| ७ 3 आनन्दाश्रमसंस्कऋतम्न्थावखिः"ं म्रन्थाङ्ः ९ महासुनिश्रीमव्यासमप्रणीततं ` > वायुपुराणम्‌ १ ` एतस्पुस्तकमानन्दाश्मस्थपणण्डितेः सपाटान्तर- सिरद्ं संसोितमर्‌ 1 तच { हरि नारष्यण आपटे इत्यनेन पुण्याख्यपनच्तने उमत्नन्दाश्रससखन्टण्प्डये आापसाह्तरैरमुद्रयित्वा भरकाडित्तम्‌ ६ चा किकवादनङक्राच्दाः; १८२९७ {स्िस्वाच्दाः १२.०१६ ८ जस्स सर्चऽयिकारा रानदाप्तनातुमारेण स्वायक्तीङ्नाः >) यरं किमव ५७ स्प्ये" ~ 9 ~ आादशुप्तकेहेषपिका ॥ 8 | “ अपेत्य वागुपुराणस्य एतानि वै; परहितपरतया तणा श्रतानि तेषा समादीनि पकाना काय एतया पमे- { क.) एति परितम्‌-किफचासखं मुद्रिम्‌ । ( स. ) इत सतिप्‌--पोदरय्ापनिापिनां र. रा. षाप्याप्ा? परर" इदेतेपाप्‌ । (ग, ) दी प्तितम्‌--पएष्यप्तननिापितां रा. रा. ¶ालापा० सानग इचेतेपप्‌ । (प. ) की पितम्‌. रा, (िवरावे मापमरपे पोतनीप् ईचोषा्‌ । (द. ) की एरितप्-ंस्यान गिरलपम सं रा.रा, पर गोविन्‌ एधत इलेतषप्‌ । पपोयपदश्पृो देप । मङ्गलाचरणम्‌ । दरष्षप्रे सुत्तस्याऽऽगमनम्‌ । कीणं सृतं प्रपि पुराणधव्रणविपयकः मरभनः। सुतोद्पत्तिकनम्‌ । भूतधर्मनिरूपणम्‌ ॥ व्याखोत्पत्निप्रकारवनम्‌ । विरूतसंवाद वादुण््यि्वादः । बरह्मस्डादयुत्पप्तिनिक्पणम्‌ ॥ एतसुराणगतकयानामनुक्रमः 1 भादपाद्ध्ययः नेष्यं फलनिरूपणम्‌ विश्वसृजां सत्रनिरूपणम्‌ । यमिपारण्यस्य मैमिष- मिखभिधाः कारणाभिधानम्‌ । विथामित्र- वधिष्टयोर्एनिरूपणम्‌ । मरगया्चचारिणः पुरूवसो दिरण्मययज्ञदार आगमनम्‌ } यवां हदुँकमस्य पुरूरवसः वुदावङ्नशदिवणेनम्‌ 1 सत्रवणनेष्र्‌ भ्रजापत्तिसृथिवभेनम्‌ ( पुराणलक्षणम्‌ 1 शअरक्रियादिपादचतुषटयनिरूपणम्‌ ॥ मतसर्गकयनम्‌ 1 व्रद्रादिपदानामवयवा्थाभिः धानम्‌ । अहंकारादीनामूत्पत्तिः । पवमहाभरूतानां तद्कुणानां च निरूपणम्‌ 1 ्राकृतस्गबणेनम्‌ । दिए ण्यमुर्मस्य जन्मनिरूपणम्‌ ईशस्य दिनस्वरूपच्थनम्‌ + परमेशस्य रत्रिस्वूप . वर्भेनम्‌ । क्षेन्यमाणगुणेभ्यो ब्रद्मादिदेवानामु- त्पत्तिः 1 दारादकर्पाभिधानन्‌ १५ = ०८ वारादृपवर्णनम्‌ । एभि्युद्धरणधकार्वर्णनम्‌ । अपि- योत्पत्तिनिरूपणम्‌ । प्राकृतवैकरतसर्माणां कयनम्‌ वृक्त्रादिम्ो ब्राह्मणादिवर्णानामुरपत्तिवणैनम्‌ प्रतिसधिकीक्तनम्‌ । दिरण्यगरमेष्य रूपवणेनम्‌ । कल्य टेक्चणम्‌ *„ धरथिवीसंनिवेवरादिवणंनम्‌ । कृत्रारिविमानां निरूपणम्‌ ) मानसृषटिनिरूपणम्‌ । युग्धमौणाममिधानम्‌ ! ग्रदिशदीनां लक्चणम्‌ $ अओयध्यादीनागूयत्तिनिरू- * पणम्‌ । पूथिविदोहमाद््ीद्यादिषान्यानां आदर्माबः। ब्राद्मणादिव्णानां धमीमिधानम्‌ । भाश्रमधर्मनिरू- * पणम्‌ ५५ * ५. देवादिग्ुष्टिकयनम्‌ । पित्रादीनां स्भवः । पर्षिगणादीं नामुतपत्ति्रकारवर्णनम्‌ 1 बरह्मणः सकाशाद्भग्वादिः मानसपुनाणामुन्प तिः । स्रोतपत्तिवर्णनयए । देवीनां नामनिरूपणम्‌ । ब्राह्मणादिव्णीनामुत्पत्तिस्थाना- भिधानम्‌ ... ह) स्वायमुवमनुवेशपर्णेनम्‌ । स्वायमुचात्मियव्रतोत्तान- पाद्योरतत्तिः । आकुतिप्रमूयोश्त्पत्तिमिरूपणम्‌ ६ अथ वायुपुरणान्तगंताध्यायस्थवरिषयानुक्रमः। ध्रदादिदृहितणां जननम्‌ 1 भद्धादीना यमीदिङतं पलनीदयेन सप्रहणम्‌ । धर्ममरगवर्णनम्‌ + तामसस्र्गाभिधानम्‌ } शतत्टोत्पपिनिस्पणम्‌ । महिशरयोगरदणनम्‌ । आणायामलक्षणम्‌ । आणा यामादीनां शलङ्यनम्‌ .. स त प प्राणायामस्य शान्यादिभ्रयोजनानां निरूपणम्‌ ॥ १| प्राणायामादीनां सक्षणम्‌ । प्राणायामदोपाभिधा- नम्‌ । प्राणायामदोपरापनुत्तये चिकित्ठानिषूपणम्‌ 1 योगग्रवृत्तिरक्षणम्‌ „^“ "न ^ = ११ ोगोपसगैनिरूषणम्‌ = == = = ५२ योरीधययेनिस्पणम्‌ ,. ५ न „न १३ ह न 2 + 4 मोगनिष्पणम्‌.. „+ ० == ० १५ सीचाचारवक्नणम्‌ । शक्षययाभिधानम्‌ ¡ भिकषुवतानां कथन्‌ 1 भिरधेनियमाः । मुफलक्षणम्‌- = १६ (परमाश्रमविषिक्न्थमम्‌ = ०७ मन १७ -यतिप्रायधित्तविधिः । पापस्य बरैविध्यवोयनम्‌ । योग- प्रशा । ्तोपव्रतापक्रमे भिधूणां प्रायचित्तम्‌ स्रीममनादिविपये यतीनां प्रायधित्तम्‌ । रेतःपाते | निधूणां ्रायधित्तम्‌ ~ “= "= = १८ (अरिष्टनिह्षणम्‌ =, = न "न "~ १९ (ओंकारप्राप्तिक्षणम्‌ न = ० = २ दूकस्पाना निरूपणम्‌ । मन्वन्तराणां कालरंद्याभिधा- नम्‌ । वारादादकत्पानामाभिधानम्‌ ,~ „~ २१ कल्पत्तद्यानिष्पणप्‌ न मेश्वरावंतारयौसः न= + क 7 | शेपपयदर शयानस्य विष्णोव्रह्मणा सह संवादः । ब्रह्मण उदे विष्ण॒कृतत्चप्तद्रौपवित्योकनवणेनेम्‌ । विष्णोष्दरे ब्रद्मणः प्रवेदाः ) दिष्णोनाभिकमण- द्रद्मण. प्रादुमोव. । बद्यण उपकण्ठे दिवस्याऽऽग- ८| मनम्‌ । असद्वाच्छिवमदिमवभैनम्‌ । विष्णुकृत- रित्वस्तवनिल्यगम्‌ -~ = ५ न रण दीकराद्रह्मविष्ण्वोर्वरपरा्िनिकरूपणम्‌ । प्रगत्राच्छि- वेविष्ण्ोरैक्यवणनम्‌ ! मधुकैटमोतत्तिवर्णनम्‌ । विष्णुनिष्णुकृतो सयुक्रेटमयोर्वधः 1 ब्रह्मणः सका- ९| शदेकादशद्द्रोतत्ति. । भृग्वादिमानसपुत्रापाुल- त्तिनिहपणम्‌ (१ 0 ८3. = 3५ स्वरोत्पत्तिनिरूपणमर स दु ~ च ५ र चायुपृराणान्तेगताध्यासपान-- नङलेदितस्य नामभप्रासि फरारणामिधानपर्‌ 1 अप्तु मूत्रपुरंपादिररणे नियेधर्निरूपणम्‌ । छायादिपु पुरोपायुर्छभे निपेधकथन ¶ । महादेवतनवणंनम्‌ ऋषिसगंनिरूप्णम्‌ । माकेण्डेयोत्पतिक्थनम्‌ । भप्गै- रस. सकाशास्सिनीवास्यादानामुप्पत्तिः । अत्रेरन- सयाया सल्यनेत्रादिपूर्।णां जननम्‌ । पटिषदघ्वाणां वाललिल्यानामुतपत्ति 2 ` सप्रवदणनम्‌ । स्वाहापुत्रागों कथनम्‌ 1 देादीना- मगन्यामिधानम्‌ । दव्यवाहनपु्राणां कथनम्‌। पाव- का्निपु्राणां निरूपणम्‌ -.. ,.. पिट्वंशवणनम्‌ । अभिष्वात्ता वरदियद इततिमेदेन पित. णो द्वैविध्यवोधनम्‌ । दिमदतो मेनार्णा धैनाकनोत्प- त्तिनिरूपणम्‌ । द्षकृतसलखपमानवणैनम्‌ ॥ अपमा- मात्स देदद्यागः 1 सतीदेददयागध्रवगात्संजात- „ कोपशंकरादक्षस्य शापः । वैवस्वतेऽन्तरे दिमवतो मेनायां सतीजन्मकथनम्‌ । अचेतसः सकाशादक्ष- जन्मनिरूपणम्‌ 1 दष्षयज्ञवणेभम्‌ । यज्ञविध्वंसनाय वीरभद्रोत्पात्तिः । वीरभदरकृतदक्षयज्ञघ्वसवणैनम्‌ 1 वौरभद्रा्षास्म वरप्राकिः । दक्षकरतशिवस्तुति- निरूपणम्‌ । ज्वरोत्पततिवणनम्‌ 1 वदिवस्तुतेः फल- भ॒तिनिरूपणम्‌ ... १ देववंशवणैनम्‌ । देवयोनीनामभिघानम्‌ । कालावस्या- निरूपणम्‌ । सेबत्सरादोनो निरूपणम्‌ ,.~ „^ पणवविनिश्वयः । युगधमीणां निरूपणम्‌ । युयप्रमागा- मिधानम्‌ । प्रक्रियादिपादचतु्टयस्य युगंह्यया सान्य कथनम्‌ । एतत्पुराणसंषटयानिह्पणम्‌.,. .. स्वायभुववलवर्भनम्‌ । सक्तदीपनियेशनादिप्कारव्ण- नम्‌ 1 नाभः सर्गनिरूपणम्‌... ,, „^ जम्बुद्रीपवणनम्‌ | य्पपर्वतानां निस्पणम्‌। इलावृतादि- चपाणां कथनम्‌ । बरद्मण उत्पत्तिवर्णनम्‌ । मेख्प्वत. वणनम्‌ । ब्रह्मसमाव्णनम्‌ ! इन्द्रादषटलोषःपाकानां मद्दाविमानानां वर्गनम्‌ ... श महमुलस्याऽऽयामनिरूपण्म्‌ { सद्दापवतानामाभधा- नम्‌ । जम्बुनदीव्गनम्‌ । केतुमाठद्री पवणनम्‌ ,.. चचरयादिदेवाक्रीडनकाना निरूपणम्‌ ¦ अरुणोदादिस- रखा कथनम्‌ ६ इयातान्ताष्दषवताना निरूपणम्‌... ुवनविन्यासः 1 श्रीसरःसरोवर्णनम्‌ । श्रीवनादीनां निरूपणम्‌ 1 कर्यपाध्रमवणनम्‌ । एकरिखाया भुपे- वणनम्‌ गः उदुम्बरदनवणेनम्‌ ॥ करैमस्याऽऽभमवथनम्‌ १ चिन्व- स्थल्यादीनां वर्णनम्‌ । किंशु पवनव्णनम्‌ । वृहृस्प- तेराभमवणेनम्‌ । शकाभ्मादीनां निरूपणम्‌ ` .. द॥ तान्तादिपर्वतानां वृणन्नू | पारजातवन णनम्‌ । महानीलगलवभैनम्‌, .1 करघरादिपरव॑ताना वर्णनम्‌ 1 अः ००० १०० ००९ ००० ०० २८ 3) ० ॥ सप्तपरणामाध्रमनिरूप्रगम्‌ । श्रैनोदरादिपर्वताना त्रस्यपुराद्रीमां च वणेनम्‌ वर्णनम्‌ । आत्कवराक्षसानां पुरवणनम्‌ 1 मदादै- यस्य भरूतवटावासवर्मनम्‌,. ५१ ॥ पुष्पकवर्णनम्‌ । पद्यादेनिधीनां निरूप- णम्‌ । मन्दाकिन्या वणनम्‌ मदामाल्यारियक्षाणां निरूपणम्‌ । सदरस्याऽऽकीडसरूमीनां वर्णनम्‌ । शर- वणस्थाननिष्मणम्‌ ॥ स रुण्डायुष्याश्रमाणां निरू- पणम्‌ । विष्ण्वादिदेवतानां स्थानाभिधानम्‌ । प्रथिव्या आकःरनिहपगम्‌ आकायागद्गावणनम्‌ 1 9 गण्दिकावर्णनम्‌ । भद्राश्र्ितङुखप्रतानां निरूप- णम्‌ 1 जनपदानां निरूपणम्‌ । महान्दानामाभेधा. नम्‌ । अद्राश्चस्थ जनानानावुष्प्रमाणस्यनम्‌ ... केतुमाठवणनम्‌ । केतुमारस्थकुल्पर्वताभिधानम्‌ 1 तच्रस्थजनपदानां निरूपणम्‌ ॥ कम्बसरिनदीनां ग्रतिषादनम्‌ क (भारतवर्पवर्भनम्‌ । इन््रद्वीपादिमेदेन मारतवर्धस्य नव भदा । सदेनद्रादिकुरपर्वतानां निरपणम्‌ । खारत- वैस्थननपदानामभिवानम्‌ । । वणनम्‌ १. 8 > दे ३८ कव्यसवभेनम्‌ । चेन्ररथवनानिरूपणम्‌ 1 मानसस्रोवण- नम्‌ १ गद्गायां उःपत्तिः ॥ नलिन्यादिमेदेन गद्वायाः सप्त प्रवाहाः । तत्प्रवाहवर्ग॑नै च जम्वुद्रीपान्तथताद्गद्वीपादीना कथनम्‌ 1 अगस्त्यभव- नवर्णेनम्‌ 1 ठंङ्कावभैनम्‌ ) सोकर्वर्णनम्‌ › वद्‌ पमैतव्रणनम्‌ क्षदवीपर्णनम्‌ , गोमेद कादि वततानां निरूपणम्‌ । प्रक्ष्रीपस्यवर्पौणामभिघानम्‌ ! दात्मल्द्रीपवभनम्‌। „ कुशद्री पवणनम्‌, । ्रोषदौपस्य विस्तारवणनम्‌ ॥ ्ाद्वीपनिर्पणम्‌ ॥ सुक्षमप्यौदिनर्नां कथनम्‌ । समग्रदिशब्दानां यौधिदर्थामि वानम्‌ अतद्ादीनां चणेनम्‌ । मूर्याचन्दसुसोगंतिनिरूमणम्‌ । भमलोकादीना निरूपणम्‌ । ज्योतिर्मणप्रचारस्य अमाणिरूपणम्‌ । सूर्य खादितुमिच्छतं मन्देद- गक्षसाना = गायत्यभिरश्चितजलग्रक्षेपेण नाश इत्यादिकथनम्‌ । प्रातस्तनादिकाखाना निरूपणम्‌ । पिनुयाणमागैः । देवयानमार्याजिधानम्‌ 1 पिष्युषद्‌- निरपणम्‌ ,.. ९, < ॥ मेचेभ्ो अल्वपणप्रारानिरूपणम्‌ । घनानां त्रैविष्यवोधनम्‌ । सूर्यरथघ्य संनितरश्च- वर्णनम्‌ अ नूरयस्यापिष्टाठदेवतानां निरूपणम्‌ । सूर्याग्नी [1 ८ ५९ ५१ द्‌ भद्‌ 04 ४ ४६ ४७ ९ पू ५१ ००.३९ ^ + देवकू्टश्यप क्षरा जमवनवर्णनम्‌ ,। काठके; स्यान नग विषयातुक्रमः। † गतिनिरुपणप्‌ ६ सोमरथवेणनपर्‌ । यण्वादिपन्ञ- कुना चन्द्रीश्वानामभिधाननर्‌ 1 सोमकलाना वृद्धिक्षयविपये कारणाभिधानम्‌ ॥ स्वमरन्वाद्र ५ हाणा रथवणैनम्‌ ! सिश्ुमारवर्णनम्‌ वैद॒तायप्रीना लक्षणम्‌ । ग्रहाण प्रृतिनिरूपणम्‌ सू्यमहिमवर्भनम्‌ 1 सूर्योदिपरहाणा मण्दलग्रमा- णनिरूपणम्‌ ॥ विशाखादिषु सूर्यारिपरहाणामु पात्ते- रितिनिह्यणम्‌ ! स्योतिभेणविदिन्तने पश्‌ हेतवः ऋषिमूतसबदे वचिष्ठकार्तैकेयसवादः । पसिषटङेत याियस्तुतिः । यैलसशिखर्वणनम्‌ । कण्डनी. रिमान जिन्ञासमानाया" पर्वत्या दाकर अति शरश्च ¢ कालक्टावैधाशायमे्ेतयतः बह्मा देवाना शक्रोप्ण्डे गमनं बरद्मादिदेवहृतस्तु- तिनिर्पण च देवग्रा्थनया शकरकृतविपपान- वु्णनम्‌ । सुर 7णक्ृतमीककण्डस्सवामिधानम्‌ 1 एतदध्यायस्य फलश्रुति .-- अद्मविष्णुरृत(दीवालं ब्रददनिवणनम्‌ । तदेन्तन्ञानाय घद्विष्णवोगैमननिरूपणम्‌ । अनधिगत शिङगान्त- जद तशिवस्तुति 1 स्तुतिप्रीतशग्रा्रह्मवि- प््वोगप्रापरि वर्णनम्‌ । एततस्तवपाठस्य फलाभि धानम्‌ सोमादिलाभ्या सदैखस्य स्योगनिरपणम्‌ 1 सीम्या- दिपितरजातीनासभिधानम्‌ ॥ सवत्यरादियुगा- ठ्मकाना निरूपणम्‌ ॥ सथेदीर्येणऽऽप्यायित- सोमत्तनुकशनम्‌ । इश्वादिपसणा निरूपणम्‌ । मासश्राद्मुजा पितभाम भधानम्‌ । कमन्र्टना गतिनिषपणम्‌ निभेपादिकानिरूपणम्‌. । रेतादियुगामिधानम्‌ 1 तत्परिमाणनिहपणम्‌. 1 मन्वन्दरस्ख्याभेधानम्‌। चतायुनध्रमनिषूषणम्‌ 1 यततत्रवृत्तिनिरूपणम्‌... युगधमोभिधनम्‌ दिव्यमानुपभावाना निरूपणम्‌ 1 धमादना रक्षप्रम्‌ । यज्ञरक्षणप्‌ ! द्यादन लक्षृणाभिषानम्‌ । पि- जारीना निक्पणमू }“ बादाद्ियवणेनम्‌ । मून „ _ टक्षणम्‌ ,.. चेददिभापकथनप्‌ ! जनग्छदाश्रमेये यार श्रत्कयस्य ऋषिभि. सह सवादं । ततो यज्ञवल्ययेन पराभूत ऋपिगगे सविदादयिषेः शारस्यस्य यान्वस्कष- " द्पानराश इत्यादि क्थनम्‌ 1 वाट्मेभरद्धनाद्रद्च भान मुष्ठिनिरूपणम्‌ „. श्ाख्ामदनिरूपणम्‌ । क्रगादीनेा संख्यानिधानम्‌ 1 अथदशत्रियाना कथनम्‌ ॥ ब्द्प्यादीना रक्षणम्‌ । भन्दन्तेराणां सस्यरानिषूपणम्‌ ॥ मन्वन्तदश्रति- सपानरक्षगम्‌ 1 प्रजापत्तिवणनुच्धतनमू ५० ५० ५ ध ०० ०० ( सरगनिरूपणम्‌ । पृथुजन्मक््यनम्‌ । ५ र[एयोयशोक्णनम्‌ । मूतमाग पयोरत्पात्तवणनम्‌ 1 ससमागवभ्याभन्‌- पमगधदेशयोदानवणेनम्‌ । प्रथिविदोदननिरूपणम्‌ ६२ ध्रथिवीदोषटने पत्विकेिपाणा दोग्धादीना च फमनिरूपणम्‌ 1 एयुवशानु सैनम्‌! दक्षजन्मक्थनम्‌ ... स्वतर्गवर्णनप्‌ =... ६३ ६४ ५३ मृग्वादीनामसु पत्निनिरूपणमू । रुकरोरपप्तिक्थनप्‌ ॥ ५९। ६५. ६१ तत्युताणामभिधानम्‌ । ईन्द्रकृतवसूनियुनाणा माश 1 भृगुवशषवणेनम्‌ । अङ्गिरसो वशनिषूपणम्‌ । मारीचबशक्थनम्‌ 1 नाप्दजन्माभिवानम्‌ । दक्षणफथनिह्प्रण््‌ .८ 21 गमेव थनम्‌ । सोमवशनिरूपणम्‌ 1 सदराकिदिनमु- दूतौना निरूपणम्‌ । जररद्गवादिस्थानाना कथनम्‌ । धानादिद्रादशादिव्यानामिधानम्‌ । एकरा सद्राणा कथनेम्‌ । सद्यारिदेवाना तनुवणनम्‌ । ब्रह्माः दीनामसावतारनिरूपणम्‌ । प्रसद्गाद्ामनावतारवर्ण- नम्‌ । येगिश्वरमदिमवर्णनम्‌ ,,. , ६६ = = ६१ नद्मण सक्राहयादाकूतादिपुताणामुलःतते । जयाख्य- दरदानामृत्यत्तिवणैनम्‌ । सचेरानितायामजिताख्य- मानसपुप्राणा जनिनिरूपणम्‌ 1 असद्वाद्धिरण्या- ्षददिरण्यकरिपोजैन्मकूयनम्‌ । तदपलाना निर- पणम्‌ । दितिगमरस्येयक्रतस्प्तवा देदचवथनम्‌ 1 व + ~ ~ ६७ शवणनम्‌ । दनो. म्रधानेपुताणमिाभधनिम्‌ ॥ एक्राक्षदिदनुयु नाण नि्यणम्‌ == ०००६८ मनियास्यदेवगन्धवरादीना निरपणम्‌ । गन्ध्रदुहित॒णा कथनम्‌ 1 चिन्रगदादिगन्धवांणामभिधानम्‌ । किंनरयणय्रतिषादुनम्‌ । मेनकायव्रसाममिधानम्‌। पवेवनारद्यो सभूतिक्यनम्‌ 1 विनघायदावधीः नम्‌ ) रक्सादीना सर्मनिरूपणम्‌ ) एतदध्यायस्य पटनकलम्‌ ६९ सोमादीनामापिषन्यकयनम्‌ ॥ कदयगाद्रत्मारासितसन्ञङ- पृनयोष्टत्तिप्तद्रशवर्णेत च ) वै्रवणेोत्पत्तिरय- नम्‌ 1 रावणकुम्मकर्दीना जन्माभिघानमू ॥ यातु. थानादिरा्नप्तजाततीना निरूपणम्‌ । अव्रिवशानु कीतनम्‌ 1 दत्तामेयादीः नामु पत्तिनिषूपणम्‌ । द्वेष. यनाद्रण्या दकजन्मकेयनम्‌ । मूरिश्रवभादीना दूकयुताणा निरूपणम्‌ पिद्मगनिरूपणम्‌ । श्राद्धदानय्र्सरा । पिमूतसवदि हायुपुदस्पतिश्वाद्‌ । वैर जादीनामूतपततिक्यनम्‌ । श्ाद्धचरणे कारणाभिधानम्‌ । योगिन्य. श्राद्‌दाने मदाक्ल्म्‌ 1 तदामे व्रद्मचार्यापीना निस पणम्‌ १ ०० ५०० ७० 1 वायुपुणणान्मैदाध्यायानां-- पिद्धगणानौ निरूपणम्‌ । प्रसदरान्मेनोतपत्तिकथनम्‌ । “ हिमवतः सकराशान्मेनाया भनेनाकोखत्तिः । अपगौ- दिकन्यान जन्मकयरप्‌ \ अपणीदिकन्यान महादेवादिषतै परलीतवेन ग्रहणम्‌ । रतिकाठे विर कुर्तोऽरपर्णायाः दाषः 1 ररक का्ियो्- त्तिनिरूपमम्‌ ०० अच्छोदसरोव्ीनम्‌ । भग्निष्वात्तादिपितरण तत्क न्यानौ च निरूपण \ पित्रसाददिश्वयप्ापिनि" रूपणम्‌ ,.. २ पिकपाचराणामाप्रिधानम्‌ \ परितृस्थाननिहपणम्‌ । सप्ता विर्मन्नजपस्य फलकथनम्‌, ... ध वस्पपातराणं कौतेनम्‌ ॥ पितृभ्यो माल्यादिदानल- ्म्यादिराप्षिनिरूपणम्‌। पितृभ्योऽन्नदानम्‌ । पिण्ड दानविधिनिरूयणम्‌ । श्राद्धे वज॑नीयानि । भराद्धक- सनियमाः । दौममव््राणामभनिघानम्‌ 1 य्ञियवु- ` क्षाणां निरूषणम्‌.. धि विश्वदेवानामूतपत्तिः। ब्रह्मणः खकाशाद्वि्वदेवानां गर भ्राप्िः । पञ्चमदायज्ञानो कतैव्यत्वेन बोधनम्‌ 1 शरस्य पशयज्ञङरणेऽभ्यनु्ञा 1 जप्रथादिषु. पिण्ड गर्षिपविीधिकथनम्‌ । ब्राह्मणवितर्जनभ्‌ ,+ -“ जमरेण्टकादिस्थानविक्ेेषु पिण्दानात्कखीयिनंयवो- धनम्‌ 1 पुष्तसदितीधेपु धाद्धाचप्णपिितणा^ मक्षयतूतिः । अजतद्ादितीथीदिषु भाद्धदानाद्पु- प्याधिक्यकथनम्‌ । कालञचराददेशचेषु शराद्धाचरणा- स्फलानन्द्यामिधानम्‌ । कनकनन्यादितीयानां निरूपणम्‌ 1 अप्दूधानादयस्ती्ेफलमाजो न भव- न्तीद्यादिनिषूषणम्‌ द श्राद्धोपदियानि 1 श्रादधेऽपासनीयानि । प्रसङ्ग द्विनिरूपण्म्‌ ! श्ौचाचारादिविधकयनम्‌ „^ श्रद्धे ्ाह्मणपरीक्षणम्‌ । सताश्नौचजननाशौचयोारभि- पान । क्षौ चाचाराधिधिक्थनम्‌. 1 पुप्यादिदरव्याणां शधिः 1 भावमनक्रिधिः । पद्धिवावनानां निरूपणम्‌ श्रद्धे बज्येनादमणानाममिषानम्‌ \ शदधोच्स्णन्न- दाने दोपनिष्पणमर, । स्नानां प्रष्ठा ..- पिप्रेश्यस्न नानापिषद्ानानां पर्पणं तदाजफल- कथन्‌ च... ६ १1 ॥ तिभिविश्वे श्राद्धकुचव- मक्षे धादणनि्पणन्‌ न अ पितृनृिमाधनदरव्याण्यममभिषानम्‌ १ गयाधाद्पखनिर- पणम्‌. । परदमङ्ण्टादितीषपिशेये श्राद्रषलयर्थनः्‌ गयरूय खवरमित्रददीनुदिदय पिष्टपातते मित्रा हीनां नोः पिव्द्रपवुपोतव्व फतयमिषानम्‌॥ श्दवाददत्यासा त्रनिवोद्नम्‌। मघाद्यं निन ०१ ००५ ०० ५५ द्रव्यशु- ध ७ ७-नवैवस्वतमनुरंशाभिधानम्‌ । स्वरमण्डलवणनम्‌ ॥ ४। ७६ ७ पणत्‌ । वेदपारमादिप्राद्मणानां लक्षणप्‌ । एत च्छरद्वकत्पस्य पटनकखम्‌ । देवक्रायौपेश्षया पितृ कार्यस्य मह्वयोधनम्‌ ,.. .... = वदणवेशवणैनम्‌ । प्वषटुमलतिकथनम्‌ । मातेण्ड दत्ि- संज्ञायाः कारणाभिधानम्‌ । पर्कण्डर्वदानिषूपणम्‌ । संहाकृतवेडङ्पम्रदणप्रसारवर्णनम्‌ ! यमस्य शापः । अश्विनीमुतयैजेन्मकथनम्‌ =... मैवस्वतमनुवंवणनम्‌ । नवानागि्वाकादिपुतराणां निरूपणम्‌ । इोत्पत्यभि वानम्‌ । सुयुननस्य द्वीभवि कारणाभिधानम्‌ ... १७१ ०० न ० पटजादिस्वराणां निरूपणम्‌ । मान्धार्मापिकराणां कथनम्‌ । मूदैनाठक्षगामिधानम्‌, । स्वरदेवतानां निरूपणम्‌. ८ गीतालकरारनिदेशः 1 वणानां रोहणावरोहाभिषानम्‌ 1 स्थापन्यादिभेदेन चतुणांमसंकाराणां निरूपणं तषट. क्षणाभिधाने च । भरकर प्रयोजनकथनम्‌ 1 अ्कराद्राणोरगाक्तिकथनम्‌ ध वैवस्वतमनुवंशव्णनम्‌ । इवादुवंशतिरुपणम्‌। कुवला- अरुतघुन्धुदेलस्य वध. । दद(्धादिकुवलाशवपुत्रा. णामभिधानम्‌ 1 माधात्वंशवर्णनम्‌ । प्रियद््य- स्यानम्‌ । हरिशचन्द्र जन्मकथनम्‌ । हरिथन्दरवंशानि- हपणम्‌ । सगरोत्पात्तिः । सगरतदयमेषयन्तवर्ण- नम्‌ 1 कपिलकृतः सयर पुत्राणां नाश्चः! तदुद्धरणाय गद्गानयनवणेनम्‌ । मगीरथवेशवणैनमू । श्रीराम चरितवणैनम्‌ ५ ध 1 जन रजन्मनिरूपणं तदंदावथने च सीताया उत्पति कयनम्‌ ) कुश्ध्वजवैरनिरपणम्‌ 3 ५ ८समजन्मकीतेनम्‌ , सेोमृतसराजसुययद्वव्नम्‌ त।रादरणादिवर्णनम्‌ १ सेसवुत्रस्य ब॒वष्य जन्मद क्यनम्‌ । सेमजन्प्रघ्रवणफलम्‌ -.. ( सेमदशामुङीतैनम्‌ । पुरस आयानम्‌ 1 गन्धर्वद- त्तवरस्य पुरूप्वसो गन्धधल्ोकमरा्िः १ अयुर् ~ वैशीप्राणां कथनम्‌ । मृगुवंशत्तिरुपणं परदारामो- तततिकथनं च । विश्वामित्रस्य वंशवणेनम्‌ 1 दान- प्रहासा ..- = धिः [` क 1; अयोतरराद्भनमर्‌ । म्रपफादन्वन्तयु्पततिकीतैनम्‌ + " धन्वन्तसधप्मुतो वरप्रदानम्‌ ॥ वार.णतत्यं दोकरा- वारस्य पारणा(मिधायम्‌। याराणस्या निवुम्भशपः॥ दिवोदाखदंशदणमम्‌ 1 दानवैः सह्‌ रमेयुंद्धबर्भनम्‌ 1 र्जिपूत्रहतः रक्रपराजयः । मृगपररादादिन्रस्य श्वपदोपदस्थिनिरूपणम्‌ .- „^ ५ (नमर्वरायदधनम्‌ ) नटूपवदामिपानन्‌ 1 चय्िषरि- तम्‌ 1 तथरितप्रवशपतन्‌ ८१ लर संहतो, ८3 ५ [4 < 14 ९० ९१ ९३ ६९३ ६ शापः । शापमुक्तये धरमेतरतायास्तपओआचरणवणं- नम 1 षमनतायः देवेभ्यो वरप्रापतीः दिखामादातम्यम्‌ । रामतीयैवणेनम्‌ । यमादिभ्यो वलि- प्रदानम्‌ । भरताश्रमे श्राद्भचरणादक्ष््रफल- प्रा्तिः । भ्युयन्तफादिभिरिपु पण्टदानालि- चरणी ब्रह्मपुरप्रापनिः 1 कपिलाया छत्व पिण्डदाना- पितृणा सिः । गृप्रूटादिपु पिण्डदानाच्छ्विले- कप्राप्तिः । नोवपदे पिण्डदानात््वरगावारध्िः । मस्मष्टे पिण्डदानाद्विषणुखकरावापिः । ,,. „^ रदाधराल्यानम्‌ 1 गदापुरक्ृत ब्रह्मण स्वास्थिदान- चर्णेनम्‌ 1 विश्वकरमकृते तद्स्थिमदानिमाणम्‌ 1 व्रह्म यु्रस्य॒हीतीनराचरस्य दगीरभाजयन्द्रपदारो ~ दणादिशीततेनम्‌ । तद्वदया विष्णुङृतो हेतिराक्ष- सत्य वधः । सगदस्य हरेशयासुरशिरःश्चखायां संस्थितिः । प्रभासादिपवेताना निर्पणम्‌ 1 शिलाया गातयादिदेवतानां स्थितिनिरूपणम्‌ ॥ हेषिराक्षसस्य विप्णुपुरे गमनम्‌ ' । त्रद्मादिदेवक्रता गदाधरस्तुत्तिः । विष्णोः सकादाद्रह्मणेो वरप्रातिः। आदिगदाधरद्रीनस्य फलकथनम्‌ । दिप्ररृतमदा- धरस्तो्रानुरीतैनप्र्‌ । गदाधरपूजनस्य फटनि- ख्पणमर्‌ ... , गयायात्राभिधानम्‌ । गयां गन्तुभदयतस्यानुष्टाननिषूप- णम्‌ 1 गयां राप्य प्रतप्ते श्राद्धसपादनार्थं कन्य बाहादिदेवतानां प्राना ्रतशिलायां पगव्येन तत्त्थानशोधनम्‌ । वित्णां कुकेष्वावाहनादिकय- नमर्‌ । सप्तानां गत्राणामनुकतीतैनम्‌ । पिण्डदान- किधिः । पिरय गदाधर प्रायना वायुपूराणान्तर्मताध्यानां विपयाुक्रपः । १०७ १०८ ११० | उत्तरमाः नततीरथे पित्रूमस्यर्थ॒स्लानादिपियिङ्थनम्‌ । ` कनतलादिती्व्॑नम्‌ । प्रसतर्थिवर्गनम्‌ । मतप्त- , वाप्यां क्नात्वा मतदेशानिषण़टे श्राद्धाचरणम्‌ । ब्रह्ममरश्चि पिण्डदानापितृणां साते: यमादिभ्यो वलिदानम्‌ 1 रदपदशादिषु पिण्डदानं द्विवपुराद्‌- प्तिः । कदयपपदे पिण्ड दातुमुयते भारद्राजे पदमुद्धिय इृष्छङृष्णदृष्तयोनिगमनम्‌ । पिण्डदानो- यतेन रामेण खद स्वभतस्य द्ए्यस्य संभाषणम्‌ । रामाय दशरथस्य वरदानम्‌ । विष्णुपदे मीष्मङृत- पिण्डद्रानानुङीरैनम्‌ । गद्ालोलतीर्ये पिण्डदाना- पततणं। -बह्मलेकायाक्तिः + सजश्षयये ाद्धाचर- णान्महाफलम्‌ । गयातीधपुरोधतते पोडदाकदान- निरपणम्‌ । अक्षयवटश्राथनामन्नः ५०० गयराजस्य यज्ञवएनम्‌ 1 विष्ण्रादिदेवेभ्यो गयराजस्य वेर परा्तिक्यनम्‌ । गयस्य विष्णुलोकावप्तिः १ पिद्रभिः सह्‌ विशालस्य सभापणम्‌ । पिलठदत्तव- रस्य विशालस्य रवर प्रति गमनम्‌ । गयायां पिण्ड दानासरतानां मुक्तिः। गायत्यादितीयीदौ सानदा- नादिभ्यः पित्तृणो म॒क्तिः । विशालायां भरताधर- मादौ च पिण्डदानासिण्डदस्य कुलदातोद्धारः । ददयाश्चरसापकादताथादयु पिण्डदानापिितणां स्व गोदिल्ेकावाप्तिः 1 मरीचः रकरटरध्रापततः युधिष्ठिरहृतपिण्डदानातपाण्डोः दाश्वतपद प्राति वणनम्‌ । मतद्गपदादौ शराद्धदानावे्गां ब्रह्यखोकः। गयाल्यानस्य पठनपाटनफालम्‌ ॥ १११ ५“ ५१२ ॐ तसद्रद्मणे नमः श्रीमद्हेपायनमुनिभ्रणीतम्‌ वायुपुराणम्‌ । तत्र धक्रियापादे अथमोऽध्यायः । अनुक्रमणिका 1 नारायणं नमस्कृ नरं चैव नरोचमम्‌ । देवीं सरस्वतीं ज्यात ततो जयपुरम्‌ ॥ ? जयति परशरपूतुः सद्यकवतीदद पनन्धनो व्यासः । यस्याऽऽस्यक्मलगलितं वाञ्मयमगूनं जगरिषवति ॥ म्पे देवमीशानं श्रातं धरुत्रमन्ययम्‌ 1 मददेवं पदातमानं सरस्य जगतः पतिम्‌ ॥ ब्रह्माणं लोककतीरं सर््रजञमपरानितम्‌ । ममुं भूतमविप्यस्य सांप्रतस्य च सत्पतिम्‌ ॥ भ्ानमेप्रतिपरं यसूय वराग्यं च जगत्पतेः । एेश्वय त्र धमथ सदसिद्धं चतुष्टयम्‌ ॥ य इमान्पद्यते भावान्निलं सदरसदार्पकान्‌ । आविशन्ति पुनस्तं घे क्रिपामावा्मीश्वरम्‌ ॥ दोकृ्धोकतसज्ञो योगमास्थाय तख्रभित्‌ । अष्छजल्सवभूनानि स्यावराणि चराणि च ॥ तमजं विश्वकमणं चित्तं खोकसाक्षिणम्‌ ! पुराणाख्पानलिङ्ञास्वनामि शरणं भयुम्‌ ॥ व्रह्मायुपन्धेभ्यो नमस्य समादितः ! पीणां च वरिष्ठाय विषाय पदात्मने तन्नप्ने चातियश्से जातूकर्णी(ण्पी)य चपये । वसिषटेयेव श्चुचये कृण्दिपायनाय च ॥ पुराण सप्र्रहेयापि ह्म पेदस्षामतमर्‌ । धपयन्पायस्तयुक्तराममः छुवभूपितमर्‌ 1 अप्तीमृणे विक्रान्ते रारजन्येऽसुपपरत्तिपि । परशासतीमां धर्मेण भूर्मिं भूमिपप्तत्तमे ॥ कपयः संशितात्मानं सलवनपरापणाः 1 ऋजवो मषटरजमः शान्त दान्ता जितेन्िथाः।) १ ` धर्मकषत्र दुरुसेते दीर्पसत्ं तु ईजिरे । नयास्तीरे दपद्लाः एुण्यायाः धुचिरोधसः ॥ १४ दुीक्षितास्ते ययाच नपिपरारण्यगोचराः । द्रष्टुं कन्ठ मदाबुद्धिः सूतः पौ्यिरोचपः ॥ २५ लोमानि दपवां चक्रे भरोत्णीं यत्सुभापितेः । कमणा प्रथितस्तेन लोकेऽसििद्धोपदमणः; ॥ १६ ध्ुवाचारनिपेददन्पाक्तस्य पीमतः ) दिष्य वभूव मेयादी त्रिपु दोद्ुए विश्वतः ॥ १७ ~< „~ न ५ € < ०9 ० & @ ॐ 6 ० ५ ५ * एनच्टरोद्धय प. गप. द. पुष्तरेषु नाघ्ि। चख. घ, श्यत्वप्तः | २ फ. 'निद्धिनः॥ ३ राप. प मारन गफ. ष्वव" न. गथ. द. आयी 1 ६ स. चथ. द. "जन्यनुः 1 ७ ख. “न भर्नवग्दिम्‌ 1 क ४ २ श्रीद्ेपायनषएुनि्रणीतप्‌-- [अ ०१छेो ° १८-४६९] ( अनुक्रमणिका ) पुराणवेदो ह्खिटस्तस्मिन्सम्यकमतिष्ठितः । (#मारती चैव विषुला महाभास्तवेधिनी ॥ १८ धर्पार्थकाममोक्षार्थाः कया यसििन्पतिष्ठिताः । ) सक्ताः सुपरिमापाय भूणवोपधयो यथा १९ स ताल्यायेन सुधियो स्यायनिन्पुनिपुगवान्‌ । अमिगम्योपसंखल नमस्य कृताञ्जलिः ॥ २० तोपयामास मेधावी परणिपातेन ताग्रपी्‌ । ते चापि सत्रिणः प्रीताः ससदस्या महोजस्तः।२१ तस्मै सापमरचपएूजा च यथावलसरतिषदर ! अथ तेषां पुराणस्य धुधूपा समपद्यत ॥ २२ दृष्टा तपतिविश्वस्त विद्रा छामहपणम्र्‌ । तासमन्सत्रे ृहपातः सवशाक्ञविशारदः ॥ भर इ्तमांवमारक्य तेषा सूतमचादयत्त्‌ । तवया सत पदादुद्धिर्भगवान्बह्मवित्तमः ॥ ३, इतिदहयपस्एुराणार्थ व्याप्तः सम्युए्ितः । दुदोह वै मति तस्य त्वं पुराणाश्रयां कथाम्‌ ॥ २५ एपा च ऋपिगुख्यानां(णां) पुसण प्रति धीमताम्‌ 1 शुभरुषाऽस्ति महाबुद्धे तच्छ्रादयितुमहसि ॥ सरे हीमे महारमानो नानागोत्राः समागताः । खान्खयान्वं्ान्पुरागेस्तु शरण॒धवरह्यवादिनः ॥२७ सपुतान्दीपेसनरेऽस्थिञ्धावयेथा युनीनथ । दीक्षिप्यमाणेरस्माभेस्तेन भागसि संस्परत २८ इति संनोदितः सतः प्रसयुवाच शुभां गिराम्‌ । शछक्ष्णां च न्पायसंयुक्तां यां बूषाछोमदर्पणः२९ सूत उवाच- पूतोऽस्म्पतुष्दीतश्च भवद्धिरमिनोदितः 1 पुराणार्थं पराणः सलवहपरायणैः ॥ २० सखम एप सूतस्य सद्ध; पुरातने; । देवतानामृषीणां च राज्ञां चामिततेजसाम्‌ ॥ ३१ वशानां धारणं कायं दूतानां च महात्मनाम्‌ । इतिहासपुराणेषु दिर ये बरह्यवादिभिः 1 ३२ न हि वेदेप्वधीकारः कशित्सूतस्य दृश्यते 1 वैन्यस्य दि पथोर्न वर्माने महारनः। ३२ सुलापाममवर्घ्रतेः भयमे वणदेेतः । एन्द्रेण हविषा तत्र हविः पृक्तं बृहस्पतेः ॥ ` , २४ शुहाचन्द्राय देवाय ततः सृत्य व्यजायत । भमादात्ततर संज प्रायधित्तं च कसु ॥ ३९ 1रप्यदहच्यन यदपृक्तमभिभूतं गुरोहेविः । अधरोत्तरचारेण (जज्ञे तद्रणेर्तः ॥ द्‌ यच स्त्रात्सपमवद्राह्मणावरयोनितः । ततः पएरवेण साधम्याक्तत्यधमौ भकीर्तितः॥ ३७ मध्यमां द्यप सूतस्प धमः क्षन्नोपजीवनमू । रथनागाश्वचरितै जघन्यं च चिकित्सितम्‌ ॥ ३८ पत्स्वधमप्रह पृण भवद्धन्रह्यवादिभेः। सस्मात्सम्पद््न विन्या पुराणग्रापपराजतम्‌ ॥ ९ पित्णां मानसी कन्या वासवी समपद्रते । अपध्याता च पितृभिर्मर्स्ययोनौ वभूव सा ॥ ४० अरणाव्‌ हुताशस्य निमित्तं यस्य जन्मनः । तस्यां जातो महायोगी व्यासा चद्‌ावदा वरः ४९१ स्म भगवते कृवा नमो व्यासाय वेधसे । पुरूषाय पुराणाय भूमुप्रवियमव्तिने ॥ ५२ मागुपच्छश्मरूपाय विष्णवे भमविप्णवे । जातमात्रं च ये वेद्‌ उपतस्थे ससेग्रहः ॥ टे धममच पुरस्छृत्य जातूकण्पादवाप तमू । सति मन्धानमाविध्य येनासौ श्ुतिसागरात्‌ ॥ ४४ कादं जनितो लोके महाभारतचन्द्रमाः । बेददुमथ ये माप्य सशाखः समपद्यत ॥ ॥ 1 मृभकराख्गुणान्याप्य वहुश्लाखा यथा दरुमः । तस्माददपरुपश्वुख पुराणं ब्रह्मवादिनः ॥ द्‌ # धुधिष्ान्तमंतम्न्थो च. पुरुतके नादिति 1+ धनुधिान्तर्मतप्न्थो ग, पुरस्ते नाति १ ग ग. नययनी । २ ख. ट. "समृह्यन 1 दख. ततपूर्वि" 1 घ. तत्म्तिवि"1 "ख. ग. ष."ट. गुलम नसयाञ्भरावय मो सुनोन्‌ । दी" 1 ५ क. सृत्तरेष मनिभि. पुरा । पुराणा" 1 ६ ख. घ, शतेन चम^। ७ स, द. ष्ट्रा + <स, य, द. "शतम्‌ ।य" + ९. त।पातितासाच वि"! १०. घ, द्‌. पास्या्व" 1 ¶[अ० १ को ०४७-७१] वायुराणम्‌ । र ( अनुक्रमणिका ) सभहात्स्ैवेदेषु प्रजितादीपरतेनसः । पुराणं समवक्ष्यामि यदुक्तं पातरिश्वना ॥ ७७ पषटेब मुनिभिः पूर्तं तेपिपी्ैरमह्यतममिः 1 महेश्वरः परोऽव्यक्तवदुर्वाहुथतुरमुखः ॥ ७८ अचिन्लश्वाभपेयशच स््रयंभूरदतुरीश्वरः । अव्यक्तं कारणं यैययननिलयं सदसदात्मकम्‌ ॥ ७९ मदैद्‌ादिविशेषान्ते खनतीति विनिश्चयः । अण्डं दिरण्मयं चैव वभूामतिमं ततः ॥ ९० अण्डस्याऽऽयरणं चाद्धिरपापपि च तेजसा । वायुना तैत नभस्ता नमो भूतादिना ऽऽहतम्‌ ५ १ भूतादिर्महता चैव) अग्यक्तेनाऽऽतो महान । अतोऽ विश्वदेवानामृपीणां चोपर्वौणतम्‌ ॥ ५२ 1 ६५ 9. क ॐ नदीनां पर्तानां च मादुभोबोऽन्न शस्यते । मन्वन्तराणां सषा कल्पानां चो पवणनम्‌ ॥ ९३ कीतेनं ब्रहष्रस््‌ वरह्मनन्म च कीर्ते । अतो व्रद्मणि खुषटत्वं मरनासोपव्णनम्‌ ॥ = ५५५, अवस्थाशात्र कीर्लन्ते वह्मणोऽव्यक्तनन्मनः 1 कर्पानां वत्सरं चैव जगतः स्थापनं तथा ॥५५ शयनं च दरेरत् पृथिव्युद्धरणं तथा 1 संनितरेरः एरादीनां व्णीश्षमविमायदः ॥ ९५६ दक्षाणां दसंस्यानां सिद्धीनां च विनाशनम्‌ ) सोजनानां थां चैव संचरं वह्ुतिस्तरम्‌ ५७ स्वगे स्थानविभागं च मलयोनें युभचारिणाम्‌ । दृत्ताणपोपधीनां च वीरधां च ,भकीरैनम्‌५८ दक्षनारकिकीटत्वं मलयीनां परिकीर्तनम्‌ । श्देवतानामृपीणां च द्रे रती परिकीर्निते॥ ५९ अन्नादीनां तनूनां च छजने व्यजनं तयः । प्रयमं सर्वश्ा्ाणां पुराणं बरह्मणा स्प्रतम्‌ ।॥ ६० अनन्तरं च वक्त्रेभ्यो वेदास्तस्य विनिःखताः । अङ्गानि षर्मशास्रं च यतानि नियमास्तथा६१ पशूनां पुरुपाणां च संभवः परिकीवितः । तथा मिर्व॑चनं भोक्तं कर्पस्य च परप्रदः ।॥ ६२ नव सर्गाः पुनः परोक्ता बद्यणो उुद्धि एकाः । ्रयेरऽन्ये बुद्धिपूर्वा तत खोकानकरपयत्‌ ६३ चद्मणोऽवयवेभ्यथ धर्मादीनां सयुद्धदः । ये दाद परसूयन्ते भज्ाकस्पे पुनः पुनः ॥ ६४ कटपयोरन्तरं भोक्त भतिसंधि्च यस्तयोः 1 तमोमार्जीषतत्वाच बरह्मणोऽधपसेभवः ॥ ६५ त्व श्रतस्धायाः संभवश्च ततः परम्‌ । मियत्रतोचानपादौ भसू्यादरूतयश्च ताः ॥ दद कीलखन्ते धुतपाप्मानो येषु कोकाः मतिष्टिताः । स्वेः मजपेथोश्वमाष्ूलयां भिथुनोद्धवः ॥६७ असूल्यामपि दक्षस्य कन्यानां परभवस्ततः 1 दाक्नायणीपु चाप्य थद्धाधास् महासनाप्र्‌ ॥ ६८ धस्य कीर्यते सगः साचंईस्य छखोदयः 1 तयाऽधमेस्य सायां तामसोऽङमरक्नणः ॥ ६९ मदेश्वरस्य सत्यां च मजासर्गः भरङीरतितः । निरामयं च ब्रह्माणं तादृशे तितं पुन; ॥ ७० योगे योगनिषिः पराह द्विजानां सुक्तिकादक्षिणाम्‌ । अदतार्च रदरस्य महामाग्ये तयैव चा७१ यैवेदिका कथा वाऽपि, सबादः परमो मदान्‌ 1 व्रह्यनारायणा््यां च सत्न स्तोत्रं भकीतितमू्‌७र्‌ स्तुतस्ताभ्यां स दवर्गस्ुतोष भगवाल्डिवः 1 मादुर्भाकोऽथ सद्रस्य वहमणोऽङ्े महात्मनः 1७३ कीर्यते नामु यथाऽरोदीन्महयमनाः । स्द्रादीनि यथा दृष्टौ नामान्यामोर्स्वरयं युतः ॥ ७४ # इदमर्थं नास्ति घ. पुस्तके 1 १. च. ठ. "तुर्य" १२ ख. घ. ट. यत्तननि" 1 3 क. तस्य न" 1 “खग. ट. ^न्‌.। अन्तर्माव्च दे" ॥ ५ ड. "वरणेनम्‌ 1 की" ६ ख. ग. ध. "वित्तः ॥न' 1 ७ क. सिद्धानां ।< खग. थ. ड. परय । ९ वो. “नां सुषि चा" । १०२. य. ह. "यामाप 1 ११ ड. गती ॥ १२ ख. ध, ^ते 1 अन्तादी । ग. ट, "ते! अन्ादी1 १३ क. भजः क़ । ५८ कः, "रावत । १५ ख. "पायां सं" १६ ग. ड. च्स्ुसुः॥ १५ ग. च. ड. दीने ॥ १८ क. "दिका कया चापि। थे शरीमदेपायनषुनिभणीतम्‌-- [अ०१छो०७९-१०४] ( अनुक्रमणिका ) = 0 9 श, 9, ५ पीण ५ गो वर्णन ॥ ७५ यथा च सेभ्याततामिदं चेलोवयं सचराचरम्‌ । भगवादनामृपीणां च प्रजासर्गोपवणनम्‌ ॥ शवदिषस्य च बद्र गोभाहकीर्तनम्‌ । अग्नः मजायाः सेमृतिः स्वाहायां यत कीर्तिता. ॥ पितृणां द्विमकाराणां स्वधायास्तदनन्तरम्‌ । पितूवशमसङ्गेन कलते च मद्वरात्‌ ॥ ७७ दक्षस्य शापः स्यथ भृग्वादीनां च धीपताम्‌ । मतिदाप्च रुद्रस्य दक्षादद्धुतक्पणः ॥ ५७८ मत्तिपेधश्च वैरस्य इत्येते (+दो पदशनात्‌ ) मन्वन्तर॑मसङगेन कालज्ञानं च कौत्पते ॥ ७९ नाप्त; कदैमस्य कन्या या श्रुमरक्षणा भरियत्रतस्य पुत्राणां कीर्ते ) यत्न विस्तरः ॥ ८० तेपां नियोगो द्वीपेषु देशेषु च पृथवरपृथक््‌ । स्वरा॑मुवस्य सर्गस्य ततथाप्यजुकीैनम्‌ ॥ < ४ = १ 1 ५ 1 41 उक्तो नारभोनिसर्मख रजसश्च महात्मनः । द्वीपानां ससपुदराणां पर्वतानां च कीैनम्‌ ॥ ८२ वपाणां च नदीनां च तद्धेदानां च स्शञः । द्वीपमेदसदस्राणामन्तर्मेदश्च सप्तसु ॥ ८ विस्तरान्मण्डलं रैव जम्बदरीपसणद्रयोः । ममाणं योजनाग्रेण कौत्पते पतरतैः सह ॥ थ्य दिमबान्देमङ्टस्तु निषधो मेररेव च । नीलः श्वेतः शरङ्गवां च कौनते वपेपर्वताः ॥ ८९ तेपामन्तरविप्कम्मा उच्छरयायामविस्तराः । कीत्वन्ते योजनाप्रेण ये च तत्न निवासिनः ८६ भारतादीनि वर्पाणि नदीभिः परतस्तथा । भूतैथोपनिविष्टानि गतिमद्धिशवैष्वथा ॥ = ८७ अम्बुद्रीपादयो द्वीपाः समुद्रैः सप्भिर्वृताः । ततश्वाऽऽप्यमयी भूमिर्छोकारोक कीस्ते ॥ ८८ अण्डस्यान्तस्त्विमे लोकाः सङ््वीपा च मेदिनी । भूरादयथ कीत्यन्ते वरणैः पराछ्तैः सद ॥८९ स्थे च ततपुधानस्य परिमाणकदेदिकम्‌ । सथ्यासपरिमाणं च संसेपेभेव कील्यते ॥ ९० सरयाचन््रमसोभरैव पृथिष्याशचाप्यशेपतः ! भाणे योजनाग्रेण सामतैरभिमानिभिः ॥ ९१ मदेनरायाः सभाः पुण्या मानसोत्तरपधनि । अत उरं गतिथोक्ता स्वगस्यालातचक्रवत्‌ ॥९२ नागवीथ्यनीभ्योश रक्षणं परिरीलयेते ! काएपोरंखयोगरैव मण्डलानां च योनमैः ॥ ९३ लोकालोकस्य सेध्याया अदो विषुवतस्तथा । रोकपालः स्थिताशोरध्वकीर्यन्ते ये चतुदिशम्‌ पित्णां देवत्तानां च पन्याने दक्षिणोत्तरौ । श्रदिणां न्यासिनां चोक्त रजःसस्वसमाश्यात्‌९५ कीत्येते च पदं विप्णोपमौया यत्र धिष्ठिताः । सूयो चन्द्रमसो श्वरो ग्रहाणां ज्योतिषां तथा ९६ कस्यैते ध्वसामथ्यीसखजानां च शुभाुभम्‌ । बरह्मणा निपितः सौरः स्यन्दनोऽथैवशात्स्वयम्‌ सीते भगवान्येन ्रसरपैति दिवि स्वयम्‌ । स रथोऽधिष्ठितो देैरादिदैकऋपिभिस्तया ।॥ ९८ ( 'गन्धर्ैरप्रोमिशच ग्रामणीसर्पराप्सेः । अपां सारमयध्ेन्दोः कीलते च रथस्तथा )॥ ९९ षृद्िक्षयी च सोमस्य कलते सूर्यकारितौ । सूर्यादीनां स्यन्दनानां धर ह्र भरङीरतनम्‌ ।॥१०० कीयते विमाथ यस्य पुच्छे धवः स्यितः । तारारूपाणि सर्वाणि नक्षि गरदैः सद १०१ निवासा यत्र कीर्ते देवानां पण्यकारिणाप्‌ । सूर्थरदिमषद्रे च वरश्रीतोप्णनिःघवः॥१०२ भविभागथ रदमीनां नामतः .कमैतोऽधतः । परिमाणगती चोक्ते ग्रहाणां सूर्यं्रयात्‌ ॥ १०३ यथा चाऽऽ चिपासाप्ना शंभोः कण्टस्य नीलता । ब्रह्ममसादितस्याऽञ्छा विषादः शूखपाणिनः. ५ „ * एमं नात्ति घ. पुस्तके । + धनुिरान्तगंतमन्यः क, पुस्तके मास्ति । धनुिषान्तमेतप्नन्यः ख. ध. \ पुष्तकयोनार्ति 1 = १य.ग. घ. नियोगा !२ग स्प्दतः !नि"\ उख.ग च. द्‌ ^ ग शेतथ दष्ीच ष" १८ ख. प, द. म्द" 1 ५४. "माघस्य । ६ स. घ. ट "मिः मदेः ।७ग.प, द, पिक्षयः।स। ^ [अग१न्छो०१०९-१३द्‌/ ~ वायुपुराणम्‌ 1 ५ ( भमुकेमयिका ) स्तूयमानः सूरैधिष्णुः स्तौति देवं पदेश्वरम्‌ । दिद्गोदवकरथां पण्यां सर्मपापप्रणा्िनीमू्‌ ॥ १०५ विश्वदूपास्मधानस्य परिणापोऽपमद्धुतः 1 पृस्स्रवष एरस्य मादासम्पानुभरकी तनम्‌ ॥ १०६ पितणां द्विभकाराणां तेण चाणृतस्य चै । ततः पर्वाणि फीर्खन्ते पर्वणां चेय संधयः ॥ १०७ स्वमरखोकमत्तायां च प्राप्राना चाप्यधागत्तिम्‌ 1 पितृणां द्विमकराराणा ्राद्धुनानुग्रह्म महान्‌॥। १०८ य॒ग्रसंख्या म्माणं च कीटेते च कृतं युगम्‌ । जेतायुमे चापकपाद्रातायाः सप्रकतेनम्‌ ॥ १०९ वणानाप्राश्रमाणा च सख्याना च मरवतेनम्‌। वणानापाश्रमाणां च सास्यातेधमतस्तया११० यज्ञमवतेनं चेव संवादो यत्र कीलते । ऋपीणां षसना साप चसोश्चाभः एनगेदिः ॥ १९११ भश्नानां दुवैचस्त्वं च स्वाय॑भुवएते मतुम्‌ । भश्च॑सा तपतथोक्ता युगावस्याथ छृत्लक्ः ११२ द्वापरस्य कलेश्वाच संक्षेपेण भकीर्वनग्‌ । देवतिर्यख्नुप्याणां ममएणानि ये यमे ॥ ११९ की्लन्ते युगसाम्यास्परिणादोच्छयायपः । शि्ादीनां च निदेशः मादुभीव कीर्ते ११४ ( +मच्वाणां चद्यणानां च छक्षणं परिकीतित्तम्‌ । ई्वराणाशपीणां च मनोः पितृगणस्य चै) ॥ ( भवेदस्य तद्विनातानां पच्राणां च अरकीतेनम्‌ । शाखानां परिमाणं च वेदव्यासादिकश्न्दनम्‌ मन्वन्तराणां संहारः संहासन्ते च संभवः । देवतानागृपीणां च मनोः पितरमणस्प च ॥)११७ न श्षक्यं विस्तराद्कमिद्युक्तं च समासतः । मन्वन्तरस्य संख्या च मानुषेण परकीर्षिता ॥११८ मन्वन्तराणां सरवेपामेतदरेव च लक्षणम्‌ । अतात्तानागतानां च वतपानेन कीलते ॥ ११९ तथा मन्वन्तराणां च प्रतिर्खधानलक्षणम्‌ । अतीतानागतानां च भोक्त स्वायंभुवेऽन्तरे ॥ १२० मन्वन्तरत्रयं चैव कालन्नानं च कीलते । मन्वन्तरेषु देवानां भजेशानां च कीर्तनम्‌ | १२१ दक्षस्य चापि दौदित्राः भियाया इदितः सताः । बह्यादिभिस्ते जनिता दक्षेगेव च धीमता ॥ साषण्याद्याश्च कार्यन्ते मनवां मरुमान्निताः । धव्रस्यात्तानपादस्य भ्रजास्गापक्ण्नम्‌ 1 १२३ पृथुना चाऽपि वन्येन भूमर्दोदभवरसेनम्‌ । पात्राणां पयसां चैव चंज्ानां च मिदोपणम्‌ ।॥ १२४ चद्यादिभिः पृश्ेमेव दुग्धा चय चस्ुधरा । दु्भ्यस्त॒ भचतास्यां मारिषायां भसापततेः 1 १२५ दक्षस्य क्षत्यते जन्म सामस्याशेन धमित । भूतभव्यभेवजस्वं महन्द्राणां च कार्यते १ २६ मन्वादिका भविष्यन्ति आ ख्यानवेहुभिदेता; । पवस्वतस्य च मनोः; कौत्यते सभवरस्वरः; १२७ देवस्य महता यज्ञे घारुणा विश्चतस्तमुम्‌ । बद्यद्क्रात्सपरत्पात्तभेगबार्द(ना च कीत्यते ॥ १२८ चिनिरत्ते भ्र॑जास्तग चोक्षपस्य मनों शुभं } दक्षस्य कार्यते समा प्वानाद्रवस््रतेऽन्तरं ॥ १२९ नार्द्‌ः भिर्सर्बादो दक्रुएनान्मदत्रखछान्‌ । नाञ्चयामास श्ापाय आत्मनां बरह्मणः खतः (१३० ततो दक्तोऽसुनत्कन्प् वीरिण्यामेव विश्चुताः । कीर्ते धर्मसगीध करयपस्य च धीमत्तः॥ १३९१ अत उध्वं बरह्यमणद्च चप्णा्रव भचस्य च । एकत्व च पृथक्त्व विशेषत्वं च कयत १३२ इदालवाच यथा शप्ता जाता देवाः स्वययुवा । मरुत्मप्ताद्‌ा मरतां दिखा देवाथ संभवाः १२३ # इदमर्धं नस्ति ख. च. ड. पुत्तकेपु ॥ + धनुश्वहान्तगतमन्य" क. पुस्तके नारित ! > धनुधिढान्तर्गेत नारित घ. पुस्तके { * ९ क. "कथा पुष्या सवैपापश्रणददिनी ।पि॥ र२क.क्तेचुगे यते" ३ख.ग. ड. च 1 भोतच्राणा लक्षणान चवपौणाचम्र" 1 ४ क. श्नाञ्विचवैः॥ प्ख गप मार्पायो च भ्रः 1 ६ क. ष्वादौ द्‌ ¦!५ से. घ. श्यावैरि 1 ल्म प. ह, ईशित्वा" । ९ ग. ट. प्ता जया दे" १० $, देवाशसे"। ६ शीमहैपायनमुनिपरणीतम्‌-- = [अ०१लो०१३४-१६१] “ ( भनुकमणिक्ठा ) कीयनते मरुतां चाय गणास्ते स्ठसकषकाः । देवत्वं पतृबाक्येन(ग) वायु्ठन्धेन च॑ऽऽधयः । दैल्यानां दानवानां च गन्धरवोरगरक्षसाम्‌ । सर्रतपिशचाचानां पशनां पत्िनीरुधाम्‌ ॥ १३९ उत्पत्यशवाप्सरसां कीन्ते बहुविस्तरः । समुद्रयोगतं जनमैरावतदस्तिनः ॥ ११६ वेनतेयस्मत्पत्तिस्तया चास्याभिपेचनम्‌ 1 भूगूणां विस्तरशरोक्तस्तथा चाद्गिरसाभपि ॥ १३७ कष्यपस्य पुलस्त्यस्य तथैव्मैहात्मनः । पराशरस्य च मुनेः मजानं यत्र विस्तरः ॥ १३८ देवतानामृषीणां च मजोत्पत्तस्ततः परम्‌ । तिलः कन्याः परकी्न्त यासु छोकाः प्रतिष्ठिताः पितृदहिमनिर्देशो देवानां जन्म चोच्यते । विस्वैरस्ते भगवतः पानां सुमहार्मनाम्‌ ॥ १४० इलाया विस्वरशोक्त आदिल्यस्य ततः परम्‌ । बिकुक्षिचरितं चोक्तं धुन्धोैव निवरणम्‌।। १४१ ठृददूवलान्तसं्ेपादिक्ष्याकायाः भकी्िता; । निभ्यादीनां क्षितीशानां यावन्नदूुगणादिति ॥ कीयते विस्तरो यथ ययातेरपि मुपतेः । यटुवंशसमुदेवो हयस्य च विस्तरः ॥ १४३ क्रोष्टोरनन्तरं चोक्तस्तथा वंशस्य विस्तरः । व्यामयस्य च माहातमयं मनासर्मथ मीत १४४ देवास त्वस्य वरप्णेथैव महात्मनः । (्नमिनान्वयशरैव विष्णो [1-दिन्याभिदांसनम्‌ १४९ विपस्वतोऽय संम्राह्तिमैणिरत्नस्य धीमतः । युधाजितः भजासमैः कीत्यैते च महात्मनः) १४६ कीयते चान्वयः शरीमान्राजवैदेवमीहुपः । पुनश्च जन्म चाप्युक्तं चरित च महासनः ॥] १४७ कंसस्य चापि दौरात्म्यमेकान्तिन समुद्धवः । वासुदेवस्य देवक्यां विप्णोर्जःम भनापतेः ॥१४८ विष्णोरनन्तरं चापि भनासर्गोपवणेनम्‌ । देवासुरे समुत्पमे विप्णुना सीवधे ठते ।॥ २४९ संर्षता शक्रवधं शापः पराप्तः पुरा म्रगोः । शगुश्चोस्थापयामास दिव्यां शुकस्य मात्रम्‌} १९० देवानामसुराणां च सङ्खमा दादश्चद्ताः । नार्यासिहमथृतयः कीर्यन्ते पाणनाशनाः ॥ ३५१ शक्रेणाऽऽयाधनं स्थाणोधीरेण तपसा छतम्‌ । बरदानपटुव्धेन यंतं शर्वस्तवः कृतः ॥ १५२ अनन्तरं विनिर्दिष्टं देवासुरविचेष्टितम्‌ । जयन्ला सहै सक्ते तु यत्र शुक्ते महात्मनि ॥ १५३ असुरान्मोहयामास शुक्ररूपेण बुद्धिमान्‌ । बरदस्पतिसतु ताज्ुकः शरश सुमहाचुतिः ॥ १५४ उक्तच विष्णुमाहात्म्यं विष्णोजेन्मादिकाब्दनम्‌ । तुव॑सुः शुकरदौदितो देवयान्यां यदोरपरत्‌ ॥ अनु दस्तथा पृरययातित्तनया तपाः । अन वंश्या महास्मानस्तेपां पाधिवपरत्तमा; ॥ १५६ कीत्यन्ते यत्र कास्थेन भूरिदरविणतेजर्ः 1 फुरिकस्य च विभ्ये; सम्यग्यो र्मसभ्रेयः १९५७ वास्यं हु सुरभिर्न शापमिहाजुदच्‌ । कीन जदटुव॑शस्य चौतनोवीरयशब्दनम्‌ ॥ = १५८ [१ ५ ५ 9 3 म न्द © भविष्यतां तथा राज्ञामुपसंहारखव्दनम्‌ । अनागतानां सप्तानां मनूनां श्पवणीनम्‌ 1॥ १५९ ६१ + १ 3 ५, ष (] रिकं 3 भामस्यान्ते ईदखिदुगे क्षीणे संहार्णनम्‌ । परार्ध्यपरयोभैव लक्षणं परेकौरछते ॥ १६० मह्मणो योजनग्रेण परिमाणविनिर्णयः । नैमित्तिकः भाकृतिकस्तमैवाऽऽत्यन्तिकः स्तः १६१ | प # धनुधिषान्तमेतम्रन्यः ख. पुस्तके नास्ति । + धनुश्िहान्त्गतभरन्थो म, पुस्तके नास्ति \ 1 ५ प. ट. चाऽऽभयाः। दै" । २ क. *स्तरात्‌ 1 स^ 1 ३ ख ग. घ. द. शत्रं ते भ ४ ख. ध, "र. ॥ याम- पस्य 1 ५२. युधे" ६क. घ. अघ्निमि"। ५. विविंशोषमन॒प्रा । ड. विविरोधमनुप्रा* । < क. "मीयुपः ॥ ९ ख. ग, “नते स्यात्समु 1 ह. "न्ते ससमु* 1 १० क "द्ाय॒ताः। ११. ट. श्व शारद । १२ ख. च. £ युषे 1 ख. द शक्ते ॥ १२क. “नते दीधेयशसो सू" 1 ५४ घ. . "स. \ जसिजस्य । १५ ग. च. द. "धवाः ॥वा' । स, श्यात्‌ । वा । १९ स, कटी पाते क्षिः} १७ स, घ. "रशम्दनम्‌ 1 ` [अ०१ो०१६२-१९०] बायुएुराणम्‌। ` ७ ( अनुक्रमणिका 9 निविधः सवभूतानां कीत्यते प्रतिसंचर! । अनावृ्टिभास्कराच पारः संवतेफोऽनडः ॥ १६२ मेषी हेकार्णवं वायुस्तथा रात्रिभेहात्पनः 1 संख्यालक्चषणमुदि्टं ततो बाह्यं विशेषतः ॥ २६३ भूरादीनां च रोकानां सप्तानापुप्वणनम्‌ । कील्यन्ते चात्र निरयाः पापानां रोरवादयः॥ १६४ व्रह्मरोकोपरिएठत्तु दिवस्य स्थानपुचपम्‌ । यत्र संदारमायान्ति सवेभ्रतानि संक्षये ॥ १६९ सर्वेषां चैव सत्रानां परिणामविनिणयः । ब्रह्मणः मतिसंसरगे सवसंहारवणनम्‌ ॥ .श६द्‌ अष्टरूप्यमतः भोक्त माणस्याएकमेव च 1 गतिथोष्वेमधयोक्ता धमाधमसमाश्रयाद्‌ ॥ १६७ कल्पे कस्ये च भूतानां महतामपि संक्षयः । भसंख्याय च दुः्खानि चद्मणघ्राप्यनित्यता 1१६८ दौरात्म्यं चैव भोगानां परिणामविनिर्णयः । दुङभत्वं च मोक्षस्य वैराग्यादोपदश्चनम्‌ ॥ १६९ च्यक्तान्यक्तं परित्यज्य सं ह्मणि सं दिथतम्‌ । नानाच्वदर्शनाच्छद्धं ततस्तदै मिवरते ॥ १७० ततस्तापत्रयावीतो नीरूपाख्यो निरञ्जनः । आनन्दो बरह्मणः भोक्तो न पिमेति कुतथन १७१ कीत्यते च पुनः सर्गो ब्रह्मणोऽन्यस्य पर्वैवत्‌ । कौीतत्यते ऋपिवंश्थ सर्मपापमणागनः ॥ १७ इतिकलयसगृदेशः पुराणस्योपत्रागतः । की यन्ते जगतो हन्न सचप्रलयविक्रियाः ॥ १७३ अहृत्तयश्च भुतानां निषटत्तीनां फलानि च । मादुभोवो वशिष्ठस्य शक्तजन्म तथैव च! १७४ सीदासानिप्रदस्तस्य विश्वामित्रकृतेन च । पराशरस्य चोत्पत्तिरदृदयत्वं यथा विभोः ॥ १७६ जज्ञे पितणां कन्यायां व्यासत्ापि यथा युनिः । शुकस्य च तथा जन्म सह पुत्रस्य धीमतः ॥ पराशरस्य रेपो विष्वामित्रकृतो यया । ्वरिषएसंभरवधाधिर्विश्वापित्रनिर्ांसया ॥ १७७ संतानदैतोधिपुना चीणः स्कन्देन धीमता । दयेन विधिना चिप्र विन्वामित्रहितैपिणा 1 १७८ एकं वेदं चतुप्पादं चतुधां पुनरीश्वरः । यथा विभेद भगवान्ज्यासः सर्वान्स्ङुद्धितः ॥ १७९ १९.१२ तस्य शिष्यः मचिप्ये श्चाखामेदाः पुनः कृताः । भयोगे; षड्गंगीयेय यथा पृष्टः स्वयं भुवा॥ वुषठिन चाहुपृष्ास्ते युनयो धमेकाद्विणः 1 देशं पुण्यमभीप्सन्तो विभुना तद्धितैषिणा ॥ १८१ सुनाभं दिव्यरूपारुयं सलयाङ्ग श्ुभविक्रपम्‌ । अनीपम्यमिदं चक्रं वर्तमानमतच्धिताः ।॥ १८२ पृष्रतो यात नियतास्ततः भाप्स्यथ यद्धितम्‌ । गच्छतो धमचक्रस्य यत्र नेमिरव्ंशीयेते ॥ १८३ पुण्यः स देशो मन्तव्य इत्युवाच तदा भभु; । उक्त्वा चैवरूृपीन््रह्मा दयटर्यल्वमगास्पुनः १८४ गङ्कागर्भृसमाहारं नेपिपेयतूवमेव च । ईजिरे चैव समरेण मुनयो नैमिषे तदा ॥ १८५ सूते शरदरति तथा तस्य्चोस्थापनं छतम्‌ 1 ऋषयो नैमिपेयास्तु श्रद्धया परया पूनः ॥ १८६ निशसीमां मामिषां रसला कृत्वा राजान माहरन्‌ } यथात्रिधि यथाज्ञास्रं तमातिथ्यैरपूनयर्‌ १८७ भीतं चैव तातिध्वं राजानं विधिवत्तदा । अन्तधानगतः क्रूरः स्वभालुरसुरोऽदरव्‌ ॥ १८८ अंते चापि दृपमेदं यथा एुरा । गन्धस्ते दषा कलापग्रापवासिनम्‌ ॥ १८९ संनिपातः एनस्तस्य यथा शने पदर्विभिः ! दष्टा दिरण्मयं सर्वं यङ्ग वस्तु महास्मनाम्‌ ॥ १९० 9 ड. भीदात्म 1 २ ट. "स्यया च 1 २ ख. ग. घ. "दतिव' 1 ख. ग. ध. "तो निरू । ५ग. ड घसिष्ठ' \ ६ स, द. यज्ञे। ७ख.ग.घ. दयया <गड. वसिष्ठ" 1 «ख. ग. घ. द. “वादनुप्रहात््‌ 1 त । १० स." च, ह, चिष्यप्र" ! ११ द. पड्गटीयेय । १२ख. ग. घ. “इगुखीये" ॥ १३ ख. षटप्रवास् ्रललाहते । १ ग: च. "नशास्तास्ते 1 १५ ख. घ. निःसोमां गामिमां कृत्वा कृतं रा । १६ ट. "रपाए्यन्‌ । १० क. "तं तेया इः । १८ ध. द. "नुशस्तुहितं । १९ ख, "रस्तादित । ग. "समाहतं 1 २० प, इ, ज्ञे । 1; श्रीमहपायनयूनिमरणीतम्‌-- [अ०१्छो-२-९] १ ( द्ादवापिकसनिर्मणम्‌, ४, तदा] मै यैमिपेयाणां सतर दरादशवापिकरे । यथा विवदमानास्तु पदः संस्यापितस्त॒ तः ॥ १९ १ जनयित्वा स्वरण्यान्त रेदं यथायुपम्‌ । समापयिच्वां तत्सचमायुपं पयुपासते ॥ १५२ एतत्सर्यं यथावृत्तं व्याख्यातं द्विजसत्तमाः । अहपीणां परमं चात्र सोकततरमतुततमभ्‌ | १९३ बरह्मणा यत्पुरा भक्तं पुराणं ज्ञानएत्मम्‌ । अतरतारथ दद्रस्य द्विनादुगरदकारणात्‌ ॥ १ भ तथा पाङपता योगाः स्थानानां चव कवनम्‌ । [ल्गादूभवस्य देवस्य नीलकण्ठस्वमेतर च १५५ कथ्यते सत्र चित्राणां वायुना ब्रह्मवादिना । धन्यै यक्रस्यमायुद्यं सदे पापप्रणाशनम्‌ ५ १९६ कर्न श्रवण चास्य धारणं च विशेपतः । अनेन हि क्रमेणेदं पुराणं सेमचकष्यते ॥ = १०० रुखमः समासेन मदानप्युपलभ्यते । तसाल्किचित्सणुदिङ्य पथद्रक्यामि विस्तरम्‌ ॥ १९५८ पाद्माचमिदं सभ्यम्योऽीयीत नितेन्द्ियः । देनाधीतं पराण तरस नास्यत्र संशयः ॥१९९ यो बियाचतुरो बेदान्साङ्गोपनिपदो द्विजः । न चेत्ुराणं संबिचाननेव स स्याद्विचक्षणः ॥२०० इतिहासपुराणाभ्यां वेदं समपुपृदयेत्‌ । विभेयस््ुतद्िदो मामयं मैहरिप्यति ॥ श अभ्यसननिपपध्याये साक्षासोक्तं स्वयमु ! आपदं राप्य मुच्येत यथे माष्याद्रतिम्‌ ॥२०२ यस्मात्पुरा ैनतीदं पुराणं तेन तरसम्‌ । निरुक्तमस्य यो वेद सर्वपापैः परणुच्यते ॥ २० रै नारायणः सभमिदं वित्वे व्याप्य पवेत । तस्यापि जगतः सषटुः सण देवो महे्रः ॥ ९०४ , अतश संसेपमिषे छणुध्वं महेष्वरः समिदं पुराणम्‌ " , । स स्मकाठे च करोति संम संहारकारे एुनराद्दीत ॥ २०५ ति श्रीमहापुराणे वायुप्रोक्ते प्रक्रियापादेऽुक्रमणि कयन नाम प्रथमोऽध्याय. ॥ 9 ॥ ४ अथ द्वितीयोऽध्यायः 1 दसवत सिससपप्‌ ५ } मललननुनः सूतगृपयस्ते तपोधनाः । कुत सतर सप्भवततेपामदुतकमणाभू ॥ \ कियन्ते चेव तत्काटे कयं च समवैत । आचचनन पुराणं च कथं तेभ्यः ममञ्जनः ॥ ( विस्तरेणेदं परं कौतूहरं हि नः । इति संनौदितः सृतः प्रयुताच शुभं वचः ॥ न यत्र ते धीरा ईजिरे सतरयुत्तमम्‌ 1 याबन्तं चामत्र्कारं यथा चं अ ॥ ख्षमाणा विष्वं हि यत्र विश्वषजः पुरा सत्रे दि ईजिरे पण्यं सदस पैरिवत्रान ॥ ¦ तपोश्दपतिरमत्र द्मा ब्रह्माऽमवत्स्रयम्‌ । इलाया यत्र पत्नीं शामित्रं यत्र उुद्धिमान्‌ ॥ मृत्युश्च मदातिजास्तस्मन्सत्रे पटात्मनाम्‌ । विदुषा ईजिरे तत्र सहस्रं मतिवत्सरान्‌ ॥ भ्रमतो भमचक्रस्य यत्र नेमिरदीर्य॑त । कर्मणा तेन विख्यातं नमिपं मुनिपूजितम्‌ ॥ यत्सा गोमती पुण्या सिद्धवारणसेविता । येदिणी शुषे त तर्कः सौम्योऽभवरमुतः ॥ ९ & & 9 ० + ४ - १ क.श्प्यं रष्यपाः। \ख.ग. घ. ड, "दमात्गममासमु* 1 ३ स. घ ट. अचरि"! चस ध. हयनन्तीद । ५१. सर्णान्दा" 1 ६ स. ग. सचोदित. । ७. "प्व । <स, ग. घ. ट, "त्‌. सा मोम्तामवन्‌.। र" । [अरर १०६७] वायुपुराणम्‌ । ध ( दवादश्षवार्धिकसत्रनिरूपणम्‌ ) शक्तिञ्येषठाः समभवन्वचिषएठस्य महासनः । अरुन्धत्याः सुना यत्न शतपत्तमतेनसः ॥ १० कल्माषपादं रृपतिर्य॑त्र शप्तथ शक्तिना । यत्र वैरं समभवद्धिश्वामिनवंरिषएयोः ॥ ११ अष्रयन्त्यां समभवन्पुनियेत पराशरः 1 पराभत्रो विषस्य यसिमञ्ातऽप्यवततते ॥ २२ तत्र त ईजिरे सन्न नेमिप चरह्यव्रादिनः । नेमिप ईजिरे यत्र नेमिपेषास्ततः स्मृताः ॥ १३ तत्सत्रमभवत्तेपां समा द्रादश धीयताम्‌ । परूपवसि विक्रान्ते भशासतति बसुधरम्‌ 1 , ,१४ अष्टादश समुद्रस्य द्रीपान्नन्पुरूरवाः । तुतोष नैव रत्नानां लोभादिति हि नः शतम्‌ ॥ १५ उवंद्यी चक्मे यं च देगहृतिपणोदिता । आजहार च तत्तत स्वववेहयासदसर्गतः ॥ १६ तस्मिन्नरपतौ सत्रं नैमिषेयाः परचक्रिरे य॑म सुपुवे गङ्गा पावकाद पतेनसम्‌ ॥ ` १७ दुल्यं पते न्यस्तं द्दिरण्यं प्रस्यपद्यत । दिरण्मयं तत्तथर यज्ञवाटं पदात्मनाम्‌ ॥ १८ विभ्वकमां स्वयं देवो भावयहीकभाषनम्‌ । बरहस्पतिस्ततस्तत्र तेषाममिततेजसाम्‌ ॥ १९ देढः पुरूपरा भेजे तं देशं मृगयां चरन्‌ । तं दष्टा पददा यज्ञवरारं दिरण्पयम्‌ ॥ २० खोभेन इतविज्नानस्तदादात भरचक्रमे । नेभिषेयास्ततस्तस्य चुकुधूर्पते शम्‌ ॥ २१ निजघुधवापि संकुद्धाः कुशवज्मनीषिणः । ततो निदान्ते राजानं मुनयो दैवनोदिताः।। २२ छःशवजवि निष्पिष्टः स राजा व्यजहात्तमुभर्‌ । अओंवैशचेयं ततस्तस्य पुत्रं चकुर्नपं धवि ॥ २३ नहुपस्य पदात्मानं पितरं यं मरचक्षते । स तेपु वतेते सम्यग्धभदीखो महीपतिः ॥ २४ आयुसंरोग्यमस्यग्रं तस्मिन्स नरसत्तमः । सान्त्रयित्वा च राजानं ततो बरह्मविदां दराः ॥२५ , सन्नमारेभिरे कठ यथाबद्धरमभूतये । वमुत्र सनं तत्तेषां बहाधर्य महात्मनाम्‌ ॥ २६ विव्यं सि्षमाणानां पुरा विश्वखजापिष्र ! वैखानसैः भियसैवारखिरयैरमदचिकरैः 1 २७ अन्यच्च पुनिामक्चुए सृषवेध्वनरमभै ॥ पिन्द वाप्तरम[सद्धगेन्धवारगचारणः ॥ #3.4 संभरिस्तु शभे तैरेवनद्रसदो यया । स्तोर््रतग्ररदेवान्पितृनिन्यैश्च कपैभिः ॥ २९ आनर्यु्च यथाजाति गन्यवादीन्यथाविपि । अआरापावतुच्छन्तस्ततः कमान्तरष्वरथ 1 ३० जगुः सापरानि गन्धवा नदतु्राप्सरामणाः । व्याजद््मुनयां वाच वचिव्राप्षरपदां शुभाप्र्‌ 1३१ मनघ्रादितेवरिदां पो जगदुथ-परस्परम्‌ । वितण्डावचना्थैके निजघुः मरतिवादिनः ॥ ३२ घटपयस्तत्र विद्वांसः: सांख्पायन्पायकोविदाः । न तत्र दुरितिं फिचिदिदयधुतरयराक्षसाः ।॥ ११ न च यज्ञहनो देया न उं यत्पपोऽसुराः । मायचित्तं दरिष्टंवा न तन्न समजायत ॥ ३५ 1 रासीत्स्वनुष्ठितः ! एवे वितेनिरे सच द्वादशाब्दं मनीषिणः ॥ ३९ भृम्बाद्या चपयो ध्परैरा ज्योतिषटमान्पृथक्पृथू । चक्रिरे पृटगमनान्स्ीनयुतदक्षिणान्‌ ।॥ ३६ समाभयक्ञास्ते सर्वे वायुमेव मदाधिपम्‌ । प्रमच्छुरमितात्मानं यबद्ि्यददं दिनाः ॥ ३७ भ १ क. “ज्येष्टः सं १य. घ “ज्येष्ठा समभवन्वाशि । २ छ. "वत्तिष्ठ' । ३ से. ध, "तेऽथ वर्वैते । त° । ष्ठ. घ. ङ. ध्वदूत्रमेदि'। ५ ख.ग. घ. ट. "स्सनमू्र्या । ६ ग. ख, गमः 1 त । ७ ग. ध. ड. ग्भृ। ल्य. तद्रभ।९क. ड. °वादम'।१०ख ग.ध. ङ भ्वो भौवनलेः । ११ख.ग. ध. ट. स्ततःसतेतेः। १२. ग. ध. टै. ^रायुरवाप्याप्र। १३ ख. "म ॥ दयान्तयि" । + ख ध. द. 'वाजिलिल्थर्मसोचिपः । भ" । १५ म. ध. ग्यपिश्वाः। १६ ख. च. नशन्न॑मः । १० द. च. द, ^तत्तेवि"। १८स.ध. ट. त. प्ख्याः । १९ छ. ध. . मुखोऽमु" ॥ २० ग, घ. ड. ऋतिविजो । ४ र १० श्रमदरेपायनएनिमणीतपरू-- ` [अष्डछछो०१-९]' । ८ भरजापतिसूष्टिकथनम्‌ ) अरणोदितथ वंशां स च तानचवीतम्ुः 1 विष्यः स्वयैशुवो देषः सवमदयक्षरवरी ॥ २३८ अणिप्रादिभिरष्ठामिरै्येयैः समन्वितः } तिर्थग्योन्यादिभिपर्मैः स्ैलोकान्विभति य; 1 ३९ सपतस्कन्धादिकं इश्वरघुवते सोजनादरः । विपये नियता यस्य संस्थिताः सप्तका गणाः ॥ ४० व्यृहांत्नयाणां 'मृत्तानां कुवेन्यथ्च महवरः 1 तेनसच्वाप्युषध्पानं दधाततीयं शरीरिणम्‌ ॥ ४१ श्राणाद्या हत्तसः पश्च करणानां च इत्तिभिः । मरेयेप्राणाः कसराणां कुवते यास्तु धार्णम्‌।॥४२ आकाश्चयोनिद्धियुणः शब्दस्पशसमन्वितेः। तेनसपरङृतिशोक्तोऽप्ययं भावो मनीपिभिः ।॥ ४३ सत्राभिमानी भगवान्वपयु्ातिकनियारपकः ! वएतारणिः समाख्यातः शब्दशाद्लविक्षारदः ॥४द भारला छष्णया सवोन्पुनीन्महखदयननिष } पुराणज्ञः सुमनसः पृराणाथ्रययुक्तया ॥ ४५ शति शरमहदापुराणे वायु्रोक्ते द्वाददावापक्सननिरूपण नाम द्वितीयोऽध्ययः ॥ २॥ आदितः शोकानां समण्वहाः-->४९ भय तृतीयोऽध्याय. । [ज प परनापतिपूटिकथनम्‌ | सूत उवाच-- ` मदेन्परायोत्तमवीयकमणे सुरपैभायामितदुद्धितेजसे । ^ † सटससूयानख्वनचंसे नपख्िलोकसंहारविष्टषटये नमेः ॥ १ भनापतीद्धाकनमस्डृतांस्तथा स्वययुरुद्रभभरतीन्मदेश्वरान्‌ । गुं परीचि परमेष्ठिनं मरतं रजस्तमोघपेमथापि कल्यपम्‌ ॥ २ यक्रि्दक्षातनिपुलस्त्यकर्दपार्रचि विवस्वन्तमथापि च कतुम्‌ 1 सनि तथेवेङ्धिरसं अनापतिं णम्य पूरी एलं च भावतः ॥ $ तथेव च(च!)कोधनमेकवि रति भजाविष्टद्वाऽपितकार्यशासनम्‌ । 1 पुरात्तनानप्पपर्याथ शाण्वतांस्तथैव चान्यान्समणानवदस्थितान्‌ ॥ ४ (मनं सचोनखिानवस्थितं ) स्तथेय चान्यानपि येयंकरोभिनः। | यनीन्डदस्पर्युद्यनःपुरोगमास्तपःशुभावारऋपीन्द्यान्वितार्‌ ५ ५ भरण्य वक्ष्ये कर्छिपापनाशिनीं भजापतेः सषटिमिमामदुत्तमाम्‌ 1 सुरशदेवपिगणेरलङृतां श्ुमामतुर्पाममदृपिभियाम्‌ ॥1 (1 भजापत्तीनापपि चोखणाविरप (विंदवासुदिभरौररने्‌ । तपोमृततां ब्मदिनादिकालिकीं भध्रतमाविष्कृतपौरूपियम्‌ 1 3 ७ श्तौ स्मृतौ च मद्ताएदाहूतां परां पराणापनिरुमीिताम्‌ । + भनुधिहान्तमतय्न्यो ध. पुस्तके नास्ति । + धनुधिदान्तर्गत मास्ति क. पुस्तके । १ ग-प. षट. ये वियत्तोय"।२स.घ. ष्ट, रणाम्‌ 4प्रा 1३ग. ड. शदे । माः । ख. ड, ^्णय~ न्सवा ११५ ग. ग... पुनः ४६८ गध ह. दमे देखि + ७ग ट. "रदधीन्दः घ, "रनिधीन्द" ।८ शट दिगय्ना* । ९ स. रुरः 1 १ य, शुद्धिः शृद्धिवा 1 ११स.ग द, ल्जंभ्र ।,१२स. ण. इ. "भियः १३ द, "यं यपा । २४ 9; ~ प 1 " [अ०रनछो ०९-२६] । वायुपुराणम्‌ । , ११ ( प्रजापतिसृटिकयनम्‌ ) + ॥ ॥ यस्यां च वद्धा भयमा मदात्तेः मआधानिकी चेष्वरकासिता च} & यत्ततस्ृतं कारणमप्रमेयं बह्म भधानं परकृतिपरसतिः ॥ ९ आत्मा गुहा योनिरयापि चश्ुः सत्रं तधैवागृतपक्षरं च ¢ शुकं तपः सच्परभिपकाश तेन्रटि नियं पुरपं द्वितीयम्‌ ॥ १० ममेयं पुरुषेण युक्तं स्वयं पूवा लोकपितामहेन 1 , + उत्पादेकतवाद्रनसोऽतिरेकात्कारस्य योगान्नियमाधपेध,+॥ । ११ स्बज्ञयुक्ताननियतान्विकाराछोकस्य संतान विदटद्धिदेवैन्‌ । भरृलवस्था सुपुगरे तथाऽष्टौ संकल्पमात्रेण महेश्वरस्य १ * १२ देवासुराद्विदमसागसणां ( शगन्र्वयज्नोरगमातुपाणाम्‌ । ) महुभनेशिपित्रिनानां पिञ्याचयक्षोरगराक्षसानाम्‌ ॥ ; १३ ताराग्रहाकनतनिशाचराणां मासतुस॑वत्सरराञ्यर्हनाम्‌। दिक्ालयोगादियुगायनानीं वनौपथीनयपपि वीरुधां च ॥ १४ जदीकसपमप्पससां पशनां विदयत्सरिन्मेयतिहङ्गमानाम्‌ 1 =" यतृ यद्भुवि यद्विवर्स्यं यत्स्यावरं यत्र यदस्ति किचित्‌ ॥ १९ ` सवेस्य तस्यासि गतििभक्तिराचह्मणो यावदियं भसूतिः। ॥ छन्दां सि वेदाः सक्रचो यपि सामानि सोभय तयैव यज्ञः ॥ शद आजीन्यमेपां यद भीस्तितं च देवस्य तस्मै च वै प्रनानाम्‌ । ॥ वैवखतस्यास्य मनोः पुरस्तारंभृतिख्क्ता भरसवथ तेषाम्‌ ॥ १७ येषामिदं बुण्यरतां असरूलया खोकन्नयं लोकनमस्छृतानाम्‌ 1 सुरेश्दे वपिमलुश्यानमापूरितं चेपंरिभूष्पितं च ॥ १८ सुदरस्य शापात्पुनरुद्वश्च दक्षस्य चाप्यत्र मनुष्यलोके । वसः क्षिक आ न्रिवमाद्टवस्य दक्षस्य चप अपदिक्ःणएलभः # १९ मन्वन्तराणां परिवतनानि युगेषु संमू तिषिकल्पनं च | ऋपिरमार्षस्य च संमृद्धियेथा युगादिष्बपि चेदत ॥ २७ ये द्वापरेषु थयन्ति वेदान्व्यासाय तेऽत्र करपदो निवद्धाः। कस्पस्य संख्या भुवनस्य संख्या द्यस्य चाप्यत्र दिनस्य संख्या ॥ ५१ अण्ड मसतेदनसणनानां धर्मात्मनां स्वर्गनिवासिनैं वा । ये योतनास्थानगता्च जीनास्वर्केण तेपामपि च माणम्‌ ॥ ष्य आदयन्तिकः माङृतिकथ्च योऽव नेमित्तिकथच प्रतिसगेदेतुः 1 वन्ध पक्षश्च दिदिप्य तत्र भोक्ता च संसारगतिः पतच ॥ म्द. * धृनुचिद्वान्तर्मत नास्ति क पुस्तके । + “जण्डोद्धिज' इलया प्रयोग. † प १्‌.युद्रया१ २ क सूति । आ । ३ख. गूढं गणु 1 क, "मतिर १ ५ ख. ग. ड. तदुष्षटि१ ६ख ग ह तद्र 1५ख.ग ध. ढ- दतम्‌ । भ {८ सघ. (दागाम्‌ 1 ५ख.ध. ट. “ना नानी" 1 १० ख. गविमाग आनः 1 ११ क. मजापतेः । १२ क शग्रधीनामा" । १३ख.ग. घ. द श्पविमूषणय॥ ¶ग्ख. ग. ब्राह्मपस्य । १५ ख. ग, घ. खः नाच ।ये। १६ख.ग.ध. ट परं । १२ श्रोमैपायनपुनिप्रणीतम्‌- [अ°४-छो ०१-२२ ( सृष्टिप्रकरणम्‌ ) मदृखवस्येषु च कारणेषु या च स्थिततिय च एनः भरशीत्तः 1 तच्छाद्धयुकला स्वमतिपरंयत्नात्समस्तमाविप्कृतधीषृतिभ्यः ॥ ८ पिमा षिभ्यः सपदाहूतं यद्यथातथ तच्छणतोस्यमानम्‌ ॥ र इति श्रीमहाए्राणे वायुप्रोक्ते अकरियापादे सृधपरसररण नाम ततीयोऽघ्याय, ॥ ३ पर । आदितः शोकानां समण्यहमः--२७२ अथ चतुर्थोऽध्याय 1 सृष्टिप्रकरणम्‌ 1 पयस्तु ततः श्रुत्वा नैपिारण्ययात्तिनः । मस्यूचस्ते तततः सर्य मरतं प्याकररेक्षणाः ॥ भवान्यै वेशकुशखो व्यासात्मत्यकषदशवान्‌ । तस्मा भवनं छत्रं छोकस्यापुष्य वर्णय ॥ २ यस्य यस्यान्वया ये ये त॑स्ताजिच्छम वेदितुम्‌ । तेपा परषिष्षटि च विचित्रां तां भजापते$ ह असछृत्परिषृष्सतैमेहार्मा रोमदर्पणः । बिस्तरेणाऽऽनुषएू्यी च कथयामात्त सत्तमः ॥ ४. छोपदर्पण उवाच-- पृष्टा यैता कथां दिर्यां क्ष्णा पापप्रणापिनीम्‌ 1 कथ्यमानां मया चित्रा वद्य शचुतिसंमताम्‌ यश्चेमां धारयेन्नियं शणुयादाऽप्यभीस्णश्षः ! श्रागयेचापि विमेभ्यो यतिभ्यश्च विश्चेपतः ॥ ६, शुचिः पर्वसु युक्तात्मा तीरयप्वायतनेपु च \ दीर्घमायुरवामोति स पुराणासुकीनाच्‌ ॥ ७ स्ववेधारणं त्वा स्वर्भलोके मदीयते 1 विस्तारावयव तेषां य्थीङ्दं यथाश्रुतम्‌ ॥ (. कीर्लमानं निवोधध्वे सर्वेपां कीपिव्रधैनम्‌ । धन्ये यकस्यं शवुध स्वग्यमायुधिवर्धनम्‌ } ९ कीतैनं स्यिरकीतीनां सर्वेपां पुण्यकारिणाम्‌ 1 सगीश्च परतिसगे वंशो मन्वन्तराणि च ॥ १० यंश्यासुचरितं चेति पुराणं पचलक्षणम्‌ । कस्येभ्योऽपि हि यः करपः शचिभ्यो नियतः एकिः प्राणं संमवक्ष्पामि मारत वेदसंमितम्‌ ६ मबोषः भलयत्रैष स्स्थितिररपच्तिर च ॥ श्य क्रिया प्रयपः पाद्‌; कथ्यवस्तुपरिप्रदः । उपोदूधातोऽतुपद्गष पहार एव च ॥ ११ धर्म्यं यकास्यपायुप्पं सपपापमणाधानम्‌ 1 एमं दि पादायत्वारः समासात्की्तिता मया ॥ १४ यक्षयाम्पेताम्पुनस्तास्तु विस्तरेण यथाक्रमम्‌ 1 तस्मै दिरण्यगभीय पुरुषायेश्वराय च ॥ १५ अनप भयमायेव विचविष्ठाय मजात्मने । ब्रह्मणे खोकतन्नाय नमस्त ध ॥ १६ महदा विशेषान्तं स्वरूप्यं सलक्षणम्‌ । पश्चभमाणं पटे पुरुष।धिं टि नुतम्‌ ॥ १७ अक्दयात्मगश्यामि भूतसरममलुत्तमम्‌ । अव्यक्तं कारणं यन्न निलयं सदसदात्मकम्‌ ॥ १८ मधान मक्त चच यमादुस्तसखविन्तकाः ! गन्वणीरसनं शब्द स्पकपिरयाजितपू ॥ १९ भना वमक्षस्पे निं स्वात्मन्यवस्थितम्‌ 1 जगयोमि महदरं परं ब्रह्म सनातनम्‌ | २० विष्हं सवभूलानापच्पक्तमभवस्कि 1 अना्न्तमने सुषम धिुणं ममत्ययमरू ] रद" वि = (व € 9 री = यक्तामृतमय पर्ने समवेत । तस्याऽऽत्मना सपरमिदे व्याकतमापसतीलमोमयम्‌ ॥ २५. भष. प, र. दमस्य । रसा. “माराय 1 ३ द्‌ "दुदया" ग. दता) स" 1 * श. म.“च्छमि भे 1५ मष (राप, "प्प व" ० स. ग. प. र. पद्ार\ ८ इ. दन्ताय 1 ९ क्ष. ^र्षएयस्व्‌- ५० द. भोदापं धरष् । १११. य. २.६. दय्पपः | [अ०४छो०२३-१०] . बायुएराणम्‌ 1 १३ ( सृषटिश्रकरणम्‌ ) श, गुणप्ताम्पे तदा तस्मन्ुणमावि तमोमये 1 सर्गे मधानस्य सेतरज्ञाथिष्ठितस्य वै मड गुणधावाद्राच्यमानो मदान्पादु्भूतर इ । सूक्ष्मेण मदता सोऽथ अग्यक्तेन समादृतः ॥ २४ . ससोद्िक्तो महानगरे सच्तमौत्रं मकाशकम्‌ । मनो महांश्च विङ्ञधी मनस्तत्कारणं स्मृतम्‌ ।। २९ , रिष्गमेत्रसमु्पन्नः सिवक्ञापिष्ठितस्तु स; । धर्मादीनां तु रूपाणि छोकतच्चार्थहेतवः ॥ ` २६ मस्ति सृष्टि करते नोयमानः सिसृक्षया । मनो महान्मतिर्वा भ्ुद्धिः ख्यातिरीन्वरः ॥ २७ भज्ञा चितिः स्मृदिः संविदविपुरं चोच्यते बुवेः । मरुते सर्वभूतानां यस्माचेष्टाफरं विध |} २८ सौ(प्नोक््मतेन विद्धानां तेन तन्मन उच्यते । तचानार्ण्रनो यस्मान्पहांच परिमाणतः ॥ २९ दोपेभ्पोऽपि रुणेभ्योऽसौ महानिति ततः स्मृतः । विभाक्त मानं महुते विभागं मन्यतेऽपि च ॥ एर्पोपभोगसेवन्धात्तेन चासौ मतिः स्यृतः । बृहावृदणत्वाचच भावानां सिलाश्रयाव्‌ ३१ यस्मादनदयते भावान्बरह्मा तेन निरुच्यते ।" आपृरयित्वा यस्माच शेरसान्देदाननुप्रैः ॥ ३२ तसखभावांश्च नियतांस्तेन भूरिति चोच्यते । बुध्यते पुरूपश्चात्र स्भावान्दितादितान्‌ ॥ १ यस्माद्वोधयते चैव तेन युद्धिनिखुच्यते । ख्यातिः भत्युपभोगश्च यस्मा्संवरमैते ततः | ६४ भोगस्य ज्ञाननिषएटत्वात्तेन ख्यातिरिति स्पत! ! रूयायते तद्गुणै्बाऽपि सोमादिभिरनेकशः॥ १५ तस्माच मदवः सज्ञा ख्यातिरियभिधीयते । साक्षात्सर्मं विजानाति महात्मा तेन चेग्व॑रैः॥ २६ तस्माज्लाता ग्रदार्थैव भत्ता तेन स उच्यते । त्नानादीनि च रूपाणि कतुकर्मफलानि च ॥ ३७ चिनोति यस्माद्धोगार्थं तेनासौ चितिरुच्यते । वर्तमानान्यतीतानि तथा चानागतान्यपि ॥ ३८ स्मरत सवैकार्याणि तेनासौ स्पृतिरूच्यते 1 कृत्सं च विन्दते ज्ञान पतस्मान्माहास्म्यमुच्यते ॥३९ तस्पादन्देषिदैव संवि दिलभिधौीयते । विदयते स च सर्वसिमिनसर्वं तस्मिथ विचते ॥ ४० ` तस्मार्संविदिति भक्तो महान्यै बुद्धिमेचरः । ज्ञानाततु ज्ञानमित्याद मगवाञ्ज्ञानसंनिषिः | २१ दानां चिपुरीम्रीवादिषुरं मोचयते उषैः । सर्वेश्स्वाच रोकानामवश्यं च तथेश्वरः ॥ २ ` बृदच्वाच स्थरो वद्या अ॒तसे।द्धब उच्यते । पषित्रक्े्रज्वि्नानादेकत्वाच स कः स्थतः]! ४३ यस्प्रासुयलेते च तस्मास्पुरुप उच्यते । नोत्पादितत्वातपूर्त्वात्स्वयंभररिति चोच्यते ॥ ४४ पर्यायवाचकैः इा्दैस्तच्वमाधमनुक्तमम्‌ । व्याख्यातं त्र मावङ्ैरेवं सद्धावचिन्तकैः ॥ ४९. महान्छटि विक्र्ते चोधमानः सिक्तया । संक॑सोऽध्यवसायश्च तस्य 'टननिदयं स्मृतम्‌ ॥ ५६ धर्मादीनि च रूपाणि छोक्तखार्थंहेतवः । त्रिगुणस्तु स पिज्ेयः सप्सराजसततामः ॥ ४७ तरियुणाद्रनसोद्रिक्तादैकयस्ततोऽभवद्‌ । महता चाऽऽटतः सगो भ्रतादिर्विङृतस्तु सः ॥ ४८ तस्माच तमसो दविक्ताटूर्दुकारादजायत । भूक्तन्मा्रसर्ग्तु धरवादिस्तामतस्तु सः ॥ ४९ भूतादिस्तु विकुर्वाणः शब्दान सपरज ह 1 (+आाका्चं शुषिरं तस्मरादुद्रिकतं शब्द्‌ लक्षणम्‌! ५० र 1 धनुशिहान्तमैतम्रन्य, ल. पुस्तके नास्ति 1 # 9 क.ग. च. उ. मनि म । २ क. ्मात्रधर । ३. ड. शक्ेयय एतत्काः।४ ख. ग. घ. खं. शमाय सतन क्षे। ५ ख. ग. घ. ङ चोयमानः॥ ६ क. घा पूवदधिः। ५ घ... भिवियाना। ८ ङ. 'सप्रयो च । ख,ग. घ, ठ. "भयो गणतत्वेभ्यो म" । १० ध. "तः । सद्यायते गुणैर्वा । ११ख.घ. द. नानाद्‌" 1 १२ च. च. सल्या† १३ ख. घ. ड. "रः । यस्माज्जातमगृा धैव 1 १५ क. द्विदोवदेथै"॥ १५. ध. ङ. 'द्विमाप्रैः । ~ श्ञाः १ ५६ ख. घ. ड. भाव रषु" । ५७ स. घ. ड, “वादभाव । ५८ ख.घू, द. स्यो म्यक [ ५९५ ख.च ट. बृद्धिदर" । २० स. घ. ट. "दिरबा" । १४ ्रीमपायनसुनिपणीतम्‌-- [अ०४छो ०९१८०] (सृष्िप्रकरणम्‌ ) आकाक्लं चब्दमाचं तु भूतादिश्वाऽऽदृणोरपुनः । शब्दमात्रं तदाकार सपद्मा ससज इ )11५१ अ्वखवाज्ञायते वायुः स वे स्पशगणाो मतः| आकाश दान्दमात्रतु स्पार, समादणोद्‌॥ वाय॒श्चापि विद्र्बाणो रूपमात्रं ससज ह । ज्योतिरुत्पद्यते वायोस्तदरूपगुणणुच्यत ॥ ५२ स्पदपातर तु वै वायो रूपमानं सपादृणोत्‌ ! व्योतिश्पि विङ्बणं रसमात्रं ससर्ग ह ॥ ५४ संभवन्ति ततो द्यापः पथात्तापै रसात्मिकाः । रसमात्रासतु ता ह्यापो रूपमात्राभिरहणोद्‌ ५९ आपो रसान्वकुर्वत्यो गन्धम सस्रे । संयातो जायते तस्मात्तस्य गन्धो गुणः स्प्रतः ५६ रसमान्ं ष तत्तोयं गन्धम समादरणोद्‌ । तस्मिस्तासिमस्तु तन्मात्रा तेन तन्पात्तता स्पृता ॥५७ अविशेपयाचकत्वाद विशेषस्ततः स्मृताः 1 अश्ान्तयोरपरूढत्वाद्‌ विशेषस्ततः पुनः ॥ ५८ भृततन्माच सर्गोऽयं षिज्ञेयस्तु परस्परात्‌ । वेकारिकादरदकारात्सत्ो द्िक्तातु साचिकाद्‌ ॥ ५९ वैकारिकः स सर्गस्तु युगपत्संमवतेते । बुद्धीन्द्रियाणि पञ्चेव पञ कमन्दियाण्यापि ॥ ,६० साधकानीन्द्रियाणि स्युर्देवा वैकारिका दश । एकादशं मनस्तत्र देवा व॑कारिकाः स्मृताः॥ ६१ शरो त्यवंचक्षुषी जिह नास्तिका चैव पञ्चमी } इब्दादीनामवाप्टथं इद्धियुक्तानि वष्यते(१६२ परादौ पायुरुपस्थश्च स्तो वाग्द शमी भवेत्‌ । गत्तिधिसर्गो ह्यानन्दः रिर्पं वाक्यं च कम चेद आकाशं शब्दमात्रं च स्पशेमान्रं समाविशत्‌ । द्विगुणस्तु ततो चायुः शब्दस्पशात्पकाऽभवत्‌ ६ठ सपं तथव विरतः कब्दस्पदरगुणानुभों । त्रिगुणस्तु दतयाश्निः स शब्दस्पशस्स्पवान्‌ ॥ ६५ स दाव्दस्पशरूपश् रसमात्रं समाविशत्‌ 1 तस्माचतुगणा ह्यापो विज्ञेयास्ता रसा्तिकाः \) ६९ स शब्दस्पशचरूपेषु गन्धस्तेष समाविशत्‌ । संयुक्ता गन्धमात्रेण आयचिन्वैन्तो महीमिमाम्‌ ॥ ६७ तस्पात्प्रणा भृमिः स्थृटमूतेषु दृयते 1 सान्ता पाराथ पृढाभ्र वि्षेषास्तेन ते स्मृताः ॥६८ परस्पसानुमवरेशाद्धारयन्ति परस्परम्‌ । भूभेरन्तस्त्विदं सवं रोकालोकपनाहतपम्‌ 1 ६९. विशेषा इन्द्रियग्राह्चा नियतत्वाच्च ते स्मृताः । गुणै पतैस्य पूर्वस्य मायुबन्त्युत्तरोत्तरम्‌ 11, ७० तेपां यावच यद्चच तत्त्ताचहुणं स्पृतम्‌ । उपरूभ्य शुचगन्धे केचिद्वायोरनेएुणात्‌ ॥ ७१ ' एथिव्यरपेव वद्विवदिपां वापय संश्रत्‌ 1 (+एकेतक् महातरीया नानाभूतः पूथर्शृथर्‌ १५७२ नाशक्तवन्मजाः सटुपस्मागम्य इरेसशः । ते समत्य महात्मानो हन्योन्यस्यैव संश्रयात्‌ 3७१३ पृरुपाितत्वाच अन्यक्तातग्रहेण च । महदाद्या विशेषान्ता अण्डमुस्पादयन्तिते | ७४ ८ > एककाठं सपुत्पर्नं ज्घ॒द्‌ वद्‌ वच्च तत्‌ 1 विररेपभ्योऽण्डमभवद्‌ वुदत्तदुदकं च यत्‌ ॥ ७५ तत्तस्मिन्कायकरणं संसिद्धं चह्मणस्तदा । माकृतेऽण्डे विबुद्धे सन्प्वरततो बह्यसंश्गितः 1} ७६ ॥ दारोस मथमः सवं परप च्यते ) 1 आदिकती च भूतानां द्मा समवतेत 1७७ पर्ण्यगभः सोञ्गरेऽप्मिन्मादुशरेततुप्रलः । सगे च मतिसगे च क्षे्ज्ञे चद्यसंङ्गितः | । ७८ करणः सह्‌ खञ्यन्ते मयादारे लयनन्ति च । भजन्ते च पुनर्ददानसमादारसंधिष ॥ ७९. दिरण्पयस्तु यो मेरस्तस्योद्वं तन्महात्मनः । गभादूके समुद्राश्च जरायस्थीनि पवेत्ताः ॥ ८ # इदम ट. पुस्तके नास्ति । + धनुधिहान्तर्मठम्र्यो द, पः = न्तः | पुस्तके नास्ति + = एतनिषान्तगेतमन्यः ख. प. पुरस्त्योर्नास्ति । ^. १ ख.ग.घ. र. काः 1 दन्दः स्पद् रपश्च गन्पप्तेपा सा+ रकः. न्वन्ति म । ३ ख, घ. ण्ण पूरयूषष्य। [अ०५ो ° {-११] * .बायुएुराणम्र्‌ । ` १५ ( सूषटि्रकरणम्‌ ) ट तस्मिन्नण्डे चिमे खोका अन्तरभूतास्तु स॒प्रवें । सप्तद्रापा च पायवा सथ्रद्रः सह सप्राभि$॥ ८१ , पवतः सुमदाद्धवम नदीभि सहस्रशः । अन्तस्तास्पास्त्वम लाक्रा अन्तविश्वापेद्‌ जगत्‌ ॥ ८२ . चन्द्रादिदयौ सनक्षत्रां सग्रहा सह वाय॒ना { कलकाङ्के च यात्काचचाण्ड तास्मन्पमापतम्‌ ८३ अद्धिदश्गुणाभिस्त चाद्यताऽण्ड समाहतम्‌) आपा दुश्गुणा द्यत्र तजसा वाह्यता हताः ।1 ८4 तेजो दश्गुणेनवं वाद्यत वायुनाऽऽचृतम्‌ । शवायद दयुमत वाह्यता नभसताऽत्बृतः | ` द्‌ आकरारेन चृता वायुः सख च मृताद्नाडऽवरतम्‌ । भृताद्द्मदता चापे अन्यक्तन वृतां महान्‌८६ एतैरावरणैरण्डं सप्तभिः भराहृतवृतम्‌ 1 एताय्ाऽऽवृय चान्यन्न म्र्तयः स्थिताः ॥[८७ भस्ग्रकार स्थित्वा च अरसन्त्येताः परस्परम्‌ । एव परस्परात्पन्ना धारयन्त परस्परम्‌ 1 ८८ आधारापेयभावेन विकार विकारेषु । अव्यक्त क्षत्रयुदए ब्रह्मा स्षिजज्ञ उच्यत ॥ < ९ इत्यप भरातः सर्गं क्ष्न्नाधिएतस्तुं सः । अवाद्धप्रर भामापस्तासादूभता तदद्या ॥ ९० पएतद्धिरण्यगभेस्य जन्म यो वेद्‌ तच्छतः । आयुप्मान्कीतिपान्धन्यः मनावांश्च भवत्युत ॥ ९१ निष्टत्निकामोऽपि नर शद्धारमा छत गातमर्‌ 1 पुराणश्रवणानल सुख च लषममाप्ुयात्‌ ॥९र्‌ इति धीमदहापुराणे वायुप्रोक्ते अ्क्रियापादे खथिमरकरणकयनं नाम चतुर्थोऽध्यायः ॥ * ॥ आदितः शछोक्रानां समरघ्वद्मः-- ३६५ सय प्मोऽध्यायः । ४ सष्िप्रकरणम्‌ 1 +सोमदर्पण उवाच-- यद्विमृेसु संख्यात मया कालान्तरं द्विनाः । एतत्कालान्तरं तेयमद् पारमेश्वरम्‌ ॥ १ -रानिस्त्वेतावतीं ज्ञेया परमेशस्य कर्न; 1 अदस्तस्य तु या खष्टिः भख्यो राविखच्यते॥ २ ह £ अहश्च विद्यते तस्य न रात्रिरिति धारणा } उपचारः प्रक्रियते छोकानां दित्काम्मया ॥ ( 1 रजाः भजानां पतय ऋषयो मुनिभिः सह । पीन्सनक्छुभाराख्यान्ह्यसायुज्यगः सह इच्दियाणीन्द्रियार्याय मदामूतानि पयव च 1 › तन्मा इन्द्िवगणो बुद्धिय मनसा सद ॥ ५ अदसतिष्टन्ति ते सर्वे परमेशस्य मुतः । अदृरन्ते मटीयन्ते रात्र्यन्ते विश्वसंभवः ॥ ( स्वास्मैन्ययस्थिते सने द्रिकारे मतिसंहुते 1 साधमर्य)णाचत्षिते मधानपुरुपाडभौ ॥ ७ तपःसन्वगुणावेतौ समत्वेन व्यवस्थितो । अोद्रिक्तं भसूतौ च ती तथा च॑ परर्परम्‌ ॥ ८ यणसाम्ये ख्यो ज्ञेयो बेपम्ये सृष्टिरुच्यते । चिकेषु वा यथा तलं धृतं पयक्षि वा स्थितम्‌ ॥ ९ तथा तमसि सखे च रजोऽव्यक्ताथितं स्थितम्‌ । उपास्य रजनीं करलं परां मादैश्र्य तदा ॥ अदयुखे वृत्ते च वैर; भटृतिसभवः । क्षोभयामाप्त योगेन परेण परमेश्वरः ॥ „ ११ ४ # ददमर्थं नास्ति ध. पुस्तके } + सूत उवाचेति ध. पुस्तके । † धलुधिदान्तर्भत्ं नास्ति ड. पुस्तके ४ क, पृथ्वीयं स 1 २ द. शतो मृताः ८३ क. वायोर" । * कं. पृच्‌ । भा" । ५क. "रस्य वि" ६, ग. ध. ष्ट. च्काठेष न । ५.घ. यदिमृ* 1 < इ. चारिणा 1 ९ख. ग. घ. ट. (्मन्येव 1 १० क, "सदते ! ११ ग, धर्म्येण । प. व्थर्म्येण पितिः । १२स.ग.प.ट.ता। १६. परस्परौ । १४ क. पुरः ॥ 4 ५ १ ए 0 १६ शरीमहपायनुनिप्रणीतम्‌- [अ०५को०१२-६८] ( मप्रकरणम्‌ ) ५ [8 क £. भधानं पुरूपं चैव प्रविदयाण्डं महेश्वरः । भधानारप्नोभ्यमाणादु रजो वै समवर्तत 1 १२. रजः भवरवकं तत्र वीजेष्वपि यथा जलम्‌ । गुणतैपम्यमासाच भसूयन्ते द्पिष्ठिता; ॥ .“१३ गुणेभ्यः क्षोभ्यमागेभ्यस्रयो देवा विजल्ञिरे आश्रिताः परमा गुह्याः सर्वात्मानः श्रीरिणः.॥ रजो च्या तमो हिः स्ख चिष्णारनायत } रजःपकाशको ब्रह्मा सषतेन उपवस्थितः ।\ १५ तपः्काशकोऽतनिस्तु कारत्वेन व्यवस्थितः 1 सपकाशको विप्णुरौदास्तीन्ये व्यवस्थितः ॥ +एत एव त्रयो छोका एत एष त्रयो गुणाः 1 एत एव त्रयो वेदा एतं एव त्रयोऽग्नयः ॥ १७ परस्पराश्रिता हेते परस्परमनुव्रताः ) परस्परेण वर्तन्ते धारयन्ति परस्यरम्‌॥ १८ अन्योन्यमिथुन हेते शन्योन्यपुपनीविनः । क्षणं वियोगो न छेषा न यजन्ति परस्परम्‌ ॥ १९ श्रो दिपरो देवो पिष्छुस्तु महतः परः । चद्मा तु रनसोद्रिक्तः सगायेद्‌ भवसैते ॥ परश पुरषो क्यः भृतिश्च परा स्मृता ॥ १५ अधिष्टितोऽसौ दि मदेरेण मतत चोद्यमानः समन्तात्‌ अनुमवतेन्ति महान्तमेव चिरस्थिताः स्वे विषये प्रियत्वात्‌ ॥ मेर प्रधानं गुणतैपम्यात्स्गैकाले भवते } ई्वराधिष्ितापपर्वं तस्मारसदसदौतमकात्‌ }) २९ ब्रह्मा बुद्धिश मिथुनं युगपरसंवभूवतुः 1 तस्मा्तमोव्यक्तमयः क्ेजज्ञो व्रह्यसंहितः ॥ २२ ( संसिद्धः कार्यकरणेव्रह्माञरे समवेत 1 तेजसा प्रथमो धीमानव्यक्तः संभकादाते ॥ २४ सवे शरीरी भमः कारणत्मे ज्यवस्थितः । ) =अर्मतीषेन ज्ञानिन रेश्व्येण च सोऽन्वितः २५ धर्मण चामरीयिन बेर्येण समन्वित \ स्येशवरस्याभतिधे हानं चैराण्यरक्षणम्‌ ॥ = २६ धरपव्यडृता उद्धित्राद्मी जङ्तेऽभिमानिनः । अव्यक्ताज्जायते चास्य मनस! च यदिच्छति ॥२७ बशीकृतव्वद्ैगण्यार्सुरेशत्वास्स मावतः । चतुप॑खस्तु ब्रह्मत्वे कारत्दे चान्तकोऽमवत्‌ ॥ २८ सदस्मृधा परुपस्तिक्लोऽवस्थाः स्वयंभुवः । [ “तं रजथ ब्रह्मते कारत्मै च रजस्तमः ॥२९ साच्िकं पुरुप च गुणवृत्तिः स्वयंभुवः] । लोकान्सृनति बह्यस्े कारुसपरे संक्तिएलयपि ॥ ३० पुरपत्वे दुदासीनस्िलोऽवस्याः भजनापतेः । बह्मा कमरगर्माभः कालो नालाऽद्ञनपभः॥११ पुष्पः पुण्डरीकाक्षो रूपं तत्परमात्मनः 1 योगेश्वरः शरीराणि करोति विकरोति च ॥ २२ नानाह्तिक्रेपारूपनामदरतति; खलीरूया । तिधा यद्रतैते रोके तस्माच्रिगुण उच्यते ॥ २१ चतुर्था मपिभक्तताचतुब्यूदः मकीितः यदाभोति यदादत्ते यच्चास्ति(ति)यिपयं मरति ॥ २४ त(यचास्य सततं भावस्तस्मादारमा निरुच्यते । ऋषिः स्ेगतत्वाचर॒रीरयात्स्वयं मुः ३९ स्वामितवमस्ं तत्सर्वे विष्णुः सरममवेदनात्‌ । भगवान्भगसद्धावाद्रायो रोरस्य शासनात्‌ ॥ ३६ पर्य तु भकृषटत्वादयनादोपित्ति स्पत \ स्ततः सर्यविज्ञानात्सः स्व यतस्ततः )) ॐ नेसणामयनं यस्मात्तेन नारायणः स्मृतः । मिषा विभज्य स्वासानं त्रैलोक्यं संमवर्ते ॥ ३८ "~. # खयं शेशे नस्ति द. = षद्मर्पं नास्ति घ पुस्तके 1 > - पुप्तके । + इदमर्धं नास्ति क पुस्तके † धनुधिदान्तर्मतभन्यो ग. पुस्तके नास्ति"। एतश्िषान्तर्मतो भ्रन्यो नास्ति ख ध पुस्त्यो । ५ | यानक्षो' 1 ति "नक्षोः 1 ३क न्तएव।ध्यद.न्ता पूर्वत" 1५ध ट चदात्मका । व्र" । ६ रति । ७ ग. ह. स्यील' ! < ख “रापालय। ग. "एयारमयं । च “रचातरय । द, "रायालयं । ९ र. पष, "एय यत्स" । “ "[भ०९ो ° १-९] वापुपुणणप््‌ । १७ ( खृष्िप्रकरणम्‌ ) सृजते ग्रसते चैव वीक्षते च त्रिभिस्तु यत्‌ । अत्रे दिरण्यगर्भः स प्राुर्मूतथतुरः ॥ ३९ 'आद्दित्वाचाऽऽददेवाऽप्तावजातच्रादजः स्मरतः । पाति यस्मासजाः सर्वा प्रजापातरतः स्मृतः देवेषु च पषहान्दवा मदाद्वस्ततः स्मृतः 1 सचशत्वाचं छाकानापमरव्रहयत्वात्तथेश्वरः ॥ १- वृहच्च स्मृतो ब्रह्मा भूतत्वादरूत उस्फते । ( भषत्रज्ञः पेत्रविज्ञानाद्विभुः सर्वगतो यतः ॥ ४२ यस्मात्पु्नुशेते च तस्मारपुरूप उच्यते । नोत्पादितच्वादु्वत्वात्स्यंभ॒रिति स स्मृतः) | ४३ इञ्यत्वादुच्यते यगः कव्ैकरान्तदशंनात्‌ 1 क्रमणः क्रमणी यत्वाद्रणेकस्याभिपाठनात्‌ ॥ ४४ आदिलयसंनः कपिरस्ग्रनोऽ्निरिति स्मृतः । दिरण्यपस्य गर्भोऽनमृद्धिरण्षस्यापि गर्भजः ॥४५ तस्माद्धिरण्यगर्भः स पुराणेऽस्मिनिरुच्यते । स्वयमुत्रो निषटत्तस्य कालो वरपाग्रनस्तु यः ॥ ६ न शक्यः परिसंख्यातुमपि चपेबातेरपि । कद्पसं ख्यानिष्टत्तस्तु पराख्यो ह्मणः स्मृतः ॥ ४७ ताबच्छेषोऽस्य काठोऽन्यस्तस्पान्ते म्तिसृञ्यते । कोटिकोरिपहस्राणे अन्तर्भूतानि यानि षै॥ समतीत्तानि करपानां तावच्छेषाः परसस्तु ये । यस्त्य वतैते कस्पो वारा तें निवोधत ॥ ४९ भयमः सांभतस्तेपां कटपोऽयं वतैते द्विनाः । तस्िन्खायंशुवाचास्तु मनवः स्यथतुर्दश ॥ ९० अतीता युमानाश्च भविष्याये च वै पुनः । तैरियं पृथिवी सर्वा सप्तद्रीपा समन्ततः ॥ ९१ पूरणं युगसदसं वै परिपाट्या नरेश्वरे? । मजाभिस्तपता चैव तेषां णुत विस्तरम्‌ ॥ ५२ मन्वन्तरेण चैकेन सर्वाण्येबान्तराणि वै । भविप्याणि भविष्यैश्च केटपः कल्पेन चैव ह ॥ ५३ अतीतानि च कटपानि सोदकानि सहान्वयैः । अनागतेषु तदच तर्कः कार्यो व्रिनानता ॥ ९४ इति ध्रीमदप्रागे वायुप्रोक्ते प्रक्रियापादे प्रकृतिक्षोभणो नाम प्मोऽध्यायः ॥# ५॥ आदितः श्यो कानां सप्ाः--४१९ भय वष्ठोऽघ्यायः ¶ परिप्रकरणम्‌ । सृत उवाच- आपो हमे: समभवननेऽप्रौ पृथिवीतले । सान्तरा टेकटीनेऽस्मिचे स्थावरनद्गमे ॥ : एकार्णवे त्रदा तस्मिन्न भराज्ञायत क्रचन । तदा सं मगान््रह्या सदखाक्षः सदस्तपात्‌ ॥ म्‌ सदसशापा पुरुपा रुकमपेर्णाऽह्यतीन्धियः । चद्या नारायणाख्यः स सुप्वापर सलि त्तदा ॥३ सवाद्ररल्बद्धस्तु शुन लोकमुदीशष्य सः । इम चाद्ादरन्द्यत्र छक नारायण मरति ॥ ४ आपो नारा वे तनक इत्यपां नाम जुश्रुम । अप्सु रेते च यत्तस्मात्तन नारायणः स्एतः॥ ^ तरय य॒मरसदखस्य नश कारपुपास्य सः; 1 शवेयन्त परङुरुत ब्रह्मत्व सर्गकारणात्‌ ॥ ६ त्र्या त्रु साक तास्मन्वाय॒भूत्वा तदा चरन्‌ । निदायापव ख्यातः प्रारट्कारे ततस्ततः ॥७ तेतस्तु सङ्के तस्मिनिज्ञायान्त्मतां महीम्‌ 1 अहुपानादेषौ भूपेषद्धरणं भरति ॥ << १ अकरात्स तरु ह्यन्यां कर्पादिषु यथा पररा । तता मदातपा मनतता द्य ख्पमरचिन्तयत्‌ !॥ ९ * धनुधिहान्तयेतम्नन्यो द. पुस्तके नाभ्ति । ०१ख ह. वी्यते। रम. घ. ड. तिरितिस्प्र"। ३खं ग.ध द. शति" कविद्धिकान्त" 1“ ख. ष. खन अरहा ५ग. समभवन 1 ६ य. च. इ. भवते व्रन्मा 1५ ख. "त्वोदिक्वा्म"! ८ कथ. श्व । नि" ए ९ क न्तु त्वन्यां) > पि ३ ४ १८ श्रीपदधपायनपुनिमणीतम्‌- [०६.०१ ०-३८]' ८ सूष्िप्रकरणम्‌ } सरिटिनाऽऽष्तां भूमि दष्टा स तु समन्ततः ) पि सु रूपं महत्छृता उदधुरेयमहं मदीभ्‌ ॥ १० ल ~ ~ 6 ४ + + जनलक्रौडासु सुचिरं वारां रूपमस्मरत्‌ । अधृष्यं सर्वभूतानां बाखयं धमसंहितम्‌ |॥ „११ , द श्रयोजनविस्तीर्ण श्तयोननपुच्द्रतम्‌ 1 नीलमेधपतीकाश्च मेषस्तनितनिस्वनम्‌ ॥ .१२्‌ मदहापपरतवरप्माणं त्वेतं ती्ष्णग्रदंष्रिणम्‌ । विचुद्भिप्रकाशाक्षपादियसपतेनसम्‌ ॥ १९ पीनटत्तायतन्यं सिदहविक्रान्तगामिनम्‌ 1 पीनोन्नतकरीदेशे सुश्छक्ष्णं शुभलक्षणम ॥ , २४ रूपमास्थाय विषु वाराहममितं हरिः । पृथिव्युद्धरणा्थीय मविवेश रसातलम्‌ ॥ १५ स॒ वेदपायुपद्रः कनु्षौधितीयुखः । अश्रिजिही दधसेमा वह्मशची्पौ(पी) महातपाः ) , १६ ` अहोरनक्षणधरो बेदङगश्तिभूपणः । आज्यनाशः(सः) सुबतुण्ड; सामधीपस्छनो महान्‌ ॥ १७ सलयधर्ममयः भरीमान्धरमविक्रमसंस्थितः 1 माय्चित्तरेथो घोरः पनातुपेहाङतिः ॥ . ; १८ उद्वान्रो दोमलिङ्गः स्यानमीजी महौषधिः । वेदयान्तरात्मा मच्ररिफगाज्यस्पृक्सोमशोणितः ॥ वेदस्कन्धो -हविर्गन्धो दव्यकव्यातिवेगवान्‌ । भावंशकायो दयुतिमान्नानादीक्षाभिरन्वितः >° दक्षिणाह्दयो योगी महासन्रमयो विधुः 1 उपाकरमेष्टिरचिरः मर्वर्यैवित्तभूषुणः ॥' =: २१ नानाछन्दोगतिपथो गुद्योपनिपदींसिनः 1 छायापत्नीसदायो वै मणिशर्ग इवोच्छ्रितः ॥ २२ भूत्वा यकज्ञपराहो वै अषः स भाविदुः ! (मद्धिः संखादेतायुवीं स ताप्षन्मजापतिः ॥ उपगम्योजहाराऽऽशु अपस्ताश्च स विन्यधन्‌ । सामुद्री समुद्रेषु नादेषीध नदीप्वथ ॥ 71 २४ रपातलतरे) मग्रं रसातले गताम्‌ । परमुर्छोकदिताथीय दं ए्ूयाऽभ्युनदार गाम्‌ ॥ , २५ ततः स्वस्थानमानीय पृथिवीं पृथिवीकरः । मुमोच परं मना धारयित्वा धराधरः ॥ २६ तस्योपरि जखवस्य महती नौरिव सतता 1 चरितत्वाच देहस्य न मदी याति विषठवम्‌ ॥ २७ ततोद्धत्य क्षितिं देषो जगत्तः स्थापनेच्छया । पृथिव्याः प्रविभागाय मनथक्रेऽम्बुजेक्षणः 1२८ पथितं तु समीकृ पृथिव्यां सोऽचिनोदिरीन्‌ । माव॑ते दद्मानास्तु तदा संवर्तकाभिना २९ तेनाभ्निना विशी गास्त पवैता भुत सर्वशः । शीत्यादेकार्भैवे तस्सिन्वायुनाऽऽपस्तु संहृताः ॥ ३० निषिक्ता यत्र यत्नाऽऽसस्तत्र तत्नाचलोऽभवेत्‌ । स्कन्नाचटत्वाद्‌ चलाः पर्वभिः पर्वताः स्पृताः गिरयोऽन्तमिगीणंत्वाचयनाच शिरोचयाः । ततस्तेषु बिीरणेषु छोकोदधिगिरिप्वथ ॥ -.३र्‌ विश्वकमो विभजते करपादिषु पुनः एनः 1 ससमुद्रामिमां पृथ्वीं सपष्रीषां सपर्वताम्‌ ॥ ३३ भूगयांधहुरो लोकान्पुनः सोऽय भकररपयव्‌ 1 रोकान्पकरपयित्वा च मनासर्म ससर्ज द॥ १४ म्ना स्वधभभेगयान्िटसुविषिषाः प्रनाः 1 ससं सष तहां कटपएदिषु यथा पुरा ॥ ३५ वस्याभिभ्पापतः सग तद्रा वै षद्धिपूषैकम्‌ । मध्यानप्तमकाङं घ प्रादुभूतस्तुमोभयः॥ ३६ समामोप्तो पद्योदस्ताभिस्नो अ(पन्यसितः 1 अदिधया प्पदपा मादुमूता महात्मनः 1 , ३७ पथा चाऽऽभितः समो ध्यायतः सोऽभिमानिनः । स्ैतस्तमसा चव दीपः फुम्मयदाषटवः ॥ ठ * धनुथिप्रन्त्मतघ्रन्पो ध. पुर्न नास्ति । ------___-_-_-_`__-_______~~___~__~~-~-~-~~~~~-_ -------------__ ध १. स्तु | ग. भमूप्यं । 3 स. प, (दाता चक. -दतोदो"। ५ क. पोदः १६४४५ ः $ एरपमाधाद। भष गद. एधि: १ चादन्दद < सम, प. इ. "मरदोवतम्‌") ९ द. मुपे १०. णम ११ १. द. "पप: । १६ "एषभः ११३. हवमा १ १२ कृ. धर प्विगः॥ ॥ १५ ९, वण्द९) ५\ प. ग. ष्ट्य 1 9७ प. न. प. द. भादवररदमः। [म ०६ छो ०६९-६७] वायुपुराणम्‌ । १९ ८ सृष्टिप्रकरणम्‌ ) 5 ॥ि ति विरन्तपकाशश इद्धो निधं एष च । यस्पात्तैः संता बुद्धिषख्यानि करणानि च ॥ ३९ तस्थात्ते संहवात्मानो नगा मुख्याः प्रकीतित्ाः । सुर्पसर्ग तथाभूतं बद्या दृटा ह्यसाधकम्‌ ४० शृमपन्मनाः सोऽथ ततो न्यासोऽ्पमन्यत । तस्याभिध्यायतस्तत्र तिर्षक्सोतोऽभ्यवर्ैत॑॥ ५१ तरमात्िर्यग््यवतन्त तियक्सोतस्ततः स्मृतम्‌ । तपोवहुत्वात्ते सर्वे धत्तानवहुखाः खृताः॥ ४२ उत्वथग्रादिणथापि ते" ध्यानाद्छानमानिनः । तिभकस्लोतस्तु दष्टा वै दितीये विन्वमीश्वरः॥४३ (कजत अमना अएार्विशद्विधार्मकाः 1 एकादशेद्दिमवरिषा नवधा चोद्यस्तथा ॥ ४४ अष्टौ च तारका्याथ तेषां शक्तिं्िधाः स्मरताः । ) अन्तःपकाशस्ते स आदताथ बदिः पुनः॥ यस्माततिर्यकंमवर्तेत तिर्यक््लोताः स उच्यते) (+तिर्यकस्तोतय दष्ट मै द्वितीयं निन्तमीशवर; ७दे अभिप्रायमयोद्धते दष सर्वं तथाविधम्‌ । तस्याभिध्यायतो निं साचिकः समर्प ) ! ४७ ऊर््वोतास्वृतीयस्तु स चैनो उयवस्थितः । यस्मद्वरवतोध्ं तु उरैतोतास्ततः स्एृतः४८ ते सुखमीतिबहुखा वहिरन्तश्च संहृताः । काशा वदिरन्त् उर्बसरोतोदधव्राः स्गृताः ॥ ४९ तेन वातादयो ज्ञेयाः खारमानो व्यवस्थिताः । उनसोत्तास्टृतीयो वै तेन सर्मसतु स स्एृतः ॥ उरध्यस्नोत्सु रुषे देवेषु स तदा प्रभुः । भीतिमानमब्रह्रद्या ततोऽन्यं सोऽभ्पमन्यत ॥ [५१ ससज सर्गमन्यं सर साधके भरयुरीश्वरः । ययामिव्यायत्तस्तस्य सलयामिध्यायिनस्तदा,॥ ५२ मादुर्वभूव चाव्यक्तादर्वाकिश्रोतः सु धकम्‌ 1 यस्पादु्वीगन्यवर्तेत(?) ततो ऽबर्सोत उच्यते ५३ ते च भकाशवहुशास्तपःखरनोधिकाः । तस्मात्ते दुःखबहुला भरषो भूषश कारिणः॥ ५४ काशा वहिरन्तश्च मनुष्याः साधकाश्च ते 1 रक्षणैस्तारकाचचैस्ते अष्टधा च व्यवस्यिता; ॥ ५५ सिद्धासमानो मप्यास्ते गन्धरव्हधाेणः । इयेष तैजक्तः सर्गो हर्वक्सोताः मकरीतित्तः ॥ ५६ पथमोऽनुगरहः सर्गवतुधा स च्यवत्यतः 1 विपभैयेण शक्या च तुष्वा सिद तथेव चं ॥५७ वितं र्वमानं च तेऽथ जानन्ति त्सतः । शरूतादिकानां सवानां पष्टः सेः स उच्यते ॥५८ (ते परिग्रहिणः सवे संविभागरताः पुनः । खाद्नाशवाप्यशीलाच ज्ञेया भूतादिकास्त ते) ५९ विपर्वपेण भृतादिस्थक्ला च्‌ व्यवस्थितः । मगरे महतः सगो विक्षेयो महतस्तु सः ॥ ६० तन्मात्राणां द्वितीयस्तु गरतसगैः स उच्यते । यैकारिकस्वृतीयस्तु सै दन्द्ियकः सृतः ।। ६१ इत्येष भातः सीः संगतो इदिपएवैकः 1 युरुयपरथतुध्तु युपा धरै स्थावराः स्पृताः ॥*६२ ति्पस्लोताथ यः सर्गसिर्गयोनिः स पथमः । तथोभ्वस्ोनसां पष देवसगे्ु स स्यूतः ॥द१ (-तथाऽवकसरोततां समः, सप्तमः स तु भाटुपः। अष्टमोऽनुग्रहः सगः साच्विकस्तामपस्तु सेः॥ पञ्चैते वताः सगौ महतस्तु रथः स्ताः 1 मातो वैकृतश्चैव मासे ममः स्मृतः 1 ६५ भावास्त त्रयः सर्गः कृतास्ते वदिपूकाः) । उदधिं भवतन्त पदता ब्रक्रणसतु ते ॥ ६६ चिस्राल्ह सर्म कीर्लमानं नियोधत । चहुभीऽयस्थितः सोऽय सतवमूतेषु छन्लग्रः ॥ ६७ # भनधिहान्तर्मतप्रन्यो ग पुस्तके गाप्ति 1 + धनृदिषठान्वर्मतप्रन्यो इ. पुस्तके चाति 1 >< धनूधिकन्तर्गतं मास्ति क पुप्तके । ~ धनुथिषठान्वगतम्रन्यौ य पुस्त नास्ति! "५. न्त 1 या) रस गथ द. "परा च्य ग धष. ते क्षागाक्तानमा^॥ ४ स. घ नदवप्न^ । ५खष ड. "सविधा । ६क.द.-अतः। ७पम.ध. "सोतस्तः 4 <स.ग द, सफ्तार। ९ स. ग. च. उ. कसोत प्र । १ ख.ग. घ.ड, च । वृत्तच वदु" । 4१ स. द.य. | १९ ख. प ह. यूना। २० श्रीमदेपायनयुनिमणीतम्‌-- [अ ०७छो०१-६] ( प्रतिस॑धिश्नर्नम्‌ ) `विपयैयेण क्त्या च तुष्टया सिद्वा तथैव च । स्याव विपर्यासस्िर्यगयोनिपु शक्तिता ॥ „ सिंद्छात्मानो मनुष्यास्तु ह्िविषु इर्खशः । इलेते माङृताश्रैव वैकृता नव स्मृताः 1 ९९ सगः परस्परस्याय प्रकारा वहवः स्मृताः । अगर ससं वै बह्मा मानसानात्मनः समान्‌ ॥७० सनन्दनं च सनकं विद्वांसं च सनातनम्‌ । विज्गौनन निवृत्तास्ते वैवर्तेन महौजसः ।॥ ७१ संबुद्ायैव नानात्वाद्पविदधास्चयोऽपि ते । असू मजासग' अतिसर्ग गताः पुनः ।॥ = ७२ तदा तेपु व्यतीतेषु तद्‌ाऽन्यान्साधकांच तान्‌ । मानसानसृजहल्या पुनः स्थानाभिमानिनः ७३ आभूतसंवावस्यान्नामतस्तान्निवोधत । आपोऽभिः पृथिवी वायुरन्तरिक्षं दिशस्तया ॥ ७४ स्वी दिवः सपुरं नदाञ्यरान्वनस्पतीन्‌ । ओपधीनां तथाऽऽ्मानो च्यात्मानो टक्षवीरुधाम्‌ खवाः काठाः कलाव पृदूतीः संधिराव्यदाः । अर्धमासाश्च मासाश्च अय्ाब्दयुगानि च ॥ + स्थानाभिमानिनः सर्वे स्थानाख्या्ेव ते स्मृताः ॥ ७ वक्त्रायस्य बराह्मणाः सरभेमूतास्तद्र्षस्तः कष्नियाः पूर्मभागे 1 ४ वंशयाशचोोयस्य पद्यां च शूद्राः सदे वणी गात्रतः संमसूताः; ॥ ७७ नारायणः परोऽव्यक्तादण्टमव्यक्तसंभवम्‌ । अण्डाजतत पनर्बह्या लोकास्तेन कृताः सवयम्‌ ७८ एष चः फथिततः पाद; समासान्न तु विस्तराद्‌ । अनेनाऽऽयेन पादेन पुराणं संमकीरपितम्‌।७९. इति ध्रीमदापएुरागे वायुप्रोक्ते प्रश्ियापादे सृष्टिप्रकरण नाम षष्ठोऽध्यायः ॥ ६ ॥ "आदितः छोकानां समण्व्ाः--४९८ छ समाप्तः पज्छियापाद्‌ः । अथ सप्तमोऽध्याय. ॥ + सृत उवाच- प्येष मयमः पाद्‌; भक्रिया्धैः प्कीपतितः । थत्वा तु संहृष्टमनाः काश्यपेयः सनातनः ॥ : कबोष्य सूते वचसा पमच्छाथोत्तरां कथाम्‌ । अतः भधति कसपङ्ञ मतिपथं मचक्ष्व नः ।॥ २ समतीतस्प कपस्य पर्तमानस्य चोभयोः । करपयोरन्तरं यच मतिसधियतस्तयोः 1 पतदरदितुमिच्छाम अमो ष्ष)लन्तरुशरोऽपति ॥ 4 ; रोपष्पण उबाच-- अन योऽ भक्ष्यामि मिसंधिथ यस्तयोः} समतीतसप करपस्य पर्तभानस्य चोभयोः ॥ ४ मन्वन्तराणि कल्पेषु येषु यानि च सुव्रताः । यथायं वर्षते कपो चाराः सामतः धरमः॥ ९ अस्मा्कस्पाच यः करपः पूर्वोऽतीतः सनातनः ! तस्य चास्य च ---- सः पषोभतीवः सनातनः 1 तस्य चास्य च कर्प भाव्या निोभ मरभ्यावस्यां नियोपतः चै दं नास्तिक पुस्तके नन १ क. पिद्रामा" 1२१. ग. च. ट. "न समन" । सघ. शसानमिनिवृ 1 न. र, ने पिनिू"। ५ पृ. व मष्ठिशामां ध 1६१. “नानि यु" 1७, भूत्व" ८ स, भ, प, इ, रीपेष्य 1 ५ ए, ए. स्प ॥११ ग. त. स्तुवः । भः । ११ य. प, र, मप्येश्ष" | " [अ०७ छो ०७--३६] थ वायुएयणम्‌ 1 ^ २१ { ग्रतिखंधिकीतैनम्‌ ) † | प भव्याहते पू्ंकलये मतिसंि च तत मै 1 अन्यः भवते करपो जनाद्लोकात्पुनः पुनः ॥ ७ वयुच्छिननासमतितेस्ु कट्पात्कट्पः परस्परम्‌ । व्युच्छिद्यन्ते क्रियाः सर्वौः करपान्ते सर्वशस्तदा तुस्मातकरपाततु कल्पस्य मतिसंधिनिगंयते 1 मन्बन्वरयुगाख्यानामच्युच्छिना् संघयः ॥. ९ परस्पराः परव्मन्ते मन्वन्तरयुगैः सद । उक्ता ये मक्रियार्ेन पूर्मकट्पाः समासतः { ;, ` १० तेषां परार्धकर्पानां पूर्वो ह्यस्मासु यः पर्‌; । आसीत्कट्पो व्यतीतौ वै परं न परस्तु स! ॥ अन्ये भविष्या ये कर्पा अपराधाहणीृताः । मयमः साप्तस्तेपां कर्पोऽयं वतैते द्विनाः॥ १२ यस्सिन्पैः परार्धे तु द्वितीये पर उच्यते 1 एतावान्स्यितिकारेस्य भद्यादारस्तवः स्मृतः ॥ १३ अस्मात्कस्पा्ु यः पूवं कट्पोऽतीतः सनातनः 1 चतुयुगसदसरान्ते अहोमन्वन्तरेः पुरा ॥. १४ क्षीणे कल्पे तदा तासिमन्दाहकाले द्युषस्थिते । तस्जिन्करपे तदा देवा आसन्धैमानिकास्तु ये १९ नक्तनग्रहतारास्तु चसूवग्रदाय ये 1 अष्ार्विशतिरेवैताः कोव्यस्तु सुश्ठवात्मनाम्‌ 1 „ दै „. मन्वन्तरे तथैकसि्तुदशसु पै तथा । रीण कोटिशतान्यासन्कीच्यो द्विनवतिस्तथा ॥ १७ अषएाधिकाः सप्तदाताः सदच्नाणां स्दताः. पुरा । वैमानिकानां देवानां करपेऽतीते येऽभवन्‌ ॥ पककमस्तु कसे वै देवा वैमानिकाः स्मृताः । अथ मन्वन्तरष्वासंयतुदंशमु बे दिम ॥ १९ देवाय पितरैव मुनयो मनवस्तथा । तेपामडुचरा ये च मनुपुत्रास्तयैव च ॥ २० वणी्रपिभिरीड्याय तसिन्कराले वु ये सराः । मन्वन्तरेषु ये ह्यसन्देवलोके दिवौकसः; ॥ २१ ` ते १: संयोजनैः साप प्रपते काटने तथा 1 तुल्यनिष्ठासतु ते सर्वे भप्त ्ाभूतसंे ॥ २२ चतस्तेऽबद्यमावित्वाद्दुभ्वा पयौवयमारमनः 1 ेखोकंयवासिनो देवा ( हृदस्थानाभिमानिनः स्थितिकारे तदा पूर्म ह्यासने पथिमेऽन्रे 1 करपावसानिका देवा ) स्तस्मिन्पपनि छपषवे २४ ,. तेनौत्ुकयविपादेन स्यक्त्वा स्थानानि श्रावतः । मदर्टोक्ाय संविग्नास्ततस्ते दधिरे मततिम्‌॥२९ ` ते युक्ता उपपयन्ते महसि सैः शरीरै । विष्ुदधिवहुलाः सवै मानसीं सिद्धिमास्थिताः ॥ रद त; करपवासिभिः सार्थ मदानासादितस्ु यैः । बाह्मणैः ्रिेवैरयैस्तद्धक्तंयापरेनेनेः ॥ २७ मत्वा तु ते महर्छोकं देवसंघाशवतर्द शच । ततस्ते जनखोकाय सोद्धेगा दधिरे मतिम्‌ ॥ ८ विषुदिवहुखाः सवे मानसीं सिद्धिमास्थिताः । तैः करपवासिभिः सार्धं मदानासादितस्तु यैः द गादत्व इवा ऽऽ तस्माद्वच्छन्ति खस्तपः । तत्र कटपान्द्ग स्थित्वा सदयं गच्छन्ति दै पुनः एतेन करमयोगेन(ण) यान्त करपनिवासिनः । एवं देवयुगानां तु सहस्राणि परस्पराद्‌ ॥ ३१ गतपएनि जह्मछोकं वै अप्रवतिनीं गतिप्र । आयिपदयं चिना ते वै देशचयेण तु तत्समाः ॥ ३३२ भवन्ति बह्मणस्तुरया श्पेण विषयेण च । तच ते हवतिष्न्तिनते) भीतियुक्ताः मसंगमाव्‌ 11३२ आनन्दं ब्रह्मणः प्राप्य युच्यन्ते ब्रह्मणा सद } जवर्यभाना जयन मृतेन ते स्वयम्‌ ॥३४ नानासेनाभिसंबदधास्तदा तत्कारभामिनः 1 ख॑पतो इद्धिशव दि यथा भवति जप्रवः ॥ २५ तत्काङभानि तेपां तु तथा ज्ञानं वतेते । रल्याहरि तु अदानां चप भिनाभि्रह्मणाम्‌({ २६ # घनुधिदान्तर्मतम्रन्यः क~ पुस्तके नास्ति । ___ ~` „ "भस च. "यदे 1 २ स. घ. “सपरि्ु 1 ३ ट. प्य फलमस्य अ" ॥ +. ्द्धेन ५८, चवर" । द क. नन्दोय्याद्धि ॥ ० ख. ट. दु योऽभवव्‌। ए १ ८ खग, च, द श्रमभि"\ ९ क. सृख्ल । १० ग, ख, न म न ध ९ भावितः॥ 4१ क. स्वरपतो बुद्धिपूर्वं य! १२, ट. प्रानि सुष्मा" } ग. “प्रानि रूष्मग । ऋ २२ श्रीगेपायनपुनिमणीतप्‌-- [अ०७श्छो ०२७१४] = ` प्रतिसधिकीतेनम्‌ ) तैः सारं मतिषटज्यन्ते कार्याणि करणानि च । नानात्वद्नात्तेषां बरह्यलोकनिवासिनाम्‌ ३७ विनष्खाधिकाराणां सेन धरेण तितम्‌ । ते ुरस्यलक्षणाः सिद्धाः जुद्धारमानो निरज्ञनाः ॥ भकरतौ कारणातीताः स्वात्मन्येव व्यवस्थितः । प्रख्यापयित्वा यात्मने भकृतिस्तेषु स्वैः ३९ पुरपाव्यवहे(खोन प्रतीता न भवते ! परवतिते पुनः सर्गे तेषां वा कारणं पुनः ॥ ४० * संयोगे आङे तेपां युक्तानां त्वदश्चिनम्‌ । अत्राप्व्िणां तेपापपुनर्मागंगामिना(ना)प्‌ । ४१ अभावे पु्रुत्प्तौ कान्तानामिपामिव 1 ततस्तेषु गतेपूर्वं त्रखोक्यात्सुमहास्मसु ॥ ५२ तैः सार्ध ये महरटोकाचदा नाऽऽपादितता जनाः । तच्छि्टाश्ेह तिष्ठन्ति करपादेहमुपासते ॥४३ गन्धवीद्याः पिक्ञाचान्ता मानुषा ब्राह्मणादयः ! पशवः पक्षिणघरेव स्थावराः ससरीखपाः ॥४४ तिष्स्मु तेषु तत्कालं पृथि्रीतरवासिपु } सदं यत्तु रदमीनां सू्स्येह विभासते ॥ ४५ ते सक्तरदमयो भूत्वा देकेको जायते रविः । क्रमेणोत्िष्मानास्ते जीदधीकान्ददन्तयुत ॥ ४६ ज्म स्थावरं चैव नदीः सर्वाश्च पर्वतान्‌ । शुष्का हयनादएटवा सूयेसतभ धूपिता; ॥ ४७ सदा ते विवशाः सव निरद्रथाः सूयररिमभिः । जङ्गमाः स्थावराः स्वै ध्पापपौरमकास्तु वै ॥ दग्धदे हास्ततस्ते बै गताः पापयुगालये । योन्या तया निरुक्ताः श्ुमपापाडुवन्धया ॥ ४९ ततस्ते दुपपययनते तुरय्ूपा जने जनाः । विशुद्धिवहुलाः स्वँ मानां सिद्धिमास्थिताः ॥ ९५० उपिव रननीं तव बरह्मणोऽव्यक्तजन्मनः । पुनः समे भवन्तीह ब्रह्मणो मानंसीमजाः(१)।५१ ततसलधवभवत्तेषु जने ब्ैखोक्यवासिषु । निर्गेषु च लोकेषु तेषु सूषैसतु सप्तभिः ॥ ५२ वृष्ट्वा क्षितौ छावरितायां विश्ीगेष्वाल्येषु च । समुद्रात मेघाय आपः सवाय पाथिवाः॥५३ मजन्दकर्णवस्ये दि सिलाख्यास्तदरभरेवाःः । आगतागतिक वद यद्ए तु सक्कं वहु । ५४ संछचेमां स्थितां भूमिमर्णवाख्या तदा च सा । आसान्ति यस्पान्नाऽऽमान्ति भासन्तो व्यापिदीक्निपु ॥ ५५ सवैः समनुण्ाव्य तासां चाम्भो विभाव्यते । तदम्भस्तनुते यस्मात्सर्वो पृथ्वीं समन्ततः 1९६ घातुस्तनोति विस्तार तेनाम्भस्तनवः स्पृताः । अरमिलेष शीघ्र तु निपातः कविभिः सूतः ॥ पएकाणवे भषन्त्यापो न श्वीधरास्तेन ते नराः । तस्मिन्युगत्तदसरान्ते संस्थिते ब्रह्मणोऽहनि ॥ ९५८ रजन्यां वतेमानादें तावत्तत्सहिलारमना । ततस्तु सटिरे तस्मिन्टऽग्र पृथिवीतले ॥ ५९ म॒ान्तवाततेऽन्यकारे निरालोके समन्ततः । येभयाधिष्ठितं दीदं व्रह्मा "स पुरुषः भरभुः1} ६० भिभागमस्य लोकस्य पु कीमिच्छति । एकाम तदा तसिमनरट साररनङ्गमे ॥ ६१ तदा स भयति व्रह्मा सदत्रासनः सदस्नपात्‌ 1 सदक्तशीर्पा पुरूषो रुम्मर्णो .धतीन्धियः ॥ ६२ म्ना नारापणारयस्तु युप्ाप सचिकले तदा । सचद्रकासश्दसतु शून्यं लाकमवेक््य च ॥ ६३ श्म चददन्यघ्र कं नारायणं मरति । आपो नरारूपास्तनव इत्यपां नाम गुथुम ॥ ५ आपृपे नामि तप्राऽऽसे तेन नारायणः स्यतः ॥ ६४. ~ = „ ष्प्‌ र्न श्मर्\ ९ शा.प. ता ॥ च्यादवान 9 च. ्ेपजसर द. शतेषु") ५१, ट, ^तेतरैषं। ६. नपृ । ७ ग. "दितो जन । सरत ग. र. मान्प्पावरोध्य 1 ९ग.गःच्‌. ४, पूण" । १० रा. क वषाः भ्र ११९. "तेषु प्र। १२८. "पण्‌ 1 १३ ग. प. श.मेप्याप। १५ सए... “दाध्रुता" १ १५८. पपाद. 1 १६५ द. द्रतदिस । रः । 4७ क न्तो जागार + *[ज०<छो ° १-७] वायुपुराणम्‌ । > ( चतुराध्रमविभागः ) सदसा घुमनः सदसेपापदटसयचक्ुवदनः सदस 1 * सदृस्लवाहु; भथमः, मरजापतस्नयापिय यः पुरुपा नरु्च्यते ॥ ६६" ् आद्ल्यत्रणा भवनस्य गप्रा एका ह्यपवेः म्रथम तुरापाद्‌ । ^ ६ हदरण्यगभः परुषा महातमा स परयत प तमसः परस्तात्‌ ॥ ` `, .६७ करपादं रजसोद्विक्तो ब्रह्मा भूत्वाऽख्जसनाः। कस्पान्ते तमसो द्विक्तः काटो भूतवाऽग्रसस्पनः स वं नारायणाख्यस्तु सयोद्िक्तोऽणव्रे स्वपन्‌ 1 तिप्रा विभञ्य चाऽऽत्मानं जेरोक्ये समवर्तत छजते प्रते चैव बरीक्षते च विधिस्तु तान्‌ । एकार्णवे वदा लोके नहे स्यावरनद्गते ॥ ७० चतुयुगषदखरान्तं सवतः सङिलायृते । व्रह्मा नारायणाख्यस्तु अपरकराश्ाणवे स्वपन्‌ | -७१ चतुर्विधाः भरना मरस्स्वा ब्रह्ययां रात्यां महाणवे। पश्यन्ति तं मदर्लेक्रात्सुप्तं कां मदर्षयः७२ भृग्वादयो यथा सप्त कल्पे द्यस्मिन्पहपयः १ ( “ततो विवतैमानैस्तेर्महान्परिगितः प्रः ॥ ७३ -गत्यथीरपयो धातो ना(न)मनिवृत्तिरादितः । तस्मादपिपरत्वेन महां स्तस्मान्मदूर्पय ॥ ) ७४ मदर्छखोकस्थितेषठः कालः सुप्तस्तदा च तेः । सलाच्याः सप्र ये दयास्षन्कल्पेऽतीते महषयः ॥ ७९ एवं व्राद्यीषु रात्रीपए द्यतीताम सदस्तश्नः । दृएवन्तस्तथा हन्ये सुप्तं कालं महर्षयः ॥ ७६ कट्पस्याऽऽ्दौ तु वहुशो यस्मात्संस्थाथमुदंव 1 कस्पयामास वै बह्मा तरस्मीत्कव्यो निरुच्यते॥ स सरष्टा सवभूतानां कटपादिषु पुनः पुनः 1 व्यक्ताव्यक्तो महादेवस्तस्य सवेमिदं जगद्‌ ॥ ७८ शतयेष भरतिसंपिैः कीतितः कलयोदेयोः । साधतातीतयोषेध्ये भागवस्था वभूत या ॥ ७९ कीर्तिता तु समासेन कसे कल्पे यथा तथा । सामतं ते मवक्ष्यामि करपमेतं निवोधत ( ८० इति श्रीमदापुराणे वायभोक्ते अतिसधिकीतैन नाम सप्तमोऽध्याय, ॥ ७ ¶ आदितः शोकानां सम्ङ्ञः--५७८ अयाटमोऽध्याय । चनुदाश्चमविमागः । सूत उवाच- तुयं युगसदस्रस्य नैशं काशपरुपास्य सः । शरवेयन्ते भ्कसते ब्रह्मत्वं सगेकारणाद्‌ ॥ । १ ब्रह्मा कछ सचिठे तस्िन्दरायुभूत्ा तद्या चरन । अन्धकार तद्रा तस्मिन्न स्थावरजङ्गमे ॥ > लेन समलुव्याते सर्मेतः पृथिवीतले 1 अविभागेन भूतेषु समन्तीत्सुस्थिवेषु ठ 4 + निञ्चायामिव खयोतः भादृय्काके ततस्ततः । तदाऽऽकाशे चरन्सोऽय वीक्ष्यमाणः स्वयं यवः मतिष्वीया ह्पायं तु मागंप्राणस्तद्‌ा भरुः । ततस्तु सलिले तस्िन्न्ञात्वा छन्तमेतां महीम्‌ ॥ ५ अनुमानात्त संबुद्धो भूमेरुद्धरणं भति । चकारान्यां तु चतर पू्रकरपादिषु स्मताम्‌ ॥ ष सेतु रूपं बरादृस्य इत्वाऽपः मराविशलम्नः । जदाः संछादितामु्वो स्मीक््याय भजापत्तिः॥७ *# धनुधिहान्तर्मैलप्रन्य ख. घ. पृस्वक्योरनास्ति । | १ख.ग.द. "दीया. सु" र्ख ग ड. वीष्यते + ३. छ. यानु १ » क. ््मास्सल्येनि' 1 १ च, प.प.ट.ततुप्रः)६ख.ग.चघ.ढ. न्वत्तु प्थि1७.क.च} < ठ. 'शटायांद्यु।९सख प.प. द, समदवाऽ्य। अ ४ भै ह ॥ $ [9 शरीमदेपायनयुनिप्रणीतम्‌- [अ० छो ०८-३९] ( चतुराध्रमविमागः ) उद्वलयोर्वीपथाद्यस्त अपस्तास्मु स विन्यसन्‌ 1 सापद्रीस्त॒ समुद्रेषु नादेयीनिश्नगास्वपि ॥ ८ पाथिवीस्तु स चिन्यस्य पृथिव्यां सोऽचिनाद्धिरीन्‌ 1 मराक्सगे दह्यमाने तु तदा संवतकाप्रिनार तेनाभ्निना भटीनास्ते पथैता भुवि सर्म्ः 1 ८ भश्ीलादेकाणेवे तस्मिन्वायुनाऽऽपस्तु संहताः १० निपक्ता यत्र यत्राऽऽसंस्तच्र तत्राऽ्चलोऽभवव्‌ । छन्नाचरत्वाद्वलाः पर्वभिः पताः स्मृता? गिरयोऽद्धिनिगीर्णत्वाचचयनाच शिरोचयाः । ततस्तु तां सयुद्धूलय क्षितिमन्तजनलासभुः ॥ १२ स्वस्थाने स्थापयित्वा च विभागपकसोत्एुनः 1 सप्त सक्च तु वपि तस्या द्वीपेषु सप ॥ १२ विषमाणि समीकृ शिछाभिरविनोद्धिरीन्‌ । दीपेषु तेपु वपाणि चत्वा रिरत्तयेव च ॥ १४ तावन्तः पवेत्ताधरेषर वपन्ते समवस्थिता; 1 सगदो संनिविष्टास्ते स्वभात्रेनेव नान्यथा ॥ १९५ सष्ठ दीपाः समुद्रा अन्योन्यस्य तु मण्डलम्‌ । सनिष्ृषएटाः स्वभावेन समाय परस्परम्‌ ॥ १६ भूरार्यांशपुरो लोकांन्दरादियौ ग्रहैः सह । पूर्वं तु निमे ब्रह्मा स्थानानीमानि सवशः ॥ १७ कल्पस्य चास्य ब्रह्मा वै ह्जःस्थानिनः पुरा । आपोऽग्निः पृथिवी वायुरन्तरिक्षं दिवं तथा॥ स्वगं दिशः समुद्राच नदीः सर्वो पमैतान्‌ । ओषधीनां तथाऽऽस्मानमात्मानं वृक्षवीरुधाम्‌ ॥ खवाः का(ान्काषठाः काश्रैव युद संधिरात्यदम्‌ । अर्पमासांश मासांश्च अयनाब्दयुगानि च स्थानाभिमानिनतैव स्थानानि च पृथक्पृथ्‌ । स्थानात्मनः स खटा तै यगावस्थां विनिर्भमे॥ ङ्त भता दापरं चं कङ् चेव तथा युगम्र । कटपस्याऽऽदां तयुगे परथमे सोऽषटनलसजाः॥२२ सुक्ता या मया तुभ्य प्क प्रजास्तु ताः । तस्मिन्संवतेमाने तु कस्ये द्ग्यास्तदाऽप्रिना ॥ अपरप्ता यास्तपोखोकं जनलोकं समाधिताः 1 भवमैन्ति(न्ते) पुनः समे बीजार्थं ता भवन्ति दि॥ ीजार्ेन स्थितास्तत्र पुनः सर्गस्य कारणात्‌ । ततस्ताः खल्पमानास्तु संतानार्थं भवन्ति दि ॥ रपाथिकाममेप्ताणामिह ताः साध(धि)काः स्मृताः । देवा पितैव ऋषयो पमनवस्तथा॥२६ तत्तस्ते तपसा युक्ताः स्थानान्यापूरयन्ति ह । ब्रह्मणो मानसास्ते तर सिद्धात्मानो भवन्ति दि॥ ये सङगदपयुक्तेन कर्मणा ते दिवं गताः । आवधैमाना इद ते संभवन्ति युगे युगे ॥ २८ स्वक्मैफलधेपेण रूयातीमैव तथासिमकाः 1 संमर्वन्ति जनाष्ठोकात्कर्मसंशयवन्धनात्‌ ॥ २९ आशयः कारणं तत्र योद्धव्यं कमरणां तु सः । तैः कमभिस्तु जायन्ते ननाष्धोकाः भुभाञ्युभः 1 शन्ति ते दरीराणि नानाग्छीणि योनिपु 1 देवायस्थावरान्ते च उत्पद्यन्ते परस्परम्‌ ॥ ३१ तेषां ये सानि कर्माणि भावे; रतिपेदिरे । (+ तान्यव मतिपयन्मे छञ्पानाः पनः पुनः ॥ हासि मृदुशरे धर्माय ऋतादृते । तद्धाविताः भयन्ते तस्मात्तत्तस्य रोचते ॥ ३३ फरपप्याप्न्य्यरतत्िपु शूपनामानि यानि च 1 तान्येवानागते कारे भायश्नः भरतिपेदिरे ॥ ३४ > तस्मात्तु नामन्त्पाणि तान्येच प्रतिपेदिरे ।) पनः पुनस्ते कस्पेपु जायन्ते नाम््पत्तः ॥ ३५ ˆ~ ~~~ चः ् पनुधिषन्दतेढप्रन्पो ६. पुस्त नास्ति ! + धनुषिान्त्गतप्न्यो ड. पृस्वरे मस्नि। + प्दमर्प्‌ नास्ति न~ १ भर ष्."्नु भाप" । २७. ्व. प. "पत्‌ + सांय मूराए्नु 1 ४ सा. प. नगिपिसा।५ स.ग.प ड. न्पस्य्टुम) 1 ६म.ग.प.र. प (िष्यंद्1७ ड. षबारेप्र } < ग.च. द. विदटरध्याना' 1 ५ ग. ड, ष्ठा 0१५ ग. ह, मद्या । दौः 1 ११. इ. ^पनाः। भा"! १९२. मग्तु 0:14 १३१. वागु यो" । 9११४, इ. "शदे एमा १, चवन्दास्पाः। १५८. न्ध प्रः 1 ५ क ` । ८ "4 न क क" कक न + ५ "[अ०<शछो ०९६६-९] युएराणप्‌ । २५ ( चतुराध्रमत्रभायः ) ततः घ द्रवटवपे मिष्ठप्नोरव्नणम्तु पै । भजास्ना ध्यायतस्तस्य सत्याभिष्यायिनस्तद्‌ा | ३ पिथुनानां सदं तु सोऽन युलात्तद्रा । जनास्ते दयुषपदन्ते ससोद्रिक्ताः सुचेतसः । ३७ - सहस्रमन्यदक्नस्तोः मिथुनानां ससर्ज ह 1 ते स्र रजसाद्रिक्ताः शरुष्पिणधाप्यञ्चुच्पिणः 1 ३८ ` सष्ठ सदस्रमन्यतु द्वद्रानापूरतः पुनः । रनस्तमोभ्यामु्रक्ता ईद।शीलास्तु ते स्मरताः ॥ ३९ पयां सहस्रमन्यत्तु भिथुनानां सत्तज ह ! उद्रिक्तास्वमपता सर्वे निः थीका ह्मयतेनसः ॥ ४० ततो वै दर्षमाणास्ते द्ुदोतरन्नास्तु पाणिनः । अन्योन्या हुच्छयाविष्टा तेधुनायोपचक्रमुः ॥ ४१ ततः प्रभृति कल्पेऽस्मिनमिथुनोरपन्निरुध्यते 1 माते(सि) मासे(स्या)तेवं ययत्त्तदासीद्धि योपिताम्‌ तस्मात्तदा न सुषुवुः सेवितेरपि मधुनः । आयुषोऽन्ते मरसूयन्ते पियुनान्येव ते सकत ॥ ४३ ( कुरकाः ऊविङ(शेव उत्पद्यन्ते पूर्धीरपिताः 1 ततः प्रभति कस्पेऽस्पिन्मिथुनानां हि संभवः ४४ ध्यातित्‌ मनसा तास्ता प्रजाना जायत स्तर्‌ ॥ 3) काब्दराद्तविषसः शद्धः प्रत्यक पचटन्चगः ४4 श्येवं मानसी पूर्वं भाव्खृष्टि्फ मरनापतेः । तस्यान्वये संभूता येरिदं परितं नग्‌ 1 ४६ सरिसरःसपृष्री्च सेवन्ते पतेतानपि । तद्रा नालम्बशीतोप्णा यने तर्दिमश्वरन्तिवै॥ ४७ 1 पृथ्ीरसोद्धवें नाम अहरं ह्याहरन्ति वे । ताः परजाः कपिचारिण्यो मानस सिद्धिपास्थिनाः॥ पर्पाधमों न तास्वास्तां (+निधिन्चेपाः प्रजास्मु ताः) तुस्यमायुः सुखं रूपं तासां तसिमिन्छरते यमे धमीधर्मो न तास्त्रास्तां > करगौ रु छते ये । स्येन स्वेनापिक्रारेण जङ्घे तेते युते ५० चतचरि तु सदृस्राणि वर्षाणां दिन्पसेख्यया । आं छृतयुगं प्राहुः संध्यानां तु चतुःदातम्‌५१ ततः सदृस्तशस्तासु भजासु भरयितास्वरपि । न तासां अतिषातोऽस्तिन दं नापि वं कमः॥दर्‌ पप्रत्तोदधिसेचिन्यो चनिकेताश्रयास्तु ताः । विशोकाः ससववहुला एकारतसुखितैमनाः ॥ ५३ ता यै निकामचारिण्यो निलयं मुदितमानसाः । पद्रः पर्निणदेद न तदऽऽसन्सरीखपाः ॥५४ नोद्धिज्ना नारकाश्चैव ते ह्धर्मपरसूतयः ६ न मूलफलपुप्पं च नाऽऽ्तवमृतवो न च ॥ ५५ स्व॑कमसखः कादयो नार्थं द्णशीतता । ( > मनमिखपिताः कामास्तासां सभर सैदा ॥ उत्तिष्ठन्ति पृथिव्यां वै तामिष्पाता रतीत्थिताः) वलवर्णैकरी तासां पिद्धिः सा रोगनाशिनी अपस्करैः रधर मरजास्ताः स्थिरयौवनाः ! तासां तरिश्ुद्धार्संकसपाज्ायन्ते मिथुनाः भरनाः सम्‌ जन्म चरूवच भरियन्त चवर ताः; समम्‌ । तदा सल्यमलोभय क्षमा तुष्टिः सुखं दमः॥५९ निर्षिदेपास्तु ताः सवौ खपाद्ुःगीलचेषटिपेः । अबु एक वत्तं भनानां जायते सयम ॥ ६० अप्रचात्तिः कृतयुगे कमणः, शुभपापयाः । वणोश्चरमन्यदस्या न तदुयऽऽ सन सकरः ॥ ६ आनच्छाद्रपरक्तास्तं, वततयन्ति परस्परम्‌ 1 तुर्प्रर्पायपः ्चो अधमात्तमवाजताः ॥ ६२ सुखप्राया द्ञ्चाकाच उत्पद्यन्त कृते यग । निदखमपरहृएटपनस्ता महापा मर्दृत्रखाः ॥ ६३ ॥ # धतुधिहान्तगगतप्रन्थो ग. पुस्तके नास्ति । † इदमपरं नास्ति <. पुस्त 1 + धनुचिदहान्तगततप्नन्यः ख. श. पुस्तकयोरनास्ति । >‹ धनुधिहान्तगंतथन्यः ख. पृस्तक नास्ति १ख.घ.ढ, श्योग्यड 1 र्ध. ट "हिनन्नेषु" 1३ द. "गिति तः! ग्घ. ट. ष्टा कः। ५, ड. वाश्व! ६ ट. धयूततान्‌ । तः । घ्र. सूपः त ।७ ख इ क्षणम्‌ 1६" । ८ क. मता । ९. शवायप्न" । १० ट. -तवास्तसदः 1 ११ ख. द. यङ्कनः। १२ द. सावङुस्ःप्रः 1 ऽद व. शविनाः तरः 1 १२ गष. ड, सेदनः} १५ क. "शेषाः कृताः #8 २६ श्रीमद्वपायनमुनिपरणीतप्‌-- [अ०<छो ०६४-९९] ( चतुराभम॑विभागः ) ङाभालाभौ न तासतरास्तां पिजामितरे भियाभिये । पनसा विषयस्तासां निरीहाणां भरवरैते।द४ न लिष्ठन्ति हि ताऽन्योन्यं नानुग्हन्ति चैव हि । ध्यानं परं कृतयुगे मतायां ज्ञानपुच्यते।+६५ मृत दारे यज्ञो) दानं कषदधगे वरम्‌ 1 सं छतं रन्ता द्वापरं तु रजस्तपौ ॥ दद करौ तपस्तु चिक्ञेय युगवृत्तवशेन तु । कालः कृते युगे स्मेष तस्य संख्यां निवोधत ॥ ६७ चत्वारि जु सहस्राणि चपीणौं तत्कृते युगम्‌ 1 संध्यांशौ तस्य दिव्यानि शतान्यष्टौ च संख्यया तदा तासां बभूषाऽऽयुम च छेमविपत्तयः । तैत कृतयुगे तस्मन्संध्याशे दि गते तु वै॥ ६९ पादाबशिष्रो भवति युगधर्मस्तु सवशः । सध्यायापप्यततीतायामन्तकाखे युगस्य तु ॥ ७० पादतथावेशिषटे तु संध्याधर्मो युगस्य तु । एवं करते तु निभ्चेपे सिद्धिस्तवन्तर्दपे तदा ॥ ˆ ७१ तस्यां च सिद्धौ चयं पानस्यामभवत्ततः । सिद्धिरन्या युगः तर्पिस्तायापन्तरे ङता (७२ सर्गादौ या मया तु मानस्यो वै मकीततिताः। अष्टौ ताः ्रमयोगेन(ण) सिद्धयो यान्त संक्षयम्‌ कलपादौ मानसी देप सिद्धिर्भवति सा कृते । मन्दन्तरेषु सरवैषु चतुयुंगविभाग्ः ॥ = ७४ वगीश्चमाचारढृतः कैसिद्धोद्धवः स्मरतः } संध्या कृतस्य पादेन संध्यापादेन चां तः ॥ ७\ रृतसंध्यांशका। धते श द्धन्पादान्परस्परान्‌ । हसन्ति एुगथमेस्ते तपःशरुतयलायुपैः ॥ = ७६ ततः दृता क्षीणे तु वभूव तदनन्तरम्‌ । तरेतायां युगमन्पन् ङतं शण्पिसत्तमाः ॥ ७७ तसिमिन्स्षीगे कृताश्च तु तच्छिर मनाखिह । कलपादौ ( करसंमहत्तायाच्ेतायाः भमुखे तदा ॥ भणदयति तदा सिद्धिः काख्योगेन नान्यथा । तस्यां सिद्धौ मनषटायामन्पा सिद्धिरवर्वैत ॥ ७९ अंत सीक्षमये ) मतिगते तद्रा मेयारमना तु तौ । मेवेभ्यः स्तनयित्तुभ्यः मरतं दृष्टिसजेनम्‌८० सकृदेव तया दध्या संयुक्ते परथिवीतये । भाड्रासंस्तदा तासां रक्नास्तु श्हसंस्थिताः ॥ (पदेशः संक्गितस्तु तै+।1 १०२ ॐष्टा्कुलः भदेशिन्या व्यासः प्रादेश उस्यते । तालः स्प्रतो मध्यमया गोकर्णश्ाप्यनामया ॥ कनिष्टया भितस्तिस्ु दाद लङ्क उच्यते । रत्निरङ्ल्पर्वाणि) सरुयया सेकापिं शतिः ॥ १०४ चनुधिशतिभिग्रैव हस्तः स्यादङ्गुलानि तु । फिप्ठुः स्प्तो द्विरत्निस्तु द्विचत्वारिशदङ्करम्‌.१1 ` चतुरैस्तं धनुदंण्ठो नादिकायुगमेव च । नुःपदसे द्वे ततर गव्यरतिस्विभान्यते ॥ १०६ अष्टौ धलुःसदस्धाणि योननं तैनिरुच्यते ! एतेन योजनेनैव. संनिमेशचस्ततः ङतः ॥ १०७ चतुर्णामेव दुर्गाणां स्वसमुर्थानि अणि तु । चतु छृनिमं दुर तस्य वक्ष्याम्यहं बिधिमू्‌॥१०८ सौधोचवममाकारं सवेता । तदेकं स्वस्िकदरारं कुमारीपुरमेव च ॥ १०९ स्ोतसीसंहतद्वरं निखातं पुनरेव च । दस्ता च दश धरेठा नवी बाऽपरे मताः ॥ ११० ५ ॐ 9 „2. ९ [+ ~ 3 भ. श खेटानां नगराणां च भ्रामाणां चैव सर्वशः । तरिविधानां च दुर्गाणां पर्ैतोद्कवन्धनम्‌ । १११ भिधिधानां च दुर्गाणां विष्कम्भायाममेव च । योजनानां च विष्कम्भमष्टमागार्धमायतम्‌ ११२ परमार्र्थमायामं पागुदेकमवणं पुरम्‌ । छिन्नकर्णं विकर्ण ठु व्यञ्जनं कृतसंस्थितम्‌ ॥ ११३ 9, „१४ ,१ र्ध म ४ 9 क ( (क १। 9. इतं दीनं च दीर्घं च नगरं न मशस्पते । चतुरस्ाजेतरं दिक्स्थं भकास्तं वै" पुरं पुरम्‌ ।॥ ११४ चतुशतिराचं तु इस्तानषटशतं परम्‌ । अत्र मध्यं मशेसन्ति हस्योर्ृषएटविनजितुम्‌ ॥ ११५ 3 अथ विष्छुशततान्यषठौ भाटुयख्यं निग्रेशानम्‌ । नगरादेरप विष्कम्भं चरं प्राम ततां वहिः ॥ ११६ नगररायोजनं चेदं खेदाद्वप्नीऽषैयोजनम्‌ । दिक्तोशं प्ररमा सीमा सषत्रसीमा चतु्षतुः ॥ २१७ विशद्धररपि निस्तीर्ण दिशां मार्गस्तु तैः कृतः । विशद्ध्राममार्मः सीमामार्गो दशैव तु॥११८ धनप दश विस्तीणैः अमाच्राजपयः स्मृतः 1 नूत्राजिरथनागानामसंबाधः सुस॑चरः ॥ ११९ धटेपि चैव चत्वारिं श्राखारथ्यास्तु तैः छतः 1 एहरथ्योपरथ्पाश्च द्िकााप्ुपरथ्यकाः १२० घष्टापयथतुप्पादधिपदं च शदान्तरम्‌ 1 इत्तिमागास्त्वधेपदं माग्वंशः पदिकः स्मृतः !॥ २२१ श * धनुिहान्तमतप्न्थः क. पुस्तके नास्ति ) + धनुधिहान्तगेतप्रन्यो घ. यृप्तके नात्ति 1 १. ग... दा) वतैतांतुत'३२ख. ष. ढ. "व्दरतुसुनि"। २ स. घ. "योगकंय! क. भद ष्टस्य प्र ५ ख. ग. शदगुर्गः ॥ ६६. "म्‌ 1 स्तवक । ७ ख. ग. त्ति द्वा" ८ क, च! ध्रोतसीष्दत 1 ९ क. श्दवपरवरं पु" ॥ 4१० क. वैरं वरः । ४१क. भ्युख्यनि" १ १द स. ग. च. द. (तोऽ्पेतः । न इ ५३६ ख. "धंपाद्‌ । २८ ध्ीमैपायनयुनिभणीतप्‌ -- = [अ०८छो०१२२- १४५] ( चतुराधमबिमागः ) अवस्करं परीभाहे पद मात्र समन्ततः । कृतेषु तेषु स्थानेष॒ एुनथषुह्ाणि परै 1 १२२ यथा तेः प्रमान दक्षास्तु इृदसंस्थिताः । तथा कर्म समारन्धाधिन्तयित्वा पुनः एनः १२ दश्षाशेव गताः शाला न ताध्चैवर परागताः 1 अत उरं गताश्वान्या एवं तिर्यगाः एरा १२४ युदध्वाऽन्विप्यस्तथा न्पायो वृक्षशाखा यथा भैताः । त्था कृतास्तु तै; शालरास्तस्पराच्छा- छास्तु ताः स्पृत्ताः॥ १९५ एवं मिद्धाः शाखाभ्यः शषाटाचरैव गृहाणि च } (तस्मात्ता वै स्मृता; शाट श्रीरा चैव तामुतत्‌॥ १२६ मसीदति मनस्तासु मनैः प्रसादयन्ति ताः 1) तस्पादरहाणि शालाश्च मासादातैव संक्गिताः१२७ सरथा ददोपघातांस्तान्वार्तोपरयमचिन्तयन्‌ । नेषु मधुना साप कर्पषृकेपु वै तदा ॥ १२८ विषादन्याकुलास्ना वै मजास्वृप्णाघ्ुधात्मिकाः । ततः प्रादुर्बभौ तासां तिद्धिदधेतायुगे पुनः ॥ वाता्थसीधिकाऽपयन्या दृतिस्तासां हि कापतः । तासां दृष्छदकानीह यानि निन्नरमहानि त्‌॥ +ष्या तद मवत्सोतः खातानि निञ्नगाः स्मृताः । एवं नयः प्चास्तु द्वितीये वृषटिसर्जने१३१ ये परस्तादपां स्तोका आपन्नाः पृथिवीतले । अपां भूपे संयोगादोपध्यस्तासु चाभवन्‌ ॥१३२ एपपूलफकिन्यस्तु ओपध्यस्ताः मजद्धिरे । जफालङृषटाधारुप्ता प्राम्यारण्याश्तुदैश 1 १३१३ भतुपुष्पफलानरव दतत गुरमाश्च जकर । आहुमावथ तरेतायां वा्तायामौपधस्य तु ॥ १३४ तेनौपयेन वतेन्ते मनान्नेतायुगे तद्रा 1 तततः पुनरमूत्तासां रागो रोम सर्वज्ञः ॥ १३५ 9, ४, 4 [3 (प ् ^ अव्रयंभाविनाअयेन अेतायुगवशेन तु । तृतस्ताः पर्यश्हन्त नदीपेनाणि पतान ॥ ११६ टपतानरमौपधीगैव प्रैतु यथावलम्‌। सिद्धात्मानस्तु ये पू व्याख्याताः कृते मया १३७ जदप्णा म॒ानवास्ते दा उत्प योजनादिह । करान्ताश्च शुष्मिणश्चैव कथिणो दुःखिनस्तद्‌1 १३८ ततु भवर्मानास्ते तरेतायां जङ्िर एुनः। ब्राह्मणाः स्षन्निया वैद्याः शद्रा 'द्रीहिननास्तया १३९ भाविताः पृषनातीपु क्श शुभाजुभैः ! इतप्तेभ्यो वर ये तु स्यशिर बरहिसकाः १९० बीतरोभा जितात्मानो निवसन्ति स्म तेष॒ पर । परतिष्हन्ति कमैन्ति तेभ्यशान्येऽस्पतेजसः १५१ तेषां कर्माणि कुर्न्त तेभ्यश्रैवावलासतु ये । परिचर्यीस्व(सु)वर्नते तेभ्यथान्येऽस्पतेजसः १५२ एवं विमरतिपन्नेषु मपननेषु परस्परम्‌ । तेन दोषेण तेपां ता ओपध्यो मिपतां तद्‌! ॥ १४३ मना हियमाणा रै पुषटिस्धं सिकता यथा । अग्रसद्धूयुगवलाद्वाम्पारण्याथतुरश्च ॥ १४४ फलं शन्ति एषम पुषं पतरैव याः एनः 1 ततस्तास मनस विभरान्तास्ताः मजास्तदा १४९ * धनुशविदान्तमंतअन्थो द. पुस्तके नास्ति । +- एतद्स्यानि “ वृध्वा निन्ना निरभवत््नोतःलातानि निन्नगा इति ख,ग. घ. द. पुर्यु । ~ ~ १. ण. ड. वारप। स्च. ते स्वेमाखान्धे । ३ख.ग. ष. वृद" । ख. ग. घ. इ. बुद्याऽन्वष्व तथा न्यायावू"1५ख. ग. घ. ठ. गतता । त" । ६ प. शाखप्व । 9ग. घ. "न. आसादयश्वताः। न्ख, घ. 2. साधकाऽप्यन्या वृष्ट्वा । ९ ख. ट, वृक्षगु" 1 १० द. वर्मः । ११. पिता" । १२ क. “सह्यं तु 1 ११. च. ह. पिस्य । १ क. ल, ग, च. गर्ते । १८ खघ. ड व्दणोमा । १६. ना यय" १ च. द. मज" 1 १७८. द्रो ध दज^॥ १८ ख. घ, पतापु । १९प. प्ण 1 र्य. > 1 दाद्धिता। भ१ख.ग. घ, ह, थ षःष। " [अ०<छो ° १४६- १७६] दागपुरणष्‌ 1 २९ ( चतुराध्रमविभामः >) स्वय॑थनं भभ ज्यः कुधाविष्टाः प्रजापतिष्‌ । दरवर्थमभिरिप्सन्त आदौ जेतायुगस्य तु ॥१४६ चह्या स्वय॑भूर्भगवराज्ज्ञाला तासां मनीषितम्‌ । युक्तं मरलयक्षच्छैन दश्चेनेन विचायं च ॥ १४७ ग्रस्ताः पथिन्या ओपध्यो न्नान्वा मल्यदुहत्पनः । छृत्वा चन्सं सुमर वु दुदोद पृथिवीमिपाम्‌ ॥ दग्ेयं गौस्तदा तेन वीजानि पृथिवीतल । जङ्धिरे तानि बीजानि ग्राम्यारण्यास्तु ताः पुनः ॥ ओपध्यः फलपाकान्ताः सप्तसप्तदशास्तु ताः । व्रीहयश्च यत्राथेव [कगोधूमा अणवस्तिलाः ॥ (-मियमवो ष्राराथ कारूपाथ सवी(तीतेनक्ाः । पाषा मुद्रा मसूरा निष्पावाः सङुलत्यकाः आओदक्यथणका््ैवं सप्नसप्तद शाः स्मृनाः । इत्येना ओषधीनां तु आम्पाणां जातयः स्पृताः ॥ ओपध्यो यक्गिया्रैवर] ग्राम्यारम्या्तुदेदा। व्रीहयः सयवा मापा गोधूमा अणव्रस्तिखाः) १५३ पिर्यगसप्तमा दह्येते अष्टमी तु करत्थिका । इयापाक्रास्त्वय नावारा जर्तिलाः समवेधुकाः॥१५४ कुरुविन्दा वेणुयवास्तया मकटक्राय ये । प्रास्यारण्ाः स्पृता चेता जपध्यस्तु चतुद श ॥१५५ उत्पन्नाः परथमा हेता आद्र जतायुगस्य तु । अफाटछ्रष ओपध्यो ग्रास्यारण्यस्तु सेशः ॥ यक्ना ग॒स्मरता ब्ध वीरुधस्तृणजातयः । ¶कंः फ्य राहिण्यां एह, पुष्र्धं जायते?) ॥ १५७ पृथी दुग्धा तु वीजानि सानि पू स्वयेभुवा | ऋतुपुप्पफलस्ता वे आप्भ्यां जाततर तिह ॥ यदा पर्षा ओपध्यां न प्ररोहन्ति ताः पूनः । तत्त स तासां इस्यय वातपाय चकार ह १५९ च्या स्व्॑मू्मगवान्षा सिद्धि तु कमेजाम्‌ । ततः मशरल्ययो प्यः ब्रषटपच्यास्तु जक्निरे ॥ १६० संसिद्धायां तु वातायां ततस्तासां स्वयसुवा । मर्यादाः स्थापयामास ययारन्धाः परस्परम्‌ ॥ ये वरै परिप्रदीतारस्तासापीतन्विधात्मक्राः । इतरेषां कृतत्राणाः स्थापएवामासर प्ष्चिगान्‌ ॥ १६२ उपएतिष्ठनिति ये तान्व यावन्तो निभेयास्तथा । सस्यं ब्रह्म यथा भृतं वुवन्ता ब्राह्मणाश्च ते १६२ ये चान्पेऽप्यवलास्तपां वैशसं कथे संस्थिताः । कीश नाश्ञयान्ति स्म पृथिन्यां मागतद्धिताः वैश्यानि तु तानाहुः कीनाशनन्हत्तिसापकान्‌ । शोचन्तथ द्रवन्तथ प्रिचयासु ये रताः॥ १६५ निस्तेजसोऽर्पवायाश्र शद्रास्तानत्रक्चु सः । तेषा कमान धर्मा व्रह्मा त॒ व्यद्धात्मभुः ॥ संस्थितौ^ भाकृत्ययां तु चातुरर्णस्य सवैश । पुनः नास्तु ता मोचान्यरमान्तानपाखयन्‌ ॥ चर्णधैरजीबन्लयो उ्यरुध्यन्त परस्परम्‌ । व्रह्मा तपय बटृष्वा उ याथातथ्यन वे मभु; ॥ १६८ क्षद्चियाणां वं दण्डं यद्धुमाजीवभादिश्चत्‌ । याजनान्यापनं चेव ठृतीयं च म्रतिग्रदम्‌ ॥ १६९ जाह्यणानां विथुस्तिपां कण्येतान्यथाऽऽदिशव्‌ 1 पादुपारयं वाणिज्यं च र्षिं चैव विशां ददौ श्िरपाजीवं भृति चेव व्र्राणां व्यद्धात्मरयुः । सामान्यानि तु कमाणि ब्रह्मक्षद्रवि्शां पुनः ॥ यजनाध्ययनं दानं सामान्यानि तु तेष धं । कमौजीवं ततो देखा तेभ्यभ्रैव प्रस्यरप्‌ ॥ १७२ सोकान्तरेषु स्थानानि तेपा सिद्छाऽददात्मभुः । माजापलयं च्ाह्यणानां स्मृतं स्थानं क्रियावताम्‌ + एताधिहान्तर्मतग्रन्यो द. पृष्तञ़े नास्ति 1 > घलुधिष्ठान्त्य॑तश्रर्ो घ. पुस्तके नास्ति 1 0 ४ १ख. ग. ध. द. स्णछ" । २ ख. सचीनः। 3 ख. ग. भाठ्क्यः 1» ख. "व साणसप्तद।५ख. घ. ष्रिन्दो चे"।६ख ग. क यमद्य! ७ ख. म. घ. द. वृक्षगृल्मयतताचल््यो वीः ।< स घ. ड़ "धया फलम्‌ ॥घु1 «ग. च, द. “वन्दति 1१० ख. -मासासत्वधाका. । ५१ द. "स्ववासना ।१२ द. "गस्तु ये भये । घ. "णाप्तु ते । १३ क. वरयस' । १ प. "नाच नार 1 १५ द. शाघ्रादा 4 १६ द. तौ करिता । १७ ग्‌. द “दान्यर्मोष्तिनन्वपा १८ ख. द. वुद्या1 १५ घ. ख.यु यया" १२० स. ग प. <. (नाघ्ययनं । २१ स. गप. ठ. वै 1 रर क, "दद्प्र} ३ यीमदपायनपूनिमणीतम्‌-- [मणदछो१०४-२०) { चदुराशषमविमागः ) स्थानमैन कत्रियाणां सक्घामेप्वपल्विनाप्र 1 वेयानां मारुते स्थानं स्वधयुपनीविनाम्‌ १७४ न्थ द्रजारीनां भरतिचरिण तिष्ठत । स्थानान्येतानि वणीनां व्यलयाचार्वतां स्वयम्‌ # सतः स्थिरेषु बमेषु स्थापयामास चाऽऽग्रमान्‌ । शषस्थो ब्रहमचारितेवं वानमस्यं समिकुकम्‌॥, आभरमांचतुते हेतान्प्ैमास्थापयससुः | वर्णकरपाणि ये केचक्तेपामिह्‌ न कुैतेः ।॥ १७० तः कमौक्षिति प्रहुराधमस्यानवासिनः । ब्रह्मा तान्स्याप्पामास आशरमाननाम नापित) १७८ लिददेशाथ ततस्तेषां बरह्मा धमौनभोपेत । मस्यानानि च तेपां मै यमां नियमांश्च इ ।॥ १५९ चातुधण्यीत्पकः पूत ्हस्यैथाऽऽ्रमः स्मृतः 1 त्रयाणामाश्रपाणां च प्रतिष्ठा योनिरेव च १५४ यथात्र परवक्ष्यामि यवै निय ते" । दाराप्रयोऽथाऽऽतियेय दृल्याशराद्क्रियाः मनाः१८१ इयेष धै द्यस्य समासाद्भे्हः । दण्टी च मेलली चेव हाथी तथा जी ॥ १८२ गुरुश्ूपणं पेश्यं विर्याय बक्षचारिणः । चीरपनानजिनानि स्यर्ान््ूलफलौपधम्‌ ।1 १८ एमे संध्ये वगाहथ दोमथारुण्य्रासिनाम्‌ । आसननभरठे भेकतमस्तेयं शौचमेव च ॥ १८४ अप्रमादोऽव्यवपथ दथा मृतेषु च छमा । अचोधो गुरणृभूपा सतयं च दशमे स्म्‌ ॥ ! ५५ दशक्षणको देप धमः मोक्तः स्मुवा । भिकषोव्रतानि पञ्चात्र पञचैवोपवरतानि च ॥ १८ आचार्युद्ध्षिनयः शवे चाभ्रतिकमे च । सम्पण नामिव पशचोपवतान्पपि ॥ १८७ ध्यानं सयाधिर्मनसेनद्ियाणां सषयगरभह्मपथोपगस्य । मौनं पनित्ोपयितेभिषुकतिः परिपरनो धिं वदन्ति ॥ १८८ स ते भेये मोक्ता आमा ब्रह्मणा स्वयम्‌ । सद्याजवं तपः प्रान्तिपोगेस्पा द्पपूथिका ॥ चेशः साङ्गाथ यज्ञा वतानि निवमच्र चे 1 न सिध्यन्ति अदृष्टस्य भावदोप उपागते ।। १९० यदिः कर्णि स्वौणि मसिध्यन्ति कदाच न 1 अन्तमस्य कुषतोऽपि पराकमान्‌ १९१ स्स्व यो दथाककदुषेणान्तरात्मना } न तेन धर्मेमाक स्याद्धाव एवा कारणब ॥१९२्‌ पदं दवेवाः सपितर ऋषयो मनवस्तथा । तेपा स्यानमषुप्म्तु संचितानां भचक्षते ॥ १९३ अष्टशीतिसदक्ञागि ऋषीणामूष्यरेतसाम्‌ । सपृ ठ तेपां तत्स्यां तदेष गुसषासिनाम्‌ १९४ सपाण तु यत्स्थानं स्यतं वर दिवौकस्‌ । मानापलं शदस्यानां न्यासिनां र्णः दम्‌ योगिनाममतं स्थानं नानापीनां न वियते । स्थानान्पाधमिणां ततान्नि ये स्वधम स्यवस्थिताः॥ चसवार एते पन्थानो देपाना बिनिपिताः } वह्मणा खेोकतत्रेण आाचे मन्वन्तरे अवि ॥१९७ पन्थानो देवयानाय तेयां द्वारं रविः स्मृतः । तथैव पिवृवानानां चन्रमा द्वारमुच्यते ॥ २९८ एवं वर्णाश्रमाणां वै भमिभागे कृते बदा । यदाऽस्य न व्यबेन्त मना चगौभरमासिमकाः।।१९९ ततोऽन्या मान्तीः सोऽथ जेतामध्येशछनसनाः । आत्मनः स्वदरीराच तुस्याभैवाऽञस्मना ठु तसिकेवाडो लाये मध्यं मते करमेण तु । रतोऽन्पा मानसीस्तत्र मनाः सं मचत्रमे | २०१ व १ उ. "सायनम्‌! स्स. ध्र. घ. द. ना । २स.ग ट. "ते । तकः! ड, "ते । कृसवाक्लि* 1 4 द. श्नावतः। भ 1५ स. ग, प, पतः! ९ त. "यत्या" ॥ य, च, "स्तवान" । ७ स. ग. प, र 8.१ क. वदैबः। ५स. णच. द, मुखे । ११ कः 'द्िनियमः धच चभ" । ११ स. ग, ट, "सकषम । अदस. ग. च. द. शते प्मेमिदवो $ ११ खम, द. वेदात्याभथयः । ध, वेद्त्यामथ य ८! ५४ भा. क्षयः 1 १५ इ, "वजातमि' 1 "{भ०द्छो° १२१४ यप्राणः ~ { व चायुपूराणम्‌ } ११ ततः षच्वरणोद्रिक्ताः पाः सोऽथाष्टनत्यभुः ! धर्मा्यकाममोक्षाणां बार्तीयातैव साधिका; ॥ देकाश्च पितरश्चैव पयो मनवस्तथा । युगानुरूपा धर्मेण यैरिमा रत्रिचिनाः भजा; ॥ २०३ डपस्थिते तदा तस्मिन्मनाधरम स्वं: । अभिद्ध्यौ परजाः सर्वा नानाम्पास्तु मानसीः२०४ एर्गोक्ता या प्रया तुभ्यं जनलोकं समरधरिताः। करपेऽनीते छ ते छ्वसन्देवायासनु भना इद २०९ ध्यायतस्तस्य ताः सवौः संमूत्यथुपरियताः । मन्वन्तरक्रमेणेद कनिषटे परथमे मताः ॥ २०६ खपाल्याऽुबन्धैस्लेस्तस्तु सवी्ेरिदह भाविताः! फुकलाङुञ्चलपायैः कर्मभिस्तैः सद्‌ भनाः२०७ ततकर्मफरोपेण उपष््याः मजक्तिरे । देतरासुरपितृत्यैथ परुपक्षिसरीखपैः ॥ २०८ दषनारकिकीरस्रस्तसतैमोतैरपस्यिताः । आधीनार्थं भजाना च आत्मनो वै विनिर्षदे ॥ २०९ शति ध्रीमदापुरएणे बायुोक्ति चतुराध्माविभागकथन नामाष्टमोऽध्यायः ॥ < ॥ आदित; शोकानां समच्यङ्ाः-७८७ भय नवमोऽध्यायः । देवादिसु्िकथनम्‌ । मूत उवाच-- सत्तोऽभिध्यायतस्तम्य जिर मानसी(स)पजाः । तच्छरीरसयुपत्रैः कामैस्तैः कारणैः सह ॥ १ सेवज्ञाः समवर्तन्त गात्रेभ्यस्तस्य धीमतः । ततो देवासुरपित्नमौ नवं च चतुष्टयम्‌ ॥ म सिदकषुरस्मां स्येतां स््रारमना त्षमगृयुनत्‌ । युक्तात्मनसततेस्तस्य ततो मोत्रा स्वयंभुवा ॥ तेमभिध्यायतन्ः समी भयस्नोऽभूस्मजापतेः । ततोऽस्य जयनात्पुर्वमश्ुरा जक्षिरे सताः ॥ ॥\ अघः पाणः स्तो कितरैस्तजन्मानस्ततोऽसुराः। पया सृष्टाः सरास्तन्वा तां तम क्षं व्पपो(पौ)हत साऽपचिद्धा तनुस्तेन (सयो रातरिरुनायत । सा तमोवहुखा यस्मात्ततो रात्रिद्धिपापिका ॥ ६ आदतास्तमसा रायौ मनास्वस्मात्स्वयंभुवः । दष्टा सुरांस्तु देवेशस्नहुमन्पामपद्यत ॥ ७ अव्यक्तां स्रबड्ुखां ततस्तां सोऽभ्यगूयुनत्‌ । ततस्तां युञ्ञतस्तस्य मियमासीत्मभोः किक ८ ततो सुखे सपुत्पन्ना दीव्यतस्तस्य देवताः । यतोऽस्य दीस्यतो जातास्तेन देवाः भक्षीतिताः ९ धातुदिवीति यः भोक्तः करीदायां स विभाव्यते । तस्यां तन्वां तु दिव्यायां जङ्षिरे तेन देवताः देवान्छष्ठाऽथ देवेशस्तचमन्यामपयत । 1 उच्छा सा तनुस्तेन सथो दस्तादजायत ॥ ११ तस्माद्‌ दःकमेयुक्तो, देवताः सयुपासते । सपात्रासििक्रां देस्ततोऽन्पां सोऽभ्यपद्यत ॥ १२ पितुवन्पन्यमानस्तान्ुत्ान्माध्यायत मयुः । पितरो छपपक्नाभ्यां राञ्यदोरन्तराञ्छनत्‌ 1॥ १३ तस्मात्ते पित्रो देवाः पुत्रस तेन तेषु तत्‌ । । यया खष्टस्तु पितरस्तां तनुं स न्पपो(पौरटम ॥ ध # धूनुचिरान्तगंतम्न्पे घ. पुस्त नास्ति 1 1 द्दमर्पं क. ख. पृस्तक्रयोर्नास्ति ॥ + इदमर्धं नात्ति क. ख. ग. पुस्तकेषु ) "५ स. सायकाः 1 रग. विनिताः। इ. पिपिताः ॥ 3 ध. मुवा! म ष्या. शयुपास्षि १५ ख. वमा म ६ इ. सयातानु' । जख. ध. द. श्मानुपांव चं । <ढ. स्यू 9 ९्क. म. घ. मात्राः स्व" १०क. यिग्रास्न" ॥ ११ क. खः। १२१. ए. श्यंत्यतपदट'1 १३ स. "न्यस पष्टूया ततः! १५, द. तन्‌ । साऽ" 1 ३२ श्ीमैपायनपुनिपणीतम्‌- [भ०९छो० १९४०] ” ( देवादिमृष्टेकयनम्‌ ) साऽपव्िद्धा ततुम्तेन) सदयः संध्णा मर्योजनायत। तस्माद हस्नु देवानां रानिया साऽऽपृरी स्पृता तयोभेध्येतुतरयैत्रीया तनुः मा गरीयसी । तस्मादरेवासुगः सवर ऋषयो मनवस्तथा ॥ १६ ते युक्तास्तामुपासन्ते बरह्मणो मध्यपां तनुप्र ! ततोऽन्यां स पुनव्रह्मा तुं ये प्रल्यपच्रते ॥ १७ रजोमाज्ासिपक्रायां तु मनसा सोऽखजत्ममुः । रजःपायातत्तः सोऽथ पानसानटजत्सुतान्‌ १८ मनसस्तु ततस्तस्य मानसा(स्पो) जरर प्रजाः । [कृष्टा पुनः प्रनाय्रापि घां तनुं तामपी(वो)हत साऽपवरिद्धा तनुस्तेन ज्योरल्ा सथस्स्वजायत । तस्पाद्ध बन्ति सदृएठा उयात्लाया उद्धत मरना 1 इृत्येतास्तनवस्तेन व्यप्विद्धा पहात्मना । सयो रात्र्यहनी चेव सध्या ज्योत्ला च नन्निर॥२१ . ष्यात्ला सध्या तथाऽदश्च सदपात्रात्मक स्वयम्‌। तमोपात्रास्पिका रातरिःसाव तस्पाान्नयापमिका तस्माहेवा दिव्यतैन्वा दृष्टाः खषा युखाततु वै । यस्पात्तेषां दिष्रा जन्म वलिनस्तन ते दिवा ॥ वा यदसुरा्नात्नौ नवनादखजेन्पभुः । भागेभ्यो -राचिजन्मानो ह्यस्या निश्चि तेनते॥ २४ एतान्येव भविष्याणां देवानामसुरः सह । पितृणां मानवानां च अतीतानागतपुवं॥ २५ मन्वन्तरेषु संतरेपु निमित्तानि मवनिति दि । ञ्योत्ला रात्रयदहनी संध्या चत्यायाभासितानि वे ॥ भान्ति यस्मात्ततोऽमा(म्मापि भाश्ञन्द्राऽय सनीरिमिः। उपाद्निद्रीष्टयां निगदतः परनय्ाऽऽ भजापतिः ॥ २९७ सोऽम्भास्पेतानि दृष्टा तु देवदानवमानतरान्‌ ) पितश्च बाऽजःसोऽन्यानात्मनो विुधान्एुनः२८ तागुनछृत्य चनुँ कृत्तां तपरोऽन्यामसनत्मभुः । पूत रजस्तमःायां पुनरेवाभ्ययूयु नत्‌ 1 २९ अन्धक्ररि श्धाव्िषटस्ततोऽन्यां छ जते पनः 1 तेन खाः घुव्रासानस्तेऽम्भांस्यादातुमुचताः।॥३० भम्भास्यत्तानि रज्नाप उक्तवन्तश्च तपु च | राकन्नतास्ते स्मृता कक क्रोधात्मानो निज्ञाचराः ॥ येऽत्ुवन्क्िणुमोऽम्भांति तेषां हृष्टाः परस्परम्‌ 1 तेन ते कमणा यज्ञा गुह्यकाः कूरकामणः ॥ हर स््तणे पालने चापि धातुरेष विभाव्यते । य एप क्षितिवराुरव ्षपणे सेनिरुच्यते ॥ रैर तन्द्रा ह्म्रियेणास्य केशाः शीवन्त({) धीमतः । दातिप्णाश्चाच्छ्िता युध्व तदाऽरहन्तत मुम्‌ दीना मच्छिरसो व्याला यस्माच्चैवापत्तपिताः । (~व्पालासानः स्पृता व्याडी दीनस्वादइयः स्मृताः| 4 २५ पन्नत्वात्पन्नगाघरैव सर्पौश्ैवापसरापिणः । ) तेषां पृथिव्यां निया; सृयाचन्द्रमसोरधः ॥ ३३ तस्य क्राधाद्धवो योऽप्ता्रश्निगभेसुदारुणः 1 स तु सपसदात्पन्नानाकिवेदय विषात्मक्रान्‌ ।॥ ३७ सपान्छषटा ततः कोपात्करोधात्मा(त्मोनो षिनिपमे ) वर्णेन कपिशेनोग्रास्ते भूताः पिशिताशनाः भूतत्वात्ते स्मता भूत।; पिश्नाचाः पििताशचनाद 1 धयन्तीं गास्नतस्तस्य गन्धर्वा जक्घिरे तद्‌॥ पयतालप पातुर पानार्थे परिपस्यते । पिवन्तो जङ्गिरे गास्तु मन्धर्बास्तेन ते स्मृताः ॥ ४० * एतच्चिदन्तर्गतम्न्धो द. पुस्तके नास्ति । + धनुश्िडान्तर्मतश्ोरे न दृयते ख. ग॒ घ पुस्तकेषु । व र भृ" प्रयम्‌ । रख. दिवा तन्वा दृष्ट्वा स । ग. दिन्तव्वःदशः सृ । प. दिवा तन्वा दथ" । ड. दिवात- व्वाद्टा्पृष्' । 3 क. "त्वा ह" । ख ग घ ड. जनः । प्राः ५ 5. स्मैषा । ६ ख तिपिधादनः । घ. "विषि- धानपु । ७ख.ष. द. तोऽन्यां प्राप्यसप्रमः! <ख.यैषगयघये!ड.से ! ९ द. कर्मण. , ५8 ख.ग. वैरिपणे । प. व्येक्िपमे । ११कं खद्धीन । १५ ह. पपाथप्युपः । १३ क. च. त्‌। बपरनोगाः। १४क. दा ।ध्याय'। १५क.ग. ग्य यारा । > "[भ०रछो०४१-७०] वायुपुराणम्‌ । ३१ ( देवादिशटशिकथनम्‌ >) अष्टास््ेतासु शासु देवयोनिषु स प्रभुः 1 ततः सबच्छन्द्रतीऽन्यानि वमि वयोऽ ४१ छाश्रतस्तानि च्छांसि वयषोऽयि वयांस्यपि । बुन्यान्दष्रू तु देतो षै छनसक्षिगणानपि ४२ खतोऽजान्पसर्नाय वक्षस वरयोऽ्टनत्‌ । गायैगायोदराद्रह्या पार्वम्िं च दिनिपमे | ४३ पद्यां चाश्वान्पपातद्गाज्शरमान्मवयान्परमात्त । उद्रनस्वनरात्रैव ताश्वान्पा्ैव जाततः} ४१ ओपध्यः फलभूखानि रोमत्स्वस्य जङ्षिरे 1 पए पश्वो पवी; सृष्टा न्ययुज्ञत्सोऽध्वरे प्रभुः ॥ ४९५ तस्मादादौ तु करस्य तेतायुणयुते तदा । गौरजः पुरुषो मेषो हश्वोऽतरगरदमौ ॥ ४६ एतान्प्राम्पान्पद्ूनाहुरारण्यां च निवोधत । श्वापदा द्विखुते इस्ती वानरः पक्षिपवरगः ॥ ४७ चन्दकाः पशवः सृएः सपसु सरीमृपराः ) गावत यषुणं चैव चिदत््ौम्पं रथंतरम्‌ ॥ ४८ असमिष्ठोमं च वज्नानां निमेमे मथमन्मुखाद्‌ । छन्दांसि च्म कर्मं स्तोमं पदं तथा ॥ ४९ वृहृत्सामपथोक्वं च दक्षिणात्सोऽप्रगन्युषात्‌ । (शसामानि जगती न्द्ःस्तोभ' पयदशं तथा॥ वैरूप्यमतिरात्रं च पतिमादसूनन्डुाद्‌ । ) पएकर्विशमथवीणमाप्तोर्ीमाणमेत च ॥ ९१ अनुष्टुभं सप्रीसजमुत्तणदसृजन्पुखात्‌ । वियुतोऽशमिपरेयां र रोद्िन््रधनरंपि च ॥ ५्‌ पयांसि च ससनौऽऽदौ कदपस्य भगवान्ममुः । उचावचानि भृतानि या्रेभ्पस्तस्य नङ्गिरे ५२ चघ्मणस्तु नासम खनतो हि प्रजापतेः । खरा च्य पूर देवासुरपित्न्मनाः ॥ ५४ ततः जति भतानि स्यावराणि चराणि च] य्नान्पिशाचान्न्यर्बास्तय्वाप्परसां गणान्‌ ॥ नरछिनसररासि वयश्पदुगरणेरमार्‌ । अव्ययं च व्ययं चन्र यदिदं स्थाणुजद्रमम्‌ ॥ ५६. तेपां ये यानि कमौणि माक्छष्मां मतिपेदिरे । तान्येव मतिषयन्ते खज्यपानाः पुनः पुनः।1५७ दिादिसे द्रे धर्मािमीवताद्ते । तद्धविः भपयन्ते तस्मात्तत्तस्य रोचते ॥ ९८ हामूतेष नानाच्यिद्धियार्येपु प्रतिप ! विनिमोग च भ्रूतानां पात्र व्यदयात्खयम्‌ {॥ ५९ केविच्पुरुपकारं तु माद्रः कप च मानवाः ¡ दूपमिल्यपररे चिताः सभावं दंवचिन्तक्राः | ६० पौरं क दरव च पफशटत्तिस्वमावतः। न चकग न पृथम्मव्रमपिकं न तयो्िदुः ॥ ६१ एतदेकं) च मकचनचोमेन च पाऽप्युमे। कमस्पान्विपयान्दरयुः स्वस्याः मपदुधिनः नाम रूपं च भूतानाँ नानां च मपवनम्‌ । वेदगब्देभ्य एवाऽऽदरा निममे स मदेश्वरः॥ ६ प्रदषीणां नापयेयानि याच देदरर्यु दृष्टयः १ शवर्भनने पसूनानां तान्येरास्य दधाति क्तः ॥ ६९ सथतीव्रतुलिद्रानि नौनार्प्राणि पयये 1 टदयन्तै तानि नान्येव तथा भवा युगादिषु ॥ ६९ एवंविषामु खास चश्मणाऽव्पक्तनन्पना । शपूर्यन्ते मददयने तिद्धिमाभधिल्व मानमीष्‌ + ष्व मृतानि खानि" चरानि स्वप्रययि च। यद्ञ्त्य ताः मनाः र्षा न व्ययरषन्त धीमतः अयान्पान्मानसरान्पुत्रानतदटयानारपनऽषनद्‌ । श्रगृ पुनस्त पुनद ऋतुषाद्भिरणं तमा॥ ६८ मरी देप्षपति च वनिषठं चव मानसम्‌ } नव व्रद्माय इने पुराथ निधं गना; 1 ६२ सैषां वरप्मासमरानां त सयषां तरप्ग्राद्धिनाम्‌ 1 तनोऽजन्पुनकय रुद्रं रोषात्ममपयम्‌ 1 ७२ क पनपदार्प्येश्दन्या च. पुन्पट मस्व, १ ए. द. णि ।पटूनण्एणा 1२. ग. च. द. (सूनो रमनर्सन 1 ३ गनाः पशुष ॥ र. मः । भद्र 1 पमः १ उदु: + व. एर्दम्यनपतरयोन्ण्या 1 दग. ए, "मग्रे" 1६ क. (परद्‌7" ॥ ५ कठ. दवेषु 1 <स. प, दनुर १९१. मानोप्ता 1 १० त. ६. दवि क्दारद्रत बहा ११.५१. ५. पद ममे १६ ५ ३४ भरीमद्ैपायनरुनिपरणीतम्‌- [अ०९छो-७१-१००] ८ देवादिसृषटिष्यनम्‌ ) संकल्पं चेव धर्मं च पूरवेपामपि एनः 1 अगे ससर्थ वै व्रह्मा मानसानात्मनः समान्‌ ॥ ७? सनन्दनं ससनकं विदवसं च सनातनम्‌ । सनत्कुमार' च विभुं सनकं च सनन्दनम्‌ ॥ ७२ 3 नते ककेषु सज्नन्ते निरपेक्षाः सनातनाः ! सवै ते द्चागतक्ताना वीतरागा विमत्सरा; ॥ ७३ तेष्वेवं निरगेक्षेषु लोकटत्तानुङ्ारणात्‌ । हिरण्यगर्भो भगवान्परमेष्ठी ह्यचिन्तयत्‌ ॥ छट तस्य रोपात्सु्पनन परपोऽसमयुतिः ! अर्भेनारीनरपुस्तेनषा ज्वलनोपमः ॥ ७९ सर्वै तेजोमयं जातमादिलयस्मतेजसम्‌ । विभजाऽऽत्मानमिच्युक्स्वा तमेवान्तरथीयत ॥ ७६ एवमुक्ता द्विपा भूतः पृयकस्री पुरपः पृथक्‌ । स चैकाद्शधा जज्ञे अर्धमात्मानमीश्वरः ॥ ७७ तनोक्तास्ते महात्मानः सवै एव महात्मना । जगतो बहुलीभावमधिकृल ह्तीपिणः ॥ = ७८ खोकषततान्तदेती ट मयतथ्वमतन्धिताः । बिन्वं धिशवस्य लोकस्य स्थापनाय दिताय च ॥ ७९ पचकतस्तररदुदुवु् समन्ततः । रोदनादूवणचचैव दा नन्नेति विश्वाः ॥ . = ८० येहि व्याप्तमिदं सर्व तरटोक्यं सचराचरम्‌ । तेषामदुत्तरा रोके स्वेलोकप्रायणाः।। ८१ नैकनागायुतवा विक्रान्ता गणेश्वराः । तत्र या सा महाभागा शषंकरस्यार्धकायिनी ॥ ८२ " मागुक्त। न मया तुभ्यं द्धी स्वयभोगखोद्ता । फायार्धं दक्षिणे तस्याः शुकं वामं तथाऽसितम्‌।] अत्मानं विभजस्वेति सोक्ता देवी स्वयंभुवा रसो तु भोक्ता द्विधा भूता शुद्धा छृप्णा च वैद्विनाः तस्या नामानि वक्ष्यामि शणुध्वं सुसमाहिताः । स्वाहा स्वधा पदाविया मेधा रक्ष्मीः सरस्वती पणां चपा च तथा स्पादैव पाटला । उमा देववती पष्ठी कस्याणी शैव नामतः ॥ ८६ ख्यातिः मरता महाभागा रोके गौरीति विश्रुता । विन्वरूपमथाऽऽयीयाः पृथग्देहयि भावनात्‌ ॥ शृण संषपतस्तस्या यथावद्नपूषशः 1 रतिनियता सोरी दुगा द्रा मायिनी ॥ ८८ काकरा्िमदामाया रेवती भूतनायिका ! द्ापरान्तयिकारेषु देव्या नामानि मे शृणु ८९ गौतमी कौविक्की आया चण्डी कालयायनी सती । कुमारी यादवी देवी बरदा कृष्णक ॥ हि्वेना भूरथरा परमव्रह्मचारिणी । महिनद्री चेन्द्रभगिनी दपक्न्यैकवाप॑सी ॥ ९१ भपराजिता बहुना मगरमा सिदवादिनीं । एकोनंसा(शरा) दैत्यहनी माया मदिपमेदिनी॥९२ अमाया बिन्ध्यनिखया विक्रान्ता गणनायिका । देवीनामविकारामि इयेतानि यथाक्रमम्‌ ९३ भदरकास्यास्तयोक्तानि देन्या नामानि ततः । ये पठन्ति नरास्तेषां विते न पराभवः) ९४ अरण्ये मान्तरे वाऽपि पुरे वाऽपि शृदेऽपि वा । रघतामेता मयुञ्जीत छले घाऽपि स्थछेऽपि बा॥ व्पाधकुम्भीरचेरभ्यो भूतस्याने विकोपत्ः। आधिष्वपि च सवाव) देव्या नामानि कीतैयेत्‌ अभेगरतैय पूतनापातृभिः सदा । अभ्यादतानां वाछानां रक्षेतां प्रयोजयेद्‌ ॥ ९७ गादेवी छठे दवे ठ मनना श्रीश्च मकीरते 1 आभ्यां देवीसदस्रागि यैव्पापमिं जगद्‌ ॥ ९८ सा-खजद्यदम्रायं तु पतै शूतसुखावदम्‌ । संकरे येव करपादौ जकषिरेऽव्यक्तयोनि्ः ॥ ९९ भानसथ सचिर्नामि विज्ञेयो बरह्मणः सुतः । माणात्ादजदक्षं ------ ^ वर्मणः सुतः 1 मागात्तादनदतं चञुभ्या च मरीधिनम्‌॥१०० च मरीरविर्मम्‌।॥१०० । १ प र चनु ख । स. €. "ह चरितु सन" ॥ २ र. द. "कपरादूषाः 1 ध, "कवा गणाः रेक. "फा यम । भक. प.प. ९. तसा तद्रो । ५. ग. प. द, भवर्णा। ६ स. ग. घ. ट. "कवर्णा। ७. ड. देषा स. यदिः । ११स.ग.प.ट. पारी ष १२य. प. द, "कन्व. भ ॥ १४ भक्‌, "कानता 1 १य द. "ग्नो । १६ य.प. भूते यु । 4० प. "निजः मि०१०छो०१] वायुपुराणम्‌ । ३५ ८ भ॑न्वन्तरवणनम्‌ ) शरगुस्तु हृद पाज्न्ञे ऋषिः सङिकुजन्मनः । शिरसोऽङ्गिरसं चैव शरोतादैतनिस्तयैव च ।॥ १०१ पलप च तथोदानायानाच एलं पुनः । प्माननं वशिष्ठं तु अपानानिममे कटुम्‌ ॥ १०२ अभिमानात्मकं भद्रं निममे नीर्लोदितम्र्‌ । इते बरह्मणः पुत्राः माणना द्वादेश स्पृताः १०३ इधते मानसाः पुत्रा वि्ेया ्रद्मणः सुताः ! भृग्वादयस्तु ये षठा नैते वदमवादिनः ॥१०४ ख्दमेषेनः पुराणास्ते पमस्तैः भाक्मवरत्तितः । दवाददते पवर्वन्ते सह स्दरेण प्र अजाः ॥ १०५ ऋः सनकुमारस्तुद्राबेतावृध्यैरेतसौ । पूत्पि्नौ पुरा तेभ्यः स्वेपामपि पएव॑नौ ॥ १०द्‌ उ्यततीते भयमे कपे पुराणे खोकसाधकौ । वैराजे ताबुभौ रोके तेनः संक्षिप्य चाऽऽस्थितौ ॥ साघुभौ योगधमौणावारोप्याऽऽत्मानमात्मनि । मनाधर् च कामं च वत्रयेतां महौर्जसौ ॥ १०८ ययोतपन्नस्तयैवेद कुमार इति चोच्यते 1 तस्पाच्सनच्छुमासेऽयमिति नामास्य कीतितमर्‌ ।॥ १०९ तेपा द्वादश ते वत्रा दित्या देवगुणान्विताः | क्रियावन्तः परजावन्तो महपिभिररछृवाः ॥११० इत्येष करणोद्ूतो रोकान्सषट स्वय॑ुबः । महदादि विकषेपान्तो निकारः महृतेः स्व्रयम्‌ ॥ १११ चनदरमूर्यभभालोको ग्रदनक्षत्रमण्डितः । नदीमिथ समुद्रश्च पर्मतेथ समादृतः ॥ ११२ पुरै विविधाकरैः परीतैजैनपदैस्तथा । तस्मन््रह्मयनेऽव्यक्ते व्रह्मा चरति शषरीम्‌ ॥ ११३ . अन्यक्तवीनमभवस्तस्यैवातुप्रदोर्थितः । बद्धिस्कन्धमययरैव इन्धियाङ्कुरकोटरः ॥ ११४ महामूतप्रशाखथ विरोपैः पत्रवांस्तथा । धरमाधरमसपुष्पस्तु घखदुःखफटोदयः ॥ ११९ आजीवः सरमभू्रानापयं दक्षः सनातनः । एतद्वनं चैव बहाषटक्षस्य तस्य ह ॥ १९१द्‌ अन्यक्त कारणं यत्तु निलयं सदसदात्मकम्‌ 1 इत्येपोऽलुग्रदः सर्मो बह्मणः भावस्य यः ११७ मुरूपादयस्तु पटूसगा रता शुद्धिपू्रैकाः । नैके समवतैनत व्रह्मणस्तेऽभिमानिनः ॥ ११८ सर्गाः परस्परस्याय कारणं वे वुैः स्ताः । दिन्यौ सुपर्णौ सयुजौ सशाखौ पटविदुमौ ॥ एकस्तु यो दुम वेत्ति नान्यः सर्वा्मनस्ततः ॥ ११९ यौूर्थान यस्य विप्रः स्तुवन्ति सं भमि चन्दर च नेत्रे ॥ दिशः श्रोते चरणौ चास्य भूमिः सोऽचिन्त्यात्मा सर्वभूतमसूत्तिः ॥ १२० वक्ायस्य बराह्मणाः संमसृता यदरक्षस्तः क्षन्चियाः पूर्वभागे ॥ वैश्याथोसेयैस्य पयां च बाः सवे वर्णा गात्रतः संमसूताः ॥ १२१ महेष्वरः परोऽव्यक्तादण्डमट्यक्तपं मवम्‌ । यण्डाजज्ञे पुनर्जह्मा येन लोकाः छृतारितमे॥ १२२ हति धीमदापुराणे वायुप्रोक्ते देवादिषृषटिवणनं नाम नवमोऽध्यायः ॥ ९॥ ˆ आदितः शोकानां समघ्यद्ाः--९०८ ५ भथ दशमोऽध्यायः ॥ 1 मन्वन्तरवणीनम्‌ । ¢ सत उवाच--- 5 ~. ए: = एवं भूतेषु लोकेषु बरह्मणा लोकक्णा । यद्‌ तां न मवतेन्ते भनाः केनापि हेतुना ॥ श = क. व्रि तयै" । २ ड. "द्राः स्छ" 1 ६ क.ख.न चैते ख. म. घ. ट. तन्नाःपुः। ५ ल.च. ठ. न्वैजैः। व्य 1 ९क.ग.“जसाप१यः1 = इ. दिव्यदे 1 < ड. चरितेश"। ९ख. घ. “तपू 4 १५ख. घ. ठ. “तानां द्वृ ११ क, ग. धवलं ॐ १२य. घ. ड, काल्ये स १दम. घ. द, शा छ्ुवन्ति 0 १८क. नाभिदै चथ ३४ श्रीमदपायनटनिप्रणीतम्‌-- [अ०९छो०७१-१००] ( देवादिसृथिकयनम्‌ ) संकरे चैव धर्म च पूर्वैपापपि एनः । अग्रे ससर्ज वै बरह्मा मानसानात्मनः समान्‌ ॥ ७१ सनन्दनं सस्तनकं विद्वासं च सनातनम्‌ ! सनत्छुमारः च विथ सनकं च सनन्दनम्‌ ॥ “७२ न ते रोकेषु सन्नन्ते निरपेक्षाः सनातनाः । सर्वै ते श्यागतज्ञाना वीतरागा विमत्सराः; ॥ ७३ तेष्वेवं निरपेक्ेषु लोकटत्तानुकारणात्‌ । हिरण्यगर्भो भगवान्परमेष्ठी ह्यचिन्तयद्‌ ॥ ७४ = कम ५.९ तस्य रोपात्समुत्पन्नः पुरुपोऽ्कसमयुतिः । अर्धनारीनरवपुस्तेजपा ज्वलनोपमः ॥ ७५ सव तेजोमयं जातमादित्यसमतेनपम्‌ । विभजाऽऽत्मानमित्युक्त्वा तमैवान्तरथीयत ॥ ७६ एवमुक्त्वा द्विधा भूतः पृथकस्री पुरुपः पृथक्‌ । स चेकादशधा जङ्गे अर्धमात्मानमीश्वरः ॥ ७७ तेनोक्तास्ते महातमानः सवै एव महात्मना । जगतो वही मावमधथिष् हितैषिणः । ७८ रोकटततान्तदेती हिं प्रयतध्वमतन्दरिता; 1 विश्वं बिन्वस्य लोकस्य स्थापनाय हिताय च | ७९ पवगुक्तास्तु सरद समन्ततः । रोदनाद्रबणाज्चैव र्द्रा नाश्नेति विश्रुताः ॥ ८० ये व्याप्तमिदं स्व ्रटोक्यं सचराचरम्‌ । तेषामन्तरा रोके सर्वलोकपरायणाः॥ ८१ नेकनागागुतवला विक्रान्ताथ गणेश्वराः । तत्रयासा मद्याभागा शंकरस्यार्भकायिनी ॥ ८२ -भगुक्त न मया तुभ्यंद्वी स्वयभोगलोद्रता । कायार्थ दृक्षिणं तस्याः शुकं चामं तथाऽसितम्‌॥ आसां बिभनस्वेति सोक्ता देवी स्वय॑युषार्सो तु मोक्ता द्विधा भूता शठा ङृप्णा च वै दिनाः चषा नामानि वक्ष्यामि शणुध्वं सुसमादिताः । स्वाहा स्वधा महाविद्या मेधा दक्षमी; सरस्वती येणा चैकपणा च तथा स्वादैव पाटला } उमा दै्वती पष्ठ कस्याणी शेन नामतः ॥ ८द्‌ खातिः मङ्गा महाभागा छेके गौरौति विश्रुता 1 विश्वरूपमयाऽऽ्यौयाः पृथग्देहविमावनात्‌ ॥ शृण संकनपतस्तस्या यथावदरुपुषैशः ! मकृतिभियता सेप्री दुगा भद्रा भमायिनी ॥ ८८ कारुरातरिमेहामाया रेवती भूतनायिका । दवापरन्तिकारषु देव्या नामानिमेशुणु॥ ८९ गौतमी कोक जया चण्डी कात्यायनी सती । कुमारी यादवी देवी वरदा प्णपिद्रला ॥ याना शरसा प्रमन्रह्मचारिणी । माद्री चेन्द्रभगिनी उपकन्येकया्सी ॥ ९१ अपराजिता बहुना गरमा सिंहवादिनी । एकानंसा(शा) दैतयहनी माया मदिष॑म्नी।।९२ मोपा विन्ध्यनिख्या विक्रान्ता गणनायिका । देवीनामविकाराणि इत्येतानि यथाक्रमम्‌ ९३ भदरक्ारयास्तवोक्तानि देव्या नामानि तखतः । ये एठन्ति नरास्तेषां विद्ते न प्राभवः॥ ९४ अरण्ये ान्तरे -चाऽपि पुरे वाऽपि एृदेऽपि वा । रक्तामेतां भयुञ्खीत दरे वाऽपि स्थेऽपि बा॥ व्याप्कुम्भीरचरेभ्यो भूतस्याने विरेपतः। आधिष्वपि च सवास) देव्या नामानि कीर्षयेव्‌ अर्भगरदशतेय पूतनामातृभिः सदा । अरभ्यादतानां वालानां रक्षामेतां मयोनयेद्‌ ॥ = ९७ म्देवी छले दे त॒ मञ्चा भरी मीयते । आभ्यां देवीसदतराणि यन्पाप्मखिलं जगत्‌ ॥ ९८ साऽ नद्यवसायं तु धर परुतसुखावदम्‌ । संकरपं घव कल्पादौ जकिरेऽव्यक्तयोनिषः ॥ ९९ भानपतथ यजिना विद्यो ब्मणः सुतः । माणात्सरादखजदक्षं चक्र्भ्या च ------^ र ब्रणः सुतः । मागात्ादषटनदसं चषा च मरीचिम्‌॥१०० 1१०० *प."रंवनुरं प। स. ट.न्ट्व। ध . ड. "कपराद्रणाः । प. "पररा गणाः . “सा व च (द प.प. ४. पा तर्का, ै त ध द ७. र दषा ॥ प ९ प. द, “नायस्नच 1 १० स. वदि 1 ११ स. ग. प. द. "लारी" । १२२. प. ६. "कन्य कपा । भः 1१३ ग, "एणा भः | १४.“ ५ कानहा 1 १५ स. गरदूनी। १६. प, मूतं सुः 1१७१. "निमः। मा ५८ ₹. "म्‌ ए ध" । ५ ६ मूत यृ 1१ ०१ नोर] ` वायुपुराणम्‌ । ३९ ` ( मन्वन्तरवणनम्‌ ) भृगुस्तु हृदयाज्जज्ञे ऋपिः सलिलजन्मनः । शिरसोऽङ्गिरसं चैष भोतरादतिस्तयैव च ॥ १०१ पुखस्लयं च तथोदानाश्चानाच्च पुलहं पुनः । समानं बरिष्ठ तु अपानानिरषमे करतुम ॥ १०२ अभिमानात्मकं भद्रं निर्ममे नीललोदितम्‌ । इटयते बह्मणः पूजाः प्राणना दरादेशच स्पृताः १०३ शेते मानसाः पुत्रा विज्ञेया ब्रह्मणः सुताः । भृम्बाद्यस्तु ये खषा जैतरते चह्मवादिनः ॥१०४ मेधिनः पुराणास्ते धमेसतः भाक्मवतितः । ददते वतन्ते सह श््रेण वै अनाः ॥ १०९ ऋटथुः सनत्कुमारस्तु देतावृषध्यैरेतसौ । पूर्ोतपन्नौ पुरा तेभ्यः सर्वेषामपि पएव॑नौ ॥ १०६ उयततीते पयमे कपे पुराणे रोकसाधकौ । वैराने तावुभी रकि वेनः संक्षिप्य चाऽऽध्थितौ ॥ ताबुभौ योगधमौणावारोप्याऽऽत्मानमात्मनि । अजाधर्यं च कामं च वतैयेतां महौर्जसौ ॥ १०८ यथोत्पन्नस्तयैवेह कुमार इति चोच्यते । तस्मार्सनक्कुमारोऽयमिति नामास्य कीर्तितम्‌ ॥ १०९ तेषां द्वादश ते षश दित्या देवगुणान्विताः । ्रियावन्तः भ्रजावन्तो महपिभिररुकृताः ॥ ११० शेष करणोद्तो ठोशान्सषटं स्वय॑मुवः । महदादिविेपान्तो भिकररः पट़तेः स्वयम्‌ ॥ १११ चन्द्रसूर्यमरभाखोको ग्रदनक्षत्रमण्डितः । नदीभिच् सयुर पर्मतैय समाटतः ॥ ११२ परेथ विविधाकारैः मरीतैजैनपदैस्तथा । तस्मिन्व्घ्मथनेऽव्यक्ते ब्रह्मा राति शर्वरीम्‌ ॥ ११३ - अव्यक्तवीजपभवस्तस्यैवातुग्रदोत्थिचः 1 बुद्धिस्कन्धपयधरैव इन्द्रिपाङ्कःरकोटरः ॥ ११४ महाभूतमदाखश्च विशेषैः पवरवास्तथा । पर्मापरमसुपुप्पस्तु स॒खडुःखफरोदयः ॥ ११५ आजीवः सर्वभूतानामयं हृत्त; सनातनः । एतेद्रहयवनं चेव ब्रहम्षस्य तस्य हं ॥ ११६ अव्यक्तं कारणं यत्त निलयं सदसदात्मकम्‌ ! इत्ये पोऽदु्रहः सरो ब्रह्मणः भाकृतस्तु यः ११७ मखपादयस्तु षरूप्रगा पता बुद्धिपुकाः । तैकौरे समवर्तन्त ब्रह्मगस्तेऽभिमानिनः ॥ ११८ सर्गाः परस्परस्याथ कारणं ते बुः स्मृताः । दिव्यौ सुपर्णो सयुनौ सशाखौ परयिदुमौ ॥ एकस्तु यो दुं वेत्ति नान्यः सर्वार्मनस्ततः ॥ ११९ दौर्थानं यस्य विभः स्वृषन्ति सं सौभ चनदरसयौ च नेतरे ॥ दिशः श्रोत्रे चरणौ चास्य भूमिः सोऽचिन्त्यास्मा सर्वेभूतसुतिः ॥ १२० वश्ायस्य बाह्मणाः संमसूता यद्कषस्तः क्षत्रियाः पूर्वभागे ॥ वैश्याधोरोभ्रस्य पन्यां च शराः स्वे वर्णा गात्रतः संप्रसूताः ॥ १२१ महेष्वरः परोऽव्यक्ताद्ण्डमरूयक्तसं भभू । अण्डाजज्ञे पुनर्या येन लोकाः कृतासित्वमे॥१२२ बति श्रीमहापपणे वायुप्रोक्ते देदादिसुशिवणंनं नाम नवमोऽध्यायः ॥ ९ ॥ ~ आदितः शयोकानां समच्ल्ः-- ९०८ भथः दरमोऽध्यायः । ॥ मन्वन्त्रवर्णनम्‌ । ४ सत उवाच-- व ~ < (७ पवं मतेषु रोके वर्णा लोककग्रणा । यद्ग ता न मवसन्ते मजाः केनापि हेतुना ॥ १ म यत्वा रज्या सड इक.ख.नपृतेन्दर दर क. द्रि तथै" । २ द. "ददाःस्छः। ३क.-ख.नवैते। न्ख. ग्यः ट. ध्सग्राः प ्वजैः 1 व्य" 1 ९ क. ग. श्ना । य" ॥ ० ठ. दिन्यदेः। ८ ड. चरित"! ९ घ. | ५ 1 पख.घ. क, शतानां त्रद्मवृ ११ क. य. वल न") १२ ख. घ. ट. काल्ये स १३... श्ना युवन्ति.। १८ = व क नी + ~ च (1 ६ भ्रीपपायनपुनिप्रणीतम्‌-- [अ०१गछो०२-६१]' ( मन्वन्तरवर्भनम्‌ ) तमोमात्रावृतो ब्रह्मा तद्‌ाभरभ्रति दुःखितः । ततः स विदग्रे ुद्धिमर्थनिथयगामिनीम्‌ ।॥ २ अथाऽऽत्मनि समरा्षीत्तमोमात्रां निवापिकाम्‌ । राजसत्वं परालिदय वर्दमानं स परमतः ॥ ३ तप्यते तेन दुःखेन शोकं चके नगतपतिः । तमश ग्यनुदत्तस्पाद्रमरेतपसमावणोत्‌ ॥ ४ तत्तमः मतिहतत पै मिथुनं स व्यजायतत \ अधर्माचरणाञजज्ञे धिता चोकादजायत ॥ ततस्तेस्िन्सुदधते मिथुने चरणातमनि । ततश्च भगवानासीतमीतरैमैवमश्िभ्रियत्‌ ॥ . ६ स्वां ततुं सर ततो ब्रह्मा तामपो(पा)ददमास्तररम्‌ । द्विधाऽकरेत्स स देष्र्थेन शररपोऽमवत्‌ ॥७ अर्धेन नारी सा तस्य श्षतरूपा व्यजायत ! मराठृतां मूर्वां तां कामान्त्े खषएवान्विधुः॥ ८ सा दिवे परथिवी चेव मदिन्ना व्याप्य धिष्ठिता । वर्मणः सा तचः पूत्री दिवमावृत्य तिष्ठति ९ या त्वरपाछनतते सरी बरतद्पा व्यजायत । सा देदी नियुत तप्त्वा तपः परमदुश्चरम्‌ ॥ १० भतरं दीक्तपश्चसं पुरषं प्रयपयत ! स वे स्वाभुवः पूर पुरुपो पनरुच्यते ॥ ११ तस्थकसपतियुगे भन्वन्तरामिहयच्यते । खच्ध्वा तु पूपः पत्नी शतसतपामयोनिजाम्‌ । 7 तया सर रमते सार्थं तस्मारसा रतिरुच्यते } मथमः समयोगः स कटपादौ समवैत 1 ९३ पिराजमषजद्रद्या सोऽभवत्पुरुषो विराट्‌ } सं सम्रीटुरपोसरूपाज् बैरानस्त मुः स्मृतः} ९४ स वैराजः मनासर्मः सघ सगे एुरपे मनुः 1 वैराजादुरपा्रीरच्छतरूपा व्यनायत्त ॥ १५ मियव्रतचानपादयौ पुत्रौ पुत्रवतां बरौ । कन्ये दवे च महामागे याभ्यां जाताः मजास्तिमाः १६ देवी नाश्रा चथाऽऽकूतिः पसूतिथेव ते शये । स्वायंभुवः पूति तु दक्षाय व्यषनसपः।। १७ (भाणो दक्षस्तु विदेय; संकरपो मनुरुच्यते । सचेः प्रजापतेश्चैव आकर्ष भ्रलपाद्‌यत्‌ ॥ १८ आङ्कूलयां पिथनं जज्ञे पानप्रस्य स्चेः शुभम्‌) । यज्ञध दक्षिणा चैव यमक्तौ संवभुवतुः॥ १९ यज्ञस्य दूक्षिणायां च पुत्रा ददित्न ज्ञिर्‌ । साभा इति सपराख्याता देवाः स्वाय॑र्भवेऽन्तरे २० यपरस्प पुजा यद्गस्य तस्माधापास्तु ते स्मृताः । अनजिताशैव शुकाध गणौ दौ बरह्मणः स्प्रतौ २१ यामाः पूर परिक्रान्ता यत्तः संज्ञा दिवोकसः; । स्वार्यभुवसतायां तु मसूत्यां लोकमातरः ॥\ २२ तस्यां कन्याशतुर्विशदकषस्त्वजनयत्समुः । सवे स्ताय मदाभागाः सीः कमलूटो चू ।॥ ३ यागपरलन्यश्च ताः सकाः सर्वास्ता सागमातर्‌ः । शसवाश्च बह्यवादन्यः सदा वन्वस्य मातरी अद्धा रक्षषीधरतिस्तुटिः पिधा क्रिया तया । बुद्धिकञ्जा वषुश्ान्तिः सिद्धिः कौीर्िल्योदश्ची पल्यथ भातजग्माह्‌ धपा दाक्षायणाः प्रभुः 1 टदरण्यतानि चयास्य विदितानि स्वयः ॥ 4 र्द म्यः शिष्टा यंवीयस्य एकादश सुलोचनाः । ख्यातिः सलयय संमूतिः स्मरतिः पीतिः तवत्‌ ` संनतिश्वानसृया च ऊर्ना स्वाहा स्वधा तथा । वास्तवः भदयपदयन्द पुनरन्ये महषयः ी शरगुमरीचिश्च अङ्गिराः पुर्दः कतुः । पुलस्त्यीऽनिवेशिष्ठध पितरोऽश्चिस्दथेव च ॥९८ , सत्ती भवाय प्रावच्छत्छ्याति च भरुगवे तथा । मरीचये च संभूत स्मृतिमद्धिरसे ददा 111९९ भति चवर पुरुस्त्याय क्षमां वै पुटृदए्य च । ऋतवे संनतिं नाम अनसूयां तथाऽतय ॥ © + घलुधिषान्तरमतम्न्धौ म. पुस्तके नास्ति । % इदमर्धं नास्ति क (न 1 त १ ख.ग. ट, श्स्तच स^ 1१ ट. शनुत्र यै 1 ३ ग. ट. "स्मोति्ैः 1 च. श्रीतिधेनम" । च. तपाता ख "तराप्रीं ! ५ क. सपान्मानस" ॥ ६ ख. "शाद्‌ मातरूपां तु चै। ५ द. "द्लारुरू। प. “घ्ाद्सा सस्पातु वै" । < ग. ध. "भूवेीऽन्त॥ ड. "भृवान्तः ॥ ५ खग. भन न्ता ऽन्तः सैः 1 १० त. यथाय“ + १, द. यपीय^1\ घ. यवीधत्यं 1 " [भ०१०-छो ०६२९९] वायुपुराणम्‌ । ३७ ( मन्वन्तरव्भेनम्‌ ) उर्जा ददौ वसिष्ठाय स्वाहां वै हपनये ददौ । स्वधाँ चैव पितृभ्यस्तु तास्वपलयानि वक्ष्यते) ॥ षते सर्वे महाभागाः माज्गाः स्वाचुष्टिताः स्थिताः । मन्वन्तरेषु स्वेषु यावदामूतसैष्ठवम्‌ ॥ ३३ शद्धा कामं विजङ्गे वै दर्पो रक्ष्मीसुतः स्मृतः । धत्यास्सु नियमः पृत्रस्तु्वाः संतोष उच्यते ३४ चचा लाभः सुतश्चापि मेधापुत्रः श्रुतस्तथा । क्रियायास्तु नयः भोक्तो दण्डः समय एव च ३५ बुद्धरवोधः सुतश्चापि जममादथ ताबुयौ । लाया विनयः पुनो व्यवसायो ्येयोः सुतः ॥ इद्‌ क्षेमः शान्तिसुतथापि सुखं सिद्धव्येजायत । यश्च; कीरेः सुतथ्ापि इत्येते धर्मसूनवः ॥ ३७ कामस्य दषः पुत्रो वै देव्यां रत्यां व्यजायत । इत्येष वे सुखोदकः सर्गो धर्मस्य कीर्ितः॥३८ जहे दसा तपरे निरृतिथाटृतावुभौ । निकृलदतयोजेज्ञे भयं नरक एव च ॥ ३९ साया च वेदना चापि मियुनदवयमेतयोः । भयाज्ङ्ञेऽ्य सा माया मृसयुं भूतापहारिणम्‌ ॥ ४० बेदनायास्ततथामि दुःखं जज्ञेऽ्थं रौरवात्‌ गृत्योरव्याधिरञरा शोकः करोषोऽसूया च नक्र ॥ बुःखान्तराः स्मृता हते सदे चाधभेलक्षर्णाः नैषां भायौऽस्ति पू वा सँ ह्यनिधनाः स्मृताः इत्येष तामसः सर्गो जते धर्मनियामकः 1 भजा; खजेति व्यादिष्टो ब्रह्मणा नीललो हितः॥ ४३ सोऽभिध्याय सतीं मायौ निर्म द्रारमसं भवान्‌।नाधिकान्न च दीनास्तान्मानसानास्मनः समात्‌ सदस हि सदस्नाणामखजनत्छृत्तिवासैसाम्‌ । तय्या्ैवाऽऽत्मनः सवे रूपतेनोवलशरुतैः ॥ ७५ पिद्रडन्संनिपद्गांथ सकदांनिरोदितार्‌ । धिप्रौसान्दरिकेशांशच दष्टघ्नांध कपालिनः ॥ ४६ वह्ुरूपान्विरूपां विश्वरूपां रूपिणः । रथिनो वारिणं चपिणश्च वद्धयिनः ॥ ४७ सदसदतवादृ दिन्पान्भौमान्तरित्षगार्‌ । स्थली पानष्दंष्राचुद्धिजिहां लोचनान्‌ ॥ ८ अन्नादान्पिक्षितादांथ आज्यपान्पोषपांस्तथा । मेदूर्पांथातिकायांय रितिकण्ठोग्रमन्यवः ॥ ४९ सोधोसङ्गतनां धन्विनो दुपव्िणेः 1 आसीनान्धावतये्‌ जुम्मिनथेव धिष्टिवान्‌ ॥ ५० अध्युपिनोऽथ जपतो युञ्रतो ध्यायत्तस्तथा । ज्वतो वपेतथेव चोतमानान्मधूपितान्‌ ॥ ५१ बुद्धा्ुद्धतमांतरैव चदिषठाजछमद्नान्‌ । नीलग्रीवान्हुखाकषन्सर्वी याय क्षपाचरान्‌ ।॥ ५२ अदयान्सर्वभूतानां महायोगान्पदौजसः । सूदतो द्रवतशचैव एवं युक्तान्सदसरशः ॥ ५३ अयातयामानजवुद्ररूपान्मुसो चमन ! ब्रह्या दृषटाऽत्रवरदेतान्मा साक्षीरीदरीः मजाः ॥ ५४ खटव्या नाऽऽत्मनस्तुरया मजा नैवाधिकास्त्वया । अन्याः खन स्वं मरं ते (कमजा वै मृस्ुसंयुताः नाऽऽरप्स्यन्वे दि कमीयि. मजा विगतष्टलयवः । एवमुक्तोऽरवीदे नं नाहं मृत्युलमन्विताः ॥५६ मजा; स्यामि भद्रं ते) स्थितोऽहं खं ज मनाः पते ये वं मवाष््टाविरूपा नीललोहिताः सदसरा्णां सदस तु आत्मनोपमनिविताः । पते देवा भविष्यन्ति शद्रा नाप दावम; ॥ ५८ पृथिव्यामन्तरिते कं स्दनाक्ना भतिशुताः 1 य्तस्द्रसमा्नाता भविष्यन्तीह यज्ञियाः ॥ ५९ स * यनुिान्त्गतप्रन्थः क. पुस्तके नास्ति १क.ख, प्रहाः! रच यतिस्तु दष. "वः शुमस्व" 1 * छ. वयुः रु" 1 ५ ग. उ. सिदिन्यं' । ६ स. ग. घ. तुरौ" 1५ क. "थिजराः एोकार को" 1 ८ क, णाः ॥ तेषां । ९ क. ख, "रसा तु । १० चख. ग. ध. च्छन्नः 1 ११ ख. म, ड. "पदान्त" । १२ यनगन द विपारान्द" 1 १३९. “व पर्मिः। १४५य. सोपः । १५ स. "विणाम्‌ । भा । १६ य. ग. ट. जृम्भतये"1 १७ ल. ग. “्वायिनोऽ* । += ग. "छञ्धुतद्‌*॥ १९ ध. चये च क्द्राःप्रः 1 ० ख. द. स्शानाः। ३८ भ्रीपहेपायनपुनिप्रणीतम्‌-- [भ०१०ो०१०-८५] * ¢ ( मन्वन्तरवर्णनम्‌ ) यज्घभाजो भविष्यन्ति सर्वे देवयुगैः सह । मन्वन्तरेषु ये देवा भविष्यन्तीह च्छन्दजाः 1 ६० तैः सार्थमिञ्यमानातते स्थास्यन्तीह(दा) युगक्षयात्‌ । एवमुक्तस्तदा व्रह्मा महादेवेन धीमता ६१ भत्युवाच तदा भींमं हृष्यमाणः मरनापरत्तिः । एवं भवतु भद्रं ते पथा ते व्याहतं प्रभो ॥ ६२ अह्मणा समनुज्ञाते सदा स्ममूिल । ततः भभृति देवेषो न मासूयत वै प्रनाः॥ ६ © 9, 9 वप [> छऊष्मैरेताः स्थितः स्थाणुयौवदाभूतसं्म्‌ । यस्मग्वोक्तं स्थितोऽस्मीति ततः स्थाणुरिति स्मृतः * न र्यं ५. (१ # ९ ४.५ ज्ञानं बेराग्यमेश्वयं तपः सल क्षमा पृक्तिः । सषटत्वमात्पसेवोधस्त्वयिष्ठावृलमेव च ॥ ६९ १ अथय यानि दृशरैतानि निल तिष्ठन्ति शकर । सवीन्देवादरपी यैव समेतानसुरैः सद ॥ ६६ असेति तेजसा देवो महादेवस्ततः स्पृतः । अत्येति देवानैश्वयीद्वलेन च महासुरान्‌ ॥ शञानेन च पुनीन्सर्वान्योगद्धूतानि स्वैरः ॥ ६७ क्रपय उचुः-- योगं तपश्च सत्यं च धप चापि महापुने । महेश्वरस्य प्नानस्य साधनं च मचक्ष नः ॥ ६८ येन येन च धर्मेण गततं भराप्स्यन्ति वै दिनाः । तत्सर्वं श्रोतुमिच्छामि योगं माहेश्वरं भमो ॥६९ बायुरवाच-- ॥ पश्च धर्मी; पुराणे तु स्द्रेण सपुदाहूताः । मादेश्वर्यं यथा मोक्तं रुैरषिषटक्मभिः ॥ ७० आदिदैधसभिः साध्यैरण्विभ्यां चैव सर्भेशः । मरुदधिभगभिश्रैष ये चान्ये विदुषाखयाः ॥७१ यमणुक्ुरोगे् पितुक्राखान्तकैस्तथा 1 पतैधान्यै बहुभिस्ते धर्माः पुपासिताः ॥ ७र्‌ ते वै प्रक्षीणकमीणः शारदाम्बरनि्मखाः । उपासते मुनिगणाः संधायाऽऽत्मानमात्मनि ॥ ७४ गुरप्रियददति युक्ता गुरूणां चैः भियेष्सषेः । विमुच्य मानुषं जन्म विहरन्ति च देववर ॥ ७४ मदेश्वरेण ये भोक्ता; पश्च धमः सनातनाः 1 तान्सवन्क्रमयोगेन(ण) उच्यमानानिवोधत ॥७५ भाणायामस्तथा ध्यानं परलादायेऽथ धारणा 1 स्मरणं चैव योगेऽस्मिन्पच धर्माः मरकीतिताःऽद तेपां ऊंमविक्ेषेण छक्षणं कारणं तथा । प्रव्यापि था तं यथा र्देण भापितम्‌ ।॥ ७७ भाणायामगतिश्चापि प्राणस्याऽऽयाम उच्यते । स चापि त्रिविधः प्रोक्तो मन्दो मध्योत्तमस्तथा भाणौनां च निरोधरस्ु स भाणायायेसंक्ञितः । भराणायामममाणं तु मातरा वै दाद स्म्रताः॥७९ न्दो द्रादकभ्ात्रस्तु उद्घाता दवादश स्मृताः । मध्यम द्विरद्धाततचतुिशतिषाश्रिकः ।॥ ८०, उत्तमस्तञ्निरद्धातो मात्राः पदवरि्दुच्यते । स्वेदकम्पविपादानां जननो द्युत्तमः स्मृतः ॥ ८१ इसयेतच्रिविं भोक्तं भाणायामस्य रक्षणम्‌ 1 प्रमाणं च समासेन रक्षणं च निबोधत ॥ ८२ सिह वा कुल्लो वाऽपि तथाऽन्यो वा मृगो वने। सदीतः सेव्यमानस्तु मृदुः समुपनायते।८३ स्तथा भाणो दुराधयः सरवेपामद्तात्मनाम्‌ 1 योगतः सेग्यमानस्तु स एवाभ्यासतो ब्रजत्‌)८४ स चव दि सथा स्तिदः ज्ञरो वाऽपि दुर्बलः 1 काठान्तरवशा्योगीद्वम्यते पएरिम्नाद्‌ ॥ ८९ [सिरर ॐ धनुधिहान्तरमेतग्रन्थो घ. पुस्तके नास्ति 1 श्तं ए १ स, नतं स^ ।॥२ख.च. न्योगोदूभर" । ३ख.ग.घ.ट.च 1 ४्ख. द. त्‌ । मदेञ५ख. च. ९. कम वि'। ६ख. घ.ङ. यया ७ ख. "लायामनि* । च, द. "्गापाननि 1 < ख. घ. ट. श््तुध्राः। ‰ख. घ. नी "मस्तु सं" । ° क. 'मा्रास्तु । ११ ख. “मादक । ग. घ. द. शमादरकाः 1 उ" । १२ ग. च. "श उच्य} १३४, मा गम्वन्ते परिसर्दनाः । पा ५४ ख, ठ. श्टुनाः । प~ । [म०११-छो०१-१४] पायुषराणम्‌ ! ३९ ( पाडपतयोगः ) परिधाय मनो मन्दु वहयत्वं चाधिगच्छति । परिधाय मनोदेवं तथा जीवति मारतः ॥ ८६ व॒द्यतव हि यथा चायुगच्छते योगमास्थितः । तदा स्वच्छन्दतः भाणं नयते यत्र चेच्छति }८७ यथा सिदे गजो वाऽपि वद्यस्ादवतिषएते ! अभयाय मनुष्याणां मनेभ्यः संप्रबर्दवे ।॥ ८८ यथा परिचितश्ायं वायु विश्वतोमुखः । पर्धियायमानः संरुधैः शरीरे किखविपं ददद्‌ ॥ ८९ भाणायामेन युक्तस्य विप्रस्य नियतासनः । सर्वे दोपाः प्रणश्यन्ति सखस्थश्चैव जायते ॥ ९० तपांसि यानि तप्यन्ते चैतानि नियपाश्च ये । सवेयज्ञफं चैव मराणायामथ तत्समः ॥ ९१ अच्विन्वं यः कुशाग्रेण माप्नि मासि समशचुते । संवत्सरशतं साग्रं भआाणायामं च तत्समम्‌ ॥ ९२ भाणायामेदहेदोषान्धारणाभिश्च करिस्विपम्‌ । मल्याहारेण विपयान्ध्यानेनानीश्वरानरुणान ॥९३ सस्मायुक्तः सदा योगी मराणायापपरो भवेच्‌ । सरवैपापविषद्धारमा परं ब्रह्माधिगच्छति 1 ९४ हति श्रीमहापुराणे वायुग्रीक्ते पाडुपतयोगे मन्वन्तरादिव्णेन नाम द्दामोऽध्यायः ॥ १० ॥ आदितः शोकानां समणङ्ाः- १००२ ५ भवैकादशो ऽध्यायः 1 पाडपतयोगः। वायुरवाच-- एकं महान्तं दिवसमहोरा्मथापि वा । अर्धमासं तथा माप्मयनाब्दयुगानि च ॥ १ महायगसदक्चाणि छषयस्तपासे स्थिताः । उपासते महार्मानः माणं दिन्येन चुप ॥ २ अत ऊर्ध्वं भरवध्यामि माणायामपरयोजनम्‌ । एं चैव विद्ेपेण यथाऽऽह भगवान्प्रभुः ॥ भयोजनानि चत्वारि माणायामस्य विद्धि वे । शान्तिः भवान्तिदी्निशच प्रसादथ चतुष्टयम्‌ ॥९ योराकारदिवानां तु कमणां फलसमवम्‌ । स्वयंकृतानि कटेन इदामुत्र च देदिनप्रू ॥ ५ पिवरेमाद्मदुष्टानां स्ञातिसंवन्धिसंकरेः । क्षपणं हि कपायाणां पापानां शान्तिरुच्यते ॥ ६ छोभमानात्मक्रानां हि पापानापपि संयमः 1 इदामुत्र दितायाय प्रशान्तिस्तप उच्यते 1] ७ सू्यनयु्रदताराणां तुद्यस्तु विषयो भवेत्‌ } ऋषीणां च प्रसिद्धानां ह्ञानविक्ञानसंपदराम्‌ 1 ८ सतीतानागवानां च दर्बनं क्परतस्य च । बुद्धस्य समतां यान्ति दीघ्निः स्यरात्तप उच्यते ॥ ९ भटू[न्दरयाणाद्रय(याध मनः प्चवच मार्तान्‌। प्रसादयति यनाम मरप्तादु इत संहिता १० इत्यप धमः प्रथमः ्रष्णायापश्चतुाकधः॥ (†संनिकएफएले प्यः सथयःकारप्रमाद्‌जः 11 १२ अते उर्व भवक््यामि भराणायामस्य रक्षणम्‌ 1 आसनं च यथा तन्तं युतो योगमेव च ॥ १२ अकारं पथम दरस्वा चद्दमपा नमस्य च । आक्तन स्त्रास्तके छत्रा पद्ममधाप्तनतया। १३ सभनाठुरेवजाटुरुचानः सुस्थितोऽपि चै । समो ददढासनो मृत्वा रटत चरणावुभौ ॥ १५४ * ख. पुस्तके सूत उवाचेति पाटः । * ददमपं नास्ति घ. पृस्तषे । † पनुचिप्मनतर्ठप्रन्यो ट, पुरत ना । स. प.श्च्नो योः रेस. ट. "र्पायः 1 च. दः शारीरं मि ॥ चल.द. १ । ५. म. च. ट. पठ्यन्ते ६६ सा. "विनिर्मुः व ७. "न सयम्य योगतः भः <ला.ग. दादेव ।॥ ९६. नदौ प्रासा 1१. र.ग.प. श्ट: 1११. पपा ३८ शरीपहेपायनपुनिपरणीतम्‌-- [अ०१ ०-०१०-८१] * ( मन्वन्तरवर्णनम्‌ ) यक्षभाजो भविष्यन्ति सर्वे देवुगैः सह । मन्वन्तरेषु ये देवा भविष्यन्तीह च्छन्दजाः ॥ ६० तैः सार्पमिञ्यमानास्ते स्थास्यन्तीह(द) युगक्षयात्‌ 1 एवमुक्तस्तदा व्रह्या मदादेवेन धीमता ६१ भल्युकाच तदा भीमं हूष्यमाणः प्रजापतिः । एवं भवतु भद्रं ते यथा ते व्याहृतं भभो ॥ ६२ ब्रह्मणा समतुङ्ग॑ति सदा सममूत्किर 1 ततः प्रथृति देवेशो न मरासूयत वै मनाः ॥ ६१ उर्यरेताः स्थितः स्याणु्यावदाभूतसं एवम्‌ यस्माचोक्तं स्थितोऽस्मीति ततः स्थाणुरिति स्यतः शानं वैराग्यमैश्वर्यं तपः सल क्षमा धत्तः । सषृत्वमात्मसतवोपरस्त्वधिष्ठादत्वमेव च ॥ ६९ अथ यानि दशैतानि निलयं तिष्ठन्ति शंकरे । स्ीन्देवाटृषीयैव समेतानसुरैः सद ॥ ६६ अयति तेजसा देवो मदादेवस्ततः स्मृतः । अत्येति देवैश्वयीदरेन च परहासुराय्‌ ॥ कानेन च युनीन्पर्वान्योगैद्धूतानि समशः ॥ ६७ क्षय उचुः-- योगं तपथ सत्यं च धप चापि महामन 1 मादेश्वरस्य मानस्य साधनं च भचक्ष्नः॥ ६८ येन येन च धर्मेण गरतं पराप्स्यन्ति चै द्विजाः । तत्सर्वं भरोतुमिच्छामि योगं माहेश्वरं मभो॥६९ वायुखवाच- पश्च धर्मा; एुराणे तु स्ेण सपुदाहूताः 1 मादेवर्यं यथा मोक्तं स्दैरङ्िएकर्मभिः ॥ ७० आदिदैषस॒भिः साध्यैरभ्िभ्यां चैव सर्वेशः । मरद्धिभराभिश्रैव ये चान्ये विदुषाकयाः ॥७१ यमशुक्रपुरोगेश्च पितृकराखान्तकरैसतथा । पतैघान्यैशच बडुभिस्ते धमाः पधपाप्तिताः ॥ ७२ तेवै मक्षीणकपीणः शारदाम्बरनिर्मला; । उपासते मुनिगणाः संधायाऽऽत्मानपात्मनि ॥ ७२ गुरुप यहि युक्ता गुरूणां वै भरियेप््वः । विपच्य मानुषं जन्म विरन्ति च देववत्‌ || ७४ पदेम्बरेण ये भोक्ताः पश्च धमी; सनातनाः ) तान्सवीन्कमयोगेन(ण) उच्यमानान्निवोधत ।1७५ भाणायामस्तथा ध्यानं मरलयाहारोऽथ धारणा । स्मरणं चैष योगेऽस्मिन्पञच धर्माः भकीतिताः७द तेषां करमिरेषेण लक्षणं कारणं तथः 1 मवक्ष्यामि था तम्छं यथा सद्रेण भापितम्र्‌ ॥ ७७ भाणायामगतिशवापि प्राणस्याऽऽयाम उच्यते । स चापि तरिविधः प्रोक्तो मन्दो मध्योत्तमस्तथा भाणौनां च निरोधरस्तु स प्राणायायेङ्ितः 1 भाणायामममाणं तु मातरा वे द्रादश् स्मृताः॥७९ मन्दो दाद्शभान्तु उद्घाता दादश स्मृताः । मध्यमं द्वरुदातथतु(शतिननिकः ॥ ८०, उत्तमसतत्रिरुदयातो मात्राः पटवरिदेदुचपते । स्वेदकम्पविपादानां जननो शुभः स्मृतः ॥ ८१ इस्यतज्नविषं भोक्त प्राणायामस्य रक्षणप्र्‌ } भमाणं च समासेन लक्षणं च निवोधतत | ८२ सिद्वा डुञ्जरो वाऽपि तथाऽन्यो वा मृगो वने । शदीतः सेव्यमानस्तु मृदुः समुपजायते॥८३ सत्तया माणो दुराधपेः सर्वेपामरृतार्पनाम्‌ । योगतः सेव्यमानस्तु स एरवाभ्यासतो वनेद्‌)८४ ~ 1 3 न [+ ४३ - [9 स चव हि यथा सिंहः कुञ्जरो वाऽपि दुर्बलः 1 कालान्तरवशषायो भं द्म्यते परिभ्ेनाद्‌ ॥ ८५ [ररर * धनुशिहान्त्गतम्न्यो घ. पुस्तके नास्ति । "हाते नि भष शातं स" । २ ख. प. “न्योगोदूभ्‌" 1 ३ख.ग.घ. ट. च। ख. द. ^ । मदि" ५. च. ह. कम॑वि) ६. ध. ड. यथा1 ७ ख. "णायामनि" 1 घ. द. "णापाननि"॥ < ख... श्तु प्राः । ‰ख,घ. ८. मस्तु स ॥१०. “माघ्रास्तु । ११ ख. "मादक: । ग. घ. ड. "माठकराः । उ" । १२ ग, ध. श उच्य॥ ५३, या गम्यन्ते परिमर्द्‌नाः। प! 9७ ख, ठ, ष्टुना; ॥ प" । [मनप ्लो०१-१४] वायुपुराणम्‌ 1 १९ ( पागुपतयोगः } परिधाय मनो मन्दः वदयत्वं चाधिगच्छति । परिधाय मनोदेषे तथा जीवति मारुतः । ८६ वहपत्वं हि यथा वायुगीच्छते योगमास्थितः 1 तदा स्वच्छन्दतः माणं नयते यत्र चेच्छति ।८७ यूया सिद गजो वाऽपि वह्यस्रादवतिषटतते । अभयाय मनुष्याणां मृगेभ्यः संमते ॥ ८८ यथा परिषितथायं वायु विधतोपुलः । परशियायमानः संरुद्धः शरीरे किस्विपं दत्‌ ॥ ८९ भाणायानेन युक्तस्य विप्रस्य नियतात्मनः 1 सर्वे दोपः मणदयन्ति स्रस्यश्रैष जायते ।॥ ९० तपांसि यानि तप्यन्ते ्रैतानि नियमाश्च ये । सर्वैयत्तफलं चैव भाणायामथ तत्समः ॥ ९ श्‌ अच्विन्युं यः कुशाग्रेण माति माप्ति समशरते । संवत्सरशतं साग्रं भाणायामं च तत्समम्‌ ॥९२ भाणायेदहेदोपान्धारणाभिश् किल्विषम्‌ । मल्याहारेण बिपयान्ध्यानेनानीश्वरान्युणान्‌ ॥९३ सस्मादुक्तः सदा योमी प्राणायामपरो भवरत । सव्रपापविकषद्धास्मा परं व्रह्माभिगच्छति ॥ ९४ इति ्रीमदापुराणे बायुप्रीके पाशुपतयोमे मन्वन्तरादिवर्भ॑न नाम द्रामोऽध्यायः ॥ ५० ॥ आदितः शोकानां समथ्यड्ाः-- १००२. * भयैकाद्शोऽध्यायः 1 ह पापतयोगः। -+वायुरवाच-- एकं महान्तं दिवसमदोराजमथापि वा । अष॑मासं त्वा मासमयनाग्दृयुमानि च ॥ १ महायुगसदस्राणि पयस्तपाते स्थिताः 1 उपासते प्रदारमानः माणं दिव्येन च्छुपा ॥ २ अत उर्ध्वं मवस्यामि पराणायामपरयोजनम्‌ । फलं चेव विरोपेण यथाऽऽह भगवान्मभुः ॥ अयोजननानि चत्वारि भाणायामस्य विदि वै । शान्तिः पशान्तिदीभिश्च मरसादश्व चतुष्टयम्‌ ॥४ घोराकारदिवानां तु क्मेणां फठकतभवपर । स्वयं्तानि काठेन इृदापुन च देहिनाम्‌ ॥ ५ पितृमादपदुष्टानां ज्ञातिसंबन्िसंकरः । क्षपणं दि कपाया्णां पापानां आन्तिसुच्यते ॥ ६ रोभमानात्मक्षानां हि पापानामपि संयमः । इहामुत्र दिता्यीय मश्नान्तिस्तपं उच्यते ॥ ७ सू्यनुग्रदताराणां तुरयस्तु चिपयो भवेद्‌ । ऋषीणां च मसिद्धानां स्नानयिज्ञानसंपदाम्‌ ॥ ८ सतीतानागतानां च दर्शनं नापरतस्य च । बुद्धस्य समतां यान्ति दीधिः स्पात्तप उच्यते ॥ ९ ऋइद्दियाणीद्दिर्ायौश् सनः पथ च मारुतान्‌ । मत्ताद्यति येनापतौ माद्‌ इति संकितः॥ १० इदयेप धर्मः भरथमः मरप्गायामशवतुविध.। त संनिषएटफलो त्यः सचःकालमसादमः ॥ =? १ अत ऊर्ध्वं परवक््यामि भाणायामस्य लक्षणम्‌ । आसनं च यथा तच्ं युज्ञतो योगमेव च ॥ १२ अकारं मथमे द्त्वा च्धपूर्यो नमस्य, च 1 आसनं स्वक्ष कृतवा प्मर्धपिनं तथा ॥ १ ३ सूभनाठुरेकनादुर्ानः सुस्यितोऽपि च । समो ददासनो भूत्वा संहृत्य चरणावुभौ | १५ + ख. पुस्तके सूत उवाचेति पाठ. ॥ * इदमे नास्ति घ. पुस्तके 1 † धनुधिहान्त्तप्रन्थो ट, पुस्तके नाशि ! नि ख. च. छतो यो । रख घ र. "राय" १३ ष. द्‌. रारार जि") „ख. द, र ह ६ -विनिंकः प" ५ रु ^. म. ध. द. पव्यन्ते । ६ ख. म्प 1 ७द. ण स्यम्य योप्तः।भ'। <-स,न, ग्ययेशच । ५ ५ मासा" 1१० स्.ग. च. छृटःफः। ११य.पचा। ४ ५९. शौ कका ० शीमैपायनपुनिमणीवम्‌- [म०११-को° ११५-४९] ( पागुप्तयोगः ) संहृतास्योऽववद्धाक्न उरो विष्टभ्य चाग्रतः । पाणिभ्यां दषणौ छाध तथा मरजननं यतः ॥ १५ किचिवुक्नापितदिराः विसे प्रीवां तथैव च । संरक्ष्य नािकाग्रं स्वं दिशथानव्ररोकयन्‌।। १६ तमः प्रच्छाच रजसा रजः समसेन च्छादयेत्‌ } तततः सखस्थितो भूत्वा योगं युञ्ञन्समाहितः॥ इन्दिपाणीन्धरियार्थाथ मनः पञ्च समासतान्‌ । निश्च समवायेन ) भद्यादारपुपक्रमेद्‌ 1 १८ यस्तु भलादरेत्कामान्दूर्मोऽङ्गानीव सर्पतः । तथाऽऽत्मरतिरेकस्थः पश्यल्यारपानपमास्मनि ॥ १९ परथिता शरीरं तु सयाह्याभ्यन्तरं शुचिः 1 आकण्ठनाभियोगेन प्रखाहारपुपक्रमेत्‌ ॥ २० कलामो्रस्तु भिञेयो निमेषोन्मेप एव च । तथा द्राद्षमान्नस्तु प्राणायामो विधीयते ॥ २९ धारणाद्रादशायामो योगे वै धारणाद्रयम्‌ 1 तथा तरै योगयुक्त देशव मर्तिपयते ॥ २ चीकति प्रमारमानं दीप्यमानं स्वतेजसा । भाणायामेन युक्तस्य विप्रस्य नियततात्मनः ॥ २३ सर्वे दोपाः परणद्यन्ति स्ैस्थभरैव जायते 1 श्वं पै नियताहारः माणायापपरायणः ॥ २४ जिला निखा सद्‌ा भ्रमिमारोदेत्तु सदा मुनिः 1 अजिता दि महाभूमिर्दोपानुत्वादयेद्धहून।।२५ विवधेयति संमोदं न रोदेदजितां ततः । नाठेन तु यथा तोयं यत्रेणैव वर्छीन्वितः ॥ मद आपिवेत प्रयल्नेन तथा वायुं जितश्रमः । नाभ्यां च हृदे चैव कण्ठं उरसि चाऽऽनने ॥ २७ नासाग्रे तु तथा नेते शुवोपध्येऽय मूर्धनि 1 किचदव परस्मिध धारणा परमा स्मृता ॥ २८ माणापानसमारोधात्मराणायामः स कथ्यते । मनसो धारणा चैव धारणेति भकीतिता ।॥ २९ नितिर्धिषयाणां तु मलादारस्तु सङ्गतः । सर्वेषां समाये तु सिद्धिः स्पाद्योगलक्षणा ॥ ३० तयोत्पन्नप्य योगस्य ध्यानं वै पिद्धिलक्षणम्‌ । ध्यानयुक्तः सदा परयेदात्मानं सू्यचन्द्रवद्‌ ३१ स्स्यानुपपन्तौ तु दशनं तु न विदयते । अदरेशकारयोगस्य दर्भं तु न विदयते ॥ १२ अग्न्यभ्यासे वेने वाऽपि शुष्कपर्णचये तर्था 1 जन्तुन्पातते उमशाने वा जीर्भगोषठे चतुष्पथे ।३३ साचे सभये चाऽपि चैल्यवरमीकसंचये । उदपाने तथा नयां नं चाऽऽध्मातः कदाचन ॥३४ दषावि्ास्तथाऽमीता न च व्याकुर्चेतसः । युञ्जीत प्रमं ध्यानं योगी ध्यानपरः खदा।। ३५ एतान्दोपान्विनिधिदख ममादायो युनक्ति बै । तस्य दोषाः कुप्यन्ति इरीरे विघ्रकारकाः ३६ जत्वं बधिरस्वं च मूकत्वं चाधिगच्छति ! अन्धत्वं समृतिखोपश्च जरा रोगस्तयैव च ॥ ३७ एत दषाः पङुप्यन्ति भज्ञानाचो युनक्ति बै ! वस्माज्ज्ानेन शुद्धेन योगी युज्ञेत्माहितः ३८ अममरत्तः सद्‌ा चैव न दोपान्प्राुपात्कविद्‌ । तेपां चिकित्सां व्याम दोपाणां च यथाक्रमम्‌ यथा गच्छन्ति ते दोषाः पराणायामस्ुत्थिताः । सिग्धां यवागुपत्युप्णां मुक्त्वा त्रावधारयेत्‌ एतेन ऋमयागेन(ण) चातशुरमं शाम्यति । गु(उोदाचरेमतीकारमिदं कुर्याचिकषिरिपतम्‌ ॥ ४१ सक्ता द्धि यवागूं वा बायुर््व ततो व्रजेत्‌ । बायुग्रान्थ ततो भिचा वायुदेशे मयोजयेत्‌ ४२ तथाऽपि न्‌ रपः स्याद्धारणा पप्र धारयेत्‌ 1 युञ्चानस्य तनु तस्य सच्स्यस्यैव देदिनः ४३ गु(उ)दायतेमतीवति एतत्कुर्याचिकिरिसितम्‌ । सर्वगाचरपकम्येन(ण) समारन्यस्य योगिनः ॥ ४४ इमा एवाकरसां क्वाति तथां संपद्यते सुखी । मनसो प्तं फिचिदरिष्टम्भीकरलय धारयेत्‌ ॥ ४९ ५ करप. द, ५ पृपणे । २ ख. ग. -सुपाक' 1 ३ स. घ. "मात्रातुवि"! ख.ग घ ड. वीक्ष्यते । 6 ध. स्वस्याः ् ४ 1६ ख.ग. घ. ट. "लाधिनः। आ । ७ स. ग. द. वले ! < ल. "था। यन्तुः 1९ म, घं. वाप्यां । ५०क.न्‌ यापातः १५ घ. "विषटस्तयाऽदान्तो न ॥ द, "दिशस्तथा श्रान्तो न । १२ क. ग. तस्य । 9 २ क्.प. इ, भया ॥ १५क. "ता यदवत्त। + [अरो ° १-९] वायुपुराणम्‌ । .४१ ( योगोपसर्गकथनम्‌ ) छरोद्घात उरःस्थानं कण्ठदयो च धारयत्‌ ! स्चोऽवधाते तां वाचि वारि भ्रोत्रमोस्तथा ॥ जिष्ठास्थाने दपार्वस्तु अत्रेः सेदांय तन्तुभिः 1 फठं वै चिन्तये्योगी ततः संपत सुखी॥ ४७ क्षये कुठे तकीलासते धारयेर्सवंसासिकीम्‌ । यसिमिन्यस्मिव्रजोदेशने, तसिरन्युक्तो पिनििोत्‌ ॥ गोत्पक्चस्य विप्र(च्च)स्य इदं कुयािकरिर्सितम्‌ । वंदाकरीटेन पधानं धारयान(ण)स्य ताडयेत्‌॥ मृधि कीट मतिष्ठाप्य कष्टं काषेन तादयेत्‌ 1 भयभीतस्य सा संज्ञा ततः प्रल्ागमिष्ति ॥ ५० अथ वौ लुक्सक्गस्य इस्ताभ्यां तत्र धारयेत्‌ । भतिकभ्प ततः स्ना धारणां पर् पारयेत्‌ ५१ लिग्धमसयं च भुख्गीतत ततः संपद्यते सुखी । अमानुषेण सतन यदा बुध्यति योगवित्‌ ॥ ९२ दिवे च पृथि चेव बायुपमर्रि च धारयेत्‌ } प्राणायामेन तत्सर्वं दह्यमानं वशी भवेत्‌ ॥ ५३ अथापि भव्िशेदेदं ततस्तं पततिपेधयेत्‌ । तवः संस्तम् योगेन धारयान(णस्य मूर्धनि 1 ५४ भाणयापाद्रना दग्ध तत्सम त्र्य त्रनत्‌ 1 कृणपपापराधर तु धास्यदुदयाद्र्‌ 1 ५५ महो जनस्तपः सं हृदि कृत्वा तु धारयेत्‌ । त्रिपस्प तु फं पीत्वा विश्षसयां धारयेत्ततः ५६ सतः सनगां पृथ्वीं कत्वा मनात धारयेत्‌ । हदि कसा सपुरां तथा सवीय देवताः ॥ ५७ सदस्चेण घटानां च युक्तः सायत योगविद्‌ 1 उदके कष्ठमातरे तु धारणां पूर्नं धास्येत्‌ ॥ ५८ -भतिद्योतोविपा विष्टो धारवेत्सवेगाव्रिक्तीम्‌ । चीर्णोऽकपतरपुटकैः पिवेदररमीकगृत्तिकाम्‌ ।। ५९ चिकित्सितविधिद्प विश्रुतो सोगनिर्मितः । ठपाख्यातस्त॒ समासेन योगेन देतुना ॥ ६० ` शुवतो रक्षणं विद्धि विपस्प कथयेन्स चित्‌ । अथापि कथयेन्मोदाततद्विज्ञानं मीयते ॥` ६१ तस्मासदत्तियागस्य न चक्तव्या कथचन ॥ ^ धम्‌ सदस तथाऽऽरार्यप्रखदटुपत्र वणप्रभा युखरसौम्यत्ता च॥ गन्धः शुभो पृत्रपुरीपमरप यागम्रररात्तः प्रथमा हरर ॥ ६ आत्मानं पृथिवीं चैव ज्यरन्तीं यादे पश्यति 1 कसयाऽन्यं धिते चैव षिद्ात्सिद्धियुपस्िताम्‌ इति श्नीमदापुराणे वायुोक्ते पाशुपतयोगो नामैकादशोऽध्यायः ॥ ११४ आदितः श्मेकानां समण्यङ्ाः- १०६६ अय द्रादसोऽध्यायः ! योगोप्तगक्रमनम्‌ । सृत उवाच -- अत ऊध भवरक्यामिं उपस्तमौ यथा तथा । मादुर्भवन्ति ये दोषा दतस्य देटिनः ॥ २ माठुप्यान्विव्रिधान्कामान्कामयेतं चतं चिः । बिच्ादानफठं चत्र उपषषटसतु योगविद्‌ ॥ २ अव्रिरोच दवित्मेपसतपनं तया । मायाकम धनं स्वरगेमुपखप्स्तु कादक्षति ॥ , ३ पपु कष युक्तस्ठु सोऽबिद्ाशमागतः । उपर तु जानीयाद्ख्ा चैव विभेद ॥ ~ [+ल नियं चश्वपरो युक्त उपस्तम!ससुच्यतं । जितत्रत्युपसगस्य नत्न्वासस्य दृदिनः॥ ५ „ स. म.श्रोत्रिये तथा। २. ड. अग्निने \ 3 ठ. स्मिन्योगोवि" 1 *घ. रइ. वाऽटुप्तः । ५ ख. घ. दीणेकप" १ य. शीर्णा" । ड. श्वीणैके प । ६ ग. च. इ. तुवन्तं 1 ७ स. घ. ट, दवान्यविः <. ध, "हयम्‌ 1 ९स्र.ग. घ. इ. च्ुनुष्डि" ४१० क. "तःप्रायत्तनं । ६ 1 ४२९ शीप्दरपायनमुनिपणीतम्‌- [अ०१२छो ०१-६६] ( योगोपतगैकथनम्‌ ) खपसगौः पवतैन्ते सा्राजसतामसाः । परतिमा श्रवणे वैव देवानां चैव ददोनम्‌ ॥ ६ श्रमावतैथ इयते सिद्धिरक्षणघंहिताः । विवा काव्यं तथा किरं सभवाचोकृतानि तु ॥ ७ “ विदयायौश्चोपतिष्ठनितं पभावस्यैव रक्षणप्‌ । श गोति दव्दाञ्परोव्यान्योजनानां कतादपि ॥८ सर्पश्च विभिज्ञथ योगी चोन्पत्तवद्ेत्‌ । यक्षराक्षसगन्धवीन्धीक्तते दिव्यमानुपान्‌ ।॥ ' ९ वेत्ति तांश महोयोगी उपसगैस्य लक्षणम्‌ । देवदानवगन्धरद्पीं्ापि तथा पितृन्‌ ॥ १० भषते सर्मतथैव उन्म तं भिनदद्‌ । धमेण धाम्यते सोमी चोयमानोऽन्तरास्मना ॥ ११ श्रमेण ्रान्तदुदधसतु ज्ञाने सर्वं परणदयति । (वाती नाश्रयते चित्तं चोचमानोऽन्तरात्पना। १२ वतैनाकरन्तदुद्धसत स हानं मणस्यति ) । प्रा्ुय मनसा शुं पटं चा कम्वर तथा ॥ १३ सतस्तु परप बह्म क्षिममेवादुचिन्तयेत्‌ । तस्मा्चयाऽऽस्मनो दोपांस्तृपसगीतुपस्थित्तानः ॥ ४ परिलेतं मेधाघी यदीच्छेत्सिद्धिमास्मनः । ऋषयो देवगन्ध्ी यक्नोरयमहासुराः ॥ १५९ उपसर्गेषु संयुक्ता आरमन्ते पुनः पुनः । तस्मादुक्त सद्‌ा योगी दघ्वाहारो जितेन्द्िपः | १६ तथा सुप्तः सुृह्मेढु धारणां गधि धारयेत्‌ । ततस्तु योगदुक्तस्य जिठनिद्रस्य योगिनः ॥ १७ उपसगः पुनधान्ये जायन्ते भाणसंज्ञकाः ! पृथि धारयेत्सवी ततथापो द्नन्तरम्‌ ॥ १८ ततोऽभ चैव सर्वेपामाकाभं मन एव च । ततः प्रा पुनहुद्धि धारयेयत्नतो यती ॥ १९ सिद्धीनां चैव तिग्मानि दा चा परिम्‌ । र्यः धारयमाणस्य मदी षमा भवते ॥२० +आत्मानं मन्यते निलयं वृथ्वीगन्धश्च जायते । अपो धारयमाणस्य आपः द्मा भवन्तिदि २१ शीता रसाः भदतनते ममा हमृतसंनिभाः । तेजो धारयमाणस्य तेनः सूक मरकत ॥ २२ (आत्मानं सन्यते तेजस्तद्धावमलुपशयति 1 वयु धारयमाणस्य वायुः सक्ष अवत ॥ २१ आस्परानं मन्यते पायुं वायुवन्ण्डलं श्रेत्‌ । आकार धारयमाणस्य ज्योम सृष्मे भवतैते)| २४ पदयते मण्डं क्ष्मं घोपथास्प परते । ( आसमान मन्यते नित्य वायुः सूह्मः मवकते ॥ २५ तथा मनो धारयतो मनः सक्षय भवते 1 मना समैभूतानां मनरतु विक्तेहिसः। रष च्चा घद्धिषदा यु्ञे्तद्‌ा विज्ञाय ध्यते । एतानि मप्र स॒ष्मामि विदित्वा यस्तु मोगवि्‌ ॥ परिलजति मेधावी स बदा परमं वरञत्‌ । यद्सिन्यस्मिथ संयुक्तो भत रेशव्खक्षमे ॥ २८ तनव सदर भजते तेनैव भविनदयति । नर्पाद्विदिलखा मृह्माणि संसक्तान परस्परम्‌ ॥ २९ प्रिल्यजति सो बुद्छा स परं मा्याद्धेजः । चयने दि महास्पौन पयो दिव्यः 1३० रुताः सृकष्ममविषए ते दोपास्तेषु संक्िसाः } तस्मान (निधयः काथः सूष्ेप्विद कदाचन ३१ पवयाजजायते रागे विरागं ब्रह्म चोच्यते । विदि सप्त सृकष्माणि ष्डद्रं च मदेष्वरम्‌ ॥ मान विनियोगज्ञः परं ब्रह्माधिगच्छति ॥। 8 ३२ {५ ) धनुिहान्तगेतम्न्धो ध. पुस्त नास्ति । ~+ ददमर्धं नादिति क पुस्तके । > घनुिहान्तर्मतप्रन्यो घ. प्त नास्त ञ = दरमर्ध नादिति क. पुस्तके । ( द्रदमर्षं ख. ग. घ. स पृश्तकेषु नारित । ~ ५ त षिद्धल 1११५क. "चापू 1२ख. ट. “न्ति पराततिमस्यै" 1" घ. प्रतिनास्यप } सम, 'न्वीक्षयन्ने । & ८. सान पप" १५ य. सला । < स. ग. घ. ड. "येत श्रयलतः 1 चि" 1 ५ ष. प्रवया य १०. द, स्य चाऽप्पः । घ ^स्यव्वापएः 1 ११ कस. टि] सीता। १९ फ. ्ठेप्रनो। ना" ( १३स.ग.घ. ट." यथा 1 . [व "षा क । ॥४। [०१३ो०१-१६] वायु्सणमर्‌ । ३ ( योगैश्वयैनिरूपणम्‌ ) १. सहना दृ्िरनादिवोधः स्वतच्रता निलयमलुपजक्तिः । । = अनन्तक्षा्तिथ विभोप्रिधिह्ना; पडाहुरद्गनि मदेश्वरस्य ॥ ३३ नियं ब्रह्मनो युक्त उपस; मुच्यते ! जितश्वासोपसरमैस्य जितरागस्य योगिनः ॥ ३४ पकौ वषि शरीरेऽस्मिन्धारणा सावक्रामिकीं । वितनेय्द्‌। द्विजो युक्तो यत्न यद्ापयेन्मनः 11३५ भूतान्यानिदते वाऽपि त्रैलोक्यं चापि कम्ययेत्‌ ! एतया मविशेदैदं दिवा देहं पुनस्त्वं ॥२६ मनो दारं दि सोगानामादिदं च विनिर्दिशेत्‌ ! आद्नादिक्रियाणां तु आदिल इति चोच्यते पतेन विधिना योगी विरक्तः सूक्षमवभितः । भरते समतिक्रम्य सद्ररोके महीयते ॥ ३८ @ेतयणसमाप्े ब्रह्मभूतं ह तं युम्‌ । देवस्थाने सैष सर्वतस्तु निवतेते) ॥ १९ चैयावेन विद्याचांथ राक्षसेन च राश्रसान्‌ । गान्धर्वेण च गन्यर्वान्करोवेरेण कुवेरजान्‌ ॥ ४० इन्द्रमनद्रेण स्थानेन सस्यं सोभ्येन चव दि । मजापति तया चते प्राजापयन साधयेत्‌ ॥ ४१ बाह्य ्राह्मेन(ण) चाप्येवमुपामच्रयते भम्‌ 1 चन्न सक्तस्तु उन्मत्तस्तस्मारसव भवते ॥ ४२ निदं चह्मपसे यक्तः स्थानान्येताने वै सयनेत्‌ । असज्जमानः स्थनेपु द्विजः सर्वगतो भवेत्‌॥ इति श्रीमहापुराणे वायुप्रोक्ते योगोषसरगनिरूपणे नाम द्वादशोऽध्यायः ॥ १२1 आदितः शयोकानां समण्वहूा;ः- ११०९ क्व भयोदशोऽध्यायः। पोगीश्र्यनिरूपणम्‌ 1 वापुरुवाच-- अत ऊर्यं भवक््यामि रे्र्वगुणविस्तरम्‌ । येन योगविशेपेण संवरोकानतिक्रमेत्‌ ॥ १ तत्राएटगुणैन्वयं योगिनां समुदाहृतम्‌ । तत्सव ऋमयोगेन(ण) उच्यमानं निवाधत्त ॥ म अणिमा छिमा चैव महिमा माक्तिरेव च । भाकाम्यं चव सवत्र इगोत्व्‌ चैव्‌ सर्वतः ॥ )} विसवमथ सर्र यत्र कामायसापिता । तचापि विविधं जयमन सावकामिक्रम्‌ ॥ ॥\ सानं निरवच्रं च सृं चैव भवतैते । सावं नां यत्तं पञ्चभूतात्मकं स्मृतम्‌ ॥ ५ „ निरयं त्था नाप पञ्चभूतास्पक्त स्थतम्‌ 1 इन्रयाणि पुनथेव अदंकार्थ पै स्मृतम्‌ ॥ ६ तच सूृष्मप्रेत्तस्तु पथमूतात्पक्रं पुनः } इन्द्रियाणि मनश बुद्यषेकारसंश्खितः ॥ ७ तथा समपय चेच आसस्था ख्यातिरेव च । सयाम एव [वर्धः सुह््त्वव्‌ भवरत ॥ ट पुनरषशगस्यापि तेप्वेवाय भवते 1 तस्य स्थं मवक््यामि यथाऽऽद्‌ भगवान्मभुः ॥ ९ भ्रैखोक्ये समेभरतेषु जीचस्यानियतः स्मृतः 1 जाणमा चं यथाव्यक्तं सवे तुन्न प्रतिष्टितम्‌ 1 १० त्रलोक्ये सवेध्नानां दुप्पाप्यं समुद्राहूनम्‌ 1 तपि भवरत माप्य मर्म योगिनां वलत्‌ ॥ ११ म # धनुविढान्तर्मतप्रन्यो ध. पुस्तक नास्ति । १य.ग.घ. ड. "दासिः च विभोधिदित्वाषपः। २ख. घ. द. नादिन्द्याणा। ३ ख. द. शपुपेत्‌ 1 वै स. प. नयेत्‌! निः ५स.ग. घ. ट. सर्वादि ९ क.ग, चयं सर्व" 1 ७ क. “मतत्त। < च.-यथ 1 ९क.^गिमनः\ +° क. "वृत्त तुष ॥ ११ क. "तितम्‌ \ व । १२. ग. प, इ. शुग 1 9दय. द, “ षय" 1 १८ य.ग. घ. ट, श्चास्व म ॥ ४२ श्रीमदरुपायनपुनिग्रणीतम्‌- [०१४ ०१-५]' ( पश्ुपतयोगतिरूपणम्‌ ) लम्बनं सुवनं योगे खपपस्य सदा मवेत्‌ । शीघ्रं सत्रभूतेषु दित्य तपदं स्मृतम्‌ ॥ (# ञखोक्ये स्थतानां पाधिः काम्यमेव च । महिमा चापि यो यसिमस्दतीयो योग उच्यत११ त्रैलोक्ये सर्वभूतेषु भैरोक्यपगपं स्पृतम्‌ । भरकामान्विपयान्भुदधे न च भ्तिदतः एवित्‌ | १४ जलोक्ये सर्थभूतानां सुखटःखे भवते । ईको सवरति सेच मविमागेन योगवित्‌ 1 १५ चर्यानि चैव भतानि जैोक्ये सचराचरे । भवन्ति सवैकार्येषु इच्छती न मवन्तिच॥ १६ शध्यत्र कापादसापित्व श्रलोपये सचराचरे । इच्छया चेद्धियामि स्युभेदन्ति न भवन्ति च १७ शब्द स्पर्षा रसो गन्धो रूपं चैव मनस्तथा । मवततेऽस्य चेच्छत न भवन्ति तथेच्छया) १८ ने जायते न मरियते भिद्यते न च च्छिघिते। न दृचयते म पयत दयते न च छिप्यते॥ १९ न क्षीयते न प्रति न सिधति कदाचन । क्रियते चैच सवच तथा चिक्रियतेनच॥ २० अगन्धरसद्पस्तु सपशशब्दवि्रजितः ¡ अवर्णो ध्रव तथा वर्णस्य किचित्‌ ॥ भ सुष्ेऽ्य एवेष पैव विपये च युज्यते । श्नात्वा तु परपं दमं सृषमत्वादचापवगोकः ।॥ २२ च्यापकस्त्वपघगांचच ठ्यापित्व्ात्पुरपः स्मृतः । पुरपः सूक्ष्मभावात्‌ एेश्वयं परतः स्थितः २१ गुणान्तरं तु रेवं सवैः सृष्षम उच्यते । देश्वयमपरेवीयाति माप्य योमपरुत्तपम्‌ # अपरम ततो गच्छेत्स परं एदम्‌ ॥ म्य ५ इति श्रीमहापुराणे वायुप्रोक्ते येगि्र्यनिल्पणे नाम त्रयोदशोऽध्यायः 11 १६ ॥ आदितः शोकानां सम्यद्ूमाः-- ११३३ भथ चतुर्दशोऽध्यायः 1 प्शुपतयोगनिरूपणम्‌ । बादुर्याच-- न चवमागता ज्ञानाद्रागास्कम समाचरेत्‌ । जस तामसं वाऽपि दक्त्वा तत्रच युञ्धैते॥ ९ पथा सुकरतकमा तु फर स्वगं समच । तस्मास्स्यानालषुनश्व्टा मतुप्यमनुपद्यते ॥ ष तस्माद्र परं सृष्मं व्रह्म शाश्वत्तपुच्यते । व्रह्म एव दि सेवते ब्रह्सव परमं सुखम्‌ ॥ प प्रारश्रपत्तु यज्ञानां सहत्ताऽयन वतते 1 सूयो मृत्युवशं याति तस्मान्पाक्षः पर सुखम्‌ मा ष्ट अय वे ध्यानसंयुक्तो ब्रह्मयज्ञपरापणः । न सं स्याच्यापितै शक्यो मन्वन्तरदतेरपि ॥ ५. चषा पुरषं दिव्यं विश्वाख्यं दिन्वरूपिणम्‌ । विश्वषादरिरोपश्रीवं दिन्देशे.विश्वभावनम्‌ वेखगन्धं विश्वमार्यं विन्दाम्बरधरं भरुम्‌ ॥ ६ गोभिर्महीं ' संयतते पतधिणं महात्मानं परममतिं वरेण्यम्‌ । 4 =. 3 ४. 1 ६५ ४ कावि पुराणमनुशासितारं सूक्माच शकम महदतो मदान्तम्‌ ॥ ५७ ~ कन टदयतेऽय शोकः ख. घ. पुस्तकयोः । १. ष्टु भः ।६क. ११ य. ट. भज्यते । < प. ड. खुदयन १ २ द. घ. योगद १३. ड. यतुष'१४ख. घ. क्यगमनं स्मृ ५ १५. ट. भुज्यते। ८ द. भेत. ॥ व्या" 1 ९ क. ध्‌, श्रतिः । १० प, व्व तु २स. ट. स ग्या(्या,वयितु । १३ य. ध. ड. सप्ते ६ १४ द. ष्मो म! गम ०१४छो ०८६] पाय॒एराणप्र } ४५ ( पाश्चुपतयोगनिरूपणम्‌ > योगेन पदयन्ति न चसुषा तं निरिन्द्रियं परप रुक्मवर्णम्‌ । क अदटिद्गिनं पुरुषं सकमपर्णं सदिद्धिनं निम वेतनं च ॥ ८ निदं सदा सर्भगतं तु शौचं पदयन्ति युक्त्या वकं मकाशम्‌ 1 ५ तद्धावितस्तेजसा दीप्यमानः अ( नो छ पागिपादोदरषान्वनिहः॥ .. ९ अतीन्दरियोऽयापि ससह एकः पदयत्यचष्ुः स शछणोत्यक्णंः ! नास्यास्लयञद्धं न च वुद्धिरस्ति स वेद्‌ सर्य न च बेद्वेयः ॥ १५ ( - तपाहुरण्व्यं पुदपं महान्तं सचेतनं सर्वगतं सुसृष्ष्मम्‌ ॥ ११ तमाहुभुनयः सर्वे छोके मसदधाभरणीम्‌ । मरकत सर्बभतानां युक्ताः पश्यन्ति चेतसा!) २१ . सदतःपागिपादान्तं सर्वतोक्षिरिरोरखम्‌ 1 सर्वतःशयुतिमदटोके स्माद तिष्टति ॥ २४ युक्ता सोगेन चेदयानं सर्ैतथ सनातनम्‌ । पुवं सवभूतानां तस्माद्धाता न पुति । = ९४ ( +भूतास्पानं महात्मानं परपात्परानपय्ययम्‌ । सर्वात्मानं परं चक्मतदरै ध्याल्लान मृद्रति॥) पदनो हि यथा -ग्रा्तो विचरन्सर्वपूषिपु । पुरि शेते तथौऽग्रे च तस्मास्पुखपं उत्यते ॥ १६ अथ वेषुप्पमीसु सविशेपैय कर्मभिः. ततस्तु व्रह्म योन्यां वै एुकरश्रोणितसेगुतम्‌ ॥ = २७. खीपुमांस(पसयोः)धयोगेण नायते दि एनः पुनः । ततस्तु गर्भृकाटे तु कष्टं नाप जायते १८ कादटेन कडन॑(कं) चापि युदूवुद्रथ पजायते । मदिण्टस्तु यथा चक्रे चक्रा्तेन परितः १९. दृस्ताभ्यां द्रिषमाणस्तु विश्वत्वपुपगच्छति । एवपार्मासियपतयुक्तो वायुना समुदीरितः ॥ १० नायते माुपस्तत्न यथा रू“ तयां मनः । वायुः संभवते तेपां बातात्संनायते जम्‌ ॥ १ लद्धारह भवति पाणः प्राणाच्छुजं विवर्धते । रक्तर्गाचयिदच्छःमागाशचुर्दय ॥ ४६। मागतोऽरपङं त्वा ततो मर्भे नियेभ्यते 1 ततस्तु गर्भसंयुक्तः पदमिर्ववुभिरेतः ॥ २.१ पिवुः श्ररीरायलह सूपयस्योपनायते । तोऽस्य मातुराहारात्पीतीदमतरेधितम्‌ ॥1 २४ माभिः सोतःपवेशेन प्रायायाते दि देहिनाम्‌ ) नव माप्नान्परिक्ः संवेटिनदिरोपरः 1 २५ येषटितिः स्गोत्ैश्च अग्यायक्रमागतः । नधमासोपितर्ैव योनिच्द्रादवाट्दषः। २६ तस्तु कर्मभिः पादमिरयं परतिपद्यते । असिपयवनं चवर ारपनीददमेदमोः ॥ =“ २७ तत्न निर्भ्सनं उद तया दोणित्तभोननम्‌ ॥ प्तास्तु यातना योराः कुम्मीपाकसुदुःसद्यः ॥२८ यथा द्रापसु ठिच्िन्ाः सवरूपुपपान्नि वं! तस्माच्छिन्नात्न भिन्नद् याननरस्यानमागताः॥ एवं जीवस्तु तः पावृस्तप्यश्रानः स्वपतः 1 आषएयाल्च्मभिः ठं दुशं वा याद्‌ चनरय्‌(द) ३० पकरेनैव तु गन्तव्यं सर्वमृन्युनिवरिशनम्‌ । प्रेमैव च भोक्तव्यं तस्मात्ुकृतमायेत्‌ ॥ 4. न तेर्न प्रस्थितं कविद्धच्छन्तपयगच्छति | यद्रनन छनं कम तदरेनपनुगच्यनेि ॥ ३२ ५ + पटुधिपान्नरगन्पन्पो य. पुम्ङ़ नाल्नि 1 - ११. प. दुतम । ट. "दुय" 1 ३ ण. "र पर्पमददादुरनां पवृ समेन सरन पूषन म + ४५, द. "मिदर भषन्‌. रुषे 1 दष. स, याटरन्पेण । पय. दप. षट. श्लुमद्ति" ॥ = न च. द. वथ 4 < ण. श्व ददा 1 ९. ए. (दद्यः 1) प. दनद 4११ अ. द. द. "मछ १२ ष, न्दसमे 1 १३८. ग. स. श्दतद । द, णोदेध (गय. गप. द. "दाका मुः ११५ स. ग. नवरुुर्द दग । प. "दार दषम ५ शरीमदरपायनमुनिपरणीतम्‌ -- [अ० १५० १-१२] ( पाडपत्योगनिरूपणम्‌ ) ते नल यपावपय वाभनददहाः क्ाशन्तः सततमानएसमरयागः । शरुप्यन्ते परिगत्वेदनाशरीरा बदहीभिः युश्शमधमयाततनाभिः ॥ ३ पणा मनत्ता वाचा यद्‌ भाल (नपन्यते । तसस्य द्रेत्पाप तस्मात्सुकृतमा चरत्‌ ॥ >, # यारग्नातानत पापानि पधं कमाण दूदिनः 1 ससार तामस ताटक्पद्‌वेध मातिपद्यतेा ३५ मानुप्य पञ्चमाव च पञ्चभावान्मृगा भवत्‌ । एमत्वासपाल्षमाव तु तस्माचव सर्षपः ॥ ३६ सर्धपत्वादच्छाद्ध स्थायरत्वं न सञ्चयः । स्थावरे पुनः प्रष्ठा यावदुनिपपते नर; | १७ फुलाख्चक्रवद्भान्तस्तचैव परिकापितः । इ्येवं हि मनप्यादिः ससार स्थावरा न्तिके ॥ १८ विज्ञयस्तामसां नापर ततैव परिषितते । साच्िकश्चापि सपार व्रद्याद्‌ः परिकीतितः ॥ १९ [पल्ाचान्त; स पिज्ञेपः; स्वगेस्थानेप दादनापर्‌ । ब्रा तु केवर सख स्थावर कंवल तमोणण चठुदेशानां स्थानानां मध्ये विष्टम्भकरं रन; । मैसु च्छिदमानेपु वेदनातेस्य देदिनः ।॥ ४१ सतस्तु परमं व्रह्म कथं विधः स्मरिष्यति । संस्कारास्पूतरथभस्य भावनायां भ॑नो(गो)दितः ॥ माप्य भजते निलयं तस्मान्निलं समादधेत्‌ 1 न्‌ दति श्रीमदापुराणे वायुभोक्ते पाडूपतयेोगनिरूपण नाम चतुर्दशोऽध्यायः ॥ ५*॥ आदित्तः श्लोकानां समण्यङ्ाः-- ११७५. भष पद्वद्दोऽध्याय- ॥ म पाश्पत्तयोगनिङ्प्णम्‌ ॥ वायुरुवाच-- चतुदेगावेध हतद्बुदभ्वा संसारमण्डरम्‌ 1 तथा समारमेत्कमं संसारभयपीडितः ॥ १ ततः स्मरति संसारं चक्रेण परिवर्तितः । तस्मात्तु सततं युक्ती ध्यानतत्परथुञ्जकः 1} म तथा समरारमेदयोगं यथाऽऽत्मानं स पद्रयति । एप आः परं उ्योततिरेप सेतुर्तुत्तम ३ ~ बषृद्धो दयेप भूतानां न संमेदश्च दान्वतः । तदेनं सेतुमारमानममि वै विश्वतोमुखम्‌ ॥ ् दस्य सवभूतानायपास्रीत विधानवित्‌ । हुत्वाऽष्टावाहुतीः सम्यकशुचिस्तद्वतमानसः (] ५ श्वानस्‌ हुदेस्थ तु यथाव्रदनपुयश्चः 1! अपः पुत्रे सकलाय तेप्णी भृत्वा उपासते ॥ क भाणायोति ततस्तस्य प्रथमा ह्याहुतिः स्ता । अपानाय द्वितीया तु सम्नायेति चापरा॥ ७ उदानाय चतु्ीतति व्यानायेति च पञ्चमी । स्वाहाकारैः परं हत्वा शेपं युङ्कीत कामतः ॥ < अपः धनः सछ्साइय उयाचम्य हृदयं स्पृशेत्‌। ॐ रणानां ग्रन्थिरस्यात्मा रुद्रो स्मा विशान्तकः स ददर द्यार्मनः माणा एवमाप्याययेत्स्वयम्‌ । स्वं देवानामपि ज्येष्ठ उग्रं चतुरो षा १० मूत्रा त्वमस्पभ्यं मद्रमेतद्ुतं दविः । पव हृदयमार्भ्य पादाह्ुषटे ठु दक्षिणे ॥ ११ विश्राज्य दक्ञिणं पाणि नाभि पै पाणिना स्पृशेत्‌ । ततः पुनरुपस्ूबय चाऽऽत्मानपमिसंस्परेत्‌ १ग.घ. ठ. दरन्योऽन्यतः। २ स. ध. ^द्‌। यथापिवाततिगन्ध्या पूवक" £ ग. “त्‌ । ययाऽमि बाऽतिमन्धः स्यातू्वच्मणि) दख ग, प, द. "स सोरे षभ! ४ स. ग. ध. ठ. 'रिवरतते 1 इ! ५क. ^रान्तढे) ६ ख. ग. घ, ट, "कस्यापि 1 ५ क, ग, प्रतोदिति. । < सर्ग. घ. ड, पदं । ९ ग. घ. शस्व स्र) ४ [स° १६-छो ° १-१९] वायुपुराणम्‌ ) ७ ( शषैचाचारयक्षणनिरूपणम्‌ ) व अक्षिणी नासिका रोते दय दार एव च द्ावाानाडुमातरता मराणापानावृदाह्ता ॥ १३ व्रयोाः प्राणोऽन्तरात्पाऽस्य बाद्याऽपानाऽत उच्यत । अन्न प्राणस्तयाऽपान मृल्युजावितमतर च अन्नं व्रह्म च विज्ञेये अजानां प्रतवस्वया । अनाद्भुतानि जायन्ते स्थितिरेतरेन चेष्यते ॥ १५ वधेन्ते तेन भुतानि तस्मादन्नं तदुच्यते | तद्वाप्रा हुतं छन्न भुञ्धते द्वद्‌ानिवा; ॥ शद गन्धवेयक्षरक्नांसि पिक्षाचाश्वान्नमेव दि ॥ १७ द्रति भीमदापुराणे वायुप्रोक्ते पयदुपतयोगनिरूपगे नाम पवरशोऽध्यायः ॥ १५ 1 आदितः शोकानां समघडाः--११९२ सय पोडशेोऽध्याय, 1 शौनाचारटक्षणनिरूपणम्‌ । ˆ वायुरुवाच-- अत उरध्य पवक््यामि शोचाचारस्य लक्षणम्‌ । यदमुष्ठाय चुद्धास्मा मेख स्वगं दि चाऽऽ्ुपात्‌ उवक्थ सु क्रीचानां मुनौनापुत्तम पद्म्‌ । यस्तु तप्व्रपभमत्तः स्यात्स पुनेनावसीदत्ति ॥ २ पाचावफानौ द्रावेतौ ततरेवाऽऽदुध्रिपापृते.) अवमान, विषं तत्र पीनस्तमृतपुच्यते ॥ ॥ यस्तु तेप्वप्रमत्तः स्यार ममेनावसादात । ररा; प्रपाहतयु सत सवत्र चसेत्‌ ॥ नियमेप्वममत्तस्तु यमेषु च सदु मतरत्‌ । प्राप्यानुज्ञां ततव ज्ञानागमनम्तमप्र ॥ अविरोधेन धषैस्य विचरेसृथिकीमिमाम्‌ । चसुप्पते व्रनेन्माभ बेशधदूरतं जलं पिविव्‌ ॥ सत्यपतां षदेद्ाणीमिति धमीरक्ञासनम्‌ । आतिथ्यं श्राद्धयज्ञेषु न गच्छेद्ोमवित्कयिद्‌ ॥ एवं द्हिसको योगी सत्रेदिति विचारणा । कह विधम व्यद्रि सवस्मिन्मुक्त्रज्नने ॥ पिचरेन्पतिर्फन्योगी न तु तेष्वेव निशः । सथवपवमन्यन्ते यथा परिभवन्ति च ॥ युक्तस्तथाऽऽ्रेदपैक्न सतां धर्मैपटूपयन्‌ । भैक्ष चरेद स्येणु यथाचास्केषु च ॥ शरेष्ठा तु परमा चर्य छत्तिरस्यापदिरयपते । अत रस्यं शृदस्थप दार्टनिषु चरद्धिनः॥ श्रदधानेप दान्तेप॒ श्रोत्रियेष॒ पदास्पस 1 अत उर्यं पुमध्रापि अदुएपनित्तपु च ॥ ्ेक्षयश्रौ लिवर्भेपु जयन्या एत्तिर्च्यते ।- मक्ष यरा तकं वा पयो यावकमेव च ॥ १३ फलम विपरं वा पिण्याक शक्तितोऽपि वा 1 इते च मया प्रोक्ता योगिनां मिद्धिव्नाः। आदारास्तपु सिद्धप शठं भक्षपिपि स्मृतम्‌ 1 आच्यन्ु यः इवाप्रेण पासे मात्तं सपश्चुते | १५ न्यायतो यस्तु भिक्ेन स पूर्क्तद्विनिप्यते | योगिनां चय सर्वेपां ब्रं चान्द्रायणं स्यृनम्‌॥१द्‌ एकं दे प्रीणि चत््ारि घक्तिनो वा ममाचर्द्‌ । अस्तेयं व्रदाचर्ये च अद्टोभस्स्वाग पव च १७ वरत्तानि यव भिक्णामदिमा परमोपधता । अक्रोधो शत्ययपा तयमाद्यरखाययम्‌ ॥ १८ निदं साध्याय इयते नियमाः परिफीनिताः । गीजपोनिगुणयपुप्रद्रः फममिरेव च ॥ २९ स * # दद्गष नास्ति स्र घ, पृम्तस्या [ 9 = ~ ७ 9 2 ¢ @ ¢ 0 म 1 १. । रप. दिदिन्दनि 1 उ 1 ९ ए. मानस । = प. ट.गगी प्रि । प. गृयपरिः।५न. प द. श्य 1 पदे कि ६प,म. प. ट. "मग्भेकषंन 1७ दमया, पद्य । ट. पद परप सप. ट. प्पारिरर स ष्ट, ह, माप्त ५८ भीमौपा्यनपनिमणीतम्‌-- [भ ०१७-१८ो ° १-11-२] ( परमाश्रपविधियतिप्रायधित्तविध्योः कथनम्‌ ) यथा द्विप {वारण्ये मनुष्याणां विधीयते । आप्यते वाऽचिरादेषादुरेनेव मिव्ारितः ॥ २० प्च सानेन शद्धेन दग्ष्रीनो एकसपपः । विगुक्तवन्धः श्ान्तोऽस रक्त इत्यभिधीयते ॥ २१ वेदेस्तृल्याः सवेयद्क्रियास्तु यज्ञे नप्यं तानिनामाहुरथ्यम्‌ 1 वानाद्धाने सक्गरागव्यपेतं तससिन्भाप्े शाश्रतस्योपरव्धिः ॥ मेम्‌ दमः शमः सत्यमक्रमपलं मौनं च भूतेप्वखिेप्वथाऽऽनेवम्‌ । ष अतीन्दरियकानमिदं तथाऽऽ्जदं आहुम्तया परानविशद्धप्खाः ॥ न्द्‌ समाहितो चष्यपरोऽग्रमादी शृचिस्तयैवाऽऽतसमर्तिननितेद्धियः। 4 समाघ्ुयुयोगमिभे मदाधियो मदपयश्ैपमनिन्दितापलाः ॥ > इति श्रीपदापुरफे वायुप्रोक्ते श्लौचाचारलक्षणगिरूपण नाम पोटस्नोऽध्यायः ॥ १६॥ आदितः छौकानां समघ्यक़ाः-? २२ [प ~ अथ सप्तदशोऽध्यायः } परमाश्मविविक्नम्‌ 1 पादुराच-- ्मज्यमुर्छञ्य पाप्रस्तु परपाश्रपमर्‌ 1 अततः संयत्सरस्यान्ते-माप्प ज्ञानपुत्तमम्‌ ॥ . भश्हप्य गर चव रिचरेत्पथिवीमिमाम्‌ । सारपतपुपा्ठीत ङ्गनं येग्दरेयसाधकम्‌ ॥ ४: द्‌ प्वानमिदं त्रेपमिति यैस्तृपितशवरेत्‌ 1 अपि कर्पसहस्रायुनैव जेयमवाष्यात्‌ ॥ #, लयक्तसङो जितक्रोधो भूबाहारो लितनद्िदः । एपधाय बुद्धा द्वाराणि ध्याने देवं मनो देत्‌ ू्येप्वेवादकारोषु गृहस॒ च षने वथा । नदीनां एने चैव नियं युक्तः सदा भवेत्‌ ॥ ५ (्दण्ः कमद्ण्डश्च मनोदण्डश्च ते जयः 1 यस्येते निरता दृष्टाः प्त जिदृण्टी व्यवसितः) द अषस्थितो भ्यानरतिजितेन्दियः शुमाद्युभे दिल्य च कमणी उभे 1] ७ इदं शरीरं मविरुच्य .श्ञाद्धतो न भायते भयते वा कदाचित ८ इति भरीमषापुराये वायुप्रोे परमाधरमविधितःयन नाम सप्तदशोऽध्यायः ॥ १५७ ॥ आदितः शोकानां प्मणह्लाः--१२१४. अथाष्ादशोऽध्याय ॥ (म ज यतिप्रायश्चित्तविधेकथनम्‌ । ५ चायुरूाच-- ^ अत उध्वं पकक््पामि यतना [नश्चयम्‌ 1 पआरयायत्तान तन्न यान्यक्रापङ्नतानेतु ॥ . व कामह्दुऽप्याहुः सुक्ष्मभमेविदो जनाः } पापं च त्रिविधं मोक्तं वाखनःकायसभवम्‌ ॥ २ १४. टू. वन्यनः शा"! २ख.ग. घ. ट. सिल तथाऽऽ" ! ३ य. ग, ष. ड. "ददुदयः । स । र घ, जयस्य मत है त. द.मतायसाो' 1 ६स.ग. पर, द. द्‌ तेयमि' 1 ४ क, भस्तुधरिः 1 < ल. इ, विधाय । " (भ०१९.छो ° १-द] युपुणम्र्‌ 1 ४९ { अरिष्टनिन्पणम्‌ } “ सतते हि दिवा रात्रौ येनेदं वध्यते जमद्‌ । न कणि न चाप्येप तिष्ठतीति पररा श्चतिः॥ ३ क्षणमेव भ्रयोज्यं तु आयुपस्तु पिपारणाद्‌ । भवेद्धीरोऽप्मत्तस्तु योगो हि परमं वस्म ॥ ५ न हि योगपत्पर किंविनेसयणापिह दश्यते 1 तस्माद्योगं पृश्च्नि प्मबुक्ता मनीपिणः ॥ ५ अदिद्रां विद्यया तीता माप्येन्वयमनुत्तमपर्‌ । दृष्टा परापरं धीराः परं गच्छन्ति तत्पदम्‌ ॥ ६ अगानि यानि भिष्णां तयेषोपत्रतानि च । एकेकापकमे तेपां मरायधित्ते विधीयते ॥ ७ खपैत्य तु दियं कामात्मायथित्तं विनिर्दिशेत्‌ । भाणापामप्तपायुक्तं कुयात्सातिपने तया ॥ ८ चतशथरति निर्दशे छरछ्स्यान्ते समाहितः । पनरा धपमायस्य चरेद्धिक्चरपन्दितः न म(नोमरुक्तं वचनं हिनस्तीति मनीविणः 1 तथाऽपि च न कतैच्यः प्रसङ्गो हेप दारणः ॥ १० अहोरात्राधिकरः कशथिद्धास्त्यथमे इति शत्तिः } दिस हेष पयय छष्ट देकतर्ानीभिस्वयथा ।॥ १५ यदरेतद्रविणं नाम भाणा दह्यते वहिशधराः । स तस्य दरति पाणान्यो यस्य हरते घनम्‌ ॥ १२ एवं कृतवा स दुष्य भिन्नदटततो वरताच्युतः । सयो च्निदमापन्रश्वरचान्द्रायणं व्रतम्‌ 1 १३ विधिना साधन संवरत्सरमितति शुततिः । तततः संवत्सरस्यान्ते श्रयः मक्त णकल्पपः ॥ १४ सयो नि्दपापतधरेदधश्चरतन्धितः। आहसा स्वशयनं कर्मणा मनसा मिस ॥ १५ अकामादपि हिते पदि भिक्षः पशन्पृगान्‌ । कृन्ट्ातिच्छर कुर्वीत चाद््रायणपथापि बा शद स्कन्देददिन्ियदौरस्पात्छियं दृटा यतिर्यदि । तेन धारयितन्या वै भराणायामास्तु पोडक्च ॥१७ दिवा स्कन्नस्य विप्रस्य भायक्धित्ते विधीयते 1 (दतिरात्रमुवचासच्च प्राणायामदतं त्था ॥ १८ राजौ सनः श्रविः स्नातो दाद्षे तु धारणाः । प्राणायामेन शुद्धात्मा विरेजा जायते द्विजः पएक्रान्ने प्र पांस वा ह्यापध्राद्धे तथक्र च । अभोज्यानि यतीनां च भदयक्नल्रणानि च ॥ २० पकैकातिक्तमे तेपां भरायद्वितच विधीयंते ) 1 प्राजगप्रल्येन च्छ्म ततः पापलसपुच्पते ॥ २९१ 0 उयतिक्रमाच ये केवचिद्राडगनःकरायस्तभवम्‌ । सा विनिचित्य यद्यु सत्माचरेत्‌ ॥२२ विच्यद्धबद्धः समरषटकाचनः समस्तमतपु चरन्समाहितः ॥ ति ति स्थान छैव शाश्वत्तमव्यय स्ता पर्‌ सर गत्वा न पुनहं जायत ॥ म्र दत्त श्रीमदावराणि वायुप्रोक्ते यतिप्राययिन्तवरेयिकथन नामाणादशोऽध्यायः 1 १८ ॥ आदितः शोकानां समष्वद्ाः-- १२४७ व ---.*--- अधेङनोनादिखोऽध्याय 1~ , * आरिष्टनिरूपणम्‌ 1 याह्तच -~ अत्त उरध्यं भवक््यामि अरिशानि निवोयत । येन ज्ञानविशेषेण गस्य दरयति चाऽऽत्मनः(॥ १ अरुन्धतीं धथ चैव सोधच्छायां महापथम्‌ १ यों न पयेतत नो नीवेनरः संवत्सरात्परम्‌ ॥ २ अरदिमदन्तमादिल्यं रदिमवन्तं च प्रायकम्‌ । यः परयेन्न च जीरेत मासष्देकादशात्परय्‌ ॥ > # धनुधिष्ान्तरगतग्रन्यो घ. पु्तके नास्ति 1 ५ ॥ १खःग. घ. द. वेषटयते1 रसनम. व. द. वद्धोरेऽ'। इख.ग.घ ट. व्ययः च स. ग. इ. ष्णा । प्रा + ५ “नो जाः। ६ ख. घ. समवा । य) 1 ग, इर भवाः \ स) ५७ [अ ¢ १९० ४५५) ह 9 ५ श्रीमेषायतपूुनिमणीतम्‌-- ( क स 4 पेन्ूर कीपे वा सुवर्भ रजत तथा ~ प्ासन्स = वि तः पि सुण ४ दश म्स जीवति ४ अग्रः पूतो वाऽपि सण्ं स्य पदे मोप स क मातानतिपरत। ६ -कार सपातो यो बा निरयस्य पूषन ! अल्पा वा सुः किः 1 मीवति ॥ व्द्रासपद्वीभिः पराण बा पुनः 1 छायां बा तिङा पयेबहुः पसल (८ अनभ्र विद्युतं प्यदक्षिणो दिशयाभि सर्ज ङ परद्र व = ताम्‌ 1 उदङेन््रधनकौऽपि तरया प्म ५ त जीवति अप्सु बा यदि चाऽध्दकषे आसमान योन पषति तथाऽभसान्‌ साद्व न ० शषगन्धि भवेदत्र वशा(सागन्धि यापि वा । सुरुुपस्ितस्तस्य अधेमासतं स ६ र (कष वै सातपाजस्य हसादं वाऽबष्यविधमो मेवा मको ्य(सयेोदशाई न स जब १ संभिन्नो मार्तो यस्य मभस्थानानि छन्तति । द्धिः सृष्टो न ९. ~ मूरयुरुप्थित १३ पक्षवानस्युकतेन र्येनाऽऽशं तु दक्षिणाम्‌ । गायज्नय व्रनेत्छतन {7 ¦ „.,. " ॥ ङृप्णाम्बरधरा शयापा मायन्ती दाऽ चाङ्गना । यत्ेदक्षिणापासां खमे सोऽपरिन ,. ` ५1 चंपा कृष्णे च स्मे ची दिशया ! भं का थवणं चट रियान्एृ्ुरुपसितः ॥ १५ आ मस्तकेतछायस्तु निमज्ञेरपङ्कसागरे । द्रा तु ताहे खे सय पूव न जपति ।। १६ मस्माहारांध केवांव न्दी शुष्का य्ममान्‌ ॥ पशवेया द्रा हुन जीवेत तादश ॥ १७ कृष्णे विकटेेव परुपस्यतायुधैः । पापाणेस्ताच्यते स चः सद्यो न स जीवति ॥ १८ सूर्योदये पयुषापे भलक्षं सस्य चै शिवा । कोशन्ती पंमुखाऽभ्येति त गतायुरमवेनरः | १९ यस्य वै सारपात्रस्य दृदयं पीते शश 1 जायते दन्तदवैष तं गतायुषमादिशेत्‌ ॥ २० भुयो भयः शसेधस्तु रत्रौ पा यदि वा दिवा 1 दीपगन्धं च नौ वेत्ति विचानल्युषुपर्वित्‌ गभर वेनद्रायुं पयेदिदा नक्तनमण्टरम््‌ 1 पेत्रेषु चाऽऽ्पानं न पष्येन्न स जीवति । २२ नेनमेकं सवेवस्य फणौ स्यानाच श्रदयतः । तासा च वक्रा भवति स व्ेयो त्तजीवितः ॥ २३ यर्य ष्णा खरा निदा पदथासं = गर युखय्‌ । गण्डे पिटके रक्ते दस्य गृदयुरसिथितः २४ एक्तकेशो सयैव गायवृलये् यो नर; । याम्पाशाभिपुखौ मच्छेततदन्तं तस्व नीवितप्र ॥ २५ यस्य स्ेदसपुदुतः शेतसपपसेनिभाः । खेदा भवन्ति हृतस्य मृत्युरुपस्थितः ॥ = १६ दरवा रासभा पापि युक्ताः सते रथेऽशुभा) । यस्य सोऽपिन नीत दक्निणाभिपुखौ गतः द चात्र परमे र एवेयं परं भवेद्‌ । घोषे न शणयाम उपोत्तम न पृद्मवि॥ २८ श्वभ्रे थो निप दवारे चासं न व्रियते । न चोसि्ठति यः भ्रान्तं तस्य जीवितप्र्‌॥ उर्वी च रषि च संभतिष्ठा रक्ता पुनः संपरिवर्तन । # सुखस्य चोप्मा शुपिरा च नाभिरदयुप्णमू्नो विपपरस्थ एव ॥ ३० दिवा चा पादे वा रप्री भद्यप्नं योऽभिहन्यते । तै श्दपेदय दन्तारं स दत्सु न जीवति ॥ ३१ अग्निमवेध कुत स्वमरन्ते, यत्तु मानयः । सरति नोपरभे्ापि तदन्तं तस्य जीपितप्‌ ॥ इन्‌ यस्तु मायरेणं शुषं स्वकं पटयति पानयः 1 रक्तं दरप्णपपि स्वभे तस्य गृत्युरुपस्थितः॥ भरे * धनुधिगरान्तगतपरन्यः फ" प, र्त्त प.प. पृलम्यर्नत्तिा = तकर रुत प्त समरस च्ल नकर ष्ये प. पवाद ७क. त. न्यो पिपृ 1८ गग. प, र नपा ९ र. ताप्यते) १०, पप. यमे । १४४. प. द्‌. बाध्य 1 १२ स. गप, दनय (१ पाप, द, द विपदे 1 1 ५ 1 ( | ॥ | ॥। ॥ ^ {अ०२नघा०१-१५] ९१ ( भशारपाक्षिवक्षणनिरूपथम्‌ ) २ 1 य अरिषटशचिते देदे तस्मिन्काल उपागते । स्यक्त्वा मयविपार्दं च उदच्छेदबुदधिभान्नरः 1 ३४ भाच वा यदि वोदौचीं दिं निष्कस्य वै श्ुचिः1 समेऽतिस्थावरे देश विचिक्ते जनवजिते३५ उदद्छरखः भाद्छुलो वा स्वस्यः स्वाचान्त एव च । स्स्तिकरोपनिविष्टय नमस्छृत्वा(लय)महेधरम्‌ ॥ सम(मकायदिसेग्रीवं घारयेन्नावलोकयेत्‌ ! यथा दीपो निवातस्थो नेङ्गते सोपमा स्एृता | ३७ भागुदक्मयणे देशे तस्माघुञ्जीत योगविद्‌ । ८ +कामे वितर भीतिं च खषटुभ्स उभे य(तोया 1 निगृह्य मनसा सवै शु्भ्यानपलुस्मरेव्‌ ) 1 प्रणिच रमते नित्ये चक्षोः स्पर्ने तथा ॥ ` ३९ शोत मनसि इद्धौ च सथा वक्षसि धारयेद्‌ । कायरम च विन्गाय सदं चैव सरवैशः | ५४० दादश्चाध्यारम इयेवं योगधारणमुच्यते । श्रतमषशतं वाऽपि धारणां मूर्ध्रि पारयेत्‌ ॥ ५१ न तस्य धारणायोगाद्रायुः सरव वतैते । ततस्त्वापूरयेदेहरमोकारेण समादिः 1 1} अर्थोक्रारमयो योगी न क्षरेरवक्षरी मवेत्‌ ॥ ४ इति श्रीमदापुराणे वायुपरोकेऽरिषटनिस्पणे नाभिकोनधिशो ऽध्यायः ॥ १९ ॥ आदितः शोकानां समण्षङ्ा{-- १२९० । भय वि्ोऽध्याय, । 1 ओंकाराह्िरक्तणनिरूपणम्‌ । } बायुरवाच-- अत उर्व भर््यामि ओंकारमाम्निलक्ञणम्र ! एण्‌ त्रिमा्ो दिह्तेयो व्यञ्जनं चात्र सस्वरम्‌ । १ भयमा वेदुती मार द्वितीया तामसीं स्फृता । ठेतीयां निर्गा विचान्पात्रामन्नरगामिनीम्‌॥ २ तगेन्धवीति च विह्तेया गान्धारखंरसंभवा । पियीलिकातमस्पकौ अयुक्ता मृधि ठक्ष्पते ॥ ३ सथा अयुक्तमोक।रं भति निर्वाति पूर्धि । तर्थोकारमयो योगी हक्तरे स््षरी भवेद्‌ ॥ ४ भणनो धञुः शरो ह्यात्मा अहम तलक्यषुच्यते } अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत्‌ ॥ ८ आओमिदेफाक्षरं ब्रह्म गुहायां निदितं पदम्‌ । ओपिलयेतञ्रयो बेदास्चयो खोकाल्रयोऽ्रयः॥ ६ विष्णुकमास्यस्तेतते ऋक्सामानि यज्ञुपि च 1 पाज्ाघान चतस्नस्तु विङ्गेयाः परमार्थतः 1 ७ तश्च युक्तश्च यो योगी तस्य सालोक्यतां व्रजेत्‌ । अकरस्तवक्षरो हेय उकारः सरितः स्तः ८ मकारस्तु तो जञेयच्िपात्र ईतिस्नितः । अकारस्त्वय भूखाकं उकारो भुव उच्यते ॥ . ९ सव्यञ्जनो मक्ारथ स्वस्मकथ दिधीयते । ओंकारसतु नयो लोकाः रिरेस्तस्य्‌ बरिविष्टपमर्‌॥। १० भुवनान्ते च सरस्व त्रयं तत्पदमुच्यते । पात्रापदं सद्रखोको शमात्रस्तु रिव पदम्‌ ॥ ९१ एवं ध्यानविरेषेण तत्पदं समुपासते । तस्मा्यानरति्िखममात्रं दि तदक्षरम्‌ ॥ श्‌ उपास्यं दि भयसनेन शाश्वतं पदमिच्छता । इसा हु मथमा माजा तततो दीरथां सनन्वरम्‌! १२ वृतः छुतवती चैव ठतीया उपदिद्यते 1 एतास्तु मात्रा विङ्गेया ययावरद॑ुपूर्वः ॥ १९ यादयैव सु शस्यन्ते धार्यन्ते तावदेव हिं । इन्द्रियाणि पनो बुद्धि ध्यायन्नात्मनि यः सद्‌ा॥१५ ध + पनुधिडान्तगंतप्रन्य. क. पुस्तके नास्ति 1 १ ख. ट, उयच्छे 1२ ख.ध, दिशं ¦ दक्‌. ष्द्या निनी वि ६ भक, शन वेद्धध्य श्र ५ म्‌ भ. ट. व्राद्मपं। १५ ति ५ [किप \ स „5 ॐ ५ व {अ०१९४ो०४-३ ३। १६५ ~ ' „+ - पनुनिमणीपू--_____ (दिणसणम्‌ ) ५४ धीपायनएुनिषणीतप्‌-- [०२१० १०-१२] ˆ ( कल्पनिरूपग्म्‌ > (# सणि च्‌ सभीतितिप्ोमेष भवस्य च 1 यदापि कुरूते निलयं परणापे येकरस्य च )॥ निसरेभाऽतपूष्यो न एत परपतो भग} मन्वन्तरस्य सेहारे पथिमस्य महात्मनः ९१ भापीतु सा एसः पपे नाप दिनोपेः । वाराहः संमतस्तेषा तस्य बश्षयापि विस्तरय्‌॥ पप्राधिसाप्र-- ~ पिपा सेम काकि फरपः सभम फयपर्‌ । फं च भमाणे करपस्य तनः पतरहि पृच्छताम्‌ १२ पागुस्पप-- * पएयतराणी हाना परषेस्पा(स्यो) सथाकमस्‌ । मवयि समासेन इवतो मे निबोधत मोरीमे। षरे पै अ कौटिरतानि च 1 दिप तथा कोच्यो निदुवानि च सप्ततिः ५ करप दु सेरशपमिहतपदैयुदाहस्‌ । शवो्तो च शुषच्छेदौ वरोग्रे टन््पादिरेव्‌ ॥ १६ शपे भेद शु कोरी शोशेनापएसकतिः । दे र श्तसशेते ठ्‌ नरतिनियुवातरै च ॥ १७ पोरुपेणे समाये सारगसतान्तरस्‌ 1 प्प करप विरेयः कल्पा्षदियणीषेः।॥ १८ साग्नौ सहानापिपदेन सशरम्‌ 1 भमाणं कालसंस्पापा विहरं मवयेषवरम्‌ 1. ९ पिुरणप्एपप्परपयाऽसीषिसतयनि उ । चदुपडीवि चरहोन्यानि ददानि ममणतः ।1 २८ सरेसे २२२२ देनदिनरोगः । पत्रस्य रिरे कोपर इ पपापडः ॥ २ २९९ भ्रररे हषे मारयन्तः भीरवः 1 सं चन्द दे देगा साल्पय देद्य ये 1 दिभे रेशा ३ रिस रस सीरन्दि चे ययाः 1 अये यो डे ज्स्यो अरः उड्‌ क रर ६ १.१ ६ ३ ५4 ~ 3 ट सरिस्सररदप्र म्रद सरस ॥ य गदर स्स ङ १ ससस २२९६ <स खद करयते द्य सप ररस्सेससे सदः ९.२.२३; } सरह सरपध्डा २६ इ कर अ कद ९९ द भरद ददर सवशः 1 दरदः क्स्ड प्टच्छ्यने + म ८२, भु र~ इत्ये ५. भन्‌ ९ सुर सरषरः ए ४-ररञ रप ड 1 षः ५ न असर विदे गे दः धिर दिसु इर कन्यस = ५५२ 3 व्च्स-न"न्र र + > परेद पष्यन रव् श्ट} अदद ८ = द = भै्र्थः नरेद रर ए रसन र्र ड चस््यस्यन् रदः प = जयस्य २ ` = „> ५ ५ व त॑ दिर श्वर दमि ददन कसे ॐ3* 1 + ~ दरच्= = श कत स दस्दालम्द भ्न = ५ ् नध इ उः त 1 दन्द्यं यन्य यच = अर ङे २-८४&४ इ व ९ रनद यन्ररः स भ्ञर्स््ःः र = +~ ~ ~ न न्द) भ सनत ५ सद 5 ऋ श्थ- ~" ॐ ड ५ अ०९१छो०६३-६०] चायुएरणम्‌ | . ˆ ५५ { उस्पनिहूपणम्‌ ) "उत्पन्नस्तु यथा नादो गन्धवा यत्र चोत्थिताः । ऋषपभस्तु ततः कर्षो केपः पसर्द॑शो दिजा४३३ , चऋुप्रभो यनन संभूतः स्वरो छोकमनोद्रः । चैदनस्तु पोदशः कल्पः षडदनना यत्न चयः ॥ ३४ तिदिरथ वसन्तश्च निदाघो वपे एत्र च 1 शरद्धेमन्त इत्येते मानसा त्रह्मणः सुताः ॥ ३५ डत्पनाः ेदनतपिद्धाः पत्राः कस्ये तु पोदगे । यस्मोज्नातेव तैः पद्भिः सद्योजातो महेश्वरः - तस्मात्समुतिथितः पैदजः स्वरस्वुदधिसंनिभः । ततः सपदश्चः कल्पो मार्जालीय इति स्मृचः ३७ माजौरीयं तु त्वपः यस्पराद्राद्यमकरपपत्‌ । ततस्तु मध्यमो नाम कल्पोऽष्टादश्च उच्यते 1 ३८ , यर्सिमस्तु मध्यमो नाम स्रो धदतपूमितः 1 उत्पन्नः सर्वभ्रतेपु म्यी वै स्वयंयषः ॥ ` ३९ ततस्ववेकोनविशस्त॒ कर्पो वैराजकः स्मरतः । वैराजो यत्न भगवान्मतुर ब्रह्मणः सतः | ४० त्स्य पुत्रस्तु धर्मात्मा दधीचिनीम धार्मिकः । भजापतिभेदातेजा बभूव निदरेग्वरः ॥ ४९१ „^ अकामयत गायत्री यजमान भजापतिमर । तस्मांजङ्ञे स्वरः लिग्धः पुत्रस्तस्य दधीचिनः ॥ ४२ ' सतो विरतिः करयो निषादः परिकीतितः । पजापतिस्तु तं दृष्टा सय॑मभरभवं तदा ॥ ४३ विरराप भजाः सषु निपादस्यु तपोऽतपत्र । दिव्यं वपसदसं तु निराहारो नितेद्धियः॥ ४४ , तमुवाच महातिजा बह्मा लोकपितामहः । उध्यवाहं तपोग्टानं दुःखितं क्षत्पिपासितम्र्‌ ॥ ५४९ ` निपीदेलयव्रवीदेनं णुच श्ञान्तं पितामदः । तस्मालिषादः संतः स्वरस्तु स निषादवान्‌ ॥ ४६ एकर्विगतिमः करपो चिज्ञेयः पचमो द्िजाः । माणोऽपानः समानश्च उदानो व्यान एव च ४७ ¦ चह्यणो मानसाः पुत्राः पञ्चैते च्रह्मणः समाः । तैस्त्व्थवादिभियुततैवगििसिषठो महेश्वरः ॥ ४८ यस्मात्परिग्ते्गीतः पमिस्तेभद्यरपभिः । स्वरस्तु वैश्वमः ज्लिग्यस्तस्मात्कस्प्तु पचमः ॥ ४९ विगस्तु तथा कस्पो विहेपो मेघवाहनः । यत्र विष्टुर्महयवाहुर्भेषी धरत्वामदेष्वरम्‌ ॥ ५० दिव्यं वप्रं हु अवहर्कृचिवाससम्‌ । तस्य निन्वस्मानस्य भाराकान्तस्य वै एुलाद्‌ 1५१ . निजेगाम महाकायः काटो छकमक्रारनः । यस्त्वयं प्यते विमेविप्णुपं कडयपात्मनः ॥ ५२ [~ अका > : ¡ जयावन्नातेमः कसा विज्ञेयाद्न्तकस्तथा 1 मजापत्तिस॒तः त्रमाश्चितश्च चिधूनवचता॥ ५३ | ६ 1 ॥ \ 4 ॥ ध्यायतो ब्रह्मणैव यस्मायिन्ता समुतियता । तस्मींत्त चिन्तकः सोवै (कोऽ करप; भोक्त स्वयर्थवा॥ ॥ ५४ | चतुरविद्रातिमथापि ह्याकूतिः कट्प उच्यते । आपति तथा देवी मिथुनं संवधवर ह!) ५५ ¦ भ्रजाः खट तथाऽड्तं यश्मादाह्‌ मजापतिः 1 तस्मार्स पुरूषो जेय आकूतिः करपरंषितः ५६ ध पथ्िशतिमः करपो विज्ञातिः परिकरीतितः 1 विज्नातिय तथा देवी मिथुनं सम(समासुता५७ | ध्यायतः पुत्रकामस्य मनस्यध्यात्मसं तितम्‌ 1 विभातं बै समासेन विज्ञातिस्तु ततः स्प्रतः ॥ ९८ ९ पदार्विशस्तु ततः कल्पो मन इत्यभियीयते । देवी च दौकरी नाम मिथुनं समस्यते ॥ , ५९ । भजा वै चिरमानस्य सषटकामस्य वै तदा । यस्मासनासंमवनाद्ुत्पन्नस्तु खयधर्ा ॥ ६० । नद. दद्याद्वि" 1 २ ख. प. पदूगस्तु! 3उख. घ. दन पड्गपरः। न्ख, ध. र. स्मादतै" 1 ५स. ग. प * ह. पटूगः1 दग. प. म्‌ तस्माद्र 1७ प. छ मोद्रीस्वः।< ग. ठ. "सतवेकाप्रपि"। ९ स. ट. शस्मापकतेषरः } भि । १० ह. पभिः। ११क, ारानः। १२. ख. प. "सरिततिध। ५३ स. ट. स्नाथवि"। १४. च. न्भुदः ३ च । नपु या. प. ड, 'दापरीत्स्ववमुवेः । त । १६९९. "यत 1 घ्या'। १७. ह. “शित. । कि 1 १८. + ,ग, च, “न्तयान" 1 १९ स. घ. इ, शेवः त" 1 \.) ~ = ह ध ५६ -श्रीमैपायनषुनिप्रणीतम्‌-- [अ०२२छो-१-र ८ कल्पसरयानिरूपणम्‌ ) तस्मालमनासंभवनाद्धावनासंमवः स्मृतः । सूप्तमिङतिमः करपो भावो वरै करपसंकितः ॥ ६१ पौणमासी तथा देवी मिथुनं समपद्यत । भना वै सषटकामस्य ब्रह्मणः परमेष्टिनः ॥ ह ध्यायतस्तु परं ध्यार्नं प्रमात्मानर्मान्वरम्‌ । अभिस्तु मण्डली भ्रल्रा रदरिमिनारसमाहतः ॥ ६२ युवं दिवं च व्रिषटभ्य दीप्यते स महावपुः । ततो वपहस्नान्ते संपूण ज्योतिमण्डले ॥ ६४ आचिषएया सदोत्पन्नमपदयत्प्रयपण्डलम्‌ । यस्माद टृषयो भूतानां ब्रह्मणा परपषठिना ॥ ६4 दृष्ट मगवन्देवः सूयैः संपर्णमण्डलः । स्र योगा म्राथ मण्डटेन सक्ेत्थिताः ।) ६६ यस्मात्कस्यो ययं दटस्तस्मात्ते दं पुच्यते(१) । यस्मान्मनसि संपूर्णो ब्रह्मणः परमेष्ठिनः ॥ ६७ पुरा बं भगवान्सोपः पांणमासी ततः स्मरता । तस्मात्तु पवेदशं वें परणेमासं च योगिभिः ६८ उभयोः परक्षथीर्याज्यमाल्मनो दितक्रास्यया । द्री च पौणेमासं च ये यजन्ति द्विजातयः ॥ ६९ न तेषां पुनरात्तिव्रह्मरकार्कदाचन । योऽनाहिताभिः प्रयतो वीराध्वानं गतोऽपि चा ॥ ७० समाधाय मनस्तीं मचप॒चारयेच्छनैः, त्वपर रद्रो असो महो दिवस्त्वं को मारुत पृक्ष ईशिषे " सं पाश्चगन्धवेङ्िपं एषा विधत्तपासिना । इदेव प्नं ममसा सम्यगुचारयेद्धिजः ॥ ७ आप्र भविशते यस्तु रुद्रलोकं स गच्छति । सोपथाभिस्तु भगत्रान्कालो रद्र इति धतिः ॥ ७३ तस्माद्यः पविशोदभ्चि स रुद्रशने निचतेते । अश्टार्चिशततिमः कल्पो ब्ृहदित्यभिसङ्तिः ॥ ७४ मह्मणः पुत्रकामस्य सखष्ुकापस्य वें प्रजाः ¦ ध्यायमानस्य पनसा बृहत्साम रथंतरम्‌ ॥ ५५ यस्मात्तच सम्पन्ना कृतः सवतोमुखः । तस्मात्तु बृहतः करपो विज्ञेयस्तन्घचिन्तकः ॥ ४८६ अएटा्ञातिसहल्ाणां योजनानां ममाणतः । रथंतरं तु विज्ञेय परमं सनयमण्डलम्‌ ॥ तस्मादण्डं तु विज्ञयमभेचे सृथमण्डलम्‌ । यत्सुैमण्डलं चापि बृहत्साम तु भिधते ॥ _ ७८ ~ भिखा चनं द्विजा यान्ति योगाल्मानो दृढव्रताः । संघातयुपनीता्च अन्ये कर्पा ईथतरे ॥७९ इत्येतत्तु मथा मोक्तं चित्रपध्यात्मददीनम्‌ । अत्तः परं भक्ष्यामि कररपानां विस्तरं शुभम्‌ ॥ ८० भजिह स्तुदि) जगच्रि्येकनाथं नारायणं परमफारुणिकं सद्व । भाचीनकमनिगडाशल्वनभप्रक्टै ५ पुराणउरपादरपरोऽस्तयुपायः "| 1.8. इति ध्रीमदापुराने वायुप्रोक्ते कल्पन ममिकर्विशोऽभ्याय ॥ २१॥।१ आदितः कोकानां सम॑च्वद्धाः- १४१० ६ अथ दाविद्रोऽध्याय 1 # कट्पप्तेह्यानिरूपणम्‌ ॥ चस्पय उचः ॥॥ अल्यद्धु्ामिदं सर्वै कल्पानां ते पदापने 1 रहस्यं परै समाख्यातं न्नाणां च प्रकस्यनम्‌ । १ जत तत्राव्रादत {रचिाच्रपु छोकेपु विद्यते । तस्माद्रस्तरतः सव्राः कल्पसख्या तच्रव।हिनः॥ २ रस सुस्वर स्वाय काग नान्यदिशचदु्ततपु । त %ख.ग. घ. द. सप्ठाविः{२ग.घ इ. ख! अवि} द ख.ग.प ट. दृतय! न्क, योज्यम" ॥ ५. "त्व वततिरदगर्याति एक्यित्व पूपा पीतधामाऽसि न रमना: ) ६" ॥ इ. त्व वाततिर्य्ति शक्राय त्व पपावीतधा- माऽदितन्मनाः ॥ € । £ ग. शततन्यः । ० 1 ७ खश्च. द, ^रयन्दिना । भः} < इ. स्ति 1९ ध श््माचमप्र 1 क ख ^त्पो विक्ेय, सघ्वनिन्तप्रै । अष्टाशीततिषदृस्राणि यृ" { ११ इ. य दु" । १२, "दत्ततमर्व' 1 १३य घं ड. 'सागियो1 १४ स. इ, रयान्तः। ५ ५ = +. ॥ "[ज०२२छे ०-३-३०] चायुएराणम्‌ । ५७ ् ८ कल्पस्रख्यार्मट्पणम्‌ } ६ वादृलाच व ¢ अत्र बः कथयिष्यामि कल्पसरंर्पा यथा तथा । युगाग्रं च वप्र तु ब्रह्मणः परपेष्टिनः ३ ¡ कं कखपसदसं तु बद्मणोऽव्दः पङ्गीतितः । एतदष्टसदस्तं तु त्रह्मणस्तद्यगं स्एतम्र ४; ; र्कं युगसदस्रं जु सवनं तसजापतेः । रावनानां सदं तु द्विगुणं वितं तथा ॥ ९ \ बङ्मणः स्थिततिकारस्य चेतत्सवं भकीरितम्‌ । तस्य संख्यां मवक्ष्यामि पूरस्तादरै यथाक्रमम्‌ 8६ ¡ अष्टाविति कल्पा नामतः परिकीर्तिताः । तेषां पुरस्ताद्वहष्यामि कस्पपत़्ा यथाक्रमम्‌ ७ “ र्थतरस्य सा्नस्तु उपरिष्टाननिवोधत । कर्पन्ति नामधेयानि मव्रोसपत्ति्व यत्य यँ ॥ < ` एको्रतिंशकः कल्पो विज्ञेयः ्रेकोदितः । यास्मस्तत्परमं ध्यानं ध्यायतो वद्यणस्तथा ९ च्वेतोष्णीपः श्ेतमाट्यः श्ेताम्वरधरः िखी । उत्पन्नस्तु महादेनाः दुमारः पावकोपप; १० भीमं ुखं महारा भुषोरं श्वेतरोहितम्‌ । दीं दीपेन पपा महास्यं श्वेततवचसम्‌ ११ तं दृष्टा पुरूषः श्रीमान्बह्या वेः विश्वतोपुखः । कुमारं सोकधातारं विश्वरूपं मदेन्वरप्‌ 4: पुराणपुरुषं देवं पिश्वारमा योगिनां ' वरम्‌ । चबन्दे दे बदेवेशं बह्मा खोकपितामष्ः ` १६ हृदि त्वा पदददेवे परमामानपीग्वरम्‌ । सद्योजातं ततो वद्य व्रह्मा वै समचिन्तयत्‌ १४ ्ात्वा मुमोच देवेशो दृष्टो हास्त जगत्पतिः । ततोऽस्य पाततः नेता ऋषयो बद्यवर्यसः १५ भदुभरता महात्मानः श्वेतमास्यानुदर्पनाः । सुनन्दो नन्दकथेव विश्वनन्दोऽथ नन्दनः १६ शिष्यास्ते वै महात्मानो यस्तु ब्रह्म ततो इतम्‌ । तस्याग्रे शेतवणांभः न्वेतनामा पहापुलिः १७ विजज्ञेऽथ महातेजा यस्माजङ्े नरस्त्वसो तन्न ते पयः -सर्वे सद्योजातं महेश्वरम १८ ४ तस्माद्वन्वे्वरं देवं ये अपयन्ति चै दिजः! प्राणायामपरा युक्ता ब्रह्मणि व्यवत्तायिनः १९ ! ते सर्वे पापनिगुक्ता विमला ब्रह्मवर्चसः 1 ब्रह्मोकमतिक्रम्प ब्रह्मरोक व्रजन्ति च 1 ० ! वायुरुवाच-- तत्तखिवात्तमः करपो रक्तो नाम भकीतितः । रक्तो यत्र महातेजा रक्तवर्णमधारयत्‌ २१ ˆ} ध्यायतः पुत्रकामस्य ब्रह्मणः पर्पेषटिनः । भादुभरूतो महातेजाः कमारो रक्तविग्रहः ४ च ररूमास्याम्बरथसरा रक्तनत्नः परतापनान । सत षटरा मह्रदेव कुमार रक्तवाखम्‌ द { ध्यानयोग पर गत्वा बुवुषे विश्वमीश्वरम्‌ । स तं भणम्य भगवान्त्रह्मा परमयन्रितः न्ट { कामदेवं ततो चद्या ब्रधयात्मकं व्यचिन्तयत्‌ । एवै व्यातो महादेवो चरद्ममा परमेष्ठिना २५ 8 मनष्ा प्रतिरुक्तन पतामरदमयान्वाव्‌ । ध्यायता पुज्क्ममन(ण) यस्मा्तेऽह्‌ पिता न्द ¢ दृटः प्रमया मक््या"ध्यानयेोन सत्तम । तस्माद्यानं परं भाप्प-कस्पे कसे मदात्तपाः २७ येर्स्यसे सां महास रोकधातारमीन्बरम्‌ । पएवयुक्त्वा तततः दयैः अ(वस्त्वादासं ममोच द ततस्तस्य महात्मानयसारथ कुमारकाः । सवभरवुपदात्माना विरजः यद्धयबुद्धयः ॥ ९ षिरजय विर्बदुश्य चिदोको विश्वभावनः) ब्रह्मण्या ब्रह्मणस्तस्या वींसा-यध्यवसायिनः ॥३० न~ ~ ~~ + च. द एका ।२ग. नुत्रिगुः । ह. त॒त्रियुगतिः 1 ऽप ट. (सत्य 1 ग्द.ग, ध. ट. "सपन्त, “ नाः 1 चन्ट-सा 1 ६ क. सन्नाः । ७ क. चिरम्‌ 1 <स गः पन । गुः \९स ग, ठ. वस्वमेष + + १० ट. "माद्यत । ११ क. य्पशयन्ति + १२. प.ररूव । १३ ख. ड श्युधगरि! १४ ट. च्देम्यतः। {न १५ प. कद्मेव व्य । द. नद्रनेव विनिः १६ क. "मद्‌ । द" । १७ ष. ठ. विरज. छु ॥ १८ क. ववादय 1“ [- -----~-------------~~---- - क~ -~ ५८ खीमेदपायनपूनिमणीतम्‌-- [अ०२२-२३ो०३१-३५।१८ ] " ( मादश्वराव्रतारयोगः ) रक्ताम्बरधरा; सव रक्तमास्यानुकेपनाः । रक्तभस्माुलिकषा्गा रक्तास्या रक्तलोचनाः ॥ ३१ तत्ते वपसदघना्त ब्रह्मण्या व्यवसायिनः । शरणन्तशच महात्मानो जह्य तुद्रामदोविकम्‌ ॥ १२ अनुग्रहार्थं ओोकानां शिष्याणां हितकाम्यया । धर्मोपदेशमखिलं कृत्वा ते ब्राह्मणाः स्वयम्‌ ॥ पुनरेव महादेवं मिष्टा श्द्रमव्ययम्र्‌ । येऽपि चान्ये द्विजश्रेष्ठौ युज्ञाना वाममीश्वरम्‌ ॥ ३४ भपधन्ति महादेवं तद्धक्तास्तत्परायणाः 1 ते सरमे पापनिरक्ता विमला बह्मवर्च॑सः ॥ सदररोकं गमिष्यन्ति पुनरात्तिुखुभम्‌ ॥ २५ इति श्रीमहापुरणि वायुप्रोक्ते कल्पसख्यानिरूपणं नाम द्वािरोऽध्यायः ॥ २३ ५ आदितः शोकानां समण्यङ्का-- १४४५ मय घ्रयोविनोऽध्यायः । ९ , महिश्वरावतार्योगः । वायुाच-- एवोरिदचमः कल्पः पीतवौसा इति स्मृत! 1 घष्या यज महातेजाः पीतवर्णत्वमागतः ।॥ १ ध्यायते; पुत्रकामस्य ब्रह्मणः परमेष्ठिनः 1 भडुशूता महातेजाः कुमारः पीतवस्वान्‌ ॥ २ पीतगन्धादुटिपराङ्गः पितमाल्यथरो युवा । पीतयज्नोपवीतन् पीतोपष्णीपो पहायुजः ॥ ङ्‌ तं दृष्टा ध्यानसंयुकतं जया रोङेश्वरं मधुर । मनसा कोकधातारं वन्दे परमेश्वरम्‌ ॥ #, ततो ध्यानगतस्तत्र बह्मा माहेश्वरीं पराम्‌ । अपश्यद विरूपां च महेश्वरषुखच्युताप्र ॥ =£ चतुष्पदां चतुभैकनां चतुरस्तां चुस्तनीम्‌ । चतुर्नां वतुःशृहकीं चतुर्दशं चतु्लीम्‌ ॥ ६ द्ात्रशखोकसयुक्तामीश्वरीं सर्वतोमुखीम्‌ । स तां दृष्टा महातेजा महादेवीं महेश्वरीम्‌ 1 ७ पुनराह महादेवः स््देवनमस्कतः । मतिः स्प्रतिुदधिरिति गायमानः पुनः पुनः ॥ < पदति महादेवा सोततिषठःाज्ञ लेशम्‌ । विश्वमस्य योगेन जगत्स वगी छर ॥ ९ अथोवाच मदादेवो रुद्राणी त्वं भविप्यति । च्ास्मणानां हितार्थाय परमर्थे भविप्यति ॥ १० अथैनां पुत्रकामस्य ध्पायतः परमेष्ठिनः । मददौ देवदेवेशश्तुप्पादां महेश्वरीम्‌ ॥ ११ ततस्तां ध्यानयोगेन विदित्वा परमेश्वरीम्‌ । ब्रह्मा लोकनमस्कार्यः सर्ष्य तां मदेशवरीम्‌ ॥ १२ गायत्रीं तु ततो रौद्रीं ष्यात्वा त्रह्मा सयन्नितः 1 इत्यतां वैदिकीं विचयं रौद्र मायननीमा्ेताम्‌॥ जपित्वा तु महादेवीं शुद्रलोकनमस्कृताम्‌ । मपन्नस्तु महादेवं ध्यानयुक्तेन चेत्ता 11 १४ सतस्तस्य मदादेयो दिव्यं योगं पुनः स्तम्‌ ! पे श्ञानसंपत्ति वैराग्यं च द्दौ पुनः ॥ १९ - अया्रदासं युयुवे भोपण दी्मी्वैरः । ततोऽस्य सर्पतो दीप्ताः भाद्मूताः एुमारकाः ॥ १६ पीतपारयाम्बरथराः पीतन्धविटेपनाः । पीतोष्णीपशिराशरैव पीतास्पाः पीतपरषनाः ॥ १७ ततो व्ैसदसरान्त उपिसा विमलौजसः ] पोगात्मानस्त॑तः साता ब्राह्मणानां दितैपिणः॥१८ १ क णहवक") रग. घ. €, ते ब्रह्मस्व" 3 ग. ट. "ठा युजाना। न ग. ख, "किरा" । भख, ग. च, श र. श्वाय | ६ प. शासय) ७ क. श्मापं भः < प. ग. चट श्पचेतां । ९ ख.्यप्निपरिटता"। ग. इ. ग्यन्निपी. टिताः। घ. चवप्रपणिप्ताः। १०य. स्मृत ।दएे 1 ११ख.गर.प. द, पम्‌ 1 त 1 भर्स. ग. प, ट, श्त गन्धे । १३ त. प, हतो नम्ानाम्राः। "[अ०२३छो ०१९४९] वायुराणम्र्‌ 1 ९५९ ( महिश्वरावतारयोगः ) धर्मयोगबलोपेता ऋपीणां दीधसन्निणाम्‌ । उपदिह्य हु ते योगं भवि सद्रमीश्रम्‌ ॥ १९ एवमेतेन विधिना भपन्ा ये महेश्वरम्‌ 1 अन्येऽपि नियत्ासानो ध्यानयुक्ता जितेन्द्रियाः ॥\ २० ते समै पापयुर्सूज्य विरजा ब्रह्मवर्चसः 1 भरविरान्ति महदिव श्रं ते त्वपुनर्भवाः ॥ २१ “ वायुसबाच- . ततस्तेस्मिनाते कव्ये पीतवर्ण स्र्यभवः । पुनरन्यः भरतरचस्तु सितक्रद्पो दि नामतः ॥ २२ एकार्णवे तदा इत्ते दिव्ये वपसदसलके । सष्टकामः भजा घ्रह्या चिन्तयामास दुःखितः ।| २३ चस्य दिन्तयग्रानस्य पुत्रकामस्य च ममः ! ष्णः समभद्दणा ध्यायतः दरमोद्रेनः ॥ 31 अथापदयन्महातेनाः मादुभूतं कुमारकम्‌ । कृष्णव्े महावीर्य दीप्यमानं स्वतेनसा ॥ = २९ कृप्णाम्बरेषेर्णीं कृष्णयङ्ञोपदीतिनम्‌ । रृष्मेन मौलिना ुक्तं कष्णस्तगतुकेपनम्‌ ॥ २९६ सतं दृष्ट मदारमानममरं थोरमन्तिणग्‌ । ववन्दे देवदेवेशं विच्वेशं कृष्णपिद्रिलम्‌ ॥ २७ भराणायामपरः श्रीमान्हूदि छ्त्वा महेश्वरम्‌ । मनसा ध्यानसयुक्तं पपत्नस्ठ यतीश्वरम्‌ ॥ २८ अधोरेति ततो चद्मा ब्रह्म एवातुचिन्तयर्‌ ! एवं वै ध्यायतस्तस्य बह्मणः परमेष्ठिनः ॥ २९ युमोच भगवान्द्दः यद्स्त्कोट्दास महास्वनम्‌ । अयास्य पार्वतः क्ष्णा; कृणलगतुठेषन?ः॥१ चत्वारस्तु प्रहालानः सवभ कुमारकाः । छण्णाः छप्णाम्वतेन्णी पाः ढष्णास्याः इृप्णवासतः तेथारदहापः सुपदान्दरकास्थेव पुष्कः ) नमस्कारश्च परषहान्पुनः पनरुद्धरितिः।॥ इय ततो वर्ष॑तदघ्ान्ते योगात्तत्पासमेश्वरम्‌ । उपासित्वा महाभागाः चिप्यभ्यः भददुस्पत्तः) ३३ योगेन योगप्रपनाः भविहय मनप्रा दिवम्‌ । अमलं निरणं स्यानं भविष्ठा विष्वभीभ्वरम्‌ ॥ ३४ एवमेतेन योगेन. ये चाप्यन्ये द्विनातयः । स्मरिष्यन्ति दिषानज्ञा गन्तासे रुद्रमन्ययम्‌ ॥ ३९ 'ततस्तसमिन्गते क्ये एृप्ण्हप भयानके ! अन्यः भवतित; करयो विष्वरपस्तु नामतः ॥ {विनिरत्त त॒ सहार पनः सष चराचरे । गद्यणः पजकामस्व ध्यायतः परमषेनः ॥ ३७ दुर्भूता महानादा विश्वरूपा सरस्ती । चिन्वमाद्याम्बरथरं विश्वयज्ञोपवीतिनम्‌ ॥ ३८ पदन्वोष्णोपं विनज्वमन्धं [वरश्वस्थान महाद्रजप्र्‌ । अथ त मनसा ध्यात्वा युक्तात्मा वं पितामहः वंचन्द्‌ देवमीश्चानं स्वेद सवग मरम्‌ । ओमीशान नमस्तेऽस्तु महदादि नमाऽस्तुत) ४० एवं ध्यानगतं तत्र प्रणमन्ते परितापम्‌ । उवाच भगवानीशः ्रीपोऽदं ते किमिच्छति |) ४१ वरस्तु भण भूत्वा चाग्मिः स्तुस्वा महेश्वरम्‌ । ८ शयवाच भगवान्न्द्या भीदः भीतेन चेतस यदिदं दिषवरूपं ते-विश्वगं वि्वमीश्वरमर्‌ 1> एत्द्रेदितुमिच्छामि काये परमेश्वरः |॥ ४२ कैषा मगवतती देवी चतुप्पादा चतुर्मुखी । चतुःणृहगो चरुर्वप्त्रा चतुदन्ता चतुःस्तनी ॥ शण वयतुदृस्ता चतुनत्रां विश्वरूपा क्य स्मरता । किनापथया काऽ्स्याटमा क्वाय कदाऽपि कपतः॥ # धनुधिषान्तमत प्रन्यः ख. घ. पृस्तकयोनास्वि । * १ श. ग. निदिता 1 र्ग. ०, ख. "वणं स्व । दग. प. ट, दिके ४ स. ग. ममो ।%“। ५ क. स्वरे ९८ ददम ५ ख. ग, 'म्वस्थीराः सघा । < यच. ठ. नदशा! 3 ९य.घ.द- द्दयदुयो०ष १०२, सर्वर । ११ख.गरप, मू उमीर। १२ख.भ. ध. द. "सनेव दोः 1 १३ य. ग, च. ८. र्या चापि॥ 1 ~~~“ ~ ६० ओमदपायनयुनिप्रणीतम्‌-- [अ०२३.७०४६-१७ । ( मदेश्वरावतारयोगः ) मदेन्बर उयाच- रहस्ये स्मन्तराणां पावनं पु्िवर्धनम्‌ 1 शुणुष्मेतत्यरं शुहयपादिसर्गे यथातथम्‌ ॥ = ५६ अयं यो वर्ब॑ते कटपो दिषद्पपस्वसौ स्मृतः । यस्मिनूभदादयो देवाः पर्‌तिशन्पनवः स्मृताः वरह्मस्थानमिद बाऽपि यदा भां खया विभो । तदाममृति करप चरय्ित्तमो द्मयमू । ४८ दाद शतसदस्राणामतीता ये स्वयमयः । प्रस्तात्तव देवेश तान्वर्णष्व महाणुनं ॥ ४९ आनन्दस्तु स विजेय आनर्त पदातैः । गाङुग्यगोत्रतपसा मम पुत्रत्वमागतः ॥ = ५० सेधि योगश्च सास्य च तपो मियाप्रेधिः क्रिपा । ऋतं सदय च यदर्य अिखा सततिक्रमाः ॥ ध्यानं ्यानवपुः श्रान्तिधियाऽचिदा मतिर्धृतिः । कान्तिः शान्तिः स्मृतिर्मेधा कना दुर्य सरस्वती । तटः पष्टिः किया चैव छन्ना शान्तिः पतिता ॥ ५२ -र्पदि्निशत्द्णा दपा दराचिशाक्षरसंकषिता 1 भतिं विद्धि तां बर्षस्तवसमूरत महेधरीम्‌ ॥ ५४ सपा यगक्तता द्वा ततूपभ्रतिः स्वयंभुवः । चतुपयुखी जगनि; भङकतिगाः भ्रकीर्तिता ॥ भधानं भातं चैव यदपहुस्तच्वचिन्तक्राः ।॥ =,“ , ५ अजागेतां लोहितां श्कृकृष्णां विश्वं संमसुजमानां सरूपाम्‌ मनोऽहं वै बुद्धिमानिविश्वरूपां गायं गां विष्वा दि बद्ध्वा ॥ ५७ एवपुक्त्वा महादेवः अ(वस्त्व)दासपथाकरोद्‌ । ्रैडितास्फोदितरवं कदाकदनद्‌ तथा ॥ ९८ वरतोऽस्य पार्वत दिव्याः सर्वगः कुमारकाः । जरी पुण्ड दिखण्डी च भधयण्टय नदर तवते तु यथोक्तेन योगेन सुमहौजसः । दिव्यं वर्पस ह उपाचित्वा महेश्वरम्‌ ॥ = ६० धपरोपदेदो नियते फतवा योगपरं य्‌ । शिष्टानां नियतात्मानः भविष्ठा रद्रमीश्चर््‌ ॥ ३१ चायुरवाच-- ॥ ततो विस्पमयमापनो बरह्मा लोकपितामहः 1 प्रपन्नस्तु ग्रदादेवं भक्तिथुक्तन चतत्ता ॥ उब्राय वचन धै नेत्वं ते कथं विभो ॥ # उ दम १ भगवानु्राच-- शतः कर्प यद्‌] दयासीद्दं शवेतस्ततीऽभवम्‌ 1 न्वेतोप्णी पः व्वेतमाल्यः श्वताम्वरपर्‌ः दाव ॥६३ श पेतास्थिमांसरोपा च॒ श्वेतत्वक्व्वतशितः 1 तेन नाम्ना च विख्यात भ्वेतकरपस्तदा पर्ता मतेपप्रसादाच देवेशः श्वेताद्गः चेतलाहितः । रवतणा तदा द्याप्तादायिन। व्रह्मप्तदधिता ॥ ६५ यम्परपहं च देवरे सया गृद्े पदे स्थितः। निज्ञातः समेन तपसा सयोजातः सनातनः सयामोश्तेति चमतद्यं चव भक्तिम्‌ # = वस्पारससेहमावर्चं वे चेत्त्पन्ति द्विजातयः } तत्समीपं गमिप्पन्ति पुनसादत्तटुटभध्‌ 1 = तेज, ९७ ._---~-~~~-~ ~ == ५ १1१८ १. कध. ट. स्न्‌ मुदाः १२. ड, पटिति 1 फ. द्द्‌ चापि। र कर न्दत मद ^ सार.ध. र. श्प: पय ॥ ६ ग.घ. ट. गं्रतिः 1 ७ ग. पुद्धिः! नरा. मठ, पट चणम. च, यटप्टश्रध्०। ९४. दित्या ।१९ म शायाम दगु । ११ स, म, २, वुप्या^ प्‌. ठ्‌, यव्रिपीर पमः 1१३. ग. वमह ] चैषा प, ष, दृमान्स ड ॥ 0" पतक 1 गग. प्म, प्‌, ट, "ठत ९ नदत भिर 1 १७ग. घ, ८, वनाप्तय। ॥ ५५ 4 ५ ग{अ०२३को ०६८९१] वायुपुराणम्‌ } । ६१ ( महिशरावत्ारयोम" } ५ ॥ यद्‌ाऽहं च प्नस्त्वास लोहितो नाम नामतः 1 स भेत्कृतेन णन कल्पो बै रोहितिः स्पृत्ः॥ ६८ तदा छोदितमां सा स्थिलोदितक्षीरसंनिभा । लोहिताक्षस्तनवती यायत्री गौः परङीतिता॥ ६९ ततोऽस्य लोदितस्वेन दणंस्य च विपर्यये । चापत्वाश्चैव योगस्य वामदेवत्वमागतः ॥ ७४ सथारि हि महास सखयाऽदं नियतास्मना 1 विज्ञातेः त्वेत्तवरभन व्रस्मादणाचमः स्मृतः ॥ ततोऽहं वामदेवेति ख्याति यातो मदीतकल ॥ ७१ ये चापि वामदवस्वं ज्ञाश्यन्तींद ्विनातय २ । विज्ञाय चेमां द््रार्णी गाय पात्रं विभो ॥७> अ+ क, १८ अनि , 3 (५३ इत्ति सथेपापयिनिर्क्तो विरजा अद्यत्रचस्ः 1 स्द्रखोकं गमिष्यन्ति पुनराटत्तिदुरमम्‌ ॥ ५७६ यदा ठ युनरेवायं छष्णव्र्णो भयानकः । मद्छतेन च वर्णेन मदुक्दपः एप्ण उच्यते ॥ ७४ त्त्रा काटसंकाशः काटो द्ोकमरतीशनः । यिद्ठात्रोऽहं तया वह्मन्‌ घोसे घोरपराक्रमः ॥ सस्पादूयोरत्यपापन्ने ये मां वेस्स्यान्ति यूते ! तेपामघोरः शान्तथ भविष्याम्यहेपच्ययः ॥ ७६. तस्पराद्विवस्रमापन्ने ये मां पदयन्ति भूतले ! तेपां दिव सौम्यथ भविष्यामि सदैव तु ॥ ७७ तस्माच विन्वसूपो वै कस्पोऽं सुदानः । विन्वरूपा तथा चेयं सातिं समुदाहूता ॥७८ सवेरूपास्तथा चे मे संदा मप पुत्रकाः । चत्मारस्ते समाख्पाताः पाद्‌ वै रोकप्तपताः ॥७९ तस्माच स्बदणत्वं प्रजासवं मे भविप्यति । सर्मरभ्पा च मेष्या च वर्णतश्च मपिप्यति 1 .८० मोक्षो धमेस्वथाअयेश् कामधेति चतुष्टयम्‌ । तस्माद्रा च वेद च चतुरा मै भविप्यति] <१ भूतग्रापाश्र्‌ चसार्‌ आधमाश्चतु(त्वा)रस्तथा । धर्षस्य पादाश्वर्वारथत्वारो मम पुत्रका; ॥ ८२ तस्माचतुयुगावस्यं जगदे सचराचरम्‌ । चटुर्यीऽयस्थितं चेव चहुप्पादं भविप्यति 11 ८३ भूरखाकोऽय भुवर्लोकः स्वरछोकोऽय मस्या । जनस्तपश्च शान्त सद्रनटोकस्ततः परम ) ८४ ( +अशक्षरः स्मृनो रोकः स्थाने स्थने तदक्षरम्‌ । थं दिवे परं चैव पादायस् एवच} भृछाक्ः प्रथमः पादो गवरखकरिस्ततः प्रपर 1) स्वर्खोफो दि तृतीयस्तु चतु .4 पहः स्मृतः ॥ तत्र रोकः परं स्याने प्रं तथ्ोगिनां स्पृतम्‌ ॥ . ८६ सनिमप सनरदेकापः कापक्तोयविरवनिता, \ द्रह्पन्ते सद्दो उक्ता च्यानतत्परयुञ्जकाभ ८७ पस्परायतुप्पदा चपा त्वया दृष्टा सरस्वती । तस्माच पशवः सर्वे मविप्न्ति चहुष्पदाः ॥ सस्माचंपां भविष्यान्ति चत्वारो वै पयोधराः ॥ . सोपय मन्नसंणक्तो यस्पान्मम पखारन्युतः 1 जीवः प्राणभृतां बद्मन्सर्यः पीत्वा स्तनरपृतमर्‌ ॥ सप्पात्परोमपयं जेत्रदय्‌म, थेव सेत्‌ 1 चतुष्पादा भविष्यन्ति श्वतल्यै चास्य चेन प्र्‌ 1९० यस्पाचेवं क्रिया भ्रवा द्विपाद यै महेश्वरी । शठा एनस्सया चपा सायिती दोकभावयिनी ॥ चस्पद द्विपदाः सर्य दविम्ननाय नसः स्मृताः ॥ 1 # 3 + षटुदिरनन्तरगेतश्नय. रु. ग. पुम्नुश्येनहित 1 2 नथ 4 प ----__ म्स्ने1र स. न्नद्न्मेयेन्च्ोरोर) उ प. नक्पव पिन 1 प. न्तःस्येन पराथ पग. ¶ सदद्ान्मेना ना च. ्वः । भव्यम सयम्द्रारा ६ ग. प. ए. मारन । ७ स. "मद्यप ।< द्भ. १ सद, र. सुगो पेष 1१ ख पल 1 १५ गप्रस् परतर । १२ ए नपदः 49.८.४६. पवा ६ द. स ण्य. वद्‌ 1 रण्मादकमसा रु १५ पद्‌ दित 1 १६गव. दद्या ॥ ११.य. सदृश ।, तन + ६२ “ श्रीमपायनपुनिमणीतप्रू-- = [अ०२३.ो०९२-११४] ( मदिश्वरावतारयेोगः ) यस्माैवमजा भूत्वा सर्ववणा महेश्वरी । दष्टा तरया पहासा सर्वभूतधरा प्रा ॥ द्‌ तस्मात्तु चिभ्वरूपसवपजानां वे भविष्यति 1 अजेव पदातिना विश्वरूपो भविष्यति ॥ . २ अमोयरेताः स्वेन ससे चास्य हुताशनः । तस्मास्वगतो मेध्यः पडयरूपी हुताशनः ।॥ ९४ तपसा भावितात्मानो ये बर दर्यन्ति वै दिनः 1 श्चि चं दिवसे च सर्गं सर्पतः स्थिर रजस्तमाविनिपक्तास्त्यक्त्वा मानुष्यक भवि । मतस्मीपं ममिष्यन्ति पृनरात्तिदुखभम्‌ ॥ ९६ इत्यषपूक्ता भगवान्ब्रह्मा स्दरेण वं दिनाः । प्रणम्य प्रयतां शृत्वा पएनराह पितामहः ॥ ^७ त्रह्मोवाच-- भगवन्देवदेवेश विश्वरूपरो(प) महेन्वरः(र) । इमास्तव मष्टादेव तनवो रोकवन्दिताः ॥ ९८ विश्वरूप मद्‌।ससख कसिपिन्कारे पदायरैन । कस्यां ब युगसंशरलया दरक्ष्यन्ति स्वां दविजातयः ॥ केन वा तस्वयोगेन ध्यानयोगेन केन.वा । तनवस्ते महद्व शक्या द्रष्टं हिनातिभिः । १०० भगवानुवाच- तपसा चैव योगेन दानधर्मफलेन वा । न तीर्थफलयोगेन कतुभिर्वा सदक्षिणैः ॥ १०१ न वेदोध्यापफौर्वीऽपि न वित्तम निविदनैः । शकेयोऽदं मातुपद्एमूते ध्यानात्पर न दि ॥ १०२. साध्यो नासयणसेव चिष्णल्ियुयनेश्वरः 1 भविष्यतीह नाम्ना तु बोरादो नाम विश्रुत) १०३६ चवतुबाहुघतुष्पादशतुनेजशतुमु सखः । तदा सेवर्सरो यसा यद्गरूपो भविष्यति ॥ पदङ्थं भिशीपथ तिस्यानस्िशरीरयान्‌ ॥ १०४ छृतं अता द्वापरं चे केडिमैव चतुर्युगम्‌ । एतस्य पादाधत्वीरः अ(स्था)क्ानि ऋतवस्तथा) १०५९. युजा वेदाधत्वार ऋतुः संधिएखानि च । दे यृ द्रे च अयने नेब्ाश्च चतरस्तथा ॥ २०६ {दसस ऋण पका कारटगुन्यापादटदात्क्राः । दिष्यान्तर्क्षिभोमानि णि स्थानानि यानित संभवः भरख्यभ्ैव अश्रमौ दौ मकौरतितो ॥ १०७ स पदा काररूपाभों -वराहत्वे उयदस्थिततः । भविप्यत्ति यद्‌ साध्यो चिष्णुनरापणः प्रभुः ॥ तदा त्वमपि देवेश चठुबेक्मो भविष्ति । बह्यठोकनमस्कायां विष्ानारायणः ममुः ॥ १०९ एकाणतरे ए चेव क्षयानं पुरुषं दरि । यदा द्रह्यति देवें ध्यानयुक्तं महामुनिम्‌ 1 २१० ५ वां मम योगेन मोदित नष्टचेतसौ । अन्पोन्पस्पार्धनौ राजावविङ्ञाय परस्परम्‌ ॥ १११ पकैकस्योदरस्यां स्त॒ दष्टा लोकां ्राचरान्‌ 1 विस्मयं परमं गत्वा ध्यानादुद्ध्वा तु मानुपौ॥ ११२ पदमसंमूतः पद्मनाभः सनातनः । पद्माह्वितस्तदा करे रूपातिं यास्यसि पृप्कलाम्‌ ॥ तपेस्तेसिस्तदा कसे वाराहे सक्षम भोः 1 पुना्विष्यरमहतिजाः कारो शोक्मकारनः भनु्दवस्वतो नाम तव पुज भविष्यति \॥ , ११६ ¦ न ९७ % शद्मर्पं नास्ति घं. स. पुस्तकयोः 1 १य.प. परमाः 1२ ख. , च ृशित्ये1 इस. य. घ. भूमः 1 1४ सा. ग. ह, ध्यावन्येनख.ग, धः भिन्त्त 1 ६ स. ग. व्वोऽऽप्तर। ५७ सप. व्दाप्ययनः {८ प.नमवेः ए, शरिरे ।॥. द. चयप्रिषी- नैस. ग. प. द, "स्वनेोृद्धेप्तय ११ घ-प. शार से) १२ दण दन्द यतो यदाप प. "वप, ट, ग्वत १२ प. शतष्नना 1 धि" ¶४ ख. गह, शपि । दि०। ५५ खरग, च, ट, प्यति | | १६ य 4 [जरर द्छो०११५-१४२] वायुपुराणम्‌ । ६३ ( मादेश्ररवतारयोगः !) तदा चदुर्ुगादस्मे कस्ये तस्मिन्युगान्तके । भविष्यामि भ्रिखायुक्तः उवे नाम मदाएनिः 1 टिषवच्छिखरे रम्ये छागले पवतो चमे । चतुःशिष्याः शिवि युक्ता भविष्यन्ति तदा मम॥ देवेदयैव दिखभैव उवेतार्वेः उवेतरदिदितः । चत्वारस्ते महामानो ब्राक्षणा वेदपारगाः "॥ तस्ते ब्रह्मभूि्ठा दष्ट ब्रह्मगतिं पराम्‌ । तत्समीपं गमिष्यन्ति पनरादत्तिदुरुभाप्र्‌ ॥ ११८ पुनस्तु मप देवेको दिती यद्वापरे प्रभुः ) भजापतियदा व्याप्त; स्ल्यो नाम(अभविष्यति।॥ ११९ चदा रोकदहितायय सतारो नाम नामतः । भविप्पामि कट त्स्िहोकारुप्र््काप्णाद्‌ ॥ स्॒ापिममते पत्रा भविष्या नापि नामतः )। दुन्दुभिः शरस्सपशच कवक; केतुमांस्वया ॥ आप्य पोगं तया ज्ञान तह्य द सनातनम । रद्रकोकं गरमिष्वन्ति पुनराहसिदमप्र ॥ १२२ सृतीये दवापरे चैव यदा व्पासख्छु भागेवः । तदा दह भविप्याीि मनस्तु युगान्तिके ॥ १२३ त्रापि च भविष्यन्ति चत्वारो मम पुत्रकाः) विश्लोकभ विकेदाव् विशापः शापनाकनः 1 तेऽपि तेनैव पार्गण योगोक्तेन महौजसः 1 दद्रखोकं गभिष्पन्ति पएनरा्ाततदूकमम्‌ ॥ २२५ चतु द्वापरे चैव यदा व्पासोऽङ्गिराः स्मृतः } तदाऽप्पहं भविष्यामि पुषोत्रीं नाम नामतः॥ सत्रापि मम सत्पुत्रा्त्वारथ तपोषना! १२६ मविष्पन्ति दिनपर पोगार्मानो ददत्रसाः 1 सुपृखो बुखथैव दूर्देमो इरविफम ॥ १२७ आप्य योगगतिं सृश्मां विषटा दग्धकिल्विषाः । तेऽपि तेनैव मार्गेण गमिष्यन्ति न सयः पञ्चमे द्वापरे चैव वपासु सपिता पदा । चषा दापि भविष्पापि कड नाम महातपाः॥ १२९ अनुप्रहार्थं लोकानां योगारा नैककर्मृद्‌ । चत्वारस मष्ठाभागा विरजाः शुद्धयोनपः ॥१३० पुशरा ममर भविष्यन्हि योगात्मानो खटवताः । सनः सनन्दनशैव मभूर्यस्य सनातन; ।॥ १३१ तुः सनरडमारथ निर्थेमा निरश्व; । मरसमीपं गमिष्यन्ति पुनरादृततिदुरमम्‌ ॥ १३२ परित एनः ष्ठे सृत्युच्यासो यदा विभः ) तद्‌ाऽप्यहं भविष्यागि लोकाक्िनौपर नापहः)) १२३ शिष्या मम ते शिष्या पोगार्पानो ददवताः ¡ भविष्यन्ति महामागाधत्वाते लोकसमताः ॥ सुधामा भिरजयेव दष्पाद्रव एव च । योगात्मानो मष्ासरानस्ते सर्वे द्ग्यकिरिपिषाः ( १३५ तेऽपि देरव मार्गेण गमिष्पान्ति न सशयः 1 सप्तमे परिवर्ते तु यदा व्यासः दतमनुः ॥ २३६. दिपनीम प्ातैनाः पूर्वमासीर्छतक्रतुः । तद्‌ाऽष्यहं भविष्यापि कख तस्मिन्युशामिके ॥२ ३७ ज्ैगीपव्येति विख्पातः सर्वेषां योगिनां यरः । तत्रापि ममते पुत्रा भविष्यन्ति युगे तदा १३८ सारस्वतः सपेपस वमवाहः सुषाए्नः । तेऽपि तेनव पार्गेण ध्यानयुक्ति साधिताः ॥ १३९ भरिष्यन्ति म्त्मानो व्द्रटोक्परयणाः } वतिष्ठवाषटमे व्यामः [+परिवते भविष्यति ॥ १४. कपिलथाऽऽुरि्धव तया पञथिघो युनि; 1 वाग्वि मप्मयोगी सर्वं एव महानसः] ॥१४१ ष्य म्बरं योग ध्यानिनो दृग्धकरमषाः 1 मरसमीपं गमिष्यन्ति एुनरारचिदुरमम्‌ ॥ १४२ र षं नः ----+ = पनुधिद्न्तनद्रण्यो ध. पुस्तके नाशिनि ८ + धटुन्द्न्वगदपन्यो ग. पुम्वह नारेत। ----- ५ 4 भगन्दर अ. द. दयोः श्रेददैण 1 परतः द्ेदतिसय" ।२ ४ दनय्‌ ॥ पुज कग. गदर ९. पद मिमत ९द शमदो । षः क ५ छ, प ताः सम" + ९९ स. दनि भप. प्त नस ११ का. नेप 4 गप, मेपाशद्ष ६४ शीम्पायनयुनिप्रणीतम्‌-- [अ०२६छो १४२१५७२] ( मरद्िथरावताप्योगः। } परिवर्तेऽथ नवमे व्यासः सारस्वतो यदा । तदा चाहं मविष्यामि उपमो नाम नामततः॥ १४२ ततापि मप ते पुजा भविष्यन्ति महौजसः 1 परादरथ्‌ गार्य भार्गवो घङ्धिरास्तथा ॥ २५४ भविष्यन्ति महासानो ब्राह्मणा वेदपारगाः । सर्य तपोवरोत्छृछठः प्रापारुग्रहको बिदाः ॥ १४५ तेऽपि तेनेव माभण योगोक्तेन तपास्नः । ध्यानमागै समासा गपिप्यन्ति तथेव ते ॥ २४६ दशमे दवापरे व्यासल्चिषामा नाप नामतः । भविष्यति यदा विभाखद्‌ाऽदं भविता पनः 11१४७ शिमवच्छिसरे रम्ये भृगतु्े नगोत्तमे । नाम्ना भृगोस्तु शिखरं तस्मा्तच्छिखरं भरु; ॥ २४८ तञेव मप ते पुत्रा भिष्यन्ति टटव्रता; } वलवन्धुनिरा(रोभित्रः केतुष्ङ्स्तपोधनः ॥\ १४९ योगात्मानो मदहासानो ध्यानयोगप्तमन्विताः । सुद्ररोकै गमिष्यन्ति तपसा दग्यकररपपाः ॥ एकादशे द्वापरे तु शिष्ठ्यासो मदिष्यति । तदाप्यहं भविष्यामि गङ्खद्ररि करेधुरि ॥ २५१ ग्रा नाम महानादस्ततरैद मम पुत्रकाः ! भविष्यन्ति पष्ौनसताः सुदृत्ता खोकविष्ताः॥ १५१ रूम्बोद्रथ ठम्वश्च रम्बाप्तो ठम्यकेशकः 1 भाष्य माहेश्वरं योर इद्ररोकाय संस्थिताः ॥ तेऽपि तेनैव मरमेण गमिष्यन्ति परां गतिम्‌ ॥ १५१ द्वादशे परिव तु शततेजा मशापुनिः ! विष्यति गह्मसप्वो व्याप्तः करिवरोत्तमः ।॥ १५४ ततोऽप्यहं भविष्यामि अच्चिनाम युगान्तिके । हेमक्र वनमासादच्च योगमास्थाय भ्रतरं । २५५ अन्नापि ममर ते पुता भस्पसानानुलेषनाः । भचिप्पन्ति पदहायाणा स्द्रलक्परायणाः ॥ २५६ सपेश्चः सम्बुद्धि साध्यः सवेस्तयेव च । सद्ररीकं गमिष्यन्ति ध्यानयागपरायणाः ॥ १९७ च्रयादशे पुनः प्राप्ते परिवते कमेण तु धर्मो नारायणो नाम व्यासस्तु भविता सदा | ३५८ तदाऽप्यदं भदिप्यापमि बाहिनाम पदापुनिः 1 बाल्ि(क)चिस्याश्नमे एण्य पतेत मन्धमादनं ॥ स्नापि पप ते पत्रा भविष्यन्ति तपोधनाः । सभामा कादयपशचैव वत्तिषठी विस्नास्तथा 1१९६० यक्मोगव्रखोवेत्ता विभ ऊरध्वैरेतस्ः । तेनेव सोगपार्गेण ममिप्यन्ति न्‌ सत्यः ॥ १६१ यदा व्यासः सुरक्षसतु पपांयथ चतुदश । तन्नापि पुनरेवाहं भविप्यापि युगान्तिके ॥ १६ब्‌ शे तपङ्गिरसः शरेष्ठ मौतमो नाष योगविद्‌ } तस्माद्धविप्यते पृषण्य गातम नाम तद्वनम्‌ । १६२ तत्रापि ममते पत्रा भविष्यन्ति करो पथा । सतिरूगरतपाशरेव चावणोऽय सविए एकः १६२ योगासानो महात्मानो ध्यानयोगपरायणाः । तेऽपि तेमैव मर्नण सद्रकोकनिवापसिनः॥ १६५ ततः परते प्थदशे परिव क्रमागते । आरूणिस्तु यदा व्यासो द्वापरे भविता भभुः ॥ २६६ तद्‌ाञप्यहं भविष्यामि नान्ना वेदशिरा द्विजाः । त॒त्र वेदशिरा नाम असिं तरपारमेन्वरम्‌ ॥ १६७ भविप्यति पदवी ददी पर्वतः । ददिमवस्पृषएमाश्रिख सरस्वलया नगोचमे ॥ १६८ त्दाञ्पि ममते पत्रा भविष्यन्ति तपोधनाः 1 कुणिश्च कणिवाहुय कुशरीरः कुने्नकः ॥ १६९ यप्रास्मानो महात्मानो बह्धिष्ठाध्ोध्मरेवसः । तेऽपि तेनेत मार्गेण सद्ररोकं गतास्त ते] १७० तत; पाडयामे चामि परित क्रपागते 1 उ्पासरस्तु संजयो नाम भविष्यति तदा भभु; ॥ १७१ तेदारप्यह भविष्यामि गोकर्णो नामनामतः । [कतस्पाद्रविप्यते पुण्यं गोकर्णं नाम तदनम्‌।॥१७२ *# धनुधिन्दान्मौतप्रन्यो घ्‌. पस्तके निति ५ १ सग. धर्‌. हेमस्व्‌ । रष. भमि वकि । सग. च. इ, "्ला दर्यः! » क. श्वणपरयायस्त॒च०।॥ ५ ख. ^ द. तटा ६. >, ^ "[अ०२३छो ० १७३-१९६] वायुएुरणम्‌ 1 ` , ६५ १ मादेश्रावतारयोगः ) तद्धापि पप ते पुत्रा भविष्यन्ति पदान्तः । कादर्यपं द्युशना चेन च्यवनेोऽय वृद्खतिः ] तेप तेनव पयण मवविषयान्त षर्‌ पद्भ्र ॥ “ १७३ ततः स्पतदरसे चवे परिवर्ते तऋमागते । तदा भविष्यते व्यासो नाप्ना दैक्छृवज्ञयः 1} १७४ तेदाऽप्पदे भविष्यामि रोदावासीति नापत्तः । दिमवच्छि्वरे चव पद्तुङगे मदाख्ये॥ ` विद्क्षेवं महापुण्यं भविप्यति पदारयम्‌ ॥ १७५ तत्रापि ममते पत्रा चर्मह्ञा योगफ्ेदिनः। भविष्यन्ति पदात्मानों मन्ना निरदंदवा; ॥ १५६ उतथ्पो बामदेव महाक्राखो महाख्यः । तेषां शतसह तु शिप्याणां ध्यानमायनम्‌ । १७७ मविप्यन्ति तदय कल्ये स्मे ते ध्यानयुञ्ञकाः । ते तु संनिहिता योगे ददि एत्वा म॑देन्वरम्‌ ॥ सदये पदं क्षिप्त्वा प्रविष्टाः शिवमव्ययम्‌ ॥ . ये चान्यऽपि महासपानः काठ तस्िन्युगान्तिके । ध्यानयुक्तेन मनन्ता निपडाः . ुद्धबद्धयः ॥ मसा महालयं पषयं द्रा मिश्रं पदम्‌ 1 रं तारयते ननटनटृश पूर्ान्द्ापरान्‌ ॥ = १७९ आमानमेकविर च तारयिता मरदीणंत्रम्‌ । मप प्रसतादाद्यास्यन्ति सद्रखोकं गतज्वरः । १८० ` ततोऽश्रादशेषयैव परिवतेः धदा मवेत्‌ । तदा ऋतञ्जयो नाम व्पापतरतु भविता मुनिः ॥ तदाऽप्यदे मतिष्यामि श्चिखण्डी नाम नामतः ॥ १८१ सिद्धप महापुण्ये देवदानवपनिते । दिप्वच्छिखरे पुण्ये पिण्डी यने परतः ॥ किष््रणडिनो चनं चापि चुपिचिद्धनिपेकितम्‌ ॥ १६२ तत्रापि पप ते पुत्रा भविष्यन्ति तपोधनाः । वाच्या ऋत्ती(वी)कय दार्व दढवतः १८३ योगारमानो हासाः स्य ते वेदषाराः । प्राप्य साहुश्वरं योगं सद्र कनन्तिते ॥ २८४ ततक्वेकोनावित्ने तु परिये कमागते । व्पास्तस्त॒ भविता नान्न मरदाजो महानि; ॥ १८५ तच्राप्यद््‌ं भादिप्यापि नटामदानं नाप्रतः । [दिपचाच्छ्खर्‌ ›रम्पं जटायुयन्र पचतः ।॥ १८६ सत्रापि पम ते पुत्रा भविष्यन्ति मदन्तः .। दिरण्यनामा किरः काक्षीव; कुयमिस्नया ॥ देश्वसा योगधमोणः संय ते द॒भ्यैरेतसः । माप्य मदिन्वरे योगे गमिष्यन्ति न सेशयः ॥ १८८ ततो ति्त्तिमे सर्गे परिवर्ते क्भेणते । वाचःश्रवाः स्पते व्यासो भविप्यति महामतिः ॥ १८९ तद्‌ ऽप्यद भविष्यामि हरदापेति नापनः । अट्रदासत्रियाश्चापि भविष्यन्ति तदा नराः।॥ १९० तनैव दिषवस्पृे खटदसं मद्रामिरििः 1 मिपि मदातेजाः स्िद्ध्‌चारणस्तवितः | २९१ ताद मम ते पुत्रा भविप्यान्ति मन्ननमः। युक्तात्मानो पदहासत्था ध्पैनिनो नियतव्रताः ॥ समन्तुवयरिपिष्ान्टवन्धुः कथिकन्भरः । माप्य मदिरं मोग सदछोकाय ते सतः ॥ १९३ पुकर्िभे पुनः भरति परिव्रतं कमेण तु । वाचस्पतिः स्पूना च्पासो यदास कमित्रत्मः तदराऽप्यदं भविष्यामि दारको नाम नामनः । तस्माद्धबिष्यते पुण्यं देवदाम्वनं मदत्‌ ॥ १९५. तन्नापि गपने पुत्रा भविष्यान्ति मटानसः । पुत्रा दक्ना्राणद्यतर कतुपादा बक्तसलया ॥ १९६ १या. वर्यो" । र्ग. ट. गृष्रया ॥३फ विद्धे । + द. दगया । पग ट, ननो नित्मानि' १६ ख. ग. चै द. याच्यस + ७६ ष्वः < क वर्यः । स्म. नाम । १० समश्च. द, श्वस) ११ प. न्म भारः ५२ र्‌. "ट्यः दन्यशियः) +य, श्ाध्यायन्य् नि 1 १ पए, ध्पापन्तीा 1 4 ८. पनाय १५, इ, वद नर) ९ ६६ भरीमेषायनपुनिमरणीतम्‌- = [अ०२३्छो १९७२६१८] ( मदिश्वरावतारयागः ) योगात्मानो महात्मानो निवता द्वरेतस्रः । परमं योगमास्थाय सदर प्राप्नास्तदाऽनवाः ॥ दराधिि परिषतें तु व्याप्तः शुङ्ायनो यद्‌ । तदाऽप्यहं भविष्यामि बाराणस्यां महामुनिः ॥ नाख्ना वे खाद्गखी भगो यन्न देवाः सवासवाः । द्र््यन्ति मां कल( तस्पिनव्रतीणं हटायधम्‌॥ ततापि ममते पना भविष्यतिति सुधा्िक्राः } तृस्यािमधुपिद्रक्षः उवेतकतुस्तथव च ॥ २०० तेपि मादेश्वरं योगे प्राप्य ध्यानपरायणाः | चिराजा व्रह्यभयिषएठ सुद्रलाकाय सस्थितः ॥| परिवर्ते योधि दइणविन्दुदा युनिः 1 व्य।सों भविप्यति व्रह्मा तदाऽदं भविता पुनः ॥ द्षेतां नाम महाकायो यनिपुत्रः सुधाक] २०९ तन्न कारं जरिष्यामि तदा गिरिवरोत्तमे । तेन काठेजरो नाम भविप्यति स पवेत; ॥ २०४ ततापि मम ते पत्रा भनिषप्यान्ति मदौजसः। ऊ्तिजों दृददुंक्थ्यश्च देवलः कचिरेव च ॥ भराप्य मादेदरं योगे स्द्रलोक गतताहिते ॥ २०५ परित चतुरि छऋकनो व्यासो भविष्यति । तत्राहं भविता व्रह्मन्कटी तसिमन्युगान्तिके ॥ शली नाप महायोगी नेमि योगिवन्दिते ॥ २०६ तन्नापि पपते पत्रा भग्रिप्यन्ति तपस्िनः। शालिदो्ोऽग्रिवेदयश्च युवनाश्वः शरद्रसुः ॥ तेऽपि योगवछोपेता र्दरं यास्यन्ति सव्रताः ॥ ` २० पञ्चविंशे पुनः भात्ने प्रवते यथाकमम । वसिषठस्त॒ यदा उ्मासः शक्तिनाम भविप्यति ॥ °< तदाऽप्यह्‌ भवष्यामि दण्ड पुण्डन्वरः भभु; 1 काटकप समास्ता नगर दृत्रप्रागत्तम्‌ ॥ २०९ तन्नापि ममते पचा भत्रिष्यन्ति ऋमगताः । योगा्पानां पदापानः सवत दयूःवरतसः 1२१० उगरः कम्भरर्पारियः करस्मत्रैव प्रवाहकः । भाष्य भादेन्वर योगं गमिष्यन्ति तयेव ते ॥ २११ पट्चिशे परिवत त यदा व्यासः पराश्चरः। तदाऽप्यदह भक्ष्याम्‌ साष्णनाम नामतः ॥' 1 पुण्य रुद्रवट प्राप्य कटां तामन्यगान्तकं ॥ २१२ , ततापि मम ते पुत्रा भविष्यन्ति सुधाभिकाः 1 उदट्को भेदुतपरेव कवैको ह्याश्वलायनः ॥ , भाष्य माहेश्वरं योगं गन्तारस्ते तथैव हि 1 २१३ सप्रविशतिमे पापे परिवर्तं मागत । नातुकण्यां यदा व्यासो भविप्यति तपोधनः ॥ २१४ तद्‌ाऽप्यदहं भविष्यामि सोममा द्विजोत्तमः । मैसं तीममासाच् योगात्मा लोकविश्चुतः ॥ तत्रापि ममते पुत्रा भविष्यन्ति तपोधनाः । अक्षपादः कणाद उरदका वत्स एव च ॥ २१६ यामात्माना मदात्ाना विभखाः ब्द्धबरद्धयः । प्राप्य माद्म्नर यामु हद्ररखके ततो गताः ॥ अ्टाविशे पुनः प्राप्ते परिवते कमागते । पराज्ञरसुतः भरी मान्विप्णुरकिपितामहः । २१७ यद्‌ा मदिष्यति व्यासो नाना देपायेनः ममुः । तदा पन चांशेन ष्णः पुरूपस्तत्तमः ॥ बरसद्‌ ्च्दुशे्टो बासदेव भद्विप्यति ॥ . २१८ ८4 व. ग 'स्तथाऽनः रेख घ इ. "का मल्वाचिर्मः+ ३ द्ाक्षधिनके।" र अस्ति । ग, ोश्रिनो । ट. आघरिजोर ५ स. ग. दुप्विभ' 1६ स. ट. "नद्या क 1७ स. ग.घ. द. कणे तु०। ८स, ण्य रोद्रवन श्रा ९ (वदयोया ख प. शम्दको 1 ड. द्वक" 1 १० क, भासती" । ११यपघद्‌ भवश्च १२ स. पूर्णन। 1 { "[अ०२३-सथन्नो०२१९-२२६।१-१२] वायुपुराणम्‌ 9.1. ६७ „ ( दािस्तव. } तदा चाहु भर्विष्यापि सोगाच्मा योगपापया। ( ख{किविस्पमरयनाथाय वद्मचारकरारकः ॥ ईइमत्रागः मृतपुत्छषएट दद्रु खाकमनाथक्रम्‌ । द्राह्मणाने हताथय पात्रा यागमायया ) २२० दिण्यां मेरुगहा पण्यां त्या साध च ष्णुना । भवित्पाम्र तदा बह्यनङख नाम न(मतः।। कायारहणामल्यव सद्धक्षत्रचचत्दा | भविप्यति तु त्रख्यातं साब्रद्धाभधारेप्यात ॥ २२२ त्रापि ममते पत्रा मिष्य्रान्त तपाद्छनः । इ शकश्त माग्यन् पपतक्रास्एपए्वच। २२३ यागयुक्ता मदारमाना ब्राह्मणा वदरूपारमाः । प्राप्य मादश्वर्‌ य{ब चपला दयल्वररत्तः 1} रुद्रछाक रपप्यान्त पुनरादरात्दुलमप्र्‌ ॥ २४ इत्यतर्‌ मया पराक्तिमवतारषु लक्षण | प्रन्वाददकृप्णप्रयन्तप्रष्टादिजयुगक्रपात्र ॥ २२५ +भवप्यत्ति तदा कस्ये छृप्णदूपायना यद्रा तत्रे स्पृतस्तपरूदाना निमागा धपलन्नणपर्‌ ।} २६. व कव दति ध्र प्रपुराणे वायुप्रोक्ते माद्श्ररावतारय(गानाम चय्ल्शेड्स्टाय, २३६ आदतः शाकानां समरष्वङ्ः- १६७१ सथ चतुधिशोऽध्याय. । शर्वस्तवः । वायुरुगाच-- । चत्वारि भासते वरप युगानि पुनयो विदुः । छतं तरेता द्रापरं च तिष्यं चेति चतुर्णम्‌ ॥ एतत्सहस्रपर्यन्तमहरवद्रद्यणः स्मृतम्‌ । यामाय्रास्तु गणाः सपन रोमघन्तथतुरश ॥ सशरीराः यन्ते स्म जनलोकं सहादुगाः । एव देवेप्वतीतेषु महर्लोकाजने तपः । मन्वन्तरेप्वतीतिपु देवाः स्र महौजसः 1 ततस्तेषु गतेषु सायुज्यं करपवासिन्‌म्‌ ॥ समे देवरस्ते देवाः मे सकालने तदा । मदर्छौं परित्यज्य गणास्ते वै चहुदरंय ॥ मृतादिप्यरवदिषटेष स्थापरन्तेषु त्रै तदा । शृन्पेषु तेपु चेदेष महान्तेषु सप्रादिपु देवेप्दथ गतेपूध्पं कल्पतरासिपु त्रै ननर्ू॥ तर्संहुल्य ततो चच्या देषादिगणद्‌ानान्‌ । सस्यापयति वै स्यन्द्‌ दटघ्या युणक्षपे ॥ ो5प्रीतः सप्तमः कट्पो मया वः परिकीितः । सथुदरः सप्रमि्गीदमेकीभरतैमदार्णपरेः ॥ आरसदरेकाण्वे चोरमविभानं तमोमयम्‌ ॥ माययकरा्णवे तसिमिर्शहद्रक्यदाथरः । जीशूनमोऽस्वजाक्षय किरीटी श्रीवतिश्रिः ॥ नारायणमृखोद्वीणेः साऽपमः पुर्पोत्तमः । अषएवादू म॑दोरस्को खो प्ननां योनिरच्यते ॥ इकमप्यव्चन्त्य यच्छत्णा यागमास्थाप सागाच्त्‌ 11 १०९ फणासदसकदितं तभमतिमवर्चप्तमू्‌ 1 मदामोगपततभागमन्वास्तीय मदोच्छरयम्‌ ॥ * तास्परनपदापिं प्रयेद णत व दनक्रमभ॥ 1. पव तम दायानेन विष्णना ममयिष्छना ! जात्मारामेण क्रीदस्यं खट नाभ्यां हु पद्रनम्‌॥१२ * धनु ि्न्तगंचद्रन्पः ग्य ध. पुस्तद्नयोनास्वि। + दृदमरथं माध्नि क पृष्तः १ € < = 6 ०८ छ ७ „< © © ५ १ इ. श्राक्रादमः } ग. घ इ. टना! 3 र्ग. ट. "व्रन्निः । त्या. गप. द म्म्‌ 1 तन्छ" ५, प. द. स्मरावक्षा खः 1६, “चिन्सचोगाम्माह्क 1 ६८ श्रीगहपायनशुनिमणीतम्‌ -- [अ ०२४. ० १२-३९] ८ शायप्कमः) गतयो जनविस्तीणं तरणादितववरधसम्‌ । वजदण्टं यष्टोत्तेधं सीखया मभवरिष्पना ॥ २३ तस्यैवं क्रीडपानस्य सीप देवमीदुपः । देपत्र्माण्डनो बह्मा स्पमवर्णो वतीद्धियः ॥। =, चतुर्ण धिदारक्षः सप्रागम्य यरच्छया ॥ ४ भिया दक्तेन नव्यन सुपभेण हगन्धिना । ते कीडनोनेःप्नःदराश्वला तु भेतनिवान्‌ )) -१५ स वस्मदपयथाऽऽगम्य उस्यत्तपूणया गिरा 1 भोकाचःको भवाज्छिते आंश्िषा प यप्रस्भ्ाम्‌ ॥ अथ तस्याल्युतः श्त्या जदातस्तु एमे वचः । उद्रि पयद्काद्विस्मयोत्फदलोचनः ॥ १७ र्युवाच चिर चन्‌ [कयते यचच किचन । यार्त भत्व परं पदमहं ममः ॥ १८ तमवशुक्ता मयवान्विप्णुः पुनरथात्रवीत्‌ 1 कस्त्वं खट्‌ समायातः रपीषं भगवन्तः | तथ भूया गन्तव्यं कुत्वा ते अतिथयः ॥ १९ स भवान्वन्वषरपस्सं वतेच्यं ककर चते मया एष चवाणं प्रकुण्ठं प्रन्ययान पितापद्ः २० यथया भवास्तया चाहूमादिवत्ा जापतिः । नारायणप्तमाख्यातिः सर्वं पै मयि तिष्टति ॥ २९ सवस्य पर्‌ दत्वा बङ्गा न्ोककवेणा । सोऽतुलञात्ते भगवता वरकुण्ठो चिन्वप्तभवः,) म क॑ सछन्पहययोगीं भधिषठ तरक्षणो पुप्‌ । इमानषाददा द्रीपान्तमपुदरान्पपर्मतान्‌ ।॥ = २३ वद्य स मद्‌चना्चातुत्रण्यतपाकुखान्‌ । व्रद्ादिस्तम्वपभन्तान्पप्छोकान्परनातनान्‌ ॥ ४ च्मणस्दुदर्‌ ररा सवान्विष्णुमहायश्षाः । अहोऽस्य तपसो वीम पुनः पनरभापत ॥ २५ परयटान्वाचषाषटा 7ान्वप्णुनानाव्रेधात्रमान्‌ । तेता व्पप्तदष्लान्तं चान्तं 1६ ददटसतद्रा २६ रदस्य दक्वााचुप्सस्व पगेन्द्रादक्तनः । अजाददद्मेम्‌ द्नत्रम मयान्ररत्‌॥ ~ ७ भगवज्नदमध्यं च अन्तः काठदिशे-न च । नाढमन्ते मपरयामि यद्रस्य तप्रानय ॥ ८ पएवेदुक्त्वाऽव्रवद्रुयः पितामहमिदं दिः । भवारप्येयमेवाद्य द्यदृर्‌ मम शाश्नषम्‌ | रव्य छक्रान्पहथतानन।पम्यान्दिनिच्तप ॥ रद्‌ मनःपरठादुनी वारणां श्चल्ा तस्याभिनन्य च। श्रीतेरदरं भयः मभिविश्च पिततप ॥ ० तानव छोकानगमस्यः पतरयन्मोऽचिन्दयभिक्रपः। पयरित्वाऽऽदिदेवस्य,ददेशा न्तं नवं दरेः॥ ह 1 जत्वाऽऽनभ तस्य पितामहस्य द्रायणि सत्राणि पिघाय शिष्यः] त्भपरनः कततुमियप चाऽशु युगे पुपोऽस्मि "पदाजदटौव ॥ र्र्‌ तता द्रोराभि सवाणि पिहितान्युपलक्षय ते । प्क्ष्मं कृत्वाञऽसमनो स्यं नापां द्रारमविन्दरेत।) पद्मतूनालुपार्भेण दुगम्य पितामहः । उज्नशाराऽऽस्मनो स्म पुष्कराचतशाननः । ¢ पिरराजारयिन्दस्थः पद्ममभेखपदयुतिः ॥ #: एतप्मनन्वरे तम्पामरदरैकस्य तु कार्यतः । पवमाने सदप मध्ये तस्या्णय्रस्य तु ॥ ३५ सृत उचाच-- 4 शता सपरिगेयात्पा मृतानां अगरीन्वरः । सूलपाणिरमहदिषो देमचीराम्बरच्छद; ॥ ॥ अगच्छद्यत्र सोऽनन्नो नागमगपरतिरदरिः ॥ + ३६ & * अस्मिन्स्यकेऽधपायपत्सिमापतिरस्व पुस्तकेषु । र ॥ १क.भूतचपः। २ क जन ॥ ४ ५ या. गप, ट, नुशघ्यजः 1६ ध. गरः ४ र {अ ०दे४न्छो °६७-९७) वोयुपुणणम्‌ } ् ६९ , ( सार्बस्तदः } शीध्र विक्रमतस्तस्य पद्धयापलन्तपीडताः । उद्धतासतूर्णमाकाशे पृथल।स्तोयनिन्दवः ॥ अच्युप्णाश्रातिक्चीताय चाय॒स्तत्र ववौ शरशमर्‌ ॥ ७ द्दृष्ट मददाथय ब्रह्मा ्रप्णमभापत्त । जाय्वन्द्वां ददं स्यृखष्गाः कम्पते चाम्युजं भद्यम्‌ एतं मे संदायं च्रूदि पिचान्यं चिकरीप्ति ॥ एतदेदैविये वाक्यं पित्तामदयुषवोद्धवम्‌ । भरुत्वाऽमतिमकरमाऽऽह ममव्रानसुरान्तकृच्‌ ॥ फिर खल्वन्र मे नार्यां भृतमन्यच्छृताखयम्‌। बदति भियमल्यर्थ विभ्रियेऽपि चते पया ॥४० इयेवं मनस ध्यात्वग भद्युतराचेदमुच्तरम्‌ । फिर स्वत्र भगवांस्तसिमन्पुप्करे जातसेश्नरमः।। ४१ कि मया यछतं देव यन्मां भियमनुत्तमय्‌ । भापत्ेःपुरुपश्ेष्ठ किमर्थ करहि ततः ॥ ४२ एवं श्रुबराणं देवेन लोकयात्रां तु त्वाम्‌ । प्रस्युवाचाम्बुनाभासकरः चद्या वेदनिधिः मञ्चः ४३ योऽसौ तवोद्रं पूं भथिषटोऽदं तदिच्छया । यथा ममोदरे लोकाः सर्वे ृ्टास्त्वया भमो । ९6 ९ = क्षि तमव दाः कार्सस्यन मया लोक्स्तवोदरे ॥ । ४४ ५ ४५५ [१ 1 ५ ततो यपैसदस्नान्त उप्टत्तम्य मेऽनघ । सूनं मत्सरभावेन मां वजीकर्तुमिच्छता ॥ आद्य द्वारामि सर्वाणि घटित्तानि त्वया पतः ॥ ५९ तता मया पद्ामाग साचन्दय स्वन चतसा। रव्या नाभ्या मरवरशस्तु पद्मसत्राद्रनिगेपः 1 दे 1 श्र॒त्त मनसाऽरपाञप ज्याघताऽय कथचन । रत्यपऽमुगति्ष्णाः पयापाणामापरसखागशा (1 यन्म्याञ्नन्तर्‌ कृवि मवङ्त्ववातिति त्वाय त्तरावा वाधतुक्रामन क्र(दपूत्र यदटच्छया ॥ आष दारण सवा घाटिनन पपा पुनः ॥ ८ न॒ तरन्यथाऽवमन्वन्यः मान्यः पूज्यश्च म भद्यन्‌ ! सतर पपेय केल्प्राण यन्पयाऽथ कृतत्व ॥ तस्पान्मपाच्यपानस्तवं पडमदत्रतेर्‌ प्रभा ॥# नादं भवन्तं इक्रोमि सोद तेजोमयं गुम । स चोवाच बरं दहि पद्रादवतसम्यदयम्‌ ॥ ५० प्रिप्यर्वाच-- पुतो भव ममारिन्र युद प्राप्स्यमि शोभनाम्‌ 1 संलधनो महायोगी स्वमींख्यः भणवात्पकः॥५१ अद्मि सर्वे श्वेतोप्णीषगरिभूषणः 1 पद्चयोनिरितीलेवं ख्यातो नान्ना भविष्यसि ॥ पत्नोप सं भव व्रसन्सवन्ोकाधिष मभो॥| " ५२ ततः स भग्वान्बद्या वरं श किरीटिनः । पत्रं भवतु चन्युक्लवा वौनास्मा गतमत्सरः ॥ ५ , प्रासन्रमयाऽऽयोन्तं वाखाक्मेभं महाननम्‌ । मृतमदयद्धतं द्रा नारापणमयात्रकीतु ॥ ५४ अधरमेयो महायवनो "द्री व्स्ततिराददः । द शवाटुखिधूखाद्रो नयनविश्रताएसः ५५ ल्दर्ममः स्व्यं साक्षाद्रङ्ता पुञ्मसन्या । सदरणाव्यन मदता नद्मानोऽनतिभरयम्‌ ॥ ५९६ कः पसेष पमान्िप्णो तेनो राजिषददरुतिः । व्याप्य सत्रा दितो यांच दत एवाभिवनन॥ चथ, णद \ एन्द्र सदाष्दथः 1 सग पद. (गदन्‌ धणष्देख गूच द. ष्वि कृति । च्य. म = म प्त्मन॥ ग. गप, पपम्‌ ष्य ॥ ६ स प. प्यादत 1७ क. पंत । < दग. प्र, र म्न्य मा॥ #२ ष थय न्ह १५गा. व. द ननन्द ॥ ११ य च. प. र. दन्द +> कग भ्यन्नषा'। १३ प्र, नगम ॥ फेन. य, दव्यप. नयो, कतनत. यदद, श. 1 जर १ * ७० ~ श्रीपदपायनएुनिपणीतम्‌-- [अ०द४य०५८-८१]' ( ध्वस्तः) . ननत्रपुक्ता भगवाविवष्णव्र्माफावनीत्‌ † पर्थ [तन यम्य वविक्रमरतताङ्णव ॥ चमन पटताऽञ्क्रमि व्ययनात्‌ जचापया; ॥ ५८ (भिद्र्वताथ्ययर सिच्यत पद्यमभत्रः ) प्राणजेन चे वतन फेम्प्यपरानं सयाद ॥ दाग्रपते मदयपिप्रं सेच्छन्दं मप नानिनप्‌ ॥ ५५ स एप भगयानीथो दचनादियान्तक्रहटिभः ) भवानहं च स्तोत्रेण द्यपत्तषठाव गोध्वजप्र्‌ ६० व्रतः कुद्राऽम्यजामास्कं चश्मा प्रत्यच्‌ केदयय्‌ । न भवादूनमात्मानं लकानां योनिषएत्तधम्‌ प दरह्माणं लोककर्तीरं यां च वेत्ति सनातनम्‌ । फोऽपर मोः दौकरो नामृ द्यावयोन्येतिरिच्यते ॥ तस्य तत्फोधने वाक्यं शन्न चिष्एसमापते । मापे वेदु कृरयाण-परिषाद्‌ महारपनाः ६३ मायापेगिषवसे धर दुखा वरमदः । देमुर्स्याचर जगतः परागः पुर्पोऽच्ययः 13; जीवः ससेप जयानां उपोतितं मादते । वाख्कीटनकैर्दैवः कीटे एकर सप्‌ ॥ ६५ अरघानपग्यरयं ज्थोतिरव्यक्तं भकतिस्तमः } अस्य चैतानि गामानि मिलें मसवपपिणः 1 यःकःसरदटृति दुःखात्तपररयत्ते यतिमः विवः ॥ ६६ एप घीजी पवान्वीजमद योनिः सनाननः 1 प््वमुक्तोऽथ सिष्वातसा बरह्मा चिष्ण॒पभापत्ता) ६७ भगान्यानिरद्‌ युज कथं वीरज मदेश्वरः । एतन्मे सृह्पमग्यक्तं संशयं छ्ुपदसि ॥ =, वार्या चेषं परप्यत्ति ब्रह्मणा लोकेनद्धिणा । इदं परमसाख्वयं प्रश्षपभ्पयददधरिः ॥ ६९ अस्मान्पदत्तः युर पतमन्यद्न वरिव्ते } महतः परमं पाम चिर्वमध्पासिर्नां पदम्‌ 1: ५४० दधामायेन याऽऽत्पामन परावष्ठस्तु व्यवस्थितः । निष्कः सृह्पपर्यक्त; सक्र पटृ्वरः ॥ अस्प मापातरिधिह्तस्य अमरम्पपनस्य च । परा चिङ्गं भग्रद्वीजं भर्म सवादिप्ाकिप्‌ ॥ ७ माय याना समायुक्त तद्वनं काडपयवात्‌ । दिरण्पयमपार्‌ तदयान्यामण्डमज्‌(यते ॥ ७ दतानि दश वपाणाण्डु चाप्त पतिष्ितम्‌ । अन्ते चपषठदसस्य षायुना तद्धिया कृतप्र्‌ 1} ७४ कपाटपरकं च। जह कपालप्परं क्षित्तिः 1 उदं तस्य मरेत्पेषं योऽपो रनकपत्तः।} ७ ततस्तस्मातमदुद्धाता देवरा देववरः प्रभुः | हिरण्यगर्भो चगवानहं नते चतुभनः ॥ ७६ (.# त्तेः चपषदसान्ते वायुना तद्धिया कृतष्‌ । >) अतारारगेनुनक्षत्रं शून्ये सोकपये्य च ॥ कोऽयमब्रेतयभिध्याते फुणारासतेऽभपृस्तद्‌ा ॥ ५५७ भियद्‌शनास तनत्रा(पा) येञदीताः पर्रनास्तव । भयो वर्पसदूसान्ते तत एवाऽऽतपनास्तव ॥ भेषनानलसकाका; पद्मपन्रायतेक्षणाः ॥1 ५७८ भ पारतनत्कुमारस्तु नुशचेवाप्यरतसां । सनातनश्च सनकस्तयवे च सनन्द्नेः 1 उत्पन्नः सपक ते युदुध्याऽतीद्धियद्‌शनाः ॥ ७८ उत्पा मरत्िधास्मानो नगदुतैवदेव हिं 1 नारप््यन्मे च कर्माणि तापजयविवानताः 1॥ < असपाख्प वहु जरशोकसपन्ितम्‌ । सतित भरणे चेव सेभव च पुनः एन; ॥ €: ष ऋ इदमर्भनरास्ति ख य. घ. पृस्तज्धु 1 १५स.ड्‌ ,तिच्यये १ सग. प. ड. भो। २ स. 'थोगिन्धनो घर्मो । पर. वयोन्ध्ोवि । रखमपर न्द पु ५ स. श्वकतरणा। ६ स.प.घ & मेविमज्यव्य' 1७ म, इ, व्यति" < घ, द. कमि ९ क मह्य सल्य भरौ 1 (क ध्छो०<२-१०५] वायुपुराणम्‌ ट ७१ « ६ प्ाव्रप्तव. ) स्वममभूतं पुनः स्वर्ग दुःखानि नरकास्तया \ विद्रिस्या चाऽऽगमं सवमत्र्यं भवितव्यताम्‌ ॥८२ चेय सनस्छुपारं च दृटा तव के स्थितां । जयस्ुः जीन्गुणान्ित्ना आसनाः सनकादयः ॥ वेवर्चेन तु स्नानेन निषटत्तास्ते मद्‌।नेसः ॥ ८३ ततस्तेप्वपरत्तेषु सनकादिपवै त्रिपु । भविष्यति विगुदस्तु मापया ङंकरस्य तु ॥ >. एव॑ कस्ये तुवै कर्पे सन्ना नयति तेऽनघ 1 कटपदोषाणि भृतानि प्क्ष्ाणे पायिवानि च॥८५ सा चपा चैष माया जगतः सणुदादूता । स पप प्रेतो मेरदेवसीको दुदराहनः ॥ द त्ैमेदं हि मादात्स्यं श्ट चाऽऽत्मानमात्मना । ज्ञात्वा चेश्चरसद्धावं ज्ञात्वा मापम्नुजेक्षणम्‌ ॥ सददध सहयोग भृतानां वरदं मदम्‌ । भर्णवात्ानमाप्ताच्च नमस्कृच्वा(ल) जगेहुरुम ॥ स्वंचमां थेव सेदो निश्ासानिरददेदयम्‌ 1 ८८ पव ज्ञात्वा पदायोगमभ्युत्तषठं मावर 1 अह त्यापग्रतः कृतवा स्तोप्पेऽदमैनल्मभम्‌ ॥ ८९ सूत उवाच-- व्रह्माणमय्रतः कृस्या ततः सर गरुडध्वजः । अतीरै भविष्यैश्च दमानेस्तयैत्र च ॥ नाभामेश्छान्दसथव इदं स्ताधयुदीरयत्‌ ॥ शि ९० नमस्तुभ्यं भगवते समुत्रतेऽनन्ततेनते । नभः स्ेजाभिपतये बीजिने श्रलिनिध्ठप ५१ अमेयो व्वेेद्राय नमो वेककुण्ठरेतसे । ममौ ञ्येप्राय प्रष्ठी चष्मपरथमाय च ॥ ९२ मपो इव्याय पएञ्याय सव्रोजात्ताय वै नमः । (गदरा धनेजाय दैमचीराम्बराय च ॥ ९६ नमस्ते द्यस्पदराद्रीनां मृतानां मभवाय च । वेदकमीवदतिानां द्रव्याणां सभर नमः] ९४ ~ग्रह्मणां भमव चैवे ताराणां सभवे नमः 1) > नमो योगस्य प्रभवरे सांख्यस्य प्रमे नमः ॥ नपो धुदानिकोयानापृ पीणां प्रत्ये नमः 1) ९५ वरिघुदशनिपेधानां माजितप्रभत्रे नमः ! उदधीनां च प्रभते दीपानां प्रभे नमः ॥ ९द्‌ अद्रीणां परभत्रे चैव वपौणां परमप नमः नमो नदानां ममते नदीनां मभत्रे नेपः ॥ ९७ नम्रौपयिपभवे दक्षाणां प्रभवे नमः} पर्माध्यक्षायं धर्माय स्थितीनां भभव नमः ॥ ०८ नमो रसानां मभते ररनानां पमे नपः 1 नमः क्षणानां भमवे कलानां पभे नमः] ॥ रद निमपप्रपते सैम काष्ठानां भभव नः) अद्यरात्राधमाप्तानां मासानां मभवे नमः॥ ` १०० नपे कऋतुनां भ्रमे संख्पार्याः मभते नप; । ममेते च पराधेस्य परस्य मरभ्रे नमः १०१ नमः पुराणप्रभवे युगस्य मनने नपः । चतुिघस्य समस्य प्रभेनेऽनन्तचश्चमे ॥ १०२. कट्पोदेणनिवद्धानां ताति पभवे नः । नमो विश्वस्य सभवे त्रष्याद्रिमभवरे नमः १०३ विद्यानां मरभम चवे वियानां एतय नमरं । जमो चतानां पतये माणां पतय नषः ॥ १०४ पितणां पतपे चत्‌ प्दनां पतये नमः! बाग्रपाय नमस्तुभ्यं पराणटपथाय च ॥ १०९ = ^ क पनुदिद्वान्नःक्प्रन्यो व पुनव मादा) + ददन क ग, ग. प. पृन्दरद नानि > धटनिलन्य- मनृप्न्पो द, दुर मारिन्‌ 1 क. 1 २. न्दः ददन्ा उम. द. टनव माच द. प्रमदाः चय ग द्यम मस्व" ८ य. व. द. "त स्पाप्रहदष ज्य. गदर 1 ट भरम्‌ 1 प्व १८ च. महा १२०] ९८. मन्दप्८म्‌ जए 1 ११८, मध्‌ 199 द, एदि" 19 (पनयन्‌ 1 ७ । श्रीमदेपायनधनिषणीतप्‌-- = [अ०२४्छो -१०६- १३१] ८ शावस्तत्रः )* स॒चारचारकेराय उध्वंचश्चःशिराय च । नमः पशूनां पत्ये मोपेन््रध्वजायच ॥ ९०६ थजाप्रतीनो पतये सिद्धानां परते नमः 1(% देलदानवस॑घानं रक्षसां पत्ये नप; | ९०७ गन्धवणां च पतये यक्षाणां पत्ते नमः) \ गरुढोरगसर्पणां पक्षिणां पत्तये नमः॥ = २०६८ गोकणीय च गोष्ठाय कदङकुकणीय वै नमः । वरादायापमेयायं रक्नोधिपतये नमः ॥ १०९ नमेोऽप्सराणां पतये गणानां पतये नपः । अम्भसां पतये चैव तेजसां पतये नमः ॥ ११० नमोऽस्तु लक्ष्मीपतये श्रीपते हीमते नमः) वटावटसपृहाय चक्षोभ्यक्षोभणाय च ॥ २१११ द(यट्दगकशृद्ाय इपभाय ककुन्चनं । नमः स्थयाय वपुपे तेजसं सुप्रभायच॥ ११२ भूताय च भविष्याय वकतैपानाय वै नमः 1 सूथर्चसेऽथ वीराय श्राय द्मतिगाय च ॥ ११३ चरदाप वरेण्याय नमः सवेगताय च । नमां यरताय भव्याय भवाय महते तथा ॥ ११४ . सवौय महतेऽनाय नमः स्ैगताय च ! जनाय च नमस्तुभ्यं तपसे बस्दाय च ॥ ~ नमो बन्धाय मोक्षाय जनाय नरकाय च] ११९ माय मनमानाय ईष्टयय यानक्राय च । अभ्युदीणौय दीप्ताय ताय निर्गणाय च ॥ ११६ नमः पाज्ञाय दस्ताय नमः स्ाभरणाय च । हुताय अपहुताय प्रहुतभारिताय च ॥ १२७ नमरिषएाय परताय हभरिएठोमालिजाय च } (नम ताय सलयाय श्रत्तापिपतये नमः) ११८ सरस्याय नमन्रैव दक्षिणावश्रथाय च । आहंसायाय लोकानां परशमन्रोपधायच।) ११९ नपम्नफिणिन्गलाय भ्रयम्वकाय सुगन्धिने । ममोऽस्तिद्धियपतये परिहोंराय सम्विणि ॥ १२० विश्वाय त्रि्वरूपाय विन्वतोक्षिपुखाय च । सवेतःपाणिपदाय सद्यामभित्ताय च ॥ १२१ नमो हव्याय कव्याय दव्यक्रव्याय वं नमः । नमः सिद्धाय मेध्याय चेषएठायै सच्पयाय च ॥ सुत्राराय सुधाराय ह्यक्षोर्यक्षोभणाय च | समधम सुप्रजाय दुप्राय भास्छरायच॥ १२३ न्मा नमः सुपणा तपनांयानमभाय च । विरूपाक्षाय तयक्षाय पदाय पदाजसं 1 चै टष्टि्ाय नमश्चैव नमः सौम्येक्षणाय च 1 नमो धृञ्नाय व्वेत्ताय छृप्णाय रोहिताय च ॥१२५ प्यत्र पिङ्गाय पीताय च कनिपङ्िमे 1 नमस्ते राविक्षिपाय नििदरोपाय चै नमः) १६ (नम इज्याय पूज्याय चोपजीच्याय वै नमः} नमः स्ञेम्पाय दृद्धाय वत्सलाय नमो नमः. नम च्नाय सत्याम स्ल्याप्रद्याय वे नमः|) १२७ नमो वे प्रद्रघणोय मृत्यन्चाय वं गृल्यतरे । नमः दयामाय गौराय कद्रवे रोहिताय च ॥ १२८ (1 नमः कान्ताय सन्ध्याखचवर्णाय वहुङूपिणे 1) नमः कपाखुदृस्ताय दिगल्चाय कप्धिने २२९ अप्रमेयाय दाव्राय द्यवध्याय चराय च! परस्तादृषएतश्रुवलवश्ान्दापं एूश्षानवं ॥ १३० दुगाय महे चेव रोधाय कपिलाय श्रं 1 अकपभश्ररीराय वलन रंटप्ताय च ॥ १३१ * भनुदिषहान्तःततप्रन्थ- क. शस्तम नास्ति 1 + प्दमर्य य, ग, प. ड. पुर्नेषु नात्ति । = भाक्तिप्नपस्पानै एद्‌ म दद्य य. ध. ठ. पुस्तकपू 1 मदासध्याश्चवणोय चादफय दिम ॥ 1 धनुद्यहमन्तगंतप्न्य" क, शुस्ते गानि । ५ ख,ग. प. द. धद्वक्षः तिः । र स. धु. ईय ऋष्ठापि 14 उ द, 'भनाप + च्म. च. ट. | दजवाय य धः घ-श. तत्राय १६ शरिणादाय ५५७ ग्‌., ट. द्दाप्ापं १ < स; गद, दाप प्रपिमययप, द्रासप्र। य. ग. षव त्यान््याय। ५८ र. चपलम्‌. यव ११ प. दिगत्रानाय.॥ 9२ क वि्नाणाय। +. च 1 अद्मरः ( १९२, ग, प. क्मध््ं 1 [ररभ्छलो०१२२- १५९९] वायुपुराणम्‌ । २७२ = { शवेत्तवः ) पिनौक्केने प्रसिद्धाय स्फीताय प्रख्य च ! सुमेधकतेक्षमालाय दिग्वासाय शिखण्डिने) १३२ चित्राय चित्रवर्णाय विचित्राय धराय च । चेङ्गितानाय तुष्टाय नमस्त्वनिदिताय च ॥ १३३ नमः क्षान्ताय शन््तधय दजसदननाय च । रक्षाध्रय मखघ्नाय (कातिकण्टाध्वरेतसे ॥ १३४ अरिहाय छृवान्ताय तिम्मायुवधसमय च । संमोदाय भरमोदाय इरिण्यायेव ते नमः।॥ १६३५ मणवर्रणव्े्ाय भक्तानां शर्पदाय च) मृगव्याधाय दक्षाय दक्षय्ञहराय च ॥ *१३्‌ सथभूताय भूनाय स्वश्ारतैकायाय च । पुरभेत्रे च शान्ताय सुगन्धार्यं चरेपत्े ॥ ` १३७ पुद्णो दन्तविनाज्ञाय मगनेचान्तकराय च॑ । कणाद्‌पि वरिष्ठाय कामद्भदहनाय च ॥ १३८ सत्रे: करा्क्राय नागेन्द्रदमनाय च } दैद्यानामन्तकायायो दिच्याक्रन्दकराय च ॥ १३९ इमशानरतिनियाय नपश्नचम्बक्रधारिणि । नमसते माणपाछांवं यवमालाधराय च ॥ ` १४० अदीणदोरेविविधेशरेतैः परिषएताय च । मरनारीक्नसीराय देव्याः मियकराय च ॥ ४१ जटिने दण्डिने तुभ्यं व्याखयज्ञोपकीतिने । नमोऽस्तु कत्यीलरे वादद्रत्यभियाय च ॥ १४८२ मन्यते गीतश्चीटाय सुगीतं गायते नमः । कटकराय भीमाय चोग्ररूपधराय च! १४६ विभीपणाय मीमाय मगयपथनाय च । स्िद्धक्तयात्तगीताय महाभागायै नपः॥ १४४ नमे एक्ताष्टदासाय स्तरेडितास्फाटितताय च 1 नदते कूदेते चव नमः; भपरुदिताय च १४९ जमोऽद्भुताय स्वपतत धावते प्रस्थित्ताय च । ध्यायते जुस्भते चव तुदते द्रवते नमः ॥] १४६ चते क्रीडते चव छम्वोादुरद्ारारिण ) तमस्कृताय कम्पाय मुण्डाय विक्रायच १४७ लम उन्परत्तवेपाय किकिणीक्रायवं नप । नमो प्रिकृतवेपाय कूरोप्रामपणाय च ॥ १४८ अप्रमेयाय दीप्ताय द)प्रये निग्ुणाय चं | नमः प्रियाय कदाय मुद्रामाणपरायचं | १५८९ (अममस्तोकाय तनवे गुणरप्रतिमाय च । नमा गमाय युद्वाय गम्याय गमनाय च 1) १५० चछोकधानी त्वियं भ्रमिः पादा सज्नसेवितो । सव्रपां सिद्धयागानामायेष्ठान तवाद्रमर्‌ 12५} पध्मेऽन्त्रदप निस सप्रपपप्न्बिदप्वितम्‌ ^ स्पयपयय इचऽऽ पत्ति श्रीणपस्सस्स्दनो सनत १५२. दिशा दक्र भजास्ते वे कय॒राददग्रपिताः। व्रिस्ताणपारेणाद् नारखाम्बुदचयाोपमः॥ १५३ कण्टस्ते क्षोभते श्रीपान्टेमसचविभ्रपित्तः । द॑प्राकराख्दुषपमनः)पम्परं सुखं तव ॥ \ १९४ पद्ममाटाटरतोप्णीपं शीपषण्ये शोभते कथप्‌ । दी्षिः पये वपुचन्दरे स्यैयं भूर्वनिलो वठे ॥ १५५ ॥) धनुधिदान्तर्गत्प्रन्वः ख. घ. पुस्तक्यानास्ति॥ १ ख.ग.घ. द. शनार्याय मः ॥ २ स, य चिन्रचर्मेष । म. घ. श्य चिनरधर्मेघ ड. च्य यिन्वर्मवः। ३क च\ समो 1 भक “रिणायिः। ५ खग घ, ड. पुद्वित्तय दा॥६ख घ, श्य चेष ! ७ क. ख. ध. र्टावे। छ रेष्वे।८ क ववे पुष्यवेन्तस्वरूपाय ॥ खे. ग.घ. ट. चद्ामदाः } १० ग. घ.ष्टवक््य) ११ ख. ग, न्च. द, "मस्ट्स्मक। +र ख. ग. घ. द, "य थरमाः। १३ वभ. घ इ. शरिस्टुना। १४६. वृत्तश्ीदय चोषनृत्तप्रिन ख, ग. न्तद?) ११ सख. ग. घ. प्व चापनू° 1 ५£ के. व द्वात । १८क. "फीत्तियाः । ५ स. य. यायः} १९य. य. घ. ह. चोप्रप्रततया । २० घ ट. पतेऽ्यत्यिः।२१ख ग द. ददते! घ वदते1 २२ स बलनि। ०3ेख गै, ध. इ. "छटाय 1 स्४ख. पड, गोह्य ३२५ कव.घ.ड. च 1 वदप्रिः1 २६ ॐ, गगर्य १२७ क. सख. श्य सगम्यामम । २८ ख. ध. “सिद्धियोः १२९ स. ष. द, जाप्तुभ्य केः 1३० घ. ड. "पशि दः दोः । ३१य. घ. -ः द, षले तीङ्कासपे. मः 1 ~~ १9 ह ५ क रे ५५ ल अ, ७६ श्रीमदिपायनमुनिभणीतम्‌-- [०२४२५ ० १५६-१६५।१-६ 1 ( मवौटमोप्पातिरिनादादणनम्‌ ) वैश्ण्यप्नौ भ्रमा चन्द्रे से छन्दः शेलपप्प च । यन्तरोत्तपनिप्प(स्प) दूनुणानेताचिवदुर्ुषाः ॥ पो जप्यो पदहायोगी वहादेना महेष्वरः । पुरेशयो गुदावासी खेचरो रजनीचरः 1 १५४ तपोनिधियुहयुर्नन्दनो नन्दिवर्धनः । दयशीपो धराधातता विधाता यतिव्राहनः ॥ १५९७ योद्धव्यो वोधनो नेता ूर्ह्ो दुप्पकस्पफः । च्द्रो भी पक्रमी बृहत्कीरिर्धनंजयः ॥ १५८ षण्टाप्रेयो घ्वजीं छनी पत्ताकाध्वजिनीपतिः । कवयी पट्टिशी शी पाशदस्तः परश्चश्रत्‌ ॥ अगस्त्यणनयः कूरो देवरानारिमदेनः 1 त्वां प्राय पुराऽस्माभिर्दिपन्तो निदता युधि 1 तरिस्तवं चाणेवान्स्वांन्पिवनेव न तृप्यसे ¦ क्रोधागारः प्रसन्नास्मा कामहा कामदः परियः ॥ ब्रह्मण्यो वघ्मचारी च गोघ्रस्त्वं शिष्प्रनितः । वेदानामंन्ययः कोशस्त्वया यन्तः प्रकदसिपत ॥ वयं चं वेदं बहति वेदोक्त इच्यवादहूनः । प्रीते स्वयि महादेव वयं परीता भवामहे 1: ९२ मवानीश्रोऽनादिमान्धामरारिक्रह्या लोकानां वं कती स्वादिसर्गः । सांस्याः भकृततिभ्यः परमे स्वा विदित्वाऽ्ीशध्यानास्ते न मृत्यं विशन्ति ॥ १६३ योगेन स्वां ध्यानिनो निलययुक्ता ज्ञास्वा भो गान्संयनन्ते पुनस्तान्‌ ॥ येऽन्ये मल्यौर्स्वा मजा विशेद्धासते-कमैमिदिन्यमोगान्भजन्ते ॥ =" १६४ ७ + + ॥, 8, 3 खपयेयस्य तच्वस्य यथा विद्यः स्वसयक्तित्‌ः ! करीतिनं तव मादात्सम्यमपारं प्रमारमनः ॥ क, ० ५4 „क, म क ४ 1 रिवो नो भवे सरै योऽत्ति सोऽसि नमोऽस्तुते ॥ १६५ दति भीमहापुराणे वायुप्रोक्ते शारवस्तवो नाम चतुर्विजोऽध्यायः ॥ २५1 सादितः शोकानां समण्वङ्ाः-- १८२६ ५ अथ प्चधिशोऽध्यायः 1 मषुकैटमेत्पत्तिमिनाशव्णनम्‌ । सृत उवा सपपदान्नवतो दृष्टा मघुपिङ्गायतेक्षणः । प्रहूएवदनोऽलखयेषमकच स्वकोतेनात्‌ ॥ १ उमापातिपिरूपाक्षा दक्षयङ्गधिनाशनः । पिनाकी खण्डपरण भूतपरान्तचिलाचनः ॥ २. ततः स भगवान्देवः त्वा चाक्यामृत तयोः 1 जानन्नपि महाभागः भातिपुवमथात्रतरीत्‌ ॥ २ #) [~अ 1 भवन्तं महार्मानां परस्परशितेपिणां । समेतावस्बुजाभान्ता तास्मिन्यार्‌ जलपपरे ॥ तब्रूचतुपरदार्माना संनिरील्य परस्परम्‌ । भगवन्किच तथ्येन विज्ञातेन स्वया विभो ॥ क्वा सुखमानन्तयमिन्रर्च(रमुत त्वया ॥ ~ ४ ५ < तयास्तदचनं थत्वा द्सिनन्य्ात्नमान्य च । उवाच भगवान्देवो मधुरश्छक््णया गिरा भाभा द््रिण्पमभे त्वस्ं च कष्ण वदाम्पद्ष्‌ ॥ ष ~~ 4 - ~ ॐ इदम नात्ति क. पुस्तक । ध १ स्म. घ इ, 'मविष्पन्दाः! रध जाप्या।३गष. द "ताकी ध्व «घ. मध्यम को 1 ५खन्घ, " भिव्टलो"! ६प ट, स्व दप्याऽडदि । ७ ग. घ, "रमत्या < प, च्णपामास्ति। ९ दादा. सवै, क १०, च सापि । ११ त.घ, घ. ट, शग. क्रीडाप्‌ ! १२. प्रमो रेष. च्छवा वा मृ १४ त्त, ग, ड. चाडभमृ | ४1 1 {अ०२९८ो ०७८३२] युपराणम्‌ 1 । ७८ " ( मधघु्टमोत्पतिविनाददेणेनम्‌ ) भीत्ोऽदमनया भक्त्या कादवतान्तरयुक्तया । भवन्तो पाननीयोौ पै मम प्दतरादुभौ ॥ याभ्यां एकं ददाम्य वराणां वरमुत्तमम्‌ ॥ ॐ तेनैषगुक्ते चने जद्याणं विप्णुरत्रवीतू । चरि वषि महाभाग चरो यस्ते विवाितः < भजाकामोऽस्म्यहं विप्णों पुत्रमिच्छामि धूवदम्‌ । ततः स भगवान्त्रद्या रेप्मुः पतरकिप्सया ९ अथ विप्णुखवाचेदं अजाकरामं प्रजापतिम्‌ । वीरमपातिमं पु यखमिच्छाक्ि श्रवद्‌ ॥ १० पचते नाियुदट्कष्व त्वे देवदेवं मदेद्वरम्‌ । स तस्य वाक्यं संपृस्य केश्रवस्य पितामदः ॥ २१ इदान वरदं द्टरुमभिकाय कृताञ्चलिः । उवाचं पुत्रकामस्तु वाक्यानि सद विष्ाना ॥ १२ याद मे मगनन्धीतः पुच्रकामस्य निक्षः । पुनो मे भव विद्ारमन्स्वतुस्यो वाऽपि पूर््हः ॥ नान्यं वरप वव्रे भीते स्वपि पहेद्वर | तस्य तां पायथनां श्रता भगवान्भगनेषद्रा ॥ १४ निप्करमयममायं च वादमियनवीद्चः । यदा कार्यसमारम्मे कस्मिधिचतर सव्र ॥१५ निष्यत्तो च कायस्य क्रोधस्त्वां समुपैष्यति ) आस्मेकाद्श ये स्द्रा विहिनाः भाण्हेतवः। १६ सोऽदमकाद शनात्मा वै युलदसनः सह्यनुगः । ऋपिितरो महात्मा यै ठराराद्धवित तदा 1 १७ भरसादपतङं छस्व व्रह्मणस्तारसं पुरा । च्िप् पुनस्वारचेद दद्रामि चवरंत्व 1१८ स दावात पद्ाभागां विष्छमवमिद्र वचः । सवमतत्छत दुद परेतणंऽसि म याद्‌ धै स्वापे म सुप्रतिष्टाञस्तु भक्तरम्बुद्र बाद 9 ॥ १९ एयमुक्तस्नतो देवः समभापत केशवम्‌ ! विप्णो शृणु यथा देव प्रीतोऽदं तव ाश्वत ॥ १० अकारं चप्रकायां च जद्गगं स्थावरं च यद्‌ । वरिद्वरूपमिर स्र सद्रनातवणान्पक्पू ॥ २१ अदमद्रिमवान्सरापो भवान्यात्ररहं द्विनम्‌ 1 भव्रादतमदरं सल भदरान्क्रतुरदे फम्‌ ॥ प्य भवरान्त्नानमहं ज्ञेयं यञ्ज खदा जनाः । मां विञ्चन्ति त्यि परीते जनाः सुह्तकारिणः।॥ आकाभ्पां सादिता चैव मतिनोन्पा य॒गक्षप"] २३ आमानं भङनात पद्ध मां पवद पररूप शिवम्‌ 1 मवानयशरार्‌ म स्वह तेव च्यव यच २४ वामपा पटन्पद्यं इयाम श्रीवत्सलक्षणम्‌ । त च चामतर्‌ पाञ्चंत्वद्‌वं गीनखोहितः ॥ >९ स्वेचंमे हदु एिप्णातव चद्‌ दाद्‌ [स्थतः । भवन्सङेस्य किस्य कनऽदहपायेदवत्तम्‌[ ९६ तदष्टि स्यिते दत्स यवित्वाम्यन्वदर्म { एवमुत्तर गना व्वत्णाद्नदरन्तवानमाश्वसः (1 २७ तः सोऽन्ते देवे सणद्टस्तदा पुनः । अञयेत शयने भयः म्रिदयान्त्खे दरिः ॥ २८ तं प्रं एयगमाने पद्रान्नः, पद्मममदः | समरद्एमना व्रह्मा भने चाप्र तद्रामनेप्र्‌ ॥ १९ यय दीर्घेण काटेन्‌ तत्ाप्यत्रनिम्ुमो । पदाय मदप्सयी श्रानरी मधुरम ॥ ३० ( तर्स तकणादमिं दौपाक्ञा तमश्लालिनी । कम्यपापामतुरबरिं मन्नावित्र नियौ ॥ वभतन्न पनास सद्मा मधकरटपा) ॥ ३१ उचनर्थन वचनं भयो नो भदिप्यामि । पुवपुक्टा तुतत तम्मिततन्तपामं गनाभं । ३२ + यनुदिरान्तमतप्रनर. फो. प्लान „ १. ननोर म २ द." दन्दवार 1 दण. प- थ. म्य मम द्व कम प, ३. ष्कः । ८५। भण. म. स. इ, नम्‌ 4 नुन्य.दनेप गर्द चवा ५ इग. पर. पम्‌. 1 1 जपस्य देन ई = 5. द. अर यग जये 3 भ सर पदा ए जद . ओीपदवेपायनपनिप्रणीतम्‌-- [ अ०२५छ ०१३५६ ]° ( सथुकटमोतत्तिविनाश्रविणैनम्‌ 9) , दारुणं तु तयोर्मवं ज्ञात्वा पष्करसंमवः 1 मादासम्यं चाऽऽत्मना युद्ध्वा चिज्ञाुपुपचक्रमे ॥ णिक्ावटनं श्रयो नाभ्यजानाद्यदा गतिम्‌ । ततः स प्रनाटेन अव्रतीयं रसातलम्‌ ,॥ ृप्णाजनोत्तरासङ्ग द्दशेऽन्तजल हरिम्‌ ॥ ५ ३४ सच तं बोधयामास विबुद्धं चेदमवरवीत्‌ । मतेभ्यो मे भयं देव ्रायखोच्तिष्ट शे कुर ॥ १५ ततः सर भगवान्विष्णुः सप्रहासपरिंदमः । न भेतव्यं न भेतेन्यमिर्एवाच पुनिः स्परयम्‌ ॥ उद्‌ यस्मासूर् त्या चोक्त भूतेभ्यो मे महद्धयम्‌। तस्माद्धतादिवा्ेभेस्तौ दलो चवं नाशयिष्यसि 1 भूः स्वस्ततो देवं विचिद्स्तमयोनिनभू । तततः परदक्षिणं कतवा तमेवाऽऽसीनपागतम्‌ ॥ ३८ गते तर्सिमस्वतोऽनन्त उद्वीये भ्रातरो मुखात्‌ । विप्णं जिष्णुं च भोवाच व्रह्माणमभिरक्षताम्‌ ॥ मधुकठमयात्नाल्वा तयारागमन पूनः ॥ २९ चक्राते रूपत्तादश्यं विष्णोर्जिप्णोश सत्तमा । छृतसाद्स्यरूपी ता तव्रेवाभिगुखौ स्थित |! ४० ततस्तं भोचतुदेयो वह्माणे दारणं चचः ! अस्पाकर युध्यमानानां पथ्ये वै पाञ्चिको भव ४१ ततस्त जकमाविश्य सेस्तम्भ्यापः समाग्रया । चक्रहुस्तुमल युद्धं सस्य येनेप्ितं तदा ॥ ४२ तेपां तु युध्यमानानां दिव्यं वशत गतप्र्‌ । न च युद्धमदोत्सेको हन्योन्यं सेन्यवतेत ! ४२९ लक्षणद्रयतंस्थानद्रुषवन्त स्थितेद्गिती । सादश्यान्याकुलमना ब्रह्य ध्यानपुपागमत्‌ ॥ ४४ स तयोरन्तरं इद्ध्वा बह्मा दिव्येन चश्पा । पञ्मफेसरजं सश्पं उबन्थ कवचं तयोः ॥ आमेखलकं च गात्रं च तसो मच्रमुदादस्त्‌ ॥ * ८९ जपतस्त्वमवर्फन्या विन्वरूपसपुत्थिता । पञ्ेन्दुवरदनभर्या पद्महस्ता शुभा सती ॥ 1 [त [8 अ तां दृटा च्ययितौं देखो भयाद्र्णविवार्जिततौ ॥ ४६ ततः मोवाच तां कन्यां बह्मा मधुरया मिसा 1 कड स्वमवरगन्तव्या घ्रूदिं सलयमनिन्दिति ।}*७ सान्ना सपृञ्य सा कन्या बद्याणं पाज्ञलिस्तदा । मोहिनीं विदधे फां मायां विष्णोः संदेशकार्णीम्‌ त्वया संफीलमानाऽदं वह्मन्पाप्घा चराघुता 1 अस्याः प्रीतमना बद्धा गोण नाम चकारह ॥ मर्या च व्याहृता यस्पाचखं चैव समुपस्थिता । मदाव्याहत्तिरिल्येव नाप ते विचरिष्यति ॥ ९५ उत्थिता च शिरो भिचा सावित्री तेन चोच्यते 1 सकन यस्माच्वमनेकांशा भषिप्यसि ॥ ' मणाल साव्ररदनषन कमजान्यरपर{सि च ! चापानि ते भाचप्यान्त्‌ मलक्दनदभानन [१५२ ततस्त पीड्यमानं तु चरमेनमयाचताम्‌ । अनादृतं नौ मरणं पुत्रत्वं च भवेत्तक ॥ ५३ तथेस्युक्त्वा ततस्तृणमनयद्मसादनरू । जनयरफटमं विप्णुनिप्णश्ाप्यनयन्मधुष्‌ ॥ ५४ एव ती निहतौ दैत्यो चिप्णना निष्णना सह } भीतेन चक्मणा चाथ लोकानां हितकाम्यया 1 पुत्रत्वेन यथा ह्यात्मा दत्तो निवोधत । विष्टना जिष्ण॒ना सार्पं पदुकेदभयोस्तथा ॥ सपराय च्यत्तिक्रान्ते त्रह्या पिष्ण़ममापत्त ॥ ५६ नरः "~ य बुटृष्या। रख # ‡ ५ ग. घ. ट. गत्रिः1 ञे यश्य विशुद्ध ।भ्घ. च्वथिस्तुदै' 1५ स भ्नार्पवा्ेरितो मित. या ।य. नदरषवािधतिद्नी ॥ सा" घ नाहरूपवामेशितेदगितेः । सा" ! ड. (नार्पथान्येरितेद्धितेः । सा०। ररर ग्रान्यद्तः 1७ स. ग. द. भेक चगोप्रेणत्तः । < स.ग.घ.काचचव्व')}९ग घट. गौण्य | [ भज पुदात्ालानूयः 1११ द. "कान्नाया तयस्नास्वमनेश्चसाभ । १२ ग पद म. ६, 1 विनयापया १ भमाहत १ से. जग्राइ्ते । ९, {अ ०२५-छो ०९७-८०] पयुएुराणम्‌ । ७७ (मधुकटमोतात्तावनाश्चवणेनम्‌) अद्य वर्षशतं पूर्णं समयः मस्युपस्थितः 1 संप्र घोरं खस्थानं यामि चाप्यहम्‌ ॥ ५७ स त॒स्य वचसा.देवः सेदारमक्ररोत्तदा । महीं निस्थाबरां त्वा प्रहृतिस्थांथ्च जङ्गमार्‌ ॥ ५८ यदि गोविन्द भद्रं क्षिमं ते यादसं परति) व्रहि यत्करणीयं स्यान्पया ते ट्िमवर्षन11५९ वाहं इणु चवं देमाम पद्चयोने चचो मम 1 रताद यस्त्वया ब्ध ईन्वरास्छुवलिप्तया ॥ ६० तं तथा सफ कृत्वा मत्तोऽभषरदणो मवान्‌ । चतुधधिधानि भूतानि खज स्वं विखजसव द॥ ६१ अवाप्य संज्ञां गोधिदात्पद्मयोनिः पित्तभदः । जाः सुमनास्ते तप उग्र तत्ते मदत्‌ ॥ ६२ तस्यैवं तप्यभानस्य न रकिचित्समवर्वत । ततो दीर्घेण कारेन दुभ्खक्क्रोधो व्ययर्थत्त !॥ ६३ सक्रो(ततकरोरधापरएनेचाभ्यामपतन्नश्दिन्दवः 1 ततस्तेभ्योऽश्च विन्डुभ्यो कातपित्तकफात्पकःः ॥ महमभोगा महास्ाः खस्िकैरभ्यरुडताः । मकाणकेकाः सर्पास्ते मगट्भ्ता महाविषाः ॥द५ सर्पासत्थाऽग्रनान्दषट्य बरह्याऽऽत्मानमरपिन्द्त ) अदे धिक्तफता मद्यं फलमीदस्छं यदि ॥ लोकवैनाकिकी जज्ञे आदावेव प्रना मम ॥ दद्‌ तस्य तात्राऽभवन्पृखा क्रोधामपततयुद्धवा । मृलाभित्तापन तदा जी माणानजावात्तिः ॥ ६७ तस्याप्रातिपवायस्य दृद्त्कारण्यपूत्रकम्‌ 1 आरमकरा्देशते दद्रा भद्रता रुदतस्तथा ॥ सोक्नात्लट रुद्रास्ते सद्रस्व त्नतपुतत्‌ ) ६८ यंरुद्राः खडुतं प्राणाय प्राणास्ते तदुत्पक्राः । माणाः प्राणभरता ज्ञेयाः सवरभ्ररप्ववास्यताः। तयुप्रस्य मद्स्य साधना चरितस्य च । तस्य प्राणान्दद्‌ भरयसित्री नीललो दितः ॥ छलारातव्रयोनेस्तु धथरकादशारमः ॥ ७० ब्रह्मणः सोऽददास्माणानालसजः सर तदा ममुः । मरहृएवदनो रुद्रः किंचिरलागत्तासवम्‌ (2) ॥ अभ्वमापत्तदा देषो ब्रद्याणं परमं वचः ॥ ७१ उपयचख मां वद्यन्सर्हुमदसि चाऽऽत्मनः । गां च वेत्याऽऽलमनं द्रं पसादं फर मे ममो ॥ शरुत्वा स्विदरं वचस्तस्य मधरनं च मनोगतम्‌ । पितामहः परतन्नासा नेतरः णुष्टाम्बुजपमैः ॥ ७३ ततः प्र्यागतप्राणः स्िग्धगम्भीरया निरा । उवाच भगवान्ब्रह्मा युद्धजाम्दरूनदपभः ॥ ७४ भोभो वद्‌ महाभाग आनन्दयति मे मनः ( को भवानिन्यसूर्तिस्ं स्थित एकादशात्मकः ॥ एवमुक्तो भगवता त्रह्मणाऽनन्ततेनसा 1 ततः भलयवददद्रो दभिवाच्राऽऽत्मंनैः सद ` ॥ ७६६ यत्ते वरमहं व्रदमन्याचित्तो विष्णा सह । एतो मे भवर देषेनि त्व्ञरस्मो वाऽपि पवद 11 ७७ लोकेष विश्रुतः कार्य सर्वैवि्वाद्पस्तमवः । विपादं लज देवेन लोकास्तं घष्मरदति 1 ७८ एवं स भगवानक्तो चर्मा थीतमना मवत्‌ । स्रं प्लवदद्धयो लोकान्ते नीरल्लोदितम्‌ ॥ ७९ सादटय्य मम॒ कायाय प्रजाः सृजन मया सद्‌ । चाजा पवभूतानां त्तपपन्नस्तया भ ॥ बाढमिलेवर ततां वाणीं रतिजग्राद धेरः ॥ ८० + भग्र स्यसे सिगृष्वाचानि प पष्नद्ध॥ छ न = १ख.ग प. ट. तक्षिनमे 9 २ क. किप्तस्ते धारता कनि कः 3 ग. "छां पचिन्‌ वश्च । = प (जार 1 ५ च. दयमाना 1६ ल. ग. प. र. र्दा युरस्यरग्तोऽप्य्त 1 ७ म. पद, "ददत्या ) < गा. इ. “यरः प्रमैम' १ न्त्य स्वप्रभं म" 1 ९ य. गनध ट. (तमकः भ १५ रा.ग. प. रन्दो ११ग. न्ना गानि स्ने पत्त तथा नयान्‌ ॥ घा ४ ग. "उ मनि सूतपनि ते द्रवे त्या, भवान्‌. ॥ यावच. "ली सरि भतेवानि द्यस्य यया मदान्मम ॥ क 19 [^ ऋ ७८ श्रीमदपापनरुनिपरणीत्तम्‌ -- ।अ ०२९२६०८१ ९२ १-४] ( स्वरोपत्तितिरूपणम्‌ ) ततः ख भगयान्वद्या कृष्णानिनतिभूपितः मनोऽगरे सोऽमजदेषो भरतानां भारणां ततः ॥ निष्ठां सरस्वती चेव ततस्तां वरिष्वरूपिणीमर्‌ ॥ व ८२ भ्रगुम्गैस्सं दक्षं पुलस्त्यं पृं क्तुम्‌ ! पसिषठं च मदातेनाः ससृजे सप्त॒ मानचान्‌ ॥ ८२ पुत्रानाससमानन्यान्सोऽसरजद्विबसमवान्‌ । तेपां मूयोऽनुपरर्भेण शावं चक्भाद्विजङ्गिरे ॥ <१ ओंकारममुखान्येदानभिमान्याश्च देवताः । एक्मतान्यथा प्रोक्तान्च्रह्मा खोकपितामदः ॥ < दक्षायान्पानसान्पुतरान्मोवाच भगवान्मथुः । भरनाः सजत मं वो रुद्रेण सद्‌ ्धमिता॥ ८५ अनुगम्य प्हात्मानं भजनानां पतयस्तदा । बयमिच्छापरे देव परजाः सरष्टुं त्वया सह ॥ ब्रह्मणस्स्वेप संदेशस्तवे चैव भैदेम्वर्‌ ॥ ॥ ६ तेरेवणुक्तो भगवान्रुद्रः भोवाच तान्ययः । चष्यंणश्वाऽऽत्पज। मं प्राणान्य्रच्च चवं परराः१८७ कत्वाऽग्रजोऽप्रजामेतान्ाद्यणौनाखजाम्पम 1 च्रह्मदिस्तम्बपयन्तान्सप्न राकान्भमा(द्लकान्‌ वन्तः स्षमहन्ति चचनान्पम सस्ति वः ॥ ! ८८ तेमेवषुक्ताः भस्य समाय चि्िनम्‌ । यथाऽऽशञाप्यक्ने देव तथा तदै मविष्यति ॥ ८९ भतुमान्य' सहदेवं भजानां परतयस्तदा । उखुद्क्षं महासा भवान्श्रठः परजापतिः ॥ त्वा प्रस्य भद्र ते प्रजाः सरह्यामदे चयम्‌ ॥+ ९५९ एवमस्त्विति षे दक्षः मरतयत भापित्तम्‌ । तेः स्ट समारेभे मजाकामः भजापरतिः ॥ सगैरियते ततः स्थाणौ ब्रह्मा सगमयास्रनत्‌ ॥ ् ९९ अयास्य सप्तमेऽततीते कस्ये ब सवभ्रवतुः । ऋमुः सनत्कुमार तपोखोकनिवासिन्‌ं । तता परदपानन्यान्स मानसानमृनस्रयः ॥ स्म्‌ इति श्रीमदापुराणे वायुप्रोक्ते मयुकेडभोप्पातिविनादावणेन नाम पपिशोंऽध्याय ॥ प ४ 4 = आदितः काना समछह्ाः-- १९२८ भथ वट्विरोऽध्याय ( स्वरोद्पत्तिनिरूपणम्‌ 1 सुत उगाच- * यदो विस्मयनीयानि रदस्यानि महापते ! त्वयोक्तानि-सथातसं छोकानुग्रहृकारणात्‌ ।॥ १ सते यृ संश्रयो मच्मपवतारेपु शूलिन । कि कारणं महादेवः कां माप्य सुदररुणम्‌ ॥ दिखा युगानि पूर्वाणि अवरत्तारं कसेति वै ॥ ४ भस्मन्पन्वन्तरे चैव मापते वैवस्वते भभो । अवतारं कथं चक्रे परतदिन्खछामि वेदितुम्‌ ५ न तेऽस्त्यविदितं चिदिह रोके परत च । भक्तानापुषदेशा्ं विनयास्पृन्छतो मम कवपस्त मदमाह यदि भाग्यं मदाते ॥ _ ४ १न्व यच. क्‌ शपसिनसोऽ! र्थ ट. प्मानाश्च।देसमग ष र मदेशरर।भ्ख घ ङ्म्र। सेनैय\भ्गपष. ट स्य वाञ्लमना मद प्रााऽद चोदुवःमरा.-\६ य्‌ श््रमा वाञञ्त्मः ) ७ मद “णाचाऽऽ्तम"। <स. परदः नीद्यनि" 1 ५ क, च.क, "वाज्य 1 ५१क. प इ, "मतम्‌ 1 नोः । ) १ [4 ~ [अ ०२६९ छो ०५-२७] बायुएराणम्‌! . ५ + ( स्वसेतपात्तिनिग्पणम्‌ ) ` सामल उत्राच--- एव पृषठोऽथ भगवान्वायुखकाटत र्तः । इदमाह पहाता वायरुक्रनमस्छतः 1 ५ एतदुपतमं खोके यन्मां त्वं परिपृच्छसि 1 तरत ण गाधप उच्यमान यथाक्रमम्‌ ॥ (- यरा देकाण्वे त्ते दिष्ये वपप्तदखक । सषटुफापः भजा बह्मा चिन्तयापास्र इःचितः॥ ७ तस्य चिन्तयमानस्य पराहुभृतः दुमारकः । दिन्यगन्धः खधपेक्नी दिन्यां छततिमुदीरयर्‌ ॥ < अशरव्दसपरशरां तामगन्धां रसवजिताम्‌ । श्रि द्ुदीरयन्देवो यामविन्दचतुमुंखः ॥ ततस्त ध्यानरसयुक्तस्तप आस्थाय भरवेम्‌ । चिन्तयामास मनसा चित्यं को न्वयं चिति। ३० तस्यं चिन्तयमानस्य भरादुभूतं तदक्षरम्‌ । अशब्दस्पशेरूपं च रसगन्धविवाितम्‌ ॥ ११ अयोत्तमं स रोकेषु स्वपति चपि परयति । ध्मायन्तं स तदा देवमयनं पद्यते पूनः ॥ शर्‌ तं तमथ र्तं श्वं पीतं कृप्णं तदा पुनः । वणस्यं तन्न पर्येतनल्ी न च नपुंसकम्‌ ।॥ २११ सत्स सचिरं श्ञास्वा चिन्तयन्दि तदक्षरम्‌ । चस्य चिन्तयानस्य कण्डादुत्तिष्ठतेऽक्षरः । १४ प्कमात्नो मदहाधोपः ऋेतवर्णः सुनिर्मलः । स ओंकारो भवेदरेदः अदो दयप्र वै मदेश्वरः॥ १५ 9 , सतशचिन्तयमानस्य स्वक्ष बै स्वयंभ॒वः । माभू -सतं तु स देवः परथमः स्मृतः ॥ १९ चऋगेदं अयमं तस्य त्वदनिमीने परोदितम्‌ । एतां दृटा ऋचं व्रह्मा चिन्तयामास चै पुनः ॥ दृक्ष महात्तेनाः किमेतदिति रोकढ़त्‌ ॥ १७ तस्य चिन्तयमानस्य तस्िश्नैय पदेश्वरः । द्विमाचमक्रं जज्ञे ऽशिततरेन द्िमीचिकम्‌ ॥ १८ चतः परनद्धिातरं त॒ चिन्तयामास चाक्षरम्‌ । आदृभूते च रक्तं तच्छेदने दृष सा यञ्चः 1॥ १९ इये त्यो स्वा वायवः स्थ देवो वः सविता ुनः। ऋरेद एकमात्रस्तु द्विभौनस्तु यञ्चः स्पतः - ततो वेद द्िमायं त दृष्टा चव तदक्षरम्‌) द्विमात्रं चिन्तयन्बह्ना-सक्षरं पुनरीष्वरः ॥ २१ चस्य चिन्तयमानस्य चौकारः सेवभूव ह 1 ततस्तदक्नरं द्मा ओंकारं समचिन्तयद्र्‌ ॥ २२ अथापदयत्ततः पीतामृचं चैव सथुत्थिताम्‌ । + अस्र आयाहि वीत्ये शणानो इव्यदातये 1 ततस्त स महातेजा ` दृष वेदाचुपसिथतान्‌ । चिन्तयिसा च ` मगवांद्धिसेध्यं यच्िरकषरमर्‌ ॥ त्रिपणं यत्तिपवणमो फर्‌ त्रह्मप्ततितम्‌ ॥ ४ ततत्र धिसंयोगाच्टवर्ण तु तदक्षरम्‌ 1 ( + छक्ष्यारस्यमद्दय च; सहितं त्रिदिवं त्रिकम्‌ ॥२५ तिपा चिपदं चव त्रियोगं चव शाश्वतम्‌ 1.) तसरात्तदक्षर्‌ च्रघ्ना चिन्तयामास्त वं भभुः ॥र६ तस्माचदक्षरं सोऽय वद्य सूपं स्वरपेधुवः । चतुदश देवं पद्यत दीप्ततेजसम्‌ ॥ तमोकारं स दछस्वाऽऽद) तिज्ञेयः स स्वयथवः ॥ 35 पृषते नग्न 1 मनद रमन 3 समय. ननन यगय ८. र भ, य. च.व्यग््ष्वव1 ६ सप. दस्य । जद. भास्पस्‌ 1 ८. दा ९. ६, तदा देपमपैव ११ २ +य. योद. वा1११य्दघ. "नः 1 स्व! १२ गय. वेद्य भ 1 १३ प. (मय स १. वायक कद २ ४ नधग द. "द्वबि त १६९ सग. घट च तुच् ॥ १७. मर्तु मज. स्द्णन जत । ५८ म. द. ६.भ्ये टतस्वु! १५ स ग. द, स्थाय ॥ --~-~-----------------^ क ८० श्ीपैपायनषनिपणीतम्‌-- [०२६ छो ०२८-१ ( स्येत्पात्तिनिकू्पणम्‌ ) . चतुपुखपुलात्तस्मादजायन्त चतुदेश । नानादणाः स्वरा दिन्यपाद्ं तच तदक्षरम्‌ ॥ तस्पालिविपणििणा वं अक्रारयमवाः स्पृताः \ न्थ ततः साधारणाथांय वणानां तु स्वयेभुब्रः । अकारस्य आदो तु स्थितः स॒ प्रथमः स्वरः २९ तततस्तेभ्यः स्परेभ्यस्तु चतुदश मदाएखाः । मनयः समस्यन्ते दिव्या मन्वन्तरेधसाः ॥ ३० चतुदशएलो यथ अकारो व्रह्मसंक्घितः । ब्रह्मकरपः समाख्यातः सकण; मजपतिः ॥ ३१ भरुखात् भयमात्तस्य मनुः स्वायभुवः स्मृतः ¡ अकारस्तु स विजेय; उवेतवृणंः स्वयंभुवः ॥ ९२ दितयान्ञ पुखात्तस्य (# आकारो कं मुखः स्पृत्तः।नास्ना सरार चषा नाम वणः पाण्डुर उच्यत त्तीयाज्ञ मुखात्तस्य ) इकारो यजपां वरः । यजुपयः स चाऽऽदिल्यो यञ्वेदो यतः स्मरतः ॥३४ रकारः स भ्रुज्ञया स्क्दणः प्रत्पएवान्‌ । चच; क्षद्च प्रवतत चस्माद्रक्तस्तु क्ष्यः ५ १५ चतुथान्त मुखात्तस्य उकारः खर उच्यत्‌ । बणतस्तु स्प्रनस्ताम्नः स ममुस्तामसः स्मृतः ॥ ३६ पन्वपात्त मुखात्तस्य उकारा नाप नायत्त्‌ । पातका कणतेच्युच मनश्चापि चाररेष्मः ॥ ३७ तत; चंषठान्एखात्तस्५ आकारः कपिर; स्मृतः ) वारे तत्तः षष्ठां विजयः स महातपाः ॥ सप्तमान मुखात्तस्य प्ता वेवस्वता मनुः 1 ककार स्परस्तत्र वणेतेः कृष्ण उच्यते ॥ २९। अषएमात्त मुखात्तस्य ककारः इयाप्वरणत्तः । शयापाक्षरसवेणश्च ततः सार्वाणरुच्यते ॥ | भुखान्ञ नव्रमात्तस्य लृकारो नवमः स्मृतः । धृम्रो वे वर्णत्तथापि धृम्रथ मनुरुच्यते ॥ ४१ दृशमान्च मरखात्तस्य द्टुकारः प्रभृर्च्यते । समथेव सवणच् वभ सावणिकों मनुः ॥ श खाद्‌ कादेशात्तस्य एकारो मनुरखच्यते ) पिशङ्गो वणेतथव पिशङ्गो वण उच्यत ॥} ३ द्रादल्ान्च मुखात्तस्य एेकारो.नाम उच्यते 1 पिद्रद्धां भस्मवणामः पिञ्द्रा मनुर्च्यते ॥ ४४ भयोादश्ान्पुखात्तस्य ओकारो वणे उच्यते । (+पश्चत्रणसमायक्तं आक्रारा वण उत्तमः ॥ ४५, चतुद्र गपुखात्तस्पं आकारेण उच्यते 1 कवरं वेणतव मतुः सव्रणरुच्यते ॥ 2 ५६ इत्येते मनवश्चैव स्वस वणाद करपतः । तिन्नेया दद ययात्तं स्वरता वणत्तस्तया ॥ ४७ परस्परसवणाश्र सरण यस्मराददा एटि द्‌ । तस्पात्तपां सवणरवादन्वयस्तु परक्माततः ॥ ८ सरवणः सद्ला्थव पस्पाजातास्त कर्पजाः । तस्पासमजाना ककञरस्मन्पवणाः स्वेसपयःो भविष्यन्ति सथं बणोय न्यायतोऽधत्तः । अभ्पासात्सेधयश्चैव 'तस्मात्तेयाः स्वरा इति 1 इति भीमदापु्गे वायुप्रोक्ते स्वसोत्पत्तिनौम षद्विशोऽध्याय 4 २६ ॥ आदितः शोकानां समथङ्ाः-- १९७८ + चनुिहार्तगवम्न्धो घ पुस्तके मास्ति । + धनुधिद्ान्तपतेग्रन्य ख ग, घ, पुस्तकपु नापि । स~~ १ ख. ध. "पमादो 1 २क. रे स्वराः \ ड. रिस्थरा. 1३ ख.ध ह. "येयो 1 «स. ग. घ, ड. द्वचास्तु तनया, चः ५ खग घ. न्य कका! ६ स. शस्य उकाः । ड, स्यमका 1७ ख इ, विेयः । क.तता।९स.ग घ. ड प्रर. 1 १० घ. श्रो मनुक्च्य+ ११ ख “स्य उका" गस्य ओङ्कासे । घ.न््य उरा +२ द. "क गोदे वर्णं उच्यतने षद" { १३ ट. च्व आह्वये । ५९ द, पदम्धुय। १५. म, घ द, न्लजाः। गि ।६ ध, “वतिष्रपः ! {जि०् २७९।० ९-२२) वायुष्राणम्‌ । `. *. 3, „ ( महादेव गनुवरणनम्‌ ) ॥ भथ सप्तविदोऽव्याय. + ५ [र महादे वततुव्णनम्‌ । ॥ 1 ऋषय "उः ॥ अस्मिन्कस्पे तरया चोक्तः माहुमीवो महात्मनः । महादेवस्य द्रस्य साधकेषुनिभिः सद्‌ ॥ १ ~ सत उवाच-- 3 उत्पत्तिरादिसगस्य पथा प्राक्त समासतः । विस्वरेणास्य वक्ष्यामि नामानि तद्ाभः सह्‌ ॥> परनापु जनयामास पहदिवः सुतान्तरदन्‌ । करपेऽघ्रमे व्यतीते तु यस्मिन्कसख तु तच्छ ॥ 3 कल्पादौ चाऽऽ्मनस्तुस्यं सुतं" मध्यायत्तः मभाः ॥ श्रादुरासीत्तपीऽद्केऽस्य कुमारो नीखलोदिषः तं दभर सुस्वर प्रर निद्रेहजित्र तनपा ॥ 1 च 3 दृष्टा रुदन्त सहमा कुप्रारं नीटला्हितम्‌ । क्रि रोदिषि कमर ब्रह्मा तं मलयमापत्त ॥ ५ सऽवरवीदेहि मे नाम भप वै पितामह । र्ट्रस्त देव ्नाऽति, इत्युक्तः सोऽरुदत्युनः ॥ ६ कि सेदिपीति तं वद्या रुदन्तं पुनरव्रवीत्‌ 1 नाप ददि दत्‌ म इतयुवचि स्ववस्‌ ॥ ७ वस्तं देव माज्नाऽसि इत्युक्तः सोऽरूदर्पुनः । 1 तती देहिमे नाम दृस्युत्तः भन्युत्राच तम्‌ 1 1 शचः ङि रोदिषीति ते दद्या द्दन्ते पनरव । च य ददि मे नाम इल्छुवाच स्वयंभू ॥ १० पनां सं पिदैव दस्युक्तः सोऽरुदत्पुनः 1 पकृ रोषा त चा सुदन्तं एुनरववीत्‌ ॥.११ पथमं देए मे नाम टत्यक्तः मत्युवाचतप्‌ । वशम व नान्नाऽति इत्युक्तः सोऽरुदत्पुनः ॥ छि सोद्धिपीतितं व्रह्मा सुदन्तं पुनर्‌व्त्‌। पष्ठ द्र गमस्त्वं देव नाख्नाऽसि उस्छुक्तः मोऽददत्पुनः^ 1 रोदिपीनि तं रह्मा खदन्तं एनर प्रयीत्‌॥ ‰ तदिमे नाम दत्यक्तः भस्युवाच तपर । उग्रस्त्य4व्र नान्न जन्त इत्यु सोऽरुदत्पुनः ॥ षि रोदिपोति नै व्रह्मा रुदन्ते पनरव्रवीत्‌ । अष्टमे दाद म नाम स्वं विमो पुनरवीद्‌ ॥ " मदादवुस्तु नाञ्‌ इत्युक्तया विरराम ई ॥ १६ खब्ध्या नापानि चतानि त्रल्लणा नीन्दोहिवः । मोताच नास्नमतेपां स्यनानि प्रद्श्ति द॥ ततोऽमि सष्टास्तनवर एषां नाश्ता स्वभधुवा 1 पषा मदी लर महिवरायुराकाप्रामेव च ॥ १८ दाक्तिता व्राह्मणवन््र रत्यैते व्रसधरातवः । तेषु पूज्यश्च बन्दर; स्याद्ग्द्रस्तान्न हिन्त च 1१९ ततोऽग्रवीत्पुमर्बे्या तं देष मीटलीदतम्‌ ॥ द्वितीय मामेवं ते मया मक्त भ्रति यत्‌ ॥ >9 पतस्याऽऽपो द्विया त तनुनान्ना भव्रिप्यति॥ दरयुक्ते यर्स्थिर तस्य शरार्स्य रसात्मनम्‌ । तदवि तनस्तोये तस्मादापो भवः स्मृतः ॥ २१ अस्वर भावयन्ति च । भवनाद्दावनाद्चव भूतानां सेभवः स्यूतः 4. नाश्नाऽसि इत्युक्तः सोऽरुदर्पुनः । नयरस्माद्धदान्त शतानता कट. ममानिः॥ स्स गथ व्लयेष्वन्येष्वलीतिषु य । ३ ग. दमि ८ ट, (वचि स्ययचगूकम्‌ । ५ श च 1६ क. भृतानि 1५७ स सा पिन" इम, व. त निमन) < सग. य, द. पटयुन्ोतयनष्यीम्‌ १ `___------------------------ गृ. धर द. चप्यं (९ स. प. स्मृताः) ५१ ४ परे नामदेषीति इस्युवांचायतं भुम ॥ १३. सीतपनुतिमणीतप्‌-- ¢ [अ०२०७०११- (४ ॥ भ ( महदेलदनृषनम्‌ | ॥\ तस्माम्मू््र पुरषं च नाप्स कुति सवदा । न स्लये(यद्प्सु नग्रच्चन ८५) ५५ सयुनं नेष सेवेत शिरःलानं च वजयेत्‌ । स प्रीतः परिचक्षात वन्न 1 वा 4 ध्यापरेध्यरौरत्वाकनेव दुष्यन्यपः कचित्‌ । विवरणरमगन्धाश्च अरपात्र पाल््रनन्तू गपष्‌। भां योनेः सप्रथ तस्परात्तं कामयन्ति ताः । मेध्यद्ित्रागृतायैव भवन्ति भाष्य सत ५९४ तस्मादपो न रुन्धीत समुद्र कामयन्ति ताः । न हिनस्ति भवो देषः सदैवं योऽप व ॥ . ततोऽवरथीतपुनध्रह्या तं देष एप्णलोरितमर । शर्स्त्वामिति यन्नाम ठतीयं सपुदाहूतनम्‌ तस्य भप्मस्तुत्रीया तु तत॒नान्ना भ्रात्मयम्‌ ॥ शृत्क्त यरस्थरं तस्य ररर स्यास्थिसंद्ेतम्‌ । तदिविक्च तती "मूमिसस्माद्भुः शवं उच्यते ` तस्मोतछ्यात नो विद्रान्रोषं मूषे गा । न च्छायायां न सोपनि स्वच्छायां नागि पष्प ॥ तर्‌; गाय कुवीत अन्तधाय तृणे्रहीम्‌ । य एवे वतेते भ्रमोतं क्रो न हिनास्त्े ॥ तत्ोऽत्रवासपुनव्रह्मा तं देव नीटलहितम्‌ ¦ ईशान इति मसोत चतुर नाम ते मवा ॥ „ नतृयस्य चतुथा स्यद्रायुनाश्ना तनुस्तव । इत्युक्ते यच्छरीरस्थं पश्चधा भागस्‌ जितम्‌ ॥ विवेश ते. तदा साबुमीशानो वायुरुच्यते 1 तस्मो्ेनं परिवदेदायतं॑वायुपीच्‌ पव युक्तमथशानो चैव देषो हिनस्ति तप्र ॥ तता्रवीचुनचर्ला तं देवे धरप्रलीर्वम्‌ । यत्ते प्रुपतत्युक्ते मया -नामिह पर्ब पमी पयभस्येपा ततुर्नाप्नाऽगरिरसतु ते ॥ \ गर ५ श्स्यक्त यच्छदारस्थं तेजस्तस्योप्णसंत्तितम्‌ । विवश तत्तदा ह्य परस्तस्प्ारप्ुपातिः प्तिः , चन्द्रमास्तु स्मृतः सोमः तस्याऽऽत्मा ह्यपिधनिणः 1 एवं यो यतेते दिद्रान्सद्‌ा पत्रोगि प्रणि `न इन्त महादेव एवं क्न्देततें प्रभुम्‌ ॥ गापायाते दिवाऽऽदवियः भजा नक्तैतु चन्द्रमाः । एकरामे समेयातां सृथीचद्भपतादुभौ अमावास्पानितायां तु तस्यां युक्तः सदा क्तत ॥ त्राऽऽवषटं सवाप्रद्‌ तनुभिनापतिः सह] पर्ककि। यश्चरस्यपसु म ॥ भूपस्य सत्मकारोन वीयन्ते चश्रुषा परजाः 1 गृद्धास्मा संस्थितो सद्र चलम्भा ~ अदत्त पयत चव्राप्यन्नषानात्तक्ानि या । ततुरात्पभना सा > देहष्तनोपयानपर 11 अया धत्ते मजा; सत्रा; स्यिसीसतेने" चेतसा । पाथिदी सा तनुस्तस्य वावी धारयति मजः ` यानात्यना शरेषु भूलानां मागद्यततानेः। वारवाप्कय तु पेशानी "सा माणाः अगिन पाताप्रेततानि पनाति भूनानां जटरेषु या । ततः पा शुपती तस्य पाचिग्र शक्िरच्यते ॥ नीद सुवगायि स्युदरन्तंशानि पै । वायोः सचर्णार्ाष- सा भीमा चोच्पते १ शनन वत्दमाः ष 1 ग. प. दन्य १०१ ४४ ग. परश, न्दः मः १३ स. प. क, य क. रा. ग. प, सयाद; ९२ ५ य. पद्मान्‌ पूर्त पूज ग स्माष्टैन श्वेतू" । ध. स्माक्त्ने करद < ववम शतत चू । ९ मूरास । ०. प.प, द. "तमाप परिमददापन्सं ण 0 १४२५. १ ४. ङ्‌. ददम । ११. १, शद एमा । ५4१ म धन भ्मूतुः॥ भृताम्‌ 1. 8 प, १६२. वेकक्न्‌ा 4 4३ प.प. कनरप्दा 1 १४१. ८, व्दति । द १५ च, वस्‌ | ११ क. भर, द, ना सदु ९ ॥< क, ` ५ 1) ॥) ~ ४ * ०२७२८ ०४६-६ना१- ४) बादृपृयण्‌। ८३ ( भविक्शानक्लनम्‌ } ति ५ ईनानदीसिताना तु यारिपतिनरष्यवाटिनाप्‌ । तनुस्प्रासिमका सातु तेनोग्रो दीक्षितः स्मूनः॥ यष संकरपक तम्य मजास्तिह समे स्पिनम्‌ । सा तनुपोन्ौ तम्प चन्द्रमाः भाणिपु सितः ॥ नवो ननो भवति हि जायमानः पुनः पुनः ! नीयते यो यथाक्रापं गिदुधैः पिक्रभिः सद यहादेनोऽगनास्माऽसौ इम्पपय्न््रपाः स्परतः ॥ ४८ तम्य या मयपा नान्ना तन्‌ ररी मरकत्िना 1 पन्न सपर्या तस्य पुत्रस्तस्पाः शनैथरः।।*९ भवस्पयाद्विनीयातु वतुरापः स्पृतातु च । तस्पोषाऽन स्मृता पत्नीं पृत्रधाप्युशना स्पत ॥ शस्यया दषा तु नाम भाप्रस्ततुः स्मृता । पत्नी तस्य किक्शीति पुवश्वाक्धरकः स्मृतः ॥ ईश.नन्प चतुैष्यं स्वगैतम्प च या ततुः । तस्य पत्नी दावा नाम पुतरयास्य मनोजवः ॥ ५२ {श्नान्ना पदुपते्या तु -तुरपिद्विमैः स्मूता । तस्य -पर्नी स्पृता स्वाहा स्कन्द्धापिं सुतः स्मृतः नाध्ना पष्ठस्य या.भीपा तनृराकादा उच्यते} दिशः परयः स्पृत्तास्तस्य स्वर्मधास्य सृतः स्मृतः चण्ना ततुः सपी या दीक्षिति्रप्नैः स्ता । दीक्षा पनी स्परता तस्य संतानः दुन उच्यते ॥ नोन्नाञमस्य पदतस्तनुी चन्द्रमाः स्मरतः । पत्नी तु रोदिणी तस्य पुरास्य वधः स्मृतः ॥ इत्येतास्तनवस्नस्प नामभिः परिकीतिताः ! तास्तु यन्धा नस्पाशध.मतिनामत्न्रूएु मरे ॥ ५७ भतः सयेऽप्तु एूथिव्यांगाय्वश्रिवयोमदीक्षितैः । तपा च वै चन्द्रमा तहुभिनामाभेः सद ॥ मजाबानेति सोयुञ्यमीश्वरस्य नरो टिसः॥ ५८ श्टयेतद्रौ मयाऽऽस्यातंगगुदं भीमस्य "तदश; 1 शां नोऽस्तु द्विपदे निदं ग्र नोऽस्तु च चतुष्पदे पततमोक्तं निदानं वस्तन्रूनां नामाभेः सद । मददरस्य देधस्य शरगोस्तु शृणुन मनाः ॥ ६० ति श्ीमदापृराणि बायुतरोत्ते मदादेवतनुवणन नाम मप्ठावशोऽध्याय ५२७६५ -आाद्रैतः शोकानां समड्ः-- २०३८ सवाष्टविरोऽध्याय । 4 प कऋपेवशानुका्तनम्‌ । ` सूत उयाच-- „ 6 ८. सृगोः ख्यातिर्थिजङ्ेऽय इश्वर छखदुःखयोः । धुभाुभमदातारो सवमराणमृतागरिह ॥ देवौ धाताविधातारौ मन्वन्तरविचारिणा ॥ २ तयोज्येष्ठा तु भगिनी देवी शरीर्लोकभाविनीं । सा ठु नारायणं देवं पतिपास्नाद्य शोभनम ॥ नारायणासमजौ सध्वी वरोरघ्ादौ यजायत ॥ च्‌ तस्यास्तु मानसाः पुरा ये चान्ये दिञ्यचारिणः ये वहन्ति विमानानि देषानां पुण्यकर्मणाम्‌ द्रे तु कल्ये स्पते भार्ये विधातुधीतुरेव रच । आयति्नियतिश्रव तयोः पुत्रो ददव्रतौ ॥ ४ च ऋ धनुब्धिद्धन्तमततग्रन्यो द पुस्तके नह्ति । # *१्ख ध श्स्यवाटुस्तस्ग।द्ग धद नाप्नोऽ्छ+३ख दस्मृता। ४ सत मघ ड तादु वन्धो नमस्यच्च + य- भक्तै । ख च. भक्ति । ६२. न्दित त । जल यष ट सायोल्यः )< ख च । प्रजा! पातिरयतिष्धे । र ८४ श्रीमदरेपायनपुनिभणीतम्‌-- [अ०२८छो०९-२९] ४ (पिवदानगीततनम्‌ ) , पाण्डुयैव मृषण्डुध बह्यकोशौ सनातनौ । मनस्तिन्यां मृकण्डो माण्डयो वभूव ह्‌ ॥ सुतो वेदशिरास्तस्य पूर्धन्यायापजायत । पीवर्यां वेदशिरसः पत्रा वशकराः स्मृताः ॥ =" मार्कल्हया इति ख्याता अदपयो येदपारमाः ॥ + ष पाण्डो पुण्डरीकायां दुतिमानारम नोऽभवत्‌ । उत्पन्नौ युतिपन्तथ छनवान ताबुमौ ॥ ८ तयोः पुत्राच पौत्रा भागवाणां परस्परम्‌ । खाययवेऽन्तरेऽतीते मरीचेः ण्न मनाः ॥ ८ पर्नी मरीचेः संमूतिधिजज्ञे साऽऽत्मसेभवम्‌ । मरजपतेः पूणमासं कन्याश्चेमा निवोधरते ॥ कष्टिः पृष्िस्त्विपा चैव तया चापचितिः शुभा ॥ 4 ९ पणेपास्तः सरखत्यां द्रौ पत्ावदषादयत्‌ । विरजं चैव धर्मपरं पवस चव तादरुमो ॥ १० परिरजस्याऽऽत्पनो निद्वान्सुधामा नाप.विश्चुतः । सुषामय॒त(तो) वैराजः प्राच्यां दिक्चि समाश्रितः खोकपाटः सुधारा मौररीपुत्रः तापान्‌ । परव॑सः सर्वेगणानां प्रविष्टः स प्रद्ययदाः ॥ २ पर्वसः पेसायां तु जनयामास वै सुतौ । यज्ञवामं च श्रीमन्तं सतं कार्यपमेव च ॥ तयोगोति्षरौ नौ तौ जातत घमेनिचिततौ ॥ १३ स्प्तिधाद्गिरसः पतनी जङ्ग तावारमसंभौ । एृत्रौ कन्याश्रतस्नय पुण्यास्ता छोकवनिश्रताः }} त्िनीवाखी कुदेव राका चानुमतिस्तथा । तथेव भरतो च कीतिमन्तं च तावुमो ॥ २५ - असनः पुत्रै तु पन्यं सहूती सुपुत्र मुम्‌ । दिरण्ययेमा पर्जन्यो मारीच्याुदपादयत्‌ ॥ , आशूतसंगुतरस्थायी रोकपाखः स वै स्मृतः ॥ १६ जज्ञे की ्िमतशापि पेनुका तावकरख्पपौ । धंरिष्ं धृतिमन्तं चाप्यभाव्र्धिरसां वरौ ॥ २७ त्तयोः पुजा प्राथ येऽतीता वै सहल्लशः । अनसूयाऽपि जङ्ग तान्प्ाऽऽत्रेयानकररपमपान्‌ ॥ कन्यां चैव शुदि नाप माता श्वङ्कपदस्यया } करदेपस्यतु या पत्ना पुखटस्थ यजापत्तः ॥ २९ सदयनेत्रच हव्यश्च आपोमूरतिः री श्वरः । सोथ पयमस्तेपामाधीत्छायं मरेऽन्तरे ॥ याप्रेऽतीते सदातीताः पथाऽऽेयाः मकीरिताः ॥ ,, ० तेपां पुत्रा पन्नाच द्यत्रिणा वे महात्मना । स्वायंपु्रेऽन्तरे यामे शतशोऽथ सदस्रशः ॥. २१ भीर एुरस्त्यमाययां दतालिस्तस्सुतोऽपनत्‌। परजन्मनि सोऽगस्त्यः स्णतः स्वायेभ ऽन्तरे मध्यमो देवबादुधं विनीतो नामते जयः ॥ २२ स्वसा य्ीयप्ती तेषां सती नाम विश्ववा । परसैन्यजननी शुर पन्मी त्रेः स्पृता शुभा ॥ पाल्लस्य कपथापि परीतिपुत्रस्य धीमतः । दत्ताः सपे पत्नी चनडयषदीन्वद्‌-सुतान्‌ ॥ पालस्त्या इतति विख्याताः स्मृताः स्वायंसु्रेऽन्नरे ॥ ~ २४ ५ तु रषये पुतन्पुरदस्य मनापतेः | ते चाश्निप्चपः सये येपां कोरः मतिष्ठिति 1 ५ ^ ------- 1 भसा गप. न्ण्डोग्नु माग स्य "ण्ट । 3 पन्लायतते प्‌ र्यनत 1 दमिृषटिह्तिपा । पतन गत १. ॥ व्क च गह्परितिः। च. परति । ६. विनये थ" 1 जसग ट. पामरः 1 ८ र 1.६. श ९ गय द्र ताक 1१० ना. च गुदा 1 9१ म. पष. ष्यत 1 ला 1 १२ या. ग. प, द, सास्तु + ९४ ष द शाने 1 भ्4्च. ङ. ष्सप प ॥ १५ य परइ. ददता श 1 १६ य. पद, भमा भरता 1 ताद, दवद्दताना + व. मुरता (पद्म गष काप्य मु र्यग, प, ट, (नातिन ५ [ अ०२८-२९छो ०२६-२९.१-०] वायुपुराणम्‌ । ८९ { जप्निव्वणनम्‌ ) करमधास्परसषथ सरिप्णुधरेति ते चयः | कपिरधनकवीतरांय गुमा कन्या च पीवरी ॥ न्द्‌ कर्मस्य युतिः पन्नीं अघ्रस्यजनयस्युतान्‌ । पुत्रं शद्कपदं चेव कन्यां काम्यां तयैव च ॥२७ सरवै शद्टपदः भरीपाष्टीकयादछः प्रजापततिः । दक्षिणस्यां दिशिरतः काम्यां दस्रा प्रिय्रते ॥ काम्या भियत्रतष्धेभे स्वायंभुत्रसमान्स॒तान्‌ । द्‌ गाकन्याद चैत्र येः क्षन्न सेमवतितम्‌ ॥ २९ पुनो यनकपीवांशच सदिष्णुनरम विश्वतः । व्ोधारी भिजत वै कोपेवः सुमन्यर्मा ॥ ३० ऋतोः ऋतसपः पुव विजज्ञे सततिः शुभा । नैषां भार्याऽस्ति पुत्रो वा सं ते हयन्धरेतसः , ॥ पण्वेतानि सदस्राणि शखखिल्या इति श्चुनाः 1 ३१ अदणस्याग्रतो यान्ति परिवाय दिवाकरम्‌ 1 आयतसषुकास्मयँ पतद्गसदचारिणः ॥ ३२ स्वसारौ तु यवीयस्यौ यण्यात्मस्ुमत्ती च पे। प्तस्यसुपेतेवेपूभमाप्तसुतस्यभरं॥ ३३ उजौयां तु वसिष्टस्य पुत्रा ¶ सथ जज्ञिरे । ज्यायसी च खता तेपां पएण्डगीका सुमध्यमा।॥२५ जननीं सा दतिमत्ः पाण्ड्स्तु महिषी पिया । धंस्यां चिमे यत्रीयांप्तो वासिष्ठाः स्म विश्वताः रजःपुनोऽरवाहय सवनयथाधनश्च यः । स॒तपाः नद्ध इत्येते स्वे सक्तभयः स्मृताः ॥ देष रजसा वाऽप्पजनयन्पाक्रण्डय॑ यशास्न( 1 भत।।च्या [दग र{जन्यप कैतमन्ते प्रजाप्रातेप्‌ | ३५७ गन्नाने नापभिस्तेपां वासिष्ठानां पहासनाम्‌ 1 स्वाय॑भुवेऽन्तरेऽतीतास्स्वदरे्ठ शृणुत परजाः ॥ इत्येप कपित्तभेस्तु सानु्न्यः भकतः । विस्तरेणाऽऽनपृव्य चाप्यत्रेस्त्‌ श्रृणुत प्रजाः ॥३९ इति श्रीमद्यपुराणि वायुप्रक्ते टपिश््ातरतिन नासाटान्दोऽ्ध्याय 1२८ ध आदितः छकानां समड्काः-- २०७७ = अधोना्िशोऽध्याय, । | « अश्िर्वधवणंनम्‌ । ८ ~ , योऽस्ाठधिरभिमानी ध्रासीत्स्वायंयुवेऽन्तरे । बरह्मणो पानपः पुत्रस्तस्पाच्ादा व्यजायत ॥? पातकः पवमानश्च पाघपानश्च यः स्मरतः 1 शुचः श्स्तु वह्नयः स्वराहापुत्रास््रयस्तुते॥ > * ननमर्पपवपनिस्तु शुचः शारस्तु यः स्मरुत्‌ः,1 पाठका चंद्यताद्वव तेपा स्थानानि सानिद॥३ ॥ पवमानारमजश्व कव्यवाहन उच्यत 1 पाव्रकत्सिहदरक्षस्तु दव्यव्राहुः शचः सतः ॥ 4 [3 देवानां हव्ययादाऽश्भिः पित्रणां कन्यवाहनः । सदरस्नोऽसराणां तु च्रया्मा 4 तरयोऽप्रयः ॥ ५ इ { एतेषां प॒त्रपोत्रास्तु चत्वारिजनरच तु | वक्ष्यामि नामतस्तेषां मविमागं पृथरपृथद्‌ ॥ द्‌ ए ( तो खीक्रिकामिस्तु मथमो ब्रह्मणः सतः । व्र्ादनात्रस्तत्‌पुत्रा भरतो नाम विश्रुतः ॥ ७ ट स \ ५ ख. इ. भिर्यन९। २ ख. “रो दनक्पीनश्च 1 घ. प्नो वनक्पीघ्रघ 1 ड, श्वरः वनक्पन्द्रथ 3 ख.ग च, ट, "शोषः ॥ य. घ उ. मद्‌ चदु" क यमः । ऋ 1 ६गे घ द. भमा + क्नेतुः 1७ ग च. सन्नति ॥ < ख पुश्याज्यात्त सती ९ ग, "ण्या-एसुमती । घ "०यागवासती | १० से ग. द नस्या्त्विमे। ११ ध. ट. रानान । १२. चकः पावरः । ७३ स. च. ट. "व दाचिर्नि् । 4११. ह. यि. सौ 1३५ स.ग, च, द. "व. { स 1 १५ख.ग.प.ट ते 1१७ ख.गन्य. द. व्पौततु क) 1 ५ ८६ ीमद्धपायनपुनिम्रणीतम्‌-- गि०२९्छो ०८३ { भ्निवकवर्भनम्‌ ) चश्वानरमुखस्तस्य महः कव्य हपां रसः । अमृतोऽयपणार्पुतरं परयित्तः पृष्कयोदघीं ॥ सोऽथवां लौक्रिकापिस्तु दध्नो ऽयर्मणः सरैः ॥ अथव। तु शगृज्यारप्यद्गि यञयत्रणः सूते; । तस्मातूस ला शिकापषिस्तु दध्यङ्गोऽयवणो मतत अथ यः एवमनोऽपिनिर्मन्ध्यः कपैभिः स्मृतः । स मेमो माहषत्योऽपिस्ततः पुत्रदं स्पृतम्‌ शस्यस्त्वाद्वनीयोऽपियेः स्मृतो हन्ययाहनः । द्वितीयस्तु सृतः मोक्तः शुकोऽपिषैः मणीयति तथा समभ्पावस्थ्यौ पै शंस्यस्याभनेः स॒ताबुमौ । क्ेस्यास्तु पोडश नदीश्चकमे इव्यत्राहनः ॥ योऽसाव्राहषनी योऽभिरसभिपानीं द्विजः स्पृतः ॥ १९ कापरेरीं छृष्णेणीं च नर्मदां यमुनां तथा । (कगोदरावरी वितस्तां च चनद्रभागामिरावतीम्‌॥ ११ वेपाश्नां किओ चच शतद्रुं सरयं तथा! सतां सरस्वती चव हादिनीं पावनी हया ) ॥१ ताश पोटशधाऽऽत्पान मविभञ्य पृथक्दृथक्‌ । ज्यान व्यद चत्ता पिष्णीव्वरथ वश्व सा पिष्ण्याद्न्यभिचारिण्यस्तासृतपष्डास्तु धिष्णयः । पिर्ष्णपु जज्ञिरे यस्गादधप्णयस्तेन कीरदताः श्खेते गे नदपुजा विन्णीष्नेव प्रनङ्किरे । तेषं विदरणीया ये उपस्मेयाख येऽरयः ॥ तज्बुणुध्वं समासेन कीलयंपानान्यया तया ॥ +; १७ ऋनुः प्रदाहणोऽग्रीधः पएरस्ताद्धिप्णयोऽपरे । विधीयन्ते यथास्थानं सौदलेऽद्ि सवनक्रभाद्‌। अनिर्देदयान्यत्रास्यानापग्रीनां शण क्रमम्‌ । सम्राड कृशनुरपा द्वितीयोत्तरषेरिकः ॥ १९ ` सम्रादभिः समध हठी उपातिष्ठन्त ताद्दिजाः । अधस्तात्पषदन्पस्तु द्वितीयः सोऽत दृदयफे ॥ अतद्राच नभा नाम चत्वारि सं तरिभ।च्यते | च्रहमञ्या(तिवसनमम्‌ व्रह्मस्थान सउच्यते ॥ न्ष [+ इव्यसूयाय्संख्ष्टः शामित्र स विभाव्यते । विद्वस्याय्‌ समूृदरोऽधिनह्मस्थान स कात्यत्र ॥। (> ऋतुधामा च स॒ज्यातिरादुम्बया स कीत्यते] ब्रह्मज्य तिवंसुनाम बह्मस्थाने स रच्यते #॥॥ अनेकषादुपस्येयः स षं शाराप्रलीयकः । अतु षश्योऽप्यद्िडघ्नः सोऽप्रिश्हपातः स्मृतः ॥ श्वस्पस्थेत सुर्ता+ सर्प उपस्थेयः दिन स्थन + ततो 1 चदहरमाः मा यस्पच्यद्ा हु तत्तु ॥ कतुमवाहन।ऽप्री धरस्तनस्था पिष्णयाऽपर्‌ । प्वद्धयन्ते यथास्थानं सल्यिऽक सवनक्रमात्‌ ॥ पाञचयस्तत्यतो दाभिः स्प्रतों यो दट्यवाहनः । कान्तयः प्रचेतास्तु दायः सत्य उच्यते । तथाऽप्रि।दन्वदेवस्त्‌ बह्मस्थाने सर उच्यते । अवक्षिरस्छायाकस्तु भूवः स्थानं विभाव्यते ॥ >< उराः सवायस्तु नंष्(यः सविभाव्यते । अषएटपस्त्‌ व्परास्नस्त्‌ माजादलयः मकोतितिः पिष्ण्या विहरणीया ये सौम्येभरौऽऽज्येन्‌ चैत्र हि। तोयः पाव्रको नामस उपा गर्भं उच्यः * धनश्िहान्त्मेतमन्थो ट. युस्ते नाति \ + धनुधिशन्वयेतमन्येरे ड. पुस्तके नास्ति ! > । भरन्य, ख. पूस्तरे नाति । [१ / १ द, कान्यामपार्‌० \ २ घ. ध्न्योमवा रद \> ख. म. श्यहाय'। * ख. ग. च. द, स्टत । न ड, स्मृत 1 ६ फणः सुत्त 1 ७ ख. य. घ. ठ-धमानस्लु निर्मेश<ख्‌. ग. घ. इ.यथा। ९ ख. भ. घ. द १० क. पिप्वो दिव्य ५१ ख. घ. विदियन्ते † ग, इ. विद्धियन्ते } १९ ख. भ * 1 ५४ | ताबशै। १३२ प सो 4ग्ख.भ. द. ध्माप्यते ) १५. ग. भनुर्दप्यो" 1 +-ख. घ्‌. ° + १७ ख ड्‌ ५ परवादणोमी" । १< ख,ग. घ. ड. विद्यन्ते + १९७ ५.२८ ‡ ष्य = र ग्वस्युर' 1 र्ग, ध, श्वः स्वच्छ विभाष्यते । रद # | |) २. # \ | ताभि" ५ ैज०२९-३गछो०२१-४९१-२) वाटुुरणम्‌ 1 „ ८७ ~ द्दक्षशापनर्भनम्‌ ) अप्निः सोऽबभरथो बेयः सम्यकप्राप्याप्टु दूयते । 'ह॒च्छयस्तत्सतो शग्निनंढरे यो व्रणां स्यितः भन्युमाद्धाररस्वामे्दानभ्निः सृतः स्तः । परस्परोच््रितिः" सोऽग्निृतीनीह तिभुहार्‌ ॥ ३२ पुत्रः सोऽपेमन्युपता घोरः सेयतकः स्मृतः । पिनश्नपः सं वमति सयुर बर्वाएुखः ॥ ३३ संमुदरमासिनः पुत्र; सदरकनो विभाभ्यते। सदरेपनसुतः क्षामो वर्हांगि स ददेष्णमर्‌ ॥ ३५ कऋव्यादोऽपनिः सुतस्तस्य पुरुपानत्ति यो मृता्‌ । इत्येते पावकस्यापनेः पुत्रा हेवं मकीर्विताः ॥ ततः शरुचेस्तु यैः सं रेन्धदरसुराषटतैः । मथितो यस्त्वरण्यां वै सोऽप्िरमिः समिध्यते ॥ ३ आयुनामाऽथ भगवान्पतौ यस्तु प्रणीयते 1 आयुषो महिमान्यर्मः स .दापान्नामतः सुचः 1 ३७ पाकयक्गेप्वभिपानी सोऽपनितु सवनः स्मृतः । एुत्रथ सवनस्पप्िरङतः स महायश्चाः ॥ ३८ वितिविस्त्वरूयुत्यापि णृत्रोऽरेः स महान्स्मृतः । पापक्िततेऽय मीमान्यं इतं युद्धे इतिः सदा विविचेस्तु सुते रको योऽधिस्तस्य सुतारस्त्विमे । अनीकवान्वाश्नवांच रम्नोहा पिवृषत्धा ॥ सुरभिव्रसरत्नादो भरविष्टो यश्च सक्पवान्‌ | ० शुचेरः मजा शषा बष्टगस्तु चहुदंश 1 इटयते बहयः भरोक्ताः भरणीयन्तेऽध्वरषु ये ॥ ४१ आदिसर्गे तीता वं यामः सह सरोत्तभः । स्वायेभुत्रेऽन्तरे पूर्ममग्नयस्तेऽभिमानिनः॥ ४२ एते विदरणीयास्तु चत्तनाचेतनेष्विह । स्थानाभिमानिनो लोके भरागासन्दग्यवादना ४३३ कास्यामत्तेकाजस्ेप्वेते कमेस्ववस्थिताः । पूक्मन्यन्त्छ्ताते ठयीमैः सुरैः सह ॥ देवैभहार्ाभेः पुण्यैः भयमस्यान्तरे मनोः ॥ च इत्येतानि मयोक्तामि स्थानानि स्थानिनथ ह | तैरेव त॒ परसल्पातमीतानागतेप्वपि 7 ५९ मन्वन्तरेषु सर्वेषु लक्षणं नजातवेदमाम्‌ । सर्वे तपस्विनो देते स्मे ह्यव्रशरणास्तथा ॥ मजाना प्रतयः सव ज्याततप्मन्तच्रते स्मरताः ॥ ४६ स्वाराच्पाद््प्‌ ज्याः प्व्ण्यन्त्पु मत्र । पन्वन्तररपु सवरप नानाखूपमयाजनेः ॥ द { बुतन्ते वर्तमा देवैरिद मदा्नयः ॥ अनागतैः सुरः सार्थे वर्तन्तेऽनागकाश्रयः ॥ ४८ स्येप बिनयोश््रीनां मया प्रोक्तो यध्रातथम्‌ । विस्तरेणाऽऽनुपूर्या च पित्णां व्यते त्ततः ॥ - इति श्रीमदापराये यायुप्रोक्तेऽभ्निवसवन नामोनर्विशोऽध्वायः ए २९ + भादितः शछोकानां समण्यज्ाः २१२६ , = देव , “ अथ ्रक्षोऽभ्याय } । ; प्तप, दत शापवर्णनम्‌ । ध { चता सत उग्राच-- _- ६ ^ खजतः पुतान्परवे स्वायंभुवेऽन्तरे 1 अम्भांसि जक्चिरे ठानि मनुप्यासुरदेवताः ॥ .श्वोधरावः त्यमनिस्य ज्ञर्‌ (पतराऽस्य व्‌ ¡ तपापनक्तमः भगरुक्ता रिस्तरस्तस्य वक्ष्यते॥ > न्ख पन्याा------------------------------------- गाज 3 ट्ख ग. घ. द तः ॥ सय्मा। रक. तानाह) दुगड, मदनु वपु 1 ग्ग. च. ड “माव्य ॥ म. स^! १६. भ्यः 4 ६ सगन्ध. द. दात्रम्‌ 1 जत. ध. द. रराद । मः । = घ. “न. दाशाः ९ ख, ङ & ११० स, इ. नशर ५१ ब्द चम इ, "तीता १ १२ य, ध. इ, मतान(॥ ८८ , ह ` ओीमदमपायनदटुतितरणीतमू-- [अ ०२०१२२५) (दक्वश्चापए्वप्नम्‌ ) दवायुरपनूप्याणा श्ट दवाऽस्यभापित । पितव्रन्मन्यपानस्य जान्ञर वापियकषिताः ॥ ॥\ मध्वादयः पदुतवस्तान्पितृन्परिचक्षते । क्रतवः पितर देवा इदयेषा वदिरी शतिः ॥ * ¢ सन्वन्तरेषु सर्येषु दतीतानामतेप्वपि । एते स्वापंसुतरेपू्सन्ना चन्तरे शुभे ॥ #। अध्िप्यात्ताः स्मृता नाघ्ना तथा कव्िपदये त्र] अयज्वानस्तया तेपामातन्धं गृहमैधिनः॥ अग्निष्वात्ताः स्मृतास्ते वे पितरोऽनाहिताप्रयः ॥ 1 यज्वानस्तेषु ये द्यघन्ितरः सौपपीयिनः । स्मूता वक्विप्दस्ते > पिपरस्तसिदयेलिणः ॥ तवः पितरो देवाः शादऽसिमिननित्रयो मतः ॥ + भधुमाधवी रसौ जेय शुचिषुक्ौ तु एुप्मिणौ । नभत नभस्यध जीबपेतावुदाहूतौ ॥ ८ इपनव तथाजथ सुधराव्न्तेदुदाह्ता 1 सद.दाःधव सदस्यथ मन्युमन्ता तु तो स्मृता तेप(पातरैव तपस्यत्र घौरायेतीं तु रिस ॥ „ ९ कालावस्यास्तु पदतेषां मासाख्या व व्यत्रस्यिताः । तं इमे चलतः भोक्तामरेतनाचेतनास्तु ब ॥ अतो ब्रह्मणः पुत्रा व्िहेयास्तेऽभिमानिनः । मासाभषासस्यलनेपु स्थानं च ऋनयोर्तदाः ॥ स्थानानां व्यतिरेकेण बेयाः स्यानाभिपानिनः। जदोरात्ं च मासाय ऋत्तवथायनानि च।।१६ सेबत्ससराथ स्थानानि कालव्रस्यामिमानिनः। निमपाच कलाः काष्टा पुहुत्ती चै दिनक्षपाः ॥ पत्ते स्थानिनो च तु कालवस्यास्वचास्थिताः 1 तन्मयस्वात्तदात्मानस्तान्वक्ष्यामि निवोषत्‌ बण्यास्तिथयः सभ्या पक्षा मासार्पक्गिताः ! भनिमेपाथ कटाः काष्ठ युहुर्भ वै दिनक्षैपाः ॥ दराधमासो मास्त द्रौ मासाष्रतुशुच्यते ॥ १९ ऋतुच्यं चाप्ययनं द्वेऽयने दक्षिणोचतर । सेवरत्षरः पुपेरस्तु स्थानान्येतानि स्थानिनाम्‌ ॥ १६ ऋतवः सुमेक तितेया चरएषा तु पट्‌ । ऋतपत्ाः स्मूनाः एच पजास्तार्तवरक्षणौः ॥ १७ यसाचेचाऽऽततत्रेयास्त्‌ जायन्ति स्पाणजङ्गपाः 1 आवयाः पितस्पैव ऋतव पितामहाः ॥ १८ सुमेकं भस़यन्ते श्यन्ते च मनातयः । तस्मात्स्छृवः गनानां > समे भरितामहः 2 १६ `+ स्थानेषु स्थानिनो देते स्थानात्मनः भकीतिताः । तदारूपासेन्मपत्याच तदालमानश्र ते स्पृताः नापतिः स्परतो यस्तु स तु सवत्सरो सतः । सेवत्सरः स्मृतो य्निशतमित्युच्यते दिनैः ॥ चतदु ऋ्तपो यस्माञ्जद्धिरे कदूतवस्ततः । मासाः पट्‌ऋतयो केयास्तेपां पथाऽऽ्ववाः सुताः दविपद्रं चतुष्पदां चेव पक्षिदसपनामदि । स्थावश्रणां च पमन पुष्यं कालाकवं स्मृतम्‌ २३ जस्तत्वमारतवत्वं च पिन्व च मक्तीतैतप्‌ । इते पितते त्रेया ऋचवेश्वाऽम्पवाथये २४ सयदा तेभ्योऽय ऋुकासादविनक्गिर \ सस्पादेतेऽपि पित्र आर्ता इतति नः शुम २५ अन्यन्तस्पु सन्घ स्थताः काडािषानिनः । स्थानाभिमानिनो द्यत तएठन्ताद मसयमात्‌ ॥>इ सभिप्वाचा बहिषद्‌ः पित्तरो द्विविधाः सृताः । जज्ञाते च पितरभ्पस्त दे कन्ये कोकथिदुते ॥ ~ ति * इदम नात्ति क. पुस्त, । ----------- १. स्पतिः! रय. स, पक्षमा ४म. च. ट. याः द्रो) श्य त्सर । ५ ध. "तघष्तमे" 1 सग. ममक । द, रुक्मम्‌ 1 ७4. णाः त तस्मा 1 °य. व्‌. वेभ्वन्न्‌ !९खे.ध्‌. ट, स्तस्मा) जन्ख ध. "दतुनिः} ए {०३० ०२८-१०) वायुपुराणम्‌ । ५ ८९ ( दध्ललापवनम्‌ ) मना च धारिणी चव यास्या वे्वमिदे धृतम्‌ । पितरस्ते निजे कन्ये धमां मदद श्ुमे ॥ त छम चद्यव्रादन्यो यप्सन्यां चत्र उभे म्ल अश्रिप्दात्तास्तु य भरोक्तास्तेधां मेना तु मानसीं । धारणी मानसी चेव कन्या विपदां स्मृता मरास्तु धारणां नाप्र परन्यय ग्यप्नजन्श्ुमाप्र्‌ ) पितरस्ते वाहपद्‌ः -स्मृता ये सोमपीथिनः । अग्रिप्वातास्तु सा पन पत्रा दमदत ददुः । स्पृतास्तवे तु द्‌ादश्रास्तदादिवानिवोधत।) ३१ (~+मेना हिपवतः पत्नी भनाकं साञन्वसयत । गङ्गा सरिद्रा चैव पत्नी यां खवणोदयेः ॥ मनाफ्रस्यानुजः काञ्चः क्राश्चद्रपा यततः स्मरतः )॥ ३२ भेराप्तु धारी पनी दिव्य)पयिसमन्वितमर्‌ ) मन्दरं सपुत्रे पुत्र तिखः यन्या विशचुताः ॥३३ येत्य च नियत्ति्य दवीय चाऽऽयतिः पुनः । धानुञ्वाऽऽयतिः पतनी विधःतुनिवत्तिः स्मृता स्वाय मुवेऽन्तरे पृतं तयोर कीरविनाः मनाः । सपुत्रे सागरद्रेला कन्यामिकामानन्दिनाम्‌ ॥ ३५ सावर्णिना च सागरी पन्न भाचीनवहपः । सवणौ साऽय सायुद्री दक भाचीनवाहईिपः | खर भरचत्तसां नाम पनुत्रदस्य पारगाः ॥॥ ४ रै तेषां स्वयेभुरे दक्षः पुत्रस जक्िवान्मभृः । व्यम्बरङस्पाभिश्चापेन चाशरुपस्यान्तरे मनोः 1३७ एतच्छ्रस्या ततः सतमषुच्यन्छंश्पायनः । उत्पन्नः स कथं दक्षो धरमिक्रापाद्वस्यत्त ॥ चाशुपरस् 7 गये पा ग्रः. रि पृच्छताम्‌ ॥ ३८ इत्युक्तः कथयाम दूता दप्ति कथाघर्‌ । शदापायनमामन्त्य उयम्वकाच्छापकारणम्‌ ॥ रक्षम्याऽऽसन्मुता द्रौ न्या याः कीर्रिता पया। स्वेभ्यो ृहेभ्यो ह्यानाय्य ताः पित्ताऽभ्यचंयृहे ततस्त्वभ्यायताः सेरी न्यदमंस्दाः पितरे ॥ ४० तामां ज्येष्ठा सही नाम पत्नी या यथ्वरस्यवरै। माऽऽजुहावाऽऽत्परनां तां चं दक्षो रद्रणभिद्िपन्न्‌ सछृसोन्स नति दक न उदाचिन्पदेन्वरः 1 जामाना श्वशुरे तस्मिन्स्वभानाचेजसि स्थितः | ४२ तनो स्ञासरात्तपीं गयाः स्वसु. पराप्तः पिदर । जगाम साऽप्यनाष्ूता सतीं तत्सवं पितुग्र्म्‌ जल्दान्मो दनं पिता चके सत्याः पृामसेवाम्‌ ॥ ( ॥. चवाञ्तरद्रीत्मा पितरं देरी कोधादपरिदा ) यकीयङ्ठीभ्पो उ्यायरस्ती किरु पएूनायिपरं प्रभो ॥ संमता तवक्नाय छतयानास. माद्ताम्‌ ॥ ^ ॥ ॥, अद ज्यष्ठुा च्छि द्धि य तवमरछदुपरदनि। एवप्ताऽव्रकीदुनां दक्षः सरक्तटाचनः॥ ४५ स्तु गष वरि च परञ्यीा वाटा सदा मन । रसां ये चव भर्तीरस्ते मे वदयुमाः सदा ॥ ग्रद्धि\ च तपिष्ठ भरापोणः सुधागमन्ताः । सणव्रयाधिक।ः छछष्याः सवत तयम्बकात्सत् नसप्रागतः पलरम्त्य् आरसा; पलट कत्‌; । भृगयगचद तथा चद सामादय पम || {4 नम्याञ्ञ्न्मास चने दर्वा भक्ता चाने हरे रादा 1 तेनत्वांनवभूषामि भकिद्न्योदिमेभयः । गरवाच तद्धा उषः संप्रपडन नसा ) दापायपृोन्पनच्चवु च चाक्ताः परमपमयः || „ ५० + भनापरसान्दर्मतप्रमयो ठ. पृते नहत ) # इदयं नात्ति क, पुर्न) , ¶ ३ द्म 4 २ रर. पताः कादयदस्स + २२. य्य म्यद्यत्रषगाः ज च. चदु? ३ दथन्ना- स्का पतष् ८५ 1९ प. द. प्यव निः ¶ न्प. द. यन्मु" 1 < क सप्तत । त्सा न पनष भन कि) १९ प-वरे +भ ल. शप्‌ ह. नुम्यमे 1 ५२द्. र्का १२ 0 ~ =< = ग< २7 #+1 श्एद्प्ययनटः न्प ~ स=ज >+ न्प्र श्र्या ( <-> + "~न = र गन्ध ददन दाद तदा ददद्द्‌ 1 नान्मा द्दुया = इ्न्ह्न् प्न ट्र र 1 गिन्ष्टरद छ पादमा ~^ 0 यदस्म नल, ~ ‰2 टण्टदात्मानन यदी दुपवादर्माथता 1 चदं ठी नच्च र्च्च्रद्‌ श ५ अका.) (23 मान्द्य 2 टदा चिन्त ग प्रद्टधवम्य्ट्‌ युच्च न्यस्त य चाद्या तमर्च्य दुन ४ १ र) ~ मणम्‌ वद्य च्यम्यद्स्येठ यमः 1 8 [4 म क्न [1 गवाय चपामुना वृद्धावन्नं उदवटरव 1 वन्त्य उा्य्येरवी घारन्यो पननाऽऽतमः दगु यद्रिथीनमुन्यनं दाना ममर्द 1 यव्रह्न्यः विन्यय उदिमस्य उद्र दाम्‌ ¶् न्ध्व दरल्र तिवरन चन्या दवाल्य श्रखमृनर । देवद ठयं ६ दशद्याय श्यनि च चद्नप मयवान्यमुः . ५६ यस्याद्ुवरमना दृ मन्छरत नाम मा सनी 1 मयन्तात्रेवगः स्वाः च्युता मतमिः त्द्‌ ॥ ५७ ग्मिव्यूतं वाध्य वृनरय मष्वयः। उयन्स्यन्त द्विती त्र सम वद्धे योनिनः ५८ द्द क क्ष्मणा वः चाशरूषव्यान्तर मनाः 1 जमन्याह्ल्य च ऋ्पन्दसमभ्यगमत्पुनः 1 ५९ स्वङ्गा यदिवा गना चश्चुवस्य समन्वय । वाचिानवाट्रषः पत्रिः पृजद्धैव प्रचनस्तस 11 ६० शुध द्य नाश्ना ख मापा चनयिच्यमि 1 कन्यायां शाखिनां चत भाप वै चाञ्चपेऽन्तरे ॥ द्र उव्राच-- स्त्रायते विन्रपायरिष्यामि दुत 1 घपविक्रापयुक्तपु ऋमस्िद पनः पनः ॥ दर्‌ यम्यां मन्द्रे दगमूरथीन्व्याद्नत्रानामे 1 तस्मान्ना सुगयेक्षेन तां यक््यन्तिै द्विजाः ॥ शवानि वनः कर अपृष्टयक्यन्वि कर्ष । इदेव बःस्यक्षि नया दिवं दित्वाऽऽयुगक्षयात्‌ ॥ उवराच-- सर्पापितर स्टोकानां पूर्कद्धस्स्ादिरुर्यते । तपदं धारधिप्यामि निददात्परयेष्ठिनः ।॥ ६८ अयां प्तौ रना द्टोक्राः श्वे तिष्टन्ति माकरः । तानदश्वास्यामीह सतनं न तवाऽऽज्ञया॥ सातुरमण्य दिदवारनां ते नाप्यत्र शते । नादं तेः सह भोक्ष्यामि ततो दास्यन्ति ते पृथङ्‌ ॥ ततो देवैः समैः साप नश्वते पृयनिज्यते ॥ ६७ ततोऽभिन्याहनो दरक रैणामितनेजसा । स्वायंभुवेऽन्तरे तयक्त्वा उत्पन्नो मानुषेष्विह ॥ ६८ दात्या ष्पा दक्षं ्ानानापीशरं मधू । दक्षो नाम महामयक्तः सीऽयनर्दवतैः स्ह ॥ ६९ अथ ददी सीयातु प्राप्त वैवस्वतेऽन्तरे । मरनायां तामं देवीं जचयामास शराद्‌ ॥ ५८० शातुदेषी सती पूर्मं ततः पशचाहुपाञभवत्‌ । सदत म््दधेपा न तया पुल्यते भवः ॥ यायदिस्छति सस्थातुं प्रभृमन्वन्तरप्विह ॥ ७१ मास्व कद्यपं देवी यथाऽदितिरतुद्रता 1 साध्यं नारायणं श्रीस्तु मघवन्तं श्रचीं यथा ॥ ७२ पिष्णं कौतीं रुचिः सू" गरसिष्ठ न्ाप्यदन्धर्ी । मेतस्तु विजदयेतान्मर्गन्देन्यः कथचन ॥ आयर्वभानकसेषु एनर्जायन्ति तैः सह ॥ = * ७३' ५ -------------- ११... र रख. थ समृता 1 दक, धृक्‌! सं » य. ग. र. ग्रेन म-। ५ क, 1# शुक्ते । च, कश) ६. गात्यदः । ७ स, मू । नमसते दयतन.रोऽ" १ ष, द. ॥ नमसते मस्रेन दी"; [मि०२०ो ७४९४] वायुपराणम्र 1 ११ १ दष्वदापयर्मनम्‌ ) ौ एवं भाचेतसे। दक्षो जे के चा्ुपेऽन्तरे । माचीनवहिषः पत्रः पु्येव परषेतप्तः ॥ ४ दक्भ्यस्तु मचेतोभ्यो मापयां च पुनद्पः 1 जहे रद्राभितापेन द्वितीपमिति,नः शतम्‌ ॥ ७२ शम्दादयस्तु ते. से जक्तिरे वँ महषयः । आये उतायुगे एवे मनोर्वेवस्वतस्य द ॥ देषस्य मतो यज्ञ दारुण वरिश्रतस्तनुम्‌ ॥ ५७६ डति सारृदायो धासीत्तयोर्जायन्तरागतः । मरनापतेरठ दकस्य ज्यस्दकस्य च घीमतः | ७७ तस्मान्नानुश्रयः कार्यो वैरिष्विह कदाचन 1 नात्यन्तरगतस्पापि मादित्य एमाधमैः ॥ जन्तं न पुश्वत्ति खयात्िरस्दन्न का विजानता ॥ । ७८ ऋषय उचुः-- भरावेत्तसस्य दक्षस्प कथं यंबस्पततेऽम्तरे । विनाशमगमरसूत यमेः भजपिदेः ॥ ७९ देया पृत्युं छतं मत्वा कुद्धं स्वात्म मभुमू्‌ । कयं मापतादयषपतः प यङ्क; पारितः कथम्‌ ॥ पतद्ेदितुाषिच्छामस्ठो ग्रहि पयातयम्‌ ॥ ` ८० सूत उवाच-- परा गेरोिनग्रेषठाः श तेलयोक्यनिश्चतम्‌ 1 उपोतिष्कं नाप सावित्रं सप्ररलविभूषितप्र्‌ ॥ ८१ अप्रमेयमनाधृष्यं सयेद्धोकनमस्छनम्‌ । तसिमन्दना गिरिभेषठि सवेधातुदिगूकिति ॥ पथु श्व विर्थःजश्रुव्िष्ट वधूवद्‌॥ ` + <म्‌ दैत्वराजसन्य चास्य निर्यं पान्वस्थताञभयत्‌ । माद्वैर्पा् पशरमानो षसवश्रापिततौनक्तः< म तथेव च म्तरमानावद्धिवनां भिषजां दर । तथा वेभ्रवणा राना गुद्कः परिवारितः।॥ ८५ सक्षाणागीन्वरः आीषान्कलासनिरखयः मयुः 1 उपाप्तते मद्यरपानपुरना च मद्पुनिः रोनत्दुमारम्रपखास्ते चवर परमपयः ॥ ` ८९ भद्िरमयृयल्तिवि तया दुव्रपयाऽपर्‌ । तिश्वातसुन्च गन्धयस्तयथा निद्रता ॥ द्‌ भत्तगोगणपपान्न समाजम्परनेङः 1 वरा शिवः मृखा दापूननागन्धरवः धुचिः ।॥ ८७ गावतुदुसमोपेनाः पृप्पवन्नो द्ुमास्नया | ता विद्ापरात्रत विद्ध तपोधनाः ॥ ८८ मद्यदेवं पञ्ुपाते पयुपासन्तितप्र व 1 मूनानि च तपाञन्पानि नानुारूवधगाण्यय॥ ८९, राषमाश्य मारद्राः पिया पदावस्यः1 अट्ुम्यधगदट्ए मानापदय्णोधताः॥ १९ देयम्यालुयसस्तत नम्थुदश्वानैरोपणाः । नन्दीश्वरथ भगवान्देवस्यानूपने स्थिनः ॥ ९१. परश उवरि दं दप्य्पाने भ्वनेमम 1 ग्रा क सरिनां यषा स्नीयनन्यद्धयय ॥ पयुपासत न देररपिणी टरिनेमचमाः 1 भम्‌ पयं म भगनास्ध दीप्पपानः सवगुरपतेः 1 देवद मुपद्भागयडटना पवव्वितः ९३ शुमा दिपदनः वृष्ट दकाय यङमपष्मद्‌ 1 गद्वद्रार्‌ धन देत हामनिटनितकिनि ॥ १४ ५ नदष ग्रकप- प. द. द्षक््टः 5 [क [7.179.111 4111 1.111.111. 13 द) ८६१" 1. "धद 4 ११६५९ ९, द न द = द. १ च 4. लन रर ८ स. १ "४१द द १ वदथ ९५१९० ८६.५.२४) १५ ८. १ "५ य्‌ श्रीम पायनपुनिश्रणीतम्‌-- [अ०३०्०९५-११६) ( दक्षथापवर्णनम्‌ ) रनसतस्य सखे देवाः सततरतुपुरोगणाः । गमनाय समागम्य बुद्धिषापिदिरे तद ॥ ५५ स्वैविमानैरदासानो ज्वलद्धिज्यैलनममाः । देवस्यानुपतेऽगच्छन्यङ्ाद्रार ईति.शथृतिः ॥ ९६ गन्पर्दाप्रसाक्गर्भं नानादहुभलतारतम्‌ । ऋपिः परितं प्नं घममू्ं वरम्‌ ॥ ९७ पुपयव्यमिन्तास्त्नवायच स्वछाकवासिनः ) सवे माञ्चल्यो मत्वा उपतस्थुः मनाम्‌ ॥ आद्ला वक्तवा रद्राः साध्याः सर्ढपरद्रणः। जिप्णमा सदिताः स्वे जागता यज्ञमागेनः। उप्पपाः सोमपाैव भाख्यपा धूमपास्ता । भ्न) पितरव आगता ब्रह्मणा सह्‌ ॥ १०० एते चान्ये च वहवो भतप्रापास्तयेवे च । जरायजाण्डनाधवे स्वद्‌ नाद्धिजक्रास्तथा ॥ ` १०१ आता मनत्रतः सवं देवा सद्‌ पलिभेः+ । विराजन्ते तिमानस्था दोप्यमाना दवाय ॥ तान्दष्रु मन्युमावषठां द्धाचां वाक्पमन्रवात्‌ । अपृज्यपूजन चव पृञ्याना चाप्यपूनन ॥ नरः पापपचाओओति पदद्र नात्र सशयः ॥ १५३ एवमुक्त्वा त्‌ विर्परापिः पुनदेक्षपममापत । प्यं तु प्शुभतर कस्प॑निाऽऽदयसे प्रुष्‌ ए ०४ दक्ष उवाच-- सन्ति मे वहवो रुद्राः शूढदस्ताः कपदविनः । पएक्तादश्चावस्यगवा नान्ये वेश्च पदेषवरम्‌ ॥ १०५ ^ "^ दधीच उदाच-- सर्नेषामेकमच्रोऽयं येनेशो न निमात्रेतः । यथाऽ श्ंकरादू<यं नान्यस्पदयापि दैवतम्‌ ॥ तथ। दक्षस्य धपु यज्नोऽयं न भा्रष्याति ॥ १ण्द्‌ दक्ष उकाच-- “ एतन्पसेशाय सुवणपाने दविः सप्रस्त वोधमच्रपूतम्‌ । ष्णानेयाम्यप्रातिमस्य सय अभोश्रिमोद्यहयनीयनित्यम्‌ 1 १०७ गतास्तु देवता ज्ञात्वा भररखूराजषत्ता तदा ! उवाच वचनं साध्वी देवं पटुपाति पदा ।॥ १०८ उपोवाच-- भगवन्क गता.देते देवाः शक्रदुणेगमाः । तदि तप्तेन त्लज्ञ संयो मे महानयम्‌ ॥ १०५९ महेश्वर उनाच-- दक्षो नाम महार्भागे भजाना पतिरुत्तमः. दयभषेने यजते तेन यान्ति दिवाकसः ॥ ११५ ~ 3" देन्युवाच-- यतमे महाभाम किमर्थं न गत्तीऽसि चै । केन वा प्रतिपपेन गमनं प्रतिपिष्यते)॥ २११ पदेश्वर उवाच-- & सरस्व मदाभागे सरमरेतद सुषिरम्‌ 1 यज्ञेषु मम सवपु न.भाग उपक्रपयः ॥ “ ११२ एर्वोपायोपरयनेन मार्गेण वरबिनि । न मे रुख मयच्छन्ति भागं यद्गस्य जीवतः ॥ ५१३ + आध. प्रयोगः १ ॥ व क. द. मण! २सा.म.प.ट.द्दा। तैव" । ३ प.ट.च।४ग. विष्याना) ख ग, ट, श्व सद~ संघ्येदजेद्धिनैः १ स्प ६८ "व सद रद्धदजेद्धितैः । भा। ६ ख. च. ठ. "प्रायैयः। ७ य. श्धोिरूा 1 क. मिमद्धिता देवा येने ईशो निः 1९ स. च यथा १ सेश्चरसु५ ११ क. "विभो ष्षा' ५१२ स. ग. प. परिम्‌ 1 १३ दृग. (समेतः 1 ११४य. ग. प. ङ्श मः) १यस. च्‌, ड पर्मतः। "अन्देनछो ०११४१६६] वायुपुराणम्‌ ९३ + ( दश्षद्यापवर्भनम्‌ ) देव्युप्राच -- » भगवन्तसवेदेषेपु अभावाभ्यधिकां शषः । अजेयश्चप्यध्रुप्यश्च तेजा यदसा पिया ॥ २ अमेन तु म्रहयामाग परतिपेधेन भागतः ) अतीव दुःखमापन्ना वेपथु ममानघ ॥ ११५ क नाम दानं नियमं तपो वा छुयांषहं येन पत्तिपमाय। खेत भागं भगवानचिन्त्यो यज्ञस्य चाधमथ वा, तृतीयम्‌ ॥ १५६ ॥ एवै चुव्राणां भगवानचिन्त्यः पत्नीं अहृष्ट: क्चुभितायुदाच । नवेति देवेन कृशोदराङ्गि फ नाम यक्तं वचनं तैत्ेदम्‌ ॥ ११७ ॥ अदं दि.जानामि विद्वानेते व्यानेन स्व हि दन्ति सर्वः 1 तवाव् मोदेन महेनद्रदेवो खोकयं सर्वथा संरपूहप्‌ ॥ १२८ ॥ - मामध्वरे शेसितारः स्तुधन्नि रथतरे(र) साम गायन्ति गेय । मा ब्राह्यणा ब्रह्मस्तन-यजन्त मपाध्वयेत्ः कर्पयन्तं च.मागमर्‌ ॥ ११९ दग्युक्राच-- ५ सुपराद्तोऽपि भेगवान्ठवखीननसरंसदि । स्तोति गोपायते वाऽपि स्वमास्माने न सवायः।॥१२० ` भगवानुवाच-- नाऽऽस्मानं स्तोपि देवेरि पश्य स्यमुपगच्छ च यं सश््यामि वरारोहे मागार्य परर्बाणनि ॥ पवगुक्त्वा तु भगवान्पल्नी भांणेरपि प्रियाम्‌ । सोऽटजद्धमवान्वक्चादरतं कोधाप्रिसंनिभम्‌ ॥ सदसरशीर्प देवच सदसचरणक्षणम्‌ 1 सदटसपुद्रवर सदस्रगरपाणनम्‌ ॥ शम्‌३ शाह्चक्रगदापाभ देीष्कायुकधारिणम्‌ । पर्वसिधरं देवं मदाराद्र भयाव्रदम्‌ ॥ १२८ पररूपेण द प्यन्त चन्द्राधदतमृपणम्‌ । कसान चम व्याघ्र ण्ारुधिरामक्मम्‌ ॥ १५५ दष्(कर्‌।ठं [वश्नान्ते मदावक् मटादरम्‌ । विचन्निह पलम्बराष्ठ खम्बक्णं दुरासदम्‌ ॥. १२६ कुलिकोयोतित्रकरं भाभिज्वदितमूधजय्‌ । ज्ताछामाखापरिक्िष्ठं यृक्तादामविमूपितम्‌ 1 १२७ तेजसा चैत्र दीप्यन्तं यगान्तमिव पावकम्‌ । अक्ण्देरितास्यान्तं च्ुदष्रं भयानकम्‌ ॥ ३२८ पिं मदातेजे महापुरूपमीन्वरम्‌ 1 विन्वदतृमदकायं महान्पग्रोधमण्डलम्‌ ॥ युगपचचन््रदातवदीप्पन्ते मन्माश्नेवत्‌ 11 २२९ चतुषदास्यं सितततीह्णदेण्डं गद)ग्रतेनोवटर्परपाहयम्‌ ॥ ~ युगान्तसृध्रिसदश्नमासं सदस्चचन्दरायकान्त न्तम्‌ ॥ भरद स्पेापयिषन्दृरामिं सुमेरयैनासद्दिमाद्रितुल्पमर्‌ ॥ १३० युगादा महावीरं चारनासं मदयन । थचण्डगण्ड रुपतक्षपश्चिस्यषटापिद्ाननम्‌ ॥ २३ मगेन्दरकराचचिवसनं महाभुनगतरेएटिनम्‌ । उप्णीहचिणं चन्द्रं फएचिदुश्र कूचिन्ममम्‌ ॥ २३२ , नानाङ्सुपूषानं नानागन्वानुटेषनम््‌ । नानारटनधिचिषाद्भं नानामरणभ्रूमितम्‌ ॥ १ १ यः. "वानपि'। च. "्वादामे १२ क. नामनः । 3 ग. ष. ट. तदेवम्‌ 1 ५ ण. न्तः। नवा+ ५प. प््रस् ९ग. पम्‌ ) पमाघ्वा 1७ ग. ट, न्‌ भाद > 4 य. मु {मराद प्रः पप. म्‌ भानपने प्र < क. "न्ते 1 माघा" । क. च्व । भधा { १०२. प. द. गपया । + स.य. रराज 1 +> भन्य.४, - ५ ५ शे स्वस्पफ 1 १३ क. व्युरदध्र भ ६ भस. प.प. (ह "च म्‌ सग म 1 १९१. (ल 5 + \,/ ५ ९४ ` श्रीमदपायनमुनिप्रणीतम्‌-- [अ०३०छो०१६४-१८ 9 ( दष्शापवर्णनम्‌ ) कणिकारसने दीं कोधादद्वान्तखोचनम्‌ । फचिकलति चित्राङ्ग विद्रदति सुस्वरम्‌ ॥ १३४ काचद्धयायाते यृक्तारमा कचित्प्थूर परपाजति । कचिद्वायति विश्वात्मा फचिद्रीति सहुमईुः॥ ज्ञाने वरार्यमन्वयं तप; सद क्षमा धृतिः } प्रभ॒त्वमारमस्वोधो द्याधिषए्ठानरणयुतः ॥| १२३६. जातुन्यामवानि गत्वा प्रणतः प्राञ्जलिः स्थितः। आक्नाप्य स्वं देवेश फरि कार्य करव्राणे ते तयुवराचाऽऽ!क्षपर मखं दक्षस्यह महेश्वरः । देषस्यातुमा चत्वा वीरभद्र महाबरः ॥ णम्य शिरा पादौ देवेशग्य उमापते; ॥ ११८ तता बन्धात्पगुक्तन सिदेनेवेह कीया । देप्यां मन्युष्कतं मत्वा तो दक्षस्य स कतुः ॥ †३९ मन्युना च महाभीमा भद्रकाटी महेश्वरी । आस्मनः स्साक्िले तेन सार्धं सहानुगा ॥ १४० स एप नगवान्कुद्धः मेतावासद्रतार्यः । वीरभद्र इति ख्यातो देव्या मन्युपरपाजकः।॥ १४१ साऽसृजद्रापकरूपर्या राद्रान्नाम गणेश्वरान्‌ । रुद्रासुगा महावीय सदरवीयेपराक्रमाः॥ १४२ रद्रस्यायुचराः सयं सव सद्रसमपभाः । ते निपेतुस्ततस्तृणं शतश्रोऽथ सष्सश्चः ॥ २४३ ततः करारूखाशन्द्‌ आक्राशं पूरयान्नत्र 1 तेन शब्देन पदता स्ताः सवे दिवाकसः 1] १४४ पवता उ्यक्रीयेन्त कम्पते च वसुंधरा । येरुध पूरणते निभाः क्षभ्मन्ते वश्णाखया; ॥ १४५. अश्रयां न्व द।प्यन्तं नच देोप्यति भास्करः । ग्रहा नेव प्रकादने नक्षत्राणिन तारकाः ॥ कपया नाभ्यनापन्तनद्तरान वच दानव्राः । पव हि तिमिरीभूते निदेहन्ति षिभानित्ताः॥ सहनाद भपुचन्तं घाररूपा महाबलाः । ममञ्न्ते परे पोरा युपानुत्पारयन्ति च्‌ ॥ १४८ ममद्‌(न्त तया चान्पे विनृलयन्ति तथाऽपरे । आधाबन्ति भधात्रन्ति वायुतरेगा मनोजवाः ॥ ण्यन्त यक्नपाच्राणे यागस्याऽऽयतनानि च । ्रीयमाणानि ददयन्ते ताय इव नभस्तङात्‌ ॥ द्न्यान्नुपानभक्षाणां राशयः पवेत्तोपमाः । क्षीरनयस्तथा चान्या धतपायसकदंमाः ॥ मपुपण्टादेका देन्पा; खण्डशकेरवाट्क्राः १५१ [9 षदूसा।नवहन््यन्या गृडकुरया मनोरमाः । उच्चानि मांसानि यक्ष्यामि विप्रिषानि च ॥ पानकानि च दिव्यानि र्द्म चोप्ये तथाऽपरे 1 भज्ञते विविपैकतविटुण्ठन्ति ( प्रक्षिपन्ति च रुदरक्पान्मदाकायाः कालाभ्निसदशपमाः । सुरसेन्याने मर्द॑न्ते भीप्रयन्ति > च सर्वशः ॥ क्रीडन्ति विविधाकाराश्िक्षिषपुः सुरयोषितः ॥ १५४ रदरक्रोषमयुक्तास्तु सवदेवः स॒रक्षितम्‌ । तं यज्ञमहनच्शीध्र शद्रकसपाः समीपतः। १५९ चश्ुरन्ये तया नादान्सैमूतमयेकरान्‌ । छा शिसेऽन्ये यद्गस्य [चनद्‌ान्त भयकर।१।।१५६्‌ देषो दुक्षपत्िबव देवौ यज्ञपतिस्तया 1 मृगसपेण चाऽऽकराते भरपलापेतुमारमत्‌ 1 १५७ वप्मद्रासमम्यामा ज्ञाल्ला तस्य वरं तदा । अन्तारक्षगत्तस्याऽऽशु चिच्छेदास्य विरो भदन्‌ ॥ # धनुश्चिहान्तगतप्रन्य" छ. पर्त नाति । १ख.गट. दिव्यं २ .ग- इ. श्सवनम्‌^ ॥ क. "भो मपिषटानेतु' । = स. घ. "र्यतः । 7 प~ र~ ध्म श्रु" 1 ९ स~ घन क.“ चणन्ते ॥ ९ ग. ध्‌-. याज्याभाय९ 1 4०. ग, शटवुस्या । ५१ क. च। ॥ च. ५९ 19३ गिट्म्पन्ति। १५ ख,ध. दलोकान्म) 1 ५५ ख. ग, \ ५ ज प्‌ # ५ ¶अ०३०छो०१९९-१८२] वायुष्राणम्‌ 1. ९९ » ( दक्षसपवणनम्‌ ) ॥ दक्षः मजापतिर्यैयं नष; सेश्रान्तचेतैनः । कुद्धेन वीरभद्रेण विरः पादेन पीडितम्‌ ॥ लशाभिमूतदीव्रामा निपपात्त मदीतटे ॥ १५द्‌ जर्याञिशदवतानां ताः काव्यो विपाकाः । पारेनाभनिवदेनाऽऽश्र चद्धाः प्सिदवटेन च। तता जग्पुपदास्ान सव ददा मदवलम्‌ । प्रसद्‌ भगवन्स भयानां मा द्धः मभो॥ १६१ ततो व्रह्मादयो.देवा दक्ष्चव भजाप्तिः । उचः भाज्ञर्यो मत्तां कथ्यतां को भवानिति ॥ वीरभद्र उवाच-- नचदेवो न चाऽऽदिल्यो न च भोदामिद्यऽऽगतः । नेव द्रुं हि देबेन्द्रान्न च कौनृहदान्वितः। दक्षयन्नविनाद्ारथं समाप्ते विद्धि मामिह । पीरमभद्रं इति ख्यातं रुद्रो पाद्विनिगतम्‌ ॥ १६४ भद्रकारी च विज्ञेया देव्याः क्रोपाद्रनिर्मता । मेपिता देवदेवेन यज्ञान्तिकाविद्यऽऽभैता ॥ शरणं गच्छ राजेन्द्र देवे तं त्युमापततम्‌ । परं कोधोऽमि र्द्रम्य वरदाने न देयेत्तः॥ शृषषे वार्भद्रबचः श्रसादक्ता धर्मभतां बरः । तोपयामास देवेशं शल्पाणि म भ्वरम्‌ ॥ २६७ म्रद यज्ञवाटे तु विद्रुतेषु द्विजातिषु । तारामृम्ममे दीपन रद्र मीपमदानले ॥ १६८ शटनि्भिनप्रदेनैः नद्धः परिचारयैः ) निखातोत्पासिममूैरपविद्धयैतस्नतः ॥ १६९ खत्पतद्धिः पतद्धिश्च पप्रेरामिषद्ृष्भिः। पञ्षपातविनिधूतः शिवाद्तनिनादितेः ॥ १७० माणापानौ संनिरूभ्यं ततः स्थानेन यत्नतः । चिचाय सवतो दष्ट वहुषटष्िरामिनानेद्‌ ॥ १७१ सटा द्वद्दश्स्त्वाश्द्ुम्दादुगागतः ॥ चण्टयूयसटरसस्य पेजः संवतकनोपयम्‌ ॥ १५ ग्रहस्य चसे भगवानिदं वचनपव्रयीद्‌ 1 नष्स्ेऽन्नानतो दप्त प्रीतिस्ते मपि सांमतम्‌ ॥ १७ सिप कृसवाऽत्रवहाक्यं द्द क इर्राणिते |, श्रावितं च समाख्याय दवाना गुरुभिः सद्‌ ॥ तमुव्राचाञ्ञाचं कृता दक्षो देवै, मजापतिः.} भोनदाह्ितितित्रस्तः सवाप्पवदनेक्षणः ॥ १७५. यादे मसना भगवान्याद्‌ वाऽहं तेव भियः। यदि बाडदमटूग्रद्यो यद्धि देया वर्‌ मप्‌ ॥ १८६ यद्रे भक्षितं पीततप्ितं यच्च नाशितम ) चंकृतं चापविद्ध यप्नमेभारमीदक्षम्‌ ॥ १७७. दीर्भकाखेन मदता भरयस्नेन च संचितम्‌ 1 त्न मिथ्या गवेन्मं वर्पेतं इणोम्पदम्‌ ।॥ १७८ , तथाऽर्त्विलाह मगक्रान्भमनेत्रहरा हरः । धमाध्यक्ष मदैव त्यक्तं वे मजापतिः॥ 1७ जातुर्पापवान गला दकम रच्ध्रा भवाद्रगम्‌ । नान्नापिषटमदत्रण रतुनवान्दषमध्यनम्‌ ॥ १८० द्क्न चवाच-- नमस्ते देवदेवेश देवारिवरमसुदन्‌ ~ देन अभम देवदानवपएनित ॥ १८१ सदसा विरूप त्यक्ष यक्षायिपविय ~ सेधनध्वाणिपद्रस्तं सप्तोक्षितिरोदलः ॥ सषतःू।पमार्ककि सबन तषा प ५ १८२ “ ॥ १ फ. प विनशान्रा ।२य.ग.प. इ. (दग. । क । 3५. ग. द. तनज्यृ। अ स णध. ष्ट दिति । ५ द. शान. ह ६ यग. प. ट, ष्यत 1 एष जम म. चद्‌ परर ॥ ८ सय. ग, श्प्रयं फ 54 दा चप. "मयं यददो रौ मद्मप्ती 11 ९ द. ये यते रम ११० य. घ्‌ प्प द्रया १ ११ ग. प. दुमप्वयः । पु ४ 9र्प., चः निप्रम्‌ 1 चद. पन्दनु । ५ज य. य. च. ट. नदते च । चयनम्‌, मानः द + भैष मरमम रजय. दप तण १८४. स्वप? १९ य प, द. सष २०२. भद्द २१ म प. पुम्न्‌ म्‌ ३२ प. शद 1 गप. गमनविषये १ श) ६ ९८ + शरीमदेपायनमुनिमणीतप्रू-- = [अ०१०.छे२३३-२९५] ध ( दक्षशापवणैनम्‌ } खचरसरस्तनग्रतता मासा मासादमेव च । कखाकाषानिमपाश्च नेक्षत्राणे यगा ग्रहाः ॥ २३३ हपाणां कृष्ुदं स दि गिरीणां किखराणि च) सिंहो मृगाणां पततां ता्ष्योऽनन्त भोगिनाम्‌ क्षीरोदो सुदधीनां च यत्राणां धुरेष च । वजं प्रहरणानां च व्रतानां सल्यमेव चँ ॥ २१५ इच्छा द्रप राश मोदः क्षामो दमः इमः । व्यवसायो धृतिर्लोभः कापक्रोधौ जयाजयौ ॥ स्वै गदी स्वं शरी चापि खद्ाङ्गी स्री तथा । छता भेत्ता परती च स्वे तेर्तोऽप्यन्तको मतः॥ दशरक्षणसयुक्तो धेर्मोऽधः काम एव च। इन्द्रः स्द्ाः सरितः परवलानि सरांसि च 1२३८ छतावटी तृणपिष्यः पद्व म्रगपाक्षिणः । द्रस्पकमेगुणारम्भः काटिपुष्पफलभदः ॥ २३९ आददव्रान्तश्च मध्यश्च सायत्याङ्कार एवे च । दसि लोहितः दृष्णो नीलः पीतस्तथाऽरुणः ॥ कदु कपिख्यव क्पात मचकस्तथा 1 सुदणरता विख्यातः सुवणघ्राप्यतो मतः ॥ २४१ सुबभनामा च तथा सुवणेपिय एवे च। ( ॐ त्वपिन्द्रोऽथ यमथैवर वरुणो धनदोऽनलः॥२४२ सरफुटटश्चि्रमानु्च स्वमात्तभातुरेव च । त्रे होता च दोपस्त्वं इतं चं प्रहुतं भयः ।॥ २४१ सुपर्णच तथा बद्य यक्षा शंतरुद्रयम्‌ । पविजाणां पतिन च मङ्गलानां च मङ्गलम्‌ ॥ २४४ गिर स्तोकस्तथा दृप्तो जवः पुरक एव च )। से स्थे च रभस्व च तपश्च परनने तथा ॥ भाणाऽपानः समानश्च उदानो व्यान एषं च । उन्मिपेेव मेष तया जम्मितमव च ॥ २४६ लोितद्गी गदी दंष्रौ मदहाधकत्रो महोदरः । शुचिपा दरिदपश्चरूभ्येकेशस्तिरो चनः ॥ २४७ गतिवादिनन्रलाङ्गा गत्तवादनकरभियः 1 मत्स्या जलो नखो जर्यो जवः कालः करी करः ॥ विकारश्च सकारं दुःप्काछेः कारनाश्रनः } म्युधरेव प्षयोऽन्तश क्षमापायकरो दरः ॥ २४९. ` सवतेकोऽन्तकथच संवतकवखादकां । वटे परीको षण्टीको च्रूडालये खव वी ॥ २५० चद्यकारोऽत्रिवक्रथ दण्डी युण्ड च दण्डधक्‌ 1 चतुयेगश्चत्वेदश्तुर्दोजखरप्पथः ॥ २५१ चतुराश्रमवत्ता च चातुतरेण्यकेर इ । क्षराक्षरमिवां धरतोऽभप्योऽगण्यगगािपः ॥ ५१ र्तमर्यास्वरधरो {कस्को किकः \ न्विरपीरः दिष्य, भेष; सर्मरिर्पपरदसेकः ॥ भृगनेजान्तकथन्द्रः पूणो दन्तविनाशनः । + स्वाहा स्वधा वपट्कार नमरकार नमोऽस्तुते ॥ शढावर्तथ गूढ गृदम्तिनिपेविशं ॥ २५४ तरणस्तारक्चव सबद्टतसतार्णः 1 धाता विधाता सत्वानां निधाता धारणो धरः ॥ २५५ क भगुचिष्न्तगसतप्रम्य ख. पुस्तके नाप्त । ~+ ददम नास्ति क. एस्तफे १ -----------------------~-~--~------- १ ५, माषा मामा! दख. युगप्र 1 ग. ई. युगप्रः। उख ह. च। त्वमेव चच्छाद्वेपधव रागो मादः क्षमः शामः १ य. च \ त्वमेवद्धच्यद्वेपतर रासे मोदः स्मा क्षम 1 स. स. घ. इ. ता मन्ता मनो म५ स. ग.घ द धमायि. । ९ परग. घट, चयन्यस्दणी । जक ग, व्ल । < स, द. श्चान्ते च मध्य च गाः ९ प. शमिन्दधयः। १० ग. द. "यु, । धनोपेता प, शभु. । श्रसीपपतः ॥ 4१ ग. ध. ट. गिरिकोभिन्दुको वृ" १२. सवमु । १३. 'तच्चलरजक्षव त०। १४८. "जघस त 1 १५ य. प. र. व्यत नितेवश्च सतं ज्‌०। ९८र.प.प. ट. "ताप्द्गदरो द 1 १०७ स. ग. रः 1 सुदि । $< प. ट. य दु-काठः। १९ क्षा, "ल. चछ । ९०प. ट, एः । २१ प. यरम्‌ २२ च. मुष्टननिद" १८. मुण्पशरिदण्दभत्‌ । २३ ख. ग. गण्यगध्योः गणा + द. मन्यागण्यम०। २७ पृ. शः | ददालमा" १ य्‌ म गिर्कति । २६ ख. ग, ट, 'माटाम्प" १, २५ ग. श. श्ता1 तार 1 ९८. प्पपिप्र १२९६. (दा भदन 1 ~ ~ (व > {अ०-३०-छो ०२५६२७९] वादुएुरणम्‌ । ९९. „, { दक्षश्ापवथनम्‌ > ०, १ 1 ५५ तषा ब्रह्य च सलयच त्रह्मच्मथाऽऽजेवम्‌ { भूतात्मा भृतक्रद्‌भूता मूतभव्यभवाद्धवरः } २५६ यूभुवस्वरितिन्ैष दैयोदपत्तिमेदेदवरः 1 ईशानोदरीक्षणः शान्तो उदन्त देन्तनाशनः ॥ २५७ च्यत सुराग्रते फापावतं नमाऽस्तु"त । कायविर्म्बनिहना च कथिक्राररजःभियः ! २९८ सखचन्द्रो भीममुखः सुषलो दुर्यो गुखः ! चतुखो वहुयुखो रणे दभिपुदः सद्र २५९ वृहैरण्यगमः शकुनिर्महार्दषिः परो विराट्‌ अधमद्य महदण्डो दण्डधाये रणमियः। २६० मतिमा गामतारथं गवशवरव्राहनः । # घमेट्ृद्धुमेत्एटा च पम पभव्रिदुत्तमः ॥ २६१ = ~ 4 त्रलोक्यगोप्रा मोतिन्दो मानदो पान एत्र च तिष्स्थिस्थ स्थाणु निष्कम्पः कम्प एव च दुषारणो दुधिषदो दुःसहो दुरतिक्रमः । दुरो दुप्मकम्पथ दुरिदो दुजेयो जयः ॥ २६३ श्रश्चः हशाङ्ः चमन? भीत्तेष्णं दुर्जराऽथ दर्‌ । आधयो व्याधयत्नैव व्यायिहा व्याधिश्च ह सघ यज्ञो मृग न्यायो व्याधीनापाकृरोऽकरः । रिखण्डी पुण्डरीकाक्षः पण्डरीकावलोकनः ॥ दरण्टथरः सदण्ड् दण्डमुण्डविप्रपिवः। भपपोऽगरतपथेव सेरापः क्षीरसोमपः ॥ ` रद म्धपश्वाञ्यपदचैव सर्वपश्चमहावलः 1 दप("वव दो एपभस्तथा इषमरोचनः ॥ २६७ हपमन्रैव विख्यातो छेकानां खेकसत्छृतः । चन्द्रादिल्यौ चश्चुपी ते हयं च पितापदः॥ अश्चिरापस्तथा देवो प॑करमभसाधितः ॥ २६८ न ब््यान च मोर्विदेः पराण ऋषयो न च} माहमस्म्यं वेदितुं शक्ता यायातध्मेन ते श्चि ॥ या प्रतयः ससृह्््रास्ते च मह्य यान्त देश्चेनपर्‌ । ताभिर्मां सतते रज्ञ पता पुत्रामवरित्तम्‌ ॥ रक्ष मां रक्षणीयोऽहं तव्रानप मपोऽस्तुते । भक्ताय कम्पी भगवान्भक्तथाहं सदा त्वयि ॥२७१ यः सदङ्ाण्यनेकानि पप्तामहुल दुदश्चः 1 तिषएल्मकः सयुद्रान्त सप्र माप्राञ्स्तु निदश्ञः ॥ यं विनिद्रा जितन्वाप्ताः ससस्थाः सपद्रिनः। ज्योतिः पदयन्ति युञ्ञानास्तस्से योमात्मने नमः सभ्य स्मेभूतानि युगान्ते प्तमपास्यत } यः अत्त जलमधपरस्यस्त्‌ मरपच्यञप्म्‌ श्रानम 112७४ भचिदय वद्नं रोदः ताम प्रते न्च! अरतल्यक च सवमह्मूसा सपि प्ररत्र च ॥ २७५ यञटपमानाः पुर्पा ददस्थाः सत्रदषहनामर्‌ 1 रक्षन्तुत्‌ द्द मानस्य नित्यप्रस्पाययन्तु माम्‌ ॥ य चप्युत्पतिता गभदष(भागयत्ाच, य। तपा स्वादाः स्वधाव आस्तृचन्तु स्वदन्तु च।{>२७७ "ये न रोदन्ति देदस्थाः प्राणिनो रोदयन्ति च । दर्षयन्बि च दृप्यान्ति नमस्तेभ्यस्तु निन्य :॥ य सपद नद्‌ादुग पतव्रनपु गृहाम च । रक्ष्य गपु कान्तारमदटनपु च ॥ ॥ ६ 9८ चतुप्ययेपु रथ्यासु चत्वररप सभासु च । (~-दस्त्यश्वर्यश्ालासु नीणोंयानारूपेथ च ।[ २७९ > इदम नास्तिस. य. घ. द. पुत्त्रेषु 1 + धनुधिष्ान्तर्गत्रन्यः क. च. घ. पुस्तक नाहिति *५स.ग. प्‌. द. ब्रह्मा) रक. गद. "रित्य ३ सग. च. तया दयन्न ४क, ^नो चौक्ष्यमः । ५ग. इ. "वर्त. र" 3६ य. ग. घ. ट. "म्वविनिदन्वा क 1 ७. भमुनस्तयापद्ि"॥ <स. ग. प. द. 'द्धिपति- विरा! ९ग.प. र. द्टवृक्षाद्‌ः १ १न्य गं प्र द. मोनपोमे्1 ११ घ श्दानिध । १२ स. द्न्दोतमाप भार्मए्‌* \ ग. नन्दो गोमा्णमामएः 1 चन्दो गोमार्ेमानए" एद, न्दो गोदिन्दोमागेए्‌ । १3 पच, नि.ष्म्यः॥ १५ ख. घ. ट, शरदः धक । १५ ख. लोकवरा १६२. ण्टप्रय्द्ग्टद रददण्डपिगारनः } दि") च. "ग दण ददग्दथ गदरदग्हपरिनायनः 4 पि" द ण्टयगटु देव्यम्‌ टद्र्यिनादनम्‌ १ मि 1 १०१, पिगवाङष्ा प" यृ दब -व्यष्मु । दद रग सा छ. नद ; वसयनान्यक र १ ५.६, ववव्द 1 १४ तष 1 १३. न प्न 1२. कि र नन ९८ । भ्रगेपयनसुनिमणीतमू--- = [अ०३०ो२३३-२९५] ॥ \ ४ ( दभश्चापवभैनम्‌ ) . सैवत्सरस््वमृतवो प्रासो मापा्ुमेव च । कलाक्राष्ठानिमेपाद्च नक्षत्रानि दुगा ग्रहाः ॥ २१९ पाणां करदं स्वे हि गिरीणां शिखराणि च। करिह मृगाणां पततां ता््योऽनन्तश्च मोगिनाम्‌ सरोद शुदधीनां च यच्राणा धुर च । वचं प्हररणाना च व्रतानां सदयमेव च॑ 1 २१५ इच्छा देपनच रागश्च मोहः क्षाभो दुः क्रमः । व्यवसायो पृतिरछोभः कामक्रोधौ जयाजयौ ॥ , स्व गद खं शरी चापि खट्ाद्ी युरभरी चथा । छता भेत्ता परती च सवं नेर्तौऽप्यन्दको मतः॥ दशलक्षणसंयुक्तो धरमोऽथैः काम एव च ¡ इन्द्रः सपुराः सरितः परबानि सरांसि च ॥२३८ ल्ताटी तृणोप्यः परावो प्रगप्षिणः । दरन्यकमगुणारम्भः कालैदुप्मफल््रदः ॥ = २३९ आदिःवन्तिश्च मध्यश्च गायत्योह्धार एव च । हरितो लोहितः ष्णो नीलः पीतस्तथाऽरुणः ॥ कटुश्च कपिलश्चैव कैपोरे मेचङस्तथा । सुवणरेना बिरूयारः सुवणधाप्यतो मरतः ॥ २४१ सुवणैनामा च तथा सुर्णभरिय एव च 1 ( # त्वामिन्धरोऽय यम्रैव वरुणो धनदोऽनल; ॥२७२ उर्फु्ितरमादुश स्वभोलुमाहुरेव च । दोन होता च होमसतवै हते च पहतं मैः | २४१ सुपर्भच था व्रह्म यज्खपां सुतरद्रयम्‌ । प्विकाणा परिजन च मङ्गलानां च मङ्रुम्‌ ॥ २४४ गिरिः स्तोकस्तथा रक्षो जीवः पद्ल पव च्‌ )। ससं स्वं च रभ्त्वं च तमश्च मननं तथा ॥ भाणोऽपानः समानध उदानो व्यान एव चं । उर्व मेप तथा सुस्मिते च ।॥ २४६ रोदि गदी दं महावक्रो महोदरः । शरधियेमा दरिचमशचरुष्यकश्स्िलो चनः ॥ २४७ सीतबादितरृलयङ्ो गीततवादनकमरियः । मत्स्यो जो नलो जरयो जवः कालः कटी कलः ॥ विकाकच सुकाद्भ-वरप्काणिः काडनाक्नः । परयैव क्षयोऽन्तश्च प्षमापायकरो { 1 २४९ सबको" पप तिकवलादकौ । वटो घर्टीको षण्टीको चरूहारो रवरो ष्टी ॥ २५२ 1 ^ ग्ड यष्डी च दण्डधरक्‌ । चतुैगखु्वदश्वुदोजधहुप्पथः ।॥ # २५१ विम भ व्यक इ । क्षरक्षरपरियो पूरतोऽण्पोऽगण्यगणािपः ॥ ईँ २५२ पकाममासलधाएय नगर गिग्किभियः । चिद्यीरः विरषनां. शरेष्ठः सदनिरपः ‡ ॥ करकरपय चण्ठा० पप्णो दन्तविनाशनः । + स्वाहा स्वधा बपट्कार्‌ नमस्कार न्ष ते ॥ वरगन्धपाल्ट् सृदमिनिपेवितं ॥ २८ न नमो र्ता कयेव सर्थसतसतारणः } धाता विधाता सचार्ना निधा चारणो घर श्रु २५५ अयेल्प् ५ ~~ १०० ग्रीमद्रपायनरूनिमणीतम्‌- [अ०३०ो०२८०-२०९] ( दक्षश्चापवर्भनम्‌ ) , पथपच्सुभृतेषु दिवा भिदिशासु च) । चदद्राकफ्ियोषैध्यगता ये च चद््राकर्यदमपु ॥ \८० रसातेखगताये च ये च तस्परत्पर॑गताः । नमस्तेभ्यो नपस्तेम्यो नपप्लेम्यथ नित्यश्चः २८१ सृष्ष्णः स्याः छशा इहस्वा नमस्तेभ्यस्तु निलश्; ॥ ` गम्‌ स्त्ये सर्वो देव सरैश्रतपतिर्भवान्‌ । तग्रभूतान्तरात्मा च तेन स्वे न निमन्तितः ॥ २८६ स्वमेव चेज्यसे यस्मयतषिविप्दक्षिमैः । स्वमेव कता सर्वस्य तेन स्न निमन्रितः॥ >२८४ यवा मायया दत्र मोहितः सृष्ष्मया त्वया ) पएतस्मार्कारणद्राऽपि तेन सं न निर्मन्तितः ॥ भसीद्‌ मण दवेश्च समेव शरणं मम । स्वं मतिस्तं मतिष्ठय च न चाम्पाऽस्तिन मे मिः॥ सुस्वं स महादं विरराम भजापतिः । भगवानपि सुपीतः पूनर्ू्तपमापत ॥ २८७ प्रितुषोऽस्ि ते दन्न स्तपरेनानेन सुव्रत 1 वहुनाऽत्र श्गियुक्तेन मतमीपं गमिष्यति ॥ २८८ अयेनपव्रयीद्वाकयं वरेटोकंपाभिपतिमेवः । छृत्वाऽऽइगरे(सकरं व(क्यं वाक्यज्ञो वाक्यमादतम्‌ ॥ दक्ष दक्ष न फतन्यो मन्ुिध्नमिमं मति । अदं यद्रा न सन्यो दृयते तत्पुरा त्वया ॥२ ० थथत चरमिम मत्ता ग्रहत्व सुव्रत । मसनव्द्ना भूस्य स्वमकाय्ममनाः चण ॥ २९१ अद्रवमेधसस्स्य वाजपेयशतस्य च । मजापत महसादात्फटमागीं भद्विष्यत्नि ॥ २९१ बद्‌ान्परज्गतद्लय सांस्यन्पी्गांय क्रतल्लशः । तपश्च विटं एप्त्वा दुरं देवदानव; ॥२९३ अयद शावसयु्तगरूदमम्राञनिमितम्‌ । चण भवकनैधतिपरीतं छचित्समम्‌ ॥ - २९५ चल्यधरव्य्वापति परुपाक्विमोक्षणपर्‌ । स्वैपामाश्चमाणां तु मया प्यते व्रतम्‌ ॥ उत्पादत जभ दृक्ष सवेपापयिपीक्षणम्‌ ॥ २९५ अध्य च।णप्य यल्तस्यक्फटं मवति पष्करपर्‌ । तदस्तु ते महामाम मागस्तस््यज्यतां उवरः ॥ एवषुक्त्वा महादेवः सपरनीकः सह नगः । अदशनमनुपाप्ता दक्षस्यापेतावेक्रमः }} ९.५७ अवाप्य च तदा भागं यथोक्तं ब्रह्मणा भवः । उषरं च चवधमन्गो बेहुणा व्यभजच्द्‌ा ॥ शान्त्ययं सवभूतानां शृणुव्वं त्त्र वे दिनाः ॥! च ९८ रापामितापो नागानां पतानां रिछ रजः । अगं तु नीलिकां वियान्नर्मोकं म॒जगेप्वपि ॥ सौरकः सं(रभयाणापरषरः पृथिवीतले । इभानामपि-धमङ्ग दिमियवराधनम्‌ ॥ ३०० (~ रन्धोद्ते तथाऽन्वानां शिखोदधेदशच वर्दिणामरू । नरागः फोकिछानां ञ्वरः मोक्तो मदालभिः. जजानां पित्तमेद्‌् सर्वेपामिति नः शतम्‌ । शुकानामपि स्वेषां दिभिक मोच्पते ञ्परः ॥ शाट्लप्वपि वै प्राः श्रमो ज्वर इहोच्यते ॥ २०२ मानुष तु सजत ज्वरो नामैष कीर्तितः । मरणे जन्मनि तथा ध्ये च विशे सद्‌ा ॥ ३०३ पतन्माहेष्वर तेनो उरो नाम सुदारुणः । नमस्ययेव मान्प्थ सपाणिमिरश्वरः । ३२४ इमा ज्वरात्पत्तिमदीनमानसः पठेत्सदा यः सुस्तमादितो नरः ॥ विुक्तरोगः स नये युदा युतो । लम कामान्स यथा मनीपितान्‌ ॥ ३०५ गे १. ग ड "श्राय क० १ प, प्रात्य ॥ २ ख. म, ठ ग्दनस्तुम्य दृध्मेततुर मया। ३ ल..च, लन्‌ तन 1 ट. यामन । ग \ "स. नीलिका 1 स. ग. घट. परक 14 सग. भ. ट्त । शुगा। ६स.ग. घ, ^ नोत ५क, श्रव । न्ख प. इ, भन्न 1९ ल, ण, उ दिका + घ. शिङिकि| द दिका! टिकिका। १०ख ग, सवेषु । १ ष. भीरित्ताः। सप, द दिकिका+प. हि ध न अ०६०-३१ो०२०९-३२१।१-९] वायुपुराणम्‌ 1\ १०१ ( देववशषवर्भनम्‌ ) ++ देक्षमोक्तं स्तवं चापि कीतयेद्ः णोति व 1 नाज्म षपति चाऽऽयुरवाप्तुयात्‌ ॥ यथा सर्वेषु देवेषु वरिष्ठो योगवान्दरः 1 तथा स्तवो वरिष्ठोऽयं स्तवानां वक्षमिर्पितः ।॥ ३०७ यद्मोराञ्यसुखेन्वयवित्तायुषनका डक्षिभिः । स्तोत्तन्यो भक्तिमास्थाय चिद्याकपिथ यत्नतः ॥ व्याधितो दुःखितो द्ौनोरजरस्तो भयादतः । राजक्ना्यनियुक्तो वा मुच्यते महतो भयाद्‌ ॥ अनेन चव देहेन गणानां स गणाधिपः । इद कके सुखं पराप्य गण एवोपपद्यते ॥ ३१० -. न च यक्षाः पिज्ञाचावान नागा न्‌_चिनायकाः ] दुरं दे तस्य यज संस्मृते भवः ॥ इणएायाद्वा हृदं नारी समक्तवारव्रह्मचारिणी । पितृमिैतृपन्नाभ्यां पूज्या भवति देववद्‌।३१२्‌ द्यएयाद्वा इदं सतं कीतयेद्राऽप्यमीस्णश्चः । तस्य सरणि कार्याणि चिद्धि गन्छन्यतिश्नतः॥। मनसा चिन्तिते यच्च धच वाचाऽप्युदेतम्‌ । सर्वै सेपयते तस्य स्तवनस्यातुकीर्तनात्‌ ॥ ३१४ देवस्य सगुहस्याथ देव्या नन्दींन्वरस्य-तु । वि विभवतः कृत्वा दमेन नियमेन च ।॥ ३१९५ ततः सं शैरको हीयानापान्याभु यथाक्रमम्‌ । ईप्सितार्छेभतेऽलय कापान्भोगांथ मानवः ॥ मृतश्च स्वगमापोति सरीसदस्रपरीटतः ॥ ३१६ सवेकम॑स युक्तो बा युक्तो वा स्ैपातकैः । परन्दक्षकृते स्तोत्रं सर्वपापैः मुच्यते ॥ मतथ गणसालोक्यं पञ्यमानः सुरस, ॥ ३१७ षेव विधियुक्तेन विमानेन विराजते । आभृतसंवस्थाथ श्द्रस्यासुचरो भवेत्‌ ॥ ३१८ इत्याह भगवान्व्यासः पराशरः परभुः । नैतद्वेदयते कषेनेदं शरान्यं तु कस्यचित्‌ ॥ ३१९ अत्वेतत्परभं गह्यं येऽपि स्युः पापकारिणः । वदया चिप श्राय स्द्रलोकमामुयुः ॥ ३२०. श्रावयेद्यस्तु विमिभ्यः सदा पर्व॑सु पेसु । रदरछोकमवाभोति दिनो वै नात्र संद्ययः॥ ३२१ शति श्रीमदहापुणे वायुप्रोक्ते दक्षशरोत्तस्त्वो नाम प्रिशोऽध्याब. ॥ ३० 1 आदितः शछछोक्रानां सपष्यडाः-- २४४७ अयैक्रशलोऽ यायः ॥ देवुवशशवणनम्‌ 1 सृत उवाच-- इयेपा समुङ्गाता था पापमरणाशिनी । या दक्षमधिषयेद कथा दापरुपागता ॥ र पिद््वमसदरेन कया देषां मीत । पितृणा ुषू्येण देवानवक््याम्यतः परम्‌ ॥ २ तरेतायगपते पएरषैमान्स्वायमुतरेऽन्तर्‌ । देवा यामा इतिं ख्याताः पुत्रै ये, यज्सूनव्रः॥ | अनिता ब्रह्मणः पत्रा जिता जद्जता्य । पत्राः स्वायश्ुवरस्यते धुक्रनश्ञातु पानप्ः॥४ रप्िमन्तो गणा ह्येते देबानातु जयः स्मरताः 1 .छन्दागास्तु तयागं स्वायमुत्रस्यद्‌॥ ५ यदुर्मया्रि देदौ दीधयः सवसो मतिः । पिमा कुतर मजाततिनरराता थतिः( & ख, च. दामाद" ॥ १ घ. सभगा! * कः स्रयृरो गृ्‌^1 ५ ग. दश्री 14 स. घ. स, च।२ ४ 1७च. द. नी । वक्षा सग घ. ड. त्रा अनलादजितास्तुये + ९. द. "छाः; सत्तपरमुः 1 ६ घ. "णाशनीं पिमः । १० स. ग, इ. ^्तयेस्रा। १०२्‌ ; । । ्रमदवपायनमुनिभणीतम्‌-- [अ०२१छो ०७२९) \ ॥ (देवर्वशवणैनम्‌ ) , वायसो मङ्गटश्रैव यामा दाद शीताः | [अभिमन्युस समयोऽय शुचिश्रवाः ॥ केवलो विश्वस्पथ हृपक्षो मधुषरस्तथा |) ०७ >~ श हुरीयो निदैधु्ैव युक्तो प्रावराजिनस्तु ते । यमिनी विन्वदेवाधं यनिषटिऽगतमानपि ॥ 4 [9५ लये पिभर्विभावश्च पृखिकोऽय दिदेदकः 1 थतिद्धणो द्च्छ्को देवा द्वादश कीपित्मः]॥ ` आन्छावभुबस्यते अन्तरे सोपपायिनः । खिभिपरन्यो गणा देते वीषतरन्ता महाबलाः ॥ १० तेपामिद्धः षदा दाषीह्रवयुक्मयमो विधुः । असय ये तदा तेषायासन्दायाद्वान्धत्राः ॥ सुपणेयक्षगन्धयौः पिशाचोरगराक्षसाः । अष्टौ ते पितृभिः सार्धं नाला देवयोनयः ॥ १२ स्वायंपृवेऽन्तरेऽतीताः मनास्तवासां सदसतः । मभावरूपसपनना आयुपा च षटेन च ॥ १३ विस्वरादिई नोच्यन्ते मा असङ्गो भवलि । स्वायंभुवो निगय विद्यः समितं मलः ।॥ १४ अतीते वेधने न शो वैवस्वतेन सः । मजामिर्दवताभिवे, ऋषिभिः पितृभि; सह ॥ १५ तेपां सप्षषयः पनमासन्ये तीनिवोधत । भृग्वङ्गिरा परीचिश्व पुरस्तः एः कतु; ॥ २६ अक्रिभेव वधिषठश्च सप्त सायंशरेऽन्तरे । अग्नीधथातिवाहुश् मेधा मेषात्िथिषसुः ॥ १५ एपातिप्पान्चु।तिभान्दम्यः सवनः पुत्र एव च । मनाः स्वायमुवस्थते दय पत्रा पद्मजः १८ वायुप्रोक्ता महासा राजानः भयमेऽन्तरे । सासुरं दत्समन्यर्वं सयक्षारगराक्षसम्‌ ॥ सपिशाचमनुष्यं च्‌ पुपणाप्ठरसरं गणम्‌ ॥ ह १९ ने शस्यपाटुपएन्यण ददं वपेशपेरपि । वडुत्वाननाययेयानां सख्या तेपां क्रु तथा ॥ २ याप॑ वजलुरारूषास्तु यासन्स्वायंमु ऽन्तरे । कारन वेहुनाऽतीता अयनन्दयुगक्र^ | २१ कपय उच के एप भगवान्काङः सवेपतापदारकः । कस्य योनि नेः किमस्य चक्षुः का प्राठः के चास्याययवाः स्पृता सृत उवाच-- किमादेय फिते्तंमर किपाप्मनःरम्‌ धपः कोऽस्यात्मा एतद्दि पृच्छतामू यूयतां कारसद्धावः यत्वा चैवाषधायताम्‌ । सृय॑योनिम॑पपादिः सेख्याचक्ष; घ उच्यपे ॥ सारस्य व्वहरात्रे नेमपवियवश सः । संवत्सरशतं त्वस्य -नाम्‌ चास्य कछस्मकेम्‌ ॥ समृतानागतातीतकारासपा स प्रजापतिः ॥ ,. ` । २५. प्खानां मृव्रिभक्तानां कालावस्थां निबोधत । द्विनार्पमासमासैतु ऋतुभिस्त्वपनस्तथा ॥ रद सवृसरस्तु मयमो द्वितीयः परिवस्सरः । शदत्सरस्तती यस्तु चतुर्थधात्‌प्रत्छारः ॥ म्‌७ भ्ःसर्‌; पथमसेपां सारः स य॒गतंङ्ञितः । तेषा तु तसं द्यामि सीर्य॑मामं निबोधत ॥ २८ क्वि यः मोक्तः सतु सवत्र पतः 1 आदिव्येयस्तवऽक्ा सारः काराः परिवत्सरः ४ # धनुधिहान्तयनपन्यः ख पध वृष्ततर्पन।सत। "~न 9 (1 सप, द. दयः 1 रद. प्रवृष्टः द. गरदो । चक. देये" । ५ द. त । जनिम्‌ दिभरवप्म. १ स्यो षज्य. ण, प. इ, नदमन्तो 1 < स.यः प्र. र पिवते) ९ गय. इ, धी भि त स्मनुनः 1 ८. सतुभः) ११२. प. ४, "दीतौ किकः । १२ ग. दध ९। द |च रमुपयोतमदेष 1 रवद जप. मुत। पा) ११. प, ब, "लद 1 ४ ५ ८. दवता ११ प. दिनि = ( च ¶ ४: .. त * „५ भ (1 „ {ज०६१-छो ०६०९९] पायुपुराणप्‌ 1 १०३ { देववरायभनम्‌ ) शक्कट्रष्णा गतिच्यापि अपां सारमयः खगः । स इदावत्सरः सोमः पुराणे निश्चयो मतः ॥३० यथ्यायं तपते लोकास्नरमिः सप्तसप्तभिः । आध्र कता च नोकस्य स वायुरिति बःसरः ॥ ११ अदकाराद्ुदनरद्रः सद्रूता ब्रह्मण्यः । स सद्रो बत्सरस्तपां प्रिजप्ते नीललोहितः ॥ चां हि त्ख व्यापि की्यमानं निवोधत ॥ ` ३२ अदूपलद्म॑स्मग च्कालाप्म प्रपितामहः । ऋक्सामयजुषां योनिः प्डानां-पतिरीश्वरः ! ३३ सोऽभियन्गश् सोमस्य स भूत; स परजापतिः । मोक्तः सवत्सरथेति सूर्या पोनिर्मनीपिभिः 1 यस्प्काङ्विभामानां मासतप्वयनयोरपि । ग्रहनप्तनकीतोप्णवर्पायुःकर्मणां तथा ॥ योजितः प्रविभागानां दित्रसानां च भास्करः॥ ^ १५ वैकारिरः प्रसन्रास्मा व्रह्मपुतः मजापति४. पएकेसकोऽय दिवसो मासोऽधर्कः पितामहः 1 ३६ अद्विखः सतिता भातुजार्ध॑मो बष्यसत्छतः । परभवखव्ययद्धन्र भूतानां तेन भारः ॥ ३७ चासभिमानी व्िङ्यस्तृतीयः ए्रिवत्छरः । सोपः सर्वापपिपतियस्मारपत भरपितामदः ॥ ३८ आजीबः सर्वभूनानां योगर्तमङृदीन्वरः । अवेक्षमाणः सतप मिमत जगद॑दुभिः ॥ ३९ तिथीना पपरसंधी्ा पूथिमादर्शयोरपि । योनिर्भश्वाकये पथ योऽगृतासा भरनापतिः ॥ ४० तस्पात्छ पिहमान्सा १ ऋग्यजन््डन्दस्ात्मव ‡ । परागापानसमानाधैरव्यनिोद्‌ानाप्पक्रैरपि ॥ ४१ कपभिः माणिना लोके सर्चेषटामवतकः । मराणापानसमानाना वागूना च मवर्वकः ॥ ४२ पञ्चानां चद्धियमनोबद्धिस्मृतिजखात्मनामू । समानकाख्करणः सरिया; सेपाद्यत्िव ॥ ४३ सीरा सर्वेटोकानामावहः मरवहादिमिः । पिधाता सवेभूताना शमीं निदं मभञ्जनः ॥ °४ योनिसपरेरणां भभरवेग्यन्द्रपमश्च यः 1 वायुः भजापतिर्भेतं खाकात्पा प्राएत्रापरहटः ॥ ४९५ मजापतिप्दर्दवेः सम्यगिषटफल्गार्थाभिः ! तिमिरे कपारस्तु अम्बकंरोपधिक्षये ॥ इऽ्पते भगवान्यस्मात्तस्मादपम्बक््‌ उरपते ॥ ४ गायभ्री चैव जिषुप्च जगती चैव या स्मृता 1 उयम्बरा नाभः भरोक्ता योनयः सवनस्य ताश साभिरेकस्वभृताभिच्िविधामेः ख्यत; । भिप्ताधनपुरोदाश्र्िकपाखः स वै स्मरतः ॥ ४८ इृटयेत्रपश्चव् हि युगं भोक्तं मनीषिभिः । यदैव प्धात्मा वै भक्तः संवत्सरो द्वितः ॥ सेकं पर्कं वि ङ्गे य पध्वादुीद्‌पः किर ॥ ४९ ऋतुपुासैवः पञ्च इति समै समासतः । इत्येष पवमानो यै श्राणिना जीवितानि तु॥ ५० नदीवेगस्मायुक्तं कालो धात्रति सद्र | अदारान्करस्तस्मातस वायुरभवरत्छुनः ॥ * ५१ पते भजाना पतव; धानाः सवरदेहिनाम्‌ । पितर; सवेनोकाना लोकात्मानः मकीरपिताः ॥ १२ ध्यायतो ब्रह्मणो दक्नादुदन्सपभवद्धवः 1 ऋपिधिभो मदेवो यृताप्पा भरपितापहः १1 ,५३ ईन्वरः सर्वभूताना प्रणत्रायोपपयते । ओप्पेशेन भूतानामङ्गभलयङ्ग समभवः ॥ ५४ अश्रिः सवत्सरः सूपष्धन्द्रमा वायुरेव च। युगाभिमानी काटात्ा निदं संक्ेपन्द्वियुः ॥ उन्माद्कोऽनुप्रदच्स इद्रत्पर उच्यते ॥ ` . ५५ चख ग ड ध्युरात" रेख मग द “णासतष्ध घ पात््वरप्रवा उक योऽतिर्मः 4 ४्प न्ना पौतमा 1 ड न्नापौगमाः।१५६ग ङ प्सता प्रो? ६यख ध प्रजाना1थ्खम दे इ "दवच्वत्वार उषपक्चना ॥ पििन्लभगवष र आलावः। १०२ ; । :श्रीमदवपायनयुनिपरणीतम्‌-- [अ०३१छो ०७-२९]- ४ (देववशवणेनम्‌ ) , वायसो मह्गलयैव यामा द्वादश कीताः । [भैयमिमन्युसपरदष्टिः समयोऽथ विश्रवाः ॥ केवखो विश्वरूपश्च सपक्षो मधपस्तथा ॥ ७ तुरीयो निदयशैव युक्तो ग्रावाजिनस्तु ते । यमिनो विश्वदेवाचं यविष्ठोऽभूतवानपि द अजिरो विधरविमावश्च मृलिकोंऽय दिदे दकः 1 श्वतिश्चणो हृदृच्छुको देवा द्वादश की्तिताः]॥ ` आसन्सायंयुबस्येते अन्तरे सोमपायिनः । सिपिमन्ो गणा चेते वीयेवन्तो महावराः ॥ १० तेपामिद्; सदा द्यापरीद्धि्वसक्मयमो विभुः । अस॒रा ये तद्‌ा तेपामासन्दायादवान्धत्राः ॥ सुपणयक्तगन्धवांः पिशाचोरगराक्षसाः । जष्टं ते पितरभिः साध॑ नास्ला देवयोनयः 1 १२ स्वापवेऽन्तरेऽतीता; भनास्त्वाप्तां सहस्रशः । भभावरूपरसपना आयुषा च घटेन च ।॥ १३ विस्तरादिह नाच्यन्वे मा मतङ्गो भवचिह 1 स्वा्यमुवरो निप्तथथ रिज्ञेयः सरभतं मतः ॥ १४ अत्‌।ते वर्तमाने न इष्टो वैवस्वतेन सः । मजाभिदबतामिथ ऋषिभिः पितरभिः सद्‌ ॥ १५ तेर्पा सत्ुपयः पृनमाक्न्यं तान्नवेाधत । श्म्वक्गिरा मर।चिक्व प्रस्लः पटहः कतु; ॥ शद अत्रिन्धव वतिष्ठय सप्त स्वायसेऽन्तरे । अस्नीधश्चातिवाहुथ मेधः मेधातिथिरसुः ॥ १७ ऽयात्तिप्मरान्पुतिमान्दन्यः सवनः पुत्र एव च । मनोः स््राय॑भवस्थते दशे पुत्रा मद्जसः॥ १८ चायमाक्ता मदह्यपस्तखा जानः मथमेऽन्तरे । सासुरं तत्सगन्धवं सयक्षारणसराक्षसमर्‌ ॥ सपश्ाचमदप्य चे सुपणाप्रतसां गणप्रू ॥ १९. ना एाक्यमानुषन्यण वक्त वपश्चपैस्पि । बहुत्वान्नापयेयानां सख्या तेषां कले तथा ॥ २०५ याव्‌ व्रनङ्कारूपास्तु आसन्स्वायभु*ऽन्तरे । कारेन वहुनाञताता अयनान्दयगक्र५; ॥ २१ ऋदपपं उचः क एप भगवान्काङः सवैभृतापद्यरकः । कस्य सोनिः किं मादय फिक्स स किमान किमस्य चक्षुः का पातैः के चास्यावयगाः स्वृताःािनापधयः कोऽस्यात्ा एतसनरि पृच्छताम्र सृत उवाच-- थृयततां कारसद्धावः त्वा संवाचधायत्मम्‌ } सूययानानम्षााप; सस्याचक्नः स उच्यप॥ २।६२्स्य्‌ त्वद्यरुतरे निपरपाचयवश्च सः । सवत्सरशपं स्वश्य.नाम चास्य कलालमकम्‌ ॥ सपरितानागततातीत्तकालात्मा स मजापतिः॥ ५५ “ _ „१९ परथाना मव्रिनक्तानां कारावस्थां निबोधत । द्विनार्थमासमासैस्तु कतुमिस्तपेस्तथा ॥ रद्‌ परस्तु प्रमो दवितीयः परिवत्सरः । इद्रःसरसतृतीयस्तु चतुरभधालवरतारः ॥ त व प्मस्वपां काटः स युगसङ्गितः । तेषां तु ततं वक्षामि कौलमानं निबोषत ॥ २८ प मो्तः मतु समर्सरो मतः 1 मदिल्येयसत्वऽतौ सारः कालभिः परिसरः -----_ > भनुधिरान्तनिभ्न्य, ख यथ पुस्तेषु नन + न ५. प, स, रषदः 13 -----~---------+ त ड. प्रः 1 ३8 गृदसो जक. दपृथे"। ५२. त 1 जनिमा विनयान्‌ ॥ १ प द ७ग. प.प. द, व्देमन्नो। <स.ग प. द. पिवरोर1 गप. द, "धी ला. पि ११ :0 वण जतु 4 ११9 पा. प, तोतो ष) १९ ग. १. पाज ५ ९ 1 १ स | ७र दवणा १५ ड. "सनः 1151 १६२ ग र, दिवन" ११५ ए. न्‌ दगु] ^ १, भ > ८ गृभ०३१-छ ०१०९५) वायुपुराणम्‌ ॥ ५. दवेववशः यण [न ५ ध अपां सारमयः खगः 1 स शृदावरसरः सोमः एरणे 4 प । यन्दायै तपते लोकास्तिः स्ठसमिः । जायु कतय च त र अरैकारादुदचरुद्रः सुतो ब्रह्मणद्थः । स दो वत्सरस्तथां विजद्ग न॑ सोहत; ॥ ॥ हे छ रख व्यमि कौील्यमानं जिवोधतत ॥ 0 ¢ अद्गमलद्गसेगोग त्कालापम ब्रपेतामहः । कक्साभवजुषा वानः पाना { नरः । सोऽभि सोम्य स मूतः स मजागतिः । भोकतः 1 योनिमनीपिभिः | यरमास्कारुविभामानां मासत्वेयनयोरपि । गरहनक्षयश्षीतोप्णवरयुःकमेणां तथां ॥ यृरेनित्तः विभागानां दिवसानां च भास्करः ११ 4 ३५ कारिकः प्रसननासमा ्रह्यपुनः मनापहिः 4 पएकेनेकऽथ दिवसो माऽ पिता! ॥ १६ आदिल्यः सत्रिता मारुनाप॑नो बरह्मसर्कृतः 1 ममवच्धावय ययव भूतानं तेन भारः ॥ २७ तासमिमानी विङ्ञेयस्ृतीयः परिवरसर्‌; । सोमः सर्वोपभिपतियस्मारत भपितामहूः | ३८ आजीचः सर्मूतानां योग्हेषषदीश्वरः । अवक्षमाणः सततं बिभति लगदं्ुमिः 1 ९ िथीना परसेधीनै पएूथिादकेयोरपि 1 योनि ्ाकरो यथ योऽपतात्मा अजापूतिः || ४० तसात पिमानता ¶ ऋयजुम्खन्द सारमय । माणापानसमानविनपनिोदानापमकैरपि ॥ ४१ कपिः पाणिना लोके सवेनष्ठामवतेकः 1 माणापानसम्ानानां वायूनां च मर्कः ॥ ४२ पश्ठानां चेन्द्ियमनोदृद्धिस्ृतिजलयलनामू । समानकालकरणः क्रियाः सेपादुयन्नि ॥ ४३, सवसमा स्लोकानामावहः भवदादिभिः । विधाता सवरमूताना रमी निलयं मभञ्जनः ॥ ५४ योनिेरषा युमिरवेद्दममश्य यः 1 वपुः मनापतिभृत लकारा मपिदापषटः ॥ ४५ भरनापतिपदवैः सम्यिषटफला्भिः } मिरे कपप अम्कैरोषभिकषपे ॥ श्यते भगव्रान्यस्मात्तस्मीपरवक उच्पते | ५६ गायनी चव लिषट्व जगती चेव या सृता 1 यस्वा मातः भोक्ता योनयः सवनस्य ताः॥ ताभिरेकलवशृताभिदतिषिधानि; खथीयतः । तिप्ाषनपुरोराशिकपरल; स्र पै समृतः ॥ ५८. दलेमतपश्चवपै हि युगं मोक्तं मनीषिभिः । पदैव पवा तै भोक्त; ॥ ¢ पवत्सरो दिनैः ॥ शकं परते विदथ पष्वादीचषपः त्सि॥ ॥ ४९ ऋलुपुनातैवः प्व इति सगः समासतः 1 श्लेष पशनो मर शणिनां जीवितानि तुना ५ नर्दीनिगसमुक्तं कठा पवते स्न्‌ । अदोरानररस्सपातत बपूरमवरसपुमः ॥ , ५१ षते मरनानः पवः अयानाः सवदूरहनाम्‌ । पिवरः = स्वैलोकानां छोकात्मानः मद॑ः ध्यायतो तरणो सकवटिद्न्सपभधनः 1 कपिधिमो महादेवो व ईेषरः सवैसताना मणवायोपपयते । अत्प्रिशेन भूतानागद्गपचद्गपंभयः + ‡॥ „५३ भिः सेवर्सरः सुव्द्रय नासर च । युामियानो काला! निदं सव । ५४ छन्माद्कोऽनुपरददधर्स इदरर उच्यते ॥ ` ` स्न्पहद्युः॥ वरन पपर र च्युरतिः।देखगर वादतः ठ =, ४ श्प ‡ + ष्च फास द , चमत ॥ दा भना कक भा शः य.४ पान 13 क वोऽभिमेः १४८ पिन्व षं आलाव्‌ःट खगधड् त्रयश्चत्वार उपपयः १० भीहैपायनमुनिपरणीतम्‌--- [अ०३१-३२४ ०५६ ६०१-१५ ( य॒गधमाः ) कद्राति भगवता जगत्यस्मिरस्पतेनसा । आथयाश्रयसंयोगात्ततुमिर्नाममिस्तथा ॥ ५६ ` सतस्तस्यतु वीयण लोकायुप्रहकारकम्‌ 1 द्वितीयं भेद्रस्तयागे दत तस्यककारक्म्‌ ॥ ५७ देवस्वं च पितृत्वं च कारस्वं चास्य यत्परम्‌ । तस्माद्र सवथा भद्रसतद्रह्िरमिपज्यते ॥ ५८ पतिः पतीनां भगवान्मभेशानां मनापतिः 1 भंवनः सर्वभूतानां सर्वेषां नीलरोदितः ॥ ओषधीः परतिसेधत्ते"खदः क्षीणाः पुनः पुनः ॥ ॥ ९५९ इद्येयां यदपत्यं बै न तनच्छकपं परमागतः । बहुत्वात्परि रूपतः पत्रपौ्रमनन्तकम्‌ ॥ = ६० 111 2 5 इमं वंश मजशानां महतां पुण्यकर्मणाम्‌ 1 कतियान्त्थिरकर्तिनां महतीं सिद्धिमाप्ठुयात्‌ 1 ६१ दति धीसहपपुराणे वायुप्रोक्ते देवदशषरणेन नतिकश्रिसोऽध्यायः ५ ३१ ॥ आद्धितः शोकानां समष्यज्ः--२५०८ भय द्रा्रक्तेडप्याय। युगधर्मः । ^ चायुख्वाच-~ अत उध्वं मरक््यामि भणवस्यं व्रिनिश्चयय्‌ । आओकारमक्षरं बह्म धिवर्णच(ऽऽदितः स्पृतम्‌ ॥ ९ योया यस्य यथा वर्णो विदितो देवतास्तथा! ऋचो सशःपे सामानि वायुरमिस्तथाजकलमूर तस्मात्तु अन्नराद्‌व परनरन्यं पज्रे । चतुदश महामाना दूतव्रानाय तु देवताः ॥ ~ तेपु सवेगततथय सगः स्ैयोगवित्‌ । अलग्रहयि खोकानामाद्विमध्यान्त उच्यते ॥ ।. सप्तचयस्तयेद्रा ये देषा पितृयिः- सह -अक्षराज्निःखतताः सर्वे दे वदेवानहेश्वरात्‌ ॥ ५ इदापुतर हितार्याय वदन्ति पपं पदम्‌ । पएवरमेव मयोक्तस्ते कारस्तु युगसंहितः ॥ द स्तरा दापरंच यृगादिः कलिना सष । परिषतानेस्पेरेव आ्रमपाणेपु चक्रवत्‌ ॥ ७ द्यतास्तु पदरद्िप्राः सालस्य वश्षमागतःः 1 न श्क्चुरन्ति तन्मानं संस्थापपितुमात्मना ॥ <£ 1 ते गार्पत्ता भृह्या मादो मन्वन्तरस्य वे । ऋपयधेतर देवाश्च इनदरभव महातपाः ॥ ९ रापापाप मनस्तीतरं सदस्यं परिबर्तरान्‌ । भपमासते पदेव चीता कारूस्यवेतदा |) १० सयं दि काटा दवेवायतुरमृक्षथतमुलः । कोऽस्य रिद्यान्महादेन अगाधस्य महेश्वर ॥ २९१ अथ दष्टा मदेबस्तंतु रां चतुणेखम्‌ 1 न मेतम्यपिधि माह को वः कामः प्द्रीयताम्‌ ॥ श तत्करिष्याम्यहं सयं न दयाञ्यं परिधमः । उवाच देब भगवान्स्व्ं काठः सुदूनयः॥ १३ यद्तस्य पुसं नेते चतुद हि सक्यते । पतत्कृतयुगं नाम तस्य कारस्य यै पृषम्‌ ॥ भ्य देवः सुरग्ष्ठो र्ना येबस्वतो युखः ॥ १४ सद्न्रक्तवणामे दैप नः स्पृतं मप्र | त्रिनिष्ं रेरटिदानं तु परतन्रेता युगं दविजाः ॥ १५ * > ना्राध्ययपरिसमाप्रिःस, पुस्त 1 + जशमित्यन्तेऽप्यायपरिममप्निररयमे ख. पुर्तते । ----------*~ ---~----- ति १. ग. टः "सनम्यानूयि० २ स. ग. प इ, "स्तद्विद्धि" ३. ट. माकनः । ज्य मध. -तंवाऽद्विय भग म १ भन रपवतः ९ण.म.प ड. न्ददसा) ५२. म्‌ प. सटाः ८ स. त्‌ साच्छ्न्मान्‌ं (प. {> मन्ना 1 प, (न्तित्तान्‌ । ९ न. द. दवम ११० प्‌, 4 विभ्नोम्‌” 1 १११, द्वितीय) ॐ न {ज ०३२०१९४०] चायुपूराणम्‌ । १०९ „ ( युग्माः ) ९ अन्न यज्ञमदात्तिस्त जायते दि मदे"वरात्‌ ततोऽत्र इज्यते यत्नस्तिसौ जहार पोऽप्रयः ॥ इम चवाप्नयो त्रिरा, कारजिहा परवनते ॥ ++ श यदेत मलं भीमं द्विनिदं रक्तपिङ्गलम्‌ । द्विपादोऽत्र भधिष्यामि द्वापरं नाप तदूदुगम्‌ ॥ १७ यद्रतन्कृषणव्रुणाम तुराय रक्तनाचनमू 1 एकज पृथु इयाम खदन्‌ पनः पनः ॥ १८ ततः कच्ियुगं घोरे सवलाकमर्यक्रगम्‌ 1 फस्यम्य तु मठ दयेतचतुथं नाम भीषणम्‌ ॥ १९. न सुगं नापि निर्ण तस्सिन्मत्रति यै यु । काल्ग्रस्ना प्रजा चापि युगे तस्मिन्भव्िप्यति २० व्रह्मा रतये पल्यस्येतायां यञ्च उन्यते । द्वापरे पृञ्यते विप्युरदं एृञ्यसरूर्प्वपि ॥ २१ यद्या विष्ण यज्ञ काम्यत कल्ास्ययः 1 स्रेप्येव हि काठ्षु चटुषतिर्मदेश्वरः। २२ अष्ंजनो उजनपिता बः काटः कालदर्रेनकृः | य॒गकना तथा चव प्रं परथरायणः ॥ २६ सस्मात्छचयिगं माप्य छोकानां हितसारणात्‌ । जमयार्यं च दे्रानायुभयाीढोक्रयोरपि 1 २४ सद मन्यथ पृञ्यथ भविष्यामि सुरोत्तमाः 1 तस्माद्ध न काप च करि पराप्य पद्यूनसः॥२५ पचक्तास्तः सवा टेव ऋ्परभिः सह्‌ । मण्य शिरसा देव पनरूदजगपतिमर्‌ ॥ मद देवपेयम उचः-- . मदापेजा महाङायो मदीयो मदाचुतिः ¦ जीपणः सक्रप्रनानां कथं कारयन; ॥ २७ महादव उवाच- पष कायवतुपु्तयहुरधयतुपवः। कोकरसंरक्षणा्थाम अतिक्रामति सर्वशः ॥ २८ नासभ्यं चिद्रने चास्य मवस्मिन्पचराचः ! कायः सजति भूतानि पुनः सैदरति कर्माद्‌ ॥ “ स्ये काप्य वगा न काटः कम्पचिद्रभे । तस्पात्‌ सवेभृतानि काटः ङटयते सद्‌ा} ३० पितरमस्य पदरास्यस्य पू्वोक्तान्यकमरत्तिः । तानि मन्वन्तराणीड परिषचयुगक्रमात्‌ ॥ ३१ ए पदं परिकम्य पटानामेकमप्ततिः 1 यदा काटः मकरमते तदु मन्वन्तरक्षयः ॥ डम्‌ " एयपुकवातु भगुवान्ेतेपिपिवद नतान्‌ । नपस्छतशच तेः सवरेसनत्रत्ान्तरधी यत्त ।॥ ३ एयंम कामो ममवन्देकाविपिदृद्रानवार्‌ । पनः पूनः सटृस्ने समते च एनः पनः 1 ३ अयनो मन्वन्तरे चव देवरधियिनृदानवः 1 पश्यते भगवानीशो भयात्छादस्यत्स्यपै।॥ ३९ तस्पात्पवप्रयन्नन कला कष नपरा द्रजः । परपनम्य पहादरव तस्य पुण्पप्तछ महृत्‌ ॥ सम्पाद्या दिव मन्वा अर्ता च भृनटे ॥ ३६ रपयय्नेव द्रेवाय् करि मत्य सुदरारणपर्‌ । तप उन्खन्ति भृच कमु धमपरायणाः ॥ अउतारान्ता पस्य सगा च पुनः पुनः ॥ ३७ पनं कारणान्तरे स येऽताताय रूरस्गः । ववर्तत तान्पृनदव्रगाजपयम्तया ॥ ३८ देयाः पारया राजा मनुद्यह्गादय जनाः मटागगवदतिताः कऋाचान्तरमृश्रापत | ३९, सीन दन्वियने तस्िस्रिष्ये तेना ठन । सद्धापाभन्नव माव भारः प्रतायत पुनः ॥ साताणां क्षत्रियाणां च मेविप्यास्ने परीतरिनाः ॥ ० १ ग. गु ह जनता र्ग गय दृ. दानय ॥ ग. स्या न | ण्भ.प, र्दा 1 ट्ज्यय पू मग न्दाद्रप्यह् पण । ज सा. द, व धामनि 1 घर श्नकाये पः जष्‌ मग्र ) < ग, कणाद । «ग स्ह्न्दन्‌ प्र ह श्रव | ५१्न्ददद् दद्दा 1 ५१ ग्‌. गप द. दाम भै १०६ श्रीमदपायनपुनित्रणीतम्‌ -- [अ०३२्टो ०४११६] र ( युगधरममाः ) द्ापरान्ते प्रतिष्ठन्ते कषत्रिया ऋषपिपिः सदं । कृते उतायुभे च तया कणि चद्रापरे॥ ४१ [ शव्र्यक्षश्नस्य चोच्छदा द्विनाथाय करो स्मृताः । एवमेतेषु सवेषु य॒गेय॒ क्रमश्रस्तथा ॥ ४२ सीपिभिस्तथा सार्धं सताना्ं युगे युगे । एवं कषत्रस्य चोच्छेदाः संबन्धा दविजः स्मूषाः} ॥ ~+सराः पातकिनो मे यै रन्ते ते कौ स्पृताः ॥ ४६ मन्वन्तराणां सप्तानां सान्तानार्था शतिः स्पतिः । एवमेतेषु सर्गेषु युगक्नयक्रमस्तथा 1 ४४ परस्परं युगानां च व्रहयप्तत्रस्य चोद्भवः । यथा वै मकृतिस्नेम्पः पर्टत्तानां ययाक्षमम्‌ | ५५ जामदग्र्येन रामेण क्रे निरव्तोपिते । क्रियन्ते कुट्टाः सवः क्ियेवसृषापपैः ॥ दिविगततानहं तुभ्य फौतेपिप्ये निबोधत ॥ ४६ रटपिष््वाकुर्य्चस्य भिं परिचक्षते । राजानः भोगिवन्धास्त्‌ तथान्ये क्षत्रिया भृति ॥ ४७ पेटवंगेऽथ समताँस्तया चेक्वार्वो श्रपाः । तेभ्य एव इतं पूर्ण कुलानापभिपेदितम्‌ ॥ ४८ तावदेव तु भोजानां विस्तसे द्ियणः स्मृतः । मोजं तु त्रिशते क्षत्रं चतुधा तथ्थादिशम्‌ ॥४९ तेष्वरतीतास्तु राजानो दु्त्तस्ता्निोधत । शतं वै मत्िविन्ध्यानां हष्यानां तथा शतम्‌ ॥ ५० धा्वराप्रास्स्यक्रशतपशेत्तिजनपेनयाः। कते च ब्रह्यदृत्तामं कुरानां चीविणां शरनम्‌ ॥ ५१ तततः ब्राते तु पोखानां राते कारिक्रुशादयः । तथाऽपरे सददध त॒ येऽतीताः जशविन्दवः ॥ ईनानास्तेऽन्वमेवैस्तु समं निपतदकषिभेः ॥ ५. [एवं रनर्षयोऽतीताः शतशोऽथ सदशः 1 मनेतवस्वतस्येह वधेमानेऽन्तरे जुभे ॥ ५३ एनरुक्तहुत्वाचच न एकं विस्तरेण तु 1 ]) एवै सेपतेपत्तः मोक्ता न इाक्रमा विस्तरेण तु ॥ वसुः राजंपयः रला येऽतीनास्नेयुमे सह ॥ ५४ एते ययातिवेशस्य वभरवर्थश्दधेनाः । कीतिता सतिपत्तस्ति ये छोकराम्वारयन्तिवे। ६५ रभन्ते च वरान्य् दुलमान््द्यलौ करिका । ` आयः पुत्रा धनं कीमिरेश्वरयं भूतिरेव च ॥ ५६ धारणारसरूरणायकव प्चेकमेस्य धापरताम्‌ } तथाक्ता खककायैत वह्मखोर वजात वें | ५७ नचस्वायीहुः सदस्ाणि वपीणा च कृतं युगम्‌ । तस्य तावच्छती सध्या स्यां तथातरिधः ॥ छते वै भक्रियाणादशथतुःसादख उदयते । तस्माचतुःशते सध्या संध्या तथाविधः ॥ ५९ अर्त जीणि सदकामि सख्यया मनिः सदं । तस्यपि त्रिक्षनी सथ्यां सध्याश्चसिश्चतः स्थतः अतुपङ्गपाददेती वाचचितादस्त्तु सेष्यया । द्रपरे द्वे सभ्सेवु वपा सेमक्रीरतितम्‌ ॥ ६१ तस्यापि द्िक्षती सध्पा सेध्वांभो द्विदात्तस्तथा } उवोदूपानस्तततीयस्तु द्रपिरे पादं उच्यते ॥ ६२ कड वपसदस्तु भाऽञदटुः सख्यावद्‌ा जनाः । तेस्यापे चतिका सध्या स्फदराणः शतमव्रच सद्ारपादः सर्पात्वतुधा वं स्सा पुमे) सस पानि सदातन च्वि तु यमानव दष प्रतदादथसादसे , चतुयूगायति स्मृनप्‌ । ए पादः मदमा छोकरानां पल.प्थच च ॥ ६५ सध्यासध्याणरेन दे सदत उधार 1 पव द्राद्रसाद््च पुराणं सनयो विदुः 1 ६६ ॐ धनद न्नगतप्रन्य. स. पृन्तक गात्ति । + द्रमप नाच्तिख्‌. ग. ह, एम्र्यु \ > प्रर्लिष्यन्न 1 भन कव्व र पय ^~ ----5;--------- १ य. म्प सतापमद पच स नोपकनाद्द रः + दन. ग. थ. ए. पद्वन्‌ 1 य। ७० ता यथा। नूम तेः ५ सनन प, ए, धवाना, मनाननना। ९ ग. चव. [धज ० स. द. म्‌ 1 चोन लो क 1 ८ द ६ स ५ नद्ध 1१ सरद द सातम 1११ बय. प, ए, किदन । द 1 १ । ऋ अ [अ०३ग-२३न्छ०६७-१-१८] वायुपुराणम्‌ । १०७ „ (स्वायमुववशव्मनम्‌ ) ह यथा वेदश्वतुप्पाद्तुष्पादं तथा युगम्‌ 1 यथा युगं चक्ुप्नादँःप्रिधाता विदि स्वषष्‌ # चद्प्पादं पुराणे तु चद्यणा विदितं परा ॥ च इति ध्रीमद्‌ापुरागे वायुप्रोक्ते युगधर्मतिरूपणं नाम द्वाविगो ऽध्यायः ६३२ * आदितः शाकानां समखड्डाः--२५५५ मय व्र्वह्निोऽध्याग्रः । स्वायमुववराव्णनम्‌ । ॥ सूतरवाच~ मन्वन्तरेषु सर्वेष अत्तीतानागनेष्विषह 1 तुखधाभिपानिनः स्मै जायन्ते नामरूपतः + 4 देवां विविधा.ये च तस्पिन्मन्वन्तरेऽधिपाः | ऋषयो मनवध्चव सर्वे तुख्याभिपानिनः > अदहपिसगः भाक्तो च चले स्वाययुत्रस्य हु । विस्लरेणानुपून्या च कील्येमानं निवोधत ॥ ४ मनोः स्वायैमुवस्याऽऽपन्दश पाँवास्तु तत्समाः । येरियं पृथिवी सवो सद््रीरपसपन्िता 1 ४ ससयुद्रा करदती प्रतिव्रयं निवेकिता । स्वार्यभुवेऽन्तरे पूररेपाये ततायुगे तदा ॥ „ ५ पमरिपवनस्य पुत्रैस्तैः पोः स्वायेयुव्रस्य तु ! परजासर्मतपोयोगैस्मैरियं धिनिपिशिता ॥ ॥ पियतव्रतासजोवन्ता यीरत्कन्पा व्यजायत । कन्या सा तु महाभागा कदृमस्य मजापतेः |} ७ कन्ये द्रे शत्तपुताष स्रादूरुक्षिते उमे तयोप च्रातरः श्रूराः प्रजाःतिममादश॥ < अष्रीध्रथ पपप्पश पथा मधातियवभरुः + ज्पो्िप्मान्यनिमान्दन्पः सवनः सवएत्र चर परियव्रत्तोऽभिपिच्ेतान्सप्नसप्सु पाथिगन्‌ ॥ दीपेषु तेषु घर्मेण द्रीपांस्तांथ निवोधत्त # १० जम्बृद्धियेश्वरे चक्रे अग्नीध्रं तु सदहविम्‌ । फकषद्रीपल्वरथापि तेन पमरघातिेः छनः ॥ ११ शाल्पलौं तु बषष्मन्तं राजानममिपिक्तकान्‌ । उ्थोनिष्मन्तं कराद्‌ राजानं कृतवान्यपः ॥ १२ यातिषन्तं च राजानं कौषद्रीपे समादिगद्‌ । शाद्द्रीमेश्वरं चापि व्यं चके परिपव्तः)} १२ पष्कराणिपरति चापि सत्न छृतवन्यसुः । पष्फरे सदनस्यापि महावीतः सवोऽभक्द्‌ ॥ पोतितनरैव दातरेतौ एनौ पुनता षरं ॥ ह १४ मद्दवीतं स्पते यै तस्य नान्ना सदात्मनः । नाप्ता वुं घातङेथापि यातङ़ीखग्द उच्यते ॥ १५ इय्यो व्पयननयत्ुत्राञ्टछ्ाकद्वीवेश्वरान्भरमुः । जलदे च कुमारं च सष्पदरं मणीचकम्‌ ॥ वसमोदं समदा सपनम च पदाद्रुपपर्‌ ॥ ६ मनलं जख्दस्यप्थ चय भअथमपय्यते 1 क्मारस्य च कमार्‌ दरतोय पारक्रावततम्‌ 1 १७ म॒र्मारं दनाय तु सृङ्पारस्य कातितम्‌ 1 मणविङ्स्य चतुय मणीचङ मिहोच्यते ॥ ८ न -_-----------------_~-_________~____~___~__~__~~~~~~_~~_~_~_~_~~_~_~_~~ भसः ग. च. इ. व्दद्मतरिषा ।२क. व्यौ मानवान । 3 ग, श्पप्त पौ) प. न्वतसेखत्राग॥ = ग, गर च. ह, स्मामपतमना । खर । ५ग. यने यौ ६ य. म. च. (रानङ 1 ७ कप्पुयाद 1 ८ पग. ष, शवयपरिषदुध भे । या. खनः १० राच न पृप्रषएुः 1 4१ अ. म. द. द, धटुना +र्य. थ. द पादुक 1 ११९ रग क. 'धोदय" 1 १४ स, ण. ५. शमम ४. (दमदार ^ क १०८ श्रीमहपायनेषुनिपणीतम्‌-- . [ अ०२द।{द-४० ८ स्वायमुञ्ंशवणनेप्‌ ) चसुमोदस् बे वर्धं पथमं वसुपोदकम्‌ । मोदकस्य तु मदकरं वरम परं मकीतितम्‌ ॥ १९ महादुमस्य नाघ्ना तु सप्तमं तु मद्रुमम्‌ । एषां तु नापामिसतानि स्वपाणि तत्रतरे'।॥ ४ कोश्दीपेश्वरस्यापि पत्रा चुतिमतस्तु षे । [जङुरला मनुगक्रोप्णः प्रवरशान्धकारक। ॥ युनि दुन्दुभियेष स्ता युतिममतस्तु वं ॥ ] २१ तेषां स्वनामाभेरदे्ञाः क्ोचदरीपाथ्याः बुभाः । उप्णस्नोपष्णः स्पूनो देशः पीवरस्णापि पीवरः अन्यकारकदृशस्तु अन्धकार कीयते । पुनग्तु एुनिदेशो वं दुन्दुभे शटि स्थत ० 9 एत जनपदाः सप्र क्रचदपितु माघ्यः॥ १. ऽयोतिष्पतः कुजदीवे सततैते सुपहौनसः 1 उद्रो वेणुपारतर स्वैरथो ठवणो तिः ॥ ध पष्ठः ममाकरथतरे सप्तमः कपिलः स्प्तः ॥ , ॥३। उदधिं मथम वरप द्वितीयं वेषण्डलम्‌ । दत्पयं स्वैर्थाकारे चतुर्थं छरणं स्थृनम्‌ ॥ २५. प्विम धतम पषठं वपं ममाकरम्‌ । स्तम कपिलं नाम कपिलस्य प्रकरी रितम्‌ ॥ र तपा दषाः ङुशद्र।प्‌ तत्सनामान एतु । आघ्रमाचारयुक्तमैः भजामः समहृत; । गादपस्पश्वराः सप्र एत्रास्ते तु वपुष्मतः । श्वेतश्च रित्येव जीमूतो रोहितस्तथा ॥ वेतो मानसग्रैवर सुमभः सप्तमस्तथा ॥ < = =. श्वेतस्य ग्वतद्‌रास्तु गरदितस्य च रोहितः । जीमूतस्य च जीपूनो दरितस्य च दारितः २९ चटतो भदयतस्यापि पानसस्यापि मानसः । सुप्रभः सूुममस्यारि सते देशपानयः ॥ ३० सप््ीपे तु वक्यामि जम्रीपादनम्तपम्‌ । स्च मेधातियेः पुत्रोः पुषदरीेन्वरा वृषाः ॥ ३ अष्टः शान्तमयस्तेपां सप्ूतरपाणि तानि ब । तस्माच्छान्तेमपाकचैप रिरिरस्तु मुषोदयः॥ आनन्द श्वद्व पिमङ्श्च शिवस्तथा ॥ रे ताति तेषां सनामानि सप्मपरपोणि भागः । सिवेशितानि तैसानि गर स्तरावपतिऽन्नरे | ३३ मधातियेम्त पुस्तैः मक्द्रीपनिवासिभिः । वर्णा्माचारयुक्ताः प्रशदवीपे पभरनाः कताः ॥ ३४ शशद्रीपादिकेपयेच शाक ोपान्तरेषु वै । मेः पसु घमो पे वथीश्रपविमतिनः ॥ ३५ रखमायुच सपं च वले धर्मेथ निलक्नः । पञखेतप दवपिष सर्प साधारणं स्पत ॥ _ , २६ सपतशपपरेकरान्ते जम्बृदरीपं निवोधत अ्रीधरे ज्येष्ठदायादं फस्पापु्ं पदावर !॥ पिषत्रतोऽभ्यपिश्चत्तं जम्धुद्रीरेन्वरं नृपम्‌ 1 २७ पस्य पुत्रा पुषं परनावतित्नौजसः । ज्येष्ठो नाभिरितिस्प्वस्तस्य किम्परपोऽसनः ।॥ ३८ हप्वपस्तरनीपस्तु चतुरपोऽ्दिन्मठतः 1 रम्पः स्यासथतः पुनो हरिण्मान्पषट रच्यते ॥ ३९ दरगु मप्तेपां भद्राश्वो चपः स्थतः । नवपः केः पिस्ता भदाशवो वपः स्थतः । नतय वेतृपानत नेषा देश देशाननिकोधत ॥ ४० क भनुधिद्रान्तगपद्मन्यः ना, ८, पुस्तक्योरनोदिनि । + ८ १ ~, भष. पष्प 1९ तमप द, चाः । प्रद्रा ५ क जम्मू । गग प शराः र्दा \ ५ ४" -तमृनादद। ब.प. ष. दपम्‌ चा 1७ ग. प, द्द च दिवे त सिनल्य पुवं तभा १, ट, नन्द ए4ए नसं मरित तया न्प. द्‌ पुथस् १९१. प. उ, प्स, पप्र । ११२. गतः) मूध. गसः 1 गृ. | < प गप. प ॥ रतदव, पतान ज 1 १२१. द. १ ष्ाव्यतु+ ११ च.गधप.ष्ट, "हमा मव। वद" । १९, सयानो नेः चिर १५ प. शो दिव्य | १६ याम चृ, दते 1 सूयन्त १9 दा. ङ, “ट पे१। ++ ५ # भ०३३छो ०४१६३] वायुधुराणम्‌ । १०९ ५ ( स्वायमुगधदयववर्णनम्‌ ) ॥ नाभेस्तु दक्षिणं वर्थ दिमांहं तु षिता ददौ । मकं तु यदं ददौ कि पुर्पाय तत्‌| ४२ मैप यत्स्मृतं षप हरिवर्पीय तदहरौ । मध्यमं यस्पमेरोस्त स ददौ तदिन्याते ॥ ३ सीट तु यर्स्मृते वं रम्प्ायंतत्िता दद 1 जवेते यदुत्तरं तम्पात्तित्रा दत्तं हरिष्मते॥ ४१ यदुचरं गृहैव वभ वत्कुरे ददौ । वप माटयवतं चापि भद्राश्वाय न्यवेदमेद्‌ ॥ ४४ गन्धपादनधरषं तु'कंतुमाछ न्यवद्र यह्‌ । इलयकताान महान्ताह्‌ चव चाण भागङ्ञः॥ ८९ अप्रीध्रस्तेपं सर्देप॒ प्रास्तानध्यपिचत ! यथाक्रमं स धमता ततेस्तु तपसि सितः ॥ द श्त्यत्तः सप्राभः ईत्लाः सप्द्रापा नव्रद्रिताः । पिपत्रतस्य पुत्रस्तः पिः सखयसमृवरस्य तु1४७ याने केम्पुरुपाद्यान कपाण्यष्ट जभान तु) तपा सखभावतः सादः प्रखप्राया धपत्नतः ॥ विपययो न तेष्वस्ति जरापृ्युभयं न च 1 धमाध न तेष्वास्तां नात्तपाधपम्रत्यमाः 1 न तेप्वस्ति -दगातरस्या सत्रेप्वेव तु सवशः ॥ ५२ नामेह सर्म मष्पामि दिपाहे वननिकोधत । नाभिस्वजयन्पुतं परदेन्णां पटद्यौतिः ॥ ् 1 क) १५ हप पाथिवतरष्ठ स्न्ञतसय एथजमर्‌ ॥ ५० कऋपभाद्धतो जज्ञे शरः पुवशगग्रजः | मोऽमिविन्पार्यं भग्नः पूतम व्राञ्यमःदिवनः ॥ ५१ दिप दक्षि उष मरदाय न्पदेदृयत्‌ 1 सुस्माचद्धारप चेष पर नान्न विह्वलाः ॥ ५२९ मरतस्याऽऽत्मनो चिदवान्मुमतिनौम पाभिः । वभर तसिमस्तद्रार्थं मरतः सेन्पयोजयत्‌ ॥ युत्रसंक्रामितश्रीको वने राजा चिवः ॥ ५१ तैजघस्तत्सुतश्वापि मजापनिरमित्रजि 1 पैनसस्याऽऽत्मनो वरिद्रानिनद्रयस्न इति श्नः ॥ ५४ पर्ठ सु तंस्याय निधने तस्य शोभनः । भीरः फुले तस्य नान्ना जज्गे तदन्वरयात्‌ ॥ अतिदहर्वेतति धिख्यषतो जज्ञ तस्यापि धीमरहः ॥ £ ५९५ उन्नेता भरतिरुस्त युवरस्तस्य स्तः मृतः । उरद्ःयस्तस्य पत्रोऽ्रःग्रिख। पि तत्सुतः ॥ ५६ भातरेस्तु त्रिभः पत्रः पयस्तस्य सुतो पत्तः । पृधोवापि सुतो नक्ते नक्तस्यायि मेधः स्यूतः ॥ रयस्य तु नरः पुत्रो नरस्पापि सुनो विराट्‌ ( ्रिर॑सूसुतो मपरयो वरमास्तस्य सृनोऽभवत्‌ ॥ घीपतथ पहान्पुवो मदतद्ापि भेवनः । भौोतरनस्य सुतस्तव भरिजस्तम्य चाऽऽत्मजः ॥ ५२ स्जिस्य रजः पुज्रः शगजिद्रनसा मः । तस्य पुत्रबतं त्वामीद्राननःसर्वपयते॥ ६ विन्वञ्यीनिप्पधाना येसरिमा वर्धिताः मजाः 1 नेरिदं मारने वर्धं (क्मप्लण्डं करनं पुरा॥ तेषां वंदाममते्तु थक्तयं भाग्ती धग । छृननेतादियुक्तानि यगार्यान्येकमप्तमिः ॥ ६२ येऽततीतास्तयुगीः शप राजानस्ते तदन्वयाः । स्वाय॑ञचयऽन्तरे पृं ) दतोऽ सदक्तश्चः ॥ ६३ # धनुिहान्तीनप्रन्यो इ पुप्तके नन्न्त॥ “ १. श्नारतु।रस.थ. 'तषिरन्मः१ ३ म ट. द्वारतो र य. य. द. दृरेवा सप्तद्वीपा निनि 1 पिः ष्भस ध, दृतिम्‌) छ) ६ प प, ठ. मक्पमःपुः1७ क स" । तेज्प्तृमुवः ,८ क च्व्‌। तेन" 4९. ताय ।*१० कृ. प. "दारकः ११५ इ. "एनसा ५२ गग ट, प्रसा? । ध. प्रस्तायश्याः 1 १३ पग ठ. प्रसवे 14४८ र. गनः 1१५ द गजस्य । १९ प अरत 1 १७घ जन्लघ्य + १८ च. ज्यातित्रणना्ते वि4., १९१. ण, पपदषनिहयानिस्म्‌। तं । प. 'सद्वावमदरान्तष्मू । से ~ ११० शरीमह्ममायनमुनिमणीतम्‌ू-- [अ०३१-२५ शो ०६५-६०-१-१६ । ( जम्पृद्रीषव्णैनम्‌ ) ५ > एप स्व्रायभवरः सगा येनद पूरितं जगत्‌ । ऋपिमि (वतेशापि पितृगन्धवराक्ननैः ॥ षु - यकषपरतपिश्षायेय पदुप्वपृगवकषिभिः । तपां सृष्टिरिप छेक युगैः स! भरिते ॥ ˆ ६५ शति श्रीमहापुराणे चायुप्रोक्ते स्वायववेरानुगीर्तन नाम चय्िशोऽप्यायः ॥ ३३ ॥ भदित छोकानां सपण्ठङ्ाः-- २६४० मभ.चतुसशोऽध्याम । लम्बुद्रीपबणनम्‌ । ` „ऋषय उरुः-- एवं मनानि श्चस्वा च ऋुपिषुगवः । पमच्छ निपुणः पूतं पृथिन्यापामपरिस्तसौ ॥ ! कति दषाः समुद्रा चा पवता कति मरभो । कियन्ति चैत्र वपा तेषु नरश्च काः सृताः । महाूतममाणं च रुक्रालफौ तथेव च । प्यीयपारिमाण्यं च गतिशन््रफमोस्था ॥ [#% एततुप्रूदि नः सम ्रिस्तरेण यथा तथा ॥ ` स्रत उवाच-- । अते उर्व अवक्यामि पूथिन्यायामव्रिसतरम्‌ । संख्यां चैव समुद्राणां दीपानां चैव भिश्तरम्‌ ॥ यावन्ति चवे वपाणि.तेषु नदथ याः स्पृनाः । सदाभ्रूतममाणं च खोकाङकौ तयैव च ॥ पर्यायपारिपाण्ये च गतिशन्रयोस्तथा ] ॥ ५ ६पिभेदसदस्राण सक्तस्वन्तगतानि वे } न शक्यन्ते प्रमाणेन वक्त वपंदातरपि ॥ दे . ।प तु व्यमि चन्द्रिलग्रहेः सह । यपां मतुध्यास्तर्केण मपाणाने परचक्षते 1 ७ अवचन्त्याः खटुय भावान तांस्करैण भावपेत्‌ । प्रकृतिभ्यः परं मच पैनित्यं च प्रचक्ष्य्षोते गतरेचच परव््यामि जम्बूद्रीपं यथा तथा । विस्तरान्मण्डखायेत्र योननेस्नज्नितरोषत ॥ ९ शतम सदस्राणां योजनानां मरमाणतः । नानाजनपदराकर्गिः पुरे विनिः शुभैः ॥ १० सिद्धचारणगन्धपयपतैरपशोभितपू ) सव्रेधानुनव्रद्धय् ्रिखाजालसमृद्धः ॥ पततपरभवाभिश्च नदीभिः प्रमेस्तया ॥ ११ जम्बुदीपः पुः आीषान्सरवतः परिवारितः । नवमिद्राटतः स्पवनैभूतमावनैः ॥. (+ खप्रणेन स॒पुदरेण सतः परिवारितः ॥ ) ४ श्र जम्बदधपस्य विस्तादत्समेन सु गमेः ! मागायता; सपणः पसम वृर्पर्मताः ॥ बरेयादरा उभयतः मप्र पुर्पधिमौ ॥ 1 १३ दपमागभ प्टुमवान्दमदू्टय हेमवान्‌ । तस्णादित्यदणाभो दैरण्यो निषपरः स्नः ॥ १४ पादुगणस्त्‌ सावरणा येरशरोचतपः स्रः । एगाहतिममाण्र चतुरस समुचितः ॥ १९५. नाना वथसतु पावे मनापतिगुणान्वितः । नाभिवुन्यनपतभतो ब्मणोऽगयक्तजन्मनः ॥* १६ * धन वदान्तमनप्रन्यो प. पृते नत्व । + ददे तापि म प. भलम्बाः ~~~ <~-----~-~-- --------------------~-----^-------------"--------~ 7 १ ध, द्‌ निष १ ग.ग. ९. त्वा एक्तपएनः। प 1 प. चया धशारफ्यनः) प) 3 द. "पपृतः। "च ण्प, सकता पय. पपर. नुः यःस्ततम्द्‌1 ग ९य.ग. प. रिष्थोप्रः ।! ७ स. ग. ए ६, तद्निष्यं प्रभप्पते। < खल. भ, ५ नायमा 1 ९ स. ग. पद. “त: | पृ्ाह'। ५० रा, "वन्ड्‌ पारा “^ ५ र [भ०द४छो ० १७-३४७] " युष्सणम्‌ 1 १११ ( जम्बद्रीपव्णनम्‌ ) ` पुतः दमेतवणाऽस। ब्रह्यण्य सस्य तन तत्‌ । पांतथ दक्षिणेनासा वन वैहपर्वीपप्यते ॥ १७ भृद्वत्रनिमन्चासौ पञ्चिमेनमहाव्रलः । तेनास्य ब्रा दृष्ट पेसेनानाभकारणात्‌ ॥ (५) पाहमत्तरततस्तस्य रक्तवर्णं स्वभावतः । तेनास्य क्षप्रता च स्मादिति वणाः प्रकीर्ताः ॥ व्यक्तः स्वभावतः भोक्ता चणतः परिमाणतः ॥ ॥ - १८. नीथ वैदर्यंपयः उवेतशङ्गो हिरण्मयः } मद्ररवहवणाु शात म्भस्तु शु्रषार्‌ ॥ २० पते पर्वतराजानः स्तिद्धचारणपतेविताः । तेपामन्तरविष्कम्भो नवपरादृघ् उच्यते ॥ 3, मध्ये त्विखाष्रतं यस्तु पदापेरोः 'सपन्ततः ¡ मनैवत्त सहस्राणि विस्तीणेः पवेतस्तु सः ॥ प्रध्ये तस्य पहामेसनिधरम उन पावकः 1 * २२ मेधयं दक्षिणं मेरोरुतरपैः तथोत्तरम्‌ । वराणि यानि सक्ता तेषां ये वर्प्व॑ताः ॥ दे सदसे पिस्तीणौ सोजनानि सुच्छरषात्‌ ॥ २६ जम्बुद्वीपस्य विस्ताराततगापायाम उच्यते योजनानां सस्यानि इते दे मध्यमा गिरी] २४ नीट निषधे ताभ्यां दीनतु येऽपरे 1 खेत देपर्‌र्च दिमवाञ्यङ्गवाश्रि यः ॥ २५ नवतिदीद्तीतिद्र सदखाण्यायनास्तु मे 1 तेषां पध्ये जनयदास्नानि बपौणिसप्नवे॥ ६ संपातयिपतैस्तस्तु पवेतेणदटनानि चे ।"सेततानि नदी मररगस्यानि परस्परम ॥ वसन्ति ठेषु ससान नानाजातीनि भागन्ः॥ ` २७ इद रषये वर्प मारपं नाम विभ्ुनम्‌ । हेपकरदं परं तस्मान्नाप्ना पिपृरपं स्पृतम्‌ ॥ २८ नेप रैमकूटं ह हरिषर्ष तदुच्यते । दसिपत्परं चेव मेसेश्च तद्विलाष्टनम्‌ ॥ २९ इलाषटतप(तास्प)र नीट रम्यङ्गं नाम विश्रुतम्‌ । रम्यासवरतरं चेपं विद्युतं तद्धिरण्मयम्‌ ॥ दिरण्ययास्यरं चापि दृर्ङ्गवस्तु कुत स्पृतम्‌ ॥ ३० धनुःसश्ये चे विक्षे दरे कप दक्षिणात्‌ । दी्राणि त्च चत्वारि मध्यमे तरदविरषटतेम्‌ ॥ ३१ अरय सिपवरम्याय वेदं दक्षिणं स्मृतम्‌ । पर नीलदेतो यचच वेयर्भं नु. तदुत्तरम्‌ ॥ वेर्थे दक्षिणे ज्रीणि वरपौणि अीणि चात्तरे ॥ ३२ नयायध्ये त्‌ विद्य पेरपमन्परपिखवतम्‌ । दृ्षिगनत्‌ मीनस्य तनिषषम्योतचरेम ह+ “ ६३ उदगायतो मह्रैनो मारववीन्नाम पवनः 1 याननानां सदस्रोररानीटनिपपर) यतः ॥ [कआयामनश्तृरििवात्सदखाय मका तितिः ॥ ३ तस्य मीच्या (दिः पतो गन्वमदुनः । अविद्य मिस्ारान्पारयवानिनि गिषुनः] [ परिपण्डलमोपरध्ये पेररतमवयतः। चतुर्वणः मूतावणयतुरदः शषएच्छ्तः ॥ अय्यक्ता धातवः न पपुत्पन्ना जलम्दयः ॥ , इद्‌ उृव्यक्तातुप्राय चापद पररूपुव्रतेकागत्म्‌ । चुतुप्पय सर््ुखन्त व्यक्तं प्च्छगण पद्त्‌ 1] डे रत. च स्लच्छः पथगा वद्वाञग ग द्य । नय. मने ५ न्च. सप्र । ६ गग. ट. ति 1 जत. च ष्सान्तता' 1 < फ.ग. प ट. ष्टम्द्‌, 1 ९८ ययदु०1 +य. "यानन प्वस्वार सा 1 4१. ग द मेरो" । प. मेरौम्तरप ११२ य. ग. ९. म्यः १ स. र, "ताध १८ य. शम ११२ श्रीपूपायनषएनिप्रणीतम्‌-- ` [अ ०३४ ° ८-६३/ * ८ जम्बद्रीपवर्णनम्‌ ) . ततः स्वाः समुत्पता वु तयो द्विनघन सः) नेत्करनीः पुण्येधिधधिः पागुपाजितैः ॥ ३८ फुतात्पभिव्विनीतात्मा महात्मा पुरूपानमः । सहदेवो मह्ायागी जगञज्पेष्ठे पेषरः ॥ सव्लाकरगतोऽनन्ता ह्यप्रतित्वाद जायत ॥ ३९ नं तस्य प्राकृता मरपासमेदाश्िषमवा ) योगाचेवेषवरन्याच मप्ात्मा(त्मोगव एवसः. ॥ ४० तन्निमित्तं सपत्ने खों मनाननम्‌ । क्पभेपस्व तस्याऽऽद्रौ कास्य गतिरीदक्ची ॥ ४१. तस्मिपद्ने सगूत्पन्नो देधेवशयुखः । मजापतिपतिनदया दृशानो जातः परभुः ॥ ४२ तस्य व॑जनिसर्गो हि पप्करस्य ययायैवत्‌ । इरच्लः मजानिसर्गेण विस्तरेणेह कथ्यते ॥ ४१ यदलं बैष्णवरै काथ तततस्तर्ना भतोऽपवत्‌ । पारसा सपुन्पन्ना पृथित्री सवनद्रुमा॥ ४४ तदस्य खोकषदमस्य चिस्तरेम्‌ भरराित्प्‌ । चणमाने विभनिन्‌ क्रमञ्जः शृणुते द्विना; ॥ ५८५ द्वीपास्तु विख्पातायत्वारः पत्रसंस्थिताः । तनः कणि फनंस्थानो मेर्नापि मदौवलः ॥ ४३ नानात्णपु पान्चपु एूव्रतः न्वत उच्यत । पततु दक्षिणं सन्य शुं कृष्णं तथाऽपरम्‌ | ४७ उत्तर तस्य रक्तं वै शोमित्रणपतमनितम्‌ । मेरप्तु दामते युभ्रा राजवत्स तु धिष्ितिः॥ ४८ रुणादिल्यव्रणामो विधूम इव पाञकः । चतुरशीनिसादस् ईत्पेधेन भीरि ॥ ~ ५८२ मष्ट पाटशधस्ताद्ेस्वतप्तावदरेवतु | स शरावस्तः परम द्वाचिश्न्पृध्चि पिस्ततः ॥ ५० पिस्तारान्नगगक्चास्य परिणाहः सगन्नतः [षण्न तयालिन जयचश््ं तु तद्विप्वत ॥ ५ चत्वास्िन्सदस्ताति वाजनानां +] समन्ततः 1 जषटाभिरप्कानि स्युःख्यसचे पनं मङीतितम्‌ ॥ चतुरेण मानेन प्रिण्दः समन्ततः । ] चतुःपष्टिः सरस्नाणि योजनानां | तिधीयदे ॥ ५३ स पवता मदन्दिच्यो दिच्यौपधिसमन्वितः । भुवने र्तः मर्यो जातरूपमयैः ह्ुभेः॥ ५४ तन देवगणाः सव मन्धतरार्गराक्षमाः; । गटरजि प्रह्ठयन्व चुभावाप्सम्सा गणाः ॥ ८५९५ रातु मरः परेता भुवनयृत्तमा्वनः । चर्वारौ यस्यदेक्चावे नानापाद्तप्वरषिष्ठिताः | ५द्‌ भद्रातवरा भरनन्वव केतुमालश्च पतरिमः 1 उत्तराः कुम्बध्यैव छूनपुण्यमरतिध्रयाः ॥ ५७ काणक्रा तस्य पद्मस्य. समन्तात्परिमण्डला । योजनानां सदस्राणि नवतिः पट्वकीतिताः ॥ ॥ चत्वारश्चाप्यश्चातिश्च अन्तरा(र)न्तरनिषटटितिः । ५८ £ / शाने च स्रस्त पि सोतन एवापानम | तम्प केटाग्जान्मिनि चिस्तीण्मीननि सपरन. 11 ५८९ १ {म०९४छ०६२-९१] सायुपुसाणप्‌ । ११३ म्न गीवयभैनम 9 यद्रद्रस्प दि यत्पाद परैाधिपतेतमिः । तक्तेधास्य बेदानी ब्रह्न वेदं एतशः ॥ ६४ पमिरत्नपयं चित्रं नानावर्भप्रभायुनप्‌ } अनेकरणनि चयं पावणेमरगम्‌ ॥ ६५ कान्तं सदृसरपर्वाणं सदसोदकङन्दरम्‌ । सदस्तशतपतं तं परिद्धि मेरे नगोचम्‌ ॥ ६६ मणिरत्नािनस्तम्मपणियिवितवदिकः । सुत्रणपपिचित्रादं तथा विटुपतोरणः ॥ ६७ पिमानयततैः श्रीमद्धिः कनपंख्यैदरीकसाम्‌ । ममादीपितय्न्तं मेहं पूणि पर्वगि ॥ ६८ तस्य पसहसेऽस्न्नानाश्रयपिभूते । सथदेवनिकायानि संनिविषठन्पनेकशः ॥ ६९ समानसचोरवतरे देवदरवशहुलः । व्रह्मा ब्रह्मद भष्ठो वरिषएस्धिदिवौकसाम्‌ ॥ ७० महामवनसंपणः सवैः कामेफनपदेः । मरदीपुरसदयंस्तं दि्वनेकसमाङुखम्‌ ॥ ७१ तत्र ब्रह्मसमा रस्या व्रह्मपिगणनचिता ! नाज्ञा पनोतवती नाम सवरोकेषु विश्वत ॥ ७२ नेत्रश्ानस्य देवस्य सहस्रादिसत्रयेमम्‌ । महापरिमौनसंस्यस्य मदिच्ना वर्तते सदा॥ ७३ त्र सपिगणा देवाज्तर्यक्वस्य ते तदय । तदेष तेजमां रािरदेवानां त्त्र कीति ॥ ७९ तन्नाऽऽस्ते श्रीपति; भरीषन्ठदसाक्षः परर । उपरास्यमानखिद्रद्यमहायागः सरापमिः ७५ तत्र लेकपः स्यानपराद्वियततरवर्च॑नः । सदन््रएप महारजः सर्वसिद्धर्ममस्छृनम्‌ ॥ ७६ तमिन्द्रो लेकस्प अदा परमया युतम 1 दीप्यते लपरश्षठ्चिदिपेनिल्यसेवितमू ॥ ७७ द्वितीयेऽप्यन्तरतदे वैदिहवे पूररदक्षिणि 1 नानाधातुदातेधित्रः सुरम्यपतितेजसम्‌ ॥ ७८ नेकर्त्नाधिततटमनेकस्तम्मसंगुतम्‌ 1 जाम्बूनद हृषोच्ानं नानाररनघ्ुमेदिकम्‌ ॥ ७९ कुटागारविनिक्षिक्तपनेकैमेवनोत्तमेः । सदाविमाने प्रयितं भोस्वरं जातवेदसम्‌ ॥ ८० सा हि तेजोदती नाम द्ताशस्य पदासमा } साक्नाच्तन सुरथः सयदेवपुखोऽनलः; ॥ ८१ शिखा्तसदसराल्यो उ्वाखापाटी विभावसुः । स्तूयते हूयते चथ ततर सपिगणेः सरैः ॥ <म्‌ अधिदैवतं विपरपरिषः सतु उच्यते 1 सविभागं च तेजश्च सव एमे म संशयः॥ ८४ गान्दसपसुमाघ् एकनेजोवि थुः स्मरतः 1 पृथक्खं च दि युक्लया तु कायकारणपिभितम्‌ ॥ ८४ तर्माप्र गेाक्खाक्ततस्ताद्रयस्तरपराक्रध. । पहालसायपदहासद्धपहाभागनमस्छततम्‌ ॥ ८५ त्रेतीयऽप्यन्तरतट पचपव्र महासभा | चवस्त्रतस्य एव्रज्ञपा कक ख्याता सुस्तयमा॥ द्द्‌ तथा चतु्द्धग्दस् नेऋल्याषपत्तः सभा † नाच्च कृष्माङ्ना नाम करू्पन्षिस्य धामतः {८७ प्ञ्चपऽप्यन्तरतटे पएयरमेव महसा । वैवस्वतस्य िज्ञेया नान्न स्ुभवतती सती ॥ उद ङ्धपर्तर ख्याता यरुणस्य पदात्पनः ]} पत्तर तथा देश पष्ठञन्तरतेट हिव । वायोमेनयदती नाप सभा सवगरणोत्तय ॥ ,८९ रप्तपप्यऽन्तरतटे नक्षन्रायिपतेः सभा । नाघ्ना महोदया नाम शृद्धवेदूरयं वेदिका ॥ ९० -तथाऽमऽन्तरतेर दक्षानस्य पदान्पनः । यसमेगवी नाम मया तपतकासख्चनसुपमा ॥ ९१ ---------------~-----------~-----_ १ खर रणम्‌ वि) २य.म ध, इ “यन्तोमद्धःप्रः। भख ग इ पित्ता 1 प। ४ क, सर्वक्ामगये परेः 1 म 1५ घ. ह. "मगुगेत्ते 1 मः। ६ क. 'हानुरः १७ क. "मान सस्यप्यमः 1 < सत शकवधतर्मत तद" १९ पप, राजस म. द, राज. 1 २०। १० क. भाष्प्ः 1 ११८. केनेनेम्‌ | १२६ च्व सगुराधपतमै 1 नदः) 9३स ध "विदद 1 4४२ प गततेजद्वणएक ए । १ य. प्मू | द्विती) १५ सग दमा॥ नय, अृ८न्यन्य' 19८ ख इ “नइ . द १५ ६ ४ ११ श्रीमद्पायनपुनिभणीतम्‌ - [अ ०३४२५ छो ०९९ ९६१ १५] ॥ ८ ऊम्बुद्पवणनम्‌ ) महाविपानान्येतान दिश्लएस॒ शुभानि दि! अष्टानां देवपुख्यानामिन्द्रादीनां महासमनाम्‌ ॥९२ पुपिभिदेवगन्वर्वरप्सरोभिमद्योरैः । सेवितानि मदाममेर्यस्थानमतेः सदा ॥ 3 नाकपृष्ठं दिवं स्वमत यैः परिपठ्यते । वेदधेदाङगिदधि दि शब्दैः पयायवाचकगः ॥ ९४ तदेतैतसवेदेवानामधिवासे छूनारमनापरू ¦ देवलोको गिरौ तस्मिन्सर्मश्रुतिप ग्यते ॥ ९५ नियमेिविरवहुभिनियनात्मभिः । एष्येरन्यैव्य नितरिरषेतकजातिरताजितैः ॥ भरामरोति देवरो तं स स्वभे इति चोच्यते ॥ ९.६ इति श्रीमदापुरागे वायुत्रक्ते जम्यहीपवर्णन नाम चनुर्खिशोऽध्याय ॥ ३४ ॥ आदितःश्ोकानांसषण्वद्ाः-->७ ३६ ब अथ पर्द्रािशञोऽध्यराय । £ 4 जम्ब्रीपवणोयम्‌ । सृत उवाच-- यत्त्र कणिकामूनापरिति वे सेपकततम्‌ । तश्रोजनसद्स्णां सद्टतीनापधः समृत ॥ चत्वारिदित्तथाञौ च सदस्राण्यत्र मण्डलम्‌ । शखंराजाषतं रम्य मेरघ्रूलभिति शयति; ॥ तेषां गिरिसदस्राणामनेक्गेष म्लेच्छाः । दिश स्वासु पर्यनेरम्यदाः प्ताः स्पृताः ॥ नकुस्रकन्द्‌रनद्‌ गुहाहलिमेस्ल्लामिनाः । वदुपमासादकटकस्तर कुसुमाञज्वरः ॥ नितम्बपुषपपारोचे; सातुमिर्षातुर्णण्डितेः । दिसंरेहपकपिेनफमस्तनणारतः ॥ ह काभिता भिरयः स्वे पठे रनसमावितैः ॥ ` 1 ४; विरेगशतपुटः फु रलुपमैरपि 1 सिदशादूलशषर नकरेथामरवारणेः ॥ नानावणाङृतिषंरैः सेचिता विवि्नैगैः 1 सपरान्वहरिष्प्णाहुगेक्रक दश्षपर्मः म्‌ । वाद्यपाभ्यन्तरा ये तु पिवादास्तु समाः स्पृताः) ७ ८ ~ ~ ~< जटस दव्रफूटथ पृनस्यां दिशि पवतां । तां दक्षिणातच्रायामावरानालनिपधायता ॥ (1 केखासो दिपवांैव दृक्षिणात्तरपवैती । पुपथायतावतावर्णवान्तच्यवरस्यितौ ॥ \।९ याञपता मर्‌दजन्रषठाः मरश्नः कनक्रपवेतः । विप्फस्भं तस्य ब्रह्यामि तन्मे निगदतः श्णु॥ १० पह्मपदुस्तु चत्वारो मेरोस्थ च्ुहदशम्‌ ) यध्रतत्वानं चरत्ति सपद्रीपयती मदी ॥ ११ द्शयाजनप्ताहस्न आयापरस्तेषु प्यते } देयगन्धवेयक्ताणां नानारत्नोप्रशोषिरः ॥ सकिभुरवभाव्या रम्यकम्द्रनििताः ॥ 1 नितम्बपुष्पकेद्म्विः शोभिताधिनसानवः । मनःचिन्युद सभि दरितालतरस्तथा 1 ` १३ 1 ४ काः.) १ ५ सवणेमणिवित्राधिरुदमिभ समन्तनः { शुद्ध्षिहुदद्मस्यैः 4 स्वनेधातुमण्डितेः ॥ २४ १. प, द. व्व यद्‌, २ग.ध. ट. गन ष । दय. स. ष्लकि गि" 1४ स.ग प. ट, पमण दिन" 1५ ग.द्. (लतारयवृ । ६ स. च्‌. द. वदप 4 ७ य.ष श. "प्यतारम्पः माग॥ ८ रा. शण्ठः । सि ९अ. ब. इ. वे ए? 1 ३० त. त्म. १११५ प द. व्यचर 1 १२्य श्च ।य'1 १६ प ट. सप्तशति छद) ५४८ पर. द. यव्टन्यान ष 4 प, थ. द्चरिता ननिद्लग्रिमतिदा" ॥ १६. प. द, ककालमम्मै ५० ख. ग. प, भानत" । , अन्द्दन्लो०{९-५९] - वुप्रणम्‌। ११९ भम्बृदीपव्भनम्‌ } = वि बरकाश्वनचितरैथं पतरः समरकताः | सचिराः श्तपव्राणः तिद्धासा पुद्रन्िताः ॥ पद्टाचिमानैः श्रीमद्धिः सन्तात्परिदीपिताः ॥ १९ धूण मन्द्रो साम्र दक्षिणे मन्धमादनः । विदुः पिप पारं एपाच्व्ोत्तरे स्पृताः १६ तेषा सदसरशद्ेपु वजर्दूर्प्रेदिकाः । शासापदलकसिताः मुगल समतिष्टत, ॥ १७ [सिग्पर्नाख्घनेः पर्णः सच्छनवरिप्रिधाश्रयाः } अनकपोजनात्सधाः सदा पृष्पफरापगाः ॥ यक्षफपर्वसेव्माथ सेविताः सिद्धचारणेः । पदाषटन्नाः सपुरपन्नाश्चत्रारो दीपकरे्तवः ॥ १९ मन्द्रस्य पिरेः दृधे मातः प केतुराद्‌ । आलस्वगासाभिसरः कन्दरयैव पादपः ॥ २० मदाकुम्मग्रमामैसत्‌ एुषैषिकयकेसरेः 1 महागन्यैमैनोक्॑थ बोगितः सर्वकालजैः ॥ ११. सदखरपधिकरे सोऽय गन्धनाऽऽपूर्यन्दचः ।*याजनाना समरन्नाद्र मन्दुभारुतप्रीनितः 1) २२ वरकेहरव प्रथितो भद्र्वो नाष यो दिनाः । यत्र स्ञादुपतिशः सिद्धसयेपदीयते 1 २३ त्स्य श्दरकदम्बस्य तदा षवेतदये हरिः 1 आप्तवानपररषठः स तत्र सदितः पुरा ॥ य तेन ऽऽखरोकितै समर द्वप द्विपदनायदाः । मरस्य नाना सपाख्पातता भद्राश्व नप्‌ नामतः दक्षिणस्फापि रलस्य शिखरे देवसेविता । जम्बूः सदा पुप्यफचा सद्वा माटयपापकानिता र्द मदापरेदास्छन्यैः सिग्यवगविम्‌ पर्ता । नः सदापुष्पक; दासाभिश्ोपशषोभिता 1 २७ तस्या द्यतिधरमाणानि स्वादूनि च मृदूनि च । फलान्यमृतकरपाने पतन्ति गिीपषनि ॥ ९८ तस्माह्िविरमस्थेतएनः परस्यन्दवहिनी । नदो जम्बूनदा नाम परदत्ता सधुश्रहिनी | २९ तथ जस्दनदं नाम सव उ्वलनभधम्‌ । देवार्कारमहुलटं जायते पापनाशनम्‌ ¶ १० देवदानवगन्धरय यक्तराक्षसपनर्माः । ततिववन्लप्नधर्यं म जम्बु स्तवम्‌ ॥ ३१ स केति द्रषि जम्बराकषु विश्न 1 यस्य नाला प्त पि्यातो जम्ब; सनातम; ॥ निपरस्यापि रीरस्य पध्थियस्य पषारपनः । जातः ृद्ऽतिपयदानिश्वर्यशवव पादपः |} ३३ दिव्वम्विदस्ादादययः सुष्रणमनिवरद्दियः ) मदाचस्छन्यविदषो नेकसचयगुणायः ॥ ६४ ऊम्भपमाचः सघवद्रः फः सहतः गभः । स्करेतुः फेतुपाटानां देनगन्धर्मसेधितः ॥ ३५ चततुप्राद्यनति च यया पस्पानाप मरकेातनमू 1 तन्निराधत विषदा (निरक्ते नि कमनः ॥ ३६ दी सदमयने इते दलपक, पराजिते । पदासमरमपदुदस्षक्ाभविषरद्रता 1 ३७ सदसरपेण विद्धिता मान्या त्र५ मुनानिना । तस्य स्कन्पे समासतस्या चश्वत्यस्य वनम्पेः ॥ सा तयद पद्मगन्धा यम्नाना सवकापिङी । टस्य सुमद्यभागा विवः सिद्धनार्मः 1 ३९ तस्य येतोः मीमा देदद्चा मिगाजत । प्रेनेनेरिता दिव्यै याति गन्धं पनारपम्‌ ॥ ४० तमन्या नापाद्धिना दवीपः पिति वद्ुिस्नस्‌ः । कतृषल्य इति स्यते दिवि वेह चसा ॥ स्दपाध्वस्पोनर्‌ चापि परद्र जातं मद्द्रुमः } न्यग्रायो तिपुन्म्कन्योऽनङपोजनपण्दलेः । ५२ 1 १. "ष्ट्य रप (ण्वि समूह व्वा मु) 3 प "तोदा यणः ५, "पद पग. ग. द. ए,न्गद्धमगं 1 दग. ग. प्‌ र. श्त 1७ द. "ददित 1 लय. ए न्ता 1 तदस स्था ररेनग्रयन्द्‌ः 19 य्‌ ^, पव्‌ 1 ११्गग्‌ पुमम्परा 3) मष. प म पय १३१. तुनः ४. ता 1 ५4 वपे तष्यनाति दा १५ भ स्स्यन्तपः 1 प. न्यगा १; १, द. "तकाष्ः पट च, "निदा पषु | १९ ए. सगः ३१८. प. द्‌ साकर्षत दन्य} _ ,५६-ञजध्रो १८३ १-५] चायृराणम्‌ । ट ६ मुवतविन्यास > ्ीतान्तथ पुञ्ञथ सवीरथाचलोतमः 1 विकटो मणिशीलग् बृपभशाचरोत्तमः ॥ अहानीलोऽय स्वकः सथिन्दुद्रस्तया । वेणुं सुमेधश्च निषधो देवप्तः ॥ ~ इटयते परमतत्ररां अन्ये च मिरयस्तथा । पूतरंण भन्दरस्यते सिद्धासरा उदाहृताः ॥ "सरसो मानसस्येह दक्षिणा ये महाचलाः । ये कीरिता प्रथा तें वै नापततस्तान्निवोधत ॥ षरक्तिदिखस्थापि भिरिप्याचरोत्तमः । कलिङ्गश्च पतद्गथ रघकथैवे सानुमान्‌ ॥ साख्रौभथ विश्वाखश् तथा तोदो गिरिः समो विषरधार्च रत्नधारथ पर्व॑तः ॥ पश्र महाशरो गजर पिशाचकः । पश्चरेटाऽथ कैलासो दिपनांघाचलोत्तपः॥ इत्येते देवचरिता ष्टछृ्टाः प्ैतोत्तमाः । दिग्भागे दक्षिणे भोक्ता मेरोरमरवर्थसः ॥ „ अपरेण स्तितोदस्य सरसे द्विजसत्तमा; । उत्तमा ये मदाशेलास्तान्मक्ये यथाक्रमम्‌ ॥ मुवक्नाः िखिरैकब्च कालो वैदूयंपवतेः 1 कपिः पिङ्गलो -सदर; सुरस महाचछः ॥ कदो मधुमांश्चैव अञ्जनो पुुटस्तथा 1 दृप्णशच पाण्डरश्चप सहसश्षिसरश्च ह ॥ पारिजातथ दलिन्द्राखदडचाचखनत्मः 1 इयत पचत (दिर्माय पिम स्मृताः] . अहामद्रस्य सरस उत्तरेणापि श्रीमतः । ये पया पेताः भोक्तास्तान्बदिष्ये यथाकम # शङ्के सदानये पमो हंसपप्रैतः । मागश्च कपिश्चैव इन्द्र्खथ सानुमान्‌ ॥ माः कनकशुह् दातशदहथ पवतः । पुष्पको मेष शखश्च विराजधाचरोत्तमः 1 जारथिग्रैव चैटेन्द्र इटयते उत्तराः स्पृताः ॥ एतेषां शठपएुस्यानापन्तरेषु सथाक्रभम्‌ । स्थास्योऽदन्तरद्रोप्यथ सरां्ति च निबोधत ॥ इति श्रीमदापुराय वायुप्रोक्ते मुवनापन्यासो नाम परन्रयोऽध्याय ॥ ३६ सआाद्वितः शोकानां समघ्वड्ाः-->२८२द्‌ अथसत्त्रेस्ोऽ याय ! « मुवरनविन्पसः । सूत उवाच-~ = श्षीतान्तस्याचचेन्द्रस्य दुपञ्जस्यान्तरेण तु । द्रण्पा पवद सथषएा नानासरसखनिपविताः॥ = ११७ १८ १९ 9 मेद मम्‌ २ ९ ३० ३१ ३२ ३३ १ * ( ॐ त्रियौजनशयतायामा व्िस्तिणाः चतयाजनाः 1 सरसापट्पा्सयरम्य तवर सराप्ररप्र ॥ २ द्रोण्यायामपमाणस्तु पुण्डसाक्ः सुमान्वभिः ) 1 सदसेशतपर्ता पदपञ्मरच्कृतम्‌ ॥ ३ परोरमेरध्योपते + मदाभागेदुरसदः । द्‌रद्ाचवमन्ध 4स्पस्पृष् जद भम्‌ ॥ ् पुण्य तच्छ।सरा नाम भकं दिप चह चे । भसन्ननटपपण श्रर्यं सयदट्निाम्‌ ॥ ५ ॥ % धनुद्धिहान्तमेदथरन्यो ह, पस्वके माति 1 + महामोररिलारभ्य सप्तचलादिकाध्यायप्यपोदशकोक- स्थद््मपातो निवस्रनीदन्तम्नन्य य पुस्तके नास्ति । प्च न्ध्म । रप रिषरा 1 दघ. द श्वराघ्ध1४स दे र्वहुर्यं ।५द न्व । परत विज्नते ख०।६घ छ पितरीदः ७के (दियात्रध्च 1 द पिसीम 1 ९ ग, प्व म॒त्फ्स्युः। +ण्घन्मच। द्रो) भय द्रोगाचपश्र- 1 षं द्रौणचापत्र 1 रर द्रोण्या ॥ ¶१३६-३७१ो ,१८-३> १-५] वायुपुराणम्‌ । 3 ( भूव्रगदिन्यास ) तान्वय कुप्य सुवीरथाचलोतमः 1 कको मणि्ीरत्र वृषभवाचछो त्तमः ॥ १८ हानीरोऽय स्वकः सविन्दुपन्द्रस्तथा । वणप सुपेधय निषधो देवपर्वतः ॥ १९ {खेत परतवसे अन्ये च गिश्यस्तया । परेण मन्दते धिद्धवापर ष्दाहूगाः ॥ २० परसो पानपस्येद्‌ दक्षिणा ये प्रह्मचराः । ये कीर्तिता प्रा ते पै नापतस्तानिङ्गोधत ॥ २१ कलस्िश्षिखरथापि शिरिंप्थाचलोत्तपः । फलिद्धथ पद्ध रुचकशैव सातुमान्‌ ॥ २२ ताप्नौमथ विश्चासलश्च तथा सेतोदये गिरि; । सपरलो विपधारश रत्नधारञ पर्वः ॥ २३ एकह महाभरलो गनरैरः पिशाचके! 1 पञ्चतराऽथ कैखासो दिमर्वााचलोत्तपः॥ रय इत्येते देवचरिता छन्डृष्टाः प्थतोचमाः । दिग्पागे दिने परोक्ता पेतेरमरय्ैसः ॥ अपरेण सितोदस्य सरसो द्विजसत्तमा; । उत्तमा ये मदहाप्ोलास्तान्यबर्ये यथाक्रमम ॥ २६ भुवक्ताः दिदितैरश्च काले वेदूपयतेः । कपिः पिङ्गलो -ख्द्रः परसय महाचङः ॥ २७ ो पुपाव अञ्जनो पृष्टा । कृपण पाण्डरश्चय सदसतधिसरश्च ह्‌ ॥ २८ पारिजातथ रखेन्सिषृतरमाचरोचमः । इले परैर दिग्मागे पिमे स्पृताः ॥ २९ महाभद्र सर उत्तरेणापरि शरीमतः । ये मया पर्वताः भोक्तसतान्विदिष्ये पथाङ्ममू्‌ ॥ ३० शद्धो मदशि दषो देसपतः । नागय कपिलश्चैव इन्दरलश्च सानुमान्‌ ॥ ३१ नीक! कनकयूक्ष एत्व पयतः 1 पुप्पको पेष िराजथाचटो चमः ॥ जारधिषयैव रैर इयते उत्तराः स्यृताः ॥ म एतेषां दचैटयुख्यानामन्तरेषु यथाक्रमम्‌ । स्थारयोऽदयन्तरद्रोण्यश्च सरांसि च निग्रोपतत } ३३ इति शरीमदापुरायि वायुप्रोक्तं मुवनाधरन्यासो नाम परधरशोऽध्याय ॥ ३६॥ आदितः शोकानां समवङ्ञः--२८२६ अथयसत्ततरिदराऽ्ध्याय ॥ « युयनचिन्याप्तः | १) सूत उषाच--- शीतान्तेस्याचलेनदरस्यं कुप्र्रप्यान्तरेशं तु ।द्रोण्पो विद्धपथण् नानाससनिपेमिताः ॥ ( # तियोननकबायापा यिस्््गाः वररयोजनाः । सुस्तामदपानीयरस्यं तन सरोवरम्‌ ।} २ द्रोण्यायापप्रपाणसतु पण्डकः सुगन्धयः ) । सदखशथतपएेि मटप्मरकृतपू्‌ ॥ ड मदोररनफुीपतं + मदहाभागदुरासःः । दवद्षनवगन्ध 4स्पस्पृ् नरुं शुभम्‌ ॥ ; षयं तच्छीसरो नाम मकां दिवि चह च 1 गसन्ननलपष्ण दारगं सर्मदेहिनाम्‌ ॥ ८ " > यनुविरावयेठमन्पो इधते नास्ति ॥ + महामोररिखाए्य पृरतचतवास्पिघ्यावप्वपोद्परर- स्थव्रह्मपातो निदसदीखन्वग्न्थ ख पुत्तफे न्यव ! १४ द यम १२घ पितर ३ द न्नात्र भख इ वैदे ॥ ५ श्त (पद्व किन्त खः 1६ प ऊ पिनतेर। ०क हिपप्रध) < दिष्ठा ९ग्‌ श्ल मुतरत्वा।१०यन् च। द्रो } ५१ ख द्रोणाचापद्म 1 घ द्रोगवापपर । प, दरे(यव्यां ॥ ४ ¬) ११८ श्रीमदरपायनमुनिमरणीतग्‌-- [०६७ ०६-र्‌ ( भुवनविन्यापत > ततन स्वेकं महापद्म मभ्य पद्ममरनस्य द । फोटिपत्रपचारे तत्तरणादित्यवर्च्म्‌ द, निस्वं व्याकोश्मजरं चा्ल्याचातिषण्डलम्‌ । चर्केशरजाला्ल्ये मत्तपटपदनादितम्‌ = -७ तस्मिन्पन्न भगवती साकषाच्छीमिल्यमेन दि । सक््माः पद्मं तदावासं मूततपस्या न सदयः ॥८ सरसस्तस्य पूरीरिमस्नीरे सिद्धनिषेविते । सदा पुष्पफलं रम्यं त्न विटववनं मत्त्‌ ॥ ९ शतयोजनविस्तारं त्नियोजनदतायतम्‌ । अक्रो रोचरिसरैमदावृ्ेः सदक्षशः ॥ १० शाप्राप्दसङकितिमहासन्येः समाङ्लम्‌ । फलैः सुवसंकारदैरितैः पाण्डुस्तथा ॥ = २; अगतस्वादुस्तेभेरीपातरैः सुगन्विभिः । यी्ैपामिः पतद्धि रीण भूमििरन्तसा ॥ १२ नान्ना तच्छरीवनं नाम स्वेलोकेषु विश्तम्‌ । गन्धर्वैः किनरतहानातश् सेवितम्‌ ॥ २३ सिद्धैमैव समाकीर्णं निं विरसवफलारिभिः । विविपरतसंयैश्च निल्वमेत्र निषेवितम्‌ ।॥ १४ तस्मिन्वने भगवती साक्षाच्छीमिटयमेव्‌ दि । देवी संनिहिता तन्न सिद्धस्यै्नमस्छृदा ॥ १५ विकङ्कस्याचसेनद्रस्य मणिञ्ैलस्य चान्ते । छतयोजनविस्ती्ंद्विमोजनदाततायतम्‌ ॥ १६ ` ` बिषुरं चम्पकवनं सिद्धचारणसेवितम्‌ । पुप्यलक्म्वा्तं भाति उवलन्तमिव नित्यदा ।॥ १७ ` अधकोशोभकषिखरेमैदाखन्पैः पातिभिः । मणुढ्ासाशिखरैः पि्ञरं भाति तदनम्‌॥ १८ द्विवाहुपरिणदसतंस्िहस्तायामविस्तरैः । मनःशिलाचभैनिरैः पाण्डेशरशाछिभिः ॥ १९ पुषमभनोदरव्यपे ग्ाकोरैगन्यशा षिभिः ! विराजते बनं सर मत्तभ्रपप्नादरितम्‌ ॥ १० . तदनं दानमदवेनयेयश्रा्षतेः । किनरैप्वसो भेत महानाभ सेवितम्‌ ॥ ~ ५? तजाऽऽभरमं भगवतः कयस्य भजापतेः ¡ सिद्धसान्यगणाक्तीणै नायाष्युत्तितिभूपित्प्‌ ॥ महानीर्ुरुजाभ्यामन्तरेऽप्यचरा वथ ॥ २ मदानथाः सुखावास्तु तीरं सिद्धनिपेधिते ! पञ्च(शदूयोजनायामं निक्दयोजनाेस्तप्म्‌ ॥ रम्यं तालवनं तद्धि अथैको शोचमस्तू्‌ ॥ २३ महाशूर्मदासारिः -सियिररविरठेः युः । एषुदाघ्लनसस्याैः परटिततमहफरैः ॥ मृष्टगन्धरसपेतेरपेतं सिद्धसेवितम्‌ ॥ † २४ मानस्य दिप तत्र वात्त उदाहतः । परघनस्य भदरद्य समलोकेषु विश्रुतः ॥ ५९ ेणुमन्तस्य शरस्य समरेषस्योचरेण च । सदसपीजनायायं विस्वा शतयो जनम्‌ ॥ मद्‌ गृ्षगुलतागुच्छः सयरीसदछिरीत्तिम्‌ । दूवीमस्तारमेवाध सर्मस्तस्पाि जितम्‌ ॥ ज २७ मथा निपधदरीरस्प देवरलस्य चोचे । सदृसमोजनायामा यतय।जनविस्तता ॥ ८ सष तवयि शमिवृत्वीरद्धिःभिता । जप्टु्ा पादमप्रेण धुद्केन सनतः ॥ २१ शता दरनद्रोण्यो नानाकारा; गङ्धातिताः । मेसः पूरण स्निद्रा यथावदुनुपुरर्ः॥ ३० ` र. एषि धीणदपुरानि बानुनेछः जवनदिन्यानो नायर म्तरषोऽव्याय ॥ ३५ ॥ १ ४ ० ३८-छो ० १-२८) ययुपराणम्‌ | , ११९ „ (भत्रनदिन्यापः) . अथाह रक्षाऽ्ध्यय 1 ४ भुवनव्रिन्पासः 1 सृत्त उवाच-- ६ अतः परे ्रवहयामि दक्षिणां दिदपानिताः । या द्रोण्यः सिद्धवरिताः यृणु सा चनुपुरदः॥१ कििरस्पाचटेदरप्य पतङगप्यान्ेण च । शछ्गप्रमिभिया युक्तं सतादिग्गतपादषम्‌ ॥ २ पृथकेपोचकिखरः पाद्पैरययोयितम्‌ । ददुस्रतनं रस्पे पद्निंघनिपेवितम्‌ ॥ पकरविद्रपमकाक्तमधप्रणेमनार५ः । उाछत तद्रुन साति पदाद्रुम्भापमः एषः ॥ ष्ट ततिपद्धय्षगन्यनौः विनया उरमास्तधा । विद्धा पुदरिना उषजीयन्ति निक्षः । ५ ˆ भ॑प्तन्नस्वोदुस्रालछास्तत्र नद्या चरदुदकमः 1 सुरसरामदखनायास्ता; सराम च समन्तत; ॥ ६ तत्राऽऽश्रम भगवतः कर्दमस्य प्रजापतेः । रम्ये सुरयणाकीजं सम्रतधित्रकाननम्‌ ॥ समन्तायोजनगतं तद्रन परिमण्डलम्‌ ॥ ७ ताश्रवर्णरप मखस्य परतद्गस्यानरेण तु ) रात्तयाजनविस्नीणं द्ियोजमश्तायतम्‌ । ८ रणादियतेका परः एृण्डरीफैः समन्ततः । सदस्तपत्रगिकवे^दापद्नर रतप ॥ ९ 9 १ २ ॥ तथा चरपरसटापरैः इतपतरैः सगन्धिभिः । भफटठिः शोमितजलं रकरनीटेमेहो्षटः ॥ १ सरोषरं महापुण्यं देवदुानवसेवितम्‌ । मदोरगैरधयुपिते नी छजाटेविभूषितपू ॥ १ तस्म मध्ये जनपदो चयायत्तः इातयोजनः । तरिशदुषोजनावेस्तीर्णो रकथदुत्रिमूपितः ॥ १ तस्योपरि महारथ्या मा्माकार्तोरणा । नरनारीमणावणां स्फीता रिभवविस्तंः १२ चलभीकुटनिवरदमणिमक्ति विचिवत) रलचितरार्विनतकः छक्णधित्रोतच्तर च्छदः ॥ १५ महाभवरलमालामिर्गदयपांछ्मिसर्तपः 1 व्रि्यधरपुर तज काभ आाजयच्छमम्‌ ¶ १५ पिद्थरपतिस्तस पएुन्मा तत्र व्रिधतेः । चिकवेपधरः रर्ा पदरन्रस्तददायुतिः ॥ ˆ १६ दीक्चानां चितेपाणां सूर्ममतिमतेजसमू । विय्ाधरसदसाणामनेकेा स रजरा ॥ = १७ यिल्ताखस्याचदेदरस्य फद्कम्यान्तरेण च । परसस्ताप्रवणस्य पू्‌ तीरि परिश्रुतम्‌ ॥ १८ प्चेपतेषभेध्रद्ं सासं वणैशोमितम्‌ ) स्काटफलं तन. स्फीतं चारन प्रद्‌ ।॥ १९ - पनः कमकसकारमपदासदतिः सगन्धिभिः । मदाकुम्मममाधयततशरासेः समन्ततः ॥ = २० गन्यशरिनरा यक्ना नागा विद्राचसस्तया । पविन्टान्ररपं त सुसु दफृतोपमम्‌ | रष सथाऽऽपररसवीवानं पठितानां मद्यसनाम्‌ । भूषन दषष्ानां नादासखिन्पद्ययने ॥ २२ सपलस्याचसेन्श्य यसधारस्य चान्तरे । समणुरमिषृणादधा विदद्रस्यगोभिता ॥ २३ , लिद्यसेजनविस्तीया प्वाशयोनमायता 1 तुत परियस्य वित्ाः शदधाःनिन्नफनयट्माः ॥ सस्वाददनुमनियः फरसपटोपमेः 1 राविमाजविणीणन्र पद्िनतरमृति7ाः ॥ द नां स्वनीभपजीयन्ति यदतगन्यदिनराः । निद्या नागाय पद्य, नियं विनक्यायिनः ॥ न्तः चसथारस्य रव्वयारस्य चान्द्र । तिधा मनविसतयमयनं श्रन्योजनम्‌ ॥ २७ दगन्पे तथकयनं निल एप्पिनपादपपर्‌ 1 पुलनन्पादरन भानि मदीप्मि सनतः ॥ = 2८ २ त म पद चषरिा ३ पामन व्क आ. निस्यधूः “५ १ ह, = व १२० धीदपवनतििणीतम्‌-- = [ भ०३८- छो०२९-९८ 1 भ ८ सुव्रनविन्यातः. यस्य गनयेन दिव्ेन व्यते परिमण्डलम्‌ । पग्र पोजनशवे काननानि सपरत ।॥ = २९ तिदधचारणगणेरप्परोमिषय सेवितम्‌ 1 रम्यं तलिशुकवनं ज्वाशयविप्रपितिम्‌ ॥ = २ तनाऽदविस्य दस्य दौहपायतन महद्‌ । पामे मापेऽवतरति तथ पवः जापतिः ॥ ३१, पेन फलय कत।र सदसा सृरोचतमम्‌ । तिद्धपेथा नमस्यन्ति सरपलोकनमरफृतम्‌ 1 इर ध (न = ् = प्रचकृदस्य चलस्य क्लसस्यान्तरेण तु | पञू्रशद्रोजनायाम्‌ विस्तीर्ण शतयाजनम्‌ ॥ २१ - ( शव क 9 न इस्रनाधृपव स्रो देपपाण्डर। द्रं सपस्वानां दुतं रोमहपेणम्‌ 1 क इता कन्वरद्रष्यो दक्षिणे परिक पिताः । यथाुपषेभसिखाः सिद्धसेविता ॥ ३९ पिमा दि तथा मेऽनत्रोणिविस्तराः 1 तान्ण्यपानाससेन शरणेमाद्धिनोचपरः ॥ अनवरल भित तस्मिनहङनःििरोलयोः.। समन्वायौजनभतम् धं शरिखातदम्‌ ॥ = १७ निर्व महाः हुम रोगदम्‌ । अगम्य सप्तयानामीष्राणा खदारुणम्‌ ॥ १८ म्ये तस्यां तिलस्य ्रिग्योजनपण्डलभर । ज्राखपदृपतकचिरं बद्वस्पानं सुदारुणम्‌ ॥ अनन्यनततत्र सदा ज्रालामाललीं पिभावमुः । ज्वर्ल्येष सद्‌ा देवः दश्वत्तम हुताश्चनः ॥४० अविदेन्ते योऽपानरमेमागो बिधीयते । स तम ज्वरे निलय लोकमरमरैकोऽनछः ॥ ४१ अन्तर शेलपरयर्दर वाऽपि तयोः यभाः । मेहुद्स्य्दी ततर हयायामादशयोजना | ४२ परगपञ्जनतेस्यनिः सुरसैः कन्न; । फलैः परिणतेः सवी ध्रोभिता सा महास्यली ॥ ४३ ताऽ महुणयं खिद्धतेवनिपेविवम्‌ । बृदसतेः ममृदधत सर्कामगुणैवुतम्‌ ॥ ४४ तवव शलवर्योः इगद्ञनयोरपि । अन्तरे केसग्द्रोणिरनेक्ायामयोजना ॥ ४५ ।दबाहुपरिगादसेचिहल्तायतविस्ृतैः । चन्द्रणुवर्गर्याकोररषत्तपयपदरनादिततैः ॥ द्‌ भ$वपारनःपतमदागनयेजोदरः । शवले ददनं भाति कुघुमैः सर्धकालैः ॥ ४७ कन विष्णोः सृरधुरोीप्मायनं मदन्‌ । प्रका त्रिपु लोकेषु सर्रोवमनर्तम्‌ ॥ ४८ न्त पठाव; करप्णपाण्रयोरपि ! निशयोगनविसताणं नेवर्यायतयोजनम्‌ ॥ = ५४९ सकलं देवी दतपीहद्तासनम्‌ । ुसगादमयारं च निश्नोषतव्रेराभितम्‌ ॥ = ९० भ्य तु परसर्तस्य र्या तु स्थलपद्मिनी । प परतसतस्य शः सदसपनेन्याकर प दञत्रम्िरठ्ृवा ॥ ५१ 4३ [भवा 3 ् म प्रीतम रिरमन्य्ालिभिः । दपर पिकचरसपङनीपनुहेः ॥ ५२ [त्कः "क न ॥ि & मेदोदक भप महू क<ः । सृवुगहदुकण्ठानां किनएणां च भिक्तः ॥ ५३ ॥ 3 उपगीतप्रखण्डादचा विसनौणी स्थलपद्मिनी । यक्नगन्यर्षचरिता सिद्धेवारणसेधित ।! * ५४ मभ्य तस्याथ पञ्चिन्याः ,पञचपोगनमण्डहः । न्य्रोधो विपरककन्यो ्नेकारिभिण्डितः ॥ ९४ ततर चन्द्र्पः भीमानरणवन्दुनिमाननः 1 सदघ्वदनो देगो"नीलीाः मुरारि ।॥ ५६ प्मारषधरस्पटपां महामागोऽप्रानितः । इस्यते यक्षगन्ध्ियाधरगगेस्तया ॥ ५७ 1 नतन सपतादनादि निधनो दरिः । पोगर विदेरिन्पर १ दचारणैः ५८" „ भष. द "व चोनित्म्‌)२य.ष.र भू दुपार1 इव न्तो, प. द, न्दालणिन। पग, ट पणः भ 1६ ग. "वाऽपिनपयो, ) घ, द. वाकी जयपी दमा । मारा ७ द्म छल्‌ । < ध. त्तिःसग्र। गप इ. "तिरि 1 १नग. पद "वयव द्‌. प्प्वास्य" । 5१ प, रण्या मनद । १९ द, "सव्य ग. द, ग्वा दु 1, = ४ ५८ ° स०५८-३१ शो ०५९-०८-१-३ ] युपुराणम्‌ । १२१ „ ( मुवनगिन्वस्न" >) संदृनन्तस्तदौ नाप सवेरोकरेषु त्रितम्‌ । पग्ममालव्रलम्वामिमाखानमिर्वश्षामतम्‌ । ५९ तधा सद्ख्र्रकुपद स्यान्तरेण च । पश्चादव्राजनायामचरश्दाजनावस्तरम्‌ ॥ इषुक्षपाच(दासर नानावहमसतितम्‌ ॥ ६०५ मदागन्यपहासादगजदरेहनिभे फः । पधस्व्रमहाहन्नरपत तर्सपन्ततः 1 ६१ तश्राऽऽन्रम प्रहापणण दवापमगणस्तरितम्‌ । दरक्रस्य प्रायतत्तत्र भास्वर पण्यक्पणः॥ ६२ शङ्ककूदस्य दारस्य छपभस्यान्तरेण च 1 प्यक्रस्थखीं रम्या ्नेकाय्यु)तयोजना ॥ ६३ विखपपराभश शुभपरहमस्पद्रैः सगन्धिभिः । एकः भक्ठियते धरमिः पुरुपैतरन्वपिच्युतेः ॥ ६४ तां स्परीमुप्रजीवन्ति फिनरोरगसाधवः 1 परूपकरसोन्मत्ता मानादयास्तत्र चारणाः ॥ ष कपिञ्चलस्प बैखस्य नागरैलस्पं चान्त । द्वियोजनश्चतायामा चिस्तीर्णां प्रातयोजना ॥ दद स्थी पनोदया सा हि नानायरनदिभृयित्त । नानापुप्पफलोपेता परिनरेरगपेदिता ॥ ६७ ्राप्नावरनानि रम्याणि तथा नागव्रनानि च 1 स्रुलनखण्डानि नीलाशोकयनानि च }} ६८ द्षएटिपानां च स्वादूनामक्नोटकवनानि च । अतसीतिलकरानां च कदुटीनां वनानि च॥ ६९ वद्रीणां च स्वरादूनां बनखण्डानि सरव्ः । स्वादुशीताम्बुपूर्णाभिर्नदीमिः श्रोभितानि च ॥७० तथा पुप्फ्रटरीस्य महमेधस्य चन्र ! पषटिपोननविस्तीर्णा सा भूमिः वाततमायत्ता॥ ७१ समा पाणिनलम्रख्या कठिना पाण्डरा धना 1 वु्गरख्तागुसमेस्तर्णंश्य(पि वरिवजित्ता ] ७२ वाना चिरिः सरनिलमस्िन्निराश्रया । सा काननस्थदी नाम दारणा सेमहषणा ॥ ७३ मदातराति च तथा महावृज्ञास्तयव च । मदवनानि, सवाणि कर्तिनीमानि सर्वैश्चः॥ ७४ सरसां च वनानीं च स्थटीनां च परजापतः 1 छुद्राणां सरतां चैव स्या तज न चिद्ते ॥ ५८५ देश दवादश सप्ताष्टौ विकश्चश्तच योजनाः 1 स्थयी द्रोण्यश्च.विख्याताः सरांसि च वनानि च केचित्सन्ति मदहापोराः इपामाः प्मतरश्रयः 1 सूर्याधिनाररसृषा निदं शीता दरसदाः ॥ तथा श्नख्वक्षानि सरांसि द्विजषत्तमाः । शचनछक्ष्यन्तरस्यानि सदस्याय श्रतानि च ८८ हति श्रीमदापुराणे वायुप्रोक्ते भेवनपिन्यासो नामाणभ्रशोऽध्यायः ) ३८ ॥ आदेः शोकानां समघ्यद्धाः--९२४ पथते नचत्तपतफोडन्याय > गुवनविन्यापतः | ग्रत उगाच- ` अतः परेभ्य पस्िन्यसिमिल्विरोचये ! ये सेनितिष्ठ देवान्य विविधानां दृधे्तदाः ॥ ततत्र योऽसा पदः हातान्ता नकरवरिसनरः 1 सकाशे नकरत्नक्रगकरः ॥1 ह नित्यैः प्ष्पसारम्ननैकसस्वगुणानयः 1 मदादमयिचितापिरदमदारनद्रनः ॥ ॐ यअ. श्भा सादलिपर 1 रच. द. "मानः कामण ६3 पट स्त्व नोचदे। ८य-प.ठ. ति मदु" । ५ ४. जला नोम" 1 ६५ क. दान्त्मामा" 1 जक. नाचद्ाष्पड चपः १८ प. म्प्फाद्ि! ५ दष, स, "स्मन 1 १. ८ "पदर ६ =-= 2 "" + ` ॥ २२२ श्रीपह्ैपायनयुनिमणीतम्‌-- [ भ० ९९. ०४-३१ | ६ मुवनविन्याषः) नितम्ैः पटेपदोदीतैः प्रबारैपाचि्रयैः । तैः कुपसेकीरयेमरतथपरनादितैः ॥ ४. खतालम्यैधिगैवद्धिधिभ्रैधाहिं्ताितैः । सानुभी रत्नचित्रे पुष्पादयेश्च विभूषितः ॥ = "५ विमस्वादुपानीयेर्निकयक्तवणेयुतः । निकः कुसपोत्कीर्भरनेदेख धिभ्पितः ॥ ६ पुप्पोदुपवष्ाभिश्च सवन्तीभिरकतः । किनराचरितामिश्च दरीमिः सवृतस्ततः ॥ ७ यक्षगन्धर्वचरितैरनेकैः कन्दरोदरेः । शोभित सुखासेन्यैधिग्रमेहनंतकटः ॥ ८ नानाख्खगणाकीरगैः सुपानीयेः दुखाश्रयेः । नानापुरपफलोपतैः पादपैः सपरंकृषः ॥ ९ तस्मिन्गुहाश्रपाकीर्मे अनेकोद्रकन्दरे । कीडावनें पदनद्रस्य सर्मैकापगुगेुंतम्‌ ॥ १० तत्र देवराजस्य पारिजातवने महत्‌ । धकारे चिपु लेकेषु गीयते श्रुतिनिश्वयात्‌ ॥ ११ तरभादित्यसंकारोमदीगन्येषैनोदरः । पुष्पैभीति नगम्रष्ठ, सुदीप इव सर्वगः ॥ १२ समग्रं योजनशतं तं गन्धमनिखो वतर 1 पारिजातकपुष्पाणां मादेनदरवननिगतः ॥ १३२; चेवू्वना ठैः कमलैः सौपेरवजकेसरेः । सर्वगन्धजलोपतेरत्तपट्पद नादितैः ॥ १४ | व्याकरोद्रिकचैथापि शतपत्रभनाहरः । सुपङ्कजपहापनवोप्यस्तत्र ए्रभ्रपिताः ॥ % १५ | पिरेजुरन्तरम्बुस्थाः सोवणेमणिभ्रपित्ता; । परिस्यन्देक्षणा नित्यं मीनयूथाः सदसदा ॥ १६ ू्मेानेकसंस्थरैर्हिमरत्नपरिष्कृतेः । चजभमाणैः सदलियेर्भाति चित्रं समन्ततः ॥ * , १७ नानावरर्णश्च श्रकुनैनोनारत्नतनूटदैः 1 स॒वणपुप्पथनिर्मणितुण्डेद्धिजा तिभिः ॥ १८ वलुस्रेः सदोन्पतैः सेपतद्धिः समन्ततः | रुशमे तदन रम्यं सदस्ताक्स्य धीमतः ॥ १९ मत्तश्रमरसंनादो्विदङ्गानां च पूजिते; 1 निंद्यमानन्दितवनं तस्मात्कीडावनं मदत्‌ ॥ २० सथणपादय् नोभणियुक्तापुरख्छतैः । पणिशुङ्धकगापननैः पतद्िश्च समन्ततः ॥ , १ शाखामृगेय चित्र्गिनानाररनतनृरुहैः । नानाव्रणमकारिथ सच्चैरन्थः समाकुलम्‌ ॥ मर्‌ मुश्वन्ति पुष्पव च तत्र वारख्ता दरुनाः 1 पारिजातकपुप्पाणां मन्द मारुतकम्मिताः 1 २३ यनासननिच्धैः स्तीर्णे रत्नविभूषितः । मिदारभुपयस्तत्र दिजः दाक्रवने शुभाः ॥ नच श्रीतो न चाप्युप्णो रथिस्तज समः सदा ॥ म न्वपुन्पादजननो पथपधवसंभवः । त्राति चाप्यानटस्तत्र नानापुप्पापधरत्रासितः ॥ निर्यं सद्गसुखाहादी श्रपरमतिन।रानः ॥ २५ तीप्मिन्निद्धवने शुभ्रे देचदानवपन्नणाः । यक्षरान्नप्रगद्यय् गन्यत्रा्रापितानमः ॥ रद पिदयाधराव सिद्धा किंनरा यद्रा युताः । तथाञ्पमोगणाश्रैव नितं कीद्ूपरयणाः ॥ मस्म पनतरानस्य पूर पारख मद्याचिनम्‌ । कुख्ड( र) दालराजानं नकनिद्धरकन्दरम्‌ ॥ २८ मत्य धातुविचिवरेषु कुटेष वदरुविस्तराः । अष्टा दुर्या एदीर्माय दानवानां मदाटमनाम्‌ ॥ २९ यङ पवन चापि अनेकशिखगेदरः । उदीणी राप्रसावामा नरनारीप्तपाङ्न्याः ॥ ` ३९ नीरस मापन्‌ दारा राक्षमाः केमरर्पिणः। तेत्र तञनर्ता नित्य पदाकवलपराक्रमाः)) ३ ५। "-~--~-~-------->=.~------------------^---- १ -----------~ ५ गप, वमद । २ प. व्तृधिदिप्तैः । ३ गह. पृष ॥ प. न्क्टिः 1 चद, वटर ना १५ च. प्ट ॥ ६ प. ््दवयरमा । जप. (नगद < 7. र, 4९५३९ १०१... वमथु 1 ५११. म. द ११ब्‌, २, (01 न्ममस)" गि 1 ११ पृ. ८. साली सभर र) ६ { अर०्३द्छो०३२-६२} ` वायुपुराणम्‌ । १२३ ( भुषनविन्याङ्धः } १ मदानीरेऽपि बैष्न्े पुराणि दश्च पच च । हयाननानां विख्याताः किंनराणां महामना ॥ देत्रसेनो मदावाहुर्यटमिन्द्राद यस्तथा । तत्र क्रिनरगजानो दक पञ्च च गर्विताः ॥ ३३ सुबरणपादवाः भायेण नानावर्णैसरमाफुलेः 1 विलगरवदीनगरः शैचेन्द्रः सोऽभ्यलकरृतः |} इध अतिदारणा दष्टिविपा हश्निकरोपा दुरासदाः । पहोरगशतास्तत्र सुवरणवशवत्तिनः ॥ ३५ सुनागेऽपि महार दैत्यावासाः सदसतः । हम्य॑पासाद्कटिलाः भाुपभाकारतोरणा ३६ वेणुमन्ते महातल विदाधपुरचयम्‌ । त्रिशय्रोजनविस्तीरणं पचाशयोजनायतम्‌ ३७ उक्को रोमदाथैव दानेच वीर्यवान्‌ । वियाधरवरास्तत्र शक्रतुल्यपराक्रमाः ॥ ३८ वैकड्े ेखाशिखरे श्न्तःकन्द्नश्चरे । मदोचगुद्गे रुचिरे रत्नथातुविचिचरिते ॥ ३९ तत्राऽऽसे मारुडिर्सिलमुरमारिदैरापदः 1 पदावायुजवखण्डः सुग्रीवो नाम वीर्यवान्‌ } ४० मरहाभमाणी्क्रान्तेमेहाव्ररपराक्रपेः 1 स शलो छावत ' सवः पक्षिभिः पन्नमारिभि;॥ ष करञ्चेऽभिरतो निलयं साज्नाद्भुतपतिः मथर: । व्रृपभाङ्धो महादेवः शेकरो योगिनां परः} ४२ नानावेपधरे पतेः अमय दुरासदः 1 करे सानतः सव दयवकीणाः समन्ततः ॥ ४३ वधार वसुमतां वसूनाममिततौनसाम्‌ 1 अरावायतनान्याहुः पूजितानि महात्मनाम्‌ ॥ ४४ रर्नधातौ गिरिवरे सप्तषीणां महात्मनाम्‌ । सप्नाध्रमाणि पुण्यानि सिद्धावासय॒तानि च ॥ ४५ महामजापतेः स्याने देम ङ्गे नमोत्ते । चठुवैकत्रस्य देवस्य सगरभूतनमस्छरतम्‌ ॥ शद्‌ गनरैठे भगवतो नानाधतगणावरताः 1 रुद्राः प्रषूदिता निदं सर्वध्तनमस्छृताः 1 ७ सुमेषे धातुचिव्राढधे शेन मेय्निमे । नैकोदसदसवमनिष्सैयोपशोभिते ॥ =, ४८ आदिलयानां वसूनां च स्द्राणां चामितीनसःम्‌ । तच्राऽऽयतनविन्यास्ता रम्पायैवाद्वििनोरपि ॥ स्थानानि सिरधरदेवानां स्थापितानि नगोत्तमे । तत पूजाप्रा निलयं यन्नगस्यत्क्षिनराः ॥ ५० गन्धर्थनगेदी स्फोता देपक्क्षे नगोत्तम । अशीद्यमरपुयोभा पहापराकास्तोरणा ॥ ५१ सिद्धा हयपत्तना नापर गन्धर्वा युद्रश्षाछिनः 1 येपामधिपतिरदता राजराजः कपिञ्जलः ॥ ५२ अनरे राक्तसावासाः पलचङटेऽपि दानवाः । उजिता देवरिपौ पदावख्पराक्रमाः | ५६३ श्रद्धे परथते यक्षाणामभितनसाम्‌ । तानाम काद्र्रेयस्य तक्षकस्य पुरोत्तमम्‌ ॥ ५४“ गरिशाखे प्वतनरठ मै स्वमदरीद्ुमे । गुदारिस्तकासस्य गुदस्याऽऽयतनं मदत्‌ ॥1 , ५९ रवेतोदरे महाशतने-मह्यथवनपाण्डते 2 पुरं गरुडगुत्रप्य सुनामस्य महामन ५६ पेशाचकरे गिरिवरे दम्धःमासादुमण्डितय्‌ 1 पक्षगन्यर्चचरितं ऊमेरभवनं मदन्‌ 1 ५७ दरिकटे ददििद्रः" सथैशननपस्डतः 1 भयात्तस्य ग्रोऽपा। मदानामः परकाशते ॥ ५८ कदे रिनरावास्म अञ्जने च महोरगाः । ष्ठ मन्धर्वुनगरा महाभवरनृशाचिनः 1 ५० पाष्डुरे चारुभिखरे मद्यामाकास्तोरणे } वियाधरपुरं तत्र मदामवनयान्ििनप्‌ (२)॥ ६० * सदसरिपरे दं दल्यानप्रक्पणाप्‌ । पुराणि सपुदीर्णानां सदलं देषपालिनामूं ॥ ६१ मुङ्टे पमाया अनेकाः एवतात्तमाः । पृप्फे वं युनिग्रणा नित्यमेव यद्रा यताः ॥ ६२ - भैर, शरिपरम्‌ म 1 रके. रर ष्यः 1३ र. ट. गदाम्का२ 1८ ग, च, र. नमाः 1 ५4 ग. क, सुरप्तप॥ ६ गप. ए. विनः 1 1७ प. ष्रू + मह्1 १२६ श्रीमहपायनमुनियणीत्रू-- [ज ०४१ शो ०११४९] ( अवनविन्याष्ः ). जाम्बूनदमयः पदमगेन्धसपदेगणान्तितैः } नीष्ठवेदु यपनेशच गन्धोपेत्तमरास्परः ॥ ५ तथा कयुदसण्ैय मदापतरस्टंटृता । पक्षगन्ध्यनारीभिर्प्सरेपिश्च शोभिता ॥ १६ देवद्ानयगन्धवेधक्षराक्षप्पन्नौः । उपस्पृएनला रम्या वापी मन्दाकिनी शुमा ।॥ - १७ सथ( अलकनन्दा च नन्दा च सरितां वश । एर गुणयुक्ता नयो देवपिसेविताः ॥ - १४. स्यैव श्रै्राजस्य पए कटे परिश्रदाः । सहस्रपौीननायापात्तिशचोजनविस्वराः ॥ १९ द्क गन्पत्र॑नगणः सरद्धया पर्या युताः । मदामवनमालाभिरनेकाभिर्विभरूपिताः ॥ २९ सुषाहुदसकिश्ाय्याधिघ्रतेनजरादयः । दका गन्धवराजानो दीपवदहिपराफ्रभाः ॥ २१ स्मैव परिष सूरे ऊु्देन्ुसेदशपमे । नानाधातुक्त्ेथिग्रः, सिद्धे गपिसेमिति ॥ ~ २३ अश्रीतियोजनायाप्रं चसासविसविस्तरम्‌ । एककयक्नभयनं पद्यभयनमालिनप्‌ ॥ १ महायंसायान्यत िददाठ्यानि मे श्रृणु } युदाऽप परमद च संयुक्तानि समन्ततः ॥ २४ महामादिमुनेत्ाद्मास्तया मर्णिवरादयः 1 उदी यक्षरानानस्सन भरिशत्सद्रा वभुः ॥ २५ इत्यत कथयता यक्ता चास्वरप्रप्रमतजघः । यपामावरषातदत्रः न्रपपिान्तृश्रकणः प्रभः ॥ गद. तस्यैव दक्षिणे पारे हिमचत्यचलेत्तमे | निष्ुजनिश्चरयुहानेक मुद्र रते ॥ १५ अर्णवादर्णवं यावलरपश्चायतेऽचटे । किंनराणां पुरत निवि षै कविक्त्ित्‌ ॥ ˆ २ नैकबुङ्कलापस्य बैखराजस्य दुक्षिपु । नरनारीपमषुदितं द एएननाड्ुरम्‌ ॥ ९ १६ दुपरसुग्रीवसेन्ण्या मगदत्तपुरःससः । तत्र राजशते तेषां दीपानां बरशाष्ठिनाम्‌ ॥ , २० रिवादये यत्र सद्रस्य महादेत्यापष सह्‌ । दषस्तत्नता चव यत्र दवा षराङ्गना ॥ ३१ क्रिरातरूपिणा चेष तत स्द्रेण क्रीडितम्‌ । यज चेव ते ताभ्यां जम्बूरीपावरोकनम्‌ ॥ २२ यन तः समुदा यक्ता नानायुतमभेयुताः । स्चियपुष्पषहरोयिता सुद्रस्याज्छक्रीडभूमयः ॥ २९१ दृटा शििदरीगासाः कदर्यो मनोरमाः । सुन्दर्यौ यन फिनय पन्ते स्म सुरोचना; ॥२४ विशादाक्षास्सथा यक्षा जन्याश्ाप्रत्ं मणाः । गन्ववौखङ्गकादिन्यो यत्र त पूरदू युताः॥ तनेवोमाएने नाम सवेोकेषु विश्रुतम्‌ । अथनारीनरं ख्पं धतनान्यत केकर; ॥ २६ सथा करेणे नाम यत्र जातः पडाननः । यत 'चेव कृतोरपादः कोचर परति ॥ ३५ ध्वनापताकिनिं चेव किङ्कणीमालमादिनम्‌ । यत्र सिद्रथं युक्तं कापिक्ेयस्य पीमत्तः | ३८ तििनपुप्पनिङ्ञ्जस्य करस्य च गिरेसूटे । देवारिखन्दनः र्रन्द्ा. यन शुक्त त्रिपुक्तवान्‌ ॥ यनाभिपिक्तथ्य गृहः सेन्द्रोरनद्ैः सरोतः । सेनापले च दें यारिदादरपहपतापवान्‌ ॥ ४० अतसयवङणानि एतान्यन्यानि च द्धिनाः । वत्र तेत्र दुपारस्य स्थाना आाण््नानि च ॥ ५१ पण्दुशिला नाम द्वाक्षीडा कौ थयातिनः । नानाभूतगणाक्भे पृष्ठे दिप्यतः शुम ॥ ४२ परे तटे रम्य सिद्धायासषृदाहम्‌ 1 कृरु पद्रापमित्येदं नास्नाऽऽख्पते मनीपिभिः } ४२ ~ ०६५ वसिष्ठस्य भरतस्य नरस्य च } चिन्वापित्रस्य यिमपस्तधवोद्रारकरस्य च] ५४ अन्पपा चद्रदपत्ताष्ूपोणां मादितारपनाम्‌ 1 दिमरचत्पाश्नमामा च सदक्नाणि दतानि च ॥४ ५\ ॥ =-= १ द. ्येषरयः । २फ. शातय 1 ता 1 दग. घ.ट. थाक्नवः पभय. ट, श्वि) ५ घर्‌, यशः पयाष्यत्र \ ९ प, "लियर" १७. सुमु" पग. स, तद पमु 4८ प, "दन्पताः 1९ फ, व्दमुनार ५१ । सर्य 1 ५८. ~ १. नि ५. र ओमद्वपायनयुनिप्रणीदम्‌ -- [ भ०३५४०४०६३ ६१११० ¶ ( भुवनदिन्माह' ) . [प [8 कम्‌) न. 0 त चेवस्वतस्य सोमस्य दायोनामाधिषस्य च । सुप्ते पवतर चत्वापुायततनानि च) ६१. मन्ध! पिरयेननिवियाधरो चपः । तिद्ध स्थनेपु निलपिषटः भूष्यते ॥ ६५ इति भीमहापुरागे बायुप्रो्ते भवमविन्मतो नपिकोनचवःथा सक्तोऽ्यायः ॥ १९ ॥ आदितः छं काना सपय; ~ २९८८ सध चत्वा ऽध्यायः \ > ९ भुवनदिन्याप्तः] मूत उवाय-- ४ पपीदापैतेशुशर देवकः नियोधत । विश्रमं जिर तर्य कटे सिरिबरस्य ह १ समन्ताय्ोजनगात महाभवनमण्डितम्‌ जं ने सपणस्य वैनतेयस्य धीमतः ॥ २ नेकेमेहापक्षिगणेगारुदेः शीश्रविनमेः । सेपृणवीरयतपनेदेमतैसरमारिभिः ॥ ३. पद्लिगनस्य भवनं थमं तनद्यत्मनः । मदावायुपरेगस्य प्रास्मण्दधिपवासिनः 7 ४, तस्यैव चाषस्तु णेषु च म्धपु । दक्षिणेषु विनिविषु सदसपि ठ्‌ शोभिनः ॥ ५ शतेध्पा्चोमाः सयुदितता सक्पयाकरारतोरणा; 1 मदाभवनमादातरः शोभिता देवनि्ित्ताभौी ६ परिशसोननविस्तीणौयत्वारिक्तमायताः 1 सप्त गन्धर्जनगरा ननायसमाङलः ॥ ˆ ७ अघ्नेया माप गन्धवा महवखपराक्रपाः । कुबेराय दी परस्तेयां ते भवनोत्तमाः॥ < त्स्य चोच्रक्टेष यवनस्य प्ह्मिरेः } हस्यतरास्ाद्वद्धं च उद्यानवनशोभितम्‌ ॥ ९ \ एरपाकषीतितेः पएरे मदहामाकास्तोरणमू ] । वादित्ररतनि्ोतैरानन्दितवनान्तरं ॥ १० इ्मसहममिजाा जिरप्ोननमष्डलम्‌ । न सदिकेपानपुदर्म देवविद्‌ ¶ पतिदधवापि चरि देषज्टे निदोधत ॥ ~ ११ , दिववे द्विना मरपादुपिते एमे । महामवनमाराभिरनानावर्णाभिरारतम्‌ ॥ ष्र्‌ सुत्रणपणिचित्रामिरनेकामिरल्तम्‌ ¡ पिशाप्थ्यं दुध निं मष्ठदितं शिष्‌ ॥ ग्रे सरनारगणाकीमे आंधुधाकरास्तोरणप्‌ । पटियोजनधस्ताभं शतयोजनमायतम्‌ ॥ १४ नमर्‌ काटकेयानामषुराणां दुरासदम्‌ 1 देव्षूटनटे रम्ये सनिषिष सुदर्मयम्‌ 1 मदाचचयसकाश सुना ताम विश्रुतम्‌ ॥ ॥ १५ तस्यव दक्षिणे छट मिधोजनविस्तरम्‌ 1 दिषषटिपोजनोपार 0 दणाषटिहानापार्वसाः का्रुपिणाम्‌ 1 नौस्छचानां भपृदिवे रसानां महर्‌ 1 २७ कथयम तु मदन्यस्य वै गिरेः । छुवरफपणिपापार्मनित्रः छपर युमः ॥ शनसष्ययकातेषतकुनम्‌ ॥ 1 # पनुिहान्ततग्रन्पो त पुस्वरे नति + * 1० १ भगधक् गजट; पन ९ ~ न ध इ र १दक, यदिप 1३ प्र. च 1५४ प. ट, भमत. 1 त ५१. ट, धरादृताः च ४ क ८ त ११ य्‌. द्वय म) म १९४ म) महदिव ५ प शमम नान) १११४८ ०४ |: ~ ^ नि०८०-४१ शो५१९-२९-१-१४ = पायुपुराणपरू | १२५ ° ( स्षनविण्याघ्ः ) , जिग्पर्णमहूलमनेकस्कन्धयः हनम्‌ । रम्यं हक्रिरलच्छायं दृश्चपोजेनपण्डटपर्‌ 1 १९ तक्र भूतवटं नापर नाना्तगणाकयम्‌ । महादेवस्य मथितं यम्बकस्य महात्मनः ॥ दीक्ठमायदनं ठन समररीकेषु विश्रुतम्‌ ॥ १०. वराहगजार्दषशादृरकरभाननेः 1 गृभोल्कसै्ैव मेषो ्राजमहापुखः ॥ २१ कद्म्वविकटः स्यथेलेम्यकरेगतूरुदैः । नानावरणा्नतिषरेनानासंस्थान संस्थितैः ॥ २९ दीपैरकसपरास्येेतैरु्रपराक्रमैः । अलृन्यमभव्रन्निलयं महापरिप स्था ॥ २४ तश्र भूतपतेृता निलयं पूजां परयुञ्ते । प्र्रैः शङ्कपटर्येसी डिण्िमगो पतैः ॥ २४ रणितारुसतितीद्वीतौिखं वखितिवजितैः 1 विस्पू{लितदतिस्वत्न पूनाधुक्ता गणेश्वराः 1 भीताः पुरारिमपयास्तत्र कीडापराः सदा ॥ २५ सिद्धदेवधिगन्धवेयस्नागेनदरपूजिवः । स्थाने तस्मिन्महादेवः साक्नाष्टोकरिवः शिरः 1 २४ इति श्रीमङ्पुराणे वायुर सेऽनुद्रेपादे भूवनारिन्यातो नाम॒ चत्वार्ध्लिञ्याय, ॥ ८० ॥ आदितः छोकानां समच्ङ्ा;ः--२०१८ ६ सयैकरचत्वारिशे ऽध्यायः । युवनिन्पामः। सूत उवच--- ् दिविक्तचासत्रिखरं पनितं शङ्कवर्चसम्‌ । कैलासं देवमक्तानामाछय सृङकृतात्मनाम्‌ ॥ तस्य शटतटे रम्ये मध्यमे कुन्दसंनिमे 1 योजनानां शतायामे पश्चाच तथाऽऽवतम्‌ ॥ सुयणार्पाणविन्राभिसेकापिरखृतम्‌ । मदहामवनम्राद्यभिपितं चकाचस्तरम्‌ ॥ धनाध्यक्षस्य देवस्य वरस्य महास्पनः । नगरं वदुनोष्प्यगृद्धयक्तं छदा युतम्‌ 1 तस्य पथ्ये सभा रस्या नानाकनकमाण्दता । एटा नाम वियाता विदुलस्तम्मततरणा तजर तत्पष्पक्तं नाम नानारस्नविभ्चपितम्‌ 1 महाविमान रुचिर्‌ सककामगुधटरतम्‌ ॥ मनोजवं कामगमं हेमजाखविभूवितम्‌ । याहनं यक्षएजस्य एुतरेरस्य मदार्मनः ॥ तश्रकापिङ्गको देषो महदेक्मखः स्वयम्‌ } वसपि-सप स यततनद्रः सवश्वतनपर्छवः ॥ नानत 1 प --> स्वरो देव्तत्तमः ॥ सम पथ्मपहापच्रा तथा पङ्रकं ॐ मः ॥ १ अषमितेऽशषपा दिव्या घनेश्च त समायां रल्रचयाः ॥> सयेन््राभनियमादीनां | ई | शं जनामो पत्र य्नेश्वरः प्रभुः ॥ ७८१ "र्या पूरवमुपस्यानं ~~ | रच्यन्ति ये यम्य विहना; परिवारः ७८८ तप्र पन्द्राकिनी नाभस इध । सूवण्मणित्तापाना ननापष्पाच्कदतत्‌प दन = ` प्र. सदः पय. सदी. । २२, सन्ि' । ६४. द. ए व्‌ 1 मनक 1 भ पर" ^ पग. घ. ह. न्दते । सुः) ६ चरथ, ६ दणन्रम्‌ ॥ जक कवचक त ॥ < ग. प. क्। ५१. प. ४. ०मरम्ण्या कि ० 6 @ > 6 ८ क ५ च ~~~ हत १५४ शरीमदधपायनपुनिपरणीतम्‌-- [ अच३५.४.४ ०९३ ९४११८] ( भुषनबिन्यात. ) ज, न (वन; धि ५ ^. सय च नि । ६१ ५ मव्य सोमस्य वायोनिधिपस्य च । प्क्ष पवतवर चल्वापापदनानि च । मन्थनैः किनैरयैतैनानिभियाधतेतपेः । सिद्धहितिप स्थानिषु नि्यमिषटः प्रपज्यते ॥ १, इति श्ीमषटपूराणे मायुप्रोतत भुवगाविन्ातो भपरिकोनचतवा रंपोऽध्यायः ॥ ३९ ॥ आद्विततः -छंकानां सम्यदधाः - २९८८ कध चत्वारि ऽ्ध्यायुः } त | भुव्रनविन्यापिः । सृत उदाच- मरदापषते शु देवरं निषोधत । दिस्त रिख तस्य कटे गिरिवरस्य हं} पपन्तायजनसत्ते पहाभवरनपाण्डतमू } ज प्र्षत्रं पणस्व वनतेयस्य धोपरतः 1 तकषदापक्षिगणैगररैः शीत्रनिकरमैः । सेपूर्णवीयतेपचे्मनैरुरमारिमि; ॥ पक्षिरानस्य भवनं पपे तन्पहात्मनः ! पदावाुपरतेगस्य कारपच्द्र प्रवासिनः ॥ तस्थेव चारप्रस्तु ष्टेषु च परहधपु 1 दक्षिणेषु विकतेषु सप्तस्रपि त्‌ ग्रोभिनः ॥ [श्सिध्पाश्रेभाः समुदिता सकयपाक्षारतोरणाः । पदाभवनमालखापिः शोभिता देतरनिपिताणो िशरव्रोजनविस्सीणायत्वारिकत्तपायताः । सप्त गन्ययेनमय नरनारीपतपादुखाः ॥ अश्िया नाप मन्ध मदावलपसत्रयाः } र्पेसनुचर दीप्ासवेपां ते भवनाचम्ः ए तस्य चोच्तरङ्टेषु भवनस्य महामिरे, 1 दम्परमास्तादचद्धं च्‌ उद्रनिचनशोमितम ॥ परमाङ्गीविषेः पूणं मदााकार्तोरणम्‌ ] 1 बादित्दतनिधेरनन्दितवनान्तरमूं ॥ दुष्पप्तहपपि्राणां जियोननपण्डलप्‌ । नगरं सरिकेयानापुदरम देतरविद्धिा््‌ ॥ स्िदधदेदपिचपिि दरैवङ्रे निदेषत ॥ ^ द्वितीये द्विनशष्रैला मपादापपतेमुभे । पाभवनमासापिर्नानावर्माभिसाषतम्‌ ॥ १ सुषेणपणिचित्राभिःलेक्भिरखेडतम्‌ 1 विशराररथ्यं दुध निदं भपदितं शिवम्‌ ॥॥ ३ नरनासेगणाकौण प्रीु्राकासतोरणप्‌ । प्टिपोजनविस्तीरम शरतयोजत्तपायत्मू्‌ ॥ नगरं काठकेयानामसुराणां दुरासदम्‌ । देवकूटतद रभ्पे सनिं सुदुर्जयम्‌ १ सदाश्रचयमेकयशे सुनासं नाम विशेत्‌ ॥ र्थ दक्षिणे दूटे निश्योजननिस्तरम्‌ } द्विपष्टियोननापारमं देममाकारतोरण प =` २१ द्यएटावदिप्तानामावष्साः काप्ररूपिणाम्‌ । जात्कचानां मषएदितं रस्षसानां महापुरम्‌ ॥ १७ मध्यमे तु मके देवकूटप्प यै गिरिः | सुरभेमणिपापासशचितैः ‡ छत्णतरेः घरमे; ॥ शालापचपष्चाद्यनकारोदसपाकुरम्‌ ॥1 © र & @ ली 9 न्द कण त १८ > धनुधिद्ान्ततभ्रन्यो ग. पुस्त नात्ति । € १ भष्वड मन्य प्र 1 २ क.्थ्यादा प । ठप च1्थ द, भमित. । स+ ५प इ, श्व्राता. स । षे. पुभव 1 ७क.च, ख. "म्‌ ट्‌अस। < च, शर्‌ महादेव । ९ पर ड, न्नाम नाः १०य क, ट्‌ शः ५११ घ. दु. व्यु कषुर {अण०्४२े्नो०६-२५९ ] चायुपुराणम्‌ । १२९ „ ( भुवनविन्याघ्नः ) नेकैतिमानसंवातिः म्रकामद्धिर्मनस्तदम्‌ । सिद्धैरपरषटनल्य गदादृण्यजखा शिवा ॥ ् वाष्रना मेयमाणा च अनेकाभोगगापिनी 1 परिवतयदरदो सह्या सूर्यस्तयैव सा ॥ ७ चत्वा्यशीततिपततता योजनान्धं सपन्ततेः । वेगेन दुपती मेकं सा प्रयाता भदरक्षिणम्र्‌ ॥ ट - विभिश्वमाना सदिरेसतैनतेनागिलेन च । मरोस्तरक्टेषु पति-1ऽथ चतुर्ष्वपि ॥ ९ मेस्कृरतरान्तेभ्य उतमयो निवरनिता । विकरीर्बमाणसलिला चतुरा सैसृतोदका ।॥ - १० पष्टियोजन षदं निराटम्बनपम्यरम्‌ 1 निषपराव ममाय [शसेस्तस्य सतुम ॥ २१ सा चतुरप्वभितेधैव महापृादेषु शोभना । पुण्या मन्दररपृ{ण पतिता हि महानदी ॥ थद्‌ पर्वगांशेन देवानां सपैपिद्धैमणालयम्‌ । सुवरणचिगकटकं नैकनिरमरकन्द्रम्‌ ॥ १३ ॥ च छावयन्दी सरीद्रं मन्द्र चार्कन्दरम्‌ । वमपतापणपनरने कः स्फाटिक्ोदकः ॥ १८ ॥ = 8 ~ ८१ [8 ~ तथा भेत्ररथं रम्यं छतयन्ती परदक्षिणम । भदा श्म्बरनदी द्रणोद्‌मरोवरम्‌ ॥ १५ अष्णोदानिरताऽय श्ीतानते रम्पनिक्घरे । परैर सिद्धगणावासे निपपात समामिनी॥ १६ सीता नाप महापुण्या नदीनां प्रर नदी । सा निकुञ्जनिष्द्धा सु अनेकामोगमामिनी ॥ १७ श्वीतान्तरिखर्र धङूजञे बरपरने { निपपात मदामागा वसपाद्‌पि सुमज्ञसम्‌ ॥ १८ तस्मान्मारयवते दें भावयन्ती चसरगा । वरैकद्रं समदम पेकङ्कान्पयिष्यैवमर्‌ ॥ मणिपर्वतान्मदाक्रैखप्रपमं सैककन्द्‌रम्‌ ॥ १९. प्व संदसहक्माणि दारयन्ती मद्पनदरी । पदिनाऽय सहापके नरै धिद्धरेनिते ॥ २० तस्मादपि मद्रके देयकूटं तरङ्गिणी 1 तस्य कस्पुद्रान्दा कमेण पृथिवीं गता २९१ शष स्यनीसरस्राभे शलराजशतानि च । वनानि च पिचित्राभि सरांसि पित्रिधानि.च ॥ पाययन्ती मद्ाभामा | विस्फारेष्यवनोकदा । नदीसष्छानुगताः पटा च मशनदी ॥ ग भद्रां सद्रीपं छदवन्ती वरापया। मथिष्टा द्द पव पूरवे दीपे महानस ॥ २४ दसिणेऽपि मदना या रद्र गन्वयादने ! विभः मपातश्रिवि््नकदिस्काधितोदका ॥ २५ तट्रम्धमादनवयं मन्नं देदनन्दनम्‌ 1 फुवयम्ती मदहामामा मयाता सा दक्षिणम्‌ ॥ २७ नान्ना घ्लपनन्देति सवेन्योकरेषु विशता । मविदात्युचरससो मानसं देचमानसमर्‌ ॥ ७ मानताच्छटराजाने रम्य भिशिसरं मता । त्रिक्टाच्छेलङि्राक्तदद्रििखरं गता ॥ २८ कटिडदिखराद्रषएा सुचफ़ निपपात सा । दवकानिपधें भराप्ता तत्रामं निपधादपि॥ २९ सास्राभशिखराद्धश गता शेनोदरं भिम्‌ । वस्पारटषूयं शठेन वयृथारं च पतम्‌ ।॥- ३ हपट गता तरूादेवशृते हनो गना । सरद मदनं ततथापि पिद्वाचक्रम्‌ ॥ ११ पिाचकाच्छैखवरात्यशक्टं गना पनः \ पथफूयस कटां देवागासं धिटोश्चयम्‌ ॥ ३२ तस्यकक्षिपु विखन्ना नैफदन्दरमनृप्‌ 1 [-+ङिमपत्यचमनदी निप्रराताचन्तत्तम ॥ (१. सैवं शसदखाभे दास्यन्ती पद्यनदी ॥] स्पलीदातान्यनेकानि छावयन््चुमामिनी ॥ ४४ वनानां च सच्छे कन्दराणां इतानि च 1 स्लायपन्तीं महामप्मा मयादा द्किणोदपिम्‌ ॥ *# पनुदधिष्मन्तर्मतप्रपो द. युस्तन, मारित ५ + मनुव्यहान्त्नप्रन्पो प पुतन्तरे नारित । ५, व्रूमः ॥ ग भन्द्धिग ॥ ५ " | देष. द्दरमुष्ःा प. तेः श्पुरितिद्! ५ प. पपि म्तः) ------~----------- >~. १२८ र श्रीपं पायनपुनिपणीतम्‌ -- " [ भुर१-गरद०५३-९०१.५ 1 ( भुवनविन्याः ) तज सागदतिथण्डधण्डो नाप दुरासदः) शददीर्पो महाभागो विष्फवक्राङुचिंहितः ॥ . इत्येवष्टौ विज्ञेया धिचिना देवपर्ताः | ॥ ७? पुररायतनैः पुण्यैः पुण्योदैश्च "सरोवरः । सुरण स्तथा रजतपर्तैः ॥ ५५ नारत्नपमाैश्च नेच मणिपरमतैः 1 दरि तारपू्वतेकतस्तया दिङ्गुखकाथमैः 1 ५५ शृद्धभनःशिलानारेमस्छैररुणमभमैः । नानाधातुविचित्रेथ नैके मणिपैतैः ॥ ७६ पणौ वसमतीं सत्री गिरिभिमैकयिस्तरेः । नदीकन्दरथी लाव्यप्नेकीधित्रसानुभेः ॥ ५७ ( % तप॒ शैकपदस्ेष नानावर्णेष नित्यशः । दैत्यदानवगन्धवयक्षाणां च पदार्थैः 1 ) श्येवपचकवुक्तदेत्यरक्षतसाधातिः । किनरोरगगन्ध्येधिचितरैः सिद्धचारणैः ॥ ७९ गन्दरष्ठसोमिश्च सेधिता नेकविस्दयाः 1 पुण्यकृद्धिः समाक्ाणाः कसरादत्तयो नगु ८६० गिपिरिनाङं तु तन्भरो; सिद्धलोकमिति स्पृतम्‌ । चित्रं नानान्नपोपेतं मचारं सुदामनम्‌ ॥ नास्यग्रकमतिद्धानां मतिमा पथ्याः स्पताः। स हि सम इति खूवातः कमस्त्वेष मकीर्तितःी चतुपदादीपयती सेयमुवीं मकीतिता । नानावणत्रमा्लीह नानावणवलस्तथा ॥ ८३ नानामक्यान्नपनेय्‌ ननाच्छादनप्रषणः ॥ मजनातिक्रारेवितरिधधितरेरध्यपितैः सह ॥ (+, चत्वारो नेकवणोन्या महाद्वीपः परिश्रुताः । मद्रा भरतायैव केतुमाङक पथिगाः ॥ उत्तराः कुरवश्चैव कृतपुण्यपरतिश्नयाः ॥ ` ८९ सैषा चपुर्मदद्रीपा नानाद्रीपसपाकरुखा । पृथिवी कीतिता इस्ला पमाक(रा मया द्विनाः ॥८६ तदेषा सान्तरद्रीपा सदौलवनकानना । प्रत्यभिहिता कर्ता पृथिवी बहुविस्तरा ॥ ८७ सन्रह्यसदनं खाक सदेवासुरमानुषम्‌ । ना कमात (वरख्यात यत्सैव्यैषहार्यते ॥ (2; चन्द्रादियायतप्तं यच्तज्नगसपरिगीयते । गन्वणेरसोपेतं दण्द स्पशेगुणाम्वित्तमू ॥ - ८९ ते रोक्पदं श्युत्तिभिः पद्चमिरययिधीयत्ते । प्प स्चपुराजेषु क्रमः सपरिनिशितः ॥ ९४ इति श्रीमहापुराणे वायुप्रोक्तेऽनुषद्पादे मृवनुविन्यासो नानक बत्वारिकोऽध्यायः ॥ *१॥ आदितः शछोक्षानां सपण्ङ्ाः- ३१०४ भम द्विचत्व हथोऽघ्याय। भुवनेविन्यापः 1 सते उवाच- ^ ५ ससातरेभ्यः पण्वोदा देवनधो विनिगताः (रमदीघतोया नवथ ताः श्रणुव्यं यथाक्रम ॥ १ अककिाशाम्भोनिपेयोऽसौ सोम इययिधीयते । आधारः सर्वघ्रतानां दवानामपृताकरः ॥ 2 अ पुण्योदा तदी ब्याकाज्चगाभिनी । सत्तमनानिरुपया परयाता तिमलेद्रका ॥ ˆ प ञ्यात्तपि निचतेन्ती ज्योतिगेणनिपेवितता 1 ताराकोटिषदस्राणां नभसथ समायता।॥ ४ गजेन्द्रे आकादापययायिना । क्रीदिता हन्तरतले या सा विक्षःभितादका.॥ ^+ > भनुदिशन्तगतम्रष्य. क. ग. ट. पुस्तकेषु नाप्त ¦ ष ठ, (सित्चैःति। रक. प्भांयामः | >ग, इ, शनिष्ठिनः। ५ श्व {अ०४२छछो०६-३९ ] चायुपु्णम्‌ । १२९ , ( मुषनविन्यातः ) र जेकयिपानसंयपिः प्रकामद्धिनस्तदम्‌ । तिद्ध रपसपएनला महदापुण्यजश्ना शिवा ॥ 1 वा्रुना मेधमाणा च अनेकामोगगामिनी । परिववेदयष्रषये यद्या सूधस्तयेव स्रा ॥ ७ चत्यार्मदीतिपरतसा योजनानां समन्ततः । वेगेन दु रती वेदं सा मयता मदरक्षिणम्‌ ॥ ; 'दविभिद्रमाना सचिरैस्मजपेनानिलेन च । मरोस्तरकृटेपु पतिराऽय चहुरप्पि ॥ ९ मेसकूटतटान्वेभ्य उर्छृेम्या निवक्षिता । विकरीरयेमाणस्दिला चतु सेसृतोददय ॥ , १० पष्टिपाजनसादं निगरम्बनपम्वरम्‌ 4 निपपात मक्षभामा [ऋषेरोस्तस्य चतुदिशषम्‌ ॥ २१ सा चतुरप्यभितरैव पष्टापदेषु शोमना । पुण्या मन्दरएु ण पतित्ता हि परहानदी ॥। श्‌ पर्वैणांयोन देवानां सपपिदधंगगालयम्‌ । सुवणेचिव्कयकं नेक्निरकन्द्रम्‌ ॥ ११ श्राययन्ती स्रेलिद्रं मन्द्रं चास्कन्द्रम्‌ । वममतापद्रपनैने रैः स्फाटिकोदकेः ॥ १५ तथा प्रस्थं रम्यं पुवयन्ती प्रदक्षिणम्‌ । पविष्ट द्षम्बरनदी एरहणोदृसरोवरम्‌ ॥ १५ अषणोदाभिरचाऽथ शीवानो रम्यनिन्नरे । दते सिद्धगमावापे निपपात सुगापिनी ॥ १६ सीत्ता नाम प्रहपुण्या नदीनां पवस नदरी 1 सा निकुलनिरुद्‌ पु अतेकामोमगामिनी ॥ १७ शीतान्तनिखरद्ध मङ्ख बरपरने । निपान महाभामा सस्परद्पि समञ्जसम्‌ ॥ १८ सस्मान्मारमवते शरं सवयन्त वरागया पप्र समनुनास्ः वैकद्कान्मणिपर्वतम्‌ ॥ मणिरमृतान्मदाक्रैलपूपमं सैरकन्द्रम्‌ ॥ १९ एव शोरषदृ्ताणि द्रवन्ती मदयन । पतिवाऽय महमरोक्े जरर सिद्धसेपरिते ॥ म्‌० तस्मादपि पदाजरैरं दयक तरद्िणी । तस्य कु्षसपुद्रान्ता क्रमेण पृथिवीं गता 1 २१ दैव स्थटीसदन्राभे दराजयतानि च । वनानि च त्रिचित्राभि सरति परिपिधानि,च ॥ घाधयन्ती- महामाया ] रिस्परेव्यवनोकदा । म्दसद्घासुगता रच्च पट्नदी॥ १ भद्रान सपदयदीपं श्वावयन्तो वेरापगा। प्रविष्टा प्गेवे पूत पूरवे दीपे प्हगदी ॥ २४ दापिजेऽपि मय्या या रेष गन्यमादन । नितः भाति वितकरिस्फायिताद्का॥ २९ तेद्वम्धपरादनवनं नन्शनं देवनन्दगम्‌ ॥ छाययम्ती पशमागा प्रयात्तास्ता मदृक्षिणमू ॥ ७ मान्ना दरप्ननरेति सर्वनोकरपु विश्रुता 1 मविपासयुतरसर्‌ मान्ते दूमानपम्‌ ॥ २७ मानसान्छटराजनान रम्यं परिशिपरं गता । तरिण्डाच्छदक्षिपरासण्द्िदिसरं गवा ॥ २८ कल्पि सनः निपपात सा । दनकाननिप्ं भप्त तत्रमं निप्धादरपि॥ २९ राप्रामदिपराद्टा गता 'ेवोद्र्‌ पिम्‌ 1 तस्यानषरं चजेद्रं बगुयारं च परमतम्‌ | ३९ दष्टं गता नषटादेव सनो गवा । चसद मदनं तनधापि परघ्ाचकम्‌ ॥ ११ पितानकाच्छवगन्चदृटं गया पुनः 1 पदाद्‌ कामे देवाव धिलधयप्र्‌ ॥ ३२ गस्य एषि पिथान्ा नेक्दन्दर्सानृष्‌॥ [दिपपन्य्‌नमनदी निद्वानचनदोत्तये | १४ वे धलसष्यःनि दरिपन्नी महानद ॥] स्य दरनान्यने करानि छायवन्तयद्ुगामिनी ॥ यमानां च रारन कन्दानां शरनानि च) स्यन्त पहाभागा प्रयाता गोरधि |] मानदो घ. पु्वपे श ~ भश. द दव पद 1 प. पदु ८ द प १५ ५ , प दण्द एभथप. द गप्र न = मराषन्दरेत्पन्पो त, पून सतति 1 अनुः १६० शरीमद्ूपायनपुनिप्रणीतू-- = [अ०४र्ो०६६-६६] ॥ ( भूबनविन्याटः ) रम्या योजनविर्तीर्णा शेटकुक्षिपु संटता } या धृता देवदेमेन शंकरेण महात्मना ॥ ३६ पादनी द्विजशार्दूल घोराणामपि पाप्मनाम्‌ । हकरस्याङ्गसेस्प्ान्मदहादेवस्य धीमतः ॥ ` द्विगुणे पमित्रसरिखा स्वरो महानदी ॥ २७ अङ्कं समन्ताच नि्म॑ता पहुभिषुैः ! अंथोऽन्येनाभिषानेन ख्यात्ता नयः सदस्चशः ॥ १८ तस्मराद्धिमवतो गङ्गा गता सातु महानदी । एवं गङ्गेति ना्नौ हि प्रकाशा सिद्धसेविता ॥ ३९ धन्यास्ते सत्तमा देशा यत्र गङ्गा महानदीं । दद्रसाध्यानिलादिलैशएतोया वशोवती ॥ ४० `म्ापाद म्रव्ष्यामि मेरोरपि हि पञ्चिपम्‌ । नानारत्नाकरं पुण्यं पुण्यृद्धिभिपेवितम्‌ !॥ ४१ विपुर शैररानानं विपुरोद्रफन्दरम्‌ । नितम्बुञ्ञकरकरविमरेरमण्डतोद्रम्‌ ॥ शन्‌ अपि या उ्यवकस्यैषा निदशैः सेविरोदका । ायुैया गताया लतेव अतिना पुनः ॥ ४१ मेसङ्टतगाद््ा प्रहतैः स्वादितोदका । विस्तीशरमाणसटिा निरमलांदुकसनिभा ॥ ४४ तस्य दृटेऽम्बरनदी सिद्धचारणतेषिता । मदृक्षिणमथाऽऽदटस्य पतिता सुगागिनी ॥ = -५५ देवधराजं महाश्राजं सवैश्राजे महावनम्‌ । वयन्ती महाभागा नानापुष्पफलोदका ॥ ४६ दक्षिणं ्र्ुवाणा नानावनेषिभ्रपिता । परविष्टा पिमसरः सितोदं क्रिल पम्‌ ॥ , ५७ सा सितोद्‌ विनिष्कान्ता सुपकषं पर्त गता । सुपक्षतस्तु पुण्योदाचतो देव्षितेिता ॥' ४८ सुपक्षर्टतटगा तस्पाच संशनितोदकतू 1 निपपात महाभागा रमण्यं शिखिपर्वतम्‌ ॥ ४९ चिते पेशोतकङ् कश्यपम्‌ । पैदूयात्कपिलं शरु सस्माच गन्वमादृन्र्‌ ॥ = ,५० तस्पािरिवरास्मापना मञ्जरं षरपर्वतम्‌ । पिञ्लरात्तरसं याता नस्माश्च छुमृदाचलम्‌ । ५१ मधुपरन्तं जनं चैव मुदं च शिलोचयभू ¡ मुकटाच्छेठगिखस(च्छृष्णं याता महागिमर ॥ ५२ छप्णाच्छ्रेतं महाजले मह्योनगानेपेवितम्‌ । "ेतात्सदस्तारेखरं शेन पतिता एनः ॥ ५३ अनेकामिः ्वन्तीिराप्यायितजचछा शिवा 1 एवं श्रप्तदखाणि सादयन्ती मष्ठनदी ॥ पारिजाति महाशरे निपरपाताऽऽुगामिनी 1 ५४ अनेकनिरैरनदी गुहासानुपु राजते । वस्य सुकिण्डनेकासु भ्रान्तत्तोया तरङ्गिणी ॥ ५५ ऽपादन्पपरानसंयेगा गण्डरंङरनेकथः 1 संविश्रमानसखिला मता च धरणीतले ॥ ५६ केदुमार महादीपं नानाम्लेच्छगरीतम्‌ । छादयन्त महाभागा भयाता पञ्चिमार्णवम्‌ ।॥ ५७ सूवणचित्रपार््े तु सपार््ऽपयु्तरे गिरौ । पेरोयिच्रमहापादे महासंचचनिपेपिति ॥ ५८ सक्रतसाद्ध्टा पवनेनीरितोदका ¡ अनेक्रामोगयरक्राद्मी सिप्यमेमे नमस्ते ॥ पर्‌. पष्टिपोजनसादसे निराटम्बेऽस्वरे ठुभे । विकीपेमाणा मालेव निपपात महमद ६० पं एटा ेकवादतेवितैः । पिकीवेमागमकिदा भैकुषयोडुपोततचा ॥ ६१ नानास्त्नवनोदेशमरण्पं सवितुषेनम्‌ । महावनं सहभाग, छवावयन्ती दक्षिणम्‌ ॥ ६२ सपर्‌ मद्ये महामागनिपयितम्‌ । तत्राऽपि कस्याणी महाभद्रं सितेप््ा ॥ ६३ 4 ` _ सःत रण्डः वि्द्ता१२ग.प.न्ठच््, दक् गरः मुल 1 ४ ए, रभन्यान्येः । ५क. प्म्नाद्िग ध. भ्रा" ॥ # भ, परस्यती। ७. ए, देगा) <, "भोग । ९१. प. ग, तेवनिरधभेत। । मे चचक. तागा, । ११८. दाष 1१२ प. ८. तारा कण्दर । १३ गप -दानाषना ५ ग. च. ड, नदकाप्ती।१्पु क्‌ मना ॥ गर, ने न०११६ ७, (दिना षपि" १० गप. र "ोदनेपस्दा ॥ नानार" १ ५८१. इ. इ. प्द्क्म्‌।भ। ६ ५ [म०८२- तको १६४-८१ १-५] वायुयुरणम्‌ 1 ` | १११ { भुवन विन्या. ) भद्रसोमेति नान्ना दि महापास पहाजग्रा । महानदीं पदापएण्या पहाभद्रा विनिर्गता ॥ ६४ नैकनिर्दस्वपाद्या शाङ्कूटते तु सा । तत्र कटे गिरितटे निपाताऽऽदयुगामिनी ॥ ६५ श्रृकूटसराद्ष्ठा पपात दपपवेतम्‌ । पपर्वतेदत्सर्िर नागरं ततो गता १ ६६ वध्मान्नीकं नगश्रेष्ठ समाप्ता वपैपतैतम्‌ । नीलात्काकेज्ञलं व इन्द्रनीलं च निन्नणा॥ ६७ ततः प्रं महानीकं देमदयङगं च सा ययो । देपद्यु्गद्रता ऋतं शताच्च सनगं यी ९८ सुनगाच्छतशृद्ं च सेमाप्ना सा पहानदीं । पतयृष्रान्मदां पुष्करं पुष्पमण्डितम्‌ ॥ ९, पुषकराच महाशरं द्विराजं सुमहावरपर्‌ । वराहपयैत तस्मोन्मयुरं च शिधोच्यम्‌ ॥ ७० मयरावैकश्चिखरं कन्द रोदरमष्डितम्‌ । जातु शरश्चिखरं निपपाताऽश््ुगामिनी ।॥ ७१ एवं णिरिसदृस्ाणि दूरयन्ती पहानदी । तरिश शुद्रकलिर मर्पादापर्मतं गता ॥ ७१ चिशृङ्गतटवरिश्रछ् मदहामागनिपेविता ! मेसकृर्वयादरष्टा पथनेनीरतोदकां ॥ ७ सीरं पर्वतवरं पपात विमकोदक्ता 1 इवयन्पी मदाभाना याता पधिमार्णवम्‌ ॥ ७९ सवेरगयुव पाव हु सुपानवेऽपुत्तरे भिर 1 मेरोध्िने मदापादे महासच्नियेवरिते ॥ ७९ कन्दसेदरविश्रष्टा तस्मादपि तरङ्गिणी.। सैकभोमा पवातोर्वी चिनपृष्योहुपोव्कचा ॥ ७६ छवयन्ती मगुदिता उचरान्सा कुरुल्शिवा । सहादीपस्य मन्येन माता सोत्तरार्णवग्‌ ॥ ७७ एं तास्तु पद्मन विमल्यद्काः । मदागिस्तिट्र्टाः सप्रयाताभदुदशमर्‌ ॥ ७८ तरेयं कथित्तभाया पथिकी वहुनिस्तगर । मेसगैरपहयकीर्णी ऽवि सर्ववोदविषम्‌ ॥ ७९ चतुरदाद्रीषवती चतुरक्रौडफानना \ चतुप्केतुमहावृक्षा चतुरर्खरस्वपे ॥ ८० चतुर्महारीट्रती चतुररगसभ्रपा । अशोत्तरमदेक्रखा तथाऽवरप्रा ॥ ८१ इति श्रीमदयपुराये वायुप्रोक्ते मुवनािन्यासो नाम द्वियलवारिगोऽध्यायः ४५२1 सादितः शोकानां समणवज्ाः-- १३८५ सथ तिचतारिक्ोऽध्वायः । सुवरनविन्पासः 1 सूत उाच-- गन्धमादनपान्वे तु स्फीता चोपरि मण्टिका 1 दार्थिवतं सदन्नाथे योजनैः पूरप्चिमा ॥ श अस्याऽऽयामन्तुदसत्सदसाणि प्रमाणतः । तच ते धुमकपरणः केलुपालाः परिनचुताः ॥ २ तज काला नराः स्ये महाप्रखा मदवलः | चियशयोतयक्तपनाभाः सवास्ताः भियेदरनाः ॥ १ तत्र दिव्यो महाषरप्नः पनसः पदूसाथ्रयः \ ईश्वरो बरह्मणः पुत्रः कापचारीं मनोजव; 1 दस्य पीत्वा फलरसं जीवन्ति दि समायुतम्‌ ॥ र पारे मारयवतथापि पूर्य परवा तु गण्टिका । भायामतोऽथ िस्ताराययेवाप्रगण्डिका ॥ ५ १प.कूजरसपे 1 रक.ग. शा । जिददप। ठ. "मा वाष्पं ३. ङ ग्ध्य मु जग. प. इवो. रप 1 ष्टा । ₹. द्टुचोएकदा प्ल" 1 ५ ग. विष्वा । घ विश्ज्यासु*। ठ. विमृष्वा्त। दग. ष. ४. एतेवतो । ५७, पतयस्तपाः । ८ र, "भेता. ) 1६ ग घ, क नन्व वे यर्पुयः। 1 ९६० शरीमहपायनमुनिप्णीतमू-- [अ०४२.छो ०६१-६६] ( भुमनविन्यार } रम्पा योजनविस्ीर्ा परैलकुक्षिपु स्ता । या धृता देषदेेन शेकरेण मदासमना ॥ ३६ पावनी दिजशारल योराणामपि पाप्मनामू । शेकरस्याद्सेसपश्ान्महादेवस्य धीमतः ॥ द्विगुणे पधित्रसटिखा सर्वलोके पहानदी ॥ २७ अपुर समस्ताच निर्गता बहुमिषचेः 1 जथोऽन्येनाभिधनिन खाता नद्यः सदस्रकष; ॥ ३८ तस्माद्धिपवतो गङ्गा मत्ता सा तु महानदी । एतं गङ्गेति नाशन हि प्रकारा सिद्धपेविता ॥ ३९ धन्यास्ते सत्तमा देशा यत्र गदरा प्रहानदी । खद्रसाभ्यानिरादिव्चएतेया ललोवती 1 ४० महापादं पतरशष्यामि मेरोरपि हि पथिषम्‌ । नानारत्नाकरं पुण्यं पुण्यङृद्धिमिपेवितमु ॥ ५१ भिपुक करराजानं तिपुरोदस्कन्द्रम्‌ 1 नितस्बङुस्ञकटकेविमेमेण्डितोद्‌रम्‌ ॥ ब्‌ अपि या उ्यवकस्यैषा तरिद्रौः सेवितोदका । चायुपेमा गतामोगा कतव च्रामिना पनः 1 ४३ मेरक्कुटतटाद्रुएठा मतेः स्रादितोदका 1 विस्तीयमाणसलिला निम॑लांदुकसंनिभा ॥ ४१ तस्य कृटेऽस्यरनदी सिद्धचास्णतेविता । मदरक्षिणमयाऽऽटृत्य पतिता सौहुगामिनी ॥ = -४५ देवश्राजं पहाश्राजं सवैश्राजं महावनम्‌ । छव्रयन्ती महाभागा नानादुषपफलोदका ॥ भ्व भदक्षिणं परुर्वाणा नानावनविभ्रपिता । मशिष्ट पश्चिपस्तरः सितोदं तरेमखोरम्‌ ॥ ४७ सा सितोदाद्िनिष्कान्ता सुप्षं परमतं गता । सुपक्षतस्तु पुण्योदात्ती देव्िसेविता ॥ ४८ स॒पत्षक्ठतटगा तस्माच संरितोदका { निपपात महाभागा रमण्यं शिलिपर्मतम्‌ ॥ ४९ (कावा ५, 2 १ "का 3 शिते पवतो कष्द्दयेपवेतम्‌ । दूयीत्कपिलं रकं स्मा मन्यमादनम्र्‌ 1 = .५० त्रसद्विरिवरासाप्ता पिञ्जर वरपथैतम्‌ । पिञ्जरात्सरसं यादा नस्माच छुभुदा चलम्‌ ॥ ५१ मधुपन्तं जन चैव गुदं च िखोचयम्‌ । यदुसच्छैरतिलरच्छष्णं याता मदएगिस्य्‌ ॥ ५२ ष्णाच्छेतं पहारौरं पद्िनमानियेनितम्‌ । ग्वेतास्सदसक्षिखरं देनं पत्तिता पुनः ॥ ५३ अनेकापिः स्वन्तीमिराप्यायितनटा किया । एवं भेलसदस्राणि सादयन्ती मनद ॥ फारिनाते मदाङञे निपपाताऽञ्शुगामिनी ॥ ९१ अनेकनिश्चरनदी गुहासानुपु राजते । तस्य डुक्षिष्दनेक्नासु श्चान्ततोया तरङ्गिणी ॥ ५५ उयाह्नयमानस्वेगा गण्डरे्रनेकशः 1 संविधमानसकिरा गतता च धरणीतले ॥ ५६ केतुमालं महादीपं नानाम्लेच्छगणेधुतमू । घवाधयन्ती महाभागा मयाता पश्िमार्भवम्‌ ॥ ५७ सपणीयिवपा्वं सु सुपाश्चऽपयुचरे भिस । मेरोयिच्रमदहापादे मष्टासतस्वनिपेकरिति ॥ ५८ ॥ [1 < २ मरक्रतराद्धए पचनेनरितोदका । अनेका भोगकरी क्षप्यमेि चस्तङे ॥ ५९ पष्िपोननसादते निरालम्बेऽम्र शमे । भिकीरमाणा माछ्ेव निपपात महानदी 1 ० क इतरा नकेदेवपिसेवितैः । विकरीधेमाणसिला नकपुष्पोुगोत्कचा ॥ ६१ त सवितुषेनम्‌ । महावनं महाभागा, छठाचयन्ती दक्षिणम्‌ ॥ ६२ १९ मदाएण्यं महाभागनिपनितम्‌ । त्ाऽऽविवेशा कस्याणी महाभद्रं सितो ॥ ६३ श्राव „ „भमव रग. पन रननदन स्न प. वियत । रग. घ. सान्न कन. सनुतः त द जन्यन्ते । पक सनाद न यस्वती । ७. ट्‌. वेगत । ८ ग. "भोग । ९ ग. घ. ठ, "तेवनिन-भरमिता । मे" । १ क सातुया 14११६. दका । सा 1 १२. द. ण्दुाएकाक कादर 1 १३ ग. घ "दानाय । १९ य. च्‌. ६ न्ध्री । १५ क मानान" । ग. ३, मानेन । १६ ङ्‌, न्मिता। ति" 1१७ ग, घ, &, "प्नद्रमेतछय । नानार" 4 +नग. ष ङ. ष्टकम्‌ | भ। * [अ०८-भभक्ो-३३-२०१-१५) वायुपुराणम्‌ ! ` ॥ १३३ ५ ( भुषनविन्याखः ) ॥ समृद्धराष् स्फीतं च नानाजनपद्राहुखम्‌ । नानाृषवनीद्ेर नानानगुषटितम्‌ ॥ १३. नरराशग्णाकीण निलये मुदितं सवम्‌ 1 बहुषान्यवनोपेतं नानाचृपत्तिपाछतिम्‌ ॥ उपेतं कीतैनश्रतेननिारत्नाकरकर्म्‌ ॥ क्ट तसिमन्देसे समारूपाता देयशडदलप्रभाः ) महाकाया महाकायाः पूरुषाः परुपर्षभाः ।॥ ३५ समाप दशने च समस्थानोपसेषनम्‌ । दुरः सह मदामागाः कुर्ते ततन वै मनाः ॥ ३६ द्वा वदल्ाणि तेपापायुः भकीतितम्र्‌ । धमाधमवरिशेप्च न वेप्वास्ति मदात्मष्ु ॥ महसा सल्यवाक्यं च प्रङृखंब रि वतेते ॥ २७ ते भयस्य पकर देवं गारी परपत्रणङ्रीष्‌ । इज्यापएूनानमस्कारां स्ताभ्यां नियं मयुज्ञते ॥३१८ इति धौमषटापुरगे वायुप्रोके मुवनविन्यासो न.म चरिचन्वारिशेऽप्यायः ॥ *३ 1 दितः शोकानां समचङ्का;ः- ररर भप चतुष्वतवारिक्ोऽध्यायः 1 + मूननतरिन्पाप्तः । सूत उवाच- निमे एष विख्यातो भद्वाव्वानां यथार्थ्रत्‌ । श्रणुध्वं केतुभारानां विस्तरेण थकीर्वनम्‌ ॥ निपपस्पाचलेनध्रस्य पञिमस्य पदाल्मनः ! पश्चिमेन हि यत्तत्र दश्च सवासु सीरतितम्‌ ॥ कुलखाचरानां सप्तानां नदीनां च पिेष्तः । तथा जनपदानां च विस्तरं भ्रातुमदय ॥ विश्णारः; कम्बः कणो जमन्ता हरिपेतः 1 भमशोका चधेमानश्च सपत्न दुटप्वरताः ॥ तेपां भसृतिरन्येऽपि पर्या दुविस्तयः । कोटकोटिशता तयाः दानोऽप सदघ्रशः ॥ सैर्विपिस्रा जनपदा नानाजातिघमाङलाः । नानाप्र्मरवित्तेपास्वनेकटरपपाकिताः 1 ते नामपेैधिकान्ता वियिषाः भयित भवि 1 भध्पासिता जनपदः कींतनंथ विपुपिताः ॥ {+ तेषां सनापयेयानि राद्राणि विधाने च 1 णिपन्तरनिव्रषटानि समेषु विषमेषु च ॥ ययेह कथिताः पौरा गोपतुप्यकपोतकाः ] 1 तस्मुपो परपरा पथा पादाच: ॥ * ९ स॒मोखाः स्तावकः कासाः एुप्पादुमागद्ञ्जकाः। गुरेकम्बटपाधापाः सपद्रन्निररसया 1 करम्भप्राः कुचाः भवः मवर्करकाः धमाः; । भवना दृतप्गपिदरान्र। षदा वपिणः अदयाकराणाशासा हनाम वनपातकाः | पदिगः दुपृदाणाय कप्माटाः सष्टोतकचाः ॥ भनसा महामापा वनासगनयभामक्राः । करञ्ञपञ्जमा वादाः [ङा प्क्ण्टपष्डुयामङ्ाः 1 १ \ ष्ेरा धूपन मेया वका राजीवङोकिकाः | वाचाद्शि परादाद परवारणाः मुरेचश्ाः। १५ $ टट्म्ष्‌ शवरि ग्र पुट 47 पनात रस्यतप्न्या प, पनस श्ाम्। पत. पक. सर्यदनम्‌ १ सग, प. क. शो पटनदन्या ज 3 प.ठ. हो चप. क, शुष्य श्। 1 चस ध्मोश्ामः 1 ९ द. प्दियुष्) जप, क. प्देगाः। ८ णप. देत पग. दि. स प, निन्द । दिन्द्ः दु 1 १, भ. द. शाः दा 1 र, "का. 1 दाता { ५१६. प्‌. इ. ननाद 1 रप. पुष्गःण ष १६. उपा। ^ @ ^ 6 न -@ न १३२ शरदवेपायनपुनिमणीतम्‌-- [भ०४द्न्छो ०६-६२] ( भवमधिन्यक्तः) ‹ भदराश्वास्तत्र यिकेया निलयं मदितमानसाः । भद्रं प्ाल्वने तत्र काल्राञ्च महादुमाः॥ ६ तत्रते परया ग्वेता वैह्यस्वा पावलाः । सिमः दुयद्नर्णामाः सुन्द यैः भियद्धानाः * 9 द्रमभाशन्द्रवरणाः पूणैचन्द्रनिमाननाः 1 चन्द्रकी तमातप क्ञिपधोत्पल्गन्धिकाः ॥ ई दृश्च वधरसदस्णि तेपामायुर्भिराभयम्‌ । फाकाच्रस्य रसं पीत्वा सर्वदा स्थिरयवनाः ॥ ९ प्रापय उचुः ममां वणमा याथातथ्येन कीितम्‌ । चतुणाम दीपानां समौसाप्र तु विस्तरात्‌ 1 १० सूत उवाच एवानां यथ विहं कीतितं की प्रधना: । तच्चृशुध्यं तु कार्येन पूर्धिदरद रदम्‌ ॥ ११ देवकरूटस्प सवस्य परथितस्येद यत्परम्‌ । पूर्ण द्विष सवाद यथावच मकीतितम्‌ ॥ १२ खुखाचरा्ना पथानां नदीनां च विशेषतः! सथा जनपदानां च यथाख्ट यथाश्रुत 1 ११. सेवां वणेराराग्नः कोरञ्जश्राचलोत्तण। । व्वेतवणश्च नीरश्च प्वैते कलपवताः ॥ ` १४ तेषां मरुतिर्येऽपि पवता बहुविस्तराः । कोटिक्नेटिः किती हेयाः वतशोऽथ सष ॥ १५ तेविपिश्रा ननर्पदनानासतयसमाकुखाः । नानापरफारजानीयास्त्वनेकनृषपाङिताः ॥ १६ नामयेयैश तिक्रन्तेः श्रीपद्धिः एरुपर्षपेः। अध्यात्तिता जनपदाः कीर्तनीया शोभिताः ॥ तेपां तु नापभेयानि राष्रानि विविधानि च। गिभन्तरनिविषठानि समेषु तिपमेपुच॥ १८ तथा समहकाः अद्ा्न्द्र सन्ताः सनन्दनः । चजका नीरमखेयाः सोवरासि भरिजयस्थलाः ॥ महास्यकाः सकामा महकेशाः युभूेनाः 1 वातरंहाः सोपसक्गाः परिवायाः पराचकाः 7० सभवक्ता वदनाः सवालास्तनपास्तथा । इग्रद्राः शार्मुण्डायथ उररमक।णमपिक्राः 1 > मोदका बरपकाशथङा पार प हारयापकाः । दद्ध ख्या भाविपन्द्राच्च उत्तरया हमभामकाः ॥ ृणभामाः समाप प्रदभापास्च सतता एते चान्ये च तरिर्याता नानाजनपद्य पया ॥ से पिवन्ति पदाएण्यां पदाग्रं पहनदीम्‌ । भादरौ चेलोक्यविख्याता शीता शीताम्बुत्राहिनीं ॥ तथा च हेसयस्ततिमहचक्ता च निन्नगा। चक्रा यक्ता च की च सरसा चापमोरमा॥२५ श्रालाव्ती चन्द्रनदी मेघा पक्तारवाहिनी । कतरेरी दरितोया च सोपावचचौ इतददा ॥ २६ पनमाखा चसृपती परस्पा पस्पावतीं शुभा । सवर्णा पञ्चवर्णा च तथः पुण्या वपुष्मती ।॥ २७ स्भणचुमो सूकेमा चे मह्मयागा द्लाशिनी ) एृष्णनोया च पुण्योदा तया नागवदौ द्रुमा शवाण्टिनी मणितटा क्षोरिदा चादणावती । तथा विष्णषदी चेत्र पहापण्या महानदी २९ िरण्यगादिनीका च स्कन्द्पाछा सुरावती । यामोदा च पतासा च वेता र महागद ॥ एता ग्म पदानचो नापिकाः परिकीर्निनाः । धुद्रनयस्त्वलंख्यात्ताः शतदोऽथ सरसः ॥३१ एवद्रीपस्य याटिन्पः एण्यवद््च सीना । कदुनेनापि सैनां पुः स्यादिति ये सतिः ॥ ==--------------- -- --------- ११. मदमा 1 द, गदरात 1 दप. ह. प्टाप्रथ महाटूमः त" ३ ग. प.व. मतरा्हामः। णक, तवान् ५ ५ क, मतेनतु 1 द्व. कण्‌ । तेवा । ७ क, चलाया. कीरजावचरोत्तनाः। > < परपद माप्त । ९ पथ, ड. नन्ता सतनरकाः 1 आ १० क. गरौ । 5१ प. प्मूष्माः। १२ प. श न्तरा. सो" । ५३ द. स्वथ न्‌ 1१०१. पन्ति ५५३. ररा दतिवाः 1 ३९ ग. क. इष्याभौ" 1 +> क क्षी" | १८१. क. ^ ए य 1 १५, द पोदा। ९, प, दादा 1२१ १. पर प् "पर ५" । च [व००-४*प्नो०२३-३८१-०-८] वायुपुराणम्‌ । ४ १३३ ण { अथनपिन्यासः ) समरद्धराप्रं स्फीतं च नानाजनपदद्टुखम्‌ । नानादृक्षव्नोदश मानानगसबाठितम्र्‌ ॥ ३३ नरभारीगणाकरीण निलयं प्रपृदिते शिवम्‌ । वद्ुधान्यवनापतं नानानृपत्तिषास््तिमर्‌ ॥ एषते कातनत्पैनानारस्नाक्रयकर्म्‌ 1 के तस्मिन्देशे समाख्याता रेपशद्धदलपभाः । महाकाया महावीयाः पृरपाः पृरपर्षभाः ॥ ३५ सभायणं द्वन च समस्यानोपेदनम्‌ । देवैः सह महाभागाः दमत तत्र वै मनाः ॥ द्‌ दश वपसदृस्राणि तेषामायः मकीततितम्‌ 1 धमायमेविश्षप्य न चेप्वास्ति महात्मतु ॥ मरदैसा सत्यवाक्यं च म्रृटयंव हि वतेते ॥ २७ ते भक्स्या दोकरं देवं गाश परमवेणीम्‌ । एृज्यापूनानपस्कारां स्ताभ्यां निदं प्रयुञ्जते ॥१८ ति ्रौमष्टापुणये वायुत्रोक भुवेनविन्यासो नमर प्रिय वाद्शौऽप्याय. 1 ू३ 1 भाद्रितः शोकानां सपखयङ्काः--३२२३ भय वचतृशःवािसोऽध्यायः + ६ भुवनविन्पाप्तः} सूत उवाच-- भिक्तगै एष विख्यातो भद्राष्वानां यथार्थवत्‌ । धरणुध्वं कतुमाकानां विस्तरेण भकीर्वनम्‌ ॥ १ निपघस्याचलेन्द्रस्य प्रथिमस्य महारमनः । पश्चिमेन हि यत्तत्र दिषु सर्वाघं कीर्तितम्‌ ॥ र कुलाचक्ानां सप्रानां नदीनां च मिकेचेत्तः 1 तथा जनपदानां च विस्तरं भरोतुपदहय ॥ ड पश्षाटः कम्बलः कृष्णो जयन्तो हरिपतैतः ! शयोक वधमानश्च सीने फुरपर्वताः ॥ ४ तेपां भसृतिरन्येऽपि पर्वता बद्धु्रिस्लतराः । कौटिकोटिशता जेयाः दनयोऽय सदृघवशः ॥ ५ तैर्बिमि्ला जनपदा नानाजातिसमाङ्भुाः । नानाप्रकारविततेपासन्यनेकदपपादिताः ॥ १ ते नामपेय्विकरान्ता विविधाः परथिता सतरि1 मध्यातितता जनप्रैः कीरवर्नध विभूषिताः ॥ ७ [+ तेषां सनामयेयानि राष्राणि चिकिधानि च । पिव॑न्तरनिध्रिषानि समेषु विषयेष च ॥ < यथेह कयित्ताः पोरा गोमनुप्यङ्पोतक्राः ] 1 तस्यां परपरा यथा पादेयाचरष्टकाः 1 . ९ सुपोराः स्तावकाः कौच्ाः एप्णाद्गपनिपुखकाः । करटकम्पठमींदीयाः सपृद्रान्तरकासनया ॥ करम्भदाः कुचाः चेताः सृवमकरटकाः दभाः । शेता एव्याददराय पिदाः कपिदागकः अल्वासयादर्मायादय रनाय वनपातरकाः । मिग एषाम कप्पाटाः सहतेःफचाः ॥ धन्यता मदानापता वनातयमममिकराः 1 करस्लमञ्जमा वाद्यः किष्दिण्टीपाण्दुमपिक्राः ॥ १३ कयरा भूपना नका वदा राजीवकोकिखाः 1 यानाद्राध्र पदाष्ध् पयौगेयाः सेचः) १४ क दद्म मगदट्टिग पृष्ट 4 >+ पनु न्टमनपन्या पङ्क म्न ११. क, शदरपरनम्‌4 ३ १.प. ह ते सरमवष्नः ज ४ प.ठ. पोरा कषर. ड. नृष्याः क ॥ 1 पक. न्दाप्नाम) 1 ५८. तुजा जप. श ददेश. | लम द. देवटः 1 रग. निदा र । पदिद. ३३. दिन्क1 १० ग थ. दा. 4 उदा ३२. । ट्ष १ ५१ १.प. क. गनादानः १ 4२ पुषता १२९ मदना र रमपायनयुनिमणीतम्‌- (अ ०४४-४५छो ०११२९ १-१०] ( भ॒वनविन्याम्‌" ) पितताः काचलाथव धवणा मत्तेकासिकाः 1 गोदावा वफुला वङ्गा वङ्कामोदकाः कठाः ॥ ते पिवन्ति पहाभागाः प्रथमां तु महानदीम्‌ । भुवां एण्यसलिलां महानागनिपेविताम्‌ ॥ २६ कम्बखां हामी इयापां सुमेधां ङ्ख न्दम्‌ । पिणं शिलिपालां च तथा दमावतीमरि ॥ भद्रानदीं शुकनदीं पाशां च महानदीम्‌ । भीमां मभज्ञनां काश्चीं पुण्यां चव रुदावतीम्‌ ॥ दक्तां श्ाक्वतीं चैव पुण्योदा च महानदीम्‌। (श्चन्द्रायतीं सगल च ऋपमां चाऽऽपमोच्तमाम्‌ नदीं सपुदरमालां च तथा चम्पावतीमपि । एकाक्षं पुष्करं वादा सुवणा. नन्दिनीमपि ॥ २० काडिन्दीं चैव पुण्योदा मारतीं च महानदीम्‌ । सीतोदापातिकां नारी विश्नालां च महानदीम्‌) पीवरीं कुम्भकारी च खषा चेवाफोत्तमाम्र्‌ । महिषीं मारुपीं दण्डां तथा नदनदीं माम्‌ ॥२२ एताधाम्पाश्च पीयन्ते वष्टयो हि सरिताच्तमाः++ देवपिसिद्धचरिताः पण्योद्यः पापाः श्ुभाः॥। नानाजनपदास्फीतं महायगाविभूपितम्‌ । नानारत्न पसतपृणं निदं परमूदितं भिवम्‌ ॥ २४ उदीरण धनधान्यव्येमेस्वासेः समन्ततः । संनिषिषटं मदाद्रीपं पथिपं सुह्तारमनाम्‌ ॥ निगणः केतुपारानामेष घः परिकीतितः ॥ १ मेप इति श्रौमदापुराणे वायुभरोक्ते भुषनमिन्यातो नाम चतु्वभारिंरोऽष्याभः ॥ ** आदितः शोकानां समच्वहाः-- २२३८ अथ पद्दचलवादिद्तेऽध्याय- ५ मुचनप्रिन्पासः । शदिपायन उवाच पीपरो समाख्यातौ दतै देको नस्त्वया भमो । उत्तराणां च वर्षाणां दक्षिणानां च स्वैवाः ॥ आच नो यथातथ्यं ये च परवै्वासिनः ॥ ; सृत उवाच- # दे्निणन सु ग्वेत्तस्य नीरस्पेषोत्तरेण तु । चरथं रमणकं नाम जायन्ते तन मानवाः) ६ सर्वतुकापद्‌य; सया भरदुगन्धवार्जताः । शक्ाभिजससपन्नाः सवे च पियद्शनाः . तत्रापि सुमदान्दिव्यो न्यग्रोधो रोदिणी मदान्‌ । तस्य पसा फलरसं पिबन्तो वत्तयन्स्युत ॥ दश षपसद्स्रणणे रत्मानि दद पच च। जीवन्ति ते पद्दाभामाः सदा दृष्टा चरेत्तपाः ।॥ ५ उत्तरण तु श्वेतस्य वृङ्गसाष्टस्य दक्षिणे । द्धं दिरण्यत नाम यत देरणी नदी ॥ द्‌ मह्ारेद्याः सुगेजस्ा जायन्ते तव मानवाः 1 सवैरकरागदाः स्सा पनिनः ियद्शीनाः ॥ ७ एकाद सहस्रा पर्पाणां वेऽमितौलसः । यारुष्ममाणं नीबन्वि तानि दद्य पश्च च ॥<८ तासमनूवधं पदारत्तो सङ्चः पदूमाध्रयः । तस्य पत्वा फलरसं तत जीवन्ति मानवाः ॥ ९ रीन एयतः पृदगण्युस्दानि मरान्ति च } पं मणिमयं तेवामेदत अव दिरष्मयम्‌ ॥ समय क भवमसपदोतितम्‌ ॥ + * पटुधिकान्तगतेप्रन्पो च, पुत्के गकि । + भवोऽयं पाठः 1 भग. , तनाः का 1 २१. "तवाति"। ३ ग. द. युद्धा पु" 1 चप. ८, श्रना ५१, (द्गति, कष, द्टाभायापि"। ६ क. 7, स्यादि) जप, मदपायन । ५ १ ¶अ१०४५- शधो! {-४०] वोयुपुतणम्‌ 1 . ध ११५ १ (भुवनविन्यामः) उत्तरस्य समुद्रस्य समुद्रान्ते च दक्षिने । ुरयस्तत्र त्रप पुण्यं पिद्धनियेषरिचम्‌ ॥ ११ त वृक्ना मधुफला निं पृष्पफकोपमाः । वज्ञाणि च मरसूयन्ते फेष्वामरणामि च ॥ ११ सश्करामफसास्तम केविद्वा मनोरमाः । गन्धवणरतोपेतं मर्ञरन्ति मधूसपम्‌ ॥ १३ भरे क्षीरिणो नाप वृजना ममोरमाः । ये क्षरन्ति सदा क्षीरं पदरूसे चमृापमम्‌ ॥ १४ सवी मिप्रयी भमि; सदट्पफ़खनवादट्क्रा 1 सर्मैतः सुखस्य निष्पङ्का नीखमा शमा ॥ १५ देयलोकाद्युतास्त्र जायन्ते मानवाः शुभाः । शुक्धामिजनरसपननाः सये च स्थिरयौवनाः ॥ १६ मिथयानि भसृयन्ते चिषदात्तिमनोदराः । ते च ते त्ीरिणं वृक्षं पिवन्ति ह्यमृतोपमम्‌ ।॥ १७ प्रधनं भायते सद्य! समं चेव चिवधते । सपं शीरं च ष्पं च भ्रियन्ते चवते समप ॥ १८ अन्योन्पमनर््ताथ चन्याक्पधप्रिणः । अनापया द्शोकाथ निलयं सखनिपेविणः ॥ १९ श्रमोदृश् सदसे ग्रतानि.दव पञ्च च । जीवन्ति ते महा्पीया न चान्पद्मीनिपविणः ॥ २० कुरूणामपितचतेषां श्णाध्यं विस्तरेण त॒ । नारूषेः शररालस्पाप्युनरेमात्तरस्य टि ॥ दिष्च सवीष्.ययत्र कील्यमानं विबोधत ॥ २१ अनिकदन्दरद्रीगशनिर्घरमण्डितौ । नैकरफुल्लयनोपेतो चिप्रदातुतिभरपिषौ ॥ मेन अनेकथातफङिलोौ श्रधातुविधरपितौ 1 पृष्यपूरफलोपेनौ सिद्ध चारणतेधितौ ॥ भ दवाचप्पेतौ सुपरान्ताबुद्दतिं युरपर्म 1 ताभ्वां रूटदयतनकस्तद्दीपयुपसेचितप्‌ ॥ , गथ चन््रकान्तथ प्राय सृ्कान्तथ साटुमात्‌ । ययोर्मध्ये सा याता भद्रसीमां महानदी ।। २५ सहस्रश मोऽन्याः भषन्नप्ुरसोदकाः ।-पयाप्रोद्‌ाः कष्ण रि लानपानावरगाद्नेः ॥ २६ तथाऽन्या; प्षीरयाहि्मो मदन्यः सरस्नशः 1 मधमरययादिन्यो घृतवाहिन्प एव ष ॥ २७ दधः शरतहदाशरान्यास्ततः स्वादरजयवनाः । भमृतस्वदुकरपामि पानि मित्िपानि च ॥ २८ गन्धवर्मरपाद्वानि पानि च फड्ामि च । पश्चयोनन॑मानानि मदागन्धानि सवश; ॥ २९ नानादणैपकारायि प्प्याणि च सदृन्तषः | उपभोग्यदत्तागि भद्राणि च पहान्तिच॥ ३० गन्धवरमरसादयानि सरोपेतानि सर्रशः 1 तपाक्तागुगन्धानां चन्दनानां चनानिच॥ ३१ श्मरैरपगीताति भफष्टानि सदैव च । वक्षगुरमलतादयानि वनानि सृसुखानि च ॥ ३२ पटपर्दरूपपीतानि दि्ान्ये्िनोत्तमाः । पन्नोदपलयनादयाते सरांसि च सदसः ॥ ३३ भ्पमारयसपृद्धा् बहुमादयाटुेपनाः । पनोदरलंधित्रः परकषिपतय्‌[नरनिताः 11 , ३४ दायनासनोपभोगाभ सनंदगणविस्नराः । विदारभूमयो रस्याः सपवुपु सुखमदः 1 ३५4 मामोदाः सङ्गतः स्फीदा मणिदेमपरिप्छनाः । गिदा वृक्षो वरेण्याः कदुनलीषृदाा [१६ उवाश्रदसष्टताणि सुसुपानि समन्ततः । यदधदद्कदेखाभानि मूमिदद्धूनानि च ॥ ३७ रपनपिगवाक्षाषमे मगजाखान्तयणि च 1 सुवणपयिनित्रायि सष प्पुानिच॥ ३८ सदाटृक्तसदसाणि रेरण्पानि च सवयः} नानाङासाने वासन सहनाय सुषुसानि च ॥ मृदद्मेणपणदवीणादया वदरपिस्नसः । पन्त कनच्यरत्णां सहरि दानानि च ॥ = ८० ग पद मन्य पनरव स तपवदि। चम्‌ सक नदत पसक भ ५. द. ननर्त 1 जप. द. "एसपणि मः | ८ म. प, द, शुाद्रररसम्निषू । ९ प. ४ दारन्रक) १० द. ९. एरान ११५ ग. ए, तिद्न्न्मे. ष्म. र्म्यः । १३९ भ्रपदपायनपुनिभरणतिम्‌-- = [ अ०४५- को ०४१-६०.1 ( अवनविन्यासः ). सम्रैव तथोदानं सपेतरैव हि तसपुरम्‌ । स्री प्षुदरितं नरनारी सपाङुखम्‌ ॥ मरवाति चानिलस्तत्र नानापुप्पाधिनासितः ॥ ५? निलयमङ्गयुसलारदादस्तसिद्धीपे धमापदे । तत्र खगपरिध्र जायन्ते हि नराः सदा॥ | भोम तदपि हि स्वग ततापि च गुणोत्तमम्‌ ॥ ५९ चन्द्रकान्ता नरवरा; उयामाङ्ाः पूमकूटनाः } उइयामावद्‌तिाः सिनः सूर्यकान्ता बशः मनाः तच्िन्देभे नराः ष्ठा देवसस्पराक्रपाः । सदा विहारिणः सर्वे कापवृया सुवचः ॥ ४५४ पटयद्गुद्‌क्यूरदारकुण्डलम्रापेताः ) सज्िणाधत्रमुुटायत्राच्छादनगाप्तसः 1 „ ४९ अजीणयावनधराः सुपरियाः प्रियदशेनाः । भना वपेसदक्नाणि जीवन्ति सुवषटन्युत ॥ ४६ नताः मक्तिवघ।पष्मो न चंशमक्षया विधिः} मिथुनं जायते दक्नादुपनक्षममनोदशम्‌ 1 ७ सापान्यतेभवाः सय ममरस्रपरिविजताः । न तत्र विद्यत धपा नाधः संप्रचतते ॥ 11 पापिन जरा त्तत्र न दुर्मेधा न च षषः । पूरमे काठ भिनदषन्ति जल्बट्‌व॒दूष ते ॥ ५९ एवमलयन्तसुखिनः सभैदुःखवि्वानिताः । रक्ता धर्म न पृदयन्ति इुग्खाद्धर्माऽभिजनायते ॥ ५० उचरणां इरण जु पार क्यं तु दुप्मिणे । सपुदरमरभिपाराच्यं नानशस्वरविधूषितपर्‌ ।॥ ५१ पश्चयाजनतादस्तमतिक्रम्य सुरालयम्‌ । चन्द्द्रीपामिति ख्यातं चन्दरमण्टलपं स्थितम्‌ ॥ ५२ सदखयोजनानां षु सवेतःपरिगण्दखम्‌ ! नानापुप्पफलोवेते सण प्रया युतम्‌ ॥ =" ्तयोन॑नविस्ती णचि तावदे तु ॥ ५१ तस्य मध्व भारेषरः सिद्धचारणपठितः। चन्द्रतुरयमभः कान्तयन्द्राकारः सरक्षणैः 1॥ ५४ . श्वेतवेदु यंफगदरोधतो ऽसो दुमुद्रभममः । अनेकचित्रकोयानो करानेक्नरकन्दरः ॥ † महासानुदररकुद्चविषियेः पपरन ति वि ५५ तस्माच्छेरान्मदहापुण्या चन्ध्रंशुविमखोदक्रा 1 मवहत्युत्तमनदी चन्दरावगां तरङ्गिणी ॥ ५६ तत्न चन्द्रमसः स्थानं नक्षत्राधिपतवरम्‌ | सदाऽवतरते तत्न चन्द्रा प्रहनायकेः॥ ` ५७ तत्र चन्द्रमसो नान्नारैः सतु परिश्तः | चन्दरद्रीपं मदाद्रीपं सङा दिविचेहच॥ ५८ तत्र चन्दरमपीकाशाः पणीचन्दरनि मानना; । चन्दर कान्ताः प्रजाः सवा चिमरयाथन्दरदवताः ॥ ५९ अत्यन्तधापरद्ाः सम्या; सत्यसंधाः सृपेजटः । म्रनास्तन सदाचारा दशवपेशतायुष्ः ६० पथिमन तु द्वीपस्य पञ्चिपस्य मकरी तितम्‌ ! चतुर्याननसादसं समत्तीस् महोदधिम्‌ ॥ ६१ दग्रय।जनसाद्स्ं समन्ताफीरपण्डखमर्‌ । द्वप मद्राङर्‌ नाण नानरप्योपद्मोमितम्‌ |॥ ।&: मभूतधनयेन्याल्यमनेकनरषपाहिवम्‌ । निलयं भमुदितं स्फीतं महादटय् शाभितम्‌ ॥ ६३ तन्‌ भद्रासन यायोनानारट्नय पण्टतपर्‌ 1 तत वचिप्रहपर्गयुः सदा पर्वसु पञ्यते।] ६ तषनीयसुवणीभास्तप्नी विषिताः 1 विराजन्तेऽपरमरूयास्तत्र चिवाम्परस्तनः ॥ ५ चीयेवन्तो पदाभावाः पश्छनपद्रतायुषः । रदयस्न्धा पुता युक्ताः प्रजास्ता बायुवत्ताः ६६ ग्न उवान-- ॥ एवन्‌ निसमांऽपे नर्पाणां भासते यमे [ इष्टः परमतत्पररृयः किः पीर्ममोतिते॥' ९७ १... पपरी सकि रग. प. द. गष्मन द्वरूकप. । इयाः 1 ३ गप, कनन (रय प प, 44 1५ इ. मनद") प दु.पपोयजणि। ज्य च. वद्ददुमणवितोऽगोहूमुदभनै- 1 भ < ग प. केदः १९. न्‌ कानार. 1 चन गय ¶, शय । ११. ङ, 'भन्युा भा [*भ०४९ ०६८९९} वायुपुराणम्‌ । १३७ + ( भुवनत्रेन्याषः ) आख्यात से्मृषयः सूतपुत्रेण धीमता 1 उन्तरपरवरणे भुषः पमरच्टुसतद्नन्तरमर | ६८ * ऋपय उचः-- दिदं भारनं बं यस्मिन्खायंमुत्रादेयः । चतुर्ुभेते मनवः प्रजासगो भवन्त्युत ॥ ६९ एपद्ेदिहुमिच्छापस्तन्ो निगद्‌ सत्तम 1 एतच्छन्या वचस्तेपामव्रवीछोपदर्पणः ॥ ७० पौराणिकस्तद्रा सूत ऋर्पणां भाचित्मनाम्‌ । एतद्विस्तस्तो भूयस्ताहुवाच समाहितः ७? सृत उराच निस एष विरात; कस्ट्णां तु ययायेवत्‌ | भारतस्य तु वक्ष्यापि जिस्म तं निवोधत्त ॥ ७ पुष्णती द्िपवतो दक्षिणस्यात्तरस्य हि । पूर्रपशायतस्यास्य दक्षिणेन द्विजोत्तमाः ॥ ७३ भा जनपदानां च तिस्वरं शरोदुपर्थ 1 अत्र वो ब्रणपिष्यामि वर्वेऽस्िन्भारते भना; ॥ ७५ दृद तु पथ्यम चिच्र ज्ुमश्चमफखाद्‌यपर्‌ } उत्तर यत्सयुद्रस्प देमवद्रात्षणच यत्‌ ॥ ७५ यर्म यद्धारतं नाम यत्रेयं भारती मरना । भरणाश्च भानां चै मनुर्भरत उच्पते ॥ निरुक्त उचनायैव भम॑ तद्धारतं स्पृतम्‌ ॥ ७६ ततः स्थ पोक्षशच म्यश्ान्तश्च गम्यते | न खस्न्यत्र परजानां भूमौ कर्म बिधीयते ॥ ७७ भारतस्यास्य वधेस्य नम भेदाः प्रकीतिताः । समुद्रान्तरिता ज्ञेयास्ते स्वगम्पाः परस्पर ६७८ इनद्रदीषः कतेद ताम्रवर्ण गभर्तिमान्‌ । नागदरापस्तथा सौम्यो गन्पर्वस्सरय वारुणः ॥ ७९ अरम तु नवप्रस्तेषां ्रीपः सागरपृदः । मोजनानां सदं तु द्वीपोऽयं दक्षिणोत्तरम्‌ ॥ ८० आयतो दय्मारिवयादागद्धापरमदाच य । तिर्मरालरविस्ती णः सदभ्राणिनयैवतु | ८१ ्र॑पो चुनिविष्ठोऽये .म्टच्छरनेष निलः । पूरं किराता द्स्यान्ते पश्चिमे यत्नाः सृताः ॥ चाद्णाः ह्नि वेदा म्ये वृद्रा्च भागवाः । इञ्यायुद्धवगिल्याभिर्रयन्तो व्यवस्थिताः ॥ सेषं सेव्यवहारोऽयं दतत तु परस्रम्‌ 1 धमायक्रापक्सयक्ता बणानां तु स्वकमस ॥ ८४ सकरपपच्चमानां तु जान्रमाणां सथाग्रिधि । इद्‌ स्तगौपवर्मायं मदत्तियपु मापी ॥ ८५ यस्त्वयं नवां द्रःपस्तियगायत्‌ उच्थषं 1 एत जयात्तया दयन स सम्राहह्‌ कालत ॥ <६ अथं खोषस्तु पै सम्राडन्वदःो विराद्मूनः । सवराढन्पः स्मृतो रोकः पनयस्थापि विस्वरम्‌ सक्च चारिषन्सवर्बाणो विश्रुतः कुटपथताः 1 देद्धौ पयः सदयः गुक्तिमावरकषप॑तः ॥ विन्ध्यश्च पारियाद्रथ सुपेतेकुटयवताः ॥ तेषां सदसदाव्रल्यि पवेतास्ठं समापा । जभिजाताः सवगणा यिपराथितमानयः॥ ८९ अन्दर परवतो वैहारो देदुरस्तया । कादादन्यः ससुरसो भनाको भयुनस्तया ॥ २० पानथनो नाप दरिस्वथा पाष्टुत्ववैनः 1 मन्तुमस्थः रृष्णनिरिगिधनो निरस च ॥ ९१ प्पृतिर्न्नयन्तौ च शादो रवतस्वथा 1 धीवनतथ कार्थ एूटगन्टो गिरिस्तथा ॥ २२ अन्ये त्यः परिज्ञाता दस्गः स्वसोपर्जतिनः । पेवचमिथ्ा जनपदा अायम्दच्छाद निशः सूयन्ते चरिमा नयो गद्गा सिन्धुमरस्वती । पातष्ुचन्द्रभागा च यमू सरगस्तया ॥ ९४ शगयती परितस्ता च पिपाघ्ना दुका कद्‌ । गामा धुतपापाच याद्ुदा.च दृषद्रनी ॥ ५५ फौश्चिकी च त्रूमीया त्‌ निध्ीरा गण्डक तया ) इसत शत्यना दपत्पादनःद्ाः ॥ केप. सवपु का दष. ड नेन्योदयो 1 उव. द्मा 4 च द वातस 1५९. स्क चद १३८ श्रीमद्रफापनयनिपणीवप्‌-- [अ०९्५छो०९०- १२२५] र ( भवनविन्वास्तः ) वेदस्पतिरेदवसी दती सिन्धुरेव च । व्णोश्ा 'चन्धना तव "तीशा प्रती तया ॥ = ९७ पूरा चरण्वती चेय विदि मेत्रवत्यपि । रिभ दवन्ती च तथा पारियात्ाश्रमाः स्पृताः ॥१८ शरोणो गहानदथेव नमेदा समहाषुमा । मन्दाकिनी दशाण च चित्रकूटा तथैवच॥ ९९ तमसा पिप्पला रोणी करतोया पिशाचिका । नीलैरपला त्िपाञ्चा च नम्बुला पाट्ना सितरनां शक्तिमती मणा त्रिदिवा कमौद्‌ । ऋकषपादात्समूतास्ता नयो मणिनिभोद्काः ॥ तापी पयोष्णी निवन्ध्या मद्रा च निषधा नदी । वेना वैतरणी चेव रितिवाहुः द ॥ ` तोया चेव पदागौरी इमा चान्तदिला तथा । दिन्ध्यपाद्मसूताश्च नधः पण्यनलाः घुमा; ॥ ५ गोदावरी भीमरथी कृपणा वैण्वय वञ्चला । तुतरभद्रा सुभयोगा कावेरी च तथाऽऽपगत दंक्षिणापथनयस्तु सहयपदाद्रिनिःखशः ॥ “ रन्ध ` छतपाला ताध्र॑वणीं एष्पजास्युत्यलावती । मखयाभिजातास्ता नघः सर्वाः शीतजलाः शुभाः त्रिसामा ऋतुक्ल्या च इष्टा धिदा च्‌ या 1 खाद्पूदिनी वेदाधरा महेन्धतनयाः स्मृताः ॥ ऋपीका सकुमारी च मन्दगा मन्दवाहिनी । कूपा पलारिनीं चैव शक्तिपसभवाः स्पृताः ॥ स्वाः पुण्याः सरस्रस्याः स्वी गङ्गाः सद्दरगाई । विश्वस्य "मातरः सया जगस्पापद्शः स्मृताः तासां नदुषनयोऽपि शतशोऽथ सदसक । ताद्तनिमे कृरपाश्वारखाः शापामरैव सनाद्गसः# शूरसेना मद्रकारा, पोः जतपयेगरैः । वरता; पविसप्णा; इटवा कुन्तलाः कारिकाः संयैपा्र तिर्ङ्थ मगधाश्च पैः सह । पध्यदेका जनपदाः भ्रायश्ोऽफी पकीतितः ॥ २१९ (तयस्य चो्तके.तु यत गोदावरी नदी । पूथिन्पामिह कृरलापां स मेश्नो मनोरमः ॥ [~त गोवभनो नाम सुरराजेन नितः) । राममियार् सर्गोऽयं दा, जीपधरपस्तपा ॥ भरद्राजन मुनिना तसिमियार्भेऽवतारिताः । अन्तःधुरवनोदेशस्तन जज्ञे मनोरमः ] १४ वादक रपानाथ आभीराः कालतोयकाः ।.जपरीताय रद्य पेवाश्रमलण्डिकाः 0११५ मान्धार यवनागरैवर सिन्धुसौवीरभद्रकाः । का दाः ्दिन्दाश्र परिता हारपूरिकाः ॥ रपरा रद्धकरका कषा दशषमानिराः । कषत्रियोपनिरेभा्र पहयश्रदुानि च ॥ २१७ काभ्योजा दस्यैव वराः भियलोक्गिदेः । पौनाप्ेव तुषारा पहा बाहतोदराः ॥ ११८ अआतरेयाथ भरट्ाजाः भस्यलाथ कततेरकाः । कम्पाः सतन॑पाशैव पू[डिकरा जहुः सह ॥११९ भपगायािमद्ा् किरातानां च जात्यः । तोषा हेयमार्गश्च काश्रमीणस्तङ्गगास्तया 1 १२० चलद थाहुकाप्रेव पणी कस्तथेव च । पते देशा ददीत पराच्यान्देशानियोधत ॥ ५२१ अन्धवाक्राः सुरा जन्तागिरिवहििंसः 1 तथा भवद्गवगर्मीमदेदा माखव्र्जिः 1 १२२ ‡ धनुिद्यन्तगत्रन्यो य. पुस्त नासि १ + सनुशिदान्त्वेग्रन्यो च पुत्वके नास्ति + ------ „ _ „१ गष द. षरातीरा वरी" सद. ट पारा | ३४. कषिप्रा। ण्ड दुर्हः) प ङ "का तप दप. द. "जा युक्तिः । ० च. नमा क 1 ८ प. निन्य । द्वध, पण्या 1 १ घ. ठ. शिनि ५१ क. वनौ पुराद. ये द्वा । म्द च. र. वयाः सदय ॥ ४ ग. विदाः = पिसज्याः! भप के अव पिति 1६ य. रादु तु 1 १७ क. दपा । १८ प. द. पूवा, 0 युनिन्दा० / २० ॐ, यपा । २9 द. शाः । चीना २२८ -कात्तानद्यसै" । २२ग. नके प, चनमा । २४ प. द, पदिद । मथ ६. पवादः 1 दद्व चण मलदा मल ३२०१. "ठवामतनः। र {अ०४९- ४६० १२३ १६७।१-४) वथुषुराणम्‌ । १२९ 9 ( भूव्रनविन्यतस्‌ } ब्रह्मोत्तराः प्राविजया-भागवा नेयपयकराः 1 परग्डयौतिषश्चि पृण्डाश्र दिदेहस्ताम्ररिप्तकाः ॥ माला मगधगोचिन्दाः भाच्यां जनपदाः स्मृताः ॥ १२३ अथापरे जनपदा दृक्षिणापथवराप्तिनः 1 पाण्ड्वा केरलाञ्चव चौराः दटयास्तयेव च | १२४ सुका पपकत कुमना चनवात्तिकराः । महादप्रा मादिपक्राः कलिङ्गान सवश्नः ॥ १२९ अ(आफ)पीराः सहवेषाका आरन्याश वराश्च ये । पुलिन्दा विन्ध्यमूीका वद्मा दण्डकैः सद्‌ पानिक्रा मानिकायत्र असमका भोगवधेनाः । नाणक्राः कन्तछा अन्ध्रा उद्धिदा नलकालिक्राः दाक्षिणालाये वं देशा अषरास्तान्निकाधत । सपाक्राराः कोलवना दगा; काषटीतकेः सद्‌॥ एलेयाघ् स॒राखाश्च सूयफास्तापपतं; सह । तथा तुरप्िताध्रेव सर्वे चे परक्षरा;ः॥ १२९ नासिक्वाच्थये चान्ये येवे ान्तरनमद्‌ाः । मानुकच्छाः समाहेयाः सहता शाश्वते ॥ कच्छयपाद्च सुरष्रात्रे आनताश्वावद्‌; सह । इयते सपरत्ताय् दृण विन्ध्यवासिनः ॥ १३१ मालवाश्च वरूप रोकलाश्वोकरेः सह । उत्तमार्णा दक्चाणीशध भोजाः किष्किन्धकैः सह ॥ तोप्रङाः कोस रपरा मेदिकास्त्या । तमुरास्तुम्बुराैवं पटूमुरा निष; सह ॥ २३३ ज्पस्तुण्डिक्रराव वीतिहोत्रा ्यवन्तयः । एते जनपदाः सर्वे विन्ध्यवृष्टनिवातिनः ॥ १३४ अतो देशान्मवक््पायि पवताश्चपिगश्च ये । निगर्दरा दसम गीः क्षुरणास्तद्ण्यः श्व॑साः॥ १३५ फुशमावरणायेत दणा दुवः सूकाः । त्रिगतं मालवात्रैव किरातास्तामरैः सह ॥ १३६ \* चत्वारि भासते वे यगानि कवयो विदुः} छत चेता द्वापरं च कलिभरेति चतुम्‌ ॥ तेपां निस वल्यामि उपरिशान्निरोधत ॥ १३७ इति श्रीमहापुराणे वायुप् के मुवनपेन्याद्पे नाम परवचप्वारिशोऽध्याय, # *4॥ आदितः शोकानां समघद्भा;ः-- ३३८५ अथ पट्च्वार्डिऽध्याय 1: भुवनेविन्याहः |. „ (क सूत उवाच) एतच्रर्वा तु ऋषय उत्तरे पुनरेव ते । जभूववा पुरा युक्ताः पच्छर्लोमदषणष्‌ }) श ऋपय उचुः-- * यश्च किंपरुष व्च हरिषर्पं तथेव च 1 आचक््न नो यथा तछरं कीरिं भारतं त्वया ॥ २९ पृषटसत्विदं यया विपरेगयाप्रभ्ं चिक्ोपततः । उवाच युनिनिद्िषटं पुगणं विदितं यथा ॥ ऊ सृत उवाच-- शष्पा यत्च बो विभास्तन्जफष्वं मुदा युताः । पु्खण्डः किषरपे समह्म्न्दनापमः ।॥ ४- कइद नास्तिरा घ. ट. पुस्तकेषु ¶च. ड. "एनेन २प. ट. "रस्करा 12. नास्न्ठियाः1 ग्घ. "सिका" । ५ क. वैवान्त। ६ ध, इ, भास्क 1७ क. चञ्न्‌ 1 ल्प तेद्यापरान्ताधं ३. ^ते हं परन्ताश्च 1९, ड. रामेष १० ध, ङ्‌ अलुपार । ११ ध. दाः कुरुपास्ठ" १ ड. सकुणपास्त! १२ म. श्रता 1 ध. ह स्वमा. । १३ घ कुयत्रा ५४८२. धो. सृदूहुरा- 1 ५५घ दुका 1 ({भर९६-४ज-छो ° ३२-७१-१६ ] अयुधुराणम्‌ } १४१ ५ {\भुवनविन्यासः ) ॐ ब्रह्मोपेश्ाचा यक्षा सर्वे हैमवताः स्मृताः 1 देपक्ट तु गन्धवा विन्नेयाः साप्सरोगणाः | ३३ माल्टा मास्तु निषधे ज्पवासकितक्षकाः । गद्ापरो तवाद्चरद्धमन्त ययाः सुराः अथापरे जस्यपये पिद्धव्रद्यपयोऽपखाः ॥ ३ सुका गूपिकाशेनां च ग्वेतपर्बत उच्यते । जद्धवान्पयतः श्रः पित्णां भतिसंचरः ॥ ३५ अ(आ)मीराः सह्यमागस्ितेषु चै । भूनान्युपनित्रिएानि गतिमन्ति धवाणि च,¶ ३६ पानिका मानिकायैव ग्यते देवमा्नुषी । न दक्या परिसंख्यातुं अद्धेयाऽचुधरुभूपेता ।॥ ३७ दाक्षिणदलयाच वदा रणि वायुग्रेक्ते भवनमस्याण्रो नाम परूच्लवाश्सोऽध्याय, ॥ ४६ ॥ एलेयाच्च सुराखाच् रूपसाः ("न= † नातन्वाच्चि य चान्य स्जादितः शाकानां समखडः- ३४२२ र "कच्छायाय सुराष्राथं जानत ------ माख्वाय कख्याश्र रोक्टाश्चोप अथ सप्तचत्वारिंशे इध्याय । । तोसखाः फोपला्यैवर मपुरा वैदिक, मुवनविन्यःप्ः.। अनिषास्तुण्डिकेराश्च बीतिदोत्रा यवनः अतत देशान्मवक्यामि पताथ्पिगच्र्वततः 1 तस्मिन्निवसति श्रीमान्कुषेरः सह राक्षसैः ॥ कुशमावरणध्रेव दणा दत्राः सद्ूदपः ॥ चत्वारि भारते वरे युमानि कवनुभम्‌ । मन्दं नाना शुुदरन्तं शरदम्बुदसंनिभम्‌ ॥ तेपां निसगं द्यामि उपरि्ीकिनीं जुभा। दिव्यं च नन्दनं तेत्र तस्यास्तीरे महदनम्‌॥ ॥ शते आरीमदाषुराके यं गारम्‌ । सरधातुमय (चतर युर्ण धत्रते मत्त ॥ री रनसनिभः ! तस्य पष्ट मददिन्यमच्छोदं नाम तन्सरः॥ ९ जदा नाम निश्मा । तस्परास्तरे पददिव्यं नं चेयरथं स्परत्‌ ॥६ .णभद्रः सानुगः । यक्षप्नापातः करगद्यकः पारगारठः ॥ ७ 4 निश्नगराच्छादिका तया । प्ीपण्डलमत्येन प्रविदठे ते म्हयेद्धिग्‌ ) ८ -पां विपेप्तख पधं गुरूम्‌ 1 मनः शिलामये दिव्यं पिकं पर्वतं भरति॥ ९ ५ मूतुस्तु फिरि, सूर्यममो मदान्‌ । तस्य पादे महदिग्ध लोहितं नाम तत्सरः ॥ १० पतच्छरूत्वा तु (भवति छदिः सदनो महान्‌ । देवारण्यं विशोक च तम्य पीरे पदावनम्‌॥ ११ ऋष निवसत्ति यक्षो मणिवरो वश्च । सोम्यः सुधापिक्रेवंव गद्यकरेः परिवारितः ॥ १२ यच्च किपएक्षिण पारशव कूरस्ापध निम्‌ 1 टत्रका्या्करारपन्नपञ्नेन त्रककं भति ॥ ह पृष्टास्त्वस्रपस्तत्र शुप्रदान्वचता गिरिः 1 तस्य पादे सरः पण्यं मानसं मद्धुसावतप्‌ ॥ १४ भिचते पुण्या सरयलोकमावनी । तस्यास्तीरे वनं दिव्यं बैस्रजं नाप विश्वम्‌ ॥ १५ शश्रुषा {सरस्तन भदेदठतनयो वशी ! भरल्मपातो निवसति राश्षसोऽनन्तदिक्रमः ॥ ` ` पषचरंारग्राहुधानश्चतेधृतः ॥ र न् छ छ „७ ६. "१४. श्शदरपम्ते। कौ "न्ते यारिका. सु" 13 ट. भतिवन्तेर. 1 “क. शुषा ।न। ५ द्‌. शपते! ड ०1 ड, “र्त सरस्तृदधिमं! \ घ. न्त सरस्नृदाचष्वददम्‌ 1 तः 1७ क. मटादिव्य । < ग. घ. द. मानि ( ९ ग, --~ 4. द गृद्यृए 1 १० ट. पविकिरिन्‌ म 1 ११ उ क्ट प्र 1१ ~^ ०५११३ ध्पेतो" ८ १४२ धरम पायनमुनिषणीतम्‌-- (अ०४७।०१७-४९) ५ { भुवनबिन्यासः ) + अपरेण तु केङासान्पुखूप्स्योपाें गिरिम्‌ । अरुणं पर्मतम्ेषठं सवमवातुमयं मति ॥ १७ भवस्य द्‌यतः भापान्पवेतां मेप्रपरनिभः। शातकम्भमयेः शुभे; दिलाजाख; समावनः ॥ १८ शतेस्तख्यस्तापनायं; जुग दिविमिबोदिखन्‌ । सदन्त महादिव्यो दुर्गशेखो हिमाचितः ॥ १९ [स [काकान्‌ 3 तस्मरन्गर्‌। निवसति गिरिशो धूष्रलोदितः । तस्य पादारसमभयाति शैखोदुः नाम तरसरः ॥ २० सस्पात्मभवते दिव्या केरादा नाप निन्नगा । सा चश्चःशीतयोदष्ये परविष्टा त्वणाद्धिम्‌ २१ तस्यास्त।र वनं दिव्यं शिश्नं सुरमीति ये । भस्त्युत्तरेण कैरासाच्छिवससौविषो गिणः ॥२२ ` मोरो नाम गिरिस्तत्र हरतारखपयः शुभः "| हिरण्यद्मह्ः स॒महान्दिव्यो मणिप्रयो गिरिः ॥२३ तस्य पार मदाईव्यं शुभं क।खनवाङुकम्‌ । रम्यं चिन्डुश्वरो नाभ यज्नं यतो भगीरथः ॥ २४ गद्वानिपित्ते राजपिर्तरात वदुखाः समाः । दिवं यास्यन्तिमे पूर गङ्गातोयपरिष्कताः॥ २५ , चेन पपथगा दौ मयमं तु मतिष्िना । सोपपादमसृता सा सप्ता प्रतिपरयते ॥ „ रेष यूपा पर॑गमयास्वन्न चितयश्च दिरण्पयाः । तवरे तु गतः दें शक्रः समः सुरैः सह ॥ २७ दत्र च्छायापथो यस्त॒ अतुन्षन्पण्डलम्‌ । दयते भास्वरो रात्री देवी त्रिपथगातुसा॥२८ अन्तार्च दिवि चव भावयन्ती यवं गता । भवोत्तमाङ्गे पत्ति -सैरुद्धा योगमायया २९ तस्या यच न्द्वः केचिच्छुद्धाया; पत्तिताः क्षितौ । कृते चिन्दुसरस्तत्र ततो विन्दुसरः स्मृतम्‌॥ तेता निरुद्धा दवीं सा भवेन स्मयता किल } चिन्तपापरास मनसा ोरशेपणं भाति ॥ ३१ (मखा वश्मि पातालं सोतपाऽञग्रय शंकप्म्‌ । ज्ञात्वा तस्या अभितरायं करं देज्याधिकीपितम्‌ पिसभावयितु बुद्धिरासीदङ्गषु तां नदीम्‌ 1 तस्या वेषं तं ब॒द्श्वा नचाः फदस्नु शंकरः ॥ निरुध्य तु द्विरस्येनां वेगेन पर्तितां भति ॥ “ ३३ एतास्मनवे काञे तु दष्टा राजानमग्रतः 1 षमनीसेततं क्षीणं एुधापसिमतेन्दिषम्‌ ॥ रेष अनन तोपितश्रां नवर पूमेव दि । वुदध्वाऽस्य वरदानं तु कोपं नियतवांस्तु सः ॥ ३५ सरणा हि वचः श्चल्रा मतिज्ञाधारणं भति । ततो विसर्जयामास सेरुदां स्पेन तेनसा] नदं भनीरथस्याये तपसोग्रेण रोपितः ॥ रद तेतों विसज्यमानापाः खातस्तस्सप्नतां पतम्‌ । चपः प्राचोपमिपुख प्रतीचः जय एवन्‌), ३७ नयाः सातस्तु गब्गायाः प्रलपचतत सप्ता । निनी हदादिनी चैव पावनी कैव मारगता ॥. चथ सता चसु सिन्ध मतीचीं दिशमाध्रिताः । सप्तमी सवनुगा तासां दक्षिणेन भगीरथम ॥ तस्माद्धामीरथी यासा मव्िष्टा खव्रणोदधिम्‌ 1 सपैता भावयन्ती दिपाद्वं वपेत्‌ | ४० मताः सप्त नयस्ताः शुभा विन्ुप्तरोद्धवाः ) नानादरेशान्भावयन्लो म्लेच्छमायांय सश; उपगच्छन्ति ताः सवां यतता वपति वापवः । सिरिन्धान्डुन्तलाशीनान्वररान्यव्रयान्दुहान ॥ स्पार्णाय कुणन्दांय अद्गटोकवराथ ये । कतना द्विषा सिन्धुप्रहे सीताऽगात्पकिपोदषिम्‌ ॥ अय चानपे तद्णान्तयपाछकार्‌ । सान्धरास्तुषारं स्तम्पाकाम्प्वान्दरद्‌ान्छश्ान्‌ ॥ ए्ताज्ञनपदाश्शः छावयन्ती गतोद्‌धू ॥ ॥ दरदा सकारमारान्गान्धारान्वरपाम्हदार्‌ । पिवपौरानिन््रहासान्वदातींभ विसनेयातू ॥ ४५ 1 १ अ.ग. च. द, अभ्यु । रष. ग... षप गिरिम्‌ गौः) ३ ख. ६. श्रयतवाभः। * बे, - ध. चात्वा च. स म,ष. क्र वपल 1 ७ स. पूतः लान" < ख, प. नम्‌) मर ----~---- ~~~ ॥ [अ०४८छो०४६-८३ ] . वायुपुराणप्‌। ` १४३ 3 ( मषनविन्यामः) सन्धवान्ए्ध्रकरकान्ध्रपराभ।ररादकान्‌। श्ञनापुलाथाध्नमन्‌न्तिद्धचारणसवितान्‌ ॥ ४६ गन्वचो(न्कमरान्यक्षान्प्क्षाव्द्यापरारगान्‌ । कटपग्रापकरायव पारदान्साबणान्सतान्‌ ।॥ ८७ किरतां पुलिन्दाश्च दुरून्सभरतानपि । पचालक्राङ्निमार्स्यांत् मगपाङ्गास्तथव च | ४८ जद्योत्तरंख वङ्गं तामदि्तांस्तयेव च । एताञ्धनपदानार्यान्गङ्गा भावयते ज॒मौन्‌ ॥ ४९ ततः भतिदेता विन्ध्ये भवि्ठा दक्षिणोदधिम्‌ । ततचाऽऽहादिनी पुण्या माचींनाभिपुखी ययौ॥ ञुवरयन्त्युपमोगांश्च निषादानां च जातयः । यीवरादयिकरिव तथा नीरपुखानपि ॥ ५१ करीना किरातानपि चव हि} कालाद्रान्िवर्णोच दुर्णरान्स्तणेगरपितान्‌ 1} ५ सा मण्डले समुद्रस्य तिरोधूताऽमुपूप्रतः । ततस्तु पावनी भत्र भाचीमेव दिकं मता ॥ ५३ अपथान्छात्रवन्दीद्‌ इन्द्रु सरोऽपि च । तथा खरापयांसत्‌ इद्द्रशरफपथानपि ॥ ५४ मध्येनोद्यानंभकरान्टुयतावरणान्ययौ । इ्दरदरीपसपुदरे बु मविष्टा खवणोदधिम्‌ ॥ ५५ ततश्च निनि चागलसाचपाक्छ जक्रन तु । ताोपरान्पुल्रयन्तीह दतमाग।न्सद् दुकान ॥ ५६ पृवान्दे संश सेवन्पी न्ष सा वदहुवा भिरीन्‌ | कणपरावरर्णासेव पराप्य च्वमुखानपि 1 सिकेतापवतपरून्गला व्रेद्याधरन्ययां । नाग्पण्डकषठि तु अविषय सरा पदादाधप्‌ ॥ ५८ तासां नद्युपनद्यश्च अतक्ोऽय सदृशः । उपगच्छन्ति ताः सवा यता वपात्ति दाप्तवः ॥ ५९ चप्योकसायास्तीरे ९ बने सभि 1 हरिद्ग तु वसनि बिद्वान्कतेरको वशी ॥ ६० यज्ञापतः स स॒मद्‌निमिताजाः सुविक्रमः} तत्राऽऽगस्त्यः परिष्टो विद्दमिव्रह्मरगक्षसंः॥ कुषररासुचगा ह्यते चत्मारस्तत्ममाः स्पूनाः ॥ ६१ एवमव तु विज्ञेया ऋद्धः पतरेतव्रासिनाम्‌ । परस्परेण द्विगुणा धमतः कामताऽयत्तः ॥ ६२ देपकटंस्य पृष्ठे ठ सायन नाम तेत्सरः । मनस्विनी प्रभवत्ति तरमाञ्ज्यात्तिप्परत्त चसा 1 ६ अवर्ण्य द्यमयतः समुद्रो पूतरपश्िम । सरा विष्णापद नाम निप पतेतात्तमे ॥ ६४ तस्फदट्ये प्रभवति गाल्यक्र सत्व) चे या पराः पखाल्ममवाति हदखन्द्रममा महान्‌ ॥ ६५ तत्र जाम्बनरदी पृण यस्यां जाम्बनद्‌ शुभम्‌ 1 पयद्रं तु सरा नरु सूश्च पुण्डयक्रवत्‌॥ ६६ पुण्डर{का पयादा च तस्मान्ना वरानगेते । श्वत्ताटसमवतं पण्य सररतत्तरसानस्तम्‌ ॥ ६७ ज्याचा च मृगक्रान्ता चनस्पाद्ध्‌ स्चभनुः 1 प्थुपरत्सरः पण्यं च पद्ममीनद्धिजाद्रुखम्‌ 1 ६८ करपरक्तषसमावेषणं मधवत्समतः सखम्‌ । रद्रकान्वाोमाते सव्यात्‌ (नामव तद्धवेन तु 1 ६९ अन्ये चाप्यत्र विदख्यताः प्द्ममीनष्टरनाकुराः । नाना हदा जया नामद्रादशोदेयिस्रनिभाः ॥ तेभ्य॑ः दन्ती च माध्वी चदे नया भवभू्रनुः 1 यानि फिडुरपाचानितेय देषो न वपति ॥ द्धिज्नान्युदकन्यन्न मवहन्ति सरिद्रराः । पमो" दुःदभित्रैव धम्रतेव मदाणिरिः॥ ७२ पुरायतः महाभागा निश्तमा ठवण,स्मक्षि | चन्द्रकद्ुसवया आणा मदानश्चिः विशोचयः ॥ उद्ग्याता उद्रच्वार१। अवगाटा मदादधिम्‌ ॥ ७३ वि ^ भ्प्रवर्‌ 1.२. ४. ट. मटन 3३ स. ध. इ. -मरवन्हन्युस्तान्ववते ग1 * स, ट. शरदा कत्णा । ५ यर गध डटन्या। त 1६ वख.घनद्‌ मिगुषाय 1१५७८ ग.घ.श्छा नाशकः 1 ८ ख. ग. घ्‌. श. मागीस्य" } ६ क. ग्यान्भावः । १० क. "मस्कारा' 1 ११ क. (तान्माव॥ १२ स.ग. ध, वष्वौर० ) १२ क.त्‌* चारिसु* 1१५ य. तु भक्ष द्ना गा ¦ १५ ख. ग. घ. इ. लादि द॥१ ६-क. नन्वद्य । १५७ उ.प. ट, रः नुपप) श, रः प्रङ्स्प्‌ प । +< क च्रय्दाज" । ५९ क) याप्ताय 1 2२ = द्दाटया ने देवगा१॥ २१ गड. ना पृद्गाद्ष्यप्म॥ शदे श्रीपद्रपायनुनिपरणीतम्‌-- = (अ०८०-*८क)००४-८०।१-१ ( भुवनविन्या्ः ) + सोमङथ वराहश्च नारदश्च महौधरः। परहीचौमायतास्ते वे प्रविष्टा लवणोदधिम्‌ ॥ ७४ न्‌ = च ¢. ५ मे ५ (जन 3 खच्षं वलाद्कब्धन्‌ मनाक्तव प्रतः 1 आयत्तास्त मदार्चाः सप्र दुन्नेण श्त ॥ ५ नः चद्दरमैनाकयोमध्ये विदिशं दक्षिणं प्रति ॥ ७५ तत्र संवर्तको नाम सोऽग्निः पिवति तज्नलम्‌ । नाश्ना समुद्रः श्रीमार्नौवः स वडवएवः ॥ हादे मचिष्ठा ह पेता खव्णोदुधिम्‌ । महेन्रममवित्रस्ताः पकषच्छेद्‌भपात्तद्‌ा ॥ यदतदूश्यते चनद चवते छैप्णशशाह्ोति ॥ ४ ___ ७७ भारतस्य तु षपस्य भदास्ते नव कष लताः । ईदादतस्य दृश्यन्त तेवाऽन्यऽन्पत्र नाददते ॥ उतन्तरोत्तरमेतेपां वभपुद्धिहय ते मलैः । आसेम्मायुप्मपाणा्णां चर्मत्तः कामतोऽधत्तः ॥ ७९ समाश्चताने भृतानि गुभेरोस्तु मार्मनः । नस्तन्ति नानानात्ीनि तेषु वर्देप तानि वै॥ ए 09, अ ~ ५) इद्येषाऽपरारयतरपतं पृथ्वी विश्वं जगस्स्थितो ॥ ८० इति श्रीमदापरषणे वाधुप्रोक्त भुवनपिन्यासो नामसप्तब्वार्किरऽ्यायः ॥ ४७५ आ] दितिः शोकानां सपण्द्ाः- ३५०२ अथाण्टचत्वारिरोऽध्याय ॥ मृषनविन्याप्तः । सूत उवाच-- दक्षिणेनापि दर्पस्य भारतस्य निबोधत । दशयोजनपादसं समतल महार्णवम्‌ ॥ , १ चीण्येव जु सद्सएमि योनलानां समायतम्‌ । अतस्विभागविस्व त नानादुष्पफलोदयम्‌ | २ पिचयुबन्पं महाल तमे, कुलगूव॑तम्‌ । येन कुटतरैनकरस्तष्रीपं समलेटतम्‌ ॥ ३ मसन्नस्वरादुसालास्तत नद्यः सहस्रशः । दाप्यस्तस्य त द्वीपस्य अचा तरिपलोदकाः ॥ तस्य शेखस्य च्छिद्रेषु प्विस्तीभप्दायतेपु च । अनेकेषु सगरढधानि नानाकारा सर्मशः॥ ९ नरनारीसमादचानि युदितानि मह्लन्ति च। तेपा तछभवेशाने सदस्राणि शतानि चदे पुराणि सेनिविष्टानि, य्ैतान्तगेत्पि च 1 सु्वद्धानि चान्पोन्ययेकमराणि तान्यथ ॥ ७ दीघदरपथघराप्मनो नीटा रेषव्रममभाः 1 जातमात्रः मरनास्तत्र अक्षीततिपरमायुपः ॥ ८ माखामृूगतपर्माण्‌ः फटशूलाकिनस्तया । गोधर्मागो हनिदिएाः यो चोचारविवाजताः ॥ ९ चद्धीपं सादः पूरण पुजेः सुपरमाुयैः एवतेतेऽन्तशद्रीपा व्याख्याता अनुपूर्वशः ॥ १० िदान्निशच पञ्च!दात्पथ्व शी तिः शतं तथा 1 सहस्रमपि चाप्यक्तं योजनानां समन्तत; 1 २१ विस्तीणौधाऽऽपदायैय नानासन्दसमाफुलाः । चदिणद्वीपवर्वानि शद्रद्रीपाः सरसक्षः ॥ १२ ददं नरि = प => दवपधं नस्ति घ, पुस्तशचे। ॥ १९ म्‌ ॥ चको रक श्िणाग्ः1 दख कृष्णलः! *क च्छृतिः\भाः।५ स, घ, भमुद्धिच्यते । ‡ # ६ इ. “गश 1 च 1७, ठ. जातनि < क. "ह्थित्ता । इ" । स & नस्ता. 1३० । ९ खम. घ. शा. । परथिन्यस्वस्यद्री ॥ द. शा, 1 पािन्वस्यदरी 1 १० ख सदन 1 ११ग.य टपा ! १२ ख, नरन १३१. द. न्य वृद्धम" 1 {भर४२-्छा०1३-४०) वागरपएृद्मणमर्‌) १४२ { भवनचिन्य्रागः ) लम्ृद्रीपमरेक्ास्तु पटन्ये वितिधाश्रषाः । अन द्वीपः सपरार्याता नानारलाकरः कित्र ॥ दवीप यमद्रीपें मल्यद्वीपमत च | भशङ्दीपं युशदरीपं वरद्रीपपेवे च ॥ १४ अद्पं नित्रोध सं नानापंयवमाकुचम्‌ । नानाम्लच्छगणाकीर्णं तद्रपं बहुविस्तरम्‌ ॥ १५ देपविद्धपपए्णानां रत्नानाणाकरं क्षितौ । नदीतर रनेधित्रं संनिमं रवणाम्भसा ॥ श तन्न चक्रगिरिनीम रैकनिङ्घकन्दरः । तत्रसातु द्री चास्य नानासश्वसमाश्चपा ॥ २७ " सर मध्ये लागदङ्स्य नकद महागदः 1 कारम्या नागानय पराप्ता नदूनदापत्तिम्‌ ॥ 3८ यमद्वापापाति भाक्त नानारत्नाकराचत्तम्‌ । ( ~+तत्रा दत्तिपानाम पर्वतो धातुपराण्डतः ॥ सपुद्रगानां(णो) पभय भमवः काञ्चनस्य तु॥ २९ तथव पयद्रीपपेचमेव सुमततम्‌ । ) पणिरत्नाकरं स्फीनमाकरं कनकस्य च ॥ २० आकरं चन्दनानां च सथुद्राणां तयाऽ । ननाम्दैच्छगगाक्ञीर्ग नदीपषतपण्डितम्‌ १२१ तन श्रीमांस्तु पयः पतता रजनाकरः । महापरखय इत्यव परियातो बरपवतः ॥ द्‌ द्वितीयं मन्दरं नाम प्रथितं च सदा क्षितौ । -त्नानापृष्पफलोपनं रम्ये देर्बापिसेतितम्‌ ॥ अभस्यमधनं तत्न देबासुरनमस्छरनम्‌ ॥ २३ सथा काञ्चनपादुस्य मत्लयस्यापरस्य हि । निकुञ्चप्तणसोमाङ्गराभ्र्म पुण्यसेतिततम्‌ ॥ २४ मानापुष्पफलपेतं स्वर्गदापि विश्षिष्यत । सन्रदतरते स्वैः सदा पर्वसु प्द॑सु ॥ २५ तथा तिरूटनिलये नानायतुलिश्चषिन । अनेक्योननोस्सेथे विनरस्तानुदरीश्ट ॥ गक तस्य कटतटे रम्ये हेमपाक्रारतोरणा । निरृहव्ररुमी चित्रा हम्यभासादमाल्िनी ॥ >५७ वात्तयोजनेविस्तीणां ्रिंडादायामयोजना । नित्पमरयुदिता स्फीता छङका नाम पहापुरी॥ २८. सा कामरूविणां स्थानं राक्षसानां सद्ात्पनम्‌ । आतरासा चर्दप्राना तद्र्याह्वव्राद्रषम्‌ ॥ मातुपाणामपतव्रापा छ्गम्या सा पहप्रुरी ॥ | २९. तस्य दीपस्य वे प्र तीरे नदनदीपतेः । मोकणेनमेभेयस्य शंकरस्याऽऽकलयं महद्‌ ॥ ३० तथकराञयं विज्यं शद्वदीप्तमासिथितय्‌ । शतयोजनवरिस्तीभं नानाम्चच्छगणालयष्‌ ॥ -२६ #-। ९ सेच दङ्गगिर्नाप पातेशद्कदकरपमभः । नानारत्नाकररः पण्यः पृण्यङाद्ध।नेपवित्तः॥ ; शराद्ुनागा पद्ापृण्या यस्पाममयवत्‌ नदर( । यत्न शद्भवुखा नाप नागराजः कृनारखपः; ॥ ३ तथव कपुदद्वाप ननापुप्यापक्षाामतम्‌ | नानाग्रामस्माकाणे नानारसनाकर किवम्‌ ॥ र #: हन] म कुएदा नाम महामाया दुएठचित्तनिवहणी 1 महादेवस्य भगिनी अभाभिस्तामिस्व्पते।॥ ३५ तथा वराहृदषे च नानाम्डच्छगणाकरुने 1 नानानजात्तिमयाक्रीरगे नानापिष्ठानपत्तने ॥ 1 नधान्पयुने स्फीते पिएननकुते । नदरीरोलवनेयियेवेहुपुष्पफन्येषनैः ॥ ३७ वरादपतरनो श्वाम तेत्र रम्पः श्रिलोचपः। अनेककन्द्रदेरायदाानेक्नरङा।भित्तः॥ 1; तस्मीरसृरसपानीिया पुण्यतीरमतरद्गिणः 1 वाराष्टी नाम्‌ बरदा भवत, स्म प्रहानदी ॥ ३९ „ वागदरूपिणे तच चिषप्णतरे प्रभविष्णरे । नन्पदेषतास्तस्मै नमस्कुर्वन्ति मै मजाः। ० # दद्मर्घ नारित ख. पुस्त ! + भनु्िहान्तगनप्रन्यो द. पुस्त नाह्ति 1 >< इदमर्थे नादि क. वम. पुम्तज्प्‌ । ग, घ, इ. चदुप ॥ २ ग.च. निन्युद्‌ः । ३ खघ. कमं नाम द्वेस्य । ग्ग. इ. मवेकवस्प५क स्त गध. पुण्योप । ६ कः, "रल । ७ स, "निषोभनो मः ८ ख. म, च, ए. स्माषर्‌न । ९ च, "तादस्स 1 १९ च पम्तिश्रिश्रः ३१५२ 2 न्त 3 १च्दे शीमदैपायनएुनिपणीतम्‌-- [म१८८-र्८क ००१४२७१9] ी { यचनपिन्यसिः ) १ एवं षटेते कथिता अदुद्रीपः समन्ततः । भारतद्री पदेशा मै दक्षिने वहुिस्तरः ॥ ४१ एवपेकमिदे वपं वह्ुद्रीपमिदोच्पतते । समुद्रनलसभिन्नं खण्डं खण्डीकृतं स्पृतम्‌ ॥ शरे रष चतुपदा्रीपः सान्तरद्रीपमण्डितः । सानुदरीपः समाख्यातो जम्द्रीपस्य व्रिस्तरः ) ४३ इति भीगन्य~राण वायुभरक्ते गु प्रनविन्यातता नामाष्टचन्वारि शोऽ्यरायः 1४८ ॥ आद्धित; शोकानां समघ्मङ्ः-- २५४२ अभ कोनपता्त्तमोऽध्यायः + ^ ६ - भवनविन्याप्तः 1 सृत उवाच-- शक्दटीपं मवह्यामि यथावदिह सग्रहा । करणें यथात्र दवरो मे दिजोत्तमाः ॥ श जम्बदरीपस्य विस्तारादटिगुणस्तस्य विस्तरः । विस्तारात्ररुणच्ास्य परिणाहः समन्ततः ॥ तनाऽऽटतः सथुद्राऽय द्वोपन खचणादूकः ॥ < भ. त्र पुण्या जनपदाश्चिराच्च प्रयते पजा । कुत एव हि दुभिक््यं जसच्याभिभयेकुतः॥ इ तत्रापि पताः जराः सौव पणिभुपणाः। रत्नाकरास्तथा नद्यस्ताप्तां नामानि वदूयते(चम्यदहम्‌) युकषद्रीपादिषु स्वेषु सप्र सप्तम्‌ सपतप्न । ऋज्वायताः अतिदिङक्ं निविष्टाः पर्मैताः सदा ५ शुक्ष्रीपे तु वक््यामि सपद्रीपाम्महाचलछान्‌ । गोमेदकोऽत्न मयमः पर्वतो मयद्निभः ॥ ख्यायते तस्य नास्ता धै वर्प गोमेदकं तु तत्‌ ॥ 4 द्‌ द्विवीयः पवेतघन्द्रः सर्वौपयिस्मन्वितः । अन्विम्याथपरतस्या्ये ओपध्यस्तत्र सेस्थिताः ॥ ७ ततीयो नारदो नाम दुगेरो पदोच्छरयः । तत्ाचले समुतननौ पू नारदपती ॥ ८ चतुरथस्त् ै रैखो दुन्दुभिर्नाम नामतः । शब्दमृत्युः पुरा तसिमिन्डुन्डुमस्ताडितः सुरैः ॥ र्दा रज्छमयः श्राटमटशासुरान्तकृत्‌ ॥ (३ प्वमः सोमको नाग देमैयेत्रामते एर । रथन च हूतं चैत्र सतुरयं गरत्मता ॥ १० पष्ठस्तु सुभना नाम स एवपेम उच्यते । हिरण्याक्ष वर।देण तस्मिज्छेले निपद्धितः॥ १२१ वेश्राजः सप्तमस्तत्र भानजिप्णः स्फाटकां पदान्‌ 1 यस्माद्घ्नाजतऽनामतश्राजस्तेन स स्मृतः तेषां वपाणि वक्ष्यामि नामतस्तु यथाक्रमम्‌ । गोरेदुं भवम वपष नाप्ना शान्भयं स्मृतम्‌ ॥ न्द्रस्य शिखरं नाम नारदस्य सुखोदयम्‌ । आनन्द दुन्दुमेवपं सोपकस्य दिवं स्मृतप्‌ ॥ लेणकमूपभस्यापि तैचाजस्प शुषं तथा ॥ ९ १८ ५३ [4 + [1 [2 1.1 1 न्नै एते धु देवगन्धर्वाः सिद्धा सह चारणैः । विहरन्ति रमन्ते च दश्यमानास्तु मैः सह !॥ १५ तेपां नद्यश्च सपैव मिवे समुद्रगाः । नामतस्ताः भवक्ष्यामि सपु गङ्गा मदार्ददयीः शदे (#अनुतेप्ता सुततप्षव लिप्पापा पदिता कतुः । अमृता सक्रता चैव सपाः सरिदां वराः)! भिगच्छन्ति ता नद्स्ताम्यधान्याः सदशः 1 वह्दकाव्रोवत्रलयो यतो वर्षति पासवः ॥ ५ हभ नर प % धनूधिद्रान्तैतम्रन्यः क. शुस्तके नासति ।॥ १.१.१. ४, "दाल २1२ द. नन्तायं 1 ३ कन. गड नद्‌ा अ [-अर४९- छ ०१९४४} वायुपुराणम्‌ } १४७ ८ भुमनविन्याप्तः ) ताः पिबन्ति सदा दु नदीजनपदास्तु ते । शमा शन्तवदा्रव मपोदायपे चते छिताः ॥ अनन्दा छपरावेव पपकत (तरः सह्‌ । वण्न्चम्रचारयुक्ताः प्रजास्तेष्वथ सवशः |) ० सरैप्वरोगाः सुवन्टार भरजास्त्वामयवाजेताः । अधररस न तेष्वस्ति तयैवीत्सविणी न च मै तत्रास्ति युगावस्था चतुयुमह्ता कचित्‌ । जतायुगसपः काटः सर्वदा तत्र वतते रेद्‌ पुकषद्रीषादिष मेयः पश्चस्फेतेष सवेश्चः । देशस्पातुवियानेन कालस्यादुकरिवाः स्पृताः 1 २३ पश्च पुपरसदस्ाणि तेषु जीवन्ति मानवाः । सुरूधाश्च सतेपाश्च अरोगा बलिनस्तथा ॥ २४ सुखपायुर््ं रूपमारोग्यं धमं एव च । पुकषदरीपादिषु चेयं श्ाकदवीषान्तक्ेपु.॥ / २५ शरद्रीपः पृथः श्रीमान्पर्व्ोषनघान्यवान्‌ । दिव्पौपधिफशोपेतः सर्वोपधिवनसपतिः ॥ रष आतः पद्भिः सवग्रापाम्या)पणयैः सदसः । जम्बू्ेण सरूमातस्तस्य पध्ये द्विजोत्तमाः ॥ गक्ष नाप महरृक्षस्तस्य नान्न स उच्यते ॥ २७ स तन्न पूज्यते स्थाणुमध्ये जनपदस्य हि 1 स चा्पाश्चरसादेवःपुरद्रापप्माहृतः 9 रट मुश््रीपस्य खेदं वैपुरयादिस्तरेण तू 1 इयेष सेनिबेशो वः पजद्रीपस्य कीतित आनुपृच्यां प्तमासेन साख तं निवाधत ॥ ` १९ ततस्तृतीयं द्वीपानां शाटमखं द्रीषषुत्तमदर्‌ ! शारपलेन समुद्र दवीमेनेश्चुरः गोदः ॥ ४ पुसद्रीपस्य विस्तारहिरुगन समावृत्तः ॥ ३० तत्रापि पर्वा सप्त चि्गिया रत्नयोनयः । रत्नाकरास्तथा नश्स्तेणं वपु सप्मु+ ˆ २१ प्रथपः सूपतेकराशः कुदो नाम प्रेतः \ सवधातुपरमेः गृ; किखानारसतमुद्वतः ॥ ४२ विवयः पतस्तस्य उन्नतो नाम विश्रुतः ? दरितालमयैः दङ्गेदिवभाटद तिष्ठति ॥ ३३ तृतीयः पर्मतस्तस्यं वाहक इति धुतः । जाल्य्खनमरयेः शृद्रदिवपाषटय तिष्ठति ॥ ३४ चतम; पतो द्रोणो यक्तापध्यो महावलः । चिग्रट्यकरणी चैव मृतसंजीवनी तथा |} ३५ कदुस्त॒ दशमस्त पेषः सुपहादयः 1 दिव्यपुप्पफोपेता टक्नवारत्समाटतः ¢ ६६ छस्त पर्मतस्तन सरिषो मेषसंनिभः । यसिमिन्सोऽदिभिवसतति परदिषो नाप वारिजः ॥ ३७ सष्ठमः पवदस्त वुश्रनाम भाव्यते । तत्र रत्नान्यनेकानि स्वय चया वातवः ॥ मजनापतिपुपादाय भ्रानाप््ये विपि; स्वरयप्र्‌ व< इल्येते पततः सतत सरमे पणिश्रपिताः । तेषां व्फीणि ब्यानि सत लु शुमानि.क. कुपरदाखपयम्‌ श्वत्प॑मतस्य सु खाादेतम्‌ ॥ २९ वद्यहकस्य सीरं द्रोणस्य हमिति स्पूतमर्‌ । कङ्कस्य वदनं नाप मदिपस्य तु मानप्तप्र्‌ ॥ ४० कफदः सुरणं नाम सप्नतानि तु सस्चथा । वपाणि पवनाम्रव नदीस्तेषु निधत्त ॥ ४ पानीतोया वित्रणा च चन्द्रा क्रा विमोचनं ॥ [नरतः सप्तमी तातां प्रत्विपतु ताः स्पृताः „ तातां समीपमायान्याः शतश्नोऽग सदष्वदः । यथात्याः परिमेस्यात श्रद्धयास्तु बुभूषता) इयेष संनिविक्ष चः श्रारपटस्यापि कीतितः । क्ष्कतेण संख्यातस्तस्य मन्ये मदादुमः ¶ ४४ "~~~ १य.न्तोप। २ चधर.णष्टतुनिः। 3 गध. ६. वपिसिः = च ड वतम्बुभ धकर लिभिस्वय ६ द, ्युत्तरस्य। ७. ट, श्टाक्स्यतु जी ख. घ. द, शमा ।९ घ, यानि ॥ द. यानी! +; शरीमहपायनपुनिपणीपम्‌-- [अरदो <४१- ७ ( भुवनव्िन्णम > + शरारमलिविदुलस्न्धप्तस्य नान्ना स उच्यते । शासनिस्तुसमु्रेण सुगेदेन समन्ततः ॥ वरस्वाराच्छटपलस्यद समेन त सप्न्चतः }\ ५५९ उत्तरेषु तु धपत्ा द।प१एु णन भजा; । सथानं यथान्यायं क्रवतामे सवाधन ॥ ४३ कुशद्रीपे मवस्यामि चतुर ते समापतत; । सुरोदकः परिवृतः कुरदरीमेन सर्वतः ॥ ४७ सपव यरयस्तत्र वण्यमानाननिषोधत । शासमरस्य तुं विस्ताराद्गणन समन्ततः ॥ 9८ कुशदीपे तु पिङ्ञेयः परेतो विदुमोचयः । दीपस्य पथमम्तस्य द्वितीयो हेमपर्वतः † ७९ नृतया धुत्तिमाननाम जीपूतसष्को गिरिः ! चतुथः पएष्पयान्न'म पथपस्तु दुशश्ञयः ॥ ८० पृष्ठो दरिणिरिनीम सप्रमा मन्द्रः स्मृतः पन्दरा इति ह्या नाम मन्द्रो दारणदषाम्‌ ॥ ५१ तेपापन्तसनेप्कम्भो द्विगुणः परिदारितः 1 उद्धरं पथमं वनं दितीयं वेणुमण्डलम्‌ )} र तृतीयं स्वरथाकारे चतुथं रणे स्मूनम्‌ । पक्षम धततिमदपं प वरं पभाङ्रम्‌ ॥ सप्तमे कपिर नाप सते षपता ५३ एतेषु देबान्धकौः प्रमास् जगदीश्वराः ¡ विहरन्ति रणन्ते च शपमानास्तं बर्पशः 1 ५० न तेषु दस्यवः सन्ति स्टेच्छनात्यस्तयैव्र च । गौरमांपों जनः सर्वः कपा न्िगरते तथा ॥५५ सेत्रापि नधः सैव धुतपपाः सित्रास्तथा । पवित्रा सतततिरैव युतिगमा यदी तथा! ८६ अन्यास्ताम्योऽपरिज्नताः शतशोऽथ सदशः । अभिगच्यन्ति ताः स्री सनो वेर्पति वामवः तादने रवदीपा दातः परिवारितः । पङिपः सतु विस्तारान्कुशद्रीरसमेन तु ॥ ५९८ इत्यप्‌ सनिदेशो बः फुशटीपस्य वितः । कोजद्रीपस्य बिस्तार्‌ बरहपास्यदपतः परम्‌ ५ ५९ फशाद्ीपस्प तिस्ताया्गुणः "स तु वै स्पृतः। धृनोदेकसपुद्रो व ऋौशदीमेन सेहत: ।॥ ६० सस्मन्दीये नगश्रेष्ठः क्र चम्तु प्रयपा गारः 1 क्रचातपरा वामनको बांमनादन्धक्रारषः }) ६१ अन्धङारासपरश्चापि दिवाष्सनाप पर्वतः । दिवाहतः परच्ापि दिषिन्दो गिरिरुच्यते ॥ द्र दिदिन्दासरतश्ापि पण्डशको महागिरिः 1 पुण्डराङारससरश्वापि माच््यते दुन्दुषिस्वनः || ६३ धत रत्नमयाः सप्त क्रौचदठीपस्य पवताः । बहवक्षफलोःता नानाकक्षलतावनाः ॥ ६४ {*अ०४९छ ०७४-९९ 1 मीदुपुराणप्‌ । ११९ ग ( भुवनाविन्यास; ) 1 अत उर परवक््यापमि छाकदरीपस्य यो विधिः । शकृदरीपप्य कृत्लस्य यथादद्धिह्‌ निश्चयात्‌ ॥ शणुध्वं वै यथात द्वुवतो पे पथाथवत्‌ ।! ८४ क्रौश्वदरी पस्य दिस्ताराद्धिगुणस्तस्य विस्तरः । परिवार्यं समुद्रं घ दधिपण्डोद्कं स्थितः ॥ ७५ सत्न पुण्या जनपदाथिराव श्चियति जनः कुत एव त दुर्भिक्ष जराव्याप्रिभयं कुतः ॥ ५६ तत्राप पर्वताः शश्राः सत्तैव परिभृधिताः । ररनाकरास्तथा नदयस्तासां नामानि मे अण ॥ ७७ देवापगन्धर्भयुतः मथमो मेररच्यते । भागा यतः ससौवणे उद्यो नाप पर्वतः ॥ ७८ तन मेघास्तु ट मभवन्ति च यान्ति च । तस्यापरेण सुमहाज्ञलधासे रहागिरिः ॥ ७९ तस्मान्नित्यपुपादतते बावः परमं जखम्‌ । ततो वर्धं मभवति वपौकारे मरनासिई ॥ ८० तस्पाप्रे ेवत्तको यच् नित्यं भतिष्टितिः । रेवती दिषि नक्षत्रं पितामहदतो गिरिः ॥ ८ तस्यापरेण मुमहाज्दयामो नाम महागिरिः । तस्माच्छयापल्वपापन्नाः मजाः पृरमिपाः जिल ॥ तस्यापरेण रजतो महानस्तो गिरिः स्पूनः । तस्पापरेगाऽऽभ्बिकेयो दुर्गः ररैखो दिमचितः ॥ आस्पिङ्ेयात्पसो रम्यः सर्वापधिसपन्विनः । स चेद केशरीरयुक्तो यतो यायुः भरवायति ॥ ८४ शृणुध्वं नाप्रत्तस्तानि ययाददनुपूवशः । उदयस्योद्यं बभ जलदे नाम श्िश्चनम्‌ ॥ ८५ द्वितीयं नटधारस्य सुकमारपिति स्पृनप् } रवनस्यतु क्रामारं ज्यामस्य तु मणीचक्प्‌ ॥ < भस्तस्यापि शुभं दर्प विज्यं फुस॒मोत्तरम्‌ । आस्त्िकयस्ण मोदाकं केसरेषु मदाद्ुषप्‌ ॥ ८७ दीपस्य परिमाणं च हस्यदीपस्वमेव च । शाकद्वीपेन तरिरूपात्तस्तस्य मन्ये पनस्तिः" ॥ श्राङो नप पहाषक्षस्तस्य पूजां पयुञ्जते ॥ < पतेन देवगन्धर्वाः सिद्धाश्च सह चारणः । विहरनिन रमन्त च दृषयपानाय तैः सह ॥ ८९ तत पुण्या जनपदाथातुव्यस्मन्वित्ाः । तेषु नघयथ सप्तैव परतिवरपं सथुद्रगोः ॥ विद्धि नौक्नथ(्ना च) ताः सर्व गङ्गाम्ताः सप्ता स्मूः॥ ९० भयमा. सकुमासीति गङ्गा दितरजदया तथा । अनुतप्ता च नान्नव नदरी सपरिङीठिनि ध ९९१ फमारी नाप्रतः सिद्धा द्वितीया सा पुनः सती । नन्दा च पृप्रैती चेद तृतीया परिकरीतरिता ॥ शिवेति चतुरा स्याच्निदिवा च पुनः स्मूना ] इष्ठ पञमी ङेया तमेवं च पुनः पतुः ॥ पेसुका च धता चव पष्ठी अपरिकीतिता 1 एताः सप्त मदहागड।१ प्रतिवम दियोदकाः ॥ भावयन्ति जनं सं शाकद्रीपनिग्रा्तिनम्‌ ॥ ९.५ अनुगच्छनिि तास्त्वन्पा नदीर्नधः सदक्तः 1 वष्दरपरिखावा पत्तो वनि बाप्तवः॥ ९५ तासां तु नामघेयानि परिमाणं तव च। न शग्पें परिसंख्प्ातुं पण्पासाः मखुततषाः ॥ ताः पिवन्ति सदा दषा नदौीजनक्दास्युते) शद शोदापायन रिस्तीर्णो दरीपोऽषौ चक्रपेस्विनः। नदीनः मरतिच्यनः पररतध्राथ्रमनिर्मः॥ ९७ रामपातुतिचिभय मजिविदरुमधपितैः । पुर विनिधास्दः स्फोि्मनश्धैगि ॥ ९८ यूपः दृष्पफनोपतः समन्ताद्धनपान्यनव्रान्‌ । प्रीरेदेन सण्रेण सनः परिारिनः ॥ शाक्दरीप्सतु विस्तारारसमेन तु समन्ततः ॥ ११ १ द्‌ "द्विना 1२९२१ २. प २. गर्रदादा द उस. गप. ब्‌) दा र भ. 1 तिष्ठाम "भ ६. गमकष १५६ पठता 1 रफ. र. "दिध ८ ६.९ 1९ क इयम । १५० परगदधेपायनषुनिमणीतम्‌-- = ({अशध्द्ो० १००-१२८१ ध ( भवनव्िन्यातः ) ` तसिपञ्नपदाः पण्याः पवेतान्तसिते शुभाः । वणाश्रमसपाक्रीणा देशास्ते सप्त वै स्मरताः ॥ न॒ सकरथ तेष्वस्ति व्णाश्रमक्रतः कयित्‌ । पमेस्य॒चाव्यभीचारदेकान्तसखिताः मजाः «॥ नतेषु खोमो माया वा ईष्यौऽसूयाऽधरतिः कुतः। विपर्ममो न तेष्वस्ति एतत्सराभाषिकरं स्पृतम्‌ करोत्पततर्य तेष्वस्ति न दण्डो न च दण्डकाः । स्वधर्मेणैव पर्मज्नास्ते रक्षन्ति ` परस्परम्‌ । एतावदेव श्क्यं वृं तदमिन््रीपे निवासिनाम्‌ । पुष्कर सप्नमं द्वीपं भव््यामि निवोधत्त ॥ १५० पुष्करेण तु दीषेन रेतः क्षीरोदके वहिः । शाक्रदरीपस्य व्रिसाराद्िुणेन समन्ततः ॥ १०५ युष्करे पवतः श्रीमानेक एव महाशिलः । चितरणिमबैः ग्रैरः शिखरैस्तु सयुच्छ्िः ॥ १०२ द्वीपस्य तस्य एूवोधं चिजरसानुः स्थितो महान्‌ । परिभण्डलसदरसण विस्तीणः पवर्रिंशतिः ॥ उर्ध्वं चैव चतुक्षिशत्सदसाणि समाचितः 1 द्वीएधस्य परिस्वामः पवतो पानसात्तमः ॥ १०८ स्थितो वेलासमीपे त्‌ नवचन्द्र इबोदितः । योजनानां सदघ्रगि ऊध्व पचदुच्दरितिः ॥१०९ तावदेव स विस्ती णः स्त्तःपरिपण्डलः । स पतरं द्रीपपश्चा्पे -मानसः पृथिवीधरः ॥ ११०. एरु एव महासानुः संनिवेश्ाघ्धिधा छतः 1 स्वादूदकेनोदधिना सवतः परिवारितः ॥ १११ पष्करदरीपविस्ताराद्विस्तीरणोऽसौ समन्ततः \ तसमनदरीपे स्मृतौ द्रौ तु पुण्यौ ननपदौ चुभौ ॥ अभितो मानस्रस्याय पर्दतस्यानुमण्डखो ॥ ११२ महायीतं तु यदव्पं बाह्यतो मानसस्य तत्‌ । तस्पैवाभ्यन्तरे यत्त॒ धातक्रीखण्डमुस्यते ॥ ११३ दश वपमदस्राण तत्र जीवन्ति मानवाः; । आराग्पसुखभूयिषठा पान्त सिद्धिमास्थिताः ११२ सममारत् रूप च तस्मिन्वपटरय (स्थतम्‌ । अधपाचमा न तष्वारस्ता तुट्यास्त रूपशीकत १॥ न तत्र वञ्चको नेपा न स्तेया(य) न भयं तथा। निग्रहो न च दण्डोऽस्ति न रोभोन परिग्रहः सल्यारृतं न तत्रारि धर्माधर्मौ तयैव च । वणश्चपणा वातत वा पापारये बणिविक्रया ॥ त्रयी विचा दण्डनीतिः लु्चपौ शद्यमेव च 1 वर्पदये सर्वमेतत्पुष्करस्य न विद्ते ।॥ ११८ नत्र नदो वर्प च शाततिप्णवा न व्द्त । रद्धस्जान्युदुक्ान्यत्न गिरिपश्र(स)वणानि चे ॥ उत्तराणां कुरूणां च तुर्यकाला जनः सदा । सवत्र सुसुखस्तत्र जरषछठिमनिवाजतः॥ १२० दलप धातकाखण्डे महावीते तयेव च ! आटुपृव्याद्विषिः कृत्लः पुष्करस्य भकीतितः ॥ १२१ स्वाद्दक्रनाद्‌ धना पुष्करः परिवारितः । विस्तरान्पण्डखचेव पष्कदस्य तथेव च| १२२ पव द्वीपाः सपदरसतु सप सप्तभिराटताः । द्वीपस्यानन्तसे यस्त॒ सपुद्रम्तत्समस्तु सः ॥' १२३ श्न द्वापसपृद्राणां वृद्धिज्ञया परस्परात्‌ 1 अपां चेव शयद्रेकास्सयुद्रा ईति संक्िताः 1 -१२४ ऋपया नवस्न्लास्मन्पजा चस्पाचतुषघाः । तस्माद्रपपिति पाक्त प्रजानां सखद हु तत्‌ ॥ अप इल्यव चऋपिणी वृपः दाक्तिपयन्धने रतिप्रवन्धनात्सिद्धं बपत्वं तेन तेषु तत्‌ ॥ १२६. गुपक्ष चन्द्रबृद्धा समुद्रः पयते सदा 1 प्रक्षायपाणे वदुर क्षायत्तेऽस्तमिते खम | . १२७ आपयमाण उदधिः स्त एवाामिष्रूयते । तत्राऽपक्षीयपाणेऽपि स््रार्मनेवापक्रप्यते | २२८ भख. रिताःश्युः 1 २ द. ष्ण््ट्प 1 ३ य,ग. च. श्रे सर्वः । र्ग. घ. ट. यनतः! ५.१. ध. ड, शवाः भक्तेगाः सु 1 ६ ड. धगक्रया॥ न" । ७ स. प्पाक्िल्पमेन ॥ < च. ड. वाः 1९ क सण्ठोम[ १० क. द्रस्तुं ममन्तततः । ए” । ११य. ध, षिद्‌" 1 १२ क. च्रःपयोषु" 1 +3क ने । द्‌") ११्क. ट. तदा| १५ ख. ड. न्द्छः क्षीर । ग. हुतः" । ` छ [अ०४९छो०१२९-१५२ } वायुषुराणम्‌ । १५१ 7 ( मुवनत्िन्यासः ) रखास्थमधचिसरयोगाज्चपुद्रिच्यते यया । तथा प्रहोदधिगतं तोयपुद्धिन्यते ततः ॥ १२९. अस्यूना द्यतिरिक्ता् व्षन्लयापो दृसन्ति च । उद्यास्तामितेधरन्दोः पक्षयोः शष्ृकृप्णयोः ॥ घ्षयनवु द्धिरेवषुदधेः सोपत्रद्धिक्नयात्ुनः ॥ । १३० दशोचतराणि पञचत्र अहीनां शतानि तु । जगं द्धिः क्षयो चः समुद्राणां तु पर्वसु-।| १३१ द्वियपस्वास्स्मृता द्वीपाः स्वतश्ोद्‌काषटताः । उद्‌कस्योऽऽधानं यस्मात्तस्मादुदधिरुच्यते ॥ अपर्वाणस्तु निरयः प्रमिः पर्वताः स्पृताः । पुक्ञदीपे तु गोमेदः पर्मतस्नेन चोच्यते ।॥ १३२ रात्पाशः त्रारि पुज्यते च मदादुभः । कुशषटीमे ऊुजस्तम्वस्तस्य नाज्रा स उच्यते ॥ ऋ शवद्रीपे गिरिः क्रोधो मध्ये जनपदस्य द्‌ । शाकद्वीपे दमः शक्रस्य नान्ना स उच्यते ॥ न्यग्रोधः पुप्करद्रीपे तत्र तैः स नपस्कृतः 1 पदादेषः रज्यते तु बरह्मा भियत्रनेश्वरः॥ ११५ तप्मिन्नियसति व्रह्मा साश्ः साधं प्रनापतिः } उपासते ततर देवाक्तप्िन्मदर्पिभिः ॥ सतन्न पुज्यते च्व दुवरदवात्तमात्तमः | १३६ जम्बुद्रीपासवतेन्ते रत्नानि विविधानि च । दीपेषु तेषु सर्गेषु परजानां हि कराह ॥ १३१७ सनरश्चा व्रह्मचयण स्रलयन च दमन च । जारागपाद्रुःप्रपणाद्धु देण च समन्ततः |॥ १३८ ` एतस्मिन्पृष्करद्रीपे यदुक्तं यधकेद्रयम्‌ । गपायति मल्नास्तत्र स्वय सञ्जनप्रण्डिताः॥ ११९ इभ्वरो दण्टपुव्यम्प व्रह्मा त्रिपुवनेन्वरः । सविष्णुः सरिग्रो देवः स पिता स पितामहः | १४० मोजनं चोभ्रयस्नेन तत्न स्वययुपरस्थित्म्‌ । पदप सुषदाकीयं अञ्जते च मनाः सदा॥ १४ परेण पुष्करस्याथ जदलयायः(य॑) स्थितो महार्‌ । स्वादूदकः सयुदरस्तु समन्तास्परििषटितः ॥ परेण तस्य महती दयते सेकंस्थितिः 1 काञ्चनी द्विमुणा मृधिः सवा चकदिलोपमा ॥ १८१ तस्मात्परेण गरीरस्तु मर्यादान्ते तु ण्डलम्‌ 1 भकाशयाभकाश्चय छोकराखो फः स उच्यते । १४४ आशष्टोकस्तस्य चारक निरालोकस्ततः परम्‌ । योजनानां रदघाणिः दश तस्थोच्छ्रषः स्एतः।। तावांश्च विस्तरस्तस्य पृथिव्यां कामगश्च सः 1 आके योकशन्दस्तु निरारुनिः सलोकता ॥ रोकार्थं सैमतो खोक निरारोकस्तु बाच; ॥ ४ १५६ रोफविस्तारमातरं तु आलोकः सर्वतो बहिः । परिच्छिन्नः समन्ताच उद्केनाऽऽ्रतथ सः ॥ निररेपखसपस्थापि अण्दपतरख तिष्ठति ए " १८७ अण्टस्पान्त।स्त्वेप टाच्ः सप्द्रषा च मेदिनी 1 मूः कोऽथ युवेन्दाङः स्वन्यकिाऽथ मटस्तया जनस्तपस्तथा सत्य पतावादहटासग्रहः 1 पएतेत्रागव ज्ञेया म्द करान्तेन्रय ततपरः ॥ ८२ फुम्भस्थायी भवद्याद्कम्‌ सैच्यां दधि चन्द्रमः । आद्विदः शुद्धपक्षस्य वपुरण्डम्य तद्धिधम्‌ ॥|- अण्डानाभीरक्नानां त॒ कौच्यो स्ेणाः सदस्यः । तियरु्यमवस्ताच कारणस्यान्ययारपनः ॥ करणः भाङृतस्तन दयते भतिमपेमिः ॥ १५१ दुमाविक्येन चान्वान्यं वारयन्ति परस्परम्‌ । पररपरायृनाः मर्वे उत्पन्नाश्च परस्यसातर्‌ 1 ११२ 4 = १, उपास्यः 1, उपरििमः ।प.ट. उपास्यः 1 २ सप्‌. द, श्टूगुरनां) ३ ग.ग.र. ट मुदो ठप, शतस्य निरयन यन्यि ५ स-यनस्वावान ६ क. पुर $ ० द मारिष 1 = ग. पद्यमद्धषुत ते तया ए. त्वदा नन, ।१ग्य. प, ह, सनदपः) ११२. ट, पाव्वदते। + 91 गय भ. मदा १३. द. "प्ट दनव म. प ट प्प. 1} = + ------------- ~ [1 शर्‌ श्रीमह्रपापनमुनिप्रणीतम्‌-- [अ०४९- छो ° १९३१५०८ } ८ मुवनविन्यातः ) ४ 0 अ का 9 ५ = = अण्डस्यास्य सपरन्तात्तु संनिविष्ट घनेद्षिः 1 समन्तेन तोयेन धारयमाणः स तिष्ठति ॥ याध्तो घनततोचस्य तियरध्वातुपण्डलमर्‌ । धायमाण समन्तात्तु तिष्ठत यनतेनक्ता ४ १५ अपोगहनिभो वहिः समन्तानपण्डराट्कतिः । समन्ताद्धनवातेन धायमराणः स तिष्ठति ॥ यनवातस्वथाऽऽकाशं धारयाणस्तु तिष्टति ॥ १५५ भृतादि्च तथाऽऽकरि भताव चाप्यसौ महान्‌) महान्न्याप्नो छनन्तेन अन्यक्तेन तु धायेते ॥ अनन्तमपरिव्यकत्त दशधा मूष्ष्प पव च । भनन्तमङृतार्मानपनाद्विनिधनं च तत्‌ ॥ १५७ अतीत्य प्रतो मोरमनाटम्बमनामयम्‌ । नैकयोजनसादसरं विग्रहृ तमोवृतम्‌ ॥ १५८ तम एव निदयलोकमसयादमदेकिकम्‌ । देदानाभप्यविद्िते ज्ययहारवरेवाजितप्‌ ॥ १५९ तपसोऽन्ते च विर्परा्तमाकाशान्ते च भारम्‌ । मयादायापरतस्तस्य प्रित्रस्याऽऽयतनें महत्‌ ॥ त्रिदशानामगम्यं तु स्थाने दिग्यतिति श्रुतिः । महतो देवदेवस्य ममराद्ामां व्यवदस्थितम्‌। १६१५ चनद्रादिल्यागति्ास्तु ये लोकाः मथिता वुः | ते छोका इत्यभिष्िता जगतश्च न स्यः॥ १६२ रसातन्नलात्यप सतै नोर््वतलः पितौ । चष सकन्धास्तया वायोः सवक्यसदना द्विजाः ॥ १६१ अआपात्ताखाद्ििं यावदत्र पञ्चविधा गतिः 1 मपाणमेतनगत एष सप्तारसागरः ॥ १६४ अना्न्ता प्रयाद््रं *क्नातिसपद्धेग ! विचित्रा जगतः स्म व भवकिरनवस्थता(॥ १६५ सयतद्धौतिके नाम निसगवहुतिस्नरम्‌ । अतीद्धियमहामायः सिस्व न्‌ चक््यते ॥ ददै ˆ पृथिव्यां चाद्धिवायनां महतस्तमपरस्तथा । ईश्वरस्य तु देषस्य अनन्तस्य द्विनोत्तमाः ॥ १६७ क्षसो वा परिमाणं दा अन्तो वाऽपि न दिः । अनन्तं एष सर्वत्र सवेस्यनिपु पव्यपे ॥ तस्य चोक्ते पया पूय तस्मिलामालुकीपैने ॥ १६८ य एष श्िवनानच्ना दि तदः कारल्यन कीितम्‌ । स पुष सपत्र गतः सवस्यानेषु पूरयते 1 भृगौ रसातले व आकाशे प्नेऽनले । अ्णत्रेपु च सरयु दिति चेव ने संक्रपः॥ १७० तथा सपनि विंहेय एष प्र पदादिः । अनेकपा तरिमक्ताद्गो मदापोनी महेश्वरः ॥ सर्बलोकेष लोकय इज्यते षहुधा मथः ॥ १७१ एं परस्परोत्पन्ना धान्त च परस्परान्‌ । अधादयेयभावेन विकारास्ते पिक्षस्णिः ॥ १७२ पृथ्ट्पदरुयो विकारास्ते परिरदिन्‌ःः परस्परम्‌ 1 परस्परा यृक्रानत्‌ भावष परस्परम्‌ ॥ १७६३ यस्मा तेऽन्योन्यं तस्पास्स्ययेपपागताः 1 मोगासन्द्मविश्चपास्त्‌ विदोपान्यान्यवेशनादे ॥ पृथिन्याधाथ यायन्दाः परिच्छिनासमस्तुते। * गणापरययस्तारेण परिच्छदो विशेषतः 1 शेषाणां वु परिन्छदः सोौकम्पाननेद विभाव्यते 1 १५५ भिभ्यः प्रतस्तेभ्पो द्राः परतः स्मृतः । भृतल्पखार भकग पाणच्छनन सप्रशः ॥ पाति मष्ति पात्नाभे ययैवान्तमतानि तु 1 भवन्खन्पोन्यहनानि परस्परसमाश्नपाद्‌ ॥ तथा वालोक आकरा भेदस्तविन्तगता मताः ॥ १.७७ ङुरश्तान्येतानि चत्वरि अन्पोन्पस्पाविकान्‌ हु यदवदरतान भतान तावदुत्पत्तिरुच्यत्‌॥ १५८ .----------~ ५ १. न्तादिन'। रप. ए. ददशि 1 शरान गरयः दती श्रः | ४, ग. प, ए. श्टवाः | दिः। ५ स्पर्ग) ६ र. ध. रान्‌ 4 भा 1 3 एम, मावगद्यकत्वण्न्‌ १८ ख, ग. दइ भ्या श्लो ११. चन्या वे ध 3021, [०४९९० ° १७९-१८६।१- १३] वादुएुराणम्र्‌ 1 १५३ { भ्योति््रवारः) जम्ूनामिह सेसकासो भृतेप्वन्र्मतो मतः 1 ्रल्ाख्यांव च भूतानि कारयोप्पचिर्न विधते।।१७९ तस्परान्परिमिना भेदाः स्थताः कायीत्मकास्तु ते ! करणार्मकास्तयैव स्युर्भेदा ये महदादयः ॥ इत्येष सेनिवेशो बो परया भोक्तो विभागः 1 सीपसपु्रोया यायातथ्येन वै द्विनाः ॥१८१ विस्तारान्पण्डलाचेव मक्षख्यातेन चत्र हि। वेश्वष्पं भधानस्य परमाणकदात्रकम्‌ ॥ १८२्‌ आ्ष्ठान भगवता यस्य सेद्‌ जगत्‌ । एत्र भूतगणाः सप्‌ सनातः परस्परम्‌ ।` १८३ ११ एतावान्सं निवेशस्तु मया च्रक्यः भमापितुम्‌ 1 एतारदेष श्रोतव्यं संनियेशे तु पाथिव। १८४ सष्ठ परहतयरत्येना धारयन्ति परस्परम्‌ । तास्ंसपप्ररिमाणेन यपं रुपातुमिदोच्यतते ॥ असंख्येषाः प्रकृनपसतिर्यमुषवपपश्च याः ॥ १८५ तारकासंनिवेश्रश्र यावर्व्यं तु मण्डलम्‌ । पर्पादासनिमेस्तु मूमेप्तददुमण्डलम््‌ ॥ अतः प्रं परवक्ष्यामि पृथिव्यां वै द्विजोचमाः ॥ १८६ इति भ्रीमहापुरणे वायुप्रोक्ते मुदतोभन्पासो नामेङोषव्वाशो ऽध्यायः ए ५९] या्ंतः -छोक्ानां समण्पङ्ाः-- २६३१ + भष प्वारोऽच्याधः। उगोतिप्मचरः। सूर उवाच- अधः परपाणमुध्यं च व्यमा नियोधत । पृथिती वायुराकाशमापो उपोत्तिथ पशमम्‌ ॥ अनन्तघात्तयो देते यपापक्रास्नु पदोिताः ॥ : जननी समभूतारनां सर्वभूतधरा परा 1 नानाजनपदाक्री्णा नानापिष्ठानपत्तना ॥ म्‌. नानानदनदीनैला नैकजातिसमाङु्टा । अनन्ता गीयने देवी पृथिवी वहुतिस्तग ॥ ३ नदीन्द सषुदरस्धास्तथ सद्राश्रयाः त्सः ! प्वतास्ाशपस्याश्च अन्तध्रप्िताद्च या\॥ यपोऽनन्तांय विततियास्तपाऽनिः सवेन्करिकः ! अनन्तः प्टयने चेव व्यापकः सवस्भवः ॥५ तथाऽऽकाशमना दमे रम्ये नानाभ्रयं स्मृतम्‌ । मनन्त मयितं स्व वारुथाऽऽकाशसमयः ॥ ६. आपः पृथिच्ापुटरे पूवीं चोपरि स्थिता । म।कादज्वापरमधः पुनभूमिः पूनर्चम्‌ ॥ ७ एवमन्तप(तो प्ोनन्नस्य भौतिकस्य न चिद्यने । परा सुरैरेमिदपितै लिधिनं तु निकोषत ॥ € मूपिनलपपाऽऽङा्रमिनि केश परम्प 1 स्थितिरेषा तु वित्तेया सप्ततेऽस्मिन्रसानये 1 म दश्पोपननमाष्ृवमेद्मोपं रवानेनय्‌ । साद्रा पिविख्यातमेकेकं वदुव्िलरभ्‌ ॥ १० मथपपनच्ं चेष सुनसं तु तसः परम्‌ ! तनः परतरे व्रिघाद्धिषरं मद्ुविस्नरम्‌ ॥ २१ तनो गभरनलं नाप परत पहातरम्‌ 1 भ्रीननं च ततः प्राऽडदुः पादानं समं स्मृत 1 *> सप्णमोपं च पथमं भूमिभां च सीिनम्‌ 1 पाष्डुभोमं द्वितीयं नु बृवीयं रक्तयृततिकम्‌ ॥ १ भगा स. "दपा स्यम स्स प. द्दामादापाः 11 प.प. दि (विषा चप. ए ५८३१० दत पव्े ष"॥ ५ य. म्‌. द. ददिष्दादरः | जस. रे मवय 1 दयु. न्त्‌ 4 दुरा + स. पर, दतर पि १ ६, "दद । ^ ५१ १५४ श्रीमदधपायनयनि्रणीतम्‌-- [०९ग्छो०१४-४१] ८ ज्योतिष्परन्रः ) + पत्तभोमं चष तु पञ्चमं शकरतलम्‌ । पषठं शिलामयं चेव सौवर्णं सप्तमं तलम्‌ ॥ १४ यत्रतु तरे स्यातपरसुरन्रस्य मन्दिरम्‌ । नमूर्चारिन््रशतोदिं महानादस्य चाऽऽ्ख्यमर्‌ ।॥ ५ नर च श्रट्कुकुणस्य कवन्धस्य च मन्दिरम्‌ । निष्टटुटादस्य च पुरं प्टननसंकुलप्‌ ॥ १६ -प्सम्य च भपस्य ्रूच्दन्नस्य चाऽऽख्यम्‌ ! रोदितौक्षकटिङ्गोनां नगरं श्बाषदस्य तु 1 १७ उनेजयस्य च प्रं मादेन्रस्य पद्वारमनः । कालियस्य च नागस्य नगरं करततस्य च ॥ १८ ध्यं पुरसष्चाणि नागदानत्ररक्षमाम्‌ । ते ज्ञेयानि प्रथमे कृष्णमोपरे न सैश्चयः |} १९ दसायञंपि तके पवित्रा दन्दस्य सवक्षप्तः । पदाजिस्मस्य चतथा सगर्‌ प्रयप्रस्पतु > ग्रीवस्य कृष्णस्य निकुम्भस्य च भ्दिर्म्‌ । दाह्वौख्येयस्य च पुरं नमरं गोएुखस्य च । २१ रक्षखस्य च नीरस्य मेयस्य क्रथनस्य च । पुरं च कुकुपादस्य महोप्णीपरस्य चाऽऽलयमर्‌ ॥२२ म्प्य च नागस्य पुरमन्वतरस्य च } कदरुपत्रस्य च परं तक्षक्रस्य महात्मनः ॥ न्रे यं पुरसदस्ाभे नागदानवरन्नताम्‌ । द्ितीयेऽरसिस्तले विधाः पाण्डुभौपे न सेश्चयः।। २४ नीये तु तले ख्याते महादरस्य बहारमनः { अनुद्खदस्यं च पुरं देखेन्द्रस्य महामनः ॥ २५ -1रकीर्यस्य च पुरं एुरं निलिरसस्तथा । रिश्ुमारस्य च पुरं दृपुए्ननद्ुलम्‌ ॥ २६ यवनस्य च चिक्ियं राप्तपसस्य च मन्दिरम्‌ रातसेन््रस्य च परं फुम्मिरप्य खरस्य च ॥ २७ पवराधस्य च उरस्य पृरषरकापुखस्म च । दपरकय च नागस्य तया पाण्डुरकस्य च | २८ पमच्रस्य च प्र कदस्य च मन्दरम्‌ ! नन्दस्य चारगपतश्टस्य च मन्द्रम्‌ ॥ ५९ ` ¶ परपरतय नादरदानवरस्तताम्‌ । वना भञस्मिस्तख विप्राः पीतिभीप्रन्‌ सशम्रः || ३० गतय दल्यात्तहस्य काठनमभहात्मनः } गजफणेस्य च परं नगर्-दुघ्नरस्य च ॥ ^ गलसन्द्रस्य च पुर्‌ सुपालवहुतस्तरम्‌ । मुश्स्य छाकनायस्य एकवत्करस्य चाऽटखयम्‌ ॥ ३२ "कुयोननसादसं वहुपक्षिसमाङुखम्‌ ! नगरं वे नतेसस्व चतुर्थऽस्मिन्रसषर ॥ >, स्वम दकरामय वहुयाजनविस्तून } तिर्चनस्य नमुर्‌ दयासष्स्य घीमवः ॥ ३४ दू यंस्या्निजेहस्य दिग्ण्याक्षस्य चाऽऽख्यम्‌ । पर्‌ च चदःनज्नष्घ्य राक्षस्स्यच धीमत्तः यद्रापचस्य च पुर्‌ साक्षसन्द्रस्म क्ारनः । कमारस्प च नामस्य, स्वतितिकरस्यप जपस्य च| ३६ \न पुरसदस्नाण नागदानवरक्षसाम्‌ । पञ्चमेऽपि तया जेयं शरुरानिद्य सदा ॥ ३७ र तरु दलपत कंप्तर्‌नगरोत्तमम्‌ । सुपण पुलाक्नश्च नगर महिषस्य च ॥ गाक्षन्द्रस्य च पुरयुत्को्स्य पदातपनः ।) ३८ वऽऽस्ते सुरसापुत्रः सतशीर्पो युदा युतः । कयपस्य सुतः धीमान्यासुक्षिर्नाम नगराद्‌ ॥ धन पुरसदखाणि नागदानवरक्षसाम्‌ ! ष्ठे तदेऽसिमन्विर्याते शिलमोमे रसत 11, ४० चतमतुतङ शेयं पाताले सवरप | पूर्‌ वर; प्रमुदितं नरनारोसमाकुप्र \। १ चसुराद्यविषः पूनमूतदेवशनुभिः । युचुडन्दस्य दै सस्य ततर वै मगरे महत्‌ ॥ ४२ १८. यमद्मू । ३ेख. चून्वद। ३ य. “ताहयकलिङ्गाभ्या न+ ध. ^ताष्यक्रसिक्गा्या न ५ ग, छ रम्यान । ५. छलस्य । ६ कल एरक्ष\ * ख.घ. ख. छाप्यस्य ) ८ क. ग, कुरुपा) ९६. द, महरद्॥१ष्ग ठ + 3 स्या ११ ख, "कूटस्य । १२ ग. घ, कलस्य 4 १३ स, ड. वेद्यं । १४. घ.ड. मीरः) १५ क. ष्ण. मुले {-म० ९० छो० ४ -७० } * वायुपुराणम्‌} १५५ „ ( स्योत्तिघ्यचारः ) 1 अनिकरतिपुनाणां समुदर्भपहापुरैः । तयैव नागनगरैकद्धिगद्टिः सच्च्तशः ॥ ४३ दैत्यानां दानवानां च समुदीर्णहापुरैः 1 उदीर्भेगक्षसावाैरनेकैशथ्च समरादुटम्‌ ॥ ४. पातारन्ते च क्िन्द्रा विस्तीरमे बहुयोजने! मास्ति रक्तारचिन्दक्नो मरहम ह्जरापरः ॥४५ ` धौतश्ठोदरवपए्नीरवासा महाभुजः । चिद्वालमोगो छृतिमाधित्रमाटपयये वटी 1 - ४९६ ख्वमशृङ्कातदातेन दीक्तास्येन निराजता 1 भभूपुखस्द्वेण शोभते परे म फुण्डटी ॥ ' ४); स जिहामाटया देषो लोखख्वरालानलाचिषा । ज्वाटामाटापरिक्षिप्तः कैटासर इव खक्ष 1- सतु नचरेण प्रूगुणन वसनत । कार्सुयामितान्नण शोभत (सलग्धपण्ड्रः | ९९. तस्य इन्देन्दवणैस्य अन्नमाछा वरिसजते । तस्णादिलयमाटेव ववेतपचैतमुधानि ॥ ५२ नरा्राको टतिमार्दश््यते कयनासने । विस्तीणं इव मेदिम्पां सदखरिखसे गिरिज ॥ ५१ मदामोणमहामागीमेदानामेमेदावेः } उपास्यते महातेजा महानागपर्तिः स्वयम्‌ ॥ ५२ स राजा सवनागानां देषां नाम पदाद्चतिः 1 सा वेणव्री ध्दितनुरमयदिायां च्यवसिथिता ॥५> सप्ुवमेते कयित्ता व्यव्रहायो रसातलाः । देवासुरमदानागराक्षसाध्युपिताः सद्रा ॥ ९८ अतः परमनाकोकंयमगम्यं सिद्धताधभिः । देवानामप्यविदितं व्यव्रहारविवजजितमर्‌ 1 ५ पूाथिन्यस्यम्बवाय॒नां नमस द्िजातच्तमाः । महुत्वमयमूपिभियण्यते नाच संकाय ॥ अत ऊर्वं मवयापि सूमीचन््रमसो गतिम्‌ । मु्ीचष््रमसातरेती . भ्रमन्तौ यावदेव तु ॥ मादव स्वमाभिसी मण्डलाभ्यां समास्थितो ॥ ५५ सप्तानां च सपुद्राणां द्वीपानां तु स प्विस्तरः । विस्तरार्थं एथिन्याम्तु भतरेदन्य्न-यद्यतः ॥५८ परयासपारिमाण्यं तु चन्द्रादि मकाश्चतः । पयासपारिपाण्येन सपेरदुदयं दिवं स्पृतम्‌ ॥ « अवति ओनिपष्टकान्यस्मात्सयैः परिश्चमन्‌ । अप्रधातुः मकरादाख्यो ह्यवनात्स रथिः रमृतः ", अत्तः पर्‌ भवष्यामि परमाणं चन्द्रसूथेयोः । मदितत्वान्मदीशव्यो द्समिन्वर्े निपाते ॥ ६“ अस्य भारतवर्षस्य विष्कम्भं तु सुविस्तरम्‌ । मण्डलं भास्करस्याथ योजनानां निवोधद | नप्रयोननसादम्नां विस्तासे भास्करस्य तु 1 विस्ताराच्नियुधास्य परिणादाऽय मण्टम्‌ ॥ ६. विष्कम्भो पण्डटप्यैव भास्फराहिगुणः दादी ॥ ६२ अहः पृपिव्पां दक््यामि भमाणे योनेः सद । सपतद्रीपसमद्राया विस्नारो पण्डलं च यत ॥६४८ दु्येतदिदे ख्यातं एराण "परिमाणतः । तद्र्यामि मरसंख्याय सामरतरमिमापिभि; ॥ ६. संभिपानिन्यततीन ये तुर्सास्ने सभतेरिह । देवा येवे द्यतीतास्ते स्तपेनामभिग्यच ॥ ६: तस्माज सामनेदवहयानि वगुधातलमर्‌ 1 दिवस सेनिवेश ये समतैव. दन्लशः ॥ ६८ दातार्धसाटिमिसतासा पृथिषी फृस्स्रतः स्मृता ¦ चस्या पाधपरमायेन पेयं चातुरन््रप्‌ ॥ £ पृथिव्या वावव्रिस्नासो सौोजनाग्रातपकीतिनः 1 तदपव्यासनिदितं कोटिरकातु सा स्पूना।॥६८ तथा घतमदमामि एकोनननतिः एनः । पश्वा सदछाणि पृिच्योवाध विम्नरुः ॥ ७ # चर्‌ ववासतदाएान्तेद्यायदम्रःपिः य. पृश्तमे वदन | १५ द. “नि । पप्र, २प. "हप्यतशूसे 1१, “टोखवनूह्यने+ ३ ख. ध, द." 3 ९ अ. प 7) पवस्णोन्मर्् 1 ६ य. प. ननोर ज्र. +य चु देण श्म ¶सा १९. क. दोदर 1 ~ १५६ शरीमहेपायनपुनि प्रणीतम्‌ [०९० छो०७१-९६] ( ज्योतिष्प्रचार. ) पृथिष्या विस्तरं ङतं योजनेस्तक्निवाधत + तिल्लः कोच्यस्तु विस्तारः संख्यातः स चतुर शम्‌॥ तथा श्रतसदस्राणामेकीनाश्रीतिरुरपतत । सप्र पसपुदरााः पृथिन्यास्त्पेष तरिस्तरः ॥ => विस्तरातियुणं चैव पृथिन्यन्तस्य मण्डलम्‌ । गणितं योजनाग्रं तु कोटघस्तेकादश् स्मृताः ॥ ततथा ततच्से तु सप्ष्रिश्षाधिकानि तु । इये मसं॑र्यातं पृभिग्यन्तस्य मण्टसम्‌ ॥ ७2 तारकास्ननिमेशस्य दिवि यावद्धि पण्टलम्‌ । पयौसः संनिवेशस्य मुभेस्तावततु मण्टङम्‌ ॥ ७५ प्यपिपारिमाण्येन भूपर्तुरयं दिवं स्पृतम्‌ । सप्तानामपि लोकानामेतन्पानं अकरीितप्‌ ॥ ७६ पथासपारिमाण्येन मण्डलाुगतेन च । खपर्ुपरि खोकानां छन्रवत्परिमण्डलम्‌ ॥ ७७ सस्थितिविहिता सर्वा येषु तिष्टन्ति जन्तवः । एतदण्गटादस्य माणं प्रिङरीक्रितम्‌ ॥ ५८ अण्डरयान्तस्त्विमे रोकः सपद्रपा च मेदिनी । मुर्लोकथ भवमैष तृतीयः खरिति स्परतः॥ मदरछफों जनगेव तपः सश्च सप्तपः ॥ ५७९ एते पप्च कृता खोकाग्छ्नाकारा व्यवस्थिताः । स्वकैरावरणैः सृष्मर्धाशमाणाः पृथक्पृथक्‌ ॥ दशमागाधिकाभिथ ताभिः मकृतिभिर्वदिः । षायमाणा विशेवे समुत्पन्नैः परस्परम्‌ ॥ ६॥ न्‌ क्षायन्ते पुनस्तानि तस्मलनिक्चत्रता स्मृत | क्षिताण्ठेतानि = पुवमापतन्ति गभस्तिः ॥२५७ तेषा क्षि्राण्ययाऽऽ्दते सूर्या ननेत्रत्तं ततः। तीना सुहतनड सुह्रता-ते प्रदाक्रया१।॥ >८॥ ताराचा तारका ह्येताः द विव तारङ्का" + दिव्याना एा(ठवाना च नेशानः चेश सर्वशः ॥॥ २९॥ _ ओदिनाननिदखयमादियस्तमतां तेजतां मदन्‌ । सुवतिस्य"द्ना॑श्च धातुरेद विभाग्यते ॥ ३५ ॥ सवनग्तेजसोऽा च तेनासो सिना मतः । वद्थंवन््र इत्येव रुहादने पातुरिष्यते ॥ ३१ ॥ दषते चामृतत्वे च सातल च बि भान्यते । रूर्वाचन्द्रमोनये मण्डले भास्रे सो ॥ ३२ ॥ 1 उवलतेभमये शं वृत्तकम्मानेमे द्रुम । घनतोया मक तत्र मण्ड शारिनः स्मृनम्‌ ॥ ९३ ।1 घनतेजोा्रय द मण्ठः भस्छरम्य तु । रिदान्ति राचद्वास्तु स्पानान्यतानि पर्वशः॥ ३५५ , मन्यरेपु सयु सनूयत्रदाभरयःः + तानि देवगुदयेव तदाद्यास्ने मवन्ति घ ॥ ३५ ॥ द्रौ सरयोधिदस्या.-.. -.-तिपरिमावमुः दति ॥ ~~~ १ भ. प. ग्नावो म २ प. शवगिल्मृषा । १५८ श्रीमहपायनपुनिमणीतम्‌--. [अ०४५- ४८ ०७४-८०।१-१्‌ ॥ (प्योतिष्परचारः ) एवं चतुषु द्वीपेषु दक्षिणान्तेन सर्ति । उद्‌पास्तमनेनापादुक्तिष्टति पुनः पुनः ॥ १०६ पु्वाहे चापराह्ने त॒ दौ दौ देवारयौ तु सः । तपटेकं तु मध्य॒ तैरेव त्‌ स रदििभिः॥ १९४ उदितो वर्षमानाभिरामध्याहं तपन्रविः 1 अततः परं दसन्ीभिर्गोभिरसतं स गच्छति ॥ १०५ उदयास्तमयाभ्यां हि स्मृते पृवापरे दिशां । याषत्पुरस्तात्तपति ताध्पृ्ठे दु पाशरयोः ॥ १०द्‌ य्॒ाद्रन्दश्यते सृयस्तपा स उदयः स्मृतः! यन प्रणाशमायााते.तेपामस्तः स उच्यत्‌ | १०७ सर्वैषापुत्तरे मेखुाकाखोकस्तु दक्षिणे । विदूरभावादकेस्य भरमेखखाहतस्य च ॥ हियन्ते रडमयो यस्मात्तेन रा्नौ न दइयते ॥ १०८ अरहनक्षचताराणां दशनं भाक्करस्य च । उच्छरयस्य मृमागेन ज्ञेयमस्तमनोदयम्‌ ॥ . ०६ शुच्छायोऽञिरापथ् कृप्णच्छंया च मेदिनीं ! विदूरमाधादकस्य उच्तस्य विरता ॥ रक्ताभागो विरद्धिष्ाद्रक्ततवाचाप्यनुप्णता ।॥ ` ११० ` ठेखयाऽवासियततः सूर्यो यत्र यत्र तु दयते 1 ऊर्धं मत; सदस तु योजनानां स द्यते॥ २११ रभा दहि सौरी पादैन अस्तं गच्छति भास्करे । अथिमात्रिणते राभरौ तस्पादूरासकाशते। ११२ उद्देतस्तु पुनः सया ह्यस्तमाच्चयपावञ्चत्‌ । सयुक्त बहना सूृयस्लतः स तधते देना 1 ११३ 'माकादयं च दैथोप्णं च सूपभनियौ च तेजघी । परस्परासुप्रवश्चादाप्यायेते दिवानिशम्‌ ॥ ११४ उत्तरे चेव भूम्यर्धे तथा तारमञ्र दक्षिणे । उत्ति सथा सर्य राश्रिराविश्ते त्वपः ॥ तस्मात्ताम्रा भवन्त्यापो दिवाराच्रिपवेश्चनात्‌ ॥ ११५ अस्तं याति पनः सूर्ये दिनं यै भचिकश्षल्यपः । चस्पाच्छक्ा चवन्त्यापाौ न॒क्तमहः मतरेदयनात्‌ ॥ एतेन क्रमयोगेन(ण) भूम्यर्धे दक्षिणोत्तरे 1 उदयास्तमनेऽकेस्य अटार ४ विशत्यपः ॥ ११७ दिन सयेमकराश्नाख्यं तामसी सात्रिसन्यते । तस्पाद्रयप्रस्थित्रा रात्रिः.मूयावेष्यमदः सपएतम्‌ ॥ एथं पुष्करमध्येन यदा सपति भास्करः । अय॑शांसकं तु मेदिन्या पुदर्तिनव गच्छति ॥ ११९ योजनाग्रान्पुदुतैस्य इमां संख्यां निधोधत 1 पृण शतसदस्राणामेकर्चिशचु सा स्मरना ॥ १२० पचाशत्तु तथाऽन्यानि सरस्राण्यधिकानि तु 1 परिक गतिर्धेपा सुक्स्य तु विधीयते ॥१२१ एतेन गतियोगेन यदा कं तु दल्लिणाम्‌ । पयोगच्छेत्तद्‌ाऽऽदिलयो मावे कान्तमेव दि॥ य्‌ स्ते दक्षिणायां तु काष्ठायां तन्निबोधत । नवर कोच्यः भसेख्याता योजनः परिमण्डलम्‌॥ तथा एरतसटृघाणि चस्ाश्दित्च पच च । अहोराच्रात्पतद्गस्य गतिरेषा विधीयत ॥ १२४ दक्षिणाद्विनिरचोऽसां विपुवस्या यदा रविः । क्षीरादस्य समुद्रस्य उत्तरान्तोदितश्चरन्‌ ॥ मण्डर दिपव्रद्मापि? योजनस्तौन्नवोध्रत । तिः कोच्यस्तु विस्तणा विपश्यापि? सास्मूना॥ तथा चतप्दस्राणामशीलकाधिका एनः । भ्रण चोत्तरां काणं चित्रभातयदा भेत्‌ ॥ शाक्द्रपस्प पस्य रत्तरान्वाटेतथरन्‌ ॥ १२७ इत्पयाच कष्टायां प्रमाण मण्डस्य च । यांननाग्रालमप्तख्पात्ता शाटर्कातस्य दिजः ॥ अभीति्ियुनानीद योननानां त्त्र च । पेए्पयादानं चव योजनान्पपिक्रानि तु ।॥ २२९. १या.स.प. स्न निर 1 गध. दिमिना । रष्म ; ३ य. पर तोष्य 1 जया. सदा 1 दत. ग द, गादा दिनदापिदति छः 1 फ. पि, । परिदा 1७ ग. प. द्यूतम्‌ उष (न्क, वमन्त दिध + ९१ प्रर द 1 १* ६१. ६. ` ष्ानः विदद स्थुः १ ५१ म. रन्ता (दाद । ६५५ भ. ग. प ह, भदः) अ १ र ~ ~ {भि०५०छो० १३६०१५७] चागुपुराणम्‌ } १५९ ( शयातिप्पचारः ) ५ नागवीण्टुत्तरा पीथी जजवीयी च दक्निणा । पूरं चष तथाऽऽपाे दजवीय्युदरयास्चयः ॥ अिजिन्प्रतः खातिनामवीथ्युदयास्यः | १३० काषटयोरन्तरं यथे तदक्ष्े योजनैः पनः 1 पतच्छतसदस्राणामेका्रोत्तरं दातम्‌ ॥ १२१ अ्यांद्धनापिकाश्ान्पे चयदचिशच योजनैः } काषएटयोरन्तरं द्यत्य[जनाग्रालसाताषएतमु ॥ १३२ का मोटसमोयेव- अन्तरे दक्िणोत्तरे। ते तु बक्ष्पापिं संख्याय योजनैस्तन्निबोधत 1 १३३ एक्रकमन्तरं तस्या नियतान्पेङसप्ततिः 1 सदस्रणण्पतिरिक्ता ततोऽन्या पञतषप्ततिः ॥ १३४ केखयोः काषटयोयैव वाद्याभ्यन्तरयोः स्मृतम्‌ 1 अभ्यन्तरं तु पर्येति मण्डटान्य॒त्तरायगे ॥ १३९ ॐ > चाद्यतो द्तिगे चैव सत्ते तु यथात्मम्‌ । पण्टरानां दत्तं पृणमदीखयिकपुत्तरम्‌ ॥ १३६ * चरते दक्षिण चापि तावदेव विभावसः । ममाणे फण्डरष्याय योजनाग्राननिवोधतं | १३७ पकर्चिदाद्योजनानां सदलाणि सफाप्रतः । दाते द्वे पुनरत्यन्ये योजनानां प्रकरीति ॥ १३८ पएफर्विदातिभियेव योजनेरथि1६ ते । पत्तत्ममाणमाख्यातं योजनेकैण्ठल दि तत्‌ 1 १३९ विष्कम्भो मण्डरयेव तियक् टु विधीयते । मलयदं चरत तानि सूर्यो वे सण्ठलक्रमभ्‌ ॥ १४० कुाखचक्रपर्यन्तो यथा दीं निवतैते । दक्षिणे प्रक्रमे सर्स्तथा शीध्रं निवते ॥ १९१ तस्मासक्ृ्ां भरमि च काष्नासेम गच्छति । सूर्यो द्रादश्चमिः शीं मुदतेकक्िणोत्तरे ॥ १४२ जयोदशाधमृक्नाणामहाऽुचरते रविः 1 पदुतस्तावरक्ताणि नक्तमणएठादननैयरन्‌ ॥ १४३ ुखाखचक्रमध्यस्तु यथा मन्द भस्पात । तथाद्‌गयनं सरथः सपत मन्दविक्रमः ॥ १८४४ चयोददाधमर्धेन ऋक्षाणा चरते रत्रिः 1 तस्पराद्ीर्घेण काङन धमिर्मरणं निगच्छति ॥ १४५ अषद्‌ रयुदतस्तु उत्तरायणपा्रमम्‌ । अदमवान तच्चापि चरते मन्दविक्रमः ॥ २४६ चयोदवा्मर्पेन कक्षाणां चरते रविः । पुदुतेस्तावदक्षागे नक्तपष्टादसैधरम्‌ ॥ १४७ त्तो मन्दतरं नाभ्यां चक्रं मति यै यथा । मृपिषण्ड इव मन्यस्थो धुवो भ्रमत्तियैतथा ॥ चितम्मद्रूतानवाऽऽदुरद्यरात्रं धर भ्रमन्‌ 1 उभयोः काएयामन्ये. चमत मण्डलानि ष; ॥ १४९ ˆ कुन्ाख्चक्रनाभिस्तु यया तत्रेव चतेते । ध पस्तथा हि चिक्षेपस्तत्रव परिवर्तते ॥ १५० उभयोः काष्टयारध्ये श्नमतो मण्डलानि तु! दिवा नक्तं च स्यस्यर्मन्दा शीघ्राच यै मातिः ॥ उत्तरे भतमे चिवन्दीर्द्वा सन्दा मतिः^स्मृता 1 तयेव च पुननेक्तं शीघ्रा सूर्यस्य पै गतिः ॥ दक्षिणे भक्मे चवर देवा शरान्न चरधयत । गतिः सूयस्प नक्त वे मन्दाचापितथा स्णृता ॥ एवं गतिदिरेषेण विमनजन्यत्यहांनि तु तथा विचस्ते मार्गे समेन विषमेण च ॥ १५४ टोकाखेङ्गे स्थिता य ते लोकपालासतुदिजम्‌ । अगस्यशवरत तेपापुपरिशटाज्वेन त॒ ॥ भनन्नमावदोर्सतमेयं मततिचिक्तेवणेः ॥। ~. १५५ दक्षिणे नागदीथ्याणां खोकालोकस्य चोचरम्‌ । सोकसपरको चिप वै्वानरपयाद्वहिः।। १९५६ पृश्रं यवलप्रभा साग पर्स्वात्छमकारते { प्वसाः पृएतस्तव्रह्धाकालांकस्य सवतः || १५७ # अप्राऽऽ मनेपदमावम्‌ ।* ; १. घ ट. यरष्टीतिल्म्‌ ॥ रख. ग. घ. द. त 3 योजनाना ्दृष्णमि सप्ताददप्तः । ३ ध. स्थेय तिय दाठाचिी ।*घ. "निः देष्वान्मुदू । ५ ज.-ग.घ. द. दटूर्तद' 1 ६य.ग. इ (मन्पनिः।७ख ग. ड्‌, दुतसनुए < थरद-मु) ५, मन्दी ) १०१. मन्द्गातस्तया7 ठ" 1 9११. घ ट. "तान्स" 4 स. तापद्े' ! १६० शरीद्ेषायनपुनिग्रणीतम्‌-- [अ०९०छो० १ ९८- १७८] ( रबयोतिष्मचारः ] योजनानां सदसा दशोध्यं तूच्छतो गिरिः । पकाशश्वाभकाशश्च सर्वतः परिमण्डलः (१५८ नक्षत्रचनदरसूर्याश्न ग्रहास्तारागणैः सहं । अस्यन्तरं मकाक्चन्ते छोकलोकस्य बै गिरेः ॥ ३५९ एतौवानेव लोकस्तु निसंलोकरत्वतः परम्‌ । टोका एकधा तु निरालोकस्त्वनेकधा॥ १६० रोकालोकं तु सेधत्ते यस्मात्सः परिग्रहम्‌ । पसपात्संध्येति तापाहुरुषान्पु्योयदन्तरम्‌ ॥ उपा रात्रिः स्पृता पिमेव्यष्टि्चापि त्वहः स्थतम्‌ ॥ १६१ मथ दि प्रसपानानां सेध्याङाले हि रक्षसाम्‌ । मजापतिनियोभेन शापस्तेषां दुरात्मनाम्‌ ॥ अक्षयत्वं च देदस्प प्रापिता मरणे तथा ध „१६२ विकलः कोय्यस्तु विख्याता मन्देहा नाम रक्षसाः । मार्भयन्ति सदसनागमदपेन्तं दिने दिने ॥ तापयन्तं दुरात्मानः सूयमिच्छन्ति खादितुम्‌ ॥ १६३ अय सूयर्य तेषां च युद्धमासीस्यदारुणम्‌ । ततो बरह्मा च देवाय ब्राह्मगादखूव सत्तमाः ॥ सेष्येति सएुपासम्तः पपयन्ति महाजलम्‌ ॥ १६४ साकारव्र्मसंगुक्तं गायज्या चाभिमद्ितम्‌ । तैन द्यन्ति ते रेखा बजभूतेन वारिणा ॥ १६५ (*अन्मिषरोत्र दयमाने समन्ताह्राह्मणाहुतिः । स॒यल्यातिः सहांशुः सूर्यो दीप्यति भारकरः) ॥ ततः पृनपरहमातजा परहादुतिपदयक्रमः ) पोजनानां सदस्वाणि उ्वेगुतिषठते षतम्‌ ॥ १६७ सतः प्रयाति भगवान्त्राह्मभैः परिवारिषः । बाङखिरपैख मुनिभिः इृतार्यैः समरीचिभिः ॥ काष्ठा निरपा दकष पश्च येव विशव काष्ठा गणये्तरान्त्‌-+- भिषत्कसमैम भवेन सैकञिशता रात्यह्नी ऽते ` भेद ह।सष्ृद्धां खहदमागददिवप्षनां यथाक्रपम्‌ 1 5 पतु दति षदा समा स्मरता ॥ १६९ शेखापरभरलयाऽऽदिचे 5 तुमे) ऋ्नः स्पृतः कारो भगगस्तवह्ः स पथमः ॥ तस्मासातस्तनातकाचालिनषुर्स्तु संगमृश्पादचिएतस्त्‌ तस्माक्तालाच संगवात्‌ ॥ १७२ तस्पान्पध्यदिनाकारादपराह्र डा रय प्व युदूनास्तु तस्मार्कालाचचच पध्यमात्‌। १७२ अरहि व्यतीपाते काः सिरि रम्यते । दथपञ्च पृहूताद युदूनास्नय एव च ॥ == १७४ दृशपयृदू वे दिपुमति स्यतम्‌। + दशपशपुशवदे रादि वमिति स्यतम्‌ ॥ १७५. वर्धते दप्रते चैव अयने दिणोत्ते । अदस्ठ ग्रसते राभि राभि भ्रसते सहः ॥ . १७६ मेप्परढसन्तयोष्ये विव तदिभाग्पते । अहासत कातष्‌ सप्‌ सामः सपशुते॥ १५७७ वधा पूधाहानि पस इलमिधीयते। द प च भवेन्माता द्रौ सौसाबन्तरोरतुः!॥ पं पच्यते ॥ -६“ १७८ यपरपरनं स्याद्धऽयने. वषमुस्यत सतप ४ 1 न श दना \ + एसमपं मास्व च. ग. ष, ॐ. पृस्तकिषु भ प 17नट # पलिह म॑शप्रम्यः क, पुरतः 10 ~~ ---- = ~ शः । २ गु. प, र. तेार्द्व । ३ ग. ष ठक रारब्दष्टद } ९, गु दिनृपिप्ने स.ग.घ. क्सय । {ओ प. ४, स्मतः 1 ५७ क. ग, यनि दि दि! न, व न 18 किवत 1 ११. गः ९, भय । ९१ ष स । १२३. नप ष्राणवद्ियप्रास्मृ 193 प. ग. प, ठ वद्मा र नि म भच. ब. नताय" 1 १६ सअ. द, दुरनपं पिभा} +७ ए. ट, "दारुः * - यमपनं दरे स्मे अर्दतोऽपते ) नि" 1 ॥। ~ ५१. ग. # 1 घ, “ष्टम्‌ ॥ [मि० \०--छो° १७९-२०२] वायुपुराणम्‌ । ॥ १६१ „ ( ज्योतिष्परवारः) निमेषादिकृतः कारः काष्ठाया दश्च पच च कङायाद्धिशतः काष्ठा पात्राञ्गीतिद्रयात्मिका ॥ शते कानकाद्विशन्ातातिशत्पदुत्तरा । दिषटिमाक्जयोर्विशन्प्राचायां च चखा भवेद्‌ ॥ १८० चत्वारशस्सद्लणि शतान्यष्ट च त्रिदयुविः । सप्रति चापि तत्रेव नवतिं विद्धिनिश्वपे ॥ १८१ यलवार्येव द्तान्याहुि्ौ वैपसयुगे । चरांशो देषु विङ्गेयो नालिका चात्र कारणम्‌ ॥ १८२ संवत्सरादयः पञ चतुपानेविकसिपत्ताः 1 निक्वयः सवेकाटस्य युमबिल्यभिधौयते ॥ १८३ संवत्सरस्तु भयमो द्वितीयः परिवत्सरः । इदररसरस्तृती पस्तु चतुथधानुवत्सरः ॥ । पश्मो पसर स्तेणां कारस्तु परिसङितः ॥ १८४ विशं शतं मतवरेत्युगं पवणां तु रवेययगर्‌ । एतान्यादक्लि(नि)शदुदयो भास्करस्य च ॥ १८५ कतर्बाद्विशतः सौरा अयनानि दशैव तु । पथश्रशच्छते चापि पटिमीसाच भाक्करः ॥ १८६ तिकश्देव तहारत्र सतु मातश्च भास्करः । एकपीएटस्त्वहाराा दरुरको विभाव्यते ॥ १८७ अहा तु न्याधकाद्चातिः शत चाप्याथक भवत्‌ { मनि तचनमानास्तु विक्ेय भवनस्य तु11 द्‌ ` सौर सौम्यं तु विदेय नोप्तत्रं सावनं तथा । नामान्येतानि चारि येः पुराणं विभाव्यते १८९ भ्वेतस्यात्तरतथंव शङ्गवान्नाप पयतः । त्राणितस्यतु श्रङ्गाणि स्पृवान्तवि नभस्तप्‌ ॥ १९० तैश्चापि शद्गवानाव सवेतथेव विश्वतः । पमा तरिलासे विव्कम्भश्ापि कीतितः 1 १९१ तस्य वै पूवेतः रङ्गं मध्यमे तद्धिरण्मयम्‌ । दक्षिणं राजतं चेव गं तु स्फटिकप्रभम्‌ ॥ १९२ सरमैरत्नमयं चेकं शृद्गपुत्तरमुत्तमम्‌ । एवं कूटखिभिः रेखः प्रङ्गवानित्ति विषुतः ॥ १९३ यत्तष्धिपुवतं शद्ग तदकंः परतिपद्यते । वारदरसन्तयो ध्ये मध्यमां गतिमास्थितः ॥ अदृस्तुर्पामथो यत्रि करोति तिमिरापहः 1 । १९४ इरिताथ दया दिव्यास्ते नियुक्ता महारथे । अनुकिप्ता इवाऽऽभान्ति १यर्क्तरगभस्तिभिः। १९५ मेपान्ते च छुखान्ते च भासछरोदयतः स्मृताः । सुहुता दद परैव अद्ये राचिथ ताचती 1१९६ कृत्तिकानां यद्‌! सूयः प्रथमां सगतो भवेद्‌ । विश्षाखानां तथः ज्ेयथतुर्थारे निशाकरः ॥ १९७ धिगाखायां यदा सयेश्वरतेऽदौ तुतीयकम्‌ । तदा चन्द्रं पिजानीयात्छृत्तिकाशिरसि स्थितम्‌ ॥ वियुषन्तै तद्म वियदिवमाहुपेहैयः । सयग विधं तिव त्कालं सोमेन छक्षयेद्‌ ॥ १९९ समा राभिरदशैव यदा तद्िपुवद्धत्रेत्‌ ¦ तदा दानानि देषानि पित्रुभ्यो बिपुत्र्यपि ॥ चाह्मयेभ्यो विरेपेण मुखवेदततु दैवतम्‌ ॥ २०० उनरात्राधिमासी च कठाकाप् पदूतकाः । पौ गमासी तथा जेमा अमावास्या तयैव च।॥ सिनीवारी ुष्टयव राका चाुमतिस्तथा ॥ २०१ तपस्तपस्यौ मधुमाधयो च शुकः छुचिधवायनमुत्तरं स्यात्‌ । नभो नमस्योऽय दयैः सहोमैः सहःसदहस्पाधिति दक्षिणं स्पादं ॥ २०२ १ ख. ग, ड. (छनिक २ ख विपृतः 1 घ. ट. `वीयत्तः। ३. ट. वद्धि। ४. €. द्युतो द्वभः । ५ ख. "नवक । ६ क. विशश) ७ ग, ट. त्रितं दतं । < ख.प. दरत्‌ 1९ खग. घ, द, स्स्हराःचिः।॥ १०. द, माप्य ११ क. ध-नङवे} १२८. ग. घ.ङ. युद्ैः सनगः दृद्रयाप्रामव्रि॥ १9 ड. "वमम। १४. मस्य पिः। १८ कैसर" १६ फ. ल.देदिः। १७. द, (तोददमायैव । १८स.ग.प. ट. पुदद्विभा ५९ प.प. ट. ्षः॥ १ ध २१ १ १६९ श्रीपैपायनपुनिपरणीतम्‌- = [अ०५९०छो०२०६-२२६] ( ज्योिष्परचारः ) सवर्सरास्ततो तयाः प्श्ाब्दरा बरह्मणः सृताः । तस्माच ऋतवो ज्ञेया ऋतवो चन्तराः स्मृताः॥ तस्पीदनुप्रखा श्ेा अमावास्याऽस्य पथैणः । तस्माज्ञ विपुर श्रेय पितृदेवहितं सदा 1 २७४ एवं ज्ञात्वा न मुदयेत दैवे पित्ये च मानवः} तस्मास्स्ृतं जानां बं विपुवत्सवगं सदा ॥ २०्द्‌ आरोकन्तः स्मृतो खोको रो कान्तो खोक उच्यते । खोकपाखाः स्थितास्तत्र लोकालोकस्य मध्यतः चलयारस्ते महात्ानस्ति्ठन्यामूतसंघुवात्‌ । सधाम चैव वैराजः करदैमः प्रहरपेस्तथा ॥ दिरण्पखोमा पजेन्पः केतुभाच्रजतश्च यः 11 २०७ निदा निरभीमाना निस्तत्रा निष्परिग्रहः । खोकपााः स्थिता हेते लोकालोके चतुर्दिशम्‌ ॥ उत्तरं यदगस्त्यस्य अजगरीध्याध दक्षिणम्‌ । पिनृयाणः स वै पन्या वै्वानरपथाद्वहिः ॥ >०९ सन्नाऽऽसते भजावन्तो शुनयो ह्निद्योच्रिणः । कोक्स्य संतानकरा; पितृयाणे पयि स्ताः ॥ भूतारसम्मशतं कमे आशिषा ऋतिवगुच्यते ! भरारभन्ते लोककामास्तेषां पन्थाः स देक्षिर्णः ॥ चरितं ते पुनर्ष स्थापयन्ति युगे युगे । संता तपसा चैव मयौदाभिः शतेन च ॥ २१२ जायमानास्तु पूरवे वे पश्चिमानां यदे च । परशिमाथेव जायन्ते पूर्वेषां निधनेष्वपि ॥ एवमावतमानास्ते तिष्ठन्साभूतसे्ठवात्‌ ॥ २१३ ' अ्टाशीतिसदखागि सनीनां शषमेधिनाम्‌ । सवितुरक्षणं माम भिता छ्ाचन्द्रतारकम्‌ ॥ ्रियाव्रत्तां प्रसस्येया ये उप्रज्ञानाने भेनजिर।॥ २१४ लोकसंव्यवहारेण भतारम्भछरनेन च । इच्छाद्रेपमरकृलया च मैथनोपगमेन च ।॥ २१५ तथा कायकृतेनेह्‌ सेवनाद्विपययस्य च । एतैस्तैः कारणे; सिद्धाः इमदानानि हि भेजिरे ॥ मजेपिणस्ते मुनयो द्वापरेष्विह जज्ञिरे ॥ २१६ नागवीय्छत्तरे यच्च सप्तापिभ्पथ दक्षिणम्‌ 1 उत्तरः सवितुः पन्था देवयानस्त्‌ स स्पृतः यत्नत चातन; सद्धा त्रपा ब्रह्मचारिणः ॥ सततं ते सुरष्न्ते पस्परानपृत्युजतस्तु त अएाशीतिपषषस्ाणि तेपापप्यध्येरेतसाम्‌ । उदक्पन्यानमपम्णः १ (क्ते मरसद्रात्त खोकस्य यैधनस्प तु वजेनात्‌ 1 शच्छदेपनिष्टिरा पुष्टि कापप्तयोमाच्छन्द दिर्दोपद्‌ गनात्‌ ) ॥ ॥ ॥ भ्रता ब्याभरतसंडुतरात्‌ ॥ २१९ च सतारमपिननपर ¢ इत्येतैः कारणैः शन्देस्तऽपूतस्वे दि मेनिरे । आाशूतसषुवस्थौनमम्रतत्वं विर्माव्पत ॥ स धरटावयस्थितिकाटोऽयमनमोगाभिनः । जहमह्याशमेवाभ्यां पुण्वपापछृतोऽपरम्‌ ।। आतसेषवानते तु क्षीयन्तेष््रेरतसः ॥ २९ उर्योचिरपृषिभ्यस्तु धुत पेत्रास्ति चे स्पृतम्‌ ! पतदिप्णुपदं ध य॒ यं तृतीयं व्पोन्नि भाष्र तत्र गत्या न द्योचन्ति तद्विष्णोः परमं पद्म्‌ ॥ घर्मे दवया््नििधन ते न व ति प्रीमदापुराये षायुद्रो उयोदिष्पपारे नाम पपाशोरप्यायः ५५० ॥ ॥ आदिनः छोदानां सपच्यश्ः- ३८५४ -~"~न~---~----------------~. ------------- _ न भददिषान्नंतपन्पः क म. प्तद््योन्न। ------~ १ क. ह (ग्पाषमर्‌ण। ६१ ९. 4 ॥ १ सन्तप्ता चरर --------- सपा ४ निवन 1 ६ स. दप 1८ द. दामन । ८ य.ग. प. द, पापपा । भव, नुमात नाष्य ८४. प ८. न + १. प चयव्रमदम्दरत पक 1 शरन पर, (मनाम्‌ 1० न ~ ५ कै , „+ ५ [जभ ०९१ -छो ० १-२९] युएसणम्‌ । ` १६३ २ {ज्योतिष्परचारः ) ¢ अधैकपश्ाशोऽध्यायः । । ज्योतिप्मष।रः । ° सूत उवाच-- स्वायं निर्म तु च्यारूपातान्युकरसाणि तु । भविष्याणि च सर्वीणि तेषां व्ाम्पदुकरमम्‌। एतच्छ्त्वा सु एुनयः पमच्छर्मोमहर्षणम्‌ । सूर्याचन्द्रमसोश्ारं व्रहमणां चैव सर्वशः ॥ २ ऋपय उचुः वमन्ते कञचमतानन छयात्तापि दिवि प्ण्डछम्र । रियेग््येन सवोगि तथेवाप्तकरेण च ॥ कथ श्रायते तानि श्रमन्ति यदि वास्यम्‌ ॥ ३ पदवेदि तुभिच्छापस्तमो निभद्‌ सत्तम । भृतसंमोनं स्वेतच्छ्योतमिच्छा मरवतेते | सूत उवाच-- श्रूतरसमादन ह्यतदल्ुतरता म (नबाधत | पभ्रद्यक्षमापे टस्य यत्तः्सम्‌ादय॒तं परजाः ॥ ५ योऽस् चतुदश पुच्छे रशुमारे न्पवसिथितः । उत्तानपाद एनोऽसौ मेदीप्रतो धुबो दिवि ।॥ ६ स हि च्रमन्भ्रामयते चन््रादिखौ ग्रहैः सह 1 ्चमन्तमनुगच्छन्ति नक्षनाणि च चक्रवत्‌ ॥ ७ धवस्य मनस्ता चासो सपते भगणः स्वयम्‌ । सूर्याचन्द्रमसौ तारा नक्षत्राणि प्रदैः सह ॥ ८ वात्तनीकमयेवन्धेधे बद्धानि तानि ये । तेषां योगश्च मेदा काठचारस्तयव च ॥ ९ अस्तोदयौ तथोत्पाता अयने दक्षिणोत्तरे । विपुपद्भहवणाश ध्रवात्समे भवतेते ॥ १० वषो घर्मो हिमे राभिः संध्यां चैव दिनं त्था ) शुम्भं परजानां च शरु्ास्सर्व प्रचतते ॥ ११ भ॒नेणादता्ेव सूुयपारय तिष्ठाते 1 तदप दीप्किरणः स कालान्नाद्वाकरः ॥ १२ परिवर्भक्रमाद्विमा भामिराखोकयन्दिशः 1 सथः किरणजाछेन वायुयुक्तेन सर्वशः ॥ जगतो जखप्रादत्ते ङच्लस्य द्विजसत्तमाः ॥ - १३ आदित्यपीतं सूथः सों संक्रमते नरप । नादीभिर्वीयुयुक्तामिर्टिकाधानं प्रवर्तते ॥ . १४ यरसोमात्छवते सूं तद चरप्यवतिष्ते । मेघा वायुनिषत्तिन विखजन्ति जरं भवि ॥ १५ एवमुल्क्िप्यते चत पतते च पुननरमर्‌ । न नाश्चपु(उ)द कस्यास्ति तदेष परिवतते ॥ १६ संथारणाय भूत्तानां मायेपां विश्वनिभितता । अनया मायया व्याप्त तरलोक्यं सचराचरम्‌ ॥ १७ विश्वेशा खाकच्देवः सदखाशः भजापति; } धाता ङृत्लस्य खोकस्य प्रसु[वप्णद्वाकूरः 1१८ साबिराकिकमम्मा ष यतर्सापान्नमसश्चतप्र्‌ । सोपाधार्‌ जगरसयमेतत्तय्ये प्रकापितम्‌,॥ १९ सूर्पादुप्णं निशपते सोमाच्छीतं भवततत ! शीतोष्णवीर्यौ द्रावेतीं युक्ता धारो नगत ॥ २० सोमाघासा नद्‌ मद्वा पविना विमदखदका । सापपुत्रपुरागात् मदानच्रा द्ूनात्तपा;ः॥ २९१ सवभूतशरीरपए आपा चनुगताथ याः! तपु सदद्यमानपु जद्रपस्थावरेष च ॥ शप्तस्तु त्र आमे निप्करामन्तोह स्वराः ॥; १ख ग.य. सुवन" । रक. ड. च्छे षिच ३क. मेधम्‌" 2भ्ख य. द. न्ते ज्योततिषागणः, सृ"! धय ड. प्व. खा \ ६ ख. ग. घ. द, (लोकाः 1 ७ क~ सुररतदप्ष्च < शरेष्वेव एति । ६९१ मू्‌\ नान भ्रकारस॒दक त" 1 १० क. रर । स्म 1५१ कः भस स्तः 1 «२ खग ट स्दया ५ ५३ ड "स्ते जर । भरर्स प "नुत्ता य. द्‌. नयताः} ध ११९३ श्रीदैपायनपुपणीतम्‌-- [अ०५१-१२द्ो००८-०६। १-२१] ८ { ज्योतिभ्प्रचारः) ‡ आप्यते षदा तौ पर र्रेण समधिष्ठितौ । तदा सोऽभ्यन्वरं सूर्यो श्रते मण्डलानि तु ॥७४ अद्ीतिमण्डटशतं काषटयोरमयोश्वरन्‌ । श्रवेण पुच्यमानाम्पां रकििभ्यां पुनरेव तु ॥ ५९ तथैष बाद्रतः सूर्यो भ्रमते पण्ठलानि तु । द्रेएयन्स पेगेन मण्डलानि तुं मच्छतति॥ ८६ इति धीमहापुराणे बायुप्रोक्तेऽनुपहपदे उयोतिष्मवारो नामरकपथाोऽध्यायः ।॥ ५१ ॥ आदितः छोकानां समष्यद्धः-३९३० भथ द्विपदाशेऽधययः ! (प ऽप्रविष्रचारः | सूत उवाच-- स रथोऽधिष्ठितो दतरदिदैकपिभिस्तथा। गन्धदरप्परोभिश ग्रामणीसष्राक्षसैः ॥ १ ए बप्रनिवैमूर्यद्री द्रौ मासौ कमेण बु धाताऽरमा पुरस्य पुखुदव भनापतिः ) २ रगो वासुकिश्चैव सकीणरिथ ताद्धमौ । तुम्डहमारदमैव मन्धो गापतां वरी ॥ ड करहुस्थरयप्परातरेव तथा वै एजञिकस्थछा । ग्रामणी रथकृतध तथो््रैव दुभौ ॥ ४ रक्तो हेतिः मेति यातुधानावुदाहृतौ । मधुमाधवयोरेष गणो वसति भारे ॥ ५ वासन्तौ प्रष्मिकौ मासौ मित्रश वरूणथ ह। ऋपिरनििविष्ठभ तक्षफो रम्भ एवच ॥ ६ मेनका सदनन्या च गन्धो च इदा दहु; । रयसनश प्रापण्यौ रयचित्रथ ताद्रुमौ ॥ = ७ वौर्येयो वधश्चैव यापुधानाबुदराहूतौ । एते वनित वै सूं मात्तयोः शुचिक्रयोः ॥ < सत्तः सूर्य पुनस्त्वन्या निषसन्तीह देधताः । इनद्र्रव विवस्वांच अङ्गिरा गुप्त च ॥। ९ एरापेणैस्तया सः शद्पारुथ ताबुभौ । विन्वावसुग्रतेनौ च आतयैवारुणय ह ॥ २० अम्लोचति च विरूपतां निम्लोचेति च ते उभे । यातुधानस्तया सर्पो व्पादचः तरेत तादुमौ नेभोनपस्ययोरेप गणो वसति पाररे ॥ ११ शारदती पनः शश्र वसन्ति एनिदेषवाः । पूर्जन्पाथाय एषा च भददराजः सगौतमः ।॥ २२ दिश्वावसुश्च गन्धर्वास्तयैव सृराभिश्च यःया) विश्वादी च धृताची च उमे ते शुभकक्षभे ॥११ साग देरावतशरैव शिभृतशथ धनंनयः । सेन(ना)निच सुपेणय सेनानीप्रापिणीयतौ ॥ १४ आपो दाश्च तावेतौ यातुयानादुमौ स्तौ । वसन्त्येते ठ चै सूर्ये मासयो दृपोर्जयो; ॥ १५ हैमन्तिकौ वु द्रौ माकौ वकम तुद्विवाफरे । ओशो भगव दत्तो करपपय ऋध द॥ १९ नदथ मदापयः सैः कङटकस्तया । चित्रसेनश गन्धै उणीयुभैत्र तुम ॥ १७. खर्वश्च विभविदिथ ताप्तरसौ शये । ताक्पथारिषटनेमिष सेनानी्रमणीथ ते ॥ . २८ विधत्स्व चायुप्रौ पाठुधानादुदाटृत । से बेर सहस्ये च वसन्त्येते दिवाकरे॥ २९ ततः श्रिरयोशषापि मासतयोिव्तनि चै । सष्ठ पिष्णु्मपदमिषवस्वामितरस्तथैव च ॥ २० कदय यथा नागौ कम्बलाशत्रादुभो । गन्धर्वो पृतराषटव सूवैवरघास्तधव च ।॥. ११ ------------------------------------ १. समह ड, सथो ११।३य. १,१.द "हटास्या। कपप) । या ॥ ४ ब. वप 1 ५, द प्त ९१. द, ष्तामुम्ये । ७, द, भुतव । [म ०५१छो०२२-४६] वायुपुराणम्‌ 1 १६७ ज्योतिष्धचारः ) {तटात्तमाप्पराश्चव देवी रम्भा प्रनारमा ) ऋतजत्छलयाजश्चेव ग्राप्रण्या खकविश्चता ।॥ २२ ब्रद्योपितस्तथा दक्षो यज्ञेपितशच स स्पृतः । एते देवा वसन्दगे द्वी पासतो तु करमेणतु ॥ ५३ न, = स्थानाभिमानना त रणा द्रदत् मप्ठकाः । सयमाप्यायवन्यतं तजप्ता तन उत्तेमरप्‌ | २४ श्रयतस्त्वचामस्तु स्तुव्रान्त मुनया रायम्‌ ! गन्धवप्परसथय्‌ गीत्रत्यैरपासते ॥ २५ म्रामणीयक्षभतास्तु कुषतं भ।मसग्रदम्‌ । सपा वहन्ति स्व च यातुधाना # सुयान्ति च ॥ वालखाखरया नयन्लयस्त परिचार्योदयद्रविम्‌ ॥ ६ । एतपामद देवाना यधावीयै यथातपः । यथायोगं ययासलयं यथाप ययावरमर्‌ ॥ २७ यथा तपलयसौ स््स्तेपां सिद्धस्तु तेनसा । इयते पै वसन्दीद दर दरौ मासौ दिवाकरे ॥ २८ ऋषयो देवगन्वर्वाः पन्नगाप्रर्ता गणाः । ग्रामण्यश्च तथा यक्ता पतुधानाय भरषश्चः ।॥ २९ एते तपन्ति वपन्ति भान्ति बान्ति जन्ति च । भुतंनामञ्ुमं कथ व्यपोहन्तीह कीहिता।३० मानवानां हभ छेते इरन्ति इरितासमनाम्‌ । दुरितं दि मचाराणां ज्यपोहन्ति फचित्क चित्‌ ॥\९१ विमानेऽतरस्थिता दिन्पे कामगा बातरईतः । एते । सदेव सूर्येण च्रषन्ति दिवसानुगाः ॥ ३२ पन्त तपन्तथ ददुयन्तश्च वे मनाः । गोपायन्ति तु भूतानि सर्वाणीदाऽऽपतुक्तपात्‌ ॥ ३२ स्थानाभिमानिनामेतर्स्थानं पन्दन्तरषु भरे । अतीततनिगतानां वे वतन्ते सांपतं तुये ॥ ३४ एव वसान्त च सृय सप्तक्रासन चदुदश्षम्‌ । चतुदशस समरप गणा मन्वन्तरेप च ॥ १५ ्रीप्मे दमि च वर्पौषु च युश्वमानो धर्मदहिमं च व्पैच दिने निशां च। कारन गच्छत्युतुवश्नासरिटत्तरदिमदवान्पिदेष मतां स तपेयन्वे ॥ रद मीणाति देवानषटतन सूयः सोयं सुपन्नेन विवधपित्वा । डके पृण दिवसक्रमेण तं कप्णपक्े दिव्धाः पिवन्ति ॥ २३७ पीतं तु सोमं दविकङावरिष्टं कृष्णक्षये रदिमभिस्तं क्षरन्त । स्वेधाग्रत त।त्पत्तरः ववन्ति वाश्च साम्याश्च तथेव कव्यम्‌ ॥ ८ स्५ण गाभिस्तु सपृद्धत्ताभिरद्धिः एनघंव सपुद्धताभिः इष्पाऽतिषटद्ाभिरथोपधीभिमेलयीः सधं न्नपानैर्जयन्ति ॥ ३९, अमृतेन दर्िस्त्वधमात ससणां मासताधतृद्निः स्वधया पित्रगापू । अन्नेन श्वत दधाति मर्त्याः स्यः सयं तच विभि गोभिः ॥ ४० अयं दरिसदरिभिस्तुरभिरयन्दि चापो द्रतीति रद्िमिभिः। # विपताका विजय ताः पनविमति श्चश्वत्सकिता चराचरम्‌ ॥ ४१ „ हरिदरिद्धिहियते तुरङ्भैः पिवदखयापो दरिः सद्धा । तततः परषुच्चत्यपि तास्स्वप्तौ दरिः समुद्यमानो हरिमिस्तुरममः ॥ श्वर इद्येप एकवक्रेण सूयस्तुण रथेन तु । भप्रेस्तरक्षतेरमपैः सर्पतेऽसौ दित क्षे ॥ 5 # अनर सेधिरार्वः । *१ख.ध. ड. मीस । २ ख. ग, घ. मुप्यश्च. 1 ख म.घ. ड. श्तानाच द 1* ग. घ. दि । ए} ५ख.घ्‌. ठ. "तुर 1 च 1 ६ कम्‌ 1 सुधार । ७ म. द. मसिसुधातु स्व -ख. ग. ध. इ, भयन्टरिः) ९ परग, घ, ट. रैर 1 १०ख.ग.घ. ट. प्रवः। = शरीगद्ैपायनएनिमणीतपरू-- [न०५१ छो ०९९४६] ८ स्योतिशप्चारः )\ तेन चाभ्राणि जायन्ते स्थानमतराम्भां स्पृतम्‌ । माफ़ तेनो हि ध्रतेभ्यो ्यादतते रक्िभि्भरब्र सयुद्रादरायसंयोगादरहन्ाणे मभस्तपः । यतस्तुदशात्कारे प्रिदतती विभाकरः ॥ यच्छलयपो दि परेभ्यः शुछाः शुङ्गमस्िभि\ \\ िः अथिस्याः प्रपतन्छापा दारुना सरदाराः) सवेभतहिताथाय धयभिश्च समप्रन्तदः) २५ ततो वपति पण्पासान्सवेभूतविषद्धय ! वायव्यं स्तनितं चेष वदतं वापरिसभवन्र्‌ ॥ म६ मेहनाच मिरेधीतोैयतं व्यज्यन्त च ! न शदयन्दि यवस्तरापस्तद्‌ शं कवयो विदुः | २७ मेधानं प्नरुसत्तिक्षियिषा योगिरस्यते । अगरिया बह्मनागैव पक्षणाश् पृथगिधाः ॥ चिथ घना! सपार्याततास्तेषां वक््यामि संभवम्‌ ॥ २८ आग्रेयास्वणेनाः भोक्तास्तेषां तस्मादयवतनम्‌ । शीतदुदिनिवाता ये स्वगुणास्ते व्यवीस्थता२९ महिपाश्च घराहाच मत्तमातङ्मधिनः । भूरा धरणिपम्पेतय विचरन्ति रमन्तिच ॥ ३० जीता नाम ते मेषा एतेभ्यो जीवसं मवा; । चिशुदुणदिरीनाशथ जख्धाराविरम्विनः ॥ २१ एका घना प्ाकाया आवहस्य वशानुगा; } कोरमातराच वमन्ति करोशा्थादपि वा एनः ॥ ३१ पैताग्रनितम्बेषु बन्ति च सन्ति । दलाकागर्मदाधरैव बलाकागर्मधारिणः १३ चद्यजा नाप ते मेषा ब्रह्मनिन्वाप्तसभवाः । ते हि विधुदुगोरेताः स्तनयन्ति स्वनपियाः ॥ ३४ तेपा शब्द्भणदिन भूमिः स्वाङ्रटोद्रमा \ रङ्गी रैद्रापिपिक्तेय एनयोयनपशुते \ तेष्वियं प्रीहिपासक्ता भृतानां नीवितोद्धवा ॥ ३५ जीषहा नाप ते वेषा येभ्पो जीदस्य संमवाः । द्वितीय पवर सयुं पेवास्ते त सपाथिताः + एते योजनमात्राच पापौधानिष्तादपि 1 दृषटिमैस्तया तेपां घारासौरः परीर्धितः ॥ पुष्फराव्पैका नाप ये पेषाः पक्तंमकाः ॥ ३७ गरेण पक्नाङ्टना ये पर्वतां दीजप्त । कामयानां महद्धानां मतानां तिवमिच्छता ॥ ३८ पुष्करा नाम ते मेघा वृष्न्तस्तोपपटतराः । पुष्करावतैकास्तेन कारणेनेह ए़नििताः ॥ ९९ नानारूपधरा मद्ययोरतराय ते 1 कल्पान्तः सारः संनतीपरिनियापकाः ॥ ४० वन्दते यमानेषु दतीयासते मद्वा; । अनेकरूपसंस्थानाः पएरयन्तो गदीतलपर्‌ ¶ वायुं प॑रं वदन्तः स्युराधिताः कर्पसाधकाः ¶ यान्यस्याण्डकपारस्य मातस्यामवेसलद्‌। 1 तसाद सयूसमशुकवः सरयभवः ॥ तान्येवाण्कपहस्य सव पेयाः महीपितः ॥ तेपामाप्पायनं भम सरवेपामतरिशेपतः । तेपां गरष पर्जन्पधरवासत्ैव दिगनाः॥ = ५? गनार्ना पर्तानां च वेधानां भोगिभिः सद्‌ । कुरकं पूथगभूर्तं योनिरेका जलेस्छतप्‌ ॥ ४४ पन्यो दिजाचैव देते सदसवाः । तुपाशटर्ै वन्ति स्तस्ययिवृद्धये ॥1 शः परिवक्ते मामके पायुरयध्रषः। पोऽौ विमति वगवानाद्ािक्तारगोचसम्‌ ॥ दिर्पापृतजद्ं पृष्या भिधा स्वगेप्ये स्थिनाम्‌ | ष ४ -----------------------------------------~- ति १ प.प, ए, "युमिध. ध" 1 प ध्युमूनै- स १२ द. भवद्‌ द. य. ब, एञ्कमिः + ४गष द सप्प्पा ५५ प. द. छापर ६ घ. ड, त्तिः । पूजय. गे प. ठ. पष्ट से स्1< गा-ग.पष्, सानि पषा ९द. प. षय. 4० प, म. ष स्यापनिनि 1 + प. श्वो पदि एद व चर्य प धाद 1 . [भ०५९१ छे ° ४७-७१] सायुपुयणप्‌ ! ू १६९ ( ज्योत्तिष्पचारः ) तस्यावष्पन्दजं तांय दिग्गजाः पृयामः.करः । काक्र सप्रप्न्ति नीहार इतिस स्पृतः।|४७ दात्षणन मारपाऽसा दमदूट इति स्पते; । उद्‌ाग्पपवतः शइलदत्तरस्यच दाक्षण ॥ पृष्ट नाप समाख्यात नगर तत्न वे स्मृतम्‌ ॥ ८ तसिमन्निपतितें वर्प यत्तपारसगुद्धवं । ततस्तदाव्रहो वायुत्ैरात्तयुद्ररन्‌ ॥ $ आनपदयात्मपागेन सिश्चमानो महागिरिम्‌ ॥ ४९ [दमवन्तमत्िक्रस्प दृषिषं ततः परम । इहाभ्येति ततः पशाद्परान्तत्रिृद्धपे ॥ ५० मयववा्ाऽऽ)प्यायनं चव सदमेत्तत्मङीित्म्‌ । दूयं एव तु दृष्टीनां सरटा सपुपदिदयते 1 ५१ स्रेणाऽऽ्वेएतः सुपस्ताभ्यां हृषिः मवेतेते । धुत्रेणाऽऽवेष्टितो षायुषटष्टि सदसत एन; ॥ ५२ ग्रहाः सूपात्तु कृत्स नक्षत्रमण्डके 1 वारस्यान्ते विशलकं धुप्रेण परिवेष्टितम्‌ ॥ ५१ अतः सू्ेरथस्पाय संनिवेशं निवोधत्त । संस्थितेय॑कचक्रेण पश्वारेण जिनामिना ॥ ५४ दिरण्मयेन भगवन्प्ैणा तु महौजसा । नरव॑सीऽन्धकारेण पटपकारेकनेमिना ॥ चक्रेण भास्वता सूर्वः स्यन्द्नेन भपर्षति ॥ ५५ दश पाजनपादृस्ो बिस्तारायापत् स्परतः । द्विगुणोऽस्य रथोपस्थादीपादण्डमपाणतः ॥ ५६ सतस्य ब्रह्मणा टो रथो द्यथवशेन तु । असङ्गः काखनो दिव्यो युक्तः परमगेहयः ॥ ५७ छन्दा भवाजिरूपेस्तु य्व; शक्रस्ततः स्थितः । बरुणस्यन्दमस्पैह रक्षणः सद्शस्तु स! ॥ तना्ता सपत्ति व्योन्नि भास्लता तु दिवाकरः ॥ ५८ अयमान तु सूर्यस्य मरयद्गानि रथस्व तु ¦ संवरसरस्यावयैः कदिपतानि यथाक्रमम्‌ ॥ ५९ अषृस्तु नाभिः सूपस्य एकचक्रः स वैं स्मृतः । आराः पर्वतेवस्तस्य नेमिः षडुनवः स्पृताः ॥ रथन।टः स्मृतो शन्दुरत्वयने कूवराबुभौ । पुदर्ती बन्धुरास्तस्य षम्य तस्य काः स्मृताः ॥ तेस्य कषठ; स्पृता घोणा ईपादण्डः क्षणास्तु वे । निेपाधातुकर्पोऽस्य इषा चास्य लाः स्मृताः राचरिवरूथो धर्मोऽस्य ध्वज र्वः सयुः 1 युगाक्षकोटी ते तस्य अधैकामाडुमौ स्पती ॥ सपताशरूपाशछन्दां ति वहन्ते वामतो पुरम । गायनी चैव चिषटुप्व अनुष्बूजगती तथा ॥ ६४ पाद्कध वृदती चव उप्णिक्ततर तु सप्तमम्‌ । अक्षे चक्रं निबद्धं तु धुते सक्षः समाप्तः ॥ ६९ सयका खरपलयक्तः सहाक्षा रपति शुषः । अक्षः सहेव चक्रेण अमतेऽसां शुतरेसितः ॥ ' ६षै एवरमधवशात्तस्य संनिवेशो रथस्य तु 1 तथा संयोग्भागेन संसिद्धो भास्वरो सथः ।॥ ६७ तेनास्ता तरा णद्वस्तरसा सषते दिवि । यगाक्षोटिसंबद्धो रदी द्रौ स्यन्दनस्य हि ॥ ६८ सुषेण नमतो र्मी विचक्रयुगयोस्तु वे । भ्रमतो मण्डलानि स्युः तचरस्य रथस्यतु॥ ६९ यगाक्षकाद। ब्र त्तस्य दक्षिणे स्यन्दनस्य तु । धुषण सग्रदाते ब दिचक्रश्वतरञ्सुकरत्‌ ॥ ७० अमन्तपनगच्छतां ध्रुत रदमातु ताच्रूभा। युगाक्तकोदी ते तस्य वातो स्यन्दनस्य दठु।॥ ७१ कौलासक्तो यथा रञ्जुधमते सवेनोदिशम्‌ 1 हमतस्तस्य र्मी तौ गण्डुवणे ॥ ७२ "वर्धेते दक्षिणे चैव पतो ण्डलानि ठु 1 धुप्रेण सेष्दीतौ तु. क्क ॥ १६४ श्रीश्रपायनपुनिगणीतपू-- [म०९१-छ०२६-४्द्‌] १ छपोत्तिष्पवारः } ; तेन चाश्रागि जायन्ते स्थानमत्राम्भं सृतम्‌ ! यक तेजो हि शतेभ्यो श्ादत्ते रदिपभिनषमरू सघद्रादमयुसंयोगाद्रदन्यापो गभस्तयः । पततस्छकुशाकारे परिवर्तो दिवाकरः ॥ यच्छलयपो दि मेवेभ्यः शुङ्घाः शुछगभस्तिमिः ॥ अद्धस्याः प्रपतन्लापो वायुना सयुदीस्तिः । सवेथतरिताथाय वादुचिश्च समन्ततः ॥ दस वर्षति पण्पासाम्तवेभूतविषृदधये \ वायन्यै स्तनितं चव वेदत उद्निसेथवम्‌ ॥ २६ मेहना पिदिषीतोैवस्वं व्यञ्जयन्ति च । न शरपन्दि यतस्त्यापस्तद श्रं कषयो विदुः ॥ २७ मेघानां पएनरुतपत्तिस्िविषा सोनिसस्यते । अप्रिया च्रह्मजायेव पक्षमा पृथग्विधाः ॥ तरिधा घनाः समार्यातास्तेपा प्यति संभवम्‌ ॥ २८ अआश्चियास्त्वर्मनाः; भोक्तास्तेषां तस्मासवतनम्र्‌ । शीतदुदिनचात्ा ये स्वगुणास्ते ठ्यवस्थिता १२९ महिषाय वरदाय मृत्तमाकद्गगपिनः । भूत्वा धरणिषभ्येय विचरन्ति रमन्ति च ॥ ३० शृता नाम ते मेषा प्तेभ्यो जीवसंभवाः । चिष्डूमविदीनाध जरुधायगिरस्िनिः ।॥ २३१ मृङ्धा घना षदाकाया अवहस्य वन्नानुगाः । कोदमाताच वपन्ति करोदाधौदपि वा पुनः ॥३३ पर्मतापरनिततम्बेषु वर्षन्ति च रमन्ति) वराकामभैदा्यैष चाकागर्भधारिणः ॥ १३ व्रह्मजा नाप ते मेषा ब्रह्मनिन्बासस्भवरः । ते हि दिषुदुणोरेदाः स्वनयन्ति स्वनपिय; 1 ३४ ते शब्दमणदिन भूमिः स्गरदोद्वमा । राद्गी रैक्ञामिविक्तेव पृनपौवनभशुते ॥ तेप्विषं श्रीतिपासक्ता तानां जीचित्तोद्धवा ॥ ३५ जीमूता नामते मेधा येस्पो नीकस्य संमवाः 1 द्वितीयं मवदं वायुं मेषास्ते तु समाधिता; ॥ पते योजनपात्राच सापीरपानिष्डतादपि । दृषटिसमैस्तपा तेपां धाससौराः भङीक्घितः ॥ ` पु्डरावर्तका नाम ये मेधाः पक्षसंभवाः ॥ ३७ शक्रेण पक्नादिठन्ना मे पर्वतानां महौजसाम्‌ । कामगानां पटृद्धानां भृतानां तरिवपिच्छका ॥ ३८ पुष्कः नए ते पेष उुन्तस्तव पप्य ६ एष्सररवतष्यरेन कारणनिद्‌ नठिरदः प, ४ १४ ३९ नानारूपधराश्च महाधोरतराश्च ते । करयान्तदणेः सारः संरतीभ्रे्नियापकाः ॥ ४० वपेमतयेते युगान्तेषु दवीयास्ते मकीतिता; 1 अनेकरूपसंस्थानाः पर्यन्तो पदीतरम्‌ ॥ वायुं पैर वदन्तः स्युराधिताः कसप्ताधकाः ॥ ४१ यान्स्याण्डकपारस्य भङृतस्याभवंलदा । तस्माद्रा सपुपन्नश्ुर्पवमः सखयेभुत्रः ॥ तान्येवाष्टकपश्िस्य स्व येयाः भीताः ॥ ७ तेषामाप्यायनं परः सरवेपामविदपततः } तेपा परेसु एर्मन्यथत्वारथैव दिग्गनाः 1 ५३ गनानां पवेतानां च मेधां भोणिभिः सह्‌ । कुखयेकं पृथग्भूतं योनिरेका जरु सप्तम्‌ ॥ पनन्पा दिरगनासब देपन्ते श्रीतसंमञाः । तुषारा वर्षन्ति स्वसस्यविवद्धये ॥ ४५ श्ट परिवदे नाम तेपा वुरपाश्रयः | सोऽौ विभति भमदानद्गादकास्षभोचरगर्‌ ॥ प्दपागृतजन्या पुष्प त्रिधा स््रमेषपे स्थिताम्‌ ॥ \ = प्य. पष यु(तिः प पप. गमस 1 रट, साय १ सा. च. द पज्यानिर6 ण 4 ६ म्या 1५ प. ष, पदः प्र १६१. द. प्तः पर ७ समम. प. ड्‌ वरदन्ने स्यु ८ ग.भ.षः वगत ५ स. प. ४. प. 1१० कम्‌. ६, व्ापनिन {4 १4 चः. ण्या पि एक 1 +र मनप धम्बरपुर( र ५ [भि०९२छ०२२-४३] बरायुपुराणम्‌ । १६७ „ ( ज्येोद्तिष्धरचारः ) तिलोत्तमाप्राश्ैव देवी रम्भा मनोरमा । भतनित्सल्यनिैव ग्रामण्यो छोकविश्रुतां ॥ २२ त्रह्यापेतस्तथा दक्षा यक्गापतश्च प्त स्थतः 1 एत देषा चस्तन्टये द्रौ प्ररस्मत क्रपरणतु ॥ ५३ स्यानाभिमानिनो हेते गगा दादश सप्तकाः । सयमाप्यापयन्त्येते तेनप्ता तेज उत्तप्‌ ।॥ र भरपितैतते्रचोभिस्तु स्तुषन्ति पुनो रविगर । गन्धवांप्परसथंव गीतगरत्येरुपासते ॥ २५ ग्रापणीयक्षथतास्तु कुवैत भीमसग्रदम्‌ । सफ़र वहन्ति दपं च यातुधाना # नुपान्ति च ॥ वारखुखिस्या नयन्यस्तं परिचार्योदयाद्रमिम्‌ ॥ यद एतेषामेव देवानां यथावीये यथातपः) यथायोगं यथासं यथाधपं यथावल्‌ ॥ २७" यथा तपल्यसौ पर्मसतेषां सिद्धस्तु तेनसा । इ्येते चै वसन्तीह दर द्वौ मास्तौ दिषाकरे ॥ २८ ऋषयो देवगन्थवीः पन्नगाप्सरसां गणाः । ग्रामण्यश्च तथा यक्ता यातुधाना भरयत्रः ) २९ एते तपन्ति वर्धन्ति भान्ति वान्ति छजन्ति च । भूतौनामन्ुमं कमे व्यपोहन्तीह दीिताः॥३० मानबना भं देते हरन्ति दुरितात्मनाम्‌ । दुरितं हि मचाराणां व्यपोहन्ति फवित्कचिव्‌ ॥९१ विमानेऽवस्थिता दिव्ये कामगा वातरंईदषः 1 एवे । सहेव सूर्येण श्रन्ति दिवसातुगा; ॥ ३२ वर्षन्तश्च तपन्तश हद्यन्तश्च वै भजा । गोपायन्ति तु भूतानि सर्वागीराऽऽपरुक्षपत्‌ ॥ ३३ स्थानाभिमानिनामेतस्स्यानं मन्वन्तरेषु तरै । अतीतानागतानां वै वर्वन्ते सांप्रतं तुये॥ ३ र्वं वसन्ति वै सूय सप्तकासने चठुदिश्म्‌ । चतुर्दशसु सर्गेष गणा मन्वन्तरे च ॥ ३५ ग्रीपे हमि च वर्षीषु च मृखमानो धरम दिम च वर्यं च दिनं निशां च। कठेन गच्छ्युतुषश्ात्परिषटत्तरमर्देवान्पिेय महुना स तर्पयन्पै ॥ २६ मेणात्ति देवानपतेन पूर्य; सोमं डुपप्नेन विवर्धयित्वा । शके तु पूणं दिवसक्रपेण तं दछष्णपक्ते विद्ुधाः पिवन्ति ॥ ३७ पीतं तु सोमं द्विकलपिशिषठं ङृप्णन्तये रदिमभिस्तं प्षरन्तर्थ्‌ । स्वधामृततं तत्पितरः पिवन्ति देवाश सौम्याश्च तथैव कव्यम्‌ ॥ ३८ सरयण गोमिषु सषदुताभिरद्धिः एनश्रैव सपुदताभेः थ्पाऽतिषटद्धाभिरथौपधीभिर््याः श््धं तनपानैर्जयन्ति ॥ ३९ अधृतेन ठसि्त्वर्थमासं स्राणां मोा्धतृधिः खधया पित्गाम्‌ । अन्नेन शवल दधाति मत्यीः सूर्यः स्वयं तच विमि गोभिः ॥ ४० अयं इरिदतौदैरिभिस्तुरमिरयन्दि चापो दरतीति रदविमभिः विसर्मैकाटे विजय ताः पुनामि शश्वस्सविता चराचमबर ॥ ४१ ( दरिरिद्धिहियते तुरङ्गमैः पिवत्ययापो दरिभिः सदक्तधा । व वतः मुचत्यमि तास्त्वसौ द्रिः सयु्मानेः दरिमिस्तुरग् इलेप एकचक्रेण सूर्यस्तु स्थेन तु ! भदरस्तरकषतेरनेः सर्पतेऽपो- कः ४३ ध ५ ॐ अत्र सथिरार्ष. 1 ५ न "१. घ. ख, भस । रख. ग. घ. मुप्यदा. 1 ३ख भ... भतानांच छु) ग्य. घ. दृषठि। ए॥ ५स. घ. ङ. नतु 1 चन 1 ६२. म्‌ 1 सुषा । जग. द.माघसुतु स्व । ८ छ. ग, घ. इ, अवन्टरिम ९सनग. च. ट. र्रैर्‌" 1 १० स. गध. ट. धत्व १६६ + श्रीमेपायनपुप्रणीतम्‌-- [अ०५१-५सो ०५८०६ । १-२९१) € ज्योतिष्यवारः) } आृष्येते यद तौ ३ र्ण समधिष्ठितौ । तदा सोऽभ्यन्तरं सूर्यो भ्रमते मण्डलानि तु॥७४ अशीतियण्डरृतं आ्रयोरभयोधरन्‌ । शवेग यृच्पपानाभ्णां रदिमभ्यां पुमरेव तु | ५५ तथैच वादतः सूरो भ्रपते पण्डरानि तु \ देएटयन्स देगेन्‌ मण्डलानि तु मच्छति॥ ७९ € इति श्रीमहापुराणे बायुरोक्तऽनुषड्पादे ज्योतिष्भचासे सापैकपन्वाज्ञोऽध्यपयः ॥ ५१ 1 आदितः छोकानां समथ्यङ्ाः--२३९३० सथ द्विप्ाशोऽधययः 1 ग्रोतिष्मवारः 1 सुत ऽवाच-~ स रथोऽधिष्ठितो देवरद दैक्रपिभिस्तथा । गन्धैरप्तरोभिश्च यामणीसपराकषैः ॥ पते न्ति बै सू षौ दौ मासौ कमेण तु \ धावाऽयैमा परस्यच पृरुदशथ परनापतिः ॥ रगो वासुकिशैव सैकीणारथ ताबुमौ । तुम्बुरनारदवैव गन्धर्वौ यायां चरै ॥ भतुस्थस्पप्रातेव तथा वे पुलिश्स्यश्ा । प्रापणी रयषरट् तधोजयेव तादुमौ ॥ रपरो हेतिः मेति यातुपानादुदाहूती 1 मधमाधवयोरेप गणो वसति भास्करे ॥ वासन्तौ प्रष्मिरो मासौ मित्रश्च वरुणश ह। क्पिरनिधेदिषठश् तक्षफो रम्भ एव च ॥ मेनका सहजन्या च गन्वर्यो च दहा ददूः ! रथस्वनश् प्रारण्यौ रथविथश्च ताडभौ ॥ पौरूपेयो वधभरैव यातुधानावुदाहृतौ 1 एते वसन्ति वे सूं मासयोः शुविक्रपोः ॥ ततः सूरये पुनस्त्वन्या निवसन्तीह देवताः । इन्द्रयव विवस्वांश आङ्गस श्मुरेव च ॥ परापणेस्तथा सर्पः श्हपारशच ताबुभौ 1 विश्वागसग्रसेनी च भातथेवारुणश्च इ १० भम्डोचेति च विरूणाता निस्छोचेति च ते उभे 1 यातुधानस्तया सों व्याधः चेत तदुमौ नभोनमस्ययोरेप गणो वसति भास्करे ॥ ११ शररत पुनः श्रा षन्ति एुनिदेवताः 1 पन्याथाय पूवा च भरद्वाजः सगौतमः ॥ २२ परिश्वविसुध सन्धर्व्तयैव सुरभिश्च यया) । दिन्वाची च पुदाची च उमे ते श्रभरुक्तमे ॥ ११ नाम देरावतशरैतर धिरतश्च धन॑नयः । सेन(नाोजिच सुपेणश्च सेनानीर््रापणीधती ॥ १५४ सापो वातश्च तवित यतुषानावुभौ स्पत । चषन्देते तु चै सूय माप्तयोश्च इपोर्मपोः \ १५ धमन्ति तु द्रौ मापी वघन्ति तु-दिवाकरे । अंशो भगश्च द्रपेतो कपप ऋतथ द॥ १६ नद्ध पद्मपद्मः सपः ककटकस्तथा 1 विभसेनथ गन्यमै उरगो ताबुणी + २७. उषेशी भिमविदिशच तपेवाप्परसौ इभे । ताक्प्वारिनेमिथ सेनानी्रमणीधतें ॥ , १८ & ६ ~ 6 ० 4 -७ 1, (वतस्स्नेध्‌ तादुग्रौ यात्ुषानाबुदाहतौ । सहे चैव सदस्य च वपन्त्येते दियाकर।॥ १९ ततः पदरपोश्वापि मासयोिवसन्ति ई 1 स्व विष्णुमपदभिर्धदवापित्रस्वधैय च 1 २० काद्रवेया पथा नामी क्वलाश्वतराबुमौ 1 गन्यर्यो धृतराषरय सूर्ववचीस्तथव च ॥ २१ प्रध्या पमनि ५ स. प. सक्र 1 गदौ स्मा. ग, प, ड. "स्थगय ३ ८. स्यट) 1 शरा" च्प. व्यय धका (स्त) ६ ग. ३, "ताभ्नूम्तो । जप, ड. मण" [म०९२न्छ०२२-४३] , व्रायुपुराणम्‌ । १६७ „ ( ज्येोतिष्प्रचारः ) र 6 (व रिङोत्तमाप्सराश्चैव देवी रम्भा मनोरमा । ऋतजित्पल्यजिर्चव ग्रामण्या रोक्ता ।॥ २२ म ् सन्त्य = > =, व्द्मोपेतस्तया दक्षो यज्ञोपेतश्च स स्थतः । एते देवा वसन्ते दर मासोतु क्रमेणतु ॥ ९३ स्थानाभिमानिनो हेते गुणा द्वादश सप्तकाः । सू पमाप्याययन््ेते तेजसा तेज उत्तमम्‌ ॥ रथ भविततसतषैचोभिस्त स्यन्ति युनयो रविम्‌ । मन्धवीप्सरसश्ैव गीतच्त्यैरपापते ॥ २५ ग्ापणीयक्षभरतास्तु कुवते भीमसपरहम्‌ । सपा वहन्ति प्प च याुपाना # तुपान्ति च ॥ वारखखिरया नयन्त्यस्तं परिचार्योद याद्रविम्‌ ॥ , ॥ २६, एतेषामेव देवानां यथावीयै ययातपः। यथायोगं यथासं यथाधभं यथावलम्‌ ॥ २७ यथा तपत्यसौ सूर्सतेपां सिद्धस्तु तेजसा । इयते वै वसन्ती द्वौ दव माप्तौ दिवाकरे ॥ २८ चटपसो देवगन्य्ीः पनगप्तरसां पणाः । ्रमण्यव्र तथा यत्ता याहुधानाथ भरयवाः ॥ २९ एते तपन्ति वन्ति भान्ति वान्ति जन्ति च 1 भू्तौनामञयमं कै व्यपोहन्तीह कीतिताः ॥३० मानवानां मे देते रन्ति दुरितात्मनाम्‌ । दुरितं दि मचाराणां व्यपोहन्ति कचित्कचित्‌ ॥२१ विमानेऽवस्थिता दिष्ये कामगा वातरंहा । एवे । सैव सूर्येण रमन्ति दिवसानुगाः ॥ ३२ वरन्तथ तपन्तश्च हादयन्तथ पै मजा; । गोपायन्ति तु मूतानि सर्वाणीदाऽऽमनुक्तात्‌ ॥ ३३ स्थानाभिमानिनामेस्स्यानं मन्वन्तरेषु बै । अतीतानागतानां वै वर्तन्ते सामतं ुये॥ ३४ पवं वसन्ति पै सूय सप्तकासे चततदिश्म्‌ । चतुर्दश सर्गेषु गणा मन्वन्तरेपु च 1 १५ ष्ये दमि च वर्पस च युवमानो ध्य दमं च व च दिनं निशां च। ॥ कारेन गच्छत्युतुवश्चातपरिढचरिदेवान्पिदैथ मनुनांथ स त्यन्त ॥ अ] भरीणाति देवानमृतेन स्यः सोमं सृपस्नेन पिवर्धयिसा 1 शुक्रे तु पूण दिवस्क्रमेण तं ृप्णपक्ते विद्धाः पिवन्ति ॥ ३७ पीतं तु सोमं द्विकलावशिष्ट ृप्णस्षये रदिमभिसतं क्षरन्त । स्वधापते तत्पितरः पिवन्ति देवाथ सौम्याश्च तयैव कव्यम्‌ ॥ ३८ सथण गोभिस्तु सपुद्तामिरद्धिः पुनगरैव सयुद्धताभिः दृख्याऽतिषटद्धाभिरथौपधीमिर्म्ौः एषं तन्नपानेर्यन्ति ॥ ३९ „^ षतेन वपषिस्वर्षमासं सगणं मो्ताधैतृ्तिः सखधया पित्णाम्‌ । अन्नेन शश्वश्न दधाति मत्योः पैः स्यं तच विमि गोभिः ॥ अपं दरिरौ्रिभिस्तुरगमएयन्दि चापौ हरतीति रदिमिभिः। ५. विमगेकाले विजय ताः एुनविमति ाशतसमिता चराचरम्‌ ॥ ४१ „ हरिदिदधिियते दुरङ्गैः पिवल्यापो हरिभिः सहत्रपा । ३ ~ ततः अषचत्पपि तास्तव दरिः सपुवमानो हरिभिस्तुरंगमैः ॥ इलेप एकयकरेण सूपस्तुगी रथेन तु 1 मदरतैरपतैर मैः सर्पतेऽप्ौ दि वे ॥ ध ह) * भ्र सधिरार्दः 1 ०१ स. समषमम भपध ।र्स.ग. घ, मृरवश.1३खग,. ध ५ यप. ठ ुरथ ॥२१।६१,. म्‌ मुपा 1७9ग. र, माघ य ॥ ९ गग. पद. रर । ११ स.ग.प. ट्‌. ध्रः ॥ (+ च. ध्वानांच श । चग. घ. दधि + एः ० ठुस्व |<. ग, घ. "द^भयन्द्सिं + - १६८ ~ शरीगैपायनधुनिपरणीतम्‌-- - { अ०९२-श्षो०४४-१९.] ( जयोतिष्मचारः ) अहोरात्राद्रयेनाऽसौ एकवक्रेण तु श्रषन्‌ ! सप््रीपसपुद्रान्तं सप्भिः सक्षमिदयेः ॥ ट छन्दोमिरसवरपैस्तय॑तशवकरं वतः स्थितैः । कामरूपैः सयक मितैसतैनो जवैः ॥ ४५ एरितिरव्ययेः पङ्कसस्वर्वद्वादिभिः 1 अशीतिपण्डलगतं चरमन्खन्देन ते हयाः ॥ ४६. चाह्यमम्यन्तरं चैव मण्डलं दिवसत्रैपात्‌ । कस्पादौ सम्युक्ता वदन्छापरवसंतराद्‌ ॥ 18 आत्त वारखिरपेस्ते पन्ते रात्रपहभि तु ॥ %७ भवितैचोभिरगयैः स्तूयमानो मदपिभिः 1 सेव्यते गीतये गन्धरवेरम्रोगभैः ॥ पतङ्गः पतोरनैश्ममाणो दिवस्पतिः ॥ ` ४८ }थ्याश्रपाणि चरति नक्षत्राणि तया शशी हदासषद्धी तथेधास्य रदमीनां सूधैवसस्पृते ॥ ४९ भिचैक्रोभयपाग्बस्थो विङेयः शशिनो रथः । अपा गमेपतद्रुखसौ रथः साश्वः ससारथिः ॥ शतारैथ तिभिधकयु्तः शञरदयोत्तमैः ॥ ५१ दशभिस्तु दगदिग्परङगैसेमैनोजवैः । सष्युक्ते रथे तरिमन्वहन्ते चाऽऽगुगक्षपात्‌ ॥ ५१ संशदीतो रथे तस्ज्ेतचक्षःश्रस्तु वै । अश्वास्तमेकव्गस्ते वदन्ते ह वर्चसम्‌ ॥ ५२ यगु तिमनायेद टप राजीवो हयः । अश्वो वापस्तुरण्यश्च हसो व्योमी मृगस्तथा ॥ ५३ इल्येते नापभिः सरवे दश चन्द्रम्तो हयाः । पते चन्द्रमसं देवं वर्दनित दिवसक्षयार्‌ ॥ ५४ देषैः परितः क्षीमः पिव्मिमैव गच्छति । सोमस्य शुद्धपक्षादौ भारकरे पुरतः स्थिते ॥ आयते पुरस्यान्तः सततं दिवसक्रमात्‌ ॥ ५५ देवैः पीते क्षवे सोमपाप्याययति निदा । पीतं पश्वदशादं तु रदिपनेङेन भास्करः ॥ ५द्‌ आपूरयन्ुपुत्रेन भागं मागपदःक्रगाद्‌ । सुपुन्नाप्यायमानस्प शुद्धा वर्षन्ति चै कलाः ॥ ५७ सस्पौद्धसन्ति वे ईप्णे जु अ्याययन्ति च { इयेवं सुयवरीर्पेन चनद्रस्याऽऽप्यायिता ततुः ॥ पौणपास्यां स दृदयेत गुः सेपूर्णपण्डलः } एवमाप्यायितः सोमः शके दिनक्रपाद्‌ ॥ ५९ , त्तो द्वितीपामण्रति बहुलस्य चतुरशी । अगां सारमपस्येन्दौ रसमात्रात्मकस्य च ॥ पिदन्तयम्बुभपं देवा मथु सौम्यं सुध(मपम्‌ ॥ ६०. सेते चाधेपातेन अगतं सूपतेनसा । प्नर्भपपूतं सौम्यं पौर्णपास्याुपामते ॥ ६१ एकरात्र सरः सरैः पिदमिशच मद्पमिः। सोमस्य ष्मपक्नादरौ मासपमिएुखध्य च ॥ मक्षीयत प्रस्यान्तः पीयपोनाः कुलाः क्रमाद्‌ ॥ ६२ (४ अयश्च त्रिते चव प्रयविपत्तथेव च । त्रय्विशरपदस्राथ देवाः सोपं पिवन्ति ।॥ ६३ श्ये: पीयमानस्य कृष्या वधैनिति वै कलाः)4 पीपने तस्त्छृप्ये याः शु द्रप्यायपन्ति वाः एवं दविनक्रपातीति पिघरु्रास्तु नि्यारुरम्‌ \ पीलाञपाद् गच्छन्ति अमावास्यां सुतेत्तपाः ॥ पितरभोपतिष्टन्ति अमावास्या निशाकरम्‌ ॥ ६५ न # भनुत्विधन्तरगवेपन्पः &. म. पप्तषटपोनस्वि। 5 एनदयस्पात हदम्‌ परतते-ीयन्ति तष्पाच््ा यार शय्य हप्दाददन्दि ष! ५५ ५ 4१.९८. प्टुशं गो सप्रनिः ॥प. चुर सा दुरिमिः य 4 सर्ग. च. द, शोर्धयतस्तै" 19१, शयम्‌ । स्क 1 सय. प. ्ानितु 1५ म. प. ८, (व्रिरसमपव्ोन्ते दि" । ६९. म. एन्वः1 = ग, प, शष्यारम! ~ल. ग, प. श, ष्याः एषनदान्या ३९ स. प्र व्पाणरतम्‌ 1 भजय. ठ पापना 1 कः 1 १०१. ह, मायपंन। ~ कम्‌ पुदा तरश प, य्यः क । पतप. चयुतेषट्‌ तिष्ये ङि + [ भ०९२छो ०६६९-८ 1 वायुपुराणम्‌ 1 २६९ ( ज्योतिष्रचाहः ) केनः पञचदते भागे किचिच््टि कलात्मके । मपरे पितृगगजघन्यः परयुगस्यते॥ ६६ पिवन्ति द्विकं कारं शिष्टा तस्यहु या कला] निःछते तदमावास्यां गमस्तिभ्यः; सवधाप्रृतम्‌ । तां स्वधां मातृ तु पीच्वा;गच्छन्वि तेऽमृचम्‌ ॥ ६६ सौम्या ब्िपदयेव अश्रिष्वाततास्तयैव च । कन्या्रैव तु ये प्रोक्ताः पितरः सरथ एव ते ॥ ६७ सेवर्सरास्तु यै व्याः प्ाब्द्‌। ये द्विनेः स्दृताः। सौम्यास्तु ऋनवो ज्ेषा माता बर्हिषदः स्मृताः अपिप्नात्ता(त)पैवश्चैवर पितृमा हिव द्विजनाः ॥ „ ६८ पेद्भिः पीयमानस्य पञचदहयां कदा तु वै । यावन्न क्षीयते तस्य भागः पचदरशरतु सः ॥ ६९ अमागास्या तद्रा तस्य अस्तपरापूयत परम्‌ 1 राद्धक्षया यव पक्षादा पादस्य शश्चनः स्पृता ॥ पवर सूुगानामत्तपा क्षयदरदागखकर । ताराग्रहाणां दह्याम स्वभानाश्च सथ पनः ॥ ७१ ताग्रतजापयः शश्र सापरपुत्रस्य यै रथः । युक्तां हयः [ दाङ्गस्तु अ्ायमतोदर्ट्पः ॥ ४७न्‌ स्रस्थः साक्षः सृता दिव्या रथ प्रहन्‌ । सापसद्गपताक्स्तु सव्वमा पघक्तनिभः 1 ऽर भागेव्रस्य रथः श्रीमांस्तेजसा सूयसंनिभः } पृथिव्रीसमवयुक्तन।नावरणहयो त्तमः ॥} ७४ ग्वेतः पिशब्रः सारदरो नीलः परीतो विलोदितः । कृप्णथ दरितथव पृपतः पूःशचसच। , दशाभेसौमद्यमागिरदते गत्तेमितैः ॥ ७५ अषट्वः काञ्चनः भ्रीमौन्पोमप्यापि रथोऽभवद्‌ । यतौ ठोष्टिरनैः स्मैरधिसेभवः ॥ , सर्तेऽपौ कुमारो पृ त्ुक्रानुवक्रगः ॥ - । ७६ ततस्त्वाङ्गिरसों विद्वान्देवाचार्यो वृहम्पततिः । शोणरन्वः काथिनेन स्यन्दनेन प्रसपति ॥ ` ७७ युक्तस्त॒ वानिभिर्दिन्यैरशमिपाततःमनेः । नश्षतरेऽग्दं निवसति सवेगस्तेन गच्छति ॥ ७८ ततः दनेश्वराऽप्यन्धः शवर्ट्यामसंभत; 1 काप्णायरसे समार्य स्यन्दनं याति वे दचैः॥ ७९ स्वमानोस्त्‌ तथवराशवाः कृष्णा हय ;मनोजव्राः 1 रथं तमोमयं तस्व सद्ध्क्ता बहृन्त्ुन ॥ ८० ` आदद्विव्यानिः्तो राहुः सामे गच्छति परु । आदि यमेति सोमाच पुनः सरिष प्स ॥८१ अय केुरथस्पा्वा अष्टा बातरहसः । पलालब्रूमसंकरागाः दवखा शसभारगाः ॥ ८२ पत वादा ग्रहाणां वे मर्या व्रोक्ता रथः सह । सव घुबनिवद्धास्ते मद्धा बातरद्धिमिमिः ॥ ८ ३ एषे वं भरास्पपाणास्तु यथायामे मन्ति) वायन्यामिरट्दयाभः म्बद्धा वातरकपरभिःा प्रिश्रमान्त्‌ चद्धद्धादनद्रमृयुग्रहया दिवि । श्रमन्तमनुगच्छा-त धप ते ज्योतिषां गणाः यथा नद्दुके नास्तु सचिन स्यते । तथा द्वाल्या चत ददन्ते पातरशमिभिः ॥ तस्मात्सर्वेण द्यन्ते व्योन्नि देवगणास्तु ते ॥ याव्रत्यन्चेव्र तारास्तु तायन्तां वानरदपयः । सर्वा ध्रनिषद्ध ५६ स्ता चमन्त्यो भ्रा भटपीदोकरं चकं भरदधापयते सथा । तथा मन्ति उपोप यातवदधानि 1 1 द्यु ॥ ८९ दक, चसक) र२सा.ग.घ, ड कव्याः पदायःये। ३ क, च. इ. भमटनूमौन" 1 ६ प. प्वप्यानुवक्चयः 1 ७ स. च्‌, द 6, वगर! ख तशद; $ ८, दाययाचक भ्रमो ्रामयनिति तन्‌.। तर] स्य 1८ भ. द. “याऽऽव तारः 1 १.ग १७० शरीपद्रपायनुनिपरणीतम्‌-- = [०५६-५३४ो०८९-९९।१-० ] ( ज्योतिःसनिवेदः ). अलातचक्रदश्रान्ति वातचक्रेरितानि तु । यस्माज्ज्योर्ीपि वदते मवरस्तेन स स्मृतः ॥ ८९ एप धरुबनियद्धाऽसौ सेपैते ज्योतिषां गणः । सेप तारामयो जेयः शिषुमासे वो दिवि ।, यदह कुशूते पापं दष्टा त साक्ने मुच्यते ॥ ९० यानलथैव तारास्ताः दिषटुमाराधिता दिवि) ताबन्तेवतु वर्षाणि नीबन्लभ्यधिकानित्‌ दाश्वततः रि्चमारोऽसौ वित्नेयः परविभागक्रः | उत्तानपाद्स्तस्याय विक्षियो छत्तरो हनः ॥ यज्ञोऽधरस्तु विक्रेयो धर्पो पूथौनमाधितेः । हृदि नारयणः साप्प्या) भबिनो पूर्व॑पादयोः। वणघ्रर्थमा यैव पचिम तस्य सकियिनीं । शिश्रुः संषत्घरस्तस्य मित्रोऽवाने समाथधितः ॥ पुन्छेऽन्निय महेन्द्र मरीचिः कश्यपो धवः 1 तारकाः चिशरुमारथ नास्तमेति चतुषएटयम्‌ ॥ ९५ नक्षत्रचन््ूयौच् ग्रहास्तारागणैः सद । उन्युखाभिपुखाः सय चक्रीभूताध्चिता दित्र ॥ ९६ शुवेणाधिष्ठिताः सर्वे ध्वमेव प्रदक्षिणम्‌ ) प्रयान्तीह वरं श्प मेदीधृतं धवे दिवि) ९७ धुवाध्रिकदयपानां तु बरथातो शुध स्मृतः । एक एव ` च्रपलेप मेरुपवतमुपनि ॥ .९८ ल्योत्तिपां चक्र्रताद्धं सदा केपल्यवाइपुखः । मत्माखकयतस्येष भयाताह्‌ मदाक्षिणम्‌ । ९९ इति श्रीमष्ा रणे वायुप्रोक्ते ध्रवचयौ नाम द्विपश्वाकषोऽध्यायः ॥ ५२९ ॥ ` आदितः शछोकानां सगण्वङ्काः--४०२९ भथ ्रिपघाशतोऽध्यायः 1 ५ ॥ ज्योति समनिबेक्तः } ~ ~ द्ाश्षपायन उवाच- पतच्द्रत्वा तु ग्रनयः पुनस्ते सेकयान्वत्मः 1 पमच्छरत्तर्‌ भूयस्तदा ते कापदूपणम्‌ ॥ २ पय ऊचु # [1 यदेतदुक्तं भवता गृदण्येतानि विश्ुतमरू । कये देषष्दाणि स्युः कथं व्योर्ीपि वर्णय ।॥ २. पतर्सर्थं समाचर्व उपोततिपां चेच निश्चयम्‌ ! भुत्वा तु वचनं तेषां सदा सूतः, समादिः ३ असिन्नर्ये मह्रतैभदुक्तं सा इद्धिभिः । तद्रोऽदं संम्वकष्ाति सूयो चन्द्रमसो भवम्‌ ॥ १ यथा देवग्रदाणीद सृपाचन्द्रमसोगरढम्र २ सत्तःपरं धिविधात्रेनक्षयेऽहं तु सपुद्धवम्‌ दिच्यस्य भातिकस्यातिराप्पातरेः पांधिवस्य च॥ ५ व्यषटापां त रजन्यां वं बराह्मणोऽन्यक्तजन्मनः। [ऋमव्या्ृतमिदं त्वामीन्तेन तम्साऽऽदनम्‌ चवुभतात्रदिटऽस्मिन्पाधतः सांऽ्रिरुच्यते 1 यथ्चाञऽद्‌। तपत सूष युचिरप्निस्तु स सृतं ] ॥ चद्ताख्पस्तु व्रिज्षेयस्तषां व्यञथ लक्षणम्‌ । चेद्ता जाठरः सारोद्यषां गभोखयोऽप्रयः {1 तस्मादपः पिषन्सूर््ये गोनिर्दप्मखमौ दिदि ॥ [; ~-------------र-------(--(--------- ~~~ अधनाव्टान्तमन्श्रनषः स य. पुस्तकयनि र्हि --------------------------------- १ प.प. सपो । २दा.घ. दश्छवानस' ३ क. मेपू । व्या. ट. रि अिप्रफः। म, प. कि । ५ स. ए, वपन पमु 1 4 न, एव्र ७ स, निपट. 1 भ. "ति तिषमम्‌ ' फ" । पथम निदः व । < शनिदुगर | ९. प. क. "द रवमाः 1 १, क. णापर १११ गृहाः | भ. ५३४ ११४, न 1 दिदुशाषस्नु १५५ च. ष्ेनु। भ्र {षर छो९९।९-३१ 1 वायुपयणप्र्‌ 1 १७१ (८ ज्योति.सनिवेश ) वैद॒मेन समाविष्टो बार नद्धः भशास्यति | मानवानां च कुक्षिस्थो नांद्धिः शास्यति पावकः अद्धिष्यादरमः सोऽधिः भमव जाद स्प्रृनः । यथायं मण्डली दक्र निरूष्मा. सैप्रकाकते अभा दि सस पादेन ह्यस्तं याति दिवाकरे । अस्निमायिदाते रात्रौ तस्ाहूरत्मकाशते ॥ १९ उंद्न्ते च पनः सूरपमोष्णवमक्नेयमाविश्त्‌ । पदेन पार्पिवघ्यप्नेस्तस्मादेप्निस्तपलयप्त ॥ १२ मकारश्च तथौष्ण्यं च सौरप्रेये सु तेजसी । परस्पयतुपेगाद्‌ाप्यावेते रवानि ॥ १ उच्चर चवर भूम्यर्थे तस्मादपि दक्षिणे 1 उत्तिष्ठति पुनः सूर्ये रात्रिरविश्चते सपः ॥ तेस्पत्तास्रा भदन्दयापो दिवारात्रिपरवेशनमात्‌ ॥ श अस्तं यापि पनः सूयं अदयै प्रविशत्यपः । तस्मान्नक्तं पनः शुका अपो विशन्ति भरे ॥ एतेन क्रमपोगेन(णः) धरम्ययें दक्षिणो त्तरे । उदयास्तमये नित्यपदोरातं विश्षलयपः ॥ १६ यश्चासा त्पत्ते सूय पिवत्रम्भो गमस्तिभिः। पाथो हि विपिभोऽस। दिज्यः श्रुचिरिति स्पत रारसखपादः सोऽभिस्तु त्तः फम्मनिभः शुचिः । आरतत ततु रहपीनां सदस्ेण समन्तत ॥ नादेयीखेष सायर; कौप्याय्रेव सथान्वनीः । स्थावरा जङ्गमाश्चैव यय सूर्यो दिरण्मयः ॥ .तेस्य रदिमसदस तु वपशताप्णनस्रव्म्‌ ॥ ~ व, * तासां चघ्तःदातता नाव्यो वपन्ति चित्रपूतयः । वन्दनाय वन्ध्राथ तना सूननास्तया ॥ अपरता नामतः सवा र्मया हषटटिसिजनाः ॥ ध २५ परघादाध ताभ्योऽन्या रपु क़ताः पूनः । दंडया मेध्याय वादना छादिन्पो दिमसर्ननाः स्ना नामत्तः सर्वाः पीताभास्तु गभस्तयः । शकाश कष्मश्ैव गायो विन्वभतस्नया ॥ शुद्ास्ता नापतः स्बीखिशता धर्मसर्जनाः । समं विभति ताभिस्तु पुप्पपितद्रैवताः ।॥ २३ महुष्यानपयेनेद सखधया च पितनदि 1 अमृतेन सुरान्धर्बालोखिभिस्नर्पययतसो.॥ २४ यसन्ते चेव प्रीप्म चे सतः सुतपते तिभिः; ) वमपास्वथो शरदि च चतुः सेप्रकषेत्ति ॥ २५ हेमन्ते विविरे चेव दिमि स पृनते निभिः) जपधीपु घटं धत्ते स्वधया च पितूनपि ॥ सृर्योऽमरत्यममरेतत्रयं त्रिपु नियच्छति ॥ मद्‌ पयं रहिमदसं तरर लोक्ाथपताधक्रम्‌ । भियते ऋतुपरास्राय जर शीतोप्मनिसव्रम्‌ ॥ >७ इयेतन्मण्डलं शुदं भास्यरं सूधसंत्नितप्‌ । (ऋनक्षतनग्रदतमानां मतिषठा सोनिरेव च ॥ ृक्षचन्दग्रहाः सयं विज्ञयाः सूयसभवाः ॥ २८ नक्षत्राधिपतिः सोमो प्रदानो दिवाकरः 1 केषा पञ्च प्रदा नेषा ईशः कापरूपिण) ॥ २९ पच्यते चाभ्निरादिय उदकथन््रमाः स्मृतः । शेषाणां मदर्ति सम्यगवरण्यपार्नां नित्रोवन ॥ ३० ८ > स॒स्तेनापति! स्दन्दः पच्योऽ्रास्को प्रदः 1 नासय पुवं माहुर प्ानव्िदो दिदुः ॥ १ # धनुदिहानहनम्रन्थः ख पूरनं नारित । १६. नाघ्निः प्रः स्य. ङ्‌ नापिषश्य 1 २ग.षं ड पवेन. ोऽमिर्नःत्रभो जा ८४८. मास्वराः ग.भाप्यराः १ ५ख. घट. वृत्तङु'! ६ साभ प. द. नार्दना1७य. व्योत्रशः) <म प, मेध्य 1 ९ श ग. ध." ह्रादि'। १० ख. प. दकाय ११य. ध. (कुमद्विः । १२ स. घ. धततं । ५१ ख. सर्वाग्दरिमाभि" 1 ४.८. चदतिः सतः १५ ण पप, ट भमुतैद्रयन्िपु । १६. ध, द, जकच्छातो* 1 १५ सम सोम सौम्य. स्त्पकषता च्ल क प ष्यभैद्‌ ११९ प.प. ठ दुधाः) # ६1 (न १७२ श्रीपद्टपामनमुनिपरणीतम्‌-- [०५ दो ०१६-५६] ( ज्योति-सनियेशः ) े मेदस्तः सपादे सोदे पभुः स्वयम्‌ 1 मदाप्श्चेद्विजभरषठि मन्दमामी शनेशरः ॥ ३९ देषामृरशुर दरौ तु भादुमन्तौ महाय । प्रजापतिहतावेताडुमौ शुक्रदईस्पती ॥ दस्यो पिदर तयोराभिपत्ये विनिभितौ ॥ रेरे आदित्यमृलमिलं त्रिलोक नात्र संशयः । भवत्यस्य जगर्त्ल सदेधासुरमानपम्‌ ॥ २४ सदन्ोपद्चन्द्रणां चििन्द्रद्िदिवौरुषाम्‌ । घुतिदुतिमतां कृत्ला यत्तेन: साव्रल(र्किप्‌ ॥ सवता सप्ररोकेको ग्रं परमरैवतम्‌ । तततः सजायते सप तत्र चैव भीयते ॥ ३६ भाषाभागरं हि साकानापाद्िर्पयान्रः। पय । जगन्ज्ञया ग्रद्ये तिमा द्‌।पिपान्प्रह रः. य्न गच्छन्ति निधनं नायन्ते च पुनः एनः । पणा पदु दिवसा निशाः पषाश्च त्श: ॥ मासाः सेवत्सर्चैव ऋतमोऽ्दयुगानि च । ३ ^ सेद्ाादतपषाद्य तषा काटसस्या न (कयत 1 काडादते न निगपो न दीक्षा नद्िरकरमः ॥ ३९ प्ुतनामविभायश पप्यपृपफलं कतः । कुनः सस्याभिनिष्प्तिगुणीपधिगणाद् परा ॥ = ४० अभावो व्यवहाराणां देवानां दिवि चेह च। जगलसताषनमूने भास्करं वारितस्करम्‌ ॥ ५१. स कालथाननि द्ाद्याता प्रजापति; । तपत्येष द्विजे दैलोक्यं सचयार्चरम्‌ ॥ ४२. स एप तेजसां रचि; समस्तः सा्रीफरिकः । उत्तमं मामैमास्याय वायोभामिरिदं जगत्‌ ॥ पा्तूष्मेमयशरैव तापयत्येष सर्वशः । ४ रपरेरिमसदत्तं याख्या समुद्रात्‌ । तेषां शरेष्ठाः एनः सप रमया ग्रहयानयः ॥ 4, सपशो दरिफेरध विन्कर्मा तथेव च । विश्वश्रवाः पुनथान्यः संयद्पुरत परम्‌ ॥ अग्राग्यस्ः एनथंन्यो मया चात्र मकीितिः॥ _ - ` ४९ छृपन्नः सृररदिणसतु क्षीणं शरिनमेधयन्‌ । तिवगवचातोऽपौ सपनन; परिगीते ॥ = ४६. हम्किशर परस्स्याचा ऋक्षयोनिः पद्धीत्यने । दक्षिण वरि्वकमा तु रदिप्धयते वुवम्‌ | ४७ िषग्रमराम्तु यः पथान्छुक्रयानः स्ता यमैः । संयद्रट्यया रात्रेम्सा योनिर्कहितस्मतुा पठस्स्यवागरमु रङिपियानिस्तु स बृदेस्यतेः। शरं पुनश्चापि रङ्िपरप्पायते स्परद्र ॥ ४९ परं सूपेमभवेन ग्र्नक्च्रतास्काः । वर्धन्ते विदिताः सवा विश्वे चदं पुननेगद्‌ ॥ कीर्ते पुनस्तानि रस्पानक्षत्रता स्मूता ॥ ५० एत्राण्पेनानि यै पयपापतन्ति मभस्िभिः 1 तेषां प्षत्राण्यधाऽऽदतते सूरयो नर्षा मतः ॥ ५१ नीणानां सकरतेनेह सकृतान्ते ग्रहय्रयान्‌ । ताराणां तारका द्वतः यस्व तारकाः ॥ ५१ दविय्यानां पातानां च मैयानां चेव सवशः । भदानाचनिर्पमादित्यस्तमसरं तेजं मदान्‌ ॥ सुवति स्प्दनाये च पाहुरेप विभाव्यते । रावनात्तेनप्रोऽपां च तेनाप सिना पतः! ५८ ग 1 4 भर. ध. नि यमी साः 1 २ कसा श्रः । ३ प. शरान) जग. प. इ. तौ देर्वाीमः ष्म ता दमाम्‌ । पप वर्य । ६५ त. दवः ५१. षर. मान्यः स्वाटन्यःप्र ¦ म क, अ्रनपि(भसा 1९ प. पनस्य द १७१ भतः रकौ" ११ य. टता द) 1 १११. घट. क्छतो वु! १३२१४ ष, "दथप्रः। १५ ग. पर. शनाकडन ११ष्ग र {*अ०९३छो*९६-८१ ] वायुपुराणम्‌ ¦ १७३ < {उयोत्िःसंनिवेशषः ) सूर्याचन्द्रमसो परिये पण्डे भास््रे खे । जयलत्तेजोमये पुषे एततकुम्भनिभे श्रमे ॥ ८६ परतायाोत्पक्‌ तते मण्ड शादरनः भृतम्‌ । धनतजामय शेक मण्डल भाररस्य त ॥ ५७ प्चिश्ान्द सबेद्‌व्रास्तु स्थानान्यतान सवक्रः । पन्यन्तरपुं सव्रपु ऊक्षसूयग्रहयश्रयाः ५८ तानि देदगरषप्येव तन्‌ाख्मास्त भवन्ति च।) सारं सूथा व्रिश्णः स्थानं सोम्य सोपरस्तयैषच। दाकर उक्तो विश्षः स्थानं पाडशाचिः परततापवान्‌ । ददद्‌ बृहस्तिक्चव खोदितं चे लोहितः -शानैथरं तथा स्यानं देवैव श्नैथरः ॥ ६० आदिलगद्मयोमात्तम्काशात्मिक्राः स्प्रताः । नवरयोजनसादसरो विष्कम्भः सथितुः स्मृतः त्रिगुणस्तस्य विस्तारो पण्ड च प्रमाणतः । द्विगुणः सूरमैविस्ताराद्विस्तारः शिनः स्मृतः ॥ वुस्यस्तयोस्तु स्वरमतभूत्वाऽधस्तास्रसर्पति । उद्धृलय पा्थिवच्छायां निरतो मण्ठखाद्ततिः ॥ स्वभौनोस्तु चृहत्स्थान निधिं यत्तमोमयम्‌ । आदिलात्तच निप्वम्य सोप गच्छति पर्वसु ॥ आद्रियेत सोमाच पुत्नः सोम॑ च पर्वसु ! स्रभौसा चुदते यस्पाच्ततः सवभीलसध्यते ॥ ६५ चन्द्रस्य पोडशौ भागो मार्ग विधौयते । विष्वम्भान्नण्डलचिव योजनाप्रासमपा गतः ॥ ६६ मा्वाप्वाद्‌ रीनस्तु वितेयो वै वृदस्पतिः । बृहस्पतेः पाददीनौ कुजसौरादुभौ स्पृनौ 1 विस्तारन्पण्डलार्चव पाददीनस्तयोधः 1 ` ६७ ` तारानक्तररूपाणि वपुष्मन्तीह यानि तै । बुमेन समदुट्यानि विस्तारन्पण्डलादय ॥ ६८ मायश्घन्द्रयोगीनि८ण) वियरारन्नागि सदपतविन्‌ । तारानक्षत्रख्पाणि हीनानि तु परस्परम्‌ ॥ शतानि पश्व चस्वारि जीणे द्र चैव योजने 1 पएवापरनिषृष्टनि तारकामण्डलानि तु ॥ योजनन्यर्धपात्राणि तेभ्यो दध्वं म विते ॥ ८ ७० उपरिषटात््यस्मेपां ग्रहा ये दृरैसार्विणः । सौसोऽद्गिराथ.वक्रश्च हेया मन्दविचारिणः ॥ ७१ तेभ्योऽधस्तालु चत्वारः पुनरन्ये मदाद्ह्यः । सूः स्मेमो वु््ैव भागवभरैव शीघ्रगाः 1 ७२ याचन्लयस्तारकाः कोटवस्नावहस्नाणि सर्मशः । मरीयीनां नियमायवरभक्षमार्मो व्यवस्थितः ॥ गतिस्तासवेय सूभेस्य चीचोचसेऽयनक्रमाद्‌ 1 उत्तरायणमास्थो यदा प्सु चन्द्रमाः ॥ सधि वाधाञ्य स्वमान; स्वरमोनाः स्थानमाास्यतः ॥ ७ नक्षत्राणि च सर्वाणि नक्षत्राणि विदन्सयुत । गृ्ण्येतानि सर्वाणि ज्योतींषि सुङृतासमनाम्‌ ॥ करपादं सप्र्टत्तान लनामत्तोने स्रययुवा | स्थानान्येतानि त्िषएठास्त यापरद्रोभरतस्तयुव्रम्‌ [1 ७६ मन्वन्तरेषु सेषु देषतरायतनानि वै 1 अभिमानिनोंऽचतिष्ठन्ति स्थानानि तु पन्नः 1॥ ७७ अतीतस्तु सदात्तात्ष भाव्या नास्य सुरासुर । वतन्ते वतप्ानत्रं स्थानानि स्वः सुरः सह्‌ ॥ असमन्मन्बन्तरे यैव ग्रहा वैमानिकाः स्मृताः । विवस्वानदिततः पुत्रः सूर्यो वैवस्वतेऽन्तरे ॥ ७९ स्विपिमान्धर्पपजस्त सोमदरेवो गसः समनः 1 छक्र देवस्तु प्रिजनेयो यार्मबोऽसु्याजकरः ॥ ८० बुट्तजाः रम्रतां दवा दवाचयई्रःसतः ¡ बधा सनादेरथत्र स्रपदुचस्तु सस्यतः ८१ १्सखग. “तामः 1२ ख.ग घ... सयुः १ ३ प. घ. 'द्पिणः।*ख, ध, ध्मुगमा९ 1 ५य. ग च. द, श्राणयोतरि ॥ न्ति पावदभूतऱवम्‌ । भ' । ७ क, रराज' । , १७४ । श्रीपदैपायनपुनिप्रणीतम्‌-- [अ०९३छो०८२-१०५] $ ५ ८ ण्योत्तिःएनियशः) $ अभिधिकर्पास्संज्ते युवाऽसौ लोदितािपः । नक्षच्शु्षगामिन्यो दाक्षायण्यः स्पतास्तुता स्वभीटः सिदिकापुनो गृतसेतापनोऽसुरः 1 सोपक्षप्रदमूरये तु फीप्वितास्त्वभिमानिनः ॥ .८३ स्यानान्येतान्यथोक्तानि स्थानिन्यश्चैव देवताः ) शुद्मभनिमयं स्थानं सदसो रिवस्वत; 1 ८४ सदसा शोस्तिवपः स्थानमम्मयं शुद्धमेव च॑ । आयं इयाम मनोज्ञस्य पश्चरदमेशदं स्मृतम्‌ 1 <५ शुक्रस्पाप्यम्पयं स्थानं सद्म पोडशरदिपयत्‌ } नवरस्मस्तु यूनो हि लोदितस्थानमम्मयम्‌ ॥ ८६ इरिथा(चाऽऽ)प्यं बृदुचापि दादशांशोषेदस्पतेः। अष्स्पमेश्ईं भोक्त कृष्णं धरुवस्य अम्भयम्‌ ॥८७ स्वभानोस्तामरसं स्थानं भृतसंतापनार्यमर्‌ । चिज्नयास्तारकाः सवरास्तरम्मयास्त्वेकरदहमयः ॥८८ आश्रयाः पुण्यकीतीनां स॒ुक्धाथेव बणत्त; । घनतोयासिमका ज्ञेयाः कादौ येदनिमिताः ॥ उच्य्वादृदयते शीध्रमभिव्यक्तंयमस्विभिः । तथा दक्षिणमायस्यो नीवीवीयीसमाभ्रितः । ९० भूपिेखापरृतः सूयः पूणिमावास्ययोस्तथा । न इश्यते यथाकालं शीनरेमस्नमुवैति च ॥ ९१ तस्मादुत्तरमारस्थो, हयमाबास्यां निशाकरः । दयते द्क्षिगे मर्म नियमादृहपते नच 1 ९२ उयोतिपां गतियोगेन संयाचनदरमसवुभां । सपानकारास्तमयौ व्रिपुत्रस्पु समोदया ॥ ९३ १ उत्तरासु च वीथीषु व्यन्तरास्तमयोदयौ । पौित्ूणी)मावास्ययोदंयौ ज्योतिशक्रानुवतेनौ ॥ दृक्षिणायनमागस्थो यदा भवति रद्धिमवान्‌ । तदा सवग्रहाणां स सूर्योऽधस्ताससपति ॥ ९५ पिस्तीर्णं पण्डले कृत्वा तस्योध्वश्चरते शशी 1 नक्षत्रमण्डलं कृच्ले सोमादृध्यं प्रसर्पति ॥ ९६ नक्षत्रेभ्यो वुधश्योध्वे वुधादृष्तरे बुदस्पतिः । तस्पाच्छ्नेश्वरथोध्वं तस्मात्सप्तपिपण्डटम्‌ ॥ ऋषीणां यैव सप्तानां ध्रुव उत्थं उपवस्थितः । । ९७ द्विगुणेषु सहस्रेषु योजनानां इत्ते च । ताराग्रहान्तराणे स्युरूपरिष्टाचयाक्रपम्‌ ॥ दद ग्रहाश्च चन्धसूयों तु दिवि द्विव्येन तेजसा । निव्यग्क्ेपु ' युज्यन्ति गच्छन्ति नि्ंधक्रमात्‌ ॥ अदनक्षत्रसूयास्तु नीचोचमृद्रवस्थिदाः । समागमे चं भदे च परयन्ति युगपसनाः ॥ १०० परस्परस्थिता दयते युज्यन्ते च परस्परम्‌ । असंकरेण विज्ञेयस्तेषां यागस्तु व वुः ॥ १०१ ईप संनिवेशो वः पृथिव्यां ज्योतिषस्य च । द्वीपनमरदधीत्तां च पतरत्मन[ तथव च ॥ १५०२ वपाणा च नदोनांचयेचतेपु वसन्ति वे । एते चव ग्रहाः, पूत गक्षत्रपु सपुप्त्यताः॥ १०३ यचसखानदितेः पुः सूर्यो वे चाक्लपेऽन्तरे । विग्राखासु सयत्पन्नो ब्रदाणां मथमो प्रह; ॥ १०४ स्तिपिमान्पैषुन्तु सोमो विदगावसुस्तथा । चीतरतिपः सयुत्पननः कृत्तिकासु निशाकर; ॥ पोड्राचधेगोः पुत्रः टुकरः सृयोद्नन्तरम्‌ । ताराग्रहाणां प्रवरस्तिष्ये सपयितिः ॥ १०६ श्रदथाद्विरसः पुरो द्वाद्लाचिद्चैहस्यति;। फसगुनीपु सपुत्पच्ः सवीय च जगद्ुरुः 1 १०७ # अत्राऽऽत्मनपद्‌ छन्द्‌।नुरोधात्‌ 4 =----------------------------------------,- रक. च अय्या । रग. द. च 1 जप्यं । ३. ध्यं स्यानं म > सन्नं पन्न। पस, च = क. ग, युद्धस्य 1 ७ घ. "थीमुपधिः 1 < ग. ्वःपणः।द९क मग प्रतस्ति.+१०ख़.ग. घ दड, 4 सं १११ "वर्ती 1 द०। १२ त. तिक्र । द्‌ । ५३ख ग. घ. इ, श्धवक्र।दृ' । ११, ज्यन्द् ग 1१५ ध. ट. व्यनक'। १६ रा. वंतेदेवेषपः। १७; युतः । १८स.ग.घ. ट. "ते ध्वेव। १९. मच्छिताः। २०, च. ठ, रदा [म०९३ ९४८छो०१०८-१२६।१ ६] बादुपुरणम्‌ । १७ ; ( नीखक्ष्टस्तव ) " नवाधिर्योदिताद्^स्तु परजापतिष्ुतो गरदः । आयादासिर पूर्वा सयुर्पत् इति शरुतिः ॥ १०८ रेचपीप्वेव सप्नाधिस्तथा सौरः शनेयरः 1 रेवतीपु सपुतन्न ग्रहौ चन्दरामर्दनी ॥ १०९. पते ताराग्रहाशेव बादधल्या मागेवादयः । जन्मनक्षत्रपीडासु सान्ति वैगुण्यतां यतः 1 (+ स्पृश्षम्ते तेन दोपेण ततस्ता ग्रदभक्तिपु ) ॥ १९१० सथैग्रहाणंमितपापादिसादिय उच्यते ! ताराग्रहाणां जुकस्तु केतूनां चेव धूमवान्‌ ॥ १११ "षेः कीटो ग्रह्यण तु विभक्तानां चदुददिशम्‌ 1 नन्नजाणां श्रविष्ठा स्यादयनानां तयोत्तरम्‌ ॥ ९ [8 9. ५ ~ 9 ५ ॐ वर्पाणां चापि पचानापाय्यः सवत्सरः स्यतः 1 ऋतूनां शिशिरं चापि मास्या माव एवच ॥ पक्षाणां शहछपष्स्तु पिथीमं मतिप्तथा ! अङोराचवरिमागानामदश्चापि मकीितम्‌ ।॥ ११४ मुदु्तानां तथैषाऽऽिमुदूतो सद्ररैवतः । अक्ष्णोश्च निमेषादिः कालः कालबरिदो मतः ॥ श्रवणान्ते' भविष्ठादं यम॑ स्यात्पचैवापकम्‌ 1 भानगातकदपण'चक्तवरपरिपितेतं ॥ ११६ दिवाकरः स्प्रतस्तस्पात्कारस्तं विद्धि चेश्वरम्‌! चतुर्बधानां भूताना भवप्कनेवत्तकः ॥ ११७ इद्येप ज्योतिषामेव सीनवेशोऽर्थनि भयात्‌ । लोकरचन्यवहाराथमीन्बरंण विनिः ॥ २१८ उत्पलः श्रपणेनासौ संक्षिपथ धे तथा 1 सवहोऽन्तेषु विस्तीर्णा इत्ताकार इ तिः ॥ युद्धपतं भगचत् कर्णाद्‌ सपक्माततः; । साभ्यः 1ऽभिपानी च खवेस्य ॐ तपाः ॥ पिन्वदड॑पं भानस्य परिणापोऽयमद्धुतः ॥ १२० यैव द्कयं परपख्याततं याथातथ्येन केनचित्‌ 1 गतागतं मनुष्येषु अ्योति्धीं सांसचक्चुषा ॥ आमपादनुमानाचच प्रलयक्षादुपपत्तित्तः । परीक्ष्य निपुण मकल्या भरद्धतिन्यं विपश्चिता ॥ १२ब्‌ चक्चः शास्रं जलं छेख्यं गणित वुद्धिसन्तमाः 1 पञ्चते देतो स्ेया उपात्तिगणविचिन्तने | १२३ इत्ति भीमरापुरोये बाय॒गरोक्तेऽनुपश्न पादे ज्योत्ति.खनिवेदो काम रिपवो ऽष्याय.॥ ५३॥ आदितः शोकानां समणड्ाः-- ४१५१ भथ चतुप्पाशोऽध्याय । * नीटकण्ठप्तवः 1 च्पय उचुः- केरिमन्देशे मदापुण्यमेतदरख्यानसुत्तपम्‌ 1 उत्ते ्द्यपुसेगाणां कस्मन्काटे मदादुते ॥ एतद्‌ार्पादि.नः सम्यग्ययाषत्तं तपोधनः ॥ सृत उवाच-- यथा श्रुतं पया पप्र चायुना जगदायुना । कथ्पमायं द्विजश्रेष्ठाः सप्रे वर्षसदसङे ॥ ॥ नीरक्ता येन रण्ठस्य देवदेवस्य शृटिनः । तदहं कीभैयिप्यामि णुं दौसितव्रताः॥ २ + इदमर्घ नास्त्तिय. च. पस्त्या । न्थ्य -- ~~~ १ क रोददेणीद्‌ । रस.ग प. इ. धयप्रो पदतश्दण्ेमदेनः ए । इद. सितः त्या +॥ ४ रा.ग, याद्ःप्र १५. ध. न्तंप्रतिष्टाः 4 ६, गनद कः । पश्व } ०, "स्प. प्र <स. पच. श्वामप्तः। ९, घ, सेरिमद्‌ 1 १० प. "ध्व सिमर | १७द्‌ भ्रीपहपायनपूनिपणीतम्‌- [अ०९४कऋ०४-२५] (भीरर्टस्मव. ) , [क कका क + उत्तरे शलराजस्य सरांसि सरितो हराः । एएण्योधनेपुतीर्भेपु देषतायतनेपु च ॥ गिरिश्रेु तुरु गहपतेपयनेपु च ॥ ,.४ देवभक्ता मदत्मानो पुनयः परौतित्तवताः । स्तुदरेन्ति च पहदेये सतन यत यथाप्रिपि॥ ` ९५ चयजुःसामवेदेथ ददयगीताचनाद्रिमि; । ओंकार टुं नपसपैर्चयन्ति सदा कषिवम्‌ ॥ ६ मवृतते ज्योतिषां चक्रे मध्यच्यतति दिवाफ़रे 1 देवता नियतासमानः सव तिष्टन्ति तां कथाम्‌ ॥ अथं निगरम्टेत्ताय माण्ेपच्यवस्थिताः ॥ नपरस्त नीलकण्ठाय इत्युवाच सदागतिः 1 चेच्छया भागित्तासानो मुनयेः वप्तितव्रताः ॥ यारखिस्येतिचिख्याताः पतश्च सदवारिणः ॥ ८ अशगीतित्तदस्तानि मुनीनाषूष्वरेतसाम्‌ । तप्माद्ृच्न्वि पै वागु वायुपणास्बुभोजनाः ॥ ९ त्रपय उलुः- १० मीटकण्ठति यत्प्रोक्तं स्रया पवनतत्तम । एतदु पविताणां पुष्यं पुण्यद्तां श्रयः ॥ १० तदये शरोवृभिच्छापस्त्वरमसादासमञ्जन । नीठता येन कण्ठस्य कारणेनाभ्विापौः ॥ ११ , भरोतुमिच्छापदे सम्यक्तन यस्याद्िलोषतः । यावद्वानः भवरमशते सा्थासताश्च त्येरिताः ।॥ १ वर्णस्थानगने वायौ चाग्िधिः समवे । जञानं एपयोस्सारस्त्वत्तो वायो भवर ॥ , १३ स्वि नि्मन्द्माने ठु क्षेपा वर्णप्रटतयः । यत्रे वाचो निव्न्ते देद्वन्धाय दुर्भाः ॥ १४ तत्रारि तेऽसिनि सद्धावः स्मेग्त्वं सदाऽनिक । नान्पः सग्रगतो देवस््वदयऽस्ति समीरण ॥ एप वै नीवलोकस्ते पलः स्ैतोऽनिकं । वेत्थ वाचस्पतिं देवं गनोनायकमीश्वरम्‌ ॥ १६ मि तरयण्ठ प किकना र्पविक्रिपा 1 श्वा वाकथं ततस्तेषां भापितास्मनाप्‌ ॥ भर्युनाच मदातेजा वायुलोकनमस्छतः ॥ ॥ १७ चादुरवाच-- शुर कृतयुगे निभो वेदूनिर्णयतत्परः । वसिष्ठौ साम परपातं मानप्तो मै मनापतेः ॥ १८ पुच्छ कापिकेयं ये मसूरचरवादनम्‌ मदहिपाघुरनारीणां नयनाज्ञनतस्करम्‌ ॥ ३९ दासेन महात्मानं मेषस्तनितनिस्वनम्‌ 1 उमामनः१दृदण वाचक्र चद्ररूपिणम्‌ ॥ २० जौ चजीषितदतौरं पायपीदादे नन्दनम्‌ । वसिष्ठः पृच्छते भगला चोकं मदावछप्‌ ॥ २९ बरिष्ठ उवाच-- न (व [3 \. ह 8 [3 नभते इरनन्दाय उमागभ नमोऽस्ु ते । मस्ते अभिगमःच गङ्गाम नपरोञ्सतुते॥ २२ (त ५ 4 नपस शरगभौय नमसते कृत्तिकासुत 1 नमो द्वाद नेत्राय षण्मुखाय नमोऽस्तु तेषा २३ नमने ्दस्ताय दिजय॒चष्टापताकिने । प स्तुत्वा मदासेनं पपच भिखित्राहनम्‌ ॥ २४ तदर्थः न ९ १५५५ ५ ५ ~ & पद्वते वे दमं शुशराञ्नमभम्‌ । तत्किमर्थं रपुतपननं बण्ठे कन्देन्ुशरममे ॥ २९ १ गप चवन्तेच। रक. मि 1 मोकरेणन+३ख श्रते नियमावृत्ता मन „ च, स. „ न° ्‌ ५ भताना । ५ द, ग्य सरित । ६च श्वर +य द. वरत'(७ख. घ, . धते सर्वास्ता । <. गद, , स्वता । ५ घ तन ।१० सग. द । निल.वे। ११. ड्‌. देद्य ।१२सयगध.ड, "पातिः + भ्देय.ग. घ इ, 'ल्छ' 1 १ग्क, वर्थ । ११५घड, शन श") 9६ न्दम { ५०९४यो०२६-५० ] वायुएुराणम्‌ । १७७ ( नीरकण्डस्तदः >) ददाप्ताय भक्ताय दान्ताय च्रदि पृच्छते । कथां मदटसंदुक्तां पवितां पापनाशिनीष ॥ मल्मियायं महाभाग वक्ृमदेस्यवपत्तः ॥ । द श्त्या वाक्यं ततस्तस्य वसिष्ठस्य पद्यलमनः 1 प्रत्युवाच महानेजाः युरारिविलसूदनः ।॥ २७ शणप्व वदतां भ्रष्ठ फथ्यमानं वचो मम । उपोतृद्गानव्रेएेन सया पत्रं यथा सुतम्‌ 1. २८ पार्लया सह सवादः दारस्य च मदात्मन; । तदहं ङीरवयिप्यामि स्वसियार्थं महायुने ॥ २९ कैकासरिखरे रम्ये नानाधातुदिवित्रिते । [कवरुणादितयमकार तपतचामीकरममे ॥ ३० वज्रस्फटिकसोपाने चिच्र््रगिखातले । नाम्रूनदमये दिष्य नानाधातुत्रिचिनिते ] ॥ नानाहमलतार्की चक्रवाकोपशोभिते ॥ - ३१ चट्‌पद्‌ाद्वातवहुख धारासपात्तनादिते । मत्तक्रोखप्युरणां नादर्दपुएङन्द्र्‌ ॥ ढर्‌ अम्ठसोगणसकीर्णं किनस्योपक्ञाभिने । जीवेजीवकजततीनां चारदधिंरूपशोभिते ॥ >; कोकिखाराचमधुरे सिद्धवारणसेविते । सोरभषीनिनाद्राव्ये मेयस्तनितनिस्वने ॥ ३४ विनासङमयोष्धिमै कञ्चरयक्तकन्दरे । वीणाव!दिचनिवापः धरा्द््रयमनारमः ॥ १५ दोखाटम्बितसंपाते घनितासंघपेवरिते । ध्वर्ज॑कम्बितद्‌खानां वण्ठानां निनद्‌छुल ॥ २६ मरखमदंटवाद्रिग्वंखिनां स्फोस्तिस्तथा 1 कऋडारयव्रिधासणां निर्वोपः पशमन्द्रि ॥ २७ हासैः सेत्रासजननविकराटपुखस्तथा । द्‌ दमन्धाराचत्य प्रक्रीडिनगणेषरेः [1 ३८ -+वजस्फटिकसोपानचित्रपे्शिलातकेः 1 उपाघ्रमिदयृचैधान्येगैजवानिमुश्चसथा 1 ३९ विदडालवदनेश्वग्रेः क्रषकाकारपतिभेः । इलेदायः कृशः स्युटटम्वाद्रमहादरः ॥ ष्ठ हष्वजदयञ रम्बाएंस्तालजस्यस्तया पररः ] गोकर्भरेककर्मेथ महाकणरकणकेः ॥ 3. घहुपादेमहापदरेकपदं पादकः । वदुदा पपदायगपर्कवापरयां परेः ॥ शर्‌ घुनेधेपहानेनैरेकनेतेरनेचकंः+ } एवविधपहायोगी भृतेभूतप टतः 1 ४३. ५ व्रिशद्धमुक्तार्माणरन्तभ्रपिति द्वात देषमये मनारम । सुखापविष्ट मदनाङ्गनाशनं प्ोत्राच वाक्यं गिरिराजपुत्री ॥ ॥ 8. देव्युव्राच-~ ५ भमवन्दूतभन्येश्च गोषटाद्धिनसामन । तव कण्ठे महादेव श्राजतेऽम्बुदसंनिभम्‌ ॥ ४९ नास्यस्वणं नातिषुभ्रं नीट घ्लनचमोपमम्‌ क्रिमदं दीप्यते देव कण्ठे कामाङ्गनाशन 1 ४६ को दतः कारण किव कष्ठे नीलत्वमीन्वर । एतत्ते ययान्यापं दहि रौतूहकं हिमे {॥ ४७ श्रस्वा वाकयं वनस्तच्छः पावलाः पावेतीमरियः। कथां मद्रटसंय॒क्तां कथयामास दक्रः ॥ ४८ मथ्यमानेऽपृद पप्र तीरोदे स्स्दानयै४ । अग्रे सयुस्थितं तस्िन्विपं काछानलप्रभमर्‌ ।। ४९ ट्ष स॒रसधाश्च दलाश्रैव वरानन ॥ चपण्णद्दरनाः स गतास द्ह्मणोऽन्तिकम्‌ || ५० ---~-------------------------------------------~-~-~- # धनचिहान्तर्मतथ्न्यः क, पुस्तके नास्ति 1 + इदमव नात्ति ठ. पुस्त $ 1 + ननङुल्युत्त८ वहुशंप्ंस्यार््यं “स्व. गः घ. ड, पृस्तङ्पु। क्त मच. न्दः सद 1 रख. ग. ध. ट. नि मपि >खग.प. ट. उमिषोपकानति। गख. प. भयेनि० १ घ द्विमु" । ९ घ. इ. श्वतिपतताप्यो" 1 ५ ठ. (विहाराः 1८ ख. ड. “भक्न्दरे । ९ फ पधि" ' १० ख. घ. द. दस्मदा्पदत्ः 1 ११ ख. ग. थ. दवैः 1 बहुन 1 १२... द्मः 1 १३स.य.ष ड ददेत दष्यनन क" {४ चन, दरदा । २३ -१,७८ श्रीमद्पायनपुनिप्रणीततमू-- [अ०५४को०९१-७४] ( मीखण्ठस्तवः ) ; दृष्टा सरगणान्मीतान्व्रद्तोयाच पदयुतिः ! किपर्य भरो मदाभागा भीता उद्िधचेतषः ॥ ५१ मेयाऽएगुणप्श्वय भनत सप्रकराट्पतेम्‌ 1 कन व्यावातितेश्वयो ययव सरसत्तमाः} पम्‌ भेखोक्यस्येश्वरा यूयं स वे विगतज्वराः । भजासन न सोऽस्तीह अश्ञांयो मे निर्वपेद्‌ ॥ विमानगापिनः सवं सव स्यच्छन्द्‌ गामिनः । अध्यात्मे चाथिभपे च आधद्ये च निद्यश्चः ॥ पजाः कमविपकषिन शक्ता यूयं भवर्तितुप्‌ ॥ ू ५४ 1 . तत्किमर्थं मयेद मृगाः सिद्वा इव 1 क्षि दुःखं केन सत्तपः कुतो वा भयमागतम्‌ ॥ एतत्तव यथान्यायं दीत्रमाख्यातुमेय ॥ ५५ शुखवा वान ततस्तस्य व्रणो वै महात्मनः ! ऊचस्ते ब्रपियिः साधं भुरदैयेन््रदानया सुराखुरमय्यमाने पायाः चं महात्मि; 1 मुजङ्गशङ्गक्षकाकं नीखजीमूतसंनिभपर्‌ ॥ दुत वप्‌ घारं सवता्िस्पपभम्‌ ॥ १ ५७ कालबरलकुरवाद्ुत युगान्तादिलखवचसम्‌ । नङोक्याः दिसु 1५ भस्दटुन्त समन्ततः | ५८. पिपणात्तष्ठमानेन कालानलकसप्रल्िपा । निदग्यां रक्तगाराङ्गः कृतः कृप्णो जनादन; ॥ ५९ द्ष्रच स्कयाराद्गं एते छृप्णं जनादन । सीताः सर्वे वयं देषास्त्वामेव शरणं मत्ताः ॥ ६० सुराणापरश्ररणां च श्चुत्वा वाक्यं पितापरहः । प्रस्यु्राच गहातेजा खोकानां हितकाम्यया ॥ ९५३ दवता सर्व तपयश्च तपोधनाः । यत्तद्भ्र समुत्पन्नं मध्यमानि महद ~ . ६२ [ऋ कायानलमरस्यं काठक्देतिविश्ुतम्‌ । येन भोदधूतमात्रेण-क्तः कृष्णो जनार्दनः ॥ १६३ तस्य विष्णुरहं चापि से ते सुरव.) सरवन्ति वे सोहं वेगभर्ये तु करात्‌ ॥ ६४ ˆ स्छकस्वा पद्मगभाोभः; पद्मयोनिरदयानिजः । ततः स्तात समारन्वां चद्या सकपित्तामह्‌ः ६५ नमस्तुभ्यं विरूपाक्ष ममस्तेऽनेफचक्षुपे । नमः पिनाकदस्ताय वजहस्ताय वे नमः ॥ षे, नपसलाक्यनाथाय भूतानां पतये नगः 1 नपः सुरारिसंहर्ै तापसाय त्रिचक्ुषे ॥ ६७ सण चवर सुद्राप विष्णवे चवते नमः \ सांर्याय चन्‌ योगाय मृतत्रापायप्रै नमः ६८ मन्मधद्धिदिनाशाय कारकाय वै नप 1 स्द्राथं च सुरेशाय देवदेवार्धं ते नमः ॥ ६९ ॥। कतरादन्‌ नयलाव हकरं कपानि । विरूपां वकस्य चिवाय-द्रदाय च ॥ ७० पुराय चन्याय मातृणां पतये नमः द्धाय चव शुद्धाय युक्ताय केवखायच | ७१ नप; कमरलदस्ताय दिग्वासाय रिसण्ठने । लोकवयप्रिधाने चं चन्द्राय वरुणाय ॥ ७ जग्राय चेव चोप्राय विभायानेकचमुपे 1 रने चैव सत्याय तेमक्तऽव्यक्तयोनये ॥ ७३ विस्वयानेल्यम्याय निलयानिलाय तरै नमः] व्यक्ताय सवव्यक्ताय याप निवन याय नः नयतत चेवानयकताव चकत व्यक्ताय वै नमः ७४ > ना खयं शफकोे घर. पुस्तक का भय, इ, । २ ख. पयन्‌ चि । ३ख.ग, घ, इ. न्ताप ९ ५ रा. भग. द ५ " परम्नततिमः1 € प. वयोम्मसिमः1 ७. भ विस्फु १* क. शःत 1 ११ क. कृततट् शते 1 १४. चङ पचारु"। ११४. ड. भ्मप्यन्रशां भज्य. प. “य वगुरेसाय । १८. घ. द. व्य र्त" 1 द श्यदृदाय च 3 कासन विर्प्राय शि 1२१ ख. ५ शरण. घ ।ख. ग. च. ड. ररे! भितञि्मिभ"1 = क. श्त्वादि य"! 1 १९ ख.घ. ड. शण्वन्तु द” 1 १३ ११६९. च्रे च सोमसूर्यप्नितुजप । त्र । ।१९ ख-ग.प, ट. कवीराय। २० खग. ग. ८ रत्मस्प्रावमाः 4 स्र्स.ग. ट. च हृद्राः। ५३ ` रपय भवाइनन््षाव लिः | २५ च. "व्यक्र^ { ४ # {-अ०९४.८।०७५-९६ ] यावुपुरणम्‌ । ` १७९ { नीदधकण्ठस्तवः 9) चिन्लयाय चवाचिन्छाय चिन्लाचिन्त्याय व नमः) मक्तानामातिनाश्चायं नरनारायणाय च॥ उपापरियाय शवाय नन्दिचक्राह्धिताय च। पक्षपासार्षमाप्ताय नमः संपत्सरायच॥ ७द वहुरूपाय पुण्डाय दण्डनेऽथ वस्थिने } नमः कपा्हृस्ताय दिग्वासाय रिखण्डिने ॥ ७७ ैत्रजिने रथिने चव यापने बद्यचारिणे 1 ऋग्यजुःसामवेदाय पुरूपायेन्वराय च ॥ - इत्येवमादि चरितिस्तुम्यं देव नमोभ्स्तु ते ॥ ७८ श्रीमददिव उवाच-- एषं स्त्वा ततो देवः पाणिपृत्य वरानने ॥ ज्ञातात्‌ भक्ति पम देवेशो गाजघ्ुवितकेशदेश्रः ॥ सृष्माऽतियागाातेद्ययाद्‌ चन्या च दिद्युतो ग्पक्तपरपपि चनः ॥ ८० } ७९ पव भगवत्ता पृं ब्रह्मणा ठाक्कतणा । स्तृतोऽह्‌ विविधेस्तातेतदवेदङ्कपमवः ॥ ८१ ततः भाताऽददे तस्म ब्रह्मण सुमहारेमन ) तनाऽह सह्या वाचा पतामहमयात्वम्‌ ॥ ८२. भेगवन्भूतम्यश्च छोक्रनाय जगतत (क्र काय ते मया ब्रह्मन्कतेव्यं वदु सुव्रत ॥ ८३ शयुत्वां वाक्ये ततो ब्रह्मा मद्युवाचाम्बुनक्षणः । भूतमव्पमवनाय भूतां कारणेष्वर ॥ ८४ सुरास्रमथ्यपाने पयाधावस्वुनेक्षण 1 भगवन्मपमकात् नाखजापूनसानमम्‌ ॥ ८५. मादते विष घर्‌ सवताश्निसमप्रभम्‌ 1 कालमृरयुरिवाद्टूते युगान्ताद्विलयवचसम्‌ ॥ 4 चटोकयोस्सादसूयामे विस्फुर समन्ततः 1 अग्रे समस्यते तसिमिन्निपं कारानख्पभंतरं ॥ ८७ तदृषट्रतु बयं समे भीताः सशान्तचेततसः। ततिपवस्य पदादेव छोकानां हितकाम्यया । भवानग्रयस्य भोक्ता घे मवांधेव वरः प्रभः ॥ ८८ त्वामृतेऽन्यो महादे विषे सोहुं न वियते । नास्ति कधित्पमान्यर्लेलोक्येपु च मीयते ॥ एवं तस्य वचः श्चुत्वा ब्रह्मणः परमेष्टिनः 1 वाहपिदेव तद्वाक्यं प्रतिगृह्य वरानने ॥ ८९ ततोऽदं परहुमारल्यो विपमन्वकस्ंनिमम्‌ 1 पिबतो मे महायोरं पिष युरभय॑करम्‌ ॥ . कण्ठः सममवरतत्‌म। कृष्णो पे चरवांभनि 1 , ९० दष्ातद्पत्राभ कण्ठ सक्त(पवारमम्‌ 1 तक्षक नागराजानं कलदानामेवं स्थत्तम्‌ ॥ ९१ अथोवाच पदतिजा चद्या छ कपिनामिहः | शाभमप स्र पदाद्‌ कण्डनानेन सवत ॥ र्ग्‌ ततस्तस्य पचः श्युत्ना मया गि, रेवरात्मने । पदपता देक्सधाना द्त्याना च वरानन ॥ ९३ यक्षगन्धभताना पश्र चरप्मरद्तस्ताम्‌ 1 छव कण्ट विषं पार्‌ नाख्क्ृण्डप्तता चः मू 1 शथे तत्वःदकूट निषमुग्रतेनः कण्डे मया पर्थैतराजयुतरि 1 ₹ नितेद्यमाने युरखलतयेः दष्टरा प्रं यिस्मयप्ाजगाप ॥ ९५ 7 ततः सुर्मणाः स्तवै सदरैलयोररा्षपरः । छवः भजलयो भूत्वा मचमातक्गगाभिनि ॥ ९६ भ ५ ५. ग. दढ. ध्य श्रियना०। २ख. वीय । 3 ख. घ. गन्दिवग्ताद्धि° 1४ स. ग. घ. ड, ध्वनिने रपरे शैः पय. ग. प. द, यतिने। ९ ॐ स्नुतस्ततोद्तैः र 1 ०स.ग. घ. इ. द्वग & < कमख.ग.ध. र. लतस्ररितमुकूकेयः1 ९ घ. व्यक्िमु 1 १०, य. घ. ड. ध्वयुमिेर 1 ११ क. प्सरः 1१ प. २. भ्‌ तद्र ॥ १३ स. र चवयेगंस्मेः। +ण्ख, घ. ट, "कमिप पत । १4 ख.ग. पर, रः १८० शरीपदैवायनयुनिर्रणीतम्‌-- = [अ०९४्छो०९०-११९ ¶ ( नीलकष्ठल्तवः 3) ॥ अहो षठं पीयपराक्रमस्ते अदो पुनर्योगं तथव 1 अहो प्रमुरत्वं तव द्षद्ब शङ्गाजलखारफाखनपुक्तकश्च ॥ ~ # स्वमत विष्णथतुरानर्नस्तवै स्वमेव मृत्युवरदस्त्यमेव । स्वमेव सूर्यो रजनीकरथ स्मेव भूमिः सरलं त्वमेव ॥ ९८ स्वमेव यश्चो नियमस्त्वमेव स्वमेव भूतं वरिता त्वमेव 1 स्वमेष धाऽऽरदिनिधने स्वमेव स्थल सकषम: पुरुपस्त्वमेव ॥ ९९ स्थमेव सृषष्मस्य दुरः परस्यं त्वमेव वहिः पवनस्त्वमेव । स्वमेव सवस्य चराचरस्य रोकस्य करना प्रलये च गोप्ता ॥ १०० इतीदपुक्सा वचनं सराः भरगद्य सों प्रणिपद पूर्भा । रात्ता चिमानेरनिग्रहयवभमहात्मनो मेरुपुपेल सवै, ॥ १५१ इयेसतपरमं गं पुण्यात्पण्यतरं महत्‌ । नीलकण्डेति यसोक्तं विख्यातं रोकतरिश्नम्‌ ।॥ १० स्वयं स्वयमुदा पोक्तां कथें पापमणाशनीम्‌ । यस्तु धारयते निखमेन्मं चद्मोद्धवां कथाम्‌ ॥ तस्याहं संमवक्ष्यामि फरं वै विपुर महत्‌ ॥ १०३३ विषं तस्य वशरोहे स्थावरं जङ्गमं तथा ! गात्रं माप्य सुश्रोणि क्षत्र तसत्तिहन्यते ॥ १०४ = चामयलष्चम घोरे दुःस्वमं चापकपति । छ्धीपु बहठभतां याति सभायां परायितरस्य च ॥ २०५ विवादे नयमामोति युद्धे शुरस्वमेव च । गच्छतः क्ेपमध्वानं ग्रहे च नियतसपदः ॥ १०द्‌ शरीरभेदे वक्ष्यामि शंत तस्य वरानने । नीलकण्ठो हरिच्छमश्वुः श्रशाङ्ाडितषूषैनः 1, १०७ तपक्षिशूखपाणिध इपयानः पिनाकष्क्‌ 1 नन्दितुस्यव्रलः श्रीमान्नन्दितुस्पपराक्र पः १०८ विचरश्थावरास्सरबीन्सर्वखोकान्ममाऽऽङ्गया । न हन्यते गतिस्तस्प अनिलस्य,“यथाऽम्बरे ॥ मम तुस्पवलो भूत्वा तिष्याभूतसं वम्‌ ॥ १०९ मप भक्ता बरारोहैये च शण्वन्ति मानवाः तेषां मति भ्रव्रह््यामि इद्‌ रक परत्र ॥ ११५ तन्राष्मणा चदमाङ्नोति क्षत्रियो जयते मदम्‌ । वैहरयस्तु लभते खामं वृद्रः सुखमवाष्यात्‌ ॥ व्यापतां पच्यते रागाद्वद्धो मुच्येत बन्धनात्‌ } रारण छमते पुत्र कन्या बिन्दात , सत्पात्तम्र्‌ नष्टं च लमते समिद लोके परत्र च ॥ [न ग्रां शतपरदसचस्य सम्यग्द चस्य यस्फछम्‌ । त्फ सचति श्रुता विमोदिभ्यापिषां कथाम्‌ ॥ पाद्वायदि वाऽप्यरधं शलोकं श्ोकाधपेव वा 1 यस्तु धारयत नदय रुद्रलोकं स गच्छति ॥ + इततिदासतेनं भिरिराजपुनरि मया सुतुषटन तवम्नुजेक्षणे । निवेदितं पुण्यफटादियुक्त -------निषिदितं धण्यफलादिदुक्तं मया.च गीतं चतुराननेन ) 1; ११५ सीतं चतुराननेन ) 1} ११५ + धनुधिष्टन्तगतप्रन्धः क, पुस्तं नास्ति 1 १ य स्तेमहावलोग" 1 घ.ङ. स्ते सदावपुयों । २ घ. "दे्‌ । त्व । ल. य. द, च्व ष्वमेवसू'१ग्कः परस्य सूत्मप््वभे" । ५य््‌ ग॒ -स्य सृकमश्वव" । ६ ख. परमस्त । ७ क ०यमहत्तरम्‌ । नी" । <ख.ग, १. पिष्णटेष्ेपुवि' । ड. बिष्णुजोकेऽतिदि ॥ ९क. प्या) १०क.च्‌ ख. प. ट. च्छते 1११ च. ग... सभ्या निः । ५२८. प. इ गतिस्तव ५३य ग घ, उ. ने 1 दरिच्मदुनास्कण्यः य+ -११ ख प. चवि * वन्यः 1१५ गर, द. ^ेपुत्रभेः 1 क ५ अ, [ भन्पन्-पो०११६-११८१-१६ ] वायुपुराणम्‌ 1. १८१ ( लिद्चद्धवस्तव ) कथामिमां पुणष्यफलादियुक्तां नितरेद् देव्याः शशिव्रद्धपधजः * हृषस्य शृषेन सहोपया मरयुजगाम किच्कन्धगुहां गहमियः ॥ ११६ , क्रान्ते मया पापहरं मदापदं निवेद्य तेभ्यः परददौ मभञ्ञनः 1 अधीत्य स्रं तचिं सरश्रणं जाग्र आद्रिलयपथं द्विजोचपाः ॥ ११७ इति श्रीमहापुराि वायुप्रोक्ते नीटकण्ठस्तये माम चनुष्पब्ाशाऽध्वाय॥ ५५॥ आदिष्दः ऋोकानां समछपड्ाः-- ४१५२ भप्र पश्वपन्वाशोऽध्यायः ॥ = चिङ्ञोचवः } ऋपयडञः-- श॒णकमेममातरेय कोऽधिको पटतां वैरः । श्रोतुमिच्छामहे सम्धमेभर्वगुणवरिस्तरम्‌ ॥ श सूप खाच-- अत्राप्युदादरन्तीममितिदां पुरातनम्‌ । महदिषस्य मादार्यं विभेलं च महान्मनः।} २ „ पूत त्रेटोकयग्रिजये विष्णुना सपृदह्नम्‌ 1 वि वद्ध्वा भहोजास्तु तरखोक्याथेपतिः पुरा नेषु च दैखेष॒ प्रहे च शचीपतौ । अथाऽऽज)पुः भमर द्रष्टु स्वरे देवाः सवाणवःः॥ ५ य॒नाऽऽस्ते विश्वरूपात्मा सःरोदस्य समीपनः । सिद्धवह्म्पयो यक्षा गन्थर्वाप्सरसां गणाः ॥ ९ सामा देवर्षयभैव नथः सर्वे च पना । अभिगम्य महात्मानं स्तुदन्ति पुरूपं हरिम्‌ ॥ ६ % 3 ४ 3 ५ (1 (3 १ स्याव तंच कर्ताऽस्य स्व रोकान्छनति मभौ! सलससाद्ग्च कल्याणं पतं त्रलीश्यपन्ययम्‌ असुराथ निवाः स्वे प्ि्वद्धश्च वे तया ॥ ७ पवपुक्तः सगविष्णुः सिद्धश्च दरमपामः । प्रत्युवाच तत्ता दशन्तवास्तान्पुरूषात्तपः 1 < श्यतामनिधास्यामि कारणं सुरसत्तमाः! यः स्ट स्वेभूतानां कालः कालकेरः पथु; # ९ येनं बद्मणा साध सष्ठ खोकाच्च पायया 1 तेस्यत्र चे भ्रसरदेन आदं सिद्धत्वमागतमर्‌ ॥ १० एए तमसि च।ग्यक्तं चलोतय ग्रसिते मया । उद्रस्येपु भतेष राकेऽदं शयितस्तदा ।॥ ११ ॐ ०3 सदटसशीर्पो परत्वाऽथ सहस्राक्षः सदस्तपात्‌ { शद्चक्रगद्‌ पाणिः कथितो विमरऽम्भाक्ते¶॥ र्‌ पतसिमन्नन्तरे दृरात्पश्यानिं ध्रमित भम्‌ । दातसुथमताकाश पवरलन्तं खेन तेनसा ॥ २३ चतुरक महायोगं पुरूपं काचनश्रमम्‌ू । कृष्णाजिनधरं देयं कमण्डटुवरिभूपितम्‌ ॥ निमेषान्तरमात्रेण भाक्रोऽसीं एरुपीत्तमः ॥ १९ ततो मापवरवीद्रद्या समलोकनमस्छरतः 1 कस्तं फुनो भा फिचष तिष्ठते वदमे दिभो॥ १५ अहे कवाोजस् छा(काना स्वयम्‌वचत्ाग्रुखः । एक्रपकस्तदा तन वह्यगाडदेपूत्राव तम्‌ 1 २६ अह्‌ कत। च सद्मनां सहता च पुनः एनः एवं सप्रापपाणाम्पा परस्प्रजनयातभाम्‌ ॥ उत्तरां दिशशपास्याय उफला टृष्ऽव्यपिष्ठिता ॥ ३७ १ क ~स रक्‌ त्तमः 151 दे दर्‌ 1४ग प्न्यगश्चय गु! धुल ध द भूत्व २॥ ६. ग. घ. द. महातिकदीमे०।॥ ५७ द सिद्धा" लय ददे छ । रग. ह वरर {4 १८ क.यनदिप्र"। ११ कनघ , वायृक्ते।भर्खग प द ज्वाला पटयावरायटरहा । ज्वा । 1 १८२ । श्रीपद्पायनटुनिपरणीतम्‌ -- [ अ०९९छो° १८४२५] ( टिन्नोद्धवस्तवः ) ज्वालां ततस्तामालोक्य व्रिसिमित्ं च तदाऽनयाः । तेजसा चैष तेनाथ सवर ज्यातिष्ृतं जरम्‌ वुश्ेमानि तद्‌ा बहमाददन्तपरमराद्रुते । अंततिदुद्राव तां ज्वालां त्र्या चाह च स्वरो ।॥ १९ द्विव भुप्रिच विष्टभ्य तिष्रन्ते उवारमण्डल्म्‌ । तस्य ज्वास्य मध्ये तु परर्याबो विपुलप्रभम्‌ ॥ सापा्पव्य्तं सिग परमद्रीपितम्‌ । न च तत्कराश्चनं मध्ये न शं न च राजतम्‌ ॥ १ आनेद्‌ इयपाचन्त्य च टलक््याख््य एनः पुनः } मदहाजक्तं महाघार्‌ वधमान थश तदा ॥ ज्वारामाखायतं न्यस्तं सवभूतभयेकरमू ॥ > अस्य रिद्गस्य योऽनतं वै गच्छते मच्रकारणम्‌ ¡ सोररूकिणमलय् तिन्दन्मिव रोदसी ॥ २९ ततो पामत्रवीद्रद्या अधो गच्छत्यतन्दितः । अन्तमस्य विजानीमो छिङ्गस्य तु महामनः ॥ अहपृषध्वं गमिष्यामि यावदन्तोऽस्य हर्यते । तदा तौ समयं स्वा गतावृष्वेपधश्च द्‌ । २५ ततो वपेसदघं तु अहं पुनरधो गतः। न च पदयापि तस्यास्तं मीतशाहं नर्सश्चयः॥ २६ तथा ब्रह्मा त्च श्रान्त न चान्तं तस्य परयति 1 समागतो मया सार्पं तत्रैव च महाम्भसि ॥ ततो विस्मयपा्न्ाद्मौ तस्य महात्मनः । पाया मोहितौ तेन नष्टसंज्ञो उ्पचस्थितौ ॥ २८ ठतो ध्यानगतं ततर शेर्वरं स्रेताशुखम्‌ । मभयं निधनं चैव लोकानां मभुमन्पयम्‌ ॥ २९ ब्रह्याऽज्ञष्पुरः भूखा तरम दवाय शकने । मद्यभेसनादाय भीपरूपाय देष्टरि ॥ अव्यक्ताय महान्ताय नपस्कारं भकु ॥ ० नमोऽस्तु ते खोकद्ुरेश देव नमोऽस्नु ते भूतपते गडान्त ॥ नमारस्तुते रान्वतत सिद्धयान नमोऽस्तुते सवेजमत्रतिष्ठ।) २१ परमेष्ठी) परं चदय अक्षरं परप पद्म्‌ । अ्रष्ठसस्ं बापदरेवथ रुद्रः सन्द्ः शिवः मयः ३२ सेव यतस्त्वं वपटक्रारस्त्वमकारः परं पदम्‌ । स्वरादाकारां नमस्कारः संस्कारः सवकमणाम्‌ ॥ स्वधाक्रारथं जाप्यथ व्रतानि निपमास्तया । चदा (कराच देवाय भगवानव सत्रशः॥ ३४ आक्रादस्य च शच्दस्तव मतानां मभवान्ययम्‌ । भूमेगेन्धो रसथापां तेजोरूपं महे्वर ॥ ३५ चाषाः स्पश देवेश वेपुशन्द्रममममःष्वथा । ववो ज्ञनं च दूयेत गर्ता यीजमेवच॥ ३६ स्य क्ता सवभूतानां काटो मृत्युनमाञन्तः । सवं धारयत क रादास्त्विगव छजास्ति पभरमो॥३७ ए५ण वदनेन स्वमिद्धसे(स्त्वै) च भक्ते दक्षिगन च चक्चग द्यकान्परक्षियिप्रभो॥ ३८ पथिमेन तु वद्ेण वरुणत्व कत्येनि यं । उनरेण तु चक्रेण रम्यलं च व्यवस्थितम्‌ ॥ ३९ +न पट्ूधा देव टोकानां परभयाग्धयः । आद्वां पमो स्द्रा पर्तन्राशिनं सुतौ ॥ ८० सषा विदयाधरा नागाघारणाय तपोधनाः । वान्चिस्या मदान्मानम्तपमिदधध सुव्रताः ॥ स्वत्तः प्रसूता दवेश्ये चान्ये निपतय्ताः । उमा साना सिनीताटी फट हगयित्रिरेव {४२ =-= ध ¶ य, इ. ट्तम्‌भः 1 ग. प. जनमिव । ३. वदः दिग. ग्ध, द्‌ दमन्‌ न । ६८ग.न.प. स. मगयनपाद^ 1 ७ ग. ग. घ, द. पप्नीभानी तर ट शरसी ग.। रग. स. भव्वद्यया 1१० एगध. द्य नन्या । १११. श्रवा । १२ प८ए.देवप प ५३ शमोयीः ११४ क यय । चयप्र. प. स. मन्येन १६ नप. द, रपत सा जण, प प, द. रम । १९ स, नपम्‌ १ भ, स्वव वजार 1११ याम. प, इ, श्द्गदाभिनः। खा" । * द्यावः । धमर [*अ०९९५/ ° ४२-६० ] वाटुपु्रणम्‌ 1 । १८३ { चिद्रोद्धवस्त्रवः) इ लक्ष्मीः कीतिधतिर्मेधा ठा क्षानिव्रपुः स्वधा । तुष्टिः पुष्टिः किया चवर वाचां देवी सर्स्री खन्तः पसूता देवेश सेथ्या रात्रिस्तथैव च ॥ ४३ सूयीयु्ानामयुतप्रभाव नमोऽस्तुते चन्द्रमदद्चगोचर # ) ममेऽस्तु ते पव््तरूपधारर्णि नमोऽस्त ते सवसुगाकराय ॥ ४ व नमोऽ न्‌ पद्शर्पधारिणे नमरोऽस्तु ने चमेदिभूतिधारिणे ॥ नमोऽस्तु ते सद्रपिनक्रमणये नमोऽस्तुते द्ायकचक्वाररिण 1 ५५९ नमोऽस्तुते भस्पचिभरपिताङ्ग नमोऽस्तु ते कामशरीरनाशन । नमोऽस्तु ते देव दिरण्यत्र्ते नमोऽस्तु ते देव्‌ दिरण्यवाह्े ॥ ५६ नमोऽस्तु ते देव दिरण्यरूप नमोऽस्तु ते देव रिरण्यनाम । नमोऽस्तु ते तेत्रपरदस्यित्र नमोऽस्तु ते-देव दिरण्येरेतः ॥ ५४७ नमोऽस्तु ते देव दिरण्यवणे नमोऽस्तुते देव दिरष्यगर्मं | “ ममोऽस्तु ते देव दिरण्यचीर नमोऽस्तु ते दैव दिरण्यदायिने ॥ ५८ नमोऽस्तुते देव दिरण्यपाटिने नपोऽस्तु ते देव दिरण्यवाद्िने। = = ~, (> ५ ~ [क ४४ नमोऽस्तु ते देष दिरण्यत्मने नमोऽस्तु ते भरवनादगदिने ॥ । + नमोऽस्तु ते मेरवरवेगवेग नमोऽस्तु ते यकर नीण्ड। । नमोऽस्तु ते दिन्पसदस्रवादो नमोऽस्तु ते नसेनवाद्रनपरिय ॥ ५० एव सस्तृयमानस्तु व्यक्ता भूसा महामततः । भाति देवा पाया सूयकाटसमधमः ॥ ५१ आममाप्नस्तदा दूए मदादत्रा मदश्वरः { चक्नकाष्टसटसग ग्रह्षमान दुकम्बरम्‌ 1॥ एकर््रवस्त्येकनटो नानीमूपणमूपेतः । नानारस्वविचरादो नानामास्यादुदेपनः ॥ ५२९ पिनाकपाणमगवन्हपमास्तनद्रच्युर्‌ । दण्डद्प्याजनधरः कपा पार्‌ स्पध्रर्‌ ॥ ५४ उपालटयस्ञापवीती च सुगणामनयक्ररः । इन्दमिस्यननितवपपजन्पारिनदोपगः ॥ युक्ता टासस्तदा तमे नयः सवेमद्रयत्‌ ॥ ५ तेन द्ब्दरने मटतां यय भता पदारमनः । तद्राच मदाय्राग। भनाऽह रुएतसपा॥ ठ परयता च मटापायां भयं सव मरमुच्यत्ताम्‌ । युबा प्रस्ना माचेषु पप पथं सनानना ॥ ५७ अपम द्मा वादना दमकपितामहः } चामा वाटुघ्रम तप्मुन्ल युद्धप एति भति(ऽह युदया; सम्यव्र्‌ दाच्च यय.प्ठतप्र्‌ \ ् तततः महृ्टमनसी मणतां पादयाः दनः । उचनुय महाता पुन नदाऽनयं। ॥ ५९ यादे पीतिः सयुत्पन्ना यदि देयो वस्या । भक्तिर्भगरतुनो निल त्वयि देव सरेषर 1 ६० [ 4 य.ग. पष. उयाचर्‌ 1२ द. भा -उयवः {३उख.च द प (षम्य 1* न, प. ह. ते रिरपनयमपाः।५य प. द. त पद्रपनारपप्यप् | न ॥ ६ ग. प. द, द मायक्यपादमनन १००७ गं, प. ४ तेनुः । रा. त्तम {नरा ८ ग. प. द. नाद वनः ॥ ९ ग. पतु दहल वुद्पाप रारन मोदन्तु ते रि १०१ प्र. इने ११ य. पद. द. ददन ५ क. गववः ५३ सग. प. ट, द्रोनः मृभध्ये नन्ानन। ४ न. सनातिन १ य. ललन 4५ कप. व द, श्रवन 1 स्‌. प्र. तेव त ११ 1111. १८४ “ ्ीमहैपायनपुनिप्रणीतम्‌-- [अ०५५-५६४ो१६१-६८.१-८] ( पितृवरभनम्‌ ) . भगवातताच-- एवमस्तु महामागौ सृजतां विविधाः भजा; । एवयुक्त्वा स भगवांस्तत्रवान्तरधीयत ॥ ६१ एवमेष प्रयोक्तो बः मभावस्तस्य योगिनः । तेन स्ैमिद सूष् हेतुमाजा वयं स्विह ॥ ६ प्तद्दिरूपमङ्गातपव्यक्तं दिवसं ङ्ितम्‌ ! अचिन्दयं सैदृरृश्यं च प्रयन्ति ज्ञानचक्षपः ॥ ६९ { # तस्मै देवाधिपत्याय नमस्कारं मयुञ्ञवहे । येन सृक्ष्ममचिन्तयं च परयन्ति ज्ञानचक्षैषः]६९४ महादेव नमस्तेऽस्तु महेश्वर नमोऽस्तु ते । सरासुरषरमरष्ठ मनोईस नमोऽस्तुते ॥ ६५ सृत उवाच- तच्छरत्ता गताः; सतवसुराः सख स्थ॑ गिषेञनम्‌ 1 नमस्छार मयुञ्धानाः शकराय पह्मल्मनं ॥ शमं स्तयं पठेथस्तु इदवरस्य पदात्मनः 1 कापा रभते सवीन्पपिभ्यस्तु विमुच्यते ॥ ६७ एतत्तव सद्‌ा तेन विष्णुना भमाव्रष्णना । महाद्‌वत्रमादन उक्तं ब्रह्य सनतिनम्‌ ॥ पएतद्रः सवेमाख्यात मया पादरवर्‌ बखप्‌ ॥ ६८ हति श्रीनदावुरागे वायु्रोकते लिद्गोद्धपस्तमो नम पथपदाशोऽध्याप- ॥ ५५ आदतः शोकानां सप्यड्मः- ४३३८ आय पटूपश्च शोऽव्यायः } पितृवरणनम्‌. 1 चछाँश्रपायन उग्च-~ सखगा्कथपपावास्यं माति मासि द्वि वृषः । एडः पर्स्वाः सत कथं वाऽतप्यत्पतर्‌ ॥ १ मून उव्राच-- तस्य चाहं मय्यापि भमा शांशपायन 1 रेडस्पाऽऽदरेखस्तयोनं सोपस्प च प्रहासनः॥ २ अपां सारमयस्वन्दोः पक्षयोः शद्खद्ृष्णपोः । दःमदृद्धी पिततुमतः पक्षस्य च विनिणेयः ॥ ३ सापाचुत्राषतपरादेर एिटणां तप्णतथा 1 कन्याग्र्राऽऽतसापाना पितृणा चवे दशनम्‌ * अयथा पृरूरवश्रडस्तप्रयापाप्त प पितृन्‌ । एतत्सव मरवक्ष्यताम्‌ पवाणं द पथाक्रमम्‌ ॥ ५ यदातु चद्द्मूर्योतता नक्षत्रेण सप्रागतां) अमावास्यां निवर्तत एकर्‌।त्रकपण्डले ॥ ६ गच्छत्ति तदा द्रष्टु दिवाकरनिशाक्सा । अपर्रस्पामप्रागस्यां मातामहवत्पह्‌ा ॥ ओभवाप तदा तन्न कालायेश्षः प्रतैतनि(ते) 1 ९१ ७ मत्तादमानात्सोमाच्च पर्य तत्परिसवाद्‌ । टः पुर्व विद्रान्मात्ि मराति मयत्नतः ॥ खपाम्न 1पत्मन्वे ते समोा्यत्त दविवा स्थितः ॥ ८ र ॐ धन्वि्ान्त्तम्न्युये च. रुस्तकरे नाशि } १ क, तम । ररा पपा 1 म। दस. घ, ड, वरपगातया। गप, दरारवेक 1 पसमगर्प, ४ मेमतः 1 ६ मरन. प द. 'माच्व्यस जक ग्दीदुयते १८२ प. ड्‌ दित्य 1९ स. ग, च, इ. "चिन ग्ध्गुदै। [भ*५१७०९-३२ ] दायुषरागम्‌ 1 र १८५ , ८ पित्रवणनम्‌ } ॥ < द्विकं कुमारं तुते उमेतु दिचा्यं सः। सिनीवालीममाणेन सिनीवालीपुषसकङः ॥ ९ कुटुमातं कलं तव शस्वोपास्ि णदं पुनः) स तदा भानुपत्येक्कालविक्षी मप्श्पति !॥ १० मधापृरत्तं कुतः सोगैलसतवेन्मासतृक्तये । दशभिः पचमिग्ेत्र सधाणतपरि्तरः ॥ १९१ कृष्णस तदा पीत्वा दुश्वमाने तयांऽशमिः । सद्यः पर्षरता तेन सौम्येन पधुना चपः ॥ ११ सिकापणायं दत्तेन पित्येण वरिधिना दपः | सृधामूतन राजेन्रस्तर्पयामास पितृन्‌ ॥ सोपा बाईिपद्‌ः काव्या अभिष्वाच्चास्तयेवे च ॥ १९४ ऋतुःप्िस्तु यः भक्तः स तु संबरसरो मतः) जङ्गिरे ष्यृतवस्तस्माद्तुभ्यधा$ऽ्तवधि पे मार्तवा र्पमासारूपाः पितरो श्दरसूनतरः । तुः पितामहा पासा कतुयैवाग्दसूनवः ॥ १९ पितामदास्त्‌ चे देवाः पवःभ्द्‌ ब्रह्मणः सनारासिम्यासतु सौम्यजान्ेयाः काव्ये ज्मः कवेर सतार उपहूताः स्मृता देवाः सोपजाः सोमपास्तथा 1 आज्यपास्तु स्पृताः कार्योस्तृप्यन्वि पितुजात्तयः कान्या बहिषदशेद अश्निष्वात्ताश्च ते भिषा । गृहस्था ये च यज्वान कतुदिपदो धवम्‌ ॥ १८ गृहस्थाथूपि यज्वानो अ(दयप्िप्वात्तास्तधाऽॐताः 1 अष्टकापतयः काम्याः पाब्दास्तानिदोधत , पपा सवन्सर्‌ा दयत्रैः सुशस्तु परिवत्सरः [ समि दद्रत्सरः प्रक्ता बयुश्चत्राुगरत्सरः॥ २० स्तु वर्सरस्तपां पश्वान्दरा ये युगात्मकाः । ठेखश्रितोष्पदाद्ैव दिवापि ते स्पृताः ॥ पते पिवन्यमावास्यां पाति मासि सुधां दिति + तांस्तेन त्पयापास यावदासीन्पुद्स्वाः ॥ “ स्पात्मल्लप्रते सोमान्मराति माति निदोभत ! तस्मात्सुधागृतं तदं पितृणां सोमपायिनाम्‌ ॥ एवं तदमृतं सौम्यं सृधाच मपु चव ह। ठृष्णपतते य्था चेन्दोः कलाः पञ्चदश कमात्‌ | २४ पिबन्त्यस्नुपयीरदेवास्रयख्िषच् छन्दनाः। पटला च पसि गच्छन्ति चतुदरंडया सुधामृतम्‌ | २५ इयय पीयमानसतु दवम निशाकरः । समागच्छदरमावास्यां भाणे पवद स्थितः ॥ . रद स॒धुल्नाप्यायितं चेव अमातरास्यां यथाक्मभ्‌ | पिव्रनति द्विकं कां पितरस्ते सथ।मृतप्‌ ॥ २७ ततः पीतक्षपे समि सूर्योऽसव्रिकरदिमना 1 आप्यापर॑पत्सुपुक्तेन पितृणां सोषपायिनामर्‌ ॥ २८ निश्ञेषायां क्खायां तु सेोमपाप्यायय्पुनः । सुषुश्नाप्यायमानस्य भागं भागमहःकमात्‌ 11 कलाः क्षीयन्ति ताः ष्णाः शद्काश्राईऽप्याययन्ति चैव्‌ ॥ ` ` २९ एवे सूयेस्य गी्थण चन्द्रस्याऽऽप्यायिता तेनुः । च्यते पणमास्या वं शः सपूणमण्डलकः ॥ स्तिद्धिरं सोमरस्य परक्षयाः दङकरप्णयाः ॥ ३० इत्यप पवृमान्तामः स्परत्‌ इद्रत्तरः कमात्‌ । कान्तः पच्चद्‌ ४: सावि सु परापरतपरिक्ै ॥ ३२ अतः प्राणि वह्षाति पवनां स्थयस्तया । प्रान्यमान्त यथा पवीणोश्ठवेणमो भवन्त्युत ॥ ३२ ˆ, १ क्त. घ. श्तते। २ ख. प. (ककन्वेक्षाः1३खे.ग, अ. द्मां राः । जख. शु धक. (न त ।५ क्ल. प, ङ त्वपिणयदः। ६ य-घ. क भम्यरानवर्दिषदः कान्दानक्निः १५ ख. थ. ड द्ठुमप्निः1८म्ब. ध. ॐ. प्पारतया । आ" } ९ च. व्व्यप्रिया; क 1 ५० ख. भ. घ. ड. °व्याघ्नयस्ताःपि1 ११ स.ग. घ. इ. नम्य यर्वा ( १९ स श्क्यं ! 4३ ख. ध. यद्वा! + ख. य घ. ह, ता््थमार\ १.५ च. ष श्ह्तुदवन््नं निशायम्‌ । स | १६ द. स्पिनिप सू \ १३ ज्व द. वम्नुसुः 1 क्‌ पज षद प धष पग्क्‌ 1 धि) क 3 श्८्द्‌ " शरीम्रपायनमुनिपणीतम्‌ । { अ०९६ो०३६-९१.] ८ पिनूवणनम्‌ ) तथाऽ्थमासपक्राणि शुष प्प्णानि चै विदुः । पर्णामावास्ययोदरन्थिया सेधयथ वै ॥ ३२ अर्धपौसास्तु पर्वाणि ठतायामशतीनि तु । अद्न्यापरानक्रिया यस्मात्कियते परयसंधिपु 1 >४ (सायाहे हयहुमल्याऽसौ दौ टौ काल उच्यते खवौ दरवरव रकायाः काठो जेयो ऽरातिकः मतिपत्छृष्णपक्तस्य काेऽपीतिऽपराहिकः 1 ) साया मतिपैव स कालः पौर्णमासिकः ॥ व्यतीपाते स्थिते सूय लेखो! हु युगानरे । युगान्तरोदिते चैव लेखो! शरिनः प्रमात्‌॥। ३७ पौ्भमाते व्यतीपाते यदीक्षेते परस्यरम्‌ । यसिन्कारे सँ सोमान्ते स व्पत्तीपात एवतु ॥ ३८ कारं सृथेस्य निदं रा सरूप तु सपति ! स वै पथं? क्रियाकालः कालात्ययो विधीयते ॥ पजैन्दोः पूर्णत लु रात्रिसंधिपु प्रूणिमा । >यस्पात्तामहुपदयन्ति पिते दैवतः सह ॥ 5८. 0 तस्माद सुम्तिनापि पूफिमा मथमा स्प्रुता | जय्य राजते यस्मान्पौणमास्यां निशाकरः । रञ्जनाच्चैव चन्द्रस्य राकेति कवयो चि अपा बतेतागरक्त त॒ यद्रा चन्द्र्धिवारसै । एकां पदगं राविमपदास्या तनः स्मना ॥ ततोऽपरस्द तैव्यक्तः पौधषमारयां निश्वाकरः । यदीक्षते व्यतीयत्ि दिवा पूर्मौ परस्रम्‌ ॥ दराक्पविपरष्े वु पणास्मानौ तु पणिमा॥ पिच्छला सामपानास्यां पद्यश्च पमागतो } अन्योन्यं चद्द्रमूरमौ तौ यदा चद उच्यते ५५ द्रौ दरौ लवानयावाद्या यः काठः पवर॑भिषु । द्रव॑ेरं दुटुमायं तु णवं कालस्तु घ सणृतः ॥ नष्टचनरौप्यमायास्या गध्पसूैण सगत ॥ ४५ . दिवसेन सच्यर्पं स राप्य त्‌ चन्दुषाः । सूर्येन सदता दुक्तं मत्वा पातस्तनोत्सयौ ॥ दव का सगपधय सध्या निप्पतेद्रवि ॥ ५९ मत्तिपच्छहपन्लस्य चन्द्रमाः सूयपण्डलात्‌ । निगुच्वपानयाम्ये तयामण्डलयास्तु व्‌ ॥ ७ स तद्‌] द्युतेः कटो दश्चस्य च वपटक्रिया 1 एवदतुपृलं पेयपमावास्याऽप्य पर्णः |} ४८ दिता पर्ण्यणानास्यां द्रीगन्दा वहतु मे । तस्मादिता दपानास्या व्रृनेऽरा दूता 1 श्रते यं दिवा चस्मादमायास्यां दिविक्नवैः ॥ ९ ४९, ः $ ५ कछानागपि ¶ तात वदुगान्पाजडामकरः । तिथीनां नाभनेयानि विद्रधिः संक्ञितानि पै॥ दश्येतापथान्यान्पं सूयाचन्रेमप्ठाबुभ( । निप्नापल्यय पयन्‌ वगः प्रयणण्डलात्‌ ॥ ५१ श ॥# 31 ष्र्‌ रे ------------ भै धननिषमन्तमंतप्रन्वः क पुस्तपरेषु॥ >+ इदमर्प नास्तिद्य. ग ०, पृम्तेचु. ॥ -स्मरतदन्तश्नन्यस्वयस्मव्पतदाहः । य प ड. पर्प व्तते। ----- ० १य. च द, ष्टः पनमा १२ प, द शगमत्तु( 3 रतप. द रामम्यान्तस्ने व्यि" । जग्ध, द 8 भ ल्याऽ्टप । ५ पद पषयनात। ६ रा. प ट. प्मानान जम प. ट. तत्स्य पिर) ८ यच.द्र. नस्य तेर; ५3९. च. ५. (तम्नामः 1१० ख.ग प. स्वाराश्ट ११ सच. ट श्लगः कटमावस्यु क > यस्प दिलारभ्य ततः १२२.ग.प न्दामम्गदारयामाम्यामादयत्यते दि 1 १३ सय षष्ट राप्रधःचग्‌?। १८क माकि) १५. ग. ध. द. शिप्मतविम्‌ श्रः । १६५ प. शन्ड्दुटेन चता १०७ प.ग. ६, गन्द । १८.य. य्‌. द्‌ न्व कत | १९ च, णन स मग्न ॥ प्व म्न ज्य ग च न, न लम = ॥ [*अ०९९ छो ° ९२-७८ ] वागृषुराणम्‌ | ˆ , १८७ ( पितुदणनमं ) द्विखरेन द्यहारात्रं भास्करं स्पृशने रणी । स तदा द्याहुतेः कालं दशस्य च वपद्रूकिया,॥ ५२ फनटेति कार्किलनोक्ता यः फालः परिचिह्नितः । चच्छालफंक्षिता यस्मादपावास्य इदुः स्पृता ॥ सिनी माङीप्रमणिन क्षीणङ्ञेषो निराकरः । अमावास्यां विश्षलक सिर्न ततः स्मृता ॥ (#अनुपत्याःसराकायाः (तनाव कुर्देस्तथा । पएताप्ता खवः कलखः इदमा इदटूस्तथा ॥ इव्येष पवप्थीनां कष्ट] व दिकः स्पत 11) स पवेणः पचकर्स्तु तुस्योवेतु वद्टुकया । चन्दरसुधन्यतीपाति उमे ते प्राणम स्पते दे प्रतिपैतपखदहयोय परथराट) दिमातरः । कालः कुदरूनिनीवाल्योः सपुत्रो दिखः स्यूतः ॥ ५७ अक्रौप्िपण्डले सोमे पमैकाछः कायः । एवं स शुदकक्नो वै रजन्याः पर्रसंधिषु ॥ ५८ संपुभषण्डटः श्रीपं न्द्रया उपरव्यते } यस्मादाप्यायते सोमः पथयेदश्यां तु पूणिपरा ॥ ५९ द्दाभिः प्चभिद्ैव कला्भिविसक्रषात्‌ । तस्मात्कलः पश्वदशी सोते नास्ति तु पोडदी ॥ तस्मात्सोमस्य भवति पञ्चदद्यां पदाक्षयः11 ६० इत्येते पितरे देवाः स्ेमपाः सोप्रचधनाः । अत्िवा तवो यस्परात्त देवां भावयन्ति च ॥ ६१ अतः पिहन्भवक््पामि माप्रश्राद्धयजम्तुये 1 तेपां गावे च सय च गति श्राद्धस्य चैत हि॥६२ न भूतानां गतेः इक्या विज्ञातु पुनरामतिः । तपसाऽपि प्रसिद्धन (क पुनप(चक्षुपा ॥ ६३ श्राददेयानिपतृनेत्तान्पिनरो लौकिकाः स्पृताः । देवाः सोस्याथ-यञ्पौनः सरे चत्र ह्ययोनिजाः देवास्ते ।पत्तरः सप दृतास्तान्याव्रयन्त्युने । मनुष्याः पितरश्वतेन्याऽन्य लाकिकाः स्पृताः पिता पितापहयेतव्र तथव मयितायदहः ! यज्वान ये तु सोमन सौमबन्तस्तुतेस्मृनाः॥) दक ये यञ्वानः स्पृतास्तेर्षपा ते वे विपदः स्पृताः । कपस्मेतपु युर्तस्ति एप्यन्लयादे दसंभ गात्‌ ॥ ६७ सप्निष्वात्ताः त्पृनास्नपां दोपिनो याउपयाजिनः1 तषां ते घमसापम्पास्स्फता सा योज्यकरद्विजः ये वारप्या्रमपपण प्रख्यान्प्‌ उयवस्यिता; ॥ ध ६८ अन्ते चनव सदन्त चद्धागुक्न कथणा। व्रद्मचधणतेपसा यद्यनम्रमथा चवं ॥ ६९ श्रद्धया विद्यया चव परदान्न च सप्ता । कमस्ततेपु ये यक्ता भवन्यवादरेदपातनत्‌ ॥ ८७० देवस्तः पितृभि; साच सृष्रेः समपयत 1 स्वग्ना दिवि मोदन्ते पितूमन्तमुपासते 11 ७१ भरजात्त् अव सेना पसद्धा ।कवादताम्‌ 1 तेपा नवाद्दुचरन्न्‌ तत्कनहनेद वान्यः 1७२ माति ब्रद्ध॒ननस््रात्न रमन्त सापुचाकिफ़ाः [ एने मरुष्याः पनरा पात्ति श्रद्धूभुनस्त ते 1७६ तेभ्याऽ्पर तुय चान्प सुक्रणाः कमयानिप्‌ । श्ररायाऽऽश्रपधनन्यः स्पवास्द्मदयानिताननाः ोचन्नूदहा दुरात्मानः प्रतभेना सपक्षय । स्यकपरण्य दाोचनन्प यातनास्थानमागताः} ७4 दीधादुषाऽतिश्चष्काध सिवाय विद्मससः 1 सह्यिवासापगेताय विद्रवन्ति" ततस्त; ॥ ७३ सरिस्सरस्नर्टगानि पापीवचत्र जदप्सवः । परानानि च छिप्सन्ते कारयमानास्तनस्ततः ॥ ७७ स्थानपु पाच्यमानाक्च यातायातेषु तेषु क } त्रारसपन्य ततरण्या च कुम्पपाक्पुतपुच 1८८ ध # भनविष्रानतथनप्रन्य छ युल्तके नादिति ए + ददम नगत र, पुष्ट 1 ` रतग्च र कारस्तु सममप्प्पते त" १२ क्च. ष्टः 1 ६ख.न पठ. प्पन्रतिपयनन. का म. कणप [५ स. प. ददन्भाव! ६ स गप इ. "पा 1 भग्रदेदरिः १५ ग. ध, “उवते द्वयजञ्वानो ष्य 4८ य. ग, प. द. "नि भक्न्त्वा०। ९ य. घ. ट-नन्द। भन्ख मय. प ष हैः सोन्पाम्यपे 1 सव4१९ इ. स्मूता -- ९ यनद + कदय निषेवे दत्तान 1 १४य.म. प. द मासथाः+ १८ चटय ।१-समग.प र. न्व शमर 1 14 =, पनि "1१२ का स्मेव एना 1५८. पुषस्दणा द. शु सास्यमा। १९९ श्ीपपायनपूनिव्पीनपर | {सअ कयायद्ि दव्य वववं । तत तवच्छी सथय स्पादाश तथाविप्रः ॥ दतृ त कैय्‌ मस्यति चद प्रु । एकान वतो सद श्रनि चै ५४ रगा प्रीनि ५ गायीवि परिक । वस्यामतु तरित सध्या स्यादय तयातरियः प्र रि ट मदग पुगवाह्र्मतिणः | नेम्याति द्विवती सेव्या मेयः सभया समः ॥ रद ग समदं त्‌ यृमपादुसीतिणः । तद्ाप्यकती संवा सर्वः ध्यया सथः 1 २७ पुषा द्द्यमसी वृष्या पत्ता । तंतदा द्रस्य कड्टयिव चतथयम्‌ ॥ ८ अत्र तराः शद्रा कनूतेण माणः । कृतस्य सादयति वर्षणा चसवागनः॥ २९ + 1 ् [क ^ ५ ^ पषाण चान्यत्र चतुद्रत ह सस्त्यरा । व्ाद्गतप्माणि कलिद्चपुगस्वहु 1 ३० । ^ गर्पातकादध पाचिष्िहि पिप 1 एवं चतुयः कालो विना सेव्याः सूतः ॥ = िषुतान्यतपसूविधनिस्यानि वु कानि व । च्ादत्रीयि चैत निषुतानि च सेख्यया ॥ वित सदणपि प रो्यात्थतुटो ॥ । ५ प्रं चपुगा्याप् सतिप प्रतपतणिः | करेतादिषुत सा मनोरन्तरमुच्यते, ३३ प्पमरस सुल्यावु कपीति निवोध । वि्रयौवलु वीरण मातुेण मकीकरिवाः ॥ ३४ शरापिम्वधाऽन्यानि निपुतान्पभिकाति तु| पिश्तिथ तष्ृद्चाणि कालाय धिक त्रिना ॥ अनन्तस्य टपा दर्पाविद्धद्वः स्पृता 1 पन्वन्वरस्य कारोऽपं युमः सां भकीर्वितः ॥, पुष्यत प्रभ पनं दुष्‌ । मौपरिषं प्ष्पागि द्वापरं फल्िव च ॥ ३७ सुपरते द्विव गतु न शक्तो । कमनं भया चनत्तभ्यं परोत युगद्वयम्‌ ॥ पितत प्पादुरत्वाकमैन च ॥ .३८ शप्र पेगरुग्पाडस्दौ बहुः एपध ते । शरौ साप् च धा च वरह्यणा चपरभो दितम्‌) ३९ दारापि्ेपतो पागुकम । श्याद्वितक्षणं भौतं प सपेपोऽटुवन्‌॥ = ४० परस्परमतं ध सोति चडञचार्ठक्तणम्‌ । वर्णाधतचारयुतं परुः स्यमुगोऽव्रीत्‌ ॥ भद सारोन प्रिय शुपेत तरा चै । तेषां सुततापतपापयेण कमेण ह ॥ ४२ ५ ॥ [3 [3 ¢ सहमा पनम आपे तेतोेगस् तु) अददं तेपामकि गापुेमेा च ॥ श्वरे जिप्पक्तासु ते प्ासतारफधिवभतैः । मादिति त्‌ देनो भादभनासतु ते स्वपपर्‌ ॥ ~ ५ दद्य पाः, पुमे । तयदियपपेरपान ददम सक्यते देरकारसतु कमि विह विरेषत इति स, भ, ५.४. पुरतन्पु 1 # ~ 0 १.१, ह. याप । ९ स. प.प, तस्य) उस. स. प. च प्रीगि प्रोमिद०। * स. घ. मयु" १ ५... प्पपिसोषाकः। ९. स्परे च्‌ मिप । प. "पतच फास पैर चतुपेथम्‌ 1 भ 1५७. द. व्तरार्ाभाणा ध (रे सेमा तस. ६, य्‌ ददिथ स + ग. षया १ शदे स. 1 १, "मः ) ११०८. प. ९, गम १२ सानो 1 १२२. ग गह दै पार्त त १३ दनम. ध. ए. तारिष पदे १८, ५ प्रमोद" । १ परु ॥ प पटु १ १६पर स्यापमायाः ११०५ प९1अ1 ६. {नि०५७ छ ०४९६९] सायुपुल्णपर्‌ | १९१ ( य॑दधणनन्‌ ) ५ प्रणान्ने त्थ सिद्धीनापप्यासां च भवतनप्र्‌ । आसन्मन्ना व्यतीतिपु "ये कल्पेषु सदस्चकशः ॥ तेमन्रा वे वुनसनेपां भतिमास्सपरुत्यिनाः ध ५९ कचो यत्नेपि पापानि मत्रायायतरैणानि च । सप्नपिभिस्त ते भोक्ताः स्मा धय मरूुर्जमी ॥ नैतादौ संहिता वेदाः केवला यपे्नपतः । सुरोधादायुपद्चव व्यस्यन्ते द्वापरेषु ते ॥ ४७ न्रदपयस्तपपा देवाः कलो च द्वापरेषु वै । अनादिनिपना दिव्याः पूवं खाः स्ययमत्रा ॥ ४८ सधप।ः सप्रजाः साङ्गा पथाप्रमं युगे युगे । त्रिक्रियन्ते समानार्था वेदवादा यथायुगम्‌ | ५९ आर्म्भयत्नाः पन्नस्य हवियज्ञा बिश पतेः । परिचारयज्ञाः बरु्रास्तु जपयज्ञा द्विजोत्तमाः ॥ ५० सदा भपदित्ता वगोस्त्ेतायां धर्मपालिताः । फियावन्तः मजावन्तः समृद्धाः सुखिनस्तया ॥५१ ाद्मणाननुवतेनते प््चियाः प्रत्नियान्िताः ) चंहयानरर्तिनः शुदराः परस्परमनुव्रताः ॥ ५२ शभाः अदटत्तयसपां धर्मा व्णीधमास्तया । सृकल्ितेन मनमा वाचोक्तेन स्वक्मेणा ॥ मरेतायुगे स्वविङ्लः कमारम्भः प्र्िध्यति ॥ ५ आयतां बर रूपमासम्य पपयंरना 1 सव्रमाधारणा ह्यते तरताया व भवन्त्युत ॥ ५ चणौश्चमन्यवस्थानं तेपां व्रह्मा नथाऽ्रोद्‌ 1 पुनः मजम्तु ता मोहात्तान्धर्भानि दपखयन्‌ ॥ परस्प्रतरिरोयेन मनं ताः पुनरसुः । मनुः स्वापमुतो दृष्टम यायातथ्यं परजापतिः ॥ ५६ ध्याम हु ्दरूगयाः पुमान्प उदपादयत्‌ 1 मिपव्रगेत्तानपाद्रौ भयमे तौ महीपती ॥ ५७ ततः श्रथति राजान उत्पना दण्डवषिणिः 1 परजानां रज्ञनचिव राजानस्स्वमवद्रपाः 1 ५८ च्छननाप। ये जेतुमनक्वा मतुजा सते । धमनेन्यावनाधाय तेवां शच तेपोमवराः ॥ ५९ 9 चणानां अत्रिनामा त्रत्तायां समदो निताः । संहिताश्च तता मद्रा नदा भव्राह्मनस्तु त 1 ६० ^ यज्ञः मबाितयेव वदा वै तु रवतः । यतिः उतेव सर्वसमारपतैः ॥ ६१ यु द्रिव्वमना चेष देवेन्द्रेण मर्दानमा । स्वयः ऽन रे देतरवनासे भाक्वत्तिताः। ६२ सस्य जपस्तपो दःनं जरेनायां पम उन्यते। क्रिमा धमन हपरते सत्पधमेः भवतत ॥ ६ ~ अजायन्त ततः; शग आथप्न्तो पदायन्ाः । न्यस्नदरण्यमहाभामाः यज्ानो ब्रह्मवादिनः ॥ पद्पत्रायताक्नाय परस्याः सुमंदिनाः ! हिदान्वक्ा महासा मत्तमानद्गमामिनः॥ ६५ मदाधनधराच्वेम च्रनाया चक्र््रषिनः 1 सव्ररक्गस्ग्ना नप्ग्राधपारमण्डलाः | ६९ न्यग्रोधो तौ स्मृतौ वह व्यामो स्यग्नोव उच्यते । ज्वामनैवोच्छ्यो यस्य सम उ््य॑तु देहिनः) गुरुद्यपर¶णाहा या न्यदधपण्ड्टः | ॥ ६७ ` चक्रे रथो मणिमय, निवा जजःस्लथा । सप्नातिययरल्यानि सरुषा चक्वर्मिनामर्‌ ॥ ६८ " चतं रथो पणिः एटुगे धनूरन्न च पपम्‌ 1 फेततरिथिघ्र सिने माणद्रीन्‌ः परकरीक्रिाः ॥ ६९ ५ १ ~. प्र-जेष्य (स्य ध द. चेष्दवं दख य च. द. दवेन्का ङ व्िकारन्त थग घ. पते. पा ६ ऊ. त्था।जग प. ड गर्फलः । ल्ग च ह वत्य. ।व।९ गड 'र्मंह्रावभर । १न्ग च. अयात्तस्यः 1 ११ ख. म.प्र. ष्ट. 'पम्तेयेतु न १२ ख ग. घ (भगश्च ।१३पय घ. रर्तित 1 स^ १८. याम्दैःशुः ॥ १4 त. च. दती. ॥ १५६. य । वामिनैवोच्टरयायस्य । ञ्ज्य ध शप्रो गन्नस्न1 4८ न द. छ, दाना न्न्‌ । भन | ॥ २९० भरीमहपायनपृनिप्रभीतम्‌ | [अ०९७्छो०२६--४४] ॥ { यनवर्णनम्‌ > ; चत्रायाहुः सदस्रायि वर्पाधां तु क्रतं दुग्‌ 1 दत्र वावच्छवी दघ्या संध्यांदथ तयाविधः ॥ इतरामु च सध्यासं सध्यतेए चते त्रिषु । एकःपयिन्‌ वर्ने पदस्वणि दतानिर्चं॥ ४ जेत चीमि सदापि सर्प परिकीलते । तस्पाष्टु चिती सथा सध्पतथ तथाति; ४ द्वापरं द्रे ससत यूणमाहुमेनीरिणः ! तस्यापि द्विती सध्या सैरः सुध्यया समः ॥ रद . कि वषसदघं तु युगमाहुमनीपिणः । तस्याप्येकरशनी सध्या सेधः संध्यया सप्‌; ॥ २७ एषा द्रादशसादद्ी एृग्यर्या परिकपतिता 1 कृतं मेवा द्रादरथ कतव चतुष्टयम्‌ य८ अघर सेवत्सराः छा पानुगेण भपराणरः | कृतप्त तावहगापनि वपाणां तत्ममाणतः ॥ २९ ` सदघ्रषणां शृततान्यमे चतुदश तु सर्यर्था 1 चस्पारिथपदस्राणि कलिश्दयुगस्यतु ]} ३० शएवं सैरयात्रकारथ काटेष्पहि शिक्िपतः । एवं चतुष्रैमः कारो भिना सेष्णोरफिः स्पृतः ४ -+नियुचान्येकपट्रधिशनिरंशनि तु नाने वै । चत्वाद््मीणि चैव नियुतानि च दर्यया ॥ विश्षतिध सदाम स सध्पांराधतुमे ॥ ३२ एवं चनुयुमस्यातु सायिका चेकसप्निः । नवेताद्ियुतेग सा पनारन्तर्युस्यते, द्‌ न्वन्तरस्प सख्या तु चपत्रिग निवोषन। त्रिरत्कोच्यक्तु बपौणां मानुपेण भ्रकीतिताः ॥ ३४ ` सष्प्स्तयाऽन्यान (नगुनान्यायकानि तु । विज्गत्तिथ सदष्टाणि काटाऽप्‌ सपक पिना ॥ मन्दन्तरस्प संस्पेपा सख्यािद्धि!दजः स्मूता । मन्वन्तरस्य काटीञऽयं युषः साधं मक्रीितः ॥ हुः एदखयक्त यं भथम तत्कृतं युपम्‌ । चतेदरचिषठं व्यापि द्रापरं कलिमेव च 11 २७ शुगपत्समवेतार्यो द्विषा वेतु न शक्यते ! मागतं मया दन्त्य मोक्तं युगद्वयम्‌ ॥ व्रटुपिव्रशमसद्गन व्यादुलत्वःत्तथव च ।) ३८ तत तेतायुगस्पाऽञ्दो सलु; सप्पयथं ते ) प्नौतै स्मात्र च धप च ब्मणा च भवोदेतेष्‌) २९ दाराच्निष्धत्रसंयोगप्रग्यजुःतापपङज्ञितम्‌ । इत्यादिलक्षणं धीतं घमं सप्तपपोऽचवच्‌ ॥ ४० परम्परागतं घं स्यति चाऽऽचाररक्षणम्‌ । वणोधपाचारयुनं दुः स्वा्भुगोऽ्रतीद्‌ ॥ ४१ सदन व्रह्मचर्यण शरुतेन तपरसाचवं | तेषां सुतप्रनपषपपर्पयेण क्रमेणत्‌ ॥ शर ५ पनोधव अधये चेतावुमत्य तु | अदुद्धिपूत तेपामक्रियापूत्रकेा च ॥ ॥6. युेपक्तास्तु ते त्रास्तारकायनिदशनंः । आदिकरपे चु देवानां भादुभूतास्तृ ते स्वयम }} सूर वय नस्तन क. पुसतक 4 मटय्तयान ददमरथं सल्यातर वेककालस्त॒ कि विद पेत इति ख. य, षूथिर्यादिभ ) ----------~- ~ ~ --` -*--- ५ च्म. स ५ ९ख.म, घ. तस्य 3 ख. य. घ. द. च क्रीमि जमिह! जख. घ.द्धेणयुः † तै । यातेनस्तः! इ विकृ 1६ ख,ग. .ष्परच कलिश्च) घ, परचकडि मैव चतुष्नेषम्‌ )भ*।५य, न्व्योन्यामु 1 < श्व. पे ष्टोम" स. ड, श्या दटितैवस) ! ग. घ. या। ण्थविवस. । ९ क. च्युगः आस्पमेकाप्त्‌ भ?) ११. ५ । ११क सावा + १३ द.म. च. ट पप्रादत तः । १३ खग. घ. ट, "तादिषट ५ग. ष. द, कमि याननास्थ ख, भ, इ. सदिति) व, संयुते} भद६य, समात्नावाः 4 १८ तन्या. ध ईन ट्ण ५१९७. ग. ध. (तततद्र्या" 1 {भि०९जन्छ०४१-६९] वायुषुगणप्‌ 1 १९१ ८ यक्तषणनम्‌ ) न भणाक्चे त्थ सिद्धीनामप्मासां च प्रवतेनम्र्‌ । आसन्मत्रा व्यतत्तिषु यं करपषु सहस्रशः ॥ > ते मन्ना वें पुनस्नेषा पमरतिमासस्पुत्यताः ॥ ९ चयो यज्नपि सामानि मच्रा्ायकणानि च 1 सदप्घापामिस्तु ते माक्ताः स्पाते धम मनुजमा 1 अतादा सहिता वेदः केवला धमेशपतः । सरादादरायुपन्चचव व्यस्पन्तद्भाप्र्पत॥ ॐ छ्टपयस्तपषा देवाः कख च द्ापरएु त 1 अनादिनिवना दिज्याः पच खाः स्वयमत्र ॥ ४८ सधपः सप्रजाः साद्रा यथाघ्रम युम यमे} व्रिक्रियन्ते समानाय केदुवदा यथायुनम्‌ ॥ ४९ आरम्भयज्ञाः सेत्रम्य दविता विशते; । परिचारयन्नाः चुद्रास्तु जपयज्ञा द्विनोत्तमाः ॥ ५० यद्रा मयद्धितता दणास्वताया धमणाद्ताः । कियात्न्वः मज।वन्तः सथृद्धः सुखतस्तथा ॥९६ द्ादमणानसवतेन्ते क्ष्चियाः प्षच्नियान्िशः । वत्यन॒वत्तिनिः शद्राः परस्परमनुव्रताः 11 ५२ शभः भरत्रतयस्नेपा घम वणाश्चपास्तया | सक्रलितन मनमा वाचाक्तन स्वरकेमणा 1 तरतायमे स्वविकखः फमोरम्यः प्रद्त्पत्ति ॥ ५३ आयत्या वचं स्यमाराग्य पपेगीखता । सवमाधारणा ह्यते तरेतायां तं भव्रन्त्युत ॥ ५४ चणश्रपन्यथस्थानं वेषां चसा नयऽङरात्‌ 1 पुनः पजाम्तुता सादात्तान्व-न्नद्यपाखयन्‌ ॥ परस्परविरोपरेन मनं नाः पनरन्यगुः । पतुः स्वाय दषा याथातथ्यं मजाप्रतिः ॥ ५६ ध्यात्या तु शनर्गायाः पुमान्स उरपादयत्‌ 1 पियव्रौत्तानपाद्‌। भवमं तौ मदीपती ॥ ५७ ततः प्रभुति रालान उतना दण्डय {त्णः । पजानां रञ्जनाय राजानस्स्वपवन्नपाः1 ५८ मरच्छन्नुरापा य जेतुपतक्या मनुजा भनि 1 धमप्तन्यातनाधाव तेषां गच्चतपोपवाः ॥ ५९ चणानां प्रलिनगुयि तरतायां सत्रदानिताः । संदिताय तना मजा चऋविमित्र्मगस्तुते।॥ ६० यज्ञः म्रयप्ितयव तदा दव तु वतेः । यिः ज्जजरवव सवमेमारसष्तेः 7 ६१ साधं प्रिवयना चद दवेन्द्ण मद्जिमा । स्वाय उन्‌ दतयेतासे पाकंनगरनिताः॥ ६२ \ सत्य जपस्तशरो द्धनं तेनायं घम उन्यते। किया धमन हवते सत्यधमेः प्रवते ॥ ६३ भिमजायन्ते पततः नुग अायु्न्तो परयवन्यः। स्यस्वरृण्डमदाभागा यञ्ानो चद्यवादिनः ॥ ˆ श पुत्राप्वााय द्रवः म्यद्रनाः । सिदान्तज्ा मदाय मत्तपानद्रगाभिनः॥ ६९ , ८.पृस्वदुरगचव त्रयां चक्रपपिनः 1 सवरन्नगृसंम्ना न्प्र पवरिमण्डाः ॥ ६६ ------त्‌ स्मन वर्‌ श्याधा न्यग्रो उच्यते 1 व्पातनैगच्छ्रमो यस्यस्तम ३ देहिनः॥ भभ ५ णाद शया न्यट्ोवरपण्डन्टः ॥ ६७ गर, घुन्ट. स्याष्दङ. 9 , ग्म यभागा ॥ करा गननस्लेया । सप्नाननयरत्नानि मनप चक्रयिनापरू ॥ ६८ ॥ ९4१० स्य प. द. "लनष्टण धनृरनत च धनपम्‌ 1 तनशिपिध स त १ यर ५ घ. ग्रसे) म्‌ पथ रुत माणन; मरक्ातचुताः ॥ ६९ ठदा1 भ 1 ` ध ९. देव ३न्.गध.ड्‌ पवन {च्व म्फिकः 1 नणय द पयः भ्िरन्ता५य घ पते, {व र १९ यप. पष्तयेतुन्या मर मग. १ मप्वगन। १०ग. य्‌. 0 0; पममये. सः ।१५पा. पमष, 1 4 द प | यमिनतासवानत ०थ ११३ गध. पतित) स १८ [वा ॥ पतर ज्प प धरो गजप्न"।१८य्ग दय, क ~ ॥। १५२ श्रीमपायनशुनिपरणीतम्‌ } [ भ०५७०७९-९१ ] ( यज्ञवणनप्र्‌ ) आयौ पसेहितत्ैव सेनानी रथङ्ृच यः । मन्तयद्वः कलमभधरेव माणिनः सेभक्ातित्ाः ॥ ७० रत्नान्पत्तान दिज्यानि स[सिद्धाच महारपनाम्‌ । चते विधयानि सवेषां चक्रवतिनामर्‌ ॥ , विष्णोर्केन जायन्ते पृथिव्यां चक्विनः । मन्ब्रन्तरपु सपु अतीतानागतेषु ब ॥ ७२ (# भूतमव्यानि यानीह वतमानानि यानि च 1 नतादुषादिकष्वत्र जायन्त चक्रवपिनः । ७९१ भद्राणीमानि तेषां म भवन्तीह मदीक्षिताम्‌ ।) अद्भुतानि च चत्वारि वख धमः सु घनम ॥ न्पोन्यस्यापिर पेन प्राप्यन्ते वे सेः समम्‌ । अर्थो धमथ कामय यशा विजय एव्र च॥ रेश्वर्येणाणिमायेन मभुशक्त्या तथैव च 1 अन्नेन तपता चैव ऋषीनमिभवन्ति च॥ षरेन तपसा चवं देव्रदानवरपराजुपान्‌ ॥ छदे लक्षणैधापि जायन्ते शरीरस्यरमादयैः । केशस्थिता ललारो्ण जिष्ठा चाऽऽस्यममाजनी । ताम्रममोषएठदन्तोष्ठाः श्रीवत्साथोध्वरोमश्षाः ॥ ७५ आजानुवाहव्रैव नादस्ता दपेङ्धिनाः । न्यग्रोपपरिणादात्च सिंहस्कन्धाः सुमेहनाः ॥ गनेन्धरगतयमैष मदादनव षप च ॥ ७८ पादुयोधक्रमरप्यौ तु शह्वपधरौ तु दस्तयोः । पशवाश्लीतिमद्स्वाणि ते भव्न्लजरा तृषाः ॥ ७९ असङ्ग गतयस्नेषां चतस्लश्चकरवार्मिनाम्‌ । अन्तरिते समुद्रे च पाताले पतत्षु च ॥ ८० इया दानं तपः सयं त्रेतां धम उस्प्रते । तद्वा प्रवतेते धमा वणान्रमत्रिनारग्राः ॥ < मयादास्यापनायथं च दण्डनातिः प्रपते 1 ुप्रपुषएठाः परजाः सवरा ह्रमाः पूणमानत्ताः ब्‌ एको वेदशतुप्पादस्मेतायुगविधी स्प्रतः) नणि कपप्तदस्चाणि तदा जतिन्ति मानता ॥ * ८१ पुत्रपात्रसमाकरीणा भ्रियन्ते च क्रमेण तु । एष चतायुग धभक््ताक्तधा निबोधत ॥ [१ धरेतायुगस्वभ(वस्तु सेध्यापादेन वतते | सैध्यायां चं स्वभावस्तु युगपदेन तिष्ठति ॥ ५ श्राश्पायन उबाच-- ू = कथं त्रेतायुगमुखे यप्तस्याऽऽसीरमवरर्मम्‌ । पञ स्वायसुवे सग यथावत्तद्रवषहेमे॥ द्‌ अन्तादतामां संध्यायां साप तयन वं । कराख्यायां पररत्तायां आपे तायु तदा ॥ दणान्रपव्यवस्थानं कृतवन्त व एनः ८७ सभारास्तान्च समृत्य कय यज्ञः मरवोप्तः 1 एतेच वाऽप्र्रीस्स्‌तः भूषतं शांशपायन ॥ ८८, . यथा अतायुगपुख यद्गस्याऽऽसीसवतनम्‌ । ओपधष्पु च जतम्‌ मर्त टएत्त्जन ॥ भतिष्ठिदपयां वायां एृदाम्रमपुरेषु च ॥ - ८ बणाप्रपव्यतव्रस्यानं पत्वा मन्वंतर संहिताम्‌ मन्तरान्सया्जायत्वाऽथ इदापुत्रषु कपु ॥ ९० तथा विद्वभगिन्द्रस्त यश्च भावर्तयत्तद्रा । देवरतः सहितः सवः सवप्तभारसयनम्‌ ॥ ९.१ * घनुिषन्तगेतघन्धो ग. पर्त नारित । पिष्‌ च. इ. ष्वः एतो ३प्र. प प्त्कि भन 13 फर भन्तिनि 1 चनव य. प. केदारस्पिर । ५ न भ पष ४२ शी 1 म्द) एण. य. क. न्यतः मः य. ग प. ड, स्मावान्‌ से" दक श, ङ. ^ यौत" + ५२ प, षद) ३०, ग द. रसा ४ तषेय च पूवा डक ग द एव. क 4 ¶.अ०५७नो०९२- ११४] वायुपुराणम्‌ 1 १९१३ ८ यतव्रमनम्‌ ) अथाश्वमेये वितते समाजम्पर्महरपयः 1 यजन्ते पञ्चभिरेव स्मे समागताः ॥ गे केमञ्यग्रपु जद्मत्वन्ु सत्ते यन्चकपाण 1 सप्रगातपु तेप्वव्रमागमप््रथं सुस्वरम्‌ | ९ परिक्रन्तपु खथुपु अध्वयुदपमपु च । अख्ज्येपु च मृध्यपु तथा पञ्ुगण्पुवं]। शद षविप्य्ना दयमान दवाना दत्रहयदषभः ] आद्टुतपु च दवेषु यज्ञभाक्षु पदारमपु ॥ ९५ य इद्यस्य देवा यज्ञभाजस्तया तु ये। वान्यजन्ते तदा देवाः करगदिषपु भवन्तिये ९६ अथ्वयवः यैषक्रादे व्युत्थिता ये मदपय । मदपयस्तु तान्द्ष्रा दीनान्पशुणणारित्यत्ान्‌ ॥ वपरच्छरिन्द्र्‌ समूय काञय यज्ञाव्रावस्तव ॥ ९७ अधरौ चलवानेप दिप्राधपप्सया तव । नेष्टः पज वधम्त्येप तत्र यज्ञे सुरोत्तम ॥ ५८ अवर्मो घमैवतिाय परारन्यः प्रनुभिस्त्वया । नायं र्मा छधर्मोऽ्यं न रिसा परमं उच्यते ॥ ९९ आगमेन भवान्य करोत्‌ यदरिहन्छति { पिधिटेन यद्गेन धर्ममन्ययदेतुना ॥ यप्षवीजः सुरथ येषु दित्ता न रिचि ॥ १०० त्रिवपपरयं काटपुपिततप्ररोदिमिः । प्प धर्मो महानिन्द्र स्वरयभुविदितः पुरा ॥ १९५१ यवे वरिन्वभुगिन्धस्तु मुनिभिस्वसदविमिः 1 जङ्गमैः स्थावर्ेति परष्टन्यपिद्येच्यते ॥ १०२ तेतु खिन्ना विवद्विन वच्यक्ता प्यः 1 सेधाय वाकप्रमिन्धेण परच्डुरेन्वरं वपुम्‌ ॥ १०९ चपय उनचः-- पहामाज्ञ शयं दस्य यप्तरिधिदा ] उतानप्रदि परत्र सनयं" छिन्वि मः ममो | १०४ शु-वा वाक्यं ततस्तेपामपिचाय वापम्‌ । वेद ्राचमनुस्परल यत्ततसगरषाच द ॥ यथापटिष्षटन्यमिति दवाय पायवः ॥ १०५ यष्टव्यं पदमिर्गेव्यर्य वौनेः एस्तया । दिमासर्माप्रो यक्ञन्य इति मे दद्रेयत्यसी ॥ १०६ येद संहितापनच्रा िनालिद्ना मदषिभिः । दर्द तपस्ना युकतरदयीनस्तारकादिभिः ॥ + तत्पपाण्पान्पया चौक तस्पानपा पन्त्परथ 1 १०७ यद्रि परमाण तान्यत्र पद्नवाक्यानि(षि) ब्र द्विजाः। तदा प्रात्रतनां यस्ञो चन्यथा नोऽनूतं वचः॥ पये हृहोचसस्ते च युक्तात्मानस्तपधनाः ॥ १०८ भध मेवृन दृ तमन्याज्यनेो भव) भिय्पावादी चरणो यस्पासवियेद्र रमातलम्‌ | १०९ इस्युक्तमामे रतिः परनिवेण रमानन्म्‌ । उर्धनारी यसर्भृन्या रमानन्चयेऽभषद्‌ ॥ १ यदवातलग्रामा तृ तेन बराक्यन सोऽभग्व । पमोणां म्रंमयच्छेचा राजा पमरथाऽऽगतः तम्पात्ते पान्यमेकरेन बरहुदनापि सेषः 1 बदुशम्य पर्मच्य सुष्माट्रपागदिः।॥ तस्मान नत्ररटरेय पमः श्रक्पस्ठ नाचत्‌ } दवावरपातुमदराप स्वायंभुमून मतुप्‌ 1 पस्पा्न हिमा पस्य द्रारमृक्त म्षप्रनिः । कदिरोरिसद्साणि शरम १० ११२ ११३ भः २२।द्‌ब यय; |११६ ५ १,ग. प कन्दथः 1 रर त-प. द. प्यकष मर सोलन) ५८ ग. प. दते इथ णप भ्व ^ १९५१ प. द्‌ भमज्य1 ५९७. इ, पर २ ५ ३१ पश्व 1 य. द. व्यराए्वः 1 चथ. कि वपं १ ,५७०.ग द्‌. ४नाद्दूप्रः। <स.ग्धे श दद्र ५५१, सद्न्वमः 1 २,८.३४, दवय ॥ ५. 1 १९९ भ्रीप्रपापनपुनिप्णीतम्‌-- { भ०५७५८ो० ११५१२५१६] ( चनुयुगण्ठ्यानम्‌ ) तस्मान्न दानं यज्ञं वा प्रशंसन्ति परहपेयः 1 [ तुच्छ पं फटे शाकपुदपात्र तपोधनाः ॥ ४ एवं दसा तिभवतः स्वगे प्रतिष्ठिताः ॥ ११५ अद्रोहश्चाप्यरखोमश्च दपो भूतदया तपः ] 1 ब्रह्मचर्यं तथा सत्यमसुकाशः क्षपा पृ्तिः ॥ सनातनस्य धस्य पुरमेतटरासदम्‌ ॥ ११६ ~ ८ ०२ धुप्रपन्नात्पक्रम यज्ञस्तपश्चानरनात्पक्म्‌ ! यह्वेन दवानापाति येराम्य तपस्त पुनः ॥ (1 १७ "ब्राह्यण्य कमेसन्यासद्विराग्पासेन्नते ख्यम्‌ । त्नालनासाते केषहय पच्च गतयः स्मृताः ॥ पव॑ विवादः सुमहान्यज्तस्याऽऽपीसमत्रतने । ऋपीणां देवतानां च थ खायेमुतरेऽन्तरे ॥ २१९ ततस्ते ऋषयो दष्टो ऽदं घत्पे बलेन तु । वपोरीकंयमनादलय जग्धुम्ते व यथागताः॥ १२० गतेषु देबसधेपु देवा यज्ञपवमूयुः 1 धवन्ते हि तपःसिद्धा चद्यक्षज्नपपा नणः॥ १२१ प्रियत्रततोतानपाद्‌) धुतरो मेधात्तियिव्छु\ । रुमे विरजायेव शदृयाप्रन पतच च ॥ प्राचीनवङिः पजन्य इविधानाद्यो नषाः ॥ „ १२२ एतं चान्य च बहवो वृपः चद्धा दिव गताः | राजपया परहासरय यपां कतिः अ्रतिषठिता। ( # तस्माद्विशिष्यते यज्ञात्तपः सवेषु कारणैः । प्रह्मणा तपसा सष जगदिदं पुरा ॥ ) तस्पानायाति तथज्ञस्तपाप्रलमिद्‌ स्मृतम्‌ । यज्ञमवतेन दय वमत्तः स्वायभुवेऽन्तरे ॥ ततः प्रति यज्ञःऽप सुभः सर्‌ च्यतत † १०५ इति भीमदापुराणे वायुप्रोक्ते यलश्रव्तनं नाम सप्तपवःखोऽध्यायः ॥ ५५ ॥ > आदितः शोकानां सम्यङ्काः--४५५७ सयारएपद्ाशतेऽघ्यायः 1 चतुर्यु्ायानम्‌ । । सूत उवाच-- . अत उर्व मवक्ष्यामि द्वापरस्य विपि पुनः । त तरेतादुो क्षीणे द्रापरं भिपयते ॥ ` १ द्वापरादौ अजानां तु सिद्धितधेतारुमे तु या ) परिर्ते यु तर्पितः ' सा सध्णक्यति 1] २ तत; प्रदतेते तासा प्रजानां द्वापर पुनः| साभाञपृत्तेवराणग्युद्ध्‌ तस्ानापयिनिश्चपः॥ ३ सुमद्चे वणानां कायाथ च विनिर्णैः । याभा वधः प्रणो दण्डो मदो दरक्मोऽक्तमाञछम्‌॥ एषा र्नस्तपमोगुक्ता परदततद्रापरे स्ण्ता॥ ॥ ॥ 1 * पगुषविपन्मंतमरन्पो द. पुस्तरे काप्ति ! + षन्निषन्दमेतघ्रन्थो च. पुर्नङ्के नाति । ५ १ ग. च. उच्छ1 रख गाज्यं त । ग. ध. "रांत; ३कग घ वम्त्यं ष्य गपपध्रे।५म श्वा दत पद । गमप. डे. एगाह्त्वमव्‌ा 1६ सन्घ. वाप्रव्ेन्‌ ॥ श्रु 1७ ख, दवए। ८प..प ट्ष ` प्तपःपि' । ९ क. "दश्च गप । १० ख, देतन्मतः। ग, घ ड प्ेनम 4 ११क. ष्णां बाि"। १२बृ, च्यः यदौपपेः परोरण्यो। १३ग. प. स. न्मः । १८ गप. ट. पपा ५ [ "०९८०4१० | बायुपृराणम्र्‌ । १९५ ; ६ चहुवुमाट्यानम्‌ ) & अधे इते न धर्मोऽस्ति तायां सेमपय्ते । द्वापरे व्याकलीं भूत्वा भणदयति कडँ युगे ॥ ५ णीनां विपरिष्वंसः संकीर्पते तथाऽऽश्रमः । दैयपुतपद्यते चैव दुग तस्िज्ुतौ स्पती. ॥॥ ६ ध दवषौच्छरनेः स्मृतेधैव निश्चयो नाधिगम्यते । अनिश्चपायिगमनादधरमतरं न त्रिते ॥ भमेतसे तु भिन्नानां मतिमेदो मतरेदणाय्‌ ॥ ७ परस्परषिभितरैसटीनां वरिश्रमेण च । अयं धर्मो हयं नेति निश्चयो नाभिगम्यते ॥ ट कारणानां च वैकस्यात्कारणस्यप्यनिथयात्‌ । मनिभदे च तरपा वै चीनां विभ्रमो भवेत्‌ ॥ ९ ततो ृ्िवभिननसैः तं शासरृलं स्विद्‌ । एको वेद्‌ थतुप्पादस्त्ेतासिविह विधीयते ॥ १० ८ संरोधादयुप्च दश्यते द्रापरेषे च । वेदेव्याैशतुर्या तु न्यस्यते द्वापरादिषु ॥ ११९ ऋषिपुत्रैः पुनवेदा मियन्ते टषिविभ्नपैः } मव्रत्राद्मणविन्यासै; स्वरवर्णिपर्ययैः ॥ १२ संहिना ऋरयजुःसान्रां सेदन्यन्त श्रुतिभिः । सामान्पद्रकृताचैव टरटिमिनैः कचित्कचित्‌ ॥ ब्राह्मणं करपस्‌त्राणि पन्नभवचनानि च । अन्पे तु भरहितास्तीेः केचित्तान्पलयवस्थिताः ॥ १४ द्रापःपु मन्ते भिन्नसताधरषा द्विजाः । एकमाध्वर्यवं पूप्मासीदैधं पुनस्ततः ॥ १५ सामोन्पवि प्रीताः कते शासश त्विदम्‌ । चाध्वर्यवस्य भस्तवैवेदुधा व्याकुलं छदम ॥ १६ सथवायुवेकरकताच्तां विकवपैथाप्यसंक्येः । व्याकुलं दवापरे भिन्नं तियत भिददृ्ेनैः ॥ १७ तेषां भेदाः मभेदाश्च विक्सैशाप्यतप्तपाः । दपर सेपव्ैन्वे विनस्पेन्ति एनः करौ ॥ १८ तेषा विपयेयधिव भवन्ति द्वापरे एनः । अृषटिभिरणे चैव तसैव व्याध्युपद्रबाः ॥ १९ ९6. ~न ५ ("न „ प । बाट्मनःकपजदुःपेनिदो जायते पुनः । निर्दाजापते तेषां "दुःखमोक्षविचारणा ।॥ = २० += (७ (व = नि क ग्रिचार्णाच्‌ वैराग्ये वैराग्याहोपदचेनध्र्‌ । दोषाणां द्गीनचव दवापरे ज्ञानसंभवः 1 = २१ तेषांच मानिनां पेमा स्वा्भुत्ेऽन्तरे 1 उत्पयने हि श्ाद्धाणां द्रपरे परिपन्थिनः ॥ २२ भायुर्द्‌मिकरपौ थच अद्गानां उयोतिपस्य च । अर्भशासविकरस्पथ देतुशौ्घमिकसपनम्‌ 1 २३ स्पृतिशाततमभेदश्च मस्थानानि पृथवपृथद्‌ः । द्वापरेप्वभिवर्न्ते मतिभेदास्तया वरणा ॥ २४ मनसा कमणा वाचा च्छ्रा प्रसिध्यति 1 द्वापरे सर्बभूनानां कायङ्शपुरस्कृता ।॥ २५ लो मोऽधृतिषैणि्ुदं तर्त्रानामविनिश्वयः । बेदशासप्रणयनं पर्पाणां सेकरस्तथा ॥ १६ दपर परवतन्ते रागे छोभो वधस्तथा । वणीथ्मपरिध्वंसाः काषौ तयेव च ॥ २७ एण चपपरद्े दे परमाडुस्तया कृणाम्‌ 1 निन्धेवे दवापरे चरसिस्तस्य सध्या तु पाद्वः।॥ २८ नि न 1 , य ए भतिष्टते गुमरदनो षर्ोऽौ द्वापरस्य जु 1 तयैव सेध्पागादैन अशलतस्यावपिषटठते ॥ , २९ 1 4. (~ [~ अका 9 ~ दाप्ररम्य च वव या त्पम्य तु निव्राघत्‌ । द्रापरस्यांभप तु प्रतिपत्तिः फटेरतः ॥ न य दवाव वुमतिपतनिः कठेएतः 1 ३० ० कु च 1 रख. थ. ङ "पादय ध्रनिस्मृ योनिश्च" ३ क, "त निगद्य । + द भख. चठ शुच पेण ६ नितः मुनभेदा मि"! ष. विमिल्तु मेत ् व ञयल्यते । ्रप्तस्नानतै के 1८ ख.ग. प. (मान्विता. 1 ए१९ ख. प. द्‌, शान्वादि प" ५ श ख य घट, य मिब्र। १४. घ. ठ. दयीमिदा पि । २स. ग. घ. पवन्ते पुः) १३ ख न का" 1 ११ ध ४ च, द्व, मो (८ भब्द ध. स्म्‌ ।बि1 १६ख.घ. द. तेपमलानि ॥ १७ म ४ । "गड राखे वि") ०९६. "दविमेदाय प्र“ 1 २न्स.ग. ड, प यड, स््पाश्चभ'} १२१. "वरिष्यते1 २३ स.ग. द. "येषु प्र" { " दच1र) स.ग.ध, तिष्ठतु" ८ व १९६ श्रीपद्वेपायनपुनिरणीवम्‌ -- [ भ०५<छछो०३१-५९६ 1 ( चट्युगाल्यानम्‌ ) दिसाऽसुयाऽनत माया व्रधश्यव्र तपस्विनाम्‌ | पपं स्वभाव्ास्तिष्यस्प सापयान्त चवे प्रजाः॥ एष धपे! कृतः कृत्स घमश्च परिदीयते । मनघा कमणा स्त्या त्रात्त। सिध्यति वान्वा) कटौ भमारको रोगः सततं श्ुद्धयानि वै । अनाद्ृष्टिमियं पोरं देशानां च पिपययः ॥ २३६ न प्रमाणं स्पृतेरस्ति तिष्ये खोक युगे युगे ¦ यमेस्थो त्रियते कयिच्याकनस्थस्तथाऽपरः ॥ स्थाविरे माध्यकौमारे नियन्ते परै कलौ प्रजाः ॥ ध २३४ अधार्भकरास्सनाचारा मोरकोपासपतेनप्तः । अनरृतच्रवाथे सततं तिष्ये जायन्ति वं परजाः ॥२५ द्रिषटदरथीतेश्च दुराचारेदुरागमः । विप्राणां कमदषेस्तेः परजानां जायते भयम्‌ ॥ ३६ हिसा माया तयेष्यां च क्राधोऽसयाऽत्षपाञनुतम्‌ । तिष्ये भवान्त जन्तूना रगा लमिथ सतरः संक्नोभो जायतेऽत्ययं करिपास्ताय वे युगम्‌ । नाधीयन्ते तदा बदा न यजन्ते ्वूनत्तियः॥ पत्छीदन्ति नरावेव क्षच्चियाः सव्रिशः कमात्‌ ॥ ३८ दद्राणामन्लयोनेस्तु संवन्धा व्राह्मणः सह्‌ । भवन्तीह कल! तेसञ्जयनासनपाजनः (॥ ३९ राजानः गद्रभूयिषएठाः पापण्डानां परवतकाः । श्रूणदयाः भरजास्तन्र भजा एव प्रचतेते ॥ ४० आयुषां वं रूपं कुरुं चव प्रदीयते । शद्राथ ब्राह्यणुचाराः द्राचाराश्च ब्रह्मणाः ॥ २१ राजतत स्थिताध्रोराश्चौरदत्ताश्च पाथिताः 1 भृत्याश्च नषपुद्रो युगाम्ते पयपस्िते ।॥ ४२ अश्चीलिन्पोऽव्रताशथापि खियो मद्यापिषपरियाः । पायामाजा मकिष्पन्ति युगान्ते मरस्पुपास्यते ॥ श्वापदप्रवरलत्व च ग्रां चेदाप्यप्क्षयः। साधनां विनितरुत्तिथ व्रिद्ात्तास्पिन्कखा युग | ४६. तदा सृष्ष्मो महोदरो दुरो द्ानपरखवान्‌ । चतुराश्रमरेधिस्याद्ध५ः परविचष्िप्यति ॥ ४५ तदा ह्रपफखा देवी भवेद्धूपिभदीयसीं । शद्रास्तपश्चरिप्यन्ति युगान्ते मत्पुपास्थते ॥ ४६ तद्‌ धिशद्िको धर्मा द्वापरे यश्च वासिकः । उेतायां बलारस्थवय एकदहदरतिरिच्यते॥ ४५ अरक्षितारो दतारो यलिभागस्य पाथिवाः । युगान्तेषु भकव्िप्यान्त स्वरक्षणपरायणाः ॥ ८ अक्षच्चियाध राजानो विशः गद्रोपजीवनिनः | श्रद्राभिवादिनः स्थे युगान्ते द्विजसत्तमाः ॥ ५४९ यतयन्न म॒विष्यनिति वहेवोऽस्मन्कखे यमे 1 चित्रवपी तदा दूय यदा स्यात्तु युगन्नषयः ॥ #१ © सन वाणिजङ्गाच्रापि भविष्यन्छनृपे युपे 1 (कुद्रा यिन्त गृढत्सास्तपद्िनः ॥ खट्ग पर्द्‌ारप नएपागाः कख युभ |) भरथिष्र एूटमानय पण्यं विक्रयते जनः ॥ ५१ कुशीखचर्य पापण्डन्रयाद्यैः समारतम्‌ । परदाय बहेखीकं युगान्ते पयपस्थिते ॥ ५२ मदरूमाचनकरो लोको भविप्यति परस्परम्‌ 1 केव्यादनः दटूपवार्वेपाऽनाजत्रो नानप्नपकः ॥ ५३ न > प्रतिक्ना चक्षीणो खेदो भरिष्यति । अङ्का चव पतिते त॒द्चगान्तेस्य सक्मणप्‌ ॥५४ मन्छ्न्पा वसरपर्त, शून्या यव भविप्यति । मण्डलानि भवन्त देक्नेपु नगरपु च ५५ अन्पादुका चारपफल्दा भतिष्यनि वरसुपरा 1 गोप्तारथाप्यमोप्तारः मभविष्षन्लयकषासनाः ॥ ९६ क नास्त्ययर्म्क्ः कग प. द. पस्त्द्षुं] ~ ५ करदेन प क. व्ययम्‌ न्‌ यूपा द. पिये मात) तत ग. पद. प्रोदनाचारमोर धक. सु 3 कदा ६ रमयन, (नागन ५ सम्यन्ति श्चा < व. ख. घ. "सिमिन्णते यु ९ कृ. "नो मोचिनां त्धा॥ 1१० इ कपो । प.प. वतिते 1११ क, व्दारा १२ य. विपः दू) १३ ग, ट, सदन! ग्द वन्ति शाः त १ } [ भ०९टशरे०५७-८९]} बायुपुराणम्‌ | , १९७) ( चतुदगाष्यानम्‌ > नीरः पररतानां परदारपपधक्राः । कापान्पानो दुरात्मानो द्भर्पात्माहमपियाः ॥ ५७ मनछैचतनाः -पएुमो पृक्तकेशास्तु चूचिक!! । उमपोदश्गपीथ (+पनायने युगक्षये ॥ . ५८ श्क्दन्ना जिनाक्षाध युण्डाः काषायतामसः । बद्र धर्मं चरिष्यन्ति युगानौ पर्ुषस्थिते ॥ ५९ सस्पचौरा भविष्यन्ति तथा चैलाभिमर्शनाः । चौराश्नौरस्य इतीरो दरहतीर एव च ॥ ६० क्ानकपण्युपरते छोक्रे निच्छरियतां गते । कौटपूपिकसपश्च) धपेयिष्यनि पानवान्‌॥ ६९१ सुपिनं क्षमपारग्यं सामध्य दुभ भवेत्‌) केिफाः मतिित्स्यनि देशन्श्द्धय दिनान्‌ ॥ दुःखनाभिद्ुनानां च परमायुः दातं भेत्‌ । छषन्ते न च दद मन्त वेदः; काटयुगेऽ{तिकाः ॥ चरसीदेन्ति तेया यज्ञाः केवला धमदीदिताः । कपाविगश्च निग्रन्थास्तया कापाटिनथ द्‌ बेदविक्रपिणथान्ये तीथविक्रपिणोऽपरे । बणाश्रपाणां ये चान्ये पाषण्डाः पारपन्थिनः ॥ ६५ उरपश्न्ते तथाते वं संप्रति तु कला युग । नाधीयन्ते तद्‌ वेदाः ग्द्रा घपायक्रोवरिद्राः ॥ ६६ यजन्त नाश्वमघन राजानः शद्रयानयः । स्वध मालव देखा इया चव परस्पर ॥ उपदन्युस्तदाऽम्योन्ये साघयान्ति तया मनाः ॥ ६७ दुःखमचा<ताऽरगायुरारताद्‌; सरागता । महां ग्लानिस्तथा स।ख्यं तमापततं कल। स्पृतम्‌ ॥ मर्जीसु ्रूणदल्या च अथ बृं सुपरवतेते ' तसरादायवें रूपं कि माप्य परहीगते ॥ दुःखनाभिद्ुतानां वें परमायुः शतं दृणाम्‌ ॥ „ ६९ इयन्त नाभिद्ऽयन्ते वेदाः कचियुगेऽखिखछाः । उत्पीदन्ते नदा यज्ञाः केता धर्पषीडिनाः ॥ तद्रा स्वस्येन किन सिद्धि यास्यन्ति मानवाः। धन्या धर्म चरिष्यन्ति युगान्ते द्विनसत्तमाः ॥ शुतिस्परेयुदितं घम ये चरन्यनस्रयक्राः । नतायां वार्षिको धर्मो द्वापरे मासिकः स्मतः ॥ यथाशाक्त चरन्राज्ञस्तदद्ा प्रापरुपाक्कस ॥ ५ , ७ एया कलिगुोऽवस्था सन्पांशेसु निवोवमे) युगे दुग तु दीयन्ते ओंसीन्पादांथ पिद्धयः। ७१ युगस्वभावात्छनयाग्तु निष्न्तीमाम्तु पादशः । सभ्यास्वमावाचां रपु परादक्चस्ते मतिष्टिताः ॥७९ एवं सध्यादाके काटे समाप्त तु युगान्तिके । तेषां शास्ता हमाधूनां भग्‌गां निधनोतिथतः ॥ भोत्रेण व चन्दमसनो नान्न परितिरुच्पते । माधवस्य तु सिन पू स्वाय॑मुपरेऽन्तरे ॥ ७६ समास विशति एणाः पचटन्यं बसधराम्‌ । नकप स वरै सेना सवरािरथरज्गरामू | ७७ मद्हीतायुप्रभुः दतोऽ सदसः ' स तदा तेः परिरतो म्लेच्छान्दन्वि सदस्तशः ॥ ७८ स इत्वा सवग रज्ञसतामूमद्रयोनिजान्‌ । पापण्डान्प तनः सवोननिरेषान्ृतरानमभुः ॥ ५९ नात्यय धामिङा ये च तान्तान्दन्ति सवेगः 1 बणेवपत्यासजातांच मे च तातुपजीतिनः॥८० उदराच्यान्मध्यदेक्ञामर पावतायांस्तयेन च । माच्यान्प्रतीच्यांथ्‌ तथा (वन्ध्वपृष्ठापरानकरान्‌।८१ तथव दाक्षिणात्या द्रविडान्तिदखः सद। गान्यारान्पारदरिव पहयान्पवनांस्तथा ॥ ८९ == ~~ निण्य ॥ि + भटबिान्तमेतभ्रन्यो घ. धस्त. न स्वि । ° अ [ ५ग पट. श्दति तया यज्ञ. क" 1 रग. घ द. ष्विति केन. ङ रासला 1५ ज. "तो इुतदिनदृने च समे" १५ हा 1 परपरनिददा ५ द्दराश्र ७य. क. दूयन्ते द्वन" १६ द्वतेदराः। न्ख. क, "जादु्रूण्डयायामय } १९८ श्रीद्रैपायनमुनिमणीतम्‌-- “ [ भ^ो०८-१०९] { चयगल्यानम्‌ ) स॒षारान्वर्थेराधीनाञ्णलिकान रदान्वमान्‌ 1 लम्पाकानय कनां छ किरातानां च जापः ॥८३ भरवुत्तेचक्रो वखवारम्डच्छानागन्तषद्रिभ॒ः । अधमः मदभृनानां चवाराथ त्रसु गराप्‌ ॥ ८४ भधतेस्य तु ।ञऽचन दस्य दहि पजक्ञिवान्‌ पनेनन वरवित्तत पृपितिनपर वरीयान्‌ ॥ <& गात्रेण वै चन्द्रमसः पूते कलिय प्रथः द्रा भ्युिते वय पकात्‌ विरतिं समाः ॥ ८६ चिनिन्चन्सतमूगानि मानगनि मच्छ. । द्रप वी (वृगप्तु पृ दढन कमना ॥ रप निभमिचन कषेनाऽर्रस्प्के तु ॥ ८७ स सम्यिष्व। वपल न्मायक्चस्तानध्रािकनन्‌ 1 गदरा पुन 1 निष्ठां व्रः सह्नुमः #॥ दद तेने वपतीति तमस्तु अमाल्य मन्यन । उ-पाद्य धव रव न्स्रेच्छवेत सदत्रशः॥ त्र सेध्यांवक ता म्भपत्‌ यवानिनिक । स्थित्रप्रव्राप्ममु प्रनास्वद्‌ काचक त्‌ ॥ अप्र+दास््तस्ता + लार्चषपम्त व्रश्च 1 उपहन्ति चान्पोन्व पपद्यन्वे परस्परम्‌ ॥ ९१ अराजक युगवगान्सङय सपू्ा्मित | भनसा वततः; सच ; पषस्यरमग्रााद्ताः॥ ९ न्पाकुलाश्च परिश्रान्लास्लयकन्व, दारान्यु मि दास्यान्ाणान्ममः)ततन्तो निष्ारणः सुढुःखिनाः नषे भ्रति स्मूने धद परम्परदतास्सदरा | निभयादा निरक्रन्दा निदा निग्पत्रगः ॥ ९ नषे व्ये पतिहता इष्वकाः प्चयभसाः ` हिला दातय पुत्रा विषादज्याकठेनिणः ॥ ९५ अनावुष्टिढतोधरेव ब्ातामु खज दुःखिताः । मदयन गंस्तानि वन्ते दिवा जनप्दरान्सभकान्‌ ॥ सरितः सामरतूपान्तेवने प्रमैतास्यदा । मधुमारैृलकरै पतयनिति सुदशखिगः॥ ९७ चीरवस्लाजनधरा निष्पत्रा निष्परिग्रहाः । वणानमपरिच्रश्ाः सर्र पोरमाद्िनाः ॥ ९८ एता कषटापनुष प्ता अखस्षाः मजास्ा । जतार्व्या कवाविष्टा दन्खानिर्देद्‌ मागन्‌ ॥ विधारणं तु निरवदास्साम्यावस्या मिचारणात्‌ । साम्पावस्यासु सवाधः सेवोधाद्ध्भशरीरता ॥ तामूपगप्यक्तास कलिशिष्टीस पर स्वयम्‌ । अधोरहत्रे तदा तासा युगं तु परितैते॥ १०१ चिचप्तमाद्नं छृत्वा तायं तः सप्तमतु तत्‌ 1 मारिनोञयस्य च कलात्ततः कृतपवतत ॥} १० अत्त तु पुनस्त,<मर्ततः कृतयुग तु वे । उन्न; कवििदाषठास्नु कातयुन्पः भरनाल्तदा ॥ १०द {तष्न्त चट्‌ त स्द्धाः एठा विचरान्त च । सद्‌। सप्रपय्वतत्रते च व्यवरास्थताः॥ जह्यकषन्नविशः शद्रा वीजाय ये स्मृता इह । कलिजैः सह ते समं नि््रिेषास्तदाऽभवन्‌ ॥ तेपां सप्पयो पम कथयन्तीतरेषु च । वणोश्रगाचास्युक्तः अतः स्पृतं द्विषातुसः॥ १०६ ततेस्तपु क्रियायत्सु वतन्ते वं परजाः करते । भरोत स्मतिः कृतानां तु पर्िदश्ितः ॥ तास धरर्प्वस्याय तिष्ठन्ती दाऽऽयुगरन्नयात्‌ । मन्वन्तराधिकारेषु तिष्ठनि म॒नगस्त॒ वे ॥ १०८ यथा दवेभरग्धेपु तणेःष्वह्‌ तपे ऋनां । नवानां प्रथमं द्टस्तपां मने त्‌ समवः १०९ १. रान्याभुश*।२ख.ग धं "तवस्नोयु" 13 ख. ग. घं द, मान०। * क्ष.ग.घ.द व्य इनि" 4५ स. ०. वाति. खः ९ख.ग. च. ड त्गद्ाजावः। ७ ख. ष ड नरेण! = क. निष्टा प्राप्ताः म्‌ 1 ५क, रान्क्ा '१८ख.ग.च द, रषाः, ११ख.ग घ. इ, "पसु ।५२ ग, €. चस्यांविः १३ख.म^घ. द. स्यातमषोवो । 9४. इ तुवै! १५ प. द "राध्रन्तद्‌/! १६ कप. सुद्धा। ड सुदा 1 १,ख, घ. द, सततस' + १< स. ग, प. श्रीतस्मातेरत नो ल गनं तकर्वदाते' ५९ तेषु ध०\ २, ग. घ. ७, रष्वा तेषां । [ अ१५८-५९छा०११०.,१२६।१-२ ] वागपरयणम्र्‌ । ४ १९५९ ,{ छषिरकषणम्‌ ) नया कारयुगानां तुं कलिङ्गेष्विह सैभवः । पव॑ युणाधगस्येह सेतानस्तु परस्परम्‌ ॥ वतते यव्पनच्छदाय)वन्मन्यन्तरक्षयः + ११० सुखमायुत्ररं रू4 धमार्यो काम षप च । युगष्यतानि दीयन्ते चीणि पादुक्रमेणतु॥ १११ सध्या ईयन्ते युगानां धपपर्तिद्धयः । इयेष पमरनिसंधिवः कीक्रितस्तु मया द्विजाः ॥ ११२ ~ चतुयुगानः(णां) सेकपापेतनतव मसाधनम्‌ ॥ एषा चदुयुगष्टात्तरापदस्नाल्मवनते ॥ ११ अघ्मणस्तदहः भाक्तं रात्रि ताव्रती स्मूता । अत्राञऽजवं सदीमत्रो भू्रानापायुगक्षयाद्‌ ॥ एतदत्र तु सर्वेषां युगानां छक्षणं स्मृतम्‌ । एषां चतुवुगर्ना(णांः) तु मणना दयेकतप्नतिः॥ पेण परिड्रचा वु मरनोरन्तरयुन्यते ॥ ११९५ ष्वतुयुग तथ मपन्मवत।ह यथाद्चुतप्‌ 1 तया चोन्येपु भवाति पुनस्तद्र यथयाक्रषम्‌ ॥ ४१६ सर्ग सग य्था मद्रा उ-पश्यनत तेय तु। पच्विशन्पर्पता न न्पूना नापधकस्नया 1 ११७ तथा कपु सर्धं भवनि समलक्नणाः । मन्डन्तराणां स्ये पनदधेव तु लक्नणम्‌ ॥ ११८ तया युगान. परतंनानि चिरमवुत्तानि युगस्पभवषत्‌ | तथान संनिषठति जीग्टाकः प्षथाद रान्ना पारवननधनः॥ इस्येछक्षणं पराक्तं युगानां वै मपाततः । अती गनामतानां यै मर्ममन्पन्नरोचह ॥ १२ अनागतप नदय तकः कायो विनानना। पन्वन्नःपु रप्‌ अ गीतानागतपिषद.॥ १११ सन्दन्तरेण चन्न स्ेोण्वेगन्तगुमण वे 1 २१. (नाल िनिनीव्व कटा कखेन चव दहि ॥ अस्याभिमानिनः स्थ नापरूपभवन््यु1 | देदा द्यवरिधाये च इहं मन्वन्तरष्वरःः॥ १२१ ऋषयो पनवशरैव सवे तस्याः पयोजमैः । एर वणाश्रपायां तु मागो येयु ॥ १२ युगरसमावाच तथा विपत्ते तरै सदा भमुः । वणोधरमरिना श युगानि युगसिद्रय॥ १२५ असुपङ्गः समार्यानः खन निग्राधा । ीप्ठरेग ॐ३दृषूढ च पयित व्ये युगैः ॥ इति धौमदषपुरामे वपुश्च गयान नाम्पवासोऽध्यायः । ५८ ॥ ॥ आदतः कानां समष्वह्यः- ४०८३ --~ ५ ५ अनार्ष नय । ९ ¢ [4 1 सून उनच-- गुगेष परुं जाद्रसते मनस्तात सविया 1 आमु स्पगोर्ं यपिन्यगो च रधनिताषठां पारत जाविगप्र ॥ खवमुरगन्धय। यक्षसान्नगपेन्रनः । युप री निनि श्न मन्य ज १ पिधाचमुरगन्धय। यक्षरान्नगपेन्रन" + यु एतु जीन कत मृम्य पेन ॥ = ० दम) न्णम्ति द पुम्नफे। ची प्तरासत्तौ ॥ १ बग. प, र्‌ माथः क्ा । ३ ~~~ ध॒ सदनाय इयधद भह पग प. रिका | ६ द. तपक्वृ, जग प, द्‌. तथः सपि. भा पुण ११अ गथ द, श्द्स्वमास्यान श्विना" द < प. चिद्य ।९ ष ।१२म ग॒, गणना घम द. हि ट्भ्यामि 1१ प्णन्पाद प ९०७ भरीमदधेपायनपनिपरणीतम्‌-- [अ०५९छो०३-२९ ] ( ऋविलक्षणम्‌ ) मनष्याणां पशूनां च पक्षिणां स्थावरैः सह । तेषापायः पणिकान्त युगधम॑पु सवशः ॥ रे अद्थितिस्त्‌ कन्य रा भूरानापायुषस्तु वे 1 परमायः शतं तरेतन्मुष्पाणां कां स्पृतम्‌ ॥, र देवासुलसमाणन्तु सप्तपप्नाह्ुकं हेमत्‌ । जङ्धुलानां सत पूणमषपश्चाशडुत्तरम्‌ ॥ ९ देव्ासुरममाणे तदुछ फषिजः स्मृतम्‌ । चत्वारद्राप्यश्रीतिन्न कचिजरङ्ुलः स्परतम ॥ *६ स्वनाङ्कटग्रमागेन उध्य॑पापादमस्तकरम्‌ । इत्यप मानुपोत्तधा हमत युगान्तके ॥ # >, सर्गे युगङाखषु अनीतानागतेप्वह । स्वेनाद्गुटप्रमाणेय अष्नाखः स्परता नरः ॥ 1 आप्राद्रते मस्तक तु नवतालो भवेत्त यः । ताजानुगादूस्तु स सःरपि प्रते ॥ 9, गवराश्वहूस्तिनां चत्र प्िपस्थावरारषनाम्‌ । क्रपणतेन यातेन हासग्द्धी युगे यगे॥ १० पट्गष्लङ्गोत्पथः पशनां क्कुटस्तु १1 अहरत पूणपुत्छवः कारणा सृतः ११ अद्भुखाना सदृत्त तु चत्वाम्बाह्ुल वरना 1 प्ज्ारात हयानां च उत्सः शाना स्मृतेः ॥ प्रान॒पम्य शरारस्य संनितरेलस्तु याद्शः। तदक्षणस्तु दूतानां ददयच तच्यद् नात्‌ ॥ १३ वुदढचय।ऽतिशययुक्तं च देगानां कायपुन्यत । दूवनतिरम चव मानुष कायपुच्यते ॥ १४ शृत्यने वरं परिकरा भत्र य द्ञ्पमानयाः ) पतरूनां पक्तणा चव स्यवत्रराणा अचववधिति ॥ गां हना पह [ऽश्वा हस्तिनः पाक्तणा नगाः | उपधुक्ताः क्र पास्वेत याज्ञयास्वरह्‌ सपः देव्रस्थानपु जायन्ते तदूपा पूत व पनः 1 यथश्योपमागास्तु दुकान इुभप्रतयः ॥ १९.७४ तेवा रूगदर्षस्नेः पमाणे; स्पाणनद्र + । मना्नस्छभाव्ङ्नः सुखिना द्यषपदेर्‌ ॥ १८ अतः शिष्टरान्मवष्पापि सत्तः साध्रस्तयवर च । सदिति त्रद्यणः शष्दस्तद्रन्ता य भवन्त्युत ॥ सायुञ्यं ब्रह्मणा ऽलन तेन सन्तः मयक्षते ॥ १९ दशात्मके ये चिषये कारणे चाषटटक्षणे 1 न कृव्यन्ति मरहुध्पान्त जत्ात्पानस्तुत स्मरताः ॥ सापान्येपु च धर्मेषु तथा वरवायिक्रेु च । ब्रह्मक्ष्नावशो यक्ता यस्मात्तस्मराषटनतियः॥ २१ वणाश्रमेषु यक्तस्य स्द्ममोपुष्वचारिणः । भ्रोिस्मानेत्य षम शानिद्धिनः स उन्यत॥ रर्‌ विद्याया; साधनान्साधुव्रह्यवारी गनेहितिः । त्रिर्न साधनाचद उृष्स्यः साधुरुच्यते ॥२३ साधनात्तपसाऽगण्ये साधुलानराः स्वरतः । यतपानो यर्विः साधुर स्पृता योयस्य साधन्‌ पौ एवमाय्रमघर्मणं साधनात्तायः स्पराः । यदस्य त्रह्मवारी चं ब्रानमस्योऽय मिश्चुकः ॥१५ नवचदेया म परितस स॒नमोन च मानवाः । अगं धर्म द्यप ननि चते भिन्नेन; 1 २६९ पपाधर्पाचिदं मोक्ता धन्ना किवार । कुजाय कम धमाथमाविति स्मृन(॥ 2७ { ~यारन) पूरितौ द्वनाधरभैः भकतः । अवारगऽपद्सखे च अधम इति च॑च्यते ॥ र्‌ भबरेष्टपापको धर्पै आचद्मुरुपरिद्यते ] , वरदा चलोटुपात्रैव आस्पवन्तो दयदम्मक्राः ॥ सर्पमिविनोना फननस्तानाया्यन््रनक्षमे ॥ २५ ~~~ + धनभिष्न्तःतदरन्वा ग पृम्तव्रै नानि ५ ५ १ सृ गद कनद्दत्य > स. प पर. दयम तप्रया न! ३ स. प. ड पड्न्वयदृः । र्गा. प, वनता 1 ५ प. द. जाददाष््ा 1 ५ मप, इ ध्याने्तन्‌ । ० फ. स, यदुर । < गग. $ नोय ४ ९८. उनका १४ वलन न्ति१११ म य गूतित्न्वि भानुधतन घ, (नान पनरव रादु ट नय लमक भसत्प्द न ९ {म०९९ो>६०-५४) ययुपुतणम्‌। ` २५१ ( ऋपिरप्रणप्‌ ) स्वमाचरते यस्मादाचारं स्थापि । आयिनोति च शास्ारथान्ययेः संनितः ॥ ३७ भयो वेदयिखेई श्रते सप्तपयोऽतु्रन्‌। ऋचो यन्ञंपि सामानि ब्रह्मणोऽङ्गानि च श्रुतिः ॥ मन्वन्तरस्यारीतम्प स्॒न्वाऽऽचारं पुनजगौ । तस्मात्स्माकः स्पृनो पमे चणोश्रममि भागः ॥ स एप द्विविधो धमः शिष्टाचार इहोच्यते | देपशन्डाच्छिठ इति शिष्टाचारः पचकते 1 ३३ मन्वन्नरेषुये शि इद तिष्ठन्त धापकराः 1 मनुः सप्रपयश्चव रक्रसतानकारणात्‌ ॥ धर्पायि ये च दिं वर याथातथ्यं मर्ते ॥ § मन्वादयधवे रिष्ये मया प्रागुरीरिताः । तेः किषटेथरितो धमः सम्यगेव युमे रुगे ॥ ३५ ` च्रयी बानी दृण्डनीमिरिल्या वगाश्चमास्तथा । दिटेसचयत्त यसान्मनूना च पुनः एनः ॥ दरः पूयरगतत्तराच रिष्टाचरः प शाश्वतः ॥ ह दाने म्यं नपोऽलोभो विवरेज्यापरजनौ दया । अष्ट तानि चरिनाणि शि्टचारस्य लक्नणप्‌ गरणा यसचरन्द्न पनुः सक्तपयथ च 1 मन्वन्तरेषु सर्वेु हिष्टाचारस्तेतः स्म॒नः ॥ § दिञ्चेयः भव गान्छर तः स्परणास्स्मात उच्यने । इञ्यव्रेदरात्मकः न्रौतः स्मार्तो बणाग्नमासकः # ॥ [4 मल्यङ्गपनि च व्यापि घमरयह तु क्षणम्‌ ॥ ध ३९. दष प्रभ॒तमं यः पृषएाभथन न्गदाति। सथा भुतथ्रत्रादेस्तु इदयेतत्सत्यलक्नणम्‌ ।॥ ० व्रह्मय जगे मान निराहारत्वमेव च 1 ईखतत्तपसे प्रूल सुघोरं तहुरासदम्‌ ॥1 १ पनां द्रसपहविपापररमामयरज्ुपी तथा 1 ऋषिजां दक्षिणानां च संयोगो यद्ग उच्यते ।॥ ५४२ आरपयन्सर्ममूतेषु सा हिना्राहुनाय वं । समा प्रवते दृष्टिः कृर्ला हयेषा दया स्पृता ॥ ४३ अनक मोऽमिहो वाऽपि नाऽऽकेङ्चे्यो न इन्तिवा। वाद्यनःक्ीभिःक्षान्तिस्ितिकषेपा क्षपा स्पृता वापिनाऽरस्यप्राणानायुच्खदरानां च सत्सु च। परस््ानामनादरानपछोम इह कीत्यते 1 ४५ मेभुनम्यासमाचाग द्चिन्तनपकसनम्‌ । निदटत्तित्रद्यचम तदच्छिद्रं दप उच्यते ॥ 4 आस्न बा परा बा इन्दिपागीह यस्यै । न्‌ मिया सेवन्ते शमस्यैतन्तु लक्षणम्‌ ॥ ५७ दारय यो त्रिपये कारणे चाटरक्षणे । न दध्येन्च भरतिदतः स जितासां विर्प्यते (॥ ४८ यद्यदितमं द्रव्यं नपायनोपागते च यतु ) तत्तद मते दयमिलेतदानटक्नणपर्‌ ॥ +; दाने त्रििधपियेत्तत्कनिएठस्येषठमध्यपम्‌ । तत्र नैःप्रयतस्त च्यष्ठं कनिष्ठं सार्भिद्धमे ॥ कारण्पारसवेभतेभ्पः सिभागस्तु बन्धुषु ॥ ५० शुतिस्मृतिभ्यां वरदितो धर्मो बमोौश्रमास्मक्रः 1 शिषचाराविरुदधश धः सत्साधुष्ठःतः ॥ „ अपो घनिष तथेष्टानमिनन्द्नम्‌ । मरीतितापविपादेभ्यो चिनिदटतितिर्कता ॥ ५२ सखन्याप्ः कषणा न्याक्तः कृतानापन्रपषः सद 1 कुशखकृग्रखानां च प्रहण त्याग उच्यते|) ५३ अन्पक्ताद्ऽमि पाच विकासऽसिन्नचेवने । चेतनाऽचेतनान्यलयिज्ानं ्गानपुच्यते ॥ * ५४ ॥ * १ख.ग. घ. ड "तिदेपं शिः प्रनकषत्ते।२ख ॥ य "न्ये पादुपरामे प्र०। ३ क श्वावमू 1 ५क. ग, दोयोग ड ६ व्व. घ. द, च। प्रवर्तते मम) जस. च ट. १ ( ५ घ टद. बं; १न्प्धघद्‌ ण्यातस्वायनतनम्यः मवि | भवे ५९ फ माभ्यते 1 २६ २०२ धीमदपानषुनिपरणीतम्‌ | । { अ०५९ो ०५९७७ 1 ( ष्छरविरक्षणम्‌ ) , भ्रदयद्भाना तु धस्य इरयेतछक्षणं स्मृतम्‌ । क्पिभिध्तत्ेः धवं स्थारयमुतरेऽन्तर ॥ ५५ अत्र बो वतयिप्यामि यिधिमन्वन्तरस्य थः।इ रेततरबणस्य चातुव्रणस्यं चदि] = प्रतिपन्वन्तरं वैव श्रुतिरन्या विधीयते ॥ ५६ ऋचो यजरंपि सामानि यथावसतिदेवतम्‌ । आभुनसतुवस्यावि वकर द्ातरुद्रियम्‌ | ५७ ९ विधिरहो तथा स्तोत्र परवेवरंसमवतेते । द्रव्य स्तोत्रे गणस्तात्रे कमेस्तोत्र तथव चा चतु्रमाभिजनिकं स्तोत्रमेतचतुविधम्‌ 1 ~. ५८ मन्बन्तेष समष यथा देवा भवन्ति ये । परवतैयति तेपां वै ब्रह्मा स्तोत्रं चहुविषम्‌ ॥ पच पन्त्रगुणानां च सपुन्पतिधतुया ॥ ५९ अथध्रयलगं साशा वेदेष्विह पृथकपृथक्‌ । कपा तेप्यतायुप्रं तपः परपदुथरम्‌ ॥ ६० म्बा भ्राद्वभयदि एवपन्वन्तर्‌।ष्वरह्‌ 1 परितो पाद्ध मादुःखास्सुखाच्छोकचि पचचधा 1 । 3: ऋषीं तपः कार्छ्यन दशनेन यदृच्छया । कपाणा यद पर््‌ 1र तद्रक्ष्वामीह रक्षणैः 1 अनीतानागतानां तु पच्चधा ऋषिरुच्यते ! अत्तरहपीणा वक्ष्याम ह्पिस्य च सपु्धव्मर्‌ ॥ ६२ गणसाम्ये वतमाने सप्रसमल्ये तदा 1 अतिचारे तु देवानापतिदेसे तयोयधा ॥ ६४ अनृद्धिपूर्वक्र तदै चेतना्थं भवतति । तेन घयवुद्धिपुत्र तचतननं द्याम्‌ ॥ ६५ चुत च वथा ते तु यथा महप्योदके दमो ) चतनािित तख म्रताते युणान्मना | देद्‌ कारणत्वात्तथा कायतदा तस्य भरवतिते । विपे चिपयिल्वाच्च द्यरथंऽधित्यात्तयेतव च ॥ &७ कारेन भरापणीयेन मेदार्स्तु कारणाखकाः 1 संसिष्यानति तद्रा व्यक्ताः क्रम्रण मरहदद्वः # मद्त्ाप्यहंकारस्तस्माद्युतेद्धियाग चं । मूतमदास्तु भद्भ्या जुरते परस्परम्‌ ॥ संसिद्धिकांरणं काय सद्य एष वेवतेत ॥ ६९ यथोरपकखरश्चनयमेक्का खं प्रवतत । तथा तरिवत्तः सेगज्ञः काठनैकेन कर्मणा ॥ +3 ` ५५, - यथाऽन्धकररि खयोः खहसा सप्दस्यते । तथा चित्वा हयव्यक्तात्खद्यान इव चारणः ॥ स पसन्सकसग्प्त्‌ सतया व्यवस्थित, \ समेख सस्तो चिद्न्द्सकारणु स्स ७२२. महांस्तु तमसः पारे पेलक्षण्याद्धिभाग्यते । वनेव सस्थिना विद्रास्तमनाऽन्त इत्ते दतः ॥ इद्धि धिवततमानस्य प्रादर्भृता चतुप्रिधा । ज्ञानं वेरारपयदतयं षपति चनुष्टवम्‌ ॥ ७ सांसिद्धिकान्ययेत्तानि सुधरतीकानि तस्य ये) महरः सशरारस्य ववरन्या[नसाद्वह्च्य 1 ॥ ५५ अन रेदे च यत्पुयां प्त्रज्ञानपयापिं वा । पु.शत्वाच पर्वः सत्रज्ञालाः^पृन्यत ॥ ७ क्षवकः कषत्रपिन्नाना गयाम्पतिरुय्यरतते । यस्माद्‌ दद्।ऽनु देति द तस्माद्धाधातसमकः सव ॥ रांसिद्धये परिगतं स्पक्ताव्यक्तमचतनम्‌ ॥ 4७, ) १स. ग. च. षव्र रय न्य. । तस्व चाः । ध. श्यः । तपरेनरस्य क । 3 क स्यापि छख.ग.प ट ध्णातारक््न1८ग.ध इ.आपिभावेतु। दप. प्र. ड तवा।७क उभ ।< प. ध. स्तु करः । यध, काक्रण ।स' ! १०, प. "तमुगयठ॒रिस्तूणमेः। ग. ट. "त्पकापुरेसतृध्य'। ११ प. इ, गृत्स 1 ४२ य. य, प. ट. "मतेन 1१३ स. चोल्न्ान्‌, 1 ग. चोजल्न्‌ । इ. चोज्रदमू्‌। ४१८८. म च. द. वियु 1११ स, द. ययाम । १६ च, वै ममदयन्वय" ^ १० य. पयता" 1१ घ, द ल्व उच्चा 1१९ क, दपा तु| ॥ * ~ } [ भ०५९छो ०७८-९.७] ~ वबायुपप्णप्‌ । ५ २५३ {६ कपिलक्षणम्‌ ) एवं निवत्तिः सेका क्षत्रसनामिसादिता । केत्रहेन परिता भगयाऽयं विषयद्ि्विति ॥ ७८ ऋषीत्येप मतत धातुः श्रुता सत्ये तपस्यथ । पत्तन्सनियतस्तस्मिन््रह्मणा स कपिः स्मतः ॥ निदत्तिसम्काटे नु बुद्ाऽव्यक्तमूपिः स्यम्‌ । प्रं हि षते यस्मात्परापस्ततः स्मृतः ८० ग॑ल्ययादपतेद्धातोनामनिव्रत्तिसद्वितः 1 णस्माददूप्‌ स्वय॑मूनस्तस्माच ऋऋूपिता स्मृता ॥ इडराः सखयमुद्रूता भान्ता ब्रह्मणः शताः ॥ , ८ यस्मान्न हन्यते मानमेहान्परिगतः पुरः । [ऋयस्पाऽटर्न्ति ये धीर महान्तं स्तो गणैः ॥ तस्पान्पहषयः योक्ता बुद्धेः फएरमदरिनः ] ॥ ८२ ईषेराणां शुभास्तपां मानसा ओरसाश्च ते। अदेकारं तमव लयक्त्वा च छपितां गताः ॥ ८३ तस्माच्च पयसे वे भूतादौ तचदशनाः । ऋषिषु गा ऋषीफमस्तु मेयुनादर्मसंमवाः ॥ ८१ तन्मरात्राज च सत्य च कऋषन्त त मदनः । सप्रपयस्तनस्त वं परमाः सदलदश्नाः ॥ ८९ ऋषीणां च सतास्ततु एङ्ञगा क्वपपुतरकाः | पान्त त श्युत यस्पाद्रशपा चदं त्वतः ॥ तस्पाच्छुनर्षयस्तेपि श्नस्य परिदशेनात्‌ ॥ ८६ अन्पक्तात्पा मदालसा चा्दकारात्मा तेथय च । मूतासा चेद्धियात्मा च तेषां तनु्ञानणुच्यत इयता ऋविजतास्तु नमामः पच व शुणु | ८७ भूगुमरीचिरथिथ अङ्गिराः पुरुः क्रुः 1 मसुदप्नो विष्य पुलस्त्यश्चेति मे देश ॥ बद्यणा पानस्रा दत्त उद्धताः स्वयमोष्वरा\ ॥ टद भधूतत ऋपयस्पान्पहास्तस्पान्पहयः। ईश्वराणां सतस्तव ऋपयस्तान्ुव्रधित | ८९, कार्या बृदस्पातव्यव करयपद्शनास्तथा । उतथ्य वापदूचच अयाज्यन्चारिजस्तेथा।) ९० फेदेमा विश्रवाः काक्तत्रीरयखस्यस्तय। धराः । इदयन कषयः भोक्ता ज्ञानतो ऋषितां गताः ॥ ऋपिपुनागरपाकरास्तु गमादन्नानिवराधत 1 वत्सरा नद्रदूवव भारद्राजसयवे च ॥ + 4 बृद्दुत्यः शरद अगस्त्यक्ना्रजरतया । कविद्‌्रतमाधर बृहृटुक्यः शरद्रत्तः ॥ ९३ याजश्रवाः सुत्तं सुवाग्येपपरायणः । दधीचः दद्रपधव राजा वैश्रणस्तया ॥ इत्यत शापक; भाक्तास्ते प्षघयादपपदा गत्ता ॥ ९४ ` दश्वरा ऋपिक्राथवं य चन्ये ये तया स्पृताः । एते मघ्ररतः सर्वै कत्ल स्ताननत्रायते ॥ ८५ भृ; कान्य मचतास्तु द्षचो द्यत्प्रवानपि 1 अर्थ जमदप्निभ्‌ विदः सारस्वनस्त्ौ ॥ अद्विपेणो पर्प, वीतहन्पः सुमितः । वैन्यः पृथवो सः पश्वौलयोदत्ममान्नभः ॥ एकानवकरदुलयेत छपया प्रञ्नवरादेनः॥ ५७ क पटुििहगनतण्नम यो प पस्त्व नस्ति । रण चतत्स्विाइन न पट "तः, विवृतम्‌ -सरयर--- स्मा्धामाक्ता 1* स. ग. इ. स्वन ५ मान्त्र १६२ दत्व दमन ०१७ द. दना (दःस. व ३ (५1 ॥ ये एवशः त ५ १० शाय. य. द ११ स. प पवनस्य १२य्‌ श्वापद ध 1 यना ॥ भ) निप्रष्र्‌ ४१० न्दा भरृद्ाम्वमय रच ।१५ द्‌ गातय! १६य इ, पिति ॥ २ घ. द्ध. म्प दप्यल ॥ दु ८१. ग द. प्वगारयेस्मृ । १९ 1 भर ड. शध स्यावा- षि णय. प्पपो ११२८ वदः १. च.क 1 उर्वाः ३०१, दा मेः, २०४ श्रीपटूपापनयुनिपणीनम्‌ ॥ = ({ म०१९.०९८- १२२.) ५ ५ (-करपिणक्षणभू ) द्विस-वेधपशचैषै भाद्राजोऽय बाष्कलिः । त्था ऽपूनस्तथा माभ्यः सनीं सहुतिरच च ॥ ९८ परुकन्यो ऽय मांधाता अम्बरीपस्तयैव च । य॒वनान्वः पौरङत्सरतपदस्युः सदस्यान्‌ ॥ . आहार्ोऽयाजमीदश ऋषभो घाशिरेव च । पृपदन्वो विरूपश्च कण्वन्नवाथ स॒दरखः ॥ १०९ ~ उतथ्षश्च भरद्राजस्तथा वाजश्च अपि । आयाप्यश्च वित्तिश्च बागदेवस्तथैव चं ॥ १०१ गजा बुददुद्यश्च ऋषिदीघर्तपास्तथा । कक्षीवां त्रयिशस्स्यता अद्विरसो वराः एते मच्नकृतः सर्वे कादयपांस्तु निबोधे ॥ , १०१ करयप्यैव वत्प्ासे चिश्रमो रेप एव च । अक्षितो देवद्यव पेते चद्मवादिनः।॥ २०३ अनिराचसनधेव इयाप्रागां यापं निष्ठरः । वट्गूको पुनिधमां स्तथा पत्रि यः ॥ इयते चात्रयः भोक्ता मकारा मपय: ॥ १०५ चतसिद्रयेतर दाक्तिश्च तथैव च पराशरः) चतु इनद्ररपतिः प्पस्तु मरद्रमुः ॥ १०५ पषठरतु गेच्ावरुणः दण्डिनः सप्तमस्तथा । [ #% एते सप्पयो चिम ब्रहक्षजनिषरा धिनः ॥१०९ चदयक्षे्ं महाय ब्रह्मणा नितं पुरा । +कुर्षेने पुण्यतमे पित्तामहनिपविते ॥ १०७ देयानां च क्रपरीणां च पुनीनां तत्र सङ्गमः । ब्रह्मणा च कृतं प्रन्नंकटटा वयुरेवना॥ १.८ श्डधिगणेस्तद्‌ा भाक्तं न टो ( छा.) वायुदेवता । इति चिन्त्यनां तेपापणपात्रस्तु दषत्रान्‌ ॥ टं पुरं च तत्राऽऽपतीद्रायोनान्ना पुरं परम्‌ । [ > अश्ादश्चसदख्ाणि द्विजाः सस्थापिनास्तदा शरद्रास्तष्रगगास्तनत्र स्थापिता मातरिश्वना । तामुप्राच नतो देवो मातारेश्वा महावरिभः ॥ १११ ययं पद्धक्तिकतारो मन्नाश्न! ख्यानिपाप्नुथ । द्रयं दृतं सु प्रत्येकं द्विजान्मजत भा द्राः ॥ भत्रता तु मव्रिप्यन्ति मोहे (ण्ये ) काद्र हि । विवाहकाटोऽमिपतदसरप्लपनदररः ॥ . तत्ाकोस्ासिदस्तास्ति रश्पाः सवदिनो नराः । तत्र स्नानं न पहयान्त यथान्यं स्त विः शुभः गोत्रलायाय सैवेयं तथीकार्यं पृथक्‌पृथर्‌ । चतस्रः सुभमास्ततच् कुमु; दुण्ट्नमाद्रात्‌"॥ ५१५. एवगेप ङईखाचारो भवतां कथितः कियान्‌ । पज्ञेनन च वाप्यं मवज्वरप्रिन(शन ॥ अस्यां नान्याधिकारोऽस्ति मजने मत्यैपुदधव्ाः। पर्‌ स्थानानि चं मननास्नाद्ष्टरा पूता भवेन्नरः ।) त्ती भूवि पिख्याते दुमान्यत्र जीवित्तः । प्त स्थापिता विमाःवायुना ब्रह्मवादिना ॥ देव्नयाणापादेदाद्धमक्षणाय च । यत्र सदः स्थिरा 1दिष्ठ सवासु मतिमान्‌ ॥ २१९ ाडादित्यच् देवेशः स्यापितो वायुना तदा । काम रः सूर्या प्रमुरीश्चः मतापवान्‌ ॥ सद्वकरणंुक्तः सयायधवियूपिनः } रत्नादेवीयतः श्रीमा लतापारन्नया १२; ॥ १५१ पण्ड च तव्राऽऽसीद्रहयकुण्डमतः परम्‌ । दद्रफुणडं हेः कुण्डमेनर्ङुण्ड चतुष्टयम्‌ ।॥ १२२ ठ एमे मप्ठप॑दर इन्यारभ्य वरिपेया ब्राह्मणस्य प्विलन्त्प्रन्य क ग ड पुत्त्रेषु नास्ति! + इद भना = > = थ पुस्तये । > धदुिष्ट'ततग्रन्यः प पुस्तमे नास्ति । ५ ध ९ १य.ग. प. दिरोवे०\!२्स.ग ध. द. श्वभर'।\ 5 ग. घ इ ध्याचामृतथा! ४ स.घ,. म्यं शनी । ग, द. ग्यः दिनी" 1*५स.ग,ष, सह्यत" 1 ६ सप राचित्तः। ५9 ग.चदस्ग््ञोवृ ।८यन्व. षट. तमाप्तेः 1 ९८, द रकद्र 1१० ग. ट. शमदराश्वास्य तिष्टरः ११ प, न्य पटर । १२ €. स्मय ! १३ गुणः ) १4. प्रभिपिः १ १५१. दडो 1 १६. तत्वस्य ११० ग. तुन्न! १८ ख. याप । [०९९६ "छो ०१२६१४२१ २] वादुपृराणम्‌ । २०९५. ( सहाष्यारेतीयैव्णनम्‌ ) ८ नव दुगा स्थितास्तत्र प्षे्रम॑रक्षणाय च । दद्िद्रय चिगुण्यद् त्था यक्चतुषएयष्‌ )॥ १२३ विवादवरतचृडासु कर्‌ तेषा पद्रायते । अवार शििधाः पक्ता याडवानां परमन्ततः {२४ तावन्न द्रूगगाः द्रा यावन्ना ब्रह्य; स्मृताः । कुरू द्विनाः पूरय मूतर स्तः प्थिनाः मलयच्रावद्‌ा तः कता व शल्ञमापदुः । ब्रागरूपतहागानि देवतायतनानि च।॥ ४२द्‌ मगालाञपि वहु बायु्यान महादृरे 1 रल्नावरतं स्वगव गङ्गा चापर दधिनी ॥ ३२७ क पदी नाप पापातमा । वायुना स्थापितं चतस्छामनं पा सामनघ्र्‌ ॥ १६८ सुनन्द्न वन तत्र रस्य राजपिप्तवरत्तम्‌ । "एतत्स्थानं मया प्राक्त समपां च सम(मतः॥ १२९ निर(रोपमथिते मरा वरयुना स्थापितश्च ये। उपमा चेवद्मरेक्षि परिपेया व्राह्मणस्य ठ्‌] (+ रशृनवाष्टमन्ैव नव्रपोऽय रस्ति; । द््परतु भ्राजो मच्रव्रा्णकास्काः ॥ २३५ एत चव ह्‌ कतार्‌ पिथमध्वमकारिणः ; । रत्नः व्रह्मणदेतदिदिते सवेगाभ्िनाम्‌ 1. एतुःदतः स्मृता पिनानदृन्त्युददतं पर्‌ः । अय वरायपरिप्रप्तरिमितिमतिकर्मणः ॥ १२३ तेय], ॥नतचन तयाद्राक्याचस्यावध।रणप्‌ ) निन्दां तामाह राचाय यदोपनिन्ये वचः ॥५३४ भपूवारकसतन.तोः मरता गगवत्तया । इदं तिदमिदं नेदमिल्यनिधिदय संश्रयः॥ १३५ भव्‌ वधत्िन्पाव्र्यय वषिरुर्यते । अन्यस्यान्यस्य चोक्तत्वादूदुधाः परछत्तिः स्मता ॥ या द्ल्यनौतसक्तय पराक्खपः म उध्यते) पुर धिक्रान्तवाचित्वाद्पुराकसयस्य करयनः।) १२७ मत्रत्रादाणक़सेस्नु निग एद्ध(पस्त(ः । अनिद्य कृ तामाहुव्धव्रधारणकर नाम्‌ ।॥ २३८ यथा इद्‌ तया तद्‌ इदं वाऽपि तयेव त्त्‌ । इयेष दद ्ोऽयं दृ्षमो ाद्यगस्य तु| १३९ इत्वृतद्राद्मणस्याऽ। [त्रीहने सक्ष वुः) त्स्य तदर्तिरुदिश व्याख्याऽप्पतुपरं द्विः मच्राणां कटान चव विधिरु कमसु } पच्च मच्रयतेधीतो्लिगों व्रद्मभाञरनात्‌ ॥ ३८४१ अलक्तरगत्तन्दिग्धं सास्वद्वि्तपुल्‌ । अस्तोभमनवये च पूत सूव्रविदूो पिदुः॥ १४२. कति श्रीमदादुरणे वायुप्रोक चछमिरक्षन नामोनपषट प्यष्यः ॥ ५९ ॥ आद्विनः शोकानां समण्यज्लः-- ४८२५ अप प्प्यायः। ॥ महाप्थानतोर्मनणेनम्‌ । ऋषय उचः-- . ऋपवसद्यः धुता सूलमाहुः छतम्‌ 1 कं वेदः पुय व्यस्ता तः महापते ॥ = » सूत्‌ उवाचः त ५ ८ 3 दपर वु ररते मनाः स्वायृशुवेऽनरे । बघ्या मुपुदायेरं तददिने प्रहापने॥ ~~~ ~. व [ + पटिपार्तसप्रनपो घ. पत्तः नान । +घनधिद्ठा2६ पन्यःणभरय ड न ण १ र द्‌ नास्ति! १तुप्र> + षष्ट्या रिमःप्‌ १. प्रप्ः+ ३ माच दृद पपिर घ. प्न १६१. ग प्र. द. रम्‌ 1 जर „ नष च न स्मेव म ॥ नमस्व । भ्र शन १५१ ५. पत 1१९८. ९. ६ देद्याप ५० 1८ प्रन 1 ९, नमाह ६] „ >^9 . ~~~ ~ „ ~ ~ ~~ -~----------------- २५६ शरीमदुपायनमुनिशणीतप्‌ । { अर नछो०‡-२८] ^ ९ न्द्ालान्तोीश्रवर्णनम्‌> परित कु सात स्वलयपीयो द्विव 1 नंदन युगदिन तवं पय यमकम्‌ ४ (१ श्धयपाय युग्मानि मिध्यति 1 दुतमाद्भागेन घवविषटं कतारम्‌ # ५ 6 @ 9:46 न ~ आयतनी कठं यवं सं युव मनदरयति 1 बेददा दि कायः स्ुपी दरः विनाशनम्‌ ॥ बद नागुप्ति यप्रौ नादं गफिप्यतति। येगे देवनाश्म्तेः म भरणदयति पत आध वेदतृपपार! धतमाद्व हिवः । पुनदेशगुगः अल्तो हो मरै संवैकापुर्‌ ॥ पएयपुकस्यसमरवा पनृदधोकषिते रतः । वेदमेकं चतष्मदं चलम उयषजन्पुः †ौ -द्र्रणो। यचनातात्त कोकानां स्तिसनाम्पया । तदिदं जतेमनिन युष्माक वैदकरनप्‌ ॥ सवन्तरेण वष्यामि च्फीतानां भक्त्य 1 भ्रलत्े पृरगकत श्र तद्भि्ोधतं सत्तमाः २ अशिनयु करन स्पातः पारगैः प्र्नपः । दुगायन एति स्णाने दिष्णेरमः परकीर्तितः ॥ 1) ब्रह्मणा चोदितः सीनसिन्वेदं व्यु मचक्पे ' अप शिप्यान्त जग्रा चतुरो वेदसाश्णाद्‌ ॥ ० ० ४ समिति च पमन च दतस्पायनयेव च । पैठ तेषां चतुरे तु पचे लछोमदभणम्‌ ॥ २३ = ५, £ 9 १! ५ निउ कमय धायं वैरं ज्र विधिवद्विनम्‌ । यजुरदपवक्तार वैशम्पायनम च ॥ शथे १ धि ५५७९ च. 4. समिति सापनेदथायतं सोऽन्यपथत । कप वायपयेदस्य सुमनयु्पिसत्तम्‌ ) १५ परिद्मसपुराणदय यक्तारं सम्योव हि । मा सव परतिजग्राह मगवानीनचरः मधुः ॥ १६ प्तं आदीचजुदस्तं चुरा त्यकलपं । चतृरतमशस्नेन ज्पकरयद्‌ ॥ १७ आध्वं यजुर्भिस्तु ऋगिमहेत्रं सेव च । यद्रा साममिथचकरे ब्रह्म चाप्ययः ॥ परहमरयपकरोयहे वदेनाधक्ेभन तु ] १८ सतः स परेदु मयेदं समवदद्‌ । दो करप्यते तेन च्ञवां जगद्धितम्‌ ॥ १९ सापमिः सामदं च पेनोदरा्रमरोचपत्‌ 1 रद्धस्वयमदेन समैकमणयकारयत्‌ ॥ २० आरयदनतरपयुषार्यातगपपिः एुखकर्मिः 1 पुराणधहिां चे पुराणायेमिाप्दः २१ यच्छे तु यङे तेन यहमयायुभ्‌ । युज्ञानः स यञ्द इति परा्विनिध्ः ॥ = २२ पदाना यह्‌ मिपो दै 1 स तेनोदनवीमसतु ऋतलििमरदपारोः ॥ प्रुययते श्न्यपरेधस्तेन वा युञ्पते हु सः ॥ र क्षो खदीरवा पकसतु स्पमजत्तद्िया पुनः । द्विः कला स्यो यैव दिप्याभ्याप्ददु्िुः ॥ इन्रषमतपे यको द्विती पा वाप्य च । चतः सेदिः खा वप्विरदिनवच्तमः ॥ द्विष्पानध्पापापाप् शथूपामिदक्ादिदतान्‌ ॥ 0 २५ कोधे ठु मयां शावा दिदीपागमिषटस्म्‌ 1 परापरे दीपं तु पशसकयथापराम्‌ ॥ २६ इद्रममरिरें सु सेषं द्विनएठचपः। अध्यापयन्महाभागं माक्षयं यक्षदिनम्‌ 4 २७ सतयभररसणःद ठु पुत्रे स तु महायक्ाः । पर्यश्रवाः स्वदितं एनरप्ापपद्धिजः ॥ , २८ ~ - ५ कपपर वृतैरुतत रग. घ.नगा1 य-म 1 द पचाम्‌) ४ प, मेद". पमस दद दरदा एष पप. वमद पू ७स. एवाप प्न सग मन स्प गार अपस्य । द११९८. प. कदाद्दा९१ १ भा करिष्यन च ११११ थ्‌ ॥ जान्‌०। १२ र अरणि | १६. प. शब्‌ द तर्फ प, द. ठव द्पय भद "सादर स्थः + १९॥ पि श्च प्,यः । पादा ११०६. सोषु ५१, १. १तम्‌ + तस. प. ्, व्य तु १९.२.२. दिन्‌ ॥ [मि०६०छो०२९८-४७] वायुपुराणम्‌ 1 ८ मषहास्यानतीगैव्भनम्‌ ) सोऽपर संलयतरं एत्र एनरध्यापयदभः । सल भियं महात्मानं सत्यधभैपरायणम्‌ | २९ अपर॑स्तस्य सिप्याव त्रयस्तु सुपद्‌।जमः 1 सत्यप्रिषम्नु विद्वांसः चास्ग्रहणतत्पयः ॥ ३० शाकरस्यः प्रथमस्तेषां तस्मादन्यो रंथान्रः 1 वाप्कलश् भरदान इतिराखापव्काः ॥ ३१ ॥ ` २०७ देचमिन्नस्तु शाक्ररयो ज्ञानारईकासगर्वतः । जनकस्य स यद्ते चै किनाद्रागप्रद्धेनः 1 ३२. श्ाशपयनं उत्राच- कथं विनाशमगमत्स पृनिङ्गानगपितः । जनक्रस्याश्वमेषेन कर्थं वादौ वभूव ह] ४३ किमर्यं चाभवद्रादः केन सार्धमथापि वा| सर्ममेतद्यथारत्तमाचक् विदितं तव ॥ कपीणां तु पचः श्त्या तदुत्तरमथात्रवीत्‌ ॥ ३४ सृत उवाच-- जनकस्याश्वःपे तु महानासीत्ममागमः। ऋषीणां तु सदस्नागि तत्ाऽऽनग्पुरनेकशः ॥ राजर्थेज॑नकस्याय तं यज्नं हि दिदक्षवः | ३१ आगतान््ाद्यणार्ट्टा जिज्ञास्राऽस्पामवरतच्ततः। को स्वेषां व्राह्मणः श्रेष्ठः कयं मे निश्वयो भवेद्‌ डति निश्चि मनप्ता बुद्धि चक्र जनाधपः ॥ ३६ गवा सदस्लपादाय रुव्रणतराधक्र ततः । म्रापान्रत्नान दासाद् पुनन्माह नराधिपः ॥ सवान मपन्नाऽसिप शिरसा प्रष्टमागिनः ॥ १७ यदेतदाहून वित्ते याः श्रुतम मेत्‌ । तस्म तेदपन्म॑त्त हि विद्याविच्त प्रजं ‡॥ इद जनकस्य वचः शना एरुनयस्ते श्र^समाः दृषा धने महादारं चनवृच्या जिघृक्षवः | आष्याचक्तुरन्पान्य वेरस्नान्गदास्वगा ३९ न, श, ^<. १ मनसा गणनत्तास्ते पद्दं पना-स्युन । मभवन्नव्रह्यन्या वरहे कवा विकररप्यते ॥. शुद्र धनदाचिण दाद्ादकप्नक्ररः ॥ ४० तथाऽन्यस्तत्र पै विद्रान््रह्मवादछनः कविः 1 यान्न" मदानेनास्तपस्वी वह्मतित्तमः ॥ ४१ ब्रह्मणेऽदगात्समुस्यत्नो चाके परोराच दृष्परमू्‌ विर्यं वर्मविदां त्रो घनमेनद्दणमभो ॥ नयस्वच गरू: नरन पमनन्नुत्र मड्ग्‌ः | ररव्वुदर्प्द वर्ता नान्यः करादत्तु मर्ष ॥ योवान भीयते नितः तयरेनदरमन्‌ माचिरम्‌ ॥ ४३ तता द्यावः ज्यः पुट इव * प 1 नाद्ुवाच ननः स्वस्या यातवन्क्पो दमन्निद | ४५ शापं मा ५१ दमा भवः रायाहिनः यदम यथायुक्त निकामम परस्तम्‌ ॥ ४५ ततोऽभ्यपागेस्तपां दाद जमुरननयः 1 सदस्या कमर्थ मुष्दरदनममरः | 1 लक चद्‌ ततारव्यान्म वचद्ास्यानरनङत्यः ) वरपात्तमृन्वुक्ता सूंसपवििमनाः॥ ४७ वादाः समभ परनहत।पदानपनाम्‌ ॥ ए ----------- १ दन्ते वर्‌ 1 र्ग. र व्दप्य दि" 1३ ग प, इणल्य ॥ "प्र रन्त , ६ प, कतयन्तगङपे क जया. दन म्नात लनम ददिष 1५ सख.ध. "दरिः । श" । ११५१. ए, श्प्रवाड्न्यप्य चू ॥ + ग. ८.२, च्ड्‌ 1 धदया ११० क्‌. ग न्द. द ८ यद्‌ 14" रणन्दिन ११दन म. द्‌ नोद्य 1 भेरेग, यध. ड, "ददिष, ११ क्स्म. ~ “२०८ श्रीमदेपायनपनिपणीतम्‌ 1 [अ०९०-छो ०४८६९] च ( महास्थानंतीधरणैनम्‌ ); ऋषयस्त्वेकतः सर्य याज्ञवस्कपस्तथेकतः 1 स नयस्तेन या्वरक्येन धीमता ॥ एकेनशस्ततः पृष्ठा नबात्तरमयायचवन्‌ ॥ न्दे तान्विजिद पुनीन्र्बान्वह्मरनिम॑द्यद्तिः 1 शाकल्यमिति होवाच वाद्कर्तीरमञ्जप ॥ ४९ -साक्रस्य वद्‌ वरक्तव्यं क ध्यायन्नवततिप्रष । पृणस्व जडगनेन वाताध्मातो यथा तिः ॥ ९० पए स धपितस्तन रोपात्ताम्रास्यलोचनः । प्रोवाच यान्नवल्कं त परुषं पनितनिधौ ॥ ५१ समस्मा स्तणप्र्छररवा तयेवरेमान्दरिनोत्तमान्‌ । त्रिद्ाधनं पदासारं स्यग्राहं ज्घिगपे॥ ५२ चाकट्यनेवमुक्तंः स या्ञवसकः समत्नवरीत्‌ । ब्रह्िष्ठानां वरं विद्धि विद्ातच्ायद्‌ चनम्‌ ॥ ५३ कामद्चा्थन पस्तवद्धस्तेनायं कामयामहे । काममश्षवना विाः काममन्चान्वद्‌ महे ॥ 31 प्रणद्पोऽस्य राजपेस्तस्ान्नीतं धनं मया । एतच्छरुतवा वचस्तस्य शाकल्यः कोधमूर्च्छितः ॥ याक्तबल्कयमथोनाच काममनश्ना्यवदरचः ॥\ ५ यदीदानीं पमोद्वष्ठान्कामपश्चान्ययाेतः 1 ततः समभवद्रषदसनोर्बद्यविदो दन्न्‌ ॥ ५३ साग्र मरश्नपस्तं तु शाक्ट्यस्नमच्चु त्‌ । याज्ञवरक्यो ऽ्गरीत्सर्वात्रिपीणां शुप्पर्ता तदा ॥ ५७ दकस्य चापे निवदे याज्ञवस्फयस्तमव्रवीत्‌ 1 मन्नपेक्ं ममापि सेवे वद श्ाकरय कामिकम्‌ ॥ सापः पणोऽस्य वाद्रस्य अघ्नुबन्प्रत्युमाव्रजत्‌ ॥ ५८ थ मन्नादितं भर्ने याज्ञदस्वयेन धीमता । शाक्रखस्तमगिज्ञाय सद्यो ृ्युपवःमुयात्‌ ॥ ५८ प्‌ मनः म नाङद्यः अन्नन्दाख्यानवीडितः। एवं यदश सुमहानासीत्तेषां पनाविनाम्‌ ॥ उ्पणां मुनिभिः साधं याज्ञवरक्यस्य च दि॥ ६० ग्य. परन्तु सेभन्नाञ्शतशनोऽय सदसः । व्याख्याय यै पुने तेपां मन्ननारे महगतिः 1६१ गन्त सनष धर गृह्य यज्ञा विख्याप्य उाऽऽ्लमनः 1 जगाप मर यह्‌ स्न्स्वः उष्य; प्ता बश्य गुर्नू जाक्सयो महात्मा द्विजपत्तमः 1 चकार संदिनाः परथ बुद्धिपानपटव्रेत्तपः॥ ६३ भटन्छिप्मा अभयन्‌ च मद्वने गाखकृस्तथ। | खनखावय तया पर्स; शश्चरयस्तु पप्र; भोनान साम्कःस्तघः का ११८.र्५तरः 1 [नैसर्क्त च पृनध्रर चत्‌4 ।दुनमत्मः॥ ६५ तस्य अप्यास्तु चरैः केनो दाटक्िस्वथा.)-{ॐ यमशमा दवदषमा सथ जनतेधत द्विजाः 1 शाद्सय तु पृते "व्‌ व्रहाघ्रास्ते बभूविरे । तदा चिन्तां परां प्रप्य ग ब्रह्मणोऽन्तिके ताज्ज्ञात्यरा चेनमा च्या मेविनः पचने पुरे । तत्र यच्छत यशं चः सयः पं प्रणदयति॥द्‌८ दशा नमरकृलय तथा यै वादुदस्वरम । पएाद्रक्त तथा सद्रान्वायुपुतरं विशेषतः ॥ फण्डे तुष स्नात्वा व्रह्मदलयां तर्प्य ॥ ६९ रू धनु धषान्तर्मनभ्रन्पो ग. इ. युत्तचयेर्नादि ; [ अ०९०-९शश्सो-०--०49-११ 1] वायुपुराणम्‌ } २०९ { भ्रतापापवञ्चानञतनम्‌ ) सवे शौध्रतरा मुत्वा तत्परं सएपागताः । स्नानं छतं विधानेन देवानां दनं कृतम्‌ ॥ = ७० उत्त्वरं नमस्य चाठवानां भप्ादतः । सैव पापचिनियुक्ता गतास्ते सूथमण्डलम्‌ ॥ ७१ तदा पशृति तत्तीयं जात पात्तकनाक्तनम्‌ । वायोः पुरं पतत्र च पायुना निं एरा॥ ७२ अञ्चनीगर्भसभूतो दसुमान्पवनातसजः ।यद्‌ा जातो महादेव दनुपान््तयविक्रपः ॥ यदैत निधिं तीं वायुना ब्रह्मयोनिना ॥ ७३ व्या जातास्तु ये शद्रा व्राह्मणाना स्वरिदिताः 1 दृच्यरथ ब्रह्मयज्ञ करस्तेषु कृतो महान. ॥ अनेन विधिना जाते विप्राणां शासनं महत्‌ 1 मोघे वाऽपि छ्तघ्नो वा सुरापी गुरुवसपगः ॥ द(डादिदयं नमस्छरल सवपापः प्रभुरयं ॥ ७५ इति श्रीमद।पुर्य वायुप्रोक्त मदास्थ्यनततीधवेदनचा घाप्रगयनवणन नाम्‌ पष्यऽभ्याय ॥ ६ ॥ आदितः म्नक्रानां समच्चद्ाः-- ९०० सअवक्यषटपथ्ध्यायः ॥ प्रनापतिवश्नातुकी दनम्‌ 1 पय उचः-- भरढानो याजञस्कयो गार्टकिः साटकिस्तथा } धीमाज्यतवलाकथ भेगमय द्विनोतचतपः ।॥ वाप्लिच भरदाजस्तिघ्ः मोवाच संदिताः । रथीतरो जिषक्तं च पुनयकरे चहुर्कम्‌ 1 २ चमस्तस्यामनल्जिष्ा महासानौ गणानित्ताः धामानन्दायनायश्च पन्नगाय वाद्वुपान्‌ ॥ चृतीयश्वऽऽयेवस्ते च तपसा संदततवताः ॥ ३ सीत्तरागा # महातेजाः सहदितान्नानपारगाः 1 उद्यतं वद्वा माक्ताः साद्ता यः प्रत्रातिताधा वै्तम्पायनमोनोऽमौं यलं व्यङसधत्‌ । पटशीतिस्तु येनांक्ताः संदिता यसुपा भाः ५ निष्कस्य कयौ ता जशहुसते व्रिथानतर! रकस्तत शरिता याक्तवलक्य गदतः ध पडशीतिथ तस्यापि सहिदानां विकद्पकाः । ए ६ सर्वेषामेव तेपा त्रै गिषा मेदुरः भकीिर्ताः । भिधा भदास्तु दे प्रोक्ता भदेऽस्पिन्नकमे हमे ॥७ उदीच्या मध्यदेभाश्च प्राच्या््ैव पूयग्ििधाः 1 इयामायनिरुदीच्यणनां मर्षानः संभूत ट ॥८ मभ्यदेदामनिषठानामारूणिः मथमः स्पृनः ॥ जाकम्विगदिः धाच्पानां मयोददयादयस्तु ते | ९ इत्यते चरकाः भोक्ताः सादा शाट नो दविनाः 1 ऋपयस्द्रचः द्वा सूतं निज्ञामोऽषन्‌ ॥ चरकाध्वयवः केन कारण द्द्‌ तस्तः । कचषण कस्य दृताव् चर्‌कन्व च भाजरे॥ युक्तः प्राह तेषा स चरफन्वमभूद्रथा ॥ 9 1 ॥ क उषृष्रला> वचनम्‌ । क ५ यन्द-टाः ति" 1२ व सवरा । रक रया स्मदा न्प देम. प्यदा १७ म भरद्रानो। <खन्टत्रिगा 1 च त्प्र मता ९ ५ | इक म्म्‌ स्वत्‌ 1 वद्ध द्निष्त्र << दई 1 खन द्द्‌ 1६ खय धर वाऽय १० पलवान २११ श्ीपद्पायनपुनिप्रणीत्तम्‌-- { अ०६१-छो०१२-२३ ८ प्रजापत्तिवेदानकीचनमर्‌ ) त उवाच-- कायेमासीदपीणां च किचिद्रह्यणसन्तमाः । पेरपृष्ं सपासाय तेप्तदा त्विति मन्तितम्‌ ॥ यो नोऽत्र सक्नरात्रेण नाऽगञच्छेद्धिनसत्तमाः । प्र कुयाोद्रसमवध्यां वे समयो नः प्रकातितः।।१३ ततस्ते सगणाः सवे वैशम्पायनवाज्ञेताः । भययुः सप्तरात्रेण यत्र संधिः कृतोऽभवत्‌ । १४ व्राह्मणानां तु वचनाद्रद्यवध्यां चकार सः । शिप्यानय समानीय स वेश्षम्पायतोऽव्रवीत्‌। १५ ब्रह्मवध्या चरध्यं वै मत्कृते द्विनप्त्तमाः । स्वे यये समाम्य वतं मेतद्धितं वचः ॥ १६ वात्नवर्य उवाच-- अदमेव चरिप्यामि तिष्ठन्त॒ मुनयरसविमे । वरं चोत्थापपिप्यामि तपसा स्वेन मावितः 1 १७ एवपुक्तस्ततः कुद्धो यान्नवस्क्यमया्रवीव्‌ । उवाच यखयाऽ्धीतं सर्व परस्यपेयस्य मे ॥ १८ एवयुक्तः स रूपाणि यङ्खपि प्रददौ सेः } रुधिरेण तथाक्तानि छदिस्वा बरह्मयित्तमः॥ १९ ततः स ध्यानमास्थाय सूयमाराधयद्धिजाः | सूयंव्रह्य यदुचिन्नं खं गत्वा प्रतितिष्ठति ॥ २० ततो यानि गतान्य यनूप्यादिलमण्डलम्‌ 1 तानि तस्मै ददौ तुष्टः सूर्यो वै व्र्यरातमे ॥ अच्वरूपाय पातण्डा याज्ञव्रस्केयाय धांमते ॥ २१ यज्ञप्यऽधीयन्ते यानि ब्राह्यणा येन केन च । अश्वरूपाय दत्तानि ततस्ते वाजिनोऽभवन्‌ ॥ व्रद्महल्या तु येधीणौ चरणाचरकाः स्मृताः 1 वेदम्पायनश्गिप्पास्ते चरकाः समृदाहूताः ॥ इस्यते चरकाः भाक्ता वाजनस्तान्नव्राधत्‌ 1 याज्॒वरल्कय्य प्यास केण्ववर्धयग्रालनः.॥ मध्यन्दिनिश्च शापेथी बिदिगधर्धाप्य उदलः । तास्रायणयथ वात्स्यश्च तथा गाखवदरैपिपी ॥ जाखी च तया पणी बरीरणी सपरायणः 1 ४ ५ इत्येते वाजिनः मोक्ता दश पन्च च सेस्पृताः । शतमेकाधिकं कृत्लं यज्ञपां वै विकलयक्राः ॥ पुत्रमध्यापयामास सुमन्तुमय जमिनिः; । समन्तुधापि सुत्वानं पत्रमघ्वापयत्मयुः ॥ प उफभाण संत सत्वा पचमन्याप्यटभसः) ७ स सद्सपधात्याऽऽश्यु सुकपराऽ्प्यय सदिति; 1 मानवाचा सदस्स्य सक्मा सूयवचपस्तः॥ > अनध्यायप्वरपायानास्ता्पान शतक्रत । प्रायोपवशमकररात्तताऽसां त्िप्प्रकारणाह्‌ ॥ २९ द्र श्ष्रा ततः छना वरमस ददा पनः 1 भाल्ना त मदवि(या दृप्याव्रग्टवचक्षा(॥ ३० वाना प्रदाभाज्ञा सदस सह्तानुमा | पतां सरा पहमनामा करध्य द्विजप्त्तप ।॥ ३१ वा वारयः श्रीमान्सुकणाणं यशस्विनम्‌ । घान्तकाध दविनद्ष् तत्रैवान्तरधीयत ॥ ३२ नेस्प गिप्यो भ्रद्धौमाम्पप्यज्ली द्विजमचमाः । हिरण्यः कौरिर्पो द्विीयोऽभूनपिषः। ५1 1 सु द 4 ‡ + देदमर्थ नात्ति श. षर, पुष्तकयोः} [ भअ०६१छ०३४-५९ | वायुपुराणम्‌ 1 २११ ( मरजापिषदानुकीरैनम्‌ ) ॥ि अध्यापयत्तु पर्या सदर्थं स॒ साता; (त नाश्नोदीस्यसामान्याः विप्याः पाप्प्िनः यभाः द्ातुनि पच काा्चरयः साहताना च वुयत्रान्‌ । श्िप्या (हेरण्यनामस्य स्प्रतासे भान्यसापगाः। खोकाष्ा कुथापद्चते क्रुत्‌ खदङ्धाटस्तया । पाव्याज्शिप्यात्रलारस्तपा भदन्नुवाधत । ३६ साणागयनायः सादताण्डषुत्रस्तस्मार्‌न्या प्रख्चारा खनिद्रान्‌ 1 ति सरकात्पुत्रः सदृप्तादपुत्र एतान्भदुाान्वत्त छाक्रा्षिणस्तु ॥1 ३७ त्रयस्तु कुमः पुत्रा ओरसो रसपासरः 1 भागचित्तिथ तेजस्वी चिविधाः कौधुमाः स्पृताः ॥ सौर्यः शृद्धिषूनथ दविता चरितनतां । सणायनायः सोमित्रिः साप्वरेद्विजारद्‌ा ॥ ३२९ भ्रांषाच साहेतास्तखः शद्धपुना पहातपाः ) चलः भाचीनगोगथ सुराश्च द्विजात्तपाः ॥ ४० प्रोषाच सादेताः पट्‌ तु पाराक्रयस्तु कथमः 1 आसुगयणव्ार१। वेदहृद्धुपरायणा ॥ ४१ मचिनवरपुनरद्य चुद्धमात् पतज्ञालः 1 काथुषस्य तु भद्रास्त पाराश्यस्य पट्‌ स्पृताः ॥ साद्रछिः शाछिस्ेत्रथ पट्पट्‌ प्रोवाच संहिताः ॥ र्‌ भलकिः कापदानिश्च नैमिनिर्छोपगायिनिः। कैण्डुथ कीदरपरैव पडते साद्रटाः स्पृताः ॥ पते खाद्खाटनः रिष्याः सहता चः मप्तापताः ॥ † श्वे तनो हिरण्यनाभस्य छतर्तिप्यो नृपास्पजः । सोऽकरोच चनुर्विशत्सं दिता द्विपदां वरः; ॥ भोवाच चैव त्रिष्येभ्यो येभ्यस्तांश्च निबोधत ॥ 4: सड मदहयीयथ पचमो बादनस्तया । ताटकः पाण्डकशचैव कालिको राजिकस्तया ॥ मोतमथाजवस्त्च सोमराजऽपतत्ततः ॥ ४८ पष: परिष उल्क एव च । यवीयस्तध वैशाखो अद्गुीयश्च कौविकः ॥ षद्‌ सालिपजरिषलश्च फापीयः कानिक्च चः । परागरथ ष्मात्मा इति कान्तास्तुसापमाः । ४७ सामगानां तु सर्वेषां भष्ठौ दरं तु प्रकीतितं । पौप्यजिश्च कृतिथेव संदितानां विकरस्पक्धौ ॥ ४८ अयवौणं द्विषा खा सुमन्तुरद्दाद्धिजाः 1 कवन्धाय शतः एलं सन च विद्याययाक्रभम्‌ ॥५९ कथन्यस्सु द्विषा कृतवा पथ्यपिकं पुनद॑दत } द्वितीयं वरदस्पर्शाय स चतुर्वाऽरोत्पुनः ॥ ५० मोदो चद्यवट्भैव पिष्पलृदस्तयेव च । ौप्कायनिय पमेज्ञचतुर्थस्तपनः स्मरन: । बेदस्पदस्य चस्वार, दिष्यास्तवेते दृढव्रताः ॥ ९९? एनय त्रिविधं विदि पथ्यानां भदपुत्तपम्‌ । जानाः ङपदादिच वतीयः शौनकः स्मतः ॥ शानक्रस्तु प्रेषा कृस्ला ददतिक तु वन्नवे | दूतायां सहिता धीमा सेन्धवायनप्नचिते ॥ ९३ सेन्ययो एनेशग.भिन्ना सा न द्विषा एनः 1 नक्तजकस्पो वैतानसनु्तीयः संविधिः ॥ चतुथाऽद्भिरसः कर्षः शान्तकरस्पत् पञ्चमः ॥ ू ४ -षटस्थ्ेणो देत संदितानां विकस्यनाः । पदः कृतवा पयाऽुकतंपुरागपपि्चपाः र १ खग घ. ठ. "यत पौध्यन्निः ख'। २ क. नान्योदी1 ३ का धथ ग.^मारसा। ६ख.ग घ. ट. नान्यो ।७यप घ.ट. पाः। चौक । <. क. शयिनः॥ फ १० क्‌ केण्डशय। ११ ग. घ इशन्पहः।१२्ग ड. जायन्त; 1 नानस्त पर्वे प्रो । ६ म. च. ट पौस्िनिथ। १५ क. पुनः) १६यं द. शौय} ग, संकाय १५ १3 ग॒ घ.यः पाराः। १४ ख.ट यत्र ॥ कारिक््पे । ४ सग ध. ड लरक्षिः। ५ ॥ 3 २१२ श्रीपदरैपायनपुनिभरणीतम्‌-- { अ०६ {छो ०९६-७९ ] ६ प्रजापतिरदश्रानुकीतनम्‌ ). ५ अन्रियः सुमतिषी मान्कास्यपो कृतव्रणः । भादद्रानोऽपिवचा थ वरिष्ठं मित्रयु यः ॥ सावर्णिः सौपदत्तिस्तु सुशमी शांशपायनः 11 ^ चह पते शिष्या पप्र व्रह्यन्पुराणेषु चृटत्रता; । त्राभास्तघः तणास्तक्तः सहिताः पनरव ए ॥ काद्यपः संदिताकतत सावः श्शनपायनः । सापिका च चुं स्यात्सा चेषा पूषसंदिता १ ` सर्वास्ता दि चतुप्पादएः सवशकांरथवाविकाः । पाठान्तरे पृथग्भूता देदमखा यथा तथा ॥ चतुःसादचिक्राः सवाः शाद्षपायनिकामृते ॥ ५९. सोपहपाणिक्य मूखास्ततः कारयप्पिकाः पराः । साकणकास्तृनयास्ता यज्चरक्ययपाण्डताः ॥ दांशषपायनिकाश्चान्यः नोदनायतिभृपिताः । सदद्लागि ऋचाम पर्‌शतानि तथव च ॥ ६१ एताः पश्चदेशान्याश्च दश्चान्या दक्ञभिस्तया । बालचिरयाः सदभ॑पाः ससावणोः भक।[िता॥ अ साम सदस्ाणि सापानि च चतुदश । आरण्यकं सदाम च दतद्वायन्ति साप्रगाः ॥ ६रे -द्वाद्रेव सहस्राणि छन्द आध्वयव स्परतमर्‌ । यजुषां ब्रह्मणानां च त्था व्यासा व्यकर्षयत्‌ ॥ सग्राम्यारण्यकं तत्स्यारसमघ्नकरणं तथा 1 अतः पर्‌ कथानां तु एवा इत्ति विरेपणम्र्‌ ॥ ६4 आभ्याररण्यं सपत्रं च ऋगव्राह्यणयञ्चः स्मरतम्‌ } तथा दादिदरिकीपाणां िखान्युपचिलानि च) सयत सत्तसपाणां परलद्रा इत्ति स्पृतम्‌ ॥ दष द सदस श्तेन्यून वेदे वाजसनेयके ! ऋणः प्रिसंरूपाता ब्राह्मणं तु चतुगरगम्‌ ॥ ६७ अष्टं सदखाणि शतानि चाणएावश्चौत्तिरन्यान्यधिक्शथ पादः ॥ एतत्ममाणं यज्जपापृचां च सदुक्रियं साखिखयाङ्गवस्यम्‌ ॥ ६८ तथा चरणयिर्यागां ममाणं संहितां गृण । परूसादखषचामुक्तम्चः पट्विशतिः पुनः ॥ + प्रतावद्धिक तेपां यञ्चः कामं विपर्यति ॥ २ ६९ एकाद सदस्राणि दश्च चान्या दशोत्तराः । ऋचां दश सहस्राणि अक्षीतितिश्चतानि च 11७० सटसरमर मन्चराणामृचापक्तं पमाणतः 1 एतावदेगरषिस्तारमन्यचायोतकं वहू ॥ ~ ७१ सट्चापयवरेणां पश्च सदसौणि विनिश्चयः । सदस्रणन्यद्िजतयगूपिमियकातं विना ॥ ७२ . प्तद््िरसा भोक्त तेषामारण्यकं एनः । इत्ति सख्या प्रसंख्याता काघामेदास्तथव च| ७ फतीरथैव ्राखलानां मेदे दैतुस्तयैव च ! सर्वप्वन्ततेरेष्येवं शाखाभेदाः समाः स्पृताः ॥ ७४ भाजापलया श्ुतिर्निला तद्विकसपास्त्थिमे स्मृनाः । अनित्यभावादेवानां मव्रो्पत्तिः पुनः पनः मन्वन्नराणां क्रियते सुराणं नामनिश्चयः । द्परेपु पुनभदाः श्वनीनां परिकीतिताः ॥ ७६ णवे वेद तदा न्यस्य मगवादरपिसत्तमः । दिप्येम्पद्य पनदच्ा तपस्नप्तु गतो बनम्‌ ॥ चस्य दप्पपरत्िप्यंस्तु दासायेदास्तिनिमे एताः + ५ ॥ अद्रानि वेदास्त मपसा न्यायविस्तरः । धर्मदास पुराण च यिन्रार्स्रेताथतूर्दम | ७८ आगु धुरो मान्धर्यश्ैव ते बयः । अर्या चेम तु विदस््व्टाद्च तु ॥ ७९ . ५३. ग निः मीमे1 > ग. प. ङ. "सातनः\ दृ ग.ग. प. ट, पपिद्रापः। *रा.य. प. सक्‌ य प्वारकककयाः 1५ दनाय द्विः दक गमद्रसार म 1७ फक. यथा) रना. ग. प. ए. ष्णा प्र ९ श्ववत्‌ 1 १०. ग. ८. प्ता क्रः 1 १ ग. प. द. (सिह 1 १२ ग्द. गिदसनि। १३ ग तद 1१८ ल. मप. द, रा 1 १५म. च. द. नरा १९ द. नन १५अय्द च्‌ सम्य ि ४ न अ०६१@०८०-१०३ | वायुपुराणम्‌ । २१३ » { प्रजापातिवश्चानुरतनम्‌ )। ज्ञेय! ह्मपयः पनर,तन्पाो दृत्रपयः पन; 1 राजेपयः पूनस्तन्य कऋापप्र्रतसच्यः॥ तेभ्य पिधक्रदय। पनिभेः सादेतव्रतः ॥ ५ ८०9 करयपेप वदिप तथा भगवङ्गरोऽत्रिपु । पञ्चस्वत्तप जायन्तं गतिषु व्रह्मवाद्नः ॥ अस्मादपन्ति ब्रह्माणं तेन व्रद्यष॑यः स्मृताः ॥ ८१ धपस्याथ परस्त्यस्य क्रताभर पदस्य च 1 प्रत्यपस्य प्रभाप्तस्य कडयपस्य तथा पनः॥ ब्र देवर्षयः सुतास्तेषां सापरतस्तान्निोधत 1 देवष धरती तु नरनारायणादुमो ॥ ८ करखाखस्यः कताः परतरा; कद्मः पृहस्यर्ु । क्वरथष्‌ णटठस्त्पः प्रत्यपस्याचन्ः स्मृतः ॥ यता नारदश्व केरयपस्यारमनाडमा । चषान्त दूवरान्यस्मात्त तस्मादेवपयः स्मृताः | ८९ मानय वपय वद्ध ष्डवश्चचय नृपाः 1 एड एष््वाक्नाभागा इया राजपंयस्तु त॥ < परटपान्ति रज्ञनाद्रस्मापमजा राजपेय सनतः । चह्मरखोक्परातिषएठास्त॒ स्मृता व्ह्मपया पताः ॥ ८ देवरखाकप्रातिणएाश्च जेया द्वयः शरभाः । इन्द्रककिमरातष्टास्त्‌ सव्र राजपया मताः ॥ ८ अभिनात्पा च तपसा मच्रन्यादरणेस्तथा । एवं बद्यर्षयः परोक्ता दिव्या राजप॑यस्तु ये।॥ ८९ [र ए [का 3 ५, [,8 ॥] देवर्षैयस्तथाऽन्ये च तेषां वक्ष्यामि लक्षणम्‌ । मूतमव्यभवज्ञानं सलाभिग्याहूतं तथा ॥ ९० सषुद्धास्तु स्वय ये तु सवद्धा ये च वै स्यम्‌ । तपते भसिद्धा ये ग्म यैव मरनो[गोः[दितम्‌ मन्नन्यादारिणा ये च एश्वयातसवेमश्चि य । इदयं जछपमियुक्ता दवाद्रजनूपास्तुय॥ ९२ पतान्मात्रानधायाना य चतत ऋषय।( पताः 1 तप्तं सप्ताभेवव गणः सप्पयः स्मृताः ॥ ९३ द्‌वायषा मन्रकृत ईश्वरा दिव्यचक्षुषः । इद्धाः प्रद्यक्षधपाणां मातमावनेक्राश्चय ॥ ९ पटूकमाभरता नद शाखनां गृहमधिनः "1 तुरव्यव्रहरान्त स जटः कमदेताभः ॥ ९५ अग्राम्पवतयान्त स्प रसथव स्वरसतः । कटासन ऋद्धुमन्ता वाह्धान्तनतासनः ॥ ९६ छतादिपु युगीख्येय स््वैप्वेव पुनः पुनः । बणोश्रपव्यवस्थानं प्रियन्ते थर तु वै ॥ ९५७ भङ्गे जेतायुगमुखे पुनः सप्तपेपस्त्विह । मर्तेयन्ति ये वणौनाशरारिव सर्वैश; ॥ तेपामचान्वये वीस उत्पयन्ते पुनः पुनः 1! ` ९९ जायमाने षिवा पतर पुत्रः पितरि चव दि । एवं समेलाविच्छेदीदवैयन्लययुगक्नयाद्‌ ॥ अशश्ञीतिपतदखाणि भोक्तानि दमेधिनाम्‌ ॥ ९९ अयम्गो दक्षिणा ये तु पितृथीणे समाश्रिताः 1 दाराप्निरोतरिणस्ते वै ये भनाहेतवः सताः ॥ शमिनां च सरयेयाः उपदानान्याश्रयन्ति ते 1 अ्टदीतिसहस्राणि निहिता उत्तरायणे ॥ भ्रुपन्ते दिव पराप्ता ऋषयो सुष्यरेतसः । मन्रव्रा्मणकर्तारो जायन्ते द य॒गक्षये ॥ एवमावेतमनलि द्वापरेषु पुनः पुनः 1 करपनां माप्पक्रेयानां नाना्चासहृतः क्षये ॥ नयते ततिवरण तच्रताद्‌ं सयगे मयुः ॥ १०३ ~ 9 0 र + इदमर्धं नास्ति क्‌. घ पुस्तक; ॥ पलप न्वास्व(रम्कम््र रनर क्द्नाप्र--------- ध॒ यादेः 1२ श्यो व्रद्मषः। ३ग. दह "भः त! प. व्वा न्पथ्ाच- प. वेययेवैः 1 जस. ग. द न्तवारियैषैः।च "तवा न्प 1 < सप्तद! ९ ह ५ 1 1.6 १०क ग्घ मनव 1१9१ ग्घ श्ाटानाग्‌ {१सख. य. घ, ड, > < अदे" 1१३ स. ण्दाद्वयेयः | १५कघ इ व्यानस्त) 9६गद् ये । यतेत व # 9 ॥ २१४ .धीमदेपायनपुनिप्रणीतप्‌-- = [अ०६१-छो०१०४-१२४५ ( ग्रजापतिवदात रतनम्‌ ) भविष्ये परे चेव द्रौणिदेपायनः एनः । वेदव्यासो हयनीतेऽस्मिन्भाविता सुमहातपाः ॥ १०४ द भप्यान्त भवप्येपु ज्ञाखाप्रणयनानि तु । चे तद्रूणां जह्य तपसा भाप्तमच्ययम्‌ ॥१०५ 3 » तपसा कपे संप्राप्तं कमणा हि ततो यशः । यदसा प्राप्य सत्यं हि सत्येनाप्नो हि चाव्ययः ॥ अन्ययादमृत युक्रपपरतारसचमेव टि । धुवपरकाक्तरमिद्‌ स्रास्मन्यव उ्यवास्थतम्‌ ॥ बद्खाद्वुटणाचैषे तद्र द्येत्यभिधीयते ॥ १०७ मणव्रावास्यत भूयो भुभुवः स्वरिति स्पृतम्‌ ) यज्ञः सामाथवाण्‌ यत्तस्पं ब्रह्मण नग; ॥ १०८ +जमतः भ्रलयात्पत्ता यत्तत्कारणसङ्ञितम्‌ । महतः परमं गुह्यं तस्म व्रह्मणे नपर; ॥ १०९. अभगाधपारमन्षय्यं जगत्समादनारखयम्‌ । सप्रकारापरटत्तिभ्यां पृरूपायेप्रयाोजनम्‌ '॥। ११० सांख्यज्ञानवतां निष्ठा मततिः स्गदमात्मनः 1 यत्चदेव्यक्तपमृत प्रङृतिव्रह्म शाश्वतम्‌ ॥ १११ भधानमात्यानिन्च गुह्यं सख च शन्यते 1 अविभागस्तया शुक्तपक्षरं बहुवाचक्रम्‌ ॥ परमव्रह्मण तस्म निल्यपेच नमां नमः ॥ १ छते पुनः क्रिया नास्ति फुत एवादृतक्रिपा । सषृदेव छृतं सम॑ यदै रोके कृताछृतम्‌ ॥ ११३ ट (प ५ ५ [3 ५ ५ ५ „~ १ शरत्तम्यं वे श्रुतं बाऽपि तयेव्रासाधरुाधरुनाम्‌ । ज्ञातव्यं चाय मन्तव्यं स्पृठन्यं भोन्यमेष च ॥ ्रप्य्यं चाय भ्रोनम्यं कौनव्यं वाऽथ किचन ॥ ११४ दितं यद्नेनेव ज्ञाय तै सर्सपणाम्‌ । यदै द्ितवानेप कृस्तदन्यषपर्ति ॥ स्वणि संबौन््वाय भगवानेव सोऽ्रीत्‌ ॥ ११५ [क ६ यदा यत्क्िते येन तदा तत्सोऽभिमन्पते । भ येनेद क्रियते परं तदन्येन विभावितम्‌ ॥ अ ~अ = अ भ न यद्‌ तु क्रये [काचक्केन चिद्रखय कचित्‌ । तनव तच्छ पूतं कतृणां प्रतिभाति चै ॥ ११७ न पचरक्तं चातरिक्त च ज्ञानाज्ञाने प्रियामिय ) धमाधम सुख दुख प्रस्यश्चामृतमच ॥ {1 उरध्य तिवगधोमागस्तस्येवाटृएटकारणम्‌ ॥ . ११८ स्पाययुगोऽशर ज्येष्टस्य चद्यणः परमेष्ठिनः । मलकेवियं भवति तेतास्विह पुनः एनः ॥ २१९. व्यस्यते कविं तद्परेषु पनः पुनः । बरह्मा चेतदुवाचाऽऽदौ तस्मिन्बेवम्बतेऽन्तरे ॥ १२० आवततमाना ऋषयो युगाख्यासु पुनः पुनः । कुमेन्नि सेदिता चेते जायमानाः पस्वरम्‌ ॥ अष्टारीततित्तदस्राणि शतपीणां स्पृतानि वै । ता एव्र सीदता दतत वतन्ते पुनः पुनः ॥ १२ पिना देक्षिणपन्यानं ये इपरानानि भेजिरे । युगे थगेतु त्ताः शाखः व्यस्यन्ते तेः पनः पुनः दापराप्रह सर्वेषु संदिताय शुतपिभिः 1 तेपां गोतरिपििमाः शासा भवन्तीह दनः पनः ॥ शास्तन कत।रो भवन्तीह य॒गक्षयात्‌ ॥ 4 १२४ ¶ न्य शोक प, प पुस्तक्यो. । + इदमधंस्वाने मयेद्‌ मियत पूर नतद्न्रेन मापितमित खघ. धत्मत्रपु | १ ग. प. द, व्यानि 1 रद. तपसा-पममा प्राप्त प्रभणा वपि तज । पूनम तेमस्ठा रख मदेनाम्मोभ्दि रेम्पयम्‌ 1 द्रत व्र दक अष्टु गानतमच्यते ३ च श्च, पराहत कमय वावि तनवा | मुनय तेनत्ता सत्य सप्यमाम्मे िमन्ययद्‌ 1 तमसा कतय प्रमि नदाचानूतसुय्यते । धर । चय, व्यदस्पयत्रः1 ५२ ध. "गारापर"। प गतिमः 1७ प, रदे! ल्प व्दुय साचा । ९पयरदव्यः 1 १०ग. प, ट. प्राच्व्य1 १५ घ, द, गै (कम ॥सत्रद्‌ 1 +र पच. इ-य्‌। १२ प. येत्‌ 1११२, धरपुतिरक 1 षष्‌ गा. "सकद! 9 स. दता ५ ५1 1५ म प, त्तु #॥9 1 [०९१० १२९-१४९ | यायुपुराणप्‌ 1 र २१५ “ ( ग्रजापतिकशछानऋत्तनम्‌ ) एवमव तु विज्ञेय ठ्यतीतानामतेष्विह्‌ । सन्धन्तेरेपु सवरप शाखाप्रणयनानि वं ॥ 5 २१२६५. अूीेपु अतीतानि वतन्त स्राप्रत्पु च} भविप्याणि च यानि स्यूषण्यन्तञनागतेष्तपि ॥ पुत्र॑ण पश्चिमं ज्षेयं चतेमानेन चो मयम्‌ । एतेन क्रमयोगेन(ण)मन्वन्तरविनिश्चयः ॥ १२७ शुं देवाश पितर ऋषयो मनवश्च ये । पत्रः सद्यभ्यं गच्छति ह्वानतेन्ते च तैः सह। १२८ जनटोकाल्छरः स्व पष्ुकरपास्पुनः पनः । परथाीक्ठकारे सपरप्ते सभूता नैव[च नस्य तु ।| १२९ , अवेरयेभाविनाअयेन सवध्यन्ते तदा तु ते । तनस्ते द्‌।पवन्नन्म पर्यन्ते रागृपुत्क्म्‌ ॥ १२० निवतेते ददा इतिस्तपापादोपद्रश्नात्‌ । एवे देवयुमानांह्‌ दग कृत्वा निततत ॥ १३१ जनखोकत्तिपखाक मच्छन्त।हानेवतनम्‌ । एत देवयुमान।ह व्यतातान सदसखः ॥ निधन व्रह्रक्त वे गतानि प्रानाम्‌; सह॥ . शेर्‌ न श्क्यमानुपत्रेण तपा वक्तु सव्रिस्तरात्‌ । अनादिरवाच करस्य अप्तख्यानाच सवशः ( 6 मन्वन्तराण्यतीतानि यानि कसेः एरा सह । पितृभिषनिभिरदवः सार्थं सप्तपिभिद्य दँ ॥ काठन्‌ भतिदन युगानां च (वतनम्‌ ॥ “ १६४ ` एतेन कमसोगेन(ण)करपमन्पन्तराणि तु । समरजानि उयत्तीतामि शतशोऽथ सदसरशः ॥ १३५ न्वन्तरान्ते सहारः सहरान्त च समव; । दवतानामरपाणा च मनोः पतमणस्य च ॥ १२६ न उक्यभानुपन्येण वक्तं बयंश्चतेरपि । विस्तरस्तु निसगेस्य संहारस्य च सर्वशः ॥ मन्वन्तरस्य मुख्या तु माजुपेण निवोध ॥1 १३७ देवतानागपीणां च सेखानार्थविशारदैः । तरिशत्कोच्यसतु सेपूणाः सेख्पाताः सैर्पया दविजैः सद्टपष्टस्तथाऽन्यानि नियुतानि च सेख्यया } विशति सदस्राणगि काटोऽयं सांधिकाद्धिना ॥ मन्वन्तरस्य संख्यैषा मादुपेग धङीरिता । बत्रेभव दिज्येन भवक्ष्याम्यन्तरं मनो; ॥ १४० अष्टो शतसदृस्राणि दिन्पया संख्यया स्पत्य द्विपच।शत्तथाऽन्यानि सदस्राण्ययिकानि स ॥ व्तुदेङगुणा चष काक आमृतस्तपुवः । पृण युगसदस्तं स्पात्तददनेद्यणः स्पृतम्‌ ॥ १५४ ततरे सवाग भूना द्ग्वन्याद्लयरादमाभः ( ब्रह्माणमत्रतः कृतवा सह दबापिदानतरैः ॥ भविरान्त सरश देषेदेव महेश्वरम्‌ ॥ १४३ स चष्ट सवध्रतानि कर्पाद्िषु पनः एनः । इदप स्थितिकालो वै मरनो्देव पिभिः सह ॥१४४ सवेमन्वन्तराणां वै प्रतिसंधि निवोधत्त । युगाख्या या समुदिष्टा भागेवासिन्पयऽनवाः; ॥ ृवत्ेतादिसंय॒क्तं चतुयुगमितति स्तम्‌ ¦ तदकूपप्ततिगणं परिष त साधिक्रम्‌ ॥ मनेोरेतपधीकारं प्रोवाच भगवान्मयुः ॥ ध 4 १४द्‌ एवं मन्वन्तराणां तु सर्वेषामेव रक्षणम्‌ । अतीतानागतानां वै वमनेन गीति ॥ ? र इयेष कीतः सगो मनोः _स्वायशुवस्य ह्‌ । भतिसंधि तु वश्यामि तस्य चवापरस्य "त ॥ नत वथा पूतदविववः सदं । अवेदयमाविनाऽयैन ययाते निके ॥ २४९ च. ्तेषव्दि ष पृ. 1२ ख. य घः इ, व्वासन्नर। ३ य ग्‌. नयन 7 ध. समन्ता राजवु- १६ ग ध. रत्‌ 1अ१ जक.न्य भस्ऽयिक इ मू) दष 1९ द तन्ना क| ९-क्‌ या 1 ४ य, दुः प्वस्य्मा०। ८ वग ।घं यसु ध * । ^ ॥ मेते । ३, ! ११ बर तम ग" । १२ क्र. ह | २४६ रीमदैपायनयुनिमरणीतम्‌-- [ अ०९१नो० १५०१०] ( प्रजापत्िपज्ञानकीतेनम्‌ ) अस्मिन्मन्वन्तरे पमं भलोक्यस्येश्वरास्त॒ ये 1 सपरपयश्च देवास्ते पित्रो मनवस्तया ॥ ४ मन्वन्तरस्य काले तु सपण साधकास्तथा ॥ १५.० क्षीणाधिकाराः सवत्ता वद्या पीयमानः 1 महर्छोाय ते सरे उन्पुखा दधिरे गतिपर्‌ ॥ ततो मन्वन्तरे तस्मिन्यर्ीणा देवतास्तु ताः । संपूर्णं स्थितिकलि तु तिषठन्यकं कृते युगम्‌ 1" उप्पद्यन्ते भविष्या यावन्पन्वन्तरेव राः । देवत्य; पितरथतर ऋषयो मनुरेव च ॥ १५३ मन्वन्तरे ठु सेपरे पचने कलौ युगे । सपदयते छत तेषु कलिशषिटेप वै तद्‌। ॥ १५४ यथा दछ्नस्य सेतानः कलिपपरैः स्मृतो दुरः । तथा मन्वन्तरान्तेषु आदिभेन्वन्तरस्य च ॥१५९ ‡ क्षीणे मन्वन्तरे पूरये परवत्ते चापरे एनः 1 रसे कृसयुगस्याय तेषां क्रि्टस्तुये तदा ॥ १५६ सप्रषयो मलश्चव काडवेक्षास्तु ये स्थिताः । मन्वन्तरं परपीक्षन्ते क्षीयन्ते तपसि स्थिताः ॥ न्यन्तरव्यवस्थार्थ सैतलयर्थं च सवशः 1 पूैवत्समवनेन्ते धवुत्ते टृष्टिसिजेने ॥ १५८ षु सेप्रदृततेपु उत्पन्नास्तरोपधीपु च । भजासु च निकेतंमु संस्थितासु कचित्काचेत्‌ ॥ २५९ चतायातु प्रवृत्ताया द्धम -ऋहाक्भावत 1 शचिसनन्द्‌ गते कके न स्यावरनङ्म ॥ १६० अग्रामनगरे चेव वणोश्रमविवजिते । पूपरमन्वन्तरे शिष्टे ये भवन्तीह धारिका: ॥ सप्रपेया मनुश्च सतानाय ग्यव्ास्यता; ॥ १६१ भनायं तपता तेषां तथः परम्दुघरम्‌ । उत्पवन्तीह सैपा निधनेष्विह सर्वशः ॥ १६२ द्‌वासृराः पित्रगणां मुनयो मनवस्तथा । सपा भूताः पिज्ञाचाश्च गन्धां यक्षराक्षसाः ।॥ १६३ ततस्तेपा तु ये शिष्टाः लिएाचारन्मचक्षते । सप्तपया मतुश्नैव आदा मन्वन्तरस्य इ ॥ भरारभन्ते च कमणि मनुष्या द्वतः सह ॥ *६४ मन्व्रन्तराद्‌। प्रागेव तेतायुमयुखे ततः } पूवं दृवास्ततस्ते चं स्थिते धमतु सवशः] १६५ अपीणा चह्मचर्येण मतस्वाऽनृण्यं तु वे ततः 1 पित्णा पजया चेव देवानामिज्यया तवा 1१६६ शत वपसदस्चाणि पपं वणार्मके स्थिता; । जया वाता दण्डनीति यमान्वणाश्रमास्तया ॥ स्यापयिलवाऽऽभरमाभिव स्वगायद्धिरेमतीः॥ _ , _ १६७ पुत्र दयेषु तेष्वेव स्वरगय प्रमु च । पय दषास्ततस्ते वे [स्थिता धमण ङृत्लशशः }} २६८ न्षन्तरे प्रात स्यानान्यच्छन्य सर्वदः । म्रैः सद्योध्यं गच्छन्ति महखोंकमनाययमर्‌ 1 २६९ विनिरत्ताक्रारस्ते मानसी सिद्धिमास्थिताः 1 अवेक््यमाणा वदिनस्तिष्न्त्पामूतरसंष्वम्‌ ॥ ततम्तेपु ठपतीतेप सप्त्रेतषु सददा । श्ये देवस्वानेषु चलोक्ये तेपु सवशः ॥ उपास्यता ददेव॒न्ये दया ये स्वगवासिनः॥ १७१ नस्तं तप्ता युक्ता स्थानान्पापूरयन्ति वं । स्येन त्रह्मचर्यण भूतेन च समन्ताः ।॥ १७ सपतपागा मनोध्रय ठेगाना पिवृभिः सद्‌ । निधनानीह पूर्रेपामाद्विना च भिप्यताम्‌ ॥ २७३ तपापन्यन्भानिन्द्‌ टद मन्वन्तरल्तयात्‌ । पयं एवातुपूरेण स्ितिरेपाऽनयस्थिवा ॥ , सनदन्तरपु सप याद्द्रामूतमवम्‌ ॥ >\९% श्व मन्वन्तराणा तु पतिम पनरस्षणम्‌ 1 अनीतानागताना तु मोक्ते स्यायेधयेन तु ॥ १५७५ ‡ च वणम वु प्रा 13 नष 1 प म्मनगास् {+ न्ध द्‌ 11] [मि०६१ ६२द्छो2 १७९-१८६।१-३] बरारुपुप्णम्‌ | { एयिगीदोहनम्‌ ) गन्वन्तरेष्वदीतेपु भविष्याणां तु साधनम्‌ 1 एवपत्यन्तविच्छिनं भवस्याभरतसं वात्‌ ॥ न मन्वन्तराणां परिवर्तनानि एकान्ततस्तानि महगत्तानि ॥ " मजने चव जनं तप्र एकान्तगानि स्म भवन्ति सस्ये ॥ तद्भागा तत्र तु दशनेन नानान्वदृषेन च भरत्पयेन ॥ सस्ये स्थितानीह तदा तु तानि माति विकारे परतिसर्मकाङे ॥ मन्वन्तराणां परिवर्पनानि मुश्रन्ति सस्यं तु ततोऽपरानते ॥ तनोऽभिमेयाद्विषप्रमाणं विशन्ति नारायणमेव देम्‌ ॥ मन्वन्तराणां परिविर्नेषु चिरथषटतेषु विधिस्वमाबाद्‌ ॥ क्षणं रपर तिष्टति जीवनकः क्षयोदयाभ्यां परिषन्दमानः।! एत्य तगणवमूपिस्तनारना धर्मासनं दिव्यश्छां मद्नाम्‌ ॥ चायुमरणीतान्युपलभ्य र्यं दिन्यौज॑त्ता व्याप्तसमामपोैः 1 सवणि राजपितुरपिमनिति चन्यपिदेगोरमपन्ति चैव ॥ सरेशमष्ठापिपितूमजरैी्ुक्तानि सम्पकूपरिपर्तनानि ॥ उदरथयाभिजनछतीर्ना प्रकृषमेधाभिसमेधितानां ॥ कीरिदुतिख्यापिभिरन्वितानां पण्यं दि विरूपापनपीन्वराणाप्र्‌ ॥ स्वमी यमतसरथं पवित्र पुत्रीयमेतच्च प्रं रहस्यम्‌ ॥ जप्यं महत्परव॑सु अतद्उयं दुःस्वयशान्तिः परमायुपेयप्‌ ॥ भजेशदरेवप्यपतुप्रयाना पुण्यमरसूत्ति परयित्रापजस्य ॥ ममापि विरूयापनरसयपाय सिद्धि जुषध्वं सुमदेशत्म्‌ ॥ १८४ १८५ इन्यतदरम्तरं भोर मनोः स्बायंमुवस्य तु 1 बिस्तरेणाऽऽमपूर्पा च भूयः पिः ैर्मयान्यदम्‌। 1१८६ षति धामदपुरातने बाचु प्रजापतिवगयनुका्तंन नापरष्वयाष्ायः 1 ६१॥ गल, श्डए्सत्य्‌ सम्पतप९.-- ५.5 ८६ भप द्िष्टध्याय ए शांशपायन उकान-- वम.मन्वन्तराणा च हाहुमिन्यापि तपनः । दुवतानां च प्रपां से च यसानरे मनोः | ? सते उक्र पनयन्ति दानि स्यरतीतानागतानि द + समामादिस्लरा्धव चरनतो घ निवोध ॥ ॥ सपा महुः एर पनः स्पागोनिपस्वर्या । भचमम्नाममगरव नया पूयनचाङपौ ॥ । पटे परनदोदनीत्ता वहप्ास्यष्ठादनागनान्‌ 1 ॐ 4 ~~ ~ ~-~-~---------. -------------- १ ४१ 7 द. ददप १४१ ध प $. दय कब, न १५५ 1 उन्द्‌, 2१ १ दह न ५६ प द. "द । द १ गन॑न्याः । र्थ ग्वाला २१८ धीमौपापनपूनिपरणीतम्‌ । एम ०६ गो ०४-२५] ॥ ( एयिीदोहनम्‌ } सावणीः पचरीच्यक्च भौत्यो वैवस्वतस्तथा । वक्ष्याम्येनान्यरस्ता चु मनोस्तस्य हइ ॥ ४ मनवः पश्च येऽतीता पान्ास्तान्निमोधत । मन्वन्तरं पया चोक्तं क्रान्ते स्वाययुवरस्य द "॥*५ अत उर्ध्व परव््यायि मनोः स्वरासांचपम्य. च । प्रजासगं समासेन द्वितीयस्य महात्मनः ॥* ६ भःमासन्य तुःप्ता देवा पैहस्वासेचियेन्तरे । पारावताथ विद्रीसो द्ववेव तु गणौ स्मृती ॥ ७ तुषितायां सपत्प्ाः क्ताः पत्राः स्वरा चपः । पारावताश्च दिषएाथ दादा तां गणा स्मृता॥ छन्दजाश्च चतुविद्दुवास्त च तेदरा स्मृताः ॥ ट सवस्य शोधय वामान्पो मोपा दवेतरायनरतथा । अजश्च भगवान्देवो ुरोणथ महावलः ।॥ ९. पथापि महाव हुहौजाश्ायि वीर्यवान्‌ । चिकरिताजनिभ्रतो यश्च अंशो यश्चैव पठ्यते ॥ अजश द्रदरशस्तेषा तुच धः परिकीतिनाः । इयेने कतुपुत्रास्प तद15ऽपन्सोपपायिनः ॥११ प्रचेताश्चैव यो देवो गिश्वदेबास्नयेद च! सपञ्नो विश्रुतो यश्च अनजिक्यश्वारिमदंनः॥ १२ अजिद्यानमदीयानौ पिदि(चन्ता तमव च । अजोषा च पदहाभागौ यत्रीयश्च पहाबलः॥ १३. होता यज्वा च उलयेते पराक्रान्ताः परा्रनाः ) इयता देवता द्यासन्मदुष्वाराचिपेऽन्तरे ॥ १४ सोमपास्तु तद्रा चेताशतुदरिश्षमिदर एनाः । तेषामिन्द्रस्तदा ह्यापीदिधश लोकविश्रुतः ॥ १५ ऊर्जो चसिष्टपुत्स्तु स्तम्भः कारप्प एव च । भागव दा द्रीणो ऋषभोऽङ्गिरसस्तथा ॥ शद्‌ [+ पौरस्त्यशचैव दत्तातरिरात्रेयो निश्वलस्तया । पौलदस्प च धावंस्तु एते सप्त॑यः स्मृनाः]१७ चेत्र फेविरुतथैव कृतान्तो विभरतो रविः । बृदहदो नवत्र शुभाये नव स्मृताः ॥ १८ मनोः स्वारोचिषे एत्र वंशकराः स्यनाः । पुराणे परिसंख्याता द्ितीयं चैतदन्तरम्‌ ॥ १९ सपतषयो मलुररवाः पिचरख्च चतुष्टयम्‌ । दन मन्वन्तरस्येते तेषां चैवान्तरे भजाः ॥ ० षरपीणां देवत.* पुत्राः पितरो देवसुगनः । यो देवधृनाश्च इति शास्तमिनिख्यः॥ २१ मनाः क्षत्र (िशश्यत्र सदह्ठापन्या द्रजानयः । एतन्मनगन्तर्‌ भाक्तं समास्ान्नतु विस्तराद्‌ ॥२२ स्वायभवन तस्तार यः सवागचपस्पत्‌ । न दोक्षा विस्तरस्तस्य उक्त पपश्रतरषपि॥ पुनरुक्तमदत्रात्त भजाना ५ क्रु फटे ॥ २ ठतीयस्त्वथ पयाय" ओंत्तमस्यान्ते मनोः ] पञ देवगणाः भोक्तास्तान्वक्ष्यामि निबोधत ॥२३ सुधायानथदेत्रा्च य चान्ये बश्चवनिनः । मतदनाः विवा; सस्या गणा दादञ्च वें स्मरताः ॥ सत्यो धातिदरमा दान्तः क्षमः क्षामो धतिः शाचः। इपाजाश्च तथा जेष्ठो वपष्पांभैव दषद्श्च | इते नामभिः क्रन्ताः सुत्रापानस्तु ददश ॥ 2५ सदस्ेथारो व्रिषवात्मा आापतासे वुद्रसुः । विन्ववा विश्वकमा च मनस्छरन्तो विरा्येशाः ॥ ठका तन्ते विभास्य्थ कामन्वदरकारिणिः 1 अन्यफानारतितो देर कसुतिष्णो तिवस्वसः ॥ # इदम नगस्ति घ प्ते । > इदमर्ं नारित क. पु^तक 1 + धनुश्िदान्तर्गेतप्रन्थो ध. प॒स्त्े न।स्ति । १य. द. पनस्स्स्तुम ।य. ड, चोदका ।३ख.ग. ड. मनौ; स्वाः । * ख.म. द. °रे। पराः ५ ख. घ षः 1 परः ६ ख. घ. "ताः । वैधस्य। ७ ख. पदाकरा। ग, प. ह. पद्क्राः । < घ. तथा) ९ इ, विकृत" १० ख. घ. पिश्रलो । ११ क. "व स॒ताथै" 1 १२ ख रेषु परिष्याः।१३ग. घ्र. ह, एक्य। १४ च, ध्न्व उप" । १५ क. °इ चैव "१६ ख. घ. पततिभदो दा" ५७ ख. स्मृतिः। १८ ख, च. वातधासो। १९ म.च. उपशा. $ ^+ सयोः) २० ख. च, "थिनदेत्ेक । २१, र भधिप्रो पि; {अ०९२छो°१८-४८1 भापुषएराणम्‌ । २१९. „ ( ्रयिवीदोहनम्‌ ) । िनक्तुः सधमा च पृतवरमो. यशस्विनः । केठुमाधेष इस्यते कीनासु प्ेदनाः ॥ = २८ धि थ ~ ह १ = ध [3 हेतस्वरोऽदिदटा चव मनदेनयश्चसरो । सृदानो रान सृण््ञ मविषादभौ । २९ यक्‌ दाहयति्ैव सुविर्चुनयस्वया } दिता ते तु विद्या यहिया दरादेधारयौः ॥ ३० सुसवानापपि नामानि निचाधतत यथापतम्‌ । दिकेपतितौक्यतिश्चत विश्वः परमृस्तथैव च ॥ ३१ स्वमृडीकनोऽधिपधचेव वर्चोधा पुदसरयश्ैः । वासवथ सदाश्वश्च प्षानन्द्री तथैव च ॥ कर सद्या छने परिक्रान्ता यज्ञिया द्वादशापराः । इत्येता देवना द्यासन्नौत्तपस्यान्तरे मनोः ॥ ३१ भजय परदुधैव दिव्यो दिव्यौषधिर्नयः । देवातुजश्राभतिपो पहोन्साहौदिजस्तथा ॥ ६४ . विनीत सुकेतुथ सुपिप्रः सषलः शुचिः 1 ओच्तमस्य पनोः पुतराद्धयोदश् मर्घसनः ॥ पते क्षतरपणेतारस्वतीयं चैतदन्तरम्‌ ॥ # अओत्तमो परिसंख्यातः सगः स्वारोचिेण हु । विस्तरेणाऽऽनुप्या च तामसांस्तानिवोधत ॥ तु सथ पयीये तामप्तस्पान्तरे मनो! । [सतयोः स्वरूपा: सुधियो हरयश्वतुयै गणाः 1१७ परस्त्वुतरस्य सुतास्तामसस्पान्तरे मनोः ] 1 गणस्तु तेषां दे बानामेकेकः पञ्चविंशकः ॥ ३८ हन्द्िपाणां शतं यद्धि पुनयः प्रतिजानते । सत्पमा गास्तु सीर्पण्याप्तपतवाएटमस्तया ॥ शन्दियाणि तदा देवां मनोस्तस्यान्तरे स्मृताः 1 . , १९ तेपां च भथुदेवानां शिविरिनद्रः पतापवान्‌ । सकषपैयोऽन्नरे सैव ताननुरोधत सत्तमाः । ४०. काव्यो हप्लया देव कस्यपः पृथुरेव च । आत्रेवश्चान्निरित्येव ज्योतिथमा च मागे; ॥ ४१ पौरो बनपीठथ गोत्रवासिष्ठ एव र । वेतरस्तथाऽपि पौलस्त्य छप पस्नामतेऽन्तरे ॥ ४२ जनुर्दस्तया शान्तिनैरः ख्यातिर्भयस्तया । पिषभ्रदयो ्यवकषिशच पृष्ठरोदो द्ोचतः ॥ भ्रत्य अतबन्धुख तापसस्य मनोः सुताः ॥ ४३ पञ्चमे स्थ पर्याये मनोखरिष्णवेऽन्तरे । गणास्यु सुमपारूगना देत्रलानां निवोधत ॥ ४ अगृता्पाभूतरनो विष्ठाः ससुपरेधत्तः । चरिष्णोस्तु शमाः पुत्रा वत्तिष्ठस्य परजाप्ैः॥ चहुर्देश च चत्वारो गणास्तेां जु भास्वराः ॥ क 4 ४९ स्वमतिपरोऽभिभासतर मलेनिष्ठामृतस्तथा 1 सुपति) विरावय बाभिनोरःसतस्तया ॥ ४६ भैविराशी च बाद मारत चतुर्दश । अगूताभाः स्मृता दधेते देवाथारिपवैऽन्तरे ॥ तिक ति निक्िि ॥ ५७ मतिर सपतिधैव ऋतस्य तयैव चे । अष्तिश्िषटतिशैव मरे दिन व च॥ 11 , # धनुश्िान्तगंतप्न्थो च. च. पुस्तब्येोनोस्ति ११. च. द. भर्वजाः। के । २ स. स. प्रतदेनाः। य ज्द्दीनाः} 3 क य. -कतयुन'। ५ ग. श्यः । प्रशाना 1 ६ क. त. षलयाना"1 ७ सग गङ्‌ ॥ हाबलाः 1 ए र्ग. र. "रयाः-सुगाराः रुरिदा हः! १० घ. ठ, ~ ठ न नोः पतो । १३ नोतेवा ५११० च । चिवि । १. ५ 0 १९.१. क "यषस्त 1 १० च, ९. "लोरषपृ। शतथ कत" १ १८ "ल. घ.ङ. न्क । व. २1 अनुष्ठ, ष. तमो मूदरनावैवुप्डः ख ॥ २० के स्वत्व" । २१ग. घ. "य सत्याः ् इ 2 ५ ५९ समच म मतिदानो च १२५७ द. सव पत. "व शतपति । ९५. १. अ श पस्‌ घ. ५ शिक ) मो । जन्ुवा० ! ४ ख. ग. शः राशचतरैव स 1< ध. २२० श्रीमहूपायनपुिपणीतम्‌ } { भ०६२छो०४९-१५)] 4 ( प्रथिवीदोदनम्‌ ) लेता जिष्णः सरे य॒तिपोञ्धवप्तस्तथा । इत्येतान्‌ नापानि साभ्रृततरजसा चदु; ॥\ ६ छषभत्ता जपा भामः शुकदान्ता यज्ञा दपः । नाथा विद्रानजयशच दयां मारा धुव्रस्तेथा॥ के({पनास्तु पदकृण्टा वृ सुपधास्तु (नगोधत 1 ९9 मेधा पेधात्तियि्रैव सलरेधास्तयैव च । पृश्चिपेधारपमेधाश्च भूषोमेधादयः भयु; ॥ ५१ दी्िमिधा यञचोपेधा स्थिसेधास्तवेव.च 1 सर्वमेधान्यपेधाश्च भत्िमेधाश्च यः स्पृतः ॥ मघात्रान्मधहूता च्‌ काप्तास्त्‌ युपधसः॥ ५१ विधरिनद्रस्तदा तेपामापीद्िकान्तपारुषः । पौरस्त्यो वेदवाहुथ यसनोमा च कोश्यपः | ५३ दिरण्यसमाद्गिरता वेद्श्रीषैव भागेवः | ऊव्ववाहुव वासिष्ठः पजन्यः पकहस्तथा || प्षदयनतरस्तयाऽऽतरेया ऋपयो रवतान्तरे ॥ ५ ५४ महापुराणसमान्यः प्रत्यङ्गपरहा शुचिः । वख्वन्धनिराभित्रः केतुभूद्धो दृटत्रतः ॥ चरिप्णवस्य पुत्रास्ते पञ्चमं येतदन्तरम्‌ ॥ ५५ स्वारोचिपोत्तमधैव तामसो रैवतस्तथा 1 परियव्रनान्वया छने चन्वासि मनवबस्तभा ५६ पठे स्वथ पयाये देवा वे चाक्षपेऽन्तरे । आयाः सूता माव्याशच पृयुक्राथ दिवौकएः ॥ पदातुभविा टदा पच देवगणाः; स्मृताः ॥ ५७ द्विबोकसः सगे एप मोचयते मात्रूनामभिः 1 अन्नः पुरस्य नप्तार यारण्यस्य प्रजापतेः ॥ मण तेपा द्‌वानामकका द्यएफः स्पत; 1) ५८ सन्तराक्षा उसुहया एतियिश्च प्रियवतः । भोना मन्ता समन्ता च घ्या चते भक्रीपिताः॥५९ इपनमद्रस्तथा पद्य; पथ्यनेत्रो मदायद्मा; । समनाश्च सुचेता रेवतः सुभचेतरः ॥। शवश्वव मदास्रच्खः भस्रलाः परिकातताः 1 ध ६० विजयः सजययेव भनोयानौ तथेव च । सुमतिः सपरिनयैव विज्ञातोऽरपनिन् धैः॥ भार्या द्रत स्पृता देवाः पृथुक्रास्तु निवोधत॥ ६ मनिः राक्सनो देवो वानपृष्ठस्तयेव वं । प्रकरः सलयथुः्णथ मिष्य निजयसतथा ॥ अजितश मराभागः पृय॒कास्ते दिवोकक्तः ॥ ६२ केलास्तया मवक््वामि ववतो मे निषोधत । मनाजवः-पघासतस्तु प्रयवास्त्‌ प्रहायन्चाः | ६३ यत्तो धुवक्षिनियेव अद्रन्चेव पीधैवान्‌ 1 जवनो बुदस्यततिमैव कलाः रपरिकीतिकः 1\ ६४ मनाजगर मदावीयस्तपामिन््रस्तद्‌ाऽभवत्‌ । उमेतो मार्मव्न,दविच्पानङ्गिरः सुतः]. ६५ धापा काद्रययद्द वसिष्ठौ विरजस्तथा । भंतिमनिश् पाट्स््यः सदिप्णः पएटटम्तर्था ॥ मदुरानय इत्येते सप्त च चाुषेन्तरे ६६ छः पृः ातदुन्नस्तपस्यी सलगाकूतिः 1 अग्निप्णुदतिरात्रय सदुक्नेति ते नर्य ॥ ६७ ५ग.च. दिः ४, स्साप-+६ य \ २ धुः 'मान्छदः1 3 खग द-पृरभौ"प कणी" । धथ कदुवप. 1५. स निभः ततुष्ठा । ७ ग. ठ. सभानानः1 ८ स. न्ते नममानभि. । ९ परयनः | "भन श्न ग सुता 1 "9 प, ८. नगताः पर| १२ ग. प, द, मनस्योनी। ५३ सग. प.य ।'नपा पचि 1 षर. य 1 दारः गन्यधृुन १ च स्थ या वधको 1 १६५ म.प, द न्मावदप्प"। ५०यु, ग. ४, ट, सनम क 1 धुव दिव समरास्क्तमान्वरः स दिवस्पतिः ॥ [स०६र२छो०६८-९] चायुएुरणम्‌ 1 २२१ ( एयिवीदोदनम्‌ ) ॥ अभिमन्यु दक्षपो नद्रेखेया मनोः सुताः ! चश्पस्य सुता चेते पषटं चेष तदृन्तर्म्‌ 1* ६८ यचरस््रतन स्ख्यातस्तस्य समा मदात्पनः 1 ववस्तरणाऽऽसुपएव्या च कायते पया पदनः ऋषय उन्वुः-- चास्ुपस्य तु दायादः संभूतः कदयपरन्वमे । तस्यान्ववाये येऽप्यन्य तन्नौ दहि पथादयंम्‌ ॥<० सूत उवाच- 5 $ . ४ चा्चपस्य निसर्ग त॒ समाप्ताच्छयोहपरदथ । तस्यान्ववाये सं मूतः पृथरैन्यः प्रतापवान्‌ ॥ ७} धनानां पत्तयथान्ये दक्षः भराचतप्तन्तया । उत्तानपादं जग्राह पुचरम्धिः परजापतिः ॥ ७२ दक्षकस्य तु पुत्रोऽस्य राजा द्याप्तीसजापतेः । स्वाययुतरेन मनुना दत्तोऽतेः कारणं प्रति । ७३ न्व॒न्तरमयाऽऽसाद् भकप्य चाष्षपस्यद्‌ । पष्ठ तदुमुतक्ष्ाप उषाद्‌यातिन ब द्रजः ॥ ७४ छत्तानपादाचतुंत सृटता चित्तभाविनी । शथरमस्य कन्या धर्मज्ञा सृद्धता नाप विधना ॥ ५५ एतपन्ना चाकिधभण धत्रस्य जननीं शुभा । धमस्य परल्यां खक्ष्यां वै उत्पना सा श्चिस्मिता ॥ शुष च कात्तमन्त च अयस्पन्तं त्रदं तथा | उत्तनिपादाऽजनयक्कन्य दरे च मुविसति।॥ मनस्विनीं सरां चेव तयोः पुत्राः भकीिताः ॥ शवा वपप्तदृञ्लाण दद्य देयानि वराथवान्‌ । तेषस्तये जिराद्यरः प्राथवान्वपृर यशः 1 ७< त्रेतायुगे तु परथमे पत्रिः स्वायंभुवस्य सः । आत्मानं धारयन्योगासार्थयन्स॒महवयगः ॥ ७८ तस्मै वद्या ददौ भीतो ज्योतिषां स्थानपुत्तपम्‌ । आभूतरतुत हयपस्नोद्‌यमिवन्नितम्‌ = ७९८ तस्यात्तमात्राणराद्ध च महिमानं निरीक्ष्य ई । दैदयासुराणापाचा्थः शछोकमप्यगनाः नगौ ८० अद्वारस्य तपसां चौयपदां शतप दतम्‌ ) सिथित्ताः स्तपप; कृत्वा यदरेनषुपरि चपरम ॥ ` [9 हवि च मव्य च भूमिः सा सुपुत्र तृषौ । स्वां छायामाह वै पुष्टिम नारी तु वां बरिधः॥ सखयामन्वहतव तस्य सद्यः खी साञभवचद्रा । दविव्यमट्ननाच्छाया दिव्याभरणभूषिता ८ ३ छपयएया फएध्णधत्त प्च पद्रनक्रपपाने । धाचीनगमं र्षक रके च रग श्निषरू॥ ८ परत्ना माचानगभस्य सुवचा सएव नृपम्‌ । नान्नोदारधियंःपुत्रमिन्धो यः पृत्रजन्पान्‌ ॥ ८५, सबररसरमदलान्त. सङदादारमादरद्‌ 1 पयं मन्वन्तरं सक्त मिन्द्रं भापतवानभः ॥ < उद्रः सुत भद्राऽजनयता दियनयम्‌ । सु रिषुजयं जते वररस्षे सादित मधात) ८७ सपासवत्त वृहदा चाश्च॒प सवतेजक्तप्‌ 1 + वस्य पुत्रो पतु्वदरान्वदक्षजभवरनकः ॥ 22 र्यज।जनतपृष्कारण्या वार्यं साश्चपं पनुप्रू 1 भजावतरस्मजायापरण्यस्य दालन; ॥ ८९ 1 चक्षुष नाम्‌ वर्या मनुं धमायक्तोपिदम्‌ 1 मनोरजायन्त दृक्ष रट्र कन्यायां वं महाभाग वरजस्य पजाप्रतः ॥ € व त # ददन नाति क त्वक । + इदयं नास्तं छ पुम्तमे , 1 इदम नालि क. पत 1 ॐ दचाया ज॒माः सत्ताः ॥ भप. द. नाद्व! रग, तथासू! ३ख.ग. प दत्त मप. ट ते । स्वरा मन्वा 1 ६ समग.च.ठ 21० त. पः वुरः सूनृत्ाऽधत्तमामिनीं 1 धान्य च शूमिस्तासु 4८ ख च. पमेवृव९स. ध्‌ वुषष् प १न्ख.ग ब्र ५ चमृप्रस्थौसु ग. द. च ष, इ. रिणीवर्नी चा 1 १२ क ्याक्षपो। १३ख.घ द. "पतेः सनाया ् वीरस्य भयम्‌ हिः । ११स.ग, स्वा मुता पुनाः क 4१५ स. च ६, नाना सिर्न । प्पप्व 1१७ द्‌.घ. ड, छ ` 1 ग्ख.ग.प. ड. ख. १३ भीपपायनमूनिप्रणीतम्‌ । [भन११एो०९१-११०.)] ( शषिषीदोहनम्‌ ) , उरः पुरः शतुन्नसतपसी सत्यवांकाविः। अग्िषटदतिराश्रश सुषप्न्ेवि ते नव ॥ , 6 अभिमन्यु दशमो नदछायां मनोः सुताः ॥ 1 #१ ऊगोरननयदपुतरान्पदापरेयी महाममोन्‌ । अङ्गं सुमनसं स्वातिं भ्तुमङ्गिरसं शिवम्‌ ॥ ९२ अ्गर्ष॒नीथापद्य धै वेनं व्यजायत । अपचारेण वेनस्य प्रकोपः सुपहानमत्‌ ॥ ९१ अनार्भषृपयस्तस्य ममन्धुरक्षिणं करम्‌ । बेनस्य पाणौ मथिते संबभूव महधूषः ध शवैस्पो नाम महीपालो यः पृथुः परिकीितः ॥ ह ९४ स धन्वी कवची जातस्तेजसा मज्वरुनिव । पृथुन्यः सर्वरोकान्ररत क्षत्रपूत्रेनः ॥ ९५ राजसूयामिपिक्तानामाः स वसुधाधिपः । तस्य स्तवार्थपुरपन्नौ निषणो सूतमागधौ ॥ ९५ ज 9 = ~ 4 [> १, [5१ तेनेयं महासहा दुग्धा सस्यानि धीमता । भजाना दतिकामानःं दरवैकविगमैः सह ॥ ५६ पितृभिदीनवेमैव गन्धवररप्रोगनैः । सेवः एण्यजनश्िव वीरुदधिः पवेतेस्तथा ॥ ९७ तेषुतेषु तु पात्रे दु्यमाना पसुधरा । भ्रादायेप्पितं क्षीरं तेन खोकास्तिधारयत्‌ ॥ ९८ ऋषव उत्छुः-- । विस्तरेण पृथोर्जन्म कीतय महामते । यथा महात्मना दुग्धा पूर्वे तेन वसुधरा ॥ ९९. यथा देवेष नामैव यया ब्रह्मापिभिः सह । यथा यत्तैः सगन्धरैरण्रोमभिर्यया परा ॥ -त्यथायया च तैष्ुमथा विधिना येन येन व ॥ “ १०४ तेषां पातरवपांश् दोग्धारं क्षीरमेव च । सथा वस्सरिरेषांथ त्नः प्श पृच्छता ॥. १०१ पसिश्च कारणे पणिेनस्य मथितः परा । ङदमहविभिः पृ तरसरवं कथयस्व नः ॥ ११२ सत उनाच-- वैर्भपिष्यामि बो विमाः पू्ेर्विन्यस्य संभवम्‌ । एकाग्राः भयतश्चिव धुशूध्व दिजोत्तमाः ॥' नाचेर्नापि पापाय नारिष्यायािाय च । रभयेयमिपं पूण्यं नाव्रताय कथचन ॥ १०४ स्रं यशस्यपायुष्य पुण्यं बेदैश संमितम्‌ । रहस्पषूपिभिः भोक्तं छणयाद्योऽनसूपकः ॥ १०५ यश्चेमं धावयेन्पंः एथोरन्यस्य सेभवम्‌ । ब्राह्मणेभ्यो नपसक न स॒ श्राचेत्छृताङृतम्‌ ॥ गोना पमेस्य सानौऽसो वभूवातरि्पः भुः ॥ १०६ अनिवेद्तयुतपन्नो हङ्गो नाप परजापतिः । यस्य पुतरोभवदेनो नार्य. धाभिकस्तथा ॥' २०७ जातो मृद्ुसवायां प सूनीथायां मजापतिः 1 स सातामहदोपेण वेनः कालास्मनारमनः 1१०४ स ध पृष्तः त्वा कामाद्यो ग्यवतैत । स्यादृनं स्थापपामास धर्ीपितं स पावः) १०९ बेदशान्नाण्यतिक्रम्य ह्यध निरतोऽभवत्‌ । निःस्वाध्यायवपद्‌ङाराः भनास्तस्िन्मशासति ॥ भस्न्न च पपुः सोप दुन यज्ञेषु देवताः ॥ . ॥ १० = = पतद्धप्यानिभयं कोः“ ऊनयिसव सुन रस्य रषु प्रमियोद्यम्‌ । मपवस्ेष पै रागनदुनयो पुदिधाः " प्रजाः” तिम, प, इ. पुर्नह्यु ! + शदमर्पं नारित क. पुस्त । नो सप. , न्वाकनि. । २. ध, ड. माभ ख. प क. द्नमोगिनम्‌। शूनीथामा्वित्वद्ररेन' । ग. प्र. क, दाप 1 ५ ग.प.द.षपेकाः। ६ न.ग, क "मायं ५य. प. च.क स. १८८५. नम, क. ननिन्यप्य 1 ५ स. च. द, पर्वधिर । १० ख,ग. च्‌. ङ. वये ११८. दे" पुपंमदप्‌ 1१९७. ध.१. कैश पद १६ गा ग. प. च्दनाो म्वा" | १८ न.न. न्पेताष। [शि०११-छो* ११११९६१] भायुएराणम्‌ । 8 , ८ एषिवीदोहमपर्‌ ) नं यष्टव्यं नं होनर्दामिति तस्य प्रजापतेः । आसत्मितिज्ञा कूरेयं विनाशे प्रत्युपस्थिते ।\ १११ अदिञपम एठयथ सर्वयङ्धे द्विजातिभिः । मायि यज्खो विधातव्यो मपि होतव्यमिलयपि ॥११२ तपनिक्रान्तमर्यादमादद्ानपपांपरतम्‌ । ऊपैहर्षयः सरवे मरीचिग्रमुखास्तथा ॥ ११३ दी ^ त्प न्बदून्‌ ] = 11 = वं दीक्षां परवह्पामः सेवत्सरशतान्वहून्‌ । माऽ वेन कार्षीस्त्वं नेष पर्पः-सनातनः ॥ निधने च प्रसूतोऽसि भ्रनापत्तिरसंशषयः ॥ ११४ पालयिष्ये प्रजाञरेति स्या पूर्य मतिशवुतम्‌ । तांस्तथा बादिनैः सर्वान्बरह्मपीनत्रवीततद ॥ ~स प्र््स्यतु दद्र वचनकोदिदः। खष्ठा धर्मस्य कथान्यः श्रोतव्यं कस्य पै पया ॥११६ यीर्शनतपःसन्य्मया वा कः सभो भुवि । मेहात्मानमहूनं मां रयं जानीत तस्तः ॥ ११७ अर्ैनः सरलोकानां धर्माणां च विशेषतः । एच्छन्दहेषं पृथिवीं प्रावयेयं जरेन वा ॥ खजेषे वा प्रमेयं बा नात्र काया विचारणा ॥ ११८ यदा न शक्यते स्तम्भान्मानाश्च भृशमोदितः । अनुनेतुं ठप बेनस्ततः कुद्धा मदर्पयः ॥ ११९ निश्च तै महाबाहुं विस्फुरन्तं यथाऽनलम्‌ । ततोऽस्य वामहस्तं ते ममन्युशुशक्तेपिताः (१२० सस्मासपथ्पमानद्ि जके पूरपभिश्ैतः । हस्योऽतिपाश्रं {रपः कृष्णश्चापि तथा द्विना ॥१२१ स भीतः प्राञ्जदिसव स्थितवान्ज्याकुङेन्द्ियः । तपा विहं दृष्टया निपीदेत्यद्ववन्किल ॥ -निपाद्वंशक्ततौऽसौ यभूवानन्तविक्रमः । धीवरानजेरसोऽपि बेनङ्रमपतेभवान्‌ ॥ = १२३ ये चान्ये बिन्ध्यनिलयःस्तु्तं स्तुवराः खपाः । अधपरुचयश्ापि संभूता वेनकत्मषीद्‌ ॥ पुनमेहेयस्तस्यं पाणि वेनस्प दाक्षिण । अरणीमिव सरम्भान्ममन्युनीतमन्यवः ॥ १२९ पृर्युतस्मार्सपुत्पननः करास्फालनतेजसः । पृथोः करतलद्वाऽपि यस्माजातः पृथुस्ततः ॥ दीप्या स्ववपुषा साप्ताद्भ्रिरिओेज्वछन्‌ ॥ † १२द्‌ भमः कनं नाम धदुह् महारवम्‌ 1 शराश्च विरद कवचं च महाप्रभम्‌ ॥ १२७ स्मञ्ञतिऽथ भूतानि सेमदृएठानि सर्वश्च; । ससन्त महारा वेनश्च चिदिवं गतः ॥ १२८ सुरतेन रानेपिः स सरएत्रेण धीमता 1 शत्रातः स पुरुषव्याघ्रः पनान्नो नरकात्तदा ॥ ते नयश्च समुद्राच रत्नान्यादाय सर्वाः । अभियेकाय तोयं च स4 एवोपतस्थिरे ॥ १३० पितामहश्च भगवानङ्गिरोभिः सहामरैः । स्थावराणि च मृतानि जङ्गमानि च सर्वशः ॥ १३१ समागम्य तरा मन्पमभ्यविसरापिषम्‌ । हता राजराज्येन मदाराजं महादुतिम्‌ ॥ १३२ सोऽभिषिक्तो महाराजो देनरङ्िरसः सुतः । आदिराजो मदारानः पृुनयः पतापवान्‌ ॥| पित्राऽप्रञ्जितास्पस्य मजास्तेनानुरक्ञिताः | ततो राजेति नामास्य अनुरष्यादजायत ॥[ १३४ आपस्तस्तक्रे चास्य सयुदरमभियास्यतः । पर्वताश्च विशीयेन्ते ध्वनमङ्क् नाभवद्‌ ॥ १३९ ॥) > एत्न पुव ननो नरकाल्वत ततन रद् पुनाघ्रो नरकायते ततः ” दति क, पतक । १ख.प.ष्-नदात।रख-ग, पद. नेऽयम०। देस गप. डन ग = न... ॥॥ बेनः भ । ५स. मन्दासमानो घयन्‌ 1 ९ प. ₹. भवे घः ७ ख. प.प. द, धतिः) श । # ख.ग.ध.ड.व्दा। ९ स. प. ४, जन्वाश्पि १ १० ग “तापेः! ११ ग प.रू “पि पदि समन सड पुव्रः स क"। > तन्वेन"। + + प. स्य दर्णि भरर्गीमिव 1 कर अत्के" 1 १" प्र. म, प. ह, समुपि, २ सन्म. इ, धवान्‌! यु | त: ० ५ ण, घ के, "व्नच्र पए | देहरा व्‌ 1 ११ स. वृपतिः। १६. च *२२४ धीमहवपायनमुनिमणीतम्‌ । = [ जनद्रन्छो०११६-१९८] ६ ( श्धिवीदोदनभ्‌) ; “ अृषएपय्या पृथिवी मिध्यन्त्पानि चिन्तया । सयकापषटुवा गापः पक्के पृटके मधु] ११६. एतास्मन्नेव कारु च यस्च पतामह शुमे। सृतः सला समुनः सार्यञदनि पहामा.६॥ तदिपन्नेव सहायज्ञ जज्ञ माज्ञाऽय पागघः ॥ [सामगेषु तु गायत्सु सुरमाण्डे वेश्वदवके । सामगाने समुसन्नस्तस्मान्मागध उच्यते ] देनद्ेण हविषा चापि इविः पृक्तं वृदस्तेः । जुदवनद्रय देवेन तनः सूतो व्यजायत ॥ १३८ ममादस्तत्र सज्ञे भुयश्चि् च कमसु । शिष्यदष्पेन यच्पृक्तपभिभूतं गुरेश्विः ॥ प अधसेच॑रचारेण जज्ञे तद्णवेकृतम्‌ ॥ १३९ ` यच्च क्षत्रात्समभवद्राह्यण्यं हीनयोनितः । सूतः परेण साधम्यात्तुस्पधमः प्रकीर्तितः ॥ १४० मध्यमो हप सूतस्य धमः प्षचोपजीव्रनप्‌ 1 रथनागख चरितं जघन्यं च चिकिरिसततमर्‌ ॥ १४१ पृथोस्तवार्थं तो तत्र समादूतो सुर्रपिभिः । तावरूचुपुनयः सत स्तूयतामेष पाथिषः ॥ करम॑तदनुखूपे वं पात्र स्तोत्रस्य चाप्ययम्‌ ॥ दुचहुस्तदा सर्वौस्ताषपीन्सूतमागधौ । आत्रं देवाठषौश्चिव मीणयावः स्वकर्मभिः ॥ न चास्य क्मैवेश्िद्रो न सथा लक्षणे यशः | स्तोत्र येनास्य कुयोवो रजञस्तेनस्विनो ?ि ऋपिभिस्ती नियुक्तां तु यविप्यैः स्तूयतामिति } दानधपरतो निलयं सदल्यवाक्संजितिन्द्ियः ॥ ज्ञानशीरो चद्‌रन्वस्तु संग्रपिष्वपरालितः ॥ ˆ १५५ ' यानि कमीणि कृतगान्पृथुभापि सदावः ! तानि शेन वृद्धानि स्वुनद्धिः सूतगरगयैः ॥ ` ततस्तवान्ते सृ्रीतः पृथः माद्राखनेश्वरः । अरपदेशे सूताय पगधान्मागधाय च 1 १९५० तदा वे पृथिनीपाखाः स्तूयन्ते सूतपागधेः । आाकतीवादः मवोध्यन्ते सूतमागधवन्दिभिः ॥१८८ तं दृष्टा परमप्रीताः प्रना उसुमेहपेयः1 एप वौ एत्तिदो वेन्यो भवत्िति नराधिपः | १०९ ततो यैन्यं महाभागं प्रजाः सप्रमिडुद्ुबुः । त्वं नो इत्ति विषत्छेति मह्षमैचनातदराभे सोऽभिदुदः भनािस्तु मजादितचिकरीपेया ॥ „ श्न धतुश्दीत्वा वाणं वसुधामादयद्टी । अस्यादेनमयत्रस्ता गौभूरवा प्राद्ररन्पही ॥ १५१ तां पृथुवु द्रबन्तीमन्ववावत्‌ ! सा छोकान्त्रद्यलोक्रादीनात्वा चन्यभयात्तदा 11 दद्द चाग्रतो वैन्यं इागुकोधतधारिणम्‌ ॥- १५द९्‌ ल्वरुद्धिितविसैवौणदीपितेजसमच्युतम्‌ । महायोगं महात्मानं दुषधरभमेरेरपि ॥ १५३ अन्ती तदा जणं वन्यमेवान्वपद्यत । कृताञ्जलि देवी पएृल्म लोक्रैखिभिः सदा 4 उवाच येन्व्‌ं नाधमं सवप्ने परिपदयसि । कथं धारयिता चासि मजा राजन्मया विना ॥१५५ मन सन्तः त्थि रनन्पयद्‌ं धायते नगत 1 मदृते च त्विनर्ययुः भगाः पायवत्तत्तपा। १५द्‌ च पावहि क न्त्‌ धरपदेन्यं चिकीपसि । परजानां पृथिीपार वृण चद्‌ चचां मपर || १५७ उपायतः सपारल्याः सर सिध्यन्त्युपक्रमाः } दसाऽपि मां न पक्तस्तवं प्रजानां पाटने रष ॥+ शर्‌ १४ र जाः * धनुद्िहान्तष्चप्रन्यः कः. पुरू नात्ति 2 ~. १ गा. घ. ए, "सेतु यतस्त्वं व गमे) ञे रतः गमूप्रस्ततः प्रीति चदाश्टूकि 4 तर स.ध. प, ड. मवं सरूपे पुनरततुम्यः १ २य.प. प्‌. इ. स्तरावयात जस. ग. द. पपाद चय मदामिविः वा पच. प. (11 । स०६२न्०१५९-१७९ } वायुपुराणम्‌ । २२५ ( एथिवीीदनम्‌ अन्नमूना भविष्यामि जटि कोपं पहाघुते | अव्रध्याश्च 1 हुस्ति्यग्यो निवतिप्वपि ॥ स्व पूाथिवीपाल धष न लक्तमरद्त ॥ १५९ एवे बहुविधं वाक्य श्रुत्वा सामा महामनाः । क्रार्ध निग्रृह्य धममात्मा चसु राभिदमत्रषीत्‌ 11६० प्रकस्याथाय या दन्यादरसपना कवा परस्वा 1 पक पाण बदुन्व्राञप क्राम नस्यास्त पात्रम्‌ यिमस्त॒ निहते भद्रे खभन्ते वयः सुखम्‌ । तस्मिन्हते शुभे नास्ति पातकं चोपपातकम्‌ ॥ २६२ .. गहं पनानिमित्तं तां वविष्यामि वसुर्‌ । यदि पे वचनं नाच्च करिष्यसि जगद्धितम्‌ ॥ त्वां निहत्याद्य वाणेन मच्छासनवराद्युखीम्‌ + अप्सानं परयपिस्वेदं धारयिष्याम्यहं परजाः ॥ सासं वचनमासाद्य मम धमभृां वरे । संजीवय भजा निल शक्ता हसि न सशयः ॥ १६५ दहिवन्वं च मे मच्छ एवमेतं महद्र । नियच्छ त्वां तु ध्ार्यं पयुक्तं धोरद्शेने॥ १६६ भत्यवाच ततो वैन्यमेवमुक्ता सत्ती पी । एवपेनद दं राजनिधास्यामि न सशयः 1 १६७ बत्तु मपतं्रन्छ क्षरेयं येन वस्पला | सषां च कुरु सवे्रमां सं धमतां वर ॥ यथा विप्यन्दमानं च क्षीर सवत्र भागयेत्‌ ॥ १६८ तत उत्सारयामास विखानान्डानि.समृक्चः । धनुष्कोटथा ततो वैन्यस्तेन रा अिवयधरिनाः 1 मन्वन्तरप्वतीतप विपमाऽऽस्तीदरसुधरा । स्वभायेनाभवं स्तस्याः सपरानि विषमाणि च ॥ १७० न दि पूर्वविसगें वै विषमे पृथिकरीतले। भविभागः पलणाँं बा प्रापाणां वाऽपि विरते ॥ १७१ --> न सस्यानि न गोरक्ा न _कृपिने बणिकपयः । चा्ठपस्यान्तरे पूषभेतद्ासीतपर्‌ क्रिल ॥ 1 वेवस्तऽन्त्डे तप्िन्सवेस्पेतस्य सेभेवः ॥ १८२ रे " समं ५ वाऽऽमीद्पस्तामिस्तदेत्र टि । तत्र तत्र प्रजास्ता वं निवसन्ति स्प सरवरा॥ १७३ । घानात्पने तु प्रजानापभवक्किख । # कृन्दूभेतवर वेदा तास्तापरस्येवमदुध््रम ॥ व “^ सावीतरषुति खोकेऽप्िन्पर्वस्येतस्य सेभवः॥ १४४ दृन्कणमहना सोऽपि भनष्टस््ापधीपु वं । स कल्पयित्वा वत्सं सु वापं मनुपीन्वर; ॥ पृथदटदोह्‌ सस्यानि समतले पृथि ततः ॥ १७६ सस्पानि तेन दुग्यानि(ज)न्धन जु वसुधा । पनु च चक्षुषं ठृसा वत्सं पाते च भृप्मे॥ तेनान्नेन त्द्ाताव वरतेगरन्ते भना; मदा 1 \ \ प्रुविभिः द्दूयते वाऽपि पनद्ग्धा ब॑धरा । वर्षः सापरस्त्वमूतेषां दोग्धा चापि वहस्य र पाच्रपासीत्तु च्छन्दांसि गायत्र्यादीनि सर्वशः । प्षीरमादीत्दरा तपात्पोव्रष्मच आग र पुमः स्तुता देवगभैः दुरेदरद्ुमगमैः । संव पाचमादूपि अमृत हृदद तदा ` सनत्‌ वतयन्तचद्‌वा इन्द्रपयगपाः॥ 1 मवद नन्त कवल पत्न्य १७ दद~५ नान्त क. पुस्तके + + एवमयं नाल्तिय.ग पट्‌ एल्तद्पु। --- १७. शपि ।नयेन्यष" 1 स्खन्ड, एषन्ते । ३.६ ॥ इ. शस्य तपरा ५ गर घ, दइन सनम्‌ पप्र 1६ग. घ. ट्‌, पर्य ५ स्प. छि सविः 1१०. ८, पचत ३ सः 1१५ क. न्म्‌ 1 मर ए. "न्वतो ०६ १४०. य पुपर चदाऽ्मयन्‌ 1 भश ) अरष्ुपाप्रमादेनय पि चनप व्य +. । ----------_ “ टना धाएयना स्प्यम्‌ १1 ८ नच क ध. नमक्षी। < क. चे । त" ॥ ख,ग. धे. श्रय न्थ ग्‌ 62. र क द शग व दुगा शववी सुपवयः 1 सदामै, पुनबुंखयतते च जसू ८ द्‌ नेम भरी मदपापनपूनिमणीतम्‌-- [सर ६२-६दको* १८०१ ९१) १ नकीतनम्‌ ) द 7 ८ नामैभ रवण दुग्धा रिषं श्रे नदः पड़ी । तेषा च वारुषिदेधा काटूवेणु दनप, ॥१५८० र ॥ नगानां वै द्िजशयर मषणा यव सवच: । तेनेव परतेयनयुग्रा सदाकापां परदखणाः त तदादारास्तदायारास्तदरी धाम्ट नदाभ्रयाः॥ २५ आमर्पुन एुनरुग्या स्वन्तारनप्िय मही । वस्ते बरथल यङ्ग; पुण्यजर्तया ॥ १८ दोर््धौ च जतूनाभस्त्‌ पितम माणतव्ररस्य सः । यक्तासनो पदात्तना यृश्रीष मुपहाबिलः ॥ तेन ते वतेयन्तीनि परम पर्द्च द) १ राससैय पिव यैथ पु- द्या वसुर । ्रहममेतसतु दोग्धा द तेथामासीत्क्वेरकः = १८ सक्तः सपाली वलरान्तीर राधरम्मव च । वेपारपनत्र निका अन्तर्धाने च रक्षसः ॥ तेन क्षीरेण रक्षामि अनयन्गीह सवशः ॥ { # राजत पात्रमादाय गिहमिः स्तयते मही । स्वधामृतं च पितृणापासीडोरथाऽयमा तथा ॥ यमो यत्सोऽभरचेषां पसो() व्मम्तु सवदा ॥ ] दरपन पुनदग्धा गन्धर्वरप्यरोगमैः । वरम चित्ररथे कृत्या प्रु चीन्गन्धां स्तथेव च ॥ १८७ तेषां दिन्वाधसस्यासोदग्धा पूतो मनेः हविः । यन्धवेराजोऽनिवछो महात्मा सुवसानमः ॥ रच ख्यते दुग्धा पनेन वरसुधरा । ततरौपधीपूतिमती रतनानि विविधानि च 1 १८९ वत्सस्तु दिमवास्तेपां भरसग्धा पद्यमिररः । पातर तु च्टमेवाऽऽसीत्तिन शलः पातात ११९० सृथते एप्तवारुद्धिः एतेदेग्धा वसुधरसय । पल्यत्रपात्रपद्ायं दरव ष्डूलिमराहनम्‌ ॥ १५१ कामधर्पप्पितः ररः पप्नो बत्सो यक्ञासमनी । स्वैकापदुधा ताज पथिको भतत 1 सेमा पाली विपत्र च धारण) च व्रसुंपरा । रा दिता्थं खोकानां "१ 3 प्रराचरस्य खोकतस्य प्रा "निरयन ॥ ( ९६९१ द्रति द्रीमदाश् य वाशुभोकत पुिमरीदोहन नाम द्विषरितमोऽध्यायः ) ६ ¢ = \ आदतः शछछाक्रानां सपय; ५२.७९ भ पषटितमोऽध्याय" 1 । एयुरेशारूकरतिनम्‌ 1 मरत उवाच-- (तः गसदरान्ता यदिति परिद्ुग॥ वसु ारयते वस्माद्रसुध्रा तेन चीच्यत ॥ ६4 पथुहटममोः दु फेदसा सपर्प्टिा ।-ततोऽभ्युफगमद्राङः प्थविन्यस्य धीमतः ॥ न्‌ श्यं चाऽऽसीरतयद्रास्ता भदित परिेया । दुदितृत्तमरतरत्रात्ता पृथिवी्युयते तक ॥ \ अपित( धविभक्ता ज दोना च व्र रय । सस्याकरवती राज्ञा पत्तनाकरमालिनी 1 वानु र०+सपाङीणो र्षिना तेन धीमता ॥ + च 4 भटच्वप्म्तनप्-भ षम पट. पुम्स्‌ नस्ति ५ न शयथ द धया्निःक 1 रर. सवानद्पाप् ३ ३ सगथ द पपुः ्ण.ग प. क. तषा सजल ५८ श्‌, ४८ च > " रव. क ज शकनदुगद 1 { अ०६६ो०९- २९] बायुपुराणष्र्‌। ` २१७ { एय्ानुदीवैनम्‌ ) पवे्रभावा एजाऽऽमोदैनयः स ृपसत्तपः 1 नमस्यते एडगश्र भूतग्राेग सवशः ॥ ५ त्राह्मगञ महाभागेवदतेदाङग गर्गः । पृथुरव नमस्कार्यो ब्रह्मपानिः सनातनः |] ६ नि कि ~ याधित्रैथ पामाः भा्थनद्धपद्यशः । अआदिराजा नमस्कायः पृथुरनयः महापान |॥ ७ योधैरपि च सदाम पायना्भजयं युधि ! आदिकती नगण वे नमः पृथुरेव दि॥ ; यो हि योद्धा रणं याति कौनयित्वा पृथु टृषम्‌ । स घाररपो सद्म क्षमी तरति की्तिमान्‌॥ देदपैरपि च राजपिश्यव्रत्तिमपास्थितैः । पृयुर्व नपरछार्यो दचिराना पायाः ॥ १० धते व-सयिश्येपाथ दाग्धारः प्रारमव च । पात्राणि च पयाक्तान सवरप्वत यथाक्रमम्‌ ॥ ११ ब्रह्मणा भथमं दुरा पुर पृथ्वी महात्मना । वायु कृता तदे कस्तं वीजानि वसुधातर १२ ततः खायंमुप्रे प्र तदा मन्वन्तरे पूनः । वर्स स्वायै इृत्जा द घोऽशप्ीप्रग व मदी ॥ मनी स्वारोचिषे दुग्धा पदी चैत्रेण धीमता । [* पतु साराचिषं दत्वा बहन सस्यानि बंपर उत्तमेऽनुत्तमेनापि दग्धा दवभजेन तु । पनं छृत्वात्तपं वत्सं सत्रसस्यानि धीमता ॥ ] ६५ पनथ पश्चमे एृथ्ठी तामसस्यान्तरे मनोः । दुगयेयं तायं व्व कृता तु वच्व्धना॥ शष ारिष्णवस्य देवस्य संगते चान्तरे मनोः । दुग्धा मही परागेन व्रतम चारष्णरं प्र्ति।॥ १७ चाश्छरेऽपि च संप्राप्रतद्रा प्रन्वन्तरे एनः | दुग्धा मही पुराणन वत्स करन्वातु चाक्षुषम्‌ ॥*< चाक्षुपस्यान्तरऽतीते मातत वरेवस्वते पुनः । वेन्पेनेयं पी दुगा यथाते कीनितंमपा।॥ १९ गतदरया पुरा पृथ्वी व्यततौनप्वन्तरेपु वे । देवादिभिमनुष्यश्च तथा भतादिभिच्या॥ २० ( ~+एवं सर्वेषु निङ्ञिया ह्यतातानगतप्विह्‌ । देता मन्वन्तरष्वस्य प ११ दृगन पजाः!॥ २१ पथासनु पत्रा विक्रान जङ्गातिऽन्तपिवादलिना । शिखण्डिनी, इवि गनमरःश्रानयनायत ॥ रर्‌ ++ 1 ददिधानार्पदात्रेी धिषणाऽजनयत्छनान्‌ । पाचीनेवरहषं श्चकं गयं कष्ण त्रनाजिना॥ २ मादीग्वमगवान्महानासीसजापरतिः । वशष्ुततपोवीयः पृथिष्यामेफराटक्तौ ॥ प्राचीनाप्रा+ एशास्तस्य तप्मासाचीनबर्मीं ॥ वि २६ सपुदरतनपायां तु छृष्दारः सं वै भमः । पदनस्तपसः परि सवर्णीयां प्रजापतिः ॥ सवर्णाऽधत्त सापो दश्च पाचीनवर्दिषः ) ॥ १५ सें मचेतसो नाम धनुरेदस्प पारगाः । अगृवग्ध्रचरणास्तेऽततम्यन्त मरदत्तपः ॥ दश बपवदृस्रगे समुद्रसदिषदययाः ॥ + तपश्चरत्सु पृथिवीं मचनरप पदीरुदाः । अरषहयगाणाः खं ब्रप गाय भमनाक्तयः ॥ २७ मरसाह्ते वदरा तरदिपिशाश्रुषस्यान्तरे मनेः । नाश्ङगन्मासनो वा; रन खममवद्टुपेः ॥ दश्च वर्षप्तदाणि न तरेऊत्ेटितुं परजाः ॥ 2८ तदुपष्त्य तप्रसा सदे युक्ताः मचेनघ्तः। पुषेभ्यो वायुमपि च समृटुर्नातिपन्यपः ॥ २९ + सनुषिषान्वमतद्न्यो ४. युस्ते निति । + धनुसिषासर्वटधन्यौ इ. पृषे न्त 4 १. श्वद्धिनः 1२०. ग. प द, "स्पन्त्रानन्पेमीर। ३९ भदा प्रध्या । च्य, प, पस विषः विनो (त्वि 4 पय प ननदददापुः 1 ६१. ग च दयायटृष्नग्ताजि 1५७ द, पोः (ख लखन्य बः गृञदल १५ ध दइ स्दनतवतनये नाम ध्र्वेष्य पाप्मन्‌ पथ । १न्स्द.य च. ९. "वव दृनद्तदु दष्यच म) ११ श स्ना मादः = १ „~ १ २२८ ˆ भामद्धपायनपुनिभरणीतम्‌ -- [अ०६३-७ ० ०-५९४] ॥। (८ परथुवशानुकीतनम्‌ ) , उन्प्रूखानयथ तान्दक्तान्छृला वायुरशोषयत्‌ । तानिरदददय)र एवमापीदूदुपक्षयः ॥ +^ ॥1 उपप्तयमथो वृद्वा क्िचिच्छेषेषु शाखिपु । उप्गस्यात्रवादेतात्राजा सामः प्रचेतसः! >? दृष्टी प्रयोजनं सवे काकसतानकारणातू } कोपं त्यजन राजानः सर्य भाचीनवरहिषः॥ ३२ क्षा; कषिला जनिष्यनिति शाम्ेतामात्रमारूतां 1 रत्नसूता तु कन्यय उक्ताणा गरवाणनीं ॥ ३३ भविष्यं जानता हेषा मया गोमिभ्रिवधितता । मारिषा नाप नास्नेपा वै विनिभिता ॥ भाय भवतु चो देषा सोपगभेविवृधिता ॥ ५ २४ यप्माकरै तेजसोऽधन मम चार्थेन तेजः 1 अस्याग्रलस्स्यते विद्वान्दक्षो नाम भजापत्तिः ॥ २ ५ स इभां दम्पमूयिषठ युष्मत्तेजोमयेन वं 1 अधचिनाञञ्निसमो मृषः मनाः संवरधयिरष्यति ॥ रद्‌ ततः सोपस्य वचनाजगृहुस्ते प्रचेतसः । संहय कोपं वृक्षेभ्यः पनं धर्मेण मारिषाम्‌ ॥ 3७ मारिषायां ततस्ते वै मनसा गर्भमादधुः ! दशभ्यस्तु भवेतोभ्पो मारिषायां परजापतिः ॥ २८ दक्षो जज्ञे मदानेजाः सोमस्यां रेन वीयवान्‌ 1 अशजेन्पनत्ता चाऽऽदौ भजा दन्तो न भयुनत्‌ अचरांश्च चभश्रैव द्विपदोऽथ चतुप्प॑द्‌; । विसृज्य मनसा दक्षः पथादसृजत क्षः ।॥ ४० ददौ स दग धाय कदयपाय च्रयीद्ञ । कारस्य नयने युक्ताः सप्राररिसतिमिन्दवे .॥ ४१ पूभ्यो दरा ततोऽन्या चं चतक्लोऽरिषएटनापिने । द चेतर बाहुपुनायदे चेब्गिरते तथा ॥ कन्यानां छृरान्वाय तेभ्योऽपसयं निवाधत ॥ न्‌ अन्तरं चाक्षपस्परा् मनोः पष्ठ तु दीयते । पमनावस्पतस्यापि सप्नमस्य परजापतेः ॥ ३ तास्‌ देवा; खगा गावो नागा दित्तिजदानत्राः। गन्धबाप्सरसश्रैव जङ्ञिरिऽन्याथ जातयः ॥ ततः प्रथत छोकेऽदमिन्मजा भथ॒नप्तमतराः । सकरपादयीनारस्पदात्पूवपां सृष्टिरुच्यते ॥ ऋषय ऊचुः-- देानां दानवानां च देवर्षीणां चतेश्रुभः 1 समवः काथित्तः पू4 दृज्ञस्य च मदत्मनः ॥ ४६ भआणान्भजापतेर्मन्म दक्षस्य कथिते सवपा 1 कथं माचनमत्व च पूनम पदत्तपाः ॥ ४७ एते नः सन्नयं सूते व्याख्यात स्वमिदार्टत्ति 1 स ददित सोमस्य कथं शरतां गतः ॥ ४८ रत उव्रच- उत्पाचिथ निरोधश्च नित्यं भूतेष सत्तमाः । कऋपपाऽन न मुद्यन्ति वरन्त य नराः ॥ ८९ शग य्‌ भरन्त स दघ्या टिनाः। पनथ चरुध्मन्ते [व्द्रस्तिति न पद्यति॥ ५० उतेषटय कानिष्टवमप्येषां १५ नासीद्दिजोत्तमा; । त्प एव गरापोऽभृलसरभावचव कारणम्‌ 1५१ शपे वृहि यो येद्‌ चाक्घपस्य चराचरम्‌ । मनानामायुरक्ताणः स्वगन्ध पद्यत ॥ ५२ प ममः सपाण्डयातशथाक्तपस्य समासतः 1 दसत पटपिस्रमा हि कयन्ता मन्वन्तससमकाः ॥ सगभ याः सप्षपानचाक्षपन्ता पयाक्रमम्‌ ॥ ५२ म मनौ सपादं मोक्तं र द्विजसचमाः 1 ववस्तेनवितर्भेण तेषां समस्तु मि्तरिः॥ ५४ --------- ४५ न= १ २.१.२८. न्द ह्वनरा०॥ २ प. द. पिष्वजमानताद्वय धुरा गल यमदा माः ॥ दय. म, द्‌, क. रायता १४१ पर ॥ +2/5.977.; कन्मागमायदी ! ६ क. शदोऽ्पयेः 1 ७ कः. पवर्‌ । रि१८अ क्न ५९१. प द. त्वो मुद । ११ व. न्तविदिरका 1 १९ गय. प द, एवम 1 4२ प्रत सष! क | वि, [न ०६३-६४यछो ० ९१-५१६।१-१७ } बायुपरराणम्‌ | २२९ ; वैवस्वतमर्भवर्भनम्‌ ) छ ॥ ५ 2 अनन्ता नात्तिरिक्ताश्च सरवे सगा वित्रस्वत्तः। अरम्यायः म्रमाणन धमतः कमिताऽयतः॥ एतानेव गुणानिति यः पठत्यनसूयकः ॥ ५५ संवस्वतेस्य वक्ष्यामि सापरतस्य महामनः । समाक्राद्याप्ततेः समय दुत्त मे निबोधत ॥ #१२ ४ शति भ्रीमहापुराणे वाधुप्रोक्त प्रय॒वंसाटुकीततंन नाम त्िपितमोऽध्याय ५ ६३ ¶ आदितः शोकानां समघ्यड्ाः--५३ २५ अथ चु वितमेःऽप्यायः ॥ ए च वै्र्ततीवर्णनम्‌ । सूत उवाव- ५ सप्षमे खथ पर्याये मनेर्वेवसतस्य ह । मारीचात्कदयपादेधा जङ्धिरे परमर्षयः ॥ श आद्या वक्तवो सदर; साध्या विनवे मसद्रगाः । भृगव्रोऽद्विरसक्चैव धौ देवगणाः स्एताः ॥ आद्रिद्या परुनो स्द्रा विज्ञेयाः कश्यपात्मजाः । साध्याथ वप्तवो विश्वे धर्मपुत्रास््रयो गणाः शरगोस्तु भागम देनो दयङ्किरोऽङ्गिरसः स॒तः । वैवस्तेऽन्तरे द्यस्मिननिटं ते छन्दनाः सुराः ॥ कएतेऽपि च ममिप्यन्ति महतः काटपयंयात्‌ ॥ एप पार्भस्तु मारीचो विज्ञेयः सारतः श्रुः । तेजस्वी सांपतस्तपापिन््रो नाञ्ना पदावलः ॥ अतीतानागता ये च वतन्ते ये च सांप्रतम्‌ । सद मन्वन्तरेन्रास्तु वितेपास्तुस्पलक्षणाः ॥ ६ भूनभन्यभव्न्नायाः सदस्रक्ाः पुरदराः । मपन्तश्च ते स्वे प्रद्विणो षज्पाणयः ॥ सतः कतुश्ातनए एृथरक्शतदरूमनतु 1 ७ भैलोक्ये यानि सखानि मतिमन्यवलानि च ! अभिभूयावतिष्रने परमाः कार्णरवि॥ ८ तेजमा तपा बुद्ध्या वश्श्तपराकमैः 1 अतभन्यभवनाय। यथा ते प्रभविष्णवः ॥ एतत्सत्रं प्रवक््यामि चतो मे निवोपत ॥ ९ ॥ि ५, ५ ५ (ककः) (8 [3 १ ¢ भूतं भव्य भविष्यं तत्स्मृतं छोक्रनयं द्विः । भूलोकरऽयं स्मृतो भूमिरन्तरिप्र यवं स्मृतम्‌ ॥ भव्य स्मृते दिं द्यतततेषां वह््यामि साधनम्‌ ॥ 3० ध्यायता पुनकामरेण ब्रह्मणा बिभापितम्‌ । शररिति व्यानं पूरं भल कोऽयमभूतदा ॥ ११ शषत्तायां स्मृतो धातुस्तय्‌ऽस। लीकद्दने । भूतसादरशनलतराच पूर्येकोऽयमभृत्तः ॥ अतोऽये प्रथा लोको भूनत्वादूरदिनेः स्मृतः ॥ शनेऽस्मिरमवदिलयक्तं द्वितीये ब्र्मणा पुनः । भवद्ुत्पद्यमानेन कानदाञ्रोऽयपररपते भवृनाक्त भवर निरक्ततनिरन्यते । अन्तरिक्षं धुदस्तस्माद्िीयो लोक उपपन्न तु भुवलक तुयं बघ्मणु पुनः । भवेत्त स्पाहृते यस्पाद्र्यो छं अनागते भव्य इति बरद एप बरिभाव्यते । दस्माद्धन्यो पसतौ नोक्तो नामतः स्वरिरुकत वृतीषोऽन्पे भाव्यो लोङस्तदराऽभयद्‌ । भाच्य्‌ श्लेष पातुर मा १२ ॥ १३ च्यत ॥ १४ ।कस्तद्‌ ऽ भृच ॥ प्लु दब स्तम्‌ ॥ पक्रलि 0 #* दद्द नालि क पुश्तके ` चप मग्न रम सन क्लपनप्रप------ १ञगस्पाते ए" । न्व ------ ॐ ॥ ९। म. कनाधमभर पुम, च. ध. भाव्यते (रु २.३९ अीपहूपायनपुनिप्रणीतम्‌-- [अ०९्८ -८५।०१ ८-३१।१२५] ई प्रजापातवदहान्‌क्रतनम्‌ ). भूरितीयं स्प्रलना भूमिरन्तरिक्षं भूव स्मृतम्‌ । दिवं स्मृते तथा भाव्यं तरेलोक्यस्यव सप्रहः ॥ १८ जेखेक्ययुक्तंरपीहरेस्तिस्नो व्याहनयो ऽभवन्‌ । नाथ इत्येष घातु पातुः पाने स्मृतः ° ॥ यस्पाद्रूतस्य छ।कस्य भव्यस्य भवतस्तदा । कतरस्य नायास्ते तस्पादिन्द्रा दिनः सवृताः भधानभूता देवेन गुणभूतास्तथैव च । मन्वन्तरेषु ये देवा यज्ञभाजो भवन्ति हि ॥ १ क्षमघर्वरप्तां सि पिक्वाचोरमदानवाः । पदिमानः स्पृहयते देतेन्राणां ठु सव्रे्ः॥ २२ देचेह्धा गुरवो साथा राजानः पितरो हि ते । रक्षन्तीमाः प्रनाः सरां पर्गेह युरोत्तमाः ॥ इतयेतछक्षणे भोक्तं देवरद्राणां समाप्तः । सप्तषौन्सप्र्यामि समरति ये दिवि स्थिताः ॥ २४ गाधिनः कौशिको पीपान्विन्वाोमित्रो पहातपा; । भागतो जमदभिश्च उरपत्र; प्रतापवान्‌ चृहृस्पतिसुतश्रापि भारदाजो महातपाः । आतिथ्यो गातमो व्िद्राजञ्शरदानाम पामिक्रः।॥ २६ स््ायंभुबोऽतिभगवन्व्रह्यकोशस्तु पचमः । पदो बीशषठडु्रसतु वसुपहछोकत्रिश्ुतः॥ २७ चरपारः कारयपेद सपने साधुप्तमताः । एने सप्तपयः सिद्धा वन्ते सामरतेऽन्म्रे॥ २८ इक्षवाङुधैव नामा" पृः शयोतिरेव च । नरिष्यन्तश्च विखूणातो ननि उटटिष्छच॥ २९ करपश्च पृपप्रथं वसुमाल्तरमः स्मरतः । मनोदवस्ततस्यते नव पुत्राः प्रकीतिताः॥ कीत्तिता च पयाद्धेते ` पप्र चत्तदन्तरम्‌ ॥ १० इषं वै मया पादो द्वितीय; कयित द्विजाः 1 विस्तरेणाञञनुषु्यौ च भूयः क्रं वभैयाम्यदर्‌ इति श्रीमद्ापुराये वायुभोक्ते वैवस्वततस्गवणेन नाम चतु षट्तिमोऽन्याय ॥ ६२॥ आदितः शोकानां समसपङ्काः- ५३६९ ~ इत्यनुषद् पादो द्वितीयः । अथोपोदधातपादस्ततीयः; भष पशपरितिमोऽध्याय, । भरनापतिव्ञानुकतिनम्‌ 1 षप उच्‌; - ॥ शत्व पाद्‌ द्वितीयं तु ऋान्तं सृतेन धीमता । अतस्वृतायं पच्छ पादं वै श्ांरापपनः॥ पादः क्रान्ते द्वितीयोऽयमनुषङ्गेण यस्तया 1 वतीयं बरिस्तरासमदं सोपोद्धातं मक्तैपप एनषुक्तोऽ्रवरस्‌नः मदएनान्वसुस्मन्‌ 1 २ सत उवराच-- 9 $ कीटेचिप्पे तृतीये च सोपोद्धातं सनिस्तरभ्‌ 1 पाद्‌ समुदयादिषा ग्नो मे निनोधन॥ ॐ मनावस्वतस्येमं सामवम्य मदात्मनः। विस्तरेणाऽऽनुपू्या च निम श्रृणुत द्विजाः ॥ ५ चतुयु4कप्ल्या सख्यः पूर्वमे त । सह देवग्भ्व छपिभिदनैः सह ॥ ९ ~~~ ---~-----~--~-~-~-,----------~-~---~--------- ~> £ ५०५ १५ यवरतप दम्ब इ. तगराष्ुनाः "म ३ क प्वादिः 1 * धनद. वत्छः । ५ज.न, पद शापप्नुवायिि' ) ६ गरन. च. द. नान्यस ० .ग.घ ङ. श्व भ्यदुषय,श'\ ८ छ, प. ४. न्बाम) # { ५०१ ९्ो०६-३० ] धायुपुराणम्‌ 1 २३१ < भ्रसापत्तवेदानुक्ीतनम्‌ ) + पितमन्ध्वयत्ेथ रप्तोमूनगणेस्तया 1 मानुषः पडुभिथनतर पक्षिभिः स्थावरः सह ॥ ष न्वादिक भविष्यान्तपाख्यारवट्त्रिस्तगमू । वक्ष्ये ववस्य स नपरस्छरेय भिवस्वते ॥ ७ आचरे पन्त्रन्तरऽ-ताः समाः मावतेकाशच यं 1 स्वरायभकरन्तर एण सप्राऽऽप्तन्यं मष््षेयः ॥ चश्चपस्यान्तरेऽतीते भात तेस्वते पृनः॥ ८ दक्षस्य च ऋषीणा च भृग्वादीनां महौजसाम्‌ । शापान्मदेश्वरस्याऽऽसीरमादुर्माबो सहाटमनाम्‌ भूयः सप्तर्ष्यस्ते च उत्पन्नाः सप्त मानसाः । एुजत्व करिपता्ैतव स यमेव स्वय॑थ॒वा ॥ २० भजासतानङ्रद्धिसैरुत्पयद्धि्महास्मभिः । पुनः मवा्ितः सगो यथापूर्रं यथाक्रमम्‌ ॥ ११ तेषां प्रसरति वक्ष्यामि वबरशद्ध्ञानकमेणाम्‌ । समाप्तन्यासयागास्यां ययावदनुपूवशः॥ १२ येषगमन्नयसंपततरछकोऽयै सचराचरः 1 पनः स परितः सर्गो प्रहनक्षत्रपण्डितः ॥ १३ पतन्छत्रा वचस्तस्य पनाना सशयाऽभवत्‌ । ततस्त सश्याएठः सृतं सङयनिश्चय ॥ सरल परिपपच्छपुनयः सशितव्रताः ॥ १४ ` पय उचः-- कथं सपतर्मयः पू.मुन्पननाः सप्त मानसाः । पुत्रत्वे कदिपितातरैव तन्नो निगद्‌ सत्तप ॥ तनोऽचवीन्पदानिजा सूनः पौराणङ्गः शुभम्‌ ॥ १५ सूत उत्राच-- ` , कथं सक्मेयः सिद्धा य व स्वायंभुमेऽन्तरे । मन्दन्तरं समासाय पुनरैवस्वतं किरु ॥ १६ भवाभिगावास्संविद्धा हयमाप्तास्ते तदा तपः । उपपन्ना जने लेके सकृदागापिनस्तु ते ॥ १७ उचः स्वै ततोऽन्पेन्यं जनलोकं भहर्पयः । उचुरव म्याभागा वारुणे वितते ती ॥ १८ सवे वयं परसूयाम्ाक्पम्यान्मरे मनोः 1 पिततामहान्पजाः सवे तततः भयो भविप्यति ॥ १९ स्वाथ मुतरऽन्नरे शप्ताः सत्यार्थ ते भवेन त॒ । जङ्गिरे वे एनप्ते इ जनलाकोदिवरं गताः ॥ २० देवस्य महतो यज्ञ चारणीं विञ्चतस्ततम्‌ । ब्रह्मणो जहतः शुकमशरौ पूर प्रेष्या ॥ पयो जक्षिर्‌ पूत द्वितीयमिति नः श्रुतम्‌ ॥ २१ शगगद्विरा मर्‌।धचः पृलस्लः पुलहः क्रतुः 1 अनच्रिधव्‌ वक्ति अष्टौ ते ह्मण सत्ताः ॥ ` तथाऽस्य चिते क्च देवाः सई समागतताः 1 यक्ञद्गानि च सर्वणि वपटूकारथ यत्तमान्‌ ॥ य॒त्तिपन्ति च सामानि यंदि च सदशः । ग्बदथामवततर ददतमविभूितः ॥ 3. श्‌ कन्‌ ४ । -यज्बदथ र्स्य अ(कारवदेन।उज्वलः । स्थितो यद्नायपृक्तसूक्त्रासमणमश्रवान्‌ | २५ सामवेद द््ादवः सुरसः वि्ावसादिः साप गनधः समृनोऽभव स्मदस्तथा पं छसयवििभिर्वतः । भलि पोगैयदिरीरविरोऽभवत ॥ ॥ ५ \9 रक्षणानि स्वरा स्तोभा निरुक्तस्वरभक्तथः 1 आ ्पसतु बपदूकासे नि दीप्ता द्रीिरिला देरी दिशः मदिकगीशवराः । देवनः आपु; सते पवत द्वस्य यजना मष | पिमन्त्‌ः ग्रदमग्रदावपे॥ २८ पाय पलपन तथा मतरषव्रच्‌ | २९ सेरूपीस्या पर्णस्य वपुभतः ॥ २३० महवा १ ५ खम. प ह. ्मदेदागन। ६ ग प, इ पद ' ३ख.ग. घ. -यल्येवमषः+ “ ख ९ श्च भ प्य उत) ॥ ° परपु । ल्ग न्‌ नवर दे फ २३२ श्रीमहपायन पृनिभणीतम्‌-- [ अ०६५छो०६१-५९ ] ८ अजापतिर्वशानुकीैनम्‌ ) . स्वयभुत्रस्तु ता दृष्टा रेतः समपतद्भुवि ! ब्रह्मपै भावभूतस्य विधानाच्च न संशयः ॥ १ कृत्वा ज्ञहायं खग्भ्यां च सवेण परिश्रय च । आज्यवज्जहु(ह)वां चक्रे मव्र्रचच पितामहः ° ॥ ततः स जनयामास भूतग्रामं जापतिः । तस्यावीरूतेजसस्तस्य येजे लोकषु तैजसम्‌ 1} तमस्ता भावन्याप्यत्वं तथां सं तथा रजः ॥ ड, सगुणात्तेनसो निलयं आकाषे तमसि स्थितम्‌ 1 तपरसस्तिजखस्वाच्च सर्भभूतानि जङ्गिरे ॥ ३४ यदा तस्मिन्नजनायम्त काले एत्रास्तु कमंजाः । आस्यस्थारयापुपादाय स्वजुक्रं दुतवांश्च ह ॥३५ शाक्रे शतेऽथ तस्मिस्त प्रादुभता महषयः । ज्वलन्तो वपषा युक्ताः सपु वे पसकेुणेः ॥ ३६ हते चासौ सद्न्छुके ज्वालाया निःखतः ककः! दिरण्यगमेस्ते दृटा ज्वालां भिचा विनिःखतम्‌ सगस्त्वामात दावाच यस्मात्तस्मात्छवं शयुः ॥ ७ महादेवस्तथोद्धूतं रद्र चाणप्रववीत्‌ । ममेष पुत्रकामस्य दुरक्षितस्प भोः॥ विजज्ञेऽथ भ्रगर्द्वो मभ पूत्रो भवसयम्‌ ॥ ३८. तर्थेति समनुज्ञातो महादेवः स्वरयंभुप्रा । पुत्रत्वे कल्पयामास .महादेवस्तथा भृगुम्‌ ॥ वारुणा श्रगवस्तस्मात्तदपलयं च सं मभुः ॥ ` ३९ दिनीयं तु ततः शुक्रमद्गविष्वयेतसभुः । अङ्गारेष्वद्धिरोऽद्गानि संहितानि ततोऽङ्गिराः॥ ४० सेभ्रति त्स्य तां दृष्टा वाहर्ह्याणमन्रवीवु । रेतोधास्तुस्यमेवाद्‌ं द्वितीयोऽयं मास्त्विति ॥ ४१ एवमस्त्विति सोऽप्युक्तो बह्मणा सदश्स्पतिः । तस्मादर्गिरसश्चापि अआभ्रेया इत्ति नः श्चुत ॥ चट्नतवस्तु पनः शुक्रे ब्रह्मणा लोककारिणा । इते समभरवरतत्र पडव्रह्माण इति तिः ॥ ४३ मशाच प्रधथमस्तत्न मरीचिभ्यः सम्‌ात्थर्तः । करता त।सन्सुतां जज्ञ यतस्तस्मार्प्र व कतुः 11 अद तनीय इद्यपस्तस्माद निः स कायते । केशो निरिपैसचृतः पुलस्ययस्तेन स स्मृतः ॥ ४५ ४. शेखम्यैः समुद्धतस्तस्मातु एलः स्पृतः 1 बसुमध्यारसमुत्पन्नो वसमान्त्रछुधान्रयः 1 = द पदि इति तज्ञैः मोच्यते बह्यदादिधिः । इयते त्रह्यणः पुत्रा मानसाः वण्पहपयः ॥ ४७ रोकस्य सतानकस्तरिमा दर्पिताः प्रजा; । प्रजापतय इयेवं पच्यन्ते ब्रह्मणः सुह्माः ॥ ४८ अपरे पित्तरो नाम एतरेव महपिभिः । उत्पादिता कऋपगणाः सप्त ककेषु रिश्चुताः॥ ४९. मारोचा भागव्राश्वव तथत्राह्किरसोऽपरे । पलस्त्याः पाठदाद्व चारन विश्वताः 11 आन्नेयाथ गणाः माोक्ताः पित्णां सेकविश्ुताः ॥ ५० प्ते ्षमाप्ततस्तात पुरैव तु गणासयः 1 अूर्ताय मकाशाथ ज्पोतिप्पन्तथ वरिता ॥ ५१. तेषां राना यमो देवो यमभ्रिहतकरपपः । अपरे मजानां परत्तयस्ताञ्ट्यएाष्वमत्तद्धिताः॥ ५२ कर्दमः कडयपः रेषो विक्रान्तः सुश्रवरास्तथा । बहुपुत्रः कुमारय विवरस्वान्तशुचिश्चवाः 1 भचेतसोऽरिषनेमि्दुलध् मजापतिः 1 इ्येवमाद्योऽन्येऽपि बहवश्च नेश्वरः ॥ ५४ कुशाबया वालखरपाः सभूताः परमपयः । पनाजताः सपगताः सावरमामश् तेऽभवन्‌ ॥ ५५ १ ख. "वतस्य धेः! रध, ठ. जते 1 ख. प. ट. त्यतः" । षरा. घ. युक्त युषः प्रसवनप्रः1 ५ रु-खरप. श्वाप्राह्नन 1६ स प. त्याप्र। ७ क. खन प. प्रभाः । <स. प. द, "दव मः ।*९ प, ववष सख । १० प, 'प्रद्धिनः 1 ११ क ग. ग. द. "सन्पतिः । १२२, तकपारि"! १३०.ग. घ. चदटयाद्रय) १५. सिते ४ क 9 भण पद, नथ तमा १६१. गेट म १०ग. प श्यु्यायय । १८ न, स्रया । १ थ न न चर ~ [भ०९५छो०५१-८११ बायुषुराणम्‌ । २३३ ( भजापत्निवक्ानु कीनम्‌ ) जाता मस्व्प्पोदन्यां ब्रह्र्विगणपंमताः । वैखानसा मूनिगणास्तपशश्युतपरायणांः ॥ ५६ श्रोतोभ्यस्तस्य चौरपन्नानन्विनौ सपसंमितती 1 विदर्जनपाक्षरनसो थिमला नेत्रसंमवा 1} ५७ येष्ठाः प्रजानां पतगः श्रोतोभ्यस्तस्य नङ्गिरे । ऋषयो रोमद्पभ्यस्तथा सेदमरद्धवाः॥ ५८ दारुणा हि खे मासा निर्यासाः पक्षस॑धयः। बर्ससा ये स्वदहोरात्ाः पिर्व(य) उ्योतिश्च दारणम्‌ रौद्रं रोदितमिलाद्ोदितं कनकं स्मृतम्‌ ! तन्धैनिति विदं धूणथ परावः स्मृताः ॥ ६० येऽधिपस्तस्य ते रुद्रास्तथाऽऽ्दित्याः सपृद्धतराः। अद्गरिभ्पः सपुरपन्ना स्योत्तिपो दि व्यमाचुषाः आदिमानस्य लोकस्य व्रह्मा चद्यप्तपुद्धषरः । सवेकामद्पित्याषुस्तन कन्यायुदाहरन ॥ ६२ त्र्या सुरगुरुस्तत्र त्रिदर्रैः सेम्रसीदति । श्ये ५ जनयिष्यन्ति मनाः स्वाः परजेष्राः ॥ ६३ स प्रजानां पनयः सवे चापि तपस्िर्मः । तसरसादादिमा्टीकान्धारयेयुरिमाः पियाः ॥ ददं सेवपरयापास त्र येनो परिवर्धनम्‌ । देवेषु बेद विदंतः सर्वे राजर्पयस्तया ॥ ६९ बेद्मघ्रपराः स्वे मनापतिगुणोद्धकाः 3 भनन्तं बह्म सत्य चतपथ परमं शतरि 1 ६६ सार्य हि वयमेते च तैव मस्तवः प्रभो । घरह्म च ब्राह्मणादेव लोकायैव चराचराः ॥ ६७ मरीचिमादितः कृत्वा देवाश ऋषिभिः सद । अपल्यानीद सचन्त तेऽपलयं कामयामहे । ६८ तस्मिन्यज्ते मदामागा देवाश्च ऋषिः सह ! पतद्र्समृद्धताः स्थानक्रालाभिपानिनः | ६९ न च तेनैव स्ेण स्यापयेगुदिमाः धनाः । युगादिनिधनयिव स्थापयेयुरिमाः धनाः ॥ ७० तततोऽतक्रीद्ोक्यरः परपरिलयिचारयन्‌ । एवं देवा व्रिनिधिदख प्रपान संचयः ॥" भवतां वेशसध्रताः पुनरते पहपयः 1 ७१ तेषां गोः कीरपिष्य ववं पूं मद्यत्मनः 1 विस्तरणाऽऽ्तुपूरप च परथमस्य मरनापतेः || भार्ये भगोसतिमे उक्पेऽभिजने धमे । दिरण्यकिमोः कल्पा दिव्या नाम परिश्चुता ॥ पुखोप्नथापि पौलोमी दुहिता दरयथनी ॥ ७३ शगोस्त्वननयदिष्वा काव्यं वेदयिदां वरम्‌ 1 देवामुराणामाचा्र शुकं कनिसृतं ग्रहम्‌ ॥ ७४ स द्ुकथोदानुा स्यानः स्मृ काल्पोऽपि नामनः । पितृणां मन्त कन्या सोमपानां यशस्िनी शठस्य भाषा गोनाम तरिजज्षे चतुरः सुतान्‌ ॥ ९७८ मपप्नेण तेजसा य॒क्तः स जातो त्रतमवित्तपः 1 तस्यामेव तु चारः पुनाः शुक्रस्य निरे॥ ५६ [३.1 गूरी दावा दण्डमक च चयुभा ¡त दद्‌ाञऽदृत्यसक्राश्ा चद्मकसपाः ्रभावषनः॥ र्मनः पयु्दिमथ िद्रान्पस्य वुदद्विराः । वस्ूत्रिणः शता चेते बदाः सुरयाजकाः 1} ७८ इज्याधनिनाशा्ं पतुवेलाभपोजयन्‌ 1 निरस्यमानं दे परय द्रो भलुमव्री्‌ ॥ = ७९ पनरव ठु कर्म ता मपिविप्यातरि याजनम्‌ छत्रस्य तु तदाकषं त्दियादषक्रप्रै ॥ ८० विरश्तप॒ तेच्यिदरो धमप च चेननाप्‌ ! ग्रहेण मो वयित तु तततः साश्टुपततारताम्‌।। ८१ न १ग्. प ट. व्दन्पोप्रः रग. ग ६, ठ. न्यः । भतोनान्तः ८५ द # त प । भतोनान्वेः। ३न.मष दित्तजय 1 याः 4.८५ म १.५. प. षब (नः ्रमोर ५ ६ क पाप दस्दगरद-दिद 1 २ प (मनय ११ = सय. द. वेयुद। (कि 01 | 1 ॥ 7 चागौनांम ॥ १२ग. ॥ २.३४ सरीमद्ेपायनशुनिम्रणीतम्‌ । = ([ अ०६५को०८२-१००] ८ पमजापतिर्वव्ातुक्ीर्तनम्‌ ) तत इन्द्रविनाश्चाय यतपरानान्यतीस् नात्‌.) तचाऽऽगतान्पुनदृछ् दुणशनिन्द्रः महन्य(ण्य) तु॥ सृष्वाप देवदेवस्य पद्यां वदेक्षिणतनः॥ 1. तेषां तु येस््यमन्णानां तत्र जाला एः घ । शीर्पणि न्यपतंस्तानि खङ्गराण्यभवेस्ततः ॥ ८३ पूवं वर्त्रिणः पुत्रा इन्द्रेण निहताः पूरा } यजन्यां देवयानी च शुक्रस्य दुहिताऽभवत्‌ ।! ८४ विग्य विश्वरूपे त्वष्टः पृत्राऽभवन्पहात्‌ । # यञ्चाधरासापुत्पनना वैरोचन्यां महायश्ाः ॥ वित्वरूगादुजश्ापि चिन्वदपौ यमः स्पृ ॥ ८५ शग स्व शगनो देवा निरे. द्रादश्चाऽऽत्मनाः 1 देस्यां तान्पुषुवे सर्वान्काव्ययैषौऽऽत्मनान्मश्चः॥ युपो भावनग्रैत अन्यश्ान्पायतस्तथा । करतुः शरदा पूरा च उ्यजयो व्यथूपशथ यः ॥ प्रसवश्चाप्यजयेव्‌ द्वाद ऽधिपतिः र्पुनः ८७ इस्येत भगवा देनाः स्मृता दादश या्ञिकाः प़खीम्पजनयपुत्र ब्रह्विष्ठं वसिनं चिथेमर्‌ ॥ ८ व्याधितः सोऽय मासि मभेः कूण कमणा । च्यवनाख्यवनः सोऽर्थं वेतनस्तु चेतसः ॥ भरान्देचसगच्च्ययनक्र, धन्‌ ध्वन पुरूपष्दज\ ५ ८९ नयामास पुत्री दी सकन्यायां च भार्भवः } आंत्मवानं दषीचै च तामौ साधरसंमतौ ॥ ९० सारस्वतः सरस्वत्यां दधी चध्चोपपयते सूची पनी महानागा आसमनानस्प नाहुषी ॥ ९१ तस्य तूर्वाऋपिजज्ञे ऊरू भित्वा महयशाः 1 आर्व्वाऽऽसीटचीकरतु दीप्रामिसंषटशभमः 1 ९२ जमद भिकचीकस्य सस्यवलयां व्यजायत । श्गोर््रे चरुपर्याति रौद्रचैप्णवयोस्तथा ॥ ९४ जमन्रैप्णवस्या्ररजमदश्मिरजनायन ! रेणुका जमद्रेस्तु शकतुर्यपरा कपम्‌ ॥ वह्सप्नजमये रामे सुपप्रेऽमिततेजसम्‌ ॥ ४ षधे ओषरस्याऽऽसी पुत्रात जपरदभनिषुरोगममर्‌ 1 तेषां पुत्रसदल्राणि भाग्राणां परस्परात्‌ ॥ ९५ खट्प्यन्तरेषु भ वाह्या वहवो भावाः स्पृताः । वैसे विश्वोऽनिपिणभें पाण्डः पथ्यः सश्चौनक्धः गोण सप्पा दत पक्ता ज्ञेयास्तु भागाः ॥ ९६ शणुताद्गिरसो वेशम्नेः पुरस्य धीपरतः। यस्यान्ववाये सभूता भारद्वाजाः समोतमाः 1 देवाश्ा्गिरसो एख्यास्त्वपुप्रन्तो मदौनपः ॥ ९७ सरूप चैव मारीची कर्मी चतथा स्वरदट्‌। पथ्या च पानवी कन्या तित मार्यस्त्वथर्यणः ईप्यताऽ्रिरसः परट्पस्तासु प्रणाम सतातम्‌॥ भ ९८ सथवणेस्तु दायादास्तासु जाताः कुलोद्वहाः । उत्पन्ना परह्ता चव तपसा भावितार्नाम्‌ ॥ बृष्स्पतिः सुष्पायां मातमः सुपुत्र सखराद्‌ । अगन्ध्यं बामदेव च उतथ्यपूदिजं तथा ॥ १०० "~~~ ( * दद्म नास्ति क. पृस्तक॥ ---_-_____~_~_ऋ__-___~__~_--~--~--~-~--_---_ ~ प. प्रत्य । रघ. ड पशन ददा द ३ फ घ, मनम" 1» च. जयन्यो १५८. प. द. व्वानुजा०} ६. इ, यवन्नपरुय् + ७ य. ध. श्लनव्रुभ्रः < य. "हः । प्ररेतसाच्य्ययिन्‌ क्रो य, तः ॥ परे । प. "स. गता स्यपनो काद. प्म प्रमेतद्यवनेषोः 1९ प. भामान। १० स.ग. ह. श्वोचध्यैरपय १ 6 ११य्द. दाप" ॥ + स्वप्नो" 1 १३ य. प.ऊ्ठमनि"] ररक. च्व म्दिपवयियः । स. ह ख उचिप* भध न्‌} रेष्न्तर म १९१. इ, गमो र| १० म, प, द, यणा. । प ११८. १ र्‌. रमनः। ब । क 1 [भ०६१छ०१०१-१२] वायुएराणम्‌ | २३५ ९ ( अजापसिवशानुरी नम्‌ ) 4 पिष्णः पुवसतु पथ्यायां सेवतव मानसः | विचिततशचं तथा यस्य शददयाप्युतथ्यजः ॥१०१ अश्विनो दीर्घतमा वृहुत्यो वामदेवजः 1 िष्णोः पुतः सुधन्वानं ऋषय सुधन्वनः ॥ १०२ रथकारः स्मृता देवा ऋष्यो ये परिश्नाः 1 वृदस्पतर्मरदानो बिभरुः सुमहायशाः 1 १०१ अङ्गिरसस्तु संवर्तो देवानङ्किरसः शृणु । बृहस्पतरयवीर्यामो देवा द्विरसः स्पृताः ॥ = १०४ आौरसाद्गिरसः एवाः सृरूपयां विजज्गिरे । ओदायायुरनुरसतो दैः भाणस्यैव च ॥ ` हविष्मांश्च हनिष्णुशच क्रतुः सल ते दषा ॥ १०९ अयस्पस्तु उतथ्यश्च वामदेवस्त्ीसि्जः । चाददराजाः शांति गार्ग्यकान्वरथीतराः॥१०६ यदसा विष्णा हरिता वायवस्तया । तया भाता मृरद्रानि। आमाः किमयास्नया॥१०७ १०, + पते दितः पक्ञा वित्तेया दक पच च । छप्यन्तरेषु प्र बाहा वद्वोऽङ्गिपतः स्पृताः ॥१०८ मारच परिवक्ष्यामि शपृत्तमपुरपम्‌ 1 यस्यान्वत्राये संभूतं जलमरस्थावरनङ्गमम्‌ ॥ १०९ 4 न ह. नद्‌ १ हा. मरीचिरापधक्रमे तामिध्यायन्मनेप्सया । पुत्र; सवैगुणापिततः मजापन्पुरुचिर्दितिः ॥ संपत प्रशस्तायां पनसा भाविता म्भः ॥ < ११० आहूता ततः सौ आपः समवसल्भुः । तासु प्रणिरिनासमानपेकः सोऽननयसयुः ॥ २१९ ुत्रमभतिमजास्न(ऽरिषटनमिः भजापतिः 1 प्रं भरीचं सूर्याभं वधौ वेशो व्यजीजनत्‌ 1 ११२ भ्रध्यायन्दि सतां बाच पृत्थी खिले दिथतः । सप यपंसच्स्ाणि तनः स\ऽप्रतिमोऽभवद्‌॥ ११३ कदयपः सवितुर प्तेन स बद्म॑भैः समः । मन्वन्तरेषु संधु ब्रह्मणांऽदोन जनान्ते ।॥ ११४ कन्पानिमित्तमिरधैकते देण शुषिः मनाः । अपिर तदा कश्यं कश्य पपिर र्यते॥ १५ ू{भेकसा दि वितथी वानः कद उच्यते 1 कश्यं मवरं स्मृतं करिभिः कक्यपानाज्ञ्‌ कपपः॥ क्ति नाम यद्राचो अचे कूरमुदराहतम्‌ । दक्षाभिरषठः कुपिनकाः कद्यपस्ेन सोऽभवत्‌ ॥ तस्माच्च कदयपेनाक्तो बरह्मणा परमेष्ठिनि 1 +तस्मादन्षः कडषषाप कन्यास्ताः मखपयत ॥ समथ च्रह्मादिन्पः सगीस्ता लोकमातरः ॥ इलेतपृषिसी तु पुण्यं यो बद वारगम्‌ । जयुप्मानपुण्यवान्डदधः सुलणगेलरृत्तम्‌ ॥ ५ पारणाच्छदणाचेव सप्रपरपिः ममुच्यते 1 1 अपाछवन्पुनः सरै पुनम, रोषदपेणम्‌ । बिनिषतते मरजासरगे पष वै चक्स्यह॥ ` ५ निसः संमवूनोऽपे मनेरमिवसतस्य द ॥ ४ यूत उवाच-- ॥ ५ अजाः छजेति व्यादिष्टः स्वये दक्षः स्वरययुवा। मस दक्नो परनानि मति हि ५ क < तिभरि उपस्थितेऽन्दृर घ्रस्िन्मनोपवस्वतस्य द ॥ ५ प धशागच॥ -------------------------_ ९ १२४ म ददम्भ नासिर. एन्टके 1 +दृदमपना्िषप टक ९ ६ म ---------- ू १य.ग. इ पिष्वपुः रग. प, वित्ति । 3 स. प. पिपा. वु" 1 च्य च न कः ममन स. प. दमः पाः ४. दमा 1५ दा. च्‌ द प्रतः॥ 3. र न्वतः 1२५१५ सं... र 1 ५, ५ „ यिज मः १ भद्‌ 1 १ श श. रमा ११ स (रदस्तपार्मााभव्ग. य, "वामतः ४ ध ९ य. घ. द,०। मापि) तः । कार ५६. उदहधर मनना मननाभाः। १४८ समनदर 1 १३ ग. “ज्यभदेता त्र मना ग पु दसन: अ११८२, दा ५,।१५८ ग णः स्वतः 1, १६. २० स. पापा ३ ६९. ना । दपनुष्पडोदस, ख} क "१ दनि" 1 १५ (वाङ्भूाः क. "न मरे श्रीमद्रपायनमुनिमणीतम्‌ । [अ०६१छेो०१२२-१४६] श्रजापतिवशानुकरौतनम्‌ ) ~ ततः पदृत्ता दक्षस्तु भरना; सेषु चतुवषाः } जरायुनाण्डजासषं उद्धिजाः स्रदजास्तथा ।) १९२ दश वपैसदसाणि तणवा घोरं महत्तपः । सेभावितो योगवटैरणिमाचे्रि्तेपतः ] १६३ आत्मानं व्यभनच्ुःमान्पतुष्योरगर्षसान्‌ 1 # देवासुरसमन्धर्वान्दिव्यसंहननयनान्‌ ईन्वरानालनस्तुर्यान्ह्यद्रविणतेजस्ा ॥ ` . १९५ तथान्यानि मुदिता गतिमन्ति धुवाणि च! मनिक्तान्पेव भृताने सिश्षवरिपरेधाः मजाः॥ ऋपीन्देवान्सगन्धवान्ममुष्योरगराक्षप्ान्‌ } यक्षभूतपिज्चाचां थ वयःप्ुमृगांस्तथा ॥ यद्‌ यदाऽस्य पनसा खषा न च्यधभेन्त ताः प्रजाः । अपध्याता भगवत्ता पहदेवेन धीमता ॥ भेथुनेन च भावेन स्तिमृशुरवितिमाः प्रनाः । अंतिङ्गं चावदर्पर्नीं वीरणस्य भरनापतेः ॥ सुतां सुमहता युक्तां तपमा छोकधारिणीम्‌ । यया धृतमिदं स्य जगर्स्याप्ररजङ्गमम्‌ ॥ १२९. अनराप्युदादरन्तीमौ शोको माचेतसं मरति । दक्षस्योददतो भारयामि वीरणां पराम्‌ ॥ ११० कूपानां नियुतं दक्षः सपिणां साभिमानिनाम्‌ । नदरीनिरिषु सर्जस्ताः पृएतोऽनुपयौ भ्रमु; ॥ ते र्षा पिभिः पोक्त मतिषएठास्यत्ति वै भजाः। पथमाञ्त् ह्वितीपा तु दक्षस्येह पजापततेः ॥ तथाऽगच्छद्धाकाठं कूपानां नियुते तु सः। अतिक्तीं वैरिणी यत्न दक्षः माचेतसोऽवहत्‌) ११२ यय पत्रसदृघं स वरिण्याममितानसों 1 असिक्न्यां जनयामास दक्नः माचेतेसः प्रमु; ॥ १३४ तास्तु दृष्टा मदातजाः स विवर्षयिपुन्रजाः । देवि; भिषदवादु नारदो ब्रह्मणः सुतः ॥ नाश्चाय वचनं तेषां शापायेवाऽऽस्पनीऽनीत्‌ ॥ ॥ १३५ णःस दं प्राच्यते पिपर करयपस्याते दृतिपः। दक्षक्चापरभयाद्धीषे व्रद्य[पस्तन कमणा ॥ यः कदयपततस्याय परथष्ठ( स्वजायत । मरानप्तः कडयपस्यह दृक्चशापभया्पृनः॥ १६७ न॒स्माह्स कदयपस्याथ द्वितीये मानसरोऽभवत्‌ । सत दि पमयुत्प्नो नारदः परमेष्ठिनः ॥ १६३८ येन दक्षस्य पुत्रास्ते हय॑न्ा इति विद्ुताः । निन्दां नाशिताः सर्वे विनष्टा न संशयः ॥ तस्योध्यतस्तद्या दक्षः शुद्ध न्णप्य वै ग्रः ! च्रह्पपद परध्छ्रल्य याचितः परमेष्ठिना ॥ ततोऽभिसोधितें चके दक्षस्तु परमेष्ठिना । कन्थाषां नारदो महं तव॒ पुत्रो भवच्वित्ति॥ {५१ तता दक्षः स्तां भादासस्यानवे परमन । तस्पाल्स नारद जज्ञं भयः वन्तो भयादपि ॥ तद्रुपश्ुलय त्रिप्रास्तं जातकात्रदखाः पनः | अषृनछन्वदता श्रं दतं तत्पाश्द््लनम्‌ 1 ` १४३ पय उञ्चः-- कथं विनाशिताः पुत्रा नास्दंन मदासना | प्रजापतिसतस्ति वे प्रजाः नानेतस्तास्मनाः ॥ सतेय्य बचन श्त्या जन्ञासासषभत शुभम्‌ । गतिच मधर्‌ वक्यं तषा सनगरा वत्तम्‌ ॥ दतपुत्राय दयन्वा मिवपापिपवः प्रजाः 1 समागत्ता महायो नार्रस्वानुबाचद्‌ ४ १४६ * पएतद्ंस्यएष्यं शगः द्वागुरसगन्धवानमनुध्यरए्यस समान्‌ ! सम नदानेतान्प्रकान्दिर्कपंदननप्रनाम्‌ । दतिख,श, ध, पुष्करेषु 1 बतयाप््ंस्वेदमोद्िजाःद । ग प.द. ध्व तयास्स्वेदनोद्धिजाः) द०। २१. ध य. ममह्योचाः। ३ सग. द. पण्‌! ज सपद, गर्पसमस्ताः १ ५ स. च. मानद्रि" ६ स. प. द. प्तेनदः) म. प्व, सा । तद. पाध्प। सध ठ श्यम्‌ ।८८।१नय्‌ पूथद्र ‹ ११द९८.परट.प्न | भेष धनः । १३ य. स. दत्य श्य प. दन्तिमद। ऋत्‌, ॥ ॥ क न न~~ ~ न= [०६५ ६६छोर १४७ १५९१-९ | वायुपुरणम्‌ 1 २३७, ( करयपीयप्रमासमै ) चालिश्षा वत यूयं चै न मनांनीय भूतलम्‌ । अन्तमूर्व॑मधशरैव कयं सक्ष्यय वै प्रजाः ॥ १४७ किच्यमाणं तु पेदिन्याः स्रष्टव्यानि तथव च } भविज्ञायेह स्रष्टव्यं अन्यया कर च स्य ॥ अरप वाऽपि बह्ुवाऽ(चाऽ)पि तत्र दोषस्तु दश्यते ॥ „ १४८ तेतु तद्रचन शरुत्वा म्पाताः सवत्ाद्शम्‌ । वायु पु सप्रतुपराप्पि गत्तास्ति व पराभवम्‌ [| १४ (1 द्यापि न निवततन्ते च्रमन्ता वाणपिश्रता! । एवे वायुपरथ प्राप्य च्रमन्तेतें महषय। 1॥ १५० स्वेषु पत्रेषु नष्टेषु दक्षः माचेतसः पुनः । वैरिण्यामेव पुर्णा सदल्नमखनृसभुः ॥ १५१ परजा चिवर्धयिप्ः इवलान्वाः पुनस्तु ते । पृेमुक्तं वचस्तत्र श्राविता नारदेन ह ॥ १५२ तच्छ्रत्वा वचनं सव कमारास्ते मदीजसः । अन्योन्यषूचस्ते सर्वै सम्यगाह पहारः ॥ रातां पदवी चेव गन्तन्या नात्र संशयः । १९४ ज्ञास पमाणं पृथव्याथ सुखं स्यामहे मजाः । शरतेऽपि तेनेव मार्गेण भपाताः सर्वतोदिशम्‌ ॥ अयापि न मिवत सयुदरेभ्य इवाऽऽपयःः ॥ १९५४ ततः प्रभति तै ता भ्रातुरन्धेपगे रतेः । मयाततो नद्रयति तयां तन्न कार्थं विजानता 1 १५५ नष्टेषु शवराधेषु दक्षः कुदोऽभवद्विभुः । नारं नाश्षवेदीति गमेव वतेति च ॥ १५द्‌ तथा तेष्वपि नषु महारपस पुरा फिर । पषिकन्याऽखछजदत्ता वेरिण्यापेव विशता! | १५७ तास्तदा भतिजग्राह्‌ पर्यये कद्पः परभुः । धमः सोपस्तु भगवांस्तयथवान्ये महपयः ॥ १५८ ,.ष्पां विसृष्टिं दक्षस्य छ्रां यो वेद्‌ त्सतः । आयुष्मान्कीतिपान्न्यः परजावां च भवच्छत ॥ इति भ्रीमहापुराने वायुग्रक्ते प्रजापत्तिवशानुङीर्तेन नाम पव्वपरितमोऽध्यायः ॥ ६५] आदितः शोकानां समखङ्ाः--५८२५ भय पटषष्टितमोऽध्याय 1 कदयपीयप्रनापर्मः ; ॥ ऋपय ऊञः-- देवाना दानवानां च दलानां चैव सहाः । उत्पतति विस्तरेणेह हदि भैवस्वोऽनतरे ॥ २ सूत उवाच- ध ~, पसम तावद्यामि निस. निवोषत । अरनधती चुपीमी रम्बा भातुस्वती ॥ == सकरा च मतो च साध्या बिना तथैव च 1 यवरपल्यो दश सेवा दूतः मानितसो लौ साध्यं पुरसु परमस्य साध्यान्ादश्‌ जशिरे । साध्या नाम महाभागावछन ददा ॥ देवेभ्यस्तान्पसंन्देवान्देवज्ञाः परिर्वक्षवे ॥ दजा बङ्ञभागिनः॥ बह्मेणो वै एुलात्ृष्ा जया देवाः मनेप्या । स मव्रररीरास्ते स्पृता मन्य तरेप्विरे ॥ न्वः ५ नि ददमरषे न्ति ख.ग.घड पुस्त्केपु । नि = _ १्खग.ङ्भ्जानवचभ्च्‌ 1२ दिशा.1ञग्‌.घ यामदिस्व । ते+ ५ ख ग.घ.दन्यदा 1 ६ख.घ्‌. ट्‌ न्न" १९ग.घ द. द्छवावै। नारनप्रा। ख र घ. ट, ^ मे ते विस्तारा, क्षापरिरि (७ मापन तुन तत्र ६१ ^ १३ . २३८ श्रीमद्धपायनमुनिमणीतम्‌ । [अ ०६६.७६-६०] ( कश्यपीयम्रजा्षगीः ) ; . दकष पौर्णमासश्च टृहयच्च रथ॑तरम्‌ । चित्तिश्ैव विचित्तिश्च आकूतिः कूतिरेव च ॥ ६ विज्ञाता चेय विज्ञातो मनो यज्ञश्च ते स्मृताः । नामान्येतानि तेषां वै जयानां प्रथितानि च. ॥ ब्रह्महापेन ते जाता पुनः स्वायंभुवे निताः । स्वारोधिषे वै वुपिताः सलयामैवोत्तमे पुनः ॥८ तामेपे हरयो नाम वैकुण्ठा रेवतान्तरे । साध्याश्च चाक्षये नान्ना छन्दजा जिर सुराः 1 धर्मपुत्रा महाभागाः साध्या ये द्ादश्चामराः । पुपर स्म अचुसूयन्ते चाभुषस्यान्तरे मनोः ॥ १० स्वारोचिपेऽन्तरेऽतीता, देवा ये वे महोजसः । पिता नाप तेऽन्योन्पमूुै चाभषपेऽन्तरे ॥ ११ किचिष्छ्टि तदा तस्मिन्देवा वै तुपिताऽहुषर्‌ । एतरेतरं महाभागान्वयं साध्यान्मयिह्य वै ॥ मन्वन्तरे भविष्यामस्तन्नः श्रेयो भविष्पतति ॥ र्‌ एदगुक्त्वातु ते सर्वे चाश्चुपस्यान्तरे मनोः । सस्माहूादश्च संधता धमास्सवायंयुगात्पृनः॥ २१ जरनारायणौ तज जक्गाति एुनरेव हि ¦ बिपधिदिन््रो यथाऽऽसीत्तथा सत्यो दरिश्च तौ ॥ स्वारोचिषेऽन्तरे पूर्वमास्तां तौ तुपितौ सुरौ ॥ ४ १४ तुपितार्ना तु साध्यत्वे नामान्येतानि वध्यते ! मनोऽनुमन्ता पणम नरो यानश्च बीर्यवान्‌ ॥ चितयो नययैव हंसो नारायणस्तथा । मवोऽय दिश साध्या वदद जङ्गिरे॥ १६ स्वायंयुवेऽन्तर पुत्र ततः स्वारोचिषे पूनः । नामान्यासन्पुनस्तानि तुषितानां नित्रोधत ॥ १७ भाणोऽपानस्तयोदानः समानो व्यान ष्व च ! चद्ुः श्रोत्रं तथा भाणः सनत ुद्धिमैनस्तया ॥ भाणापानाबुदानयं समानो स्यान एव च । नामान्येतानि पए तु तुचितानां स्ूनानि ह ॥१९ वसोस्तु वसनः पुजा! साध्यानां पलुजाः स्मृता! । परो शवथ समत्र आपभैनानरोऽनिरः॥ मत्पूपशच मभा वप्नवोऽप्रौ मकीतिताः ॥ २० धरस्य पुन्न द्रविणो दुतद्न्यवदस्तया.। धुवपन्नो भर नान्न कालो रोकमकालनः ॥ २१ सोमस्य भगवान्वची इषश्च ्रहवोधनः । रोदिण्यां तौ. सषत्पनौ त्रिपु छोकेपु विश्वती॥ २२ ५ अका = (9 ्, पारोपिकटिलात्ैव जयथन्द्रमस्तः सुताः ! आपस्य पत्रो रेतण्स्यः अमः शान्तस्यैव च 1२३ खन्द; सनत्ुपरारथ जङ्गे पादेन तेजसः । अभिपुत्रः कुमारस्तु शरस्तम्बे व्यजायत ॥ तस्य श्राखो विवा नैगमेय्र पृष्ठनाः ॥ “ २४ १.३ 9 भ (व (ष , द 3 आनिरस्य शिदया भार्या तस्याः पुप्रो मनोजवः । आविङगातगाकष्ैव द्री एतराव्रनिल्प्य च ॥ २५ भरस्य विदुः पुन ऋपिर्नानच ठु देवलः । दवी पुन देवरस्वाि क्षमावन्तौ येनीपिनो ॥ २६ चदस्नेस्तु भगिनी वरसी बक्मचारिणी । ोग्षद्धा जगल्छन्छमसक्ती विच॒रत्युन ॥ = २७ भभामस्य वया भार्या वसूनापएटपस्य ह । विन्धङमी सुतस्तस्या जात; िस्यिमजापतिः ॥ सकन सवेश्निन्पानां जिदरदानां भ्रं व्ैकिः। भूषणानां च सर्वेषां कर्ता कारयिता चमः ॥ सपा च विमानानि देवतानां करोति सः 1 मानुपाथोपजीषन्ति यस्य धिरपानिं शिदसिनः ॥ ११. ग. प. ट. -मुषोनि। र्ग. ग. ८. इ. प्मसाद ।२स प. ट. ह ाजण. च, ५.२, न्यो रान। ५१ पद. तिद) ९ ग. न्यनरोषपराम सप १०७ गप. ए. हन्या रनस्^।८ गप. कृ. भिः पूत शकु ए्व्जत मुरपृतत्‌ । स ९ग. व च स्-यपमेरप्था न्प द पदे ११. ६ अन. {२4-9 ¢ ~~ 9 म कः १९९. ग. प, ६. नी मुगल मस्व वस्यः । 33 पग प, 'रवरन्ष््ट । चम । १५ प्र दिदरर 1१९ ग. ग. पस भ ष्नण्टा षम्‌") (न~ + ~ [भ०६६-छ०९१-५४] चायुएुराणम्‌ । २२९ ~ ( कद्यपीग्प्रजाषएठगः } विश्वे८श्व)देवास्तु विग्वाया जज्ञिरे दश्च विश्रुताः । कतुदक्षः, भ्रवः सलः कालः कामो पनिस्तथा फुरुरान्प्रभवाधव रोचमानश्च ते दशा 1 पमपुत्राः स्पृता छेते विश्वायां जब्िरे श्चुभाः ॥ ३२ मरत्वतथां तु मखतो भानवो भासुजाः स्पृताः 1 मुद्ूताश्च पृष्ूतायां घोषं कम्वा व्यजायत ॥ ११ सक्ररपायां त॒ संजज्ञे विद्रान्संकटप एव चं । नागवीथ्यस्तु जाम्या च पथत्रयसमाभिताः ॥ १४ पृथिवीविषयं स््रमरेन्धत्यां व्यनायत । एष समैः समाख्यातो विद्ान्धर्मस्य शाश्वतः ॥ ३९ यषटरताभैव तिथ्यशथच पतिभिः सह सूत्रतः । नामतः संपवक्यामि छरवतो मे विषोपत ॥ ३६ अप्नर्योतरविभागश्च नक्षचाणि समौस्तः 1 पृदूदाः सवनक्षत्रा अशेरात्रविदस्तथा ॥ १७ अदोरात्रकरानां तु पट्शतीदययथिका स्वता । रवेगेतित्िशेपेण सेषु कऋ्तुमिच्छतः ॥ १८ तवो चेद्‌ विद्वां तिथिमिच्छन्ति पसु । आवेरेयेपु कालेषु योज्यः स पितृदानतेः॥ ३९ सौदरः सायेस्तय पिण्ठ्यत्रास्तव एव च ! आप्योऽथ वैश्वदेव ब्राह्मो मध्याहसंिता॥४० भाजापदस्तथा रेन््स्तयेन््रो नि तिस्तथा । वारण तथाऽयम्गो भौगाख्यापि दिनाभता॥ पते दिनपुदतीश्च दिवाकरविनिपिताः । दोकच्छायाग्रिशेपेण वेदितव्या; परभाणत्तः ॥ ४म्‌ क्रैज।म्तथ।ऽदिश्रश्च एषा हि यपदेवतताः। आप्रेयश्बापि चित्नेयः भाजापत्यस्तयैव च ॥ ४१ ब्रह्म्षीम्पस्नथाऽऽदित्यो वारईस्पत्योऽथ वैष्णवः । सावित्रोऽय तथा त्वष्ट वायव्यभ्ेति संग्रहः एकराग्रिमृहर्नाः स्युः क्रमोक्ता दश्च पश्च च । इन्दोगैदयुदया हेया नालिका; पादिकास्तथा ॥ कालाप्रस्थास्त्विमास्तवते पष्टूत देवताः स्परताः ॥ ४९ सवेग्रहाणां जीण्येच स्थानानि विहितानि च। दक्षिणोत्तरमध्यानि तानि विधाचयाक्रमम्‌ ॥ स्थानं जारद्वष मध्य तथैरावतपुत्तरम्‌ । वैश्वानरं दक्षिणतो निर्दिषएटमिह त्छत्तः ॥ ४७ १ ~ अध्विनी ृत्तिका यास्या नागवीधिरिति स्पृता । पृष्पोऽछपापुनर्वम्‌ वीयिरैरावती मता ॥ तिन्लस्तु बीययो देता उत्तरो माम इच्यते ॥ ४८ १६९ 1 एरयोचरे फारुन्पौ च मघा चेवयभीं स्पृता । हस्तचित्रे तथा स्वाती गोवीथीलभिशव्दिताः ॥ ज्येष्ठा विशाखाऽनुराधा वीथी नारद्वौ स्पृता । पएततास्तु बौययस्तिघरो म्यमो माग उच्यते ॥ मे चा्ऽपादे दे चापि अजनीध्यमिदान्दिना । भर्वणं च धनिष्ठा च गार्गं ्रताभिपक्तथा | षवानरी सादरे रेवती चेवं कीर्तिता । स्मृता बीथ्यस्तु तिन्लस्ता भर्गो य॑ दक्निणो बुः ॥ सप्तात्र याः कन्या दुक्षः सोनाप त्प द्द्‌ । सवा नक्षत्रनाग्न्यस्ता ज्योत्िये चैव कीविताः॥ ताप्तामपदलयान्पभवन्देप्तन्पामेततजक्ा ॥ कर १ ९ यातु दोपास्द्‌] कन्पाः मरतिजग्रा्‌ कयपः । चतुरा मदामागाः सस्ता लोकात; प ~ १ क, प्तय] मद्त्वन्तोगः। र्ग. प इ. च । नददोप्यस्न भष. ग. प. ट. प्रवि 1५ गप ठ. "मामितः! \ स. स्मताः॥ ० प, रु. , दतवस्यामजा" । ८, तत निन्य । तथ ९ प. न्तः चद सपन १० य शः सर्पप्त। प स्यराः। तेः।<स.ग. १३ घ. भमरत १८ य. प्तीश्मूना। १५. 'पन्यु। १६९ स. प्‌. ड्‌ पमी पर १२स. घ. माग्यश्ाण ग्दारिष्तर 1 9्य स.थ.च्द-यषः 1 ३९यद पमृ। १५ स ग. प. कयो. भ + ए. 1३१ ध, मन्यन म्यभवन्कत- ॥ भ ॥। २४० भ्ीपदेपायनयनिपरणीतम्‌ । [ भ०६६छो०९५-७९ ] । ४ ( कड्यपीयप्रजासमेः ) अदिति्दततिदनुः काछा अरिष्ठ सुरसा तथा 1 सुरभिर्विनतां चैर ताघ्रा क्रोधवशा इरा ॥ कनि परमः मरनास्तासां निबोधत ॥ १८५५ चारिष्णनेऽन्तरेऽसीते चे द्वादश पुरोगमाः । वैङुण्डा नाम ते साध्या बभूवुधाशुपेऽन्तरे ॥ द्द उपस्थितेऽन्तरे छ्यस्मिन्पूरनवैवस्वतस्य ह । आराधिता ह्यदित्या ते समेत्याऽऽहुः परस्परम्‌ ॥ ५७ एतामेष महाभागामरदितिं संमविङय वै । वैवस्वतेऽन्तरे हस्मिन्योगादर्धर्न, तेनपंः ॥ ५८ गच्छामः पुत्रतामस्यास्तंमः श्रेयो भदिष्यति । अदिर्द्यास्तु परसूतानापादिलययसं भविष्यति ॥५९ एवगुक्त्वा तु ते सवै चाभ्ुपस्याऽन्तरे मनोः । जरि द्रादश्ाऽऽदिद्या मासै चातकहयपारपनः दातक्रतु विष्णुश्च जङ्घाते पुनरेव दि । बेवस्पतेऽन्तरे शसिमिश्नरनारायणौ सरो ॥ ६१ तेपापरपि हि देषानां निधनोस्पत्तिरुस्यते । यथा सूयेस्य रोकेऽस्मिश्रदयास्तपयावुभौ ॥ भजापतेश्च विष्णोश्च भवस्य च पहात्पनः ॥ ६५ मष्ठानुश्रावके यसाच्छक्ताः दब्द्रादिलक्षण । अष्ल्मकेऽणिपाय च तस्मात्ते जक्षिर स॒राः॥६३ इत्यप [षय रागः समयाः कारण स्पृतम्‌ । ब्रह्मशापेन संभृता जयाः खायमतरे जिताः ॥ ६४ स्वाराचिपे धरै तपिताः सत्याभ्रैवोत्तमे पुनः 1 तामसे दरया द्वा जातावधारप्णवतुव्‌ ॥ वैकुण्यवराक्षुपे साध्या जरिता सा्रते पनः ॥ ६५ धाताञयमा च पत्र्च वरदणाऽशो भगस्तथा । इन्द्रो परिवस्वान्पूषा च पजेन्यां दशमः स्प्रतः ॥ ततस्त्वष्टा तता वरिष्णुरनघन्योऽनघन्यजः 1 इत्येते दादशाऽऽदिल्या; केशयपस्य सूताः स्मृताः सुरभी कदयपादुद्रानेकादश्च विजि । महादेवप्रसादेन तपसा भाविता सत। ॥ . ६८ अङ्गारकं तथा सपं निरति सदसस्पतिपर्‌ । अञेकपाददिदुष्नरूषवेतं ज्वरं तथा ॥ „ ६९ शुन चनश्वर्‌ यरय कपार चव विद्धतम्‌ । दृषानेकाद शतास्तु स्द्रांख्िभुबनेशधरान्‌ ॥ तपसा तेन महता सुरभी त्ानजी जनत्‌ ॥ * ७० तता दुददतरावन्ये सुरभी दे व्यजायत । रोददिणी चव रद्रामा न्यारी च यश्चस्विनी | ७१ रष्टूण्या ज्ञर्‌ कन्याव्तक्ता रुकविश्चताः । सरूपा ईंसकोला च भद्रा कामदुघा तथा ॥ सुप्र कामदुघा तु सुरूपा तनयद्रयम्‌ ॥ ७२ उसकखा सूमाहूपा भद्रायास्तु व्यजायत 1 विशुतास्तु महाभागा गन्धवां वाजिनः; सता ॥ चः्रवास्तदा जाताः खेचरास्ते मनोजवाः । सेताः कोणाः पिषद्वाश्च सारङ्गा दसितिाईुनाः॥ र्द्रा देबोपवाघ्ास्ते गन्धर्वोनयो हयाः ॥ ५.४ चूषा जङ्ग सुरभ्यास्तु भीमांधन्द्राभसुभभः । # द्रपो दक्ष इति ख्यातः कण्ठेमरिद्रखपभः ॥७६५ २ इदमर्धं नादिति क. पुस्त । १ ग. घ्‌. द. ददेनुर्वाचा नाण्िनायुधप्तया । २ ख. घ. ट. न्ता त।प्रा मनिः कारव । ३ क, पटुमुः। ग च- ट. दुमा च चायाना प्र 4 ५ स. ग. घ. इ, "रिष्णावन्तः | ६ क. "न येतद: । छ. श सेजता । ग ॥ ७, घ, इ. स्तत्त न्न" 1 < स. ग. प. रू. द््यायां प्र 1 ९स. द. न्न वश्वरं भयु कापा च ॥ १०. ग.प, द. 'रनिस्नानः। ११ प. प. द. रमि व्यः । १२ ख.ग..घ. ड. मन्धर्थ च। ४२ गद. ट, हंतली । स. घनदमकादी। १४ र. ग. च, र, ददे भोमटग्धात्‌। १५ क. दृपमूपीन्भः । १६ ष, यप्लन्व जानयः । वरि। १५२. सना" 1 { भर९६छा०७६-९८] बायुप्णमर्‌ 1 १४१ (केषुयर्पायप्रनासण. } सग्वी कड्मी यकत्तिपानपरतटयमंभवः । सुरभ्यनुमते दत्तो ध्वनो माहेन्वरस्तु ७६ इ्येने करयपसुता रद्रादिलखटः प्रकीतिताः । धपपुत्राः स्पृताः माध्या चिन्वे च यक्षवस्तथा ॥ अगिएटनेमिपत्नीनामपलयानीह पोडन । बहुपुत्रस्य विदुषश्चतस्रो विघुत्रः स्मृताः॥ भत्यङ्गिरसनाः रेष्ठ ऋचो बरह्मपिमक्कृतः ॥ ७८ फृढान्वस्य द देवर्पदवपरदर्णोः स्मृताः । एते युगमदृखान्ते जायन्ते पृनरेवे डि 1! ७९. च देवमणा विवास्त्र्याल्िगच्च च्छन्दनाः 1 एतेपामपि देवानां निरेधोत्यत्तिरुच्यते ॥ ८ यया सृस्य टोकेऽसिन्वुद्यास्तमयाबुभौ 1 एते देवनिद्ायास्ते संभवन्ति युगे युगे ॥ ४४ अद्देपस्तु खद रषये देवसायु {ननता ( न श्क्यपील्वरं ज्पतुपरश्व्येण ठपनस्थतम्‌ ॥ २.८५ एकात्मा स न्धा भूत्वा सपाहयति यः अरजा; । एतषा चत्रयाणातु विचरन्यन्तर्‌ जनाः ॥ जिज्ञासन्तः परीक्षन्तः शक्ता पावितः । इदं परमिदं नेति वदन्ति भिन्द शिनः ॥ -१७ यातुधानान्विहन्येताः पिज्ञाचा्यैव तामसान्‌ । एकत्वेन पृथक्त्वेन स्वयं मञ्पैवनिष्ते ॥ ११८ गुणपात्रासिमकराभिस्तु तुमिर्मोदयन्मजाः । तेप्वेकं यजते यस्तु स तद्‌! यजते त्रयम्‌ ॥ २१९ तस्मारेदाक्लय ह्यते नरन्तय उ्यब्रास्थतएः ( तस्पान्पृयच्छ््वमरईषवस्ख्या सख्यामनामत्तम्रू | एकसत्रे चा वहुतरं वा तेषु को ातुमहति ॥ १२० यस्मराच्छष्रा्ग्ह्वीते रसते चे ते मजाः ! गुणार्पङ्स्वान्रे सस्ये वस्मदेकः स उच्यते ।॥ १२२१ कै इदमद नास्ति क. दुसूतके । , ९ १गचघ. ड तात्वनप्रदफाम्धरः। रस य घ, द. नार्यादि कारोऽवभ्या क'। ३ ग घ. ड, स्वय अवालन्लनि। “ख प ट दुमास्पन्न्य स धक ह प्रवी" 1 ६ "योकाथ्यद्‌ ७ दढ रण्यादि" । <स, धट. "तसः । त"! रसय. कप च च्य 1 ५०ग दक्सा । ११ ग. उ. रूप्यः । १२. ग. शति सौभश्यभि 1 प. "ति त्रुषन्तो मित्नदतीना. ।या' 1 १३ (क्सस्चः। १४त.ग ट सप्र [.अ०९६-छो० १२२१४३६] . वायुपुराणम्‌ । । २४३ , { कववपीयभरजासर्म. ) ख व्र्माणमिन्ं च लोरुपागानृपीन्देनेन्‌ । देवं तमेकं बहुधा प्राहुनरायणं दिनाः १६२ माञ्पल्या तनुर्या च पतूर्याः चु वैष्णवी । मन्धन्तरे च कस्ये च आयर्तन्ते एनः एनः ॥ १२३ भस्ःज्ञो अ(हयोपि चाऽऽनेप्य विभजेद्रिखनुग्रहात्‌ । तेजसा यश्चसा बुद्धचा शरुतेन च वलेन च ॥ जायन्ते तत्समाशैव तानप निबोधत ॥ १२४ राजस्या ब्रह्म्णोऽनन मरीचिः करहपपौऽभवेत्‌ 1 तामस्यास्तस्य चांगेन कालारमा सद्र उच्यते साद्िक्या प्रपान यज्ञि विप्णुरभृत्तद्‌ा ॥ १२५ त्रिपु कायेषु म्यैता व्रह्मणस्तनवंऽइनाः \ कारो भृत्वा पुनयापसौ द्रः सदरैते प्रजाः॥ १२द समाक चेव कस्पानते सक्तरसिमिदि वकरः । भूत्वा सचतकादिलो छोकाद्चीन तदा दृन्‌॥ १२७ विष्णुः म्रजाऽनुग्धाति नामरूपविपर्वयैः । तस्यां तस्यामवस्थायां त््दुस्पाद्य कारणम्‌ ॥ १२८ सररद्रिक्ता तु पा मोक्ता ब्मणः पौरुपी सुः । तस्यां शेन मिजक्ते स इह स्वार्यभुरऽन्तरे ॥ आलयां मनसो देव उच्पन्नः भर्थमे वियः ॥ १२९ ततः पनः स यै देवः भर्ते स्वासेचिपेऽन्तरे ! हुपितायां सुप्प नितस्ठपितैः सह ॥ १३० आओत्तमे चान्तरे चैव तुपितस्तु त्रिदः सि ष । वद्वातिभिरुतन्नो वशशवतीं दरिः एनः 1 २१३१ सल्यायाममयर्सल्यः स; सह सुरोत्तमैः । तामसस्यान्तरे चापि सेमा पुनरेव दि ॥ मर्यायां दरतिमिः सार्धं दस्रिव वभूव इ ॥ . १३२ चारिप्णयेऽन्वरे चपि दरस्दिवः पुनस्स ध: 1 पिङ्ण्यायामजो जज्ञे दयावन्तः सद्‌ ॥ 4 =. 1; 9 [५ ~ येङ्ण्ठः ख एनरदेवः संप्रति वा्षवेऽन्तरे ॥ १३१ धर्मो नारायणः साध्यः साध्यः सह सुरैर्धष्‌ । स तु नारायणः साध्यः प्रतत ्रैवघ्यतेऽन्तरे ॥ मारीचात्तदयपाद्िप्णरदिां सेवभूव इ } त्रिभिः क्रमरिमाछीकाञ्जित्वा विप्टरर्मम्‌ ॥ ॥ भ्यपादुयदिन््राच देवेभ्य्यव्र स ममुः | इसेतास्तनवस्वस्य व्यतीताः सप्न सपु ॥ न्यन्तरेप्वत्तीरेष भिः सरक्ताः मः ॥ १३६ यस्पराद्रिएमिदं सतं वापनेनेह जायता 1 तस्पात्स यै स्मृतो चिष्णप्रिगेरधीतौः भवेनाद्‌ ॥ १३७ इवयेद्र्णशव वावनस्य मदत्मनः । पकं च पृथकत्व च पिरिषटसवं च कतित ॥ १३८ देवतानािदंरोन्‌ नान्ते परासु दकाः । तानां तास्तेनपा इछा श्चगेन च परेन च ॥ जायन्ते तत्समावे ता व तेपामनुग्रषद्‌ ॥ १३९ य्यद्वितिमस्सच्वं शरीपदूाश्नतमेव वा । तततदरेवावगन्छभयं विष्णोसतेनोऽरतंभवप्‌ 1} २१४ सपं जापततेऽ्येन केविदिनछन्त मानवाः । तनोऽषे परनन्तीपमन्पोन्प्चिन जायते ॥ १६ ° एवं विगदुमानाप्े द्य तान्य वरवन्ति इ } यप्पान्न गित्रे भेदै मनसदेनसथ इ ॥ ७ वस्पादग्रदमतेपो पेतरशापते भवन्तु ॥ र पएकरन्‌ मुगल व वहा मववीरः 1 पुना मस्वाच वदषा व याय वदु भले मत मः ॥ १४३ पनस्त मः } १४३ व * नादय क. एस्लद्चे । ५५१. निम चद् दर्रा १११ प द. एचः र ;-----*------- ( यर्दा १६ निम । १ क = ५ ४ (५ क क ख, दन्‌ 1 वि. कग. १ परसवः चपः म्‌ 1 पकुशनगनमौ ङ १३०९ श व ९ ग. प- ड. दयायाः कि न १३फ धर. (नाः। प [र 4 (व २४४ शरीद्रेपायनघुनिपरणीतप्‌ -- [अ०६६.६०छो ०१८१५२१६] ८ कदयपीयप्रजातमैः ) , तरपास्सुपनषो मेदाञजायन्ते तेजसथ इ 1 मन्वन्तरेषु सुपु मरना; स्थावरजङ्गमाः ॥ सगौदौ सष्दुपनात्तिष्न्तीद गप्तया ॥ १४२ भरति प्रप्ते तु कस्पान्ते र्दः संहरति प्रजाः । जायन्ते मोहयन्तोऽन्याकीन्वरा योगमायया ॥ देश्वर्येण चरन्तस्ते मोदयन्ति यनी श्वराः । तस्पाद्ोपपरचरिपु युक्तायुक्तं न विद्यते ॥ १४५ भूतापुवादिनो दुष्टा पथ्यस्था सूतभाविनः । भृतापवादिनः चक्तास्यो वेदाः पवादिनाम्‌ ॥ # परीक्ष्यो न रहति शृहाति च भिषर्य॑यात्‌ । ददपूदरशरुतसाचच भवादाचैव खौ किकात्‌ ॥ चतुभिः कारणैरेभियेथातखं न विन्दति ॥ १४७ प्वंपर्थान्तरे न्वैस्ताः काखन्तरगता अपि । तेनान्यत्सन्तमप्यर्य दपा मतिषद्यते ) ॥ ६४८ दशाना इन्यभूता या गुणमतस्ततप्‌ यः 1 कमणा महता करत्‌ अभिजालया च या महान्‌ ॥ श्चुतङ्ञः कारणरतवताभः पारक्त्यत ॥ १२९. अशश्शक्तरएा नननाति दुत्रताः प्रविभागशः ! इप। चाद्‌एहरन्लयत्र छक यगश्वर्‌ प्रति ॥ १५० आत्मनः प्रतिरूषाण परषां च सदखद्ः । कुयाद्यागवल प्राप्य तेश्च सवः सदाऽऽचरत्‌ ॥ १५१ आकपाद्विपयांतरैव तयेषोग्रतपरथरन्‌ 1 संहरेच पूनः सवीरपुवनेजो शणानिव ॥ ५ इति श्रीमहापुराणे वायुप्रोक्ते गुणनैरन्तर्ये कदय पीयग्रजासो नाम वद्षार्तमोऽध्यायः ॥ ६६ ( ॥ आदितः शोकानां समघ्वज्काः-- ५९७७ अथ सप्तथष्टितमोऽध्याय । वदयपोयपजातरम. 1 अडपय उचुः-- ॥ ५ ^ एतच्छरत्वा वचस्तस्य तैमिपेयास्तपरिवनः । पमस्छरपयः ष्ठं वचनस्य यथाक्रमम्‌ ॥ # सप्नसिविह कंथ देवा जाता मन्वन्तरेष्मिह । उन्द्रविप्णुमधानास्ते जदत्यास्त्‌ महौजसः ॥ एतस्मि नः सर्वं निस्तराद्रोमदर्षण ॥ & एवयुक्तस्तदा सूतो विनयी ब्रह्मवादिभिः । उवाच उद्तां श्रेष्ठौ यथा पृष्टो महार्पभिः।॥ ३ सूत उवाच-- जह्मणो वं गृखरात्यृष्टा चथा देवाः मनजेप्रया 1 स्वे मन्त्रशरीरास्ते स्मृता मन्वन्तरेष्विह ॥ ४ द्रोश्च पाणमास्श्च वृहययच रथन्तरम्‌ ॥ आक्नः भरयमस्तपा ततम्त्वाहूतिरेवे च ॥ ५ वित्तिथेव स॒वित्तिश्च आकुति; कृततिरेन च । अभीएस्तु चतो ज्ञेयः; अधीनि्रैव वर्तः ॥ पिन्ञाति्व विज्ञातो मरनवीये च दादश | ष न~ ~ ~ ॐ इदमर्धं नासति क पस्तर । १ ६, परिक्षयो । रग दीक्षायो। रीक्षयान।३ख न्यस्ता कालान्तरणतामपमि । घ. न्यस्ता ज्ञजेत्तरण सतामपि । ट. न्यस्ता कलारन्तमत्तापभि 1 = क दर्शना (५ क.मनता | ६ ख. ग. ध. ड, रृचस्तेनगु> \ [कूपन श्रि < ख, ड, पद्विरच्चते। विः ~ ------~-~---------------~---~~- भ [ि०६७छो ०७-३२ ] वायुपुराणम्‌ । २४५ ८ कद्यपीयप्रजाक्गः ) तेयो द्ादशपुत्रखच यथाब्देन समाजयेत्‌ । तं दृष्टा चाच्रवीवत्रह्मा जया देवानसूयत ॥ = ७ दारमिदहोचसंयोगेमिज्यामारमतेत्ति च । एवमुक्त्वा हु तं ब्रह्मा तत्रवान्त्रधीयत्त ॥ . ततस्ते नाभ्यनन्दन्त तद्वाक्यं परमेष्ठिनः । सन्यस्येह तु कमाणि वाद्मनःकमजानितु 1 ९ मष्येवावतिन्ते दोपे दृष्टा तु कर्मसु । क्षयाविशययुक्तं तुते दृष कमणां फलम्‌ ॥ १० छुगुपपन्तः भ्रति च निस्तन्द्रा निमेपाऽभवन्‌ । अस्स्व काड्न्षमाणास्ते विरक्ता दापद्‌ारानः॥ अर्थं धं चकरापरं च दित्वाते चे उ्यरसिथताः । पौरुष ज्ञानमास्थाय तेजः स्षप्य चाऽऽस्यताः तेषां च तमभिप्रायं ज्ञासवा व्रह्मा चक्रोप्‌ ह। तानव्रच॑ तदा च्या निरुत्सादान्पुरानथ ॥ १३ प्रजार्थमिह यूयं वै अजासषएठाऽस्मि नान्यथा । म्रसूयन्वे यजध्वं चेत्युक्तवानस्मि यत्पुरी 1 १४ यस्माद्राक्यमनादृस्य मम वैराग्यमास्थित्ताः । ुगुप्पमानाः स्वे जन्म सतातिं नाभिनन्दथ॥ १५ ८ कमण च छृरो न्पासः दएतस्वािका ङ्य दस्प््चूयमन्पदल समपतक्खस्तु यास्यथ ) ॥1 ते दघ्ना ्रह्मणा देवा जयास्तं वै भस्तादयन्‌ | क्षमास्माफँं पदादेव यदज्ञानाच्छृतं चिमो ॥ १७ भरणिपद्य सादुमयं व्रह्मा तानव्रथीत्पुनः ! लोके मयाऽमनुज्ञातः फः स्थातन्त्यपिंहाईति॥ १८ मया परिगतं स्थं कथमच्छन्दतो मम । प्रतिपत्स्यन्ति भूतानि शुभं वा यदि वाऽशभम्‌ ॥ १९ खोके यदस्ति किचि सैच्ासच व्यवस्थितम्‌! बुद्यारमना मया व्याप्तं को मां लोकेऽतिसंधयेद्‌ भृतानां तकित यच्च यचाप्येपां विधारितम्‌ । तथा तरिषारितं यचच तरसवं विदिते मम॥ २१ मया स््थित्तयिदं सर्वै जगर्स्यात्ररजङ्कषमर्‌ । आत्ामयेन तस्पेन क्यं छु पिदोर्सदहं ॥ २२ यस्माचादं वित्तो वे समाथेगिह नान्यथा । इह करप्राण्यनारभ्य कामे छन्दाद्विम्राह्यत ॥ २३ परिभाप्य ततो देवान्जयान्वै नषएचेतसः 1 अत्रवीत्स पुनस्नान्प धृतान्द्ण्डे पजापति; | २९ यस्मान्मामेभिसंषाय सन्यासो बः कृतः षरा । यस्मारपत विले यत्नो हपारस्तवेप यः कृतः ॥ भबिर्ताऽतः सुखोदर्क देवा मावेषु जायताम्‌ ॥ २५ आरमच्छन्देन वो जन्म भचिप्यति सरोत्तमाः 1 मन्वन्तरेषु सेगृहढाः पर्यु सर्वे गमिष्यथ ॥ २६ मेवस््रतान्तपु सुरास्तथा स्वायंभुवादिषु । तान्न्नात्वा ब्रह्मणा तच शको . गीत्तः परातनः ॥ नरया वद्र ब्रह्यचय भसूतिं भ्रद्धमव च । यने चतवतुद्नि च एषापष.तु वताम | सदि स्म विरजा मूला वसतेऽन्पप्रश्सया ॥ २८ सएव छकमुक्त्वातु जवन्दिव्रानयाव्रवत्‌ } चव्रस्वतेऽन्तर्‌ऽत्ताते मत्समापपिदेप्यथ 1 २९ ततो यूयं मया सार्धं सिद्धि मौप्स्यथ शाश्वतीम्‌ । एवखुकत्वा तु तान््रह्मा तत्रैवान्तरधीयत । ३० ततो देवास्िेभूत द्वरे दयऊुतोभभाः । भपन्ना अणिप्रायैय युक्ता योगवलान्वि्ताः ॥ ३१ ततस्तेषां तु सस्तन्वस्ताऽभवन््राद्‌ व हदः । नया इति समास्या नावाशरोदयिसनिमाः ॥ क एतदर्ेस्यान इद्मर्थम्‌-ेयो द्रुत. पश्र्देन सामाज्येप्यजादति ख ग, कोको घ. पृत्तके । प्ख ग. ध॒ ड. पुस्तकेषु 1 +~ नासत्यं १. "गनिध्यापा ।र्ल.ग धं. ट द्टन्त दो ३ क. जल्लकाः। ग्व, द. अ मजाऽन्यथा १५ क "स. ५व जयध्व | क ध, दुधि । म।७ क. सत्वा त इ ८ प्रमद्विके 1 ९ग. समाति घः 1१०ख.घ. ट. प्तादःस 1 एच्कन्यं ॥ < ख. यध. तु| भदक. यादेव 1 १४. गति । १५ क्‌. ग. द्‌ दानवा । १२ क. कोर ट्टा भवम्‌ (५०११९ ख.ग, च. ह, न्ता कष्टः । \ २४६ ~ श्रीपद्ेपायनपुनिभरणीतम्‌-- [अ०९७ छो ०१२१-९४] ८ कश्यपीयप्रजासगेः ) तततः स्वाययुवे तास्मन्छग ते जज्ञिरे सुरा । अनितायां सचे पचा अनजित्ता दादज्ञारमकाः ॥ विवय मुनयश्चव्‌ क्षमा नन्द्‌[ऽन्ययस्तथा । माणाऽपानः सुधामा च क्रतुञ्ञाक्तन्यवास्थताः ५ इत्येते मानसाः सर्वे अजिता द्वादश स्मरताः ॥ षठ तेच यते सुरः सार्थ यज्ञभाजस्तदा सताः । स्वाययुतरऽन्तरे पूपं ततः स्वासोविमे पुनः ॥ दुपित माप ते ह्याप्तमाणारूया यक्ञियौः सराः । पनस्ते तपित देचा उत्तमे त्वन्तरे स्वरयम््‌ ॥ चुपतायां समुत्पन्नाः पनः पुत्राः स्वरोचिषः ६५ उत्तमस्य तु ते पुत्राः प्ल्यायां लङ्विरे शुभाः । तह सत्याः स्पृत्ता देवा उत्तमे चान्तरे तदा॥ अभृवन्यज्ञभानस्ते तृतीये द्वापरान्ते । ते तु स्याः पुनदुवाः संप्रपने तामतेऽन्तरे॥ ३८ हैषा ये तपस्त पुत्रा जज्ञिरे द्वादशैव तु । दरयो नाम ते देवा यज्ञभाजस्तथाऽभवन्‌।॥ ३९ तस्ते हरयो देकः प्रापे चारिप्णयेऽन्तरे 1 वेदकुण्डायां ततस्ते चै चरिष्णोर्जकगिरे खराः ॥ वेकुण्ठा नाम ते देवाः प्श्चमस्यान्तरे मनोः ॥ ४० ततस्ते वे पृनदेवा वैकुण्ठाः प्राप्य चाक्षपम्‌ । साध्यायां दवादश सता जज्षिरे धर्मसूनवः} ४१ ततस्ते वं पुनः साध्याः संक्षीणे चाक्षपेऽन्तर्‌ । उपस्थिते मनोः सर्म पैव्रस्वतस्य ह ॥ ` ४२ आच्च चतायुणप्ख प्राप्न चवस्वरतस्य तु । अरीन साध्यास्तैऽदिदयां मारांचा्फदयपानपुनः 142 भङ्गिरे ददशाङऽदिलया वतमानेऽन्तरे पुनः । यदा तेते सयत्पननावा्षुपस्वान्तरे मनोः ॥ च्४ ततः स्वायमुषे साध्या जकर दादक्ामराः । प्वमाया जपापस्ते वे शापात्समभवेस्तदा ।॥ ४५ य इमां सप्त्भूतिं देष्ानां देवशासनात्‌ । प्ठेयः श्रद्धया युक्तः प्रयवावं न गच्छति ॥ $ , इयता भृतयः सप्त जयानां सप्तलक्षणाः । परिक्रान्ता मपा चाद्य फ भूयः श्रोतुमिच्छथ ॥ ४७, ऋपय.ऊचुः ~ दंल्यानां दानवानां च गन्पीरभरत्तसाम्‌ । पर्पमूतपिश्चाचानां परूनां पक्षिवीरुयाम्‌ ॥ उत्पत्ति" निथनं चैव पिस्तरा्थयस नः ॥ ४८ एवमुक्तस्तदा स्रत उवाच पित्तत्तमान्‌ ! दितेः पत्रय जक्ने कश्यपादिति नः श्रुतेम्‌ ॥ ५४९. कतयपस्याऽऽत्मनी त वे सर्वन्पः पूवज स्मरती । सौव्येऽदन्यतिरातनस्य कदयपस्य)ऽऽ्वपेोयिे ॥ दरप्यकारेपुनाप्‌ प्रथप्‌ दुलिगासनम्‌ । दिया गमादिनिभसत्य तनाऽऽसीनोग्चसंसदि ॥ दिरप्पकक्षिपुस्तस्माक्करमेणा.तेन स स्मृतः ॥ ५१ ऋषय उनचुः-- दिरण्यकतिपोनम जन्म चेव गदात्मनः 1 प्रभाव चैव दैत्यस्य विस्तरादड्दि नः मभो॥ ९५२ मून उत्राच- ॥ कदपपस्या्यमेोभरयण्यो म पुष्करे पुरा \ कपिभिदुवनापिश्च गन्यैदैरप्ोपितः ॥ ९३ उल्ल विषिना ख्याना यपाविपि । जसनान्युण्ृसनानि काखनानि तु प्च चै॥ * अध दविर: ५१. रण नरः 1 रि । प. शदागराः1 ९) २ सध. च गनः रकिः दिपितिः। 1 ३१.६ न्ताः 1 प्टार्वोिः म्‌ 1 भ्य. प, ड्‌ वादु 1 दष. यकिधः। {नप्‌ स्यरस्पःषुं । ५७ ग. रध्या कये पय, द शुग्या । १० त. र पूवा ११य द्‌ गरक | १२्पा. ग. ए, याव्‌? थ १ > {अ०९७छो०९4१-७4 ] चायुपुणणम्र्‌ २८७ ( कश्यपीयप्रजास्ता. } कुशृतानि चीण्यन्न कूचे फलकपेव च । युरूपस्िजय चारस्तां तान्युपकरपयत्‌ ॥ ९९ शुभं ततऽऽ्नं यच्च हातुरय मक्रास्पततम्‌ । हिरण्यय तथा हदञ्य दिव्यास्तरणसस्ठतम्र्‌ ॥ ५६ अन्ततत्नीं दितिं पत्नील्ल सप्रपागता । द्र ववंप्तदस्ताण गभस्तस्या अवतत ॥ ५७ "सतु गर्भो बिनिः्टल मातु उदरात्तदा 1 उपक्रष्ठास्नं यन्तु दोतुर्े दिरण्मयप्‌ ॥ निपाद स गर्भोऽत्र तत्राऽऽसीनः शशंस च ॥ ५८ आरूपोनवन्वमान्येदान्महपिः कारयवा यया । ते दद्रा मुनय स्तस्य नामाङुवस्तु तद्विषम्‌ ॥ ५८ दिरण्यकदिपुस्तम्माच्कपेणा तेन विश्रुतः 1 दिरण्पाप्नोऽनुनस्तस्य सिंहिका तस्य चासुना ॥ रदो; सा जननी देवी विप्रचित्तेः पर्हः ॥ ` ६० दिरण्वकदिपुरदेलयश्चचार परम तपः । शरत वपतदस्राणां निराहारो द्यषःरिरः 7 ६१ त ब्रह्मा छन्दयामास दर्यं वुषटो वरेण तु । सवमरत्वं किमिशषपः स्यमूतेभ्य एव च ॥ योमादेवान्पिनिर्मल सवेदेत्रत्वमास्पितः ॥ ६२ दानवा्रासराश्रैव देषा; समा भवन्तु वं । मारतेयन्णदेश्वयमेप मे दीयतां वरः ॥ ६३ एवयक्तोऽय व्रह्मा तु तस्म दा यथेप्सितम्‌ । दा तस्मै वरान्दिव्यांस्ततैवान्तरषीयत .॥ ददिरण्यकरिदैतयः श्छेक्रमातिः पुराः ॥ | ६४ राजा दिःण्यकदिषुा यामाशां नियेवते । त्यै तस्वै दिते देवा नपध्रङ्मदिभिः॥ ५ एव॑ममावो दैत्येन्द्रो दिरण्यकिषुद्विनाः । तस्पाऽऽसीन्नरसिहः स विष्णुषैलुः पुरा किक ॥ 33 ४ न्चसतु तेन नििननानाद्रुष्का नखाः स्पृताः ॥ ६६ दिर्ण्याक्षसुवाः पच विक्रान्ताः सुमहावद्ाः । उच्छुरः बरकनिश्रैव काठनाभस्तयैव च ]] ६७ महानाभश्च भिन्रान्तो भूतसं्तापनस्तथा । दिरण्याक्षमुता दयते देधैरपि दुरामदाः ॥ ६८ तेषां एच पीना वोडियः स गणः स्मृनः । णतं तानि सदत्नाणि निदतस्तारकामये ॥ ६९ देरण्यकनिपोः पुतरा्ल््ौरस्त मदावलाः 1 अडादः पूतरनस्तेपापैतं दादस्तयैव च }} सहाद, दनरैव इद पुमानिवोधत ॥। ७० हदो निसन्दध तथा इदपुतरा वपूयतः । सुन्दोपसुन्दी विक्रान्दी निसुन्द तनयायुभां ॥ ७१ बद्यदचस्तु पदकीय मूकस्तु दददायिनः । यारीचः सन्दपभ्रसते ध द ददद्‌ दन्ददुनसु ताडक्रापुपपर्येते ॥ ७२ ताटका निदा साऽथ रायण वरया । को बिनिहतथापि किराते सन्यसाचिना ॥ उस्पत्ना मदता चेर तपता भाविताः स्वयम्‌ । तिसः कोव्यसतु तेपां र मणिवर्ती ७३, „ जव्रध्यान्दवताना च [नद्ताः सच्यसाचना॥ 4 ॥ अट्हादसुता वायुः एननीवराा तेय च । तेपां सु षतप्ताहस्नो गणो दखादृलः १ द. पयत्‌ । यु ॥ २ घ. ड. दिव्यः ,३ष श्दच्छत ( य च्व््ान प ३६ क. श्रदाक्‌। दि ।७क. पन्यसा 1 चयण. ट. प्रदा मः ९ग दिद शोत गीतः) 9१ क तस्यास्तस्य दिशो देन १२. य, थ ि ९ ४०... भिरस्तत. शद्धा नः 1 ४५ य, बलि" 1 १६, च. द. न्वा स॒मः) ध १३, गष. ड दयस्जुदि"। द दुय! १९ य. ठ. निन्द्‌ 1 २० सध. "यथ ना । २१ न ग द. रराद ॥ १८ ख, च, द. पिरिरा १ २३.क गप द न्ति. प्रतेः 1 पण्डके निहत मेष्य ।स्१स.घ्‌, |. २२. स्तः ॥ ५५ स्वस्वामवर्धत्त । ५ ख समभ 1१०८. घ्‌, ह २५८ श्रीप्ैपायनपुनिभणीतप्-- [अ०१७न्छो०७६-९७]. ८ कञ््यपीयग्रजाहगैः } विरोचनस्तु भोद्खादिः पश्च तस्याऽऽत्मजाः स्पृताः । गविष्ठ कालनेमिश्च जम्भो वाप्कल.एव च शभुस्तु अन॒जस्तेषां स्पृताः पहादसूनव्रः ॥ ७ यथाप्रधने वक्ष्यामि तेषां पृत्रान्टुरासदान्‌ । शम्म्वैव निष्ुम्मश्च विप्वक्सना पदह्‌।जसः ॥ ७७ गवेषिनिः सुता हेते जम्भस्य शतदुन्दुभिः । (# तथा दक्ष खण्डश चत्वारो जम्भसुनत्रः ॥ ७८ विरोधश्च पुश रक्ताय; उश्ररीयुखः । बाप्करस्य सत्ता हेते कारनापिसुताज्ञ्यणु ॥ ७९ चद्मजित्षत्रनिश्चैव देवान्तकनसान्वकौ । कालनेमिसता चेते शेमोस्तु शुणुत मनाः ॥ ८० धनको ह्यसिरोमा च नावश्च सगोपुखः 1 गवाक्षश्चैव गोमांश्च शेमोः पुत्राः भकीतिताः ॥ ८१ विरोचनस्य परजस्त॒ बलिरेकः प्रतापरान्‌ ) } वेः पुत्रशत जज्ञे शजानः स्वे एवते।॥ <> तेषां प्रधानाश्चत्वारो विक्रान्ताः सुषहवलछाः । सदखवाहुज्यस्तु बाणो द्रविणसमतः ॥ कु्मनामो महदे माक्षः कुरिरिलयेत्रमादयः ॥ ८३ शकुनो पृतना चव कन्येद्रुतु कठः सुत्त । वटः पुत्राच्च पात्रा उत्तजाञथ सदशः | ८४ बियो नामविख्यात्तो गणो विक्रान्तपीरूपः । + वाणस्य चेन्द्रमनसो लोदहिल्यमुपपद्यतें ॥ ८५ द्‌ त्तात्रनषटपूत्ा वं तापयामास कडयपम्‌ । सर कडयपः भस्ननात्मा सम्यगाराधितस्तया ॥ चरण च्छन्द॑यामाससाच वव्र वर तत्तः। सतु तस्य चर्‌ प्रादात्ायत भगवान्प्रभुः ॥ एकापरच्छस्षति चाप्युग्रा मादचस्ताममापत ॥ ७ . मारीचं कडयपं तुष्टं मतारं पराञ्जलिस्तथा । दतपुत्राऽस्थि भगवन्नादियेस्तव भि ,॥ ८८ धाकदन्तारमिच्छेयं पुत्रं दीयत्तपान्वितम्‌ । अहं तेपश्वरिप्यामि गमेमाधातुमहसि ॥ ९ तस्यास्तद्रचन श्चत्वा पार्‌ाचः कङयपस्तथा ! मल्युत्राच महातना दातं परमहदुःखतामर्‌ ॥ ९० एव्‌ भवतु भद्र ते शुचिभवर तप्राधने । जनयिष्यति सत्पुत्र शक्रदृन्तारमादष ॥ ९ पण वषदयतं ताबच्छचियदि भवेप्यास्ि । पुत्र वत्रलाकभवरमय सव जनयिष्पापि।॥ ९१ पवमुक्त्वा मदहातजास्तया सपरवरसत्मयः 1 तामालिङ्गय त्रिभुवन जगाम भगवानापि; | ९३ गते भनार सा दवा दितिः परमदवपिता । दुशं वनपामाय्र तपस्त सुदारुणम्‌ ॥ ९ त्परस्तस्यां तु कुशलां परिचयो चरार इ) सदसक्षः परघ्रषएठः परया शणक्तपदा ॥ ९५ आश्र समित्कुशं कां फट पुरु तभव च। न्यवेद्यरस॒दपाक्ञा सचचान्यद्‌ापि कचनं ॥ ९६ भाचरसवादनश्वव श्रमापनयनस्तथा । शक्रः सचपु काकेषु दिति परिचचार दा एवपाराधिता श्क्रमुत्राचाथ दिपिस्तथा ॥ ९७ # धनुधिषन्तर्मवम्नन्यो य॒ पुस्त नास्ति । + तशिमन्मण इते देत्रायित्रान्ते दर्मयेऽपदेलियिपिङ् स. पूस्तङे ६ १ सग. प. द. स्यानुजा. 1 र्ग ध. वेष्टाफा । 3 य ग... रेमुः पष्टेऽनु"।* क. "ताः । प प्रदट्लादिनू' । ५ ख. ध. न्यानान्वक्षयःः । ६ ध. द. दशः गृहुष्डः | ७क श्य भयस्नुजः < घ. "व दक्षाय. दादनी यु !रस. धट. च॥ १० स. द. हम्भनाभे 1.9१ क. प. “स्य चन्द्र । १९ स. ्तो सोदिन्यापु*। स. प द. "सो सगहिः १३ स. घ, द, स्तया । ष । १८य. छयति मविदुप्रेमा 1१५ स. चदं दता, " भसमन पु जनाद्‌ ११५. खग, ट स्वनि दुवस्य मवहका" ? 5८ सद. ववन्द य निरा १९८. पवत्‌ 1 रष्क द. द, सातय २१ य. प्‌, द, ग्न्यः। = [१ २५० श्रीदैपायनपुनिप्रणीतप्‌- [अ०६७-६८छो० १२०१६५९} त ( कश्यपीयग्रजाकषगैः ) . सपर्पयस्तेधवोध्यैमाश्ववात्सप्रमस्तु पः 1 वातस्कन्धः परिवहस्तत्र तिष्ठन्तु मे सुताः ॥ १२० पतस्व वरन्ते कारे कठि ममाऽऽसजौः । त्वल्छृतेन च नान्न वै मबन्तु मरतस्त्विमे.॥ ततस्तेषां तु नामानि मातापत्रौ मचक्रनुः । तस्कृते कर्मभिश्चैव मरतो वै `पृथक्पृथक ॥ २२२ कश्छज्योतिस्तथाऽऽदित्यः सत्यज्योतिस्तथाऽपरः। तिर्यग्ञ्योतिथं सञ्योतिञ्योतिष्मोनपरस्तथा अयमस्तु गणः भोक्ती द्वितीयं मे निषोधत । ऋतनित्सलयजिदचैव सुषेणः सेननित्तया ॥ १२४ सत्यभिश्रोऽभिमित्रशच हरिमित्रस्तथाऽपरः । गण एष द्वितीयस्तु तृतीये मे निषोधत ॥ १२५ छतः सस्यो धरयो धत विधतीऽथ विधारयः ! प्वान्दुधेव धुनिश्ैव छ्रो भीमस्तथैव च ॥ अभियुः साक्षिपयैवमाहयश्र गणः स्मृतः ॥ १२्द्‌ ईदक्यैव तथाऽन्यादुगयादुक्च प्रतिकर्ता 1 ऋक्तथा समितिैव सरम्मश्च तथा गणः ॥. १२७ ईदक्च एुरपथेव अन्यादृक्ताच् चेतसः । समितासमिदुञ्ञाच् मतिदक्षाच वै गंगाः ॥ १२८ ( ~मरतिद्रससतश्ैव तथा देप्रो दिशोऽपरः । यज्चैवानुरक्सामस्तथाऽन्यो मानुपीविकषः ॥ देदया देवाः समापाताः सतते स्वका गणाः ॥ ) „ १२९ एते चेकोनपश्वाशन्मरतो नामतः स्पृताः परदुख्यातास्तथा ताभ्यां दित्या चेन्द्रेण चैव हि१२९ कस्म तेषां तु नामानि दितिरिन्द्रमुत्राच इ । वातस्कन्धं चरन्त्येते मम पुत्राश्च पृक ॥ विचरन्तु च भद्रं ते देवैः सदह ममाऽऽत्मजाः ॥ ११० तस्यास्तद्वचनं दत्वा सह्राक्नः पुरंदरः 1 उवाच माञ्जकिभूला मातर्भवतु तत्तया ॥ १३१ सपरमेतयथोक्तं ते भरिष्यति न, सदयः) देवधरूता महास्पानः कुमारा देवसंवताः ॥ " देषैः सदह भविष्यन्ति यज्भाजस्वैवाऽऽत्पजाः "॥ कि १३२ तस्मात्ते मरुतो देवाः सव चेन्द्रानापराः । विज्ञेयाषामराः स दितिपुज्ास्तपस्विनः ॥ १३३ एवं तौ नियं सौ पारापुत्रौ तपोधनौ ! नग्पतुखिदिवं दौ शक्रोऽपि भिदि गतः 1 ११ मरुतां हि शुभे जन्म द्यणयाद्ः पठेत वा । नादृष्टिमियमाभोति बहायूथ भवत्युत ॥ ११५ एति धीमदपुएे वायुप्रोक्त उपोट्‌गतपादे बदयथी पश्रजासर्गो नाम घप्तपरि तमोऽध्यायः ॥ ६५॥ गदितः शोकानां समघ्यङाः- ६२१२ मयाण्पष्टितमोऽघ्यायः 1 "कडयपायप्रनापर्मः | मून उव्रच-- अत ऊर्वं म॒व्यामि दुपत्राननिवोधन 1 जभनन्दनुपुत्रास्तु वे स्याता महषः ॥ १ + धनुनिशान्तर्गतग्रन्यः फ प पुस्तक्योर्नाप्ि। > कमजा । पप्रते" 1२, च. ट. सटज्जयोचेः । ३ ग, इ, "यतुम्योतिरज्यो" । * ख. ध. "पमानूदरितसः + ५. "मि्पिव्रथ दूतम १ ९स द. शो ष्प्रिधव दुरे मिर। ७ क. ¶तः। < सग. क ८ ९९. या । वृतया । १० क. प. गुता 1 ११. द, "रमस्तणा। १२ क. रुव १३ क्‌. "स्तया ऽऽ १४ ल. पर दष्मिपुः 1 १५ क कटा 1 १६९१. "ट तिदुवाूदतज्दर- 9 मग १५ त, प, इ, राक्पामद्रत ९ १८प्. स्वाताः हदधण ।ि। ५ दतव्वरः १ म। * # { भ०६<छ०२-२९)} वायुपुराणम्‌. . २५१ { कर्यपीयप्रज्सा. ) ७ विभवित्तिपधानास्ते शतं तीवपराक्रमा; 1 स्वै म्पवरागरैव सुतप्रतपसस्तथा ॥ २ सत्यसषाः पराक्रान्ताः कशा पायाविनथ ते । महावलौ अन्तान शब्रहमण्याश्च दानवाः ॥ कीरपभानान्मया सवीन्माधान्येन निवोधत्त ॥ 3 =^ दिया शङुःरुणेथ् तथा शदुनिराभयः । दङ्ककर्णो महावि्यो गवरेषिदुम्टुभिस्तया ॥ | अजायुखोऽयं भगवान्शिलो वामनस्तथा । मरीचिरप्तकथैव मदागतैर्योऽद्गिराटहः ॥ ५ विक्षोभ्य सकेतुथ सवी; सृहदस्वया । इन्दरजिद्वि्निचैव तर्थां सुरवरिपदेनः ॥ } एकचकः सूवादथ तारकथ महावलः । वैग्वानरः पुलोमा चं भ्रवीणाऽय पहाक्षिराः॥ ७ स्वमानुरैषपी चै मुण्डश्च महासुरः 1 पृतरा सूर्यश चन्द्र इद्ध तापिनः ॥ ८ सूकष्मधेैव निचन्द्रध छगनाभो प्रहागिरि; । अप्िखोमा सुकेश सदय वल्को दश ॥ ९. तया गगनपूधां च फुञ्परममो महोदरः 1 मभीदाहृशव पयो हयग्रीव वीयवान्‌ ॥ १० असर्‌ विरूपाक्षः सुपथोऽय महासुरः । अजो द्िरण्पयश्वैव शततपायुध शम्बरः | ११ दरभः शरलमथेव सूयाचन्द्रपसावुभो । अराणां स॒रावतौ सुराणां सांप्रनक्िपौ ॥ श्र इति पुत्रा नेर भधानाः परिकीर्तितः 1 तेषामपरिसंख्येयं पुतरपौत्राच्यनन्तकम्‌ ॥ १३ शपते स्वस्रा भोक्ता दैतेया दानवाश्च ये । स्रभाटुस्तु स्मृतो दैत्यो एनुमादुर्दनो; सतः ॥ इमे तु र्वशानुगता दनोः पुत्रास्तु ये सृता ॥ १४ एकाक्ष कऋपमाऽरिषठः अटम्बनसकावपि 1 इन्दरवाधनकेशी च मेदः दंपोऽय पेमुकः ॥ १२ गवेष्ठिभ् गनरान्नथ तालकेठुध बीयेवान्‌ । एते मलुष्यधर्मास्तु दनोः एता मया स्मृताः ॥ शद्‌ दैखदानघसंघये जाता सीमपराक्रमाः । सिदिकायामयो्पन्ना विमचित्तिसुतास्तिपे ॥ १७ सं्िकेया इति ख्यातायतुरश महासरः 1 दातगाङश्च वखात्यासः शाम्बस्तयैव च |), १८ + अङुोमः शचिशरेव बातापिथ सितार; । दर्कसपः कालनाभो मौपथ नरकस्था ॥ १९ राुजयषठसतु तेषां वे चददरमूयमपदंनः 1 इलयेते सिदिकापुता देवैरपि दुरासदाः ॥ २० दारुणाभिजनाः कूराः स बरह्मद्विपशच ते । दशान्यानि सदहत्तणि दिकेयो गणः सव ॥ निहव जामदग्न्येन मामेवेण वलीयसा ! स्वमानोसतु मभा कन्पा पुलोघ्रोऽय शी सता ॥ उपदानवीयमस्यापि विष्ठा वापपर्वणी । पुलोमा कालिका चैव वैषवानरसुत उ्भे॥ २ भमायानदुपः पुत्रो जयन पचतः । पुटं नङेऽय शटा दुष्यन्तषुपदानवी ॥ ॥ दानपते देते षास उभे उभे ह्यपि ते कन्ये मारीनस्य परिग्रे ॥ प सछलनस्प्स न पच्यत नदद + पमपेपयान्‌ ददम ख ण प. इ पत्तन १ तवमा नुवि कते दनृयाजद्ः इति । शुकमरारयः ५ स ए. "य मधवानदिदो वामनस्त" । ६ ध. भविक, र. पिष लाच यर च्व. हि १ ८ म. ण्या शुरथ वेदवित्‌ दुः 1 घ. द. न्या श्रथ देवमि "` ०" विलि । ७. ट ग्गर्म्य- सतति १च्व्‌' 1 ११ स. च. १.च टगर १२य. पद्‌ । १० ख, द, भ्रवाणोऽथ द ९ उपना! १३. भ्मभानं ५५ ग. प्रदो" । स, द, मदो 1 १६ प "मेद्‌ १० द त । गो म ५९म्‌, "नादो मः! १५२ पन्न ३० स. च. र, "पन्यास्तु १ २३ घ दनो पश्यः र १०८ स.ग.घ ट. "्पौत्रमन'। द. धतरा [र ९, हरः क २९१. "ीमयस्तां २।२२ फ़त प.ष््टयपरञय, ¢. | त २५२ श्रीगद्रुपायनपुनिभणीतम्‌ -- [अ०९८-६रछो० ‹६-- ९,१-५] (८ कदयपीय्रजासर्म ) तस्यां पुत्रसदश्रानि पष्टिदीनवपद्गवाः । चतुदरश तथाऽन्यानि दिरण्यपुरबासिनाम्‌ ॥ ६ पौलो; कालकेयाश्च दानवाः सुमहावछाः । जकध्या देवतानां ते निहताः सम्यस्ताचिना. # मयस्य जातां ये पुजाः स्वे सीरपराक्रमाः । मायावी दुन्दुभिशरैव इथ महिषस्तथा ॥ २८ नरिष्रो ककण कन्या मन्दोदरी तथा । दैत्यानां दानवानां च समे एष शकरीतितः ॥^९ ठनायुपायाः पुत्रास्तु स्ताः पच महावखाः 1 अदरूपरलिजन्मौ च विरक्तश्च चिस्तयथा ॥ रूयोस्तनयः करो घन्धर्नप पदास॒रः । निहतः फुवलाग्वेन उत्तङ्कवचना्किल ॥ ॐ यः प्रौ महपीर्यौ तेनसाऽपतिमाबमो । कर्मिखथक्ररमौ च स कर्णः पूर्नन्माति | > विरक्षस्यापि प्रौ द्रौ काट्कश वरश्च तौ । विषस्य त्वभवन्पुताश्रल्वारः कूत्करमिणुः ॥ श्राद्धदा यहद चेव त्रह्यदा पशुदा तथा ॥ ७३ कान्ता दनायुपापुत्रा इत्स्यापि निवोधत । जकर चवसनाद्पोरादगस्येनद्रेण युध्यतः ॥ ३४ भर्तासि मनसा ख्याता राक्षसाः सुमहावछाः । इतं तानि सदस्तागि मदन्द्रातुचराः स्मृनाः ॥ सद ब्रह्मविदः सौम्या धार्मिकाः सृष्तामूर्तवः । मनास्यन्तशता; सर्वे निवज्लन्ति सधासक्राः ॥ दै्यानां दानवानां च समे एष परकीततितः । भरवाह्यजनयस्ुवान्यत्ते नरै गायनोचमान्‌ ॥ ३७ सत्वनः सस््समकमैव कलापैव वीर्ैवान्‌.,) छृततरीयों ब्रह्मचारी सुषण्डुदैव सप्तथः ॥ पनं तरण्यश्चः सुचन्द्रो दशमस्तथा । इत्येते देवगन्थवी व्िज्ेषा; परितः ॥ >९ इति श्रीमहापुराणे वाधुप्रोक्त उपेटूषातपादे कद्यवीयप्रनास्गो नामा्टपरितमोऽध्याय, ॥ ६ ॥ आदितः शोकानां समच्वह्ाः--६१५१ अथ नवर्ध्टतमोऽयाव, । ् € कदय +यप्रजानगं । "सृत उवाच-- गन्धनोप्परसः पण्या मानेयाः परिकीर्तिताः । चित्रपेनाप्रमेनथ उर्गायुरनयत्तथा ॥ ॥ धृतराष्टः पुलोपा च सूर्यैवचीस्तयव च 1 यगपत्वणपत्फालिदितिवितररथस्था ]} त्रयोदसो श्मिरशिराः पर्जन्यथ चतुर्दशः । कटिः पथदशव नार्दघरैतर पोडशः ॥ दस्यते देवगन्धर्वा मौनि षाः परिकीरितोः ॥ ए क चतृदिणय्रवीयस्यस्तपामप््रसः शरभाः 1 अन्पैरा दारवलया च मिधपुस्पा सरोत्तमा+ ४ पिन्चकेयी तया चाकी पमिनी वाञ्प्यटम्युषा 1 मारोची पतिका चव चियद्रण!. निोत्तपां आदरस्य लक्षणा चच देवीं रम्भा.मनारमा । सव्या च सुपटूय छथता सव्रनिष्टिता ॥ पृण्डराका स्रगन्धा च सुदृन्ता सुरसा तथा 1 ६५ वार्द्र चव सुदत्त कपटंचमय। ॥ १ ग्घ. ड "ता देमायाः पृः पयनदापगा ।माः1 रघ वठचेत्राच। ३ ट, चवतरःा ग्म सपक प्रायाः 4 ५ ग, "दस दाश्िदिराः 1१. दल कागिरि" । ६ प्र. "तो बरिकषि'॥ ७ त, "ता" । त्रयस" ¦ < च~ भा १ र्वकदाग्वछा स ९ स्तवा दन्दाछाय1य, स्तवा दूराच १० ग व्वकचिप्वाम्‌"। ष्या विने, ॥ परेम पृदक वानो १ ऽप. द द्मा। माः १ त ष्ट कध ग) ५६ स, "द्याः १ नणय 1 || ६ ७ ची वुषिद्य 1 १५7१ #.; नक ^ चे व्िरकिवन्क कक 7 रमन [*अ ०६९० ८-३९ ] वायुपुराणम्‌ । २५३ { क्टयपीयगप्रजाप्तः ) ५ सुभुजा दंसपादा च लौकिकयोऽप्परंसस्तया 1 गन्ववाप्रपो केता मनियाः परिकीतितांः ॥८ गन्धर्षाणां दुदितते मया याः परिकीर्तिताः (कतां नामानि सवोमां कौदयमानानि मे बृणुा सुपथा परथमा तासां मान्यर्वी नदनन्तरम्‌ 1 विघ्रायतीं चारुखी सूष्रखी च वरानना ) ॥ १० तनमे सुययापुत्रा महावरूपराक्रमाः । पचेतप्तः सुता यक्नास्तिपां नामानिमे गणु ॥ "११ कम्बखो हरिकेसथ कपिः काचनस्तथा । मेवमाली तु यक्घाणां मण पष उद्नः १२ सयाया दुदितसर्थतस्नोऽप्तरसः स्फताः 1 तासां नामानि वै सम्यग्ुवतो मे निबोधत ॥ ६३ रेदियी स्वभवृञ्ज्ये्ठा भरता तदनन्तरम्‌ 1 द्री च पिज्ञाका च स्परेणभपिकावया॥ २९ ताभ्योऽपरे यक्षगणाश्चत्व्रारः पर्कीतिताः 1 उत्पादिता विगाढन विक्रान्तेन पदात्पना ॥ खेष्िया यस्तया छृडशाद्धेयाथ विशता; । विशादेयाच् यक्षाणां पुराणे मथिता गमाः ॥ १६ इत्यतरस(‹पःरमहावरपराक्रमः 1 नकयक्षमगन्याप्रा काका काकावदा तरा३॥ १९७ गन्यवौश्वाथ वारेया विक्रान्तेन प्रहात्मना }" उत्पादिता सदहा्वीर्या महामन्पर्वनाक्काः॥ १८ विक्रमौदार्वसपनना पद्यवल्पदयन्माः । तेपां नामानि यह्यामि यथावदनुपूर्म्ः ॥ १९ चिञाद्गदो मदहावीर्थि्रवमी तथैव च । चिक्रेतुैहाभागः सोमदत्तोऽय वीर्वान्‌ 1 तिस्घो इदितरैव तासां नामानि वक्ष्यते ( मेषुणु )॥ २० रथमा खभिका नाम कम्बला तद्रनन्तरम्‌ } वथा वसुमती नाम्‌ स्ेणापतिमौनपः ॥ २१ ताभ्यः प्रे कुभि गणा उत्पादि तास्ते! चयो गन्यतपृटयानां.णा) विक्रान सुधर्मा अघ्रेयाः कास्वखेयाश्च तथा वसुमनीसुताः 1 तेगविचिवैव्याप्तमिपरं लोकं चराचरम्‌ ॥ ` २३ भिद्यायन्त्य तेनैव विक्रान्तेन पटात्मना 1 उनपादिता पदामागा स्पपिद्याधनेषगः ॥ २४ तेाणुदीणंबीयाणां गन्धवाणां महात्मनाम्‌ । नामानि कीलयमानानि गणु मे विवक्षतः | ९५ दिरण्यरोमा कपिः लोभा मागवस्तथा ^ चदनु म गोदो गोद्व महावलः ॥ , २६ मदविद्यवदातानां विक्रान्तानां तस्तिनमू । इच्येवमादिाद गणो दवे चान्ये च सल्मेचने ॥२७ किवः च समन्वय ताम्यममि मदात्मना । जतिता विश्रवा वि्ाचरणमोचराः ॥ २८ व्यवरसाच्व एवक्रान्तास्तथा समनसा मणा; । एनन्य।त्ुपिष्‌ ल्गरेत विदःधणर्ण॑ल्चिमिः ॥ २५ एभ्योऽनेकानि जातानि अम्बरान्तरचारिणाम्‌ । लो गणयनान्येवं मिवाधरविषेितात्‌ ॥ अव्टयान्य तेनव विक्रान्तेन मद्मत्मना । उत्पादिता दवमुखाः किनरांस्तानिवोधत | ३१ ‡ काचन ॥ १ समुद्रसेनः काडिन्दो महानि महाव । सवभयोपः दुप्ीनो मद्यप 1 इेवमोदि दि गणः कनरण षणा । इयाननानां विदद्धिशसतीमः षरि ॥ चथा सुत्येनेव विचन्तेन मदारमना | उत्ादिा नरयुवाः पनरा शाशा 1 इरपिणः सुपणश्च वारिमिणय बीरवान्‌ । दरररः च चनद नाः ॥ रे द यन्द वन्ड्तारम चन्रवशाच्य किनराः । उत्येने नरा षरा क 1 ‡ ताः + बनुश्िदान्त्तमन्यो ग. पर्‌ प्ति ----------- णन = ग पु "१. ट. टन स्मृनाः ०१ २ स ताः ॥ चन्यादिच्प्रा श्खष, मसी ८ १ र द अभस । स च इ. दपयाद्न। ६२. थो | क र,ख. द. “रो मौनेयाः परिनिश्रलाः 1 ९ग प्‌, ८. "वाञ्छा पालने") । १ भष. द, पतेर = क, स्सुखाथ। ५ # २५४ श्रीमैपायनपुनिपरणीतम्‌- [अ०६१९छरो .२७-१८.} ( कश्वपीयप्रभाष्मः) जृत्यगीतम्रगरमानायेदेषां द्विजसत्तमाः । लोके गणश्षतान्येव किंनराणां महात्मनाम्‌ 1॥ ३७ यक्षा यक्षोपश्चान्तशच छौदहेया सपशाछिनी । दुहिता सूरचि्दरेति मक्राशा सिद्धसंमता ॥ २८ छंपायकेतनस्यादि स्वयपत्पादितो गणः ) करारकेन मृतानां तेषां नापानिमे दए) ३९ भूता भूतगणैक्तेया आविशकनिगेशकाः । % सुतारः किभवनानिरदेशकविदे शकाः ॥ इल्येवमादि रिं गणो भरमिगोजरकः स्मृतः ॥ ४० चिङ्नेय इह रोकेऽरिपिन्भूतानां भूतनायकः । ये तत्कृ मवरन्यपामम्बरान्तरचारिणाम्‌ ॥ द्ाग्रमाज्रमाकाश ते चरन्ति न्‌ सैक्यः ॥ शष ततरेमे देवगन्धरबीः प्रायेण कथिता मया । देवोपस्याननिरता विद्चेयास्ते यदासिनः॥ ४२ नारापण सरगार्‌ विरजं पष्कृरक्षणम्‌ } हिरण्यगमं च तथा चतुवेक्त्र स्वपभरत्रम्‌ ॥ द दोकरं च महादेवमीशानं च जगतमभुम्‌ । इनदरपर्वास्तयाऽऽदित्यान्दद्रा् वसाभेः स्ट ॥ ४४ उपत्स्थः सगन्धर्वा नल्यमीततरिशारदाः; । जिद्‌ राः सवेलोकस्था निपुणा गीतवादिनिः ॥ ४५ हंसो व्येषठः कनिष्ठोऽन्षो मध्यमी च दषा हु; ¦ चदुर्धा धिपणभव ततो वातिरुकिस्तधा ॥ सष्रस्त॒ तुम्बुरुस्तेषां ततो विष्वावसुः स्मृतः । इमाश्चप्मरतो दिव्या विहिताः पुण्यलक्षणाः ॥ सुपुपेऽष्टौ सदहाभागा भरिषटा देवपूजितः 1 अनवच्यामननक्षामन्वतां मद्नमिपाम्‌ ॥ अस््पां सुभगां भासीपरिष्ाऽ्ं व्वजायत्त ॥ ४८ मनोवती सकेगा च तुम्बरोम्तु सुते उभे । पथचूटासित्विपा दिव्या दैविक्योऽप्षरसो दंश ॥ मेनका सहजन्या च पणिनी पञ्जिकस्थला । धतप्थला घताची च विन्वाचीं पूर्ैचीलपि ॥ मम्छोवेत्यभिविल्याताऽदुम्लोचन्ती तयैव च ॥ ५० अनादिनेषनस्याय जङ्गे नारायणस्य या । उरो; सर्वान्वा उम॑श्येकरादकशषी स्पृता ।॥ ५१ मेनस्य पेनक्रा कन्या ब्रह्मणो हृषचेतपतः । स्वाश्च ब्रह्मवादिन्यो महायोगा ताः स्पृताः ५२ गणा अप्सरसां सूपाताः पुण्यास्ते वै चतुदश । + आगताः शोभयन्तथ गणा हेते चतुरश ब्रह्मणो मानसः कन्याः काभयन्त्या मनोः सताः । वेगवन्तस्त्वारेएटया ऊजागनात्रेसतमतराः। (> आधरुष्मयशच सू्॑स्य रिमनापरौः सुभासराः । गमसज सोमस्य ज्ञेयास्ते करः शुभाः ॥ यज्ञोत्पन्ना शुभा नाम त्प्तामान्यास्तु वहथः) ¡ षास्जिा चगतोत्पन्ना अपूता नापतः स्मृताः बागूत्पन्ना सद्‌ा नाम श्वमिजाता भवास्तु वै । वियतश्च रुचो नाप भृल्योः कन्या भैरवाः ॥ शोमयन्द्यश्च कामस्य गणाः भोक्ताधतुदेश । सेन््रेदिनद्रेः सुरगण रूपरातिश्चयनिर्पिते।ः ॥ ५८ ~~ > इदमर्थे मातिति कृ. पुस्तके ! + एतदर्षस्यानेऽय प्रन्यः-“आदूता शोभयन्त्यश्च वेगवरयस्थैव च । दुभ. याय युब्यच्च तथा मेकुरयः शुभाः । वहयो-यमताखेद भ्रवध्व उचयस्तथा । भैरवाः शोभवन्त्यथ गर चयते चतद्रा त~ल. ध. पुष्तकयोः 1 >< धनुधिहान्त्तग्नन्थ. क पस्तङे नास्ति । ४ १ गध. दनययान्य।र्ग घ इ. व्य लेदाया\३ग. घ. द, उप्यक्त! ख. य. घ, इ. भतस । ५ङ. तारका 1६ स, ड, "कलि भवता” ७क.ये वक्‌ । < ख. ग. द. म्मठा कनिष्टायाम'। ९ ख. ट. "थो विषगाणप तते। वसुर 1 १० घ, शनो ब्रहमयो" ११ क. "वन्यत 1 १९ ख. पयश्च । ग, घ ङ यवय ौ भेदय, ता" रामात्‌ ॥ भप ग, इ 'रूपित्रा । १५ क वन्यः कामगुणा} १६ स.ग. ट. न्ताः 1 त्रितय म। क (ज०६९.छो०१९-<२ } वायुपुराणम्‌ । २९५५ , ( कदयपीयप्रजासैः ) ~ 9 वि 4. ४ शुभरूपा महामागा दिन्या नारी विरोत्तमा । बरह्मणशाग्िुण्डाच् देवनारी प्रभात्रती ॥ सपुयोवनसंपन्ना उत्पन्ना लोकवशता ॥ ९५९ वेदीतलसत्प्नौ चतुवैक्त्नस्य धीमतः ) नान्ना वेदवती नाप सुरनारी महामभा ॥ ६० तथा यमस्य दुहिता रूपयौवनशालिनी । वरहैपनिभा देमा देवनारी सुलोचना ॥ दे्‌ लेते वद्सादेखं भासय शप्सेगणाः । देतव्रतानापृपीण च प्रल्यस्ता मातरह्‌) ६२ श. क नजन ए [ज [~ जा) सुगन्धा थस्पवरणाश्च सवीथाप्परपः समाः । सप्रयोगे तु कान्तेन मादयन्ति मदिरां विना ॥ तासागाप्यायते स्प्शादानन्दश विवते ॥ ६१ ( व भ % भि ह ॥ ५ ग्द (शरपररते नारदे प्रं रेतः स्कन्नं भजापतेः । पर्त्तस्तत्र समृतो नारदमैव तावमौ ॥ 3: क 1} 41 [2 [नि 4 1 तयोयवीयसी चैव वृतीयाऽष्न्धदी स्ता । देषररूपो({)ए्य॑जन्म तेस्मिसारदपर्वती )1 ६५ भिनतायास्तु पत्री दारणो गुथ ह । पटत्रिदात स्वप्तास्य यवीयस्यस्तु ताः स्षृताः ॥ षे गायत्यादीनि च्छन्दांसि सौपर्भेयाथ पर्णैः । इन्यवाहानि सर्वाणि दि संनिहिते चा कण्टूनागसहलं वै चराचरमजीननत्‌ । अनेकशिरसां तेषा लेचराणां मह्यत्मनाप्‌ ॥ वहुधा नापपेयानां प्रायक्षस्तु नित्रोधत ॥ ६८ „ तेषां मधानना्गँच शेपचामुकिततुकः । सकोर्गीरय जम्भेस् अञ्जनो बाभनस्तथा ॥ ६९ देरावत्तमष्ठापपमौ कम्बलाध्वतराबुभौ । पेखपतर् शङ्खश्च कर्कोटकधनंजयौ ॥ , ५७० महकमे महानीलो पृतराष्वरादकौ । कुमारः पुणपदिनतस् सुप्रखो दु्ुलस्तर्था ॥ ५७१ .प९ } किलतो दधिषखः कालीयः परालिपिण्डकः । विन्ुषादेः पुण्डरीको नागश्वाएूरणस्तथा ॥ कपिलध्वाम्बरी पे धृत्तपाद्श्च कच्छपः । महलादः पद्मचित्र् गन्धर्वो मनसिकः ॥ ७३ नहुषः खर्रोमा च मणिरप्यवमादयः । कगदरेया मया ख्याताः खशायास्तु निदोधतत ॥ ७४ खस्ता निजङगे पुनो द्रौ श्तौ पुरुपादकौ 1 चयं पथ्िपसेरपायां पूर्व्यां मतुनास्तया॥। ७९५ षित विकर्ण पुर साऽजनयस्सुतम्‌ । चतुभुजं चतुष्पादं दपा द्विधागतिम्‌ ॥ ७६ सवाहकेशं स्थला त्र नासं मदोदरम्‌ । स्पूलवीपं महाक एुजकेशे मनोरथम्‌ ॥ = - ५७ दस्यो दीनस्य च अभद मदाद्‌ र्तनिहं नक्तं च सश्लास्यं दीषेनाप्िकम्‌ ॥७८ कं रिचिकर्भ च महानदं मलम्‌ । पवष सया एव विज साऽतिभी पणम्‌ ॥ ` ७९ + द्वितीये ठु खथा.चेव व्यजायत । त्रिप चजत्रिएदुं च निदृस्तं कृष्णटोचनम्‌ ॥८० दरिच्छमञचं रिलासंहननं दृदम्‌ । हस्वकायं सरं च म गदारितास्यं च रं म ड च महाकायं महावल्प्रू॥ ८ आक्णंदरारितास्यं ख लम्बग् स्थूलनािकम्‌ | य पव च दिनि पसम ॥ ८२ च दिनिहं शर्छुकरमकम्‌ ॥ ध + पतुिहान्तगंतपरन्यः २. पुस्तके नास्ति । , -म्ह् र्ठ रन श! ३ ख. द, % वि "उ ५ त मनया „ दन्ना र च क न = (4 ॥ ९१ धरार प५स पड -पानाश वा क . कणीर" 1 ५ ख. भभ ॥ । <श, ध ् ५ \ एला ड, "मौ । एनं०। ११ य्‌, २.९ 7, (काः 1 कणौर्‌ २ क्णो महानील भु०{ १२ख. द म्‌। र 1 (वाद, पुण्डरीका" । १ स र द. "तयः <ख.ग. प ~ १ “गय ड, स्यूनभरदी'। १५ ल. "शक । ^ 'मनषय्‌'। = ५ 3 ग्ख ध. हाभुग्र 1२१ स. निदस् ! २ इ ५ ९ दु ५६ श्रीमदैपायनयुनिप्रणीतपू-- = [अ०९९छो ०८१२-१) ( कद्यपीयग्रजाष्ैः ) पिङ्गलोदृचतनयनं जिं पिङ्गलं तथा । महाकर्णं पद्येरस्कं फेटिदीनेद्ृशोदेरम्‌ ॥ ४ नँखिनं रोषठित्रीवं सा कनिष्ठ अस्ते ॥ ८३. सद्यः प्रसूतमात तु विषदा च ममाणतः । उग्भागसमथास्यां शरीरार्पापपस्थितां ॥ सच्याजातविवृद्धाङ्गौ मातरं पय॑भूषताम्‌ ॥ < ज्याप्रास्तयास्त्‌ यः कृषे मातरं सोऽभ्यकपत । अव्रवीन्मातरायादि मक्ता धुधयाऽदितः॥८५ न्यपेघयत्पुनहेनं ज्यायांसं तु फनिष्र्दः । अतर्धःरसोऽसह्नततं वे रसेमां मात्रं खाम्‌ ॥ वाभ्यां परिग्येन मातरे तां व्यमोचयत्‌ ॥ द पतास्मन्नेव काटे तु मरुतस्तयोः पिता 1 ता दृष्टा दिकरताचारौ वसतां द्ीलयभापत्‌ ।॥ ८७ तातुत्त पितरं दृष्टा बख्वन्तां स्वरान्वित्तो । मातुरेव पुनश मल्पेनां स्वमायया ॥ ट अयात्रव्दपिमाय्‌।मावाम्यापुक्तवतरयापरि । पूवेपाचक्ष्व त्दयेन तयेवाऽऽभ्यां उ्यातिक्रममर्‌ ॥ ८९ मातु भजते पुत्रः पितृन्भजति कन्यका । यथाद्ीखा भवेन्पराता तथाक्शीखो भवेत्त । ९० यद्रणा तु भवद्धुमिस्तद्रण मचिरं धुवम्‌ । पातरणा ताख्दुपण तथा शाखयुणः पुनः ॥ तिभिन्तम्तु भनाः सवीस्दयः र्यातिभुक्न च ॥ ९१ च्शीखादिभिस्ासापदितिषमेतत््परा । -: गन्व शीला दितित्रैव भवान्पयनशालिनी ॥ ~ ४ + ग, ५.१ +अक +3 धदीलादिभितरैव म्बोधवलकादिनी ॥ ९ब्‌ गीतशीला तथाऽ मायाश्चीला दनुः स्मृता । विनदा हु पुनर्देवीं वेहायसमतिभिया ॥ ९३ तपामयन शीलेन सुरभिः सपलंन्रता । क्रोदशीखा तया कटू; कोपेनासखशीरकरा ॥ ९४ दनायुपूयाः शीलं वै वेरायुग्रहलक्षणम्‌ । स्वे च देवि महाभागे क्रोधा मताञ्नि मे ॥ ९५ इस्येतानि खकशीलानि स्भागालोकनान्नणां 1 क्रमतो यत्नतो बुद्धवा रूपतो वर्तस्तया ॥ पषपातम॑व भिन्नानि भाविताथवटेन च ॥ शदे गनःसच्चतोदृक्तविन्नरूयाः, स्भावत्तः । मातु च्वतुदातास्ते पुत्रका गणवन्तिभिः 1 ९७ इत्यवयुक्त्या मयवान्लशाममतिषां तदा 1 पुतराब्राहूय सान्न वे चक्रे सोपपमभीत्तयः()।) ९८ ताभ्या च मरतं तेरयास्वदाचष्ट तद्रा खद । मत्रा यथा समाख्याते कमे ताभ्यां पृथक्पृथर्‌ तेन धास्रथेयोगिन तत्वदश्नीं चरार द.॥ ` ९९ यन्त न्प धाद पाद्ने कृपणे च सः । यत्तयस्युक्तवान्यस्मात्तम्मा्यज्लो भव्यम्‌ ॥ १०० र र्सयेष ब्रात; पाचने स॒ विभाच्पते । उक्तमंधन यस्त्तु रक्ष पे मातरं खद्ाप्‌ ॥ नान्नाऽयं राक्षपस्तस्माद्धव्रिप्यति तकाऽऽत्मनः ॥ च ॥ १०१ म्र नदरा नद्विगन्टध्र विज्ञायत तयोः पिता । तथा मापिनपवं च वुद्ध्वा मत्कृतं तयोः | न अ द्रदूमर्यं नादि फ. पृते, 1 ॥ १. दिन्द्द्रष्टकम्‌ । मग. द. प्टिसेदरदिन्ष्प्म्‌ 1 म २ ण, ष. ठ कया (१७४। $. ९. र्निर 1 र्य. च्परम्व दफण्य्येगिदकम्‌ 1 प्य विपि क्मारसा 14. ध. "छ प्प्रमृयतत |> १६ य. धनद. ए (दुवा ४ जल गथ. पगा मुदर पद्वयन्वि। ८ ग. दानस्य 1९ च, वट, | 9० + प्रे “गो यद 1 ३१ प निग । १५६ तितं ए १2.१२ दृ. गुलाय नषा जर्मन्‌ ग{भृष् | [न ६९.७२ १०६- ६२९] वायुपु्णपर्‌ । २५७ { कश्यपीयप्रनामय ) तावम श्यत दृष्टा वि्मितः परिमरय्‌ च 1 तय्‌। यादिरदादारं प्रजापतिरख्ग्यसे ॥ १५३ पत्य तौ थिन दष्टं बरं चेम तोद 1 गवयो षस्तसेस्पर्शो नक्तमेव तु सवशः ॥ १०४ नक्तादारावेदास च दिवास्वमेोपभोगिना । नक्तं चत्र वलया दिवास्वञ्यवुमां यत्राम्‌ ॥ मातरं रक्षतं चते धमेवयेवातुकषिष्यत्ताम्‌ । इत्युक्ा कदमपः पुत्रौ तै्रान्तरधीयत्‌ ॥ १०६. गते पिनरितौ बीर निस्त दारुणा | दिपयनरेण वतेन्तं ्तमर्ता भाणि्िसकी ।॥ १०७ बद्धौ मद्ापखरौ महायो दुरासद । मायाविना च्‌ दृषपौ तावन्तधांनमनादुभा 1 १०८ हौ कापर्पिणौ घोरा विद्रतिज्ञा स्वभावतः । ख्पानदरादारः मभवरेतुभाव्पि ॥ ` १०९ देवाघ्रुसदपीत्ेव गन्धत्रान्तिनिरानपि । प्च मनप्याश् पन्नणास्पक्षिणः पशून्‌ ।॥ ११० ` भष्वाभेमपि लिमप्ठन्तां सच्स्ता निशाचर । इनदर तु प्ररो चैव धृतां दा स्वध्यताम्‌। १११ यक्षस्तु न कदाचिद निकाय दयककतिस्म्‌ } आहारं म षरीप्मन्व गन्देनानुचचार इ ॥ २१२ आमसाद पिशाचौ प्री जेतचण्डो च तावुभो । गित्नाल्तव्व्वरपराधरा छत्ताक्ठंतु सदारगा॥ अदां पदपादारां पुरूपादा मदाकख।। कन्वाप्य महितां तु तम्वा प्रियविक्रापवा ११४ द्रे कस्ये कापर््पिष्वां तदाचारे चतेर्ुभ। जा रायमरन्ता तां कन्याभ्यां सहिनावुमा ॥ तेऽपदरयन्याक्षसं तत्र काम मदव्रलम्‌ 1 महमा सानपाते तु [चेव परस्परपर्‌ ॥ ११६ रक्षाणो ततोऽन्योन्यं प्रस्परजिचक्तवः । पितरनूचतुः, क युवामानयतं दनम्‌ ॥ ११७ जीवर पियचनं विस्फरन्तं पदर पद्‌ ॥ ततः सपामिद्नं कन्ये जग्रदतुस्तदा ॥ यृरीरया दस्तमोस्ताभ्पागानीति पिवििताद्‌ ॥ र ११८. ताज्या फते गृदीदं तै पिकोचाचरव राक्तपबू 1 पृन्कता तोऽसि कम्य स्व॑सचस्ममभापत।॥ तम्य कमीणिपिज्ञातं द्वात तौ सा्घ॑सवभा । जनस्य खण्ड तस्थे प्र्परद्कता चु ॥ ह तठ कपेणा तस्य कन्ये द ददतुस्तुते ॥ १२१ वाचन विगदन सद्या ब॒द्रबाहनः । अजः खण्डय ताभ्यां ता तदाश्रात्रयतां धनम्‌ ॥१२द्‌ इयर व्र्यधना नापि ममक न्या दन्दामिका 1 व्रह्मस्सरधनादारा इति खण्डोऽस्पभापत्‌ ॥ इथ जन्तुरना नाम कल्या सवद पुनद्री 1 जन्तवाऽस्या धनादरास्तावध्राचयतां घनमू 1 ममुद्व्यी नाज्ञा च दन्य ज-लयना चया । जक्णानास्त्यसोमा च कन्या ब्रह्मधना सा व्रेधनं भ्रम्‌ता अ तत्वं नव कन्यका । एव ि्वाचक्रन्पे ते परियन दे मसूयताम्‌ ॥ तयोः भ्रनाकिरमे चत्र म्‌ निराधत ॥ १२६ द्र {~ (2 ५ ( भी वा ने सद तेन श्रमन्ति च॥ २ दनचतम्तभा सदक्षर चाम । पाल्परंश्च पाटी च अदेदतनयान्यण । १२८ मदेनृतनपः ग्रीमान्युठोषा नामतिश्ुतः ॥ ॥ 0 कः १२९ ५ य. म स्वाय । स्च. द. वयो 1३ क. न्ता मुप'। 2 षु स्वपः १६ ग गप ए (व्दाम्नािः । जचदस्डमै)च्प ४ प प १५ क. जम्तुचष\च, ३५ ९ स २५१ क. क्ग्द {१० गध इ प्ता += 13३ स दर दाचन 1 ९ फ नत्र } च श वनद क य मर्य इभ्या प्र ४११ 33 ४ नर१५३ दृ। त ॐ प ना पनतः दद्द्ाप्‌ 1 पवष म, पकृ) 2 द ॥ 1 २५८ शरीमद्धपायनमुनिमणीतम्‌ । = [अ०६९.छो १६०१९४१] ^ ८ कड्यपीयप्रजापमैः ) चधएत्रा ट्रचार व्रिघ्रश्च शमनख द्‌ । विदयुद्पुत्रा दुराचारा रमना नाम्‌ राक्षसः ॥ स्फ़जेपुत्रा निङुम्भश्च कूरो वे चद्यराक्षसः । वातपुत्रा वि रागस्तु आपपुत्रस्तु जम्बुकः 1} १९० व्याघ्रपु्ो निरानन्दो जन्तूनां विद्धक्रारकः । इयते वे पराक्रान्ताः करूराः सवतु राक्षसाः॥ कीतिता यातुधानास्तु ब्रद्धधानान्निवोधत । यज्ञः पिता धुनिः क्षमा बह्मा पापोऽय यज्ञहा ॥ स्वाकोटकः कलिः स्पा चद्यधानासपना दश 1 स्वसारा ब्रह्यराक्षस्वस्तपा चमाः सुदरास्णाः ॥ रक्तकर्णं मदानि्ाऽक्षया चेवोपहारिणीं 1 पतेपामन्वये जताः पृथिव्यां ब्रह्मराक्षसाः ॥ १३४ दछप्पात्तकतरुप्मैते प्रायस्तु इृताख्याः । इद्येते राक्षसाः रन्ता यक्षस्यापि नितोधत् ॥ १२३५ चरमऽप्परस यक्षः पश्चस्थूख क्रतुस्थखीम्‌ 1 तां चिप्सुश्चन्तयानच नन्दन स चचार्‌. इ ॥ देश्राजं सुरतं चव तया चैत्ररथं च यत्‌ । ष्वान्नन्दने तस्मिन्नप्सरामिः सहासतीम्‌ः॥ १३७ नोपायं चिन्दते तच तस्या खाभाय चिन्तयन्‌ । दूपितः स्पेन रूषेण कमरणा तेन दूपितः १३८ मपोद्िजन्ते भूतानि भयावृत्त्य सवशः; । तत्कथ नाम चावङ्ग( भाशुयामहमङ्गनाम्‌ | १३९ दृषटरौपायं ततः सोऽय शीघ्रकारी व्यवतेत । कृत्वा रूपं वसुर चमेन्धतस्य तु. गह्यकः ॥ तत्तः सोऽप्सरसां मध्ये तां जग्राद कतुस्थर।म्‌ ॥ १८० युद्ध्वा वसुर तं सा मातरेनेवाम्यवतेत । संहनः 'स तया साधं टस्येमानोऽप्परोमणेः ॥१४१ तत्र संसिद्धकरणः सयो नादः तोऽस्य वै । परिणादोच्छयैबुक्तः सदो दधो ज्वरञ्ध्रिया ॥ राजाऽदमित्ति नाभि पितरं सोऽभ्यभाषत । तवाज सति न भीतिः पिता ते प्रत्युवाच इ ॥ ` मानाऽनुरूपरो रूपेण पित्र्येण जायते ।. जाति स तस्मिन्दरपेण स्वरूपं पभरलपर्त ॥ १४४ स्वमातरं प्रतिपथ्ने वृद्धो यक्षराक्षसाः । भ्रियमाणः मसुप्राध्च कुदा भीताः प्रहिताः ॥ ततोऽत्रदीरृप्सग्मं स्मयमानः स गुह्यकः । गरदं मे गच्छ सुधोणि मपुत्रा वरच्णिनी ॥ ४६ सयुक्त सदसा 4 च दृष्टा स्त सूपमास्िितप्‌। विश्रान्ताः मद्रवन्भीताः करोधपानाप्तरोगणाः॥ परदर्पोरनरसच्द्ता यगन सान्तयन्मिय । गन्धवराप्सस्तां मध्येतां नीच्या स न्पचतेत्‌ ॥ तांद दृष्रा ममन्पमि गनस्याप्तस्तां गणाः । यक्षाणां सं जनिनीति भरोच्लां वें करतुस्यरीमू ज्य ष्ट -त्रयतेनो शषः स्रमाट्यप्‌ | न्यग्राधराद्दिण नाम यृद्यक्रा यत्र रते तास्पानवाप्तो यक्नाणां न्यग्रोधः सवतः प्रियः॥ १५० यक्षा रजतनाभस्तु गदानां पित्तामदः 1 अनुहादस्प देयस्य सद्रापक्तिवरां स्ताम्‌ ॥ उप्यमस भद्रायां यस्यां पणिवरो वशी ॥ १५१ जश्न सा मणिभद्रं च पक्रतरयपराक्रमप्‌ । तयोः पल्यौ भगिन्यौ तु चतुस्स्यासने परमे ॥ नात्रा एुण्पननी चथ तथा द्वेवजनी च या} मिजतते मणिभद्रात्तु पुत्रान्पुण्यजनी शुभान्‌ ॥ \ तद्धा सूपतेजं च सुमन्तं नन्दने तया । कन्यकं भौतनरेकं चद पणिदत्ते मसु तथा॥ १९५ १ सा. ष्टो 1 २त.म. ष्‌. ठ. "नन्दः सावि ३ कपरिकार 1 जग. य. प.यतेपिन ५ग््‌ ग. प्र, "टा पपभ्प ॥ ६ षए.-प. 'स्यतेषां 1 जम. ग. ह. शस्नामगः। ८ ग. ग. ट. वयाप 1 ९फ्‌, एतासाप॥ १०१. ह. "रतये" 49 २.7. च. व्यादूतपथ्य। १९ य प पट्मते पन्प 1 १३. द्‌, सानु नामीग भरष्ध. स्ते महन्तो ११५ म कए पितरस माः ५६ ग. प. ट. भद्रैपो यत्वागौनरो} १० सा.भर रे+ शद 4 , [सलि०६९छो ^ १५९९१८०) बायुपुरामप्‌ 1 ५५ ( कद्यपीयप्र नामः ) त सर्वानुभूतं श्वं च पिद्राक्षं मीरमेव च । तया मन्द्रो पच्च चन्द्रभं तथा ॥ १५५ पेयपूर्ण स॒भद्रं च मर्यो च महौजसम्‌ 1 युतिपक्ेतुपन्तौ च मित्र मौखिपुदर्नी ॥ १५६ चलासे विशतिद्धव पुत्राः पुण्यजनाः न्नमाः । ज्गिरे मणिभद्रस्य ते सवे पण्यलक्षणाः ॥ तेषां पृतनाश्च पात्रा यक्षाः एण्यजना; शुभाः ॥ + १५७ . विजज्ञे देवजननीं पान्पाणिवससंजात्‌ । पणमद हेषरथं पणिपन्नन्द्नधना ॥ १५८ कुस्तुम्बुरु पिक्जाभं स्थूलकेण मदहाजपमू । श्वत च त्रिपु चर पुष्पत्रन्तं भयावहम्‌ ॥ १५९ पद्मवणं सुनेत्रं च यक्षे वारं चक तया। कुषं पपकत चव वधमान तधा दमम्‌ ॥ १६० पद्मनार्थं बराद्गं च सुरीरं भरिजय॑ कृतिम्‌ । पूर्णमासं दिगण्याक्ं सुरूपं चेवरमाद्रयः 1 १६१ पुत्रा माणरेरस्यत यक्ना गुधक्ाः स्परताः 1 सष्पात्र विरूपाश्च सरवणः भियद्गैनाः ॥१द२ तेपां पृतराश्च परतरा शरतश्चोऽय सदस्नस्चः ॥ श्रै खशायास्त्वपरे पुजा राक्षप्राः कापर्प्रिणः । तेषां यथा प्रधानान्वै वण्यरपानाच्निवोधत ॥ खातः करुयना मामः सुषाहा पध्रुरत्र च । व्िरफजिता विद्ाजनद्वा मातङ्गा धराप्रतस्छया ॥ चन्द्रकः सुकरा वध्रः कपिखामः प्रदास्तकः । कटः परदुनाभच्च चक्राक्ष् निक्ञाचरः | १६६ तिरा ततदेप्र् तुण्डकजश्च राक्ष | यक्षश्वाकम्पनयेव दुयखय शिलीपुखः ॥ १६७ इयत राक्तसवरा विक्रान्ता मणङ्ूपिणः । सवसछोकचरात्ते तु जिदृशानां समन्रपा; | १६८ सप्त चान्या दादितरस्ताः दणुध्वं यथाक्रमम्‌ ) ताप्तां च यः प्रजासर्गो पेन चोत्पादिता गणाः आम्बा उत्कचा कृप्णा निना कपिला दिता । किना च पहायागा भगिन्यः सप्र चाः स्मृताः ताभ्या साकरामेपाद्‌य दन्तारा युद्धद्मदाः । उद्‌ाणा शाक्तसगणा इमे उत्पादिताः ज्नमाः ॥ जआङम्ब्रथा गणः दूर्‌ उक्चेयो गणस्तया । चथा काप्णेयदवेया रात्ता छचया मगाः | चथ ननहतां नाम त्यस्वकामचरेण द । उत्पादितः मजासर्गो गगेश्वरचरेण ङ्ग] ॐ उत्पादिता वलयना उदीर्णा यज्षरात्तत्ताः 1 विक्रान्ताः वोयपत्रा धर्ता देषरक्षष्ा ॥ यषामायिपतिरयुक्तो नावा स्पातो विरूपः ॥ ध १७ तेषा गणपवनिका उद्धतानां महात्मनाम्‌ । परयिणारुचरन्लेते करं जगतः भर ॥ १ दंलयराजेन रुम्भेन महाकाया मदात्मना । उत्पादिता महाव मह्वटपराकमाः ॥ १७६ कापिर्पा महारीयो उदीणा दैतयराक्तसाः । कैम्पेन च यक्षेण करेश्िः उत्पादिता बवता उदीण। य्नराङ्ाः । केशिनी दिदेव नीटापा जालम्बरेयेन जनिता नैकाः सुरसिकेन हि । नै दृति समास्य । चरन्ति पृथिवीं कृत्मां चत्र ते देवरौ करकाः ------------------___ स्ति परं जनाः|| १५७ ‡ शुदपनसाः ॥ १७८ ति नया योरकिक्रमाः | ॥ । बुला सस्य तेपां वक्तं न गक्यते ]} द्दनप नास्ति क्र.म.च.द पृतिकेषु 0 प. शोभं च \!२ग्‌,गरप, ॥1 निगन्दे ३, =-= ९१५. द. वजन्‌ १1 दग. ट दमयत १०य्‌ र प ड. मिनामौ ब्यओवरात्मजश्‌ 1 ध. पुनन्तो गि 1 १६य. प. ुगरसध + १२ य ध 1८ ख दमय। ६ ठदयवी। १८ स.ग ॥ न्मातः । १ चख. . "वः १५८ ग. (दाथः) १९६ ह - 1 ) = २६० श्रीमद्ूपापनपुनिभणीतमर्‌ । [ म०९९्ो० १८१-२०७.) ( कद्यपीयप्रजास्तफः } तस्यास्त्वापं च नासाया विकचा नाप राक्षसी ) इदिता स्वभाव्रचिक्रचा मन्दसत्पराकचरपा ॥ तस्या अपिं विरूपेण नेकतनिह च प्रजाः उत्पादिताः सुरा८वोयः शणु तास्त्विनुपूषनः॥ १८२ दष्राकयरतवङृतय मदहाकणा मदोद्रराः । हारका भीपकायव तयेव कामका; परे ॥ १८१ वनका पिशाचाय वादकाः पादकाः परे । भूमिराक्षसका छते मन्दाः परुपविक्रमाः ॥ १८ चरन्वने नानाकारा घनेककः । उकत्कषएटवलपसा मे ते च वै चेचराः स्पृताः ॥ १८५ ठक्षमात्रण चाऽऽद्ाञं स्वस्याः स्वस्पं चरन्ति वं । पतैज्यीप्ुमिमं लोकं शतशोऽथ सदशः ॥ भूमरात्तसकः सवरनकेः सद्रराक्षसैः । नानापकरिराक्रान्ता तानादेश्ाः समन्ततः ॥ १८७ समासाभिहताचैव दष राक्षसमातरः । अष्टौ विभागा ह्ेपां दि विख्याता अलुपृश्शः ॥ १८६ भद्रका.नकराः केचिश्वन्ननिप्पत्तिदेतुकाः ९) । सदस्चशतसंखूयाता पमलखखोकत्रिचारिणः ॥ १८९ पूतना ्राव्ताप्रान्यास्तथा भूतभर्यकराः । वाखानां मानुषे छोके प्रहा वैमानरतुकाः | १९० स्केन्दश्रहादरयथ्व आपकराचासक्रादयः । कमारास्ते तु चि्ञिया बालानां ग्रह्वत्तयः ॥ २९१ सछन्दग्रह्मरशपाणां मायिनां तयेव च । पूननार्नामिपतानां ये च लोकविनायकाः ॥ १९२ सद्शतक्त्यानां मललोक्रमिचारिणाम्‌ । एवं गणशतान्यैव चरन्ति पृथिकीमिमाम्र ॥ ५९३ यक्षाः पुण्यजना नाम त्तया ये केऽपि गृद्यकाः। यक्षा देदजना्ेन तथा पण्यजनाच् ये 1९४ शुकानां च सवेपामगस्त्या ये च राक्षसाः । पौलस्त्या रसा ये च विन्वापित्राञच ये स्पृताः॥ यक्षाणां राक्षसानां च पारस्लागस्तयश्च ये । तेषां राजा महाराजः इयेरो द्यरकापिपः ॥ यक्षा दृष्टा पवन्तीह तृणां मांसमख्बमाम्‌ । रला ्यतुप्वेश्चेन पिशाचाः परिपीडनैः ॥ १९७ सबरुह्णसपन्नाः स्मक्षचाश्च देवतैः ! जास्वरा वलनचन्तश् दृन्वरा६ कामन्हपिणः ॥ १९८ अनायचमाप्या विक्रान्ताः सवलाकनमरस्टरवाः । सृक््मा।जारवनां मध्या करदा यज्ञियाश्च ये॥ देवानां तुस्पपर्माणां द्रसुराः स्ैशः स्मृताः । निभिः पदरसतु गन्धर्वा देतैदीनाः पभावतः ॥ सन्धचभ्यान्भिः पा्दहीना पे सवेगहयकाः । पभावतुल्या यक्षाणां क्रियाः प्वराक्षसाः ॥ पश्वयद्ना यक्षेभ्यः पिशाचासिगुणे पुनः ॥ २०९१ पच घनन रूण अणा च वेन च । पर्वेचर्येण उद्धच। च तेपःश्चतपराक्मरैः ॥ २०२ सत्ाषुरम्या दीयन्ते ब्रीन्पादान्वै परस्परम्‌ । गन्धर्वायाः पिश्ाचान्ताथतस्तो देवयोनमः [२०१ श्रत उवाच-- अनः गृणन्‌ भ्रं वः परचाः चधवञ्चारमक्राः | कऋधायां कन्पक्रा जज्ञं दाद द्यात्पसंमवाः.॥ ता भायाः पृलद्ृस्याऽऽपनापतस्ता निवोधत ॥ ०४ श्म च मृगमन्दा च हरिभद्रा इरावतीं । भना च कपिशा शा निर्या त्मैन च ॥ वता चय सवरा चैव सुरसा चेति शिघ्चताः ॥ म०्५्‌ मृणयासतु दरगाः णचा पृगायान्याः प्चास्तथा 1 न्यह्कवः शए्भाये च ररव; पूथवाध ये ॥ पृमप्जा मरगनन्द््या गवयाश्चापरे तथा 1 मदहिपोष्वरहाश्च खड्गगोरधुखास्वथा ॥ १यसध. द. ५७ गा । मिर्पेन तस्यापि +" 1२. “रे 1 रेवाद्म 1 घ. "रे! रेच्य; पि" 1.9 ख. भ, द वाः त्याहक्रः। सग. ग. प. वासु ना" 1 १य.ग. घ. ह नेद । हय. गप, द, श्नानमः। ५ भ्यतमय १८ पिन्मिः | ९. प्‌. ९, मम्तेः३१० घ रशन {०९९ ०२०८२६०] ` वायषुगणम्‌। | २६४ . ( कदयपीयप्रजासमैः ) हरस्तु दरयः पुत्रा गोटाद्परखतरक्षवः । वानराः -किनरात्चव व्याघ्राः ्िपुरूपास्तधा | इसवमादर पोऽन्येऽपि इरात्रल्या निरोधन 1 २७८. सयेस्याण्डक्पार हु समानाय तु भविनः । टस्तान्या पास्मरृद्याय रयततरमपायत्ते ॥ ५९ सन्ना मसूयमानेन सद्य एव मजाऽभव्रत्‌ । स प्रागच्छादूरवद पूज्यस्तु सीवनः ॥[>्‌५० इरावलयाः सता यस्मात्तस्मादुराकतः स्मृतः 1 द्वराजापत्राद्यत्वालसयपः स मतद्राद्‌ ॥ शुप्रा्रामच्यतुदषरूः श्रीमानैरावतो गनः 1 २११ अप्सजरस्यकषुखप्य सवणीमस्य हस्म । पट्रन्तस्य [ह भद्रस्य आ्व्राद्श्च व्‌ वटः {२४२ तस्य एतोऽञ्नयेब सुभतीकोऽथ बाभन । पद्यपर चतुरयोऽशद्धस्तिनीं चाश्चपुस्तथा । २१ दिगजास्तंय चत्वा(तु)रः भताऽजनपताऽऽ्युणन्‌ } भद्रं परमे च म्रद च संङीपं चतरः सुगान्‌ संकी्ोऽप्यञ्जनो यस्तु उपवाह्यो यप्रस्य तु । भद्रो यः मुमगीकस्तु इरितः घ पापतः 1 २१९ परश्‌ मन्दस्तु या मारा द्वप च्कविलटस्य सः । मृमः उपामस्तुया दृस्ता उपव्राह्नशय पावक पद्रत्तिरस्तु यः पद्मा गजा व वरुणा गणः 1 उपपनमपच त्स्याटा जज्ञि सुताः 1 २१७ उदग्रभावेनोपेता जायन्ते तस्य चान्वये । व्वतवारनखाः पिङ्गा वप्मन्तो मतङ्गजाः 1 मतद्रजान्प्रदक््याम नागानन्यानाप क्रमाद्‌ 1 २१८ कपिलः पुण्डरकव्य समनाभो रथान्तर: । जाते नान्ना एतो ताभ्यां सुभतिषममर्दनै ॥ २१९ शका, स्थाः व्रियदन्ताः शद्धगारखनखास्तया । बनः शक्तनस्धवे स्थताम्त्ाकाख्क गनः , पुष्पद्‌न्ता व्हत्सामा पड्दन्ता दन्तेपुप्पव्रान्‌। तात्रवणा च तत्पुत्रः सहचारेिपाणितः ॥२२१ अन्वय चास्य जायन्त खम्बा एाच्वाहद(रनः । श्यामा; सुद्‌ श्नाश्चण्डा नानयपाडायत्ताननाः चामदेवोऽ्गनस्यामः सन्नो जहञेऽथ वामनः । मूषां चेरा तस्य नीरबलक्षणौ सुरती चण्डा्ाररिरोग्रीतरा व्यूदोरस्कास्तरस्विनः। नरेवद्धाः कृले तेपां जायन्ते विचा मजाः ॥ ॥ ॥२२ सुमतीकस्तु रूवेण नास््यस्य सदृशो गजः । तस्य हारी संवीत पृय॒भिततितास्रथः २ नु पशवो दीताखवोषठाः सविभक्तरिरोद्राः । जायन्ते मृदुसंभता वदो तस्य मतङ्गजाः ॥ २२ अज्जनाद्‌ज्जना साननो विजज्ञे चाजञनावती । + ए माता तयोयापि मयितारर्नः सुतौ ॥ मदानिमक्तिरसः ि्धजीमूलसनि माः । सुदेनाः सूवप्माणः पद्माभाः परिमण्डलः ॥ = - श्रूनाः पीतायत्तमुखा गजासतस्यान्वयेऽभ वन्‌ ॥ जज्ञे चन्द्रमसः सन्नः प्रष्ठा कुमुद टुतिः । गङ्गायाः सुत तस्या मदापर्चोिमाछिनं ५. समायवर्ामण्डन्पद्धवलिनदरान्‌ । दस्तिुदर मिय्नागान्विदध तस्य कन + ५ क ५ ॥ॐ। # ददमध नत्त ध्‌. पुत्तक । † एतदयत्जन इरमथ “पर्वनानं पि ममि ध श्चापि मथिनाः पृषतः सुतौ" दति ख --- १ खे, मयः 1 ग. घ. गायं. । २ द, प्रप्ते ~~ १३ द. ग व्यञ्ज । यद्ग. सग्नोक्यः । ध. ट तेर. पद्मगु-रेद्ििः तन्न वादः ॥ ६ भ्त, दर्भेउस्व १ ५ ख. तर्‌: ७ ख. ग. घ. "ददानाः, दयामाल्वग्द्नायण्डा नानावीनाच | ८ च घ. ड, चिः । अ. ९} ५०. द, 'ष्टान्रदवानो दरान्‌. 1 ^ चष । कोप्‌, जन दान म. २६२ श्रीमूपायनपुनिभणीतम्‌ । [अ०६९छो ० १६१-२९७] ( कदयपीयप्रजासयैः ) पएतान्दवाष्ुर्‌ युद्ध जयाय जग्रहुः प्राः । कृतार्थे व्एटासंः पवाक्ताः प्रययुर्दिशः 1 २२५ पतपामन्तरच जाताच्वनाताचघदशा ददुः । अङ्काय खापपद्राय सूत्रकाराय व द्विपान्‌ ।॥ ३२ प्रदा ष्टरदाभ्या च दस्ताद्धस्तां करास्करां । वरणाद्वारणो दन्ती दन्ताभ्यां गजनादजः ॥ ञ्जरः इुज्ञचारलान्नागां नगविराधतः । भत्वा यात्तीत्ति मात्रो द्रेपा द्रान्या पिवन्स्मृतः॥ स्ापरजः सामजात्तत्वादिति निषेचनक्रमः ॥ दृष्ठ एषां निहापरावृत्तिरि(र)वाक्त्वे धरग्निश्ापजम्‌ 1 वटस्यानवतो यातुया चेषां मूहढपुप्कत्ता ॥ उभय दान्तनापतत्स््रयमूसुरशापजमर्‌ 1 , २२५ द्‌वदानवमन्धनाः पिक्षाचोरगयाक्षसाः { केन्यास जाता दग्मागनानाससास्ततां गनाः ॥ संभूतिश्च भयु नागानवचन तथा । एतहजानां व्रिज्ञय यपां राजा विभावसः॥ २३७ काशकरो्राः समुद्राच्च गङ्गायास्तद्‌नन्तरम्‌ । अञ्चनस्थकमूलस्य माच्यान्नागवन तु तत्‌ ॥ रेद्‌ उत्तरा तस्य बवन्ध्यस्य मद्रा दक्षिण च यत्‌ । गद्गाद्धदाच्छरूपेन्यः सुधतीकस्य तद्वनम्‌ ॥ जप्रणा्तलाचव दयवंदि ज्यश्च पञ्चमय्‌ 1 प(कभवात्मजस्यतद्रामनस्य वनं स्ृतमू्‌(१) ॥ २४० अपस्ण तु लादहदयमासन्धाः पशमन पु 1 यपस्यतद्नं भरोक्तमनुपवेतमेव तत्‌ 1 २४१ भैिब्जज्ञे भूताश्च सद्रस्यानुचरान्प्रमा । स्थुखान्टृशाशथच दघि वापनान्हस्वकान्सपान्‌ ॥ खम्चक्णन््रलम्बाष्ष्टिम्वाजदास्तनादरात्‌ । एकरूपान्विरूपां श्च छम्वरिफिक्स्थरपिण्डिकान्‌ ॥ ससव्रतपद्‌द्निद।पु।खनवात्िनः । कृष्णान्य।रय नखो श्वत सददितारुणान्‌ ॥ २४ यथृन्यं गवटान्ध्म्रान्कदरन्पक्षतदाद्णात्‌ । मुजकदाः परकिशनान्तपयज्ञापव (तिन; ॥ २४५ िरप्र्ञान्वष्पाप्तान्करशाप्तानकसचनान्‌ । वहुशीपाल्तिश्षप।च एकश्चापानशीपकान्‌ ॥ † चण्डा चिकटंतवेव विसेपान्योश्रांस्तया । अन्धाश्च जरिखाश्रेव कुठजान्दपरवामनान्‌ ॥ >४५ सराचरमपुद्राद्‌नदापएलिनसेविनः । पुककणान्पहकणाज्शर्फ्कणानक।णकराम्‌ ॥ २४८ दष्रिना नान्वे निदेन्तांय द्विजदकात्‌ । एकदस्तान्द्रदस्तांशच त्रिहस्तांय्राप्यदस्नकान्‌ ॥ पक्पादान्दपादांथि चिपाद्‌न्वहुपादकान्‌ 1 पटापोगान्मदास्तान्सुत्तपक्तान्पदावछार्‌ ॥ २५० सयत्रगानप्रत्तिवान्त्रद्मज्तान्कापरपिणः 1 योरान्कुरंश मेध्यांश्च शिवान्पुण्यान्सयादिनः ॥ २५१ छदादस्तान्मदाजहान्महाकणान्पदाननान्‌ । टस्तादांध सखादां शिसेदांथ कपाठिनः॥ २५२ पान्बनों पुद्ररधरानसिशटधसां स्तथा । दीनास्यान्दीपनेतरांभ वचित्रमार्यानृकपनान्‌ ॥ २५३ अन्नादान्वि्तितदेंय वदुरपान्छ॒न्पकयन्‌ । गत्नि्रध्याचरान्योरन्दचत्छौ म्पान्दिवाचसान्‌ ॥ . गरचरान्मुदुःमेहपान्योरसांस्तान्यं निलाचसन्‌ ॥ २५४ परत्य च भवं देवे स्रं ते गतपानता; । नैषां भापीऽस्ि पत्रो वासवते पयथनेरेतसः ॥ २५० शरत तानि सदृशानि भूतानापाल्पय((ननम्‌ । पते सच पदृात्माना यरत्याः पमाः परकीतिताः। कपा नङ कप्माण्डी दप्पाण्डाञ्चसिरे पुनः । मियनानि पिश्षाचानां वर्णेन कपिद्रन च ॥ वापिन्गनिपिलाचान्ते समच विदिनायनाः॥ ५७ १ गप. द. मदमद्णो रक. मनद्रदति) ३ न. ग, सूमिरबन्र (र ङ दिवसः ८) ५, भगे 1 ९ भा पपा दानः 1 द. गिक्व्ात ० प. दृवाभतराल०। ८ न, गप, द गु ॥ पप्र तद. भूक विति 14१ ग. प, दपः ११ द्वाद" १२३. दन्य रात्मेदा" ॥ १३२. प. गारा । ११५. तपा द 1 १५ इ, "्वतेयदाः। १६ क न्ट शरप२०। ॥ ५ [अ०६९छा२२५८-२८० 1 पागुपुराणम्‌ 1 २६३ ( कद्यपीयत्रजासमः ) ५ युग्पानि पौडशान्यानि वत्तमानास्तद्न्वयाः । नापततस्वान्पवक्ष्यानि पुरूपादांस्तदन्वयान्‌ ॥ छगन्छर्टगटी चेच यृक्रो वक्रपुखी तथा । पोडशरानां गणा चते सूची सू त्था ॥ ५९ फुम्भपात्रथ कुम्मी च बरज्देषरघ दुन्दुभिः । उपचासोऽपचारथ उदरुल उषट्घ्ररी ॥ २६० अनकक अनका च कुखण्डश्च फुखण्डिकरा । पाणिपात्रः पाणिपानी पाजः पािप्ती तथा ॥ नितण्डय नितुण्डी च निपुणा निपुणस्तथा । छलदोन्छेपणा चव प्रखछन्दः सकन्दिका तथा ॥ पोडद्चानां पिद्याचानां गणाः भोक्तास्तु पोडश्च ॥ २६२ अनध वकुलाः परिणः स्कन्दिनिस्तथा 1 व्रिपादाद्ारिकायतर कुम्मपात्ाः भरढुन्दकाः ॥ उव॑चारोटल्रलिका द्यनक्रथ कुखण्डिक्रा; । पाणपानाद्वं नंतुण्डा ऊणाश्ा निपणास्तथा ॥ सृचीयसोच्छेपणादाः कूखान्पेतानि पोडञ । इदयेता द्यभिनातास्तु कृष्पाण्डानां मकराः; ॥ . पिद्ाचास्ते तु विज्ञेयाः सकुल्या इत्ति जक्िरे 1 वीभत्स विदताचारं पुत्रपात्रमनन्तक्रम्‌ ॥ अत्तस्तेपां पिङाचानां लक्षणं च नित्राधतते ॥ २३६६ सचौद्भकेद इत्ताख्या दष्िणी नचिनस्तथा । तियङ्गाः पुरुपादाश्र पिशाचास्ते दयधोपुखाः ॥ उक्रेशका द्ययेमाणस्त्वग्वसाश्वमवाप्तसः । कूप्माण्डिकाः पिशाचास्ते तिलभक्षाः सदामिपाः ॥ यच्द्गदस्तपादाथ वक्रशीखामतास्तथा 1 ज्ञेया वक्रपिशाचास्ते सक्रगाः कामरूपिणः 1 २६९ रुम्बोद्रस्तुण्डनादशा दस्वकायिरोमुनाः 1 नितुन्दक्राः पिशाचास्ते तिटमक्षाः भियधवाः ॥ वापनाछतयधेव बाचाराः दतमामिनः । गि्चाचानकेपर्कास्ते रक्षवासादनमियाः ॥ २७१ उन्वयाद्रध्वरोपाण उदत्ता तथारयाः। युशख्वान्त पाश्ुनङ्गम्युः; पिश्चाचाः पांदावशते ॥ २७२ धमनापन्तक्राः शप्काः उमश्रूखश्चोरवाससः । उपवा राः पाच्च उपश्चानायतनास्तथा।!२७३ विष्टव्याक्षा महानिच्डा केठिदाना शंद्रललाः । दस््युषरस्यलाश्रसे विदा वद्धपिण्डकाः 7 पिक्षाचाः कुम्भपात्रास्ते अदृष्टन्नानि रते । स॒क्ष्पास्तु रोमशः पिङ्गा दृएदृएाश्चरनिि परै ॥ युक्ताश्च विदान्तीद निपुणास्ते पिद्घाचकाः । आकणदारितास्याश्च लम्वधृष्यलनापिाः ॥ शृन्यागाराश्रयाः स्थलाः पिक्राचाः पृरणास्तु ते । दस्तपादाक्रान्तगणा हस्वकाः तितिदएटपः॥ पादद्रास्ते पिद्राचा वें सूपिकाग्रहसेविनः॥ २७ पृष्ठतःपाणिपादाथ स्वका .पातरहस्ः । पिदिताद्‌ाः पिवा चास्ते सद््ामे स्थिराक्चिनः ॥ २७८ नश्रका द्यानिकेताथ छम्ब॑केगाव पिण्डकाः । पिन्चाचाः छन्दिनस्ते वे अन्पा उज्ठेपणाशिनः॥ पोरा जादयस्तेषां पिक्ञाचानां भकीतितयः ॥ २७९ एव॑वियान्पिशाचास्तु दीनान्द्ठाऽुकम्पया । तेभ्यो व्रह्मा बरं मादात्कारुण्याद्रपचेतसः ।। अन्तधानं भजुस्तेपां कामरूपत्वमेव च ॥ ४ क # ददमम नास्ति क. पुस्तके । १य.ग.घ्‌. नारणा 1 २ग. घ. ड. चगणरुस्क्‌ः ] ३स.घ्‌. द, निस म्‌ निन्द वत्र्मुः। ५. घ. ट, प्रर्दः। ६ ख..द. परवीर?) ऽस. घ. ट. न्दत ५ ध ५ रीच। ४ क.श्या दता" \ ५० स. ग, द. "कैमाकी" । ११ क. ^ उम्ववशास्तया । १२ क, मतक» ५ सुकल्पा ₹०। ९ ट. शा , च. "रतन" 1 १५. प. उ. न्तद । १६. धृ. द, भवतोपि 1" १५ ३ क. दूटं 1१४. घ, ध. ह, कान्या जायोडय पिर 1 क. उच्टव्रसनार्थिः 1 १८ ख £ क २६४. ध ्रीगद्धेयायनपुनिप्रणीतम्‌ । = [अ०६९छो०२८१-३८७] ( कर्यपीयप्रजातमः ) . “ उभयोः सभ्पयोश्वारं स्थानान्याजीवमेव च । परृहाणि यानि भग्नानि कन्यान्यरपजनानि च ¶ विध्वस्तानि च यानि स्युरनाचासेभितानि च ¦ अपंखृष्टोपरिप्तानि सस्कारेवेनितानि र ॥ साजपार्मोपरथ्याश्च निष्कुयत्वराणे च 1 द्रण्यह्यलकाश्चैव निपषान्पकरांस्तथा ॥ २८३ पथो नयोऽय तीयोनि चेत्यवश्नान्पदाप्यान्‌ ! पिङाचा चिनिविषए् वै स्थनेष्वेतेष्‌ सवेष; ॥ अरधािकरा जनास्ते वे आजीवा त्रिहिताः सर । वणाध्रमाः संकरिकाः कारूरिखिपजनास्तथा ॥ अभृतोापपप्ठस्राना चोरविष्वास्तातिनाम्‌ । पएतेरन्यश्च वहुभिरन्यायाोपाजित्तपयः ॥ आरभन्ते क्रिया यास्त पिश्चाचास्तत्र देवताः 1 मथव . मधृपांसोदनेदध्रा तिचणसुरासवेः 1 पूपेदारिदकृशरस्तरभद्रगुडदनेः ॥ २८७ , कृष्णानि चैव वासांपि धूपाः समनसस्तया । पूवं युक्ताः सुवलपस्तेपां भै परव॑पधिषु ॥ पिश्चाचानायनुज्ञाय वद्या सोऽधिपततिदद्‌ ॥ २८८ सबभतपिश्नाचानं गिरिक शुखपाणिनम्‌ । द्रं तजनयत्पुवान्व्याघ्रान्सिदांश्च मामिनी ॥२८९ द्िषिनच् सुतास्तस्य च्याखया्राऽऽसिपाशिनः । क्हपायाथापि कार्स्यन्न जास लिवोधत ॥ तस्या दुदितरः पश्च तासां मामानिपेश्णु 1 २९० मीना मत्ता तया शता परिषटत्ता तयैत्र च । अनुषता तँ षिकतेया तसां वे गए मनाः ॥२९१ सदल्लद्न्ता कसः पाठींनांस्तिभिरोहितः । इद्येवमादि दि गणो मेनो विस्तीण उच्यते | २९न्‌ आहाव ज्ञेया त्थऽनुस्येषटका अयि ) निष्का ज्चिशुपारांं मीना व्यजनयत्मनाः ॥ तता कुर्विकाराणि नैकानि जखयारिणाम्‌ 1 तथा श्रह्वविकाराणि जनयामास नैकशः ॥२९४ गण्डुकानां रिद्ाराणि अकृदत्ता व्यजायत । पणेयानां विकाराणि सम्बकानां तभव च्‌ ॥ तथा श्क्तिव्रिाराणि वरारककृतानि च । तथा दद्रतरिकाराणे परिवृत्ता व्यजायत! >९६ काटकूडरिकाराणि जखांकविदितएनि च । इयेष दि तऋपेवशः पश्च शाखाः पक्ीर्तिताः 11 २९७ वियरपेतुक्रमा्याहुवहुट्८ वेदादिस्तरम्‌ 1 संस्पेदजतिकारापे था येभ्पी मव्रानति ह्‌ 1२९८ स्वस्तिपिकरशरीरेभ्यो जायन्त्युत्पादका द्विजाः । मरुप्पाः स्वेद्रटजा-उद्राना नाम जन्तवः 1 [ऋतया द्विरपि चल चयङराः सस्वेदनाः स्फृनाः । चद्द्रादिलाश्चितप्रायां पृथिव्यां तेमव्न्तिमेा) तृणमेवमस्िक्तायाः स्पृताः सैस्त्रेदजन्तयः ! ] नानापिपीलिकगणाः कीटका वद्धपादकाः ॥ दाद्ोपद्टपरिकायणि कीखकाचारकाणि च! इत्यवमाद्विवदुखाः स्वेदजाः पावा गणाः ॥३०२ तया वमादितक्तागपस्त्वद्न्पो वृष्टिभ्य एव च। नका पृगररीरेभ्पो जायन्ते नन्तव्रसत्थमि ॥ मीनाः पिप्पसा दंश्चास्तथा तित्तिरपुत्रिकाः । नीलचित्राथ जायन्ते छ्चटका पद्विस्तसः ॥ जट्नाः स्वेदजाश्व जायन्ते जन्तवस्तविमे । कादारापञ्(ज)फाः कौटानल्दा बहुपादकाः ॥ विद्दया रोमल्यादव पिच्छः परिक तिताः । शस्ेवपाद्विदि मणो जलजः स्ेद्रनः स्पृत्‌ः॥ सयापन्या पापणटरमगा जयन्न्‌ कमन्नस्नषा | विर्व मम्बाम्रएगन्यपः फटखभ्यद्येते जननाय; ॥ ३०७ न यनृभिदन्वःवधन्यः चम पृल्नव्येरबददा + चर पतिक । रय ग स्भदमुनम उ ददु दद्पा नक स्तत्ययाःपद् कपयथ्याः) ६८ ५ मग 1७ त. द.व्याग्विटएका । च. न्दाद्दतिषया ॥ < कत्व नागन्यः1 रा. „ग. चअ, ननाद्रम्यन ११ पप, दयः ग्रस्तः (नि + ११ न. प. द. “ज्वा विदा । १२ 1 क, धाटन? क १ [अ ०६९. ०३०८-३१९२ ] वाय॒पएरणप्‌ । २६५ , ( कदेयमीयप्रजार्म" ) दम्प; पनसेभ्यश्च तण्डुलेभ्यस्तयेव च 1 तथा कोटरशुष्केभ्यो निदितेभ्यो भवन्ति एहि ॥ ३०८ अन्येभ्योऽपि च जायन्ते न हि तेभ्यधिरं-सदा । जन्तवस्तुरगादिभ्यो विपादिभ्यस्तयैव चं ॥ चहदुन्यहानि निक्षिपति सैभवन्ति च गोमये । जायस्ते कमयो विप्राः काष्रेभ्यश घुणादर्यः॥। ३१० कमा दुमाणां जायन्त त्रिविधा नीलमक्षिकाः । तथा शुष्कविकारिभ्यः पत्रिकाः मभवन्ति च ॥ कालिकां शतिकेभ्यथ सर्पा जायन्ति सरश । संस्वेदजाश्च जायन्ते इशिक्ाः युप्कगोमयात्‌ ॥ (# गोभ्यो हि पदिपेभ्यश्च जायन्ते -जन्तवः मरभो । मत्स्ादेयश्च भितरिधा अण्डकुक्ना वित्ेपतः। चैवीरिकाथ जायन्ते तथा गोजाकछानि च। तथाऽन्यानि च सृक्ष्माणे नकोकादीनि जियः [कपोतकुररादिभ्यः महमा यृकरास्तभेवच । > तथैवान्पेऽपि संख्याता अ्टापदृकङरकाः ] ॥ . मक्षिकाणां विकाराणि जायन्त जत्तयोऽपरे ! ) मरोयेण तु चसन््यस्मिपुच्ोद्ककर्दपरे ॥ मशकानां पिकाराणि ्रपराणां सयैव च । नुगभ्यः समजायन्त पृत्निकाः पुत्रसप्तकाः ॥ ३१७ यणिन्लछरदरस्तिथा ठ्या; पौत्तजाः परिकीर्तिताः । शतवेरिविकाराणि करी पेभ्यो भवन्ति हि॥ एवमादिरसंख्यातो गणः संस्ेदजो मया । समासाभिदितो येष भाकैवदाजः स्प्रतः ॥ ३१९ तथाऽन्पेनैश्नाः सक्ास्ते स्मृता उपपगैजाः। पूनास्तु योनिजाः रेचिच्केविदीस्पच्तिकाः स्पृताः भायेण देवाः स्वैः विज्ञेया दयुपत्तिजाः । केचिन्न योनिना देवाः कचिदेवानिमित्ततः॥ ३२२ तूखाङंषशच कोल शिवा कन्या तयैव च । अपत्यं सरमायास्तु गणा वै सरमादूयः ! ३२२्‌ पाम शरवरलमैव अर्ुनो हरितस्तथा । कृष्णो भूग्रारणत तूलालातर कदुकाः ॥ २२३ . मुरमाऽथ ब्रिज तु शतमेकं क्षिरोमूनम्‌ । सपांणां तक्षको राना नागानां चापि वासुकिः तमोवहुख इत्येष गणः कोयवश्ापकः 11, =, नि . ३२४ पुरदस्याऽऽमनार्सभस्ताप्नायास्तननिोधप्‌ 1 वहन्पास्त्वभितिरुयातास्तान्नायासये विजङ्घिरे ॥ नी भासो स्या कच्ची ध्रेतराष्री शुकी तथा 1 अरणस्य मायो इयेनी तु वीर्यवन्तौ महावर संपाति च जटायुं च भूता पक्षिसचमा ॥ ३२६ स पातिरननस्मुतरं कन्यामेकां तथैव च । जटा्युपशच ये पुत्राः काकशरधाश्वकणिनः ॥ ३२७ भागौ गरन्पतयापि मासी करी तया लुङ) । धृनराप्री चभद्राच तास्वपत्यानि व्यते (मह #॥ ति शी गररमतः पुतरानसुपुर^प्द्‌ परिषतान्‌ । निशरिरं ससुखं चेष बलं पृं महावल्पर ॥ ३२९ निशद्धनन सुमखं सुरूप सरं वलम्‌ | एषां पत्ाशच पीना गरुडानां महात्मनाम्‌ ॥ ३३० पुरक, पदन्ग हारणा पादिनो 1 पु्पानविमाच तेपां यै व॑शविस्तरः ॥ २११ स्ादानि यानि दशानि (स्थानानि) देपानि (स्थानानि) वानि पव यथाक्रमम्‌ । यासमच्दपभचधिरं देवद चप २ धनुभिहान्तर्मतप्रन्थौ च. पुस्तक नस्त 1 पनन्त धतुभिशने ष्ट परष्तक॥ ष षेतमू 5 दर तपतप्रन्य क, युत्तकरे म प्ति । > दमयं नात्ति [ [1 अगद व्यनि रत. व प्मानज्तम पत -------- गर इ. ने क्रिमि) रख. यः 1 कृमीणा जायते कया धि" + भन्तकु० । ५,ग. द. तः 1 वेयीरिः । ६ ग॒ सीरा" । म०।७ ९ क म. प्रग स््ती 1१० ख. ट. लाचश्रत्ोः 1११. * भ “ व हलदब्र्‌ 1 घ. ^ श सयव ५१ क. "तोमत० ५ १३ स. मय. द. पत दटूहन्यान॥ १८ 6 ब. च दल्टातृध क घ. 'तिमल्यसन्या दिध मपणप्रवे । ज 1 १५ मम्‌. ३, चराय +" चयतवन्या द्विरदा, सपाय च । ज ३८ ` पच । १९. इ, निदिरास्तल ॥ व) २ख.घ. र्‌ "कागनि' # गातिः 16. ल. ट. मा्तिकणा।८व, ग. द, ब्दास्नणा व्या । २६६ श्रीमद्रैषायनमूनिप्रणीतम्‌-- ` [अ ०६९.छो ०३६६३५५] (कड्यपीयश्रजासमैः ) मणिमन्त च शनद्र सहस्शिखर्‌ तथा । पणेपां सुकेशं च शतद्यङ्गं तथाऽचरम्‌ ॥ २२३ फमरजं पञ्च शिखर हमकूटं च परवत्‌ । प्रचण्डवायुप्रभवेद्‌पितः पद्मरागामिः ॥ ३९ दटजाखानि व्याप्तानि गारडेसतैमैहातमाभेः । भासीषुत्राः स्पृता भासा उदकाः काककुकयः ॥ मयराः करविङ्काश्च कपोता खावातित्तिराः । # क्रोश्वी वार्धीणसाञह्येनी कुररान्पारसान्वकान्‌ इत्येवमादयोऽन्येऽपि क्रव्यादा ये च पक्षिणः । धृतरा च दहंसांत् कलहंसांश्च मामिनी11३३७ चक्रवाकि विद्गान्सर्वोवादकन्दिनान्‌ । एतानेव विजङ्ञेऽथ पुन्पौत्रमनन्तकम्‌ ॥ ३२८ गर्डस्याऽऽस्पनाः प्रोक्ता इरायाः बरणुन प्रजाः । इरा पञज्ञे कन्या वै तिः कमख्टोचनाः ॥ यनस्पत्तीनां दक्षाणां गरीरधां चेत्र मातरः । खता चेवाय वही च वीरुधा चति तास्तु वं॥ ३२९ खता बनस्पवील्लज्ञे हयपप्पान्पुखिनस्थितान्‌ ) यक्तान्पष्पफरेक्षाद्ता वै संप्रसूयते | ३४० अथ षटटीतु गरमा स्रक्सारास्तरणजातयः | वार्था तद्पलयाने वञ्श्चात्र समाप्यते ॥ ३४१ एत कदयपदायाद्‌ा व्याख्याता; स्था॒नजङ्गमाः । तेपां पुत्राश्च पौराश्च यैरिदं पूरितं जगत्‌ ॥ ति स्भकदेगस्य की तितोऽचयवो भया । मार्दचोऽयं मजाप्तमः समासेन भरकीतितः ॥ न शक्यं य्यासत्मे बक्ुपपि वपशतैद्धिजाः ॥ 4 ३४३ अदितिधमशीखा तु वरश्रीला दितिः स्परता 1 तपःरीखा तु सरभिपायाकीखा दसः स्पृता ॥ [मुनिश्च गन्धशीला वे पावाघ्ययनश्ाछिनी 1 गीतशीला खरिएटा$थ कोधश्चीटा खा स्मृता] दर्ाखा तथा कषु; कोञ्च्यय श्रुतिश्ालिनी । इराऽनुग्रदरीखा तु दनायुभेक्षणे रता ॥ २४६ वादशीखा तु विनता तास्ना वै पालज्चालिनी । स्वभावा कोकमातूणां शीलान्येतानि सेशः ॥ धमतः दीखता घा क्षमया वलर्पतः; । रजःसखतमोदत्ता धारमिक्राधामिकास्तु वे ॥ २३५७ मातुर्या जाता! करयपस्याऽऽत्पनाः प्रजाः । दकतास्रगन्यतवा यक्षरक्षपस्पनननाः ॥ पिशाचाः परदावश्चैव मृगाः पतगपीरुधः 1} ३५८ यस्पादक्षायणीप्वेते जल्जिरे पातुपीप्निह । मन्वन्तरेप सत्पु तस्पाद्ठास्तु मानुषाः ॥ २४९ यययंकायनोल्षाणां मायाः साधकास्तु वै ! ततोऽथःन्रोतंसस्ते वे उ्ल्पवन्ते सुरासुराः ॥ ` जयन्ते कायि द्ध मालुपपु पनः पुनः । इल्येव वेशमभत्रः ममरूयातस्तपस्विनाम्‌ | ३११ सुराणापएराणा च मन्धदरष्छररया तथा । यक्षरक्षदपञ्लायाना सपणृरमप्रज्निणाम्‌ | ३५२ व्याटानां दिदिना चवर ओषधीनां च सर्वशः । कृमिक्रीटपतद्रानां क््राणां जलजाश्च यें पदानां त्रा्मणाना च धराप्चा पृष्यलक्षणः ॥ ३५३ , उपादप्यद्व धनमन्च शरीपान्टितिपूस्वातरः । भ्रोतय्यभ्व सनते ग्राद्यत्र॑चानस्यता 1 ३५ इमतु बन्न नियमन यः पठन्महातमना व्राह्मणरयनमदिं । अपरल्यन्ाभ हि भन पङ्छं [त्रय पन मरत्य च श्रामनां गतिम्‌ ३५५ इनि ध्वीमदटापराम मादथा; उपान्चतपाद्र पर्याय जवम नाग नवप्रदेतमाय्प्यायः ॥ ६९॥ आदितः शऋटक्रानां समप्ह्मः--६५०प ष ४ पनद्नर्यान सव्रता चरप्रननाः दवेनाः दुवः सारणा वकाः? इत्ति स. गप. ड, शृष्ततु ॥ 4 परदिषानामकरन्णो ग, वृर न्ति # १ श्‌. नप त्यपादन्योष्य चचरा. च. उ.व्द्वरग्द्यय दिका 3 ग. प्रट- शोर गुध = वटः मापा ज १॥ रप. दा प्रह्लद! { भ०७२छ०१--२३ 1 वायुएुपणप्‌ 1 २६७ ॥ अथ प्ततितमोऽध्यावः । क्रपिवदानुकीत्रनम्‌ । स्रत्‌ उवाच-- पं मनास॒ खषा कडयपेन मरहास्मना । प्रतिष्ठितासु सवास स्थविरघ्र चर्च १ अभिपिच्याधिपयेपु() तेपां मुख्यः परजापतिः । तेतः कमेण राज्यानि व्यदेष्रुमुषरचक्रमे ॥ २ द्रिनातीनां बीरयां च नक्षत्राणां ग्रहैः सह । यज्ञानां वणसां चच सोमं राज्यऽय्यपेचुयत्‌ ॥ ३ बृहस्पति हु चिन्वेषां ददेगरद्गिरसां पतिष्‌ । ध्रगुणापधिपे चेव काव्यं राज्येऽभ्यपेचयद्र्‌ ॥ ४ आदिलानां पुनवप्णं वसूनामय पावकम्‌ । मजापरतानां दक्ष च परह्तामथ बाप्तवमर्‌ ॥ ५ ` दैलानापय राजाने प्रहयद दितिनन्दनप्‌ । नारायणे तु साध्यानां रुद्राणां वृपभध्त्रनम्‌ ॥ ६ चिपरचिचि च रजन दानवानापधाऽऽदिशत्‌ । अर्णा तु वरुणं राज्ये रात्ता सेश्रवर्णं पतिम्‌ ॥ यक्षाणां राक्षसानां च पाथिष्ानां घनस्य च ॥ ७ चैवस्वत पितणां च यमे राज्येऽभ्यषेचयत्‌ । सवभृतेपिदाचानां गिरिजं शृलपाणिनम्‌ ॥ < प्रीखानां हिम्रन्तं च नदोनापय सागरम्‌ । गन्ववाणामावपातं चक्र चित्रस्थ तदा 1 ९ उच्चः धवप्तपन्वानां राजानं चाभ्यपेचयत्‌ । मृगाणामथ शद्रूख गोत्रूप च चतुष्पदाम्‌ ॥ १० पक्षिणामथ सवपा गरुडं पएततां वरम्‌ 1 गलका मारद चनव भ्रतानयमञ्रषरणाम्‌ ॥ ११ शष्दाक्राश्वखानां च वायु वचां वरम्‌ । सवपा दृष्रणा दय नागनिमय वासुकिम्‌ ॥ १२ सरीषपाणां सपाणां नागानां चेव तक्षकम्‌ । सागराणां सदीनां च मेघानां षरपितेस्य च ॥ आदिलयानामन्यत्तप पजन्यपयिपिक्तव्रान्‌ ॥ १६ स्बीप्सरोगणानां च काव दयैव च । कतूनामय मासानामार्ववानां तयैव च ॥ १ पक्षाणां च विपक्षाणां सुहतौनां च प्ेणाम्‌ । कलाकराएाप्रमाणानां गतेरयनयोस्तया 1 मणिदस्याय सोस्य चतः सचत्सरं भषम्‌ \॥ १५ भरजापात्तव्‌ रजसत; पृवस्या ददद वश्रुतम्‌ 1 पुत्र नान्न दुध्रापान राजान सारऽभ्यपचयद्‌ 1} १६ पिमस्या(भाया) दिशि तथा रजः पुतमन्छुतम्‌ 1 केतुमन्त महात्मने राजानं सोऽभ्यपेचयद्‌ . मलुप्याणामयिपातिं चक्रे वैस मटुम्‌ । दैरियि पृथिदी सवा ससृद्रीपा सपत्तना ॥ यथामरदेदप्यापि धर्मेण प्रिषार्यते ॥ स्वायभुवेऽन्तर पूर बरह्मणा तेऽभिपेचिताः । सूषा दतेऽभिपिच्यन्ते मनवो ये भवन्ति त्रै ॥ # मन्वुन्तरेष्वतीतेषु गता देवेषु पार्थिवाः"! पवमन्येऽभिपिच्यन्ते मत्ते मन्वन्तरे पनः ॥ अतीतानागरीः सर्व स्मृता मन्वन्तरेश्वराः ॥ राजसूमेऽभिपिक्तश्च पृथुरेभिनैरोकतमैः । वेदषृेन पिधिना छतो यना भतापतान्‌ ॥ एतालत्पा् पृजास्तु मजास्तानकरार्णात्‌ । पनरव प्रहमभागः भानां पतिर्वरः ॥ र कपपो गोनकामसु चचार प्रे तपः । धना गोकरी मदं भवेतामिखचिन्तय्‌ ॥ = २९ १.2. पदाद्‌ । रग. ट्‌, पण्द्काखवर०। य, घ र ध. ० ५य.श्‌, ट, "तण. येः | प्रेष प्रुष्‌ । ऋग 1.* कु. चके चठ सं + 4; ५ २६८ श्रीपदरैपायनपूनिभणीतम्‌-- [(अ०७०छोर्‌ ५.९० `} ( ऋषिवंशनुकीर्तनप्ू ) वस्य प्रध्यायमानस्य कश्यपस्य महात्मनः । व्रह्मण।ऽगो सता पथ्ालसाटुभूता महज ॥ \>४ स्तास्थासितेव ताद्ुभी वद्यमादिनौ । बर्ारानिष्टवो जते रैभ्यश्च स मदायिश्ाः॥ *२५ रैभ्यस्य रैभ्या शिज्ञया निधरुषस्य निवोधतत । च्यवनस्य सुकन्यायां सुभेधा; सभपच्त्त ॥ २६ नधरबस्य तु फा पत्नी माता बै कृण्डपायिनाम्‌ । असितस्यैकपरणायां बरद; समपचत ॥ २७ शाण्डिस्यानां वचः शत्व देदखः भुमहायश्चाः । निघाः अण्डा रम्यास्रयः पान्तु कटयपःः वरमशतयो देवा देवस्य ्रजारसित्विपाः । चतुयुगे स्वतिक्रान्ते मनी शदे रजाः ॥ अथाव तर्सिस्तु दापरे समवतेते ॥ चि मान्तस्य च रिप्यन्तस्तस्य पुत्रो दमः किर 1 मानसस्तस्य द्ायादस्तृणविन्दुरिति धुतः ॥ ३० अतायुगमुखे राजा दीय सैवमूत्र ह्‌ । सस्य कन्या सिहित्रिखा सूयेगा्रतिमूऽभवत्‌ ॥ पुलस्त्याय स रार्जाधिस्वां कन्यां मरयपादयत्‌ 1} , ३१ ऋपिरिदिविसायां तु विश्रवा; सपरपद्यन । तस्य परन्यधतघ्रस्तु पौरस््यकुखवर्धनाः ॥ ३२ वृहस्पोवहत्कीति्देवाचारयस्य कीर्तिता 1 वन्यां तस्थोपयेमभे स नान्ना वै दवांशनीम्‌ ॥ ३३ पुप्पात्करं च वाकां च सते मारपवतः सथिते । कंकसीं मालिनः कन्यां तासं तु शुणुत्‌ मनाः . उ्येषठ चैश्चवणं तस्य॒ सषपरे देवर्वाणनी । दिव्येन विधिना युक्तमापणवश्युतेन च॥ राक्षसेन च स्पेण-आपुरेण वशेन च ॥ ३५ त्रिपादं सुमहाकायं स्थूलक्षीप पेहाततुम्‌ । अष्दष्र हरिच्छछश्रं शङ्कुकर्णं विलोहितम्‌ } = रे६ हस्ववराहं भवाहं च पिङ्गं सुवि्भ।षणम्‌ । रैवङ्ञानसंपत्न संबुद्धं ज्ञानस्तपदा ॥ ३७ पर्वविध सुतं दृष्टा वि्वरूपधरं तथा । पिता टष्ाऽ्वीत्तच्र दुवरोऽपरापरति स्वयम्‌ | ३८ कुत्सायां फितिकब्दोऽये श्षधरं वेरयुच्यते ! कुत्ररः कशरीरत्वान्नान्ना तेन च सौऽङ्कितः ॥ ३९ यस्मादिभषसाऽपल्य साददयाद्िश्रवा इव 1 तस्ादेश्रव्रणो नाप नान्ना टाक भव्रष्यति ॥ “० ऋद्धां कुषैरोऽजनरयद्वि्वं नटङबरम्‌ । रवरणं छुम्यक्रण। च कन्या घुषैणखी तया ॥ विभीपणचतुर्यास्तान्कैकस्यजनयस्सुतान्‌ ॥ न शक्टुकर्णो दशग्रीवः पहिला रक्तपूथजः 1 चहुप्याद्विशतिभ्रनो महाक्रायो महावलः ॥ म्‌ जालाऽज्नननिभो देष खोहितग्रीवं एवं च 1 सनसेनो यया युक्ता स्प्रण च ब्रले्नच। रे सद्यदुाद्धटृटतत्‌ राक्तपरेव राव्रणः॥ निसर्गशारणः कूरो रावभाद्राव्िणस्तु सः ॥ शद. ददिरण्यकविपुस्तवाप्रीस्स राजा एवजन्पनि । चहुयगाने(णि) राजाञम चयदि स रप्तसः॥४५ ताः पञ्च कोव्यो चपीणामाख्यात्ाः संख्यया द्विजः! नियुतरान्येकषषटि सख्या विद्धिरुदाहूना पट दतसदस्तागि वर्षाणां तु स राव्रणः 1 देवतानामृषीणां च घोरं कृत्वा प्रजागरम्‌ ॥ ` ४७ नताय चतुरहे राप्रणस्तपत्तः क्षयात्‌ । रामं दाशराथ माप्य सगणः पयमोपितान्‌ ॥ ४८ मदादरः प्रदस्तश्च मटापांहः खरस्तथा । पुप्प रागः पूव्रास्ते कन्या कुम्भीनसी तथा ॥१९ निधिरा दपण पिघल्िषध राघ्तसः ! वन्या पेतेका चेद बाकरापा; यत्ताः स्मृताः ॥ ¶ ९. विद्ल्या {1 २य्‌.प. $. पाः 1 चर १ ३ग. प. द. “परि शद्भि यस्याविः 1 * फु. ट. नततः। ॥ ५ स, दादन्‌\॥ ६ स. ववत्सृन्दरं नै" 1 ७ फ.णनो जयय॒ः । स. प, भनोऽमठा य" । <प, ए, रर्दवुद्धिर्तप5रान) अग. द. नि ५६ दि + १ स. प. प, र, ददनम्‌ 1 ५०। ११ फ. ग. देय. प्र 4 २य्‌.ग.घ. ट. 6 27. 1 ॥ + ^~ { अ०७० ०९१७७] वायुपुराणम्‌ । ` १६९ . ८ च्छुमिवेशानुक्ीवनम्‌ ) ` इत्येते क्रूरकर्माणः पारस्य राक्ता दत । दारुणाभजनाः सव दवेरपि इरादा } ५१ सर्वे टन्धवराधव पुत्रपात्रसमन्विताः । यक्षाणां चेव सर्वेषां पाटस्त्याये च राक्षसाः॥ ५२ आमस्यवन्वामन्रा्णा कराणा व्रह्मरतप्ताम्‌ 1 वेदाध्ययनश्ञालना तेपात्रतनपेतिणाम्‌ ॥ ५३ तेषाभैडवेलो . राजा पौटस्तयः न्यपिङ्कलः । इतरे म यज्नयुखास्तेन रक्ञोगणाख्यः ॥ ५४ यारुधाना व्रह्मपाना वातिव दिवाचराः 1 निशाचरगणास्तेषां च वारः, कविभेः स्पृताः ॥ पौटस्या नेनाभ्ैव आगस्त्याः कौशिकास्तथा। इव्येताः सप्त तेषां वै जातयो राक्षसाः स्प्रता तेषा सपं परवक्ष्यामि स्वभावेन व्यवसितम्‌ । एत्ताक्नाः पिङ्गला्थेन महाकाया महोदराः ॥५७ अष्टद्रः णरङुकर्णा ऊर्ध्मरोमाण एव च । आकर्णदारितास्याय पुलयूमोर्ष्वपूरधनाः ॥ ५८ स्थूरदीपीः सिताभाव हस्व॑काश्च मवाहुक।; । तान्रास्या ऊम्बनिहोष्ठा लम्बभरष्यटनासिकाः॥ नीराद्ग लोदित्रीवां गम्भीराक्षा विभीषणाः 1 मदापे(रस्वराभैष विकटा वद्धपिण्डिकाः ॥ स्यू तुद्गनासाथ विखाहनना ददाः । दारुणाभिननाः दूरएः प्रायश्चः किषएकप्रिणः।) ६१ कण्डखङ्गदापीडा मुुयोप्मीपधारिणः । विचित्नवरसराभरणाश्ित्रस्तगरुलेपनाः ॥ दर्‌ ~ क. {~ ज 4 अनादा पिरिताद्राध पुरूषादा ते स्मृताः । इत्येतद्ुपतताधम्य राक्षप्यनां उपर; स्पृतम्‌ ॥ न सर्पस्तवरँ बुद्धं यत्तो मायात हि तद्‌ ॥ ६३ परस्य पृगाः पुत्राः सवे ज्याला दैप्परिणः । भरताः पि्ञाचाः सपय भ्रमरा दस्तिनस्तथा ॥ वानराः विनराधयं भपूर्किएुरपास्तया ! # येऽन्ये चेव परिक्रान्ता मायाकोधवश्वानुगाः ॥ ६५ अनपत्यः कतुस्तसिमन्स्पृतो वे्रखतेऽन्तरे । न तस्यं पुतः पलो वा तेजः संक्षिप्य षा स्थितः॥ अतरेवेशे प्रवक्ष्यामि तृतीयस्य मजापतेः 1 तस्य पर्यय सुन्दर्या द्दोवाऽऽषन्पतिव्रताः ॥ ६७ भद्राश्वस्य धृताच्यां वे दश्चाप्सरति स॒नवः । मद्रा शद्रा च यद्रा च शलदा पर्दा तथा ॥द६८ देखा खला च सप्ता या च गोचपखा स्मृता । तथो मानरसा मैत्र रत्नकूटा च ता दह ॥ अआत्रेयवंशद्ासां भर्ता नान्ना पभाङरः । भद्रायां जनयामास सों पतर यकास्तिनप्र्‌ 1 ७० स्वर्भानुना हते स्ये पतमाने दितो -मदीषर । तमोभिम्‌त लोकेऽस्मिन्भा येन परवर्पिता ॥ ७ स्वस्ति तेऽस्ति {ति चोक्तः स पतन्निह दिवाकरः । वह्मभवेचनात्स्य न पपात दिवो मदम्‌ ॥ . अत्रिश्रेष्ठानि गोत्राणि यथचकरार्‌ महातपा; 1 पङगेप्वजियनयेव सुरथ प्रवर्तितः ॥() ७३ सता स्वननयत्पुत्रानास्पतुटयाननापक्रान्‌ । दधा तास्व महता तपसा भावितममा; 1 ७४ ` स्वस्त्यात्रेया इति रूपता ऋषयो वेद्‌ पारगाः । तेपां विस्यातगरशपौ वद्धि समदयैनसौ ॥ दुत्तानेयस्वस्य येष्ठो दुर्बासास्तस्य चानुजः । यवीयत्तौ सुवा तस्यामवला व्रद्यव्रादिनी ॥ अत्राप्युद्ादर्तीम कं पराणिकाः पुरा ॥ ७६ अत्रेः पुत्रं पहालमानं शान्त्यत्मानपकरपपमर्‌ } द्तानयं तनुं तिप्णोः पुराणज्ञाः भचक्षते ॥ ७७ # एतदर्घस्यनिऽथपा $: -प्रायोऽन्योयः पटेफन्तो मरोर वगान्वय दत्तिख.ग.च, द्‌, पृष्तक्रपु ॥ १ घ. च्ठाः 1 भगरस्त्यविशा 1 २ इ, ^ मदय" 1 ३ च. "विदो रा\ चप.'ट. सवयिः १ ५ ख. घ, डः "शहा भ्रषादवः 1 ता? 1 ६ ख. द. ्नप्वे यले वुदौ श्रते मायाङ्ते तपा। पु" 1 जक, वयम} = गप भ, स्व पल्य पूगो वा४९ क. पाः 1 जहे" १० स, "ष्वनिषनं मरत र्यचयपरातततम्‌ । स ॥ प, द्ष्वनिधने बु भ्यश्च पदु वितत्र १1 ११. र “"सषछनानः। . २७० श्ीमैपायनपुनिपरणीतम्‌-- [अ०७०-७१ छो° ७८-९६।१-६ # ^ ( ्राद्धम्ररियारम्भ. ) , तस्य गोत्रान्वये जाताश्चत्वारः पराधता भुवि । इपापाथ पृद्रल्चैव बलारकमविष्ठिराः ॥ `: एते चरणां तु चत्वारः स्पृताः पक्षा पद्तैलसाम्‌ ॥ ५४८ करथपान्नारदश्वैव पर्वतोऽरुन्धती तथा । जद्खिर च स्वरुन्धद्यास्तानिवोधत स्ताः ॥ ४८९ नारदस्तु वसिष्ठायारन्धतीं मल्यपादयत्‌ । ऊर्वैरेता महातेजा दक्षशापात्तु नारदः ॥ ८० पुसा देबासरे तसिमिन्स्कयमे तारकामये । अनाषरष्ट्वा एते लोके व्यग्रे सके सर; सह ॥ वसिष्ठस्तपसा धीमान्धारयामास चै मनाः | ८१ अन्नौपयं रटफलमोपपीश्च भवयन्‌ ! तास्तेन जीत्रयामास कारण्यादौपप्रेन तु ॥ =. ८२ अरुन्धत्यां व्षि्स्तु शक्तिषुत्पादपद्धिजाः । सागरं जनयच्छक्तेरदशयन्ती पराशरम्‌? ।॥ ८३ काी पराशराज्ञङञ कृष्णदैपायनं प्रभम्‌ । द्ेायनाद्रण्या वैँ दको जज्ञे गुणान्वितः ॥ ८४ उत्पद्यन्ते च पवया पडिमे शुकमूनयः । भूरिथवा अयुः शभः छृष्णो गौरथ पञ्चमः ॥ ८५ कन्या -कीतिमतती चैव योगमाता दवता । जननी ब्रह्मदत्तस्य पतनी साश्वगुहस्य च ॥ ८६ श्वेताः कृष्णा गोरा मा वृताः समूठिकौः । उरन्मपा दारकाभ्रैव नीराथेव पराशराः ॥ पाराशराणामष्टा ते पक्षाः भोक्ता मदात्मनाम्‌ ॥ ८७ अत्‌ ऊर्म निवपध्वावन्द्रमातेप्रसमतम्‌ । वतिष्ठस्य कपिञ्लस्या धूताच्या सपपद्यत॥ कुशातियः समाख्यति इन्द्रभतिपर उस्यते 1 4८ पृथा; सुतायाः सभरत; पत्रस्तस्याभवदसः । उपपन्यः सतस्तस्य सस्यम उपमन्यव्‌ः "८९, पित्रादहणयान्वव कुण्डिना ये प्रिश्चताः | एकापमास्तयबान्पे वास्य नाम वश्च॒ताः॥ एते प्ता विषठानां स्म्रता एक्रादकैवतु ९० इत्येते ब्रह्मणः पुत्रा पानसा द्य विश्वताः 1 खात्तरः सुमहाभागा येषां वंशाः परतिष्ठिताः ॥ जीदधीकान्ारयन्तीमान्देवपि "५ संकटान्‌ । तेपां पुत्राश पौत्राश्च शतशोऽथ सदस्सश्चः ॥ यन्पाप्ता पृथिवां सवा सृयंस्यव गभस्तिभिः ॥ ९१ रते भीमदापृराणे वायुभरोक्त उपोद्धातपाद षिव शनुःधतैन नाम सप्ततितमोऽध्यायः ॥ ७० ॥ आदितः शोकानां समखङ्ाः--६५९७ अभरकहक्ततितमोऽध्यायः । ९ श्राद्धपक्रियारम्मः । 1 % एतरछस्वा वचस्तस्य सूतस्य विदितालसनः । उत्तरं परिप्न्छः रं द्विजातयः ॥ १ दापषायन उवाच-- ` ग कथं दवितीपपुरपन्ना भवानी माक्सतीं तु यँ । आसीदाक्नायणी पूर्॑ण्पा केथपमनापत॥ २ मेनायां पितृकन्यायां जनयामास येल । के चेते पितरश्चैव येषां मेना तु मानकी ॥ ३ “ * * एतघ्माप्पूषं सत उपयेनि स, पृष्टे ॥ ५. क ~ ---------~ यगरमग्िटफाः 1 एः ग. च. "व षन्दूरक्यः। २८. ग्ना यक्त"! ३१. युः भ्पद पे भग ग. थ, ट, "काः उष्यादा दारिका ६ प. ६, दानि" जस ध.या। {अ००७दनछ१-२९] ` वायुपुगणम्‌ 1 मेनाकशेव दौहित्रो दोहि्री च तथा ह्ण । एकपर्णा तथा चैव तथा या चैकपारला ॥ 9 गङ्ख चव सरिन्दरष्ठा स्वासां पजा तथा 1 पूपरपेवं मयादिष्टं धरएव्वं मम सवेशः ॥ ५ कं पते पितरेव वरण्न्ते क च षा पुनः। श्रोतुमिच्छामि भद्रं ते श्राद्धस्य च प्रं विधिम्‌.॥ & पत्राश्च ते स्पृताः केषां कथं च पित्तरस्त॒ ते 1 पितरः कथपुत्पन्नाः कस्य पत्राः किमारखकाः ॥७ स्वगे ह पितरोऽन्ये ये देवानामपि देवताः । एवै वं भराहुमिच्छमि पितृणा. सरीमुत्तमम्‌ ॥ यथाबद्रत्तपस्पापेः श्राद्धं भीणाति वे पितन्‌ ॥ 1 यदर्यते न दद्यन्ते तत्र कि कारणं स्पृतम्‌ । स्वग दहिके न्ते पितसो नरकेप्तके॥ ९ अभिसंधाय पितरं पितुश्च पितरं तया । पितु; दितामहं चैत्र चिषु पिण्डेषु नामनः ॥ १० कानि श्राद्धानि देषानि"कयं यच्छन्ति वे पित्न्‌ । कथं च दाक्तास्ने दातु नरकस्थाः फलं पुनः कफ चह पित्रा नाम केन्यजामा वर्य एतः । द्रा जपि वनत्न्सम सजन्तेषुते टन धतम्‌ १८ २०९ “ * एतदिच्छामि मरै धोद विस्वरेण बहुत । स्पएामिधानमर्ं तरे वद्धवान्यक्तुमर्दति ॥ ^ अपीणां तु वचः शरुत्वा सूतस्तखायदाश्वान्‌ । आचचक्षे ययाभश्नं पीणां मानसं वेतः ॥ १४ सृत उवाच-- अत्र वो वृषोयिष्यरामि सथायत्ते पथात्‌ 1 मन्वन्तरेषु जायन्ते पित्तसे देवसूनवः ॥ १५ अतीतानागते ज्येष्ठाः कनिष्ठा क्रमशस्तु ते । देषः सायं पुराञीताः पितिसे येऽन्तरेपु त्रै ॥ वतन्ते सांप्रतेये तु तान्त दक््पापे निथ्यात्‌ ॥ १६ श्राद्धं चणां पुप्याणां श्राद्धमेव भवतेति ) देवानस्रमत ब्रह्मा नायक्ननिति वै पुनः ॥ तपुस्सृञ्य तदारमानमस्‌नंस्ते फलिनः ॥ १७ ते शप्रा ब्रह्मणा प्रदा नषएटनङ्ञा भविष्यथ । न स्म [काचादननान्त तत्व खाद दरुद्यत [ १८ ते भयः प्रणताः स्वै ्राचन्ति स्म पितापदम्‌ । अनुग्रहाय छोक्ानां पुनस्तानच्रवरौसथुः ॥ १९ भायित्तं चरघ्वं वै व्यभिचारो दि र्यः छतः 1 पुत्रान्खान्परिद्न्छध्यं ततो श्नानमवाप्स्यय।२० उदस्त स्वादुतो प्रायधिचलिचृसवः \ अपृच्छन्पयत्तारपानो विथिदच पियो प्रियः । २१ तेभ्यस्ते नियत्तारपानः परदाशञेसुरमेकधा । पमरायधिद्धानि धभज्ञा वाखनःकमनानितु॥ र्‌ ' ते पु्रानटदन्ीता टज्यसंज्ञा दिवाकरः 1 युधं वे वित्तोऽस्पाङं ये वयं पर्तिवोधिताः॥ धर्न्नासं च काम को वरो वरः प्रदीयताम्‌ ॥ २ पनस्तानव्र रद्द = य सत्यवादिनः । तस्पाद्रदुकत युप्पराभिस्तत्तेणा न तदन्यथा ॥ उक्तं च पितरोऽस्मार्मिति वत्र तनया स्वह्नः । पितरस्ते भविप्पनिं तेभ्योऽयं दीयतां : तेव पेचसा पुत्र वर्मणः परमेष्ठिनः । पुनाः पितृसमाजम्युः पुत्रं पितरः एनः ॥ तामातचते पितरः पुत्राः पितृत्वं तेषु तत्स्वम्‌ एवं स्ता पित्न्पनान्पुत्राध पितर स्पानदार्‌ पनव्रद्या पितनात्पयिदरद्धये॥ या प्ानिषट्रा पित्तञ्ताद्ध त्रिया क्ेचित्रिष्यति। राक्षमा दानवाय फचटंग्रा मरा्दराप्यायितारव पितरः सो पप््पयम्‌ 1 अप्पाय्यमाना रृप्पाभिर्वपि ----------* -~ १ म मर ट्.व्युखम)ः 1 रम ग. च. ट. नदना! ३ग. प. दनो नक 74 र. पदा ई २७० मदूपायनसनिमणीवम्‌ -- [अ ०७०-७ १.८० ७८-२१।१..। ( धराद्धधरक्रियारम्न ) तस्य मोनान्यये जाताश्चलयारः प्राता भुवि । इयापाथ यातरैव वलारकमविष्टिराः ॥ एते चरणां तु चारः स्मृताः पक्षा पद्‌।जताप्‌ ॥ ४४८ कदपपाचास्दभच परैतोऽसन्धदी तथा । जक्निरं च तवरुन्धलयास्तान्निवाधत सत्तमा. ॥ ७९ नारदस्तु वर्षिष्ठायारन्धतीं प्रलयपादयत्‌ । ऊभ्यरेता महातेज! दक्षशापात्तु नारदः ॥ ८०, पुरा दैवासुरे तस्मिन्पङ्कमि तारकामये । अनाद्य! इते लोकं च्यग्र रनः पुरः ह ॥ वसिप्स्तपत्ता धीप्रान्पारयापास च प्रजाः ॥ ८१ अन्नौ पधं मूरफटमोपयीश्च भवरेयन्‌ । तास्तेन जीवयामाप्त कारुण्याद्‌ ।पधन तु ॥ न्‌ अरन्धस्यां बसिष्ठस शक्तिषुत्पादयद्धिनाः 1 सागरं जनय्ऊक्तरयन्ती पराशरम्‌ १ ॥ ८३ काली परा्रान्नज्ञ कुष्णदैपायनं भयम्‌ । द्वैपायनादरण्यां वै शको जने गुणान्वितः ॥ = ८४ उत्पद्यन्ते च पीवर्या पडिमे शुकसूनयः । भूरितवा पः शमः छृप्णो गोरथ पञ्चमः ॥ ८५ कन्या कीत्िपती चैव योगमाता टटवता 1 जननी बरह्मदत्तस्य पत्नी साप्वमुहस्य च ॥ च गवेताः ङृष्णाश्च गौराध मा पत्राः समूलिफः । उरप्मपा दारकद्चिव नीलाश्चैव पराशराः ॥ पारश्रिराणापष्ठां ते पक्षाः भ्रक्ता महात्मनाम्‌ ॥ ८७ अत्‌ ऊर्वं निवोधभ्वपिन्द्रमतिमसंभवेम्‌ \ वसिष्ठस्य कपिञ्चद्यां धुताच्यां समपद्यत ॥ कुशातियः समाख्यात इन्द्रभतिम उच्यते ॥ ८८ पृथोः सत्तायाः संमतः पुत्रस्तस्यामवद्रसुः ! उपमन्युः सुतस्तस्य य्यम्‌ उपमन्यवः ८९ भित्रावरुणयोध्चैव कुण्डिनो ये परिश्रताः 1 एकार्थेयास्तयैतरान्पे वसिष्ठा नाम विशता; ॥ एते पक्षा वसिष्ठानां स्मरता एक्रादश्वतु ॥ ९० इर्येते बद्पमः पुमा पानस्त च विशता; ! चातर सुमहाभागा यपा कका पत्तिः ॥ हठ फान्धारयन्तीमान्देवि "ण संङुलान्‌ । तेपा पुत्रा पौव दातशोञय सदसरशः ॥ यव्याघ्रा पृथिवी सवां सूयस्यव गभस्तिभिः ॥ ९१ इति श्नीमदापुरागे वायुभो्त उपोद्धतपाद छिव शानुःतेन नाम सपतहितमोऽघ्याय ॥ ७० ॥ आदित्तः शोकानां समखवङ्ाः--६५९७ भपेकप्तप्ततितमोऽध्याय । ५ ४ श्राद्धपक्रियारम्म । % पएतच्छत्वा वचस्तस्य सूतस्य विदितात्मनः । उत्तरं परिपमर तपतं द्विजातयः॥ ५ द्यदपायन उचाच- ¢ कथं दितीयुतयन्ना भवानी माक्ती तु याँ । जयीदास्लापणी एषम कथमनापत ॥ २ मेनायां पितृकन्पायां जनफामास शरैलराद्‌ । ॐ चैते पितरग्रैव येषां मेना तु मानप्धी॥ र # एतस्माद रत उपायति ए. पत्तर । 7 ५ * १ १ ०. 1 स. “व यमूरगगपटिका 1 एव्म प "ववत्पूरक्पः १ > द. जायृक्ष'॥ ३ प. श्यु । न्च ट्र पपु गवृ दर्प उपादादारिकार। ६ य ह.वृणीतिःषज्णयपतसा। ह ४ त „ २७० अरीमदपायनमुनिमणीवमर्‌ - [अ०७०-७१ ० ७८९११२५} १ ॥ ( शराद्धभरन्भियारम्भ. ) तरस्य शोजान्बये जाताश्चत्वारः माथता मुवि । इवाप पुदलात्रैवै वलारकनविष्टिराः ॥ एते दृणा तु चत्वारः स्मृताः पक्षा पद्लसाम्‌ ॥ ४७८ कर्यपान्नारदशेव पेता ऽरुन्धती तथा । जङ्गिर च सरन्धलयस्तान्नवाधत सत्तमाः ॥ ४७९ नारदस्तु वरसिषएायारन्धतीं प्र्यपादयत्‌ । उभ्वेरेता प्रहातिज। दक्षशापात्तु नारदः ॥ ० पुरा देवासुरे तस्मिन्सह तारकामये । अनार्या दृते ककं व्यप्र चाकरं सुरः सह |) वसिषएटस्तपसा धीमान्धारयामास वै भजाः॥ ः अन्नापधं एूरफदपोपधीश्च परचत्तयन्‌ ॥ तास्तेन जवयापासत कारुण्यादौषधेन तु॥ . ८२ अरुन्धत्यां बसिष्रस्त शक्तिुस्पादयद्धिजाः । सागरं जनयच्छक्तेर्ध्यन्ती पराशरम्‌{ ॥ ८९ काली पराश्चराजङ्गे कृष्णरैपायनं पभुम्‌ । दैपायनाद्रण्यां वै रकौ जज्ने गुणान्वितः ॥ = ८४ उत्पयन्ते च पीवर्यां पडमरे शुकसूनवः । भूरिथ्रवा पध शंभुः ष्णो गोरर पञ्चमः ॥ ८4 कन्या -कीर्पिमती थेव योगमाता दटव्रता 1 जनन ब्रह्मदत्तस्य पत्नी साप्वगुदस्य च ॥ ८६ रेताः कृष्णा मोरा चप्रामा पृम्रा; समूलिकौ; । ऊष्मपा दारका नीलाश्चैव पराज्ञः \ पाराक्षराणामषठ ते पक्नाः भोक्ता मदात्पनाम्‌ ॥ ८७ अत ऊरध्यं निवोपध्वनिन्द्रमतिमसंभवम्‌ ! पसिषएठस्य कविञ्चल्यां धृताच्यां समपद्यत ॥ कुश्चीतिसः सपाख्पातं इन्द्रमर्तिम उच्पते ॥ < पथाः सुतायाः सथः प्रत्रस्तस्याभवद्ः 1 उपमन्युः सतस्तस्य यस्यम उप्रमन्यवः ९ पित्रावरूणयोध्वे कुण्डिनो ये पारेश्चताः । पकापयास्तथगान्य वसिष्ठा नामं [त्रश्चताः॥ पते पक्षा वत्तिष्ठनां स्पृता दशैव तु ९.० इत्यत ब्रह्मणः पुत्रा मानसा दए पिश्चताः; 1 च्त्तर सपटाभागा येपां वर्चाः म्रतििताः ॥ ब्र्टीकान्धारयन्तींमान्देवपि पण संकलन | तेषां पुत्रा पाचाध दातशाऽथ सहस्रशः ॥ यव्याप्ना पृथिवी सवा सृयस्येच गमास्तिभेः ॥ ९१ इति भ्रीमदापुरागे वायुभोक्त उपेद्धातप्रद्‌ ऋऋपिवेशनुपरतेन नाम सप्ततितमोऽध्यायः 1 ५०) आदितः शोकानां समच्यद्गाः--६५९७ भयेकष्प्तपतितमोऽध्यायः । ५ श्राद्धधक्रियारम्यः । ॥ ॐ एतच्छरलवा वचस्तस्य सूतस्य विदितात्मनः । उत्तरं परिपमच्ुः नं दविजातयः ॥ १ शांशपायन उवाव-- * ~ कयं द्ितीपपृत्पन्ना भवानी पाक्सती तु यो 1 आत्रीदाक्षायणी पृवमुपा कथमजायत ।॥ > मेनाणं पितृङ्न्पायां जनयापास भैलराद्‌ । के चते पितर येषां मेना तु मानपती ॥ ३ “ > % एत्या गत उपा्ति प. पुत्तके 1 ५ स. चव वगृरगमदिरिरः पपर । ग, प. व न्दू 1 रद. जायु") २ प, एषः च्य. ट, स-६१५९० ए. ए, दाः उणादादोरिदिः) ६ ग प. ष, पृ्ानि")ज ग प.रा। ् १ ¢ ५ २७० भरीमदेपायनयुनिपरणीतम्र -- (अ०७०-७१.छो० ७८-९.१।१-६। † { शाद्धभकनियस्म्मि ) तस्य मोत्रान्वये जाताश्चसारः माता युति । इयापाच पुद्रलारै्वं वलारक्मविष्ठिराः ॥ एतेदरणा ठु चत्वारः स्पृताः पन्ना महाज्ताप्‌ ॥ \ ४9८ कदयपानारद्व पवेताऽरुन्धतां तथा । जान्र च त्वरुन्धव्यास्तानिवोधत सत्तमाः ॥ ७९ नारदस्तु वासिषएठायारन्धत्ती प्रल्यपाद्‌यत्‌ । ऊष्व्र्ता म तिज। दक्षश्चापात्त नार ॥ ८० पुरा देवासुरे तास्पन्सद्धयम तारकामय } अन्या दत लाके व्यग्रे सक्र युर; सखहं॥ वसिष्ठस्तपसा धीमान्धारथामास वै मजाः॥ ८१ अन्नौपथं परफलमोपधींश्च प्रवर्तयन्‌ । तास्तेन जात्रयामपि कारूप्यादर्‌!पधन तु 1 ` ` ब्‌ अरुन्धत्यां विष्स्त श्रक्तियुत्पादयद्धिजाः । सागरं जनयचञक्तेरददयन्ती पराशरम्‌! ॥ ८२ काटा पराशराज्नज्ग. कृष्णद्रपायन्‌ भ्रमम्‌ । द्विपायनाद्रण्यां वे इको जज्ञ गुणान्वितः ॥ 1.2. उत्प्यन्ते च पीवर्यी षडिमे शुकसूनवः । मूरिभ्रषा भुः श्भुः कृष्णो गोरथ पञ्चमः ॥ ८५ न्या -कीतिपती येव योगमाता ददवा । जनर्न। ब्रह्मदत्तस्य पत्ना साप्वगुहस्य च ॥ द्‌ ग्वेताः कृष्णां गाराश्च शामा धृ्राः समाटकराः । ऊष्मपा दारफाश्चव नीलाश्चैव पराशराः ॥ पराशराणामष्टौ ते पक्षाः भोक्ता पदात्पनाम्‌ ॥ ८७ अत ऊर्म निबोधध्वमिन्द्रमतिमसंभवम्‌ ! वसिष्ठस्य कपिल्स्यां षुताच्यां समपद्यत ॥ शीतिः समाख्यात इन्द्रमत्तिप उच्यते ८८ पृथोः सुतायाः संतः पुत्रस्तस्पाभवद्टसु; । उपमन्युः सुतस्तस्य यस्येमे उपमन्यवः ८९ भित्रावरूणयोश्ैव कुण्डिनो ये परिश्रताः । पकार्पेयास्तथेत्रान्ये वसिष्ठा नाम तद्वता; ॥ एते पक्षा वसिष्ठानां स्मृता पक्रादद्वतु ॥ ९० इत्येते च्रद्मणः पुत्रा मानसा चट विश्वताः । खरतर. सुमहाभागा चेषां वयाः मतिष्ठिताः ॥ बीीकान्धारयन्तीमान्देवापिप सकलान्‌ । तेपां पुत्रात पानाच रतश।ऽय सदसगः ॥ य॑य्याता एथिवीं सवां सूयस्येव गभर्तिभिः ॥ ९१ ईति श्रीमदापुरामे वायुप्रक्त उपाद्वातपाद ऋपिवशनुःर्तेन नाम सप्ततितमोऽध्याय, ॥ ७० ॥ आद्वितः लोकानां समश्वद्काः--६५९७ भधेक्षप्ततितमोधध्याय, 1 ९ ९ श्रादधूधक्रियारम्मः। † % एतच्यवत्वा वचस्तस्य सूतस्य चिदिता्मनः । उच्तर परिपपच्छुः सृतपुत्र द्विना; ॥ १ दांशपायन उवाच-- १ कयं दितीषषुलनना भवानी भावती हु याँ । आसीदप्तापणी एयुमा कथमजायत ॥ = २ मेनायां पिनृर्न्यावां ननयपापास दिनराद्‌ । के चते पितरमेव येषां मेना तु प्रानप्ी ॥ ३ “ % एतमातं सृत उवायेति प, पृत्तह । „ १ च्य वरूरगपिषकराः 4 एर वग. प. चव पन्दूरय्य रद. श्जापृप्तः ३१. एमुः) भ्प. द, पयय १५ य गरष, ८, का" उपमादादादिडिः | ६ पप. द, वलापि" जग पशा) ~ १७ श्रीमहैफायनषुनिप्रणीतम्‌ -- [०५१ छो ०- ५७) # ( ध्रद्धधकरिवारम्नः) , शवद्धैराप्यायितः सोमो लोकानाप्यायपिष्यति । कृर्लं सपप्रतवने जङ्गमाज्गमेतम्‌ ॥ >° आरद्धालि पृषटिकामाञ्च ये करिष्यन्ति मानवाः । तेभ्यः पुष्टि प्रजाश्चैव दास्यन्ति पितरः सद्‌! ॥ श्राद्धे येभ्यः मद्यस्यन्ति बरीन्विण्डान्नामगोत्रतः । स्त्र वर्तेमानास्ते पितरः भपितामहम्‌ ॥ तेपापाप्याययिष्यन्ति श्राद्धदानेन वै परजाः ॥ देर्‌ एवमान्ना ता पए व्रह्मणा मररेष्ठिना । तेनेतत्सव्रैथा सिद्धं दानपध्ययनं तपः ॥ ३३ तेतु ज्ञानभदातारः पितसेबो न संश्यः। इयते पिततो देवा देवाश्च पितरः पुनः ॥ पान्यवित्तयो दते देवाश्च पित्तशश्च ह ॥ ३४ एतद्रह्मयवचः श्रुत्वा सुतस्य विदितात्मनः । पर्रच्छुपनयो भूयः सृतं तस्माद्यदुत्तरम्‌ ॥ ३५ षय उचः - क्रियन्त चे पितृगणाः कसिन्काजि च ते गणाः । वतन्ते देवमरा दृत्रानां सामवधनाः ॥ रे भूत"उवाच - एतद्वोऽहं मवरह्यापि पितृपर्मषतुत्तमम्‌ । शंयुः पमरच्छ यदप पितरं बै वृदस्पतिम्‌ ॥ . २७ बृदस्पतिपुपासीनं स्ज्ञानायकोषिदम्‌ । पुत्रः शेयुरिपं मशनं पच्छ बिनयान्वितः ॥ ३८ पतं पितरा नाम्‌ फकयन्तः कं च नामतः । समुद्धनाः क्य चेते पिन्तं सपरपागत्ताः॥ ३९ कस्माच पितरं पूपं यक्ञेऽयुज्यन्त निखज्चः । क्ियाथं सन वन्ते शराद्धपूवी महात्मनाम्‌ ॥ ४० कसमै श्राद्धानि देयानि फ च देत्तं मद्यफटम्‌ ! केषु वाऽप्यक्षये श्राद्धं तीर्थेषु च नदीषु च ॥ केप वै सवैमामोति भाद कृत्वा दिजोतच्तमः । ऊ काला भवेच्छद्धे विधिः केश्वादवतेते ॥ ४२ एतदिच्छामि भगवन्विस्तरेण वथातथम्‌ । ज्याखूयातुपानुपुन्यण यज चोदाहूतं मया ॥ ४३ बृहस्पतिरिदं सम्यगेव पृष्ठो महापतिः । व्याजहाराऽऽनुपृ्यण परक मश्विदां बर ॥ ४४ „ बृहस्पतिरुवाच । < कथपिप्वापि ते सात्त यन्पां स्वं पारपृच्ठासि । विनयेन यथान्यायं गम्भीरं प्श्नषुत्तपम्‌ ¶ ४२ यारन्तरीक्ष पृथिवी नक्षत्राणि दिशस्तथा । सृषचन्द्रमसरां चेव तथाऽहोरात्रमेत्र च ॥ *४६ै न वभ्रवुस्तदा ताते तमोभूतमिदं जगत्‌ । बरह्मको दुश्वरं तत्र चचार परमं तपः ॥ षद ५ उयुस्तमत्ररद्धयः पितरं व्रह्यवित्तमम्‌ । सदेव व्रतसत्ति सनङ्नानवरेदां वस्म ॥ + कोडयं सथेश्वतेशास्तपस्तेपे मजापतिः 1 एवमुक्ता वृहत्तेना वृहस्पतिरुबाचत्तप्‌ ॥ ^“ ४९. नषा त्पत्तां य॒क्तिस्तपोयोममतुत्तमम्‌ 1 ध्यायस्तद्‌ा तद्धगनांस्वेन लोकानवासृजत्‌ ॥ ५० एतच्छूभेल्पानि ज्ञानानि टोकान्वेदांभ एतशः ! योगपाविदय तसमषटे बह्मा योगचक्षुषा. ।॥५१ शांशपाः सांतानिह्धा नामय ९ भास््रराः। ते वराज इतिख्याता देषानां दिवि देवताः कथ दितीयुःतपकता युक्तः पूवर तेद मयुः । देवान्जत बरह्मा योगे यक्सा सनातबभ्‌ ॥ ५३ मनावां पितरकन्य इति ख्यात र मदजसः । सवेकरामप्रदाः पूज्या देवदानवपानतवः-1 ५४ प्माख्याता म[-शरिखोर्यपृजिताः । अमूर्तयसयस्तेषां चत्रारस्तु सपूर्वयः ॥ ५५ ---------यं वतन्ते \ पवस्ते; । तेपामधस्ताद्वरतन्ते चत्वार) सू््मपूतंयः ॥ १ व क र र ^ + अर्म्या 1 लोके बतेन्ति ते दयिमस्तेभ्यः पञन्पसंमवः | ५९८५, 2" "त सोक दारिक्मवेः पुन} ४ च १ निय ३3 क, “जयन्ति निर। ज कृ. न्ते मदना ८ -[{नि०७१-७रछो०५१८-७९) १}; ˆ वायुपुराणम्‌ २७३ ~ „“ ( शद्धक्ल्यः) प्याययन्ति ते यस्पास्सोपं चाग्रं च योगतः । उचु्तानं पिरृस्तस्मा्टोकरानां रोकसत्तमा॥ मनोजवाः स्वधाभक्षाः सवकामपरिच्छदराः । छोममोहमयापेता निधिताः शोकवनिताः॥ 4९ एते योग परिलज्य भप्त रोकान्पुदशनान्‌ ! दिव्याः पुण्या महासमानो विपाप्मानो भवन्ध्युत " ततो युगसहस्रान्ते जायन्ते ब्रह्मवादिनः । मनिलभ्य पुनर्योगं मोक्षं गच्छन्दयमू्यः ॥ ६१ व्यक्ताव्यक्तं परियस्य मरहायोगवचेन वा } नहवन्त्युरकरेव गगने प्षीणत्रिदयुलमेव च ।॥ ६२ उतप्रज्य देहनातानि महायोगवलेन च । निराख्योपारूपतां यान्ति सरितः सागरे यथा ॥ दइ क्रियया गुर्प्ूलाभियागं कुवन्ति निशः । त्ाभिरप्याययन््येते पितरो योगवर्धनाः 1॥ ६४ श्रद्धे भ्रीताः पुनः सोमं पितरो योगमास्थिताः । आप्याययन्ति योगेन अैलोक्यं येन जीवति ॥ तस्माच्छराद्धानि देयानि योगिभ्यो यत्नतः सदा । पितृणां दि वरुं योगो सोगास्सोमः प्रषतैते . सदस्तरस्तु विमध्नै मोजवेच्ावदागरतान्‌ । एकस्तु योगत्रिसीतः सर्वानरईति चेच्छरणु 1 ६७ कटिपतानां सदहसेग सलातकानां शनेन च । योगाचा्मेण यद्धुक्तं चायते महतो भयाद्‌ ॥ ६८ 'गृहस्थानां घदसेण वानमस्थशषतेन च । चद्मचारि्दस्रेण योगी छेको विशिष्यते ॥ ६९ नास्तिको घा विका वा सैकीर्नस्तस्करेऽपि वा । नान्यत्र कारणं दाने येष्वाह्‌ मनापतिः पितरस्तस्य तुष्यन्ति सषेनेव कैपेक्राः । पुत्रो वाऽप्यथ वा पौरो ध्यानिनं भोजयिष्यति।॥ ७? अलाभे ध्यानिभिसूणां भोजयेद्र्चचारिणौ 1 तद लभेऽपयुदासीनं गहस्थमपि भोजयेद्‌ | ७२ “ यस्ति्ठदे कपादेन दायूुमन्तः शत समाः । ध्यानयागा परस्तसाद्‌ाते वद्यानुरशासनप्र्‌ ॥ ७३ सिद्धा हि विमरयेण चरन्ति पृथिवीमिमाम्‌ । तसादतिथिगार्यान्तिपमिगच्ठेत्कृताज्ञाडिः ॥ ७४ पृजयेचाहपोयेन पहना भोजनेन च । उरी सागरपर्यन्ता दैवा योगेश्वरा; सद्‌। ॥ नानारूमैशरन्लयेते भजा घर्मेण पा्यन्‌ ॥। 9 तस्पादचराच वै दाने विमायातियये नरः । भद्ानानि प्वह्यामि फलं चैषां तथैव च ॥ ७६ अन्वेधपदचेण राजप्तपदातेन च ! पृण्डसीकपदसेण योगिष्वावसतथो वरम्‌ ॥ ७७ आच एषं गणः भाक्तः पतणाप्ामतानप्ताम्‌ । भावयन्सद् कारानं स्थित एष गगः सदा॥[७८ सत्त उध्वं मवक््यामि सवोनिपतगगान्पुनः । संतति संस्थितिं चेव भावनां च यथक्रषम्‌ ।॥ ७९ इति श्रीमदापुरणे वायुः द्ध क्ड-तपदि श्रशद्धमक्ारम्भो नामेकमप्ततितमोऽध्यायः प ७१॥ आदितः छाकानां समध्ङ्ाः--६६७६ ॥ “ भय दिमरहरित्तमोऽध्यायः १ श्राद्धकल्पः | ४ ध सूत खाच --, * ~° = पेधावतां भेष्ठाः स्वरम पितृगणाः स्पृताः ल ~ / ॐ" ६ शताः । चत्वारो पर्तश्च चयस्तेषापपूर्वयः ॥ <| = अकूविस तु कीतेयिष्ये निबोधत ॥ ॥ 1 ९. ून्यस्षम चद. वतृन्त्ारर द्विपरि १ ख. पितून्दस्मा ॥ग घ. द, चकत रक. पिपुरर--------प धनि 1 गप. ड. "कस्तान्योः ! ५ कडकाः! ६ ख. च, प्रणाम्‌ । ने, १२ स. घ. श्र्ूः। र स. -्कस्नन्ब- त 1७ पलमेच ए ५ क. धरिण सेः । १० स, "गद रदमोनिनाम्‌ । आयु ५१ र पय. तुरा) ८ ख. "यान्तं १३ग. घ, ट. सो सान्विन 1 1 गगरत्तदा । १२म्‌.घ्‌, ड सग 1 “ ४ २७४ श्रीगदरपायनमुनिमणीतम्‌ । = । . [००२०२२६१ ( श्राद्धद्लप ) या वै दुहितरस्तेषां दोहिगाधेव ये स्मरताः । धमपरततिधररास्तेषां ये तयः परमा गणाः ॥, नामानि कसर च तेपा पध्ये समाप्तः! छोका विरजसो नाश्ना यन तिष्ठनि भासखरसः॥ अग्रतेयः पितृगणाः पुत्रास्ते चं मजापते । विरजस्य द्विजाः तरे्ठ वैराजा इति विश्रुताः ॥ एष वे पथमः कपो वराजानां भकीतितः ॥ तेषां तु मामसीं कन्या मेना नाम महागिरेः । पनी दिमवन्ः शुभ्रा यस्यां मेनाक उच्यते ॥ ५ जात; सवौपधिधरः सषैरत्नाकरार्मवान्‌ । पर्वतः भवर! पुण्यः कौश्वस्तस्यांऽऽस्मजोऽभवत्‌॥ द तिस्रः कन्यास्तु मेनाया जनयापास् शरराट्‌ । अपणमिकरपर्णां च ततीयमिकपाटलम्‌ 1¶ ७ आधित द्रे हप्णां तु अनिकेता तपोऽचरत्‌ । न्यग्रोधमेकपणीं तु पाटलामेक्रपाटला ॥ शतं वधैसदखाणि दुर देवदानवैः ॥ । आहारमेकपर्णेन एकपर्णा समाचरत्‌ । प्राररेनेच चैकेन विद्‌, यदिकपाटला ॥ पे पूरणे सदसे द्रे आदार वै मचक्तुः ! एका तन निराहारा ता माता प्रल्यभापत ॥ , १ निषेधयन्ती दुमेति माता सेहेन टःखिता । सा तथोक्ता तया दयी माना दुधरचारिणीं ॥ ११ उपेति सा मदाभागा तरिषु लोकेषु विष्ूता । तयति नाश्ना तेनासौ निरुक्ता कमणा शरुभा॥१२ एतत्तु निङुमारौक जगस्स्यास्यति चाश्वतम्‌ । एतासा तपस्ता इप् यावदरमूमिधरिप्यति ॥ २२ तपःशरीरास्ताः सवास्तिस्रो योगवछान्विताः । देन्पस्ताः सुमहाभागः सवाय स्थिरयावनाः॥ सवयि वह्मवादिन्यः सवश्चिवोव्वरेतसः \ उमा तासा बरिषएठाच गरष च चरत्रणना ॥ १५ ॥ ८ ९ म्टायोगवलोयेता महादेवमुपस्थिता । दन्तकाण्ोक्नास्तस्याः पुतो वे भ्रगुनन्दनः ॥ “शद असितस्यैकर्पणीं तु पत्नी साध्वीं दृढयता 1 दत्ता दिमवता तस्मै सोगाचायांय पीमते ॥ । दवं सुपर सा ठु ब्रहि मानसं सुतम्‌ ॥ । १७ { यां चत्ाप्ता कुमारीणा तृतीया त्त्रेकपाटखा । पुनं श्षतशचिलाकस्य जगी पठ्यमुपस्थित्ता ॥ / १८ तस्यापि शहलिचितो सतो पुगाचयोनिजो । इयता वै महाभागा कन्या दिषतः शुभाः ॥ रुद्राणीसा तु प्रपां स्वगगैरतिरिच्यतें । अन्योन्यभीतिरनयारुूमाश्चकरयोरय ॥ “* २० त शप सप्तक्तयज्ञासा शङ्कितः किरु नदा । ताभ्या पथुनप्तक्ताग्यामपत्पाद्धवम।रणा ॥ तयाः सकाश्चमिद्द्रेण मेपितो इञ्यवाहनः ॥ २१ अनयो रतियिध्र च खमाचर्‌ हताश्चन । सरमैन गत पवत्य नदोपौ विधते्वदा॥ २२ इस्येयषक्त तु तथा विना च तथा कृतभ 1 उपाद ह समुल्छञ्य शक्र भुमौ विसनितम्‌ ॥ ३ \ तत रुपित्तया देव्या दाप्तोऽभिः श्ाश्पायन । इद चोक्तवती ववि तेपगद्रदया गिर ।॥ २४ यस्मान्मूय्यवितूप्ताया रततित्ित हताशन । छतवानस्य कतव्य तस्माच्मचि दुबल ॥ २५ यदव विदत गर्चं रौद्र दुक महार््रमम्‌ । गर्भं च घरारमसैवमेपा ते दण्डधारणं ॥ ४२ च १४ र पा यदरयः परमागग्‌ {ना !र्ख धड़ लोकस ¡३खग ष ह श्त्यानुनोः। गध. ध्याविर्‌ 1५क येत्तयादे'।६गघ षह ष्पगातु।जसचघढ्यादैताः। <ख शता ब्रद्मयादि-य क। स्गघदट प्रास्गुधै 1१० क योधया) 7० ॥ च "येल्तया। 1 ११य त्तव 1१२ दे प्राप्तिः 1१3 क मो य प्न्य विदद त्भा क्रसदाप्रः 1 चर्म र प्रभुम्‌ । १७ ख॒ व्ण} दकाप रपद्रदराणी ज्‌ ठ । + [अऽररकषो०९७-१०] । ` चायुषरणम्‌ २७५ ( श्रष्ट्कल्प > स शापरोषाद्ुदाण्या अन्तगो हताशिनः.। वद्ल्यपगणान्गभं धारयामास वै द्विना; ॥ २७ स गङ्गापपगम्याऽऽद्‌ श्रूयता सारेदुत्तष । स॒महान्पारखदा म गभधारणकारणात्‌ ॥ र मद्धितायमिमं म्भेमते धारय निश्नगे । सलससादाच खेदो वै भन्दस्तव भविप्यति ॥ >९ तथेत्युक्ता तदा सा तु समह्ष्टा महानदी । तं गर्भं धारयामास ददमाने्ै तेजसा ॥ ३० साऽपि ङच्दरेण मतां लिमाना मदानदी । कालं भट्ट छमहदगमधारणवतरा #, ३१ तया परमतं गर्भं कक्षौ हिमवतः श्ुमे । शुभ श्रवणं नाम्‌ चित्रं एुष्पितपादपमर्‌ ॥ तत्र तै व्यसुजद्वभं दीप्यमानमिवानलम्‌ ॥ । + ३ सद्रापनिगङ्गातनयस्तत्र जातोऽरुणप्रभः । आदिद्यकतसंकाशो महातेजाः पतापवान्‌. ॥ ३२ सस्मिञ्नति सदाभागे कुमारे जाहवीसुते । विमानयाने रकाकं पततन्रिभिरिगरतम्‌ ॥ सड देवदुन्दुभयो नेदुराकाओे मधुरखराः । एचः पृष्पवपं च सेचेराः सिद्धचारणाः ॥ ३५ जगरुमेन्धतेपुस्याय सरैख्स्तत्र तव इ । यत्ता विद्यापराः सिद्धाः फिनरधरिव समशः ॥ ˆ शद्‌ महानागसरद्वाणे प्रवरा पतत्रिणः । उपतस्थुपेदामागमात्नेय प्रौकरार्मजम्‌ ॥ , भभव दतास्तेन दै यदानवसाक्नसाः ॥ † ३७ सह सरप्नाधमार्यामिरादविधामिष्तंमव, ! अभिपिक्मयाताभिदटृ्ठो व्ये स्वरन्धतीषर ॥ ३८ ताभिः स वाराकंनिमों रौद्रः परिवृतः भरयुः 1 स्िद्यमानामिरख्थं सकाभिरिि मारभिः ॥ य॒गपत्सबरदेीषट्‌ दिदसनादहवीं सुतः । पण्पुखान्यसृजच्छौमांस्तासरं भीलया महायतिः ० श्रीपान्कमरपत्रान्षस्तरूणादिलयसंनिभः 1 येन जातेन खो कानामाक्षेपस्तेनसा कृतः ॥ ५१ तेन जातेन महता देवानामसदिष्णव; । स्फन्िता दानवरमणास्नस्ात्स्कन्द्‌ः भतापवान्‌ ॥ ४२ कृत्तिकाभिस्तु यसात वितः ख पुरातनः । कातिकेय इति ख्यातस्तस्मादसरसदः पदनः ॥ ९३ जुम्मतस्तस्य द॑लयारेञ्बरलापरङ्कखतचदा । युखाद्विनिगता तस्य स्वशक्तिरपराजिता ॥ ४४ कडाथ चेद छन्दस्य विष्णुधा मभवप्णुना 1 गख्डादपते सृष्टा हि पक्षिणौ हि मद्रक ॥ मयूरः कुङटश्चव पताका चत्र वायुना । यस्य दत्ता सरस्दलया महाकणा पहास्वना ॥ अजेः स्यथवा दत्तो मेषा दत्थ शमुना॥ - शद्‌ ~ ~ मायाबिहरणे तिप्रा गिरो क्रये निपातिते 1 तारके चाञरषरे स्रीं निपाततिते ॥ ४७ सनद्ोयन्महामागेदवेरश्ितः प्रभः । सेनापत्येन देत्यारिरभिपिक्तः मताप्यास्‌ ॥ , ५८ देचस्तनापतिस्त्वच पठयते नरनायकः । देवारिस्कन्दनः स्कन्देः सवैरङ्गेषरः भरभः ॥। ५९ मरमथेविविषैर्दवेस्तया मूतगशरपि । सातृमिरिषिवामिन् विनायकगणैस्तथा ॥ # प । शत शामद्पुखय चायुप्रात दना" दुतपत्िकथन नाम्‌ द्िपततितमोऽध्याय ॥ ७२॥ जाद्‌ ऋछाक्राना सम्यङ -- ६७६ # [याकारा कख ध ट पुस्तक्रेु। प्रतु म ते ----------- पाद णन मी सति 1 प्रतु केपातगलाऽ्यमेव पा समीचीन दतत प्रतिभाति 1 १ ग ड भ्नवेवा\ रख ग षद (ताख्यः! इश वद >: भक मघ. स्वरा \६व शतदात्तेन। प व्व, | ५ श्वत सपम्‌ पतधस्ग घ इ, गचिन 1 ५ >७दे श्रीमदपायनमुनिमणीततम्‌ । [०७३ ° {२९}; ( धरद्धक्पः ) , , अथ त्रिर्ठतितम्नेऽ्याय ६ ५ ५ ह श्रद्ध । : ध # ८ [ शलरृहस्पतिर्वाच-- ` ~ ठोकाः सोमपदा नापर मारीचेयन वे सृताः । पितरो दिवि वतन्ते देवास्तान्भावयन्तिवं॥ १ अमिष्वात्ता इति ख्याताः सवे एवामितौजसः । एतेषा मानसी कन्या अच्ोदा नाम निननेमा अच्छोद नाप दिव्पं सरो यस्याः समुच्छ्रितम्‌ \ अद्रिकाप्तरसा युक्तं विमानेधिष्ठितं दिषि॥ अमूतिमतत्च पितृन्दद्शे सा तु विस्मिता 1 पीटिताऽनेन दुमखन वमूत्र वरर्वणनी ॥. ' ४ सा दृष्टा पित्रं वव्रे बसूनामन्तरित्तगम्‌ 1 अपावसुरिति स्यातमायोः पुत्रं यशस्विनप्‌ ॥ ९. सा तन व्पाभवचारेण पनसः कापचाररेणा । पत्िकामातदासा च यागच्रष्टा पकात्तद॥ ] # 2 सा त्वपरयद्टिपानाते पतन्त सा दिवश्च्युता । चसरणप्रपाणाने तप्यपक्यच्च तान्पतन्‌ ।॥ ७ समृक्ष्मानपरि्यक्तानसीनिषिववाऽऽदितान्‌ । जायध्वापिर्युवाचाथ पतन्ती तानवाक्शिराः ॥८ तैरक्तासातुमा भपारत्युक्ताञधष्टिताऽमवत्‌ ! ततः भासाद्यत्सा वें पित्स्तान्द(नया भिरा उुस्ते पितरः कन्यां श्रव्या व्यतिक्रमात्‌ । आटैन्वणौ स्वदोषेण पतति सं शुविसिमिते ॥ यः [क्न्यन्तं च कमणि शरीरोरेद देवतः । तेरेव तच्कमफटं भाुरन्तीह देवताः ॥ ११ स्यः फठान्त कमाणे देवेत्र परेत्य पानुपे } त्स्मादमातरस।(मु वल (1१) त्वै मेय प्राप्स्यपतं फम्‌ इत्युक्तया वै पित्रः पुनस्ते तु पमरसादिताः । ध्यान्वा भस्नादं सचक्रस्तस्यास्ते च्वुकम्पया ॥ = अवश्यभाकिनं दृष्टा ह्यथमूचस्ततः स॒राः । सोमपाः पितरः कन्या राज्ञधेव्र यमावत; ॥ उत्पन्नस्य पृथिव्यां तु माहुपसे पदारमनः 1 कन्या भत्वा सिमाष्टीकान्पुनः प्राप्स्यसि स्ानितिं अश्टाचिको मविक्री त्वं द्वापरे प्रलस्ययोनिच्ा ) जस्येव राको दुहिता अद्रिकायां छपावस्नोः 1१६ पराशरस्य द्ायाद्मृषेस्त्वे जनयिप्य्ति । स वेदमेकं विमरषिच्तुधां वं करिष्यति| =, २७ महाभपस्य पनां द्रां शेतनोः क(तिवधना। । विचिरवूौयं धमन त्वमेवात्पाद्‌ पिप्यत ॥ १८ चद्रद्गद्‌ च राजान तजावङयुणाान्वतम्‌ 1 एतानुत्पाद्य पनास्त्व. पुनखाकानवपप्स्पाप् ।॥ १९ य्यत्िक्रमास्पितृणां रेवं धराप्स्यसे जन्म कुात्सतेमर्‌ । तस्यव राज्स्त् कन्या अद्रक्ाया भविष्यसि कन्या भूत्वा तत्तश्च स्वभिमाद्धीकानवाप्स्यसि । पगपक्ता तु दासय जात सयवतीतुसा ॥ अआष्रकाया सुता मत्स्यां सुता जाता ह्यमावसोः; । अद्विकामत्स्यसंमूता गङ्गायामनु्तगमे ॥ २९ तस्यरक्ञा्िसा कन्या राज्ञो वीयं सदेव दि। पिरनानम्पतेखोका रिति रोचन्तितेगणाः आप्रप्वात्ताः स्मृतास्तत्र पितसे भास्वरप्रभाः । तान्दानचगणा यक्ना रप्तोगन्धवूर्गिनरा ॥ २४ भत्रसपपशाचाय भावयन्ति फखाथिनः । एते पुत्राः समाख्याताः पदस्य भनापतेः ॥ २५ # धनुविष्ान्तरभतम्रन्थ. फ ग. च ह पुस्तकेपु नास्ति । १ क रसच्युताः 1 दख.गघटर न्न्‌ 1 खर्‌" 1३ व ^रिलतोऽपिर,। र्ग प. ण्तः ग्रसा। धष ख तपि गग व्वन्तिस्मद जख, ग प द प्ायाममा { < स न्ता िथिनास्तः १ ९८६. श्५ परिरनो भा"! [अ०७द-छो ०-२६-५९] °, वायुपुराणम्‌ 1 १७७ ( श्राद्धकल्पः ४ जय एत गणाः परौक्ता धमेप्तिधराः यमाः । पएततपां पान्तं कन्या पावर नाम वश्रुता र्द योगिनी योगपत्नी च योगमाता तयेव च । भविता द्वापरं भाप्य अष्टात्रिशं तदेवं तु ॥ २७ परादरटुखेद्धूतः शुको नाम महातपाः । श्रीमान्योमी महायोगी योगस्तस्माद्धिनोत्तः ॥=८ व्यासाद्रण्पां संभूतो विधूृम्र इव पराकः । स तस्यां पिद्कन्यायां योगाचायान्परिद्ुतान्‌॥ २९ कृष्णं गोरं भर रभुं तथा भूरिश्रुतं च वे। कन्यां कीर्तिमतीं चव यामिनी योममातरम्‌ ॥ ३० [1 १ ब्रह्मदत्तस्य जननीं पर्दिपी त्वणुहस्य सु.1 एतासुत्पाय धपास्मा पुचान्योगमवाप्प च ॥ ३१ मदायोगतपायैव अपरावतिनीं यतिम्‌.। आदिदयक्रिरणोपेतं त्वपएुनभातवरमास्थित्तः,॥ ढ्य्‌ सर्वव्यापी विनिपुक्तो भविष्यति पष्ापरुनिः । अूर्तिमन्तः पितरो धमेमूर्तिषरास्तुये॥ रेरे च्य एते गणास्तेषां चल्वारोऽन्ये निवोधत । यान्वक्ष्यामि द्विजश्रेष्ठ पूिमन्तो मदमा ३४ उत्पन्नास्ते स्वपायास्तु कन्या मेः कवेः सताः 1 पितसे देवलोकेषु उ्योतिभा्तिषु भास्वरा; ॥ सथैकामसमृद्धेयु द्विजास्तान्मावयन्सयुत । एतेषां पानसी कन्या गोनाम्‌ दिवि किष्कु ॥ ३६ दचसेना कुपरिण शुक्रस्य पाहिपी परिया 1 एकर्भियाच विख्याता भरृगरूणां कौतित्रधनाः॥ ३७ मरीचिगभीस्ते लोकाः समाहलय दिति सुताः 1 एते हद्गिरसः पुगः साध्ये; सह वरिवर्धिताः ॥ उप्ताः स्मृतास्ते तु पितसे भास्सा दिति 1 तान्स्ान्नियगणन्टष्रा भावयन्ति फखाधनः॥३९ एतेषां मानसी कन्या यक्रोदा नाम चिश्चुता । पत्नी सा विश्वमदतः छपा वै विद्र्णः ॥ राजजननी देवी खटराद्रस्य पहास्मनः । यस्य यने पुरा गीता गाया दिन्यमद्पिभिः ॥ ४१ मतरर्जनम तथा दृष्ट हाण्डिल्यस्य मटातनः } यजमानं दिरीपं ये परपन्ति छसमादिषाः 1४२ सत्यव्रते महात्मानं ते स्वगेनापिनोऽमगर; । आज्यपा नाप पिदर; कदंपस्य प्रजापतेः ॥ ४२ समुत्पन्नस्य पएखदषदुत्पन्नास्तस्य वै पनः \ रोकेषेतेपु वतेन्ते कामगेु प्रिरदेगमाः ॥ ४४ एतान्धैसयगणाः द्धे भाययन्ति फलार्थिनः । एतेषां मानसीं कन्या त्रिरजा नाम वरिता ॥ ययातेर्जननी साध्वी पत्नी प्ता नहुषस्य तु । सुकाखा नाम पितरो वक्षिष्ठस्य परजापतेः ॥ ४६ हिरण्यगमस्य सताः प्दरास्तान्भावयन्त्युत । मानता नाभ ते लोकता वहन्ते यत्र ते दिक्ि ॥ पत्तेपां मानी कन्या नदा सरितां वरा । सा भाययति भूतानि दक्षिणापययामिनी ॥ ४८ जननी सदस्यो पृदररप्रपसिपरदः 1 प्तेपापभ्यपगभेन्मतुर्ैन्वन्तरेश्वरः ॥ ४९ मन्वन्तरादौ माद्धानि भवरैयति स्श्चः। पितृणामानुषएव्येण सर्वेषां द्विनसत्तपाः ॥ ५० तक्सादिद स्वधर्मेण श्रौं दयं तु श्रद्धया । सर्वेषां राजतः पा्ैहवि का रनततान्वित्िः 1 ५१ दते स्थां रोधाय तया णाति वे पितन्‌ । सोस्याऽऽप्यायनं छता ग स्वतस्य च्‌ ॥ उद्गायन चश च अश्वमध तदृ्िपात्‌ । तत्न्प्ाणान च भरत्या [पतरः प्राणयपान्त तम्‌ ॥ पतरः पएङपत्य आनाकामरस्यतवरा पनः । पुषषटत्रजा च स्वग च प्रमरन्द्न्त न सदयः ॥ देयकायादापि सदा पितृकार्यं विशिष्यते 1 देमतताभ्यः पितृणां दि पूय॑माप्पायनं स्मृतम्‌ ॥ , ५५ र १ स. म्छष्र) २ €. सद्गु दयतम्‌ १५१ 3 श द्दाद्णा तशी 1 र द नापर स्वा ५८८. "मादुर०। ६ ग. प, द मान्‌ 1८1७ ख प ६. = स. प. द्परनाङुग्ा ९ ष्णा हम्वमयमर कपिः 4 ए | १ राम. समक ++) प, र 1 ५र्क.य प. ट श्या सदरम" षषे शण्वा 1१५८ द गपु ट. (माम 4" । ५५ गु. र, पवद {५ १५ प. शद्न्युप्रदर १७१ द, याप्रसप्र। २७८ “, . अआीम्ेपायनसुनित्रणीतम्‌ । [अर ५-जन्ो 5 '८-०२१९६] त ^ „^ ~,“ (श्राद्यकस्पः ).. . नं हि योगगतिः सृक्ष्मा पितृणामपि रूप्यः । तपसा दि भरसिद्धन द्यन्ते मांसचश्चपा ॥.. ५८ इव्येते पिततरथेव. लोका दुहितर वै । दिनी थजमानाश प्रोक्ता ये भावयन्ति तान्‌ ॥ ८९; चत्वारो मरतिमन्तथे जयस्तिपामपूरयः 1 तेभ्यः श्राद्धानि सर्फ देवाः कुर्वन्ति यस्नतः॥ ६ भक्ताः प्राज्ञलयः सवे सेन्द्रास्तद्रतमानसाः । विन्वे च सिकताधेव पृक्िजाःः शद्गिन(गस्तथा कृष्णाः श्वतास्त्वजाधैव विधिवस्पूनयन्त्युत ॥ भनास्ती वातरशना दिवाकीदयोस्तयैव च ॥ दन सेखाथ मरतयत ब्रह्मा्याथ दिवाकसः 1 अनतरिभरवङ्गिराचात्र ऋषयः सवे एव च ॥ ` ` -६२ यक्षा नागा; सुपणोत्र नस रक्ततः सह 4 पितृस्त्वपूजयन्पव नलमेव फखा्थनः एवमत महदासमानः श्राद्‌ सत्छृत्य पराजताः | सव(न्काप्रान्पयच्छन्ति शतशराऽथ सदसश॒ ॥ माल्ञापायपयन्वय सृह्पदहाव द्कवत्ताः । छतसं वराग्यपानन्त्य भयच्छाम्त पिताप्रहार ॥ रे {वदित यागमन्वयं 1वत्तुत्तमम्‌ 1 याग्न्वयादृते मक्षः कथं चिन्नोपपद्यतं ॥ अपक्षस्येव गपरने गगने पृक्षिणो यथा। बरिष्ठ; सवेधर्माणां सीक्षपर्मः सनातनः ॥ 42 युक्तविदुयेवासांसि वाजिनागायुतानि. च ।. कोटिशश्चापि, रत्नानि मयच्छन्ति पितामहाः 1.७२ दैसबरदिणयुक्तानि युक्तरदूयेवन्ति च । किङ्धिणीजा्नद्धानि सदाएप्पफङानि.च ॥, भीलया नित्यं यच्छन्ति भतुष्याणणं पितामहाः, 3 । पितूनत्तन दानेन सस्पुजास्तारयन्त्युत. ॥ ` _ ह 3 राजत "7 स्वपा दुग्धा पात्रेऽदस्पिन्पहाभः पुरा 1 सखधादायाधभिस्तात्‌ - वस्मिन्स्ते तदक्षयम्‌. कृष्णाजिनस्य सानि््यं देने दानमेव वा । रोत् बरहवव्रचस्यै पित्ैस्तसदितारयेद्‌.1..:.. ४ कान राजतं ताम्रे दौटित्र कुतपस्तिखाः । वदं च पावनीयानि च्ि्डी योगपद च॥ ५ श्रद्कमण्पयं , शठो चिधिवोद्यः सनातनः अदुः कीतः मनश्चैव; भज्ञासंततिवर्धनः ॥ ६ *“ + ख. "कृषा न पितृक्षयः. 1 त 3 '.घ. णो च पितृक्षयः १ त |स. ग, ट. श्वुस्तेऽपू" १, २ ख; शदे < जते स्पिताः। "1 ग.द.देदेचृदेः।* क. मोक्षो धः।.५क.ख. शमना मु । ६ ख. ख. पेद्० ७. पानुषाणो*\८'क. घरच्या चापि1९्ग. ध. द, शत्रसमपि। १०६. तद्धिता । ११क. ष्द्टो यो" | {न्जि०७४-लो०-द2)....., 1.1 ,बयुपराणम्‌।' .. ` ->७९ (श्रादरकल्पः.) ६ दवि दक्षिणपूर्स्यां विदिकस्यानं विशेषतः ! सवतो ऽरसिनिपात्रं तु चुर सुषदितम्‌ ॥ ...७ ` चक्राम विधिवत्स्यानं, प्तिणामतुशासनात्‌ । धन्यमारोगयमायुप्यं , वट्यर्णविवधंनम्‌ ॥ ,. ८ तत्र गरीयः कायीघ्नपो दण्डाथ खादिराः ) रतिनिपात्रस्तु ते काणा रजतेन. विभूपिताः ॥ ` ते वित्रयायताः कायः सभरतद्तुरद्राः ॥ ("अ ९ भराग्दक्षिणदुलानभूमौ स्थितानपपिरं स्तथा 1 अद्धि; -पतरित्रपूतामिः युवयेर्सततं शुचिः ॥.१० ` पयसां हनग्ल्येन शोधनं बोभिरेव तु ! तर्षणार्सततं देवं तृत्िरभधति शावती ॥ ; - - ११ इड्‌ चापुत्र च शीमान्सर्वकर्मूस्तमन्वितः । पथ तरिपव्रणलातो, - योऽ्चयेत पितृन्पदा.।॥ .. मग्रेण विपिवत्सम्यगश्वमेधफठं रमेत्‌ ॥ ^" ~ _ ~.१२ तत्स्थापयेदमावास्यां गते भ्रचतुरङ्कटे । तरिःसपतपेङ्ासि यज्ञासैखोकयं धार्यते तु वै॥ तस्य पृष्िर्थेन्ययेमाधुः सेततिरेव च । विचि भनते लक्ष्ीमोक्षं च उमे क्रमात्‌ ॥. १४ पाप्मापहं पावनीयमन्वपेधफलं तथा ।. अश्वमेधफलं दतद्धिैः सक्छ पूजितम्‌ ॥ म्र वश्याय तस्पाद्पृतं ब्रह्मनिपितप्‌ ॥ : `~ “' - “ --१५९ देवत्यः पितस्यश्च मरहयोगिभ्य एव च ।नरपः स्वधाय स्वाहावे निलमेव भवन्त्युत ॥ १६ आद्रावसनि. श्राद्धस्य तरवत्‌ जत्सद्‌ा ।. पण्डनित्रपण, चत जपदैतत्सपाीदतः -॥ पितरः क्िममायान्ति राससाः अद्रबनिि च. ` ^: १७ पितुंस्तन्निपु खोकरपु मन्रोऽयं तास्यत्युते 1 पञ्यपानः सदए श्राद्धे नियेतं व्रह्वादिमिः ॥ -१< राज्यकामो जयेदेनं सदा सत्रमितः ¡ पीयशौ चात्तं चं धीरायुर्वखवर्धनम्‌ ॥ ` ˆ - ` १९. प्रीयन्ते पित्ते येन जप्येन नियमेन च । सप्तार्चिषं पवरह्यामि सवक्रापमर्द्‌ शुभम्‌ ॥ - ` -२० - अमूर्तानां समूर्तानां पितणां दीप्तेन । नमस्यामि सदया तेस्यो. ध्यानिभ्यो योयचक्षुपः ॥ इन्द्रादीनां भंनयितासो श्रगुारीचयोस्तयां 1 सप्तपीणां पितृणां च तान्नमस्यामि कामदान्‌॥। २२ मन्वादीनां सुरेलानां सूमौचन्दरमुसोस्तथा । तान्नमरछृत्य सर्वान्वे पिद्ुशर्दायकान्‌ ॥ --२३ नक्षनानीं चसर्दीनां पितूनथ पितामहस्‌ ।-च्वापृथिच्योश्च तथा नमस्यामि कृताञ्जलिर २४ देवर्षीणां जनयित सवेलोकनमस्छनान्‌.1 अभयस्य सदा दुतृ्नपस्ये ऽदं कताङ्ञालिः ॥ २4 भजापतेः कंडपपाय सोमाय वंरणाय च । 'योगयेेष्वरेभ्यथ नमस्यामि छृताञ्धखिः ॥ - ` २६ पितृगणेभ्यः सप्तभ्यो नमो छक्रिपु सपनस । स्वयेमवे नप्र व्रह्मणे योगचश्त्े ॥ ,. ^ २७ एतदुक्तं सरकप्तविव्रह्मपिगणवूजितम्‌ । पत्रित्रं परमं चेतच्छरीगदरक्षोविनाशनम्‌ ॥.. ` -. २८ अनेन तरिधिना युक्तसीन्वरं भते नरः । अन्नमायुः सुतां दति पित्तसे यति॥ ---२९ भका परमया युक्तः धदधानो नितेन्धियः 1 स्घाचपं जवेधस्तु नियमेव समादितः ॥ सप्तद्रापसतमुद्राष पृषयच्यापकदट्‌मचच्‌ ॥ प १४ म, १८१०५ ~ धग ङ. वाऽपि. घः ड. श्यतीतरद्यः॥ < ख.ग, १०. द. श्चपाप्‌ । इ” ३.११ ख ग. ध, ठ. जनता" । १२ स. च.क... तूनप्लर्णवेषु _ हः. "णां चवाप्वगन्योः पिः! घ. श्णां च वेधज्ञो पि.। १५१, दातुर्नम०1 .१५ खम, घरद सप्ताह १६ सं..ग, ददतः । "न र २८० श्रीप्रपायनयुनिपरणीतम्‌ 1 [अ० ७४-ज्प्ो? ३१-३२।१-१ [3 \ (श्राद्धकल्पः ) य्किचितपच्यते गेहे भ्यं घा भोज्यमेप च 1 अनवि न भोक्तव्यं तसिपिन्नायतने सद्‌ा ॥२१ ऋपशः कौतयिप्यामि वलिपानाण्यतः परम्‌ । येषु यच्च फठं भोक्त तन्मे निगदतः शरण ॥ ३२ इति श्रीमहापुराणे वायुप्रोक्ते श्राद्धङन्पो नाम चतु सप्ततितमोऽघ्याय ॥ ७४ ॥ आदितः शोकानां सपषएटवङ्गाः--५९९० ति † अथ पञ्चसप्ततितमो ऽध्यायः} + श्राद्भकरषः। व॒हसपतिरवाच-- ॥ पारां ब्रह्मवर्स्पमन्वत्ये राज्यमावैना । सर्ममूताधिपदयं च शुम निलपुदाहूतम्‌ ॥ ५ (लिका च न्यग्राध इद्ध परज्ञा धात स्मरातम । रक्षाप्र च यज्गस्य च काहपयं पात्रपुच्यत [र्‌ सौभाग्यमुत्तमं लोके चैधुके समुदाहृतम्‌ । ) फरुपात्रे च दु्बाणः सर्वान्कामानवाप्तुयात्‌ ॥ ३ पश द्युतिरथो करः माकाश्यं च विशेपः । विसे लक्ष्मीस्तथा सेधा निल्यमायुष्यमेव च ॥ ४ क्षतारामत्तदागपु स्सस्येषु चत्र हि| चपषद्‌जक्ल परजेन्पा वेणपात्रेषु कुवत; ॥ द्‌ एतेष्वेव सुपात्रेषु ये चवाऽऽग्रयण ददुः । सकृदप्यत्र यज्ञानां स्वपा फयुच्यते ॥ द पितृभ्यो यस्तु मार्यानि श्गन्धीमिनि च सर्वशः । सदा दयाच्छिया युक्तः स विभाति दिषाकर$ गुगगुलार्दीस्वथा धृपान्पितृभ्यो यः यच्छति । सयुक्तान्पधुसर्षिभ्यां सोऽ्वमेधफलं लभेद्‌ ॥ धूपं गन्धगुणोपेतं कान्तं पिवृपरायणम्र 1 लभते स्रीप्वपत्याने इह चामुत्र चोभयोः ॥ दध्ादेव पितृभ्यस्तु नित्यमेव दयतन्द्रितः ॥ धि ९ ` दीपं पितृभ्यः पयतः सदा यस्तु भयच्छति । स ठोकेऽप्रतिभं चघुः सदा च कमते शुभम ॥१० तेजसा यशसा चेव कान्त्या चैव वछेन च । भुवि भ्राश भवति भ्राजते च त्रिविष्पे ॥ अप्सरोभिः परितो विमानाग्रे स मोदते ॥ ॥ । ११ अधान्पुष्पाणि पृरपांध द्ादानज्याहुतीय वै । फलमृलनमस्कारेः पितणां भयतः जराधैः ॥ पूवं छता द्विनात्प्ात्पूनयेदत्नतेपदुा ॥ ५ १२ श्राद्धकारे तु सततं यायुभताःः पितामहाः 1 आविक्चानते द्िजान्टष्टरा तस्मादतद्रवामे ते ॥ १३ वद्चैरत्रैः पदार्नस्तैभक््यपेैस्तयैव च 1 गोभिर न्रैस्तथा ग्रमः पूजयिरवा द्विजोत्तमान्‌ ॥ १४ भवन्ति पित्तरः प्रीताः पूजितेषु द्विजातिषु । तस्मादनेन विधिवरत्पूनयेद्धिजसत्तमान्‌ ॥ १५ सव्योत्तराभ्यां पाणिभ्यां कु्मादद्धेखनं द्विजः । भक्षणे च तथा कुयाच्छ्राद्धकर्मण्यतन्धित; १६ द््भन्पिष्डास्तथा भह््यान्पुप्पाभे विविधानि च । मन्धदानमल्करारमेकेके निवेवेद्वधः ॥ १७ पोपयिलरा जनं सम्पश्रैनन; स्यादुच्तये दिनः 1 अभ्यद्गदर्भपिन्जुरेखिभिः कर्यायथाविपि ॥ * धनुधिटान्तगेतप्रन्यो ड पुस्तके नास्ति । ------ ` _____-___`_`__-____`_`_`_ऋ__~_+~~~_-~-~_~ षध (लशेब्रः1र् खग श्वना !स। उध मपुद्धिपभ्यम दयैः ५सगदयेत चाप्र 1 द्रप शीनचनाज्य मप न श्गुपमोन०। ल्सग प द. गन्धपृप्याथ वृ्राध तथा जप्या" + [अ०७९छ।१९-४९] बाटुपुराणम्‌ । ` २८१ ( श्राद्रकहपः) अपसव्यं पितुम्यशच दवाद॑नगतुत्तमभ्‌ । तसुबायौय स्वेषां वार्थं सूतमेव च ॥ - १९ खण्डन वे्ैणं चव तैवोटेखनं तया । सछदेष टि देवानां पितणां त्रिभिरुच्यते + १० ` एर पनि दस्तेन पितृन्सर्बान्सङृतसछरत्‌ । चैल्मत्रेण पिण्डेभ्यो द्वा द्‌ शनं हितम्‌ 1 २१ सदा सिसिकयक्ताखीन्िषण्डानिरमपेद्धतरि । जानु कृत्वा तथा सथ्य भूपो पित्परापणः (२२ पेतन्पितापहां तेव तथेव पपितापदान्‌ । आहूय च पितृन्पाश्वान्पितुतीर्थेन यत्नतः ॥ पिण्डान्परिक्िपेत्सम्पगपसन्यमत्तन्दितः ॥ २३ अमनेनाद्धि पुष्ये भक्ेेव पृथग्विधः 1 पृथव्यातापहानां तु केचिदिच्छन्ति मानवाः ॥ २ चरीन्पिण्डानासुपूरन्येण साङ्खष्ान्पुणिविधनान्‌ । जान्वन्तराम्यां यत्नेन पिण्डान्द््याद्याक्रमम्‌ २९ सग्योत्तराभ्पां पाणिभ्यां धर्मे मने च पर्मयः। नमो वः पित्रः श्ुप्मै सदा धेवमतन्दितः २६ दाक्षणस्मा ते पाणन्या प्रथम ण्डवृुत्छनत्‌ { समा व्‌ (पतरः नौम्याः पठननिलयमतन्धितः २७ सन्योत्तराभ्यां पाणिभ्यां धं स्मतन्धितः ! उदवस्य ठेखायायुदपात्ाच सेवनम्‌ ॥ २८ कषौपसूत्र नवं दवोच्छोणं कापालिकं तथा । पत्रा्णं पितूसूत्रं च फीश्चेयं परिषजयेत्‌ 1 २९ वभयेत्तदशं यहे यदप्यहतर्थ्नामर्‌ 1 न श्रीणन्ति तथैतानि दादप्यायतो भवेद्‌ ॥ २० भरष्ठाहुगिककदमञ्जनं निस्यभेत्र च । कृप्मेभ्यत् तिेभ्यश्च यत्तेटं परिरक्षितम्‌ ॥ ३१ न्दनागुरुणी चौभे तमालोशीरपद्मकम्‌ । धप च गुरगुर भ्रष्ठ तुरुप्कं धूपमेव च ॥ ३२ श्॒ाः समनसः ्रष्ठास्तथा पयमोत्पछानि च 1 गन्धवन्त्युपपन्नानि यानि चान्यानि शर्लश्षः ॥ जपासुमनसो मण्डीरूपकापदुरण्डकाः 1 पृष्पाणि चजनीयानि धाद्धकमणि निलयश्च; 1 ३ यान गन्धादपत्तान उग्रगन्धान याति च्‌ ( वजनायान पप्पाग भूतिप्रान्वच्छता तदा ५२९ द्विजतियस्त्थाऽनिविष्ठा नियत्ताः स्युरदस्छखाः 1 पजयेयजमानस्तु विपिवदक्षिणायुलः ॥ रष तेषामाभेषुलो ददाहभौन्विण्डांय यत्नतः । अनेने विधिना सान्नादचैपरेद्छानिपित्ामहान्‌ ) ३७ हरिता वे सपिज्जूर्यः पष्पासलग्धाः समाहिता; ) राल्नमरातरप्रदानन पत्तन सास्यताः1३८ उपग्रूख त्तथा नालाः भस्तराद्यकुखाद्माः । तथा इप्रापाकनचारा दुषाराः सयुद्राहूताः ॥ ३९ पुवं काात्ततवार्ध्रष चभूत्राथ प्रजपानः । तस्य वाखा नपतत्ता मुपा चाऽऽकाञ्चमागेतः 1४० तस्मान्मव्याः; सदा काराः श्राद्धकमाण्‌ पूनताः 1 एपण्डनित्रेपण तपु कतस्य भूतिममनच्छता ४१ भरजापृष्टिदंतिः कीरः ग्ज्ञाकान्ति्तपन्वित्ता । भवन्ति रुचिरा निलयं विपाप्मानोऽयवजिताः ॥ कृवा ऽऽस्तरेदर्मान्पिडार्यं दक्षिगापुखः । मण्दषिणग्रनियतो विधि चाप्यनुवक्ष्यति ॥ ४९ न दीनो बाऽपिवा क्रुद्धो ने चेवान्याना चरः । एकाप्रमाधाय मनः धाद्धं कुयोत्पदायवुधः॥ नद्ान्पं सवर मदमध्ययद्धकद्धताच् सवऽ्सुरटातरतवा मया॥ रक्षंति यक्षाय पिक्राचस्तघा हता मया यातुधानाश्च स्वे ॥ ४५ ॥ १ ग. ध, उ, प्दजञनयुत्तः। २ क. म्‌, तमुचा" 1 दक, पोयणं १ > घ. "वैतणां स्यात्ितणां वृति । ५ख-घ र. चत्साणे ¦ ६ ख. द. णदू । ५ ख,ग. इ. यदयप्य 1८ ध. वस्तुम्‌ ।न। ९ ख तुध्वप्यायनं भय. श्र. ड. तुश्वाप्या" । १० ख. च. ठ. तिरिस्तेर यत्नादपुष 1 ११ क. उप्गन्धीनि । १२. ग. ष. द. ्वथि- प्यन्पिः। १३ ख. "व्पद्ष्ठाः घ) १ प. प्रष्यलानक्ु 1 ग. प्रस्यारान फ़ । घ. प्रस्यादममकु* । ट. प्रस्यरानक्कुः 1 १५क' ख. स्मान्न । १६ क. प्रजाकाः1 १५७ ख.घ न्विताः भः॥ वि ३६ २८२ ` श्रीपदटरैपायनपुनिमणीतम्‌ -- [अ०७५छे/०४६९- ६९] ( श्राद्धकल्पः ). न परतरेण सु॑यतात्मा तां परै वेदीं सषृदुष्ठिख्य धीरः 1 । शितां दि धवमिच्छमानः क्िपेद्धिजातिर्दिशमुत्तरां गतः ॥ ४६ ॥ एवं पित्र दन्नं दि यस्य तस्यासुरा वजयन्तीद सर्वे । यस्मिन्देशे पट्यते एप मन्नस्तं वे देदा राक्षसाः वजेयन्ति ॥ ४७ ॥ (-+अन्नपकारान्नाशचिः सष्ठ वीक्षनचेवान्नं सखृशश्रापि दद्याद्‌ । पवित्रपाणिच मप्रे्तया दि सदृखश्रत्तस्य फं समश्चते ॥ ४८ ॥ ) अनेन विधिना निलयं रद्धं फर्याद्िजः सद्‌ा । पनसा काड्क्षितं यद्यत्तततददः पित्तामदाः ४९ पेतरो दएमनसो रक्षांसि विमनांसि च । भवन्त्येवं कृते शद्धे नियमेव भयत्नतः ॥ = ५० शराः शादे प्ीरचाष्वद)वसनास्तरवस्तथां 1 वारणाय ल्येन ठंववपाथ नित्यश्च; ॥। पूबमादीन्यथान्यानि तृणानि पएरिवनेयेद्‌ ॥ ९१ अञ्लनाम्पञ्धनागन्धोर्मानुभरयन(ीतथा । कारः पुनर्भत्रैः कार्म सर्वमेव फलं भवेत्‌॥ = ५२ काशाः पनर्भवा ये च वैहेणा उपवेणाः । अय ते पितरो देवा देवाश्च पितरः पुनः ॥ ५३ भए भतिं पुष्पगन्धादिधरषानातेषप मन्न उदाहतः । भाहूत्य दक्षिणायां तु दमाय विप्रयत्नतः ॥ _ ५४. अस्वग्दं लौकिके वाऽपि जुहुयात्कमैसिद्धये ! अन्वयाधाय समिधं तथा दमो विधीयते ॥ समाहितेन मनप्ता प्रयताः प्रयतः ॥ ५५ अमरये कन्यद(हाय खधा अङ्गिस्ते नमः । सोपाय वे पितुमते स्वधा अङ्गिरसे नमः ॥ यमाय चेवराद्भिरसे स्वधा नम्‌ इति चबन ॥ ५६ इत्येते वै दोममन्रा मन्राणामनुपू्ेसः । दक्निणातोऽप्ये निदं सोमायान्तरतस्तथा ॥ = _. ९७ एतयोरन्तरं निं जुहुया विवस्वते । उपचारं स्वधाकारं तथवोलखनं च यत्‌ ॥ - ९८ होपजप्ये नमस्कारः भक्षणं च चिज्ञेपतः ! अद्चनाभ्यञ्ञने चव पिण्डप्तचपन तथा ॥ १५९ अश्वमेधफलेनेव तच्सपरतं मन्नपू्कम्‌ । क्रियाः सव। यथादषाः मयस्नेन समाचरेत्‌ ॥ ६० वहुदन्यतवमेवान्रौ सुसमिद्धे विशेषतः । विधूमे रेदिहाने च दौतन्यं कमिद्धये ॥ *६१ अप्रबुद्धे सधुमे च ञहुयाय्यो हुताशने । यजमानो भवेदन्धः साऽपुत्न इतिनः शतम्‌ ।॥ ६ अस्पेन्धनो वा रूक्षो वा विस्फखिग्गशच सवैशः। ञवाखाधूपोऽ्त्तव्यश्‌ स तु वहिनं सिद्धये॥ ६३ द्गेन्धश्रैव नीखश्च ृष्णन्रैव विशेषतः । भामि विगाहते यत्र तत्र वेद्यात्पराभवम्‌ ॥ ६४ अ्चप्मान्पिण्डितक्िखः स्पिप्काश्नसमवः । स्िभ्वः प्रद क्षिणध्चव चाह; स्पाकतापेसिदय ॥ नरनारीगणेभ्पय परजां भामरोति शाग्वतीम्‌ । अक्षयाः पूजितास्तेन भवन्ति पितरोऽव्ययाः ॥ स्थाद्युदुम्बरपाचाणि फलानि समिधस्तथा 1 श्राद्धं चातिपवित्राणि पेध्यानीति द्विक्ञेपतः॥९७ पवित्र चा द्विनभे्ठ जुद्धये जन्मकमेसु 1 पात्रेषु फरषुदिषटं सन्प्रया आओराद्ुक्माण ॥ ६८ सदेव कृत्सं चिक्ञेये समिस च यथाक्रपम्‌ । कृत्या सादितं चित्तमग्रये वे केरोम्यषम्‌ ॥ ६९ ॐ नास्त्यय क्रोकः क. पुस्तके । + धनुधिदातगेतम्रन्यः क. पुस्तके मास्ति । = पिमे रख ग. ट. 'था। बीर?। ३. चवं नउव्रः। ४स.ग. द, कन्याः ५. न्धामनु । & खल. मातुः्केषः । ७ ख. य. ड वारहिण उपवादः ।अ'। < ध. "किण भांहोः। ९ख. ध. वाहनाय । १० क. पसेव्यः । ११. ग. द, स्यात्वीटु-। १२ख.ग. ^्व्यानिचवि"1 [ ज००५-०६ो ०००-७७।9-१ 1 वायुपुराणम्‌ 1 (+ { श्राद्धकल्पः ) जयुत्तातः कुरुष्वेति तथव द्विनप्तत्तमः । पत्नमाद्‌ाय पुर्वाय जुदयाद्धन्पवाहदनम्‌ ॥ ७० सम्नदुक्षनयग्राधष्ठन्नाश्त्यविक्डुताः । उदुम्बरएस्तयां विसचन्दना यक्ियाच्चते।॥ . ७१ सरख देबदारशध सश्च खदिरस्तथा ! समिदय प्रशस्ताः स्युरेते क्षा विशेषतः ॥ ७२ ग्राम्याः कण्टकङ्गिनयैव यज्ञिया येन केन च । पूजिताः समिदर्थे तु पितृणां वचनं तथा ॥ ५८३ समिद्धिः कल्कखेयभिरुंहुयायो हुताशनय्‌ । फलं यत्कमणस्तस्य तन्मे निगदतः शृणु । ७४ आयत सवक्रापीयपश्वमेधफलं दि तत्‌ । छेष्मातफो नक्तमालः कपित्यः श्रारमटिस्तथा ॥ ७५ सीगो विभीत्कथ्ैव वह्धीनिश्च तयेव च । इक्ुनानां निवा्तश्च चैवे पदीरुदान्‌ ॥ अय्गियाः स्पृता ये च वृक्नाशचिव तु वजयेत्‌ ॥ ५६ स्वधेति चैव मश्रान्ते पितृणां वचनं तया । सहेति चैव देवानां यहक्मषयुदाहृतप्‌ ॥ ७७ इति ध्रीमहापुराणे वायुप्रोक्ते श्राद्धकल्पो नाम पत्रसप्तातितमोऽध्यायः।। ५७५ ॥ आदितः छेकानां समष्टवा; -- ६५५७ अय यदू्प्ततितमोऽध्यायः } श्राद्धकल्पः 1 सूत उवाच-- ् देषाथ पित्रैव तेभ्योऽन्ये पितरस्तथा । आायवेणविधिर्धेष भरत्युवाच बरस्पतिः ॥ पूजयेच पितन्पु्ं देवां राप विकेपतः । देवेभ्योऽपि पितन्ू्वमर्चयन्तीह्‌ यनतः ॥ २ दक्षस्य दुदितता ख्याता रोके दिन्वेतनि नापत्तः । विधिना सातु धरपज्ञ दत्ता धर्यं धर्मतः ॥ तस्याः पुत्रा पहात्मानो किन्वि देवा इति श्ुत्तिः॥ ३ प्रख्याता रोकेष सर्थलोकनमस्छरताः 1 समस्तास्ते मदासानथेरस्ग्रं महत्तपः ॥ ४. हिमवच्छिखरे रम्ये दे वभन्धरवसेवितति \ सगोप्परोभिशवरितं देवयन्धवेपेवितम्‌ ॥ ९ शुद्धेन पनसा प्रीताः पितरस्तानयान्ुकेन्‌ । बरं टणीध्वं परीताः स्म के का करवामहे ॥! एवणुक्तं तु पितृभिस्तदा तैलोक्यभावनः } मजानामभिपो बह्मा वि्वानिततीदमववीच्‌ 1 बहमोदाच-- महातेजा महादेवस्तपसा रस्तु तापितः { तपसा तेन सुत्त; कं कामं विदयामि वः ॥ < एवपुक्तास्तद्‌ा विभ्वे ब्रह्मणा लाक्रकतरणा । उसु्ते सिताः स्वे चह्याणें टोकभाविनप्र्‌ ॥ ९ श्राद्धेऽस्माकं भ्रंशो देष नः काटूक्षितो वरः । भ्युत्राच ततो व्रह्मा तान्य त्रिदिवपूनितात्‌॥ भविप्पद्येवमेवेति कादूक्षितो वौ वरस्तु यः । पितृभिस्तु यत्युकत्वा एवमेतन्न संशयः । २१ सदास्माभिस्तु वो भाव्यं यास्किचिक्रयते च्विहे 1 अस्माकं कसते श्राद्धे युप्मानेग्रासनं द चै॥ भविप्यति मनुष्येषु सत्यमेतेद्रवीभे ते । माव्यैगन्धेस्तथाऽनन युप्मानग्रेऽ्चयिप्यति 7 १३ मदाता चेति यष्माकरस्माकं दास्यते ततः । विसर्जनमथास्माकं एद पाचु देवताः ॥ १४ १ख.ध. रट. ष्टने। त ( रम. ध. द. ध्या विश्व ।३ख. यस्मािः खा ग ग. च. वं") ५ख. हा २०। ६६, श्द्याठाः> सवेलो° 1 ७ य. घ, ०मा्रनः। ८ ख, ध. चिद्धियते । द ख.ग. घ, ट. "तु वरुमदे 1 भा 1 & ~ १८४ श्रीमद्वपायनपनिप्रणीतम्‌-- [अ०७६ ० १५-६८] (श्राद्धक्त्पः ). रक्षणं चेत्र श्राद्धस्य आतिथ्यं च विधिद्वयम्‌ । भूतानां देवतानां च पितृणां श्रदधक्राणि ॥ ` एवे विधिङतः(तसस्यकंसवेमेतद्धविष्याति ॥ "१५ एवै दसा वरं तेपां ब्रह्मा पितृगमेः सहं । भूतानुग्रहदेव; संचचार यथाघ्खम्‌ ॥ १६ पेदे पञ्च महायज्ञा नराणं सप्रदाहताः । एतान्पञ्च पहायज्ञाचितरपेत्सततं नरः ॥ १७ यत्र यास्यन्ति दातारः संस्थानं वें निवोध । निभेयं निरदकारं निःवाकरं निव्यथछपम्‌ ॥ ब्रह्मस्थानपवामराति सेकामपुरस्कृतमर्‌ ॥ , १८ दरेणापि प्रकतेव्याः पेते मच्नवजजिताः। अतोऽन्यथा तुयो भद्ध स रणं निलयमश्चते || १९ ऋण च भङ्ग पापात्मा यः पचेद्‌ारपमकारणाद्‌ । तस्मान्न येत्पश्व महायन्नान्सदा बुधः ॥ २० गच्दय काचद्च्छान्त जोघद्याद भरयतनत; । उदच्‌ वारु छुपोदुदुकुभं तथच च॥ २१ = घरं स॒विदिते कुयोदुचादुचततरं क्षिपेत्‌ 1 परदोङ्गगवां पू लि सृष्मं समुत्क्षिपेत्‌ ॥ र्र्‌ न निवेयो भवेचिपण्डः पित्णां यस्तु जीवति । इष्ेनानेन भक्ष्येथ भोजयेत यथाप्रिधि ॥ पिधानं वेददिदितमेतदक्ष्यामि यत्नतः 1 २२ देषदेवा महात्मानो धेत्ेऽपि पितरो द्युत । इच्छन्ति केचिदाचार्याः पथात्पिण्डनिषेदनम्‌ ॥ २४ पूजनं चेव चिराणीं पूर्वमेव दि नितरा; 1 तद्धिार्थकशलानिल्युवाच वृहस्पतिः ॥ २५ पृं निवेद्येततिण्डे पश्वाद्विमांश भोजयेत । योगासानो महात्मानः पित्रो योगप्ंभवराः ॥ समममाप्याययन्त्यते पित्तरो योगमास्थिताः ॥ ५ # तस्मादचयाच्छचिः पिण्डान्पोगिभ्यस्तस्परायणः । पित्णां दिं भवेदेतत्साक्नादिव हुतं र्दा आह्यणानां सदसरेभ्यो योगी चाग्रासने यदि । यजमानं च भोक्तु नोरितराम्भत्ति तारयेत्‌ ॥ असतां भ्रग्रसो यन्न सतां चेव विमार्नना । दण्डो देवङृतस्ततन्न सयः पतति दारुणः ॥ २९ हित्वाऽऽगमे सधमाणं वालिं यत्र भोजयेत्‌ । आदिकम सुल्सृञ्य दाता तत्र विनइयति।३० पण्डमश्रा सदा दद्याद्धोगाथीं तु प्रयत्नतः । परजाया वते दयान्पष्यपं तत्र पुवेकम्‌ ।॥ ३१ उत्तमां युतिमन्विच्छन्गोवु निदं भयच्छति । भन्ञां पूजां याः कणि गोपु नियं प्रयच्छति ॥ भाययन्दोघपरायुच् वायसेभ्यः भयच्छति । सौकुमायमयान्विच्छन्फुष्ुटभ्यः भयच्छति ॥ ३३ एवेपततसमुदिष्टं पिण्डनिषपणात्फलम््‌ 1 आकाश शनयेद्राऽपि स्थिताऽ्प्त॒ दक्षिणागरखः ॥ पितृणा स्यानमाकीक्चं दक्षिणा चव दिग्मवेत्‌ ॥ ६ ३४ ए विषाः पुनः माहुः पिष्डीद्धरणमग्रतः । अन्ज्ञाते तु तेविभवानुद्ध(दधिोयतापित्ि.?) ३५ पुप्पाणां च फरनां च भ्पाणामन्नतस्तया । अग्रमुदधूलय स्पा जहुयाज्जातवेदाति ॥ २६ भल्पमन्न तथा पेयमनुत्तमफलानने च । हत्वा चाद्रां तेतः प्ण्डदान्नवपेदक्षिणामुचूः ३७ (वैवस्वताय सौमाय हुत्वा पिण्डं निविद्य सः । उदकानयनं कृत्वा पथाद्विमा् भोजयेत्‌ ॥ अआतुएन्याचया पिमान्म्र्नेध शक्तितः ) ॥ ३८ # धनुधिहान्तयतग्रन्थः क. पुस्तके नित । ------ ५ ख. सममे" 1 दस.ग. द । पृजान्‌०। &ख.ग.घ. 'पिचक०। ४ ख.ग. घ. ट, वार 1५ क्‌. ध. णा सवम ॥६ ख. घ. "नता द्‌" १७ क. वत्ये \ग. घ. ट. पत्ये \< क. स्थिती सुद ९ ख. ड एॐे1 १०, पडदा 1५१ ख. ग,घ. द, "यमृत फ 1 १२ द. तोपमेत्‌ । १३८, शप्र, स्वरा । ०७६--७७चछो ०३९-४३।१-१८ } वायुपुराणम्‌ । २८५ „ (-श्राद्धस्त्पः) स्िग्धभेक्यं; सुगन्धे तषयेत रधस्तथा 1 पएकराग्रः पयुपासीत पयतः प्रास्ञलिःस्थितः ॥ तपरः श्रद्ध्नयथ कामानाम्माति मानव; ॥ ३९ अश्द्रत्वं छरतङ्ञत्वं दाक्षिण्यं सत्कृतं च यत्‌ । त्तो यतं च दानं च प्रयच्छन्ति पितापहाः ॥४० . अतः पर विधं सौम्यं यक्तवरसु द्विजातिषु । आसुपव्येण विदितं तन्मे निगदतः धरणु ॥ ४१ भोर्य भूमिपथोदरधल पव पितृपरायणः । तत्तोऽ विकिरं कुयाद्विषिद्षटने कमणा ॥ श्‌ स्वर्घा वाच्य तततो चिमरा विधिवरद्धारिदाक्षिणार्‌ । अन्नशेषमनुन्ञाप्य सत्कृत्य द्विनसत्तमार्‌ ॥ आज्ञालः भयततश्चवं अनुगस्य विसनयेत्‌ ॥ ८ इति ध्रीमहापुरागे वायुरोत्ते श्राद्धकल्पो नाम परूसप्तपितमोऽध्यायः ॥ ५६ ४ आदितः शकानां समश्वज्धाः-६९५१ अथ खष्ठसप्तत्तितमोऽध्यायः । श्राद्धकल्पः । बृहस्पतिरुवाच सश्दभ्यािताः भीता भवन्ति पितरोऽव्ययाः { योगात्मानो महामानो विपाप्मानो पर्न भेल च स्वगलाभाय काम्रचय सुविस्तरम्‌ । यषां चाप्यरुखहान्त पाक्तपरप्चिक्मण्ु॥ > तानि वत्याम्यदं साम्या; सरति सरितस्तथा । तीयानि चव पण्यानि देव्राञ्वीलास्तयाऽऽश्रमान्‌ पुण्पा याच्चपु रकेप्वमरकण्टकपवेतः । पवेततमवरः पुण्यः सिद्धचारणसत(ेतः ॥ ४ यत्र वपसदछ्लाणि परयुतान्यञ्रदानि च । तपः सुद्र तेपे भगवानङ्गिराः एर ॥ ५ यत्र ूत्योगीतिरनास्ति तथवासरसप्षसाम्‌ 1 न भयं चैव वाऽलक्ष्मी यौवद्ूमिधौरेप्यति ॥ ६ तेजस्ता यञ्चसा चव राजत स नगोत्तमः + दङ्माटयवतां नित्य बदिः सवतक्रा यथा ॥ ७ मरदवेश्र सुगन्धा देमानाः मियददनाः } शान्ताः दशा इति ख्याताः पिवन्दलिणनमदाम्‌ ॥ टषवान्स्वमेसापान भगवानाङ्गररः पुरा । अभिदात्े महदातेनाः अस्तरायथेकश्नाचमान्‌ ॥ ९ तेपु दभषु पिण्डान्यांऽपरकण्टकपवते । दयास्सष्द पि प्रा्नस्तस्य व्यापि यत्फलम्‌ ।॥ १९ तद्धवद्यक्षयं श्राद्धं पितृणां प्रीत्तिवधनम्‌ 1 अन्तधानं च गच्छन्ति कषित्रमासाद्य नस्तदा ॥ ११ तत्र ञ्वाखारः पुण्यो टृद्यतेऽ्ापि सवेश्च; 1 सन्ञल्यानां च सस्ानां विश्चद्यफर०।। नद्‌ ॥ मआद्रक्षिणा तु सव्रता वापी सा परतोत्तमे 1 कलिङ्देरापान्वाधं पित्णां ग्रातिवधंनम्‌ ॥ १३ सिद्धक्षे्षापन्रेएठ यदुक्तं परम भवि । समतां देतव्रदेर्यानां छूकमषप्युश्वना जगा ॥ [+ च धन्यास्ते पुरुषा खाक ये भरास्यापरकण्टकम्‌ । पितृन्संतपयिप्यन्ति श्राद्धं पितृपरायणः ॥ ५ अस्प तप्ता स्तिद्ध गपिषप्यन्ति न सश्रयः । सद्दे बाचितास्तत्र स्वगेपपरकण्टके ॥ श्त मदृन्द्रपवते रम्ये पुण्यं द्रक्रानपातेतमर्‌ । तत्राऽऽरुद्य मदेरमात्तिः श्राद्ध सैव महत्फलम्‌ ।। १७ विख्वाधः दिखे युक्ता दिव्यं चक्रुः प्रपते 1 अदृश्यं चत्र भरतानां देवव्रते मीम ॥ १८ ~ १ क. विधिना त. । २ ख, प्तोऽनवि'। ३ख.ग. घ. द, कविर] ४ ख.ग. "राये कु जच. “थं कुः ५ ख. छम्ररः प०। २८६ श्रीमदरैपायनमुनिप्रणीतम्‌-- [अ०७७न्ो ० १९-४६] ( श्राद्वस्त्यः) ॥ सप्तगोदावरे चेच गोकणं च तपोवने । अश्वमेधफलं तत्र स्ात्वा च लभते नरः 1 १९. धत्तपापस्थरे माप्य पूतः स्नात्वा भवेन्नरः । सद्रस्तच तपस्तेपे देवदेवा मदेश्वरः ॥ २० गोकर्णे षितं विमेनासितिकानां निदर्शनम्‌ । अब्राह्मणस्य सावित्री पठतः संमणश्यत्ि ॥ २१ देवपिभवने शङ्गे सिद्धचारणसेविते । आसह ते तु नियपात्ततो यान्ति त्रिविष्टपम्‌ 1 # ५ दिन्येधन्दनषपेथ पादपैरुपशोभितम्‌ । आपश्चन्दमसपृक्ता वहन्ति सतते यतः ॥ २ नद्य भवते ताभ्पस्तान्नपणीति नापत्तः 1 योपेव समेदाखेदा दक्षिणं याति सागरम्‌ 1॥ २४ नयास्तस्यास्तु या आपो पृमाना महोदधौ । शद्धा भवन्ति मुक्ता जायन्ते वाशमक्तेकाः ॥२५ उदकानयनं छत्वा शधमौक्तिकतयुतमू । आधिभिच्याधिभिषेव युक्ता यान्त्यपरावतीम्‌ 1 २६ चन्दनेभ्यः भयुक्तानां शङ्खानां मौक्तिकस्य च । पापकतूनपि पिवरस्तारयन्ति यथाध्चत्ि ॥ २७ ऋचन्द्रतीय वरे एण्ये पृण्यृद्धिमिषेकविते । चन्द्रतीयं कुमाया तु कावेयो प्रभवेऽक्षय ॥ आप्तस्य तीर्थेषु वैते च तथा गिरौ ॥ २८ एकस्था यत दृद्यन्ते दक्षा ह्यौशिरपवैते । भलाश्चाः खादय विखा पु्नाश्त्यविकङताः ) एतद मण्डलं सिद्धं यज्ियं द्विजसत्तमाः । अस्मिनपुक्त्वा जनोऽङ्गानि क्षितं यास्यमरावतीम्‌ ॥ कमीणि स्वभयुक्तानि सिध्यन्ति ममवादयये 1 दप्मपक्तानि पितुं मुक्तानि भवन्त्युत ॥ ३१ पित्णां इदिता दण्या नधेदा सरितां वरा । सन श्राद्धानि दन्तानि अक्षयाणि भवन्त्युत ॥ ३२ माठरस्य घने पण्ये सिद्धचारणसेगरते । अन्तधीने न गच्छन्ति सक्तास्तस्मिन्महागिर ॥ ` ३२ विन्ध्ये चेव गिरौ ण्ये घमाधर्मनिदर्शनम्‌ । पापारां न पश्यन्ति धारां पश्यनति साधवः ॥ २४ तस्यां पुं दश्यते पापं केपांवितपापकर्येणाम्‌। स्पा भवति सा धारा मायः शुभूक्मणाम्‌ ॥ ३५ कोशलायां मतङ्गस्य वापी पाप्रनिपुद्रनी । सलातास्तस्वां दिवं यान्ति कामचारविदंगमाः ॥ इदे कमारकाशखातीये पवते पाल्पञ्ञर्‌ । पाण्ड्रूक समुद्रान्ते पण्डारकर्वन तथा 1 ३७ षिमले च चिपापे च सच्छरख भभवेऽभधम्‌ । श्रीदक्ष गृध्र च जम्बृपमागं च निलयश्च; }} ३८ असितस्य गरोः पण्ये योगाचार्यस्य धीमतः । तत्रापि श्राद्धमानन्यमसिततायां च निलयः ॥ पृष्करेप्वक्षयं भाद्धं तपथैव महाफलम्‌ । महोदधौ भभासे च तस्मादेवं विनिद्शित्‌ ॥ ४० देविकायाो वृषो नाम रूपः सिद्धनिपोवितः । समुत्पतन्ति तस्याऽऽपो. गवां शब्देन निशः ॥ योगेश्वरे सदा जुट; सवेपापवरहिष्कत! 1 दयाच्च्ाद्ध्‌ त पस्तस्मिस्तस्य वक्ष्यामि यत्फखमर्‌ ॥ अक्षयं सवेकाभीये श्राद्धे प्रीणाति वै पितृनि 1 जातवेदः शिला तत्न साक्षाद्परेः सनातनी ॥ ४३ यस्त्वाग्न मविशेत्तत्र नाकपृष्ठे स मोदते । अग्निः शान्तः पुनजातस्तासमन्दत्तं तदक्षयम्‌ ॥ ४४ दसष्वम्वके तीर्थे तीये पश्वाश्वमेधिके ) ययो फक तेषां क्रतनां नात्र सशय ॥ ४५ ख्यातं द्यरिरो नाम तीर्यं सद्यो वरमदम्‌ । राद्धं तत्र तदाक्षय्यं दा स्वर्गे च मोदते ॥४६ * इदम नात्ति क. ग. य. ड. पुप्तर्ु । १ क आपः स्वाद्नक्त। २ फा. "मदाखे*। रस, घ. ट. लशुक्तिः 1“ ख.ग, ध, श्यम्‌ । प्रीत स. ग. ह पलाशाः ५६९ ख... सिद्धाय 1७ ख. ग, घ. ट. पु सुप्रयुक्तान') ८ ख. ग. घ. ड. पुण्याधमोधमेनिदरीनीम्‌ । धारापापान। ९स. धवः" तेपानहः। १०क.न। ११ ग, प्एकृाक्ेला" 1 १२ख.न्ते दण्डाः । १३ क. ग्भये श्रं ।4४्ग. द. स्य गिरिषु १५ ग. प. ट. जस्‌" 1 १६. प. ठ. छतम्‌ । द्‌'। १ १ अ०७ऽछो ० ४७-७१ ] घायुपुराणम्‌ 1 , >८७ „ ( प्राद्धकल्षः ) श्राद्धं कुम्भे विमुश्वनिति जञेयं पापनिषूद्रनम्‌ । श्राद्ध तञाक्षयं भाक्तं जप्यहोपतपाषि च ॥ ४७ अजलुङ् छ्ुमे तीयं तपयेततततं पितन्‌ । दृरथते पव च्छाया यत्र निं दिवोकतम्‌ ॥ पृथिव्यामक्षयं दत्तं नीरजा य॒त्र पाण्डवाः ॥ ४८ योगेश्वरैः सदा ज समपापवदहिष्करतैः । दव्राच्छराद्धं तु यस्तािमस्तस्य वक्ष्यामि यत्फलम्‌] ४९ आधित्तास्तेन वै साक्नाच्छन्ति पितरः सदा । असिद्धे षश यः स्यसे सर्गे स मोदते ॥ परायः परचरः पुण्यः शितो नाम दस्तथा । तथ व्यापस्ररः पुण्यं दिव्यं बरह्मस्षरस्तथा ॥ ५१ उन्नन्तः पर्वतः पुण्यो यस्मिभ्यागेषराटयः । तत्रैव चाऽऽघ्रभः पुण्यो वसिष्टस्य महासनः॥५२ ऋग्यज्ञःसामदिरसः कापोतः पुष्पताहवयः । आख्यातः पञ्चमो वेदो इष्ट देतिषु चर्मणा ॥५३ गलैतान्ुचयते पापाद्धिजो तिः सनातनः । श्राद्धं चाऽऽनन्त्यमेतेषु जप्यहीमतपांसि च ॥ ५४ पुण्डरीके महार्तीये पण्डरीकसपे फलम्‌ । चद्यतीरये महतीं अश्वमेषफङं रमेत्‌ ॥ ५५) सिन्धु्तागरसंभेदे तथा प्चनदेऽक्षयम्‌ । कीरकास्मा ततः पुण्यो सण्डवायां च पेते ॥ ५६ देय सपररदे श्राद्धं मानते च बिन्ञेपतः । महाकूटे च चन्दे च गिरो तरिकर्कुदे इया ॥ ५७ सैध्पायां च पदपेधां ददयते महदद्भुतम्‌ । अश्रद्धघानानाभ्पेति साऽभ्येति च धृतव्रतार्‌ ॥५८ जातनेदश्िखा तत्र साप्षारदमेः सनातनी । भराद्धानि चाधिका च तत्र कुयात्सदाऽक्षयम्‌ ॥ संश्रयित्तरैकमेक्रेन सायं प्रति नित्यशः । भलतसमन्देये सदा श्राद्धं पित्णामक्षयाधिना ॥ ६० ढृतासा वाऽछरृतास्मा वा यज विज्ञायते नरः । सयमाः नाम तीर्थं सथोवरमदम्‌ ॥ पराण्युत्छञ्य तस्मिस्मु दिव सप्पया गताः ॥ ६१ ०४ (4 अद्यापि तानि दशयन्ते वैराण्येव गतानि तु 1 साला स्वरगेपवरामोति तरसिस्तीयात्तमे नरः ॥ ज [ „भ > (~ ५१ ^ 1 8 रूपातमायतनं तत्र नन्दिसिद्धनिपेवितम्‌ 1 चेन्द्रस्य या रदुराचाने ह्क्यते॥ ६३ द्यन्ते काश्चना यूषाः संचिप्ये(द्) भास्करोदये! रखा मद्निणं तांस्तु गच्छन्द्यन्तर्दिता दिव मू ` सर्त कुरत छती च वि्ोपतः । पुण्यं सनच्कुपारस्य योगेशस्य महात्मनः ॥ कोर्लते च विन्द्या पितृणां वरै सदाऽप्नयम्‌ ॥ ६४ आनस चाक्षयं श्राद्धं धमराजनिवश्चन ॥ श्राद्धं द्तच्तममावस्यां विधिना च यथाक्रमभर ॥ ६4 पनः संनिहितानां वे कुरुक्षेत्रे विशेपतः । जचद पितस्तत्र सत्पुत्स्त्वदरणो भवेत्‌ ॥ ६ चितन सरस्यल्यां प्न्नमश्रत्रेण तथा । च्यासतीथं सरस्वत्यां चिषक्षे च विकेपतः॥ ६७ दैयमो इरपवमे श्राद्धमक्षयमिच्छता । सवेतथव गङ्गायां मेनाके च नगोत्तमे ॥ ६८ यमनापरमत्रे चव सवपापः मरपरच्यत्ते । अस्युप्गाद्ातिशोताश्व अपपस्तत्न निदृदनेम्‌ |) ६९ यमस्य भिनी पुण्या मातेण्डदुदहिता तथा 1 तत्राक्तय तदा श्रद्ध पितृभिः पूपकम्‌ ॥ ७० मरदयतुदगहदे सासवा सदो भवति ब्रह्मणः | तसिन्दि धाद्धपानन्त्यं जपहोपतरपाति च ॥ ७१ स ~~ # एतद्स्थानेऽ्यं पाटः ख. पुस्तरे-" तप्िन्देयो त्था भद्ध पितरृणामक्षयार्यनाम्‌ * इति 1 १३. जपट्‌" १२८. ध. ६. राःकंपा ।३तर.पनट हयानपबमाचेदाः चाद्ये ग्ड कमे त" । ५. द. श्ना 1९ स.ग. ध. ट. "दिः सनातनः 1 च! ७ ख. ध्ये र< स. घ. द, स्व्मेमा^। ९८, य. मन्देन! १० य. द. सेविष्ये । ११ क. "णतेतुगः1 १र्ख य. ह, शक्यान्‌ । ओः | १३ च. "निचैकमे ! श्रा ॥ भेभ्य. च. ट, माद्यां । १५ द. ग. ध. द. शठे वि? १६क. श्या ग्रसे प्रिय १०. प. मद त २८८ भ्रीमदेपायनयनिमणीतम्‌-- [अ०७७छोऽ२-९८ १ (श्राद्धकल्पः) . स्थाणभूतशचरंस्त्र वसिष्ठो षै महातपाः ! अदापि यत्र ददषन्ते पादपा मणिर्चाघिता; ॥ ७२ तुखा तु दश्यत यत्र धभापपप्रदृरिना ) यया व काखत विरस्मीथानां फरपुत्तमप्‌ ॥ ७२ येत्णां दुहिता योगौ गन्धकाङीति विश्रुता । चतुर्थो चह्मणश्वांगः पराश्षरदुलोदहः ॥ ७४ च्यस्य सेकं चतुर्धा तु चेद्‌ चीमान्पहाषएुनिः । पहायोमे प्रहारमानं यो व्यासं जनयिष्यति!) ७५ अच्छोदकं नाम सरो यत्राच्छोदा समपृच्छत । मर्स्ययोनां पूनजता नियोगाद्रारणेन तु 1 ७४ तस्या यत्राऽऽग्नषः पण्यः पृण्यकृद्धिनिपेवित; । सछरदत्तं तु वं श्राद्धपक्षयं समुदाहूतम्‌ ॥ तस्यां योगसपोधाने द्त्तं युगपदुद्धवेत्‌ ॥ ७७ युवेरतङगे व्यामो व्यासतीर्थे तयेव च । पण्यः स ब्राह्मणो दवाच्छाद्धमानन्लपक्षयम्‌ ॥ ७८ सिद्धैस्तु सेविता निल दश्यते नाडृतातमाभेः 1 अनिवतैनं तु नन्दायां वेया मारुत्तरे()दिि ॥ सिद्धक्षेत्रं तु चै लुं यस्मराप्य न निवकिते । महालपे पदं न्यस्तं महादेवेन धीमता ॥ ८० देढ्यालये तपस्तप्त्वा एकपदे ईश्वरः । नीहार युगं दिन्यमुपातुङगे स्थितै जल्प्‌ ॥ ८१ उपमातुः भृगोस्तुङ्गे बद्यतुङ्गे महालये । केद्रलां च बराण्डिट्यां गुहायां वामनस्य च॥ ८२ गत्वा चतानि प्तः स्याच्छ्ाद्धमक्षयेत्र च । जपो हापस्वथा ध्यानं यक्किचिल्स॒ङ्रतं भवेत्‌ < व्रह्मचय यजन्ते वे गुरुमक्ताः श्रतं समाः । एवमादीनि सचस्तां सासवा प्रभोति सत्फलम्‌ ॥ दमारधारा तत्रैव ट्ठ पापप्रणाश्चनी । यानासिनं च तेत्र सयः स्याचल्मटरपते ॥ ८५ दोलकीतिपुराभ्यासे कामानाभोति पुष्कलान्‌ । अरहरयः सर्वभ्रतानां देववचरते महीम्‌ ॥ ८६ कैहयपस्य महातीर्थं कारसपिरिति श्रुतम्‌ । तज श्राद्धानि देयानि निलयमक्षयमिच्छता ॥ ८७ अक्तं तु भवेच्छ्राद्धं शालभ्रौमसमन्ततः । दृणवा न दश्यते तत्र मलन्षमद्तास्मनाम्‌ ॥ ८८ भलादेशो हयवरिष्टानां शिष्टानां च नितरेशनम्‌ । तत्र चैव हदे पण्ये दिव्यो यै नागरायतः ॥८९ पिण्डं गृह्नाति हि सहां न गृह्ायषतां हि सः । अत्तिमदीतैभृनभर्माक्ुमनरं न शाक्यते) ॥ ९० मत्यक्षं दश्यते धर्भस्तीर्थयोरनयोद्रेयोः । देवदारुवने चापि चारयेस्तं निद्शनम्‌ ॥ ९१ प्वेध्रतानि तु पापानि दृश्यन्ते सुक्रतात्मनाम्‌ ! भागीरथ्यां प्रयागे च निल्यमक्षयमुच्पते ।॥ ९२ कालञ्जरे देत्राणांयां नैमिष दुषनाङ्गरे । बाराणस्यां नगया तु देय श्राद्धं तु यतः ॥ ९३ तस्यां योगेश्वरो नियं तत्तस्यां दत्तमक्षयम्‌ । दरा वेत्तेप पूतः स्याच्छराद्मानन्दमेव षँ 1 ९४ जपो होमस्तथा ध्यान यर्किचिर्स॒श्ृतं भवेत्‌ 1 खौदिले वैतरण्यां ३ सर्ण्या तथैव च ॥ ९८ सद्द सपुदरान्ते ददयते पुण्यकमेभिः 1 गङ्गायां धमपृष्ठे च सरसि ब्रह्मणस्तथा ॥ ९द्‌ भायां इरे च श्राद्धं द्त्तं महाफलम्‌ । हिमे च कहते तत्र समन्तात्पश्चयोजृनम्‌ ॥ ९७ भृरतस्याऽऽ्रमे पुण्येऽरण्यं पुण्यतमं स्पृतम्‌ । मतद्गस्य पद तत्र दूरयतं मासचक्षपा ॥ ९८ + अच्ाऽऽतमनेपदमावेम्‌ 1 १य.ग. घ. गद्भन्य"। २ ध. छोद्धवः । च्य। 3 ख.ग व. ड. "मेध्याः चग. ध. द. प्ननीशरु। ५. च, कारद्रवसं प 1 ह. फारटुवयंसो'। ६ प. ४, ०0 यत्क ७ ख. द्वा । ८ ग. दलः कीः ९. च्दीर्तिः पु 13००. द्यं स” ॥ ११ घ. कर्थपस्य । १२ ग. ट. प्रमि स" । १३. घ. ड! धवि वारः । १४४. ट स्त्ये तत्यां दत्तमपाक्त\ ५५ ख. प, इ, "सवा भेतानि प १६ क.च1तमोः 1 १५ फ़, ग, ह. गयायां । १८ख.प. ६, “ये रम्थंपु*। ['अ०७७।छो ०९९- १२४] वायुपुराणम्‌ । २८९ „ ( श्राद्रकल्पः } ख्यापितं धमेसव्रस्ं लोकरमास्य निद शनम्‌ । एवं प्चवनं पुण्यं पुण्यकृदिरमिषेगितम्‌ ॥ यदिन्पाण्डुविन्चारति तीयं सद्यो जिदरैनपर्‌ ॥ ९९ तुरामानेस्तथा चापैः शशास विविधैस्तथा । उन्पमजन्ति तथा ट्रे ये चै पापतो जनाः ॥ तृतीयायां तथा पादे निःस्वरे पावपण्टठे(?) । सहा तै कौदिकंयां दन्तं श्राद्धं महाफलम्‌ ॥ मुण्दपृष्ेपदं न्यस्तं महादेवेन धीमता । वदूनदेवयुगांसतप्त्वा तपस्तीव्रं सदुशवरम्‌ ॥ १०२ असपेनाप्यन्र कालेन नरो र्थपरायणः । पा्मानपुत्छनत्पा नीणत्वचपिवोरणः ॥ १०३ सिद्धानां प्रीतिजननः पापानां च भर्वकरः 1 ठडिदानेमहामोगे रकित तु दिवानिशम्‌ ॥ १०४ नाश्ना कनकरनन्दींति तीयं परेलोक्य विशन्‌ । उद्रीच्यां पुण्डपृषस्य देवर्पिगणसतेनितम्‌ ॥ तत्र सात्या हद्व यान्त कामचार तिहगमाः॥ वि १०९्‌ दत्तं चापि तथा श्राद्धमक्षये सगुदाह्तम्‌ । ऋणेच्िभिस्तदा सात्वं निक्िणोत्ति नरोत्तमः ॥ सीरे तु सरसस्तत्र देव्रस्याऽऽगरतनं महत्‌ 1 आरद तजप॑स्तत्र सिद्धो याति दिवं तत्त; 1 १०७ उत्तरं मानसं गत्वा सिद्धि मामोस्यसुत्तमाम्‌ । तत्र गला सुरश्रेष्ठं दहयते मददद्धतम्‌ ॥ १०८ तस्पिनिदतयेचछमद्धं यथाशक्ति ययावदखम्‌ 1 कामान्स लमते दिच्यान्मोक्षोपायं च निशत; ॥ मानसे सरसि शष्ठ द्यते महददथुतप्‌ । दिवदच्युना महाभाग हयन्तरिपने विराजते ॥ १२१० गङ्गा त्रिपथगा देची सोमृपाद्ाच्च्युता भूवि । आक्राशे ख्यते तत्र तोरणं सयप्तंनिभम्‌ ।१११ जाम्बूनदमय दिव्य स्वगेद्रारपमितराऽऽमतम्‌ । यतः मवत भूयः पूरवेषागरमान्तिपम्‌ ॥ १९१२ पात्रना सवभूतानां ष्नानां विरोपतः । चन्द्रभागा च सिन्धुश्च उभ मानत्तसनम॥ सागरं पचम यात्ति (देव्यातसन्धुनंदोवरः ॥ ११६३ परतो हिमवान्नाम नानाधातुविभूषितः । योजनानां सहस्राणि आयतोऽदीतिरुच्यते ॥ ११२ सिद्धचारणसकीर्णः सिद्धचारणसेवितः 1 तत्र पूप्करिणीं रम्या सुपुख्ना नाप विश्रुता ॥ ११५ दश वथसदस्ाणि तत्न नविस्तु जीवति । शराद्धं भवति चाऽऽनन्त्यं तस्यां दत्तं महोदयम्‌ ॥ तारमेच यदा शद्ध दृशपरबान्दिशापरान्‌ ॥ ११ सवं पण्यं हिमवतो गङ्गा पुण्या च स्परैतः 1 समुद्रगाः समुद्रा सर्वे पण्याः समन्ततः ॥ ११७ पत्रमादिपु स्वषु श्राद्धं निरप्येदूवधः। पूतो भवति सरात्वानु दां दसा तयैवच 1 ११८ गकमानुपु तुङ्गपु कन्दरपु गुहासु च । उपहरानेततम्बेपु तथा प्रभ्रवणपु च ॥ ११९ पलिनिप्डाप्रगानां च तेयद पभवे युगे प्रहाोदधां ग्रां गप्र सगमरषु चनेपुच॥ १२९ असंख्षेपलिपतास्‌ ह्यास सृरभीएु च । गोपपेनोपलिेषु विचिक्तेपु श्देषु च ॥ १२९१ कुर्याच्छ्वद्धमयैतेपु नियमेव यथाविधि 1 परदक्षिणं दिशं गता सवेकामचिकीषकूः ॥ १२२ पेमतेषु स्वेषु श्राद्धं कयादेतन्दितः । एवमेव तु मेधां व्रा सिद्धिपाष्टुयत्‌ ॥ १२३ ज्वरय विदिते स्थाने घर्मवणीश्रमे तथा 1 कोपस्थांनस्य सेदयागासाप्यते पितृपूजनम्‌ ॥ १२४ १ ज. ठ. म्‌ । यचम्पकवः 1 च, *मू । यत्पावकव* ! २ स गेस्ैरकष्ये सदि? ३ ख. ^्वानिः णाति 1 य, निक्रीणाति १ ५. “वा पूर! ६ ख. भ. ढ. 'न्तिनू 1 पा । ७ क. उयो माः 4 < क. शनि) 4 साः! ९ख.ग.च दिन्योद्धि !१०ख.घ.ट. तस्या ११-ख ग.घ.ड.-श्रद्ध) ५२ ख. स्वादानत ॥ १९. ग. प. 'भेततु मेः । १० घ. ववणयबिदिताः श्रद्धे धमो च १५ ग प, ६ त्यानि स ॥ ३७ श = २९० श्रीमदेपायनमुनिपणीतप्र । [स ००००८ छ ०१२५-१३५।१-१०१ ( श्राद्धकल्पः ) . ती्न्यदुसरन्धीरः श्रदधानो जितेन्द्रियः । छृतपाप्च शुध्येत कते पुनः शुभकर्महृद्‌ ॥ २२५ तिर्थग्योनं न गच्छेच फुदेके न च जायते स्वर्भी मवतिवै निरो मोक्षोपायं च चिन्दत्ति ॥ अथदधानाः पाप्मानो नास्तिकाः स्थितसंश्चयाः । हेतुर च परते न तीरथफलमक्चते ॥ १२७ गुरुतीर्थे परा सिद्धिस्तीर्थानां परमं पद्म्‌ । ध्यानं तीयेपरं वस्माद्रद्यततीर्थं सनातनम्‌ ॥ १२८ उपवासं ध्यानमिन्दियाणां निवततनपर 1 उषैवासनिवद्धा हि भराेरिह पुनः एनः ॥ १२९ भाणापानौ सपरौ छृतवा विपयाणीन्दियाणि च । बुद्धि मनसि सयम्य सर्वेपां तु निवर्तनम्‌ ॥ त्पाहारं पुनविद्धि मोक्षोपायमसंशयम्‌ । इन्दियाणां मनो घोरं उच्यादीनीं मवर्तेनप्‌ ॥ १३१ अनादारात््षयं यत्ति विचादनशनं तपः ! निग्रहादवद्धिमर्म॑सो रम्या बुद्धिस्तु जायते ।॥ १३२ प्ीणेषु स्पादेपुक्षीगेप्ेनेन्धियेषुं च । परिनिर्वाति शुदधास्मा यथा वहिनिरिनधिनः ॥ २३३ कारणेभ्यो गुगेभ्योऽथ व्यक्ताव्यक्तस्य ऊृः्लश्चः । वियोजयति कषेत्रज्ञं तेभ्यो योगेन योगविद्‌॥ तस्य नाद्ति गतिस्थानं उयक्ताग्यक्तं न संशयः । नासन्न सदसच्चैव चैव ककिचिर्स्यतेरिति ॥ इति ्रीमदापुराये वायुत्रोर आद्धकत्ये तीथयात्रा नाम सप्तप्वातितमोऽध्यायः ।। ५५ ॥ आदितः शोकानां समघ््ाः- ७०८६ भयाषसप्ततितमोऽध्यायः १ श्राद्धकरः | बृहस्पतिरबाच- अतः परं मरवशष्यापि दानानि च फलानि च श्राद्धकर्मणि मेध्यानि वर्मनीयानि यानि च ॥ १ दिमभेपतने कर्यादादरेदा हिमं ईतः । असनिहोतमतः पण्यं परमं हि पेतः स्यतम्‌ ॥ म्‌ नक्तं तु वैयेच्छाद्धं राहोरम्यच उदीनात्‌ ) सर्मस्ेनापि कतैच्यं क्षिप्रं वै राहुदर्थने ॥ रे उपरागे न फुयौय पङ्के मौरिव सीदति । कबौणेस्तृदधरेस्पापन्पिःजनैरिव सागरे ॥ ४ वि्वदेवं च सौम्ये च वहुमांसपरं हविः । बिपाणं वनेयेत्खाद्णमसूयानादानाय वै ॥ == ५ खष्टा वे वार्यधरंणस्तु देवेश्चन मदारमना । पिवन्वाचीपतेः सोमे पृथिन्यापपतत्युरा ॥ द्‌ इयामाकरास्तु तथोत्पन्ना; पित्रधेमपि पूनिताः 1 विष्ुपस्तस्य नासाभ्यापसक्ताभ्यां 'तयक्तवः 19 छेप्माणः पीतला ह्या मधुरा तयेक्तवः । दपामाकरिद्भिधरैव पितणां सार्वकामिकम्‌ ॥ कूयाद्‌ाग्रयणं यस्तु स शप्र सिद्धिगापरुपात्‌ ॥ ८ रपामाका इस्तिनापु च पटो वृहतीफखम्‌ । यगस्त्पस्प शिखा सीरा कपापाः सर्वणए्दच॥ एवमाद्‌नि चान्पानि स्वादूनि मधुराणि च । नागरं चात्र वै देयं दीपरलकमेव च ॥ १० # एतदर्धस्याने ^ासत्रः सदसन्नैव नेव द्ियिस्स्थितः ° इति क. पुस्त । १ ग. घ. द. वीरः! रस. घ. काः छिन्नसः। ख. य ठ, "पमाननिः। जख. म. ध्‌. ह, विधयानीद्ि"। / पल. गरचना गिव'। ६ स. च. ड. नस(र'। ७ ख. श्रतपने। < सल. तपः। ९ घ. "गस्तु हिरेत्पापे म १० ल.ग. ठन पापस । ११क. मपरान्नौरि"।१२ख, ग, प, द. "मायेन दे" १३ क, तथैदच श्चि" १४, ¡ द. हेम, शी? | [भि०७<श्रो° ११-६४] वायुपुराणम्‌ 1 २९१ ( धाद्धश्स्पः) वशीकरीराः सुरसाः सर्जकं भृसतृणानि च । बजनीयानि प््यानि ्रद्धकमगे निशः ॥२१ [ शुने श्नं चेव पलाण्डुः पिण्डमूलकम्‌ । करम्भाद्यानि चान्यानि हीनानि रसम॑न्धतः ॥ श्राद्धकभाण चज्यानि कारण चात्र बर््यत्ं । एग दे(द्‌)वासुरे युद्धे निजितस्य वटः युरः॥१३ जरगेभ्यो विस्फुरन्तो वै पतिता रक्तविन्द्वः । तेत एतानि चन्यानि श्राद्धकर्मणि निलः] १४ अथ बेदोक्तनिर्पासार्दैवणान्यूपगानि च । श्राद्धकमीणे वर्यीनि याश्च नार्यो रनश्लाः ॥ १५ दुर्गन्धं फेनिरं चैव तथा धै परवरोदकम्‌ । न रुभेयत्र गौसतृ्तं नक्तं यैव एते ॥ १६ आदिकं मागम च सवेभेकशफं च यत्‌ । पादिषं चामरं चव पयो व्यं विजानता ॥ १७ अतः परं मवस्यामि वज्यान्देशन्मयत्नतः1न द्रष्टव्यं च यैः शराद्धं शौचाशौचे च ृत्लशः १८ चन्यमृर्फखाहारः श्राद्धं पातु अद्धया 1 रएमिएटमवामोति स्वगं मोप्तं यशस्करम्‌ ॥ १९ अनिष्टशन्द संङ०। जन्तुव्याक्षमथापि वा । पृत्तिगन्धां तथा भूमिं श्राद्धकर्मणि वजेयेत्‌ ॥ २० नद्यः सागरपयन्ता द्वारं दक्षिणगुवतः । त्रिशङ्कु बजपेदेशं सतर द्रादश्षयोननम्‌ ॥ २१ उत्तरेण मदाना दक्षिणेन चँ फैकट।त्‌ । देशस्ैशङ्कवो नाम वितः भराद्धकर्मणि ॥ २२ कारस्कराः केलिद्गाश्च सिन्धोरततरमेव च 1 मनषटा्रमयमाश्च वल्यां देशाः यत्नतः | = २३ नम्रादयो न पद्येयुः श्राद्धमेव व्यवस्थितम्‌ १ ग्डन्ति तैस्तदा न पितम पितामहान्‌ ॥ २४ दोयुरत्राच-- भ नपदीन्भगवन्पम्यस्यमाद्च परिपृच्छतः } कथय द्विजप्रख्याऽय विस्तरेण यथातथम्‌ ॥) २५ एवमुक्ता महातेजा बृहस्पतिरुवाच तम्‌ । सर्वेषामेव भूतानां चयी सेबरणं स्मृतम्‌ ॥ # परियजति यो मोहात्ते वै नश्रौदयो जनाः 1 भीयते नसे यस्मान्निरारम्बशर यो हषः ॥ २७ पे यश्च परित्यज्य मोक्षमन्यत्र मार्गति 1 द्रथा वेदाश्नमास्तस्मिन्यो चै सम्पद््न पश्यति ॥ २८ ब्राह्यणाः कषत्रिया वैया दपेछातरेव सर्वशः । पुरा दे दै)वासरे युद्धे जिजितैरसुरेस्तदा ॥ २९ पार्षण्डवेहतास्तात्‌ नेपा सृष्टिः स्वयं: । + यदिभाद्धकनिग्रन्याः शक्लया जीवन्ति कपयः ॥ ये धरं नातुवरन्ते ते वै नप्रादयो जनाः । टथाजर रया्ुण्ड इथानप्रथ यो द्विजः ॥ ३१ वुयाद्रती कृयाजाषीं ते वै नप्नादयो जनाः! कुर्टथमा निकाहाश्च तथा पए्िकङुककाः ॥ २२ फृतकमाक्षितास्त्ते कुपथाः परिकीतित्ताः । एभिनि्ेत्ते वा श्राद्धं ठया गच्छति मनित्रान्‌ ॥ बरह्यद्रश्च कृतन्न् नास्तिक्रा गुरुतस्पगाः । दस्यवश्च नशस द्रनेनव वनिताः ॥ र * घनुधिहान्तगतम्रन्थो द, पुस्तके नादि £ 5 एतदभ्स्थानेऽय पाटः---^ द्विधाद्कश निभरन्णाः शकेया पु्टिकखशकाः ^इति क. पुत्त्रे { १ स.ग. च, द, "साः मनज्जङ्गं । २ ध. शन्धिच माः} ख भ, प. धवि चान्यानि" । # फ. "वरणाः ५ ग.चघ. ह. यत्रैव 1 ध्य ग. द. राज्यनिष्ठामः। ७८. ग. द. च वैकटः 1 दि! ८ क. "रहराः) ६८. “निषि श्नापि पितताः! १० क विस्तारे" ख.ग.द. विस्तारय यथ। ११क "भा द्विजोत्तमार (ॐ) १२्क्. शियः स्याभ्निः । १३ कः वपो बेदममस्त। १४ घ. "यभाथ नत्त । + स. द. "टश्च नस+ १६ स. वण्डा वैकृताः स्नाता मत १७ क. सकृतस्यनि म? 1 घ. “कृतस्तात नै" । १८ क. मुवा (दधि 1 १९ग, वः विद्धिभाः 7 २० क. मुदरी । वृ" ॥ २१ क़, नियादाथ तथा र्थिव्रिनार०।२२क.ख.ग.घ. न्ति द्ंदाश्राद्ध्‌ गच्छन्तिया। दद क. "नडा. 1 प्र" ॥ २९४ श्रीमदपायनमुनिमरणीतमर्‌ | [ज ०७९.छो ०४-३२१्‌ ( श्राद्धकल्पः 9 उक्तं शराद्धं मया पूय विधिश्च धराद्धकमेणि । परिशिष्टं परवक्ष्यामि चाह्यणानां यथाक्रमम्‌ ॥ ¢ न मीमांस्याः सदा विमाः (यवित चेषदुत्तमम्‌ । देवे पित्ये च सततं श्रयते वै परीक्षणम्‌ ५५ यसमिन्दोपाः मपर्पेरन्सद्धिषी वानितस्तु यः । जानीयाद्वाऽपि संबवापतादर्येत्तं परयत्नतः ॥ & अषिन्नातं द्विनं श्रद्धे परसीतेत सदा बुधः । सिद्धा हि विपरस्येण चरन्ति पृथिवीमिमाम्‌ ॥ ७ तस्मादतिथिपायान्तपभिगच्छेत्कृताज्ञलिः) । परजयेचापि पेन पादाभ्यञ्ञनभोजनैः ॥ ८ उर्थो सागरपयेन्तां देवा योगेन्वरास्तथा । नानास्परन्तेते मजा धर्मेण-पाटयन्‌ ॥ ९ अखायेर्वा तता द्वादपायातिथयं नरः । व्यञ्ञनान च भह्याणे फट तपा तथदेच्‌ ॥ १० आ्षिटेमं तु पयसा पराष्ुयद्रे तथा चतम्‌ । सर्पिषा त॒ शुभं चकुः पोडशाहफलं रमेत्‌ ॥ मधुना खतिगतरस्य फं च समवायात्‌ ॥ ११ तत्मा्ठयाच्तृदधानो नरो वं सर्वेः काम॑भाजयेयस्तु विभान्‌ । सवाथदः सवेविपरातिथेयः फरं युद्धे स्वेमेधस्य निलयम्‌ ॥ १२ यस्तु श्रद्धिऽतिि भरंप्प दैवे वाऽप्यवमन्यतते । तं वै देवा निरस्यति होता यद्त्परां वसुम्‌८?) देवाश्च पितस्थैव बदि्ैव दि तान्दिनान्‌ । आविद्य युद्धे तद्वै लोकातुग्रहकारणात्‌ ॥ १४ अपूजिता ददन्ते ददः कामांश पूजिताः । सवस्वेनापि तस्माद पूनयेदतिथीन्पदा ॥ १५ वानपरस्थो गृदस्थथं दमभ्यागतोऽथवा । वाकाः खिन्ना यतिथैवे जानीयादतियीन्सदा ॥ १६ अभ्यागतो याचकः स्यादतिधिः स्याद्याचकः । अतिथेरतिथिः यष्ठः सोऽतिेर्योग उच्यते ॥ नयोरो नापि सकीणो नावि न चिज्ञेषवित्‌।न च संत्तानस्गृद्धो न सेवी नाचरोऽतिधिः। पिपासिताय भान्ताय धान्तायातिबुुक्षते 1 तस्मै सत्छृल दातव्यं यज्ञस्य फलमिच्छता ॥ १९ आरुह भरगुुङ्के तु मत्वा पुण्यां सरस्वतीम्‌ } आपमां तु नदीं एष्या मद्रा देवीं महानदी ्‌।२० दिमवस्मभवा नचो याश्चान्या ऋपिपूनिताः । +-सरस्तीयाभिसवेद्चा नदी नव्रबह्मस्लथा ॥ २१ गत्वैतान्मुच्यते पापैः सरम निदे मीयते । दबारात्रपशौचं तु भोक्त वै मृतसूतके ॥ २२ जाह्मणस्य विरेषेण क्षन्निय द्रादक्ं स्मृतम्‌ । अर्भमासं चु वेद्यस्य मासाच्छरुद्रस्तु शुध्यति ॥२३ उदक्या सर्थवर्णानां चिरात्रेण तु श्रुध्यत्ति । उदक्यां स्रतिकां चव श्वानमन्लाद्रसायिनम्‌ ॥ २४ (~ नप्रादन्मृतहाराश स्पृष्टञ्च विधायते । स्नावा सचला मराद्धस्तु दादश्मभस्तु श्चभध्याते ॥ एतदेव भवेच्छौचं मेथुन वपने तथा । मृद्रा प्रक्नारय दस्तो तु कुयाच्छ)चतिपं नरः ॥ २५ अक्षार चाद्धिरैस्तौ च खात्वा चैव पद पुनः । दं गहे ततो द्विस्त॒ पुनरेव मृद बुधः 1 २८ एव्‌ श(चवि्टएः सवे्रणपु 1नलयद्रा । पारदयान्म्रद्‌ास्तख। दस्तर्पा वसेचनम्‌ ॥ ५९ आरण्यं शौचमेतत्तु ्राम्यं वक्ष्पाम्यतः परम्‌ । मृदस्तिस्रः पादयोस्तु दस्तयोस्तिस् एव च ॥ मदः पश्वकषपामेध्ये दस्तादीनां विभागशः । अनिभिक्ते मद॑ द्द्यान्पृदन्ते त्वद्धि तु ॥ ३१ कण्ठं हिरो वा प्राय रथ्पापाद्‌गतत्तु चा । अङृत्वा पादयोः शौचमाचान्तोऽप्युविभतरेत्‌ ॥ ¬ मम उल सनस्वस धनुधिदान्तमंतग्रन्थः ख पुस्तके नाह्ति । + नास्तीदमर्थं ध. पुस्तके 1 ~~~ "१ ग. ति १पे.भमेत्‌ । स्ख.ग.घ. ह. तं।३क तिथीयः। ४्स.ग. घ. द. प्रप्त ५स.ग. इ$श्य सताम ६द. वाटद्ित्यांय। ७ ख. पट, (व कतिया मि । <ग.घ. द, योनाविः।९ क. सन्तोन।१०्य.घ ह. *द्‌ ग्य ततोऽदधिष्तु ) ११ ग, प, इ, "द्रो मे" । {भ०७९.छो ०३३६१] ायुएुराणम्‌ । २९५ „ ( श्राद्कल्पः ) ॥ भक्षाय पातं निक्षिप्य आचम्पामभ्युक्षणं पुनः 1 द्रन्यस्यान्यस्य तु तथा इयौदमभ्युप्तणं एनः ॥ -पुष्ददरीनां देणानां च भोज्ञणं हविषां तथा । पराहतानां द्रव्याणां निधायाभ्युक्षणं तरथा १1 य नामोत दरेत्किचिच्छद्धे द्वे तथा पुनः । उचरेणाऽऽदरेदेधां दक्षिणेन निसनेयेद्‌ ॥ ३५ ॐ विच्छिन्नं स्याद्विपयसि दवे पिव्ये तथव च । दक्षिणेन तु दस्तेन दक्षिणां वेदिमाटिचेत्‌ ॥ कराभ्यामेव देवानां पितृणां विकरं(?) शुभम्‌ । श्युभितस्वञयोश्चव तथा मूत्रपुरीपयांः | ३७ निष्ीविते तथा व्यक्त भुक्त्वा विपरिधाय च 1 उच्छिष्टस्य च संस्पर्शे तथा पादावसेचने ॥३८ उत्छृषटस्य स॒सैभापे ह्यह 3८) प्रयतस्य च । संदे च स्वेषु शिखां युक्त्वा तयेव च ॥ ३९ चिना यज्ञोपवीतेन मोहात य॑चुपस्पृशेत्‌ । ओएसय दन्तस्तस्पश्च दशने चान्यत्रासिनम्‌ । ५५ जिहया चेत्र संस्पृश्य दन्तासक्तं तथैव च 1 सशन्दमङ्कलीमिथ परणतथ्चावटोक्यन्‌ ॥ 12, यथ्ाधर्मे स्थितो मोदादाचान्तोऽप्यश्ुचिभेवेद्‌ । उपाविहप शुचा देशे मणतः प्रागुरख्ुखः ॥ ४२ पादं म्षादय दस्ता तु अन्तजानुरुपस्पृशतेतर्‌ । प्रसनाच्चिः पिवेचापः भयत्तः सुसमाहितः ॥ ४१ दिर्व मार्जनं कुयारसकृदभ्युक्षणं ततः । खानि पूधनपात्मानं हस्तौ पादौ तयेव च ॥ ४९ अभ्युक्षणं तथा तस्य सथययमीपांसितं मवेव्‌ । एवमाचपनं तस्य वेदा यज्ञास्तपांसि च ॥ ५५ दानानि चरद्यचर्यं च भवन्ति सफङास्तया । क्रियां यः कुरुते मोदादनाचम्यैव नास्तिकः ॥ भवन्ति च वृया तस्य क्रिया येता न सशयः । वागभावश्चुद्धनिणक्तमदुषटं वाऽप्यनिन्दितपर्‌ ॥ पेध्यान्येत्तानि ज्ञेयानि दृष्मेभ्यो व्रिपययः । न क्तव्यः सदा विभः श्चधितो नात्ति र्विचन (1 तस्म सत्य या दद्यादयूपा यन्न उच्यते । अष्टु्टान्न शुतान् द कृशवृत्तिमयाचकम्‌ ॥ ८९ एकान्तशीलं हीमन्तं सदा श्राद्धेषु भोजयेद्‌ । यों ददायन्तिमिभ्यश्च स बह्मघ्रो दुरात्मवान्‌ ॥ आपि जातिशतं गत्वा न स पच्येते किल्विपात्‌ । विषमं मोजपेद्विभानेकपड्क्लयां च यो नरः॥ नियुक्तो वाऽनियुक्तो घा पङ््त्या दरति दुष्डृतप्‌ 1 पापेन शयते क्षिभमिएपतं च नश्यति ॥ यतिस्तु सववित्रणां सर्वेपाप्ञ्य उत्से । इतिदयसपचमान्येदान्यः पठतु द्विजोत्तमः ॥ ५२ अनस्तं धरं किोत्तन्यरे किन ° शितटस्त्स्य दिदटरत्म्ल्त्टः = ९४ एक्वेदस्तथा पथाद्यायाध्यायी ततः परम्‌ । पावनी ये च पर्छत्या वै तान्मवक्ष्ये निवोधत ॥ य पते पषैनिर्दिशः सव ते दुः ! पडी विनयी योगी सूत्रैतन््र्तयैव च ॥ + यापावरथ प्रयते मिङ्घेयाः पद्धिपावनाः । अष्टादशानां विद्यानामेकः स्यात्पारगोऽपि यः| ५७ यथावद्रर्तमानव सै ते पद्किमवनाः । चिनाचिक्तेदसरैवरियो यश्च धर्मान्पठेद्धिनः॥ ९८ वा्स्मये तथा शासते पारं पथ दिनो गतः 1 स ते पराचना विप्राः पद्कतीनां समुदाहृताः ॥ आप्रत्रितस्तु वः श्राद्ध यपत सवत द्विजः । पितरस्तस्यत्ते वास्त तस्य रतत दारतं॥ ६० श्राद्ध दा च भत्र च मधुन यां निपेवते 1 पितरस्तस्यत्त माप्तं रतःस्या नात्रं सदावः ॥ ऋ ददम नाप्त ख. ग पृष्तक्याः। १क.श्या । प्रारिततुदह।! २. `रेग ६ ३ प. विव! * क. वेदमाः{ ५ प.ड.य उष 1६ श. घ. श्शुद्धिनि'। ७ख.ग.च, ट. भष्टिदप्रं चृगोकप्रं $ < ण. प. "त्‌ } मा देदात्पाकते धवम श्रदीयो दः ध. "त्‌ + माददात्पातैते ववम्रद्रण्योदुः ) ९ ख. घ. ६. "योगे नि! १८ प (नाये १०।११ग. घ. ह, शशद्वाविनये योग । १२ क "मेद्स्मिन्पारः । १३ क. केतष्ठेः । २९४ श्रीषदरूपायनमुनिपरणीतम्‌। [अ ०७९छो ०४३२] ( श्राद्धकल्पः ) . उक्तं श्राद्धं मया पूरं विधिश्च श्राद्धकर्मणि । परिशिष्टं पवकष्पामि वाद्यणानां यथाक्रमम्‌ ॥ ४ न मीमांस्याः सदा विमा (पवित्र दयेतदुत्तमप्‌ । दत्रे पिन्ये च सततं श्रयते वे परीक्षणम्‌ ४५९ यसिन्दोपाः मपर्येरन्सद्धिषरा बजितस्तु यः । जानीयाद्राऽपि संवासतादर्येतं मयत्मतः ॥ ६ अविक्ठाते द्विजं श्राद्ध परीक्षेत सद्वा बुधः । सिद्धा हि पिप्रस्येण चरन्ति पृथिवीमिमाम्‌ ॥ ७ तस्मादतियिमायान्तमभिगच्छेत्छृताञ्जलिः) । एूजयेचापि पायेन पादाभ्पञ्ननभोजनः॥ < उव्‌। सागरपयन्ता दवा वागेन्वरास्तया । नानारूप्रश्चरन्यते भ्रजा पमण"पायन्‌ ॥ ९ असचयर्वा ततां दयाद्धपायातथयं नरः । व्यञ्जनानि चं भलह्याभे फट तषा तथव च ॥ १० आश्रमे तु पयसा भ्रष्ुयद्र तया डतम्‌ । सपिपा तु शुभे चक्रुः पोदशादफलं छमेत्‌ ॥ मधुना त्वतिशात्रस्य फं च समवाभुयात्‌ ॥ ११ पत्माह्याच्छदधानो नरो वे सर्वैः कापर्भोजयेदस्तु विभान्‌ । सवायदः सत्रविप्रात्तियेयः फर मुद्ध सवमेधस्य निलयम्‌ ॥ १२ यस्तु श्राद्धेऽतियि माप्य देये वाञप्यवमन्यते। तत वै देवा निरस्यति होता बद्रत्परां वसुम्‌(१ ॥ देवाश्च पितरथैव बहिथैव दि तान्धिजान । आहय युञ्जते तदै खोकाटुग्रहकारणाद्‌ ॥ १४ अपूजिता दहन्ते दयु; कामां ध पूजिताः; । स्स््ेनापि तस्मै पूनयेदतिथीन्पदा ॥ १९ वानप्रस्था ग्रस्य एदपभ्पागत्तोऽथवा । व।लाः खिन्ना यतिशरैवै जानीयाद्तिथीन्षदा ।॥ १६ अभ्यागता याचकः स्यादतिथिः स्यादयाचकः । अतिधेरतिथिः भेषएठः सोऽतिधेरयोगग उच्यते ॥ न योरो नापि संकीणी नावि न विकेपवित्‌।न च रैतानसमृद्धो न कषेवी नाचरोऽतििः॥ पिपासिताय श्रान्ताय ान्तायातिवुभुक्षते । तस्मै सत्कृ दातव्यं यज्ञस्य फलमिच्छता ॥ १९ आरुह्य भरगृतुङ्गे सु गत्वा पुण्यां सरस्वतीम्‌ । आपगां तु नदीं एुष्पां मदां देवीं महानदीम्‌॥१० हिमवस्भभवा नयो याश्ान्या ऋपिपूजिताः । +सरस्ती्याभिेवेया नदी नवुबरहास्तथा ॥ २१ गैतान्पुच्यते पापः स्वगे निं पीयते । ददाराजरमशोचं तु भोक्तं वै एृतसूतके ॥ 1 बराह्मणस्य मिरेषेण कषन्निय द्वादशं स्मृतम्‌ । अर्भमासं नु पदस्य मासाच्छर्रसतु शुध्यति ॥९३ उद्क्पा सरैवणीनां त्रिरात्रेण तु शध्वति 1 उदक्यां स॒तिकां चवर श्वानमन्त्यावस्ायिनम्‌ ॥ २ नग्रादीनमृतहारांश सृष्टऽ विधीयते 1 सत्वा सचैलो मृद्धि्तु दाद शमिस्त शुध्यति ॥ रतदेव भवेच्छौचं तेयु वमने तथा । मृदा भतारप दस्ता तु एुपोच्छी चवि नरः ॥ २५ म्ताल्य चाद्धिैस्तौ च. लत्वा चव मृदा एनः । धूर्‌ श्यै ततो द्वस्तु एुनरेव मृदं बुधः ॥ प य कौचविधिदटः सवेषु. नलदा । परिदान्धदस्तस्तो हस्तपादावसेचनम्‌ ॥ ५९ आरण्यं शौचमेतचु ग्राम्य वक्ष्याम्यतः परम्‌ । म्रदास्तछः पादयास्तु दस्तयाास्तस् एव च ॥ मद माषे दस्तादीनां विभागशः । अनिपिकते मृदं द्ानदन्ते सवद्िरेव तु ॥ „९ १ क रो चा भादल रथ्यापाद्गत्त्‌ वा 1 अहत्वा पादयो; शौ चमाचान्तोऽप्यशनिभवेत्‌ ॥ र धनुषरिहान्तगतग्रनप स पस्तके नाति ' + सास्तीदमर्प घ. पस्तके। न. ख ग.ध.ह.त। रेक निथीय, 1 ४ख.ग.घ. ड. पसग, दन्य सताम" ॥ च. इ. "व पतेया अतिः । <ग.च. इ, व्योनापि"!९ क.सन्तोन। १० स. इ. "दरो मेः । [मि०७८-७रछो ०६ ०-७८1-३६) वायुपुराणम्‌ 1 । २९१ 1 (श्रद्वगः ) ध शुषतस्तणै्वी कावा फरवयुदरेन वा । पृन्प्यैभीजनैर्ाऽपि तिपेषाय वरुंधराप्र्‌ ॥ ६० उद्ुतोद्‌कमादाय पृचिकां चेव वाग्यतः । दिवा उदरद्युग्रः कुपादराचां वे दक्षिणापखः | ६१ दक्षिणेन च दस्तेन ग्रहीयाद्वं कमण्टुभर्‌ । शोच चं वामदृस्तेन गुद तिस्तु गृत्तिकाः ॥ ६२ दश चापि पुनदेधादापदस्तक्रमेण तु । द्यां वाऽपि परनदेच्याद्धस्तानां परथ पृत्तिकराः॥ ६३ पृदा मन्षासय पादौ च आचम्य च यथातरिषि । आपर्त्याज्यान्तयत्ैच सूरयानिपवनाम्भताम्‌ ॥ कूपार्सनिदितं निलयं माज्ञसीर्े कपण्डटुप्रू 1 अप्त्य कायमर्ययावतपादृधावनप्‌ ॥ ६५ आयनं द्वितीयेन देकर तत्त; परम्‌ । उपरातस्मिरत्रं तु दु्दस्ते शदाटतः ॥ ६६. दकेन छर्टरेण भायधित्तमुदराहतप्‌ । सृष्टा श्वानं श्वपाकं वा तप्षछरं समाचरेत्‌ ॥ ६७ मातुषास्यीनि सैस्पृर्य उपोप्यं दरुद्धिकाप्णम्‌ । जिरात्नयुक्तं सक्तेहमकरात्रमताऽन्पया ।॥ ६८ कारस्कराः पुटिन्दाथ तथाऽरन्ध्रश्वराद्रपः । पीत्वा चापो भूतिख्ये गत्वा चच युगंधरामू्‌ ६९ सिन्धोरुतरपयन्तं था दिन्यन्वरे शरत्‌ । पददेश्ाय ये केचित्पिर्युपिता जैः ॥ = ७० दव निता ये च बराह्मदिदपासः । गला देशानपुण्यांस्तु कृत्सं पापं समष्ते ॥ ७१ पनोव्यक्तिरथातनिश काठे धैयोपेप्नम्‌ । विख्यापनं च बोचानां निद्यपप़नपेव च ॥ ७२ अताऽन्पया तु यः फएर्यन्पोद्‌ च्छौ चस्य सकरपर । पिश्लाचान्यात्रृधारनाय फर गच्छलसश्यम्‌ शरौचमभरपानस्य म्छेच्छनातिष जायते । अयक्ञायैव पापो वा तिरगपोनिगतोऽपि वा ॥ ७४ शावन मोप पणः छर्मवाक्ती भरेनरः । शविज्ञामा हि देवा पै देवेरेलद्दाषवम्‌ ॥ ५५ वीमत्समुषि चैष वजेयनि सराः सद्‌ा । प्रीणि प्रौचानि एुर्वन्ति न्यायतः दमकरमणः ॥<६ वद्मण्पायाऽऽतियेयाय ज्ञीचयुक्ताय पीते । पिघभक्ताय दान्ताय साुकोश्राप षदविनाः ॥७७ पलः भीताः मपच्छन्ति पिव योगवर्नाः 1 पनसा कारपषितान्घ्ापासिरोक्यममवानिति। ७८ दमि धीमहापुराणे पायुर धाद्कलयो नाना गत्ततित्तमो प्यायः ॥ ५८ ॥ आदिन छोकानां मम्वद्ाः--७ १६४ सय नपतातिनमेऽध्यपः + । श्नाद्प्न्ः। भषम्‌ इयः-- भ्ठ पीत्वा सूत श्राटकरसनु कीरनितः 1 सूनो नः भादरसी पै फपिपिः पत्सिीत्रितणा अती पिलत्ते च्य पित्तमेव वतीदिनः । मदु सेवे पहामाद् क्तेन्लन्य वदाम्‌ 14 "मन उवाष- सनगिष्यातिते मिता कलमन्य पनं तुन भद्‌ पि प्तमागाप्नन्त र {४ > च ११. ह न्दु ५१. ्. अ. (1 द्द 1५ ड, एर ष, ण्ट न्द ददमन १५५१ ^~ र ५० ६ ०, ६, "द दनव ॥ ०५ तपु तनुम्‌ 4०११५. ९. {८4 ॥ # एम्‌ ५११ न २८५. ‰ ह "7८ १ ५०१य० +. {९०२८ स ठ (६१ ॥ ५ श + । १ २९२ शीमद्धेपायनमुनिमणीतम्‌ । (अ०७<ो ०६१-१९५्‌ { श्राद्धस्लः) य चान्य पापक्माणः स॒वास्तान्परिबिजयत्‌ । देवदेविनिदप्यां रतात्ैव विश्चपतः ॥ २१ असुरान्यातुधानध चएमिवरजन्स्युते । ब्राह्यं कृतयुगं भोक्तं भता त॒ षन्नियं स्मूतम्‌ ॥ चंडयं द्वापरमित्याहुः षरं कलिपुगं स्मृतम्‌ ॥ २६ पितर उचुः-- चदा कृतदुग पूञ्पा्त्ायां तु सुरास्तथा । युद्धानि द्वापरे नियं प्रापण्डा्च कटौ यो ॥ ३७ अपानापरावेनरष छुकद। ग्रामसूकरः । श्वा चव दशनादेव हन्ति श्राद्धं स संशयः ॥ ३८ शावसूत्कसंमृणो दीर्षरोगिभिरव च । मलः पतितथव ने द्रव्य कथं चन ॥ ३९ अश्न पत्येयुरेते वै नैतरस्यादवरपक्पयोः ( वत्सस्पृष्ट मधानाय संस्कारु्वापदो भवेत्‌ ॥ ४० हविषां संहतानां हु एवमेव विवर्जनम्‌ । मृत्संगुक्ताभिरद्धिश मोक्षणं च विधीयते ॥ ४१ 1सद्धाथकः कृष्णात! क्रायं साऽप्पवूर्दरणप्र 1 गरपय।िवस्तुनां दशसं कदाऽपि यत्नतः ॥४२्‌ भासनाख्दभनिषु पादोपहतमेव च । जमेव्येनङ्गैठं शुष्कं पुपिते च पत्‌ ॥ ८३ आशिते परिड््टं च त्थवाग्रावलेदितम्‌ । शकराक्षेदपापाणेः कीरैवेचाप्युरेहुतम्‌ ॥ ४५४ पिण्याकरमयिते चेव तया तिरपवादिपु । सिदधप्ताश्च ये मषाः परलत्षरणीकृताः ॥ ५५ चासा चावधूतानि वल्पोनि धराद्धकमणि । सन्ति वेदप्िरोधेन केचिदिजञानमानिन; ॥ ४६ अओवश्चपत्तयां नामते श्राद्धस्य पया रजः 1 दधि शोक तयाऽभक््माः शह चोषं विवर्जितम्‌) ५७ चिक देजयद्रास्सवोनभिष्रानपि । सन्धं रणं यत्च तथा मान्क्तंभकप्‌ ॥ ४८ पातन परम्‌ दतत्मस्यक्षमपि वतेते । अन्नो निक्षिप्य गरहीपाद्धस्तौ पक्षिप्य यत्ननः ॥ ४९ गमयन्मस्तक्‌ चव त्रद्यतीय हि तत्स्मृतम्‌ । द्रव्पाणां मोक्षणं कार्यं तयैवाऽऽवपनं पनः ॥ ५० निधाय चाद्धिः सिश्चेत तय॑वाप्ु निवेशनम्‌ । अरिप्रे विस्वं चििङ्घुदश्वदनान्यपि ॥ ५१ १ वदुदा च सवपां चपनृच्छाचमिष्यते | त्था दन्तास्थिदारूणां शुद्गाणां चात्रटेखनप्‌ ॥ ५२ सरमां मृन्मयानां तु एनदीद उदाहृतः ! मणिवत्नमवालाना मुक्ताशद्धममेस्तया ॥ ५.२ तिद्धायकानां करपरन तिरकरफेन वा पूनः । स्याच्छी्च सभवालानामाविकरानां चे सवेशः॥५४ आविकानां च स्वर्षा मृद्धिरदधिषिधीयते । आब्न्तयोस्तु शौचानामद्धिः मर्षालनं पुनः ॥५५ ^ \ स „च भस्मना समुदाहृतम्‌ । फलएुष्मरलाकानां दावन चाद्धिरिष्यते ॥ ५६ ~ ” मोक्षणं च पमेभरैोपेपनम्‌ । निप्केम्य वाही ग्रामाद्वायुपूता वद्भरा ॥ ५७ ` ~. ` चेव मृद्धिः शोच विधीयते । एवमेष समुदः शौ चौनां परिभिरतमः ॥ पर पयल्यामि तस्मे निगदतः चण ॥ ५८ माततदहात्सचिमदक्तिणन इपुष्ेपं चाक्षपाभरं पदं च। ध छुयौस्रीपे च दिरोऽवगृण्डय न च स्पत्ेचत्र शिरः फरेण ॥ ९९ १क.घ्‌ प्म" १२ (द्स्पृटा ३. न्द्र. क! *ख.ग्‌ ड. सस \ ५२. घ्‌. रस्पवेपृः | ६क ~ श्रानम 1 श" {७ ख. ट. -सचाप्ठुपदरार । घ, व्यं चाप्ययक्र , + ट. "मानाज्यपार।९यसय गध्र, ट, आश्वम्‌ प च। १० खे ग, “प्रवत्‌ । 1 ११ द्ध. 1 १२स.ग. ट. दाटता' 1 १३ क अनक्न"। द. नश २ ५. वसाव" । १५य, घ ड. शाय! १६ क शक १७ क, छ वेपमिवु । १८ गार ११९ कपन्यवध्नीया० 1 र्न्खव द. "तटटेतु ठत विये सिद्पदश्वन्दना' 1२१ यम. च ट पि) यद्‌ 1 > क पभम चव्डैय ग धर द शनप्यत्तप ] [अ ००९-८० छो ०९०-९५।१-१६ ] वायुपुराणम्‌ 1 २९७ > ( श्राद्रकस्पः ) एण्डाज्ञटिलकापायान्श्राद्धकालेऽपि बनेेद्‌ । शिखिभ्यो वा त्रिद्ण्डिभ्यः श्राद्धं अत्नासदापयेत्‌ ` ये^तु व्रते स्थिना निदं ज्ञानिनो ध्यानिनस्तथा । देवभक्ता पदात्मानः पनीयुरद्षनाद्पि ॥९१ सवं यागन्नरग्याप् चखाक्य के नरन्तरम्‌ । तस्मारपरदपान्तते सर यर्ठिचिञ्जगतीगतम्‌ ॥ ९२. ग्यक्ताव्यक्तं वीरय सवस्यापि च यत्परम्‌ । सदसचेति येष सदस्तच् महारमनाप्र्‌ ॥ ९३ स्रज्ञानानि श्नि मोघ्ठादी नि महात्मनाम । तस्माेपु सदा सक्तः भाोखलपमं श्ुमप्र्‌ ॥९४ ऋचोद्ियो षेद स वेद्‌ वेद्‌न्यचृपियो वेद्‌ सवेद यक्तम्‌ । सषानियोवेद सवेद वच्य यानक्षदेद सेद सवश्‌ ॥ ९९ दवि श्रीफदःपृतमे भायुप्रोफे धाद्धकत्पे ब्रह्मिणपरक्षणं नाम नवतप्ततित्तमोऽव्वायः 1} ५९ ॥ उदितः शाकानां समष्टयङ्ाः-- ७२५९ अधाशोतितमेञध्यायः 1 श्राद्धकसे दानफलम्‌ 1 यृदस्पतिर्व्राच-- अततः परं प्रवक्ति दानानि च फृल्टानि च । तारणं सवभूतानां स्वमपां सुलतिदम्‌ ॥ १ खाक शषएतप्‌ स्दग्यपात्मनश्चाप्‌ यासप्रयम्‌ ¡ सवे पित्रण्‌ र्‌तिव्य तपामरवुक्षिषायिना ॥ ग्‌ ड जाम्वूनदभयं दिव्यं विमानं सूयेसंनिभर्‌ । वदिन्याप्मरोभिः सकीर्भमन्तवतो कभनि फलम्‌ ॥ आच्छद्नंतु या दद्रादेहरते शाद्धुरूपाणि | जायुः प्रकरप्रपचचयं रूपंच लभते सयतेमर्‌ ॥ ४ उपरकत्ततु मो दद्याच्छ्रद्धकाटपु धनवित्‌ । पान च सत्रिणां व्रह्मदानस्य यत्फल्ए्‌।॥ ५ फ़न विपयपु या दद्ाद्टरद्धेत्नन कपष्टदटुप्‌ । पथन्नारसत्रा धनुद्रातारपुपतिषएठति॥ ६ चक्ावद्ध तु या दद्याच्छराद्धकाल कमण्डदुष्‌ धयु म्‌ लमृत्त ददृच्या पवदद्‌( काम्पद्रादिनीम्‌ ॥ पृणङशब्यांत्‌ यो दद्ासुप्माद्दावरिभू(पिताम्‌ । प्रासाद छयत्तमा भृत्या गच्छन्तमतुगच्छति ॥ भवनं रत्नसपूण सशायपाप्तन भाजनम्‌ । श्रद्धे द्या यत्ति्यस्तु नक्ृषठे स मरद्ति॥, ९ गुक्तायदू यवासा रत्नानि त्रिविधानि च 1 बाहनानि च दिव्यानि अयुतान्यवुद्रानि च ॥ सुपदज्जयन्यनवृख्पं रतनकरापक्तमान्यिनम्‌ । सूथचन्द्रममं द्विव्थं व्रिमानं छमतऽन्नयम्‌ ॥ अप्सरभः परिष्टने कामन ठु मनोजवम्‌ । वसने स त्रिमानादरे स्तूयमान; सवन्ततः 1 #दिव्पगेन्यः प्रिमनि पृष्परर्णानरेव च । गन््रत्रान्परसस्नत्र गायन्ते बादरयनिच॥ १३ कन्या युर्य॑तमो य्था सदहिताद्राम््रोगणः । सस्वरेस्ने विद्यन्ते सतनं दि मनोर्पैः ( अधदानसदसेण रयदागदतिन च । दन्तिनां च सरदस्रेण योगिन्या यक्ते नरः ॥ १९ टेद्यात्यतभ्या सान्या यस्लर्ज्वेन्टनपम्भाम । अथ निष्छसष्टसाणां फन प्राप्माति मानयः ॥ किक * एतदपत्पान ददम " दिर: बुष व्रहिरन्ति पूनवृ्दनिरि वरद य. न. प, 5, पष्तद्वु1 ३१ यत्ननदाः देषः नुलम 1४ वप. ट, म्निन्‌ ¶जाः।* ग.प "कामः ५. द. दनम्‌ धप. कवम्‌ 1६. न्म्‌ । सुरू युग्म 1 ल्प्य ४. म्‌ 1 प्वर्नातु १७ स. य. चष. तनि 1.911.121. 7.1. ३८ {०८०८१ -छो४४-६२ १] वायुपुराणम्‌ । २९९ ( श्रादश्स्पः >) दाथ गन्पमरछसषठ भध्यान्नानातिधांस्तथा । तदन्नं शोचति श्राद्धे कषाम च मघासुच 1 ४ धततेन भोन्येदिपरान्धूतं भूषां सपृत्पजत्‌ । गयायां हस्तिनध्रैव दस्रा श्राद्धे न शोचति ॥ ४१ आदनं पायक्तं सपम्प्रटफलाय च । मष््या्र विकिषान्दा मरल्यचद्‌ च मादते। चद शकौराक्षीरसंयुकतं पृथुक नित्यम्षयर्म्‌ । स्युथ संवत्सरं भीताः कृररमषरेण च ॥ चछ सकुखाजास्तया पृपाः इर्पापन्यद्जनेस्तथा । सधिःखिग्धानि हयानि दशा सङ्ुस्तु मोनयेद्‌॥ श्रद्धेष्वेतानि यो दद्मासपद्मानि लमते निधिम्‌ ॥ ४८ नवसस्यानि यो दयच््दे सच्छरस्य यत्नतः । सयभोगानवासोति पूज्यते च दिवं गतः ! ४९ भ्ष्यभोऽ्यानि चोष्यानि पेयषदयव्ररणि च । सवेश्रष्ठानि यो दयात्पवधेष्ठ मवेनरः ॥ ९० श्वदेवे च सौम्यं चं लाद्णभांसं परं हविः । विषाणं वजयेत्खाद्नं असूयां नायय(महे ॥ ५१ भनजनेऽरयासनं दंचादतियेन्पः इताज्ञाः 1 सत्रेयङ्गाक्रेषाणा स कठ मभ्रालनुत्तमम्‌ ॥५२ प्षिममच्युष्णपष्िटे दधाचान्नं वुभु्तते । ग्पञ्चनं च तथा क्तिग्धं भक्टया सत्य यत्नतः ॥५३ तरुणादित्यसंकाशं विमानं दंसबादनम्‌ । अन्नदो रभते तिल्लः कैन्पाकोरीस्तमैव च ॥ ५४ अन्नदानात्परं दानं धिद्यते नेह किंचन । अन्नादुभतानि जायन्ते जीवन्ति च म संशयः ॥ ५५ जीवदानापरं दानं म चिदिदं विद्यते । अननैनींदति चरोक्यमच्स्येव दि तत्फलम्‌ 1 ५६ अन्ने छोकाः भतिश्ठन्ति लोकदानस्य तत्फलम्‌ 1 अन्नं भजाप्रतिः साक्नत्तेन सविद त्तम्‌] तप्माद्नेसररं दानिं न धरं न भेपिप्यति ॥ ६७ यानि रत्नानि मेदिन्यां वादनानि च्ियस्तथा } सिप्र भरामोति तस्सर्वं पित्रमक्तों हि मानवः ॥ भरतिशयं सदा दयादततिधिम्यः छताञ्जङि; । देवास्ते सेमतीप्न्ते दिग्यातिथ्मैः सदसतः ॥५९ सर्बाण्पेदानि यो दयादृथिन्पामिकराद्‌ मेद्‌ ) विभिद्धौम्पामेयेक्रेन दानेन तु सखी भवेद्‌ ३० दानानि प्रमो धर्मः सदधि; सक्छ पजित्तः । त्रैकोकपस्पाऽऽपिपेत्यं हिं दानादेव व्यबस्थितप्र राजा तु भते राञ्यमधनश्रोत्तयं धनप्र । क्षीणायुलेमत्ते चाऽऽयुः पितृभक्तः सदा नरः ॥ यान्कामान्मनस त तास्तस्य पितरो दहः ॥ ६२ इति श्रीमद्टपुरणे चायुपरो धराद्धकल्पे दानफलं चामाशरीतिनमोऽध्यायः ॥ <० ॥ आरितः शोकानां सपघज्काः--७३२१ अथेश्ाशोतिततमोऽध्यायः \ श्राद्धकस्पे तिविविरेये श्रष्द्धफष्टम्‌ { छुदस्पतिरूवांच-- अत्‌ ऊरष्वे प्ररह्यापरि श्राद्धक्रमाण एजितम्‌ । र।म्यनपित्तिकाजसं श्राद्धकमागे निशः + १ १९, घ्या नानारिपास्वः 1२ य.ग. प. ट. एाया + ३ फ. ^) यत त्वरं प्रीला क) *स,प. ट. पहत्य मो? ५ ग. प. ड यतद ६ त.ग.ध. द. ददवा मति 1० क. प. कत्पय" 1 < स. प. ड, अप्रारजीदन } ९ स. घ. श, ण्ठ दि दानादेव धुवं शपतः । राज १ ख... घा यचिकर्दा$ ११ क. श्त षिडुः।+ ३०० श्रीमद्रैपापनमुनिमणीतमू- { अ०८१छो२-२६ ) ( श्राद्धकल्पः) : पुत्रदं धनरूराः स्युरएटकास्िख एष च । पृप्रपक्षो रिषठो पि पूर्वी चित्री उदाहृता ॥ २. भाजापल्या दितीया स्यात्तृतीया वेश्वदेषिकीं । आचा पूरैः सद्‌ा कायौ पातरन्या मव्रेत्सदा °॥ ( भशाङ्गरन्या दतीया स्यादेव दरव्यगतो विधिः । अन्वष्टका पितणां वरै नित्यमेव विधीयते ॥४ यद्यन्या च चतुर्थीं स्यात्तां च कुरथाद्विशेपतः । तासु श्राद्ध बुधः फुरपस्पर्बस्वेनापि" निशः ॥ परत्रेह च सर्वेषु नियमेव सुखीभवेत्‌ 1 पूजकानां सदोषो नास्तिकानामधोगतिः ॥ ४ पितरः पवक्रारेष तिथिक्राेपु देवताः । स्व पुरूपपायान्ति निषानपिव धेनवः ॥ ७ मास्मते मत्तिगच्छेयुरषए्काः सुरप्जिताः-। मोषस्वस्य भेबरष्टोको ठन्धं चास्य विनयति ॥ < देवांस्तु दायिनो यान्ति ति्ैगच्छन्यदायिनः । ह पु स्पूरति मेषां पुत्ा्नै्वभमेत्र च ॥ ९ कुवाण; पाणमे(स्वां च पूर पूण समश्रुते । मतिपद्धनलामाय खन्ध चास्य न नहि ॥ १० दिदीयायां तु यः षाद्िषदापतेपातिमेतेद्‌ ) । बसधिनां दतीया तु शच्रु्नी पपनाकिनी ॥११ चतुस्था कुरते श्राद्धं शत्रोदिखद्राणि पयति । पम्पां वै पकुवांणः प्राप्नोति पतीं भिय ॥ पष्वां श्राद्धानि बी दिनासतं प्रनयन्त्युत । कुस्ते यस्तु सप्तम्यां श्राद्धानि सततं नर; ॥ महासत्रमवामोत्ति गणानामधिपो भवेत्‌ । संपूरणागृद्धिमास्नोति योऽटम्पां कुरते नरः ।॥ २४ द्धं नवम्यां कुर्वाण रेष्वं काङकषितां खिवम्‌। कुन्दश्म्यां तु नये चाद्यं भिषमवरा्ुषात्‌ ॥ वेदांधेषाऽऽमुभात्सवान्पणारमेन परस्तथा 1 एकाददयां परं दानमेन्वरयं सततं तथा ॥ द्वादश्यां रला तु जयमाहुर्वसूनि च ॥ त मनां वुद्धि परून्मेषां स्वात्यं पुषटिुत्तमाम्‌ । दी्मायुग्नर्यं कूर्वाणस्तु नयोदशरीम्‌ ॥ १७ युवान पत्ता यस्य गरे तेषां भद्‌ापयेत्‌ 1 शखेण तु हताय व तेषां दद्यादतुदृक्तीप््‌ ॥ १८ सथा विषमजातानां यमलानां तु सवशः 1 अमावास्यां मयलनेन श्राद्धं कुषाच्छचिः सदा ॥ सवान्कामानबामरोति स्वगमानन्त्यमश्चते । ऋतं दद्यादमावास्यां साममाप्यायनं महत्‌ ॥ २० पवणप्यपषद सरेपन्त्ीदीकाषन्यषरकिष्पति \ सलदवपर्पपन्थ ++ स्दूणणदयतस्तु {नप्‌ ९ २५ स्तवे; पृष्पमनोज्ञंध सवेकामपरिच्छदेः; । चल्यवेादि्रगीप॑थ् अप्सरोभिः सहस्रशः ॥ २५ उपक्राडावपरानेस्तु पिदभक्तं दटवतम्‌ । स्तुवन्ति देवगन्धतराः सिदस्तधाश्च तं सदा ॥ २.१ पित्रभक्तस्त्वमावस्यां स्रान्कापानवाषुयात्‌ । प्रलक्षमचितास्तेन भवनि पितरः सदा ॥ २४ तद्वा मघा यस्पात्तस्मात्तास्वक्षय स्मृतम्‌ । पितयं कुवन्ति तस्यां तु विशेपेण विचक्षणैः ॥ तेस्मान्मयां ब वाञ्छन्ति पितरो निलपेव हि । पितृदेवतभक्ता ये तेऽपि यान्ति पसं गतिम्‌ ॥ इति श्रीमहापुराणे वायुश्रोक्त राद्धकल्पे तियिविदत्े श्राद्धफलव्ेनं नासेकाशीतित्तमो ऽ^यायः ८१ ॥ आदितः छोकानां सम्वज्काः--७ ३९७ * धनुधिषान्तर्गततग्रन्या ग पूस्त नाहि । १९. दारधनभूला भश०।२ख्‌.द ! गूं स्यू । ३ क. श्थदेवकी ॥ ४ घ. वि दातिः । प + प- "पि शकितः। भरः 1५९. घ. रः स्व" । ६ क.यना । ७ ख.ट. “मायपस्यां खर्व ९०।८ इ. शालनी { ९ ग. ८, य्य ्ीप्वद्ाहुक्िवम्‌ । कु" 1 १० ख,ग. इ. राज्यदा" ५ ११ ख. प, ड, "ठद्वल मः 1 १२ ख... प, इ. कुयोत्ततस्तार्‌ पि ९ स, घ, ट. णाः । एतस्मान्मपा वाः । [नि०८१-.रछो{- 141१) ` वायुपुतणप्‌ । ३०५१ - ( शराद्धङत्पः ) अथ व्शीतितमोऽध्याय्रः । श्राद्धकल्वे नक्षत्रविशेवे श्राद्धफलम्‌ । बृदस्पतिरूवाच ~ _ , २ ( 1 यपस्तु यानि श्रादानि मोवाच सिदविन्द्वे ! तानि मे शुणु का्स्न नक्षत्रेषु पृथकपृथक्‌ ॥ १ श्राद्धं पः ठृत्तिकायोगे करोति सतत नरः } अप्रीनाधाय सापलयो जायते स गक्खरः!॥ २ अपल्यकरामो रोहिप्णां सौम्पेनौ जस्वित्ता भवेद्‌} मयशः परकर्म तु चाऽयं भराद्धमाचर््‌ ेत्रभागी भवेत्पुत्री धाद्धं कु्नयुनर्बसौ । धनधान्यसमाकीर्णः पुत्रपोतरसमाकुलः ॥ ् तु्िकामः पुनस्तिष्ये घाद्धं कुर्वीति मानवः । आश्ेवास पितृनच्यं वीरान्पत्रानवाभरुयाद्‌ ॥ ५ भ्र मवति गतीनां मघा जद्धमाचरन्‌ 1 फल्णुनीपु पितनत्पं सौभाग्यं लभते नरः ॥ ६ मधानश्नीरः साप्य उत्तरासु करोति यः । स सत्सु पुरूयो भवति हस्ते यस्तर्येसितृन्‌ ॥ ७ चित्रायां चैव यः कुपौतष्येदरू पचतः सुतान्‌ 1 खातिना चैष यः एुयोद्विदाछौममवाप्ठुयाद्‌ ॥ ८ पत्ररथ ठु विश्चाखाड्‌ धाद्धमीहेत मानः ! अदुराधाम कुर्वाणो नरकं मवतेयेन्‌ ॥ ९ आधिपत्य ठमेन्छषयं ज्येष्ठायां सतत तु यः । पूलेनाऽऽसोगयमिच्छन्ति आषाढासु पदधशंः ॥ आपाहाभिधोचराभिर्वतिशोको भवेन्नरः । श्र्बणेन तु लोकेषु माष्ुपात्परमां गतिम्‌ ॥ २११ राञ्पमाम्बै घनिष्ठमु भयादि धनम्‌ 1 श्राद्धं त्वभिजिता पूरमन्वेदान्साङ्गानवाश्ुपाद्‌ ॥ नक्षत्रे चास्मि कुमैन्मिपकिसद्धिवामुयात्‌ । पुरर मोषे कुर्वन्िन्दतेऽजाविक फर्म ॥ १२ उत्तरास्वनतिकुम्य विनद्य सदसः । यद सप्तं द्भ्य विन्दरछ्मसतु रेवतीष ॥ अशयवेवापििनीषुक्ते भरण्यामायुर्चमम्‌ 1 १९ इं श्राद्धविं कुवैन्छरविन्ुमंहीमिमाम्‌ । # र्लं तु ठेमे स कृस्नं खवप च प्रशशंस तपू॥ ति श्रीमहापुराणे वानुप्रोे नक्षप्रविदषे श्रद्रफटवर्भेनं नाम यशीतितमोऽध्यायः (५ ८२ ॥ आदितः शोकानां सप्यश्ाः--७ ३६२. भ्र इयद्षीपितमोऽध्ययः } श्राद्धकसे भिन्नकारिकनृत्तिमायनद्रम्यविशेषगयाध्राद्ादिफ- ाष्यणप्रीक्षादिकयनम्‌ ॥ (+ ईइयसवाच-- पिचिदचंपिृणां तु धिनोति वदेतां वर 1 फर हि स्तिविररात्राय फ चाऽऽनन्लाय कर्पते ॥ ) » एतदभस्पान दुदम्‌ हत्सो सर्मतो टो रष्वा च प्रणयत तम्‌ इति इ, पुष्तेड । + पन्चिदमान्त- मतद्रन्पो प. पुस्त नापि ॥ भख. €. ष्व दासा 1२ म. तिदापि+ प. शयसिषि" ३ णन. प. ८. णन्‌ 1 पाच्युः च्च. द. प्दते। भा-१५ स. त.प.र्उक्तणन्‌ भआददराद दोन । ९९. वदलया रुन" ०१, वर्मं } वदम्‌ । ए + <. पननम [व व ५ च ५ 2 (> ५ सेठिदिफे प्य्‌ २०१९२... शटरष्य 1 ११, म. प्‌) ३०२ शरीप्रपायनपुनिपणीतम्‌-- [अ० <२.छे०२-२७] 1 ( भाद्वकल्पः ): बहस्पतिरुवाच- द्वीपि श्राद्धकाछे तु यानि श्राद्धविदो विदुः । तानि मे शृणु स््रीणि फलं चैषां यथावल्‌ ॥ तिरैत्रीदिययैमौमेरद्धिशलफलेन च । दत्तेन मासं भरीयन्ते श्राद्धेन तु पितामहाः ॥ ३ मरस्यैः प्रीणन्ति द्री मासौ तीन्मासान्दारिणेन तु। शाकं तु चतुरो मासान्पथ पीगाति शा्कुनम्‌ ॥ बाराहेण ठु पण्मासांश्छागलं सिमासिकम्‌ । आएमा्िकमित्युक्तं यच गपेतकं भवेत्‌ ॥ ^ रौरवेण तु मीयन्ते नघ मासान्पितामहाः । गवयस्य तु परसिन दपतिः स्यादशमासिकी ॥ ६ कूर्मस्य चैव मांसेन मासानेकाद्रीव तु । श्राद्धमे विजानीयाद्वव्यं सैवत्सरं भपरेत्‌ ॥ ७ चथा गन्यस्परायुक्तं, पायसं मपुत्तपिपा । च्रीणप्तस्य मांतेन कक्तद्रीदशष्वापिकी ॥ ८ आनन्लाप भवेच्ुक्तं खादमयांसैः पिवक्षये । इृष्णच्छागस्तथाँ गोधा आनन्त्यायैव कट्प्यते ॥ अन्न गाथाः पिद्गीताः कीर्तयन्ति पुराविदः । तास्तेऽहं सेपव्रह्यामि यथावत्संनिवोधत ॥ अपि मः स्वकरे जायाच्योऽन्न दच्ाज्पोद्कीम्‌ । पायसं प्रधुपर्विर्पा छायायां फुलप्स्प तु ॥ आजेन सर्मैरोहेन वपर च मघासु च । पष्टव्या वहवः पुत्रा यथेकोऽपि गयां चेत्‌ ॥ ॐ% गौ बास््युद्रहेददाय नीङं वा टपमुच्छजर्‌ ॥ । १२ दायुरुबएच-- गयादीनां फलं तात भ्रूहि मम पृच्छतः । पितृणां चेव यत्पुण्यं निखिटेन जवीदि मे ॥ १३ अृहस्पतिरुवाच-- ् (-अन्दमध्ये गयाधाद्धं यः करोति च मानवः । सर्वान्कामार्त कमते स्वर्गरोके महीयते १४ यदि पुरो गयां गच्छेच कु्णादतन्दितः । कामान्स लभते दिव्पान्मोक्षोपायं च निन्दति ॥ उद्यतस्तु गयां गनत शराद्धं कसा विधानतः । विधाय कपटीवेपं प्रामस्यापि मदक्षिणम्‌ ॥ १६ ततो अरामान्तरं गला श्राद्धशेषस्य भोजनम्‌ 1 छृस्वा प्रदक्षिणे गच्छत्मतिग्रहविषजितः ॥ १७ केशर्पश्चुनखादीनां वपनं न मास्यते । अतो न का वपने ्राद्धार्थी ना गयास्रदा({) 1 १८ भित्तशाठ्ये न कुवीत गयाश्राद्धे सदा नरः ! वित्तशार्यं तु कुर्वाणो न ततीयैफलभागभवेत्‌ ॥ अह्मकुण्डे भासे च ्रहमवे्यां तयैव च । मेतपर्वतमासाद धराद कुर्याद्विधानतः ॥ २० उत्तरे मानसे चैव यत्र मेनाककका; । उदीर्यां कनखले चेव दक्षिणे मानद तथा ॥ २१ सतासवा कृतवा चथा भरादधं पितृलोकं सषुडरेत्‌ । स्वगीपातालमर््येषु नास्त तीये भुवि ॥२२ तेषु श्राद्ध मक्त यदीच्छेत्परथां गत्तिभ्‌ ! घरपारण्यं ततो गच्छेद।धं दृष्ट गदाधरम्‌ ॥ २३ मतङ्गे स पुनश बुद्धा नारायणं तथा ! श्राद्धं कृता वरिधनेिन इुलकोरीः सथद्धरेद्‌ ॥ २४ यदि पुत्रो गयां गच्छेत्कदाचित्कारुपयंयात्‌ । तानेव माजयेद्धिमान्ब्ाह्मणा ये , मकलिपत्ताः ॥ अपादुषतया विपा ब्राह्मणा ये प्रकास्पताः । तेषु तुपु संतुष्टाः पिभिः सद देवताः ॥ २६ न विचार्यं कु श्रीं विद्यां च तप एव च॑ 1 पृनितेस्तस्तु राजेन्द्र युक्ति भामोतति मानवः ॥ . # ददमर्थं नाहित च. पुरस्ते । + भग्द्मघ्य दूतयारभ्य दु्याद्विचक्षण इलन्तप्रन्थः ख. पुस्तके वर्ततेऽधैव स्थले गयामादातम्यममि तश्चिचत्वारिंशाध्यायदुपारेतनं द्र्टग्यम्‌ ॥ 1 १ख.ग.ध.श्वा! वधी" 1२य. घ. ट, "छ खह्पमापतंपिः 1 ३ ख. न्च. ह. श्याटोद्‌ भा.) या... ट. नः सुले जायायो नोद्‌ । { अ०८२छो०२८-९4 ] युपुराणमर्‌ 1 ३०३ ( भाद्धक्स्यः) ततः मृवतेपेरछाद्धं यथाशक्तिवलावलम्‌ । कामान्प्र रमते दिव्यान्पेोक्षोपायं च विन्दति ॥ स्रभां जातया मित्रा वान्तः सद्व ये । तेभ्यो मृष गयाकूपे पिण्डा देया विधानतः ॥ तेऽपि यान्त द्द्व सव पिण्डा इति नः श॒तम्‌ । अज्ञातनामगान्नाणां मन्न एष प्रकीर्तित; ॥ पितरषे समुत्पन्ना मरावशे तयेव च । गुरुखशुरवन्धूनां ये चान्ये वान्धमास्तथा ॥ ३१ य॑म कुल छुप्तापण्डाः पृत्रदारविवनिताः । विरूपा अवगम ज्ञाताङ्गाताः कके पप ॥ ३२ क्रियालोपगता ये च येचान्ये गर्भसंस्थिताः। तेभ्यो दत्तो मया पिण्डो क्षय्यषुपतिषएठताम्‌ ३३ आत्मनस्तु महवुद्ध गयायां तु तिलपरना । पिण्डनिवपणं कुपात्या चान्पेऽ्र मोत्रजाः ॥ पुनभ्पाऽपि दुदिदभ्य इषटेभ्योऽपि च सवशः । दद्यासिण्डं प्रयतनेन वुद्धमान्पुसमाहितः ॥ चिषये यान्तिते स्म पिण्डद इति च शतिः । व्रह्हया च कन्त महापरातकिनथ ये ॥ ३६ ते सर्वे नष्करोतं यान्ति गयायां पिष्डपातनाद्‌ | व्रह्मच्चप्य सुरापस्य काख्वृद्धणृख्युहः } ३७ नाश्रपायाति ४ पापं गयायापतुयाति यः : यन्नाज्ना पातेपिपण्डं तं नवेद्रह्म शाश्वतम्‌ ॥ ३८ ट्टम्‌ तषु लोकषु नास्ति तीर्थं गयाप्षपप्‌ । नरकस्था दरू यान्त स््रगस्या माक्षमाप्रय॒ः ॥ अपि नस्ते मरिष्यन्ति कुठे सन्मागशीद्िनः । गगापुषेट ये पिण्डान्दास्यन्लस्पराज्ग्रदरात्‌ ॥ मकरे वतमाने तु ग्ररणे चन्द्रूर्भयोः ! मेतपक्ते च चैत्रे च दुलेभं पिण्डपातनम्‌ ॥ ४१ अधिमासे जन्मदिने चास्ते च गुशुकयोः) न सक्तव्यं गयाश्राद्धं सिदस्ये च वृदस्पती ॥ गयायां सङकराचेषु पिण्डं दद्रादिचक्षणः)॥ - २ ( श्ययायायक्षये धाद्धं नयहोमतथांसि च 1 पितृक्षयाहे ते एत्र तस्मात्तत्क्षयं स्तम्‌ 1॥ ४२ पर्नायादेकातशचं तु गो परोपुत्पादितः सृत्तः 1 पातामहांस्तु पटूभूधर इते तस्य फल स्पृतम्‌ ॥ ४४ फं पृपस्य वक्ष्यामि गदतो मे निव्ेधत । पोर्ट पुन।येव दशारीतान्दशावरान्‌ ॥ ४९ यकिचिरस्पृद्यते तोपेर्तीर्ेन जानपदम्‌ । उपोत्र्मे पितृणां तु अन्तये समुदाह्तमरं ॥ ` ४६ यद्यद्धि सेखरेत्तोये खाङ्ग्रखादिभिरन्ततः । सवं तदक्षथ तस्य पितणां नात्र संशयः ॥ ४७ शङ्कुः रुर्वा यदूभूमिपुद्धिखत्यानश बषः । म्रधुकुरयाः पपतूस्तम्प अक्नयास्ता भवान्ति व्‌ 1५८ ( +सदसनस्वपात्रेण तदाकङ्तन यथा श्रतिः । तृ्निस्तद्ठिः भितृणां वं तदूदषस्यायिकोय्यते ॥ ४९ ) ददति गहेिधांस्तिखाै श्राद्धकपीमि । मुना पर(मिश्रान्या अक्षयं स्ैतेव तत्‌ 1 ५० बृदस्पततिरू्राच- ) न ब्राह्यणान्परीकषतत सदा देये ठु मानवः । दैवे कर्मज पिच्य च श्रूयते तरै परीप्रणम्‌ ॥ ५१ स्रेद्तसनाताः पद्वीनां पादन द्विनाः ! ये च भाष्यक्रिदो एष्या ये च व्याकरणे रताः ५२ अधीयते द्राण च पर्दा तयेव च 1 त्रिणाचिकेतपथश्रिचिसपणेः पडद्ररयेत्‌ ॥ ५३ व्रप्मदयसतध्रैद छन्दोमो उयेषटप्ाममः } पण्येषु येषु तीय्पु आनमिपककृत्ता; ॥ ष्व युख्येष पेषु सत्रप भवन्दयरभ्वष्टुनाः । ये च सथोत्रता नित्य सकमानिस्ताद्च य अक्पनाः शान्तिपरास्तान्तै श्राद्धे निपन्रयत्‌ ॥ ° ५ पटथिनान्ततप्न्यः ग. पसम नास्ति + 3 पटुयिषान्वतमन्ये, प, पुव नास्ति 1 „ १गथ.र, स्वे दिदि1 रस. त्याः दग. थू वेनयेनष्टेः {चमर द. न्थ वाव्य गन प, इ. दयाम्‌ । ९ क. व्यभृताःर ५५ ३०४ शरीपदपायनपुनिमणीतप्र- [अ०८र२छो०९६- ८६] { श्नाद्धकस्पः ) [*ये चापि निदं दकष सुकृतेषु ज्यवर्तताः । शस्वकमनिरता निदं ताञश्राद्धपु नपन्रयद्‌ ॥ एतप दत्तमक्षस्यमत वृ पाद्धुपापरनाः। श्रद्धया ब्राह्मणा येतु योगधममनुत्रताः॥ * ५७ धपाश्रमवारेष्राक्त हव्यकव्येषु त वरा; । जसाञप पुजत्तास्तन च्रह्यविष्णमहश्वराः ॥ ५८ पितिः सद लोकाश्च यो लेतान्पूजयेन्नरः । पत्रित्राणां पवित च मङ्गलानां च पङ्गखम्‌ ॥ ५९ भ्रयमः सवेयमाणां साग्रधमा वनगद्त । अपाद्कषांस्तु व्याप गदताम निवोधत ॥ ६० कित्तवो मघपो यक्ष्मी पशुपालो निराटृतिः । अ्रपपप्यो वाधुपिक्ो गायना वणिजस्तथ ।1६१ अगारदादी गरदः कुण्डाशी सोमविक्रयी । समुद्रयाया वुधमा तेखिकः कूटकारकः ॥ ६२ पित्रा विवदमानश्च यस्य चोपपतिहे । अभिक्षस्तस्तथा स्तेनः शिरपैैश्रोपजीवति ॥ ६ सृचकः पथकारी च यसु भिभरपु दुद्यति । गणयाचनकशचैव नास्तिको वेद्वनितः ॥ ˆ १५ उन्मर्तेः पण्डकशटौ श्रुणहा गुरतरपमः । भिपक्जीवः पैपणिकः परीं यथ गच्छति ॥ ६५ विक्नणातिचयो ह्म वरतानि च तपांसि च । नष्टं स्यान्नास्तिके दत्ते कृतय चत्र श्रसके ॥६६ यच्च वाणिजके चैर नेद नामु तद्धवेत्‌ । निक्तेपदारिण भव किततरे वेद्निन्दकफे ॥ ६७ तथा वाणिजके चव कारके धर्मवजिते । निन्दन्कीणाति पण्यानि विक्रीणंश् मशंसति ॥ ] ६८ अटतस्य समातरासो न वाणकथ्राद्धपहति। भस्मनीव हुत हव्यं दत्त परीनभेवे द्विजे ॥ ६९ पाट काणः शतं पण्डः श्वित्री यावलसपहयति । पापरोगी सहस्रस्य दातुनांशयते फटम्र ॥ ७० श्रश्यत्ते सत्फटात्तेश्ादाता यस्य तु वालिशः । यो बेटठताशरा यङ या मङ् दक्षिणामुखः ॥ सापानत्क्थ या भद्ध यच दद्यात्तिरस्ृतम्‌ ) सवं तदसुरेन्द्राणां ब्रह्मा भागमक्रसयत्‌ ॥ ७ श्वानश्च यातधानाद्च नावेक्षरन्कयचन । तस्मात्मारब्रात दद्यात्तिडेश्वान्ववकीरयन्‌ ॥ ७६ राक्षसानां तिलाः भोक्त: डानां परिर्वतिस्तथा । ददेरना्सूकरो हन्ति पक्षपातेन कुङकृटः 1 ७ रजस्वलानुस्पद्चन कृद्धो यश्च मयच्छति । यस्य मित्रमदे यानि आराद्धानि च द्विच ॥ न भीणाति पिनरन्दरेवान्स्वमं न च स गच्छति ॥ ५७९९ 7पीरेषु रम्येषु सरित्छ च सरस्तु च । िविक्तेषु च गीयन्ते दत्तेनेह पितामहाः ॥ ७७६ न चाश्चु पाततयेज्जासै न युक्तो वाचवीरयेत्‌। न च कात युज्ञानो ह्यन्योन्यं मत्सरेतदा ॥ अपस्य छने तेन पिपिवद पाणिना । पित्यमानिधनं काममेवं भीणाति चै पिनून्‌।॥ ५८ अनुमलयाऽऽदितो विमानसनौ इूर्यादूयथाविषि । पितणां निविपेद्धमौ सूये वा दर्भतस्तरे ॥ ७९ शरूपस्षस्य पूरे श्राद्धं कुषीद्िचक्षणंः । छृप्णप्नेऽपराहे तु रौदिर्णं न विदस्घयेत्‌ ॥ ८० एनमते महात्मानो महायोगा मदौजसः । सदा वें पितरः पन्या द्रएारा देबकाख्याः ॥ ८१ पित्रमक्तेरतो निलय योगे भरासोलनुत्तमम्‌ । ध्यानेन पाक्त गच्छन्ति दत्वा कमन्ञुभाट्मम्‌ ॥ यत्तदेतोभदुृय मोदयित्वा जगत्तदा । गुहायां निदं मोग कडयपेन मदात्मना ॥} से ~ सा ~~ --- + घनुधिष्ठान्तगीतमरन्धो ध. पुस्त नास्त । # इदम नास्ति क. पुप्तके १ १ क. ब्रद्धेया\चघ,. द.श्रादधेया रघ. च्या। अद्रा । दम. च, ड, सित्वं यशो! ग ग, द. "तः पण्ड ॥ य. पण्ड 1 ध. दाण्टः ।' ख. "घ. कायाः । ६ख.ग. ध. ट. ध्वृतं तथा।५७क. स. ष, "नाच्छ" | < ग. द. ण्डवातेः ५ यख ^तुनायुक्तावाः। १०य. तदा ! ११. च. इ, "लमान्याऽऽदि । १२८. "मौ सर्पान्दर्भः। ०३. शणः 1 पितृपति 1 १४ च. द. पूज्याः साः 1 [भिदो ०८४-१०९)] वायुपुराणम्‌ । ३०५ ( श्रादुकलः ) अमृतं गुहयुद्धस्य योम योगदतर । भक्तं सनत्छुमारेण वहन्तं धर्म्चाश्वतप्र्‌ ॥ ८४ देवानां परमं गुमूपीणां च परायणम । पितृभक्ला भयलनेन पितृभक्तैश्च नियः 1 ८५ तच याम समासन्‌ पित्रभक्तस्तु कृत्स्नशः । भरयत्नादाश्रयात्तन सम्प्रव न सदाय; | ८६ यस्मै ्ाद्धानि देयानि यच दत्तं मद्यफरग्र । येषु वाऽप्यक्यं शराद्धं तीर्थेषु च नदरीपुच ॥ येषु च स्वमेमासरोनि तत्ते भोक्तं ससंग्रहम्‌ ॥ ८७ वृहरपतिसवाच- छत्व श्राद्धक््यं तु योऽग्रं कुरूते नरः ! स मनेन्नरफे पोरे नास्तिकस्तथसाऽऽदरतः {॥ ८८ 3 महारेगावमायष्ु स यः संयतमानसः । वेदधमान्युक्तचित्तः ुम्भीकानधिगच्छति ॥ लिक्षचेदं स्तेनपेलय मपुयुस्तेन चेत्र इ ॥ ८९ दन्ति ते सागरे खोष्टमूता योगद्धिपः स्थास्यन्ते यावदुवीं ॥ तस्ाच्छद्धे ध्म उद्िष्ट एष निदं कार्यैः श्रदयानेन पुंसा !॥ ९० परिवादो न कतव्य यागेन च पिश्चपतेः । परित्रादात्छृमिधरत्वा तत्रव परितरणते ॥ ९ योगं परिवदेव्स्तु ध्यानिनां पोक्षकारणम्‌ । स गच्छेन्नरकं घोरं श्रोता यथ न संशयः ॥ ९२ आवृतं तपसा सवे नरक योरददनम्‌ । योगाश्वरपराकादान्ि्वयं याति मानवः ॥ ९४ यागेश्वराणामाक्राद ब्रृणया्रा यतात्मनाम्‌ । पत दे काट चर मनेत्कुम्भाशके न संशयः ॥ मन्ता कमणा वाचा द्वेष यागेषु वजयत । प्रदाय तफल शङ इद्‌ चयन सवयः | ९५ न पारगो विन्दति पारमात्मनास्रिाक्रमध्ये चरति स्वकमभिः। क्यो यजुः साम तदद्कपारगो विक्रार्यवं ह्यनवाप्य सीदति ॥ ९्द विकारपारः प्रतेश्च प्रगल् गग गानां चियगान्तपारगः 1 तच्छं चतुप्रिपतियोगपार्गः स पारगो यसूवयनान्तपारगः ॥ ९७ छ्र्सं यथा तव्प्रेसर्गभात्मनस्तयव मूधः भलयं सद्‌ा5ऽत्मनः 1 मलदरेशोगवेन योयवित्स सप्रैपारकरमयानमोचरः ॥ ९८ वेदस्य वेदिता यो वें विन्दति योगवित्‌ । तच वरेदवरिदं भादुतं भाटुहेपारमम्‌ ॥ ९९ चच वदितव्य च विद्धेन ने ययातिवि । एव येद्राविद्‌ मादुस्तनाऽ> बद{चन्तद्यः॥ यञञान्मेदांस्तया कामाञ्ज्ञानानि वरिदिधानि च । माोल्ायुः मजाश्नैव पितृमक्तो घनानिच॥ श्रद्ध यः श्राद्धक्रखपनं यरं नियनं पठत्‌ । सवण्येतान्यद्रप्नाति तीय दानफन्या(नि ची स वद्विवावनश्ैव द्विनानामग्रमुगमवेत्‌ । अन्याप्यवा द्विनान्वौन्तनान्तमानवायुयान्‌ ॥१०३ 4; सय ध्रणयाद्निलमानन्यं स्मगमश्चमे ! -मनमृयो जितक्रोधो टोभमोदविवर्जिनः ॥ २०४ सीयीनां च फलं छतं दानादानं तय च । पोप्नोपायो चवं अष्टः स्वर्मोपाये। ध्य परः.॥ ह चापि परा तृशटसरसाा्टर्बीति यत्नतः ॥ १८५ भ. द. वयर प्नो" १२ क. मद्रवदम 1 ३. नवि 1 भोनमत्यातिष्ठेटू श्रा च. न स्र, स्य निष्टिष्प्रा०। ६. ति 1 पमण्नलारिष्ठरं त्रा । चप, "रिष्ये । ग. ६, "कालिः । ६ गा, र्दपवःती निमय पप. डद. प्यद्यकदा नियः 1 जग. प. ष, रनन्वेद्ः ॥ दक. रभमे। ९ भ. मनप. द 1 १.9१.) ५५ का, ३०६ श्रीमहपायनमुनिमरणीतम्‌ । [अ०८३न्छो ° १ ०६-१२९] ( धाद्क्स्ः ) . दमे विधि यो दि पठेदतत्रितः समादितः संसदि परैसंधिष । अपल्यभागभवति परेण तेजसा दियौक्रसां स व्रजते सलोकताम्‌ ॥ १०६ येन भोक्तस्त्वयं कस्पो समस्तस स्वयंभुवे । मदहायोगेश्वरेभ्यथ सदा च प्रणतो ह्यहम्‌ ॥ १०७ इत्येते पितरस्तात देवानामपि देवताः । सषस्नेतेपु ते नियं स्थानेषु पितरोऽग्यथाः ॥ १०८ प्रजापतिसुता ह्यते सर्वे चव मदारपनः } आयो गणस्तु योगानां स निया योगवधनः ॥ १०९ द्वितीयो देवतानां तु वतीयो देवताऽरिणाम्‌ । हेषास्तु बणिनां ङ्ञेया इति स्य प्रकीतिताः ॥ देवास्त्वतान्यजन्ते वे सर्ष्वेतेष्ववास्यताः । आश्रमास्तु यजन्त्येलां चत्वारस्तु यथाक्रमम्‌ १११ वणोश्चापि यजन्तां धत्वारस्तु यथाविधि । तथा संकरजाताश्च म्लच्छाश्चैव यजन्ति वं ११२ पितरश्च यो यजेद्धक्त्या पित्तरः पूजयन्ति तम्र । पितरः पुष्टिकामस्य मरनाकामस्य वा पनः ॥ पुष्टि भजा स्वे च भरयच्छन्ति पितापरहाः ॥ ११२ देवकायादपि सूनोः पितुकायं विकिष्यते । देवतानां हिं पितरः पूर्रमाप्यायनं स्यम्‌ ॥ २१४ न हि योगगतिः सूक्ष्मा पितृणां च परा गतिः 1 तप्ता विभरङृठेने ददयते मांसचक्षुषा ॥ ११५ सर्वेषां राजतं पाजमथतवा रजतान्वितम्‌ । पावनं वयक्तम भोक्त देवानां पितृभिः सह ॥ ११६ यपां दास्यन्ति पिण्डाद्ञीन्वन्धवा नामगोत्रतः । भूपा कुशोत्तरायां च अपसच्यविधानतः ११७ सरत वत्तमानास्ते पिण्डाः प्री गन्ति वै पितृन्‌ । यदाहारो भवेजन्तुराहारः सोऽस्य जायते१ १८ यथा गा प्रचट व षल्षो वन्दते मातरम्‌ । तथा तं नयते मन्नो जन्तुयत्ाचतिष्ठते ।॥ ११९ नाम गोन च मच्र्च दत्तमन्नै नयन्ति तम्‌ 1 अपि योनिशतं भापतास्तिस्ताननुगच्छति ॥ १२० एयमेपा स्थिता सस्या बद्यणा परमेष्ठिना । पित्णापादिसगंस्तु ल्ेकानामक्षयाथैनाम्‌ ॥ : २१ त्यते पितसे देवा देवाश्च पितरः पनः । दोहित्ा यजमानाय पाक्ताच्व मयाऽनघाः ॥ भयर रोका इुदितरम्ैव दौरा सतास्तथा । दानानि सह शाचेन तीर्थानि च फलानि च १२३ अक्षयं दिनायरैव यायाचरविधिस्तथा। भोक्त समं यथौन्यायं यथा चद्माऽवीत्पुरा 1] १५४ बदस्पतिरवाच-- इद्येतदङ्गिराः भाद ऋषीणां शृण्वतां तदा । पृष्टस्तु सदयं सर्वे पितृणां माह सेपतदि ॥ २२५ सनन न्‌ वितत पूं तदा चपसहक्लिकं । यसिमिन्य्रहपतिद्यासीद्रह्या वें देवता प्रभुः ॥ १२६ सवरेसरशततान्पन्च तनोपेता इति शयुतिः । छोक्राशात्र एरा गीता ऋपिभिर्रह्यवादिभिः ॥२२७ त्त्ततस्य तद्‌ समरे ब्रह्मणः परमापनः 1 तमेव जातमत्यग्र पित्रूनागन्ञवायनाम्‌ ॥ दाकरानां च ददिताथाय ब्रह्मणा परमापए्न 1 १२८ सृत उव्राच-- एव बृदस्पत्तिः पमं पृष्टः पुत्रेण धीमत्ता । मोवाच पितुवश्च तु यत्तदर सपरदराहूनप्‌ ॥ अते उपवे भवष्यामि वरुणस्य निव्‌।धत ॥ १२९ इति श्रीमहापुरागे वाप्रोक्ते श्द्धकल्पे यशीतितमोऽध्यायः १1 ८३ ॥ वि = ध आ।दतः छछाक्रानां समष्ट्ङ्ाः-- ७४९१ १ ख. ध. , "व्ययाः । भ्रः। २ ख. घ. ह. “येवां तु महात्मनाम्‌ । भा?! ३ प. स्मृतम्‌ । ४ स.ग. ट. क १५प, ऋध ।द्म 1६ घ, "वय्ानं य"(५९्. स. "तन्यंच। [म ०८९ छो° १-२९] वायुपुराणम्‌ । ३०७ (श्राद्रुकल्पः) ९ अथ चतुरशी पितमो ऽध्यायः ॥ सः श्राद्धकल्पे वरुणवंशवर्णनम्‌ । ब्रुपय्वपक्तास्तु परं हषषुपागताः । परं छशरुपवो भूयः पपच्छुस्तदनन्तरम्‌ ॥ १ कपय उचुः वैशानामानषएन्यण राज्ञा चामिततेनसाम्‌ ! स्थितिं चेषां ममावं च बुरह नः परिपृच्छताम्‌ ॥ २ एवमुक्तस्ततः सूतस्तथाऽसौ छोपदृषेणः । शुशरपापुत्तराखूपाने ऋषीणां वाक्यक्रोविद्‌ः ॥ ३ आख्यानङखलो मृषः परं वाक्यमुवाच द्‌ । सूत उवाच-- चुवतो मे निवोधस्व ऋषिराह यया मम॥ यञ्ञानामातपू्यण राज्ञा चामिततेजसाम्‌ । स्थाति चपा मभाव च छुवतां म निवाधत॥ वरूणस्य पत्नी साष्ट शुनदेवीस्युदाहूता । तस्याः पुत्रा कचििद्यः सता च सुरसुन्दरी कचिपत्रौ पदाचीर्यो जयथ विजय ह। वंदना घुणिघैव मुनियेव महावा ॥ प्रजानापत्तक्ामानाप्न्यान्यस्य म्रमाक्षणां । भक्षयित्वा ताव्रन्यान्य विनःशं सप्वापतुः॥ ८ कलिः सरायां सेजज्ञे तस्य पुत्रो मदः स्मृतः । सारी हिसा कटरेमायां ज्येष्ठा या निकृतिः स्मृता असूतान्यान्कलेः पुजांथतुरः पुरूपादकार्‌ । नाक विघ्रं च विख्यातं सद्म विधमत्तथा॥ १० अगिरसकस्तयोवघ्रो नाकथवाशरोरवान्‌ । सद्रमधकदस्ताऽभरद्विधम्क्रपात्स्यृतः ॥ ११ सद्रपस्य तथा पत्नी तामप्त( पूतना स्पृता । रवत विधमस्यापि तयाः पुजाः सदस्शः ॥ १२ नाकस्य शकुनिः प्रलनी विघ्नस्य च अयोपुली । राक्षसास्तु मदडीपाः संध्याद्रयविचारिणः।। १३ रेवती पूतनापत्रा नेज्छता नामत्तः स्पताः । ग्रहास्ते रक्षप्ताः सद वाखानां तु विश्चपतः ॥ स्कन्द स्तपामधिपतिव्रह्मणाऽनुमते भरमुः ॥ “ श्य बदस्पतेयां भगिनी बरसी बह्मचारिणी 1 यागस्तिद्धा जगत्करत्स्मसक्ता चरते सदए ॥ १५ भ्रभासस्यत्‌ सा भायां वसूनामष्टमस्य तु| वि्वकरमां सुतस्तस्या जातः चिदिपभजापतिः ॥ खषा विराजो रूपाणां धर्मपौच उदारधीः 1 कर्ता शिलपसदस्नाणां धिद्श्चानां च वस्तुषृ्‌॥१७ यः स्रेपां विधानानि दैवतानां चकार द । मानुपाशोपर्जाबन्ति यस्य जिस मदात्मनः॥ १८ हादी विश्रुता तस्य खष्टः पत्नीं विरोचना । चिरोचनस्य भगिनौ माता त्रिशिरसस्तु सा।॥१५ देवाचायस्य महतो विन्वक्रमाऽस्य ध।मत्तः । विश्वकपात्पजश्रेव विश्वकमां मयः स्मृतः ॥ २० सुरेणरिति विख्याता स्वस्रा तस्य यर्चायस्ा त्वार सा सवितुभायां एनः संज्ञेति पिश्ुता ॥ असूत तपसा सा तु महु जयेष्ठं विवस्वतः । यमौ पुनरसूतासो यमं च यमुनांचह॥ २५ सातु मध्वा कुखन्देवी वडवारूपधारिणी । सवितुश्वान्वरूपस्य नात्तिकाभ्यां त्‌ तीं स्मृतौ | असूत सा महाभागा स्वन्तरीक्षेऽग्विनां किल 1 नासल्यं च दस च मातण्डस्याऽऽल्जाबुभी षय ऊचुः कस्मान्मातेण्ड इयेष विवस्वधतुच्यते बुधे; 1 किपयं-साऽश्वरूषा चै नासिकाभ्यापस्नयत ॥ तद्दि ठुमिच्छमस्तच्छरं विघ्रहि पृच्छताम्‌ ॥ २> © ~ ¢ न १ द. द्युभाषिः । २ ख. ग. घ, इ. "दावीयाः स! ३ इ. प्राट्टादी ! [3 ३०८ शरीमपायनपुनिप्रणीततप्‌ । [अ ०८४ ०२६-५२ } {श्राद्धकरः ) सृत उवाच- ॥ चिरोरपलनमतिभि्षण्डं वष्र विदारितम्‌ । दृषा मभेवघाद्धीतः कदयपो दुःखितोऽभवतुः ॥ अण्डे द्विषाछरते खण्डं ष्ट्रा खष्टारमन्रधीत्‌ । मेषदण्डं भवान्न मातेण्डसत्वं भवानघ | २७ न खस्वय गृतोऽण्डस्य इति जेदातिताऽव्रवीत्‌ । तस्य तद्रचनं शत्या नापान्वथेमुदाहरत्‌। ८ यन्पातण्डो भवेस्युक्तः पित्राऽण्डे वे द्विधा ठते । तस्पादिवस्वान्पाचण्डः पुराणद्गविभाप्यते ९९ ततः मजाः प्रवक्ष्यापि मातेण्डस्य विवस्वतः ) विजङ्ञे सवितुः सज्नामायायां तु जयं परा ॥३० भङयवीयान्पावणः संत्नायां च तथाऽन । सनेधरथ सेते पातेण्डस्याऽऽत्पजाः स्यूताः ॥ विधस््ान्कदयपाजज्ञे दाक्षायण्यां महायशो । तस्य भावौऽभवचाप्र मदादेग्री भिवस्वतः ॥ ररेणुरिति विख्याता पुनः सेति विश्रुता ॥ रर सातु मायी भगवतो मारमण्डस्यातितेजसः 1 नातुष्यद्ध्दसूेण रूपयोवनक्नालिनी ॥ २२ आदियस्य हि तदुप मा्ण्डस्य हि तेजा । गात्रेषु मत्तिरुदधं प्रौ नातिकान्दमिवामव्रत्‌ ॥ १४ , न खस्य मृतो चण्डे इति स्दात्तमव्रवीत्‌ः। अज्ञानः क्यपः सेहामातेण्ड इत्ति चोच्यते ॥ तेजस्त्वभ्यधिकं तस्य निल्यमेव विवस्वतः । येनापि तापयामास अीटीकरान्कर्यपालजः ॥ १५ अ।ण्मपल्यानि संज्ञायां जनयामास वे रविः) दर स्ततु महावीर्य कन्यां कारिन्दिमेव च ॥ महावचस्वता ज्यः श्राद्धदेवः भरजापतिः ! ततो यमो यमी चैत्रे यमजां सवभूकतुः॥ २८ शात्वण तु तद्रू दृष्ट्रा संज्ञा विवस्वतः । अप्तन्ती स्वकां छायां सवणा ननिममे पुनः ॥ २६ - महापयां तुसा नारी तस्यार्छायासपुद्रता । पाञ्ज्लिः मयता भूत्वा पुनः संज्ञामभापत॥ ४० वदस्व फ मयाक्ा्यैसा संज्ञा तामथात्रतरीत्‌ । अह यास्यामि भद्रं ते स्वमेव भवनं पितुः ॥ त्वयह भषने महयं वस्तव्यं निविश्चय । इमां च वाख्को मद्यं कन्या च वरर्बाणनी | ४२ भत्रे च चत्रमाख्येयमिदे भगवते त्वया । एवमुक्ता ऽत्रवीत्सज्ञां स्ता या पायि्रीतुसा॥ ४२ आक्तशग्रहणादेषि आशयं नैव कदिचित्‌ । आख्यास्यामि तं तुभ्यं गच्छ देवि स्माखयमू. ॥ सेमाधायचतां सैक्ना तयेत्युक्तात्तयाच सा) त्वष्टुः स्रीपपगमदूरवटितव तपस्विनी 1 ४६ पिता तामागतां दृष्ट्रा कृद्धः संज्ञापयाव्रवीत्‌ । मतुः समीपं गनच्छस्त्ंमाजुगप्त दिवाकरम्‌ ॥ सवरुक्ता तदा पित्रा नियुक्ता च पनः पुनः । वपा॑णां तु सदस्तं वै वसति स्म पितु ॥ ४७ भतः समीपं गच्छत्वं नियुक्ता च पुनः पुनः! अगमद्रूडवा मृत्वाऽऽच्छाद्य रूपमानिन्दिता ॥ उत्तरान्ता कुरून्गत्वा तृणान्यथ चचार्‌ सा ॥ ५ ४८ दरत्साया तु सज्ञायां सङ्गपातात चन्यताम्र्‌ । आदद्यां जनयामास पुत्रायादिल्यवर्चसौ ॥ परबजस्य मनांस्तस्या साहस्यनतुत्। भमः ¡ श्रुतश्रव तु पमन श्रतकमाणमेव च] ५० शतेश्रवा मनुः सोऽपि साचाणत भविप्यति 1 श्रुतक्मा तु व्िज्ञेषो ग्रहो यं यः दानयरः॥ ५९१ मनुरवाभवत्स व सराण इति वध्यते । सेज्ञा ठु पायिवी सावं स्वस्य पुत्रस्यवैतदा॥ ५२ 9 ष. द. 'तयुक्तवण्डासोणडो द्विषा षतः । त०१२य. प ड. "मितुमोय ससाऽ्पलवपूतु व्रन्पुरा ) या. घ. द. मनुं यवीयसतचव सद्रागिचत । गस. ताय पाः 4 प्रम्‌।६ क. ग, व्यैः श्छ प. ट. "ति चोच्यते! { अ०८एच्लो ०९३६-८) युएुपणप्‌्‌ । ३०९. (श्राद्धक्त्ः) चकाराभ्यधिकं सद न तथा पूतेनेषु वे । मतुस्तघाक्तपतपर्वं यमस्तद्रै न चान्नपत्‌ ॥ ५३ बहुशो यस्य मानस्तु (अवमानितय वहुशः)्ापर्पाद्तिदु तितः तां मै रोपाच वादयाच भाविनोऽथेस्य वै वलाद्‌ ॥ ५३ पदा सतर्जपामास सज्ञां येवस्वतो यप । सा दराशाप ततः क्रोधात्सवणां जननी यमप्रू | ५४ पदा तर्जयसे यस्मासिदृभायां यश्िनीम्‌ । तस्मात्ततैप चरणः प्तिष्यति न स्वयः ॥ ५५ यमस्तु तेन शापेन धश पीडितमानसः । मनुना सद्‌ पमात्मा पितुः सर्व न्य्रेदयतर ॥ ५६ शदो शापभयोद्धियः संजञात्राक्येानिजितः -। वास्याद्ा यदिवा मोहान्पां भवांस््रातुपदैति ॥ शपनोऽदस्मि छेकेशच जनन्या तपतां वर्‌ } तव असाद नस्त्रातु दयेतस्मान्मदतो मयाद्‌ ॥ ५८ विवस्वामेवुक्तस्तु यम॑ मोच्ाच यै भभुः । असंशयं पुत्र मदद्धविव्यलयच कारणम्‌ ॥ ५९ येन सापाविश्त््रोधो धर्मं सलप्ादिनम्‌ । न शक्यमेतन्मिथ्या सु करु माहुत्रचस्तव ॥ ६० जियो मांसमादाय यास्यन्ति तु मदी तव 1 ततः पादं मदापराज्न पुनः समाप्स्यते शुखम्‌॥ ६१ छतमेवं वचः सर्सयं मातुस्तव भविष्यति ! शापस्य परिदारेण त्वं च तातो भक्रिष्पाति ॥ दर्‌ आद्धियस्स्वव्रमीस्संज्ञा किप तनयेषु वै । तसपेप्वप्यधिकः सरद एकस्पिन्करिमते खया ! ६३ सा तसपरिदरन्दीं वै नाऽऽचचक्षे विषस्वतः 1 आत्मना स समाधाय योगं तथ्यपपदयतत ॥ ६४ तां शप्तुकामो मगवराच्नायाय छुपितः मरघुः 1 सा तत्सर्वं ययातसरमाचचक्ञे विवस्वतः ॥ ६५ विवस्वानथ तच्छ्रत्वा करु द्स्त्व्टारमम्पयाद्‌ । चठ तु चं पथान्पायमचंयिला िभावसुम्‌ ॥ निद्र्धक्राम रापम सान्त्वयामास च सनः । तव्रात्तिनप्ता युक्ताम्रद्‌ स्पने सोभतते॥ ६७ अदन्ती तु तत्सत्ता वने चरति दीद्बले । द्रक्ष्यते तां मवानय स्वरं मार्या शुमचारिणीम्‌ ॥ शछछाघ्यां सायनसप्चां यागमस्थाय गापतं । अनुक भवदव यादु स्पात्सपया पत्तः ॥ ६९ सूपं निमक्येऽय ते आच भ्रषएटमरिदम । रूपं विवस्वतस्तवासीत्ति्गूर््वपयस्तथा ॥ ७० तेनास ग्रीडितो देवो स्पेण तु दियस्पत्तिः । त्मा सत चक्रं तु वहु मेने महातपाः ॥ ७१ अचुज्ञातस्ततेस्तव् स्पानवत्तनाय तु । तत(ऽन्युपगमास्वष् पात्तण्डस्य विवस्वतः ॥ ७२ श््रमिमारोप्य तत्तेजः शातयापाप्त तस्य । तन नमासित तजस्तनसाऽपहूपेन तु॥ ७३ कान्दात्कान्ततस्‌ द्रुएपश्चम्‌ दरुश्चुमे ततः 1 ददश्चे सागपास्थायस्तराभाया वटकं तथां ॥ ७ अदट्र्यां सवेय्ताना तज ता निपपन च । अन्वरू्पण मात्तेण्डस्तां एष समभावयत्‌ ॥ ७५ मथनाय विचष्न्ता पर्प्ठापश्नङ्या 1 सा त्तान्नरधमच्छक्र नाप्तिक्राभ्यां विवघ्लतः ॥ ७६ देवां तस्मादजायेतामाश्वन। मिपजा वर[ । नास्षलयव्व दय स्मृता दबाश्विनाविति ॥ ७७ पार्ण्डस्य सताेतायष्रमस्य प्रजापतेः । तां तु रूण कन्तेन दश्चेपामात्त भास्करः ॥ ७८ सात टृष्टरार्वदरा माया तुत्ाप च पुप्राहद च 1 यमस्तु तन शापन भश्च षांडतेपानकस्तः | ७९ धरेण रज पामात्त पपरार्मस्ततस्तु सः 1 साऽलमतकमगा तेन शमेन परमरद्यतिः ॥ ८० पितृणामाधिषल्यं च रोक्रपारतमेतर च । मनुः भजापृतिस्तेवे सापणैः स महायवाः ॥ ८१ माग्यसौ नागते त्िन्मतुः सा्वागङ्ेन्तरे। पेसृ सपय वै अचामि चरते भरयुः॥ ८२ द़ः ग.श्राद्रठे1रग.घ, ट. मक नन्ता रम वद ययन्वन्‌ सदव मह्न ग च व्ग् रजस, मतम्‌ । रूः । ३ख.म. ननित । च व.ग.च ट.रर तत्ता पख.ग घ. ट मायौ ।६ग “जस्ततः 1७ सष, ट, भाव्यः सोऽनाः। < ख. घ. ड. छे देषो घोरमथाः। 1) ३१० भ्रीपदूपापनपएनिप्रणीतम्‌ । = [अ ०८८८१ ०८३-८६।१-१८] ( श्राद्धक्त्पः) श्राता दमेश्वरस्तत्र ग्रहत्वं सतु छन्धवान्‌ । त्वष्ट तु तेन रूपेण विप्णोधक्रमफर्पयद्‌ ॥ # महाप्रतिहतै युद्धे दानवपरत्तिवारेणे ॥ ८३ यवीयसी तयोय तु यपा च यशस्विनीं । अभवत्स सरिच्छणा ययना लाक्रमाविनी ॥ ८४ यस्तु ज्येष्ठो महातेजाः सर्गो यस्य तु सांभ्रतम्‌ । व्रिस्तरं तस्य वरह्यामि मनी्वेवसतस्य इ ॥८५ इदं त॒ जन्म देवानां इएशद्रा पठेत वे 1 वैवस्वतस्य पुत्राणां सप्रानां तु मदोनपाम्‌ 1 आपदं माप्य मुच्येत माद्रुयाच मदयश्षः ॥ ८४ इति श्रीमहापुराणे वाय॒भोक्तै वैवध्वतोत्पत्तिपर्णन नाम चतुररीतितमोऽध्यायः । <४ ॥ आदितः शछीकानां सपषएटवङ्ाः--७५५७ अथ पश्चारीतित्तमोऽध्यायः । श्राद्धकस्पे वेवस्वतमदुवंशवर्णनम्‌ ! सूत उवाच-- ततो पन्वन्तरेऽतीते चाक्षपे दयतेः सह्‌ ! बेवस्वताय महते पृथितीराञ्यमादिश्षत्‌ ॥ १ तस्य वैवस्वतो वश्ये सांप्रतस्य महात्मनः । आनुपूर्व्येण वै विधाः कीत्ममानं निवोधत ॥ २ मनाववस्वतस्यह सगमादाय सामतम्‌ } मनोः मथमजस्याऽऽपन्नत्र पुत्रास्तु तत्समाः ॥ रै इष्वाकुनेहुपेव धृः रायतिरेव च 1 नरिष्यन्तस्तथा भांुनाभागोऽरिषि एव च ॥ करूपश्च पूप नवेते मानवाः स्पृताः ॥ चह्मणा तु मनुः पूप्रं चोदितरस्णं निवोधत । स्ट परचक्रमे कामं निष्फलं सपरचततत ॥ अथाकरोप्पुत्रकापः परामिषटे अजाप; 1 मित्रावरुणयोरंशे मनराहुतिपावपत्‌ ॥ ट ५ द तच दिव्यास्वस्धरा दिय्यामर्मभूविता । दिच्पस्षनदना चैव इडा जज्ञे इति श्रुत्तिः ॥ ७ तामेखदलयथ दोवाच मनुदेण्डधरः स्मृतः । असुगच्छामे भद्र ते तामरा पत्युत्राचदह्‌ ॥ 1 यमयुक्तामिदं वास्यं पुत्रकामे प्रजापतिम्‌ । मित्रावरूणयोरंये जाताञ्स्मि वदतां वर्‌ ॥ ९ तयोः सकारं यस्याति पाने घर्म दतोऽचषीत्‌ । सेवगुक्प्वा पुनददी तयोरन्तिरपागमत्‌ ॥ १० ग्वा ङन्तकर षराराहा पाज्ाख्व(क्यपत्रत तू अश्यऽ(स्मयुवयाजातिादवा. 15 करवाण वाम्‌ ॥ मतनेवादयक्ताऽस्ि अततगच्छस्व मामिति । तथा तु वदतीं साध्वीगरिडामाधिदय तावुभौ ॥ १२ देनां च पितन(वरुण्फर्ेदं बचनमचतुः 1 अनेन तव धयेद्गे भश्रयेग दयेन च ॥ १३ सद्येन चवर सुश्रोणि परीतौ सो वरवांभानि । आव्रयीस्तवं महाभागे ख्यातिं कन्या मरयास्यसि ॥ स्न इति विख्यातताखण रोकेषु पूजितः । जनगल्मियों षरम्ीखो पनो््शविवेनः ॥ २५ मानचःसत्‌ सुयुन्नः खीभविमगमसभु;ः । सातु देरी वरं ख्ब्व्या निचा पितर-मति॥ २द्‌ वुभनान्तरमास्रद्य मैनायोपपान्नता । से(मपुत्रादवुधाचाम्या देखो जज्ञे पुरूरवाः ॥ १७ धात्रा जभ्र तु सदन्नं पुनरागता । सदन्नस्य तु दायादाः परमपधािक्राः ॥ १८ १क्णश्टावुते। रस ग.ध.ट रणत्‌ य ३ ख मैभगधेः। * ग. ण्ट्नुप्रवोरम प स प ससट्गना। गद मनो।७क.य वच्‌ <व. च, ड, ्मए्नमगमपृन सा [अ०८९-<९ छो ° १९-२८१-९) वायुपुराणम्‌ । ३११ ८ केवस्वतमनुवंशागन्धवमृदखनाङ्यनम्‌ >) उत्कलथ गयथैत्र दिनता्वस्तयेव च । उक्कटस्योकलं रापर बिनवाश्वस्य पथिमपरू ॥ दे्ववात्तस्य राजफेयस्य तु गया पुरं ॥ १९ भविष्टे भनौ तस्मिन्ना; खषा दिवाकरः । दशधा तदधत्सेत्रमकरोस्वूृथिवीमिमाम्‌ ॥ २० दश्ष्वषषुरेव दप्यादानन्यान्दत्च समाप्नुयात्‌ । कन्याभावात्त सद्यन्नो चैनं भागमव्रष्युयाद्‌ ॥ २१ वलिष्ठनचनाचाऽऽसीसतिष्ठौ नो मदायुतिः । भति धमैराजस्य सुचयुन्नस्य सदात्मनः ॥ २२ तत्पुरूरवसे भादा माप्य यदायता, । मान्वेम्यो महाभागा स्ीदुसोङुप्तणं भरति ॥ मनवः स तु स॒द॒न्नः सीमावमगपत्छुनः \। ` २३ एतच्करःा तु ऋषयः पमच्छष्तद्नन्तरम्‌ । मानवः स तु छुयुस्तः स्रीभावमापक्थप्‌ ॥ २४ सूत उद्ाच-- रोषाच वचनं देवी भियहेतेः पियं परिया । समे ममाऽऽध्मे देव यः पुमान्संमेक््पति ॥ भविष्यति रुवं नारी सा तुल्यामप्सरसां इभाः । २५ तेत्र सर्वाणि भूतानि पिग्नाचाः प्दावश्च ये| सीभूनाः सद द्ट्रेण करीडन्लप्रसतो यथा ॥ रद्‌ उमावनं मविष्स्तु स राजा मृगयां गर्वः । पिक्चाचैः सद भूतेषु ददः स्ीमावमद्िते ॥ २७ तसात राजा सद्धस्ः द्ीभावं व्धवान्युमः 1 पददिवभसाद्‌ च माणपलयपवशुयात्‌ ॥ २८ इति ध्रीमहाषरणे वायु्रोक्ते यैयस्वतमनोः सुष्टिकथन नाम पदवा्तीतितमोऽध्यायः ॥ <५ ध आदितः शोकानां सपणयङ्ाः-- ७०६५ अथ पटक्ीतितमोऽध्यायः1 तेच येवप्वतपनुमेकागान्यर्वमूैनाकथनम्‌ । त ठवाच-- निक्त प्रनुपुन्नाणां विस्तरम्‌ निषोधत 1 पृषध्र ए्वि्तयिस्वा तु गसेज्गावममन्षयत्‌ प २ द्ापाद्द्सरमापत्तक्ष्यवनस्य महात्मनः । कूपस्य तु कादा; पत्निया युद्धदुमेदाः ॥ र्‌ सरट््षन्चियगणविक्रान्दः सवभुक इ 1 नाभागोऽरिषएटपुतरस्तु छिद्रानापीद्धलन्दनः ॥ ड भलन्दनस्य पुत्रोऽग्रमांशुर्नाम महावलः । मांशोरेकोऽभवद्ुत्रः मजानिरिति विशतः ॥ ४ भजानेरमत्पुत्रः खनिन्नो नाप दीयेवान्‌ । तस्य पुत्नोऽमवच्छीान्खुषो नाप महायशाः 1 ५ सुपरस्य विचः पुत्रस्तु भरततिप्ानं वभूव ह । बिरपुत्रस्तु कस्पाणो विदो नाम पापकः ॥ ६ वििश्पुत्रो धरपात्मा खनिनेनः मतापदान्‌, । करन्धमस्तस्यपुत्रहञेताुगपरसेऽभवद्‌ ॥ ` ७ करन्धमसुतथापि आविक्षिन्नाम चीवैवान्‌ । आविक्षितो व्यतिक्रामत्ितरं गणत्रचया ॥ < सैतुत्तो नाप धमासा चक्रवरिसमो नूपः । से्रतेन दिव सीतः ससुहृरसह वान्तः ॥ २ * अ नाऽऽपत्वादाकारैकदेसाभादः १ १ख.घ्‌. द. विततता१र्क दिक्षुवाः । ग. ट. दिस्प्वातु चयार, २१, द. ्टनिमः + ४स.ग. च. द. प्राज्य प्रा १५य ग, घ. मागस्० 1 ६ क. ग. घ. न्तः) सदपिका्र्भुः ) ७क, शरैः न्ली"1८ घ माघ्िते + ९ क. "सयः क्लुनियो युद्धदुर्मदः । स०। १०. द्‌. शं क्षतरियगणा वि'। ११ क.भ्मानष्? + १२१. इ. मद्तो । ३१० श्रीपद्रपायनपुनिषणीतप्‌ । [अ ०८-८.८१न्छो ° < -८९।१-१] ( श्राद्धकल्पः ) धाता दानैश्वरस्तत् प्रहस सतु रग्धवान्‌। त्वं त तेन रूपेण विप्णोयक्रभकरसपयत्‌ )1 मदाप्र्ि दवं युद्धे दानवपरतिवारणे ॥ < यवीयसी तयायां तु यपरना चं यज्नस््िनां । अभवत्स सारेच्छग यप्रना सखाकभाविना ॥ ८४ यस्तु ज्येष्ठो पदातिजाः सर्गो यस्य तु सांमतम्‌ । विस्तरं तस्य वक््यामि पनेोवेवस्तस्य द.॥८९ इदं तु जन्म देवानां द्यएुषाद्वा पठेत वा । वैवस्रतस्य प्राणां सप्तानां तु महाजमाम्‌ ॥ आपदं माप्य मुच्येत मराष्ुपाच महद्यशः }) ध इति श्रीमटापुराणे वायुप्राक्त वैवस्वतोलाततिगणनं नाम चतुरतीतितमोऽध्या्ः ॥ <४ ॥ आदितः शछीकानां समपएयद्--७५५४ + * अय्‌ पाङ्गीतितगोऽध्ययः । श्राद्धकस्े चेवस्वतमतुवंशवभेनम्‌ सृतं उवाच-- ततो मन्वन्तरेऽतीते चाश्चपे दैवतैः सद । वेवस्त्रताय महते पथित्रीराञ्यम।दिशत्‌ ॥ त्स्य वैवस्वतो वषये सांमनस्य महात्मनः । आनुपूर्व्येण वै विधाः कीसमानं निवोतरत ॥ मनेोमेवस्वतस्येह सगेमादाय सांमतम्‌ । मनोः मथपजस्याऽऽपन्नर पुत्रास्तु तत्समाः ॥ इध्याकुनेहुपथैव धृः शरयौत्िरिवि च । नरिप्षन्तस्तथा भांज्ञनमिगोऽरिष्ट एव च ॥ करूपशच पृपत्रश्च दवेत मानवाः स्म्रता; ॥ प दणातु मतुः पतर चादिद्रस्यु (नवत 1 सष भचक्रम काम नप्फट समरवतेत ॥ अथाकरात्पुत्रकामः परमि परजापातः | पिचराच्ररणयास्य मनुराह्ुतिपावपत्‌ ॥ त्र दिव्याम्बरधरा दिव्याभरणभूषिता । दिव्पसंनहना चैव इडा जज्ञे इति श्ुतिः ॥ तापिरेव्यथ दोवाच मन्रण्डधरः र्णः । अनुगच्छ भ्रं ते तिद प्रत्ययाच ह ॥ धमयुक्तापिदं साच्यं पुत्रकाम प्रजापतिष्‌ । भित्राचसुणयोरंशे जात्ताऽस्पि यदृतां चेर ॥ तयोः सकाशं यास्या मानो धर्मो हतोऽवधीव्‌ । सेवमुक्ल्वा पुर््दवी तयोरन्तिकमागमत्‌ ॥ १५ गत्वाऽन्तिकं वरारोहा माज्ञङिवौक्यमन्र वीत्‌ । अंगेऽपि युत्रयोजाता देवौ. फि करवाणिवैम्‌ ॥ मनुनवादग॒क्ताऽस्मि अनुगच्छस्तर मामिति । तथा तु वदतीं साध्वीपिडमाभ्चिय तावुभौ ॥ १२ देवो च मित्राबरूणात्रदं बचनपूचतुः । अनेन तव धर्मज्ञे मश्रयेण दयेन च ॥ ~. सस्येन चव सुध्ोणि प्रीतौ श्वो वरवाभनि । आवयोस्त्वं महाभागे ख्याति कन्या प्रपास्यत्ति ॥ स्ते इति विख्यातोच्चपु छोकेषु पूजित; । जगलिियो धषेशीखो मनोर््रशाविवर्धनऽ ॥ २५ मानवः सतु खदुन्नः खीभविमगमत्म्ुः।सातु दवी वरं र्न्व्वां निदा पितरे*मति) रद बुधनान्तरमास्राद् मथ॒नायोपप्राच्रता। स(पपु्राद्र्धुवाचास्या एटा जज्ञ पुर्रवाः॥ १५ दधास्सा जनयित्वा तु सद्यं पुनरागता । स्रययुन्नस्य तु दायाद्‌स्लफः परमधार्मिकाः ॥ १८ -# छ < > ^ @ = ० व १क. छतत २श्व.ग.च. द. श्रणन्‌ (य द ख स मगवै। «= ग. इ प्प्ुप्रवोष्य प स , ॥ तु 6 घ शहंदनना॥६ सट. मनो।७फ.ग. च| < च. घ, ड, श्ागमगम्युन- सा । [अ०८९- ८१ छो ० १९-२८।१-९) वचायुपुराणय्‌ । ३११ ( चेवस्वेतमनुवंशगान्धवमुखना यनम्‌ ) उत्कलश्च गयश्चैव विनतताश्वस्तयत्र च | उकरस्यातकर रां विनताश्वस्य पधिपप्‌ ॥ ूववातस्य राजर्पेभेयस्य तु गया परी ॥ १९ भवि पनो तस्मिननाः खषा दिवाकरः । दश्षधा तदधल्सेनमक्ररोसपथिवीमिमाम्‌ ¶ २० इष्वर दायादानन्यान्दश समाष्ुयाद्‌ । कन्याभावाज्न मुद्वन नैन भागपवेष्ुपाद्‌ ॥ २१ वेचिषएटदयनाचाऽऽसीत्यतिषठ नो मदायुति; । भरतिष्ठा धपैराजस्य सचु्नस्य मष्टात्मनः॥। २२ तत्एखरयसे भादद्रीप्रू माप्य मदायक्षाः । मानवेम्यो महाभागा स्ीपुंसोकक्षणं अ्रहि॥ मानवः सतु सदस्नः स्ीभावमगमर्पुनः ॥ ˆ ३ पतच्छरू्या तु ऋषयः पमच्छसतदनन्तरम्‌ । मानवः स तु युद्नः द्ीमावमगकथम्‌ । २४ सूत उद्राच-- भोवाच वचनं देधी मिवहेतोः पियं भिया । समे ममाऽऽश्रमे देव यः पुमान्संम््यति ॥ भविष्यति धरुवं नाग सा तुर्पाप्सरसां शुमा ॥ २५ तत्न सवीमनि भूतानि पिह्याचाः पदावश्च ये ! चीमूनाः सद दद्रेण क्रीडन्दण्रसो यथा} २६ उमावनं प्रविष्टस्तु च राजा मृगयां गर्म: । पिशाचैः सह भूतैस्तु द्रः सीभावम्िते ॥ २७ तप्पात्छ राजा सुद्र सीमाव ठन्कवान्पुनः । पहदेवपसाद्‌ाच गाणपलयमवाद्ुयात्‌ ॥ २८ दति श्रीमहाश्रणे वायुप्रोक्ते यैवस्यतमनोः म॒थिक थनं नाम पशादीतितमोऽघ्यायः ॥ ८५ ॥ आदित; शछोकानां सप्वङ्का;--७०६५ अभ वदस्ातितम(ध्यादः । तेत्र येव्तमनुतवागान्धर्वमनाकथनम्‌ 1 सृत उवाच-- निस मनुपुत्राणां विस्तरेण निवोपते › पृपथ्रो रि्यित्वा तु ग॒ेग्रमोविमभन्तयत्‌ ॥। दापाच्छटधस्रपराप्रलक््यवनस्य म्रह्यासनः । करूपस्य तु फारपाः प्षत्रिया युद्धदुपदाः ॥ सर्द्ठक्षच्नि य्णविक्रयन्दः सवभूत इ 1 नाभागोऽरिएपुत्रस्तु विद्रानाप्रीदरन्दनः ॥ भटन्दनस्य पुत्रोऽग्रस्मांयुनांम महावलः । माशोरेकोऽमवल्पुत्रः मजानिरिति विष्टतः 11 मनानेरभवल्युत्ः खनित्रो नाप वी्कान्‌ 1 तस्य पूनोऽभवच्छ्रीमान्शुगो नाप महायशाः ॥ शुपस्य त्रिशः पुत्रस्तु तिनं वभूत द्‌ । विश्चपुनस्तु कस्याणां विशं नाम पामिकः 1 विविकषुत्रो धर्षारमा खनिनेत्रः परतापशरान्‌ ! करन्यमस्तस्यपुत्रद्धेतायुगमुतेऽभवत्‌ ॥ रन्धमसुतयापि जाविक्षिस्नाम वीयव । आविक्षितो उ्यतिक्रामत्पितेर्‌ गुणवत्तया ॥ मनुत्तो नाम धमात्पा चक्रबिसमो नृपः । संवर्तेन दिव नीतः सस॒हत्सद बान्धवैः + 2 & @ ^ 9 न छ ५ ७ # अत्राऽऽयल्यादाकारैकादेशाभावः ॥ १ख^ध. ड. वित्ता! रक दिवा ! ग. ट. दिस्पूवतुचरा०)३ष. <. छनि म 1 भस. ग. ध. ट. द्राज्यं धाः ।५ ख ग. घ. भागसर १६ क.ग. घ. ण्ठः सदटपिशावेर्मः 1 ७क. डैः व्री) < घ. माधिते १९ क. “रूषः क्ष्रियो वुद्धद्मेदः । स। १० प, ड, श्ट ्षत्ियगणा तिः ११ क.भानषृ? 1" १२. ट, मतो, त “ “ ३१२ श्रीमद पायनमुनिमणीतम्‌ 1 [अ०८६-छो ०१ ०-६५] (कैवस्वतसनुव॑शगान्धरवम >नाक यनम्‌ } , विवादोऽत्र महानासीतेसंवतस्य वृहस्पतेः । ऋद्धि टषट्र तु यक्गस्प कुद्धस्तस्य वृहस्पतिः ॥ १२ सेवतन हूते यज्ञ चकाप सुभरशं तदा । छाकानां स हिं नाशाय देवते प्रसादितः 1 ११ मनुत्तश्चक्रवतीं स नरिष्यन्तमवा्तवान्‌ । नरिष्यन्तस्य दायादो राजा दण्डधरो दषः | १२ तस्य पुत्रस्तु विक्रान्तो राजाऽऽसीद्रा्रवधेनः । सुष्टती तस्य पुत्रस्तु नरः सुधुतिनः सुतः-॥ १२ केवरस्तस्य प्रस्तु षन्धुमल्केवलालसमजः । अथ वन्धुपतः पुत्रो धर्मा वेगवा्रपः ॥ १४ बुधो वेगवतः पूत्रस्तृणविन्दुवुधात्मजः । तेतायुगणुखे राजा तृतीये सवभूत इ ॥ १५ कन्या तु तस्य द्रविडा माता विश्रवसो दि सा। पुत्रस्य विश्ालोऽद्राजा परमधाभिकः॥ १९ विश्चास्य समुत्पन्ना चिश्चा येन निर्मिता ) विक्षारस्य सुतो राजा हेमचन्द्रो महावखः। १७ सुचन्द्र इति विख्यातो देमचन्द्रादनन्तरम्‌ । सृचद्भतनयो रजा धूम्राश्व इति विश्चेतः॥ ९ धुघ्राश्वतनयो विद्रान्छज्ञयः सपपद्यत । खञ्ञयस्य सतः श्रामान्सदद्वः मतापवान्‌ ॥ १९ कृशाश्वः सहद्‌वस्य पुत्रः परमधामकः । दृशाश्वस्य महातेजाः सोमद्चः प्रतापवान्‌ ॥ २० सापदतचस्य राजप; सुतोऽश्ज्जनमेजयः | जनपमजयात्मजश्चव भरमातिनांप विश्चूतः ॥ २१ तृणबिन्दुपरस्पदैन सवे ेशालका दपः । दीषोयुषो पदात्मानो बीयचन्तः सुधापिकाः ॥ २२ यतिपयुन त्वातीदानातां नाप विश्वतः । पुत्रः सुकन्या कन्या च भायां या च्यवनस्य तु॥ आनातेस्य तु दायादो रवो नान्ना तु बीयवान्‌। आनाता तरिपयो यस्य पुरौ चापि कुशस्थला रेवस्य रेवतः पुत्रः क्कुञ्री नाम धार्मिकः । च्येषटो स्रातृशतस्याञऽपीद्राजा माप्य कुशस्यदटीम्‌॥ कन्यया सह धत्वा च गाभ्तर ब्रह्मणोऽन्तिके । युहूरवं देवदेवस्य मौर बहुयुगं विभोः ॥ २६ आजगाम युवा चेव स्वां पुरी यादवेशेताम्‌ । छतां द्वारवतीं नाम वहुद्रारां मनोरमाम्‌ ॥ २७ भाजदष्ण्यन्धरकेगुक्ता चसुदेषपुरागमः । तां कथा रेवतः श्रत्वा यथात्तखमारदमः ॥ > कन्यां तु बल्देवाय सृव्रतां नाम रेवतीमू । दस्ता जगाम शिखरं मेरोस्तपसि संस्थितः ॥ रेमे रामश धमासा सेवल्या सदितः किल । तां कयामगरषपः सत्रा परभच्छप्तद नन्तरम्‌ | ३० ऋषय ऊः -- कथे वहुयुमे काठे व्यतीते सतनन्दन । न जरां रेवती भाप्नं पिति च कुतः पभो ३१ भेर गतस्य वां तस्य शयाते सैततिः कथम्‌ 1 स्थिता पृथिन्यामदापि भ्रोतुमिच्छामि तखतः ॥ कियन्तो वा सुरगणा गन्धवोस्तत्र कीदशाः । यच्छरत्वा रेवतः कालान्युहूतेमिव मन्यते । ३१ सूत उवाच-- न जरा सुत्तिर्पसा वा न च मृत्युभयं ततः ! न च रोगः मभवति बरद्यरेकगतस्य दिं ॥ ३४ गान्धव मत्ति यच्चापि पृष्टस्तु मुनिसत्तमाः ! ततोऽदं सेमवक्ष्पापमे सायात्तथ्येन सुव्रधाः 1 ३५ ॐ अैवाध्यायसमाप्तिः ख. घ. पुस्तकयोः 1 + कन्या तु वलदेवाय इल्यारम्य सप्तायीतित्तमाध्यायस्यपतस च्वस्वर्‌ नु य ईलन्तप्रन्थः ख. घ. पुत्तकयोनासिति । १ ग. ट. न्तरः। सृ २ख. प्रमिति ३ स. "दन्ते ४ समारत 1 ग. गाल 1 ५ त. प. द. न्ता वासु ६ ख. "त्वा जगाम ्द्रणोऽन्तिकम्‌ ध. "तवा कपतं द्व पुरासुत। ७८. "प्रवतं च करान्‌ ।मः॥ € य, स" पनवा।९क्‌. “मि यथा। १०.य, ड, ताः! रान उवाच" स०। ? भ०८६.छो०३६-५८} पादुएुराणमर्‌ ¦ : ( वैश्रतमनुरमायदमनावसगकभनम्‌ | मूत उषाच-- सश स्वरसो प्राया पूर्ठनास्लेकागिशतिः । ताल तरैकोनपन्चाशदिलेतत्सरमण्डलम्‌ ।। ३६ पदूजपमौ च गान्पासो पथ्यम पश्चपसतथा ! वेदतथापि पितनियस्तथा चापि निषादवान्‌ ॥३७ सौवीरी मध्यमप्रापे दरिणार्मा तथैव च ! स्यात्कलोवैव्रलेपिता चतुर्थं चुद्धमध्पमा | ३८ शाह्गं च पावती वेव दष्क च यथाक्रमस्‌ । सध्यपग्रापिकाः एयात्ताः पट्जप्रापं नियोधते ॥ उत्तरमन्द्रा जननी तथा या चोत्तरायता । शुद्धषड्जा तथा चैव जानीपास्पपी च तापर यन्धाराफिकायान्यान्तीत्वमानानिवोधत 1 आग्नषठोपिकमायं तु द्वितीयं वाजपेयिकम्‌ | ४१ दतीं पोष्टुं भोक्त हुयं चाऽऽभ्पमेधिरुपू्‌ । पं रजपूयं च पठं चक्रषुवभकम्‌ ॥ ४२ सप्तम गोयं नाम महादष्टकमषटपय्‌ 1 ब्रह्मदानं च नवमे माजापलयमनन्तरम्‌ ॥ ४३ नागपक्ाश्चयं विद्रवं च तयैव च 1 हयकरान्तं मृगकरान्तं विष्णुक्रान्तं मनोहरम ॥ ४४ स्नानं वरेण्यं च मचकोकिडेवादिनय्‌ । सामिनिमधतादितरे सेतोम्रमेत च ॥ ४५ सुवर्णं च दवं च विष्णुप्यु्रातरमौ \ सागरं विनप्‌ चेव स्मतमनोदरप्‌ ॥ द्‌ हंसं ज्येष्ठं विनानीमस्त्बुदमियमेय च 1 मनोदरमधारपे च गन्धत्रातुगवव यः ॥ ४७ अलम्येषषट् तथा सारदभििय एव्र च ¦ कथितो भीपसेनेन नागरा यथां परियः | ४८ भिकडोपृ्तविनना श्रीस्यो मृणीपिथः । भअभिरस्पयथ शरुक्रथ पुण्यः पृण्यारकः स्एनः ॥ विकतिपध्यग्राणः पट्नग्रामधतुदत ५ ४ ४९ तथा पचचदरेर्छन्ति मान्धा्रामसस्थितान्‌ । सौरा तु गान्धार बह्मणा एपगीयते ॥ ५० वद ध ^ चत्तरादिसरस्मैष ब्रह्मा प देवताऽत्र च । दरिदिशसष्सनना इरिणास्प व्यनायत ॥ यना, इरिणीस्मैव अस्या इनदरो भिदेव ॥ ९१ ऊरोपनीत्तबितता परद्धिः स्वरपण्डरे । सा कलोपनता तस्पानास्नश्रात्र दैवतम्‌ ॥ ५२ मेहदरेशसुसपन्ा परख॑ना शुद्धमधमभा । मध्यपोञच सरः शद्धो मन्धर्वधाज देवग ५३ मृगैः सद सन्त सिद्धानां मागैदधीने 1 यस्माततसयारस्वा पागौ गृगन्रोऽध्याय देवता ॥९४ सा चाऽऽभमसमयक्ता अनेकान्रवाचवान्‌ । सृर्ेना योजना देप रजसा रजनी तः ॥ कठ उरगः पड्जदधतकां विदुः । तस्मादुतरपि च भयम्‌ स्मयते विषः |] तस्मादु्रम्रद्रोऽयं देवताऽस्य धरर चश ॥ ५ आपापाइु्रत्वाच यैवतस्योचर्‌ावणः । स्यादि पूना हैष पितरः श्राद्धेधताः ॥ ध शद्धषदनस्वरं इत्वा यस्मादपरं पद्यः } उपतिष्ठन्ति सम्पात यि भता ॥ ९८ ॥ 6 छद पद ‹ ५ + दवम नास्तिक, पृष्व । य. कादर नरवन १२्ग इ, श्रि" 1३ ड. सननोवेः] च “भिक्या ~= णद “ट वहुमुप्णण + ६म, द." गौप्तः) जगु. ( सा न नि च 9 ध भगम? येष । १०ग्‌. ढ्‌, क्णाभयानि"1 १११. ९, "दोरा तु सौते णोदः 19१. 6 १) ५३०. न विकता म 5. वीनादिवितः म" । १२ क, मदेः) १५३ १२९१. ह, स्प्ज १०. द, तानि १८ ग. द तायाच। १९ सायत । ड, "पड्गप्व 1 ^ "पवना २०१५ | #) खा । १६ ग.ड.पा भरषनहु । दरब भ्िपापनएुनिमणीतमू-- [ अ०८६-८०ो ०५१६११०१ { सनाया ). १९ ...०..३ कः * ५ ह 4 यः सता पनां कत्वा पयस्मरको मप । यणा पूषा सा तु पोषि पूना (0 अगवा गीता नोपसपन्ि ूठनाम्‌ । भ्नदीव हूना ते वरप्रणा नागदेवत्‌। ॥ (भभदीना शना देषा रुणथाय देवता । +जदापियिन एठा स्पाद्पसु लीला तथेत च ॥ शङ्कानां एता च उपगायन्ति किनराः। उचा पूना तस्पासकतिराजोऽख देवता, ॥ (मनो मन्दयती तेषा शूना पन्दनीसपि । तऋषीणां स्ातकाना च परिषि दैवान(सरिक्‌॥ अ्वक्रमेतकताया समन्ते चाऽत्र वाजिनः । अधवकरनेति निलया मै अनि्ी बा दवम्‌ + गान्याररागकव्देन गां धारतेऽतः । तस्दविशद्गान्धारौ गन्पधाधिदैवतम्‌ ॥ , शान्वारानन्तरे गत्वा खं पढना पतः । तस्पाटु्तरगान्धारौ व्वा देवताः ॥ = ६६ सेय" सह महता पिततामदषुपस्यिा । पदजेयं पूना तस्पारसृता नर्त ) ॥ दिव्येयं चाऽऽ्यता तन मन्दुषद्ठा च एने । मि्चुणनायानं पम चाच दधतम्‌ ॥ ६८ पणो सक्त स्वरा ते एठेनाः समकरीपिताः । नानाप्ापारणाभ्रैव पदेषहुविदस्तथा ॥ = ६९ ति भीमहापृरार वायपरो यैवस्वतमतुषरगोन्यरमूनालकणकधमे नाम यडशितेतमो ध्यायः 1} ८३ ॥ आदितः शोकानां सम्यङ्ञः- ७३७५ भथ सप्ताशीपित्तमोऽत्पायः॥ मोचाठकारनिर्दरशः । पूर्वाचार्यं वुटधना प्वक्याम्यनपवशः । विशते वै जरेकारास्तानो निगदसः शृणु ॥ 4 अलकारास्तु बक्त्या सै सर्म मदेतवः । सैस्पानपोगेष तथां पदानां चान्वेत्तया 1 २ वावयार्यप्दयोगरयिर्छंदारस्य प्रणम्‌ 1 वेदानि गीतकस्याऽभ्टुः पुरस्तादवृष्टुतोऽयया ॥ ३ स्थानानि यति जानीयादुरः कष्ठ; दिरस्वथा । एतेषु भिपु स्थनिषु प्रहतो विपिहतमः॥ ४ चत्वारः कतौ वणौः मविचारवतपिधः । विकस्पप्टया चैव देवाः पोदशधा विदुः ॥ ५.1 स्थायी वैणः मसवासी दृतीपमवयोदणंद 1 जरोहणं चतुग हु वरणं न्णैविदो दिहुः॥| ६ ` तैकं पेचरस्यापी, सचैषु चरी पन्‌ । अथ रोदणवर्णानामवरो दं वरिनिदशेद्‌ ॥ ७ आरोदगेन चाऽऽरोहवर्भ बभैबिदो विदुः । एतेपामेतर वणानामठेकराकितोधत ॥ ८ अङेकारस्तु चरयारः स्यापनीं ब्ररेनिनः । ममाद्च्ाममृदय तेषा वक्ष्यामि लक्नणपरू ॥ ९. तत विस्वसष्कलागरैव स्थानद्धकान्तरं क्यः 1 आवस्याक्रयोल्यची दे कर्ये परिणाम; ॥ १० ठ # धनुबि्ानततप्रन्थो प. पुस्त नास्ति ! + नास्तीदमर्यं क, पुस्तये । ८ धनयिडान्ततभन्यः फ. पत्ते नां ॥ 1 एनदर्धस्थात इदमव गाधारयते शब्देन साधररेत्वप वा पुनरिति इ. युस्ते । ४ ५. द, तभा पर्छ श्रुता च्च मता 1 ३ ट, “त्‌ ) पक्धिथा सूरन शरुता पि । ३ ग, नागान) ५ ८ ५ ड ना्णद्धिमुषा परतो नए * य, वभोतकृतौ छेत ्रा्रणाः ना । ५, प्या चन्ति। ६ इ. ध्वे नद्धा पि 1७ द, दिव्य बष्यननिनि ष ८ म. द. ववास्म विर। ९ क्‌. ट. चया पदर 1 १० म. पद्नि 1११२. वयश † सवप 1 २य, द. म्‌ 1 असर \ १६ क. "पत्तनं । १७ ग. €, भवेत्‌ भ 1११ ट, "सेदीन+। ०६, मणिर! १७ ग. द, गत. 1१८.ग. मेन्द्र ! ४ {म०८७ छ ° १ १-३३] वायुपुराणम्‌) २१५ ( गीवाछकारमिईरः ) मारभपरं विधयाद्वस्तरं वमनं गतम्‌ । एप प चैप्यपाद्गस्ु कुतारेरकैः कटाधिकः ॥ ११ शयेभस्स्रेकान्तर जातः कलौमात्रान्तरे सित; 1 तर्दिप्चषे स्वरे ददिरे तदिटर्षणा ॥ १२ इगेनस्तु अपसेदस्त॒ उत्तरः परिक तितः । कटाफल्ममाणाच सविन्टुनौमर जायते ॥ १३ दिन्दुरेककला काया वणान्तस्थायिनी भवेद्‌ } त्रिपययस््सेऽपि स्यायस्य इटिपीऽपि न ॥ एकान्तरा तु वाचं तु पद्नतः परमः स्वरः । आक्षिपास्कन्दनं काय॑ काक्रस्येवाचपुन्कलप्‌।। १५. सतार तौ तु सेचार्यो कार्यवा कारणं तथी } जक्िपम्रसेद्यापि मोक्नमं्तयेव च ॥ १६ द्वाद च कलास्थानमेकान्तरगतं ततः । ( # पर्ालितपलकारमेवं स्वरपमन्वितप्‌ ॥ १७ स्थररसंक्रापकाचेवर ततः भोक्त सु पृष्करम्‌ 1 मक्षिप्तमेव कट्या पाद(नीतर्यो भत्रे ॥) १८ द्विकरं का यथा भूव यत्तदूधासितपएच्यते । उथाराहिस्वराख्टा तथा चाएस्वरान्तर्य्‌ ) १९ यस्तु स्याद्परदो बा तारतो परनद्रतोऽपि वा । एकरान्तरहिता देते तमेव स्वरेमन्ततेः ॥ २० मक्निप्रच्छेदनो नाम चहुप्करणणः स्यूतः ! अदटेकारा भवन्ते चिश्ये वे मकीर्तिताः ॥ `. वणेप्यानपयोगेण कामात्राप्रमाणतः ॥ २१ सेस्थानं च ममाणं च चिक्राय र्षणं तथा । चतुषिधमिदं ब्ेयपरलंकारमपोननम्‌ ॥ यय्‌ यथाऽऽसपनो चरुकारौ वरिपस्तोऽतिगर्दितः । दणमेवाप्यलं करतुं भिपमं ह्यात्मत्तभयात्‌ ॥ २३ नानामरणसयोगयिथा नायां तरिभूषणबू । दणस्य चवारुंक(रो विपयस्तोऽतिगदितः 1 २४ न पादे दुण्डले दृष्टे न कण्ठे रसना तथा | एवमेव हयं ारो विपयस्तो विगतः ॥ २५ क्रिपमाणोऽप्यलकारो रागं यश्चैव दशेत्‌ । ययोदिषटस्य पागस्य कतेव्यस्य विधीयते ॥ २६ रक्नणं पयवस्यापि वाणकाभिः भवतेनप्‌ । याथातथ्येन वक्ष्यामि मासोद्षदुखोदख्रे ॥ २७ अयोविशयकीतिस्तु तेपमितद्विपयेयः । पद्जपक्षोऽपि तन्ादो मध्यौ दीनस्वरो मत्रेत्‌ ॥ २८ पटूजपध्यमयोधेवर ग्रामयोः परययस्तथा । मनो योत्तरमन्द्‌ स्थं पडेवाघ्ाविक्स्य च ॥ २९ ५, (= स्वरार्मलययश्चव सर्वषां प्रयः स्मरत 1 अनुगम्य ददिगीतत विज्ञातं पञ्चदुवतम्‌ ॥ रे ग्रङ्पिणा पुरस्तात्तु मन्य्ानस्तु पथय; । वेयौ(वमायी गातानां खवण्यमायसं स्थितः ॥ २१ अचतुपङ्ग पयादह स्वसारं च स्वरन्तरम्‌ । पययः समरवतेते सप्रलरपदक्रपम्‌ । दम्‌ गान्धरां येन मीयन्वे चत्वारि मद्रका च! पर्चमो मध्यम्ैष पैवते तु निषादः ॥ पद्रनपमथ जनमा पद्रकष्वव्‌ नान्तर्‌ ॥ डद » धनुधिहान्तमेतप्रन्यो म. पस्तके नाप्त + ५ग ढ. “मारं सपरं वियाद्िस्नरं च मनागः। २ ग. ट. चास्यपा"।३ग. कुरः । ४. कुर" 1 ग, "कः कुला १ ५ ग. शलाम्नितरे 1 ६ ग. ड. “क्षणम्‌ 1 इये" । ७ ग. ड. “पिनि भर। ८ ड. प्तो नमः। ए" 1 ९ ग. चन्तधःतुराज्यं सु सदयान्तः प०११० ड ¶्राच राज्यस्तु खद्गन्तेः प ११७. १; । अन्षेपमं स्डन्दन- कार काकस्यो यच 1 १२८६. "या । अक्षिप्रमर 1 १३क.च्यतथेः। १.८. स्वरास्वरं च सेकरामकराप्रयोज्य सु । १५ द. ष्दानान्तयो भ. । १६ ग. द. तत्तद्धापित)। १७ ग, शरात्णराप्र्‌ ) यः १६. 'दात्पर० 1 १८ ग. ट. म्‌) वायः स्य"! १९२. छ. "प्तं तनः 1 २० स. ह. विभूषा छत्मसेचनः न! २१ क. यया । २ क्‌. धम्‌! याथा" + डम. इ. मातोयो । २१ ड. श्य पाडवोऽ् वि" । २५ य, मू { नगोनां पुर ( २६९ग. द. श्वय राः (२४. शस्तिः} भ०१९२८ ग, ठ, शमं मध्यमं दैव । ३१८ शीमहैपायनदुनिपणीतम्‌- [ अ०८<छो ०६२-१८] { दैवस्वतमनुभशवभेनम्‌ ) ~ वृहदश्वोऽभ्यपिश्वत्तं तसमिन्दाए्रे नराधिपः । पुत्रसक्रामितभ्रीस्तु वनं राजा विवेशद्‌ ॥ ३२ उुददश्व महाराज शुरमुत्तप्धापिक्म््‌ । प्रयात तमुत्तङ्स्त॒ ब्रह्माः प्रखवारयत्‌ ॥ २ उत्तङ्‌ उवाच-~ मेता र्षणं कार्यं तत्तावत्कमुमदेति । निरुद्िमस्त॑पः कर्ण न हि शक्रोमि पाथ ॥ श मपराऽऽप्रमस्रमरपपु समे मरुधन्वस् । सथुद्रो वाटुकापूणस्तत्न तिष्ठति मुषते ॥ २५ देवतानामवध्यस्तु महाकाया महाव; । अन्तभूमिगतस्तत्र वादुकान्तर्ितो महान्‌ ।॥ . ३६ स मनोस्तनयः कूरो धुन्धुनाम सदारर्णंः । शतं लोकविनाशाय तप आस्थाय दारुणम्‌ ॥ ३७ सेवत्सरस्य पयन्ते स निवासं भषश्चति । यदा तदा मदी तत्र चति स सकानना ॥ ९८ तस्य निष्वाप्तवाततेन रन उद्धूयते भेदवत्‌ 1 जदि्यपथमाटलय सक्ठाहं सूमिकम्पनम्‌ ॥ रैम सविस्फखिन्गं सञ्चारं सधूममतिदारुणम्‌ 1 तेन राजन्न बक्रोमि तसिन्स्यातुं स आक्रम ॥ ४० त वारय महावाहो छोकानां दितकाम्यया 1 तेजस्ते सूपरहाविष्य॒सोजसाऽऽप्याययिष्यति ॥ ४१ काकाः सस्या भवन्त्वद्य तस्मिन्विनिहतेऽुरे । स्वं हि तस्य वधायाद्य समथः पृथिवीपते॥४२ तरष्यना च वरो दत्तो मम पूर्वं ततोऽन । न हि धुनपु्हायीर्स्तेजसाऽसयेन शक्यत ।॥ ४३ निदेशं पृथिवापाल अपि वपेशपैरिह 1 वीर्य दि समहत्तस्य देवैरपि दुराक्हम्‌ ॥ ४४ एवयुक्तस्तु राजपिरुचङ्कन महामना ! कुवखान्ं सुतं भादात्तसिमिन्धुन्धुनिवारणे ॥} ` ७४५ राना संन्यस्तशस्बोऽदमय तु तनयो मम । भविष्यति दिने धन्धुमाये न संक्षयः ॥ ४६ स तं व्यादिश्य सनयं धुन्धमारणेडु्यतम्‌ । जगाम परवेतायेव तपसे रांसितनतः ॥ %७ शूुवरन्वस्तु चमीरपाः पिहुयेचनमास्थितः । सदसर्ककिश्या पुज सह प्रथः १ भ्रायादुत्तङकसदिषो धुन्धोस्तस्य निवारणे ॥ ८ तमाविशत्ततो विष्णर्भगवान्सेन तैजसा 1 उक्तङ्कस्यः नियागात्त॒ लकानां दितकाम्पया 1 ४९ तस्मिन्मयाति दुरधरये दिवि शब्दो महानभूत्‌ । अथममृयेप तृष धन्धुमारो भविप्यति ॥ ५० दिम्येः पृष्येश्च तं देवाः सममसत अद्धुतभरू । स यत्वा एरूपच्याघ्रस्तनयः सह्‌ वांयवान्‌ ॥ ५१ सपूद्रं खनयापास बालुकार्णवमभ्ययम्‌ 1 नारायणेन राजपिस्तेजपसाऽऽप्यायितो दि सः ॥ वभूवात्तिवद्धो भुय उत्तङ्कस्य वश्च स्थितः ॥ ९३ तस्य पुत्रैः लनदधिध बादकान्ताितस्तदरा 1 धुन्धुससातस्वन् दिशमाधित्य पधिापर्‌ ॥ ५४ मुखजेनान्निना शद्धो काकाटुद्रतयान्नव । क1र्‌ इल्लाव पायन महोदधिरिवोदये ॥ ५५ सोमस्य सोपपश्रेष्ठ घासोपिकिलो महान्‌ ! तस्य पुत्रास्तु निदृम्धास्िभिष्टनास्तु राक्षसाः ॥ त्तः स रानाऽतिवखो धुन्धुदन्धुनिवदणः । तस्य दरिपयं वेगमपित्स नराधिपः ५ ५७ योगी योगेन वहि वा शमयामास वारिणा । निरस्यत्तं महाकायं वटनाद्कराक्षत्म्र व ५८ घ. राज्ये नणमिषम्‌ भत्पु\ २थ.ग. प. श्यन्‌ 131 2 क. वतो ०१ न्स. च द्टु्ि। निः! पसा, प. ट, "स्तपशरतु । ६ प. इ, "पुपरिवस्तुधै।संः1 ७ स. वी उमनेक्‌ {ति धतिः! दे०। घ. भ उज्जानक दाति श्रतिः । दे" ! <च.ध-छ. णः। शेतिो" । ५ ख. ग. घ, महान्‌ । १० ख. "स्ते समहद्वप्यु० । ११ ६. {मदेषु \ ५२ख.म, च. रू. "सदम्‌ ४ ए" ॥ ५३ ख. घ. इ. ष्यमच्यूत" । १४ ख. च, "दे सित" १५.ग. घ्‌. द्‌, ते{२९ } प१।.१६ क, दुधाव । १७. गर द. स्यतम्‌ ४ क - [भ०८<छो०९९-८४ 1] वायुपुराणम्‌ ।॥ ` २३१९ ( पैवस्वतमनुवदावणेनम्‌ } उत्कं दशयामास कृतकमी नराधिपः 1 उत्तङकश्च वरं भादृत्तिस्मे रात्ने पटात्मने ॥ ५९ अद्यत्तस्याक्षय चित्तं शदनधरप्वधृष्यत्ताम्‌ 1 धम रतिच सतत स्वग ब्रास् तथाञक्नयप््‌ ॥ पुत्राणां चाक्षयाहछ्ठीकान्स्मे ये रक्षसा इताः ॥ ६० तस्य पुत्रास्नरयः शिष्टा उढाश्वौ जयेष्ठ उच्यते । भद्राश्वः कपिलाश्वश्च कनीयांसो तु त्तौ स्मरतो न्धुमारिददाशस्तु दयश्वस्तस्य चाऽऽत्मजः। हथ्वस्य निष्म्ोऽमूरस्न्नरमरतः सद्‌ा ॥ {६२ संहताश्वो निष्ुम्भस्य शरुते रणव्रिदारद्‌ः । कृकशाश्वशोक्षवान्वथ सेहताश्वघुतादुमी ॥ ६३ त्स्य पत्नी हेमवती सते मतिदपृद्ररी । दिख्याता त्रिषु लोकेषु पू्स्तस्याः मर्तेनजिदर्‌ ॥ ६४ युवनाश्वः सतस्तस्य पु ठाकेष्वतिदतिः । अलयन्तथाभिको गोरी तस्य पत्नी पतिव्रता ॥ ६५ अभिश्नस्ता तु सा भत्र नदी सरा बहुदा कृता । तस्यास्तु गौरिकः पुत्रशक्रवतीं वथषर ह ॥ मांधाता योवनाण्वो वै चैरोक्यव्रिजयी दपः । अत्राप्युदाहरन्तीमी शछोकौ पौराणिका द्विजाः ॥ यादेत्मू्य उदयति यावच प्रतितिष्ठति । स्थ तथौवनाश्वस्य मांधातुः से्षुच्यते ॥ ६८ अन्राप्युदादरन्तीमं -छछोकं बैशविदो जनाः । यौवनाश्वं मडासानं यञ्वानमपितौनपप्‌ ॥ ` मांधाता तु ततुर्रिप्णोः पएुराणङ्गाः भचक्षते ॥ ६९ तस्य चेचरथी भायौ शाशविन्दोः सताऽमवत्‌ । साधी चिन्टुमती नाम सूपेणापरतिमा भवि ॥ पञ्ित्रता च उवेष्ठा च श्रातृणामयुतस्य सा । तस्यायुस्पादयामास मांधाता त्रीन्ुतासभः ॥ फुरुकुस्समस्वरीपं युदकुन्दं च तिश्वूतमर्‌ । अम्बरीषस्य दावादो युवनाश्वोऽपरः स्मृतः ॥ ७ इरितो युवनाश्वस्य हारिता; शररयः स्पृताः । एते ह्यङ्गिरसः पु प्नाच्नोपेतरा द्विजातयः ॥ ७३ पुरुढुत्सस्य दायादस्सदस्युमहायशाः 1 नमदायां सपुखन्नः सेमूतस्तस्य चाऽऽस्मजः | ७४ सैभ्रतस्याऽऽ्मनः पुत्रो छनरण्यः प्रतापवान्‌ । रव्रणो निहतो येन त्रिरोकीव्रिजये पुरा ॥ ७५ चसदृन्वोऽनरण्यस्य दयश्वस्तस्य चाऽऽतमजः । दवश्वान्न दपृद्रयां जज्ञे वसुमतो चपः || ७६ सस्य पुत्रोऽमवद्राना भिधन्वा नाम पा्मिकरः । आसीस्तैषन्यनवापि विदरंखंयपाख्णः भुः ॥ त्थ सत्यरतो नामे छुभारोऽमून्े्यवरः तेने `मम पदभ हुते इत्वी प्दुवोकसान्‌ 7 ७८ पाणिप्रदणमन्रेषु निष्टं समापितिप्विह । तिष्णुषटद्धः सतस्तस्य रिष्णुदद्धा यततः स्मरताः ॥ एते धद्निरसः पुत्राः प्रान्नोपेताः समाधिता; ॥ ७९, कापाद्धलाच मोदाच संक्प॑णवलेन चे । भाविनोऽस्य च प्रटात्त्छनं तेन धीता ॥ ` ८० तपवर्मण सयुक्त पिता श्रध्पारुणोऽलयजत्‌ 1 अपथवसेति वहुदोऽवद्रमोधमपन्तिनः।॥ ८१ वित्रं सोऽघ्रवीदेकः ए गच्छामीति वं युदुः) पिता चनमयोदाव श्वपाकः सह वेय ॥ < नाहं पुत्रेण पुप्रायां त्वयाऽद्य कुखपांसन 1 इ्युक्तः स निराक्रापन्नगरद्रचनाद्विभो ॥ ८३ म सैम धारयामास वसिष्ठो भगवाद्रषिः 1 स तु सलव्रतो धीमार्नपाह्ावसतयान्तकम्‌ ॥ पित्रा पुक्तोऽव्तद्रीरः पिता चास्य बनं पया ॥ ८४ १.ग. ट. "से। दददं चाभ २ कये रक्तः । ३ प. "तेऽद्य त. प. ध्वदृश्ाभ्रः 1५ श.ग. पर त्‌ पावा ८८१६ त, प. ट. श्रदयष्दाः) ७ स, च, कनिमानःपमशा मौ < क.म. ड. वदा! ९२. य. पुनः १०या-प. ट. न्ता मृ" 4 ११ द. प. ६. श्दाः धयोः । १२ य. प. द, टोडडि 1 ११ = प्रप्य रतम । 9 ग. मद" 1 प. र्द्म ११५ग. प. दपा १६, त्रपामुन। ९१६. शरीप्रैपायनयुनिभणीरम्‌-{ज० ८७ ८८छे०२४- ४६।१-५1 ( वैवस्वतमुवंशचवर्णेनम्‌ ) ~ दे चापरान्तिके विधाद्धयशु्ठाषएकस्य तु । पाङ्ते वेणवशरैव गान्धारा प्रभुज्यते ॥ ६४ पर॑स्य तु चयं रूपं सपररूपं स कैशिकम्‌ । गान्धारंशेन कार्येन पयैयस्य विधिः समृतः ॥ ' ˆ एवं चव कमादिष्टी मध्यमांशस्य मध्यमः ॥ १५ यानि गीतानि मोक्तानि सूपेण तु विशेषतः । तत्ते सप्नस्रं कायं सध्र्पं च कौशिकमु 1 ?६ै अद्द्‌ शैनमिलाहुभने द्वे समके तथा 1 द्वितीयमावाचरणा मात्रा नाभिमतिष्टिना } २७ उत्तरे च प्रकृदेवं मात्रा $टीयतते तथा । हर््तरः पिण्डको यत्र मात्रां नातिवतते।॥ ६८ पादेनकेन पा्रायां पादेनापतिकीरणा । संख्पायाक्षोपदननं तेन यानपिपि "स्पृतम्‌ 1 ९ द्वितीयं पादमङ्गं च प्रहेणाभिमरतिष्ठितम्‌ । परप्तृतीये तु द्वितीयं चातके ॥ ४० अर्धन पादंसीम्यस्य पादमागाच्च पक्के । पादभागं सपादं हु मृल्यामपि संस्थितम्‌ ॥ ४१ चहुयेपुत्तरे चच द्रां च मद्रके । मद्रके दक्षिणस्यापि यथोक्ता वतेते कटा ॥ ४२ , पूत्रमवानुयागर तु दत्ताया वद्धिरिष्यते । पादां चाऽऽहरणं चास्मत्पारं नात्र विधीयते । ४३ एकत्वदुपयोगस्प दयोव॑दधि दिजोत्तम । अंनकसमपायस्तु पताकाहरिणं स्पृतम्‌ ॥ ४४ तिदणां चैव तीनां दत्तौ वृत्ता च दक्षिणा । अटौ तु समवायास्ते सोदीरी मृडना तर्य ॥ ुशत्यतुत्तरः सर्य सप्रपस््रं तु यः । # चित्रशाखासुतं तस्य धापिकस्य पदहात्पन; ॥ ४६ इति श्रीमहापुराणे वायुप्रोक्ते भीता कारनिरदेश्चो नाम सप्ताश्ीतितमो ऽध्यायः ॥ ८७ ॥ आदितः छोकानां समघङ्ा--७७२० क्रयाष्टाश्ीतितमोऽध्यायः ॥ चैवस्वतमरुद॑शवर्णलम्‌ 1 सूत उवाच-- ककुन्निनस्तु तं रक र्वतस्य गतस्य ह्‌ । इता पुण्यजनः! सच। राक्षसे; सा छरास्थटी ।॥ ए तद्रे ्रातरुशततं तस्य पौमैकस्य मदात्मनः । निदध्यमाना रक्लोभिदिश्ः सप्ाद्रबन्भयात्‌ ॥ २ तेषांतुते भयाक्रान्ताः क्षत्रियास्तत्र तत्र हि। अन्ववायस्तु सुमदान्महांस्तच्र द्विजोत्तमैः; ॥ ३ मयता इतिविख्याता दिसु सर्वासु धाभिकाः । प्षटस्य पीं कषत्रं रणधषठं वमू इ ॥ र पित्तादसतं तु सगणं क्षत्रियाणां महात्मनाम्‌ । नमगस्य च दायादो नाभागो नाप वीर्यवान्‌ ॥ # इदमर्धं नास्ति क. पुस्तके । अस्यार्थस्य न पूवापरसतिः । ४ ५ द. 'यमुटोटः\ २ग. ट. द्दस्वषूषं स्पतु स ३ कग. तु दौकि1 ४ फ. म. कौरिक्म्‌ 1 पम. न्मौ मनके 1 मलतिद्ममके 1६ ग. द. तद्य 1७ ग. इ. च्न्तासेऽपिण्ड्केयः । न्द.यांन निव 1९. ङ्‌ दवन । १० ह. प्दभागेव। ११२. द. पतनितङ्े। १२. स, "साम्य । १३ग. ४. च मन्द्रे । मन्दरकेण ११ग.ड, “ण वा स्यालाः! १५ ग, ९, "मुनयो? । १६ द. युत्ते । १७ क. प्वोरा मु" \ १८ ग. च्या। फशयामुत्तः 1 ह, चया} कंशन्यामृत्त । १९ द. "दवं पूर्ण साप्रस्व" 1 २० ध. पिष्टस्य 1 २१ ख. प, द. ध्नः ते वध्य 1 २२७. शाः। एयाया ई परमाः । घवा ६ । ए. माः भना । सदस. प. द.धरपह। रन्य.ग, घ, ट, श्ठगणः 1 [अ०<<छो०६-२१] वायुपुराणम्‌ । २१७ ( वेदत्वतमनुव्रश्वनम्‌ ) अम्बरीषस्तु नाभागीर्विरूपस्तस्य चाऽऽर्पजः ! पृषदश्वो विरूपस्य तस्य एतो रथीतरः ॥ € एते"तत्रप्रयृता व पृनत्राद्गरसः स्प्रताः। रथीप्राणां पत्राः प्राज्नोपरता द्िजाचपः ॥) ५७ श्लवतस्तु मरना पत्रेपिह्वाङ्धराभिनेशखतः । चस्य पचते स्वासीदिक्षवाकोमुंशिदक्षिणम्‌ 1 ९ तेपां ज्येष्ठो किकुक्िश्र नेषिदरण्डश्च ते चयः) श्कुनिप्रपरुखास्तस्प पुत्राः पशतं तुते॥ < उत्तरापयदेशस्य रक्षितारा दीक्षितः । चत्वारिश्चयाञ्ट च दक्षिणायां चते दिशि॥ १० ्विधतिभुखास्ति बु दक्षिणापथरक्षिणः । इक्ष्वाकुस्तु विक्षि वै अषएटकापापयाऽऽदिश्चत्‌ ॥ ११ राजोत्राच-- मांसमानय भराद्धय मृगान्हत्वा मदावे । श्राद्धपद्य तु कतव्यपषटायां न सशयः ॥ १२ स गतस्तु ग्रृगन्या वे वचनात्तस्य धाप्रतः । मृगान्पदस्रश्चा दत्वा परिधान्तथ कीयवान्‌ ॥ भक्षयच्छशक तन विष्ुक्षिगृगयां गतः ॥ ११ ५, ५. आमते स तिकु्ता तु सपरा सहसनिके ) किष चोदयापास मां मीक्षयत्तापित्ति॥ १४ तथेति चोदितो राज्ञा विधिवत्सपुपस्थित्तः । स दुष्टोपहतं मांसं शुद्धौ सजानमन्रत्रीद्‌ ॥ १५ घुदरेणोपहतं मासै पुण तव पाधव । बदाभेत्नाद्मोज्पं वै तप माते महाद्युते ॥ १६ दाशो दुरात्मना पूथैमरण्ये भक्ितोऽनघ । तेन मांसनिदं दुष्टं पितृणां नृषपत्तप ॥ १७ इस््ाङुस्तु ततः फुद्धो विङु्षिमिदमववीद्‌ 1 पितृकर्मणि निदि) मया स्वं मृगयां गततः श भक्षयसेऽरण्ये निधणः पुत्रेप्य चु ॥ १८ त्स्पात्पारलयजाम त्वां गच्छ च्व स्मन क्पणा। एवप्र्वाकुना त्यक्तो पर्तिषएवरचनार्सतः1) २९ इष्वा संस्थिते तस्मिज्श्यस पएृथितवरीमिमाप्‌ । माषः परमधर्मात्मा स चापोध्याधिपोऽभवव्‌ तदेाऽकरोस्स राज्यं वै बसिष्परिनोदितः 1 ततस्तेनैनस्ता पूर्णो राञ्यावस्यो महीपतिः ॥ २१ काङेन गतास्तत्र स च न्यूनतरां गतिम्‌ । ज्ञासैममेतदाख्याने नागिषिर्भकषयेचुषै॥ २२ मांस मक्षयिताञु्र यस्य मांप्तमिदाद्‌म्फहम्‌ । एतन्मांसस्य मांसत्वं मव्रदुन्ति मनीपिणः ॥२३ श्रश्नादस्य त॒ दायाद; ककुत्स्थो नाष कीयवान्‌। इन्द्रस्य वुपभरनस्य कर्त्स्था नायते एरा॥ पूर्व्ादीयक्े युद्धे कड्त्स्यस्तेन स स्मरतः 1 अनेनास्तु कुरस्थस्य पृयुएनेनपः स्पत: ॥ २५ पद्व पथाः पुजस्वस्मादन्धस्त वीयवात्‌ } आंध्रस्यु यवनाषस्तु धरारस्वस्नस्य चाऽऽत्मनः॥ जज्ञे भ्रावस्तक्तो राजा श्राचरस्पी येन निरता । श्रव्रस्तस्प तु दमयादो बृहद्शो मह्ययश्नाः 1 वृददश्वस्त्ापि वलाश इति तिः । यः स्र धु्टुवरपाद्राजा धघन्धुमारत्वमागतः ॥ २८ ऋषय उखः-- युनपर्वाधं महापाङ्ग शरोरुमिच्छामि विस्तराद्‌ । यदर्थं छवराश्वः स पुन्धमारस्मागवः ॥ २९ सूत उवाच-~ गरृददश्वस्य पुाणां सदलण्येकर्विदाप्तिः 1 सर्वे प्रियास निष्णाता बलवन्तो; दुरासदा; ॥ ३, वध्रदुयीीपिकाः सर्व यज्वानो भृरिदक्निणाः 1 कुवन्यश्वं प्रीय श्प नेमपराङ्म्‌ ।॥ ॥ 3 एः. प्ारातास्तुते। र. ध. द, पयारातास्तुमे॥ २ क. द, २०र 1 ६ ग.प. क. षठ स. व्यान परा 1 ग स. घट. प्रक्ीवन (५ स, प, ८ मश्वष्दः १९. दथा) जच. चये रु} भुन्धुपधं\ < „~ ~~~ < ड ३१८ शरीमदैपायनयुनिषणीवम्‌-- { भ०<<ो ६९-५८.] ( वैवस्वतमनुभशवणेनम्‌ ) वदश्वोऽभ्यपिश्वत्तं तस्मिन्दाष्र नराधिपः 1 एत्रसक्रापितश्रीस्तु वनं राजा विविश्चद ॥ २२ दहदन्वं महाय शूरुचपधापिकम्‌ । प्रयाते तपत्तङ्स्त ब्रह्माः प्रयवारयत्‌ ॥ ३रे उत्तङ्क उवाच-- भवता रक्षणं का तत्तावत्कदुमदंति । निरद्विमस्तेपः कठ न हि शक्नोमि पारित । के मप्राञऽश्रमसप्रपपु समेषु मरषन्वस । सयुर चादुकापूर्स्तत् तिष्ठति भूपते ॥ ३५ देवतानापवध्यस्तु महाकायो महावलः; 1 अन्दभूमिगतस्तत्र बाल्कान्तिती महान्‌ ॥ श स मनोस्तनयः क्रूरो धन्धुनाम सुदारर्णः । शतं खेकथिनाशाय त्प आस्थाय दारुगम्‌ ॥ २३७ सेवरसरस्य पवन्ते स निवापं पणश्वति ! यदा तद्‌ मदी तज चरति स्म सकानना ॥ ‰< तस्य निश्वाक्तवातेन रज उद्धूयते भेत्‌ । आदिखपयमाशय सप्ताहं भूमिकम्पनष्‌ ॥ ३९ सविस्फुरिन्गं सञ्वाकं सधूममतिदारुणम्‌ । तेन राजन्न शक्रोमि तस्मिन्स्थातुं सवे आश्रमे ॥ २९ ते वारय महवा छोकानां हितकाम्यया ! तेजस्ते सुररहाविष्यस्तेजसाऽऽप्याययिष्यति । ६१ खोकाः खस्था भवन्त्व् तरिपन्विनिदहतेऽ घरे । त्वं हि तस्य वथायाचं समर्प पृथिवीपते।॥र प्रिष्नाच वरो दत्ता भम पूवे तताऽनघ। न दहि धृन्धूपदा्वायस्तनसा-ऽस्पन शक्षत॥ पं ह निदेशं पृथिर्वोपरट अपि वपशतैरिद 1 वीर्यं दि स॒पदत्तस्य देवैरपि दुरंहम्‌ ॥ ४४ एवषुक्तस्तु राजपिरत्देन महासना । छरवरला्वं सुतं भादात्तसिन्पुन्धुनिवारणे ॥ ` ४५ राजा सेन्यस्तशस्नोऽदमये तु तनयो सम्‌ । मविष्यति द्विनग्रेषठ धुन्धुमारो न सशयः ॥ ४६ सतं व्यादिद्रय तनयं घुन्धारणैदुतम्‌ । जगाप पवैतायैव तपते दोितव्रतः ॥ + ूुवखान्वस्तुं धमाटमा वितुववनमाास्यतः 1 सदलस्काविश्या पुत्राणां सद पायकः प्राथाडुत्तद्सदिो धुन्धोस्तस्य निबारणे ॥ ४८ सप्त दिष्णणपवषन्स्ेन्‌ तेज \ उसदुत्य, लिप्त सकन इदिदरस्पः \ ६१ तस्मिन्मयतते दुष दिनि श्रव्ये पदानमू्‌ । अमथ नृपो धृन्धुपासे भविप्यति ॥ ५० दिव्यैः पुष्ये तै देवाः सपमंसत अद्भुतम्‌ ! ख गा पुरुपच्याप्रस्तनयैः सह्‌ वीयैवान्‌ ॥ ५१ खनयामाप्त बालुकार्णवमन्पयमू 1 नारायणेन राजर्विस्तेनपाऽऽप्यायितो हि सः ॥ वभूवरातिवलो भूय उक्वडस्य वशे स्थितः ॥ ५३ तस्य पए; खनद्धिश बाटश्नन्तार्हितस्तद! । धन्धरासादितस्तन्न दिघ्पायित्य पथिमामर्‌ ॥ ५४ पुखमेनाण्िना कुद्धो सोकाचुदरवैयक्षिक । यारि यसाव योगेन मद्येदधिरियोदये ॥ ५५ सापरस्प सोमपश्रे्ठ धागोधिकुलिलो महन्‌ 1 वस्य पुतास्तु निदग्यास्सिभिन्न।स्तु राक्षसाः ॥ तनः स रानाऽतिवलो धुन्धबन्धुनिषदेणः ! तस्य वारिपपं वेगमविषत्स नराधिपः ॥ ५७ योगी सोगेन यादि षा श्षमयापास दारिणा । निरध्य्ं महाकायं पलेनोदकराक्रठम्‌ ॥ ५८ ९\ भष. राग्पि नपतनिपम्‌ न्मु । रग. ग. प. ष्दन्‌ 11 ३ क. च्वतर० 1 #य. प द्रप्नि। निः। षग. प्‌. प. (वरयत । ६१. ६. "युपरिसिष्तु दषस" ७ ग, न्न उन्न क्षति धृतिः 1 देप, भ उर्तीनद््‌ दिधृता ९ । < पन्पर धर येनो 1९ प. ग. प. महन्‌ । १० स, शते यमहदरष्युः । ११६, द्मष्यु १ ५५. करदप । ९ ५११४ य. प. द. व्लपस्युन्‌न 1 १४८ त. पते सपक" 1 भण, प, इ, "तेत ॥ य१।.१९ भेष दभ्या, ग. दृ, एम म ध सक कोण नकर ज [भ ०८. ०९९८४] वायुपुराणम्‌ । ३१९ ( वैवस्वत्तमनुवेशवर्णनम्‌ >) उत्तडुः दृशयाम्रातत कृतकरमां नदसाधपः 1 उन्तद्श्च व्र भदात्तस्म रान्न पहालन ॥ ५९ अदात्तस्याक्षयं चितं दाघ्रुमिश्वाप्पष्प्यताम्‌ 1 चम रति चे सतत स्वम वास्त तथा्तयप्‌ ॥ पुत्राणा चाक्षयाह्ाकान्स््रगे ये रक्तस्रा हताः ॥ ६० तस्य पुत्रास्त्रयः शिष्टा टदढाश्वो ज्येष्ठ उच्यते । भद्राश्वः कपिलान्वथ कनीयांसौ तु ती स्ए्तौ धौन्धुमारिददाश्वस्तु द्श्वस्तस्य चाऽऽत्मजः। हयश्वस्य निकुम्भोऽभूलकन्न धैरतः सदा ॥ {६२ सेदतान्धो निकुम्भस्य भ्ुती रणविशारदः ! कशाशवर्थोक्षयाश्वथ्च संहताश्वसुतादुभो 1 ६३ तस्य फनी हैमवती सतां मननिदटपद्री । विख्याता तरिषु लोकेषु पु्मस्तस्याः परतेनजित्‌ ॥ ६४ युवनाश्वः सतस्तस्य त्रिषु ठकेप्वतिच॒त्ति; । अलन्तधापरिको गोरी त्तस्य पत्नी पतित्रता ॥ ६५ अभिश्स्तातु सायर नदी सा $!हुदा छता । तस्यास्तु गौरिक पुत्र्क्रवतीं वभूव ॥ सांधाता योचनाशरो वै तैरोक्यदिनयी दपः। अत्राप्युदाहरन्तीपो शोको पौराणिका द्विनाः ॥ यावत्सूर्य उदयति यावच भतितिष्ठति । सर्व तथौ दनाश्वस्य मांधातुः पेज्ुस्यते ॥ ६८ \ = 9 9 _ क म ५ अ अग्राप्युददरन्ताप्र छक उज्ञविद्‌। जनाः । यौवनान्वं पदालमान यञ्वानप्रामत्ताजप्म्‌ 11 मांधात्ता तु तसु्रप्णोः पुराणज्ञाः मचक्षते ॥ ६९ तस्य चत्नरयो भाया शश्रवन्दाः सताऽभव्त्‌ । साध्व वविन्दुम ती नाम स्पेणामरतिमः यवि ॥ पतिव्रता च ज्येष्ठा च भ्रातणामयुतस्य सा । तस्यामरुत्पादयामास मांधपता त्रीन्पुतानभ पुरुकर्समम्वरप पुचङ्न्द्‌ च वद्चतमर्‌ । अम्रपपस्य दायादा यत्रनाश्वाङपरः स्मृतः ॥ ७२ इरितो युदनाम्बस्य दारितः श्रयः स्पृताः ! एत दद्गिरसः पचः क्ान्नोपेत्ता दविजातयः 1 ७३ पर्डत्सस्य दापादसदस्युपरहायश्राः } नपदार्या सपत्पन्न; समभूतस्तस्प चाऽऽत्मरज;॥ ७४ सभतस्याऽऽत्मजः पत्ना दनरण्यः प्रतापवान्‌ 1 रप्रेणा (नहता यन निरुकमविजव पुरा ॥ ७ चपदेश्वाऽनरण्यस्य दयश्वस्तस्य चाऽऽ्त्मन्‌; । हयश्वाच्च टपद्रयया जङ्ग व्मता तरपः ॥ ७३ तस्य॒ प्राऽयदद्राजा धन्वा नाम चातकः | आत्तत्तिधन्वनवापप्‌ [्द्मन्लस्प्राख्णः ॥ तस्य सुद्यव्रलण लाप सणरऽम्‌नपदष्वखः तन्‌ सपय दमस्य हता दस्वा एव्रप्कषन्‌ ॥ ७८ पा।णप्रदणमात्रपु (नए सपरापितच्वरह । व्रष्णहद्धः सतस्तस्य व्रष्णुदद्धा यत्तः स्पृताः ॥ एते दद्विरसः पुनाः स्षाच्नोपेताः सपाधिताः ॥ ७९ कामाद्वलाच मोदाच संकर्पणवटेन ष । भाविनोऽर्थस्य च बलात तेन धीमता ॥ ८० त्ेप्रधमण सयुक्त पिता जय्यारुणाऽत्यनत्‌ । अपध्वत्ततति वहुगाऽत स्कोममनस्विनः ॥ ८१ पितरं सोऽ्रदीदेकः ए गच्डामीति वैं मुदु; । पिता चनपयोतराचग्वपाक्रेः सह बतेय ॥ < नादं पतरण पुष्ठाय। स्वयाऽद् एुद्पासन । इत्युक्तः स नराक्रामनगरद्चनाद्रमा ॥ द न चैनं धारयामास विप्रो मगाद्रपिः । सह सत्यव्रतो पीमाज्पपाक्नवत्तयगन्तिकम्‌ ॥ पि गुक्तोऽवपद्रीरः पिति चास्य बने यया ॥ ८४ ५ स. ग. ट. "ने) ददतं चाक्ष। २क.ये र्षः 19 घ "तोऽयन 1४ स. प. व्दारा, ५ ख. ग, प. टा मादा ९। ६५ द.प. द, श््रधास्याः1 ७ स. प, छठिमानत्मिज्य मी 1 < फण, ड, बहुदा 1 ९२. ग. पुनः ११० स. प. ट. तामरा 1११ ख. प. षवदा शप्रो" 1 १२ ग. घ. ह, टेकते 1 १३. श्यां रणम । चच प. ष, मट्‌" 1 पर्यय 1१५ ग. प. ट. वा। १६ ९. भयीयृतरे। ८ ३२० श्रीमदैपायनपुनिपरणीतम्‌- [ अ०८८छो०८९-११३.] & ( वैवेस्वतमनुवश्यवणर्न्‌ ) [अ + भ 1 9.१ तस्मिस्तु व्रिपपे तस्य नावरपत्पाकश्चासनः। समा द्वादश सैपूणास्तेनाधरमेणवे तद्रा ॥ ८५4 दारांस्तु तस्य चिषये विश्वामित्रो महातपाः । सन्यस्प सागरानूपे चचार विपुरं तपः॥ ५६ तस्य पत्नी गरले वद्ध्वा मध्यमे पुत्रमौरसम्‌ । शिष्टानां भरणार्थाय व्यक्रीणाद्रोशतेन वै ॥ ८७ ततु षद्धं गले दृष्टा विक्रीतं ते नरोत्तमः । महपिषुत्र धर्माल्मा मोल्तयाभासत सुव्रतः ॥ ८८ सत्यव्रतो महाशुद्धिभरणं तस्य चाकरौत्‌ । विश्वामित्रस्य तुण्यधमतुकम्पाथपत च ॥ ८९ ऽ भवद्वालबो नाम गछ वद्धो पहातपाः । महर्षिः कारिकस्तातस्तन वीर्येण मोक्षितः ॥ ९० तस्य व्रतेन भक्तया च पया च प्रतिज्ञया } वि्वामित्रकरतर च वभार विनये स्थित; }} ९१ हत्वा मृगान्वराहांश्च महिषांश्च षनेचरान्‌ । विन्वापित्राश्रषाभ्यातते तन्मां समपचत्ततः | ९२ उपांशुत्रतमास्याय दीपतां द्ादशवापिकरीम्‌ । पितुर्नियोगादभजन्तृपे तु बनमास्थिते॥ ९२ अयोध्यां चेतर राज्यं च तथवान्तःपुरं मनिः । याज्योपाध्यायस्तयागाद्रदिष्ठः पपरक्षत ॥ ९१४ सलयवतस्तु वार्पाज्च भाविनोऽथैस्य वै वसात्‌ । वशिषऽभ्यधिक्रं मन्युं धारयामास मनुना ॥ पित्रा सुद॑स्तदा राष्रात्परिलयक्तं स्वमात्मजम्‌ । न वारयामास उनिर्विष्ठः कारणेन वै ॥ ९६ पाणिग्रहणमन्राणां निष्ठा स्यात्सप्तमे पदे । एवं सल्यवरतस्तान्वे हतवान्सप्तपे पदे ॥ ९७ जानन्धमान्व्सिषएठस्तु न च मन्नानिदेच्छति ! इति सयत्रहे रोषं बि मनसाऽकरोत्‌ ॥ ९८ गुरेदुद्धया ठ भगव्रान्व।सेषएठः कृतवांस्तदा । न तु सलयत्रतोऽबुध्यदु पांञुव्रतमस्य वं ॥ ९९ तरसिमश्ोपस्ते यो यत्वितुरासीन्पद्यमनाः । तेन द्वादश वर्षाणि नावर्पत्पाकशासनः॥ १०० तेन चिदानीं वहुधा दीक्षां तां दुर्बलां भुवि । कुलस्य निष्कतिः खस्य ऊतेयं च भवेदिति ॥ सता वासिष्ठा भगकान्पत्रा लयक्तं न्यवारयत्‌ । अभिपक््याम्वदं राञ्पे पञ्चादेनपिति प्रधः ॥ सतुद्रादश्च वपांणि दीक्षां तापुद्रहन्वटी । अवियपाने मंते तु वधिषएठप्य रद्यसनः।॥ १०३ सवकरामदुां पेतु स ददशे नृपात्मजः । तां वे क्रोधाच मोदाच श्रमाचेव छवान्ितः ॥ १०४ दस्यर्म गता रषा जघान बल्ना वरः । सतु मास स्वेय चवर विश्वामेच्रत्य चाऽऽत्पजान्‌। भोजयामास तच्छृत्वा बिष्सते तद्‌ाऽल्यजत्‌ } मोवाच चच भगवान्वधिष्ठस्तं दषत्मनम्‌ । पातये कर हे रर तव शङ्कुमयोमयम्‌ । यादि ते चीणिग्रद्कूनिन स्यु पररुपाधम्‌ ॥ १०, पितुापरितोगेण गते गध्रोवयेन च । अपरोप्षितेपयोगाचं त्रिविधस्ते ठपतिक्रमः | १०८ एवं सत्रीणि श्नि दष्टा तस्य महातपाः । त्रिशदूकुरिति दोवाच त्रश्ङ्कस्तेन स स्मृतः विश्वामित्रस्नु द्‌राणामागत्तो भरणे छपे 1 ततस्तस्मे वरं मादात्तदरा मीतचिश्चङ्रे ॥ ११८ श्यमानो च्रणाथ मुरु यत्र नुपालजः 1 अनावृषएमये ताद्परन्णत दद्त्रापिद्ध॥ १११ अभिषिच्य तद्‌ राज्ये याजयामास तं पृनिः। पिपतां देवतानां च वरिष्रस्म च फौरिकः 1 दविन्व्यपान्यं पदपुण्या जिञ्नगा निरिकानने । तस्य लानेन सधता कर्मनाशा न्रुमा नदय ॥ सदारीरं तदा त्तंव दिवपासेपयसमः ॥ ११३ ._----------_-____----------------- ~ ९ #नाषस्द्ययश्चोकः क.१, च. ८. पुस्तस्यु ॥ ------ १ स. ग. प. क. 'स्दन प ३ रए. दिवा । प. चेपागां। क. परिरसितः 1 ० ग, € पोररिता। श 1 चप. गृठ१।५द््‌ श्यन्या। ६ ¶. तायत्याखउद्ा 1 ७ प. दारनगः ।से* 1 <, ५ शद ९ग. द्वात कन च 1१० स -दग्यया ॥ 29 कग. प. स्स्व गग्य पिष्टाः + [अ०८<न्छो ०११४१६९] „ चायुपतणम्‌ | ३२१ ८ वैवस्वतमनुवेद्वणेनप्‌ ) मिपतसनु वसिष्ठस्य तदद्धतमिवाभवत्‌ ! अत्राप्युदादरन्तीमौ शछोकौ पौराणिक्रा ननाः 1} ११४ चिभ्वामित्रप्रसादेन त्रिश्चद्न्ुदिति राजते । दषः साधं मदातिनाऽनुग्रहत्तसय धीमतः ॥ ११५ शनैर्यालयवला रम्या हेमन्ते चन्द्रमण्डिता 1 अटंशेता भिभिभावेचिशरस््रदभूपिता)। १२१६ तस्य सद्यरता नाय भाया केकयवंशजा ! कभरारं जनयामास दरिथन््रयफरपपम्‌ ॥ ११७ सतु राजा इरियन््रस्रशङ्खब इति छतः 1 हता राजसूयस्य सप्राडिति परिशतः ।॥ ११८ दरिथन्द्रस्य तु सुवो रोहितो नाप वीसवान्‌ 1 हरितो रोहितस्पाथ चञ्चुदहारीत उच्यते 1११९ त्रिजयथ सुदेव चश्चपुनो वभ्रुः । जता सवस्य क्षत्रस्य विजयस्तेन स स्मृतः १२० सरकस्तन स्तत्र राजा धपा्थक्ोषिदः । रुरुकराद्धतकः पुत्रस्तस्पाद्वादुध जश्तिवान्‌ ॥ १२२ देहयैस्तख्जद््येथ निरस्तो व्यस्तनी दपः । शकेयवनक्राम्बाजः पार्द; पर्द्वेस्तथा ॥ १२२ नाथं धाफ्मकोऽभूत्स म्य सल्ययुे तया 1 सगरस्तु सुतो रात्ने सह गरेण प ॥ मूमोराश्मपास्ताच रवेण परिरक्षितः ॥ १२३ अष्नेयमच्ं खव्ध्वा तु भार्गवात्सगरो नृपः । जघान पृथिवीं गत्वा ताकजद्षान्सैदयाय्‌ ॥ शक्रानां परहवानां च धमाननिरसद्व्युतः 1 पत्रियाणां तथा तेषां पारदानां च धमति ॥ पय ऊचुः कथं स सगरो राजा गरेण सद जश्निवान्‌ । क्रिमय च शकादीनां क्षत्रियाणां मदोन्तम्‌ ॥ थमान्कुखेचितान्क्द्धो राजा निरसदच्यतः ॥ १२६ सृत उब्राच-- वादोज्यैसनिनस्तस्य हतं राज्यं पुरा किल । दैदस्ताछनद्य्व शकरः सार्थं सवाग; ॥ १२७ यवनाः पारदीत्रैव काम्बोजाः प्द्दवास्तथा । दृदवार्यं पराक्रान्ता एत्ते पच गणास्तदा ॥ १२८ हूतं राज्यं वरीयोमिरेभिः पत्रियपुद्गवैः 1 हूतराज्यस्तदा वषुः र्यस्य तु तदा मृषः येर्न म्ावरहप धपास्मा सह्‌ पर्या तपाऽचरत्‌ ॥ १२९ कस्यविसखय कालस्य ताया प्रस्थितो नृपः । उद्धस्टुवल्त्वाच अन्तरास मपर च॥ पनी तु यादवी तेस्प सगभो पृष्टनोऽन्वमगात्‌ ! सपरन्या सु गरस्तम्य॑ दत्तो गरभलिघांसय। ॥ सातु भतुधितां छर्ा वषत सप्ररादयत्‌ 1 आविस्ता भामे दुद्रा कारूण्पाद्रून्पवतेयत्‌ | स्याऽऽशपरेतुतं गरं सागरेण तदा सटे।उ्पाजायत महावराहं सगरे नाम धार्मिकम्‌ ॥ १३३ आव्रिस्तु जातक्रपादरुन्मस्या तस्य पदालमेनः 1 अध्यण्प्य वदशास््राम तनांऽस् प्रल्यपाद्‌यत्‌ ॥ लामदगन्यात्तद्‌्रषममररपि दुःमद्प्र्‌ । स तेनास्जवरनव वन च समानः) जघान ईैदयान्फुद्धो। रुद्रः पशुगणानिव ॥ १३५ गङान्सयननान्काम्बोनान्पारदांस्तया 1 पात्रेव निस्येषान्करनु व्यवामितो नषः। १३३६ ते वध्यमाना परण सगरेण पमरदाससना । वतिषटठ शरणं मव अपनतः ्ररणपिणः॥ १२७ वातष्स्तांस्तयत्युरस्या समयेन महयपुनिः 1 सगरं वर्यामाम तषां देच्ाञभयं तद्रा ॥ १३८ सगरः स्वां मरकं च रुर्ीिपं निस्य च । धर्म जवान तेषां च वेपान्पसनं चकार ४॥ ।॥ + सगय ष्य मुः ॥ २ य. ध. उदन 3 कृ. ददतव दा र्कः वदन ' ५ गप-ष्, ८1 प्थरत्पय 1 ५ ग. नेन । द. निषम्न १ ३२२ श्रीपेपयनएनिप्रणीतम्रू-- [अ०्८<छो ०१४०१६४) ( वैवस्वतमनुवशवणेवम्‌ ) - अर्धं शकानां शिरसो पृण्डपिसा व्यसर्मपत्‌ । यथनानां सिरः सर्वं काम्बोजानां तथेव च प पारद्‌ा युक्तफेश्ाथ परह्वाः मश्चधारिणः । निःस्वाध्यायवपट्काराः कृतास्तेन मदासना॥ क्षका यवनकाम्बोजाः परद्वाः पार्द; सह । कटिश्च महिषिका दावांश्रोखः खसास्तथा ॥ सव ते क्षत्नियगणा धमेसतेषां निराङृतः । वसिषत्रचनात्पुत्र सगरेण महस्मिना ॥ १४६३ स घर्मविनयी राजा व्रिजिलेणं वसुधरम्‌ ! अश्व विचारयामास बाजिमेषाय दीक्षितः ॥ तस्य चारयतः सोऽश्वः सथुद्ेपुषरदक्षिणे । वेलासमीपिऽपहूतो रूपिं चेव भेदितः) ९४५ संदेशं सृतैः सर्वैः खानयामास पाथित्रः ! आसेदुथ ततस्तर्दिपस्तद्न्तस्ते मदाणवे ॥ १४६ तमादिपुरुषं देवे दर कृष्ण प्रजापतिम्‌ \ विष्णु कपिलक्पेण हंसं नारायणं मथुम्‌ 1 = २४७ तस्य च्यु; समासा तेजस्तस्तिपयते 1 दग्धाः पृत्रास्तदा सर्वे चत्वारस्त्ववशचेपित्ताः॥ १४८ वर्दिकेतुः सकेतु तथा धर्मर्तध यः । सुरः पश्ववनथेत्र तस्य.चेशकराः प॑मोः ॥ १४९ भरादाच तस्य भगवान्दरिनारायणो वरान्‌ । अक्षयत्वं स्वपर॑शस्य वाजिमेधशते तया ॥ विभुं पत्रं समुद्रं च स्वगो वासं तथाक्षयम्‌ ॥ १०० स सयु्रोऽग्वमादाय ववन्द सरितां प्रतिः । सागरत्वे च छेभे स कमेणा तेन तस्य वे ॥ १५१ तं चाऽऽन्वतरेधिक सोऽन्यं समुद्रासाप्य पात्रः । आजहारान्वमेधानां शते चैव पुनः पुनः ॥ पषिपुत्रसहस्ण दग्धात्यश्वाहुघ्नारिणाम्‌ ) तेपां नारायणं तेजः भरवि्टानां सहात्नाम्‌ ॥ पनाणां तु सदस्य पष्टिस्तु इति नः शतम्‌ ॥ पयं उुः-- सगरस्याऽऽत्पमजा राज्ञः कथे जाता महावखाः । विक्रान्ताः पष्टिसादसा विधिना केन घा चद्‌ ॥ सूत उवाच-- ड अ र परयो सगरस्याऽऽस्नां तपसा दग्धकरिरिः येष्ठा वरिदभैदुदितता केशिनीं नाप नामतः ॥ कनीयसी त॒ या तस्यं पत्नी परमधपिणी । अरिषएनेषिदुहिता स्पेणप्रत्तिा युति ॥ १५६ ओेस्ताभ्यां चरं भादात्तपसाऽञराधितःमसः । एका जनिष्यते पुत्रे वशक्तारमीप्सितम्‌ ॥ पेषटिपुत्रस्तदस्नाणि हितीया जनयिप्यति ॥ १५७ मेस्तु वचनं शस्व केदिनी पुनगेकसम्‌ । वंशस्य कारणं अष्टा ग्द नूपसंसदि ॥ = १५८ पटिपत्रसषस्राणि सुपर्णभगिनी तथा । क्रपदात्मनरतं जग्राह सुमति; स्वरमतियया ॥ १५९. अथय काडे गते ज्येष्ठा ज्य पृ व्यजायत । अप्तमज्न इति ख्यातं कलस्य सगरात्मजम्‌ ॥ . सपरतिस्पि जज्ञे ये गर्भ तुम्बं यशस्िनी । पणदुत्रसदस्रपणे तुम्वमध्याद्रिनि सता; ॥ २६१ नपण्यु कुम्भेषु तान्गर्भान्पदुधत्ततः । धाचीधककशः भाद्‌ततावतीः पोपणे नरप) १५२ १६ सस्‌ नवक मात्ेषु सपृत्तस्युयाससम्‌ 1 कुमारास्ते सदाभागाः सगरमीतिवथनाः ॥ २६३ \ कखन पदता चेव यपर प्रत्तििदिरे । पषटपृत्रस्दखणभ वा अष यनं अतिपदिरे । पिदुत्दलाणि तेपमश्वादुलारिणाम्‌ ॥ १६७ इ्रह्लदलाग तेषापन्वादु ८ क द्तदपस्पाने इदमर्पं ° मदार्मा लु समदतो जप्राद र॒मतीं तथा ” इति ख. म, प. पृष्तकेपु 1 ---------------------------------------~ ५. ह । ददेजः 1२ य. प, गामिव ५ 3 भ. शतुः गु । ४ फ. "तद्रयः। पु व क.ध. म्भो) ६रा. ग, भितप्रः। ९ रा.ग. ए. ष्टे पुः} १० स. प.ध्‌. ट्‌. प्रष्ठ! १, ग. प. स्न्पाटषुः । १२८. ष्टु ग्गो जध्राद्‌ रगत तया) १ [*अ०८.-छा०१९९-१९.१ ] वायुपुराणम्‌ । २२३ ( वेवघ्वतमरुबश्चवण॑नम्‌ 9 सतु जयेष्ठा नरव्याघ्र; सगरस्याऽऽसमसमवः ! अपभञ्च दाति ख्यातो वारितुरहावरः ॥१६९ पांरणायहिते युक्तः पित्रा निवासितः पुरा 1 तस्य पुर्नाञयुमान्राम अ्षमञ्नस्य वीयैवान्‌ ॥ तसय पुत्रस्तु धमाप दिलीप इति विश्वुतः ! दिकीपाच्च महतिना वीरो जातो भगीरथः \} येन गब्भा सरिल्षठा विमानरूपशोधभिता । ईजनिन समुद्र दुहिवखेन कल्पिता ॥ यत्राप्युदाहर्तीमे शोक पौराणिका जनाः ॥ १६८ भगीरयस्तु तां गङ्गापानयामास् कर्मभिः । तस्माद्भागीरथी शङ्गा कथ्यते व॑शवित्तीः ॥ १६५९ भगीरथसुतश्चापि शुनो नाम वभूव ह । नाभागस्तस्य दायादो नियं पर्मपरायणः 1 २६० अम्बरीषः तस्तस्य सिन्ुदरीपस्ततोऽमवत्‌ । एं वेशपुराणन्ता गायन्तीति परिश्रुतम्‌ ॥ १७१ माभागेरम्वसेप्रस्य युजाभ्यां परिपालिता । वभूत वसधाऽयय तापत्रयवियजित। ॥ १७२ आयुत्ायुः सुतस्तस्य सिन्धुद्वीपस्य वीयवाच्‌ 1 आयुतायोस्तु दायाद्‌ ऋतुपर्णो मदौयशाः ॥ द्ग्याक्षहुदयन्नाऽसा राना नलपतखो वटी । नलं द्वाविति रिख्याती पुराणपु द्वत्रत कारसनास्तजश्वैव यश्वक्ष्वारुषखोद्रदः 1 क्तुपणस्य पुत्रोऽग्त्सकामो जनेर्‌ ॥ १७८ सस्तस्य तनयो राजँ देषणुखोऽभवद्‌ । ख॒दासस्य सुतः भोक्तः सौदासो नार्भे पाधिवः ॥ ख्यातः करपापपरादो वै नाना मित्रप सः ) वसिष्ठस्तु महातेजाः कतरे कट्मापपादके ॥ अदरक जनयापाप्त इक््वाकफुलदृद्धे ॥ १७७ अद्मकस्पारकामस्त्‌ भृलकस्तत्मुतोऽमवत्‌ ! अवाप्युदादर्न्तीमं एककं वै जपं माति ॥ १७८ स षद रामभयद्रजा सीभिः परिषटतोऽवपत्‌ } विसल्ाणमिच्छन्ये नारीकवचमीन्वरः ॥ १७९. मूलकस्यापि धारा राजा शतरथः स्मृतः । तस्माच्छतरथाज्ज्ञे राज चैदिविडो बली ॥ आपी्तंडिविडः श्रीपान्छरतदमौ प्रतापवास्‌ । पुत्रो पिष्वमहत्तस्य पुनरिकस्प व्यजायत्त ॥ १८१ 1दापृस्तस्य पुमोऽभरत्खदतराद्भद्‌ इति शरुतिः 1 येन स्वगदिहाऽऽगम्प पुदुत भाप्य जीमितम्‌ ॥ चयाअभक्तदिता सका उृष्या सदयेनचव दहि) १८ब्‌ दीर्ैवाह्ः सतसस्य रयुस्तसादजःपत । अनः पत्रो रोप तस्मल्लक्गे त बीथवान्‌ ५ राजा दुश्चरा नाम इश्वाकुक्‌लनन्देनः ॥ रामा द्ापरपिर्बसि धमज्ञो लोकविष्तः । भरतो रक्षषणध्व द्रघ्रथ मदावछः ॥ १८ माधव्‌ खणे दत्वा भत्वा मधुवने च तत्‌ । शदेन परी तैन मथुरा संनितरिशिता॥ १८५ सवादुः शरूरसनश शद्ु्वपरहितावुमा । पाटयापासतुः सुतौ देदेप्री मधुं पुरीम्‌ ॥ १९ अद्रदयन्धेकेतुय उक्मणस्याऽऽत्नावुभा । दिणदपवरताभ्यासे स्फीतौ जनपदौ तयोः ॥ १८७ अदवदस्पद्बदाया तु देत कागपये पुरौ 1 चन्ेतोस्तु पदस्य चन््रधन्त। पुरी शुभा) १८८ भरतस्याऽऽत्मज। वीर्‌! तक्षः एष्कर्‌ एव च । गान्यारमरिपये मिद्धे तयोः पुर्यो मदामनोः ॥ तक्तस्प दिष्‌ वियाता रम्पा तक्तशिरा पुरी पृष्करस्यापि वीरस्य परिस्याता पणरावदी ॥ मायां चात्र मायन्ति य पसणविदरो जनाः । रपि न्न्रद्धास्वच्ार्था मादासम्याचस्य धीमतः॥ * १. "तोमरः १२१. ध. सता + भयु" ( म, प. द. सारदाप्ुम्‌"। चय. न यथिरन्‌ ग्य, ५ ख पिद" 1. जा (वदि \क.ग. ६, पमार 1७ ए, तप्य 1८ स. म, ६, पराम्‌ ३२४ श्री्रेपायनपुनिप्रणतिम्‌ - [ अ०८<छो०१९२-२१५१ ( वैवस्वतमनुवं रवर्भैनम्‌ ) श्यामो युवा सोहिताक्नो दीप्ास्यौ मितमापित; । आजादुवाहुः सुएवः सिदस्छन्यो महाभुजः ददा कपपदक्ताणि रामो राज्यमकारयत्‌ । ऋकषामयजुपां घोषो ज्याधोपश महास्वनः ॥१११ अविच्छन्नो मवे दीयतां सन्यतामिति ) जनस्थाने वसन्कार्यं तरिदशानां चक्रार सः ॥ तमागस्कारण पुत्र पारस्य ममुजषभः । सरातायाः परपन्विच्छननिजघान प्रहायक्नाः ।॥ १९९५ सश्वषानाणप्पन्नो दीप्यमानः स्वतेनप्ता । जति सुथंच बह्वच राप दाज्ञरयवेभा॥ १९६ एवमेष महाबाहुरिषष्वाकुकुखनन्दनः । रावणे सगणे हला दिवपाचश्षे वरिर्धुः॥ १९७ भीरामस्याऽऽसजो जङ्गे क्च इलयमिधीयते । कवथान्यो महावीर्यस्तयोर्देशौ निवोधत ॥ १९८ कुशस्य कोशा राज्यं पुरी बाऽपि कुशस्थदछी । रम्पा नितरेशचिता तेल रिन्ध्यपर्वतसातुषुं ( उत्तरायेशके राज्यं छयस्य च महात्मनः ! श्रावस्ती लोकविख्यता कुशंदौ निवौधत (२०० कुशस्य पुज धां ह्यतिथिः सुभि्ातिभैः । अहिथेरपि विख्यातो निषधो साम पादिवः ॥ (नपधस्य नखः पन्ना नभः पजा नखस्पतु । नभसः पुण्डर्‌(कस्त्‌ क्षपधन्वा त॒तः; स्मृतः | २०२ पषपधन्वसुतो राजा देवानीकः मभापगान्‌ । आपी दीनयुर्नाम देवानीकालसनः मथः ॥ २०३ अदीनगोस्ठु दायाद्‌; पारिपत्रा महायज्ञाः दरस्तस्पाऽऽलसनथापि तसमाज्जज्ने वलो रेपः ॥ खद्धो नाम स पर्माह्मा वलपुत्रो वभूव ह । वज्जनाभसुतस्तस्य शष्ठनस्तस्य चाऽऽमजः ॥ २०५ शनस्य सुतो विद्रन्ध्युपिताश्व इति शतः 1 ध्युपिताश्वसुतेशापि राजा विश्वपतदः फिख -॥ दिण्यनाभकोार्यो व्रिष्स्ततृतोऽमवद्‌ । पौत्रस्य जैमिनेः रिष्यः सृतः सवेष द्भ ॥ शतानि संदितानां तु पश्च योऽधीतवांस्वतः । तस्ादधिगती योमौ याज्ञयस्येन धीमता ॥ पष्यस्वस्य सुवो विदरनधुवसं धथ वत्सुतः । सुद शनस्तस्य सुतः अश्िवर्णः सुदीनात्‌ ॥ २०९ अभिषणेस्य शीध्रस्तु शीध्रकस्य भुः स्मृव । मनुस्तु योगमास्थाय कलापप्राममास्थितः ॥ एकोनविश्मयुगे पज्नमायतेकः भभः ॥ २१० भस्त मनोः पुत्रः सुसेधिस्तस् चाञऽऽत्मनः । संयच्च चथा मैः सहस्वान्नाप नामतः ॥ आसीर्वदस्वतः एनो राजा विश्तवानिति । तस्याऽऽप्रदिृततः पुरो राना बृदद्टः )} एते इष््ाङदायादा राजानः प्रायः स्पृताः पेते मघाना ये तेऽचिन्पापान्पेन तु कीलिगः॥ पठन्सम्यगिमां खष्टिमादिसस्य मिवस्वतः । मजा्रानेति सायञ्द मनपिदस्वतस्य सः ॥ २१४ श्राद्धदेवस्य देवस्य नानां पुष्टिदस्य च । मिषापा वरिरजर्भ॑व आयुप्मान्मवतेऽच्यदः ॥ + अुत्रो रभते पुत्रं दीवौयुः परमां गतिम्‌ ॥ २१९ शपि ध्रीमदपृरये वायुध्रोक ददवा ेशानृकतैन नामाशदीदितमोऽप्याय ॥८८॥ आदितः शोकानां सपणयद्वाः--७९३५ ~---~---- ~~: # फुपय दर्थ खस्य च मक्त्य दवय च. दनक 2 + नाप्त्वपुनिदं क. ग, च स. पुरत । 1 ~ ------- + गग. प. ह. "विना । भ" २ पा. भस्य ग, येद! «गप ४ रायाम्‌ शनो अ ५ सपद, ितिथिश्ः टः । ६ १. देवानो + ५ =+ ~ -- (भ०८९.छो ० १-२३] वायुपुराणम्‌ । ३२५ ( पैवस्वतमलुवेश्चदीपनम्‌ ) ध भथ नवादीत्तितमोऽध्यायः । पैवघ्वतमतुैशकीरतनम्‌। सूत उराच-- अटुजस्य चिषे निमेषं निवोधत । योऽपतो चिवेशचामास परं देनपुरोपम्रमर्‌ } श जयन्तमिति विख्यातं मौतमस्याऽऽश्माभितः । यस्यान्ववाये जे बै जनकादपिस्त्तमाद्‌ ॥ २ नेमिर्नाम सुधमीसा ससयनपस्छतः । आद्ीदुत्रो महासै इश्वाकोभरितेनप्तः 1} ३ स शापेन बर्िप्रस्य विदेहः समपद्यत । त्रस्य पुनो मिथिर्नाम जनितः प्ैमिखिभिः॥ अरण्यां मथ्यमानायां मादु महाय; 1 नान्ता परिथिीरितिख्यातौ जननाजनकोऽभवत्‌ ॥ "मिथिर्नाम महावीर्यो येनासौ मियिलाऽभवप्‌ । राजापतौ जनको नाम जनकाचाप्युदावसु; ॥ उदार्देसो; सुधर्मात्मा जानितो नेँन्दिविधेनः । नन्दिवधेनतः शूरः सुकेतुर्नाम धापिकः ॥ ७ सुकेतोरपि धीता देवर्स॑तो महावलः । देवरातस्य परात्मा वृददुत्य इति श्चतिः ॥ ; बृहदुर्थस्य वनयो महावीर्यः मतापवान्‌ । महावीरस्य धृतिमान्पुधृतिस्तस्य चाऽऽत्नः 1 ९ सुधृतेरपि धमात्मा धृष्ठकेह परंतपः । धृष्ेतुघत्चापि दन्यो नाम विष्ुतः ॥ १० श्वस्य भरः पुत्रो परोः पुत्र; मरतित्यफः । मरतित्वकस्य धर्मीसमा राजा की्विरथः सुतः ॥ ११ पुत्रः कीततिरथस्यापि देवमीढ इतति थतः 1 देवमीदस्य तरिदुधो विबुधस्य सुतो धृतिः ॥ १२९ मदहाधृतिसुतो राजा कीपिरनः तापवान्‌ 1 कीरपिरानात्मजो विद्ासदारोमेति विश्वतः ॥ १६ मदारोम्णस्त्‌ विरूपाः स्रणसोमा व्यजायत्‌ । स्वणरोास्मनयपि हसररोपाऽमवश्रुपः ॥ १४ हश्वरोमात्मनो विद्रान्सीरध्वन इति शतिः । उद्धिन्ना एपतता येन सीता र्ञा यशस्िनी ॥ रामस्य महिषी साध्वी सव्रताञतिपतिव्रता ॥ १५ शांशपायन उवाच-- ॥ कथं-सीता सपुद्पन्ना एृप्यमाणा यशस्विनी । किमयं चापद्राजा क्षत्रं यस्िन्वभूव सा ॥ १६ सूत राच - अशिकषत्रे छृप्पमाणे अश्वमेधे महामनः । विधिना सुप्रयुक्तेन तस्ाचछा तु समुत्थिता ॥ १७ सीरध्वजात्तु जातस्तु भादुपान्नाम परमिटः । चाति। एशरध्वजस्वरं स काद्यापिपतिरपः 1१८ तस्य भानुमतः पठः मचुस्नश्न मतापृत्रान्‌ 1 युनिस्तस्प सुतथापि तस्माटूर्जवहः स्मृतः 11. १९ उर्जवादास्पतदानः शकमिस्तस्य चाऽऽत्मनः । स्वागेतः दकुनेः पुत्रः सुव्चासात्सतः स्मृतः ॥ शतो यस्तस्य दध्याद्‌ सश्रवस्तस्य चाऽऽत्मनः । सुथुतस्य जपः पुत्रो जपस्य परिनयः सुतः विजपरस्य परतः पुपर वस्यः सुनयः स्पृतः 1 स॒नपरादरीतदृन्पस्तु वीतदव्पात्मनो धति; ॥ २२ कअप समावन्तमाय काद्र. 1 + दमं नालि स. प. पृन्तश्यो. 3 १०. शु मने" २्फ "वे यते । ३ श. श्रामः । च. प. ए, प्दान १० जरा. प. ट. प्यफलु प ५८, मन्दय+ ९ ट, "राके मदारलः । देवराजश्य । ७.घ. मद्ुत्रो मषपुषः ॥ < ध. ए, न्ब । >पिःष्"। एग. द. थनः ॥ १०२१ म.प्‌, (रातः प्रः1 यग च. व्वा) ५१ प. ष्म सद्यः । +१स. प. शते कनप्रप्य गु" ३२द्‌ श्रीप्रैपायनपुनिपरणीतम्‌ ~~ (अ०८९-९णछो ०२३-१।२१य्‌ ५ ८ सोमजन्मकयनम्‌ ) तेतु वहुलाशोऽमृद्रहुलाश्वसुतः कृत्तिः । तरिमन्संतिषते वंशो जनकानां महासमनाम्‌ 1 इयते मैयिखाः भोक्ताः सोमस्यापि निबोधत ॥ २३ इति श्रीमदापुराने वायुप्रोक्ते मैधिल्वंशानुकीतंनं नाम नवाशीतितमोऽध्यायः ॥ <९ ॥ * म आदितः छोक्रानां समए्टवङ्ाः--७९५८ खथ नवतितमोऽध्यायः 1 तत्र पोमनन्भक्िरणम्‌ । सूत उवाच~-- पिता सोमस्य वै विपरा जडेऽतिर्भगवासूषिः । तत्रातः सर्वलोकानां तस्थौ स्पेनमये धृतः ॥ १. कर्मणा मनसा वाचा शुभान्येव समाचरन्‌ । काङुख्यदिलाभूत उर्ध्ववाहुर्मद्यदतिः ॥ ्‌ मुदथरं नापर तपौ येन वपते महत्पुरा । चीणि वर्षसदस्राणि दिव्यानीति हिनः श्रुतम्‌ ॥ ३ तस्योध्वरेतस्तस्तत्र स्थितस्पानिमिपरृहया । सोप्वं ततुरपेदे पहबुद्धिः स वै द्विजः॥ £ ऊर्ध्वमाचक्रमे तस्य सोमस्य भावितास्मनः । सोमः सुखाव नेजाभ्यां दशं वा योतयन्दिशः ॥ तं गर्भं पिषिरनोऽऽ्दिए दश्च देव्यो द्ुश्तद्‌ा ! समे धारयामासुर्च तास्तमश्क्तवन्‌ ॥ ६ स ताभ्यः सदह्पैवाथ दिर्भ्यो गर्भः भमान्वित्तः। ययाऽवभासयेकान्डीतांशुः सवैमायनः॥) यदा न धरणे शक्तास्तस्य मर्भस्य ताः चियः । ततः स ताभिः शीतांशािपपात्त वदंवरापर्‌ ॥ पतन्तं सोभमालोकप ब्रा रोकपितामदः । स्थमासेपयामास लोकानां दितकाम्यया सदि देवपयो विपा धभी्ीं सत्यसंगरः । युक्तो वाजिषदसेण सितेनेति हि नः शतम्‌ ॥ तस्मिनिपतिति देरी पुतेऽेः परमास्मनि 1 तुषटव्र्णः पुवा मानसाः सप विधुताः ॥ ११ तम्रैवाद्गिरसस्तस्य शगो्याऽऽत्मनस्तथा । ऋग्मिर्थजुमिर्वहुभिस्थरवाद्गिरसैरपि 1 १२ ततः सेरहुयमानस्य तेजः सोमस्य भास्वतः 1 आप्यायनं लोकांखीन्भावयामास सर्वश; ॥ स तन रथयुख्यन सागसान्तां वसुंधराम्‌ । निःपप्कला विपुखथक्रासयभिपदक्षिणम्‌ ॥ १४ तस्प यव्चापि तत्तेजः पूिद्ोमन्वपद्यत । ओपय्यस्ताः सपुद्धूतास्तेनसा सेञ्यलन्त्युत ॥ १५ ताभिर्षा्रलयं सोकान्पजाश्ापि चतुर्विधाः । पोष्टा हि भगवान्सोमो नगतो दि दिनोचतमाः स रब्यततेनास्तपसा सस्ते कमेभिः । तपस्तेपे, महाभागः पत्ना द्री ॥ = १७ दिरण्ययणौ या देव्यो धारयन्त्पात्मना जगद्‌ । विभुस्तासां भवेत्समः मस्यौतः खेन पर्मेणा सेनम्नसपै दुद राज्यं च्या वष्मयिद्ां वरः । वीजापथिषु मिप्राणामपां च दिनपसचमाः ॥ १९ मोऽभिगिक्तो महातिना पहाराज्येन राजराद्‌। न्दोानां मावयापाप्त स्वमावात्तपततां वरः ॥ शपरिरातिष्नदोस्तु द्ाप्ापण्यो पदययताः 1 दृद पराचेनमरो द्क्नो नस्षत्राणीनि पा विदुः ॥२१ ९ धि ट वि (6 भः 1 ५४ ९ यृ शद्ग.णय्‌, श्नः मेधान्य सोनः गुपावद्" 1 दग. ए. वपा पोः 1 न्ग. नाद्ट ६६ ४ 1 पशाद" 1५. षपप्रतत (९ दपर तनतदछरष गजल. ग. फु, ८, भरने ॥ भष, भ ॥ ९. द मनप. ग ॥ प. परिद्रयानदः 1११ स्वाः सुरेष्‌" ॥ ५११ ग. 1991... [ज ०९०-छो०२२-४९] वाथुएुरणम्‌ । ३२७ ( सोमजन्मकथनम्‌ ) सं तत्राप्य मद्राज्यं सोपः सोमवतां मभु; { समा जङ्ते राजसूयं सदस्तश्तदक्षिणम्‌ ॥ २२ दिरष्यगभध्ोद्राता बह्मा बह्मस्वेयिवात्‌ । सदस्यस्तत्र भगवान्ददिनारायणः भमः ॥ सनच्छुमासभमुसरायघ्रयपिभिर्दतः ॥ २३ द््षिणामददत्सोपद्नी्टीकानिति नः शतम्‌ । तेभ्यो ब्रह्मपिपुरपेभ्यः सदस्येभ्यध वै द्विनाः ॥ तं सिनी च कृद्श्वैव वपुः पष्टिः ममा वसुः । कौतिथुतिथ ठक्मीथं नव देव्यः सिवेवरिरे ॥ भराप्यावश्रथमन्यग्रः सवदेवपिप्रूजित्तः । अतिरानातिराजेन्धरो द्शाधाऽतापरयद्विश्चः ॥- २६ सदा तसराप्य दुप्माप्मैन्वयपृपिसंस्तुतम्‌ । स पिखममतिश्रिमा वि्नयोऽविनयादतः ॥ २७ वृदस्पतेः स वै भाया तारां नाम यञ्चसिनीम्‌ । जदार सदसा सबीनवमल्याङ्गिरःसतान्‌ 1 २८ स याच्यमाना दुवश् त्या द्वपामय द! नव व्यस्नयत्तारा तस्मायाङ्गिरसतदा॥ २९ उशन तस्य जग्राह पाप्णमङ्गरत्ता दनाः । साह शिष्यां महातमा; पितुः एत्र बुदस्पते ध तेन सेहेन भगवान्ह्रस्तस्य वृहस्पतेः । पाप्णिग्राहो ऽभयदेवः भग्रह्याऽऽजगवै धनु; ॥ =, तेन ह्यपिमुख्येभ्पः परमास्े मदासमना । उदिश्य देवानुच्छष्टं येनैषां नाशिते यदः ॥ ३२ तत्र तदट्युद्धममवलसरलयक्त तेारक्रामयमर्‌ । देवानां दानव्रानां च सेकक्षयकरं महृत्‌ ॥ रैर तत्र शिठस्चयो देवास्तपिताश्रेव य स्मृताः । जह्याणं शरणं जग्मुरादिदेवं पितामहम्‌ ॥ ३४ ततो निवार्योशनसं रद्र उयष्ठं च शकरम्‌ { ददावाङ्गिरसे तारां स्वरयमेष पितामहः ॥ ३५ अन्तर्वत्नीं च तां दृष्टा तारां ताराधिपाननाम्‌ । गर्भषुत्छनसे न सवं विप्रः प्राह बुदस्पतिः ॥ मदौवायां तना योन। र्मा धायः कथं च न । अथो नावद्जत्तं तु कुमारं दस्युहन्तमम्‌ ॥ ३७ इापकरास्तम्वश्मसाग्र ज्वटन्तरणक सकम्‌ । जावमानिऽय भगवान्द्कनापाश्तपद्रएः )) (1 ततः संक्यमापनास्तारामकययन्पराः । सलं ब्रूहि सुदः कस्य सोपरस्याय चृदस्पतेः ॥ ३९ दीयमाणा यदा देवान्नाऽऽद सा साध्वस्तशिषा | तदा तां श्षुपारन्धः कुषारो दस्युहन्तमः ॥ तं निवाय तदा चह्या तायां चन्द्रस्य शप च । यदन्न तथ्यं तदनूहि तारे कस्य सुतस्त्वयम्‌ ॥ सा प्राञ्टस्वराचेद्‌ बह्याणं वरदं भरमम । सोमस्येति महान्मानं दपर दस्युदन्तपम्र्‌ ५ ४२ तते सुतेमुपाघ्राय सोमो दाता भजापत्तिः 1 श्रुष इत्यक्रगोनाप तस्य पुजस्य धीरः ॥ ४३ म्नि च गमने सप्रभ्युतनिषते उपे; । उत्पादयामास तदा पुत्रं वै राजपुत्रिका ॥ ४४. तस्य पुत्र महातेजा वभरल; पुरूरवाः । उवेश्यां जज्गिरे तस्य पुनाः पट्स्मदनप्ः ॥ ४५ भरष्ह्य धपतस्ततन विवशा सजयक््पणा । तता यत््माभिश्रूतस्तु सापः अ्रक्षाणमण्टलः ॥ जगाम श्रणायाय पितरं सोऽत्रिमिव तु ॥ „ ५६ तस्य तत्पापशमर्न चक्रारात्निमहायश्चाः । स राजयक्ष्मणा युक्तः भिया जज्वार सवशः ॥ एतत्सोमस्य च जन्म कीितं द्विजिघत्तमाः । ववे तस्य द्विजतराः कीलमानं निवोधत ॥ ४८ न्यमारोरथमायुप्यं पुण्यं कल्पपशोधनम्‌ । सोमस्य जन्म दव स्ैपापिः ममुच्पते ॥ ४९ दति भीमदाएदये पावुभोक्ते सोमोत्पत्तक्ययं साम नकत्तितिमोऽध्यायः ॥ ९० 1 आदितः शोकानां समघ्ठङ्काः--८००७ ------>:---5। १कः.घ. वटैः १२्ग. घ. ड. वस्य 1३ क, शये निरयो) ४ प्र, ठ. "पमः चट । ५ क, “क्षियद ६घ.ट, यथ्‌ + क, ^तः सतः! <प. "तः 1 प्रीति । «ख ध,युषः।॥ १० प्‌, ण्य संकल्पो ॥ ३२८ श्रीमद्रिपायनपुनिभणीतमू-- (अ०९०-९१-छो ० १-२द] ४ ( चन्दर्वशकथनम्‌ ) „ अथैकनवतितमोऽध्यायः । ------ ॥। नद्रवंशाकी्ैनम्‌ 1 सूत उवाच-- सोपस्य तु बुधः परौ बुवस्य तु पृरूरवा; । तेजस्वी दानशीरथ यज्वा विपुरुदक्षिणः ॥ . १ ब्रह्मवादी "पराक्रान्तः शवुभियुधि दुर्भयः ¡ आदीं चाधिहोत्रस्प यज्वनां च ददौ मही ॥ 0 (= सलयर्वाकर्वुद्धि ख कान्तः सेृतपधुनः । अतीव पए्रो लोकेष रूपेणामातिमोऽभवत्‌ ॥ ३ 4 "क 0.०. [ष 4. 3 ५ > ११ त॑ ब्रह्मवादिनं दान्तं धर्मज्ञं सल्यवादिनम्‌ । उर्वशी वरयामास रित्वा मानं यशस्विनी ॥ ४ [3 ् [५१ तया सहावसद्राजा दक्ष घपाणि चाष्ट च॑ । सप्त पट्‌ सप्त चा च दश्च चाष्टौ च वीर्यवान्‌ ॥९५ यने च्रे रम्ये तथा मन्दाकिनीतटे ! जल्कायां विशालायां नन्दने च वनोत्तमे ॥ द्‌ गन्धमादनपादेषु मेसृ्गे नगोत्तमे । उत्तरां कुरुन््राप्य कलापग्राममेव च ॥ ७ पेषु बनुरयेषु सुरराचस्तिपु च \ उैशया सदितो राना रेमे परमया युदा ॥ ८ चह्पय ऊयुः-- गन्धर्वी चोर्वशी देवी राजानं पापं कथम्‌ । देवाचु्छज्य समाप्ता तन्नो बरूहि वहुश्रुत ॥ ९ सूत उषाच-- चद्मशापाभिमृता सा मालुपे समुपस्थिता । रें तु तं वरारोदा समयेन उ्यवस्थित्ता ॥ १० ` आत्मनः शापमोक्षाय निषपं सा. चकार ह । अनग्रदर्षने चेव जकामार्सद्‌ मेषुनम्‌ द्रौ मेषौ शयनाभ्पातते स तावदरचवरतिषठते । घृतमात्रं तयाऽऽदारः कालमेकं तु पाव ॥ ११ यथेप सपयो राजन्यावत्कौलश्च ते दम्‌ । तावत्काखं तु वरस्यामि एप नः समयः कृतः ॥९२ तस्यास्तं सपयं सर्वं स राजा पर्यपालयत्‌ । एवं प्ता चावैत्तस्मिन्पुरूरवाप भामिनी ॥ १३ वपौण्यय चतुःषष्टि तद्धक्तचा शरापमोहिता । उर्यशी मानुषे प्राप्ता गन्धर्वाधिन्तयान्वित्ाः ॥ मन्वा ऊउचः-- चिन्तयध्वं महाभागा यथा सा तु वराङ्गना । आगच्छतु पुनदवातुैशी स्वरगभृषणा ॥ १९ + ततो विश्वावसुर्नाम तत्राऽऽह वदतां वर; । तया तु सभयस्तत्र क्रियमाणो मतोऽ्मधः ॥ १६ समयन्युत्तमात्सा वै राजान ल्यष््यते यथा 1 तदहं वच्मि वः सप्र यथा क्षयति सा यपम्‌ 1 सं्दायो गमिप्यापि युष्माक कार्यसिद्धये । एवमुक्त्वा गतस्तत्र प्रतिष्ठाने महायक्षः ॥ १८ ख निकायापयाऽऽगस्य मेपगरकं जहार वे 1 पाददद्रैते सा तु मेपयोच्वासदापसतिनी ॥ १९ गन्धव गमनं ज्ञात्वा श्चयनस्था यशस्िनी । राजानमववीतसा तु दुरो मेऽदहिपतेत्ि षै ॥ २० एवगुक्ता ६ नप्रस्तिष्टति वै तपः । नपर द्रहष्णति मां देवी समयो वरतो भवेत्‌ ।॥ ५१ ततो भूयस्तोषरन्यपा द्वितीये मेषपादृदुः । द्वितीयेऽपहने मेये रें देवी तपव्रवीद्‌ ॥ पुत्रो मम हूनदहैराजद्धनायाया इव मभो । एवुक्तस्तरोत्याय नप्रो राजा प्रधाविवः ॥ न्र्‌ न्द्र ऋत" । ट. प्वाग्पमैः। २ स. प. सष्रत। ३१. च पष * त.ग.प. द्‌ यपे\५च. ट, ह ऋष्ट प. ट, तपाः । र| ९ स, पये द्यम सा 2 ५ र शरुतः ॥ गु $ 1 १* ग. ध. [ अ०९.१ो ०२४--९३ ] वायुपुराणम्‌ । ३२९ ( चन्दरव॑शष्छ्यनभ्‌ ) ॥ पेपास्पां पदवीं राजन्गन्धर्न्युत्थितापथ ! उत्पादिता तु मदती माया तद्धनं मद्द्‌ ॥ २४ मरकत तु सदसा ततो नग्रमवेष्य सा 1 नप्र दृष्टा तितेऽमूसा अप्धरा कामरूपिणी ॥ २९ तिरोभूता तु तां ब्नास्वा गन्धवास्तत्र तामौ । मेषौ यक्ता च ते सर्वे ततरैवान्तादताऽभनन्‌%॥ उव्छशावुरणो दष्टा राजाऽऽग्र्याऽऽगतः भयः! अपहप॑स्तां तु वे राजा परिखछाप सुटखिततः॥।२७ चचार पृथिवीं चैव पार्मेमाणस्ततस्तवः । (+-ध्रपपाणः सुटुःचेन विरछाप जगत्पतिः ॥ २८ यनेषु सरितां कूरेप्वाख्येषु मेषु च 1 तरिचचार गिरिप्वेको निकरोपवनेपु च ॥ ` २९ खटख्षटश्ार्ीपु नगरे नगरे तथा 1 प्रमच्छ सक्ररखन्तत्रानविपीदननिरमव्रवीद्‌ ॥ ३० क्रि न पपात रे रं मदभूटं विरुध्य मामू। फ़ गताऽपि वरारोहे धिक्ते (यय)जीवितपीदशम्‌ ॥ ) अथापहयद्च तां राजा करेपषत्र महविरः ॥ ३१ युक्ती पएष्करिण्णां विगादनाम्बुनाऽऽषटनाम्‌ 1 कीडन्वीमप्रोमिश्च पथभिः सह शो्नाम्‌ ॥ अपहयत्सा ततः सश्र राजानपविदूरतः । उवश्षी ताः सखीः माह अयं स पुरूपोत्तषः ॥ ३३ यस्मिन्नदमवासीति? दर्शयागास तं नृपम्‌ । तत आप्रिवशरषस्ताः परंच्डाप्सरास्तु ताः ॥ ३४ दृषटरातु राजा तां भीतः मलापान्करते वद्‌ । जयादि तिष्ठं मनसा घोर वचाकते तिष्ट दे।; २९ एवमादीनि संह्माणि परस्परमभापत । उर्वशी सखनी्चलं सगर्माऽदं तवा ममो ॥ ३६ सेबर्घरात्कुमारस्ते भविता नैव संदायः । निशामेकां हु व॑ राज अवसन्न तया सह्‌ । ३७ सुम्रहु्टा जनाप्राय स्वपर तु महायशाः) मते सवेत्सर्‌ राजा उवा पनरागमत्र्‌ ॥ ३८ उपित्वातु त्या साधपक्रात्र महापनाः। कामातेथाग्रवीदीनो भव नद मपरतिव।॥ ३९ उर्यहयथाव्रवीचेनं गन्धरवीस्ते रं दषुः । तं इणीप्व महाराज ब्रूदि चेततास्तिमेव दि॥ ४० वरणे नित्य दि सालोक्य गन्धर्वाणां मदातमनाम्‌ । तये्युकत्वा षर्‌ वव्रे गन्धर्वाय तथाऽस्िाति स्थाटीममनेः एरमिरा गन्धर्भश्च तमहवन्‌ । अनेन इष्टय लोकं तं भाप्स्यपि त्वं नराधिप ॥ ५२ तमादाय कुमारं तु नगरायोपचक्रमे । निक्षिप्य तमरण्यां च सपुत्रस्तु शहन्ययौ ॥ ४३ पनरादाय ररस्याप्रेपन्वस्यं तत्र टृषएत्रात्‌ । समपितस्तु त रद्रा द्यन्वत्य तम्र विस्मितः ॥ ॥.41 गन्धरवेभ्यस्तयाऽऽखट्यातुप्रभनिना गां गतस्तु सः । शा तमथप्रचिषटमरथि तु समादिश ॥ ५५ अन्वत्थादरणि कसा मथिखाऽप्रे पयाविधि । तेनेष्टा तु सरोषं नः प्राप्स्यसि लं नराधिप ॥ स्यिल्वाऽ्गे धिषा कृत्वा शछ्यधनत्स नराधिपः । श्रा यङ्ेहुविर्ैगतस्तपां सलोकताम्‌ ॥ ४७ चास्राय च स गन्धखेतायां स महारथः 1 पएकोऽपनिः पमा रेरचींसतानकल्पयद्‌ 11 ४८ पवभभावो रानाऽऽसपीद रस्तु द्विजसत्तमाः । देर पण्यतमे चव पद्विभिरछ्ते ॥ ४९ राज्यं स कारद्मामासं प्रयाणे पृथिप्रीपतिः 1 उत्तरे याप्रुने तीरे मतिष्ठने पद्याः । ५० तस्य पुत्रा वथु षडिन्द्रोपमतेजसः 1 गन्पर्वलोक्ते परिदिता आयुर्धीमानमावसुः | ` ५५ विश्वाणुध शतागुख गतायुधरोनकीसताः । अपावसोसतु मरै जातो भीरं रानाऽय भिन्वजित्‌ ॥ श्रीपान्भीमस्य दायादा राजाऽऽसत्काचनपरभः । वद्रास्तु काञ्वनस्यापि स॒टातोऽभृन्मदहावटः # अत्र सधिरापः। + धलुधिदान्तभेवश्रन्थः ख. पुस्तके विद्यते । ~~~ __-___-_-_~_~_-~ १ग. ध, इ. "सेभतायः॥ २ख.ग.घ. पुनः 3 वः. ग. “मनम्‌ {य म. द, फीट 1५4ख. पदि 1९ ष गृह्‌, ७ गरव दुन् ८१. श्टूटत । ९ क्र. ्एन्तिमः॥ ४२ ३३८ शरीमदेपायनपनिप्रणीतम्‌-- = [ अ०९१छो०९४-८१.] थ ( चन्दर्वशक्थनम्‌ ) सुदो्स्पाभवन्नद्दुः कौधिंकागर्भसेभनः ) प्रतिगत्य ततो गङ्गा वितते यज्ञकर्मणि ॥ ९४ छाबयामास तं दें भाविनोऽर्थस्य दशनात्‌ । गङ्गया पावितं दृष्टा यज्गवाटं समन्ततः ॥ ०५९ सौरोधिर्वर्दः ङ्ध गद्भं सैरकररोचनः । अस्य गङ्गेऽचरेपस्य सथः फपवाष्रुहि ॥ ५६ एतत्ते विफलं सरव पीतपम्मः करोम्यहम्‌ । राजपिणा ततः पीतां गङगा दृष्टा रपवः ॥ ९७ उपनिन्युेदामामा दुहिदरखेन जाहवीम्‌ । यौवनाश्वस्य पौती तु कावेरीं नहुरावकत्‌ ।॥ ५८ युवनाश्वस्य शापेन गङ्ग येन विनिर्ममे ! कावेरीं सरितां भ्रष्टं जद्ुमार्यामनिन्दिताम्‌ ।॥ ५९ जद दयिते पुत्रै सहो नाम घायिकम्‌ 1 काव्य जनयामास अजकस्तस्य चाऽऽत्मजः।।६० अजकस्य तु दायादो बलाकान्षो महायश्चाः 1 उभूदुश्च गयः रीः कुशस्तस्पाऽऽत्मजः स्यतः क, = ४ ५.८. ५ ५ कुशपुत्रा वभ्रूषुथ चत्वरे वेदवचः; । कुशाश्वः कुरनाभव्व अभूतारयशं वसुः । ६२ कुशस्तम्बस्तपरतेपे एवाथीं राजप्त्तमः । पूर्मं वर्षसदसते वे शतक्रतुभपरयर्तं ॥ "६३ सुदु्ग तापसं दृष्टा सदसाक्षः पुरंदरः । समर्थः पुत्रजनने स्वयमेवास्य शा्वत। ॥ ६४ पुत्रस करपयामास स्वयमेव पुरंदरः । गाधिनमाभवस्ुजः कौकिकः पाङगास्नः ॥ ६५ ४9 [8 8 = [॥ पौरङुः्साऽभवद्धायौ गाधिस्तस्यामजायत । पूर्ैकन्यां महाभागां नान्न! सलयवतीं शचुभाप्र्‌ ॥ त धिः पुवः काव्याय रवीकाय ददौ परभुः ॥ ६६ तस्यां पुत्रस्सु बै भती भाशवो भरगुनन्दनः 1 पुत्रार्थे साधयामास चरं गाधेस्तभैव च ॥ ६७ ८ तथा चाऽऽघटय णिष्तिषचीक्नो भागैवस्तद्‌[ । उपयोज्यशचररयं स्वया मात्रा च ते भुमे ॥६८ तस्यां जनिष्यते पुनो दी्िमान््ाननेयपभः । अजेयः क्षत्रिये प्तन्नियर्षभसूदनः। ६९ तवापि पुरं कट्पाणि धृतिपन्तं तपोधनपर । शमात्मकं द्विजघ्र्ठ चररेष विधास्यति ॥ = ७० एवयुक्ता तु तां भयौमृचीको शुनन्दनः 1 तपुस्याभिरतो सित्यमरण्यं भदिवे्च ह॥ ७१ गापिः सदारस्तु तदा ऋचीकाश्रमपभ्यगात्‌ 1 तीथयान्ाप्रसङ्गेन सुतां द्रुं नरेश्वरः॥ ७२ चरुद्वयं ग्रदीस्वा तु ऋपेः सत्यवती तद । भर्हवचनमव्यग्रा हा मतर न्यत्रेदयत्‌ ॥ ७३ माता तु तस्यै दैवेन दुद्र स्व॑ चरं ददौ । तस्याश्वरुमयाज्ञानाद्रासनः सा चक्रार ह॥ ७४ अथ सलवती गर्थं पच्चियान्तकरं शुमम्‌ । धारयामा दीप्तेन वपुपा पोरदश्चेना ॥ ७५ तमचीकस्ततो दषा योगेनाप्यतुृह्य च 1 तद्‌ऽतरबीद्धिजगरैः स्वां भार्या बरवणिनीमू्‌ ॥ ७६ मि १. श. १ ५, न रज 4 ~ । [4 भत्राऽत्ति वचित भद्रे चरस्या सदेतुना 1 जनिष्यति दि पुरस्ते परूरक्माऽतिदारूणः; ७७ प्वमुक्त्वा महाभागा भ सलवती तदा । मसाद्ग्रामाप्त पतिं तुतो मे नेदशे भवेत्‌ ॥ श्प्षणापस्तदस्त्वन्प इत्युक्ता युनिरन्रधरीत्‌ ॥ ७९ ् एनः सस्यवतीं वावपमेचमुकस्वाञतरवीदिदम्‌ । इच्छद्धोकानपि सुने जेयाः रिः पुनः सुतमू्‌।८१ ५ - वि ५ १ य. ध्‌. 'दिफयाग०१ २२. ग. ९ विवप्नम्भः। ३ घ. शायैनविनि्ममौ 1 का" घ. रो देववर्ब०। प्मर्दुर &, ५ ण. मूर्तः ( पपूरेप्यमो १०1६ क. न्तासउपरं त१०१७भ. घ्‌, माधिपुः 1 ८ छ. प. ्यृतति सवी ९ क. स, भे, धमाः ॥ १० ६ भे तः ५१. च्वस्मिः। १२ क. र. य. सदा। १३ग. प, टः स्पृमाग। १४. मातुः निध्वति ते ज९। १५ सा. घ. दपिन्यास" । १६ घ. जनयिष्यति \ १८ र, प्रम" + {अ०९१-छो०८२-१०९] वायुपुराणम्‌ । ३३१ ( चन्द्रवदाकथनम्‌ ) (3 ५ ् शोमार्मकमू्ं मतैः एनं .मे दातुम ) काममेवंविधं पुनो मप स्स षदे मृषो. ८२ मव्यैन्यथा न श्वयं पै कयुमरेय द्विजोत्तम । ततः.भसरादमकरोर्स तस्यास्तपसो वरत्‌ ॥ ८२ ए नास्ति विपो मे पौ वा वरवृशिनि । स्वया यथोक्तं वचनं तथा भद्र मवरिष्यति ॥ ८४ च्स्पाल्सत्यवती पुवं जनयामास भागव । तपस्यभिरतं दान्तं जपदप्े ्रमा्पकप्र ॥ = ८५ भगोशरुविपर्यसे रोदरदैष्णवयोः पुरा । जमनद्िष्णवस्पातरेनेमदरिर्जायत ॥ ८६ विष्वापित,तु दायदे गाधिः सुङिकनन्द्नः । पराप्य ब्रह्मपियमतां जगाम ब्रह्मणा इत; ॥ ८७ खा हि सवती एष्या सल्यदतपरायणा । फौरिीति समाख्याता प्रहततैयं महानदी ॥ ८८ परिश्रुता महाभागा कौलिकी सरितां बरा । इ्वा्वंवो स्वमवत्सुतरेणुनीम पाथिः ॥ = ८९ तस्य कन्या भहाभागा कामली नाष रेणुका । रेणुकायां तु कामल्यां चपोधरतिसमन्वितः ॥ आचौको जनयामास नमद्भिः सुदारुणम्‌ ॥ ॥ ९० सपैविद्यान्तमं रे घरेदेस्य पारगम्‌ 1 रपर त्िषहन्तार मदीष्ठपिव पात्रकम्‌ ॥ ९१ आओस्येवगृचीकस्य सत्यवत्यां महामनाः । जमदमिस्तेषोवाप्ने ्दाविदां वरः ॥ & १) मध्यपश्च युनःकेपः युनःपुच्छः कनिष्ठकः ॥ ९२ विन्वामित्रसतु घर्मास नाना विष्वरयः स्मृतः । जने भरगुमसादेन कौशिकाद्रंशवधनः ।॥। ९३ दिन्वामित्रस्य पुरस्तु गुनऽगेपोऽमवन्पनिः । हरिथन्धस्प यजे तु षत्वे नितः सवै ॥ ९४ कदेवेदैत्तः श॒नःेपो दि्वािनाय वै पुनः । देवतः स्‌ वै यस्मादेवसूवस्वतोऽमवत्‌ ॥ ९९ विश्वामित्रस्य पुत्राणां शुनःशेपोऽग्रनः स्मृतः ! मधुच्छन्दो नयैव छृतदेवो धुबएकौ ॥ ९६ कच्छपः पूरणसषेष वरि्वाभिचहतास्तु वै } तेषां मोत्राणि वहुधा रीशिशानां मदमत्मनामर्‌ 1९७ प्थवा देवराताथ यास्यल्कयाः समर्ेणाः । उदुम्बरा उदुम्लानास्तारका यप्मु्चताः ॥ ९८ . लोदिण्थौ रेणव्ैव तथा कारीपवः स्पृताः ! वभर; पणिनेव ध्याननप्यास्वयैव च ॥ ९९ . त्राखवल्या हिरण्यास्ना स्थङ्छता गाखव्राः स्ताः । देवखा याषदूताथ सालङ्धायनभीष्कस्ाः ॥ ददातिवादराचान्य विश्वामित्रस्य धीमतः । ष्यन्तरविवराहमास्ते वहवः कौरिकाः स्मृताः ॥ कौविक्यः सोथुताैद दथाऽन्ये सेथकायनाः ! पौसेसवस्य पण्यस्य नद्यः कौशिकस्य तु ४ दृपद्ूतीसतशाःपे विश्वामिचात्तथाएटकः। अष्टकस्य सुतो यो दि भोक्त जनुमणो मया ॥ १०३ ऋषय क्ः-- ` फं छक्ञणेने धर्मेण तपरेह शरुतेन वा । वाह्मण्यं समयुपाप्ं चिन्वामित्रादिभिर्ृतेः ॥ १०४ येन येनानिधानिन ब्राद्यण्पं सषन्निया गतः} विशेषं शादुमिच्छीमस्तपसा दानतस्तथा ॥ १०५ एवपुक्तस्ततो वाक्यमच्रवीदिद्‌ यवत्‌ ! अन्पायोपगकतवयृरोदिप द्विजसत्तमाच्‌ ॥ धर्माभिक्राहौ सनते न धर्मफलपश्चते ॥ १०६ # इदमर्थे नाति के. पुस्तके } १ख.ग.घ च्व. पौत्रो । रख. स्वान्नद। दख. ष. न्मो। वन्य । जख. ग. गोरख पन्च श्स्ततो वी" 1६6 क श्येकः शुः १७क. नः श्च्छः । ८क.च. शेफोऽमः। ९ क. ग. घं द्र । १० य. "ध. (न्दोगयः॥ ११२. व. प्देवो धुः! १२क. "योरे! ३ ख. "दः च्यवनः! घ. श्यः सवन) १५ य साता १५ क. ्वास्क्टाः । १६ क. पदिकासोध्रमाश्च ! ग. गिच्रतोधुः 1 १० क. ख.ग. च्छामि तव 14८ क, श्शट्य यजने निया? ४०१ स. घ. “राह्न्य यजत हियः शयः} ३३४ -श्रीपैपायनयुनिमणीतम्‌-- [अ०९२छो०३२-९८] ( चन्दवंकीतेनम्‌ ) , मा पार्ये त्वनाचारस्तव भक्ती महेश्वरः । दरिद्रः सवे एह भ्ठ लडतेऽनवे ॥ ३२ मात्रा तथोक्ता वचसा स्री्ठमावान्नचाक्तपत्‌ ) स्मितं कृता तु वरदा हयपाश्वमथागपद्‌ ।। इ२ विषण्णवदना देवी सहादेवमभापत 1 नेह वरस्याम्पहं देव नय मां सं निवे्ानम्‌ ॥ रे तथोक्तस्तु महादेवः स्वीीकानवेक्ष्य इ । वासार्थं रोचयामास पृथिव्यां तु द्विजोत्तमाः ॥ वाराणसीं महातेजाः सिद्धकषेत्नं पटेश्वरः ॥ ५ २५ दिषोदासेन तां ज्ञास्वा निविष्टां नगरीं भवः । परस्थं स समाहूय गणेशं मकरं रवीत्‌ ॥ गणेष्व पुरी मत्वा दन्यो वाराणप्त फुर । मृदुना चाभ्युपायेन अतिवीर्यः स पाथिवः ॥ ३७ ततो गत्या निङ्कम्पस्तु पुरी दारामसतीं पुरा । स्मरे सेदन्चपापाप्त पद्ध नाम नावि 1 ३८ भरयस्तेऽदं करिष्यामि स्थानं मे रोचयानघ 1 मद्ूपां मतिमां इटवा नगर्भन्ते नितरेशय 1 ३९ तथा स्मे यथा टं स्वँ कारितवान्दिनाः 1 नगरीदाषृन्ञाप्य राजान तु यथाधिधि ॥ ४० = यड न्प धर „म [3 ५० पूजा तु महती चेव नित्यमेव मयुज्यते । गन्येधूयेश्च माद्य मेप्तणीयैस्तयेव च ॥ ४१ अन्नमदानयुक्तश्च अलयद्धुतमिवाभवत्‌ 1 एवै सैपुरुयते तत्न निल्यमेव गणेश्वर; | ` २ म, [~व क = „ष ५५ 3 ततो ब्रसदस्राणि नगराणां प्रयच्छति । पुत्रानिदिरण्यमायरपि सर्वकापांस्तथैव च ॥ ४२ - रात्नसठु मर्हिषी भ्रष्ठ सुयशा नाम्‌ विश्रुता । पुतरायैमागत्ता साध्वीं राज्ञा देवी भचोदिता ॥४४ पूजां तु विपुलं त्वा देवी पुत्रानयाचेत । पुनः पुनरथाऽऽगम्य बहुशः पुत्रकारणात्‌ ४५ न मच्छति पुत्रास्तु निकम्मः कारणेन तु 1 राजा यदि तु हुध्यत ततः फिचिस्वक्ते }} ४६ अथ दीर्घेण राखेन कोधो रानानमानिषतू ! भूतं त्विदं मदाद्वारि नागसणां भवच्छति ॥ ६७ आल्या वरांथ शतशो न किंचिन्न मयच्छति । मामङ्ग पूज्यते निलयं नगरप मपे तु | ४८ पैजापवितथ बहुशो देव्या मे ततर कारणाद्‌ । न द्दाति च पतर मे कृतघ्नो वहुमोजनः ॥ ४९ अवे नाति पूजां तु मस्सकाश्ात्कधंचन । तस्परात्तु नाशयिष्यामि ततस्य स्थानं दुरासमनः ॥ एषतुसत विन्निध्िख दुरात्मा राजकिरिषिषीं । स्थान गणपतेस्तस्य नाशयामास दुर्मतिः ।\ ५१ भेषरमायतनं दृष्टा रजानमगपसभुः 1 य्परादनपराधं मे स्वया स्याने विनाशितम्‌ ॥ ५ अकस्मात पुरौ शृन्या भभर्ी ते नराधेप । ततस्तेन तु शापेन शरन्या वाराणप्तीं तदा ॥ ५३ प्ता पुरा निकुम्भस्तु महादेवमथानयत्‌ । न्यां पुरी मदददेवो निमे परमादना ।॥ ५४ सुरणा देववित्याु देव्पाशैव परहात्मनः । रमते तत्र तै देनी रममाणो मदेशवरः ॥ ५५ न रति त्त्र देवी लमते यदविस्मयात्‌ । देव्याः कीडार्यमीशानो दवो चाकयमपात्रदीत्‌ = ॥ नादं येदम विमोक््यामि अविपुक्तं हिमे एदम्‌ । भदस्यैनामथोवाच अग्रषुकतं दि मे मृदम्‌ ॥५७ वि गमिष्यामि गच्छस्व बमाम्पहम्‌ 1 तस्मात्तदृविपुक्तं हि भक्ते देषेन वै द गिन्यानि गच्छस्वेद वमास्यदम्‌ 1 तस्मात्तदविपुक्ते हि भोक्त देवेन वै न्खयम्‌_॥ # अत्राडभाव आरः 1 मादे ॥ ५ स.भषृट खमते ।प.अङ्ढल् ।२घदि वर्ण! ३ घ. श्वो सादेव सम) * ध. पतिक स. कमर ॥ ५९. ग. घ. मदद ६ का. भवह प्रयतते 3 मा०३७ य तन्नापि । ८ व, `स्माह्तेऽपः। ग ॒स्मोत्तय नप । ९. वपा ११० क. शप्ता । ११ या. घ. धमनः । र } १२ श. च, न्वी देश्वयास्् स विस्मिता । द" १.२. प. दुव्ररनपानयत्‌१ रमते त्थ पर देगी रममाणा मर्म । नरि रग्न वे देवः लम गृषरदित्मयास्‌ । युनर्यामाप्रे तद्वो ९ भण प, प, "ट स्मान्य" १ 1. {०९२ छा ०९९-८६] वायुपुराणम्‌ । ३३५ ( चन्द्रवशदीतैनम्‌ ) -एवं वाराणसी शप्ता अविमुक्तं च कीतितम्‌ । यस्िन्यस्तति वै देवः सर्मदेवनमस्कृतः ॥1 युगेषु त्रिषु धर्मारमा सह देव्या प्हेश्वरः ॥ ५९ अन्तर्धानं कल वाति तत्पुरं तु महारमन;$1 अन्तादि पुरे तस्मिन्पुरी सा वसते पुनः ॥ ६० एवं वाराणसी शक्ता निवे पुनरागता । भद्रभरण्यस्य पुत्राणां बातषएुत्तमयन्विनाम्‌ ॥ ६१ हत्वा निवेशयामास दिवोदासो मराधिप् । भद्रश्रेण्यस्य राज्यं तु हूतं तेन वटीयन्ना ॥ ६२ भद्रभरण्यस्य पुत्रस्तु दुदेमो नाप नामत्तः । दिषोदासेन वाति घृणया स॒ विवनित्तः ॥ ६३ दिबोदासाद्दरत्यां बीरे जज्ञे पतर्दनः । तेन पुत्रेण वाठेने भरतं स्य यै पनः ॥ थ धैरस्यानतं महाराज्ञा तदा तेन विधिरसता । परतरदनस्य पुत्रौ द्वी वृस्सो ग्ग विश्ुतः ॥ * ६९ चत्सपुनो हयलस्तै सेनतिस्तस्य चाऽऽत्मजः । अल भरति राजपिगीत छछोकौ पुरातन ॥ ६६ पष्िवपेसहत्तामि पणिविपसतानि च । युवा रूदेण संपन्नो छटकरः कालिसत्तपः 1 ङोपापुद्राप्रसादेन परमायुरवाप्तवान्‌ ॥ र ६७ शापस्यान्ते पदावाहुरईता तेमकराक्षपसम्‌ । रम्यापाषासयामास पुरीं वाराणसीं दपः ॥ ६८ सनतेपि दायादः सुनीथो नाम घाभिकः। सनीयस्य तु दायादः सकेतुनौम ापिकः॥ ६९ सुकेतुतनयशापि धमेकेतुरिति श्रुतिः । रमकेतोस्तु दायादः सलकेतुमेहारथः ॥ ७० सल्यकेतुसुतथापि विधुनीम मजेश्रः । सुवियष्तु विमोः पुत्रः सुकृमारस्तत; स्मृतः ।। ७१ सुमारस्य पुरत धृतः स धार्मिकः । धरष्केतोस्तु दायादो वेणुहोत्रः भरनेशवरः॥ = ७२ वेणदोत्रसुतश्वापि गार्भ्यो वै नाम विश्वतः । गायस्य गर्भभूमिस्त बार्स्यो त्सस्य धीमतः ७३ ब्राह्यणाः कषत्रियाश्ैव तयोः पुत्राः सुधपिक्राः । विक्रान्ता वल्वन्वश्च र्िहतुट्यपराक्रमाः ॥ ~~ ~न इयेते काश(य)पाः भक्तो रजेरपि निवोधतत 1 ईजेः प्शतान्यासन्पथ्च वीवो भुवि ॥ राज्यमिति विख्यातं क्षज्नमिन्द्रभयावदम्‌ ॥ ७८५ घ एप 9 [न्य [य [4 तदा दैवासुरे युद्ध सपत्पन्न सुदारुण । देवा्ैषाघुरयैव पिताप्रहमथाद्रवन्‌ ॥ ५५७६ आवयोर्भगवन्युद्धे विजेता शो भविष्यति । दहि नः सर्वर श्रोुमिच्छापे वथम्‌ ॥ ७७ ब्रह्मोवाच-- ५ ~ ५, येषामर्थाय सखद्ग्रामि रजिरात्तायुधः भभु । योर्स्यतते ते विजेष्यन्ति चीह्ीकान्नात्र सशयः ॥७८ रजिषत्तस्ततो रकी "लकषमीस्ततो धृतिः । यतो ध्रत्िस्नतो धर्मो यततो धर्मस्ततो जयः ।। ७९ तदेवा दानवाः स्व ततः. शरुत्वा रनेजेयम्‌ । अभ्ययु्ज॑यपिच्छन्त ४ स्तुवन्तो यजसक्चतमम्‌ ॥ ८० ते मनसः स्मै राजान देवदानवाः । उचुरस्मन्नयाय स्वं एदाण वरकाकम्‌ ॥ ८१ रजिरुवाच-- अहं जेष्यामि यी युद्धे देवान्शक्पुरोगमान्‌ । इन्द्रो भवामि धर्मासा त्त दयनवा उचः-- १२ अस्माकमिन्द्रः भृह्लादस्तस्या्ये बरिजयापदे । -सर्सिमस्तु समये राजंस्िप्ठेथा देवनोदिते ॥ ८९ 9५ ५ „ तो योत्स्यामि संयुगे ॥ ० ष १ ख. प्रसेनस्य ! रख. स्तु सतति 1३ सय घ. पवको गीदौ पुग व्ल. ^तु सषा ।५ख. तवि गमो ैभ ९ख.म. घ. स्तु वपो वे। ७ य. "काराजे। ८ राः क. खु.ग, ने। १० ख.च. चतरो यद्याति । ११ ड. प्रदटूराद १२ क. पिते. {ख । ३९२ भादुपायनपमिपरणीतम्‌ -- [अ०९१-१२छो ०१००-११८।१-६] ( चन्द्रवेश्षकोतनम्‌ ) ध चत सपौरयाय पापात्मा पुरपाधमः । द्‌ [हि द ने भ्यो टोकान दस्भकारणादे ॥ जव दत्वा तथा तीतर घनलोभािरड्छुकः । रागमोदहान्विते ह्यन्ते पादनं ददाति यः ॥१०८ तेन दत्तानि दानानि अफलानि भवन्त्युत । तस्य त्स्य हिंप्कष्य दुरात्मनः ।॥ १०९ एवं टण्ध्वा धनं पोदाददतो यजतश्च ह 1 संदिष्टकपंणो दानं न तिष्ठति दुरात्मनः ।॥ ११० न्यायागतानां द्रव्याणां तीथ सैपत्िपादनम्‌ } कापराननभिसेभाय यनते च ददाति च ॥ १११ स दानफलपरारोत्ति तच दानं सुखोदयम्‌ । दानेन भोगानामोति स्वर सलिन गच्छति ॥ ११२ तपसा तु दुगुतेन रोकानिवष्टम्प तिष्ठति । विष्टभ्य स तु तेजस्वी सोकप्वानन्त्यमद्ते |} ११२ दानाच्छेयस्तथा यजो न्ञाच्छरमस्तना तपः । सैन्पास्तपप्तः भ्रेषास्तसाञ्ज्ञानं गुर सपतद ॥ शयन्ते हि तपःसिद्धाः कषाननोपेता द्विजातयः 1 विन्वामित्रो नसपतिमीधाता संकृतिः कपिः ॥ कपेथ॒ पुरषस सरयथानृदवानुथः | गष्पिणोऽनयीढश्च मागान्योऽन्यस्तयैव च ॥ ११६ कष्ीययैव दिजयस्तथाञन्ये च महार्थाः । रथीतर खन्दथ विप्णुटदधादयो तरषौः ॥ ११७ क्षाञनोपेताः स्ता देते तपसा ऋपितां गताः 1 एते राजषयः स्वे सिद्धि स॒मर्तीं गताः ॥ अत उर्ध्वं प्रमष्यामि अयो महात्मनः ॥ ११८ शति श्रीमहापुराणे वायुप्रोक्ते अमावसुवंशानुकीई नावैकनवः3तमे ध्यायः ॥! ९१ ॥ त आदितः कानां सपएटवङ्ाः-< १२५ अथ दविगवतितभाऽध्यापः । चन्द्रदशाकीर्तनम्‌ । सूत उवाच-- । एते पत्रा महात्मनः पब्ाऽऽसन्महायलाः 1 स्वभानुरनया विप्राः भरभायां जङ्ग देषः ॥ १ नहुपः मरयपस्तपां परत्रधपां ततः स्मरतः । धषदृद्धात्मजश्चैव सुतदोभो महायक्ाः॥ . २ सतस्य दायाद्‌चपः प्रमघापिकाः । केशः शर द्रवितौ तथा एन्तदः मप ३ पुनर शरघमदस्यारि शुनको यस्य ौनकः । व्राह्मणाः त्रियाैव वैद्याः शरदरासतर्थदर 4 ॥ ४ एतस्य यशे समूला श्रितः कमैभिर्िनाः 1 श्रजातमनो ह्य ्िणश्ह्तस्तस्य चाऽऽसनः ॥ ५ पौनकाथाऽऽप्पिणाच प्ाच्रोपिता द्विजातयः । काक्षस्य काक्नयो राष्ठ पुतो दीर्यतपास्तथा ॥६ पपय्‌ दूैतपपरो विद्रान्यनवन्तदरस्वतः । त्प समहातना जाते द्धस्य धीमतः ॥ अधनपरृपयः भोः सुते याक्पमिमं एनः ॥ ७ करप उचः -- * कथ धन्वन्तरि मानुषेष्विह जक्गिवात्‌ ) पएतदितमिच्यामस्ततो वृहि भिय तथा ॥ < ध १यपु, भाषाय ) 3. त्‌ तपः क) ३ प. ग. ज्यं । "द्‌, गुगृतेर। प. रुते । ५ स. पषस्तः। \ष.प. स पादी ७श. प. "माः! पपर । ८ नवाततेगाश्र) च, प्नयत्तियप्रः ।रकः ग नृपः५११, प. गुते । ११ प.प. रायो मद । ९२९, म १२. प्र । १६ पमु 19४ प.प, च तेय कदने न्यप्ट्रका) १५ प, प्नोदनय गमतो म १६. द्‌ ९०। प ५५ { स०९२छो०९-३१ ] बरायुषुसणपू । ३३३ { यन्दर्दशदारतनम्‌ ) ˆ सूत उवाच~~ धम्य; सभवोऽपं शरपत्ापिह वै द्विनाः । स सभूतः सषुद्राने मथ्यपरनेऽते पुरा ॥ ९ चतपननः सकलसं सवैवथ धिषा इतः 1 सर्वपापक्षयं तं दष्टा विष्टम्भितः स्थितः ॥ अभ्तवमिति दोवाच तस्माद नस्तु स स्तः ॥ १० अजः भोवाच विष्णु तं तनयोऽरिम तव प्रभो । विधत्स्व भागं स्थाने च मपर लोके सुरोत्तम ॥ एकमुक्तः स दृष्टा तु वैय मोवाच स मुः । तो यज्ञवियास्तु यद्ञियहि सुरसया ॥ १२ देदेष विधियुक्तं च विधित म्हीपभिः । न पक्पमि(द)ह हेमो चै तुरयं(र्यः) क्तु कदाचन॥ भवौक्छुतोऽसि ३ देव मापन्नोऽपि वै पमी । द्वितीयायां तु सेभूर्यां लोके स्याति गमिष्यसि अगिपरादियुता सिद्धि्भैस्थस् भविप्यति । तेमैव च शरीरेण देवे पाप्य रभो ॥ चरमवरषुतैगन्परयकष्यन्ति लां दविजातयः ॥ न ध १५ अथच त्वं पुनव आदु विधास्यति । थग्यंभावी दर्थाऽयं मक्मससलनयोनिना ।। १९ द्ितीयं द्वापरं भाष्य भरिता सं न स्यः । तससतिस्पे यरं दा पिष्णुरनतरदषे तततः ॥ १७ दविीये द्वापरे भरप्ति सौनदोधः भकाचिरार्‌ । एत्कायस्तपस्तेप पो दी्ेतपास्वथा ॥ १८ अभे दद हु पुरि छा्िषपिगूत्रैपः। वरेण च्छन्दपामात्त परीतो षन्वनरिपप््‌ || १९ शप उवाच- ध ि भगवन्यदि तुष्टस्य पुत्रो पे धृतिपान्मय । तयेति समनुह्धाय तत्रैवान्तरधीयत ॥ २० तस्य गे सपुतपननो देवो धन्वन्तरिस्तदा । फ्िराजी महाराजः एर्वरोगणावानः ॥ १ अगुेवं भरदवाजशकार समिप्क्करिय् । तमषटया पुनव्यस्य शरिपयेभ््ः मल्यपाद्यद्‌ ॥ २२ धवन्तरिसुतश्चापि केतुमानिति भिश्चतः । अथ केदुमतः पुत्रो विभो सीमरथो नृपः ॥ दिषोदास इति स्पार षाराणस्पषिपोऽभवव्‌ ॥ __ धि ` पएतसिन्नेव काट हु एक गराणर्धा पु । श्यां विवेशयामास प्ेपको नाम राकसः ॥ मथ द्पराहिसा पूरी पूप निकम्मेन मदालना 1 भुन्या वपत ५ भवित्रीति पूनः पुनः ॥ क्म रस्या तु प्मात्रायां दिषोदाप्ः पगे । विपथन्ते पुं रमं गोषया सन्यरश्रपह्‌ ॥ २६ ऋषय उनः-- याराणरसीं किमयं तां निषस्मः रक्तवान्धुरा । निङ्म्भथापि धर्मासमा सिद्धेन शशाप यः ॥ 2 । ्दवोदासप्ु रानधिनगृरी प्राप्य पावनः ॥ यक्षते स मदात्जाः स्फर्या ५ नराधिप २८ एपसतननेवु काले कु छृतदये मदेरः । देवपूषः स भियकामत्तु वदानः चरगनिक्े ॥ ^“ देषात्तया पारिषदा विष्वसपास्वपोधनाः । पूपरेक्ति रूपतिश्ेयैस्तोपयन्ति महैषर्यम्‌ ॥ रप्ति नैदादेवो बेना नैव तु हष्यति । चुगुपठते सा निं च देव देषो तैव च ॥ ६३६ श्रीमदेपायनप्रनिभरणीतम्‌-- = [अ०९२-९३ छो ०८५-९९।१-ग) { चन्दरवेशववभेनम्‌ ) क [3 [- क च, [4 [ ऋउ „न = ० स तथेति दरुवननेव दूवैरप्यभिचोदितः । भविष्यसीन्द्रो जित्वेति देवैरपि निमत्रितः ॥ = ८४ जघान दानवान्सवीन्समं वल्नपाणिनः) स विनष्टा देवानां परमध्रीः धिये वशी ॥ ५ निहत्य दानवान्तवौनानदार रजः मथु; । तं तथा तु रजि तत्न देवैः सह शतक्रतुः ॥ ८६ रजिपुत्रोऽहपित्युवस्वा पुनरेवात्रवीद्रचः । इन्द्रोऽसि राजन्देवानां सर्वेषां नात्र संशयः ॥ यस्याह पुरस्ते ख्याति यास्यामि शद्ुहन्‌ ॥ ८७ सतु शक्रवचः श्रुत्वा वञ्चितस्तेन मायया । तथेखवात्रवीद्राजा परीयमाणः शतक्रतुम्‌ ॥ ८८ त्िमस्तु देवसह दिषे पातने मदीपतौ । दायाचमिन््रादाजदरराचारं तनया रजेः ॥ - ८९ 1 "प | ^, तानि पुत्रशतान्यस्य तच स्थान शचीपतेः । सपक्रामन्त वहुधा स्वगरूिं तिविषएटपम्‌ ॥ ९० ततः काठ बहुतिथे सपतीते महावलः । हनराञ्योऽव्रवीच्छक्रो हतभागो वरहस्पतिम्‌ ॥ ९१ चद्रीफलमाभनं वै एरोडाशे विधस्सर मे । ब्रहमरपे येन तिठेषं तेजसाऽऽप्यायितस्ततः ९२ = ७. क , ४.4 = + अक । [१ (3 ब्रहमन्कञ्ीऽयं विमना हृतराज्यो हृतार्शेनः । हतीजा दुर्य मूढो रजिपुतरः परसीद मे ॥ ९३ वृहस्पतिरुकाच- यथेव चोदितः शक्र स्वया स्यां पूरे दि। नाभविष्यन्वलिवैर्यं नाक्र्वव्यं ममानय ॥ ९४ * अयततिप्यामि देवेन्द्र स्वीद्धता्थ मदहादुते । यथा भीं च राज्यं च अचिरात्मतिपर्स्यसे 1 ९५ तथा शक्र गमिष्यामि मा भूत्ते विद्धं मनः । ततः कर्म चकारास्य तेजःसंवर्षनं महत्‌ ॥ ९६ तेषां च बुद्धिषमोदमकरोष्वद्धिसत्तमः । ते यदा समृता मढा रागीन्पत्ता विधप्रिणः ॥ ९७ ्ह्याद्ेपश्च सदत्ता दतकीवंपराक्रमाः 1 ततो लेमे सरे्यमेन्द्रस्थानं तथोत्तमम्‌ ॥ ९८ इत्वा रजिसुतान्सवीन्कामक्रोधपरायणान्‌ । य इद पावने स्याने पतिष्ठानं शतक्रतोः ॥ † 1 [न 1 दणयाद्रा रजेर्बीऽपि न स दौरारम्यमाश्रुयात्‌ २९ इति श्रीमद्ाए्राभे वायुपरोच्े रजियुद्धं नाम द्वििवातिततमोऽभ्यायः ॥ ९२ ॥ आदितः शोकानां समच्वह्धाः-- ८२२८ अथ त्रिनव्तितमोऽध्यायः । च्न्द्रवंशवर्णनम्‌ । कपय ऊउचुः-- मरुत्तेन कथे कन्या राते दा पदारमना । क्ियीर्याथ महात्मानो नाता मरुततकन्धराः ॥ १ शते उवाच- ् आ्वन्तं सर््तोममनरकामः भरजेषवरम्‌ 1 मासि माप्त मक्षतेनाः पष्टिसेवररापरपः ॥ २ तेन ते मतस्तस्य मर्त्सतोमेन तोषिताः 1 अक्षय्पान्नं ददुः भीताः सर्वकामपरिच्छदम्‌ ॥ ॥ भन्नतस्य सद्तकप्होरेत्रि न क्षीयते 1 फोटिशो दीयमानं च सूषस्योदयनाद्रपि ॥ \ [१ ध्याय" [3 १ शरोऽ ५, व १ द. "वन्य याय" 1२ कः. वन्व्याम"। ३१. "शोऽषंकि" । चप, वयः 1 पण गप. यादः | 1६ ग. द. भाग्य 1७, "ोद्रामि। = स. ग. प ठ, ल्यया। गु" 1 ९, श्दवन्तं म १० स भ. ट. परापरम्‌ {भ ०९३ ०५-२८] वायुपुपणम्‌ । ८ चद्रवंशदेणनम्‌ ) मित्रैज्योतिस्तु कन्यायां मरुत्तस्य च धीमतः । तस्माज्नाता पहाता धर्मता मोक्षदश्चिनः ॥९ संन्यस्य शरदधमीणि वैराग्यं सपुपस्थिताः । यतिषरैमवाप्पेह्‌ ब्रह्मभूयाय ते गताः ॥ (३ अनैपायस्ततो जातस्तदा धर्मपदत्तवान्‌(?)। क्षत्र परमस्ततो जातः प्रनिपक्षो महातपाः ॥ ७ भतिपक्षसवश्चापि सेनयो नाम्‌ विश्रुतः । संजयस्य जयः पुत्रो परिजयस्तस्य ज्ग्पिवान्‌ 1 ८ ९. 1 भ $ २३७ विजयस्य जयः पुरस्तस्य हयद्रतः स्पतः । हयद्रतरूतो राजा सददेवः प्रतापवान्‌ ॥ सहदेवस्य धपारमा अद्रीन इति विशतः । अदरीनस्य जयत्सेनस्तस्य पुत्रोऽथ संङृतिः ॥ २१ सतेरपि धर्मीसमां कृतधर्पा मदायजाः । इयते क्षत्रध्माणो नहुपस्य निबोधत ॥ १ नहुपस्य तु दायादाः पडिन्द्रोपपत्तेनप्तः । उत्पन्नाः पिदृकन्पायां विरजायां पदौ जसः 1 १२ यातिैयात्त; सेयात्तिरायातिः पर्थं तु दयः(१) 1 यतिज्यष्स्तु तेषां चै ययातिस्तु ततोऽवर।॥ १३ काकुरस्यकन्यां गां नाम लेभ पत्नीं यतिस्तदा । संपातिमो्तमास्याय व्रह्ममूतोऽमवन्पुनिः ॥ तेपां वध्ये तु पचानां ययाति; पृथिवीपतिः । देवयानीपुशनसः सुतां भागमवाप इ ॥. १५ शभिषठामासुरीं चत तनयां वुधपरवेणः । यद्र च तुवरं चत्र देवयानी उपजायत ॥ ` १६ दुशं चार च परं च शिष्ठा वापेपवेणी 1 जनजीजनन्महायी पन्सुतान्देवसृतोपमान्‌ ॥ १७ स्थं तस्मे ददौ रुद्रः ग्रीतः परमभास्वरम्‌ । असङ्गं काञ्चने दिन्यमक्षयौ च महेषुधी १८ युक्तं मनोजरैरन्ैयैन कन्यां समुदर्न्‌ । स तेन रथयुख्येन जिगाय च ततो महीम्‌ ॥ १९ ययातयुध दुधष्रा दुवदरानवरपानवः । पारवार्णां पाणा च स्षव्रपा सोऽमवद्रथः॥ ० यावक्सुेश्नभभवः कौरवो जनमेजयः । कुरोः पुत्रस्य रा्षस्तु राज्ञः पारिक्षिपस्य द ॥ जगाम स रथो नाशं शापीदरा््यस्य घीमतः॥ +3 २१ माग्यस्य हि सृतं टः स राजा जनमेनव॑ः । दुंद्धिरिसयामास खोदन्धिं नराधिपम्‌ ॥ २२ स खोहगन्धो राजः परिधावन्नितस्ततः । पौरजानपदरैस्लयक्तो न लेमे दर्मं किचिद्‌ ॥ २३ ततः स दुःखसंतघ्रा नालभत्संविदं फएचित्‌ । श्राप हेतुकमृपि शरण्यं व्यथितस्तदा ॥ २४ इन्द्रोतो नाम विख्यातो योऽसौ परनिरुद्ारधीः 1 याजयामास चेन्ट्रोतः छौनको जनप्रेजयरम्र ॥ अश्वपधेन राजान पावनां द्ूनात्तपः ॥ २५ स लोहगन्धो व्यनदत्तस्याऽञवसयमेल ह 1 # स च दिव्यो रयस्तस्पाद्रसोधेदिपतेस्तया। २६ सतः प्क्रिण तुेन लेमे तस्माद्वहद्रयः । ततो स्या जरां मीपस्तं रथयत्तमम्‌ ॥ म्रददा वाद्ुदेशाय प्राया कारवनन्दनः॥ - >९७ स जरा प्राप्प राजांपयेयात्तनेहुपारसजः | पुन्न अयष्ट वारेएठच यदुमिलयव्र्रीद्रचः ॥ २८ ॐ # अन्नलमरन्यस्य न पूर्वापरसगतिः $ य ड. श्रज्येतेस्वु। ग च्रयोतेस्तु1 २ ख. च. नपयो मदप्तव्र तदा धर्म्य चक्षते क्षु? 1 ट. नपत्य- स्दत्तो जातस्तदा धमः तापवान्‌ } कष 1 ३ ग. जज्तिवान्‌ । * ख.घ. ड. आदीन) ५ स.घ.ठ. त्मा क्ष्यः । ६ख. "वउद्रदः । यः 1 घ.श्वस्द्रदः । यः 1 ह. “नुदः यः। ७. निषघाय1 < क. ष्ठत्‌ ।स। ९. च. ण्वः! योक०। १० ख. कपादर्णत्य । ११य.ग. ध. द. वालं। १२ प.प. ध्यः चक्रेग दित । १३ द“ गुद हिस । ५४ ख,ग. प. ह. श्वन्धीमराधिषः १ च लोहगन्यी रा! १५ क. ग. भोः यो } 9 ९. ४ घ्‌. श्चदेण। = द ३३८ शीमदधेपायनमुनिम्रणीतम्‌ 1 [ज ०९३. ०२९-९०५] € दद्रवैहावणनम्‌ >) [५ म [+ + ४ म य भ । जशचट। च मी तात पर्ता च पर्शुः 1 काच्यस्याश्न्॑तः रापनि च त्प्ताञस्मि सिनं ॥ स्वं यदो प्रततिपच्स््र पाप्मान जरया सह । नर पे प्रतिगरहीप्व त यदु; प्रसयुवाचदह। ० अनिष्ठा मया भिन्ना व्राह्मणस्य परतिश्रता। सा च व्यायामस्ाध्या वे न ग्रहीष्यामि ते जराम्‌ ज॑या कहधो दीपा यानभोजनकारिणः । तस्माज्जरां न ते राजन्प्रहीतुमदमुत्सदे ॥ = ३२ सिदरप्चधरो दीनो जरया शिधिलीङृतः । बली सततगतिशच दुर्दर्शो दुर्मेलाङतिः ॥ दरे अशक्तः कार्यकरणे परिभरतस्तु यौवने 1 महोपभीतिभिक्चैव तां जरां नाभिकापये ॥ ३४ सन्ति ते वहवः पुत्रा पतः मियत्तरा नृप । मतिहन्ठु धमैज्ञ पुत्रमन्यं दरणीष्व वरै ॥ ३९ स एवपूक्तो यदुना तीव्रकोपसमन्वितः ! उवाचःवदतां प्रष्ठ ज्ये च गहयन्पतपर्‌ ।॥ ३६ आमः कथ वाऽन्योऽस्ति को चा धभतरिधिस्तव । मामनाद्ट दुद्‌ यदौत्थ नतरदेक्षिक ॥ एषयुक्स्वा यदुं राजा शश्चपिने स मन्युमान्‌ । यस्त्वं पे हृदयाज्जातो वयः स्व॑ न मयच्छति ॥ तस्मान्न राञ्यमारूह भना ते वै भविष्यति । तुवंसो मत्तिपयसर पाप्मानं जरगा सह्‌ ॥` ३९ # यौननेन चरेय वै विषयांस्तव पुचक । पूर्य वपेददकचे ते प्रतिदास्यामि यौवनम्‌ 1 स्यं चेच भतिपत्स्यामि पाप्मानं जस्या सद्‌ ॥ ) ४० तुतैसुद्याच-- न कामये जरां तात काममीगप्रणाकषिनीम्‌ । जरायां चहो दर्पाः पानभोजनङ्ारिणः ॥ तस्माज्जरां न ते राजन्य्रहीतुमहमुत्सह ॥ " ४ ययातिर्वाच-- यस्त्व य्‌ टूदयाञ्माताो वेय स्तन भपच्छासे । तस्ातसमजा ममुच्छद तुवस्तातव्रे यास्यति४र्‌ अस्कणा च धमण परत्तिखोभवरप च । पिञशिताश्रिपं चान्यपु प्रूढ राजा मा्रप्यात्त र ररुदारमसक्तेपु तिथैग्योनिगतेषु वा । पदुधरमपु म्लेच्छेषु मविप्यासि न संश्रयः ॥ ^. सृत उवाच- क पव तु तुवेसु शप्त्वा ययातिः सुतमात्मनः । किष्ठायाः सुतं दुल्यपिदं वचनपप्रमरीत्‌ ॥ = ५५ दद्य त्वै प्रत्तिप्रस्व वणरूपविनाश्िनीमर्‌ । जरं वर्थसद्ं चै योवनं स्वं ददस्वमे॥ च पर्णं बपेसद्े ते मतिदास्यामि भौवनम्‌ । स्म चा$ऽदास्यामि भ्रयोऽदं पाप्मानं जरया सह ॥ दुद्य उवाच-- मग्न स्यं नान्वे जीणो शङ्गे नच द्यम्‌ । न स्प्गथास्य भविन जदं तेन काफि ॥ सयातिर्वाच-- यम्त्येमेदमान्नानो वयध स्वै न मपच््र॑पे । तस्याद्य भियः कामो नते संपत्स्यते फचित्‌ †पराचरसंचारस्तत्र निं भविप्यति । अरः जश्राजवशस्यं तत्रं निदं भविप्थमि ॥ ५० # धनुद्िदान्तततप्रन्यः ५८ पतेः नाहिति॥ भग इ. ग्रायापः। २ ग. ग. प. ट. दोः पानभोजनद्ारिताः 1 त) ३७. "वेगसा गा, ने 1 गकिह्पीरय॥ ग. प. ट, "ने 1 रदोकपीतिः। भग. प, च, (दण्प्टे तव दैति + ए" । ५गग्प. ८. वाः । स्याननदानद्पितराद । सच१७य. च्‌, द्मे ८ चय पग ९ गरक ट दगा भ ॥ १० गग. न. = ननि स)॥ ११. द. "गागर १ १२ ए, भोज । १३ प. ध चात्ययि पन्दर 1 +* ग. प. ष्वधि भप. प. पन्य ॥ {“अभ०९३छो ०९ {-७९] ` बायुषरणम्र्‌ । ,. २३९ १ व अनो त्वं प्रतिपव्रस्् पाप्मानं जरया सद्‌ । एं यपपतदस्रं तु चर्यं यनेन ते ॥ ५१ "अनुरषाच - ~~ जीभः चिद्रदं तात जस्या द्रुः सदा । नै भजामि महाराज तां जरां नाभिकामये ॥ ययातिरूत्राच-- । यस्त्वं मे ह्दपान्नाकें वयः स्वं न प्रयच्छसि । जरादोपस्त्वयोक्तोऽयं तस्मौचते भतिपत्स्यते ॥ भ्रजा च यौवनं प्राप्ता विनशिप्यलतस्तय । अयिपरस्कनदनपरस्त्वं चाप्येवे भविष्या ॥ ५४ परो स्वं प्रत्तिप्यस््र पाप्मानं जरया सद । जरावली च.मां तात पलितानि च पयः ॥ ५५ काव्यस्पोकान्तः शापान्न च दृप्तोऽस्मि योवने । कंचित्कारं चरेयं वे विषयान्वयसा तव ॥५६ परम वपेपरदसे ते प्रतिदास्यामि योवनम्‌ । स्वं चेव भरतिपत्स्यामि पाप्मानं जस्या सर्द ॥ ५७ सूत उवाच-- एषपक्तः प्रत्यु्ाच पतरः पितरमज्ञप्या । ययाऽनुपन्यमे दात करिष्यामि तयेव च॥ ५८ अतिपर्स्यामि ते रामन्पाप्मानं जरया सदह । गृद्यण यौवनं मत्तश्चर काणान्पपेप्तितान्‌ ॥ ५९ जरयाऽदं भतिच्छन्नौ वयोर्धपवरस्ततर । यौवनं मवते दसा चरिष्यामि यथार्थवत्‌ ॥ ६० ययात्तिरत्राच-- परसो भीतोऽस्मि भद्रं ते भीतेदं ददानि ते 1 स्ैकापतमृद्धा ते मजा राज्ये भविप्यति # ॥ सूत उवाच-- ५ परोरतुमतो राजा यमातिः स्वां जरां ततः । संक्रामयामास तदा म्रसादाद्धागवस्पतु॥ ६२ योव्रनेनाय वयसा ययातिनेहुपात्पजः 1 भीत्तियुक्तो नरघ्रष्ठ्चार विपयान्सकन्‌ ॥ रै यथाक्राप ययोत्स्ाहि यथाक्राक य्थासलम्‌ 1 धृपात्रिराधाद्राजन्द्र( यथा्दंतिस्ष्छर द्द ६४ देवानतर्पयय्ञेः पिवृज्धाद्धैस्तमेव च । दीना वानुप्रदैरिषैः कापैथ दिनपत्तमान्‌ ॥ ६९ यत्तियीनन्नपानैच वैद्याय परिपाख्नैः 1 जद्धश्स्येन ग्र्रांच दस्यन्संनिग्रहेण च ॥ पदे धर्मेण च मनाः सक यथावदनुरञ्जयन्‌ । ययातिः पाटयामास साक्षादिन्द्र इवापरः ॥ ६७ स राजा सिदेविक्रान्ता युत्रा विषयगाचरः । आतरेरोधेन धममस्य चचार सुखमुत्तमं ।॥ इथ स मार्गमाणः कामानामन्तदोपनिदरनाद्‌ । विर््वीच्या साहितो रेमे वश्चाजे नन्दने यने ॥ ६९ अपश्यत्स यदा ताँ प वधेपरानां टूपसतदा ) यत्रा पसः सकन्नं ै सं जरां प्रलयप्यत ।॥ ७० स सभराप्य तु तान्कामांस्व्नः खिन्न पाथिः । कां वभसदघचं वे सस्मार मदुजाधिपः ॥७१ पारिषख्याय कां च कलाकाषटास्तयेन च॑ । पूरण पत्वा ततः कां पुरे पुत्पव्राच द 1 ७२ यथासुखं वथोरसादै यथाक्राखमर्रिदम 1 सेत्िता ्रिपयाः पुत्र यौवनेन मया त्व ॥ ७३ पुरो भीतोऽस्मि भद्र ते खहाण सं स्वयौवनम्‌ । राज्यं चतरं गहणे खं हिमे मियक्नस्सनः। अतिपर जयां राना ययातिर्नहुपार्मजः । यौवनं मतद च पुखः सं एुनरासनः ॥ ७५ # अधरष्यायसमाप्ति. ख. पृस्तेके ! > * १ क. ग. दवरप्द्ते ज र्क.ग.न जुदोहति ख काठेऽ्यिता। ३ ख.घ. ड. ^्मा्व अरतिपत्त्यते। ग्र * ख. ट गूध. 1 पुरष्वाव। गुः! ५ख.ग, ट. पतिः स्वजः। ६ख.च तु । पौरवेणातिवेाग, द. तु+ पोरवेणायवे' ७०स.ग, प, ड. ्यादन्तित 1 < ऋ. श्वाषरोरेरेम 1 ९ क. र्भ स, ग. ड. (मन. १४ ३४० श्रीद्रेपायनपुनिपणीतम्‌ | ~ (अ०९दछो०७६- १०१] 1 ( चद्रवं्वणनम्‌ ) अभिपेक्तफापे च नृपं पुरं पुत्रं कनीयसम्‌ । व्राह्मणपरपुखा वणौ इदं चचनमघुबन्‌ ॥ छदे कथ शुक्रस्य नप्तारं देवयान्याः सतं भभो । प्रें यदुमतिक्रम्य पुरो राज्यं प्रदास्यति ॥ ५७ , यदुज््स्तव सतो जातस्तमनु तुषः \ शिष्ठायाः सुतो दुहयस्ततोऽतुः पुरुरेवे च ।॥ = ७८ कथं उयेष्ठानतिक्रम्य कनीयान्राज्यमरहति । धर्मतो बोधयामि त्वां धर्म सपतुपार्य ॥ ७९ यपात्तिरूवाच- बाह्मणमएुखा वीः स्र छण्वन्तु मे वचः 1 ज्येष्ठे मति यया राज्यं न देयं मे क्यैचन ॥<० मावापिन्नोैचनङ्ृद्धितपुत्रः भश्स्यते 1 मम ज्येष्ठेन यदुना नियोगो नातुपारितः ॥ ८१ भतिकूलः पितुर्मथ न स पुत्रः सतां मतः। स पुः पुत्रवद्यश्च बतत पिवृमाद्पु 1 म्‌ यदुनैऽटमवन्नातस्तयप तु्रस॒नाऽपरि च । दुद्धेण चादुना चवमप्यत्रज्ञा कृता भृश ॥ ८३ पुरुणा तु त वाक्यं मानितथ विशेषत; । कनीयान्मम दायादो जरा येन धृता मम॥ सवेकापः सवेकृतः पुरुणा पृत्रकारिणा ॥ ॥ शुक्रेण च वरो दत्त; काव्येनोदनसा स्वयम्‌ । पुत्रा यस्त्वाऽदुत्रतत स राजा तं मदहापत ॥ ८५ > न भवतोऽमुमतोऽप्येवं पुरू रोज्यिऽभिषिच्यताम्‌ । यः पुत्रो गुणसंपन्नो मातापित्रहतः सद्‌ा = ॥ सयेपरहेति कस्याणे कनीयानपि स भरुः ॥ द अदः पुररिदं योज्यं यः भियः प्रियश्त्तव । वरदानेन शुक्रस्य न शयं वक्तुपृत्तरम्‌ ॥* ८७ पौरनानपस्तुरिच्युक्तो नाहुषस्तदा । अभिषिच्य ततः पुरं स्वशन्ये सुतप्रासनः ॥ << दिशि दक्षिणपूत्रस्यां तुस तु न्यवेरयत्‌ । दक्षिणापरतो राजा यद्धं श्रेष्ठं न्यवेदयत्‌ ॥ ८९ मतीच्यापुत्तरस्यां च दरुतं चत्त च तावुभौ । सप्त्रीपां ययातिस्तु जित्वा पृथ्वीं सप्तागराम्र्‌ ॥ व्यभजत्पश्चधा राजा पत्रेभ्यो नाहुपस्तदा ॥ ९० तैरयं परथिधी स्वा सप्प्रीपा सपचचना । यथाप्रदेशं धरमैभण प्रतिपाटपतते ॥ ९१ एवं विभज्य पृथिवीं पुत्रेभ्यो नाहुषस्तदा 1 पुत्रसतक्रपितश्नीस्तु मीतिमानमवदरूपः ॥ ९१ धसुन्यस्य पृपरकांध राज्यं चेतर सुतेषु तु । प्रीततिमानभवद्राजा मारमावरद् वेन्धपु ॥ ९३ अत्र माया महाराज्ञा पुरा मीत्ता ययातिना । योऽभिषल्यादरूकामान्कुभाऽङ्गानीत स्वेशः॥ ९ न्‌ जातु कामः कापानापपभोगेन क्राम्यति ) दविष्ठ कृप्णवत्मव्र भूय प्वपनवधते १1 ९५ यप्पृथिव्यां अदयं दिरण्यं पशवः चियः । नालमेकस्य तत्स्रपिति पदयन्न पुद्यति ॥ ९६ यदा तु युरुते भावं सवेभूतेपु पावकम्‌ 1 कमणा मनसा वाचा व्रह्म सपयतवे तदा ॥ ९७ यदा परान्न विभेति यदा तस्मान्न विभ्यति। यदा नेच्छति न देष ब्रह्म संपच्रते तदा ॥ ९८ या दुस्त्यजा दुधतिभियी न जार्थति नीर्वतः। दोपः भाणान्तिको रागस्तां तृष्णां यजतः सुखम्‌ जीयेन्ति जयतः केशा दन्ता जीवन्ति जीर्यतः । जीविताशा धनाश्रा च नीरयतोऽपि न जीर्यति यद कामसुख खोकर यच्च दिव्यं महत्सुखम्‌ । तरप्णाक्षयमुखस्यतक्कलां नादति पोदराम्‌॥ १०१ ५ क. पि 1 भतः द्वो" 1 य. च. र, "तिर रुत मैव २७. रा? १य. घ. भनातम। * क. "रऽभि" ५.३६ व-राट्गु 1७ ग.ग. पे. एजद ८ क. पिद्िखय। ९ स, द्टुदि्णः। १० क. दोप ॥ ११ द्‌. "ध्ाऽस्व स रगध्यैव एरो। [अ०९ ३-रन्छो ०१०२-१०२१-२०] वायुपुराणम्‌ 1 २९१ „ ( कातैवीरयोदत्तिक्थनम्‌ ) 1 एवमुक्त्वा स रानार्षैः सदारः परस्थितो वनम्‌ । भगु तपस्तप्त्वा तत्रेव च म्रहायञ्ाः ॥ पाडयित्वा चतश्चतं तत्रैव स्वर्यमा(प्वान)षुयात्‌ ॥ १०२ तस्य वंशास्तु पश्चैते पुण्या देवर्वितत्छृताः । वै्व्यापता पृथिवी इृत्ला चूयस्येव गभस्तिभिः ॥ धन्यः मजावानायुष्परान्कीततिपां च भवेन्नरः । ययतिश्वरितं सर्वं पठज्शरण्न्दिनोत्तमः 1 १०४ इति भीमदापुएणे वायुभ्रोक्ते ययातिप्रसवकीतैन नाम त्रिनवातितमोऽध्यायः ¶ ९३ ॥ आदितः शोकानां समथ्वङ्ाः-- ८३२८ अय चतुनैवतितमोऽध्यायः ॥ ५ - कर्ववीयंरयुनोत्पत्तिविवरणम्‌ । सत उवाच्‌-- = 93 ४१ यदोर्र भवष्यामि उ्येष्स्योन्मतेजसः । विस्तरेणाऽऽतुपव्पी च गदतो मे निवोधत ॥ १ यदोः पुत्रा षधि पच देवस॒तोपमाः । सदघ्रानेदय भरष्टः कोष्टर्नीखो जितो ख्मुः 1 य सदस्रनिर्सुतः श्रीमाञ्डातनिन्नाप पाथिः । श्चताजित्सुना विख्याताल्लयः परमधार्मिकाः ॥ ३ दद्य दयैव राजा वेणुहयश्च यः । देदयस्य दु. दायादो पर्मश्न इति वतिः 1 . धर्मतन्रेस्य कीतिस्पु संक्नयस्तस्य चाऽऽ्मनः । संक्ञेयस्य तु दाया्रो मदिप्मान्नाम पाधिवः॥९ आसान्पहिप्मतः फत्ो भदरप्ेणयः प्रतापवान्‌ ॥ वाराणस्यधिपो राजा कथितः प्व एव ददिष अद्रभ्रेण्यस्य दायादो दुमदो नाप पाथिः । दुर्मदस्य ततो धीमान्कनको नार्म विश्चतः ॥ ७ कनकस्य तु दायादाश्चत्वारो लोकविश्चुताः । छृतवरीयः कार्विवीपैः छृतवर्मा तयैव च ॥ ८ छतो जतश्तुर्पोऽमूत्छतवरीर्यी्तोऽनुनः । जज्ञे वाहुसदस्तेण सप्तद्रीपे्वसो दपः ॥ ९ स हि वर्पायुततं वप्त्वा तपः परणद्ुरम्‌ । दत्तमाराधयामाप्त कारतरीर्योऽनिषंभवम्‌ ॥ १० तस्मे दसो बरान्यादाचतुरो भूरितेजप्तः । पूर ाहुषघं तु स वरे प्रथं परम्‌ ॥ ११ अधर्मे दीयमानस्य सद्धिस्वस्ालिवरारणम्‌ । धर्मे पृथिवीं जिचा धमेगेबाहुपाटनम्र ॥ १२ सद्प्रामांस्मु वदञ्चितवा दतरा चारीन्दस्रशः । सद्य्रामे युध्यमानस्य वधः स्यादधिकाद्रे १३ तेनेये पृथिवी इर्ला सपनद्रीपा सपत्तना । सप्नोदधपिपरिकिप्ना क्षन्नेण तरिधिर्ना जनाः। १४ तस्य वाहुदसं तु युध्यतः" किल पीमततः ॥ यादधो ध्वजो रथवैव प्रादुमेवति मायया ॥ १५ दश्च यज्ञषद्वायि तेषु द्वीपे सप्चस ) निरगंला? स निरताः श्रयन्ते तस्य धीमतः ॥ १६ सवे यज्ञा महावादोस्तस्याऽऽपन्भूरितिन तः । स्वे काञ्ठनेदीकाः सवे यैश्च काथनैः ॥ १७ स्वे देदैपरदाभाौिमानस्यैरटंङृताः । मन्वरवैरप्तरोमिश् निल्यमेवोप्ोभिताः ॥ १८ तस्य राज्ञो जगौ गायां गन्धर्वो नारदस्तथा । चरसि तस्य राजर्ग्महिषानं निरीक्ष्य च ॥ १९ न सूनं कातवीर्य गाति यास्यन्ति मानवाः 1 यत्ेदनैस्तपोभि्च भिक्रपेण शरुतेन च ॥ २० ५ ३ क.ग.ड- मुंडः २ क. िन्रष्ठः॥ ३ क पपरुः ॥ ४ कम. “व्व ५ कग. टर श््रस्तुङो*। ६१, श्म वादान्‌ 1 । ७ च. जाय चनु < रपर, नानेता । तः ९ ध्या (देश 1१०. ©; मि -गैटाघ > २३४२ पपदैपायनयुनिमणीतम्‌ । [अ०९४.छो ०२१-४५न ~. वक ति ८. .( काशेवीरयोलापतक्यनम्‌ ) द्रीेषु सप्तसु स व सङ्गी वरशरासनीं । रथी राजाऽप्यलुचरोऽन्योऽगाचचैवानुद्स्यते ॥ २१ अनष्टद्रव्वैयैवाऽऽषीन्न शोको न च विभ्रमः । प्रभावेण महाराज्ञः मरना धर्मेण रक्षतः ॥ ६२ पथ्चाशीतिसदस्राणि वर्पाणां स नराधिपः । सं सर्ु्ीपवान्तम्राद्‌ चकवा वशर ह ॥ २३ स एप पृशुपारोऽमूरनपारस्तयैव च । स एव दृष्टया पर्जन्यो योगितादरनोऽभयत्‌ ॥ २४ स वै बाहुसहस्रेण ज्याधातकृठिनेन च । भाति ररिमिसदसे् शारदेनेव भास्करः ॥ २५ स हि नागसतदस्ेण मदिप्मलां नराधिपः । रकोटकसमां जित्वा पुरं तत्र न्यवेशयत्‌ ॥ २९६ स वै वेगं समुद्रस्य पराबट्‌रारम्ुनेक्नणः । ऋीडनिवं युसोद्िमः भाद्रं चकार ह ॥ २७ टकिता क्रीडता तेन देमन्चग्दाभपाछिनी । उमिश्रकटिसनादा कङ्किताऽभ्येति नर्षदा ॥ २८ एरा स तामतुपरन्नतवरगाढो महार्णवम्‌ । चक्रारोदृलय वेलान्तं स कौटि परावुपोदनम्‌ ॥ २९ तस्य वाहुसदस्रेण स्षोभ्यगरीये महोदधौ । भवन्ति लीना नित्रेशः पाकलस्था महाः ॥ ३८ चूजीकृतमहाचीचिलीनमीनमहाविपाः 1 पतिता विद्धफेनौयमावर्तकषपतदुस्पदम्‌ ॥ ३९ चकार क्लोभयत्राजा दोःसदस्ेण सागरम्‌ 1 देवासुरपरिकषिप् क्षीरोदमिव सागरम्‌ ॥ २२ मन्द्रप्रोमणक्रता हगृतोदकशङ्धिताः । सहसोत्पादि(दििता भीता भीमं दृष्टा तरृपोत्तममर्‌ ॥ ३२ नतनिचलूर्ानो वध्रूवुशच महोरगाः । साये कदीपण्डा निरवातस्तिभिता इव ॥ २४ सवै बद्ध्वा धर्मान उत्सिक्तः पाभिः शतैः । लङ्कायां पोदयित्वा हु सवर रावणं वलात्‌ ॥ निजिल बदुप्वा चाऽऽनीय मादिष्पल्यां ववन्ध तपर ॥ + 9९ २५ ततो गत्वा पलस्लयस्तु अञ्न च भसादेत्‌ । मुमोच राजा पौलस्त्यं पुलटस्तयेनाटुपाछितम्‌ ॥३द६ तस्य वाहुसदस्तस्य वभूव ज्यातलस्वनः । युगानेऽम्बुदृरक्षस्य स्फुटितस्याश्चनेरिष ॥ ३७ अदो पृथे महावीयं भावो यस्य सोऽच्छिनत्‌ । मृपे सहस वादूनां देमतालननं यथा ।॥ ३८ दापतेन कदाचित् भिक्तित्तयिव्रभानुना । सप द्वीपंयित्रमानोः परादाद्धिननां विशं परतिः। ३९ न धि क न १७८९ पुराणि योपान्प्रापांशच पत्तनानि च सर्ृशः । जञ्यार तस्य वाणेष चत्रभाददयक्षया ॥ ५० स तस्य पुरुवन्द्रस्य पतावेन हाया; ! ददाह का्वीधस्य रखा वनानि च॥ ४१ स दन्यमाश्रमं सरथ बरुणस्याऽऽसनस्य बै । ददाद्‌ सवनद्रीगंभित्रनानुः सदैदपैः॥ ४२ सेमे वरणः पुत्रं पुरा भासिनएत्तमम्‌ । वसिष्ठनामा स पुनिः सुपूतं जापव इत्युत ॥ ४३ तमाऽअ्वरस्तदा क्रोधादसुनं शपयान्यिुः । यस्मान वङितमिदं वनं ते मम ददप ॥ ण्य तमात दुष्फरं कर्म कृतमन्यो हनिष्यति । अञ्जनो नाम कौन्तेयो न च शजा भविप्यति(१)॥1५५ ५ "प [4 3 नि तः ५ 1 यथने सां मद्री रामः मदर्तां वरः 1 छिस वाहु नदं वै अमण्य तरला वदी | ५६ त्प ब्राह्मणश्चैव यिष्यति मदावटः । तस्य रामस्तदा ध्रासन्द्युः शापेन धीमतः ॥ ४० ११. खटूवाद्रीयश्षः1 द्मा ट गोचर" ३ग. घ. “व्यताचाशऽ्स्मोः ।॥ ८ क. रा.ग. व्वेन्म'। ५८ शा सप्त यान्या ६ ग. प. श्तनप्तवा' 4७ घ. "पमा <फवेो। ९४. व्ययो} १० पा. कालः| ११. घ. "मनि म०। १दग, द पिष्‌ 4 प। १३ प. द, निप्र त्तिः । १ग्प. १. भुरण") भपय, यन्‌ मु" १६ प. घ. र. पनः त 1 १५ स. नुपू 1 १८ क. प्रभविन 1 १९ क. न्यः सने २० का. पपापप्नितःपत , तः पर्त भद यत । त २१ फा. पदन 1२२ कत. ग. द्‌, नृषु णा [अ०९४८-द्५न्लो ००८-५६।१-७] वायुपएयणप्र्‌ । ^ , ३४३ (८ ज्यामपवृत्तक्रथनम्‌ ) राज्ञा तेन वर्थैव स्वयमेव तः पुरा 1 तस्य पुत्रशतं ह्यासीरपच तज महारथाः 1 ट ङृताखा विनः शरा धर्मात्मानो यदासिनः । शूर शूरतेनथ ध्यायं दैप एव च८१) ॥ ४९ जयध्वनश वै एता अवन्तिषु विशांपतेः ! जयध्वनस्य पुत्रस्तु ताठजङ्ः प्रत्रापवार्‌ ॥ ५० तस्य पुत्रशतं दे तालजस्या इति शतम्‌ । तेपां पञ्च गणाः ख्याता रैहयानां महात्मनाम्‌ ॥ दीरदोत्रा द्यस॑ख्याता मोजाश्वावरैयस्तथा । तुण्डिकेराथ विक्रान्तास्तालनङ्यास्तयैव्‌ च ॥५२ चींरदाय्रदतश्चापि अनन्ते नाप पायवः । दुभयप्तस्य पृत्तस्तु वमूत्रामेन्रददानः ॥ ५ अनष्टद्रव्यता चव तस्य राज्ञा वभू ह 1 प्रभावन महार्‌।जः प्रजास्ताः पयपाख्यत्‌ ॥ ५४ न तस्य वित्ताच्च न परतिलमेत सः) कापवीयेस्प पो जन्म कथयेदिह धीमतः ॥ ५५ पित्तवान्मवतेऽनेवे धमधास्य द्रिवधते । यथा च्या यया दाता तथा स्वग महते ॥ ५६ > अरत; शोकानां समथड्ा;ः- ८३८४ --- इति श्रसदापुराणे वायुष्रोक्ते कातेवीयोजेनोसत्तिनवरणं नाम चतुनेवति तमोऽध्यायः ॥९५*॥ अथ पड्ठनवतित्तमोऽध्यायः 1 उयामध्रवरुत्तान्तकथनम्‌ | चरपय उचुः . किमर्थं भुवनं दर्वंष्ववस्य पदादिः । कारईवीयेण विक्रम्य वन्नः भद्रूहि एन्छतम्‌ ॥ १ रक्षिता स तु रजार्षः भजानापिति नः श्रुतम । कथं स रक्षिता मूत्वाऽनार्यत्तपोवनमर्‌ ॥ २ सूत उवाच-- आदित्यो विप्ररूपेण का्ैवीमुपस्यितः । वृक्निकामः भमच्छान्नमादििव्योऽदं न संशयः ॥ ॐ राजवाच-- भगवन्केन ते तुष्टिर्मनेद्दहि दिषाकर । फीदुरशं भोजनं देमि श्रता च विदधाम्यरहप्‌ ॥ .४ सृथं उवाच-- र स्थावरं दोह पे सर््मादारं ददतां वर। तेन दषो मेत्रेयं धै न ठुप्येऽन्येन पाधि ॥ ५ * राजेोवाच-- च न शक्यं स्थावरं सर्य तेनप्ता मानुषेण तु । निदेग्धुं तपतां प्रेष्ठ खामेव मणमाम्यद्म्‌ ॥ ६ आदित्य ढवाच-- तषएटस्तेऽदं दारान्दाश् अक्चयान्स्ैतः सला । म्िसाःमच्दिप्यन्ति मप तेनःसमन्विताः ।॥ ७ १ य. टाया; । छ" 1 र्ग. घ. ववष्पदयं 1 च. ट. वृष्य" * खग. घ.ड. "जस्यषै्तीमः॥ ५ख.ग, घ. द. प्पतिः। ज" ! ६ क. तु जाद । ७ ध. ति स्मृताः व तै" 1 < ख. ड. शताः 1 ९ प,ग. घ. रतः 1 प्र । १० ग. प. द. श्शस्यनः 1११ ग.घ. ६. मेश्चसः} १२. भवनं। १६ ए. रथमप ।१ग्यत, श्मायपस्यन्न॑दा' ॥ द. प्मापकृस्य" । १५ क. प्त्मनाम्‌ । का" । १६ स, ध. ड. ददाधेत तपे 1 १७ य. ग. ष..ते वृततिर्भ 1१८ प.प. ट. ^ वद्०११९का. म. "पसप । २० खद, नू ये प्तिः प्र) ९४४ भ्रीमपायनमुनिम्रणीतप्‌ 1 [भ०९९छो ०<-६] ६ ज्यामघवृतकयनन्‌ ) आदिष्ट तेनसा मेघत्तागर शोपयिष्यति । श॒प्कं भस्म करिष्यामि तेन भीतो नराधिप ॥ < तत; शरानयथाञअददल्यस्त्रञ्नाय प्रयच्छत । तततः सप्राप्य सुपदृस्स्यावर्‌ सव्रमव हि ॥ ०९, पश्रमानयं प्राम पोप नगराणि च । तपोवनानि रम्याणि वनान्युपवनानि च ॥ ८ ए माचीनमदंदचतः सू्मदक्षिणम्‌ । निता निस्तृणा भमिरदग्धा सूर्येण तेजसा ॥ ११ एतसिन्नव काले ज आपवो नियमस्थितः । द्श्यपसद्तागि जलवासा महानृषिः ॥ १२ पणं बते महातेजा उदतिषत्पोधनः । सोऽपदयदाश्रमे दग्धपकतैनन मदातरषिः ॥ करोधाच्छश्नाप राजर्षि कीतितंबो यथामपा॥ १३ मूत उवाच-- काशः गृणत राजपशमुत्तमपूरषम्‌ । यस्यान्वग्राये संभृतो दष्णि्ेप्णिकुटोद्रहः ॥ र्थ कोटार्कोऽमवस्पुता वृनिनीवान्पहायन्चाः । चाजिनीवतमिच्छन्ति स्वां स्वोहावतां वरम्‌। १५ स्वाः पुमोऽभवद्राजा रशादुःदतां वरः 1 सुतं प्रृतमिच्छन्ति रशादोरयमात्मनमर्‌ ॥ १६ महाक्तुमिरीने स विविधेराहदक्षियैः । चितैधि्ररथस्तस्य पुत्रकर्भिरन्वितः ॥ १७ एवे वित्रथो बीरों यज्ञान्विपुलदक्षिणास्‌ । शशबिन्दुः परं एचो राजर्षीणापतुषठितः ॥ १८ चक्रवत्ता महास्तसो पदाचा वहूत्रज; । तत्रासुवेश शोकोऽयं यस्मिनीतः पराति १९ शशविन्दोऽस्तु पुत्राणां शतानामभवच्छतम्‌ 1 धौमतामतुरूपाणां भूररिवरिणतेजसाम्‌ ॥ २० तपा पट्‌ च प्रपानास्तु पृथुप्ताह। महावलः । पृथुश्रवाः पृथयश्चाः पृयुत्रम। प्रयुनयः॥ २१ पृथुरतः पथुदाता राजानः श्ाद्यविन्दयः। षन्ति च पुपणानि पायश्चवसमन्तरम्‌ ॥ अन्तरः स पुरा यस्तु यज्ञस्य तनपोऽभबत्‌ ॥ = उकना सतु धमोरपा अवाप्य पृथिमीमिपाम्‌ । आजदाराश्यमेधानां चततयुचभधापिकः २ मरुतस्तस्य तनयां रागपीणामनुष्टितः । वीरः कम्बहब््तु मरत्ततनयः स्तः ॥ २ पुनस्तु रूकमक्रवचो विद्रान्कस्ब्वहिथुः । निद रुक्मकवचः पुरा कवचिनो रणे ॥ २५ धन्विना निरितेवागेरवाप धियमृत्तमामू 1 ्राह्मणेभ्यो ददौ विच्वमन्वमेपे महायश्चाः | २६ राहस्त्‌ स्वभक्वचाद पराद्य वीरहा; । जक्खिरे प्रच पुत्रास्तु मक सखा महावलः ॥ = २७ रपमपुः पृशवमश्न ज्यामघः परियो दरिः 1 परिपं च हरिं चेवं विदेहेऽस्थापवत्िपता ॥ २८ महपुरभवद्राना पृथुरूक्मरस्तदाश्नयः । तेभ्यः प्र्रजितो राञ्याज्ज्यामयोऽमवद्‌ान्रमे ॥ ३९ भगान्तस्तु चने घोरे ब्राह्मणेनावनोधितेः । जगाप्र घतुरादाय देश्षपध्यं रथी ध्वनी ॥ ` ३० १ >१८ ©, ननदानुप एकाकी पेर्खादृत्तिका अरि । छक्षयन्ते गिरि गला शरुक्तिमन्यापथाविश्नत्‌ ॥ २१ ज्पामघस्यामव्रद्धायौ सेव्या वल्वतीं भृशम्‌ । अपुत्रोऽपि स वै राजा भायामन्यां न विन्दति ॥ १. घ. ट. "पष्यति । रक च्च्छति1त'13ख ग. घ. ड. व्ह ततः सर्वापरं । ४ क तु भपोनि- सयमत: 1 ग, च. सु भापोनिटयमाथिव, } ५ क ग, घ. स्वादोद" । ६क.ण्टः धृतः ७ख.ग.च इ. वृत्तेर सख.ध. अनः +त 1९ ख. अनिरस्य पु घ. अनिरुस्य पुं १० म इ, स्तरस्य पुरा यस्तु पृरायोस्तु सुतोऽमय ११ क. -नाः सुध । १२ घ. श्मपमिणः 1 म॑ । १३. ग. स्दाक०। ५ ख. ग... पः विनि" । १५ दाक्रायाम । १६ ख. घ. ह.१स्तटाश्र० {१७ ख. ग. ड मदां नृप । १८ ख. कलां वुतिकार्ति्ठाः न । ग. घः ८, कट यत्ति प्रवर्ताम्‌ 1 व [अ०९१ ९.६-को०३३-ए८1१-४] वायुपुराणम्‌ ( विष्णुवशवणेनम्‌ ) तस्याऽऽसीद्िनयो युद्धे ततः कन्यामदाप सः । भायामुतव्राच राजा स सुपेति तु नरेश्वरः ॥ ३३ एवधुक्त(ऽव्रवीदेन कस्ययं ते सुपेति सा । यस्ते जानप्यते पएृतच्रस्तस्य भाया भविप्यति | ३४ तस्य सा तपसोग्रेण सेव्या वेशं मस्रयत । पत्रं चिदर्भ मगा सेव्या परिणता सती ॥ ३५ राजपुत्रौ तु विद्वांस सुपायां थेकोषिकौ । पुत्रौ बिदर्मोऽननयच्छरत रणविशारदौ ॥ ३६ खोपरादं वतीयं ठु पञ्चाजज्ञे सुधाि्रमर । रोपपाद्‌(त्मने) वरुराहृतिस्तस्य चाऽऽत्मनः २७ कौरिकरय चिदिः पतरस्तस्माचेया छः स्मरतो; । क्रथो विदभपुत्रसतु न्तस्तस्याऽऽस्मनोऽभवत्‌ कुन्तेशृएमतो ज्ञे पैरो धृष्टः मतापवार्‌ । धृष्टस्य पुत्रो घर्पीरमा निरतिः परवीरहा ॥ ३९ ३५५ तस्य पत दशादस्तु पदवरख्पराक्षः । दशाहस्य सता व्यापा तता जापते उच्यते ॥ ० तुतो विषतिस्तस्य भीमरथः सुतः 1 अय भीमरयस्याऽऽसीत्पुनो रथवरः किर 1 ४१ दति धमस्ता न्य सलज्ञारुपरायणः 1 तस्व पत्रा चनवरथस्तता दश्चस्थः स्पृतः॥ ४२ तस्य चक्रादृशरथः इुनस्तस्य चाऽऽत्ममः । तस्मात्करम्भकां धन्व। दवरातोऽभवत्ततः॥ ४३ देवकषन्नोऽमवेद्राजा देवरातिहायश्ञाः । देवत्रमतो जज्ञे देव॑नेः क््ननन्दनः ॥ ४४ द्‌्रनात्सप पधुजङ्ग यस्य मधायम्तम्मतरः। मधोथापि पहातजा मनमनव्रक्चस्तर्था ॥ ॥ 8, नन्दनञ्च महातेजा पदारृरवश्स्तया । आसीस्पुर्शार्पुतरः पृर्द्रमुरुपोत्तमः ॥ थद्‌ जज्ञ पुरुट्रतः पुत्रा भद्रया पृरूद्रहुः) पे्वाकी स्वमव्रद्धाया स्स्तस्यामनायत-॥ सचयात्सरछगणोपनः साच्छतः कातिषिधेनः ॥ ४७ इमां विद्धि विज्ञाय ज्यामघस्य महात्मनः । भजाव्रानेत्ति सायुज्यं राज्ञः सोमस्य धीपतः ॥ इति श्रीमहापुराणे वायुप्रोक्ते ज्यामधवृत्तान्त एथनं नाम परञ्चनवतितमोऽध्याय. ॥ ९५ ¶ आदितः शोकानां समएटवङ्ाः- ८४३२ भय पण्णवतित्तमोऽभ्यायः ॥ विष्णावंशवर्णनम्‌ । सत उपाच- सात्वती रूस कौशा सुरे सुतान्‌ । भजिनं भजमानं च दि्यं देवावृषं नृपम्‌ ॥ २ अन्धङ्गं च महामौनं चूर्णं च यदुनन्दनम्‌ । तेषां दि सगश्वत्वारः शृणुध्वं विस्तरेण ३॥ २ भजमानस्य बृञ्जय्यां बाह्वधोपरि वायकः । शृज्ञयस्य सुते दे तु वाकस्ते उदावहत्‌ ॥ ३ तस्य माय म॑भिन्यौ ते मसूतेतति सुततान्बहुन्‌ 1 निमि पणवशचैव वृष्णिः परपुरंजंवैः ॥ ४ १क.म.ण्देवरंका"! ट. प्दवक्न्येय ।२क ख, नेकम्येयै) रख. पैत्र चक. ऋणु ।प य. यदनिः! ६ क. तिङः + ठो" 1७ प्ताः विदेधिदा१८ क ग. "योद । ९ घ. पुरो दष्टः 1 १० ख.घ. ड, लिवृत्तिः। ११ ख. ग. ध, स्तुदयव९। १२ ग. प. ङ. च््योम त०। १३ ख. ढ. दानथः] १* क. श्यं घी खन्यप" 1 १५ ख, "नः सूर्धन" । १६ घ. 'स्यपमांथं' ॥ १७ ख. ह. ववशः पुत्रः । १८ ध. सत्ययु' । १९ क. ग. घ. प्यते कौशल्या सदेव सुतस्‌ ३ भः । २० स. द. वृष्टि! २१ खग, घ, वस्योपिकरादयकौ । शु! २२ द, श्यततोरिवाः यदी 1 सुनः १२दक तेपरम्‌ । रस. घ. ड. व्यः वैवास्य । ३९६ श्रीमदधिपायनएनिमणीततप्‌-- [२९६ छो ०१-२८] ( विष्ुवश्षवणनम्‌ ) से वाद्यकायन्य्यां भनपानाद्विजक्ञिरे । अयतायुतसादसशतजिदथ वामकः ॥ ण्‌ वाह्यकौयोभगिन्यां ये भजमानाद्विजश्िरे । तेषां देवारपो राजा चचार परप तपः ॥ "६ = पुत्रः सवेशुणेपेतो मम भ्रयादिति सम हं । संयोज्याऽऽत्मानमेवरं सषणी सा जलपमसृशत्‌ ॥ ७ सा चोपस्पदीनात्तस्य चकार छऋपिमापगा । कल्याणं च नरपतेस्तस्य सा नि्नगोत्तमा ॥ ८ चिन्तयाऽभिपरीरचाङ्गी जगामाथ विनिथयम्‌ । नाधिगच्छामि तां नारीं वस्यािवतरिधः युतः ॥ भरेरसभगुणोपेों राज्ञो देवाटधस्य दि । तरमादस्य श्रयं चाहं भवाम्यद्य सहव्रता ॥ ज्ञे तस्याः स्वयं हस्तो भावस्तस्य यथेरित्ः ॥ १० अथ श्रत्वा कुमारी तु सावित्री परमं वचः । चिन्तयामास राजानं तामियेष स पाथिवः ॥ ११, तस्यामाधत्त गर्भं स तेजस्विनपुदारथीः । अय सा नक्रमे मासि सपे सरितांवया॥ १२ पुत्रं सवेगणोवेत्तं यथा दैवादृषेप्पितः । तत्र च्ञ पुराणज्ञा गाथां गायन्ति वं द्विजाः ॥ १३ गुणान्देवारधस्यापि कीर्तयन्तो महासनः । यथैव श्रुते दुरात्सं्श्यति तथाऽन्तिकात्‌ ॥ १४ वञ्चः श्रष्ठो महुप्याणां देवैर्देवावृधः समः ; पुरषाः पञ्चषष्टिश्च सहस्राणि च सप्ततिः ॥ येऽमृतस्वपनुपरापता वश्ुदृवावुधादपि ॥ १५ य्या दानपतिर्वीसे ब्रह्मण्यः सत्यवाखुघः 1 कीतिमां च महाभागः सात्वतानां महषरयः 1 १द्‌ तस्यान्ववाये समद मोजमेमात्तिकावलाः 1 गान्धारी चेव माद्री च ष्णाय बभूवतुः ॥ १७ गान्धारी जनयामास सुमित्र मित्रनन्दनम्‌ । पाद्री युधाजितं पजसातु वं देवमादुषम्‌ ॥ १८ अनमित्र सतं चेव तावुभौ पुरुषोत्तमौ । अनमित्रसुतो निघो निघ्नस्य दो बभूवतुः ॥ १९ भेन मदामागः शक्रजिच्च सुतावुभौ । तस्थे श्रक्रजितः सूयः सखा माणसमोऽमवत्‌ ॥ २० स कदाचिन्निशापाये रथेन रथिनां वरः । तोयकरूलादपः स्मषटमुषस्थातु यय। रतिम्‌ ॥ २१ तस्योपातिष्तः स॒े[ पिवसानय्रतः स्थितः । अस्यष्टमूतिभेगगास्तेनोमण्डल्वान्वियुः ॥! मर्‌ अथ राजा विवस्वन्तम॒बाच स्थितमग्रतः । ययैव व्योन्ि पर्याप त्वाप ज्योतिषां परते 1२३ तेजोमण्डलिनं चैव तथेवाप्यग्रतः स्थितम्‌ । को विशेषो निव्रस्त्र॑सते सरूयेनोपगतेन वै | २४ पतच्छरत्वा स भगवान्पमणिरत्ने स्यमन्तकम्‌ । स्वकृण्डादवुच्याथ ववन्ध नृपतेस्तदा ॥ २५ ततो वग्रहूवन्तं तं ददद टृपतिस्तदा । भतिभापथ तां दष्टा मुदूतं कृतवांस्तथा ॥ २६ समतिप्रस्यितं भूयो विवख्न्तं स चक्रानेद्‌ । मोवाचाभनिपर्वणी चं पेन रोकान्भपास्पति(ति) ॥ तद्ब्र पणररनं तन्मां भदान्दाहुपदेति ॥ २७ स्यमन्तकः नाप्र मणि दत्तवांस्तस्य भास्करः स तमावध्य नगरं मरविवेद महीपतिः ८ १ख.ग. उ, दखाछ ताम" ! घ दताः । २ ख. घ. द. "छाया भगिन्यास्ते मः । ३ र. ध्वं सा वणो- साञ्जल 1४ ख. स सवी जर! घ. सप्णाशान" । ५ घ्र. "ण नूपतेह्तस्य तपमा। ६ क.ख. ग. ड. प्ताप्राज'। ७ स. तंतदा देवावृधं तदा! स।ग. श्दे वस्तु वृधातुनतदा। तः 1. श्वैत्तव देवा षं तद्‌ । तः 1ड, न्ते यञ्च देयावुधंतदात्तः 1 < ख.ग. घ. द. 'पश्यानितः। ९ खग. घ. ट. "तिधासेः 1१ ख, द. श्टान्मोजयेमा कावा; । गाः । १८. "दान्भोजयेन्माक्तिकावताः । गा । ११ क. (मीहुष" । १२ प. “मिभ रातं । १३९ ख. ग. शवे । ५ य. निश्रो निन्रस्य 1 १५ च. "स्य स्चाजि" 1 १६ क. सस्ति सक्षाट्पः ६ १५ ख.ग.ध, ड. म्‌ । त्वात्कण्य ।॥ १८. स. व्वरणो तवं प.व्वचं। [अ ०९६ छा९९-९३ ] वायुएराणम्‌ । ३९७ „ ( कप्णुवंदावणनम्‌ ) तं जनाः पर्यधावन्त सूर्योऽयं गच्छतीति ह । स तान्विस्मापयित्वाऽथ पुरीपन्तःपुरं तया ॥ २९ तै परतेनजिति दिच्यं मणिरत्नं स्यमन्तकम्‌ । दद्‌ भ्रात्रे नरपतिः मेम्णा दाकजिदुत्तममू 1 ३० स्यमन्तको नाम मणिभ्रस्य सष स्थितो भवेत्‌ । कालवपीं च पजेन्यो न च व्याधिभप तदा॥ रिप्तां चक्रे पसेनात्तु मणिरत्नं स्यमन्तकम्‌ ! गोविन्दो न च त लेमे शक्तोऽपि न जहार च ॥ कदाचिन्मृगयां यातः प्रसेनस्तेन सपितः । स्यमन्तककृते सिदादरधं भातः सुदासणम्र्‌ ॥ ३३ जाम्बवान्षराजस्तु प सिषं निजघान वै । आदाय च मर्गिं दिव्यं खं विं मविरेश ह ॥ ३४ तत्कर्म छृप्णस्य ततो दृप्ण्यन्धकमहत्तराः । पणी यष तु मन्वानास्तमेतर विश्चष्धिरे ॥ ३५ मिथ्याभिश्रास्ति तेभ्यस्तां वलवानरिमूदनः । अमृष्यमाणो भगवान्वनं स विचचार इ ॥ ३६ स तु भ्रसेनो मृगयामचरत्तत चाप्यथ । भसेनस्य पदं गद्य पुरपराप्तकारिभिः ॥ ३७ चक्षवन्तं गिरिवरं विन्ध्यं च नमपुत्तप्र्‌ । अन्वेपणपरिभरान्तः स ददश मदामना\ः।॥ ३८ साश्वं दृतं मसेनं तं नाविन्द्न्न वे मणिम्‌ । अथ सिः परसेनस्प शरीरस्याविदूरतः ॥ ३९ ऋण निदतो चः पादैश्ठक्षस्य सूचितः । पदैर्नरेपयापास गुहागृप्तस्प याद्वः ॥ ४० मदद्यपि वि बाणीं शुश्राव मपदेरिताम्‌ । पात्या कुमारमादाय सुतं जाम्बवतो द्विजाः ॥ भ्रीतिमल्या ऽय मणिना मा रोद्ीरित्यदीरिताम्‌ ॥ ४९ धान्यवाच-- मसेनमवर्धी्तिद! सिदे जाम्बघता दतः । सुकुपारक पा सोदीस्तत्र देष स्यमन्तकः ॥ शरे उयक्तीक्रैतै च वद तं तूर्णं सोऽपि ययौ विरम्‌ । अपर्पच विखाभ्पाते मसेनमवदासििपर ॥ मविदहय चारि भगवां स्तरक्षविलपञ्नका । ददशे ऋक्षराजानं जाम्बबन्तुदारधीः 1 ५४ युयुधे चासुरेषस्तु विले जाम्बवता सह्‌ । वाहुभ्यावेत्र गोषिन्दो दिवसनेकर्विशतिम्‌ ॥ ४९६, भरषिष्टे च परिरं कृष्ण वासुदेव पएरःसराः 1 पनदरवतीमेय हतं ष्णं न्प्र यस्‌ ॥ ४६ वासुदेवस्तु निजल्य जाम्बवन्तं महावटम्‌ । छभे जाम्बवतीं कन्यामृ्तराजस्य सैपताप्र्‌ ॥ ४७ भगवततेजत्ना अस्तो जाम्यवान्पसमं सणिषर्‌ । स॒तां जाम्यदतीपाद्र विष्वक्सेनाय दत्तवान्‌ ॥ मथि स्पमनकं चेव जग्राहींऽऽत्मदद्धवे । अजुनीय परक्षराजं नियौ च तदा विच्‌ ॥ ४९ एवं स पणिमोदाय विशोभ्याऽ$लमानमात्मना 1 ददौ शक्रजिते तं प मि सात्वतसंनिषौ ॥ कस्यां पुननम्यवपीपुधाद्‌ पधुमूदनः । तस्मान्मिथ्प्रामिशापारतत व्यपुच्यत जनार्दनः || ५१ इमां मिथ्पाभिशस्व यः करप्णस्पेह व्यपोदिताभू । गद पिथ्याभेशस्ठेः स नाभियस्पाति करदिधित्‌ द्दसभ्पे भाभ्यः वयुनिचः शतं सताः 1 रुात्तिप्न्तन्रयस्तेपां मद्र कारस्तु पनः ॥ वीरो वतपनियब्‌ स्वान्त युभरियः ॥ ५३ क# एतद्धस्पान दूत अर्प स्यमन्तषममि रलं पुष्य स्वे निरेरने ° इति ख, पुस्तके । (्स्यमन्वख्मपि रतै स्श्यरष्यपिवपाने * एति प. पृम्तृफे। 4 श. ख्मां। ग. ड्‌ सनां(र ग्द प, द प्राप्य ॥ ३. म्म्य सुमन्वानान्तमग यदाद चथ, ५ ते ९. "विनम्‌ \ ९९९. ट. यनि जग. न. ड. "तयथम्दः सवृ वा्वि( ८ प. ४, ध्यति: ०१९३. ग. प, द. स्माटस्यपि' 1१० प. द्द्‌ वदाति ११ स्र, सदश्वाः श्कनितो मर्यिकः शमं गुरव रदा ध. सदष्रः दथरनिहो मार्यान्दः एवे पुरा+ स्वाः ट, स्मारः रय्जिततो मार्यौन्वः दल ॥ ५२ य "दद माय रृद्िदाः ॥ ममिनिदाः एव्ररिर्तो मदार्टत्दद्मार1न्मा ग. ९, "स्व्पंद 1 प. ्लवन्दद् शदिः ना ३४८ शीपद्रेपायनुनिमणीतपरू- = { ज ०९६.छ।०९४-८०] ८ विष्युेदावणेनर्‌ ) , अथ द्वारवती नाप भङ्गकारस्य सुपरनाः । सुषवे सा कुमारीस्त्‌ तिश्लो सूपगुणानिताः ॥ ५४ सलयभामोत्तमा सीणां व्रतिनी च ददतत । तथा तपस्विनी चेव पिता दप्णस्प तां दद्‌ौ॥ ५५ यत्तैच्छक्रजिते कृपणो मणिरत्ने स्यमन्तकं । भादृक्तेदधारयद्वभुमोजिन सत्तथन्वना ॥ ५ तदा हि पाथयामास्र सल्यभामामनिन्दिताम्‌ 1 अक्रूरौ रनमान्िच्छन्पार्थं चेव स्यमन्तकम्‌ ५७ ओद्रकार तत इत्वा शतधन्वा महावछः । रात्रौ तं मणिभाद्‌ाय ततोऽक्रूराय दत्तात्‌ ॥ ५८ अक्रूरस्तु तदा रत्नमादाय सं नरर्पभः । समयं कारणं चके वोध्यो नोन्यस्त्यपेत्युत ॥ ५९ चयपभ्युपपर्स्यामः ह्णन सवं पधपिततः । पम च दारका स्व वशे तिष्टत्यसंश्नय्‌ ॥ ६० दते पितरि दःखात सलभामा यशस्विनी । परययौ रथमास्द्य नगरं वारणावतम्‌ ॥ ६९ सल्यभामा तु तदृतं भोजस्य शतयन्वनः। भवुमिवे दुःखाता पाशवस्थाऽश्रुण्यवततेयत्‌ ॥ ६२ पाण्डवानां तु दग्धानां हरिः कृतयोदकक्रियाम्‌ । तुराय चैत्र ्रात्रणां नियोजयति सात्यकिम ततस्त्वरितमागम्य द्वारकां मधुसूदनः 1 पूप्रज दिनं श्रीमानिदे वचनमव्रघीत्‌ ॥ (अ. इतः मसेनः सिन शञ्निच्छतथन्वना । स्यमन्तकमहं मर्भे तस्यु महर दे भमो ॥ ६५ तदारोह रथ॑ शीं भोजं दैदवा महावरम्‌ 1 स्यमन्तको महाव! तदाऽस्माक मविप्पपि ॥ ६९ ततः भते युद्धे तु तुमुले भोजकृष्णयोः } शरतघन्वौ न चाक्ररमश्षत्सर्वतो दिशि ॥ ६७ ५५. भ्व | ना 9 ्, विप अंनष्टा्रायसोहं तु इत्वा भोजजनाद्नौ । शक्तौऽपि साध्ौदुदविक्थो नाूतेऽभ्युपप्यत ॥ अपयाने ततो डु भूयञ्चके भयान्वितः । योजनानां शृतं साग्रे यथा च मल्यपयतत ॥ ६९ [1 चिज्ञातहृदया नाप शतयोजनगामिनी । भोजस्य वडवा दिव्या यया छृष्णमयोधगं ॥ ७> भरवृद्धदेमा बडवा सवध्वनां च्षतयोजनम्‌ 1 टरा रथस्यतां वृद्धि शतधन्वानमदहेषत्‌ ॥ ७१ ततस्दस्या हयायास्तु अ्रमार्स्रेदाच वै द्विनाः । खषुंसतुरथ पराणाः कृष्णो राममयाव्रवीत्‌ ॥ पिष्सेह महावाहो च्टदोषा मया हयौ । ष्द्धयां गला हरिष्यामि मणिरत्नं स्यमन्तकम्‌ ।७२ प्रयस्‌ स सस्व सरथस्यपनणच्युतः \ प्म्थिरपथपि द चै ल्पव(न्‌ प्रप्पुतविर्‌ ५ ७८ स्यमन्तकं न चापदयद्धस्वा भोजं महावरम्‌ । नि्टततं चात्रशरीर्छृष्णं रत्ने देहीति लाङ्गली ॥५५ नास्तीति ृष्ण्नोत्राच ततो रामो रुषाऽन्वितः । धिक्शब्द मततकृत्पु्र मल्युवाच जना्देनम्‌ ॥ चातृस्वान्पपैयाम्येष स्वस्ति तेऽस्तु बनाम्पहम्‌ । छृलयू न मे दवारकपान सया न च वरष्णिभिः भविवेश ततो रामो मिथिलामरिमर्दनः । सर्ैकािरूपतपथिलेनैव पूजितः ॥ ५2 प्नस्मननेव काले तु वदयुभोतिमतां वरः 1 नानारूपान्कतून्सवौनाजहार निरगैलान्‌ ॥ ४९ देक्षामयं सकवचं रक्तां प्रविवेस ह । स्यमन्तककृते राजा गाधिपुत्रो महायक्षः ० ८ १ क. शनजा। सुम २ क. न्तरषनाभि"। ३ख. म्‌ । ददौ यच्छकरभित्त्मै भहकापथ तम्मिम्‌ । आर ॥ * कः तदादर एजे ५ ख. घ. ड, परोत्तममन्विः । ६ ड. भद्गका" । ७ क. नान्धेपव। < खगच.नत्वा थाम्‌ । मम च.+ ९ क. ^काः सक वमे तिष्टन्यसे'। १० क. (नसतभिः1 ११ ष. हन्तुं} १स्ग घ. ड. "टो्चवोऽ.मद्धविः। १२ ष.ग. धद. श्वातमङः ॥ १" सग घ. ड, दिश्चः। १५ ल. अनाश्यप्यादसेहे वु ग. अनाशहवकञरौ च ! घ. जनायष्वहे् तु । द. अनााप्ववरादौतु । १६ क, श्व्वादर्थक्याननाकू' \ १७ ख, ग, च. ह. शरह.य'1 १८ क. रिद) य {१९ ख. ग. घ. द. ^त्‌। क्षगां जवाच्यहद्यामध्वानश ॥ २० क. टा रथम तिस्तरूर शा ! २१ क, (स्तस्य दप.तात्तु।॥ २२ क्‌. सपत्र । रेक. दयः र्ण्स. ग, ध. ह, स्मपरिपि"। { अ०९९-छ०८१- १०७] वायुपुराणम्‌ 1 ३४९ ( प्विष्णुरवङ्घव्रणनम्‌ ) अथान्नत्नान चार्पाणि द्रस्पाण विकिधानं च 1 पाट्ववपत काट यज्ञपु तिन्यपाजयत्‌ ||| अक्ररयज्ञा इत्यत्ते ख्यत्िस्तस्य प्रहात्मनः । पहनद्‌ न्षणाः सव सपकापपदािनः॥ दर्‌ अथ दय(धना राजां गत्राऽय प्रया अरय; । ग्द्राल्िप्ना तता दन्य वकमद्राद्वापत्रान्‌ ॥ असाद तु ततो रापो वष्ण्यन्धक्मदहारयेः । आनीतो द्वारकामेव छृष्णेन च महात्मना 1 < अक्ररस्तवन्धकेः सार्धपुपायात्युरंपपेमः । युद्धे इत्वा तु च्रं सह वन्धुमता वी ॥ = <प्‌ स्वफस्तनयायां तु नरायां नरसत्तमो । भङ्गकारस्य तनयौ विशचतौ सुमहाबलौ ॥ ८६ जन्नानेऽन्धकपुखयस्य शादो बन्धुमांय ततौ । वार्य भङ्गकारस्य कृष्गो न प्रीतिमान्भवेत्‌ ॥८७ जञातिभेदम याद्धीतस्तपुपेक्षत वा स्तथा 1 अपयाते तथाऽक्रर नावपतपाकशासनः 11 <्ट अनाव्रघ्या दत रषटपमवत्चद्ववादतम्‌ 1 ततः पप्तादयामासुरकर्‌ इुकुरान्यकाः ॥ ८९ पुनद्वोरवतीं प्रप्ते तदा दानपती तथा । भवे सडलल्षः कृश्नौ जलनिषेस्ततः ॥ ९० कन्पा च वासुदेदाय स्वम्रार्‌ शारुप्तमताम्‌ 1 अल्टः प्रददा शीमासीलर्थं यदुपंगकः ॥ ९१ अथ विज्ञाय योगेन टृष्णो वश्चपतं माणदर्‌ । समामत्य तहा प्रहि तमक्रूर्‌ जनद्नः॥ ९२ यदय रत्न माणवरर्‌ तवर दस्तगत प्रभो । तसमयनच्छ्छ पाना विमतिमत्र मा कृथाः ॥ ९३ 4 पष्टिविपेगते काले यत्रो पोऽषटत्तद्‌ा मम । चुंहदः सकृस्पाप्तस्तत्ालाधित्यः यो महा (१)॥ ९४ ततः कृष्णस्य वचनात्सवैसास्वतसंघ्दि ! भददौ तं माभ व्चर्ेशेन महापतिः ॥ ९९ तपं आजवरतेमराप्तवश्चहस्तादारिदिमः । ददौ भरहृएटमनसा तं माण वश्ररे पुन ९ स छृष्णदस्तातसंमाप्य पणिरत्नं स्यमन्तकम्‌ । अवध्य गान्दिनीपुत्रो पिरराजशुमानिवि ॥ ९७ इमां भिथ्पाभिशस्ति यो बिश्चद्धापपिं चोत्तमाम्‌ । वेद मिथ्यानिशनासित स न नेच कथचन ॥ अन मिन्ाच्छिनिर्जजने कनिषठादुप्णिनन्दनाद्‌ । सद्यदाक्सलयसंप्ः सलक्रस्तस्य चाऽऽत्मनः ॥ सास्यकियुयधार्धर तस्य भूतिः सुतोऽभवत्‌ । धतेयुगंधरः पुत्र इति भौत्यः परकीर्तितः ॥ १०० भाध्याद्तस्य जङ्ते तु सुतः दृश्िधुभाजितः। जङ्गते तन पृथः स(पोफककथ्िभ्कथ यः स्व(दव)फरकस्मु मदाराजो धमासा यत्न व्रते । नास्ति व्याधिभयं तत्रन चादृषटिमियं तथा ॥ कदाचिच्काश्निराजस्यं विभोस्तु द्विजसत्तमाः । चीणि वर्षाणि विपये नावर्षत्पाकश्षापस्तनः॥ १०३ स त्तत्र वापस्तयामास ख(श्व)फल्सं परमायतम्‌ । स्व(दम)ोफरकपरिव सेन मायर्वत्पाकशात्तनः ॥ स्म(श्व)फर्क काशिराजस्य सतां भायामानन्दित्ताप्रामान्दनानपगास्ाहटददा एमाय निलयः 1 मातुरुदरस्था भै वहुवधशतान्किई । वप्तति स्म न यै जते गरभस्यां तां पिनाऽव्रवीव्‌ ॥१०द्‌ जायष्ठरशाघ्ि मद्र त दमय चापि ततष्ठ । मव्रचि चन गरभेस्या सा कन्धा गरदन ददन ॥ # नास्त्यथमिद्‌ं फ पुस्तके । १. घ. भाय र्ङ्.न्ताव्रिप्रायुः। १ क. (रमन्य'। = स. थ. तो । पदष्दातुम^ ।ग.दटक्ती यदध्याऽ्प भ०॥ ५ क. भीतः रम्‌ ६ स. प. ट, (तनानप ।भर॥ ७ ग. प. स. पारतः 1 <, न्दमिताय ९ य. ण, ६, यत्तदनं ‡ +* रा, ग. इ. ९ मन्यमानाय या ॥ ५१. श्वृनुरोदय ¶२र्स ग. र. रसरः ११ मै उग्रा. प. द. 'दष्टदाजषयते व| १५ गग. ददा ट्टमनाष्नृरसनय'॥ १६ के निष्यते ।॥५२म श्पदपयसर च. शतपत्रो 1 १८२. ग द. व्य निरमन्तोन मेष्य. ड नयगो) ३५० आओपदेपायनषएुनिपरणतिम्‌ -- = [अ०९६ छो ०१०८१६२ धि ८ पिष्युवंरव्ैनम्‌ ) न, > (= > 8 > श [9 ५ = ६ ५ यदि दत्ता दास्यां हि यदि स्यापीदतां पितः) तथेद्युबाच तां तस्याः पिता कामपपुंपुरद्‌ 1 दाता यञ्वा च शूर ुतवानतियिग्रियः। तस्याः पुत्रः स्फृतोऽकरूरः स्व(श्व)फल्को भुरिदक्षिणः 1 उपपर्धुस्तथा मह्धगरदुरशवास्मिजयः । गिरिरक्षस्ततो यक्षः बो बाऽरिम्ैनः ॥ ११० धश शषएचैयो बगेमोचस्तथाऽपरः । आवादभतिव्राहौ च वसुदेव वराङ्गना ॥ १११ अकूरादुग्रसेन्यां तु सृतौ द्रौ कुलनन्दनौ 1 देवेषादुपदेवश्च जज्गते देवसतमितौ ॥ ११२ चि्कस्याभवनुताः पृथिपूथुरेव च । अशग्रीवोऽशववाहुध सपार्कगवरेपणो ॥ ११३ अरिष्टनेमिर्वश्च सुवमां चषैवर्मभरत्‌ 1 अभूमिर्वहैभमिन्च .शविषठाश्रवणे च्ियौ ॥ ११४. सत्यकरौत्काशिदुदिता छेभे सा चरः सुतान्‌ 1 कङुदं भजमानं च शमीकत्वसवर्दिपौ ॥ १६५ कङुदस्य सुतो '्ध्ेसतु तनयोऽभवत्‌ । कपोतरोमा तस्पाय रेवतोऽभवद।त्मजः ॥ ११६ तस्याऽऽदीम्बुरुसखा विद्रानपुत्रोऽभवत्किर । ख्यायते यस्य नास्ना स चन्दरनोदकदुन्दुभिः ॥ तस्माच्चाभिजितः पुत्र उत्पन्नस्तु एनवैषुः 1 अश्वमेधं तु पुत्रार्थं आजहार नरोत्तमः ॥ ११८ तस्य्‌ मध्येऽतिराजस्य सदोमध्यात्सत्थितः । ततस्तु विद्रान्धर्भज्नो दाता यञ्खा पुनर्वपुः ॥ तस्यापि पुत्रमिधुनंब्राह्राणाजितः ज्ञि 1 आहुकश्ाऽऽहुकी चैव ख्यातौ मतिमतां वैर १२० इमां धोदादरन्लन शछोकान्मति तमाहुकम्‌ । सोपासङ्गातुकर्पाणां सध्वजानां वरूथिनाम्‌ १२१ रथानां मेययोपाणां सहस्राणि ददेत तु । नास्लयवादी स्रासीत्तु नायज्वा नापदल्रदः ॥ १२२ नाञ्ुचिर्नाप्यधर्मात्मा नाविदरानन कृशोऽभवत्‌ । आहुकस्य धृतिः एत्र इयेवपनुशुशरुभ ॥ १२३ ग्वत्तेन परिचारे किशोरमतिमान्हयान्‌ । अशीतिमन्बनियुतान्याडुकमपिमोऽवनव्‌ ॥ = १२४ एषैस्यां दिीि नागानां भोजस्य भातिमोऽभवर्‌ । रूप्यकाश्नकक्षाणां सदस्ताण्येकर्तिः ॥ ताचन्लव सदस्राणि उत्तरस्यां तथा दिकि । ्रमिपालस्य भोजस्य उत्ति्टककिङ्किगी किल ॥ आहुकथऽऽहकान्धाय स्वसारं त्वादकीं ददौ । आहुर्न्धस्य दष्िता दौ पुत्र सवभूरहः ॥ देनकथोग्र्ेनथ देवगर्भू्तमाबुनौ | देवकस्य सुता वीरा ज्गिरे ्िदशोपमाः ॥ १२८ देवानामपि देवश सुदे्ः देवर्खिना । तेषां स्वसारः सपताऽऽसन््मुदेब्थं तां द्रौ ॥ १२९ वृकदेबोपदेवा च तथाऽन्या देवरतिता । शरीदेवा शान्तिदेवा च महदेवा तथाऽपरा ॥ १३० सप्तमी देवकी-तासां सुनामा चार्दूर्मना । नरोग्रषेनस्य सुवाः कंसन्तेपां तु प्रन; ॥ २३१ न्पद्ोधशच सुनामा च कदरदोर्‌थ भूपपः। सतन राष्रखश यैदस्तुदः सएषटिमार्‌ ॥ २३२ > श प्रत # ष. ड. रातोऽस्यादं २ रच. ड मदितेपि३ख.ग, व ड. "पूरयत्‌ । ४य.ग. ट. रिरिक्ष । भख. परऽ्यारिः । ६ख. ग. घ. ड. योम ध. ववा नवमो" १ खग प, ट न्या तु। < ख. ग. घ, ठ. गन्द्नी दे०। “ सामन्‌ „११० द, पत्ना भयु 1५१ क. ख. य. घ. “मो वर्मैवर्मै' । १२ ख. "घ. (कात्सलयद्‌"। १३ ख. शतुगसनान्‌ । क. ह. भ्ुरोत्मजान्‌ 8 क । १४८क. ष्ट्व ५५ स. ग, च. द, वृप्मिवृषणत्त 1 १६ ध. "म्बरः । १७ ग, च शुषतः । १८ ब. नत्यतम्‌। त" । १९ घ. ग. घ. द. द्टुवानभि" 1 २० ख. ग, ध. ट, "वः {०५२१ ड. चाक्र च ण कृशो ॥ २२२, 'तिरेजिरे रूः । २३ ख. घ. ट, ण्वाप्यवतिष्टन्ः । २ स. "द्तकस्य। च. "दारकप्यदु° । यै. ८". सत्स्व्‌ । २५ ख इ. "पिताः । ते" 1 घ. श्रितः । ते" । २६ क. श्य सेद") २०्य. युद्धेतुः‡ ^< ख. म. प. ट. ्टःसप। [अ०९६ छो ० १२३ -१५७} वायुपुराणम्‌ 1 ' „ ३५१ ८ विष्युवेराकथनम्‌ > €^... छेषं खसारः पैव कमैधमेतरती तथा 1 इतां्रषटरमीखा च कच्छा चैव वराङ्गना ॥ १३६ 1 क ऋ 73 उग्रसेनो पदापल्या विख्यातः कुकुराद्धवः) 1 कुकुराणामेम्‌ च्च धारयन्नमिताजमाम्‌ 11 [3 आत्मनो विपुर वंद भजार्वायि भवेन्नरः 1 १३४ भजमानस्य पुत्रस्तु रयिघुख्यां विद्रूरयः 1 राञ्याधिद्रेवः शरूर्थ विदूर सुतोऽभवत्‌ ॥ १३५ तस्य श्ररस्य तु सता लङ्गिरे बख्वत्तराः ! बातशेद निवातय श्रोणितः चेतबाहनः 1॥ ५३६ € शमी च गदवमी च निदातः शेक्रशक्रनित्‌ । शमिपुत्रः मतितिप्तः मपिक्षिप्तस्य चाऽऽस्मजः ॥ स्यं भोजः स्वय॑मोजाद्धदिकः संवभ्रव इ 1 हुदिकस्य स॒तास्त्वासन्दश भीमपराक्रमाः ॥ छृतवमी कृतस्तेपां शतधन्वा जु मध्यमः । देवाश्च वनाथ भिपग्धैतरयथ यः ॥ १३५ सुदान्तथ पियान्तश्चे नकवान्कनकोद्धवः ! देवाहश्च सुती विदराञ्चत्ने कम्वख्वर्दिपः 1 १४० असमौजाः सृतस्तस्य सुसमोजाश्च विश्वतः । अनावषुत्राय ततः मदद्‌वरप्तमोजते 1 सु्दष्रच सुरूपं च कृष्ण इल्यन्यक्राः स्मृताः ॥ † १४१ ~+ अन्धकानामिमं सेशं कीर्तयानस्तु नियः । आसनो तरिपुं वदं लमते नात्र सशयः 11 अष्क्यां जनयामास शतो वर देषमीहषम्‌ । रीप्यां तु जनयामास श्रो रै देरीट्पम्‌ ॥ १४९ माप्यां तु जक्ठिरे श्चणद्धोनायां पर्प ददा । वसुदेवो महाबाहुः पत्पानकदुन्ुभेः ॥ १४४ जन्ते तस्य भसूतस्य दुन्दुभिः माणददित्रि । आनरकोनां च सेहाद्ः सुमदहानमवदिपि ॥ १४९ पपात पृप्पवर्पं च शूरस्य भवने महद्‌ । पतुष्यलोके छत्सेऽपि सूपे नास्ति स्मो यवि 4 १४्द्‌ यस्याऽऽसीरपुरुपाग्रयस्य रौतिशन्द्रमसो यया । देबभागस्वतो जज्ञे ततो देवभवाः पुनः ॥ अनारषटिकदधैव ननदनयैव शृ्िनः । उयामः शमीको गण्ट्ैवत्वारस्तु वराङ्गनाः ॥ १४८ पृथा च शुतवेदा च श्ुतकीतिः रशतशवा । राजाधिदेवी च तथा प््ैता वीरमातरः ॥ १४२ पृथां दुददितरं चक्र कुन्तिस्तां पाण्डुरात्रदद्‌ । अनपल्याय बद्धाय कुन्तिभोजाय तां ददौ ॥ १५० तस्पात्कुन्तीति बिख्याता कुन्तिभेनास्मजा तया । क्वीरः षाण्डुपुख्यस्तस्माद्धार्यामविन्दत ॥ पृया जनते ततः पुजांसीनधरिसमतेनषः 1 खोक्तेऽमतिरयान्वीरान्यरतुस्यपयक्रमान्‌ 1 २८५२ धर्माधिष्ठिरं एत्र माराच वृकोदरम्‌ । इन्द्राद्धनजयं चत पृथा पत्रानजीजनद्‌ ॥ १५१ माद्रबलयां तु जनितावान्विनाविति विशु । नकुलः सदेव स्पसत्वगुणानितीं ॥ १५४ ज्ञे च श्चतदरत्रायां तनयो वृद्धद्मपणः । कर््पाधिपतिर्वासि दन्तवक्रो मद्रावखः ॥ १५५ केकेय्यां तकाया त॒ जके सेतरदेनः पुनः । वेक्रितानबरुदत्सत्रौ तरय॑वरान्यौ महावलौ ॥ श८द चिन्दादुचिन्दावबिन्यौं श्रातरां सुमदहावटीं । श्ुतश्रत्राषां. चद्रतु धिदुषालो वभूप्र ह ॥ १५७ # घनुयिषान्तसनप्रन्यो ट. पुप्तऱ नात्ति । + नास्तोदमपं घ पुरत १ग- व्वा तर + दस. पपपासव 1३ परथ. "स्नः णडा । जख. च. व्याख्यातः! ५ स.म. ध द. रथयु" 1 ९ स. च. ख. शोष्यः धे । ०. एककम । स. ध. ८ "निसत्रः पतिखवरस्य ॥ ९ ग. श्व कनका यशाः 1 र. "दद्नद्या' । १० य.ग. घ. ६. स्यनुकः1 ११क. (वमनुधिम्‌। मा। १९ ग. माध्यं माट्या॥ १३. ्यमादुपर पण्य प, द, (काचन मेः मन (दावन म'। १५. ड. दैवम? १६ प चत पष्‌ ।॥ १७ प. द. शतः 1 । १८ प. द, पवार 1 १९८. वान ५८५ ३५२ , श्रीपदैपायनटुनिपणीतम्‌ -- = (अ०९६छो ° १९८-१८२} ८ विष्णवंशकथनम्‌ ) द्मघोपस्य राजरपे; पुत्रो विरूयातपौरपः। यः पुराऽऽसीदशग्रीवः सैवभूवारिमदैनः ॥ १५८' पट्ट्रवानुनस्तस्यै रुजरकौन्पानुजस्तथा ! पर्यस्सु बयुदेवस्य त्रयोदश वराङ्गनाः ॥ १९९ पौरवी रोहिणी! चैव मदिरा चापरा तथा । तये भद्रा वैशाखी देषकी सप्तमी तथा ॥ १६० सुर्गन्धिपरनराजी च दे चान्ये परिचारिके । रोदि पौरवी चेव वारमीकस्याऽऽत्मनाऽभवत्‌ ॥ ज्येष्टा पत्नी महाभागा द्यिताऽऽनकटन्ुभेः । येषं ल्मे सतं रामं सारणं निर्दि तथा ॥ ददम दमनं शुभ पिण्डाररुकुशीतके । चित्रां नाम कुरी च रोहिण्य ज्यजायतत ॥ र६२ , पौत्रौ रामस्य जज्ञाते विज्ञातो निदितोच्ुकौ । पाश्वीं च पाश्वनन्दी च रिघरुः सलयष्तिस्वथा ॥ मन्दवाद्योऽथं रामाणगिरिकौ गिर एव च ! शु्धगुरमेति गुटमथ द दिद्रान्तक एव च ॥ १६५ चुमायंापि धञाद्या नामतस्ता निबोधत । अर्चिष्मतीं सुनन्दा च सुरसा सृत्रचास्तया ॥ १६६ द तथा हतवा चैव सारणस्य सृतास्त्विमाः । मद्राचो भद्रि [ # भद्रविचस्तयैव च ॥ भद्रवाडभद्ररथों भद्रैसपस्तथेव च । सुपान्वकः कीतिमांथ ] रोदिताच्श भद्रनः ॥ १६८ दुमदशवाभिभूतश्च रारिण्याः कुरजाः स्मरताः । नन्दोपनन्दा पित्रभ् दुक्षामेत्रस्तथा चटः॥ चिन्रोपचित्रे कन्ये च स्थितः पष्टिरिथापरः 1 प्रदिरायाः स्ता हते सुदेवाऽथ विजङ्िरे ॥ १७० उपाम्बाऽथ ` विम्बथ्‌ सखदन्तमदाजसा । चत््रार एते विख्याता मद्रापुत्रा महावलः ॥ १७१ वीर्यां समदाच्छौरिः पुतं कौशिकमुचतपम्‌ । देवक्यां जक्षिरे शौरिः सुषेणः कीपषिमानपि ॥ तद्या भद्रस्नथ ल्ञदायश्च पञ्चमः । षष्ठा द्रविदेकस्य कसः सवाञ्वान ता्‌ ॥ १७६ अथ तस्यामवस्यायामायुष्मान्पंवभूत्र इ । रोकनायः पुनविष्णुः पूष्णः प्रजापतिः |} १७४ असुजाताऽभवल्टरष्णा सभद्रा भद्रभापणा । कृष्णा स॒मद्रेति पनञ्याख्याता हाष्णनान्द्ना ॥ सुभद्रायां स्थी पार्थाद्भिमन्यरजायत } वसुदेवस्य भायात महाभागासु सप 1 ये पुत्रा जङ्खिरे शूरा नामतस्तान्निबोधत ॥ १७६ अत्तोऽस्य सहदेब्ायां शूरो जज्ञे भयाप्तखः । शग्गदवाऽजनत्ेम्ब शारा जन्ते कुखद्रहम्‌ ॥ १७७ उपसङ्गं वुं चापि तनयीं देवरक्षितं । एवं दश सुतास्तस्य कसस्तानप्यधातयत्‌ ॥ १७८ प्रिजयं रोचनं चेव वर्धमानं तमेव च 1 एतान्तर्वान्पहाभागनुपदेवा व्यनायते ॥ १७९ + स्वगाय पदात्पानं वृकदेवी त्वजायत 1 आगादी च स्वसा चेष ` सुरूपा शिशषिरायिणी ॥ सपमे देवकी एतं सुरसा सुरे भुवम्‌ 1 मवरेपणं महाभागं सद्प्रामे चिच्योधिनष््‌ ॥ १८१ चाद्धद्वं पुरा येन वेनं विरचितं दिनाः । सेव्यायापदद्‌ाच्छ।रिः पृते कशिकमन्ययम्‌ ॥ १८२ + धनुधिद्तान्ततप्नन्थः ख. घ, धृस्नकयेनौषिति । + इदम नास्ति ख. घ. पत्तकयोः । 9 कं, ^्नः। यदुध*। २ ड. ^स्यनुजश्न्याघज० । ३ क. "कन्योनु । स, कन्यद्तस्त* 1 ४ क. शद्रणाः । पौ 1 ध गन्ध ६. प्वष्द्रवैः। ६ख ग श्गधी वन०।॥७ख ग.घ. चचाग्के।! ८ख.ग, दाटत°। ध. द्दादतः ९य. ग, श्मन्दी 1 ध. शदवमर्दीच॥ ५. ख, "थ रोमाणं भिरि मिरिरेव + 4१ क. शष्दापि । १२ क. यवद्रत्त० । १३ग. ड: कन्यास्तः ॥ १४. दमाः ॥ १५ च्य. ग, द न्तनिततानमुेः। च. 'तनित्ान्वरु०। १६ ड. शलद्म्मम० । १७ ध, साश्यामद्रा*। १८ ण,घ. द. तदायी भ? १९ ख.ग. प. ड. नशत ! २० ख. ड. शभयोऽसः ॥ २१ य. घ. नलनुशाप्नत। २२ ड. त। गद्यं ग" । २३ ग. प. शनामारु^ । र्ज्ख. घ. रातम्‌ । २५ क, च. ६, वने । फ़ विचिताः 1 8. पिरयितं ! { भ०९१्छो०१८३-२०५] - वयुपुराणपर्‌। २५३ ( पिष्युवशशयनम्‌ ) भुगन्थी वेल्पव)नरानो च गोारेरास्तां परिग्रहः । पण्डूय कपिलद्त्र वमुदेवासनां टि ता ॥ तवोराजनाऽमव्र्पुण्टरः कपिलस्तु पनं यया ॥ - १८३ तस्यां समभवद्रीसे चसुदेदास्मनो वन्दी । राजा माप निपादोऽषौ मयमः स धनुर्धरः ॥ १८४ विरूपातो देवरातस्य महाभागः सुतोऽभवत्‌ । पण्डितानां मतं पराहुदेवशव्रपुद्धवम्‌ ॥ १८५ अस्मक्यां रमते पवमन यशस्िनम्‌ । नियतैः दाकर श्राद्धदेवं मदावलप्‌ ॥* १८६ अजायत श्राद्धदेषो निपधादिर्यतः शरुतः । एकलव्यो महावीर्यो निषादैः परिवित्तः ॥ १८७ गण्टूपायानपल्याय शृनत्णस्तुषएाऽददस्सुता । चाद्दंष्णम च साम्ब च कृताच श्स्नखश्रम। ॥ तन्तिज॒स्तन्तिमालभं स्वपुत्रौ कनकस्य तु । ऋव्तावनेस्सवपुत्राय वसुदेवः पतापवान्‌ ॥ .योतिर्ददौ सुतं वीरं शौरि कीदिकमेर च 11 „ १८९ तपश्च कोधनुयैव विप्नाः सपापलिमौ । अनपल्योऽभवच्छयामः इयापकस्तु वनं ययौ ॥ जगष्मानो भोजत्वं राजधिलमवाष्ुयाद्‌ ॥ १९० ~य इदं जन्म दृप्णस्प पठेत नियतत्रतः । भरावयेद्राञ्मगधापि स॒मदत्सुखमघ्रुयात्‌ ॥ १९१ देषदेबो मदातिजाः एर छृष्णः भजापतिः । विहारार्थं मसुप्येषु ज्ञे नारायणः प्रथः ॥ १९२ देवक्यां वस॒देषेन तपसा पुष्करे्रणः । चतुवांहुस्तु संजज्ञे दिव्यरूपः भिपाऽन्ितः 1} १९६ रातत मगत्रान्योगीं कृष्णो मानुपपागतः । अन्पक्तो व्यक्तरिद्गसः स एव भगवानमपः ॥ नारायणो यत्तथकरे भभव चाव्वेयो दि सः । देतो नारायणो भृत्या दरिरासीत्सनातनः ॥ योऽसुजचाऽऽदि पुरूपं पुरा चरे भजापतिम्‌ ! अदितेरपि पुत्रसपेख यादयनन्दनः ॥ देवो विष्णुरिति ख्यातः श्क्रादरजोऽभवत्‌ ॥ १९द६्‌ भ्ताद्जे यस्य विभोरदिखाः पुत्रकारणम्‌ । वधाय स॒रच्रणां दैखदानप्र्षस्ाम्‌ ॥ १९७ यया्तिवशजस्याय बसदेव्य धीमतः 1 कुं पण्यं यतः कमं भेजे नारायणः भमः ॥ १९८ सागराः समकम्पन्त चश्च धरणीधराः 1 जञ्वहुशवा्रघषेत्राणि जायमाने जनार्दने ॥ १९९ श्िवाथ भवरुर्वाताः मरन्तिमभवद्रनः । उ्योतीप्यभ्पपिकरं रेज जौयमाने जनार्दने ॥ २०० अभिजिन्नाम नक्षत्रं जयन्तीं नाम कातरेरीं । पृहूतां विजयां नाम यत्र जात्तो जनादेनः॥ २०१ अव्यक्तः शाग्वत्तः कृष्णो हरिनारायणः प्रभुः । जायते स्मेव भगवरान्नयनेैरमोहयन्मनाः ॥ २०२ आकाक्ात्पुप्पदटशश्च चवपेगतिदसेन्वरः । गाभमद्र वयुक्ताभिः स्तु्न्ता मधुसूदनम्‌ ॥ मदर्य सगन्धर्वा उपतस्थुः सदशः ॥ 3 २०३ वहुदेवस्तु तं रात्रौ जातं पुत्रमधोक्तनम्‌ । श्रीवरसलस्षणं दृष्टा दिवि दिंपैः सुलक्षगैः ॥ उवाच चरुदेषः स्व॑ रूपं सेदर पे भमो ॥ २०४ ' भौत्ताऽदं फेप्ननस्तति पतदेव व्रच(स्यहुम्‌ | मम पुत्रा दत्ास्तन ज्यप्रास्तन्द्रुतदकनाः २० # वस्तावनेरिति संप्रदानं पष्ठी । + नाय श्रोरो घ पुस्तके १स.५. ह. श्नावृद 1 रग. ड, निननैः ३ ग.ट.वो नैष^। ४५ ख, । घ. च सुती पथान्नक्य ५ग. ट. "थ खषु०। ६ व. द, यत्वाव ५. द. सौमि । < ख. ध. ड. च । उपाव । ९ ख. घ. ठ. "रजदवासः साज्निमः। अ०।१० क.ग. पठत ॥ ११ क.रबादुः स किसियोदिः 1 घ, ववदुः सजक्तेयोदि" । १२ ग. घ. ड. प्रक्ार्यो । १३ ख. ग. घ. द, °ब्यय दियत्‌ । दे") १४ख. घ. (दनव्ररोऽभर | ११ क.ख. ग. वराक्ष"} १६ क. श्शान्तिमः। १५. च. ड, त्तेद्यिवभ्‌'। १८ स. ग. चन्ये सव च, ड. शयः स 1 १९ ख. ्देवम्त र्ट ॥२०स, घ. भे पवद । ७ ३५४ श्री्ैपायनपुनिप्रणीतम्‌-- = [अ०९.६.९०२०६-२२५) ८ विष्ण॒वशकथनम्‌ } % 9. 9, म 1 नसदेववचः शरुत्वा रूपं सेहूतवान्पुः । अनुङ्ञात्तः पित्ता सेनं नन्दगोपं गतैः ॥ उग्रसे्पते तिष्रन्यशोदाये तदा ददौ ॥ गन्द तुर्यकारं तु गभिण्यौ यद्योदा देदकी तथा । यद्योदा नन्दगोप पत्नी सा नन्दगोपतेः२०७ यामेव रजनीं छृष्णो जज्ञे वृष्णिकुलम्रयुः । तामेव रजनीं कन्यां यशरोदाऽपि ग्यजायत ॥ ` ते जातं रक्षमाणस्तु षसुदेवो परहायदाः । मादान यशोदायै कन्यां तु जगे स्वयम्‌ ॥ २०९ दैत्तैनं नन्दगोपस्य रक मामिति चाव्रवीत्‌ । सुतस्ते सर्कदयाणो यादवानां भविष्यति ॥ अयं स गर्भो देवक्या अस्मच्छेशान्दनिष्यति ॥ २१० 3 उग्रसेनामने तां च कन्यामानकदुनदुभिः । नि्रदयामास्त तदा कन्येति य॒भलक्षणा ॥ २११ + स्वायां तनयां कंसो जातां नेवा्धारधत्‌ । अथ तामपि दष्ठात्मा छततसन यदऽन्वितः ॥ हता चया यदा कन्या जपदयेप ठयामतिः । कन्या सा वपे तत्र इष्णिसद्मनि पूजिता ॥ पुत्रव्परिपार्यैन्तो देवा देवान्धधा तदा ) 1 तमिप विधिनोसनामाहुः कन्यां मजा्पतिम्‌ ॥ एकदश तु ज र रक्तर्थं केशयस्य इ । ता बै सवे सुमनसः नयिष्यन्ति यादवाः ॥ देवदेवो दिव्यवपुः कृष्णः सेरक्षितोऽनया ॥ २१५ ऋषय उचः -- किमथ वसुदेवस्य भोनः कंसो नराधिपः । जघान पुत्राचालान्ै तन्नो उपास्पाटुमरसि ॥ सत उवराच-- 1 इ ् शुणुध्वे वें यथा कंसः पुत्रानानकदुन्दुभेः । जाताज्ञाताञ्शिशून्सवान्निष्पिपेष हथामतिः 11 २१७ भयाद्यथा महाबौहुजौतः कृष्णो विवासितः । तथा च गोपु गोविन्दः संद्धः पुरूषोत्तमः ॥ उक्तं दि. किरु देवक्या वसुदेवस्य धीमतः 1 सारथ्यं छृतवान्कंसो युवराजस्तद्‌ाऽमवद्‌ ॥ २१९ ततोऽन्तरिज वागासीदिन्या भूतस्य कस्यचित्‌। कंसो यथा सदा भीतः पुष्कला लोकसाक्षिणी ॥ यामेतां बद कंस रथेन परकारणाद्‌ । अस्या यः सप्तमो ग्भः स ते मूत्युभेविष्यति ॥ २२१ तां शवस्वा व्यथितो वाणी तदा कंसो एथामतिःनिष्कम्य(पकृप्योषडगं तां कन्यां इन्तुकामोऽमवत्तद्‌ा तमुवाच पदावाहुपरसुदेवः भतापनान्‌। उथसेनात्मनं कं सौददास्मणयेन च ॥ २२३ न स्धियं कषञ्जियो जां दन्तुमरदति कथचन । उपायः परिद्टोऽव मवा यादुषनन्दन ॥ २२४ योऽस्याः सेभवते गर्भैः सपतमः एूथिवीपते । तम ते प्रयच्छामि तत्न दयौ यथाकम ॥ २२९ + भय मयोगद्चाऽस्व. ॥ न।६ भ सह । २ दात्यत्‌, ॥.ख 13 ख. ढं. नयन्‌ ॥भ्ग ॥ नपतेस्तठ 1 ५ ह ददौ त नै 14 प्मजायां च +७क न्नटुमे"। निः\८ ख. वेद्रया १९ ध ड 'तायात्तन॥१०क "नय क्सोजातं “द, यन्‌। ज०\१२स घ. इता नैषा यद्‌ कन्या जि दयुकल्( पू" \ ग. ड, इते वरा यदा कन्य जेवा भृ ।१३ख ग. ड स्त्यन्धीदेः। +४सख.ग.घ.यदा। १५ ग. घ.ट. प्येवं पि०।१६ग. ष, 2. "तिः। १० द.कानसा तु। ग. च श्राप्तु जः। १८ द. तां येव स्वैमनः ।१९ ख.ग ध द. व्बाहोजा। ष्ण्खनग घ ठ. यथा।>१ य रिक्षाढरागा" । २२ स. कसमलन्तगात्रेणः पु" । ग, कसमप्यम्भगोतरेण पु" । घ, इ. र समसन्तगोप्रेण पुः 1२3 ख. निष्कस्य 1ग.घ.निक्म्य ॥ २ प. न्तु स्रसार दन्तुमदंति । उ०। घ. जयो . वृषा न्त॒मदेति । उ' । श्थ ख. ग, घ ट. श्यौयभा ! १्८्सल.ग घ. णम्‌ तसिदा"। ४ {म ०९६ छ ०२२६-२] वायुपुराणम्‌ । ३५५ ( विष्णुवदाक्थनम्‌ ) त्त्वं पविदानीं यथेष्ट दर्थ भूरिदक्षिण । सवोनस्यास्तु वे गभान्सलयं नेष्यामि ते वताम्‌ ॥ एव मिथ्या नरश्रेष्ठ बमिपा न भविष्यति । एषयुक्तोऽनुनीतः स जग्राह तनययांस्तदा ॥ ,२२७ येसुदेवश्च तां भायोप्रवाप्य मुदितोऽभवत्‌ कंसश्चास्यावधीतपुत्रान्पापकर्मा वथामतिः 1" २२८ ऋषय उतुः-- क एप वसुदेव देवकी च यश्रस्िनी । नन्दगोपस्तु कस्सरेप यञ्चोदा च महायक्षः ` ॥ यो विष्णं जनयामाप्त या चनं चाभ्यवधयत्‌ ॥ २२९ सूत उवाच-- पुरुषाः कदयपस्याऽऽपन्नादिलयास्तु ्चियस्तया । अथ कामान्महावादुर्देवकयः समवर्धयत्‌ ॥ अचरत्स मदी देवः भविष्टो मदुपीं तदुम्‌ । ोहयन्तभूतानि योगास्ा योगमायया ॥ २३१ ने धर्मे तद! जज्ञे विप्युवप्णिक्ुटे स्वयम्‌ । करु धव्यवस्यानपसुराणां मरणाशनम्‌ ॥ ३२ आहूता रुक्मिणी कन्या सदया नप्रलितस्तदा । सात्राजिती समापा जास्ववलयपि रोदिणी ॥ सै(रो)व्या सेवी माद्री च सुशीला नाम चापरा ! काठिन्दी मित्रविन्दा च लक्ष्मणां नाक्वासिनी ~, = एवमादीनि देवीनां सदखाणि च पोडश्न । चतुदश तु ये भोक्ता गणधथिाप्सरतसां दिवि ॥ विचिन्तय देवः शक्रेण विरिष्टास््विह मेपिताः ॥ २३५ परन्पर्थ वासुदेवस्य उत्पन्ना राजवरेदपसु । एताः पलयो महाभागा विष्वक्सेनस्य विश्रुताः ॥ मच॒ञ्नथारुदैष्णश्च सदैप्णः दारभस्तथा । चारु चारुभद्रश्च भद्र वारस्तयाऽपररः ।। २३७ चाहावेन्ध्यश्च रूक्पण्पां कन्या चारही तथा 1 सातुभासुस्तथाऽक्षश्च रोदितो मन्रयस्तया ॥ जरान्धकस्ताच्रवक्षा भौमरिथ जरंधमः । चतस्लो जङ्िरे तेषां स्वसारो गरुडध्यनात्‌ |॥ २३९ भनु पारेका चव तास्रपर्णा जरन्धमा । सत्यमापास॒तानताञ्जाम्वत्रलयाः प्रजाः गणु (२८० भद्रथ भद्रगुप्तथ मंद्रैबिन्दस्तपैव च 1 सवाहुथ विख्यातः कन्या द्ावती.तया ॥ सैवोधनी च विख्याता ज्ञेया जाम्बवतीशचंता ॥ २४१ सङ्खमनिच शतजित्तयेवर च सदस्निद्‌ । एते पुत्राः सदेव्पाशथ विष्वक्पेनस्य कीर्तिताः ॥। धको बकम्ो ठकजिद्र्टजिनी च सुराद्भना । भित्रवाहुः सुनीथथ नाञ्जनित्याः भजास्त्विह ॥ एवमादीनि पुत्राणां सहल्राभे निबोधत । मयु तु समाख्यातं वासुदेवस्य ये सुताः ॥ २४४ अयुतानि तथाञ्छौ च शरा रणविदारदाः । जनादंनस्य वंशो वः कीरित्तोऽयं ययात्तयम्र्‌ ॥ चृता नतकोन्नेयी सनये सङ्गता तथा । कन्या सा वृहृडूक्थस्य शींनयस्य मदालपनः ॥ >*द्‌ त्याः पनास्त॒ विख्पाताखयः सामितिदोभनाः । अद्गदः फुमुदः अतः कन्या चेता तयैव च ॥ ञंषगाहथ चित्रश्च शुराथिध॑वरथ यः 1 चित्रसेनः सुतथास्य कन्या चित्रवती तथा ॥ २५८ १ग. छ. शक्षिण. । स" 1 २ख. घ. इ. "स्यापि ते गमौन्सप्तं ने"! ३ ख. क्यं। गस. ग. घ. श्वस्तुदेर । ख. घ, श्वक्या स*। ५ ख. घ+ श्स्तया। सा") ६ ख. “गाज ७ क.ख.घ देवाना। < ख ग... ग्णास्त्वरखः। ९ च देव्यः क" ६ १० घ. ड. “मती त०। ११ ग. ध्थरः 1 च" । १२ ट. "दविन्दुस्त1 १३ स, ध. विन्दस्त" । 9 ग. ड, भदरव' 1 १५ क. शघुता. । ख 1 १६ घ नतां ना्तेकोनेयी । १८ ख. ग. क्कोनेयी । १८ ग. घ. सुमये१। इ. सुयमे । १९ ख. ग, घ. इ. यत्तया । २० खनडस्य शौने०।॥२१ ख. ग. ड. अगावद ।२२ ख. श्वतररः 1 घ. श्रयश्व । ५ ॥ ^ क + ९५६ श्रीमदधेपायनपुनिपरणीतम्‌ -- [ ज०९६-९०्छो ०२४९.२५०१-७१ ८ विष्णुमाहाःम्यकथनम्‌ } तुम्बध तुम्बवाणश्च जनस्तम्बश्च तावुभौ । उपद्गस्यःस्मृतौ द्रौ तु वज्रारः कि एव च ॥ २४९. शूरीन्द्रसेनो भरि गचेषस्य सुताबुभो । युधिष्ठिरस्य कन्या तु सुतनुनाम विष्ता ॥ २५० तस्यामन्वसतो जङ्ग वज नाप महायशाः । वजस्य पर्तिवादुस्तु सचारस्तस्य चाऽऽत्पनः ॥ कपा सुपाश्व तनयं जज्ञे साभ्या तरस्विनम्‌ । तिद्चः कोव्यस्तु पुत्राणां यादवानां महासनाम्‌ पएटरितप्तदखामणि वायतन्ता महावखाः । देवां्ञाः सये एवेह उत्पन्नास्ते महानसः ॥ २५३ द्वारं हता य च अघ्रा वे महातपाः) इदोस्पन्ना प्रनुष्ेप बाधन्ते स्वेमानवात्‌ ॥ तेपापुर्सादनायथ तु उत्पन्ना यादवे कुरे ॥ २५४ ङुखानि दस चेकं च यादवानां महात्मनाम्‌ 1 सभ्रमककुरं यद्वदरतैते वैष्णवे कुठे ॥ २५५ चिष्णस्तेषां ममागे च भयत्ये च व्यवस्थितः । निदेशस्थापिभिस्तस्य वध्यन्त सर्वमानुपाः ॥ इति परसृतिद्ेप्णानां समास्तन्यासयोगत्तः । कोपितं कीतिना्चेव कीतिसिगद्धिमभीर्तिताम्‌ ॥ +य इमं कृष्णगस्य सुचरित्रस्य धीमतः । स्वगौपवरगदे अद महापातकनाशनम्‌ ॥ अप्रा लभते पुत्र वित्तायीं वित्तमाष्रुयात्‌ ॥ . २९८ इति श्रीमहपुरागे वायुप्रोक्ते विष्णतर्षानकीरैनं नाम पण्यव.तितमोऽध्यायः । ९६ ॥ आदितः छोकानां समष्टवा --८६०० सथ सप्तनवतितमोऽध्यायः; । 11 विप्णुमादास्म्यकीैनम्‌ । भसत उवाच- पतुप्यपरह्रीन्देवान्शीलंमानानिवोधत । संक्वणो वासुदेवः मरदयुप्नः साम्ब्रएवची १ अनिरुद्धथ पेते येशवीरा; भरकीतिताः। सप्रपयः कुवेर यक्षो मणिवरस्तथा ॥ प्‌ दालकीं वदरत विद्वान्यन्यन्तरिस्तथा । नन्दिनिय ददेश शाटङ्क(वन उच्यते ॥ आदिदेवरखदा जिप्णुरेभिश्च सह्‌ दैवतैः ॥ ६ ऋपय उ चः- पवृप्णः फिपयं सभूतः स्पृताः सेभ्रतयः केति । भत्रिप्याः काति वाञन्य तु प्रादुभावा पदात्मनः त्र्कत्रे युगान्तेषु किप्ैमिद्‌ जायते । पूनः पुनर्महप्पेप तन्नः मत्रि पृच्छताम्‌ ॥ ५ धथस्तरणव्‌ सर्वाणि कर्माणि रिपुवाततिनः। योतुमिच्छायहे सम्बगदरेहैः कृष्णस्य धीमतः ॥ ६ प्मगामातेपव्पं च प्रहुभत्राथ ये मरभोः। या चास्य अकृतः सततां चास्मानद्ुमर्दति ॥ ७ * द््मचनालि ग, प्ते, । + भयं सार्मक्ोकोऽमिर- ग, पुस्त । >‹ सत उमेति नात्ति क. ग, ध, पष्तर्यु ५ १ वप. ८. पस्वमुः {२ स. ट, फादयाःगु) रस. मोघ्राना 1 ग. ट. पोरा चय. ग. ट. वटर ५१. प. द, तननु्रसना फर ५ प. द, भील्यनान्‌। जप अते किः । < प, "व्रिरयष्ठु । ९ ददी वप। ११ य... वः मान ११९३. ग्तपा पि १२ प. द्कन्‌। १३ गन्प. पदे 1 च फ. ग. श्रव १९६. ध. 1 अभा [भ०९०छो०८-३२] वायुषुराणम्‌ । | २५७ ( षिष्णमादलम्यकयनम्‌ ) [] कथं स भगवान्विष्णुः सुरेष्वरिनिषुद्रनः । वददेवक्रे धीमान्वाणदेवस्मागतः ॥ ८ भ य ५ 8 क अर्मः सूत करि पण्यं पुण्यद्र कृतम्‌ । देवलोकं समुनज्य मर्वलोकमिदहाऽऽगत्ः।॥। ९ #१ जे ५ र [3 देवमानुपयोर्भेता मूमुरःमसयो हरिः 1 किमयं दिन्यपारमानं मापे समवेश्ञपत्‌ ॥ १० यश्चक्रं वतेयदको मतुष्याणां मनोमयम्‌ ! मनुष्ये स कथं वद्धि चके चक्रशरतां वरः ॥ ११ गोपायनं यः फररूते जगतां सा्ैरोकिकम्‌ । स कथं गां गतो विष्णगेरवित्वमकरोसभुः॥ १२ मदाभरतानि भूतारमा यो दधार चकार इ ! श्रीगर्भः स कथं गर्भे सिया भूचरया धतः ।॥ १३ येन छोकान्कर्मेनित्वा जिभिस्नीखिदशेष्या । स्थापिता जगतो मार्गाचचिवर्मभवरास्यः 1 १४ योऽन्तकाले जगत्पीलया कृत्वा तोयमयं वपुः । टोकमेकार्णवं चकते दश्यादयेन वर्मना ॥ १५ यः पुराण पुराणात्मा वाराहं बपुरास्थितः । ददौ जिला वसुमतीं सुराणां सुरसत्तमः ॥ १६ येन संहं वपुः छता द्विषा करवा व यस्पुनः । पूर्दैलयो महावीर्यो हिरण्यकाेपु्ेत;ः ॥ १७ यः पुरा यनो भूत्वा ओमः संवर्तको विभुः । पाताटस्थोऽर्णवगत्ः पपौ तोयमयं हविः ॥१८ सहस्रचरणं देवं सहसरं सदशः ! सदस्राशिरसं देवं यमाह युगे युग ॥ १९. नाभ्यारण्यां समुद्धतं यस्य पेत्ामहं श्दम्‌ । एकाणवगते लोके तत्पद्धजमपड्नम्‌ ॥ २० येन ते निहता दैद्याः सद्धाम तारकामये । सवदेवमयं स्त्वा सवायुधधरं वपः ॥ ११ गखटस्येन चोत्िक्तः कारनेमिनिपातितः । उत्तरांश सरस्य क्षीरोदस्यागरतोदधेः ॥ यः रोते श्राश्वतै योगषास्थाय तिमिरं महद्‌ ॥ मय पुरारणीं मभेमधत्त दिभ्य तपःभकपांददितिः पुरा यम्‌ । शक्रंच यो दैत्यगणावरुद्ध्‌ गभावमानेन मृश्च चकार ॥ २३ यदाऽनिरो खोकपदानि हप्वा चक्रार देलान्सटिलेशयास्तान्‌ । छृत्वाऽऽदिदेवस्निदिवस्य देवाकरे सरदो पुरदूतमेव ॥ २४ गारईैपलेन विधिना अन्वाहार्येण कर्मणा । अमनिमादवनीये च वेदिं यैव कुशुचम्‌ ॥ २५ मोक्षणीयं श्भुं चेव अवश्यं तथैव च । अय चीनिह यथक्ते दव्यभागमद्‌ान्पे ॥ “ २६ इव्यादां सुरां्क्रे कव्यादांश्च पित्नपि 1 भोगायं यन्ञविधिना यो यज्ञो यज्ञकर्मणि ॥ २७ युपान्तामत्खुत्र सों पवित्ररपरिधीनपि । यज्ञियानि च द्रव्याणि यज्ञियांध तथाऽनदान्‌ ॥ २८ सद्स्यान्यजमानां च अश्वमषान््रचृत्तमान्‌ । मिवश्राज पुस यश्च पारेष्येन कर्मणा ॥ २९ यगालरूषं यः दृत्यं जदधीकान्दि यथाक्रमम्‌ । क्षणा निमपाः काश्च फलयसैकलमेव च ॥ स॒दतीस्तिथयो पासा दिनसंवतवरं तधा । ऋतवः; कालयोगाशथ्च भमाणं तििधं च्यु] ३१ आयुः प्षजश्युपचयं रक्षण रूपसोषठवम्‌ । मेषा वित्तं च शोय च श्राचस्यव च पारणम्‌ ॥ रर 9 क. निसृद०1स्ग. घ द. भमरैरा्ृत पु" 1 दख पद्धिनपिवितम्‌ ।दे८॥ चग द. क्क किमु०। पग. घ . "तार्भः । ६ग घ. ड शुष्य स^ 1 ५ क. "पमन्वक्र ॥<ख.ग घ.ङ. चतपु"।९ ख. च पाथ स^। १० क. °रण्या. स०। ११ द. "त्‌ । सराः। १२ध.ड "कपाञानि। १३ स.घ. ट. क्त्वा। १८ द. वेदीं चः । ४५ वः प्ठाखयम्‌ । श्रो ख. इ. शाक्लययम्‌ । प्रो" 1 १९ ग. इ. ददध्व । १७ क श्णूयत०१ १८ ख गध. घ्रीणिच ०} १९ख.ग. घ. द भ्त त्रयो लोकाननु 1 २० ख. ग. ट. "करात्यमेः । २१ क भप्तरास्तया1 २२. तथा। गध त्रिपु ।रेदग. घ ड च्र्यपः 1 र्ष्थ, धाद्व च) ि [1 ३६० श्रीपूपायनपनिपरणीतम्‌ 1 [अ ०९७छो०७९- १०५] ८ विष्णुमाहत्म्यकथनम्‌ ) दैष्रा्यां हु वराहेण सथुदराद्ुय॑दा छता 1 माद्लदो निजितो युद्धे इन्द्रेणामृतमन्यने ॥ ७९ विरोचनस्तु भराद्छादि निलयमिन््रवधोयतः। इन्दरेणेष स विक्रम्य निहतस्तारकामये ] ८० भवादवध्यतां राप्य विगेपाल्ादिभिस्तु चः । सद्ग्ामे निहतः पठे कराविषटन विष्णा ॥ ८१ अश्ुबन्ता देवेषु पुरं माषं तरिदवतमर्‌ । निहता दानवाः सम तिपुररूयम्बकेण तु ॥ थ्‌ अष्टमे सुरा्ैव राक्षप्ाश्चान्धकारकाः । जितदेषपतुष्येस्तु पित्रभिशैव संगतान्‌ ॥ ८३ संहतान्दानवां वैव सेगतन्छच्लज्चय तान्‌ । तथा विष्णु्तहायेन मदेनद्रेण निवर्हिताः ॥ ८ दतो ध्वजो पदन्रेण मायाच्छन्नशध योधय । ध्वन लक्षयं समािहय विरचित्तिर्महाभुजः ॥ ८५ दैत्यां दानवांधैव संहतान्कृत्लशश्च तान्‌ । रजिः कोलादले सवान्देषैः प्रिदतोऽजयत्‌ ॥ यज्ञागूतेन विजितौ परण्ठर्ा तु दैवतः ॥ ८६ एते देवाः पुरा वत्ता; सद््रापा द्वादशैव तु) देवासुरक्षयक्ररा; प्रजानामर्दिवाय चौ ८७ दिरण्यकरिपृू राजा वपणामवुदरं वभो । तथा श॒तसदस्रणण ह्यधिकानि दिपप्तिः ॥ अशीतिं च सदस्तागि चेोक्यस्येश्व रोऽमवत्‌ ॥ ८८ पयाय तस्य राजाऽनु वाखवपर्वद्‌ पुनः 1 पश्वे सदस्राण नश्च नय॒ताने च॥ ८९ वले शञपीधकारस्तु यावत्कारं वमू ह । भद्रन शर्ईःतोऽमृत्तावर्कारं वदाऽपुरेः॥ ९० इन्द्रास्रयस्ते विख्याता असुराणां पदौनसः ! देत्यसंस्थापिदरं सवेपासीदशयुग किक ॥ ९१ सपपत्व ततः सवं रद्र दृश्षयुग परा । तरखक््वमन्ययामंद्‌ महन्द्रण तु पाल्यत्‌ ॥ , दर्‌ भद्लादरमै ततवाद्द्चैलोक्य काखपर्ययातु । पपौयेण च सैयपते त्रैलोक्ये पाकञ्चासनः।। ९३ सत्तोऽसुरान्परित्यञ्य धे देषा उपागमन्‌ । यज्ञे देवानथ गते काव्यं ते हयसुराघपरत्‌॑।॥ ९४ इतं नो पिपतां राष्ट्र क्त्वा यज्ञं पुनगताः । स्थातुं न शक्तभो यद्र मविश्ञामो रसातलम्‌ ॥ एवयुक्तोऽ्रवीदेताच्विपण्णः सांस्वयनििरा 1 मा भैष्ट धारपिष्पामि तेजा स्वेन चासुरा ॥९६ वृष्ट्िरोपधयश्रेव रता वसु च. यद्वयम्‌ 1 कृत्ला मयि च तिष्ठतु पदस्तेपां सुरेषु वै ॥ युष्मदथ प्रद्‌।स्यातर तत्सव पायत्त मया ॥ ९७ ततो देवासरान्टषटा पृतान्काज्पेन धीपरता । अमच्रयंस्तदा ते षै संतरि्रा विजिगीषया ॥ ९८ एप काव्य इदं स्र व्यावर्तयति नो बलात्‌ । साधु गच्छामहे व्ण क्षीणानाप्यायथंसर तान्‌ ॥ भ्रप्द्य द्वा शिष्टान पातारं परापयापटे ॥ ९९ ततो देयाः सुसंरच्ा दानवानभिखूल वै । जय्ठुस्छंवध्यमानास्ते काच्पमेवाभिदुटुदः ॥ १०० १ प. दषूयातु 1 रग. घ. ट. द्रस्तु द्विषाषशताः प्रा ३ च.प. सयः ॥ सेजभोनिः। चग, ए. सेदं ।॥ ५ग. ८. मिदादेञ ५ ग. ट. त्तः ह 1 ७ क ववति < क. स्टमाद्य 1९. द. मरा. पततिः \ ल । ११४ क. परिय । १२ग. रष्टमि"1 १३ तयाञ्गुः । १४ ध. ट. गारथे । पपच. द. पुनः १९य. प्‌ वयनिर्पव्यपं गटन्देगादुरा १७ प.प. द. स्वकरे दद्व ५८ म. प. ड यैद्चवस। १९ य. घ. ट. यको देवानुगगमन्‌ 1 प २०९. ग. नू वश्ठं 1 प. न्‌ । दत्‌ । २१ग.ग. प. दन्न य स्राः। र्य. ट. "दिर द्द. ठन्ति वाः + द४स. प, सदस्यनिदि सर सपन. चयदि प, ६, चवह्तान भ्द्ग.प. ष धिष पार स०स. ग. प. देवाह्‌ ष „ ^ते देवानृत। ॥। यीः {भ०९७-छो ०१०११२७] वापृपुराणम्‌ 1 ३६१ ( विष्णुमाह्यतम्यकषयनेमर्‌ ) "सतः काव्यस्तु तानदद् रम देधैरमिदुतान्‌ । समरेऽदप्तसा्तीसतानदेवेभ्पस्तान्दितः सुताय ॥ कौच्यो दृष्टा स्थितान्देवांस्वत्न देवोऽम्यचन्तयत्‌ । तुच ततो ध्याखा पृ मुस्परर्‌ ॥ श्रोकयं पिजितं सर्द वामनेन निभिः कपरः! पदिर्दधो हतो जम्भो निदतश्च'विसो चनः १०३ महार्हेषु दादशस सद्य्ापेषु सुरताः । तेसीरुपायेशयिषठा निहता दे भधानतः ॥ १०४ किचिच्छि्ास्तु वे यूषं युद्धेन पै स्वयम्‌ । नीर्विवो हि विधास्यामि कालः कशचित्मतीक्ष्यताम्‌ सास्याम्पहं महादेवं प्रार्थे त्रिजयाय वैः । अ्निपाप्याययेद्धोता मत्र बृदस्यतिः ॥ १०६ तततो यास्याम्य देवं मच्रायें नीलरोहितप्‌ । एुष्पानटुग्रहीप्यानि एनः पशादिदाऽऽगतः १०७ पये तुपशवरध्वं वै सहता बलकरेधेन } न यै देवा वधिष्यन्ति यावदागमने मम ॥ १०८ अमीवांस्तगो मत्रान्देवास्पाप्य पेश्वरात्‌ । (क्योर्स्यापे पनर्देशांस्ततः प्राप्स्यथ वै जयम्‌ ॥ ततस्त "कृतसंदादा देवारूदस्ततेऽसृरा; । न्पस्तवादा चयं स्वे छोकान्यूयं कन्तु वै 1 ] ११० यं तपथ्यरिप्यामः संता वस्करैषने । भदूलादृस्य वचः त्वा सल्यव्याहप्यं तु तत्‌ ॥ ११८९ त्तो देवा भिवृत्ता वै भिज्वरा पुदरिताथ द! न्यसश्षसेषु दैलेपु सान जग्युयैथाऽऽगतान्‌ ॥ ततस्ताननरीत्काञ्पः कंचित्ालयुषास्पेताम्‌ । निरुस्सुस्तपोगुक्तैः काट कार्यथताधक्तः ॥ पितुपाऽऽश्रमस्था वै स्व देवाः सवासवाः ॥ ११३ स संदिश्यासुरान्काव्यो महादेवे प्च च । मणस्येनपुवाचाय जगसभवपीचरम्‌ ॥ ११८ सन्रानिच्छाम्बह देव ये न सन्ति बृहस्पतौ । परामवाग देवानापसुरेप्वमयवहार्‌ ॥ ११५ पयपुक्तोऽत्रवीदेवो मध्रानिच्छसि वै द्विज ) व्रतं चर मोदि चद्मचारी सपराहितः॥ ११६ पूर्ण वरधरसद्सं ३ कुण्डधुममवेाकिछराः । यादि पास्याति भद्रं ते मत्तो मच्रमवाप्स्यधि ॥ ११७ तयोक्तो देवदेवेन स शुकस्तु महातपाः 1 पादौ संस्पृहय देवस्य वाढमिदयभ्यमापत्त ॥ ११८ चतं चराम्येष यथोदिणेऽस्मि षै पभो । प्रतो नियुक्तो देवेन कुण्डधारोऽस्य प्रछ्‌ ११९ अघ॒राणां दिताथीय तस्िन्शमे गते तदा । म्रा तत्र प्रस्तति वरहीच मदेन्वरे॥ १२० ~~~ सददध नीतिश हु राज्ये न्यस्ते तद।ऽघुरेः । तिच बदाऽपमपादिषास्तान्तमाभिदरवर्‌ 4॥ निरिताचायुधाः सर्वे वृहस्पतिषएरोगमाः ॥ १२१ दृषटाऽमुरणणा देवान्मश्दीतूयुषान्पुनः । उष्पेतुः सहसा सर्व सं्रसनासन ततोऽभवन्‌ ॥ २२ स्यस्तशच्चे जये दत्ते आचर्य बतवास्थिते । सैत्यज्य समयं देवास्ते सपर्नजिवांसवः ॥ १२३ अनाचायास्तु भद्रं बो ि्स्तास्तपति स्थिताः । चीरवरकाजिनधरा निष्किथा निष्परिग्रहाः रणे बिजेतु देवान्यै न दैयामः कथंचन । अशुद्ेन({) मप्चापः शरणं काव्यृत्तरमू । १२५ जञपर्थामः सर्लमिदं यवदायमनं सुः! िनिषटत्ते ततः काव्ये योर्स्यामो युधि तान्न्‌ ॥ एवएुक्तवाऽयुगान्ोम्यं चारण काव्यमातरम्‌ । पापग्रन्त तता भीतास्तदए चतर तदाऽपयप्‌ ॥ ॐ घनुधिहान्तमैतप्नन्यः ख. युस्तके नास्ति । + अडभाव आपै 1 ~ ड. "मरकषतशछःतौन्दे' । २ ग. इ. देवाम्यचिन्तवेन. १ ता' । ३ ट. प्ल्येषु । भग. ध. द. च । वरध 1७ घ. श्त्यत। नि।<ख. ग ध. ड “सु स्तपोयुक्ता.काल कायार्थ साधकाः । ख. च्‌. ट. शकूद्षिरः। ११ क. "यद्ग ६ १२ख.ग. घ. द. स्यति" । १३क. श््वानाति' \ १५ क दक्यामः । १९ क. यामस्त द्रनि" १ख.ग.घ दख.य इ, "तीवा ६ ख चह पि ९ सै.यायच1षए ११९ गद्मवयों सदेश्रसः ॥ त" 1 १४२. ५६ ३५८ श्ीगैपायनपुनिपमणीतम्‌-- = [ अ०९५छो ०३९५९] ८ विष्णमाहासम्यफयनम्‌ ) श्रयो बणीसपो छोकासैविव्े पावकाख्चयः । जकाटये चरीणि कमीणिं तिस्नो मायास्रयो गुणारा ठा लोकाः सराव येर्नोऽऽनन्त्येन कर्मणा । सैवंभूतगणाः श्रषठः सवभूतगणासना ॥ श्य णामिन्दिपतेण योगेन रमते च यः 1 गतागतानां यो नेता र्मत्र विविधेष्वरः ॥ ३५ यो गति्धमयुक्तानामगतिः पापकर्मणाम्‌ । चातुर्य्य मभवशवतुवरण्वस्य रक्षिता ॥ र चातुर्ध्स्य यो वेता चातुराभरम्पसं्रयः । दिगन्तरं नमो मूमिरापो वायुिभावछः ॥ २७ चनरसू्द्रं ज्योतिथुगेशः क्षणदाचरः । यः प॑रं! धूयते देवो यः परं शयते तपः ॥ ३८ यः परं तपतः माहूय परंपरमासमवान्‌ । आदिलादिस्ु यो देवो यशर दैदयान्तको विभुः ॥ युगान्तष्बन्तको यश्च यश रोकान्तकान्तकः । सेतो खोकसेतूनां मेध्यो यो मेध्यक्मणाम्‌ ॥ वेद्यो यो वेदविदुषां मध्यः भभवार्मनाम्‌ । सोपभूतस्तु भूतानामश्भिमूतोऽश्निवचेसाम्‌ ॥ ५१ मनुष्याणां मनोभ्रतस्तपोभृतस्तपस्िनाम्‌ 1 विनयो नयतृप्तानां तेजस्तनस्विनामपि ॥ ४२ विग्रहे विग्रहाणां यो गतिगतिपतापपि 1 आकराशमभवो वायुवरयु्ोणो इुताशनः ॥ ५२ देवा दुताशनमाणाः मणोञचधुष्दनः 1 सताच्छोणितसं भूतिः , कोणितान्पांसणुच्यते ॥ ४४ मांसा मेदसो जन्म मेदसोऽस्थि निरूप्यते । अस्थ्नो मन्ना समभवन्पज्नातः जुकरक्षभवः ॥४५ शुक्ाद्र्मः समभवद्रसप्रटेन कमणा । भलतजापि पथमं चाऽऽपस्ताः सोम्यराशिरुच्यते ॥ ४६ -गरभोप्मस्तभवो ज्ञेय द्वितीयो राशिरुच्यते । शुक्रं सामाटमकरं विद्यादार्ववं पावक्ासक्ष्‌ ॥*७ भावौ रसानुगावितौ वीयं च श्िपावङौ 1 कफवरगेऽभवच्छुकरं पिततत्रे च शोणितम्‌ ॥ „८ कफस्य हृदयं स्थानं नाभ्यां पिततं मतिष्ठितम्‌ । देदस्य मध्ये हृदयं स्यानं तु मनक्तः स्परत्‌ ॥ नाभीकोष्ठातैरं यत्तु तत्र देयो हुताशनः 1 मनः प्रजापतिरेयः कफः सोमो विभरोन्प्ते ॥ ५० पित्तमथिः स्पतावेतर्वियीपोमारमकं जगत्‌ ! एवं वर्तित गम वतततेऽम्बुदरसीनमः ॥ ५१ यायुः मरचेशनं चक्रे सङ्गतः परमात्मना ! स पथ्वधा शदारस्या विद्यते वधयत्पुनः ॥ ५२ पप समरथ उद्नो सपान स्व च १ सासतोदस्व सरमास्मानै उ्वयन्दतयसति ५५ ५५३ अपानः पथमं कायगुदानोरपशरीरगः । व्यानो व्यानस्त येन समानः सववैसंधिषु ॥ ५४ पतावापिस्वतस्तस्यः नायतेभन्दरियगे चत । एथिवी वायुराकाशमापो ज्परोपतेथ पयपरम्‌ ॥ ५९५ सवदा निविस्तं स्वं स्वं योगं भचाक्रेरे । पाधिवं देदमस्तं माणात्मान च मारुत्‌ ५१ ~ ----- + एतद्रपस्यानि तापा भयमा चापः घ सौम्यो राश्िसय्यत प्ति घ. पुस्तके । ख. य. द. पुस्त्पयेतष्ट्य एष पाटा पतन्ते तेऽ्पटा दति नोदिपिता । + अग्र संधिर्‌. 1 > जप्र समिर; ५ _.__..- क. प प्रङ्स्य। २. फत्पानि + ३ य. भनि श्रयो यामात्रः 1 * क नायन्तेन 1 ५. सर्येम्‌^। ग प. द. पर्याप पिपर १७ग.पयाान्क्‌ न्ता चतुराधनधः । ९६. रमर । १० स. ग. प. ह, स्तर । ११ व. ग. प. ष. "दनः द| १९ य. ग. परं 43 रख.ग ध. पतरश्ा । 4 ए. प्राया हु । १५ ९. रणि भवष्णोपस्ते पभो" ॥ १९२. प. द. निरस्यते \ ५७ भ. प इ. ग््तरत्थात्‌ सन ५८ प. शसेवै ष ११९४ ट. "भ्ये 1रनव.व्वप्रितोमा० 1०१, ए. व्यत्य वर्ततेतुदमनिते । का ॥ २९ ग. शपते १०। १४. च, ष्मो ददत प्यार 1 ९, ग्य ददानि स्याणा स्च. सध, दा । २५ गप द, न्दियनिविन्‌ं एव्वं 1 ग पनिददरितिष्यन्व पष्दयोर २९ प.प. स्प्द्पुयाः। {भ०९७।छो ० ९७-७८ } वायुपुराणम्‌ ॥ ३५९ ८ विष्णुमाहाम्त्यकथनम्‌ ) सिद्राण्याकाशयोनीनि नखाश्रागर प्रवते 1 तेजशश्रुष्विता ज्योरछा तेपां यन्नामतः स्पृतम्‌ ॥ सद्मा विपयायेव यस्य दीयारमव्तिताःॐ ॥ ९५७ इृदयेतान्पुरुपः सवान्सृजंछोकान्सनार्तनः । नेधनेऽसिमन्कथं रोके नरत्वं विध्णुरागतः ॥ ५८ एप नः संशयो धौपन्नेष वे विस्मयो महात्‌ । कथं गतिगतिपतामापन्नो माटर्पीं तनुप्र्‌॥ ९९ भओतुमिच्छामदे विष्णोः कमणि च यथाक्रमम्‌ । आर्थयाणि परं विष्र्वददेतै कथ्यते ॥ ६० विष्णोरुत्पात्तिमाथर्यं कथयस्व पहामते । एतद्‌ाश्वयंमार्यानं कथ्यतां वै खखाव्रहम्‌ ॥ ६१ भख्यातवलवीर्यस्य मादव महात्मनः । कमणाऽऽचयभूतस्य विष्णो सखमिदोस्यताम्‌ ॥ सृत उवाच-- अहं घेः कीतैयिप्यामि राडुर्भावं महात्मनः । यथा स भगवाज्ञ।तो मादपेषु महातपाः ॥ ६३ सप्रसपतयः भोक्ता भृगुश्षापेन मानुषे । जायते च युगान्तेषु देवकरार्यायिद्धपे ॥ ६४ तस्य दिव्यतरु विष्णोमेदतो मे जिषाधत । युगधम परावृत्त क च शिथिले प्रभः॥ ६५ कर्तु पमैव्यवस्थानं जायते माुपेष्विह । गोः शापनिभित्तेन देवामुरछरतेन च ॥ ६६ कपय ऊचुः ५; कयं देवासुरकृते अध्याहारमवाशुयाद्‌ । एदेदिठुमिच्छामो पृतं देवासुरं कथम्‌ ॥ ६७ १२ सूत उवाच-- दैषासरं यथा वृत्तं छव तस्तनिवोधत । हिरण्यकशिपु यस्तरैठोक्यं भाक्मशासति ॥ ६८ विनाऽधिष्टितं संर एनरकत्रये क्रमात्‌ । सख्यमासीरपरं तेपां देवानामसुरैः सह ॥ ६९ धुं भ द्शसकीर्णपासीदन्यादतं जगत्‌ । निदेशस्थायिनव तयार्देवाङुरा+ऽभवन्‌ \ ७० येवा विवादोऽयं संमत्तः सुदाः । देवासुराणां च तदा धोरक्षयक्रो महान्‌ ॥ ७१ वेषं दायनिमिततं प सद्धयामा वहबोऽभमवन्‌। परादंऽस्मिन्दग द्र च पण्डामकन्तिगाः स्एताः ॥ नामतस्तु समासेन शणुध्वं तान्विवक्तः । मथमा नारासदस्तु इदत।पथ्ाप वामनः |} = ७३ ततीयः स तु वारादशचतुरथोऽपरतमन्थनः 1 सद्ग्रामः पचमवृव सुथारस्तारकाभयः ॥ ७४ षष्टो द्चीदीवकस्तेपां सप्तमसैषुरः स्मरतः । अन्धक्राराऽछ्स्तपा ध्वजश्च नवमः स्मृतः ७९ वार्त दशमो जेयस्ततो दाछाहलः स्फः 1 स्तो दादृशभ्ठेपां घोरकोलाहलोऽप्रः ॥ ७६ दिरण्यकरधिणदेलो नरद सूदितः । वामनेन परिदधैखोक्याक्रमणे कते ॥ ७७ हिरण्याक्षो हतो दनद मतिवादे तु दैवतैः । महावलो महास; सङग्पेष्यपरानितः ॥ = ७८ २६२ शरीमैषायनपुनिप्रणीतम्‌ । [अ०९ऽछो० १२८११९४] { विष्णुमाह म्यक्थनम्‌ ) मतानां देटानामभयािनाम्‌ । न मेद्य न भेतव्यं भयं लयनत दानवाः ॥ चतेता वान भभिवेतुपहेति । भवाचाप्याभपनसतान्टट्ा देवाऽपुरांस्तदरा ॥ १२५ 1 ॥ अिजश्नः भन्दैतानतिचा्य वखावलम्‌ । तांस्ञस्तान्वध्यमानां च देषेरैष्राऽसरंस्तदा 1 १३० देवी कुद्धाऽत्रचीदेनाननिन्द्र्ं कम्यदमर्‌ 1 संस्तभ्य शीघ्र सरम्भादिन्धं साऽभ्यचरत्ततः ततः सस्तंभिं दपा शक्रं देवास्तु यूपवत्‌ } च्षद्रवन्त ततो भीता दद्रा शक्रं वक्षीकृतप्‌ १३२ गतेषु सरसंयेषु विप्णरिदरमभापत । पां सं परविश्च भद्रं ते नेष्यामि तां सुरेश्वर ॥ १३२ एवगक्तस्ततो विष्णं भवितरेश परंदरः। विष्णुना रक्षितं दृष्ट देवी कछद्धा वचोऽदत्‌ ॥ १९४ हुषा तां विष्णुना सार्घं दहामि मैषवानिब1,)\ मिषतां स्ैभूतानां दृदयतां मे तपीवलम्‌॥ १२५ तथाऽभिप्रतौ तौ देवाविंद्ातिप्ण्‌ जजस्पतुः । कर्थ मुच्येव सहितौ विष्णुरिनद्रपमापत ॥ ११६ इनद्रोऽव्रवीस्लदीदयेनां याघ्न्नौ न. दहेष्टिभो । विकेपेणामिभ्‌नोऽहमतस्तं जहि मा चिरम्‌ , ॥ तत; समीक्ष्य तां विष्णः सीव कतुमास्थितः । अभिध्याय ततथक्रपापन्नः सत्वरं पमु; ॥ तस्याः सस्ररमाणायाः शीघ्रकारी सुरारिहा सिया विष्णुस्ततो देन्याः कूरं वद्ध्वा चिकीर्षितम्‌ फद्स्तदस्माविध्य शिरधिच्छद माधवः ॥ १३९ सच्छा च्वीव्धं पोरं चोप श्शुरीष्वरः 1 ततोऽभिक्षप्तो भरु विप्णुभौर्याविये तदा ॥ १४० यस्मात्ते जानता धपरान्रध्य। सी निपृदिता । तस्मात्तं सप्र वे म्पेषु मवत्स्यत्ति ॥ ततस्तेनाभिशापेन नषे थय एनः पनः 1 लोके सम दितार्थाय जायते मातुरेष्विह ॥ १४२ अनुक्पाहूस्य विष्णं स तदादाय रिरः स्यम्‌ । समानीय तततः काये अपो शृदेदमत्वीव्‌ ॥ एष सां चिष्णुना सले इतां सेजीवयाम्यहम्‌ । यदि ङतो मया प्मैशवरितो ज्ञायतिऽपरि वा ॥ तेन स्येन जीवस्य यद्र सत्यं चपीम्पदम्‌ ॥ १४४ सत्याभिग्पाहवा तस्य देवी सेभीविता तदा । तदा तां मरोध्य ग्रीताभिरद्धि जरेति सोगवीद्‌ ततस्तां स्मृतीनि दृष्टा सृष्ठोत्यितामिः । साध साप्वित्यदश्यानां वाचस्ताः सस्तदुर्दिद;ः १ दृष्टा संजीवितामेतरं देवतां गुणा तदा । मिपतां सथमृतानां तदेदुतमिताभिषद्‌ ॥ १४७ अपश्च।नेन भ्रृगुणा पत्नीं सजीवितां तततः । रष शक्रो न टेभेऽथ धमं कान्यभवात्ततः ॥ मसाणर तत्तयन्द्रो जयन्तामासनः सताम्‌ ! (केषर मतिपान्वाकत्‌ स्रा कन्या फाकेराप्तनः पपर कान्द एनिन््राय चरते दरुणं तपः । तेना उपाक एति कृतो तिमता दर्थ ) ॥ गर्छ सभाययस्तनं श्रमापनयतेः धमे; 1 तसमनोतङ्थ ह्यपचरिरपद्धिना॥ १५१ देभी सा दीन््रहुदिता जपम्ती श्रभचारिणी । रक्तथ्यानं च शाम्यन्तं दुख श्रमिपासयितम्‌ ॥ पप्रा पपोक्त काव्ये घा दमम्ये फलवती वदरा । गीिवाहुरव्यभिः स्तुती चदयुभापिणी ॥ गात्रनगदनेः उनि सेवमानां सखद ! चथुषन्तयनुक्ट्या च जास वद्न्शः समाः ॥ १५४ ~~~ ठ्‌ ४ * पनविरन्तकतप्रन्प स. वृष्तदे नास्ति! ~~~ ________-~ 9. म्‌ य र्ग प, ह. साम्याय २१.२६ च्च मय पमिनाम्‌। नि ५४, "न्प" ४१ पष्क पज द पा. र. प्दोः १८ क. निगृदिन ९ स. प. द्ीवनतिप्। १५ ग, ब. प्‌. ए, रद 1११५१. सो 1 ९-२म्पर्‌ यन्य १२. इ, ती पार्द, ५.4 ध) [अ०९७ ऋछो०१९९-१८१} वद्ुएुतणप्‌ । ॥ ३६२३ ( विष्णुमादातम्यकयनम्‌ ) पर्ण धृष्रत्रते चापि पोरे वपसदसिकते । वरण च्छन्दयामास कान्य प्रीता भवस्तदा ॥ १५५ एषं घरुव॑स्त्वयेकेन चीणं नान्येन केनचित्‌ । तस्मा तपसा बुद्ध्या श्रुतेन च वरेन च ॥ १५६ तेजसा चापि विन्ुधान्सर्वानमिभविप्यसि । यच फिंचिन्मम वह्मन्वियते धगुनन्दन ॥ १५७ साङ्ग च सरदस्यं च यश्ञोपनिषदां तथा । पतिभास्यति ते सष तचाऽऽव्न्तं(१) न कस्यचित्‌ ।॥ १५८ स्वांभिमाग्री तेन त्वं द्विजश्रेष्ठो मविप्यसि । पव दसा वरांस्तस्मे भार्गवाय पुनः पुन; ॥ अभजेयत्वं धनेशत्वमवध्यसं च वे ददा 1 पएतार्हेन्ध्वा बरान्काय्य; संम्रहु्टतनूरुदः ॥ १६० दपातमादुवभां तस्य देवस्वातर मदृशनरस्‌ । तद्‌ (पयाक्रस्यतस्तने तुष नालखारदितप््‌ ॥ १६१ नमोऽस्तु शितिकण्ठाय क्रूप सुवर्चसे । रिरिदाणाय छोपाय वत्सराय जगत्पते ॥ १६२ कपर्दिने धुध्वरोम्णे हयाय करणाय च । संस्छृताय सुतीथोग्र देवदेवाय रंदषे॥ . १६३ उष्णीषिणे सुवक्त्राय सदस्राक्षाय पीहुपे । वसरेताय स्द्राय तपन्ते चीरवाससे ॥ १६४ इस्वाय मुक्तकेशाय सेनान्ये रोहिताय च । ( # क्वये राजटद्धाय तक्षकक्रीडनाय च | १६५ शिरिकायाकैनेनाय यत्तिने जाम्बवाय च 1 सुदत्ताय सुदस्ताय धन्विने भार्गवाय च ) ॥ श्दद सहल्तवादवे चेत्र सदस्रापखचक्चपे । सदघफक्षये चैव सहस्रचरणाय च ॥ १६७ सद्टलाशरसे चव बहुरूपाय वेधप्ते। भवाय विश्वरूपाय न्वेताय पुरूषाय च । ॥ १६८ निषङ्गिणे कवा्ने सृष््माय प्लपणाय च । ताघ्राय चैत्र भीमवय उग्राय च शिवाय च] १६९ वश्च च पिशङ्गाय पिद्गलायाङ्णाय च । मदादेवाये उत्रीय विषवद्प्चिवाय तं ॥ १७० दिरण्वायं च शिष्टाय श्रेष्ठाय मध्यमाय च। + व्व्रे च पिबरह्वाय पिद्गखायारूणायच ॥ पिनाकिनि चेपुमते चित्राय रोहिताय च॥! „ १७१ इन्दुभ्यायेकपादाय अहीय बुद्धये तथा । मृगस्याधाय सर्पाय स्थाणवे मीपणयवच॥ १७२ वहुरूपाय चोग्राय भ्िनेत्रायेश्वराय च । कपिखायिक्वीराय मदय यम्बकाय च ॥ . १७३ वास्तोष्पते पिनाकाय इकराय दिवाय चं । आरण्यार्धे शदस्थाय यतये ब्रह्मचारिणे ॥ १७४ सांख्याय सैव योगापे ध्यानिने दीक्षिताय च ! अन्तश्िताय द्धाय मान्पाप मालिने तथा ॥ बुद्धाय चेतर श्रद्धाय युक्ताय केवखाय च 1 रोधे चेकितानाय वह्धिष्ठाय महर्षये ॥ += १७बद्‌ चतुष्पादाय मेव्यायं घरिणे शीघ्रगाय च } शिखण्डिने कपाखाय [ ~+ द॑रिणे विश्वपे ॥ अप्रततीयाताय दीप्ताय भास्कराय सुपेधते । कराय विक्कतायेव वौभस्साय शिवाय च ॥ १७८ सौम्याय चैर पुण्याय ] धार्मिकाय शुभाय च। अत्रध्यायामृताद्गाय निलयध्य श्षान्वदाय च ॥ कव्याय शरमायेव शूने च त्रिचष्ुपे । सोमपायाऽऽञ्यपायेवु धूमपायोप्मपाय च ॥ १८० श॒चये रेरिदाणाय सद्ोजानाय मृदवे } पिदठिताक्षाय खर्वाय मेधाय वैचुताय च ॥ १८१ * धूनिदुन्त तिम्रन्यो द. पुस्त, नास्ति । + नास्त्यधंभिद क. पुरतकते । >८ षनुयिदान्वगतग्रन्यो ट. पुस्तके नास्ति । १. काव्यःश्री2 ष २घतत्व तेतु न! इ. ततुभ्यतुन) २ खघ, ड, वरन 1 « क. खव्या॥ *५ख.ग श्वरः) त | ६क म. ट. सुरापा" ॥७ख.सेररि"1ध. ट वे! रेरि* 4 < ख. घ, ननेशुप्नायक्ष"; ९क्-सै. श्य स॒र्वा १न्ख.ग घ्‌. ड. व्रिस्पायसि। ११ ख ध्य वचिः! ५स्स. ग. ह भ्य ज्येष्ठा" ! १३ ख. ध, इ. च । भर" । १४त. घ. द. यगृह । १५ ख. इ. सांय । १६ स. घ, णते ॥ म । ०७ ग. इ, मेध्याय । [ ३९४ श्रीपटैपायनप्रुनिपणीतग्रू-- [अ०९५-९८छो ०१८२२०२१ ( विच्णुमाद्तम्यकयनम्‌ ) उयाभिताय श्रविषठाय मारतायान्तरिक्षये । क्षमाय सहमानाय सलयाय तपनाय च ॥ १८२ तरिपृरघ्लाय दाप्राय चक्राय रोपशाय च । त्िम्पायुधाय पथ्याय सिद्धायच पखस्तये ॥ १८२ रोचमानाय खण्डाय स्फीताय ऋषभाय च । भोगिने युञ्ञमानाय शान्तायेगोध्वरेतसे ।॥ १८४ अवदघ्नाय प्रखघ्राय मृद यक्षियाय च । कृशानवे भचेताय वहये किंदाङाय च ॥ १८१ सकलाय प्रसन्नाय परेण्पायेव चकपे । क्षिप्रगवे सुधनाय प्रमेध्याय पिवाय च ॥ १८द्‌ रक्षोध्राय परघ्राय विघ्राय शयनाय चं । विश्वान्ताय मेहान्ताय अन्तये दुगगाय च ॥ १८७ दक्षाय च जघन्याय लोकानामीश्वराय च । अनामयाय वोध्वीय सहल्याधिष्टिताय च ॥ १८८ दिरण्यवाहवे चैव सत्याय दमनाय च । असिंकटपाय पमाचाय री (र)रिष्यायैकचक्षपे ॥ १८९ ये्ठाय वामदेवं ईसानः्व च धीमते \ मदभ्करपपय दीय रोदनपय दयु \\ १९० षदधभ्वने कवाप्ेने रथिने च वरूथिने । श्रगुनाथाय शुक्राय वष्िरिष्टाय धीमते ॥ १९१ अधाय अयत्त्॑ठाय(2) बिमियाय मरियाय च| दिग्वापःृकित्रास्राय भगक्राय नमोऽस्तु ते॥१९२ पत्ना पतये चेव भूतानां पतये नमः । भणवे ऋग्यजञःसान्ने स्वधाय च सुथायच॥ १९३ पपट्कारतपायव तुभ्यमन्तारमने नमः । स्र धत्रे तथा होत्रे द्र चक्षपगायच ॥ १९४ भृतमव्यभवायैव तुभ्यं कालात्मने नभः; 1 वसवे चैव साध्याय स्दरादिलान्विनायर्व। १८९ विवाय भरते चैव तुभ्यं देवाने नमः । अप्ीपोपरिवगिञ्याय पधुपध्रौपधायच॥ १८द्‌ दक्षिणावथृथायैव तुभ्य यज्ञात्मने नभः । त्पत्ते चेव सल्याय लयागाय च शैषायच॥ १८७ अर्दिसाधाप्यञाभाय सुवरेकायातिश्षाय च । सवेभूतारममूताय तुभ्य योगारमने नमः ॥ १८८ पृथिव्ये चान्तरिप्नाय दिवाय च प्रहाय च । जनस्तपाय सत्याय तुभ्य छोकास्मने नमः ॥१८९ अव्यक्तायाथ मते भ्रताचैत्ेन्धियाय च तन्मात्राय भहान्ताय तुञ्यं तच्चात्मने नमः ॥ ०० {कनिलयाप ओय रिद्गाय सृष्पाय -चत्तनाय च। शृद्धाय विभवे चैव तुभ्य निदखासमने नमः} ॥ नपस्ते चिषु लोकेषु स्वरन्तेषु भवादिपु । सलयान्तेषु मदन्तेषु चतुपुं च नमोऽस्तु ते ॥ ०२ , नमः स्तोत्रे मया द्यसिमन्सदसग्याहूतं विभो । मद्धक्त इति व्यण्य सपरं तत्न्तुपदैसि ॥ २०२ हति श्रीमदापुराणे वादुप्ोऊे विष्ण॒मादारमये दभस्तवदीतैनै नाम सप्तनवतित्तभोऽध्यायः ॥ ९७ ॥ आदत्त शोकानां समखड्य;ः- ८८९२ अधानवातितस्ेऽध्यग्यः } विप्णुमाहात्म्यकीरतनम्‌ 1 सूत उवाच--. - एवमागध्य देतेदापीशरानं नीठरोहितम्‌ 1 ब्रहेति मणतस्तस्मै भाञ्जलिवाक्यमव्र्ीदं ।॥ २ 1 १ श. भ्‌ धिहान्ततप्रन्यो घ. पुरत नन्ति १.५. वि त(स र > पपरन दवे पक्ष 1 रत क्षिनाय। दख. घ. पदाय \ = €. मेषपय + ५ कः पुनस्त" । ६ ॥ सभ, ^ पम 1 ७ग-ये ददि" 1८ प. दिप ग" । ९ क. महन्वाय 1 १०१, द, "कलाय 1 ११८, श्य महाद्रा भामते । द्यानाद च दी" ॥ ५२ प. -पप्नयाय द 1१३ ग सदाय1 १८ ऊच ॥ वृत्यः । भम्‌ स. प, प ड. धनिनि 1 १६ रादष्प ४७ स. सतः 1१७ या. गह्ठे) १८ ए, अफिषोमः । १९२. =, समाय २०१. ध. यमिने २१ ह, मदन्ता २२ क. चपिटि"। शा. चाद्य" + ५ [न ०९<छो०२-२८] वायुपंराणम्‌ । ` २९५ ( विष्णुमाहाःम्यकथनम्‌ } काव्यस्य गात्रं सेसृहय हस्तेन भीतिपार्भरवः । निकामं दरवानं दसा ततरैवान्तरपीयत ॥ २ ततः सोऽ््ता्िति तसमिन्देवेशाहुचरे तदा । ति्न्वी भाञ्रिभूत्वा जयन्तीमिदमन्रदीव्‌ ॥ २ कस्त्वं स॒मगेकावा दुःखिते मापे वुःखिता। महता तप्ता युक्तं किमर्थं मां भजुगोपक्ते ॥ अनया सतते भक्तया भभयेण दमेन च। जलदेन चेव सुश्रोणि प्रीतोऽस्मि वर्णिनि ॥ ५ किमिच्छसि वरारोहे कसते कामः समृध्यताम्‌ । तं ते सेष्ूरयाम्पद् यद्यविं स्यास्सुषुभप्‌ ॥ 8 एवमुक्ताऽत्रवीदेनं तपसा ज्ञातुपरदसि । चिक्ीषितं मे व्रहवषठ त्वं हि वेस्थ यथातयम्‌ ॥ ७ एवष्क्तोऽत्वीदेनां दद्रा दिव्येन चश्चुषा । माहेन्द्री खं वरारोहे मद्धिदाय॑मिहाऽऽता ॥ ८ मय सह सं सुश्रोणि दश्च वर्पाणि भामिनि । अवृदयं स्वभूतैस्ु संमयोगपिदेच्छ्ति ॥ ९ ` देवेनद्रानल्वणीभे वरारोहे सोचने । इमं ठणीप्वं कामं ते पत्तो वै वल्गुभाषिणे ॥ १० एवं भवतु गच्छमो शृदान्तरै मत्तकाशिनि । ततः स्वरदमर्गैम्य जयन्त्या सहितः मुः} ११ स तया सेदेकिदेव्या दश वपाणि भागा; । अदृद्यः सर्वभूतानां मायया सैवृतस्तदा ॥ १२ दतार्थमागते द्रा कान्यं सव दितेः सुताः । अभिजगपु तस्य पुदितास्ते दिदृक्षवः ॥। १३ गता यद्‌ा न पदवन्तो जयन्त्या सेते गुरुप । दाक्षिण्यं तस्य तदुदध मरतिजग्धुधागतम्र ॥ १४ बृहस्पतिस्तु सर्द श्नास्वा काम्यं चकार इ 1 पित्रर्थे दक्र वर्पीणि जयन्त्या दितकाम्यया ॥ बुद्ध्वा तदन्तरं सोऽय देलयानांमिद चोदितः । काव्यस्य रूपमास्थाय सोऽस॒रान्पमभापत्त ॥ ततः समागतान्दृषटरा वृहस्पतिरुदाच तान्‌.1 स्वागतं मम पन्यानां सेनाप्नोऽस्मि दितायच अदं वोऽध्यापयिष्यामि प्राप विया मया हि सा । तत्ते हृएटमनसो विद्र्थणुपपेदिरे ॥ १८ व काम्प(ज्य) स्तदा तस्मिन्समये दषात्रापिके । ययौ च सपशार स सयोत्पन्नमतिस्दा ॥ समयान्ते देवयानी सद्योजाता सुता तदा । डुद्धि चक्रे ततापि याज्यानां प्रद्यकक्षणे ॥ ˆ २० ` शक्र उवाच-- देत्रि गच्छामहे द्रष्टुं तव पाञ्यान्दुचिस्मिते। भिश्रान्तपेक्षिते साध्वि विवणीयतलोचने ॥ २१ एवएु्ताऽ्र्यदेयी भन पक्ताम्महृत्रेत \ एप त्रहन्छता वरम न चर सोषवापिते\ २२ सृत उवाच- ततो गलाऽपुरान्द्रा देवाचार्येण धीपता । वखितान्काव्यस्मेण वेधताऽसुरमवकीत्‌ ॥ २३ कन्य पां तात जानीध्वमेष"छ्या्गिरसो भुवि । वच्िता वत यूथं वै मायि शक्ते तु दानवाः ॥ श्रुत्वा तथा ज्ञकाणत्तं सेश्रान्ता दितिजास्ततः । मेक्षन्ते स शुभौ तत्र प्यिताः खिन्नाः श्चि(ति) स्मिताः ॥ २५ सैममूढाः स्थिताः स्ये मापदयन्त न किचन । ततस्तेषु भूहेषु कान्पस्तान्पुनरवधीत्‌ ॥ २६ याचार्यो वो शं काच्पो देवाचार्योऽपमद्गिराः । अनुगच्छत मां स्वै यजतैनं वृदृस्पतिम्‌।॥ २७ एवपक्ताऽषुरः सर्वे तादुमौ समैवे्य अं । तदाऽस बिष ठु न उ्पजानस्तयेद्रयो; ॥ २८ ~ *# अदं प्रयोग आतर. * १ ख. श्वः । निष्ट्रम।२ख.ध. दन्त । ३ ष. “गट ज'।* ख. घ. चष्टे" । ५. आर्मेवः ६। व कृट्वा । ७८. वेः1 < क. घ पूयः 1९ ख. ध्रतानू।ए"। १० ख.घ. द, च्व्यंमाजातु जाः! ११ क. त सिताराति शु" । ह. "च स्वितासीनाः । दुः । १२ फ, "मरक्तत 1 तः । १३ख. इ. ते। ३६६ शीमदपायनमुनिमणीतम्‌ । [म०९८छो ०२९-९७] ६ दि्ुमोदा्म्वकयनमू ॥ , वृस्पतिरुवाचैतानसंशरान्तो ऽयमङ्गिरा; । काव्योऽद श्रो गुरुतया मदूपोऽयं बदस्पतिः ।॥ २९ स मोहयति रूपेण मामकेनैष वोऽसुराः । श्रुखा तस्य ततस्त ३ संपन्रधार्थवचोऽ्रवीत्‌ ॥ २३० अयं नो दश्च वपौणि सतते रस्ति वै पभुः । एप बै गुरुरसमाकभन्तरेष्ुरयं द्विजः ।॥ ३१ ततस्ते दानाः सवं परणिपलयाभिवा्य च । वचनं नग्ुस्तस्य चिसभ्यासेन मोहिताः ॥ दर उरचुस्तमसराः सरवे फुद्धाः सेरक्तखो चनाः । अयं शुरर्दितोऽस्माफं गच्छ तं नासि नो रुरः ॥ भागेवोऽङ्गिरसो() राऽयं भवत्वेपैव नो गुरः । स्थिता वर्यं निदेशेऽस्य गच्छ त्वं स्च माचिरम्‌ एवयुत्स्वाऽसुराः सँ भापयन्त बहृ्पततिम्‌ । यदा न म्रतिषद्यन्ते तेनोक्तं तन्पददधिनम्‌ ॥ १५ चुकोप भा्मवस्तेपामस्येन पै तदा । बोधिताऽपि पया यस्मान्न पां भनत दानपरा; ॥ रेष तस्माल्मनष्टसंज्ञा वै परामवं गिष्यय । इति व्याहृतय तान्काव्यो जगापराय यथागतम्‌ ॥ ७ ्ञास्वाऽभिदास्तानसुशन्काग्येन तु बहस्पतिः । छृतार्थः स तदा हृष्टः स्वरूपं मल्यप्यत ॥ बु्ध्वाऽसुरांस्तदा च्रटन्छतार्थोऽन्तरधीयत ॥ १८ तततः प्रनष्टे तरिपस्ते विधान्ता दानवास्तदा । अह्यो पिग्ब्दिरास्तेन परस्परपथातुवरर्‌ ॥ २९ पृषतो बिसुख ताडिता वेधसा वयम्‌ । द्रैत्रोपेयोगाच से से चार्थेषु मायया ॥ ४० ततोऽसुराः परित्रस्ता देेभ्यस्त्वरिता ययुः । प्रहादमग्रतः कत्वा कान्यस्यानुगमं पुनः ॥ ४१ ततः कान्य समास्ता अभितस्युरवाद्पुलाः । तानागतान्पुनर्ा काव्यो याज्याजुबाच ह ॥ मर्याऽवि पोधिताः काटे यततो पां नाभिनन्दथ । ततस्तिनावररेपेन मता युवं पराभवम्‌ ॥ ४२ भहादस्वपथोवाच पानं स्वं लज भागव । स्वान्याज्यान्भजमानां श्च भक्तांधैव विरैपतः ॥ ४४ त्वया पठा बयं तेन देवाचार्येण मोदिताः 1 क्तानि नस््रातुं ज्ञात्वा दीर्घेण चष्षा ।॥ ९९ यदि नस्त्वं न दुस्पे प्रप्ादं श्रगुनन्दन । अपध्यातास्त्वया छ पर्र्ष्यापो रसातल || ५४६ सूत उवाच-- । शाखा काव्यो यथातखं कारुण्येनानुङृम्पया । दवं शुकोऽतुनीतः सं ततः कोपं ्ययच्छत ॥ उवाचेदं न भेतव्यं न गन्तव्यं रसातक्मू 1 अवदयभावी द्र्योऽरय प्राप्तो बो पथि जाग्रति ॥ न शक्यमन्यथातुषृषटे हि वल्वच्तरम्‌ । संज्ञा मनष्टा या वोऽ कामं तां प्रतिरुप्स्यथ ॥ ४९ भाक्तः पयीयकारो व इति व्रह्माऽभ्यभापत्त । सत्मपतादाच युष्पामिर्यक्त त्रैलोक्यक्राजितम्‌ ॥ युगेरया दृ संपूर्णा देवानाक्रम्प पूर्धनि ! तावन्तपेव फार वै चल्ला राञ्यपभापत ॥ ५१ सावा पुनस्तुभ्यं राञ्यं किक भविष्यति । रोकानामीशवरो भावो पौत्रस्तव पूनर्वठिः ॥ एवं किरम भोक्त पौत्रस्ते ब्रह्मणा स्वयम्‌ 1 तथं हतेषु लोकेषु तपोऽस्य न किलाभत्‌ ॥ यस्मास्टृत्तयश्ास्यं न कापानभिसंपिताः । तरमादजेन पीतेन दन्तं सावणिकऽन्तरे ॥ ५४ देवराज्यं बेर्माग्यमिति मामीश्रोऽरीत्‌ । तस्मादद्दयी भूतानां कालाकाङ्क्षी स तिष्टति ॥ ओपेन चापरं रै दत्ते तुभ्यं स्वयमु । तस्माजनिरुल्ुकस्तवं वै पयीये सह माकरः ॥ ५६ न च द्वयं मया तुस्व पुरस्तद्र विसर्पितुम्‌ । ब्रह्मणा मतिषिद्धोऽस्मि भधिप्यं नानता भमो # १क्‌.ग.यो\२ध. "ति. । समो^। २, तरहतिऽस्मा' ।#्क ग. ट. शिताः स्मेद प द्रत गम द. "पधायोगास्वे स्स्वै या०। ६ख ध. द.श्यायोषो०। ७ स.ग.ध. द. पुश! < क. एवमुक्तोष्नु" । ५ क. स स्तुत { १०. ख. च्छु दृं ब{ ५१क्‌. शाख्यो दृश पूर्णा दे १२, सिति सप्रोः। +३ग उ. पादे" 1 {भ०९.<छो° ९८७९] वायुपुराणम्‌ ॥ ३६७ ( विष्णुमाद्म्यकयनम्‌ ) शमौ च शिष्यौ द्रौ पठे तुस्यामेतौ बृहसतेः । दैवतः सह सेरग्धान्वीन्यो धारायेष्यतैः ॥ भत उबाच- एवएुक्तास्तु दैतेयाः काव्येनाशिष्टकर्पणा ! ततस्ताभ्यां ययुः सार परदलादभरपलास्तदाः॥ ५९ अगरह्यंमावपथचे(१ शत्व शक्राच दानवाः । सदृशं घमानास्ते जयं काव्येन भापितम्‌॥६० दंशिताः सायुधाः सर्वे ततो देवान्पमाहषन्‌। अथ दैवाश्मुरान्टषरा सद्यमि सणुपस्ितान्‌।।द १ ततः सेदटत्तपनाहा देवास्तान्तमयोधयर्‌ । दैवापुरे ततस्तसिन्वतेम्रनि शतं समाः ॥ , अजयन्नसुरा देवान्न देवा अमन्रयन्‌ ॥ , ६२ देवा उचः पण्टामकमरमाविं न जानीमस्त्सुरेयम्‌ । तस्पायङ्गं समुदय कारव चाऽऽस्महिते च यद्‌ ॥ ६३ सञ््रानापहूतायेतौ छर्वा नेष्यामहेऽपरार्‌ । अयोपामनब्रयन्देवाः षण्डामर्कौ तु ताबुभौ ॥ ६४ यद्धे समादयिष्यामस्लयननमसुरान्दिन । ग्रहं तं वा प्रदीप्पामो द्तुभिल तु दानवान्‌ ॥ ६५ एवं तत्यजतुस्ती तु पण्डौमकरो तदाऽपरान्‌ । ततो देवा जय भाता दानवाथ पराभवन्‌ ॥ ६६ ~+देवाऽपुरान्पराभाग्य पण्डमर्दुपागमन्‌ । कान्यशापाभिभूताथ अनाधाराथ ते पुन॑ः ॥६७ वध्यमानास्तदा देवनिविश्चस्ते रसातले । एवं निर्द्रमास्ते वै कृताः दक्रेण दानवाः ॥ ततः ग्रति शापेन श्वगुनेमित्तिकेन च ॥ ६८ जङ्गे पुनः पनर्विप्युयेत्ते च शधि मयुः । क धर्मव्पवस्थानमधर्पसे च नारनम्‌ ॥ ६९ भ्ाद्स्य निदेशे तु येऽरा न व्यवस्थिताः । मनुप्यवध्यांस्तान्सरवास्नह्मीऽतुम्याहस्सयु; ॥७० धमान्‌ारायण्तस्मत्सिरतथःश्षपेऽन्तरे । यन्न प्रतेयामाय चैल वैवसतेऽन्तरे ॥ ७१ आदुमोत्रे तद्राऽन्यस्य बद्यैवराऽऽसीत्पुरोहितः । चतुर्थ्या ठु युगाख्यायापापननप्वसुरेप्वथ [७२ संधः स सपुदरान्तिरण्यकश्िपोर्ये 1 द्वितीयी नरदोऽश्रहुद्ः सुरपुरस्सरः ॥ ७१ चलिसंस्येषु सोके तरेतायां सपे युगे । दैलंचंहोक्य आक्रन्ते तृतीयो वापनोऽभव्रत्‌ {| ७४ संक्षिप्याऽऽत्मानमङगषु ब्रहस्पति प्रस्तरम्‌ । यजमानं तु देलेन्रमदिलाः कुलनन्दनः ॥ द्विजो भूत्वा शुभे कारे वर्छि वैरोचन पुरा ॥ ५७५ ्ैखोक्यस्य भवान्यजा त्वायि सवर मातिषटितम्‌ 1 दादुमदसि मे रानन्वित्र्ांसीनिति परभुः ॥७६ ददामीलयेव तं राजा वदितरिरोचनोऽत्रथीव्‌ । वामनं तं च विद्नाय ततोऽदुमुदितः स्वरयम्‌ ॥ ७७ स घामनो दिवे खं च शृथि्वी च द्विजोत्तमाः । तिमिः ऋमतरिश्वमिदं जगदरयक्रामत भभुः॥ ७८ अतय।र्च्यते श्रतातपा भास्कर स्वन तनसा ! प्रकाश्नयन्दिकिः सवाः प्रदिशश्च पदायक्चाः ॥ ७९, ५ # भन्न समिर 14 अत्र सविरापैः। १क प्त. ए*।२ख.गघ. द "वदयभा०। 3 ख,ग. ध, ड. शला काव्याद। ग्ग. ड. "दारता" 1 ५ग, द. "द्विता. । त \ च. स्थिता.ज० 1६ ख ग. घ. इ. "मदेन जीयाम') ७ क, ण्ठामाश्\ <ख ग, ६, शजताम" । ९ क. ण्डामाद्य 1 १० द. दौः महामुरी त 1 ११ क. "मवान्‌ । दे १२ क. "्डामास्य" 1 १> स, भ. ष. टे. शनौ 1 चाप्य 1१४ ख. द, शस्य प्रणादा । च. स्य प्रदरासर्न) १५ क, "मा व्यादाय १६, ^ पराव 17 १७ ग. उ. वयोवै। ५८ स्सरौदः दृत. पु १९ ख. ग. ह. गत. 1 २० घ "समदः 1 वर) ३६८ शरीमदैपायनमुनिमरणीतम्‌ । . [अ०९८छो ०८०-१ ०६] ( विष्णुमादान्म्यफथनम्‌ ) चुशुभे स मषावाहुः सर्वरोकान्मकाशयन्‌ । आसुरीं शियमाहतय बीीकांव जनादेनः ॥ ` सपुजपोजानसुरान्पातालतलपानयत्‌ ॥ ८० नमुचिः शम्बरमैव महाद्रैव विष्णुना । मुरा हता विनि्ूता दिशः समतिपेदिरे ॥ ८१ महाभूतानि भूतात्मा सविशेषाणि माधवः ! कारं च सक्तं पिास्तत्रदषुतमदशंयैव्‌ ।॥ ८२ तस्य गत्र जमत्सवेमात्मानमनुपदेयति । न किंचिदस्ति छकेषुं यदव्यापठं मदना ॥ ८३ तद रूपुपन्द्रस्य द्व्रदानवमानगः 1 दष्ट सपसुहुः सवर विष्णुतेजोविमोहिताः ॥ 2. चलिः सितो महापाशैः सबन्धः ससुहृदणः । विंरोचनङ्क समर पाताले संनिवेशितम्‌ ॥ ८६ तततः स्मरथ देन्य महात्मने । मादुपेषु महाबाहुः परादुराप्ीजना्देनः ॥ ` ८७ एतास्तिक्लः स्मृतास्तस्य दिव्याः सेभूवयः दुभाः। मातुष्पाः सप्त यास्तस्य श्ापजांस्ताज्नियोधत्‌॥ ८८ नरेतायुगे तु दशमे दत्तात्रेयो वभूत ह । ने ध्म चतुरश्च माण्डेयपुरःसरः ॥ ८९ ८ शषश्चमः पश्चद्रयां तु अेतायां सेवभ्रद इ । पांधादुश्क्रवति्रे तैरथ तथ्यपुरःसरः ॥ ९० एकोनविंशे तरेतायां सवेपनत्रान्तकोऽभवत्‌ । जामदग्न्यस्तथा षष्ठो विन्वामितरपुरःसरः) ॥ ९१ चतुश्च युगे रामो वरिष्ठे पुरोधसा 1 समो रावणस्या जहे द्श्रथासमजः ॥ ९२ अष्टमो द्वापरे चिप्णुरष्टावि्े पराशरात्‌ । वेदव्यासस्ततो जज्ञे जातुकणेपुरःष्रः ॥ ९ स्तथैव नवपो विप्टुरदित्याः कदयपासजः 1 देवक्या वघुदेवालु त्र्मगग्विपुरःत्तरः ॥ ९४ अप्रपेयो नियोज्य यच्च कापचसे यक्षी । फ्रीडते भगगाहीके वारः कडनक्ीएि ॥ ९५ ज प्रमातु महावाहुः इक्योऽसो मधुसुदन । परं परममेतस्माद्विश्वरूपान रिश्ते ॥ ९६ अष्टाविंशतिमे तद्द्ापरस्याश्चंक्षये । ने ध तदा जङ्घे विष्णुैव्गिडुके भयः ॥ ९७ कंठ धमव्यवस्यानमसराणां मणाक्षनम्‌ । मोहयन्सवभतानि यामा योगमायया ॥ ९८ भविषटो मानुषीं योनि मच्छनथरते मीम्‌ । विदाराय मनुष्येषु सान्दीपनिपुरःैरम्‌ ॥ ९९ यत्र कंसं च सस्व चद्िषिदं च पदासरम्‌ । असिषं हपमं चैव पननां केविनं हयम्‌ ॥ १०२ नागरे कुवख्यापीडं सद्वराजष्दाधिपम्‌ । दैत्यान्मातुपदेदस्यान्सूद्र यमात वीर्धराम्‌ ॥ १०१ चिन बाहुसदं च वाणस्याद्‌ भुतकर्मेणः । नरकश्च इतः सख्ये यवनथ मदवलः ॥ १०२ तान च महीपानां सवैरत्नानि तेनसा 1 दुराचाराश्च निहताः पाधिव्रा ये रसात ॥ १०२ एते ोकदितायीय माहु्मीवा मद्ात्मनः 1 अल्िलेव युगे क्षीये सध्या भविष्यति '॥ कल्कि्वप्ण॒यशरा नाम पारादारथः भतापवान्‌ । दशमो भाव्यसंभरूतो ` यास्चच्कपदुरःतरः ॥ १०४ अनुक्पन्सवेतेनां दस्तय्वरथसदुलःय्‌ । भदीरायुपैक्रमैररः रातसदस्शः ॥ १०५ लस धार्विका ये च ये च दविपः एचित्‌। उदीच्पान्पध्पदेशां च तया विन्धपरपरानितिकान्‌।। ध * एतविलान्तगतपन्यो घ. स्तक नाति । + भयं क्रोडो न वियते च. ख. दु्नरफयोः । ----__ ८ ५ श्न प्रवेपः) दव. ग. प, ह दिप्रास्त'। ३ सम. ए.च्वद्‌ ।त\ गग. प. ए. सप्यमुर। ५ गगन, माः मनु । ६ प. ग. दस्यात ॥ द. तस्यत्तप्यपररगगः पए । ७स.ग.६. "पनरा < कः अभ 4९ स. ग. य. स, "मदाः 1 ५ व. प्तः ज1११ ण. ग. देककवां ॥ तदग हर द्परमः 1१३ ग. प. द, ररःय 19२ सरवे पूतना द्वयम नेर ०५ स. प, पग्र [अ०९.८.९र्गग° १०७-१२९।१-३] वायुपुराणप्‌ 1 ३६९ { गवष्व.दिवशग्पनम्‌) तथव दक्षिणाया द्रविडातिदलः सद । गान्धारान्यारदरितर पट्डव्ान्ययनाज्यकन्‌ ॥ तुपहवान्व्वरा्रय एुचिनदान्दर्दान्पप्ान्‌ । म्यकानिन्धक्नान्स्रान्किरानांदमर स मभः ॥ १०८ पत्तचक्रा वलवान्म्देच्छानाषन्तङ्रद्रखी । अद्यः सर्वभूतानां पृथिवीं विचरिष्यति ॥ १०९ मानवः स तु सेजह देवस्यां ेन धीमतः । पूरवजन्मनि विष्णुः प्मितिनीम वीयवान्‌ ॥ ११० गात्रेण व चन्द्रमपः पूर्मं कटिगगेऽभवरत्‌ 1 पयेतास्तस्य देवस्य दश्च सभृतयः स्यूनाः ॥ १११ त काच दायं च तत्तदुद्धिदय कारणम्‌ । अमेन त्रिषु लोकेषु तास्ता योनीः भपत्स्यते ॥ पचव्रधोत्थिते कसे पम दति वै समाः । पिनिन्नन्पमूतानि मानुपोनेन स्रशः॥ ११३ कर्वरा वीजनाक््रपां तु पदीं करेण क्रमणा । सेत्रानपिलला वृषलान्मापशस्तानपापिकान्‌॥ ११४ ततः सत्र सदा करिङर्रितायैः सतनिक्रः । करणा निहता पेतु सिद्धासे पनः स्वयम्‌ ॥ अकस्ात्कुपपताऽन्पोन्यं भविष्यन्ति च मोहिताः । िषपित्वा तु तान्सर्कान्भाविनाऽयैन चोदितान्‌ गद्गायमुनयोमध्मे निष्ठं माप्सयति सानुगः । ततो दीदे कल्कौ तु सा्रान्यैः (दैः) सद्‌ सनिकरैः॥ चपेप्यय दिन्दपु तदा सपमग्रद्यः परजाः 1 रक्षणे बिनिटत्ते तु दस्रा चान्यान्प्रमाद्े॥ ११८ परस्यरंहूनाश्वासा निराकरन्द्राः सुदुःखिताः + एुरागि दित्ता प्रापांय तुस्पास्वां निप्परिगरदाः ॥ भनषप्तिथर्माय नएर्माश्रमास्तथा 1 दस्ता अदायुपररवे मविषप्पनिति वनौकसः ॥ २२० सरित्पेतसेविन्यः पत्रपूरफराश्रनाः। चीरपन्राजिनधराः संकरं पोरमस्थिताः॥ १२१ अश्पायुषो नवात वद्वायाधाः सृदुःखिताः। एवं कषएमलुमाप्ताः कटिपध्यांशके तदा 1 १२२ भनाः क्षयं प्रयास्यन्ति सा कङिगुगन तु । प्तीभे कलियुगे तस्मिनमवृत्ते च कृते पुनः ॥ १२३ मपरस्यन्ते यथान्यायं स्वमातादेव नान्यथा । इलये्त्कीतितं स्र देवासुरमिवेष्टितम्‌ ॥ १२९५ यदुवंदामसद्गेन पदद्रो ब्णवं यञ्चः । तुवर॑सोस्तु भव्र्ष्यामि पृरोद्रद्योरनास्तया ॥ १२६ दति श्रीमदणुराये वायुवरोकते विप्णुमादात्स्यफषनं नामाटनवतित्तमोऽध्याधः 41 ९८ ॥ आदितः शछोक्रानां समषएटवङ्ाः- ९०१८ अय नबनवविदमोऽध्याय, । सूत उवाच र ् तरव॑सोस्तु स॒तो बहिरहे्गेोभिादुरासजः । गोभानोस्तु स॒तो बीरसिमानुर्पराजिनः ॥ 1 करन्धभचे्ानोस्तु मर्तस्य तु चाऽऽस्मजः 1 अर््यस्त्वाविक्षितो राना महतः कथितः पुरा ॥ अनपत्यो मर््चस्तु स राजाऽऽपीदिति शरुतः । दुष्कृतं पौरवं चापि सरै पुत्रमकररपयन्‌ ॥ ॐ भ्य. ग. घ. लम्पाक" ॥ २ कग, (नन्धक्रा" । ३ घ. प्रमति०। ४ ख. ग. "शनवै! घ. श्शत्सैषटरताः । विः । षख म. च. इ. च्वाण्येव । ६ ग- डर ष्देषतु+ ७ ब. ग. द. स्वरेत०।॥ ८ क. ड. क्षयपि०।९ ख. ग, ट. चदेतः+ ग 1 १०घ.ड.मवेस। ११ घ. द ननिकरेधनु 1 ५२ ख. ट. रहतश्चायनि" । १९ ख, च, ड. शस्तानि पी" ॥ १४क.व ध्वनीक्रस दमे स्ताः 1 स । ख. 0व तदा सं वनीकसः । स+ १५ख.ग. ध, द, ध्वं काथम। १६ ख युगेण १७ ख. ग. द. “मस्तु श्रशानो मरत्तस्तष्य॒ चाः । १८ क, ख. *्यस्छवीक्षि* । ३९०. द. “तः क 1२० ख. ग, घ. दुष्कतं पौ १ इ. दुष्यन्तं पौर । भ्५ , ३७० श्रीमहपायनणुनिमर्णातध्‌ - {ग ०९९.छो ०४-९९] ८ ठवस्वादिवश्यक्थनप्‌.) पूं ययातिशापेन जरायाः सक्रमेण तु । तुसोः पोरवं वंशं परविवेश एर किल ॥ ६ दैष्ट्रतस्य तु दायादः शरूथो नाम पार्थिवः । शररूथा्ञं जनापीडश्वत्वारस्तस्य चाऽऽत्मन।;« ॥ ्ड्यश्र करख््॑व चीलः कुस्यस्तयथव च । तेपां जनपदाः कुर्याः पाण्ड्याश्चोखाः सकेरलाः ॥ दुवस्य तनयौ वीरौ वश्चः सेतु विश्वतां । 1 अशः सेतुपुतरस्तु बाश्चत्रो रिपुख्चयते ॥ ७ यौवनाश्वेन समिति कृच्छ्रेण निहतो वटी । युद्धं खमदद्‌सीत्त मासान्परि चतुर्दश ॥ < अरुदधस्य तु दायादौ गान्धारो नाम पाथिः । ख्यायते यस्य नान्न तु गन्यारनिपयो मदान्‌ गान्धारदेशजाश्चापि तुरगा बानिनां वराः । गान्धारपुत्रो धस्त धतस्तस्य सुतोऽभवत्‌ ॥ १० धृतस्य ददमा जक्ष परचत्तास्तस्य चाऽऽत्मजः ! भचेतसः पुत्रशतं राजानः स्त्रेएवते॥ ११ म्ङच्छराष्याधपाः सर्वे ह्युदीचीं दिशमाश्चिताः । अनोः पुत्रा मदात्मानच्यः परमधापिकाः ॥ समानरख यक्षथ परपक्षस्तथेव च । सभानरस्य पुत्रस्तु विद्रन्काङनलो दषः ॥ १३ कालानलस्य धर्मात चयो नाम धापिकरः | खञ्यस्यामवतपुत्रो वीरो राजा पुरंजयः ॥ जनमेजयो परहास्तखः पुरंनयसुतोऽमवत्‌ । जनमेजयस्य राजपैगहाशारोऽमवन्रुषः ॥ २५्‌ आसीदिन्रसतमो सजा प्रतिष्ठितयक्षा दिवि 1 पद्ामनाः सतस्तस्य महाशालस्य धाकः ॥ + सपदरापेन्वरो राजा चक्रधतीं महायद्ाः । पहामनास्तु' पत्रो द्रौ जनयामास विश्रतौ ॥ १७ उक्षीनरे च धमजं तितिक्षुं चैव धापिकम्‌ । उशीनरस्य पर्यस्त पश्च राजरषिवंशना! ॥ १८ भगा ङ्म नवा द्रौ पचमी च द्पद्रती | उशीनरस्य पुत्रास्तु पश्च तासु इुखददाः ॥ तप॑सा ते सुमहता जातखद्धाध्‌ घापिकाः ॥ _ १९ मृगायास्तु मृगः पुत्रो नवाया नव एप तु । कम्पाः कृमिस्तु दवीयाः सुव्रतो नाम पारमिक; ॥ दृपद्तीसुतश्वापि शिविरौशीनरो द्विजाः । शितः शिवपुर ख्यातं योयेयं सुँ मृगस्य तु ।॥ २९१ नवस्य नवरा तु कृमेस्तु कृमिला पुरी 1 सुव्रतस्य तथा ऽऽम्बषठा शिविषुत्राननिवोयत ॥ २२ धवित विचयः पुत्रा्चसवारो रोकसंमत्ताः 1 वृपदभैः सवीरस्तु केकयो मद्रकस्तथा ॥ २३ मेषा जनपदाः स्फीताः केकया मद्रकास्तथा । वृपदरमा; प्न चीद मस्तितिक्नोः शुणुत प्रजाः ॥ तेतिद्चरभवद्राना पुतस्यां दिशति विक्ेतेः । उश्रद्रथो महावाहुस्तस्य हेमः सुताऽभवत्‌ ॥ २५ दमस्य सतपा ज्ने सुतः सृतयश्ञा वी । जातो मतुष्ययोन्पा वे क्षणे वत्र मनेप्या॥ २६ महायोगी स तु वचिवद्धो ';; से महामनाः । पुचातुत्पादयामास्त चातुरवण्यकररान्ध्॒रि ॥ २७ द्ग स जनयापात्त वद्र स्यं तथव च । पष्टू.कलि्गं च तथा वाणं क्षन्नमर्यते ॥ २८ याया ब्राह्मणाघ्रेव तस्य वदारय भमः । चलेस्तु बरह्मणा दता पराः बिभ परमतः ॥ २९ * एतदादिशनकद्रय ग पुरतः नास्ति! + अय द्येको न प्रियते ख. पृष्तङे 1 9. ग. प, द. र्रापुकमगे पुरा । तुः। २स.ग.ध. दृष्पन्तस्य। ३ ख. गुस्या। नख. श्तुम्भोः ५ य. ग, पसु तयादयरधः । प. ६. त॒ तयाऽऽण्यारय' । ६ फ. प. चु पृत्‌" । ७ क. घ. धृत्य ॥ < ट. पीपयः 1 ९ ग. सा । ५० यर प, पते।ऽन्तसुनदतो जाता वृद्धस्य पा ११ स. ट, "दा. । नृगयाल्लुवृषः। घ. "काः गृगायान गुमः ॥ ५ गा ग, प. तुनृगर । १३ को यावृ) भष ट.श्पोभद ॥ १५ म.घ. ४. गमाः धरी + ५६ प. . त. । सण । १ ९... ट. पथिः १८ य. गध. यगभः ५९ ष्‌, गह । २० क, न मनः| [०९९छो ०३०-९९] वायुपुराणम्‌ । २७१ ( तुवस्वादिवेगकथनम्‌ ) पमहासामेत्पायुश्व कलया परमाणम । सद्प्रापि चाप्पजयपत्त धम चव ममातना ॥} २० तरेलोक्यदर्थनं चव प्राधान्यं प्रसवे तथा 1 वटे चाप्रतिपल्य व धमतचवायेदशनम्‌ ॥ ३१ चतुरा नयतान्वणास्त्र वं स्थापायतति च । इत्युक्ता विभना राजा वाटः शान्त परां ययौ ॥ कालेन महता विद्रान्छं वै स्थानपुपागतः । तेपां जनपदाः स्फीता वद्गा्रभृद्यकरस्तथा ॥ ३३ पुष्टा; कलिङ्गाश्च तथा तेपां वैद निबोधत । तस्य ते तनयाः सरवे क्षत्रा यनिरषभवाः ॥ सभूता दीधतेमसः सुदरेप्णायां महोजक्तः ॥ + ३४ क्षपय उच्‌;ः-- १1 “ कथं वेः सुताः पश्च जनिताः स्षेननाः भभो 1 ऋषिणा दरितैमप्ता परत्नो दहि पृच्छताम्‌ ॥ सृत उवाच-- अद्गिजो नाप विरूपात आसीद्धीपाद्रपिः पुरा । भाषौ चै भमत्ता नाम वमूवास्य पद्मरमनः ॥ ॑शिजस्य कनीयांस्तु एरोधा यो दिवोकसाम्‌ । बरहस्पतिधरहत्तेना पत्रा सोऽभ्यपदत ॥ ३७ उवाच मतातंतु वृदुस्पतिमनिच्छनी । अन्तव॑ल्यसिि ते ्रातु्येर्याएमिता इति #* 1} ३८ अयं हि पर पहागर्भो रोचतेऽति बृहस्पते । अशिनं चह चाभ्यस्य पडड्रं वेदमुद्धिस्म ॥ ३९ अपापररत्ास्त्व चापिन मां भनजित॒पहसि । असमिन्नव गत कारे यथावा मन्ये भभा} ४० पवमुक्तस्तया सम्यग्बृहत्तेजा शहस्पातेः। कापाान मदाससङऽपि नाऽऽत्मान स(5भ्पप्रारयत्‌ || सवभूवव धर्षासा तया सार्ध य॒हस्पातः ॥ +(उत्सुजन्तं तदा रता गमस्थः साञ्भ्यभ(पति ॥ नासतातक न्यसे?) द्यस्मिन्द्रयोर्मे्ास्ि सभवः। अमोयसेतास्त्र चापिन्पवं चादहानदाऽऽगवः।५३ श्प तुं तदा क्रुद्ध एवमुक्तो बृहस्पतिः । ] अशिजं तं सृते तुर भ॑स्यं भावातृषिः ॥ ४४ य्पाच्मादञ का सचमूतापत्पत्‌ सत्‌ 1 मापेवपकूवान्पादाचपा द्य पवेक््पसे ॥ + तत्तो दायत्तपा नाम शाषादपरिरजायत । अयानो बुदा तिव दस्पनिरवानत्रा ॥ चर्‌ ऊध्व्ररेतास्ततश्चापि न्यत्रसद्धाहुस श्रमे । गाधम्‌ सारमयात्तु टपमाच्छ्तव्रान्मां ॥ ४५७ तस्य श्रता (पवृच्यस्तु चकार मव्रनतद्रा 1 तस्मिन्हि तत्र वस्ति यदच्छाभ्यागती दषः ॥ ४८ दशायंमाहतान्द भाथचार सुरभीहतः । जग्राह ते दायतमा विस्फुरन्तं च दङ्गयोः॥ ५९ सतन (नग्रहतस्तु न चचा पद्‌ातपदम्‌ । तत्ताऽत्रव।दुपस्त चै षुधमां विनां वर्‌ ॥* ५० न मयाऽऽप्ताद्तस्तात वखवास्त्यरद्रेधः कचिद्‌ । उयम्वक वहता दत्र यनां जातोऽसिपतत्त) भूतले प्रश्च मां विनां भ्रष्ठ प्रीनसेऽदं बरं इण । एवग्रक्तोऽवरषीदेनं जीवस्त्वं प क यास्यसि ॥५२ तेन साऽह न पोक््यापि परस्वदि चतुष्पदम्‌ । ततस्तं दघनपक्त सर वृषः प्रत्युवाच इद.॥ ५३ नास्माक व्रिद्रतं तात पात्तके स्यम वा । भह्पामल्य न जनिः पयापप च सर्मद ॥ ५४ कायांकायेन दे चिद्या गम्यागम्य तश्च । न पाप्मा वय त्िप्रधपा दयप मुता स्मरतः ॥ * ज्यष्स्वेलादिपादचटितो ग॒ ध. इ पस्तु । + एतजचिदान्तगतम्न्धो द. पृस्वके नास्ति ! १ख.य च. क्ट्पश्व प, २ क. ख ड. शवयते'१३ख गथ च। र्कः भुदृखक्या" 8५ ग. तपसः 4 ६ ग. इ. रुद्राया । ७ ट. तपसाष१्ट्यमग तत्तद्रदि। रद असिजो । १० का. रामत।। ११८ अठिनः+ १२ क समतां 1 १३ क. खमना । १४ ख, छत्व ममता । १५ क रोदे ॥ १९ ख. उत्ति घ, उशिन्न1 १७ ख.ग.ध. विभो 19८ क.््माचना० १९ ख. "त । भोस्तयत काम्यते २० क. न्स्वाटे थ" ॥ २१य. गध. ट, व वदै विप्रगः। ३७२ श्रीगद्पायनपुनिभणीतप्‌ -- [अ >९९.छ०५६-७९] ८ तवस्वादिवंश कथनम्‌ ) शत्रा नामस श्रुता सथान्तस्त्वनुमुच्य तम्‌ । भक्तया चाऽऽतुश्रविक्या गोपुते व प्रह्हादयत्‌ भ्तादितते गते तस्सिन्गाोधम्‌ भक्तितस्तु तम्‌ । मनसंव तदादत्ते तज्निषटस्तत्परायणः ॥ ८७ ततो यवीयसः पल्नीमातथ्यस्याभ्यपन्यत । चिचेषएटमानां सर्तीं दैवात्संमूढ चेतनः ॥ ५८ अवलेप तु त मत्वा बररद्रस्तस्य नाक्षपत्‌ । गोधर्मं बै बलं कृत्वा शुपां सँ सममन्यत ॥ ५९ विपययतुतं दृष्ट शरद्रान्नल्यचिन्तयत्‌ । भविष्यप् ज्ञात्वा च म्रहामांच न मृल्युताम्‌ ॥ भोवाच दीधतमत्त क्रोधास्तरक्तखो चकः । गम्यागम्यं न जानीपे गोधमास्माथयन्सुताम्‌ ॥६१ दुवृत्तस्सर दयनाम्पेप गच्छ स्व स्वेन क्थंणा । यस्राच्मन्धो वृद्ध मतस्य दुरतुष्टितः ॥ तेनासि स्वं परिक्तो दुराचारोऽसि मे पतिः ॥ ६२ सूत उवाच-- कमण्यसस्ततः रुर तस्य बुद्धिरजायत । निभ॑स्य कष्ठ समुद्र मक्षिप्य गङ्गाम्भसि समुत्छर्जत्‌ ॥ उद्यमानः सवुद्रस्तु सपाहं सोतसा तदा । ते सद्खीक्ो बलनाम राजा पार्यनसयित्‌ ॥ अपर्यन्मज्न गानं तु स्लातस्ताऽभ्याश्मागतम्‌ ॥ ६४ ते शदीत्वा स धमौत्मा व्विंरोचनस्तदा 1 अन्तःपुरे ज्गोपेनं भक्षयैमोञ्प् तर्पयन्‌ ।1 ६५ भति; सच चरणाय च्छन्दयामास वे वलम} स च तस्माद्वरं वव्र पुत्राय दानितर्पेमः;। ६६ वचिर्ाच-- सतानाथं महाभाग भार्याया मम मरानद्‌ । पुत्रान्धमर्थिधयक्तामुत्पादयितुपरदेसि ॥ ६७ , एवमुक्तस्तु तेनपिस्तथाऽसिवस्युक्तवान्दि तम्‌ । सृदेप्णां नाम भार्पा स्वां राजाऽस्मै पराहिणोत्तदा अन्ध बद्धं चतंद्ष्मानसा देवी जगामह । स्तां च धात्रेषेीं तस्मे मूषयिखा व्यमजपरत्‌ ॥ कक्षी्रचक्ुपौ तस्यां शद्रयोन्पामृरिप्रशी ! जनयामास धर्मात्मा पुत्रवत मदहीजपी ॥ ७० कक्षीवचश्पौ तौ तु दृष्टा राजा वलिस्तद्रा 1 भाधीतौ वरिधिवत्छम्पगीश्वरो बरह्मवादिना ॥ ७१ तद्धा म्रसक्तधमाणों वदो श्रेएटतपावरपि । मतेतःविति होवाच वद्िविरांचनस्च्छपिपर्‌ ॥ ७ गरेयुत्राच ततस्त तु ममतावित्ति चात्रत्र।त्‌ । उत्पन्ना शुद्रषोनौ तु भवच्छश्च(सुरात्तमा 1} ७३ अन्वदृद्धचमां मला सुदेष्णा पर्दिषीं तवर । प्राहिणोदरवमानाय श्रां धात्रेयक्ो मप [ ७४ ततः मस्ताद्पामास्त पुनस्तमृपिसत्तमम्‌ । वदलिर्मार्था सुदेष्णां च मतेसंयामापस्त वे मभुः ॥ ७९५ एनव्नामलछृ्य पये प्रलयपादयद्‌ 1 तां स दुर्यततमा देवीमत्रवरीचदि.मां य॒मे ॥ ७ द्या लवणमिश्रेण स्व(सु)न्यक्त नप्रक्रं तथा । लिदिप्यस्यजगुप्ठन्ती आपादतखपस्तकम्‌ 133 तेतेस्त्व भाप्स्ये देवि पूांथ मनसेप्ितान्‌ । तस्यसातद्रनो देवी सव्र कृतवता तथा || ७८ “ पानं च समास्नाथ् जुगृप्तेन्तीं न्यवर्जत्‌ । तामुवाच ततः स्यतत परिदटूनं एमे ॥ बिनाभ्पानं फुपारं सवं जनयिष्यति पूर्मनम्‌ ॥ . ७९ न चैव बहुशो बाहुभ्यां परिग्रह च॥ ६२ ११ ग. द. व्यर्‌ । प्रः २ म. ग. प, ष. दये त" ६ ग. ग. प. ह. गध्वन्यनाा चण, ट. वरानन सम्‌ मभ । प. दरप्ेरिन्वयम्‌ ।५ग. न्मा चापश । ६ य. शः पनोपप न ७. श्येदगः | <ग. “जन्‌ । ख ॥ दस. प, टन मुदन्नु 1 ११्प श्वापदाः ११८. द भायाः १२ काद १ प. दलन्नेतः १४, ग, द, व्यद्रा १५ प. ग. प्‌. न्वयु-द्स्व ५०॥ ^ [अ ०९९.छ!८०- १०६ ] वायुपुराणम्‌ 1 २७५२ { तुवेस्वाद्िवदछस्यनम्‌ ) ततस्तं दीयनमपं सा देवरी भस्युत्राच द । नासि त्वं महाभाग पुत्रं दतुं ममेदम्‌ || ८० १ (# ऋपिहवाच-- 3 तवापराधो देव्येप नान्यथा यकितामुवे। दंयीदानीं चते पुत्रमहं दास्यामि सुघते ॥ ८? तस्यापातं द्विना चव योग्याधत्रो(१) भविप्यति {) तं स दीयतपाश्रव कुक्षा स्पद्ेदपत्रचीत्‌ ॥ ्रल्षत ट्‌ यत्तञ्् पपद्गद्ध ज्ुचास्मत । तनते प्रारता समः पर्णपास्यापिवोदषिः |॥ <रे मदिप्यन्ति कुमारास्ते पर्वं देवसुतोपमाः; } तेजस्विनः पराक्रान्ता यज्वानो धािक्रास्तया ततोऽद्गस्तु सुदेष्णाया ज्येष्ठपुत्रो व्यजायत } ब्गस्तस्मान्कलिद्गस्तु पृष्ट व्रह्मस्तयेत्र च ॥ ८५ व्॑राभाजस्तु पच॑ते वलेः प्ेतरेऽभवंस्तदा । ~+इ्येते दीधतमरसा वन्देत्ताः सुताः पुरा ॥ ८३ भजौस्त्वपदतास्तस्य बरह्मणा कारणे भति । अव॑लयमरस्य दरिषु सेषु मा भून्पदाटमनः ॥ ८७ तदे मतुप्पयोन्यां पै जनयामास स प्रजाः । रुरेयिदरीतपसपय भीतो बचोऽत्रगरीत्‌ ॥ ८८ विचार्यं यस्पाद्ोध्मं स्वर्यं कृतवानपि । तेन न्यायेन युमुचे अदं भीतोऽस्मि तेनते॥ ८९ तस्पात्तय तमो दीर्चे निस्तुदराम्पद्य पद्य चै । वास्पलयं च यत्तेऽन्यत्पापं संतिष्ठते तनौ । ९० जरापरस्युभयं चेव आध्राय प्रणुदरापि ते। आघ्रातमात्रः सोऽपरवत्सयस्तमति नादिते ॥ ९१ आयुप्मांथ युवा चेव चञ्चव्यांध ततोऽभवत्‌ । गर्वा दीवतमाः सोऽथ गौतमः समपद्यत ॥ ९२ करक्षीवांस्तु ततो गला सह पित्रा भिरिमिजाम्‌ । यथोदिष्टे दि पित्र चचार विषं तपः ॥ तत्त काटेन महता तपस्य भावितः स व॑ । विध्रयं सानुजो दोपान्त्राद्यण्यं माक्षवन्मघः ॥ ९४ ततोऽच्रव्रीत्पिता चनं पत्रवानस्म्यहं प्रभो । सत्पुत्रेण स्वया तात ऊृतर्थोऽस्मि यशस्विना ॥ युक्तास दि तत; सोऽय पाप्षवान्वर््णः क्षयम्‌ । व्राहयण्य माप्य कक्षाीवान्पदस्रमखनत्सतान्‌ ६ कृष्णाङ्गा मैततमास्ते यै स्परताः कक्षीवतः सुता; । इयेष दीघेतपसो वखरैरो चनस्य वें ॥ ९७ समागमः समाख्यातः सत्न चाभयास्तमाः । बारस्ताना भापच्वदे पच पुत्रानक्रटपपान्‌ (९८ कृतार्थैः सोऽपि योगात योगमाधिल च ममुः । अदडयः सवभूतानां काछाकार्क्षी चर्टयुन॥ तत्राङ्गस्य तु राजप रानाऽऽसोदधिचादहनः } स्तापराधेदुदेप्णाया अनपानोऽमवघ्रषः 1 १०५९ अनपानस्य पुत्रस्तु राजा दिविरथः स्मृतः 1 पुत्रो दिविग्यस्याऽऽप्तीदविदरान्यपधो दपः 1१० न्सव्‌ धर्परयः श्रीमान्येनृ विप्णपद्‌ निरा । सामः शक्रण सह वे यज्ञ पीता पदातसना॥ २०२ सूमुधरथस्यापि राजा वित्रप्योऽमवरत्‌ । ( अय चित्ररथस्यापि राजा ददारयोऽमव्रद्‌ ॥ खोपपाद इति ख्यातो यस्यः शान्ता सुताऽभवत्‌ ॥ १०३ # एतचिद्वन्तर्मतश्रन्थो €. पुस्तके नास्ति । + इद्त इत्यारभ्य संतान चोमयोघ्नयोरिध्यन्तप्रन्थ. स, घ. पस्तक्योरन¶त्त 1 26 इत मास्व अन्यश्च मिता नृग दुयन्तमनन्यो न वितते म पृष्ठे 7 ( इदमपन विदयते क." घ पुस्तयोः। १य.ग. ध. तेपत्र'! र्ग ड शजादपदता तस्य! ३ क व्पतपामात्यदा०। ४ ट. णतो मनुष ग. ड. प्रभो दौर ६ गड. योता १५. न्यायाल्न सुमुनेन प्रत्ताऽनि नतेः 1 ट. न्यायात्मासुमृने प्रोताऽस्मि.-.ते०+ < ग. ग्ड. व्वाद्रततम. सोऽय गोत्त । ९ क. यमनु" । १० क. ब्रह्मण्य । ११, ह, शतमानं त} ५२ क. यणा धष १३ द्‌ श्रद्मण्यं । १४. ट. शन्‌ । कृष्माण्डा गौ । १५ य. ट. शताः तमाटफाताः संतानाश्रो १६ द. छि युक्तारमा १७ सा, ध. ड °्वागम्यतु राद र। १८ ख. द्यःस्ख्रतः।म। दध्‌ द्रेय। २० क. ला युष धरमः॥ २७४ शरीमदधैपायनपुनिमणीतम्‌ -- [अ०९९छे०१०४-१२० 1 ८ तुरवस्वादिवंराकृथनम्‌ ) [अस सु दाशराधिवीरधतुरङ्गो महामनाः । ऋप्यसूङ्गमसादेन जक्ञेऽथ कुलषधनः ॥ १०४' चतुरङ्गस्य पतर्सु पृथुखान्च इति शतः । प्ृयुडाश्वसुत्तापि चम्पो नाम वभूव इ ॥ + चम्पस्य तु पुरी रम्या रम्या यामािनी भवत्‌ ॥] १०९५ चम्पावती पुरी चम्पा चतुर्णा च बै वसत्‌ । पष्टिवषरसदसाणि चम्पावलयां पुराऽसद्‌ ॥ नाह्मणैः पषन्नियेददयैः स्वे स्वेषमनुषिति । से धर्म वै तपसा सर्वे विष्णुपरायणाः (१) पूणभद्रमपरदेन हयंद्गोऽस्य सुतोऽभवत्‌ ॥ १०७ जगे षे तण्डिकस्तस्य वारणं डुक्रवारणम्‌ । आनयामास स मदी पैन्नर्वाहनपुत्तपम्‌ ॥ १०८ ईयङ्गस्य तु दायादो राजा भद्ररथः किक । अय मद्ररयस्याऽऽपतीद्श्हर्क्मी भेश्वर 1 १०९ उद्रः सुतस्तस्य तस्पाज्गे बृहन्मनाः । बृहन्मनास्तु राजेन्द्रो जनयामास वे सतम्‌ 1 ११० नान्ना जयद्वयं नाम तस्मादृढरयो नृपः । आसीदृढरथत्यापि वि्जिजजनमेनयः॥ १११ दायादस्तस्य चङ्गेभ्यो यस्मात्कर्णोऽभवरघुपः । कणस्य सुरसेनस्तु द्विनस्तस्याऽऽस्पमनः स्मृतः अर्पय उचुः सूतस्मिजः कर्थं कणेः कथं चाङ्गस्य वंशजः । एतदि च्छ वं लर्थं कुश्षलो ह्यसि ॥ ११३ मूत उवाच-- यृद्द्धानोः सुतो जज्ञ नान्ना राजा बृहन्मनाः । त्स्य पत्नीदयं चाऽऽसीयेद्स्योमे च ते सुते ॥ यशादे्षी च सदया च ताभ्यां वशस्तु भिद्यते । जयद्रयस्तु रनेन्द्रो यश्चोदेन्यां ग्यजायत॥ बहयक्षत्र(न्तरः सत्याविजयो नाम विश्रुतः । ्रिजयस्य धृतिः पुत्रस्तस्य पुत्रो धृतव्रतः । ११६ धरत्रतस्य पुत्रस्तु सत्यका महायशाः । सल्यकम॑सुतथापि सृतस्त्वधिरयस्तु वै ॥ ११७ स क्रण परिजग्राह तेन कणेस्तु सूतजः । पतद्र कथिते सवं कर्ण यद्रे मरचादितम्‌ ॥ ११८ एतेऽङ्कवशजाः सवे राजानः कीर्तिता मया ¡ विस्तरेणऽञ्नुपूनव्या च पुरस्तु द्यणुत प्रजाः ॥ सृत उवाच-- पुरोः पुत्रो पदावाहुराजाऽऽप्तीज्जनमेजयः 1 अविद्धस्तु सुतस्तस्य यः भचीमजयादेकाम्‌ ॥ अव्रिद्धतः भवीरस्तु मनस्युरभवत्सुतः । राजाऽथो जयदो नाप मनस्योरभवस्सुतः ॥. १२१ ¢ दापादस्तस्य चाप्यासीदुन्धु्नम मदीपतिः। धुन्धोवेहुगव्री पुत्रः सेजातिस्तस्य चाऽऽत्मनः ॥ ` सनातेरथ रोद्राश्वस्तस्य पुत्रान्निवेधत) । रोद्राश्वस्य घृताच्यां चै.द्शाप्सरापि सूनवः ॥ १२२ रजयुश्च तेयु कर्षयुः स्थण्डिटेयु च । घृतेयु जखयुशच स्थटयुध्व सप्तमः ॥ १२४ धनपुः सनतेयुध वनयुददगमस्तु सः । सद्राशुद्राचमद्रा थेमा नामलजात्या॥ १२५९ तला पला च सनैता या च गोपना स्मूना । तथा ताग्ररसा चैव रटनकूटी च र द्द ॥ आत्रया वदातस्तासां भर्ता नान्ना प्रभाकरः। अनाष्एस्तु राजप सियुस्नस्य चाऽऽस्नः ॥ * धनुषिदवन्न्त प्रन्यः स. च. ट. प्तङेखेव। +एतच्टलाश्दवेयं प. ए. पुस्ठषयेनि । 1 एताचेदन्तगेतप्रनथः ख. पुस्तके ममत्तन ॥ ् १८, प चरण । २. र्णः दाक्यारणः१भा॥ ३ फ. मन्धो । -* प. ध. र. दय 1५. न्मा रथष् ॥ ६ परप. द. ष्द्टाष्‌ गू" ॥ ७ कफ. ग. जेन्धर्मः 1 < स. श्ल्यगुर०। ९ द. "महे प्राः 1 १० ग. द. देन्या म्प 2११ यप. भो मव 1 १२१ इ, सैवाति" | १३९. "व वः ।१४८प.च दाञभा। १५७८. तारि; भ्‌" ११६ ग. २, (दविय्‌। (मि०९९छ ° १२८- १९६] वायुएराणमर 1 २७५ ५ ( तुवस्वादिवेदयक्यनम्‌ ) स्वियोऽ्वेछना नापर भाया वे तक्षकासमना । यस्यां देव्यां स राजपीं रन्ति नाम त्वजीजनत्‌ ॥ यन्तिनीरः सरस्वत्यां पुत्रानजनयच्छभान्‌ } चसु तथाऽपमरतिरयं धुरं चेवातिधापिकम्‌ 1॥ १२९ गौसी कन्या च पि्यात्ता मांधातुजननी शभा । धर्योऽमदिर्थस्पापि कण्ठस्तस्यापप्रएतः ॥ मेधातिथिः सुतस्तस्य यस्मात्काण्डायना दिनाः । इतिनातुंपप()स्याऽऽसीत्कन्या साऽजनयत्पुतान्‌ भ्रसोः स॒दपितं पत्रे मिन बद्मवादिनम्‌ । उपद।तं ततो ठेमे चतुरिति साऽऽत्मजाने. १३२ ंष्मन्तमथ दपम(प्य)नतं प्रवीरमनघं तथा । चक्रवत्तीं ततो ज्ञे दौप्म(ष्य)न्तितरंपसत्तमः ) शकुन्तलायां भरते यस्य नाप्ना तु भारतप्र्‌ । दुप्म(प्य)न्ते मरति राजानं वागुवाचाशरीरिणी ॥ माता भ्रा पितुः पुत्रो येन जतिः स एव सः ! भर सपुत्र दुष्यन्त सत्यमाह शकुन्ता १३५ रेतोधाः धरुत्रं नयति नरदेव यमल्ञपात्‌ । त्वं चास्य धाता गमैस्य माऽवर्म॑स्थाः दकुन्तलाग्र्‌ भस्तस्िख्षु दखीएु नच पुत्रानजीजनत्‌ । नाभ्यनन्दच तान्राजा नानुरूषान्पमेस्युत ॥ १३७ ततस्ता पात्रः कुद्धा; पुतराननिन्युयेप्न्नयम्‌ । ततस्तस्य नरेन्द्रस्य वितथं पुत्रजन्म तद्‌ ॥ ११८ ततो मरुद्धिरानीय पुत्रस्तु स ब्रहस्पतेः । सकरापित्तो मरदानो मरुद्धिः कतुभिधिभरः॥ २३९ तत्रैवोदादरन्तीदं भरदाजस्य धीमतः 1 जन्सपक्रमर्णं चेव मरुद्धिर्भरताय प ॥ १४० पत््यामासरन्नगर्म॑धौपतिजः संस्थितः किल । धातुभ्यो स टृषटऽथ बृहसतिकवाच द ॥ अर्द्ैलय ततु खां तु भेधुनं देहिमे घ्रुमे॥ १४१ एषपुक्ताऽचवीदे [#नमन्तवेत्नी ह्यह्‌ विभो । गमेः परिणतथायं ब्रह्य व्याहरते गिरा ॥ १४२ अपोधरेतास्त्वे चापि धपेश्वैव विगर्हितः । एवपुक्तीऽव्रकीदेनां ] स्मयमानो उदसतिः 1 १४३ विनयो नोपदेष्ल्यस्तया मम कथं चन । दपमाणः प्रसदैनां मैधुनायोपचक्नमे ॥ १४४ तता बुहस्षात गम! दपमाणपु्राच ह्‌ । सनव ह्यह्‌ पत्रमिह्‌ तात बदस्यते ॥ १२५ अपोयरेताध् मवान्नावकाोऽस्ति च द्योः । एवषुक्तः स गर्भेण कुपितः भत्युवाच ह ॥ १४३ यस्मान्मामीदगे के सर्वभूतेम्षिते सति । प्रतिपा तैत्तस्मचमो दीर्ध भवेक्ष्यसि ॥ १४७ पादाभ्यां तेन तच्छनं मानुद्रीरं बृदस्पतेः 1 तदरेतस्तु तयोिध्येऽनितरयः रिशुकोऽपवद्‌ ॥ १४८ सदोनात कुमारं तं दष्टठाऽय ममत्ताऽ्वीत्‌ 1 गमिष्यामि छदं सं पै भरद्रानं वृहस्पते ॥ १४९ एवमुक्त्वा गतायां स पुर ्यजति तक्षणात्‌ 1 भरस्व वाढमिन्युक्तो मरद्वानस्ततोऽमवद्‌ ॥ (तमातापिवृम्यां संत्यक्तं दृषटाऽय परतः किशर । दीतैने भरद्रानं जण्ुस्ते कपया ततः !1 तस्मिन्काठे तु भरतो मरुद्धिः कुभिः क्मात्‌.। ) काम्यनेमिंिकैर्यथजति पत्रलिप्सया ॥ यदा स यजमानो वै पुग्रान्नाऽऽसाद्यसभुः । यज्ञं ततो मरुतो पत्रय पुनरादसद्‌ ॥ १५९३ = = घनुर्ेहान्तगेतम्रन्वः ख. पुरस्ते न 1 + धनुध्िहान्वर्त्तभन्यो न ध, पृष्तके ! १ ख. ड रिवो) २ ख. द. रन्तिनौरमजी । घ, रन्तिकारमजी। ३ क. भूरयः प्र" । ४ख. घ. ट. वरप. मे 1५. द. श्टुपमः। ६ क. त्रसुःसु" 1७ ख. ध. द. दानवी त्'। < ख.घ. ट. "विलास! ९ ध. न्‌ । दष्कन्तः 1 १० ख. रुष्कन्त । ११ ख. घ, दुष्कन्ते 1 १२ स. ध. दीष्वन्ति। १३ क. मर्तौ। १५ ख. पुत्र प्रेषो नः ॥ व. ह. पुनमुत्नयति न । १५ ख, "यामि । घ. उ, ध्यामुिजः । १६ ख. घ. इ. श्रत्वा त*। १७ ख. च. ङ. युनायैदिमा द्य 1 १८. ट. त्तेऽद्िरा! १५ ख. इ. ^े। रेतो} २० य. घ, ड. शवस्मत्तवि तः+ २१ य. घ. वत्ति, रि" 1 २ ध. गटागसत्रम 1२२. ध, इ. (्तकिाजक्तय । ॥) 3 # २७६ शरीमदपायनपुनिमणीतम्‌-- { अ०९९छो० १९४-१८० } , € तुश्रस्वादिवस्लङ्यनम्‌ ) तेन ते मरुतस्तस्य परुःसोमेन तोषिताः 1 भरदराजं॑तततः, पुत्रं वारैष्पत्यं मनीपिणम्‌ ॥ १५४ . भरतस्तु भरदाजं पुज माप्य तद्‌ाञतरवरीत्‌ । भजायां संहूनायां वै छतार्थोऽदहं त्या तरिभो ॥ पूर्थतु वितयं तस्य कृषं वे पुत्रजन्म हि । त्तेः स पित्तथो नाप भरदाजस्यऽभवत्‌ ॥ १५६ तस्पादिन्यो भरदरानो व्राह्मण्यास्षत्रियोऽभवत्‌। दविएुरूपायननामा स स्मृतो दिपितर(्रक)स्तु षे ततोऽथ वितथे जाते भरतः स द्विव ययौ । वितथस्य तु दायादो म॒वमन्युभरब ह ॥ २५८ महाभूतोपमा्चाऽऽसेशरलवारो भुवमन्युनाः । वृहस्त्रो महावीर्यो नरो गोग्रश् वीर्यवान्‌ ॥ १५९ नरस्य सृतिः पुत्रस्तस्य पनौ प्ररोजसौ । गुसमीय्िदेषश्च सां श्ृलाववसौ स्पतौ ।॥ १६० दायादाथापि गग्रस्य लिनिवद्धाद्नभूतर ह। स्थ्रृताशचेते ततो गंगया क्षान्नोपेता द्विजातयः ॥ मदावीयसुत्यापि भीपस्तस्मादुमन्षयः । तस्य भार्या विशाखा तु सुपुवे वै सुत्तनरयम्‌ ॥ १६२ चस्पाराण पुप्करिणं तृतीयं सुपु कपिम्‌ । कपेः क्षत्रषरा हेते तयोः भोक्ता म्हपयः ॥ १६३ भीभ्राः सांहतयो वीर्याः कषा्नोपेता द्विजातयः । संधिताऽर्िरसं पनन वृहत्षतरस्य वक्ष्यति ॥ बृदरकषत्रस्य दायादः सुद्े्रो नाम पार्कः । सुहोत्रस्याप्रि दायादो हस्ती नाम वभूत्रह ॥ तेनेदं निमितं पू नाना पै इस्तिनापरम्‌ ॥ १६५ हस्तिनथापि दायादान्चयः परमधार्मकाः । अजमीटो द्विजापीदः बुमीढस्तथेव च ॥ ` १६६ रअज५।दस्य पर्यस्त शुभाः कुरुकुलोद्रहाः । नीलिनी केशिनी चेव धूमिनी च वराङ्गना ॥ अनप्रादस्य पुत्रास्तु तापन जाताः दुखेद्रहाः । तपसोऽन्ते स्महत्तौ रज्ञो शद्धस्य धार्थिकाः ॥ भरद्राजन्रसादेन गृणुध्यं तस्य विस्तरम्‌ । अजमीढस्य केशिन्यां कण्ठः समभवत्किल ॥ २७९ मधातायः सृतस्तस्य तस्माक्ण्ठायना द्विनाः । अजमीढस्य ध्रमिन्यां जते वददसुटपः ॥ १७० युद्दसरावृदद्िव्णः पुत्रस्तस्य पहारः बरुरत्करमां सतस्तस्य पुत्रस्तस्य वृहटथः ॥ १७१ विन्वानत्तनयस्तस्य सेनजिततेस्य चाऽऽतमजः । अथ सनजितः पृव्राच्चत्वारा रक्रविश्रुताः ॥ स्प चरा्थ सन्य रामे ददथतुस्तया । वत्स यवन्तको रजा यस्य ते परिवत्सराः ॥ १७२३ साचसभवस्य दायदः एयुेणो महायश्नाः । पृथुमरेणस्य पारस्तु पारान्नीपोऽय जङ्गिवान्‌॥ १७५ यस्थ यक्ते चाऽऽपीर्पुत्राणा्तेति नः श्चुतम्‌ । नीपा इति समाख्पात्ता राजनः सवं एवते तपा चराकररः भीगन्यजाऽऽपीत्कींतिवधनः । काम्पिरये समरो नाग स चेषएतमरोऽभवत्‌ ॥ समरस्य परः पारः सत्वदण्व इति त्रयः 1 पुत्राः स््गुणोपेताः पारण वृपु्रभौ ॥ १७७ यपाम्तु सुद्रतिनाप सुक्रनमेद्‌ कर्मैणा । जद्ने सपरगुणेवितो पिश्राजस्तस्य चाऽऽत्मजः ॥ १७८ विघ्राजस्यतु दूषा स्त्वण़हा नाप पायवः वभूव श्रुकजापमाता फटचाभता पायाः ॥ मणदस्यतुद्रूायादो व्रह्मदत्त मदात्तपाः । योगस्रूनः सृत्तस्नस्य [बरतकतनाऽभवष्रपः ॥ १८० 1 ने वियतेऽ्ये कोकाः र पुष्तद। ४. तम सस्यषश्व । य. क्मनि। तर ॥ २८. य. (ल्वदादह्न्यदम्‌ 1 स॥ ज ट. शवाडस्म्यदम्‌ । तग इ. षो मन्दाना यादरया सव्रिया पितिः 1 सजुश्यावन (न) नामानः स्मृ 1 ६ द. ताम} ७ प. द. वनिर्‌ 1 ८ ६, भत्व1 प. द, माग्योःक्षप्रोाः 1 ११ प. (ट्रक । ११ द. गामा; मह] १. धष । भदे तद. वुवुवे तन यप, द व्यकावयःभः 1 मषु सम. वरमा! १५९. द दभाः नद्‌ ११० ग. प्र द, ददद । १ य, प. ६. सद्द 1 १९ प, ८. (ता णप 4० । [भ०९९छो०१८१-२०४] वायुएुराणम्‌ । ३७७ ६ टूवस्पादिवशकयनम्‌ ) विश्रौनपुत्रा राजानः सुकृतेनेह कमणा । विप्तरक्तेनस्य पुत्रस्तु उदक्पेनो वभूव्रह ॥ १८१ भट्टीटस्तस्य दायादो येन राजा एरा हतः । मह्ारस्य तु दायादौ रनाऽऽसीजलनमेनयः ॥ उग्रा्धेन तस्यार्थे सर्वे नीपाः प्रणादित्ताः ॥ १८२ ऋषय उचुः- , उग्रायधः कस्य स॒तः कसिन्मरसे च कीर्ते । किमर्यं चैव नीषास्ते तेन स्ये भणारिताः ॥ सुत उवाच-- ठ दिमीटस्य तु दायादो व्रिद्ा्ङ्गे यवीनरः 1 धृतिपांस्तस्य पुत्रस्तु तस्थ सलघ्रतिः सुतः ॥ अथ सलयतेः पुत्रो टढनेमिः प्रतापवान्‌ 1 द्दनेमिमुतथाति सुवर्मा नाम पार्थिवः ॥ १८५ आसीस्सुवर्मणः पुवः सार्वभौमः मतापत्रान्‌ । सार्वमीम इति रूयातः पृथिव्यामेकराद्वमौ ॥ तस्यान्यैये च महाति महत्पौरवनन्दनः । महतपौरपुत्रस्तु राजा स्क्रमरथः स्मृतः ॥ १८७ अथ खकपरथस्यापि सुपारो नाम पाथिः सुपाश्वतनयथापि स॒मतिनाम पामिकः ॥ १८८ सुमतेरपि परमात्मा राजः सनततिमान्ममृः । तस्याऽऽसीरप्नतिरनाम छृत्स्तस्य सुतोऽभवत्‌ ॥ तिष्यो दिरण्यनामेस्तु कौथतस्य द्यतनः 1 चहुर्रिशतिवा तेन परोक्तासताः सापदिताः ॥ स्मृतास्ते भाच्यनामानः कात सास्ना हु सापगाः । फापिस््रायुषः सोऽय वीरः पौरवनन्दनः ॥ वभत येन विकरम्ं एृपतस्य पितामहः । नीलो नाम महात्राहुः पचालापिपतिरतः ॥ १९२ उग्रायधस्य दायादः क्षेमो नाम महायशाः । प्षपाल्सुवीरः सेजश्ने प्रवरस्य नूृषंजफः ॥ तृपजयाद्रीरंस्य इत्येते पौरवाः स्मृताः ॥ १९३ अनपीढस्य नीदिन्यां नीरः समभवक्षपः । नीलस्य तपसोग्रेण सुशान्तिरभ्यजापत ॥ १९४ परनातः सश्रानेस्त्‌ रिक्षस्तु परर्नानु नः । भवतस्तु रिक्षद्ादो भेद्राच तनवास्िस्विमे ॥ १९५९ मद्र; श्रञ्ञयथैव राजा वृहद्िपुस्तथा । यवीयांथापि विक्रान्तः काम्पिस्यधेव पथमः ॥ १९१ पानां रक्षणार्थाय पितितानभ्यभापत । पञ्चानां विद्धि प्रचतान्स्फीता जनपदा युत्मः ॥ १९७ अदं सरक्षणे तेषां (+पचाला ईति विश्चुताः । हलस्यापि मोदल्याः क्षच्नोपेतदविनातयः॥ १९८ पते ह्मद्धिरसः पक्षे सावताः कष्टवुद्खाः 1 यृद्धलस्य सता उवा ) चद्िष्ठः सषदायनशाः ॥ इन्द्रंसना यता गभ वृध्यर््व अरद्यपद्र्तं । वत्यन्वा(न्मयनं जज्ञे मेनक्रा इाप॑ं नः कविः | ०० दिवोदासश्च राजर्विरदस्या च यशस्विनी । शारद्रतस्तु दायाद्यं तमसूवत ॥ २०१ दरत्मनन्दगरपिश्रषठं तस्यापि समदायश।ः । पचः सत्यध्पिनोम धनुर्वेदस्य पारगः ॥ २० अथ सल्यधतेः व ऋ दष्टा ऽन्सरसमग्रतः । प्रचस्कन्द ररस्तम्व पपथुन समप्र्यत ॥ २० कपया तच जग्राद्‌ रतनुप्रगया गतः । कषः स्मृतः सच तस्मद्वितमी च द्परी तया ॥ २०४ #नाय छोको ध पृष्व । + धलविषटान्तभतप्रन्यो इ पृर्तङे नान्ति। १ य.घ द. श्त्राज. पन रा०।२ ३, (नीरस्य। ३ ख. च- इ, फते: ष्टुतः (८ प. द्ववामे म। २ क. स. घ. श्नमः । कार॥ ६ ध, शस्य यूप्तस्य महात्मनः १ नी 1 ७ क स. घ. "रयो &। < ट. पुरतः मृशन्तेष्तु तस्मात्त पुरजा० ॥ ९ प, ड, तस्मात्तु ए०। १० क. यादा मेदा त" । 4१ ख. “ल. सनव० । द, ण्ठः प्रप्नः। १२. ट. भ्वीयध्वौतिवि" 1 १२ 5, न्तः कम्मि"। १५ स. च. पादाला। १५ ख. ध. च्वेताद्विः» १६ ख. इ. श्मप्स्यभ १७२ द. न्त ॥ ववश्वाः! १८ द. धनम्‌ । १९ य. इ. ल्ग मप्रत्‌ 1 02 ९७८ । सीमदपायनुनिमरणीतमू-- = { अ०९९छो०२०५--९२९] ८ हुवस्वादिषैशकथनम्‌ ) षते शारदाः भक्ता ऋहतथ्या गोतमान्वयाः । अत उर्ध्व प्रवक्ष्या दिवोदासस्य सेततिप्‌ ॥ दिवोदासस्य दायाद व्रहिष्ठो भिनयुतरपः । मैत्रेयस्तु ततो जङग सृता एतेऽपि संित्ताः॥२०६ एतेऽपि संभ्रिताः पं ्ननोपेतास्तु ागेवाः । राजाऽपि च्यवनो विद्वस्तेतोऽप्रततिरथोऽभवच्‌ ॥ अथ परै च्यवनाद्धीभान्स॒दासः समपचत । सौदासः सददेवथ सोपकस्तस्य चाऽऽत्मजः ॥ अजप्ीढः पुनजातः प्षीगे वे स सोमकः । सोपकस्य पुतो जन्तुहते तस्मिन शतं वरिम ॥ २०९ रत्राणापजपीदस्य सोपकल्वे पष्ठत्यनः । तेषां यतरीयान्पृषतो ुपदस्य पितौ ऽभवत्‌ ॥ २१० धृष्टदन्नः; सुतस्तस्य वृ्कतुश्च तत्सतः 1 माहपां चाजगीटस्य धूमिनी पुत्रगधिनी ॥ १११ पभ तपस्तेपे श्तं वर्षाणि दुश्चरम्‌ 1 हुतारन्पनिद्रा ह्यभवत्पवित्रमितभोजना ॥ २११ अद्येरात्रे करेष्वेव सुष्वाप सुमदाव्रता । तस्यां वै धू्रवणायामजभीढय वीयव ॥ २११ प्रक्ष सा जनयामास पूम्रधर्णं सितग्रनम्‌ । ऋक्षात्संवरणो जङ्ग ढः संवरणादभूत्‌ ॥ २१४ यः मयागे पदाऽऽक्रम्य कुरुकत चकार द 1 बृषटने सुमहातेजा पर्पाणि सुषद्ून्पय ॥ २१५ ऊुण्यमाणे तदा शक्तस्तव्रास्य वरो वभौ । पुण्यं च रमणीयं च पण्यजृद्धि निपेतितम्‌ 1 २१६ सस्यान्यवायजाः स्यात्ताः कुश्वो नपसत्तमाः । ङुयोस्तु दयिताः पुत्राः सुधन्वा जद्ूनुरेष च ॥ पारिक्षितो मदाराजः पुत्रकथारिपर्दनः । सुधन्यनस्तु दायादः सहत्रो मतिमान्स्मृतः ॥ २१८ चयवनस्तस्प पुत्रस्तु राजा धर्मार्थक्रोधिदः; । च्यवनस्य कृतः पुत्र इष्टा यत्तेमदातपाः ॥ - २१९ वेथुतं जनयामास पएत्रमिन््रसखं दपः । विद्योपरिचरं वीरं वहु नामान्तरिक्षगभू॥ २२४ चिच्योपरिविराजलते गिरिक सष्ठ सूनवः । महारो पगधराद्धि्टुतो यो चदद्रथः ॥ २२१ भरसग्रदः कुशथव यमाहुर्मणिवाहनम्‌ ! मायैटयशच लित्प मरत्स्यकालय सप्तमः ॥ "५२२ गृ्दथस्य दापाद्‌ः कुशाप्रो नम विश्वतः । कुशाप्रस्याऽऽ्मज्रैतर व्रहपमो नाम वीयवान्‌॥।२२रे चऋपमस्पापि दायादः पुष्पवान्नाम धाकः | विक्रान्तस्तस्य द्ापद्र राजा सत्यतः स्एतः तस्य पुत्रः सुधन्वा च तस्मादूमः मतापवार्‌ । ऊनस्य नभसः ` पुत्रस्तस्माजक्गे स बेंयतरान्‌ ॥ दरम्टेद्रेस जातो नस्या संवितस्तु सः जराप्तथो महावद्ुजदया सधित्तस्तु सः रर्‌ सवेक्षजस्य नेताऽसौ नरा॑धो प्रहावलः । जरासंधस्य पएचस्तु सदेवः प्रतापवान्‌ ॥ २२७ सद्देवात्पजः शधीमान्सोमाभिः.सुमदतपाः । श्रुतश्रगरास्तु सामाधमागधः परिक्रीतः ॥ २२८ सूत उवाच-- पैरिकषितस्य दायादो वभय जनमेजयः । शजनमेनपस्य पुत्रस्तु सुरथो नाप भ॒मिपृः॥ 9 त दम्प न पिते क. त. पर. पृष्तशेवू । १.८ भो तस्यो मौतिमान्वयः 1 । ९८. प, पो भीत १प. उ. द्दुक्त्रा' । ज क, स्ततः ग्र ।५प. ८ चत्याविपामा"। ६ क-ख. पूपा्णुः । ७ कफ तमद्‌ [ध + < सनपरड्‌ नभो 1९, ह सरिद्ेत्र वुः 1 +न ध. "न 1 रक्ष ११ क्‌. न्तु तन्नः । १२८. पणम । १३ प.प. लिश मर। १र्प. द. प्स्व पृद्रः शरणद । १५९. "पः 1 धयोः १९०. प द. यगुनामादना 1 १७८्म्‌॥ भैः १८ क, भ्यो भगधरो मिः १५ १. द, मद्टवः । २० ग. व्येटप । २१ द. हावाः । १४ 4 ररक प. तवष । र्ग, द, परीक्प्यर दा. + प. पद्दकए्तद्या 1 दष. गप पदः 1 पनमनर््द्‌। 1 { ०९९. ०२३०-२९४ } वायुपुराणम्‌ । ३७९ “८ तुर्स्वादिवश्षङ्यनम्‌ >) जहनुस्त्वननयत्पुत्र सरथं नाम भूमिपमू | सुरथस्य तु दायादो बीस राजा व्रिदूरथः ॥ २३० विद््यखतश्चापि सावभौम इति शरुतिः । सार्वभौपाजयत्तेन आरापिस्तस्य चाऽऽसनः ॥ आराधिते ग्रद्ाख अयुतायुस्ततः स्मृतः ! अक्रोधनोऽयुताोस्तु तस्मादेदातिपिः सएतः ॥ देवातियेस्तु दायाद ऋक्न एत्र वभ्रूव द । भीमसेनस्तथा ऋक्ादिटीपस्तस्य चाऽऽत्मनः ॥ दिलीपः प्रततिपस्तस्य एत्रास्यः स्पृताः । देवापिः हंतपरुधेव वादीक्येप ते जयः ॥ २३४ वादूीकस्य तु विह्षियः सप्रवादखीश्वसो न॒पः 1 बाद्ीक्य स॒तशरैव सोषद्त्तो महायग्रा॥ जिरि सोपदत्तत्त्‌ भूरिभूरिभवाः शखः ॥ . २३५ देवापिस्तु भववाज घ्न धर्पपरीप्छया । उपाध्यायस्तु देवानां देवापिरभवन्प्निः ॥ २३६ च्यवनोऽस्य दि पत्रस्तु इषएटकश महामनः । दततुस्त्वभवद्राना विद्ान्वे स महाभिषः ॥ २३७ ईम चोदषदरन्यन् शकं पति मदिपम्‌ ! य॑ यं राज्फ़ स्पृ्रलि वं च्दीण सयते नरम्‌ ॥ पुनर्वा स भव्रति तस्मात्ते रतत विदुः । ततोऽस्य दतनुखं पै मनास्विह परिश्रुतम्‌ ॥ सँ तूषयेमे धर्मात्मा शततुजीहरनवीं उपः ॥ २३९ तस्यां देवमतं भीष्मं पुत्र सोऽजनयत्मञरुः । स च भीष्म इति ख्यातः पाण्डवानां पितापहः ॥ काले विचिन्रवीरयं ई द्‌ासेथ्यजनयत्सुतपर्‌ । द तनोदपितं पुत्रं मजाहितकरं भभुपर्‌ ॥ छृप्णदेपायनन्रैव सतर वैचित्रवीर्यके ॥ २४१ धृतरा च पाण्डुं च विद्धुरं चाप्यजीजनत्‌ । धृतरा गान्धारी पुत्राणां सुपुवे इतम्‌ ॥ २४२ तेषां दुयोधनो च्यः सर्यक्षत्रस्य स धथ । पाद्री राद्गी पृथा चेव पाण्डोभार्ये वभरवतुः ॥२४१ देवदत्ताः सतास्ताभ्पां पे्डोरथें बिज्गिरे! र्षाद्धिष्ठिरो जज्ञे बायोजेत्ने वुकाद्रः ॥ २४४ इन्द्राद्नंनयो जङ्घे शक्रतुरयपराक्रमः । अबनिभ्यां सहदेवश नङुखथापि माद्रिजा ॥ २४५ पञ्चैव पाण्डवेभ्य द्रौपथां जक्षिरे सृताः । द्रौपद्यननयञ्ज्येषठ परतिविन्ध्यं युधिष्ठिराद्‌ ॥ २४६ दिडम्पा भीमेनान्तु जे पुत्रै घटोत्कवम्‌ । कादयः पन्मौमततेनाल्नङ्ग सवेषटके सदम्‌ ।॥ २४७ सुहोत्रं षिजया माद्री सहदे वादजायतत । केपेरलयां तु वेया निरमित्रस्तु नाकुछिः ॥ २४८ सुभद्रायां रथी पायांदभिषन्य॒रनायतत । उत्तरायां तु वरा्व्यां परिक्षिदभिमन्युनः॥ २४९ परिक्षितस्तु दायादो राजाऽऽपतीजनमेजयः । ब्राह्मणान्स्थापयापाप्र स वै वाजप्तनेयिकान्‌ ॥ धसपत्नं तदामपोदशम्पायभूं एव तु । न स्थास्क्तीह दद्ध तवैतदरचनं डवि ॥ २५१ यादत्स्थास्याम्यदं लोके तावननेतसरशस्यते ! अभितः संस्थितापि ततः स जनमेजयः ॥२५२ [पर्णमास्येन हविषा देवपिष्टठा मनापत्तिमर्‌ । विज्ञाय संस्थितेऽपरश्यततदरधीट (तदि) विरमा परिक्ित्तनयश्चौपि पौरो जनमेजयः |] । द्विरश्वमेधमाहूल ततो वाजक्तनेयकम्र्‌ ॥ भवतयिस्वए तद्र चिखनरं जनमेन थः ॥ २५४ # एतिहान्तेतप्रन्थ ख पस्तङे नास्ति! स दो धीरो। २्घ. रो जतोवि 2 ट. श्रुत, । गस. घ ड. दद चोः। ५ क. सञषः1 ६ क. तु शन्तनुर्जन 1 ७. छ शुतिषिद्धि यू"। < ख ड दिष्िम्वा । ९ ल. ध. करम। १० घ. चैयावां! छ. टादलिः" ११. ट, ननेयङा०११२ ख. ध द अद्ापत्त त १३ ध ड नमेव) १.४, प्तरैव श्रपत्स्यति । अः 1 १५ इ प्रपत्स्यति । भः । १६ प. ट, भोरखे । १७ स, त्रि खवा । घ. तरिपेर्वीः । ३८० श्रीपदेपायनपुनिप्रभीतम्‌। ` [अ०९९.शछो०२९९-२७९] ( ठुर्स्वादिवशकथनम्‌ ) रुत्रमनम्वकएख्प्ाना खवमङ्गनिव्रासिनाम्‌ } खव च मध्यदृशाना (नखतरा जनमज; ॥ ्रषाद्‌ द्राद्यणः साधपामश्चस्तः क्षय यथौ ॥} १५५ तस्य पुत्रः शतानीको वर्शन्सलविक्रपः 1 ततः सतं शतानीकं विपरास्तपरभ्यपचयन्‌ ॥ २९६ पुतरोऽश्वमेषदत्तोऽमूनछतानीकस्य वीर्यवार्‌ । पनोऽश्वमेषदरतता्रै जातः परपुरंजयः ॥ २५७ अधिमामहृष्णो घमांत्मा सांमरतोऽयं महायशाः । यस्मिन्मश्ञासति मदी युष्पाभरेद्माहूतम्‌ ॥ दुरापं दीघस वे चीणि दपोणि दुर्‌ । वदरं रुत दषदयां द्वि नोत्तपाः ॥ # २५९ ऋषय ऊचः-- श्रोतु भविप्यमिच्छामः भजानां चै महामते । सृत सार्थं नूौमौव्यं व्प्रतीते कीति तया ॥ यज्ञ संस्थास्यते ल्यमुत्पत्स्यन्ति च ये देपाः । वरफाप्रतोऽपि भन्रूहि नामतग्रैव ताचरुपान्‌ ॥ कार युगपपाणे च गुणदो पान्भवरिष्यतः ! सुखदुःख भजनानां च धमतः कामतोऽथतः ॥ २६२ एतत्सव भरसंख्याय पृच्छतां ब्रूहि त्तः । स एवमुक्तो पुनिभिः सृतो बुद्धिमतां वरः ॥ आचचक्षे यथावृत्तं यथादृटे यथाश्चतम्‌ । गतर सूत उवाच-- यथा मे कीर्तितं सवे व्यात्तेनाद्धुतकपणा । भाव्यं कलियुगं चेव तथा मन्वन्तराणि तु ॥ २६४ अनागतानि सर्बीणि चुतरतो मे निवोधत । अत उर्ध्वं मवक्ष्यामि मरिष्यन्ति मृपास्तु ये ॥ एलां व तयस््वाङुन्सा। चखा व पाथिवान्‌ । येषु संस्थाप्यते क्षत्नमह्वाक्वामिदं श॒मम्‌.॥ २९६ तान्पर्वान्कीतेयिष्यामि सदिष्पे पठितान्नुपान्‌ । तेभ्यः परे च ये चान्ये उत्पर्स्यन्ते मदीक्षितः कषच्राः पारया शद्रास्तथा ये च द्विजातयः । अन्ध्राः शकाः पुलिन्दाश्च तुखिकरा यवनः सद्‌॥ केवतीभीरशवरा ये चान्ये स्टेच्छनातयः 1 वपाद्रतः मवक्ष्पामि नामतश्चैव तान्नगान्‌ ॥ २६९ आधिपापद्धप्णः सोऽय सांमतै पौरवाक्च यः । तस्यान्ववाये वक्ष्यामि भरिष्ये तावतो पान्‌ ॥ अधिसापकृष्गपु्ो निवैक्त्रो भविता कि 1 रद्गयाऽपडूते तस्मिन्नारे नागप्तद्धिपे ॥ त्यवत्वरा च ते सवरासं च कश।स्भ्यां स निवत्स्यति ॥ २७१ भाव्रप्यद्ुप्णस्तत्पुत्र उण्णचित्ररथः स्मृतः । दुविद्रथशित्रर्थाद्ुतिमां ध शुचिद्रयात्‌ ॥ २७२ सृपणा च मदावीर्या भविष्यति भदट्‌(यगा; । तस्मात्स पणाद्धातरतां सतया नाम पायकः ॥ रुचः सुपीर्थाद्धविता तर यक्षो भविता ततः । भिचक्षस्य ठु दायाद्‌ भव्रि्ता च सुखी चः ॥ सुखावटसुतथापि भाव्यो राजा परिष्नः 1 परि तसुतश्वापि भविता सुनणो नुषः ॥ २७२ मेघावी स॒नयस्पाय भविप्यति नराधिपः । मेधाविनः सुतश्चापि दण्डपागिर्भृविप्यति ॥ २५८६ दण्डपाणानसापिभ्रो [नराच्च प्षपकः । पञ्डाचशन्‌षा द्य चाव्ष्याः पूवाः ॥ 2७७ अत्रानुतन्छोकोऽपं गीतो किरिः पुरारिः । व्रह्मपषत्रस्य यो योनिर्वंशो देविसत्तः ॥२७८ समके माप्य राजानं संस्थां पराप्स्यति वै कटी । इ्देष पौरवो श्यो यथागदरुर्यनितः २७९. = अग्राध्यायगमाक्षिदस्येत ख. पत्तर) --------------"----------------------म----- १. वादप्रा + २९. "पमार" । प. "विम 1३६. "तेकव्रमुः + ४ कर. "तेतिव्। पस. लेप्राः। ६ क. प. "ध त्ति) ७ प. ७. नुपिदवामक्ष्णद्याय" < रा. घ. ह. मृपाः।॥ ९ स. प. ट, 0पिमीम १० तमुगा। ११६्‌. भिक्षा १२ प. पवस्य १३ प. द. पोतः । पवतण । १४१. टतेपष्टः 1 { भ०९९छो०२८०-३०६ ] वाुपुराणम्‌ 1 ८१ ( ठव्वादिवशश्यनम्‌ ) धीमतः पण्टयुत्रस्य अ्ुनस्य महासनः । अतत उष्य अषां ईष््ाटूणां पदालमनाम्‌ ॥ चृषद्रथस्य दायादो रो राजा बदर्यः । ततः क्षयः सतस्तस्य बत्सव्यरहस्ततेः क्षयाद्‌ ॥ दत्सब्यूहात्मतिच्युहस्तस्य एत्र दिवाकरः } यश्च सपरतमध्यास्ते अयोध्यां नगरीं तृषः ॥ २८२ दिवाकरस्य भविता सदैवो महायशाः । सदृदे्रस्य दायादो बृहदश्वो भविष्यति ॥ २८३ तस्य भाहुरथो भाव्यः मतीताश्व तत्सुतः । भतीताश्वदुनश्वापि सुमतीतो भविष्यति ( सहदेवः सुतस्तस्य सनक्षत्रचच तत्सतः ॥ २८४ किनरस्तु सुन्षनरादवविष्यति परतप । भविता चान्तरिक्षस्तु शिनरस्य सुतो महान्‌ ।॥ २८५ अन्तरिक्तास्युपर्णस्त॒ सप्णाचाप्यमित्राजत्‌ । पुत्रस्तस्य भरद्रानो धर्मी तस्थ सुतः स्पृहः ॥२८द पुत्र कृतंनयो नाप धर्मिणः स भग्रिष्यति । उृतंजयसुतो. वातो तस्य त्रो रणजयः ॥ २.८७ अविता सेजयश्ापि वीसे राजा रणंजयात्‌ । संजयस्य सुतः शाक्यः चाक्पाख्छद्धोदनोऽमवत्‌ शद्धोदनस्य भयितौ शाक्या राहुलः स्मृतः । परतेनजित्ततो भाग्यः शुद्रको म॒व्रिता ततः ॥ घुद्रकाप्सरखिको भार्यः ्वलिकास्युस्थः स्परतः । समित्रः सर्थस्यापि अन्त्य मिता दषः ॥ एत रेष्याकवाः भोक्ता भवितारः कलौ युगे । बृहद्रलान्वये जाता भवितारः कखे युगे ॥ हरा छृतविश्याश्च सलयस्धा जिताद्धयाः ॥ २९१ अत्रानुवशश््छाक्राञ्य भर्विष्यरज्नरदाहूतः 1 इह्दद्रूगामय चः सुमित्रान्तो भविप्यति ।॥ २९२ समित माप्य राजानं संस्थां भाप्स्यति पै कटी । इद्येतन्मानवं प्षत्रमैर च समुदाहुतप्‌ ॥२९२ अत उर्ध्वं मवरह््यामि मापेषान्बहद्रयान्‌ । जससंधस्य ये वशे सददेवान्मये वेषाः ॥ २९४ अतीता वषैमानाश्च भविष्याश्च तथा पुनः । मावान्यतः परवक्ष्यामि गदतो मे निबोधत ॥ २९५ सङ्प्रामे भारते वस्मिन्सद्देवो निषापितः । सोम्धिस्तस्थ तनयो राजिः स गिरिवने॥२९६ पयादातं तथाऽष्टौ च समा राज्यमकारयत्‌ । शतै ववाशतुःपष्टिसमास्तस्प सुतोऽभयत्‌ ॥ अयुतायुस्त॒ पैदविसं राज्यं वपीण्यकारयव्‌ । समाः शतं निरामित्रो मदीं भक्त्वा दितं गतः। पञ्चाशतं समाः पद्‌ च पंङ्तः पाप्त्ान्पष्ीम्‌ । चयोर्विश्ं बहत्कमः राज्यं वपाण्यकरारयत्‌ ॥ सेनाजिरसांमतं चापि दूता पै मो््पते समः । शतंजयस्तु वर्पाामे चलािदविष्पति मरवा महावाहुर्मदाबुद्धिपराकमः 1 पञ्चत्रिशत् ब्र्षाणि महा पाठयत्ता सपः ॥ ३० १ अष्टपञ्चाशतं चाब्दान्राञ्यं स्थास्यति वै शुचिः । अष्टाविशत्समाः पणाः क्षेमो साजा मदिष्यति युषतस्तु चतुःप राज्यं माप्स्यति वीयेतरान्‌ । पश्चवर्पाणि पूर्णानि धमेनेतो भविष्यति ॥३०३ भो्ष्यते दपति्ैव अषपवाशतं समाः । अएतरिशत्समा राज्यं सव्रतस्य भविप्यति ॥ ३०९ [श्चत्वाद्शशा्टौ च द्दभेनो भविष्यत्ति। चयिशन्ु वपि सुमतिः माप्सयते ततः ॥३०५ द्वा्विश्चतिसमा राज्यं सुच भोक्ष्यते ततः] । चत्वासिशित्समा राजा सुनेनो मोक्ष्यते तततः ॥ + एवचिष्टान्ततप्रन्यो न बिद्यते ख. ग पुस्तकयोः । १क.ध. द. न्त. पण्डु ।२ख. ध. न्ता रक्यार्थं नहु । ३ ध. (दष्क । * घ. व्यः कुठि + ५क. श्वेः 1 ६ प.प. ट. "यधा ये वृदाः । ज १ ७ क. त श्रुवाश्च । < ग-घ, द. धवाः सप्तषर। ९ त. चर्ात्ररा श । च. पटूिदद्राज्यं । १० ध. रुकव्र- आ" इ रक्षता प्रा ॥ ११ ग, ध. सेनानि^॥ १२ क एतांद भुज्यते ॥*५ ३ घ. श्माः । शत । ५१ क. श्टायाटुर्मदावद्धिभेदाभीम7' । १५ ख. ध, पाट रा । १६ चख. गर्द चमा लः १७ घ, द, सुचासे 1 ३८२ श्रीषरैपायनपुनिप्रणीतप्‌-- [अ०९९-छो०३०७-६३२] ८ वुरवस्वादिरवशकथनम्‌ ) सलयजित्पृथिवाराञ्य यक्ते मोक्ष्यते समाः । प्राप्येमां वीरनिचापि पचर्भिश्द्ध विष्यति ॥ आररिनयस्तु वपाणि पचादासाप्स्पते महीमू 1 दवातरिशच नृपा हते भवितारो वृहयाद्‌ ॥ ३०८ पूर्णं वपसरहघ्ं षे तेषां राज्यं भविष्यति । वृह्रयेष्वतीतेषु वीतहोत्रेषु वतप ॥ ३०९ भुनकः स्वामिन्‌ हत्वा पुत्र समभिपेक्ष्यति । मिषतां प्त्रिपाणां हि भरन्ते पुनिको वलात्‌ ॥ स च भणतसापन्तो भविष्यऽनयवजितः । तरयोर्विशत्समा रजा भवितत स नरोत्तमः॥ ३११ चहुर्विशत्समा राजा पालको भविता ततः । विश्ाखयुपो भविता न॒पः पश्चारशैतीं समाः॥२१२ एकनिश्रसमा राज्यमजक्रस्य भविष्यति । मविष्यति समा तशत्ततयतो वक्निवर्भनः॥ ३१३ अष्टानकच्छतं भाव्याः भराद्योताः पश्च ते सताः) दत्वा तेपां यज्ञः कृत्सं शि्ुनाको भविष्यति वाराणस्यां सुतस्तस्यं सेपाप्स्यति गिरिव्रजम्‌ । शि्चुनाकस्य वपौणि चत्वारिंशद्धविप्यति ॥ शक्वणः सतस्तस्य पटश्च भविष्यति । ततस्तु विशति राजा क्षिभवमां भविष्यति ॥ २१६ अजातश्ुभविता पचर्विश्त्समा दपः । ( % चस्वाररिशत्समा राज्यं प्षज्नीजाः माप्प्यते ततः ॥ अट्विश्त्समा राजा विविसारो भविष्यति । पश््विक्त्समा राजा दशैकस्तु भविष्यति ॥ उंदायी भरिता यस्मान्नयरसिशत्समा दषः । स पै पुरवरं राजा पृथिव्यां ुसुमाहपम्‌ ॥ गङ्गाया दक्षिणे कंडे चतुरथेऽव्दरे करिष्यति ॥ ३१९ द्वाचत्वारिवात्समा भाव्यो राजा मै नन्दिवर्भनः। चत्वारिवानथु चेव महानन्दी भविष्यति ॥ इयते भवितारो वै रैज्चनाका नपा दश्च 1 शतानि त्रीणि वपाणि द्विषषटवम्पधिकानि तु ॥ दोशुनाका भविष्यन्ति राजानः क्षन्रवान्धवाः । एतैः सारघं भविष्यन्ति तावत्कालं नपाः परे ॥ पेक्षाक्वाथतुर्विषत्पाथाखाः पञ्च्विरततिः । कालकास्तु चतुविशचतुिशत्त हैहयाः ॥ ३२६ दार्चिशदर कलिङ्गस्तु पाविषात्तथा शकाः 1 ( + कुरषश्यापि पैटेनिश्षदशा्विरतिमैधिखाः ॥ श्रसनास्योविषदरीतिह्चाश्च विशति; । तुरपकार भविष्यन्ति सवे एव पदीप्षितः । ) ३२५ मदानन्दिसतयापि शरद्रायां कारतैहतः । उत्पस्स्यते मदहापयः सरवकषत्रान्तरे नूपः ॥ ३२६ ततत; प्रमृति राजानो भविच्पाः ब्रू्रयोनयः -पकराद्‌ स महाप एकच्छत्रा भविष्ति ॥ ३२७ य्टदिंशासविपौणे पृथिवीं पाखयिष्पीति । सरवकषन्रहरोद्धस भाविनोऽधस्य वरै वलाद्‌ ॥ ३२८ सदत्रास्तरसुता दौ समा दवादश्च ते नृषाः । महपिन्नस्य प्रयोये भविष्यन्ति नपा; क्रमात्‌ ॥ घद्धरिप्यति तान्सर्बान्कौटिरपो ३ दिभः ॥ युक्स्वा र्द बपशतं नन्देन्दुः स भविष्यति ॥ चन्द्रमुषे सृषं राज्य कौटिव्पः स्थापयिष्यति । चतुिश्चत्तमा राजा चन्द्रगुप्तो भविप्यति ॥ भता भद्रसारस्तु पलर्विशरत्छपा नूपः । वे््िवातु समा राजा अशोको भविता रए 1 ३३२ * दत भारम्य पयामेशन्मा नृप इत्यन्तः पाठो ङ. पुस्तक नास्ति । + भनुधिद्ान्तयंतमन्पौ भ पस्तके नास्ति। न य १ ११ "दपा. 1 ९०।२ग्‌. च, द्ध्व । ३१. ह. योम" । च ग. इ. राज्य) ५ प. श्तीः स'। ६ ण, द॒तः कीति 1७, ह. यण <स मच, च्वया. रचो १९य ष्वा 1१०. ध. ट. श्त्यम- यात्य 1११२ ध. ङ. श्तातिरा०, १२. च्वि ॥ १३ सा. प. उद्वी। १४ क. न्ता वस्माग। १५, पौनरै। १६१. गति । च १०२... धय 1 १८. ग. प. "गि द्वापा १९२ प, प.ष्दाप्पधा। २०४ यदश र्१या. ग. प. टाय्नियुषः। द्रत, शकञध्द्वदरेय \ ९३. श्रहतोप्रूख । र्य प. “नोऽपरग्दार्याद्‌ + ख्टए्यत्य गा" 1 १५ प, महतः २६९ ग.नेन्देनरः प नन्दैन्पः। २७ पर पटुतरः {०९९ ०६९६६५९४] वायुपुराण । ३८३ ( ठुभेस्ादिर्वशकयनम्‌ ) "तस्य पुत्र; कुनालस्तु वपीण्यष्टौ भविप्यति । कुनारप्युर्टौ च भोक्ता वै वन्धुपाछितः ॥ वौनयुपाङ्ितिदायादोे दैगमानीन्द्रपलितः । भविता सप वर्षाणि देवव नराधिपः ॥ २३४ राजा शतधरश्वाष्ठौ तस्य पुत्रो भविष्यति । वृहदश्वथ वर्षाणि सप्त मै भविता नृपः ॥ २३५ इदयेते नवे भ्रा ये भोक्ष्यति च वसुधराम्‌ । सर्घाधिशच्छतं पूणं तेर; शुङ्गानगमिष्यति ॥३३६ पष्पमित्रस्तु सेनानीरुदधख दै वृहद्रथम्‌ । कारयिष्यति वै राज्यं समाः पष्ट सदेव तु ॥ ३३७ पुष्पमिनसुतावष्ट भविष्यन्ति समा वृषाः । भूषिता चापि तज्ज्येषठः सप्तवर्पाणि वे ततः वसामः सृतो भाव्या दृद् षपाण पायवः} ततोऽन्धकः समा | तुं भावेष्यात सुतश्च ४॥ भविष्यन्ति घपास्तस्मात्तिन्च एव एुलिन्दरका! । राजा योषसुतशापि वपि सविता च्रयः({)॥ तत्तो वै चिक्रमित्रस्तु समा राजा तततः पुनः । द्वतरिशद्धग्रिता चापि सपा भागवतो नृपः ॥ [8 भृविप्यात सुतस्तस्य क्षमभृमिः समा दृक्ष । द्रेते तुङ्कराजाना मोक्ष्यन्तीमां यञयुधरामर्‌ ॥ २४५ शतं पूरण दा दवे च तेभ्यः फं वा गमिष्पतति 1 अपाथिवरमुदेवं तु बास्यान्यसनिनं नृपम्‌ २४२ देवपृमिससतोऽन्पथ शङ्गपु भविता नृपः { भवेष्यत्ति सपा राजा नवकण्टायनस्तु सः ॥ भूतिमित्रः सुतस्तस्य चतुशद्धविष्यति । भविता दवादश्च समा तस्मान्नादसयणो नेपः ॥ ३४५ सुश्षमो तस्पुतश्चापि भविप्यति समा दश } चतु(त्वा)रस्मुङ्ककृलयास्ते तपाः कण्ठायना द्विजाः ॥ भाव्याः मणत्तसामन्ताथसारिशच पश्च च । तेषां पर्यायकाले पतरन्धा त्‌ भव्रष्याते ॥ ३४७ कण्डाथनमयोद्ुल सुशमाणं मतद तम्‌ 1 शद्ग चापि यच्छ पतला वेतद ॥ सिन्धो घन्धूजासीयः पराप्त्यतीर्मां वसुंधराम्‌ ॥ २ ३४८ चयोर्विंशत्समा राजा सिन्धका भविता सेय । अष्टा मातश्च वपागि तस्मादश भविष्यति) ॥ श्रीश्चातरूभिभंविता तस्य पुत्रस्तु वे पह्यन्‌ । पच।दतं समाः पटं शातकाणर्भिष्यति # ॥ आपरादवद्धो दश्च वै तस्य पुत्रौ भविष्यति! चतुर्धशत्च षपीणि पट्‌ समा पै भविष्यति ॥ ३५१ भविता नीमहृष्णस्तु वपाणां पञ्च) यतिम्‌ 1 ततः सवत्र पृण दाखो राजा भविप्यति ॥ पचेसप्तकराजाना भविष्यन्ति महाबलाः । भाव्यः पृतरकपेणस्तु समाः सौऽप्येकरविंरशतिप्र्‌ ॥ सातकाणवपमेक्रं भविप्यति. नरायिपः । + चकार दात्क्र्थिस्तु पण्मासानयै नरायिषः ॥ अषटार्विशतु वपांणि दिवस्परीमी भविष्यति ॥ ३५४ # इत उत्तरमेतदपेमाधेकम्‌--अपील्वरा दादश वै त्य पुत्रो भविष्यति इति ख. &. पुस्तकयोः 1 + एनदर्थः क. ग. घ. पुप्तरपु नाति । १ख॒ ग.ष. इ. कुशाठ ।२ख.ग. घ. द. कुशाः ।३ख प. दश्ामाःय्ख ध ध्व मत्या चैये। ष. वमूनाप्रिये। भकः तेभ्यस्तु गौमेविष्य ६ क. ख, भ्यः गुङ्गो गमि" ७ गढ. "पि सुज्येष्टः। ८ ख.ग. घ. द, मिनश्र1 ९ क त्तो धुः! ष. शतोऽन्यकः। १० घट. रुतोऽस्ययै। ११ ख घ प्ते शृद्ररा०। १२. डश कं। दु" १३ख.य. घ. द. दुवस्नु वा 1 १* ख. ध.श्तवीरगय शू" ! द. ^स्तयोलयाय द° १ १५ प.तु ते रन्ध्रा ङु भ १ घ. ड. तुरन्वानुभः । ५६ ख. ड. ध्यनानतो द्ध" १ १५७क. ख. म. शृङ्गाणां । १८ कः क्षयि $ ९ ख ष.डइ. थ| फष्णो भात्स्य ब" ग. "प । तषो श्रातेत्य वे २० ग. च. ह. "णि सोऽस्मा २१ क. श्रीहात २९ क, च सात्त। २३ ग. घ.ह. शनि यदुमाविभवि^ ४ र्ध ग. द. शानिः 1 ता. स्थ "खग ध. ह. पुरि! २६ स... शातिः 1 राव'। २७म. च द स्स्वामिभंवि०। "4 "द्‌ ३८४ श्रीमद्रैपायनषटनिप्णीतम्‌-- = [अ०९९छो ०२९९-३७८] ८ तुकस्वादैवरकथनम्‌ ) राजा च गौतमीत एकविसैत्समा नृषु । एकोनविंशति राजौ यज्ञश्रीः सातकरण्येय ॥ ३५५ षडेव भविता तस्मरादूविजयस्तु समा न॒पः । दण्डश्रीः सात्तकर्णी च तस्य पुत्रः सर्मल्लषः.?) ॥ पुरोबाऽपि सपाः सप्त अन्पेपां च भव्रिष्यति । इटयते वै नृपा्िशदन्धा भोक्ष्यन्ति ये महीम्‌ समाः शतानि चत्वारि प्च पद्मे तथैव च । अन्धाणां ससिितताः एच तेषां वंशाः सपाः पुनः सपत्र तु भविष्यन्ति दश्षाऽऽभीरास्ततो वृषाः । सप्त गर्दभिनश्चापि तनोऽथ दशर वै शकाः ॥ यवना भविष्पन्ति हुपारास्तु चतुरे ॥ बरयोदशच मैनण्टाश्च मोना हणए्दशैव तु ॥ ३६० अन्धा भोक्ष्यन्ति वसधां शते दरे च एते च वै#। षातयनि त्रीण्यश्नीरति च भोक्ष्पन्ति वसुधां शकाः अशीति चेव वपौणे भोक्ता यवना महीम्‌ । प्रथवपेशरतानीह तुपाराणां मदी स्पृता ॥ ३६२ शोतान्यथचतुथानि भगरितारद्धयोदश्च । मरुण्डा टपलेः तार्थं भाग्पाऽन्या म्टेच्छनातयः॥ ३६३ शतानि तरीणि भो्पन्ति म्टेच्छा एकाद तु । तच्छन्नेन च केन ततः कोलिकिखा दषाः ततः कोलिकिेभ्यव रिन्ध्यशक्तिमैतरिष्यति । समाः पण्णवर्तिं ज्ञात्वा पृथिवी च समेष्यति ॥ हेषान्वे दिशकरंश्वापि भविष्यांश्च निबोधत । शेषस्य नागराजस्य पुत्रैः स्वरपुरंनयः ॥ ३६द्‌ गी भकष्लत राजाच्णप नागत्रुखाद्रहः । सद्‌ा चन्द्रस्तु चृन्द्राश्चा द्रत।या नखत्रास्तथा ॥ धनपर्मा ततश्चापि चतुर्थो विश्नः स्मृतः । भूत्तिनन्दस्ततश्वापिं वदेशे हु भविष्यति ॥ ३६८ +अङ्गानां नन्दनस्यान्त मधुनन्दिर्मविप्यति । तस्य स्नाता यवीयास्तु नास्ना नन्दियद्ाः किल तस्यान्वये भविष्यन्ति राजानस्ते त्रयस्तु वे । दीदित्रः दिष्ुको नाम परिकायां नृपोऽभवत्‌ ॥ विन्ध्यश्चक्तिसुतथापि पर्घीरो नाम दीगेवान्‌ । मोक्ष्यन्ति च समाः प्ट पुरीं कायिनकरांचवं य्१न्ति वाजपयथश्च समरापव्ररदक्षिषेः । तस्य पृत्रास्तु चत्वारो भव्रिप्वान्त नराधिपाः ॥ ३७२ विन्ध्यकानां कलेऽतति नया वै बाह्िकाखमः। सुप्रतीको नमरस्तु समा मोहयति तिशति(त)म्‌ शक्पमा नाप तै राजा ब्रादिपीणां महीपतिः > पूष्यमिनाः भव्रप्यन्ति वेमिन्ाल्पोदेश्न॥ ३५४ मकखायां वपाः सप्त भविष्यन्ति च सत्तमाः । कोमलायां तु रानाना भविष्यन्ति पदहावल(ः॥ मेषा इति समाख्याता बुद्धिमन्तो नवैव सु । नैपधाः पाथिवाः सै भविप्यन्लामनुक्तयाद्‌ ॥ नख्वंशमसृतास्ते वीरवन्तो पदहावखाः । मागधानां महावीयो विचस्फीनिभंगरिप्यति ॥ ३७७ उस्साय पापिवान्संकारसोऽन्यान्वरणीन्करिप्यति । कैत्रलन्पञ्च रांयेव पुनिन्दान्वा्मणांस्तथा ॥ क एतदुनन्तरे ख ग. घ. पर्तकरेष्पधिकः ॐ उपलभ्यते स यथा * सप्तपटिच व्यानि ददाऽऽमीरास्ततो चृणः › सप्तगदूमिनवेव मोध््यन्तीमां द्विषप्ततिः? 1 इते । + एतद्ध न ग. प्त । >८एतदेत्याने पुप्रमित्रा मकिप्यन्त पममप्रोदेति प्ये इ. पुप्तमे ) = ५ स. ण. 2. शततमो नृपः । ` । च, “शत्ततो नृपः षद्‌" } रस. ग. ट, जा यजुः धीः ३ स. 7माधयः॥ सप, द, भन्यस्नेयोगन द स.ग च. ष. मखण्दध।६ ८. । सक्तवथिकतानीह भो ७ क्ष, ग. घ, पन्ते व शीति चव" ।९ ष.श्द मु । ह. श्शावृदः! १०. ग. प. यन्ते म्टेः 1 १ प. ग. ध, वृषान्‌ । १२. वदशिः 1५३ सघ श्यः पर) १४ प. ध्यतिततोनृ"! १५ स. दः । पुत्रघर्द्रः! १६. पिवे रतु 1१७ रा, प,डर्ति + शानां मकृर्याः । १८ गा. भ.प.यदेध्न्ते। १९ग.प. ष्‌ शती: । श" । २४ म. घ.ङ मद्िपीनं\ ११य नन्तदृटतः। स्यथ, पट्निः। २३ ख.य.प. ट्‌. प्स्यन्तीनि यवाः 1 र्भ ट. भष पिम । ५ ग प. दकातिन र { ज०९९छो ०६७९४०४] वायुपुराणम्‌ 1 ३८५ ८ वुचस्वाद्िवशदयनम्‌ ) "स्थापयिष्यन्ति राजानो नानादेशेषु तेजसा । विश्वस्फाणिमदास्यो युद्ध विष्णुप्तपरा वख ॥ विन्वस्फानिनरषातिः छीवादतिस्विच्पते । उत्पादयिता क्षत्रं तु प्षत्रमन्पक्तप्ेधयति ॥ ३८० शषदेवान्पितू् विमां तर्पयित्वा सक्रतुनः । जाहवीतीरमासाध प्ररीरं सस्यते वटी | ३८१ सन्यस्य स्वश्षरीरं तु शक्रो गमिष्यति ! नवनाकास्तु भोक्ष्यन्ति पूरी चम्पावती नृपाः ॥ मथुरां च प रम्यां नागा भोक्ष्यन्ति सप्त वै 1 अमूरं पयागं च सकेतु मगधांस्तथा ॥ एताञ्जनपदान्सर्वान्भोकष्यन्ते ग्व॑शर्जी; ॥ २८३ निपधान्पदुकाश्रैव रैश्वीतान्काङतोपकान्‌ । पताञ्जनपदान्तवन्मिीक्यैन्ति मणिधान्पनाः॥३८४ कोशलाश्ान्धपौदूंश्च ताप्नलिकषान्ससागरान्‌ । चम्पां चेव पुरीं रम्पां मोहयन्ति देवरक्षिताम्‌ ॥। कलिक्रा पदिपाश्ैव मदेन्रनिरयाथ ये । पताद्धनपदान्सर्यन्पालयिष्यति वै गुहः ॥ ३८६ सीरं भष््पकथिव भोक्ष्यते कनकाष्टयः । मुरयकारं भविष्यन्ति स्ये घेते मदीक्षितः ॥ ३८७ अर्पप्रसाद्‌ा हरता पदाक्रोषा द्यधादिक्राः 1 भविष्यन्तीह पचना यमेतः कापतोऽयेतः॥ ३८८ नेव मूधाभिपिक्तास्ते भविष्यन्ति नराधिपाः । युगदोपदुराचारा भविष्यन्ति नपास्तु ते (३८९ स्ीणौं वाखवपेनैव ह्वा चैव परस्परम्‌ । भोक्ष्यन्ति ककिशेपे पु पसा पाथिवास्तया ॥३९० उद्ितोदितवखस्ते उदितास्तमितास्तथा { भधिष्यन्तीह पयाये कालेन पृथिवीत्तितः ॥ १९१ विदीनास्तु भविष्यन्ति धर्मतः फामसोऽपेतः । तैधिमिधा जनपदा म्टेच्छाचाराथ सर्वश; ॥ विपयेयेण वतेन्ते नाशयिष्यन्ति वे मजा; । डुत्षानृपेरताधैव भवितारस्तदा तृषाः ॥ ३९३ तेपां व्यतीते पयाये वहुखीके युगे तदा । खबाष्टषं भरहयमाना आयूरूपवलश्चषैः ॥ ३९४ तथा गतास्तु वे काष्ठां परजा जगतीम्वराः । राजानः सप्रणहयन्ति कालेनोप्टतास्तद्‌ा ॥३ करिकिनोपदताः सर्वे भ्ठेच्छा यास्यन्ति सर्वषः ! अपाधिकाश्र तेऽद्य्यं पाषण्डा सर्वः ॥ नषे मृपशब्डे च सश्याश्ि्े कौ युगे । क्िचिच्छष्टाः भजास्ता वै धर्म नदटेऽपरि्रहाः ॥ असाध्यं दत्ास्वाश् व्याधिश्ोकेन पीडिताः । अनहरषितायैव परस्परवयेन च ॥ ४९८ अर्माथा दि परित्रस्ता वातागच्छस्य दुःखिताः । त्यक्त्वा इृहणि ग्रामां थ मविप्यभ्ति वनौकसः एव चृपपु नषु मजास्लक्त्रा ग्रहाणितु। नट सदं दूरापन्ना श्रषटलदाः सदटहल्ननाः ॥ ४००, पणान्रमपारभ्रएः सक्र प्रोरमास्थिताः । सरिस्पवेतसेभिन्पो भविष्यन्ति भजास्तदा ॥ ४८०१ सरितः सागरानूपान्तेवन्ते परेतान च । अद्गन्कलिद्रान्वक्घध कादमीरान्क्ा कोशलान्‌ ॥ पऋपिकान्तमिद्द्रिणीः सेश्रपिप्यन्ति मानवाः । कृत्सं हिमवतः पृष्ठे कृरुं च खवणास्मसः)। अरण्यान्यभिपत्स्यन्ति आया म्लेन्छननेः सह्‌ । परोमीनिर्वि्ैय श्वापदैसक्षभिस्तया ॥ + मध॒वाकएएरप्रटेवेदेपिष्यन्ति मानवाः ॥ ४०४ * इत प्रति सार्योकः नास्ति ग. पष्तके, + इ॒यष्टति सापेशोको नास्ति ध, पुस्तके! १स.ग. घ. ट, ते जनाः । परि। २ ख. रद्य" । ३ घ. ९ “न्यषत। "ख. ग. घ. ट. बाद्गाप्रः। पच. केत म ६स. घ. इजा । क्र 1 ७ ख. घ.ट श्ष्यन्तेमः ३८. च्छ पण्व्यव्य। ९. ट. श्यन्ते देवरक्षिता, । क 1 १० ख. ग. ड "राज्य भोय ॥ ११ क. ध. णां वलः । १२. घ ट "शास्तु उ०। १३ प शत्व नधे १ ख “क्षिना व्याद्ता । ग. प. ठ. पिना स्याद" 1 १५. ग. च. र. श्व्याशिटे 1 ५६ स घ ग्नाहुन। १५७ द्गाथासा व्या! १८ ख. लाचाप्यतिन्र4ग. इ, शनाधप्त्रनित्रः घर "नादरात्रः। १९ य क्ीन्वरन्कि लिङ्गाय कफाः। २० ह. ^दतकषमि" । ०९ ३८६ श्रीग्ौपायनयुनिपरणीतम्‌ । = [ज०९र्छो९९०९-४२य्‌] ( तु्वादिवदयक्थनम्‌) चीरं पर्णं च विविधं ब्छखन्यजिनानि च । स्यं छृस्वा विवत्स्यन्ति यथामुनिजनास्तथा ॥ वीजान्नानि तथा निन्नेष्यीहन्तः काषटशङ्ङ्ाभिः । अजंहकं खरोप्रं च पाठयिष्यन्ति यत्नत; ॥ नदीवेस्स्यन्ति तीयार्थे छरख्माभिल मानवा! 1 पाथिवान्ज्यवहारेण विवोाघन्तः परस्परम्‌॥ ४०७ चैदपत्याः भजादीना शौचाचारविर्वानताः | एषं भवष्पान्त नरास्तदाञ्धम उयवास्थताः ॥ दीर्नाद्धीरनास्विथा धर्मानना समुवतेते । आधुस्तदा चथो्विशे न कथिदपतिवतेते ।॥ ४०९ दुर्चला पिपपम्छारा जरया सपाररष्टुत्ताः | पृत्रपूरुफखाहासश्चीरङृष्णालिनाम्बराः (1 १० हृर्पधमभिकिम्पन्तथरिष्यन्ति वसुंधराम्‌ । एतत्कालमनुमाप्ताः मनाः कल्ियुगान्तके ॥ ४११ क्षणि कलियुगे तस्मिन्दिव्ये वधेपर्दस्के । निःशेपास्तु भविष्यन्ति सार्ध कलियुगेन बु ॥ सक्ध्यांशे तु लिश तं वे यतिपस्स्यते ॥ ४१२ यदा चन्द्रश सूयय तथा तिष्यवृदस्यती ।एकरतर भविष्यन्ति तद्‌ छृतयुगं भवेत्‌ ॥ ४१३ एप वंश्करमः कृत्सं कीर्तितो बो यथाक्रमम्‌ 1 अतीता वतैमानाय तथैवानागता ये ॥ ०१४ मदिवाभिपेकादु सन्म यावत्परिक्षितः । एतदपसदेसं तु मेय पञ्चाशदुत्तरम्‌ ॥ ४१५ प्रमाणे व तथां चोक्तं पहापगरान्तर च यत्‌ 1 अन्तरं तच्छतान्यघ् परूतरिशचच समाः स्पृताः} एतत्कालान्तरं भाव्या अन्धान्पौ ये मकीतिताः । मविष्येरतन संख्याः पुराणतैः छुतपिभिः # सप्पैयस्सदा पराहुः पवीपे रानि वै प्रातम्‌ । सप्तविशैः पतेमीव्या अन्ध्राणां ते खया पुनः॥ सषुविातिपर्न्ते छते नक्ष्पण्डले । ससर्पयस्तु तिष्टन्ति पयाविण श्तं शतम्‌ 1 सदपीणां ये चेतदिन्यया सरूपया स्मृतम्‌ ॥ ४१९ सासा दरिष्या रमृता परटिदिव्याहाग्रैव सक्तमिः। तेभ्यः भवते काटो दिव्यः सप्तिभिस्वु पै सप्रपींणां तु ये पवी दृदयन्ते उत्तरादिश्ति 1 ततो मध्येन च क्षेत्रं दरयते यत्समं दिवि ॥ ४२१ सेन सप्पयो युक्ता शेया व्योन्नि दत्‌ समाः] नक्षत्नाणापरपीणां च योगस्यतनिद्शनम्‌ ।॥ ४२२ सष्पयो पथायुक्ताः कारे पारित शतम्‌ । अन्धिओे सचतुवदे मविष्यन्ति मते मम ॥ ५२३ इमास्तदा तु थष्तिव्यौपरस्यन्ति भजा क्षम्‌ । अनृतोपष्टताः सवा धमतः कापतोऽथतः ॥४२४ शरोतस्ा् मरङियिखे धर्मे व्णीश्रये तद्रौ 1 सेकरं दुवलात्मानः मतिषत्स्यन्ति मोहिताः 1 ४२५ संप्तक्ताश्च भिप्यनित व्रद्राः साधं द्विजातिमिः । व्राह्मणाः शद्रः शृट्रा वें प्रयोनयः ॥ उपस्थास्यन्ति तान्विमास्तद्‌ा वं एत्तिदिप्पवः। दवं खयं श्रर्यमानाः प्रजाः सवोः क्रमेण तु ॥ कयम नमिष्यन्ति क्षीगक्ञोषा यमक्षये । यद्िन्कृप्णो दिं यानस्तस्िनेव तदा दिने ॥ ४२८ मनिः कतिवुमस्तस्य सख्यां नित्रोधत 1 सदसाणां दातानीट ग्रीणि पारुपसखूपपा ॥ पृ चव सदृशानि व्पणापुन्यते करिः ॥ * दतः प्रति पययेण दाते दातमित्यन्तप्रन्भो ग. पुरस्तमे, म भिद्यते । = द ध ह त्तर २९. ससाद । ३. व्म्यन्ति। » प. ववोपः। ५. पटटूपन्याः पर। सी पन नान जग ष. द, पिदाप्रर०॥ < य, ह. ददि ९ग.प. ध. श्वेः ० गर राय भ 1 प गय. ह, "यागवदुं ग"५१दप पदप । १३ ग. प, सताणाः प्र" 1 १८. "त्यात ५,॥ १५ प यस्याः समाः अग" | १६ ग्‌. प, द. दतास्छम्‌1 १७१. स्वये च नक्षप्र। १८, ८, अन्धं ई द ॥ र्न प. वद्र" । ५१य. प.प, १. टन) २९ [०९९2 ४३०- ४५७] यायुएुराणम्‌ । ३८७ 9 ( तुवस्वादेवराक्रथनम्‌ ) दिव्यं वर्पस तु तत्तध्यांशं भरकीर्ितम्‌ 1 निःशेषे च तदा तस्मिन्करतं मै भतिदतस्यतते ॥ २१० रेरे इष्ष्वाकुवेशथ सह भेदैः भीतौ । इक्ष्वाकोस्तु स्मतः कषन्नः सुमित्रान्तं विवस्पतः।। ४३१ रेट क्षन्न प्तमकरान्तं सोमवेशविदो विदुः । एते विवस्वतः पुत्राः कीतिताः कीतिवथनाः ॥४३२ अतीता वतेमानाश्च तथैवानागता ये । व्राह्मणाः क्षत्रिया वैश्याः शुद्रावान्वये स्पृताः॥४२३ युगे यु महात्मानः सपतीताः ससश; । बहुत्वान्नामधेयानां परिसंख्या कुरे कुले ।॥ ४२४ पुनरक्तवहुसाच न मया परिकीर्तिताः । वैवस्वतेऽन्तरे ह्मस्मिन्निपिवंशः समाप्यते ॥ ४३५ तस्यां तु युगाख्यायां यतः क्षन्न मपत्स्यते । तथा दि कथयिष्याप्रि गदतो मे निषोधत! ४२६ देवापिः पौरवो राजा दृ््वाकैव यो पतः । मदहायोगवटोपेतः. कलापग्राममास्थितः ॥ ४३७ सुषर्चा, सोभदुजस्तु इ्ष्माकोस्ु भविश्यति । पतौ कषन्रभगेतारौ चतुर्धिरे चतुव ॥ ४३८ नै च विशे युगे सीमवंशस्याऽऽदिभ॑त्रिप्यति । देनापिरसपल्नस्तु देरादिर्भवित्ा खः ॥ ४६३९ ज | [+ ३ ४७ ५. ~ अ सन्नमवतकौं धेतौ भविष्येते चतुर्युगे । एवं स्तर विद्ने सतानार्ये तु लक्षणम्‌ ॥ ४४० क्षणि कलियुगे दस्थिन्भविष्ये तु छते युगो ¦ सप्रपिभिस्तु तैः सा्ैमावरे जतायुगे पुनः ॥ ८४१ गोत्राणां क्षन्नियार्णां च भविष्येते प्रवतेकों । दापरांश न तिष्ठन्ति क्षन्निया कपिभिः सह।॥८४२ छे कृतयुगे चे क्षीणे तरेतायुगे एनः । बीजार्थं ते भविष्यन्ति ब्रह्मक्षत्रस्य यै पनः ॥ ४४३ पत्रमेव -तु सवेषु तिष्ठन्तीदान्तरेषु व । स्षपेयो तपैः साप संतानार्थयुगे यु ॥ 43, क्षत्रस्यैव समुच्छेदः सवन्धो वरै द्विजः स्मृतः मन्वन्तराणां सप्तानां सर्तानाश्च सुताश्च ते ४४५ परम्पर युमानां च चृह््तञजस्य चोद्धवः । यया परहत्तिस्तेषां वं प्रहटचानां तथा क्षयः ॥ ४९ सपर्य विदुस्तषां दारघायुष्राक्षयास्तु ते८१) । एतेन क्रमपोगेण गेेष्वाफन्वया द्विजाः ॥४४७ त्प्यमानाचचेतायां क्षीयमाणे कटौ परंन! 1 अनुयान्ति युगाख्यां तु यावन्मन्वन्तरक्षयः {४४८ ` जापदरन्येन रापरेण कन्न निरपश्षेपिते । ठते वंशफुराः स्वाः कषत्रियेषसुधापिैः ॥ द्विवेशकरणाश्चेव कीतपिप्ये निबोधत ॥ ४४९ (8 पेलस्ये््वाकषुनन्दस्य भ्द्तिः परिवतेते ! राजानः पेणिवद्धास्तु तथाऽन्ये क्षन्निया नूपाः ॥४५० र. रेखरंशस्य ये ख्यातास्तथेवक्वाकवा नृषाः । तेपामे कशतं पूर्ण कुलानामभिपेक्केणाम्र्‌ ॥ ८०१ तावदेव तु भाजानां त्रिस्तरो द्विगुणः स्परतः । भजते 1ध्र॑शकं क्षत्रं चतुय त्थादिगप्‌ 11 ४५२ तेप्र्तताः समाना ये द्वुवतस्तान्निवोधत । रातं वं भातिपरन्ध्यानां शतं नागाः दतं हयाः ॥ धुत(धारषरायैकतशरमशीतिर्जनमेनधाः 1 शतं च चक्षदानं शीरिणां वीरिणां गतम्‌ ॥४५४ ततः शते ठु पालानां श्वेतकाशङ्शाद यः । ततोऽवरे सदस वरै येऽनीताः दातव्रिन्दवः ॥ ४५५ ईजिरे चान्वमेधेस्ते सै नियुतदक्षिणेः । पयं राज्पयोऽतीताः व्रातशोऽध सदशः ॥ ४५६ मनोर्ेवस्वतस्यास्िन्वतमानेऽन्तरे तु ये । तेषां निवोधतोन्ना खोकरे संतत्तयः ईतयः ॥ ४५७ १क. दिव्ये । २ख. घ. ^र्व्यासादि रीयते ।निःः। ३ क. “स््नावः। * क एवाऽभ्यान्तु यु"। पसग. द. नवाभ-1६ स. ग. घ. उ. साड्वत्र । ७ ख.य.चघ. द पत्उमपरम्यस्तु1 < स.ग. घ. ड. तानश्र शत्य ते ९ प. ग. प. ट द्ुष्वासयन्त॒तेः। ५० उ.युगे। ११ ख.घ द रघद्र । १२ स.ग. ठ, "वे नारयो नूर १३ क यतः 1 दाः! १२ ग. द, रराथे । ऽद क त पूलमना। १६ घ. तुका \१७द न्कृसोदयाः 1 त +< घ. गुनःः। [न ३८८ सरीपपायनमुनिमणीतम्‌ । [अ ०९५१ ० क ०५८ २६४।१-१६] „ ८ मन्वन्तरनिरागादिकयनम्‌ ) न श्राक्यं विस्तरं तेषां सेतोनानां परम्परा । ततूीपरयोगेन वकं वपेरनैरपि ॥ ४५८ अशाविशद्गार्यासतु गुता मैवस्वतऽन्तरे । पेता राजिभिः सार्धं शिष्ठा यास्त निबोधत '॥ चत्वारिदाच पे चेव भविष्याः सह राजाभेः! युगाख्यानां विषिष्टास्तु ततो वैवसवैतक्षपे॥ ६० पद्रः कथितं सर्य समासव्यासयोगतः । पुनरदकत बहुत्वाच न सवयं तु युगैः सद्‌ ॥ ४६१ एते ययातिपुत्राणां पार्विशा विशां हिताः । कीपिता मिता ये ये कोकान्वे धारयन्त्युत ४६२ कभते च रास्पच दुर्कमानिह्‌ छौकिकान्‌। आयुः कीतिं धनं पुत्रान्घरग चाऽऽनन्लमश्रते ॥ पारणाच्वणाचवे ते ोकाश्कषारयम्त्युत । इयेष वो प्रया पादस्तृतीयः कथितो दिनाः ॥ विस्तरेणाऽऽतुपू्या च कि भूयौ षरैयाम्पहम्‌ ॥ ~ ४६४ इति भीगहापुराणे वायुभरोक्ते तुव स्वादिवशवर्गनं नामं नवनवतितमोऽध्यायः ॥ ९९ ॥ आदितः शोकानां समच्वङ्ाः- ९५१४ इत्युपोद्धातपादस्तृतीयः। अथ उपसंहार पादः। भय शततमोऽध्याय. ॥ मन्वन्तरनिसगैवथनम्‌ । शुबा पादं तृतीयं तु क्रान्तं सूतेन षौमता । ततथतुर्य पमच्छः पादं वे ऋषिस्तचमा! ॥ 1 भररपय उचः-- पादः ऋान्तस्त्तीयोऽयमनुपद्गेण यस्त्वया । चतुर्थ विस्तरात्पादं स्रं परिकीषैय ॥ म्‌ ` पन्वन्तराणि सवीणि पुतराण्येवापरैः सह । सपर्पीणामयैतेषां सम्तस्यान्तरे मनोः ॥ र्‌ विस्तरावयवं चैव निसर्गस्य महारमनः 1 विस्तरेणाऽऽचुपर््या च समेव व्रवी्दि मे ॥ ४ सूत उवाच-- वि भवतां कथयिष्यामि सर्ममेतययातयम्‌ 1 पादं स्वपे सपत्र चहुर्घ पुनि्त्तमाः ॥ ५ मनोर्ववस्वतप्येम सांमवस्य महात्मनः । दिस्नरेणाऽऽपुनूढपी च निसर्ग बत द्विजाः ॥ मन्वन्तराणां संप मविष्यैः सष स्षामिः । भरख्यं चैव लोकानां छवेतो मे निवोधत ॥ एतान्युक्तानि वे सम्पगसपतस्तष मै मया । मन्वन्तराणि सनि पाच्छ्णुतानागतानि मे॥ सावणेस्प भवश्यामि मनर्वैवस्तस्य ६ । मयिष्यस्य भवन्ति, समासेत्िनिवोधत ॥ अनागवाथ सौव स्यृतास्विह महर्षयः 1 कौरिरो गालवशैव ज(पदन्यथ भागीवः ॥ १ द्पपनो पततिष्ट् छः श्ारदस्वथा । आप्रेपो दीक्षिपांत्ैव छष्यदृद्रपतु कादयप्‌;॥ १ भारराजस्ता द्रोणिरण्वस्थापरा महायशाः । एते सप्त महात्मानो भविष्याः परमर्षयः ॥ सुतपाद्रामिताभाय सुखा््चैव गणाद्यः । तेषां गणास्तु देवानापिकरको विंशकः स्मृतः ॥ ह १ स. गप, ट, "फानस्य परस्परम्‌ । त २ स. य, ६. एने रा, ठ, ग््तापनिकोन पजक. म दिष्य ० ५ ग. प. ६. स्वो) ९ म. म. प. ट. "यतयः १ ७ का. प. द. शस्ाप्रतिताये । ८ फ. करण्यं षु # १य.म. प्य पद परास्य पकन ।ईइ०। १० स.प्म्‌। गत उवान श्रु । ११ द. धमे गुं" । भर्त. म. प. टर प्दताभः । ३३२. प. श््वदु स |१यक मा पतातत निङ०। त < % „९ ~ 9० © © & ५; ¢ [स०१००- छो ० १४-६७} वायुपुराणम्‌ । २८९ ( मन्वन्तरनिप्तगौदिष्ठनम्‌ ) भामतस्तुदुयवक््यामि निबोधध्वं समाहिताः । रितस्तपथ शुक्रश्च धुतिज्योतिष्मभाकरे ॥ १४९ भभासो भासरृदधस्तेजोरविमकछतुरविराद्‌ । अ्धिप्मान्योतनो भावुयंशः कीर्िदुधो धृतिः ॥ वक्तिः सतपा ह्यत नापाभः पारक्रवत्ताः 11 १९ क्मभुधिुर्विमाप्तश्च जता दन्ताऽरिदा रितुः । सुमतिः भमतिर्दिः समाख्यातो मद्ये महान्‌ ॥ देश षुनिनैयो ष्ठः समः सद्यश्च विश्वतः । इते द्ममिताभास्तु पचतिः परिकीर्तिताः ॥१७ दमोःदातो मिदः सोमो वित्वे यमो. निधिः । तोम हन्पं इतं दानं देये दाता तपः शपः ॥ शुं स्थानं विधाने च निम्रेति र्विशतिः । मुरूवा हते समाख्याताः सावर्णः पथेऽन्तरे .॥ मारीचस्यैव पे पूर्वाः कश्पपस्य मष्टात्मनः । सामतस्य भविष्यन्ति सावणस्यान्तरे मनोः ॥ २० तेषामिन्द्रो भविप्यस्तु विर्वरोचनः पुरा । वीरवांधावरीयांथ निर्मोहः सटय्वक्क्ती ॥ २६ चरिष्णराञ्भो विष्णुश्च वाचः सुमत्तिरेय च । सावर्णस्य मनोः पुत्रा भविष्यन्ति नयैव तु ॥२२ नव चान्येषु वक्ष्याम प्तात्रणद्यान्तरपु 1 साप्रणमनवयान्पे भव्रेष्या ब्रह्मणः सताः ॥ २१ मेरुप्ताबणिनस्ते वै चटा ये दिष्यदृ्टिभेः । दक्षस्य ते दि दोहनाः मियाया दुहितुः सुताः ॥ महता तपसा युक्ता मेसपृषठे मदौ जसः । वरह्मादिभिस्ते जनिता दक्षेणेव्र च धीमता ॥ २५ महलोकगताऽऽख+- भविष्या पेरमाभिताः । मष्टाभार्थसतु ते पर्वं जक्तिरे चाक्ुपेऽन्तरे ॥ २६ रपय उुः-- दृ्षेण जनिताः पुत्राः कन्यायामात्मनः कयम । मेन व्रक्ष॑णा चैव धर्मेण च पह्मसनः 1 २७ सूत उवाच-- अतो मविष्यान्वक्ष्यापि सावर्णमनवस्तु ये । तेपां जन्प मभाव च नमर भचेतते ।॥ २८ ्ैवस्वते एपस्पृषटे किचिच्छिे च चाश्चपे । जरे मनवस्ते हि भविष्यानागतान्तरे ॥ २९ भावेतसस्य दक्षस्य दौदिना मनवस्तु ये । सावर्णा नामतः पञ्च चत्वारः प्रमधिनाः॥ ३० संका पुत्रसतु साव एको वैवस्वतस्तथा । जयेष्ठः स्नातो नाम मदुवपरस्यतः परः ॥ ३१ यैवस्वतेऽ्तेरे भाते समुत्पत्तिस्तयोः शुभा । चरुर्देते मनवः कीर्तिताः कीर्तिवर्धनाः ॥ ३२ वेदे रतौ पुराणे च स्ये ते पमविष्णवः । मजानं पतयः स्र संताना पतयः स्थित्ताः । ३३ तंरियं पृथिवा सवा सप्तद्रापा सपतता । पृण सुगसदल्त वं परिपारपा नरे्वरः ॥ के भरजाभिस्वपसा चच चिस्तर्‌ तेषु वक्ष्यते । चतुदेदोव ते ज्ञेयाः सगः स््रायंसुत्रादयः| ३५ मन्वन्तराधिक्रारेषु वतेन्तेऽत सष्त्सछत्‌ । विनिवुत्ताधिकरारास्ते मदर्लोकं सपाधिताः ॥ सष समतीतास्तु ये तेषामषटौ पष्ठास्तथाऽपरे। पूर्वेषु सामतश्चायं शान्तितिवस्वतः प्रयः ॥ ३७ # दतः ग्रद्ति शकट न वियते घ पुस्तके ! + भ्र सीिरार्षः । ~<= ~~~ -------- ~~ ~~~ ~ ~~~ १ख.घ. ट. "करः प्र + रध ग घ. ट ररदिमः क्तः । उ चर दादौ! * ख ध. इ. तारित. सौ?। ५गनचध र पपेत्तवयो य| ६ख.ग. घ व्यमाश्वेः।७ ग. ठ. भति. । मुवाद्येः। ८ घ. द. श्वा. काद्य ३९ ख. घ. ट. व्यिरवाथ्च । १० ख. च. इ. धवान्द्रति, । चं ११ ख. ट. “ज्यो वृष्णु?। १२ ख. च. <. भघन्त" । १क.घ. ््याब्रद्म। १५. द.मेससा'।१५ ख प.ट. वृत्ता म। १६ कः. श्वात्त॒ते1 १७ क श्धयणद्वव । भस. चद. ^त््लाप्रः। १९ ख घ इ. मोक्ता २० ख. मृताना1स्१ख.ग च. इ. यत्ता यपू । स्क. न्न्तेचयः। ॥ ५ भ [अ "क ५ ५) ३९० श्रीमद्वेपायनयुनिमणीतप्रू-- = [अ०१००छो०३८-६१ ८ मन्वन्तरनिसरादिकथनम्‌ ) ये शिष्टास्तान्पव्ष्यामि सद देवषिदानवैः 1 सह मजानिसर्मेण सर्वास्त्वनागतान्द्िनान्‌ ॥ ३८ वैवस्वतनिसर्गेण तेपां केयस्तु धिस्तरः । अन्यूना नातिरिक्तास्ते यस्मा चिवसतः ॥ ३९ पुनरुक्ता बहुत्वाच न वक्षे तेपु विस्तरम्‌ 1 मन्वन्तरेषु भाग्येषु भूतेष्वपि तयैव च ॥ ४० ५ कखे ठे निसरगौस्तु तस्माद्यो विभागशः । तेषामेव हि सिद्ध्यर्थ विस्तरेण क्रमेण च ॥ ४१ दक्षस्य कन्या धिषा सवता नाम विशचुता । सर्वकस्यारवि्ठा ठ अठा धर्ैपर। सुता ॥ एत्वा तां पिता कन्यां जगाम ब्रह्मणोऽन्तिके ॥ ी थर्‌ वेरार्भस्तपपासीनं धर्मेण च भवेन च । भवधर्भू्तमीपस्थं दक्ष व्रह्माऽभ्यमापत ॥ ४२ दक्ष कम्या तत्रेयं बै जनपिष्यति सुत । चतुरो बै मनुन्ुत्रंधातुरवण्यकरान्छुमान्‌॥। ४४ ब्रह्मणो षचनं श्चत्वा दक्षो धर्मो भवस्तदा । तां कन्यां मनसा जग्ु्लयस्ते ब्रह्मणा सह्‌ ॥ ४९. सद्याभिध्यायिनां तेपां सथः कन्या व्यजायत । सद्शासुरूपांस्तेषां चतुरो वे कुमारकान्‌ ॥ संसिद्धाः कायेकरणे सभरतास्ते भियाऽन्विताः । उपभोगतसमर्थेश्च सद्योनपतैः शरीरः ॥ ४७ ते दृषटरा तान्स्वयं वुद्ध्वा चलम उपादारिणस्तदा । संरब्धा वै व्यक्त मम पुत्रो ममेत्युत ॥४८ अभिध्यानान्पनोत्पन्नानुसुर ते परस्परम्‌ 1 यो यस्य वपुषा तस्यो भजतां सर तुतं सुतम्‌ ॥ यस्य यः सदशधापि स्ये वीरय च नामतः । वं ग्वातु सुभद्रं बो वर्णतो यस्य यः समः ॥ ५» शुत रूपं पितुः पन्नः सोऽनुरुध्यति सवेदा । तस्मादारमसमः पुत्रः पितुमातुश्वै वीयं; ! ५१ षव ते समयचत्वा सवणी जग्रह; यतान्‌ । ‰ यस्पा्सवणास्नपां व व्रह्मदीनां कुमारकाः ॥ सवणा मनवस्तस्मारसवर्णत्ं हि ते यतः । मननान्माप्रनाचैव तस्पात्ते मनवः स्मरताः ॥ ९३ चाक्षपस्यान्तरेऽतीते भ्न चैवस्वतस्य ट । खवेः प्रनापतेः पुत्रो रच्पो नामाभवत्पतः ॥ ५४ भद्याएुत्पादितो यस्तु भौत्यो भौपाभवत्सुतः । वैवस्ततेऽन्तरे राजा दौ मन्‌ तु विवस्यतः॥ येवस्तो मतथ सावर्णो यश्च विधुतः ) येष्ठः संज्ञासुतो बिद्रान्मसुर्वेवस्वतः भभुः॥ ५६ सवणायाः सुतश्ान्यः स्मृतो वैवस्वतो मनुः । सेंघणो मनवो ये च चत्वारस्तु मदाषजाः॥ तपसा सथ्तालमानः स्वप्‌ मन्वन्तरेषु वें । भविष्येषु भविष्यन्ति सर्पेकाययप्ताधक्राः॥ ५८ भयम पेरुत्तावर्ेदक्तपृत्रस्य वै मनोः । पुत्रा मरौचिगमाय सुकमागश्व ते चयः ॥ सभताञ्र महातमानः सवे ववरस्वतेऽन्तरे ॥ प ५९ दक्षपुत्रस्य पुत्रास्ते रोदितस्य मजापतेः । भविष्यस्य भव्रिप्यस्तु एकको ददशो गणः ॥ ६ प्न्वयत्तग्रहो राहो वादुवश्चस्तयैव च । धैंरा द्वादश विक्नेपा उतरास्तु नियोधत ॥ ६१ 0 * हत्‌.्रति मनव. स्मृता द्यन्तपरन्धो ग पुरर नास्ति ॥ 0 न ५ १ षग. द. "एस्तिप्र । ररा. ग. घ. ८. व्वो्ताना"। ३ख.ग.पर.द. अनूगातिः 1 * क, ^ वद्य नधे 1५ कदि किटाय+ ६ प. -बरिषटातु। ० त सुज्येययां कीररेणेश्1 ग ई. त्‌ ज्येद्रा पावारिणा भृ एप-तउवटाया बाप्दास्मूना1 < ग. गप "ज्यम्‌ । ९ स. भप" । १० चछ. श्मता।चः। ११२. ग भयम्‌ । १२फ. यनाय । एवय. द. प्र्जदतः ए" १3 गध. ट. न तेषु तन्‌. । मथ १४. नभय ¶ कष्य पप नःयक्यः गुः १६ सा. ननुर्युठः पार १०१. च. ट. सावता । कल्खनम प, ए. दुष्पष्त्‌ । १९ ग. ग द. पयो तदु जर्न्ग तारो 7) 1 ध. दलो ग 1 २१ प. षद) {०१०० ०१२-८६) ˆ वायुपुराणम्‌ । ३९१ ( भन्यन्तरनि्गादिकथनम्‌ ) चानियो वानिजिदैव मभूतिश्च कङुदयया ! द्धिक्रावायपहाश्च भणीते विनयो मधुः ॥ ६५ तेनस्मान्नथवो (१) दौ तु द्वदरैते मरीचयः 1 सुशमोम)णस्नु वक्ष्यामि नामतस्तु निवोधत्‌॥६१ वणस्य। ऽप्यक्गविग्यौ मुरण्यो रजनो मतः ¡ अमितो द्रकेतुव जम्मोस्याजघ्तशककाः ॥ ६४ सुनेपिर्धतपाथेद सदमोणः मकीर्तिताः। तेषामिन्द्रस्तदा भाव्यो 'दद्भुतो नाम नामतः ॥ ६५ छन्दः सोममदीकाशः कापिकेयस्तु पावकः । मेषातिधिथ पौठस्लयो वसुः कादयप एव च ] ज्योतिष्परान्भाग्पयैष पुत्तिमानङ्किरास्तया ) वसितैव विष अत्रियो हन्पवाहनः }॥} ६७ सुतपाः पौरठवश्चव समते रोणितान्तरे 1 ध्रतिकेतुद्रीपिकेवशषापदस्ता निरामयः ॥ ६८ पृयथवास्तथऽनीको मृरिषुष्रो बयः । प्रथमस्य तु सावार पत्राः परकीकिताः।। ६९ दशमे स्थ पर्याये धर्मपुत्रस्य वै मनोः ! द्वितीयस्यै तु साधर्भरमाच्पस्यैवान्तरे मनोः ॥ ७० सुखामना विरुद्धाश्च द्वावेव तु गणौ स्मृतौ । त्विपिवन्तश्च ते स्वे शतसंख्या ते समाः ॥ भार्णाना यच्छतः भोक्ता अहपिभिः पुरुपेपु वै । देषास्ते वँ भविष्यन्ति धमपुत्रस्य वे मनोः ॥ तेषापिन््रस्तया बिद्रान्मदरिष्यः दान्तिरुच्यते । हविप्मान्पौरहः श्रीमान्सुकी्िथापि मार्मवः 1 आपेपूर्हिस्तथाऽऽभरेयो दसिषएठधापि यः स्मृतः । पौरस्लः मतिपश्चापि नाभागयरेष्‌ कौङ्यपः ॥ अभिमन्यश्चा्गिरसः सते परमर्षयः 1 ७ सुक्षे्रधोत्तमौजाश्च भूरिपेणश्च वीयेवान्‌ । श्षतानीको निर्ममो हपसंनो जयद्रथ ७८९ श्यरिद्श्चः; सवचाध देक्ेते मानवाः स्मृता; ) एकोद्‌त्री तु पयाय सावण चं तरतायक् ॥ भद्‌ निरमाणरतयो देवाः कामजा वै मनोजवाः । गणास्स्वेते रयः रूयाता देवतानां महात्मनाम ॥ पकाश्चशतस्तेषां गणास्तु धिदिरौकसामर्‌ । मासस्यादानि भिशततु यानि वै कवयो विदुः ॥ निर्पाणरतयो देवा रात्यस्तु विेगमाः । गणा्ते वै रयः भोक्ता देवतानां भरिष्यति ॥ ५७९ मनोजवा पुदूर्तस्तु इति देवाः भकीतिताः । एते दि ब्रह्मणः पुत्रा भविष्या मनवः स्पृताः ॥ तेषामिन्द्रो पो नाम मवरिप्यः सरराद्ततः । तेषां सप्तभयश्चापि कीयमानान्निवोधत। ८१ विप्मान्काङ्यपश्चापि वपुप्मान्यथ भागैः । बारयिश्चैव चाऽऽ्त्रेयो बीसिष्ठो भगएव्वं ॥ पुषिश्वाद्विरसो जेयः पौरस्त्यो निश्वरस्दथा ! पौरो द््निवेनाय देवा देकादशेऽन्तरे ॥ ८३ स्ेवेगः सुषमां च देवानीकः पुरोवदः । समधी श्रेपश्च आदर्शः पीण्टुको मतः ॥ टद सावणैस्य तु ते पुत्राः परार्जापलयस्य वै मनोः । द्वाद स्वथ पर्यये रद्पुत्रस्य वै मनोः ॥ ८५ ककु = नि , क = / ग चतुथं ऋतुसावर्णे देवास्तस्यान्तरे गृण । पञ्चैव तु गणाः प्रोक्ता दे (दृवतानामनागताः ॥ ८६ १ मश्घ्‌. ठ. "कावेपिषः! रख गड. धुः | उत्मान्नय वद्र । ३ ग.ड. श्थाञथयविश्च मुर) घ. श्याऽ- अगारे नुर० + ख. अटित ।य, आमितो । ५ इ. सुनोचिलुनयश्चि" 1 ६ व. य, ध. भिदयुनयेध' । ७ ख. ग. घ. सुवमौः। ८ ग. घ. ट. स्कन्दोऽसी मां प्रतीयो षै काः । ९ क "वक्रः । माघात्ति 1 स.गघ. ट. वकिः।मै'। १० ध. नै" 1 ११ ख. ट. '्ितेऽन्तः 1 १२ क. शथानाको। १३ ड. दद्र! ग्र । १५ ख. श्स्यतदा णे भाव्य । १५ ख. सुभ्यामानो वि} ग. घ. समौ मनो पि" 1 ट. सुखमनोव्रिः | १६ ख.गर.घ द. श्ना यच्छतं श्रोचग्ठपि १७ ख. ग. घ. ट. (ठस्त्योऽप्र५ १८ ग, ध. द. क्दयणः । १९ कः. "कक त्रिशः 1 ० ग. च, ड. मानधाः। २१ च. व्व\। वरणशचै | २२्स.ग. घ. ट. विष्टो । २३९ ख.ग.ध.द्छोनेम। रन्ख, च (देवाधा 1 घ.ङ, च ॥ म॒ । २५. "भमिरेताय। २६ य. घ. छ, "व्रण. । २० घ. क्षत्रपः} ३९२ श्ीमदरैपायनपुनिमणीतमू-- = {अ०१००छो०८७-११०] ( मन्वन्तरनिसणेदिकयनम्‌ ) दरिता रोहिताधैव [देवाः सुपनसस्तथा । सुकमौणः सुपौराश्च पथ देवगणाः स्मृताः ॥८७ ह्मणो मानप्ता देत एकैको दशको गणः । अंरुन्तिजि ईविशैव] विद्रान्पथ सदस्रशः ॥ ८८ पैतानुचरथैव अपऽद्यु् मनोजवः । उजं स्वाहा स्वधा तारा ददते हरिताः स्एताः ॥ ८९ सपोजानिर्भृतिश्रैव वाचा बन्धु यः स्मृतः । रजश्चैव तु राजक सखणेपादस्तयैव च ॥ ९० च्युष्टिधिधिश् तरै देषो दरति रोदिताः स्मृताः ! उपितायास्तु ये देवास्त्रयविशलकीततिवाः ॥ देबान्सुमनसो विद्धि सुकमीमो निबोधत । सुपवी पमः पृष्टः कृषिदचप्नौ विपधितः ॥ ९२ विक्रम कमनेन निश्रतः कान्त एव च । एते सुक्मैणो देवा सुताधैषां निबोधत ॥ ९३ पोदितस्तथा जिषठो वस्वी धतिमान्दविः । शुभो देविष्टृतासराक्षरव्पापृथो दशमस्तयां । ९४ खषारा पानता(अ मणा) स्तेते देवा वै संमकीतिताः । तेषामिन्द्रस्तु विजेय ऋतभामा महायशः कृतिषसिष्रपुत्रस्तु आत्रेयः सुत्धास्तयो । तपोमरतिशाङ्गिरसस्तपस्वी काश्यपस्तथा ॥ ९६ तपोऽशयानः पीलस्तयः पलट तपोरतिः । भार्गवः सप्रमस्तरेपां बिज्ञयस्तु पेपोमतिः ॥ ९७ पते सप्नपयः सिद्धा अन्ये सावणिकेऽन्तरे । देगवाुपदेषश देवश्रेष्ठो विदूरथः ॥ ९८ मिनवान्पिन्रविन्दुश्च मि्सेनो श्मिनरहा । पित्राहुः सुवचाशच द्वादशैते मनोः सृताः ॥ ९९ चयदिशे तु पयाये भाग्या रास्यान्तरे पनः । प्रय एव गणाः भोक्ता देवानं तु स्वयंवा ॥ रघ्षणो मानतः पुजास्ते हि स्वे महात्मनः । सुत्रामाणः सुधर्माणः सुकर्माण तेत्रयः ॥ जिदश्रानां गणा; भोक्ता भविष्याः सोमपायिनः । जयस्िशदेवतोधाः माभविष्यन्त याश्षिकतः ॥ आऽ्पेन पृपदाञ्येन प्रह शरेषठेन चैव हि । देपैरदेवास्नयर्दियक्षतपूयकत्वेन निबोधत ॥ १०९ सुत्रामाणः मयाञयास्तु ओञ्यपां नाम सांमतम्‌ । सुकमेणोऽनुयाज्यास्तु पृषदास्याशिनस्तु ये ॥ उपसाञ्याः सुधपोण इति देवाः प्रक्र तिताः 1 दिवस्पतिमदासन्तरस्तेपापिनद्रा भविप्यति ॥ १०५ पृखदात्मनणएत्रास्ते विक्षेयास्तु रुचेः सृताः 1 अङ्गिराधेव धतिमानपीलस्यः पथ्यत्रांस्तु सः ॥ प।दस्तच्यद्शीं च भागीवशथ निरुत्सकः । निप्मकस्पस्तयाऽऽत्रेयी निर्मोदः करयपस्तथां स्वमपश्ैव वासिष्ठः सेते तु प्रये । चित्रसेनो विविच तपोधर्मरतो भवः ॥ १०८ अनकक्षज्नबद्धश्च सुरसो निभेयः पृथः । रीच्यस्यते मनौ; पुत्रा न्तरे तु चयोदशे ॥ १५९ चतुदश तु पये भोतस्याप्पन्तरे मनोः । देवतानां गणाः पञ्च परोक्ता ये तु भविष्यति ।॥११० * धनुधिषटान्ततेतप्रन्पो ग. पुस्त निति । १ प. "पाय । स्म. घ. ठ. भर्वोतेजो। 3 क. दरिषे० ४य.ग. घ, व्वतोऽनु। ५ स.यध.ट. मपो 1 ६म ग. प ८. देवा गु 1७ ग. प. ठ. व्युत्नोषि"1 < क, व्योदिः॥ ९ क, दविः । १० ट. श्वा। सपारामामतस््व + 4१ ग. मररामामनस्तेः १ १२्ख प द. श्वाः! दुति}१३य.ग घ. 2. न्तपस्लः | १४ ग. स्वया तेर्वाम्‌ 1 १५ ग. ग. प. द. तातिः 1१६ प. श्वमावरमित्रयनयुपभवरसेः। १७ ह. “रवान्‌ । भि 1 ¶८ ग. भान्यष्नवान्तदे मनो.। चर । च. ट. भाव्यं रय्येनव । १९ या. ध. च्याः अ्रविगाच्यत याः ।य. ठ, या प्िभज्यतत्ा। २०. ट. येषठनधवद। दे 1 २१क.भा ग्यास्तु सां २२ स, प ४. "रस्त्योपप्ययास्तुयः५। पाः 1 रख प. ट. पान्मुस्पाध 1 दज म. प. ददता । पिर । रपण. घ. क. ध्य नयप० | २६ शग. घ. ह. रपृ ।२्७प गथ. ए. पमपोट्यःर।०। द्त प, ह, भौद्वप्याः। ०१०ग्क्छो१११-१६२] बादुएुराणम्र 1 ३९३ ( मन्वन्तरनिसगादिकथनम्‌ ) श्वाक्ुपाश्च कनिष्ठाश्च पवित्रा भाजयास्तथा । श्प्राचादद्धाथ इटयते पञ्च देवगणाः स्पृताः॥ १११ +अपरा(परंधा)पि मनोः सत्न्पपैतानिद्धि चाशटपार्‌'दृहदाद्यानि सामानि कनिष्ठन्सपत तानिवहुः सम्‌ रोका परितरास्ते भाजिरएः सप्र सिन्वः ॥ ११२्‌ साचावृद्धानपीनिदि मनोः स्वाय॑युवस्य बे । स्र मन्वन्तरेन््राश्च बिप्नेयास्तुटपलक्षणाः ॥ तेजसा तपता वृद्ध्या वङश्रुतपएक्रमैः ! जैदोकषये पानि स्वानि गतिमन्ति धुषाथे च ॥ सथ, स्तै्णस्सानि इन्द्रस्ेऽपिणनदन्ति 3 ॥ ११.४ भूतापत्रादिनो हृष्टा मध्यस्था भूतवादिनः । सूताचुवराक्रिनः सक्तास्त्रयो वेदाः भपादिनाम्‌ ॥ अप्निधः कादयपश्रैव पौरस्त्यो मागध यः । भार्गवो शपरिवाहुष शुकिराद्िर्सस्तया ॥ ओजस्वी सुवलश्चव भात्यस्यते मनोः इताः ॥ ११६ सावष्णी मनन हेते चत्वारे ब्रह्मणः सुता! 1 एकतो वेयख्छतश्रैव सावर्णो पतुशूप्यते ॥ ११७ रौच्यो भौत्पथ यौतौ तु मनोः पौखहभारमत्रौ । मौत्पसयैवाऽऽपिपले तु पूणः करपस्तु पूरते सूते उब्राच- निभोषेपु च सर्वेषु तद्रा पन्वन्तरेप्यिह्‌ 1 अन्तेऽनेकयुे तस्मिन्क्षीणे संहार उग्यते॥ ११८ सेते भागीवा देवा अन्ते मन्वन्तरे तदा + भुक्त्वा भ्ेटोक्यमध्वस्था युगाख्या श्चेकप्तिम्‌ ॥ पिवभिर्मतभिश्रैव सार्धं चैप्षिभिस्तु ये । यञ्वानस्चैव तेऽप्यन्पे तैद्रक्तायैव तैः सद॥ १२१ मदर्लाकं गमिष्यन्ति स्यक्त्वा तैरोक्यमीश्वसाः । ततस्तेषु मतेपुभ्व क्षीगे मन्वन्तरे तदा ॥ अनाधारागद, सम्‌ नरखाक्यव्‌ भविष्यति ॥ १२२्‌ ततः स्थानारि प्रन्यानि स्यानिनां तानि चै द्वर्जाः 1 पथश्यन्ति विषक्तानि ताराक्रपनप्रैस्तथा तवस्तेष व्पतीतेषए नैरोक्पस्येश्परयधिष् 1 सेन्द्रास्तेपु महक यसस्ते कल्य गा्तिन$ ॥ १२४ जितावाश्च गणा हात्र चाघुपान्ताश्यतुदैश् 1 मन्वन्तरेषु स्वेषु देवास्ते चै पदीनपः॥ १२५ ततस्तेषु मतेपध्वं सायो(युन्य करत्रासिनाम्रू । उपल वास्त सवे प्रप्ठ सक्टने तदा ॥ १२६ मदखच्क पटिलन्य गरणस्तं क चतुद । सशरीरा श्र्रन्तं ननठक सहानुगः ५ १२७ एवं देवेप्यतीतेपु पदर्छोक स्वनं मति 1 भूतादिष्यवशिषटेषु स्थररान्तेपु चाप्युत ॥ १२८ इन्पपुं खाकस्थानपु पह न्तपु श्ररपदप { देचरपुच गतपरूध्तर सापो(यु)ञ्यं करपत्रा(सनाम्‌॥ १५९ सेदलय तांस्ततो व्रह्मा देवा्पिपिदृद्‌न गान्‌ । संस्यापयति वै सर पहरा युाक्षपे॥ १३० चतुयुगसदस्राम्तमदरयद्र श्ण विदधुः । = एचि यगप्तख्वान्तामहयराचत्रिदों जनाः ॥ १३१ नप्मित्तिकः पराङानिका यश्चवाऽऽल्न्तिक्रोऽध्रतः । भिविधः सत्रेभूतानामित्येप भतिसंचरः ॥ ऊ # दूत आरभ्य गिद्धि चाक्घपानिलन्तप्रन्यो घ. पु्तके नास्ति 1 + एतदर्थस्याने सप्त तास्तान्मागान्विद्ध षवाक्चपसज्ञकरानिति क पुस्तके । ग द. पुस्तक्ेरेतद५ युषटितमस्ति । > मच्राभ्यायसमाप्ति, स. पुस्तके! = इत आरभ्य अतति षचर दृ्यन्तप्न्धो ड पुस्तके नास्ति । प्ख घ ह. धवरदिः 1 रक सवर्णा13 ख इ (परपयप्तु। क तद्धत्ता* ।५स म. घ. द, नि शरुध्राकिष्या?ः1 ६९ ख.ग ध द.तदा।७दख ग. ह. श्यन्तेषि"3<ख.ग द ^्तेदेवा प्राप्ति स्रा ॥ ९ ड प्कायन। १० य. च्यु भवाद्य घ. ठ. पु मुका 9१ क ध्ये तत्र ठग) मव. ध्े चदु; ५५9 ३९४ श्रीमिपायनयुनिभणीतम्‌ । [अ०१००छो ० १६६-१९९्‌ ( मन्वन्तरनिषगौदिक्रयनम्‌ ) चास्चो नैमित्तिकस्तस्य कसपदाहः प्रसंयमः ¦ प्रतिस तु भूतानां प्राणतः करणक्षयः ।॥ १३४ जञानाचाऽऽल्न्तिकः भोक्तः कारणानामसंभयः 1 ततः संहृत्य तान्ब्रह्मा देवाैरखोक्यवासिनः ॥ अहरन्ते प्रकुरुते सगंस्य प्रख्यं पुनः 1 सुपुप्सुभगवान््रह्या परजाः संहरते तदा ॥ १३५ ततो युगसदल्ान्ते समाप्ते च युगक्षये । तजाऽऽत्मस्थाः मनाः कठ भेदे स, भजापतिः ।- १३६ तदा भवल्यनाषृष्टिस्तदा सा शरतवापिकी । तथा यौन्यस्पसाराणि सत्सानि पृथिवीतङे ॥ १३७ तान्येवाच प्रीयन्ते मूमित्वगूपयान्ति च । सप्तरग्रिमरयो भूत्वा , उदतिष्दविमावसः।॥ १३८ असद्चरङिपभेगवान्पिवनम्भो गभाद्ताभेः । हरिता रहयस्तस्य दीप्यमानास्तु सरप्रभिः ॥ १३९ भूय एव विवतन्ते व्याष्ुवन्तोे वैन शनेः । भोगे काष्ठं धनं ' तेनो शृशमद्धिस्तुं दीप्यते ॥ १४० तस्पीदुदके सूयैस्य तपतोऽति दि कथ्यते! नाषष्या तपते सूरयो नाचर्या परिविष्यते || १४१ नावृध्या परिचिन्वन्ति वारिणा दीप्यते रविः'। तस्मादपः पिन्यो षे दीप्यते रबरिरम्बरे॥ १४२ तस्य ते रइपयः सप्त पिबन्ल्यम्भो महार्णवात्‌ । तेनाऽऽदहारेण संदीपताः सूराः सप्त मवन्त्युत ॥ ततस्ते रमयः सप्त सूर्यमूताशतुदिकम्‌ । चतुर्छोकमिमे सर्वं दहन्ति शिसिनस्तदा ॥ १४४ पाषुवन्ति च माभिस्तु ऊउरध् चाधस्च रश्मिभिः 1 दीप्यन्ते भाकराः सप्र युगान्ताभरि्रतापिनः॥ ते वारिणां च संदीप्ता बहुसाहस्तरदमयः 1 खं समावृत्य तिष्ठन्ति निद हन्तो वसुंधराम्‌ ।॥ १४६ ततस्तेषां मतापेन दद्यपाना वसुंधरा 1 साद्विनयर्णेवा पृथ्वी विसा सप्पश्रत ॥ १४७ दीष्ठाभिः संतत्ताभिश्च चिन्नामिश् समन्ततः । अथगोध्वं च तिर्यक सखदधं सूरयररिमिमिः ॥१०४८ सृयोपरीनां प्रृदधानां संखषटानां परस्परम्‌ । एत्वमुपयातानमिकञ्वारं भव्रस्युत ॥ , ` १४९ सपैोकमभशं च सोऽमिरभूत्वा तु मण्डी । चतुर्छोकरमिदै स्थं निदेदद्याश्च तेनता ॥ १५० ततः प्रङयते सरवे जङ्मे स्थावरं तदा । निद्रता निस्तृणा भूमिः एूमपृषएठसमा भवेद्‌ ॥ १५१ सम्बशपपिवाऽऽमाति सक्च मारिपितं जगत्‌ । सपमे तदानि! पर्ण नाउ्वर्पतते नभः ॥ पाताले यानि स्वानि पहोदयथिगतानि च । ततस्तानि भरटीयन्ते मृप्रिखपुपयान्तिच ॥ द्वीपाश्च पवेताभ्ैव वर्पाण्यथ महोदधिः । स्वं तद्धस्मसाचक्रे सवात्मा पाककरस्तु सः ॥ ५५४ रम्यो नदीभ्यश्च पाततभ्यथ स्तः 1 पिवन्नपः समिद्धोऽप्निः . पृथिव्रीमाधितो उवटन्‌ ॥ ततः सेव्र्ैकः दैखानतिक्रम्य पदांस्तया ) खोकान्पेदरते दीक्षो घोरः संवतकोऽनलः ॥ १५६ ततः स पृथिवीं भिखा रसातटमश्ोपयत्‌ । निद तास्तु पताटाच्रागलोकमयददव्‌ ॥ २५७ अधस्तात्पृथिदीं दरध्या उर स ददते दिवम्‌ । योजनानां सदस्रागि अयुतान्यवुंदानि च ॥ उदतिष्ठच्छिपास्वस्यं वद्न्पः सैवतस्य तु । गन्धर्वाय पिश्यावांभि समदोरगराक्षत्ान्‌ ॥ तद्रा ददति सदाप्तो गोटकं चव सवेश्चः ॥ - र १५९. # शव्राऽङम्मर्नपदमापम्‌ । 4 प. वः फार \ २ प. त्नः । दिनान्तरे प्रः। ३ स. प इ यान्त्य 1 ग, प. इ. "परतिः। म । ५सन्गनप. टव 1 ६ प. भीमक प । जसग कष्टे पः।८ ख. शष्मारि्यः स्तः गार्यल्नतपाति (+ड माकरः शूप्य स्त ९. ग. प. द. न्यन्धे याः । १० क. द्दीतःरपः सत मश्टुत । १५ ख. धः ना सेद्रयीर 1 ५२ ग. पद. ष्पद निदे! १४ य. सर्ष्टा 1 १४२. प ठ. तावद स ५१५८. म्‌ इ. वदते सन्निद्ते स्पदह त") १६. प. दिप । ए. "रिद्‌ सः । १७. “नि मूनानि! [न०१००।ो०११०-१८६] वायुपुराणम्‌ । २९५ ( मन्वन्तरनित्तणाषिकथनम्‌ ) शशकं तु मुर्खं स्वरछाकं च महदस्तया 1 घोरो दहति काणाप्निरेवं ोकचतृषपम्‌ ॥ १६० उयापनिषु तेपु छोकेपु तियमूष्वमयाभ्निना । तत्तेनः समनुपाप्ं इत्लं नगदिर्द शनैः ॥ अयोरुडनिभं सर्य तदा चवं भकाराते ॥ १६१ ततो गजकुराकारास्तडिद्धिः समरुछेताः । उत्तिष्ठन्ति तदा घोरा व्योति सर्ता घनाः ॥ केचिनरीखोस्पर्दयामाः केचिक्कुपुदसनिभाः,। केचिद्रदयैसकान्ना इन्दरनीलानिभाः प्रे । १६३ श्वकन्दनिभाश्चान्ये नादलञ्जननिभास्तया । धूप्रवणो घनाः केचित्कोचत्पीताः पयोधराः ॥ केविद्रास्तमवणौमा, छाक्षारक्तनिमास्तथा । मनशशिकामास्सपरे कपोताभास्तथाऽम्बुदाः ॥ शन्द्रगोपनिभाः केचिदु्तिष्ठन्ति घना दिवि ॥ (# केषिदपुरषराकााः फेचिद्रनकुलोपपाः॥ केचित्पर्वतसंकावाः केचित्स्यखनिमा घनाः ) । एुण्डागारनिभाः केचिकेचिन्मीनङुलोपमाः ॥ चहुरूपा पोरख्पा योरसखरनिनादिनः ) तदा जर्पराः स्वे पूरयन्ति नभस्थलम्‌ ॥ १६८ ततस्ते जख्दा घोरां ाग्रिणो मास्करासिमिकाः । सष्ठधा संदहतास्मानस्तमर्नं शमयन्त्युत ॥ १६९ ततस्ते जख्दा व मुथन्तिव मदीयवद्‌ ! सथोरमशिवं सर्वं नाश्रयन्ति च पावकम्‌ ॥ १७० मवृ तयाऽ्व् षिभः पूर्यते जगद्‌ । अद्धिस्तेनोऽभिभूतं च वदाऽपनिः मिश्रः ॥ नष्टे चाप्नौ वर्षशते पयोदाः पाकसंभवाः । एविधंन्ति जगत्स ब्हनक्परिस्ैः ॥ १७ धाराभिः पएरयन्तीमं चोयमानाः सरयभुषा । अन्ये तु पठिलौवैष्वु वेलाममिमवन्यपि ॥ साद्विरीपाणरं पृथ्वी अद्धिः सखायते तदा ॥ १७३ तस्य वृथा च तोयं तरसर्वं हि परिमण्डितम्‌ । मविशत्युदधौ विमाः पीतं सूषंस्य रदिमभिः ॥ आदिलयरश्माभिः पीते जलमभ्नेपु तिष्ठति । एनः पतति तद्धी तेन परयन्ति चार्वाः ॥ १७५ ततः समुद्राः सतां वेलां परिक्रामन्ति सर्वेशः । पवेताध्च विश्चीयन्ते मही च.प्सु निपर्जति ॥ ततस्तु सदसोद्धान्तः पयोदां स्तान्नमस्तक्े 1 संवेष्टयति घोरा दिषि वायु; समन्ततः ॥ १७७ तस्िनेकाण्त्रे घोरे ने स्थापरजङ्गमे । पूग युगसदसते वै निःशेपः करप उच्पते ॥ १७८ अथाम्भ्ता इते खोक माहरेका्णैवे वुषाः । अय भूमितरं से च बायुधैकार्णगरे तदा ॥ नष्टे पावेऽवद्ीनं तत्पाङ्गायत न रकिंचम ॥ ` :१७९. पार्धिवास्छथ सायुद्रा आपो दैमाश्च सर्वशः । परतरन्यो यनन्लये$ं सरिखाख्यां भजन्त्युत ॥ आगतागतिकं चैत्र तदा कंसलिलं स्पृतम्‌ 1 मच्छाद् तिष्ठति मदीपगवायं च तञ्नलपर्‌ 1 आभान्ति यस्पाचता भाभिमौश्ब्दरो व्याद्निद्रीप्निप । यस्म स्रषनुपाप्य तस्मादरम्भो निरुच्यते मानासे चैव शीतर च धातुर अर उच्पते एकार्णवे तद्राऽऽ्पो वैन ग्रीध्रस्तिन ता नरा; ॥- * धनुरिषान्तापतप्रन्यो ग, पुध्तद् नात्ति । १९. धोर्‌ 1रस.ग. प. इ, "प्राप्य क ३ ख. पुनः प.दानम्‌ १ ४्य. ग इ. यिन्ननः दिनदनेमात्तवा 9 पाप्यवनिमाः केपि ४५ स. नाः । श्नेदाया } प, ना. चूद्यणा" 1 ठ. (नाः (कताः 1९ क. शा नीना भा । > क. मदोदमन्‌ । मुः ८ स. दायुना एग. ह. दारिमा 1९ क, श्नि, प्रापि | १० स. प. ह. द्ग 1 ११ यब प. "यन्नो ज) १२. धर. न्तरारप्वापदिः ११३१. इ. एवा । कणड, द्प्पान्पणो" 4 १५ कप. गोमत 1 १६ प, ष्टे स्टौन्यलादने त । गद, न्ठेऽपिश्टीन प. ददे ग्ठनिष्टोतं तत्र प्रहा + ५० द. (ट.मदट्ज्ना॥ ३९६ शीमदैपायनपुनिभरणीतम्‌-- [ अ० १००० १८४-२०७१ € मन्वन्तराभेसगौदिकथनम्‌ ) तस्मिन्पगसदखान्ते दियसे ब्रह्मणो गते 1 तावन्तं काठमेवं तु भतलयेकार्णवं जगत्‌ ॥ ४ तदा तु सर्वव्यापारा निवेन्ते जापतेः ॥ १८४ एवमेका्भवे तस्िनष्टे स्थावरजङ्गमे । तदा स भवति व्रह्मा सदत्ताक्षः सदस्तपात्‌ ॥ १८५ सशसशी्प सुमनाः सदस्पारसहसरचशर्द नः सहस्रवाक्‌ । सदस्रवाहुः भयमः मजापति्यी पंथी .यः पुरुषो निरुच्यते ॥ १८६ आदिल्यवर्णो वनस्य गोप्ता अपूर्वे एकः मथपरस्तुरापाद्‌। हिरण्यगर्भः रुपो मषटातयै सप्ते पै तमैः परस्तात्‌ ॥ १८७ चतुयगसदसरन्ते सवैतःसकिर्े । सुपुष्॒रमकाशां खां राति तु कुरते भरभः॥ १८८ तुिधा यदा रेते मना; स्वीण्डपण्डिदाः । पन्ते तं महात्मानं काकं सप मदषैयः॥ १८९ जनके विवतैन्तस्तपसा रय्धवक्षपः । शरग्वादयो पदहाल्मानः, पूत व्याखूयातलक्षणाः ॥१९० सद्यादीन्पप्त सोकान्यै ते दि प्यन्हि चक्षषा । नरह्माणं ते तु परयन्ति पहात्राह्लीपु रात्रिषु ॥ स्षयः मपहयन्ति सुप्रकालं खराभिषरु । कल्पान परमेषठित्वात्तस्मादाचः स पठ्यते ॥ १९२ स कए सर्वभूतानां करपादिषु पुनः पुनः । एवमविश्यित्वा तु सारमन्येव भर्जोयते ॥ १९३ अथाऽऽत्मनि महातेजाः सरमाद।य सर्वञचत्‌ । तर्त; स वते रारि तमस्येकराणेते नले ॥ १९४ ततो राभिक्षये परापत भतिबुद्धः परजापतिः । मनः सिखस्षा युक्तं सगोय निदधे पुनः ॥ १९५ एवं सलोके नित्ते उपश्चन्ते मनापतौ । चह्मनैमित्तिके तस्मिन्कदिपते त मर॑यमे ॥ १९६ देदैषियोगः सानां तस्पि्मै छत्लशः स्पृतः । ततो दग्धेषु भूतेषु सर्वैष्वादिलयरदिमभिः ॥ देवधिमनुवयपु तसिमन्घेकणने चदा ॥ 4.८ १९७ ४ गन्धादीनि सत्वानि पिशाचान्तानि स्रः ।करपोदावभतप्तानि जनुमेवाऽऽभ्रयन्ति वै ॥ १९८ ति्पगपोनांनि सर्वानि नारकेपाणि यान्यपि । तदा तान्यपि दग्धानि पूतपरापरानि सर्वशः ॥ जने तान्युपप्न्ते यावत्संषुवते जगद्‌ ॥ १९९ व्य्ठयां तु रजम्यां तु व्रह्गेऽन्यक्तयोनये । जायन्ते हि एनस्तानि सर्मभूतानि दृर्लशः ॥ पयो मनो देवाः परजाः सदीक्तुधिथाः । ठेषामपीह सिद्धानां निधनोत्पदिरुच्यते ॥ २०१ यथा सूर्यस्य ठोकेऽखिन्तुदपास्तमनं स्पृतम्‌ । तया जनम निरोपथ भूतानामिह दशयते ॥ २०२ आशतसंबचस्पाद्धवः सतार उच्यते । यथा सबोणि भूतानि नान्ते हि वासवि ॥२०३ स्थावरादीनि सानि करे कसे तथा भाः । यथर्ताहतुलिङ्गानि नानाख्पागि पैम ॥ २०९ दृदयन्ते तानि तान्येव तथा ब्रह्मात्तरान्नषु । मल्याहरि च सग च गतिमन्ति श्रुब्राणिच ॥ भनिष्कमन्ते बिदान्ते च परजाकारं पजापति । ब्रह्माणं स्वेभृतानि महायोगं पदेश्वरम्‌ ॥ सेखष्टा स्भूतानां कर्पादिषु पुनः पुनः । व्यक्ताग्यक्तो महादिवस्तस्य स्ैमिदर जगत्‌ ॥ च सन्राऽऽत्मने पदार्थम्‌ । ५ १क पपिव. 1२ रा.घ. द. श्वः पृ ९ क्प. विदू । ज प... “ल रपत म" ५ प. न्ट गि) ६ ए. पड. यष्टा । ० क्‌. जापतिः अ । ८ क. प. तत्ते ष०। ९ रा.