहि्ना स्वह्परक्लया तवां दरदमोहाख्यः शतरर्नाभिमवितुमरमिति मावः नहीच्छद्रेषरहितं किचिदपि मूत- मस्ति ताम्यामाविष्टस्य बहिधिषयपपि ज्ञाने स्ंमवति करं पुनरत्मविषयम्‌ | अतो रागद्रष्याकुखन्तःकरणत्वास्वोण्यपि मतानि मां परमेश्वरमात्ममतं जाननित अता मजन्ते मननीयमपि २७ श्री० दी ०--तदेवं मायाविषयत्वेन जीवानां परमेश्वराज्ञानमुक्तम्‌ तस्यैवाज्ञानस्य ढत्वे कारणमाह --इच्छादेषसमुस्थेनेति पृज्यत इति र्मः सरग स्थूखदेहोत्पत्त सत्यां तदनुकूल इच्छा तल्मरतिकूरे द्वेषः ताभ्यां समुत्थः मृदूतो यः शीतोष्णपुखदुःखादिद्वदनिमित्तो मोहो विवेकभरशस्तेन सवैमूतानि पंमोहमहमेव सुखी दुःखी चेति गाढतरममिनिवेशं प्रप्रुवनिति | अतस्तानि मज्ज्ञानामावात्र | मां मज- न्तीति मवः २७ 0 म० दी०--यदि सपैमूतानि पेमोहं यान्ति कथं तरिं चतुविधा मन्ते ममि- युक्त, सलं सुृतातिरयेन तेषां क्षीणपापत्वादिलाह्‌ --' ` -“ ३३

२५८ पधुमदनसरसखतीभ्रीधरस्वामिकृतदीकाभ्यां समेता-[अ००शे०२८-२५]

$ * (५ 4 ९६ यषा तन्तगरतं पपं जनाना पएण्यकरमणाम्‌ 9 # दहमहन॑मुक्ता भजन्त मा दख्रताः ९८ येषां तु इतरोकविलक्षणानां जनानां पफठजन्मनां पण्यकर्मणामनेकजनष पुण्या- चरणरीलागं तैस्तैः पण्यैः करममिज्ञानप्रतिबन्धकं पापमन्तगतमन्तमवपरानं प्राप्तं ते पापामवेनं तनिमिततेन द््मोहेन रागदरेषादिनिबन्धनविपर्याप्िन खत एव िर्ृक्ताः पुनरारृस्ययोमग्यत्वेन यक्ता दृढव्रता अचास्यपरंकसपाः सवेथा भगवानेव भजनीय; स्त चेवरूप एवेति प्रमाणजनिताप्रामाण्यरङ्कारान्यविन्ञानाः सन्तो मां परमात्मानं भन- न्ेऽनन्यशरणाः सन्तः पवन्ते एतादृशा एव चतुविधा मनन्ते मामित्यत्र स॒क्रुति रब्देनोक्ताः ! अतः सपैमृतानि समोहं यान्तीतयु्तरगः तेषां मध्ये ये सुक्रृतिनसे संमोहशुन्या मां भजन्त इत्यपवाद इति विरोधः अयमेवोत्सगः प्रागपि प्रतिपारि- तचिभिगणमयेमैवेरिदत्र तसमात्सच्वशोधकपुण्यकर्मपंचयाय सृकषदा यतनीय. मिति मावः २८॥ श्री० दी०--कुतस्तरिं केचन त्वां मनन्तो इदयन्ते तत्ाऽऽह- येषामिति येषां तु पृण्याचरणशीटानां सवं प्रतिबन्धकं पापमन्तगतं नष्टं ते द्दरनिमित्तेन मोहेन निमुक्ता दटत्रता एकान्तिनः सन्तो मां मनन्ते २८ प० दी०--अयेदानीमञनस्य प्र्मुत्थापयितु सूतरभूतौ -छोक वुच्ेते अनयोर ृत्तिस्यानीय उत्तरोऽध्यायो मविष्यति-

जरामरणमोक्षाय मामा्चिस्य यत्तन्ति ये ब्रह्म त्िदुः कृरंस्मध्यासे कमं चाचिरम्‌ ॥२९॥

पप्तारदुःखान्नि्िण्णा जरामरणमोक्षाय जरामरणादिवितिषद;पहससारदःखनि- राप्ताय तदेकरेतुं मां गुणं मगवन्तमाश्िदेतरपतषेवेम॒स्येन शरणं गत्वा यतनि यतन्ते मदपितानि फलामिपरधिदून्यानि विहितानि काणि कृैनि ते क्रमेण शद्धा- न्तःकरणाः सन्तस्तञ्जगत्कारणं मायाधिषठानं शुद्धं परं ब्रह्म निगणं तत्पदरक्ष्यं मां विदु; | तथाऽऽत्मानं शरीरमधिङ्कत्य प्रकारमानं कृत्समृपाध्यपरिच्छिन्नं त्वपदल्क्षयं द्‌: कम तेदुमयवेदनप्ताधनं गुखप्तदनश्रवणमननादयसिष्ठं निरवशेषं फडान्य- मिचारि विदुजनन्तीलैः २९

[9

शर टी०--एवं मां भजन्तः सवं विज्ञेयं विज्ञाय कृताथा मवन्तीद्याह--

भरापरणात जरामरणयामाक्षाय निराप्ताय मामभि ये प्रयतन्ते ते तत्पर ब्रह्म

----------------~----------~------~-~-~__~---~~--~----------- ~ स. भ्‌, ध्‌, ई, छ, ज, 0 ज्‌, रष | व. जन्तुर्त्‌ स्‌ 1

[ अ०्जछे०३० | भरीपद्धगवद्रीता २५९

विदुः कत्स्मध्यात्मं विदुः ] येन तत्माप्तवयं तं देहादिव्यतिरिकतं दाद्धमात्पानं भानन्तात्यथः | तत्प्राधनमतमसिं सरहस्यं कमं जननि २९

सावमूताधद्व मा सायेयन्न यं विदुः

¢

प्रयाणकारऽपि मां ते विदुधुक्तपेतसः ३०॥

इति श्रीमहाभारते शतसाह्यां संहितायां वैयासिक्या मीष्मपवेणि श्रीमद्गवद्वीतासूपनिपषत्सु बह्यविचायां योगरास्े श्रीषष्णाजैनसंवादे ज्ञानयोगो नाम सप्तमोऽध्यायः

म० द०-न चैवंभूतानां मद्धक्तानां मृत्यकाष्टेऽपि विवराकरणतया मद्िस्मरणं शङ्कनीय) यतः साधिमूताधिदवमाधिमृताषिरेवाम्यां सहितं तथा साधियज्ञं चाधियन्ञेन सहेत मां विदु्रिन्तयन्त ते युक्तचेतसः सवदा मयि भमाहितचेतप्तः सन्तस्तत्पस्कार- पाटवास्प्रयाणकल प्राणो्कमणके करणग्रामस्यालन्तम्यम्रतायामपि, चकारादयत्नेनैव मल्कृपया मां प्वात्मानं विदुजानन्ति, तेषां मतिकाठेऽपि मदाकौरैव चित्तवृत्तिः पृवेपचितपतस्कारपाटवाद्भवति तथा ते मद्धक्तियोगाल्छृता्थी एवेति मावः अधेमूताधिदवाधियज्नराब्दानुत्तरेऽध्यायेऽभेनप्र्पवकं ग्या्यास्यति भगवानिति सै. मनाविछम्‌ तदनात्तमाधिकारिणं प्रति ज्ञेयं मध्यमाधिकारिणं प्रति ध्येयं लक्षणया मुख्यया वृत्या तत्पदप्रतिपाघं ब्रह्म निरूपितम्‌ ३०

> (न

इति श्रीमतरमहंसपरिवाजकावायश्रीविशश्वरसरस्वतीपादरिष्यश्रीमघ पुदनपतरस्वतीविरचितायां श्रीमद्धगवद्वीतागदथेरीपिकाया- मधपिकारिभरेन ज्ञेयध्येयप्रतिपायततवन्रह्मनिरू परं नाम सप्तमोऽध्यायः

+ * [१ (भ

श्री ° दी--न चैव॑मूतानां योगधशशङ्काऽपीत्याह--साधिभृताधिदेवमिति अधिभूतादिराब्दानामर्थं भगवानेवानन्तराध्याये व्यास्थास्यति अधिमूतेनाधिदेवेन सराधियन्नेन सहितं ये मां जानमि ते युक्तचेतपो मथ्याप्क्तमनप्तः प्रयाण-

केऽपि मरणप्तमयेऽपरि मां विदुने तु तदाऽपि व्यकुीभूय सां विस्मरति अतो मद्धक्तानां योगभरङ्केलथः ६०

३६० मधुसूदनसरस्वती ्रीधरस्वामिकृतरीकाभ्यां समेता-[स८क ०१)

कृष्णमक्तैरयत्रेन बरह्मज्ञानमवाप्यते इति विन्ञानयोगा्ये सक्तमे पंप्रकारितम्‌ इति श्रीपुगोधिन्यां यैकायां श्रीषरस्वामिविरचितायां ज्ञानवि- ज्ञानयोगो नाम सक्तमोऽध्यायः

अथाष्टमोऽध्यायः

म० टी०-पूर्वध्यायाने ते ब्रह्म तद्विदुः कृत्ल्मध्यात्मं क्म॑चालिटम्‌ इत्यादिना सार्थछोकेन सक्त पदार्था ज्ेयत्वेन भगवता सूष्ितासतेषां वृ्तिप्यानीयोऽय- मष्टमोऽध्याय आरभ्यते तत्न सूतरितानि सप्त वस्तूनि विदेषतो बुभुत्समानः छेका. म्याम्‌-

अर्जन उवाच

कि तदुत्रह्म किमध्यात्मं किं कर्म पुरषोत्तम अधिभूतं किं प्रोक्तमधिदेवं किमुच्यते

तर्जेयत्वेनोक्तं ब्रह्म किं सोपाधिकं निरुपाधिकं वा एवमात्मानं देहमाधिक्लय तसिन्नपिष्ठाने तिष्ठतीदयध्यात्मं किं श्रो्ादिकरणय्रामो वा प्रलक्चेतन्यं वा। तथा क्म चासिदछपिद्यतन किं कर्म यन्नरूपमन्यद्वा विज्ञाने यत्तं तुते कर्माणि तनुतेऽपि च्‌ ¬ इति श्रुतौ दवैविध्यश्रवणात्‌ तव मम प्मत्वात्कथं त्वं मां पएच्छपीति शङ्- मपनुदन्परवपुरषेम्य उत्तमस्य पर्वतस्य तव प्रिचिदज्ञेयमिति संबोधनेन सूचयति पुरुषोत्तमेति अधिम्‌तं किं प्रोक्तं शरथिग्यादिमूतमधिङृल यक्किचित्कायेमधिमूत- पदेन विवक्षितं किं वा समस्तमेव कार्यनातम्‌ चकारः सर्वषां प्रश्नानां समच्याथेः

अधिदैवं किम॒च्यते. देवताविषयमनध्यानं वा पवैदेवतेष्वादित्यमण्डटादिष्वनस्यतं च्तन्य वा| १॥

ह,

श्री° टी०--त्रह्मकमीषिमूतादि विदुः कृष्णैकचेतप्ः ¢

इत्युक्तं बह्मकमांदि स्पष्टमष्टम उच्यते

वाध्यायान्ते भगवतोपकि्तानां बह्याध्यात्मादिपतप्तानां पदार्थानां तसं निन्ञाप्तरमन उवाच तद्रह्यातद्वाम्याम्‌-स्पष्टाभ्थः १॥

च्‌, ज, पदविष्नां)}

[अ०८ो ०२-३] श्रीपद्धगवह्रीता | २६१

जधयन्नः कथं कोऽ दृहेऽस्मिन्मधुूदन प्याणकारे कथं त्ेयोऽपति नियतासमिः॥ २॥ अधियज्ञो यज्ञमधथिगतो देवतात्मा वा परव्रह्यवा पत कथं केन प्रकरिण चिन्तनीयः किं तादात्म्येन किं वाऽयन्तामेदेन सवेथाऽपि स॒ किमस्िन्देहे वाति ततो बहिवां देहे चेत कोऽत्र बुद्धयादिसद्यतिरिक्तो वा अधियज्ञः कथं कोऽतरेति प्रभ्द्रयम्‌ ज्रि तु सप्रकार एक एव प्रश्न इति द्रष्टव्यम्‌ परमकारुणिकत्वादाया- सेनापि सर्वोपद्रवनिवारकस्य मगवतोऽनायापिन मत्पंदेहोपद्रवनिवारणमीषत्करमुचित- मेवेति सूचयन्संबोधयति हे मधुपूदनेति प्रयाणकष्े प्पैकरणग्रामैयम्या्चित्त्त- माधानानुपपत्तेः कथं केन प्रकारेण नियतात्मभिः समाहितवचितेतेयोऽपीन्युक्तशङ्कापूच- नाथंश्वकारः एतत्त्वं सव्ञत्वात्रमकारुणिकल्वाच शरणागतं मां प्रति कथयेलयमि- प्रायः भरी ° दी०--किं च--अधियङ्ग इति अनर देह यो यज्ञो निवैतेते तसिन्कोऽ- पियज्ञोऽधिष्ठाता प्रयोजकः फट्दाता इत्यर्थः खरूपं पष्राऽविष्ठानप्रकारं पृच्छति--कथं केन प्रकारेणाप्तावस्िन्देहे स्थितो य्ञमपितिष्ठतीस्य्थः यज्ञगर- णं सवैक्मेणामुपरुक्षणार्थम्‌ अन्तके नियतचिततैः पुरुषैः कथं केनोपायेन "र

स्ञय।अक् २॥ म० दी०-एवं सक्तानां प्रशचानां करमेणोत्तरं तिमिः छेकेः- श्रीभगवारुवाच- अक्षरं व्रह्म परमं स्वमागोऽध्यास्मसुच्यते भूतभावोद्भवकरो विप्तगेः कमसं्ञितः प्रक्रमेण हि निणये ्रष्टुरमीष्टिद्धिरनायासेन स्यादिलमिप्रायवान्मगवानत्र के प्रत्य कमेण निधीरितवान्‌ एवं द्वितीय -छोकेऽपि प्रश्त्रयं तृतीय ्छोके त्वेकमिति विभागः मिरुपाधिकमेव ब्रह्मा विवकितं बह्यशषब्देन तु सोपाधिकमिति प्रथमप्रशषस्योत्तरमाह--अक्षरं क्षरतीलयविनाकषि अश्रुते वा सवेमिति सवैम्यापकम्‌ «८ एतद्वै तदक्षरं गा ब्राह्मणा अभिवदन्दस्युहमनणु ? इलाचयुपक्रम्य एतस्य वा अक्षरस्य प्रश्ाप्तने गां पूयाचनदरमपतौ विधृतो तिष्ठतः, नान्यदतोऽलति द्रष्ट इत्यादि मध्ये परामृश्य एताभिन्रु सस्वक्षरे गाग्याकाशच॒ ओतश्च प्रोतश्च इत्युपपहृतं रला सर्वोपाधिनरुन्यं सव्य प्रशापित्‌ अम्याङृताकाशान्तस्य कृत्सस्य प्रपञ्चस्य धारयितृ असश्च शरीरेन्दियसंधापे विज्ञातृ निरुपाधिकं चेतन्यं तदिह त्रद्ेतति विव-

क्‌, ख, शतादनायासेनैव स'

२६२ प्रधुसूदनसरस्वतीश्रीधरस्वामिकृतदीकाभ्यां समेता-- [अ०८शे०]

+भ

क्षितम्‌ एतदेव विवृणोति--प्रमापेति परमं खप्रकाशपरमानन्दहूपं प्रशाप्तनस्य कृत्लनउवर्गधारणस्य लिङ्गस्य तेतरेवोपपत्तः अक्षरमम्बरान्तधृतेः इति न्यायात्‌ विहाक्षरशब्दस्य वणमात्रे छढत्वाच्छरतिटिङ्गाधिकरणन्यायमूलकेन

५९ [0 अन)

हदिर्योगमपहरति इति न्यायेन रथकारशाब्देन जातिविशेषवत्प्रणवास्यमक्षरमेव गह्य तत्रोक्तटिज्गाप्तमवात्‌, ओमित्येकाक्षरं ब्येति परेण विरोषणात्‌ “आनथैक्यप्र- तिहतानां विपरीतं बाबटम्‌'' इति न्यायात्‌ धवषामु रथकार आदधीत" इत्यत्र तु जातिविशेषे नास्वसंभव इति विरेषः अनन्यथापिद्धेन तु िङ्गन शरुतेबाधः “आका- शसघ्िङ्गात्‌ " इत्यादौ विवृतः एतावांसिविह विशेषः, अनन्यथाघ्निद्धेन रिङ्न श्रुते त्र योगः समवति ततर एव गृह्यते मुख्यत्वात्‌, यथाऽऽग्येः स्तुवते स्तुवत इत्यादौ यथा चतरवक्षररब्दे यत्र तु योगोऽपि संभवति तत्र गौणी वृत्तिर्यथाऽऽकारप्राणादिशम्देषु आकाशशब्दस्यापि ब्रह्मणि समन्तात्कारत इति योगः संमवतीतिं चेत्‌, एव गृह्यतामिति पञ्चपादीकृतः तथा पारमर्ष सूत्रं प्रपिद्धश्च इति कृतमत्र विस्तरेण तदेवं किं तद्व्यति निणीतम्‌ अधुना किमध्यात्ममिति निणीयते--यदक्षरं ब्रह्व्युक्तं तस्येव स्रमावः खो मावः खद्पं प्रत्यक्चैतन्यं तु स्वस्य मावे इति षष्ठाप्तमाघ्ः, रक्षणाप्रपङ्गात्‌, षष्ठीतत्पर- पवाघेन कर्मधारयपरिग्रहस्य श्रतपदाथौन्वयेन निषादस्यपत्यपिकरणशिद्धत्वात्‌ तस्मात्र बरह्मणः संबन्धि किं तु ब्रहमखदूपमेव आत्मानं देहमधिङृत्य मोकृतया वत मानमध्यातममुच्यतेऽध्यात्मशब्देनामिधीयते करणम्राम इत्यथः यागदानहोमातमकं वेदिकं कवा कर्मशब्देन विवक्षितमिति तृतीयप्रशोत्तरमाह--मूतानां मवनधर्म काणां सर्वेषां स्थावरजङ्गमानां मावमुतत्तिमुद्धवं वृद्धि करोति यो विप्तग्त्यागस्त- तच्छाखविहितो यागदानहमात्मकः सर इह करमपन्ञितः कर्मशब्देनोक्त इति यावत्‌ तत्र देवतोदेशेन द्रव्यत्यागो याग॒उतिषठद्धोमो वषट्कारप्रयोगान्तः स्र एवोपवि- दामः खाहाकारप्रयोगान्त आपेचनपरन्तो होमः परस्वत्वापत्तिपर्थन्तः स्वत्वत्यागो दानम्‌ सवत्र त्यागांशोऽनुगतः तप्य मूतमावाद्भवकरत्वम्‌- अग्नो प्रासाऽऽहुतिः सम्यगादित्यमुपतिष्ते

(५

आदित्याज्जायते वृष्ठवृषटरन्नं ततः प्रजाः "

इति स्मतः, ५ते वा एते आहुती हुते उत्कामतः इत्यादिश्रुतेश्च २॥

श्री° दी०--प्रश्षक्रमेणोत्तरं श्रीमगवानुवाचाक्षरमितितिमिः-न क्षरति चल- (3 + ५५ + | तीलक्षरम्‌ परमं यदक्षरं जगतो मूढकारणं तद्रह्य एते तदक्षरं गामं बराह्मणा

अभिवदन्ति ईति श्रुतेः ख्यैव तरह्मण एवाशातो जीवेूपेण भवनं खमाव; सत नन" ~----------------------------- -----------~------------- ०००००

04 0 (५

१६,च, मिति ।२क, मू) ननु जीनोऽप्यक्षरस्तत्ाऽऽह प"

[भ ०८ ०४] श्रीपद्धगवह्ीता २६३

एवाऽऽत्मानं देहमधिह्ृत्य मोक्तृत्वेन वतमानोऽध्यात्मशब्देनोच्यत इलर्थः मृतानां जरायुजादीनां भाव उत्पत्तिः, उद्धवश्च- अग्नो प्रासाऽऽहुतिः सम्यगारित्यमुपतिष्ते आदित्याल्ायते षृष्िवैषेरत्ं ततः प्रनाः "

इत्युक्तकरमेण ृद्धिस्लो भवोद्धवौ करोति यो विपर्गो देवतोदेरेन द्रभ्यल्यागहपी यज्ञः, सवैकम॑णामुपरक्षणमेतत्‌, कर्मराब्द्वाच्यः

प० टी०--पप्र्यभिमप्रषत्रयस्योत्तरमाह--

^ जविभूत क्षरा मावः परुश्व्वापद्वतम्‌ | क, # अआधयनज्ञाज्हमवान्र दह दहमूता वर्‌

रतीति क्षरो विनाशी मो यत्किचिजनिमद्वपतु मृतं प्राणिजातमधिक््य मवती- त्यधितमुच्यते पुरषो हिरण्यगभः समष्टिटिङ्गात्मा व्यष्टिप्तषकरणानुग्राहकः आल्मवेदमग्र आसीपुरुषविधः इत्युपक्रम्य ^ प्र यलूरवोऽप्मात्स््मातपर्वान्मा- प्मन ओषत्तसमात्पुरुषः » इत्यादिश्रुला प्रतिपादितः वकारात्‌-

स॒ वे शरीरी प्रथमः स्र वै पुरुष उच्यते आदिकतौ स॒ मृतानां ब्रह्मा समवर्तत "

इत्यादिस्मृत्या प्रतिपादितः अधिदैवतं दैवतान्यादियारदीन्ययिकृल चक्रादि. करणान्यनुगृहातीति तथोच्यते अधियन्नः वैयन्ञाधिष्ठाता प््यन्तफटदायकशच सवेय्ञामिमानिनी विष्ण्वार्या देवता « यज्ञो वै विष्णुः इति श्रुतेः विष्णु रधियज्ञोऽहं वासुदेव एव मद्धि कथित्‌ अत एव परन्रह्मणः सकाशादत्यन्ता- मदेनैव प्रतिपत्तम्य इति कथमिति भ्यास्यातम्‌ चा्ास्िन्मनुष्यदेहे यन्ञर्पेण वपे वु्यादिन्तिरिक्ो विष्पतवात्‌ एतेन प्र किम्िनदे ततो बहि, देह चेत्कोऽत् बुद्धयादिस्तव्यतिर्कतो वेति संदेहो निरस्तः मनुष्यदेहे यज्ञस्यावस्थानं यज्ञस्य मनुष्यदेहनिरयैत्वात्‌ ^ पुरषो वै यज्ञः पुरुषस्तेन यज्ञो यदेनं पुरुषस्ततुते इत्यादिश्रुतेः हे देहभृतां वर प्वेप्राणिनां श्रेष्ठेति सवेधयन्प्रतिक्षणं मत्पंमाषणत्कृत- कृलयस्त्मेतद्धोधयोग्योऽपीति प्रोत्साहयल्यञनं भगवान्‌ अर्जुनस्य सरप्राणिशरेषठतव भगवदनुग्रहातिशयमाजनत्वासमरि द्धमेव

श्री° दी०-किं च-अधिमूतपिति क्षरो भावो विनश्रो देहादिपदार्थो मतं प्राणिमात्रमधिङकत्य मवतीलधिभूतमच्यत पुरुषो वैरानः पूर्यमण्डलमध्यवती सांशमृतपतदेवतानामधिपतिरविदेवतमुच्यते

१८. न्च, देह एव ग्र

२६४ मधुसूदनसरस्वतीश्रीधरस्वामिकृतदीकाम्यां समेता-- [अ०८घरो०५]

«८ सवै दरीरी प्रथमः चै पुरुष उच्यते।

आदिकती मतानां ब्रह्मा समवतत इति श्रुतेः

५५

[$

अन्राषिन्देहेऽन्तर्यामित्वेन स्थितोऽहमेवाधियज्ञो यज्ञादिकरमपरव्तकलत्फ्दाता (^ + ~ ~ ^^ ^ ^ वे ] कथमिव्यस्योत्तरमनेनैवोक्तं द्रष्टव्यम्‌ अन्तयांमिणोऽप्गत्वादिमिगुेजीववेकक्ष- प्यन देहान्तवैतित्व्य प्रपिद्धत्वात्‌ तथाच श्रुतिः- दरू मुपणा सयुजा भखाया समानं वृक्षं परिषस्वनति तयोरन्यः पिप्पलं खाद्रत्यनश्च्न्यो अमिचाकशीति'" इति देहतां मध्ये श्रेष्ठेति सेबोधयंस्त्वमप्येवेमूतमन्तयामिणं पराधीनखप्रवृत्तिनिवृत्यन्व" यव्यतिरेकास्यां बोद्धुमरैीति सूचयति प० री०-ददानीं प्रयाणकाठे कथं ज्ञेयोऽप्रीति सप्तमस्य प्रभ्योत्तरमाह-~

०३ +> अन्तकाडे मामेव स्मरन्पुक्खा कद्वरम्‌ [| (क [| श्‌ यः प्रयाति मद्भवं याति नास्त्यत्र संशयः ९॥ मामेव मगवन्तं वासुदेवमधियन्ञं सगणं नि्णं वा परममक्षरं ब्रह्म त्वध्यात्मा- दिकं स्मरन्पदा चिन्तयं्तस्प्कारपाटवात्स्मस्तकरणयामवैयग्रयव्यन्तकाेऽपि स्मर्‌- न्टेवरं मुक्त्वा शरीरेऽहममामिमानं लयक्त्वा प्राणवियोगके यः प्रयाति, सगुण- ध्यानपक्षेऽथिर्ज्योतिरहः शठ इत्यादिकवकष्यमाणेन देवयानमार्गेण पितयान(ण)मार्गास- करेण याति प्र॒ उपाप्तको मद्धावं मदूपतां निर्ुणव्रहममावं हिरण्यगभेरोकमोगान्त

(क.

याति प्रमरोति निथणब्रह्मसरणपक्षे तु केवरं त्यक्तवा प्रयातीति छोकद्मिप्रायं « तस्य प्राणा उत्कामन्त्यत्रैव समत्रनीयन्ते '" इति श्रतेस्तस्य प्राणोत्तमणामावेन मत्यमावात्‌ म॒ मद्धावं परक्षद्रेव याति ब्रह्मैव पन््रह्मप्येति इति श्रुतेः। नास्त्यत्र देहव्यतिरिक्त आत्मनि मद्धावप्राप्तौ वा सशयः, आत्मा देहादयतिरिक्तो वा, देहव्यतिरेकेऽपि इशराद्धित्नो वेति संदेहो विदयते छिघन्ते सवैततरयाः इतिश्चतेः अत्र कलेवरं मुक्त्वा प्रयातीति देहाद्धि्त्वं मद्धावं यातीति चेश्राद्‌- भित्ततवं जीवस्योक्तमिति द्रष्टव्यम्‌ |

श्री दी०-प्रथाणकलठे कथं ज्ञेयोऽपरीत्यनेन पृष्टमन्तकं ठे ज्ञानोपायं तत्फलं दरोयति--अन्तकाछ इति मामेवोक्तरक्षणमन्तयीमिरूपं परमेश्वरं श्मरन्देहं त्यक्त्वा यः प्रकर्षणाचिरादिमागेंग याति प्त मद्धविं मद्रपतां याति अत्र चरश्षयो नास्ति स्मरणं ज्ञानोपायो मद्धावापत्तिश्च फटमिलथः

१क्र,ग, च, स्न, वरीयः क, कालश्च

[ अण्यक्रो०६-७] .. श्रीपद्धगवद्रीत्ता २६९

५) = त्म „क म० टी ०--अन्तकाे भगवन्तमनुध्यायतो मगवत्परा्तिनियतेति वदितुमन्यदाषि ¢. _

यत्किचित्तत्कले ध्यायतो देहं त्वनतस्तत्मापिरवदयमाकिनीति ददेयति- यं यं चपि स्मरन्भावं स्यजस्यन्ते करेवरम्‌ ५८ 9 ® चत, ~ तमवातं कन्तय सदा तदडवभााव्तः &

केवह मां स्मरनम्मद्धावं यातीति नियमः किं तियं यं चाकि मवं देवताबि. शेषं, चकारादन्यदपि यक्किचिद्रा स्मरंश्चिन्तयन्ननते प्राणवियोगकाले केवरं लयजति सं तं तमेव स्मयमाणं मावमेव नान्यमेति प्रामोति हे कौन्तेयेति पित॒ष्वसत्रत्ेन खनेहातिशये सूचयति तेन चावदयानु्राह्मत्वं तेन प्रतारणाराङ्शन्यत्वमिति अन्तकाले स्मरणोचमापमवेऽपि पृवास्याप्रजनिता वापरनैव स्मतिहैतुर्त्याह-- पद सवेदा त्षिन्देवताविरेषादौ माके भावना वाप्रना तद्धावः मावितः तेपादितो येन प॒ तथा भाविततद्धाव हृत्यथेः आहिताग्यादेराक्रृतिगणत्वाद्धावितपदस्य परनिपातः तद्धवेन तच्चिन्तनेन मानितो वासितचित्त इति वा

श्री° दी०-न केवट मां समरन्मद्धावं प्रा्ोतीति नियमः करं तडि-यं यमिति यं यं मावं देवतान्तरं वाऽन्यमपि वाऽन्तकारे स्मरन्देहं त्यजति त॑ तमेव स्मयमाणं मावं प्राप्नेति अन्तकाले मावविदेष्मरणे हेतः--सवेदा तस्य भावो मव- नाऽनृचिन्तनं तैन भावितो वापितचित्तः

म० दी०--यस्मदिवं पूर्सरणम्याप्तजनिताऽन्य्या मावनेव तदानीं परवशस्य देहान्तरप्रा्ठो कारणम्‌- तस्मारपर्वेषु कारेष मामनुस्मर युध्य [क = $ £, + * मस्यार्वतमनाडइदमामवष्यस्यप्तशयः तस्मान्पद्विषयकान्त्यमावनोत्पत्यरथं सरवैषु कटिषु पूवेमेवाऽऽदरेण मां समुणमीश्रर- पनुप्पर चिन्तय यययन्तःकरणादुद्धिवसान्न शक्तोषि सततमनुप्मतुं ततोऽन्तःकरण्‌- शुद्धये युध्य च, अन्तःकरणशुद्यरथ युद्धादिकं खधम कुर्‌ युध्येति युध्यघेल्यथैः एवं नियनेमित्तिककमीनुष्ठनिनाञचद्धिक्षयान्मायि मगदति वासुदेवेऽ्िते पकल्पाध्यव- सायलक्षणे मनेुद्धौ येन त्वया प॒ त्वमीदृशः पेदा मचिन्तनपरः सन्ममेवेष्यद्ि प्राप्यति अश्या नात सेशयो विते इदं पमुणन्रह्मचिन्तनमुपाप्तकानामुक्तं

वाऽपोलव पाष्टः

१. न््यमपिये केविः २क.ख. घ. ठ. छ.ञ्‌. पिव केचि ३क.ख.म. ध्‌, छ, ज, काऽपि 1४ ड, सतते अ, 'देदम्‌- तस्मा

२६६ पधुसूदनसरस्वती श्रीधरस्वामिषरतटीकाभ्यां समेता-[अ०८को०८-म]

तेषामन्द्यमावनापरपिक्षत्वत्‌ निगुणत्रहय्ञानिनां तु ज्ञानप्तमकाटमेवान्ञाननिवृत्तिट- क्षणाया मुक्तेः पिद्धत्वान्नासतयन्त्यमावनापकषेति द्रष्टव्यम्‌ |

भ्री टी०--यस्मार्ववाप्रनेवान्तकाटे स्मृतिहेतुने तु तदा विवरस्य स्मरणो- यमः संमवति- तस्मादिति तस्मातपर्वदा मामनुस्मर चिन्तय सततं स्मरणं चित्तादि विना भ॑वति | अतो युध्य युध्यख चित्तशुद्धयथं युद्धादिकं खधरम चानुतिष्त्यर्थः एवं मय्यपितं मनः संकस्पात्मकं बुद्धिश्च व्यवप्तायालिका येन तया त्वं मामेव प्राप्स्यति अररायः सैशयोऽत्र नसि

पर० ठी०- तदेवं सप्तानामपि प्रानामुत्तरमुक्त्वा प्रयाणकाले मगवदनुस्मरणस्य मगवत्प्रािरक्षणं फं विवरीतुमारमते--

वकि नि (न जस्यापयागयुक्तन चतस्ा नान्यगामिना परमं पुरषं दिव्यं याति पाथानुचिन्तयन्‌ ८॥

अम्याप्तः प्रजातीयप्रत्ययप्रवाहो मयि विनातीयप्र्ययानन्तरितः षष्ठे प्राग्या- स्यातः प्र एव योगः प्माधिस्तेन युक्तं तत्रैव ग्यप्रतमालमाकारवृत्तीतरृततिशचन्यं यचेतप्तेन चतप्राऽम्याप्रपाटेन नान्यगामिना नान्यन्न विषयान्तरे निरोधप्रयलनं विनाऽपि गन्तुं शीदमस्येति तेन परमं निरतिशयं पुरषं पूणं दिन्यं दिवि चोतनातम- न्यादित्ये मवं ^“ यश्चाप्तावादित्ये इति श्रुतेः याति गच्छति हे पार्थं अनुचिन्त- यन्‌ , शा्लाचार्योपदेश्यमनुध्यायन्‌ श्री ° दी ०--पेततस्मरणस्य चाभ्यापोऽन्तरङ्ध साधनमिति ददयत्राह-अभ्या- सेति अभ्याप्तः सजातीयप्रययप्रवाहः एव ॒योग॒उपायस्तेन युक्तेनेकामरेण अत एव नान्यं विषयं गन्तुं शीरं यस्य तेन चेतप्ता दिव्यं चोतनात्मकं परमं पुरुषं परमेश्वरमनुचिन्तयन्हे पाथं तमेव यति <

म० ठी ०--पुनरपि तमेवानुचिन्तयित्यं गन्तभ्यं पुरषं विश्षिन्ि-

नि { (प फ़ पुराणमनुल्यासतारः मणोरणीर्याप्मनुस्मरेवः सवस्य धातारमचिन्तयरूप- मादिर्यवध तमसः परस्तात्‌

कविं क्रान्तदिनं तेनातीतानागताददरोषवस्तुररितेन सर्वज्ञं, पुराणं चिरतनं सप

कारणत्वादनादिमिति यावत्‌ अनुशाप्तितारं सवस्य जगतो नियन्तारमणोरणीयांपत

क. छ. स्मरानुचे ख, संभवति

[अण <्नो०१० |] श्रीपद्धगवद्रीता २६७

सृक्षमादप्याकाशादेः सूक्ष्मतरं तदुपादानत्वात्‌ सर्वस्य कर्मफ़टजनातस्य धातारं विचि ततया प्राणिम्यो विभक्तारं फटमते उपपत्तेः” इति न्यायात्‌ ॒चिन्तयितं राकेयमपार्‌मेतमहिमत्वेन ष्पं यस्य तम्‌ आदितयस्येव सकटजगदवमाप्रको वर्ण प्रकारा यस्य ते स्वस्य जगतोऽवमाप्तकपिति यावत्‌ अत एव तमपरः परस्तात्तमपो हन्धकारद्ज्ञानरक्षणातरस्तात्प्रका्ञरूपत्येन तमोविरोषिनमिति यावत्‌ अनुः स्मराचन्तयद्यः कश्चिदपि तं यातीति पूर्वणेव संबन्धः तं परं पुरुषमुैति दिभ्य- मिति प्रेण वा घबन्धः ९॥ म० टी°--कदा तदनुप्मरणे प्रयत्नातिरेकोऽम्यथ्यैते तदाह--

प्रयाणकारे मनपमाऽचरेन

भक्त्या यक्ता योगवरेन चैव भुवामध्ये प्राणमावेश्य सम्य-

कंस तं परं परषमुपेति दिव्यम्‌ १०

प्रयाणकष्ेऽन्तकाटेऽचटेनैकामेण मन्ता तं पुरुष, योऽनुस्मरेदित्यनुवीति कीदशः, भक्त्या परमेश्वरविषयेण परमेण प्रेम्णा युक्तः योगस्य समापे्टेन तज्जनितपंस्का. रपतमृहेन ब्युत्थानपंस्कारषिरोधिना युक्तः एवं प्रथमं ददयपण्डरीके वश्ीकर्य तत उष्वेगामिन्या सुषृ्नया नाञ्या गुूपदिष्टमार्गेण मुमिनयक्रमेण भुवोमेध्य आन्ञा- चक्र प्राणमविरय स्थापयेत्वा प्रम्यगप्रमत्तो बरह्मर््रादत्काम्य एवमपाप्तकस्ं कविं पुराणमनुरशापितारमिल्यादिक्षणं परं पुरुषं दिव्यं द्योतनात्मकमुपेति प्रतप्यते ॥१०॥

भ्री०. टीं०-पुनरप्यनुचिन्तनीयं पुरूष विरिनषि--कविमितिद्राभ्याम्‌- केविं सवज्ञं पुराणमनादिपिद्धम्‌ , अनुशापितारं नियन्तारम्‌ , अणोः सृक्ष्मादप्यणी यांपमतिपू्षमं सवस्य घातारं पोषकम्‌ अपरिमितमहिमत्वादचिन्त्यकपं मटीमप्तयोमं नोबुद्योरगोचरम्‌ आरियवत्खपरप्रकाशात्मको वेः खद्पं यस्य तम्‌ तमप्तः प्रकृतेः परसताद्रतेमानम्‌ # वेदाहमेतं परुषं महानेम्‌ '" ¢ आदित्यवर्णं तमतः परस्तात्‌ इति श्रतेः एवंमृतं परषमन्तकाटे मक्तियुक्तो निश्च मनसा योऽनस्म- रत्‌ मनोनेश्वल्ये हेतुः--योगवछेन सम्यक्प॒षस्नामारगेण भुवोमध्ये प्राणमविदयेति

तं पर पुरुष देव्य यातनात्मकं प्राग्राति॥९॥ १०॥ % इयं श्रुतिः क.पुस्तक एव ददयते १क.ग.घ. ड. च. ज. क्ष. दुत्म्थ ज. दुपकरम्य २.क. क्न सवेविदयानिमातारं पु के, 'सृक्ष्ममाकाशकाखदिगभ्योऽप्यतिसूक्षमतरम्‌ 1 ्ख.ग.घ. ठ. च. छ.ज.न्ग. ज, "रूपम्‌ आ" क. ®तेः सप्रपन्चप्रकृतिं भित्वा यस्तिष्ठति के. किक्षिपरहितेन क़. “वं परमात्मघ्वरूपं दि

२६८ मधुसूदनसरस्वतीभीधरस्वामिकृतदीकाभ्यां समेता-[अ ०८ ०११-१२)

भ० टी०-- इदानीं येन केनचिदमिधानेन ध्यानकाठे ममवदनुस्मरणे प्रे - स्वे वेदा यत्पदमामनन्ति तपाति सर्वाणि यद्वदन्ति [49 षो ९५५, [४ # @ ०, यदिच्छन्तां बह्यचय चरान्त तत्त पद्‌ सम्रहण ब्वाम्यामेत्यतत्‌

इत्यादिश्तिप्रतिपादितत्वेन प्रणवेनैवामिधानिन तदनुप्मरणं कतैव्यं नान्येन मच्रा-

1

9 ॐ, @ (प यदक्षर वद्ावदा वदन्त विशन्ति यद्यतयो वीतरागाः रदः (य यादच्छन्ता उ्रह्वचय चर्त तत्ते पदं संग्रहेण प्रवक्ष्ये ११

यदक्षरमकिनारि अंकारास्यं ब्रह्म वेदविदो वदनि एतद्र तदक्षरं गार ब्राह्मणा अभिवदन्तयप्थूरमनण्वहृमदीर्धम्‌'! इत्यादिवचनैः सरवविदोषनिवरतनेन प्रतिपा- दयन्ति कवं प्रमाणकुशङरेव प्रतिपतं किं तु मुक्तोपपूष्यतया तैरप्यनुमूतमि- त्याह विरमन्ति खरूपतया सम्यग्दशनेन यदक्षरं यतयो यलशीलाः सेन्यातिनों वीतरागा नि्यहाः कवं पिद्धेरनुमूतं साधकानामपि सर्वोऽपि प्रयापस्तद्थ इला- ह--यदिच्छन्तो ज्ञातुं नेष्ठिका ब्ह्चारेणो तह्यचर्य गुरुकुखवापादि तपश्चरन्ति याव- जीवं तदक्षरा्यं पदं पदनीयं ते तुम्यं प्रेण स्॑षपेणाहं प्रवक्ष्ये प्रकर्षण कथयि- प्यामि यथा तव बोधो भवति तथा अतसतदक्षरं कथं मया ज्ञेयमित्य्रुखो मा मूर त्यभिप्रायः अन्न परस्य ब्रह्मणो वाचकरूपेण प्रतिमावत्रतीकरूपेण धयः पुन- सेतं तिमातरेणोमित्यनेनेवक्षरेण परं पुरुषमभिध्यायीत प॒ तमविगच्छतिः' इत्यादिवचनेम- म्दमध्यमबुद्धीनां कममुक्तिफङकमुपापनमूुक्तं तदेवेहापि विवक्षितं मगवता अतो योग- धारणाप्रहितमोकासेषाप्तनं तत्फटं खसखवदूपं ततोऽपुनरादृत्ति्तन्मागेश्रे्य्थजातमुच्यते यावदध्यायप्तमाप्ति ११॥

श्री० टी ०-केवलादम्याप्तयोगादपि प्रणवाधारमम्याप्षमन्तरङ्गं विधित्सुः प्रति- जानीते-- यदक्षरमिति यदक्षरं वेदान्तन्ता वदन्ति “एतस्य वा अक्षरस्य ` प्रापने गां पूयौचन्द्रमपो विधृतो तिष्ठतः? इति श्रुतैः वीतो रागो येम्यस्ते वीतरागा यतयः प्रयत्नवन्तो यद्विशन्ि यज्ज्ातुमिच्छन्तो गुरदले बह्यचर्यं चरन्ति तत्ते तुभ्यं पदयते गम्यत इति पदं प्राप्य संग्रहेण सक्षपेण प्रवषये तसराप्त्युपायं कथयिष्यामीदर्थः ॥११॥

म० टी०-ततर प्रवक्ष्य इति प्रतिन्नातमर्थं सोपकरणमाह द्राम्याम्‌--

सपदाराणि संयम्य मनो हृदि निरुष्य मृष्न्य॒धायाऽऽत्मनः प्राणमास्थितो यागधारणाम्‌ ॥१२॥

[अरनछ्ो०१३] भ्रीपद्धगवहीता २६९

सवीणीद्धियद्वाराणि संयम्य खस्वमिषयेम्यः प्रलयाय विषयदोपूर्शनाम्यापता- तद्विमुखतामापादितिः श्रोत्रादिभिः शब्दारिविषयग्रहणमकरवन्‌ बाह्ेन्द्ियनिरोषेऽपि मनप प्रचारः स्यादित आह-मनो हदि निरुध्य च, अम्याप्तवैराग्याम्यां षष्ठे ग्यास्याताम्यां दयदेशे मनो लिरुध्य॒नित्रैत्तिकतामापाद्य च, अन्तरपि विषय्चै- न्तामकुवेतित्यथः एवं बहिरन्तरूपलन्धिद्राराणि सर्वाणि संनिरुध्य करियाद्वारं प्राण- मगि पवतो निगृह्य भूमिजयक्रमेण मृध्याधाय युतोर्मध्ये तदुपारे गुरपदिष्टमरम- णाऽववेदयाऽऽत्मनो योगधारणामात्मविषयप्तमापिद्पां धारणामास्थितः आत्मन इति देवतादिभ्यावृ्यथम्‌ १२

श्री० टी प्रातिन्ञातपुपायं पाङ्गमाह द्वाम्याम्‌- सर्वेति स्वाणीद्धियद्रा- राणि संयम्य प्रलाहत्य चक्षुरादिमिबीह्यविषयग्रहणमकुर्वननित्यथः मनश्च हदि निरुध्य बाह्यविषयस्मरणमकुवैनिलथेः मृधि शवोपषये प्राणमाधाय योगस्य पारणां स्थर्यमास्थित आधितवान्न्‌ १२

क, = # जमित्यंकाक्षर्‌ ब्रह्य व्याहर ्मामनुस्मरय्‌ यः प्रयाति स्यजन्दृहं याति परमां गतिम्‌ १६३॥ पण दी०-ओभित्यक्रमक्षरं ब्रह्मवाचकत्वात्परतिमावद्र्यपरतीकत्वाद्वा ब्रह्म व्याह- रल्चरन्‌ ओमिति ग्याहरननित्येतावेतैव निर्वाह एकाक्षरमित्यनायापतकथनेन स्तत्य- थम्‌ ओमिति व्याहरनेकाक्चसेकमद्वितीयमक्षरमविनाशि सवैव्यापकं ब्रह्म मामोमि- त्य्यार्थं स्मरन्निति वा तेन प्रणवं जपं्तदमियेयमूतं मां चिन्तयन्मर्धन्यया नाज्या देहं ल्यजन्यः प्रयाति प्त याति देवयानमार्गेण ब्रह्मलोकं गत्वा तद्धोगान्ते परमां ्रकरष्टां गतिं महूपाम्‌ अत्र परतज्ञहिना तीविवेगानामाप्त्नः समाधिडामः, इत्युक्तवा इशवरप्रणिषानाद्वा » इत्युक्तम्‌ प्रणिधानं व्याख्यातं तस्य वाचकः प्रणवः तन्जपर्तद्थेमावनम्‌ ”” इति “समाधिपिद्धिरीश्वरप्रणिधानात्‌? इति इह तु पतक्षदेव ततः परमगतिाम इत्युक्तम्‌ तस्मादविरोधायामित्ये- काक्षरं ब्रह्म व्याहरन्मामनुस्मरत्ासनो योगधारणामास्थित इति व्याख्येयम्‌ विचि- त्रफट्त्वोपपत्तेवां विरोधः १६ श्री दी०-ओमिति ओमिलेकं यदक्षरं तदेव ब्रह्मवाचकत्वद्ध प्रतिमादिव- द्रदपरतीकत्वाद्वा ह्य तद्याहरनचारयसद्वाच्यं मामनृप्प्रनेव देहं त्वजन्यः प्रकर्षण याति अधिरादिमागेण स॒ परमां श्रेष्ठां गतिं मद्वतिं याति प्राप्रोति १६ म० &०--य एवं वायुनिरोधेधर्येण धषोर्मध्ये प्राणमवेद्य मूर्धन्यया नाञ्या

१. ग, घ. श्टेकाक्ष' | च. स्न, 'दयेतदक्ष

=

२७० प्रधुूदनसरसतीश्रीधरस्वामिकृतरीकाभ्यां समेता- [० ८शरो०१४-१५]

देहं त्यक्तं सेच्छया शक्रोति कं तु कमक्षयेणेव परवरा देहं सजति तस्य किं

स्यादिति तदहि- के ४.4 | कि अनन्यचेताः सतत याम स्मरत नत्यशः॥ £ ^ = तस्याहं सुख्भः पाथ नित्ययुक्तस्य यामगरनः १४॥

विद्यते मदन्यविषये चेतो यस्य पोऽनन्यचेताः सतते निरन्तरं निलो यावः ऽमीवं यो मां स्मरति तस्य स्ववशतया परवशतया वा देहं लजतोऽपि नित्ययुक्तस्य सततप्माहितचित्तप्य योगिनः सुलमः सुखेन छम्योऽहं परमेश्वर इतरेषामतिदुरंमोऽपि हे पाथ, तवाहमतिपुमो मा भेषीरियमिप्रायः अत्र तस्येति षष्ठी शेषे प्बन्धप्ता- मान्ये कतरि छोकेत्यादिना निषेधात्‌ अत्र॒ चानन्यचेतस्स्वेन पत्कारोऽल्यादरः सततमिति नेरन्तयं नित्यश इति दीर्वकारत्वं स्मरणस्योक्तम्‌ तेन तु दीधे काठनैरन्तरयसत्कारापेवितो दृढभूमिः इति पातञ्जलं मतमनुपतं भवति तत्र इत्यम्याप्त उक्तोऽपि स्मरणपयवत्तायी तेन यावजीवं प्रतिक्षणं किक्षिषा नतरहून्यतया भगवदनुचिन्तनमेव परमगतिहेतुपूर्न्यया नाञ्या तु खेच्छया प्राणोत्कमणै मवतु वेति नातीवाऽऽग्रहः १४

श्री टदी०-एवं चान्तकषठे धारणया मत्परा्तिनिलयाम्यासवत एव भवति नान्यस्येति पूर्वोक्तमेवानु्मारयति-- अनन्येति न्त्यन्यक्िश्वतो यस्य तथाभूतः सन्या मां सततं निरन्तरं निल्यशः प्रतिदिनं स्मरति तस्य तिलयुक्तस्य समाहितप्याहं सुखेन छभ्योऽसि नान्यस्य १४ म० दी ०--मगवनतं प्राप्ताः पुनरावतन्ते वेति संदेहे नाऽऽवतन्त इत्याह-

मामुपेद्य एुनजन्म दुःखार्यमशाश्वतम्‌ नाऽऽप्नुवन्ति महात्मानः संपि परमां गताः॥१५॥

मीश्वरं प्राप्य पुननन्म मनुष्याद्िहंनन्धं, कीदशं दुःखाङ्यं गर्मवाप्तयोनि दारनिगेमनावनेकदुःखस्यानम्‌ अशाखतमस्थिरं दृष्टनष्टप्रायं नाऽऽप्रुवनि पुन- [ऽऽवतन्त इत्यथः यतो महात्मानो रजस्तमोमलरहितान्तःकरणाः गुद्धप्ताः मु- तपत्तसम्यग्धशेना मह्ोकमोगान्ते परमां प्ेक्कृष्टां पताकिद्ध मुक्तिं गतास्ते अत्र मां प्राप्य तिद्धि गता इति वदतोपासकानां क्ममुक्तिद॑रिता १९ श्री° दी०-ययेवं त्वं सुषटमोऽप्तिं ततः किमत आह--पामिति उक्त- ठक्षणा महात्मानो मद्धक्ता मां प्राप्य पुनदुःखाश्रयमनिल्यं जन्म प्रभ्ुवनिति। यतते परमां पम्यकिद्धि मोक्षमेव प्रक्षाः पुनर्जननो दुःखानां चाऽऽछ्यं स्थानं ते मामुपेदय प्राषटुवन्तीति वा १९

[अर“शो०१६-१५] श्रीपद्धगवद्रीता ९७१

प० ठौ ०--मगवन्तमुपागतानां पम्यद्हिनामपुनरधृततौ कथितायां ततो विमु- खानामप्तम्यग्द्षनां पुनरावृत्तिरथिदधेयाह- आव्रह्मशुवनाह्टोकाः एनरावतिनोऽनर॑न मापुपस्य तु कोन्तेय एनजेन्म विते १६ अब्रह्ममुवनात्‌, मवन्त्र भूतानीति मुवनं छोकः अभिविधावाकारः ब्रहमटो- केन सर्वेऽपि छोका मद्विमुलानामसम्यण्दरिनां मोगमूमयः पुनरावा्तिनः पुनरावत- नशीडाः ब्रह्ममवनादिति पाठे भवनं वाप्तस्यानमिति सर एवार्थः हेऽ्मुन स्वतःप्रभि- दधमहापौरष किं तद्वदेव त्वां प्राप्तानामपि पुनरावृक्तमेलाह-- मामीश्वरमकमुपे तु तुर्छोकान्तयेरक्षण्ययोतनार्थोऽवधारणर्थो वा मामेव प्राप्य नि्ृतानां हे कौन्तेय मातृतोऽपि प्रपिद्धमहानुमाव पुनजन्म विद्यते पुनरावृत्तर्नसीलर्थः अत्रार्जन कौन्तेयेति संबोधनद्वयेन खरूपतः कारणतश्च दृद्धिज्ञीनपत्तये सूचिता अत्रेयं म्यवस्था, ये क्रममुक्तिफटाभिरुपाप्तनामि्ह्यरोकं प्राप्ता्तेषामेव तत्रोतपनप्तम्यगदी- नानां ब्रह्मणा सह मोक्षः ये तु पञ्चाथिविच्ादिमिरतत्करतवोऽपि तत्र गताल्लेषामव- सयेभावि पुनजेन्म अत एव क्ममुकयमिप्रायेण ¢ ब्रह्मोकममिपतप्यते पुन- रावतैते अनावृत्तिः शब्दात्‌ इति श्रुतिमूत्रयोरुपपत्तिः इतरत्र « तेषामिह पुनरावृत्तिः हमं मानवमावर्तं नाऽऽवर्तन्ते "› इतीहेममिति विरेषणाद्रमना- पिकरणकस्पादन्यत्र पुनरावृत्तिः प्रतीयते १६ भ्री° दी°-एतदेव सर्वेष्वपि छेकेषु पुनरावृ दशेयन्निधारयति--आब्र- ह्येति बरह्मणो मुवनं वाप्तस्थानं ब्रह्ोकस्तमभिन्याप्य सवै छोकाः पुनरावतनश्षीलः। ब्ह्मलोकस्यापे विनारित्वात्तत्त्यानामनुतत्रज्ञानानामवदयंमावि पुनमेन्म 1 एवं करममुक्तिफटामिरपाप्तनामित्रंटोकं प्रप्ता्तेषामेव तत्रोतन्रज्ञानानां ब्रह्मणां पह मोक्षो नान्येषां मामुये वमानानां तु पुनजैन्म नास्येवेल्यथः | १६ प० दी०-ह्मटोकप्तहिताः सवै ोकाः पनरावतिनः, कस्मात्कालपरिच्छिनन- त्वादियाह- सहस्षयुगपर्यन्तमहयद्वरह्मणो विदुः रात्रि युगप्रहस्ान्तां तेऽहोरा्रविदी जनाः १७

¢

१च. ज. ञ्च. "यन्तेन।२च. ज. ज्ञ. "तन्ते अ। क. "म्‌ तथा च~ ब्रह्मणा सद ते सवै सप्रति परति्लचरे परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्‌ परस्यान्ते ब्रह्मणः परमा- युषोऽन्ते कृतात्मानो ब्रह्मभावापादितमनोवत्तयः कमेद्रारेण येषां ब्रहमलोकम्र्भिस्तेषां मोक्ष इति परिनिष्ठितः माः

२७२ पधुसूदनसरस्वतीश्रीषरसापिकृतटीकाभ्यां समेता-[अ०८क् ०१८]

मनुष्यपरिमाणेन प्रहसरयुगपय॑न्तं सहश युगानि चतुर्युगानि(गि) पर्यन्तो ऽवप्रानं यस्य तत्‌ चतुर्युगसहस्रं तु बरह्मणो दिनमुच्यते इति' हि पौराणिकं वचनम्‌ तादृशं ब्रह्मणः प्रनापतेरहर्िनं यथे विदुः, तथा रारि युगप्हस्नान्तां चतुर्युगसहखप- यन्तां, ये विहुरि्यनुवते, तेऽहोरात्रविदस्त एवाहोरा्व्दो योगिनो जनाः ये तु चन््रर्कगेव विदु नाहोरात्रविदः खल्पदरित्वादित्यमिप्रायः १७

भी दी०-नतु च--

« तपस्विनो दानशीहा वीतरागासितिक्षवः। त्रि्टोक्या उपरि स्थानं छमन्ते शोकवर्ितम्‌ "

इत्यादिपुराणवाक्येखिरोक्याः पकाक्षान्महर्छोकादीनमुक्ृष्टतवं गम्यते विना- शिते सू्षषामविरिष्टे कथमतो विशेषः स्यादित्याशङ्क्य बहुस्पकाटावस्यायित्व- निमित्तोऽपो विशेष इत्याशयेन खमानेन शतवर्षायुपो ब्रह्मणोऽहन्यहनि तिरोक्या उतपत्तिमिंशि निशि प्रख्यो मवतीति दशेयिष्यन्ब्रहमणोऽहोरात्रयोः प्रपाणमाह-- सहसेति पहं युगानि पयन्तोऽवप्तानं य्य तद्रु्यणो यदहस्तये विदुः, युगपहस्त- मन्तो यस्याप्तां र्चि योमवरटेन ये विुस्त एव परज्ञा जना अहोरात्रविदः येषां तु केवह चन्द्राकंगयेव ज्ञाने ते तथाऽहोरा्रविरो न॒ भवन्ति अस्पदरित्वात्‌ | युगङन्देना्न चतुयगममिपरितम्‌ “चतुयुगपहचं तु बहणे दिनमुच्यते" इत्यादिपु- राणोक्तेः ब्रह्मण इति मह्ौकादिवापिनामप्युपरक्षणार्थम्‌ तत्रायं कालगणनाप्र- कारः-- मनुष्याणां यदर्षं॑तदेवानामहोरात्र, तादरौरहोरात्रैः पक्षमाप्तादिकद्पनया दादशषमिषैषपहसैशतर्यगं मवति चतुर्युगसदसे ब्रह्मणो दिनम्‌, तावत्परिमाणेव रिः तादशेश्ाहोरत्रैः पक्षमासादिक्रमेण वर्षशतं ब्रह्मणः परमायुरिति १७

म० दी °--यथोक्तेरहोरात्रेः पक्षमापताद्रिगणनया पूण वर्षशतं प्रनापतेः परमायु- रिति काछ्परिच्छिननत्वेनानित्योऽपरौ तेन तछ्छेकालपुनरवृ्तर्युकतैव ये तु ततोऽर्ब-

[+ ^). ^

वीनात्तिषां तदहमोत्रपरिच्छिन्नत्वात्त्त्छोकेम्यः पुनरावृत्तिरिति किमु वक्तव्यमित्याह - ९, अ्व्यकदयक्तंयः सवाः प्रमवन्त्यहरागरम न्‌ 1 "० रम्यागमे प्रीयन्ते तत्रैवाव्यक्तपंज्नके १८ अचर दैनदिनपृष्िप्रख्ययेरेव वक्तमुपक्र्तत्वात्त्र चाऽऽकाशादीनां प्त्ादभ्यक्त- शाठदेनान्याङ्घतावस्था नोच्यते किं तु प्रजापतेः खापावस्थेव | स्वापावस्थः प्रजापति. रिति यावत्‌ अहरागमे प्रजापते; प्रबोषप्रमयेऽव्यक्तात्तत्लापावस्थारूपादयक्तयः. इरी. रविषयादिरूपा मोगमूमयः प्रमवन्ति व्यवहारक्षमतयाऽभिन्यज्यन्ते रात्यागमे तस्य

कृ, इति विष्णुपु'

[अ०<्रो०१९-२०] श्रीषद्धगवहीता | २७३

स्वापकारे पूर्वोक्ताः रवा अपि व्यक्तयः प्रीयन्ते तिरो भवन्ति यत आविर्मृतालत्रै- वाव्यक्ततत्तफे कारणे प्रागुक्ते खापावस्ये प्रनापतो १८

श्री ° दीततः किमत आह--अव्यक्तादिति कार्य्याग्यक्तं रूपं कार- णात्मकं तस्मादन्यक्तत्कारणरूपादून्यज्यन्तेऽभिभ्यज्यन्त इति भ्यक्तयश्वराचराणि मृतानि प्रादुमेवन्ति कदा, अहरागमे ब्रह्मणो दिनस्योपक्रमे तथा तेरागमे तसि- मेवाव्यक्तपंत्तके कारणरूपे प्रलयं यानित यद्रा तेऽहोराजविद इत्येतन्न विधीयते कनि तु ते प्रपिद्धा अहोरा्विदो जना यद्भहणोऽहषिदु्तस्याह्न आगमेऽव्यक्ताद्यक्तयः प्रम- वन्ति यां रातिं विदुलस्य रात्ररागमे प्रहीयन्त इतिं द्वयोरन्वयः १८॥

म० दी०-एवमाविनारित्वेऽपि संप्ारस्य निवृत्तिः डेशकमीदिमिरवश्चतया पुनः पुनः प्रादुमाबात््ाुूतस्य पुनः हशादिवरोनैव तिरोमावात्‌ परपरि विपरि- वतंमानानां सर्वेषामपि प्राणिनामस्वातनूयाद्व्शानामेव जन्ममरणादिदुःखप्रबन्धप्तवन्धा- दटमनेन पेप्तरेणेतिवेराग्योत्पस्य्थं समाननामरपत्वेन पुनः पुनः प्रादु्मीबात्छृत-

नाशाङृताम्यागमपरिहाराथं चाऽऽह- भूतग्रामः प्र एवायं भरता भूष्वा प्रीयते र, {किय रात्रयागरमअवश्चः पाथ प्रभवत्यहरागमे १९॥ मृतग्रामो मूतपरमुदायः स्थावरजङ्गमरक्षणो यः पूेसिन्कस्पे स्थितः स॒ एवायमे- त्िन्कस्मे जायमानोऽपि तु प्रतिकल्पमन्योऽन्यश्च अप्तत्कायवादानम्युपगमात्‌ सूयीचन्द्मो धाता यथापु्वैमकस्पयत्‌ दिवं प्रथिवीं चान्तरिक्षमथो खः "” इति श्रुतैः ^ स॒माननामरूपत्वादाधृत्तावप्यविरोधो दरनात्पृतेशच इति न्यायाच्च अवज्ञ हत्यविद्याकामकमादिपरतन्रः हे पार्थ स्पष्टमितरत्‌ १९. भरी ° दी०-तत्र कृतनाशाकृताम्यागमशङ्कां ` वारयन्वेराग्याथं सृष्िपरहयप्- वाहस्याविच्छेदं दर्शयति--मूतेति मृतानां चराचरप्राणिनां मामः परमहो यः प्रागा- सीर एवायमहरागमे भूत्वा भूत्वा रात्रेरागमे प्रठीयं प्रीय पुनरप्यहरागमेऽवशः कमादिपरतन्रः प्रभवति नान्य इत्यथैः १९ प० दी०-एवमवशानामुत्पत्तिविनाशप्रदशनेनाऽऽबह्यमुवनाह्ोकाः पुनरारवातिनं इत्येतद्वयास्यातमधुना मामुपेल्य पुननन्म विदत इत्येतद्रयाच्टे द्वाम्याम्‌--

परस्तस्मात्त भावोऽन्योऽव्यक्तोऽव्यक्तादनातनः यः स॒ सर्वेषु भूतेषु नश्यतु विनश्यति २०॥

१क्‌. ममे ब्रह्मरायने त" २क. "यते प्रः ३५

२७४ मधुमूदनसरस्वतीश्रीषरस्वामिषतदीकाभ्यां समेता-- [अ०८क्े०२१] तस्माचराचरस्यदपरपन्चकारणमूताद्धिरण्यगभारूयादव्यक्तात्परो व्यतिरिक्तः शरेष्ठौ षा तस्यापि कारणमूतः व्यतिरेकेऽपि सालक्षण्यं स्यादिति नेत्याह--अन्योऽलन्तवि- रक्षणः ५न तस्य प्रतिमा असि " इति श्रुतेः अन्यक्तो रूपादिहीनतया चक्षुरा दरगोचरो मावः कल्पितेषु स्वेषु कार्यैषु सदरुषेणातुगतः अत एव सनातनो निलयः तुशब्दो हेयादनित्यादन्यक्ताडुपादेयत्वं निलयप्याव्यक्तस्य वैरक्षण्यं सूचयति एता- दशो यो मावः हिरण्यगम इव सवषु भूतेषु नदयत्खपि ॒विनर्यति उत्मचमाने- प्वपि नोत्त इत्यथैः हिरण्यगर्भस्य तु कार्यस्य मृताभिमानित्वात्तुत्पत्तिविनाशाम्यां युक्तवेवोतपत्तिविनाशौ तु तदनमिमानिनोऽकायष्य परमेश्वरस्येति मावः २० भ्री° ठी ०--रोकानामनिखत्वं प्रपच्चच परमेश्वरस्वरूपस्य नित्यत्वं प्रपञ्चयति पर इति द्वाम्याम्‌--तप्मा्चराचरकारणभूतादन्यक्तात्परस्तस्यापि कारणभूतो योऽन्य- सद्विरक्षणोऽग्यक्तश्क्षरा्गोचरो मावः सनातनोऽनादिः तु रसवैपु कायैकारणट- क्षणेषु मृतेषु नश्यत्सछपि विनदयति २० अव्यक्तोऽक्षर इस्यक्तस्तमाहूः परमां गतिम्‌ [न [ (य १\ [1 य॒ प्राप्यं नंवतन्तं तद्धाम परम मम॥ २३॥ म० टी०--यो भाव इहाव्यक्त इत्यक्षर इति चोक्तोऽन्यघापि श्रुतिषु स्मृतिषु तें भावमाहुः श्रुतयः स्मृतयश्च « पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः? इत्यायाः परमामुत्पत्तिविनारारुन्यस्ठप्रकारापरमानन्दद्पां गतिं पुरुषायविश्रान्तिम्‌ यं मवं प्राप्य पुनर्मिवतेनते ्प्राराय तद्धाम खरूपं मम विष्णोः परमं सर्बेक्करषटम्‌ | मम धामेति राहोः शिर इतिवद्धेदकद्पनया पष्ठी अतोऽहमेव परमा गतिरित्यथेः॥२१॥ श्री० दी --भविनाशे प्रमाणं दरोयन्राह-- अव्यक्त इति यो मावोऽव्य- ्तोऽतीन्दरियोऽक्षरः प्रदेशनाशदन्य इति तथाऽक्षरात्प॑मवतीदं विश्वमिलयारिश्रुतिप्व- क्र इत्युक्तस्तं परमां गतिं गम्यं पुरुषाथमाहुः (पुरुषान्न परं किंचित्सा काष्ठा पता परा गतिः" इत्यादिश्रतयः परमगतित्वमेवाऽऽह-- यं प्राप्य पुन निवर्न्त इति तच ममेव धाम स्वषटपम्‌ ममेत्युपचरे षष्टी राहोः रिर इतिवत्‌ अतोऽहमेव परमा गतिरिरथः २१॥ म० दी ०--इदानीम्‌-- अनन्यचेताः पततं यो मां स्मरति निशः तस्याह सुभः इति प्रागुक्तं मक्तियोगमेव तप्राप्त्युपायमाह--

१ख.ग.घ, छ. ञ. ततीद्‌विः।>२ज. इव. "पा्नापः )

[अ ०८ ०२२-२३] श्रीपद्धगवह्वता २७९

पुरुषः परः पाथं मक्त्या कभ्यस्सनन्यया यस्यान्तःस्थानि भूतानि येन स्वमिदं ततस्‌ ॥२२॥ परो निरतिशयः पुरुषः परमात्माऽहमेवानन्यया विद्यतेऽन्यो विषयो यस्या तया प्रेमरक्षणया सक्त्यैव छम्यो नान्यथा सर इत्यपेक्षायामाह --यस्य पुरुष- स्यान्तःस्थान्यन्तर्तीनि भूतानि सर्वाणि कायौणि कारणान्तवैितात्कार्यस्य अत एव येन पुरुषेण पतवेमिदं कार्यनातं तते व्यातं-- | ८८ यस्मात्परं नापरमस्ति चिदयस्मात्राणीयो ज्यायोऽस्ति कश्चित्‌ वृक्ष एव स्तब्धो दिवि तिष्ठयेकस्तेनदं पूर्ण पुरुषेण सवम्‌ यच्च फिचिज्ज॑तसर्व ददयते श्रूयतेऽपि वा! अन्तमेहिश्च तत्सर्ष याप्य नारायणः स्थितः " ५८ पर्यगाच्छुकम्‌ इत्यादिशरुतिम्यश्च २२ श्री° दी०--तत्प्रापतो भक्तिरन्तरङ्ञोपाय इत्युक्तमेवेलयाह-पुरुष इति स॒ चाहं परः पुरुषोऽनन्यया न॒विद्यतेऽन्यः शरणत्वेन यस्यां तयेकान्तमक्त्येव भ्यो नान्यथा परत्वमेवाऽऽह--यप्य कारणमूतस्यान्तम्ये मूतानि स्थितानि येन कारणमूतेन समिदं जगत्ततं व्याप्तम्‌ २२९ म० टी०--पयुणत्रहमोपापकाप्तत्पदं प्राप्य न॒ निवतेन्तेक्रिं तु क्रमेण मुच्यन्ते तत्र तष्छोकमोगास्रागनुत्पनरपम्यग्दशेनानों तेषां माग॑पक्षा विद्यते तु सम्यग्दरिना- मिव तदनकेकषव्युपाप्तकानां तद्धोकप्राप्तये देवयानमागे उपदिदयते पितयान(ण)- मार्गषन्याप्रस्तु तस्य स्तुतये-

यत्र कारे सनाषत्तिमाष्टत्ति चेव योगिनः

[ (व्‌ # [श £,

प्रयाता यान्त ते का वक्ष्याम मरतषम्‌ २३॥ प्राणो्रमणानन्तरं यत्र यस्मिन्काले कालाभिमानिदेवतेपटक्षिते मर्गे प्रयाता योगिनो ध्यायिनः कर्मिणश्वानावृत्तिमावृत्ति यान्ति देवयाने पथि प्रयाता ध्यायिनोऽनावृत्ति यान्ति पितृयाने(णे) पथि प्रयाताश्च कर्मिण अवृत्ति यान्ति। यद्यपि देवयनेऽपि पथि प्रयाताः पुनरावतेन्त इत्युक्तम्‌ “आघत्रहममुवनाद्छोकाः पुनरव- तनः" इत्यत्र, तथाऽपि पितृयाणे पथि गत्ता आवतैन्त एव केऽपि तत्र क्रममु- क्तिमाजः देवयाने परथि गताप्तु यपि केचिदावतेन्ते प्रतीकोपाप्रकास्तडिद्धोकपयेनतं गता दिरण्यगमपयैन्तममानवपुरुषनीता अपिं पञ्चाथिविाचुषाप्रका अतत्करतवो

१, इ. च, छ, ज. स्र, ज, गरद्यस्मिन्ट्दय' २के, ख. छ. ज, जन. "तिभ्यः २२

२७६ पधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-[अ० ००२५]

[^

मोगान्ते निवतेन्त एव तथाऽपि दहराघ्यपाप्तकाः कमेण मुच्यन्ते मोगान्त इति स्वे एवाऽऽवर्त्ते अत एव पितृयानः(णः) पन्था नियमेनाऽवृत्तिफर्त्वाचिकृष्टः अयं तु देवयानः पन्था अनावृत्तिफषटत्वादतिप्ररस्त इति स्तुतिरुपपद्यते केषांचिदातु- तावप्यनावृ्तिफटत्वस्यानपायात्‌ तं देवयानं पितृयाणं कारं कारामिमानिदेवतो- पटक्षितं मागं वक्ष्यामि हे भरतर्षम | अत्र काटशब्दस्य पुस्याथत्वेऽभिज्योतिषुमश्- व्दानामुपपत्तिगतिसृतिरशब्दयोध्ति तदनुरोधेनैकप्मिन्का्पद एव ठक्षणाऽऽग्रिता काटामिमानिदेवतानां मागद्रयेऽपि बाहुल्यात्‌ अञ्िधूमयोस्तदितरयोः सतोरपि अभि होघरशब्दवदेकदेदोनाप्युपरक्षणं काटश्चब्देन अन्यथा प्रातरमि देवताया अमावात्त. त्रस्य चान्याखमिलनेन तस्य नामपरेयता स्यात्‌ } आश्रवणमिति रोकिको दृष्टान्तः २३ श्री° दी०-- तदेवं परमेश्वरोपाप्तकास्तसदं प्राप्य निवतैन्ते, अन्ये त्वावतेन्त इत्यक्तम्‌ तत्र केन मर्गेण गता नाऽऽवतैन्ते केन वा गताश्राऽऽवतेन्त इत्यक्षा- यामाह- यत्रेति यत्र यसिमिन्काठे प्रयाता योगिनोऽनातरूत्ति यान्ति याकषिश्च का प्रयाता जद्रुत्ति यानि तं कां वक्ष्यामीत्यन्वयः | अच्र “ररम्यनुप्रारी, " अतश्चायनेऽपि दक्षिणे " इतिमूतितन्ययेनोत्तरायणादिकाटविशेषमरणस्याविवक्षित- त्वात्काटशब्देन काटामिमानिनीमिरातिवाहिकीमिदेवताभिः प्राप्यो मागं उपचक्ष्यते अतोऽयमथः--यस्िन्काडाभिमानिदेवतोपलक्षिते मर्गे प्रयाता योगिन उपासकाः कर्मिणश्च यथाक्रममनावृत्तिमावृत्ति यान्ति तं कााभिमानिदेवतोपरक्षितं मामं कथयिष्यामीति अभ्निज्येतिषोः कालामिमानित्वामवेऽपि मृयप्तामहरादिशब्दोक्तानां काठामिमानित्वात्तत्ताहचयिन्रवणितयादिवत्काट्शब्देनोपटक्षणमकरिरद्धम्‌ २६॥ म० दी०--तच्रोपाप्तकानां देवयानं पन्थानमाह-- क्‌ अभिन्य।तिरहः शद्धः षण्मापा उत्तरायणम्‌ त्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदी जनाः २९ अभिर्ज्योतिरित्यविरमिमानिनी देवता दृष्यते, अहरित्यहरभिमानिनी, शुद्कपक्ष इति शुद्पक्षाभिमानिनी) पण्पाप्ता उत्तरायणमिति उत्तरायणरूपष्माप्ताभिमानिनी देवतैव ठक्ष्यते ¢ आतिवारिकसिङ्गात्‌ इति न्यायात्‌ एतचान्याप्तामपि श्रुत्युक्तानां देवतानामुपरक्षणार्थम्‌ तथा श्रुतिः“ तेऽचिरमिपंमवन्तयिषोऽदरह आपूर्यमाण पक्षमापूयेमाणपक्षायानहुदङ्डेति मापतास्तान्मापेम्यः संवत्सरं सवत्प्रादादिल्यमारिला- चन्द्रम चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः प॒ एनन्त्रह्य गमयत्येष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्तं नाऽऽवर्तन्ते” इति। अच श्रुलन्तरानुप्तारात्संवत्सरान-

+ ¢

नर देवरोकदेवता ततो वयुद्ेवता तत जादित्य इत्याकरे निर्णीतम्‌ एवं विदयुतोऽनन्तर

[अ०<क्ो ०२५] श्रीपद्धगवट्रीता

वरुग्द्रप्रनापतयस्तावता मागैपरवपर्तिः तत्राविरहःशुह्धपकषोत्तरायणदेवता इहोक्त

सेवत्स्रो देवलोको वायुरादिलशन्द्रमा विचुद्ररण इन्द्रः प्रनापतिश्वेलनुक्ता ञ, द्रष्टम्याः तत्र देवयानमार्गे प्रयाता गच्छन्ति ह्म कायँपाधिकं कार्यं बादरिरर गत्युपपत्तेः '” इति न्यायात्‌ निरुपाधिकं ब्रह्म तद्ररिव कऋममुक्तिफढत्वात्‌ जह्य

विदः सगुणव्रह्मोपाप्तका जनाः अघ्र एतेन प्रतिपद्यमाना इमं मानवमावर्तं नाऽऽव~. तन्ते इति श्चताविममिति विदेषणात्कल्पान्तरे केचिदावतेन्त इति प्रतीयते अत

एवान मगवतेदापितं श्रातमागेकथनेनव ग्यास्यानात्‌ २४

श्री० टी ०--तत्रानावृत्तिमामैमाह--अभ्निरिति अथिञ्योतिःशब्दाम्यां तेऽ- विषमभिप्मवन्तीतिशरत्युक्ताधिरमिमानिनी देवतोपरुक्ष्यते अहरिति दिवस्तामिमानिनी रक्क इति शृष्पक्षामिमानिनी उत्तरायणह्पाः षण्माप्ता इत्युत्तरायणामिमानिनी | एतचान्याप्तामपि श्रुत्युक्तानां संवत्प्रदेवटोकादिदेवतानामुपलक्षणाथम्‌ एवंमूतो यो मागेसतत् प्रयाता गता मगवदुपाप्तरका जना व्रह्म प्रप्रुषन्तिं | यत्ते ब्रह्मविदः तथाच श्रुतिः ततिऽपिषममितमनन्ति अविषोऽहरहु आपूथेमाणपततमपूयेमागपक्षाच-

न्पण्पापतानुदङ्डदिल्य एति मापतभ्यो देवटोकमित्यादिः २४ म० दी ०-देवयानमाेसतुत्यथं पितृयाणमामाह--

धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम्‌ ततर चान्द्रमसं ज्योतियोगी प्राप्य निवर्तते २५॥ ` अत्रापि धूम इति धुमामिमानिमी देवता, रातिरिति रन्यभिमानिनी, कृष्ण इति कृप्णपक्षाभिमानिनी, षण्माप्ता दक्षिणायनपिति दक्षिणायनामिमानिनी रक्ष्यते एत- दप्यन्यापां श्रत्युक्तानामुपटक्षणम्‌ तथाहि श्रतिः--“ ते धुमममिपरमवन्ति धूमादि रात्रेरपरपक्षमपरपक्षायान्षह्दक्षिणेति मापंलानेते संवत्सरमभिप्राघुवन्ति मासेभ्यः पितुाकं पितृषोकादाकाशमाकाशाचन््रमप्तमेष सोमो राजा तदेवानामच्नं तं देवा मक्ष- यन्ति तस्षिन्यावत्पंपातमषित्वाऽयेतमेवाध्वानं पनरमिवतेन्ते"" इति ततर धमराजिङृष्ण- पक्षदक्षिणायनदेवता इहोक्ताः पितटोक आकाशश्चन््रमा इदनुक्ता अपि द्रष्टव्याः तत्र तक्षिन्पि प्रयाताश्वन्द्रमपरं ज्योतिः फठं योगी कमयोग ष्टपृतेदत्तकारी प्राप्य यावत्संपातमुषित्वा निवतेते प्पतत्यनेनति एेपातः कमे तस्मदेतस्मादावृत्तिमागा-

द्नावृक्तिमा्ैः श्रेयानिल्थ॑ः २९

१ख.ग.घ.ढ. च. छ, ज. ज्ञ, ज. "न्ति। तः २श्च. "ति आदिदाद्रैयुतं वेदुतः पुरुषो याति मा क. न. "दिः नहि सयोसक्तिभाजां सम्यग्दरेननिष्ठानां गतिं कविदस्ति तस्य राणा उकत्क्रामन्तीति २८

२७८ मधुपदनसरस्वतीश्रीधरस्वामिकृत्ीका स्यां समेता--[अ० २६२५;

श्री० दी०--आवृत्तिमार्ममाह-- धम इति धूमाभिमानिनी देवता राव्यादिः शब्दै पूर्ववदेव राविकृष्णपक्षदक्षिणायनषूपषप्माप्रामिमानिन्य्तिखो देवता उप- टक्ष्यने एता्िरदैवतामिरपरक्षितो यो मागंस्तत्र प्रयातः कमेयोगी चान्द्रमसं ज्योति. सदपटक्षितं स्वगटोकं प्राप्य तत्रेष्टपतेकर्मफटं मक्त्वा पुनरावतेते अतापि श्रुतिः- ८ते घममभिर्तमवन्ति" इत्यादिः। तदेवं निवृत्तिकमेप्तहितोपापनया क्रममुक्तिः काम्यकमे- मिश्च स्वमेमोगानन्तरमावृत्तिः निषिद्धकमेमिस्ु नरकमोगानन्तरमाव्रत्तिः | शुद्रक्मणां

तु जन्तूनामतरैव पुनः पुनजन्मेति द्रष्टव्यम्‌ २९ पर दी ०--उक्तो मागावुपपतदरति- कीरये €+ = अ. ५, शुदधषष्णे गता दतं जगतः शाश्रतं मत एकया यात्यन्रत्तिमन्ययाऽऽवतते पुनः २६ दाङ्काऽभिरादिगतिन्ञानप्रकाङ्घमयत्वात्‌ कृष्णा पृमरद्दिगतिन्ननहीनत्वेन तमीमय- त्वात्‌ ते एते शङ्कङृष्णे गती माँ हि प्रिद्धे समुणविचाकमोधिकारिणोः, जगतः सवैस्यापि श्ाखन्नस्य सादवते अनादी मते सपतारस्यानादित्वात्‌ तयेरिकया शुद्धया यालनावरि कश्चित्‌, अन्यया कृष्णया पुनरावतेते सर्वोऽपि २६ भ्री० दी०--उक्तौ मा्गाबुपपरहरति-- शङ्केति शुद्ठाऽचिरादिगतिः प्रकाश मयलात्‌ ष्णा धूमादिगतिस्तमोमयत्वात्‌ एते गती मागो ज्ञानकमाधिकारिणो जगतः शाश्वते अनादी परमते सेप्तारस्यानादित्वात्‌ तयेरेकया शुषया नि(ऽना)वृत्ति मोक्षं याति अन्यया छृष्णया तु पुनरावतेते २६ म० दी०--गतेरप्यत्वाय तद्विनानं स्तोति-

नेते छती पाथं जानन्योगी मुह्यति कृशन तस्मास्पवषु केषु योगयुक्तो भवाजुन २७॥

ने

एते मूती मागे। हे पाथं जानन्क्रममोक्षायेका पुनः सप्तारायाप्रेति निशचिन्वन्योगी ध्याननिष्ठो मुह्यति केवट कर्म॑धुमादिमार्मप्रापकं करतव्यत्वेन प्रत्येति कश्चन कथिदपि तस्मा्योगस्यापुनरावृत्तिफटत्वात्पर्वषु कटेषु योगयुक्तः समाहितचित्तो भवापुनरावृत्तये हेऽञेन २७

श्री ° 2 ०--माभज्ञानफटं दरौयन्मक्तियोगमुप्हरति--नेते इति एते पती

¢,

के. वन्ति धूमद्रात्रेरपक्षीयमाणपक्षमपक्षीयमाणपक्षायान्षप्मापतान्दक्षिणाऽऽदिय एति मासेभ्यः पित्ृरोक पितृखोकाचन्द्रं ते चन्द्रं प्राप्यान्नं भवन्ति

($

[अ०८शे०२८] श्रीमद्धगषह्रीता २७९

4 [१ मर्गो हे पाथं मोक्षपपारप्ापको जानन्कश्चिदपि योगी मुह्यति, पुलबुदधया सर्गादि.

फट कामयते, किंतु परमेश्वरनिष्ठ एव भवतीलर्थः स्पष्टमन्यत्‌ २७ || म० दीपनः श्रद्धावृद्धं योगं .सोति-

वेदेषु यत्नेषु तपःसु चैव द्निषु य्पुण्यफर प्रदिष्टम्‌ अत्येति तप्सवेमिदं विद्वा योगी परं स्थानमुपेति चाऽऽदम्‌ ॥२८॥ इति श्रीमहामारते शतसाहश्यां संहितायां वैयासिक्यां मीष्मपवेणि श्रीमदगवद्रीतासूुपनिषत्सु बह्विायां योगशाखे श्रीकृष्णाजनसंवादेक्षरपरबह्य- योगो नामाष्टमोऽध्यायः

वेदेषु दर्मपवित्रपाणितप्रासुखत्वगुर्वधीनतवादिभिः सम्यगधीतेषु, यजतेष्वज्ञोपाङ्पा- हियेन श्रद्धया सम्यगनुष्ठितेषु, तपःपु शाखक्तेषु मनोबुद्धयायेकाग्येण श्रद्धया सुत- पेषु, दनेषु तुखापुरूषादिषु देशे काटे पात्रे श्रद्धया सम्यत्तेषु यलुण्यफलं पुण्यस्य धर्मस्य फठं खगस्वाराज्यादि प्रदिष्टं शाच्रेण, अल्येलयतिक्रामति तत्सर्वमिदं पर्वोक्तपत- प्रशषनिरूपणद्रारेणोक्तं विदित्वा सम्यगनुष्ठानपयैन्तमवधार्यानुषठाय योगी ध्याननिष्ठः केव तदतिक्रामति परं सर्वोल्ष्टमश्वरं स्थानमादयं सवेकारणरुपेति प्रतिपद्यते पपैकारणं बहव प्र्मोतीलयथेः। तदनेनाध्यायेन ध्येयत्वेन तत्पदार्थो व्यास्यातः ॥२८॥ इति श्रीमत्परमहंपपरित्रानकाचायश्रीविधेश्वरपरस्वतीपादिष्यश्रीमधु- पृदनपरस्वतीविरचितायां श्रीमद्गगवद्ोतागृढरथदीपिकाया- मधिकारिमेदेनाक्षरपरन्रह्मविवरणं नामा- मोऽध्यायः

श्री ° दी०--अध्याया्थमष्टप्शना्भनिणंयं सफट्मुपपतंहरति-पेदेष्विति वेदे. प्वष्ययनादिभिर्ज्ेष्वुष्ठानादिमिस्तपःमु कायशोषणादिमिर्दानेषु सतपत्रप॑णादिभि- यैतुण्यफलमुपदिष्ठं शाचेषु तत्सर्वमत्येति ततोऽपि श्रेष्टे योगेशवयं प्रापोति जज छ्त्वा, दृदमष्टप्रभ्ाभनिणयेनोक्तं तं प्रिदित्वा ततश्च योगी ज्ञानी मृता परमृर्छृषठ- मां नगन्मृढमूतं स्थानं विष्णोः परमं पदं प्राप्रोति २८

२८० मधरमृदनसरस्तीश्रीषरस्वामिकृतदीकाभ्यां समेता-[०९को०१।

अष्टमेऽषटविरिषटेषटसेषष्टा्थाष्टनिणेयेः [^> (~ (क आश्किष्टमिष्टधामापतिः स्पा्टिताऽष्टमवत्मना इति श्रीपुगोधिन्यां यैकायां श्रीधरस्वामिविरचितायां महापुर - पयोगो नामाष्टमोऽध्यायः <

अथ नवमोऽध्यायः

प० दी ०--परवाध्यये मूधैन्यनादीद्रारकेण हृदयकण्ठ्ूमध्यादिधारणाप्तहितेन पवन्ियद्वारपंयमगुणकेन योगेन सेच्छयोत्करान्तप्राणस्याचिरादिमारगेण ब्रह्मराकं प्रया- तस्य तत्र सभ्यनज्ञानोदयेन कल्पान्ते परनहप्रात्िरक्षणा क्रममुक्तिम्यास्याता तत्र चनिनेव प्रकारेण मुक्तिरैम्यते नान्यथेल्ाराङ्य --

अनन्यचेताः सततं यो मां स्मरति नियशः तस्याहं पुरम: "

इत्यादिना मगवत्तत्यविज्ञानात्पाक्षानोक्षप्राधिरमिहिता तत्र चानन्या मक्तिरपा- धारणो हेतुरित्युक्तं पुरुषः स॒ परः पाथ मका ठम्य्तवनन्यया इति ततर पर्वे कयोगधारणपूर्वकप्राणो्तमणाचिरादिमा्मेगमनकाटविरम्बादिङ्शमन्तरेणेव साक्षान्मे - पराप्ते मगवत्तत्वस्य तद्धक्तेश्च विस्तरेण ज्ञापनाय नवमोऽध्याय आरभ्यते अष्टमे ध्येयत्रहमनिरूपणेन तच्याननिष्ठस्य गतिरुक्ता | नवमे तु ज्ञयब्रह्मनिरूपणेन ज्ञाननि- स्य गतिरुच्यत इति संक्षेपः ततर वकष्यमाणन्नानस्तुदयर्थाल्ीज्छोकान्‌--

श्रीभगवानुवाच-

इदं तु ते गुद्यतमं प्रवकष्याम्यनसूपवे ताने विन्नानसहितं यज्जाता मोक्ष्यतेऽश्ुभाद्‌ १॥

इदं प्राग्बहुधोक्तमग्रे वह्ष्यमाणमधुनोच्यमानं ज्ञानं शब्दप्रमाणकं बह्य- तत्वविषयके ते तुभ्यं प्रवक्ष्यामि तुराब्दः पूवाध्यायोक्ताद्धयानाज्ज्ानस्य वैट- तण्यमाह--इृदमेव पत्यन्ञानं सन्ानमक्षप्ा्पताषनं तु ध्यानं तप्यज्ञानानि- वतेकत्वात्‌ तच्वन्तःकरणशुद्धिद्वरेदमेव ज्ञानं सैपाद्य क्रमेण मोक्षं जनयपरीत्युक्तम्‌ कीदशं ज्ञानं गुह्यतमं गोपनीयतममतिरहस्यत्वात्‌ यतो विज्ञानप्तहितै ब्रह्मानमवपर्य-

के, से, ° रेणेद्‌

[अ०९्ो०२] श्रीपद्धगवद्रीता २८१

न्तम्‌ इंटशमतिरदस्यमप्यहं रिष्यगुणाषिकयाद्वक्ष्यामि तुम्यमनसूये अमूर्या गुणेषु दोषदृ्टि्तदाविष्करणारिफडा स्वैदाऽयमालेशवर्यर्यापनेनाऽऽत्मानं प्ररं सति मतपुरस्तादित्येवेरूपा तद्रहिताय अनिनाऽऽभवप्तयमावपि रिष्यगुणौ व्यार्यातौ पुनः कीदशं ज्ञानं यज्ज्ञात्वा प्राप्य मोक्ष्यते सद्य एव पंप्ारवन्धनादञ्चमात्प्षु- खहेतोः

श्री ° टी परेशः प्राप्यते दृद्धमक्येति स्थितमष्ठमे

नवमे तु तदैशर्यमल्याश्च्य प्रपञ्च्यते

एवं तावत्सप्तमाष्टमयोः सखीयं पारमेश्वरं तत्वे भक्त्यैव पुटमं नान्ययेत्यु- कतवेदानीमचिन््ं खकीयोेश्वयं मक्तेशाप्ताधारणप्रमावं प्रपञ्चयिष्यञ्श्रीमगवानुवाच- इदं त्विति विरोषेण ज्ञायतेऽनेनेति विज्ञानमुपासनं तत्प्रहितं ज्ञानमीश्वरविषयमिदं तु अनपूयवे पुनः पुनः स्वयाहात्म्यमेवोपदिशतीत्येवं परमकारुणिके मयि दोषदृटिरहि- ताय ते तुस्यं वक्ष्यामि तुशन्दो वेशिषे तदेवाऽऽह --गृह्यतममित्यादिना गुद धरमज्ञानं ततो देदादिन्यतिरिक्तात्मज्ञानं गुह्यतरं ततोऽपि परमासमन्ञानमतिरहस्यत्वाहु- द्यतमम्‌ यञ्ज्ञात्वाऽटमात्सपतारान्मोक्षयपे प्य एव मुक्तो भविष्यपि

प० टी ०--पुनस्तदामिुख्याय तज्ज्ञानं सोति-

राजविद्या राजगरद्यं पवितरमिदमुत्तमम्‌ प्रत्यक्षावगमं धम्य सुमुखं कर्व॑मम्ययम्‌ २॥ राजक्या स्वाप्त विनां राजा परवीविद्यानारकत्वात्‌, विघयान्तरस्याविवेकरेश-

विरोधित्वात्‌ तथा राजगुह्यं सर्वषां गुह्यानां राजा, अनेकनन्मङ्ृतसुक्ृतपताध्यत्वेन बहुभिरत्तातत्वात्‌ राजदन्तादित्वाहुपप्तनैनस्य परनिपातः पविन्रमिदमुत्तमे, प्रायधि- तेहि किंचिदेकमेव पापं॑निवत्थैते निवृत्तं तत्खकारणे सूष्षमरपेण तिष्ठलेव यतः पुनस्तत्पापमुपचिनोति पुरुषः इदं तु अनेकनन्मपहस्रपचितानां सर्वेषामपि पापानां स्थयटपूष्षमाक्स्यानां तत्कारणस्य चज्ञानस्य सद्य एवोच्छेदकम्‌ अतः पर्वे तमं पावनमिदमेव चातीन्धिये धमै इवात्र कस्यचित्पदेहः खरूपतः फरतश्च प्रलक्चत्वादियाह ~ प्रत्यक्षावगममवगम्यतेऽनेनेत्यवगमो मानमवगम्यते प्राप्यत इल्यव- गमः फट, प्रत्यक्षमवगमो मानमसििजिति स्वरूपतः पर्षिप्रतयक्षत्वं, प्रत्यक्षोऽवम- मोऽस्येति फरतः सरक्षिप्रत्यक्षत्वम्‌ मयेदं विरितमतो नष्टमिदानीमत्र ममाज्ञानमिति हि सार्षटौकिकः साक्षयनुमवः एवं छोकानुमव्तिद्धतवेऽपे तज्ज्ञानं धम्धं धर्मादनपेतमनेकजन्मपंवितनिष्कामधमेफलम्‌ तरिं दुःपपादं स्यानेयाह--ुप्खं कर्तुं गुरूपदितविचारपरहकृतेन वेदान्तवाक्ेन सुखेन कदु रक्यं देशकालादिव्यवधानमपेक्षते प्रमाणवपतुपरतन्रत्वाज्ज्ञानस्य एवमनायापतप्ताध्यते

३९

२८२ मधुसूदनसरस्वती श्रीधरसापिकतदीकाभ्यां समेता- [अरपो]

खल्पफटत्वं स्यादत्यायासपताध्यानामेव कर्मणां महाफटत्वददानादिति नेलाह--अभ्य- यम्‌ , एवमनायाप्रपाध्य्याप्य्य फटठतो व्ययो नासतीत्यम्ययमक्षयफलमित्य्ैः कर्णणां ्वतिमहतामपि क्षयिफत्वमेव यो वा एतदक्षरं गाग्यविदित्वाऽस्िहाके जुहोति यजते तपस्तप्यते वहूनि वधपहसाण्यन्तवदेवास्य तद्धवति इति श्रुतेः तसमात्सवेल्किषटत्व च्छरद्धेयमेवाऽऽतन्नानम्‌

श्री° दी०--किं च-राजिेति। इदं ज्ञानं राजविद्या विघानां राजा गृह्यानां राजा विचयाप्ु गोप्येषु चातिग्रष्ठमिलर्थः राजदन्तादित्वादुपतर्जनप्य परत्वम्‌ उत्तम पवि्मिदमत्यन्तपावनमिदम्‌ प्रत्यक्षावगमं दृष्टफले, धर्म्यं धर्मादनपेतं सेधमेफटत्वात्‌ कतुं सुमुखं सुतेन कतुं शक्यमित्यथैः अन्ययं चाक्षयफछ. त्वात्‌ ॥२॥

प° टी०--एवमस्य सुकरत्वे सरवेल्किष्टसे सर्वऽपि कुतोऽत्र प्रवतैन्ते, तथा

ने कोऽपि सप्रारी स्यारित्यत आह--

अश्रहधानाः पुरषो धर्मस्यास्य परतप 9 @ _ 0 * £ ~ अप्राप्य मा नवतन्तं मृ्यससारवत्मान ३॥ अस्याऽऽत्मज्ञानास्यस्य धमेस्य स्वरूपे साधने फटे शाखप्रतिपादितेऽपि अश्र- दधाना वेदविरोधि्कुहतूद शे नदूषितान्त करणतया प्रामाण्यममन्यमानाः पापकारिणोऽ- पुरपपदमारूढाः स्वमतिकस्पितेनोपायेन कथचिद्यतमाना अपि शाल्लविहितोपायामावा दप्राप्य मां मल्पा्िप्ाधनमप्यल्त्ध्वा निवतैन्ते निश्चयेन वर्तन्ते मृत्युयुक्ते संपार- व््मनि, परवेद जननमरणप्रबन्येन नारकितियगादियो निप्मेव भमन्तीदर्थः श्री टी ०--नन्वेवमस्यातिष्रकरत्वे के नाम पेपरारिणः स्य॒स्तत्राऽउह--भश्र दधाना इति अस्य मक्तप्राहुतन्नानटक्षणस्य धमस्यति कमाणे षष्ठयां समं धमेमश्रदधाना सह्तिक्येनास्वीकुवन्त उपायान्तरेण मत्प्राक्तये कृतप्रयत्ना अपि माम. पराप्य मृ्युयुक्त सप्तारवत्मान नामत्त ।नवतेन्ते मृल्युव्याघ् सप्तारमागे परि्रमन्तात्यथः।३॥ म० दी०-तदेवं वक्तव्यतया प्रतिन्ञाततप्य ज्ञानस्य विधिमुखेनेतरनिपेधमुखेन सुत्याऽभिमुखीकृतमनुनं प्रति तदेवाऽऽह द्राम्याम्‌-- मया ततमिदं सम॑ जगद्भ्यक्तमूतिना मत्स्थानि सवेभूतानि चाहं तेष्ववस्थितः ¢ इदु जगत्सर्व मृतम तिकतत्कारणद्यं दरयजातं मदज्ञानकद्ितं मयाऽपिष्ठानेन परमाथप्रता प्दुपेण स्फुरणद्पेण तेते व्याघ्रं रज्नुखण्डेनेव तदनज्ञानकसितं सप-

~-------~--------------------------------------~----~---------~-------~-~---------------

१क्‌. मर्‌ रशं विद्या रज्ञां तिवा।उः।!२सख.ग. न्च. षष्ठी|

[अ०९्ो०५] श्रीपरद्धगवर्ट्र॑ता | २८३

धारादि त्वया वापुदेवेन परिच्छिन्नेन स्वं जगत्कथं व्यातं प्रहयक्षप्रिरोधादिति नेत्याह--अग्यक्ता प्थेकरणागोचरीमूता खप्रकाशाद्भयचेतन्यपतदानन्दूपा मूतिरयस्य तेन मया ग्यापतमिदे स्वे त्वनेन देहेनत्यथः अत एव पन्तीव स्फुर्तीव महूपेण स्थितानि मत्स्थानि सवेमूतानि स्थावराणि जङ्गमानि परमार्थतस्तु नैवाहं तेषु कसिपतेषु मूतेष्ववस्थितः कद्िताकल्तितयोः सबन्धायोगात्‌ अत एवोक्तं यत्न यद्‌- ध्यस्तं तत्कृतेन गुणेन दोषेण वाऽणुमात्रेणापि संबध्यत इति

श्री० टी ०-- तदेवं वक्तम्यतया प्रस्तुतस्य ज्ञानस्य स्तुत्या श्रोतारमभिमृखीङृल्य तदेव ज्ञानं कथयति मयेति द्वाभ्याम्‌ अव्यक्ताऽतीन्धिया मूर्तिः खह्पं यस्य तादृशेन मया कारणभूतेन सवेमिदं जगत्ततं व्याप्तम्‌ ('तत्ृष्ट तदरेवानुप्राविरात्‌" इति श्रुतेः अत एव कारणमूते मयि तिष्ठन्तीति मत्स्थानि सवामि चराचराणि मृतानि एवमपि

यादिष कार्येषु सुत्तिकेव तेषु भूतेषु नाहमवस्थित आकारावदप्ङ्गत्वात्‌

पम० दी०-अत एव-- | [क्य [भ ०, टि, मत्स्यान भूतानं पर्य यपरर्भश्वरम्‌ भूतभृन्न भूतस्थो ममाऽऽमा मृतभावनः दिविष्ठ इवाऽऽदित्ये कसितानि जछ्चलनादीनि मयि कलिितानि मूतानि परमा- थतो मयि सन्ति त्वमलुनः प्रकतं मनुष्यबुद्धिं हित्वा प्य पर्यालोचय मे योगं प्रमावमैश्वरमघटनघटनाचातुर्यं मायाविन इव ममावछोकयेत्य्थः नाह कस्यचि. दापेयो नापि कप्यचिदाधारस्तथाऽप्यहं सवेषु मृतेषु मयि सर्वाणि मतानीति महतीये भाया यते मूतानि सवाणि कायण्युपादानतया बिमपिं धारयति पोषयतीति मृतम्रत्‌ भूतानि स्वणि करततयोत्यादयतीति सूतमावनः एवमभिन्ननिमित्तो- पादानमूतोऽपि ममाऽऽत्मा मम परमाथेठष्पमूतः सचिदानन्दघनोऽपङ्गद्वितीयख- हूपत्वातन भूतस्थः परमाथतो सूतप॑बन्धी खम्रहगिव ॒परमाथेतः सखकलिपतप्ब- न्धीलथैः ममाऽऽत्मेति राहो; शिर इतिवत्करनया षष्ठी श्री° दी०-किं च-नचेति। नच मयि स्थितानि मृतानि अपङ्गत्वादरेव मम। ननु तरिं स्यापकत्वमाश्रयत्वं पूर्वोक्तं विसद्धमित्याशङ्याऽऽह-- पद्येति रेश्वरमसाधारणं योगं युक्तिमघटितघटनाचातुयं परय मदीययोगमायविमवस्यावितकयं- त्वाच्च विरुद्धं किंचिदिलयथेः अन्यदप्याश्चर्यं पर्ये्याह --भुतेति भूतानि विमति धारयतीति मृतम्‌ भूतानि भावयति परङ्यतीति मूतमावनः। ए॑मृतोऽपि ममाऽऽत्मा परं सूयं मृतस्थो मवति अये मावः--यथा जीवो दे बिभ्रसाछ्यंश्राहका-

१ख,ग.घ्‌,ड,च.छ.ज, स्न, ज, परू! अज

२८४ पधुप्दनसरखतीश्रीपरस्वामिदृतदीकाभ्यां समेता-- [अ०प्नो०६-५] रेण तत्॑श्िषटस्िष्ठति एवमहं भूतानि धारयन्पाटयन्रपि तेषु तिष्ठामि गिरहकारला- दिति॥ 4॥ म० दी०--अपंश्िष्टयोरप्याधाराधेयमावं दृष्टानेनाऽऽह-- यथाऽऽकासस्थितौ नियं वायुः सवत्रगो महान्‌ तथा सवामि मृतान मत्स्थानाद्युपधारय & यथेवासङ्गखमाव आकाशे स्थितो निलयं सरवेदोत्पत्तिस्थितिसंहारकाटषु वातीति वायुः सर्षदा चछनख्वभावः अत एव सवैर गच्छतीति सवत्रगः, महान्परिमाणतः एतादृशोऽपि कदाऽप्याकाशेन पह संरज्यते तथेवाप्रङ्सखमावे माये सं्टेषम- स्तरेणेव सर्वाणि मृतान्याकाञ्चादीनि महान्ति सवेत्रगानि(णि) स्थितानीत्युपधारय विमररयावधारय ` श्री दी ०--अपतश्िष्टयोरप्याधाराधेयमावं दृष्टन्तेनाऽऽह- यथेति अव- काशं विनाऽवस्थानानुपपत्तेनिल्यमाक्राश्ञे स्थितो वायुः सवैगतोऽपि महानपि नाऽऽका- शेन संश्छिप्यते निरवयवत्वेन संेषायोगात्‌., तथा स्वाणि मूतानि मयि स्थितानीति जानीहि प्र० टी०-एवमुत्पत्तिकाे स्यित्िकाटे कस्तेन प्रपश्चेनापङ्गस्याऽऽत्मनोऽ- संेषमुक्ता प्रलयेऽपि तमाह- सवैमूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम्‌ कल्पक्षये पुनस्तानि कल्पाद विदधाम्यहम्‌ ७॥ सवीणि भूतानि कल्पक्षये प्रल्यक्े मामिकां मच्छक्तित्वेन कल्पितां प्रक्रत त्रिगुणात्मिकां मायां खकारणमूतां यान्ति तत्रैव पक्षख्पेण दयन्त इयर्थः हे कौन्तयेत्यक्ताथैम्‌ पुनस्तानि कल्पादौ सर्गके वि्नामि प्रङृतावविभागापन्नानि विमागेन प्यनन्मि अहं सर््तः सपैराक्तिरश्चरः शी ° दी ०--तदेवमपतङ्कस्येव योगमायया स्थितिहेतुत्वमक्तम्‌ वैयेव सृष्टि प्रच्यहतुत्व चाऽऽह- स्वेति कद्पक्षयं प्रट्यकारे सवाणे मृतानि मदयिां प्रक्रि यान्ति त्रिगुणातिकायां मायायां रीयन्ते पुनः कल्पादौ पृष्टिकाे तानि विसृनामि विशेषेण पृनामि

म० ठी०--किनिमित्ता परमेशवरप्येयं पृष्टिनं तावत्छमोगाथौं तस्य सवैपक्षि-

मूतचैतन्यमात्रप्य मोकतृत्वामावात्तथात्वे वा पं्ारिेनेश्वरतवभ्यावातात्‌ नाप्यन्यो कः कः, $ (५ (+ [ऋ मक्ता यदर्थेयं सृष्टि, चेतनान्तरामावात्‌ , ईश्वरस्यैव सवैत्र जीवदपेण स्थितत्वात्‌,

शोकम कियो, नण नततिन्न

१ख.घ.ड, च, छ. न्न, च, तथेव

[अ०शक्नो०८-९] भ्रीमद्धगवह्मीता २८९

अचेतनस्य चामोक्तृत्वात्‌ | अत्त एव नाप्व्गीथौऽपि सृष्टि, बन्धामावाद्पवर्विरोषि- त्वाचत्या्यनुपपत्तिःपृषटेमीयामयतवं साधयन्ती नास्माकं प्रतिकूटेति ॒परिहरतव्येख- भिपरत्य मायामयत्वानमिथ्यात्वं प्रपञ्चस्य वक्तुमारभते ्िमिः--

प्रतिं स्वामवष्टभ्य विदनामि पुनः पुनः

मूतम्राममिमं रस्नमवशं प्रकृतेर्वशात्‌

कृति मायारूयामनिवेचनीयां खां खसिन्कस्ितामवष्टम्य खपत्तासपूतिम्यां दटीङ्ृय तस्याः प्रकृतेमांयाया वशादविचासितारागद्वेषाभिनिवेशकारणावरणपिक- पात्मकराक्तिपरमावाञ्जायमानतिमं स्वेप्रमाणपतनिधापितं मूतम्राममाकाशादिमृतपतमुदा- यमहं मायावीव पुनः पुनविमूनामि विविधं सजामि कस्पनामत्रेण खम्रटगिव सप्रप्रपञ्चम्‌ <

भ्री° दी०--नन्वपङ्गो निर्विकारश्च त्वं कथं सृनपीत्यपेक्षायामाह--प्रकृति- मिति खां स्वीयां घाधीनां प्रङृतिमवष्टम्याधिष्ठाय प्रलये डीनं सन्तं चतुर्विधमिमं सर्वं मृतम कमादिपरवदा पुनः पुनविविधं सृजामि कथं प्रकृतेवेशात््ाचीनकर्म- निमित्ततत्तत्खभाक्वरात्‌

प्र टी 9 --अतः- नचमांतानि केमाणि निबध्नन्ति धनंजय उद्ाीनवदाप्रीनमसक्तं तेषु कमसु ९॥

नैव सूषटिप्थितिप्रसयास्यानि तानि मायाविनेव खक्नहरेव मया क्रियमाणानि मां निबध्नन्ति अनुग्रहनिग्रहाम्यां घुकतद्ष्कृतमागिनं कुवन्ति पिथ्यामूतत्वात्‌, हे धन॑नय युधिष्िरराजपयार्थ परवाना्ञो भित्वा धनमाहतवानिति महन्धमावः पूचितः प्रोत्ाहनार्थम्‌ तानि कर्माणि कुतो बध्ननि तत्राऽऽह--उदापरीनवदापरीनं, यथा किदुपेक्षको द्वयोधिवदमानयोजंयपराजयाप्तपमीं तत्कतहषविषादाम्यामपंसष्टो निवि कार आस्ते तद्न्ि्धिकारतयाऽऽपीनम्‌ } इयोर्विवदमानयोरिहामावादुपेक्षकत्वमात्रपा- धम्येण वतिप्रत्ययः अत एव निविकारतवत्तेषु सृश्चादिकमघपतक्तमहं करोमील्भि- मानलक्षणेन सद्धेन रहितं मां निबध्नन्ति कर्माणीति युक्तमेव अन्यस्यापि है कै- त्वामवे फटपङ्गामवि कर्माणि बन्धकारणानीत्युक्तमनेन, तदुभयसत्ते तु कोर- कार हव कमैमिैध्यते मूढ इत्यभिप्रायः

श्री° दी०-ननु एवं नानाविधानि कर्माणि कुरवत्तव जीववहन्धः कथं स्यारिलयाशङ्कथाऽऽह-न चेति तानि सष्यादीनि कमणि मां निबध्नन्ति

१६्‌, च, 'ववश्रात्‌। > घ, यत्‌ः।

.२८६ यधुसूदनपरखतीश्रीषरलामिकृतरीकारभ्ा समेता-[अ०पे०१०-११

कर्माप्तकतिि बन्धहेतुः सा चाऽऽप्कामत्वान्मम नासि अत॒ उदप्षीनवद्तैमानस्य मे बन्धै नाऽऽपादयन्ति उदासीने क्तरतवानुपपत्तेः कत्वे चोदापीनत्वानुपपत्तेर- दापीनवस्स्थितमिव्युक्तम्‌ ९॥ भ० टी ०--मृतम्राममिमे विसजाम्युदाप्तीनवदाप्तीनमिति परस्परविरुद्धमितिश- ङापरिहारा्थं पुनमीयामयत्वमेव प्रकटयति-- मयाऽध्यक्षेण प्रकृतिः पूयते सचराचरम्‌ ष्ट, (~, ® हेतनाऽनेन कैन्तिय जगाहपरशतेत १० मया सपैतोहरिमत्रखद्येणाविक्रियेणाध्यक्षेण नियन््रा माप्तकेनावमापिता प्रकृ तिखिगुणासिका सत्वाप्तसवादिभिरनिवाच्या माया सूयत उत्पादयति सचराचरं जग- न्मायाविनाऽधिष्ठितिव माया कलिपितगजतुरगादिकम्‌ त्वहं सकायंमायामासनमन्त- रेण करोमि ग्यापारान्तरम्‌ हेतुना निमित्तननिनाष्यक्षतवेन हे कौन्तेय जगत्छचराचरं विपरिवतैते विविधं परिवीत जन्मादिविनाशान्तं विकारजातमनवरतमासादयतीलयथेः अतो मापकरत्वमातरेण व्यापारेण विपरजामीतयुक्तं तावता चाऽऽदविलयदिरिव कतरेतवामा- वादुदापीनवदापीनमिव्युक्तमिति विरोधः तदुक्तम्‌- अध्य द्रतेन््रनारप्य यदुपादानकारणम्‌ जज्ञानं तदुपाश्रिल ब्रह्म कारणमुच्यते इति श्ुतिसमृतिवादाश्वा्राथं हक्तश उदाहायाः १०

9. {) कतके 9

शरी दी ०--तदेवोपपादयति-- मयेति मयाऽध्यक्षणाधिष्ठा्र निमित्तमूतेन परकृतिः सचराचरं विशं सूयते जनयति अनेन मदधिष्ठानेन हेतुनेदं जगद्विपरिवतैते पुनः पुनजायते संनिधिमत्रणाषिष्ठातृतवा्तवत्वमुदाप्ीनत्वं चाविरुद्धमिति मावः॥१०॥ प° टौ °-एवं निदयशुद्धब्ुद्धमुक्त मवं सवेजन्तूनामात्मानमानम्द्घनमनन्तमपि सन्तम्‌-- - अवजानन्ति मां मूढा मातूर्षी तनुमा्चितम्‌ परं भावमजानन्तो सम भूतमहेश्वरम्‌ ११॥ अवजानन्ति मां पाक्षादीश्वरोऽयमिति नाऽश्द्रियन्ते निन्दन्ति वा मूढा अविवेकिनो जनाः तेषामवन्ञाहेतुं रमं सूचयति मानुषीं तनुमाश्चित, मनुष्यतया प्रतीयमानां मूर्ि- मात्मेच्छया भक्तानुग्रहाथं गृहीतवन्तं मनुष्यतया प्रतीयमानेन देहेन व्यवहरन्तमिति यावत्‌ ततश्च मनुष्योऽयमिति भान्त्याऽञच्छादितान्तःकरणा मम परं भावं प्रष्ठ पारमाथकं तच्चं पर्वमूतानां महान्तमीश्वरमजानन्तो यन्नाऽऽद्वियनत निन्दन्ति वा तदनु- रूपमेव मृढत्वस्य ११

[अश््लो०१२] ्रीपद्गवद्रीता २८७.

श्री दी ०--नन्वेवंमृतं परमेश्वरं त्वां किमिति केचिन्नाऽऽद्वियने तत्राऽऽह-- अवजानन्ताते द्राम्याम्‌--सवमूतमहश्ररख्पं मदीय परं मावं तच्वमनानन्ता मृदा मूखा मामवजानन्त्यवमन्यन्ते अवन्नाने हेतु-दुद्धपस्वमयीमपि तनुं मक्तेच्छावरान्म- नुप्याकारामाश्रितवन्तम्‌ ११॥

म० टी०-ते मगवदवनज्ञाननिन्दनजनितमहादुरितप्रतिबद्धबुद्धयो निरन्तरं निरयनिवापराह एव-

मोघाशा मीषकमाणो मोघन्नाना विचेतमः॥

® क,

राक्षपसामासुरा प्रातं माहिना शिताः १९॥

ईश्वरमन्तरेण कर्माण्येव नः फलं दस्यनीत्येवंहपा मोघा निष्फठेवाऽऽशा फटप्रा- थेना येषां ते अत एवेश्वरविमृखत्वान्मोघानि श्रममात्ररूपाण्य्निहोत्रादीनिं कर्माणि येषां ते तेथा मोघमीश्वरप्रतिपादक्ुतकंशाल्ननितं ज्ञानं येषां ते कुत एवं यतो विचेतप्तो मगवदवन्ञानजनितदुरितप्रतिनद्धविवेकविज्ञानाः किं ते मगवद- व्ञानवशादराक्षसी तामप्तीमविहितहिपहितु्रेषप्रधानामाघुरी रानी शाल्लनम्यनु- जञातविषयमोगहेतुरागप्रधामां मोहिं शाखीयन्ञानभंरहैतु प्रकृतिं स्वमावमाध्रिता एव मवन्ति ततश्च--

त्रिविधं नरकस्येदं द्वार नाशनमात्मनः कामः क्रघस्तथा छामः;

इत्युक्तनरकद्वारमागितया नरकयातनामेव ते सततमनुमवन्तीलथः १२

श्री° दी०--किं च-मोधाशा इति मत्तोऽन्यदेषतान्तर( दैवतं ) क्षिप्रं फं दास्यतीलेवेमृता मोधा॒निष्फडेवाऽऽशा येषां ते अत एव मद्विमुखत्वान्मोधानि स्यथीनि कर्मणि येषां ते मोषमेव नानाकुतकौभनितं शाज्ल्ञानं येषां ते अत एव विचेतपो विक्षिप्तचित्ताः सवैर हेतः राक्षप्ी तामं हिमादिप्रचरम्‌, आपु राजी कामदपादिबहुखां मोहिनीं वुद्धिप्रशकरीं प्रकतं स्वमावं श्रिता आश्रिता पन्तो मामवजानन्तीति पूत्रणान्वयः १२

मज दी०--मगवद्िमुखानां फटकामनायास्तत्पयुक्तप्य निदयनेमित्तिककाम्यक- मानुष्ठानस्य तत्प्युक्तप्य राश्चीयन्ञानप्य वैयथ्यौत्पारोकिकफ़र्तत्ाधनशरन्यास्ते नाप्येहोकिकं किंचित्फमति तेषां विवेकविन्नानशन्यतया विचेतसो हि ते अत सरवपरपार्थगाह्याः शोच्या एव सर्वेषां ते वराका इत्यक्तम्‌ अधुना के सपर्षार्थ माजोऽनज्ञोच्या ये मगवदेकशरणा इत्युच्यते--

१क्ञ, नं यकाम

२८८ मधूसुदनपरस्वतीश्रीधरस्वापिषतरीकाभ्यां समेता-[अ०९्ो ०१२३-४]

4 ¢ जरै, (498 महास्मानस्तु मा पाथ दवा प्रहृातमान्रताः भजन्त्यनन्यमनसो ज्नास्वा मरतादिमव्ययम्‌ १३॥ महाननेकनन्मक्ृतपक्तेः सकत: शुद्रकामाचनमिमूत आत्माऽन्तःकरणं येषां तेऽत एव “अभयं सच्परृद्धिः " इत्यादिवक्ष्यमाणां दैवीं साच्तिकीं प्रकृतिमाधिताः अत एवान्यक्षिन्मद्ववतिरिक्ते नासि मनो येषां ते मृतां सवेजगत्कारणमव्ययमविनारिनं मामीश्वरं ज्ञात्वा भजन्ति सेवन्ते १६ श्री ° टी ०--के तहि त्वामाराधयन्तीत्यत आह-प्हात्मानस्तिति महात्मानः कामाघनमिभूतचित्ता यतः अमयं सच्वपंुद्धिः इत्यादिना वक्ष्यमाणां दैवीं प्रकृतिं मावमाश्रेता अत एव मद्यतिरेकेण नास्तन्यस्िन्मनो येषां ते तु मूतादिं जगत्कार- णमव्ययं नियं मां ज्ञात्वा मनन्ति १६ म० दी०-ते केन प्रकारेण मनन्तीत्युच्यते द्भ्याम्‌-- सततं कीतयन्तो मां यतन्तश्च दृदव्रताः नमस्यन्तश्च मां भक्ट्या नित्ययुक्ता उपापते १९॥ सततं सदा ब्रह्मनिष्ठं गुर्म॒पद्त्य वेदान्तवाक्यविचारेण गुरूपपदनेतरके प्रणवजपोपनिषदावतैनादिमिम सर्वोपनिषत्प्तिपाद्यं ब्रह्मस्वरूपं कीतैयन्तो वेदान्तश- खाध्ययनरूपश्चवणन्यापारविषयीकुवैन्त इति यावत्‌ तथा यतन्तश्च गुरुपंनिधाबन्यत्र वा वेदान्ताविरोधितकानुपंधानेनाप्रामाण्यशङानास्कन्दितगुरूपदिषटमत्खरूपावधारणाय यतमानाः श्रवणनिर्धारिता्थवाधराङ्कापनोदकतकनुपंधानषूपमननपरायणा इति यावत्‌। तथा दृढव्रता दढानि प्रतिपकषेश्वाटयितुमराक्यानि अहिमाप्तलास्तेयत्रह्म चयीपरिग्रहा- दीनि व्रतानि येषां ते शमदमादिपाधनप्ंपन्ना इति यावत्‌ तथा चोक्तं पतञ्चटिना

(कक

अहिसाप्तत्याप्तेयन्रह्यचयीपरिग्रहा यमाः ते तु “नातिदेश्षकाप्तमयानवच्छिन्नाः सावभोमा महाव्रतम्‌ इति जाला ब्राह्मणत्वादिकया देशेन वी्थीदिना काटेन चतुद॑द्यादिना प्रमथेन यज्ञाचन्यत्वेनानवच्छिचा अहिंसादयः सररवमोमाः ्िप्तमूढविक्षि- षूमिष्वपि मन्यमानाः कस्यासपि जतत कसि्नपि देशे कसिन्नपि काटे यत्ञारि- प्रयोननेऽपि हिसतं करिष्यामीलेवंरूपेण किंचिदप्यपर्युदस्य सामान्येन प्रवृत्ता एते महाव्रतमित्युच्यन्त इत्यथः तथा नमस्यन्तश्च मां कायवाङ्मनोमिर्ममर्व- नतश्च मां भगवन्तं वासुदेवं सकटकस्याणगुणनिधानमिष्टदेवतारूपेण गुरुरूपेण

स्थितम्‌ चकारात्‌ | श्रवणं कौतनं विष्णो; स्मरणं पादसेवनम्‌ अचनं वन्दनं दास्यं सस्यमात्मनिवेदनम्‌ ''

[अ०१ो०१५] श्रीपरद्धगवद्रीता | २८९

इति वन्दनप्तहचारितं श्रवणायपि बोद्धव्यम्‌ अर्चनं पाद्पेवनमित्यपि गुरू तसमिन्पुकरमेव अत्र मामिति पुनवचनं सगुणपपरामर्शाम्‌ अन्यथा वेय्यप्रत- गात्‌ तथा भक्त्या मद्विषयेण परेण प्रेम्गा नित्ययुक्ताः प्वैदा सेयुक्ताः एतेन सवैप्ाधनपौष्कल्यं प्रतिवन्धकामावश्च दितः | ¢ यस्य देवे परा भक्तिर्यथा देवे तथा गुर तप्येते कथिता ह्यथौः प्रकिन्ते महात्मनः इति श्तेः पतञ्ञटिना चोक्तं ^ ततः प्रत्यक्चेतनाधिगमो ऽप्यन्तरायामावश्च इति तत इ्थरप्रणिधानात्प्त्युक्चेतनस्य त्वंपद्क्ष्यप्याधिगमः साक्षात्कारो मवति, अन्तरायाणां विधवानां चाभागो मवतीति सूत्रस्याथः तदेवं शमदमादिपाधनपंपन्ना वेदान्तश्रवणम- ननपरायणाः परमेश्वरे परमगुरौ परेम्णा नमस्कारादिना विगतविन्नाः परिपूरणपर्षपता- धनाः सन्तो मामुपाप्तते विजातीयप्रत्ययानन्तरितेन सजातीयप्रत्ययप्रवाहेण श्रवणमननो- तरमाविना सततं चिन्तयन्ति महात्मानः अनेन निदिध्यासनं चरमपाधनं दर्शितम्‌ एतादरपाषनपोष्कल्ये पति यद्रेदान्तवाक्यनमखण्डगोचरं पर्षात्काररूपमहं बह्मा- स्मीति ज्ञानं तत्पवशङ्काकरुङ्कासुष्ं स्वेप्ाधनफमूतं खोत्प्तिमात्रेण दीप इव तमः सकल्मनज्ञानं तत्कार्यं नारायतीति निरोक्षमेव पाक्षानमोक्षहेतुने तु मूमिजयक्रमेण भूमध्ये प्राणप्रवेशानं मूधेन्यया नाङ्यः प्राणोत्कमणम्विरादिमर्मिण ब्रहमरोकगमनं तद्यो. गान्तकाटविरम्बं वा प्रतीक्षते अतो यत्पराकप्रतिज्ञातम्‌ ¢ इदं तु ते गुह्यतमं प्रवक्ष्या- म्यनसूयवे ज्ञानम्‌ " इति तदेतदुक्तम्‌ फं चास्यारुमान्मोषणं प्रागुक्तपेवेतीह पुन- नोक्तम्‌ एवमचायं गम्भीरो मगवतोऽभिप्रायः | उत्तानाधस्तु प्रकट एव | १४ श्री ° दी ०- तेषां भजनप्रकारानाह-- सततमिति द्वाभ्याम्‌ पततं स्वेदा स्तोजमच््रादिभिः कीतेयन्तः केचिन्मामुपाप्ते सेवन्ते ददानि वरतानि नियमा येषां तारशाः पन्तो यतन्तशरेश्चरपूजादिषु इन्द्ियोपष्ठहारादिषु प्रयत्नं॑दुर्वन्तश्च केचि- द्क्त्या नमस्यन्तः प्रणमन्तश्वान्ये नित्ययुक्ता अनवरतमवहिताः सेवन्ते भक्त्येति नित्ययुक्ता इति कीतिनादिष्वपि द्र्टम्यम्‌ १४ | दी०-- दानीं एवमुक्तश्रवणमनननिदिध्याप्तनाप्रमथंस्तेऽपि तरिविधा उत्तमा मध्यमा मन्दश्चिति सर्वेऽपि खानुषूप्येण मामुषाप्तत इ्याह- | [कि क्र ज्ञानयनज्तेन चाप्यन्यं यजन्तां माध्रुपास्तं सि ~ _ न> एकठेन एथक्त्वन बहुधा विश्ताष्ुखम्‌ १५ अन्ये पूरवोक्तप्ाषनानुषठानाप्तमथीं ज्ञानयज्ञेन “त्वं वा अहमि भगवो देवते, अहं वै त्वमप्ति" इलयारिश्ु्युक्तमहयहोपाप्नं -ज्ञाने एव परमेश्वरयननह्पत्वाच्ञप्तेन

चक्रार एवार्थं अपिरन्दः प्ाधनान्तरयागार्थः केचित्ाधनान्तरनिष्पहाः पन्त ३५

२९० मधुसूदनसरस्वती श्रीपरस्वामिड्तर्यकाभ्यां समेता--[अ० ०१९-१०]

उपास्योपाप्तकामेदचिन्तारूपेण ज्ञानयज्ञेनेकत्वेन मेदव्यावृत्या ममिवोपापतते चिन्तय- न्तयुत्तमाः अन्ये तु केविन्मध्यमाः एथक्त्वेनोपास्योपाप्तकयोभदेन “अदित्यो ब्रह्मल्ा- देशः" इ्यारिश्ुत्युक्तेन प्रतीकोपास्नरूपेण ज्ञानयन्ेन मामेवोपाप्तते अन्ये त्वहुरहो- पातने प्रतीकोपापतने बाऽप्तमथीः केचिन्मन्दाः कांचिदन्यां देवतां चोपापतीनाः कानि- चित्कर्माणि वा कुर्वाणा बहुधा तैतर्बहुमिः प्रकारैविश्वरूपं सवातमानं मामेवोपासते तेन तेन ज्ञानयज्ञेनेति उत्तोक्तराणां क्रमेण पूैरवमूमिलामः १९

भरी दी०-क्रिं च~ ज्ञानेति) वासुदेवः पर्वमित्येवं पर्वात्मत्वद शनं तानं तदेव यज्ञस्तेन ज्ञानयज्तेन मां यजन्तः पूनयन्तोऽनयेऽप्युपापते तन्नापि केचिदेकत्वे- नामेदमावनया, केचित्प्थक्तेन दासोऽहमिति, केचिन्न विश्वतोमुखं परवात्मकं मा बहुधा बरह्मरद्रादिषूपेणोपाप्तते १९

म्र० दी०--यदि बहुधोपापते तदि कथं त्वमवेल्ाशङ्कयाऽऽत्मनो विश्वरूपत्वं प्रपञ्चयति चतुभिः-

जहं क्रतुरहं यत्नः स्वधाऽहमहमोषधम्‌ षके हिय य्‌ .

