न - | 60४ क्ता 0 [पा | एः शफ 0 ^ प्ण.0त | (षक्र ^1, ^?0^ 70001641. | | 1874४ 04.88 0471, 0. । अआनन्दाश्मसंस्कतग्रन्थावछिः। यन्थाद्ुः ५२ आयपर्षपटरामकं सत्यापाठविरचितं श्रौतसूत्रम्‌ । तज चतु्थपश्चमषष्ठमश्ासको द्वितीयो भागः । एतत्पुस्तकं वै. गा. सं. रा. “ कारीनाथराघ्ली आगारो ” इत्येतैः संशोधितम्‌ । -*-~-- तच हरि नारायण आपटे इत्यनेन 5 ¢ क पुप्याश्यपत्तने आनन्दाश्रमभरुद्रणाख्ये ६ > ५84 आयताकषर्पिता ।. ; # भक रितम्‌ । शाणिवाहनककान्दाः १८२९ चिस्तान्दाः १९०७ ८ अश सवऽभिकारा रानशाप्तनानुपररेण स्वयतीकृताः । 2) मूर्यमाणकद्काकाधिको सुपकेः ( १८१० ) (षर्‌ ५. ^९८1)^601.061641\/ (14 ,\1२१, ॥५८.५ 2614411. 1 नि ॐ तत्सद्रह्मणे नमः । सत्यापाठविरचितं श्रोतसुतरं महादेवरतपैनयन्तीव्यार्यासमेतम्‌ | अथ नतु्न्नप्ारमः ॥ तभ भ्रयः ष्ठः ॥ हवित नियतोपक्रमासतु निरूपिताः ॥ दशया हष्टिपनताश्त्वारोऽय निरूप्यते नित्याभ्यातः पदा पैमनित्याम्यापरकर्मतः । भतुमीदयम्य एतैव पोत्राण्याश्च पूर्तः ॥ रभे चतुर्ष देनो निरूदो तः पह । ` स्म्य कतिभ्यः पङवन्मोऽपि विधीयमानो दश्ितो बौषायनेनर्धवाकज भा सतम्ेनन्न पेष पथम भयम पटढ पएत्भिकरिनिनैवो दुीपूणमपतदेव वृतऽ- ती नव्थार्यायते । अम्पाप्तचोदनायां यवज्ीवचेोद्नाप्तमानापिकरोऽपि तृतीष- पर्न आयपटह एष वृततस्तसपास्योगेव ग्या षष्टे -- देद्ागेन पुना पाण्मास्ये षाण्मास्य यजत आधृच्िगुख आधृत्तिपते सेदटषरे सेवत्सरे वा । . इन््रापनो दे यस्य प तथा । पशुकढ्देन च्छागेो$भिषीयते । छागस्य वपाया इति लिङ्गात्‌ । अनादेशे छग इति बौधायनः । उ्पत्तििषिरयं काविविश्च । फडतो जोवनं वा न विकसां कमी पडुदरव्यक्ो यागः पद्शवदेनोच्पो । पृथु" .बन्ास्यं कर्मोच्यते पदुषवयते य्नितिति । पाता एत पाण्य दयि षटसु टु मदेषु व्यतीतेषु यत्र पवि प्रथमः परुन्वप्तसमात्‌ । जम्ोदगयनमेष विशे" , पानमिघानादनदिश उदगयनमिति चनात्‌ ॥ वीप्परया काटावेरमावाद्यव्तीन्‌" िति गम्यते । भृतिः पूपरयायने इत्यनयो पकरम्यनन्तरपैणि केचिन्युल हति सुकरान्त्यनन्तरदविन इत्याहुः । अत्राप्ुदगयन एवाऽऽग्मः | पवस्परपसञेऽपि तैव । भक. छ. च्‌, छ. ट. दक ५४ ३९४ सस्यापाढविर्िर्त श्रोतच्- ( ४षतुप्रभे-- सौर्यः भाजापल्यो वा। पुरेषु केषु कव्य इति शेषः । सूयदेवताकः प्रनापतिदेवताको षा पूरेण क्म एतयोः रालान्तरोययोरुपकरभनियमः कात्यायनेनोक्तः । ोऽ्नाकमपीष्ैः ॥ त्रिविधं पडाबन्वम्‌- तं व्याख्यास्यामः। पक्ञानि ज्योतिष्टोमाङगैः सेकीणीनीति तान्ुत्क्य पंभूव निरूढ ण व्वाह्या- यन्त इत्यथैः । यद्यपि तौमिकासीपोमीयदिपरुष्वाघ्व्यवपामान्यमिह निरूदेऽतिदेशत एव प्रां तथाऽपि हौत्रस्याज्नन्ति स्वेयदिरस्च्छाखायं निरूढ देन्राम्न प्ोपदेशा- सतोऽपि परजृतिरिति पर्वाण्यतिरिषटन्यप्यापवयेवाण्यत्रै ज्यार्यायनते । तानि पशुश्रये समानानि यूपे्ादौनि चोपरेशिकानि यानि वैोषिक्णि तानयष्यनि | पौयैप्रानाप्यपो. रुषयानीनदाभनिम्यां त्व जुषटमुपाकरोमील्यदीनि । एव त्रयस्य व्या्यानम्‌। अन्रोदषता- नस्याविधानादूगृहषवेव पशुबन्धः । गृहेणिति कालयायनः । दशौपूणीमाप्रकृतिषवाथ गृहेष्मेवान्यत्र पाशकं विहारं कल्पयित्वा कृतस्य वाऽरे प्ति तभे । सूर्यैते चक्षुरिति पङोतारं भनपानुषल सग्रह हुस्वाऽन्वारम्भणीयापिषटि निपाति । शरीरैरित्यन्तः पङोतृनामको मच्रस्तं मना