ग. प सङ्क । १० य न््पन्ते चपर; +) क. ९, "निपुन | १२ प. श्लनोऽव्यरूञनमनः पजा १३ स. गर य. ए, नि नियमा मक्त कयोतत 1 [अ०१००छो०२०८-२२<] वायुपुराणम्‌ 1. ३९७ ( मन्वन्तरनिश्षादेकयनम्‌ ) ¢ येनैव ष्ठा भथमं परयाता. आपो हि मार्पेण मदीतलेऽस्िन्‌ । # पूर्वमयातेन तथा हयपोऽन्यास्तेमैव तेनैव तु संत्रनन्ति ॥ २०८ यथा शुभेन स्वज्ुमेन चैव तत्रैव तप्रैव बिवर्वमानाः । मत्यारतु देहान्तरभावितत्वाद्रवेवैशादूदवमधशथरन्ति ॥ २०९ ये चापि देवा मनवः मजेशा अन्येऽपि ये स्वगैगताथ सिद्धाः तद्धावितारूयातिवशाच धर्म्याः पुननिसर्गेण भवन्ति स्याः # ॥ २१० अत उर प्रव्यामि कारमामुतसेुप्‌ । मन्वन्तराभे यानि स्यु्यारूपातानि मया द्विना; ॥ सह भजानिसर्गेण सद दमैषतुदंग ॥ 4 २११ स युगाख्यासदस्ं तु सव।पपेवान्तराणि वं । अस्याः सदसे वे पूर्णे निश्ेपः कख उच्यते ॥ एतद्राह्यमदरशयं तस्य संख्यां निवात । निपेषस्तुस्पमाना हि कृते टस्वक्षरेणतु ॥ २१३ = +, मातुपाक्तानेमपास्त्‌ कठा परचदश स्मरता । रवः क्षणस्तु प्ञ्चित्र विश्क्कष्ातु तेत्रयः ॥ भस्थः सप्तोदकाधिवं साधिकास्तु कवः स्मृतः! खवार्धिशकलछा त्ेया पुष्टुतीक्षुरातः काः ॥ तास्तु पुरनािशददोरात्रमिति स्थितिः । अहोरात्रं कलानां तँ दवाधिक्रानि दत्तानि पटू ॥ ताश्चैव संख्यया शेयं चन्दरादिल्यगतियथा । निमेषा दश्च पयैव क्ास्तारचिशतः करा ॥ २१७ [नित्कखा पृष्ृतस्तु दशभागः कर! स्पृता 1 चत्वरार्शत्कछनां तु गुहूते इति सज्जितः ॥ मुदतांश्च खवाश्चापि भमाणन्घ; मक्रदिपिताः । तस्थानेनाम्मप्ता(पा) चापि पखन्यथ घ्रयोद्श ॥ मागयेनैव मानिन जलग्रस्थो विधीयते । एते चप्युदकपस्याशस्वारो नालिको पटः ॥ २२० देमपापैः कृतच््रेतभिधतुरङ्कडेः 1 समाहनि च रात्रौ च पुती वै दिनालिकराः॥ २२१ वेगतिविरेपेण सरवेषतुपु निशः 1 अधिकं पट्‌श्रतं प्व कलानां अत्रिधौयते ॥ २२्‌ तदहमामुपं रयं नाक्षत्रं तु दक्नायिक्रम्‌ । सत्रिनेन तु मासेन अब्दोऽयं मानुपः स्मृतः ॥ २२३ एतदिन्यमद्येरात्रमिति शाञ्चविनिधमः । अदहाऽनेन तु या संख्या पासर्तयनवाष्कीं ॥ २२४ तदा बद्धमिदं ज्ञानं संज्ञा या छ्यपलक्ष्यताम्‌ । कानां सुषरीमाणात्काल इदभिधीयते ॥ २२९ यद्द्मै्यणः भोक्त दिव्या कोटी तु सा स्पृता । शतानां च सदन्ताणे दश द्वियुाशेतानि च ॥ +नयतिं च सदस्राणि तथेकान्पानि यानि तु ॥ छ २२६ एत्वा तु ऋषयो विस्मृये परमाद्धतम्‌ । सस्पास्ंभजने ज्ञानमपृच्छन्नन्तरं तद्‌ ॥ २२७ २? ऋषय उथः-- 4 संख्यामलयपमात्रं तु पाठुपेणैव सेमतम्‌ । पानेन शोतुमिच्छामः सेतेषायपदान्षरम्‌ ॥ २२८ वर्य, क द तककायकन्पवव सद्दारका न्क कन्तान््लदरन्रस्छत + भव्राप्यायसमापिः ख. पुस्त । अनन्तर रत उवाचेति च ॥# ईतः प्रश्ते साप्रेरो नात्ति च, युश्तके १ क. 'महोतेयं । रग. प.माप्रोदि। 9 ख.प. ङ. स्ताः । खवशः ५ चस ग. घ. ए, श्थएस्कते। ५पन्णन्प ट. प्रस्पाः स ६ प. पत्तवि 1७ क्-मन्ट तु स्यष ॥ < सनपरध. दटूतद्‌ः 1 ५ ब््.ग. ट. न्मागकगस्मृतम्‌ |च ॥१०्गं ग. घ. ह, लर 1 ११ ग ट.श्ाद्रापि 1 १२ द्‌. “यिरापद्र, ।दे॥१षेय ग. प. ट. “व्य्‌ चनु०। १४८ क. दूता द्विनरिष्यी ।र' १५क द्वेयमूपु 1१६ हय 1१७ ग. ध. ड गद ८१८ प. अस्शय मानुरः ष्यः । १९ सा.पः ट्न्रन्याण ब्य ॥ २० ग. पपरुर्‌ + >» सा्नश्मकतु 1 ग. द. सप्रक्ारनमःननतु 1 ३९८ शरीमषायनयुनिपणीतम्‌ ~ [ अ०१००-१०१४०२२९-२४६।१ } ( सूर्बोकादिन्यवस्यावणनम्‌ > तेषां त्वा स देवस्तु वायर्छोकहिते रतः 1 संसेपादिज्यचक्षष्मान्मोताच भगवन्मयुः ॥ २२९ ` एते रात्यहनी पूर्वं कीतिते त्विह लौकिके । तासां सैरपाय वपत्र व्राहम्यं वक््याम्पहः क्षय ॥ कोटीशतानि चरवारि वपर्षण मात्पाणि तु 1 दार्जिशच तथा कोव्यः संख्याताः सख्यग्रा द्विजः तथा व्रतसदस्राणि एकोनन्ेतिः पुनः 1 अीतिव् सदस्रागि एष कालः वस्य तु ॥ २३२ मानपास्येण संख्यातः काटो ह्यभ॒तसंपुतरः । सप्त सृयोस्तद्राओ्रेषु तदा रोकेषु तेषु वं ॥ २२१ महाभ्रतेष॒ लीयन्ते परजाः सवाधतुर्वैधाः । सङिटिनाऽऽषुने लोके नषे स्थावरजङ्गमे ॥ रद विनिग च सहरि उपशान्त भरजापतो । निरालेके भदग्पे तु नेशे्ने तपसाऽऽहते ॥ ईभ्वपिष्ठिते ्रसि्तद्‌ा शेकाणेवे किङ 1 २३५ तावदेकार्णवौ जेयो यावदासीदहः भमोः । रात्रिस्तु सङिावस्था निषत्तो चाप्यहः स्मृतम्‌ ॥ अदोरात्रस्तयैदास्य क्रमेण परिवतेते । आमूतर्घशु्रो हेष अशोराजः स्मृतः मोः ॥ २३७ त्रैलोक्ये यानि सानि गतिमन्ति धुप्राणि च। आमूतेभ्यः भलीयन्ते तस्मादाभूतसः॥२२८ * अग्रे भूतः प्रजानां तु तस्पाद्‌भूतः परजापतिः । आरमूताल्छुवते चेव तस्मादायूततश्वः ॥ २३९ शाश्वते चामृतत्वे च शब्दे चाऽऽभूतसंुवः । अतीता वपैमानाथ तथैवानागता म्रनाः ॥ दिम्यसंख्या म्तर्यात्ता अपरी्ेगुणीश्ता ॥ २४० प्राधद्विगुणं चापि परमायुः प्रकीतितमर्‌ । एतावान्स्थितिकारस्तु अजस्येह जापतेः ॥ स्थिते प्रतिसेस्य ब्रह्मणः परमेष्टिनः ॥ २४१ यथा दायुप्रदेगेन दीपािरुपदास्यति । तथैव परतिेण ब्रह्मा समुपन्चाम्यति ॥ प्र्‌ तथा हमपतिखटे पददादौ देश्वेर । मदत्मखीयतेऽव्यक्ते गुणसाम्यं ततो भवेत्‌ ॥ रदे इरयेष च समार्यानो `पया ह्याधरतसंइवः 1 बह्मनेपित्तिको हष सम्षाठनसयपः ॥ = २४४ समासेन समारूपातो शयः ग व्यापि बः । + य इदं धारयेननिदं शृणवादाऽप्यभीक्ष्णशः ॥ कीर्तैनाच्छरवणाचापि महतीं सिद्धिमाष्ुपात्‌ ॥ २५५ ॐ ब्राह्मणो भते विया क्षन्नियो विजयी भवेत्‌ 1 वैश्यस्तु धनटाभाग्ब( भाक्वैव शद्रः सुखपव्ुपात्‌ ॥ २४६ इति धीमहापुरामे वायुप्रो मन्बन्तरनिरयादिकयनं नाम शतत्मोऽष्यायः॥ १०० ¶ आदितः छोकानां समष्टवङ्ा; -- २७६० ९ सर्थृढशततमों ऽध्यायः } । भू्योक।दिन्पवस्यावर्णनम्‌ । बाए्षवाच-- ` . । अपार दुरेषादिभिरिः 1 मौ ैरेपिका्ेव आचीणोः सूहगदरिमिः ॥ | श्नेको च पुर्वङ 1 + एतदरप्याने य शद ध्यायते नियं भारयेषः खनमादित इति ध. पुस्तके म्यं केदो म विेतेक.म. च. पुप्तभ्पु । १ क.योटिशि"1 र्ग प. स्यि षु" 1६ सा.ग. प. ड. शीति चख * के. “ननु पमावृ" । 4९ शदा{ ९ ध. भद तेय या ७क.. न्यतः श्च । ८ ग. च. ८. न्त्व गुः ९ स. दर्पद । गप. र्यं द्रि १० प. पेतेन) १११. पपिदैषिव भामूरण) [ज०१०१छो०२-२९] बायुएराणपर्‌ 1 ` ` । ३९९ ८ मृखोकादिव्यवस्यावेणनम्‌ ) ते देवैः सह तिष्ठन्ति प्रहाफनिवािनः । -चतुदरते मनवः कीर्तिताः कीर्तिवधनाः॥ २ ओंतीता वर्तमानाश्च तथेवानागताश ये ! ऋपिभिर्ैवतैषेव सह मन्यवराप्ततैः ॥ ३ मन्विन्तराधेकरेषु नायन्तीह एनः पुनः । देवाः सकर्षयतरैव यनवः पितरस्तथा ॥ \\ सवे ह्यपि क्रमारीता पटो समाधिता; । चादयः पत्चियेवेदयधामिकः सितः सराः ॥ ५ तैस्तथ्पकारिभिर्युक्तः थद्धावद्धिरदपितैः । व्णीधमाणां षु श्रौतस्मर्तिपु संस्थितैः ॥ विनिषत्ताधिकारास्ति यात्रन्पन्वन्तरप्तयः ॥ (५ ऋषय उखः- महरोङेवि यत्मोक्तं मातरि्सत्वया मिभो । मतिलोक्ते चं कर्व्यपनेकैः समधिष्धिताः ॥ ७ # यावन्तश्चैव ते छोका दह्यन्ते येन ते प्रमो । पतनः कथय प्रीया खै दि वेत्य यथातथम्‌ ॥८ एवमुक्तस्ततो वायुपरनिभिभिनयात्माभेः । मोवाच मधुरं वाक्यं यथातक्त्ेन त्छरविद्‌ ॥ वायुष्वाच-- खतुद॑शेव स्थानानि बणतानि पहयभिः } लोकास्यानि चु यानि स्युयेषु तिष्ठन्ति मानवाः 1 सप्तेषु इतान्याहुरछनानि तु सप्त पे 1 भरादयस्तुं सरूपाताः सप्र लोकाः उृतास्तिह ॥ ११ अछ्ृतानि तु सप्रैव पराङतानि हु यानि वरै । स्थानानि स्यानिभिः सपं छतानि हु निबन्धनम्‌ एथिर्थी चान्तरिपं च दिन्पं यथ द रतम्‌ । स्थानान्येतानि चत्वारि स्यृतान्यार्णवक्रानि च प्षयातिशययुक्तानि वया युक्तानि वत्ते (च्म्यदहम्‌)। यानि नेमित्तिकानि स्युस्तिष्न्लारूतसद्वम्‌ जनस्तपथ सदयं च स्थानान्येतानि प्रीणि "तुं । रेकानििकानि ससानि तिष्ठन्ती इय ऽऽपरसंपमात्‌ च्पक्तानि तु भ््ामि स्थानान्पेनानि सप्त वै 1 भूरखोकः मयमस्तेषा द्वितीयस्तु भृशः स्मृतः ॥ स्वस्तीयस्तु विक्तेयश्वतुथो वै पदः स्थतः । जनस्तु पश्चपो लोकस्तपः पृष्ठो तिम्‌।व्यते ॥ १७ पयस्तु सप्तमो लोको निरालोकस्ततः वैरम्‌ । भूरिति व्याहते एव मूलक ततोऽभवत्‌ ॥ १८ + [द्वितीयो भव इत्युक्त अन्तरिक्षं ततोऽभवद्‌ 1 ठृतीयं स्वरितीशचक्त दिव मदु्भूव इ ॥१९ च्पा्षत्तिभिरेपैस्त ह्ला टोकमकखयद्‌) । ततो मूः पार्थवी लोको दन्तरिं अवः स्पृतम्‌ ॥ सर्टोकी वे द्वियं देतत्पराणे निश्चयं गतम्‌ । भूतस्यापिपतिन्ाभ्निस्वत भूतपतिः सूतः ॥ २१ वायुर्भुवस्याधिपतिस्तेन वायुभवस्पततिः 1 भव्यस्य सूरमाऽधिपतिस्तेन सूरयो दिवस्पति; ॥ २२ महेतिन्पाहूतेनेवं महलोकस्ततोऽभवरद्‌ । विनिवृ्ताधिकाराणां देवानां तत्र वै प्षभः॥ २३ जनस्तु परथमो ोकरस्तस्मास्ायन्ि पै जनाः । तातां सखायंमुवाधानां परजानां जननाजनः ॥ यास्ताः स्वात्रयवाया दि पुरस्तात्परिकीतिताः । करपद्ग्धे वदा छोके मणिष्टति = तदा तपः॥ ५ भयं सारशश्ये नतव म. पृत्वर 10 पतुदिदान्तवहयन्पो इ, पुन्न नालि ~ भव प्रस्येपदमम्‌। न 0 १ १२. "्विमिश्य। र्ट, शदे व्यु 1२१. संदिताः । #्य स्लोशाय कर्दय्यं येस्तवेषमः + ५ ण. प. सेव ६ग. स. गन्ता । ७प.नन्पनाःष्ट। ह. चयनम्‌ षद । ८ य. ग. ठ. मटनन्छु ५ सोपन्त। १८ द. प्निष्व्सोश्ाः ॥ १९९. ग प, द, सये मः] ४०० श्रोमद्वेपापनुनिपरणीतपू-- (अ ०१०१ ०२६९-४९] ( सूणोकादिग्यवस्यावणैनम्‌ ) ऋथः सनच्छुमाराचा अत्र सन्स्परेतसः । तपसा भावितासानस्ततर सन्तीति का तपः ॥ २६ सदेति ब्रह्मणः कष्दः सत्तामातनस्तु स स्मृतः । ब्रह्मरोकस्ततः सद सप्तमः स तु म्रः 1 शन्धवोप्परसा यक्षा गध्यकरास्त्‌ सराक्षसाः । सत्मूतपिश्चाचान्च नामात्र सह्‌ मानुषः 1 स्वराकवासिनः सवे देवा भुवि निवासिनः ॥ ने मरुतो मातरिन्वानो दरा देषास्तथाश्विनौ । अनिकेतान्तरिन्नास्ते यर्वेरोक्या दिवौकसः ॥ २९ आदिद्या ऋभवो विश्वे साध्याश्च पितरस्तथा । ऋपयोऽङ्गिरसथेव मवरकिं सपाधिताः ॥ २० एते वैमानिका देवास्ताराग्रहनिवासिनः । येते कपकशषः पक्ता व्रद्यव्यादारसभतरा! ॥ ३१ यर्टोदपथमा लोका महदन्ता ते स्पृताः । आरभन्ते तु तन्मनः शद्धास्तषां परस्परम्‌ ॥ ९२ श॒क्राचाश्वक्षपान्ताश्च ये उयत्तीता वं भिताः ) मदर्छोकथतुषेस्तु तरस्पिस्ते कद्पवापिनः 1 > इलेते करमशः प्रोक्ता ब्रह्मव्याह्मरसंमनाः ॥ ३३ रलीकमयमा छोका महदन्ताच ये स्एूताः । तान्पगोन्तप्‌ सूस अ्थिधिर्निदेहनि वे ॥ ३४ पैरीचिः कडयपो दक्षस्तथा स्वायंभुवो ऽद्भिः 1 भगः पलस्त्यः पुखदः कतुरिसवपाद्‌ पः 1१५ अजानां पतयः सव वन्ते तज तैः सह । निःसत्वा निर्पपध्चिव तत्र ते ह्यध्वैरेतसः ॥ २९ प्रदिः सनत्कपारा्ा वैराज्यास्ते तपोषनाः । मन्वन्तराणां सर्वेपां सवणानां ततः स्पृताः ॥ शानां सर्वेपां पनराषटसिहतवः ॥ . ९७ योग तपरं सदय च समाधाय तद्राऽऽह्मनि । पठे काठे निवतन्ते तत्तदाह() विपयपये ॥ ३८ श्रलस्त सप्तमो लोको ह्यपुनमार्मगामिणाम्‌ । ब्रह्मलोकः समार्यातो छमतीयातलन्नणः ॥ ३९ ~+ पयौसपारिमाण्पेन भुलीकरः समितिः स्मृतः 1 भूम्पन्तरं यदेादिलादन्तरिक्त भवः स्मृतम्‌ ॥ स्वान्तरं यच्च स्वमोको दिवः स्मृतः । धरुबाललनान्परं यच मल्लकः स उच्यते ॥ ४१ विख्याताः सप्र खोक्रास्तु तेषांवस््यामि (तद्वयः) भूखाकवासिनः सतर अन्रादास्तु रस्रात्पक्राः अवरे श्म च ये सर्वै सोमपा आज्यपा ते | चतुय येऽपि चतेन्ते महर्लोक समाधिता; ॥ ४२ छिरेया पानसी तेषां सिद्धये पञ्चलक्षण । सयव्त्पयते तेपा मनसा सवरमा्तितम्‌ ॥ ४४ एत दवा यजन्त वै यक्षः सर्वः परस्परम्‌ । अतीतान्वततपानसि मतेपानाननागतान्‌ ॥ ४९. अयमाननतदरेष्ा अन्तराः सामतः पुनः । निवर्वभीलाैवन्धोऽतीते देषणय तुच ॥ ५६. विनिदटचाधिकाराणां सिद्धिस्तिषां तु मानसी 1 तेणां तु पानसी ज्ञेया शुद्धा सिद्धिर्न ॥ उक्ता छोकाथ चच््रारो जनस्यातपरधिस्तथा 1 समात्तेन मया भित्रा भूयस्तं व्याविः | यायुष्वाच-- „ .-----: भ॑सैचिः कदयपो दक्षो वसिष्ठशनाङ्गिरा भ्रगुः । + पलस्तयः पलदवृत्र' ,.“ ४ खवपर्यः ५ षतद्धं र. पुस्तके नास्ति । + इत मारभ्पर हाधकरेको न (वीणाः स्रतु ५ ए पुत्तफे नास्ति । भख पछ ५४ ------ नमय ॥ व यद्यति स~ प६५ १ घ. यथाऽ 1 २ ए, एलः 1 ३ प. कनन र: प्भ्यतेतु। ६प. मुपि) ७ प, ग. प. मनिः 1 ८, शा त \ ५ भ, प, द पप्तू । ११ य. ग. प. द. अपरद 1 9२. न्‌ कः ॥ नु सं" ५ + रात्। उ 1१५ गर सातानि ५ ह+ ५ म वः ११८५५, ष. वि हिः पुरवरम्‌ = ~ ११६१ {भन १०१.छो०९०-७३ 1 वायुपुराणम्‌ । ४०१ ( भृरलोकादिव्यवस्यावर्णनम्‌ » मै ते समस्यन्ते ब्रह्मो मनसा इह । तततः माः प्रतिष्ठाप्य जनपेवाऽऽश्रयन्ति ते |) ५० कौरपदादपदीतेषु तदा कलपु तेपु वै । भरूरादिषु महान्तेषु भशं व्यप्तिष्रधाभिना ॥ ५१ रिख सवर्तकरा जेया प्रावन्त सदा जनाः यापादयो गणाः सर्वे मदर्छकनिवासिनः ॥ ५२ महेषु दीपेषु जनमेषाऽऽभ्रयन्ति ते । स्म सृष्ष्मशरीरास्ते तत्रस्थास्त॒ भवन्तिते॥ ५३ तेषां ते तुरयसापथ्पोस्तुरपपतिधरस्तथा } जनलोके विचतेन्ते यात्रत्संपुवते नगत्‌ ।॥ ५४ व्युष्टायां तु रजन्यां दै व्रह्मणोऽव्यक्तयोनिनः । अहसादौ अयन्ते पूववत्करमश्सित्विह ॥ ५९ स्वाप॑मुवादयः स्वै मरीच्पन्तास्तु साधकाः ! देवास्ते पै पुनस्तेषां जायन्ते निधनेष्विह ॥ ५ यामादयः क्रमेण कनिष्ठायाः भजापतेः । पत्रं पूर्वं म्रयन्ते पश्िमे प्रथिमास्तया ॥ ५७ देवान्वये देव्ता हि सम सेभूतयः स्पृताः । व्यतीताः करपजास्तेषां तिसः दिष्टास्तथा प्रे ॥ आवर्तमाना देवास्ते करमेरोतेन स्ैशषः । गत्व जवं जगीधावं दक्षरत्वः पुनः पुनः ।॥ ५९ ततस्ते वै गणाः सवे दृष्टा भावरेव्वनिताम्‌ । भाविनोऽयस्य च षलादुण्याख्पातिवटेन च ॥ निद्रच्टत्यः स्व स्वस्थाः दपनस्तस्तथा । वैराज तुपपद्यन्ते रोकयत्प्रज्ये तज्जनम्‌ ॥ ६१ ततोऽन्येयेव कालेन निलयगुक्तास्तपसिविनः । कथनादेव धमेस्य तेषां ते जङ्धिऽन्वमे ॥ ६२ इृोःपन्नास्तवस्ते प स्थानान्याृरयन्त्युत । देष च पिले च मनुप्यत्मे च सर्ृराः ॥ ६३ एवं देवगणाः सर्वे दशष्स्वो निवस्य ३ । वैरजेपुपपनास्ते दश तिदन्स्युपडवान्‌ ॥ ६४ पू पूरणे ततः कटपे स्थित्वा षैराजक्ते एनः । ब्रह्मलोके धिवतेन्ते पूर्पूवक्रमेण तु ॥ ६५ एतस्िन््रह्मखोकरे तु बर वैराजे गते । वैज पनस्प्येक्रे कसपस्यानमकल्पयन्‌ ॥ ६ एवं पू्वारएषेण व्रह्मलोकगकेन्‌ य । एव-तेष व्यतीते तपसा प्ररिकिल्पिते ॥ वैराजे तुपपद्यन्ते दशरकृत्यो निवैदे ॥ ६७ एवं दे ब्रयुगा्नह ग्पतीतानि सदस्रश्ः । निधर्नं वद्मलके तु गतानण्पिभिः स्ह॥ ६८ सृत उवाच-- न दक्वमारतुदून्यण हपां वक्तं मव्रिस्तरम्‌ । अनादिलाच् कालस्य असंख्यानाच्च सर्वशः ॥ एवमेव न संदेदटो यथावव्कयितं पया ॥ ६९ तदुपश्चुल वाक्यार्थमूषयः सशरयान्विताः । सूत्रः पुराणज्गं व्याप्तदिप्यं महामतिम्‌ ॥ ७० न्पय उचः-- वराजास्ते यद्‌।हार यन्त्र यदाश्रयः । तिष्ठन्ति चव यत्का तन्ना त्रदे यथातयम्‌ 1१ तङ्क्तमरवामव्राक्य दत्ता लाक्ायतेन्त्रावत्‌ । सृतः पादयागिक्ा चक्रिय विनयनदमत्रर्बात्‌ #७न्‌ ततः प्राप्पन्तृ त सव उद्धुदद्धतमाद् य । जभृतसश्ुदास्तन दुष तिषएन्तत्त जनाः [ ७ # अत्र रत उव्राचात्‌ उ. पुस्नर। त. त ध. "नो मान?। २ स. तनिभिः १ म९१३ स स््दायय्‌ यवी'4 ४ फ. ष्वतदः | ५ स, "उयते जनाः ॥ तः } ग. “स्यत गतम्‌ । त) ६९ श. सवस्य 1 जभ. ध. इ शतानिध्यपन्यस्ने 1८ ध. न्त्तपद्ररान्‌ । १०॥ $ प. पूयं त ११०् स द्यु स्यानद्त्मरुरारिषु । पै ११, ग प, पूपः १२ ग ध. विपणन षगः ६. गिपततेन। १३क.ग, द. "तण । +र ग, इद्धवुद्धिवः । प. शुद्धि इुद्धिमदयय । १५. वद्धनृह्धित ५ ५६१ ग. प. इ. उराः) ५५१ ९० श्ीमदैपायनपुनिमणीतम्‌-- = [ज० १०१ ०७४९-९] ( सृखकादिव्यवस्थावणनम्‌ सरवे मूष््मशरीरास्ते विद्व सो घनपूतंयः 1 स्थितोकस्थितत्वाच तेषां मूर्तं न विदयते ॥ ७४ उचः सनल्छुमाराय्याः सिद्धास्ते योगधर्मिणः । ख्यातिं नमित्तिक़ीं तेषां पयाये समुपस्थिते ॥ स्थानदयागे मनश्चापि य॒गपत्सम्रचतते । उचः सर्वं तदाऽन्पान्य वराजाः शद्धबुद्धयः ॥। ५७६ एवमेव महाभागाः पणवं सैपरविहय इ । वहारोके पव्ामस्तन्नः श्रेयो भविष्यति ॥ ७७ एवगक्त्वा तद्‌ सव तरदानते च्यचस्षायतः } पाोजायत्रा तदाऽऽत्मानं तेन्ते योगधापणः ॥ तत्रैव सं्रटीयन्ते शान्ता दीपािपो यथा। बह्मकायमवतेन्त पुनरावृर्चिदुलभम्‌ ॥ ५७९, खक त्‌ सेप्रनुप्राप्य स्वत भवनामयम्‌। आनन्द वह्यणः प्राप्य अमृतत्वाय ते गताः ॥ ८० ॥ [1 भ पैराञेभ्यस्तयेोध्यंमन्तरे पड्गुणे ततः । बह्मखोकः समाख्यातो यत्र व्रह्मा पुरोहितः ८ तेस प्रणव्रार्पानो बुद्धन्ुद्धतपास्तथा । आनन्दं चद्यणः भौप्यापृतत्वं च भजन्त्युत ॥ ८२ देदेस्ते नामिभ्रयन्ते भायययपिवसिताः 4 अ!धिवदयं विना शुंख्या ब्रह्मणस्ते मदहांजसः ।॥ ८२ भभोयविजयन्वयंस्ित्िैराम्पद्दीमः 1 ते वहसमलोकिकाः सर्वे गति प्राप्यं वियतनीम्‌ ॥ ८४ त्र्मणा सद्‌ देवेश समापने मरतिस्तचरे । तपसोऽन्ते क्ियात्मानां वुद्धावरस्था मनापिणः॥ ष यच्यक्तं सपर्टायन्ते सर्वे तेक्षणद्‌शिनिः॥ ` ८५ रदेतदेमृतं शुक निलमक्षयमव्ययम्‌ ! देवपयो तह्नसन्नं सनात्तनगुपासते ॥ ८६ अपुमपामेमादीनां तेषां चवोध्वरेवसाम्‌ । कमाभ्पास्कृता गुष्धवद्‌ान्पपूपर््यते ॥ ८७ त्र तेऽभ्यािनो युक्ताः परां काषठापुपाप्ते । हत्या शरीरं पाप्पानपमृतसाय ते गताः ॥ यीचरागा जिनकोधा निर्मोहः सलयवादिनः । श्रान्ताः भणिदितास्मानो दयाचन्तो जितेन्धियाः निःसद्राः ज्ुययश्चैव वससायो(युःच्छमाः स्पृताः । अक्रामयुकतेरयं दीरास्तपोभिदग्धकिल्विपाः सेपामथंश्िनो लोका अप्रमेयस्रुखाः स्प्त्ताः॥ ९० एतष्टदीपदं दिन्य॑ परपं व्योन्ि भास्वरम्‌ । यत्र गत्वा न दाचन्ति छमसा ब्रह्मणा सह ॥ ~{ पय ऊद कस्मादेष परध कश्चैष पर उच्यते । एदददितुपिच्यामस्तनो निगदे सतम 1 ९्म्‌ सत उवाय द्यणुध्वं गे पयं च परिसंख्यां परस्यच । पकं ददा शते चव स्र चत्र सख्या ९३ विज्ञयमासच्प तु सहसाने दश्ञायतम्‌ । एकं एतत्तटं तु निटुन प्राच्यते वर्धः ॥ ५४ सया दतसदृक्ाणाम्दं कोटिरुच्यते । अवदं दश्च कोव्यस्तु अनं कोटिशतं विदुः | सदवयपि कोटीनां सर्वमाहुैनीपिणः । दशको टिसद्खाने निखरयमिति तं रि तं श्रमे कोटिनदघाणां यरकगित्याभिषीयते । सहस्रं तु सदसाणां कोटीनां दशधा लादयः ॥ ४९ राणनानि मुद्र ट; न्ने जनाः ॥ इ < 1 , पनृविदन्वर्मपप्रन्यो इ. # हत आरभ्य "भजन्धूते ° इन्यरपरन्यो ध. पुरत नास्ति । १. प. द, तो षन०। स्प सतित सोके स्वि ३ क, "सोरम च क्यु } ५ सा. ग, घ, ५ ग. ह. पाव सन्य भननून । जन प. ट सूय ५<ग.¶.प. प्य नि ९. शद गु स । 9 $; गम्‌ 1. प. <. (पाः दधा वदा । ११ प. निवृतः समभर ग, प, द, दवत्‌ 1 १द गरन्प. दम्‌ । उ०। १५६. द. द्व म, ८, पदनः (ज०१०१ो०९८- १२२] चायुपुशणप्‌ । ६ ५० ८ भूर्लोजादिन्यवर्धावणेनम्‌ >) "कोटीनां सदसरमयुत्तमिल्ययं मध्य उच्यते । कौटिमहस्नियुता स चान्त इतिसान्नतः ॥ ९ ोटिकोटिसदैस्णि पराभ इति कील्यते । परार्ध द्विगुणं चापि परमाहुमनीपिणः ॥ =, ९९ शतपाहुः परिद्दं सदस परिपद्मक्रम्‌ । चिक्नेयमयुत्ते तस्मानियुनं मयुतं तततः ॥ १०० ष अददं न्यश्मुदं चष सरु च सतः स्एतम्‌ । स चेव नि च शङ्कु पतनं तथैव च ॥ १०१ ५ 1 [अ 4 3 3 [3 समुद्रं मध्यमे चैव पराथेपपरं तततः ¡ एवमटाददतानि स्थानानि गणनावपिधौ ॥ १०२ व्रतानीति दिजानीयास्संहितनि महपिमिः । कट्पसेरपा'पट चस्य परर व्रणः सप्तम्‌ ॥ तावच्छेपोऽपि कालोऽस्य तस्यान्ते परतिसञ्यते । पर एप परर्धिश संख्यातः सेख्ययः मया ॥ यस्माद्स्य प्रं वीर्यं परमायुः प्रं तपः; परा शक्तिः प्ररो धमः परा विधा परा प्रतिः ॥ १०५ पर्‌ ब्रह्म परं स्नाने परमेश्वयमेव च । तस्मासपरतरं श्तं त्रह्मणाऽन्यन्न विद्यते ॥ १०६ परे स्थितये देप परः सर्वार्थेषु ततः परः । संख्यातस्तु परा ब्रह्मा तस्यार्धं तु परार्थता ॥ १०७ संख्येयं चाप्यस्तख्येयं सततं चापि तत्रिकषू्‌ । संख्येयं संख्यया दृषएमपरारषाद्िभाप्यते | १०८ राशौ "टे न सरूयाऽस्ि तदसंख्यस्य लक्षणम्‌ । अनपदयं सिक्तास्येषु८टदएवान्पघलक्षणम्‌ ॥ इश्वरे लत्संख्याप युदधत्वादिन्यदष्टिमिः । एवं श्वानभतिष्ठलारसर्वं वद्याऽनुपश्यति ॥ ११० पतच्छरतरातुते सवं नैमिषेयास्तपस्िनः ! वाप्पुषर्याकुलान्ास्तु महपीद्रदवदस्यराः ॥ १११ ` पमच्छुमीतरिभ्वाने सये ते चद्मवादिनः । चद्यलाकस्तु भगवन्पायन्माघा्धरः ममो ॥ ११२ योजनाग्रेण सख्त साधनं योजनस्य तु । क्रोशस्य च परीमाणं धोहुमिच्छामि तयतः ॥ तेषां तद्वचने श्रत्वा मातरिश्वा विनीतवाक्‌ । उवाच मधुरं वाक्यं सथाद वयाक्रमम्‌ ॥ ११४ वायुरुवाच -- । एतदरोऽदं भवष्यामि दृषध्वं मे विवक्षितम्‌ 1 अव्पक्ता्क्तमागो तरे मदास्धर्ठो विर्भीव्यते ॥ [र (4 दक्तेव महतां भागा म॒तादिः स्थूल उच्यते । दशभामाधिकं चापि भृशरौदेः पर्पिकः ।॥ ११६ परस्माणुः सृसृष््मस्त॒ मावग्राद्यो न चक्षुषा 1 यदभेयतमं लोके तिक्ेयं परमाणुत्द्‌ ॥ ११७ जपलान्तरगेत्े मानी यर्सृक््े दृश्यते रजः । पयपं तसपाणानां परमाणं मयक्षते ॥ ११८ ॐ अष्टानां परमाणुनां समवायो यदा मवेत्‌ 1 भप्तरेणुः समाख्यातस्तत्पश्नर्स उच्यत्‌ ॥ ११९ रस्रेणत्रेथ येऽप्यष्टौ रथरेणस्तु स स्मृतः । तेऽप्यषठौ समवायस्या यापर तत्स्मृतं युषः ॥१२० यन्दग्राण्यषट छिशक्षा स्याचूका तच्चाएटकं भवेद्‌ । यङ्क यवं पाह्ुरद्ुरं तु यवाषएक्प्‌ ॥ १२१ - . द्रादवाङ्क्पर्गानि वितस्िस्थानपुच्यते । रसिन्ाङ्धुलिपर्मणि विकेयो देरवितिः 1 १२२ प्दुकतमा------------------------------- ~~ ~ ~~ =-= चने! न्त ६ नास्य शोकः स. प पृस्तक्योः। प्राप्यः 2 ख.ग. ष. इ. षोटीतः। २. कोटीद्ोटामः। ३ ख,ग. द. द्ट्त्सपः। ग प, शाणः! 1६ स. ध. व्व वृन्द रेव तमनस्म्‌ पल. द. ववन्द चवत्तः। ७ ग. ध. द. शापो वप्त. स्न. 9 १ ~ चर ।९ फ. नित्त पिदा १० रातौ । ११ ग्र प. दानाधददयनष्यः। १२ व. द. "मत जनो. हज व प. दप मगवान्याचन्मानन्तरं प्रः ण द शन्व धमोर। योर १५ क. शाद नार १६क षर ॥१ भयत गप्रज द्‌, न्तारिः पः + १८ ग. घ इ. श्माक्म्‌ 1 ५ । ५९. वत ननेभरनन्‌ । २१यन धनद पिक १११ द त 1 पारसा २९द्‌. प, गुखः ॥ ~ प. जग ३ क्.ग भि ५१ ४०४ शरीमद्धैपायनपुनिमणीदमू- [अ०१०१य्छो ° १२३६१४९] ८ भूरखोकादिन्यवस्यावणनम्‌ ) चत्वारि विशतिधेव हस्तः स्यादङ्गुलानि वं । किष्कुद्विरत्निधिज्ञेयो द्विचत्वारिवाददणुलः ॥ पण्णवल्यङ्गुख चवर धतुराहुरमनीपिणः । पएतद्न्यूतिसंस्वीर्थोपदानं धतुषः स्पृतम्‌ ॥ १२४ धनुदेण्डा युगं नाली तुस्यान्येत्ान्पथाङ्कटेः । धरुपस्चिरातं नस्वमाहः संख्याविदो जनाः -॥ सुःसदसे दरे चापि गब्यरूतिरुपदिरयते । अष्टौ धतुःसदस्वाणि योजनं तु विधीयते ॥ १२६ एतेन धच्ुपा चव योजनं तु समाप्यते । एतत्सदस्तं विज्ञेय शक्रक्रशान्तरं तथा ॥ १२७ योजनानां हु संख्यात संख्याज्गानविशारदैः । एतेन योजनाग्रेण शरण्यं व्रह्मणोऽन्तरम्‌ ॥ महीतलास्सदस्राणां शतादूध्वं दिवाकरः । दिषाकरात्सहस्रण तावदृष्पं निशाकरः ॥ १२९ एण शतसदसर तु योजनानां निजचाक्ररात्‌ । नक्षत्रषण्डलं कृत्लपुपरिषएटस्मकाशते ॥ १३० शतं सहस्नं सैख्योतो मेरद्िगुणित पुनः । प्रहान्तरमयेककपू्यं नक्षत्रमण्डलात्‌ ॥ १३२१९ तारग्रहयणां सर्वेपामधस्ताचसते दधः । तस्योध्य चरते शुक्रस्तस्मादुन्प च लोदित+॥ १२२ ततो बदस्पतिथोप्वं तस्मादूध्व इानेश्वरः 1 उधम शतपदं तु योजनानां इनेथराद्‌ | १३३ सर्प्ीपमण्डले ठृत्शुपरिष्ठासकाश्चते 1 ऋपिभिस्तु सदख्राणां शातादृष्पं विभौव्यते ॥ ,१३४ योऽसो त्ाराप्ये दिव्ये विमाने दस्वरूगरके } उत्तानपाद पुच्रोऽपतो मेदीभ्रतो धतो दिवि ॥१३५ चरैरोक्यस्यैप उस्तेयो व्याख्यातो सोजनमैया । मन्वन्तरेषु देवानापिल्या ययैव सौकिकी ॥ चणोशरतेभ्य इच्यां तु रोकेऽसमिन्पा प्रवति । कर्वरा देवयोनीनां स्यि तिदहुः स वै स्पृतः ॥ भेरोक्यमेतद्रयाख्यातपत ऊर्वं निवोधत । धदादृष्यं॑मदर्खरो यसपस्ते कल्पवासिनः ॥ (एकयोननको्दी सा इदेव निशेयं गतम्‌ ॥ १३८ हे कोव्यी तु मदर्छोकायसिमस्ते कल्पवासिनः) । यत्ते ब्रह्मणः पुत्रा दक्षा्याः साधकाः स्पृता; ॥ चतुगुंणोत्तसादूष्वं जनशोकात्तपः सृतम्‌ । वैराजा यच ते देवा यतदादमिवनिताः ॥ १४० दृशुणं तु तपोलोकत्सलययलोकान्तरं स्मृतम्‌ । अएुनमारकामाना(णां) बह्मलोकः स उच्पते ॥ यस्मान्न च्यवते शपो ब्रह्माणं सर उप्ते 1 एककोटि्योजनानां पचाश्न्नियुतानि ठु ।॥ १४२ उर्यैभागस्ततोऽण्डस्य व्रह्मखोकात्परः स्मृतः 1 चतुर(तस्ोधेव कोच्यपस्तु नियुतं प्ञ्चपष्टि च ॥ पएपोऽधाशभचारोऽस्य गलन्तश्वापरः स्पृतः 1 धवराग्रमेतद्र्ास्यातं योजनाग्राययाश्चतम्‌+ ॥ अधोगपीनां वक्ष्पायि भताना स्यानकटपनाम्‌ । गच्छन्ति घोरकमोण्‌ः भागिनो यत्र कमैभिःा मरको रौरवो रोधः सकरस्ताक एव वै 1 (>तप्तकुम्भो महाज्वालः शरयरोऽथ विमोचनः ॥ णी च छृमिभक्त्च लालमक्नो विशं सनः । अधःलिसः पृयवदी सिरान्धस्तयव च )\॥ २४७ तथा वत्तए्णं कृप्णमस्तिपचरयनं तथा ॥ अद्षिज्वाले पदयोः सेर्दशोऽय श्वभोजनः ॥ १४८ तमथ कूप्णपरजश्च छे हथाप्ैसिजस्तथा । अन्रसिष्ठोऽथ पीच्पश्वनरका येवमादयः | १४९ स १ धनुधिष्रन्तरतप्रन्यो घ वृन्ते नात्ति । + अभ्राध्वायसमातिः त. पृस्तद् । > धनुनिषान्तमतप्रन्यो गर नास्ति ॥। ् सग. च, ख. "व्वा पथि" १२. तु 3 निदु ४३ फ श्ल्याया पादाना धनुर स्तः । ४" जप, प, ततु तत्य 1 ५१, ९. तवति पेदे दविर + ६ म. ए. भाष्यते । ७ द. मपी १० र. मेदी" 1 ८ क, य्था । रदा. स. धगत । 1 ष०्रा.ग.च. द सछनः। ११ ग. घ. द. न्ट तः । १२. ग. प. 0. 1१३ प. द. पोर चक्र उरस. ग. प, राणि धारा १ चच, द. य+ मत्तः। १६ सग. दर तनिज^ ४ 1 मि०१०१छो° १९०- १७४ ] वायुपुराणप्‌। ०९८. ( भूर्लोकादिच्यवरस्यावणैनम्‌ ) तापसा नरकाः सरव यमस्य विपये स्थिताः । येषु दुप्टृतकरमाणः पतन्तीह पृथक्पृथक्‌ ॥ १५० भूमेरधस्तात्ते सरवे रौखाचाः कीरिः । सौरे कूटाक्षी तु प्िथ्या यथाभिद्रेप्तति ॥ करग्रहे पक्षदादी घसः पतते नरः ॥ १५१ रोषे गोघ्नो श्रृणदा च अद्मिदाता पुरस्य च । मकरे ब्रह्महा मजनत्पुरापः स्रणतस्करः ।॥ १५२ तारे पते्ज्चिपदा इत्वा वैश्यं च दुगतिमर्‌ 1 बरद्यदलयां च यः कुयोयत्र स्यादुरुतरगः। १५३ तद्ठकम्भी स्रपतामामी तथा यजमरश्च यः । तप्तुछोदे चाश्ववणिक्तया बन्धनरक्षिता ॥ १५४ साध्वीषिक्रयकतां च यस्तु भक्तं परित्यजेद्‌ 1 महाज्वाले दुदितरं सरणा गच्छति यस्तुवे॥ वेदो विक्रीयते येन वेदं दूषयते च यः । गुरेशेषावमन्यन्ते वाऽऽक्रदस्तादयन्ति च ॥ १५६ अगस्यगापी च नरो नरक शवं बजेत । विपोंहे पतिते चौरो मादा यो भिनत्ति वै॥ १५७ दुरिष्टं कुर्ते यस्तु कीरखोहं भपदयते 1 ( % देवव्राह्मणद्रिदरेष्ठा गुरूणां चाप्यपूनकः ॥ र्नं दूपयते यस्तु छृमिरमे्यं मप्यते ॥ १५८ पयश्नातति य एकोऽन्पो ब्राह्यणा सृ सताम्‌ )। रखाछामक्षे स पतति दुगन्पे नरके गतः ॥ काण्डकतां कुलाटथ निषप्करदतां चिकिरसकः 1 आरातेप्वयिदाता यः पतते स विर्न ॥ असत्मतिग्रदी यश्च तयवायाञ्ययाजकः । नक्षत्रंजीवते यथ नरो गच्छलयधेगुखम्‌ ॥ १६१ क्षीरं सरां च मांसं च खलं गन्धं रसं तिलान्‌ । एवमादीनि चित्रीणन्योरे पूयेह पतेद्‌ ॥ यः कुक्कुटानि वनाति मानरान्प्करांथ तान्‌ । पक्षिणश्च मृगां स्डगान्सोऽप्येनं नरकं व्रजेत ॥ अजाधिको मादिपकस्तथा चक्रध्वजी च यः । रङ्गोपजीचिक्ो विपः शाकुनिग्रामयानकः ॥ अगारदादी गरदः कुण्डाशी सोभविक्रयी । सुरापो मांपमक्षय तथा च प्ुवत्तकः ॥ १६५ विशस्ता मदिषादीनां मृगदन्ता तथैव च । पर्वकारथ सृदी च यञ्च स्यान्मित्रयातकः ॥ रुधिरान्धे पतन्द्येते एवमाहुमनीपिणः ॥ १६६ उपवरष्टमेकपद्करयां मिषये भोजयन्ति ये 1 पतन्ति नरे घोरे बिट्‌मने नात्र संशयः ॥ १६३७ , मपावादी नरो य तथां माक्रोशकोऽदामः । पतति ने पोरे पूत्राय स पाप्त्‌ ॥ १६८ मथुग्राद्यमिहन्तारो यान्ति वैतरणीं नराः । उन्मच्ताधित्तमप्राथ श्राचाचारयविवरिनाः ॥ १६९ ग्रोधना दुःखदैव कुदकाकृष्टगामिनः । अप्तिपपरदुने छेदी तथा प्रौरथिक्राश्च ये ॥ कनेर विद्धप्यन्ते परगव्याधाः मुदारग; ॥ १७० आभ्रपरमलयगरकिता अप्निञ्वलि परतन्ति वरै । भोज्यन्ते दपाप्वहसयस्तुण्टथ यायसः ॥ १७१ इञ्पाव्रनप्तमालोपात्ेदूये नस्के पतेत्‌ । स्कन्दते यदि वा स्ममे व्रनिनौ व्रप्मचारिणः ॥ १७३ पुत्ररध्यापित्ु ये च पु्रराङ्ञापिताद्रये। ते सत्रे नरकं यान्ति निषतं तु "वमोनने॥ १७३ र्णा य्परिरुद्धानि क्रोघदटपममन्विताः 1 कपाणि ये तु फवेन्ति सर्वे निर्थपामिनः(णः) 11१७४ * धन्‌^वद्नन्त"तप्रन्यः ग. एष्नई नाम्न्‌ ॥ द ग, ५८. द्नक्र(स्नर २९. गा. इ. ३ द. दष + जग १, 'नक्वेश्र + ५ क. सलार पः । ६ य. स्नोगपिनम्‌ 1 सी 1 ७ वः. न 1आरदीति १ < सन. अनपि ९८. पिदस्का॥ १०१. नथा 1.1 केदाष्यः 4पनतेन | ११ ग. ग €. दने पैरेष्व्ददिष्ा १३ ग ददुर्‌ पुप्‌, ए. द्दाग्रचदु" 1१८८. च, द. मनते 1 भमु स. भता प. पर द, नेद १६ प. व्नदरादय पद्मक 1 4०0. मथ. ६, न्पदादिगः॥ णद्‌ यीमदैपायनमुनिपरणीतम्‌-- [अ०१०१-कछो०१७९-१९९] ( भूरलेष्ादिव्यवस्यावणैनम्‌ 3 उपरिण्च्सितो घोर उप्णारमा रौरषो पदात्‌ । सदारुणस्तु शीतात्मा तस्याधस्तात्तपः स्मृतः ॥) पवपादेकूमणव दण्येपानानवधित । भूमरधस्तात्सपुव्र नरकाः परेकातित्ताः ॥ १८६ -अधमेमूनवबस्ते स्युरन्धतापिखकदयः । ररव प्रथमस्तेषां पहारोंरव एव च ॥ १७७ अस्याधः पुनरप्यन्यः शीतस्तप इति स्पत । तृत्तीयः स्यरप्रत्रः स्यान्महादविविपेः सतः ॥ अपतिष्यः स्याद्वीची पञ्चमः स्मृतः । सदिपृ्ठस्तपस्तेपाम्रविधयस्तु सप्तमः ॥ १७९ घोरत्वाद्रौरवः मोक्तैः साम्भको दहनः सृतः ! सुदारणसतु श्ीताता तस्याधस्तासमोऽथमः ॥ सपो निदृन्तनः मोक्तः काटसूत्रऽत्तिद्रारणः। अपरति सिथत्तिनीस्ति धरपस्तस्मिन्सुदारुणः ॥ अवीचिद्षरुणः भोक्तो यन्नरपीडनाच सः ! तस्पात्सुदारूणो लोहः कर्थणां क्षवणास्च सः ॥ तथाभूते(तत)श्ररीरसाद विवेष) स्पस्तु स स्पत 1 पीडवन्धवधासद्पदमर्ताकारलक्षणः ॥ १८३ अयं मैलपितास्ते ठु निरारोकाश ते स्फः ! वुःलोतकरषस्तु सर्वेषु अथर्स्य निमित्ततः # ॥ ऊध्वं रोके समावेततौ निरालोको च तुभो । कूटाङ्गारममौणे् शरीरी सूत्नाधंकाः ॥ १८५ उपभोगसमभ॑स्त्‌ स्यो जायन्ति कमभिः । दग्खमकर्ष्यो्रसतु तेप सर्वेष ३ स्परतः ॥ १८६ यात्तनाशचाप्परसख्येयां नारकाणां तथा स्पृताः । तत्रानुभेय ते दु्से प्षीमे कर्मणि वै पुनः॥ तिधग्योनी यसूयन्ति कर्मैहेपे ते ततः । देवाध्रं नारकाधथेव उरध्य चाधश्च संस्थिता; |} १८८ धमाधमनिपित्तेन सद्यो जायन्ति पृतंयः । उपभोगार्थयुत्पत्तिरीपपत्तिककर्मतः ॥ १८९ शृदयन्ति नारकान्देवा हधोवक्वान्ह्पोगतान्‌ । नारकाश्च तथा दवान्स्वानपरषन्यधीप्रषात्‌ । अनग्रूता यस्माद्धारणाश्च स्वभावतः 1 तस्पादृथ्वमधोमाने खीकारेकि न विद्यते ॥ १५१ एषा स्वाभाविकी सन्ना लोक्रारोके भवतत । अयाचुकन्पुनवायु ब्राह्ममा; सधिगस्तद्ा ॥१९१ सदपय उच सर्वपामेव भूतानां लोकालोकनिषासिनाम्‌ । सेखरि सेसरत्तीह यावन्तः प्राणिनश्र तोन १९३ सैखयया परिपंख्पाय ततः भशि रृत्लशः । ऋपरीणां तदच श्वा मारुतो वाक्यद्रीत्‌ ॥ चायुश्वाच-- न धपा जन्तवः कृत्ताः प्रसंख्यातुं फथचन । अनन्ताय सकीर्मा हप्यदेन व्पवृस्िता ॥ गणना ववानरत्तपामानन््यन मरक्रात्तः॥ 3 १९.८९ ने दिग्यचक्ुषा ज्ञातु दक्षा स्नानेन वा पुनः । चका वे मदंरयातुपतो ह्यन्ते नराधिपाः १९६ अनाध्यानाद्‌य्यलतान्नर भ्रन्नी विधीयते । हयमा स्तं यच्च सल्पया तान्नत्रापत ॥ १९७ यः सदसतां भागः स्यावरयणां भवेदिह 1 पिः क्रिमयस्तावस्ससेकायेपु संभवाः । १९८ #* भध द. घ. पृत्तकपोरपितमर्धं पतते तपा सुदत्सपः स्यत. एमे धर्मस्य दि कनामित्ततः ) तथा ट ९स्तञदि " दुःमेरस्वैः स्यदः स्थे धत्य दि निमित्ततः+ * इति 1 ---------- त न १ क, ८. मिश्रस्य यय. ग पद, "रः रोदा पदैफः ग तु गोहा +र क. म. द. "तपोधना ५, प्र, ट. (तिमन्यदा ष्मः 1 भ"1 ६ ग. घ्‌ ६. करन्ध। ७ यध. द श्भूनोन्ष < गध. ऊप्यत्रभि? 1 ९१, समाः पं १० पः, यष्ट १८1 ११ क. द्यन्ये त +र ञन्तरता 1 ग. ए. 'पेडन्त त । १3 गग गरपर दर वनात क तेगग. ग. प. दते 1 १५ सा. ग. प. ष, दप्रये ज १६२. इ न्दन्नाः गुमेष्रशु हस्प + १७८. न्‌ रषद दम्प्ध्नन्यारूष शे" 1१८ कु. नरिप) भ।१६ग प, नार्यनाद्यो्ः । मुरयानाद्रक्सयाः २० य. व्व क्मः + [मि०१०१च्छो०१९९-२२०] वायुपुराणम्‌ 1 9०७ € भर्योद्ादिग्यवस्यावर्भनम्‌ ) संसेकक्तानामेन सदसेणेव संपिताः 1 ओंदका जन्तवः सवे निश्वयात्तद्विचारितम्‌ ॥ १९९ हैसेभेव भेन सानां सलिलौकसाम्‌ । विहंगा विकेया खौकिकोसते च सवेदा; ॥२०० यः सदस्रतमो भागस्तेपां वे पक्षिणां मब्रेद्‌ । पशचदस्तत्पमा पेया लकिकास्तु चतुष्पद्‌ा।॥२०१ चतुष्पदानां सरवर्ा सदक्तेभव सताः । भागेन द्विपदा त्या छीकिकेऽस्मस्तु सर्वेशः ॥ २०२ यः सदस्ततमो मागो भागे तु दिषदां पुनः । धापिक्रास्तेन भागेर्ने चिज्ञिणः समिताः पनः ॥ सष्टखेभव भागन धामकस्या ददिव मताः । यः सदस्रतमा भागा धामिकार्णां मव्रेदिवि ॥ संमितास्तेन भागेन मोप्निणस्तवदेव हिं ॥ २०४ सवर्गोपपाद्ैस्तुर्या यातनास्यानवासतिनः । पतिताः पापकर्पीणो दुरात्मानो नियन्ति ये ॥ रीस तापपे देते शीतोष्णं मुषन्ति ते ॥ २०५ वेदनाकटुकास्तन्धा यातनास्थानपामताः । उष्णस्तु सशो ज्ञेयस्तेनो पोरर्तासयकः 1 २०६ = 99, ततो धर्नीत्मकथापि बीतालसा सततं तपः । पप सुहुरुभाः सन्तः सगे वा घार्थिक्रा नराः ॥ एषा सख्या छर सेख्या.) ईन्वरेण स्वयंभश्रा । गणना विनिहरतैपा सैखूपा ब्राह्मी च माहुपी॥ ऋषय जकः महो जमस्तपः सलं रतो भाव्यो भवस्तथा । उक्ता देते त्वया छोका रोक्ानामन्वरेण च ॥ खोकान्तरं च यादे न्ना वरद सथात्तथम्‌ ॥ २०९ तैषां तद्वचनं त्वा ऋपीणागरष्वरेतप्ताम्‌ 1 स वायुद्एतसराथ शयु तखयुत्राच इ ॥ २१० बायुरवाच -- य्यक्तं तक्रेण परयन्ति योगास्मलक्षदाश्चिनः 1 मल्याहारिण ध्यानेन तप्यं च क्रियातमनः ॥ चयुः सनत्क्माराश्राः सुद्धा! जुद्धवृद्धयः । उयप्रपेतराका विरजाः संनो चैव सत्तमाः ॥ अक्षयाः मीतिस॑युक्ता ब्रह्य तिष्ठन्ति यागिनः। ऋपीणां बारिल्यानां तययाहूलमान्वरः ॥ यथार्चव मया दृष्टं सांनिध्यं तत्र पुरेता । सतद्य(क्य)पत्कृतायानिामाय चन्वरस्य यत्‌॥१४ म्बरः परमाणएलराद्धानग्राद्यों मनौपिणाम्‌ । ज्ञान वरार्यमन्व्यं तपः सलयक्षमा धतिः ॥ २१५ द्रष्त्यमात्मसंवन्धमरपिष्ठनत्यमेव च ¡ अव्ययानि दशेतानि तास्मत्िषएठन्ति शक्रे ॥ २१६ विभ्रस््ास्छट्‌ योगाभ्निव्रह्यगोऽनुग्रहे रतः । स छोर्विग्रदी भरस्वा सराहदाय्यपुपातिएते ॥ २१७ अक्षरं परवमन्यग्रमषमं स्वा पमकम्‌ । तस्येश्वरस्य यन्मातरं स्यान मायामयं प्रम्‌ ॥ १८ मायया तमाचष्टे मायी देयो महटेन्वरःः 1 देषानापरुप्तदारस्ततमपमाणं दि ऋते 1 २१९ िस्तरेणाऽऽचुएव्यां च द्रुतो मे निवोघत। घ्रयादत्नव काव्यस्तु नियुता दशप्यच 1 भटाकाद्‌ वदर्लोको वं योजनः समरक्लते ॥ २० फ साना भगेन ।स. प. ट. प्तानां मा २य.ग. घ्‌. ट. कान्नच।३ ग. ट. संमिताः । ४ ष) न्न मोक्षि \५ घ. ध्यदिद 1 स्व ६५ क नतिताश्व्णमदेाददुरा। ग ध.इ. पतिनाशरणमुदेशा दु+ जय. "सवे घाटे तमी! < ष ग. द. भनति ९ पपेप्रोताः 2१० द. च! ११ ख. तामे दूस) शस १२. द द्ीत्वमाः? दम. घ. द. मयो तो मन्थो मवस्तदा।उः॥ १७२ प. ट. “शा क्िययाऽऽम १५ रा.ग. प. ट, तक्रार पि 1१६ प स.म ट न्नोप्रदरेर) १७ द्‌. वग. ट. यतरे। १८ म म.प. ६. प्या३०। १९ क, दन्न 1 २० सा. ध. ६. (टा । २१ क. प. ट. नीरत २२फ, प. ^्नाप्रस्या' ॥ ४०८ थीपेपायनपएनिप्रणीत्म्‌-- [अ०१०१छो०२२१-२४६] ( दिवपुरवर्णनम्‌ ) एकयोजनकोटी तु पञ्चाशनियुतानि च । उध्ै मागवताण्डं तु व्र्मरोकात्परं स्मृतम्‌ ॥ २२१ # एपोध्धगः प्रचारस्त॒ गदन्ते च ततः स्पृतम्‌ । (+ निलया हयपरिसंख्येयाः परस्परगुणाभ्रमाः॥ सृष्माः प्रसबधप्रण्यस्ततः मङृतयः स्मृताः । येभ्योऽधिक्रतो संजन्न केवज्ञो ब्रह्मसंङञितः )॥ तास प्रृतिपछरक्ममधिषएठातृतप्रन्ययप््‌ } अनुत्पायं परं धाम प्रमाण परदायमर्‌ ॥ २२४ -अक्षयशचाप्यनूहयध अमूतनिपूिपानसौ । मादुमविस्तिरोमावः स्थितिधवाप्यनुग्रहः ॥ २२५ व्रिधिरन्येरनोपम्यः परमाणुपरहश्वरः 1 सतेना एप तमसो यः पुरस्तास्मक।श्कः ॥ मर्द यदृण्डमासीत्सोवर्ण मथ स्वौपर्पागकम्‌ । हते सर्भेतो इत्तमीश्वरादयवजायत ॥ २२७ रन्वराद्वीननिर्मेदः सषत्रज्ञो वीज इष्यते । योनि म्कृतिमाचषे सा च नारायणात्िक्रा ॥ २२८ विभरुर्छौकस्य ख्यं छोकसेस्थानमेव च । सन्निपमैः स तैन्वा च छोक्धातुरमहासमनः ॥ २२९ पुरस्ताद्रद्यरकस्य अण्डाद वीद्वच ब्रह्मणः \ > तयोपैध्ये पुरं दियं स्थान वस्य मनोमयम्‌ ॥ तद्धिगरहवतः स्थानपीश्वरस्यामितौजपः । शिवं नाम पुरं त्र शरणं जन्पभीरूगाम्‌ ॥ २३१ सहस्राणां शतं प योजनानां द्विजोत्तमाः । अभ्यन्तरे तु विस्तीर्ण मदीमण्डलसंस्थितप्‌॥२३२ ध्याहाकेभकाेन परतेजाभिमदिना । श्चातङोम्मेन महता प्राकारेणाङ्वचसा ॥ २३३ दारेथतभिः सौवणैदुक्तादामविभरपितैः । तपनी यनिभैः शुभ्रां सुकृतवेषटनम्‌ ॥ २३४ सैचाऽऽकाञचे पुरं रम्पं दिव्यं वण्डदिनादितम्‌ । [= न तन्न क्रमते मृष्ने पापो न जराभ्रमः नददन्यैः पराचीं रूप तौतुपरदति.?) 1.सदस्राणां शतं पुण योजनानां दिशो दश्च ॥ ररेद तत्पुरं गोष पाङ्स्य तेजसा व्याप्य तिष्टति ! मारेन मनसो भ्रमिविन्यस्ता कनकरामर्यां ॥२३७ ` रत्नवाङ्कया तत पिन्यस्ता शुदचुमेऽपिकम्‌ 1 शारदेन्डुमकाशानि वाखष्ूयनिभानि च ॥ २३८ अपरनवेता्ैरक्तानि सौवणणीनि तयद च 1 रथचक्रममाणानि नाेमैरकतभेः ॥ २३९. सोदुःमारेण रूपेण गन्धिनाऽपरतिपेन च । तत्र दिन्पानि पृब्रानि नेपूपवनेषु चः ॥ २४० अद्गपनानकाशान तपन।यान यान च । अधहृष्णाघरक्तान सकुपारान्तराणिच॥ २४१ आत्तपत्नममाणानि पद्ुजः स्तानि च । भूयः सप्त मदानयस्तासां नाप्रानि बोधत ॥ २५२ यरा वरेण्या बरदा चराद्य वरर्बाणिनीं । चरमा वरमद्रा च रम्भास्तस्िन्परोत्तमे ॥ २४३ पञ्मोत्पख्दलोन्मिश्रे फेनाव्ावतेव्रिग्रहम्‌ 1 जरं मिदल्भर्यमावहन्ति सरिद्रराः ॥ न्द नतु ब्रह्मषया दबा नासुरा; पेतरस्तथा । न खरवन्यऽप्रमेयस्य छ्हरीशचस्य तव्पुरम्‌ ॥ २४५ ततर य ध्यानमव्य्राः सयुक्ता पिजितेन्दियाः । पञ्यन्तीद महात्मानः पुरं तद्धोवृषात्मनः 1 * अन्न खथिसत्वार्वः । ~+ धनुशिदरान्तर्भतम्नन्धो ग. पुस्तके न वियते । इतः अश्ति ° प्रकृतयः स्मृता इखन्तः पारो ध. पुस्तके नास्ति । > एतदर्धं इटितं ग. घ. ट. पुस्तकेषु 1 ~ धनुनिहान्तभ॑तप्रन्धौ ग. पुस्तके नास्ति । ~~~ १४. दे. ४4 भगवतोऽण्य । २ क. 'भव्गघ्र ३ खघ डः, "त्यन्तश्च ततः स्तः । वि ५ ख. षः श्रयात्‌। सूरपद्पस । ५ गष. ए, "्सुकमा०१६ द्‌ प्प्यपः।७ख.घ ह. तच्वाच्चल्ये। < ख, व्व्यं सैव चमः । ९. तश्रका 1१० ख. घ. "ण्टानिना॥ १) स. ड. धयुन)ऽऽतत्रो । १९ क. श्यं तपो १३२. ्वारः रूपभासोतय ख. "चारस्पमाघट्म्‌ १ ५२ घ. "मासोदुम। 94 इ. १ति । भवेः ॥ १६ उ. गने यर्धद्यामन्त॥ १७ स, ति "किपस स" । १८ घ. जः सविता । १९. वराद । र्न ट. परमा । २१. उ. सष्यंताव'।२२य्‌, श, संय" [०१०1 छो०२४७-२७१] वायुपुराणम्‌ । ४०९ { शिवदसवणनत्‌ } मधये पुरवचेन्रस्य तस्यामरत्तिमतेनसा । सुमदान्मेरसेकाशो दिव्यो मेद्र्चिषा वृतः ॥ २४७ सदस्रपाद्‌ः मासादस्तपनीग्रपयः शुमः । अनुपमेय रत्ने सवेतेः स विभ्रपितः ॥ मथ स्फटिकिधन््रसंकाशवेद्थः सोमसंममेः । वालस॒ममैयैव सौवगधापिसभैः ॥ २४९ राजतैषापि श्टमे इन्दरनीलमरैः शुभैः । छैवजमयेतरैत्र इयेवं सुसमादितिः । २९० जै विविधाकरिदांप्यद्धिरयिवासितम्‌ । चन्द्रररिममकाशाभिः पताक्राभिररङृतम्‌ ॥ २५१ सक्मयण्टानिनादैथ निल्यमधुदितोत्दैवः । किनराणामधीवसिः सैध्याश्राकारराभितेः ॥ २५२ परिारसमन्तातु हेमणएष्पोद्कमभैः । यथा हि पेर्रैलेन््रो देमच्छैधिराजते ॥ २९५१ ( * चापीकरमयीभिस्तु पताकाभिस्तथा पुरम्‌ । एवं प्रसादराजोऽपौ भ्रमिकाभि्िराजते ॥ वसन्तमत्तिमा यत्र यम्बकस्य नविदने 1 ठः धीश्च बदृमीया कीरिः दोभा सरस्वती ॥ देव्या वै सिता देता रूपगन्धसमन्वि्ाः । निलया ह्यपरि्ंखपाताः परस्परखगाध्रयाः ) ॥ भूपणं सभैरत्नानां योन्यः कान्तिव्रिलसयोः ॥ २५द्‌ ेरीततं पहा पगा विभञ्याऽऽरमानपास्मना । भगवन्तं प्हारमानं प्रततिपोदन्लयतन्धिताः॥२५७ तासां सहख्थान्याः पृष्टतः परिचारिकाः । रूपिण्यश्च धिया युक्ताः सर्वाः कमललोचनाः ॥ रीलाषिलासप्तयकते मविरतिमनोहरः । गणेसताः सह मोदन्ते शैलाः पावकोपमः ॥ २५९ ुन्ना वापनिकाथैव प्रमात्रा टयाननाः । पुण्ड्रा त्रिकयधैव करालाधिप्रिराननाः ॥ २६० खम्यौदरा हस्व्चुजा नेत्रा हस्पादिकाः। मृगेवदनायान्था गजव्रकनोद्‌रास्तथा ॥ २६१ गजाननास्तयैवान्याः सिहन्याघ्ाननास्तथा । लोदिताप्ना महासन्यः सृ भरगा्ारुलोचनाः ॥ हस्वकचितकेदाश्च सुन्दयश्वारूले चनाः । अन्याश्च कामरूपिण्यो नानव्रेपधराः च्ियः २६३ अभ्पन्तरपारिस्कन्धा देवावासश्रहोचितार । + रराम भगवांस्तत्र दश्षवाहुमंदेश्वरः ॥ २६४ नन्दिना च गणः साथ विगख्पमहात्पाभिः 1 तथा रुद्रगणेधापि तट्यादापपराक्रपंः ॥ >६५ पाव्रकात्मजसंकागपर्दषत्कटाननेः । वन्दमानो वरिमानश्च(स्थंः) एज्यपानख् तन्परः ॥ २६६ सब९टुस्॒णं मालां जिप्र मागार स्थिताम्‌ । नीलातलदटकयामं पृथुताघ्नायतेन्षणमर्‌ ॥ २६७ ईपत्कराटखम्बरप्ठ तीक्णदैप्रागणाच्ितमर्‌ { पटुध्वरनत्र दुष्पष््य रुचिरं च(रवाप्तनम्‌ | २६८ आदृत्रप्वप।रछए ददानामास्नाद्चनम्‌ । षादूना कण्हुमाभरदप पाश सनच्वरऽन्तर्‌ [स्यतम्‌ 1>६५९ रर्जज पाट्दातस्य वापाप्रकसाचरम्‌ । प्रहाभरवानवमप भदेनामतिमांजपतम्‌ ॥ देशवणधलुब्यव विचित्रं शोभतेऽधिकम्‌ ॥ >७० त्रिशूलं विदताभासपमोषं कद्ुनाशनम्‌ । जाञ्वस्यमानं वपुषा परमं तद्सिपा युतम्‌ ॥ २७१ ---------------9# # एनेगिहन्तमतप्रन्ये पाडन्यल्वामो दृर्यते ख. पुस्तक । + अप्र परस्यपदमावम्‌ । > अप्र स्मिरप्व. ॥ १, दिशं भः 1 प, दितो म क. ददाम! २ स, ए. व्वम्यमथ रल. मस।३ख, इ न्वत + क गमदा 1५ ख. घ ६, "सवम्‌ 1 स" । ६. ्णोपीदरूप 1 य 4७ ग ह. ~त 3 रमन्तिप्र । चसो मयपर १८ ह. श्ल्वन्या. | ९ कृ “स्दाकामनेघ्यमेधबः) प स्नान्नमः1 १ प श्दिषोष्य्योमः १८६ दतीप्व्येम । ११ क. येरपः} १२ प प. 'मान्दिनि १३९. ध्टानापदिया। चन्यं द द्द भ पवापिन १५ द्‌. ८९६ तः॥ शे ४१० श्रीपदैपायनपुनिपरणीतमू-- [अ०१०१छो ०२७२-२९१] ८ शिनपरवर्भनम्‌ } असिश्चेषौनसां भेष्ठः शीतरक्षिमः शशी तथा । तेजसा बपुपा कन्या देषेशस्य मदालनः ,॥ दशुमेऽभ्यधिफे तच वेद्यापर्निशिखा इव ॥ . २७२ यतः पुरस्तादेवस्य शातकौम्भमयो मदान्‌ । शभे रुचिरः श्रीपान्सोदकः स कमण्डलुः ॥ असिमावेश्य चद्धेषु पाण्डुराम्बरधारिणी । उरद्छेदेन महता मौक्तिफेन निरानिता ॥ चतुश्ैना महाभागा विजया लोकसंमता ॥ २७४ देग्पा ओमतीहारीं श्रीरिवामतिमा परा 1 विश्राजन्ती स्थिता चेष कृत्वा देवस्य चाज्ञलिप्‌॥ तस्याः पृष्ठातुमाश्चान्याः द्ियोऽप्सरोगणान्िताः । ताः खलखभिनव्रैः कानैरूपतिष्ठन्ति इक्‌ स्ैलक्षणतपेन्ना वादितररपषहिताः 1 उपगायन्ति देर गणा गन्धर्वैयोनयः ॥ २७७ अभ्युन्नतो मदोरस्छः शरन्मेयसमयुत्तः । श्रोमते नन्दमानथ गोपत्तिस्तस्य वेहमनि ॥ २७८ स्कन्दश्च सपरीवारः पुत्रोऽस्यामितवी्यषान्‌ । रक्तोम्बरधरः श्रीमान्वराम्बुजदरेक्षणः ॥ २७९ तस्य शाखो विशालश्च नैगमेय््रे चाएटवाै । ्यपेतव्यसनाः क्रूराः परजानां पालने रताः २८० तैः सार्ध स महानीथैः शोभते श्रिखिवादर्नः ) व्यालक्रीडनकैस्तन क्रीडते विभ्वतोभुखः॥ २८१ ये शषा विवुषेन््राणां काथनस्य भदायिनः ॥ यच स्वायतना विपरा ग्रहस्था ब्रह्मवादिनः २८२ गूढ खाध्यायतपसस्तथा चवोज्छटतचयः । एते सभासदस्तस्य देवेदास्य च सपत्ताः ॥ २८२ मन्वन्तराण्यनेकानि उ्यवतैन्त पुनः पुनः 1 श्यत देवदेवस्य भविप्याधर्वपुत्तपम्‌ ॥ = >८य व्याघा्ैवानुगास्तत्र काञ्चनामास्तरस्विनः । खच्छन्दचारिणः स्वै सयं देत्रेन निमिताः ॥ मृ्यो्त्युखमास्ते तु यमदपीपहारिणः । विभरततिमप्यसेरूयेयां को न खल्वभिधास्यते ॥ २८६ अतःपरमिदं भूयो मवरेनाद्‌यतमुत्तपम्‌ 1 शरतानामनुकरम्पारथं यत्कृते तन्निवोधत ॥ २८७ मन्दराद्विमकाश्चानां वरेनाम्रततिमोजसराम्‌ । इारछुनदेन्डुवणोनां वियुष्घननिनादिनाम्‌ ॥* २८८ चडापरणिधराणां वै मेवसंनिभवासपामू । श्रीवत्साद्धितवजौणामङ्कलीशूलपागिनाम्‌ ॥ २८९ एवं दिशानां देवानां रूपेणोत्तमशालिनाम्‌ । तस्य मासादयुल्यस्य स्तम्पेपूतच्पशोभिषु ॥२९० र्सयलिणरस्त "उरि, पृषवदृष्‌ \ पपपसु {र उं सक रसितम्‌ २०८१, स््मेऽप्यपाेतापषट([,उयम्बकस्य निवेशने । अथ तत्मतिसेपूज्य वायोवारं समिद्मिताः ॥ न्डषयः पल्भाप्न्त नैमिपेयास्तपस्िनः ॥ 1 २९२ ममनन्सर्वतानां भाण सर्ग भमो । केते सिदमहाग्रताः क ते जाता; किमासपकराः॥ २९२ सिः केनापरापेन भरतानां भभविष्टना । द्वानरमयैः पचै सरुदास्ु पृथ 1 २९४ सपा तदरचनं श्वा वाुर्वाक्यं जगाद्‌ इ । ववद सदसत सिहानामीषवरेण महात्मना ॥ न्पप्नाय स्वादेदार्क्रोधास्ते सिदवरिग्रदाः ॥ २९५ * ईते उत्तरमेकः फकोऽथिदो ठ. पुस्तके स यथा--सुदीर्घारितकायानामतीवङूर्चक्पाम्‌ 1 दंद्करमद- स्थानां मदाविक्रमदारिनाम्‌ ! इति 1 ९१ 2 =-= ० १ ष. जायःप्रः। २ ख, द. नवा । घ. प्रवि" । १ ख. न्काम्बुजभ"। „~ स. ,् नषटसः । व्य” । वना ॥ ज्य 1५ चन्‌ । षेः) ६ प. ख "नः । वाल" 1५ स "आगा रज्छृना शर" । घ श्ाणा रञ्ज । र, आणा रज श" < स. ्मेप्यपारृत प ६, भमेप्वपाना ९ ष, "पुनं सृष्ट! १०६. ह, "क टनिसिमिः । ११स प. द, यत्तरट्"। ह [श्०१०१छो ०२९६ -३२१] वायुपुराणम्‌ 1 ४११ ( शिवपुरवभैनम्‌ ) भूतानामभयं द खा परा बद्धागिवन्॑ने । यज्ञमागनिमित्तं च ईरष्याञऽङ्गया तदं 1 २९६ तेषां विधानपक्तन सिेनैकेन लीलया 1 देग्या मन्युं कृतं ज्ञास्वा हतो दक्षस्य स करतुः 1२९७ निता च महादेव्या मदयकाटी महेश्वरी । जास्म्नः कर्मसाक्षिण्या मतैः सार्धं तदाऽनुगैः ॥ स एप भगवान्करोधो रुदरावासकृतालयः वीरमद्रोऽपमेयात्मा देव्या मन्पुपरपा्जनः ॥ २९९ तस्य वेहप सूरेन्रस्य सर्भगुद्तमस्य वै । संनितिशम्त्वनौपम्यो मथा वः परिक वितः ॥ ३०२ अतः परं पर््यामि ये तन्न मतिवासिनः { | रम्मे पुरवरथेषठे तस्मिन्यैहायभूमिषएु॥ ३०९ नानारत्नविचित्रषु पताकाबहुरेषु च 1 सरमैकापसमृद्धेपु वनोपवनश्लोभिपु ॥ ३०१ ए नि [> 1 9. # 9 1 [~ कन्दे राजतेषु महान्तेषु शातकोस्भपयेषु च । सैष्याश्चपंनिकाशेपु केटासमरतिमेपु च ॥ ३०४ इः रज्दादिमि्भौगिे मैवस्याहुतारिणः । मासादवरुरुयेषु तेषु मोदन्ति सुव्रता ।॥ ३०४ चह्मवोपैरविरताः कथाथ विषिधाः शुभाः । यीतवादित्रधोपाओ सैस्तषाय समन्ततः ॥ ३०५. सहतार््ैवमतुखा नानाश्चयरतास्तथा । एवमादीनि वर्तन्ते तेषां मासादमुधीनि ॥ ३०६ सदन्तपरादः मासद्स्तपनी परयः ठुमः । अनौपम्पैश्रे रलैः सवः परिभपितः ॥ ३०७ स्फरिकषन्द्रसंकारवदूरयमणिसंम्ैः । बारसूपमयेश्वापि सौवंगधामिसममेः ॥ ३०८ चक्ुशुषडैपयः श्वस नैमिपेयास्तपस्विनः । आपनसंशयाभरेमे वक्यमचुः समीरणम्‌ ॥ ३०९ ऋषय ऊः -- के तु तन्न महारपानो ये भवस्यानुषारिणः। अनु्राह्यतपाः सम्पक्मपोदन्ते पुरोत्तमे ॥ ऋषीणां वचनं श्रत्वा वायुर्वाक्यमथाच्वीत्‌ ॥ ` ३१० वायुसवाच-- शरूयतां देवदेवस्य भक्तिरैरनुकल्िता । द्वीमन्तः सनिता दन्ताः शौर्ययुक्ता दरोटुपाः ।॥३११ (पध्यादाराथ माताथ आरपारामा जितेन्दियाः। नितदवदा पदोरसाहाः सौम्या -विगतमत्सराः भावस्थाः सप्भूतानामव्पापारं अनाकुला) 1 क्मैणा मनसा वाचा विदुद्धेनान्तरारमना ॥ अनन्यमनसो भ्स्वा प्रपन्ना ये परेश्वरम्‌ ॥ छ ३१द्‌ तेटेन्धं रुद्सरालयोकयं श्ञाचतं पदृमन्पयम्‌ । भवस्य रूपसादटस्यं नीता हदुचमष्‌ ॥ ३१४ वैश्वानरमुखाः सवै विरूपा; कपादिनः । नीखकण्ठाः सितग्रीवास्तीकष्णदंए्खिनोचनाः ३१५ अभेचन्रृतोप्णीषा जटापुकुटधारिणः । सदे दश्चघुजा वीराः पद्यान्तरसुगन्धिनः ॥ = ३१द्‌ तरुणादिदयसकाश्चा सवे ते पीत्त्रसस्तः । पिनाकपाणयः सर्वे न्े्तगोदपवादनाः ॥ ३१७ धियाऽन्विताः कुण्डिनो पुक्ताहारविभरपिवाः ! तेजसोऽभ्यधिका देवैः सर्ज्नाः सर्बदरशिनः॥ विभज्य बहुधाऽऽत्मानं जराग्रत्युवित्राजिताः । क्रीडन्ते विविेमोवैमोगा्माप्य, सुद्केमान्‌ ॥ स्वच्छन्दगतथः सिद्धाः पिदमान्येतिवोधिदाः। एकादशानां रुद्राणां कोटयोऽनेका महातनामू पमिः सह पहात्पानो देवदेवो पदेश्वरः } भक्ताकस्पी भगवरान्मोदते पार्थेतीमिपः॥ ३२१ ~ >» एतश्िषटान्तगतग्नन्यो य पृ्तके म वियते { = =-= ~ ~~ ~ - - --- <~ ५ १ स. घ. दानियन्यतर. । प। २ छ. “न्यनै ॥य'।३ख क. "दा । तस्मदधन्वष्रिमुः । घ. "दा । तस्मा “ द्विषा । प. न. सवा 1५ सख ग. घ, इ. मिष्यानुः । ६ क. रपृष्ेपु 1७ गघ. ड न्त सपिनू ।<्स.ग द. प्ेदूयग ९ क, "प्निसं्र" । ५० ख. घ, द. (रा्पलोट्पाः 1 क” } ११ क. नकम" ४१२ श्रीरैपायनएनिमणीतप्‌ ~ = ।म ०१० १ो६२९-६४९] ( शिवपुरवणनम्‌ ) नाहे तेषां तु रुद्राणां भवस्य च परहात्मनः । नानालतपतुपहयामि सल्येतद्र्वीमि वः ॥ ३२२ मातरिवाञ्ववीरुण्यािदतापीराच्छरताम्‌ । जय ते ऋषयः सर्वे दिवाकरसममभाः ॥ शुरं परमां पण्यां कथां चैयम्बकीं ततः ॥ रैर शे चालुप्रहं माप्य दमं चेवाप्यतुचमथू । सेभावयित्वा चाप्येनां वायुपचु्रदाव्रलमू्‌ ॥ २३२४ ऋषय चः-- समीरण महाभाग अस्पाकरे च सया विभो । ईश्वरस्योत्तमे एण्यपमं सौ पसार्भकम ॥ ३२५ तस्य स्थानं पमाणे च यघावत्परिकीतितम्‌ । यो गन्येन समृद्धं वै परमं परमातसनः 1 रद महादेवस्य माहात्म्यं दुष्य सरैरपि । घेन माहातम्ययोगन सहतस्यामितौजघ्ः ॥ ३२७ यस्य भक्तेप्वमोहो धटुकम्पाथेमरेव च । बौह्यी कमी! स्वयं जुं या साऽरतिपश्चालिनी।३२८ व्याप्यं ज्योत्स्नेव सं चनं विन्यस्ता विश्वरपरिणा । विभनिश्रौनेऽद्य्यं देवदेवस्य वेपन ।। महदिवस्य तुखयाना शदराणां तु महारमनाग्‌ । तत्पं निसिलेनेदे वनाद मृतनिक्तवम्‌ ॥ ३३० अपी्वा()खट समस्य भक्तथाऽस्मामिरतु सुवताः। नास्ति िचिदपि्तेयमन्यशैवासुगामिनः ॥ अं देववर माण यथावदूक्तमही ॥ २९१ सत उपाच-- स सट्तराच मगवान्कि रुषो वतैयाम्यह्‌ । फ़ मया चैर वक्तव्यं तददिष्यामि सुत्रवाः ३६२ अपय उतचः- आदिय; पारिपान्भयाः बिदा वै कोधविकमाः । वैश्वानरं भूतगणा व्पापा्थैवाडुगानिनः ॥ भाभूतसंगे पोरे समागतां कषये । क्िमबस्या भवन्त्येते वनो दृढ यथायेवद्‌ ॥ ३३४ ५ १ न क 3 9 ॐ एते ये वै तवया मोक्ताः सिहुव्याघ्रगणैः सह । ये चान्ये सिद्धिसेमाप्ता मातस भगौद ह इद्‌ चपरम तं समराल्यास्पामि सृण्वताम्‌ । विज्ञतिश्रपद्यावमन्यक्तं पमष तथा ॥ ३३६ तत्र पृनगत्ताक्तिपु कमार ब्रह्मणः सुताः । सनकश्च सनन्दश्च तृतीयश्च सनातनः ॥ ३३७ ९. ४१ - 9 क ४३ ९9 बुव कपिलस्तेपामासरिथ महायशाः । सनिः पन्वरिखश्ैव ये चान्येऽप्येवपाद्यः ॥ ३३८ ततः का च्पतिकरानते करपानां पथय गत । महाध्तवरिनाशान्ते मलये पत्युपस्थिते ॥ ३३९ अनेवसदकोवयसतु य।; असन्ना महे्वरी । शब्दादीनि पयान्भोगान्सत्पस्वाएविरधधयाद्‌ ॥ ३८० मादय सवसूतानि ज्ञानयुक्तेन तेजसा । वेहायपद्मव्यग्र भृतानामसूुकम्पया ॥ ४२ तम्र यान्ति महात्मानः परमाणु महेश्वरम्‌ । तरम्ति सुमदागरवा जन्मगृखदकां नदम्‌ ॥ २३४३ 1] १५. ४ [ न १९ रिकं 9 पतः परयन्ति सबोणं(४परं बद्याणयेव च । देव्या मै सदिः सङ्घ या देव्यः परिकीर्तिताः ॥ त सिदनामादित्वाना तथैव च । वैशवानरभूंमम्यय्यघ्र्वानुगामिनः॥ = ३४४ =1) * +~} ६.९. 9, ग -पणऽत्मनि तान्पवीनतट्यायोपद्धवांस्तया । छोकान्सप इमान्सर्वान्महाभूतानि पश्च च ॥ इत भारभ्य ------- = भत भरभय पूण्डतािसन्तप्न्पो ग, पुस्तके ` ग. पुस्तके न पिद्ते ॥ १ ऋ, श्वर धेक्छेरथं चन्देमनयस्ताग रोऽय॒त 1 भः । २ कः ब्रहमल्ना स्वः । च. ब्रहनयन्छ्न्या ना उ इ्यान्क् न्य क चन््विन्यस्तािथरूपषक विः! ५ख.ग.ध, ख. ध्या परिपाश्व्य पि" ६ख श्वेत. ।ए०।० ल, ग “ म द स लि १8 ।९ख. घवोरध । १० ख. वरेवायै" । ११ य्य ट. या। १२ ८्..पघया" १ १३ स.ग -दुयन््यपव^। १८ ठ. पोर्ण । १५ ग, इ. न्तमाव्य" । १ ६ 8, "खख्ययानुक्तता' । ५ [भ०१०१-१०२को०३०६-५३५।१-< ] वायुपुर्यणम्‌ । ४१३ ( प्रतिक्षमेवभैनम्‌ ) -पिप्णरना सह सेयुक्तः करोति विकरोति च । स र्द यः साममयस्तयैव च यजुर्मय} ३४्द्‌ सै हैष ओतः भोतश्च वषिरन्तथ निधयात्‌ । एको हि भगवान्नाथो हनादिधान्तकृदि नाः॥ ३४७ ततस्द कषयः सर्वे दिवाकरसमपरमः । स्वं स्वमाश्रमरसवासमासेप्यारधि तथाऽऽत्मनि ॥ ३५८ कमेण मनसा वाचा विशदधेनान्तरासेना । अनन्यमनसे भूत्वा भ्रपयन्ते मदेश्ररम्‌ ॥ ३४९ अतोपवासनिरताः सर््भतदयापराः । योगमनुपमं 1देव्यं भाप तेदिछत्रकतदयैः ॥ ˆ ३५० मपय प्रया भक्ला ज्ञानयुक्तेन तेनसा । तैख्धं सुद्रतासोक्यं शान्ते पदमच्पयम्‌ || ३५१ यः पठेत्तपपा युक्तो वायुमोक्तापिमां स्तुतिम्‌ #। चाह्मणः क्षन्निपो वाऽपि वैदयो वा सवक्रियापरः।॥ खमते रुद्रप्ाखोक्यं भक्तिमान्विगतज्वरः । अमद्यपथ यः शूद्रो भवयक्तो जितेन्धिपः 1 ३५३ आ्रतसंशुवस्यायी अपरतीधातलक्षणः । गाणपलयं स छमते स्थाने वा सा्पकामिकम्‌ ॥ ३५४ मय्पो मदयपैः सार्ध भूतम मोदते । सोऽच्यमानों महीप म्लाना वरदो भवेत्‌ ॥ इतति होवाच भगवान्वायु्वाक्यमिदं वरः ॥ ३५९ इति भीमहापुराणे वायुश्रोक्ते रिवपुरवर्णन नाभैकशततमोऽध्यायः ॥ १०१ 7 आदितः श्लोकानां समघ्यज्ाः- १०११५ शय व्याधिकदाततमो ऽध्यायः । प्रति्तगीवणैनम्‌ । सत उवाच-- मल्याहारं मवक्ष्यामि परस्यान्ते स्वयंञचवः ! बरह्मणः स्थितिकोले तु क्षीणे तुरमस्तदा मरभोः । यथेदं ऊुरतेऽध्यात्म सुसष्ष्मं विष्वपीशवेरः 1 अग्यक्तान्यरसते व्यक्ते भ्याहारे च करखः ॥ २ शरं तदन कल्पानामपूणे करपसंश्षये । उपस्थिते महाघोरे ह्मलपने तु कस्यचिद्‌ ॥ ढे अन्ते दमस्य संपति पिमस्य मनोस्तद्‌ा । अन्ते कचियुगे तस्पि( ~ न््षीे संदयर उच्यते ॥ £ संप्रषाछे तदा इत्ते भत्याद।रे शयुपस्थिते । मत्याहरि तदा तसमिन्भरततन्मानसंक्षये ॥ ९ मददेविकारस्य विशेषान््षरय संक्षये । स्वभावक्रारिते तस्मि)न्पतते प्रति्त॑चरे ॥ ष आगो ग्रघन्ति वै पूर भमरर्मन्धासकरं गुणम्‌ । आच्तगन्धा ततो भूमिः मङयस्वाय कल्पते ॥ भवि गन्धतन्माते तोयात्रस्था धरा मत्रेत्‌ ॥ ७ आपस्तदा मनक पै वेगवल्यो महास्वनाः । सर्मपा्रयिखेदं तिष्ठन्ति विचरन्ति च ॥ ८ .-~-----* `` # दत उत्तरमिकमये ख. पुरतके तथथा--रिवसेके स वसाति यावदामूतश्छठदम्‌ । इति ! + धनुधिषन्तर्ग- तप्रन्थो ड. पुस्तके नास्ति ४ १ क. ण्यु्त क । २ क. एष उतप्रो" ४ 3 ख. भभा; \ सन्यस्याय सम चात्मा "८ क. "मनि । अः 1 प च. द. श्ुतिम्‌।६ कम वा सत्रै। ७ गप. ड.क्कातेतु । < ख.ड. "मो । तथेः ¦ ९स.ग.ध.ड. गरम्‌ । अर 1 १९ ड. रेण 1१५ स प. द, परे तदाऽनुक"। १२स.घ. श्रके। १३ क, शटेपपाेते। १४ घ, प्दादिविका" । १५ ख. ग, ष, द, श्तु वेः । ४१४ शीमपायनधुनिपणीतप्‌ । [अ० १०२७०९३] ति ( उतितगवर्णनम्‌ ) अपषैसि गुणो यस्तु ज्पोतिमे छीयते रः। नदयन्त्यापस्तदां तयं रसतन्मातिप॑प्नयात्‌ ॥ ९ तेनसा संहतरसा ज्योरिषटं प्राहवन्युत । प्रस्त च सखिल तेजः सपतोपूषमी्फो ॥ १० अथाप्निः सवेवो व्याप्त आदत्त तलं तदा । सपमपूर्तेऽधिरमिस्तदा नादिदं इमैः ॥ ११ आभिः सेतते तसिद्तिवगृध्येमधस्ततः ! ज्योतिषोऽपि गुणे सूपं वायुरपि भक्राश्कम्‌ ॥ मीयते तदा तस्मिन्दीपािरिव पासते ॥ श्य्‌ मरने रूपतन्मात्रे हूतरूपो विभावसुः । उपश्नाभ्यति तेज दि वायुना शरेयते मद्‌ ॥ १३ निरारेकि कदा खोक ायुभूते च तेजक्षि । ततस्म मूखमासाय दायुः सेभवमाल्नः ॥ १४ उर्यं चाधश्च तिर्यक्च दोधवीति दिशो दश्च ) वायोरपि गुणं स्पथमाङाशं ग्रत च तद्‌॥ १५ अश्ाम्यति तदा वायुः स तु त्िष्टयनाहतम्‌ । अरूपमरपस्पपामगन्धे ने च पृ्िमद्‌ ॥ श स्ैपापूरय नन्दिः समहत्तत्मकाशरते । परिमण्डलं तच्छुपिरमाकारौ शन्द्लक्षणम्‌ ॥ १७ दन्द पानं तदाकाशं स्माद तिष्टति । तं तु शब्दरशुणे तस्य भृवादियेपते एनः ॥ १८ भूतेन्द्रियेषु युगटूतादौ संस्थितेषु बै । अभिमानात्यको दयप भूतादिस्वामषः स्मतः ॥ २९ गरूतादिं ग्रसते चापि यहान्वै बुद्धिकक्षणः } यहानात्या तु विकतेयः संकस्यो व्यवसायकः ॥ २८ इद्धिमेन् सिद्ध पदान्तर एव च । पर्यापवाचकरेः शन्देस्तपाहुप्वसचिन्तकाः ॥ २९१ संमरीनेपु भरतेषु गुण्राम्ये तमोमये । श्वालन्पेव स्थिते वेव कारणे लोककारणे ॥ , २२ बिनिषतते तदा सँ अङृलयाऽव्थितेन पै । तद15ऽथन्तपरोक्षस्वदिदएस्वाच ऊस्यचिद्‌ ॥ २३ अनाख्यानाद्वोधत्वदि्ञानाज्छवानिनामपि । आगतागतिकलवाचे ग्रहणं तत्र वियते ॥ २४ भवग्राह्यतुमानाच चिन्तायेखेदमुच्यति । स्थिते तु कारणे तसिमन्निले ` सद्रसदात्मिके | २५ अनिर्देदया भदत्त सौरिक्षा कारणेन तु । एवं सर्ठ्ीदयोऽम्पस्तात्करमतमहतवच्तु वै ॥ २६ परयादारे तदा सभ प्रविश्नन्ति परस्परम्‌ । येनेदमाटतं सर्वपण्देपप्ु प्रलीयते ॥ २७ सप्दरीपसयुद्रानते सप्तकं सप्ेतप्र्‌ 1 उदकावरणं यच ञ्योतिषां छीयते ठु त्द्‌ ॥ > यत्तेनसं चाऽऽवरणमाकाशं रसते तु तत्‌ । यद्वायस्यं चाऽऽपरणमकान्ं गरस्तवु त्त्‌ ॥ ९ आकाशादरणं यञ्च भूतादगरे्ते तु तत्‌ । प्रतार्दि ग्रसते चापि महान बद्धिलक्षणः॥ ३० महन्तं ्रमतेऽव्यक्तं गुणसाम्यं तत परम्‌ । पवा तंहारतिस्वारा चद्माऽन्पक्तात्ततः पुनः ॥ सृनते ग्रस्ते चव विकारयन्सगेसयमर । संसिद्धकायकरणाः सिद्धा जानिनस्तु पे ॥ ३२ गत्वा जवं जदीभावे स्यानिष्येषु प्रतयर्भोद्‌ । प्रत्याहर विधुज्यन्ते क्ेवन्ना; करणै पुनः| ३९ अव्यक्तं क्ष्रपिदखा(ट वद्य प्षेचज्ञ उर्यते । सापम्यवधम्थक्तः सेयोगोऽनगदिपंस्तयोः ॥ ३ एवे सरमपु विञेयं सेत्रक्ेषििर्‌ बाणाः । ब्रह्मपिचैव सि्नेयः सेत्ज्ञानातपृथकपृथक्‌ ॥ २५ विपरयागिपयस्वं च सेवेवञयो; स्मृतम्‌ । बह्मा तु विपो जेयोऽपिपयः सेत्मुच्यते ॥ ३६ सेनर्ाधिष्िे पत्र कषत्ज्ञायै भचक्षते । बहुत्वाच शरीराणां शरीरी वहुधा स्मृतः ॥ ३७ १ ख. भ, 'मस्तिगु 1 २ ख. पिष ठी) क. ष्दाञनते चर्०१४ब, ष, पमीक्षते । ५4 फ. धूते । ६ ख. ग. ध. द. मदान्‌ ७ क. गर्तुमुक ॥ <ग. शद सु\९ ध. ण्दरस्यमुिः । १० ख, घ. ड, नते तद शः । ११ इ, "दवोदयत्वाः 1 १२व. ह. मावाप्राः । १२ ख. घ. स्वामिका।१०ग. ध. द्‌. कदर्यः \ ५५ क्‌ ण्टद्तु प्र । १६. ट, सत्‌ । १७ क. य, प्मान्‌ 1 त्र । १८ त, भद्रा छ १९ क. वतं {अि०१०२शे०१८-६१] वायुपुराणम्‌ । ४१५ ( प्रतिसमवभेनम्‌ } अच्यृह्यसंकराचैव ज्योतिपेच व्यवस्थितः 1 यस्मासतिशरीरं दि सुखदुःखोपरन्धिता ॥ तस्मार्पुरूपनानात्वं विज्ञेयं तु विजानता ॥ ३८ यद्‌ प्रवते चैषां भेदानां चेच सयमाः । स्वमावकारिताः सरै कलेन महता तदा ॥ ३९ निवर्तते तदा तस्य स्थितिरायः स्वर्यथुषः 1 सहसा योज्यकेः सर्वव््मलखोकनिवासिभिः | ४० विनिषटत्ते तदा रागे स्थितावार्मनिात्तिनाम । तत्कालानां तेषां तदा तदोपदधिनाम्‌ ॥ उर्पशतेऽय वैराम्यमात्मवाद्मणाक्षनम्‌ 1 मोज्यभोक्दवर्नानाते तेषां तद्धावदर्विनाम्‌ ॥ ४२ पृथग्ानेन सेत्रज्ञास्ततस्ते बह्मङौकरिकाः । भृतौ कर्णौतीताः स्वे नार्नाभदा्दीनः ॥ ४३ स्वात्मन्येवावतिष्ठन्ते परत्ान्ता ददीनासकाः । शद्धा निरञ्जनाः सर्वे चेतमाचेतनास्तया ।॥ ४४ तन्वे पारनवाणाः स्मृता नाऽऽगामनस्तु तं । ननगुणत्वानराल्ानः अकृखन्त उयातेक्रमातव ॥ इत्येवं पराङ़ृतः मोक्तः मतिसगः स्वयंभुवः । भिन्ते स्गरतानां करणानि प्रतंयमे ॥ ४६ 4 1 [; 6, ् म, म छ श्येप सेयमधैव तांन करणैः सह । तस्खमसंयमो चेष स्प्रतो ह्यवर्तको द्विजाः ॥ ४७ सृत उवाच- धर्माधर्मं तपो ज्ञानं शुभे सलारते तथा । उष्वेभावरो द्यषोभागौ सुखदुःखे मियारिवे ॥ ४८ सेमेतसंपादस्य गुणमात्रास्मकं स्म्रतमू । निरिन्दिपाणां च तदा स्ञानिनां .यच्छमणुभम्‌ ॥४९ भदत चैष तत्सव पुण्यं पापं प्रतिष्ठति । योन्यवस्थां सभावे च देहिनां तु निपिच्यते ॥ मन्तूनां पापपण्यं तु मकृतो यल्पतिष्ठितम्‌ । अव्पक्तस्थानि तान्येव एुण्यपापानि जन्तुः ॥ योजयन्ति पूरनदह देहान्यस्रे तयैव च ॥ ५२ परधमो तु जन्तूनां गणमात्रास्मकादुमौ । रणैः स्वैः मर्दयति कायत्वेने भिः चर्‌ ४ सुचेतनाः मरली यन्ते क्षेत्रज्ञाधिष्टिता गुणाः । स्मा च प्रतिसगे च संसारे शैव जनतः ॥ संयुज्यन्ते वियञ्यन्ते केरणेः संचरन्ति च ॥ 1 ९५३ शाजक्षी ताम्ी चेव साचिकी चव एच्यः । गुणमात्राः मवतन्ते परुपाधिष्ठिताद्धिधाः ॥ ५४ उर्ध्वं देषात्मकं सखमधोभागा तमके तमः 1 तयोः भवमैके मथ्य इटैवाऽञवक्कं रजः ॥ ५९ इत्येनं परिवर्वन्ते रयः श्रोतोगुणात्मक्राः 1 लोकेषु सर्वभूतानां तन कार्य विजानता ॥ ५द्‌ अविद्रापरखयारम्भा आरम्यन्ते दि मानवैः । एतास्तु गतयस्तिखः शमाः पापासिमकाः स्थता तमसाऽभिभवाजनेुयौ यातथ्यं न विन्दति । अत्सयद्शैनात्साऽथ तरिविधुं वध्यते ततः ॥ ५८ भराकरतेन च बन्धेन तथा देफारिकिण च । दक्षिणाभिस्तृत्तीयेन वद्धोऽलन्तं विवरतैते ॥ ५२ इयेते वै ्रयः मोक्ता बन्धा हङ्ञान्हेहुकाः । अनिले निलकक्ञा च दुभ्से च सखदृशरनम्‌ ॥ ॐ अस्वे स्वापिति च ज्ञानमदरुवौ शुचिनिशयः । येपमिते मनोदोपा ज्ञानदोपा तरिधयाद्‌ ॥ ६१ ) # नाष्त्ययं शोकः ख. पृष्तके ; ¶ ध. यदह २ क, शहाशक ३ ख. (लम्मित्ता 1 ध. ठटुभ्ति + ड. "ठक्षिता१भख. थ शा दिदः। ५. घ. दा तेषां ल्थितिरात्मः। ग. ८. "दातेषां त्थिवेरास। ६ ग. इ. "नातैप्तेशा 1७ क्र, श्णानीता- ५८ ध. शनात्वदे०। ९ख घ.ङ श्नांकट। १०ख. घ. न्नांकार'। ११. घ ट. प्लत 1 १९ घ. ट. रला चि" १३. च ६. प्प्यासु तास्वेव दे०। १४क. वःय जः ।१५ ख. म. ड करमैः। ५६ घ. ष्वः ॥ नियुज्यन्वै वि" 1 १७ ख. घ. इ. कारः । १८ क. न्तुरयेमा-। १९ घ. श्त निव ॥ २०४. द. भमरेऽथमि" ॥ ४१६ शरीमहैपायनरुनिपरणीतम्‌- [ ज०१०२ो०६२-८८१ ८ घ्रतिसर्गवणेनम्‌ ) रागदेपनिषटत्तिश् तज्ज्ञानं सशदाहतम्‌ । अज्ञान चमसो पूष करमद्रयफटं रनः ॥ कमैजस्तु परनदो मदादुःस- मरवतेते ॥ ६२ श्रोत्रजा नेत्रना चैव खग्निहाधाणतस्तथा । नर्भवकरी दुःखा कपैणां जायते तु सा ॥ ६३ सवैप्णोऽभिदितो वालः स्तैः कर्मणः फरैः। तैरुपालीकयज्नीवस्तत्रैव परिवरपैते ॥ ६४ तस्मारस्यूखमनयथानामङ्ञानपुपादिश्यते । तं दैभुमवधर्येकं ज्ञाने यत्नं समाचरेत्‌ ॥ ६५ ज्ञानाद्धि खन्यते सर्व सयागादुवुद्धिधिरल्यते । चैरोग्याच्छध्यते चापि शुद्धः सवेन पृच्यते ॥ अतत उर्व भरवक््यामि रागं भूतापहारिणम्‌ । अभिपद्गाय यो यस्मादिपैयोऽप्यवरारमनः ॥ ६७ अनिषएटमभिषङ्गं हि प्रीतित्तापत्रिपादनम्‌ । वुःखछामेन तापश्च सुखानुस्मरणं तथा ॥ ६८ इयेष वैपयों रागः सभ्रलाः कारणं स्मृतम्‌ । ब्रह्मादौ स्थावरान्ते वै संतरे ्ाधिभौत्तिके ॥ अज्ञानपूर्वकं तस्माद्‌ज्ञाने तु विवर्जयेत्‌ ॥ ६९ यस्य चाऽऽ्पं न परमाणं शिषएटचारं तथेव च 1 व्णौश्रमविरेधी यः शिषटशास्विरोधकः ॥ ७० ६, एप मार्गो हि निरधिति्यग्यौनौं च कारणम्‌! तिर्य्योनिगतं चैव कारणं त निरुच्यते ।\ ७१ विविधा यातना स्थनि तिग्यौनौ च षड्टिे। कारणे विपये चैव भरतिधातस्तु सर्वशः ॥ ७२ अनन्व तु तत्सर्व भरतिवातासपकं स्मृतम्‌ । इलेषा तामसी वृत्तिभरुदादौनां चतुर्विधा ॥ ५७३ सर्वस्यमात्रक [चत्त यया संसवभदे शनात्‌ 1 त्वाना च तथा त्त्तच्छ्रयाम्‌ तचछद्‌ दनात्‌ {1७४ सम्खक्षि्ज्ञनानास्वमेतज्ज्ञानाय॑द केन्‌ । नानास्वदशेनं ज्ञानं श्ञानाद्रयोगमुच्यते ॥ =. ७५ सेन बद्धस्य भै बन्धौ पोको क्तस्य तेन च । ससरि बिनित्े तु गुक्तो लिङ्गेन मुच्यते ॥ ५७६ निःसवन्पो ह्यचेतन्यः स्ात्मन्येवावतिषठते । स्तरात्मन्यवस्थितश्चाि विरू गारूपेन किख्यते ॥७७ इयेतष्टक्षणं पोक्तं समासाञ्ज्ञानमोक्षयोः 1 स चापि भिव्रिधः भक्तो मोक्षो वै त्ददविभिः ॥ पप्र वियोगो ज्ञानेन द्वितीषो रागतेज्ञयात्‌ 1 लिङ्गामावान्च केवस्यं केवस्पातु निरञ्जनम्‌ ।\ ७९ निरञ्जनत्वाच्छदधश्चु ततो नेता न विते । दप्गाक्षयाचृतीयस्तु व्याख्यातं मोक्षकारण ॥८० निपित्तममतीयात इषटशब्दादिखक्षणे । अष्टावेतानि सूपाणि पराह्तानि यथाक्रपम्‌ ॥ ८१ सिनञष्ववसञ्यन्ते शण पात्रारमकानि तु । अत ऊध्वं परवक्ष्यामि वैराग्यं दोपदशनाब्‌॥ <> दिव्ये च पालये चैव पिपपे पयचलक्षणे । अप््रैषोऽनभिप्वद्गः कतव्य दोपदशेनात्‌ ॥ ८३ तापमीतिषिपादानां कार्यं तु परिव्जनम्‌ । एवं वैराग्यमास्थाय शरीरी निभमो भरेत्‌ ॥ ८४ अनिदयपशिष दुभखमिति युद्रध्वाऽनुचिन्त्यं च । विशुद्धे कायेकरणं सस्ाम्येति चरन्तु) ॥ प्रिपक्कपायो हि इत्लान्दोपान्भपदयति । तततः भयाणकराले दि दोनमित्तिकैस्तया ॥ ८६ उरप्मा भरङपितः काये तीत्रवरायुष्तपीरितः । स इरीरपुपाभ्रिय छृत्लान्दो पान्र्णद्धिप्वं ॥ ८७ भागस्पानानि भिन्दन्हि च्छिन्दन्भमाण्यतीत्य च । शेत्यालसकपित्ता वायुरूध्व तु करमते तत्तः॥। ८८ १ घ. "दप्णाभिहतो । ख घ. द, "लीक । रक ख.ग. ड "शक्मः४्कः धनादेनयते 1५ ग. द रागाच्छुः १६ ख. ग. द. भभिष्वद्राययो + ७ख, य. ट. "पयेष्वद" \ < ख. 'निटेष्वनीनष्वदव. म ड ननिदेऽनिष्ट- भिष्वद्ः प्री ९ स.ग.प. द. "विष्दोयः1१०ख दि धर्मपतये + घ. 'मारमङ।१२्स ग, ड, सलं ।५ १२ स्य.ग. प. द. “सतु नेता नेतान । १८ ग. ९) नैमित्तिकं म १५. शेषुच से १६ पद मद्ध्याऽनु० १५, प्मान्येति प्रीता । प । प, च्यन्याति वश्नु ये) षः । द. (्त्वान्येति विशन्त॒या 1 १। [व०१०२सो०८९-११४] वायुपुराणम्‌ 1 ४१७ € प्रतिसगदणनम्‌ ) स चायं सूतानां प्राणस्थानेप्ववस्यितः । समाप्तार्सेते जञाने संशतेपु च कमसु ॥ ८९ स'जीवोऽनन्यधिषठानः क्मीमिः सैः प्राक्तनैः अषटङ्गपाण्टेचीते स विन्यात्रयते प्रन! ॥९० शपरं परनदै(दत्‌)सो वै निरुच्छवासस्ततो भरेत्‌ । एवं माणैः परित्यक्तो मरत इलयभिधीयते॥९१ ययेह लोके खध्रोतते नीयपानमितस्तः । रजन तद्वधे यत्त नेना नेता न विद्ते ॥ ९२ दप्णाक्षयस्तदीयस्तु व्याख्यातं मोक्षटक्षणप्‌ । शब्दाय विपये दोपप्रिपये पञ्चलक्षण 1 ९३ अआप््रेपोऽनभिषप्पङगः प्रीत्तितापनिवजनम्‌ । वैराग्पकारणं छयतत्मङृतीनां लयस्य च ॥ ९४ अष्टौ ्रह्तयेो श्गेयाः पूर्वोक्ता षै "यथाक्रमम्‌ । अव्यक्ता्रास्तु पिक्ञेपा भूनान्ताः पहृतेखयाभाः ९ वणोश्रमाचारयुक्ताः शिष्टाः शराखविरोधिनः । वणोश्रमाणां धर्मोऽयं देवस्थानेषु कारणम्‌॥ ९६ बर्यादनि पिक्चाचान्तान्यषटौ स्थानानि देवताः । देश्वयमणिमाच हि कारणं हषएटसक्षणम्र्‌ ॥९७ निपित्तममतीवात इ शब्दरादिलन्नणे । अ्टवरेतानि रूपामि भाटनानि चयाक्रमपर्‌ ॥ = ९८ ्जहिष्वतुप्ज्यन्ति शुणमात्रसमक्ानि तु । भावृटूकाल पृथक्लेन पर्यन्तीह न चक्षपा॥ ९९ पदयन्त्येवेप्रिधं सिद्धा जीवं दिव्येन श्प ( स्वापिति शवानपानयथ()सोनीः पविश्षतस्तथा॥ तिरयरुध्वमधस्ताच ्धावितोऽपि यथाक्रम । जीवपाणास्तया चङ्ग कारणं च चतुष्टयम्‌ ॥ १०१ पयीयवाचकरः शब्दकः सोऽभिरिख्यते । व्यक्ताठपेक्ते भमाणोऽयं स गर स्यं तु दत्लशः ॥ उक्तान्तयष्टीतं च ्ेन्रज्ञाधिष्ठित च यद्‌ । एव ज्ञात्वा शुचिप्रत्वा ज्ञान विप्रपुच्यते॥ १०३ नषे चेत्र यथां त्सं त्खानां तखदकेनम्‌ । यवर परिनियांति भिन्ने देहे सुनिध्ते ॥ १८४ भिद्यते दरणं चापि अव्यक्ताज्गानिनस्तया । मुक्तो गुगश्षरीरेण भाणाचेन तु सर्वशः ॥ १०५ + ५ नान्पच्छरीरमादचे दम्भे वीम.वथाऽह्फः । जीधिक्रः स्रससारोद्धप्नश्चासरमानप्तः ॥ १०द्‌ ज्ञानाचतुरशाच्छदधः भर्तिं सोऽतुवर्तते । अहतं सत्यमित्याहुिकासोऽदनपुन्यते ॥ १०७ ततसद्धागोऽनरतं ज्ञे सद्चः सरपयुच्यंत्‌ । अनापररू्पसे्रज्ञनामरू? प्रचक्षते ॥ १०८ यस्पारस्रं विजानाति तस्फारकेशरह्न उच्यते । सेत्रषर्ययतो यस्पारे्रज्ञः शुभ उच्यते ॥ १०९ प्षत्रजनः स्पते तस्माल्ेतं कडतमभध्यते । पषेत्रलप्रययं र क्ि्ह्नः मत्ययी सद्‌ा ॥ ११० प्ात्करणाचेव प्षतत्राणुचयेव च । प्रोजपत्वाद्रिपयतवच कत्र पषत्रविदो वरह १११ मददाच वि्रोषान्ते स्र्पयै विलक्षणप्र्‌ । विकारलक्षणं तदै सक्षरक्तरमेव्र च ॥ १२ तमे च विकारं वु यस्मै क्षरते पुनः । तस्माच कारणा्चैव क्षरमित्फमभिधीयते ॥ ११९ #ससारनरकेभ्यथ चायते पृरपे च यत्‌ । दुःखत्राणादपुनश्चापि प्ते तमित्यमिधीयने॥ ११४ व य्य सकस # अय कोको न वियते क घ. पृस्तशयो. 1 १खग ध. इ ववृततिर्वे। रख. पिसर्ज । ३ कग दत प्रङ। " घ. ^तन्ताप्राकृतास्तथा। ब" । ५क देयता 1 ६य.ग. च. ड "विधाः"! ७ ख, "पा च्वाद्रितयेश्नपानात्त यो घ्र. वा| धारित सानप्रनिशधग्रोप ६. प्या 1 यावित्त्ाम्नपानश्च यो 1 ८ प. धातवोऽवि ।९ग घ ्पक्तोऽप्रः। १०४. “य सूप्यमतृपू कः। १५, श द श्टने।यः। १२ घ.कारण। ५३ ख. दः \जतीकः। १८ स. प्ताद्रिसेश्षा । च शराष्वि्न वा| १५ ख. ह सोऽनिवर + १६ ग. ड. "माप्प्रते , १७ घ. ड क्षपः) १८ ख ग.घ. ड, भोज-कद पिपरिवान क्ष । १९ ख. ग. ड, "दै मोऽकषरातरमे"। ध. द्रे सोऽक्षसक्षस्म। रस्न्ग ह. रक्षने; ५३ 2 ४१८ शरीमद्वपायनषनिमरणीतपू-- [ अ०१०२छो०११५-१३४] न ९ प्रतितर्गवर्णनम्‌ ) सुखदुःखमोहभावाद्योज्यामिलयभिधीयते । अचेतत्वाद्धि विपयस्तैद्धि धर्मविभृः स्मृतः ॥ ११५ न क्षीयते न क्षरति बिकारमछते ठु तद्‌ । अक्षर तेन चापयक्तमक्षीणत्वात्तयैव च ॥ ११६ यस्मत्पुयनुशेते च तस्मात्पुरुष उच्यते ! पुरमल्यपिको पस्मारपुरपेकल भिधीयते ॥ १९७ प्प कथयस्राय कथं तृर्तर्थेभाष्यते 1 शुद्धो निरञ्नाभासो प्रानाङ्ञानविवर्जितः ॥ ११८ [७ अस्ति नास्तीति सोऽन्यो वा वद्धो पुक्तो गत सिथतः । न्तिकौनतनिर्दषयमूक्तस्तस्मिन्न बिद्यते शरत्वं तु देह्यो वे हृष्टस्वास्समदशीनः । आलममत्पयकारी सारूनं(चापि दैतुकरम्‌ ॥ भविग्राहयमनुमान्ये चिन्तयन्न मयुधते ॥ १२० यदा प्यति ज्ञातारं शान्तार्थं द्शनास्मकम्‌ । ददाददयेपु निदेयं तद तदुद्धरं वरम्‌ । ५२१ एवं ज्ञात्वा स विज्ञाता ततः शान्ति नियच्छति 1 कार्ये च कारणे चेव वृद्धयादौ भौतिक्रे वैद ॥ संयुक्तो वियुक्तो वा जीवत्तोवा मृतस्य च । विज्ञत्तानच ददुयेत पृथक्स्येनेह्‌ सरमैशः ॥ स्वेनाऽऽत्मानं तमात्मानं कारणासमा नियच्छति । भृतौ कारणे चैव स््रात्मन्येषोपतिष्रंति ॥ अस्ति नास्तीति सोऽन्यो चा शापूत्रेति वा पनः । एकलं वा पृथक्लं वा स्ेनकषपुरुपेति(१४) ॥ आत्पवान्स निरात्मा बा वेर्नोऽचेतनोऽपि बा। क्ता वा सोऽप्यकर्ता बाभोक्ता वा भोज्यमेव वा यज्ज्ञात्वा न निवर्ते षेजरङ्गे तु निरञ्जने । अबौच्थै तद्नाख्यानादग्राहयत्वादहेर्ुनि ॥ १३६ अपतवं्मचिन्यत्वादेवाप्यस्वाच सर्वशः । नाभिलिम्पति तत्र समाप्य मनसा सह्‌ ॥ १२७ ्षि्रजञे निरगुगे शुद्धे शान्ते क्षीगे निर्गते ! उ्यपेतसखथ्वुखे चं निरुद्धे शान्तिमानते ॥ १२८ निरात्म्े पुनस्तस्मन्वाच्यावाच्यो न विद्ते । एतौ संहारविस्तारौ व्यक्ताव्यक्त ततः पुनः खजते ग्रसते श्व असतः पर्वति्ठते । सेतक्नाधिषठतं सर्व पुनः सर पवर्ते ॥ १३० अधिष्टानभततेन तस्य ते वुदधिशैकम्‌ 1 साषम्पवेषम््नः सयोगो विधिस्तयोः ॥ अनादिमान्स सयोगो महापुरुपजः स्मरतः ॥ १३१ यच सगीमतिसर्मकाटस्तावच तिष्ठति सु॑निरुध्प । प दितव्ये(१)तदबद्धिपूर् भवते तरपुरपा्थमेव ॥ १३२ एपा निसरीमतिसर्पू्वं भ (धाधानिकी वेन्वरकारिता च । अनादनन्मर ्भिमानपूर्वकं वित्रासयन्ती जगदभ्युपैति ॥ १३३ इयेष पाढृतः सगीस्ट्तीयो हेवुलक्षणः 1 उक्तो ह्यसमस्तदाऽलयन्तं करेय स्ततममुच्यते(१)॥ १३४ + अत्र संपिरपिः । १ न्वामो*1 २ ख पये तद्विषरमे विभू" स्मृतम्‌ 1 न।२ग. ३, "स्तदि ेविभुः स्मृतम्‌ ।न। णच. ष श््मात्पये' । ५ च. ड. "यय दद" । ६ घ. "तुका घनिदिदयसूक्तस्त" । ७ ड काखनिर्दिदयसूक्तस्त ! < ख. ग. श्तनु' देशे(यै। ९ च. ^रासर" 1 ट. "म ननुनवाऽपि । १० ख. छ. व्द्न्तर्दुधर व'। ११ प. तया) १द्‌ द. निगच्छ १३य.ग.प. र. म्गेतप्रस्वा । १४ ख. प्ते । मः ,१५ स. यष. द्‌. वा। नात्म" + १६ प.ष.द प्तना चे” । १७ द. "वाच्येतः । १८ ह. "तुमः 1 भ" । १९ ध "द्परत्वाः 1 २० ख. प्रस्तर । ध. ह, प्रस्त पः 1२१ क. प्तप" ।२२ ख.ग घ. पदिमाध्ेतसंयोः। २३ ख. इ, ्वतसमैः अततिमर्मः का । र्ग्ग, च, द." प्नतायिर \ २५ ख, ग, प, रतप्त" । इ, शरक्षस्त- । [अ०१०२-१०३ो ०१३५१२१] वायुपुराणम्‌ । ४१९ ( छधिवेणेनेम्‌ ) ४ ६ ईद्येप मरतिस्गो वद्धिषिधः कितो मया । रविस्तरेणाऽञनुपून्या च भयः फं बतयाम्पम्‌ ॥ * इति श्रीमहापुराये वायुप्रोक्ते प्रति समेवर्णन नाम दथधिकशततमोऽध्याथ ॥ १०२ ॥ आदितः छोकानां समएयड्ाः-- १०२५० भय ग्यापिस्शदतमोऽप्याय, । अप पूषटवर्णनम्‌ । षुपय उचः- सदं सुमहदाख्यानं भवता परिकीतितम्‌ । पभरनानां मुभिः सार्ध देषानापराेभेः सह ॥ १ पिकगन्धकमूहन्नं पिव्षप्वोरनैरष्षसमम्‌ । दयान दानवान च यक्षाणपरेव पष्ठिणप्‌ ॥ २ अलद्धतानि कर्माणि विषिमान्धरमनिक्यः । दिचिराश्च कथायोगा जन्म चागरयमनुचमम्‌ ॥ ३ तस्कथ्वमानमस्माकं मवता छ्षणया गिरा । मनःकणेघुखं सौते मणाय मृतसंमवम्‌ ॥ ४ एवमाराध्य ते सूतं सत्छरय च महषयः । पच्छः सत्रिणः सर्वे पुनः सगपवर्तनम्‌ ॥ ५ [* कथं सूत महामाज्ञ पुनः समैः भप्स्स्यते । बन्धेषु संमर्टीनिषु गुणघाम्पे तमोमये ॥ ६ विकारेप्वविषेपु अन्यक्ते चाऽऽस्पानि स्थिते । + अग्रत ब्राह्मणेतु महासायो(युःच्यगैस्तदा॥ कथं भपरस्यते समेस्तश्नः भूदि पृ्छताम्‌ ॥ ७ एवमुक्तस्ततः सूतस्तदाऽपौ लोमहर्षणः । ठपाख्यातुपुपचक्राम एनः सरीमरर्तनम्‌ ]॥ ८ दं बो वर्तयिष्यामि यथा समैः मपर्स्यते । पूर्ववरस हु विज्ञेयः समासात्त निमोधत्त ।॥ ९ दृष्ट चवातुमेयं च तक वक्ष्यामि युक्तिनः । तस्माद्राचो निवरैन्ते अथाप्य मनस्ता सह्‌ ॥ १० अव्यक्तवत्परोक्षत्वादग्रदणं तद्ुशसदम्‌ 1 विकारैः मतिसंद्े गुणसाम्ये निवतिते ॥ - ११ भाने पुरुषाणां च सराधम्यगेव तिष्ठति । धर्माधर्मौं भीयते अन्यक्तौ भराणिनां सदा ॥ १२ स्खमात्रारमको धर्मो गुणस मरतिष्टितिः । तमोपात्रासपक्रोऽधरमो सुभे तमति तिष्टति ॥ १३ अविभागवन्तवेतौ गुणसाम्यस्थितावुभौ । सर्वकपयं बुद्धिपूर्वं पधानस्य भपरस्यते ॥ १४ अबुद्विपू कषिजञो ह्यपिष्ठास्यति तान्युणान्‌ । एवं तानमिमानेन भपत्स्येव धरस्तदा ॥ १५. यदा भवत्तितव्ये तु कषनरकषत्रहयोदयोः । भोञयभीकृत्ववेन्धं भपर्स्येते युताबुभौ ॥ १६ तस्पाच्छरणमन्यक्तं साम्ये प्थतवा गुणार्मकान्‌ । पेजज्ञापिषटिति तच वैषम्यं भजते तु तत्‌ ॥ ततः परपतस्यते ग्यक्तं प्षत्तजज्ञयो्ेयोः । ्घज्ञाधिष्ठितं सत्वं विकारं जनयिष्यति ॥ १८ महदाद्यं विषोषान्तं चतुिहगुणात्मकम्‌ । पेत्र्गस्य प्रधानस्य पुरुपस्य अपरस्यते \ १९ ह्माण्ड मथमः सोऽथ भविता चेश्वरः पुनः 1 ततो ज्ञेयस्य कृत्सस्य सर्वग्रतपतिः रिवः ॥२० ११ ~ [३ + भ ईश्वरः सर्मधुक्तानां वद्या ब्रह्ममयो महान्‌ । आदिदेवः भरधानस्यानुग्रदाय भक्ष्यते ॥ २१ * घनुधिडन्वरैतम्नन्य ख पुस्तके नास्ति ॥ +- नास्त्थैमिद ध. पुस्तके ! ^ „> १ द नतस्तुम०। २खड..'गराक्षः 1३ ख.ग पन्त । ग्ड र^रेषुवि'। भग ड "णातुमः! ६ ह अत्रचोष्ख ग ड ^त्वाददनत्ः। <ख.ध ड पुरःसर ।य1 ९ख, र श्वन्धा प्रपस्यन्ते छत्रा + १०६ द “सृक्तीनः। १५ ध प्रचक्षते ॥ ~ ~ ४२० शरीमदैपायनमुनिष्णीतम्‌-- [अ०१०६०२२-४९] ` ( ष्िव्णनम्‌ ) = ^ अका क) श एय्‌ अनायौ बरणत्ादुभौ सूष््मौ तु तौ स्मृतो । अनादिसेयोगयुत सयेेजक्मेव च ॥ २१ अयुद्धिपवेकर युक्तौ मशकौ तु वसै तदा 1 अमल्ययमेनाधं च स्थितायुदृकमैप्स्यशः(?)1॥ २२ भर्मूचे पूतः प्र पुनः सर्गे भपरस्पते ॥ अङ्गा गुरः भरन्ते रजःसर्वतमास्मकरम्‌ ॥ २४ भटत्तिकाखे रजसाऽभिपनपद्सधरतादितरक्षेप्यतां च । [+ ण्ये $ न, ©, विश्चेपतां चेन्द्रियतां च यान्ति गुगाैसनि पतिभिमेनुष्याः ॥ २५ सल्याभिध्यायिनस्तस्य ध्यायिनः सन्निमित्तकमू । रजःस सतम व्यक्ता बिधपौणः परस्परम्‌ 1 आर्चन्ते सभपतस्यन्ते पेत्रतज्जनास्तु सर्वशः । यसिद्धक्रारयकरणा उत्पद्रन्तेऽभिमानिनः ॥ २७ सरयै,स्ाः मपययन्ते अन्यक्तात्पतरमेत च । भेसते या च सुषहाः साधिकाशाप्यप्ताधिक्ा ॥२८ संसरन्तस्तु ते सवे स्थानमकररणेः सह 1 कार्याणि मतिपत्स्यन्त उत्पद्यन्ते पुनः पुनः ॥ २९ गुणपाक्रार्मकामैव धर्माधर्मौ परस्परम । आरप्सन्ती(भन्ते)ह चान्पोन्यं बरेणादुग्रहेण च ॥ ३० सर्वै तर्याः प्रसृष्टा सगीदौ यान्ति विक्रिपाम्‌ 1 गगौस्तसरिषाग्न्ते तस्मात्तत्तस्य रोचते ।} [3 गुणास्ते यानि स्रौणि पारः परततिपेदिरे । तान्येव मतिषचन्ते द्स्यमानाः पुनः पुनः ॥ ३२ दिखाते मृडुक्रे धमौपमवुतानृते । तद्धावितताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते ॥ ३३ महासूतेषु नानास्वमिद्दिया्यपु मृतिपु । विमरयोगाश भूतानां गुगेभ्यः सैमवरते ॥ ३४ इसेप वो पया रूयातः एनः सगेः समासतः # । समा्तादरेव वपामि ब्रह्मणोऽथ सयुद्धवम्‌ ॥ अव्यक्तास््ारणा्तस्माननियात्सदसदारकाद्‌ 1 प्रधानपुहपा्ां तु जायते च मदेष्रः ॥ ३ स पुतन; संभवपितता जायत बह्यसंङ्गितः । नते स पुनरलोकानभिमानगुणासकान्‌ ॥ ३७ अद॑कारस्तु महतस्स्माद्धतानि चाऽऽस्मनः । युगपत्संमवरतन्ते भतान्पेकेन्धियाणे च ॥ भूतमेदाथ भूतेभ्य इति सैः भवते ॥ ४८ विस्तरावयवस्तेपां ययापरज्गं ययाश्रुतम्‌ 1 कीर्तितं वो पथा पू तयेवाभ्युपपायेतामू 7 ३९ एतच्छत्वा मेमिपयास्तदान रोकोत्पत्ति संस्थाति च व्ययं च ॥ तसिमिन्सतरेऽतरश्चयं माप्य शुद्धाः पण्यं छोकमृपयः भागरूवन्ति ॥ ० यथा सूयं विभिवदेवतादीनिषटा चेषावश्रथे प्राप्य द्धः ॥ सक्तवा देदानायुपोऽन्ते कृतार्थानपुण्याहिकान्माप्य यथेष्टं चरिष्यथ ॥ ४१ = २ तेते नेमिपेयायैदृषटराख््राचयैतदा । जगपुधावधरभस्ताताः स्वर्ग स्वै तुं सत्रिणः ॥ ४२ * इत उत्तरमयं शकः ख. पुस्त स्र यथा--धारणासुतदुद्धीनां योगाना वैव घार्य॑ताम्‌ । यतेन्द्रियः सु्वन्धाया- रणाद्योगनिच्या । इति 1 # भख घ. द. वकयुक्ताम+२ग इ. चोद्य ।३ख. ग. ट. भमरस्यदाः। * इ. ्ठतत्वेती पु" १५ ख, म.च ड. पश्नाम (६ ख.ग ड. श््रोपतां। ७ ख. घ. "वधानोपरः 1 इ. "वधानं प्रति" । < ख. ड. व्यन्त वै ०) ५ ग. प्रते" । ड. प्रटयाते \ १० ख. साधङायप्यसायकाः । सेः \ प. साधकशाप्यसाधकराः । चं. । ड, साधकाश्वा- प्यस्ताधिश्नाः। सेः । ११ ग. घ. द. शवराल्मिका उव । १२. घ. ट. ण्णाप्वं म्िषोयन्ते । १३ द. च्छथां । ५४ क दमाः 1 १५ ड श्थमेषताः । १६ ख. ग, घ.-द “मकम्‌ 1 र १७ ख, घ. संमाबथिता 1 १८ सष. सृते । ५९य. घ. द. पे्तिवाव्य" | २० स. ग. ट. तु मच्चिणः1 ( ¶ भ०१०३्ो०४६-१९० ] वायुपुराणम्‌ । ४२१ (खथिवणेनम्‌ ) " विभास्तया यवमपि दृषटरा बहुविधैमेखैः 1 आयुपोऽन्ते ततः स्वर्ग गन्तारः; स्थ द्विनोत्तमाः ॥ भक्रिया परथपः पादः कथावरस्तुपरग्रहः । अनुषङ्ग उपोद्धात उपसंहार एव च ॥ ४४ एवमतचतुप्पाद पराण लोकसंमतम्‌ । उवाच भगवान्साक्षादरायुलोकदिते रतः ॥ ४५ नैषि सत्रमासाद्य मुनिभ्यो पुनिप्त्तमाः । तत्स्ादाद्रसंदिग्यं भूतोतत्तिख्यानि च 1 ५६ मधानिकीमिमां सृष्टि तथवेश्वरकरारितामर्‌ । सम्पजिदित्वा मेधावी च मरोदपापियच्छति ॥ ४७ इभ यो ब्राह्मणो विद्रानितिदहासे एरातनम्‌ । छएयाद्छ्ावयद्राऽपि तथाऽध्यापयतेऽपि च॥४८ स्थानेषु स महेन्द्रस्य मोदते श्याश्वती; समाः । ब्रह्मप्तायो(युमन्यगो भत्वा ह्मणा सह मो्यते तेषां कीतिमतां कीर्तिं मजेशानां महात्मनाम्‌ % 1 मथयन्पृथितरीशानां ब्रह्मभूयाय गच्छति५०॥- धन्यं यश्चस्यमायुष्य पण्य वद समतम्‌ 1 कृःणदूपायननाक्त पराण ब्रह्मवादनः॥ ५१ सन्वन्तरे्वराणां च यः कीर्ति भरथयदिमाम्‌ 1 दैवतानाषृषीणां च भूरिद्रविणतेजसम्‌ ॥ स सवेगरुच्यत्त पार्पः पण्य च महदाञुपात्‌ ॥ ५ द्‌ श्रावयेद्धिदरान्सद्या प्रणि पवोाणि । धृत्तपाप्मा जितवस्वर्मो त्रद्मभुयाय कटपते ॥ ५३ यथेदं -भ्राववेच्द्धे ब्राह्यणान्पादमन्ततः । अक्षयं सावक्रामीयं पितस्तचोपातिष्ठति ॥ ५४ यस्मात्पुरा हैनन्तीद्‌ं पुराणं तेन चोच्यते । निरुक्तमस्य यो षेद सवेपपिः भमुच्यत्े ।॥ = ५५ तथेव निषु वर्णेषु ये मनुष्याः प्रधानतः । इतिहासामिपं श्चत्वा धर्माय बिदपे(द्धते)परतिष्‌ ॥५६ यान्त्यस्य श्षरीरेषु सोमकूभणिं सर्वेशः ! तावत्कटिसदल्नाथे वर्षाणां दिषि मोदते ॥ ब्रह्मस्तायो(यु)ज्पगो भूल्वा वेतेः सह मोदते ॥ ६५७ सभेपापदरं पण्यं पित्र च यक्रसि च । बह्मा ददौ श्ञाह्मिह पुरणं मातरिश्वने ॥ ५८ तस्माचोशनपा परा तस्माचापि वृहस्पतिः । बृदस्पतिस्तु मोषाच सवित्रे तदनन्तरम्‌ ॥ ५९ सविता पृत्यदे माह पृत्युशेद््राय वै पुनः । उन्द्रथापि चश्षिष्ठाय सोऽपि सारस्वताय च ॥ ६० # इतः पट्मेतते शोका अधिका उपलभ्यन्ते ख पुस्तके ते च यथा--दद्‌ यः श्रावये््रास्तस्य चवोत्तमा गतिः । धनधान्यमुदषश्व् भ्राप्यते नाश्र सशयः । व्रा गे लभते विधां ब्रद्मसायोज्यमाग्रुयात्‌ ! क्षत्रियो जयमाप्नोति सुरय्येशनो- पमां गतिम्‌ । वैश्यस्तु धनल्माव्या धनघान्यल्भरेति च । वरः सुखमव्रामोति पुवपी्ादिसंयुतः । छक शोश्चधपाद वा योऽधीते दपुग्रायतः । भन्ते विपुर याति यत्र गत्वा न दोचति । इति } + ब्रह्मभूयाय गच्छतीरयत्तरमेते शका अधिकाः ख. पुस्तक उपठभ्यन्ते तेच यथा-- यनेद भारत पुण्यं शृणु याद्राऽप्यभीकषगशः । ख चापि छमने स्वगे वापूपरोक्ते अ्रसादतः ॥ श्दं वायुपुराण च श्रद्धया वाऽपरि यः पठेत. । तस्य एदे स्थिरा ल्स्मीदींयमायुरव्रुयात्‌ ॥ लिखित्वा लेखचित्छा च पूजयित्वा यथाविषि } नामि रौरभयं तत प्रदरेगरदेर भयपू ° स्वँ नाशमायान्ति यावचन्दरयुतास्ाः । सर्दपापयिनिरक्ता जद्योन्ते विष्णुपुरं ममेद्‌ ॥ न नच मारीभयं किंचित्स सुखमापरयात्‌. । मायगरोग्यभैश्व्े पुत्रपौत्रादिसपदः ॥ भवन्ति सतते तस्य नात्र काये विचारणा 1 इदं यः क्षतरियोऽभरते तघ्य फएलमनन्तकम्‌ ॥ इषो रे परां कीं भ्जियस्तस््य जायते । पुत्रपात्रसुखे तस्य द्धतः स्वधुरं वदेत्‌ ॥ दं .चाधीवतेऽयूः ध्रावरयद्ाऽप्यभीकगसः । तप्य एदे प्थित लक्षः खल्य सत्य दि नान्यथा # इति $ १ क. च्यम पादे क! > खग. ततुपाद्‌ं । 3 ख. घ. ट, शज्यको मू?) * ट व्रदोव सदं मोदते! ते०।५ष' टे. “ये सवः । ६ ग. ड, ्तुरुखगन्ती' 1 ७ घ, धदन्ती । < क. घ, "मिद श्रुः | नन्‌ आीमदैपायनपुनिमणीतम्‌- [०१०३-१०४ ० ६१.-७३।१-६] ८ व्याससंशयपनोदनम्‌ ) सारस्वतस्चिधान्ने च त्रिधामा च शरद्रते । शरद्रतस्चिविष्टाय पोऽन्तरिक्षाय दत्तवान्‌ ॥ ६१ वपिणे चान्तरि्षो वे सोऽपि त्रस्यारुणाय च । त्रय्यारुणो धनेनये स च प्रादाच्छृत॑नये ॥ ६३ छतैजयाचृणंजयो भरद्राजाय सोऽप्यथ 1 गौतमाय भरदाजः सोऽपि निर्यन्तरे पनः ॥ ६३ नियन्तसस्तु मोवाच तथा वाजभ्रत्रायच।स ददा सोप्ुष्पाय स्र ददं तणविन्दवे॥ ६४ तृणविन्दुस्तु दक्षाय दक्षः प्रोवाच शक्तये । क्तेः पराश्रथापि गर्भस्थः शुतवानिदम्‌ ॥ ६९ पराशराज्जानुकणंस्तस्पाहपायनः प्रभुः । देपायनास्पुनश्चापि मया रक्तं द्विनोत्तपाः॥ ६६ शांशपायन उवाच-- मया बं तत्पुनः भरोक्तं पुत्रायामितवुद्धये । इदेव वचा व्रह्मादिमुरूणा सथदाहूता ॥ ६७ „ समस्का्यौश्च गुरवः परयस्नेन मनीपिभिः 1 धन्यं य्ास्यमायुष्यं पुण्यं सर्वायसराधकम्‌ ॥ ६८ पापे नियमेनेदं श्रोतं ब्राह्मणैः सदा 1 नाश्ुचौ नापि पापाय नाप्यसेवत्सरोपिते ॥ ६९ नाश्रदपाँनाव्रिदुपे नापुत्राय कथचन 1 नादिताय प्रदातग्ये पवित्नमिद्‌ यृत्तमप्र्‌ ॥ ७० अव्यक्त बै यस्य योनिं वदन्ति व्यक्तं देहं काङमन्तमतं च। वहि वन्न चन्द्रस्यो च नेत्रे दिशः भ्त प्राणपाहशच वीयुप्‌ # ॥ . ७१ चाचो वेदांधान्तारं शरीरं क्षितिं पादौ तारका रोमकूपान्‌ 1 - सर्वाणि चाङ्गनि तथेव तानि विचाश्च अङ्गानि च यस्य पुच्छम्‌ ॥ ७ ते देवदेवं जननं जनानां सर्वेषु लोकेषु भतिष्ठितं च । वरं वराणां वरदे महेश्वरं बह्माणप्रादि मपतो नमस्ये 1 „ ७ इति ध्रीमदहापुराणे वायुप्रोक्ते सृष्टिवर्णनं नाम ग्यपिकततमोऽध्यायः {) १०३ 1 आदितः छोकानां सपष्टयङ्ा; -- १०२२३ अथ चतुरथिकश्चततमोऽध्यायः + भ्याप्तपतश्षयापनोदनम्‌ । + दानक्ादिकपय उचः-- सृत सूत महाभाग खया भगवत्ता सता । व्यासप्रसदिधिगतशाघ्ल्तवोधनन च ॥ १ अघछयदङ प्राणानि सेतिहासानि चानय । उपक्रपोषसदारविधिनाक्तान छर्सकः ॥ ॥\ चलुद्श्चसदस्नं च मारस्य भोक्तमतिस्फयम्‌ । तस्सेख्याकं भविष्यं च प्राक्त पञ्चशताचक्रम्‌ ॥ माङेण्डेयं महारम्प भोक्तं नवसदसकम्‌ ¦ कथिते व्रह्मदैवतैम्टाद श सदस्तकम्‌ ॥ % शत्तोतच्तरं च ब्रह्माण्डे सूर्यत्तंख्यासदखकम्‌ 1 जथ भागवतं दिव्यमषटादश्सदसखकम्‌ ॥ सदस्राणि दश्ीवोक्तं पुराणं ब्रहमनामकम्‌ । अयुत श्छकथदिते राणं वामनाभिधम्‌ ॥ ६ ५ * इत उकरमन्यल्टितो द, पृद्वदच ९ + भयमथ्यापः कन्यतिरिक्त पुस्तकेषु न रियति 2 (ज 3 १ खग. र.वाच ब्रद्मादविगुरूणा सामुराट्ठम्‌ 1 न ॥२ ख, व्यप्ततते नः सर्वान्कामानवापोततिं मोक्षोपायं च (ध पिन्दति । समाप्तमिद वापुयुरंगं ख, पुस्तके । 3 घ. ट, ध्थानेनापि० 1 ४ ग. इ, श्लमन्त गि च । ५ ग.घ, ड. वायुः । ६ घ. क्षिततिः पादास्तार्ा रोमष्ग, । घ" । ६०१०४ ०७-३९] वाणुषुंणपर्‌। ` ४२१ € व्याषंशयापनोदनम्‌ } 'तुयैवायुतसंख्याते पटूशताधिकमादिकमू । त्योर्विशतिसनादस्लमानिरं तद्वत शुभम्‌ ॥ छ जयोिशतिसादसं नारदीयपुदाहृतम्‌ । एकोनर्विशसाष्सं वैनतेयमृदाहृतम्‌ ॥ 1 सदस्पथपवाशत्पोक्तं पाम सुविस्तरम्‌ 1 सप्रदशसदसर तु एूम भोक्त मनोहरम्‌ ॥ . चतुधिशतिसादसं शौकरं परमाद्धतम्‌ । एकाशीतिषदस्राणि स्कान्दयुक्ते सुविस्तृतम्‌ ॥ १० प्वमषएटादशोक्तानि पुराणानि शन्ति च ! पुराणेष्वेपु वहवो धर्मास्ते विनिरूपिलः ॥ ११ रागिणां च विराणां यतीनां ब्रह्म चारिणाम्‌ । गृहस्थानां वनस्थानां स्ीश्रदाणां विशेषतः ॥ ्राद्यणन्षत्नियाविशां य ष्च सकरजातयः । गङ्गाचा या महानद्यो यज्ञवततर्पांसि च ॥ शै अनेकरविषदानानि यमा नियमैः सह । योगधर्मा बहुविधाः सांख्या भागवतास्तया । १४ भक्तिमार्ग ज्ञानमागी वैराम्यानिलनीरनाः } उपाप्तनतिधिथोक्तः कर्मसंशुद्धिचेवसाम्‌ ॥ १९ जाद्यं शैवे वैप्णव्र च सौरं दाक्तं तथाऽऽदहंतम्‌ । पड्दशंनानि चोक्तानि स्वरभावनियतानि च॥ एतदन्यच्च विविधं पुराणेषु निरूपितम्‌ । अतः प्ररं किमप्यस्ति न वा वोद्धन्यपुत्तमम्र्‌ | १७ न ज्ञायेत यदि व्यासो गोप्येदय वा भवान्‌ † अत्र नः संशयं छिन्धि पूणः पौराणिको यत्तः ॥ सूत उवाच- श्ण शौनक वक्ष्यमि पश्चमेनं सुष्मम्‌ । अतिगोप्यतरं दिव्यमनार्मेयं चक्षते ॥ १९ परादारसुतो व्यासः छृत्वा पौराणिकीं कथाम्‌ । स्ैेदार्थयटितां चिन्तयामास चेतति ॥ २० व्णीश्रपवतां धर्मे मया सम्यगुदाहलः ! पुक्तिमागौ बहुविधा उक्ता वेदागिरेधतः।। २१ , जीवेश्वरव्रह्मभेदौ निरस्तः सूभ्रनिणेये ! निरूपितं परं बरह्म शुतियुक्तविचारतः ॥ २२ अक्षरं परमं ब्रह्म परमात्मा परं पदम्‌ । यदर्थं ब्रह्मचयीदिवानमस्थयातिवततम्‌ ॥ ४: आचरन्ति महाप्ाज्ञा धारणं च पृयगविधाम्‌ 1 आसनं भागसेधश्च भलाहारथ धारणा ॥ २४ ध्यानं समाधितानि यतैय नियमैः सह । अष््नानि यद््यं च चरन्ति एनिषुहवाः ।॥ २५ यद्यं कर्म कर्मनिति वेदाज्ञामाजतत्पराः । परापरणधिया सम्परिप्कामाः कलिलोच्छताः ॥ २६ यज्ज्पतये निराके पापाचरणमासनः । गदगितीयैचपोण निषेवन्ते शुचिव्रताः ॥ २९७ तद्वर्म परमं श्ुद्धमनाद्यन्तमनामयम्‌ । नियं सेगतं स्थाणु टसथं कूटवनितपर्‌ ॥ २८ = ® _ ९ श. सर्वेन्द्रियचसरामासं माकृतेन्दियव्ाजितम्‌ 1 दिकाराथ्नवच्छिननं निलयं चिन्मात्रमन्ययम्‌ ॥ २९ अध्यास्ते सर्मवद्यत विन्वमेतसमकाशते । श्वसन्नपि चान्वेति निधिकारं च रज्छव्रद्‌ ॥ ३० सम्पण्वि चारितं यद्त्फेनोिव॒द रोदकम्‌ । तथा विचारितं बह्म भिन्वस्मान्न पृथम्वरेद्‌ ॥ ३१ सय॑ वहैव्र नानां नास्तीति निगमा जगुः । यस्माद्धबन्ति ब्रह्मण्डकोटयो न भवन्ति च ॥ यदुन्मेनिमेषएाभ्यां जगतां प्रलयोदयौ ? मेतां या परा धाक्तिशदाधारतया स्थिता ॥ ३३ यस्मिन्निदं यतश्चेदं येनेदं यद्वद स्मृतम्‌ । यदरज्ञानालगद्धाति यास्मिज्ज्ञाते जगन्न दि॥ ३४ अप्त्य यज्नडं दुःखं अवस्तिति निरूपिनम्‌ । विपरीतमतो यद्र सचिदानन्दश्तकम्‌ ॥ ३५ जीवे जाग्रति विवास्य खमन यत्तेनसं स्मृतम्‌ । सुषौ मासजं यत्सर्वा्रस्पासु संस्मृतम्‌ ॥ प्रचक्चपां चक्षुरथ श्रोत्राणां भोत्रमप्यति । त्वक्त्वचां रसनं तस्य माणं पराणस्य यद्टिदुः ॥ ३७ ˆ ुद्धिङ्गनिन च माणाः क्रियाश्रफल्या निरन्तरम्‌ । यननेरिरे ममभ्येतुं ज्ञातुं च परपार्थतः ॥ ३८ रन्तायदिपरौ वारि नीन्दिा याने सथा । असद्विधमिदं भाति यसििन्नह्ानफयिपतम्‌ ॥ ३९ ५२४ ~ श्रीमदैपायनएुनिमणीतप्रू- = [अ०१०४७ो ०४०-७९१ ८ ग्था्रायापनोदनम्‌ ) यटात्रच्छनन एवायं मदाकाशो विभिद्यते । फायोपाधिपरिच्छिननं तद्र जीवसंज्ञकम्‌ ॥ ४९ मायया चित्रकाररिण्या त्रिचित्नयुणश्षीया } ब्रह्माण्डं चित्रमतुलं यस्मिन्ित्ताविवारपितप्र्‌ ॥४१ धाबतोऽन्यानतिक्रान्तं बद्तो बागगोचरम्‌ । वेदरबेदान्तसिद्धन्तेविनिर्णीतिं तदक्षरम्‌ ॥ ४२ अक्षरान्न परं किचित्सा कष सा परा यतिः इटयेवे शरूपरते वेद दहुधाऽरि विचारिते ॥ ४६ अन्षरस्याऽऽत्मनश्ापि स्वरात्पसपत्तया सथितम । परमानन्दसंदोहरूपपानन्दवरिग्रदम्‌ ॥ ४४ छीखाविखसरसिकं बष्धधीयूमध्यगम्‌ । दिखिषिच्छकिरीटेन मा्यद्रतनचितेन च ॥ ४५ उलछसद्विददाटोपकण्डखाभ्यां विराजितम्‌ 1 कणीपान्तचरनेन्रखज्नरीटमनोहरम्‌ ॥ ४६ कुञ्फुखपरिपादन्द विखासरतिरम्परपर्‌ । पीताम्बरधरं दिव्यं चन्दनालेपपण्डितम्‌ ॥ ५७ अधरागृतसंसिक्तयेणनादेन वरीः । पोहयन्तं चिद्‌ानन्दमनङ्गपद्‌ भञ्जनम्‌ ॥ ५८ कोटिकामकलापणं कोटिचन्द्राशनिषलम्‌ । भिरेकदृण्डविलसद्रलगुञ्च।मगाकुलम्‌ ॥ ४९ यमुनापुलिने तुद्े तमालवनकानने । कदस्बचम्यकाशोकपारिजातमनो हरे ॥ ५० शिखिपारावतशचुकपिककोलाहलाकके । निरोधा्ं गतरमित्र धाव्रमानमितस्ततः ॥ , ५१ राधाविरासरसिक्तं कृष्णाख्यं पुरषं परम्‌ । श्रुतवानस्मि वेदेभ्यो यतस्तद्नोचरोऽमव्रत्‌ 1 ५२ एवं ब्रह्मणि चिन्मात्रे निमुगे भेदवनिते । गोखोकसंस्के कृष्णो दुज्यततीति शतं मया ॥ ५३ नातः परतरं किचिन्निगपागमयोरपि । तथाऽपि निगमो वक्ति क्षरासरतः पर्‌; ॥ ५४ गोलोक्वासी भगवानक्षरात्पर उच्यते । तस्मादपि परः कोऽसौ गीयते श्चुतिभिः सद्‌ा ॥ ९५९ उद्दिष्टो बेद्वचर्नीवशेषो ज्ञायते कथम्‌ । धतेवाऽर्थोऽन्यथा बोध्यः परतरस्त्नक्षरादिति ॥ ५९ शले सैश्चयापन्नो व्यासः सलवरवीसुतः । विचारयामास चिरं न प्रददे यथातथम्‌ ।॥ ५७ सूत उवाच- चिचारयन्नपि सुनिर्मऽऽप बेदार्यनित्रयम्‌ ! वेदो नारायणः साक्षाद्रतर पु्चान्ति सूरयः ॥ ५८ तदाऽपि महतीम तति सतां ददयतायिनौप्र्‌ 1 पुन्विचारयापास कर व्रजामि करोमि क्जिम्‌ ॥ ५९ पृच्छामि न जमव्यस्मिन्सवैत्े सवैदशनप्‌ । अज्गालाऽन्यतमं खोक संदेहविनिवतेकम्‌ ॥ ६० मरां; कुदरिणा गत्ता चचार्‌ परप तपः । यत्र कतिस््ररस्फ्‌ नञञ्प्रास्साजाखानरन्तरम्‌ ॥ ६१ सद्‌ा मवाधते चिप्क्तमःस्तोमं दश्तुद्रम्‌ 1 चकरास्ते यत्न परमं कान्तारमतिषघुन्द्रम्‌ ॥ दन्‌ नानादुमलताङुज्ञकूजत्पक्षिनिनादितम्‌ । शत्तिशास्ताभयक्रोधतापर्टानितिवजितपु ॥ ६३ जलारयेरवहुविपैः प्निनीखण्डमण्डतैः । जातरूपश्िलानद्धतटसंचारपिभिः ॥ (=. युक्तमम्भोनपवनैः सेव्यमानं समन्ततः । शिवैरप्यासितं मा्रोरसैः सरै; समृज्दितम्‌ ॥ ६५ नजन देन्यलातिकापरियखण्डत्रिराजिवम्‌ । शुकः पारावतहृयरन्पदन्मत्तका किल म्‌.॥ ६६ उत्पततपद्मरजतसां परलामोददिड्‌ एखम्‌ । तत्रापि काञ्चनी दिव्या गुहा परमशोभना ॥ ६७ तां भवि जितादासे जितचित्तो जितासनः । सस्मार वेदांधतुरस्तदेकाग्रमना मुनिः ॥ ६८ त्रयी जगाम शरदं रतस्य स्पररतोऽस्य हि 1 माहुरासतंस्ततो बेदाधत्वारथारुदर्बनाः 1 ६९ स्फ़रत्पद्मपखाश्ाक्ञा जटामुकुटधारिणः 1 फुशगुटिकराम्भोजा मृगत्वङ्पण्डितां प्रका; | ७९ स्वरः पाडश्ाभः कूवदनाः मणवान्तसाः । कचव्गोद्धनेवर्णः वश्ात्रयत्रपाणयः | , ७ वगेदरक्तचरणा वामपादरास्तव्रगतः । आत्त(तोर्खयन्त्रणा्च येपां इुक्िदयासदौ ॥ ५७ । {अ०१०१छो०७६- १०६] वायुपुराणम्‌ । * ५ { स्याखसरयापनोदनम्‌ ) " नाभिनिद्रः; कान्तपृष्ठा मोद्रा यरलवोत्कचाः । अप्निदज्ञांशरुचिरा धरप्रीवा भृतांसकराः ॥ अन्तस्थसपितंस्याना व्रैखगीकागविजुम्मिताः। अपदयन्पयुरामेषां हृद याम्मोजकरिपताम्‌ ॥ ७४ दरेभगवतः सान्षादाविभावस्यरछी हि सा। काशीपपरहयद्‌ भूमध्ये मायामाधारसंस्थिताम्‌ ॥ ७५ सिद्गदशे ततः काश्चीमवन्तीं नाभिमण्डले । कण्ठस्थां द्वारकरामेपां मयां भाणमगं तथा ॥ जद सल्यापत्तव्ययोस्तपां गक्षाऽपि यपुना नदी 1 मध्ये सरस्वती सान्नाद्याप्नेतं तयाऽऽनने ॥ ७७ दसुप्रीवामध्यगते परभासक्त्रषुतच्तमम्‌ । वद यौ श्रममेत्तषां बह्मरनपरे ददक्चं इ ॥ ७८ पौण्टूयर्षननेपारपीटं नयनयोरयुगे । पहं पूर्णगिरिं नाम खले समदद्यत ॥ ` ७९ कण्ठे च पयुरापीठं काञ्चीपीरं करिर्थितम्‌ । जारेपरं तया पीड स्तनदरशेष्वश्छयत ॥ ८० शगुपीठं कणेदेश अयोध्यां नासिक्राधुटे । ब्रह्मरन्परे स्यितं बाद्यथं शैवं सीमन्तस्तीमनि ॥ ८१ शाक्तं जिहाप्रधिपणं वैष्णवं हृद्याम्बुने । सौरं चक्चप्पदेशस्यं वौद्च्छायासततगतम्‌ ॥ ८२ सत्रामणि कण्ठदेय पुबन्धमथोरस्धि । धाजेयं कटितटे अग्निहोत्रं तथाऽऽनते ॥ ८३ अन्वमेधं कटितटे नरमेधमथोदुरे राजसूयं शिरोदेश आवक्तथ्यं तयाऽधरे ॥ ५ ऊर्वो दक्षिणार्ध च गाईपलवं युलान्तरे । इव्यं शतो मघ्रभेदास्तय्‌। रोभस्रवस्यितान्‌ ॥ मूद्येरिव महाराजं पुराणन्पौयमिधितेः ॥ ८६ संदितामिच तन्नम पृथवपृथगुपासितान्‌ । कर्मश्नानोपासनाभिर्जनासुग्रहकारकान्‌ ॥ द्‌ दष्टा सचिदसपितपना पानिः कृष्णो वभूव तान्‌ व्रद्मतेनामय। न्दिव्पां स्तपतो ऽक निष च्यतान्‌। उत्ररतोऽग्ीनिषोदकरन्कोदीन्दुसमदर्धीनान्‌ ॥ ८७ ववन्दे सहसोत्थाय देण्डवत्पातितो पुनिः 1 कृतार्थोऽहं कृता्याऽह करतार्योऽदमिनीरयन्‌ { ८८ अद्म सफ जन्प अद्र मे सफर मनः।अद्र मे सफनं चाऽऽयुर्बद्धवन्तोऽक्षिमो चः ॥ ८९ अखाकिकं सकरकं च गर्छिविद्रपि- विद्यते) न तद्रोऽविद्धितं वेद भूतं भन्यं भवच यत्‌ ॥९० न मदेत्तिफना सूयं दभयन्तोऽपि तान्सदा । यरक्षाकरसं को चबिधानापरष्ट रागिणाम्‌ ॥ ९१ भ्पयस्यापि पिपरासर व्रद्यल्वे बरा विपीत्तरो । न मृपाराग्विपयी तरकोनविभिक्रयौ ॥ ९२ अगे रोकदिरतनृनं परमार्यनिरूप्रग । स्वोक्ताः स्व्रगीदिषिपया नन्वरा इति निन्दिताः ॥ ९३ अधिकारित्रिमेदेन कमन्नानोपदरेशतः । श्रातं स्वं जगन्न वन्द्रश्नात्मप्रातिपिः॥ ९४ अनाऽदं परष्मन्छामि मतन्नधेस्छपालवः । कमणां फ्मादरि्ट स्मः क्िरवेवताम्‌ ॥ ९५ इृदापितियां पुसां कृतस्यापि च कमणः । चित्तञयुद्धिम्ततो श्वानं मोक्षय तदनन्तरम्‌ ॥ ९द्‌ ` मोशन च्मकृपपिलेवं सचिद्‌(नन्दमेय यतर ! स्वं समाप्यते तस्िन्द्राते यद्धि करनान्रनमर्‌ | ९७ यननिःमद्रं दिदराकाध्ं हानम्पममष्टनम्‌ । निईदमवनं शद्धपगुगं व्याप स्मन्‌ ॥ ९८ परेषु दिनदरपत् निविकरं न नदयत्ति। यगाऽन्पतममा न्पाप्तसोकस्य र[गि]गेजमा ॥ ९५ स्रोदस्येव मणिस्तदरदगियाश्वतपिच्‌ यद्‌) ( यद्ममात्ेन सा सत्तां भरनिपय परिजम्भते॥ २०० नीवेश्वसादिस्पेण विश्वाकररिण चाप्परह्यो । तस्यापिपि परन्दीनायां कूटस्थं च यदर्य ॥ १०} -"भगद्धिरेषृं निर्णदि तत्तव न सञ्चयः । नयाञपि पम जिङ्गसा नेमे सेवनं दृदि॥ २०२ अनाऽपि परमं किद्िद्रनने ङ्िलिवानवा। तद्रदन्त्‌ महामाना भरननस्नयदृधनाः॥ १०६३ ४२६ ध श्रीपदैपायनरुनिमणीतम्‌- जि०१०८-१०पद्ो०१०८-११०११-६ ( गयामादालम्यम्‌ ) यच्छरवःफलोवेद भतुषो मे कृतार्थता । एवं वुवन्तपरनधं व्पासं सलयवीसुतम्‌ ॥ # धु साध्विति सेकीलये पत्युचनिमपा वचः ॥ १०३ वेदा उः स्ता साघु पदापरा्ग विष्णुरासा अरीरिणाम्‌। अजोऽपि जन्म संपद्य खोकानुग्रदमीहसे ॥१०५ अन्पथा ते न घस्ते सेसारकपै वन्धनम्‌ । अस्पृ पायया देव्या कदाचिज्जञानगरूहया ॥ १०६ विभां स््रच्छया सूपं स्वेच्छयैव निगदे 1 अस्म्तमत एवार्थो भवता समद्‌ शितः ॥ १०७ पुराणेचिितिहासेष॒ सूत्रेष्वपि च नैकधा 1 अन्नं ब्रह्म परमं सवरैकारणक्ारणमू ॥ १०८ तस्याऽऽत्मनोऽप्यात्मभावतया पुष्पस्य गन्धवत्‌ । रसवदरा स्थितं सपमे परमं हि तत्‌ ॥ अनुभूतं तदस्माभिजौते प्राकृतिके खये । अक्षरासरतस्तस्पायत्परं केवलो रसः ॥ न चत्र षयं शक्ताः शब्दातीते तदात्मकाः ॥ इति श्रीमदापुराभे वायुप्रोक्ते ज्यातपतशयापनोदन नाम चतुरधिकशततमोऽध्यायः 1 १०५ ॥ आदितः छोकानां समण्वङ्ाः- १०४३३ “ ११० भय पश्वाथिकरततमोऽध्यायः 1 ॐ गयामाहात्म्यम्‌ । [ + वायुरबाच-- अत उर्व वक्ष्यामि मयामादातम्यषुत्तमम्‌ । यच्छरत्वा सरवैपापेभ्यो च्यते नात्र संशयः॥ ] १ सृत उवाच-- | सनकायैमहामागेरदेवारषैः स च नारदः 1 सनत्छुपारं पमच्छ म्म्य विधिपूतैकम्‌५ ॥ ४1 नारद्‌ उवाच-- सनरपार मे च्रहि ती तीर्योत्तपोत्तमप्‌ । तारकं सवभूतानां पठतां [ = श्रृणवतां तथा ॥ $ सनक्करभार उवाच- वह्ये तीयेव्र पुण्य श्राद्धादौ स्तावकम्‌ १) । गयातीर्थं समदेश तीर्येभ्योऽप्ययिकरं चुणु ] ॥४ गयासुरस्तवस्तवे बरह्मणा करतवरेऽयिनः । भपस्य तस्य शिरसि शिलां धर्मो धारयत्‌ ॥ ५ स बह्माऽकरोदयामं स्थितश्ापि गदाधरः 1 फरगुतीयादिरूपेण निर्थलार्थमदनिंशम्‌ ॥ गयसरस्य चिमेन्द्र वद्याद्यरेवतेः सद ॥ क र क ६ गयामादात्य ग. च ड पस्तकेषु न पिये । + धनुधिहान्तगेत्प्रन्य. ख, पुरस्ते नास्ति । ८ इन- उत्तर मुतेपष्तकेऽय प्नन्य उपलभ्यते सोऽयम्‌-- गयायानां प्रवक्ष्यामि शृण नारद मृक्विदाभू 1 निष्कतिष्तिविद कैषा ब्रह्मणा गोयते प्रा ॥ 9 ॥ म्मजञाने गयाध्राद््‌ गोह मरण तथा । वास. पुरा कुरक्षेने सक्तिरेपा चतुर्धा । २ ॥ द्वशानेन कि कार्यं मोदे मरणेन किम्‌! कुदेक्षेत्रवािन यदि दुमो गया जत्‌. ।} ३ ॥ गयायां पिण्डदानेन चतकल लभते नरः 1 न तच््कय मया व्रतु +स्पगोटिशतैरपि ॥ ४॥ दति प्वा तदा वायंय न रदो मुनेसत्तम. । समेरढमा९ प्रच्छ णम्य प्रिपिपूतैक्म्‌ ॥५॥ इति । 2 धन॒यिहान्तरततग्रम्थ; ख, पुस्तके नास्ति । ए -~--~-----*---------------------~-------------------- ~ भ्सपदटि। [भ० १०९०७३१] वायुपुराणम्‌ । ^. ४२७ "{ गयामाहात्म्यम्‌ ) दुतयो ददौ व्रह्मा व्राच्गेभ्यो शदादविकम्‌ । न्ेतैकरे तु बारादे गयो यागपारपतु ॥ ७ गयानाद्ना गया ख्यात्ता पत्र त्रह्माभिकाङ्‌प्षितम्‌ । काङ्क्षन्ति पितरः पुतराच्चरकाद्धयमीरः॥८ गय ्योस्यति यः पुत्रः स नचखात्ता भविप्यति । गयामरातं सुवं दष्टा पितूणामुत्सवो भवेद्‌ ॥ पद्यापपि नरं स्पृष्ट सोऽस्मभ्यं फं न दास्यति ॥ ९ कष्या व्व पुत्रा यचेक्रोऽपि गयां नेत्‌ । यजेत चाश्वमेधेन मीं वा शपमुत्छजेत्‌ 1१० गयां गत्वाऽननदराततां यः पितरस्तेन पएुञ्रिणः । पक्षत्रयनिवासी च पुनालासप्तमं कूलम्‌ ॥ नो चत्सवदशाहं वा स्रत तरिरात्रिक्रम्‌ ॥ ११ ` मदाकरपदृत पापं गयां माप्य चिन्रयति । पिष्टं दयाच पिव्रदेरास्मनोऽपि विधिना ॥ १२ भवद्यहदया सुगपानं स्तेय रप्रङ्गनागयः । प्रपं तत्सङ्गजं स्रं गयाश्राद्धादविनैद्यति ॥ १३ अ।सनोऽप्यन्यजो वाऽपि गयामूमौ यद्‌ तदा । यन्नासा पातयोदिण्डं तननयद्रदम शाश्वतम्‌ १४ 8 नापगोत्रे सप्रुचाये पिण्डपात्तनमिषप्यते । येन केनापि कस्ैचित्स याति परमां गतिम्‌ ॥ १५ 1 व्रहमज्ञानं गयाश्राद्धं गोदे मरणं तया । वापरः पमां कुसततरे युद्धिरेपा चहुविधा ॥ १६ बदमक्नानेन फ कर्थं गोदे मरणेन किमू 1 वसिन रुते यदि पुत्रो गयां यजेत्‌ ॥ १७ गयायां सवेकारेपु पिण्डं दव्राद्विचक्षणः । अधिमात्ते जन्मदिने चास्तेऽपि शुश्टुक्रयोः ॥ १८ म खक्तव्यं गयाश्राद्धं सिदस्येऽपि बृदस्पता । ~ चन्दरसूुयग्रहे चव मृतानां पिण्टकर्मु | १९ महातीे तु संमते प्षतदोपो न विद्यते । तया दैवममोदेन सुमहत्सु व्रणेषु च ॥ पनः कमाधिक्रारा चै त्रादन्रद्रस्मटाकभाद्‌ 1 २० सङृद्भयाभिगपनं सकृषिण्डस्य पातनप्र । दुरं फ पुनभिखपसिनेत्र व्यवस्थितिः ॥ =>! भ्रपादान्सियते स्त्रे व्रह्मादेयुक्तिदायके । चद्य्नानायया धुक्तिङभ्यत नाव स्शयः॥ २२ कीकरादियृतानां च पित्णां तारणाप च। सस्मार्स्ैषयत्नेयं कतेच्य सुविचक्षणः ॥ २३ चद्यपकसितान्विमान्हव्पकव्यादिनाऽथयेच्‌। तैस्ुटेप्तोपिताः स्वाः परिदभिः सद देवत्ता\॥२४ युण्डनं चोपवासश्च सवेतीयप्वपं व्रिधिः 1 वजया कुरुकत विकश्ालां तिरजां गपापर्‌ ॥ >५ दण्ट प्रदशोथाद्धद्ुमेया गत्वान पिण्डद 1 दण्ट न्यस्य विप्णापद्‌ पित्राभः सह्‌ युच्पते ॥ २६ दण्डी किसिपं धत्ते पुण्यं वा परमार्थतः अनः सवी क्रियां लक्ता विष्णुं ध्यायति भावुकः सैन्पमेरर्थकपीणि वेदपेङ न सेन्यसेत्‌ । य॒ण्दं कुःयौच पत्रेऽस्पिन्पधिमे द्तिगोचरे ॥ २८ साधक्रोवद्रयं मानं गपरेति चन्मगेरिनम्‌ ! पञ्क्रदं गपान्नेजं क्लेशेन गयाशिरः ॥ २९ तन्प्ध्ये सवर्ीथानि त्र्धोक्ये यानि सन्ति व । श्राद्धदो गयान्ेत्रे पितृगापनरृणो दि स्रः॥३० - शिरसि श्राद्धद्रयस्तु शुन्यनां त्तपृदधरेत्‌ । एृदाचदिनमत्रेण गपायां गमनं प्रति ॥ स्वगरोदणत्तपानं पितृणां च पदे षरे ॥ ^ ३१ क्न परियनेऽय गगर. पुर्वे । + द्रदमर्प्‌ नाति ग. पुल्नर । अवं देको नादिति प. पृस्तेन पिदनेधय शयोक क दस्वये ,१ भवं शतोकः स. पुष्नषेन पिपत - धयं शन्न क. पुस्नद। १ ग, एम सदसे रम्‌ नतदारादक्व्येतुष्य {३ गा. स्यावसिवरं मद्नाभ्पि काति ।दा० ८५. यत्म्पन्नि ~ ववाम १५१. (तारः ई १६९ स. माप्य ७ ग्ड न्ननेन त्रष्ट्‌"॥ न्य शण 11 ९ य. चणन्‌ ॥ १० दा, नन दतर । १५१, र्स्व्ड। १२ य. मोदने । १३ स. प्ट्मदत्‌। [^ कष १ ®, # (५ ५२८ ध श्रीमदेधायनपुनिपरणीतम्‌ -- [अ०१०५-१०६००२२-*९।१) ( गयामाद्यतम्यम्‌ ) पदे पदेऽश्वमेधस्य यत्फलं गच्छतो गया 1 त्फ च भेनुनं समप्रं नात्र संशयः ॥ दर ` पायसेनापि चरुणा स्तना पिकेन वा । तण्डुरैः फलम्रछा्ंगयायां पिण्डपातनम्‌ ॥ २३ तिलकरकेन खण्डेन गुडेन सषयुतेन वा । केवरेनैव दधा वा ऊर्जेन मघुनाऽ्य वा ॥ ५, पिण्याकं सघत खण्डं पिदभ्योऽप्नयमिसयुत । इज्यते वाऽऽ्ैवं भोज्यं िष्यानं युनीरितम्र।। ३५ एकतः सर्वनस्तूनि रसवन्ति भैधरनि हि। स्पा गदापैराद््यन्जं फल्गुतीरयाम्बु चैकतः ॥ २३६ करपिण्डासने पिण्डदानं पनः भत्यवरनजनम्‌ । दक्षिणा चान्नतेकद्पस्तीयेप्रादधेष्वये प्रेधिः ॥ ३७ नाऽऽवाहनं न दिग्वन्धो न दोषो षटिपंमवः । सकारुण्येन कतैव्यं तीर्थभाद्धं विचक्षणैः 1३८ अन्थत्राऽऽवादिताः काटे पितरो यान्त्य मरति । तीयं सदा वसन्त्येते तस्मादचादनं न हिं ३९ तीर्थभाद्धं भयच्छद्धिः पर्वैः फलकाङ्क्षिभिः । कामं क्रोधे तथा लोभं यक्ला कायौ करियाऽनिक्षम्‌ चद्मचार्यकमोजी च भृशायी सत्यवाक्युचिः । सप्रभूतदिते रक्तः स तीथेफलमश्चते ॥ ४१ तीयोन्यदुसरन्धीरः पाषण्डं पूैतस्त्यजेत्‌ । पोपण्डः स च विजेयो यो मवेत्कापक्रारकः ॥ ४२ तीर्थेषु ये नरा धीराः कयै न्ति तद्वता 1 यया ब्रह्मविदो वें बस्तु चानन्पयेततः ॥ भरविकश्षन्ति परेशाख्यं बरह्म चह्मपरायणाः ॥ ४३ ५ च 2), न ५५ नि ॐ 1 [-याऽऽस्ते वैतरणी नाम नदी चेलोकयविश्चता । साऽततीणी गयाक्षेत्रे पितृणां तारणाय बै ॥ सातो गोदो पेतरण्पां जिःसप्तकुलगुदधरेद्‌ ॥ ७४ तथाऽश्नयवटं गत्वा पिपान्सतोषविष्पति । व्रद्यरकदिपतान्विान्दस्यक्व्यादिनाऽर्चपेत्‌ ॥ तैस्तुस्तोपिताः सर्वाः पिदभिः सह देवताः ॥ ] ४५ © गयायां न हि तत्स्याने यथ तीय म चिचत । सांनिध्ये सर्ैतीर्थानां गयापीर्यं ततो वरर ॥ मीने मेषे स्थिते सूरये कन्यायां क्के घटे । = गयायां दुभ खोकर वदन्ति ऋषयः सदा ॥ दुभ जिषु रोकेप गयायां पिण्डपातनम्‌ ॥ ४७ मकरे वकरमानि च ग्रहणे चन्दरमूयैषोः । दुखैमं त्रिपु लोकेषु गयाश्रादं सुदुरमम्‌ ॥ ५८ गयायां पिण्डदानेन यत्फलं लभते नरः । न तच्छक्यं मपा वक्तु कटपकोटिशतैरपि ॥ ४९ दूति भीमदापुराये बायुध्रोके मयामाद्यस्य नाम प्ाभिकश्ततमोऽध्यायः । १०५ (१ आदितः छोकानां सप्टवद्ाः-- १०४८ ८ सय पडायिकरततमोऽघ्यायः । गयामाहुरन्पम्‌ | ५ नरद्‌ उग्च- गयासरः कथं नान; किपमावः किमात्मकः 1 तपस्तप्तं फर्थ तेन क्यं देइपदित्रता गौ १ # दत भारय पिचक्षतैरिसन्वं प्न्पन्यग्यातः प गुप्ते । =+ धनुदिहान्नतप्न्पः य, शर्ते नादिति 1 © श्वः प्रभति युद -मम्मयन्तं पत्यन्ययण्यः स पुष्ते परते । = दशमं नारे¶ फा. पुसः । ह ५ स. शृट्‌े ६। स्य रस. "पद्वष दय. (नसते तीय भक. पात, ग, तः । सी [अ०१०६.९०२-२६] वायुपुराणम्‌ । ४२९ ( गयामादातम्यम्‌ ) , सनत्कुमार उवाच-- मरिप्मोनाभ्यम्बुनाजातो बह्मा लोकपितामहः । भनाः ससर्ज संमोक्तः पूपं देवेन विष्णुना 4 आसुरेगेव भावेन असुरानखजल्पुरा,। सौमनप्तस्येन भावेन देवौन्सुमनसोऽखजद्‌ ॥ र गया्रोऽराणां च महावरपराक्रमः । योजनानां सपादं च दातं तस्योच्छ्रयः स्मृतः ॥ ॐ स्थूलः पष्र्योजनानां मरषठोऽसां वेप्णवः स्मृतः । कोटादृटे गिरिवरे तपस्ते सदारणम्‌ ॥ ५ बहुवर्पपदस्नाणि निषच्च्छासं सथिरोऽमवतु । तत्तपस्तापिता देषाः स्तोभं परमं गताः 1 ६ ` ब्रह्मरोक गता दषाः मोचुस्तऽय पितामहम्‌ । गयामुराद्रत देव बह्मा देगांस्ततोऽब्रप्रीत्‌ ॥ ७ यजामः दोकरं देवा ब्याद्याश्च गताः शिवम्‌ । कासे चाञ्युवनेत्वा रक्षं देव महसरात्‌ ॥ ८ चद्याचानव्रवीच्छभुव्रजांपः शरणं दरिम्‌ । प्ीराग्यौ देवदेवेशः स नः अपो वेधास्यति ॥ - चद्या महेश्वसे देवा विष्णुं नत्वा मतष्टुबुः ॥ ९ देवा ऊर्घुः- ॐ नमो विप्णवे भ्र सर्वेपां प्रभविष्णवे । रोचिष्णवे जिष्णवे च राप्तपादिग्रसिष्णरे ॥ १० धरिप्णवरेऽलिरस्यास्य योधिनां एारयिप्णते । वर्पिष्णरे हनन्ताय नमो श्रानिप्णरे नमः ॥ सनच्छपार उवाच-- पे स्तुतो वामदेवः सरणां दरीनं ददौ । किमयैपागता देवा विष्णुनोक्तास्तमदरुषन्‌ ।॥ ११ गयासुरभयौदेव रक्षास्मानत्रव्रीद्धरिम्‌ । चलाया यान्तु तं देल्यमागमिप्याम्पदं तत्तः ॥ १३ केशवो गरडाण््धो बरं दातुं गयासुरे । सवै स्वं स्वं समास्याय ययुव्राहनुत्तपम्‌ ॥ श उुस्तं पासुदेवायाः किमर्थं तप्यते स्वपा । संतुष्टाः स्वरागताः सर्वे वरं ब्रूहि गयासुर ॥ १५ गयासुर उवाच-- यादे तुष्ठाः स्थ मे देवा ब्रह्मविष्णापदेण्वराः । स्वदेवद्िनातिभ्यो मज्ञतीयिरोचचपात्‌ ॥ १६ >द्‌वन्पाऽत्तपाव्राङदृमृपिन्पाऽपप त्रान्ययात्‌ 1 मन्त्रभ्या देवदेषीम्यो यागस्पश्रापपि सर्मशचः न्यातिन्यश्वापि कर्मिभ्यो पिम्पश्च तया पूनः । ज्ञ(य)तिभ्पोऽतिपक्िरिभ्यः पवित्रः स्यां सदा सुराः ` पत्रित्रप्रस्पुतं दबा दखपृक्टरा ययुदवमर्‌ । दयच्ध्राचस्पृषट् चरस्व दरिपुर्‌ ययुः1 ९ दन्य छखकत्रय जात शून्या यमरढरा ह्यभूत्‌ 1 सम इन्द्राददेपमेः साधं ब्रह्मखक्र तत[ऽगृमत्‌ 1२० जघ्माणप्चिरे देवा गयासृरत्रिदोपित्ताः । चया दत्तोऽधिकारो ये गृहाण घं पिनापह॥ २१ चरह्याऽत्रवीत्ततो देवाच्यनापो विप्णुमन्ययम्‌ । व्रह्मादणोऽ्रवरनिष्णुं स्वया दे्तवरेऽसरे ॥ २२ तदशनाच्युः स्वर्ग भृत्यं लोकत्रयं चमन्‌ । देरक्तो वसुदव वर्माणं स वचोऽव्रदीद्‌ ॥ २३ गलाऽसुरं मा्थयस्व यार्यं देदि देद्कम्‌ । परप्णुक्तः सरो व्रह्मा गस्वाऽपदयन्पदासुरभ्‌ ॥ गयासुयेऽ्रीषष्रा ब्रह्माणं तिद््थः सह । सपञमोत्याप विधिव्रस्मणनः ध्रदधुपऽनिततः॥ २९ गयासुर उवाच-- अद्मे सफ जन्म अद्म सफर तपः। यदामनोऽतिपिनघ्ना सन प्रप म्रपाऽच्रवं।। २६ *# एतद्रप्पयने बेरेन्याऽतिदविद्रारदं परितरि भव भोः गदात्‌ ग पृर्तष्। १ क. व्वान्तम" (२ र. ^ रतम इन. "ताम्‌ स्प्विनग्ग्यम्‌ । की 1 ग ष. मुः नादय, वारिस १९ न व्व पिनरद१ जत. स्तीर्य लत स्वदे दे) ६ म द्टोद्िनाः 1 +» सा. द्द एरोधम्‌ 1 ४३० श्रीमद पायनमुनिमरणीतम्‌ - [०१०६ छो ०२७-९«] ( सयामा्तस्यम्‌ ) योगिन्योगाङग वि्सर्रोकस्वामिन्पितुंरो । यदर्थपागतो ब्रह्म स्ततकार्थं करवाण्यहम्‌ ॥ २७ ब्रह्मोवाच पृथिव्यां यानि तीथाँनि दृष्टानि भ्रमता मया । यज्ञार्थन तुते तानि पवित्राणि शरीरतः ॥ त्वथा देहे पित्रसवं भ्रं विष्णमसादतः । अतः पवित्र देदं तं यत्ना देहि मेऽसुर ॥ २९ गयाज्र उवाच-- । | धन्योऽद देवदेवेश यदेहं मथ्यते तया । पिंश छतार्थो ये देहे यायं करोपि चेद्‌ ॥ ३० स्वैषोरपादितो ददः पवि्रस्तु स्वया कतः । सर्देषायुपकारायं यामोऽवदयं भवत्विति ! ३१ इत्युक्त्वा सोऽपतद्धुमी व्वेतकास्मे गपाघुरः । नैतीं दिशपाभ्रिदय तदा कोलाहले गिरौ ॥३२ शिरः त्वोत्तरे दैः पादौ ङरखा तु दक्षि । व्रह्मा सभृतसंभारो मानपरानसिजोऽष्टजत्‌ ॥ अश्निशर्माणममूृतं शौनकं जाञ्लि यदुम्‌ । इु्ायं बेदकौण्डिरये हारीते काद्धपं कृपम्‌ ॥ ३४ स कौरिकवाम्नि्ठी युति मागैवमन्ययम्‌ । दद्धं पौराशरं कण्वं माण्डव्यं शचतिकेवलम्‌ ॥। ३९ वेते संवार दमनं सुदो डमेव च । लोकि च महाबाहुं नेगीपच्यं तथैव च ॥ ३६ दधिप्गुसे विपरमृपभं करकमेव च ! कालययायनं गोभिर च युनिदुप्रपात्रतप्‌ ॥ ३७ भरसुपाङकं गौतमं च तथा वेदश्चिरोवतम्‌ । जयापाकिनमव्यप्रं चाटुदासं च दारुणम्‌ ।॥ ३८ आत्रेये चाप्यद्िरसमौपमन्युं महाव्रतम्‌ । गोकर्णं च गुहावासं रिखण्डिनपुपात्रतप्‌ 1 ३९ एतानन्यांश क्मिद्रान्वेधा लोकपितामहः । परिकल्प्याकरोद्यागं गयासुरश वीरे ॥ ४० अ्िशमीऽपि पश्चाग्ीन्मुलादेतानयाजत्‌ 1 दक्षिणा सादहंपल्यादवनीयौ तपोग्ययः |] ४१ सभ्यावसथ्यौ देवेष येषु यत्नाः भरतिष्ठिताः । यत्तस्य च अतिषठा्यं किरिभ्यो दक्षिणां ददौ ॥९२ इत्वा पृणीहुतिं बह्मा साल्वा चावभ्रभेन तु । यज्ञयूपं सरैः सार्थं समानीय व्यरोपयत्‌ ॥ ४३ चद्मणः सरसां भे सरस्येवाऽऽधितं शुभम्‌ । चलित्कितो बह्मा धर्मैराजमभापत ॥ ४४ लाता दे तव शिर सपानीयाविचारयन्‌ । दैलयस्य शीघ्रं दिरमि तां धारय भमाऽञज्नया ॥ निथलायं यथः श्ुतवाऽधास्यन्मस्तकरे शिखाम्‌ । शिलायां धासतियां तु सरिरधासुरोऽचलत्‌॥ देवारचेऽथ रुद्रादीञ्शिकायां निधलाः किठ। तिष्ठन्तु देवाः सकखास्तयेत्युस्तरा च ते स्थिताः ॥ देवाः पद्शक्षयित्वा तयाऽपि चलितोऽसुरः। ब्रह्माऽथ व्याकुलो तिष्यं गतः क्षीसाचिगश्ायिनम्‌ ठाव मरणतो भूता नखा चाऽऽ्ट्य पं भयुप्‌ ॥ । चघ्मोवाच-- म्माण्टस्य पते नाय नपामि जरतं पतिषरू ) मिं कीतिमतां न्णां शूक्तिमुचिमदायकम्‌ ॥४९ विप्वकतेनाऽनवरीदूनिप्ण दैव सां स्तौति पञ्जः1 हरिरादाञऽनय सवं तं विष्णुक्तः च तमानयत्‌ अनश दरि पसमादागतोऽति वदस्व तद्‌ ॥ ४८ ५>ॐ क पदम्‌ नादिति स. पुस्तके 1 + भयं फोन वियते स्र पृत्तरे। 9 ताभ अ य ~ ू ११ द्वा ३१. थते कृदापद्टि मारो तपेकच। प्या ३ त भ्य यसोद्यद्य भपिन्यति। + फ. ^ ् याः ॥ क वार्‌ ५६ गग ।च्याद्हु भिनी द्य (गिन्विचव वं पिष) जस प्न ज०} १८ स. थम्‌ य ११ य (टाना पार पार्य । ६1 १२ स.क प^। ॥ [अ० १०१ छो ०९१-७४] वायुपूराणम्‌ । ४३१ ( गयामादार्यम्‌ ) बद्योदाच-- देवैदेष कते यागे भरचचा गयासुरः शिायां देवरूपिण्यां न्यस्तायां तस्य मस्तके ॥ ५१ रुदरादिषु च दैवेषु संस्थितेष्वसुरोऽचखव्‌ । इदानीं नि्लार्थं हि परसादं कुरु माधव ॥ ५२ चह्मणो वचनं श्रत्वा हयाकृष्य स्वश्रीरतः 1 पर्ति ददौ निलाय ब्रह्मगे भगवान्हरिः # ५३ आनीय पूति ब्रह्माऽपि श्रियां समधारयत्‌ । तथाऽपि चकितं वीक्ष्य पुनर्देवमथाऽऽहयत्‌ ५४ आमत्य विष्णुः प्षीराग्येः शिलायां संस्थितोऽभवद्‌ ! जर्ादेनामिधानेन पृण्दरीकेतिनापनः ॥ शिखायां निधलार्थं हि स्वरयमादिगदाधरः ॥ ५५ निथरा्ं पश्चधाऽऽसीच्छिलायां मपितापदः । पित्तापहोऽथ फल्ग्वी शः केदारः कनकेश्वरः ॥ च्रह्या स्यितः स्वयं तत्न गजरूपी विनायकः । गयादिस्यथोत्तराकरो दत्िणाकद्धिधा रविः ॥ लक्ष्मीः सीतामिधानेन गौरी च पद्गलहया । गायत्री चेव सावित्री तरिष॑ध्या च सरस्वती ॥ इन्द्रो शृदस्पत्तिः पषा पसुवोऽएौ महावङाः । विश्वे देवाश्चाऽऽकिनेयी।(# मारतो विश्वनायकः॥ सयक्षोरगगन्धगोस्तस्थैवाः स्वशक्तिभिः ॥ ५९ आद्यया मद्या चाप्त ]यस्मदिलयः रथिरीह्ृतः । स्थित इत्येव हरिणा तस्मादादिगदाधर; ॥६० ऊचे गयासुरो देवान्किं वश्चितो घर्‌ । यत्नाच बरह्मणे दते शरीरमभलयं ममा ॥] सिष्णोधैचनमत्रेण क्रि न स्यां निलो हम्‌ ॥ ६१ यत्सुरैः पीडितोऽत्य्ध गदया हरिणा तथा । पीडितो यद्यं देवाः प्रसन्नाः सन्तु समैदा ॥६२ गदाधरादयस्तृ्टाः भोः साथे गयासुरम्‌ । वरं ब्ूदि मसन्नाः स्पो देवानूचे गयासुरः ॥ ६३ यावसृ्वी परवताय पाचचन््रा्कतारकाः । तावच्छिलायां तिष्ठन्तु ब्ह्मविप्युमदेश्वराः ॥ अन्ये च सकछा देवा मन्नान्ना केतरु वै ॥ ध देष पथक्रोद गयास्ेतं क्रोशमेकं गयारिरः । तनधये सर्वतीथौनि मयच्छन्तु दित ठृणाम्‌ ॥ ६५ नादितपणं कृत्वा पिण्डदानात्फलाधिकम्‌ । पद्तमनि सदस च दुःखानां चीद्धरेनरः ॥ ६६ व्पक्ताव्यक्तस्परूपेण सूयं तिष्ठत स्वेदा } गदायरः स्वयं छोक्ायुयात्सवौघनानाव्‌ 1 ६७ श्राद्धं सपिण्डके येषां ब्रह्मोकं भयान्तु ते । चह्महस्यादिकं पापं विनदयतु च सेकिनाम ॥६८ नैमिषं पुष्करं गद्गा मयागवाग्रिमुक्तिकम्‌ । एतान्यन्यानि तीयानि दिवि सन्यन्तरिश्नतः ॥ समायान्तु पद्‌ तृणां प्रयच्छन्तु दितं सुराः ॥ - ६९ + कि वहुक्प्या सुरगणा युप्मास्तेकाऽपि देवता । चेन्न तिष्ठेद चापि समयः प्रतिपाद्यताम्‌ ॥ गयासरवचः छत्व मोच्िप्ण्वाद्यः सुराः । त्वया यत्मराधितं सर्र तद्धविष्यस्यसं्यम्‌ । ७१ अप्मत्पादानचयित्वा यास्यन्ति परमां गिम । देषदेत्तवरो दैत्यो हर्षितो निशलोऽमवद्‌ ॥ ७२ स्थितेषु चैव देवेषु व्राह्मणेभ्यो दद्वः । ग्रामां पचपन्वारत्पञ्चक्रोशीं गयां ततथा ॥ खृदान्छृत्वा ददा दिव्यान्सवापरूछरसंयुतान्‌ ॥ ७३ कामेत करश्च पारिनाताटिकांस्तख्म । मानदं क्षीरवहां धृतङक्यास्तयैव च ॥ ७४ = धनुग्वि्यन्तमतप्रन्यः ख. पुस्तछे नाति † ‰ सय शरेकः स, पुस्त न ( न ॥ १अब. रक्षेति 1 रस. ममलम 1३ ख. किचयानि"। ४ ख. “मन्यय षः ॥ ५ ख. मनित्रलोक्ये यानि सन्ति वेन्ना^\ ६ ख श्वानम्‌ 1 श्रा ७८ दान्तो । <स. ददौ ्यजः। द्य, पत्रान्‌ १० स चुलया चय ०२ श्रीपद्ुपायनमुनिमणीतम्‌ -- [भ०१०६-१००ो*०५-०६।१-४१] (८ गयामादाल्म्यम्‌ ) मथुसखवां पथुक्रुर्यां दिग्याज्याकष्यसरांसि च । सुचणदाधका चत वद्नन्नादपवेतान्‌ ॥ ७५ भषत्यभान्यफलदराश्च सव व्रह्मा खजन्ददा । न याचयष्व निमन््रा अन्यानुक्त्वा ददाचजः ॥ द्रा यया बह्मङक्र नत्वा ह्याद्‌गद्‌धरम्‌ । धपारण्य तत्र धम याजयित्वा ययाचिरे । ७७ धपयागच छोभद भातत धनादकमर्‌ । तता ब्रह्मा समाग ब्राह्मणांस्ताञ्छशाप द ॥ « छृतषन्ता यता लाभ मदत्तप्वरखङेष्व्रपि । तस्परारणाधिक्रा यूयं मकिष्यन्ति(थ)सद्‌ द्विजाः ७९ युष्माकं स्याद्रारिदा नदी पापाणपत्रेताः 1 नयादयो वारिवदया न्मया तथा ग्रहा; ॥ <० कामचनुः कर्पदक्षा म्ाकमुपातते्ठताम्‌ । एवं राप्ता बरह्मणा ते भाययन्ताऽदुवन्ननम्‌ ॥ < स्वया यदत्तम।खर तत्सवं ओप गतम्‌ । जावनाय प्रसादं नो मगत्रन्कतं१हापि ॥ <२ तच्छत्वा ब्राह्मणान्त्रह्या प्रा्ाचद्‌ दयान्ितः । तौय।पजीविका यूयपाचन्द्रा़ भविष्पय ॥ ८३ क्राः एण्या गयायां ये श्राद्धिनो ब्रह्मलोकगाः । यृष्पान्ये पर॒जपिषप्यन्ति परह पए्रजतः सदा ॥ आक्रान्ते दद्यजठर्‌ धमेण भरिरनाद्िणा । नाभिकूपततम्मि तु देवरी या विरजा स्थिता ॥ ८५ तेत्र पिण्डादिकं छत्व त्रिःसपकुल्मुद्धरेत्‌ 1 महेद्रगिरिणा तस्य छृतौ पाद्‌ सूनिथलौ ॥ तन पिण्डादिकृत्सपत कुराभ्युद्धरते नर;॥ ८६ इति धरीमहापुराणे वायुप्राक्ते गयामाहात्म्य नाम पहपरकशवतमोऽध्यायः | १०६ । आदितः शोकानां समएयज्ाः- १०५६८ ४ अथ सप्तायिकशततमोऽभ्याय" । गयामराहार्म्यम्‌ | नारद्‌ उवाच-- कथ शिला समुखन्ना यथाऽऽक्रान्तो गयासुरः । फ रूपं करि च माहात्म्यं तस्यारक्रि वद नामव सचल्कप्रार्‌ उदचर- आस्ताद्धमा प्रहातेनाः सववरज्नानपारगः } वनश्वरूपा च तत्पल्ना भ््तपरायणा 11 तस्यां धमात्सयुत्वन्ना कन्या ध््रता सीं । रूपयौवनत्ंपन्ना रकष्मीरिष गुगाधिद्रा ॥ पेस्यांयेचरुगुणाद्यातेस्ते तिष्ठन्ति जगत्रमे। धरो धर्म्रतायास्तु त्रियु लोकेषु मार्गयन्‌ नाहरूपं वरं लभे धर्मोऽय वरिद्धये । तपः फुरु वरार्थं सवं तथेत्युक्ता बने ययौ ॥ कन्या साच तपस्तेपे सवषां दुष्करं चयत्‌। यायुमन्ना मतके युगानामयुतं पुरा ॥ मल्मणो मानस्रः पुत्रो मरःचिनौप भिद्चनः । परयटन्पृथिवीं सर्वा कन्पारलनं ददशं सः ॥ रूप।बनषपन्नां परमे तपति स्थिताम्‌ । पमच्छाय मरीचिस्तां का सवं कस्यासि तद्द ॥ रूरणानन मा भर िमोदयप्ति सन । ब्रह्मात्मनेऽहं विख्यातो मरीविरवेदपरः ॥ मरीचे चरन शर्वा कन्या भोवाच तं यनिम्‌। अहं धरभ्ता नाप धर्वुतरी तपोनित्या ॥ परतिव्रतयि पमन चरामि परमं तपः | धमेवकषां परीचिस्ताषुबाच मातिपूतक्रम्‌ ॥ ज फ <> 6 छ न क॑ न ७ ७ = १ क. "स्यां दप्याचाज्य०। २ ण. ठानां च स ब्र्राऽ्एद। ३ य, "मरा च। र्य. ृश्याः धनट ^. गुः ॥ ५ क. स्तो । चर्वटसेचस्०। {अ०१०७@छो० १२-३६] वायुपुराणम्‌ । ९१३ ( पयामादत्म्यम्‌ ) "पतिव्रता दशनान्मे भविष्यसि शुभव्रते । पतिव्रते्नया पी विचरामि ददानम्‌ ॥ १२ स्वं चेत्पतिव्रता जात्ता मने स्वां मज मां वरमू \ लोके न चाददी कन्या मम्रवुल्योनते वरभा धरमत्रते धर्मपस्नी तसाच भव मेऽधुना 1 घमृत्रता मुनि पराई धमं याचय सुव्रत ॥ १४ तच्छत्वा धममगमन्मुान धमा द्देशे दे । तेजःपुञ्ल वर्‌ नत्वा आसनाध्यदुनाञचयद्‌ ॥ १५ किमर्थेमागतः पृष्ठो परीचिधममव्रवीद्‌ ! कन्पाथं चमत पृथ्वीं च्छते कन्यका वया} म्यं कन्यां च तां देदि भ्रयस्तव भविष्ति ॥ १६ अ्यादिना समभ्यच्यं धर्मः भोचे तयेति वमू । धर्मव्रतां प्रमानीय दच्तवांस्तां मरीचये ॥ १७ ॐ ब्राह्मणाय विवादेन .धनरत्नादिकं ददौ । वरं च दत्तवां स्व॑स्मै तदाक यत्तथा छतम्‌ ॥ अग्निहोत्रेण दिता स्यां तां द्विनोऽनयद्‌ ॥ १८ रेभे पुनिस्तया सार्धं यथा विष्णुः भिपा सह। पराषंलया च यथा दयः सरखल्या यथा दजः॥१९ जज्ञे पुत्रशते तस्यां मरीचेविप्णनोपममर्‌ । मरीचेः एलपुष्पा्थं वने गत्वा समागतः 1 २० + श्रान्तः कदाचिच पत्नीधुतरायेति पतिव्रताम्‌ । युक्त्वा तु दायनस्यस्य पादसंवाहनं कुर ॥ २१ धर्मता तथेत्युक्त्वा शयनस्थस्य सा पुनिः । पादसवादनं चके रतेनाभ्यस्य तत्परा॥ २२ ेदरायमानऽय मुनौ बरह्मा तं देद्मागतः । न्वेष दृष्टा बरह्माणं मनसाऽ्ैयिलुं पुम्‌ ॥ २३ दसवाहनं कु पृज्योऽये जगदुः 1 इलाका सयुत्तस्पौ मतरा सा त गुरोरम्‌ ॥ २४ अ््पपाचादिकं दा चद्या्णं समपूनयद्‌ 1 सर्छृतायां तु शय्यायां वि्ाममकरदजः 1 २५ एतसिमन्नन्तरे भती सणुत्तस्थी स्वतरपत्तः 1 धरमव्रतापपदयन्त तिमः शुद्धः श्रश्चाप ताम्‌ ॥ रदे प्रादसंबादने लका यस्पादाक्ञां धेश्ाय मे । गताऽन्यन्च ततः पापाच्छपद्गधा शिखा भर ॥ भनौ धर्मव्रता शषा प्रीरि मा्‌ सा रपा । शयाने स्यि सेमा रह्मा स्वज्जननको गुरुः ॥ २८ स्वयोत्थाय हि कर्प स्वगुरोः पूजनं सद्‌ा ! परया तु धर्मचारिण्या तव कार्ये कृते पुने ॥ २९ अदोषाऽदं यतः शप्ता तस्माच्छपं ददामि ते । स्वं च शापं मदादवाद्धपैः पराप्स्यस्यसंश्यम्‌ ॥ = ज्याङुट तं परति दृष्टा व्याकरुखाऽगातसमनापत्िषर्‌। नत्वा शयानं नद्माणमप्नि परज्वार्य चेन्धमैः गार्हपदे स्थिता चक्रे तप प्ररमदुप्करम्‌ । तथा शतो मरीचिश्च तपस्तेपे छुदारुणप्‌ ॥ ३२ परतिव्रतायास्तपसा मरीवेस्तप्रप्ता तथा । इन्द्रा यश्च सेतप्ना गतास्ते दारणे हरिम्‌ ॥ दम्‌ उचः क्षीराम्बुभौं धरं सेतष्ठास्तदसा दरे । परतिव्रतापाथ पुनेसखोक्यं रसत केदार ॥ ३४ इन्द्रादीनां चचः यस्वा चिष्णधभत्रत सयां । एतस्िनेव काटे ठु प्रबुद्धो भगव्रानजः ॥ ऊचर्धर्म्रतां देवा अभिस्थां तां सकेडव्राः ॥ ३५ अप्मिमध्ये ६पः कु कस्य शक्तिः पत्ति्रते । स्वया कृतं तर्परमं सवेखोकभरयकरम्‌ ॥ ङ्द # हदमर्थं नाति क. पुप्तर । + इत आरम्य मुनेरिन्तं नादि ख पुस्तके । > नास्तीद्नधं ख, पुत्तके । = एतनट्गोकस्यनिऽ कः" क पुस्तके--त च्याकरर पार्त दश्च उक्ला खा पक्िनना ॥ पतित्रतान्वमादात त्प यु. श्ापद्धारसा॥ न त १ वका. "तेच्छया। २ ख. ^भैसुते त ३ ख. न्वस्य तद्वास्य च भर्वष्यराति ।भ। रस. शन चक्री कि पृनेय जगहुषम्‌ १ इ>। ५८. "स्यौ चतः। ६ ख. ष्टषोपिना(त'। = ख. देर. सविषा सडकेशकः ।ुज' 1. < ख, तपतु । ५ ८५4 रेष धीमदैपायनपुनिमणीतम्‌-- {जि०१०७ छे ० ३७-९८] ( गयामादत्म्वम्‌ } यरं रथ ध्नने अस्मत्तो यदभीप्सितम्‌ । विष्ण्वादीनां वचः श्ररवा देवान्धमव्रताऽत्रवीत्‌ ३७ अतरशापमश्चक्ताऽदं निवतयितुपोजसा 1 (# दत्तो मरीचिना शापो पं स दप्रगच्छु।॥ ३८ प्व्रतावचः श्त्या मौचरेतां सुराः पनः । घमेव्रते धपेपुप्रि क(पोऽयं परमपिणा ॥ ३९ दत्तस्ते न निराकर्तुं शक्यो देपद्विजातिभिः । तस्मादन्यं षरं द्रूहि यततो धर्मस्य संस्थितिः) ॥४० भूव त्रपु करेषु बेदाक्तस्य श्चमव्रते । देवानां वचनं श्वा देवान्धमव्रताऽवर्रीत्‌ ॥ ष्ठ गतु शापान्मीं चयितुं न शक्ताथ यदाऽपराः 1 मदं वरं यच्छध्वं एवंविंषमसुत्तमम्‌ ॥ ४२ शिखाऽदं हि भविष्यामि चद्याण्डे पावनी श्भा । नदीनदसरस्तीर्थदेवादिभ्योऽतिपावनी ॥४३ पटप्यादिभ्यो पुनिभ्यश्च पुख्यदेवेभ्य एव च। तरेखोक्ये यानि लिङ्गानि ग्यक्ताव्पक्तातसकन्यिपि तानि तिष्ठन्तु मदे तीयरूपेण सवेदा! ॥ 4. तीयोन्यपि च स्वीणि नक्तपरपुखास्तथा । पिष्न्तु देवाः सकला देव्यश्च मुनयस्तथा ॥ द्‌ जिङास्थितेपु तीर्थेषु साखा कृत्वाऽथ तर्पणम्‌ । शराद्धं सपिण्डकं येषं वह्मोकं प्रयान्तु ते ॥ गदाधरो दृश्यती्यं स्ैतीर्योत्तमोत्तमम्‌ ! पुक्तिभवेत्पितृणां च वहूनां श्राद्धतः सदा ॥ ५७ जरायुजाण्डजा वाऽपि खेदनं वाऽपि चौद्धिदः। ल्यक्त््ा देदं शिकायां ते यान्तु विप्ट॒स्वरूपताम्‌ यथाऽचिते हर सर्वे यत्ताः पणो भवन्ति दि। त्या श्राद्धे तपण च स्नानं चाक्षयमस्तिद। मम ददे सुरेशानां ये जपन्ति श्युतादिकप्‌ । अचिरिेणापि ते. सिद्धाः सिद्धिभाजो भवन्तु वै ॥ पितृणां कुरषादस्रपालमना सदत नरः । श्राद्धादिना समुद्र विष्ण॒लोकं नयेद्‌धुवभर्‌ ॥ ५१ यावलयो दि सरिच्छेएठा गङ्गायाश्च हदाः शुमा; । सयुद्राचाः सरोषुख्या मानस्तायाः सरेन्वराः मृणा श्राद्धे विदधता शक्तये निवसन्तु म ॥ ५२ ~+ शरीरेण समायान्तु कचिन्नो यान्तु देवतमः । पको विप्णुचिधाप्रतियो वत्सकीयंते युषः ॥ ताचाच्छरायां सर्वाणि तीर्थानि सह दैवतैः। सद्‌ा तिष्ठन्तु मुनयो गन्धर्वाणां गणाश्चये ॥ यावत्तिष्ठति चद्याण्ड तावन्तिष्ठतु दै दिखा । यम देहेऽपस््पे च ये जपन्ति तपन्ति च ॥ ५५ > नुहोयप्नो च तेषां ये तदक्षय्योपतिष्ठताम्‌( । अक्षयं तु भवेच्छ्राद्धं जपहोमतपांसि च ॥ उशखापवेतसूपेण पाये तितं सत्रदा ॥ ५६ पतित्रताचचरः श्चस्वा देवाः मोचः पतिव्रताम्‌ । स्वया यत्माधितं स. तद्धविष्पलयसंशयम्‌ ॥५७ गयासुरस्य रिरसि भविष्यत्सि यदा स्थिरा 1 तदा पादादिस्सेण सखास्यामस्त्वायि सस्थिराः॥ वरं शिखायै दन्तं "तंतैवान्तदधुः सुराः ॥ ` "` ५६ इति धीमदपुरणि वायुभोक्ते गयामादासम्यं नाम सत्तामिकश्चततमोऽध्यायः प १०७ 14 आदितः शोकानां समष्टयङ्का; -- १०६२६ ध १ ५ + * धनुश्िान्तरीतपन्यः ख. पुसतक नास्ति । + इदम ख. पुस्तके नाति । > इदमशर नाति ल गुस्वे । १ या. "यमद्रंतेषः1२ य. भुर शाः! ३ ख, रक्रय यः! * ख. वरा 1५ त. "पा विष्णुम । ६ ख च क्वणांश्रा । ७ ग “जाध्वावि चोद्धिनः\व्य'। < ख. त मो सुराः । देवस्प्रावः। ९ स. [दा पदा १०य तथा चन्त 1 {ज ० १० <-छो° १-२९) वायुपुराण । ४२९ ( मयामाहालम्यम्‌ ) क अथष्टोत्तरशततेमोऽ याय. । ॥। गयामाहाप्म्पम्‌ | सन्छमार उवाच-~' वक्ष्ये शिलाया माहात्म्यं शृणु नारद्‌ पुक्तिदरम्‌ । यस्या गायन्ति देवा मादासम्यं एुनिएुगषाः शिला स्थिता पृथिव्यां सा देवरूपाऽतिपावनी 1 विचितार्यं शिानीर्थ त्रिपु लोकेषु विश्वतम्‌ स्पा; संस्पशेनाद्धोकाः सर्वे दरिपुरं ययुः । भन्ये खोकनये जात शून्या यमपुरी छभृत्‌ ॥ ३ यप इन्द्रादिभिर्गेत्वा उवे अ्ह्याणमद्भतम्‌ 1 अधपिकारं एृदाणाथ यमदण्डं पितामह 1 ॥; यपमूवे ततां ब्रह्मा सग्रह घारयस्व तापर्‌ 1 ब्रद्मोक्तो धमराजस्तु ग्रहे तां समधारयत्‌ 1 ५ यमोऽथिकारं स्वं चक्रे पापिनां श्रासनादिकम्‌ । पवंत्रिधा ग॒र्तरा शिखा जगति विशता ॥ द यथा व्रह्मा यथा विष्ए़यधा देवो महेष्वरः । बह्माण्डे च यथा मेरस्तयेयं देवस्पिणीं 1 ७ मयापुरस्य शिरसि गरत्वाद्धारिता यतः । अतः परविचयोर्योगः पितणां मोक्षदायक्रः ट पतित्रयेद्रयोर्योगे हयमेषमनोऽक्ररोवं । भागायेमागतान्टषट् पिप्ण्वादीनन्रवीच्छिला ९. शिखास्थितिपरतिक्ञां तु कवन्तु पितमुक्तये 1 तयेच्युर्त्वा श्िकायां ते देवा विप्ण्वाद्यः स्थिताः ्रिलार्पेण पूया च पदस्पेण देवताः । पनापूतंखस्येण स्थिताः पूर्वपरतिज्नया ॥ १ दैलस्य मुण्डपृष् तु यस्पेस्सा संस्थिता शिला । तस्मात्स पृण्डपृ्ठाद्निः पितृणां अद्मरोकद्‌ः ॥ आच्छादितः श्िखापादः प्रभावेनाद्रिणा यततः । मार्चिणो मासररेणेति परणाप्तः परिकीर्तितः ॥ भासं दि विनिभिथ विलाङ्भष्ठो विनिर्गतः 1 (ऋअह्धुष्टोत्थित ई थोऽपि प्रमात्ेशः भकीपितः॥ शिलाद्ुैकदेशो यः सा च त्तका स्मृता ) । पिण्ठदानाचयतस्तस्यां प्रेतन्वान्पुच्यते नरः १५ मानद मभासान्याः सगमे सानकृख्ररः । रामा दच्या सद्‌ सति रामत्तायं ततः स्पृतम्‌ [ए भारपितोऽग्र महानद्या राम स्नातो भवेति च 1 रापतींधं ततो भूत्वा त्रिपु कोकेषु चिश्चतम्‌ 1१७ जन्मान्तरयाते सात्र यच्छतं दुष्त मया 1 तत्सत्रं विलयं यातु समतीयोमिपेचनात्‌ ॥ १८ ्रेणानेन यः सात्वा श्राद्धं करवीत मानवः} रामतीर्थे पिण्डटस्तु विष्ण॒लामं मरयालतौ ॥ तयेल्युक्त्वा स्थितो रामः सीतया भारतीग्रजः ॥ १९ राम राप पदावादो देवानापभ्ंकर्‌ ! स्वां नमस्येऽन देवेशो मप नदयतु पातकम्‌ ॥ २० मन्नरणानन यः साता श्राद्ध कुर्यात्सपिण्डकम्‌। मरतर्वात्तस्य पनरा ्वप्रुक्ताः पितृता यथुः॥२१ अआपएस्सयमासत दगध ज्यातत्तपा पत्तिरव च 1 पप नद्चिसमदव मनाव्राक्कायकमनम्‌ 11 4. नमरस्कय भभासेधौ भाप्तपानं दिर तरनेत्‌ 1 तं च शयं नमल पुर्वावपयन्टिन।;॥ २३ रामे सनं गते श्न्टप्ममरल्य भरन स्यतः । पपतुपिष्डाटिक उता रप स्त्यप्यते्रच रषद रामं सीतां लक्ष्मणं च एनीन्स्यापित्तयान्यरमुः । भरतम्याऽऽभ्रमे पुष्ये निं पुण्यत्रतम्‌ ॥ {+ मनदरम्य पद्‌ तत दृश्यत सवपातुपः {| ॐ धनुदिदपनन्मचप्रन्व. म पुस्नर नारित । + धनुिान्त्मतश्रन्य मा. पृम्नष्टन विधन । ५ २. `तं समा प्द्प्मरष्यऊा निग्र माने दन्वर द्ययन्यमून्‌ ॥न1 २ न त १ मावराप॑ ॥ मदाय र्ग देय ए च्य श्द्नारू्य्शा पष रिदष १६ ग ज र्न् (४८ र स्नपन दान रान्ना < फ "वाप्मम्य व ।९रा वनेत इ~ वाल्द नर्काणन 114१ य. गान। ९ ४३द्‌ शरीमद्रैपायनषएनिप्रणीतपर- [०१० ८छो ०२६९-४ 6 $ { गयामादाल्म्यम्‌ 9) स्थापित ध्ेसवस्वं छोकस्यास्य निदबनाद्‌ ।] मतङ्गस्य दे श्राद्धी सर्वोस्तारयते पितन्‌ ॥ २६ राप नरः सासवा रामं सीतां सपच्यै च 1 रातेश्वरं प्रणम्पाय न देरी जायते एनः ॥ २७ शिलाया जयनं भूयः समाक्रान्तं नगेन तु । धर्भररानन सैपराक्तो न गच्छेति नगः स्पृतः॥ २८ यमराजधरमराजौ निशलार्थं व्यवस्थितौ । ताभ्यां यङि भरयच्छामि पितृणां मृक्तिदेतरे ॥ २९ द्र न्वानौ इयारश्वखो वेवस्वतकराद्वां । तार्या चार भयच्छापमे स्यातामतात्रादह्तक्य ॥ ३० दनदरवारुणवायव्ययाम्प्ऋखसंस्थिताः । वायसाः मतिशृषह्तनतु भूमौ पिण्डं मर्पाऽपितम्‌ # ३१ शिलाया दक्षिणे हते स्थापितः फुण्डपर्मतः । तिमिरादिलयै ईंशानमगाविते महेश्वराः ॥ ३२ चष वरुणौ शद्राधथरवारः पिद्मोप्षदाः । [ + भरताधपमास्ताद्य तान्नमेत्पूनयेन्नरः ॥ ३२ पापेभ्यश्चोपपपिभ्यो मुच्यते पत्रभिः सदह । यच्च फुजापि देवे भरतस्याऽऽश्रषे नरः; ॥ स्नातः श्राद्धादिकं छथोत्तत्करपोऽपि न दीयते ] ॥ ~ ३४ गयायां चाक्षयं श्राद्धं जपहोपरतपांसि च । सवेमानन्यपाद्ु्वे यदत्तं भरताश्रमे ॥ ३५ चतुयगसवरूपेण चतस्रो रविमूरैयः 1 टाः सृष्टाः पएजितास्ताः पित्णां एक्तिदा(ि)काः ॥ ३६ [९ एक्तिवामन शेव तारकार्पो विधेः परः । संसाराणेवतपतानां नावावेत सुरे ॥ तारकं बरह्म विश्वेषां मृतानां जीवतामिदम्‌ ॥ ३७ त्रिविक्रमं च ब्माणे यः पएयेदपुरुपोत्तमपर 1 पितरमिः सह पासा स याति परमां गतिम्‌] 1 शिखाया चापपदेऽपि तथाऽभ्युद्यन्तको गिरि; । स्थापितः पिण्डदस्तत्र पितृन््रह्मपुरं नष्‌ ॥ नेमिपारण्यपार््े तु ईये व्रह्मा सुरै; सह । मुख्यसंश्नं दि तत्तीयं देवास्तत्र पदे स्थिताः ॥ ४० त्रिपु तेषु पदष्वेव सींयैषु सनिसत्तम । यद्किविदशुभं कर्म तसणदयति नारद ॥ „ १ = सन्नैभिपवनं पण्यं सेवितं पएण्यपोरपेः 1 तत्र व्यासः शुकः परः कण्वा वध्राः तदवा दर ॥ तेपां द्नपात्रेण पच्यते पातकरमरः । वामहस्ते शिखायास्तु तथा चोचन्तक्रो गिरिः ॥ ४३ स पवृतः समानीतो ह्यगस्त्येन महार्स्ना † । तेत्र त्र्या दरथैव तपश्चोग्रं च चक्रतुः ॥ ४ ॐ दत उत्तरमेते केका मूद्रितयुस्तकरिन्यण्यामयिका उपलभ्यन्ते ते यथा-- यमोऽखि यमदृतोऽि वायसाऽति मदावरू । सप्तजन्मङ्ृत पापं बाल भुत्वा विनाशय ॥ १॥ रामे वनै गते रैकमागस्य भरतेन दि 1 पिनुः पिण्डादिकं कृत्वा रमेः स्याजितिञ्त वै 1२11. ल्लात्ा नत्वा च रामेशं रामसीताधमन्वितम्‌ । तत्र भ्रदद्ं रपिष्डं च कृत्वां विष्णपृर्‌ं बजेन्‌ ॥ ३ 1 पितृभिः सह धमीस्मा कुलानां चे एतैः सह्‌ ॥ इति । ५ + एतचचिषान्तरमतम्नन्यः ख. पृस्तफे न नियते 1 < घनुधिषटान्तमेतम्न्थः ख. पुने नाति । - इत आरम्य नोघन्तगो गिरिरियन्तपन्ो नास्ति ख. पुस्तके। † इत उत्तरमेते कोका तर रेत पुस्तकपठेऽधिक्राउपठन्यन्ते- स्थापितः पिण्डदस्तश्र पितृन्ह्यपुरं नयेत्‌ 1 कुण्डथोचन्तकप्तत् अल्मनस्तपृा छत, ॥ १ ॥ ब्रह्मणा त्र साविनीकमार।म्था सद्‌ स्थितम्‌ । द'दद्टप्र यो गीतिनादं प्रचक्रे । २॥ कण्डमुयन्तके तन्न भीतवादि तरको गिरिः । अ्स्यौ भगवान्यत्र तपवौग्र चकार ह ३ + मश्रगस्तु वे ठेमे माहारम्यं मुवि पुटेभम्‌ । लोपामुदां तथा भार्या पिणी परमौ मतिम्‌ १ ५ ॥ स्मातस्त्र च मध्यादे सादिश्रीं समुपास्य च । कोटिजन्म भवेद्विप्रो धनाद्यो वेदपारमः प अगस््यस्य पटे ल्नाल्या पिण्डद ब्रह्म्ेङणः । विनुभेः सद धमौत्मा पूज्यमानो दिवौङमाम्‌ । ६ ~~~ ^ १ख. रम्ये गत्वा न०। २ख. दमे रक्षता पयि सवदा । द्धौ! ३ ख. प्रदाप्यामि 1 ड क. श्वाल्वत्तम्‌ 1 ` ० पि स्यापिरो 1 ५ ख. श्य ददानम एते मुनीश्व" \ ६ स. प्लम्य वामदृसतेऽमि स्वापितो ह्यन्तः । ७ ख, वकार द्‌ । ति" [नम० १०. ०४९-४६ ] वायुपुराणम्‌ । ४३२७ ( मयामाह्यम्‌ ) तत्नागस्त्यस्य हि वर कुण्डं चरोक्यदुमम्‌ } यन्न मुन्यष्टक सिद्ध तपस्तप्त्वा [दव गतम्‌ ॥ ण्डे युन्यएटकं नस्वरा पपेतृन्बह्यपुर्‌ नयेत्‌ ॥ ५ " अगस्यनाथ देवप उद यद्रेपेहात्मना । शिखाया वामहस्तेऽपि स्थापितो गिरिराद्श्भः 11 ॐ वादित्रयौहन्यगीपरैसथ्ो वादित्रको गिरिः ॥ शद्‌ ब्रद्मयोने अविद्याय नि्ेच्छेस्तु मानवः । परं बह्म स यातीद्‌ विमुक्तो योनिम॑कटात्‌ ॥ ७ नत्वा गयाकुमारं च ब्राह्यण्यं लभते नरः । सोमकुण्डाभियेकी च सोमलोक नयेन्‌ ॥ ८ सिः काकशिलायां तु काकेभ्य ुणमेक्षदः । स्ववगद्रारेशवरं नत्वा स्वगोद्रद्पुरं मंजञद ॥ ९ पिण्डदो व्योमगद्वायां निर्मलः स्वभचेप्पितन्‌ । दिखाया दक्षिणे इर्ते भस्मकूट मधारयत्‌ # ततोऽसौ भस्मकूट ्रिम्॑मस्नातश्च नारद ॥ १० वदो वटेशरस्तन्न एस्यतथ ध्रषितामहः । मतदरस्य पै मुन्य पण्ठदः स्वनेयेतििनृन्‌ ॥ ११ तस्यग्रे साकेमणीकुण्डं एश्चिमे पिला नदी ६ कालेश नदेतिरे हमसोमसमागमे ॥ _ द कपिद्धायां नरः स्नात्वा कापलेदौ नमेच यः } श्राद्धदः स्वर्गगामी स्यान्मादेधीकुण्ड एव च ॥ १३ गौदी च मद्भटा तत्र सवैसौमाग्यदाथनी । जनार्दनो भस्मकृटे तत्य दस्ते च पिण्डदः ॥ 1 मन्मेण चाऽऽ्मनो ऽन्येषां सन्यदस्ते सठर्विना । जितां दधिसेमिघ्रं सर्वे ते विष्णुटोकगः ॥ १ एव पिण्डो मया दत्तस्तव दृस्ते जनार्दन । देहि देव गया तस्मै तसमन्प्रते तु तम्‌ ॥ १६ एष पिण्डे मया दत्तस्तव स्ते जनादन । गयाश्चीपे त्वया देयो मद्यं पिण्डो खते मवि । १७ जनान नमस्तुम्यं नमस्ते विवृ्तपेये ! पिदपते नमस्तुम्यं नमस्ते सुकेतव ॥ १८ गयायां पिद्रसपण स्वयमत्र जनार्दन । ठक््वीक्त नमस्तेऽस्तु नमस्ते पिद्रमोक्षद ॥ १९ ततं ध्यात्वा पुण्डरीकाक्षं मुच्यते च छणश्रयात्‌ । पृण्डशकाक्षमम्यरच्य स्मर प्रापुमरा धुवम्‌ ५ ३० वमनानु तु स्पा नत्वा भीमो जनादेनम्‌ । श्राद्धं सपिण्डकं इत्वा चानुभि)वृप्णुलोकगः ॥ २१ शिलाया दक्षिणे पादे परेत टो परिभूतः । धर्मराजेन पादाभ्यां गिरिः मतरिटा्रयः ॥ “२२ पादेन दूरे निक्षितः शिखायाः पापमारतः । प्रेतमावस्वस्पेण करग्रहण कानमे ॥ द धृ सितः षव विध्रकारिण एव ते । श्राद्वादिकरणाप्रृणा तीर्थ षिद्क्म ऊेदमर्‌ ॥ 31 गतः शिला्सेस्परांतयेतूटः एवित्रताम्‌ । अतकरूटथ तश्ा$ऽस्ते देवाम्तत्र पदे स्थताः ॥ तध श्राद्धादि इत्वा प्रतेतवान्मेचयेतिटन्‌ः ॥ २५ श्िासमीपि ये विप्र प्रेत्या भयानकाः । सँ ते यमसेके तु प्रथिन्यां पर्यटन्तियै षध २६ ययाङुरस्य शिरसि पुण्ये प्रतादिव्डीत 1 स्थिता ब्रह्मादयो देवा गतः सोऽपि पवित्रताम्‌ ॥ २७ कीकटेषु गया पुष्या पुण्यं राजवने गदम्‌ । च्यवनश्याऽडभ्रमः पुण्यो नदी पुण्या पुमःपुना ॥ २८ यैकृष्ठे देमदण्डथ देमच््धो गिरिस्तथा । धराद्पिण्डादिरत्तत्र पितन्नरदमपुरं नयेत ५ २९ शिकादक्षिणपादे तु श्रक्टो गिरिृतः । धर्मराजेन रुस्थैयैकरयाय सुपण: ॥1 ३० एथरस्पेग सप्राय तपु; कृता मदय । विटुकचा गृब्रह्टोऽय त; मूगर्रः ध्रः ॥ ३१ तच गुपरश्चरं द्वा यान्ति दयुप्रदं नराः 1 तश्र गृध्रवटं मला माप्रकामो दिवं व्रजेत्‌ 1 ३२ तश्र गृधरगृदययां च पिण्डदः दिपलोकमयद्‌ 1 तत्र मदश्वरी धारा पिण्डदः स्वर्नयेिपत्‌न्‌ ॥1 ४ ग॒रक्षेत्न मरस्तश्र रिण्ड्दो प्रद्रयद्नाक्‌ । कथमेकं पाषमेक्षिं दितं दृश्या रितं मजे ॥ ३४ छ्दिपाटेन भिरिघा नाक न्ते िच्यशरम्‌ । यत्राऽऽस्ते पनस्यय दिप्नेशो शिप्रनयनः ॥ नामी) च पिण्डदो यस्तु पिदरन्नधरपुर न्येन ५ . ३५ नितम्बे मुण्डस्य देवदासवन दमन्‌ । मुण्दषटेऽरविन्दादिं दृट्वा पापे पिनाशयेन्‌ ॥+ १६ कदस्पेय सविद्यो सुनिसत्र तपोऽफरोत्‌ ) तस्य पादाद्धिनो यस्माककौदवादः प्रद्ीपित. 1) ७ खातो जराय तग्र नयास्व्म बुटप्रयं । विदा व्वक्तस्पेन न्यष्याप्यदयाल्नना दियतः भ ऊ टकमीते, वियः सायं तस्मोरेवमयी दिय ॥ दति १८ १ ट = इ्दनद नास्ति स. पुम ------* ~~~ १ श. सया याम्येन रा + ४३८ शरीमद्पायनमुनिमणीतमरू-- = [ज०१०८छो०४७-६९] ८ ग्यासदाम्यम्‌ ) तज विद्याधरो नाम गन्धर्वाप्सरसां गणैः । [असमेतोऽयापि गीतानि दिव्यानि सद्‌ गीयते !\ ' सोहनथ सुनीयं च शैटूजो मोहनोत्तमः 1 पवतो नारदध्यानीं संगीती पुष्यदन्तकः ] ॥ इादादृद्भभतयो गीतदानं परचक्रिरे 11 ५८ (+ तथा चित्ररथो नाम स्गन्धर्वसेहटतः 1 गायन्ति मधुराण्येव गीतान्यद्रौ भहोस्सयम्‌ ॥ ४९ अतः स पवेतो देषेः सेव्यतेऽद्ापि निक्षः । धमेनास्तत्र देवेश्चो दरो भस्मङ्गरागवान्‌ ।॥ ५० - पार्या सर्हितो रुदः परते गीतनादिते । मोदते पएनितो ध्येयः पित्णां परमां गतिम्‌ ॥ ५१ गयायां परमा्ता हि गोपतिर गदाधरः । दीयते वैप्णवी माया तथा स्दरार्चया पुने ) ॥ ५२ चिराया दक्षिणे इस्ते भस्मकूट गिरिरतः । पमेराजेन तजाऽऽस्ते अगस्त्यः सह भायया ॥ अगस्त्यस्य पदे सादः पिण्डदो व्रह्मलोक्णः 1 ( ~ वबद्यणस्तु बर सेमे माहार्म्पं मत्रि द्रुमम्‌ छोपामुद्रां तथा भायौं पितृणां परमां -गातिम्‌ । > तत्रागस्त्ेश्वरं दष्टा पुच्यते व्रह्महयया ॥ ५५ अगस्ट च समां च पितरन्वह्मपुरं नयेत । दण्डिनाऽथ तपस्तेपे सीताद्रदक्षिणे गिरी ॥ ५६ वटो षटेन्वरस्तत्र स्थितशे भपितापदः 1 तदग्रे रुकिपणीङुण्डं पथिपे कपिला नदी ॥ कपिशो नदीतीरे अमासोप्रसमागमे॥ ५७ ` कपिलाया नरः सासवा कपिं समच्पै च कृते श्राद्धे पिण्डदाने पित्तसे पोक्षपराषूरयुः \\५८ “ अआप्रधारा गारवरादागताद्यन्तकादनचु 1 [ © तत्र सारस्वत कुण्ड सरस्वत्या प्रकारपतम्‌ ॥ ५९ शुत्रस्तत्र सुतैः सा स(पण्डामकादिभेः परभुः । तत्न तत्न एुनीन््राणां पदे पु स॒निसत्तम ॥ श्राद्धपिण्डादिक्र्खावः पितस्तारयते नरः ॥ * ६० शिखाया वामस्तेऽपि शधज्कूटो गिरतः ] । शरधरूपेण स॑सिद्धास्तपस्तप्त्वा मदरपैयः ।॥ ६१ अतो गिरिगधकूटस्तत्र गृधरेश्वरः स्थितः । दष्टा श्ेश्वरं नलवा यौपाच्छंमोः पदं नरः ॥ ६२ तत्र भे गुहायां च पिण्डदः क्षिवलोकभाक्‌ । तत्र गृघ्रे वटं नत्वा मराप्तकामो दिवं व्रन्‌ ॥६१ ऋणमोक्षं पापपोक्ष शिवं दृष्ट्रा श्षिवं वजेत्‌ । शलकषत्रं च तत्ाऽऽस्ते पिण्डदेः स्वभेयेत्पितत्‌ ॥ आदिपाखेन गिरिणा समाक्रान्तं रिलोदरम्‌ । तश्रऽऽस्ते गजख्येण विघ्रेशो विघ्ननाशनः ॥ -दष्टा एुच्यते विधैः पितन्त्रह्पुरं नयेत्‌ ॥ ६५ नितम्बे मुण्डपृष्ठस्य देवदारषनं तभव । पृण्डपृष्ठारविन्दाय्यी दृष पापं बिनाकयेत्‌ ॥ गयानाभौ सुप्र्नायां पिण्डदः सनैयेतिह्न्‌॥ . ६६ ,* $ चलाया वामपादं तु स्थापितः मेतपवतः । धर्मराजेन पपिभ्यो गिरिः मतविखाष्यः ॥ ६७ पादेन इरे निक्षिप्तः शिलायाः पाद्भारतः । गतः शिखायाः सप्तगास्मेतसूटेः पविच्तामर्‌ ॥६८ भतद्ुण्डं च तज्नाऽऽस्ते देवास्तत्र पदे स्थिताः । तत्र कुण्डादिकं कृत्वा परेतत्वान्मोचयेत्तितन्‌ ॥ * भलुशिहान्ततम्नन्यः ख. पस्तके नास्ति } + एतेचिद्रान्तःतग्रन्थः ख, पुस्तके न विदयते 1 ~ पनधि- एान्त^तम्रन्यः ख, पुप्तके नास्ति । © धनुधि्ान्तगेतग्रन्थयः ख. पस्तके न नियते । § धनधिद्यन्तमेतथन्यः स, पुश्तके न वियते । , ५ १ ख. (ल्प्य मामदस्तेन गृध्र" र ख. त्‌ + कुण्ठिनाय तपस्तेपे रिवयये दाक्षि ३ ख पित्णां पभ्मा गिः - १ ल 1 भक) ॥ तत्रातनि\ १५ ख. यति भोः 1 € ख. मृत्यु ! ५ ख. ०८; स्वनरये(पतन्‌.1 तन गृध्रयः । {जि ०१०८ ०७०-९१] वायुपु्रणम्‌ । -- ४३९ ( गयामादल्म्यम्‌ ) पृथविस्यताश्च वदनो शिघकारिण एव ते। भष्द्‌दिकारिणां चणा पितृविषुक्तये ॥ मेता धानुष्करूपेण करग्रदणक्रारकाः ॥ ७० पादाहत मुण्डपृष्ठं महादेवनिवासिनीम्‌ ) तां द्रा सवलोकथ युक्तः पापोपपातश्गः ] | ७१ गयाश्चिरि पुण्ये च सवपांप्परिवजिते । मेतादिविभितं यस्पाचततोऽतिपाचनं वरमू ॥ ७ कीकटेषु सया पण्या पण्यं राजश वनम्‌ । च्येनस्याऽऽ्धमे पण्यं नदी पुण्या दनःपना ॥ कण्ठो लोह्दण्डश्च गरृधकूटश्च शोणकः । अतर श्रद्धादिना स्रानिपतन्रह्मपुरं नयेच्‌ ॥ ७४ करौ खस्पे्णं हि पनिरुण्डपृटे तेपोऽकरोव्‌ 1 तस्य पादद्धिो यस्पात्कौखपादस्तततः स्यूतः ॥७९ नातो जलादये तज नयेत्सर्ग सकं कुलम । वलिः काक्किखायां च ककेभ्प ऋणमोक्षद्‌; ॥ सुण्पृष्स्यं सानौ हि खोपशो लोमद्षैणः । दरपरेतौ परमं तप्त्वा तपरतषिद्धि परं गतौ ॥ ७७ आहूतास्तु सरिच्छरएा लोमशेन महानदी । क्षरप्रती वेनवती चन्द्रभागा सरस्वती ॥ छद कावेरी सिन्धुतीय च चन्दना च सरिद । बािठी सप्य॒गङ्गा यमुना गण्डकीनिसा ॥ ७२ महावतरणी न न्ना निक्षरया च दिवाक्सः। सावन्यलकनन्दा(१) च उदीची कनद्ाहया ॥ ८० काँिकी ्रद्यदा ज्येष्ठा संवस्याधेविमोचिनी । कृष्णवेण्या चैभैवती दे नयौ पक्तिदायिके ॥ आदते सरिता रषे रोदर्पेण.भरसात्‌ 1 ततस पभावेण नर्मदा पचिपुङ्गव ॥ ताप्म सवा यः साला पिण्डदः स्वनयात्पत्तन्‌ ॥ (4: ह्यो भविदयाथ निगच्छे्तु मानवः । परं व्रह्म स यातीह विप्रक्तो योनिपतकटात्‌ ॥८१ निक्षरयां पष्करिण्यां लिः आरद्धादिकं नरः ! ुयात्कौचपदे दिष्य नियमादास्स्रपम्‌ * ॥ सर्वान्पित्रन्नपेस्स्वर्ग पय पापिन एव च ॥ ८४ जनादैनो भस्मकदे तस्य इस्ते तु पिण्डदः ! आसनोऽप्ययवाऽन्येषां सव्येनापि तिर्रिना ॥ जीवतां दधिभमिभ्रं स्वै ते पिष्णटोकमाः ॥ ८५ यस्तु पिण्डौ परया दत्तस्तव इस्ते जनादन । + यडुदिदय तया देयस्तक्िनििण्डो मृते पभो ॥ एप पिण्डो पया दत्तस्तव दस्त जनादन । अन्तकरा मते पदं मा देयो गपाषिरे 1 <७ जनादन नमस्तुभ्यं नमस्ते फित्ृमोक्षद । पित्ुपते नमस्ते तु नमसे पित्ृरूपिणे ॥ ८८ गयायां पिर्पेण स्वयमेव जनादेनः । ते दद्य पुण्डरीकापनं मृच्यते च ऋणत्रयात्‌ ॥ ८९ => नमस्ते पुण्ठरीकाक्न ऋषेत्रयनिपोचक् । लक्मीकान्त नमस्ते तु पित्णां गोक्षपतो भव 1 ९० यापना सुद्धपाल नत्वा भीमो जनादुनम्‌ । श्राद्ध सपिण्डकं सा च्नातृिर्बहमलोक माग ॥ पितृभिः सह धर्मात्मा कुलानां च श्रतेन च ॥ , १ इशःपस्मयं %नेग्रोऽधिदः च, पुल्वङ--धरादधं सपिण्ड $ वा पितन्तरद्मपुर नयत्‌ 1 जन ई्नाय मनेय मम- भ्यच्यं यथाविधि 0 शति + एतदेर्षस्यनि इदमर्प-देदि देव पार्या तस्म तस्मिन्न तु तम्‌। ‰ एतच्रटो शस्या मेऽ शोः क, पुस्तके य यषा-नमस्ने पुष्ठदीाप्त नम्ते गिश्वमावन । लदनीान्त नमस्तुभ्यं नमस्ते मुक्तिदेत # १ फ़ व्यादि । २ स. पुनःपुनः" । 3 ख.तप्र) गस. "ररेमिदो मुग्ध पस. प्रये षद न्छाद्‌ \ दा) ६ क. ष्द सरार 1७ प. धी पएष्णवेणा च चन्द्‌ ॥ < क. चन्दना । ९ रा. चण्टयानदी॥ म १० “ नाममदी शारा ११ से सर्यागरिनिमो"1 १२ क. पप्यवन्या व । १३ ख. णतो} १४ प शवेमृते मय यं भे भदिष्यमि ॥ स" । ५५ य. प्याता 1१६ ख. -निद्रस्तुचेः । १ या, नना चोदद्रा प्तेः ज ४४० श्रीमद्रेपायसमुनिपणीतम्‌-[अ ० १०८-१०९-छो ०९२।१.२२] ( गयामादास्यम्‌ ) [3 + [9 38 ~ अ । = शिलायां व्पक्तसूपेण व्यक्ता्पक्तातमना सथितः । लक्ष्मीश विदुधेः सां तसददिवमयी शि इति ध्रीमहपुराभे वायुप्रोक्ते गयामादात्म्यं नामाएयिकशततमोऽधयायः † १०८ ॥ आदितः शछोक्ानां समण्य्ः-- १०७१८ ~~~ अथ नवाधिकर्ततमोऽध्यायः । गयामाहात्म्यम्‌ । नारद्‌ उषाच-- कथं व्पक्तस्वरूपेण सिथतश्वाऽऽदिगदाधरः । कथ व्यक्तसखरूपेण व्यक्ताव्यक्तालमना स्थितः १ कथं गदा सपू्पन्ना यधा ह्यादिगदापरः । गदारीलं कथं चाऽऽपीत्सर्वपापक्षयंकरम्‌ ॥ > सनत्कुमार उवाच - नदो नामासुरो चयासीद्रजाद्र्तरो द; 1 भाधितो व्रह्मणे भादारखनशरीरारिथ दुस्यनपर्‌ })- ३ च्योक्तो विश्वकर्षीऽपि गदां चक्रेऽट्ुतां तद्‌ 1 तदस्थि वजनिषयेपैः कुन्दैः स्वम ह्धारयत्‌ ॥ ४ अथ कालेन महता मनौ स्वायंभुवे फचित्‌ । देती रज्ञो बद्यपुत्रस्तपस्तेये सदासरुणम्‌ ॥ दिव्यर्षसदखाणां शतं वायुममक्षयत्‌ । उन्युखगोध्धैवाहुश्च पादाङ्कएटमरेण इ ॥ एकेनातिषठदव्यग्रः शौणपणानिलाशनः । ब्रहमादींस्तपसा त्टान्वरं वव्रे वरदाद्‌ ॥ देवरे शस्त्रासैभरिविपेमनुजादिभिः 1 ृष्णे्ीनादिचक्रायैरवध्यः स्यां पदावलः ॥ तयेतयुक्त्वाऽन्तीहितास्त देतिर्देवनथाजयत्‌ ! इनद्रत्वमकरोद्धेतिरभीता वह्यटरादयः ॥ हारं ते दरणं जग्युरुखर्तिं जहीति तीन्‌ । उवे इरिरवध्योऽयं हेतिरदैवापुरैः सराः॥ १ मदास्तं मे मयच्छध्वं देति इन्दि येन तम्‌ । इद्युक्तससति ततो देवा गदां तां इस्ये ददुः ॥ , दधार तां गदापा देषैरक्तो गदाधरः 1 गदया देतिमाहद्य देवैः स विदिरवं ययौ ॥ १२ गदुभादाषचष्टम्य गयासुरकिरःशिाम्‌ । निश्चलार्थं स्थितो यस्ात्तस्मादादिगदाधरः ॥ १६३ रिापवैतरूपरेण व्यक्त अ।दिगदाधरः । शिासौ पुण्डपूष्ठादविः प्रभासो नाम पवनः ॥ १४ उद्यन्तो गीतनादश्च भस्मर्टो गिरसि्दान्‌ । यभकटः मेतैकूटथाऽऽदिषाछोऽरबिन्दकः ॥ १८ पञ्चरोक; सप्तलोको वैकुण्ठो लोददण्डकः । करौश्चपादोऽक्षयवटः फल्गुतीर्थं मयुभ्र(स्ोवा ॥१८६ दधिकुर्पा मधुङ्रया देविका च महानदी । वैतरण्यादिूेण व्यक्त आदिगदाधरः ॥ १७ विष्णोः पदं रद्रपदं ब्रह्मणः पदमुत्तमम्‌ । कदयपस्य पदं दिव्यं द्वी हस्तौ यत्र निगेची ॥ १८ पञ्चभ्रीनां पद्‌्यन्न इन्द्रामस्त्यपदे, परे । रवे कातिकेयस्य क्रौश्वमातह योरपि ॥ १९. सुखपलिङ्गानि स्रि व्यक्ताज्यक्तात्मना स्थितः । आयो गद्ाधरथैव व्यक्तः शरीमान्गदाधरः गायत्री चेव सादिती सष् चव सरस्वती । गयाद्ियन्ोत्सान्ो दक्षिसकोऽपि सैमिषः॥२९ ग्वताको गणनायश्च वसवोऽष्टौ युनीष्वराः 1 सद्ाशकादसैवाथ तथा सपतर्पयोऽपरे॥ २२ ० 9 ¢ © + ¢ ध १. जया । २ खलः कथं चाऽऽसीसर्वपापक्षयंकरः। स ३ क.च. गद्ना" ४ ख.त्थियदूटडम्‌। व्र ५च, शतुनिरपे ) ए" 1 ६ ख. दानस्य च॑ । जय तम्‌ 1 ॐ । < स, देवेभ्यचिद्िव ददौ । ग । ९ य. प्रम ०। १, ख. "धवाः ॥ धृतकुल्याभ" । ११ ख. "देना वपक्तस्यणोदि° । १२ ख. ध्यातः स" । १३ स. ्णारक्निमारषिः । शरे ५ ख, र नग्नः । 4५ ख, णौ महवछः 1 स (मि०१०९ छो ०२६४२] , वयुपुराणम्‌ । ५५१ ( गयामाहात्म्यम्‌ ) "सोमनायश् सिद्धेशः कषद विनायकः नारायणा महालक्ष्म्या श्रादृरपात्तमः ॥ २३ माण्डयेश्षः कोदीद्ो द्विरेभः पितामहः । जनार्दनो मङ्गला च पुण्डगकराक्ष उत्तमः 1 २४ इत्यादिव्यक्तस्परेण स्थित्त्ाऽऽदिगदाधरः । देतियों राप्तसस्तस्िन्डतो चिष्णुदुरं गततः ॥ २५ च्रद्यणा सह रुद्राः कारिते निथटेऽदुरे । तुषटावाऽऽगदापाि वेधा दर्पेण निैतः ॥ २६ ्रद्योवाच-- गदाधरं उयपगतक्राटक्समपं गयामत विदितगुणं गुणाततिगम्‌ । रहांगतं गिरिवसगौरगेहणं गणाितं वरदमहं नमामि ॥ २७ अदधिं चिदशगणादिप्रभियं मवधियं दितिमवदारगश्नियपर । किये कलिपलमरद॑नश्चिमं गदाधरं नौमि तमाधितश्चिषम्‌ ॥ २८ ` ददद परिवृढ गाढ षंस्तुते कामाङ्कतं स्मरूदि रुषटिगम्‌ तपाछ्यगं ददुरिता्दोक्रितं सयोनं ए तरगोत्रक्तेमम्‌ ॥ २९ विदे करणकखाव्रि्रभितं विजन्पकत दिनक्रवेदिमृषितम्‌ । गदाधरं ध्वनिशुखव्रजितं परं नमाम्यदहे सतपपनाषिमीर्रम्‌ ॥ ३० मनोति मतिमतिर्वाजते षरं सदाऽव स्तुतिनिरति स्तुनं दुः । चिष्रात्मक कलिगतकारणीतिभे गदाधरं हद पसतं नमामि तम्‌ ॥ इ सनक्छमार उवाच-- देः सार्घं ब्रद्य्गवं स्तुतथाऽऽदिगदाधरः 1 उवे षरं एणीष्व त्वै षरं वद्या तगव्रवीत्‌ ॥ इर्‌ निलया देवरूपिण्यां न तिष्ठापस्त्रया चिना। स्षास्यापोऽत्र स्रवा सर्म नित्यं व्यक्तादिरूपिणा ॥ एवमस्तु शिया सा स्वितथाऽऽदिगदाधरः1 # रोक्रानां रघ्नणायीप जगतां प्तहेतवे ॥ सुञ्यक्तः पुण्द धकाक्षो जनादन इति शुचः ॥ ३४ वे्ैरमम्या या सिरादिभूना सनातनी । सु्य्ता श्वेतकसे सा भविप्यति तथा पुनः ॥ चारादक्स्ते हयग्यक्ता च्पक्तिमप्यगपत्पुरा ॥ २५ सेतारणाय लोकानां देवानां रक्षणाय च । गयाक्षिरत्ति सष्यक्तो भविप्यति न सैक्यः ॥ ३६ दह्यन्ति सद्दा मका देवमादिगदाधरम्‌ । (+ फुषरोगादिनिषुक्ता यास्यन्ति हरिमन्दिरम्‌ ये द्रष्मन्नि सदा भक्लया दैपाद्विगदाधरम्‌ ) । ते पराप्स्यन्ति धर्नं॑धान्यपमायुरारोग्यमेत्र च ॥ कद्रणत्रपोतादिराणक्िसुखानि च । भद्धुया ये नमस्यन्ति राज्यं वह्मपुरं पया ॥ भुक्त्वा चनेगुः सतते एएण्पपुञ्फलं नराः ॥ ४ गन्धदरानेन गन्धाव्यः सेमाग्यं एष्यद्रानणः । परपदानिन राण्यातनिर्दी पाद घ्वजदरानालापदामिर्पात्राद्द्रःसद्ो कभा । श्राद्धपिण्डदो यस्तु विष्णं नेष्य श्रद्धया ये नमस्यन स्तोप्रेणाऽऽदिगदाधरय्‌। [>स्तोप्यनि च सपर्पन्पं शियोऽपि पस्या भीत्या तुषाव्ाऽऽदिगद्रायरम्‌ । ५२ * भयं कराम स. पस्तसे न रिते । + पनुधिगरन्ठगतप्रनम. क. पुन्नसे नासत + त्ता नर्स, पुर्न ५ “ ५० स. सस्त + र्य दत डि दष. रिद्दण"+ रम. स्वय ५ न. स्िनि.1001५ ८. भरं एरिम्‌ धम ७ क. "नि सस्त < य. "वन्त मया पः । ९ य. ददानि परयच्छ) + ४॥ ५५ ९५२ श्ीपैपायनशुनिमणीतप्‌ - [५०१०९-११०४०१३-५५।१-९] ( पयामादास््यमर ) शिव उवाच र अव्यक्तस्थो यो देवो पुण्डपृष्ठाद्रिरपतः । फरृत्तीथीदिरूपेण नपाम्पादिगदाधसम्‌ ॥ ४३ % व्यक्ताभ्यक्तघवरूपेण पदरूपेण संस्थितः । पुखादिल्गरतेण नमाम्यादिगापरम्‌ 1 ४२ अव्यक्तद्पा यो देवो जनादेनखरूपतः । युण्डएष सर्य जातौ नपाम्यादिगदाधरम्‌ ॥ ३५ शिलायां देवरूपिण्यां स्थितं ब्रह्मादिभिः सुरैः 1 पूजितं सत्छरते दरस नमामि गदाधरम्‌ ।1"६ सं चश्रतः स्पृष्ट एनयित्वा परणम्य च । प्राद्धादौ वह्यलोकाद्िमपाम्पादरिगदाधरम्‌ ॥ महदादेथ जगतो व्यक्तस्यैकं ए कारणम्‌ । अव्यक्तश्नानस्ं ते नमास्यादिगदाषम्‌ ।॥ ४८ ददेन्दरियमनेोबुद्धपराणाईकारवलिवम्‌ । जाप्रहस्भविनिपक्तं नमाभ्यादिगदाधयम्‌ ॥ ५९ निखानि्यविनिष्ते सलयमानन्दमच्ययम्‌ । तुरीयं ज्योतिरासानं नमाम्यादिगदाधरम्‌ ॥ ५० सनत्कुमार उवाव-- ५ , ध 1.१ क [+ [नव 4 3 १ एव स्तुता महेरेन भीतो घयादिगदाधरः । स्थितो देषः शिखायां स वद्यायगुवतेः पर्‌ ॥ ५१ संस्थितं एुण्डपृषठादरौ देवमादिगदाधरम्‌ । स्तुषन्ति पूजयन्पीर्द ब्रह्मो मयान्तुते। ५२ रपय मासुादुरेषयोरथा चायेपष्ुयाद्‌ । कापानवा्ठया्कापी मोक्ना्थी मेक्षपाप्ुयात्‌ 1 ५३ ‡ बन्ध्या च रभते एतं वेदुवदाद्गपरम्‌ । शना विजयमामोति श्रथ छलमायात्‌ ॥ ५४ पुत्ावीं रभते पुत्ानम्परच्ीऽऽदिगदापरप्‌ । पनसा पाथं सरव पूनायैः पापुकादरेः 1 प, इति भीमहापुराये वायुप्रोक्ते णयामाहास्य नाम ननृाधिकात्ततमोऽध्याय" ॥ १०९ ॥ आदिः शोकानां सम्या -- १०५७३ अय दश्ाविकशतत्तमोऽध्याय्‌ ॥ गयामाहारिम्यम्‌ ] सनर्छुमार्‌ उवाच-- ५ भयायात्रा मव्यामि शुणु नारद्‌ य॒क्तिद्‌।१्‌ । मिष्ृतिः धाद्धकरकृणां ब्रह्मणा गीयते एप ॥ १ उघ्रतेद्रयं गन्तु शराद्धं छृद्वा विधानतः । विधाय काृरीतरेषं कृतवा म्रामपरदक्षिणम्‌ ॥ २ ततो ग्रामान्तरं गत्व श्राद्धदोपस्य भोजनम्‌ । सतः भविदिर्म गच्छेसतिगरहमिधर्ितः॥ २ भतिग्रद्मुषादरतः तुष्टौ नियतः शुचिः 1 अरकराणरिभुक्तो यः स तीधफल्पषटुते > 1 ।, यस्य दस्तौ च पादौ च॑ नथापि सुसंयतम्‌ । विया तपथ कीरिं स तीरमफलपष्टे ॥ ५ # त. प्रमृति जातो नमाम्यादिगदाधरमित्यन्त प्रन्भ्ययसिः ख पुस्तके । +न षिधतेऽ्य शोक ख, प्के 1 > इत उत्तरमयिका शा सुदितपुप्तकरिष्पष्यामुषकभयन्ते ते च चथा-- मृहाच्चेितमोप्रेण गयाया यमन प्रति । स्वगोरोदणसोपान पितूणाचप्देष्देष १ प पदेऽश्वमेधस्य यफल गच्छतो शयम्‌ । तत्फल च भवेनित्ये समग्र नात संशय ॥ २ तत ग्यां समराह्मचे स्ातन्य तथ्र निश्ययम्‌ । एवि 4 १ स छादि । २ प शुलनिद्वादिर । ३ ख. "त तियमा^। “ स. “ट्‌ नमाम्यादिगदाधरमू । धर्माः) " भस. गतिः पितृ 1 ६ ख. च चाद्राश्च रुधयतेषवि! [अ ११०.४.०६-२२] वायुएराणम्‌ । ५४३ ( गयामाहाम्यम्‌ ) तूती गयाप्रवश् च पूत्रतताजस्त पहानदां । तेत्र तोय सषत्पाद्य स्नातिन्य मिमरे जले ॥ ६ देवादीस्तपयित्वाऽ्य श्रद्ध कृत्या यथागिधे । % स्ववरदशाखायदितमः्याबादहनतवराजतम्‌ | ७ अपरेऽहि शुचिभूतवा शच्छ्द्र मेतपवते । ब्रह्मकण्डे ततः स्नात्वा दवादरास्तपयत्सु्ाः ॥ ट कयाच्छद्धं सपिण्डानां भरयतः पेतपर्थते । प्राचीनावीतिना भाग्यं दक्षिणाभिः सधी; ॥ ९ कव्पवादयेऽनलः सोमो यपथेवार्यमा तथा । अश्निष्वाच्ता बहिपदः सोमपाः पित्देवताः ॥ १० आगच्छन्तु महाभागा यष्पाभी रक्षितास्त्विह । मदीयाः पितरो ये च कुठे जाताः सनाभयः तेषां पिण्दमदानायमागतोऽद्ि गयामिमाम्‌ । श सवे तुपतिमायान्तु याद्धेनानेन शाश्वतीम्‌ 1१२ आचम्योक्त्वा च पर्ाद्गं भ्राणायापं प्रयत्नतः | पुनराष्टत्तिरहितवह्मलोकाश्चिदेतवे ॥ १३ एमं च विधिवच कसा पुपर यथाक्रमम्‌ । पितूनावाह्न चाभ्यच्ये पत्रैः पिण्डभदौ भवेत्‌ ॥ तीर्थे मेतक्षिलादौ च चरणा सघरतेन घा । परक्षारप पूरं तरस्थानं पगस्पैः पृथकपृथु ॥ तेमेत्ररथ सपूञ्य पड्डगव्येश्व देवताम्‌ ॥ । १५ यावत्तिला मनुष्य गदीताः पितुकमसु ! गच्छन्ति तावदरराः पतदनस्ता यथा मृगाः ॥ १६ अष्टकासु च दृद्धी च गयायां घरं पृतेऽरहनि । मातुः श्राद्धं पृयषुयादन्यन + पतिना सइ ॥ १७ वृद्धिश्राद्ध तु मात्रादि गयायां पितरपूैकम्‌ । पाच समारल्प दक्षिणाग्रकुरेः क्रमाद्‌ ५ पित्रादीनां उमास्तीयं तेप मद्यो क्तमाचरेद्‌ ॥ १८ थुः श्राद्‌ स््डन्धं रप। दल्िणमागतः 1 चश्चानाल्ताय विधिना सकृदत्वा तिखद्कमर्‌ ॥ गरहात्वाऽज्ञाखना तम्यः पिततीर्थन यस्मत+ । सकना य्मात्रण दयदक्षय्यप्ण्डकम्‌ | >+ © सविधनस्तिखद्धिथ दुतरेप्वादाहयत्ततः ॥ ० (+ आन्नस्रस्तम्बशथन्तं देवरपिपितृमानवः । वृष्यन्वु पितरः सर्व मातुमातमहद्यः ॥ २१ अदी तकुखकोटीनां सक्द्रीपनिवासिनाम्‌ । आव्रह्मधुबनाछलोकादिदमस्त्‌ तिलोदकम्‌ ॥ २२ # ना्यर्थमिद ख पुस्तके । + आधैधार्य अयोगः 1 >८ क. पृस्तष्िप्यण्यमेततेऽेक्य. कोका एतदपे ददयन्ते तेव यथा-भायदेनापि चदणा सक्ुना पिकेन च । गुरेन तण्डुकैवां पिण्डदान विधीयते ॥ ॥] डः मुष्टिमाम्रधरमायेन चाऽ्ामटकमातरततः + समीषन्रमागेनं पिण्ड द्ाद्वा्तिरे ॥ य्‌ उद्धरेत्दप्त ोघ्रायि वुतमेश्चततरं शतम्‌ । मतता पितता च भाय च भगिनी दुदितुः पतिः ॥ ३ पिदष्वणा माद्रष्वमा सक्त मोः प्रदिः ॥ विदतिर्िदतिः पिभ्रोर्टन्रोः षोढन क्रमाद्‌ ॥ ॥॥ एकाद दाददयाय दुंलान्येकोत्तरं दातम्‌ 1 पिता पठाव तथेय आापितामदटः ॥ षु माता पितामदी रवं तथैव अविवामही 1 मातामदस्ताधपता च अमातामद्यदयः ॥ तेय फिरते मया दत्तो शसस्यमुपतिएठताम्‌ ॥ इतिः [5 दूत छत्तरमेतदर्पं ख पुस्त । तथपा--तिखग्यमयुदध्यदे पिग्प्दन्येषु योनये + © दत भारभ्य--भारदामलकमात्रद्ियन् प्रन्पन्ययासः घ. पुर्वे $ 1 एतधिषन्त्तपन्यो नालि स, पु्तङे । =-= १. स्युपाप्व सारा २ ल. प्ट र्योदया' । १ ग. व्रतयेत्‌ । रामय तनः सायदिष्दल ग्यषपः 1 प चस. सः स्मद्‌. । ॐ कप्ववारोश्न ।५प. न्दु पिण्दनिः १६ गद श्दिनो तः जय. द द्य * सपं यपि (विर्न. पकम ९ स. वरे प षटदेदकाः दया १० रा. यक्षदेशद १ ११ य. र्ण । ५२, न तपर, 46021 चष्ट सरीमदवूपायनमुनिमणीतम्‌-~ . [ज०११०.छो०२३-९११ ् ( गयामाहात्म्यम्‌ ) ( पिता पितामदश्चैव तमव प्रपितामहः । माता पितामही चेव तयैव प्रपितामही ॥ २३ मातामहस्तस्पिता च भपातापहकाद्‌यः । तेषां पिण्डो मथा दत्तो दक्षय्यपुपतिष्ठतम्‌ ॥ २४ एष्टिपाजमाणे च आद्रौमलैमात्रफम्‌ } कमीपतरभराणं वा पिण्डं दृथाह्ार्िरे ॥ उद्धररसप्र गोत्रे छुखानि रातमुद्धरेद्‌ ॥ २५ पितुमीतुः स्दभार्यांया भगि्या दुदिहुस्तयः । पितुप्वसुमीनृष्यसुः सप्त मोत्ाः मकीर्िताः ॥ २६ चतुविशतिविश्य पादश्‌ द्वादशैव हि । सद्रादिवसवथैव कुलान्येकोत्तरं श॒तम्‌ ॥ २७ नाऽऽयाहनं न दिश्छन्धो च दोषो दषितिमद्ः। न कारुण्येन करव्यं तीरयश्राद्धं विचक्षरीः ॥ २८ फिण्डासनं पिण्डदानं पुनः पलयवनेजनम्‌ । दक्षिणा चान्नपकरयं तीयश्राद्धे स्वयं विधिः ॥२९ अस्पत्कुरे यता ये च गतिर्येषां न विद्यते । आबाहृमिष्पे तान्स ्न्दर्भपूष तिखोदकः ॥ २० ॐ मातापदकुरे ये च मिषं न वियते । आवादाषेष्ये तान्सकीन्छुकपृ्रे तिखोदङैः | ३१ यन्धुवरगकुले ये च मतिर्येषां न चिचत । आवाहयिष्ये तान्तर्वान्दरभृषे तिलोदकैः + ॥ ३९ शृखेतेमेत्रः सनरस्िेद्‌ पष ध्यानवान्‌ । आवाह्याभ्यच्यै तेभ्य पिण्डान्दयाच्याक्रममर ॥। ३३ अस्पक्छरुरे मृता ये च मतिर्येषां न वियते । तेपामृद्धरणायाय इभं पिण्डं ददाम्पदम्‌ ।॥ ३४ माच्ताषदक्रे ये च गतिर्देषां न पिते । तेषामुद्धरणायौय इमं पिण्डं ददाम्यहम्‌ ॥ ३५ चन्धुव्रगेफुटे ये च गतिया न विधते । तेपाुद्धस्णायाय इमं पिण्डं दृदराम्पदमर्‌ ॥ ३६ अजातदन्ता ये केचिच च मुभे परपीठिताः।तेषाधुद््रणार्याय इमं पिण्डं ददाभ्यदप्‌ ॥ ३७ अश्रिदेग्ाय् पे केचि्नासिद्धास्तयाऽपरे । विदचौरदता ये च तेभ्यः पिण्डं ददाम्यहम्‌ ॥३८ ददाह सृताये च प्रिदन्या्रहताथं चे। दृष्टिभिः दङ्गिभिर्वाऽपि तेभ्पः पिण्डं ददाम्यहम्‌ ॥ न्धना ये च विपक्षद्धदतायं ये । ओसापयात्तिनो ये च तेभ्यः पिण्डं ददृाम्पदृम्‌ ।॥ ४० अरण्ये चस्पैनि यने श्ुषया तृषया देताः । भृह्ेतपिश्ाचैयेस्ेभ्यः पिण्डं दद्ाम्पदम्‌ ॥ ४१ रौरवे चान्धतामिभ्रे(खे) कारसूने च ये गताः। तेषायुद्धरणायीय इमं पिण्डं ददाम्यहम्‌ 1 ४२ † आतिपत्रवरने घरे कुम्भोपाकेषु ये गताः 1 तेषापुद्धरणायथौय इम पिण्ड ददम्पदम्‌ 1 ४२ अनेकयातनासंस्थाः मेतटोकं च ये मताः 1 तेपायुद्धरणा्याय इषं पिण्डं ददाम्यहम्‌ ॥} ४ अनेकयातनासंस्या ये नीता यपर्फिकरैः । तेषापुद्धरणायाय इमं पिण्डं द्दाम्पहम्‌ 1} ४५ नरकेषु समस्ते यातनाप्र च ये स्थिताः । तेपायदधरणार्थीय इमं पिण्डं द्दाम्यदर्‌ ॥ ८६ पञ्ुफोनिगता ये च प्षिङीटप्तरीखपाः } अथवा रज्लयोनिस्यास्तेभ्पःं पिष्टं ददाम्पदप्‌ ।॥ ४७ जादन्तरसदसेपु रमन्तः स्वेन कमेणा 1 परातुप्यं दुक पपां तेभ्पः पिण्ड दृदाम्पर्हम्‌ ॥४८ प्वय्पन्तरीक्षद्रमिषठाः वित्से चान्धक्रादयः । पृता अस्ता ये च वेध्य पिण्डं दशाप्यद्प्‌ ॥ य रचसदस्मेग सतैन्ते पित्तसे पम । ते सर्वे तुप्तिपायान्तु पिण्टेनानिन सद्दा ॥ * ५० चञवान्धदर बन्धना चा येऽन्यजन्मनि वान्धाः । तेषां पिण्डो मया दत्तो हक्नय्वपूपकिष्ठिताम्‌ ॥ कन पियतेऽय रोक. फ पुस्तदे! + एतदपरऽय पाटः स. पृस्तडे ठ यथा-आनद्मपतन्यपवंदं यष्थिमिमय- रार्‌ ॥ मपा द्रोन तोन व्रपयन्लु मुवनव्रपम्‌ ¶ प्ति } 1 गयं कोद्चे नास्ति ख, पुप्फे । ~ १ फष्यच। सरत, माभेन द्यादशचप्यपरग्रध्म्‌। ज ३ ग. पपुर्‌ । + स.श्नदता } ५ग्‌. मानोः 1 ६ सा, निहि । ७ त. च्वाध तेनव । < त, च पटिषर। [नि०११०-११द१त्त०५१-६६।१-४) दीदुपुराणम्‌ 1 ४९९६ (८ गयामादात्म्यम्‌ ) ितृचे मूता ये च मातूर्ञे च ये मृताः । गुरुुरवन्धूनां ये चान्ये वान्धतरा गृताः ॥ ५१ येमे क्टे टुप्पिण्डाः पृबरदारत्रिवाजतः। क्रिपारपमता ये च जालन्धाः पद्कवस्तथा ॥५२्‌ विरूपा आमगभौच ज्ञागह्गाराः कुटे प्रम । तेपां पिण्डो पया दत्तो चक्षपयुपतिष्ताम्‌ ॥ ५३ आ द्रद्यणां यं पपित॒व्र्जाता प्रातस्तथा वदाय पदमा कुरुद्रये ये मप्र दासमूता गृत्यास्तयवाऽऽत्रिततवकराध ॥ ५ पित्र॑णि विष्यः पद्व एकता णा द्रणएाश्च कृतीपक्रायः । जन्ान्तरे ये मप संगताश्च तेभ्यः स्वधा पिण्डपदं ददानि । ; ५५. पतथ सर्म्रसटु सीरिक्गानतं सण च । पिष्डान्दया्या पर जीणा पृादिकात्रमाद्‌ ॥ ५६ स्वगोत्रे परगोत्रे घा दंपत्योः पिण्डपातनम्‌ । अपृथद्िनप्फटं राद्धं पिणं चोदुकतर्पणम्‌ ॥ पिण्डपारे तिडान्किप्तवा पूरयिला वमोः । # मत्रेणानेन पिण्डा स्तानदक्षिणयथाक्रमम्‌ ॥ परिपिच्य निधा सगौन््णिपत्य समापयेत्‌ ॥ ५८ पितन्विञ्य चाऽऽचम्य साक्षिणः थावचेच्छँरान्‌। साक्षिणः सन्तु मे देना व्रह्चश्रानादयस्तथा ॥ मया मयां समाप्ता पित्णां निष्डतिः कता ॥ ५९ आगतोऽस्मि गयां दव पितृकाय गदरधिर्‌ । त्वपव्‌ सराप्ती भनव्रमनरृणोऽदमृणतयात्‌ ॥ ६० सवस्थानपु चव स्याद्तिण्डदाने तु नारद । मेतपत्रेतमारभ्प कुयारतर्धेप च क्रमाद्‌ ॥ ६१ तिखपिरश्रास्ततः सकत प्निक्षिपसेतपतेते । + अपपतव्यन देचपं द क्िणापिपूषेन च ॥ ६२ ये केचितपरहर्स्पेण वतन्ते पिततय मप [ते ष तृक्तिपयान्तु सक्तुभिस्तिलमिभितेः॥ ६३ आब्ह्यस्तम्बपयेन्तं सरक्किवित्छचराचरम्‌ । मया दत्तेन तोयेन तु्चिमायान्तु सर्वशः ॥ ६९४ भेचर्वाच विमुक्ताः स्युः पितरस्तस्य मासद्‌ 1 मेतत्वं तस्य माहार्याक्छुरे चापि न जायते॥५ नाना पेतश्तिला ख्यात गयाशिर युक्तय । तीयेपन्राद्विरूपेण स्थित्घ्राऽऽदिगदाधरः ॥ ६३ इति शीमदापुरागे वायुप्रोक्ते गयामाहस्यं नाम दशायिफरतत्तमेाऽघ्याय" अ ११० 1 अ।दिदः शाकानां समटयङ्ाः-- १०८३९. अयेख्रदशाधिक्शतत्तमोऽध्यायः । १ गयामरहिस्यम्‌ | सनत्ुषार उवाच -- आदा तु पयतीरथेपु चोत्तरे मानसे धिः] आचम्य कुश्दत्तेन वविर्ाभ्युकष्य वारिणा ॥ १ उर्ष्‌र्‌ मानस गर्डन्पच्रण स्नानमाचरेद्‌ 1 उत्तरे पाने सन करोम्यरात्पव्रिटृद्धपे | म्‌ सूपलकाटिसासद्धप्िद्धपं पितूमक्तय 1 > स्नानाय तपण न्वा श्राद्धं ुपार्पफिष्टफप ॥ ३ पान्त द्‌ स्वविव तस्पादुतरमानसम्‌ 1 सू मत्वाऽर्चपित्वाऽथ सृयदाक नयेसिनन्‌ ॥ ९ ` [` क नाप्य्थिद क पुरे । + नास्मि ठ. पूप्नक 1 7 एनद्दल्निप्ये कठ स्यन्तदलाप्य श्रद्‌ एत्या मपिरक्य्‌ः 1 एते श. पुलतङे। १ म. दपर 1 स पिन्द) ३ य. चलुधीः १ गा ॥ तस. प्िमुरर्नस्या। म ५ स. वनयवु भुरन्रय्‌ १" 1 ६ थ, तर्‌ मननं गतत मन्मन गना 1 ७ श,“ यस्माहम्नदु" ०४६ श्ीमदवेपायनपुनिपरणीतप्‌-- [अ ०१११ो०५-२५} ८ गयामाहात्म्यम्‌ } नभो भगवते भत्रे सोमभौमन्गरूपिणे । जीवभार्मवसौरियराहुकेतुस्वरूपिणे ॥ ९" उत्तरान्मानसान्पीनी वजेदक्षिणमानसम्‌ । उदीचीतीयमिलयक्तं त्ौदीच्यं बिपुक्तिदम्‌ ॥ अनन सातो दिष याति सशरीरेण मानवः ॥ द मध्ये कनखलं तीर्यं निषु लोकेषु विश्चतमर्‌ । खातः कनकबद्ध।ति नरो याति पवित्रताम्‌ ॥ ७ सस्य दक्षिणमगे च तीय दक्षिणमानसपू । दुक्िणे मानते चैव तीयेत्यमुदाहृतम्‌ ॥ 1 सासवा तेषु विधनिनै फुषौच्छाद्धं पृथङ्‌एथर्‌ । दक्षिणे पाने लाने कसोम्पासमचिदुद्धपे 1\ ९ सृथोकादिसं्िद्धिसिद्धये पितूमुक्तये । ब्रह्महत्यादिपापौधयातनाया विुक्तये ॥ १० दिवाकर करोमीद सानं दक्षिणमानसे । % सूर्यं नत्वाऽ्चैयिस्वा च सूरथरोकं नयेरिपत्न्‌ ॥ ११ नमामि सू वृष्टये पितृणां तारणाय च । पुत्रपौतरथनैन्वयोयाऽऽुरारोग्यदद्धये + ॥ र फरगुतीरय व्रने्तस्मात्सर्तीरयोत्तमोतचतभम्‌ । युक्तिर्मदति कर्णां पित्रणां श्राद्धतः सद्‌ ॥ १३ मरह्मणा माधितो बिष्मुः फरगुको हयभपत्पुरा । दक्षिणाभरौ हुतं त्रे तद्रनः फरणुतीयकम्‌ ५।१४ तीर्थीनि यानि सर्वाणि सुचनेष्वखिदेप्वपि । तानि सातं समायान्ति फदरुती्ं सरः सई ॥१५ गङ्गा पादोदकं विष्णोः फल्गुक्ादिगदाधरः । स्वयै हि द्रषस्सेण तस्मादङ्गाधिकं विदः ॥ २६ अन्वमरेधपह्ताणां सहस यः समाचरेत्‌ । नाप्तौ तत्फर्माभोति फस्युतीथे यदाप्तुयात्र्‌ ॥ २७ = फरगुीयं नरः सनात्वा तर्णं धाद्धमाचरेद्‌ । सपिण्डकं सखसुत्रोक्तं नमेदथ पित्तामहम्‌ ।॥१८ नमः शिनाय देवाय दैश्ञाय पुरूषाय वै । अघोरवामदेवाय सयोजाताय शभे ॥ १९ फर्गुदीर्थे नरः सनात्वा दृष्टा देवं गदाधरम्‌ 1 आत्मानं तारपेत्सयो दश्च पूर्बन्दक्षापरान्‌॥ २० नत्वा गदाधरं देवं मब्रेणानेन पनयद ¡ ओं नमो वासुदेवाय नमः संकर्षणाय च ॥ भद्न्नायानिर्द्धाय श्रीधराय च विष्णवे ॥ - ३१. प्चतीयै नरः सत्वा ब्रह्मोकं नयेत्तित्रन्‌ । अमृते; पचिः स्ना पुप्पवस्रा्यरुकतम्‌ ॥ न कुर्याद्यो गदापाभेस्तस्य शौदधं निरर्थकम्‌ ॥ २१ नागङूटाद्रधकूटाधपीदुत्तरपानसात्‌ = । एतद्याशषिरः परोक्तं फटगुतीयं तदुच्यते ॥ रम्‌ भयपरेऽदि विधि; भोक्तो द्वितीये दिके च्रञेत्‌ । धीरण्यं तत्र धर्म यस्माचङ्नमकारयत्‌ ॥ गमनाद्रद्यरोकातिभ्रवलयेव दि नारद ॥ “ २३ मतङ्गवाप्यां यः सासवा तर्पणं श्राद्धमाचरेत्‌ 1 गत्वा नत्वा मतद्रेशमिमं मच्रषुदीरपेद्‌ ॥ २४ भपाणं देवता; सन्तु सोकपाराश्व साक्षिणः । भपाऽऽगलय मतङ्गेऽस्मिन्पतूणां निष्कृतिः छता 1 # इदम न क पुस्तङे 1 एतद्ग्रेऽ्ं शकः क. पुस्तके रिप्पण्याम्‌--अनेन स्नानदानादि कृत्वा श्रद्ध पिण्डकम्‌ 1 हृत्वा नत्वा च मौन्यङमिमं मच्रमृश्येत्‌ । एनदरे इदमर्धमू--एतत्तीयत्नये मौनी जानघ्राद्धादिक चरेत्‌ । ईति ख. पुप्तके) $ इत उत्तरमयं ईको वर्ते क. पुत्तर्टिप्पष्यामू-तष्मिन्कति फरस्गवा गौः कामयेतुजल मही । सथरन्तमेत यप्मातकल्यृतौर्यं न निष्फलम्‌ इति । ~ फल्गुतीर्थे नरः लात्वा इयत्मासाङ्‌ क. पुस्तके दिप्पण्यामिक एकः कोको परते ख यया,-ल्युतीय एष्युमले करोमि स्नानमादटतः । पितणां विष्णुलोकाय भुवि नयुधिततेधासिद्धये इति । ५ एतच्येकपरतः फ. पुस्तकटिप्पण्यामापिकश्चोो ध्यते स ययामुण्डष्ष्नगायस्तात्फल्युतीय॑मनुत्तमम्‌ । अव्र थाद्रा- दिना रने रिरो मोक्षमापरयुः । इति 1 न १ ख, "मोऽप्तु मानवे मः) रख. न्नश कुर्या्धपक्छयक्‌ 1 द 1 ३. शति पिमा करुणां शः । ग्य. दूने। ५य. फलम्‌ 1 भः। ६ स, ^त्‌। नमोऽ षार 1७ क, दम्प" । < ख. श्वाचोत्तः। ^ {म०१११ो०९६-४९] वायुपुराणम्‌ } ४४७ ( भयामाह्यल्यष्‌ >) र ध रप दि ब्रह्मतीर्थे च क्पे भाद्धादि कारयेत्‌ । तत्छूपरपयोमेध्ये सीस्तास्यते पिष्रन्‌ ॥ ध्र धर्मेशवरं नसा महाबोितसं नमेद्‌ ॥ रद नमस्तेऽश्वत्यरानाय ब्रह्मविप्णरिवार्मने । बोधिद्ुपायं करुणां पितृणां तारणाय च ॥ २७ येऽस्मकुके मातृवंशे बान्धवा दुगि गताः । लहशेनारस्पश्ैनाच स्वगतिं यान्तु शाश्वतीम्‌ ॥ ऋणत्रयं मया दत्ते गयामागलय वृक्षराट्‌ । त्वलमसादान्महापापाद्धषुक्तोऽदं भवार्णवात्‌ ॥ २९ तृतीये ब्रह्मसरसि स्त्वा राद्धं सपिण्डकम्‌ । कृत्वा सर्भममाणेन मश्रेण विभिवत्सुत ॥ ३० + सान करोमि तीर्थेऽस्िनरुणप्रयविषटक्तये । तरकूपदुपयोरमध्ये ब्रह्मलोकं नयेत्तितरन ॥ ३१ यागं छत्वोत्थितो यपो व्रह्मणा यष इल । एत्वा ब्रह्मसरशश्रादधै सर्वास्तारयते पितन्‌ ॥ रषं प्रदक्षिणीकृ वाजपेयफटं लभेद्‌ । ब्माणं च नपर्कृल् ब्रह्मलोकं नयेतिटन्‌ ॥ ६३ नमोऽस्तु बह्मणेऽजाय जगजन्माददिरूपिणे । भक्तानां च पित्णां च तारकाय नमो नमः ॥ ३४ गोभचारसमीपस्था आनम्रा चद्ममकरिपताः । तेषां तेचनमप्रेण पितते योक्षगामिनः(णा)।॥३१९ ˆ आभर बरद्यसरोद्तं व्रह्मदेवपयं तरम्‌ । विष्ुरूपं मसिश्चामि पित्णां एुक्तिहेतये ॥ इद्‌ एको पुनिः कुम्भकशप्रहस्त आप्रस्य षरे सिरं ददानः ॥ आस्न सिक्तः पितरश्च वता एका क्रिया अर्थकरी मसिद्ध( ~+ ॥ २७ ततो यमवाक दयान्मच्रेणानेन संयतः । यमराजयर्परानौ निर्यं व्यवस्थितौ ॥ ताभ्यां वां भयस्जाममि पितृणां मुक्तिदेपेवे ॥ ३८ ततः श्वानव्रलि दयान्पषेणानेन नारद्‌ । द्वौ श्वानौ दयामशवलौ वैवखतङुलोद्धवौ ॥ ताभ्यां वटि भयच्छामि रसतां पयि सप्रदा ॥ "तद; काकदिं ददान्यत्रेणमेन नारद । रेद्ध्महयवाफल्ययास्परा वै ने्यीतास्तथा 1 वायसाः मतिष्हन्तु मूमौ र्डं समितम्‌ ॥ ० फल्यु्ीय चतुर्येऽहवि सानादिकमथाऽऽचरेद्‌ । गयाशिरस्यय शां पदे फुषीत्सपिण्डकम्‌ ॥ सा्षादवयाश्चिरस्तत्र फस्युतीर्थाभिते कृतम्‌ ॥ नार्माल्ननादैनाद्रह्मयूयाचोततरयानसाद्‌ । एतद्वयाशिरः परोक्तं फल्युतीर्य तदुच्यते ॥ ४२ मितापटं घमासाध याव्टुचरमानसम्‌ । फटगुती्यं तु सिङ्ग देवानामपि दुरुमम्‌ ॥ ४३ कौवपादात्फलगुतीयं यतव्रस्साक्षाद्वया्िरः । युं गयासरस्यैतत्तस्माच्छरद्धपिहक्षयम्‌ ॥ ४४ ष्दपृष्ठान्नगाधस्तातसात्तात्तफसगुतीयकम्‌ 1 अधो गदाधपे देवो व्यक्ताठ्यकततमिना स्थितः चिप्ण्रादिपद रूपेण पितृणां युक्तित ॥ ् ५५ # इदम न पिचते ख. पृत्ते ! + नास्यर्धनिदं ख. पुस्तके । > इत उत्तस्मेवदर्धं पिते ख. पुरस्ते तद्यथा--ये अदकिणी्त्य वाजधैयपक लभेन्‌ ॥ ९ख, “यपि करणां ता} २ ख. शेकारियि! ३ ख प्राथ सिक्ताः पिः *ख, पमि श्यातानेतावा्दिसङ्तौ । त०। ५. छि क्षिप्ता पुनः क्नानं समाचरेत्‌ ॥ दे 1 ६ ख. गदं मयोज्हिति" ५ ख, " दर कुर्यादिन्द्रपदादेयु १ सा १८ ख. प्गाज्ेना॥ ९ ख “मू । पितामदं समात्ताय यावदक्षिगम्‌ ४ कौ १* स, दमथाक्ष 1 ११ख.य्दे। तत्र विष्णुः [* (४४८ शरीमदधेपायनषएनिपरणीतम्‌-- [भ०१११छो०४६-१९] ( गयामाहात्म्यम्‌ ) एतद्रिप्णुपदं दिव्यं दृशनात्पापनाशनप्‌ 1 स्परीनात्पूननाद्राऽपि पितृणां दत्तमक्षयम्‌ ॥ + श्राद्धं सपिण्डकं कृत्वा कुलपाइस्तमात्मना । नयेद्धप्णुपदं दिल्यमनन्तं शिवमव्ययम्‌ ॥ ४७ शराद्धं स्वा रुद्रपदे नयेत्कुखशतं नरः । सहा ५ऽऽत्मना शिवपुरं तथा चद्यपदे नरः ॥ ४८ ब्रह्मलाकं कुछ्शते सपृद्धलय नयेत्तपितृन्‌ । # कश्यपस्य षद्‌ भ्राद्धी व्रह्मटक्रि मयेरिपनुन्‌ 1 ५२ दक्षिणाद्निषदे श्राद्धी पितन्ब्ह्मुरं नयेत्‌ । गा्हषलयपदे श्राद्धी वाजपेयफलं भेत्‌ ॥ ५० श्रद्ध कृत्वाऽऽहवनीये अश्वमेधफलं क्कभत्‌ । अ्रद्ध्‌ छन्वा सन्यपद्‌ ज्यातषापफछ खभत्‌ ॥ आवस्तथ्यषदे श्राद्धी पितृन्बह्मपुरं नयेद्‌ श्राद्धं कृखरा शक्रपदे इन्द्ररोकं नयेचित्न्‌ । ५२ अगस्त्यस्य परदे श्राद्धी पित्न्त्रह्मपुरं नयेत्‌ । क्रोधमातङ्गयोः श्राद्धी व्रह्मलोकं नयेत्परिन्‌ ॥५१ आआद्धी सूर्यपदे प पापिनोऽकपुरं नयेत्‌ } काक्षिकेयपदे श्राद्धी धिवलोाक् नयेतितून्‌ 1॥ ५४ गणेरास्य पदे श्राद्धी र्दरलोकं नयेततित्‌न्‌ । गजक्रणेतपणङनिमरं स्वनेयेतिपपन्‌ ॥ ५९५ म्पेषां च पदे श्राद्धी पिषन्त्रहमपुरं नयेत्‌ । सवेषां कादपपं रषं विष्णो सद्रस्य वै पदम्‌ ॥ ह्मण पदं चापि भ्रेषं तत्न भकीतितम्‌ ॥ ५ भारम्मे च समाप्तौ च तेपामन्यत्तपं स्पृतपू । भेयर्करं भवेत्त श्राद्धकतु्च नारद ॥ ५७ कश्यपस्य पदे दिभ्य मारदाजो मुनिः पररा । भराद्धं ङृस्वोद्यतो दातुं पित्रादिभ्यथ पिण्डकम्‌ ॥ चु्ठकृष्णो ठतो दस्तौ पदसुद्धिव निर्गतौ । षष्ट दस्तदरयं तज पृनिः संशयमागतः ॥ ०९. ततः स्वमातरं शान्तां पमच्छ स महायुनिः । करयपस्य पदे दिग्ये शुदे ृष्णेऽय वा करे ॥ पिण्डो देयो मया मातजाँनासि पितरं बद ॥ ६० शान्तोवाच-- \ भा्रान पदाभराह् देहि इष्णाय पिण्डकप्‌ ! भाश्द्राजस्तत्ः पिण्डं दात छप्णाय चोचतत९न।' ग्धेतोऽद्दयोऽव्रषीत्तच पृत्रस्त्वं हि ममोरसः । कृष्णोऽ्रवीन्पम क्षि तती मे देहि पिण्डकम्‌ ॥ स्थैरिण्ययात्रगीदानु क्षित्निणे चीनिने ततः । भारद्राजस्ततः पिण्डं कड्यपस्प पदे ददौ + ॥ 7 ईंसयुक्तविमानेन ब्रह्मलोकमुमो गतां ॥ ६६३ रामो रुद्रपदे श्राद्धे पिण्डदानाय चोद्यतः ! पिता दशरथः स्वमास्मसायं छरमागतः ॥ ६४ नादार्िण्डं करे रामो ददौ रुद्रपदे ततः । उास्रार्यातिक्रमाद्धीतं रं दशरथोऽत्रवीत्‌ ॥ ६५ तारितोऽदं तया पु स्द्रलोकमवाभ्रयाम्‌ । हस्ते पिण्डदानेन स्वर्ृतिर्म हि मे भरत्‌ ॥ ६६ त्थ चराञ्यं चिरं त्वा पाछ्यित्वा द्विनान्पजाः । यज्ञान्पदक्षिणन्कृन्वा व्रिप्णछोकं चजिष्यानते॥ पुययोघ्याजनेः सार्पं छृमिकीटादििभिः सह । इत्युक्त्ाऽसा दशरथो रुद्रलोकं परं ययौ॥ भीप्परो विप्ण॒षदे षठ आय पितरं स्वकम्‌ । श्राद्धे कृलोयतो दात पितादिम्यश्.पिण्डकम्‌ ॥ # द्द्मपं न त्रिदते ग्द पुस्तके \ + अच्राध्यायतमातिददुयतते ख. पुस्तके ! = दसयुक्तविमानेनेव्यारभ्य यन्देरीप्रगितामदामन्ेन्त पाढो नास्ति ख. पुस्तके 1 १ ए. द्धी राजय रख. प्नीयपदेभ।३ख टोम घमश्रुत। जा। "ए, द्धी सोमलेकमवप्रुयात्‌ । घ्रा ५ ख. "दधी बरक्रलेक नेतिपतन्‌। मत्क्रोवशरोः भद्ध पित्न्नहमपुरे नयेत्‌ 4 ध्रा! ६ रा. ददौ खलः दी पित्तडिश्रवर नयेत्‌ 1 फदयपस्य पदे श्राद्धी बह्म % मयेतपतन्‌ ॥ ग = स. शव्थभर। ९. श्रन्‌ 1 को । १० स. न्ये द्प्ये दास्येऽ्य 1 ११ य. पार्यगे त। । ७ यस. न्ता. भरदानथ 1 [अ०१११-११२छो०७०-८४।१} वायुपुराणम्‌ । ०४९ ( गयामादात्म्यम्‌ ) > पितुविनगतां दस्ता मयारिारति शतनाः । नदाक्िण्ड कर्‌ भपमा ददा पिष्णुपद्‌ ततः ॥ दाततः राह स्वः साद्याथ पनया भकान्‌ 1 परिकार्दणटिमवहु चान्ते पिप्णुश्च ते गाहः ॥ स्वर्या परण चास्मु इत्युक्त्वा पुक्तपागृतः । फनरेश्च च कदार्‌ नारासदच सामनमू्‌ ॥ उदद्रपारमे समम्पच्यं पितृन्सवाश्च तारयेत्‌ ॥ । ७२ गयाद्ारासे यः प्पण्डान्यपां नाश्ना तु नवेपत्‌ । नरकस्या एद्ष मान्तस्वगस्या पाश्चरमाध्युः # सेवत पुण्टपृष्ााद्रः परैरेभिः सुरक्षितः 1 भयान्ति पितरः सरे व्रह्मककमनाप्रयमप्र्‌ ॥। ७9८ ` दलयस॒रस्य यच्छप सद्या तदद्वधा कृतम्‌ } ततः मक्षा यद्पात्ताय तचे विगक्तये }। गद्‌ाखरमाते ख्यात सवपामुत्तमात्तमपर्‌ 1 ५७५ गदा पदहाताय गदाप्रक्षाखनाद्ध्रः । लन करामि सिद्धव्व्मक्षयं पदमश्ियाम्‌ ॥ ५७ पश्चमह गदाखर स्लात्वा कुपात्साषण्डकम्‌ । बद्ध पित्रन्नह्मलाक नयदात्मानमेव्र च ॥५७७ ्रद्यधकरिपताच्विप्रान्टव्यकग्याद्धिना+ चेयेत्‌ । तैस्तटैस्तोपिताः सवाः पितराभः दवेता; ॥ कृते श्राद्धेऽक्षयदटे अनेरेव भवत्नतः । पितन्नपेद्रद्यरोकमक्षयं तु सनातनम्‌ # ७ वरदरक्षसमीपे तु गाकेनाप्युदकेन वा । एकस्मिन्भोजिते तिमर कोटिभेवन्ति भोजिताः | ८० दुय दनि पाडश्क गयातीथैपुरोधसे 1 चन्न गन्धादामः पत्रः सम्पकस्तपृज्य यत्ततः 1 > <१ पकाणवे चरस्यापग्र यः दत्ते यागनिद्रया 1 वाटसूपधरस्तसमै नपस्तं योगद्णायन ॥ द्‌ ससारदटक्षक्षद्धायश्िपपापहयाय च 1 अक्षियव्रह्मद्‌ प्रि च नमाऽक्नषयवरय वे ॥ < कटा माइन्वय खकरा यन तस्पाद्धदाधरः 1 वठङ्कर्पाञभवत्त च दन्द धप्रापिनापहम्‌ ॥ ८२ इति श्रीमदापुराये वायुप्रोक्ते गयाम हास्यं नाभरैकाद्दापिकशतत मोऽध्यायः ॥ १११ ¶ आदितः शोकानां समटवङ्ाः-- १०९ अथ द्राददप्धिकदाततमोऽध्यायः ¢ गयामादात्म्यम्‌ | सनत्कुमार उवाच-- यङ्ग चक्रे गयो राजा वद्नं बहुदक्षिणम्‌ । यत्न द्रन्यसमूहानां सख्या करहु न शक्यत ॥ + १ ---_-_-_-___-_``_--_---_-_---_------- # स्वगस्य भोक्षमाघुयुरिखस्मात्परतः क, पुरस्तकटिप्यण्धां %ोक्द्रयमयिकं वर्तते तथया-- गेयदिरंसे यः पिण्डं श्रमीपय्भ्रमाणतः 1 कन्दमूफटायैरवा दय्ात्स्वभ नयेत्ितन्‌ ॥ इति 1 पदानि यत्र दद्यन्ते विष्णवादीनां तदृभ्रतः। श्राद्धं छृत्वा सपिण्डं च तेपां लोकराघ्नयेतिनन्‌ ॥ + इत उत्तरं क. पुस्तङ्टिप्पण्यामयिकं शकदयमस्ति तयया-- गया्गवनेटे चैव पिणं दत्तमक्षयम्‌ + दष्वा नता च मंपूज्य वटे सुसमादितः ॥ बितुच्नयेद्रदयरोकमश्चय तु सनातनम्‌ 1 गयायां धर्मषट> च सरा व्रद्ययस्तया । गयां वटे चेन पित्णां दत्तमक्षयम्‌ ॥ दति 1 > सेर्या कटं न शगयत दय स्मातरतः ख. पुस्तकेऽधिको प्रन्योऽर्ति घ यया-- थता सयायामन्नादिपरवताः पवर्िद्यतिः ॥ ग्रशंहन्ति द्विजास्तत्र देशे देशच सुपूजिताः ५ + ` दानातिश्यमाप्येस्य सरद विष्प्वादयः रुरा: , सहु यवराजाने वरान्नृदटीति चाघ्रवन्‌ # नैव पच केऽ्प्यऊर्त्न करिष्यन्ति चापरे । इति + ४ ७ ४५० थीपपायनषूनिपरणीतम्‌-- [अ०११२छा०२-२३] . ठ ( गयामाहात्म्यम्‌ ) सिकता घा यथा रोके यथा च दिवि तारकाः } तयां रस्नसव्णीयरसंख्यातासतु दक्षिणाः ॥, नेयेद पव ये कंचिन्न करि्प्यन्ति चापर । शस्त द्रूजास्तृप्ताद्श् दश सुपएनिताः ॥ + गयं विप्णवादयस्त॒एा वरं नहीति चाघ्रुवन्‌ । गयस्तान्राथयामास अभिदप्ताथ्येपुरा॥ ४ ह्यणा ते द्विजाः पुता भवन्तु क्रतुए्जताः# । + गयापुरीति मनान्ना ख्याता व्रह्मएरी यथा पुवमस्तु वरे द्या ततशवान्ददेुः सुरः \ ययथ मोगाप्सेयुल्य धिष्णुलोकं परं यय्‌ ॥ ६ "विश्रालायां विज्ञालोऽथद्राजाऽपुत्रोऽत्रवीद्धिजान्‌ । कथं पुत्रादयो मे स्युविशाठं च्ठबराद्धिनाः गयायां पिण्डदानेन तव सर्वै भविष्यति । चिशाखोऽपि गयाक्षीपे पिण्डदः पुत्रवानभरत्‌ ॥ ८ दृष्टाऽऽकक्ि सिते रक्तं दपण पुरपमव्रपीद्‌ । फे यूयं तेएु चैवेकः पितः प्रोचे पिशार्कम्‌ ॥ ९ अद सितस्ते जनक इन्द्ररोकादिदाऽऽगतः । मम पुत्र पिता रक्ते ब्रह्महा पापञत्तषः ॥ १० अयं पितामहः कृप्ण ऋषयो येन घातिताः । अवीिनरकं भाप युक्तौ त्वतिण्डदानतः 1११ पित॒न्पितामहांयेव तथैव भपितामदार्‌ ) मरीणयामीति यत्तोयं त्रया दत्तमर्रिदम 1 (+: तेनास्मदगप्योगो जातो वाक्येन सत्तम । > युक्तिः इता स्वया पुत्र च्रनामः स्वभगुत्तमम्‌ ॥ एवं पुत्रः पितणां च कतैज्या मुक्तिरुत्तम्रा ॥ १३ स्य च राज्यं चिरं शृत्वा भत्ता भोगांश दुभान्‌ । य्नान्सद्भिणन्कृखां याया विष्णधरं सतः पव लन्धवरो राजा राज्यं कृत्वा दिवे सतः । मरेतराजः सह मेतेगयाश्राद्धाहि्वं गतः ॥ १५ मेत कथिद्वयुक्लर्थं वणिजं कं चिद्त्रवीत्‌ । मम नास्ना गया्रीपे पिण्डनिर्वापणं कुर ।॥ १६ मरेतभाषविपुक्तच त्व ग्रहाण धनं मम 1 तद्धने स्वेमादाय मयाश्राद्धन्ययं कुर ॥ १७ धनस्येतस्य पष्ठानं तुभ्यं बै दत्तवानदम्‌ । स्वनामानि यथान्यायं सम्यगाख्यातवानदम्‌ + ॥१८ गा गयां गयाङ्ीरय प्रेतराजाय पिण्डकम्‌ । समदाद्धन्धुमि? साधं स्वपित्रुभ्यस्ततो ददा ॥ १९. ८ भतः मेतत्वनिभुक्ते वणिक्रस्वश्दमागतः। एवं गयस्य दभो क्षत्र विष्णो रवेस्तथा ॥ २० छपोपितोऽथ गायत्रीतीयं महानदीस्थिते। गायच्याः परतः सत्वा भरात्तःसेध्याएुपासयेत्‌ ॥ श्राद्धे सपिण्डकं कृत्वा नयेद्रदमण्यतां कुरुष ॥ २९१ तीर्थे समुदिते सरात्वा साविज्याः पुरतो नरः । सध्यागरुपास्य मध्यहि नये्छुरशतं दिवर्‌ ॥ पिण्डदाने ततः फुर्या्पितणां युक्तिकाम्यया प भ , र्र्‌ भाचीसरस्वततीतीयं साखा चापि यथात्रिधि । सेध्यामुषास्य सायाहे विष्णुरोक नयेतिपटन्‌ ॥ वहुजन्पङ्तास्संध्यालोषान्मुक्त चि सध्यकृव्‌ ॥ ^ २३ # भवन्तु ्रतुपूजिता ह्यनन्तरं ख. पुस्वकेऽतिरिक्ताः कतिपयश्ो राः सन्ति ते यया-- गयाश्राद्धुविधानय द्विजा मृत(श्वतुदे् १ तेपां वाक्यं भकरर्मीति यदि वद्या स्वयं भवेत्‌ ॥ मतम कादयपं कौत्सं कौशिकं कंण्यमेव च । भारद्वाजं ह्यीशनसं वास्स्यं पाराशरं तथा ॥ =“ दरित्कृमारमाण्डव्वं छो राक्ष सोक्समहत । वारि च तयाऽस्तरेय गोत्राष्येषां चतुदश ॥ इति । + इदमे नास्ति ख. पुस्तके 1 > ददमथ न वियते ख. पुस्तं ॥ ~ इतः परमेकः शोकोऽधिकः ख, पुस्तके 1 गृहीत्वा तद्धन सर्वे निवृत्तः गृह्मस्मिनः । श्वासं निःसिष्य त्त्र/ौ शेपमादाय नियौ ॥ दरति १ १ १, ध्या वहमु" । २ प्र. तयाचान्त०। ३ ख, "न पुन्नादिस्ते भ“! » ख, “ता पाठयित्वा द्विजान्बज । य । * ५ख. स्वा अन्ते धि" ६ख. व्रज । ० क. श्ड 1 पडदा पमागाथ त"! ८ ख, प्रेताः प्तत्वनि्ता व" ९ग. रष्वा समाचरे । श्रा । १० ख. “दे नयेतलशतं दिवम्‌ । व०। ` ० ११२-छो०२४-३५)] वायुपुराणम्‌ । ४५१ ( मामद्य ) विशालायां रेखिहनि तीये च भरताश्मे । पादाहत पुण्टपृषरे गदाधरसमीपतः ॥ ४; तरे चाऽऽकाशगद्गायां गिरिकरणषुयेपु च । खातोऽथ पिण्डदो ब्र्मलोकं कुरश्तं नयेच्‌ देवनचां वेररण्यों सनातः स्वी नयेत्‌ 1 सतो गोदो वेतरण्यां तरिःसप्रकल्घुदधरेद्‌ ॥ रदे सलं सदं पुनः सलं वेत्तरण्यां त्रु नारद्‌ 1 एकर्विशतिकुखान्याहुस्वारपेच्रा् संशयः ॥ # २७ यासा वैतरणी चाप नदी चरोक्यविश्ता । साऽवतीर्णा गयाप्षतरे पितृणां तारणाप वै ॥ २८ गतरिरा्ोपोपणेनैव ती थौमिगमनेन च ) अदृचखा काखने गाथ दद्र जायते नरः+ ॥ २९ छुनक्ुल्या मधुकुल्या देविका च महानदी । विरायाः संगमो यत्रं तज भोक्ता मध्वा | ३० अयुत चाश्वमेधानां स्रानकृ्टभते नरः । धाद्धं पपिण्डकं खा पिण्डदानं तैव च ॥ कुखानां शतप्रुद्धेख विष्णाराक नयेपितून्‌ © ॥ ३२१ दशाश्वमेधिके हंसतीर्थे चामरकण्टके । कोटितीर्थे सुक्पकुण्डे पिण्डदः स्वरमयेतत्न्‌ 1॥ ˆ ३२ [8 वैतरण्यां धृतङल्यां मधङ्दयां तथैव च ! केोदीतीर्थे नरः खात्वा टट कोरीन्दरं च वः ॥ कोटिजन्म भवेद्धिभ पनाब्यों वेदपारगः 1 पेण्डेयेदकोदीशषौ नत्वा स्यातिपदतारकः ॥ ३४ , रुकपपारिजातमने पावेल सह रकरः । रदस्ये संस्थितो से रमानामयुतं एरा ॥ २५ # संशय इत्यनन्तरं क. पुरंतद्रिप्यण्यामाधेकं शोकद्यमस्ति तयया-- यमद्वारे महषोरे था सा वैतरणी नदी 1 तामह तुमिच्छमि कृष्गां गा प्रददभिमाम्‌ ॥ १ मशक्त यदि वा स्त मोश्ररानं करोति यः 1 रवनयां सोपरदाने श्राद्वदः स्व्नयेतितुन्‌ ॥ इति ॥. २ अयं शोको नोति ख. पुस्तके 1» त्रिरात्रोपोपगेनेति शकता ®. पुस्तङेऽपिकं कद यमस्ति तयथा गोदावर्या षतरण्यां यमुनाया तथैव च । देवनयां ग्रा धाद्धदः स्वरनयेतितन्‌ ॥ १ पुष्कारण्यं पृतकुल्यां मयुकुव्यां तथैव च ! कोरी रुकमणीये पिण्डदः स्वर्नयेत्पत्‌न्‌.॥ इति । २ 9 = इतः परमेते कपेः ख. पृस्तकेऽधिक्रा उपरभ्यन्ते ते यया-- श्राद्धी कुमारषारायामश्वेमेधफलं रेत्‌ । कुमारममिमम्याप नत्वा सूक्तिमपराप्रुषात्‌ ॥ 9 स्रा च सोमधारायां समलो च गच्छति 1 सस्वनं कृत्ररो वाण्य स्वैः स्व) नयेपिनृन्‌ ए २ श्रीछष्णे येऽभ्य नयन्ति सुभदा वकभद्कम्‌ 1 ज्ञाने प्राप्य भियं पुधान्त्र न्ति पुश्पोत्तमम्‌ ।1 ३ द्वादशादिखमभ्यच्यं खवैरोगीः प्रमुच्यते । वैश्वानरं समभ्यर्च्यः उत्तमां दीप्तिमाप्नुयात्‌ ॥ ४ मन्दारमभियम्पाथ मन्दारे श्रपृञ्य च ) अक्षयं धियमक्ोत्ति मडार्ष्मी तथा सरः ॥ ५ विर्यं सरध्व्तां नत्वा वियापार गतो भवेत्‌ 1 अभ्पर्चेन्मायवं मदेदैश्वयमापनुयात्‌ ॥ ६ नारायणं च बाग "पूज्य स्वभेमाग्भयेत्‌ । क्षि्रपाठं समभ्यच्यं प्दैकतेनै वाध्यते ॥ ७ गर्डं च समभ्य्य्यग्विपवृक्षासप्रमुच्यते । सिद्धेश्वरं च कलेशं सोमनायमदेश्वरम्‌ । < सर्वरं लोकनाथं ब्रदोदो च कपर्दिन्‌ । अष्टो सिङ्ग गुह्यानि संपूज्याय शिवं तनव ९ पिण्डदश्म्पश्चरण्ये चम्पकेश प्रणम्य च । तथैव ज्वुक्ारण्ये ब्र्मककं नयेदित्न्‌ ।\ ११ श्भोकरगे वायुतीथं च दतीयाद्य जलाशये । घ्राद्धी च पुष्करिण्यां तु ब्रह्मलोकं नयेषितुन्‌ 1 ११ शैतरण्याश्च तरश्वै दत्तीयास्यो जखशयः । तेदुत्तरश्वक्रसरसत्रदगरे सामरस्त्रया ॥ १२ ५ सागरे पिण्डदानेन पितणां च परागतिः ॥ इति ॥ ©शतउक्तरमविस्पशछठोकः ख. पुस्पके वर्तेते स॒ यथा-गदाधर दक्षिन यावतीर्थमधुधवाः । मदानदिङ्गने च सुतानां स्वगैकारकम्‌ । & एताचहंन्तिग॑त्तयन्यस्यानेऽ्यं शोकः ख. पुस्तके स यथा- वशिष्टस्याऽऽश्रमं गत्वा वाजपेथफलं लभेत्‌ । वद्धे नमस्कृ तच्ुण्डे पिण्डदो भवेत्‌ ॥ इति ८ १ मे। पदाद्धिः॥ २ ख. “यां पिण्डद. स्वर्मयेः। ३ क. श मयु प्रीता \अ'1 * क. ध्येनएः । द ५ क. 0कदटे को] ~ ( ४५२ भ्रीद्ेपायनपुनिमणीतमू-- = [अ* १ १२.छो ०३६-९०्‌ { गयामादाम्यम्‌ ) मरीचिः फलपुप्पार्थं पारिजातवबनं गतः । षट दप्नो महेशेन यस्पातसुल वरियातकः ॥ ३६१ :खी भवेति तद्धीतो मरीविस्तमे दिवम्‌ । तुष्टः प्रोवाच ते बमृ्णीष् वरमृत्तमम्‌ ॥ २७ श्ापाद्धयतु एुक्तिम मसाचिः प्राह शक्रम्‌ 1 भवेद्धयायां युक्तस्ते शिव्रक्तः मयय गयाषू ॥ शिरास्थितस्तपस्तेे सवषां दुष्करं च यत्‌ । मरीचिरीन्वराच्च्छीः कृष्णस्रमगस्छरा ॥ तप॑सा द्ारूणेनद्‌ स तिमः शषा गत ॥ ३९. द्रिरूचे मरीचि च व्रं दृण हि पुत्रक । किपरभ्यं स्वपि तुष मरीचिः माह माधवम्‌ ॥ ४० द्रशापाद्वगुकतीऽदं शिला भवेतु पात्रनी । पिदथुक्तिकरी च स्याचयेत्युकता दिवे गतः ॥ ४१. दिनकृता पुष्करण समाप्ता नरः चिः । यत्र दत्ते पिवृभ्पस्तु मब्रयन्नयमित्युत ॥ ४२ तेच स्लता दिये याति स्वरोरेण मानवः ! पाप्मान मरजहायेप जीगलचमिग्रोरगः ॥ सरपङ्कजयेनं पुण्यं पुण्वद्द्धि निपेपित्म्‌ ॥ ४३ पणण्डुरिला बैःतत्ाऽऽस्ते भ्रष्धं यच्र्षयं भवरेद्‌ 1 युधिष्ठिरस्तु तस्यां हि श्राद्धं कर्म ययौ सुने ॥ तत्र कारे पाण्डुनोक्तं पद्धस्ते देदि पिण्डकम्‌ । दस्त लक्खा शिलायां च पिण्डदानं चक्षार सः शिलायां पिण्डदानेन म्रौ व्यापस्नन्दनेः । वरं ददौ स्वपुत्राय राज्यं फर मदीतछे॥ ४द कण्ठके तु संप्मंत्वंमे जाता हि पुत्रक ॥ ४७ स्वथ ज शरीरेण चरातृभिः परिवारितः । द्टिमात्ेण संपूनान्नरकस्यशन्दिवं नय ॥ ४८ इत्युकत्वा मयय। पाण्डुः ज्ाग्वतं पदमव्ययम्‌ । मतङ्गस्य पदे श्राद्धी त्रह्मछोकं नयत्ितन्‌ ॥ निमध्या्धिं समीगे विधिविप््वादिभिः सह । लेमे तीर्थं तु ङ्गां धिएु खोकरेपु तिश्ुतम्‌ ॥ मलस तु तत्तीर्थं पित्णां एुक्तिदायकष । सरात्वा च तपैणं कृत्वा पिण्डदो एुक्तिमाष्ुयात्‌ ॥ पिवृन्स्वभं नयेन्नस्वा संगमेऽङ्कारकेश्वरौ । गयाक्टे पिण्डदानादश्वपेषफर ठभेत्‌ ॥ ५ भस्मकूट भस्मनाथं नत्वा च तारयत्पत्न्‌ । लयक्तपापा भवेन्युक्तः संगमे सरानमाचरेत्‌ ॥ ६३ इ चकरेऽन्धमेधाख्यां वशिष्ठ मुनिसत्तमः । इष्टतो निगेतः हमरे ण बशिघ्रकप्र ॥ ५४ मातत त चङ्ठोऽपि शिवे तुष्टञत्ति प यादि । चस्तञ्यं चात्र देवश्च तधेत्पुक्त्वा शिचः स्थि ] पण्डदा धतुकारण्यं कामधेतुपदपु च । साल्वा नत्वाऽय स्पृूडय ब्रह्मलोक नयेत्पितरुन्‌ ॥ ५६ फेदेमारु गयानामा युण्डपृष्ठसमापतः । सत्वरा भराद्धादिकं छृत्वा पितणामनरगो मवेत्‌ ॥। ५3 फटगुचण्डीदमश्चानाप्षी मङ्गलाय्याः सपथेयेत्‌ । गयायां च टपोत्गीन्नमसक्तङकलगृदरेत्‌ ॥ यन्न तेन 1स्यतता देवा ऋषयोऽपि जितेन्द्रियाः ॥ „ ५८ नद्य गदाधर घ्यायञ्श्राद्धापण्डारेदानतः ¡ कुलानां श्चतम्द्ध य ब्रह्मलोकं न पितन्‌ ॥ ५९ गमागय चादित्यो गायत्री च गदाधरः 1 गया गयासुरे पद्गया पक्तिदापिकाः ।॥ ६० * एनद्त्रेऽभिर शेकदयं वते च. पुस्त तथमा-- ॥ सण्डएा नमदेरवा स्त्पालाद्य॒ताप्‌ । पूञजयितवाऽभयं तस्माद्िधरोगादिनाशनीम्‌ ॥ , ॥। कामपारटि च कामाक्षा(द्, पूजमेत्कानसूपिणीम्‌ 1 सर्वसौभाग्यकामो हि देवीं विन्प्यनिवासतिनीष्‌ ॥ इति । २ १ ख. प्व कामदा मे १२ख. के कृयु स्विः 1 3 स. मादौ गः । “ख. ध्याला कुय।च्छरद्धारिर ततः 1 ५ ख. "यिस! ६ ख पड्पट्चोमुकषिप्रदः स्ता. 1 गयी प्रदक्षिभीरय गयादि्रान्पूञप च । यन्नद्ानादिकै, द्वा पितरूणामनृणो भवेत्‌. । यदि पुनो गया गच्ठेत्कदाविद्भाग्ययोगतः 1 तानव मोज्येद्धप्रा न्नद्यणा ये ° अर्तिता । पृत्येस्‌ गवपवमन्डन्यर्नयैवभाततः । पूतैः य पेताः स्थुः वितिरे देवताता । ग० | ° [अ०११२छो ०६१-६८ वायुपुराणम्‌ । ४५३ ( गयामादात्म्यम्‌ ) * ,गवाख्यानमिदे पुण्यं यः पठेत्सततं नरः । शणुषाच्ददधया यस्तु स याति परमां गतिम्‌ ॥ ५६१ [ + पार्यद्रा गयाख्याने विभ्यः पुण्यकृ्रः । गयाश्राद्धं छव तेन तं तेन सुनिशितम्‌ ॥ गयाया पददिपान च अभ्यततेयः समादितः । तेनेष्टं राजसूयेन अश्वमेधेन नारद ॥ ] ६३ > लितेद्र केखयेदराऽपि एलयेद्राऽपि पुस्तकम्‌ ! तस्य गेदे स्थिरा खक््मीः सुमघन्ना भविप्यति उपाख्यानमिद पुण्यं शदे तिष्ठति पुस्तकम्‌ ¦ सपोभ्िचौरजनिते भयं तप्र न विद्ते ॥ ६९ श्राद्धकाडे पठेस्तु गयामादारम्यगुत्तमगर । विधिदीनं तु तत्सर्धर पित्िणां तु गयासपप्‌ ॥ ६६ यानि तीर्थानि त्रैलोक्ये तानि चाने तैत वै । येन ज्ञात गयारूयान श्रुतं वा पठितं मुने! ६७ सूत उवाच-- सनक्छुमासे सुनिपद्गवाय पुण्यां कथां चाय निवे भक्ला ॥ स्वमाश्रमं पुण्यवनैरपेतं विष्ज्य संगीतयुरं जगाम ॥ ६८ इति श्रीमहापुराणे वायुप्रोक्त उपसद्रपादे गयामाहात्म्य नाम द्ादशञाधिर्रततमोऽध्यायः।॥ ११२३ ॥ उपप्रहारषादःप्तमाप्तः । आदितः शोकानां समथ्वह्ाः- १०९९१ समाप चेदं वायुपुराणम्‌ । धि + दत भारभ्य न वियत यन्त पाटच्यद्यास ख पुस्तके । + एतधिढान्तगेतम्नन्यः ख पृस्ते न ॥ „ ` „. > एतदर्स्यानेऽय पाटः ख, पुस्तके--ष्ठेदा पाटयेद्राऽपि पूजयेद्राऽपि पृत्तक्म्‌ । इवि 1 __* __-------_-_--_--_-___~~_____~_~____`___~_____~ 9 पर तेन 1