मन्ार्हमहमवाऽऽन्यमहुमप्ररह हृतम्‌ ३६

सखरूपोऽहमिति वक्तव्ये तत्तदेकदेशकथनमवयुत्यानुवादेन वेदवानरे द्रादङ्षक- पलेऽष्टाकपारत्वादिकथनवत्‌ क्रतुः श्रोतोऽिषटोमादिः यज्ञः स्मार्तो तैश्वरेगदि- मैहायन्ततेन शरुतितिप्रतिद्धः लधाऽचं पितृम्यो दीयमानम्‌ जौषधमोषधिप्रमव- मनने र्वः प्राणिमिुज्यमानं भेषजं वा मन्रो याञ्यापुरोनुवाक्यादिर्यनोदिरय हवि- दीयते देवेम्यः। आज्ये धृतं, सवैहविरुपरक्षणमिदम्‌ अभिराहवनीयादिरहविष्पक- पाधिकरणम्‌ हुतं हवनं हविष्थकषेपः एतत्समैमहं परमेश्वर एव एतदेकेकनज्ञान- मपि मगवदुपाप्तनमिति कथयितुं प्रत्यकमहंशब्दः क्रियाकारकफलजातं किमपि मग- वदतिरिक्तं नास्तीति समुदायाः १६

श्री टी०--प्रवौत्मतां प्रपञ्चयति अहमिति चतु्भैः--क्रतुःश्रोतोऽगिष्टोमादिः। यज्ञस्तु स्मातंः पञ्चमहायन्ञादिः खधा पित्रे श्राद्धादिः ओषधमोषधिप्रमवमन्नं भेषनं वु मन््रो याज्यापुरोतुवाक्यादिः आज्यं होमादिप्ताधनम्‌ अभनिराहवनी- यादः हुतं होमः एतत्सर्वमहमेव १६

म० दी०--किंच--

= पिताऽहमस्य जगतो माता धाता पितामहः वद्यं पवित्रमाकार्‌ कक्साम यञ्रव १७॥

9 क, "त्वेनेकमेव परं ब्रह्मोतिपरमार्थदश्नरूपामे" क. "ति प्रथग्भावनया केः

[अ०९द्नो०१८] भ्रीमद्धगषह्मीता २९१

अस्य जगतः सवस्य प्राणिनातस्य पिता जनयिता, माता जनयित्री, घाता पोष- यिता तततत्कर्मफटविधाता वा पितामहः पितुः मिता, वें वेदितभ्यं वसतु पूयतेऽने- नेति पवित्रं पावनं इुद्धिहेतुगङ्गाल्ननगायग्रीनपादि वेदितभ्ये ब्रह्मणि वेदनपाधन- मकारः नियता्षरपादा, गीतिविरिष्टा मैव सताम प्ामपदं तु गीतिमत्र- स्ेवामिधायकमिलम्यत्‌ गीिरहितमनियताक्षरं यजुः एतल्तिविधं मच्ननातं करमो. प्रयोगि चकारादथवाज्गिरसोऽपि गृह्यन्ते एवकरोऽहमेवेलवधारणार्थः १७ भरी दौ ०--किंच-- पितेति धाता कमेफटविधाता वेयं ज्ञयं वसतु पवित दोधकम्‌ ओंकारः प्रणव अगरेदादयो वेदाश्वाहमेव स्पष्टमन्यत्‌ १७ म० टदी०--किच- गरति्भतां प्रमुः साक्षी निवापः शरणं सुर्‌ प्रभवः प्रयः स्थानं निधानं बीजमव्ययम्‌ १८॥ गम्यत इति गतिः कमफल, ¢ ब्रह्मा विश्वघजो धर्मो महानम्यक्तमेव उत्तमां सात्तिकीमेतां गतिमाहुमेनीषिणः इत्येवं मन्वादयुक्तम्‌ भता पोष्टा सुखप्ताधनस्येव दाता प्रभुः सवामी मदीयोऽयमिति स्वीकर्ता पक्षी सवैप्राणिनां शुमाशुमद्रष्ट। निवसन्यसिनिति निवापो भोगस्थानम्‌ शीयते दुःखम- पमिति शरणं प्रपन्नानामातिदत्‌ सुटत्मत्युपकारानपेक्षः सन्चुपकारी प्रमव

उत्पत्तिः प्रख्यो विनाशः स्थानं स्थितिः यद्रा प्रकर्षेण भवन्लनेनेति प्रभवः

स्रष्टा प्रकर्षण टीयन्तेऽनेनेति प्रख्यः सेहत तिषटन्यस्मिभिति स्थानमाधारः

निधीयते निक्षिप्यते तत्कारमोगायोगथ्रतया काछान्तरोपमोग्यं वस्स्वस्मिननिति निधानं = @* क= (४

सृक््मरूपपववसत्वधिकरणं प्रखयस्थानमिति यावत्‌ | शङ्खपदमादिनिषिवा बीजमुतपत्ति- कारणम्‌| अग्ययमविनाशि तु ीह्यादिवद्धिनश्वरम्‌ तेनानाचनन्तं यत्कारणं तदप्य-

@, „क

ठ्मवेति पूर्वेणेव संबन्धः १८

श्री टी०- ङं च-गतिरिति -गम्यत इति गतिः फम्‌ मता पोषण- कती प्रमुः, नियन्ता साक्षी शुमाञ्यमदरष्टा निवाप्तो भोगस्थानम्‌ शरणं रक्षकः। सहद्धितकतीं प्रकरेण मवल्यनेनेति प्रमवः सरष्टा प्रटीयतेऽनेनेति प्रलयः प्ंहरती तिष्ठस्यसिचनिति स्थानमाधारः निधीयतेऽस्ितिति निधानं ठयस्थानम्‌ बीनं कारणं, तथाऽप्यव्ययमविनाशि तु त्ीह्यादिनीनवत्तशवरमिलथः १८

प० दी°-किं च-

क, "धकर प्रायथित्तात्मकं वा, ˆ

२९२ मधुप्दनसरस्वती श्रीधरस्वापिकूतदीकाभ्यां समेता-[अ० सरे ०१९-२०|

तपाम्यहमह्‌ व१ नश्हम्युत्छनामे च्‌ अमृत चैव मृत्युश्च सदुसचचहिमरन ३९

तपाम्यहमादित्यः सन्‌ ततश्च तापवशादहं केष पूवेव्रृष्टिषटपं रपं एथिव्या निगू- हस्याकर्षामि कैशिद्रदिमभिरषटमु मापेषु पुनस्तमेव निगृहीतं रपं चतुषु मापेषु कैशि- द्रदिमभिरत्मृजामि वृष्टिरूपेण प्रक्षिपामि भूमौ अमृतं देवानां सवेप्राणिनां जौवनं वा एवकारस्याहमितल्यनेन संबन्धः मृत्युश्च मत्यौनां पवैप्राणिनां विनाशो वा सत्‌, यत्मंबन्धितया यद्ि्यते तत्तत्र सतत्‌ अप्तच्च यत्पंबन्धितया यन्न विदयते तत्तत्राप्ित्‌ एतत्पवैमहमेव हेऽजुन तस्मात्सरवात्मानं मां विदित्वा खस्वाधिकारान- पारेण बहमिः प्रकरिमामेवोपाप्तत इत्युपपन्नम्‌ १९

श्री दी०-किं च-तपामीति आदिल्यात्मना स्थित्वा निदाघप्तमये तपामि जगतस्ताप कराम वृष्टेप्तमय वषेमत्सजामि विमृश्चापि कदाचेत्त वपं निग हामि आकषामि अमतं जीवने, मत्युश्च नाशः, सत्सथूढं द्यम्‌, अप्तत्च पूृष्ष्मद दयम्‌ एतत्पवेमहमेवेति मत्वा मामिव बहुधोपास्तत इति पूर्वैणेवान्वयः १९

भ° दी ०-एवमेकत्वेन प्रथक्त्वेन बहुधा चेति. चिविधा अपि निष्कामाः सन्तो मगवन्तमुपाप्तीनाः एच्छदद्धिज्ञानोत्पत्तिद्रारेण कमेण मुच्यन्ते ये तु सकामाः पन्तो केनापि प्रकरेण मगवन्तमुपाष्ते किं तु खशकामपाधनानि काम्यन्येव कमाण्यनु- तिष्ठन्ति ते सत्वशोधकामावेन ज्ञानप्ताधनमनधिरूढाः पुनः पुनज॑न्ममरणप्रबन्धेन सवदा पप्तारदुःखमेवानुभवन्तीतयाह द्वाम्याम्‌--

त्रैविद्या मां सोमपाः पतपापा यत्नेरिष्ट स्वर्गतिं प्राथयन्ते ते पुण्यमापाद्य सुरद्ररोक- मश्रन्ति [दव्यान्दिि देवभोगान्‌ २० अटुगेदयजर्वैद पतामवेदरक्षणा होघाध्वधवो टाचप्रतिपत्तिहतवत्िस्लो बिद्या येषांते

तरिवि्यसिविद्या एव स्वाथिकतद्धितेन सचेविदयासिस्रो विद्या विदन्तीति वा वेदचय-

+ (न

विदो याज्ञिका यन्ञे्ि्टोमादिभिः कमेण सवनजये वुरुद्रादिल्ूपिणे मामीश्वरमिष् तद्रूपेण मामजानन्तोऽपि वस्तुवृत्तेन पूनयित्वाऽभिपूत्य हूत्वा सोमं किविन्तीति

.

सोमपः सन्तस्तेनेव सोमपानेन पूतपापा निरस्तस्व्गमोगप्रतिबन्धकपापाः सकामतया स्वगतिं प्राथयन्ते तु प्वशुद्धिज्ञानोतत्यादि ते दिवि स्वगे छोके पुण्यं पुण्यफ सवच्ृष्ं पुरनद्रलाकं शतक्ताः स्थानमाप्ताय दिव्यान्मनुष्यैरछम्यान्देवभागान्देवदेही-

पभोग्यान्कामानश्ननि मज्जते | २०

[अण्छ्रो०२१] भ्रीपद्धगवह्रीता २९३

शरी ° दी ०--तदेवमवनाननित मां मृढा इलादि्छोकदयेन शिप्रपलाशया देवतान्तरं भनन्तो मां नाऽऽद्रियन्त इृ्यमक्ता दर्दीताः महात्मानस्तु मां पर्ेत्यादिना मदधक्ता उक्ताः तेतरैकत्वेन एथक्त्वेन वा प्रसेशवरं श्रीवापुदैवं ये मनन्ति तेषां जन्ममुल्युप्रवाहो दुर्वार इलाह द्वाम्याम्‌-जेविध्या मामिति। च्छयनुःपतामरक्षणास्िसरो विद्या येषां ते त्रिविद्याः त्रिया एव वेव; सखर्थे तद्धितः तिखो विचा अधीयते जानन्तीति वा त्रैविद्या वेद्रयोक्तकर्मपरा इत्यर्थः वेद्रयविहिौततेमा- मिष्टा ममेव सूपं देवतान्तरमि्यजानन्तोऽपि वस्तुत इनद्ादिङ्पेण मामेव संपूष्य यज्ञ- रोषं सोमं पिबन्तीति सोमपासेनैव पूतपापाः शोपितकल्मषाः सन्तः खरं स्म प्रति गति ये प्राथयन्ते ते पुण्यफढरूपं सुरन्रस्य शोकं स्वरगमाप्राद्य प्राप्य दिवि रसे दिव्यानुत्तमन्देवानां मोगानश्ननि मुञ्चते २० म० टी०-ततः किमनिष्टमितिं तदाह-- के, # # ५, + मुक्त्वा स्वग्रङकि वशा [ककष ¢ 9 , क्षा पण्यं मयकि वञ्चन एवं अथीधरममनुप्रपत्रा गतागतं कामकामा रमन्ते २१ ते सकामास्तं काम्येन पुण्येन प्रा्ठं विशार विस्तीणं खरकं मुक्ला तद्ध गजनके पण्ये क्षीणे पतति -तदेहनाशावनरदहयहणाय मर्य॑डोकं विशन्ति पन- गरभवाप्तादियातना अनुमवन्तीलर्थः पुनः पुनरेवमुक्तप्रकरेण हिः प्रपतिद्य्थः त्रेधम्धं॑होताध्वयवोद्रालधर्म्याईं स्योतिषटोमादिकं काम्यं कमं त्यीषम- मिति पाठेऽपि चय्या वेदत्रयेण प्रतिपादितं धर्ममिति सत एवा्थैः अनुप्रपन्ना अनादौ संप्र पव्रतिपत्यपेक्षयाऽनुशब्दः पूर्परतिपर्यनन्तरं मनुष्यलोकमागत्य पुनः प्रतिप्ाः, कामकामा दिव्यान्मोगान्कामयमाना एषं गतागतं मन्ते कम छत्व स्वर्भ यानि तत आगत्य पुनः कम॑कुरवन्तीत्येवे गर्मवाप्तादियातनाप्रवाहस्ोषामनि- शमनुवतेत इलयमिप्रायः २१ श्री ततश्च- ते तं युक्तवेति.। ते स्मैकामास्त प्राभितं विपुर स्वग रोकं तत्मुखं भुक्तवा मोगप्रापके पुण्य क्षीणे सति मत्थैोकं विशान्ति पुनरप्येव- मेव वेदत्रय्या विहितं धममनुपृरताः कामकामा भोगान्कामयमाना गतागतं यततायते ठमन्ते २१ परण दी०--निष्कामाः सम्यादरिनप्तु-

कोना मामा वरमाने

१के,घ्‌, ञ्ञ, भभतत्परा।२ख., ड, च. छ, पवं त्रैधम्येमः

२९३ मधुमुदनसरस्वतीभ्रीषरस्ामिदतदीकाभ्यां समेता--[अ०९शो०२२-२३]

[ # ट, अनन्याश्वन्तयन्ता मा यं जनाः पचपाप्तत॥ तेषां नित्यामिगुक्तानां योगक्षेमं वहाम्यहम्‌ २२॥ अन्यो मेदटृष्टिविषयो विद्यते येषां तेऽनन्याः सवद्रैतदशिनः सवेमोगनिःपृहाः। अहमेव भगवान्वासुदेव; स्वात्मा मद्वयतिरिक्तं किंचिदस्तीति ज्ञात्वा तमेव प्रयञ्चं दा चिन्तयन्तो मां नारायणमात्मत्वेन ये जनाः पताधनचतुष्टयपतपननाः सन्यासिनः परि स्ैतोऽनवच्छिन्नतया परयन्ति ते मदनन्यतया कृतक्रत्या एवेतिं हषः] अदतदश्चननिष्ठानागल्न्तनिष्कामानां(णां) तेषां स्वयमप्रयतमानानां कथं योगक्षेमो स्यातामिलत आह--तेषं निलयामियुक्तानां निल्मनवरतमादरेण ध्याने व्याष्रतानां देहयात्रामाघ्ार्थमप्यप्रयतमानानां योगं क्षेमं च, अङुन्धस्य ठामं छन्धस्य परै रक्षणं शरीरस्थित्यथं योगक्षेममकामयमानानामपि वहामि प्रापयाम्यहं सर्केरः “प्रियो हि ज्ञानिनोऽत्यथमहं सत मम प्रियः उदाराः पष एवते ज्ञानी त्वासेव मे मतम्‌ "' इति द्युक्तम्‌ यद्यपि सर्वेषामपि योगक्षेमं वहति मगवांसथाऽप्यन्येषां प्रय- त्नमुत्पा्य तद्वारा वहति ज्ञानिनां तु तदथं प्रथत्नमनुत्ा् वहतीति विशेषः २२ भरी ° दी०--मद्धक्तास्तु मत्पपतादेन तार्थ मवन्तीलाह--अनन्या इति अनन्या नास्ति मद्यतिरकेणान्यत्काम्यं येषां तथामूता ये जना मां चिन्तयन्तः सेवन्ते तेषां निल्यामियुक्तानां सदा मदेकनिष्ठानां योगे धनादिलामं कषेमं तत्पारनं मोक्षास्यं तैरप्राथितमप्यहमेव वहामि प्रापयामि २२॥ म० दी ०--नन्वन्या अपि देवताप्त्वमेव त्वद्रयतिरिकतस्य वस्त्वन्तरस्याभावात्‌ तथा देवतान्तरमक्ता अपि त्वामेव मजन्त इति कोऽपि विशेषः स्यात्‌ , तेन गतांगतं कामकामा वपुरुद्रादित्यादिमक्ता छमन्ते। अनन्याधिन्तयन्तो मां तु कृतङ्लया इति कथमुक्तं तत्राऽऽह्‌-- येऽप्यन्यदेवताभक्ता यजन्ते श्रदयाऽन्विताः तेऽपि मामेव कोन्तेय यनन्त्यविपिपूर्वकम्‌ २३॥ यथा मद्धक्ता मामेव यनन्ति तथा येऽन्यदेवतानां वस्वादीनां मक्ता यजनते ज्यति. ोमादिभिः श्रद्धयाऽऽक्तिकयबुद्धयाऽन्विताः, तेऽपि मद्भक्ता इव हे कौन्तेय तत्तदे- वतारूपेण स्थितं मामेव यजन्ति पूजयन्ति अविषिपुकमविधिरक्ञानं तप्प्वकं सर्वा- त्मत्वेन मामन्ञात्वा मद्धित्नत्वेन वखयादीन्कह्सयित्वा यजन्तीत्यर्थः २३ श्री० टी०-ननु वद्यतिरेकेण व्तुतो देवतान्तरस्यामावादिन्द्ादिरेविनोऽपि तवद्धक्ता एवेति कथं ते गतागतं वमेरंलताऽऽह-- येऽपीति श्रद्धयोपेता मक्ताः | क. स्यं भजनीयं देवतान्तरे 1111

[अण्श्छरो०२५-२५] भ्रीपद्रगवद्रीता २९५.

सन्तो येऽपि जना यन्ञेनान्यदेवता इन्द्रादिपा यजन्ते तेऽपि मामेव यजन्तीति सत्यम्‌ कफं तु अविधिपूर्वकं मोक्षप्रापकं विधिं विना यजन्ति अतस्ते पुनरावर्तन्ते २६

प० री ०--अविधिपूवैकत्वं विवृष्वन्फटप्च्युतिममीषामाह-- अहं हि सवथज्ञानां भोक्ता प्रभुरेव तु मामभिजानन्ति तच्चेनातश्यवन्ति ते २९

अहं मगवान्वापुदेव एव वेषां यज्ञानां श्रौतानां स्मातीनां तत्तदेवताख्पेण मोक्ता सेनान्तरयामिरूपेणाधियन्ञत्वाल्ममुश्च फलदाता चेति प्रपिद्धमेतत्‌ देवतान्तरया- जिनस्तु मामीदशं तत्वेन मोक्तृत्वेन प्रभुत्वेन भगवान्वामुदेव एव वखादिखूपेण यज्ञानां मोक्ता खेन रूपेण फलदाता तदन्यो ऽसि कश्चिदाराध्य इत्येव॑श्पेण जानन अतो मत्छरूपापरिज्ञानान्महताऽऽयापिनषटऽपि मय्यनपितकर्माणस्तत्त- देवटोकं धूमादिमार्गेण गत्वा तद्धोगान्ते च्यवन्ति प्रच्यवन्ते तद्धोगजनककक्षयात्त- देहादिवियुक्ताः पुर्दह्रहणाय मनुष्यकं प्रत्यावतेन्ते ये तु तत्तदेवताघु मगवन्त- मेव प्वान्र्यामिणं प्रयन्तो यजन्ते ते मगवदा्तकर्माणस्तद्वि्याप्हितकर्मवलादविरा- दिमार्भेण ब्रह्महोकं गत्वा तत्रोत्पन्नप्म्यग्दरौनालतद्धोगान्ते मुच्यन्त इति विवेकः॥२४॥

भ्री° दी ०--एतदव विवृणोति-अहं हीति सर्वषां यज्ञानां तत्तदेवतारूषे- णाहमेव मोक्ता प्रभुश्च स्वामी फल्दाताऽपि चाहमेवेत्यथः एवंभूतं मां ते तत्त्वेन यथावन्नामिजाननिति अतश्वयवन्ति प्रच्यवन्ते पुनरावतेन्तेये तु सवैदेवताघ् ममे- कान्त्यामिणं पर्यन्तो यजनि ते तु नाऽऽवतैन्ते २४ भर दी०-देवतान्तरयानिनामनावृत्तिफछामावेऽपि तत्तदेवतायागनुखूपधुद्रफट- वापिप्रैवेति वदन्मगवद्यानिनां तेभ्यो वैरक्षण्यमाह--

यान्ति देवव्रता देवान्पितृन्यान्ति पितृब्रताः

भूतानि यान्ति भूतेभ्य यान्ति मद्याजिनोऽपि माम्‌ ॥२५॥

अविधिपुषेकयाजिनो हि त्रििधा अन्तःकरणोपाधिगुणत्रयमेदात्‌ तत्र पा्तिका देवव्रताः, देवा वपुरुद्रादिल्यादयस्ततपंबन्धि तते बल्युपहारप्रदक्षिणप्रहमावादिष्पं पूजनं येषां ते तानेव देवान्यान्ति तं यथा यथोपाप्तते तदेव मवति इति श्रतेः राजप्तासतु पितृव्रताः शराद्धादिक्नियाभिरञचिषवत्तादीनां पितृणामाराधकास्तानेव पितू- न्यान्ि तथा तामप्रा भूतेज्या यक्षरक्षोविनायकमातृगणादीनां भूतानां पूनकास्तान्येव मूतानि यान्ति अत्र देवपितृमूतशन्दानां तत्संबन्धिलक्षणया्टूमखन्यायेन समाप्तः मध्यमपदटोपिप्तमाप्तानङ्गीकारात्यकृतिविकृतिमावामवेन तादथ्यैचतुर्थीततमापतायो- गात्‌ अन्ते पूनावाचीज्याराब्दप्रयोगातूर्वप्यद्वयेऽपि त्तशब्दः पूनाप्र एष्‌

२९६ मधुसृदनसरसतीश्रीधरस्वामिकृतदीका्यां समेता-[अ०५०२६]

एवं देवतान्तराराघनस्य तत्तदेवतारूपत्वमन्तवत्फलमुकत्वा भगवदाराधनस्य भगवद्रपत्व- मनन्त फषमाह-- मां भगवन्तं यष्टुं पूजयितुं शट येषां ते मद्याजिनः स्वाम देवता मगवद्धावदश्िनो मगवदाराधनपरायणा मां भगवन्तमेव यानि समानेऽप्यायापर मगवन्तमन्तयामिणमनन्तफङ्दमनाराध्य देवतान्तरमाराध्यान्तवत्फलं यान्तीह दर्दैव- वैमवमन्ञानामिलयमिप्रायः २५

श्री ° दी ०--तदेवोपपादयति-- यान्तीति देवेषु इन्द्रादिषु व्रतं नियमो येषां तेऽन्वेतो देवान्यानितं पितृषु वरत येषां श्राद्धादिक्रियापराणां ते पितृन्यान्ति मृतेषु षिनायकमातुकादिषु इज्या पूजा येषां ते भूतानि यान्ति। मां यष्टु शीं येषां ते मच(- निनस्ते तु मामेवाक्षयं परमानन्दं नारायणं यानित २९

दी०--तदेवं देवतान्तराणि प्रिल्ज्यानन्तफल्त्वाद्धगवत एवाऽऽराधनं कर्त- ग्यमिपुकरत्वाच्चाह--

® (| 4. [कष्य पुत्रे पुष्प्‌ फट ताय या भक्त्या प्रयच्छति तदहं मक्सयुपहूतमश्रामि प्रयतारमनः २६

पत्रं पुष्पं फं तोयमन्यद्वाऽनायाघटभ्यं यक्किचिद्रस्तु यः कश्चिदपि नरो मे मह्यम. नन्तमहाविमूतिपतये परमेश्वराय मक््या ध्न वाप्रुदेवात्परमल्ि किंचित्‌" इतिबुद्धिपुषि- कया प्रीत्या प्रयच्छतीश्चराय भत्यवदुपकपयति मत्छत्वानास्दद्रन्यामावात्स्वस्यापि जगतो मयेवाभितत्वात्‌ अतो मदीयमेव सर्वं महयमर्षयति जनः तस्य प्रीया प्रय- च्छतः प्रयतात्मनः दुद्धघुद्धसत्पत्रपुष्पादि तुच्छपपि वस्तु अहं प्वश्रोऽश्चामि अरा- नवप्रीला स्वीकृत्य तृप्यामि अत्र वाच्यस्यात्यन्ततिरष्कारादरनलक्षितेन स्वीकार- विशेषेण प्रीत्यतिशयहेतुत्वं ्यज्यते | वै देवा अश्नन्ति फििन्देतदेवामृतं दृ तृप्यन्ति इति श्रतेः कसमाततच्छमापि तद भाति यप्पादधक्तयुष्टतं मक्या प्या समपि, तेन प्रीतया पमपणे मत्सवीकारनिमित्तमितय्ेः ] अच मकत्या प्रयच्छ- तीतयुक्त्वाःपुनभेकतयुपहृतमिति वु्नभक्तस्य ब्राह्मणत्वतपसित्वादि मत्सीकारनिमित्ं भवतीति परिंस्यां मूचयति श्रीदामतराह्मणानीततण्डुटकणमक्षणवतप्रीतिविशेषप्र- तिबद्धमकष्यामकष्यविज्ञानो बाह इव मात्रादयषितं पत्नपष्पादि भेक्तापितं साक्षादेव मक्ष यामीति वा ।. तेन मक्तिरेव मत्परितोषनिमित्तं तु देवतान्तरवहल्युपहारादि कहुवि-

तम्ययायापतपराध्यं किंचिदिति देवतान्तरमपहाय मामेव भजेतेतयभिप्रा्थः २६

१ख.ग.घ.च. छ. ज. ञ्च. वन्तोदेः। २क. गन्ति अतः पुनरावतन्ते पिः।२ग.घ. च. -श्ामि य“ ज. "दन्भक्त' ५ख. ड. छ, न. भकाः ज. यः अतश्चानाया- सठभ्भैकपन्नपुष्पादानेन भक्तवत्सको भगवानात्मानं भक्तेभ्यो विक्रीणीत इति तथा चोक्तम्‌-- तुलम्रीद्ल्मात्रेण जटस्य च॒खकेन विक्रीणीते स्वमात्मान भक्तेभ्यो भक्तवत्सल इति ध्वनितम्‌ ॥२६

[अ०९्ो०२७-२८] भ्रीपद्धगवद्रीता २९७

श्री ° दी ०--तदेवं स्वमक्तानामक्षयफटत्वमृक्तम्‌ अनायाप्ततवं स्वमक्तेद्॑ी- यति-- प्रमिति पत्रपुष्पादिमात्रमपि मद्यं मक्त्य प्रीया यः प्रयच्छति त्य प्रयतात्मनः शुद्धचित्तस्य निष्कामभक्तस्य ततपत्नपुष्पादिकं तेन मक्लोपद्धतं समर्पित. महमश्नामि प्रीत्या गृह्णामि हि महाविमूततिपतेः परमेश्वरस्य मम क्षुद्रदेवतानामिव

७५ (क

बहुवित्तसाध्ययागादिमिः परितोषः स्यात्‌ किं तु भक्तिमात्रेण अतो भक्तेन समितं

> क)

यतिकिचित्पत्रादिमात्रमपि तदनुग्रहाथमेवास्नामीति मावः २६

भ० टदी०~- रदं ते मननं तदाह-

चह » ~ य्राषि यद्श्रामं यञ्जहापे ददासि यद्र यत्तपस्यपि कान्तेय त्ुहष्व मदर्पणप्र २७

यत्करोषि शाल्नाहतेऽपि रागात््रा्ते गमनादि यदश्नासि स्यं त्प्यर्थं कर्मपि- द्धयथं का तथा यज्नुहोषि शाख्लवानिव्यमश्चिहोत्रादिहोमं निर्तैयसि श्रौतस्माै. प्पैहोमोपङक्षणमेतत्‌ तथा यद्दाति अतिथित्राह्मणादिभ्योऽच्रहिरण्यादि तथा यत्तपस्यति प्रतिपतवत्स्रमन्नातप्रामादिकपापनिवृत्तये चान्द्रायणादि चरति उच्छङ्खट- मरवृत्तिनिशप्य शरीरेन्दियपंघातं संयमयपरीति वा एतच सर्वषां निलनेमित्तिककरमे- णामुपलक्षणस्‌ तेन यत्तव प्राणिस्वमाववशाद्धिनाऽपि शाल्लमवरयंमावि गमना्चनादि, यच्च॒ शाच्वशादवदयमावि होमदानादि हे कौन्तेय तत्तवं लोकिकं वेदिक कर्मान्येनेव निमित्तेन क्रियमाणं मदपणे मय्यर्पितं यथा स्यात्तथा कुष आत्सनेपदेन समपकनिष्ठमेव समपणफरं तु मयि किंबिदिति दर्रथति अवदयं- भाविनां कर्मणां मपि परमगुरौ पतमपणमेव मद्धनने तु तदर्थ एथण््यापारः कथित्क- तेभ्य इत्यमिप्रायः २७

श्री टी०-न पत्पुष्पादिकमपि यज्ञाथं पडपोमादिद्रभ्यवन्मदथमेवोचमेरा- पाच्च सरमपमीयम्‌ , कं तरि--यदिति खमावतो वा शादो वा यत्किचित्कर्म करोषि, तथा यदश्चपि यज्जुहोषि यदृदपि यत्तपस्यप्ति तपः करोषि तत्सवं मध्य- पितं यणा मवदयेवे कुरुष्व २७

१० दीऽ-एतादशस्य मजनस्य फलमाह --

` श्ुभराश्चुभफरेरेवं मोक्ष्यसे कमेवन्धनेः

वि (~ क्वि संन्याप्रयागयुक्तास्मा विमुक्ता मामुर्पष्याप्तं ९८ एवमनायासतिद्धेऽपि समकम्मकणस्पे मद्धनने पतति इमाङ्भे इष्टानिष्टे फले येषां तैः कमबन्धनेवन्धल्येः कममिर्मोकषयते मथि समपितत्वात्तव तत्पबन्धानुपपततेः &

२९८ मधुमृदनप्तरसतीश्रीधरस्वामिृतदीकाभ्यां समेता [ण्धशे०२९

कमिसतकरैश्च पसक्षयते ततश्च सेन्याप्रयोगयुक्तातमा संन्याप्तः सवैकरमेणां मग- वति समर्पणं प्र एव योग इव चित्तशोधकत्वा्योग्तेन युक्तः शोधित आत्माऽन्तः- करणं यस्य स॒ त्वं लयक्तपर्षकर्मा वा कर्मवन्धनैर्जीवन्नेव विमुक्तः सन्पम्यण्दशेनेनाज्ञा- नावरणनिवृत्या माम्पष्यपि प्ताक्षात्करिष्यस्यहं ब्रह्मास्मीति ततः प्रारन्धकर्मक्षया- सतितेऽस्मिञ्छरीरे विदेहकेवस्यरूपं मामुपैष्यति, इदानीमपि मदूपः सन्सर्ेपाधिनि- वस्या मायिकमेदव्यवहारविषयो मविष्यप्री्यथैः २८

श्री° दी०-- एवं यत्फढं प्राप्स्यति तच्छणु-गुमेति एवं कुवन्कमेबन्धनः कर्मनिमित्तरिष्टानिषटैः फठे्मक्तो मविष्यस्नि कममणां मयि समर्पितत्वेन . तव॒तत्फल- बन्धानुपपत्तः | तैश्च विमुक्तः सन्प॑न्यास्योगयुक्तात्मा सेन्याप्तः कर्मणां मर्ण एव योगस्तेन युक्त आत्मा चित्तं यस्य तथामृतस्त्वं मां प्राप्स्यति २८

प० दी०-यदि मक्तनेवानुगृहणा्ि नामक्तान्‌, ततो रागद्वषवच्ेन कथं परमे- शवर; स्या इति नेलाह-

समोऽहं सर्वभूतेषु मे देष्योऽस्ति प्रियः ये भजन्तित॒ मां भक्त्या मयि तेतेषु चाप्यहम्‌॥२९॥

सर्वेषु प्राणिषु समस्ुल्योऽहं सद्रूपेण स्फुरणरूपेणाऽऽनन्दरूपेण स्वामाविके- नौपाधिकेन चान्तयामित्वेन अतो मम द्विषिषयः प्रीतिविषयो वा कश्चिदस्ति साविक्नस्येव गगनमण्डछन्यापिनः प्रका्न्य तहि कथं मक्तामक्तयोः फलवैषम्यं तत्राऽऽह--ये मनन्ति तु ये तु मजनि सेवन्ते मां स्वैकरमस्तमपणदूपया मक्त्या | अभक्तपेक्षया भक्तानां विशेषद्योतनार्थस्तुशब्दः कोऽपौ, मयिते ये मदपितेमि- पकमिः कर्मभिः शोषितान्तःकरणास्ते निरस्तप्मस्तरजस्तमोमट्प्य पचेद्रकेणाति- स्च्छप्यान्तःकरणस्य सदा मदाकारां वृत्तिमुपनिषन्मानेनोत्पादयन्तो मयि वतन्ते | अहमप्यतिसच्छायां तदीयचित्तवृत्तौ प्रतिनिम्बितस्तेषु वते चकारोऽवधारणाथसत एव मयि तेष्वेवाहुमिति स्वच्छस्य हिः द्रभ्यस्यायमेव स्वभावे येन संबध्यते तदाकारं गृहातीति खच्छद्रग्यपबद्धस्य वस्तुन एष एव समाव यत्तत्र प्रतिफलतीति तथाऽखच्छद्रन्यस्याप्येष एव खमावो यत्खपबद्धस्याप्याकारं गृहतीति अख- च्छद्रभ्यसंबद्धस्य वस्तुन एष एव ॒सवमावो यत्तत्र प्रतिफहतीति यथा हि सवेत विद्यमानोऽपि सावित्रः प्रक्ष सच्छे दर्पणादावेवामिन्यज्यते त्वस्वच्छे घटादौ तावता द््षणे रज्यति वा दवेष्टि घटम्‌ एवे सर्वत्र समोऽपि स्वच्छे मक्तवित्तेऽभिव्यञ्यमानोऽस्वच्छे चामक्तचित्तेऽनमिन्यज्यमानोऽहं रज्यामि कृतर चित्‌, वा द्वेष्मि कंचित्‌, सरामग्रीमयीदया जायमानस्य कार्यस्यापर्यनुयोज्यतवात्‌ वह्िवत्कस्पतस्वचेषम्यं व्यास्येयम्‌ २९

{अद्र ३०३१ भ्रीपद्धगवद्धीता | २९९

भरी दी०--यदि भक्तेम्य एव मोक्षं ददाति नाभक्तेम्यस्तहिं तवापि रगदवषाछ्तं वैषम्यमस्ति नेत्याह--सम इति प्तमोऽहं सवैष्वपि भुतेषु अतो मे मम प्रियश्च द्ेष्यश्च नास्येव एव पतत्यपि ये मां मनन्ति ते मक्ता मयि कने अहमपि तेषु अनुग्राहकतया वते अयं भावः--यथाऽनेः स्वपेवकेषपेव तमःशीता- दिदुःखमपाद्वैतोऽपि वेषम्थं, यथा वा कल्पवृक्षस्य, तथेव मक्तप्षपातिनोऽपि मम नास्त्येव वेभ्य किं तु मद्धक्तेरेवायं महिमेति २९ म० दी०--किं मद्धक्तेेवायं महिमा यत्मेऽपि वेषम्यमापद्यति, शृणु तन्महिमानम्‌- अपि चेरसुदुराचारे भजते मामनन्यमाक्‌ साधुरेव सर मन्तव्यः सम्यग्न्यवभितो हि प्रः ॥२०॥ थः कश्चित्सुदुराचारोऽपि वेदजामिढादिरिवानन्यमक्न्मां मनते कुतशिद्धाग्ो. दयातेवते प्रागप्ताधुरपि प्ताधुरेव मन्तव्यः हि यप्मात्सम्यर्यवपितः श्पाधु- निश्चयवान्पः ३० श्री ° दी०--अपि मद्धक्तेरवितकयः प्रमाव इति दशयन्नाह-अपि षेदिति। अत्यन्तं दुराचारोऽपि नरो यदि पृथक्त्वेन देवतान्तरमक्तिमकुवैन्मामेव श्रीनारायणं भजते तहि साधुः श्रेष्ठ एव मन्तम्यः यतोऽपो सम्यग्यवतितैः परमेश्वरभननेनैव कृतार्थो भविष्यामीति शोमनमध्यवप्नायं कृतवान्‌ ॥.२० पर० दी ०-अस्मादेव परम्यण्यवप्तायात् हिता दुराचारताम्‌- क्षिप्रं भवति धमासा शश्रच्छन्ति निगच्छति कोन्तेय प्रतिजानीहि मे भक्तः प्रणश्यति ३१॥ चिरकाटमधमीत्माऽपि मद्धननमदिस्ना पिपर शीघ्रमेव मवति धमौत्मा धमीनुगत- चित्तो दुराचारत्वं प्षटित्येव तयक्त्वा ्दाचारो मवतीत्यथः फं राश्वन्नित्यं रान्ति विष्यमोग्छहानिवृति निगच्छति नितरां प्रा्रालतिनिरवेदात्‌ कश्चिच्वद्धक्तः प्राग- म्यस्तं दुराचारत्वमत्यजन्न मवेदपि धमीत्मा, तथा स॒ नदयेदेवेति नेत्याह भक्त - नुकम्पापरवशतया कुपित इव मगवान्‌--नैतदाश्चर्य मन्पीथा हे कोन्तेय निश्चितमेवेदशं मद्धकतेमाहाल्म्यम्‌ अतो विप्रतिपन्नानां पुरस्तादपि त्वं प्रतिजानीहि परावज्ञं सगव प्रतिज्ञां कुर मे वाुदेव्य भक्तोऽतिदुराचारोऽपि प्राणपकटमापन्नोऽपि पुद्- ममवोग्यः सन्धाभैयमानोऽपि अतिमृदोऽशरणोऽपि प्रणयति फर तु कृताथ एव

सामा"

१ख,ग.घ्‌, इ. च,छ.ज. न्न, तः शोः।

३०० मधुमूदनसरस्वतीश्रीपरस्वामिकृतदीकाभ्यां समेता-[अ०शे०३२-३३

मवतीति दष्टान्ताश्चाजामिदप्रहुदधुवगनेन्द्रादयः प्रतिद्धा एव शाखं -- “न वापुदेवक्तानामहमं विदयते कचित्‌ इति २१

श्री दीनन कथं समीचीनाघ्यवप्रायमात्रेण पाधुमेन्तन्यस्तत्राऽऽह-- धिप्रमिति द्राचारोऽपे मां मञ्जीरं धमौतत्तो भवति ततश्च शश्वच्छन्ति दाशवतीमपदासिं परमेश्वरनिष्ठां नितरां गच्छति प्राप्नाति | कुतकेककंरावादिनो नेतन्मन्येरननितिराङ्व्याक्खमनुनं प्रोम्प्राहयति है कौन्तेय पटहकाहखादिमहाधोष- पर्वं विवदमानानां समां गत्वा बाहुमूक्षिप्य निःशङ्कं प्रतिजानीहं प्रतिज्ञां कुर्‌ कथं, मे परमेश्वरस्य मक्तः सुदुराचारोऽपि प्रणदयति अपितु कृतार्थे एव भवतीति ततश्च ते त्वतप्रोडिविजम्भविषवंपितकुतको निःरायं त्वामेव गुरुत्व नाऽऽश्रयेरन्‌ ३१

मर० दी०-एवमागन्तुकदोषेण दुष्टानां मगवद्धक्तिप्रमावानि्तारमुक्त्वा स्वामा- विकदोषेण दुष्टानामपि तमाह-

गरी हि पाथं व्यपाश्रित्य येऽपि स्यः पापयोनयः

धियो वैश्यास्तथा शुदरास्तेऽपि यान्ति पर मतिम्‌ ॥२२॥

हि निश्चितं हे पाथं मां व्यपाश्चि्य शरणमागत्य येऽपि स्युः पापयोनयोऽन्त्यजा- सिञ्च वा जातिदोषेण दुष्टाः | तथा वेदाध्ययनादिशचन्यतया निक्रष्टाः खियो वेरयाः कष्यादिमात्ररताः तथा श्रा जातितोऽध्ययनाद्यमावेन प्रमगत्ययोभ्यास्तऽपि यान्ति परां गतिम्‌ अपिश्ब्दास्रागुक्तदुराचारा अपि ३२

श्री दी०-आचारथष्टं मद्धक्तिः पवित्री केतति किमत्र चित्रम्‌, यतो मद्क्तिदुष्कुडानप्यनधिकारिणोऽपि संप्ताराम्मोचयतीत्याह- मां हीति येऽपि

च,

पापयोनयः स्युनिक्ृष्टजन्मानोऽन्त्यजादयो मवेयुः। येऽपि वेद्याः केव कृष्यादिनिरताः लियः शूद्रादयश्चाध्ययनादिरहितास्तेऽपि मां स्यपाधित्य संेम्य परां गति यानि हि निशितम्‌ ३२३ , दी ०~-एवं चेत्‌-- [ ¢ किं पुनत्राह्मणाः पुण्या भक्ता राजपयस्तथा जनगत्यमन्रुख कमम प्राप्य भजसव माम्‌ ॥२२॥

पण्याः सदाचारा उत्तमयोनयश्च ब्राह्मणास्तथा राजषयः सक्षमवस्तविवेकिंनः; क्षत्रिया

भम भक्ताः परा माते यानाति पुनवे।च्यमन्न कस्याचदपि सदहामावादेव्यथः।

6

क, (न्ति चित्तोपष्मवोपरमल्पां क. च. 'लयित्तमः

[अ०र्ो ०३५] श्रीपद्धगवद्रीता ३०१

यतो मद्धक्तरीदशो महिमाऽतो महता प्रयलेनेमं ठोकं॒॑सक्षपरुपारपाधनयोग्यमतिद- टमं मनुष्यदेहमनिल्यमाद्ुविनाशिनमपुखं गर्भवाप्ता्नेकदःखबहुटं रुब्ध्वा यावदयं नरेयति तावदतिरीघधमेव मन्व मां श्रणमाश्रयस्व, अनित्यत्वादसखत्वाच्चस्य विम्ब सुखाथमूचयमं मा कार्षीस्त्वं राजपिरतो मद्धजनेनाऽऽत्मानं सफ कुर्‌ | अन्यथा दह्यतादश जन्म नेष्फटमेव ते स्यादियथंः ३६

भरी° दी ०- यदैवं तदा स्रः सदाचाराश्च मद्धक्ताः परां गतिं यान्तीति क्ष वक्तव्यामेत्याह--किमिति पण्याः सुकृतिनो ब्राह्मणाः तथा राजानश्च ऋषयश्च त्रिया एवमूताः परां गा यान्तीति किं पुन्ैक्तव्यम्‌ अतस्त्वमिमं रार्जपिदूपं ठोकं देहं प्राप्य ङन्धवा मां मनस किंच, अनिलमधृवमपुलं पुखरहितं ठोकं देहं प्राप्यानिलत्वाद्विछम्बमकूव॑न्नपुखत्वा्च पुलार्थोयमं हित्वा ममिव मनघ्ेलरथः ६६

म० दी०-मननप्रकारं दर्शयनुपपहरति-

मन्मना भव म्रद्रक्त[ मद्यान। मा नमस्छर माम्वेष्यत्त यक्ठवमातस्माने मत्परायणः ३९४ इति श्रीमहाभारते रातसाहस्यां संहितायां वेयासिक्यां भीप्मपवेणि श्रीमद्धगवद्रीतासुपनिषत्सु बह्यविायां योगशाखे श्रीकृष्णाजुनसंवादे राजविारा- जगृद्ययोगो नाम नवमोऽध्यायः ९॥

राजमक्तप्यापि राजमृलस्य पत्रारौ मनस्तथा प्र तन्मना जपि तद्धक्त इत्यत उक्तं मन्मना भव मद्धक्त इति तथा मद्याजी मत्पूननशीलो मां नम्छुरु मनो- वाक्षायेः एवमेभिः प्रकारिमेत्परायणो मदेकशरणः सन्नात्मानमन्तःकरणे युक्त्वा मयि पमाधाय मामेव परमानन्दधनं खप्रकाशं सर्वपद्रवशुन्यमभयमेप्यपति प्राप्स्यति ॥६४॥ श्रीगोविन्दपदारविन्दमकरन्दास्वादशुद्धाशयाः तपारामबुधिमुत्तरन्ति सहता पश्यन्ति पूणं महः वेदानरवधारयन्ति परमं श्रेयस्त्यजन्ति भमं दतं सखम्रसमं विदन्ति विमां विन्दन्ति चाऽऽनन्दताम्‌ इति श्रीमत्परमहंसपरित्रानकाचा्यश्रीविश्वशवरपरस्वतीपादरिष्यश्ीमधुमूदन- परस्वतीविरचितायां श्रीमद्धगवद्रीतागृदथेदीपिकायामधिकारिभेरेन राजविद्याराजगरह्ययागा नाम नवमाऽध्यायः क, °व्यमित्यथेः अ'

३०२ पधुमृदनसरस्वतीश्रीषरस्वामिहृतरीकाभ्यां समेता- [अ ०१००१]

श्री० दी०--मजनप्रकारं दशयन्नुपंहरति-- मन्मना इति मथ्यैव मनो यस्य स॒ मन्मनास्वं मव | तथा मद्धक्तो मत्ेवको मव मद्याजी म्यजननशीटो मव मामेव मस्र एवमेभिः प्रकरिमैत्परायणः सन्नातमानं मनो मयि युक्त्वा मा. धाय मामेव परमानन्दरूपमेष्यसि प्राप्स्यन्ति ६४ निजमोशवमाश््यं मक्तेशवदुतेवेमवम्‌ नवमे राजगृह्याष्ये कपयाऽगोचदच्युतः इति श्रीषुबोधिन्यां यैकायां श्रीपरस्वामिविरचितायां राजवि्यारा- जगृद्ययोगो नाम नवमोऽध्यायः

अथ दक्मोऽध्यायः

प° दी०-एवं सप्तमाष्टमनवमेसत्पदार्थस्य भगवतस्तव सोपाधिकं निरपायिकं

दरितम्‌ तस्य विभूतयः सोपाधिकस्य ध्याने निरुपाधिकस्य ज्ञने चोपायमूता

रपोऽहमप्पु कोन्तयेत्यादिना स्षमे, अहं क्रतुरहं यज्ञ इत्यादिना नवमे कषप.

णोक्ताः अथेदानीं ताप्तां विस्तरो वक्त्यो भगवतो ध्यानाय तत्वमपि दुर्विज्ञेयतवा-

सुनसतस्य वक्तभ्य ज्ञानायेति दशमोऽध्याय आरभ्यते तत्र प्रथममर्जुनं प्रोस्पाह- पितुम्‌ नामगवानुकाच- यै # भूय एव महमग़हा शृण परम वचः ®, (~ यत्तऽह प्रायमाणाय वक्ष्याम हतकाम्यया 3 मूय एव पुनरपि हे महाबाहो दृणु मे मम परमे प्रकृष्टं वचः यत्ते तुभ्यं प्रीय- माणाय म॒द्वचनादमृतपानादिव प्रीतिमनुमवेते वक्ष्याम्यहं परमाघ्रस्तव॒हितकाम्ययेषट- प्रा्तीच्छया १॥ भरी° दी "उक्ताः पेकषेपतः पूर्व सप्तमादौ विमूतयः। दशमे ता वितन्यन्ते सवैनेश्वरदृष्टये

~

एवं तावत्पक्तमादिमिखिमिरष्ययेर्मननीयं पसेशवरह्यं निरूपितम्‌ तद्िमृतयश्च स्मे रपतोऽहमप्पु कोन्तेय इत्यादिना संक्षपतो दर्शिताः अष्टमे तद्र किमध्यात्मम्‌? इृत्यादिनाऽनुनाय(नेन) पत्त पदार्था उपन्यस्तासताः परमेश्वरस्य विभूतय एव प्ाधिभूताधिदेवमित्युक्ततवात्‌ नवमे “अहं क्रतुरहं यज्ञः” इत्यादिना

[अ०१०को०२-3] भ्रीपद्धगवदरीता ! ` ३०

तद्िमूतया दिताः अथेदानीं ता एव विमतीः प्रपञ्चविष्यन्खमभक्तेश्चावरयकरणी यत्वं वेणयिष्यञ््रीमगवानुवाच-- भूय एवेति महान्तौ युद्धादिष्ठधर्मानुष्ठाने मह- त्परिचयोयां कुशो बाहू यस्य हे महाबाहो मय एव पनरपि मे कचः शण कथमूतम्‌, परमे परमा्थनिष्ठ, मद्रचपाऽमृतेनेव प्रीति प्राप्नकते ते तभ्यं हितकाम्यया हितेच्छया यदहं वक्ष्यामि तत्‌

प° दी०--प्राग्हुषोक्तमेव किमर्म पन्वकष्यपीत्यत आह- नम वदुः सुरमर्णाः प्रभवं महर्षयः अहमादाहं दवाना महुषाणा परवशः २॥

पमं प्रमावं प्रमुश्क्त्यतिशयं प्रमवनमुतपत्तिमनेकविमृतिभिराविभविं वा सुरगणा इन्द्रादयो महर्षयश्च मृण्वादयः सवैज्ञा अपि मे विदुः. तेषां तदज्ञाने हेतमाह-- अहं हि यस्मात्सर्वेषां देवानां महर्षीणां सर्वशः रवै; प्रकरिरुत्पादकलेन बद्धवा. दिप्रवतैकलेन निमित्ततवनोपादानत्वेन चेति वाऽऽदिः कारणम्‌ अतो मद्विकाराप्ते म्प्रभावे जाननतील्यथेः २॥

भ्री° दी ०--उक्तस्यापि पुनवेचने दुङ्ञेयत्वं हेतुमाह-न म॒ इति मे मम प्रकृष्टं मवे जन्मरहितस्यापि नानाविमूतिभिराविमावं सुरगणा अपि महषयो मृषाद्‌- योऽपि जानन्ति तत्न हेतुः-अहं हि देवानां महर्षीणां चाऽऽदिः कारणं सर्वेशः पवपरकररिरत्पादकतन बुद्धय दिप्रवर्तकतेन अतो मदनुप्रहं विना मां केऽपि जानन्तीत्यथः २॥

म० दी०-महाफटत्वाच्च कश्चिदेव भगवतः प्रमावं वेत्तीयाह--

यो मामजमनादिं वेत्ति रोकमहेश्वरम्‌ 9 ¢. भ्ठ वि अप्मूढः सर मत्यषु सवपापः प्रमुच्यत २॥ पषैकारणत्वात्त विद्यत आदिः कारणं यस्य तमनादिमनादित्वादजं जन्मशून्यं लोकानां महान्तमीश्वरं मां यो वेत्ति स॒ मर्त्येषु मनुष्येषु मध्येऽसमृढः संमोहवर्नितः पैः पदिमतिपुकृतेरपि प्रमुच्यते प्रकषण कारणेच्छेदात्ततपस्कारामावरूपेण मुच्यते मुक्त] मवति श्री री०--एवंभृतालन्ञनि फटमाह--यो मामिति प्वैकारणत्वदिव नियत आदिः कारणं यस्य तमनादिम्‌ अत एवाजं जन्मशुन्यं लोकानां महेश्वरं मां यो वेत्ति प्त मनुप्येषु अमूढः समोहरहितः सन्पवपापैः प्रमुच्यते \ प° दी०- आत्मनो छोकमहेश्वरतव प्रपश्चयति--

३०४ मधुसूदनसरस्वतीश्रीषरसामिह्कतटीकाम्यां समेता- [अ ०१०५-५]

ुदिर्ञानमपंमोहः क्षमा सयं दमः शमः सुखं दुःखं भवो भावा मयं चाभयमेव ¢ ुद्धिरन्तःकरणस्य पूष्षमा्ैविवेकतामर्थ्य, ज्ञानमात्मानात्मपतवपदायोवनोधः, मोहः प्रत्युत्पचेषु बेद्धव्येषु कतेव्येषु वाऽव्याक्रुटतया विवेकेन प्रवृत्तिः क्षमाऽञकु्टप्य ताडितस्य वा निविकाराचित्तता, सं प्रमाणेनावबुद्धस्याथ॑स्य तथेव मापण, दमो बाह्येन्दि- याणां खतिषयेभ्यो निवृत्तिः, शमोऽन्तःकरंणस्यं प्ता, मुखं धर्मााधारणकारणकमनुक्‌- स्वेदगीयं, दुःखमधर्माप्ाधारणकारणक् प्रतीूषवेदनीयं, म॒ उत्पत्तिः, भावः पत्ताऽ- भावोऽप्तत्तति वा मयं बपिस्तद्विपरीतम मयम्‌ एव च, एकश्चकार उक्तप्मुच. या्थः अपरोऽनुक्ताबद्धयज्ञानारिपमुचया्थः एवेदेते परषैटोकप्रपिद्धा एवेलथैः | मत्त एव भवन्तीत्युत्तरेणान्वयः भ्री° दी०--रोकमहेशवरतामेव स्फुटयति बुद्धिरिति तरिभिः--ुद्धिः सारपतार- विवेकनेपुण्यम्‌ , ज्ञानमात्मविषयम्‌, अपतंमोहो व्याकुटत्वामावः, क्षमा प्तहिष्णुत्वम्‌ , सलं यथार्थमाषणम्‌, दमो ब्ेन्धियपतेयमः, शमोऽन्तःकरणपयमः, सुखमनुट्ष- दनीयम्‌ , दुःखं तद्विपरीतं, मव उद्धवः, अमावस्तद्विपरीतः, मयं तराप, अमयं तदि. परीतम्‌ अस्य शोकस्योत्तरेण मत्त एव मवन्तीलयनेनान्वयः

अर्हा समता तृषिस्तपो दानं यशरोऽयशः॥ भवन्ति भावा मृतानां मत्त एव एथमिधाः ५॥

पम० दी०-अहिपता प्राणिनां पीडाया निवृत्तिः समता चित्त्य रागदेषदिर- हितावस्था तुष्िमेग्िष्बेतावताऽलमिति बुद्धिः तपः शाल्लीयमर्गेण कायेन्ियश्ो- पणम्‌ दानं देदो कटे श्रद्धया यथाक्षक््य्थानां सत्पात्र समपणम्‌ यदो धरम. निमित्ता रोकनश्छा्धीष्पौ प्रपिद्धिः अयशासस्वधर्मनिमित्ता ठांकनिन्दाह्पौ प्रसिद्धिः एते बुद्धयादयो मावाः का्यविरेषाः सकारणकाः पृथग्विधा धमोधमौदि प्ताधनैविन्येण नानाविधा सूतानां प््वैषां प्राणिनां मत्तः परमेश्वरादेव मवन्ि नान्यस्मात्तस्माक्ि

वाच्यं मम छोकमहेश्वरत्वमिदयर्थः श्री° दी०- किंच--अर्हसेति अर्हा परपीडानिवृत्तिः, समता रागदरेषादि- सहि, तु्टिदैवरभ्धेन सेतोषः, तपः शरीरादि वक्ष्यमाणम्‌, दानं न्यायार्जितधनादेः ख, ररणान्यत्तो निवृत्तिः सु ज. “स्य शमता सु" ष. छेके गुणकथनरू' `

*छ. "घा गुणकथनरू" ग. क्ल. पा सुणकथनकूपा वा लोकप्र घ. दोषकथनरूपा 1 ग, क्ष, पा दोषकथनरूपा षा लोकप्र क. ज. शयं मित्रामिच्रतस्यता तु"

[भ ०१०६-७] श्रीपद्धगवह्मीता ३०९

सत्पामेऽपणम्‌ , यशः सत्कीर्तिः अयशो दुष्कीतिः एते वुद्धिक्ञानपिलादयसतद्ि- प्रीताश्च बुद्यादयो नानाविधा मावाः प्राणिनां मत्तः सकाशादेव मबन्ि

म० री ०--इतशचैतदेवम्‌ --

9 ०५९ भ, महर्षयः सप्र एर्व चलवारा मनवस्तथा मद्भावा मानप्ता जति येषां खोक इमाः प्रजाः ॥६॥

महषयो वेदतदथंद्ष्टारः सर्वज्ञ विदयापप्ररायप्रवतका मृषायाः सप्त पव सर्गी

काटाविृताः तथा प्रराणं-- भृगुं मरीचिमनरि पर्क्य पुषं क्तुम्‌ वपिष्ठं महातेनाः सोऽपृजन्मनप्ता घुतान्‌ सप्त ब्रह्माण हृयते पुराणे निश्वयं गताः " इति

तथा चत्वारो मनवः स्ावणा इति प्रतिद्धाः अथवा महर्षयः सप्त मायाः तेम्योऽपि पर्वे प्रथमाश्चत्वारः सनकाद्या महषयः मनवस्तथा स्वायंमवायाश्तु् मयि परमेश्वरे मावो भावना येषां ते मद्धावा मचिन्तनपरा मद्धावनावश्चादाविभतमदी यज्ञनेशधयेरक्तय इत्यथैः मानता मनप: पेकस्पदेवोपन्ना तु योनिनाः ( अतो विशुद्धजन्मवेन प्वैप्राणिग्रष्ठा मत्त एव हिरण्यगमीत्मनो जाताः सगीच्क प्रादु भृताः येषां महर्षीणां सप्तानां स्वादीनां चतुर्णा सनकादीनां मनूनां चतुरं रानामसमिहधाके जन्मना विद्यया संततिमृता हमा बह्यणाद्याः सवः प्रनाः ॥६॥

श्री° दी०--कि च-पहषय इति सप्त महषयो भगादयः "श्प ब्रह्मण इयते पुराणे निश्चयं गताः इयादिपुराणप्रतिद्धाः। तेभ्योऽपि पर्वेऽन्ये चत्वा महषयः सनकादयः तथा मनवः स्वायंमुवादयो मद्धावा मदीयो मावः प्रमवो येषु ते हिरण्य- गमीत्मनो ममेव मनप्तः संकरपमात्राजाताः प्रमावमेवाऽऽह-येषामिति येषां ध्रादीनां प्नकादीनां मनूनां चेमा ब्राह्मणाद्या टोके वमाना यथायथं पुत्रपोज्ादि- रूपाः रिष्यप्ररिष्यादिषूपाश्च प्रजा जाताः प्रवतैन्ते १॥

प° दी०--एवं सोपाधिकस्य मगवतः प्रमावमुक्त्वा तन्त्ानफलमाह-- 9 &^, तिं } द्‌ एतां विभूतिं योगं मम यो वेत्ति तच्तः सोऽविकम्पेन योगेन युज्यते नात्र संशयः ७॥ एतां प्रागुक्ता बुद्यादिमहष्यादिरूपां विमूरतिं वरिविधमावे . तत्द्रुेणावश्थितिं योगे तत्तदभनिमणप्ताम््यं परमश्र्यमिति यावत्‌ मम यो वेत्ति त्तो यथावत्सोऽ-

१कृ. ण. च, ई, ज, ब्राह्मणा ३०

३०६ मधुसूदनसरस्वती श्रीधरस्वामिकृतदीकाम्यां समेता--[अ०१०ो०८-९]

विकम्पेनाप्रचलितेन योगेन भम्य््तानस्थेयलक्षणेन समाधिना युज्यते नात्र संशयः प्रतिबन्धः कशचित्‌

श्री > टी ०-यथोक्तविम्‌त्यादित्छज्ञानस्य फटमाह--एतामिति एतां मृवा- दिक्षणां मम विमूत्िं योगं वैशर्यरक्षणं तत्वतो यो वेत्ति सोऽविकम्पेन निःसंशयेन

योगेन सम्यग्दरनेन युक्तो भवतिं नाघ्यत्र पश्यः प० टी०--यादृशेन विभूतियोगयोन्ञानेनाविकम्पयेगप्रा्िदशंयति चतुर्िः- + रै कर ५4 ९१. अह्‌ सवस्य प्रभवा मत्तः रव प्रवतत (र # (भि इति मता भजन्तं मा बुधा भवस्तमान्वताः॥ < अहं परंब्रह्म वापुदेवास्यं रपस्य जगतः प्रमव उत्पत्तिकारणमुपादानं निमित्तं प्थितिना्चादि पर्वं मत्त एव प्रवते भवति मयेवान्तयामिणा सतैत्तेन सवैशाक्तिना ्रर्यमाणं स्वस्वमयीदामनतिक्रम्य सर्म जगत्प्रकतते चेष्टत इति वा इयेवं मत्वा बधा विवेकेनावगततस्वा भवेन परमाथतत्छग्रहणद्पेण प्रेम्णा समविताः सन्तो मां मनन्ते श्री दी०--यथा विमृत्ियोगयेज्ञौनेन सम्यग्तानावाक्िंलदशंयति अहमि. त्यारिचतू्मिः--अहं पवेस्य जगतः प्रभवो भूगवादिरूपविमृतिद्वारेणोत्पत्तिहेतुः मत्त एव चास्य स्वेप्य बुद्धिज्ञानमपंमाह इत्यादि सवे प्रवतत इति एवं मत्वाञवबुध्य बुधा विवेकिनो भावप्तमनिताः प्रीतियुक्ता मां मजन्ते < प० दी०--प्रेमपूवकं मजनमेव विवृणोति-- मचित्ता मद्रतप्राणा बोधयन्तः परस्परम्‌ कथयन्तश्च मां नियं व॒ष्यन्ति रमन्ति ९॥ मयि मगवतिं चित्तं येषां ते मच्चित्ताः तथा मदरता मां प्राप्ताः प्राणाश्चक्षरादयो येषां ते मद्रतप्राणा मद्धजननिमित्तचक्षरादिव्यापारा मय्युपपंहतप्तमैकरणा वा अथवा मद्रतप्राणा मद्धननाथजीवना मद्धननातिरिक्तप्रयाननदन्यजीवना इति यावत्‌ | विद्ध दरेष्ठीषु ` परस्परमन्योन्यं श्॒तिभियुक्तिमिश्च मामेव बोधयन्तस्तत्छतुमुत्सुकथया ज्ञाप- न्तः तथा स्वरिप्येभ्यश्च ममिव कथयन्त उपद्विश्न्तश्च मयि चित्तर्पणं तथा बाह्यकरणापंणे तथा जीवनापेणमेवं समानामन्योन्यं महोधनं स्वन्यनेम्यश्च मदृपदेशन- मिलेवरूपं यन्मद्धननं तेनैव तुष्यन्ति च, एतावतैव छन्धपवीर्थी वयमलमन्येन न्ध- व्येनेलेवप्रत्ययरूपं सेतोपं प्र्रुवन्ति तेन संतोषेण रमन्ति रमन्ते प्रियसंग- मेनेवात्तमं सुखममुमवन्ति तहुक्तं पतञ्जहिना--“ संतोषादनत्तमः पुखलाभः इति उक्तं पुराणे-

[अ०१०छो०१०-११] भ्रीपद्धगवद्रीता ¦ ३०७

८८ यच्च कामघुखं छकि यच्च रिभ्यं महत्पुखम्‌ ृष्णाक्षयपुखप्येते नाहतः पोडशी कलाम्‌ '' इति 7ष्णाक्षयः सैतोषः श्री दी०--प्रीतिपू्ैकं मननमेवाऽऽह-- मित्ता इति मय्येव चित्तं येषां ते मच्चित्ताः मामेव गताः प्राप्ताः प्राणा इद्धियाणि येषां ते मद्रतप्राणा पदपितजीवना इति वा एवंमतास्ते बधा अन्योन्यं मां न्यायेपितैः श्रलयादिप्रमाणेरबोधयन्तो बद्ध्वा मां कथयन्तः सेकीतयन्तः सन्तो निदं तुष्यन्ति अनुमोदनेन तुष्टिं यानि रमन्ति निवपति यनि प° दी०--ये यथोक्तेन प्रकारेण मजन्ते माम्‌- + ® 9 (५ तेषा सततयुक्तानां भजता प्रातिपर्कप्‌ (प @~ क, 9 # | (द ददाम ब्रुदधयागर यन मायुपयात्तत ३० सततं सदा युक्तानां मगवत्येकाङ्द्धीनाम्‌ अत एष छामपूजास्यात्या्नभि- संधाय प्रीतिपवैकमेव मनतां सेवमानानां तेषामविकम्पेन योगेनेति यः प्रागुक्तक्तं बुद्धि योगं मत्तत्वविषयं सम्यगर्शनं ददामि उत्पादयामि येन बुद्धियोगेन मामीश्वशमाल- तवेनोपयान्ति ये मचित्तत्वादिप्रकरेमा मनन्ते ते १०॥ श्री दी०-एवंमतानां सम्यग्नानमहं दरामीद्याह--तेषामिति एव सत्‌ तयक्तानां मय्याप्क्तानां प्रीतिपवंकं मजतां तेषां तं बुद्धिषपं योगमुपायं ददामि तमिति कम्‌ , येनोपयिन ते सक्ता मां प्राप्नुवन्ति १० म्र० दी०- दीयमानस्य बद्धियोगस्याऽऽतमप्र्ो फटे मध्यवतिनं व्यापामाह--

तेपामेवानुकम्पाधमहमन्नानज तमः नाञ्चयाम्यासभावस्थो ज्ञानदीपेन माख्ता 9१॥

तेषामेव कथं प्रयः स्यादिलनग्रहामासमावस्य आत्माकारान्तःकरणवृत्तो विषय- त्वेन स्थितोऽहं खप्रकाराचतन्यानन्दाद्यक्षण आतमा तेनैव मद्विषयान्तःकरणपरिणा- मह्पेण ज्ञानदीपेन दीपपतदसेन ज्ञानेन भाखता विदामापतयुक्तेनाप्रतिवद्धनज्ञानजम जञानोपादानकं तमो मिथ्याप्र्ययहक्षणं सखविषयावरणमन्धक्ररं तदुपादानाज्ञाननाशन नाङ्घयामि सप्रभरमोपादानस्याज्नानस्य ज्ञाननिवत्येत्वादुपादाननाशनिवयत्वाच्चापादंयस्य यथा दीपिनान्धकारे निवतैमीये दीपोत्पत्तिमन्तरेण कमणोऽम्याप्तस्य वाक्षा वि्यमानसेव वस्त॒नीऽभिग्यक्तिस्ततो नानुतपच्चस्य कस्यचिदुत्पत्तिततथा ज्ञानेनाज्ञाने निवर्तनीये ज्ञानोत्पत्तिमन्तरेणान्यस्य कमणोऽम्याप्तस्य वाऽपक्षा विद्यमानस्येव ह्ममावस्य मोक्षस्याभिन्यक्तिसतो नानुखन्नप्योतपत्तियन क्षयित्वं कमादिन्तापक्षत्व्‌

३०४ मधुसूदनसरस्वतीश्रीधरस्वामिकृतदीकाभ्यां समेता--{अ० "छो०४-५]

बु्िर्त्नानिमसंमोहः क्षमा सयं द्मः शमः॥ सुखं दःखं भवो मावो मयं चामयमेव ¢

बद्धिरन्तःकरणस्य सूक्ष्मा्विविकपतामर््य, ज्ञानमात्मानात्मप्तवेपदाथोवबोधः, अरप मोहः प्रस्यत्पन्नेषु बेद्धव्येषु कतभ्येषु वाऽव्यक्रुडतया विवेकेन प्रवृत्तिः, क्षमाऽऽन्ुष्टस्य ताडितस्य वा निर्विकारचित्तता, सदये प्रमागेनावबुद्धस्याथेस्य तथेव माषणं, दमो बाह्ये याणां खक्रिषयेभ्यो निवृत्तिः, शमोऽन्तःकरणस्यं सा, सुखं धमाप्ताधारणकारणकमनुकू- सवेदनीयं, दुःखमधर्मी पाधारणकारणकं प्रतीकूटवेदनीयं, मव उत्पत्तिः, मावः सत्ताऽ- मावोऽपरत्तेति वा मयं वराप्रसतद्विपरीतममयम्‌ एव च, एकश्चकार उक्तप्तमुच- यर्थः अपरोऽनुक्त बुद्धन्ञानादिपमुचयार्थः एवेदेते परोकप्रतिद्धा एवेलथेः मत्त एव मवन्तीव्युत्तरेणान्वयः

श्री० ठी ०-लोकमहेशवरतामेव स्फुटयति बुद्धिरिति तरिमिः--वृद्धिः पाराप्तार- विवेकनेपुण्यम्‌ , ज्ञानमात्मविषयम्‌, अपतंमोहो व्याकुरत्वामावः, क्षमा तहिष्ण॒त्वम्‌ , स्यं यथार्थमाषणम्‌ , दमो बादयद्धियपयमः, शमोऽन्तःकरणप्तयमः, प॒खमनुङरपवे- दनीयम्‌ , दुःखं तद्विपरीतं, मव उद्धवः, अमावस्तद्विपरीतः, मयं चाप्त, अभयं तद्वि परीतम्‌ अस्य शछोकस्योत्तरेण मत्त एव मवन्तीलनेनान्यः

आहसा परमता तुण्टस्तपा दान यश्चायशः॥ नि जिधाः भवान्त मवा भूताना मत्त एव एथामयपाः ~ पर दी०-अर्हिप्ा प्राणिनां पीडाया निवृत्तिः | समता चित्तस्य रागद्रेषादिर- हिताक्स्था तृष्टिमेग्िष्वेतावताऽढमिति बुद्धिः तपः शाश्ीयमर्भेण कायेच्धियन्नो- पणम्‌ दानं देशो कले श्रद्धया यथाराक्लर्थानां स्त्पत्रे समर्पणम्‌ यक्षो [+ [कक + (५. ९9 (+ निपित्ता छोकनछछर्ष॑रूपौ प्रपिद्धिः अयदस्त्वषमेनिमित्ता याकनिन्दराूपौ प्रतिद्धिः एते बुद्धयादयो मावाः कार्यविरेषाः प्कारणकाः पृथगििधा ध्मीधमोदिप्ताधनवेचिच्येण नानाति मृतानां सर्वेषां प्राणिनां मत्तः परमेश्वरादेव भवन्ति नान्यस्मात्तस्मा्ति वाच्यं मम रोकमहेश्वरत्वमित्यथः श्री° दी ०- किंच-- अहिंसेति अहिमा परपीडानिवृत्तिः, समता रगद्वेषदि- राहि, तुष्टिदवरन्धेन सेतोषः, तपः शरीरादि वक्ष्यमाणम्‌, दानं न्यायाजितधनादेः

ख. 'रणान्यतो निवृत्तिः सु २. स्य मता सुः। ३. ठेक्रे गुणकथनरू" ` * छ. "घा गुणकेथनरू” ग. न्न. "पा सुणकथनरूपा वा ठोकप्र घ. दोषकथनूपा ग, स, पा दोषकथनरूपा बा ठोकप्र' क. न. श्यं मित्रामित्रतुल्यता तुः

[भ०१०दो ०६-७] भ्रीपद्धगवदीता ` ३०९

॥ि ¢ „^ ^ भ, [९ [१ सत्पत्रेऽपणम्‌, यशः सत्कीर्तिः अयशो दुष्कीर्िः एते बुदधि्ञानमिलादयसद्ि- प्रीताशचवुद्यादयो नानाविधा मावाः प्राणिनां मत्तः सकाशादेव मवन्ति 4

म० री०--तशेतदेवम्‌ --

महषयः तप रयं चारो मनवस्तथा मद्भावा मानप्ता जाता येषा खक इमाः प्रजाः ॥६॥

महषयो वेदतदथ॑दर्टारः सर्वज्ञा विचयापंप्रशायप्रव्तका मृषाः सप्त पव सर्गी काटाविभताः तथा प्राणं- भृगुं मरीचिमन्नि पुरुसत्य पुरह्‌ कतुम्‌ षपिष्ठं महातेजाः सोऽखजन्मनप्रा सुतान्‌ सप्र ब्रह्माण हृदयेते पुराणे निश्चयं गताः इति तथा चत्वारो मनवः सावणी इति प्रततिद्धाः अथवा महर्षयः सप्त मभ्वाघाः तेभ्योऽपि पूरव प्रथमाश्चत्वारः सनकाद्या महषयः मनवस्तथा स्वायमवाघाश्चतुदर मयि परमेश्वरे मावो मावना येषां ते मद्धावा मच्चिन्तनपरा मद्धावनावशादावितमदी यन्ञनिश्वय॑शक्तय इत्यथैः मान्ता मनप: पकस्पदिवोतक्ना तु योनिनाः अतो विशुद्धजन्मत्ेन सवेप्राणिश्रष्ठा मत्त एव हिरण्यगमीत्मनो जाताः सगोयकले प्राहु- भृता; | येषां महर्षीणां सप्तानां भादीनां चतुर्णा सनकादीनां मनूनां चतुरं

0 9०

शानामस्मिंछके जन्मना विद्यया सतातिमता इमा बाह्यणाद्याः सवो; प्रनाः ॥६॥

श्री ° ठी ०--किं च--पहषंय इति स्च महषेयो शृषादयः "प्त मह्याण इयते पुराणे निश्वयं गताः” इयादिपुराणप्रतिद्धाः। तेभ्योऽपि पू्वेऽन्ये चत्वारे महषयः सनकादयः तथा मनवः घ्वायंमुवादयो मद्धावा मदीयो मावः प्रभावो येषु ते हिरण्य. गभीतमनो ममेव मन्तः संकल्पमात्राजताः प्रमावमेवाऽऽह--येषामिति येषां धरवरादीनां सनकादीनां मनूनां चेमा ब्राह्मणाचा छोके वधैमाना यथायथं पुत्रपोत्रादि- रूपाः हिष्यप्रहिष्यादिरूपाश्च प्रना जाताः प्रवतेन्ते १९

म० दी ०--एवं सोपाधिकस्य मगवतः प्रमावमुक्त्वा तज्ज्ञानफटमाह-- एतां विभूतिं योम मम या वेत्ति त्ततः सोऽविकम्पेन योगेन युज्यते नत्र संशयः ७॥ एतां प्रागुक्तां बुद्यारिमहर््यादिरूपां विमतिं विविधमावे . तत्तदूपेणावस्यितिं योगं

0 (१

तत्तदभनिमीणप्तामथ्यं परश्वषमिति यावत्‌ मम यो वेत्ति तत्वतो यथावत्मोऽ-

१के.ग. च्‌, च, ञ्‌, ब्राह्मणा ३०

३०६ सधुसूदनसरसखतीश्रीधरस्वामितदीकाभ्यां समेता--[अ० १००८-९] विकभ्येनाप्रचल्तिन योगेन प्म्यश्ानस्थेयैरक्षणेन समाधिना युज्यते नात्र संशयः प्रतिबन्धः कचित्‌ श्री दी ०-यथोक्तविमूत्यादितचनज्ञानस्य फल्माह-एतामिति एतां मृषा- दिक्षणा मम विमतिं योगं चेशवय॑ृक्षणं त्वती यो वेत्ति सोऽविकम्पेन निःसंशयेन योगेन सम्यगदरीनेन युक्तो मवति नास्यन्र संशयः म० दी०--यादशेन विभूतियोगयेज्ञानेनाविकम्पयेगप्रा्ठिलदशंयति चतुर्भः- अहं सर्वस्य प्रभवो मत्तः सव प्रवर्तंते इति मरवा भजन्ते मां बधा भवसमन्विताः॥ अहं परं ब्रह्म वासुदेवाख्यं स्प्य जगतः प्रम उतपत्तिकारणमुपादानं निमित्तं ध्थितिनाश्यादि प्व मत्त एव प्रवतेते भवति मयेवान्तयांमिणा सवैत्ेन सवैशक्तिना र्यमाणं स्वस्वमयोदामनातिकम्य सथ जगस्म्रवतेते चेष्टत इति वा इत्येवं मत्वा बुधा विवेकरेनावगततत्वा मवेन प्रमा्थतसवय्दण्पेण प्रेम्णा प्तमनिताः सन्तो मां मनन्ते श्री दी०--यथा विभृतियोगयेोज्ञनेन सम्यग्जञानावाि्तदर्धयति अहमि- लादिनतर्भिः-- अहं प्र्वस्य जगतः प्रमो भृण्वादिरूपरतिमृति्रारेणोतत्तिहेतुः मत्त एव चास्य पप्य बद्धिक्ञानमपंमोह इ्यादि सर्व प्रवतत इति एवं मत्वाञवन्ध्य बुधा विवेकिनो मावप्तमनचिताः प्रीतियुक्ता मां मजन्ते < म० दी०--प्रेमपूवकं मजनमेव विवृणेति-- मचित्ता मद्रतप्राणा बोधयन्तः परस्परम्‌ कथयन्तश्च मां नियं दष्यनि रमन्ति ९॥ मयि मगवतिं चित्तं येषां ते मचित्ताः तथा मद्रता मां प्राप्ताः प्राणाश्चक्षुरादयो येषां ते मद्तप्राणा मद्धजननिमित्तचक्षरादिन्यापारा मथ्युपेहतप्तमैकरणा वा | अथवा मह्रतप्राणा मद्धजनाथेजीवना मद्धजनातिरिक्तप्रयोजनदन्यजीवना इति यावत्‌ | दद्र

0 ~

इष परस्परमन्यान्य द्ाताम्याक्ागच्य मासते बाधयन्तस्लत्ववुभत्सकथया ज्ञाप

=^ ^

यन्तः तया स्वारष्यस्यश्च मानव कथयन्त उर्पाद्शनतश्च मायं [चत्तापण तथा बद्धकरणाप्रम तथा जकवनापणमव त्मानामन्यन्य महपन स्वन्यनम्यश्च मद्पदशन- मल्यवद्प यन्मद्धमन त्चवे तुष्यान्त एतावरत्तव दन्धप्तवाथां वेयमदमन्यन इन्ध"

व्येनेदेवं्त्ययरूपं सतोषे प्राभ्रवन्ति तेन संतोपेण रमन्ति रमन्ते प्रियसंम-

कक,

मनवात्तम सुखमनुमवान्त तदुक्त पतञ्चटिना--““ प्तोषादनृत्तमः सुखडाभः " इति उक्तं पुराणे -

[अ०१०ो०१०-११] भ्रीपद्धगवट्रीता ३०७

^“ यच्च कामपुखं छाके यच्च दिव्यं महत्मुखम्‌ तष्णा्षयषुखस्येते नाहतः षोडशीं कटम्‌ " इति तष्णाक्षयः संतोषः श्री ° टी ° --प्रीतिपुवकं मननमेवाऽऽह-- मित्ता इति मय्येव चित्तं येषां ते मचित्ताः ममेव गताः प्रपाः प्राणा इन्द्रियाणि येषां ते मद्रतप्राणा मदपितजीवना इति वा एवमूतास्ते बुधा अन्यान्यं मां न्यायेपितैः श्ुल्यदिप्रमणिरनोषयन्तो बुद्ध्वा मा कथयन्तः सकीतयन्तः पतन्तो निदं तष्यनित अनुमोदनेन तिं यानि रमनि

निरेति यानि प° टी०-ये यथोक्तेन प्रकारेण मनन्ते माम्‌-

तषा सततय॒क्ताना भजतां प्रीतिपूवेकप्‌ (द ® क, 0 @ (र (8 दद्मि ब्रुद्धयम्र यन माययुषयान्त १०॥ सततं सवेदा युक्तानां मगवत्येकग्बुद्धीनाम्‌ अत एव समपूजास्यात्या्नभि- सपाय प्रीतिपूवेकमेव मनतां सेवमनानां तेषामविकम्पेन योगेनेति यः प्रागक्तस्तं बद्धि योगं मत्तत्वविषयं पम्यण्दशनं ददामि उतादयामि येन बृद्धियोगेन मामीश्वरमास- त्वेनोपयान्ति ये मचित्तत्वादिप्रकारेमां मनन्ते ते १०॥ श्री० टी०-एवंमतानां सम्यनन्ञानमहं ददामीत्याह- तेषामिति एवं पत- तयुक्तानां मय्याप्तक्तानां प्रीतिपूवेक मजतां तेषां तं बुद्धिख्पं योगमुपायं दद्ामि। तमिति कम्‌ , येनोपायन ते मक्ता मां प्राप्नुवन्ति १० म० दी०--दीयमानप्य बद्धियोगस्याऽऽतमप्राततो फठे मध्यवतिनं व्यापारमाह-- तेषामेवानुकम्पाथमहमन्नानजं तमः नाञ्चयाम्यासभावस्थो ज्ञानदीपेन माता ११॥ तेषामेव कथं श्रेयः स्यादिलयु्रहायमात्ममावस्य आत्माकारानतःकरण्तृत्तो विषय- त्वेन स्थितोऽहं खप्रकाशयेतन्यानन्दाद्वयलक्षण आला तेनैव मद्विषयान्तःकरणपरिणा- मरूपेण ज्ञानदीपेन दीपप्तदसेन ज्ञानेन भाश्चता चिदामाप्तयुक्तेनाप्रतिवद्धनाज्ञानजम - ज्ञानोपादानकं तमो मिथ्याप्रत्ययलक्षणं खविषयावरणमन्धकारं तदुपादानाज्ञाननाशेन नाशयामि सवैश्मोपादान्याज्ञानस्य ज्ञाननिवत्यैत्वादुपादाननाशनिवय्वाचचोपादेयस्य यथा दीपेनान्धकरि निवतनीये दीपोत्पत्तिमन्तरेण क्मणोऽम्याप्तस्य वापेक्षा विद्यमानस्यैव वस्तुनोऽभिव्यक्तिस्ततो नानृलननस्य कस्यचिदुत्प्तिस्तथा ज्ञनेना्ञने निवर्तनीये ज्ञानोत्पातिमन्तरेणान्यस्य कर्मेणोऽम्याप्तस्य वाऽेक्षा विद्यमान्येव ्रह्मावप्य मेोक्षप्याभिव्यक्ति तो नानुखन्नस्योतपततिर्यन क्षयित्वं कमीदिरपेक्षतवं का

३०८ मधुय॒दनप्तरसखतीशरीधरसापिकृतरीकाभ्यां समेता-[अ०१०रो०१२-१२]

[कोषे

भवेदिति रूपकारंकारेण सूचितोऽथः माखतेत्यनेन पीत्रपवनदिरिवाप्ंमावनादैः प्रति. वन्धकस्यामावः सूचितः ज्ञानस्य दीप्ताधम्यं खविषयावरणनिवतैकत्वं खन्य- वहरि परजातीयपरानपक्षत्वं खोत्पत्यतिरिक्तपहकायनपक्षत्वमिल्यादि पकनीने द्रष्ट-

व्यम्‌ ११॥

श्री° दी०--बद्धियोमं दत्वा तस्यानमवपयैन्ततामापाच्ाविद्याङ्त संपारं नाश- यामीत्याह- तेषामिति तेषामनुकम्पार्थमनुग्रहाथमेवाज्ञानाज्जातं तमः सेप्राराख्यं नाशयामि कु स्थितः सन्केन वा प्ताधनेन तमो नाश्चयप्रीत्यत आह~--आत्ममावस्थो युद्धिवृत्तौ स्थितः पन्माखता विस्रता ज्ञानरक्षणेन दीपेन नाशयामि ११

म० टी०-- एवं मगवतो विभूतिं योगं श्रुत्वा परमोत्कण्ठितः-- अञ्न उवाच-

परं ब्रह्म परं धाम पवित्रे परमं भवान्‌ पुरूपं शाश्वतं दिव्यमादिदेवमजं विभुम्‌ १२॥

प्रं बह्म परं धाम, आश्रयः प्रकाशो वा, परमं पवितं पावनं भवानेव | यतः

पुरुषं परमात्मानं शाश्वतं सषैरेकदपं दिवि परमे व्योधि खखरूपे मवं दिव्यं स्वप्र

पञश्चातीतमादिं सवैकारणं देवं योतनात्मकं खप्रकारामादिदेवमत एवाजं विभ वैगतं तवामाहरिति संबन्धः १२

जहूस्वामृषयः सर्वे देवर्िनरदस्तथा

(+

जसता द्व व्याप्तः स्वय चवत्रवाषिम्‌ १३॥

मण्टी०-आहः कथयन्ति त्वामनन्तमदिमानमृषयसतत्वन्ञाननिषएः स्वै भगृवतिष्ठा- द्यः तथा देवषिनारदोऽप्ितेो देवटश्च पोम्यस्य जयेष्ठो अता, व्याप्तश्च भगवन्कृष्ण पायनः एतेऽपि त्वां परवोक्तविशोषणं मे मह्यमाहुः साक्षाक्किमन्येवेकतृभिः स्वयमेव त्व महयं ब्रवीषि जत्र ऋषित्वेऽपि साकषद्धकतूणां नारदादीनामतिविशिष्टतादूथग्र हणम्‌ १३

श्री° दी ०--प्पेणोक्ता विमूतीविस्तरेण जिज्ञासुभेगवन्तं स्ुवन्नज्ुन उवाच परं ह्येति सप्तमिः-परं ब्रह्य परं घाम चाऽऽश्रयः प्रमे पवित्रं भवानेव | कुत इत्यत आह-यतः शाश्वतं नित्यं पुरुषं, तथा दिव्यं द्योतनात्मकं खप्रकारां आदिश्वापतौ देवश्च तं देवानामादिभतमिदयर्ः | तथाऽजमनन्मानं विभ व्यापकं त्वम. वाऽऽहुः के, उडषयो मग्वादयः सर्वे, देवधिश्च नारदः, अ्षितश्च देवश व्यापरश्च सख्य त्वमेव साक्षान मह्य तरवे १२॥ १६॥

[अ०१०द्ये ०१२१५] श्रीपद्धगवद्रीता ३०९

सवेमेतदतं मन्ये यन्मां वदि फेशव हि ते भगवन्व्य्ति विदुदवा दानवाः १९॥ म० दी०--पवेमेतदुक्तृषिमिश्च त्वया तहतं सलमेवाहं मन्ये यन्मां परति वदति केशव नहि तद्रचतति मम कुत्राप्यप्रामाण्यदाङ्का, तच्च सर्वत्तत्वात्वं जानापि केशो ्रहमरदरो पर्वरावप्यनुकम्प्यतया वाल्यवगच्छतीति व्युतत्तिमाभिदय निरतिदयै शयप्रातिपादकन केरावपद्‌न प्रचितम्‌ अता यदुक्त नमं विहः पुरगणाः प्रभवं महषयः इत्यदि तत्तथैव हि यस्मात्‌, हे मगवन्मगशचयादिपंपन्न ते तव व्यि परमाव ज्ञानातिशयशाछिनोऽपि देवा विदुनीपि दानवा महर्षय इत्यपि द्रष्टव्यम्‌ १४ श्री ° दी०--अतो ममेदानीं त्वशरयेऽप्मावना निवृत्ते्याह-- सर्वमिति एत द्वानेव परं ब्रहयेत्यादि सवेमपि ऋतं सलं मन्ये यन्मां प्रति त्वं कथयसि मे विदुः सुरगणा इत्यादि '? तदपि सलमेव मन्य इत्याह--न हीति हे मगर्व्ते तव व्यक्तिं देवा विदुरस्मदनुप्रहार्थमियममिन्यक्तिरिति जानन्ति | दानवाशास्मतिम- हामिति विदुरेव १४॥ प° दी०- यतस्त्वं तेषां सर्वेषामादिररक्यज्ञानश्वातः- स्वयमेवाऽऽसनाऽऽत्मानं वेत्थ तं पुरुषोत्तम भतभावन भूतेश देवदरव जगत्पते १५॥ सखयमेवान्योपदेश्चादिकमन्तरेणेव त्वमेवाऽऽत्मना खषपेणाऽऽत्मानं निरुपाधिकं सोपाधिकं च, निरुपाधिकं प्रतयकतवेनाविषयतया सोणधिकं निरतिशयन्ञनिश्वयादि- शक्तिमत्त्वेन वेत्य जानाति नान्यः कथित्‌ अन्येज्ञोतुमहाक्यमहं कथं जानीयामि- लयाहङ्कामपनुदन्परेमोत्कण्ठ्येन वहुधा संबोधयति हे पुरुषोत्तम त्वदपेक्षया सर्वेऽपि पर्षा अपकृष्टा एव | अतसतेषामराक्यं सर्वोत्तमस्य तव श्क्यमेवेद्यमिप्रायः पुरुषो तमत्वमेव विवृणोति पनश्वतुभिः सेबोधनेः-- मृतानि सवोणि मावयद्युत्पादयतीति मतमावन सपमतपितः पिताऽपि कश्चिनेष्टस्तत्राऽऽह हे भरतेश सवेमूतनियन्तः नियन्ताऽपि कश्चि्राऽऽराध्यस्तन्नाऽऽह हे देवदेव देवानां प्तवाराभ्यानामप्याराध्यः आराध्योऽपि कथन्न पाटटयितृत्वेन पतिस्त्नाऽऽह है जगत्पते हिताहितोपदेशकवेद- परगेततेन सरस्य जगतः पाटयितः एतादयसरवेविरोषणविरिषटस्त्वं सर्वषां पिता

सर्वेषां गहः सर्वेषां राजाऽतः स्वैः प्रकारः सवषामाराध्य ईति वाच्य पुर्षत्तिमत्व्‌ तवेति मावः १९

१, प्रभवं।

३१० मधुमुदनसरस्वतीश्रीधरसामिङृतदीकाभ्यां समेता-[अ०१०४े०१६-१५]

श्री० टी ०-- तहि-- स्वयमिति खयमेव त्वमेवाऽऽत्मानं वेत्थ जानापि नान्यः तदप्यात्मना खेनैव वेत्य साधनान्तरेण अल्यादरेण बहुधा सबोधयति हे पुरुषोत्तम पुरुषेषत्तम पुरुषोत्तम पुरुषोत्तमत्वे हेतुगमोणि विरेषणानि संबोधनानि हे मतमावन म॒तोत्पादक मृतानामीश्च नियन्तः देवानामादिल्यादीनां देव प्रकाशक जगत्पते विश्चपाछ्क १९ म० ठी०-यस्मादन्येषां पवषां ज्ञातमश्यक्या अवद्यं ज्ञातन्याश्च तव॒ विमतय- सस्मात्‌- सिर (र क~ वेक्तुमहस्यद्यषण दिव्या द्यास्मा्विभ्रतयः यामिरविभृतिभिरकानिमांस्वं व्याप्य तिष्ठसि ॥१६॥ यामिविमृतिमिरिमान्पवीीकान्व्याप्य त्वं॑तिष्ठति तास्तवाप्ताधारणा विभूतयो रिव्या भपतक्ञातमरक्या हि यस्मात्त्मात्र्वजञस्त्वमेव ता अरोषेण वक्तमपि॥ १६॥ श्री° 2 ०--यस्मात्तवामिन्याक्ते त्वमेव वेत्ति देवादयप्तस्मात्‌--वक्तपरै- साति या आत्मनस्तव देव्यां अलह्ता विभृतयस्ताः सवां वक्त त्वमेवाहप्ति योग्या मवि याभिरिति विभूतीनां विशेषणं सष्टाथम्‌ १६ मण ठी०-कि प्रयोजनं तत्कथनस्य तदाह द्वाम्याम्‌-- # (नि) ® कथं वचामरह्‌ बाग्रस्वा पदा पराचन्तयन्‌ कषु केषु भावेषु चिन्यांऽपि भगवन्मया १७ गो निरतिशयेश्वयादिशक्तिः सोऽस्यास्तीति हे योगित्निरतिश्चयेश्चयादिशक्ते- शाित्रहमतिस्थूटमतिस्वां देवादिभिरपि ज्ञातुमरक्यं कथं विद्यां जानीयां सदा परिचिम्तयन्पदा ध्यायन्‌ | ननु मद्विमूतिषु मां ध्यायञ्जास्यसि तत्राऽऽह--केषु केषु मावेषु चेतनाचेतनात्मकेषु वस्तष॒ त्वद्धिम्‌तिमतेष॒ मया चिन््योऽपि हे मगवन्‌॥ १७॥

श्री० टी ०--कथनप्रयोजनं दशेयन्प्राथेयते कथमिति द्वम्याम्‌--हे योगिन्कथं कै्विमतिमेदैः सदा पारेचिन्तयन्नहं तवां विद्यां जानीयाम्‌ विमृतिभेदेन चिन्त्यो ऽपि त्वे केषु केषु पदार्थेषु मया चिन्तनीयोऽपि १७ भ० द०~अतः-- (~ + (~ ^ £ विस्तरणाऽऽस्मना याम विभूतिं जनादन भूयः कृथय तप्राह शणवता नास्त ममृतम्‌ ॥१८॥

आत्मनस्तव योगं सवैन्ञत्वसवेशक्तित्वदिरक्षणमेश्वयातिशयं विभति ध्यानाट- म्बनं॒विंस्तरेण संक्षेपेण सप्तमे नवमे चोक्तमपि मृयः पुनः कथय सेजनर्‌-

१ख.,ग., ड, च, छ, ज्ञ, च्च, ग्योऽसि।

[अ०१०ो ०१९-२०] श्रीपद्धगवट्रीता ३११

म्युदयनिःश्रयपप्रयोजनं याच्यप्न इति हे जनादन अतो ममापि याच्ञा त्वय्य॒चि तेव उक्तस्य पुनः कथनं कृतो याचपरे त्राऽऽह-तपिरछ्प्रतययेनच्छाविच्छित्तिनांस्ि हि यस्मच्छरप्वतः श्रवणेन पिबतस्त्वद्वाक्यमम्‌ततममुतवत्पदे पदे खाद खाद भत्र तवद्राक्यमिलनुक्तरपहनुत्यतिरयाक्तिष्पकपंकरोऽये माधयातिशायानुभवेनोत्कण्ठाति- राय व्यनक्ति १८

श्री ° टी ०--तदेवं बहिपुखेऽपि चिते तत्र तत्र विमृतिमेदेन त्वचैव यथा

भवेत्तथा विस्तरेण कथयेत्याह--विस्तरेणेति आत्मनस्तव योगं॒सर्वज्ञतवपर्वशक्ति त्वदिरुक्षणं योगेश्वयं विभूति विस्तरेण पुनः कथय [ हि यस्माचद्राक्यममतद्पं शण्वतां मम ताप्रद्वद्धनास्ि १८॥ म० टी०--अतोत्तरम्‌- श्रीभगवानुबच- | (क ® (क (य्‌ हन्त कथार्धष्याम [दन्य द्याच्मवमूतयः॥ प्राधान्यतः इरश्रषए नास्त्यन्ता विस्तरस्य ॥१९॥ हन्तेयनुमतो, यत्वया प्राथितं तत्करिष्यामि मा व्यक मरित्यजेनं समाश्वास्य तदेव कतुमारभते कथयिप्यामि प्राधान्यता विमूतीयां दम्या हि प्रषिद्धा आत्मनौ ममाप्ताघारणा विभूतयो हे कुरृश्रष्ठ, विस्तरेण तु कथनमरक्य, यतो नास्त्यन्तो विस्त- र्य मे विमूतीनाम्‌ अतः प्रधानमताः कश्चिदेव विभूतीकष्यामीत्यर्थः १९. श्री° दी०-एवं प्राथितः सज्धरीमगवानुवाच-- हन्तेति न्तेत्यनुकम्पाप्रवोधने। दिव्या या मेम विमतयसताः प्राधान्येन ते तुभ्यं कथयिष्यामि यतोऽवान्तरविमूति विस्तरस्य मदायस्यान्तो नास्ति अतः प्रघानमृताः कतिचिद्रणविप्यामे १९ म० दी०--ततर प्रथमं तावन्युर्यं चिन्तनीयं शुणर- अहमासा एडक सर्वभूताशयस्थितः अहमादिश्च मध्यं भूतानामन्त एव २०॥ समूतानामाशये त्टदेशेऽन्तर्यामिरूपेण प्रत्यगात्म्पेण स्थित आत्मा चेतन्या- नन्दधनस्तवयाऽहं वासुदेव एवेति ध्येयः, हे गुडाकेश जितनिद्रेति ध्यानपतामथ्यं सूच- ति। एवं ध्यानाप्ताम््य तु वक्ष्यमाणानि ध्यानानि कायोणि | तत्राप्यादौ ध्येय- माह--अहमेवाऽ<ऽदिश्चोतपत्तिभृतानां प्राणिनां चेतनत्वेन छोके ग्यवहियमाणानां मध्यं स्थितिरन्तश्च नाशः सवेचेतनवगाणामुखत्तिसितिनाद्चरूपेण तत्कारणष्पेण चाह- मेव ध्येय इत्यरथः २० श्री ° दी०-- तत्र प्रथममैशरं हं कथयति-- अहमिति हे गुडकेशच सर्वां

२पधुसूदनसरस्वती श्रीधरस्वापिदरतदी काभ्यां सपेता--[अ०१०८ ०२१-२२]

भूतानामारायेष्वन्तःकरणेषु सव्ञत्वादिगुणेनिं यन्पुलिनावस्थितः परमात्माऽहम्‌ आदि- जनम, मध्यं स्थितिः, अन्तः संहारः, सर्वभूतानां जन्मादिहेतुश्वाहमेकेत्यर्थः २०

प° दी>-एतदशक्तेन बाह्यानि ध्यानानि कायणीदययाह यावदध्यायप्तमाप्ति-

(क१२ # =) ~ $ ® ® आदत्यनामह वष्युन्धातषा रवश्थमात्‌ मरीचिमरुतामस्मि नक्षत्राणामहं शशी २१॥

आदित्यानां द्वादशानां मध्ये विष्णुिप्णुनामाऽऽदित्योऽहे वामनावतार वा। ज्योतिषां प्रकाशकानां मध्येऽहं रविरंशुमाचिश्वव्यापी प्रकाराकः मरुतां पप्तप्पत- कानां मध्ये मरीचिनामाऽहं, नक्षचाणामधिपतिरहं शशी चन्द्रमाः निधौरणे षष्ठी अत्र प्रायेण निर्धारणे षष्ठी कवित्पबन्धेऽपि यथा भूतानामपि चेतनेत्यादौ वामनरामादयश्वावताराः रसवश्वयशालिनोऽप्यनेन दूपेण ध्यानविवक्षया विमतिषु पठ्यन्ते वृष्णीनां वासुदेवोऽस्मीति तेन ख्येण ध्यानविवक्षया स्वस्यापि खविमृति- मध्ये पाठवत्‌ अतः परं प्रायेणायमध्यायः स्पष्टां इति चित्किचिद्रयास्या- स्यामः २१॥

श्री° दी०-स्दानीं विप॒तीः कथयति आदित्यानामिल्यदिना यावदध्यायप्त- माप्ति-- आदित्यानां द्वादशानां मध्ये विष्णुवोमनोऽहम्‌ उ्योतिषां प्रक्कानां मध्यैऽदामनिविश्वग्यापकरदियुक्तो रविः सूर्योऽहम्‌ मरतां देवविशेषाणां मध्य मरी- चिनीमाहमक्षि यद्रा सक्त मरुद्र्णा वायवस्तेषां मध्य इति ते च-- आवहः प्रवहो विवहः परावह उद्वहः पवहः परिवह इति मरुद्रणाः) नक्ष चराणां मघ्ये चन्द्रोऽहम्‌ अचर च--आदित्यानामहं विप्णुरिादिषु प्रायशो निधौरणे षष्ठी कचि मृता- नामि चेतनेत्यादिषु सेवन्धे ष्ठी तच तत्र तत्रैव ददोयिप्यामः विष्णुरिदा्व- तररष्वपि प्रमावातिश्ययमान्नविवक्षया विभृतित्वेन निरिरयते अतः प्रं चाध्यायस्य

(क $

स्पष्टाथतेऽपि कचि तकविध्यास्यास्यापः ॥२१॥

वेदानां सामबेदाऽसि देवानामसि वाप्तवः इद्धियाणां मनश्वासि मूतानामस्ि चेतना २२॥ प्र० वै०-चतुणा वेदानां मध्ये मानमाधूर्येणातिरमभीयः परामेदोऽहमस्ि वाप्तव इन्द्रः सवेदेवाधिपतिः इन्दरियाणमेकादशानां प्रवतक्ं मनः, भूतानां सर्प्ाणि- सेबन्धिनां परिणामानां मध्ये चिदमिन्यञ्ञिका बुद्धेवुततिशेतनाऽहमस्मि २२

क्ष, एताम्‌ , आवहो विवहः प्रवहः परावह उद्वहः सवहः परिवद्‌ इति सप्त॒ मरशद्णाः 1 मरुतां वायूनां ख. ग.घ. ड. च. छ. ज, वायूनां ख.ग. ड. च. छ. ज. क्ष. न. णा देवविशेषास्ते * क्ष. मध्ये देवेविरेष इति नः ख.ग.ड.च. ज. ^ति ) नः। छ. पि आः छ. वहः न" 1 ख.ग.घ.ठ. च. छ, ज, न्न. ब. शत्यादिष्यवः

[अ०१ण्छो०२३-०६] श्रीप्दगवद्रीता। ३१३

श्री° दी°- वेदानामिति प्व हृ: तानां पवन्धिनी चेतना ज्ञानश. रहमि २२९ ~

राणां रोकाश्वासि वित्तेशो यकषरकषप्ताम्‌ वसूनां पावकश्वासि मे शिखरिणामहम्‌ २३॥

प० टी०--रदराणमिकादशञानां मध्ये शेकरः | वित्तेशो धनाध्यक्षः कुमेर यक्षरक्षप्त यक्षानां रक्षपरानां च। वसूनामष्टानां पक्कोऽिः मेरुः पुमेरः शिखरिणां शिखरवतामत्युच्छितानां पवैतानाम्‌ २६॥ श्री> टी°--दद्राणामिति यकषरकषप्तामिति रक्षप्तानामपि कृप्वादित्राम्य- यक्षः पहैकीकृय निदेशः तेषां मध्ये वित्तेशः कृबेरोऽसि पावकरोऽधिः रिख. रिणां शिखरवतामुच्छरितानीं मध्ये मेरः २६ एरीपपरां युख्यं मां विद्वि पां बृहस्पतिम्‌ सेनानीनामहं छन्दः सरप्रामसि सागरः २९॥ म० ठी०--नदस्य पराजग्रेषठतवा्तदयरोधपं बृहस्पतिं सर्वेषां पुरोधपरं रान. पुरोहितानां मध्ये मुख्यं शरेष्ठं ममिव है पाथं विद्धि जानीहि सेनानीनां पेनाप. तीनां मध्ये देवसेनापतिः न्दो गृहोऽहमस्ि प्रप्रा देवखातजहाश्चयानां मध्ये सागरः पगरपुत्रैः सातो जहारयोऽहमसि २४ श्री° दी०--पुरोधसरापिति एरोषपरां ध्ये देवपूरोरितवानुस्यं बृहस्पति मां विद्धि सेनानीनां पेनापतीनां मध्ये देवमेनापतिः छन्रोऽहमसषि सरां स्थिर- जल्यश्षयानां मध्ये समुद्रोऽपि २४ की ¢ # क, महर्षाणा भुगरह करामस्स्यकपक्षम्‌ | (न 9 यन्नानां तपयन्नाअस्म स्थकिराणा [हिमादयः ॥९५॥ प० री०-- महर्षीणां सपतत्रह्णां मध्ये मृगुरतितेनखित्वादहम्‌ गिरां वाचां १द- रक्षणानां मध्य एकमक्षरं पदमोक्ारोऽहमसि यत्तानां मध्ये नयन्तो हिपादिरोष- शुन्यत्वेनत्यन्तशोपकोऽहमसि। स्थावराणां स्थितिमतां मध्ये हिमाढ्योऽहम्‌ शख- र्वतां मध्ये हि मे्छहमित्युक्तमतः स्थावरतेन शिसरवसेन चाथमेदादरोषः २९॥ श्री° दी०--पहषीणामिति गिरां वाचां पदातिकनां मध्य एकमक्षरमका- रास्यं पद्मि यज्ञानां श्रोतस्मातानां मध्ये जपरूपो यञ्ञोऽहम्‌ २९ अश्रः सदृक्षाणां दवषीणां नारदः

#

मन्धर्वाणां चिप्ररथः पिद्वानां कपिर पुनिः २६॥

=

३१४ मधुसूदनसरस्वती श्रीषरस्वामिकृतदीकाभ्यां समेता-[अ०१०को०२०-२९]

म० दी०--सर्वषां वृक्षाणां वनस्पतीनामन्येषां देवा एव सन्तो ये मन्त्रद्‌- रत्वेन ऋषित्वे प्राप्ते देवर्षयतेषां मध्ये नारदोऽहमसिमि गन्धवीणां गानधर्मणां देवगायकानां मध्ये चिघ्ररथोऽहमस्मि सिद्धानां जन्मनैव विना प्रयत्नं धर्ज्ञानवै- रागयख्यातिशयं प्रापतानामधिगतपरमा्थानां मध्ये कपिशो मुनिरहम्‌ २९ श्री टी०--अष्वत्थ इति देवा एव सन्तो मन्बदश्नेन ऋषित्वं प्रप्ता स्तेषां मध्ये नारदोऽसमि पिद्धानामुत्पत्तित एवापिगतपरमा्थानां मध्ये कषिस्यो मुनिरस्मि २६९ उसचैःश्र (~ ^ सेःश्रवसमश्वानां विद्धि माममृतोद्भवम्‌ ¢ कर [; किण 4 (८ (य्‌ एराकत गजन्द्राणा नराणा नरापरपम्‌ २७ म० टी०--अश्वानां मध्य उचेः्रवप्तममृतमथनोद्धवमशव॑मां विद्धि 1 रेशवतं गजममृतमथनोद्धवं गनेन्द्राणां मध्ये मां तरिद्धि } नराणां मध्ये नराधिपं राजानं मां विद्धीत्यनुषज्यते २७ श्री० दी०--उचैःश्रवस्मिति अमता्थं॒क्षीरान्धिमथन उद्धतमचैःश्रवपं

नामाश्च मद्माते वाद्ध अमृताद्धव।मस्यतदरवत्रञप सवध्यतं नरावप राजान मा विद्ध २७॥

सायधानामहं वत्र पनूनामास्म कमधुक्‌ प्रननश्वासि केद्पः सर्पाणामस्मि वासुकिः २८ परर दी०-आयुधानामल्लाणां मध्ये वज्ञ दथीचेरस्थिप्तमवमखमहमसि पेनुनां दोग्रीणां मध्ये कामं दोग्धीति कामधु, समृद्रमथनोद्धवा वपिष्ठस्य कामधेनुरहमसि कामानां मध्ये प्रननः प्रननयिता पुत्रोत्पत्यर्थो यः कंदपैः कामः सोऽहमस्मि) चकार. स्वर्थो रतिमात्रहेतुकामन्याव््य्थः स्प॑श्च नागाश्च जातिमेदद्धिचन्ते तत्र सपाण मध्ये तेषां राजा वापुकिरहमसि २८ श्री ° दी>-आयु्षानामिति सायुधानां मध्ये वजम्‌। कामान्दोग्धीति काम- प्रजनः प्रजेत्पत्तिहेतुः कंदषः कामोऽस्ति, कैवं ्॒मोगप्रधानः कामो मद्विभूतिः, अश्नाखीयत्वात्‌ सर्पाणां पविपार्णा राजना वाघुकिरप्मि २८

अनन्तश्वासिि नागानां वरूणो यादसामहम्‌ पितणामयेमा चासि यमः संयमतामहम्‌ २९

[पि दि 011०।10।00 पि

च्ल. शधं सप्तमं

[अ०१०ो ३०-२२] श्रीपद्धगवद्रीता १९५

म० दी०--नागानां जातिमेदानां मध्ये तेषां राजाऽनन्तश्च हेषास्योऽहमसि यादसां जछचराणां मध्ये तेषां राजा वरुणोऽहमसमि पितृणां मध्येऽय॑मा नाम पितृराजशाहमस्मि सेयमतां संयमे षमाधमफषदानेनानुमहं निग्रहं कवतां मध्ये यमाऽहमसि २९

श्री ° दी ०--अनन्त इति नागानां निर्विषाणं रानाऽनन्तः दोषोऽपि यादपतां जछचराणां राजा वरणोऽहमस्मि पितणां राजाऽयेमाऽसिमि संयमतां नियमनं कुवेतां मध्ये यमोऽहमस्मि २९

प्रहद्श्वास्मि इयाना करः कृटयतामहम्‌ | मरगाणां मगि्रोऽहं वैनतेयश्च पक्षिणाम्‌ ३०

मरण टी०-दैत्यानां दितिरवद्यानां मध्ये प्रकर्षेण इदयत्यानन्दयति परमप्ताचि-

कत्वेन सवीनिति प्रहखादश्चासि कट्यतां संस्यानं गणनं कुर्वतां मध्ये कालोऽहम्‌

मृगेन्ः हो गाणां प्रनां मध्येऽहम्‌ वैनतेयश्च पक्षिणां विनतापुत्ो गरुडः॥९०॥

श्री” प्रहणाद इति दैत्यानां राजा प्रह्दोऽसि कल्यतां वशीक्कुवेतां

गणयतां बा मध्ये काोऽहम्‌ मृगेन्द्रः पिः | पक्षिणां मध्ये वैनतेयो गरुडोऽस्मि॥६९०॥

पवनः पवतामसिि रामः शघ्चमृतामहम्‌ सषाणां मकरश्रासि सरोतसामसि जाह्वी ॥२१॥ प° दी०-पवतां पावयितूणां वेगवतां वा मध्ये पवनो वायुरहम्ि शखमृतां शखधारिणां युद्धकुशानां मध्ये रामो दाशरथिरलिटराक्षपकुरक्षयकरः परमवीरोऽह- मसि साक्षात्छदृपस्याप्यनेन रूपेण चिन्तनाथं वृष्णीनां वाप्ेवोऽस्मीतिषदत्र पाद इति प्रागुक्तम्‌ स्षपाणां मत्स्यानां मध्ये मकरो नाम्‌ तज्जातिनिशेषः सोतं वेगेन चटञ्नछानां नदीनां मध्ये सवेनदीश्रेषएठा जाहवीं गङ्गाऽहमस्ि २१ श्री° दी ०--पवन इति पवतां पावयितणां वेगवतां वा मध्ये वायुरसि शच्मृतां वीराणां रामो दाशरथिः यद्वा परशुरामः स्षषाणां मत्स्यानां मध्ये मकरो मत्स्यविशेषोऽहम्‌ खोता प्रवाहोदकानां मध्ये भागीरथी ३१ पर्गाणामादिरन्तश्च मध्यं वेवाहमर्जुन भ्यात्मविदया विद्यानां वादः प्रवदतामहम्‌ ३२॥ मर० री०-- सरगीणामचेतनघष्टीनामादिरन्तश्च मध्यं चेत्पत्तिस्थितिषया अहमेव हेऽभन मतानां जीवाविष्टानां चेतनत्वेन प्रसिद्धानमिवाऽऽदिरन्तश्च मध्यं चेत्युक्तम्‌ पत्रमे, दृह त्वचेतनप्तगाणामनिति पोनस्कत्यम्‌ विवानां मध्येऽध्यात्मविचा मोक्ष

३१६ मधृसूदनसरस्वतीश्रीपरस्वामिकृतदीकाभ्यां समेता-- [अ०१००३३]

हेत॒रात्मतत्वविद्याऽहम्‌ प्रवदतां प्रवदत्सवन्धिनां कथामेदानां वादजल्पवितण्डात्म- कानां मध्ये वादोऽहम्‌ मतानामस्मि चेतनेत्यत्र यथा मृतरव्देन तत्पबन्धिनः परिणामा रक्ितास्तथेहं प्रवदच्छठ्देन तत्सवन्धिनः कथाभेदा रक्ष्यन्ते अतो निधा- रणोपपत्तिः | यथाश्रते तूमयत्रापि संबन्धे षष्ठी तत्र तच्ववुमृत्खोर्वीतरागयोः सत्र हयचारिणोर्रुरिष्ययोक प्रमाणेन तर्केण साधनदुषणात्मा पपकषप्रतिपक्षपरियहस्त- त्वनिणेयपर्यन्तो वादः तदुक्तं प्रमाणतर्कप्ताधनेषाटम्मः सिद्धान्ताविरुद्धः पञ्चा वयवोपपन्नः पकषप्रतिपक्षपरि्रहो वादः "” इति वादफटस्य तत्त्वनिर्णयस्य दुदरूढ- वादिनिराकरणेन संरक्षणार्थं विजिगीपुकये जल्पवितण्डे जयपराजयमाचपरयन्ते तदुक्तं त्वाध्यवप्तायपतरक्षणा्थं जल्पवितण्डे बीजप्ररोहपंरक्षणा्थं कण्टकशाखाप्रावरणवत्‌?! इति छटजातिनियहस्यानैः परपक्षो दृष्यत इति जल्पे वितण्डायां मानम्‌ तत्र वितण्डायामेकेन खपक्षः स्थाप्यत एव, अन्येन प्त दृष्यत एव जल्पे तुमाभ्या- मपि सपक्षः स्थाप्यत उमाम्यामपि परपक्षो दूष्यत इति विरेषः। तदुक्तं यथोक्तोप- पत्तच्छटनातिनिग्रहस्थानप्ताधनोपाटम्मो जस्पः प्रतिपक्षस्थापनाहीनो वितण्डा! इति अतो वितण्डाद्रयक्षरीरत्वाज्जस्पो नाम नेका कथा, किं तु रक्त्यतिशयन्ञानाथ प्मय-

बन्धमात्रेण प्रवतत इति खण्डनकाराः तत्वाध्यवप्तायपयेवप्तायित्वेन तु वादस्य श्रष्ठत्वमुक्तमेव ३२ श्री दी०--सर्गाणामिति सूृन्यन्त इति सर्गा आकाशादयसेषामादिरन्तश्च मध्यं चेवाहम्‌ 1 अहमादिश्च मध्यं चेत्न सध्यादिकर्वतवं पारमैश्वर्थमुक्तम्‌ अभ्र तृत- त्निप्ररयस्थितयो मद्विमतित्वेन ध्येया इत्यच्यत इति विशेषः अध्यात्मविद्याऽऽत्मविद्या | प्रवदतां वादिनां संबन्धिन्यो वादनल्सवितण्डाख्याल्िखः कथाः प्रतिद्धाः | तासां मध्ये वादोऽहम्‌ यत्र द्वाम्यामपि प्रमाणतस्तकंतश्च स्वपक्षः स्थाप्यते परपक्षश्च च्छटनाति. निग्रहस्यनिहष्यते जस्यो नाम 1 यत्र त्वेकः खपक्ष स्थापयति अन्यस्तु च्छरनाति- निग्रहस्यानेसत्पक्षं दृषयति तु खपक्षं साधयति सा वितण्डा नाम कथा तत्र जपवि- तण्डे विजिगीषमाणयोवोदिनोः रक्तिपरीक्षामाच्रफटे वादस्तु वीतरागयोः शिप्याचा-

[क 4

ययोरन्ययोरवी तच्छनिर्णयफछः अतोऽसौ श्रेष्ठत्वान्मह्िमतिरित्यर्थः ३२ अक्षराणामकारोऽसि दहः सामासिकस्य अहमकाक्षयः कडा धाताऽ्हं रविश्त्‌मुखः ३२ मर० दी०--अक्षराणां सरवैषां वणीनां मध्येऽकारोऽहमस्ि | अकारो वै पर्वा

वाद" इति श्तस्तस्य श्रतं प्रापिद्धम्‌ दद्वः समास उमयपदायप्रषानः सामािकस्य समाप्तपमृहस्य मष्यऽह्मस्सि | पुतेपदायप्रधनाऽन्ययोमाव उत्तरपराथप्रघानस्तत्पुरुषाऽ-

१६, नामेका। >ग. छ, न्न, "तन्त इ)

[अ०१०्य° ३५-३५] भ्रीमद्धगवद्रीता २१७

न्यपदाथप्रथानो बहु्ीहिरिति तेषामुभयपदार्थप्ाम्यामविनापक्ृष्टत्वात्‌ क्षयिकाटमि- मान्यक्षयः परमेश्वरास्यः काटः “ज्ञः काठकाढो गुणी सविद्यः" इवयारिश्चतिपरधिद्धोऽ- हमव काटः कट्यतामहमित्यत्र तु क्षयी कार उक्त इति भेदः कमेफट्विषातणां मध्ये विश्तोमुखः सवेतोमृखो धाता सवैकभफल्दतिश्वरोऽहमित्यर्थः ३३

(९५

श्री ° दीर-अक्षराणामिति अक्षराणां वणानां मध्येऽकारोऽसि तस्य सवै- वाख्यत्वेन श्रष्ठत्वात्‌ तथाच श्रुतिः-- “अकारो वै सवी वाक्पेषा सर्शोष्म्मिर्यज्य- माना बह्वी नानारूपा भवति" इतिं पतामाप्निकस्य प्तमासपमृहस्य मध्ये दवद रामकृष्णा- वि्यादिपमाप्तोऽसि उभयपद्प्रधानत्वेन श्रेष्ठत्वात्‌ अक्षयः प्रवाहष्पः काडोऽहमेव काटः कटयतामिलयत्राऽऽयुगेणनात्मकः सैवत्परशताघायुःखष्पः काट उक्तः प्त तस्षिन्नायुषि क्षीण सति क्षीयते अत्र तु प्रवाहात्मकोऽक्षयः काढ उच्यत इति विशेषः। कर्मफटविधातणां मध्ये विश्वतोमुखो घाता पर्वकर्मफटविघाताऽहमिलथैः॥६३॥ मृत्युः सवहरश्वाहमुद्धवश्च भविष्यताम्‌ [भप ¢ ® ®. > [ कीतिः श्रीवाक्च नारीणां स्मृतिमधा धृतिः क्षमा ॥२९॥ पण्टी०--पंहारकारिणां मध्ये स्हरः पवैषंहारकारी म्युरहम्‌। मविष्यतां माविक- त्याणानां उद्धव उत्कषेः चाहमेव नारीणां मध्ये कीतः श्रीवाक्स्मतिमेधा धति क्षमेति सप्त धमेपल्योऽहमेव तत्र कीर्तिधार्मिकत्वनिमित्ता प्रशस्तत्वेन नानादिमे शीयलोकन्नानविषयताखूपा स्याति; श्रीषमीथेकामप्तपत्‌, शरीरशोमा वा कानिःर्वा वाक्पतरखती सर्मस्यर्थस्य प्रकरिका पेता वाणी चकारान्मूत्यादयोऽपि धमेप- ल्यो गृह्यन्ते स्मतिशचिरानुमतार्थस्मरणराक्तिः अनेकग्रन्थाथैारणाशक्ति्मेधा | धुतिरवप्तादेऽपि शरीरेद्धियपंघातोत्तम्मनशक्तिः, उच्छङ्टपरवृत्तिकारणेन चाप- प्राप्तो तनिवर्तनशक्ति्वा क्षमा हषविषादयोरविकृतचित्तता याप्तामामापमात्रसंब- न्पेनापि जनः सवैलोकादरणीयो मवति तापां सवेल्ीपृत्तमत्वमतिप्रपिद्धमेव ३४ श्री° दी०- मृत्युरिति सहारकारिणां मध्ये पतवेहरो मत्युरहम्‌ मविष्यतां माठिकिस्याणानां प्राणिनामद्भगेऽम्यदयोऽहम्‌ नारीणां खीणां मध्ये कीयाद्याः सप्त देवतारूपः खियोऽहम्‌ याप्तामामाप्तमात्रयोगेन(ण) प्राणिनः .-छष्या भवन्ति ताः कीया; लियो मद्धिमतयः ३४ वृहरसाम तथा पाश्नां गायत्री छन्दसामहम्‌ माप्रानां मागरशाषारहमृतूना दसुमाकरः ३५

प० श०-वंदाना सामवेदाऽप्मत्युक्तं तत्रायमन्या रवषः सास्नामगत्षरह्टनिा

[कन्द +

गीतिविरेषाणां मध्ये लामिद्धि हवामह इत्यस्यामृचि गतिविशेषो वृदत्ताम तचा

३१८ पुसूदनपरस्वतीश्रीधरस्वामिदरतरीकाभ्यां समेता-[अ०१०ो०३६-३५])

तिरात्रे एरषसोचं सर्वशवरतेनेन्द्रस्तुतिरूपमन्यतः श्रष्ठत्वादहम्‌ छन्दसां नियता्षरपा- द्त्वरूपच्छन्दोविरिष्टानमृचां मध्ये द्विनातेद्विती यजन्महेतुत्वेन प्रातः प्वनादिप्तवनत्रय- प्यापित्विन चिषटुनमतीम्यां सोमाहरणाथं गताम्यां सोमो ठन्धोऽक्षराणि हारि- तानि जगलया भरि त्रिषटुमैकमिति चत्वारि कैरक्षरैः पद सोमप्याऽऽहरणेन सवै- प्रष्ठा गायन्य॒गहुम्‌ “वतुरक्षराणि वा अग्रे छन्दांस्यापुस्ततो जगतीं साममच्छप- तत्परा चीण्यक्षराणि हिला जगाम ततन्िषटप्सोपमच्छापतत्सेकमक्षरं हित्वाऽपतत्ततो गायत्री सोममच्छापततपा तानि चाक्षराणि हरन्यागच्छत्सामं तस्मादष्टक्षरा गाय री" इत्युपक्रम्य तदाहुगायत्राणि वै सर्वानि सवनानि गायत्री हवैतदुपचनमनिः » इति शतपथश्रुतेः, ¢ गायत्री वा इदं सवं भूतम्‌ " इयादिच्छान्दोग्श्रुतेश्च माप्तानां द्ादश्चानां मध्येऽभिनवदशाचविस्तुकशाकादिशंटी शलीतातपदयुन्यत्वेन पुदेतुमागं- शीरषौऽहम्‌ ऋतूनां षण्णां मध्ये कुमुमाकरः सवैसुगन्धिकरुपमानामाकरोऽतिरमणीयो वप्तन्तः, “वसन्ते ब्राह्मणमुपनयीत वप््ते बाह्मणोऽय्रीनादधीत ¢ वपन्ते वपन्ते न्योतिषा यजेत ^ तद्वै वततन्त एवाम्ारमेत « वप्तनतो वे बाह्मणस्यतुः" इल्या- दिरान्नप्रशिद्धोऽहमस्मि ६५ श्री० दी०--द्हत्सापेति त्वामिद्धि हवामह इदयस्यामाति गीयमान बृह- ताम तेन चेन्द्रः पू्वश्वरत्वेन स्तूयत इति श्रेष्ठम्‌ छन्दोविरिष्टानां मन्राणां मध्ये गायत्रीमच्रोऽहुम्‌ , द्विनत्वापादकत्वेन सोमाहरणेन श्रेष्ठत्वात्‌ कृप॒माकरो वेपन्ते; ३५ व्रत उर्षतामास्म तनस्तनास्वनामहम्‌ , क, कन जयाजस्म व्यवप्तापागस्म प्च सच्ववतामहम्‌॥२६॥ म० दी०--छटयतां छटस्य परवश्चनस्य कर्तृणां पंनन्ि चुतमक्षदेवनारिदक्षणं सवस्वापहारकारणमहमस्ि तेनसिनामल्युग्रप्रभावानां संबन्धि तेजोऽप्रतिहताज्ञत्वम- हमस्मि जतृणां पराजितापिक्षयात्कषेरक्षणो जयोऽसि वयवपायिनां व्यवायः फटठाव्यमिचायुच्मोऽहमस्मि सत्ववतां साच्तिकानां धर्मज्ञानवैरेग्येधर्यरक्षणं पव- का्यमेवात् सत्वमहम्‌ ६९ 7० री °--दृतमिति उट्यतामन्योन्यवश्चनपराणां संबन्धि दूतम तेन- लिनां प्रभाववतां तेनः प्रमावोऽकि जेतृणां जयोऽस्मि स्यवप्तायिनामुचमवतां व्यवप्ताय उद्यमाञस्म स्वता सात्विकानां पत्वमहम्‌ ३९