पित्वा वनस्पत इति प्रहनामको मशः । अरहो मवतीति श्तेः । तमपा पठितवाऽन्ते होमततूष्णोकेनाऽऽण्येन पप्रहमिति अह्तत्सहकारी पोता होममश्रः । त्वप्रलयेन पौवपवपुक्तं नाङ्गे परति । पर बन्धेन यक्षयनागः षोतारं मनपतानुदू्याऽऽहवनीये जुहुयादिति यक्षमाण इति यागारम्भारवताक्ता । तस्ादन्यं पणी वान्वारम्णीयामिष्टि निवपति । इदमेव प्रण. यनं प्रधानार्थं यः प्रधानाय प्रणतसतत्रैव तदङ्गानि प्रपानप्याभनिः पोऽङ्गानामिस्युकत- स्वाज्नल्कय प्रणीते प्रचानिषटसतु भ्रषाना्थे प्रणोत एव कार्षा । जनवारनम्मणोया. ढेन बा प्रभानार््यञनिरन्वारभ्मोऽनयेति तथा तेन भारषत्याहवनीयमिति वकयमाण- सुपष्यते। इदमेव चान्वारम्पणोयानामयेयप्रयोजनं नतु दीपूर्णमाततन्वारम्मगीयाति- देशतः भरा! तस्या व॒षिनेवं पिधीयतेऽतोऽन्वारम्भणीयाकार्यकारगत्व।दन्वार्मणीया । सा चाऽऽरम्मनिमि्तति चेत्‌ । न । तपति प।रयत्याहवनीयमिति न युक्तं स्याततसमाद- भिस्कारयेधरम्‌ । अत एवाऽऽपस्तम्बोऽ्यन्वाधानस्येयंप्र्यान्नाय इति । तस्य मतेऽ- गवाषानममि्कारुमिति तस्य निक्ृ्तिरस्मन्मते देवतापरिगरहार्थं वेष्टितो देवतापरि अहस्यामावात्कियते वाऽन्वाथानपि | तपाऽन्वारम्मणीया यदीयमारम्मा्गं स्यात्त. दाऽऽदभमाण इति दरदधितीयप्रयोगदौ तदा न प्रापुषादिष्यते च । ननु मारम्मनि- ११.०८ ग. षः तमि०। २.८2. ण, ते वान्वा) एर्पटडः] महावेवकृतवैजपन्तीग्यार्यासमेतम्‌ ॥ ३९५ मिततातिदेशेनान्वारम्भणायाऽपि पर्ता स्ता तहि केन निवार्यतामिति वेत्‌, न | अतो हि दरीपूणिमाप्पोमीषान्वारम्मणोया दरीपू्ीमापावमि तवरम्मनिमित्ता नचाऽऽममो दीपै" माप | भका प्रपमपरयोगाङ्गंन च विकृत्य प्रथमप्रयोगस्यतिदेशोभेतितोऽपि तु प्रपमद्धितीयततापारणस्य प्रयोगस्य । न च प्रयमत्वेन पताम्यात््मपमप्रयोगो विकृतेषिवसषा- स्वारन्भण हृति वाच्यम्‌ । तदा पाततां विकृतीनां नियतः प्रातवयेन प्रयोग्तापां पशा. परपणवातुमौस्यानमिव स्यान्नतु प्ैविकृतीना, न हि पथैविकृतीनांतमित्तिककाम्ाक्ञ- भूतान सतिलम्रयेगोऽलि | न वासति तसिन््रपमम्रयोगत। तमति । यदाऽेकेषा- भेकमैव तेकस्पसद्‌। परषमदवितीयादिविभागः । ननु पृत्मयोगेऽपि फढप्य निभि श्य पोदेगेन सकरेऽप्यारम्मशब्द्दशेनाज्न च प्रभमरम्म एवेति चेत्‌ । पत्यम्‌ । तषा पूत्रकृतः पूरन न्ययिनापिन पगता । तथा हि-मत्तिन चिङगिन पैविक्ृतिपन्यारम्पणीयेति यदयं पेमिऽङ्गपूतेषु पशुषु नन्वारम्मगीपेति केषं माङ्गमून। लिषटिमित्यति बरूपादतिदिष्टाया उमवशरापि प्रातत्वात्‌ | या तु निषिध्यते 8। निरूढे दष्ा । निरूढपद्ुमन्धेन कस्मो उ्पाल्यात इल्नीपोभीये पशौ वक्ष्यति | तेन निरूदवल्ातिमाङ्कय निपेधति नाङ्मूतेधिति भङ्गेऽतरोमीयदौ । तत्र वतु मा्विषु तान्याढममान इति प्रय पोतारं मनपाडनुद्र्य पप्रहं हुलाऽनरम्म शीपामिषठि निपैपतासयु्तम्‌ । तत्राऽऽरम्मनिमित्ततान्ुरैवान्वारम्मणीया न तु दादीपोमीातिकन्वारम्मणीपतिदेशत्रप्य्ोऽनवारम्भगीय।शन्दो पर्ये पमल" मुषयश्वोकारत्याम्ास्पतवात्‌ । तथ। च तौत्नामगीवद्िविधाऽपि पुरमैव पदि जेस्याः स्थानि देवतान्तरं तितत तदा फलुन्यां चैकया व वेध. दषेन यजते तथान्वारम्मणीयां वैश्वानरं द्वादशकपालं पार्नन्ये चरं निषैयेदिति छापमेन बरूपाजतु तान्पाछममानस्येति प्रकृतित एव प्रातत्वनोपदेशः स्पात्‌ । तस्मा वुपा्ताञन्वारम्मणीया तस्या निमित्तं काठं च एपर्निदिशयेटिमपूतीमेव विधत्त इति पौ नोक्तमेष तेन तस्या अन्यत्का्थे पश्चिटरनयदिति ज्ञापयति । त्रातिदेशेनान्या नेष्टा चातुमस्यििश्पि तथाऽऽप्रयेषटव्पीति पूत्रतसम्‌ । अत्रोपपततिः -वयी" ूर्णमापतो हि पडचवतुमस्पमपगेषठीनां पूं तत्र कृत।