हृष्णीनां वासुदेवो ऽसिम पाण्डवानां धनंजयः मुनीनामप्यहं व्यासः कवीनामुश्चना कविः॥ ३७

स. 'मनैत्‌ इ' घ. "याट्ितिन री

[अ०१गो०३८-३९] श्रीपद्धगवटह्मीता ३१९

प° टदो०--पताक्षादीश्वरस्यापि विभृतिमध्ये पाठस्तेन छ्पेण चिन्तनार्थं इति प्रगि- वक्तम्‌ वृष्णानां मध्य वपुर्वा वसुदवपत्रत्वेन प्रपिद्धस्त्वदपदेष्ठाऽयमहम्‌ तथा पाण्डवानां मध्ये धनंजयस्त्वमेवाहम्‌ म॒नीनां मननश्ञीछानामपि मध्ये वेदन्या- ऽहम्‌ कवीनां कान्तदरिनां ृक्ाथविवेकिनां मध्य॒ उश्चना कविरिति स्यातः रक्रोऽहम्‌ २७ धीं ° टी ०--ृष्णीनामिति वापुदेवो योऽहं त्वामुपदिश्चामि धनंजयस््वमेव मद्विमूतिः मुनीनां वेदाथेमननकीनां वेदन्याप्ोऽहमस्मि कवीनां करान्तदशिनां मध्य उशना नाम कवि; शक्रः ३७ दण्डो दमयतामस्मि नीतिरसि जिमीषताम्‌ मानं चेवासि गद्यानां ज्ञानं ज्ञानवतामहम्‌ ३८॥ म० ठी०--दमयतामदान्तानुत्पथान्पि प्रव्तेयताम॒त्पथप्रवृत्तौ निग्रहहेतण्डोऽह मस्ति | जिगीषतां जेतुमिच्छतां नीतिन्यायो जयोपायस्य प्रकाश्चकोऽहमसिि गुह्यानां गो प्यानां गोपनहेतुमोनं वाचैयमत्वमहमक्षि नहि तुष्णीं स्थितस्यामिप्रायो ज्ञायते गुह्यानां गोप्यानां मध्ये सपन्यापतश्रवणमननपुवैकमासनेो निरिष्याप्तनरक्षणं मौनं वाऽहमसि ज्ञानवतां ज्ञानिनां यच्छरूवणमनननिदिष्याप्तनपरिपाकप्रमवमद्वितीयालप्ता्षात्कारख्यं परवाज्ञानविरोधि ज्ञानं तदहमपि ६८ श्री दी ०--दृण्ड इति दमयतां दमनकतंणां संबन्धी दण्डोऽसि येनाप्- यता अपि पयता भवन्ति दण्डो मद्धिमृतिः | जेतुमिच्छतां संबन्धिनीं सामादुषाय- रूपा नीतिरस्मि गृह्यानां गोप्यानां गोपनहेतर्मोनमवचनमहमसि हि तूष्णीं स्थितस्यामिप्रायो ज्ञायते ज्ञानवतां तत्वन्ञानिनां यज्ज्ञाने तदहम्‌ ६८ यच्चापि सर्वभूतानां वीजे तदहमरन तदस्ति विना यत्स्यान्मया मूतं चराचरम्‌ ॥३९॥ दी०--यदपि सूतानां प्ररोहकारणं बीजं तन्मायोपाधिकं चेतन्यमहमेव ेऽ्मैन मया विना यत्स्याद्वेच्चरमचरं वा भृतं वस्तु तच्ास्त्येव यतः स्थं मक्काय॑- मेवेयर्थः ३९ भ्री° ठी०--यदिति। यदपि प्तवेभूतानां बीजं प्ररोहकारणं तदहम्‌ तत्र हेतुः-मया विना यत्स्याद्धवेत्तचरमचरं वा मृतं नास्त्येवेति ३९ म० टी०--प्रकरणाथमुपप्हरन्विमूतिं संक्षिपति-

१क. प्न, ज, ननां काव्यद'

१२० पधुम॒दनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता--[म०१०४े०८०-४२]

नान्तोऽस्ति मम दिव्यानां विभूतीनां परंतप क. = ® किर एष तृहे्चतः प्राक्त वभूतावस्तयं मया ४० हे परंतप परेषां शचरृणां कामक्रोषदोमादीनां तापजनकं मम दिव्यानां विमूतीना- मन्त इयत्ता नांस्ि अतः सवैज्ञेनापि प्रा शक्यते ज्ञातुं वक्तु वा सन्मात्तविषयत्वा- त्वक्ततायाः। एष तु त्वां परत्युदरत एकदेशेन प्रोक्तो विभूतेविस्तरो विस्तारो मया॥४०॥ भ्री° दी ०--प्रकरणाथेमुपपरंहरति- नान्त इति अनन्तत्वद्विमूतीनां ताः साकल्येन वक्त राक्यन्ते एप तु विमृतेरविस्तर उदे शतः सेक्षेपतः प्रोक्तः ४० प० दी०-- अनुक्ता आपि मगवतो विभूतीः पे्रहीतुमुपटक्षणमिदमुच्यते-- यद्यदिमृतिमसचं श्रीमदूजितमेव वा तत्तरेवावगच्छ सं मम तेजोशसंभवम्‌ ५१ यचत्स्वं प्राणि विमृतिमदेश्युक्त, तथा श्रीमत्‌, श्रीरुमीः संपत्‌, सोमा, कान्तिवा तया युक्तं, तथोजितं बला्यतिशयेन युक्तं तत्तदेव मम तेनपतः शक्तेर्येन संभूतं त्वम वगच्छ जानीहि ४१॥ श्री दी ०--पृनश्च साकाङ्क्षं प्रति कथंनित्ाकद्येन कथयति-- यद्यदिति विमूतिमदैधययुक्तम्‌ श्रीमत्प॑पत्तियुक्तम्‌ ऊजितं केनचित्ममाववलादिना गुणेनाति-

रायितम्‌। यचत्सन्छं वस्तुमात्रं तत्तदेव मम तेनमः प्रमावस्यांचेन पेमूतं जानीरि॥४१॥ प° री ०--एवमवयव्ो विमूतिुक्त्वा साकस्येन तामाह--

अथवा वहूनेतेन किं ज्ञातेन तवार्जुन विष्टभ्याहमिदं कृससषमेकांशेन स्थिती जगत्‌ ४२॥ श्रीमहामारते रतसाहस्यां संहितायां वैयासिक्या भीप्मपवेणि श्रीमद्गवद्रीतासुपनिषत्सु वह्मविायां योगा श्रीकृष्णाजुनसंवादे विभूतियोगो नाम दशमोऽध्यायः 9०

अथवेति पक्षान्तरे वहुैतेन सावरोषेण ज्ञातेन किं तव स्यद्धेऽनुन इदं कत्सं रवं जगदेकारिनेकदेशमात्रेण विषटम्य चिधृत्य व्याप्य वाऽहमेव स्थितो मब्यतिरेक्तं

किचिदस्ति ¢“ पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि "' इति श्रुतेः तस्म- त्किमनेन परिच्छिचदसेनेन सवैत्र महृष्टिमेव कुर्वित्यमिप्रायः ४२

(स ०११०१] श्रीपद्धगवटीता ¦ २२१

कर्वन्ति केऽपि कृतिनः कचिदप्यननते सान्तं विधाय विषयान्तरशान्तिमेव त्वत्पाद्पद्मविगखन्मकरन्दविन्दु- माखाच मादयति मूंहु्मधरमिन्मनो मे इति श्रीमत्परमहं्तपरिवाजकाचायंधीविशेशवरपरखतीपादरिप्यश्रीमधुपरदन- सरस्वतीविरचितायां श्रीमद्भगवद्रीतागूढ थैदीपिकायामधिकारिभेदेन विभूतियोगो नाम दङ्ञमोऽध्यायः १० श्री ° री०--अथवा किमनेन परिच्छितंदशेनेन सर्पे मदृष्ठििव कर्विलाह- अथवेति बहुना एथक्प्रथग्तातेन किं तव कार्य, यस्मादिदं सर्वं जगदेकांगोनेकरेश - मात्रेण विष्टभ्य धृत्वा व्याप्येति वा, अहमेव स्थितः मद्यतिरिक्तं किंचिदसि « पादोऽस्य विश्वा मूतानि इति श्रुतैः ४२ इन्द्ियद्रारतशित्ते बहि्धीवति स्यपि ईशदषटिविधानाय विमूतीईशमेऽवीत्‌ इति श्रीपुबोधिन्यां यैकायां श्रीधरस्वामितिरचितायां विमृति- योगो नाम दशमोऽध्यायः १०

अथेकादरेऽध्यायः

प्र० शै ०-पूर्वीध्यये नानाविमूतीरुकत्वा “विष्टभ्याहमिदं कत्तरमेकंशेन स्थितो जगत्‌? इति विश्वात्मकं पारमेश्वरं रूपं मयवताऽन्तेऽभिहितं श्रत्वा प्रमोत्कण्ठितस्तत्ता- सात्कमिच्छन्प्वोक्तममिनन्दन्‌-- जन्‌ चु असन उवाच- [\ > ि # मदुनुग्रहाय परम गृद्यमध्यात्मतरर्खतम्‌ 6 भ, # यत्वयाक्तं वचस्तेन माहांऽय विगता मम ॥३॥ मदनुग्रहाय शोकनिवृस्युपकाराय परमं निरतिश्शयपुरपाथ॑पयेवपतायि गुह्यं गोप्यं यमे कसेचिद्कुमनदेमपि अध्यासत्नितमध्यात्ममितिशब्डितमात्मानात्मविवेक- विषयमशोच्यानन्वशोचस्त्वमिलयादिषष्ठाध्यायपर्यन्तं त्वेपदाथेप्रधानं यच्छषा परम-

छारणिकेन भ्ततेनोक्तं वचो वाक्यं तेन वाक्थेनाहमेषां हन्ता मयैते हन्यन्त इत्यादि-

छ. वरप्यति ज, तिष्ठति 1 ड, ज, श्वुलिण्मनो क. ज. (त्द्चाने" * क. प. ४. त्र समदृष्टिः ४१

३२२ मधसदनसरस्वतीभ्रीधरस्वामिकृतदीकाभ्यां समेता-[अ ०११०२)

विविधकिपियांसरक्षणो मोहोऽयमनुमवप्ताक्षिको विगतो विनष्टो मम, ततराप्तकृदात्मनः

पवविक्रियाशुन्यत्वाक्तः

श्री दी०--विमूतिवेमवं प्रोच्य कृपया परया हरिः

दिदक्षोरमनस्याथ विश्वरूपमदशेयत्‌

पवाध्यायान्ते विष्टभ्याहमिदं कत्लमेकारोेन स्थितां जगत्‌ इति विश्वा- त्मकं पारमेश्वरं खूपमपकषि्तं तदिरक्षः पर्गीक्तममिनन्दन्रजन उवाच मदनुग्रहा- येति चतुभिः--ममानु्रहाय शोकानिवृत्तये परमं परमाथनिष्ठं गृह्यं गोप्यमपि अध्या- त्मपितिपषत्ितमत्मानात्मविवेकविषयं यच्वयोक्तं वचोऽदोच्यानन्वशोचस्त्वमिदया- दिषष्ठाप्यायपरयन्तं यद्वाक्यं तेन ममायं मोहो ऽहं हनतेते हन्यन्त इत्यादिर्क्षणो अमो विगतो विनष्ट आत्मनः कर्वुाचमवेोकतेः

म० दी०-- तथा सप्तमादारम्य दद्चमपर्थन्तं तत्पदार्थनिर्णयप्रधानमपि मगकवतो वचनं मया श्ुतमि्याह--

भवाप्ययों हि भूतानां श्रतो विस्तरशो मया सत्तः कमद्पत्राक्ष माहास्म्यमापि चाग्ययम्‌ २॥

मृतानां मवाप्ययावुत्पत्तिप्रलयौ त्वत्त एव भवन्तो त्वत्त एव विस्तरशो मया शतो त॒ सक्षपेणाप्कृदिलरथः कमद्स्य पत्र इव दीर््े रक्तान्ते परममनोरमे अक्षिणी यस्य तव पर त्वं हे कम्पा | अति्तन्दयातिकयोद्ेखोऽयं प्रेमातियात्‌ केवटं मवाप्ययो त्वत्तः श्रत महात्मनस्तव मावो माहात्म्यमनतिशयेशर्य विद्सूृश्ा- दिकतुत्वेऽप्यविकारितवं शरभाशुमकमंकारपितृखेऽप्यवेषम्यं वन्धमोक्षादिविवित्रफलदा- तत्वेऽप्यङ्गोदापीन्यमन्यद्पि सर्वात्मत्वादि सोपाधिकं निरुपायिकमपि चान्ययम- क्षयं मया श्रुतमिति परिणतमनुवतते चकारात्‌

श्री री०- किं च-मवाप्ययाघरिति | मूतानां मवप्ययौ सष्टिप्र्यौ त्वत्त सकाशादेव भवत इति श्रुतौ मया “अह छत्रस्य जगतः प्रभवः प्ररयस्तथा” इतादौ विस्तराः पुनः पुनः। कमल्पत्रे इव पुप्रपतन्ने विशाले अक्षिणी यस्य तव हे कमरपाक्ष माहात्म्यमपि चाव्ययमक्षय श्रतम्‌, विश्वप्रश्यारिकतेत्वेऽपि सवनियन्तसे अपे रामा- शुमकमेकारयितत्वेऽपि बन्धमेोक्षादिविचिवफल्दातत्वेऽपे अविकारतिषम्यापद्धौदापी- न्यादिटक्षणमपरिमितं महत्वं श्रुतम्‌ अन्यक्तं व्यक्तिमापन्नं मन्यन्ते, मया ततमिदं सवे,नच मां तानि कमाणि निवश्चनिति, समोऽहं स्पैमूतेषु, इत्यादिना अतस््व-

भ, क, १, (न

प्परतन्त्रत्वाद्‌।प जवानामहं कतलाद्मदायां माहा विगत इतिं भावः २॥

छ. भगवत 1 च्‌. चत } ज, चेण सः

[अ ०११ ०३-५] श्रीपद्धगवद्रीता ३२१३

एवमेतचथाऽऽत्य खमासानं परमेश्वर ्ष्टमिच्छामि ते रपमेशवरं पुरुषोत्तम ३॥ प० ठी०-हे परमेश्वर यथा येन प्रकरिण सोपाधिकेन निरपाधिकेन निर तिशयेशवरयेणाऽऽ्मानं त्वमत्थ कथयति त्वमेवमेतत्नान्यथा तद्वति कृत्रामि ममाविधाप्तशङ्का नास्ेवेल्थः यद्यप्येवं तथाऽपि इतार्थतुमूषया द्रष्टुमिच्छामि ते तव रूपमेशधरं ज्ञनेशव्ैशक्तिवल्षीतेनोमिः पंपन्नमद्ुतं हे पुरुषोत्तम संबोधनेन त्वद्रचस्यविश्वापो मम नासि दिदृक्षा महती वर्तत इति सर्व्ञत्वाच्चं जानाति सवान्तयौमित्वाचेति सूचयति श्री० टी०-ं च--एवमिति मवाप्ययो हि मूतानामियादि मया श्रुतम्‌ यथा चेदानीमात्मानं त्वमात्थ विष्टभ्याहमिदं कत्लमिलेवं कथयति हे परसेश्वरेवमे- तत्‌ अ्राप्यक्िधापरो मम नास्ती तथाऽपि हे पुरुषोत्तम तवेशरं ज्ञानैधर्- शक्तिवल्वीयतेनोभिः संपत तवद केोतृहखादहं द्षटमिच्छमि म० ठदी०--द्रषटुमयोग्ये कुतस्ते दिद्कषेयाक्षङ्कयाऽऽह-- मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभौ योगेश्वरं ततो मे खं दर्धयाऽऽसानमन्ययम्‌ ¢ परभवति पृष्टिस्थितिपंहारथवेशप्रश्ाप्रनेषिति प्रभुः, हे प्रभो सवेस्वामिन्‌ , तत्त- वैश्रं रूपं मयाऽभुनेन द्रष्टं शक्यमिति यदि मन्यते जानापीच्छक्षि वाहे योगेश्वर सवैषामणिमादिपिद्धिशाछिनां योगानां योगिनामीश्वर ततस्तवदिच्छावशदेव मे मह्य- मलर्थमर्थिने त्वं॑परमकारूणिको दशय च्षुषन्ञानविषयी कारयाऽऽत्पानेश्वररूप- विशिष्टमग्ययमक्षयम्‌ श्री° दी०--न चाहं द्षटुमिच्छाीव्येतावतैव त्वया तद्रूपं दशेयितव्यम्‌, किं तहि-- मन्यस इति योगिन एव योगासतेषामीश्वर मयाऽनुनेन तद्रूपं द्रष्टं शक्य मिति यदि मन्यते ततस्तं तद्रुपवन्तमात्मानमव्ययं नियं मम दशय भ० दी०--एवमल्यन्तमक्तेनाजुनेन प्राथितः सन्‌--

श्रीभगवानुषाच- पर्य मे पाथं रूपाणि शतशोऽथ सदहस॒शः नानाविधानि दिव्यानि नानावणाहृतीनि ९॥ अत्र क्रमेण -छोकचतुष्टयेऽपि पर्येदावृत्याऽत्यद्भतहूपाणि दशेयिष्यामि त्वं सावधानो मवेलयजनमभिमुसी करोति भगवान्‌ रातयोऽथ सदसदा इत्यपरिमितानि

३२४ पधूसूदनसरसतीश्रीपरखापिदतदीकाभ्यां समेता--[अ ०११ ०६-०]

तानि नानाविधान्यनेकप्रकाराणि दिव्यान्यलद्धतानि नाना विलक्षणा वणा नीटषी तारिप्रकारास्तथाऽऽकृतयश्वावयवसंस्थानविशेषा येषां तानि नानावणोकृतीनि चमे भम हूपाणि पद्य अहं ट्‌ द्रष्टुमहं मव हे पाथं ९॥

भ्री° दी०-एवं प्राथितः सच्रत्यद्रूत छ्पं दश्ायेप्यन्प्रागधानां मवेत्यवं श्रामग- वानवाच पद्येति चता्भः--छूपस्येकत्वेऽपि नानाविधत्वाद्रपाणीति वहुवचनम्‌ अप- रिमितान्यनेकप्रकाराणि दिन्यान्यछोकिकानि मम खृषाणि पय वणः श्ककृष्णा- द्य आकृतयो ऽवयवप्तनिवेश्िशेषा नानाऽनेके वणो आक्रृतयश्च येषां तानि नानाव णीहृतीनि

प० दी०-- दिव्यानि रूपाणि पदयेत्यक्त्वा तान्येव टेशतोऽनुक्रामति द्वाम्याम्‌- पश्याऽऽदित्याच्वदरन्श््रानश्रना मस्तस्तथा बहून्यद्टपूवाण प्रयाजा भारत &

परयाऽऽदिलन्द्रादशच, वप्रनषटो, सदरानेकादश, अश्चिनो द्वौ, मरूतः सप्तपप्तकाने- कोनपश्चाश्षत्‌ तथान्यानपि देवानिलथैः वहुन्यन्यान्यदष्टप्वाणि पूवैमदष्टानि मतु प्यटोके त्वया तत्तोऽन्येन वा केनचित्पदरयाऽऽश्वयाण्यद्ुतानि हे मारत अत्र शत. शोऽथ सहस्रशः } नानाविधानीयस्य विवरणं बहूनीति अदियानिलयादि चः अदृष्ट - पर्वणीति दिव्यानीत्यस्य, आश्वर्याणीति नानावर्णाङतीनी यस्येति द्रव्यम्‌

श्री० 2ी०-तान्यवाऽऽह--प्रयेति आदिव्यादीन्मम देहे परय मस्त एकोनपन्चादादेवविरेषान्‌ अदृष्टपूर्वाणि त्वया वाऽन्येन वा पूवेमदृष्टानि पाणि आश्च्याण्यलद्धुतानि

म० दी०-न केवछमेतावरेव, पप्तं जगदपि मदेहुस्थं ्रषमहपीदयाद-- इहैकस्थं नगस्ं पश्या सचराचरम मम दहं गढक्च यचान्यद्द्रष्टमेच्छस्त ७॥

इहास्मिन्मम देह एकस्थमेकसमिननेवावयवरूपेण स्थितं जगत्कृत्तं॑ समस्ते सचरा- चरं जङ्गमस्थावरपरहितं तत्र तत्र परिध्रपता वषकेटिप्हतेणापि द्रष्टुमशक्यमवाधु- नैव परय हे गुडाकेश यचान्यञ्जयपराजयारिकं दरष्ुमिच्छपि तदपि संदेहोच्छेदाय पर्य ७॥

श्री० टी०--किंच-दइहेति तञ तत्र पारे्मता वर्षकोदिभिरपि ब्रष्टुमशकयं कृत्छमपि चराचरसहितं जगदिहास्िन्मम देहेऽवयवह्पेणेकेव स्थितमदाधुनेव

१क.ख.ग, ध. ड. ज. ^त्येवमजुनममिमुखी करोति श्री छ. ज. च. येवमुनममि- मखी करोति प"

[अरहे०न-९] श्रीमद्धगबह्रीता। ३२५

की

परय यच्चान्यञ्जगदाश्रयभूतं कारणखष्पं जगतश्चावस्थाविरोषारिकं जयपराजया दिकं यदप्यन्यद्रषुमिच्छपि तत्रव पर्य म० दीं०--यतुक्तं “मन्ये यदि तच्छक्यं मया द्रष्टुम्‌? इति तत्र विरोषमाह--

नत मां शक्यसे द्रष्टमनेनेव स्वचक्षुषा दिव्य ददामि ते चक्षुः पश्य मे योगमेश्वरम्‌

अनेनैव प्राकृतेन खचकषुषा खमावपिद्धेन चक्षषा मां दिव्यदूपं द्रष्टं तु शक्यते शक्रोषि तु एव रक्ष्यत इति पठे शक्तो मविष्यपीयर्थः सोवादिकष्यापि शक्रोतिरदेवादिकः दयं॑दछान्दप्त इति वा दिवादौ पाठो वेत्येव प्रदायकम्‌ तरह तवं द्ष्ं कथं राक्नुयामत आह-दिग्यमप्राकृतं मम दिभ्यरूपदशेनक्षमं ददामि ते तुम्यं चकुसतेन दिव्येन चकुषा पय मे योगमघटनधटनाप्तामध्योतिरायमेश्वरमीश्वरस्य ममाप्ताधारणम्‌

श्री ° दी ०--यदुक्तमजुनेन मन्ये यदि तच्छक्यमिति तत्राऽऽह--न पिवति अनेनैव तु खीयेन चर्मचक्षषा मां दरष्टुं शक्यते शक्तो मविष्यप्नि अतोऽहं

दिव्यम किकं ज्ञानात्मकं चक्षस्तम्यं ददामि ममेश्वरमप्ताधारणं योगं युक्तिमित

घटनापतामथ्यं परय <

म० टी०--मगवानर्जुनाय दिभ्यं पं दर्शितवान्‌ घ॒ तदृषट्र विस्मयाविष्टो मगवन्तं विन्ञापितवानितीमं वृत्तान्तमवमक्त्वेल्यारिमिः षडमिः छोकेषतराषटं प्रति-

पजय उकवाच-

रि क. दित (> एवमुक्त्वा ततां राजन्महायागश्वर हारः दृशंयामाम पाथाय परमं रूपमंश्रम्‌

एवं नतु मां शक्यसे द्रष्टमनेन चश्चुषाऽतो दिव्यं ददामि ते चक्षरित्युक्त्वा तते दिव्यचकषुःप्रदानादनन्तरं हे राजन्धतराष् स्थिरो मव श्रवणाय महान्पवेल्कष्टशापत योगेश्वरश्चेति महायोगेश्वरो हरिभ॑क्तानां सव्छेशापहारी भगवान्दशषेनायेोग्यमपि दश. यामाप्त पाथोयेकान्तमक्ताय परमं दिव्यं रूपमशरम्‌

श्री ° टी०--एवमुक्त्वा मगवानजुनाय रूपं दरितवान्‌ तच ख्पं दष्रऽजनः श्रकिष्णं विज्ञापितवानितीमम्भमेवमक्रतवेल्यादिमिः षड्भिः शछोकेधेतराष्टं प्रति संजय उवाच-एवमिति हे राजन्धतराष्र महांश्वाप्तौ योगेश्वर हरिः परमेश्वरं ख्पं दरदरीतवान्‌

मर० टी०-तदेव ह्यं वििनषि-

३२६ पधुसूदनसरस्वतीश्रीपरसवापिद्धतदीकाभ्यां समेता-[अ०११अ०१०-१२]

अनेकवक्यनयनमनेकाद्तद््शनप्‌ उनिकदिग्यामरणं दिव्यनिकोदतायुधम्‌ १० अनेकाति वक्ाणि नयनानि यप्मिन्ख्पे, अनेकानामद्ुतानां विस्मयहेतूनां दशनं यस्मिन्‌, अनेकानि दिव्यान्यामरणानि मृषणानि यिन्‌, रिव्यान्यनेकान्यु्ता- स्यायुधानि अखराणि यस्मिस्तत्तथारूपम्‌ १० श्री० टी ०--कथमृते तदिल्यत आह- अनेकेति अनेकानि वक्राणि नय. नानि यक्िस्तत्‌ अनेकानामहरुतानां दशने यित्‌ अनेकानि दिव्यामरणानि

यिप्तत्‌ दिव्यान्यनेकानि उद्यतानि आयुधानि यस्मिस्तत्‌ १० दिव्यमाल्याम्बरधरं दिन्यगन्धारुरेषनम्‌ £ 9 क, 9 श, पवाश्वयमय दृवमनन्त वश्वतामुखम्‌ ११॥ प० दी०-दिम्यानि माच्यानि पप्पमयानि रत्नमयानि तथा दिव्याम्बराणि वल्लाणि धियनते येन तहिन्यमाध्याम्बरधरं, दिव्यो गन्धोऽस्येति दिव्यगन्धसतदनुटे- पनं यस्य तत्‌, सर्वाश्वय॑मयमनेकाद्धतप्रच॒रं, देवं योतनात्मकम्‌ , अनन्तमपरिच्छिन्न, विशतः सर्वैतो मुखानि यक्िस्तद्रूपं द्दोयामापेति पवेण संबन्धः 1 अजनो ददर्ञे- लध्याहारो वा ११॥ शरी° टी०-किं च-दिव्येति) दिव्यानि माल्यान्यम्बराणि धारयतीति तथा दिन्यो गन्धो यश्य तादृशमनुटेपनं यस्य तत्‌ सर्वाशचर्यमयमनेकाश्चयेप्रायम्‌ देवं चयोतनात्मकम्‌ अनन्तमपरिच्छिन्म्‌ | विश्वतः सवैतो मुखानि य्षप्तत्‌ ॥११॥ म० दी०-देवमित्यक्तं वि्रृणोति- दव सूयसहस्रस्य मवचुमरपदुच्यता दभाः सद्या सा स्याद्भासस्तस्य महात्पनः॥१९॥

दिवि अन्तरिक्षे प्रयाणं सदक्तस्यापरिमितपूयेप्मृहस्य युगपदुदितस्य युगपदु- त्थिता भाः प्रमा यदि भवेत्तदा सरा तस्य महात्मनो विश्वह्पस्य माप्रो दीपैः सदशी तुस्या यदि स्याद्यदि वा स्यात्ततोऽपि ननं विश्वह्पम्येवर मा अतिरिच्येतेयहं मन्ये,

अन्या तूपमा नस्तेयथैः अत्राविद्यमानाध्यवत्तायात्तदमविनोपमामावपरादमूतोपमा- रूपेयमतिदयोक्तिरु्परकषां व्यञ्जयन्ती प्षैथा निरपमत्वमेव व्यनक्ति उभो यदि व्योभ्चि एथक्प्रवाहाविलयादिवत्‌ १२

श्रा० दी०--विश्वरूपदीपनिरूपमत्वपाह-- दिवीति ) दिभ्याका्चे सयंपहख युगपदुत्थितस्य यदि युगपदुत्थिता माः प्रमा मतेत्तहि सा तदा महात्मनो विश्वह

[अ०११श्परे०१६९-१४] श्रीपद्धगवद्रीता २९७

पस्य मापः प्रमायाः कथंचितपहशी स्यात्‌, नान्वोपमाऽसीलर्भः तथाभूतं रपं दर्च- यामाततेति पूर्वेणैवान्वयः १२९ म० टदी०--“ इहैकस्थं जगत्कृत्लं परया सचराचरम्‌ '” इति मगवदाज्ञप्तभप्य- नुमूतवानभन इ्याह-- तत्रकस्थं जगरकर््ं प्रविभक्तमनेकधा अपश्यहेवदेवस्य शरीरे पाण्डवस्तदा १३॥ एकस्थमेकत्र स्थितं जगत्छृत्घ् प्रविभक्तमनेकधा देवपितृमनुष्यादिनानाप्रकर- रपदयदेवदेकस्य मगवतः तत्र विश्ूये शरीरे पाण्डवोऽभुनस्तदा विश्चरूपाश्चयै. दरोनदशायाम्‌ १६॥ भ्री° दी०-ततः कि वृत्तमित्यपेक्षायामाह संजयः-- तत्रेति | अनेकधा प्रवि- मक्तं नानाविमागेनाव्थितं कृत्रं जगदेवदेव्य शरीरे तदवयवतवेनेकतरैव एथक्एथगव- स्थितं तदा पाण्डवोऽभुनोऽपर्यत्‌ १३ म० री ०--एवमहभुतदशनेऽप्युनो विमयांचकार, नापि नेत्रे पैचचार, नापि सेभ्रमा्तेभ्यं विप्रस्मार, नापि तस्मादेशादपपतप्तार, ने त्वतिधीरत्वात्तत्कालोचितमेव व्यवनहार महति चित्तक्षोमेऽपील्याह-- [कर | न्वा , 4 ततः वस्पयाकषट हृष्यामा धनजयः॥ प्रणम्य शिरसा देवं कृताञ्चङिरभाषत १४ ततस्तदशेनादनन्तरं विसमयेनाद्धुतदरीनप्रमविनाटोकिंकचित्तचमत्कारविरेषेणाऽऽ- विष्टो भ्याप्तः | अत्त एव ङष्टरोमा पुटकः सन्स प्रस्यातमहदेवसङ्प्रामादिप्रभावो धनंजयो युधिष्ठिरराजप्य उत्तरगोग्रहे परवात्रज्ञो भित्वा धनमाद्धतवानिति

प्रथितमहापराक्रमोऽतिषीरः पराक्षादभिरिति वा महातेजखित्वात्‌, देवं तमेव विश्वरूपधरं नारायणं शिरा मूमिद्म्ेन प्रणम्य प्रकर्षण भक्तिश्रद्धातिश्- येन नत्वा नमस्कृ कृताञ्जहिः पपुरीक्ृतहस्तयुगः सच्चमाषतोक्तवान्‌ अत्र विस्मयास्यस्थापिमावस्या्जनगतस्याऽऽरम्बनविमावेन मगवता विश्वश्येणेोदीपनवि- भविनापक्घत्तदशचनेनानुभवेन सच्त्िकरोमहर्पेण नपस्कारेणाञ्चटिकरणेनं व्यभि- चारिणा चानुमावाकषिपिनै वा धृतिमतिहषवितकौदिना परिपोषात्सवाप्तनानां श्रोतृणां तादरश्ित्तचमत्कायेऽपि तद्धेदानध्यवप्तायात्रिपोपं गतः परमानन्दास्वादरूपेणाद्ु- तरसो मवतीति पूचितम्‌ १४ ,

क. 'वौन्वीराक्ञिता ख. घ. ड. ज. न. वाजिता क. छ. चान्य ख. घ. उ, च. छ. ज. इ. ज, नधु |

२८पधुसूदनसरस्वतीश्रीधरस्वामिकतदीकाभ्यां समेता-[अ०११ो०१५-१६]

भ्री° दी०-एवं दृष्ट किं कृतवानिल्यत आह--तत इति ततो दसीनानन्तरं विस्मयेनाऽऽविष्टो व्याः परनहृष्टान्युत्पुटकितानि रोमाणि यस्य प्॒धनेनयो देवं तमेव

शिरसा प्रणम्य कृताचलः संपुटीक्ृतहस्तो मृत्वाऽमापतोक्तवान्‌ १४ प° री०--यद्धगवता दितं बिश्वद्यं तद्धगवदत्तन दिव्येन चक्षषा सपलोक- दर्यमपि पर्याम्यहो मम माग्यप्रकर्षं इति स्वानुमवमाविष्कुवन्‌-- षः भजन उवाच- 9, $ वित पश्यामि देवास्तव देवं दह ०९ | सर्वास्तथा मूतदशषक्षषाच्‌ ^ # मरह्याणमराद् कमरखसनस्थः * \% # क~ मृषाश सवानुरमात्र [दन्याच्‌ १५ परयामि चक्षुषक्ञानविषयी करोमि हे देव तव देहे विश्वरूपे देवान्वघादीन्पर्वान्‌, तिथा मूतविशेषाणां स्थावराणां जङ्गमानां नानातस्यानानां सघान्समृहार्‌ , तथा ब्रह्मणे चतूभलमीश्षमीशितार सर्वषां कमखासनस्थं पएरथिवीपद्ममध्ये मेरुकणिकापतनस्थं मगव्ामिकमलासनस्थमिति वा तथा--ऋषीश्च सवान्वपिष्ठादीन््रह्मपुत्रान्‌, उर- गांश दिव्यानप्र्कतान्वापुकिप्रमृतीन्पर्यामीति सव्रान्वयः १९ श्री> दी ०--माषणमेवाऽऽह पदयामीति पप्तदश्चमिः-हे देव तव देहे देवाना- दित्यारीन्पश्यामि तथा स्वान्मूतविशेषाणां जरायुनाण्डजादीनां सेवांश्च तथा दिव्यानूषीन्वतिष्ठादीनुरगां शच तक्षकादीन्‌ तथा तेषां देवादीनामीडं स्वामिनं ब्रह्य- णम्‌ | कथमूतम्‌ , कमलासनस्थं पृरथ्वीपद्यकणिकायां मेरो स्थितम्‌ यद्रा खन्नाभि- धद्माप्तनस्थम्‌ १५

मर दी०-- यच मगवदेहे पवेमिदं दृष्टवान्‌ तमेव विशिनष्टि-

अनेकष। ूदरवकतरनेवे पर्यामि सार पवतोनन्तरूपम्‌ नान्तं मध्यं पुनस्तवाऽऽदिं

पश्यामे विधेश्वर्‌ विश्वरूप १६

# श्रीधरदीकामृलाद्शेपुस्तकेषु त्वामिति पाठः

१द्‌.ख.ग.&. च, छ.ज. न्च, ज. याणं शच

[मि०१२क्रो०१७-१८] भ्रीपद्धगवट्रीता ३२९.

वाहव उदराणि वक्त्राणि नेत्राणि चनेकानि यस्य तमनेकनाहूदरवकतरनेतर पर्यामि त्वा त्वां स्वेतः सवैत्रानन्तानि रूपाणि यस्येति तम्‌ तव तु पुननीन्तमव- सानं मध्यं नाप्यादि परयामि सवेगतत्वात्‌, हे विश्वेश्वर हे विश्वषप संबोधनद्रय- मतिभ्रमात्‌ १६ भ्री° दी०-किं च--अनेकेति अनेकानि बाहारीनि यस्य तादृशं त्वा प्रयामि अनन्तानि रूपाणि यस्य तं त्वां परवैतः पश्यामि तव तु अन्तं मध्यमाईि प्रयामि सर्वगतत्वात्‌ १६ म० टी०-तमेव विश्वपं मगवन्तं प्रकारान्तरेण शिक्षिनष्टि- ~ (न (~ $ किन, 9 ~ $ कराटन मादन चक्रणच्‌ तेजोरिं सवतोदीपनिमन्तम्‌ पश्यामि लां दुनिरीक्ष+ समन्ता- दीप्ानलाकंदुतिमप्रमेयम्‌ १७॥ किरीरमदाचक्रधारिणं सवेतोदीपिमन्तं तेजोराशं अत एव दुर्निरीक्षं दिग्येन चक्षुषा विना निरीक्षितुमरयक्यम्‌ सयकारपटे दुःशब्दो ऽपहववचनः अनि. रीक्ष्यमिति यावत्‌ ! दीक्तयोरनराकंयोद्ुतिरिव चुति्स्य तमप्रमेयमित्थमयमिति परै

# ~] ४५ 0, $,

च्छेतुमशवयं त्वां समन्तात्सवेतः परयामि दिव्येन चश्ुषा अतोऽधिकारिमेदाहुनि

+ [न

रक्षं पश्यामीति विरोधः १७ श्री० दी०-किं च-किरीटिनमिति। किरीयिनं मुङ्कुखन्तं मदिनं गदावन्तं चक्रिणे चक्रवन्तं सैतोदीपिमन्तं तेजन शृल्लस्यं तथा दुर्निरीक्ष्यं दरष्टुमशक्यम्‌ तत्र हेतुः--दीप्तयोरनलार्कयोययतिरिव द्ृतिेनो यस्य तम्‌ अत एवाप्रमेयमेवेमृत इति निश्वतुमशक्यं त्वां परमन्ततः पर्यामि १७ म० दी ०--एवं तवातकयेनिरतिशयेश्वयंदरनादनुमिनोमि- ® ऋ, क, त्वमक्षर्‌ परम वादतग्य [ (क # (^ त्वमस्य ववश्वस्य पर चवानम्‌॥ वि ९. त्वमग्ययः याश्रतवमयत्रा

सनातनस्वं पुरषो मती मे १८

+ श्रीधरटोकामूठे दु्िरीक्ष्यभिति पाठः }

१क्.ग्‌, ञ्च, च. ररीक्षयंसः। ४२

३३० पधुसूदनसरस्वतीश्रीधरस्वापिदरतदीकाभ्यां समेता-[अ०११अ ०१९-२०]

त्वमेवाक्षरं परमं व्रह्म वेदितव्यं मुमुध्िवेदान्तश्रवणादिना | त्वमेवास्य विश्वस्य परं प्रकृष्ठं निधीयतेऽस्ितिति निधानमाश्रयः अत एव तमव्ययो नित्यः शाश्र- तप्य नित्यवेदप्रतिपाद्यतयाऽस्य धर्मस्य गोप्ता पाटयिता दराश्चतेति संबोधनं वा। तसिन्पक्षेऽभ्ययो विनारारहितः अत एव सनातनश्विरंतनः पुरुषो यः परमाता एव त्वंमे मतो विदितोऽपि १८॥

श्री दी०-- यस्मादेवं तवाततरयमेशव्यं तप्मात्‌-- समिति त्वमवाक्षरं परमं रहम कथमत वेदितव्यं ममृधुमिज्ञातव्यम्‌ त्वमेवास्य विश्वस्य प्रं निधानं निधी- यतेऽस्ितिति निधानं प्रकृष्ट आश्रयः | अत एव त्वमन्ययो निलः शाश्वतेष्य नित्यस्य धमेस्य गोप्ता पाटकः सनातनश्चिरेतनः पुरुषो मम संमतोऽपि १८

प° दी०-किच-

(प ® अनादमध्यान्तमनन्तव य्‌- | मनन्तबाहुं रशिघ्रुयनेत्रम्‌ पश्यामि खा दीपतटुताश्षवक् स्वतेजसा विश्वमिदं तपन्तम्‌ १९॥

आदिरूयत्तिम॑ध्यं स्थिततिरम्तो विनाश्सतद्रहितमनादिमध्यान्तम्‌ } अनन्तं वार्य प्रमावो यस्य तम्‌ अनन्ता बाहवो यस्य तम्‌ ! उपलक्षणमेतनमुष्ठादीनामपि क्षे पृथौ नेते यघ्य तम्‌ दीप्तो हुताशे वक्त्रं यस्य ककेषु यस्येति वा तम्‌ ! स्तेना विश्वमिदं तपन्तं प्रतापयन्तं त्वा त्वां प्रयामि १९॥

भरी ° दी ०--करिंच-- अनादीति अनादिमध्यान्तमुत्प्तिस्थितिप्रट्यरहितम्‌ अनन्ते ताय प्रमावां यस्य तम्‌ अनन्तवाहुमनन्ता वोयवन्तो बाहवा यस्य ॒तम्‌।

श।रध्रूया नने यस्य ताश्च ता पद्याम्‌ | तथा दान्ता हुताश्नोऽभ्रवेक्रपु यस्य तम्‌| सखतेजप्तद्‌ विश्च तपन्तं सतापयन्त्‌ पर्‌यामि |॥ १९

प° दी०--प्रकृतस्य भगवद्रूपस्य व्याप्तिमाह- द्ावाष्यिन्योरिदिमन्तरं हि व्य्तं चर्यकेन दृशश्च सवाः दृष्ाजदरत "स्पामेद्‌ तवप्र छ[कनय प्रन्याथेतं महास्मन्‌ २०॥

%# श्रीधरटीकासूले त्वामिति पाटः + रूपभग्रं तवेदमिति श्रीधरर्यकामलपाडः 1

१स.ग. घ. ड. च.छ.ज., स्च, ज, 'पम॒प्रं तवेदंलेः

[अ०११े०२१-२२] श्रीपद्धगवद्रीता ३३१

द्ावाप्रथिग्योरिदमन्तरमन्तरिक्षं हि एव त्वयैकेन व्याप्तं दिशश्च पर्वा व्याप्ताः | दृष्टम इदरुतमत्यन्तविस्मयकरमिद्मुप्रं दुरधिगमं महतिनसिित्वात्तव दृपमपटम्य छोकतनयं प्म्याथतम्यन्तमीतं जातं इहे महात्मन्प्राधूनाममयदायक इतः परमिदमपर्तहेय भिप्रायः २० श्रा द०--कं च--द्यावापृथिव्यारिति | यावाप्रथिव्योरिदिमन्तरं हि अन्त. रिक्षं त्वयकेन व्याप्तम्‌ दिशश्च पवां ग्याप्ताः अद्रूतमदृष्टप्वै स्वदीयमिदमूप्रं धोरं रप टट छोकत्रय प्रव्ययितमातेमीतं पदयामीति पतस्येवानुषङ्गः | २०

म० दी०--अपुना मृभारपंहारकारितवमात्मनः प्रकटयन्तं मगवन्तं परयत्नाह-- ®, क, घ॒ ¢, अमा इह ता-+ सुरसवा वञ्चत = (^ = [कद कृ[चद्वताः प्राञ्चह्या गरणात्त॥ (कैक ^ ® ६. स्वस्तच्छु्क्ता महवार्रदतवा स्वान्त ता स्ताताभः एष्कराभः॥९१॥ अमी हि सुरसंघा वखादिदेवगमणा ममारावताराथं मनुष्यसूपेणावतीणा य॒ध्यमानाः सन्तस्त्वा तवां विहन प्रविशन्तो दरयन्त एवमसुरसंधा इति परच्छेदेन भूमारमृता दुर्योधनादयस्त्वां विशन्तील्पि वक्तव्यम्‌ एवमुभयोरपि सेनयोः . केचिद्धीताः पट- यनेऽप्यशक्ताः सन्त; प्राञ्जशयो गृणन्ति स्तुवन्ति त्वाम्‌ एवं प्रत्युपस्थिते युद्ध उत्पातादिनिमित्तान्युपटक्ष्य स्वस्त्यस्त॒ स्वस्य जगत इत्यक्त्वा महर्िपिद्धसंघा नार- दप्रमतयो युद्धदरनाथमामता विश्वविनाशपरिहाराय स्तुवन्ति त्वां स्तुतिभिगुणोत्कष- प्रतिपादिकामिवामिः पुष्कडमिः परिपूणायामिः २१ श्री° दी०--किं च-अभी हीति अमी सुरा भीताः सन्तस्त्वां विशन्ति शरणं प्रविशन्ति तेषां मध्ये केचिदतिभीता दूरत एव स्थित्वा कृतपपुखकरयुगुहयः मन्तो गृणन्ति जय जय रक्ष रक्षेति प्ार्थयनते स्पष्टमन्यत्‌ २१॥ भ० दी०--किं चान्यत्‌-- [$ = रुद्रादया व्स्काय च्‌ सभ्या ® श्य, विश्वञजश्ना महतश्वाष्पपात्॥ मन्वर्वधक्षषदत्ह्पघकवा वक्षन्तं ता वास्मताश्चव मव ॥२२॥ + श्रीधररीकामटस्थस्वाभेते पाठः *# श्रीधरदटीकामरस्थस्तवामिति पाठः

0.0)

१यख, ग. घ, इ.च्‌. छ. द, अ, वैके २ज, तणाऽसालयवबध्य

३३२ मधुपरदनसरस्वतीश्रीपरसामिदतरीकाभ्यां समेता-[अ०११०२३-रम]

रद्राश्ाऽऽदिल्याश्च वप्तवो ये पाध्या नाम देवगणा विश्च तुस्यविमक्तिकविश्व- देवशब्दाम्यामृच्यमाना देवगणा अशिनो नापलयदस्लौ मरुत एकोनपश्चाशदेवगणा उष्पपाश्च पितरो गन्धवाणां यक्षाणामपुराणां सिद्धानां जातिभेदानां सेवाः समूहा वीक्षन्ते परयन्ति त्वा तां तादश्ाद्धतदरशनात्ते सव एव विस्मिताश्च विस्मयमटोकिक- चमतकारविशेषमाप्न्े २२ श्री° दी०--किं च--रुदरेति। रुद्राश्चऽऽदित्याश्च वप्तवश्च येच साध्या नाम देवा विशवे देवा अधिनी देषो महतो मरुद्रणा उप्माणं पिविन्तीत्यप्मपाः पितरः, ¢ उष्ममागा हि पितरः '” इत्यादिश्रुतेः स्मृतिश्च-- यावदुष्णं मवेदच्ं यावदश्चनिति वाग्यताः | पितरस्तावदश्न्ति यावन्नोक्ता हविगुणाः ^! इति गन्धाश्च यक्षाश्चपुराश्च परिरोचनादयः द्धानां वाश्च ते सवे एव हि िसिताः सन्तस्त्वां वीक्चन्त इद्यन्वयः २२ म० रीर-रोकत्रयं प्रन्यथितमित्युक्तमुपर्पहरति- #* रूपं महते वहुवक्नेषं महाबहिा वहुगहूर्पारम्‌ बहू दर्‌ बहुदा करर ट्ष रकाः प्रन्याथतास्तथाऽहम्‌ २३॥ मे महावाहो तेतव रूपं रट टोका: सर्वेऽपि प्राणिनः प्रम्ययितासलभाऽहं प्रत्य थितो मयेन कीदशं ते पं महदतिप्रमाणं, वहूनि क्कत्राणि नेचाणि यस्तत्‌, बहवो बाहव ऊरवः पादाश्च यस्तत्‌, वहुन्युद्रराणि यसमस्तत्‌, वहुमिदषरमिः कराढमतिभयानकं दृद्रैव मत्सहिताः सवै छोका भयेन पीडिता इत्यथः २३ श्री° दी°--किं च--रूपमिति हं महााही महदत्यूनितं रूपं द्र लोकाः सरवे प्रम्यथिता अतिमीताः तथाऽहं प्रव्ययितोऽसि कीरं ख्यं दृषटर बहूनि वक्त्राणि नेत्राणि यस्िस्तत्‌ वहवो बाहव ऊर्वः पादाश्च यसिमिस्तत्‌ बहूनि उदराणि यस्िस्तत्‌ बहु्भिरईशामिः करां विकृतं रोद्रभिलभः २३ म० टी ०-मयानकत्वमेव प्रपञ्चयति-

नभःसप्शं दीप्रमनेकवरणं व्यात्ताननं दीपूविशारनेतरम्‌ षट्हि खां प्रन्यथितान्तरासा धृतिं विन्दामि शमं विष्णो ॥२९॥

[अ ०११ो ०२५-२६] श्रीपद्धगवद्रीता | , २२२

क्वं प्रव्यथित एवाहं त्वां दृष्ट किं तु प्रव्ययितोऽन्तरात्मा मनो यस्य सोऽहं धूतं धैर्यं देहेन्द्ियादिधारणसामथ्यं शमं मनःरपरादं विन्दामि नल्मे हे विष्णो | त्वां कीदशं नमःद््ामन्तरिक्षव्यापिनं दीप्तं प्रज्व दितमनेकवणे मयंकरनानापतस्थानयुक्तं व्यात्ताननं विवृतमृखं दीप्तविशालनेत्रं प्रञ्व- शितविस्तीणचक्षुषं त्वां षट हि एव प्रन्यथिततान्तरात्माऽहं तिं शमं विन्दा- मीतल्न्वयः २४

श्री टी ०-- केवलं भीतोऽहमित्येतावदेव, अपि तु-नभःस्पृशमिति नमः सणशतीति नमःछृक्तमन्तरिक्षव्यापिनमिल्थः दीक्षं तेजोयुक्तम्‌ अनेके वणी यस्य तमनेकव्ण॑म्‌ व्यात्तानि वितृतान्याननानि यस्य तम्‌ दीप्तानि विशाानि नेत्राणि यस्य तम्‌ एवैमृतं त्वां दृष्ट प्रम्यथितोऽन्तरात्मा मनो यस्य सोऽहं धृतिं धैर्यमुपरमं चनल्मे॥ २४॥

दृ्टकराखानि ते मुखानि दृष्टेव कालनरपंनिभानि दिश्चीन जनिन रभे शर्म प्रपर देवेश नगतिवाप्त २५॥

म० ठी०--दष्ामिः करानि विक्रतत्वेन मयंकराणि प्रख्यकाटानछप्तदानि ते मुखानिष्ट्रैवनतु तानि प्राप्य मयवशेन दिशः पूवीपरादिविवेकेन जाने अतो नठ्मे शमं सुखं त्वद्रुपदर्नेऽपि अतो हे देवेश हे जगन्निवाप्त प्रपीद प्रपन्नो मव मां प्रति यथा भयाभावेन त्दशेननं सुखं प्राघुयामिंति शेषः २९

श्री” दी ०--किं च--द्॑रूति।मो देवेश तव मुखानि दृष्ट भयावेशेन दिशो जानामि शम भुसं छे मो जगजनिवाप्त प्रतमो मव कीहश्चानि मुखानि द्मः कराखानि कानः प्ररयायिक्लत्सदशानि २५

म० दी०-अस्माकं जयं परेषां परानयं स्वेदा द्रषुमिष्टं पद्य मम दहे गुडाकेश यच्वान्यदष्टुमिच्छघ्ठीति मगवदादिष्टमधुन। पदयामीतयाह पश्चभिः--

अमीच लां प्रतरषटस्य पत्राः स्वे सहैवावनिपारपंषैः.॥

भीष्मो द्रीणः सुतपप्रस्तथाऽ्परं सहास्मदीयरपि योधमुख्यः २६

१६्‌, क्ष, ननिद्ष््वारद्‌। २क, ना यदद्या 18. नायथाप्‌ः।

३२४ मधुसूदनसरस्वती श्रीषरस्वामिहृतदीकाभ्यां समेता-[अ०११ ०२०-२८]

त्वरमाणा विशन्तीत्यग्रेतनेनान्वयः अतिभयपुचकत्वेन क्रियापदन्यूनत्वमच्र गुण एव संहेवावनिपाछानां शल्यादीनां राज्ञां पवेस््वां विदन्ति केवट दुर्योधनाद्य एव विशन्ति किं तु जनेयतवेन सवैः पंमावितोऽपि भीप्मो द्रोणः सूतपुत्रः कणेसतथाऽपतौ सक्षदा मम विरष्ठा सहास्मदीयेरपि परकीयेरिव धृष्दुख्नप्रमृतिभिर्योधमुस्येस्वां विश- मीति संबन्धः २६

श्री °दी ०--यचान्यद्षटुमिच्छपील्यनेनासिन्स्परामे माविनयपराजयादिकं मम देहे पद्येति यद्धगवतोक्तं तदिदानीं पदयत्राह--अमीं चेति प्मिः-अमी धृतराष्टस्य पत्रा दुर्योधनादयः प्वेऽवनिपाहानां जयद्रथादीनां राज्ञां संवे; पैव तव वक्त्राणि विशनील्युत्तरेणान्वयः तथा मीप्मश्च द्रोणश्च सूतपुत्र; कर्णश्च केव्छं एव विशन्ति अपि तु प्रतियोद्धारो येऽस्मदीया योधमुर्याः रिखण्डिृ्यन्नादयलेः सह २६९

अमी धृतराष्टस्य पुत्रा दुर्योधनप्रभृतयः रातं सोदरा युयुतं विना सवे तवां

(~, = ` ^~ (~ वृवृत्राण व्रमाणा वश्चान्त दुष्राकरारानि भयानका "~ क~ ^ का[चाहर्य्रा द्शरनाच्तरषु + भद भ, सदश्यन्तं चाणतरुत्तमाङ्गः २७ म० दी०--अमी धृतर्रपत्रपरशतयः सर्वेऽपि ते तव द्राकरारानि भयानकानि वक्त्राणि त्वरमाणा विशन्ति तत्र केचिच्ूणितैर्तमाङ्धैः रिरोमिधिशिष्टा दशना- तेषु विना वरिरेषेण पटा द्यन्ते मया प््यमपदेहेन २७ श्री° दी०-वक्राणीति एते स्व त्वरमाणा धावन्तस्तव देष्रामिविक्ृतानि मयंकराणि वक्राणि विशान्ति तेषां मध्ये केचिच्र्णीङतेरत्माङ्गेः शिरोमिरपरक्षिता दन्तसंपिषु संश्छि्टाः संददयन्ते २७ पम० 2।०--रात्ञां मगवन्मुखप्रवेरने निदशनमाह-- 4 9 पथा नदना बह्वा्म्नरुबमा; वा कर [9 समुद्रमवाभम्रुखा द्रवान्त ¢ (५, तथा तवामी गररक्रबरा ® [पा ~ वेशन्त वक्वराण्याभेतो# अर्न्ति २८

% श्रीधररीकामूरे आभिविज्वलन्ति ”> इति पाठः

कृ, स, ग्‌ ध, + न्त्‌, छ. ज, भ्‌, ति 1 | द्‌ क, गर ध, + न्त्‌, अ, ञ्च, य्‌, शभिविज्व |

[अ०११्ो ०२९-३०] भ्रीमद्धगवट्रीता | ३१५

यथा नदानामनकमागपवृत्तानां बहवोऽम्नां नानां वेगा वेगवन्तः प्रवाहाः समुद्रा ममुः सन्तः प्मुद्रमव द्रवन्ति विशन्ति तथा तवामी नरटोकवीरा विद्ानि वक्ता ण्यमितः स्वतां ज्वटनित अभिविन्वहन्तीति वा पाहः २८॥ भरी टी०~ प्रवेशमेव दृष्टान्तेन ऽऽह-- यथेति नदीनामनेकमारगपघृततानां वहवाऽम्बूना वराणा वगाः प्रवाहाः समुद्राभिमसाः सन्तो यथा पम॒द्रमेव द्रवन्ति प्रवि शान्त तथाऽमी ये नरटोकवीरास्तेऽमिविज्वलन्ति सवतः प्रदीप्यमानानि तव वक्नाणि प्रविशनं २८ मदी ०--अवुद्धपूषैकप्रेशे नदीवेग दष्टान्तमुक्ता बद्धपर्वकग्रवेरे दष्टान्तमाह- यथा प्रदप् चदन पतङ्ग विद्यन्त नाशाय सम्रदषगाः॥ तथव नश्चा वश्चान्त कका

स्तवाप वर्वत्राप समृहधवगाः॥ २९ यथा पतङ्गाः शमाः सणद्धवेगाः सन्तो बुद्धिपुवं प्रीं ज्वलनं विदानि ना्ञाय मरणायैव तथेव नाशाय विशनिति छेका एते दुर्योधनप्रभृतयः सर्वेऽपि तव वक्त्राणि पमद्धवेगा बद्धपूवेमनायत्या २९ | शरी दी ०--अवशतवेन प्रवेशो नदीवेगो इ्टान्त उक्तः बुद्धिपूैकप्रवेश दृष्टान्तमाह यथेति प्रदीप्तं उवछनमनं पतङ्गाः शाटमा बुद्धिपुषेकं समद्धो वेगो येषां ते यथा न्ञाय सरणायेव विंशानिति तथेव छोका एतै जना अपि तव मुखानि प्रव््यान्तं २९ म० दी०-योद्धकामानां राज्ञां मगवन्मुखप्रवेशप्रकारमुक्तवा तदा मगवतक्तद्धासां प्रवृत्तिप्रकारमाह- ® रेखे ग्रसमानः पमन्ता- छाकानपरमग्राचदनजहद्धः ¢, + तजाभदपूय जगत्पमग् ~ भाप्स्तवाग्राः प्रतपन्त विष्णा २०॥ एवं वेगेन प्रविशतो लोकान्दरयोधनादीन्तमग्ानपवोन््तमानोऽन्तः प्रवेशयञज्वट- द्िर्वदनैः समन्तात्पषैतस्तवं रचियत आखादयप्ति तेजोमिमाभिरापू्यं जगत्समग्रं ग. वेकमिदाश्चयः २९ २ख.ग.घ. ड, च. छ. ज, क्ष. वेगः क. ज, सक्ष्मपक्ित्रिरोपरा

३२६ मधपदनसरस्वतीश्रीषर्सापिकृतदीकाभ्यां समेता-[अ०११ो०२१-२द]

यस्मा्तं मामिर्जगदापूरयाप तस्मात्तवम्रास्तीतरा मापो दीप्तयः प्रज्वलतो स्वस्येव प्रतपति संतापे जनयन्ति हे विष्णो व्यापन्ञीर | ३०

भरी ° दी ०-ततः किमत आह- छेटिष्यप इति ग्रपमानो गिरन्मग्रालि- कानपर्वनितान्वीरान्समन्तात्सैतो ठेचिद्यपेऽतिशयेन मक्षयनि कैः, उ्वरृद्धिवंदनैः। रिच हे विष्णो तव मापो दीप्तयस्तेनोमिरविषछुरणैः समरतं जम्याप्य तीतः सल; प्रतपति पतापएयनिि ३०

प० दी०--यसदेवं तप्मत्‌-

आस्याहि मे के मवानुग्रषो नमस्तु तं दवव्‌र्‌ प्रप्ाद्‌ वज्ञातामच्छामं भवन्तमा {हं प्रजानां तव प्रह्रत्तिम्‌ ३१ एवमु्रख्पः क्रराकारः को मवानिलास्याहि कथय मे मह्यपलयन्तातुप्राह्याय अत एव नमोऽस्तु ते तुम्यं सवैगुसे हे देववर प्रमीद प्रपादं करोयत्यागं कुर वित्तं विरेषेण ज्ञातुमिच्छामि मवन्तमायं प्रवैकारणं, हि यप्मात्तव सखाऽपि सन्प्रना- नामि तव प्रवृत्ति चेष्टाम्‌ ६१ श्री ° दी°--यत एवं तस्मात्‌-आस्याहीति भवानुग्रह्पः इ्यास्याहि कथय | ते तुयं नमोऽस्तु, हे देववर प्रसीद प्रतमो भव मवन्तमावं पुरुं त. पेण ज्ञातुमिच्छामि, यतस्तव प्रतृतति चेष्टं किमेव प्रवृत्तोऽपीति जानामि ए- मृत्य तव प्रवृत्ति वातौमपि जानामीति वा ३१ म० री०--एवमञैनेन प्राथितो यः खयं यदथ खप्रवृत्तिरत्पर् प्रिभिः छेकेः-- श्ीभिगवातुवाच- = वि ११९ काखअस्म खकिक्षयहृ सवदा (स्‌ 9 कक , ठकान्पमाहतुमह प्रवर्तः ऋतभपसा भवष्यान्तं = का [क = सर्वं येभवास्थताः प्रयनकिषु यपिः॥२९॥

काटः कियारक्त्यपहितः सथैस्य संहती परमेशरोऽसि मवाभीदानीं प्रवृद्धो षृद्धि

४७ 09

गतः | यद्य प्रवृत्त्तच्छण--खकान्ुय।वनादन्तमाह्‌तु एन्यगाहूत्‌ भ्षार्यतु प्तू

[अ१११०३] भ्रीमद्धगवहीता ९३७

तोऽहमिहासमिन्कारे मतपरर्तं विना कथमेवं स्यादिति केतेल्याह-ऋतेऽपे त्वा त्वाम्ननं योद्धारं विनाऽपि त्वद्वयापारं विनाऽपि महूयापरिणेव भविष्यन्ति विन- इयन्ति पतै भीष्मद्रोणकणेप्रमृतयो योद्धमनरहतवेन सेमाविता अन्येऽपि येऽवस्थिताः प्रल्नीकेषु प्रतिपकषतरैन्येषु योषा योद्धारः सर्वेऽपि मया हतत्वदेव मविप्यमिति तत्न तव व्यापारोऽकिंचित्कर इत्यथः २२

श्री ° दी०-एवे प्राथितः पञ्श्रीमगवानुवाच काटोऽस्मीति त्रिभिः--डोकानां क्षयकता प्रबृद्धोऽव्य्रः कालोऽस्मि रोकाग््रामिनः सहतुमिह छोके प्रवृत्तोऽपि अते ऋतेऽपि त्वा, इति तवां हन्तारं विनाऽपि मविप्यन्ति जीविष्यन्ति यदपि त्वया हन्तम्या एते तथाऽपि मया काछत्मना गर्ताः सन्तो मरिष्यन्लेव | के ते, प्रत्यनीकेषु अनीकान्यनीकानि प्रति मीषमद्राणादीनां सबा पेनाप्र ये योद्धारो$- वस्थितात्ते परवेऽपि ६२

प° टी०--यस्मादेवम्‌-

तस्माच्वमृत्तिष्र यशो रमस्व . जिला शबन्ुदषव राज्यं समृद्धम्‌ मयवेते निहताः एवमेव ` निमित्तमात्रं भव सम्यसाचिन्‌ ३३ तस्माचद्रयापार्मन्तरेणामि यसमदिते विनद्यन्त्येव तस्मा्वमृनतिष्ठोदयक्तो भवं युद्धाय देवैरपि इजया भीष्मद्रोणादयोऽतिरथा श्षटितयेवा्चुनेन निता इत्येवंमूतं यशो रमस्व परहद्धिः पएण्यैरेव हि यश्चो म्यते अयत्नतश्च जित्वा शत्र्रयोधनादी- मृदव स्वोप्तनैनतेन भोग्यता प्रापय समृद्धं राज्यमकण्टकम्‌ एते तव हावो मयैव काटयत्मना निहताः पेह्तायुष्वदीययुद्धात्पूषैमेव केक्छं तव॒ यशोहामाय रथाच पातिताः अतस्तं निमित्तमाजमञ्चनेनेते निजिता इति पर्वरोकिकव्यपेश्षा- स्पदं मव हे पत्यप्राचिन्पष्येन वामेन हस्तेनापि शरन्चितुं संधातुं शीलं यप्य ताहशस्य तव मीष्मद्रोणादिनयो नाप्मावितस्तप्माच्व्पारानन्तरं मया रथात्रात्य- मनिपवेतेषु तवैव कर्तत्वं डोकाः कल्पयिष्यन्तीलमिप्रायः ६३ भरी ° टी०--यस्मदेवं तस्मादिति तस्मासवे बुदधायोततिष्ठ देवैरपि इनैया भीप्मद्रोणादयोऽजञनेन निर्जिता इत्येव॑मूतं यशो छमख प्रप्ुहि अयद्वेन शंत्रङ्ञितवा समृद्धं राज्यं मृदश्च एते तव शतरवस्त्वदीययुद्ध।तपवमेव मथव कालना निहत-

१३.च.ज, च्च. ््युक्तटः कः

३३८ मधुसूदनसरस्वतीश्रीषरसखामिकृतयीकाभ्यां समेता-[अ०११ो०३*]

प्रायाः तथाऽपि त्वं निमित्तमात्रै मव हे सव्यपाचिन्पम्येन वामेन हस्तेन स्रकितु संधातं शीरं यस्येति व्यतया वामेनापि बाणक्षेपात्सन्यस्राचीप्युच्यते २६३ म० दी०--नन्‌ द्रोणो ब्ाह्मणोत्तमो धनुर्ैदाचार्यो मम गुरुषिरेषेण दिव्या

लपंपचसतथा भीष्मः खच्छन्दृत्युदिव्याखतपननशच परशुरामेण दददसुपगम्यापि प्राजितस्तथा यस्य पिता वृद्धक्षतरस्तपश्वरति मम पत्रस्य रिरो यो भूमौ पातयि- प्यति तस्यापि हिरसत्काढ मूमौ पतिष्यतीति स॒ जयद्रथोऽपि जेतुमशक्यः खय- मपि महादेवाराधनपरो दिव्याश्चपिपन्नश्च तथा कर्णोऽपि सख्यं पू्प्तमस्तदाराघनेन दिन्याल्लंपक्श्च वाप्तवदत्तया चैकपुरुषघातिन्या मोषीकतुमरक्यया रक्ला विशिष्ठ. स्तथा कृपाश्चत्यामम्रिथ्वःश्रमतयो महानुभावाः सवथा दुजेया एवैतेषु सत्सु कथं जित्वा शचनाज्यं मोक्ष्ये कथं वा यदो रप्स्य इत्यारङ्कामजुनस्यापनेतुमाह तदाशच- ङ्ाविषयान्नामभिः कथयन्‌--

द्रोणे भीष्मं जयद्रथं

[8 ~ केण तथान्यानाप यद्धिवाराव्‌ मया हतास्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे स्पलनान्‌ २९ द्रोणारीस्वदाशङ्कारिषयीमृतान्पर्वानेव योधवीरान्काद्त्मना मया हतानेव त्वं जहि हतानां हनने को वा परि्रमः} अतो मा व्यथिष्ठाः कथमेवं शक्ष्यामीति व्यथां मयनिमित्तं पीडां मामा भयं त्यक्त्वा युध्यस्व, नेता्षि जेप्यस्यविरेणेव रणे सद्मामे सपत्नान्सवोनपि श्रन्‌ अत्र द्रोणं भीष्मं जयद्रथं चेति चका- रत्रयेण परवोक्ताजेयत्वराङ्काऽनृ्यते तथाशब्देन कर्णेऽपि अन्यानपि योधवीरानि ल्यत्रापिश्ब्देन ! तसाल्कुतोऽपि स्वस्य पराजयं वधनिमित्तं पापं मा शङ्कि इ्यभप्रायः | ¢ कथं भीप्ममहं संख्ये द्रोणं मधुसुदन इपुमिः प्रतियोत्स्यामि पूजा "

५५

इलत्रेवात्रापि रमुदायान्वयानन्तरं प्रत्येकान्वयो द्रष्टम्यः ३४

श्री० दीऽ--^न चैतद्विद्मः कतरन्नो गरीयः" इत्यादि शङ्का साऽपि कार्यै- त्याह ~ दरणं चेति येम्यस्त्वं श्ङ्कपे तान्द्रोणादीन्मयैव हतांस््वं जाहि घातय, मा म्ययिष्ठा भयं मा कार्षीः, प्पब्नाज्शाचरून्णे युद्धे निश्चितं जेतापि जेष्यति २४॥

१क्‌. "तुं सशरान्सधा 1 २ख.ग.घ.ड. च. छ. ज. न्च. दीखमस्येः क, स. ड, छ. धमुल्यान्‌

[अ०११नो ५-३६] भ्रीपद्धगवद्रीता २१९

म० दी०-द्रोणमीष्मजयद्रथकरणेषुं जयाशाविषयेषु हतेषु निराश्रयो दवोधनेो हत एवेदयनुपथाय नयां परियज्य यदि पतरः संधिं क्यात्तदा शानिरमयेषा भवेदिलमिप्रायवांसतः किं वृत्तमिदक्षायम्‌-- `

पजय उवाच- |, जे एतच वृचन्‌ कृरवस्य ¢ ® ^ (> कृतद्चादखवपमानः कर| नमता भूय एवाह कष्ण # क; ५, पगरद्रद भातत; प्रणस्य २4 एतत्पवक्तं केशवस्य वचनं शरुत्वा छृताज्ञिः किरीयीनद्रदत्तकिरीटः प्रमवीरतेन प्रिद्धो वेपमानः प्रमाशचयंदरनजनितेन संभ्रमेण कम्पमानोऽर्जुनः कृष्णं मक्ताघक- पैणं भगवन्तं नम्रता नमस्कृत्य मयः पनरप्याहेक्तवान्पगह्दरं भयेन हरण चश्ुपुणेनेनते प्ति कफरुद्धकण्ठतया वाचो मन्दतवप्कम्पतवादिधिकारः सगद्दक्त- चुक्तं यथा स्यात्‌, भीतमीतोऽतिशयेन भीतः पन्पूवं नम्कृत्य पुनरपि प्रणम्यात्य- ननम्रो मृत्वाऽऽहेति सबन्धः ३९ श्री ° दी०-ततो यद्रतं तद्तराष्टं प्ति संनय उवाच--एतदिति एतद्वो. क्रयत्मकं केदावस्य वचनं श्रवा वेपमानः कम्पमानः करिरीटयनुनः कृत पिपुथेक्ृतहलः कृष्णं नमस्छृत्य पुनरप्याहोक्तवान्‌ कथमाह मयहषघविशवशा्रद्रदेन कष्ठम्पनेन सह वतत इति सगदं यथा मवतितथा किं मीतादपि भीतः पन्प्रणम्यावनतां भूवा ३९ प° दी०-एकादशभिः

अन उवाच- स्थानि दषीकेश तव प्रकीर्या नग्हष्ययनुरऽ्यते क्षमि भीतानि दि द्रवन्ति सवं नमस्यन्ति पिदपंषाः ३६

स्थान इदयम्ययं युक्तमिल्थ हं षीकेश पवन्दरियप्रवतेक यतस्तवमेवमलन्ता- दुतप्रमावो मक्तवतपरशच ततस्तव प्रकीत्या परकृष्टया कीत्य निरतिरयप्ास्लयस्य

(५

कतमेन श्रवणेन केवहमहमेव प्रडप्यामि किं तु पतवेमेव जगचेतनमनत्न रक्षोषि-

३४० मधुसूदनसरस्वती श्रीधरस्वापिदृतरीकाभ्यां समेता-[अ०११शोग्‌]

पि प्रहृष्यति प्रकृष्टं हर्माप्नोतीति यत्ततस्थाने युक्तमेवेत्यथैः तथा सर्व

जगदन्‌रज्यते तद्विषयमनुरागमुपैतीति यत्तदपि युक्तमेव तथा रकांति भीतानि

(न

भयाविष्टानं सन्त ईशा द्वान्त गच्छनत स्वापं दन्न पलायन्ते ईत यत्तदपि

युक्तमेव तथा सवे तिद्धानां कपिादीनां संवा नमस्यन्ति चेति यत्तदपि युक्तमेव

स्च तव प्रकीरत्यत्यस्यान्वयः स्थान इत्यस्य अयं शोको रक्षोघ्नमन्रतवेन मचा प्रसिद्धः } प्त नारायणष्टक्षरसुदरोनाखरमन्राम्यां पपुयितो ज्ञेय इति रहस्यम्‌ ३१९

भ्री° 2 ०-- स्थान इव्येकादराभिरजनप्योक्तिः स्थाने इत्यव्ययं युक्तमिल- सिते हे हृषीकेश यत एवं त्वमदतप्रमावो मक्तवत्ल्श्वातस्तव प्रकीर्या माहा- त्म्यपतंकीपनेन केवछ्महमेव प्रहप्यामि किं तु जगत्सर्वं प्रहप्यति प्रकरण हर्ष प्रप्नोति एतत्तु स्थाने युक्तमिलथः तथा जगदनुरभ्यते चानुरागं चैतीति यत्‌, तथा रक्षां भीतानि सनि दिशः प्रति द्रवन्ति परायन्त इति यत्‌, स्वै योगतपे- मन््रादितनिद्धानां संवा नमस्यन्ति प्रणमन्तीति यत्‌, एतच्च स्थाने युक्तमेव चित्रमित्य्थः ६१

प्र° टी०-मगवतो हर्पीदिविषयवे हेतुमाह -

कृस्माच नमरन्पहात्मः

धेम (ककिर

न्यायत व्रह्मणाऽप्यादकत अनन्त उवद जगप्रात्रवात्त ` त्वमक्षरं सदसत्तपरं यत्‌ ३५

कस्माच हेतोक्ते तुभ्यं नमेरन्न नमष्कुयुः पिद्धपयाः सरवेऽपि हे महात्मन्परमो- दारचित्त हेऽनन्त पवैपरिच्छेदशृन्य हे देवेशा हिरण्यग्भीदीनामापे देवानां नियन्तः, हे जगन्निवाप्त स्वाश्रय } तुभ्यं कीदशाय ब्रह्मणोऽपि गरीयसे गुरुतरायाऽऽदिकर्व ब्रह्मणोऽपि जनकाय नियन्तत्वमुपदेष्त्वं जनकत्वमित्यादिरेकेकोऽपि हेतुभमस्का्- ताप्रयोजकः किं परनमेहातमल्वानन्तत्वनगच्निवाप्ततवादिनानाकल्याणगणप्तमृचित इत्य- नाश्यैतापूचनार्थं नमस्कारस्य कप्माचेति वव्दारथश्चकारः किं पत्‌, विधिमु सेन प्रतीयमानमस्तीति, अप्तनिषेषमुखेन प्रतीयमानं नास्तीति, अथवा सद्यक्तमप्तद-

व्यक्तं त्वमव तया तत्पर्‌ तम्या सदृततदूम्या पर्‌ मृटख्कारण यदक्षर त्रद्य तदपि

कसम, घन, नन द्धः दद ॥२३ अ, रं सृकषममू छ. रं पृष्ममू. |

[०११०८] ्रीपद्रगवद्वीता ३४१

त्वमेव त्वद्धित किमपि नासतीलर्भः | तत्परं यदिलत्र यच्छन्दात्प्ाक्वकारमापि केचि. त्पठन्ति एतैहतुभिस्वां सरवै नपस्यन्तीति किमपि चित्रमिलर्थः॥ ६७

भरी° टी०--तत्र हेतुमाह-- कस्मादिति हे महात्मन्देऽनन्त हे देवेश हे जगन्निवाप्त कप्मद्धेतेले तुभ्यं नमेरन्नमस्कारं कुः कथंमूताय ब्रह्मणोऽपि गरीय गुरतरायाऽऽदिकर्ने ब्रह्मणो ऽपे जनकाय } किं स्यक्तमसदव्यक्तं ताम्यां परं मूढकारणं यदक्षरं त्रय तच त्वमेव } एौनेवमिरहतुमिसतवां सरवे नमस्यन्तीति विघमिव्यथः ६७

म० ठी०--मक्त्ुदरेकात्पुनरपि सोति-

कमाददद्वः पुरुषः एराण- स्त्वमस्य विश्वस्य परं निधानम्‌ ह, ®> भम, $ 1 वृत्तशप्िक्यचपर्‌च पम सवथा ततं विश्वमनन्तरूप ३८ त्वमादिदेवो जगतः परगहेतुत्वात्‌, पुरुषः पुरयिता, पुराणोऽनादिः, त्वमस्य विश्वस्य परं निधानं छयस्थानत्वानिषीयते सर्वमक्षिनिति एवं सष्टिप्ररयस्थानत्वेनो- पादानत्वमुक्त्वा सकैक्ञतवेन प्रधानं प्यावर्वय्निमित्ततामाह वेत्ता वेदिता सव्॑यां्ति दवेतापक्ति वारयत्ति--यच्च वेधं तदपि त्वमेवाप्नि वेदनरूपे वेदितरि परमाथपतंबन्धामावेन सरस्य वे्स्य कलिपतत्वात्‌ अत एव परं धाम यत्सचचिदानन्दधनमवियतत्कारय- निक्तं विष्णोः परमे पदं तद्पि त्वमेवास्ति त्वया सद्रूपेण स्फुरभहूपेण करणेन ततं व्या्मिदं खतःसत्तास्ूर्तिन्यं शिं कार्यं मापिकपेबन्धेनैव प्थितिकाटे हैऽन- नतूपापरिच्छिच्खष्प १८ श्री दी०--किं च--त्वमिति त्वमादिदिवो देवानामादिः यतः पुराणोऽ- नादिः पुरूषत्वमत एव त्वमस्य विश्वस्य परं निधानं छयस्थानम्‌ तथा विश्वस्य वेत्ता वेदिता ज्ञाता त्वम्‌ यच्च वेद्यं वस्तुजातं परं धाम वैष्णवं पदं तदपि त्वमेवापि अत एव हेऽनन्तरूप त्वयेवेदं विशं ततं व्याप्म्‌ एतैश्च स्तमिरहतुमिस्तवमेव नम- स्का्य इति मावः ३८

वायुयमोऽिवंरणः शशास्कः प्रजापतिस्वं प्रपितामहश्च

१क्‌.ख.ग.घ्‌, इ, च, ज, ज, 'मन्तीः। २क.घ्‌, स्यापि द्र

३थरमधुसूदनसरस्वती श्रीषरस्वामिङृतदीकाभ्यां समेता-[अ०११अ०३९-*०]

नमो नमस्तेऽस्तु सहश्षछृखः पुनश्च भूयाअपे नमो नमस्ते ३९

प० ठी०--वायुथमोऽभनिषरुणः शशाङ्कः सूयीदीनामप्युपरक्षणमेतत्‌ प्रजाप- तिविराड्रिरण्यगमश, प्रपितामहश्च पितामहस्य हिरण्यगर्भस्यापि पिता त्वम्‌ यस्मादेवं सपदेवात्मकतवाच्छमेव सवैनमस्कार्योऽपति तस्मनममापि वराक्य नमो नमस्ते तुम्यमस्तु पहखक्ृत्वः, पुनश्च मूयोऽपै पुनरपि नमो नमस्ते } भक्तिशद्धातिशयेन नम- स्कारेष्वप्र्ययामावोऽनया नमस्कारावृत्या सूच्यते ३९.

भ्री° दी०--इतश्च त्वमेव सरवममप्कायैः सैदेवात्मकत्वादिति स्तुबन्खयमपि नमस्करोति-- वायुरिति वाखादिरूपरत्वमिति सपैदेवतात्मकत्वोपरक्षणाथमुक्तम्‌ प्रजापतिः पितामहः तस्यापि जनकत्वात्परफितामहस्त्वमतस्ते तुभ्यं सहखकृत्वः सह- सशो नमोऽस्तु मूयोऽपि पुनरपि सहस्तक्ृत्वो नमो नम इति मक्तिश्द्धामरातिरेकेण नमस्करेषु तृपतिमनधिगच्छन्बहुशः प्रणमति ३९

नमः पुरस्तादथ धरष्ठतस्त £ |ॐ नमस्त पवत यमस्व॥ जनन्तवीयामितविक्रमस्तं [४ न, „„ सवं समाप्रापिं तताअस प्रषः ५० म० दी०--तुभ्ये पुरस्तादथमागे नमोऽस्तु तुभ्यं पुरो नमः स्तादिति वा| अथ- शब्दः सपमृचचये पृष्ठतोऽपि तुभ्यं नमः सात्‌ ! नमोऽस्तु ते तुभ्यं सवेत एव सर्वषु दिक्च स्थिताय हे सवं वीर्यं शारीरवटं विक्रमः शिक्षा राच्प्रयोगकोशछम्‌ ““एकं वी्याधिकं मन्य उतैकं रिक्षयाऽपिकम्‌"' इत्युक्तेमीपदुर्योधनयोरन्येषु चैककं प्यवस्थ- तम्‌ त्वं तु अनन्तवीयैश्वामितविक्रमश्वेति समस्तमेकं पदम्‌ अनन्तवीयैति संबोधनं वा। समसतं जगत्तमाोपि सम्यगकेन सतमेणाऽऽपनोपि सरवीत्मना व्याभनेपि ततस्त. समात्परवऽपि त्वदतिरिक्ते किमपि नास्तीलधेः ४० श्री° दी०--किं च-नम इति हे सर्वं सवीत्मन्धवीस्वपि दधु तुम्यं नमोऽ- तु पवत्मकत्वमुपपाद्यन्राह्‌ - अनन्तं वीर्यं॑सामर्थ्यं यस्य तथाऽमितो विक्रमः पराक्रमो यस्य सः एवभूत््वं पर्थ विशं सम्यगन्त्वहिश्च ग्यापनोषि सुवणेमिव कट- ककुण्डलादि स्वकार्य व्याप्य वर्ते ततः सवैश्वरूपोऽपि ४० म० टी०-यतोऽहं त्वन्माहात्म्यापरिन्तानादपराधाननखछमकार्ष ततः प्रमकाङ- णिकं तवां प्रणम्वापरषक्षमां कारयामीलाह द्वाम्ाम-

[भ ०११ ०८१-४२] भ्रीपद्रगवद्रीता ३४३

५. ना सखति मता प्रप्तभ दुक (५ हे कृष्ण याद्वं पखत॥ अजानता महिमानं तवेदं मया प्रमादासमणयेन वाऽपि ९१ त्वं मम परखा समानवया इति मत्वा प्रपतमं स्वोत्कषेर्यापनख्पेणामिमवेन यदुक्तं मया तवेदं विशरूपं तथा महिमानमेश्चयोतिक्यमजानता, पंिङ्गपाठ इमं विश्व्पा- त्मकं महिमानमनजानता प्रमादाचचित्तविक्षेपत्मणयेन सहेन वाऽपि विमुक्तमिलाह हे कृष्ण हे यादव हे सतेति ४१॥ श्री° दी०--इदानीं मगवन्तं क्षमापयति ससेति द्वाम्याम्‌ स्वं प्राकृतः पते- त्येव मत्वा प्रप्त हठेन तिरस्कारेण यदुक्तं तत्क्षामये त्वामि्युत्तरेणान्वयः कं तत्‌, हे कृष्ण हे यादव हे सतेति संधिरार्षः प्रप्रभोक्तो हेतुः--तव महिमानमिदं च॑ विश्चपमजानता मया प्रमादास्णयेन सेहेनापि वा यदुक्तमिति ४१॥

यञ्चावहाप्ाथमप्तृतोऽपि विहारशय्यासनभोजनेषु एकोऽथवाऽप्यच्य॒त तससमक्ष ततक्षामये तामहमप्रमेयम्‌ ९२

म० दी०- यच्चावहासार्थ परिहापाथं विहारशम्याप्तनमोजनेषु विहारः क्रीड ध्यायामो वा शय्या तृचिकाद्यास्तरणविरोषः आसने प्िहाप्तनादि भोजनं बहूनां पङ्कावशनं तेषु विषयमुतेषु अप्तत्कृतोऽप्ति मया परिभूतोऽत्ति एकः पसीनििहाय रहसि स्थितो वा त्वम्‌ अथवा तत्समक्षं तेषां सखीनां परिहपतां समक्षं वा, इहेऽच्युत सवेदा निविकार, तत्सर्वं वचनदूपमपरत्करणरूपं चापराजाते क्षामये क्षामयामि त्वामप्रमेयमनिन्लप्रमावमनिन्यप्रमावेन निर्विकारेण परमकारुणिकेन भगवता त्वन्माहात्म्यानभिज्ञस्य ममापराधाः क्षन्तव्या इत्यथैः ४२ श्री° री०-किं च--यच्चेत्ति दहेऽच्युत यच्च परिहारार्थं क्रीडादिषु पिर सतोऽपि पक एकः पखीन्िना रहसि स्थित इत्यथः "अथवा तत्समक्षं तेषां परिहप्ततां सखीनां समक्षं पुरतोऽपि तस्सवेमपराधनातं त्वामप्रमेयमनिन्लप्रमावं क्षामये क्षमां कारयामि ४२

कः. द, एकः केवलः

३४९ पधुददनपरस्वतीश्रीधरसापिकृतीकाभ्यां समेता-[अ०११शे ०४३२-१]

पर री०--अचिन्तयप्रमावतामेव प्रपश्चयति-

[ (र { 4 [परताप खकस्य चराचरस्य पूर (09 त्वमस्य परज्यत्च गृहमरायानच्‌। त्य तरसमोऽस्त्यभ्यधिकः इुतोऽन्यो क. लकत्रयेऽप्यप्रातमप्रभावं ५३ अस्य चराचरस्य छोकस्य पिता जनकस्त्वमस्ति पृज्यश्चाति सर्वश्वरतवात्‌ गुर- श्वापि शाखषेष्टा अतः सवैः प्रकरै रीयानुरूतयेऽप्ति अत एव त्वत्प्मोऽ- स्यभ्यधिकः कुतोऽन्यो रोकन्रयेऽपि हेऽप्रतिमप्रमाव यस्य समोऽपि नात्ति द्विती- यस्य परमेश्वरप्यामावात्तस्याधिकोऽन्यः कुतः स्यात्वैथा सेमाव्यत एेल्थः ॥४३॥ श्री० दी ०--अचिन्तयप्रमावतमेवाऽऽह--पितेति विद्यते प्रतिमोपमा यस्य पोऽप्रतिमः तथाविधः प्रमावो यद्य तव हेऽपरतिमप्रभाव त्वमस्य चराचरस्य खोकस्य पिता जनकोऽप्ि अत एव पूज्य गुरुश्च गुरोरपि गरीयान्गुरुतरः अतो छोकत्रयेऽपि तत्रम एव तावदन्यो नासि परमेश्वरस्यान्यस्यामावात्‌, त्वत्तोऽम्य- धिकः पुनः कुतः स्यात्‌ ४३

म० दी०-यस्मादेवम्‌- तस्मास्मणम्य प्रणिधाय कायं परपादये वामहमीश्चमीखप्‌ पितेव पुत्रस्य पखेव सस्थः परियः प्रियायाऽहपि देव सोहम्‌ ४९ तस्मात्मणम्य नमक तवां प्रणिधाय प्रकर्थेण नीवैला कायं दण्डवद्भूमौ पति-

+"

$ति यावत्‌ प्रादय तामीशमीञ्य पवैसतुत्यमहमपरधी अतो हे देव पितेव प्पस्यापराधं पखेव सस्युरपराधं प्रियः पतिखि प्रियायाः पतिव्रताया अपराधं ममा- तरां त्वं पोट क्न्तुमईपि अनन्यशरणत्वान्मम प्रियायाऽदैपीलनत्रेवश्षन्दरोपः श्ुधिश्च च्छन्दप्तः ४४

श्री० दी०--यस्मदेवम्‌-- तस्मादिति तस्मा्वामीशं जगतः खामिनमीञ्यं स्तुत्यं प्रादय प्रसादयामि कथं, कायं प्रणिधाय दण्डवान्नेपायय प्रणम्य प्रकर्षण नत्वा |, अतस्त्वं ममापराधं सोहुं क्षन्तुमहपि कस्य इव पुतरक्यापराधं कृपया पिता यथा सहते, स्युपित्रस्यापराधं सखा निर्पाधिवन्धुयथा, प्रियश्च प्रियाया अप. राध तस्परियाथं यथा तद्त्‌ ४४

[अ०११्गे ४५-४६ | भ्रीपद्धगवदहरीता २४५

म० टी०--एवमप्राधक्षमां प्रार्थ्यं पुदः प्रामूपदरनं विश्ूपोपपंहारेण प्रार्थयते द््‌(म्याम्‌-- है छ, अपूप हूषिताजस्म दष्ट रित प्रत ¢ मो यन प्रव्यथते मनाम * तद्व दरयद सूप #५ ४५ [पि प्रप्ठाद्‌ द्वश जग्रर्निवाम 9८4॥ फेदाऽप्यदृष्टपृषं पृवंमदृषठं विश्वरूपं दृष्ट हृषितो दृष्टोऽसि तद्विक्ृतरूपदर्न- जेन भयेन प्रव्यथितं व्याकृटीकरतं मनो मे अतत्तदेव प्राचीमेव मम प्राणापेक्च याऽपि प्रियं रूपं मे दशेयहे देवहे देवेश हे जगनिवाप्त प्रपीद प्रामरपदरोनङपं प्रपद्‌ मे कुर्‌ ४९ श्री° ठी ०--एवं क्षमापयित्वा प्रार्थयतेऽदृषटपू्वमिति द्वाम्यामू--हे देव पूर्वम- दष्टं तव रूपं दृष्ट हृषितो हृष्टोऽसि तथा मयेन मे मनः प्रम्यथितं प्रचितम्‌ तस्मान्मम व्यथानिद्त्तये तदेव रूपं दरोय हे देवेश हे जनिका प्रपन्नो मव॥४९॥ म० दी०-- तदेव रूपं विवृणेति- [ ण्‌ कौ कै कि [करा[टन ब्रद्नि चक्रहस्त. (~ क, 94 ~ „_ च्छाम सा दृष्रमह्‌ तथव भजे तनव हषण चदुर्ूजन 1 #~ कोर, प्हस्बाहा भवं वश्वमूतं ९६ किरीरवन्तं गदावन्तं चक्रहस्तं तवां दरषटुमिच्छाम्यहं तथेव पूर्वदेव अतस्तेनेव रूपेण चतुभूनेन वपुदेवात्मनत्ेन मव है इदानीं सहस्तवालते हे विश्वूते उपततड्य विश्वरूपं पूवूयेभेव प्रको भवेलयथैः एतेन स्वेदा चतुमजादिषटपमनुनेन भगवतो हर्यत इत्युक्तम्‌ ४६ श्री० दी-- तदेव पं विरोषयच्छह -रिसीरिनिमित्ति किरीटवन्तं गदावन्तं चक्रहस्तं त्वां द्षटुमिच्छामि पूर्वं यथा दृष्टोऽपि तथैव अतो हे सहस्रबाहो है विशवमृतं इदं विश्व्पं संदल तेनेव किरीयदियुक्तेन चतुभनेन सख्येण माऽऽविरभव

ष्ट

तदनेन श्रीक्ृप्णमर्जुनः पूर्वमपि क्रिरीरादवियुक्तमेव पदयतीति गम्यते यत पूवुक्तं

विश्वरूपरशने किरीटिनं गदिनं चक्रिणं परथामीति तदहकिरीयद्यमिप्रयेण।

कराकर गि

१८. त्वा! २क. ख. म, प, ड.च. ज. ्.चलत्ात्य। 2.1

३४६ मधुसूदनपररस्वतीश्रीधरस्ामिकृतीकाभ्यां समेता-[अ०११ ०७४५]

यद्रा-- एतावन्तं काटं ये त्वां किरीटिने गदिनं चक्रिणं सप्रसन्नमपदयं तमेवेदानीं तेजोराशि दुर्निरीक्यं पर्यामीत्येवे तत्र वचनभ्यक्तिरित्यविरोधः ४६ मर दी०--एवमर्जुनेन प्रपतादितो मयवाधितमुनमुपटम्योपपंटल्य विशवषपमु.

(प

चितेन वचनेन तमाश्वाप्तयंल्लिमिः- [क श्राभमिगरवानुवाच- क, ह+, मया प्ररत्नन तवाञ्चनद् ~ «~ + (कर रूपं परं दाशतमासयागात्‌ भि, [| कि (~ तजापय विश्वमनन्तमाच ~ ६५ न्ग त्ट्न्यन दृष्टपूर्वम्‌ ७७ हेऽ्नन मा भेषीः यतो मया प्रपनेन त्वह्िषयकरपातिदियवतेदं विश्वरूपात्मकं परे श्रेष्ठं खूप तव ददितमात्मयोगादप्राघारणानिजसाम्यात्‌ परत्वं वृणोति तेनो- मयं तेनःप्रचुरं विश्वं समस्तमनन्तमायं यन्भम रूपं त्वदन्येन केनापि दृष्पूर्व पूवं दृष्टम्‌ ४७ [१ * [५ # क) # श्री° दी<-एवं प्राथितः सेस्तमाश्चाप्रयञ्ओरीमगवानुवाच मयेति त्रिमिः--हेऽ- जुन किमिति त्वं विभेषि यतौ मया प्रस॒नेन कृपया तवेदं पररुत्तमं ख्पं दर्शितम्‌, आत्मनो मम योगाच्ोगमायापतामर््यात्‌ परत्वमेवाऽऽह तेजोमयं विश्वं किशधात्मकम- नन्तमायं यन्मम रूपं त्वदन्येन त्वाटशाद्ध क्तादन्येन पुत्रं दृष्ठं तत्‌ ४७ म० 2ी०-एतदूपदश्चनात्मकमतिदुरंमं मत्यप्तादं रब्धवा छ्तार्भं एवाधि त्वमिल्याह-- न्‌ वृदयन्नाव्ययनन राचः ~. ^ = ® गं च्‌ ्रयाभन तपामदयः॥ [| # क, श, एवरूपः श्वप अह चरके (9 द्रष्ट स्वद्न्यन डर्प्वर्‌ ४८ वेदानां चतणीमपि अध्ययनरक्षरमरहणस्यैः, तथा मीमापाकल्पमरत्रादिद्रारा न्नानां वेदनोधितकमेणामध्ययनेरथविचारख्पेर्वेदयज्ञाध्ययनेः, दनिप्तुटपुरुपादिभिः, क्रिया- भिरमिहोतादिश्रोतकमेमिः, तपोभिः ङच्छरवान््रायणादिभिरयेः का्येन्धियशोापक्रतवेन दप्करैरेवरूपोऽहं शक्यो न॒खोके मनप्यलोके द्रष्टं स्वदन्येन मदनुग्रहहीनिन हे कुरुप्रवीर शक्योऽहमिति वक्तम्ये विगेलेपश्छान्दसः प्रत्येकं नकाराम्यापरो निषे धदाव्याय } क्रियामिरिदयत्र चकारादनक्तप्राधनान्तरसमचयः ४८

[अ०११०८९-५०] श्रीपद्धगवद्रीता . ३५७

भरी ° दी ०--एतदशनमतिदु्मं ठन्धवा त्वं कृतार्भोऽपीवयाह-नेति वेदा - ध्ययनातिरेकेण यज्ताध्ययनस्यामावाचज्ञशब्देन यज्ञविद्याः करपपूतराया द्यन्ते वेदानां यज्ञवि्यानां चाध्ययनैरित्यथः दानेन क्रियाभिरथिहोचादिमिरम चे. सतपोमिशवन्द्रायणादिमिरेवंरूपोऽहं त्वदन्येन मनुष्यलोके द्रष्टं शक्यः अपि तु केव मत्परप्ादेन दृष्ट कतार्थाऽपि ४८ म० ठी०-एवं त्दनुप्रहाथमाविभूतेन श्पेणानेन चे्तवेद्रिगस्तई-- ध्‌ रि मातव्यधामावच विप्रदभागं 9 (नि दी सप्‌ वर्माद्ममद्म्‌ न्यपतभाः प्रातमनाः एनस्त्व ~ # तद्व रूपमद्‌ प्रपश्य ५९ इदं धोरमीरगनेकबाहादियुक्तत्वेन मयंकरं मम रूपं दृष्टवा स्थितस्य ते तव या व्यथा मय॑निमित्ता पीडा सता मा भूत्‌ तथा मदरपदशेनेऽपि यो विमढमावो व्याकुल. चित्तत्वमपरितोषः सोऽपि मा मूत्कि तु व्यपेतमीरपगतमयः प्रीतमनाश्च सन्पुनस्तव तदेव चतुथं वापुदेवत्वादिविरिष्ठं त्वया पदा पूवष खूपमिदं विश्वहपोपपहारेण प्रकरीक्रियमाणं प्रपरय प्रकर्षेण मयराहिलेन संतोषेण परय ४९ श्री° दी ०-एवमपि चेत्तवेदं घोरं ख्पं दृष्ट व्यथा भवति तहिं तदेव द्पं दरयामीत्याह--मा इति ईंदगीदशं मदीयं घोरं षपं दृष्ट ते व्यथा मातु | विमृढमावो विमूढत्वं माऽस्तु ग्यपगत्तमयः प्रीतमनाश्च सन्पुनस्तवं तदेवेदं मघ रूपं प्रकर्षेण पर्य ४९. समय उवाच- , 1 इत्यन बद्वस्तथक्ला * 9 £ स्वके स्प दरायामाप्न श्रयः @ म, # जरिवात्तधामास भतमन ~ , भूत्वा एनः साम्यवपुगहात्मा 4० प° दी०--वासुदेवोऽयनमिति प्रागक्तमुक्तवा यथा पूषैमापीत्तथा स्वकं सूपं किरीरमकरुण्डल्गदाचक्रादियुक्तं चतुमनं श्रीवत्सक)स्तुमवनमाहपीताम्बरादिशोभितं देयाम मूयः पुनराशवाप्तयामाप्त भतमेनमर्जुने मृत्वा पुनः पूष॑वत्सोम्यवपुर- ु्यशरीरो महात्मा परमकारुणिकः सर्वशरः सवज्ञ इत्यादिकस्याणगुणाकरः ९०

त्वेमव

१ख. ग, ध्‌. इ, च, छ, द्र, ज. मरह

३४८ पधूसदनसरस्वतीश्रीधरस्वामिकृतरीकाभ्यां समेता-- [अ ०११ ५१-५३]

श्री० टी०-- एवमुक्त्वा प्राक्तनमेव दपं दर्चितवानिति सजय उवच--इतीति श्रीवासदेगोऽ्नमेवसकत्वा यथा पृवमापीत्तथेव किरीयदियुक्तं चतुभूनं स्वीयं पं पृनद॑शंयामाप्त एनमजुनं भीतमेवं प्रप्तन्नवपुभूत्वा पुनरप्याशवापितवान्‌ महासा विश्वपः कृपद्रिति वा ९०

प्र दी०-तता निभः पन्‌-

र्न उवाच- षदं मानं रूपं तव सम्य जनादन इदानीमस्मि पत्तः सचेताः प्रकृतिं गतः ५१

इदानी समेता मय्रतव्यामोहामविनाव्याशुवित्तः पवृततोऽसि तथा प्रकृतिं मयक्रतन्यथाराहियेन खास्थ्यं गतोऽसि स्पष्टमन्यत्‌ ९१॥

श्री दी०--ततो निर्भयः सन्नजुन उवाच--टेति सचेताः प्रसत्नचित्त इदानी संवृत्तो जातोऽसि प्रकृति खस्थ्ये प्राप्तोऽसि शेषं स्पष्टम्‌ ९१

प्ण शी०--खङ्ृतस्यानुम्रहस्यातिदुकमतं द्ेयंश्तुभिः--

भ्रीभगवानवाच- मुदुदरचमिदं रूपं चटवानमि यन्मम देवा अप्यस्य रूपस्य नियं दशनकादक्षिणः ५२

मम यद्रपमिदानीं त्वं दृष्टवानपि, इदं विश्वख्पं पुदुदशेमत्यन्तं द्र्मरक्रयम्‌ | यतो देवा अप्यस्य रूपस्य नित्यं सवदा दरोनकाद्क्षिणो तु त्वमिव पव दष्टवन्ता वाजे द्रकष्यन्तीदयभिप्रायः दश्चेनाकाड्क्चाया निव्यत्वाक्तेः ९२

५५ ५४

श्री टी०--स्वङतस्यानुमहस्यातिदुखमत्वं दरोयज्धीमगवानुवाच--सुदुदंशे- मिति यन्मम विश्वरूपं लं दषवानपति, इदं पुदुदशेमलन्तं द्रटुमरक्यम्‌ यता दवा अप्यस्य रूपस्य पैदा दशंनिच्छन्ति केवछं पुनरिदं पदयन्ति ९२

म० दी ०--कस्मदेवा एतदूपे द््टवन्तो वा ॒द्र्षयन्ति मद्धक्तिशु-

न्यत्वादित्याह-- नाहं वेदैनं तपसा दानेन चेज्यया शक्य एवंविधां दष्टे छवानपि मां यथा ५३

वेद्यन्ञाध्ययनेरित्यादिना गताथः छोकः परमदुरेमत्वल्यापनयाम्यस्तः ॥९३॥

क, ख. "नाय पुनरभ्यः |

[अ ०११ ०५.५५] श्रीपद्धगवरह्रीता ` ३४९

शरी° टी ०--तत्र हेतुः- नाहमिति स्पष्टाः ९३ म० टी०--यदि वेदतपोदनिन्यामिद्रष्ुमराक्यस्त्वं तरिं केनोपायेन द्रं श॒क्योऽ-

9९

सीत आह-

धः # | भक्या तनन्यया ञ्चक्य अहमवार्वपनुन [ # षक ५, $ 11 न्नातु द्रष्टु तन प्रष्टु परतप 4४ साधनान्तरप्याव्स्यरथस्तुरबव्दः भक्लैवानन्यया मदेकनिष्ठया निरतिशयग्रीदेवं- विधो दिव्यषूपधरोऽहं ज्ञातं शक्यः शाखतो हेऽजुन शक्य अहमिति च्छन्दो विप्गोपः पूर्ववत्‌ केवरं शाञ्लतो ज्ञातुं शक्योऽनन्यया भक्त्या किं तु तक्लेन द्रष्टं खश्पेण साक्षात्कतुं शाक्यो वेदान्तवाक्यश्रवणमनननिदिध्याप्तनपरिपाकेण ततश्च खरूपपाक्षात्कारादविद्यातत्कायनिवृत्तौ तच्वेन प्रवेष्टं मदूपतयेवाऽऽपुं चाहं शक्यो हे परंतप, अज्ञानश्ुदमनेऽतिप्रवेशयोग्यतां सूचयति ९४ श्री दी०-केनोपायेन तरह त्वं द्रष्टुं शक्य इति तत्नाऽऽइ- भक्त्येति अनन्यया मदेकनिष्ठया मक््या तु एवंभूतो विश्वरूपोऽहं त्वेन परमाथतो ज्ञातुं शक्यः शाख्तो दषं प्रत्यक्षतः प्रवेष्टु तादात्म्येन शक्यो नान्येरपायेः ९४ म० टी०--अधुना सवस्य गीताशालस्य पतारमूतोऽर्थो निश्रेयततर्थिनामनृष्ठानाय पज्जीकृत्योच्यते-- (९ _, मत्कर्मषन्पत्परमा मदक्तः सङ्वा्जतः न्ति ६. | 9 नविरः सवमृतषु यः मामेति परण्डव 44 [करभ श्र # (१५ | # इति श्रीमहाभारते शतसाहस्यां संहितायां वैयासिक्यां © (^ [+ [9३ (~ * भीष्मपवणि श्रीमद्धगवद्रोतासुपनिषत्सु बह्मवि्याया योगाच श्रीकृष्णाजुनसंवादे विश्वरूपद्‌- दनं नामैकादशोऽध्यायः 9१

मद कर्म वेदविहितं करोतीति मत्कर्मकृत्‌ खमादिकृामनायां सत्यां कथमेव- मिति नेलयाह मत्परमः, अहमेव परमः प्राप्तव्यत्वेन निश्ितो तु ख्वगादिर्यस्य प्तः अत एव मत्पराप्याद्चया मद्धक्तः सवैः प्रकरेभेम मजनपरः पुत्रादिषु स्नेहे सति कथमेवे स्यादिति नेव्याह सङ्गवभितः, बाद्यवस्तुहाशन्यः रादु द्वेषे पति कथमेव

क, किक

स्यादिति नेत्याह निर्वैरः सवैमूतेषु अपकारिष्वपि द्वषयन्यो यः सत ममेलमेदेन

३५० गरधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता- [अ०११ो०५५]

पाण्डव अयमर्थस्वया ज्ञातुमिष्टो मयोपदिष्टो नातः प्रं किंचित्कर्वव्यमसती-

सथः ९९ इति श्रीमत्परमहं्परिाजकाचायंधरीविधेश्वरपरस्वतीपादरिष्यश्ीमधुपूदन- + ¢

सरस्वतीविरचितायां श्रीमद्धगवद्वीतागृढाथैदीपिकायां विशवरूप- दशेननिरूपणं नामेकादशोऽध्यायः ११

भ्री० दी ०--अतः सर्वशाखपरारं परमं रहस्यं गृणित्याह-प्रकमंकृदिति मदर्थं क्म करोतीति मत्कमकृत्‌, अहमेव परमः पुरषरथो यस्य सतः, ममैव मक्तिमा- ्रितः, पुत्रादिषु सङ्गवभितो निर्दर स्मृतेषु एषेमूतो य॑ः मां प्राभरोति नान्य इति ९९ दैवेरपि पुदटरवं तपोयन्ञादिकोधिमिः। मक्ताय मगवानेवं विश्वह्पमदरांयत्‌ इति श्रीघुबोधिन्यां दकायां श्रीधरस्वामिविरचितायां विश्व पदन नमिकादशोऽभ्यायः | ११

अथ द्वादशोऽध्यायः

म० दी ०-परवाध्यायाने- ^ मत्करमेक्न्पत्परमो मद्धक्तः सङ्गवर्जितः | निरः सवैमूतेपु यः स॒ मामेति पण्डव इत्युक्तम्‌ तत्र मच्छन्दार्थ संदेहः किं निराकारमेव सखस्य वस्त॒ मच्छन्दे- नोक्तं मगवता किं वा पाकारमिति उभयत्रापि प्रयोगदशनात्‌। ` ¢ बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते वापुदेवः सरवति महात्मा सुदुमः " इलयारो निराकारं वसतु व्यपरिष्, विश्वङूफ्ददीनानन्तरं च-- « नाहं वेदने तप्ता दानेन चेज्यया | शक्य एवेविधो दरष्टुं दृष्टवानपि मां यथा इति साकारं वस्तु उभयो मगवदुपदेशचयोरधिकारिमेदनैव व्यवस्थया मवित्य-

मन्यथा विरोधात्‌ | तवैवं सति मया मुमुक्षुणा कषँ निराकारमेव वस्तु चिन्तनीयं किं वा सकारमिति स्वाधिकारनिश्चयाय सगुणनिर्गुणवि्योरविरोषवुम॒त्सया-- ता

१, तः, मद्विमुखेषु पुः २ज. यः पुमान्स मां।

| - सि ति,

[अ०१रो०१-२] श्रीमद्धगवद्रीता ३९१

१, अजन उवाच- एवं सततयुक्ता ये मक्तास्वां परथुपापते ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः एवं मत्कर्मकृदित्या्यनन्तरोकतप्रकेण सततयुक्ता नैरन्तर्येण मगवत्कमादो साव- धानतया प्रवृत्ता मक्ताः पाकारवस्तवेकशरणाः सम्तस्त्वामेवंविधं साकारं ये पर्युपा- सते सततं चिन्तयन्ति ये चापि सवतो विरक्तास्यक्तसवेकमाणोऽक्षरं क्षरलयश्ुते वेतयक्षरम्‌ एतद्वै तदक्षरं गागि ब्राह्मणा अमिवदन्तस्युलमनण्वहुस्मरीर्म्‌ इत्यादिध्तिप्रतिषिद्धपर्वोपाधि निर्ण ब्रह्म अत एवाव्यक्तं सपैकरणागोचरं निरा- कारं त्वां पयुपापते तेषामुमयेषां मध्ये के योगवित्तमा अतिशयेन योगविदः, योगं समाधि विन्दन्ति विदन्तीति वा योगविदं उमयेऽपि तेषां मध्ये के श्रेष्ठा योगिनः केषां ज्ञानं मयाऽनुप्ररणीयमित्यथः श्री० दी ०-- निगुणोपाप्तनस्येवं सगुणोपाप्तनस्य भ्रयः कतरदिवयेवं निर्णेतुं द्वादशरोचमः पवीध्यायान्ते मत्कमङ्ृन्मसरम इत्येवं मक्तिनिषठस्य प्रेष्ठतवमुक्तम्‌ केन्तेय प्रति- जानीहीत्यादिना तत्र तत्र तस्येव श्रेष्ठत्वं काणितम्‌ तथा तेषां ज्ञानी निदययुक्त एकमक्तिषिरिष्यते इत्यादिना सर्व ज्ञानेनैव वृजिनं पतरिष्यति " इत्यादिना ज्ञाननिष्ठस्य श्रष्ठत्वमुक्तम्‌। एवमुमयोः शरेष्ठयेऽपि विद्चेषजिज्ञाप्तया मगवन्तं प्रत्यजुन उवाच--एवपित्ति एवं सर्वैकर्मापिणारिना सततं युक्तास्त्वनिष्ठाः सन्तो ये मक्ताप््वां विश्वरूपं सवैज्ञं प्वेशक्ति पदुपापते ध्यायन्ति ये चाप्यक्षरं बरहमा्यक्तं निरविरेषमुपापते तेषामुमयेषां मध्येऽतिशयेन के योगविदः शरेष्ठा इत्यथः म० दी०--तन्र प््व्॑तो मगवानजुनस्य सगुणवि्ायामेवाधिकारं परयंसतं प्रति तां विधास्यति यथाधिकारं तारतम्योपेतानि साधनानि अतः प्रथमं पाकारत्र विं प्ररेचयितुं स्तुवन्प्रथमाः प्रष्ठा इत्युत्तरम्‌- श्रीमगवानुवाच- मय्यावेश्य मनो ये मां नित्ययुक्ता उपापतते ७, ५, = ऋण श्रद्धया परयपतास्तं युक्ततमा पताः २॥ मयि भगवति वासुदेवे परमेश्वरे परगुणे ब्रह्मणि मन॒ अवेदयानन्यशरणतया निर्‌- तिरायप्रियतया प्रवेद्य हिङ्खरङ्ग इव जतु तन्मयं कृत्वा ये मां प्वयेगेश्वराणा- मीश्वरं सर्वज्ञं समस्तकल्याणगुणनिद्यं पराकारं नित्ययुक्ताः सततोचुक्ताः श्रद्धया परया प्रटृष्टया प्राचतिकयोपेताः सन्त उपाप्तते सदा चिन्तयन्ति ते युक्ततमा मे मम

३५२ मधुपदनसरस्वतीभरीधरस्वामिदृतदीकाभ्यां समेता-[अ०१स्घने०२]

मता अमिप्रेताः ते हि सदा मदाप्रक्तचित्ततया मामेव विषयान्तरतिमवाधिन्तयन्तोऽ- हारा्राण्यतिवाहयनिति अतस्त एव युक्ततमा मता अभिमताः २॥

49

श्रां ° 2ा०--तत्र प्रथमाः श्रष्ठा इत्युत्तरं श्राभगवानुवाच- पयाति मयि परम. श्वरे पवेज्नत्वादिगुणविशिषटे मन अविरयेकामं कृत्वा नियुक्ता मदथकमानुष्ठानादिना मविष्ठाः प्तः प्रे्ठया श्रद्धया युक्ता ये मामाराषयन्ति तै युक्ततमा मता ममा- भिमताः २॥

म० ठी०~- निगुणव्रह्यविदपश्चया सगुणव्रह्मविदां कोऽतिशयो येन एव युक्त-

(क

तमास्तवामिमता इत्यपेक्षायां तमतिरायं वक्त तनिदूपकानिर्गणव्रह्मविदः प्रसोति स्याम्‌-- ववक्तरमिद्रयमन्पक प्ुपाप्रत॥ ¢ 4. ध्‌ घ्र सवनभगाचन्त्य दूटस्धम्रचट धुवम्‌ येऽकषरं मामुपाप्तते तेऽपि मामेव प्रामुवन्तीति द्वितीयगतनान्वयः पूतरेभ्यो वैलक्ष- प्यद्योतनाय तुराव्दः | अक्षरं नि्विरोपं वह्म वाचक्तवीवराह्मणे प्रविद्धं तस्य समप सक्त विशेषणानि अनिर्देश्यं शब्देन व्यपदषुमराक्यं यतोऽग्यक्तं शब्दप्रवृत्ति

¶५

निमित्तजातिगणक्रियापेवन्धे रहितम्‌ गुणं क्रयं पनन्धं वा द्वारीकृत्य

# +

शबव्दप्रवृत्तनिविरेपे प्रतरच्ययोगात्‌ कुतो नाल्यादिराहिल्यमत आह सर्वत्रगं भ्यापि प्वेकारणम्‌ अतो जात्याद्विश्न्यं परिच्छिवस्य कार्यस्यैव नात्याद्रियोगद- रानात्‌, आकाराद्रानामपि कायत्वाम्युपगमाच्च अत एवाचिन्त्ये शब्दवृत्ते मनेोवृत्तरपि विषयः, तस्या अपि परिच्छि्नत्रिषयत्वात्‌ | ^ यतो वाचो निवतने अप्राप्य मनप्ता पह ' इति श्वत: तहि कथं “तं ल्वोपिषदरं पुष्पं पृच्छमि” इति ^ दृदयते व्वग्यया बुद्या " इति श्रतिः दाख्रयानित्वात्‌ इति भतरं उच्यते, अविद्याकल्ितप्तवनयेन शब्नन्यायां बुद्धिवृत्तौ चरमायां परमान. न्दवोधद्पं शुद्धं वस्तूनि प्रतिबिम्वितेऽविच्यातेत्कायेयोः कलितयोरनिवृस्यपपत्तेरुपचा- रण विपयत्वामिधानात्‌ अतेप्तत्र कितमविचयाप्बन्ं प्रतिपादयितुमाह--कूरप्थ, न्मथ्यामूतं लतया प्रतीयते तत्कूटमिति लोकैर्च्यते यथा कृट्करार्पापणः कृट- साक्षत्वमिल्याद्‌। अल्नानमपि मायाख्यं प्रह ॒कारयप्रपञ्चन मिथ्याभतमपि डोकिकै सत्यतया प्रतीयमानं कूटे तक्षि्नाध्याप्िकेन सेवन्धेनाधिष्ठानतया तिष्ठतीति कटस्यम- ज्ञानतत्कायाविष्ठानप्रिचथैः एतेन रवानुपपत्तिपरिहारः छतः अत एव सर्वि काराणामविचाकल्ितत्वात्तरपिषठानं सा क्षिचेतन्यं नि्विकारमित्याह--अचरं, चलनं विकारः अचहत्वदेव पुवमपरिणापि नियम्‌ एवाद्य शुद्धं व्र मां पर्युपाप्तत

[अ०१रक्नो ०८-५] भ्रीपद्धगवट्रीता | ३५३

श्रवणेन प्रमाणगतामपरमावनामपोह्य मननेन प्रमेयगतामनन्तरं विपरीतमावनानिवृ- तये ध्यायन्ति विनातीयप्र्ययतिरस्करेण तैख्धाराषदविच्छित्रप्तमानप्र्ययप्रवाहेण निदिध्याप्नसंज्ञकेन ध्यानेन विषयी कु्वन्तील्थः

म० दी०--कथं पुनर्विषयेन्दियपतयोगे सति विनातीयप्र्यतिरसारोऽत भाह--

संनियम्येद्धियग्रामं सकतरसमबुदयः ते प्राप्नुवन्ति मामेव सर्वभूतहिते साः

संनियम्य खविषयम्य उपपरहयेन्द्रियम्रामं करणप्तमुदायम्‌ एतेन शमदमारि.- पंपतिरुक्ता विषयमीगवाप्ननायां सलं कुत इन्द्राणां ततो निवृत्तिस्तत्राऽऽह-- सवत्र विषये समा तुस्या हष॑विषादास्यां रागद्वेषाम्यां रहिता मतिर्येषां परम्यन्ननिन तत्कारणस्यज्ञानस्यापनीतत्वाद्धिषयेषु दोषदशनाम्यापतेन स्पृहाया निरप्तनाच ते सथेच- समबुद्धयः एतेन वरीकारपंन्ञा वेराग्यमुक्तम्‌ अत एव सवैत्ाऽऽत्मदष्या हिपाका- रणदवेषरहितत्वात्सवेमूृतहिते रताः “अभयं स्वमूतेम्थो मत्तः खाहा" इति मन्नेण दत्तप् वमूताभयदक्षिणाः कृतपनयाप्ता इति यावत्‌ अमयं सवेमूतेम्यो दा सेन्याप्माच- रेत्‌ इति संतः एवंविधाः सवैप्ाधनपतपननाः सन्तः खयं ब्रह्ममता नि्िचिकित्मेन पाक्षात्कारेण पदेप्राधनफटमतेन मामक्षरं त्रदयैव ते प्राप्नुवन्ति, पवेमपि मद्रप एव सन्तोऽविद्याविवृ्या मदरूपा एव तिष्ठन्तीयथः ^“ ब्रह्मेव सन्ब्रह्माप्येति" “त्र्य वेद त्रह्यव मवति इत्याद्श्रुतिम्यः इहापि ज्ञानी त्वात्मव मे मतमित्युक्तम्‌ ४॥

श्री० दी०-तहीतरे किं श्रेष्ठा इत्यत आह ये चिति द्वाम्याम्‌-ये त्वक्षरं पथुपाप्तते ध्यायन्ति तेऽपि ममिव प्राप्नुवन्तीति द्रयोरन्वयः अक्षरस्य रक्षण. मनिर्दैरयमिलादि अनिरददयं शब्देन निदे्मराक्यम्‌ यतोऽग्यक्तं खूपादिहीनम्‌ स्ैत्रगं सवभ्यापि अव्यक्ततवदिवाचिन्त्यं, कूट्य कूटे मायाप्पन्चेऽपिष्ठानतेन स्थि- तम्‌ अचं बृद्यादिरहितम्‌ अत एव ध्रुवं निलयम्‌ स्पष्टमन्यत्‌ ४॥

>,

प० दा०~-इद्‌नमतेसम्यः पूवपामात्य इश्चयन्राह-

छशोऽधिकतरस्तेषामन्यक्तापरकवेतपाम्‌ अव्यक्ता हि गरतिदुःखं देहवद्िवाप्यते ५॥

पृ्तेषामर्पि [वषयस्य अहृत्य सगुण ब्रह्माण मनद सतत तेत्कमपरार्यणत्वं च्‌ ` परश्रद्धोपेतत्वे छशोऽधिको भवत्येव किं तु अन्यक्ताप्तक्तचेतपतां निगुणनरह्यचिन्त- नपराणा तपा पूदक्तप्ताधनवता छर जायाप्राजर्थकतरऽतरायताधकः अत्र खय.

१. संतत वे! २ग.ज.श्रतेः। ३ख.ग.घ्‌.डःव,छ.ज, क्ष, दृद्यशचब्देन व्यप दष्ट *ख.ग. क्ष, ज. वेद्यम

#

३५४ मधुसूदनसरस्वतीश्रीधरस्ामिकृतदीकाभ्यां समेता--[अ०१२४ ०६]

(० (कन

मेव हेतमाह भगवान्‌--अव्यक्ता हि गतिः, हि यस्मादक्षरात्मकं गन्तम्यं फटमूते ब्रह्म दःखं यथा स्यात्तथा कृच्रेण देहवदिर्दैहमानिभिरवाप्यते सवकमेपेन्याप्रं कृत्वा गर्‌. मपपनत्य वेदान्तवाक्यानां तेन तेन विचारेण तत्तदथमनिराकरणे महान्प्रयाप्तः प्रयक्षपि-

हि) ५,

दर्तः डशोऽधिकतरस्तेषामित्युक्तम्‌ यद्यप्येकमेव फं तथाऽपि ये दुष्करेणोपयेन परापतुवन्ति तदपेक्षया घुकेरणेोपायेन प्राप्नुवन्तो भवनत श्रेष्ठा इलमिप्रायः

श्री० दी०-ननु तेऽपि चे्छामेव प्राप्नुवन्ति तहीतेषां युक्ततमत्वं कृत इ्य- पक्षायां इश ष्टेशक्रतं विशेषमाह छश इति तिभिः--अन्यक्त निविरोषऽक्षर्‌ आप्तं चेतो येषां तेषां छशोऽधिकतरः हि यस्मादव्यक्तविषया गतिनिष्ठा देहामिमानिमि- ईःलं यथा मवत्येवमवाप्यते देहाभिमानिनां निलयं प्रलक्प्रवणत्वस्य इुधटत्वादिति भवः |

प° दी०--ननु फञेक्ये हेशास्पत्वाधिक्याम्यामुत्कषनिकर्पौ स्यातां, तदेव तु नास्ति, मि्ुणन्रह्यविदां हि फटमविदयातत्कार्यनिव्या निरविशेषपरमानन्दवोधत्रहमङ" पता, सगुणत्रहमकिदां लविषठानप्रमाया अमावेनविय्यानिवृत्यमावादेश्वयैविशेषः कारयन. हमढोकगतानां फलम्‌ अतः फलधिक्याथमायाप्तापिक्यं न्युनतामापाद्यतीति चेत्‌, न, सगुणोपाप्तनया निरस्तपतवेप्रतिबन्धानां विना गुपदेशं विना श्रवणमनननिदि ध्याप्तनाचाघृतति्ेशं खयमाविभूतेन वेदान्तवाक्येनेश्वरपरसादप्तदक्ृतेन तत्तज्ञानोदयाद्‌ विद्यातत्कार्यनिवृत््या ब्रह्रोक एवैशर्यमोगान्ते न्िगणत्रहमविद्याफटपरमकैवल्योपपततेः ^ एतस्माञ्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षते, इति श्रतेः। पराप्तरिरण्यगरभधर्यो मोगान्त एतस्माज्नीवधनात्सवंजीवपरमष्टिरूपात्पर च्छरष्ठाद्धिरण्यगर्मात्परं विरुक्षणं श्रेष्ठं पुरिशयं खटदयगुहानिविष्ं पुरुषं पूर्ण प्रलगभिन्नमद्वितीयं परमात्मानमीक्षते स्वय- माविभूतेन वेदान्तप्रमाणेन पतक्षात्करेति, तावता मुक्तो मवतीद्यथैः तथा विनाऽपि प्रागुक्ेशेन सगुणत्रह्विदामीदवसप्रादेन निगुणत्रह्यवियाफट्प्र्िरिती- ममथमाह द्वाम्याम्‌-

ये ठ॒ सर्वाणि कर्माणि मयि सन्यस्य मत्पराः म, भ, ५. #

अनन्यनव यागरन मा भ्यायन्त उपास्त ॥8॥ तुराव्द उक्ताशङ्कानिदृत्यथः ये सवीणि कर्माणि मयि प्यस्य प्तगणे वासुदेवे समप्ये मत्परा अहं भगवान्वासुदेव एव परः प्रकृष्टः प्रीतिविषयो येषां ते तथा सन्तोऽ- नन्धेनेव योगेन विदयते मां भगवन्तं मुक्त्वाऽन्यदालम्बनं यस्य तादृशेनैव योगेन .समाधिनेकान्तमक्तियोगापरनाश्ना मां मगवन्तं वापरेवं सकटपोन्द््ारनिधानमान- नदधनविग्रहं द्विमुनं चतुभूजं वा ॒समस्तजनमनेोमोहिनीं मरटीमतिमनेहरैः सप्तमि सवरेरापरयन्तं वा दरकमर्कौमोदकीरथाङ्गपङ्गिपाणिपह्वं वा नरपतिहराववादिरूपं

[भ०१२े०७-<] श्रीमद्धगवद्रीता ३५९

[ का ०१ (क

यथाद्रितविश्वरूपं वा ध्यायन्तशचिन्तयन्त उपाप्ते पमानाकारमविच्छिननं चित्तवृत्ति. प्रवाहं संतन्वते पमीपवतितयाऽऽपतते तिष्ठन्ति वा

भ्री° दी--मद्धक्तानां तु मल्मप्ादादनायापतत एव पिद्धिमतीलयाह ये तिति

म्याम्‌-पायि परमेश्वरे एवाणि कर्माणि संन्यस्य परमप्यं मत्परा मृत्वा मां ध्याय-

क,

न्ाञनन्यन वदयतरऽन्या मजनाया यास्मस्तनवकान्तमाकतयागनपाप्तत इत्यथः ६॥

तषामरह्‌ सुदता म्द्युप्सारसाग्ररद भवामि नचिरासा्थं मय्यर्विशितचेतप्ताम्‌ म० 2ी०-तेषां मय्यविशितचेतपतां मयि यथाक्त अविक्ितमेकाय्रतया प्रवेरितं चेतो येस्तेषामहं पततेपापितो मगवान्मत्यपतसारपागरन्मत्युयुक्तो यः पंप्ारो मिथ्या- ज्ञानतत्कार्यप्रपञ्चः एव सागर इव दुरुत्तरस्तप्मात्पमुद्धती म्यगनायापिनोदरध्व सवेबाधावधिमते शद्धे ब्रह्मणि धता धारयिता ज्ञानावष्टम्भदरानेन भवामि नचिराक्षि- परमेव तस्मिन्नेव जन्मनि, हे पर्थेति संबोधनमाश्चाप्ताथेम्‌ भ्री° दी०--तेषामिति एवं मयि अविदितं चेतो ये्तेषां मृत्युयुक्तासपपार- पागरादहं पम्यगृद्धतऽविरेणेव मवामि ७॥ प° टी ०--तदेवमियता प्रबन्धेन सरगुणोपास्तनां सतुत्ेदानीं िधत्त- मय्येव मन जधर्ख मपि बुधिं निवेश्चय निवपिष्यपि मय्येव अत उध्वं संशयः म्येव सगुणे ब्रह्मणि मनः संकल्पविकल्पात्मकमाधत्सछ स्थापय सवां मनोवृत्ती- मद्विषया एव कुर एवकारानुषङ्धेण मय्येव बुंद्धिमध्यवप्तायरक्षणां निवेशय, सर्व नुधिवृत्तमद्विषया एव कुर, विषरयान्तरपरित्यागेन सव॑दा मां चिन्तयेल्ेः ततः किं स्यारिलत आह-निवप्निप्यप् निवत्स्यति छब्धन्ञानः सन्मदात्मना मथ्येव शुद्ध ब्हमण्येवात उर्मेतदेहान्ते परयो ना प्रतिबन्धरङ्का कत्यत्यथेः एव अत ऊध्ैमिलयत्र संध्यमावः -छोकपूरणाथः श्री° दी०-यस्मदेवं तस्मत्‌--मय्येवोति मय्येव संकस्पविकलपातमकं मन जाधत्स स्थिरी कृ बद्धिमपि अध्यवप्रायासिकां मय्येव प्रवेशय एवं कुवेनमत्प्रपादेन छब्धन्नानः सन्नत उर्व देहान्ते मय्पेव निवृप्तिष्यपि निवत्स्यपिं मदात्मना वाप्रं करिष्यसि नात्र परयः तथाच श्रुतिः-- "दहन्ते देवः प्रर ब्रह्म तारकं व्याचष्टे" इति

क. "नीं साधनातिरेफं वि २के.ख.ग.घ. ज. न्न, वुद्धि मद्व ।३ क. ज. देवप्तारक़ं परब्रह्म व्या" ख, देवस्तारकं परं ब्रहम न्या

३५६ मधुप्रदनसरस्वतीश्रीषरस्वामिटरतरीकाम्यां समेता-[अ०१ रशे ०९-११]

म० दी०-दइदामीं सगुणत्रहमध्यानाशक्तानामशक्तितारतम्येन प्रथमं प्रतिमादौ बाह्ये मगवद्यानाम्याप्रसदशक्तौ मागवतवर्मानुष्ठानं तदशक्तौ स्वैकरमैफटलयाग इति रीणि साधनानि त्रिभिः शछोकैरवित्ते- ~ + ~ ® (@ अथु चत्त समाधातु शक्राषि मय स्थिरम्‌ भभ्याप्तयाग्रन तता माम॑च्छाऽभप्तु वनजय अथ पक्षान्तरे स्थिरं यथा स्यात्तथा चित्तं समाधातुं स्थापयितुं मपि श्षक्तोषि चेत्तत एकस्िन्प्रतिमादावादम्बने सवेतः समाद्य चेतसः पुनः पुनः स्थापनम- भ्याप्सतत्पवको योगः समापिस्तेनाम्यासयोगेन मामाप्ुमिच्छ यतस्व हे धनंजय बहञ्टात्तज्चित्वा घनमाद्टतवानपि राजस॒याद्यथेमेक मनः श्रं जित्वा तचन्तानधन- हरिष्यतीति तवाऽऽश्वयमिति परबोधनाथः 7० ी०--अघाक्तं प्रति सुगमोपायमाह--अथेति स्थिरं यथा भवत्येवं मयि चित्तं धारयित यदि श्षक्तो मवप्ति तहिं विक्त चित्तं पनः पुनः प्र्याटत्य ममान॒स्मरणरक्षणो योऽम्याप्तयोगस्तेन मां प्राप्रुमिच्छ प्रयत्नं कुर

अभ्यासंसप्यसमथाअपं मकमपरमां मव त्‌ £, ® १४ ~ मट्थमपि कमाण इवान्पदमवाप्स्याप ३० म० दी०--मल्रीणनार्थं कमं मत्कर्म श्रवणकीरतैनादिभागवतधरमसतत्परमस्तदेक- निष्ठो मव अभ्याप्ापतामर्थ्ये मदर्थं मागवतधर्मपत्तकानि कमाण्यपि कर्वन्िद्धि बल- भवटक्षणा मच्वटा{दन्ञानातपात्द्रारणागाप्स्याप्॥ १०॥ श्री° दी०--यदि पनः- अभ्यास इति अम्यापरेऽपि यद्यक्तोऽननि तर मतप्ीत्यथोनि यानि कमणि एकादद्युपवास्व्रतचर्यानामसंकी्ैनादीनि तदनुष्ठानमेव परमं यस्य तादृशो मव एवं भृतानि कर्माण्यपि मदर्थं कुरवन्मोक्षं प्राप्प्यप्ति | १०

अ्थतद्प्यरक्तभत © मयाममान्नतः म॒वकमफरखयाय ततः दुर यतात्मवान्‌ 33

प° दं०-अथ बहिविपयाकृएटचेतस्त्वादेतन्मत्कमपरत्वमापे कतुं रशक्तोपि ततो मद्या मदेकरारणत्वमाध्िता मयि सवेकमपरमपेणे मद्योगस्तं वाऽऽश्रितः सन्य- त्मवान्यतः सयतसवन्द्रय आत्सवान्विवेकी सन्पवेकमेफट्लयागं कर फलभि- संधिं त्यजेवर्थः ११॥

ज्ञ. पुनरभ्यासेऽप्यसमथस्तार मद्यं कमणि कृवियाद-अ'

[०१२ ०१२] श्रीपद्धगवद्रीता ३५७

श्री टी ०-अलन्तं भगवद्धर्मपरिनिष्ठायामशक्तस्य पक्षान्तरमाह-- अथेतद- पीति} यचेतदपि कतुंमश्चक्तोऽपि तदि मयो मदेकञ्चरणत्वमाधितः सन्पर्वेषां दृष्टा- योनामवरयकानां चािहत्रादिकर्मणां फलानि नियतचिनत्तो मूत्वा पारत्यन एत- दुक्तं भवति-मया तावदीश्वराज्ञया यथाशक्ति कर्माणि कतैन्यानि फं पुनैष्टमच््ं वा परमेश्वराधीनमिेवं मयि भारमारोप्य फलाप्ताक्तिं परित्यज्य वर्तमानो मल्पपतादेन कृतार्थो मविष्यप्तीति ११

म० दी०-दइदानीमनेव पाधनविधानपथेवपानाकषमं सर्वकर्मफलत्यागं सोति-

9

श्रेयो हि ्ानमभ्यापरज्ज्ानाद्वयानं विरिष्यते ध्यानाकरमफटयागस्याणाच्छानिरनन्तरम्‌ १२॥

भ्रयः प्रशस्यतरं हि एव ज्ञानं श्ब्दयुक्तिभ्यामात्मनिश्चयोऽम्यात्ताज्जानार्थश्रवणा- म्याप्तात्‌, ज्ञानाच्छर्वणमननपरिनिष्पन्नादपि ध्याने निदिध्यासनं विरिष्यतेऽतिश- यितं मवति पाक्षात्काराम्यवहितहेतुत्वात्‌ तदेवं सवेपाधनश्रषठं ध्यानं ततोऽप्यतिश- यितत्वेनाज्ञकरतः कमफटत्यागः स्तूयते ध्यानात्कमेफटलयागो विशिष्यत इत्यनुषन्यते त्यागानियतचित्तेन पा कतात्प्वेकमेफटत्यागच्छानिरुपशमः सहेतुकस्य पंपतारस्या- नन्तरमन्यवधानेन तु काछन्तरमक्षते अत्र--

यद्‌ सव प्रमुच्यन्ते कामा येऽस्य हदि स्थिताः अथ मलय।ऽमता मवल्यत्र बह्म समश्रुते

इृयारिश्रािषु प्रनहाति यदा कामान््वानिल्ादिस्थितप्र्तरक्षणेषु सवेकामत्या- गस्यामृतत्वप्ताधनत्वमवगतं, कमेफलानि कामासत्यागोऽपि कामल्यागत्वपतामान्या त्पषैकामत्यागफटेन स्तूयते यथाऽगस्येन ब्राह्मणेन समुद्रः पीत इति, यथा वा जाम- द्म्येन ब्राह्मणेन निश्षत्रा प्रथिवी कृतेति बाद्यणत्वपामान्यादिदानीतना अपि ब्रह्मणा अपरिमेयपराक्रमत्वेन स्तृयन्ते तद्त्‌ १२

श्री० दी०--तमिमे फल्त्यागं सोति--भ्रेयो हीति सम्यश्ञानरहितादम्या- पादयक्तिपरहितोपदेशपृवेकं ज्ञानं श्रेष्ठम्‌ तस्मादपि तत्पूवेकं ध्यानं विरिष्ठं “ततस्तु तं परयति निष्क ध्यायमानः" इति श्रुतेः } तस्मादपि उक्तलक्षणः कमेफट्त्यागः श्रः तस्मादिवमूतात्कमेफटत्यागात्कमंसु ततरु चाऽऽपक्तिनिवृच्या मत्प््तादेन समन- न्तरमेव संप्ार्ान्तिमैवति १२

पर टी०-तदेवं मन्दमधिकारिणे प्रयतिदुष्करेनाक्षरोपाप्ननिन्दया सुकरं सगुणोपास्तनं विधायाक्शकतितारतम्यानुवादेनान्यान्यमि साधनानि विदधौ मगवान्वाघु- देवः कथं नु नाम परमप्रतिवन्धरहितः पत्रत्तमाधिकारितया फलमूतायामक्षरविद्यायामव- तेदिलमिप्रायेण प्ताधनविधानस्य फथेत्वात्‌ दुक्तम्‌-

३५८ मधुसूदनसरस्वती श्रीपरस्वामिकृतदीकाभ्यां समेता--[अ०१र्धे०१३-१५]

¢ निविरोषं परं जह्य पाक्षात्कतुमनीश्वराः ये मन्दास्तेऽनुकम्प्यन्ते सविंशेषनिरूपणेः वशीकृते मनस्येषां सगुणतरह्यशीख्नात्‌ तदेवाऽऽविभवेत्साक्षादपेतोपाधिकस्पनम्‌ इति मगवता पतञ्जलिना चोक्त-“ समाधिपिद्धिरीश्वरप्रणिधानात्‌ इति “८ तत प्र्यक्चेतनाधिगमोऽप्यन्तरायामावश्च इति तत इतीश्वरप्रणिधानादिवयथः तदेवमक्षरोपाप्तननिन्दा सगुणोपाप्तनस्तुतये तु हेयतया, उदितहोमविधावनुरितहोम- निन्दावत्‌, हि निन्दा निन्वं निन्दितुं प्रवतेतेऽपि तु विधेयं सोतम्‌ इति न्यायात्‌ तस्मादक्षरोपाप्तका एव परमाथतो योगवित्तमाः ^ प्रियो हि ज्ञानिनोऽल्यथेमहं पत मम प्रियः। उदाराः सवं एवैते ज्ञानी त्वासमेव मे मतम्‌ इत्यादिना पुनः पुनः प्रशस्ततमतयोक्तास्तेषामेव ज्ञानं पर्मेनातं चानुपरणीयमधि- कारमाप्ता् त्वयेदं बुबोधयिषुः परमहितषी मगवानमेददाशिनः कतकृत्यानक्षरोष- सकान्प्रतोति सक्षमिः- जद सर्वभूतानां मंत्रः करुण एव निर्ममो निरहंकारः समदुःखसुखः क्षमी १३॥ पवीणि मृतान्यात्मत्वेन पयन्न(तमनो दुःखहेतावपि प्रतिकूट्बुद्धयभावान्र दष्ट सवभूतानां कं तु नेत्रो मेती क्षिता तद्वान्‌ यतः करणः करुणा दलितेषु दया तदवन्र्वमृतामयदाता परमहंप्परिाजक इत्यर्थः निर्ममो देहेऽपि ममेतिप्र्ययर- हितः निरहंकारो वृत्तखाध्यायादिकृताहंकारानिप्कान्तः द्वेषरागयोरपरवतंकत्वेन समे दुःखमुखे यप्य सः अत एव क्षमी, अक्रोशनताडनादिनाऽपि विक्रियामा- पते १६॥ श्री टी०--एवूतस्य सक्तस्य क्षिप्रमेव परमेशरपरपादरेतून्धमानाह--अद्ेष्ट- त्यष्टमिः--पवैमूतानां यथायथग्ेषटा मैत्रः करणश्च, उक्तेषु द्वषदून्यः, मेषु मित्र तया वतत इति मेत्रः, हीनेषु कृषपाटुरित्यथैः निर्ममो निरहं कार कृषाट्त्वादे- वान्ये; सह समे सुखदुःखे य्य प्तः क्षमी क्षमावान्‌ १३ म० दी०--तस्येव विरोषणान्तराणि-

सतषट सततं योगी यतात्मा दृढनिश्चयः क, ("अ क, मस्यापतमनाबमडया मद्रकः मं प्रयः १४॥ पततं ररीरस्थितिकारणस्य छामेऽछामे सतुष उत्पत्नादप्र्ययः तथा गणव-

[अ ०१२ो०१५-१६] भ्रीपद्धगवहीता ३५९

लाभे विपयेये च। पतततमिति सर्र सेबध्यते योगी प्माहितचित्तः यतात्मा सेय- तशरीरेन्दियादिपंधातः दृढः कुतार्विकेरमिमवितुमराक्यतया स्थिरो निश्वयोऽहम- स्मयकमेमोक्तपचिदानन्दाद्वितीयं ब्रहम्ध्यवप्तायो यस्य प्र॒ दृढनिश्चयः स्थितप्रज्ञ इत्यथैः मयि मगवति वाघुदेवे शुद्धे ब्रह्मणि अ्ितमनेोबुद्धिः समपितान्तःकरणः हेदशो यो मद्धक्तः शद्धक्ष्रहमवित्स मे प्रियः सदात्मत्वात्‌ १४

श्री ठी ०--संतुष् इति सततं समेऽछामे संतुष्टः प्रसततचित्तः योग्यप्र मत्तः यतात्मा संयतखमाव; दृढो मद्विषयो निश्चयो यस्य, मय्यपिते मनोबुद्धी येन, एवंभूतो यो मद्धक्तः मे प्रियः १४

म० दी ०--पुनस्तस्यैव विरेषणानि-

2

यस्मात्नोह्िजते रोको रोकात्रीहिजते यः

हषामर्षभयेद्िगेषुक्तो यः मे प्रियः १५ य्ा्तर्वमूतामयदायिनः पेन्यापिनो हेतोनोद्भिनते संतप्यते छोको यः क्चि- द्पि जनः तथा छोकातिरपराधेद्रेननेकवतात्वलननाननोद्धिनते यः, अद्वैतदरशि- त्वात्परमकारुणिकवेन क्षमाशीटत्वाच किंच हषैः खस्य प्रियलमे रोमाच्चश्चपाता. दिहेतुरानन्दामिन्यञ्चकश्चित्तवृत्तिकिेषः, अमर्षः परो्कषापहनरूपशित्तवृत्तिविशेषः, मयं न्याघ्रदिदङ्चनाधीनशित्तवृत्तिविरोषलापः, उद्वेग एकाकी कथं विजने सवेपरिमर- हशुन्यो जीविष्याभीयेवंविषो प्याकुहतारूपथित्तवृत्तिविेषपौषीमरषमयाद्वगुकतो यः, उद्वितदशितया तदयोग्यतवेन तैरेव खयं परिलक्तो तु तेषां यागाय खयं व्य्रत इति यावत्‌ चेन मद्धक्त इत्यनुकृष्यते ₹ईंटशो मद्धक्तो यः सर मे प्रिय इति पुवेवत्‌ | १९ श्री° दी०-किं च-- यस्मादिति यस्मात्काशाछ्छेको जनो नोद्विनते मय- शङ्कया संकषोमं प्राोति यश्च छोकात्रोदिजते यश्च खामाविकैहैषीदिमिरुक्तः | तत्र हषः खस्येष्टा्थछाम उत्प्ाहः अमषैः परस्य ठमेऽप्रहनम्‌ मयं त्राप्तः। उद्वेगो मयादिनिमित्तचित्तक्षोभः एत्िमुक्तो यो मद्धक्तः चमे प्रियः १९॥ म० टी०-किंच- अनपेक्षः श्ुचिक्ष उदापीनो गतन्यथः॥ सवारम्भपरियागी यो मद्रकः मे प्रियः १६ निरपेक्षः सवेषु मोगोपकरणेषु यदच्छोपनीतेष्वपि निःृहः रुचिर्बाहमाम्यन्तरशो- च॑पन्नः दक्ष उपस्थितेषु ज्ञातव्येषु कतन्येषु प्च एव ज्ञतुं कतु समथः उदाभीनो कस्यचिनिित्रादेः पक्षं मजते यः गतव्यथः पस्ताङ्यमानस्यापि गता

३६० मधुसूदनसरस्वती धीपरस्वामिकृतटीकाभ्यां समेता-- [०१ सल १७-१८]

नोत्तरा व्यथा पीडा यस्य सः ! उतपतायामापे व्यथायामपकतप्वनपकतृतवं क्षपितं व्यथाकारणेषु सत्खप्यनुत्पन्नव्यथत्वं गतम्यथत्वमिति भेदः एेहिकामुप्मिकफलछानि सर्वाणि कर्माणि सर्वारम्भालानपारेवक्तं शीरं यस्य स्वारम्भपरित्यागी सेन्या यो मद्धक्तः सरमे प्रियः १९

भ्री° दी०--किंच--अनपेक्च इति } अनपेक्षो यदच्छोपध्यितेऽप्य्थं निःघृहः शुचिवाह्याम्यन्तरशोचपंपत्रः दक्षोऽनटप्रः उदाप्रीनः पक्षपातरहितः गतेव्यथ आपिरुन्पः सवन्दष्टादष्टाथानारम्मानुयमानरियक्तुं शीं यस्य सः एर्वमूतः सन्यो मद्धक्तः प्रमे प्रियः १६॥

म० टी०-किं च-

(क्व की विरे (क (भि हृष्यति नरहन शाचतिं कारटक्षतिं॥ शुभाशुभपरित्यागी भक्तिमान्यः स॒ मे प्रियः १७॥

समदुःखघख इत्येतद्विब्ृणाति यो द्प्यतीष््रष्ठा, द्रि अनिष्पराप्ठा, शोचति प्रापरेष्टवियोगे, काङ्क्षति अप्र्टप्तयोगे सवीरम्भपारे्यागीलेतद्विषुणो ति-टुमाड्मे सुखप्राधनदूःखपराघने कमेणी परित्यक्तु रीटमस्येति शुमाहभपरिलयागी भक्तिमान्यः सर मे प्रियः १७

भ्री° टी°-किं च--योनेति। प्रिये प्राप्ययोन हष्यति, अप्रियं प्राप्य योनद्रेटि, इष्टाथने प्ति यो शोचति, अप्र्षमर्थ यो काङ्क्षति रभा- रुभे पृण्यपापे परित्यक्त रीं यस्यसः एवम्‌नो मृत्वा यो मद्धक्तिमान्तमे [प्रयः १७ |)

(1

म० दी०-- किं च--

पमःश्मौच मित्रच तथा मानापमानयोः सीतोष्णसुसदःसेषु समः सङ्कविवनितः १८

पर्वस्व प्रपञ्चः सङ्खविर्वानितश्ेतनायेतनपर्थविपयशोभनाध्यापरहितः वेदा हपृविषादशुन्य इत्यथैः स्पष्टमन्यत्‌ १८

श्री° टी०-किं च-सम इति रतो चमित्र सम एकरूपः मानाप- मानयोरपि तथा सम "व हषेविपादशन्य इत्यथः शीतोप्णयोः सुखदुःखयोश्च प्तमः। सद्धविर्वानतः क्चिदप्यनाप्तक्तः १८

म० टी०--करिं च-

मायिनी

१य.ग.घ.ड.च. छ. ज. अ. र्वा

[अ०१२ो०१९-२०] श्रीपद्धगवद्रीता ३६१

ठुल्यनिन्स्तृतिमीनी सैवषटो येन केनचित्‌ अनिकेतः स्थिरमतिभिमान्मे प्रियो नरः १९ निन्दा दोषकथनम्‌ स्तुतिगणकथनम्‌ ते दुःखपुखाजनकतया तुल्ये यस्य तथा मोनी सयतवार्‌ ननु शरीरयात्नानिर्वाहाय वाग्व्यापारो ऽपेकषित एव नेत्याह- संतुष्टो येन केनचित्‌ खप्रयत्नमन्रेणेव वछ्वत्प्ारन्धकर्मोपनीतेन शरीरस्थितिरेत- मात्रेणादनादिना तृष्टो निवृत्तसपहः किं च--अनिकेतो नियतनिवाप्तरहितः स्थिरा परमाथेवस्तुविषया मतियैस्य स्थिरमतिः} ईदशो यो भक्तिमन्प मे प्रियो नरः अत्र पनः पुनभेक्तेरुपादानं मक्तिरेवाएवगस्य पुष्कटं कारणमिति द्रद- यितुम्‌ १९ भ्री° री०-तुल्येति तुल्ये निन्दास्तुती यस्य, मौनी सेयतवाक् येन

| @, क,

केनचिव्थाङुन्पेन सेतुषटः अनिकेतो नियतवापतरन्यः स्थिरमति््यवस्थितवित्ः एवम्‌तो मक्तिमान्मे प्रियो नरः १९ म° दी०--अद्ष्टेल्यदिनाऽषसेषाप्तकादीनां जीवन्मुक्तानां संन्या्तिनां रक्तण- मृतं खमावतिद्धं धमेनातमुक्तम्‌ यथोक्तं वातिके-- 4 उत्पत्नात्माववोधस्य इरष्टरतवादयो गुणाः अयत्नतो भवन्त्येव तु सराधनषूपिणः इति एतदेव पुरा स्थितप्रज्ञलक्षणख्येणामिहितम्‌ तदिदं धर्मजातं प्रयत्नेन संपाय- मानं मुमुक्षोमेक्षप्राधनं मवतीति प्रतिपादयतरुपपंहरति-- भ, 9 £ &>~ $ $ १५ क, यत्‌ -पमामृतार्मद्‌ यधाक्त पदुपास्रत 7 श्रहधाना मरम भक्छस्तर्तावं वप्रयाः ॥२०॥ # | # ९१ * इति श्रीमहाभारते इखतसाहष्यां संहितायां वेयासिक्यां ५११ 64. [+ 9 घः विद्यायां भीप्मपवोण श्रीमद्गवद्वीतासुपनिषत्सु अ्ह्मवि योगचाखे श्रीकृष्णाजुनसंवादे भक्ति- योगो नाम द्वादशोऽध्यायः; १२॥ ये तु संन्यापिनो मुमुक्षवो भेमौमृतं धर्मरूपममृतत्वपाधनत्वादमृतवदाखाचतवादवैद चथोत्तमदवेष्टा सकमूतानामित्यादिना प्रतिपदितं पयपापततेऽनुतिष्ठनति प्रयत्नेन भ्रद्‌-

[कक काताकानतताष्छापाा ०000०00० 01

+ श्रीधरटीकामूलपुस्तकषु च. छ. ज. श्च. सेश्ितेषु धम्यौमृतमिति पाठः

५१. घु. ज. धम्यीम्‌°।! २म. घ. ज. पम्बौमू" ४६

१६२ मधुपरदनसरसतीभ्रीधरस्वामिकृतदीकाभ्यां समेता-- [०१ ्छे०२०)

धानाः पतन्तो मत्परमा अहं मगवानक्षरात्मा वापुदेव एव परमः प्रापषम्यो निरति शया गतिर्येषां ते मत्परमा भक्ता मां निरुपाधिकं वद्य मनमानाक्तेऽतीव मे प्रियाः “प्रियो हि ज्ञानिनोऽदय्थमहं प्र मम प्रियः” इति पुवमूचितस्यायमुपपहारः यस्मा- दधर्मामतमिदं श्रद्धयाऽनतिषठन्मगवतो विष्णोः परमेश्वरस्यातीव प्रियो मवति तस्मादिदं त्ानवतः खमावसिद्धतया रक्षणमपि मुमृश्चणाऽऽत्मतक्छजिन्नापुनाऽऽत्मन्ञानोपायत्वेन यत्नादनष्ठेयं विष्णोः परमं पदं निगमिषणेति वाक्याथैः तदेवं सोपाधिकन्रह्मामि ध्यानपरिपाकाचिरपाधिकं ब्रह्मानपतदधानस्यद्रष्टत्वादिषमेविशिष्टस्य मुख्यस्याधिका- रिणः श्रवणमनननिदिष्याप्ननान्यावतैयतो वेदान्तवाक्याथेतक्वपतक्षात्कारसंमवात्ततो मुकत्युपपत्तमुकतेहैतुवेदान्तमहावाक्याथीन्वययोग्यस्तत्पदार्थोऽनुपरपेय इति मध्यमेन ट्‌ कन [सिद्धम्‌ ॥२०॥ इति श्रीमत्परमहंपपरित्राजकाचायंश्रीविशवश्वरमरस्वतीपादरिप्यश्रीमधुमूदन- परस्वतीविरचितायां श्रीमद्धगवद्रीतागृदथेदीपिकायां भक्ति- यागा नाम द्वादशोऽध्यायः १२॥

उपासनाकाण्डं द्वितीयं तत्पदाथप्रतिपादनप्रधानं पमाक्ठम्‌

श्री ° दी०--उक्तं घमेनातं सफटमुपपरहरति-ये तिति यथोक्तमुक्तपरकारं धर्मे एवामृतममृतत्वप्राधनत्वात्‌ धरम्यामतमिदमिति केचित्पठनित | तच उपासतेऽनुति- छनि श्रद्धां कृवेन्तों मत्परमाश्च सन्ता मद्धक्तास्तेऽतीव मे प्रिया इति २०॥

दुःखमन्यक्तवर्मेतदहुषिघ्मतो बुधः| मुखं कृष्णपदम्मोजमक्तिप्तत्पथम।मनेत्‌

[क [९ निं

इति श्रीपुवोधिन्यां ठोकायां श्रीधरस्वामिविरचितायां भक्ति गो नाम द्वादशोऽध्यायः | १२ |

अथ चयोदशोऽ्यायः

दी०--ध्यानाम्याप्तवशीक्कतेन मन्ता तन्निगणं निष्क्रियं ज्योतिः क्रचन योगिनो यद्वि परं पदयनिति पदयन्तु ते

अस्माकं तु तदेव छोचनचमत्काराय मृयाचचिरं काडिन्दीपहिनेषु यत्किमपि तन्नरं महो धावति

१२, घ. ज. द्दम्याू स, माश्रयेत्‌

[अ०१३े०१] श्रीपद्धगवद्रीता ३६३

प्रथममध्यमषटुयोस्तत्ंपदाथौवुकतावृत्तरस्तु षट वाक्यार्निष्ठः पम्यधीप्रपानोऽ- धुनाऽऽरम्यते तत्न-- ^ तेषामहं समुद्धती मृ्युपंपारपागरात्‌ मवामि इति प्रागुक्तम्‌ चाऽऽत्माज्ञानरक्षणान्मृयोरात्मज्ञानं विनोद्धरणं मवति अतो यादशेनाऽऽसन्ञानेन म॒त्यपतपारनिवृक्तर्यन तत्वज्ञानेन युक्ता अद्रष्ुतवादिगुणशाठिः सन्यापिनः प्राम्यास्यातास्तदासमतच्चन्नाने वक्तव्यम्‌ तच्वाद्वितीयेन परमात्मना सह्‌ जीवस्यामेदमेव विषयी करोति तद्धेदभमहेतकत्वात्पर्वानर्थस्य तत्र॒ जीवानां पपता- रिणां प्रतिकं भिच्नानामप्त॑पारिणेकेन परमात्मना कथमभेदः स्यादित्याशङ्ायां संपारस्य भिन्नत्वस्य चाविद्याकल्ितानात्मधमेत्वान्च जीवय सप्रासिविं भिच्रत्वं चेति

वचनीयम्‌ तदथं देहेन्धियान्तःकरणेम्यः क्ित्रेम्यो विवेकेन क्षेत्रज्ञः पुरुषो नीविः प्रतिक्षन्नमेक एव निविकार इति प्रतिपादनाय कषेत्रक्षेचरन्तकिविकः क्रिंयतेऽस्मिन्नध्याये तत्र ये द्वे प्रकृती मृम्यादिकषेघरशूपतया जीवद्पक्षे्रज्ततया चापरपरराब्दवाच्ये प्रपत- माध्याये सूचिते तष्ठिवेकेन तसं निरूपयिष्यन्‌-- [| भामग्रवानुवाच- इदं शरीरं कोन्तेय क्षेत्रमिसयमिधीयते एतया वेत्ति तं प्राहुः कषन्न इति तदिद्‌ः १॥ दृदमिन्द्ियान्तःकरणप्तहितं मोगायतनं शरीरं हे कौन्तेय पषेत्रमित्यमिधीयते पस्यप्येवासिन्रप्तक्त्कमणः फच्स्य निवत्ते एतदो वेत्ति अहं ममेत्यमिमन्यते तं से्ज्ञ इति प्राहुः षीवदवत्तत्फटमोक्तृतवात्‌ तद्विदः क्षत्कषेवर्ञयोर्षिवेकविदः अन्न चामिधीयत इति कमणि प्रयोगेण क्षेरस्य जडत्वात्कमेतवं प्िघरज्ञशदे द्वितीयां विनेवेतिरान्दमाहरन्छप्रकाशत्वात्कर्मत्वामावममिपरेति तत्रापि क्षेत्रं येः कैश्चिरप्य- मिधीयते तत्र कतगतविशेषपेकषा क्षचज्ञं तु कर्मत्वमन्तरेेव विवेकिन एवाऽऽहुः स्थूटदृशामगोचरत्वादिति कथयितुं विर्षणवचनव्यकत्येकत्र कतपदोपादानेन

(^ + भा +

निरदशति भगवान्‌ श्री° दी०--मक्तानामहमुद्धती संप्ारादित्यवादि यत्‌ | चयोदशचेऽय तस्िष्ये ततज्ञानमुदीर्ते ¢ तेषामहं समुद्धता म॒त्युपरप्ारप्तागरात्‌ मवामि

१, घ, छ, ति विवेच ।२ग,ड, च, छ, अ, चदन द्वि

३६४ मधुसूदनसरस्वती धीधरस्वामिकृतदीकाम्यां समेता-[अ०१३४)०२-३]

इति धू्व॒॑प्रतिज्ञातम्‌ चाऽऽत्मज्ञानं विना परपारादुद्धरणं सरंमवतीति तत््ज्ञा- नोपदेशार्थं प्रकृतिपुश्षविवेकाध्याय आरभ्यते तत यत्सक्षमेऽध्यायेऽपरा परा चेति ्रकृतिद्वयमुक्तं॑तयोरविवेकालीवमावमपन्नस्य निदंशस्यायं संप्ारः याम्यां जीवोपभोगार्थमीश्वरः स्यादिषु प्रवते तदेव प्रकृतिद्रयं कषे्रषे्र्ञसचन्दवाच्यं परस्परं विविक्तं त्वतो निदूपयिप्यञ्श्रौमगवानुवाच--इद मिति इदं मोगायतनं शरीरं कषेतर- मिलमिधीयते परस्य प्ररोहममित्वात्‌ एतदो वेत्ति अहं ममेति मन्यते तं क्षेध्ञ इति प्राहुः कषीवटवत्ततफलमोक्तत्वा्तद्विदः कषेत्रेचन्तयोनिवेकन्ताः

प° दी०-- एवं देहेन्दियादिविरक्षणं स्वप्रकाश्न क्ष्रज्ञममिधाय तस्य परमा- धिकं तत्वमपतप्तारिपरमात्मनेतयमाह--

+ [ (ऋ # + ® रौ क,

क्ष्रज्न चापे मा वद्ध सवक्षेत्रषु भास

= क, [)

धष्रक्षरन्नयान्नान यत्तञ्ज्ञन मत मम॥९॥

सर्न्त्रेषु एकः क्ज्ञः स्वप्रकाचेतन्यरूपो नित्यो विमुश्च तमविद्याध्यारे-

पितकरतृत्वमेस्तुलादिपपारधरम क्षजज्ञमाविचकरूपपरित्यागेन मामीश्वरमप्प्तारिणमद्वि- तीयन्रह्मानन्दशूपं विद्ध जानीहि हे भारत एवं चक्षे मायाकल्ितं मिथ्या } क्षवज्ञ परमार्थप्तदक्छद्धमायिष्ठानमिति क्ष्रक्षेचन्ञयेोर्यज्ज्ञान तदेव मोक्षप्ताधनत्वाज्ज्ञानमवि- द्याविरोधिप्रकाद्यख्पं मम॒ मतमन्यच्वन्ञानमेव तदविरोधित्वादविल्यभिप्रायः } अत्र जीविश्वरयोराविद्को मेदः पारमाभिकस्त्वमेद इत्यत्र युक्तयो माप्यज्द्धिवणिताः

अस्माभिस्तु मन्थविस्तरमयास्प्रागेव वहुषोक्तत्वाच नोपन्यस्ताः ओरी° दी०--तदेवं सेसारिखखूपमुक्तम्‌ इदानीं तस्येव पारमार्थैकमपपतारिष- रूपमाह-- ेत्रहमिति तं सित्ज्ञं पेप्ारिणं वस्तुतः स्ेकेत्रेप्वनुगतं मामेव विद्धि त्मप्तीतिशरुत्या छक्षितेन चिरशेन मदरूपस्योक्तत्वात्‌ आदरा्थमेव तज्ज्ञानं स्तौति- षेक्षेभज्ञयोयंदेवं वेरकषण्येन ज्ञाने तदेव मेोक्षहेतुत्वान्मम ज्ञानं मतम्‌ अन्यन्न वृथा पाण्डित्यं बन्धहेतुत्वादित्य्थैः तदुक्तं-- ५८ तत्कमे यत्न बन्धाय सा विद्या या विमुक्तये आयाप्तायापरं कमं विद्याञन्या रिद्पनेपुणम्‌ इति २॥ म० दी ०--संकषेपेणोक्तमर्थं विवरीतुमारमत-- तत्तत्र यच्च यादृक्च यदहिकारि यतश्च यत्‌ पच यों यदखभावश्च तत्समासेन मे शुणु ३॥

छ. स्तद्धमोधि"

[अ०१३०५] श्रीपद्रगवह्रीता। _ ३६५

तदिदं शरीरमिति प्रागुक्तं जडवगेषपं कषेत्रं यचच सरूपेण जउदर्यपरिच्छिन्नादि- 0 0 0 4, १. ^ ५३ स्वमावं याहकचेच्छादिषरमकं यद्धिकारि येरिन्दियादिविकारेर्युक्तम्‌ यतश्च कारणा- ¢ ०५ = [ 9 [+ 0 यतकार्यमत्पयत इति शेषः अथ वा यतः प्रङृतिपुरुषपंयोगाद्धवति यदिति येः ~ ०, (4 6 0 $ स्थावरजङ्गमादिमेदैरभ्मिलर्थः अत्रानियमेन चकारप्रयोगात्सवप्मुचचयो द्रष्टव्यः भ, स॒ कषत्रज्ञो यः स्वपतः घ्प्रकङ्चेतन्यानन्दस्वमावः यत्प्रमावश्च ये प्रभवा उपाधिकृताः शक्तयो यस्य त्ेतरक्ेतरज्ञयाथात्मयं सरवैविशेषणविरिष्टं मापन सके- पेण मे मम वचनच्छृगु श्रुताऽवधारये्थः

श्री० दी०~--अत्र यद्यपि चतुविशतिमेरेभिन्ना प्रकृतिः सिज्मिलमिप्रेतं तथाऽपि देहरूपेण पररेणतायामेव तस्यामहमवेनाविवेकः स्फ़ट इति तद्विवेकाथमिदं शारीरं ्षेघ्रापिलयाद्यक्तम्‌ तदेतत्परपश्चयिष्यन्प्रतिजानीते-- तरकषे्रपिति यदुक्तं मया क्ष तच्च कषत्रं यत्खहूपतो जडं दयादिखमावं, यादग्यादृशं चेच्छादिषमकं, यद्विकारि येरिन्धियादिविकारर्यक्त, यतश्च प्रकृतिपरुषपयोगाद्धवति, यदिति य॑ः स्थावरजङ्गमा- सिमदभिन्मिलर्थः तत्रज्ो यः खतो यत्प्माकश्वानिम्चेशवरययोगेन ये प्रमवेः सेपन्नसतत्सव सेकषपतो मत्तः शण

म०दी०-कविस्तरेणोक्तस्यायं स॑सषेप इत्यपेक्षायां श्रोतृषुद्धिप्ररोचनाथं स्तुवन्राह-

षिमिबहूा गीतं उन्दोमिविविधंः एक्‌ ्रह्मूपरपदैश्ेव हेतुमद्धिविनिधितेः

अषिमिभपिष्ठादिभियगक्षाेष धारणाध्यानविषयत्वेन बहुधा गीतं निद्धपितम्‌ एतेन योगदालप्रतिपाथत्वमुक्तम्‌ विविैनिखनेमित्तिककाम्यकमादिविषयेरन्दोमि गादिमनेतरह्ेश्च पएथमिवेकते गीतम्‌ एतेन कमेकाण्डप्रतिपा्यत्वमुक्तम्‌ ब्रह्म ूतरपदैशचव ब्रहम सूच्यते सूच्यते कंचिश्चवधानेन प्रतिपाद्यत एभिरिति बहमूत्राणि ध्यतो वा इमानिं मतानि जायन्ते येन जताने जोवन्ति यत्प्रयन्लानपतवशान्त 4 इत्यादीनि तरप्यदक्षणपराण्युपनिषद्वक्यानि तथा पद्यते ब्रह्म सरक्षात्मतिपा्यत एभि- रिति पदानि खसूपरस्षणपराणि « सलय॒॑ज्ञानमनन्त ब्रह्म इत्यादीनि तेत्र परेश हेतुमद्भिः पदेव सोम्येदमग्र आीदेकमेवादितीयम्‌ इत्युपकरम्ध ^ तद्धक आहुरसदेवेदमग्र आधदेकमेबद्धितीयं तस्मादप्ततः सजञायेत नासिकमतमुप- न्यस्य कृतस्तु सलु सोम्येवं स्यादिति होवाच कथमप्ततः प्रजायेत » इत्याद्युक्तः प्रतिपादयद्धिधनिशितैरपक्रमो पपतहारेकवाक्यतया पेदेदशरन्याथप्रतिपादकनहुषा गति | एतेन ज्ञानकाण्डप्रतिपाचत्वमुक्तम्‌ एवमेतैरतिवि्तरेणोक्त ्ेतरक्षत्रज्ञयाथातम्य स्षेपेण तुभ्यं कथयिष्यामि तच्छरषित्यथेः अथ वा तरद्पूत्राणि तानि पदानि चति

३६६ मधुसूदनसरस्वतीश्रीधरस्वामिकरतरीकाभ्यां समेता-[अ०१३को५]

ऋ, [द

कर्मधारयः तत्र विद्यासूत्राणि “आत्मेत्येवोपासीत दृल्यादीनि अवि्यापूत्राणि «न वेद यथा पुः” इत्यादीनि तर्मीतमिति

7० दी०-कैरषिसरेणोक्त्यायं क्षेप इत्यपेक्षायामाह-कपिभिरिति ¢

[क +. वी 9

ऋषिमिपपिष्ठादिमियोगशाल्ेषु ध्यानधारणाविषयत्वेन वैरानादिूपेण बहुधा भीते निषूपितम्‌ विविैश्च निलनेमित्तिककाम्यकमदिविषयेश्छन्दोमिरवदेनीनायजनीयद-

वतादिर्मेण बहुधा गीतम्‌ ब्रणः सूतः पदेश्च बह्म सूच्यते सूच्यत एभिरिति बह- त्राणि “यतो वा इमानि भूतानि जायन्ते, इत्यादीनि तरस्थरक्षणपराण्युपनिषद्राक्यानि

®^ (^

तथा ब्रह्म पद्यते गम्यते प्ताक्षाज्ज्तायत एमिरिति पदानि स्वरूपटक्षणपराणि “(दयं ज्ञानमनन्तं ब्रह्म" इत्यादीनि तैश बहुधा मतम्‌ किं हेतुमद्धिः “देव सोम्येदमग्र आपीत्कथमपरतः सजायेत" इति, तथा ““को द्येवान्यात्कः प्राण्यात्‌, यदेष आकाङ्ञ आनन्दो स्यात, एष द्यवाऽऽनन्दयाति"इत्यादियुक्तिमद्धिः, अन्यादपानचेष्टां कः कुर्यात्‌,

^| [^+ (= (० ५५

प्राण्यात्प्ाणानां व्यापारं को वा कुर्यादिति श्रुतिपदयोरथः विनिशितेरुपकरमोपपंहर-

कवाक्यतयाऽपंदिग्धाप्रतिपादकैरिलर्थः तदेवमेतेविसरेणोक्त दुःपेरहं संक्षेपतस्तुम्यं

\ १.

कथयिष्यामि तच्छरषिलयथैः यदवा, “अथातो ब्रह्मजिज्ञासा” इत्यादीनि व्रहसूजाभि गृह्यन्ते तान्येव ह्य पदयते निश्चीयत एमिरिति पदानि तेरैतुमद्धिः “¶्षतेनाशब्दम्‌'

^ (~ (^ <^ (^^

^ अनन्दमयोऽम्याप्तात्‌ इत्यादिमियुक्तिमद्धिविनिधितर्थैः शोषं समानम्‌ म० द०--एवं प्ररोचितायाजनाय क्े्रखशूपं तावदाह दम्याम्‌-

महाभूतान्यहंकारो बुदधिर्यक्तमेव इद्धियाणि दशैकं पञ्च चन्दियगोचरः 4 महानिति भूतानि मृम्यादीनि परञ्च अहंकारस्तत्कारणमूतोऽभिमानलक्षणः बुद्धि रहंकारकारणं महत्त्वमध्यवप्तायरक्षणम्‌ अव्यक्तं तत्कारणं सत्वरजस्तमोगुणात्मकं परधानं सवैकारणं कस्यापि कार्यम्‌ } एवकारः प्रकृयवधारणार्भः एपतावयेवाष्टधा परकृतिः वशब्दो मेदप्तमुच्चयाथैः तदेवे तांस्यमतेन व्याछ्यातम्‌ ओपनिषदानां तु अन्यक्तमम्याङ्घतमनिवेचनीयं मायाख्या पारमेश्वरी शक्तिः मम माया दुर्ययेत्युक्तम्‌ बुद्धिः सगदो तद्धिषयमीक्षणम्‌ अहंकार ईक्षणानन्तरमहं बहु स्यामिति प्तकखः तत. आकाारिकरमेण पञ्चमुतोत्पत्तिरिति। ह्यम्यक्तमहदहंकाराः पास्यिद्धा-ओपनिषदैरुपगम्यन्तेऽदाव्दत्वादिहेतुभिरिति स्थितम्‌ मायां तु प्रकृति विद्यान्मायिनं तु महेश्वरम्‌ ^ ते ध्यानयोगानुगता अपदयन्देवातरक्ति स्वगुणेन. गृढाम्‌ » इतिश्ुतिप्रतिपादितमन्यक्तम्‌ “तदेष इतीक्षणरूपा बुद्धिः बहू स्यां परनायेय » ईतिबहुमवनप्तकष्परूपोऽदंकारः तस्माद्वा एतस्मादात्मन. आक्राशः

[अ०१३ो०६] भ्रीपद्धगधटरीता ३६७

समूतः आकाशाद्वायुः वायोरचिः अग्नेरापः अद्धथः परथिवी इति पश्च मूतानि श्रौतानि अयमेव पक्षः साधीयान्‌ इन्दियाणि दरेकं श्रोत्वक्चशषरस- नघ्राणास्यानि पन्च बुद्धीन्द्रियाणि वाक्पाणिपादपायुपस्थास्यानि पश्च कर्मन्दियाणीति तानि एकं मनः पैकसपविकस्पातपकं, पञ्च वेन्दरियगोचराः शब्दस्पशंपरप्तगन्धास्ते ुद्धीन्दियाणां ज्ञाप्यत्वेन विषयाः कर्मेन्धियाणं तु कार्यत्वेन तान्येतानि सांख्याश्च- तुविश तितत््वान्याचक्षते

` श्री° दी०~- तत्र पषेत्रखरूपमाह महामृतानीति द्वाम्याम्‌- महामूतानि मृम्पा-

दीनि पञ्च | अहुकारस्तत्कारणमतः उुद्धिविज्नानात्मकं महत्तत्वम्‌ अब्यक्तं॑मृट-

परकृतिः इन्दियाणि बाह्यानि दन्न श्रोत्रत्ाणद्जनिहवाग्दोर्मद्‌(ङपधिपायव इति (+ (ह,

एके मनः। इन्दरियगोचराश्च पञ्च तन्मात्ररूपा एव शब्दादय आकाशादिविरोषगुण- तया व्यक्ताः सन्त इन्द्रियविषयाः पञ्च तदेवं चतुविशतितच्ाम्युक्तानि इच्छा देषः सुखं दुःख सेघातश्चेतना धृतिः एतरकषय्े समापेन सविकारमुदाद्तम्‌ & म० टी०-्च्छा सुखे तत्पाधने चेदं मे मृयादिति शपहात्मा चित्तवृत्तिः काम इति राग इति चोच्यते द्वेषो दुःखे तत्साधने चेदं मे मा मृदिति छहाविरोधिनी चित्तवृत्तिः कोध इतीर््येति चोच्यते सुखं निरुपाधीच्छाविषयीमूता ध्मीपाधारणका- रणिका चित्तवृत्तिः परमात्मप्रुखम्यञ्चिका दुः निरपाधिद्वेषविषयीमता चित्तवति रघमापताधारणकारणिका संघातः प्ञ्चमहामतपरिणामः सेन्ियं शरीरम्‌ चेतना ट्पन्ञानव्यस्चिका प्रमाणासाधारणकारणिका चित्तवृत्तिज्ञोनाख्या धतिरवप्तन्नानां देहेन्दरियाणामवष्टम्महेतुः प्रयत्नः उपटक्षणमेतरिच्छादिमरहणं सव॑न्तःकरणधरमी णाम्‌ तथाच श्रतिः--“ कामः संकल्पां विचिकित्ा श्रद्धाऽश्रद्धा पतिरधतिहीधा- मीरित्येतत्सवं मन एव " इति मृद्घट इतिवदुपादानामेदेन कायाणां कामादीनां मनोधमेत्वमाह एतत्परिदश्यमानं सवं महामूतादिधृलयन्तं जडं केत्रजञेन पताक्षिणाऽव- मास्यमानत्वात्तदनात्मकं कषेत्रं भास्यमचेतनं समाप्ननोदात्हतमुक्तम्‌ ननु शरीरेन्धिय- मेवात एव चेतनः क्ेघज्ञ इति लोकायतिकाः चेतना क्षणिकं ज्ञानमेवाऽऽत्मेति पुगताः इच्छद्विषप्रयत्नपुखदुःखन्ञानान्यासनो लिङ्गमिति नैयायिकाः तत्कथं लेतरमेवेतत्सर्वमिति तत्नाऽऽह-सविकारमिति विकारो जन्मादिनांशान्तः परि. णामो नैरुकतेः पठितः तत्सहितं सविकारपिदं महामूतादिषृत्यन्तमतो विकारपाक्षि

स्वोपत्तिविनाशयोः स्वेन द्रषटुम्चक्यत्वात्‌ अन्येषामपि सखधर्माणां सवदरोनमन्तरेण

१ख्‌, ग्‌. इ. च, छ. त्तर

३६८ ` ` परधुमूदनसरस्वतीधीधरस्वामिहतरीकाभ्यां पमेता--[अ ०१२००]

दशनानुपपततेः सवेनेव स्वदरोने क्तीक्मीविरोधानिधिकार एव सर्वविकारपाक्षी तदक्तम्‌-- ८८ नर्ते स्याद्विक्रियां दुःखी साक्षिता का विकारिणः | धीविक्रियाप्रहस्नाणां साक्ष्यतोऽहमविक्रियः इति

तेन विकारित्वमेव क्षेवचिहं नतु परिगणनमिलर्थः

भ्री° री °--इच्छति इच्छदयः प्रषिद्धाः सघातः शरीरम्‌ चेतना ज्ञाना- सिका मनोवृत्तिः धृतिर्धैयम्‌ एत इच्छादयो दद्यत्वान्चाऽऽत्मधरमी अपि मनो- धमां एव अतः सेत्ान्तःपातिन एव उपटक्षणं चेतत्प॑कह्पादीनाम्‌ तथाच श्रतिः- कामः पको विचिकित्सा श्रद्धाऽश्रद्धा धरिरिषतिहीधीमीौरिलेतत्स मन एव." इति अनेन यादगिति प्रतिज्ञाता; कषेत्रधमां दर्शिताः एतन्धेत्रं सविकारमि- द्ियादिविकारप्रहिते सक्षपेण तुम्यं मयोक्तमिति क्षेजोपपरहारः

म० री०-एवं क्षेत्रं प्रतिषाय तत्पाक्षिणं कषेत्रज्ञं सषेत्राद्धिवेकेन विस्तरात्प्रतिषा- दयितुं त्ज्ञानयोग्यत्वायामानित्वादिपाघनान्याह ज्ञेयं यत्तदित्यतः प्राक्तनैः पश्चमिः--

जमानिलमदृम्भलम्हिमा क्षान्तिराजवम्‌ जाचायापासनं शचं स्थेयमासविनिग्रहः ७॥

विद्मनिरव्मनिवां गुणेरात्मनः -छाषनं मानित्वं, लाभपूनास्यायर्थं खयर्मपरक- टीकरणं दभ्मित्वं, कायवाच्ननोमिः प्राणिनां पीडनं हिता, तेषां वजनममानित्वमदम्मि- त्वमहिपेत्युक्तम्‌ परापराधे चित्तविकारहेतो प्राप्तेऽपि निविकारचित्ततया तदपराघ- सहनं क्षान्तिः आभेवमकोटि्यै यथात््दयं व्यवहरणं परप्रतारणाराहिलमिति यित्‌ अवचय पान्प्ताधनस्यापदष्टाऽत विवक्षिता तु मनृक्त उपनीयाध्यापकः। तस्य शुशरुषानमस्कारादिपरियामेण सेवनमाचार्योपाप्तनम्‌ शौचं बाह्यं कायमटानां मृजछाम्यां क्षाठनमाभ्यन्तरं मनोमखानां रागादीनां विषयदोषदेनरूपप्रतिपक्षमा- वनयाऽपनयनम्‌ स्थेय माक्षप्ताथने प्रवृत्तस्यानेकविधविन्प्राप्तावपि तदपरित्यागेन पनः पुनयत्नापिक्षयम्‌ आत्मविनिग्रह आत्मनो देहेन्दियपिषातस्य स्वमावप्रा्तां मोक्षप्रति- कूटे प्रवृत्ति निरुध्य माक्षप्राधन एष व्यवस्यापनम्‌

भी° दी>--्दानीमुक्तर्षणास्ेतरादिविक्ततया जेयं शुद्धं क्ेवन्ञं विररेण वणयेष्यंस्तजज्ञानप्राधनान्याह--अमानित्वमिति पञ्चभिः--अमानित्वं खमगछाघा- राहिलयम्‌ अदम्मितवं दम्भराहित्यम्‌ अहिंपा परषीडावर्जनम्‌ क्षान्तिः पहिष्ण- र्वम्‌ आजवमवक्रता आचार्योपाप्तनं प्द्गुरूतेवा शौचं बाह्यमाभ्यन्तरं | तत्र चाद्य मृर्नलादिना आभ्यन्तरं सुगुदिमट्षानम्‌ | तथाच स्मरतिः

(अ ०१२क्ो०८-९] श्रीमद्धगवट्रीता २६९

८८ शोचं तु द्विविधं प्रोक्तं बाह्ममास्यन्तरं तथा मृजाभ्यां स्मृतं बाह्यं मावङद्धिस्तथाऽऽन्तरम्‌ " इति स्थेयं तन्मम प्रवृत्तस्य तदेकनिष्ठता आत्मविनिग्रहः क्षरीरसंयमः एतन्जञा- नमिति प्रोक्तमिति पश्चमेनान्वयः

री०--किं च--

कद) ण्ट, | ® रद्ियाथषु वैराग्यमनरहकार्‌ एव ( | जन्ममृद्युजराग्याधिदुःखदोषानुदशनम्‌ हन्दरियार्थेषु शब्दादिषु टृष्टप्वानुश्रविकेषू वा मगेषु रागविरोषिन्यस्पहासििका चित्तवृिर्वराग्यम्‌ आत्मशछछावनामविऽपि मनसि प्रादुभृतोऽहं सर्वो्कृ् इति गर्वोऽ- हंकारसदमावोऽनहकारः अयोगव्यवच्छेदाथं एवकारः परमुखयाथश्वकारः तेना. मानित्वादीनां विशतिपंस्याकानां समुचितो योम एव ज्ञानमिति प्रोक्तं त्वेकस्या- प्यमाव इत्यथैः जन्मनो गर्मवासयोनिद्वारनिस्परण्पस्य मृत्यो; प्वेमर्मच्छेदनङ्- पस्य जरायाः प्रज्ञाशक्तितेजोनिरोधपरपरिभवारिषूपाया व्याधीनां ज्वरातिपारादिरू- पाणां दुःखानामिष्टवियोगाणि्पतंयोगजानामध्यात्माधिमृताधिदैवनिमित्तानां दोषस्य वात. पित्तशेष्ममहमूत्रादिपरिपुणेतवेन कायनगरप्सितत्वस्य चानुदरौनं पुनः पुनराोचने जन्मादिदुःखानोषु दोपस्यानुरशेनं जन्मादिग्याध्यनेषु दुःखहूपदोषस्यातुद नमिति वा इदं विषयवैरागयहेतुतेनाऽऽत्मदशचनस्यो पकरोति श्री री०--किं च-इन्दिया्थैष्विति | जन्मादिषु दुःखदोषयोरनुद शंन एनः प॒नराटोचनम्‌ दुःखरूपस्य दोषस्यानुदश्ैनमिति वा सष्टमन्यत्‌

म० दीर-किं च-

जपक्विरनभिष्व्गः पुत्रदारगृहादिषु नित्यं समचित्ततमिष्टानिष्टोपपत्तिषु सक्ति्ममेद मित्येतावन्मा्रेण प्रीतिः अभिष्वङ्गस्त्वहमेवायमितयनन्यत्वमावनया

[

प्री्यतिशयोऽन्यसिन्पुिनि दुःखिनि वाऽहमेव मुखी दुःखी चेति तद्राहित्यमप्तक्ति- रनमिप्वद्ध इति चोक्तम्‌ कुतर पक्त्यभिष्वङ्गो वर्जनीयावत अह-पत्रदारगृहादिषु

(क क.

पतरषु दरिषु गृहेषु, आदिमरहणादन्येष्वपि श्लयादिषु पवषु खहविषयेषिल्थैः निलयं

सवदा प्तमचित्तत्वं हषैविषादशूम्यमनप्त्वमिष्टानिष्टोपपत्तिषु उपपत्तिः प्राप्तिः "ना ^ (४ [९ ८५ , = इष्टोपपत्तिषु हपीमावोऽनिष्टोपपत्तिषु विषादामाव इत्यथः चः समुच्चये ९॥

धी० दी ०-- किं च-असाक्तेरिति अपतक्तिः पूत्रादिष्दाभेषु प्रीविदयामः

३७० पधुसूदनसरखती्रीधरस्वामिकृतदीकाभ्यां समेता- [०१ ०१०-११]

अनमिष्वङ्गः पु्ादीनां भृखे दुःखे चाहमेव पुसी इख चेलध्यापतातिरेकामावः इष्टानिष्टयोरपपत्तिषु प्रा्तिषु नित्यं सवेदा समचित्तत्वम्‌ , म० दी०-किं च- मयि चानन्ययोगेन भक्तिरव्यभिचारिणी ® ® कन ® £ # कि विविक्तदृशमविच्वमगातजनप्पाद्‌ १० मयि भगवति वासुरेवे परमेश्वरे भक्तिः पर्वो्कृष्टतन्ञानपूर्विका प्रीतिः अन- ययोगेन नान्यो मगवतो वापुदेवात्परोऽप्त्यतः स॒ एव नो गतिरित्येव॑निश्वयेनाव्यमि- चारिणी केनापि प्रतिकृठेन हेतुना निवारयितुमशक्या साऽपि ज्ञानहेतुः ^ प्रीतिं यौवनमपि वादेव मुच्यते देहयोगेन तावत्‌ इत्युक्तेः विविक्तः खमावतः संस्कारतो शुद्धोऽदचिमिः सप्याघ्रादिमिश्च रहितः पुरधनीपु्िनादिधित्तपपाद- करो देशस्तत्मवनशीरत्वं विविक्तदेशपेवित्वम्‌ तथा श्च॒तिः-- | समे शुचौ शफरावह्विवाटुकाविवजिते शव्दनलाश्रयादिभिः मनोनुकठे तु चकषुपीडने गुहानिवाताश्रयणे न(प्र)योजयेत्‌ "+ इति जनानामातमज्ञानविमुखानां विंषयमोगरम्पदतोपदेशकानां प्पतदिं समवाये त्च. ्ञानप्रतिकूढायामरतिररमणं साधूनां तु सेप्रदि तचचन्ञानानुकूढायां रतिरचितेव तथा चोक्तम्‌- | ५८ सङ्गः सवीत्मना हेयः चेच्यक्तु शक्यते | पर सद्धिः सह कर्ैव्यः सन्तः पङ्धस्य भेषजम्‌ » इति १० श्री° दी०-कं च-परयि चेति मयि परमश्वरेऽनन्ययोगेन प््वात्दयाऽ- व्यभिचारिण्येकन्तमक्तिः विविक्तः शुद्धचित्तप्रमरादकरः तं देशे सेवितुं शीट यस्य तस्य भावस्तत्त्वम्‌ प्राकृतानां जनानां संपदि समायामरती रत्यमावः॥ १० प० दी०--किंच-- `

जध्यात्मन्नाननिस्यसं तचनज्नानार्थदर्शनम्‌ : एतज्ज्ञानमेति प्रोक्तमज्ञानं यदतीऽन्यथा १३॥

.. अष्यातज्ञानमात्मानमधिकृत्य प्रवृत्तमात्मानासकिमेकन्ञानमध्यातमन्ञानं तसित्नि- _-* „भ. $ > का ^ जेर षे) त्यत्वं तत्रैव निष्टव्वम्‌ विवेकानिष्ठो हि वाक्याथ॑ज्ञानपरमर्थो मवति तचन्नानस्याहं ्रद्यस्मीति साक्षात्कारस्य वेदान्तवाक्यकरणकस्यामानित्वादिपैपराधनपसिाकफ-

रस्याथैः प्रयोजनमविद्यतत्कायोत्मकनिखिख्दुःखनिवृत्तिरूपः परमानन्दात्मावापिरूपश्च 1

५)

ग. छ, सतःसङ्गोदहिभेः। च. ज. न्न. ज. सन्तः सङ्गादिमे'। क. ख,ग, ड, च, ४. .“त्ममाः ,

(अनरदश्ने०१२] ` ` भ्रीपद्धगवट्रीता ३७२

मोक्षस्तस्य दशैनमाटोचनम्‌ तचचज्ञानफटालोचने हि तत्साधने प्रवृत्तिः स्यात्‌। ` एतदमानित्वादितचन्ञानार्थदर्शनान्तं विरतिं स्याकं ज्ञानमिति प्रोक्तं ज्ञानाथेतात्‌ अतोऽन्यथाऽस्माद्िपरीतं मानित्वादि यत्तदज्ञानमिति प्रोक्तं ज्ञानविरोधित्वात्‌ तसा- दन्ञानपरित्यागेन ज्ञानमेवोपादेयमिति भावः ११ . भ्री° दी०-किं च-अध्यातेति आत्मानमयिक्कस्य वतमानं ज्ञानमध्या- सज्ञान तसिज्चिलयत्वं॑नित्यमावैलचंपदाथशुद्धिनिष्ठत्वमिलरथः तचज्ञान्याः प्रयोजनं मोक्षस्तस्य दनं मोक्षस्य सर्वो्छष्टताटोचनमिलथेः एतदमानित्वमदम्मितव- मित्यादिविंशतिपंस्याकं यदुक्तमेतज्ज्ञानमिति प्रोक्तं ्ञानप्ताधनतवात्‌ अतोऽन्यथाऽ- स्माद्िपरीतं मानित्वादि यदेतदज्ञानमिति प्रोक्तं वशषिषठादिभिज्ञौनविरोधित्वात्‌ अतः र्था ल्या्यमित्यथेः ११ | , प° दी०-एमिः प्राधौक्ञीनरभ्धितैः किं ज्ेयमितयपेक्षायामाह ज्ञेयं यत्तदि. लादिषडभिः-

नेयं यत्तसवक्षयामि यन्ज्नाखाऽमृतमश्चते , अनादिमस्वरं ब्रह्म सत्त्रापदुच्यते १२॥

यज्ज्ञेयं मुमुक्षुणा तत्प्रवक्ष्यामि प्रकर्षण स्पष्टतया वक्ष्यामि भ्रोतुरमिमूखीकरणाय फटेन स्तुव्ाह--यद्रक्ष्यमाणं ज्ञेयं ज्ञत्वाऽमृतममृतत्वमञ्चते संारानमुच्यत इत्यथैः किं तत्‌ , अनादिमत्‌, आदिमन्न मवीत्यनादिमत्‌ परं निरतिशयं जह्य सैतोऽनव- च्छिन्नं परमात्मवस्तु अघरानारीयेतावतैव बहू्रीहिणाऽथैलमेऽप्यतिशायने निलययोगे वा मतुपः प्रयोगः अनादीति मत्परमिति पदं केचिदिच्छन्ति मत्तगुणा- दरद्मणः परं निविशेषूपं ब्र्लेथेः अहं वापुदेवाख्या परा शक्तिय॑सयेति त्वप- व्यास्यानं, तिर्विरोषस्य ब्रह्मणः प्रतिपा्यत्वेन तत्र शक्तिमत्वस्यावक्तव्यत्वात्‌ निरः शेषत्वमेवाऽऽह--न सत्तन्नाप्दुच्यते विधिमुखेन प्रमाणस्य विषयः सच्छञ्देनोच्यते निषेधमुखेन प्रमाणस्य विषयस्वपच्छब्देन इदं तु तदुभयविक्षणं निविशेषत्वात्स- प्काश्चचैतन्यश्पत्वाच्च “यतो वाचो निवर्न्ते अप्राप्य मन्ता परह 1” इत्यादिश्रुतेः यस्मात्तद्रह्य सद्धवत्वाश्रयः, नासदमावत्वाश्रयः, अतो नोच्यते केनापि शब्देन म्यया वृत्या शब्दप्रवृततिहेतूनां ततापंमवात्‌ त्था गौरख इति वा ननातितः, पचति पठतीति वा क्रियातः, शुः कृष्ण इति वा गुर्णतः, धनी गोमानिति वा सबन्धतोऽथं प्रत्याययति शब्दः अतर करियागुणपंबन्पेम्यो विरक्षणः स्वेऽपि धर्मो जातिरूप उपाधिरूपो वा जातिपदेन संगृहीतः यदच्छश्ब्दोऽपि डित्थड-

१क. ३, स्न, ज. ववस्त्व॑पः।

३७२ मधुयूदनसरस्वतीश्रीधरस्वामिह्ृत्दीकाभ्यां समेता --- [अ०१३ ०१६]

पत्था कचिद्ध्म स्वात्मानं वा प्रवृत्ति निमित्तीकृत्य प्रवतत इति सोऽपि जाति- दाब्दः एवमाकाशदाब्दोऽपे ताफिकाणां शब्दाश्रयत्वादिरूपं यं कंचिद्धमं पृर- कत्य प्रवतत स्वमते तु प्रथिव्यादिवदाकाशव्यत्तीनां जन्यानामनेकत्वादाकाशतव- मपि जातिरेवेति सोऽपि नातिराब्दः। आकारातिरिक्ता दिद्नास्स्येव कारश्च नेशरादतिस्च्यिते अतिरेके वा ॒दिक्ाटशब्दावप्युपापिविरोषप्रवृत्तिनिमित्तकाविति जातिशब्दविव तस्मास्मवृत्तिनिमित्तचातुरविष्याचतुरविघ एव शब्दः तत्र .पत्त- न्नाप्त्‌"? इति जातिनिेधः करियागुणपतबन्धानामपि निषेषोपक्षणाथैः ^एकमेवाद्धिती- यम्‌? हूति नातिनिषेधसतस्या अनेकव्यक्तिवुत्तेरेक किन्नपरंमवात्‌। “निगणे निष्कियं शान्त- मू" इति गुणक्रियापरबन्धानां कमेण निषेधः ५अपतङ्गो ह्ययं पुरषः" इति च। “अथात आदेशो नेति नेति इति पतवेनिषेधः तस्मा द्रह्च केनचिच्छब्देनीच्यत इति युक्तम्‌ तहिं कथं प्रवक्षयामीत्यक्तं कथं वा शाखयोनित्वात्‌ ”” इति सूतम्‌ यथाकथंचि्छक्षणया इव्देन प्रतिपादनादिति गृहाण प्रतिपादनप्रकारश्च आश्वयै- वत्पर्यति कश्चिदेनम्‌ `! इलयत्र म्यास्याततः विस्तरस्तु माष्ये द्रष्टव्यः १२ श्री० टी ०--एमिः पाधुनैयन्तेयं तदाह ज्ञेयमिति पड्मिः-- यज्ज्ञेयं तत्व ध्यामि श्रेतुरादरिद्धये ज्ञानफटं दशेयति--यद्वक्ष्यमाणं ज्ञात्वाऽमृतं मोक्ष प्राप्रोति किं तत्‌, अनादिमत्‌, अद्दिमन्न मवतील्यनादिमत्‌ परं निरतिरायं बह्म अनादील्य- तावतेव वहुव्रीहिणाऽनादिते सिद्धेऽपि पुनम॑तपः प्रयोगर्छन्दप्तः यद्वा--अना- दीति मत्परमिति पदद्भय पम विष्णोः परं निर्विषं रूपं बरहये्थः तदेवाऽऽह्‌

सन्न चाप्तदुच्यते विधिमुखेन प्रमाणस्य विषयः सच्छब्देनोच्यते निषेधस्य विष- यप्त्वप्तच्छन्देनोच्यते इदं तु तदुभयविरक्षणमविषयत्वादित्यथः १२

म° दी०--एषं निरुपाधिकस्य त्रह्मणः सच्छ्दप्रत्ययाविषयत्वादपत्वाशङ्कायां नाप्तदित्यनेनापासायामपि विस्तरेण तदाराङ्कानिवृ्यथ॒स्पैप्राणिकरणेपाधिद्ररिण चेतनकषे्नज्ञह्पतया तदस्तित्वं प्रतिपादयन्नाह-- ४9 ्. 0 0 पर्वेतःपापिपराद्‌ तत्पवताक्षाररमुखम्‌ 4 ¢ ०. सवतः न्चातमह1क सवमातव्रत्य तिष्ठति ३३॥ सवैः स्वेषु देहेषु पाणयः पादाश्राचेतनाः स्वखभ्यापरेषु प्रवतैनीया यस्य चेतनस्य क्षे्ज्ञप्य तत्पवैतःपाणिपारं ज्ञेयं ब्रह्म पवचेतनप्रवृत्तीनां चेतनायिष्ठान- र्वकत्वात्तस्मन्सेवत्ते चेतने बरह्मणि ज्ञेये सवौचेतनवरभपरवृत्तिहेतो नास्ति नास्िताश- दतयथैः एवं पवेतोऽक्षीणि शिरांशि मुखानि यस्य प्रवीनीयानि सन्ति तत्प

तोकषिशिरोमुखम्‌ एवं सपैतः श्रुतयः श्रवणेद्धियाणि यस्य प्रवैनीयत्वेन पन्ति

[अ०१२्ये ०१५] श्रीपद्धगवह्ीता। ३७६

तत्पवैतःश्रुतिमत्‌ छोके पकरभराणिनिकये एकमेव निलयं विमु सपमचेतनवर्गमा- वृत्य खपत्तया रफृत्यी चाऽऽध्याशिकेन संबन्धेन य्या्य तिष्ठति निर्विकारमेव स्थितिं छभते, तु स्वाध्यस्तस्य जडप्रपश्चस्य दोषेण गुणेन वाऽणुमत्रेणापि सैवभ्यत इत्यथः यथा वषु देहेष्वेकमेव चेतनं नित्यं विमु चन प्रतिदेहं भिन्नं तथा प्रपञ्चित प्राक्‌ १३

श्री ° टी ०-नन्वेवं ब्रह्मणः परदपद्विरक्षणतवे सति “(र्व सशिर बह “र्यके सवम्‌” इृलयादिश्ुतिमिषिरुष्यतेत्यारङ्खय “पराऽस्य शक्तिर्विविधैव श्रुयते खामाविकी ज्ञानबरक्रिया च” इ्यादिशुतिप्रधिद्धयाऽचिन्यशक्त्या सर्वात्मतां तस्य दशेयत्नाह सर्वेत इति पश्चमिः-- वेतः स्र पाणयः पादाश्च यस्य तत्‌, स्तोऽक्षीणि रिरांपि मुखानि यस्य तत्‌, पपैतःश्रतिमच्छवणेन्दियर्यक्तं सह्छोके समावृ भ्याप्य तिष्ठति सवैप्राणिवृत्तिमिः पाण्यादिमिरुपाधिमिः सरवन्यवहारास्पदत्वेन तिष्ठतीदयथः॥ १३॥

म० ठी०--“ अध्यारोपापवादाम्यां निष्प्रपञ्चं प्रपञ्चयति इति न्यायमनुदधत्य सवै्रपश्चाध्यारेपेणानादिमत्परं रहयति व्यास्यातमधुना तदपवादेन सत्तवापदुच्यत इति व्यार्यातुमारमते निरुपापिष्वद्पज्ञानाय--

स्वेद्दरियरणाभासं सर्वद्दियविवर्जितम्‌ अपक्त सर्वभचैव निर्णं गणभोक्त १५४॥

परमाथत; सर्नदियविवजितं तन्मायया सवन्द्ियगुणामाप्ं सवषां बहिष्करणानां ्रोत्रादीनामन्तःकरणयो बुद्धिमनोगृणेरध्यवप्तायपंकस्पश्रवणवचनादिमिस्तत्तद्धिषय- रूपतयाऽवमापत इव सर्वन्दियव्यापरिव्याप्रतमिव तज्जय ब्रह्म ध्यायतीव टेढाय- तीव " इतिश्रुतेः अन्न ध्यानं बुद्धीद्धियव्यापारोपरक्षणम्‌ टेायनं चद्नं कर्म- न्दियभ्यापारेपरक्षणा्थम्‌ तथा परमार्थतोऽपतक्तं स्पवन्धशुन्यमेव, मायया पश्च सदात्मना स्व कलपते धारयति पोषयतीति पवत्‌, निरविष्ठानध्रमायोगात्‌ तथा परमाथतो निगरणं स्रच्वस्न्तमेोगुणरहितमेव, गुणमोक्त गुणानां पत्वरन- सलमपां शब्दादिद्वारा सुखटुःखमोहाकारेण परिणतानां मक्त उपछ्न्ध तज्ञ ब्रहयेलथः १४ |

श्री० दी०--किं --सर्वेनदियेति सर्वषां चक्ुरादीनामिद्धियाणां गुणेषु र्पा्याकारासु वृत्तिषु तत्तदाकरेण माप्त इति तथा, सर्वीणीद्छियाणि गुणांश्च तत्त- द्विषयानामापरयतीति वा ] सवन्दरियेिवभितं तथा श्रुतिः-- “अपाणिपादो जवनो ग्रहीता पयतयचधुः स्र शृणोलकणेः" इत्यादि अपक्त सङ्गरुन्यम्‌ तथाऽपि सर्वं विमरतीति सपशरत्वेस्याऽऽधारमूतम्‌ तदेव निगुणं पत्वादिगुणरदितम्‌ गुण भोक्त गुणानां सत्त्वादीनां भाक्त पलकम्‌ १४

(३७४ मधूसूदनसरस्वतीश्रीधरस्वामिकृतदीकभ्ां समेता--[म०१३०१५-१६]

` बहिरन्तश्च भूतानामचरं चरमेव चुक्ष्मदवात्तदावज्ञय दूरस्थं चान्तके तत्‌ १९८ , म० दी°--मूतानां मवनघमणां सषा कायाणां कारिपतानामकसर्पितमधिष्ठानमे कमेव बहिरन्तश्च रज्ञरिव स्वकस्पितानां प्पधारादीनां सवीत्मना व्यापकमिलय्थः | अत एवाचरं स्थावरं चरं जङ्गमं मतजातं तदेवाधिष्ठानातकत्वात्‌ कस्ितानां ततः किचिद्यतिरिच्यत इत्यथः एवं सवात्मकत्वेऽपि सृक्षपत्वाद्रपारिहीनत्वात्तद्‌- वित्तेयमिदमेवमिति स्पषटज्ञानाहं मवति अत एवाऽऽत्मन्ञानपाधनशुन्यानां वषे हकोव्याऽप्यप्रप्यत्वाूरस्थं योजनरक्षकोस्यन्तरितमिव तत्‌ ज्ञानप्ताधनपप- न्नानां तु अन्तिके तदत्यव्यवहितमेवाऽऽत्मत्वात्‌ दृरात्सुहूरे तदिहान्तिके पृर्यत्लिहैव निहितं गुहायाम्‌ इत्यादिश्ुतिम्यः १९ श्री टी०--किं च- बहिरिति मतानां चराचराणां खकायाणां बहिश्वन्तश्च तदेव सुवर्णमिव करटककृण्डछदीनाम , जलट्तरज्ञाणामन्तर्थहिश्च जमिव अचरं स्थावरं चरं अङ्गम मतनातं तदेव कारणात्मकत्वात्कायस्य एवमपि सक्षमत्वाद्रपादि- हीनत्वात्तदविन्नेयमिदं तदिति स्पष्ट ज्ञानाहं मवति अत एवाविदुषां योजनलक्षा- न्तरितमिव दूरस्थं सविकारायाः प्रकृतेः परत्वात्‌ विदुषां पुनः प्र्गातपत्वाद- निके तन्नि संनिहितम्‌ तथाच मन्रः- तदेजति तन्नेनति तेदूरे तद्वन्तिके | तदन्तरस्य सस्य तद्‌ प्तवेस्यास्य बाह्यतः > इति एजति चति नैजति चरति तत्‌, उ, अन्तिकं इति च्छेदः १९ पण दी०-यद्क्तमेकमेव सवेमावुत्य तिष्ठतीति तद्विवृणोति प्रतिदेहमात्ममेदवा- दनां निरााय- | अविभक्तं भरतेषु विभक्तमिव स्थितम्‌ भूतभतं तज्ज्ञेयं ्रधिष्णु प्रभविष्णु १६ भूतेषु सवेप्राणिषु अविमक्तमभिन्नमेकमेव तत्‌, तु प्रपिदेहं भिन्नं भ्योमवत्सर्- व्यापकत्वात्‌ तथाऽपि देहतादात्म्येन प्रतींयमानत्वात्प्रतिदेहं विभक्तमिव स्थितम्‌ ओपाधिकवेनापारमाथको व्योश्नीव तत्र मेदावभापत इत्यर्थः ननु भवतु स्ेत्रज् स॒वैग्याप्क एकः, ब्रह्म तु जगत्कारणं ततो भिन्नेति नेत्याह मतम मतानि पवौणि स्थितिकाले बिमतीति तथा प्रड्यकटे म्रपनप्णर॒ अप्तनरीढमुत्पत्तिकाठे प्रम- विष्णु प्रभवनशीढं सवस्य यथा रञ्ञ्वादिः प्पादेमायाकलितस्य तस्माच-

१ख.ग. ध, इ. च,छ.ज. ञ्ज, च, प्ू।

` अर्वश] श्रीमद्धगवद्वीता। ` ` , ३७९:

` जगतः स्थितिलयोतयततिकारणं त्रह्म तदेव तरन्तं प्रतिदेहमेकं ज्ञेयं ततोऽ न्यदित्यथः | १६

श्री० दी०--किं च--अग्रिभक्तमिति मतेष स्यावरजङ्गमात्मकेष अविभक्तं

}

कारणात्मनाञमेन्न कायोत्मना विभक्तं भिन्नमिवावस्थितं तत्पूत क्त ज्य मूताना,

भतं पोषकं स्थितिकाले प्रट्यकाे ग्रभिष्णु प्रतनशीढम्‌ सष्टिकाठे प्रम- ववष्णु नानाकायात्मना प्रभवनम्‌ १६॥

म० टी०-ननु सत्र विद्यमानमपि तज्नोपटभ्यते चत्त जडमेव स्यात्‌, प्यात्स्वयंज्योतिषोऽपि तस्य शूपादिहीनतेनेन्दरिया्य्राह्मत्वोपपत्तरिलाह-- `

ज्योतिषामपि तज्भ्यातिस्तमसः परमुच्यते

ज्ञान जेय ज्ञानगम्य हद सवस्य विष्टितम्‌४ १७॥

तन्तेयं ब्रहम ज्येतिषामवमाप्तकानामदिल्यदीनां बुद्धयादीनां वाद्यानमान्तरा-

क, कः ४४९ {{ ~ 0 णाम ज्योतिरवमाप्तकं चतन्यज्योतिषो जडन्योतिरवमाप्तकत्वोपपत्तेः ˆ“ यन्‌ पूयस्त.

पति तेनपेद्धः।” तस्य माप्ता सवेमिदं विमाति इत्यारिश्चतिम्यश्च वक्ष्यति च-- “यदादिलयगतं तेनः" इत्यादि | खथेजडत्वाभविऽपि जडतष्ठ स्यादिति नेलाह- तमसो जडवगात्परमविद्यातत्कायाम्यामपारमाथिकाम्यामप्तसष्ठं पारमार्थिकं तद्रद्य सदमतो सबन्धायागात्‌। उच्यते अक्षरातरतः परः" दइृत्यादिश्चतिमित्रेहयवादिमिश्च तदुक्तम्‌- ¢ निः सङ्गस्य पपङ्गेन कृटस्थस्य विकारिणा आत्मनोऽनात्मना योगो वास्तवो नोपपदयते

«५ आदित्यवर्णे तमप्तः परस्तात्‌ इति श्रुतेश्च आदिल्यवणेमिति खमनि प्रका.

शयन्तरानपेक्षं सस्य प्रकाशकमिल्थः यप्मात्तत्छयज्योतिनेदाप्तसृष्टमत एव

तज्ज्ञानं प्रमाणजन्यवेतेवृत्यमिव्यक्तपंविहूपम्‌ अत एव तदेव ज्ञेयं ज्ञातुमहमज्ञात-. त्वाजइप्याज्ञातत्वामावेन ज्ञातुमनहेत्वात्‌ कथं तरि सवन ज्ञायते तत्राऽऽह--ज्ञान- गम्ये पूवक्तेनामानितवादिना तनज्ञानाथ॑दशंनान्तेन साधनकलापेन ज्ञानहेतुतया ज्ञानशब्देन गभयं प्रप्यं हु तद्विनेलथः ननु साधनेन गम्यं चेत्तत्क देशान्तर

व्यवहितं नेल्याह--हदि परस्य विष्ठितं प्वैस्य प्राणिजातस्य द्हदिः बद्धो विष्ठितं सवत्र सामान्येन स्थितमपि विरोषष्पेण तत्र स्थितममिन्यक्तं जीवसूपेणान्तयामिख-

# श्रीधर टीकामृलपुस्तकेषु ख. ग. घ. ड, च. छ. ज. पष. संज्ञितेषुं धिष्टितमिति पाठः

ˆ १क. ग. घ. छ, ज..ज, पिषितम्‌ क. ग. घ, छ. ज, ज. धिष्ठितं 3 क,ग, ध, छ, ज, ज, धिष्ठितं ४४

|

३७६ पधुसूदनसरस्वतीश्रीधरस्वामिद्वदीकाभ्यां समेता-[अ०१३०१८]

पेण च, पौरं तेन सवाऽऽदशेपू्कान्तादौ अग्यवहितमेव वस्तुतो श्रन््या भ्यव- हितमिव सकभमकारणाज्ञाननिवृत्या प्राप्यत इवेदयः १७ श्री° ठदी०-किं च-ज्योतिषामिति श्योतिषां चन्दरादिल्यादीनामपि तज्ज्योतिः प्रकाशकं तत्‌ येन सूय॑स्तपति तेनपेद्धः » तत्र सूर्यो मति चन्द्रतारकं नेमा विद्युतो मान्ति कुतोऽयमभ्िः तमेव मान्तमनुमाति सवं तस्य मापा पवैमिदं विमाति इत्यादिश्रुतेः अत॒ एव॒ तमपरोऽज्ञानात्परं तेनापरष्टमच्यते आदित्यवर्णं तमप्तः परस्तात्‌ इत्यादिश्रुतेः ज्ञानं तदेव बुद्धिवृत्तावमिभ्यक्तम्‌ तदेव खूप- दयाकारेण ज्ञेयं च, ज्ञानेन गम्यं च्‌, “अमानित्वमदभ्मितम्‌ इत्यादिरक्षणेन पूर्वोक्तेन ज्ञानप्राधनेन प्राप्यमित्यर्थः ज्ञानगम्यं विरिनष्टि सर्वस्य प्राणिमात्रस्य हदि विष्टित विरोषेणाप्रच्युतखरूपेण नियन्तृतया स्थितम्‌ धिष्ठितमिति पठेऽयिष्ठाय स्थित- मिथः १७ प° दी०--उक्तं कषत्ादिकमधिकारिणं फटं वदन्ुपसहरति- इति कषत्रं तथा ज्ञानं जेयं चोक्तं समासतः ~ मद्रक एतान्य मद्ावायापपद्यतं ३८ इति अनेन पूर्वोक्तेन प्रकरेण क्षत्रं महामूतादिधृत्यन्तं तथा ज्ञानममानित्वाितिच्- ज्ञानाथैदरोनान्तं ज्ञेयं चानादिमत्परं त्रच विष्ठितमिलन्तं श्चतिम्यः स्मृतिम्यश्चाऽऽङकष्य त्रयमपि मन्द्बुद्धघनुग्रहाय मया संक्षेपेणोक्तम्‌ एतावानेव हि सर्वो वेदार्थो गीता- यश्च | अक्षि पृवीष्यायोक्तलक्षणो मद्धक्त एवाधिकारीलयाह--मद्धक्तो मयि मगवति वासुदेवे परमगुरो पसमितपर्वात्ममावो मदेकशरणः एतचभोकतं केतं ज्ञाने ज्यं विज्ञाय विवेकेन विदित्वा मद्भावाय पवानथेदून्यपरमानन्दमावाय मोक्षायोपपदयते मोक्ष प्रं योग्यो मवति “८ यस्य देवे परा मक्तियेथा देवे तथा गुरौ तस्यैते कथिता ह्यथ; प्रकारान्ते महात्मनः " इति श्रुतेः तस्मात्सदा मदेकशरणः पत्रालज्ञानप्राधनान्येव परमपुरुषाथचिप्पुर वतत तुच्छ- वरिषयमोगस्यहां हितवेत्यमिप्रायः १८

१क.ग.घ्‌.छ,ज. ज. ह्य पिष्टि |

[अ०१३६ग०१९] भ्रीपद्धगवद्रीता ` ३७७

भ्री° दी०-उक्तं कषत्रादिकमधिकारिफरपहितमुपपंहरति-- इतीति इत्येवं सें महामृतादिपत्यन्तं तथा ज्ञानं चामानित्वादित्चज्ञानाथदरनानत ज्ञेयं चानारि- मत्परं ब्रह्मल्यादिविष्ठितमिव्यनतं वपिष्ठादिभिविस्तरेणोक्तं सवमपि मया संक्षपेणोक्तम्‌ एतच पुवाध्यायोक्तरक्षणो पद्धक्तो विज्ञाय मद्धावाय ब्रह्मलायोपपदयते योग्यो मवति १८ |

म० दी०- तदनेन ग्रन्थेन ततत्रं यच्च यादकचदेतद्वयास्यातमिदानीं "यद्विकारि यतश्च यत्‌। यो यत्प्रमावश्च' इत्येतवद्रयाख्यातव्यम्‌ तत प्रक्रारपुरुषयोः संप्ार- हेतुत्वकथनेन यद्विकारि यतश्च यदिति प्रकृतिमिल्मादिद्वाम्यां प्रप्च्चयते सचयो यतप्रमावश्ेति तु पुरुष इत्यादिद्धाम्यामिति विरेकः तत्र सप्तम इश्वरस्य दवे प्रकृती परापरे षतरकेत्रज्ञरक्षणे उपन्यस्येतय्ोनीनि मृतानीत्युक्तम्‌, तत्रापरा प्रकृतिः कषत्रहक्षणा

प्रा त॒ जीवरक्षणेति तयोरनादित्वमक्त्वा तहमययोनित्वं मतानागच्यते-

प्रतिं पुरूपे चेव विद्ध्यनादी उभावपि विकाराश्च गणाशचव विदि प्रृतिंभवान्‌ १९

प्रकृतिमाोयास्या त्रिगुणातिमिका परमेश्व शक्तिः पेत्रहक्षणा या प्रागपरा प्रकरति- रित्युक्ता या तु परा प्रकृतिजीवस्या प्रागुक्ता म॒ इह पुरुष इत्यक्त इति पूवापरविरोधः प्रकृपि पुरषं चोमावपि अनादी एव विद्धिः विद्यत अदिः कारणं ययोस्तौ | तथा प्रकृतेरनादरित्वं पर्वनगत्कारणत्वात्‌ ! तस्या अपि कारणपा- पक्षत्वेऽनवस्याप्रप्गात्‌ पुरुषस्यानादित्वं॑तद्धमाधमंप्रयुक्तत्वात्करत्लस्य जगतः, जातस्य हषश्चोकमयपप्रतिपत्तः अन्यधा कृतहान्यक्रताम्यागमप्रपतङ्गात्‌ यतः प्रज्- तिरनादिरतस्तस्या मृतयोनित्वमृक्तं प्रागुपपद्यत इव्याह~-विकारांश्च षोडश पश्च महामतान्येकादशेद्धियाणि गणांश्च सरत्वरनस्तमोष्पन् वहुःखमोरम्परृतिपमवा- नेव प्रकृतिकारणकनेव विद्धि जानीहि १९

श्री ° री ०-- तदेवं तत्क्षेत्रं यत्र यारकचेव्येतावत्पपश्चितम्‌ इदान तु “यद्विकारि यतथ यत्‌। पत चयो यतप्रमावश्च इत्येतत प्रतिन्नातमेव प्रकृतिपुरुषयोः पपारहेतुत्व- कथनेन प्रपञ्चयति प्रकृतिमिति प््चभिः- तत्र प्रकरतिप्रषयोसदिमन्छे तयोरपि प्रक्‌ न्तरेण माम्यमित्यनवस्थापत्तिः स्यात्‌ अतस्तावुमाबनादी विद्धि अनदरीश्वरस्य सक्तित्वा्परङृतिरनादिः पुरुषोऽपि तदंशत्व(दनादिरेव अत्र परमेश्वरस्य तच्छक्तीनां चानारिस्वं नित्यत्वं श्रीमच्छकरमगवद्धाप्यकृद्धिरतिप्रबन्पेनोपपादित- मिति नास्माभिः प्रतन्यते विकारांश्च देरेन्दियारीन्युणांश्च गणपरिणामान्पुखदुःखमे- हादीन्प्रकृतैः समृतानिविद्धि १९

1.

३७८ मधसदनसरस्वती श्रीधरस्वामिकृतदीकाभ्यां समेता--[अ ०१० २०-२१)

पण दी०- विकाराणां प्रकृतिप्ंमवत्वं विवेचयन्पुरषस्य संपारहततवं दश्यति-

कार्यरकरणकर्तते हैतः प्रकृतिरुच्यते पुरुषः सुखदुःखानां भोक्त हैतुर्च्यते २०

कार्यं शरीरं करणानीन्धियानि तत्स्थानि योदश देहारम्भकाणि मृतानि बिष- यश्चेह कायंग्रहणेन गद्यने गुणाश्च पुखदुःखमोहात्मकाः करणाश्रयत्वात्कर्‌- णग्रहणेन गृह्यन्ते | तेषां का्थंकरणानां कर्तृत्वे तदाकारपरिणामे हेतुः कारणं प्रक तिरुच्यते महर्षिभिः कार्यकारणेति दीषंपाठेऽपि प्त एवाथः एवं प्रकृतेः संपार- कारणत्वं व्यास्याय परुषस्यापि यादशं तत्तदाह--पुरुषः कषेचज्ञः परा प्रकृतिरिति ्राख्यास्यातः प॒ सुखदुःखानां सुखटुःखमोहानां भोग्यानां स्वषामपि मोक्तूते वृत्तयुपरक्तोपटम्भे हेतुरुच्यते २० भरी० दी०-- विकाराणां प्रकृतिषंमवत्वं दशेयन्पुरुषस्य ंषारहेतुत्वं दशंयति-- कार्यकारणेति कार्यं शरीरं कारणानि सखदःखादिपाधनानीन्दियाणि तेषां कर तवे तदाकारपरिणामे प्रकृतिर्हतुरुच्यते कपिखिदिभिः पुरुषो जीवस्तत्कृेतसुलदुःखानां मोक्तत्वे हेतुरुच्यते अयं मावः--यद्यप्यचेतनायाः प्रकृतेः खतः कैतवं संमवति तथा पृरृषस्याप्यविकारिणो मोक्तत्वं संमति तथाऽपि कतेत्वं नाम क्रियानिर्भतकत्वम्‌ | तैत्छचेतनस्यापि चेतनादृष्टवात्संमवति यथा वहटष्वैज्वलनं वायोसियैगगमनं वत्ादृष्टवशात्छन्यपयप्तः क्षरणमित्यादि अतः पुरुषकनिधाना- सङ्तेः करतवमुच्यते भोक्तृत्वं सुखहुःसपवेदनम्‌ तेचेतनधमं एवेति प्रकृति- हनिधानात्ुरुषस्य मोक्तृत्वमुच्यत इति २० म० टी०-- यतपुरुष्य सखदुःखमोक्तृतवं संपारितमित्युक्तं तस्य किं निमित्त- मित्युच्यते- परुषः प्रकृतिस्था हि भूषं प्रकृतिजान्गुणान्‌ कारण गृणसङ्ञोऽस्य सद्यो निजन्मसु २१ ्रङृतिमीया तां मिथ्यैव तादात्मेनोपगतः प्रकृतिस्थो हि एव पुरुषो मुङ् उप. टमते प्रकृतिजान्गुणान्‌ अतः प्रङृतिजगुणोपटम्भहेतुषु स्दसदयोनिजन्मप्ु सयोनयो देवाद्यास्तेषु हि परात्तिकमिष्ठं फलं मुज्यते अप्तद्योनयः प्श्ाद्यास्तेषु हि तामपत- मनिष्ठं फे मुज्यते प्दप्त्योनयो धमीधर्ममिश्रतवाद्राह्मणाया मनुप्यास्ेषु हि राजप पिशं फट मुज्यते अतस्तत्रास्य पुरुषस्य . गुणसङ्गः सत्वरजस्तमोगुणात्मक- |. भै्रीषरसीकमूहेकारणे्येवपाठः। , १क.ख.व,घ. इ, च,छ.ज, च्च, ज, ्यंकरारः। ` ` रक.स.व.ष.ङ.च.छ.ज.क्ष.न, वक्राः रक. तचे `

[अ०१द्ो०२२] भ्रीपद्धगवह्मता ` ३७९

परक्रृतितादात्म्यामिमान एव कारणम्‌ त्वङ्गस्य तस्य खतः सपरार इत्यर्थः| अथवा गुणप्खो गुणेषु शब्दादिषु पुखदुःलमोहातपकेषु पङ्गोऽमिदछषः काम इति यावत्‌ प्र एवास्य सदपद्ोनिनन्मपरु कारणं ^ प्त यथाकामो मवति तत्करतु्मवति यत्कुभेषति तत्कर्म कुरते यत्कर्म कुरे तदमिप॑पदयते » इति श्रुतेः अ्सिन्नपि पक्षे मूढकारणत्वेन प्रकृतितादात्म्यामिमानो द्रष्टव्यः २१

श्री ° री °--तथाऽप्यविकारिणो जन्मरहितप्य भोक्त्वं कथमिदत आह- पुरूष इति यस्माद्यक्तिस्यस्तत्का्यं देहे तादारम्येन स्थितः पुरूपोऽतस्तजनि- तान्मुखादीनमङके अप्य पुरपप्य सतीषु देवादियोनिषु अपततीषु ति्भगादियोनिषु यानि जन्मानि तेषु गुणस्ञो गुणः दुमादमकर्मकारिमिरिन्विेः सङ्गः कारण- मिल्यथः २१

म० ठी०-तदेवं प्रकृतिमिथ्यातादात्म्यातपुरुषस्य पैप्तारो खरूपेगेतयुक्त, कीरं पुनस्तस्य खद्पं यत्र सेमवति पप्र इत्याकाङ्क्षायां तस्य खद्पं पाक्षा- तिदिशनाह-

१, कर 9 उपद्रशाऽनुमन्ता मता भक्ता महशररः परमास्ेति चाप्युक्तो दृहेऽसिमन्पुरषः परः २२॥

असिन्प्रकृतिपरिणामे देहे जीवरूपेण वतमानोऽपि पुरषः परः प्रकृति गृणाप्षषटः परमथेतोऽपेप्रारी खेन सूपेगेय्ः यत उपद्रष्टा यथव्विग्यजमनिषु यज्ञकमेन्या- तेषु ततपमीपस्योऽन्यः सखयमव्य्तो यत्तविधाकुशरतवादत्वियनमानत्याप्रगुणदो- पाणामीक्षिता तद्रत्कार्यकरणग्यापरेषु स्वयमम्यापरतो विरक्षणल्तेषां कार्यकरणानां सव्यापाराणां समीपस्थो द्रष्टान तु कता पुरषः स॒ यत्तत्र करिंवित्पर्यल्यनन्वाग- तसेन भवत्यसङ्गो ह्ययं पुरुषः" इति श्रुतेः अथवा देहचकुमनोबुच्यात्मसु दरष्षु मध्ये बाहान्दहादीनपश्यात्यम्यवहितो ्ष्ाऽऽतमा पुरुष उपद्रष्टा उपशबदश्य सामीप्याथ- त्वात्तस्य चान्यवधरानद्पस्य प्र्यगातमन्येव पथैवप्ानात्‌। अनुमन्ता कायेकरणपरवृत्तिषु

स्वयमप्रवृत्तोऽपि प्रवृत्त इव संनिधिमात्रेण तदनुकृरत्वादनुमन्ता अथवा स्वन्यापारेषु प्रवृत्तान्देहेन्धियादीन्न निवारयति कदाचिदपि तत््ाक्षिमूतः पुरूष इतयनुमन्ता, “शताक्षी चेता" इति श्रतेः। मीं देहेन्दियमनोनुदधीनां संहतानां चैतन्यामाप्विरिष्टानां स्वसत्तया स्फुरणेन धारयिता पोषयिता भक्ता बुद्धेः पुखदुःखमोहात्मकान्परल्ययान्प्वद्प-

चेतन्येन प्रकाशयतीति नित्रकारं एवोपरन्धा महेश्वरः सवातमत्वात्स्वतन््रत्वाच्च

यमन

के. च. स्य्भोः।२ख.ग.घ. इ.च.छ.ज. क्ष. सङ्गःशु) क. ख.मग.ध, ह, ज, घ, ष्यैकारः।४्ग, घ.ङ. च,ज, क्ष. ्यकारः। ख.घ,इ. ज, श्वैकार'।

३८० मधुसूदनसरस्वतीश्रीधरसवापिकृतयीकाभ्यां समेता--[अ०१३०२))

महा नीशवरशवेति महेश्वरः परमात्मा देहादिवुच्यन्तानामविद्ययाऽऽत्मत्वेन कल्तितानां परमः प्रकृष्ट उपद्रष्त्वादिपूरवोक्तविशोषणविरेष्ट आत्मा परमात्मा, इति अनेन ₹ाञदे- नापि उक्तः कथितः श्रुतौ चकारादुपद्र्टेल्ादिरन्देरपि एष पुरुषः परः “उत्तमः पुरुषस्त्वन्यः परमाममतयुदाहतःः इयम्रेऽपि वक्ष्यते २९

श्री टी०- तदनेन प्रकारेण प्रक्रल्यविवेकात्पुरृषस्य सप्तयो नतु खदूपत इत्याशयेन तस्य स्वरूपमाह--उपद्रटेति अस्िन्रक़ृतिकाये देहे वत॑मानोऽपि पुरुषः परो मन्न एव तदुणुल्यत इत्यथ तत्न हेतवः--यस्माहुपदरष्ठा एथगमूत एव

समीपे स्थित्वा द्रष्ट पाक्षीत्य्थः तथाऽनुमन्ताऽनुमोदितेव संनिषिमत्रेणानुप्राहकः “ाक्षी चेता केवलो निर्गुणश्च" इत्यादिश्रुतेः तयेशवरेण रूपेण मती विधारक इति चोक्तो भोक्ता पाठक इति महांशापावीश्वरश्च पत ब्रह्मादीनामधिपतिरिति परमात्माऽन्तयामीति चोक्तः श्रुल्या तथा श्रुतिः--“ एष भूताधिपतिरेष लोकेश्वर

एष छोकपारः"" इत्यादिः २२

प्र° टी०-तदेवं प्त यो यत्प्भावशचति व्यारूयातमिदानीं यज्ज्ञातवाऽमृतमश्ुत इत्युक्तमुपप्रहरति--

एवे वेत्ति पुरषं प्रकृतिं गुणः सह सवधा वतमानोऽपि स॒ भूयोऽभिजायते २३ एवमुक्तेन प्रकारेण वेत्ति पुरषमयमहमस्मीति साक्षात्करोति प्रकृतिं चाव्िं गुणेः स्वविकरः सह मिधथ्यामूतामात्मविचिया बाधतां वेत्ति निवृत्ते ममान्ञानतत्कर्य इति, प॒ सवेथा प्रारनव्धकमवशादिन्द्रवद्विधिमतिक्म्य वर्तमानोऽपि मृयो जायते पतितेऽस्मिनििद्वच्छरीरे पूनदैहमरहणं करोति अविद्यायां विया नाश्ितायां तत्कायापिभवस्य बहुधोक्तत्वात्‌ तदधिगम उत्तरपुवीघयेोर्‌छेषविनाशौ तव्यप- देशात्‌ इति म्यायात्‌ अपिदाब्दाद्विधिमनतिकरम्य कमान खवृततस्थो मूयो जायत इति किमु वक्तम्यमित्यमिप्रायः २३

श्री दी०-एवं प्र्ृतिपुरुषविवेकन्ञानिनं सोति--य ॒धवमिति एवमुपद्रष्ट- तवादिरूपेण पुरुषं यो वेत्ति। प्रकृतिं गुणः सह सुखद्ःखादिपरिणामेः सहितां यो वेत्ति पुरुषः स्था विधिमतिरुद्छ्येह वर्तमानोऽपि पुननीमिजायते मुच्यत एवेत्यथः॥२३॥ म० दी०--अनतराऽऽतमदशेने साधनविकस्पा इमे कथ्यन्ते--

, १स.घ. ड, छ. ष, स्थितत्वाद्र्ा 1 २क, टा ष. छ. “थः यथा गगनेऽकैः साक्षी द्रशेवमिति !

[अ०१२०२५-२५] श्रीपद्धगव्रद्रीता ३८१

ध्यानेनाऽऽस्मनि पश्यन्ति केचिदात्ानमासना अन्ये सस्येन योगेन कमयोगेन(ण) चापरं २९॥ इह हि चतुर्विधा जनाः केचिदुत्तमाः केचिन्मध्यमाः केचिन्मन्दाः केचिन्मन्दतरा इति तत्रोत्तमानामासन्नानसाधनमाह- ध्यानेन विजातीयप्रत्ययानन्तसितिन पजातीयप् त्ययप्रवाहिण श्रवणमननफटम्‌तेनाऽऽत्मचिन्तनेन निदिध्या्नब्दोदितेनाऽऽत्मनि बद्धौ परयन्ति सरक्षत्छरुवेन्ति आत्मानं प्रल्यकचेतनमात्मना ध्यानघस्छृतनान्तःकरणन केचिद तमा योगिनः मध्यमानामात्मज्ञानप्राधनमाह्-अन्ये मध्यमाः पतस्येन योगेन निदिभ्या- सनपु्वैमाविना श्रवणमनन्पेण नित्यानिल्यविवेकादिपूर्वकेणेमे गुणत्रयपरिणामा अना- त्मानः सवं मिथ्यामृतास्तत्ताक्षिमृता नित्यो विमृनिर्विकारः सरलः पमस्तनडपिबन्धषन्य आत्माऽहमिलयेवं वेदान्तवाक्यविचारजन्येन चिन्तनेन, परयन्यात्मानमालमनीति वतेते } ध्यानोत्प्तिदवरेणेत्यथः मन्दानां ज्ञानप्ताधनमाह-कमैयोगेने(णे)श्रापणदुद्धया करिय- माणेन फलामिप्तंधिरहितेन तत्तद्रणौश्रमोचितेन वेदविहितेन कम॑कछपिन चापरे मन्दाः परयन्त्यात्मानमासनीति वतेते सचदद्धया श्रवणमननध्यानोत्पत्तद्ररेणत्यथः॥२४॥ श्री ° टी ०--एवंमूतविविक्तासन्ञने प्ताधनविकस्पानाह ध्यानेनेति द्वाम्याम्‌-- ध्यानेनाऽऽतरा कारप्र्ययृच्याऽऽत्मनि देह आत्मना मनपेनमात्मानं केचित्पदयन्ति अन्ये तु सख्येन प्रकृतिपुरुषवैटक्षण्याहोचनेन, योगेनाष्ङ्धेनापरे, अपरे कर्मयो- गेन(ण) परयन्तीति सवेत्रानुषङ्गः एषां ध्यानादीनां यथायोग्य क्रमप्मुच्चये लपि तत्तनिष्ठामेदामिप्रायेण विकसोक्तिः २४ म० टी०--मन्दतराणां ज्ञानप्ताषनमाह--

अन्यं त्वेवमजानन्तः श्रवाजन्यभ्य उपाप्रतं तभपे चातेतरन्त्पेव मरस्य श्चातेपरायणाः॥ २५॥

अन्ये तु मन्दतराः, तुशब्दः पूर््छोकोक्तनिविधाधिकारिविरक्षण्ययोतनाथैः एषु- पयेष्वन्यतरेणाप्येवं यथोक्तमात्मानमनानन्तोऽन्येम्थः कारुणिकेम्य आचायम्यः श्ुतवे दमेवं चिन्तयतेत्युक्ता उपाप्ते श्रद्धानाः पत्तश्चिन्तयान्ति तेऽपि चातितरन्त्येव मृत्य संप्तरं श्रुतिपरायणाः खयं विचाराप्मथौ अपि श्रदूषानतया गृषपदेराश्रवणमा्रपरा- यणाः तेऽपीत्यपिश्दरा्ये खयं विचारपतमथोसते म॒त्युमतितरन्तीति किमु वक्तत्यमि- लयभिप्रायः २९ नि

भरी दी ०--अतिमन्दाधिकारिणां निसतारोपायमाह--अन्य इति अन्धे तु सांरययोगादिमगेणेवमूतमुपद्र्तादिलक्षणमात्मानं पाक्षात्कतुमनानन्तोऽन्येम्य आचा- येभ्य उपदेशेन श्रुतवोपापतते ध्यायनित ते श्रद्धयोपदेशश्रवणपरायणाः सन्तो मृत्यु सपार .शनेरतितरन्येव ९५

३८२ मधुसूदनसरस्वतीश्रीधरसवामिकृतदीकाम्यां समेता- [०१२ ०२६-२०)

म० दी०-पंसारस्याऽऽवियकताद्वि्यया मोक्ष उपपद्यत इयेतस्याथेस्यावधार- णाय संप्तारतच्निव्तकज्ञानयोः प्रपञ्चः क्रियते यावदध्यायप्मा्ति तत्र कारणं गुणप्त- ्ञोऽप्य परसयोनिजन्मच्ित्येतसरागुक्तं विवृणोति- यावसंजायते किंचिस्सचं स्थावरजङ्गमम्‌ पेतक्ेमज्संयोगरत्तिद्धि भरतषभ २६॥ यावक्किमपि सच्चं वसतु सजायते स्थावरं जङ्गमं वा तत्सवं सवक्षेत्रज्ञपयागात्‌, अविद्यातत्कायात्मकं जडमनिवैचनीयं पदप्तसं ददयनाते कषेत्रं तद्विलक्षणं तद्धापतकं खप्रक्ञपरमा्थपरचेतन्यमपङ्ञोदापीनं निर्धमकमद्धितीयं कषेत्रज्ञं तयोः संयोगो मायाव- शादितरेतरविवेकनिमित्तो मिथ्यातादात्म्याध्यापतः सलानृतमिथुनीकरणात्मकः, तस्मा- देव संजायते तत्स्व कार्यनातमिति विद्धि हे भरतर्षभ अतः खरूपाज्ञाननिनन्धनः संपरारः खद्पत्ञानाद्विनष्टमहंति खम्ादिवदियभिप्रायः २६ भरी० दी ०--तत्र कर्मयोगस्य तृतीयचतुथपन्ेषु प्रपश्चितत्वाद्ध्यानप्य योगस्य पष्ठाष्टमयोः प्रपश्चितत्वादध्यानादेश्च सांर्यवि विक्त त्मविषयत्वात्परस्यमेव प्रपश्चय- त्राह यावरिल्यादियावदध्यायप्तमापि--यावत्किचिद्रस्तुमा्नं समुत्पद्यते तत्रव ्े्रषेत्रज्ञयोयोगादविवेककरतात्तादात्म्याध्याप्ताद्धवतीति जानीहि २६१ म० दी ०--एवं संप्तारमवि्यात्मकमुक्तवा तजनिवतेकविद्याकथनाय एवं वेत्ति पुरुषमिति प्रागुक्तं विवृणोति- समं सर्वषु भूतेषु तिष्ठन्तं परमेश्वरम्‌ ( (र ५. [4 ® [वनरयत्स्वविनरयन्तं यः पश्यति परयति २७॥ सर्वेषु भूतेषु मवनधरमकेषुस्थावरजङ्मात्मकेषु प्राणिषु अनेकविधजन्मादिपरिणामशी- तया गुणप्रधानभावापत््या विषमेषु अत एव चश्चटेषु प्रतिक्षणपरिणामिनो हि भावा नापारेणम्य क्षणमपि स्थातुमीराते अत एव परस्परबाध्यवाधकमावपन्नेषु एवमपि विन- दयत्पु दष्टनष्टखमविषु मायागन्धवैनगरादिप्रायिषु सम सवैत्रकषपं प्रतिहमेकं जन्मा- दिपरिणामशून्यतया तिषठन्तमपरिणममानं परमेश्वरं स्षैनडवगैपरत्तस्फूरतिप्रस्वेन बाध्यवाधकमावदून्यं पवैदोषानास्कन्दितमविनदयन्तं दष्टनषटपरायपद्ेतवापेऽप्यनाधिः तम्‌ एवं प्वेप्रकरेण डप्रपञ्चविरक्षणमात्मानं विवेकेन यः शाच्लचध्रुषा पश्यति एव प्र्यद्यात्मानं जाग्रोपेन खप्नभरमं बाधमान इव अन्तस्तु खप्रदशीव अन्त्या विपरीतं पदयन्ने पयस्येव, अद्दयैनातमकत्वाद्धमस्य हि रभ्जुं सतया पश्यन्परय- तीति म्यपदिश्यते, रञ्न्वदरीनात्मकत्वात्सर्दनस्य एषंमूतान्यानुपरक्तशुद्धा-

4

त्मदशेनात्तदददीनालिकाया अविद्याया निवृत्तिस्ततसतत्कायपंसारनिवृत्तिरिचमिप्रायः

[भ०१३ग ०२८] | भ्रीपद्धगवहरीता | ३८१३

0

अन्ना ऽऽत्मानमितिविरेष्य्टामो विरोषणमयादया परमेश्वरमित्येव वा व्रिशेष्यपदम्‌ | विषमत्वचश्चरत्वबाध्यवाधकद्पत्वलक्षणं जडगतं वेधम् समत्वतिष्ठस्वपरमेश्वरस्वद्षा-

[+ +

त्मविरोषणवक्षाद्थातराप्तमन्यक्ण्ठोक्तमिति विवेकः २७

¢

श्री टी ०--अविवेकङ्ृतं संप्तारोद्धवमुक्त्वा तनिधृत्तये विविक्तात्मतिषयं सम्प ्दशनमाह-- सममिति स्थावरजङ्गमात्मकेषु सूतेषु निर्विशेषं सद्रूपेण पमं यथा भवेत्येवं तिष्ठन्तं परमात्मानं यः पयति अत एव तेषु विनरयत्छपि अविनरयन्तं यः परयति प्त एव प्म्यक्परयति नान्यः २७ ` म° दी०--तदेतदात्मदशचैनं फटेन सोति रुच्युवत्तये- (^ शै (स सम परयान्ह्‌ सवत्र सपवास्थततमाश्वरम्‌ हिनस्स्यालनाऽऽस्मानं ततो याति परां गतिम्‌॥२८ समवस्थितं जन्मादिकिनाशान्तमादविकारट्रन्यतया सम्यक्तया ऽवस्थितमित्यविनारि- त्वलामः अन्यपराण्यास्यातम्‌ एवं पूर्वोक्तविरोषणमात्मानं पदयत्तयमहमस्मीति शाख्या पाक्षात्कुर्नन हिनस्त्यात्मनाऽऽत्मानम्‌ प्रवो ह्यन्तः परमा्थपन्तोक्मक- भमोकतपरमानन्दरूपमाततानमन्चिषा पति मात्यपि वस्तुनि नासि मतीतिप्रतीति- जननमथेया खयमेव तिरस्कुवच्पन्तमिव करोतीति हिनस्तयेव तम्‌ तथाऽविचयाऽऽ- त्मत्वेन परिगृहीतं देेन्द्रियसतथातमात्माने पुरातनं हत्वा नवमादत्ते कमेवशादिति हिनस्येव तम्‌ ! अत उमयथाऽप्यात्महैव परवोऽप्यज्ञः, यमधिङ्त्येयं शकुनदावच- नरूपा स्मृतिः-- क्रि तेन कृतं पापं चोरेणाऽऽत्मापहारिणा

क,

योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते ` इति

ध्रतिथ-

५८ अप्या नाम ते लोका अन्धेन तमघ्राऽजवरृताः त्ते प्रेह्यामिगच्छनिति ये के चाऽऽत्महना जनाः » इति

अपूर्यां अपुरस्य खमृता आघुरया सेषदा मोरया इत्यथैः आत्महन इत्यनात्म- न्यात्मामिमानिन इत्यथैः अतो य॒ आसन्नः सोऽनातमन्यात्माभिमानं इृद्धातमदशे- तेन बाधते | अतः खदूपडामान्न हिनस्त्यात्मनाऽऽत्मानं ततो. याति परां गतिम्‌ तत आसहननामावादविदयातत्का्निवृत्तिरक्षणां मुक्तिमभिगच्छतीत्यथः २८

श्री° टी०--कुत इत्यत आह- सममिति सवत्र भूतमात्रे समं पतम्यगप्रच्यु-

क. घ्‌, हिला

३८४ पधुमूदनसरस्वतीश्रीधरसरामि्रेतदीकाम्यां समेता-[अ ०१३०२९२०]

तस्वरूपेणावस्थितं परमात्मानं परयन्हि यस्मादात्मना स्वेनैवाऽऽत्मानं हिनरि अविद्या पतच्चिदानन्दरूपमात्मानं तिरस्कर विनाहयति ततश्च परां गतिं मोक्षं प्रप्नोति यस्त्व परयति समर हि देहात्मदरीं देहेन महाऽऽत्मानं हिनस्ति | तथाच श्रुतिः- ५८ असूया नाम ते रोका अन्धेन तमप्ताऽऽवृताः | तज्ञ प्रेलयामिगच्छनिति ये के चाऽऽत्महनो जनाः इति २८ प° री०-ननु शुमाश्मकमैकरतारः प्रतिदेहं भिन्ना जत्मानो विषमाश्च तत्त. द्िचित्रफटमोकतृतेनेति कथं सवेमृतस्थमेकमात्मानं समं परयन्न हिनस््यात्मनाऽऽत्मा- नमित्युक्तमत आह- कत्येव कमणि क्रियमाणानि सवशः यः पश्यति तथाऽऽसानमकतारं पश्यति २९॥ कर्माणि बाखनःकायारभ्याणि सपशः सर्वैः प्रकरः प्करत्यैव देहेन्धियपतघाताका- रपरिणतया सपैविकारकारणमूतया त्रिगुणातिकया मगवन्मायथैव क्रियमाणानि तु पर्पेण प्वविकारशन्येन यो विवेकी पयति, एवं क्षेत्रेण क्रियमागेष्वपि कर्मप आत्मानं सषेत्रज्ञमकतीरं -सर्वोपाधिविवजितमपङ्गमेकं सवेत्र समं यः; प्रयति, तथा- शब्दः पदयतीतिक्रियाकर्षणा्ः, सत परयति प्र परमाथदकशशीति पूर्ववत्‌ पविकारस्य छत्रस्य तत्तद्धिचिन्नकमकतेत्वेन प्रतिदेहं मदेऽपि वेषम्येऽपि (च) निरिक्ञेषस्याक- तुराकाक्षस्येव मेदे प्रमाणं किंचिदात्मन इत्युपपादितं प्रार्‌ २९ भ्री° दी०-ननु शुमाशुभकमेकततवेन वैषम्ये दृश्यमाने कथमात्मनः मत्वमि- तयाशङ्याऽऽह-- प्रकृतेति प्रकलैव .देदेन्द्रियाकरिण परिणतया पर्मशः रर प्रकरः क्रियमाणानि कर्माणि यः परयति तथाऽऽत्मानं चाकारं देहामिमनेनेवाऽ5- त्मनः क्तत खत इत्येवं यः पश्यति प्र एव प्म्यक्पद्दयति नान्य इत्यः २९ पर दी०-तदेवमापाततः कषत्रमेदद्शनमम्यनुज्ञाय पतरज्तमेददशेनमपक्रतमि- दीं तु केत्रमेददश्चैनमपि मापिकत्वेनापकरोति- यदा मूतषथग्भावमेकस्थमनुपश्यति तत एव विस्तारं ब्रह्म संपद्यते तदा ३०॥ यदा य्सिन्कले सूतानां स्थावरजङ्गमानां सरवैषामपि जढवगीणां एमां पूथक्तं १क, ज. असुयां ख. च, छ, ज. क्ष. पि नि.। |

[भ०१३्गो०२१] भ्रीपद्धगवद्वीता ३८९

परस्परमिन्नत्वमेकस्थमेकस्मिननेवाऽऽत्मनि सद्रपे स्थितं कलितं कसितस्यापिष्ठानादन- तिरेकात्सदूपालखरूपादनतिरिक्तमनुपद्यति शाखाच्योपदेशमनु स्वयमादोचयति आ्मेवेदं सर्वमिति एवमपि मायाव्ञात्तत एकप्मादात्मन एव विस्तारं मृतानां परथगमावं खस्रमायावदुपरयति, ब्रह्म संपद्यते तदा स्जातीयविजातीयमेदरशेना- मावाद्भद्येव स्वान्थ॑शून्यं मवति तसिन्कटे यिन्पर्वाणि मृतानि आल्मेवामृद्धिनानतः तन्न को मोहः कः शोक एकत्वमनुपदयतः " इति शतैः प्रकृत्यैव वेल्यघ्राऽऽत्मभेदो निराकृतः, यदा मृतषथग्मावमिलयत्न त्वनात्ममे- दोऽपीति विशेषः ६० श्री दी०--इदानीं तु भूतानां प्रकरतितावन्मात्रतवेनामेदाद्ूतमेरक्रतमप्यात्मनो मेदमपरयन्ब्रह्यत्वमपेतीत्याह- यदेति यदा मृतानां स्थावरजङ्गमानां एरथगमावं मेदं प्थक्त्वमेकस्यमेकस्यामेवेश्वरशक्तिषूपायां प्रकृतो स्थितं प्रहयेऽनुपरयति आदोचयति तत एव तस्या एव प्रकृतेः सकाश्चादूतानां विस्तारं पृष्टिप्तमयेऽनुपरयति तदा प्रक- तितावन्मानत्वेन मृतानामप्यमेदं पदयन्परिपर्णं ब्रह्य पपद्यते ब्रह्मेव मवतीलयथः ॥६०॥ म० दी ०--आत्मनः स्वतोऽकतृत्वेऽपि शरीरसंबन्धोपाधिकं कतृं स्यदिया- क्ामपनुदन्यः परयति तथाऽऽत्मानमकतारं परयतीत्येतद्विव्ृणोति- जनादिलातिर्यृंणखास्परमासाऽयमन्ययः शरीरस्थोऽपि केन्तेय करति छप्यते ॥२३१ 'अयमपरोक्षः परमात्मा परमेश्वरामिन्नः प्रत्यगात्माऽग्ययो व्येती्यव्ययः सवै- विकारशुन्य इत्यथः तत्र व्ययो द्वेधा धिस्ठरुपस्येवोत्पत्तिमत्तया वा धमिख- खूपस्यानुत्पायत्वेऽपि धममाणामेवोत्पस्यादिमत्तया वा तत्राऽऽदमपाकरोति--अना- दिस्वादिति। आदिः प्रामपतच्वावस्या सा नसि सवेदा सत आत्मनः अत- स्तस्य कारणामावाजन्मामावः नद्यनदिनेन्म प्तमवति तदमवि तदुकत्तरमाविनो मावविकारा संमवन्त्येव अति स्वह्पेण व्येतीलयथः द्वितीयं निराकरेति- निगंणल्वादिति निधर्मकत्वादियर्थः न॒हि ध्भिणपविकृत्य कथिद्धम उपै. त्यपैति वा धभेषूर्मिणोस्तादात्म्यादयं तु निर््मकोऽतो धरमदवाराऽपि व्येतील्य्ैः ^ अविनाशी वा अरेऽयमात्माऽनुच्छित्तिथमी इति श्रुतेः यस्मादेष जायतेऽस्ति वप्रे विपरिणमतेऽपक्षीयते विनदयतीत्येवंषड्‌मावविक्रशून्य आध्या्तिकेन संबन्धेन शारीरस्थोऽपि तस्िन्कृषै्ययमात्मा करोति, यथाऽऽध्याधिकेनं संबन्धेन नटघ्थः सविता तसिश्वर्ल्यपि चह्त्येव तद्वत्‌ यतो करोति किंचिद्रपि कर्मे, अतः केनापि कर्मफटेन छिप्यते यो हि यत्कर्म करोति प्त तत्फटेन दप्परते त्वय. ४४

३८६ मधपदनसरस्तीश्ीषरस्वामिकृतदीकाभ्यां समेता-[अ०१२३े०३२-२३]

सकर्त्वारित्यथैः इच्छा दवेषः सुखं दःखमित्यादीनां क्षचधमेत्वकृथनात्‌ , प्रक्त्यव कर्माणि क्रियमाणानीति मायाकार्यत्वन्यषदेराच्च अत एव॒ परमार्थदरिनां स्वै कर्मापिकारनिवृ्तिरिति प्राण्न्यास्यातम्‌। एतेनाऽऽत्मनी निधेमकत्वकथनात्स्वगतमेदोऽपि तिरसः | प्रक्रत्येव कमांणीत्यत्र सजातीयमेदो निवारितः, यदा मूतपएरथग्मावमि. त्यज विनातीयमेदः, अनादित्वाविर्णत्वादित्यत्र सगतो भेद इलद्वितीयं ब्रहयेवाऽऽ- त्मति सिद्धम्‌ ६१

श्री दी०--तथाऽपि परमेश्वरस्य संपारावस्थायां देहपैवन्धनिमित्तेः कमेमिस्त- त्फेश्च ससद्ःखादिभिवैपम्यं दप्परिहरमिति कृतः स्मदशेनं तत्राऽऽह--अना- दितादिति यदुपपत्तिमत्तदैव हि भ्येति विनाशमेति यच्च गुणवद्वप्तु तस्य गुणनारी म्ययो भवति अयं तु परमात्माऽनादितिगणश्चातोऽव्ययोऽविकारीत्यथंः तस्माच्छ-

रीरे स्थितोऽपि किंचिन्न करोति कर्मफटेरिप्यते ६१ प° दी०-शरीरस्थोऽपि तत्कर्मणा टिप्यते स्वयमपङ्कत्वारिदयत्र दृष्टा न्तमाह- ध॒ £... म्द, यथा सर्वमतं स्ष्स्यादाकाश्च न[पारप्यतं मवत्रावास्यता दह तथाऽश्स्ा नापारुप्यतं ३२॥ सोक्षष्यादपङ्गस्वमावत्वादाकारां पर्वगतमपि नोपहिप्यते पङ्कारियिभयेति ट्ट न्ताथैः स्पष्टमितरत्‌ ३२ श्री दी तत्र दष्टान्तमाह- यथेति यथा सर्वत्र पङ्कारिप्वपि स्थित- माकाशं 'सोक्षम्यादसङ्धत्वात्पङ्कादिमिर्नोपटिप्यते तथा स्वे्ोत्तमे मध्यमेऽधमे वा देहेऽवस्थितोऽप्यात्मा नोपदिप्यते 'हिकैर्युणरोषैन युज्यत इयर्थः ३२ परण दी०-न केवटमप्त्गस्वमावत्वादात्मा नोपद्िप्यते प्रकाराकत्वादपि प्रका- दयधर्मनं दिप्यत इति सदष्टान्तमाह- ता यया प्रकशयत्यकः ृसत्छ दसकामेम रववः क, # थ्‌ (ज क्षू्क्षजरातथा इच्छ प्रकाशयतं भास ३३॥ [कके + 0 ¢ > + १४ # + ®< ^ यथा रविरेक एव कृत्स्नं पवेमिमं ोकं देहेन्दियसंधातं छपवद्रस्तुमात्रमिति यावत्‌ प्रकाशयति प्रकादयधर्मेटिप्य्ते वा प्रकारयमेदाद्धिदयते, तथा कषेत्ी क्षेत्रज्ञ एक एव कृत्स्न क्षेत्रं प्रकाशयति हे मारत अत एव प्रकादयधमष्िप्यते तन वा प्रकारयमेद द्धियत इत्यथः |

[०१३४०६१] श्रीमद्धगवद्रीता | ३१८९

+

¢ सूर्यौ यथा पतवेलोकस्य चरने छिप्यते चधुपेवीद्यषैः द्र एकस्तथा पवैमूतान्तरात्मा हिप्यते रोकटुःतेन बाह्यः इति श्रतेः ३६ श्री° दी०--अप्रङ्लह्ेपे नाक्तीयाकाशदृष्टानेनोक्तम्‌ प्रकाशचकत्वाच् प्रका- रयधर्मन युज्यत इति रविदृष्टानेनाऽऽह-- यथेति स्पष्टाः २३ म० री०-ृदानीमध्यायाथ प्फटमुपपहरति- पिकी [न्‌ , कषनक्षनरज्तयाशमन्तर त्ानचक्चुषा (~ 9, (9 भूतप्रह्ातमक्षि यं वदुयान्ति परम्‌ २५॥ ९५ | (०५ , 9 इति श्रीमहाभारते रातसाहस्यां संहितायां वेयासिक्यां [+ 0 (~ [५ ^ (^ + भीष्मपवेणि श्रीमद्भगवदरीतासूपनिषत्सु बह्मविचायां योगशा श्रीकृष्णाजनसंवादे क्षनक्षेत्रज्ञ- विभागयोगो नाम अरयोदशोऽ- ध्यायः १३॥ सेतरकषत्रज्ञयोः प्राण्यारूपातयोरेवमुक्तेन प्रकरिणान्तरं परस्परवैटक्षण्यं जाञ्वचैत. न्यविकारितनिरविकारत्वादिष्पं ज्ञानचक्षुषा शाल्लाचायोपदेशाननितासन्ञानरूपेण चक्षुषा ये दिदुभूतप्रकृतिमोक्षं भूतानां सर्वषां प्रकृतिर्या मायास्या तस्याः परमाथौत्म- विद्यया मोक्षममावगमनं ये दिदुर्जानन्ति यानि ते परं प्रमाथालवस्ु्र्पं केव्यं, पुनदहमाददत इयथः तदेवममानित्वादिप्ाथननिष्ठप्य सेजक्ेभज्ञविवेक-

+,

विज्ञानवतः सरवानथनिवृ्या परमपुरुषायपनिदधिरिति पिद्धम्‌ ३४

इति श्रीमत्परमहंसपरिवाजकाचायंध्रीविशेश्वरपरस्वतीपादरिष्यश्रीमधुपूरन- स्रखवतीविरचितायां श्रीमद्धगवद्रीतागृढ्थदीपिकायां कषेमे

ज्तविषेको नाम अयोदशोऽध्यायः १६

0

श्री° दी ०--अध्याया्थमुपपरहरति-्षेरकषेज्गयोरिति। एवमुक्तप्रकारेण कषेत्र- सेचज्ञयोरन्तरं भेदं विवेकज्ञानरक्षणेन चशुषा ये विदु; तथा चेथमूक्ता भृतानां प्रकृ-

तिस्तस्याः प्रकारान्मोक्षं मोक्षोपायं ध्यानादविकं ये विदु्ते परं पदं यानि ६४ विविक्तो येन तखेन मिश्रौ प्रकृतिपूरुषौ

॥- तं वन्दे परमानन्दं नन्दनन्दनमीश्चरम्‌ इति श्रीपुबोधिन्यां दीकायां श्रीधरस्वामिविरवितायां प्रकृतिपुरुष - विवेकयोगो नाम च्रयोदश्रीऽध्यायः | १३

३९० मधुसूदनसरसतीश्रीपरस्वामिकृतदीकाभ्यां समेत्ता-[अ० प° "५

देशतः काटतश्चानवच्छिनरत्वान्मदत्‌., वृंहणत्वात्लकार्याणां वृद्धिहेतुत्वा्रद्य प्रकृति- रिचर्भः तन्महद्रह्य मम परमेश्वरस्य योनि्गमाधानस्थानम्‌ तसित्रहं गर्भ जगद्धि सारहेतं चिदामाप्तं दधामि विक्िपामि प्रलये मयि छनं सन्तमविद्याकामकमानुशय- वन्तं क्चघन्ञं चष्टिपमये भोगयोगेन क्षेण सयोजयामील्थेः ततो गमधानात्पवम्‌ तानां बह्मादानां सभव उत्पात्तनवातिं \॥

म० दी०-नन्‌ कथं पु्ैभृतानां ततः संभवो देवादिदेहविरोषाणां कारणान्तरसं- भवादिलयाराङ्याऽऽह--

सवैयोनिषु कोन्तेय मूर्तयः संमवन्ति याः ताप्तां ब्रह्म महबयोनिरहं बीजप्रदः पिता ¢

देवपितमनष्यपरामगादिपर्वयोनिष या मतयो नरायनाण्डनोद्धिज्नादिमेदेन विछ-

$

कषणविविधपंस्थानासतनवः संमवन्ि हे कौन्तेय ताप्तां मूर्तीनां तत्तत्कारणमावापन्नं मह ददेव योनिमातुस्थानीया, अहं परमेश्वरो बीजप्रदो गभीघानस्य कतौ पिता | तेन महतो ब्रह्मण एवावस्थाविशेषाः कारणान्तराणीति युक्तमुक्तं समवः प््ेमूतानां ततो भवतीति

श्री° दी०--न केव सृष्टयुपक्रम एव मदधिष्ठिताम्यां प्रकृतिपुरुषाम्यामयं मृतो- त्पत्तिप्रकारः अपिं तु सवेदवेत्याह-सवेयानिष्विति सव।सु योनिषु मनुष्यादि- योनिषु या मृतेयः स्थावरजङ्कमातििका उत्पयन्ते तापर मतीनां महद्भ्य प्रकृतिर्योनि-

म(तस्थानाया अह्‌ वनजद्रद्‌। गसवानादकता प्ता ॥४॥

म० दी तदेवं निरीश्वरपांस्यनिराकरणेन षेचक्षे्न्ञपंयोगस्यश्वराधीनत्वम्‌- क्तम्‌ इदानी कसिनुणे कथं सङ्घः के वा गुणाः कथं वा ते बध्ननील्युच्यते प्त. मिलादिनान्यमिलयतःप्राक्चतुररभिः- स्वं रजस्तम इति गणाः प्रृतिपंभवाः निवप्रन्ति महाबाहौ देहे देहिनमन्ययस्‌ 4 सत्त्वं रजस्तम इत्येवेनामानो गणा निल्यपरतन्राः पुरषं प्रति पर्वेषामचेतनानां चत. नाथत्वात्‌, तु वेरोषिकाणां हूपादिवद्रव्याधरेताः | गुणगुगिनोरन्यत्वमत् विव- कित्‌ गणयात्मकतात्यङृतेः ति कथं प्रकृतिंमवा इति, उच्यते-त्रयाणां गणानां साम्यावस्था प्रकृतिमनसिा भगवेतस्तस्याः सकाशात्परस्पराद्वाङ्खिमविन रेपम्येण परै णता; प्रतिपरमवा इत्युच्यन्ते देहे प्रकरतिकाये शरीरेन्दियप्रधाते देहिनं ३ेह-

~

क, "ण्डजस्वेद्जो रम. ह, च, धवत: सः |

[अ०१्छटो०६-५] श्रीपद्धगवट्रीता | | ३९१

तादाल््था्याप्तापन्चं जीवे परमार्थतः सषविकारशुन्यतनान्ययं निवध्ननिति नििकारमेव न्तं सखविकारव्ततयोपदशेयन्तीव अरन्या जपा्राणीव दिवि स्थितमादित्यं प्रतिबि.