ऽन्वारम्मणीवा पुरुपतैस्कारः । सक करर्यममानस्य मोक्तु विनाऽपि तैस्कारं करतवपिदधमोकतुरिति .बाचमरम्‌ । तेन प्ता सकपानरथवेति सिध्यति । प्रधाने च याबजीवमनुषटोयमानम्‌ | तपा दशपूणमापतौ चिकरीवैन्मपमपयेगिऽन्वारमणीयां कुपीत्ता च प्रथोगाद्रहिरेव। तत्र कृष यावजीषमुत्पयमाने फटापव स्वामिनं संस्करोति नतु प्रथमप्रथोगफपू॑मात्रे । नहि पूणैमाप्तमत्रिण फलपूतुसयतेऽपि तु दशुणमाप्राम्याम्‌ । न चं पूरणमते कृता शरषमं दुरशधयागं मवति । तस्मात्मयोगाद्रहिरेव पूर्णमापस्य प्रपम्य पनिषावनुष्ठीय- माना । यथा द्शौमेवं यावं कृतकमन्नं -तन्ेणुषठो माना मवति । नष का. ६९६ सत्याषाढविरवितं श्रौतस्व- ` [ ४ चुर्र -- शवधानं तत्र विपे वनाथ दशी एवमुत्तरेषामपीति पितोश््यम्‌ । तया च तच्नेण दरीपृणीमापतयरेंप्रष्नेतेषां यावजीवं हन्वारम्मणीयापू्े न पमाप्यते तत्तेछृते स्वामिनि पश्वादि विकृतीनावि करा पूमत्य्तां वचनाच चातुरमस्यफलप्वणपूवान्त रपिक्षायामनारम्मणीयानतरेऽपि न कजिदनुप्पसिधैचनं [कं न कुर्थत्‌ । य॒क्यन्तरागि दशीपूणमा्तासवारम्मणीयानिरूपण एष ददितानि। पिव प्रथमप्रयोगेऽपि न प्योगान्तः+ पातिनयन्वारन्भणीया | कथम्‌ । अन्वारम्मणीया वैसूभश्च विकृती ततर दरपूरणमाो सर्वीक्नोपतेदतौ पशचद्विकृतिम्योऽतिदेशेनाकग प्रयच्छतो नाप्मापतौ | यद्यनवार्मणी- यगिमूपौ गृहोतलदा प्रयोगः साङ्गः स्यात्तथाऽ्वा्स्मणीयापृषातुपकारकाङ्सौ द्दीपूणमाप्ातिदिशनैः पाक्ञो पनौ। तङ्गतां ्रा्ुतोऽतर पा्ञोपकारस्य च दशीपूणै- माप्तयोरयाप्यतिद्धरपकारदारा विकृतावङ्गग्रहणमतमजतम्‌ । अन्वारम्मणीयाकबदरोऽत्र शयुपकनोऽन्यारभ्यतेपशुबन्धापोऽपनिरनयेति । इट नि्ैपति करोती । कर्थ तत्राऽऽह-- आप्रविष्णकवमेकादककपालम्‌ । - निक्पतीसयनुकृष्यते । माञमावैष्णवमनयारम्मणेदिषतमिकेदशकपाटपुरो डद" मि कुषीवित्यैः सिद्ध^ संतिष्ठते । दरपूरणमाताम्या तिद्धे यथ। मवति तपाऽप्नपोभीयविकारेनेलरपः । परतिष्ठते समाप्नोति । न दक्िणा प्रपानदतिणवतरिवजां परिकयतिदधेविशेपवधानामावाच.| यत्तं वेत्यपि नेति रियम्‌ । अपि वा चतु्रहीतपाञ्यपाभा- भैष्णत्पर्वाऽऽहवैनीये जुति । ्टप्पनि हषण ेकृतेना$ऽजयेन चतुहीतेन जुहोति । आहपमीय हति दहो. मसवेन प्रातेऽपि वचनं प्रपानाधेमुदृत एव यपा स्यात्तस्य हगिनानयस्ोद्धरणम्‌ । भ्ानापौभनितस्कारर् होम इषा ` समानकार्थत्वा््याः तसातं तते परातदोह इतिषत्‌ । इष्टिहोमयोरपि पैस्कारकत्वं कर्मस्व च दिणीयेषटिवत्‌ । शेषमाऽ्यस्प करोति धारयत्याहवनीयम्‌ । इष्ठिहोमयोरन्यतरस्याऽऽज्यशेषं॑करोति यूषहुलर्थम्‌ । इं होमे चाऽऽहवनी- यस्य पपानार्गुवृतस्यवाङ्गता रेषे करोतीति कचनाच्छेषनाशे पनहेमिनोतवाच न कतु प्रतिनिधिना कार्य नतु होमोमे परति शेष इति । ~ ५७,ग,२.१्‌, द्दक्त्‌ः | पर्प ] महादेवकृतवैजयन्तीव्याख्यासमेतम्‌ । १९७ उरु विष्णो मिक्रमस्वेति सवे णाऽऽहवनीये यूपाहुतिं जुहोति.। अत्राऽऽहवनीयग्रहणं यूपतमोपेऽरणीमधिते मा मृदिति कत्यायनीये मधितेऽपि तथाऽसनोषोमीये विभानात्‌। दश्रिहोमल्येन जुहूपरापिनिवारणार्ं सुषेण जुहोतीतिष्चतिप्रा्त- मुक्तम्‌ ।