म्बाध्यापतेन खकम्पादिमत्तया यथा पारमार्थिको बन्धो नास्ति तथा व्याख्यातं पराक्‌--“ दारीरस्थोऽपि कन्तेय करोति प्यते इति

श्री° दी०-तदेवं परमेश्वराधीनाम्यां प्रकृतिपुरषाम्यां पवैमूतोत्पसतिं निरप्ये- दानीं प्रकृतिप्॑योगेन पुरुषस्य पप्रा प्रपञ्चयति प्तखमिव्यादिचतु्पशमिः--प्वं रज- स्तम इलवक्ञकाखयो गुणाः प्रकृतिभवाः प्रकृतितः समव उद्धवो येषां ते तथोक्ता गुणपताभ्यं प्रङृतित्तस्याः सकाशाप्पथक्त्वनामिग्यक्ताः सन्तः प्रकरतिकर्ये देहे तादा- स्मयेन स्थितं देहिनं चिदंशं वस्तृतोऽव्ययं निविकारमेव सन्तं निबधघधन्ि खकारः पुखदुःखमोहादिमिः संयोजयन्तीर्थः 4 `

म० दी०--तत्र को गुणः केन पङ्केन बध्नातीव्युच्यत--

तञ सं निमखुवाखकाशकमनामयम्‌ पुखपङ्कन वधाति ज्ञानसङ्गन चानघ &

तत्र तेषु गुणेषु मध्ये प्तं प्रकाङ्कं चैतन्यस्य तमोगुण्तावरणतिरोधायकं निर्मखत्वात्छच्छत्वाच्चिहिःम्बग्रहणयोग्यत्वादिति यावत्‌ | केवलं चेतन्याभिन्यञ्कं किंतु अनामयम्‌ आमयो दुःखं तद्विरोधि सुखस्यापि व्यञ्चकमिल्थः। तह.घ।ति घुख- पङ्केन ज्ञानपङ्घेन देहिनं हेऽनघाम्यपतन सेव सेबोधनानाममिप्रायः प्रागुक्तः समतैव्यः | अत्र पुखज्ञानशव्दाम्यामन्तःकरणपरिणामौ तद्वयज्फावुच्येते “इच्छ देषः सुखं दुःखं पेवातश्चतना पृतिः"*इति पुखचेतनयोरपीच्छादिवस्ेतपर्मलेन पाठात्‌। तत्रान्तःकरणधर्मप्य पुखस्य ज्ञानप्य चाऽऽत्मन्यध्याप्तः पङ्गोऽहं सुरूयहं जान इति च| हि विषयधर्मो विषयिणो मवति तस्मादविद्यामात्रमेतदिति शतश उक्तं प्रक्‌ श्री° री ०-- तत्र सत्वस्य लक्षणं बन्धकत्वप्रकारं चाऽऽह--तन्रेति तत्र तेषां गुणानां मध्ये प्रं नि्म॑रतवात्छच्छत्वात्छटिकमणिरिव प्रकाशकं मास्वरमनामयं निरुपद्रवं रान्तमिलयथः अतः शान्ततवात्स्वकार्येण सुखेन यः सङ्गस्तेन वध्नाति प्रकादयाकत्वाच्च स्वकार्येण ज्ञानेन यः सङ्खसतेन बध्नाति हेऽनघ निष्पाप | अहं सुखी ज्ञानी चेति मनोधर्मास्तदमिमानिनि कषेचज्न संयोजयतीत्यथेः र्नो रागासमकफं विदि त्ष्णासङ्कपरमुद्ववम्‌ (भत कि धह, ¢ = तात्रैदध्राति कन्तय कमप्ह्गन्‌ दहिनमर

म० दी०--रन्यते विषयेषु परपोऽनेनेति रागः कामो गथेः प्त एवाऽत्मा

३९२ मधुसूदनसरस्यतीश्रीरस्वामिङृतदीकाभ्यां समेता-[अ०१पो०८-१]

खद्पं यस्य धममपर्मिणेोस्तादात्म्यात्तद्रागातममकं रनो विद्धि अत एवाप्राप्तामिखष. स्तष्णा, प्रापतस्योपस्थितेऽपि विनाश सरक्षणामिडाष अआपङ्गत्योस्तष्णाप्ङ्गयो समवो यस्माततद्रनो निबध्नाति हे कौन्तेय कर्म्ङ्केन कमपु दष्टृष्टर्थेष अहमिदं करो- म्येतत्फठं मोक्षय इत्यभिनिवेराविरोषेण देहिनं वस्तुतोऽकतांरमेव कतृत्वामिमानिनं रजपतः प्रवृत्तिहेतुत्वात्‌

श्री° दी०--रनपो खश्चणं बन्धकत्वं चाऽऽह-रजो रागेति रजःस॑ज्तकं गुणं रागात्मकमनुरज्ननरूपं विद्धि अत एव तृष्णापङ्गपतमुद्धवं तृष्णाऽप्रािर्थऽमि- खाषः पङ्खः प्रापेऽथं प्रीति्विरोषेणाऽऽसक्तिस्तयोस्तप्णापङ्गयोः पगदधवो यस्मात्त

¢

द्रनो देहिनं दृष्टादष्ट्थेष कमपु सङ्खनाऽऽसक्सया नितरां वध्नाति | त॒प्णापङ्काम्यां

|

हि कम्वासक्तिमवति तमस्वन्नानजं विदि मोहनं सवदेहिनाम्‌ प्रमादाछस्यनिद्राभिस्तनिवध्राति भास ८॥

टी०--तुशब्दः सच्वरनोपेक्षया विरेष्योतनार्थः अन्ञानादावरणशक्तिरू- पादुदूतमन्ञानजं तमो विद्धि सतः सर्वषां देहिनां मोहनमविवेकद्पत्वेन भरान्तिजन- कम्‌ प्रमदिनाऽऽर्स्येन निद्रया तत्तमो निबध्नाति, देहिनमित्यनुषज्यते, हे मारत प्रमादो वस्ुविवेकाप्ताम्यं प्वकायंप्रकाराविरोधी भास्यं परवृत्त्यप्तामभ्य रजःका्यप्रवृत्तिविरोधि उभयविरोधिनी तमोगुणाछम्बना वृक्तिनिद्रेति विवेकः

श्री ° दी >- तमसा रक्षणं बन्धकत्वं चाऽऽह--तम इति तमस्तु अज्ञाना- ज्ञातमावरणशक्तिपरधानात्पङृलं सादत विद्धीत्यथंः अतः सर्वेषां देहिनां मोहनं भ्रानिजनकम्‌ अत एव प्रमदिनाऽऽृस्येन निद्रया तत्तमो देहिनं निबध्नाति तत्र प्रमादोऽनवधानम्‌ आछ्स्यमनद्यमः निद्रा चित्तस्यावप्रादालयः

म० दी०-उक्तानां मध्ये कस्िन्कार्ये कस्य गुणस्योत्कषं इति तत्राऽऽह--

सच्चं सुखे सञ्जयति रनः कमणि भारत ज्ञानमाहत्य तमः प्रमादे सञ्चपत्युत

पत्वमुत्कृषटं सत्सुते प्तञ्चयति दुःखकारणममिभूय सुते सं-छेषयति सर्पत्र देहिन- मित्यनुषन्यते एवं रन उत्कृष्ट सत्पुखकारणममिभुय कमणि, सञ्जयतीत्यनुषज्यते | तमस्तु प्रमादवहेनोत्प्यमानमपि प््वका्यं ज्ञानमावृत्याऽऽच्छाच. प्रमादे प्रपतज्ताय- मानताकप्याप्यन्ञाने सञ्जयति उतापि प्राप्तकतैन्यताकप्याप्यकरण आद्प्ये तामस्यां निद्रायां पज्ञयतीलथः

१४, न्न, "्वतीदथः ॥७॥

[अण१यग्डो०१०-११] ` भ्रीपद्धगवह्रीता। ६९३

श्री० दी ०--प्र्वादीनामेवं खशठकार्यकरणे पामथ्यातिशयमाह-सखपिति प्व सुखे सञ्जयति सं छेषयति दुःखलोफादिकारणे सत्यपि सुखामिपूखमेव देहिनं करोतीत्यथः एवै पुलादिकारणे सत्यपि रजः कर्मण्येव स्यति तमस्तु महत्प- ्ेनोत्प्यमानमपि ज्ञानमघृत्याऽऽच्छा् प्रमादे सञ्जयति महद्धिरपादिरयमानस्यार्थ- स्यानवधाने योजयति उतापि आटस्यादावपि संयोजयतीलर्थः

0

प° ठी०-उक्तं कायं कदा कुवन्ति गुण इत्युच्यते-- रजस्तमश्वाभिभृय सं भषति भारत रनः सं तमश्वेवे तमः सं रनस्तथा १०॥

रजस्तमश्च युगपदुमावपि गुणावभिमय पत्वं मवत्युद्धवति वर्षते यदा तदा खकारं प्रामुक्तमप्ताधारण्येन करोतीति रोषः एवं रजोऽपि सत्वं तमथेति गुणद्रयममिमयो- द्वति यदा तदा स्वकाय प्रागुक्तं करोति तथा तद्वदेव तमोऽपि सत्वं रजशेवयु- मावपि गुणावमिमूयोद्धवति यदा तदा स्वकार्यं प्रागुक्तं करोतीलथेः १०

श्री° दी०- तत्र हेतुमाह-रज इति रजस्तमश्चेति गुणद्वयममिमूय तिर- सृत्य सत्वं मवत्यदृष्टवश्नदुद्धवति ततः खक सुलज्ञानादौ संयो नयती्यषः एवं रजोऽपि सत्वं तमश्चेति गुणद्वयमभिमूयोद्धवति ततः" खकार तृष्णकर्मादौ संयोजयति एवं तमोऽपि सत्वं रन्ामिमूयोद्धवति.। ततश्च खकार प्रमादारस्यादौ संयोजयतीलर्थः १०

म० ठी०--दृदानीमद्तानां तेषां चिङ्न्याह्‌ बिभिः

पववहारेष देहेऽस्िन्प्रकाश उपजायते ल्ञानं यदा तदा क्दिाहित्र्ं पर्वमिप्युत ११॥

असिन्नात्मनो मोगायतने देहे पर्वष्वपि द्ररेषुपरन्धिप्ताधनेषु श्रोत्रारिकरणेषु ` यदा प्रकाशो बुद्धिपरिणामविरेषो वरिषयाकारः खविषयावरणविरोधी दीपवत्‌, तदेव:

€^ {~~ 2

ज्ञानं शेब्दादिविषय उपजायते तदाऽनेन राब्दादिविषयन्ञानाख्यप्रकाशेन दिङ्गन प्रकाशात्मकं परत्व विवृद्ध मृद्धतमिति विदयाजानीयात्‌ उतापि सखादिटिङ्गनापि जानीयादिलर्षः ११

श्री° दी०--इदानीं सत्वादीनां वृद्धानां शिङ्गन्याह भिभिः--सवद्रारोषिति

क)

असिन्नात्मनो मोगायतने देहे ्वैप्रपि द्वरिषु श्रोवादिषु खदा शब्दादिज्ञाना-

% श्रीधरर्यीकामूले तमधववेति पाठः

१क,ख.ग. घ. ड, च. छ. न्च. ज, वतः २च. ज, षयमूप ५० |

१९४ मध॒सूदनसरस्वतीश्रीधरसामिङृतदीकाभ्यां समेता-[म० १०१२-१]

त्मकः प्रकाश उपजायत उत्पद्यते तदाऽनेन प्रकाशटिङ्केन सत्वं विवृद्धं विघाजानी- यात्‌ उतराग्दात्मुखारिषिद्घनापि जानीयादित्युक्तम्‌ ११ रोभः प्रटत्तिरारम्भः कर्मणामशमः स्पा श्जस्येतानि जायन्ते किदे भरतषभ १२॥ म० टी०- महति धनागमे जायमनिऽप्यनुक्षणं वर्धमानस्तदमिखषो लोभः खविषयप्राप्यनिवत्य॑इच्छािशेष इति यावत्‌ प्रवृत्तिनिरन्तरं प्रयतमानता आरम्भः कर्मणां बहुवित्तभ्ययायाप्रकराणां काम्यनिषिद्धौकरिकमहागहादिविषयाणां म्यापाराणामुचमः अदयम इदं कृत्वेदं करिष्यामीतिप्कस्पप्रवाहानुपरमः स्प्ो- चावचेषु परधनेषु दृष्टम्रेषु येन केनाप्युपायेनोपादित्पा रजापि रागात्मके विवृद्ध एतानि रागात्मकानि दिङ्कानि जायन्ते हे मरतप्रम एौरञकवृदधं रनो जानी. यादिलर्थः १२॥ | शरीर दी०-किंच-रोभ इति खोमो धनाद्यागमे बहुधा जायमानेऽपि पुनः पुनवैधेमानोऽमिलाषः प्रवृत्तिनित्यं करवदूपता कर्मणामारम्मो गृहादिनिमी- णोयमः अशम इदं कृत्वेदं करिष्यामीत्यादिकस्पविकट्पानुपरमः स्एोचचावचेषु दृष्टमान्ेषु वतुष्वितस्ततो जिघृक्षा रजति रवदधे सति एतानि चिङ्गानि जायन्ते एौषठिङगे रजोगुणस्य बृद्धि विद्यादित्यर्थः १२ जप्रकाशोऽपरहततिंश प्रमादो मोह एव ^, तमस्येतानि जायन्ते विन्दे कुरुनन्दन १३॥ म० टी०-अप्रकाशः सत्यप्युपदेशादौ बोधकारणे सथा बोधायोग्यतवम्‌ | उप्वृत्तिश्च पत्यप्यचिरोत्रं॑जुहुयारित्यादौ प्रवृत्तिकारणे जनितनोषेऽपि शाखे सवथा तत््ृत्पयोभ्यत्वम्‌ प्रमाद्स्तत्कालकतैन्यत्वन प्रा्तसयारथसयानुपतथाना मावः मोह एव मोहो निद्रा विपर्ययो वा चै समुचये एवकारो व्यमिचारवारणर्णः तमस्येव चिवृद्ध एतानि शिङ्गानि जायन्ते हे कुरुनन्दन अत एौटङधेरव्यमिचारि. मिर्विषृद्धं तमो जानीयादिद्थः १३६ भी° दी०-- किं च--अप्रकराश इति। अप्रकाशो विवेकभरशः। अप्रवृत्तिर- तुमः प्रमादः कतेव्या्थानुपवानराहिलम्‌ मोहे मिथ्यामिनिवेशः तमपि प्रवृद्ध एतानि लिङ्गानिः जायन्ते एतैष्तमपो बृद्धि जानीयादिलर्भः १३ भ० दी०-- इनी मरणप्मये विवृद्धानां प्तछादीनां फट्विरोषमाह द्वाम्याम्‌-

यदा सचे प्रे प्रख्यं याति देहमृत्‌ तदुत्तमविदां छोकानमलान्प्रतिपदयते १९

[०१४ ०१५-१६] भ्रीपद्धगषहीता १९५

पचे प्रवृद्धं परति यदा प्र्यं मत्युं याति प्रोति देहमदेहामिमानी जीवः तद्त्तमा ।हुरण्यगमादय्ताद्रेदां तदुपाप्रकानां छोकान्देवखोपमोगस्थानविरेषान- मछानजस्तमोमरराहितान्प्रतिप्यते प्रा्नोति १४ भ्री° टी ०--मरणस्मय एव वृद्धानां स्वादीनां फविरोषमाह यदेति द्राम्याम्‌- पते प्रवृद्धे तति यदा जीवे मृत्युं प्रापोति तदोत्तमान्दिरण्यगमीदीनिदन्ति उषा- पत इत्युत्तमविदस्तेषां येऽगखाः प्रकाशमया टोका सुखोपमोगस्थानव्रिषासाग्रति- पयते प्रप्नोति १४॥ | रजति प्रख्यं गरखा कर्मपद्गिषु जायते तथा प्रखनस्तमापि मूढयोनिषु जायते १५॥ मण दी०--रजपि प्रृद्धे ति प्रख्यं मत्यं गत्वा प्राप्य कमपङ्गेष श्रतिसति- विहितप्रतिषिद्धकमफटाधिकारिष मनष्येषु जायते तथा तद्वदेव तमपि प्रवद्धे प्रडीनो

वे (५.

मृतो मूढयोनिषु पश्वादिषु जायते १९

©

भरी दी०--किं च-रजसीति रजसि प्रवृद्धे सति सत्यु प्राप्य कर्मापक्तेषु मनुष्येषु जायते तथा तमाति प्रवृद्धे प्ति प्रटीनो मुतो मूढयोनिषु प्रादिषु जायते १९

दी०--हदानीं खानुरूपकम॑दरारा स्वादीनां विचित्रफठतां संकषिप्याऽऽह-- कर्मणः सुकृतस्याऽशहुः साक्तिकं निमं फलम्‌ रजपस्व फरं दुःखमज्ञानं तमपरः फरम्‌ १६

सुकृतस्य साचतिक्य कर्मणो धरस्य पाचतिकं पतखेन निवत्त निभं रजस्तमो-

मरामिशरितं सुखं फटमाहुः परमयः रनपो राजस्य तु कमणः पापमिश्रस्य पुण्यस्य फठं रानपं दुःखं दुःखबहुटमसयं सुखं कारणानुषूप्यात्कायंस्य अज्ञानम- किवेकपरायं दुःखं तामपतं तमपर्तामपतस्य कर्मणोऽधमस्य फटम्‌ आहुरित्यनुषन्यते | साचिकादिकर्मटक्षणे नियतं सङ्गरहितमितयादिनाऽष्टदले वक्ष्यति अत्र रनप्तमः. शब्दौ तत्कार्ये कर्मणि प्रयुक्तौ कार्यकारणयोरमेदोपचारात्‌ गोभिः श्रीणीत मत्प- रम्‌ "” इत्यत्र यथा गोराब्दस्तत्ममवे पयति, यथा वा धान्यमति धिनुहि देवात्‌ इत्यत्र धान्यशब्दस्तत्ममवे तण्डुरे तत्र पयस्तण्ड्छ्योरिवात्रापि कमणः प्रकृ तत्वात्‌ १६॥

श्री० टी०--दइदानीं सच्ादीनां खानुरूपकरम॑दरारेण विधित्रफटहेतुत्वमाह--

कर्मण इति पुङ्ृतस्य प्ाचिककर्मेणः पाचकं परचप्रधानं निमैटं प्रकाशबहूं

क, ख. छ, मत्पसु

३९६ पधुसृदनसरस्वतीशरीधरस्वामिकृतदीकाम्यां समेता--[अ १ण्धो०१५-१८]

पसं फटमाहः कादयः रजस इति रानपतस्य कर्मेण इत्यर्थः, कर्मफडकथनस्य प्रकृतत्वात्‌ तस्य दुःखं फटमाहूः तमप इति तामस्य कमेण इत्यथः तस्या- ज्ञाने मृढत्वं फटमाहुः पराच्तिकादिकमेलक्षणं नियतं स्धरहितमित्यादिनाऽष्ट- द्रो वक्ष्यति १६

प° दी०--एतादशफल्वैचिभ्य पूर्वोक्तमेव हेतुमाह--

सच्वास्मनायते न्नानं रजसी रोभ एव तिरे कीर कि प्रमादमाहा तमसां भवताश्ञानमवं १७॥ सर्वकरणद्वारकं प्रकाश्यं ज्ञानं पतत्वात्तंनायते अतस्तदनुखूपं साततिकस्य कर्मणः प्रकाराबहुरं सुखं फं भवति रजपतो छोमो विषयकोयिपरप्त्याऽपि निवतै- यितुमशयक्योऽमिखाषविशेषो जायते तस्य निरन्तरमुपचीयमानप्य पृरयितुमश- कंय्य प्तवैद] दुःखहेतुत्वा्तत्पूवैकस्य राजपतस्य कमणो दुःख फटं भवति एवं प्रमादमोहौ तमसः सकाशाद्धवतो जायेते अज्ञानमेव मवति एवकारः प्रकाश- रवृत्तिव्यादृत्यथैः अतसतामपतस्य कर्मणस्तामप्तमज्ञानादिप्रायमेव फटे भवतीति युक्त- मवेतय्थः अत्र चान्ञानमप्रकाश्चः प्रमादो मोहरप्रकाशोऽप्वृत्तिशचेत्यत्र व्यास्यातो १७ श्री० दी०--तत्रैव हेतमाह-- सादिति सत्वाज्जञानं संजायते अतः साच्तिकस्य कर्मणः प्रकाशबहुरं सुखं फठं भवति रजसो छोमो जायते त्य दुःखेतुत्वात्ततपू्वकस्य कर्मणो दुःखं फठं भवति तमसस्तु प्रमादमोहाज्ञानानि भवन्ति ततस्तामप्तस्य कम॑णोऽन्ञानप्रापकं फं मवतीति युक्तमेवेत्यथः १७ म० दी०--इदानीं स्वादिवृत्तस्थानां प्रागुक्तमेव फटमृष्वेमध्याधोमविनाऽऽह- उध्वं गच्छन्ति सच्चस्था मध्ये तिष्ठन्ति राजपाः जघन्यग्रणषत्तस्था+ अधो गच्छन्ति तामसाः॥ १८॥ अत्र तृतीये गुणे वृत्तश्चब्दप्रयोगादाद्ययोरपि वृत्तमेव विवक्षितम्‌ तेन सत्वस्थाः सत्ववृत्ते शाघ्रीये ज्ञाने कमणि निरता उर्व सत्यटोकपय॑न्तं देवरोकं गच्छनि ते देवेषूत्प्न्ते ज्ञानकमतारतभ्येन तथा मध्ये मनुप्योके पुण्यपापमिश्रे तिष्टन्ति तूध्वं गच्छन्त्यधो वा मनुष्येपूतपन्ते राजप्ता रजोगुणवृत्ते छोमादिपू्वके राजपे कमोणि निरताः उधन्यगुणव्रत्तस्था जघन्यस्य गुणद्रयापेक्चया पश्चाद्धाविनो निक््टस्य तमसो गुणस्य वृत्ते निद्र रुप्यादौ स्थिता अधो गच्छन्ति प्श्ादिपृत्पचन्ते कदाचि 1 + श्रीधरटीकामूठे जघन्यगुणदरत्तिस्था इति पाठः

[अण्पष्ो०१९-२्‌] भ्रीमद्धगवह्रीता। ३९७

जघन्यगुणवृत्तस्थाः सात्तिका राजप्ताश्च मवन्त्यत आह--तामपताः सवदा तमःप्र धानाः। इतरेषां कदाचित्तदवृत्तस्थत्वेऽपि तत्प्रधानतेति मावः १८

श्री° दी०-दृदानीं त्वादिवृत्तिशीलानां फठमेदमाह- ऊर्ध्वमिति पस्था पत्ववृत्ति्याः सत्ववृत्तिपरधाना उर्ध्व गच्छन्ति पत््ोत्कपैतारतम्यादुत्रोत्तरशतगु- णानन्दान्मनुष्यगन्धवेपितृदेवादिरोकान्पत्यलोकपयन्तानप्रषटुवन्तीतय्ैः राजपरासतु तष्णााङ्ुढा मध्ये तिष्ठन्ति मनुष्यलोक एवोत्पन्ते | जघन्यो निङ्ृष्टस्तमोगुणस्तस्य वृत्तिः प्रमादमोहादिस्तत्र स्थिता अधो गच्छन्ति तमेवृत्तितारतम्यात्तामिचादिषु निर. यपृत्पयन्ते || १८ |

म० दी ०-असिन्नध्याये वक्तम्यत्वेन प्रसतुतमर्थ्रयम्‌ तत्र क्षेवक्ेर्ञप्तंयोग- स्यशराधीनत्वं के वा गुणाः कथं वा ते वघन्तीलथद्रयमुक्तम्‌ अधुना तु गुणेभ्यः कथं मोक्षणं मुक्तस्य कि छक्षणमिति वक्तव्यमव्िष्यते तत्र मिथ्याज्ञानालमक- त्वाहुणानां ्म्यम््ानात्तम्यो मेोक्षणमिल्याह-

नान्यं गुणेभ्यः कर्तारं यदा दषटाऽनुपश्याति गुणेभ्यश्च परं वत्ति मद्वां सोऽधिगच्छति १९

गुणेभ्यः कार्यकारणविषयाकारपरिणतेम्योऽन्यं कतारं यदा द्रष्टा विचारकः सन्नानुपदयति विचारमनु पश्यति गुणा एवान्तःकरणबहिष्करणशचरीरविषयमावा- पन्नाः सवैकर्मणां कतर्‌ इति पयति गुणेभ्यश्च तत्तदवस्थाविरेषेण परिणतेम्यः परं गुणतत्कायिषटं तद्धापरकमारित्यमिव जठतत्कम्पादयसषठं निविकारं वताप्तिं सवेत्र पमं क्षेतरज्ञमेकं वेत्ति मद्धावं मद्रुपतां स॒ द्रष्टाऽपिगच्छति १९

श्री ° दी ०- तदेवं प्रकृतिगुणपरङ्गकृतं सपार सप्रपञ्चमुक्त्वदानीं तद्विवेकतो मोक्षं दर्शयति--नान्यपिति यदा तु द्रष्टा विवेकी सूत्वा वद्याद्याकारपरिणतेभ्यो गुणेभ्योऽन्यं कतीरं नानुपश्यति अपि तु गुणा एव कर्माणि कुर्वन्तीति परयति गुणेम्यश्च परं प्यतिरिक्तं तत्साक्षिणमात्मानं वेत्ति प्र तु मद्धावं बह्मत्वमधिगच्छति प्राति १९

म० टी०---कथमधिगच्छतीत्युच्यते-- क, क. कीक + गणानतानत[य चन्द्हा दहपमुद्रवान्‌ + 0 जन्ममृत्यजरादुःखावमृक्तऽमृतमश्चुतं ९० गुणानेतान्मायातकांखीन्पत्वरनस्तमोनास्नो देदप्मुद्धवान्देहोत्पत्तिवीनमूतानतीय

१ख.,ग.&, च, छ, व्यैकरः

३९८ मधुसूदनसरस्वतीश्रीधरस्वापिकरतदीकाभ्यां समेता--[भ०१्को०२१-२]

जीवतेव तत्यज्ञानेन वाधित्वा जन्ममत्यनरादुःचे्न्मना मत्युनां जरया दुःवैश्वाऽऽ- ध्यातिकादिभि्मायामयेषिक्तो जीवन्नेव तत्पबन्धरन्यः सनिवद्रानमतं मोक्षं मद्धाव. मश्चते प्रभोति २०

श्री ° दी ०-- ततश्च गुणक्तपर्वानर्थनिवृ्या कृतार्थो मवतीलयाह-गणानिति दृहाकारः समुद्धवः परिणामो येषां ते देहसमुद्धवास्तनेतांक्षीनपि गुणानतीचयाति-

क्रम्य तत्कृतेननमादिमिविमुक्तः सत्नगतमश्ुते ब्रह्मानन्दं प्रप्नोति २० दी ०- गुणानेतानतीत्य जीवननेवामृतमश्रुत इत्येतच्छत्वा गुणातीतस्य रक्षणं

चाऽऽचारं गुणातीतत्वापायं सम्युमृत्समानः-- भरन उवाच- काटङ्गक्रान्यणानतानताता भवत प्रभा

न्ट,

[केमाचारः कथ चताक्चच्रणानातेवततं ९१ एतानाणानतीतो यः कैर्विशिष्टो मवति येषद्िः ज्ञातुं श्क्यस्तानि मे नृहीलयेकः प्रषः प्रमुत्वाद्रत्यदुःखं मगवतैव निवारणीयमिति मूचयन्पंगोधयति-- भमो इति आचारोऽस्येति किमाचारः किं यथेष्टचेष्टः किं वा नियन्नित्‌ इति द्वितीयः प्रश्नः कथं केन प्रकेणेतां ल्ीनाणानतिवतितेऽतिक्रामतीति मुणाती- तत्वोपायः इति तृतीयः प्रभ्रः २१॥ | री०-गुणानेतानतीलयामृतमश्रुत इदयेतच्छरत्वा गुणातीतस्य शक्षणमाचारं

गुणाल्योपायं सम्यशुमुतपुर्न उवाच-कैशिङ्गैरिति। हे प्रमो कैटिज्ञेः कीदरे- रात्मन्युत्पनेशिदैगुणातीतो देही मवतीतिरक्षणप्रशचः आचारो यस्येति किंमाचार्‌ कथं वृतेत त्यथः कथं केनोपायेनेतांख्लीनपि गुणानतीत्य कौते तत्कथयति ॥२१॥ पण ध०--स्थितप्रन्तस्य का मपि्यादिना पृष्ठमपि प्रनहाति यदा कामानिला- दिना दततात्तरमपि पुनः प्रकारान्तरेण बुमृत्पमानः एच्छती्यवरधाय प्रकारान्तरेण त्स्य टक्षणादिकं पञ्चमिः शछोकेः- श्रामग्रवारवाच- प्रकाञ्च प्रहत हमव पाण्डवं

दष्ट सप्रटत्तानं नत्तनं कादट्क्षाते २२॥

यस्तावत्क गयुक्तो गुणातीतो मवतीति प्रश्रस्योत्तरं शृणु-प्रकाशं

सक्तरका्यं प्रवृत्ति रजःकार्यं मोहं तमःकायम्‌ उपलक्षणमेतत्‌

सवाप्यपि गुणकार्याणि यथायथं संप्रवृत्तानि खपामग्रीवशादुदधूतानि सन्ति दुःखष- १स,ग, ध, छ, ज. 'रोऽस्येः। २ख. घ, इ, "धां प्र

[अ०१ग्धरो०२३] भ्रीपद्धगषहरीता ` ३९९

पाण्यपि दुःखबुद्या यो द्वशि तथा विनाक्ञपरामग्रीव्षानिवृत्तानि तानि परखह्पा- ण्यपि सन्ति पुखबुद्धा कादक्षति कामयते समवम्मिथ्यातवनिश्वयात्‌ एतादश- ्ेषरागशन्यो यः गुणातीत उच्यत इति चतुरथ्ोकगतेनान्वयः इदं स्वात्म प्रयक्षं छ्षणं खयमेव परार्थम्‌ हि खाधरितौ दवेषतदमावो रागतदमवौ पर्‌ः प्रयेतुमहति २२

भरी° दी०--स्थितप्र्तस्य का मपिल्यादिना दितीयाध्याये प्रषटमपि दततोत्तरमपि पुनविशेषनृमुत्सया पृच्छतीति ज्ञात्वा प्रकारान्तरेण तस्य रक्षणारिकं श्रीभगवानुवाच प्रकाशं चेत्यादिषद्मिः ततैकेन रक्षणमाह--प्रकाशं चेति प्रकाशं पद्ररषु दृहेऽसिमन्निति पूर्वोक्तं सत्त्वकायं प्रवृत्ति रजःकार्यं मोहं तमःकार्यम्‌ | उपरुक्षणम॑तत्‌ प्त्वादीनां सवीण्यपि कायणि यथायथं संप्रवृत्तानि खतः प्राप्तानि सन्ति दुःखबुद्धया यो द्वष्टि। निवृत्तानि स्तनित पुखब्ुद्धया काङ्क्षति गुणातीतः उच्यत इति चतुर्थनान्वयः २२

मर टी०-एवं लक्षणमुकत्वा गुणातीतः किमाचार इति दितीयप्रभस्य प्रतिवच. नमाह्‌ तिभिः-

[# (@ ९.9 [९ उदाप्रीनवदा्रीनो गुणर्यो विचाल्यते ४४ 0 गुणा वतन्त "इयेवं योऽवतिष्ठति नेङ्गते २३॥ यथोदापीनो दयोविवदमानयोः कस्यचित्पक्षममजमानो रज्यति ते वा वेटि तथाऽयमातमविदरागदधेषशुन्यतया खखशूप एवाऽऽप्ीनो गुणैः सुखदुःखाया- कारपरिणौर्यो विचास्यते प्रच्याग्यते स्वषूपावस्थानात्‌, किं तु गुणा एवैते देहे- द्दियविषयाकारपरिणताः परस्रस्षिन्व्न्ते मम॒ त्वारिलस्यैवेतत्सर्वमाप्तकस्य केनापि मास्यधर्मेण संबन्धः स्वप्रवन्मायामात्श्चायं मास्यप्रपञ्चो नडः स्वयन्योतिःख- मावस्तवहं परमाथतो निकाय द्वैतशुनयश्वेलयेवं निशचिलय यः स्वूपेऽवतिष्ठत्यवति षते | योनु तिष्ठतीति वा पाठस्तत्र नः प्रथक्छयेः नेङ्खते तु व्याप्रियते क्रचित्‌ |

गुणातीतः मर उच्यत इतिं तृतीयगतेनान्वयः २६३

श्री ° टी ०-- तदेवं खप्वेधं त्य रक्षणमुक्त्वा परपवेद्यं तस्य लक्षणं वक्तु किमाचार इति द्वितीयप्रश्नस्योत्तरमाह--उदापीनवदिति चिभिः--उदाष्षानवत्साक्षि- तयाऽऽपीनः स्थितः सन्मणेगणकर्यँः प्रखदःखारिमि्यो विचास्यते खद्पान्न

+ श्रीधररीकामूल इत्येवेति पाठः

१२, च.छ.ज.ज, निसु

०० पधमदनसरस्वती ्रीधरस्वापिढतरीकाभ्यां सपेता-[अ०१ग्क्नो ०२]

धच्याग्यते अपि तु गुणा एव स्वकार्येषु वतन्ते एतैमम संबन्ध एव नास्तीति विवे. कन्ञानेन यप्तष्णीमवतिष्ठति परस्मेपदमार्षम्‌ नेङ्गते चटति २६

समदुःखसुखः स्वस्थः समरूएरमकञ्चनः तुल्याप्रयाप्रया वारस्वट्यनन्दात्मप्तस्तातः ९५

मण्दी०- पमे टुःखपुसेद्वेषरागशन्यतयाऽनात्मधमेतयाऽनततया यस्य मदु खपुखः। कस्मादेवं यप्मात्छस्थः खसिमचात्मन्येव स्थितो दवैतदशनशरन्यत्वात्‌। अत एष समानि हेयोपादेयभावरहितानि रोष्टादमकाच्चनानि यस्य स॒ तथा खोष्टः पांसुपिण्डः | अत एव तुस्ये प्रियाप्रिये सुखटुःखप्ताधने यस्य॒ हितप्ताघनत्वाहितपाधनत्वनुद्धिविषय- त्वामवेनोपेक्षणीयत्वात्‌ धीरो धीमान्धतिमान्वा अत एव तुष्ये निन्दास्तुती दोषकीतनगुणकीतने यस्य पत गुणातीत उच्यत्‌ इति ह्वितीयगतेनान्वयः २४

श्री° टी०-अपि व~-सपेति पमे पुखदुःखे यस्य यतः स्वस्थः स्वरूप एव स्थितोऽत एव प्तमानि छोष्टारमकाञ्चनानि यस्य तुच्ये प्रियाप्रिये पुखदुःखहैतु- मूते यस्य धीरो धीमान्‌ तुर्या निन्दा चाऽऽलपतसतुतिश्च यस्य सः २४

कि (क, मानापमानयास्तुल्यस्त॒ल्या मत्रापक्षयाः (# न) [क सवारम्मपरयामा एणातातः उच्यते ९५

पर्दी मानः सत्कार आद्रापरपर्यायः। अपमानस्तिरस्कारोऽनादरापरपर्यायः। तयोसतुस्यो हषेविषाददरन्यः निन्दास्तुती शब्दद्पे मानापमानो तु शब्दमन्तरेणापि कायमनेव्यापारविशेषाविति मेदः अन्न पकारवकारयोः पाठविकस्पेऽप्यर्थः स्र एव | तुस्यो मित्रारिपक्षयोः, मित्नपक्षस्येवारिपक्षप्यापि द्वेषविषयः स्वयं तयोरनुग्रहनिगरह्‌- शून्य इति वा सवीरम्भपरित्यागी, आरभ्यन्त इत्यारम्माः कर्माणि तान््वौन्पि वयक्तं शीट यस्य तथा, देहयात्रामान्नव्यतिरेकेण स्वैकमेपरित्यागीलययः उदारी. नवदापीन इत्याद्यक्तप्रकाराचारो गुणातीतः उच्यते यदुक्तमुपेक्षकत्वादि तद्विवो- दयासपुवं यत्नप्ताध्यं विच्याधिकारिणा साधनत्वेनानुष्ठेयमुत्पत्नायां तु विद्यायां जीबन्मु- क्तस्य गुणातीतप्योक्तं धमेनातमयत्नपिद्धं रक्षणत्वेन तिष्ठतीलथः २९

श्री ° दी०-अपिं च-परानापमानयोरिति मानेऽपमाने तुल्यः | मित्र

पक्षेऽरिपक्षे तस्यः" सवीन्दष्टादृष्टाथीनारम्मानुच्मान्पिलक्तं हीं यस्य प॒ एवं मूताचारयुक्तो गुणात उच्यते २९

` प° टी०-- अघुना कथमेतान्गुणानतिवतेत इति तृतीयप्रश्स्य प्रतिवचनमाह --

१य्‌, ग. घ, च, छ, प्रचात्यते

[०१२ ° २६२७] भ्रीमद्धगवद्रीता ४०१ 9 क, ~ | (य ५५ ~ क, भ, क, माच याञव्याभचारण भक्तियागरन सवतं जत ^. न्व = यणान्समतायतान्रह्यभूयाय कल्पत ९& चसत्वथेः | ममिवेश्वरं नारायणं प्वैमूतान्तयामिणं मायया ेतज्ञतामागतं परमान- स्दघनं भगवन्तं वापुदेवमम्यभिचारेण परमप्रेमरक्षणेन मक्तियोगेन द्वाद शाध्यायोक्तेन यः सेवते सदा चिन्तयति प्र सद्धक्त एतान्प्रागृक्तन्गुणान्समतील सम्यगतिक्रम्यद्वित- द्रोनेन वाधित्वा ब्रह्मभूयाय बरह्ममवनाय मोक्षाय कर्पते समर्थौ मवति पदा मग्‌- वच्चिन्तनमेव गुणातीतत्वोपाय इयर्थः २६ श्री ° दी०--कथं चैतान्गुणानतिवतेत इत्यस्य प्रशस्योत्तरमाह - मां चेति घराञ्दोऽवधारणाथः मामेव परमेश्वरं श्रीनारायणमव्यमिचरिणेकान्तमक्तियोगेन यः सेवते प्त एतान्युणान्पमतीलय सम्यगतिक्रम्थ ब्रह्मभूयाय व्रह्ममावाय मोक्षाय कल्पते याभ्यो मवति २६ म० दी०-अत्र हेतुमाह- (कव प्रह्यणा [ह प्रतिए्ठश्हममरतस्याव्ययस्य ५४ न्ट (4 याश्वतस्य धूमस्य परुखस्यकान्तकेस्य इति श्रीमहाभारते शतसाहश्यां संहितायां वैयासिक्यां मीष्मपवेणि श्रीमद्भगवद्वीतासुपनिषत्सु जह्मविायां योगज्चाखे श्रीकृष्णाजनसंवादे गुणत्रय विभागयोगो नाम चतुदंशोऽ- ध्यायः १४॥

म्रह्मणस्तत्पदवाच्यस्य सोपाधिकस्य जगडुत्पत्तिप्यितिख्यहेतोः प्रतिष्ठा पारमाथिकं निविकर्पकं पचिदरानन्दात्मकं निरुपाधिकं तत्पदलक्ष्यमहं निविकल्पको वामुदरेवः प्रतितिष्ठलतरेति प्रतिष्ठा कलिपतरूपरहितमकरितं रूपम्‌ अतो यो मामनुषाधिकं रह्म सेवते ब्रह्मभयाय कसयत इति यक्तमेव कीद शस्य ब्रह्मणः प्रतिष्ठाऽहमिं त्याकाङ्क्ायां विशेषणानि --अमतस्य विनाशरहितस्य, अन्ययस्य विपरिणामरहितस्य च्‌, दाश्वतप्यापक्षयरहितस्य च, धमेस्य ज्ञाननि ए्मरक्चणधमपाप्यस्य, पवत्य परमा- नन्दरूपस्य सुखस्य विषयेन्दरियपंयोगज्ञत्वं॑बारयति-रेकानितकस्याग्यमिचरिणः सवैसिन्देशे कष्ठे विद्यमान्यैकानिकपुखरूपस्येत्यर्भः एतादरास्य बरह्मणो

१ख.ग.घ्‌.छ. ज, ञ्च. त्पकघः। ५१

००२ मधुसूदनपरस्वतीश्रीषरसापिषतरीकाभ्यां समेता--[भ० १०२०]

यस्मादहं वास्तवं खरूपे तस्मानमद्धक्तः पंपारन्मुच्यत इति मावः | तथा चोक्तं ब्रह्मणा मगवन्तं श्रीकृष्णं प्रति- एकस्त्वमात्मा पुषः पराणः पयः ख्यज्योतिरनन्त आवः नियोऽक्षरोऽनघमुखो निरञ्जनः पूर्णोऽद्वयो मुक्त उपाधितोऽमृत” इति अत्र सरवोपाधिरून्य आत्मा ब्रह्म तरमिलर्थः शुकेनापि सुतिमन्तरेणषक्त- ¢ सर्वेषामेव वस्तूनां मावार्थो भवति स्थितः| तस्यापि भगवान्कृष्णः किंमतद्भस्तु रूप्यताम्‌ इति पर्वेषामेव कायवस्तूनां मावाथः सत्तारूपः परमार्थो मवति कायकरण जायमाने सोपाधिके ब्रह्मणि स्थितः करारणप्त्तातिरिक्तायाः का्यप्त्ताया अनभ्युपगमात्‌ | तस्यापि मवतः कारणस्य सोपाधिकस्य ब्रह्मणो मावाथंः सत्तारूपोऽर्थो भगवान्कृष्णः सोपाधिकस्य निरूपाधिक्रे कसितत्वात्‌ कसितस्य चाधिष्ठानानतिरेकात्‌, भगवतः कृष्णस्य सवेकसपनापिष्ठानत्वेन पर माथप्तल्यनिरुपाधेब्रह्मरूपत्वात्‌ अतः किम- तदस्तु तसच्छीकृष्णादन्यद्रस्तु पारमाधिकं किं िहप्यतां तदेवैकं पारमार्थिकं नान्य- क्किम्पील्यथः तदेतदिहाप्युक्तं ब्रह्मणो हि प्रतिष्ठाऽहमिति अथवा त्वद्धक्तस्त्व- द्धावमाभरोतु नाम कथं तु ब्रह्ममावाय कल्पते ब्रह्मणः पकाशात्तवान्यत्वादित्याश- ङ्थाऽऽह-- ब्रह्मणो हीति ब्रह्मणः परमात्मनः प्रतिष्ठा पय।प्िरहमेव नतु मद्धितर ्रहत्यथः | तथाऽमृतप्यामृतत्वस्य मोक्षस्य चाभ्ययस्य सर्ैथाऽनुच्छेयस्य प्रतिष्ठाऽ- हमेव मय्येव मोक्षः पयवत्तितो मलप्रा्िरेव मोक्ष इत्यथः तथा शाख्तस्य नित्य ोक्षफटस्य धमेप्य ज्ञाननिष्ठारक्षणस्य पर्यापतिरहमेव। ज्ञाननिष्ठारक्षणो धर्मो मय्येव पयेवततितो तेन मद्धितनं किचित्प्राप्यमित्य्थैः तथेकान्तिकस्य मुखस्य पयाति. रहमेव परमानन्दह्पतवाच् मद्धित्ं किंचितसतं प्राप्यमस्तीत्यथः तस्मादयुक्तमेषीक्तं मद्धक्तो ब्रह्ममृयाय कल्पत इति २७ पराक पनमहन्धं प्रं ब्रह्म नराकृति मन्दय॑पारपवखं वन्दे नन्दात्मनं महः इति श्रीमत्परमहं प्तपरिवाजकाचायश्रविश्ैश्वरपरस्वतीपादरिप्यश्रीमधुसूदन- सरस्वती विरवितायां श्रीमद्धगवद्रीतागदाथंदीपिकायां प्रकृति- गुणत्रयविभागयोगो नाम चतुदश्ोऽध्यायः १४

#\

भरर टरी०- तत्र हेतुमाह--ब्रह्मणो हीति हि यस्माद्रह्मणोऽहं प्रतिष्ठा

ख. भूयाय €, क्ये ग. ड. न. "प्यत इत्यः इ, "तजगद्ः

[अ०१५ग०१] श्रीपद्धगवट्रीता 9०३

प्रतिमा घनीभूतं ब्रह्ेवाहम्‌ यथा धनीमृतः प्रकाश्च एव पूर्यमण्डटं तद्वदेवेलर्भः तथाऽम्ययस्य नित्यस्याम॒तस्य मोक्षस्य नित्यमुक्तत्वात्‌। तथा तत्साधनस्य शाश्च- तस्य धम्य शुद्धपरतवात्मकत्वात्‌ तथैकान्तिकस्याखण्डितस्य सुखस्य प्रतिष्ठा ऽहं परमानन्दैकरूपत्वात्‌ अतो मत्सेविनो मद्धावस्यावदयं ाित्वायुक्तमेवोक्तं ब्रह्मभुयाय केस्पत इति २७ कृष्णाधीनगुणासङ्गप्रस्ञितमवम्बुधिम्‌ पुखं तरति तद्धक्त इलयमागि चतर्द॑रे इति श्रीपुबोषिन्यां यैकायां श्रीषरस्वामिविरचितायां गणत्रयवि- मागयोगो नाम चतुर॑शोऽध्यायः १४

अथ पश्चदशोऽध्यायः।

4.

म० टी ०--एवीध्याये मगवता संप्ारवन्धहेतूसुणान्न्या्याय तेषामत्ययेन ब्रह्ममावो मोक्षो मद्धननेन छम्यत इत्युक्तम्‌- मां योऽम्यमिचारेण मक्तियोगेन पेषते प॒ गुणान्पमतीत्येतान्नरहममूयाय कयते इति तत्र मनुष्यस्य तव मक्तियागेन कथं ब्रह्मभाव हृस्याशङ्कायां खस्य ब्रह्मरूपतान्ञा- पनाय सत्रमूतोऽयं -छोको मगवतोक्तः-- ^ ब्रह्मणो हि प्रतिष्ठाऽहममूतस्याम्ययस्य | शाश्वतस्य धमंस्य सुसस्यैकानिकस्य » इति अप्य सूत्रस्य वृत्तिस्थानीयोऽयं पञ्चदशोऽध्याय आरभ्यते, मगवतः श्रक्ष्णप्य हि तत्वं ज्ञात्वा तस्परेममजनेन गुणातीतः सन्त्रह्ममावं कथमापुयाह्ठोक इति तत्र ब्रह्मणो हि रिष्ठाऽहमि्यादिभगवहचनमाकण्य मम ॒तुस्यो मनुष्योऽयं कथमेवं वदतीति विस्मयाविष्टमप्रतिमया छजया किंचिदपि प्रषटुमशकनुवन्तमयुनमारक्षय कृष्या खख. ह्पे विवक्षुः--

श्रीमगवानुबगाच- त्र विरक्तस्यैव पेप्ाराद्धगवत्तचज्ञानेऽथिकारो नान्यथेति पूवीध्यायोक्तं परमेश्च- राधीनप्रकृतिपुर्षक्योगकायं सप्रारं वृक्षटपकल्पनया वेयि वैराग्याय प्रपतुतगुणा- तीतत्वोपायत्वात्तस्य- ति १. ड, ज. प्दिना भः न्न. "विष्टं प्रति भयाघछज्जः घ. "विष्टं मां ( भगवन्तं ) प्रति भयाज्जः क. तिमया

७०४ मधुसूदनसरसतीश्रीधरस्वामिकृतरीक्राभ्यां समेता-- [अर १५४०१]

ईरधवमूलमधःशाखमश्वर्थं प्राहुरव्ययम्‌ # ¢. ¢\ €. 9 ५, ५५ उन्दापरे यस्य पणानं यस्त वद्‌ वदित ॥३॥

उर्धम्टृष्टं मं कारणं खप्रकाशापरमानन्दरूपत्वेन निल्त्वेन ब्रह्म | अथ वोरव पर्वपसारवाधेऽप्यवाधितं सवपंप्ारश्चमाधिष्ठानं ब्रह्म तदेव मायया मूरमस्ये्यु- धमम्‌ अधं इत्यवाचीनाः कार्योपाघयो हिरण्यगमाचा गृह्यन्ते ते नानादिक्परपन- तत्रच्छाता इव शाखा अस्येलयधःशाम्‌ अशुविनारित्वेन श्वोऽपि स्थातेति विश्वाप्रानहमश्वत्थं मायामयं पंप्ाखृक्षमग्ययमनाद्यनन्तदेहादिपंतानाश्रयमालनज्ञानमन्त- रेणानच्छेयमनन्तमनव्ययमाहुः श्रुतयः स्मतयश्च | श्र॒तयस्तावत्‌-“ उष्वमूरोऽवाक्शाख एषोऽश्वत्थः सनातनः इत्याद्याः कठवह्ीषु पठिताः अवोश्चो निरष्टाः कार्योपा- धयो महदहंकारतन्मात्रादयो वा शाखा अप्येल॑वीक्शाख इत्यधःशासपदपमानार्थ सनातन इत्यव्ययपदप्तमानाथम्‌ स्मतयश्च -

अग्यक्तमृटप्रभवस्तस्यवानुग्रह त्थितः बद्धिस्वन्धमयश्चैव इन्धियान्तरकोटरः , महामृतविकशाखश्च तिषयेः पत्रवांलथा

, (^ धमीधर्पुपुष्यशच सुखदुःलफटोदयः ~“. ^ ¦ ~ ` आजीव्यः सवभूतानां बहवृक्षः सनातनः “` “> एतद्रहयवनं आस्य ब्रह्माऽऽचरति पताकषिवत्‌ (1 एताच्छस्वा भित्वा ज्ञानन परमाप्तना। ~ ततश्वाऽऽत्मगतिं प्राप्य तस्माचाऽऽकौति पुनः " इत्यादयः

अव्यक्तमव्याकृतं मायोपाधिकं बह्म तदेव मृं कारणं तस्मास्रमवो यस्य स्र तथा 1 तस्येव मृहस्याग्यक्तप्यानुगरहादतिददत्वाहुत्थितः संवर्धितः वृषस्य हि शाखाः स्कन्धदुद्धवतिि संपतारस्य बुद्धेः सकाराचानाविधाः परिणामा मवनित | तेन साधर्म्येण बुद्धिरेव स्कन्धस्तन्मयस्तत्परचुरोऽयम्‌ इन्द्रियाणामन्तराणि च्छिद्राण्येव कोटराणि यस्य प्त तथा | महानि म॒तान्याकाशशादीनि प्रथिव्यन्तानि विविधाः राख स्य विशाखः स्तम्भो यस्येति वा आजीव्य उपजीव्यैः ब्रह्मणा परमात्मनाऽधि- धतो वृक्षो ब्रह्वृक्षः आलमज्ञानं विना छेततुमहाक्यतया सनातनः एतद्भह्यवनमस्य ्रह्मणो जीवरपस्य भोग्यं वननीयं संमजनीयमिति वनं ब्रहम सराक्षिवदाचरति त्वत्कृतेन चिप्यत इत्यथैः एतद्रदयवनं संसारवृक्षात्मकं चछिस्वा मित्वा चाहं बरह्मास्मीय-

१.३, च. छ, 'लोऽवक्शा। २. ड. च, छ. अवाश्नो। क.घ.ड,च. छ, "वक्शा *क.च.ध.च.छ.ज. ङ्ध. चैव्‌ छ, न्व्यः सवभूतानां सक्रलग्राणिनां जीवनी रः

[अ०१५६०१] श्रीपद्धगद्धीता | ४०५

तिददनज्ञानखद्गेन मूं निक्रखेलयथैः आत्महा गतिं प्राप्य तस्पादात्मह्पान्मोक्षा- न्नाऽऽवतैत इत्यथैः | स्पष्टमितरत्‌। अज गज्गातरङगनु्मानेतुङ्गतततीरतिय॑ड्निपतितं- मधोन्म्‌छितं मारुतेन महान्तमश्वत्थमुपमानीकरल्य जीवन्तमियं छपककस्पनेति द्रष्टव्यम्‌ तेन नोध्वेहत्वाधःशाखत्वादयनुपपत्तिः यस्य॒ मायामयस्याश्चत्थस्य च्छन्दांपि च्छद- नात्तत्ववस्तुपरावरणात्संप्तारवृक्षरक्षणाद्वा कमेकाण्डानि कऋग्यजुःसामलक्षणानि पणोनीव पणोनि, यथा वृक्षस्य परिरक्षणाथानि पणीनि भवान्ति तथा संप्ारवृ्ठस्य परिक्षणा- यानि कमेकाण्डानि धमोधमेतद्धेतुकट्प्रकारनायेतवा्तेषाम्‌ यस्तं यथाव्याख्यातं समूहं संमरारवक्षं मायामयमश्वत्थं वेद जानाति वेदवित्करमब्रह्मास्यवेदा्थवित्प एवे- त्यथः सप्ारवक्ष्य हि मूढं ब्रह्म हिरण्यगमौदयश्च जीवाः श्ाखस्थानीयाः प्त संप्तारवृक्षः खदूपेण विनशवरः प्रवाहरूपेण चानन्तः | प्त वेदोक्तैः कर्मभिः पिच्यते ब्रह्मज्ञानेन च्छित इृत्येतावानेव हि वेदार्थः यश्च वेदा्थवित्स एव सव

~

विदत समच्वृक्षन्ञान स्तात मर वेदाकेदेते॥ १॥

भ्री° &०-वैरग्येण विना ज्ञानं मक्तिरतः स्फूटम्‌ |

वेराग्योपस्कृतं ज्ञानमीशः पश्चदशेऽदिशत्‌ परवीध्यायान्ते “मां योऽग्यमिचरेण भक्तियोगेन सेवते” इत्यादिना परमेश्वरमेकान्तमक्ला मनतस्तत्प्रपरादरन्धन्ञानेन . ब्रह्ममावो भवतीत्युक्तम्‌ चेकान्तमक्तिन्नानं चाविरक्तस्य समवतीति वैराग्यपुत्रकं ज्ञानमुपदेष्टकामः प्रथमं ताव- त्ाध्छोकाम्यां सपतारस्वहूपं॑वृक्षदूपकाकरेण वणयञ्श्रीमगवानुवाच--ङःध्वं- रट [मरति उम्धवेमत्तरः क्षराक्षराम्यामत्करष्टः परषत्तमा यट यस्यतम्‌ अध इति ततोऽवाचीनाः कार्योपाषयो रहिरण्यगमादयो गृह्यन्ते ते तु शाखा इव शाखा यस्य तम्‌ विनश्वरत्वेन श्वः प्रमातपयेन्तमपि स्थास्यतीति विश्रा- पानहत्वादशवत्थं प्राहुः प्रवाहरपेणाविच्छिदादव्ययं प्राहुः ¢ उध्वमूरोऽ- वक्शाख एषोऽश्वत्थः सनातनः ' इत्याद्याः श्तयः } छन्दांपि वेदा यघ्य पणानि धमौधरमप्रतिपादनद्ररेण च्छायास्थानीयेः कर्मफटैः तप्ताखृक्षस्य प्र्वैनीवाश्रयणीयता- पाद्ना्णस्थानीया वेदाः यस्तमेवमूतमश्चत्थं वेद स॒ एव वेदाथवित्‌ पंप्ारवृक्षस्य मुटमीश्वरः श्रीनारायण; ब्रह्मादयस्तदशाः शाखस्थानीयाः पप्ारवृक्षो किन- शवर्‌ः प्रवाहरूपेण नित्यश्च वेदोक्तैः कमेमिः सेव्यतामापरदितश्चेलेतादानेव हि

वेदथः } अत एव विद्रावेदविरिति स्तयते ति म० टी०-तस्थेव संपतारवृक्षस्यावयवप्तबत्विन्यपरा कल्सनोच्यते--

(५.५

१क.ख.च. छ. क्ष. ्रतुयः तमू्ौन्मू क. नं वाऽवि'

४०६ मधूमुदनसरस्वतीश्रीधरस्वामिकृतदीकाम्यां समेता--{भ ०१५०२)

अधश्चोध्व प्रसृतास्तस्य शाखा गुणप्रहृद्ा विषयप्रवाखः मधश्च मूरुन्यनुसंततानिं ४9 (कक 9 कृमनुबन्धानं मनुष्यकि ९॥ र्व हिरण्यगर्मादयः कार्योपाधयो जीवाः शाखास्थानीयत्ेनोक्ता इदानीं तु तदतो विष उच्यते तेषु ये कपूयचरणा दुष्करृतिनस्तेऽधः पश्वदियोनिषु प्रघृता विस्तारं गताः ये तु रमणीयचरणाः सृकूतिनस्त उध्वं देवादियोनिषु प्रमृता अतोऽधश्च मनु- प्यत्वादारम्य विरिच्िप्न्तमृ्वं॑च तस्मादेवाऽऽरम्य परत्यलोकपयैन्तं प्रसृतास्तस्य सैपारवृक्षस्य शाखाः कीदरयस्ता गुणे: पत्वरनस्तमोमिरदहेन्दियविषयाकारपरिणत- जेठपेचनैरिव प्रवृद्धाः स्थूटीमूताः किं विषयाः शब्दादयः प्रवालाः पड्वा इव यापरा सप्ारवृक्षशाखानां तास्तथा शाखाग्रस्यानीयामिरिन्धियवृत्तिमिः संबन्धाद्रागाभि- छानत्वाच्च किं च--अधश्च चदग्दादूध्वं मृटान्यवान्तराणि तत्तद्धोगननितराग- द्वेषादिवाप्तनाटक्षणानि मृढानीव षमीधर्मपरवृत्तिकारकाणि तस्य पपारव्षस्यानूपंततानि अनुप्यूतानि मुख्यं तु मं बरहैवेति दोषः कीटशान्यवान्तरमृद्ानि कमे घमौध- मरक्षणमनुबनधुं पश्चाजनयितुं शीं येषां तानि कर्मानुबन्धीनि कुतर मनुष्य्यके मनुष्यश्चाप्तौ टोकश्ेलयधिकृतो ब्राह्मण्यादिविरिष्टौ देहो मनुष्योकस्तसिन्बाहुल्येन कमानुबन्धीनि मनुष्याणां हि कर्मापिकारः प्रप्तिः २॥ श्री° ६०--किं च--अधश्चेति हिरण्यगमीदयः कार्योपाधयो जीवाः शाखा- स्थानीयत्वेनोक्तासतेषु ये दुष्कृतिनसतेऽधः प्शवादियोनिषु प्रसृता विस्तारं गताः सृतिनश्चोध्व देवादियोनिषु प्रसृतास्तस्य संमारवृक्षस्य शाखाः किं गणैः स्वा- दिवृत्तिमिजेटतेचनैरिव यथायथं प्रवृद्धा वृद्धिं प्रत्तः किं विषया रूपादयः प्रवाराः पद्धवस्थानीया याप्तां ताः राखस्थानीयाभिरिन्दियवृत्तिमिः पयुक्तत्वात्‌ किं च--अधश्च चशब्दादुध्वं मृकानि अनुपंततानि विरूढानि मुख्यं मृरमीश्वर एफ एव मानि त्ववान्तरमृद्यानि तत्तद्धोगवाप्तनाहक्षणानि तेषां कायेमाह--मनुष्य- टोके कमानुबन्धीनि कर्मानुबन्धोऽनन्तरमावी येषां तानि उर्रषिोकेषु यदुपमुक्तं तत्तद्धोगवाप्रनामिहि कर्मक्षये मन॒ष्यरोकं प्राप्तानां तत्तदनुख्यपेषु कर्मपु प्रवृत्तिमेवति अ्िन्नेव हि कमाधिकारो नान्येषु छोकेषु ततो मनुप्योक इत्युक्तम्‌

मरण दी०-- यस्त्वयं पंप्ाखृक्षो व्ितः-- रूपमस्येह तथोपरमयते नान्तो चाऽऽदिनि संप्रतिष्ठा

4)

अ०१धशये०२-ग] भरीमद्धगबह्रीता % ०७

अश्वत्थमेनं भुविरूढमूख- मपङ्गश्चेण दटेन छिखा

इह संसारे स्थितः प्राणिभिरस्य तपासृकषस्य यथा व्ितमृष्वमृरत्वादि तथा तेन प्रकारेण रूपं नोपटभ्यते खभ्रमरीच्युदकमायागन्धपैनगरवन्मृषात्वेन इृष्टनष्टखरूपतवा- त्तस्य अत एव तस्यान्तोऽवप्तानं नोपरम्यते एतावता कालेन समाप्ति गमिष्यतीति अपर्थम्तत्वात्‌ चास्याऽऽदिरुपहम्यते इत आरम्य प्रवृत्त इति अनादि. त्वात्‌ सप्रतिष्ठा स्थितिमध्यमस्योपटभ्यते आयचन्तप्रतियोगिकत्वात्तस्य यस्मादेवेभूतोऽयं सेप्रारवृक्ो दुरुच्छेदः सवीनथैकरशच तस्मादनाचन्ञनेन सुविषूढपूर- मल्यन्तबद्धमृरं प्रागुक्तमश्वत्थमेनमपङ्गशखेण सङ्गः शएहाऽपङ्गः सङ्गविरोधि वेराग्यं पुत्रवित्तराकैषणात्यागूपं तदेव शचं रागद्ेषमयपतंपारविरोधित्वात्‌, तेनाप्तज्गश्ेण ट्ठेन परमातज्ञानौत्मुक्यददीङतेन पुनःपुनविवेकाम्याप्रनिरितेन च्छिवा . समृमु- डल वेराग्यशमदमादिपतपच्या सथेकर्मपन्यापं कृवेलेतत्‌ भ्री° दी०--किं च-न रूपमस्येति इह परे स्थितैः प्राणिभिरस्य प॑प्ा- रवृक्षप्य तथेध्वृत्वादिप्रकरिण पं नोपहस्यते चान्तोऽवप्तानभैपर्यन्ततात्‌ नचाऽऽदिरनादित्वात्‌ सप्रतिष्ठा स्थितिः कथं तिष्टतीति चोपटम्यते -यप्मा- देवमूतत्वादयं पारवृक्षो दुरुच्छेयोऽनथेकरश्च तस्मद्िनं चेन वैराग्येण शसेण च्छित्वा तत्त्वज्ञाने यतेते्याह--अश्वत्थमेनमिति सार्धन ` एनमश्वत्थं सुविषूढमू- छमलयन्तं बद्धमढं पन्तमसङ्गः सङ्गराहित्यमहममतालागस्तेन शख्ेण दृटेन पतम्यात्रि- चारवता छि प्रथक्कृ् | % (५, [कः $ ततः पद्‌ तत्पारमाागतन्य यस्मिन्गता निवतंन्ति भूयः तमेव चाऽऽ पुरषं प्रपद्ये [य कि, यतः प्रवरततिः प्रष्ता पुराणा ॥६॥ म० दी०--ततो गुरुमुपसृत्य ततोऽश्त्थाद्य व्यवस्थितं ््ष्णवं पदं वेदान्- वाक्यविचारेण परिमार्मितव्यं मामैयितम्यमन्वेष्टम्यं ^ सोऽनवष्टम्यः स॒ ॒तिनिन्ञाति- तव्यः "" इति श्रुतैः तत्पदं श्रवणादिना ज्ञातम्यमित्यथः किं तत्पदं यक्िन्पद गताः प्रविष्टा ज्ञानेन निवतैनिति नाऽऽवतनते मयः पुनः त्ंप्ताराव कथं तत्परि्मा- मैयितन्यमिल्याह--यः पदशब्देनोक्तसतमेव चाऽऽ्यमादौ मवं पुरुषं येनेदं सव पूरणं तं

ज. “सारधृकषे स्थिः ख. य. मनन्तत्वा क, ख, घ. (मागत

४०८ परधुूदनसरस्वतीश्रीषरस्ापिकृतदीकाम्यां समेता--[अ० १५०५-६]

परुषु पूपं वा शयानं प्रप्य शरणं गतोऽसीत्येवं तदेकश्रणतया तदसेष्टग्यमित्यथैः तं कं पुरषं यतो यस्मातपुरुषासप्रवृत्तिमायामयपंपरारवृक्षप्वृत्तिः पुराणी चिरतन्यना- दिरेषा प्रसरता निःखतैन्धनाछिकादिव मायाहस्त्यादि ते पुरुषं प्रपद्य इत्यन्वयः श्री० दी०-तत इति ततस्तस्य मृष्टमूतं तत्पदं वस्तु वेष्णवं पद प।र्मागत- व्यमनवेष्टम्यम्‌ , कीम्‌, यसिनता यत्पदं प्राप्ताः सन्तो मूयां निवतेनि नाऽऽ वतन्त इत्यर्थः अनयेषणप्रकारत्राऽऽह--यत एषा पुराणी चिरंतनी पप्ारप्वृत्तिः प्रसृता विघृता तमेव चाऽऽदयं पुरषं प्रप शरणं व्रनामीयेवमेक्ानमक्लाऽनवे्व्य- मिदर्भैः प° दी०--परिमागंणपूकक वेप्णवं पदं गच्छतामङ्गानतराण्याह- £. रीन (न यि निमानमाहा जितसङ्गदोषा अध्यासनि्या विनिष्त्तकामाः द्ेविरक्ताः सुखदुःखपंतन गच्छन्त्यमूढाः पटमन्यय तत्‌ 4॥

नोऽहंकारो गर्वः, मोहस्वविवेको विपथैयो वा, ताभ्यां निष्क्रान्ता निर्मानमोहा, तो निरतो येम्यसते वा | तथाऽहंकाराविवेकाम्यां रहिता इति यावत्‌ जितपतङ्गदोषाः प्रियाग्रियसतनिधावेपि रागद्धेषव्जिता इति यावत्‌ अध्यात्मनित्याः परमातखसूपाले- चनतत्पराः, विनिवृत्तकामा विशेषतो निरवरोपेण निवृत्ताः कामा विषयमागा येषां ते विवेकैरागयदवारा त्यक्तपूर्वकमीण इव्यथः द्वेः शीतोप्णक्षुत्पिपाप्तादिमिः पुखदुः- खपरतनेः पुखदुःखहेतुतवात्पुदःखनामकैः सुखटुःखपङ्धैरिति पाठान्तरे पुखदुःलाम्यां सङ्गः सेबन्धो येषां तैः पुखदुःखपङैहदिषिमक्ताः परित्यक्ता, अमूदा वेदान्तप्रमाण- पेजातप्तम्यमज्ञाननिवारितात्माज्ञानास्तदभ्ययं यथोक्तं पदं गच्छन्ति ^

श्री दी०-तत्रप्ो पाधनान्तरौणि दर्लाह-निमीनेति निर्गतौ मान- मोहावहंकारमिध्यामिनिवेरो येभ्यघ्ते जितः पत्रादिपङ्गख्मो देष यस्ते अध्यास्‌ आत्मन्ञने नित्याः परिनिष्ठिताः विशेषेण निवृत्तः कामो येभ्यस्ते पुषदुःखहेतु- त्वात्ुखदुःखप्न्तानि रीताष्णादीनि द्द्रानि तेविमुक्ताः। अत एवामृढा निवृत्ताविचाः पन्तस्तदभ्ययं परं वैष्णवं गच्छनि \

~ क,

म० दा०--तदव-गन्तव्यं पद विश्िनषि- तद्धा्यते सूये शशाङ्को पावकः यला निवतेन्ते तद्वाम परमं मम ६॥

१ग.घ.ड.च.छ.ज. क्च पैःप्रा | ख, 'राण्याहं। द. श्यत्ति-निः।

{०१५९०६] श्रीमद्धगवट्रीता ४०९

यदरष्णवं पदं गत्वा योगिनो निवर्तन्ते तत्पदं सवीवमापतनशक्तिमानपि पूर्य माप्तयते मर्या्मयेऽपि चन्द्रो मापको दष्ट इत्याशङ्कयाऽऽह --न शशाङ्कः मर्था चन््रमपतोरुमयोरप्यक्तमयेऽनि प्रकाशको दष्ट शयाशङ्कयाऽऽह--न पावकः } माप्तयत इत्युमयतराप्यनुष्यते कुतः सूयीदीनां तत्र प्रकाशनाप्तामथ्य॑मियत आह -तद्धाम ल्योतिः खयंप्रकारमादिलादिसकलजडज्योतिरवमाप्तकं परमं प्रकृष्टं मम विष्णोः खसू- पातकं पदम्‌ हि यो यद्धास्यः स्वमाप्तकं तं माप्तयितुमीष्टे। तथा श्रुतिः-- ५८ नं ततर सूर्यो माति चन्द्रतारकं नेमा विद्युतो भान्ति कुतीऽयमभनिः | तमेव मान्तमनुमाति पर्ष तस्य माप्त सपेमिदं विभाति इति

एतेन तत्पदं वेद्यं वा, अये वेयमिन्नवेदितृपपिक्षत्वेन द्वेतापतिद्वितीये त्पुर- पार्थत्वपत्तिशित्यपाप्तम्‌ अवेद्यत्वे लपि खयमपरोक्षत्वात्‌ तत्रावेयत्वं सूयाच मास्यत्वेनाघोक्त, सर्ममाप्तकतेन तु स्वयमपरोक्षतवं यदादित्यगतं तेन इत्यत्र वक्ष्यति एवममाभ्यां छोकाम्यं श्रुतेदलद्रयं उ्यास्यातमिति द्रष्टव्यम्‌

श्री० दी०--तदेव गन्तम्यं षदं विशिनष्टि-न तदिति तत्पदं सुयौदयो परकाायन्ति यत्प्राप्य निवर्ते योगिनस्तद्धाम स्व्यं परमं मम पूयादिप्रका- हाविषयतवेन जउत्वक्षीतोष्णादिदोपग्रपङ्गो निरस्तः

म० दी०--नन्‌ यद्रत्वा नित्त इत्ययुक्तं यदि गच्छन्ति तद्यावतैन्त एव खर्भवत्‌ अथ नाऽऽवतैनते तहिं गच्छन्ति तेन मत्वेति न॒ निवतेन्त इति प्रस्परविरुद्धम्‌

५८ सरवै क्षयान्ता निचयाः पतनान्ताः पमच्छरयाः संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम्‌

इति हि शाले छोके प्रपिद्धम्‌ अनातमप्रा्िः पूनरवृक्तिपयवप्ताना त्वत्म- प्रा्िरसिति चेत्‌, न, सुषुप्तौ सता सोभ्य तदा सपत्नो मवतैतिश्चतिप्रतिपादिताया अप्यासप्रतिः पनरापृत्तिपर्यन्दत्वद शनात्‌ अन्यथा पुपुपतस्य मुक्तत्वेन पुनरुत्यानं नस्यात्‌ तस्मादालमप्रा्तौ मेति नोपपद्यते तस्योपचारिकत्वेऽप्यनिवृत्तिनपपद्यत इत्येवं प्रप्त ब्रूमः गन्तुजीवस्य गन्त्यत्रहमामिन्नत्वादरतेत्य।पच।।र्कम्‌ अन्ञानमा- घत्यवहितस्य तस्य ज्ञानमनिणेव प्राक्षिव्यष्ेशात्‌ यद्वि बरह्मणः प्रतिविम्बो जीव सदा यथा जरप्रतिविभ्वितूर्थस्य जरापाये चिम्बमूतपूयेगमनं ततोऽनावृत्िशच, यदं बद्धवच्छित्ो ब्रह्ममामो जीवक्तदा यथा धटाकाशस्य धटपाये महाकाशं प्रति यमने ततोऽनाघृत्तिश्च,. तथा जीवस्याप्युपाध्यपाये निरपातरिखरूपगमनं तताऽनात्रत्ि-

| सतर ग्‌, इ, श्‌, सास्प | ५२.

४१० प्धुसूदनसरस्वतीश्रीषरस्वामिकृतदीकाभ्यां समेता-[म० १५४०५]

अन्नाने खकारणे माकनाकर्पूर्परज्ञापहितस्यान्तःकरणस्य जीवोपाेः पूक्षमरूपेणाव- स्थानात्तत एवाज्ञानातपुनरुद्वः संमवति ज्ञानादज्ञाननिवृत्तो तु कारणामावात्कुतः कार्योदयः स्यादज्ञानप्रमवत्वादन्तःकरणाबुपाधीनाम्‌ तस्माज्जीव्याहं त्रहयप्मीति. वेदान्तवाक्यजन्यपताक्षात्कारादहं ब्रहयेलन्ञाननिवर्तिगंतत्युच्यते निवृत्तस्य चाना- चन्ञानस्य पुनरुत्थानामावेन तत्कार्यपप्तारामावो निवत॑न्त इत्युच्यत इति कोऽपि विरोधः जीवस्य तु पारमार्थिकं स्वरूपं ब्रहयवेतयप्कृद वेदितम्‌ तदेतत्सवे प्रतिपत्‌ उत्तरेण ग्रन्थेन तत्र जीवस्य ब्रह्महूपत्वादज्ञाननिवृच्या तत्खदूपं प्र्षस्य ततो ्रच्युतिरिति प्रतिपायते ममैवांश इति छोका्धैन पुपुपौ तु सपैकार्थपस्कारपहि- ताज्ञानप्त्वात्ततः पुनः संतारो जीवस्येति मनःषष्ठानीति छोकार्थेन प्रतिपाघते ततस्तस्य वस्तुतोऽपसंपारिणोऽपि मायया संपारं प्राप्तस्य मन्दमतििर्देहतादात्म्यं प्रापि. तस्य देहाद्वथतिरेकः प्रतिपाद्यते शरौरमित्यादिना छोकर्धेन शरोत्रं चक्षुर स्यादिना तु यथायथं खविषयेषिद्धियाणां प्रवतेकस्य तस्य तेभ्यो म्यतिरेकः प्रति- पाद्यते एवं देहेन्दियादिविरक्षणमुत्कान्त्यादिप्मये खात्मरूपत्वाक्िमिति स्वै पर्यन्तीत्याशङ्कायां विषयविक्षिप्तचित्ता दरोनयोग्यमपि तं परयन्तीत्युत्तरमुच्यते-- उत्करमन्तमिलयादिना शोकेन तं ज्ञानचभुषः पदयन्तीति विवृतं यतन्तो योगिन इति छोकर्थेन विमूढा नानुपरयन्तीत्यतद्धिृतं यतन्तोऽपीति छोकर्थनेति पञ्चानां छाकानां संगतिः इदानीमक्षराणि व्याख्यास्यामः- +, $ (> _ ® ममपाशा जव कं जविमूतः सनातनः मनःषष्ठनीद्धियाणि प्रकृतिस्थानि कर्षति ७॥

ममेव परमात्मनोऽशो निररस्यापि मायया कलितः पूर्स्येव जडे नमपत इव धटे मुषामेदवानेश इवांशो जीवलोके पंपरि, प्राणधारणोपाधिना जीवमूतः कतो भोक्ता संसारीति मृषैव -परतिद्धिमुपागतः सनातनो नित्य उपापिपरिच्छेदेऽपि वस्तुतः परमात्मखरूपत्वत्‌ अतो ज्ञानादन्ञाननिवृत्या खखष्पं तह्य प्राप्य ततो निवतैन्त इति युक्तम्‌ एवंभूतोऽपि पुपप्तात्कथमावर्वत इत्याह--मनः षष्ठं येषां तानि श्रो्त्वक्चक्षुरनघ्राणास्यानि पश्ेद्धियाणीन्द्स्याऽऽत्मनो विषयोपरन्धिकर- णतया लिङ्गानि जाग्रत्लम्नमोगजनककर्मक्षये प्रकृतिस्थानि प्रकृतावज्ञनि सूक्ष्मरूपेण स्थितानि पुनजंग्रदधोगजनककर्मोदये मोगार्थं कषति कूर्मोऽङ्कानीव प्रकतेरज्ञानादाकष॑ति विषयग्रहणयोग्यतयाऽऽविमावयतीत्यथः अतो ज्ञानादनावृत्तावप्यज्ञानादावृत्तिनीनुप- पनेति मावः | भ्री० दी-ननु त्वदीयं घाम प्राप्ताः प्नन्तो यदि निवतन्ते ताह सति

कीन

0

१कृ.ग.घ.ड.च.छ ज. ज, ग्त॑त ड्‌

[अ० १५०८-९] ` भ्रीपद्धगबट्रीता। ४११

संपद्य विदुः सति संपद्यामह इव्यारिशतेः ` पुषुशतिप्रटयप्तमये स्वत्प्ा्ठिः र्वषाम- सीति को नाम पपतारी स्यादिाशङ्कय सं्ारेणं ददोयति ममेति पच्चभिः--पमेवांशो योऽयमविद्यया जीवमृतः सनातनः पैदा पंपासितवेन प्रपिद्धः, अपो पुषृशचिप्ररययोः प्रकृतो हीनतया स्थितानि मनः षष्ठं येषां तानीन्धियाणि पनर्जीविरोके संप्तरे मोगाथ॑- माकषेति एतच्च कर्मद्धियाणां प्राणस्य चोपक्षणाथेम्‌ अयं मावः--पलयं सुषु. पिप्रस्ययोरपि मर्दरत्वात्सवेस्यापि जीवमात्रस्य मयि छयादस््येव मत्प्राप्तिः, तथाऽ-

१५,

प्यविद्ययाऽवृतस्य पतानुश्यस्य सप्रकृतिके मयि च्योन तु शुद्धे तदुक्तम्‌- «५ अब्यक्ताद्यक्तयः स्व; प्रमवनि इत्यादिना अतश्च पुनः संप्ताराय निगेच्छ- न्विद्वनप्रकृतौ दनतया स्थितानि खोपाधिमूतानीन्धियाण्याकषति विदुषां तु

शुद्धखद्पप्रपतिनौऽऽवृत्तिरिति प° दी०--कसिन्कारे कषेतीत्यच्यते-

शरार्‌ यद्वाप्राति कचाप्युक्रामताश्वरः ग्रहत्वितानं सयात्‌ वायुगरन्धानवाऽययात्र्‌

भ,

यद्यदोतकामति बहिर्िगंच्छतीश्चे देहेन्दरियपतवातस्य स्वामी जीवस्तदा यतो देहा- दुत्कामति ततो मनःषष्ठानीद्धियाणि करपैतीति द्वितीयपादस्य प्रथममन्वय उत्करमणो- तरमावित्वाद्वमनस्य ।*न केवटे कर्षलेव कं तु यद्यदा पूर्वसाच्छरीरन्तरमवा- मरोति तदैतानि मनःषष्ठानीन्धियाणि गृहीत्वा प्याल्यपि पम्यक्पुनरागमनराहिल्येन गच्छल्यपि। शरीरे पत्येवेन्दिययहणे दृष्टन्तः--अश्यात्ुपुमादेः स्थानद्न्धानान्धा- त्मकान्पृक्षमानंरान्गृदीत्वा यथा वाय॒र्याति तद्रत्‌

भ्री° दी०--तान्याकृष्य किं करोतीलव्राऽऽह--शरीरमिति ययदा शरी- रान्तरं कमेवशादवाम्रोति, यतश्च दरीराहुत्मतीश्वरो देहादीनां स्वामी तदा पृवस्मा- च्छर्‌(राद्तान गृहात्वा तच्छरारान्तर्‌ पम्यग्यातिं | ररर सत्यर्वन्द्रयग्रहण दृष्टन्तः आश्चयात्खस्थानात्कुप्मदेः सकाशादरन्धानगन्धवतः पृक्षमानंशान्पररीत्वा यथा वायुर. च्छति तद्त्‌ <

म० दी०--तान्येन्दियाणि दशेयन्यदथ प्यह।त्वा गच्छतं तद्ाह्‌-

भ्रत्रे चष्चुः स्पश्यन रसन प्राणम ध्य मनश्चायं वषयानुपस्तवतं

श्रोत्र चक्षः स्परोनं रपं ध्राणमेव च, चक[रत्कमन्द्रयाण व्रण मनश्च

पष्ठमयिष्ठयेवाऽऽश्रिदयेव विषयाज्डाब्दादीनयं जीव उपेते भृङ्ग

ज्ञ, "वृत्‌ उपमुः

४१२ मधुसूदनसरस्वती श्रीधरस्वापिद्धतदीकाभ्यां समेता-[अ० ११०१०११)

श्री° टी०--तान्येवेन्धियाणि दर्शयन्यदर्थं गृहीत्वा गच्छति तदाह--श्रोत्र- पमिति श्रोत्रादीनि बाद्येन्दरियाणि मनश्वान्तःकरणमपिष्ठायाऽऽधित्य शब्दादीनिि- षयानयं जीव उपमृङ्क प° 2०--एवं देहगतं दश्चनयोग्यमपि देहात्‌-- ® कि [ (न उक्रामन्तं स्थितं वाऽपि मूञ्चानं वा गुणाचितम्‌ विमूढा नानुपश्यन्ति पश्यन च्नानचक्षुषः १०॥ उत्क्रामन्तं देहान्तरं गच्छन्तं पूषैस्मात्‌, स्थितं वाऽपि तस्षिनेव देहे, भूञ्ानं वा शाब्दादीविषयान्‌, गणान्विते सुखदुःखमोहासकैगणेरन्वितम्‌ एवं सवीस्ववस्यापु दशेनयेग्यमप्येनं विमूढा दृष्टादृष्टविषयभोगवाप्ननाकृष्टचेतस्तयाऽऽत्मनित्मविवेकायोग्या नानुपदयन्ति अहो कष्टं वतत इत्यज्ञाननुकरोशति भगवान्‌ ये तु प्रमाणननितज्ञान-

[कनक

चक्रुषो विवेकिनस्त एव पदयनि १० श्री° दी०-ननु काथ॑कारणपतंपातव्यतिरेकेणेवंमृतमात्मानं सवैऽपि ऊं

परयान्ति तताऽऽह--उत््रामन्तमिति उत्कामन्तं देहादेदान्तरं गच्छन्तं तसि- नेव देहे स्थितं वा विषयान्भृज्ञानं वा गुणन्वितमिद्धियादियुक्तं जीवं विमृढा नानुप- द्यन्ति नाऽऽदलोकृथन्ति ज्ञानमेव चक्र्येषां ते विवेकिनः पदयतनि १०

म० टी०--पदयनिि ज्ञानचक्षुष इयेतद्विवृणेति-- 04 क) यतन्ता याग्रनश्चन प्रयन्याद्मन्यवास्थतम्‌ वा = च) $ नि यतन्ताऽप्यकृतास्मानां ननं पर्यन्यचतप्तः १३ आत्मनि स्छवुद्धाववस्थितं प्रतिफङितिमेनमालानं यतन्तो ध्यानादिमिः प्रयतमाना योगिन एव पद्चयन्ति चोऽवधारणे यतमाना अप्यज्ृतात्मानो यज्ञादिमिररोधि- तान्तःकरणा अत ॒एवाचेतप्तो विवेकशून्या नैनं पद्यन्तीति विमूढा नानुपदयन्तीये- तद्विवरणम्‌ ११॥ श्री° दी ०-ुर्ञेयश्चायं यतो विवेकिप्यापि केचिदेव पृदयन्ति केचिच प्य- नतीत्याह-- यतन्त इति यतन्तो ध्यानादिमिः प्रयतमाना योगिनः केचिदेनमा- त्मानमात्मनि देहेऽवृस्थितं विविक्तं परयन्ति शाखास्याप्तादिमिः प्रयत्ने कुवाणा अप्र अकृतात्मानोऽविददधचित्ता अत एवाचेतो मन्दमतय एनं परयन्ति ११ म० दी०--इदानीं यत्पदं सरवावमाप्तनक्षमा अप्यादिलयादयो माप्तयिहुं क्षमन्ते यत्पराप्ता्च मुमुक्षवः पुनः पप्ताराय नाऽऽवतैन्ते 1 यस्य पदस्योपाधिभेदमन विधी- यमाना जीवा घयकाशादय इवाऽऽकारास्य कदिपतांशा मृषेव सपतारमनुमवन्ति तस्य

[स०१५भे०१२-१३] श्रीपद्धगवट्रीता ४१३

पदस्य सवात्मत्वपरवव्यवहारास्वदत्वपददीनेन ब्रह्मणो हि प्रतिष्ठाऽहमिति प्रागुक्तं किव- रीतुं चतुभिः छोकैरात्मनो विमूतिस्ेपमाह मगवान्‌- यद्‌दिप्यगरतं तेजो जगद्भाप्रयतेऽसिरम्‌ यचन््रमपि यचाग्नो तत्तेजो विद्धि मामकम्‌ १२॥ ^न तत्र सूर्यो माति ने चन्द्रतारकं नेमा विद्युतो मान्ति कुतोऽयमग्निः" इति श्रुलरभं प्राण्यास्यातं तद्धाप्तयते सूय इत्यादिना तमेव मान्तमनुमाति सई तस्य मापा सर्वमिदं विमाति इति श्रत्यथमनेन व्यास्यायते यदादिलमतं तेनशरैतन्यात्मकं ज्योति- यचन्द्रमपि यन्चाभौ स्थितं तेजो जगदसिढमवमाप्तयते तत्तनो मामकं मदीयं विद्धि यद्यपि स्थावरनङ्गमेषु समानं चेतन्यात्मकं उयोतिस्तथाऽपि सच््ोत्कर्पेणाऽऽदित्यादीना- मुत्कषात्त्रैवाऽऽविस्तरां बैतन्यज्योतिरिति तैषिरोप्यते--यदादित्यगतमिल्यादि यथा तुल्येऽपि मुखसंनिधाने काष्ठकुव्यादौ मुखमाविर्भवति आदद्चीरौ खच्छे खच्छतरे तारतम्येनाऽऽविर्मवति तदत्‌ यदादिलगतं तेन इत्युक्वा पुनस्तत्तेनो विद्धि मामकमिति तेजोग्रहणायदारिलयादिगतं तेजः प्रकाशः परप्रकाशप्मर्थं्॒तितमा- स्रं रूपं नगदसिढं खपवद्वस्तु अवमाप्रयते, एवं यचन्द्रमपि यच्वाभो जगदवमाप्कं तेनसतन्मामकं विद्धीति विमूतिकथनाय द्वितीयोऽप्यर्थो द्रष्टन्यः अन्यथा तन्मामकं

तिद्धीयतावटू्रयात्तेनाग्रहणमन्तरेणेवेति मावः १२ श्री° दी ०---तदेवं तद्धाप्तयते सूरय इत्यादिना पारमेश्वरं परं धामोक्त, तसा पानां चापुनरावृत्तिरुक्ता तत्र पंप्ारेणोऽमावमाशङ्कय पंपारिलष्पं देहारिम्य- तिरिक्ते दशितम्‌ इदानी तदेव पारमेश्वरं रपमनन्तशक्तित्ेन निरूपयति--यदि- स्यादिचतुभिः आरिलादिषु स्थितं यदनेकप्रकारं तेनो विश्वं प्रकाशयति तत्व तेजो मदीयमेव नानीहि १२॥ | म० टी०--कं च~ भू ($ ग्रमाव्श्य मृतां धरयाम्पहमा्जपा पुष्णामि चौषधीः सः सोमी भूता रसात्मकः॥१२॥ गां पृथिवी एरथिवीदेवतारूपेणाऽऽविदियौजप्ता निनेन वहेन एथिवीं धूदिशितल्यो ददीक्ृतय मुतानि एथिव्याधेयानि वस्तृन्यहमेव धारयामि अन्यथा पृथिवीं प्िकतामु- छिवद्विशी्ताधो निमजेद्रा, “येन चोस्प्रा प्रथिवी इदहद्छा” इति मच्रवणात्‌ “श दाधार प्रथिवीम्‌ इति हिरण्यगभेमावापन्नं मगवन्तमेवाऽऽह फं रप्रात्मकः

समैरपस्वमावः सोमो मृतवोषधीः सवा तीहियवायःः प्रथिव्यां जाता अहमेव पृष्णापि

०\

पुष्टिमती रसस्वाहुमतीश्च करोमि १६॥

(म,

४१४ मधुसूदनसरस्वतीश्रीधरसवामिङृतदीकाभ्यां समेता-[अ० १५ ०१५१५)

\#

श्री ° दी०--किंच--गामाविद्येति ! मां प्रथ्वीमोजप्ता बटेनापिष्ठायाहमेव चराचराणि भूतानि धारयामि अहमेव रपतमयः सोमो मृत्वा तरद्ययोषधीः सर्वाः सेवयामि १६३॥

म० दी०-किंच-

हं वैश्वानरी भूता प्राणिनां देहमाश्चितः पराणापानपतमायुक्तः पचाम्यत्रं चठुविधम्‌ १९ अहमीश्वर एव वैश्वानरो नाठरोऽधिभत्वा अयमधिरवेधानरो योऽयमन्तः पुरुषे येनेदमत्तं पच्यते इृत्यादिश्रतिप्रतिपादितः सन्पराणिनां सवेषां देहमाधितोऽन्तःप्र विष्टः प्राणापानाभ्यां तदुदीपकाम्यां संयुक्तः संधुक्षितः सन्पचामि पक्तिं नयामि प्ाणिमिर्भुक्तमननं चतुर्विधं म्यं मोज्यं टेद्यं चोष्यं चेति तत्र यद्नतैरवखण्ड्यावख- ण्डय मकष्यतेऽपूपादिं तद्धयं चभ्यैमिति चोच्यते यत्तु कवं जिहया विरोड्य निगीर्यते भूपोदनादि तद्धोभ्यम्‌ यत्त॒ जिह्वायां निक्षिप्य रपाख्वादेन निमीयते किंवि- द्रवीमूतगुडरपताररिखरिण्यादि तडेह्यम्‌ यजतु दनोरमिष्पीड्य रपांशं निगीयावशिषठं त्यज्यते यथेक्षुदण्डादि तचोष्यमिति मेदः 1 मोक्ता यः पोऽिरवैधानरो यद्धो- ज्यमन्नं स॒ सोमस्तदेतदुमयमभीपोमौ सवेमिति ध्यायतोऽन्नदोषटेपो मवतील्यपि द्रष्टव्यम्‌ १४॥ भी° दी ०--फं च-अहूमिति अहं वैश्वानरो जाठरे भूत्वा प्राणिनां देह्‌- स्यान्तः प्रविदेय प्राणापानाम्यां तदुदीपकाम्यां सहितः प्रार्णिभिभुक्तं भक्ष्यं मोज्यं टे चोष्यं चेति चतुविधमन्चं पचामि तत्र यदनेरव्खण्ड्यावखण्ड्य मध्यतेऽपुपारि तद्ध- ष्यम्‌ यत्तु केवटं मिहया विखोड्य निगीयेते पायप्तादि तद्धोज्यम्‌ यत्त॒ जिह्वायां निक्षिप्य रपाखदिनं निगीते द्रवीमूतं गुडादि तदेद्यम्‌ यन्त॒ दंष्रदिमितिंष्पीड्य

क, # (क

पारांशं निगीयीवशिष्टं लभ्यत इक्षदण्डादि तचोष्यमिति मेदः १४

($

प° द°--किं च- सवस्य चाहं हृदि संनिविशे हि मततः स्मृतिज्ञोनमपोहनं वेदैश्च सविरहमेव वेदयो -वेदान्तष्देदविदेव च।हम्‌ १५॥

१ख.ग.घ. ड, च. छठ, ज, क्ष. "णिनां मुक्तं { क. “न कमशो मि! 3 ख. ग, घ. ड,

चे. छ, ष, '्रा्िनि

[अ०१४े०१६] श्रीपद्धगवह्ीता ५१५

सस्य ्रह्मादिस्यावरान्तस्य प्राणिनातस्याहमात्मा सन्हदि बुद्धौ संनिविष्टः एष्‌ इह प्रविष्टः इति श्रुतेः अनेन जीवेनाऽऽत्मनाऽनुप्रविरय नामह्पे व्याक- रवाणि इति अतो मत्त आत्मन एव हेतोः प्राणिजातस्य यथानुरूपं स्मतिर- तजन्मनि पुवीनुपूताधैविषया पृ्तियोगिनां जनमान्तरानुभूताथविषयाऽपि तथा मत्त एव ज्ञानं विषयेन्दियप्तंयोगजं भवति योगिनां देशकाद्विप्रक्रष्टविषयमपि एवं कामक्रोधदोकादिम्याङ्कहचेतप्तामपोहनं स्मतिन्ञानयोरपायश्च मत्त एव मवति एवं

स्य जीवरूपतामुकंतवा ब्रह्महपतामाह- वेदैश्च स्वैरिन्द्रादिदेवताप्रकाराकैरपि अह्‌ मेव वेः पवात्मत्वात्‌ इन्द्रं मित्रं वरणमभनिमाहुरथो दम्यः पर पुपणों गरुमान्‌ एकं सद्विप्रा बहधा वदन््यधि यमं मातरिश्वानमाहुः "

इति मन्रवणात्‌ एष ह्येव सवे देवाः इति श्रुतेः वदान्तङ्ृद्रदा- नतार्पेप्रदायप्रवपैको वेदव्याप्तादिरूपेण केवहमेतावदेव वेदविदेव चाहं कमेका- ण्डोपाप्तनाकाण्डन्ञानकाण्डात्कमनच्रनराह्यणहूपतवेवेदाथेविचाहमेव अतः साधूक्तं बरह्मणो हि प्रतिष्ठाऽहमिल्यादि १९

भ्री० दी०- ङ्गे च~ सर्मस्येति पस्य प्राणिजातस्य हृदि सम्यगन्त्थामि- रूपेण प्रवि्टोऽहम्‌ अतश्च मत्त एव हेतोः प्राणिमत्नस्य पूवीनुमूताथविषया स्मृति- भवति ज्ञानं विषयेन्धियपप्रयोगजं भवति अपोहनं तयोः प्रमोषो मवति वेदैश्च स्वैस्तत्तदेवतारिषूपेणाहमेव वेचः वेदान्तछ्तत्संप्रदायप्रवरतकश्च ज्ञानदो गरूरहमिलथः वेद्विदेव वेदाथविदहमेव १९ मर० दी०-एवं सोपाधिकमात्मानुक्तवा क्षरक्षरशबदवाच्यकोर्यकारणोपाषिदवय- वियोगेन निरुपाधिकं शद्धमात्मानं प्रतिपादयति कृपया मगवानञुनाय तिभिः छकः--

हाविमां परूषा खक क्षरथाक्षर णच रः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते १६ द्राविमौ प्थग्राशीछतौ प्रभौ परषोपाधित्वेन पुरूपशन्दम्यपदेदयो टके पपर कौ ताविलयाह---क्षर्थाक्षर एव क्षरतीति क्षरो विनाज्ञी कायेराशिरेकः पृरूषः ्षरतीलक्षये विनाश्चरहितः क्षरारूयस्य प्रुषस्योतपत्तिवीनं भगवतो मायाराक्ति्ितीयः परुषः तौ परूषौ भ्याच्टे खयमेव मगवानक्षरः सवाणि भूतानि समसतं कायेजात- मिः कटस्य; कटो यथाभवस्त्वाच्छादनेनायथार्थव्ुप्रकाशनं वञ्चनं मायेल्नथी न्तरम्‌ तेनाऽऽवरणविभ्षेपराक्तिद्वयरूपेण स्थितः कूटस्य मगवान्मायागक्तिरूपः कारणोपाधिः सप्तारजीजलेनाऽऽनन्यादक्षर उच्यते केचित्त क्षरशब्देनाचेतनवगे मुक्त्वा कूटस्थोऽक्षर उच्यत इत्यनेन जीवमाहुः तच्च सभ्यक्‌ सत्र्ञस्वेह परमा"

४१६ मधुमूदनसरस्वतीश्रीधरसामिङृतदीकाभ्यां समेता-[अ०१५४०१०-१८]

मतेन प्रतिपा्यत्वात्‌ तसमाल्राक्षरशब्दाम्यां कायैकारणोपाधी उमावपि जडवे- वौच्येते इत्येव युक्तम्‌ १६

श्री> दी०-- इदानीं तद्धाम परमं ममेति यदुक्तं खकीयं सर्वल्कृष्टं खरूपं तदेयति-द्वाबिमाविति तिभिः क्षराक्षरशेति द्वाविमौ पुरषो टेक प्रसिद्धौ तवेवाऽऽह तत्र क्षरः पुरुषो नाम प्वांणि मूतानि ब्रह्यादिस्थावरान्तानि शरीराणि अविवेकिछोकस्य शरीरेषवेव पृरुषत्वप्रपिद्धेः ! कूटः शिलारा्षैः पवेत इव देहेषु नदयत्छपि निविकारतया तिष्ठतीति कूरस्यश्चेतनो मोक्ता प्त तु अक्षरः पुरुष इत्यच्यते विवेकिभिः १६

प° दी०-आम्यां क्षराक्षराम्यां विलक्षणः क्षराक्षरोपापिद्रयदोषेणाद्यष्टो निल.

शुद्धबुद्धमुक्तख्वमावः उत्तमः पुरुषस्न्यः परमासेय्युदाहतः क, क. (9 क. यो छोक्रयमाविश्य विभ्यंग्यय ईश्वरः १७ उत्तम उक्छृष्टतमः पुरुष्वन्योऽन्य एवालन्तविषक्षण आभ्यां क्षराक्षराभ्यां जड- रारिम्यामुमयमाप्तकस्तृतीयश्चेतनरारिरित्यथः परमासमत्युदात्हतोऽचमयप्राणमयमनो- मयविनज्ञानमयानन्दमयेम्यः पञ्चम्योऽविद्याकितात्मम्यः परमः प्रङृष्टोऽकलितो जह पुच्छं प्रतिषठत्युक्त आत्मा स्वैमूतानां प्र्क्चेतन इत्यतः परमात्मेतयुक्तो वेदान्तेषु यः परमात्मा लोकत्रयं भूपवःखरा्यं सवै जगदिति यावत्‌ आविद्य खकीयया सायारक्त्याऽधिष्ठाय विभति सत्तास्फूतिप्रदानेन धारयति ` पोषयति | कीररः , अभ्ययः स्वेविकरञुम्य ईश्वरः स्वस्य नियन्ता नारायणः स॒ उत्तमः पुरुषः परमात्मे्युदात्दत इत्यन्वयः स॒ उत्तमः पुरुष इति श्रुतेः १७ श्री° टी०--यदथमेतौ रक्षितो तमाह--उत्तम इति एताम्यां क्षराक्षराम्या- मन्यो विलक्षणसतत्तमः पुरुषः वैरक्षण्यमेवाऽऽह-परमश्वाप्रावासेति चोदाह्त उक्तः रतिभिः आत्मत्वेन क्षरादचेतनाद्विरक्षणः परमतवेनक्षराचेतनाद्ोक्तविटक्षण इत्यथः प्रमात्मतवमेव दहौयति--यो छोकृजरयमिति ईर ईशनशीरोऽव्य- यश्च निविकार्‌ एव पट्ठोक्यं कृत्लमाविरथ विमर्तिं पाटयति १७ | म० ८।०--दइदानी यथान्याख्यातिश्वरस्य क्षराक्षरविलक्षणस्य पुरुषोत्तम ॒इत्थेत- त्मिद्धनामनिवचननेदस्ः -परमेश्वरोऽहमेवेलात्मानं दशयति मगवान्ब्रह्मणो हि प्रति छाऽहं तद्धाम परमं ममेद्यादिप्रागुक्तनिजमहिमनिर्षारणाय-

यस्मासरमतीतोऽहमक्षरादपि चोत्तमः | अतोऽस्मि रक वेद्‌ प्रथितः पुरपोत्तमः १८॥

[भ०१५्ो ०१९] ` श्रीपद्धगबह्रीता १७

यस्मात्षरं कायत्वेन विनारिनं मायामयं सप्ारवृक्षमश्वत्थास्यमतीतोऽतिकरान्तोऽहं परमेश्वरोऽक्षरादापे मायाख्यादग्या्रतादक्षरात्परतः पर॒ इति पृञ्चम्यन्ताक्षरपदेन श्ुल्या प्रतिषादितात्सपारवृक्षवीनमूतात्पवंकारणादपि चोत्तम उल्डृष्टतमः, अतः क्षरा- ्षराम्यां पुरुषोपाधिम्यामध्यातरेन पुरुषपदन्यपदेरयाम्यामुत्तमत्वादस्षि भवामि होक वेदे प्रथितः प्रस्यातः पुरुषोत्तम इति स॒ उत्तमः परुष इति वेद उदाहतं एव छोके कविकान्यादो “हरिथियेकः पुरुषोत्तमः स्मृतः" इत्यादि प्रिद्धम्‌ कारुण्यतो नरवदाचरतः पराथान्पार्थाय बोधितवतो निजमीश्वरतवम्‌ मचचितपुखेकवपुषः पुरुषोत्तमस्य नारायणस्य महिमा हि मानमेति केचिनियृह्य करणानि विरज्य मोगमास्थाय योगममलात्मधियो यतन्ते नारायणस्य महिमानमनन्तपारमास्वादयत्नमृतप्तारमहं तु मुक्तः १८ भ्री° दी ०-एवंमूतं पृरुषोत्तमत्वमात्मनो नामनिवंचनेनः दरेयति--यस्मा- दिति यस्मातरं जडनेमतिक्रान्तोऽहं नित्यमुक्तत्वात्‌ अक्षराचेतनवगीदप्युत्तमश्च नियन्तृत्वात्‌ अतो रोके वेदे पुरषोत्तम इतिं प्रथितः प्ररूयातोऽसि तथा श्रुतिः“ स्र वा अयमात्मा सर्वस्य वश्षीं सवैस्येज्ञानः सर्वस्याधिपतिः प्वै- मिदं प्रज्ञाति "” इत्यादिः १८

प० दी०--एवं नामनिर्वचनन्ञाने एष्माह -- यो मामिवममरढो जानाति पुरुषोत्तमम्‌ सवेविद्रजाति मां स्वभावेन भासत १९॥ यो मामीश्वरमेवं यथोक्तनामनिर्वेचनेनाप्तमृढो मनुष्य एवायं कचित्कृष्ण इति - मोहवजितो जानालयमीश्वर एवेति पुरुषोत्तमं प्राण्यास्यातं पर॒मां मनति पेते सर्वविन्मां पर्वीत्मानं वेत्तीति एव सन्नः सर्वभावेन प्रेमरक्षणेन भक्तियोगेन हे मारत अतो यदुक्तम्‌- मां योऽग्यमिचरेण मक्तियोगेन सेवते गुणान्समतील्यैतान््रह्ममूयाय कलपते इति तदुपपन्नम्‌ यचोक्तं “व्रह्मणो हि प्रतिष्ठाऽहम्‌ ' इति तदप्युपपत्नतरम्‌ चिदानन्दाकारं जलदरनि सारं श्रुतिगिरां त्रनस्लीणां हारं मवनटषिपारं कृतधियाम्‌ विहन्तुं मूमारं विद्धदवतारं मुहुरहो महो वारवारं भजत कुश्चलारम्भकरतिनः १९. भ्री° ठी०--एवमूतेशवरस्य ज्ञातुः फलमाह--यो मामिति एवमुक्तप्रकरिणा- ५२

४१८ प्रधुसूदनसरस्वतीश्रीधरस्वामिहरतरी काभ्यां समेता- [०१५४०२०] संमूढो निश्चितमतिः सन्या मां पुरुषोत्तमं जानाति सत सवेमविन सवेप्रकारेण मामेव मजति ततः सैवित्सरवज्ञो मवति १९

प० टदी०--इृदानीमध्याया्थं स्तुवनुपपतहरति-

इति गृद्यतमं शा्धमिदसुक्तं मयाऽनघ एतद्बुद्ध्वा बुदधिमान्स्याृतक्स्यश्च भारत २०॥ इति श्रीमहाभारते शतसाहस्यां संहितायां वैयासिक्यां भीप्मपवेणि श्रीमद्भगवद्रीतासुपनिषत्सु बह्मविचयायां योगशास्रे श्रीकृष्णाजुनसंवादे पुरषोत्तम- योगो नाम पञ्चदशोऽध्यायः ११५॥

इति अनेन प्रकरेण गुह्यतमं रहस्यतमं रंपणं श्ाच्लमेव ेक्षपेणेदमसिन्नध्याये मयोक्तं हेऽनघान्यप्तन एतद्ुदध्वाऽन्योऽपि यः कश्िदुबुद्धिमानासन्नानवान्स्यात्करतं पष कृत्यं येन पुनः कृल्यान्तरं यस्यासि मर कतकरलश्च स्यात्‌ वििष्टजन्मप्रम्‌- तेन बराह्मणेन यत्कतेवयं तत्सवं भगवत्त्वे विदिते कृतं भवेत्‌, त्वन्यथा कतेवयं परिसमाप्यते कस्यविरित्यमिप्रायः हे मारत तवं तु महा्कुटप्रसूतः खयं व्यस- नरहित इति कुटगुणेन खगुणेन चैतदनुदरध्वा कृतकृत्यो विष्यति किमु वक्तन्यमि- त्यमिप्रायः २०

वंरीविभूषितकराच्नवनीरदामा- त्पीताम्बरादरुणविम्बफटाधरोष्ठत्‌ पृणैनदुसुन्दरमुखादरविन्दनेत्रा- कृष्णात्परं किमपि तत्त्वमहं जाने

( # सदा परदानन्दपदे निम्नं मनो मनोमावमपाकरोति गतागतायाप्तमपास्य सद्यः परापरातीतमुपेति त्वम्‌ २॥

शेवः सौरा गणेशा वैष्णवाः शाक्तिपूनकाः भवनि यन्मया; सर्वे सोऽहमस्मि प्रः शिषः )

* धनुधिहान्तयेतं श्ेकद्रयं ख. ग. घ. ड. च, ज, क्ष, ज. पुस्तकेषु नास्ति छ. पुस्तके तु षोडशाध्यायटीकारम्मे वतते

कक #

४२० मधुसूदनसरसवी श्रीधरस्वामिकृतर्यीकाभ्यां समेता-- [अ०१६०५]

श्रीभगवानुवाच- ( का (~ 9, [3 अमय स्वस्थ दत्तानयमिन्यकास्थतिः दानं दमश्च य॒न्नश्च खाध्यायस्तप जार्ज॑वप्‌ शास्रोपदिष्टेऽथ सदेहं विनाऽनृष्टाननिष्ठत्वमेकाकी सवेपसिरहरुन्यः कथं जीवि- प्यामोतिमयराहित्यं वामयं, सत्स्यान्तःकरणस्य इुद्धिनिम॑टता तस्याः सम्यक्ता मगवत्तत्वस्फूतियोग्यता सरच्वकद्धिः परञ्चनमायानृतादिप शिजंनं वा परस्य व्याजेन वशीकरणं परवश्चनं, दयेऽन्यथा कत्वा बहिरन्यथा व्यवहरणं माया, अयथादृषटक- थनमनृतमिलयादि ज्ञानं शाच्रदात्मतच्स्यावगमः, चित्तेकाग्रतया तस्य स्वानुभवा- रूढत्वं योगः, तये्व्यवल्ितिः सवेदा तनिष्ठा ज्ञानयोगम्यवस्यितिः यदा तु अभयं सपैभूतामयदानपकस्पपाटनम्‌ एतचान्येषामपि परमहंप्धमौणामुपरक्षणम्‌ सत््वप्तशुद्धिः श्रवणादिपरिपाकंणान्तःकरणस्याप्तंमावनाविप्रीतमावनादिमरराहिलम्‌ जञानमात्मपताक्षात्कारः योगो मनोनाशवाप्नाक्षयानुकूढः पुरुषप्रयतनस्ताम्यां विशिष्टा संप्ारिविलक्षणाऽवस्थितिनीवन्ुक्तिन्ञानयोगम्यवंस्थितिरित्येवं व्याख्यायते तरा एड- भूतेव दैवीं संपदियं द्रष्टव्या मगवद्धक्ति विनाऽन्तःकरणपशुद्धरयोगात्तया साऽपि कथिता महात्मानस्तु मां पार्थं दैवीं प्रकृतिमाश्रिताः मजन्त्यनन्यमनपो ज्ञात्वा मूतादिमम्ययम्‌ " इति नवमे दैव्यां संपदि भगवदधक्तेरुक्तत्वाच मगवद्धक्तरतिभरेष्ठत्वादमयादिभिः स्ह पाठो कृत इति द्रष्टव्यम्‌ महामाग्यानां परमहंपानां फलभूतं दैवीं संपदमुक्तवा ततं न्यूनानां गृहस्थाद्रीनां साधनमृतामाह-दानं खखत्वस्पदानामन्नादीनां यथा- दाक्ति शाखोक्तः पंविभागः दमो बाहयन्दियप्तयम ऊतुकाराद्तिरिकिकले भेधुना- यभावः चकारोऽनुक्तानां निवृत्तिरक्षणधमांणां समुच्चयार्थः यज्ञश्च श्रौतोऽभिहो- चदर्शपू्णमाप्ादिः, स्मतं देवयज्ञः पितरयन्नो मूतयज्ञो मनुष्ययज्ञ इति चतुविधुः बरहमयज्ञस्य स्वाध्यायपदेन परथगुकतेः चकारोऽनुक्तानां प्रवृत्तिटक्षणधर्माणां समु- चयाथः एतत्रय गृहस्थस्य खाध्यायो ब्रह्यत्नोऽदृष्टाथमगेदादयष्ययनरूपः यज्ञ- शाब्देन पश्चषिधमहायज्ञोक्तिपंमवेऽप्यप्ताधारण्येन ब्रह्मचारिधर्मैत्वकथनारथं प्रथगुक्तिः तपश्चिविधं शरीरादि एतद वक्ष्यमाणं वानप्रसयस्यापताधारणो धर्मैः एवं चतु्ी- माश्रमाणामप्ताषारणान्धममानुक्त्वा चतुणौ वणीन॑मप्ताधारणधमीनाह- आसैवमवक्रतवं शरहुधानेषु श्रोतूषु खन्ञाताथोपगोपनम्‌

१ख.ग.घ्‌. इ, च. छ, ज, न्च, ज, नामाह्‌।

[अ०१६ो०२] भ्रीपद्धगवह्यीता २१

श्री ° टी ०--आपुर पदं लयक्त्वा दैवीमेवाऽऽग्रिता नराः मुच्यन्त इति निर्गतं तद्विवेकोऽथ षोडशे पुवोध्यायान्त एतद्बुदध्वा वुद्धिमान्स्याकृतङृलयश्च मासतेत्युक्तम्‌ तत्र एत- तत्वं बुध्यते को वा बुध्यत इलयपेक्षायां तच्चन्ञनेऽधिकारिणोऽनपिकारिणश्च विवेकार्थं षोडदयाध्यायारम्भः | निरूपिते हि कायोर्थऽधिकारिजिज्ञप्रा मवति तदुक्त मटेः-- « भारो यो येन वोढव्यः प्रागतिलितो यदा |

तदा कस्तस्य वोढेति शक्यं कतुं निरूपणम्‌ '” इति

® 0५

तत्नाधिकारिविशेषणमूतां देधी सेपदमाह--अभयमितिं तिभिः अभयं मया- मावः सच्वप्य चित्त्य संुद्धिः सुप्रसन्नता ज्ञानयोग आत्मन्ञानोपाये व्यवस्थितिः परिनिष्ठा दानं खमोज्यस्यान्नदि्यथोचितं संविमागः दमो बह्यन्धियपरयमः यज्ञो यथाधिकारं दशेपूणेमाप्तादिः खाध्यायो ब्रह्मयज्ञादिजैपयज्ञो वा तप उत्तराध्याये वक्ष्यमाणं शरीरादि आजंवमवक्रता [अ+ @ ट, आहसा सस्यमक्राधस्यामः शान्तरपशनम्‌ द्या भृतेष्वरोदुप्वं मादवं हीरचापरम्‌ २॥ म० ६०--प्राणिवृत्तिच्छेदो दिप तदहेतुत्वम्हिप्ता सत्यमनथाननुबन्धि यथा- मूताथैवचनम्‌ परैराक्रोशे ताडने वा छते प्ति प्राप्तो यः क्रोधस्तस्य तत्काटमुप- शमनमक्रोषः। दानस्य प्रागुक्त््यागः संन्याप्तः। दमस्य प्रागुक्तः शान्तिरन्तःकरणस्यो- परमः परस परोक्षे परदोपप्रकारनं पैशुनं तदमावोऽयशुनम्‌ दया मृतेषु दुःखितेष्वनुकम्पा अशोदृप्तवमखोदुपत्वमिन्दियाणां विषयसंनिषानेऽप्यविक्रियत्वम्‌ मादेवमक्रूरतवं वृथापूवेपक्षादिकारिष्वपि रिष्यादिष्वप्रियमाषणादिन्यतिरेकेण बोधयि- तत्वम्‌ हीरका्प्वृत्यारम्भ तत्प्रतिनन्धिका छोकट्जा अचापं प्रयोजनं विनाऽपि वाक्पाण्यादिव्यापारयितृत्वं चापं तदमावः आजबादयोऽचाप्डान्ता ब्राह्मणस्याप्ताषारणा धर्माः २॥

भ्री° दी०-किं च--अहिसेति अर्दिता परपीडाव्जनम्‌ पलं यथादृष्टाथै- भाषणम्‌ अक्रोधस्ताडितप्यापि चिते क्षोमानुतत्तिः त्याग ओैदार्थम्‌ शान्तिश्च. [क (न [| [+ तोपरतिः। पैशुनं परोक्षे परदोषप्रकाशानं तदव्मनमपेडनम्‌ मूतषु दीनेषु दया अणे-

टुप्तवमहोलुपत्वम्‌ अवणडोप आपै: मार्दवं मृदुतवमकरूरता 'हीरकारयप्वृत्तो रोक- रजा अचापलं व्य्क्रियाराहिलयम्‌ २॥

क, 'गन्दोढि

४२२ गधुसूदनसरस्वतीश्रीषरसामिकृतदीकाभ्यां सपेता-- [अ ०१६४०३४]

तेजः क्षमा धृतिः शोचमरोही नातिमानिता भवन्ति संपद्‌ दैवीमभिजातस्य भरत ३॥

प० दी०-तेजः प्रागर्म्यं क्लीवाछकादिभिमूढेरनमिमाग्यत्वम्‌ क्षमा सत्यपि सामर्थ्ये परिभवहेतं प्रति कोधस्यानुत्यत्तिः। पुतिर्दैहन्दियेष्ववसादं परकिष्वपि तदुत्तम्भकः प्रयत्नविशेषः येनोत्तम्मितानि करणानि शरीरं नावसीदन्ति एतत्रयं क्ष्रियस्या- साधारणम्‌ शौचमाम्यन्तरमथप्रयोगादो मायानृतारिराहिलं तु मृञ्जछादिजनितं बाह्यमत् ्राहमं त्य शरीरङद्धिषपतया बाह्यत्वेनान्तःकरणवापरनात्वामावात्‌ तद्मा- सनानामेव साच्िकादिभेदमित्नानां देग्यापुयादिसेपद्रूपत्वेनात्र प्रतिपिपादयिषितत्वात्‌ स्वध्यायादिवतकेनचिद्रपेण वाप्ननाह्पतवे तदप्यादेयमेव द्रोहः परजिधांप्तया शप्र हणादि तदभवोऽद्रोहः एतंद्रयं वेरयस्याप्ताधारणम्‌ अल्यथं मानिताऽऽत्मनि पृज्य- त्वातिशयमावनाऽतिमानिता, तदभावो नातिमानिता पृञ्येषु नञ्रता अयं शद्रस्याप्ताधा- रणो धर्मः तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानिन तपपाऽनाश- केन इत्यादिश्र्ा विविदिषौपयिकतया विनियुक्ता जपराधारणाः सराधारणाश्च वणी- श्रमधमा हृहोपहक्षयन्ते एते घमा मवन्ति निष्पचन्ते दैवीं शुद्धपर्वमयी सेपदं वाप्त- नासंततिं शरीरारम्भकाटे पुण्यकर्मेमिरमिन्यक्ताममिरक्ष्य जातस्य परुषस्य तं विदा- कर्मणी समन्वारभेते पूर्वप्रज्ञा च"? « पुण्यः पुण्येन कर्मणा मवति पापः पापेन " इयादिशवतिम्यः हे मारतेति संबोधयज्युद्धवंशोद्धवलेन पूतत्वात््ेतादशधरमयोग्योऽ- सीति सूचयति ६॥

भरी° दी०--किं च-तेज इतिं तेजः प्रागरम्यं, क्षमा परिमवादिषुत्पद्यमानेषु करोधप्रतिबन्धः धृतिहुःखादिमिरवपतीदतचित्तस्य स्थिरीकरणम्‌ शोच बाह्याभ्यन्त्‌- शृद्धिः अद्रोहो जिधांपाराहित्यम्‌ भप्रिमानिताऽऽत्मन्यतिपूज्यत्वामिमानस्तद मावो नातिमानिता .। एतान्यमयादीनि षड्विशतिरुक्षणानि देवीं सेपदममिजात्य भवनि देवयोग्यं साच्तिकी संपदमभिरक्ष्य तदामिमुल्येन जातस्य माविकल्याणस्य पंपो मव- नतीलथैः `

प० टी०--अदेयत्वेन दैवीं पंपदुतेदानीं हेयत्वेनाऽऽपुरी पेपदमेकेन ` ऋछछोकेन पक्षिप्याऽऽह-