युपाहूतिपं्कामाहूतिम्‌ । सोमे दीक्तादूषच्छदेऽपरवेणाऽऽज्पेन होमः । अन्वा- रम्मणीयाहोमयोरमावच्छेषामावात्‌। आण्यशेषं सुवं चाऽऽदक्ते वणे प्रषु भरपच्छति तदवच्छन्ति यत्र यूप छे्प्यन्तो भवन्ति । तदरण्यं गच्छन्ति बरह्मयनमानाघ्वः । यत्र सप्पा वृत्ताः एतास्ता कपिणसतकषा(ष)षच्छतस्वनो वनति । स्पष्मस्यत्‌ । परौ प्रयच्छतीति नाऽऽघो रिरे छतो दरीपूणैमाप्तयो । पालाश; सादिरो वैरो रौहीतक पूप्या ृक्ाः। य्या पाहा पृष्वाः। पा बरहमवसैषकामस्याभराधकामस्प वा सादिरभस्व- गौकामस्य वैस बरहमवैसकामस्य रो हीत प्रजाकापस्प। यूं कुषदिति शेषः । एते पल्य कामनायां तथा पैकरप्य कुपरीदन्यपा निद्या एवोमयाभचते | रोहितके। बट्रशः पनिपष्मपणः । श्यषराधयनयष्यानवकतानतिक्रम्य । सृपयोगया्दृ्तानतिक्रम्य । उपवराध्यीन्‌ , घ्रयोऽवरोऽ्ध्यो मागो(पेषं ते वृक्षा स्तया ततोऽप्यभिकानप्यतिक्रम्य त्यकत्वा । य ऋ्नुरूधय उध्व॑शकल उर्वशचालः समे रम्यै स्वाचोने रूढः । त वृशचेदिति वक्ष्यमागेन वन्धः । अवक्रोऽतिरमगव्रद्धो न वेषटितराकठ उर्वी परशाख इति कादर । पे देशे मून पमः प्कश परपणादौ रूढः । स्योने स्वीयोपादानाननतु शालायां र्दः । अत्त आपस्म्नोपशासनमिति प्रपम- केण्ड एव रूढ इति । यै कामयेतामतिष्ठितः स्यादित्यारोहं तस्मै ृशेयं कापयेतापषुः स्पादिल्यपर्णं॑तसम बुष्काप्रं कामयेत पषुमान््यादिति . बहप तस्मै बहुशाखमशष्का्रम्‌ । यं कामयेतेति निन्दार्थवादस्ततीयः काम्यः पक्षः । आरोहो वृत्तमारूढः शालान इति यावत्‌ । स्पष्टमन्यत्‌ | .१ब.ग.द्. ण, वुतोन।. ३९८ सत्याषाढविरवितं भत्रं - { ४ पतु्भभे-- मतिषटितं परतिषठाकामस्य । म पूम्या इ्यादिव्रा्मणेक्तो निलयः काम्यतलर्षैः । षः मर्यङङ्पनतस्तं हमे भाङ्कुदस्योपनतः। ˆ आगरं इत्यस्य विकसां प्त्रेये वा शम्दलिभिः तैननधयते। उपनतो नम्रः । थस्य वर्जो; सत ईंपदिबाप्रपुपनतम्‌ । पूरू इतयनयोबौमेन विक उक्त दानी तेदेष गुणानां यः भ्रलस्ङ्‌ शनत हत्यननो् एति व्यारूपातुमेतततूषं प्रलङूढुपनतोऽपर ईषदिति, तेनोष॑पृनुले न बभितमिलय्ध एवं रूपं वृशच्छिन्धादिस्युक्तं तस्क।रमाह अत्यन्पानगामिति ॥ १ ॥ यं जोषयते तंमृपतिठते | न इस्थमाः । ये यषपतवेन प्रीि$रे मन्पते तपुपतिषठोे पष्य वृत्तमि- :॥ देषस्सा समिता मध्वाऽनवित्वति वेण गुरफदप्ने नावुधत्रे षा पयणक्ति । गुरुफः पाद्मन्पिः | उरुनङ्वयोः पषा तन्मितमषतास्यक्राऽनन्ते देशे पिऽनकि । ह्तभ्यावृत्तय द्ुवेण्युक्तम्‌ । आओषषे आयसवैनमिसदष्यापरामोषपिमन्तदपाति स्वभिते पैन९ हिर्सीरिति परञ्ना भरति यः भयमः शकः परापतति तमुपयश्छते । उपय्छते स्थाप्यति । स्पष्टमन्यत्‌ । अनक्तसङ्ग^ स्याणुपृच्छिष्सन्ह्चति गुरफदरध्रं बा । अनकषपङ्गंवृश्ेदिति ब्ाह्मणार्पुच्छिषन्त्यणुमिलयुक्तवान्‌ । अन्तः , शकटरभ- पोसतेन यथा स्पा त्ते तया स्याणुमवरोषपनित्येव गुरफदघ्र ति पूर्वोक्तेन किकपः । ठेदनदेशस्य देवस्येति सूर्रेणाजञनस्यानमुक्तम्‌ । तत प्रहरिण शकठं आद्षम्‌ । अज्ञनस्पाने तु शकरा्मित्यवगम्यते यूपच्ेदष्यानस्व पुनरक्ततात्‌ । दिव्ग्ेणेति मराशचएुदशचं वा हापयति । शष्पा पमेति मच्रन्तः । हापयति प्रतिति । बनस्पते शरतबरयो बिरोहेत्यावधने जुहोति सह- सवरश पि बय रुहेमेत्यात्मानं मलयमिरृषति । आवरभनं स्थाणुः । जुहोति दविहोमपर्मेणाऽऽज्यरोपस्यैव । गतार्भमन्यत्‌ । १ष,.