=, की, ट्म्भा दपजतिमानश्वर क्रिः पारृष्यमव अज्ञानं चाभिजातस्य पाथं संपदमप्ुरीम्‌

_ > श्रीषरदीकानुरोषिमूलपुस्तकेषु अभिमान = इति पाठः = `

ग. "ति भद्राय भवतां भयाकृष्णः सद्धक्तिभावितः कालिन्दीजलसंसगीं मेषद्यामोऽ- तिसुन्दरः

[अ०१६गे०५ श्रीपद्धगवह्रीता २६

दम्भो पार्मिकतयाऽऽत्मनः स्यापनं तदेव ध्ैष्वजित्वम्‌ दर्पौ धनघ्ननारिनि. मित्तो महद्वधीरणहेतगेषैविशेषः अतिमान आत्मन्यत्यन्तपून्यलातिशयाध्यारोपः ¢ देवाश्च वा असुराश्वोभये प्राजापल्याः प्पधिरे ततोऽपुरा अतिमानेनैव कसिन्ु वयं नुहुयामेति सेष्वेवाऽऽस्येषु जुहतश्वेरुसतेऽतिमानेनैव पराबमृवु्स्मान्नातिमन्येत पराम- वस्य श्येतन्मुखं यदतिमानः " इतिदातपथश्चत्युक्तः क्रोधः स्वपरापकारपवृत्तिहेतुरमि- जवटनात्मकोऽन्तःकरणवृ्तिविशेषः पारुष्यं प्रत्यक्षटक्षवदनकशीखतम्‌ चकारोऽनु- क्तानां मावमूतानां चापढादिदोषाणां पमुच्यार्थः अज्ञानं कतेव्याकर्तम्यादिविषयवि- वेकामावः चशब्दोऽनुक्तानामभावमूतानामधृत्यादिदोषाणां समुचयाथ; आपुरी- मसुररमणहेतुभूतां रनस्तमोमयीं संपदमशुमवापनापततति शरीरारम्मकाङे पापकमेभि रमिव्यक्ताममिरुक्ष्य जातस्य कुपुरुषस्य दम्मा्या अन्ञानान्ता दोषा एव भवनि त्वमयाद्या गुणा इत्यथैः हे पथति संबोषयन्वशुद्धमातृकलेन तदयोग्यत्वं मूचयति

श्री० दी०-आपुरीं सपदमाह-दम्भ इति दम्भो पू्मध्वनित्वम्‌ दर्पा धनविद्यादिनिमित्तश्चित्तस्योत्मेकः अमिमानो व्यास्यातः कोषः प्रसिद्धः पारुष्यं निप्ुरत्वम्‌ अज्ञानमविवेकः आपतुरीभित्युपलक्षणम्‌ असुराणां राक्षसानां या सप्तामासुरीममिलकष्य जातस्वेतानि दम्भादीनि मवनतीलर्थः

प्र दी०--अनयोः सिपरोः फटविमागोऽमिधीयते--

दैवी संपहिमोक्षाय निवन्धायाऽऽपुरी मता॥ | $ चरेः नि = भ, मा शुचः सपद दवामामेजताप्रं पाण्डव 4॥ यस्य वर्णस्य यस्याऽऽश्रमस्य या विहिता साचिक्षी फलामिपतंधिरहिता क्रिया

स्ता तस्य दैवी सेपत्ा सत्वदुद्धिमगवद्धक्तिन्ञानयोगस्थितिपयेन्ता सतीं प॑साखन्ध- नाद्विमोक्षाय कैवस्याय मवति अतः भेवोपदेया श्रेयोधिमिः या तु यस्य शा्- निषिद्धा फलाभिपतधिपूरवां साहंकारा रजप्री तामसी क्रिया तस्य पता पवीऽप्यासुरी सेपत्‌ अतो रक्षस्यपि तदन्तभूतैव सा निबन्धाय नियताय सपतारबन्धाय मता संमता शाल्ञाणां तदनुपतारिणां अतः सता हेयेव प्रेयोधिभिरिल्वथेः ततैवे स्ह कथा संपदा युक्त इति संदिहानमञनमाश्चाप्रयति मगवान्‌-मा इचः, अहमु संपदा युक्त इति शङ्या सोकमनुतापं मा कार्षीः, दैवी तैपदममिरुक्ष्य जातोऽपि परागजितकल्याणे माविकस्याणश्च त्वमपि हे पाण्डव पाण्डुपुतरे्वन्येष्वपि दैवी सैष त्परधिद्धा किं पुनस्त्वयीति मावः ९॥

¢). [९

4) © 6 9 भा० दा<-एतयाः सपदाः काय दशेयन्राह--दवा स्पादाते इवींया

४२४ मधूसुदनसरस्वतीश्रीधरसामिकृतदीकाभ्यां समेता--[अ० १६४०६]

श, = कि [^ # च,

सपत्तया युक्तो मयाक्ते तछन्ञानेऽषिकारी आयां प्पदा युक्तस्तु निलयं सेपारी-

$, [> (१ [घ्‌

लैः एतच्छत्वा किमहमत्राधिकारी वेतिपदेह्या्कुखेत्तमज॒नमाश्वाप्रयति-- हं पाण्डव मा इचः शोके मा कर्षीः, यतस्त्वं दैवीं तेपदममिनातोऽप्ति 4

[क

प° दी०--नन मवतु राक्षपी प्रकरृतिरपयोमन्तमेता शाखनिषिद्धक्रियोन्मुख- त्वेन सामान्यत्कामोपमोगप्राधान्यप्राणिहिपरप्राघान्याम्यां कचिद्धेदेन म्यपदेशोपपत्ते, मानुषी तु प्रक्ृतिस्तृतीया परथगास्त त्रयाः प्रानाप्याः प्रजापता पपतार्‌ ब्रह्मचय- मूषूरेवा मनुष्या अपराः"? इति श्रतेः अतः पताऽपि हेयकोटवुपादेयकट। वा वक्तव्ये- स्यत आह- रो भूतपरगीं रोकेऽसििन्दैव आसुर्‌

देवो विस्तरशः प्रोक्तं जमुरं पार्थमे शृणु

अस्मिछोके सरवीसिच्पि सेपारमा्ग दर द्विपरकारविव मूतपरगो मनुभ्यपरगो मवतः | फो तो देव आघुरच, तु राक्षसो मानुषो वाऽधिकः प्रगोऽ्तीलर्थः यो यदा मनुष्यः शाखंस्कारप्रावस्येन खमावकिद्धौ रागद्वेषावमिभूय ध्परायणो मवति तदा देवः यदा तु खमावतिद्धरागद्रेषप्रा्रस्येन राल्पस्कारमभिमूयाधमंपरायणो मवति सर तदाऽपुर इति दवैविध्योपपत्तेः हि ध्माधमौम्यां तृतीया कोटिरत्ति। तथा श्चयते--“ द्वया प्रानापला देवाश्चापुराश्च ततः कानीयप्ता एव देवा ज्यायप्ता अघुराः " इति दमदानदयाविधिपरे ठु वाक्ये रयाः प्रानापल्या इत्यादौ दमदानदयारहिता मनुष्या अमुरा एव सन्तः केनचित्साधम्ेण देवा मनुप्या असुरा इत्युपचयन्त इति नाऽऽधिक्यावकाशचः एकेनैव द्‌ इत्यक्षरेण प्रजापतिना दमर- हितन्मनुष्यान्परति दमोपदेशः कतः, दानरहितान्प्रति दानोपदेश्ः, दयारहितान्परति दयोपदेशः, तु विजातीया एव देवापुरमनुष्या इह विवक्षिता मनुप्याधिकारत्वा- च्छाखस्य | तथा चान्त उपसंहरति-- “तदेतदेवैषा दैवी वागनुवदति स्तनयिलनुदं द्‌ इति दाम्यत दत्त दयध्वमिति तदेतत्रयं रिक्षिदमं दानं दयामिति तस्मादराक्चषसी मानुषी प्रकृतिरासुयामेवान्तभवतीति युक्तमुक्तं द्वौ मृतसर्गाविति तत्र दैवो मूत- सगौ मया त्वां प्रति वित्तरश्ो विप्तरप्रकरः परोक्तः स्थितप्रज्टक्षणे द्वितीये भ॑क्तर- षणे द्वादशे ज्ञानरक्षणे घयोदशे युणातीतक्षणे चतुर्दश इह॒ चामयमित्यादिना इदानीमापुरं मृतसतगं मे मद्रचनैरविप्तरशः प्रतिपाद्यमानं त्वं शण हानाथैमवधारय पभ्यक्तया ज्ञातस्य हि परिवननं शक्यते कमिति हे पार्थेति संबन्धप्नचनेनानुपे-

क्षणीयतां दशयति

१ख.,ग., ड, च. श्च, योपदषटितः। क, भक्तिः

[अ११को००-न] ्रीपद्धगवहीता ४२५

श्री ° दी०-आष्री सपत्सवात्मना वर्जयितव्येलेतदर्थमापररी पेषदं प्रपन्चयित- माह--द्राषिति द्वो द्विप्रकारो सूतानां घर्मो मे मद्रचनाच्छरणु आपुरराक्षपपर- ऊत्यारकोकरणेन द्वावित्युक्तम्‌ अतः “रक्षपीमापुरीं चेव प्रकृति महिनी भिताः" इत्यादिना नवमाध्यायोक्तप्रकृतितरेविष्येनाविरोषः स्पष्टमन्यत्‌ ६.॥ प० दी०-वजेनीयामासुरीं संपदं प्राणिविशेषणतया तानहमित्यतः प्राक्तैर््द- रमिः शछेकेविवणोति- ्रर्ति निषि जना विदुरपुराः

न्‌ शचि नाप चज्चर सय तष विद्यत ॥५॥

प्रवृत्ति प्रृत्तिविषयं धम, चकारात्तत्प्रतिपादकं विषिवक्यं एवं निवृत्ति निवृत्तिविषयमधर्म, चकारात्तत्प्रतिपादकं निषेषवास्यं चापुरष्मावा जना जाननिि। अतसोषु शौचं द्विविधं नाप्याचारो मन्वादिमिहक्तः | सत्ये प्रियहितययार्थं भाषणं विद्यते शोचपतत्ययोराचारान्तर्मवेऽपि ब्ाह्मणपरितराजकन्यायेन एथमुपादा- नम्‌ अद्ोचा अनाचारा अनतवादिनो ह्यपुरा मायाविनः प्रसिद्धाः

श्री ° दी०-आमुरीं विस्तरतो निषूपयति-प्रहत्ति चेलयादिद्रादश्चमिः। धरम परवृत्तिमधमोननवृत्ति चाऽऽतुरखमावा जना न॒ जानन्ति अतः शोचमाचारेः सत्यं तेषु नास्येव

प° दी०-ननु पमौधमेयोः प्रवृत्तिनिडृत्तिविषययोः प्रतिपादके वेदास्य भमाण- मस्ति निर्तषं मगवदाज्ञाखूपं सवेखोकप्रपिद्धं, तदपजीकीनि स्मतिपुराणेतिहापतादीनि सन्ति, तत्कथं प्रवृत्तिनिवृत्तिततप्रमाणायन्नानं) ज्ञाने वाऽऽनजञोहह्खिां श्ापितरि मम. घति सति कथं तदननुष्ठनेन शौचाचारादिरहितत्वं इष्टानां प्तितुभगवतोऽपि रोक- वेद्प्रधिद्धस्वादत आह-

अपत्यमप्रतिषठं ते जगदाहैरनी श्रम्‌ सप्रस्परसंमूतं किमन्यकामहैतुकम्‌

सल्यमनाधिततात्पयविषयं त्ववेदकं वेदास्यं प्रमाणं तदुपजीवि परणादि नास्ति यत्न तदपत्यं, वेदखरूपस्य परत्यकषतिद्धतेऽपि तत्म्ामाण्यानम्युपगमाद्िशिष्ठ भावः अत एव नासि धमीधमेरूषा प्रतिष्ठा व्यवस्याहेतुयस्य तदप्रतिष्ठम्‌ | तथा नस्ति शुमाञुमयोः कर्मणोः फ्दतेश्रो नियन्ता यस्य तदनीश्चरं त॒ आपुरा नग. दाहुः, बह्वत्पापप्रतिनन्धद्वदस्य प्रामाण्यं ते मन्यन्ते ततश्च ` तदवोषितयोधमधिं योरीश्वरस्य चानङ्गीकारा्येष्टाचरणेन ते पुरषाथशरष्टा इत्यथः शालकपतमधिग- म्यधमाधमसहायेन प्रकृयधिषठात्रा परमेश्वरेण रहितं नगदिप्यते चत्कारणामावात्कषं

४२६ पधुसूदनसरस्वतीश्रीपरसापिष्तदीकाभ्यां समेता--[अ०१९शनो०९]

तदुतपत्तिरिलाशङ्कयाऽऽह--अपरस्परसंमतं कामप्रयक्तयोः स्ीपृ्तयोरन्योन्यक्तयो- गात्प॑मृतं जगत्कामहैतुकं कामहेतुकमेव कामहैतकं कामातिरिक्तकारणश्न्यम्‌ नन्‌ मायप्यस्ि कारणं नेलयाह-- किमन्यत्‌, अन्यददृष्टं कारणं किमस्ति नासथेवेलरथः | जदृष्टाङ्गीकारेऽपर कचिद्रत्वा खमवे पर्यवप्तानात्छामाविकमेव जगदवैचिश्यमस्तु दष्ट समवत्यदृष्टफरपनानवकाश्चात्‌ अतः काम एव प्राणिनां कारणं नान्यद्टृष्श्वरादी त्याहुरिति शोकायत्िकदष्टिरियम्‌ | श्री ठी०-- ननु वेदोक्तयोमीधर्मयोः प्रवृति निवृत्ति कथं व्हुः, कृतो बा पमोधर्मयोरनङ्गीकारे नगतः सुखदुःखादिन्यवस्या स्यात्‌, कथं वा शौचाचारादि. विषयामीश्वराज्ञामतिक्तेरन्‌ , ईश्वरानङ्गीकारे कुतो जगदुखत्तिः स्यादत आह-- सत्यमिति नाकि पत्यं वेदपुराणादिप्रमाणं यसिमस्ताददो जगदाहुः वेदादीनां प्रामाण्यं मन्यन्त इलय्थः तद्क्तम्‌--“ त्रयो वेदस्य कतारो म॒निमण्डनिश्चा. चराः " इत्यादि अत एव नासि धमोधर्मरूपा प्रतिष्ठा ग्यवप्यहितुयंप्य तत्‌ खामाविकं जगद्वचित्यमाहुरित्य्ः | अत एव नास्तीश्वरः कती व्यवस्यापकश्च यस्य तादरां जगदाहुः } ताह कुतोऽस्य जगत उत्पत्ति वदन्तीत्यत आह-अपरस्परसं भूतमिति अपरश्च परशवत्यपरस्परमपरस्परतोऽन्योन्यतः खीपुरुषीमथुनात्॑मूतं जगत्‌। किमन्यत्कारणमस्य नास्यन्यत्किचित्‌, किंतु कर्म॑हैतुकमेव श्ीपुरूषयोः काम एव प्रवाहरूपेण हेतुरस्येदयाहुरित्यथः < म० ०-ईयं दष्टः शाखयिदाषवारेवेलयाशङ्कयाऽऽह-- एतां दृष्िमवष्टम्य नष्टासानोऽल्पबरद्यः परमवन्द्यप्रकमाणः क्षयाय जगतोऽहिताः एतां प्रागुक्तां छोकायतिकटष्टिमवष्टभ्याऽऽलम्ब्य नष्टात्मानो अष्टपररोकप्राधना अछपनुद्धयो दृष्टमातराद्‌शप्रवृत्तमतय उग्रकमाणो हिंखा अहिताः श्रवो जगतः प्राणिजातस्य क्षयाय व्याघ्प्तपीदिष्पेण प्रमवनिति उत्पचन्ते तस्मादियं ट्ठिरत्य-

(द

स्ताधोगतिहैत॒तया सवीत्मना भ्रेयोयिमिरवहेयेवेदयर्थः श्री ° दी०-फ़ं च--एतामिति एतां खोकायतिकानां दृष्टं दद्ैनमाधि्य

नष्टत्मानो महिनचित्ताः सन्तोऽस्पवुद्धयो दृष्टाथेमाघ्नमतयः अत पएवरग्रं रं क्म येषां तेऽहिता वैरिणो भूत्वा जगतः क्षयाय प्रभवन्ति उद्धवन्तीतयर्भः

दी०-ते यदा केनचित्कर्मणा मनुष्ययोनिमापयन्ते तदा-

१. क. "रे मण्डभूतेनिः ड, च. ज्ञ. 'महेतकमेव कामहैतकं ्नी ग, ड, म, , नन्वियं,

[अ०१ ६०१०-१ १] | श्रीपद्धगबद्रीता | ` १२७

काममाश्रिय दुष्पूरं दम्ममानमदाचिताः मोहाद्ग्रहीलाऽपद्राहान्प्वतेन्तेऽशुचित्रताः १०॥ कामं तत्तदष्टविषयामिरापं दुष्पूरं प्रयितुमदाक्यं दम्भेनाधांिकत्वेऽपि षामिकल- स्थापनेन मानेनापुज्यतवेऽपि पून्यत्वस्यापनेन मदेनोत्कपिरहिततेऽप्युत्कषविरेषाध्या- रोपेण महदवधीरणहितुनाऽन्विता अपद्माहानशुभनिश्वयाननेन मंन्रेणेमां देवतामा- राध्य कामिनीनामाकषणं करिष्यामः, अनेन मन्रेणेमां देवतामाराध्य महानिधीन्प्ाध- यिप्याम इलयादिदुराग्रहरूपान्मोहादविवेकादहीत्वा तु शाल्नात्‌, अशुचिता अगुचीनि रमशानादिदेशोच्छिष्टत्वायवस्थाचरोचप्तपशषाणि वामागमादुपदिष्टानि जतानि येषां तेऽदुचित्रताः प्रवतैन्ते यत्र कुत्राप्येदिके इष्टफटठे पषद्देवताराधनादा- विति शेषः एतादृशाः पतन्ति नरफेऽडाचावित्यग्िमेणान्वयः १० श्री ° दी°-अपि च--काममिति दुष्पूरं पूरयितुमशक्यं काममाधरित्य दम्भारिमिर्युक्ताः सन्तः क्द्रदेवताराधनारो प्रवतैनते कथम्‌, अप्गाहान्गृरीताऽनेन मन्रेणेतां देवतामाराध्य महानिधीन्ाधयिष्याम इत्यादिदुराग्रहान्मोहमात्रेण सवीकृल् प्रवतैनते अद्चिव्रता अद्युचीनि म्मांप्ादिविषयाणि व्रतानि येषां ते १०॥ प० दी-- तानेव पूनविशिन्ि- 4 ( (द कद ४८ [ चन्तामपरमया प्रयान्तामुपालताः कामोपभोगपरमा एतावदितिनितिताः ११॥ चिन्तामाल्ीययोगक्षेमोपायाटोचनात्मिकामपरिमेयामपरिमेयविषयत्वात्परिमातुमरक्यां प्रलयो मरणमेवान्तो यस्यास्तां प्रख्यान्तां यावजीवमनुषतेमानामिति यावत्‌ केवलमदुचिनताः प्रवैन्ते किं वेतादशीं चिन्तां चोपाथिता, इति समुच्चया्थश्चकारः सदाऽनन्तचिन्तापरा अपि कदाचित्पारलोकरिकचिन्तायुताः फं तु कामोपमोगपरमाः काभ्यन्त इति कामा दष्टाः शब्दादयो विषयाक्तदुपभोग एव परमः पुरपारथो धमीदियषां ते तथा पारडैकिकमूत्तमं परखं कुतो कामयन्ते तत्राऽऽह--एताव- दृष्टमेव सुखं नान्यदेतच्छरीरवियोगे भोग्यं सुखमस्ति एतत्कायतिरिक्तस्य मोकतुरमावा- दिति निश्चिता एवनिश्वयवन्तः तथा . बाहेसत्यं सूत्रे चेतन्यत्िशिष्टः कायः पुरुषः काम एवैकः पुरूषाः, » इति ११ श्री ° दी ०-- करं च--चिन्तामिति प्रयो मरणमेवान्तो यस्यास्तामपरिमियां पारिमातुमशक्यां चिन्तामाशरिताः नित्यं चिन्तापर इलः कमेपभोग एष परमो येषू ते। एतावदिति कामोपमेग एव परमः पुरूषो नान्यद्लीति कृतनिश्चया अधप.

१क. ख. छ, र्यणाई

४२२८ मधूसूदनसरखतीश्रीषरसामिड्धतदीकाभ्यां समेता--[०१६०१२-१]

चयानीहन्त इत्यत्तरेणान्वयः | तथाच वाहसपत्यं सूत्रम्‌-- “काम एवैकः पुरुषराथः इति, चेतन्यविशिष्टः कायः पुरषः » इति ११ म० दीर-त ईशा अ(भा)पुर- जाश्चापासशषतवदयाः कामक्रोधपरायणाः कः ६४ + इहन्तं कामभागाथमन्यायना्थप्तचयानच्‌ ३९२ अशक्योपाया्थविषया अनवगतोफायार्भविषया वा प्राथना आशास्त एव पाशा इव बन्धनहेतुत्वात्पाशास्तेषां शतैः समूहैवद्धा इव प्रेयः प्रच्यव्येतस्तत आङ्ष्य नीयमानाः कामकोधों परमयनमाश्रयों येषां ते कामक्रोधपरायणाः दीव्यतिकरामिटा- पपरानिषटामिराषाम्यां सदा परिगृहीता इति यावत्‌ ] हेहन्ते कटु चेष्टन्ते काममो- गाथं तु धमौयेमन्यायेन परखहरणादिनाऽथेपरंचयान्धनराशीन्‌ संचयानिति बहु- वचनेन घनप्राप्तावपि तत्ष्णानुवृततरविषयप्रिवर्धमानतृष्णत्वरूषो खेमो दरितः॥१२॥. श्री° टी०-अत एव च-आेति आश्चा एव पाशाक्तेषां शतानि तैबेद्धा इतस्तत आक्ृष्यमाणाः कामक्रोधौ परमयनमाश्रयो येषां ते काममोगार्थमन्यायेन चोर्यीदिनाऽथीनां संचयानर्ञीनीहन्त इच्छन १२ | म० टी ०--तेषामीदरीं धनतृष्णानुवरृत्ति मनेराज्यकथनेन विवृणोति-- इृद्मच मया रन्धमिदु प्राप्स्ये मनोरथम्‌ इदमस्तीदमपि मे मविष्यति एनधनम्‌ १३ इदं घनमेदानीमनेनोषायेन मया ठन्धिदं तदन्यन्मनोरथं मनस्तुष्टिकरं शीघ्रमेव प्राप्स्ये, इदं पुरेव संचिते मम गृहेऽसि, इदमापे उहुतरं म॒विध्यल्यागामिनि संवत्सरे पुनधेनम्‌ एवं षनतृष्णाकुलाः पतन्ति नरकेऽचाविलयग्रिमेणान्वयः १३६ भरी° टी ०--तेषां मनोराज्यं कथयन्ररकप्रापिमाह-इदमयेति चतुभिः प्राप्स्ये प्राप्स्यामि मनोरथं मन्तः प्रियम्‌ शेषं स्पष्टम्‌ एषां अयाणां छ्ोकाना- मियज्ञानविमोहिताः सन्तो नरके पतन्तीति चतुरथेनान्वयः १६ म० दी०--एवं खेमं प्रपश्चय तदमिप्रायकयनेनैव तेषां कोधं प्रपयति- , अप्त मया हतः शदुरहनिष्ये चापरानपि इश्वरोऽहमहं मोगी भिद्यीऽहं बख्वान्सुखी १९ अपतं देवंदत्तनामा मया इतः शद्ुरतिदुर्मयः अत इदानीमनायासेन हनिष्ये हनिष्यामि अपरान्वानपि शत्रन्‌, कोऽपि मत््काशाजविप्यतीत्यपेरथः + # ्रीपरयीकामूरपुस्तकयोष. क्ष. संक्गितयोरिममिति पठः +

[अ०१६ो०१५-१६] श्रीमद्धगवेद्रीता ४२९

चकारान्न केवं हनिष्यामि ताकि त॒ तेषां दारधनादिकमपि प्रहीष्यामीलमिप्रायः | कुतस्तवेतादरं पामथ्य त्वततुल्यानां त्वदधिकानां वा शत्रणां संमवादिदयत आह- इश्वरोऽहं केव मानुषो येन मनत्तस्योऽधिको वा कथित्स्यात्‌ किमेते करिष्यन्ति वराकाः सवथा नास्ति मन्तस्यः कथिदिलयनेनामिप्रायेणेश्वरत्वं विवृणोति-- यस्मादहं भोगी परवरभोगोपकरणेर्पेतः पिद्धोऽहं पुत्रभृलयादिमिः सहायैः स्तपतः. खतोऽपि बटवानल्योजस्वी पुसी सवेथा नीरोगः १४॥ भरी ° दी०-- किं च--अतताविति पिद्धः कतङृलः स्पष्टमन्यत्‌ १४ म० टी०-ननु धनेन केन वा कञिक्वततुल्यः स्यादित्यत आह- आदचोऽमिजनवानसि कोऽन्योऽस्ति सदृशो मया यक्ष्ये दास्यामि मोदिष्य इद्यज्नानविमोहिताः ॥१५॥ आदयो धनी, अभिजनवान्कुटीनोऽप्यहमेवास्मि अतः कोऽन्योऽत्ति पदशो मया कोऽपीत्यथः यगेन दनिन वा कश्चितुल्यः स्यादिलत आह -यक्ष्य यागेनाप्यन्यानमिमवि्यामि, दाप्यामि धनं स्ताकेम्यो नयदिभ्यश्च | ततश्च मोदिष्ये मोदं रप्पये नतक्यारिमिः सरैत्येवमन्ञनिनाविवेकेन विमोहिता विविधं मोहं अमपरम्परां प्रापिताः १९ श्री° टी०-किं च--आहय इति आढ्यो धनादिपपननः अमिननवान्कु- लीनः यक्ष्ये यागादनुष्ठानेनापि दी्ितान्तरेम्यः सकाशान्महरती प्रतिष्ठं प्राप्स्यामि दास्यामि स्ताककरेम्यः मोदिष्ये हषं प्राप््यामीत्येवमज्ञानेन विमोहिता मिथ्यामिनि- वेशं प्रापिताः १५९ अनेकचित्तविभ्रान्ता माहनारुपतमादताः (र न्त, प्रप्ताः कामभार्गषु पतान्त+ नरफऽशुच[ १६ मण दी०-उक्तप्रकाररेकैशिततेखत्दष्तकलेधिविषं अन्ताः, यतो मोहनाल- समावृता मोहो हिताहितवस्तुविवेकापामथ्य तदेव जा्मावरणात्मकत्वेन बन्धहतुत्वात्‌, तेन सम्यगादृताः सवेत वेष्टिता मत्स्या इव सूत्रमयेन नटेन परवरीकरृता इत्यथैः अत एव स्वानिष्टप्ताधनेष्वपि कामभोगेषु प्रघक्ताः सरैया तदेकपराः प्रतिक्षणमुप-

चीयमानकस्मषाः पतन्ति नरके वेतरण्यादावरचं विणात्रेष्पादिपृणे १६ श्री° दी ०--एवमूता यत्मराप्ुवन्ति तच्छृणु --अनेकेति अनेकेषु मनोरथेषु

+ श्रीधरदीकामूे क्ष. संक्िते निरय इति पाटः

ग, ज, "त्द्टृष्ट ड, "तद्टृष्ट"

४३० रुसूदनसरखतीश्रीधरसापिन्तटीकाभ्यां समेता--[अ०१६०१५-१]

परवृत्तं चित्तमनेकचित्तं तेन विभ्रान्ता विक्षिप्ताः तैनैव मोहमयेन जष्टेन समावृता मत्स्या इव सूत्रमयेन जाडेन यच्निताः एवं काममोगेषु प्रसक्ता अभिनिविष्टः सन्तोऽशुचो कदम नरके पतन्ति १६ |

म० दी०-नन्‌ तेषामपि केषांचिद्रेदिके कमेणि यागदानादां प्रवृत्तिदरेनाद्‌- युक्तं नरके पतनपिति नेत्याह-

जास्संमाविताः स्तब्धा पनमानमदानिताः॥ यजन्ते नामयन्नसते दम्भेनाविपिपूवकम्‌ १७

सैगुणविशिष्टा वयमित्यात्मनैव संभाविताः पूज्यतां प्रापिता तु पराधिः करैधित्‌ सम्ा अनम्राः | यतो धनमानमदानििता धननिमित्तो यो मान आत्मनि पूजयत्वातिशयाघ्यापतसतन्निमित्तश्च यो मदः परसिन्गुवांदावप्यपूज्यत्वाभिमानसताम्या- मनितास्ते नामयज्ञेनाममन्नयततेन ताचिकेदींषिताः सोमयाजीत्यादिनाममावरपतपादकैवा यज्ञेरविधिपूवक विहितङ्गेतिकतेव्यतारहितेरम्मेन धमंध्वनितया तु श्रद्धया यजन्ते अतक्तत्फटमाजो मवन्तीलयथः १७

श्री दी०-- यक्ष्य इति यस्तेषां मनोरथ उक्तः केवष्ठं दम्पाहंकारारि प्रधान एव तु प्ता्तक इत्यमिनयनाऽऽह--आत्मसंभाविता इति द्वाभ्याम्‌ सात्मनेव समाविताः पृन्यतां नीता नतु साधुभिः कैश्चित्‌ अत एव स्तन्धा अन्नाः धनेन यो मानो मदश्च ताम्यामन्िताः सन्तस्ते नाममात्रेण ये यज्ञाप्ते नामयन्ताः यद्वा दीक्षितः सोमयाजीयेवमादिनाममाच्प्रपिद्धये ये यज्ञासतेनन्ते कथम्‌, दम्भेन तु श्रद्धयाऽविषिपूवेकं यथा मवति तथा १७ `

प० दी०--यक्ष्ये दास्यामीलादिपंकस्पेन दम्माहकारादि प्रधानेन प्रवृत्तानामा सुराणां बहिरङ्गपाधनमपरि यागदानादिकं कर्मं सिध्यति, अन्तरङ्गपाधनं तु ज्ञान वेराग्यभगवद्धननारि तेषां द्रापास्तमेवेत्य

५१ ( ५, @ अहकार्‌ बट द्रप काम क्रपु साश्चताः॥ [8 न्त्‌ न, मामात्मपर्द्षु प्रहिषन्ताञयद्रूयकाः १८ अहममिमानरूपे योऽहंकारः सर्वप्ाधारणः रैतैस्त्वारोपिौगैणेरात्मनो मह- स्वाभिमानमहुकारं तथा बरं परपरिमवनिमित्तं शरीरगतप्रामथ्यविरोष दषं परावधी- रणारूपं गरनपाद्यतिक्रमकारणं चित्तदोषविशेषं काममिष्टविषयामिदटाषं कोधमनिष्ट-

विषयद्रेष, चकारात्परगुणाप्रहिष्णुत्वष्पं मात्सयम्‌ एवमन्यांश्च महते दोषान्पं- श्चिताः एतादृशा अपि पतितास्तव मक्त्या पूताः सन्तो नरके पतिष्यन्तीति

क. भिप्रयेणाऽऽ्द २, इ, च.छ. ज, क्न, एते त्वारो क. 'तेरारोः

[०१६ ०१९] भ्रीपद्गवहीता `` ४३१

चेन्नेत्याह मामीश्वरं मगवन्तमात्मपरदेहेषु आत्मनां तेषामापुराणां प्रेषां तदुच्रमा- योदीनां देहेषु प्रमास्पदेषु तत्त्धुद्धिकर्मपाक्षितया सन्तम॑तिपरेमासदमपि दुरदवपरिपा- काल्परद्विषन्त हशवरस्य मम शाप्नं श्रुति्मतिषूपं तदुक्ता्थानुष्टानपराङ्मुखतया तदति- वतैनं मे परदवेषस्तं कुर्वन्तः नपायाज्ञाटङ्घनमेव हि ततपर्रेष इति प्रसिद्धं छेके नन्‌ गवादयः कथं तान्नानुशापतति तत्राऽऽह--अम्यमृयका गवादीनां वैदिकमर्मस्यानां कारुण्यादिगुणेषु प्रतारणादिदोपारोपकाः तप्ते पवेप्ताधनशुन्या नरक एव पतन्ती व्यथः मामात्मपरदेहेषित्य्यापरा व्यास्या-खदेहै परदेहेषु चिरदरेन स्थितं मां प्रद्विषन्तो यजन्ते दम्भयज्ञेषु श्रद्धाया अमावादीक्षादिनाऽऽत्मनो वृथेव ¶ीडा भवति तथा प्श्वादीनामप्यविधिना हिंपया चैतन्यद्रोहमात्नमवशिष्यत इति अपरा प्या्या--अत्मदेहे जीवानाषिष्टे मगवह्ीखाविग्रहे वासुदेवादिपमास्ये मनुष्यत्वादि- भरमान्मां प्रद्विषन्तः तथा परदेहेषु मक्तदेहेषु प्रहादारिपमास्येषु प्षैदाऽऽविरमतं मां पर्विषन्त इति योजना उक्तं हि नवमे- अवजानन्ति मां मूढा मानुषी ततुमाशचितम्‌ परं भावमजानन्तो मम मूतमहेश्वरम्‌ मोघाशा मोघकमाणो मोघज्ञाना विचेतपरः राक्षप्ठीमापुरी चैव प्रकृतिं मोहिनीं प्रिता: " इति “५ अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः इति चान्यत्र ! तथा मननीये. द्वेष मक्ह्या पूतता तेषां समवतीद्य्थः १८ . भ्री० दी ०--अविधिपुवैकत्वमेव प्रप्चयति--अहैकारमिति अहंकारादी सपंशनिताः पन्त आत्मपरदेहेषु खदेहेषु परदेहेषु विदरंशेन स्थितं मां प्रद्विषन्तो यजन्ते | दम्भयज्ञेषु श्रद्धाया अमावादात्मनेो वृथैव . पीडा भवति तथा पश्चादीनामपि अविधिना हिपायां चैतन्यद्रोहमा्मेवावश्िष्यत इति प्रदविषन्त इत्युक्तम्‌ अम्थप- यकाः परन्सागेवरतिनां गुणेषु दोषारोषकाः १८ प° दी०-तेषां त्वत्कृपया कदचित्निस्तारः स्यादिति नेलाह-- तानहं दिषतः कृरान्पंसरिषु नराधमान्‌ क्षिपाम्यजक्षमशचुमानाषुरीष्वेव योनिषु १९॥ तान्तन्मा्प्रतिपक्षमताद्दिषतः साधृन्मां क्ररान्हिापरानतो नराधमानतिनिन्दि-

ताननन्तं संततमहुमानहाभकमकारिणोऽहं स्वेकमेफठ्दातिश्वरः सप्तारेष्वेव नरकप्तत्तर्‌- णमार्गेषु क्षिपामि पातयामि नरकगतांश्वाऽऽसुरीष्वेवातिक्ररापु भ्याघ्र्तपादियोनिषु

१६. मपिप्रे \ख. षां तकः ।३ग. च, छ. ज. च्व, "रकग

४३२ पधुसूदनसरसतीश्रीधरस्ापिकृतटीकाभ्यां समेता-[अ ०१६४०२०]

तत्ततकर्मवापनानुपारेण क्षिपामीलयनुषञ्यते एतादृशेषु द्रोहिषु नासि ममेश्वरप्य कृषे- लर्थः | तथा श्रुतिः--“अथ [य इह ] कपुयचरणा अभ्याशो यत्ते कपुयां योनिमापचेरज्धयोनिं वा शरकरयोनि वा चण्डाढयोनिं वा" इति कपूयचरणाः कुस्ति- तकमाणोऽस्याशो शीघ्रमेव कपूयां कुत्सितां योनिमापदयन्त इति श्रुतेरर्थः अत एव पूरवरवकरमानुप्ारवान्ेशरस्य वैषम्यं नधुण्यं वा तथा पारमर्षं॑सूत्रं « वेषस्यनै- ण्ये सपिक्षतवात्तथा हि दशयति इति एवं पाप्कमौण्येव तेषां कारयति मगवांसेषु तदीनपात्‌ कारुगिकत्वेऽपि तानि नारायति तन्नाश्चकपुण्योपचया- मावालुण्योपचयं कारयति तेषामयोग्यत्वात्‌ | हीश्वरः पाषाणेषु यवाञ्कुरान्क- रोति दधरतवादयोग्यस्यापि योग्यतां सेपादयितुं शक्रोतीति चेत्‌, शक्रोत्येव सत्य- संकट्पत्वात्‌, यदि पैकलपयेत्‌ तु संकल्पयति आज्ञारुङ्िषु खमक्तद्रोहिषु दुरात्मख्प्रपननत्वात्‌ अत एव श्रयते एष दयेव साधु क्म कारयति तं यमुननि- नीषते, एष एवाप्ताधु कमं कारयति तं यमधो निनीषते " इति येषु प्रतादकारण- म्याज्ञापाटनारि तेषु प्रसीदति येषु तु तद्वैपीलं तेषु प्रपीदति सति कारणे

कर्यं कारणाभावे कायीमाव इति किमत्र वैषम्यम्‌ ^“ परात्तु तच्छतः इति न्यायाच अन्ततो गत्वा किंचिदरेपम्यापादने महामायत्वाद्दोषः १९.

श्री० दी०-तेषां कदाचिदप्यापुरखमावप्रच्युतिनं मवतील्याह--तानितिं दाभ्यम्‌ तानहं मां द्विषतः कररान्संपारेषु जन्ममृल्युमागेषु तत्रापि आपुरीप्वेवाति- राप व्याघारियोनिषु अजलछलमनवरतं क्षिपामि, तेषां पापकर्मणां तादशं फं ददा- मीः १९

१० टी०-ननु तेषामपि करमेण वहूनां जन्मनामन्ते श्रयो मविष्यति नेाह-

(५9 क. { (प #

आसुर यानमापत्नरा मूढा जन्मानं जन्मानं मामप्राप्यैव कोन्तेय ततो यान्यधमां गतिम्‌ ॥२०॥ ये कदाचिदापुरीं योनिमापन्नास्ते जन्मनि जन्मनि प्रतिजन्म मृढास्तमोबहूखत्वेना- विवेक्गिनसततस्तस्मादपि यान्त्यधमां गतिं निङ्ृष्टतमां गतिम्‌ मामप्राप्येति मत्प्राप्तौ काचिदाशङ्काऽप्यस्ति, अतो महुपदिष्टं वेदमार्ममप्राप्येय्थः ¦ एवकारल्तिय- कप्थावरादिषु वेदमारंप्रप्िखदूपायोगयतां दशेयति तेनालन्ततमोनहुटत्वेन वेदमागं- रातिखरूपायोग्या मूता पू्वरवनिङृष्टयोनितो निङृष्टतमामवमां योनिमुत्तरोत्तरं गच्छ- नतीलय्थः हे कौन्तेयेति निजपंबन्धकथनेन त्वमितो निीणे इति सूचयति यसा- देकदाऽऽपुरीं योनिमापत्रानामुत्तरेत्तरं निङ्ृष्टतरनिकृष्टतमयोनिढामो तु तत्प्रतीकार- सामथ्यमत्यन्ततमेोबहुरत्वात्‌ , तस्मादयावन्मनुप्यदेहामोऽस्ति तावन्महताऽपि प्रयले-

[अ०१६्ो ०२१२२] भ्रीपद्धगवद्रीता ४२३

नाऽऽपुयोः संपदः परमकष्टतमायाः परिहाराय त्वरयैव यथाशक्ति दैवी संपदनुष्ठेया

श्रयाधमिरन्यथा तियमादिदहप्राप्तं साधनानष्ठानायोग्यत्वान्न कदाऽपि निस्तारोऽ- स्तीति महत्ंकटमापयेतेति समुदायाथः तदुक्तम्‌- ८८ हैव नरकम्यापेश्चिकित्मां करोति यः मत्वा निरौषधं स्थानं रनः किं करिष्यति इति २० भरी दी०-ते च-आसुरीमिति | मामप्राप्येवेत्येवकरेण मत््रापिशङ्का दत स्तेषां मत्प्राप्त्युपायं सन्मागेमप्यप्राप्य ततोऽप्यधमीं कमिकीयदियोनि मति यान्तीत्युक्तम्‌ शेषं स्पष्टम्‌ २० म० टी° -नन्वापुरी पंपद्नन्तमेदवती कथं पुरुषायुषेणापि परिहत श्व्येतेतया- राङ्कय तां संक्षिप्याऽऽह- ¢ #~ # क्र, @ # ` व्रावध नरफस्यद्‌ हार्‌ नाशनमात्सनः | कामः क्रोधस्तथा खोभस्तस्मादैतत्रयं स्यन्‌ ॥२१॥ इदं त्रिविधं तिप्रकारं नरकस्य प्रप्र द्वारं साधनं सवस्या आप्याः पेपदो मछ- भृतमत्मनो नाशनं सवेपरूषाथायोग्यताप्तपादनेनात्यन्ताधमयोनिप्रापकम्‌ किं तरि त्यत आह-कापः कोधस्तथा छखोम इति प्राग्याष्यातम्‌ य्मादेतत्रथमेव सर्वीनथमूटं तस्मदितत्रयं नेत्‌ एतत्रयत्यागेनैव सवीऽप्यापुरी सपत्यक्ता मवति एतक्नयत्यागश्वोत्पतनस्य विवेकेन करयप्रतिबन्धः ततः परं चानुत्पत्तिरिति द्रषभ्यम्‌ ॥२१॥ श्री° दी०--उक्तानामापुरदोषाणां मध्ये पकल्दो षमलमतं दोषत्रयं सवथा वभ- नीयमित्याह-तिविधमिति कामः क्रोधो छो इदं अिविधं नरकस्य द्वारम्‌ अतं एवाऽऽत्मनां नारनं नाचयानिप्रापक) तस्मादतत्रय सवात्मना व्यज॑त्‌ २१॥ प° ठी-एतत्रयं त्नतः किं स्यादिति तत्नाऽऽह-

एतेविपुक्तः कौन्तेय तमोहरिक्िमिनरः आचरत्यास्मनः भ्रेयस्ततो याति परां गतिम्‌॥ २२॥

एतैः कामक्रोधटोभेश्जिमिस्तमेद्ररैनेरकपाधनेविमुक्तो विरहितः पुष अआचरलया- त्मनः श्रयो यद्धितं वेदबोधिते हे केन्तेय, पू हि कामादिप्रतिबद्धः श्रेयो नाऽऽच-

रति येन पुरुषार्थः पिध्येत्‌ अग्रेयश्चाऽऽचरति येन निरयपाबः स्यात्‌ अधुना तसतिबन्धरहितः सन्नेश्रयो नाऽऽचरति श्रेयश्चाऽऽचरति तत रेहिक पुखमनुभुय सम्यश्वीद्रारा याति परां गतिं मोक्षम्‌ २२॥

१ग, ड, ज. सरोगः।२क. मांगतिक ।३क, पसिया दक, भव्रेतद्‌ ५५

४२४ पधुसूदनसरस्वतीश्रीधरस्वामिदरतदीकाभ्यां समेता- [०१६ ०२३२]

भ्री० दी ०--त्यागे विरिष्टफटमाह--एतैरिति तमपो नरकस्य द्वारमूतै- रतैखिमिः कामादिमिर्िमुक्तो नर॒ आत्मनः प्रेयःप्ाधने तपोयोगादिक्माऽऽचरति ततश्च मोक्षं प्राप्नाति २२॥

प० दी०-यस्मादध्रेयोनाचरणस्य श्रेयभाचरणस्य शाल्ञमेव निमित्तं तयोः

दाखैकगम्यत्वात्तस्मात्‌- | यः शृष्चविधिमृत्छज्य वतते कामकारतः 1 (आ किष (रत 1 क्क,

म॒ सिद्धिमवप्रतिन सुखं परां गतिम्‌ ॥२३॥ शिष्येऽनशिष्यतेऽपूर्वोऽथों बोध्यतेऽनेनेति शाख॑वेदप्तदुपनीविसमृतिपुराणादि च, तत्पबन्धी विधिषियदिशब्दः कुर्यान कु्यादितयेवंप्रवनानिवर्तनात्मकः कतैम्या- क्ैव्यज्ञानहेतुविधिनिषेधाख्यस्तं शाख्चविरथि, विधिनिषेधातिरिक्तमपि ब्रह्मप्रतिपादकं शाखमस्तीति सूचयितुं विधिशब्दः उत्पन्याश्चद्धया परिवयज्य कामकारतः स्वेच्छा- मात्रेण वरते विहितमपि नाऽऽचरति निषिद्धमप्याचरति यः प्र पिद्धि पृरुषाथप्र्ति- योग्यतामन्तःकरणडद्धि कर्माणि कु्पि नाऽऽगनोति, सुखमेहिकं, नापि परां प्रकृष्टां गतिं खगं मोक्षं वा २३

भ्री° दी-कमादिल्यागश्च खधमाचरणं तिना मवतील्याह--य इति राखविधिं वेदविहितं धमेमुत्सृज्य यः कामकारतो यथेच्छं वतते स्र द्धि तच्चन्ञान प्राप्नोति| मुखमुपशमं नच परां मति मुक्ति प्राप्रोति २६॥ म० दी०-यस्मदेवम्‌- * £ (क ध्‌ भ, तस्माच्छान्च प्रमाण ते कायाकायन्यवस्थता ¢ + £ ] £ (^ जाता बाप्नावधानाक्त कम कृतुम॑हाहाप् २६ (~ [+ + (१.०२ भ, इति श्रीमहाभारते रातसाहस्यां संहिताया वैयासिक्या मीपष्मपवंणि श्रीमद्वगवद्वीतासुपनिषत्सु बह्यविायां 9 = योगाच श्रीकृष्णाजनसंवादे दैवासुरसंप- हिभागयोगो नाम षोडद्योऽ- | ध्यायः १६

®

यस्मच्छाच्चविमुखतया कामाधीनप्रवुक्तिहिकपारिकपरवपरुषाथीयोग्यस्तस्मात्ते तव

१,

१छ. वु

[भ०१६नो०९ग] श्रीपद्धगवह्मैता ३५

=

्रेयोथिनः कायोकायैव्यवस्थितौ किं कार्यं किमकार्थमिति त्िषये शाल्ञं वेदतदुपजी- विस्मृतिपुराणादिकमेव प्रमाणं बोधकं नान्यत्छोक्षाबुद्धवाक्यादी्यमिप्रायः एवं चेह कमाधिकारमूमो शाल्लविधानेन कुर्यान्न कुयीरि त्येवंमरवर्तनानिवर्तनारूपेण वैदि- कल्डिदिपदेनोक्तं कमे विहितं प्रतिषिद्धं ज्ञात्वा निषिद्धं वर्जयनिविहितं क्षत्रियस्य युद्धादिकम त्वं करतुमपि प्रचछदुद्धिपधन्तमित्यरथः तदेवमस्सिन्नध्याये पर्प्या आपुयाः पपदो मृढमूतान्पर्वग्रियःप्ापकान्तर््ेयःप्रतिबन्धक्रान्महारोषान्कामकोष- ोमानपहाय ्रेयोधिना श्रहुषानतया शाक्लप्रवणेन तदुपदिष्टा्थानुष्ठानपरेण मकितभ्य- मिति सेपद्रयविमागप्रदर्शनमुखेन निर्धारितम्‌ २४

इति श्रीमतपरमहपपरिवानकाचायश्रीविशेश्वरसरस्वतीपदशिष्यश्रमिधपदन- परस्वतीविरचितायां श्रीमद्धगप्द्रीतागदाथदीपिकायां दैवासरप- पद्विमागयोगो नाम षोडशोऽध्यायः १६

भरी टी ०--फलितमाह-- तस्मादिति शं काथमिदमकायंपित्यस्यां व्यव

स्यायां ते तव राच्च श्रतिस्मतिप्राणादिकमेव प्रमाणम्‌ अतः शाल्लविधानेोक्तं कर्म ज्ञावेह कर्माधिकार वतेमानो यथाधिकारं कमं कवुंमहंपि तन्मृखुतात्सचशचद्धिप्म्य- स्ञानसुक्तीनामियथैः २४

देवदैतेयपतपत्तिप्तविमगेन षोडशे

तत्वन्ञनेऽपिकारस्तु साचिकस्येति दशितम्‌

इति श्रीपुबोधिन्यां श्रीधरस्वापिविरवितायां देवापुरपदटि- मागयोगो नाम षोडशोऽध्यायः १६

अथ सप्नदशोऽध्यायः।

[क

प०दी°--तिविधाः कम।दृष्ठतासे भवन्ति केचिच्छाञ्चविधि ज्ञात्वाऽप्यश्रद्धया छञ्य॒कामकारमात्रेण यक्किचिदनुतिष्ठन्ति ते सपुरषाथयेग्यत्वादसुराः | केचित्त शाख्रविधिं ज्ञाता श्रद्धधानतया तदनुपारेणव निषिद्धं. वजेयन्तो विहितम- नुतिष्ठनि ते प्वेपुरषाथयेग्यत्वादेवा इति पृवाध्यायान्ते पिद्धम्‌ ये तु राच्यं

त्‌

विधिमारुष्यादिवशादुपेक्ष्य श्रद्धधानतयेव. वृद्धन्यवहारमात्रेण निविद्धं वमेयन्तो [> ¢

विहितमनुतिष्ठनि ते राखीयवि्युपक्षारक्षणेनापुरप्ाधम्य॑ण श्रद्धापूवकानुष्ठानश्चणेन

४३६ पधुसूदनसरस्वतीश्रीषरस्वामिकृतरीकाभ्यां समेता-[अ०१०े०१]

देवसाधर्म्येणाविताः किमसुरेष्वन्तमेवन्ति फं वा देवेषिवत्युमयधर्मदर्शनारेकको धिनिश्वायकादशेनाचच पंरिहानः- अर्जन उवाच- ये शा्चविधिमुत्सृभ्य यजन्ते श्रद्रयाऽचिताः तृषा नए का कृष्ण रचवमाहा रजस्तपः॥१॥ ये पृवोध्याये निर्णीता देववच्छाच्चानुपारिणः फंतु शाख्विधि श्रतिष्पतिचो-., दनामुत्वन्याऽऽख्स्याद्विवशादनादय नापुरदश्रदहधानाः किं तु वृद्धम्यवहारानप्तरेण श्द्धयाऽन्विता यजन्ते देवपूनारिकं कुवेनि तेषां तु शाखविध्युक्षश्चद्धाम्यां पर्व. निश्चितदेवापूुरविचक्षणानां निष्ठा का कीदशी तेषां शाखविध्यनपेक्षा श्रद्धापूधिका पा यजनारिक्रियान्यवस्थितिर कृष्ण भक्ताधकर्षण, कि सत्वं पा्तिकी तथा सति पाचिकत्वात्ते देवा; आहौ इति पक्षान्तरे किं रजस्तमो रानी तामपरी तथा सति राजपततामपतत्वादपुरास्ते स्त््वमित्येका कोटिः) रजस्तम इत्यपरा कोटिरितििमागन्नापनायाऽऽहोराब्दः भरी ° शी ०--उक्ताधिकारहेतूनां श्रद्धा मुख्या तु साच्तिकी इति सप्तदशे गोणघ्रद्धामेदच्िषोच्यते पवाध्यायाने- ¢ यः शाञ्चविधिमुत्सज्य वतेते कामकारतः पिद्धिमवाप्रोत्ति इत्यनेन शासेक्तविधिमुत्छज्य कामकारेण वतैमानस्य ज्ञनेऽधिकारो नस्तीव्युक्तम्‌ तत शाखविधिमुत्सज्य कामकार विना श्रद्धया वततमानानां किंमधिकारोऽक्ि नाज्ति वेति बुमुत्याऽ्युन उवाच--य इति अव शाच्नविधिम्पेज्य यजन्त इत्यनेन शाखाय बुद्ध्वा तमुदड्व्य वतमाना गृह्यन्ते तेषां श्रद्धया यजनानुपपत्ेः अप्षि- क्यवुद्धिहिं श्रद्धा चापो शाक्ज्ञानवतां शाखविरुदधेऽर्थ संभवति तनेवाधिङत्य “श्रिविधा मवति श्रद्धा)” “यजन्ते साच्िका देवान्‌? इयादयत्तरानुपपत्तेश्च। अतो नार राखातिृङ्धेनो गृह्यन्ते अपि तु डरावृच्याऽऽरप्याद्रा शाखाथ्॑ञने प्रयतम- कृत्वा केवरमाचारपरस्परावशेन श्रद्धया कचिदेवताराधनादो प्रवर्तमाना गृह्यन्ते अतोऽयमथः- ये ान्ञविधिमुत्पृञ्य दुःखयद्याऽऽख्स्याद्वाऽनादल्य केवटमाचारभा- माण्येन श्रद्धयाऽवििततीः सन्तो यजन्ते तेषां तु का निष्ठा का स्तिः कं आश्रयः तमव विशेषेण षच्छति-- पिं स्वमाहो किं वा रजोऽथवा तम इति तेषां ताशी

की)

कृ, स,ग, घ. इ, छ. ज. न्न. शन्तु क्रि

[०१०७८०२] श्रीपद्धगवद्रीता ४३७

देवपूजादिपदृत्तिः किं सत्तवपंधरिता रजःसंरिता वा तमःसंशनिता वेदर्थः श्रद्धायाः पराक्तिकत्वाल्केरबुद्याऽऽदस्येन शाच्चानादरस्य राजप्ततामप्त्वात्रेधा सदेहः। यदि सत्वमावसरंितास्तहिं तेषामपि पात्तिकत्वायथोक्तासन्ञानेऽपिकारः स्यात्‌ , अन्यथा गतिं प्रञ्नतातयाथः १॥

म° टा०--ये शाल्लविधितछज्य श्रद्धया यजन्ते ते श्रद्धामिदाद्धिचन्ते ततर ये साचिक्या श्रद्धयाऽन्वितास्ते देवाः शाखोक्तसाधनेऽधिकरियन्ते तत्फठेन युज्यन्ते ये तु राजस्या तामस्या श्रद्धयाऽन्वितास्तेऽपरा शाच्लीयसाधनेऽधिक्रि-

[कक

यन्ते वा तत्फलेन युज्यन्त इति विवेकेनार्जुनस्य संदेहमपनिनीषुः श्रद्धामेदम्‌- भलभिपरवानुवाच-- तरिविधा भवतिं श्रदया देहिनां सरा स्वभावजा

साका राजपी चैव तामप्ती चेतितां शृण २॥ यया श्रद्धयाऽन्विताः शाख्वििमुत्छज्य यजन्ते पा देहिनां स्वभावजा, जना. न्तरङृतो घमौधमीदिष्माश्चमसंस्कार इदानी तनजन्मारम्भकः खभावः पत॒ भिविषः सा्तिको राजप्रस्तामपरश्ेति तेन जनिता श्रद्धा अविधा मवति स्राच्िकीं राजपी तामसी च, कारणानुषपत्वात्का्य॑स्य या त्वारन्ध जन्मनि शाख्रपरस्कारमा्रना विटुषां पा कारणेकष्पत्वदेकरूपा पराच्िक्येव, राजप्ती तामप्ती चेति प्रथमच. काराथः शाल्ननिरपक्षा तु प्राणिमात्रप्ताधारणी खमावना सैव खमावतरविष्यात्रि- विधे्येवकाराथः उक्तविधात्रयप्मुच्यायेश्वरमश्चक)रः यतः प्राग्मवीयवाप्तनास्यख- भावस्यामिभावकं राल्ीयं विवेकविज्ञानमनाहतशाल्ाणां देहिनां नासि अतस्तेषां स्वभावकात्रिषा मवन्तीं तां श्रद्धां शण श्रुत्वा देवापुरमावं घछवयमेवाव- धारयथः २॥ श्री दी०--अात्तरं श्रीमगवानुकच--त्रि्रिधोति अयमथेः--शाच्तत्त- ज्ञानतः प्रवतमानानां परमेश्वरपूजाविषया साच्तिक्येकविषेव श्रद्धा रोकाचारमातेण

\4

प्रवतमानाना दह्नायाश्ास्रातु तास्वा र[जन्ता तामत चत ताकु

मवति तत्न हेतुः--खभावना, खमावः पर्वनन्मपंस्कारस्तस्माजाता खमावजा स्वभावमन्यथा कतुं प्रमथ हि शाखेोक्तं विवेकन्नानं तत्त तेषां नास्ति अतः केव पूर्व. स्मवेन भवतीति श्रद्धा तिविधा मवति तामिमां जरिविधां श्रद्धां श॒णु तदक्तम्‌-- व्यवप्तायालिका बुद्धिरेकेह करुनन्दन इत्यादिना

क. वेकर्मसः क. छ. "वेनैव भ्‌ः

४३८ यधुसूदनसरस्वतीश्रीधरसापिषवदीकाभ्यां समेता-[अ ०१४०३]

प° दी०--प्रामवीयान्तःकरणगतवाप्नारूपनिमित्तकारण्ैचिञ्येण श्रद्धविचि- ञ्यमुक्त्वा तदुपादानकारणान्तःकरणवेचिव्येणापि तदवैचिन्पमाह--

पखानुरूपा स्वस्य श्रद्धा मवति भारत श्रद्वामयोभयं एरूषो यां यच्छदः एव पः॥ ३॥

प्रत्वं॑प्रकाशशीटतवात्सचचप्रधानतरिगुणापश्चीकृतपश्चमहामूतारञ्मन्तःकरणम्‌ तच्च कयिदुद्रिकप्तत्वमेव यथा देवानाम्‌ क्चिद्रनप्ताऽभिमूतप्तखं यथा यक्षादी- नाम्‌ कचित्तमप्ताऽभिमूतपत्वं यथा प्रतमतादीनाम्‌ मनुष्याणां तु प्रयेण व्याभि- ध्रमेव तच शा्लीयविवेकन्ञानेनोदूतसतत्वं रजस्तमप्ती अभिमूय क्रियते शास्नीय- विवेकविन्ञानदन्यस्य तु सवस्य प्राणिनातस्य सरच्छानुरूपा श्वद्धा . सत्छवेविच्याद्धि चित्रा मवति, पत्वप्रधानेऽन्तःकरणे मासिकी, रजःप्रधाने तसिन्याजपी) तमःप्रधाने तु तसमस्तामपीति हे मारत महाकुटप्रमूत ज्ञाननिरतेति वा रुद्धपाच्तिकत्वं चोत- यति यत्त्वया पृष्ट तेषां निष्ठा केति तपोत्तरं शृणए-अयं शाख्ीयन्तान्रन्यः क्मीधिक्रतः पुरपल्चिगुणान्तःकरणपंपिण्डितः श्रद्धामयः प्राचुयेणसिन्धरद्धा प्रङृ- तेति तस्प्रस्तु(कृ)तवचने मयद्‌, "अन्नमयो यज्ञ इतिवत्‌ अतो यो यच्छृद्धो या सा्तिकी राजप्ती तामसी वा श्रद्धा यस्य प्र एव श्रद्धाुहप एव पाचतिको राज- सस्तामप्रो वा श्रद्धयेव निष्ठा भ्यास्यतेत्यभिप्रायः

श्री दी०--ननु श्रद्धा रा्तिक्येव सर्वकारत्वेन त्वयेव मगवतोद्धवं प्रति

निर्दिष्टत्वात्‌ यथोक्तम्‌- शमो दमस्तितिक्षा तपः सत्यं दया स्पतिः। तषटि््यागोऽघहा श्रद्धा हीर्दयादिः खनिवृतिः "

इत्येताः सत्त्वस्य वृत्तय इति अतः कथं तस्यश्चेविध्यमुच्यते सरलम्‌ , तथाऽपि रजस्तमोयुक्त पुरुषाश्रयत्वेन रजस्तमोमिश्रत्वेन सत्वस्य वेविध्याच्छृद्धाया अपि भविष्यं घटत इयाद--सच्ानुरूपेति सच्तानुरूपा सत्वतारतम्या- नुप्तारिणी सवप्य॒विवेकिनोऽविवेक्रिनो वा छोक्य श्रद्धा मवति तस्मा- दयं पुरषो टीकिकः श्रद्धामयः श्रद्धाविकारश्चिविषया श्रद्धया विक्रियत इत्यर्थः| तदेवाऽऽह--यो यच्छूद्रः, यादृशी श्रद्धा यस्य प्त एव सः; तारया श्रद्धया युक्त एव सः। यः पृवं सत्त्वोत्कर्षेण साच्तिकश्चद्धया युक्तः पुरुषः प्र पुनस्तादरः खपतस्का- रेण प्ताचतिकश्द्धया युक्त एव मवति यस्तु रनप्न॒ उत्कर्षेण राजपश्रद्धाुक्तः प्त

१क.ख.घ.,ड.च, छ. ज. इ, ज, प्रस्तुते क.खनग. ध. इ, च.छ, ज. ज्ञ, क्षेज्या तः

[अ० १७ ०४-६] भ्रीपद्धगवद्रीता ४३९

पुनस्तादश एव मवति यस्तु तमप्न उत्कर्षण तामपश्रद्धया युक्तः प्त पुनसादृश्च एव मवतीति छोकाचारमात्रेण प्रवतेमानेष्वेवं पाचिकराजपतामपश्रद्धा्यवस्था शा. जनितविवेकन्ञानयुक्तानां तु खमावविनयेन पराच्तिकयेकेव श्रद्धेति प्रकरणाथेः म० टी०--भ्रद्धा ज्ञाता प्रती निष्ठां ज्ञापयिप्यति, केनोपायेन सा ज्ञायतामित्य- क्षिते देवपूनादिकायलिङ्धेनानमयलाह-

यजन्ते साचिका देवान्यक्षरक्षामि राजसाः प्रेतान्मूतगरणांशान्ये यजन्ते तामप्ता जनाः ¢ जनाः शाल्लीयविवेकहीना ये खामाकिकिया श्रद्धया देवान्वसुरद्रादीन्पाचि- कान्यनन्ते तेऽन्ये सा्तिका ज्ञेयाः ये यक्षान्कुवेरादीन्रकतांि राक्षपानि् तिप्रमतीन्ाजपरान्यजनते तेऽन्ये राजप्ता ज्ञेयाः ये प्रेताचिप्रादयः खधरपील्रच्य॒ता देहपातादध्वं वायवीयं देहमापत्ना उस्कामुखकय्पूतनादिपज्ञाः प्रेता मवन्तीति मन्‌- ्तास्पिाचविरेष(न्वा, मूतगणांश पप्तमातकादींश्च तामप्तन्यजन्ते तेऽन्ये तामप्ता जञेयाः अन्य इति पदं तिष्वपि वेरक्षण्य्योतनाय संवध्यते श्री° दी °-पराच्तिकादिमेदमेव कायेभेदेन प्रपञ्चयति--यजन्त इति पा्तिका जनाः सच्छप्रकृतीन्देवानेव यजन्ते पूजयन्ति रानप्तास्तु रजःप्रकृतीन्य- ्लानरक्षपतंश्च यजन्ते एतेम्योऽन्ये तु विलक्षणास्तामप्ता जनास्तामप्तानेव प्रतान्म्‌- तगणांश्च यजन्ते त्वादिपक्ृतीनां तत्तदेवतानां तु पूनारुचिमिस्तत्ततपूजकानां साति. कत्वादि ज्ञातव्यमित्यथः | म० दी०--एवमनादतशाच्राणां सरस्रादिनिष्ठा कार्यतो निर्णीता तत्र केचि- दराजसतामप्ता अपि प्राग्मवीयपुण्यपारिपाकात्साच्िका मृत्वा शाखीयपराधनेऽपिक्रि- यन्ते | येतु दुराग्रहेण दुर्दवपरिपाकप्राप्तदुमनपङ्गादिरोषेण राजप्ततामपततां मुञ्चन्ति ते शाक्लीयमागाद्धषटा अप्तन्मागानुप्ररणेनेह छोके परत्र दुःखभागिन एषे- स्याह द्वाम्याम्‌- | अशाघ्चविहितं घोरं तप्यन्ते यें तपो जनाः द्म्भाहंकारसंयुक्ताः कामरागरवखान्विताः 4 +कंशंयन्तः शरीरस्थं भूतम्राममचेतसः मां चेवान्तम्शरीरस्थं तानिद्धवासुरनिश्रयाद्‌ £

% श्रीधरटीकादशैपुस्तकेषु मूले कषैयन्त इति पाठः

१. वराकः २क. ख,ग, ध. उ, छ, न्न, ज, कषयः

४४० मधुसूदनसरस्वती भ्रीधरस्वा पिहरतदीकाभ्यां समेता-[अ ०१० ०५-६]

अाश्चविहितं शाश्ेण वेदेन प्रयक्षणानुमितेन वा विहितमशाल्लेण बुद्धाचाग- मेन बोधितं वा घोरं परस्याऽऽत्मनः पीडाकरं तप्तप्तशिलरोहणादि तप्यन्ते कृवेनित ये जनाः, दम्भो धा्मिकलत्वश्यापनमहंकारोऽहमेव श्रष्ठ इति दुरभिमानन्ताम्यां प्म्य- शक्ताः, योगस्य पम्यक्त्वमनायापैन वियोगजननाप्तामथ्यं, कामे काम्यमानविषये यो रागसतन्निमित्तं बलमत्यग्रदुःखप्हनप्तामथ्य' तेनाचिताः) कामो विषयेऽभिलापः, रागः दातदमिनिविष्टत्वरूपोऽभिष्वङ्गः, वटमवदरयमिदं पाधयिप्याभीतयाग्रहः, तैरनिता इति वा अत एव बख्वद्दुःखदशनेऽप्यनिवतेमानाः). क्च॑यन्तः छदी कुषैन्तो वृथोप- वाप्रादिना शरीरस्थं मूतयामं देहेन्दियप्तवाताकारेण परिणतं पएरथिन्यादिमूतप्तमुदायमचे- तपरो विवेकशन्याः, मां चान्तःशरीरस्थं मोक्तरूपेण सथितं मोग्यस्य शरीरस्य कशी - करणेन ईशीकुर्वनत एव, मामन्तयामित्वेन रारीरान्तःस्थितं बुद्धितदुतिपाक्षिमूतमीश्वर- माज्ञाठङ्धनेन कशयन्त इति वा तानेहिकप्तषैभोगविपूखान्परतर चाघमगतिमागिनः सर्वपरुषा्थमरष्ठानासुरनिश्चयानापुरो विपयाप्नदटपो वेदाथविरोधी निश्चयो येषां तान्म- ुष्यत्वेन प्रतीयमानानप्यतुरकायंकारित्वादपुरान्विद्धि जानीहि परिहरणाय निश्वय- स्याऽऽपुरत्वात्ततपूविकाणां सवापतामन्तःकरणवृत्तीनामाप्रत्वम्‌ अपुरत्वनातिरहि- तानां मनुष्याणां कर्मणेवापुरतवात्तानपुराचिद्धीति पाक्षाशेक्तमिति द्रष्ट ग्यम्‌ ॥५4\॥ ६९

श्री° दी ०--राजपतामपेषु पुनविरेषन्तरमाह --अशराञ्चविदितमिति ्राभ्या- शाल्लविधिमजानन्तोऽपि केचित्पराचीनपृण्यपतष्कारेण सराच्चिका एव मवन्ति केचित्तु मध्यमा राजप्ता भवन्ति अधमास्तु तामप्ता मवन्ति ये पुनरलन्तं मन्द- माग्या गतानुगल्या पखण्डपङ्धेनँ तदाचारानुवतिनः सन्तोऽशाक्ञविरहितं घोरं -मृतमयं- करं तपस्तप्यन्ते कुर्वन्ति तत्र हेतवः-दम्भाहंकाराम्यां संयुक्ताः तथा कामोऽ- मिहषः, राग आसक्तिः, बह्माग्रहः एौरन्विताः सन्तः तानापुरनिश्वयाचिद्धी- ्युत्तरेणान्वयः

श्री० टी०-- किंच--कष(क)यन्त इति शरीरस्थ प्रारम्मकतेन देहे स्थितं मूतानां प्रभिव्यादीनां आमं समूहं कष(रो)यन्तो पृथेवोपवाप्रादिमिः कर कुर्वन्तोऽचे- तपतोऽविवेकिनो मां चान्तयामितयाऽन्तःश्चयीरस्यं देहमध्ये स्थितं मदा्ञारद्धनेनैव कष(रौ)यन्तः सन्त एवं ये तपश्चरन्ति तानाघुरनिश्वयानापुेऽतिक्रूरो निश्चयो चेषां तान्वद्धि॥६॥ `

म० दी०-ये पाचिकासते देवाये तु रानप्तास्तामपताश्च ते विपरस्तत्वादपुरा

१क.ख.ग. ड. ज. कषय" क. ग, कृषीकु क. कृषीकः * क. इ. कषीकुः ५क., ख. ग. ड, अ. कषय" क, ° रेणोत्तमाः साः क. तः

[अ०१७ी ०७-८] भ्रीपदगवटीता

इति स्थिते साच्विकानामादानाय राजप्तताममानां हानाय चाऽऽहारयन्ततषोदानानां

बेविष्यमाह-- आहारस्त्वपि स्वस्य िविधो भवति प्रियः यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृण ७॥

केवलं श्रद्धेव जिविधा, आहारेऽपि सर्पस्य प्रियद्धिविध एव भवति सत्रस्य निगुणात्मकत्वेन चतुथ्यां विधाया अपरंमवात्‌ यथा दष्टा्थं आहारलितिघस्तथा यत्ञ- तपोदानान्यदृष्टाथान्यपि चिविधानि। तत्र “यज्ञ व्यारूयास्यामो दव्यदेवताल्यागः" इति कल्पकारदवतादेशेन द्रव्यत्यागो यन्न इति निरुक्तः स॒ यजतिना जहोतिना चोदितत्वेन यामो होमधेति द्विविध उन्तिष्ठद्धोमा वषदृकारप्रयोगान्ता याज्याए्रेनवा- कृयावन्त्े यजतय उषविष्टहोमाः खाह्‌कारप्रयोगान्ता याज्यापरोन॒वाक्यारहिता जहो- तय इति क्पकारेव्यास्यातो यन्ञशब्देनोक्तः | तपः कायेन्धियश्लोषणं कृच्छचन्द्रा- यंणादि दानं परखत्वापत्तिफडकः खस्वत्वल्यागः तेषामाहारयन्नतपेदानानां साचि-

कराजपततामप्तभेदं मया ग्याल्यायमानमिमं यणु श्री दी ०-आहारादिमेदादपि साचिकारिभेदं दरीयितमाद--आहारस्तवि-

लयादिजयोदश्चभिः | स्वस्यापि जनस्य आ{हारोऽत्नादिः हु यथायथं चिविषः प्रियो मवति तथा यन्ञतपोदानानि त्रिविधानि मवन्ति तेषां वक्ष्यमाणमिमं भेदं शृण एतच्च राजप्ततामपहारयज्ञादिपरिलागेन साचिकाहारयज्ञारिपैवया सच्ववृद्धौ यत्नः कतव्य इत्येतदर्थं कथ्यते | मर दी०-आहारयन्ततपोदानानां मेदः पञ्चदरमिन्यांस्यायते तत्राऽऽहार्‌- मेदल्िमिः- क, ^ ~ आयुभ्त्बरूराग्यसुखप्रातिविवधनाः ध्‌ स्थि (प (र रस्याः शिग्धाः स्थरा हया अहारः सास्वकप्रयाः॥८॥ , आयुश्चिरजीवन, स्स चित्तधे्यं ववति दुःखेऽपि निविकारत्वापादकं, बं शरीर्‌- पाम्यं खोचिते कारये श्रमाभावप्रयानकम्‌, आरोग्यं व्याध्यमावः, सुखं मोजनानन्त. राहखादस्त्तिः+ प्रीतिर्मोगनकष्ेऽनमिरुचिराहित्मिच्छात्कस्यं तेषां वेवधेना विशेषण बुद्धिहेतवः, रस्या आखाद्या मधुररसप्रधानाः, ज्िग्धाः स्हमनाऽऽगन्तुकेन वा सेहेन युक्ताः, स्थिरा रपता्यंरोन शरीरे चिरकारुस्यायिनः, हवा हृदर्यगमा दुगेन्ाड्चित्वा-

` १क.ख.ग.घ. ड. च.छ.ज. जन. द्रव्यंद्‌ रग. इ, अ. जनार्‌ २३ ग१.इ. ज॑ ` भच्छोत्पायं ते * क. घ. छ, त्कण्ठयं तेः ५६

०४२ प्धुसुदनसरस्वतीश्रीधरस्वामिहृतरीकाभ्यां समेता-[अ०१०द०९-१०]

दिदष्टादष्टदोषशुन्याः, आहाराश्वव्यैचोष्यटेह्यपेयाः, साचतिकानां प्रियाः, एौरि्ः पाच्तिका ज्ञेयाः साच्तिकत्वममिर्षद्धिश्ेत आदेया इयर्थः |

श्री दी०--तत्राऽऽहारतरेविध्यमाह--आयुरिति त्रिभिः आयुजीवितम्‌ सतत्वमुत्पाहः बरं शक्तिः आरोग्यं रोगराहित्यम्‌ सुखं चित्तप्रपादः प्रीतिर- भिरुचिः आयुरादीनां विव्ेना विदेषेण बृद्धिकराः तै रस्या रप्वन्तः जिगा; सेहयुक्ताः स्थिरा देहे रसांशेन चिरकाटावस्थायिनो ह्या दृष्टमात्रा एव हृदयंगमा:

एवमता माहारा मक्ष्यमोज्यादयः सा्तिकप्रियाः < + (क) १. कृटवम्टख्वणाद्युष्णताक्ष्णरक्षवदाहनः आहारा राजपस्ये् दुःखशोकामयप्रदाः म० ठी०- अतिशब्दः कटूवादिषु सप्तखपि योजनीयः कटुस्तिक्तः कटुरपस्य तीक्ष्णरब्दनोक्तत्वात्‌ तत्रातिकटुनिम्बादिः अलम्डातिख्वणाव्युष्णाः प्रपिद्धाः अतितीक्ष्णो मरीचादिः | अतिरक्षः सहशुन्यः कङ्गुकोद्रवादिः अतिविदाही सता- पको रानिकादिः दुःखं तात्काचिकीं पीडा, शोके पशाद्धावि दौर्मनस्यम्‌ , आमयं रोगं धातुवेषम्यद्वारा प्रददतीति तथाव्रधा आहारा राजपस्येष्टाः एतैरद्धे राप ज्ञेयाः साच्िकैश्ैत उपेक्षणीया इल्यर्थः भरी° दी-तथा-कद्विति अतिशब्दः कटदिषु सप्तखपि संबध्यते अतिकदर्निम्बादिः अलम्डोऽतिटवणोऽत्युष्णश्च प्रधिद्धः अतितीक्ष्णो मरीचादिः। जतिरुक्षः कङ्ककोद्रवादिः। अतिविदाही पषपादिः अत्िकटरादय आहारा रानप्तसेष्टः प्रियाः दुल तात्कालिकं ्दयसतापादि शोकः पृवदधावि दौमनप्यम्‌ जामयो रोगः एतान्परददति प्रयच्छन्तीति तथा

यातयामं गतरसं एति पयषितं यत्‌ उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्‌ १०॥

म० दी०-- यातयाममर्षपक्तं निवीँयस्य गतरसपदेनोक्तत्वादिति भाष्यम्‌ गतर विरता प्रप दष्कम्‌ यातयामं पकं पत्प्रहरादिन्यवहितमोदनादि शलं प्राप्त, गत- रपमुदृतारं मधितदुग्धादीलन्ये पृति दुगन्धम्‌ पुषितं पक्तं सद्राज्यन्तरितम्‌ चेन तत्कायेन्मादकरं धत्ूरादि समुच्चीयते यदतिप्रपिद्धं इषटत्वनोच्छिष्ठं भुक्ताव.

[ (म

रिष्टम्‌ अमेध्यमयन्ञारेमह्चि मांसादि अपि चेति वेयकशासोक्तमपथ्यं समुची-

१. ड. ज. "जीवनम्‌ क. सारारेन ख. ज. पकरोरा ।४्ख. ग. घ. च, छ. ज, च्छन्ति ॥९॥ ५३. क्ष. ति॥९॥६ख. ड. क्न. क्तम्‌

[अ०१७द्रो०११] श्रीपद्धगवद्रीता ४६३

यते एतादृशं यद्धोननं भोज्यं तत्तामपतस्य प्रियं साचिकेरतिदराद्पेक्षणीयमियर्थः स्तादयमाजनस्य इुःखराकामयप्रदत्वमतिप्रपतिद्धमितिं कण्ठता नोक्तम्‌ | अच्च करमेण रप्यादिवरगः ाचिकः, कट्ादिवर्गो राजतः, यातयामादिवर्गप्तामपर इत्यक्त. माहारवमेत्रयम्‌ तत्र साच्विकवगेविरोधित्वमितरवरभ॑द्रये द्रष्टव्यम्‌ तथा ह्यतिकट्‌- त्वादिकं रस्यत्वविराधि तादशस्यानाखा्यत्वात्‌ रुक्षत्वं क्लिगधत्वक्रिरोषि ती्ष्णत्व- विदाहित्वे धातुपोषणविरोधित्वास्स्थिरत्वविरोधिनी अत्युष्णत्वारिकं हृत्वविरोधि आमयप्रदत्वमायुःसत्वबरारोग्यविरोषि दुःखरोकप्रदत्वं पुखप्रीतििरोषे एवं साच्िकवगविरोधित्वं रानप्तवगे स्पष्टम्‌ तथा तामसवर्गेऽपि गतरमत्वयातयामत्वप- युषितत्वानि यथापतमवं रस्यत्वज्लिगधत्वस्थिरत्वविरोधीनि पृतितवोच्छिष्टतवामेध्यत्वानि हत्वविरो धीनि आयुःसच्वारिषिरोषित्वं त॒ स्पष्टमेव राजप दष्टविरोषमानरं तामप्तवगे तु दृष्टादष्टविरोप इ्यतिरायः १०

° दी तथा--यातयाममिति यातो यामः प्रहरो यस्य पक््यैदनादे- स्त्यातयामे शैत्यावस्थां प्राप्तमिल्यथः गतरपं निष्पीडितपरारम्‌ पूति दुर्गन्ध, पय पितं दिनान्तरपक्रम्‌ उच्छिष्टमन्यमुक्तावशिष्टम्‌ अमेष्यममक्ष्यं कलञ्जादि एवं- मूतं भोजनं मोज्यं तामसस्य प्रियम्‌ १०

पण दी०--इदानी क्रमप्राप्तं विविधं यन्ञमाह भिभिः- जफरुकाङिमियन्नो विपिष्टो इज्यते [कः यटन्यमवात मनः समाधाय सर मसाच्वकः १३॥ अग्निहोतदरोपृणमाप्तचातुमास्यपङावन्धञ्योतिष्टोमदिियन्नो द्विविधः काम्यो नित्यश्च। फरप्तयागेन चोदितः काम्यः पवाज्गोपपहारेणेव मुख्यकस्पेनानुषेयः फडपतयोगं विना जीवनादिनिमित्तप्योगेन चोदितः स्वीद्धोपसंहारापंमवे प्रतिनिध्याद्यपादनिना- मख्यकसपेनाप्यनुष्ठेया निलयः तत्न सवाङ्गोपप्तहारासमवेऽपि प्रतिनिधिमरपादाया- वरय यष्टम्यमेव प्रत्यवायपारेहारायाऽऽवदयकजीवनादिनिमित्तेन चोदितत्वादिति मनः समाधाय निशित्याफटाकादक्षिभिरन्तःकरणडद्यथितया काम्यप्रयोगविमवेतिषिदष्टो यथाशाच्ं निधितो यो यन्न इन्यतेऽन॒ष्ठीयते प॒ यथाशाखमन्तःकरणडद्य्थमनष्ठीय- माना नत्यप्रयागः सावका ज्ञेयः ११॥ भरा० द०-- यज्ञोऽपि चिविधः तत्र पाच्िकं य्ञमाह-अफराकाङधि भिरिति फलाकाङ्क्षारहितैः पुरूपैविधिना दृष्ट आवदयकतया विहितो यो यन्न इज्यतेऽनुष्टीयते पाचको यज्ञः कथमिन्यते यष्टव्यमेवेति यज्ञानुष्ठानमेव कार्य नान्यत्फलं साधनीयमित्येवं मनः समाधायेकाम्रं कृतेयथः ११

स्च, (भिप्रायः घ, ज, शध्युथं्ः

४४४ पधुमूदनसरस्वतीश्रीधरस्वामिकृतरीकाभ्यां समेता-- [०१५० १२-१५)

अभेपपायं त॒ फट दृम्माथेमापे चैव यत्‌ इश्यते भरतश्रेएठ तं यज्ञं विद्धि राजसम्‌ १२॥ म० दी०--फटं काम्यं स्वगारि अमिप्रवायोदिदय त्वन्तःकरणशुर्धि, तुरनित्य- म्योगवैरक्षण्यस्तचना्थः दम्मो ठोके धाधिकत्वस्यापनं तदथम्‌ अपि चैवेति विकर. समचयामभ्यां वरैविध्यसूचनार्थम्‌ | पारडोकिकं फटममिप्तवायेवादम्भाथ॑वेऽपि पारटो किकफटानमिपधानेऽपि दम्भाथमेवेति विकल्पेन द्वौ पक्षो परलोकिकफ़लार्थमप्यै हो किकदम्भाथेमपीति पमृच्येनैकः पक्षः एवं दृष्टादष्टफटामिपरंधिनाऽन्तःकरण- दाद्धिमनुद्िरय यदिञ्यते यथाशाखं यो यज्ञोऽनुष्ठीयते तं यन्ञं राजप विद्धि इहानाय, हे मतगरषठेति योग्यत्वसुचनम्‌ १२ श्री० ठी०-राजपरं यत्ञमाह-अभिसंधायेतति। फटममिपधायादिश््य तु यदि उयते यज्ञः क्रियते दम्भार्थं महत्वख्यापनार्थं ते यन्ञं राजप्रं विद्धि १२॥ विधिहीनमद््टत्नं मन्धहीनमदक्षिणम्‌ श्रद्रादिरहिते यत्नं तामसं परिवक्षते १३॥ म० टी०--यथााद्ब्ोधितविपरीतमन्नदानहीनं स्वरतो वर्णतश्च मन््रहीनं यथो. क्तदक्षिणाहीनमृतिवि्रेषादिना श्द्धारहिते तामसं यज्ञं परिचक्षते शिष्टाः विषिही- नत्वाद्येकेकविरोषणः पञ्चविधः पवेविशेषणपतमु्येन चेकविध इति षट्‌ द्विचिचता8- दोषणपमुच्चयेन वहवो मेदास्तामप्तयज्ञस्य ज्ञेयाः राजप यन्ञेऽन्तःकरणरुद्धयभा- वेऽपि फलोत्पादकमपुषेमस्ि यथाश्चाख्रमनुष्ठानात्‌ तामते स्वयथानाखानुष्ाना् किमप्यपुवैमस्तीलयतिदायः १६ श्री ° दी ०-- तामसं यन्ञमाह-- विधिहीनमिति विषिहीनं शास्रोक्तविषि शून्यम्‌ जपृष्टान्नं बाह्यणादिम्यो सष्ठ निष्पादितमन्नं यक्िस्तम्‌ मन्वेीनं यथोक्तदक्षिणाराहितं श्रद्धाशन्यं यन्ञं तामप्तं पर्विक्षते कथयन्त शिष्टाः १६ म० दीं०- क्रमप्राप्तस्य तप्तः साच्िकादिमेदं कथयितुं शारीरवाचिकमानप- भेदेन तप्य तेविध्यमाह जिमिः-

देवहिजगस्प्राज्ञपरजनं शोचमा्जवम्‌ बरह्मचयमहिमा शारीरं तप उच्यते १९।

देवा ब्रह्मविष्णरिवपय्चिदुगादयः, द्विजा द्विजोत्तमा ब्राह्मणाः गुरवः पितृमा- त्राचायादयः, प्राज्ञाः पण्डता विडितवेदतदुपकरणाथांः) तेषां पूजनं प्रणामज्ुध्रूषाद यथाशा, शच मृजलास्यां शरीरश्चोधनम्‌, आनवमकोर्सल्यं मावप्तशुद्धिशब्देन

न्न, "दभिप्रायः > क, द्विजाते

[अ ०१७ ° ११५-१६] श्रीपद्धगवट्रीता ` ४४५

मानपे तपि वक्ष्यति शारीरं त्वाजेवं विहितपरतिषिद्धयेरिकर्पप्घृततिनिषृततिशा- रत्वं, ब्रह्मचय निषिद्धमेथुननिवृत्तिः अरिपाऽशास्लीयप्राणिषीडनामावः चकारा- दस्तेयापरि्रहावपि शारीरं दारीरप्रधानैः कर्वादिभिः साध्यं तु केव्ेन शरीरेण प्ते तस्य हेतव इति हि वक्ष्यति इत्थं शारीरं तप उच्यते १४

श्री° री०--तपसः साच्िकादिमेदं दशयित प्रथमं तावच्छरीरादिभेदेन तस्य

बेविध्यमाह--देवद्टिजेति त्रिभिः प्रज्ञा गुरुव्यतिरिक्ता अन्येऽपि त्छविदः | देव- ब्राह्मणादिपूजनं शोचादिकं शारीरं शरीरनिर्वत्यं तप उच्यते १४ [1 # # &, _ ~ © अनुहगकर्‌ वाक्य सय प्रयहितं यत्‌ स्वाध्यायाभ्यपतनं चेव वादूमयं तप उच्यते १५॥ म० टी०--अनुद्रेगकरं कप्यचिहुःखकर, सत्यं प्रमाणमूटमवाधितार्थ, मियं शरोतुसत्काश्ुतिपुखं हितं पारेणामे सुखकरम्‌ चकारो विशेषणानां समु्चयाथः | अनुद्रेगकरत्वादिविशेषणचतुष्टयेन विशिष्टं त्वेकेनापि विशेषणेन न्यूनं, यद्वाक्यं यथा शान्तो भव वत्स खाध्यायं योगं चानुतिष्ठ तथा ते श्रयो मविष्यतील्यादि तद्राङ्मयं वाचिकं तपः शरीरवत्‌, खाध्यायाम्यप्तनं यथाविधि वेदाम्यापश्च वाङ्मयं तप उच्यते एवकारः प्राणिशेषणपतमुच्चयावधारणे व्याख्यातन्यः १९

श्री० ठी ०-वाचिकं तप आह --अनुद्रगेति उद्वेगं भयं करोतीलनुद्रेग-

करं वाक्यं सदयं श्रोतुः प्रियं हितं परिणामे सुखकरं खाध्यायाभ्यप्तनं वेदा- म्या वाङ्मयं वाचा निवल तपः १९ { क, भद्‌, ग्र मनःप्रपादः साम्य मनमात्माबानग्रहः कनि, 8; क. भावक्रश्युदधारयतत्तपा मनप्तपुच्यत १६ म० दी०-- मन्तः प्र्तादः खच्छता विष्यचिन्ताग्याकुहत्वराहित्यं, सम्यत सौमनस्यं सवैखोकदितेषित्वं प्रतिषिद्धाचिन्तनं च, मौनं मुनिमाव एकाम्रतयाऽऽत्मचि- स्तनं निदिष्याप्ननाख्यं, वाक्संयमहेतुभेनःपेयमो मोनमिति भाष्यम्‌ आत्मविनिग्रह आत्मनो मन्तो विशेषेण सववृत्तिनिग्रहयो निरोधपमाधिरपंप्रज्ञातः भावस्य इदयस्य शुद्धिः कामकरोधछोभादिमटनिवृत्तिः पुनरशुदध्युत्पादराहियेन सम्यक्लेन विशिष्टा सा भावदद्धिः पैः पह प्यवहारकाे मायाराहिदं सेति मध्यम्‌ इतयेतदरेव्रकारं तपो मानप्तमुच्यते १६ - भ्री° दी०-मानप्रं तप आह-मनःप्र्ाद इति } मनप्तः प्रप्ादः स्वस्थता |

१क. सं, घ. इ, च्‌, छ. ज, प्र, न. व्याद्यातः।

४९६ मधुसूदनसरस्वतीश्रीपरस्वामिषतदीकाभ्यां समेता-- [अ० १०७०१५१९]

[कक

सौम्यत्वमकूरता मौनं मुनेमावि मननमिय्ैः आत्मनोः मनप विनि्रहो विषयेभ्यः पर्याहारः मावतुशुद्धिम्यवहारे मायाराहित्यम्‌ इयेतन्मानपरं तपः १६ प° दी०-शारीरवाविकमानप्तमेदेन चि विधस्योक्तस्य तप्तः प्ता्िकादिभेदेन

®. +)

्ेविध्यमिदानीं दरयति तरिभिः- + की ही, श्रद्धया परया तप्र तपस्तात्रार्वध नरः #=~ ® र, १, षन [| [क्ष अफलटाकाटक्षभिशुक्तंः साकं पररचक्षत १५॥ तपपूरवोक्तं त्रिविधं शारीरं वाचिकं मानपं तपः श्रद्धयाऽऽद्षिक्यवुच्या परया ्रकृष्टयाऽप्रामाण्यज्ङ्काकटङ्कशन्यया फटाभिषषिदन्ययक्तेः समाहितैः सिच्यपि्यो- निविकररेरधिकारिमिलतप्तमनुष्ठितं पातिकं परिचक्षते शिष्टाः १७ श्री° दी०--तदेवं शरीरवाङ्मनोमिनिवयं त्रिध तपो दर्शितम्‌ तस्य तरिरिध- स्यापि तप्तः सास्तिकादिमेदेन चेविध्यमाह--श्रद्धयेति निभिः; अिविधमपि तपः परया श्रष्ठया श्रद्धया फलाकाद्क्षारून्ययुक्तेरेकामरचित्तनरेलपतं तत्पाचिकं कथयन्ति १७

सतकारमानप्ूनाय तपो दम्भेन चेव यद्‌ क्रियते तदिह प्रोक्तं राजं चरुमधवम्‌ १८

म० दी०- सत्कारः पाधुरयं तपखी ब्राह्मण इृद्येवमविवेकिमिः क्रियमाणा सुतिः, मानः प्रतयत्थानामिवादनादिःपूना पदप्क्षाठनाचेनधनदानारिः) तदथ, दम्भे- नैव केव धर्म्वनितवेनैव त्वाल्िक्यनुद्धया यत्तपः करियते तद्रानपं प्रोक्तं रिष्टः, इहासिन्नेव ठोके फलदं पारडौक्रिकं, चटमल्ल्पकाटस्यायिफटम्‌, अधं फटजनकतानियमदरन्यम्‌ १८ भरी° दी०--राजपतं तप जह--सत्कारति पत्कारः साकारः पराधुरयमिति तापस इत्यादिवाक्पूना मानः प्रत्युत्थानामिवादनादिरहिकी पूना पूनाऽपामादिः। एतदथ दम्भेन यत्तपः क्रियतेऽत एव चहमनियतमधुवं क्षणिकम्‌ यदेवैमूतं तपस्तदिह रान प्रोक्तम्‌ १८॥ मूटग्राहेणाऽऽस्मनो यत्पीडया क्रियते तपः परस्योप्साद्नाये वा तत्तामस्पुराहूतम्‌ १९ म० दै°-मूढग्रहिणाविवेकातिरयज्रतेन दुश्रदेणाऽऽत्मनो देहेन्दियपतघातस्य पीडया यत्तपः करियते 'परस्योत््ादनार्थं वाऽ्यस्य विनाशार्थममिचाररूपं वा तत्तामप- मुदां शिष्टैः १९

१ख.गःघ. ह. च.छ,ज. ह्व, नोवि'। रसे. ग. घ. ड, च, छ, ज, न्न. "चिकेम्‌ १७॥

[अ०१०रो ०२०-दय] श्रीपद्धगवट्रीता ४४७

भरी ° टी०-तामपरं तप आह--गृढेति मृढगरहेणाविवेककृतेन दुराग्रहेणाऽऽ- त्मनः पीडया यत्तपः क्रियते परस्योत्सादनाथं वाऽन्यस्य ॒विनाहार्थममिचारखपं तत्ता- मप्तमुदाहृतं कथितम्‌ १९

प° दी०-दृदानीं क्रमप्राप्तस्य दानस्य त्रैविध्यं दरयति तिमिः-

~ ^ [०

दतव्यामात यद्दान दयतऽनुपकासण

क, री (न ८.

दृश किच पात्र चतदन साच्क्‌ स्म्रतम्‌ ॥२०॥

दातन्यमेव शाखचोदनावशादिेवं निश्चयेन तु फामिप्धिना यदनं तुखापुर- धादि दीयतेऽनुपकारिणे प्रत्युपक।राजनकाय देशे पुण्ये कुरुके्रादौ कष्टे पण्ये

=

परयोपरागादो पात्रे चेति चतुथ्यथं सप्तमी कीटशायानुपकारिणे दीयते पात्राय [७

विद्यातपोयुक्ताय पा रक्षकायेति वा विद्यातपोम्यामात्मनो दातुश्च पाटनक्षम॒ एवं प्रतिगृहीयादिति शाच्रात्‌ तदेवमूतं दानं परात्तिकं स्मृतम्‌ २०

भ्री° टी ०--पृव प्रतिज्ञातमेव दानस्य त्रैविध्यमाह --दातव्यमिति दातम्य- मिलयेवं निश्चयेन यदाने दीयतेऽनुपकारिणे प्रत्युपकाराप्तमथीय देशे करुभेत्रादौ का ग्रहणादौ पात्रे चेति देशकारप्ताहचयात्पप्तमी प्रयुक्ता पाततभृताय तपःशरुतादिषं- पन्नाय ब्राह्मणयेलथैः यद्वा पात्र इति चतुर्यवेषा पत्रे रक्षकयेत्यथैः प्त हि

पर्वसादापद्रणादातारं पातीति यदेवेमृतं दानं तपाच्चिकम्‌ २० न्ट ® | यत्त॒ प्रद्युपकाराथ णटप्ुदश्य वा एनः हि, @ $ $ [१ दायतं पर्छ #तदनि राजसं स्मतम्‌ २१॥ म० टी प्रत्युपकारार्थं काढान्तरे मामयमुपकरिष्यतीत्येवं टृष्टाथं फटं वा खगीदिकमुदिद्य यत्पुनदोनं पराचतिकविलक्षणं दीयते पर्ष्ठं कथमेतावद्ययित- मितिपश्चा्तापयुक्तं यथा मवत्येवे यदीयते तदनं राजप स्मृतम्‌ २१ श्री ° दी ०-राजपं दानमाह--य्िति कालान्तरेऽयं मां प्रत्युपकारं करि प्यतील्येवम्थम्‌ , फं वा खगादिकमुदिरय यत्पुनदीने दीयते परिदिष्ट चित्षेश- युक्तं यथा भवत्येवेमूतं तदनं रानप्मुदाहतं कथितम्‌ २१ ~ =. ४२ [काकण अट्श्चकारं यदानमपत्रभ्यश्च दारयत असत्कृतमवज्ञातं तत्तामसमुदाहृतम्‌ २९ अदेरो खतो वा दु्नपरप्गीद्रा पापहेतावडचिस्यनि, अकाले. पुण्यहेतुतेनप्रपषिदध

% श्रीधरटीकामुखादशे पुस्तकेषु तद्राजसमृदाहतमिति पाटः

क. पात्र इति तुजन्तं

४४८ परधुसूदनसरस्वतीश्रीपरस्वामिकृतदीकाभ्यां समेता [अ०१०क्ो०२६]

यस्िन्कसिमधित्‌, अशोचकाटे वा, अपत्ेभ्यश्च विद्यातपोरहितेम्यो नटविटादिम्यो यानं दीयते देशकाटपात्नपरंपत्तावपि अप्तत्छतं प्रियमापणपादप्क्षाटनपूनादिपतत्कार्‌- दुन्यमवन्ञातं पाचपरिभवयुक्तं तदनं तामसरमुराहतम्‌ २९

श्री ° दी०-तामपं दानमाह--अदेशेति अदेशेऽशुचिप्थाने, अकाठेऽशोच- समयेऽपातरेम्यो विटनटनतंकारिम्यो यानं दीयते देशकारपात्रसपत्तावपि अपतत्कृतं पादप्र्षारनादिपत्कारदरून्यम्‌ अवन्ञातं तिरस्कारयुक्तम्‌ एवमूतं दानं तामपतमुदा- हतम्‌ २२

प° टी०-तदेवमाहार्यन्नतपोदानानां बेविध्यकथनेन पाच्िकानिः तान्यदेयानि रानपततामप्तानि तु परिहतैव्यानीत्युक्तम्‌ तत्राऽऽहारस्य दृष्टत्वेन नास्यङ्गवगुण्येन फटामावराङ्का यज्ञतपोदानानां ववदृष्टाथौनामङ्गवैगुण्यादपूर्वानुतपत्तौ फलामावः स्यादिति साचिकानामपि तेषामानथेक्यं प्राप्तं प्रमादवहुरत्वादनुषठातणामतलत्वगण्य- परिहारायोतत्दितिमगवन्ामोच्वारणद्पं प्ामान्यप्रायश्चित्तं परमकारूणिकतयोपाद्शति मगवान्‌- | ऽ^तरपदिति निर्दशो ब्रह्मणधिविधः स्मरतः [ (क प्राह्यणास्तन वदाव यन्ना वाहताः एर ९३॥ ओंतत्सदिदेवंरूपो त्रह्मणः परमात्मनो निर्दशो निरिदयतेऽनेनेति निर्देशः प्रतिप- कशब्दो नामेति यावत्‌ विधति विधा अवयवा यस्य भिविधः स्मतो

+>)

वेदान्तविद्धिः एकवचनाश्यवयवमेकं नाम॒ प्रणववत्‌ यस्मातपूवमेहषिभिरयं ब्रह्मणो निदेशः स्पृतस्तस्मादिदानींतनैरपि स्मतैव्य इति विधिरत्र कर्प्यते वषट्कतुः प्रथम. मक्ष इल्यारिषिव वचनानि त्पूव॑तवादिति न्यायात्‌ यन्ञदानतपःक्रियापंयोगाच्चास्य तददेगुण्यमेव पं नष्टश्चदशरथवत्परस्पराकाङ्क्षया कर्ते ^ प्रमादता कम प्रच्यवेताध्वरेषु यत्‌| स्मरणादेव तद्विष्णोः सेपृण स्यादिति श्रुतिः इति स्मतेरथेव शिष्टाचारा ब्रह्मणो निरः स्तयते क्ैवैगुण्यपरिहारप्तामध्यै- कथनाय--त्राह्मणा इति त्रेवणिकोपरक्षणम्‌ ब्राह्मणायाः कर्तारो वेदाः करणानि यज्ञाः कमणि तेन ब्रह्मणो निर्देशेन करणमूतेन पुरा विहिताः प्रनापरतिना तस्माच- ्ञादिपृष्टिेतुतवेन तद्वभण्यपरिहारसमर्थो महाप्रमावोऽयं निर्देश इत्यथैः २६

[६ [8 ~ श, + ¢ [१ | श्री० टी०-ननु चैवं विचायंमाणे स्वमपि यन्ञतपोदानादि रानप्ततामपप्रायमे- वेति व्यर्थो य्ञादिप्रयाप्त इत्याराङ्य तथाविधस्यापि साच्चिकत्वापादनप्रकारं दश-

(क ¢ +

यितुमाह--ओपिति तत्सदिद्येवं च्िविधो बरह्मणः परमात्मनो रिरो नाम.

ि०१०७द्गो०२५-२५] भ्रीमद्धगवद्रीता ५४९

ग्यपदेरः स्मृतः शिष्टैः तत्र तावदोभिति ब्रस्े्यादिश्ुतिप्रपिद्धेरोमिति ब्रह्मणो नाम जगत्कारणत्वेनातिप्रिद्धत्वादविदुषां परोक्षता तच्छब्दोऽपि ब्रह्मणो नाम परमा- येपत्वप्तधुत्वपरश्तत्वादिभिः पच्छो ब्रह्मणो नाम अयं त्रिविधोऽपि नामरनिरदेशो विगुणमपि पतगुणीकर्त समर्थ इत्याशयेन सौति तेन जिविपेन ब्रह्मणो निर्ेरोन बाह्म- णाश्च वेदाश्च यज्ञाश्च पर्वं सृश्चदौ विहिता विधात्रा निमिताः सगुणीकृता वा यद्वा यस्यायं त्रिविधो निर्दशस्तेन परमात्मना ब्राह्मणादयः पवित्रतमाः सष्टाः तस्मात्त स्यायं त्रिविषे। निर्दशोऽतिप्रशस्त इत्यथः २३ प० ठी०-इदानीमकारोकारमकारम्याख्यानेन तत्समुदायो कारव्यारुयानवदोका - रतच्छन्दपच्छब्दप्यास्यानेन तत्पमुदायदूपं बरह्मणो निदेशं स्तुत्यतिशयाय भ्याख्या . तुमारमते चतुभिः तत्र प्रथममोकारं व्यच्- | © तस्मद्‌ामल्यदहूय यन्नदानतपःक्र्थाः £ = [क परवतेन्ते विधानोक्ताः सततं ब्रह्मवादिनाम्‌ २४ यस्मात्‌ “ओमिति बह्म” इत्यादिषु श्रुतिष्वोमिति ब्रह्मणो नाम प्रषिद्धं तस्मारोमि- तयुदात्हयाकारोचारणानन्तरं विधानोक्ता विषिशाखरबोधिता ब्रह्मवादिनां वेदवादिनां यत्तदानतपःक्रियाः सततं प्रवतैने प्रङ्ृष्टतया वैगुण्यराहित्येन वतैनते। यस्येकावयवोचा- रणादप्यवेगुण्यं कं पृनस्तस्य प्पस्योचारणादिति स्तु्तिशयः २४ भ्री० दी०--इदानीं प्रत्यकमकारादीनां प्राशस्त्यं दशेयिष्यत्नोकारस्य तीव. दाह- तस्मादिति यष्मादेवं ब्रह्मणो िर्दैशः प्रशस्तप्तस्मादो मित्युराह्योच्ायं करता वेदवादिनां य्ञा्ाः शाच्रोक्ताः करियाः पततं सषैदाऽङ्गवेकस्येऽपि प्रकर्षेण वतन्ते सगुणा भवन्तीत्यर्थः २४ प० दी०--द्वितीयं तच्छब्दं व्याचष्टे-- तदित्यनभिंधाय फं यन्नतपाक्रियाः दानक्रियाश्च विविधाः क्रियन्ते माक्षकाड्क्िभिः॥२५॥ “तत्त्वमपि” इतयारिश्रतिपरततदधं तदिति ब्रह्मणो नामोदात्हत्य फटमनमिप्तधायान्तः- करणडुद्यर्थं यत्ञतपःक्रिया दानक्रियाश्च विविधा मेक्षकाङ्क्षिमिः क्रियन्ते तस्मादति. प्रशस्तमेतत्‌ ६९ श्री दी०-- द्वितीयं नाम प्रस्तौति-- तदिति तदित्युदाहत्येति पूव्॑यानुषङ्गः।

१क. ति निषद्य ।२क. भम सदेव रीौम्येदमध्र आसीदियादिभुतेः

क, तदेवा ऽऽह ५७

४९५० पधुमूदनसरस्वतीश्रीधरसामिद्रतदीकाम्यां समेता-[अ ०१५ ०२६-२५]

तदित्यदाह््य शुद्धवितेमोकषकाङ्किमिः परुषैः फटामिपधिमङत्वा यज्ञादयाः क्रियाः क्रियन्ते अतथित्तशोधनद्ररेण फटप्ंकल्पलयाजनेन मुमुभुत्वपंपादकत्वात्तच्छब्द-

निर्देशः प्रशस्त इल्थः २९ प° दी०--तृतीयं सच्छब्द व्याच द्वाम्याम्‌-- सद्वि पधरुभावि सदिव्यितस्पयुज्यते प्रशस्ते कर्मणि तथा सच्छब्दः पाथं युज्यते २६ ¢ पदेव परोम्येदमग्र आपतीत्‌' इत्यादिश्चतिप्रपिद्धं पदिलेतद्रद्यणो नाम सद्धवेऽकि- दयमानत्वशङ्कायां वि्मानत्वे पराधुमवे चापतापरुतवशङ्कायां पराधुत्वे प्रयुज्यते शिष्टः तस्मद्विगुण्यपरिहारेण यज्ञदेः साधुत्वं तत्फटस्य विद्यमानत्वं कर क्षममेतदिल्ः | तथा सद्धवप्ताधुमावयोरिव प्रशसेऽप्रतिबन्धेनाऽऽशुपुखननके माङ्गचछ्कि कर्मणि विवाहादौ पच्छब्दो हे पाथं युज्यते प्रयुज्यते तस्मादप्रतिबन्धेनाऽऽशुफठजनकतव वैगुण्यपरिहरिण यज्ञादेः पमथैमेतत्नमेति प्रशस्ततसमेतदिलथः २६१ श्री° री०-- च्छब्दस्य प्राश्चस्यमाह सद्धाव इति द्वाम्याम्‌-- सद्धविऽस्ित्वे देवदत्तस्य पूत्रादिकमस्तीत्यस्मिनर्थ पताधुमावे पराधुते देवदत्तस्य पुत्रादि शरेष्ठमि- त्यभमित्र्थे सदिव्येतत्पदं प्रयुज्यते प्रशस्ते माङ्गचकि विवाहादिकमेणि सदिदं कर्मेति सच्छब्दो युन्यते प्रयुज्यते संगच्छत इति वा २१ ~ [कर (~ (~ (~ यन्न तपि दानं स्थिः सादति चाच्यतं £ भस, (८ ( (वो ® _ @ _ केम चव तदट्थाय सरादयवामधायत ७॥ परण टी०-यन्ञे तपपि दाने या स्थितिस्तत्पतयाऽवस्थितिर्मिष्ठा साऽपि सदित्युच्यते विद्रदधिः कमं चैव तदर्थीयं तेषु यज्ञदानतपोरुपे्र्थषु मवं॑तदनुकूल- मेव कमे अथवा यस्य ब्रह्मणो नामेदं प्रसत॒तं तदेवार्थो विषयो यस्य तत्तदर्थ रुद्धनज्ञानं तदनुकूटं कम तदथींयं, मगवद्पणवुद्धवा क्रियमाणं कर्म वा तदर्थीयं सदिलेवामिधीयते तस्मात्सदिति नाम कमेवैगुण्यापनोदनपमर्थं प्रशस्ततरम्‌ यस्थै- कैकोऽवयवोऽप्येतादरः किं वक्तभ्यं तत्पमुदायस्योततपदिति रिरदेशस्य माहात्म्य- मिति संपिण्डितार्थः २७ श्री दी०-किं च~ यज्ञ इति। यज्ञादिषु या स्थितिस्तातयणावस्थानं तदापि सदित्युच्यते यस्म चेदं नामत्रय सत एव परमात्माऽथैः फटठं यस्य तत्तदर्थ कमं पृनोपहारगृहाङ्गणप्रेमा्नोपटेषरङ्मालिकरादिक्रिया तत्पिद्धये यदन्यत्कर्म क्रियत उधयानशािकषे्धनाजेनादिविंषयं तत्कमं॒तदर्थायम्‌ तचातिव्यवहितमपि

(५ [का

स्दिलयेगामिषीयते यस्मदेवमतिप्रशस्तमेतन्नामत्रयं तस्मदेतत्सवकरमपराद्युण्यार्थ कीत.