ज. प्त, म. द, ध्युपाषनः | र्पः ] महावेषकृतवैज पन्तीष्यारूयासमेतम्‌ । ३९९. यं त्वाऽथर स्वाधितरित्यतुरोमं परशुना ऽङ्गान्करपयति । सौमगायेत्यन्तः \ भङ्कान्यूषराला मतुटोममस्तदारम्योध्वं छेदनेन करपपति च्छिनत्ति आन्छिसो रायः सुवीर इत्यपरं परिवाप्तयति। छिनति यूपामरं मनेन यत्र यागं मति ततैव । पै्करोऽयम्‌ । # अत एव कात्यायनः (नेन) परिवा्यच्छेदन पुनरिति पुलम्डेदनभतिमेषात्‌ । एकारनिपरतीनि ब्ाष्मणव्पारूपातानि काम्यानि यृषमरमाणानि तेषां याथाकाभी। ` प्र पत्ना यतयमाण एकार यूपं कुरत इममेव तेन रोकं नयत्यय बद्य- रक्िमन्तरिक्षभेव तेन शोकं जयतीत्यादि वाजप्तेयवाह्षणम्‌ । पश्र तेनरा भसयस्यायेकिशत्परनिपरयनानि स्तवर्मणम्यार्यातानि तानि काभ्यन्पेव पतन कमेऽङगीकार्याणि। सहोपरेण सरूपा स्पादा ्रयक्ञिशशदरलेः । ऽपे मिलते तदः परदेपोऽतो मूढटमागो यानान्भूमिमष्ये गच्छति तेन पह सूपपरिमाणं वेितम्यमा प्रयक्षशतपरुपापयेनतम्‌ । श्यरसिनर्शा वतुररसिनबा पाखाश्नो निरूढ- पशुबन्पस्य एषो ऽतोऽन्ये सौम्यस्याध्वरस्य । ये पूमविषेण यूका उक्ता यानि पूपमानानि तम्य प्रितुररति पाकठाशो निरूढो निय रेनदरप्मः तयः प्राजापत्यो बा पदाबन्धसतस्यान्यमानयुक्ता भन्वृत्तमा् सोम्पस्या्वरस्यमि्टोमपरमृतेः । एवं हि भरपते पषा एष ॥ > चलुररलिन्वा पशुन्धयुपो मपतीति वानकनेपकम्‌ । ता तत्रैष पाठाशमेव यष कुधी - तेति नियमः | अष्टाभरि तक्ष्णोति नातिस्यृष्ं नालयणुपत्टपुपरम्‌। अटाश्रमो षार य्य तथा तष्नोये्ं क्षण आनयनं द्टापं स्यात्‌ । उषराह- प्रदेशं न तक्ष्णोति । सवष्ट मन्यत्‌ । पुरःुरोणीयारसं गोपुच्छं बा । उपरादरष्ं यावदभरं किंनिर्किमिदणुपरिणाहं गोएच्छपदशं बोरू चिन्न ततः कंजितपूकं ततः विवित्किजिदणुपरिणाहं तैव गोपच्छम्‌ । ` +मत खेलहन्तमर। ` 1 त. सन. वामो । ४०२ -सत्याषाठविरवितं. भ्रौं [ ४.पतुभ्रभे- “ ` स्वैव हकस्यप्रतथषालं करोति । यस्य यूपस्तस्य ` वृसस्व ' चपालनामकं परिवातितादुपरमागाहुपलिनप्यावशिष्टप्वा- वस्य नानयदृस्य । कं कां त(यक्)राह-- ^ = ५ अष्टन पृथुमात्र मध्ये सेनतम्‌ । अ्टावश्रयो धारा यस्य तत्त(घ.त)था । दयुपङुकवित।द्गुिकरप्य भणिनन्पमा- रमया्गुर्यग्रपयन्तं युः । पुर्न `दशा्गु इति बौधायनः । दशासु दथ मध्ये पनतं पूर्ापरमागपिज्षया । यावदिदं भथममद्गुलि.काण्डं ताव दूर्व चषालाधूपस्यातिरेषयति । तजनः प्रयते प तत्रिमाणं दीर्ध चपालदूध्यं यूपस्ाग्रमतिरिक्तं भवति तपो- ध्यते चषठे कृतये प्रमेशयाति । . , -अङ्गुलिमात्ं कनीयो षाऽङ्गुकेः । रूपा प्रवेशनीयं स्यूढमहुधिपमाणम्‌ । ततोऽपि वा सूक भतिमोनन वक्ष्यति । अङ्गु उयङ्गुरं चतुरद्गुरं दैतेषा- मेव तक्षणानार स्वरं करोति । एतेषामेव तक्षभानां तक्ंणभनितशकलानामन्यतरेणेकेन यल्गुढादिपरमाणे स्वरना- मकं शकटं करोति । य॑ कामयेतान्योऽप्य ोकमभ्यारोहेदिल- ` नयद्स्य ` ्रं चपा च दुयौत्‌ । निन्द्ार्थवाद्रोऽयम्‌ । जस्य यजमानस्य लोकं स्यानमन्यो भरतृष्पोऽम्यारोहतिविति तेन तयेव वृक्षस्य कयादिलर्थः । वेदं इत्वारेणाऽऽहवनीयम्‌ ॥ २ ॥ रयमात्रीं बेदि करोति । वेदेः पूं वेदकरणं परामेव कमामनुवादः । -जीहवनीवग्रहणमिदेशप्राघगाई पृ्ध्यादृच्रथम्‌ । रथमात्रामित्युक्त तद्याच -- रथेषामातरीं प्राची^ रथाप्तमातरीं पात्ति- „. रवी विपथयुगृमारीं एरस्तदुदीचीष्‌। ईैषादिपरमाणं तु ङु वक्ष्यति मष्टाशोतिशतमीषा तिवैगक्षश्चतुःशते पडशीति- युगमाहुरिति । युगस्य बाह्च्छिद्रयोक्यो_विपथयुग आहवनीयप्रामेलामध्यासरावी- ५. ड.क्ञ.म.द, एतस्यैव । २१, कज. प्त.म द. "म्यस्य वृ^। 3 प.ङ,ज. स. म. उ, स्सा्तिरथीम्‌ । प्रणपटडः ] महादेवकृतवैजयन्तीग्याख्यासमेतम्‌ ए ४०१ मषटाशोद्युक्तरकशताङ्गुो पशवाद्धागे द्षिणोत्तरमनिन चतुरधिकं शतं प्राम दक्षिणोत्तरमोनिन पडधिकाशीतिरेव प्रमाणां निषदे वेदिं कुर्यात्‌ । अपिवा षडर्नि भाचीं चतुररात्न प्राचि" रशी त्यररिनि पुरस्ता्तिरश्वीमसंनता भवति । वेदिशब्दः प्कारनिरत्त इति भ्रङने वेदिशब्वाभिहिता परंछ्तारा प्रता मध्ये सेनामोऽपि प्रतः प्त उपदेशेन निवर्ते न सेनताऽपनतेद्युमोरपि । गतार्थमन्यत्‌ । यलमागुत्तरस्मरात्रिग्राहात्तरृखा एवे वेदेुपावटायावकाञ्चमव- शिष्य म्ययोत्तसेदिं विमिमीते । यदिलनुवादशवोदकभरस्थोत्तवेदिकारषिधाना्ः । पूविः पूर्वो मागललत्व भगरेखामध्य एव सूपावये युशच्छरयणे लति तदरभमवकाशं स्थापयित्वा तप्य पशवाच्छम्या मनिनोत्तरेदिनािकां वेदि विस्तरेण मितां करोति । पेचरार्थमव- शिष्यलयपि ज्ञेय पूतानतरेद्शैनाचच । वरिमान्रकारमाह-- पुरस्तादुदीचीनङुम्बार शम्यां निधाय वित्तायनी मेऽतीति स्फ्येनोदीचीं छेषं लिखति । वेदिमानं शम्यामत्रमेव । तत्र चिकिते स्थटे पुरस्ताद्ाग उदीचीनं कुम्बम्या- सतां निषाय स्पपस्यभ्ेणोदगपवगां शम्धामनिन दिलेदन्तरत इत्यपरे क्ह्यति ॥ शम्यां कुचं म्यस्य दपू्माप्न्यास्य।) । दक्षिणतःमाचीनकुम्बां निधाय तिक्तायनी मेऽसीति दक्षिणतः प्राचीं पर्ादुदीचीनकुश्वां निधायावतान्मा नायिततपिति प्रथादुदीचीपुत्तरतः पाचीनकुम्बां निषाया- वतान्मा व्वधितमिल्युत्तरतः भाचीमम्यन्तरं परिङिति। शम्यां स्फ्येन ठेखां ठिततीति पद चतुषटममावकते । यष्धिखति तदम्यन्तरमिति तु पूण स्ह चतुर्भिः सेनध्यते । उत्तरतो गमनमप्र्तिणं गतार्मन्पत्‌ । उत्तरेणोत्तरं वेयर भक्मे चात्वालं परिलिखंलनेनैव करपेन यद्न्यनपत्रेभ्यः । यं परिरेलति पत चात्वाल इति माविनी तकारणिमित्ता पृज्ञ¡ 1 त्य स्यानमुत्त- इ.स, प्त, भ. ठ. ण, ५ ५१ ४०२ सत्याषाढविरवितं भरौतचत्रं- [४ तुमरे रेणोततरमागे वेदेषहविदेर॑प ईशान्पकोणल्योततरतः प्रकरमो व्पारयातस्तसिभ्तीते ्रातवादप्य दक्िणेेलामध्यो यथा प्रतो ठिलति प्रागारम्य प्रदिणशम्यानिषान- स्फ्यटेलाकरणादिना कट्पेन त्रिधिना मच्विरधिं विनऽन्धेन । देवस्य सेखिमादाय विदेरधिनभो नामेति खनति । आदद्‌ इत्यन्तः । परकृतं चात्वाठमेव सङृन्पन्रेण । जानुदघ्नं ्िवित्तस्तं बा खात्वा । शम्यामानेन विस्तृतमघस्ताजानुदशनं जानुपरिमाणं वितक्तित्रयप्रिमाणं वा साखेति ्ापरत्येन तावलरिमागमादौ सात्वा पनवादक्ं कार्यमाह । अग्ने अङ्गिर इध प्रहरति । खातायां भूदि प्रवेशयति । योऽस्यां पृथिव्यामिति पाश्सूनपादत्ते । अपीलयन्तः । पापून्खातमूदं वा काल्यायनीये हलेन चेत्युक्तं सामर््यफयेन हस्तेन वाऽङ्गी करोति। आयुषा नाननेहीति हरति । पुनते प्रदेशं प्रति नयति । मच्नस्तावानिव । पततेऽनाभृष्टमिसुत्तरवे्यां निवपति । साऽदष इलम्तः । विमिते देर उत्तवे्याभिकौ पिताया निदपाति पांून्‌ । #एवं द्वितीयं हरद्येषं तृतीयम्‌ ॥ ३ ॥ एवं द्वितीयं तृतीयं च हरतीति दवुवाच्ये द्वितीये मन्रे यो द्वितीयस्या मिया मित्या्तुषङ्ञो यया स्याततृतीये तु प्तानुषङ्गः पाठस्तत्र विपिमा्नमतिदिश्यत इति । अत्र हरतीलेतावदतिदिषटं ततमे अक्षिर इति मिर्दरतीति शते; प्रहरणादि साङ्ग हरणं निर्दिष्टमिति प्रहरणायपि ज्ञेयम्‌ । यो द्वितीयस्पामिति द्वितीयमपादत्ते यस्तु तीयस्यामिति तृतीये तुष्णीं चतुम्‌ । अग्ने अङ्गिर इति प्रहत्य यो द्वितीयस्यामित्यादि हरणान्ते निवपना्त्वादभेतिद्ध, निवपन घमन्नमेव, तथ। तृतीयं, चतं तु प्रहरणादि हरणा तूष्णीं तूष्णी निकष नम्‌ । कुतः । श्रुति जिहरतीवयेताकदेव विधत्ते । सूत्रे तु निवयतीलन्तं व्याख्यातं तत्र मश्रलिङ्गानमध्ये मने विच्छिदयधप्रति नाना क्रियाघु विनियोगो व्या्यातस्तवत्र * सूपु्तकेषु एततू्स्मन एव द्ितीय तीयं च रसि धति पमो वियते । शपरश्पट्टः1 महादेवृतवैजयन्तीव्याख्यासमेतम्‌ । , ४०४ श्तौ हरति(ति)पापणायैलेन निवपतिशग्देन व्यासतः 1 प्रापणं तु मृधो वहनपू* कमिति सेन बहो हरतिर्मधये प्रयुक्त इति न तिदैवदस्तथा चाऽगरे अङ्गिर इत्या- रम्य निवपतीयन्तं हरल एवं नि्ेण तूष्णी चतुर्यमिति षिदवम्‌ । सिध्ीरसि मदिषीरसीस्युत्तखेदिं करोवि । उत्तरे वेदिशवतर्ा होकपतिद्धा शम्यामनेनापि चतुरच्लत च यावत्तातचा- स्वाठपाघुमिरच्नरतां करोतीति यापरत्‌ । तेव व्यूहनं कालयायनेनोक्तम्‌ | उर मथस्वेति. मयति । प्रथितां याव्छतशम्पाम्पनतररेलान्यापितीं करोति । सारदानेनपडुक्तं शम्यामा्री भ्रषयतीति । यज्ञपतिः प्रथतामिदन्तः ॥ धवाऽसीति शम्यया स हन्ति । पवयति क्षम्यया । देवेभ्यः करपस्वेति कर्षयति । यथा विशीर्ण न स्यात्तय प्मेयति परानतठेषेन । देेभ्यः शुन्स्वेयन्चिः भक्षति । मद्धिरिुकतंठीरिकीभिरेव । देबेम्पः ध्ुम्भस्ेति धिकताभिरनु मकिरति । वेदिं पिक पतां पवसतैरनूपरिष्टा्कीो युक्तां करोति । यत्ते एूरं यदास्थितमिति पुनेरेवा्भिरवोक्षति । शयु्बतामितयन्ः प्रकरणान्तरान्तरतोऽप्थव शालन्तरविहितः प्रीकेनोपतः साम्यात गृयतऽवोसणं ठु मयुठनेन करेण प्रोकषणमु्तानन | उत्तरतो, दक्षिणतो वा स्पयनैकस्प्पां निःपा- यापो सिं निर्बहतेत्यपा^ शेषै निनयति । उत्तसेदेरित्यपीदवगमपते द्या एव परकृतलादततिणरेशे वोत्तदेशे बा महविया- मेव ] एका स्फ्येन छता रेवैकथा तां निर्य निःरणमुदकरोषस्य यथा स्यात्तथा कृत्वाऽवोक्षणरोषे निनयति । तसैव प्रकृत्वा्मो्षगस्य म्यवहितलात्‌ । यच्छि" ष्येत तदि निनयनमन्यथा नासि । 9 विभ्राद्ृहतिपिवतु सोम्यं मध्वाुदधङ्पतावमि- इतम्‌ ।वातसूतो यो अभिरक्षति त्मना भरना पिपत बहुधा विरानतीत्युत्तसवेधा अन्तानकल्पयति । मृज्ठपनेन दृदां करोति 1 १.ठ.ज. ष. म, द. षतु त्म । ४५०४ । सत्यापाढविरवितंः भरौतसू्र- [४ चतु्भे-- चतुः श्षिखण्डे युवती कनीने धरतमतीके भुवनस्य मध्ये । तयोर्देवा अधिसंवसन्त उत्तमे नाक इह मादयन्तामिति बेदिपुत्तरषेदिं च संप्रशति । द्विषचनेनोमयोः सङ्ृन्मन्नेण । उत्तरां मध्ये गोप्पदमातरीम्ववाफमाभरं भदशषमर्ी वोत्तरनाभि करोति । सतुरश्रामिति मरदवाजादयः । नाभितत्तकमवयवं करोति । तप्येचछरयपतु नोक्तोऽ- तो याकताऽभिन्यक्तिसतावलयषोच्रिता । इन्द्रो पर्वा वमुभिः पुरस्तात्पातिविति प्रद- क्षिणमनुपरिक्रामन्मतिदिशपुत्तरेदि बोक्षति परामन्तत्वरपापनाय प्रदृलिणमिलयुक्तम्‌ । भ्रतिदि शमनुपरिकरामनुत्तखेदिं प्रोक्षति । दर्थ एन भरोकषतीति ुतेिम्यः सकाशाद: परषणर्ा ्ररणीयालतततु पू" दिग्मे सिला पष वेद पोषति । दक्षिणे सिथिल तथौव पथादृत्तरतश्च तठ सतीमपि प्रोक्षति । पलिति द्वितोयादिनप्यतुषङ्मो मनेषु प्रतनागिषयुदाता् वेदिमिवयुक्तम्‌ 1 त्वष्टा सा स्तैरपरिषटालाविवत्युपरिशसमक्षति । शालन्तरीयवकक्यशेषपठिन पुनः प्रोकषतीत्यक्तं वेदिमिल्येव । शेषं निनयति यथा परस्तात्‌ । भरोकषण्यपमिकस्फ्यायां निनयति परवत्‌ । भओदुम्बरक्ालाभिरछनां प्रिषास- यति यदि श्वः काल; ॥