[अ०१७े०२८] श्रीपद्धगवद्रीता ४५१

येदिति तात्पयीथः अत्र चा्भवादानुपपत्या विषिः करप्यते विधेयं स्तूयते वसिति = =, [+ +^ का न्यायात्‌ अपरे तु प्रवतैन्ते विधानोक्ताः क्रियन्ते मेक्षकङ

देशः समिषो यजतीत्यादिवद्िितया परिणमनीय इत्याहुः तत्तु पद्धवि पाधुमवि

चेत्यादिषु प्राप्तत्वान्न सेगच्छत इति पू्वोकतकरमेण विधिक्पनैव उ्यायपरी २७

म० दी ०--यारृ्यादिना शाश्ीयं॑विधिम॒त्प्रञ्य श्रदधानतयेव वृद्धव्यव- हारमात्रेण यज्ञतपोदानादि दवतां प्रमादद्विगुण्ये प्राप्त ओंतत्सदिति ब्रह्मनि्शेन तत्परिहारसतदयश्रद धानतया शासरीयं विधिमुतपृज्य कामकारेण यक्तिचिन्नादि कुरव तामसुराणामपिं तेनव वेगुण्यपरिहारः स्यादिति कतं श्रद्धया परा्तिकत्वहेतुमूः

त्यत्‌ आह-- अश्रद्भया हृतं दत्ते तपस्तप्र कृतं यत्‌ पतदिर्युच्यते पाथ ने तपस्य नो इह २८॥ इति श्रीमहाभारते सतसाहस्यां संहितायां वैयासिक्यां भीष्मपवंणि श्रीमद्धगवद्वीतासुपनिषतसु बरह्मविवायां योगाखे श्रीकृष्णाजैनसंवादे भ्रद्धात्रयविभाग- योगो नाम सप्तदशोऽध्यायः १७॥

अश्रद्धया यद्धुतं हवने कृतमग्नौ दत्तं यद्ाहयणेम्यो यत्तपस्तपं यच्च(म्यत्कमं॑कतं सतुतिनमस्कारादि तत्सवेमश्चद्धया कृतमप्तदप्राषिवत्युच्यते अत॒ आतत्पदितिनिरदैशेन तस्य साधुभावः शाक्यते कतुं सवेथा तदयोग्यत्वाच्छिद्छया इवाङ्कुरः, तत्कस्माद- सदित्युच्यते शृणु हे पाथं चो हेतौ य्पात्तदद्धाङृतं प्रेत्य परलोके कठति विगुणतवेनापुवानकत्वात्‌, नो इह नापीह खोके यशः पाधुमि्िन्दितत्वात्‌, अत ठहिकामुभ्मिकफटविकटत्वादश्रद्धाक्ृतस्य सात्तिक्या श्रद्धयैव साच्िकं यज्ञादि कुयादन्तःकरणुद्धये तादशस्येव श्रद्धपूवकस्य पात्तिकस्य यन्ञदेदवद्विगुण्यश- ङ्ायां ह्मणो नामनिरदैरेन साप्यं संपादनीयमिति परमार्थः अद्धापृषैकमप्ता्ति- कमपि यज्ञादि विगुणं ब्रह्मणो नामनिर्दैशोेन पाचिकं सगुणं संपादितं भवतीति माष्यम्‌ तदेवमसिन्नध्याय अआ्स्यादिनाऽनादतदान्लाणां श्रद्धापुवैकं वृद्धन्य- वहारमात्रेण प्रवरैमानानां शान्ञानादरेणापुरपाधर्म्येण श्रद्धापूषंकानुष्ठानिन देवपता- धर्म्येण किमपुरा अमी देवा वेत्यजनपरंशयविषियाणां रानप्ततामपत्द्धापूवकं राजस

१, यदप्याङ'

४५२ पधुसूदनसरस्वतीश्रीपरसामिकृतदीकाभ्यां समेता- [भ० १८०१)

तामप्तयन्ञादिकारिणोऽसुराः शा्ञीयज्ञानपताधनानधिकरिणः साचतिकश्नद्धापुवेकं परा चतिकयन्ञादिकारिणस्तु देवाः शाखीयज्ञानप्ताधनाधिकारिण इति श्रद्धत्रेविष्यपदर- नमसेनाऽऽहारादिनेविष्यप्रद शेनेन मगवता निणेयः कृत इति सिद्धम्‌ २८॥

इति श्रीमत्परमहसपरिजकाचायश्रीविश्वश्वरसरस्वतीगदरिष्यश्रीमधुपसदन-

परस्वतीविरचितायां श्रीमद्धगवद्रीतागढाथदीपिकायां श्रद्धात्रयवि- भागयागविवरण नाम पक्तदशाऽध्यायः १७

भी° दी ०--इदानीं सवकर्मसु ्रद्धयेव प्रवृत्यथेमश्रद्धाकृतं वं निनदति- अभ्रद्धयेति अश्रद्धया हूते हवनं दत्तं दानं तपते निवैतितं तपः। यच्चम्यदमि कतं कम तत्पवेमपरदित्युच्यते यतस्तत्र छोकान्तरे फडति विगुणत्वान्नो इह चा- सिके फठति अयहास्करत्वात्‌ २८

रजस्तमोमयीं लयक्त्वा श्रद्धां स्वमी श्रितः

तन्नानेऽधिकारी स्यादिति सक्तदशे स्थितम्‌

इति श्रीपुबोधिन्यां श्रीधरस्वामिविरचितायां श्रद्धात्रयविभा- गयोगविवरणं नाम सप्तदशोऽध्यायः १७

अथाषए्ादशोऽध्यायः।

प्र दी०-पूरवाध्याये श्रदधतरेविध्येनाऽऽहारयन्ततपोदाननैविध्येन कर्मिणां बरेविध्यमुक्तं पा्तिकानामादानाय राजपतामप्तानां हानाय इदानीं तु संन्याप्त- ्रविध्यकथनेन संन्यापिनामपि विष्यं वक्तव्यं ततर तत्वबोधानन्तरं यः फलमत सवकमसन्याप्तः चतुदशेऽप्याये गणातीतत्वेन व्याख्यातत्वान्न साच्तिकराजप्तताम- समेदमहंति योऽपि तक्वनोधास्राक्तदर्थं॒पवेकर्मपन्यापसतच्वुभृत्सया वेदान्तवा- क्यविचाराय मवति सोऽपि शव्रगुण्यविषया वेदा निन्ेगुण्यो मवाञुन'” इत्यादिना निर्ग णत्वेन न्यार्यातः यस्वनुत्पन्नतत्तवबोधानामनुत्पन्नतत्छवुमूत्सानां करमसन्याप्तः “प सैन्याप्ती योगी च" इघयादिना गौणो व्यास्यातस्तस्य त्रेविध्यपतंमवात्तदविशेषं बुमुतपुः-

अर्जन उवाच- सन्यापस्पर महाबाहो तच्मिच्छमि वेदिम्‌

~

त्यागस्य दु्षाकर एथक्कयानंषूदन

१क.ख. दह, नवचेभः। २ख. छ. निसृद

[अ०१८ो०१] भ्रीपद्धगबह्धीता | ४५१

अविदुषामनुपजातविविदिषाणां कर्माधिक्ृतानमेव किंचित्कर्मपरिमरहेण किंचि. त्कमपरेत्यागो यः त्यागांशगुणयोगात्सन्यापकब्देनोच्यते एतादशस्यान्तःकरण- शद्यथमविदरत्कमोधिकारिक्तैकस्य संन्याप्तस्य केनचिद्रूपेण कर्मत्यागस्य तत्वं ख्यं ए्थक्पाच्िकराजप्ततामप्तमरेन वेदितुमिच्छामि त्यागस्य तच्चं वेदितमिच्छामि। कं पंन्यापतत्यागशब्दौ षटपटङाव्दाविव भिन्ननातीयार्थो किं वा ब्राह्मणपरि्ानकरच- व्दाविवेकजातीयाथ। यद्या्यस्तहिं त्यागस्य तं ंन्यापरापृथणेदितमिच्छामि | यदि द्वितीयस्तद्यवान्तरोपाधिभेदमात्रं वक्तयम्‌ एकन्यास्यानेनेवोभयं व्यास्यातं भविष्यति महाबाहो केरिनिषूदनेति संबोधनाम्यां बाह्यो पद्रवनिवारणलखदूषयोग्य- ताफोपाने प्रदरिते डषीकेशेत्यन्तरपद्रवनिवारणपतामरथ्यमिति भेदः अत्यनु- रागात्संबोधनघ्रयम्‌ अतराजुनस्य द्वौ प्रश्नौ कर्माधिकारिकर्तृकत्वेन पर्क्तयज्ञादि पाधम्येण संन्यापतराब्दप्रतिपाद्यत्वेन गणातीतपंन्यासद्रयप्ताधरम्येण जेगुण्यप्तमवाप्त- भवाभ्यां संशयः प्रथमस्य प्रश्नस्य बीनम्‌ द्वितीयस्य तु संन्याप्ल्यागशब्दयोः पर्यायत्वात्कर्मफटल्यागद्पेण वैरक्षण्योक्ते; संशयो बीजम्‌ ! भरी ° दी०--न्याप्तत्यागविमागेन सवगीताथंम्रहम्‌ स्प्टमष्टादक्े प्राह परमाथविनिरणये अघ्रच

५८ पर्वकमाीणि मनप सेन्यस्याऽऽप्ते सुखं वशी पन्याप्तयोगयुक्तात्मा " इत्यादिषु कमेकतन्याप्त उपदिष्टः तथा- ५५ त्यक्त्वा कमेफटासङ्गं नित्यतप्तो निराश्रयः पवेकरमफटत्यागं ततः कुर्‌ यतात्मवान्‌

इत्यादिषु फटमात्रल्यगेन कमानुष्ठानमुपदिषटम्‌ परस्परं विरुद्धं पवज्ः परमकार्णिको मगवानुपदिशत्‌ अतः कमेपेन्याप्तस्य तदनुष्ठानस्य चापिरोधप्रकारं वुमु- सुरजन उवाच--सन्यासस्येति भो हृषीकेश सर्वन्दियनियामक हे केशिनिषूदन केशिनान्नो हि महतो हयाक्ेरदत्यस्य यद्धे मखं म्यादाय मक्षयितुमागच्छतोऽलन्तं व्यात्ते मखे वामनाहं प्रवेदय तत््षणमेव विवृद्धेन तेनेव बाहुना केकंटिकाफट्वत्त विदां निषदितवान्‌ ¡ अत एव हे महाबाहो, इति संबोधनम्‌ सेन्याप्तस्य त्यागस्य

क, ,

चं त्व परथागवेकेन वैदेतामच्छामि १॥

~

ख.घध. छ. ज, "निस॒द्‌ा।२क. ग.ध, उ. च. छ, न्न, ज, द्वयः न्न, णयम्‌ अः

४५४ प्रधुसूदनसरस्वतीभ्रीधरस्वामिद्तदीकाभ्यां समेता-[अ०१-४०र्‌] पर दी०--तत्रान्तिमस्य सूचीकटाहन्यायेन निराकरणायोत्तरम्‌- श्रीभगवानुवाच-

काम्यानां कर्मणां न्याप संन्यासं कवयो विदुः पर्वकमफरुत्यागं प्ाहस्त्यामं विचक्षणाः २॥

काम्यानां फटकामनया चोदितानामन्तःकरणशुद्धावनुपयुक्तानां केणापिशिपशपो- मादीनां न्याप त्यागं सेन्यापरं विदुजौनन्ति कवयः सूक्ष्मदर्शिनः केचित्‌ तमेतं वेदानुवचनेन बराह्मणा विविदिषन्ति यत्तेन दनेन तपसाऽनाशकेन # इति वाक्येन वदारुबचनरान्दोपट्ितस्य बरहमचारिषेस्य यजञदानराब्दाभ्यामुपक्षितस्य गृहस्यष- मस्य तपोनाशकशब्दाम्यामुपरुकषितस्य वानप्रस्यधमस्य निलयस्य नित्येदितेन पापक्षयेण द्रिणाऽऽत्मन्ञानाथतवं बोध्यते वितियोगवेयथ्यं «^ ज्ञानमुखदयते पुं क्षया. त्पापस्य कर्मणः "” इत्यनेनैव छन्धत्वादिति वाच्यं, विनियोगामावे हि सत्यपि निल. कमानुष्ठने ज्ञानं स्याद्वा वा स्यात्‌, सति तु विनियोगे ज्ञानमवद्यं भवेदेवेति निय- मा्थतवात्‌ तस्माजनिलयकमणामेव वेदने विविदिषायां वा विनियोगात्सच्छुद्धिविवि- दिषोत्पत्तपूवेकवेदनायिना नित्यन्येव कर्माणि मगवदर्पणवुद्धचाऽनुष्ठेयानि काम्यानि तु पर्वाणि सफलानि पारल्याज्यानीत्येकं मतम्‌ अपरं मतं॑समकर्मेफटत्यागं प्रहु स््यागे विचक्षणाः, सर्वेषां काम्यानां नित्यानां प्रतिपदोक्तफटत्यागं सच्शद्धय- यितया विविदिषाप्तयोगेनानृष्ठानं विचक्षणा विचारकुशटास्वामं प्राहुः। खादिरे युपो मवति “तादिरं वीय॑कामस्य यूपं करोति? इलत्र यथैकस्य खादिरत्वस्य कतुप्रकरण- पाठाकफटप्तंयोगाचच करत्वरथतवं पुरुषार्थत्वं प्रमाणयेदात्तथाऽधिहोबेिपदयुपोमानां सर्वै- षामपि शात्ेपथपटितानां खोत्पत्तिविपिकद्धानां तत्तत्फटप्तयोगः प्रलेकवाक्येन विविदि- पापयोगश्च यज्ञादिवाक्येन क्रियत इत्युपपन्नमेकस्य तुृमयत्वे सेयोगएथक्त्वमिति न्यायात्‌ तट्क्तं सतेपशारीरके-

यज्ञनत्यादिवाक्यं शतपथविहितं कर्वन्दं गृहीत्वा सेत्पत्याश्नानपिद्धं पुरुषविविदिषामात्रपाध्ये युनक्ति ॥' इति

तस्मात्काम्यान्यपि फएलामिपतंभिमङ्ृत्वाऽन्तःकरणसुद्धये कतैव्यानि दहयथिहो- घ्ादिकर्मणां खतः काम्यत्वनिल्यत्वंरूपो विशेषोऽस्ति पुरुषामिप्रायभेदकृतस्तु विरोषः फटामिपवित्यगे करत्त्यः नित्यकर्मणां प्रातिखिकफठपतद्धावम्‌ अनिष्टमिषठ मिश्रं तरिविधं क्मेणः फलम्‌ इत्यन्न वक्ष्यति तित्यानामेव विविदिषाप्रयोगेन

१क.ख. छ, ज, ञ्च, “येन हिः

[भि०१८्छे०२्‌] 4. भ्रीपदगवहीता ४५६

¢ $ # द्‌ . ( कम्यानां कर्मणां फटेन प्रह खहूपतोऽपि परित्यागः पृवीर्स्याथेः काम्यानां

नित्यानां संयोगषएयक्तवेन विविदिषासंयोगात्तद्थं खरूपतोऽनष्ठानेऽपि प्रातिखिक- फटामिपंधिमात्रपरिल्याग हृत्यत्तराधेस्याथः तदेतदाहुवीतिकक्तः-

८८ वेदानुवचनादीनामिकात्म्यज्ञानजन्मने तमेतमिति वाक्येन नित्यानां वक्ष्यते वििः यद्वा विविदिषाथे्वं सर्वषामपि कर्मणाम्‌ तमेतमिति वाक्येन सेयोगस्य प्रथक्तवतः " इति

तदेवं सफटकाम्यकमेत्यागः सेन्यापरशब्दाभः सरवैषामपि कर्मणां फटामिसधि- त्यागस्त्यागङब्दार्थं इति घरपरङाब्दयोरिव सेन्यापरत्यागन्नब्दयोभिन्ननातीयर्भत्व किं त्वन्तःकरणदुद्धयथकमानुष्ठाने फलामिपरषित्याग इत्येक एवार्थं उभयोरिति निर्णीत एकः प्रभरोऽजुनस्य

भी ° 2 ०-तत्रोत्तरं श्रीमगवानुवाच--काम्यानापिति “पुत्रकामो यजेत" “स्वगैकामो यजेत इत्येवमादिकामोपजन्धेन विहितानां काम्यानां कर्मणां न्याप्तं परित्यागं सेन्याप्तं कवयो विदुः पतम्यक्फेः सह सवैक्म॑णामपि न्याप सेन्याप्तं पण्डिता विदु- जीनन्तीय्थः सर्वेषां काम्यानां नित्यनैमित्तिकानां कर्मणां फटमाघत्याग प्राहु- त्यागे विचक्षणा निपुणा नतु स्वरूपतः कमत्यागम्‌ ननु नित्यनैमित्तिकानां फटा- श्रवणाद्विद्यमानस्य फर्स्य कथं त्यागः स्यात्‌ नहि वन्ध्याया; पूत्रत्यागः सैम वति उच्यते यद्यपि स्वगेकामः पटुकाम इत्यादिवत्‌ अहरहः सध्यामुपापीतः यावज्ञीवमग्निहोत्रं जुहोति " इत्यादिषु फर्विशेषो श्रूयते तथाऽप्यपुरषाथे व्यापारे परे्षावन्तं प्रवतेयितुमशक्नुवन्विधिः “विश्वजिता यजेत” इत्यादिष्ठिव सामान्यतः किमपि फरमाक्षिपत्येव नचातीवगुरूमतश्रद्धया स्वपिद्धिरेव विधेः प्रयोजनमिति मन्तव्यं पुरुषप्रवृत्यनुपपत्तेहष्परिहरत्वात्‌ श्रयते नित्यादिष्वपि फठं स्वै एते पुण्यद्ोका मवन्तीति कर्मणा पितृोक इति धर्मेण पापमपनुदतीत्येवमादिषु तस्मा युक्तमुक्तं “'प्थैकभैफटत्यागं प्राहुस्त्यागं विचक्षणाः? इति नु फलत्यागेन पुनरपि निष्फठेषु करमघवप्वृत्तिरेव स्यात्त सरवैषामपि कर्मणां सेयोगएथक्तवेन विविदिषा्थ- तया विनियोगात्‌ तथा श्रुतिः--“ तमेतमात्मानं वेदानुवचनेन ब्राह्मणा विविदि- षन्ति यज्ञन दानेन तपसाऽनाशकेन " इति अतः प्रतिपदोक्तं श्वं फं बन्धकत्वेन त्यकत्वा विविदिषार्थं सवैकर्मानुष्ठाने घटत एव विविदिषा नित्यानित्यवस्तुविवेकेन निवृत्तदेहाभिमानतया बुद्धः प्रत्यकपमरवणता तावत्ययैन्तं पक्वद्ुद्धयथं ज्ञानावि- रुद्धं यथोचितमावरयकं करम कु्वतसतत्फरृत्याग एवं कमैत्यागो नाम सरूपेण

४५६ मधुसूदनसरखतीश्रीधरस्वामिकृतरीकाभ्यां समेता- [अ ०१८०३]

तथाच श्रतिः-- ^ कुर्वेवेह कर्माणि जिजीविषेच्छतं पमाः” इति ततः परं तु ुर्वकरमनिवृत्तिः खत एव मवति तदक्तं नैप्कम्यपतिद्धो- “८ प्रत्यकप्रवणता बुद्धः कमाण्युत्पाच्च शुद्धितः कृतार्थन्यस्तमायानिति प्रावृडन्ते घना इव "” इति उक्तं भमगवता- यस्त्वात्मरतिरेव स्यादात्मतृक्तश्च मानवः आत्मन्येव पतुष्टसस्य कायं विदयते इति वपिष्ठन चोक्तम्‌- कमीणि त्यजेचोगी कमेभिस््यज्यते ह्यपो कर्मणो मृढमूृतस्य सेकस्पस्यैव नाशतः "" इति ज्ञाननिष्ठाविक्षेपकत्वमाटक्षय त्यनेद्रा तदुक्तम्‌ श्रीमगवता भागवते -- तावत्कर्माणि कुवीत निर्ियेत यावता मत्कथाश्रवणादौ वा श्रद्धा यावन्न जायते ज्ञाननिष्ठो विरक्तो वा मद्धक्तो वाऽनपेक्षकः लिङ्गानाश्चमांस्त्यकत्वा चरेदविधिगोचरः इत्यादि अछ्मतिपरपङ्गेन पकृतमनुप्रामः २॥ पर० 2०--अधुना द्वितीयपरश्चप्रतिवचनाय सन्यासत्यागशब्दार्थस्य भैविध्य निरूपपितं तत्र विप्रतिपत्तिमाह-

त्याज्यं दोषवदियेके कमं प्राहुर्मनीषिणः

यज्ञदानतपः कम त्यस्यामत्तं चापर ३॥

स्वै कमे बन्धेतुत्वादोषवहृष्टमतः कमांधिक्तेरपि कम त्याज्यमेवेत्येके मनी- षिणः प्राहुः यद्वा दोषवदोष इव, यथा दोषो रागादिर्त्यन्यते तद्रत्कम स्याज्यमनु- त्प्नवोधेरनुत्पन्नविषिदिषैः कर्माधिकारिमिरपीत्येकः पक्षः अत्र द्वितीयः पक्षः कमा पिकारिभिरन्तःकरणशुदिद्वारा विविदिषोत्पत्यर्थ यज्ञदानतपः कमं लान्यमिति चापरे मनीषिणः प्राहुः

श्री टी ०-- अविदुषः फलत्यागमात्रमेव त्यागशब्दारभो कर्म॑ल्याग इदयेतदेव मतान्तरनिरापेनं ददीकतुं मतभेदं दशयति--लयाज्यमिति दोषषद्धिप्तादिदोषवत्फै चट बन्धकमिति हेतः सवैमपि करम त्याज्यमियेके प्रास्या: प्राु्मनीषिण इद्यस्यायं

[ क्क १, (नि

भावः-- हिंस्यात मृतानि इति निषेधः पुरुषस्यानथहेतुितित्याह अभीषोमीयं

१. स्वमतं ।२क. ट. च. छ. ज, 'वस्वेन ब" सष, "व्वेन केवलं ब" क, ख. ग, इ, ज, स. ^त्सवभू' छ. ^त्सवौणि भू

जिर्प्न्छेन्मुं | श्रीपद्धगवह्यैता ४५७

परुमाकमेत" इत्यादिप्राकरणिको विधिस्तु हिंसायाः कतुपकारकत्वमाहं जतो मिक्ञवि पयत्वेन सामान्पविरोषन्यायागोचरत्वाद्वाध्यवाधकता नस्ति द्रभ्यप्ताध्येषु चर्व

प्वपि कर्मसु हिप्तादेः पंमवात्स्ैमपि कर्म त्यज्यमेवेति तदुक्तम्‌--“ष्टवदानुश्रविकः हयविरद्धक्षयातिशययुक्तः इति अप्याषैः--उपायो ज्योतिष्टोमादिः सोऽपि ट्टोपायवत्‌ , गुरुषाठादनु श्रयत इतयनुश्रषो वेदसलद्धोधितः तत्राविशुद्धिरिप्ता तया क्षयो विनाराः अग्निहोभव्येतिष्टोमादिनन्यस्गेप तारतम्यं वते परोत्करषस्त॒ सवान्दुःखी करोति अपे तु मोमांप्रका यज्ञादिकं कर्मं लयाज्यमिति प्राहुः अयं मावः--क्रत्वथांऽपि सतीयं हिप पुरुपेणेतरं करवम्या | पता चान्योदेरेनापि कता पुर-

पस्य प्र्मवयहेतुरेव थथा हि विधिविषेयध्य तदुदैशेनानुष्ठानं विधते तादथ्वक्षण- त्वच्छेषतवस्य त्वेवं निषेधो निषेधस्य तादथ्यमपेकषते प्रा्ठिमाचपेक्षित्वात्‌ अन्य- थाऽज्ञानप्रमादादिक्रते दोषामवप्रपङ्गात्‌ तदेवं समानविषयत्वेन प्तामान्यशालञस्य विरोपण बाषाचनासि दोपवत्वमतो नित्यं यज्ञादिकर्म त्याज्यमिति अनिन तरिधिनि- षेधयोः समानवहता वथेते सरामान्यव्डिषन्यायं सेपादयितुम्‌

मर ठी०-एवं विप्रतिपत्तो-

निश्वयं शृणु मे तत्र स्यामे भरतसत्तम प्यागौ हि पुरूपव्याप्र त्रिविधः संप्रकीतितः 9 तत्र त्वया पृष्टे कमाधिकारिकतके पंन्याप्त्यागक्षन्दाम्यां प्रतिपादिते लागे फडा- मिपंधिपूरवककमेत्यामे मे मम वचनािश्वय पू्वीचा्यैः तं श्ुण॒॒हे मरतपत्त्म किं तत्र दुज्ञेयमस्तीत्यत आह--हे पुरुषव्याघ्र पुरुषश्रेष्ठ हि यस्मास्यागः कमाधिकारिक- तकः फलामििपूैककरमत्यागन्निविधलचिपरकारस्तमपतादिमेदेन पेप्रकीतितः अथवा विशिष्टामावद्पस्त्यागो विशेषणामावाद्रिशेप्यामावादुमयामावाचचच तरिविधः संप्रकीर्तितः तथारि--फटामिसंपिपूर्वककर्मलयागः सत्यपि कर्मणि फलामिंपित्यागदिकः, सत्यपि फटामिपरथो कमेत्यागाद्वितीयः, फठामिषेः कमणश्च त्यागातृतीयः तत्न प्रथमः सात्विक आदेयः द्वितीयस्तु हेयो द्विविधः, दुःखबरुद्धया तो रापः, विपयापिन

06 = [प १९ कृतस्तामपतः एतावान्कमाधिकारिकतकस्त्यागोऽजुनस्य प्रश्चविषयः तृतीयस्तु कमी- नधिकारिकर्मैको नेगुण्यरूपो नाजुनप्रशचविषरयः सोऽपि साषनफटमेदेन हिविधः

तत्र सात्तिकेन फामिपरंपित्यागपूवककमीनुष्ठानूपेण त्यागेन, शद्धान्तःकरणस्योत्प- च्विविदिषस्याऽऽत्मन्ञानपाधनश्रवणास्यवेदन्तविच।राय फछामिपंयिरहितस्यान्तःकर-

१ख.ग.घध.ड.च.छ.ज. न्च शुद्रुःक्ष >ख.ग. घ.ङ. च. छ. ज. "त्तः भपरे। ३ख.वनकः। ग्क. ख.ग.घ. ञ्च. तथा। ५क,ड, क, ज, "ति।३॥ ङ. भम किमत्र कृ, “्चारश्य फः ५८

४५८ मधुसूदनसरस्वतीशरीपरस्वामिकृतटीकाभ्यां समेता-[अ ०१८०५]

णशुद्धौ सत्यां तत्साधनस्य कर्मणो वैदुष्ये जात॒ इवावहननस्य परित्यागः प॒ एकः साघनपूतो विविदिषातन्यापस् उच्यते तममे नेष्कम्यतिदधि_ परमामिति वकषयति द्वितीयस्तु जम्मान्तरकृतपाधनाम्याप्तपरिपाकादसि्नन्मन्यादविवोतपन्नात्मवोधस्य कृत- कृत्यस्य खत एव फलामिप्येः कमेणश्च परित्यागः फटमूतः विद्रत्छन्याप्न इत्यु- च्यते | प्त तु यस्त्वात्मरतिरेव स्याद्ित्यादि-ोकाम्यां प्राम्यास्यातः। स्थितप्रज्ञलक्षणा- दिमिश्च बहुधा प्रपञ्चितः यस्मादेवं त्यागस्य तचत दरञेयं त्वया नोक्तं तत्ते वेदितु- मिच्छामीति, अतो मम सर्ज्स्य वचनाद्विद्धीत्यमिप्रायः सेवोघनद्वयेन कुटनिमित्तो- तकषैः पौरुषनिमिंत्तोत्कषश्च योग्यतातिरयप्‌चनायोक्तः

भ्री° टी०--एवं मतमेदगुपन्यस्य स्मतं कथयितुमाद--निश्चयमिति तत्रव विप्रतिपन्ने लगे निश्चयं मे वचनाच्छरणु त्यागस्य छोकगप्रतिद्धत्वात्किमत्र श्रोतव्य मिति माऽवमंस्था इत्याह-- हे पुरुषव्याघ्र पुरुषश्रेष्ठ लयागोऽयं दुर्वोधः हि यस्मादयं कैत्यागसतत्वविद्धिस्तामपतादिभेदेन विविधः. सम्यख्िवेकेन प्रकीर्तितः अविध्यं नियतस्य तु संन्यासतः क्मेणः "' इत्यादिना वक्ष्यति

[#*4

म० दी०- कोऽपरो निश्चयो विप्रतिपत्तिकोटिमूतयोः पक्षयोद्वितीयः पक्ष इत्याह

द्ाम्याम्‌- क, > टि (| +य॒न्नां रान तपः केम त्स्य कार्यम ततर्‌ यन्नो दानं तपश्ेवं पावनानि मनीषिणाम्‌ ५॥

चो हेतो यस्माधन्ञदानतपांपति मनीषिणामकृतफडामिपरधीनां पावनानि ज्ञान- प्रतिबन्धकपापमरक्षाछनेन ज्ञानोत्पत्तियोग्यतारूपपुण्यगुणाधानेन शोधकानि अछृ- तफलामिपधीनामेव यन्ञदानतपांस्येव शोधकानि मवन्त्येव उपाधिद्गुद्येवोपहितशद्धि- रत्राभिप्रता | तस्ादन्तःकरणश्द्धयथिमिः कमाधिक्तैज्ञो दानं तप इति यत्फटामि- पथिरहितं कमे तन्न सयाभ्यं कं तु कार्यमेव तत्‌ अत्याञ्यत्वेन कार्थतवे रब्पेऽप्य- त्यादरार्थं पूनः कायमेवेत्युक्तम्‌ यस्मात्कार्यं क्म्यतया विहितं तस्मात्न त्याज्यमे- वेतिवा॥९\॥

भ्री° टी०--प्रथमं तावन्निख्यमाह-- यज्ञदानेति द्वाभ्याम्‌ मनीषिणां किति किनां पावनानि चित्तदुद्धिकराणि 4

प° टी०-यदि यज्ञदानतपप्तामन्तःकरणदोधने सामथ्यमस्ि तरिं फटाभिपत- धिना कृतान्यपि तानि तच्छोधकानि मविष्यनिति कृतं फडामिपंपित्यागेनेत्यत आह-~

+ श्रीधरटीकामूले यज्ञदानत्तप दति पाठः

[अ०१८क्ो०६-७] श्रीमद्धगवट्रीता ४५९

एतन्यप कमाण सङ्ग त्यक्वा एलान कतव्य मं पाथ नाश्चत मतमुत्तमम्‌ &

तुशब्दः शङ्ानिराकरणाथंः यद्यपि काम्यान्यपि रद्धिमादधति धम॑खामाग्या- तथाऽपि पता तत्फलमोगोपयोगिन्येव ज्ञानोपयोगिनी तदक्तं वाप्िकक्दिः-

काम्येऽपि शुद्धिरस्त्येव मोगघिद्धयथेमेव प्ता | विह्वराहादिदेहेन दन्द भज्यते फलम्‌ "' इति ज्ञानोपयागिनीं उद्धिमादधति यानि यज्ञादीनि कमांणि एतानि फलामिपंपिप-

भ, & ति

वंकत्वेन बन्धनहेतुमूतान्यपि मुमुक्षुभिः सज्गमहमेवं करोमीति कवंत्वाभिनिवेशं फटा चामिप्तधीयमानानि त्यक्त्वाऽन्तःकरणशुद्धये कतेन्यानीति मे मम निशितम्‌ अत एव हे पाथं कमाधिक्तेः कमाणि त्याज्यानि त्याज्यानि वेति द्वयोरतयेन ल्ाभ्या- नीति मम निश्चितं मतमृत्तं श्रष्ठम्‌ यदुक्तं निश्चयं शुणु मे तत्रेति सोऽयं निश्चय उपपततः

भगवत्पूज्यपादानामभिप्रायोऽयगीरितः

अनिष्णाततया भाप्ये दुरापो मन्दबुद्धिमिः

श्री° दी०-येन प्रकारेण तान्येतानि पावनानि मवन्ति तं प्रकारं दशेय- त्राह-एतानींति यानि यज्ञादिकर्माणि मया पावनानीत्युक्तम्‌, एतान्येव कतै- व्यानि कथं सङ्गं कर्तत्वामिनिवेशं त्यक्तवा केवटमीश्वराराघनतया कतेम्यानीति

¢

फलानं त्यक्त्वा कतेग्यानोति नेश्चत मम मतम्‌ अत एवात्तमम्‌ ६॥ प० दी०-तदेवं यज्ञदानतपः कमे त्याज्य मिति चापरे " इति खपक्षः

0

स्थापितः इदानीं “८ लयाज्यं॑दोषवदि्येके कमे प्राहुमनीषरिणः '” इति परपक्षस्य पुवेक्त्यागनरैविध्यम्यारूयानेन निराकरणमार्‌मत-- [ भय 9 ८, क्ष नि नियतस्य सन्यासः कमणा नापपद्यतं 7 (क 6. (9 मांहात्तस्य पारत्यागस्तामसः परकातितः म्यस्य कममेणोऽन्तःकरणर्‌ द्धिहूतुत्वाभविन बन्धहतुत्वेन द्‌।षवत्वाहन्धाने- वृत्तिहेतुमोधा्थना क्रियमाणस्त्याग उपपद्यत एव नियतस्य तु नित्यस्य कर्मण रुद्धिहेतुत्वनादाषिस्य स्न्याप्तस्त्यागा मुपुक्षुणामन्तःकरणद्युच्यायना नापपचतं सानज्ञ- युक्तिम्यां तस्यान्तःकरणडद्यथेमवदयानुष्ेयत्वात्‌ तथाचोक्तं प्राक्‌-“ आर्‌ १ख.ग. ड. छ. ज, ९रभ्यते ।२ड, एवं काक. ख. घ, च. ज. क्ल, मृक्षुणाऽन्तः°। ४क.ख.घ, च. छ.ज. न्न. धिनानो।

४६० मधुसूदनसरस्वतीश्रीधरस्वामिकृतर्यकाभ्यां समेता-- [अ०१्होण्०)

र्योगं कर्म कारणमुच्यते इति } ननु दोषवत्वं काम्यस्येव नित्य. स्यापि दशेपृणमासज्योतिष्टामादेनींहिपश्वारिहिामिधरितत्वेन सास्थेरमिहितम्‌ ब्रीहीनवहन्ति अश्चीषोमीयं प्शुमाठमते इत्यादिविशेषतिषिगोचर- त्वात्कत्वङ्गहिंसाया “न हिस्यात्सग मृतानि” इति सामान्यनिषेषप्य तदितरपरत्वमिति सांप्रतं भिन्नविषयत्वेन विधिनिषेधयोरबाधेनेव समविशसंमवात्‌ निषेधेन हि पुरुष स्यानथहेतुहिसेल्यमिहितं सक्रत्वथा रेति, विधिना क्रत्वथा सेत्यमिहितं

त्वनर्भहेतर्नेति तथा कतृपकारकत्वपरुषनथहेतुत्वयोरेकचच संमवा्रत्वथीऽपि

1 ("4

हिसा निषिद्धेवेति हिसायुक्तं दशेएणेमापरज्योतिष्टोमादि सवं द्ष्टमेव विहितस्यापि ` निषिद्धत्वं निषिद्धप्यापि विहितत्वं श्येनादिवदुपपन्नमेव यथा हि ““येनेनामिचर्‌-

के

न्यजेतः? इत्याद्यमिचारविधिना विहितोऽपि इयेनादिने हिस्यात्सवां मूतानीतिनिषेधविष- यत्वादनधहेतुरेव तदोषप्तहिप्णोर रागद्रषादिकशीकृतस्य तत्राधिकार एवं॑न्योति- षोमादावि तथा चोक्तं महामारे- ५४ जपस्तु स्धरमम्यः परमो धर्म उच्यते अर्या हि मृतानां जपयज्ञः प्रवते '? इति

मनुनाऽपि-- जघ्येनैव तु संिष्येद्राह्यणो नात्र संशयः ुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते

इति वदता मेत्रीमाहपां प्रशंसता हिंसाया दष्टत्वमेव प्रतिपादितम्‌ अन्तःकर- णुद्धिशेदशेन गायत्रीजपादिना सुतरामुपपत्स्यत इति दिंसादिदोषदुषटं न्योतिष्टोमादिं निलयं कर्मं देषासरहिप्णुना रयेनादिकमिव कमाधिकारिणाऽपि ल्याज्यमिति प्र नूमः--न करत्वथां हिाऽनथहेतुः+ विधिसष्टे निषेधानवकाशात्‌ तथाहि- विधिना वरवदिच्छाविषयप्ताघनताबोधहूपां प्रवतनां कुरवताऽनथपाधने तदनुपपत्तेः स्वविषयस्य ्रवततनागोचरस्यानथंपत(धनत्वामावोऽप्यथादाकिष्यते तेन विधिविषयस्य नानंहेतुतं युज्यते हि क्रत्वथेतवं सतक्षाद्रिध्यर्थः, येन विरोधो स्यात्कितु प्रवतैनेव ! परवतेनाकर्मभृता त॒ परुषप्रवृत्तिः परुषार्थमेव विषयीकुर्षती कचित्रतुमपि परुपार्थपाध- नत्वेन पूरुषाथभावमापन्नं विषयी करोतील्यन्यत्‌ } पुरुषप्रवृत्तिश्च बर्वदिच्छापधानद्‌- श्चायां जायमाना माव्यस्याधेहेतृतामाक्षिपति वाऽनथहेतुतां प्रतिक्षिपति किंतु यथाप्राप्तमेवावरम्बते बश्वदिच्छाविषये स्वत एव प्रवृत्तेः खगीदौं विध्यनपेक्षणात्‌

ॐत एव वाहुतदयनफटरस्यापि शनुवधरूपस्याभचारस्यानथहतुत्वमुपपद्यत एव परस्य

१कृ.ग. च. (त्सवभू ।२ग. इ. छ. 1 क, ग. '्स्वेभू"

[अ०१८य्नो०५] भ्रीमद्धगवह्मीता ५६१

विधिजन्यप्वृत्तिविषयत्वामावात्‌ विधिजन्यप्रवृ्तिषिषयं तु धात्व॑धेरूपं करणं प्रवपै- नाऽवटम्बते सा चानथंहेतुं विषयी करोतीति विशेषविधिवाधितं सतामान्यनिषेष- वाक्यं रागेषादिमृढाक्रववर्थौकिकहिंपाविषयम्‌ तेन र्येनाश्रीषोमीययोर्वैषम्यादुप-

पन्मदु्टत्वं न्योतिष्टोमादेः विधिदृषटस्यापि निपेधविषयतवे पोडरिग्रहणस्याप्यनथं- (०

हतुत्वापत्तिनातिरा्रे पोडरिनं गृहणतीति निषेधात्‌ तस्माच किंचिदेतदिति मा दशनम्‌ प्रामाकरं तु दर्शनं फटक्ताधने रागत एव प्रदृत्तिपिद्धेमं नियोगस्य परवत-

कत्वं, तेन॒ दयेनस्य॒रागजन्यप्रवृत्तिविषयतवेन विषेरौदापीन्यान्न तस्यानथैहेतुतवं

विधिना प्रतिक्षिप्यते अ्ीषोमीयहि्तायां तु कतज्गमूतायां फठपाधनत्वामावेन

(ह के कके

रागाभावाद्विधिरेव प्रव्तकः | स॒ स्वविषयस्यानथहेतुतां प्रतिक्षिपतीति प्रधानभूता हिाऽनर्थं जनयति करत्व्थेति हसामिश्रतेन ज्योतिष्टोमादेडष्टत्वमिति सममेव एतावन्मात्रे तु विरोषः, चोदनारक्षणोऽथों घर्मः '” इदघराथपदव्योवत्यतवेनाधरमतव

रयेनादेः प्रामाकरमते माद्रमते तु दयेनफट्प्येवामिचारस्यान्थहेतुतवादधरमत्वं,

दयेनस्य तु विहितस्य पमीहितप्ताधनस्य धर्मत्वमेव अथेपदभ्यावत्येत्वं तु कठज्ञ- मक्षणदिनिषिद्धस्येवेति फरतोऽनधेहेतुवेनै तु रिष्टानां श्येनादौ धमेत्वेन व्यवहारः तदुकत--

^“ फटतोऽपि यत्कमं नानर्थनानुबध्यते

^ ¢ . (^. =. ११ ¬ केवद्प्रोतिहुतृत्वात्तद्धमं इते कथ्यतं इति

~ ¢ [व [>

ताकिकाणां तु दर्शनं कृतिपराध्यत्वमभहेतुत्वमनर्थाहितुत्वं वेति त्रयं पिध्यधैः | तत्र करतव्थहिपायां साक्षाज्निरधामावात्मायश्चित्तातुपदेशाच कृतिपाध्यत्वाथहेतुत्ववद्‌- नथहितुत्वमपि विधिना बोध्यत इति तस्या अनयहेतुत्वम्‌ . रथेनदिस्त्वविचारस्य साक्षादेव निषेधास्पमायधचित्तोपदेशाचानर्थहेतुत्वावगमात्तावन्माचं तत्र विधिना बोध्यत इत्युपपन्नं सेनागरीगोमीयये्ैरक्षण्यम्‌ ओपनिषदैपतु मामेव दर्शनं व्यवहरे प्रये-

णावटम्बितम्‌ तथा मगवह्वाद्रायणप्रणीतं सूत्रम्‌-“ अशुद्धमिति चेन्न शब्दात्‌” इति ज्येतिष्टोमादिकर्माभनीषोमीयदिपौदिमिशितत्वेन दुष्टमिति चेत्‌ \ न, “अग्रीषो. भीयं पयुभाल्मेतः? इलादिविधिशब्दादिलक्षरा्थः। पप्रशंप्ापरं तु वाक्यं करत्वथै- हिया अधर्मतवमोधकं तस्य तत्रातात्पयात्‌ तथाच सस्यानां विहिते निषिद्धत्व- ज्ञानमनर्थ॑हेतावनर्थरेतुतवज्ञानं धमै चाधर्मलज्ञानमनुष्ेये चाननुष्ेयतज्ञानं विपरया-

सरूपो मोहस्तसान्मोहानिलस्य कर्म॑णो यः परिलयागः स" तामस्तः परिकीतितिः मोहो हि तमः ७॥

क, ख. ड. छ. त्वर्थ ग. म, तर्क ज. त्वं प्रः ड. 'व्यावृत्यथेत्वे" # ३ख.घ.ज. क्षिः। *क.ख.घ्‌, च. छ. ज, ल. "पोमयो। ५ज. "सामि

४६२ पथुसूदनसरस्वतीभ्रीधरस्वामिकृतदीकाभ्यां समेता-[अ०१८४े०८-९]

क, 0 कि

श्री ° दी ०- प्रतिज्ञातं ल्ागस्य बैविध्यमिदानीं दशेयति- नियतस्येति जिभिः। काम्यस्य कर्मणो बन्धकत्वा्सन्याप्तो युक्तः नियतस्य तु निलयस्य पुनः करमेण संन्याप्स््यागो नोपपद्यते सचशुद्धिद्धारा मोक्षहेतुत्वात्‌ अतस्तस्य परित्याग उपा- देयेऽपि ल्ाज्यमिलेवंशृक्षणान्मोहादेव मवेत्‌ स॒ मोहस्य तामप्तत्वात्तामप्तः (का +

परकाततः प° री०--पर्वोक्तमोहामवेऽपि-

दुःखमिर्ेव यर्म काय्केशभयाचयनेव स॒ कृत्वा राजप स्यागं नैव स्यागफरं रमेत्‌

अनुपजातान्तःकरणरद्धितया कमाधिङृतोऽपि दुःखमेवेदमिति मत्वा कायञ्केश- भयाित्यं कमे नेदिति यत्स लागो राजघः दुःखं हि रनः अतः मोहर हितोऽपि रानतः परुषस्तादशं राजपतं ल्यागं कृत्वा नैव लयागफटं साक्तिकलागस्य फं ज्ञाननिष्ठारक्षणं नेव छमेहमेत

श्री ° 2ी०-राजपं लागमाह-इःसमिति अकत्रोत्मबोधे विना केवटं दःखमित्येवे ज्ञात्वा शरीरायाप्तमयान्नित्यं कमं लयनेदिति यत्तादशस्यागो रानतः, दुःखप्य रानप्तत्वात्‌ अत्तं राजप लयागं कृत्वा रानप्तः पुरुष्स्त्यागस्य फटं ्ञान- निष्ठालक्षणं नेव छमत इत्यथैः <

म० दी०--कमैत्यागस्तामसो रानप्तश्च हेयो दरतः कीदसः पुनर्पादेयः पात्तिकस्त्याग इत्युच्यते--

कार्यमित्येव यकम नियते क्रियतेऽर्जुन सङ्ग यका एरु चैव त्यागः माचिक मतः॥९॥

विध्युदेरो फटाश्रवणेऽपे कार्य कर्तवयमेवेति बुद्धा नियतं नित्यं क्म सङ्ग क्- त्वाभेनिवेशं फट त्यक्त्वैव यक्करियतेऽन्तःकरणङ्द्धिपयन्तं त्यागः सात्तिकः सत्वनिनरेत्तो मत आेयत्वेन सेमतः शिष्टानाम्‌ नन नित्यानां फदटमेव नासि कथं फट तयक्तवेत्युक्तम्‌ उच्यते-- अस्मादेव मगवद्भचनाचित्यानां फरमस्तीति गम्यते निष्फटस्यानुष्ठानाप्तमवात्‌ तथा चाऽऽपस्तम्बः--“ तद्यथाऽश्त्र फटरर्ये निमिते छायागन्वावनृत्पद्यते एव धर्म चयमाणमथां अनृतद्यन्तं + इत्यानुषाङ्खकं फर नित्यानां द्यति अकरणे प्रत्यवायस्मतिश्च नित्यानां प्रत्यवायपरिदारं फं दशे यति 'पपर्मण पापमपनुदति तस्साद्धमं परमं वदन्ति “येन केन यजेतापि वा दर्विहोमेनानुपहतमना एव भवति तदाहर्दैवयाजीं श्रयानात्मयाजीत्यात्मयाजीति ्रूयात्सह वा आत्मयाजी यो वेदेदं मेऽनेनङ्ग५ स॒< स्कियत इद्‌ मेऽनेनाङ्गमुपधीयते "

[अ०१८्गो ०१०] भ्रीपद्धगवरद्रीता ४६३

इत्यादिश्चतयश्च ज्ञानप्रतिबन्धकपापक्षयरक्षणं ज्ञानयोग्यतादूपपुण्योतपत्तिरक्षणं चाऽऽ त्मप॑स्कारं नियानां कर्मणां दशेयनिति तदमिरषिं ल्यक्त्वा तान्यनुष्यानील्थः यदुक्तं व्यागपतन्याप्तराब्दो घपरसब्दाविव मित्ननातीयार्थो किंतु फटामिपंषिपवेक- कमेत्याग एव तयोरथ इति तत विस्सतेभ्यम्‌ तत्र सत्यपि फलशमिपथो महाद्रा कायद्केरमयाद्रा यः कमेत्यागः स॒ विशेष्यामावक्रतो विरिष्टामावस्तामसत्वेन राजपतत्वेन निन्दितः यस्तु सत्यपि कमेणि फलाभिसंधिल्यागः म॒ विशेषणामावकरतो षिशि- छावः सात्तिकत्वेन स्तूयत इति विरेष्यामावकते विकशेषणाभावक्रुते विरिष्टामाव- त्वस्य प्तमानत्वान्न पुवापरविरोधः उभयामावक्रतस्तु निगुंणत्वा्ने भिविषमध्ये गणनीय इति चावोचाम एतेन त्यागो हि पुरूषम्याघ विविधः पंप्रकीतितः इति प्रतिज्ञाय कमेत्यागरक्षणे द्व विषे दरोयित्वा प्रतिज्ञाननह्पां कमानूष्ठानरक्षणां तृतीयां विधां दरेयतो भगवतः प्रकटमकशदमापतितम्‌ हि मवति तरयो ब्रह्मणा मोजयितव्या द्रौ कठकेण्डिन्यो ततीयः क्षत्रिय इति तद्वदिति परास्तम्‌ तिपमार्म्षि विधानां विरिष्टामावरूपेण ल्यागतामान्येनेकनातीयतया प्राग्याख्यातत्वात्‌ तप्माद्ध- गवद्‌केराखोद्धावनमेव महदकं शमिति द्रष्टव्यम्‌ ॥.९

श्री ° दी०--पराछ्तिकं व्यागमाह--कायैमिति कायमियेवं वुटृष्वा नियतम- वरयकते्यतया विहितं कमं सङ्गं फं त्यक्त्वा करियते इति यत्तादश्यागः साच्तिको मतः

म० टी °--पताक्तिकस्य ल्ागस्याऽऽदानाय पत्त्दधिदवारेण ज्ञाननिष्ठां फटमाह- टेष्टवकुशरं कमं कुशरे नानुषजते वि त्यागां सच्वस्माविष्ट मेधावां छतरप्शयः १०॥ यस्त्यागी सासिकेन त्यागेन युक्तः पूर्गौकतेन प्रकारेण कतृत्वामिनिवेशं फलामि- संधि त्यक्त्वाऽन्तःकरणङद्यर्थं॑विहितकर्मानुष्ठायी स॒ यदा परचसमा- विष्टः प्तेनाऽऽत्मानात्मषिवेकज्ञानहेतुना चित्तगतेनाति श्येन सम्यशज्ञनप्रतिबन्ध- करनसमोमराहित्येनाऽ5 समन्तात्फङाम्यमिचारेणाऽऽविष्टो ग्यापतो भवति भगवद्‌. पितनित्यकमानुष्ठानात्पापमछापकषटक्षणेन ज्ञानोत्पत्तियोग्यताख्पपुण्यगुणाघानरक्षणेन संस्कारेण पेस्कृतमन्तःकरणं यदा मवतीलथः तदा मेधावी शमदमपत्वैकरमोपरम- गुहूपसदनादिप्तामवायिकाङ्गयुक्तेन मनननिरिध्याप्रनास्यफदयोपकायंज्गयुक्तेन श्रव- णाख्यवेदान्तवाक्यविचरिण पारैनिष्पन्नं वेदान्तमहावाक्यकरणकं निरस्तपतमस्ताप्रामा- ण्याशङ्ग चिदन्याविषयकमहं ब्रह्मास्मीति बरह्मातमेक्यज्ञानमेव मेधा तया नित्यं

सं, ज, वस्य

४६४ पधुमदनसरसतीश्रीधरसरामिदतर्यकाम्यां समेता- [अ “छो ०११]

युक्तो मेधावी स्थितप्रज्ञो भवति तदा छितसंशयोऽहं ब्रह्मस्मीतिवि्याखूपया मेधया तदविचोच्छेदे तत्कार्यपशयविपययशुन्यो मवति तदा क्षीणकरमत्वान्र द्व्यकुशलं क्मशोभनं काम्यं निषिद्धंवा क्म प्रतिकृटतया मन्यते, कुरे शोभने नित्ये कमणि नानुषज्ते प्रीतिं करेति कतेत्वायमिमानरहितत्वेन कृतङृलत्वात्‌ तथा श्ुतिः-

५: भिद्यते दयग्रन्थिरिछयन्ते सकपंरयाः

क्षीयन्ते चास्य कर्माणि तसिमन्दष्टे परावरे इति

$

यस्मदेवं पाचतिकस्य लागस्य फं तस्मान्महताऽपि प्रयत्नेन स॒ एवोपादेय इत्यर्थः १०

भ्री० री०--एवेमूतप्ताचिकत्यागपरिनिष्ठितस्य रक्षणमाह--न दष्ीति सख. पमाविष्टः सखेन संग्याप्तः साचिकलाग्यकृशलं दुःखावहं शिशिरे प्रातःलानादिकं कमे द्वेष्टि कुठे सुखकरे कमेणि निदाघे माध्याहल्लानादौ नानुषज्ते प्रीतिं करोति तत्र हेतः मेधावी स्थिरब॒द्धिः यत्र परपरिभिवादि महदपि दुःखं प्यते खगगादिपुखं ल्यन्यते तत्र कियदेतत्तात्काटिकं खं दःखं वेलेवमनुपधान-

वानित्यथः अत एव च्छिन्नः परयो मिथ्याज्ञानं देहिकपुखदुःखयोरूपादित्पापरिनि- दीषक्षणं यस्य सः १० म० दी०--तदेवमात्मन्ञानवतः सषैकर्मलागः संमाग्यते करमप्रवृततिहेत्वो राद पयोरमावादिप्युक्त, पंप्रय्तप्य कम॑ल्यागापंमवे हेतुरुच्पते- अ. (का [| [ह दृहमृता शक्य त्यक्तं कमाण्यशपतः £. ^ 1 (ष (क यस्तु केमफटत्यागां स्यागरायमिषायत १३ मरष्योऽहं ब्राह्मणोऽहं गृहस्योऽहमित्याचभिमानेनावापितेनःदेहं कमविकारहेतु वणीश्मादिरूपं कतु मोकतृत्वाद्याश्रयं स्थूटपूक्मशरीरेन्धियपंवातं विमतिं अनाचनिधया- वाप्तन वराद्ववहारयोभ्यतवन कलसिपितमपतत्यमपि सत्यतया खमिन्नमपि खामित्ततया परयन्धारयति पोषयति चेति देहमृदवाधितकर्माधिकाररेतुदेहाभिमानप्तेन विवेकज्ञान- शून्येन देहभृता करमप्वृततिहेतुरागदेषपौष्कस्येन सतते कर्मसु प्रवतैमानेन कर्माण्य शेषतो निःरोषेण त्यक्तु हि यस्मात्न शक्यं शक्यानि सत्यां कारणप्तामण्न्यां कारय- त्यागस्यारक्यत्वात्‌ . तस्मायस्तत्ञोऽधिकारी स्हद्धय्थं कर्माणि कुर्वन्नपि

ममवद्नुकमया तत्फट्त्यागा तुश्ब्दस्तस्य टृमत्वेद्यातनाथः त्यामत्यामत।- १क.ख. छ, हिकंसुः। न्न. ज. ^तैत्वमोः।३ग. ज, वेति।

|

[अ०१८द्ो ०१२] भ्रीपद्धगवह्वीता ४६९,

यते गोण्या वृत्या स्तत्यरथमत्याग्यापि सन्‌ अशेषकर्ैपन्यापस्तु परमार्थदशिनेव देह- खता शक्यते कतैमिति स॒ एव मुख्यया बृत्त्या व्यागीत्यभिप्रायः ११ भी ° दी०--नरमूतातकमफललामाद्रं सकमेत्यागस्तथा प्ति कम॑विक्ेपामावेन ज्ञाननिष्ठा्ुखं सप्ते तत्ाऽऽह--नेति देहमृता देहात्मामिमानवता निःशेषेण सर्वाणि कमाण त्यक्तु हि दक्यम्‌ तदुक्त- “¢ हि कथित्षणमपि नातु तिष्ठल्कर्भक्रत्‌ '" इत्यादिना तस्माद्यप्तु कर्माणि कुर्वन्नेव कमेफटत्यागी एव मुख्यस्स्याभीत्यमिधीयते १॥ म० टी०--ननु देहमृतः परमासमनज्ञानशुन्यस्य कर्मिणोऽपि कर्मेफामिपंधित्यागि- त्वेन गोणघन्याप्निनः परमात्पज्ञानवते देहामिमानरहितस्य सर्वकर्मत्यागिनो मुख्यप्तन्य- पिनश्च कः फे विशेषो यदछामेन गोणत्वमेकस्य यद्ठामेन मुख्यत्वमन्यस्य, कर्म. फटत्यागित्वं तु द्वयोरपि तुस्यमित्यन्यो विरेषो वाच्यः उच्यते- ~ @ 9 @ $ ® + जार्नषएटमष्ट मनर वराविध्‌ कर्मणः फएटम्‌ भवययागिनां प्रस्य. नत सन्यािनां कचित्‌ १२॥ अत्यागिनां क्मफटत्यागिव्वेऽपि कमानुष्ठाथेनामन्ञानां गौणसेन्यापषिनां परत्य विति- दिषापर्यन्तपतखछशयुद्धे प्रागेव मृतानां पूर्वकृतस्य कर्मणः फं शरीरप्रहणं मवति मायामयं .. फ़स्गुतया छयमदरीनं गच्छतीति निरुक्तेः कपैण इति नात्यमिप्रायमेकवचनमेकस्य तिविधफरतवानुपपत्तः तच्च फट कर्मेणञ्चिविधतवत्रिविधं पापस्यानिष्टं प्रतिकृवे. दनीयं नारकतिर्यगाद्िरक्षणे, पुण्यस्येष्टमनु्वेदनीयं देवादिलक्षणे, मिश्रस्य तु पाप- पण्ययुगस्य मिश्रमिष्टानिष्टयुक्तं मानुष्यलक्षणपित्येवं तिविधमित्यनुवारो हैयत्वाथैः। एषं गौणप्तन्याप्तिनां श्रीरपातादूध्वं॑शरीरान्तरप्रहणमावरयकमित्युकतवा मुख्यप्तन्या- पिनां परमासप्ताक्षात्करिणाविचयातत्कार्यनिवृत्तो विदेहकेवस्यमेवेल्याह-न तु संन्यातिनां कचित्परमात्मज्ञानवतां मुर्यपन्यात्तिनां परमहंपपरिाजकानां प्रेय कर्मणः फलं शरीरगरहणमनिष्टमिषठं भिश्च कचिदेशे कले वा मवत्येवेलयवधारणाथै्तशब्दः, ञानेनाज्ञानप्योच्छेदे तत्कायोणां कर्मेणामुच्छत्नत्वात्‌ तथा श्रृतिः-- ८८ भिद्यते ददयग्रन्थिज्र्ियन्ते सवषंश्चयाः | क्षीयन्ते चास्य कमणि तस्िन्दषटे परावरे "! इति ॥' पारमर्षे पूत्रम्‌- “८ तदधिगम उत्तरपूर्वापरयोर छेषविनाो तद्यपदेशात्‌ इति परमात्मन्ञानादशेषकरमंक्षयं॑ददोयति तेन गोणपन्या्िनां पुनः प्रो मृख्यपं- न्यापिनां तु माक्ष इति फटे विरोष उक्तः अत्र कथिदाह--

[+ कको

१. घ्‌. इ. ज. नहत ५५९

४६६ मधुसूदनसरस्वतीश्रीधरसामिकृतदीकाभ्यां समेता-- [अ ०१८०१] अनापरितः कर्मफलं कार्यं कमे करोति यः म्र पंन्याप्ती च! इत्यादौ कमेफट्ल्यागिषु संन्यातिरव्यप्रयोगात्कर्मिण एवात्र फटत्यागप्ताम्यात्प- न्यापिशबव्देन गृह्यन्ते तेषां पताच्तिकानां नित्कमीनृष्टनिन निषिद्धक्माननुष्ठनेन पापापमवात्ानिष्टं फं प्ंमवति नापीष्ट काम्याननुष्ठानात्‌, इश्वरा्पणेन फर्प्य

त्क्तत्वाच्च अत एव मन्रमर्पि तति चवधृकरमफटाप्तमवः अत एवाक्तप्‌--

^

मोक्षार्थी प्रवर्तेत तत्र काम्यनिपिद्धयोः। निलनेमित्तिके कृयात्प्र्वायनिहाप्तया इति

वक्तव्यः शब्दस्याथंस्य मयादा निरधारि भवतेति तथाहि--“गौणमु्य- योषर्ये कार्यप्रययःः” इति शव्दमर्यादा | यथा “अपावास्यायामपराह्न पिण्डपितुयज्ञेन चरन्ति" हइलयत्ामाबा्याराब्दः काटे मुरुयः तत्काछोत्पते कर्मणि गौणः ध्य एवं विद्रानमावास्यायां यजतेः इत्याद तत्रामावास्यायामिति कमंग्रहणे पितुयन्ञस्य तद्‌- ङ्त्वान्न फरं कल्पनीयमिति विधे घवमिति परवपक्षितं काल्यायनेन-'अङ्गं वा समभि- व्याहारात्‌"' इति गौणाथस्य मुर्यार्थोपस्थितिप्वेकत्वान्मुल्यायेस्य चेहावाधादमागास्या- शाब्देन काल एव गृह्यते फटकल्पनागोरवं तृत्तरका्ीनं ` प्रमाणवत्वादङ्गीकायेमि ्िद्धान्तितं जेमिनिना-- “पितृयज्ञः स्वकारत्वादनङ्खं स्यात्‌" इति एवं स्थिते संन्या- पिशब्दस्य सथकमैल्यागिनि मृख्यत्वात्कर्मिणि फटत्यागप्ताम्येन गौणत्वान्पुस्या- थस्य चेहाबाधात्तस्थैव संन्यािशब्देन महणमिति शब्दमयादया सिद्धम्‌ सदां कारणप्तामण्न्यां का्येत्पाद इति चार्थमयांदा | तथाहि-- इश्ररापणेन स्यक्तकमंफल- स्यापि सच्चश्धर्थ नित्यानि कमाण्यनुतिष्ठतोऽन्तराहे मतस्य प्रागजितैः कर्ममिच्िविधं शरीरग्रहणं केन वायैते “यो वा एतदक्षरं गाग्येविरित्वाऽस्राह्टोकास्मेति कृपणः," इति श्रुतेः अन्ततः सच्वद्यद्धिफलन्तानोत्पत्यथ तदधिकारिशरीरमपि तस्याऽऽवदय- कमेव अत एव विबिदिपापन्यापिनः श्रवणारिकं कवेतोऽन्तरारे मतस्य योगर एराञ्दवाच्यस्य “शुचीनां श्रीमतां गह यागश्रष्टाअमेजायतः' इत्यादिना ज्ञानापिकार्‌- शरीरप्रा्िरवदयमापिनीति निणीतं षष्ठे यत्र॒ सवेकमत्यागिनोऽप्यन्तस्य शरीरमरहण- मावदयकं तत्न किं वक्तव्यमन्ञस्य कर्मिण इति तस्पादन्ञस्यावदयं शरीरम्रहणमि- लर्थमयादया सिद्धं पराक्रान्तं चेकमविकपक्षनिराकरणे सूरिभिः तस्माच्थोक्तं मग- वतपूज्यपादमाप्यकते ठयास्यानमेव ज्यायः तदयमत्र निप्कः-अकत्रमोक्तृपरमा- नन्दाद्वितीयसलयखप्रकाशत्रह्मात्मपताक्षात्कारेण निर्विकस्येन वेदान्तवाक्यजैन्येन क्चा- रनिधितप्रामाण्येन सवेप्रकारप्रामाण्यशङ्काश्ून्येन ब्रह्मात्मज्ञानेनाऽऽत्माज्ञाननिवृत्तो तत्कायेकतेत्वायमिमानरहितः परमाथपंन्याप्ी सवकरमोच्छेदाच्छुदधः केव सत्नावि-

[अ०१.शे०१३] श्रीपद्धगवद्रीता ४६७

घाकमारि नेमित्तं पुनः शरीरग्रहणमनुमबति सवभ्रमाणां कारणेच्छेदेनोच्छेदात्‌ यप्त्ववि .वान्कतृत्वाच्यमिमानी देहमृतपत॒भिविधो रागादिदोषप्राबल्यात्काम्यनिषिद्ध - दियथेष्टकमानुष्टायी मोक्षद्ाखानिकार्येकः अपरस्तु यः प्राक्करृतसुङृतवशात्किचि सक्षीणरागादिदोषः सवांणि कमणि त्यक्तुमराकनुवननिषिद्धानि काम्यानि पारैत्यज्य नित्यानि नैमित्तिकानि कमणि फटामिपरंषिलगेन सत्छदद्य्थमनुतिष्ठनगौणप्तन्यापी माक्षशाल्लाधिकारी द्वितीयः सः ततो निल्येमित्तिककमानुषठानेनान्तःकरणशद्या समुपजातविविदिषः श्रवणादिना वेदने मोक्षप्ताधनं संपिपादयिपषुः सवीणि कर्माणि विधितः पारे्यञ्य ब्रह्मनिष्ठं गरुम॒पपर्पति वितिदिषासन्यापि्तमास्यप्ततीयः तत्राऽ5- यस्य प्तप्ारितवं पवैप्रपिद्ध, द्वितीयस्य त्वनिषटमिलयारिना म्यास्यातं, तृतीयस्य तु अयति; श्रद्धयोपित इति प्रषमुत्थाप्य निभीतं षष्ठे अन्तप्य संपातं धुवं कारण- सामग्याः सात्‌ तत्त कस्यचिज्ज्ञानाननगणं कस्यचिन्त्ञानानगुणमिप्रि विशेषः विज्ञस्य तु पंारकारणामाबात्छत एव कैवल्यमिति द्वौ पदार्थो सूनिताव- समञ्श्छके १२॥

भरी० दी०--एवमृतस्य कर्मफट्लयागस्य फटमाह--आनिष्टमिति अनिष्टं नारकित्वम्‌ इष्टं देवत्वं, मिश्रं मनुष्यत्वम्‌, एवं चिविधं पापस्य पुण्यस्य चोमयमि भरस्य कमणो यत्फटं प्रधिद्धं॑तत्सवेमत्यागिनां स्तकामानामेव प्रेत्य परत्र भवति तेषां तिषिधकभप्॑मवात्‌ तु सन्यापिनां कचिदापि मवति प्न्यापिरब्देनात्र फटत्यागपराम्यासरकृताः कर्मेफट्यागिनोऽपि गृह्यन्ते

«4 अनाश्रितः कर्मफठं कार्य कमम करोति यः| सन्याप्ती योगी च”

इत्येवमादौ कर्मफटलयागिषु पन्यापिशब्दप्रयोगददयनात्‌ तेषां पाछति- कानां पापाप्मवारीश्वरापणेन पुण्यफटघ्य लक्तत्वान्निविधमापि कर्मफटं मव- तीयः १२॥ |

म० दी०--तत्राऽऽ्मज्ञानरहित्य पप्तारिते हेतुः करमल्यागासंमव उक्तः “नहि देदश्ता शक्यं लतं कमाण्येषतः') इति तत्रज्ञस्य कर्मैतयागासमवे को हेतुः कम- हेतावधिष्ठानारिपश्चके तादारम्यामिमान इतीममर्थं चतुर्भिः शोकैः प्रपञ्चयति तत्र परथमेनािष्ठानादीनि पञ्च वेदान्तप्रमाणमूानि हेयत्वाथमवदयं ज्ञातम्यानीयाह--

+पञ्चेमानि महाबाहो कारणानि निबोध मे मास्ये कृतान्ते प्रोक्तानि पिद्ये सवकेम॑णाम्‌ ॥१३॥

४६८ म्रधुसूदनसरस्तीश्रीधरसामिकरतदीकाभ्यां समता-[अ ०१८०१]

इमानि वक्ष्यमाणानि पञ्च सपकर्मणां सिद्धये निष्पत्तये कारणानि निषेतैकानि महाबाह्ये मे मम परमापतस्य पवैज्ञस्यं॑च वचनान्निबोधं बद्धं प्रावधान मव स॒

ह्यलम्तदुज्ञीनान्येतान्यनवहितचेतप्ता शक्यन्ते ज्ञातुमिति चेतःसमाधानविधानेन तानि

2 4

सोति महाबाहूत्वेन सत्पुरुष एव॒ शक्तो ज्ञातुमिति सूचयति स्तुत्यथमेव

किमेतान्यप्रमाणकान्येव तव वचनाञ्ज्ेयानि नेत्याह-- मास्ये कृतान्ते प्रोक्तानि निरति्ायपरुषार्थप्रप्त्यर्थं सर्वानथनिवृच्यर्थं ज्ञातन्यानि जीवो ब्रह्म तथेरिकयं तद्रोधोपयोगिनश्च श्रवणादयः पदाथीः संख्यायन्ते व्युत्पा्न्तेऽस्मिन्निति परस्य वेदा- न्तशाखं तस्मित्नातमवस्तुमात्रप्रतिपादके किमथमनात्ममूतान्यवप्तूनि लोकपिद्धानि कर्मकारणानि पञ्च प्रतिपा्न्त इत्यतः शाच्चविेषणं कृतान्त इति कृतमिति कर्मा च्यते तस्यान्तः परिसमापिस्तचन्ञानोत्पस्या यत्र तसिन्करताने शाखे प्रोक्तानि प्रपि- दधन्येव लोकेऽनात्मगृतान्येवाऽऽत्मतया मिथ्याज्ञानारोपेण गृहीतान्यात्मतक्चज्ञानेन बािद्धये हेयत्वेनोक्तानि यदा ह्यन्यधरम एव कमीऽऽत्मन्यवि्ययाऽध्यारोपितमि- त्युच्यते तदा शद्धासज्ञानेन तद्वाधात्कमेणोऽन्तः कृतो मवति अत आत्मनः क्मी- सेबन्धप्रतिपादनायानात्ममूतान्येव पञ्च कमेकारणानि वेदान्तशाच्ने मायाकसितान्य- नुदितानीति नादवितात्ममा्तात्पयंहानिस्तेषां तदद्धत्वेनवेतरंत्र प्रतिपादनात्‌ इहापि स्ैकपीन्तत्वं ज्ञानस्य प्रतिपादितं “स कर्मासि पार्थ ज्ञनि परिसमाप्यते" इति तप्मान्ज्ञानराखस्य कर्मान्तत्वमुपपन्नम्‌ १३

श्री० दीर--ननु कर्म कुर्वतः कमफ कथं मरेदिवयाशङ्कय सङ्गत्यागिनो निरहंकारस्य सतः कर्भफटेन लेपो नाह्तीत्युपपादयितुमाह- पञ्चे मानीतिपचभिः; सथकर्मणां सिद्धये निष्पत्तय ईमानि वक्ष्यमाणानि पञ्च कारणानि मे वचनानिबोध जानीहि आत्मनः कतत्वामिमाननिवृत्यथमवदयमेतानि ज्ञतम्यानीत्येवं तेषां स्तत्य- माह--सांख्य इति सम्यक्ख्यायते ज्ञायते परमत्माऽनेनेति सास्य तचन्ञानं तक्षिन्‌, कतं कमं तस्यान्तः प्मापिरस्मिन्निति कृतान्तसतस्मिनेदान्तपि द्वान्त इत्यर्थः| यद्रा सस्यायन्ते गण्यन्ते तानि यस्सिन्निति सांख्यं, कृतोऽन्तो निर्णयो यस्षिन्निति कृतान्तं सांस्य्ाखमेव तसिन्प्रोक्तानि अतः सम्यभ्निवोवेलवथः १३

म० दी०--प्रमाणमूढानि कमेकारणानि पञ्चाऽऽत्मनोऽकरतृतपतिद्यर्थं हेयत्वेन

ज्ञातव्यानीत्यक्तं कानि तानीलयपक्षायां तत्खरूपमाह द्वितीयेन-- अधिष्ठानः तथा कतां करणं परथमिधम्‌ विविधाश्च प्रथक्चष्ट दृव चंवाप्र पञ्चमम्‌ १९

१क.ख.घ.च.ज.क्ष.ज. स्यव। २क.ख.घ.च.छ.ज., द्व. रपरः ३क. ख. ग, घ्‌, च. छ. ज, पश्चैतानी ख, एतानि

[अ०१८अो०१ भरीमदधगवद्वीता ४६९

इच्छाद्वषपुखदुःखचतना्मिव्यक्तेराश्रयोऽपिष्ठानं ररीरम्‌ तथा कर्ता यथाऽ. पिष्ठानमनात्मा भौतिकं मायाकस्तितं खाप्रगृहरथादिवत्तथा कतीऽहं करेमीलाय- मिमानवाज्ज्ञानशक्तिप्रधानापश्चीक्ृतपश्चमहामतकार्योऽहंकारोऽन्तःकरणं बद्धि्िज्तान- मिल्यादिपयायदाब्दवाच्यस्तादात्म्याध्यातेनाऽऽत्मनि करतवादिधर्माध्यारेपहेतरनात्मा भोतिको मायाकस्ितश्वति तथारब्दाथः स्थल्दारीरस्य छोकायाकेरालत्वेन पर. गृहीतस्याप्यन्येः परीक्षकैरनात्पत्वेन निश्यात्तदष्टान्तेन ताक्षिकादिमिरासत्वेन परे- गृह्‌।तस्य कवुरप्यनात्सत्वयश्चयः सुकर इत्यथः करणं श्रा्रादि शब्द दुपछान्धसाधनम्‌ चकशब्दस्तथेत्यनुकषाथेः प्रथिधं नानाप्रकारं पन्च ततानेन्दरियाणि पञ्च कमन्ियाणि मना बुद्धिश्चेति द्वादशपरस्यम्‌ करण मनां ुदधिशवेति वृत्तिविशेषो, वृत्तिमास््वहंकारः कर्तैव विदामाप्स्तु पवैत्रेवाविशिष्टः विविधा नानाप्रकारः पञ्चधा दशधा वा प्रपिद्धाः चशब्दस्तयेत्यनुकषाथैः परथग- सकी, वेष्टा: क्रियारूपाः क्रियाराक्तिप्रधानापञ्चीकृतपञ्चमहामूतकार्याः क्रियप्रा- धान्येन वायवीयत्वेन प्यपदिर्यमानाः प्राणापानव्यानोदानप्तमाना नागकृमेक्रक्देव दत्तधनेजयाख्याश्च तदन्तभता एव } अचर पुषतावन्तःकरणस्य कर्तरयेऽपि प्राण- प्यापारदशेनाद्धदव्यपदेशाचान्तःकरणादलन्तमिन्र एव प्राण इति केचित्‌ क्रियाश्- क्तिन्नानराक्तिमदेकमेव जीवत्वोपाधिभूतमपन्चीकृतपन्चमहामूतकायं क्रियाशक्ति प्राधान्येन प्राण इति ज्ञानशक्तिप्राघान्येन चान्तःकरणमिति म्यपदिद्यत इत्यभियुक्ताः “प इषां चक्रे कसिक्छहमृत्करान्त उक्रन्तो मविप्यामि किन्वा प्रतिष्ठिते प्रतिष्ठास्या- मीति स्र प्राणमघ्रनत इति श्रुतावृत्करान्यादयुपापित्वं प्राणस्याक्तम्‌ तथा सधीः खमरो मल्वेमं छोकमतिक्रामति म्यो पणि ध्यायतीव ठेायतीव " इलया- दिश्चतावुत्करान्याच्रपाधित्वं बुदधेरुक्तम्‌ खतनच्रोपाधिमेदे जीवमदप्रपतङ्गः तस्मा- हुद्धिपाणयोरत्वौबोत्कान्याचुपापितव युक्तं मेदग्यपदेशश्च शक्तिमेदात्‌ पपु ज्ञानशक्तिमागल्येऽपि करियाशक्तिमागदशेनमेकत्वेऽपि विशुद्धमनुभवतिद्धत्वात्‌, दृषटिपष्टिनये स्ैट्येऽपि प्राणव्यापारवच्छरीरस्य पषप्ोऽयमित्ये्वषूपेण पैः कदि- तत्वाच्च तस्मादुभयथापि व्यपदेशमेद उपपच्ः देवं चानुग्राहुकदेवताजातम्‌ चराव्दस्तयत्यनकषणार्थः अत्र कारणरव्गे पश्चमं पञ्चसंस्यापरणम्‌ एवरान्डसत- थाशन्देन संवध्यमानोऽनातत्वमेतिकत्वकसितत्वायवधारणाथंः प्रक्नानामपि तत्र शारीरस्य कवकरणक्रियाधिष्ठानस्य देवता पृथिवी “यत्रास्य पुरष्प्य मृतस्या्चि वाग-

प्येति वातं प्राणश्चक्षरदिदयं दिरः श्रोचं मनश्चन्द्र प्रथिवी शरीरम्‌ इति श्रुते

१क.ख.ग.घ. ङ, च, छ.ज.ज.इव। र्ग ध. ड, च. छ. ज. (टं मननं दिशः श्रोत प्र"

ऽ०परधुपरदनसरखतीश्रीपरसामिकृतरीकाभ्यां समेता- [अ ०१८ ° ५५१६] वागादयिष्ठात्यम्यादिमिः शरीराधिष्ठातृत्वेन प्रथिवीपाठात्‌ करुरहंकारस्याधि- छत्री देवता शद्रः प्राणादिप्रपतिद्धः करणानां चाधिष्ठाञ्यो देवताः पुप्रपिद्धाः | ्रोरत्वकचकुरसनघाणानां दिष्वाताकंप्रचेतोदिनः वाक्पाणिपादपायुपस्थानां वही- द्ेपेन्द्रमित्रप्रनापतयः मनोबुच्योश्न्द्रबृहस्पती इति पञ्चप्राणानां क्रियाख्पाणां सद्योजातवामदेवाधोरततपरुषेशानाः पुराणपरिद्धाः माष्ये दैवमादिलयादि चक्षुराच- ुप्राहकमिलयपिष्ठानादिदेवतानामप्युपरक्षणम्‌ १४

7० दी०--तान्येवाऽऽह--अधिष्ार्नमिति अधिष्ठानं शरीरं, कती चिज- उप्रन्थिरदं कारः, प्रथगिधमनेकप्रकारं करणं चश्ुःोादि) विविधाश्च कायतः खद पतश्च पृथमृताश्च्टाः प्राणापानादीनां व्यापाराः अनरेतेष्वेव दैवं पञ्चमे कारणं चक्राचनुग्राहकमारिसयादरि सवैपररकोऽन्तयीमी वा १४

प° दी०-खहूपमुक्त्वा तेषां पञ्चानां कभ॑हेतुत्वमाह तृतीयेन- शरीरवाइमनोभिर्य कम प्रारभते नरः + # [ क, # न्धास्य वा र्वपरात वा पञ्चत तस्य हतवः १९५॥ दारीरं वाचिकं मानसिकं विधिप्रतिषेधलक्षणं चिविधं कमं धर्मरालेषु प्रभि- द्धम्‌ अक्षपदेन चोक्तं--“ प्रवृत्तिवाुद्धिशरीरारम्भः इति } वुद्धिमनः अतः प्राधान्यामिप्रायेणोच्यते शरीरेण वाचा मन्ता वा यत्कर्म प्रारमते निर्वतयति नरो मनुप्याधिकारित्वाच्छाखस्य कीदशं करम न्याय्ये वा शालीयं घर्मं विपरीतं वाऽशाच्ची- यमधरम यच्च निमिषितचेषटितादि नीवनहेतुरन्यद्वा विहितप्रतिषिद्धपतमं तत्स्व पूवक्ृत- धमाधमेयोरेव कायेमिति न्याथ्यविपरीतयोरेवान्तम॑तम्‌ पचेते यथोक्ता अथिष्ठानाद- यस्तस्य परवस्येव कमेणो हेतवः कारणानि १९

श्री० दी ०--एतेषामेव सवेकम॑हेतुत्वमाह- श्रीरेति यथोक्तः पञ्चभिः प्रार- म्यमाणं कम चिष्वेवान्तर्माम्य शारीरवाच्यनो मिसिप्यक्तं शारीरं वाचिकं मानं निविधं कर्ति परिद्धेः शरीरादिमियेदयत्कमे धम्यं वाऽधम्यं वा करोति नरस्तस्य

१६

सवेस्य कमेण एते पञ्च हेतवः १९

म० दी०--इृदानीमेतेषामेव कमैकतैत्वादात्मनो कततमित्ययिष्ठानादिनिरू पणफटमाह--

तत्रैवं सति. करतारमास्मानं केवलं तु यः पश्ययङृतब्रद्धिखान्न पश्यति ठमतिः १६

१क. ख. उ, च.छ.ज, प्न, ज, 'कारत्वाः।

[अ०१८ ०१६] भ्रीपद्धगवदीता ` ४७१

तत्र कर्मणि प्रागुक्ते पर्मसमिन्‌, एवं परति अपिष्ठानादिपश्चहेतफे पति तिर्य. शौन आत्मानं स्मेजड्प्रपश्चस्य मापरकं सत्तास्फतिहपं खप्रकारापरमानन्दमवाध्य केवहमपङ्गादापीनमकतारमविकरियमद्वितीयं त॒ एव परमाथेतः अविद्यया त्वपि छठानादो प्रतिविम्वित्तमादिलयमिव तोये तद्ध।प्रकमनन्यत्वेन परिकरप्य तोयचलमेनाऽ5 दिलश्वटतीतिवदधिष्ठानादिकमेणोऽहमेव कर्तेति सरक्षिणमपि सन्तं कर्तारं क्रियाश्रयं यः परदयत्यवि्यया कर्पयति रणज्जुमिव भुजगं स॒ एवं परयन्नपि .परय- त्यात्मानं त्वेन खहूपाज्ञानकरतत्वादभ्याप्तस्य प॒ अन्त्या विपरीतमेव परयति यथात्छमित्यत्र को हेतुरत आह--अक्रतबुद्धित्वात्‌, शाल्लाचार्योषरे शन्यायेरनुपजनितविवेकबद्धित्वात्‌ नहि रज्जतत््वपाक्षात्कारामवे मनगभ्रमं कश्चन बाधते एवं शाखाचार्योपदेशन्ययेः परिनिष्ठितेऽहमस्मि पत्यं ज्ञानमनन्त मकवेमोक्तु परमानन्दमनवस्थमद्रयं ब्रह्षति स्ाकषात्कारेऽनुपजनिते कुतो मिथ्याज्ञानतत्का- याधः एतादृशे पताक्षात्कारमेव गुरुुपप्रल्य वेदान्तवाक्यविचारेण कुतो जनयती.- त्यत आह -दुमेतिः, दुष्टा विवेकग्रतिबन्धकपपिन महिना मतिथैस्य प्तः अतोऽशु- दद्धिलानित्यानिदवस्तुविवेकादिशुन्यत्वेन तच्छन्ञानायोग्यत्वादकतीरमपि कर्तारं केवछमप्यकेवमात्मानमविद्या कस्पयन्परपारी कमीधिकारी देहमदङृतवुद्धिः कमैकर्तष तादत्म्याभिमानात्कमेल्यागाप्रम्ः सवदा जननमरणप्रबन्पेनानिष्टमिष्टं मिश्रं कम- फटमनुमवति एतेन यत्तार्किको देहादिव्यतिरिक्तमात्मानमेव कतारं केवह पश्यति सोऽप्यक्ृतवुद्धितेन व्याख्यातः अन्यस्त्वाह--आत्मा केव्छो कता किं त्वधिष्ठा- नादिभिः संहतः सन्परमाथेतः कर्तैव, कतोरमात्मानं केवरं पयन्दुमेतिरिति केवर्श्र- उदप्रयोगादिति तन्न, परमाथेतः सवेक्रियादून्यस्यासङ्गस्याऽऽत्मनोऽपिष्ठानादिभिः पहतत्वानुपपततेः, जछपूर्यकादिवत्वावि्यकेन संहतत्वेन कौत्वमापिे तादरमेव, अभि- छानादीनामप्याविद्यकलाच्च केवटशब्दस्त्‌ खमावभिद्धमात्मनोऽङ्गाद्वितीयदूपत-

मनवदति कतेत्वद्‌रिना दुमेतित्वहेतुत्वेनेल्यदाषः १६

श्री टी ०-- ततः किमत आह -तेभरेति तत्र सवेसिन्कमेणि एते पञ्च हेतव इत्येवं सतति केव निरूपाधिकमपङ्कमात्मानं तु यः कतारं परयति श्ाल्लाचार्योपदेका- म्यामपतसकृतयुद्धितवादुमेतिरपो सम्यञ्च परयति १६

पम० दी०-- तदेवं चरताभि: छोकेः--

«५ अनिष्टमिष्टं मिश्रं चिवि केमेणः फम्‌ मवत्यत्यामिनां प्रलय

११. छ. व, छितोऽट २ख.छ.ज. सवथा )२ख.ग.ज. तिः षक, °देशदागेनासं

४७२ पधुसूदनसरखतीश्रीधरस्वामिकरृतरीकाम्यां समेता-[अ ०१८४०१०]

इतति चरणत्रयं व्याख्यातमिदानी तु सेन्यािनां कचित्‌ '' इति तुरीयं चरण मकेन व्याष््ै- |

यस्य नाहङृती भावी बहिरस्य रिप्यते

हत्वाऽपि इमाष्टोकात्र हन्ति निवधभ्यते १७॥

य्य पूर्वक्तविपरीतस्य पुण्यः कमेमिः क्षपितेषु विवेकविरो धिपापेषु निल्यानिखव सुविवेकादि प्ाधनचतुषटयं प्राततः शा्ञाचर्योपदेशन्यायजनितकवरमोक्तृखप्रकाशप-

रमानन्दाद्वितीयतरह्मातपाक्षात्कारस्याज्ञने प्रकार्य वाधिते मवत्यहं कर्यवंरूपो भावः प्रत्ययः यस्य मावः सद्धावोऽहङृतोऽहमितिग्यपदेशा्हौ न, अहंकारवाधेन दाद्धखहूपमाच्परिरोषादिति वा अक्तो ऽहंकारस्य मावस्तत्तादात्म्यं यप्य विवेकेन बाधितत्वादिति वाधितानुवत्तावपि एत एव पञ्चाधिष्ठानादयों मायया

¢

मयि सवत्मनि कलिता सर्वकर्मणां कतौरो मया खप्रकाशचैतन्येनापष्केन कसित

धेन प्रकाश्यमाना अहं तु कती किंतु कततद्यापाराणां सक्षिमूतः क्रियज्ञान- शक्तिमदुपाधिद्रयनिरमुक्तः इद्धः प्वेकारयकारणाप्तबद्धः कूटस्थनिलयो निद्ंयः सवेविका- रशरन्यः अप॒ङ्खो ह्ययं पुरषः, “पक्षी चेता केवट निमुणश्चः" “अप्राणो ह्यमनाः

[न

रभो अक्षरात्परतः परः," “अन अत्मा महान्धुवः सटिर एको द्रष्टा ्धेतः+ “अनो निदः शाश्वतोऽयं पुराणः, “निष्कलं निष्क्रियं शान्तं निधं निरञ्जनम्‌" इद्ादि श्तिम्यः) ^“ अविकायाऽयमुच्यते,

प्रकृतेः क्रियमाणानि गुणः कर्माणि पवशन

अहंकारविमृात्मा कोऽहमिति मन्यते,"

“त्वित पते," “्रीरस्थोऽपि कौन्तेय करोति प्यते " यादि सतिम्यश्च तप्माचाहं कतैलेवंपरमाथेृटुदधिरन्तःकरणं यस्य दिप्यते नानुशयिनी भवति, इदमहमकाषमेतत्फटं मोक्षय इत्यतपंधानं कतैतववासनानिमित्तं ठेपोऽनररायः।

प्त पुण्ये कमणि हधह्पः पपे पश्वत्तापहपः | हटोन द्विविधेनापि ठेषेन बुद्धिम १५५

यु्यते कतृत्वाभिमानवाधात्‌ तथा ज्ञानिनं प्रकृ श्रुतिः-- “एतमु हैवैते तरत

ह्यतः पापमकरवमियतः कस्याणमकरवमित्युमे हैवैष एते तरति नैनं कृताक्रते तपतः तदेतदचाऽम्युक्तम्‌-- (^, _ ( वभ # एष निलयो महिमा ब्रह्मणस्य वधते कर्मणा नो कनीयान्‌ त्येव स्यात्पदवित्तं विदित्वा दिप्यते कर्मणा पापकेन " इति पापकेनेति पुण्यस्याप्युपहक्षणम्‌ वधते कमीयानिति पुण्यपापयोः परि भ, [क

तोषपरितापाभिप्रायम्‌ एवं यस्य नाहंकृतो मावो बुद्धिरस्य च्यते स॒ पुवे।क्तदुभतिविटक्षणः सुमति; परमाथेदरीं पद्यत्यकत।रमात्मानं केवह,

{भ०१८४े०१०] भ्रीमद्धगवद्वीता ४७३

$ 0 ©.

कतृत्वामिमानामावादनिष्ठारिभिविधकमेफलमागौ मवतीत्यतावति शाल्रथेऽहंकारा- भावबुद्धिलेपाभावं स्तोतुमाह--हत्वा दिधित्वाऽपरे हमाछीकान््र्वीन्धराणिनो हन्ति हननक्रियायाः कता मवति अकतरैखष्पप्राक्षात्कारात्‌ निबध्यते नापि तत्कार्थणाधमफटेन पवध्यते | अत्र नाहरतो भाव इत्यस्य फलं हन्तीति द्धि हिप्यत इत्यस्य फं न॒ निबध्यत इति अनेन कर्माछपप्रदशेनेऽतिद्ायमात्रमक्तं तु सवप्राणिहननं:पंमवति हत्वाऽपीति करीत्वम्यनु्ञा बापितकर्वृ्वदध्या रौ क्या, हन्तीति कतृत्वनिषेधः श्ाख्लीयया परमाथद्येति विरोधः | शाख्लदौ नायं इन्ति हन्यते इति सर्वकमीपस्पश्ित्वमात्मनः प्रतिज्ञाय जायत इत्यादिरेतुवचनेन साधयित्वा वेदाविनाशिनमित्यादिना विदुषः सवैकमौभिकरनिृत्तिः संक्षिणोक्ता मध्ये तेन तेन प्रपङ्धेन प्रसारितेह शाख्रभथितावच्चप्रदशे नायोपपहता हनि निब- ध्यत इति एवं चाविद्याकस्पितानामधिषठानायनातङ्ृतानां सवैषामापि कर्मणामात्मवि- दयया परमच्छेदोपपत्तेः परमाथसन्यापिनामनिष्टादि भिविधं कमेफटं न॒ मवतीत्युपप. त्नम्‌ परमाथ्तन्याप्तश्चाकर्नासप्ाकषात्कार एव जनकादीनामेतादरसंम्याप्तितेऽपै चटवत्प्रारव्यरू्गवश्ह।धितानुवृत्या परपरिकिनया वा कर्मदशेनं विरुद्धं परम- हसानामीदशानां मिक्षारनारिवत्‌ अत एव ज्ञानफछमृतों विद्वत॑न्याप्न उच्यते ` प्ाधनमतस्तु विविदिषापरन्यापोऽनेवंविधोऽपि ` प्रथममुत्तरकाटे ज्ञानोत्पत्तावेवंविधो भवतीति वक्ष्यते १७

भ्री° दी०--कस्तर्हिं सुमतिर्थस्य कर्मटेप ना्तीत्युक्तमित्यक्षायामाह--

नप

यस्यातं जहमातं कृताऽह्‌ कतत्यवसमूता भावाअमप्राया यस्य नालति यद्भाऽह-

७५ [कका कको

छृतोऽहंकारस्य मावः स्वभावः कपैत्वाभिनिवेो यस्य नासि शरीरादीनमिव कर्मक- त्वाहो चनादिलयर्थः अत एव यस्य बुद्धिने छिप्यत इष्टानिष्टयुच्या कर्मसु सजत एर्वम॒तो देहादिम्यतिर्कतात्मदश्ौमाहीकान्पवानपि प्राणिनो लोकदृष्टया हत्वाऽपि विविक्तया खदृष्टया हन्ति तत्फटेतमितध्यते बन्धं प्राम्रेति किं पुनः सच्चज्चदधिद्राराऽपसेशन्नानेतसततिहेतुमिः कममिततस्य बन्धराङ्धत्यथंः तदुक्तम्‌- ¢ ब्रह्मण्याधाय कर्माणि सङ्गं लक्ता करोति यः दिप्यते प्त पपेिन इति १७

प० ईी०--पमविष्ठानादिपन्चकस्य क्रियहितृतवेनाऽऽतपनः प्वैकमीपंसरित्व- मुक्तं संप्रति तमेवार्थं ्ञानत्ेयादिपरक्रियारचनया तरेगुण्यमेदन्याख्यया विवरीतुमु-

भ, पक्रमते-

१५,

ह्व, ज, ेनार्ति' 9

७७४ मधुमूदनसरस्वतीश्रीधरस्वामिढृतरीकाभ्यां समेता-- [०१८४०१८]

ज्ञानं जेयं परन्नाता भिषिधा केमचोदना केरणं क्म केति भिविधः कमंग्रहः १८

ज्ञानं विषयप्रकाशक्रिया, तेयं तस्य करम, परिज्ञाता तस्याऽऽश्रयो मोक्ताऽन्तःकरणो- पाधिपरिकल्ितः, एतेषां च्रयाणां संनिपाते हि हानोपादानादिस्वेकमारम्मः स्यादत एतत्रयं सर्वेषां कमणां प्रवतेकं तदेतदाह -नरिषिधा कपचादनेति चोदनेति प्रवतक- मच्यते चोदनेति क्रियायाः प्रवतेकं वचनमाहरिति शाबर "चोदना चोपदेशश्च विधि शवैकाथवाचिनः,' इति मारे वचने क्रियाप्रवतेकवचनत्वं यद्यपि चोदनापदशक्यतया प्रतीयते तथाऽपि वचनत्वं विहाय प्रवतेकमा्रमिह रक्ष्यते ज्ञानादिषु वचनत्वामावात्‌। एवे प्ररणीयत्वं प्रेरकत्वं चानात्मन एव नाऽऽत्मन इत्यभिप्रायः तथा करणं साधकतमं बाह्यं श्रोतरायन्तस्थं बुद्ध्यादि कमं कतुरीप्पिततमं क्रियया व्याप्यमान- मुत्ा्यमाप्यं विकार्यं सरस्कार्यं कतौ च, इतरकारकाप्रयोज्यत्वे सति पकट्का- रकाणां प्रयोक्ता क्रियाया निरवतकश्चिदचिदरयन्थिरटप इति निविधचिप्रकारः, कर्म संगृह्यते समवेलत्रेति कमेपग्रहः कमाश्रयः चकाराथादितिकब्दात्सप्रदानमपादान- मधिकरणं रारिघयान्तमूतम्‌ एवं कारकषटूमेव चरेषिधं क्रियाया आश्रयो नतु कटष्य जत्ेय्थः कतरेरकस्य कर्माश्रयस्य कार्‌रकह्पत्वत्रेगुण्यात्कत्वाचाका- रकसभावो गणातीतश्चाऽऽत्मा सवेकमोपंस्प्ीलमिप्रायः अथवा ज्ञानं प्ररणाद्पं रिडादिकब्दनन्यं, ज्ञेयं तप्य ज्ञानस्य विषयत्वेन टिडादिशव्दस्वहूपं प्रेरकं, परै ज्ञाता तस्य ज्ञानस्याऽऽभ्रयः प्रेरणीयः, इत्येवं तरिविधा कर्मचोदना कर्म॑करियापुर- षत्यापाररूपाऽऽथीं भावना, तद्विषया चोदना प्रेरणा विधिरूपा शाब्दी भावने; तथा करणं पेतिकतैव्यताकं प्राधने धात्वर्थः, कम॑ माव्ये स्वगादरिफटं, कता फल- कामनादान्पुरषः क्रियाया निर्वतक इत्येवं विविधः कर्म््रहः कर्मणः पूव्यापारद- पस्याथमावनायाः समहः पक्चिपः 1 तरेवमथेमावनारूपपंप्र(स्म)यत्नस्य विधेयस्याभाव- मावनाह्पों विधिने राद्धमात्मानं गोचरयति कारकाश्रयत्वद्विषिविधेययोः तद्क्त-““नैगृण्यावेषया वदा निचेगण्या भवाजुनः इति| कारकाणां तरै गण्यरूपत्वमन- न्तरमेव म्यास्यास्यत इत्यमिप्रायः अत्र प्रसङ्ाद्विधिश्चिन्लते, प्रवृत्तिहेतत्वेन प्रेरणा तावत्पवेरीकानमवसिद्धा राज्ञा प्रेरितो बेन प्रेरितो बाह्यणेन प्रेरितोऽहमिति &§ि प्रतेमाना वक्तारो मवन्ति। सा प्रवतेना प्रवतैकराजादिनिष्ठा तत्रोल्ृष्टस्य निक्ष प्रति प्रवतेनाऽऽ ज्ञा प्रषणेति चोच्यते निङृष्टस्योच्कृष्टं प्रति प्रवना याच्जाऽ- ध्येषणेति चोच्यते 1* समस्य पमे प्रत्युत्कषनिकर्षौदासीन्येन प्रवपीनाजनु्ञाऽनम- तिरेति चोच्यते | तं चाऽऽन्ञादयां ज्ञानविरिषा इच्छाविशेषा वा चेतनम एव

ञ्च, 'काज्ञानादेरनाप्मजन्यत्वं स्पष्टमेव अः

[०१०८०१८] श्रीमद्धगवद्वीता ०७५

रोके प्रपिद्धाः वेदे तु विधिनाऽहं प्रेरितः करोमीति ग्यवहर्तासि मवन्ति। तत्र स्वयमचेतनत्वादपोरूषेयत्वाचच वैदिकस्य विधेम वचेतनधर्मेणाऽञन्ञादिना प्रेरकता संभवति। अतः स्वधर्मेणैव साऽम्युपगन्तन्या गल्न्तरापभवात्‌ एव धर्मश्नोदना परवतैना प्रेरणा विधिरुपदेशः शब्दभावनेति चोच्यते तत्र केचिदटौकिकमेव राब्द- ग्यापारं कल्पयन्ति अन्ये तु छपतनेवोपपत्तो नारोकिककल्पनां सहन्ते प्रवतैना हि ्वृ्तिहेतु््यापारः विधिशब्दस्य चाऽऽस्यातत्वेन दशल्कारस्राधारणेनोपाधिना पुरुषप्रवृत्तिरूपाथमावनां प्रति वाचकत्वं तञ्जञानहेतुत्वमिति यावत्‌ प्ता ज्ञतैवा- नुष्ठातुं शक्यत इति तद्धीहेतोरपि शब्दस्य तद्धेतुत्वं परम्परया मवल्येव तत्र विधि- शब्दस्य पुरुषप्रवृत्तिरूपमावनाज्ञानहेतुव्याप।रस्द्राचकशक्तिमत्तया विधिराब्दन्ञानम्‌ एव तस्य प्रवृ्तिहेतुव्यौपार इति प्रवतैनामिधानीयकं रमते ज्ञानद्वारेणैव शब्द

्वृत्तिजनकत्वात्‌, ज्ञानजनकम्यापारातिरिक्तव्यापारकस्पने मानामावात्‌ ज्ञानजन- कश्च भ्यापारस्तस्य सखज्ञानं शक्तिज्ञानं शक्तिविरिष्टसज्ञानं ~ तत्राऽऽद्ययोरन्यत- रस्य शब्दमावनालं तृतीयस्य तु तत्र करणत्वमिति विवेकः एवं स्थिते निष्कर्षः, विधिना स्वन्ञानं जन्यते प्रवतैनाव्वेनाभिधीयतेऽपीति विधिज्ञानमेव हाव्दमावना तस्यां पुरुपप्ररृतिरूपाऽथमावनेव माग्यतयाऽन्वेति करणतया प्रवृत्तिवाचकशक्ति- मद्विधिन्ञानमेव मावनापताध्यस्यापि फषावच्छिन्नां भावनां प्रति करणत्वं फल्करण- त्वादेव यागस्येव खगैमावनां प्रति विरुध्यते तथा पुरुषः .खग्रवृतति मावत्‌ केनेत्यपेक्षायां पुरुषप्रवृत्तिवाचकशक्तिमत्तया ज्ञातेन विधिशाब्देनेति करणांरपूरणम्‌ कथमिल्ाकाङक्षायामर्थवादैः स्तुतवेतीतिकतैम्यतांशपृरणम्‌ इयं गौ; क्रय्येति छोकिके विधो बहुक्षीरा जीवद्भता छयपत्या समांपमीनेलयादिरोकिंका्थंवादवत्‌ नन्वास्यातत्वेन विधिदाव्दादुपस्थिता पुरुषप्रवृत्तिमग्यतयाऽन्वेतु करणं तु कथमनुपर्थितमन्वेति - उच्यते-- विधिराब्दस्तावच्छवणनोपस्थापितस्तस्य पुरुषप्रवृत्तिवाचकरक्तिरपि स्मरणे- नोपस्थापिता तदुमयवेशिष्टयं ता्रष्ठा ज्ञातता मनसेति वाचकराक्तिमत्तया ज्ञातो विधिशब्द उपस्थित एव अनेन यच्छकनुयात्तद्धावयेदिति, प्रतिशब्दं खाध्यायविधि- तात्पयोच्छब्दातिरिक्तेनोपस्थितमपि शाब्दबोधे , माप्तत एव यथा उयोतिषटोमादि नामधेयं यथा वा रिङ्गविनियोऽ्यो मन्न: तदुक्तमाचार्यैरद्धिदधिकरणे--“अनुपस्थि- तविरेषणा विरिष्वद्धि भवति त्वनमिहितविशेषणा" इति एवमथेवादानामुपस्थितिः श्रोत्रेण प्राशस्ल्य तु तैरेव टक्षणया तदुमयनि्ज्ञातत्ायास्तु मनसेत्यथवादैः प्रशस्त- त्वेन ज्ञ तवेतीतिकाैव्यतांशान्वयोऽप्युपपन्न एव ननु किं प्रास्तं, तावत्फरषा- धनत्वं, तस्य यागेन मावयेत्खगमित्य्मावनान्वयवदोन विधिवाक्यादेव छन्धत्वात्‌

क. ग, पारः पुरषृ््त्तिवाचकस्तः २क.ग.ड,ज. ज. रिष्टेवुः 3 ज, ज्ञातेती।

9

[अ ०१८९०१८] भ्रीपद्धगवद्रीता | ‰७७

तज्ज्ञानप्रामाण्यापेक्षया वेदप्रामाण्ये निसेक्षतेन स्थितं खतः प्रामाण्यं मनर स्यात्‌ ुद्धवाक्येऽपि प्रामाण्यप्रसङगाक्च इईश्वरवचनत्वे समानेऽपि बुद्धवाक्यं प्रमाणं वेदवाक्यं तु प्रमाणमिति भुमगाभिश्ुकन्यायप्रपतङ्गः महाजनानामुभयस्षिद्धत्वामवेन तत्परिग्रहापरिग्रहाम्यामपि विशेषानुपपत्तेः इ्वरपररणाया लोकवेदप्ताधारणत्वेन टोकेऽपि राजादीनां प्ररकत्वं स्यात्‌ इश्वरपररणायां स्थितायामेव रानादिरप्य- साधारणतया प्रक इति चत्‌ इन्त सा तिष्ठतु वा व्विहाप्यप्राधारणः प्रेरको वेद एव राजादिस्थानीय इल्यागतं मर्गे इश्रपरणायाः साषारणाया अपराधारण- प्ररणासरहकारेणेव प्रवत॑कत्वात्‌ रिंचेशरप्रणायां सर्वोऽपि विहितं कुयादेव तु कश्चिदपि ट्ड्घयेत्‌, निषिद्धेऽपि चेश्वरपरणाऽस्येव अन्यथा कोऽपि ततर प्रक्तै- तेति तदपि विहितं स्यात्‌ तथा चोक्तम्‌- “४ अज्ञो जन्तुरनीरोऽयमात्मनः भुखदुःखथोः इश्रप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वा” इति तस्पाद्रानादिरिव वेदोऽपि खप्रवतैनां ज्ञापयन्निच्छोपहारमुखेन प्रवतैयतीति सिद्धं छोकवेदयोरेकरप्यम्‌ पृवेमीमांपतकानां खतन्नो वेदो ब्ह्मपीमां तकानां तु ब्रहमविवतै- स्त्परतन्नो वेद इति यथपि विङेषस्तथाऽपि श्वतिततुल्यत्वेन वेदस्यपरुषेयत्वमुमये- पामपि समानम्‌ अत्र प्रृत्यनशूटन्यापारत्वं प्रकनातवै प्ण्डोऽलण्डो वोपा- धिस्तस्मिनविधिपदशक्येऽपि तदाश्रयविशेषोपप्यितिगैवादितुस्यैव अनुक्ृखभ्यापारत्व वा शक्यं प्रवृस्यंशस्तवास्यातत्वेन शक्यन्तररम्य एव दण्डीत्यत्र संबन्धिनि मतु- बर प्रकरय्ेदण्डांशवत्‌ फ़रटपताधनतामोध एव प्रेरणा तमिव कुवेनपरेको विधिरतः फलपताधनतेव प्रेरणात्वेन विपिपदशक्येति मण्डनाचायः फटपताधनता चाथमावना- न्वयटभ्ये्युक्त पराक्‌ इममेव पक्ष पार्थपरारथिप्रशतयः पण्डिताः प्रतिपन्नाः | जओपनिषदानामपि केषाचिदिष्प्राधनतावादो ऽनेनैव मतेनोपपादनीयः इष्टपाधनत्वं -खरूपेणेव ठिडादिपदशक्यं प्ररणात्वेेति तार्किकाः, तन्न, गौरवादन्यभ्यत्वादन्व- यायेोग्यत्वाच इच्छाविषयताधनत्वापेक्षया प्रवतैनात्वमतिदषु इच्छातद्विषययेरप्रवे- दात्‌ इच्छज्ञानस्यापि प्रवृत्तिज्ञानवत्परवृत्तिहतुत्वापातात्‌ वस्तुगत्या य॒इच्छावि- षयस्तःताधनमिति शाब्देन प्रतिपादयितुमरक्यत्वात्‌ प्ताधनत्वमात्नस्येव राक्यत्वे तेनैव प्रत्ययेनोपस्थापितया प्रबृत्या सह श्रुत्या तदन्वयप्रमवे पदन्तरोपप्यापितखर्गेण सह वाक्येन तदन्वयाप्षमवात्प्रवतैनात्व एव पयवपतानं श्रुत्या वाक्यस्य बाधात्‌ प्रल्- यक्चुतेः पद्श्रुतितोऽपि बीयस्तवेन पशुना यजेतेत्यत्र परङ्घत्यथं॒परं विहाय प्रयया- र्थन करणेन संैवेकत्वप्यान्वयादेकं करणं पडुरिति वचनल्यकत्या क्रतव्गत्वमेकत्वस्य

१ग्‌. ड. ज, 'सद्कृश्च दै ग, "तिनं गवा

४७८ मधुसूदनसरस्वती धीधरस्वामिङतदी काभ्यां समेता-- [अ०१८धे०१८]

स्थितं किमु वक्तव्यं पदान्तरममभिव्याहाररूपाद्राकियाहटीयस्त्वमिति वाक्यार्थान्वय- छम्यत्वाचच नेष्टपाधनत्वे पदाथः तथा हि प्रवतेनाकरममूता पुरुषप्वृत्तिरूपाऽर्थमावनां किं केन कथमित्यशत्रयवती विधिनऽऽरम्बत्वेन प्रतिपाद्यत इत्युक्तं प्राक्‌ अपुरुषा- कर्मिकायथां तस्यां प्रवतेनानुपपत्तरेकपदोपस्थापितमप्यपुरुवार्थं धात्वर्थं विहाय

मिचचपदोपात्तमन्यविन्ञेषणमपि कमिपदसंबन्धेन साध्यतान्वययोग्यं खमेव पुरुषार्थ सामाव्यतयाऽऽलम्बते इच्छाविषयस्येव कृतिविषयत्वनियमात्‌ खर्म कामयते खम॑- ८:

काम इति कर्मणि द्वितीयाया अन्तभतत्वात्‌ , यजतेरक्मैकत्वेन खर्गमित्यक्तेऽनन्वयाच अत एव यच्च कमिपद्‌ श्रूयते तचनापि तत्कस्प्यते यथा “प्रतितिष्ठनिति वा

एता राचक्प्यन्तः इयाद्‌ प्रतिष्ठाकामा रात्रेसन्नमपयुरेचार्‌ एवं छव्यमाव्याया

"€ £ (9

त्यां समानपदोपस्थापितो धात्वथे एव करणतयाऽन्वेति मान्यांशस्य कमिविषयेणा- वरुद्धत्वातसुव्विभक्तियोग्ये धात्वथेनामघेये ज्योतिष्टोमादौ तृतीयाश्रवणात्‌ यत्रापि नामघेये द्वितीया श्रयते तत्रापि व्यलययानुश्ञाप्तनेन तृतीयाकस्पनात्‌ तदुक्तं॑महा- माष्यकोरैरभिह्येच्ं जहोतीति व्रतीयाथं द्वितीयेति अत एव तैः प्रकृतिप्रल्ययो प्रल- यार्थं सरह ब्रत्तयोः प्रत्ययार्थः प्राधान्येन प्रकृलयर्थो गुणवेनेति प्रल्ययैर्थमावनां प्रति धात्वर्थस्य गुणत्वेन करणत्वमुक्तम्‌ आख्यातं क्रियाप्रधानमिति वदद्धिनिरुक्तकारेर- प्येतदेवोक्तम्‌ भावा्थीधिकरणे तथेव स्थितम्‌ तेन स्वैर प्रल्यया्थं प्रति षात्व- स्य करणत्वनैवान्वयनियमः अत एव गुणविरिष्टवात्वथविधौ धात्वथानुवादेन केव-

पौ

टगुणविपौ मत्वर्टक्षणा विधेभरिप्रक्रृष्टविषयत्वं 1 यथा सोमेन यजेतेति वििष्ठ- विधौ सोमवता यागेनेति दघरा जहोतीति गुणविधे दधिमता होमेनेति नामधेयान्वये तु सामानाधिकरण्योपपत्तेरवात्व्धमा्रविधानाच मत्वभलक्षणा वा विथिविप्रकरषैः | तदेवं ज्येतिष्टोमेन यजेत स्वर्भकाम इत्यत्ाऽऽ्यातार्थो मावयेदिंति किमित्याकाड्‌-

क्षायां कमिविषयं खमिति विपिश्रतेबंटीयस्त्वादाकाङ्क्ाया उत्करत्वाच्च तथाच +

स्थत षष्ठा ततः केनव्यपहते यायनति तृतायान्तपद्त्तमानायक्र्णत्वात्करणत्व (भ

गवान्वयरगयमाच केनाञ्नल्यप्षितं स्यातिष्टसिनात तन्नास्नत्यथः शर्द्द्नुपा्यः

तोऽपि ज्योतिष्टोमरब्दो भासत एव श्ाठ्दे वपे श्रवणेनोपस्थापितस्तात्पय॑वक्ात्‌। नाम- धेयान्वये विमक्लयथो द्वारं नजिवाद्थौन्वय हव तेन मत्वथलक्षणामन्तरेभैव ज्योति- छटोमरव्दवतत्यन्वयलाभः। तथाच कविप्रयोगः-"हिमाट्यो नाम नगाधिराजः" इति 1६्‌माछयनामवानेलथः एवामह “श्राभेचकमल द्रं मघाने मधुकरः 1१३।१ इत्याद्‌ा-

वमृह।तक्मातककपदवेति वक्थ मवुकराद्पद्‌ स्वषूपणवे मापतत्‌ नामवयवननार्थृपस्णा.

ग. घ. 'नाऽरतवेः ड. छ. ज. ना तेन ज्ञ. "नाञ्लभ्यघ्रेः क, ज, शमप्यमि ३क. ख. घ. च. छ. ज, यामाः ग, ड. चर, (पतात्तात

[अ०१८े०१८] श्रीमद्धगवद्रीता ४७९

पयति प्रागगृहीतपगतिकत्वात्‌। अत एव मधुकरश्ठ्दवाच्य इत्यपि ठक्षणया नान्वय शवयन्ञानपुवेकत्वाह्््यज्ञानस्य खषूपतस्त्‌ शाब्दे माति वाच्यवाचकषंबन्धः पश्वात्क. रप्यते पंपरग॑निवाहायेति तदयं वाक्या्ैः-- ज्येतिष्टोमना्ना यागेन खरगीमिष्टं मावये. दिति कथमिलयपेकिते श्रतिलिङ्धवाक्यप्रकरणस्थानपतमास्यामिः प्रामवायिकारादुपका- रकाज्मरामपूरत्यैति विकृतौ प्रक्ृतिवदित्युपवन्धेन नित्ये यथाशक्तीतयुपबन्धेन मुख्या- रामे प्रतिनिधायापौति यावच्यायभ्यं तत्पूरणम्‌ एवं यागस्य स्वगावच्छि्मा- वनाकरणत्वेन स्वगेकरणत्वं करणत्वेन पाक्षात्कर्तैव्यापारविषयत्वह्पं कति पाध्यत्वं श्रुत्यथोम्यां छम्यतं इति तदुभयमपि हिड्दिपदवाच्यमप्राप्े चाखमर्थवदिति न्यायात्‌ अनन्वयाच्च, इष्टप्ाघनमिति समाप गुणमतमिष्टपदं स्वगैकाम इतिप्तमापता न्तरयुणभूतेन स्वगेपदेन कथमन्वियादिषटस्वगी प्राधनमिति] नहि राजपुरे वीरपुतर इत्यत्र वीरपदराजपदयोरन्वयोऽस्ि पदाथः पदार्थेनान्वेति नत पदार्थेकदेशेनेति न्यायात्‌ | करण- विभक्त्यन्तन्यातिष्टोमादिनामषेयानन्वयप्रपङ्गादिदोषााक्षिनक्षे द्रष्टम्याः। एतेनेष्टपा- धनत्वमनिष्टाप्ताधनत्वं कृतिपताध्यत्वमिति ब्रयमपि विध्यथं इत्यपास्तम्‌ अतिगोरवा- द्थैवादानां स्था वेयथ्यापत्तेश्च अत एव कतिपाध्यत्वमान्च विध्यर्थं इत्यपि मावनाकरणत्वेनाथरम्यत्वादित्युक्तेः। अशोकरिको नियोगप्त्वलोकिकत्वदिव विध्यर्थः पराक्रान्ते चात्र सूरिभिः तप्मादनन्यरम्या द्षुमूता प्रेरणैव छ्डिदिपद-

च्येति स्थितम्‌ प्रवतैकं तु. ज्ञानं वाक्या्म्यादालम्यमन्यदेव सरवेषामापे वादि. नाम्‌ आस्याता्थं एव विरेप्यतया माप्तते धात्वर्थो नामार्थः खग॑कामो वेत्रि चोक्तप्रायमेव तेन यागानुकृर्कृतिमान्खगेकाम इति तार्किकमतं प्रुषविे-

ष्यकवाक्याथन्लानमपास्तम्‌

संक्षेपण मतं माट्मिदमत्रोपपादितम्‌ यद्रक्तम्यमिहान्यत्तदनुप्षेयमाकरात्‌ १८

श्री० हत्वाऽपि इन्ति निबध्यत इृयेतदेवोपपादयितुं कमंबोद- नायाः कर्माश्रयस्य कर्फटादीनां तरिगुणात्मकलवानिगंणस्याऽऽत्मनस्तत्सबन्धो नाील्यमिप्रायेण कर्मचोदना कमाश्रयं चाऽऽह- ज्ञानमिति ज्ञानमिष्टपाधनमेत- दिति बोधः ज्तेयमिष्टसाधनं कम पारत्ततिवमतन्नानाश्रयः एवं तविषा कमचो- दना चोदयते प्रवलयतेऽनयेत्ति चोदना ज्ञानादितरितयं कमप्रवृत्तिहेतुरित्यथः यद्भवा चोदनेति विविरुच्यते तदक्तं मटैः--“ चोदना चोपदेशश्च विधिश्वैकाथंवाचिनः " इति ततश्चायमर्थः--उक्तलक्षणं त्रिगुणात्मकं ्ञानादित्रयमवलम्ब्य कमविषिः प्रव- सत इति ! तदुक्तम्‌- त्रैगुण्यविषया वेदा इति तथाच करणं पाधकतमं, कमं

कतरी।प्पततमं, कतो कयानेवेतेकः कम्‌ समृह्यतञस्मानति कर्मत्तम्रहुः करणाड

४८० मधुसूदनसरखतीश्रीधरस्वापिहृतीकाभ्यां समेता -[अ०१८०१९॥

त्रिविधं कारं क्रियाश्रय इत्यः संप्रदानादिकारकत्रयं तु परम्परया क्रियानिरवतै- कमेव केवटं नतु सताक्षात्कियाया आश्रयः अतः करणादिननितयमेव क्रियाश्रय इत्युक्तम्‌ १८ प० टी०--द्धानीं ज्ञानजञयज्ञातृरूपस्य करणकमेकतृपस्य तिकदवयस्य त्रिगुणात्मकत्वं वक्तभ्यमिति तदुमयं संक्षिप्य त्रिगुणात्मकववं प्रतिनानीते-- + ¢ ~ जट, ज्ञान केम कता त्रिध गरणभदृतः॥ क, + (पे प्रोच्यते गरणप्ख्याने यथावच्छृणु तान्यपि ३९ तान प्राम्यास्यातम्‌ ज्ञेयमप्यत्ैवानतर्भूतं ज्ञानोपाधिकत्वाञजञेयत्वस्य करम क्रिया तरिविधः कर्म्ं्रह इत्यत्रोक्ता चकारात्करणकर्मकारकयोरत्ेवान्तमौवः क्रियो- पाथिकत्वात्कारकत्वस्य कती क्रियाया निरवतैकः चकाराज्ज्ञाता कतुः करियोप- पिकतेऽपि प्रथक्नेगुण्यकथनं कुताक्षिकभ्रमकसितात्पत्वनिवारणाथम्‌ ते हि कर्तै- वाऽऽत्मेति मन्यन्ते गुणाः सच्वरजस्तमांधि सम्यक्ायेमेदेन ख्यायन्ते प्रतिषचन्तेऽ- सिननिति गुणप्र॑स्यानं कापिलं तस्मिन्‌, ज्ञाने क्रिया कतौ गुणभेदतः सच्वरन- स्तमोमेदेन चिधैव प्रोच्यते एवकारो विधान्तरनिवारणाथः यद्यपि कापि शाखं परमाथेत्रहयेकत्वविषये प्रमाणें तथाऽप्यपरमाधैगुणगौणमेद निरूपणे व्यावहारिकं प्रामाण्यं मनत इति वक्ष्यमाणाथ्॑तत्यर्थ गृणस्याने प्रोच्यत इत्युक्तम्‌ तन््रान्तरेऽपि प्रिद्धमिदं केवटमस्िन्नेव तन्न इति स्तुतिः यथावदथारालं शुणु श्रोतुं साव- धानो मव तानि ज्ञानादीनि अपिशब्दात्तदधेदजातानि गुणमेदक्रृतानि अत्र चैव. मपोनस्क्त्यं द्रष्टव्यं चतुर्दरोऽध्याये ततर स्ख नि्मरत्वादिल्यादिना गुणानां बन्धहेतु तवप्रकारो निषूपितो गुणातीतस्य जीवन्मुक्तत्वनिरूपणाय सप्तदन्ञे पुनयैनन्ते पाक्िका देवानित्यादिना गुणक्रृतत्रिविधख मावनिषूपणेनाऽऽपुरं रनस्तमःखमावं परित्यज्य पाच्तिकाहारादिैवया देवः सासिकः खमावः परंपादनीय इत्यक्तम्‌ इह तु सखमावतों गुणतीतस्याऽऽत्मनः क्रियाकारकफरपवन्धो नास्तीति दशेयितुं तेषां सर्वषां त्रिगुणात्मकत्वमेव रूपान्तरमस्ि येनाऽऽत्म्बन्धिता स्यादित्युच्यत इति विरोषः १९ भरी ° टी०-ततः किमत आह-- ज्ञानमिति गुणाः सम्यक्छायेमेदेन एयायन्ते

(भ

प्रतिपायन्तेऽप्मिननिति गुणकठस्यानं सांस्यज्ञाच्ं तस्िन्‌ , ज्ञानं कर्मे क्रिया कतौ

प्रत्येकं सत्वादिगुणमेदेन शरिधेवोच्यते तान्यपि ज्ञानादीनि वक्ष्यमाणानि यथाव्‌- छण न्‌ [क ७०९ ह, णु च्िषेवेत्येवकारो गुणत्रयोपाधिन्यतिरेकेणाऽऽत्मनः खतःक॑र्मादिप्रतिषेषाथः

+ कतृं 8 #१

1

[०१८ ०-२०-२१ भ्रीपद्धगवद्रीता ४८१

चतुद रोऽध्याये तत्र पच्च निमेरुत्वारिल्यादिना गुणानां बन्धकत्वप्रकारो निरूपितः सप्तदशेऽध्याये यजन्ते प्रा्तिका देवानित्यादिना गुणक्रततिविधस्व मावनिरूपणेन रनस्त- मःसखमावं परित्यज्य स्ातिकाहारादिषेवया प्ाक्िकः खमावः संपाद्नीय इत्युक्तम्‌ इह तु क्रियाकारकफलादीनामात्मपंबन्धो नास्तीति दर्शयितुं सवषां चिगुणात्मकत्वसु-

¢

च्यत इति विदयेषो ज्ञातम्यः १९ म० दी०--एवं ज्ञानस्य कर्मणः कर्तुश्च प्रत्येकं चैविध्य ज्ञातव्यत्वेन प्रतिज्ञाते प्रथमं

५.

्ञानत्रेविध्यं निपयति तिभिः -छोकैः तन्नद्वितवादिनां मासिकं ज्ञानमाह--

= क, $

सवतेष येनेकं भावमव्ययमीक्षते अविभक्तं विभक्तेष तञ््नानं विदि साचिकम्‌ ॥२०॥

सर्वषु भूतेषु अव्याङतहिरण्यगभविरारूपन्ञेषु वो जपृक्षमस्थूटरूपेषु पमष्टिग्यश्यात्म- केषु, सर्वष्वित्यनेनेव निवाहे मतेषिवत्यनेन मृवनधमकत्वमुच्यते तेनोत्पत्तिविना्न- दीटेषु ददयव्गेषु, विभक्तेषु परस्परव्यावृततेषु नानारतेषु अन्ययमुत्पत्तिविनाशादिस- विक्रियाञुन्यमदर्यमविमक्तमभ्यावृत्ं पर्वत्रानुस्यूतमषिष्ठानतया बाधावयितया वेकम- द्वितीयं भावं परमाथ॑पत्ताखूपं खप्रकश्चानन्दमात्मानं येनान्तःकरणपरिणाममेदेन वेदा- म्तवाक्यविचारपरिनिष्पन्ननक्षते पराक्षात्तरोति तनिपथ्याप्रपन्चवाधकमद्तात्मदशंनं पा- च्िकं सवेपपारोच्छित्तिकारणं ज्ञानं विद्धि दवैतदशेनं तु राजं तामं संप्ार- कारणं साच्तिकमित्यभिप्रायः २०

7० दी ०-तत्र ज्ञानस्य साच्विकादितरविध्यमाह सवेभूतेषिति निभिः- सर्वेषु मतेषु ब्रह्मारिस्थावरान्तेषु विभक्तेषु परस्परं व्यावृततेषु अविभक्तमनुप्यूतमकम-

व्यय वनवृकेर्‌ भवि परमातमतत्े यनं ज्ञाननन्षत्‌ आडचयति तञ्ज्ञान ताच्वक

विद्ध ०॥

एथक्यन तु यज्त्नानं नानाभावान्ए्रथगिधान्‌

वेत्ति सर्वेषु मृतेषु तज्ज्ञानं विद्धि राजसम्‌ २१॥

टी०- तुशब्दः प्रागुक्तपाच्तिकम्यतिरेकप्रदशनाथः प्रथक्त्वेन भेदेन

स्थितेषु सवमूतेषु देहादिषु नानामावान्ध्रतिदेहमन्यानात्मनः प्रथमिधाम्पुखवुःखिला- दिरूपेण परस्परविखक्षणान्‌ , येन ज्ञानेन वेत्तीति वक्तव्ये यञज्ञानं वेत्तीति करणे कतेत्वोपचारादेधा पति परचन्तीतिव्कतुरहं कारस्य तदरु्यभेदाद्वौ, तन्त्ानं विद्धि रान मिति पुनज्ञानपदमात्मभेदज्ञानमनात्ममेदज्ञानं परामृशति 1 तेनाऽऽत्मनां परस्परं मेदस्तेषामीश्वराद्धेदस्तेम्य ईश्वरादन्योन्यतश्वाचेतनव्भस्य मेदं इ्यनेपाधिकमेदपश्चक- ज्ञानं कुताकिकाणां राजप्ेवेलमिप्रायः २१

६१

४८२ पधुसृदनसरस्वतीश्रीपरस्वामिषतदीकाभ्यां समेता-[अ०१८को०२२-२३]

भरी दी ०--राजपतं ज्ञानमाह-- पृथक्त्वेनेति पृथक्त्वेन तु यञ्ज्ञानमिलयस्येव विवरणं सवेषु मृतेषु देहेषु नानामावान्वस्तुत एवानेकान्सेघर्तानूथणिधानवित्- दुःसित्वारिख्पेण विलक्षणान्येन ज्ञानेन वेत्ति तञ्ज्ञानं राजतं विद्धि॥२१॥

यत्तु कृतवदेकसिमन्काये सक्तमहैतुकम्‌ अतचार्थवदट्पं तत्तामसमुदहूतम्‌ २२॥

प्र० दी०--तुशब्दो रानप्ताद्धिनत्ति वहुषु मूतकाय॑षु विद्यमनिष्वेकिन्कार्ये मृत- विकारे देहे प्रतिमादौ वाऽहेतुकं हेतुरुपपत्तिसतद्रहितमन्येषां मूतकायीणामात्पत्वाभौतवि कथमेकस्य तादशस्याऽऽत्मत्वमिल्यनपधानदान्यं, कृत्लवत्परिपणेवत्पक्तमेतावानेवाऽ5- सेश्व वा नातः परम्तीद्यभिनिवेशेन द्यं यथा द्विगम्बराणां सावयवो देहपरिमाण आत्मेति यथा वा चावक्राणां देह एवाऽऽत्मेति एवं पाषाणदावोदिमात्न इधर इत्येक- सिन्का्ये सक्तमहेतुकत्वादेवातसा्थवन्च तत्त्वाथाटम्बनम्‌, अस्पं नि्यत्वविमूत्वा- ग्रहात्‌ रदं निल्यविमुेहारिन्यतिरिक्तात्मतव्यतिरिकेश्वर्माहिताकिकन्ञानविरुक्ष- णमनिलपरिच्छित्देहाय्यातामिमानहूपं चावाकादीनां यज्ज्ञानं तत्तामपतमुदाटतं तामः सानां प्राक्रतजनानामारशन्ञा नदा यामः २२

श्री° दी०-तामतं ज्ञानमाह--यचिति एकसिन्कार्य देहे प्रतिमादौ ` वा कृत्लवत्परिपणेवत्सक्तमेतावानेवाऽऽत्पेश्वरो वेल्यभिनिवेशययुक्तम्‌, अहैतुकं निरूपपति. कम्‌ , अतत्ार्थवत्पर माथावहम्बनदून्यम्‌ अत ॒एवाल्पं तुच्छमद्पविषयत्वादस्पफ्- त्वाच्च यदेवमतं ज्ञानं तत्तामप्रमदाहृतम्‌ २२

म० दी०--तदेवमोपनिषदानाम्वैतासदशेने श्ाच्चिकमुपदेयं मम्षमिर्रेतद्षिनां

निल्यतरिमुपरस्परविभिन्नात्मदशेनं रानसमनित्यपरिच्छिन्नातमदश्चेनं तामपतं हेय- मुक्त, प्रति तरिविधं कमच्यते--

नियतं सङ्गहितमरागरहेषतः कृतम्‌ जफरप्रप्सुना कमं यत्तस्माचिकयुच्यते २३

नियतं यावदङ्गोपसंहारासमथानामपि फलयवदयंमावव्याप्तं नित्यमिति यावत्‌| सज्ञोऽहमेव महायात्तिक इत्या्यमिमानरूपोऽहंकारापरपयायो रानप्ो गवैविदेषस्तेन रृन्यं प्गरहितं, यावद्रज्ञानं तु कतत्वमोक्तप्रकषनोऽहंकारोऽनुवत एव साचिक- स्यापि तद्रहितस्य तु तत्त्वविदो कमाधिकार इत्युक्तमपरकृत्‌ रागो राजप्न्माना- दिकमनेन ङप्स्य इत्यमिप्रायः; द्वेषः शन्नुमनेन परानेप्य इृलयभिप्रायसताम्यां

111

~ श्रीधरटीकामूठे `“ अहैतुकम्‌ ® इति पाठः

9 क, ज. “न्सुखी दुःखीयादि' २ख.घ. च. छ, क्ष. "वेन

[अ ०१८०२५२६] श्रीपद्धगवदट्रीता ४८३

कृतमरागद्ेषतः कृतम्‌ अफ्परेप्पुना फलामिरखाषरहितेन कर्व यत्कृतं कर्म यागदानहोपारि तत्म्ाच्विकमुच्यते २६ ` श्री ठी ०--दइदानीं जिविधं कमोऽऽह--नियतपिति त्रिभिः नियतं निल- तया विहितं सङ्गरदहितममिनिवेशसून्यमरागद्वेषतः पुत्रादिपरीया वा शाघुद्रेषेण वा यत्तं मवति फं प्रापुमिच्छतीति फ्पेप्पस्तद्विरक्षणेन निष्कामेण कत्री यत्कृतं कम तत्ता्चिकमुच्यते २६ यत्तु कमेप्मुना कमं साहंकारेण वा पुनः क्रयतं बहुलायाप् तद्राजपमुदाहूतम्‌ २५ पमण ी>--तुः प्ाच्तिकाद्धिनत्ति। कामेप्स॒ना फटकामेन कतं पराहंकरिण प्राग तपङ्गात्मकगधैयुक्तेन वाशब्दः समुचये पुनरित्यनियतं यावत्कामनं काम्या- वृत्तेः बहुढायासे परवीद्गोपपंहरिण छेशावहं यत्कम्यं कर्म क्रियते तद्राजपतमुदा- हतम्‌ अत्र सरवतिरोषणेः प्ासिकप्तवैविशेषणम्यतिरेको दरितः २४ भ्री० दी ०--रानपं कमऽऽह-- यिति यत्तु कर्मं कमिप्मुना फं प्रु मिच्छता पतादकारेण वा मत्समः कोऽन्यः श्रोजियोऽसीलेवनिषटदार्हकारयुक्तेन क्रियते | यच्च पुन्हुरायाप्तमिङ्धशयुक्तं तत्क राजमुदाटतम्‌ २४ अनुबन्धं क्षयं हिंसामनपेक्ष्य पौरषम्‌ मोहादारभ्यते कर्म ्त्त्तामप्तमुच्यते २५॥ प° दी०-अनबन्पं पश्चाद्धाव्यम, क्षयं शरीरपामथ्यंस्य धनस्य प्तनायाश्च न्घ, हिं प्रागिषीडां, पौरषमातमततामरथ्यं चानपे्यापयांलोच्य मोहात्केवछाविवेका देवाऽऽरम्यते यत्कमे यथा दुर्योधनेन युद्धं तत्तामप्तमुच्यते २९ श्री ° दी °-तामपं कर्माऽऽह--अनुबन्धामिति अनुबध्यत इत्यनुबन्धः पश्चा- दावि श्माशुभं क्षयं वित्तव्ययं हितां परडां पौरपं खतम चावैवेषयापया- टोच्य केवटं मोहादेव यत्कर्माऽऽरम्यते तत्तामपतथैचयते २९ म० दी०-इृदानी त्रिविधः करतोंच्यते- मुक्तपङ्गोऽनहगदी धृयुसाहसमन्वितः पिद्धयसिद्धयोनिंविकारः कता साचिक उच्यते॥२६॥ % श्रीधररीकापुस्तकेषु क. ख. ज. संज्ञितातिरिक्तेषु मले “अनवेक्ष्य” इति पाटः 1 + श्रीधर- ठीकामूले तत्तामसमुदाहृतम्‌ ”” इति पाठः

१ग. ड, न. सकामेन ज. "नपेक्ष्या। ग. घ. इ, च. छ. ज, श्च. “मुदाहूतम्‌ ॥२५॥ से, च्यत उदाहृतम्‌ २५

2८४मधुमूदनसरस्वती शीपरस्वामिदत्ीकाच्यां समेता-[अ०१ नले ०२५-२८]

मक्तपङ्कस्यक्तफट्ाभिपंधिः, अनहंवादी कताऽहमितिवदनशीखो मवति स्वगु- णचछ्छाधाविदहीनो बा पतिरविघ्ाद्यपस्थितावपि प्रारब्धापारेलागहेतुरन्तःकरणवृत्तिवि- केषो धैर्थमुत्साह इदमहं करिप्याम्येवेतिनिश्वयात्मिका वबुद्धिषतिहेतुमूता ताम्यां सयुक्त पूत्युतसाहप्तमनिवत्तः कर्मणः क्रियमाणस्य फ्स्य सिद्धावपिद्धौ हष॑शो- काम्यां हेतुभ्यां यो विकारो वदनविकाप्तम्ानत्वादिस्तेन रहितः स्िच्यपिद्धयोर्नः विकारः केषं शालप्रमाणप्रयुक्तो फटरगेण जत एवंभूतः कतौ पाचक उच्यते २६

भ्री ° दी०--कतारं तरिविधमाह--पुक्तसङ्ग इति भि; मुक्तसक्गस्यक्ता- मिनिवेशः, अनहंवादी गबोक्तिरहितः, धतिर्धेयेम्‌ , उत्साह उद्यमः, ताभ्यां समन्वितः संयुक्तः, आरब्धस्य कर्मणः पिद्धावतिद्धौ निविकारो इषेविषादशून्यः एवंभूतः कता सादिक उच्यते २६

(क) = रागा कमफटप्रप्मुदटुन्पा [हपरात्सकाञनचुचः हर्श्लोकान्वितः केता राजसः परिकीतिंतः २७ पर दी०--रागी कामाचाकुरचित्तः अत एव कमेफट्प्रप्ुः कमफडा्थी व्यः परद्न्यामिदाषी धमी सतद्रव्यत्यागापमथश्च ,स्वमिपरायप्रकटनेन परदृत्ति च्छेदनं हिसा तदात्मकस्तत्समावः स्वाभिप्रायाप्रकसे तु नेष्कृतिक इति मेदः सटुविः शाच्रोक्तशौचहीनः सिद्धयसिद्धयोः कमेफटप्य दपशोकान्वितः कती रानपतः परिकीर्तितः २७ श्री° दी ०-- राजप कतारमाह-रागीतिं रागी पुत्रादिषु. प्रीतिमान्‌, कमं फटप्रप्पुः कम॑फरकामी, टन्षः परखामिदाषी, हिंरात्मको मारकस्वमावः, अश्ुचि- विहितशोचदयुन्यः, छमालमयोहषैशोकाम्यामानितः कर्ता रानपतः परिकीतितः ॥२७]

|, 4

अयुक्तः प्राकृतः स्तब्धः शदो नेष्कृतिकोऽरुपः विषादी दीषसूप्री कता तामस उच्यते २८

१५. टी ०- अयुक्तः सवेदा विषयापद्टतचित्तत्वेन कतव्येष्वनवहितः प्राक्त -श्पलपिस्कृतवुद्धिवारपमः सन्धो गुरुदेवतादिष्वप्यनम्रः शठः परवञ्चनाथमन्यथा जानन्नप्यन्यथावादीं नेष्कृतिकः स्वक्षिन्यपकारित्वभममूत्पाद्य परवृत्तिच्छेदनेन स्वाथ- परः | अटपोऽवदयकतेन्येषवप्यप्रवत्तिशीछः विषादी परततमपतुष्टस्वमावत्वेनानुशो- > श्रीधररीकाड्सञितपस्तके नृति =इतिपाढः।

१च.ब.नेनतु) र्ग. ध. ङ. च. छ.ज. क्ष. नैकृतिक ड, च. छ. ज. च्च नैति" ख.,ध, ड. च. छ. ज, ञ्च, ज, नैकरति'

[अ०१८द्ो०२९-३०| श्रीपद्धगवट्रीता | 2८५

चनशीरः दीधैमूत्री निरन्तरशङ्काप्हखकवटितान्तःकरणत्वेनातिमन्धरप्रवृतिर्यदच कतेवयं तन्मासेनापि करोति वेवयेवंशीखश्च कती तामप्त उच्यते २८ श्री टी ०--तामपरं कतारमाह--अयुक्त इति अयुक्तोऽनवहितः, प्राकृतो विवेकशुन्यं, तन्धोऽनम्रः, शठः शक्तिगृहनकारी, नेष्डंतिकः परावमानी, अलपतोऽ- नुयमश्ीटः, विषादी शोकरषीटः, यदय वाश्वो वा कार्यं तन्मातेनापि संपादयति यः स॒ दीधपू्री एवंभूतः कती तामप्त उच्यते क्ूत्रेविष्येनैव ज्ञातुरपि तरेवि- ध्यमुक्तं भवति कमेत्रेविध्येन ज्ञयस्यापि ब्रेविष्यमुक्तं वेदितव्यम्‌ बद्धेखेविष्येन करणस्यापि रेविध्यमुक्तं मविप्यति २८ म० दी०-तदेवं ज्ञाने कमं कती त्रिधैव गुणमेदत इति व्याख्यातं संप्रति धृत्युत्साहपतमनिवित इत्यत्र सूवितयोषुदधिधृलयो्ेविध्यं प्रतिजानीते-- क, + श, $ + दद शत्च पृणतान्ञूवष शगु प्राच्यमानमरषण एथक्त्वन धनंजय ९९ बुदधेरध्यवप्तायादिवृत्तिमस्या घते तद्रत्तेः पत्वादिगुणतश्चिविधमेव भेद मया त्वां प्रति सयक्तारस्येन परमन प्रोच्यमानमरोपेण निरवशेषं प्रथक्त्वेन हेयदियविवेकेन शृणु श्रोतुं सावधानो भव हे धनंनयेति रिज्िनये प्रिद्धं महिमानं सूचयनप्रोत्ाह- यति अत्रेदं चिन्यते-- किमत्र बुद्धिशब्देन वृत्तिमा्मभिप्रेतं किं वा वृत्तिमदन्तःक- रणं, प्रथमे ज्ञानं प्रथङ्न वक्तव्य, द्वितीये कती प्रथड्न वक्तव्यः, वृत्तिमदन्तःकरण- स्थेव करतत्वात्‌ ज्ञानधत्योः प्रथक्छयनवेयथ्य॑च चेच्छादिपरितख्यार्थं तत्‌ , वृततिमदन्तःकरण्तरेविध्यकथेनन सर्वापामापे तद्वृत्तीनां तरेविध्यस्य विवक्षितत्वात्‌ यते--अन्तःकरणोपहितश्चिदामाप्तः कता इह तूपहितान्निष्कृष्यापापिपात्रं कर- णत्वेन विवक्षितं पव॑ करणोपहितस्य कत्वात्‌ यद्यपि ^ कामः पकस्पो विचिः 2 --ऽश्रद्धा पतिरधतिहीर्धरित्येतत्सवं मन एवा इतिश्चलनदितानां पवा मपि वृत्तीनां जैविध्यं विवेश्षेतं तथाऽपि धीधत्योन्चैविध्यं एथगुक्तं ज्ञानशक्तिक्रियाश. केत्यपटक्षणाथं त॒ परेपस्याथेमिति रहस्यम्‌ २९ श्री° 2०--दइदानीं बुद्धेधुतेश्वापि जेविध्यं प्रतिजानीते-बुदधरिति स्ष्टापेः २९ | म० टी०--तत बुद्धेन्ेविध्यमाह त्रिमिः- प्रत्त निषि कायाकाय भयाभये 9 = (३ ¢ (भाक 9 | बन्धं माक्षचया वेत्त बद्धः सा पाथ साका ॥३०॥

न्ष, नैकृति क, हैयोपादेः \

४८६ पधुसृदनसरसती भ्रीषरखामिकृतदीकाभ्यां समेता- [०१०३१३२]

प्रवृ कर्ममार्ग, निवृतिं संन्यापमारम, कार्य प्वृत्तिमरमि कर्मणां करणम्‌ , अकार्यं निवृत्तिमा्गे कर्मणामकरणं, भयं प्वृत्तिमाग गर्मवाप्रादिहुःलम्‌, अभयं निवृत्तिमर्भे तदमावं, बन्धं प्रवृत्तिमरगिं मिथ्याज्ञानकृतं कतृत्वा्यमिमानं, मोक्षं निवृत्तिम् तच्छ- ज्ञानङ्तमन्ञानतत्कार्थाभावं या वेत्ति करणे कतत्वोपचाराद्या वेत्ति कता बुद्धिः सा प्रमाणजनितनिश्वयवती हे पाथं सात्तिकी बन्धमोक्षयोरन्ते कीतनात्तद्धिषयमेव प्रवृ- त्यादि ्याख्यातम्‌ ३०

भ्री° दी०-तत्र बुद्धेेविध्यमाह-- प्र्ातति चेति त्रिभिः ) प्रवृत्तिं चरध्े निवृति चाधमं यसिन्देरो के यत्कार्यमकायं मयामये कायोकार्यनिमित्ताव- थन कथं बन्धः कथं वा मोक्ष इति या बुद्धिरन्तःकरणं वेत्ति सा सा्तिकी यया

+.

पुमा्वेततीति वक्तम्ये करणे करत्वोपचारः काष्ठानि पचन्तीतिवत्‌ ६०

यया धर्ममधम कायं चाकार्यमेव अयथावतसमजानाति बद्धः सा पाथ राजसी ३१॥

प० री०--परमं शाश्विहितमधमं शाखपतिषिद्धमद्टाथंूमयं कार्य चाकार्यच दृष्र्थमुभयमयथावदेव प्रजानाति यथावच्च जानाति किंखिरिदमिदपित्थं वेति चानध्यवपतायं सशायं वा मनते यया बुद्धा प्ता राजप बुद्धिः अत्र तुतीयानिर्देश- दन्यत्रापि करणत्वं व्यास्येयम्‌

भरी 2 ०--राजपतौ बुद्धिमाह--ययेति अयथावत्पदेहास्पदत्वेनेत्यथः स्पष्टमन्यत्‌ ३१

अधरम धर्ममिति या मन्यते तमसाऽऽ्ता सवार्थानिविपरीतांश्च बदिः सा पाथं तामपी॥ ३२।

म° टी०-तमप्ता विशेषदशेनविरोधिना रोपेणाऽञवृता या बुद्धिरधर्मं धर्ममिति मन्यतेऽदृष्टरथे सर्वव विपर्यस्यति तथा स्रवाथन्सर्वानदष्टप्रयोजनानापि ज्ञेयपदार्थानिष- रीब्रानेव मन्यते सा विपर्ययवती बुद्धिस्तामप्ती ३२

श्री दी०-तामी बुद्धिमाह--अधर्ममिति विपरीतग्राहिणी बुद्धिस्लामपी त्थः बुद्धिरन्तःकरणं पूर्वोक्तम्‌ ज्ञानं त॒ तदध्रततिः। पतिरपि तद्वृत्तिरेव यद्रा- अन्तःकरणस्य धभिणो बुद्धिरप्यध्यवपायक्षणा वृत्तिरेव इच्छद्वेषादीनां तद्वृत्तीनां

गहुत्वञप घमधमामयतताधूनत्वन प्राधान्यारताप्ता चविध्यमुक्तम्‌ उपटक्षण चतद्‌- न्यासम्‌ ३२

१ख्‌,.ग,घ्‌. ड, च. इ, ष, ज, भभित्थं।

[न०१८क्गो ०१३-३५] श्रीपद्धगवद्रीता %८७

प० दी०- इदानी पृतेलेविध्यमाह विभिः--

धृत्या यया धारयते मनःप्राणनधियक्रियाः

- योगेनाव्यभिचारिण्या धृतिः सा पार्थं मासिकी ॥३३॥

योगेन समाधिनाडग्यभिचारिण्याऽविनामतया समाधिष्याप्तया यया धृत्या प्रय- त्नेन मनसः प्राणस्येद्दियाणां क्रियाशेष्टा धारयत उच्छाच्चपरवृतेर्निरणद्धि, यस्यां पत्यामवदयं समापिमेवति, यया धा्माणा मनञादिक्रियाः शाखमतिक्रम्य नार्था न्तरमवगाहन्ते धतिः सा पाथं साच्तिकी ६६

श्री° दी०-- इदानी धतेशेविध्यमाह--धत्येत्ि जिभिः योगेन चित्तेकाग्येण हेतुनाऽग्यमिचारिण्या विषयन्तरमधारथन्ला यया पृल्या मनप्तः प्राणस्येद्धियाणां क्रिया धारयते नियच्छति सा धृतिः पाच्चिकी ३३

ययातु पमकामाधान्धृत्या वारयतज्चन प्रसद्रन फराकाड्क्षा धृतः सा पाथ राजसा ३५६॥

५, (५ क,

म० टी०--तुः प्तात्तिक्या भिनत्ति प्रपङ्गेन कतृत्वाद्यभिनिवेरो फकादक्षी सन्यया धृत्या धमं काममर्थं धारयते नियं कर्तम्यतयाऽवधारयति तु मेष कदाचिदपि धृतिः प्रा पार्थं राजप्री ६४

भ्री° दी०--राजीं धृतिमाह--यया चित्ति यया तु पर्या वर्माथेकामा-

¢ [

प्राधान्येन धारयते विमृशति तत्मपङ्गेन फलाकाङ्क्षी मवति सा राजी धृतिः ६४ ॥.

यया सप्र भये शोफं विषादं मदमेव विमुञ्चति दुमधा धृतिः प्ता पाथं तामप्ती॥ ३५॥

म० ै°-खमं निद्रां भयं त्राप्रं शोकमिष्टवियोगनिमित्तं सतापं विषादमिन्दरि- यावप्ताद मदमश्ाक्चीयविषयसेवोन्मुखत्वं यया विमुञ्चतयेव किंतु दैव कतेग्यतया मन्यते दुमधा विवेकाप्तमर्थो धतिः सता पाथं तामसी ३९

श्री° दी०--तामरीं धृतिमाह-- ययेति दुष्टाऽविवेकबहूढा मेधा यस्य

दमधाः पुरुषो यया धृत्या खद्नादीन्र विमुच्चति पुनः पुनरावतेयत्ि, खमोऽत्र निद्रा, सा धतिस्तामसी ३९ + म० टी०-एवं क्रियाणां कारकाणां गुणतश्चैविष्यमुक्त्वा तेकटप्य खस्य

घ्राकध्य प्रतिनानात्‌ छकाधन--

१ग्‌. घ. च, 'मनाराधयः। श्च, धमेकामाथोन्राः।

४८८पधुसूदनसरस्वतीश्रीधरस्वामिकृत्सीकाभ्यां समेता-[अ०१८९ो ०३६-३०]

पुसं विदानीं ्रिविषं शृणु मे भरतष॑म मे मम वचनच्छरणु हेयादेयविवेका्थं भ्यापङ्गान्तरनिवारणेन मनः स्थिरी कुर, मरतपमेति योग्यता दररिता श्री दी०~- सुखस्य मेविध्यं प्रतिना्तिऽ्यन-- सुखमिति स्पष्टथः |

म० दी०--पाच्तिकं सुखमाह सार्धन-

जभ्यासाद्रमते यत्र दुःखान्तं निगच्छति ३६ यत्र प्माधिसुतेऽम्याप्तादतिपरिचयाद्रमते परितृप्तो मवति तु विषयपुख इव सच एव यस्षिनममाणश्च दुःखस्य सवेस्याप्यन्तमवपतानं नितरां गच्छति तु विषयसुखं इवान्ते महदुःखम्‌ ३९ श्री° टी ०--तत्र पराच्िकं सुखमाह-अम्याप्तादिति सार्धेन यत्र यसिन्मु- खेऽम्याप्तादततिपरिचियाद्रमते तु विषयपुख इव सहस्रा रतिं प्रप्नोति यस्मिनममा- णश्च दुःखस्यान्तमवप्तानं नितरां गच्छति प्रामोति ३६ पर० दी०--त्रेव विवरृणोति- यत्तदग्रे विषमिव परिणामेऽमृतोपमम्‌ ® क. # तत्सुखं सा्तक प्राक्तमात्मद्गादरप्र्तादजम्‌ २५७ यद्रे ज्ञानवैरग्यध्यानसमाध्यारम्भेऽलन्तायाप्निर्वाह्यत्वाद्विषमिव द्ेषविशोषावहं भवति परिणामि ज्ञानैराग्यादिपरिपाके त्वमृतोपमं प्रीलयतिशया्यदं मवति आतम- विषया बुद्धिरातबुद्धिक्स्याः प्रपादो निद्रार्यादिराहिलेन सच्छतयाऽवस्थानं ततो जातमात्मबुद्धिप्रपादनं नतु राजप्तमिव विषयेन्धियपरयोगजं वा तामप्नमिव निद्रा स्यादिनम्‌ रदश यदनात्वरुद्धिनिवृत््याऽऽत्मुद्धिभप्तादजं प्माधिमुखं तैत्साचतिकं प्रोक्तं योगिभिः अपर आह--अमभ्याप्तादावृत्तेयत्र रमते प्रीयते यत्र दुःखावप्तानं रप्ति ततुं, तच्च चिविधं गुणभेदेन शृण्विति तत्पदाध्याहारेण परस्य छोकस्या-

# कि

न्वयः यत्तद्र इत्यारिन्छेक्रेन तु माच्िकपुखलक्षणमिति माष्यकारामिप्रायोऽ- प्येवम्‌ ३७

. श्री दी०-कीरश्ं तत्‌- यत्तदिति यत्तत्किमपि अग्रे प्रथमं विषमिव मनः. सयमाधीनत्वादुःखावहमिव मवति परिणामे त्वम॒तप्तदशम्‌ आत्मविषया बुद्धिरात्म- सद्धि्तस्याः प्रपादो रजस्तमोमल्लगेन स्वच्छत्याऽवस्थानं ततो जातं यत्सुखं तत्ता-

नि 11 वा)

ड, ञ्‌. स्पस्थत्' ग. ध. न. तत्सुखं साच्वि" क. ख. ग. ड, ज, ज. पूणस्य

[अ०१८ो०३८-०] भ्रीमद्धगवहीता ४८९

विषयेन्दियप्ंयोगायत्तदग्रेऽमृतोपमम्‌॥ परणामं विषमिव तस्सुखं राजतं स्मृतम्‌ ३८

म० दीऽ--विषयाणाप्रिद्धियाणां स्योगाज्जातं तात्मद्धिप्रपादायत्तयद- तिप्रापेद्धं सकेचन्दनवनितापङ्गादिपुखममरे प्रथमारम्भे मनःसय मादिङ्धेशामावादमतोपमे पारणा, त्वाहेकपारात्रेकदुःखावहत्वाद्विषमिव तत्सं राजपतं स्मतम्‌ ३८ भ्री° टी०--रानपं सुखमाह--विषयेन्धियेति विषयाणामिद्धियाणां संयागा्त्तत्रसिद्धं लीपङ्गादिपुखममृतमुपमा यस्य तादशं मवल्यप्रे प्रथमं परिणामे तु विषतुल्थमिहामुत्र दुःखहैतुत्वा्तपसुखं राजप स्मतम्‌ ३८ यद्गरे चानुबन्धे सुखं मीहनमास्मनः निद्ारस्यप्रमादोत्थ तत्तामसमुदाटटतम्‌ ३९ प° टी०-अमे प्रथमारम्भे चानुबन्धे परिणामे यत्सुखमात्मनो मोहकरं, निद्रारप्ये प्रपिद्धे, प्रमादः कतेग्या्थीवधानमन्तरेण मनोराज्यमाध्न, तेम्य एवोत्तिष्ठति नतु प्ात्तिकमिव बुद्धिपप्ादजं वा राजप्तमिव विष्येन्दियत्तयोगजं, तनिद्राटस्य- प्रमादोध्यं तामपरं सुखमुदाहतम्‌ ३९ श्री° दी ०-तामपरं भुखमाह-- यदिति अप्र प्रथमक्षणेऽनुजन्धे पश्चादपि यत्सुखमात्मनो मोहकरम्‌, तदेवाऽऽह निद्रा चाऽऽ्स्यं प्रमादश्च कतेव्याथौवधा- नराहित्येन मनोराज्यमेतेम्य उत्तिष्ठति यत्सुखं तत्तामप्मुदाहृतम्‌ ३९ प° दी०--दृदमनीमतक्तमपि सेगहन्प्रकरणाथमुपपतहरति मगवान्‌- तदस्ति एथिव्यां वा दिवि देवेषु वा एनः मचचं प्रकृतिनेर्मुकतं यदेभिः स्यत्रिभिगणेः ४०॥ पत्वरनस्तमपतं माम्यावस्था प्रकृति्ततो जौर्वेषम्यावस्थां प्रतिः प्रहृतिनेनेतु “पाक्षादणानां प्रकृतिजत्वमसि तद्रपलात्‌ तस्मद्वैषभ्यावस्यैव तदूत्पततिरुपचारात्‌ अथवां प्रृतिमीया तत्प्भेलत्कल्पितैः प्रङृतिनेरेमिखिभिर्मणेर्वन्धनहेतुमिः पादि. मिक्त हीने सच्चं प्राणिजातमप्राणि वा यत्स्यात्तत्पुनः पएरथिव्यां मनुष्यादिषु दिवि देवेष वा नास्ति कापि गुणवयरहितमनात्मवस्तु नास्तील्॑ः ४० भ्री° दी०--अनुक्तमपि पंमृहन्करणाथेमुपंहरति-- नै तदस्तीति एमिः परङृतिप॑मवेः प्रत्वद्विमिच्िभिगेणेक्तं हीनं स्वं प्राणिनाततमन्यद्व यत्स्यात्तसू-

|

धिव्यां मनुप्यछोकादिषु दिवि देवेषु कपि नाक्तील्यथः ४० ह्‌

प° दी०-तदेवं पत्वरजस्तमोगणात्मकः क्रियाकारकफदलक्षणः स्वैः प्रसा ६२

४९० मधुयरनसरस्वती भीधरस्तामिहतदीकाभ्यां समेता--[अ०१८४०२१]

मिथ्यान्ञानकसितोऽनथेश्वतुरशाध्यायोक्त उपरतः पञ्चदशे वृक्षरूपककेरपनया तमुक्त्वा- जर्वत्थमन स॒विषूटमृरमप्ङ्कश्स्रण हृदन त्वा ततः पदं तत्परिमागित्यं यस्मिनाता निवतन्ति मयः इत्यघ््कशचेण विषयवैराग्येण तस्य च्छेदनं कृत्वा परमात्माऽन्वेष्टन्य इत्ु- क्तम्‌ तत्र सर्वस्य अिगुणात्मकत्वे चिगुणात्मकस्य सेपाखवृक्षप्य कथं तदो ऽपङ्धशखस्यैवानुपपत्तरिलयाशङ्कायां सखाधिकारविह्िव्॑णाश्रमधर्मैः परितो- प्यमाणात्पसेश्वरादपङ्गशखछाम इति वदितुमेतावानेव सपैवेदा्थः परमपुरूषाथमि- च्छद्धिरनषठेय इति गीताज्चाख्रथै उपपंहतेम्य हत्येवमथेमुततरं प्रकरणमारम्यते तत्रेदं सूत्रम्‌- बह्मणक्षत्रियविशां चरुद्राणां परतप कर्माणि प्रविभक्तानि स्वमावप्रभकेुणेः ९१ प्रयाणां समाप्तकरणं द्वित्वेन वेदाध्ययनादितुस्यधमैत्वकथनाथम्‌ शद्राणामिति पृथक्छरणमेकजातित्वेन वेदानधिकारितवज्ञापनाभम्‌ तथा वापिष्ठः--““चत्वारो वर्णी व्राह्मणकलक्नियवैदयदद्ास्तेषां रयो वणा द्विजातयो बाह्मण्ष्रियवैदयाप्तेषाम्‌-- ८५ मातुरग्रेऽधिजननं द्वितीयं मे।जीबन्धने | अत्रास्य माता सावि पिता त्वाचायै उच्यते " इति तथा प्रतितिशिष्ठं चातुवैण्यं स्थानविशेषाच | ^“ ब्राह्मणाऽस्य मुखमाप्ताद्याहू राजन्यः कतः उरू तदस्य यदैदयः पद्धयां श्रो अनायत्त " इत्यपि निगमो मवति गायञ्यां बराह्मणमसूजत चिष्टुमा राजन्यं जगत्या वैश्यं केनचिच्छन्दपा शुद्रमित्यपरस्कारो विज्ञायत इति शृद्रशचतु्थो वणं एकनातिसित गौतमः हे परतप शाक्चतापन तेषां चतुणोमपि वर्णानां कर्माणि प्रकरेण विभक्तानी- तरेतरविमागेन भ्यवस्थितानि कैः स्वमावप्रभेगणेः, गाद्यण्यादिखमावस्य प्रभ तुभूतगुण: परत्वाद्भिः | तथाहू-त्राह्मणस्वेभावस्य पच्वगुण एव प्रभवः प्रशान्तत्वात्‌। षत्रियखमावस्य सोपपनैनं रज ईश्व(खभावत्वात्‌ वैश्यखभावस्य तमउपपर्मनं रन इहाख भावत्वात्‌ शूद्रल्लमावस्य रजडप्नेनं तमे मृढसखमावत्वात्‌ अथवा माय- र्या प्रक्रत; खमावस्टत उपादानात्प्रमवो येषां तैः प्राग्पवीयः सं्कारो वर्माने भवे स्वेफटाभिमुखत्वेनाभिव्यक्तः स्वभावः स॒ निमित्तवेन प्रभवो येषामिति वा।

[रि

१ख.घ.च. च्व. चश्द्धगौ।२क.ख.घ. च. छ. ज, ञ्च. ^रभावात्‌

[अ०१८क्नो०*१] ` भ्रीमद्धगवद्रीता . ९१

दास्यामि पुरुषखभावपतपेक्षत्वाच्छाखेण प्रविमक्तान्यपिं गुणैः प्रविभक्तागीत्युच्यन्ते | आख्यातानामर्थं बोधयतामधिकारिशाक्तेः सहकारिणीति न्यायात्‌ तथा हि गौतमः- ^ द्विजातीनामध्ययनमिनज्या दानः ब्राह्मणस्याधिकाः प्रवचनयाननप्रतिग्रहाः पूर्वेषु नियमस्तु राज्ञोऽधिकं रक्षणं स्ेमूतानां न्याय्यदण्डत्वं, वैश्यस्याधिकं कृषिविणि- केपाजुषाल्यं कुपीदं श्रश्चतूर्थो वणं एकजातिस्तस्यापि सत्यमक्रोधः सोचमाचम- नारथ पाणिपादग्र्ाहनमेवेके श्राद्धकमं मल्यमरण स्वदारतृत्तिः परस्विर्योततरेषाम्‌'” इति अत्र साधारणा अप्ताधारणाश्च धमां उक्ताः | पूर्वेषु अध्ययनेज्यादानेषु नियमोऽवरय- कतेव्यत्वं नतु प्रवचनयाजनप्रतिग्रहेषु वृत्यर्थत्वादिदर्भः वणिषाणिज्यं, कुदं वृद्धये धनप्रयोगः उत्तरेषामिति ्ेष्ठानां द्विनातीनामिलथः वपरष्ठोऽपि-षटटरमाणि माह्यणस्याध्ययनमध्यापनं यज्ञो याजनं दानं प्रतिगरहश्वैति चीणि राजन्यस्याध्ययनं यज्ञो दानं शख्ेण प्रनापाटनं स्वधरमसेन जीवेत्‌ एतान्येव श्रीणि वैद्यस्य कृषिवणिक्पद्पाल्यं कुपरीरं तेषां परिचया शुद्रस्यः इति आपस्तम्बोऽपि-- “चत्वारो वणो ब्राह्मणक्षत्रियवेदयदद्रस्तेषा पर्वः पर्वो जन्मतः श्रेयान्‌ सवकम बराहय- णस्याध्ययनमध्यापनं यज्ञो याजनं दानं प्रतिग्रहणं दायाद शिरोच्छाबन्यचापरिगृही- तम्‌ एतान्येव क्षत्रियस्याध्यापनयाजनप्रतिग्रहणानीति परिहाय युद्धदण्डाधिकानि षत्रियवद्वेदयस्य दण्युद्धव्जं कषिगो(ग)र्यवागिस्याधिकम्‌ परियां शरस्य. तरेषां वणानाम्‌" इति मनुरपि--

«५ अध्यापनमध्ययनं यजनं याजनं तथा

दानं प्रतिग्रहं चैव ब्राह्मणानामकल्पयत्‌ प्रजानां रक्षणं दानमिज्याऽध्ययनमेव विषयेष्वप्रप्क्ति क्षत्रियस्य पमादिरत्‌ पशुनां रक्षणं दानमिऽयाऽध्ययनमेव वणिक्पथं कुषीद वैरयस्य कृषिमेव एकमेव तु शुद्रस्य प्रमुः कम प्मादिशत्‌ एतेषामेव वर्णानां शुश्रुषामनपुयया '” इति

~

एवं चतुणीमपि वर्णानां गुणभेदेन कर्माणि प्रविभक्तानि ४१

श्री° टी०-ननु यद्येवं सवेमपि क्रियाकारकफलादिकं प्राणिजातं नगु णातसकमेव कथं तहि अस्य मोक्च इत्यपेक्षायां खस्वाधिकारविहितेः कमभिः परमे- श्रराराधनात्तसमपादछब्धन्ञानेनेत्येवं प्वेगीताथपतारं संगृह्य ॒प्रदरेयितुं प्रकरणान्तरमा- रमते- ब्राह्मणेलयादियावदध्यायसमाप्चि हे परंतप शकरुतापन ब्राह्मणानां ष्ि- याणां विदां शद्राणां कर्माणि. प्रविभक्तानि प्रकर्षेण व्िभागतो विहितनि।

४९२ पधुसूदनसरस्वतीश्रीधरस्वामिकृतदीकाभ्यां समेता--[अ ०१८ ०२}

हाद्राणां समापात्परथक्रणं द्वजत्वाभावेन वैरक्षण्यात्‌ | विभागापरक्षणमाह- खमभावः साच्तिकारिः प्रमवतिं प्रादु्मैवति येभ्यसतैगणेरुपरक्षणमतैः } यद्रा खमावः प्वन- मपस्कारस्तसास्रादु्मतै यर्थः तत्र सच्प्रधाना ब्राह्यणाः सत्वोपसमेनरनः- प्रधानाः कषत्रियाः `। तमडपप्रजनरनःप्रधाना वैरयाः रजरउपसनेनतमःप्रधानाः शराः ४१॥

म० टी०-ततर ब्राह्मणस्य खामाविकगुणङृतानि कर्माष्याह--

शमा दमस्तपः शाच क्षान्तराजवमव ल्ञानं विज्नानमास्तिक्यं ब्रह्मम स्वभावजम्‌ ५२॥

शमोऽन्तःकरणोपरमः दमो बाह्यकरणोपरमः प्रागक्तः | तपः शारौरादि देवद्वि जगरुप्र्ञेत्यादावक्तम्‌ शोचमपि बाह्याम्यन्तरमेदेन प्रागुक्तम्‌ क्षान्तिः क्षमाऽऽकु- टस्य ताडितस्य वा मनसि विकाररहिलयं प्राण्न्यास्यातम्‌ आजवमकाटिस्यं प्रागु" क्तम्‌ ज्ञानं साङ्गवेदतदर्थविषयम्‌ विज्ञानं कर्मकाण्डे यज्ञादिकमंकोश्यं ब्रह्मकाण्डे ब्ह्मासक्यानमवः आह्िक्यं साचिकी श्रद्धा प्रागुक्ता एतच्छमादिनवकं खमा- यजं सस्वगुणखमावङ्ृतं बह्यकमं त्राह्मणनतिः करम यद्यापे चतुणोमपि वणोनां सा्िकावस्थायमिते धमाः संभवन्ति तथाऽपि बाहुस्येन ब्राह्मणे मवन्ति सत्छख- भावत्वात्तस्य सतोदरेकवशे त्वन्यत्रापि कदचिद्धवन्तीति शाखान्तरे साधारणधमे- तयोक्ता; तथा विष्णुः-- ^ क्षमा सलं दमः शौचं दानमिद्धियसंयमः। अर्हिसा गरुदुश्रषा तीथीनुपरणं दया आजव छोभशन्यत्वं देवत्राह्यणपूननम्‌ अनमभ्यपरया तथा धमः स्ामान्य उच्यते [ इति ] सामान्यश्चतुणीमपि वणानां तथा प्रायेण चतुर्णामप्याश्रमाणामिलरथः तथा वृहस्पतिः- ५८ दया क्षमाऽनप्रया शोचानायाप्रमङ्गलम्‌ अकापैण्यमस्परहत्वं सषप्ताधारणानि परे वा बन्धुवर्गे वा पितरेद्वष्टरि वा सदा आपन्ने रक्षितव्यं तु देषा परिकीर्तिता बाह्ये -चाऽऽध्यासिके चैव दुःखे चोत्पादिते कचित्‌ कुष्यति वा हन्ति सा क्षमा परिकीतिता

~~ भज. षर क्ष्ानु

[०१९द्नो ०४२] भ्रीमद्धगवद्रीता ४९३

कि

गुणान्गुणिनो हन्ति सोति मन्दगुणानपि नान्यदोपेषु रमते पाऽनपूया प्रकीतिता अमक्ष्यपरिहार पेपरगेश्चाप्यनिगृणेः सधर्म व्यवस्थानं शोचमेतत्प्रकीरतषितम्‌ शरीरं षीञ्यते येन पुश्चुमेनापि कर्मणा | अल्यन्तं तन्न कतन्यमनायाप्रः स॒ उच्यते प्रस्ताचरणं नित्यमप्रशसविभ्नजनम्‌ एतद्धि मङ्गं प्रोक्तं मुनिमिसत्वदरिभिः स्तोकादपि प्रदातम्यमदीनेनान्तरात्मना अहन्यहनि यत्किचिदकापेण्यं हि तत्स्मृतम्‌ यथोत्पन्नेन पेतोषः कतव्य हय्थवस्तुना

^ ® 4६

परस्याचिन्तायित्वाऽथं साऽछृहा परिकतिता "” [ इति ] एत एवाष्टावात्मगुणत्वेन गौतमेन पठिताः अयथाष्टावात्मगुणा दया पवैमूतेष ्षान्तिरनपुया रोचमनायापो मङ्गहमकरापण्यमशृहा ? इति तथा महामारते- .५ स्व्यं दमस्तपः शौचं पितोषो हीः क्षमाऽऽनेवम्‌ ज्ञानं शमो दया ध्यानमेष धेः सनातनः सयं मृतदहितं प्रोक्तं मनसो दमनं दमः तपः स्वधर्मवर्तित्वं शोच सकरवजंनम्‌ + तोषो विषयत्यागो हीरकार्थनिवर्तनम्‌ समा द्वदरपदिष्णुत्वमाजैवं समचित्तता ज्ञाने तत्ाथसंबोधः दामधित्तप्रहान्तता दया मृतहितषित्वं ध्यानं निर्विषयं मनः " [ इति ] | देवटः- “४ शौचं दानं तपः श्रद्धा गुर्पेवा क्षमा दया विन्ञानं विनयः सल्यमिति धमेप्मुच्चयः [इति ] |

तथा- ८८ व्रतोपवाप्तनियमैः शरीरोत्तापनं तपः ` प्रत्ययो धर्मकार्येषु तथा श्रद्धे्युदाहता नालति हयश्रहधानस्य करमकृत्यप्रयोननम्‌ यत्पुनवैदिकीनां डोकिकीनां पशः

५९१ मधुसूदनसरस्वती शरीधरसामिकृतदीकाभ्यां समेता-[भ ०१८ "३-४ग)

धारणे सर्वविद्यानां विज्ञानमिति कील्यते विनयं द्विविधं प्राहुः शश्वहमशमाविति [ इति ] | शेषं ग्याष्यातप्रायमिति वचनानि टिखितानि याज्ञव्कयः-- ८८ इन्याचारदमाहिसारानखध्यायकर्मणाम्‌ | अयं तु परमो धर्मा यद्योगेनाऽऽत्मदशनम्‌ "” इतिं इयं सवा दैवी सेपत्प्राग्यास्याता ब्राह्मणस्य स्वामाविकीतरेषां नेमित्तिकीि विरोधः | ४२॥ ` श्री० टी ०--तत्र ब्राह्मणस्य खामाविकानि कमाण्याह--रम इति रामधि- तेप्रमः दमो बहवन्द्ियोपरमः तपः पर्वोक्तं शरीरादि शौचं बद्याम्यन्तरम्‌ ्षानिः क्षमा आजेवमवक्रता ज्ञानं शाब्लीयम्‌ विज्ञानमनुभवः | आस्िकंयमस्ि परटोक इति निश्चयः एतच्छमादि ब्रह्मण्य खमावाजातं कमं ४२ म० दी०--क्षत्रियस्य गुणघ्वमावक्रतानि कर्माण्याह--

शोय तेनो धृतिर युद्धे चाप्यपरायनम्‌ दानमीश्वरभावश्च शषत्रकमं सभावजम्‌ ५३ शोर्यं विक्रमो वछ्वत्तरानपि प्रहर प्रवृत्तिः तेजः प्रागर्म्यं परघर्षणीयत्वम्‌ धत्िमेहत्यामपि विपदि देहेन्द्ियप्तघातस्यानवप्तादः दाक्ष्यं॑दक्षमावः सहप्ता प्रत्यु- त्पन्नेषु कर्येष्वन्यामोहेन प्रवृत्तिः युद्धे चाप्यपटायनमपरा्खीमावः दानमं- कोचेन वित्तेषु खस्त्वपरियगेन परस्वत्वापादनम्‌ इश्वरमावः प्रजापाङनाथमीशि- तव्येषु प्रमुशक्तिप्रकरीकरणं क्षत्रकर्म क्षत्रियजातेधिहितं कम खमावनं सत्वो- पपतजेनरजोगुणघ्वमावनम्‌ ४३ श्री° दी०--्त्रियस्य खामातिकानि क्मीण्याह-शौयमिति शोय परा- कमः तेजः प्रागरम्यम्‌ पृतिर्यैम्‌ दाक्ष्यं कोशटम्‌ युद्धे चाप्यपहायनमप- दानमे दायम्‌ ईश्वरमागो नियमनद्ाक्तिः एततषत्रियस्य खमावनं केम | ४६

कृपिगोर्षयवाणिच्यं वश्यक स्वभावजम्‌ परिचिय।स्मके कम शद्रस्यापि स्वभावजम्‌ %‡

म० रा०-कृषिरनातत्यथ भमेवट्खनम्‌ | गररक्षस्य भवां गारक्ष्यं षडु पाल्यम्‌ वाणिन्यं वणिनः कमे कयविक्रयादिरक्षण, कृपीदमप्यत्रान्तमेमनायम्‌

कमन

+ श्रीधरटीकामृले क्षात्र कमं = इति पाठः

[०१८ ०२५] श्रीपद्धगवट्रीता | ४९५

वैश्यकम वैश्यजातिः कर्म, खमभावनं तमउपपर्जनरनोगुणस्वमावनम्‌ परिचर्यात्मकं द्विनातिशु्ुषात्मकं कम शरदरस्यापि स्वभावजं रजउपप्तननतमोगुणस्वमावजम्‌ ॥४४॥ भरी री०-रैरयदद्रयोः कमीऽऽह--कृषीति कृषिः कषणम्‌ गा ॒रक्ष- तीति गोरकषस्तस्य मावो गौरक्ष्यं पाश्पाल्यमित्यथः वाणिज्यं क्रयविक्रयादि एत- देरयस्य खमावजं कम चेवणिकपरिचर्यात्मकं शदरस्यापि खमावनं क्म ४४ री०--तदेवं वणीनां स्वभावजा गौणास्या धर्मा अभिहताः अन्येऽपि धमाः शासनेष्वान्नाताः तदुक्तं मविष्यप्रणे- ^“ धमः श्रयः पमदिष्ठं भ्रेयोऽम्यदयदक्षणम्‌ तु पञ्चविधः प्रोक्तो वेदम सनातनः वणेघमः स्मतस्त्वेक आश्रमाणामतः परम्‌ वणीश्रमस्तृतीयस्त गौणो नैमित्तिकस्तथा वणेत्वमेकमाध्रिल्य यो धर्म पप्रकतते वगधमः स्र उक्तस्त यथापनयन नप यस्त्वाश्रमं प्मभ्चिलय अधिकारः प्रवतेते प॒ खस्वाश्रमधमेः स्याद्धिक्षादण्डादिको यथा वगेत्वमाश्रमत्वं योऽधिङ्कत्य प्रवतैते | वणीश्रमधर्मसतु मैञ्ज्याचा मेखला यथा यो गुणेन प्रवर्तित गुणधर्मः पर उच्यते | यथा मूषौमिषिक्तस्य प्रजानां परिपालनम्‌ ° निमित्तमेकमाधरि्य यो परमः सप्रवकते | नेमित्तिकः पत विज्ञेयः प्रायक्चित्तविधिर्यधा [ इति ] अधिकारोऽत्र घमः चतुविधं धर्ममाह हारीतः-- “८ अथाऽऽश्रमिणां प्रथमो विरोषधमेः समानधर्मः कृत्तपर्मश्च '" इति पएरथगाश्रमानुष्ठानातृयग्धर्मो यथा चातु- वंण्येधमैः स्वाश्रमविरोषानुषठानाद्विशेषधर्मो यथा नेष्ठिकयायावरानृज्ञायिकचातुराश्र- म्यतिद्धानाम्‌ सरवैषां यः पतमानो धर्मैः स्र समानध्मो नैष्ठिकः कृत्लधं इति नेष्ठिको बह्यचारि्रेषः यायावरो गृहस्थविशेषः आनुज्ञायिको वानप्रस्यविरोषः चातुराश्रम्यातिद्धो यतिवि्ेषः सर्वैषामिति वणोनामाश्रमाणां तत्राऽऽो यथा ` महामासे-

आनूशंस्यमहिपता चाप्रमादः संविभागिता शराद्धकमोऽऽतिभेयं पलमक्रोध एष

१ग. छ, “्यत्पुरा

४९६ मधुसूदनसरस्वती भीधरस्वामिकृतदीकाभ्यां समेता- [०१८०]

सेषु दरिषु संतोषः शोचं नित्यानसृयता | आत्पक्ञानं तितिक्षा धर्मः प्ताधारणो नृष '› [इति] पर्वश्रमप्ताधारणस्तु प्रागुदाहृतः निष्ठा सेप्ारस्मापिस्तत्प्रयोजनो नैष्ठिको मेोभ्षहे- त्वातमज्ञानत्पत्तिप्रतिबन्धकप्रव्यवायपरिहाराय निप्कामकमानुष्ठानं कत्लधर्म इत्यर्थः | आश्रमाश्च शाचेषु चत्वार आन्नाताः यथाऽऽह गौतमः--“ तस्याऽऽश्रमविकरप- मेके बरुवते ब्रह्मचारी गृहस्थो भिकषरवैखानप्तः "” इति आपस्तम्बः-- “चत्वार आश्रमा गारहुस्थ्यमाचार्यकुं मौनं वानप्रस्थमिति तेषु सर्वेषु यथोपदेशमव्य्रो वतमानः क्षमं गच्छति इति वपिष्ठः--““ चत्वार आश्रमा ब्रह्मचारिगृहस्यवानप्रस्यप रि्ाजका- स्तेषां वेदमधीत्य वेदौ वेदान्वाऽविशीणैब्रह्मचर्यो यमिच्छेत्तमावसेत्‌ " इति एवं तेषां पृथर्धमा अप्यान्नाताः तया फठमप्यज्ञानामास्नातम्‌ यथाऽऽह मनुः-- ^ शरुतिसमत्युदित धमेमनुीष्टन्डि मानवः इह कीतिमवाम्रोति प्रेय चानुत्तमं पुम्‌ [इति] | अनुत्तमं सुखमिति यथाप्रप्ततत्तफशोपक्षणाथ॑म्‌ आपर्तम्बः-““वैवणौनां खध- मानुष्ठने परमपरिमिते सुखं ततः परिवृत्तो कमेफल्रोषेण जातिं सूपं व्णं॑बहं वृत्त मेधां प्रज्ञां द्रभ्याणि षमीनुष्ानमिति प्रतिष्यन्ते [ इति } गौतमः--“ वर आश्रमाश्च खधमनिष्ठाः परेत्य कमैफटमनुमूय ततः शेषेण विरिष्टदेरानातिकुररूपा- युश्तवरृततवित्तपुखमेषपो जन्म प्रतिपद्यन्ते विष्वश्नो विपरीता नदयन्ति [ इति ] | अतर शेषराब्यन मुक्तज्योतिषटोमादिकमीतिरिक्तं चित्रादिकमीनुशायजञडिदितमुच्यते नतु पूर्वकर्मण एकदेश इति स्थितै ५“ कृतात्ययेऽनुशयवान्दृष्टसपृतिम्यां यथेतमनेवं द्यत्र भदप्युक्तम्‌- ८८ गोतमीयेऽपि तच्छेषस्तस्पाचचित्राद्यपेक्षया ? इति | विष्व्चः सवैतोगामिनो ययेष्टचेष्टा विपरीता नरकादौ जन्म प्रतिपद्य विनदन्ति कृमिकीटदिमवेन सवैपुरुषिम्यो भदन्त इत्यथैः हारीतः-- काम्यैः केचिधन्ञदानि्तपोमिरड्ध्वा छोकान्पुनरायानि जन्म किमुक्तः सत्ययन्ञाः सुदानास्तगेनिष्ठौ अक्षयान्यानि छोकान्‌ [इति] अत्र कामनासदपद्धावनिनन्धनः फल्मेरो दर्रितो सविष्यपुराणे-- फट विनाऽप्यनुष्ठानं नित्यानामिप्यते स्फुटम्‌ काम्यानां खफ़रठाथ तु दोषघाता्थमेव तु नैमित्तिकानां -कंरणे विधं कर्मणां फलम्‌ क्षयं केचिदुपात्तस्य दुरितस्य प्रचक्षते

१क, छाश्वाक्षः २ख.ग. घ. इ. छ. ज. शध्यत्पुराः

(+

[अ०१८्ो ०*५-४६] श्रीपद्धगद्रीता १९७

अनुत्पत्ति तथा चान्ये प्रत्यवायस्य मन्वते | नित्यां क्रियां तथा चन्ये अनुषङ्गफटं विदुः [इति] अन्य आपसम्बादयस्त्यथाऽऽग्रे फछर्थ निमित हइत्यादिवचौरानपङ्गिकफलतां

नित्यकमणा वहु; श्रुतिश्च -“ चयो धमंस्कन्धा यज्ञोऽध्ययनं नमिति प्रथमक्तप एव द्वितीयो ब्रह्मचायाचाय॑कुखवारी तीयो ऽत्यन्तमातमानमाचार्य्टेऽवसादयन्‌ » इति अहत्यवानप्रस्यत्रह्मचारण उक्त्वा सवे एते पुण्यरोका भवन्ति इति तेषामन्तःक. रणशुद्धयमवे माक्षामावमुक्त्वा शुद्धान्तः करणानामेषामेव पारे्ाजकमवेन ज्ञाननिष्ठया ` मक्षिमाह--“ बरह्मपतस्थाऽमतत्वमेति "” इति तदेवं स्थिते ब्रह्मचारी गृहस्था वान- भ्या वा मुम्ुः फटामिसंधित्यागेन मगवदरपणव्द्धया -

स्वे स्वे कर्मण्यभिरतः संपदि रभते नरः स्वकमनिरतः सिद्धि यथा विन्दति तच्छृणु स्वे स्वे तत्तद्रणाश्रमविहिते नतु स्ेच्छामाव्रक्ते कर्मणि श्रतिघ्मत्यदितेऽभिरतः सम्यगनुष्ठानपरः संिद्धि देहेन्धियपधतध्याशदधिक्षयेन सम्यन्तानोत्पत्तियोग्यतां छते नरो -वणाश्रमामिमानी मनुष्यो मनष्याधिकारित्वात्कमेकाण्डस्य देवादीनां वणाश्रमा- मिमानित्वामावाचुक्त एव तद्धर्मष्वनधिकारः वणोधमामिमानानपेक्षे तृपाप्तनादावापि कारस्तेषामप्यस्तीति साधितं देवताधिकरणे ननु बन्धहेत्‌नां कमणां कथं मोक्षहेतत- मुपायविरोषादित्याह --खकमेनिरतः पिद्धिमक्तरक्षणां यथा येन प्रकारेण विन्दति

तच्छृणु श्चुता तं प्रकारमवधारयेदल्यः ४९

श्री° 2 ०--एवंमूतस्य ब्राह्मणाद्िकमेणो ज्ञानहेतुत्वमाह--स्रे स्र इति ससखाधकारावीर्हृतं कमाण अमिरतः पारोनेष्ठिता नरः सापद्ध ज्ञानयोग्यता छमते |

कर्मणां ज्ञानप्रा्िपकारमाह-- स्वकरमेतिसार्भेन खकर्मपरेनिषठितो यथा येन प्रक- रेण त्छनज्ञानं छमते तं प्रकारं शण ४९

= 9

यतः प्रद्रत्तिमूताना येन स्वमिदं ततम्‌ स्वकर्मणा तमभ्यच्यं [सिद्ध विन्दति मानवः॥ &६&

भ० टी ०--यतो मायोपापिकचेतन्यानन्दधनात्पवज्ञातपर्वशक्तेरीश्वरादषादानानि- मत्ताचच पवान्तयामेणः प्रबत्तिरुत्पत्तिमायामयी स्वप्ररथाद्रीनामिव मतानां मवन. धणामाकशारीनां येन चैकेन प्द्पेण स्फ़रणरूपेण पपरमिदं दरयनातं तिष्वापे कषट्पु ततं च्याप्तं स्वातमन्येवान्तमोवितं कसितस्यायिष्ठानानतिरेकात्‌

क, पासनावि'

६२

४९८ मधुसूदनसरस्वतीश्रीषरस्ामिकृतदीकाभ्यां समेता - [०१८०५]

द,

तथा श्रतिः--“ यता वा इमानि मतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्लमिप्रविरिनि तद्विजिज्ञापस्व तद्रह्येति [इति] अत्र यत इति प्रकृतौ पञ्चमी यतो येनेति चैकत्वं विवक्षितम्‌ आनन्दो ब्रह्मेति व्यजा- नात्‌ आनन्दादेव सच्िमानि मृतानि जायन्ते 1 » इति तस्य निणेयवाक्यम्‌ | ¢ मायां तु प्रतिं विद्यान्मायिनं तु महेशवएम्‌ " इयादिश्ुलन्तराच मायापाधिलामः। ८८ यः सर्वजन: सववित्‌ " इत्यादिश्रत्यन्तरात्पवत्तत्वादिामः एवं श्रौत एवाय- म्यो मगवता प्रकारितः--यतः प्र्ततिभूतानां येन समिदं ततमिति तमन्तयौ- मिणं भगवन्तं स्वकर्मणा प्रतिवर्णं विहितिनाम्यच्यं तोषयित्वा तत्पपाददिकात््यन्ञा. ननिष्ठायोग्यतारक्षणां पिद्धिमनतःकरणशुद्धि विन्दति मानवः देवादिंसतृपाप्तनामातरेणेति मावः ४६॥ |

श्री दी°--तमेबाऽऽह--यत इति यतोऽन्तयौमिणः परमश्वरादभूताना प्राणि- नां प्रवृत्तशचेष्ठा मवति येन कारणात्मना सर्वमिदं विश्वं ततं व्याप्तं तमीश्वरं खक- म॑णाऽभ्यच्ये पूजयित्वा पिद्धि छमते मनुप्यः ४६

म० दी०-- यतः खधमे एव मनुष्याणां मगव्त्मप्रादहेतुरतः--

प्रेयान्स्वधर्मो विगुणः परयमास्छनुए्ताद्र स्वभावनियतं कमं कुव्नाऽऽप्रोति किल्विषम्‌ ४७॥ परधमीत्सम्यगनुष्ठितादपि प्रेयान्मरस्यतरः स्वधर्मो किगुभोऽपतम्यगनुषठितोऽपि तसास्षत्ियेण पता त्वया स्वधर्मो युद्धादिरेवानुष्ेयो परधर्मो मिह्ताटनाद्िरित्यमि- प्रायः ननु स्वधर्मोऽपि युद्धादिषन्पुवधादिप्र्यवायहेतुत्वाच्नानुषरेय ईति नेलयाह-स्वमा- वनियतं पर्वक्तं शोय तेन इत्यादि स्वमावनं युद्धादि कम कुर्वन्किस्विषं पापं बन्धु- वधादिनिमित्तं प्राप्नोति। तथा प्राग्याछ्यातं “ुखदुःखे पमे करत्वा? इत्यत्र विहित ज्योतिषटोमाङ्गपरुहिप्ताया इव विहितयुद्धाइवन्धृहिपताया अपि प्रल्वायहेतुत्वामावात्‌ तथा चोक्तमधस्तात्‌ ४७ श्री° दी०-खकरमणेति विशेषणस्य फरमाह-- श्रेयानिति विगुणोऽपि स्वधैः पम्यगनुषठितादपि परधमाच्छेयाज्ध्रेष्ठः नच बन्धुवधादियुक्ताचयुद्धादेः स्वघ- ` माद्धिक्षाटनादिपरधमेः श्रेष्ठ इति मन्तव्यम्‌ यतः स्वमतेन पृवोक्तिन नियते नियमे-

नोक्तं कमं कुबन्किलिषं ताऽऽप्रोति ४७

म० टी०--यस्मादेत्रं विहितहिंपादेने प्रयवायहेतुत्वं परधमैश्च मयावहः पामा कप ¢ [क [र [१ न्यदोषेण प्वेकर्माणि दुष्टानि तस्ादज्ञो वणौश्रमामिमानी--

१ख्‌.ग. च, ञ्च. श्नमि"!

[अ०१८्ो०*८-४९] भ्रीमद्धगवद्रीता ४९९. सहजं कमं कोन्तेय सदोषमपि यने सर्वारम्भा हि दोपेण धूमेनाग्रिखिऽऽदताः ‰८॥ हे कोन्तेय पहं खमावजं क्म पदोषमपि विहिताहायुक्तमपि ज्येतिष्टोमयु- द्धादि त्यनेदन्तःकरणरुद्धेः प्राग्भवानन्यो वा | नह्मनासमनज्ञः कथितक्षणमपि कमी- ण्यकृत्वा स्यातं शक्तेति प्रधमौननुतिष्ठन्नपि दोषान्मुच्यते सर्वारम्भाः स्वमोः परधमीश्च सर्वै हि यस्मादोषेण तिगृणात्मकत्वेन सामन्येनाऽऽवृता व्यक्ताः सदोषा एव तथा प्राण्यास्यातं परिणामतापपत॑स्कारेभणवृ्तिविरोषाच्च दुःखमेव स्वै विवेकिनः" इति ! तस्मादगत्याऽनात्मन्ञः कर्माणि कुवैमविषनक्ृमिसि विषं सहं क्म युद्धादि बिगुणात्मकत्वेन सामान्येन बन्धुवधादिनिमित्ततवेन विरोषेण पदोष- मपि त्यजेत्परवैकर्मल्यागाप्तमथत्वात्‌ स्ैकरमलागप्मर्थस्तु शुद्धान्तःकरणस्यनेदे- वेत्यभिप्रायः ४८

श्री° दी०--यदि पुनः पांस्यदष्टया सधम हिपारक्षणं दोषं मत्वा परधमं षठ मन्यत्ते ताईं दोषत्वं परपर्मेऽपि तुद्यमित्या्षयेनाऽऽह-सहृजमिति सहजं स्वमावविहितं कमं सदोषमापे लयनेत्‌। हि यस्मात्सर्वेऽप्यारम्मा इष्टादृष्टाथीनि स्वा. ण्यपि कमणि दोषेण केनचिदावरृता व्याप्ता एवः। यथा सहनेन धूमेनाथिरवृत्दरत्‌ अतो यथाञ्जषुमहपं दोषमपाछरल प्रताप एव तमःरीतादिनिवृत्तये सेम्यते तथा कमेणोऽपि दोषांशं विहाय गुणांश एव सच्वशुद्धये सेव्यत इदर्थः ४८

म० टी०--कः पुनः प्पैकरमलागप्तम्ैः, यो निल्यानिलवस्तुविवेकमेनेहामुत्राथमो- गवेराग्येण शमदक्ादिपननः कर्मनां पिद्धिमशुद्धिपरिक्षयद्वारा मृमूभरुः गुद्धनद्यसेक्य-

जिन्नात पराप्तः खेष्टमोक्षहेतुब्रह्मयेक्यज्ञानपताधनवेदान्तवाकंयश्रवणादि करतुं वै. विकषेपतिवृक््या तच्छेषभूतं सवेकमेपनयापरं श्रुतिप्मृतिविहितं कुयीदेव तस्मादेव. विच्छान्तो दान्त उपरतस्तिकिधुः समाहितो मृत्वाऽऽत्मन्येवाऽऽत्मानं पयेत्‌ इति श्रुतेः 1 ^तल्यानुते सुखदुःखे वेदानिमं छोकममुं परिल्यज्याऽऽत्मानमन्विच्छेत्‌'! इति स्मतेश्च उपरतस्यक्तसपैकर्म मत्वाऽऽत्मानं पद्येदात्मदशैनाय वेदान्तवाक्यानि ्रिचारयेदिति श्रुत्य्ः एताश एव बह्मपस्थोऽमृतत्वमतीति श्रुत्या धमेस्कन्धत्रय- विलक्षणत्वेन प्रतिपादितः परमहंपपरिरानकः परमहंप्तपरितजकं कृतक्रतयं गुह्मुप- सृत्य वेदान्तवाक्यविचारसमर्थो यमुदिर्याथातो ्रङ्गिज्ञातेलयादिचतुखकषणमीमातन

मगवता बाद्रायणन समारम्मि कीदशोऽपराविवाह-- , अपक्तबुद्िः सर्र जितात्मा विगृतस्छहः नष्कृम्याप्रदध प्रमा पन्यासनापिगच्छतिं ५९॥

५०० पधुसूदनसरस्वतीश्रीधरस्वामिङृतदी काभ्यां समेता-- [अ ०१८४०५०]

सर्वत्र पुत्रदारादिषु सक्तिनिमित्तेष्वपि असक्तबुद्धिरहमेषां ममेत इत्यमिष्वज्गरहिता ुद्धिर्यस्य सः यते मितात्मा विषयेभ्यः प्रयत्य वीक्ृतान्तःकरणः } विषयरागे सति कथे प्रत्याहरणं तत्राऽऽह--विगतस्प्रहः, देहजीवितमेगेप्वपि वाज्छारहितः सर्वददयेषु दोषदशेनेन निलनोधपरमानन्दषूपमेक्षगुणदशेनेन पवेत विरक्त इसर्थः। एवं शुदधान्तःकरणः 'खकमेणा तमम्यच्यै पि द्धि विन्दति मानवः") इतिवचनप्रतिषा- दितां कर्मनामपरमां धिद्धि ज्ञानप्ताधनवेदान्तवाक्यविचाराधिकाररक्षणां ज्ञाननिष्ठायो- गयां प्राप्तः प्त पन्याप्तेन शिखायज्ञोपवीतादिप्तहितप्वैकर्मैत्यागेन हेतुना त्पूषैकेण विचरिणेत्यथैः नेष्करम्य॑सिद्धि निप्कम ब्रह्म तद्विषयं विचारपरिनिप्पननं ज्ञानं नैष्कर्म्य तदपां पिद्धि प्रमां कमलाया अपरमसिद्धेः फटमूतामथिगच्छति साधनपरिपाकेण ्रामरोति अथवा संन्यापेनेतीत्थंमूतरक्षणे तृतीया सपैकम्न्यापरख्पां नैष्कर्म्य. पिद्धि बह्माक्षत्कारयोग्यतां नैगृण्यक्षणां सिद्धि परमां पुव॑स्याः षिद्धेः साक्तिक्याः फटमूतामधिगच्छतीतयथैः ४९

भ्री° दी~-ननु कथं कर्मणि क्रियमाणे दोषाश्प्रहाणेन गुणांश एव संपत्स्यत इत्यपेक्षायामाह --असक्तेति जपतक्ता ङ्गशन्या द्धि्स्य, नेतात्मा निरहंकारः, विगतश्हो विगता स्परहा फटविषयेच्छा यस्मात एव॑मूतेन “श तयागः पा्तिक़ो मतः” इत्येवं पूर्वोक्तेन कर्मीपक्तिततकल्योस्त्यागरक्षणेन सेन्यातेन नेप्करम्य॑पिद्धि सवैकरमनि- वृत्तिरक्षणां सत््वशुद्धिमथिगच्छति यद्यपि सङ्गफट्योस्त्यागेन कमानुष्ठानमपि नेष्कम्येमेव करीत्वामिनिवेशामावात्‌, तदुक्तम्‌- नैव किंचित्करोमीति युक्तो मन्येत त्ववित्‌ इत्यादि ्ोकचतुष्टयेन, तथाऽप्यननोक्तलक्षणेन संन्यासेन परमां नेप्क- म्यतिद्धि “पवैकर्माणि मनप्ता सन्यस्याऽऽस्ते सुखं वशी” इव्येवरक्षणां पारमरस्याप्प- यायां प्रप्नोति ४९

9 £ # काकः म० दी०-प्रागुक्तपताधनपंपत्तस्य सवैकमेप्॑न्यापतिनो वहज्ञानोत्पततौ प्ाधन- कममाह- $ 09 | थ्‌ 9 (> =. [सदि प्रप्रा यथा ब्रह्म तथा-श््रतं नबपि म॥ भ. ५. समाप्तनव कान्तय नण ज्ञानस्य या परा॥ 4०॥ सकमणेश्वरमाराध्य तत््रततादजां पककर्मत्यागपर्यनतां ज्ञानो तत्तियोग्यताहूणं पिद्धि- मन्तःकरणुद्धि प्रा्ठो यथा ्रहम प्राग्नोति येन प्रकारेण शुद्धमात्मानं सराक्षात्कतेति तथा ते प्रकारं निबोध मे मद्वचनादवधारयानृष्ठातुम्‌ क्रिमतिविस्तरेण नेलयाह--पमा- #१९ 9 १५ = ५, > [+* सेन ेपेणेव तु विस्तरेण हे कौनेय तदवधारणे किं स्यादित्यत आह--निष्ठा ज्ञानस्य या पर्‌ ज्ञानस्य विचारपरिनिषयन्नस्य निष्ठा परिसमािः यदनन्तरं सराघ-

[अ०१८०५१-१२] | श्ीमद्धगवद्वीता ५०१

नान्तरं नानुष्ठयमस्ि परा श्रेष्ठा सर्वान्त्या वा पताक्षान्मोक्षहेतुत्वात्‌ तां पिद्धि प्राप्तस्य ब्रह्मप्रापिख्पां ज्ञाननिष्ठां परां पक्षपेण निबोषेलयथंः ९०

शी ०दी०-एवंमतस्य परमहंसस्य ज्ञाननिष्ठया ब्रह्ममावप्रकारमाह-- सिद्ध प्राप्न इति षट्भिः नेष्कम्य॑पिद्धि प्राप्तः पतस्यथा येन प्रकरेण ब्रह्य प्राप्नोति तथा तं प्रकारं सकषेपेणेव मे वचनानिनोध ९०

प० दी०-- सेयं ज्ञाननिष्ठा पप्रकायेच्यते--

बुद्धया विशुद्धया युक्तो ृत्याऽऽतमानं नियम्य शन्दादीनिषयास्यक्खा राग्रहेषां ग्यदस्य ॥५१॥

विराद्धया सवपशयत्रिपययद्न्यया बुद्याऽहं बरह्मा्मीतिवेदान्तवाक्यजन्यया बद्धे व्या युक्तः पदा तदन्वितो ध्या धेयैणाऽऽतमानं शरीरेद्धियसंघातं नियम्योन्मामंप् वृत्तेमिवाय।ऽऽत्मप्रवणं कृत्वा चशब्देन योगशाखरीक्तं साधनान्तरं समुच्चीयते रान्दारीज्डशाव्द॑सपरोरूपरतगन्धान्विषयान्मोगेन बन्धहेतुन्‌ , सामथ्योज्ज्ञाननिष्ठाथररी- रस्थितिमाधरप्रयोजनानुपयक्तननिषिद्धानपि लक्त्वा हरीरस्थितिमाचार्थेषु तेष राग- देष ्युदस्य परियस्य चकारादन्यदपि ज्ञानविक्षेपकं परिलयज्य, वित्रिक्तपेवीत्यत्र स्यादेध्याहूतन ब्रह्मभूयाय कल्पत इत्यनेन वाऽन्वयः ५१

भरी° दी °--तदेवाऽऽह--बुद्धेति उक्तेन प्रकरिण विद्युद्धया पूर्वोक्तया साच्तिक्या बुद्या युक्तो धृत्या साच्तिक्याऽऽत्मानं तामेव बुद्धिं नियम्य निश्चलं

कृत्वा शब्दादीन्विषयांस्त्यक्तवा तद्विषय। रागद्धेषो व्युदस्य बद्या विशुद्धया युक्त इत्यादीनां ब्रह्मभूयाय कर्षत इति तृतीयेनान्वयः ९१

विविक्तमेव रृष्वा्ची यतवाक्वायमानसः ध्यानयोगपरो नियं वैराग्यं समुपाश्रितः ५२॥

प्र टी०-- विविक्तं जनप्तम्दराहितं पवित्रं यदरण्यगिरगहारि तर्षा शीलं यस्य चिततेका्यपपत््यर्थं तद्विपषपकारिरहित इत्यर्थः रध्वाक्षी ट्र परि मितं हितं मेध्यं चरितुं शीं यस्य स॒ निद्रारस्यादिचित्तरयकारिरदित इत्यथं यतानि संयतानि वाद्ायमानप्तानि येन स्त यमनियमाप्तनादिप्ताषनपतपन्न इत्यथं ध्यानयोगपरो निदं चित्तस्याऽऽत्माकारप्रत्ययावृत्तिध्यानम्‌ आत्माकारप्रत्ययेन निद्र त्तिकतापादनं योगः | नित्यं सदैव तत्परस्योरनष्नपरो त॒ मन्रनपरतीथयात्रादि परः कदाचिदित्यथंः वैराग्यं उष्टादृष्टविषयेषु स्प्रहाविरोधिंचित्तपरिणामं स्मपाश्चितः पभ्यङ्निश्वलत्वेन निलमाश्चितः ५२

भरी° दी०--किं च--विषिक्तेतपि विविक्तपेवी शद्धदेरावस्यायी दष्वाक्ची

[49

५०२ पधुसूदनसरस्वतीश्रीधरस्ामिदतदीकाभ्यां समेता--[अ ०१८ ०५६-५] मितमोनी एतैरुपयेयतवाक्षायमानसः सेयतवाग्देहचित्तो मृत्वा नित्यं सवेदा ध्यानेन यो योगो जदयप्॑सशेस्तत्परः सन्ध्यानाद्यविच्छेदाध पुनः पुनद्दं वैराग्यं सम्यगुपा-

[१

धरितो मृत्वा ९२॥ + * $ ५९ $ $ अहकार्‌ बं दष काम क्रि पद्हम्‌ विमुच्य निर्ममः शान्ती ब्रह्मभूयाय कलपते ५३ टी०-अर्हकारं महष्कुप्रमुतोऽहं महतां रिष्योऽतिविरक्तोऽस्मि नालति

द्वितीयो मत्सम इत्यभिमान, बल्मप्दाग्रहं तु शारीरं तस्य स्वामाविकत्वेन त्य्तु- मशक्यत्वात्‌, दं हषनन्यं मदं ध्मातिक्रमकारणं हृष्टो दृप्यति दो धर्ममातिकाम- ति" इति स्मृतेः, कामे विषयामिाषं वैरग्यं प्मुपाधित इत्यननोक्तस्यापि कामत्यागस्य पुनर्वचनं यत्नापिकयार्थम्‌ , कधं देष, परिग्रहं शरीरधारणार्थमसहत्वेऽपै परोपनीतं बाह्योपकरणं विमुच्य त्यक्त्वा शिखायज्ञोपवीतादिकमपि, दण्डमेकं कमण्डलुं केषी. नच्छादनं शाच्राम्यनुन्ञातं खशरौरयात्राथेमादाय परमहंसपरित्राजको मूत्वा निर्ममो देहजीवनमतरेऽपि ममकाररहितः अत एवाहंकारममकारामावादपगतह- विषादतवाच्छान्तशित्तविषेपरहितो यतिज्ञानपताषनपरिपाककरमेण बहमूयाय ब्रहप्ताक्षा- त्काराय कर्पते समर्थो मवति ९३

श्री° दी०- रि च-अहेकारमिति ततश्च विरक्तोऽहमित्या्यहंकारं बह

दुरा्रहं दपं योगवछादुममागप्वत्तिरक्षणं प्रारव्यवशासप्ाप्यमाणेष्वपि विषयेषु कामं

कोधं परिग्रहं विमुच्य विषेण लका बह्यदापन्नेषु निमेमः सृन्श्रानतः पराम॒प- ~

शान्त प्राप्ता ब्रह्मभूयाय ब्रह्माहागति नश्वस्यनावस्थानाय कदत यम्या मवति ॥५३॥ प० ०-केन क्र्गण ब्रह्ममूयाय कद्पतं इति तदाह--

ब्रह्मतः प्रप्त्रासा शोचातं कारृक्ाते समः सवेषु भूतेषु मद्भक्तिं रभते पराम्‌ ५९

समूतऽह ब्रह्मस्मातिदृदनिश्वयवाञ्ख्रवणमननास्याप्तात्‌, प्रपरन्ात्मा शुद्धचित्तः शमद्माद्यभ्याप्तात्‌ अत एव शांचति नष्टं काड्क्षत्यप्राप्तम्‌ अत निग्र हनुग्रहयारनारम्भातसमः सर्वषु मूतेषु आत्पापम्येन सवे सुतं दुःखं परयतीदरथः | एवमूता ज्ञाननिष्ठा यतिमद्धाक्त मयि भगवति शद्धे परमात्मनि भक्तिमपापनां मरा. काराचत्तटच्याटात्तरूपा पारेपक्रनिदेध्याप्तनास्यां श्रवणमननाभ्याप्रफटमतां टमते परा श्रष्ठामच्यवधानन पराक्षात्कारफडां चतुर्विधा मजन्ते मामित्यत्रोक्तस्य मक्तिचतष्टय- र्यान्ला ज्ञनटरक्षणामाते वा ५४

[

अ०१८्नोण्५५] भ्रीमद्धगवदहीता ५०३

श्रा ° या०-वब्रह्माहिमित्यवे नेशवस्यनावस्थानस्य फलमाह-- ब्रह्मभूते इति ्रहमभतो ब्रह्मण्यवस्थित; प्रप्तच्नचित्तो नष्टं शोचति नचाप्रापषं काङ्क्षति देहादि. मानामावात्‌ अत एव सर्वष्वपि मृतेषु समः सन्पगहषादिकृतविक्िपामावातपर्वमूतषु मद्धावनारक्षणां परां मद्धाक्त टमते ५४

म० दशर ततश्च-

[ (भः (क (ष्य भक्या पाममिजानातं यावाच्यश्वास्म ततः = (कप क, तता मा त्ता ज्नाखा वशत तदनन्तरम्‌ 44

भक्त्या निदिध्याप्ननासिकया ज्ञाननिष्ठया मामद्वितीयमात्मानममिजानाति पक्षा. त्करोति यावाच्विमुतित्यश्च यश्च परिपृणेपत्यज्ञानानन्दघनः सदा विध्वस्तपर्वोपापिर्‌. छण्डेकरप्न एकस्तावन्तं चामिजानाति ततो मामेवं त्वतो ज्ञात्वाऽहमस््यखण्डान- न्दाद्वितीयं ब्रह्मेति साक्षात्कृत्य विकतेऽन्ञानतत्कायनिवृत्तौ सर्वोपाधिरान्यतया सैद्रष एव भवति तदनन्तरं बटवत्प्रारब्धकमेमेगेन(ण) देहपातानन्तरं नतु ज्ञानानन्तरमेव क्त्वाप्रत्ययेनेवे तद्धाम तदनन्तरमित्यस्य वैयथ्यापातात्‌ तस्मात्‌ तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्ये ? इतिश्चत्यथं एवात्र द्र्दितो मगवता यद्यपि ज्ञनेना- ज्ञाने निवतितमेव दीपेनेव तमस्तस्य तद्विरोधिस्वमावत्वात्तथाऽपि तदुपादेयमहकारदे- हादि निरुपादानमेव यावत्परारब्धकर्ममोगमनुवतैते दृष्टत्वादेव नहि ` दृष्टेऽनुपपन्नं नाम तार्फिकेरपि हि पमवायिकारणनाश्षाद्रम्यनाश्मङ्गी कृवेद्धिरनिरपादानं द्रभ्यं क्षणमात्रं तिष्ठतीलयङ्खीक्तम्‌ नित्यपरमाणपमकेतद्यणकनाशे त्वप्मवायिकारणनाश्चा- देव द्रव्यनाशः प्मर्वायिनिषूपितकारणनाशत्वमुमयोरनुगतमिति नाननुगमः ये त्वप्तमवायिकारणनाशमेव सवत्र कायंदरव्यनारकमिच्छनिति तेषामाश्रयनाशस्थहे क्षण दवयमनुपादानं कायं तिष्ठति } एवं तत्रैव प्रतिनर््धकपरनिपति बहुकालावस्थितिः केन वीरयते प्रारन्धकरमेणश्च प्रतिबन्धकत्वं श्रतिपिद्धमन्तःकरणदेहादयवस्थित्यन्यथानुपप- ्तितिद्धं एवं रिष्यततेवका्यदृष्टमपि तत्प्रतिबन्धकं तदमावमपेकषय पूरव॑तिद्ध एवान्नाननाश्सततकायमन्तःकरणादिकं नाशयतीति पनन्नानपिक्षा तद्ुक्त--

“८ तीथं श्वपचगृहे वा नष्टस्मृतिरपि परित्यजन्देहम्‌ ज्ञानप्तमकाटमुक्तः कैवट्यं याति हतोकः "' इति

न॒ जानामीव्यादिप्रत्ययस्त तस्य निवृत्ताज्नानस्याप्यक्ताननाशननितादनुपादाना

त्पाक्षादात्माश्रयादेवाज्ञानपतस्कारात्तस्वन्ञानसंस्कारनिवत्योदन्तःकरणस्थित्यवधेरिति वि-

१ग , पन्तं मामभि २क. ग. छ. ज, सद्रप 1 ३क. स, ज, वायनिः 1 * कं, ग. घ्‌, च. छ, ज, प्च, ज, “न्धसं ५क, वार्यत

५०४६ प्धुमूदनसरस्वतीश्रीधरस्वामिकृतरीकाभ्यां समेता- [भ ०१८ ०५६]

वरणक्रृतः अहं ब्रह्मास्मीतिचरमपाक्षात्कारानन्तरमहं ब्रह्य भवामि जानभील्यादिप्र्ययो नास्येव यदि परं घटं जानामीत्यादिप्रस्ययः स्यात्तदुपपाद- नाय चेयं तं्कारकल्पनेति नानुपपन्नम्‌ अन्ञानलेशपदेनाप्ययमेव संस्कारो विवक्षितः नहि पतावयवमन्ञानं, येन कियन्नदरयति कियत्तिष्ठतीति वाच्यमनिवेचनीयत्वात्‌ एक- देशस्युपगमे तु तचिबृच्यथं पुनश्वरमं ज्ञानमपेक्षितमेव तच मृतिकारे दुधेटमिति तच्वज्ञानपतस्कारनारयता तस्याम्युपेया ततश्च संस्कारपक्षा्न कोऽपि विहोष्‌ इति ्वोकतैव कल्पना श्रेयसी रहयजीवन्सकत्यपेक्षया प्रामगवतोक्तम्‌ “उपदेक्ष्यन्ति ते ज्ञान ज्ञानिनस्तत्छद शिनः इति, स्थतप्र्तरक्षणानें व्याख्यातानि तस्माप्पाधक्त विरते तदनन्तरमिति १९

श्री० दी ०-- ततश्च -भक्टया पापिति तया परया भक्त्या तत्वतो माम्‌. मिजानाति कथमूतम्‌ , यावान्परवव्यापी यश्चापि सचचिदानन्दघनस्तथामूतम्‌ ततश्च मामेवं तत्वत ज्ञात्वा तदनन्तरं तस्य ज्ञानस्याप्युपरमे सति मां विशते परमानन्दरूपो भवतीदयथः ९९ |

म० टी०-ननु योऽनातन्नोऽद्वान्तःकरणः सोऽन्तःकरणद्धिपर्यन्तं पहं कम लनेत्‌ यस्तु शद्धान्तःकरणः नेष्कम्येपिद्धि सेन्यापतेनाधिगच्छतीत्युक्तम्‌ सेन्याप्तश्च ब्राह्मणेनैव कर्तैम्यो क्षत्रियतैदयाम्यामिति प्रागुक्तं मगवता "कर्मणैव हि सापतिद्धिमास्थिता जनकादयः "इत्यत्र | तत्र शुद्धान्तःकरणन क्षान्नयारिना करं कमाण्य- ृष्ठेयानि किं वा सवेकमेसन्याप्तः कतन्यः नाऽऽयः--

आर्रकषोर्नयोगं कमं कारणमुच्यते | योगादस्य तस्येव शमः कारणमुच्यते इत्यादिना योगमन्तःकरणदयद्धिमाखूदस्य कर्मानुष्ठाननिषेधात्‌ द्वितीयः- ¢ स्वधमे निधनं श्रेयः परधर्मो मयाकहः "

इत्यादिना ब्राह्मणधमेस्य पवेैकमपन्याप्तस्य क्षतरियादिकं प्रति निषेधात्‌ नच कमानुष्ठानकर्म्यागयेोरन्यतरमन्तरेण तृतीयः प्रकारोऽस्ि तप्मादुमयोरपि प्रति. षिद्धत्वेन गद्यन्तरामावेन चावद्यकतेभ्ये प्रतिषेधातिक्रमे कमेल्ाग एव श्रेयान्बन्धहे- तुपरितयागेन मोक्षस्राधनपोष्कस्यात्‌, नतु क्माण्यनष्यानि चित्तविक्षपेतुतवेन मोक्ष. साधनन्ञानप्रतिबन्धकत्वादित्यमिप्रायमजुनस्याऽऽरक्ष्या ऽऽह मगवान्‌--

£ £ ८. _ है सवकमाण्यापि सदा वाणा मद्यपाश्रयः क. (| -& मद्मप्नादाद्काप्रात शाश्तं पदमव्ययम्‌ <8

यः परवक्तेः कमिः शुद्धान्ःकरणः सोऽवदयं भगवेदेकशरणो मगवदेकशरणः"

` [अ ०१८ ०५७] श्रीपद्धगवट्रीता ` ५०५

तापयन्तत्वादन्तःकरणशुद्धेः एतादरशरद्राह्मणः पन्याप्तप्रतिबन्धरहितः प्कर्माणि सन्यस्यतु नाम सैप्तारविमोक्ष्तु तस्य मगवदेकशरणस्य भगवत्पप्ताददिव एता. दशश्चत्रियादिः सेन्याप्तानधिकारी स्र करोतु नाम कर्माणि, किंतु मद्रयपाश्रयः+ अह भगवान्वासुदेव एव व्यपाश्रयः शरणं यस्य सर मदेकशरणो मम्यपितप्रवात्ममावः सेन्यापतानविकारात्सवेकमणि सर्वाणि कमणि वर्णीश्रमधर्मह्पाणि शकिकानि प्रति- षिद्धानि वा पदा ह्ुवाणो मलसपादान्मेशवरस्यानुप्रहादवम्नोति रिरण्यगर्भवन्पद्धिजञा- नोत्पत््या शाश्वतं नित्यं पदं वेप्णवमन्ययमपरिणामि एतादृशो मगक्देकशरणः करोत्येव प्रतिषिद्धानि कमणि, यदि कुर्यत्तथाऽपि मत्प्पतादाल्प्रल्वायानुतपतत्या मद्वि्ञानेन मेक्षमाग्मवतीति मगवदेकश्रणताप्तुलर्थ सषेकर्माणि सवदा कुवोणोऽ- पीलनूदते ९६

श्री० री०--खकमेमिः परमेश्वराराधनाद्क्तं मोक्षप्रकारमपपंहरति-सवैक- पाणीति सपैकर्माणि नित्यनैमित्तिकानि काम्थानि कमीणि पूर्वोक्तक्रमेण मद्य- पाश्रयः सन्कुवणोऽहमेव भ्यपाश्रय आश्रयणीयो नतु खरगादिफटं यस्य स्त मत्परा

+ (०

दाच्छाश्चतमनारि अन्ययं निलयं सर्वच्करष्ट वेष्णवं परं प्राप्रोति ९६

प° द०--यस्मान्मदेकरारणतामात्रं मोक्षप्ताधनं कमानुष्टानं कमेपषम्याप्तो वा तस्माल्सषनियस्त्वम्‌-

चेता सव॑करमाणि मयि संन्यस्य मत्परः बद्धियोगघुपाश्चिय मचित्तः सततं भव 4७

चेतसा विवेकधु्या सवकमणि दष्टदृष्टारथानि मयीश्वरे सन्यस्य - यत्करोषि यदः

प्ताव्युक्तन्यायन पमप्यं मत्प्राञह्‌ ममवान्वाप्तुद्व एव परः श्यतमा स्यम

मत्परः पन्बुद्धियोगं पृरक्तप्तमत्वबुद्धिरक्षणं यागं बन्धहेतोरपि कमणो मोक्षहेतुत्वं. पादकंमुपश्रिल्यानन्यश्चरणतया खीड्रत्य मचित्तो मयि मगवति वासुदेव एव॒ चित्तं

"&

यस्य राजनि कामिन्यारौ वा समचित्तः परततं भव ९७

श्री दी०--यसमदिवं तस्मात्‌-चेतसेति सपक वेतप्ता मयि सैन्यस्य परमप्यं मत्परेऽहमेव परः प्राप्यः पुरुषार्थो यस्य व्यवप्ायास्मिकया बुद्धया योग-

मृक्नित्य सततं कमनुष्ठानकषेऽपि ब्रह्माणं ब्रह्म हविरिति न्यायेन मथ्येव चित्त य्य तथामृतो मव ५७ प० दी०-ततः किं स्यादिति ०दहि- +

१क.ग.घ.च. न्च. ब. मपाः! २क.ग.ष. उ, च. छ.ज. ज्ञ. ज, “कमपाः ग. ड. छ. ज, तत्राऽऽह्‌ ! ६४

५०६ पधुमुदनसरस्वरीश्रीधरसखामिद्नतदीकाभ्यां समेता-- [०१८ ०५८-६०

मासेत्तः सवदुगाण मप्रतादात्तारव्यस्त अथ चेचमरहकारात्र श्राष्यास विनट्क्ष्यासिं 4< मचित्तस्तवं सवेदगाणि दुस्तराणि कामक्रोधादीनि सप्तारदुःखक्ताधनानि सप्रा- दत्खव्यापारमन्तरेणेव तरिप्यक्षि अनायापतनेवातिक्रमिप्यपि अथ चद्यदि मदुक्ते विश्राप्तमकृत्वाऽहकारातपण्डितोऽहमिति गवा श्रोष्यसि मद्रचनाथं करि प्यक्ति ततो विनदक्ष्यपि पुरुषाथादर्षटो भविप्यति कामकारेण संन्यापायाचरन्‌ ॥५८॥ श्री° टी०--तंतो यद्धविप्यति तच्छणु-- मित्त इति मचित्तः सन्मत्मपतादा- त्पवाण्यपि दुगाणि दुस्तराणि सरप्ारिकाणि दुःखानि तारप्यतति विपक्षे दोषमाह-- अथ चेद्यदि पुन्त्वमहकारान्ज्ञातृत्वाभिमानान्मदुक्तमेतन्न श्रोष्यति ताहि विनङ्क्ष्यति पुरुषर्थाद्धस्यपि ९८ प° टरी०--त्वं च--

(~. =. ¢ यटहकारमाश्रय यस्स इतं मन्यत्र श्यी = भद (9 ~ मिथ्येष व्यवप्नायस्ते प्रकृतिस्खां नियोक्ष्यति ॥५९॥ अहंकारं धामिकोऽहं कूरं कम करिष्यामीति मिथ्यामिमानमाध्रिल्य योत्स्य युद्धं करिष्यामीति मन्ये यन्मिथ्या निप्फ एष व्यवायो निश्वयप्ते तव यक्सास- कृतिः क्षत्रनाल्ारम्मको रजेगुणस्वमावस्त्वां नियोक्ष्यति प्रेरयिप्यति युद्धे ९९ श्री ° टी०--कामे विनङ्क्ष्यामि नत बन्धमिर्द्धं करिष्यामीति चेत्तत्राऽऽह-- यदिति मदुक्तमनादद केवमहकारमवटम्ब्य युद्धं करिष्यामीति त्वं यन्मन्य- पऽध्यवस्यप्ति एष तेऽध्यवप्तायो मिथ्येवास्वतन्रतवात्तव तदेवाऽऽह-- प्रकृतिष््वां रनागुणद्पेण परिणता सती नियोक्ष्यति युद्धं प्रवतेयिप्यत्येव ९९ म० ठीं०-- प्रकृतिं विवृणोति-- ८. स्वभावजेन कोन्तेय निबद्धः खेन कमणा अया कर ना = „® 0 नच्छप्त यन्पाहमकररष्यस्यकशाअप तत्‌॥&०॥ स्वभावजेन पूर्वोक्तक्षत्रियस्वमावनेन शोयादिना स्वेनानागन्तुकेन कर्मणा निबद्धो व्षीक्रतस्तवं हे कौन्तेय यद्टन्धुवधादिनिमिततं यद्धं मोहात्वतनच्रोऽहं यथेच्छामि तथा

सेपादयिष्यामीति भअरमात्कतु नेच्छसि तद्रवश्षोऽपिं अनिच्छन्नपि स्वामाविककमेपर- तच््ः परमेश्वरपरतच्चश्च करिष्यस्येव ६०

१ग. इ, रणात्‌ ५८ फिच।२ख.,घध., च, ज, श, अतो ।३ क, ^ते व्यः

[अ ०१८ ०६१-६२] श्रीमद्धगवटरीता ६५०७

शरी० दी ०--किच- स्वभावेनेति खमावः कषत्रियते हेतुः पूवकरमघंस्का- रस्तस्माजातेन खकीयेन कर्मणा शोयादिना पर्क्तेन निबद्धो यन्नितस्त्वं मोहाच- तकम युद्धलक्षणं कतुं नेच्छति अवशोऽपि तत्कर्म करिष्यस्येव ६०

म० दी०-खमावाधीनतामुक्वेश्वराधीनतां विवृणोति-

ह्रः सर्वभूतानां हदेशेऽजुन तिष्ठति भरामयन्सवेभूतानि यन््रारूढानि मायया ६१

शवर ईशनशीटो नारायणः सर्वान्तर्यामी « यः प्रविभ्यां तिषठनरभिव्या अन्तरो

यं प्रथिवी वेद यस्य पृथिवी शरीरं यः प्रथिवीमन्तरो यमयति, ¢“ यच्च किंचिजगत्तरवं दरयते श्रुयतेऽपि वा अन्तवेहिश्च तत्सव व्याप्य नारायणः स्थितः,

इत्यादिश्रतितिद्धः सवभूतानां सर्वषां प्राणिनां ददेशेऽन्तःकरणे तिष्ठति पव्या पकोऽपि तत्रामिभ्यज्यते स्द्रीपाधिपतिसिवि राम उत्तरकोप्रटायां, हेऽर्जुन हे शष्ठ रुद्धान्तःकरण, एतादशमीश्वरं व्व ज्ञातुं योम्योऽपीति चोदते किं कुर्वस्तिष्ठति अमयन्नितस्ततश्वालयन्पवैमूतानि परतच्राणि मायया छद्मना यच्रारूढानीव सूत्रं चारादियन्रमारूदानि दारनिभितपुरषादीन्यत्यन्तपरतच्राणि यथा मायावी भ्रामयति तद्रदिय्थंरेषः ६१

श्री दी ०-- तदेवं छोकद्वयेन सांस्यादिमतेन प्रकृतिपारतन्ध्यं स्वमावपारतन्त्य कमेपारतन्त्ं चोक्तमिदानीं खमतमाह--र््र इति द्वाभ्याम्‌ सपैमूतानां हदयमध्य ईशरोऽन्तयामौ तिष्ठति कु्नपरवाणि मूतानि मायया निजशक्त्या भ्रामयंसतत्ततकमसु प्रवतैयन्‌ , यथा दार्यन््रमारूढानि कृषिमाणि भूतानि सूत्रधारो छेके भ्रामयति

क, कोके

तदवदिलथेः यद्वा यच्राणि शरीराणि आ्ढानि भूतानि देहामिमानिनो जीवन्धाम्‌- यच्निद्यथैः तथाच शेताश्वतराणां मन््ः-- ^“ एको देवः सपभूतेषु गूढः सषैल्यापी सवैमूतान्तरात्मा 1 कर्माध्यक्षः स्वमूताधिवासरः साक्षी चेता केवह निगुणश्च इति

अन्तर्यामिन्राह्यणं च-- “य आत्मनि तिषठननात्मानमन्तरो यमयति यमात्मा वेद यस्याऽत्मा हरीरमेष आत्माऽन्तय।म्यमृत्तः इत्यादि ६१

म० दी--द्श्वरः सषमूतानि परतच्राणि प्रेरयति चेदा वििप्रतिषेषराच्चप्य सर्वस्य पुरुषकारस्य चाऽऽनथक्यामिलतराऽऽह-- ,

तमेव शरणं गच्छ स्वभाविन भारत तद्पप्ादापपरां शान्त स्थाने प्राप्स्यसे शाश्वतम्‌ ॥६२॥

५०८ पधुसूदनसरस्वती ्रीधरस्वामिकृतरीकाभ्यां समेता-[स ०१८६३]

तमेवेश्वरं शरणमाश्रयं संप्रारसमुद्रोत्तरणाथं गच्छाऽऽश्रय समैमावेन सर्वात्मना मनप्ता वाचा कर्मणा हे मारत त्परप्ादात्तस्यैेश्वरस्याुमरहात्तचज्ञानोसत्तिपयन्ता- त्परां शान्ति पकायावियानिवृ्चि स्थानमद्वितीयखप्रकाशपरमानन्दरूपेणावस्थानं शाश्वतं नित्यं प्राप्स्यति ६२॥

श्री० दी०-तभिति यस्मादेवं स्व जीवाः परमेश्वरपरतन्नास्तस्मादहकारं पर लयन्य स्मैमावेन सर्वात्मना तमीश्वरमेव शरणं गच्छ | ततस्तस्यैव प्रस्ादात्परमा- मपदानित स्थानं पारमेश्वरं शाश्वतं निदं प्राप्स्यति ६२

दी०--सवेगीताधेमुपपंहरनाह--

इति ते ज्ञानमास्यातं ृह्यारगृद्यतरं मया विमृश्येतदरोषेण यथेच्छपि तथा इह ६३

इति अनेन प्रकरेण ते तुम्यमलन्तप्रियाय ज्ञानमात्ममाघ्रविषयं मोक्षप्राधनं गद्या द्रह्यतरं परमरहस्यादपि पन्याप्रान्तात्कमेयीगाद्रहस्यतरं तत्फटम्‌तत्वादाख्यातं सम. नतात्कथितं मया सर्जञेन परमाप्तिन अतो विमृद्य पर्याोच्येतन्मयोपदिषटं गीताश- खमोषेण सामस्त्येन पर्वैकवक्यतया ज्ञात्वा खाधिकारानुरूप्येण यथेच्छति तथा कुर त्वेतदविमद्येव कामकारेण यक्किचिदिदयर्थः 1 अत्र चैतावदटक्तम्‌--अशुद्धानतःकर- णस्य मम्॒षोरमोक्षप्राधनन्ञानात्पत्तियोभ्यताप्रतिबन्धकपापक्षयाथ फलामिसंधिपरित्यागेन भमगवदरपणवुद्या वर्णाश्रमधमीनुष्ठाने, ततः शुद्धान्तःकरणस्य विविदिषोतपत्तो गुरुमु- पमत्य ज्ञानपाधन्तरेदान्तवाक्यविचाराय बाह्यस्य सवेकर्मसंन्यासः, ततो . मगवदेक- दारणतया विविक्तदेशसेगादिन्तानसाधनाम्यासराच्छवणमनननिदिष्याहनेरात्मपतक्षात्का- रोत्पत््या माक्ष इति क्षत्रेयादेस्तु सन्याप्तानधिकारिणो मुमृक्षोरन्तःकरणशुच्यनन्तर्‌- मपि मगवदा्ञापारनाय लोकपत्रहाय यथाकथेचित्कमाणि करवतोऽपि मगवदेकश- रेणतया पव॑जन्मकृतप्तन्याप्तादिपरिपाकाद्भा हिरण्यगभेन्यायेन तदनपेक्षणाद्रा मगव- दनुग्रहमात्रेणेहैव तच्चज्ञानतत्याऽथिपजन्मनि ताह्मणजन्मरामेन पंन्याप्तादिपूवेक- ज्ञानोत्पत्या वा मक्ष इति एवं विचारिते नासि मोहावकाश इति भावः ॥६३॥

श्री दी०--पवेगीताथेमुपंहरन्राह-इतीति इति अनेन प्रकरेण ते तुभ्यं सवज्ञेन परमकारणिकेन मया ज्ञानमाल्यातसुपदिष्ठम्‌ कथंमतं मुद्यादरोप्याद्रहुस्य मच्रयोगाद्िज्ञानादपि गुह्यतरमेतन्मयोपदिष्टं गीताशाख्मरेपतो विमद्य पयांरोच्य पश्चायथेच्छप्ति तथा कुर्‌ एतसिन्पयांरोचिते सति तव मोहो निवर्तिष्यत इति मावः ६३

प० दी०--सतिगम्भीरस्य गीतादाखस्यारेषतः पयोरोचन््धेरा निवृत्तये कपय) स्वयमेव त्स्य सरं परक्षिप्य कथयति-

[अ०१८ ०६५६१] भ्रीपद्धगवट्रीता | ५०९

पतदुद्यतम श्रयः शृण मं परम वचः॥

इृष्टअं +दृटमितिं ततां वक्ष्यामि ते हितम्‌॥६९॥

16 गृह्यत्किमयागह्ुद्यतर्‌ ज्ञानमास्यातमधना त्‌ केगयागात्त्फटम्‌तज्ञानाच तकस्मादे तरायन गुह्य रहस्य गृह्यतम परमं स्वेतः प्रकृष्टं मे मम वचो ताक््य भय- स्तत तत्रक्तिमपिं त्वदुनुग्रहाथ पुन्वक्ष्यमाणं श्ण खामपूनास्यव्याद्यथं त्वा मवाप कं तु इष्टः ्रयाञप्निमं मम दृदमतिरायेनेति यतस्ततस्तनेवेष्टत्वेन तकया कृेथयष्याम्यप्रष्टऽपि परन्नहं ते तव हित परम्‌ श्रेयः ६४॥

भरी० टी ०--अतिगम्भीरं गीताश्ञाखमशेषतः परयाोचयितुमरवनषतः कपया स्वयमवे त॒स्य पर सगृह्य कथयति--सवगरह्यतममेति तिभिः सर्वेम्योऽपि ुह्यम्यो गुह्यतमं मे वचस्तत्र तत्रोक्तमपि भूयः पुनरपि वक्ष्यमाणं शुणु पुरः पुनः कथने हेतुमाह--दृदमत्यन्तं मे मम त्वमिषठः प्रियोऽपीति मत्वा। तत एव हेतोस्ते हित वक्ष्यामि यद्वा त्वं ममेष्टोऽपति मया वक्ष्यमाणं ददं सपरमाणोपेतमिति निथिल्य ततस्ते वक्ष्यामीलयर्थः दृटमतिरिति केचित्पटन्ि ६४

म० दी०--तदेवाऽऽह-

मन्मना भव मद्रको माजी मां नमस्र

मामेवष्यापरे सयं ते प्रतिजाने प्रियोऽपि मे ६९।

(क

मयि मगवति वासुदेवे मनो यस्य स॒ मन्मना मव सदा मां चिन्तय | द्वेषेण कंपत- शिशुपारादिरपि तथाऽत आह--मद्धक्तः प्रगणा मय्यनुरक्तः, मद्विषयेणानुरमेण पदा मद्विषयं मनः कुरिति विधीयते तद्विषयोऽनुराग एव केन स्यादित्यत आह-मयाजी मां यष्टुं पूजयितुं शीहे यस्य पदा मत्पूजापरो भव पूजोपकरणामवे तु मां नम- स्युर्‌ कयिन वाचा मनप्रा प्रहीमवनेनाऽऽराधय इद्‌ चार्चनं वन्दनं चान्येषामपि मागवतधमाणामुपरक्षणम्‌ तथा चोक्तं श्रीमागवते-- श्रवणं कौतिनं विष्णोः सरणं पादपेवनम्‌ अचनं वन्दनं दास्यं प्स्यमात्मनिवेदनम्‌ इति पुंाऽपिता विष्णो मक्तिश्चन्रवक्षणा | त्रियते मगवत्यद्धा तन्मन्येऽषीतमुत्तमम्‌ ›' इति एतच मक्तिरपायने व्यास्यातं विस्तरेण एवं पदा भागवतधरमानष्ठनेन मय्यनुरा-

+ श्रीधरटीकाद््चपस्तकेषु ग.घ. ड. च. छ. सं्ञितेषु मूले इढमतिरिति पठः।

५१० पधुमूदनसरस्वतीश्रीधरसापि्धतीकोभ्यां समेता-[अ ०१८४०६९]

गोता मन्मनाः सन्मां मगवन्तं वासुदेवमेवेष्यप्ि प्राप्स्यति वेदान्तवाक्यजनितेन मद्रोभेन त्वं चातन संशयं मा कार्षीः, सत्यं यथाथ ते तुम्यं प्रतिजाने सत्यामेव प्रतिज्ञां करोम्यस्षिच्चयं यतः प्रियोऽपनि मे, प्रियस्य प्रतारणा नोचितेवेति मावः। सत्यनत प्रारब्धकरमेणोऽन्ते सति मामेष्यसीति वा ! अनुवादपिक्षया विश्वाप्तदाव्यप्रयो जनं प्रथमं म्यास्यानमेव श्रेयः अनेन यत्पुवमृक्तं- यतः प्रवृत्ति्ूतानां येन प्वेमिदं ततम्‌ सवकर्मणा तमभ्यच्यं पिद्धि विन्दति मानवः

इति तव्यास्यातं मच्छब्देनेश्वरत्वप्रकटनात्‌ ६५

श्री० दी०-तदेवाऽऽह-- मन्मना इति मन्मना मव मच्चित्तो मव, ममेव मतो मव, माजी मद्यजनङीढो मव, मामेव नमस्कुरु एवं वतमानस्त्वंमत्मप्ादा- छन्धन्तानेन मिवेति प्राप्स्यति अचर संशयं मा कार्षीः त्वं हि मे प्रियोऽपि अतः सत्यं यथा मवत्येवं तुम्यमहं प्रतिजन प्रतिज्ञां करोमि ६९

प° दी०--अधुना तु ह्रः प्ममूतानां ददे शेऽजुंन तिष्ठति, तमेव स्व. मवेन शरणे गच्छ ¬ इति यदुक्तं तद्विवृणोति-

सर्वधमान्परियञ्य मामेकं शरणं प्रन जह ता स्ेपपिभ्यो मोक्षयिष्यामि मा श्रुचः॥६६

केचिद्र्णधमीः केचिदाश्रमधमीः केचित्सामान्यधरमा इत्येवं सवौनपि धमीन्परि- त्यज्य विद्यमानानविद्यमानान्वा श्रणत्वेनानादत्य मामीश्वरमेकमद्वितीयं सवैधर्माणाम- थिष्ठातारं फलदातारं शरणं ब्रन, र्मा; सन्त॒ सन्तु वा तैरैयप्तापकषेमगव- दनुहादेव व्वन्यनिरपेक्षादहं कृतार्थो मविप्यापरीति निश्चयेन परमानन्दघनमूर्तिमनन्तं श्रीवापुदेवमेव मगवन्तमनुक्षणमावनया मजख, इदमेव परमं तचं नातोऽधिकमस्तीति विचारपुषेकेण ्रमप्रकर्षेण सवीनातमविन्तशून्यया मनोधृत्या तैट्षारावदविच्छिन्नया पतते विन्तयेत्यथेः अच मामेकं दारणं ्जेत्यनेनैव सर्ैधर्महरणतापरित्यागे खब्ये सवेधमान्परित्यज्येति निषेधानुवादस्तत्कायकारिताामाय यज्ञायज्ञीये स्चि रेरं कृत्वो देयमित्यत्र गिरा गिरेति बरयादितिवत्‌ तथा मभेव स्ैषमेकायेकारित्वान्मदेक- शरणस्य नास्ति धमौपकषत्यथः एतेनेदमपास्तं प्तवैधर्मानपरित्यस्यत्युक्ते नाधर्माणां परित्यागो रभ्यतेऽतो धमेषदं कमेमात्नप्रमिति नह्यत्र करमत्यागो विधीयतेऽपि तु विद्यमानेऽपि कर्मणि तत्नानादरेण भगवदेकरारणतामाच्ं ब्रह्मचारिगृहस्यवानप्रस्थमि-

तति

+ श्रीषरटीकाद्रेपुस्तके स. सं्निते मृे मोचयथिष्यामीति पाठः

१क.च.छ.ज. शरेति

[नि ०१८ ०६६] भ्रीपद्धगवद्रीता ~ ५११ भुणां साधारण्येन विधीयते तन्न पर्वधर्मीन्परिलज्येति तेषां खधर्माद्रपंमेन तनि- वारणाथम्‌ अधमे चानर्थफठे कस्याप्यादरामावात्तत्परित्यागवचनमनर्थकमेव, शाा- न्तरपरापतत्वाच्च तस्माद्र्णा्रमधर्माणामम्युदयहैतुतवप्रिद्धमो्हेतुत्वमपि स्यादिति- राङ्कानिराकरमाथैमेवैतद्वच इति न्याथ्यम्‌ नच सर्वधर्माधभपरित्यागोऽत्र विधीयते संन्याप्रशाख्ेण प्रतिषेधशाख्चेण छन्धत्वादेव चेदमपि संन्याप्श्चाख्रं मगवदे. कशरणताया विधित्ितत्वात्‌ तस्मात्समधमौनपरित्यज्येल्युवाद एव स्वेषां तु शाखाणां परमं रहस्यमीश्वरशरणतेवेति तत्रैव शाश्परिप्तमापिमगवता कता ताम- न्तरेण सेन्याप्स्यापि खफापयवप्ायित्वात्‌ अर्जुनं कषत्रियं संन्याप्तानाधिकारिणं प्रति संन्याप्तोपदेशञायोगात्‌ अनुंनन्याजेनान्यस्योपदेशे तु वक्ष्यामि ते हितं तवा मोक्ष- यिष्यामि सवेपापेम्यस्त्वं मा ह्च इति चेोपक्रमोपंहारो स्याताम्‌ तस्मात्पन्या- सधर्मेष्वप्यनाद्रेण मगवदेकशरणतामात्रे तात्पर्यं मगवतः यस्माच्च मदेकरारणः सवैधमानादरेणातोऽहं स्धर्मकाथैकारी त्वा त्वां पथैपपिम्यो बन्धुषधादिनिभिततेम्यः संसारहेतुम्यो मोक्षयिष्यामि प्रायश्चित्तं विनैव घर्मेण पापमपनुदति इति ्तेरम- स्थानीयत्वाच्च मम अतो मा डच यद्ध प्रवृत्तस्य मम ॒वबन्धुवधाद्विनिमित्तप्रल्वाया- त्कथं निस्तारः स्यादिति शोकं म। कार्षीः | माष्यकरिनिरस्तानि दुयतानीह विस्तरात्‌ गन्थम्याख्यानमात्रार्थी तदथंमहं यते त्थेवाहं ममेवापतौ प्त एवाहमिति तरिधा भगवच्छरणत्वं स्यात्मराधनाम्याप्रपाकतः शविहेषो व्णितोऽस्माभिः सवी मक्तिरपायने मन्थविस्तरमीरुष्वारिव्यात्र मिह कथ्यते तत्राऽऽद मदु यथा-- पुल्यपि मेदापममे नाथ तवाहं मामकीनस्त्वम्‌ पमुद्रो हि तरङ्गः कचन समद्र तारङ्गः " द्वितीयं मध्यं यथा-- "८ हस्तमस्सिप्य यातोऽपि बहक्करृष्ण किमद्भुतम्‌ हदयायदि नियाि पौरुषं गणयामि ते > तुतीयमधिमात्रं यथा- ८८ सकलमिदमहं वासुदेवः परमपुमान्परमेश्वरः एकः इतति मतिरचछा भवत्यनन्ते हृदयगते त्रन ताचिहाय दूरात्‌ इति दूतं प्रति यमवचनम्‌ अम्बरीषप्रहादगोपीप्रमृतयश्रस्यां मूमिकायामुदाह-

५१२ मधुसूदनसरस्वती ्रीघरस्वामिद्तरीकाभ्यां समेता-- [५०१८६०६५]

तेव्याः। असिन्दि गीताश्ञाखे निष्ठाचयं साध्यप्राधनमावापतरं विवक्षितमुक्तं बहुधा | तत्र कर्मनिष्ठा सपकर्मसेन्याप्तपयेन्तोपसंडता “कर्मणा तमम्यच्यं सिद्धि विन्दति मानवः, इत्यत्र संन्यापपूर्वकश्रवणादिपरिपाकपहिता ज्ञाननिष्ठोपपहता ततो मां तक्तो ज्ञात्वा विरते तदनन्तरम्‌” इत्यत्र मगवद्धक्तिनिष्ठा तूमयप्ताषनभूतोभयफटमूता मव- सीदन्त उपहता प्ैधमान्परित्यज्य मामेकं शरणं व्रनेतयत्र भाप्यकृतस्तु पधरमी- नपरित्यभ्येति परवकरमपम्याप्रासुवदेन मामेकं दारणं त्रनेति ज्ञाननिष्ठो पप्रहयेत्याहुः मगवद्मिप्रायवणैने के वयं वराकाः | वचो यद्रीता्यं परमपुरूषस्याऽऽगमभिरां रहस्यं तव्यास्यामनतिनिपुणः को वित्नुताम्‌ अहं त्वेतह्रास्यं यदिह कृतवानस्मि कथम. पमहेतुसेहानां तदपि कुतुकायेव महताम्‌ ६६ श्री ° दी ततोऽपि गुह्यतममाह--सर्वेति मद्धकेत्येव स्रव मविष्यतीति टढविश्वापतेन विधिकरकर्यं त्यक्तवा मदेकशरणो मव एवं वतमानः कर्मत्मागनिमितत पापे स्यादिति मा ड्व: शोकं भा कार्षीः | यतस््वा त्वां मदेकशरणं सतवैपापिभ्योऽहं

का

मोक्षयिष्यामि ६६॥ ठी०--समाप्तः राख्राथः शाखपंप्रदायविधिमधुना कथयति--

इटं ते नातपस्काय नाभक्ताय फदाचन ६५ [| चाद्युन्रूषव वाच्चनवचमा याऽभ्यन्नूयात।॥&७) ` इदं मीतास्यं सवेशाख्राथैरहस्यं ते तव संप्रारविच्छित्तये मयोक्तं नातपस्कायाप्तय- तेन्दियाय वाच्यं कदाचन कस्यामप्यवस्यायामिति पर्यायत्नयेऽपि संवध्यते तप-

खिनेऽप्यमक्ताय गुरौ देवे मक्तिरहिताय वाच्यं कदाचन तपखिने भक्तायापि अशुश्रुषवे शुश्रुषा परिवियीमकुवैते वाच्यं कदाचन } चरष्डो वाच्यं कदाचने- तिपदद्रयकर्षणाभः मां योऽभ्यपयति मां भगवन्तं वाघुदरेवं मनुप्यमप््ञता- दिगुणकं मत्वाऽम्यमूयति आत्म्रशंपादि्तषध्यायेपणेनेशवरतवमप्तदमाने द्वि यस्तस्मै श्ीकृष्णेत्कषीपदिष्णवे तेपखिने भक्ताय हुश्रूषवेऽपि वाच्यं कदाचनेलनुकषेणा्थश्च- कारः तपखिने मक्ताय शुश्रुवे श्रीकृष्णानुरक्ताय वाच्यमित्यथै; एकैकविरोष. णामविऽप्ययोम्यताप्रतिपादनार्थश्वत्वारो नकाराः मेधाविने तपछिने वेत्यन्यत्र विक. स्पदशेनच्छररषागुरमक्तिमगृवदनुरक्तियुक्ताय तपखिने तयुक्ताय मेधाविने वा वाच्यम्‌ मेधातपपतोः परक्चिकत्वेऽपि मगवदनुरक्तिगुरुमक्तिशुश्रुषाणां नियम एवेति मव्यक्रुत्‌ः | ६७

की)

१क., ख. ग, इ, च, छ. मोचयि'

[अ०१८क् ०६८-६९] श्रीपद्धगवदरीता ५१३

श्री दी ०-- एवं गीताथतत्वमुपदिरय तत्सप्रदायप्रवतैने नियममाह-इदमिति। इदं गीतातच्चं ते त्वयाऽतपस्काय खध्मानुषठानहीनाय वाच्यम्‌ चाभक्ताय गुरावीश्वरे भक्तिरुन्याय कदाचिदपि वाच्यम्‌ चाशुश्रूषवे परिचर्यामकु्वते भ्रोतुमनिच्छते वा वाच्यम्‌ मां परमेश्वरं योऽभ्यसूयति मनुष्यदृश्चा दोषारोपेण निन्दति तस्मै वाच्यम्‌ ६७

प० दी०-एवं संप्रदायस्य विधिमुक्त्वा तस्य कतः फटमाह-- इदे परमं श्य मदगकतप्वमिधास्यति भक्तिं मयि परां कृखा ममेवेष्ययपंशयः ६८ यः सप्रदायस्य प्रवतेक ईममावयोः संवादषूपं ग्रन्थं परमं निरतिशयपरषार्थपाधनं गयं रहस्याथेत्वात्सवेत्र प्रकारायितुमन्ई मद्धकतेषु मां मगवन्तं वाघुदेवं प्रतयनुरक्तेषु जमिघधा्यति अभितो म्न्थतोऽथतश्च धास्यति स्थापयिष्यति मक्तेः पुनर्रहणा्र्वो ्विहोषणघ्रयरहितस्यापि मगवद्धक्तिमात्रेण पात्रता सूचिता मवति कथममिधा- स्यति तत्राऽऽह- मक्त मयि परां कत्वा मगवतः परमगरेः शश्रषैवेयं मया क्रियत इत्येवं कृत्वा निश्चि योऽमिधास्यति मेवेष्यति मां मगवन्तं वापुदेवमेष्यत्येवा- चिरान्मोक्ष्यत एव संप्तारादत्र संशयो कतेग्यः | अथवा मयि परां मक्त कत्वाऽ- संरायो निःपशयः स्न्मामेष्यलेवेति वा मामेवेष्यति नान्यमिति यथाश्रतमेव वा योज्यम्‌ ६८ | श्री° दी०-एौरदषिविरहतिम्यो मद्धक्तेम्यो मीताशाख्लोपदेष्ठः फठ्माह--य इति मद्वत म॑दक्तम्यो यो वक्ष्यति पत मयि परां मक्त करोति ततो निःतंशयः सन्मामेव प्राप्रोतीदयथः ६८ म० दी०-किं च- | तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः भविता मे तस्मादन्यः प्रियतरो भुवि ६९ तस्मान्मद्धक्तेष शाखपंप्रदायङ्ृतः सकाशादन्यो मनुष्येषु मध्ये क्िदपि मे मम ्रेयक्घत्तमोऽतिशयेन प्रियक्न्मद्विषयप्रीलतिदायवान्नासि वतमाने काटे नापि प्रागा- पीत्तादकश्चित्‌ कालान्तरे मविता मविष्यति ममापि तस्मादन्यः प्रियतर प्रत्यतिशयविषयः कश्चिदप्याप्तीन्न अधुना मुवि छोकेऽिन्नाल्ि काढा न्तरे मवितेयवृत््या योज्यम्‌ ६९

१क.घ. ड, ज. भ्भ्यो गी ।>२ख.ग.घ, इ, च, छ. ज. स्च, श्रोति ६< ६५

५१४ पधसदनसरसतीभरीपरस्वामिकरतदीकाभ्यां समेता-- [०१८०५०७१]

श्री० री०-कंच-न चेति तस्मान्मद्धक्तम्यो गीताक्ाख्चन्यस्यातुः पका- शादन्यो मनुष्येषु मध्ये कश्चिदपि मम प्रियज्रत्तमोऽल्न्तं परितोषकती नसि काटान्तर मविता मविप्यतिं ममापि तस्मादन्यः प्रियतरोऽधुना मुवि तावन्नास्ति कालान्तरेऽपि मविष्यतील्यथः ६९

प० दी०--अष्यापकस्य फटमुक्त्वाऽध्यतुः फटमाह--

अध्येष्यते इमं धम्यं संवादमावयोः ७, ५५ ¢. ~ (क ज्ञानयज्नन तनाहामष्टः स्यमति मातः ७०

आवयोः संवादमिम अन्थं॒धर्म्यं धमादनपेतं योऽध्येष्यतं जपर्पेण परिप्यति ज्ञानयज्ञेन ज्ञानात्मकेन यत्तेन चतुथध्यायोक्तेन द्रम्ययन्ञादिशेषठेनाहं स्वैश्वरस्तनाध्ये- तष्ट पूजितः स्यामिति मे मतिमेम निश्चयः यचप्यपतो मीतार्थमबुध्यमान एव नपति तथाऽपि तच्छण्वतो मम ममिवापतो प्रकाशयतीति उद्धिभ॑वति अतो जपमाच्रादपि जञानयन्ञफटं मोक्षं टमते सचशद्धिज्ञानोसत्तिद्रारा अथानुपंधानपूर्वकं पठतस्त प्क्षादेव मोक्ष इति क्न वक्तव्यमिति फर्विधिरेवायं नार्थवादः « श्रेयन्द्रभ्यमया- च्ञाजज्ञानयन्ञः परतप इति हि प्रागुक्तम्‌ ७०

श्री ° टी०-पठतः फटमाह-अध्येष्यत इति आवयोः कष्णा्जुनयोपिं धर्म्य धर्मादनपेतं संवादं योऽध्येप्यते जपर्पेण परिप्यति तैन पंसा पवैयज्ञम्यः ्रष्ठेन ज्ञानयज्ञेनाह मिष्टः स्यां मवेयमिति मे मतिः ! यद्यप्यसो गीता्थेमवुध्यमान एव केवट जपति तथाऽपि मम॑तच्छृष्वतो ममिवाप्तो प्रकाशयतीति बुद्धिभेवति यथा लोके यदच्छयाऽपि कश्चित्कदाचित्कस्यचिन्नाम गृहाति तदाऽपौ मृमिवायमाहयतीति

का अपो

मत्वा तत्पाश्चमागच्छतिं तथाऽहमपि तस्य संनिहितो मवेयम्‌ अत एवाजामिरक्षत्न- बन्धुप्रमृखानां(णां) कर्थचित्नामोचारणमात्रेण प्रसन्नोऽसि तथेव तस्यापि प्रप्त्नो मवे- यामल्यथः ७०

म० दी०--प्रवक्तुरध्यत॒श्च फटमुक्त्वा श्रोत॒शिानीं फटं कथयति-

+

श्रदधावाननसूयश्च शृणुयादपि यो नरः सोऽपि सुक्तः शभाटीकान्पाप्रया्युण्यकमणाम्‌ ॥७१॥

यो नरः कश्चिदपि अन्यस्योचेनेपतः कारुणिकस्य परकाशच्छरद्धावाज्ध्रद्धायुक्तः तथा किमथमयमुचेजपयर्वद्धं वा जपतीति दोषदृष्टयाऽप्ूयया रहितोऽनपयश्च केवह दणुयादिमं मन्थम्‌, अपिशचन्दाक्किमुताथज्ञानवान्‌, सोऽपि केवक्षरमात्रश्रोताऽपि

१ग. घ. चस्तुतः शृण्व ख. च. छ. 'म॒स्त॒व्तः शुण्व' क. “वास्याः ख. ग, &. छ, न्च. "मिति भावः ७०

[अ ०१८०७२५३] श्रीमद्धगवद्रीता ५१९

मुक्तः पपिः शुमान्प्रशस्ताहाकान्पृण्यकमणामश्वमेधादिकृतां प्राप्रयात्‌ ज्ञनवतस्त॒ किं वाच्यमिति मावः॥ ७१॥ | श्री° दी०-अन्यस्य जपतो योऽन्यः कथिच्छणोति तस्यापि फलमाह - द्वावानिति यो नरः श्रद्धायुक्तः केवह श्रुणुयादपि श्रद्धावानपि कश्चिक्किमथे- मुच्ेजेपति अबद्धं जपतीति वा दोषदृष्टि करोति तव्यावृत्य्थमाह--अनप॒यश्चाप्रया- रहितो यः चुणुयात्मोऽपि सर्वैः पपमक्तः सन्नश्रमेषादिपुण्यकृतां छोकान्प्राभ्ुयात्‌॥७१॥ म० टी०-रिष्यस्य ज्ञानोत्पत्तिपयन्तं गुरुणा कारुणिकेन प्रयातः कायं इति गुरो शिक्षयितुं सव्ञोऽपि पुनरुषदेशयक्षा नास्तीति ज्ञापनाय पच्छति--

कचद्तच्छ्रूत पाथ वर्यकाग्रण चत्ता कचदुज्ञानसमाहः प्रनष्टस्त धनजय ७९

केचिदिति प्रभे एतन्मयोक्तं गीताशाख्मेकाम्रेण व्याप्तङ्गरहितेन चेतप्रा हे पाथ त्वया किं श्रुतमथेतोऽवधासतिम्‌ कचित्किमन्नानसमो होऽन्ताननिमित्तः संमोहो विपर्य. योऽन्ञाननाशत्प्रनष्टः प्रकषण पुनरत्पत्तिविरोधित्वेन नष्टस्ते तव हे धनंजय यदि स्यात्पुनरपदेशं करिष्यामीलयमिप्रायः ७२

श्री ° टी०--म्यग्बोधानुतपत्तौ पुनरुपदेकषयामीप्यारायेनाऽऽह-- कच्चिदिति कचिदिति प्र्राथं जज्ञानप॑मोहस्तत्ाज्ञानकृतो विपयेयः स्पष्टमन्यत्‌ ७२

म० दी०--एवं पष्टः कृताथेत्वेन पुनसूपदेशानपेक्षतामातनः--

४७ अन ऽवाच- (कत ब्ध न्ट महः स्मृतिटन्या वदल्प्रारदान्मयाभ्च्युत (ष ध्‌ „री (तप्‌ ® + स्थत्ताजस्म गरतप्षदहः कार्य वचनं तव ७२ नष्ट उच्छिन्नो मोहोऽज्ञानङृतो विपय॑यः त्राशकमाह--स्मृतिैन्धा वल्पपतादा- न्मया } यस्माच्वदुपदेशादासन्नानं ट्य सवेपंशयानाक्रान्ततया प्रापतमतः सप्रति बन्धशुन्येनाऽऽतज्ञमिन मोहो नष्ट हलैः हेऽच्युताऽऽत्मत्वेन निधितत्वात्‌ वियोगा- योग्यस्मतिरम्मे सवग्रन्थीनां विप्रमोक्ष इति श्रलथमनुमवन्नाह--स्थितोऽस्ि गतप- देहो निवृत्तपरवैसंदेहः स्थितोऽपि युद्धकतेव्यताहटपे त्वच्छापतने यावन्जीवं करिष्ये वचनं तव॒ मगवतः परमगुरोरन्ञां पाठयिष्यामि प्रयापतप्ताफल्यकथनेन मगवन्तमर्जुनः पारेतोषयामास्न अनेन गीताशाख्रध्यायिनो मगव्त््प्ादादवदयं मोक्ष. फटटपयंन्तं ज्ञानं भवतीति शाख्रफट्मुपसंहतं तद्धास्य विजन्ञावितिवत्‌ ७३

थे

[० दा०~कताथः प्रन्ने उवाच- नष्ट इति जत्मविषरया मह्‌

५१६ पधुसुदनपरस्वतीश्रीधरस्वामिहतरीकाभ्यां समता-[अ०१८४े०५*-५६]

यतोऽयमहमस्मीतिखरूपानु्धानषपा स्मतिस्वत्परसादान्मया छन्धाऽतः स्थितोऽसि युद्धायोत्यितोऽक्षि, गतो धमेविषयः सदेहो य्य सोऽहं वाऽन्नं करिष्य इति ७६

प° दी०--पमाप्तः चाखा्थः, कथापतबन्धमिदानीमनुसंदधानः-

सजय उवाच-

इत्यह वासुद्वस्य पाथस्य महास्नः॥ सवादामममश्चषिमद्रतं रमहपर्णम्‌ ७५ अद्ध॒तं चेतरो विस्मयास्यविकारकरं छोकेप्वपेमाग्यमानत्वात्‌ रोमहर्षणं शरी रस्य रोमाश्चास्यविकारकरम्‌ | तेनातिपरिपुष्टत्वं विस्मयस्य दितम्‌ स्पष्टमन्यत्‌॥७४॥ श्री दी०-तदेवं धृतराषटे प्रति श्रीङृष्णाजुनपंवादं कथित्वा प्रस्तुतां कथाम- नपतदधानः सेजय उवाच-इतीति रोमहषण रोमाञ्चकरं संवादमश्रोषं श्रुतवानहम्‌। स्पष्टमन्यत्‌ ७४ 5४० दी०--व्यवहितस्यापि मगवदजुनप्॑वादस्य श्रवणयोग्यत्ामात्मन जाह--

` .व्यापप्रसादाच्छरतवनिमं, गुह्मं परम्‌ `, ऽमे योगेशशकृष्णारसाक्षाकथयतः खयम्‌ ७९६॥

,01° वुप्तदत्तदिव्यचकषुः्रोत्रादिटामरूपाद्यापप्रतादादिमं परं गृह्यं योगं योगाग्यमि "पारत सवाद यागेश्वरात्करृष्णास्छयं स्वेन परमेश्वरेण दपण कथयतः साक्षादवाह्‌ शरतवानस्ि परम्परयेति खमाग्यमभिनन्दति अत्रेममिति पंडिङ्गपाटो माष्यका- रेव्यस्यातः } एतदिति नपंसकटिङ्कपाठस्येव योगराब्दप्तामानापिकरण्येन व्याख्यान मिदमिति तद्याख्यातारः ७९ भ्रा० य~ जआत्मनस्तच्छूवणे स्रमावनामाह-- व्यासप्रसारादाति मगवता प्याप्रन दिव्यं चश्ुःश्रोत्रारि मद्यं दत्तम्‌ अतो म्याप्तस्य प्रप्ादादेतदहं श्रुतवानसि किं तदिलयपक्षायामाह-परं योगम्‌ परत्वमाविष्करोति-यागेश्वरच्ीकृप्णात्छय-

(+)

गव पाक्षात्कथयतः श्रतवानिते ७९ राजन्स्मत्य संस्मत्य संवादमिममद्रतम्‌ कंरावायनयोः पुण्यं ट्ष्यामे पुहूमुहुः ७६

+ श्रीधरटीकानुरोधिमूलपुस्तकेषु एतदरह्यमहं परम्‌ इयेव पाटः

नि पि 00000000 0२01

ज, "वानेतद्गृह्य' ! २क. ख. इ. च, छ, ज, क्न, यतमं

[अ०१८्गो ०५७७८] श्रीपद्धगवहीता | १७

म० दी०--पुष्यं श्रवणेनापि सवैपापहरं केशवाजुनयोरमं पंवादमदुतं केव्छं श्रुतवानसि ज्रितु संस्मृ संस्मल, सेभमे द्विरुक्तिः महू्ूहुवीरं वारं हृष्यामि हष प्रामोमि प्रतिक्षणं रोमाश्चितो मवामीति वा ७६ भी० टदी०-किं च- राजन्निति डण्यापि रोमाञ्चितो भवामि हर्ष प्रामोभीति वा स्पष्टमन्यत्‌ ७६ टी ०--यद्विरूपास्यं सगुणं रूपमर्जुनाय ध्यानार्थं मगवान्द्शयामाप्त तदि दानीमनुप्ंदधान जाह- $ [॥ तच सस्मृय सस्पृत्य स्पमल्यहूतं हरः [9९ = = [^> विस्मया महात्राजन्ह्ष्याम पुनः पूनः ॥५७५॥ तदिति विश्रष्पं हेः राजन्मम महाविस्मयोऽत एव ष्यामि चाहम्‌ स्पष्ट मन्यत्‌ ७५७ श्री ° 2 ०--किं च- तच्चेति तदिति विश्वरूपं निर्दिशति स्पष्टमन्यत्‌ ॥७७॥ मर दी०-एवं पतति स्वपुत्रै विनयादिपेमावनां परियनेाह- < किप हषे ६७ यत्र याग्रश्वरः कृष्णा यत्र पाथा धनुषरः॥ (ह | ^. «® ¢ तत्र न्ाविजया भूत्वा नातेमातमम ७८ इति श्रीमहामारते रातसाहस्यां संहितायां वैथासिक्यां भीष्मपवेणि [। ९, [+ + भ्रीमद्धगवद्रीतासूपनिषत्सु ब्रह्मविद्यायां ५.९ # थै योगशाखे श्ीकष्णाजनसंवादे संन्यासयोगो नामाष्टादरोऽध्यायः १८ यत्न यस्मिन्युधिष्ठिरपकषे योगेश्वरः स्पैयोगपिद्धीनामीशवरः सवतः सवशाक्तिभ॑गवा- न्ृष्णो मक्तदुःखकषैणत्िषठति नारायणः, यत्र पार्थो धनुर्धरो यत्र गाण्डीवधन्वा तिषठत्यञचैनो नरः, ततर नरनारायणापिष्ठिते तसिन्युषिष्ठिरपकषे श्री राग्यक्सीर्विनयः [ब्‌ „प (+प "न क. | ^ अभ [का ^ जम, १.१ शघरुपराजयनिमित्त उत्कर्षो मूृतिरुततरोत्तरं राज्यशुकषम्या विवृद्धिधुवाऽवदयमाविनीति सपैत्रान्वयः | नीतिनयः एवं मम म॒तिर्निश्चयः तस्माद्या पु्विजयारां लक्ता मगवदनुगृहीतिर्मीविजयादिमामिः पाण्डवैः सह संधिरेव विधीयतामित्यमिप्रायः॥७८॥ वैरीविभूषितकराननवनीरदामालीतास्बरादरणविश्फडधरोष्ठात्‌ परणनदुुन्द रमुखादरविन्दनेतरा्छष्णात्परं किमपि तत्वमहं जाने काण्ड्यातमकं शाखं मीतास्यं येन निमितम्‌ ` आदिमध्यान्तपद्केषु तस्ते भगवते नमः २॥

५१८ मधुसूद॒नसरसवतीश्रीधरस्वामिद्तदीकाभ्यां समेता-- [अ ०१८०५७८]

भ्रीगोविन्दमुखारविन्दमधुना मिष्ठं महामारते गीताख्यं परमं रहस्यमृषिणा व्याप्तेन विर्यापितम्‌ म्यास्यातं मगवत्पदैः प्रतिपद्‌ श्रीरं कराख्यैः पुन-

्विष्यषठं मधुसूदनेन मूनिना सखज्ञानदुद्ये कृतम्‌

५९) 4५.

इह योऽसि विमोहयन्मनः परमानन्द्धनः सनातनः गुणदोपषभदेष एव नस्तृणतु्यो यदयं स्वयं जनः शरीरामविधेश्वरमाधवानां प्रपतादमाप्ताद्च मया गहणम्‌ प्याख्यानमेतद्विहितं घुबोधं समापिते तचरणाम्बुनेप्र इति श्रीमत्परमहेसपरििजकाचार्यश्रीविशेशरपरस्वतीपदरिष्यश्रीमधु- पूदनप्तरखतीविरचितायां श्रीमद्धगवद्रीतागृढाथंदीपिकायां सेन्या- सयोगप्रतिपादनं नामा्टदश्चोऽध्यायः १८ ( समातेय श्वीमधुसूदनसरस्वतीविरचिता श्रीमद्भगवद्रीतागूढा्ैदीपिका टीका ।) भरी ° दी०--अतस्त्वं खपुत्राणां रान्यादिशङ्कं परियनेत्याद्येनाऽऽह-- यत्रेति यत्र येषां प्र्षे योगेश्वरः श्रीकृष्णो कति यत्र पार्थो गाण्डोवधनुषैरः, तमेव श्री राज्यदक्ष्मीः, तत्रैव विनयः, तयैव मृतिरुतरोत्तराभिवृद्धि्च, नीति- नेयोऽपि तत्रैव भुवा निशितेति सैर सेवध्यते इति मम मतिर्िश्चयः अत इदानीमपि तावत्सपुतरस्त्वं श्रीकृष्णं हरणमुपे्य पण्डवान्प्र्ताय पर्वखं तेभ्यो निवेद पूत्रप्राणरक्षणं कुरिति मावः ७८ मगवद्धक्तियुक्तस्य तत्प्रषादात्मवोधतः सुखं बन्धविमृकतिः स्यादिति गीताथंग्रहः " तथाहि--“ पुरुषः परः पाथं भक्रल्या छम्यस्त्वनन्यया ¢ मक्त्या त्वनन्यया शक्य अहमेवंविधोऽ्मुन इत्यादौ मगवद्धक्तमें प्रति साधकतमत्वश्रवणात्तदेकान्तमक्तिरेव तत्पपारोत्न्ञा- नावान्तरग्यापारमाचयुक्ता मोक्षहेतुरिति स्पुटं प्रतीयते ज्ञानस्य मक्वान्तरव्या- पारत्वमेव युक्तम्‌ | ¢ तेषां सततयुक्तानां मनतां प्रीतिपूषैकम्‌ ददामि बुद्धियोगं तं येन मामुपयान्ि ते मद्धक्त एतद्विज्ञाय मद्धावायोपपद्यते > इत्यादिवचनात्‌ ` नच ज्ञानमेव भक्तिरिति युक्तम्‌ |

^“ समः सर्वेषु मृतेषु मद्धक्ति ठमते पराम्‌

१ख.ग.घ,च. छ. ज, ञ्च, पोगमायेश्वरः

[अ०१८्ो०७८] श्रीमद्धगपदहीता ५१९

भक्त्या मामभिजानाति यावान्यश्चासि त्वतः " इत्यादो भेदेन िर्दैशात्‌ नचैवं सति “तमेव विदित्वाऽति म॒त्यमेति, नान्यः पन्था

¦ 9१ , कक

विद्यतेऽयनाय" इत्यादिशरुतिविरोधः शङ्कनीयः, मक्लवान्तरग्यापारत्वाञज्नानस्य नहि कष्ठे; पचतीत्युक्ते ज्वारानामप्ताधनत्वम॒क्तं भवति यस्य देवे प्रा भक्तिथथा देवे तथा गुरौ तस्यैते कथिता ह्यथीः प्रकाशन्ते महात्मनः

'्दृहान्ते देवः परं ब्रह्म तारकं व्याचष्ट” “यमेष वृणते तेन टम्यः इल्यादि- श्रुतिस्मृति पुराणवचनान्येवं सति स॒मञ्प्तानि भवन्ति तस्माद्धगवद्धक्तिरेव मोक्षहेतुरिति सिद्धम्‌

तेनैव दत्तया मैल्या तद्रीताविवृतिः कृता प॒ एव परमानन्दसतया प्रीणातु माधवः परमानन्दपादाञ्जरजःश्रीघारिणाऽधुना

म,

श्रीषरस्वाभियतिना कृता गीतापुगोधिनी नखप्रागस्म्यबलद्विरोड्य मगवद्रीतातदन्तमेतं तवं प्रपसुर्पेति किं गुरकृपापीयुषदष्टिं विना अम्बु खाज्ञछिना निरस्य जच्धेरादित्पुरन्तमैणी- तर्वरतैषु कि निमजति जनः सत्कणेधारं विना ३॥ इति श्रीमन्महामारते शतपाहल्यां सहितायां वेयापिक्यां भीष्मपर्वणि मद्धगवदरीतापरपनिषत्प ब्रह्मवि्यायां योगशा श्रीङृष्णाजुं नप॑वादे योगसाश्निणयपन्याप्तारितच्वनिणैये सुब. धिन्यां टीकायां श्रीधरस्वामिकृतायां मोक्ष- योगो नामाष्टादश्षोऽध्यायः १८॥ ( समाप्यं श्रीधरस्वाभिविरचिता सुबोधिनी. नास्नी मगवदतारीका।)

# भत्र श्च. पुस्तके- ^८ दृष्टं स्पष्टमपत्थिमेव विदितं स्वर्ण दरिरैजेनैः सत्ता तस्य लभ्यते हतभभैभगयं विना सवथा आत्मा तद्रदसौ श्रतोऽपि मतो ज्ञातोऽपि नौ लभ्यते साक्षात्केवटचिद्धनो विषयिभिर्वराग्यभाग्यंविना

इद्यधिकः श्रोको वर्त॑ते

१क, गति किंचयः। २\ख.ध्‌, छ, ज, क्च, भ्या ३क.ग, घ, छ, भीतां तद्‌

समापय श्रीमधसूदन्‌सरसतीश्रीषरखामिविरचित-

दीकास्यां समेता श्रीपद्गगवद्रीता |

यिम