४॥ इति सत्यापाढहिरण्यकेरिसूते चतुर्थभ्े परथमः पटलः ॥ १ ॥ ` छननामादादितां एरिति पा तादृशीं करोति नरयापरिण रात्रिं गमयतीति यावत्‌ । प्यस्कले पशो छादनं निवर्तते वा॒सास्गत्वा्तस्य । अनेन च पदबन्धो दह्ताध्योऽप्यलोतयुक्तम्‌ । तेन यजनीये नेत्य एवान्य त्वमवादौपवपथ्ये नेद्िकरपः । चतु्ददयामुपकरम्य पञचदरयां यागः । अत एव तत्र तत्र वदति पूर्य * सूप्रपस्तकेषु तु उदुम्बरेति पठः । १ ग. ठ. परिवासयति ।. रद्वि०पटहः ] महदेवकृतवेजयन्तीव्याख्यासमेतम्‌ । ४०्५्‌ पर्वण ओपवमरथ्येऽहनीति चतुददथामन्ताधाय परयो वा पद्हषां पमानतन्ं देशन पूरणमातिन वेत्यपि पूरकम्‌ । तत्रापि यहकालोति वक्तं यदि शवः कार इत्युक्तम्‌ । मौषायनोऽपीष्टिपडुबन्धाः सोपव्तथाः पतथो वेति । इति सल्याषाददिरण्यफेशिसूत्रन्पारूपायां महदिवकृतायां प्योगवैन- यन्त्यां चतुर्यमशने भमः पटलः ॥ १ ॥ भय वतुरभ्न दितीयः पवः । आहवनीयेऽश्िप्रणयनान्यादौीपयति ॥ अग्निः प्रणीयते यैः कषठिलान्याहवनीये परजवाठयति | गाहेलयदेवाधीयर्ाय प्राह ुदधरणमपवदवतुमाहवनीय इत्यक्तम्‌ | सिकताश्रोपयपनीरुपकरपयते । पविकता वाटुक। एवोपयमनीरपयम्यते प्रदीपो यामित्ता उपयमन्यत्ता यथोपयम- नाय प्मयौः स्युस्तथा प्रेण पुताः करोति | नन चकरादुपयमन्पो मिनाति वाच्यम्‌ । उपयमनीरूपनिवपतीति प्िकतानाभेवोप्वापयोग्पत्वाहहुलवाच तषिकत। उप, यमनीः कृतेति म्रानः । तनिकतामिहपयम्पेलपतम्बः । उच्छतीध्मुपषच्छुपयमनीरुपयते पार्ये । यान्यपि प्रणयनान्यादीततानि तेन्येव पमुद्रापापजानीध्म इत्युच्यते । काष्ठन्यवेध्ने नेतु पेस्कारनिमित्त इति दशितम्‌ । इध्ममभनिप्रणयनोयमिलेकल्वद्रीनेन गेध्मस्य संस्कारपिक्षा । दृप्ममुपय(य)च्छति प्मूहीकृयोरध॑मुल्ि(४॑ति)पति । उपयच्छति सिकताः शरावमृहीता; प्रदीतिध्मप्य पैवरणर्थमुप समीपे यच्छलभस्ताद्धारयति यपोदयम्यमानेोऽभनिन विशीयेताधरस्ताच न ॒परोततेनोपयत उपयमनीमिवैमिते पाैमाण इण उपरीत्यधैः । यत्ते पावक चछा कथिदागः; पूरो यत्सन्न परो भवासि । धरतेन सं तुषो वर्यस्व मा पा दिश सीरधिगतं॑एरस्तादिति शेषे हहोति ॥ शिष्ट आहवनीय एव नतद्‌पृते मश्लिङ्गादिलषैः। दर्पहोमतत्छाहानतो मरः । भपादानाय पककद्मप हदम्‌ | अप्रमे मणीयमानायादुघ्रहीति संमे- , ष्यति मणीयमानायातु्रदीति वा । हतारमिलरषतसयबटत्वाद्विकसः । ४०६ सत्यापाठविरवितं श्रीतसू्- [ ४ षवप्र तरिरनृक्ताया हरत्युसरवेदं परापर जुहां पञ्चगृहीतं एशीत्वा हिरण्यमन्तथायाक्ष्णयोत्तरवोदं उ्याघारयति 1 निरनृक्तयां भरपमायामिति जतेयम्‌ । ऊर्णावन्तं प्रथमः सीद पोनिमितयर वमा णतवान्न प्रिषानीयावां प्रथमायामित्येवाऽऽह मरद्वानः । हरति तमभनिमुत्रवेदिपमीषं भ्रप्येति परढगराह्य पुनर्वचनं काल्ायनादिभिदुकतं पगृहीतं गृहीतवाऽप पणय तीत तन्मा मूदिलेवमर्म्‌। जुहामिति वचनै जुहोतिचोदनामवि स्वाहान्तमच्रपठेऽपि नँ दु्िहोम हति स्टयितुं हिरण्यं पुतरणमनर्थाय यत्र यतर व्याधार्यति तन्न ततरे त्यों नतु घुच्यवधानमन्तधानं हि स्यलाञ्ययोपध्ये व्यवधाने कोगत्कोणपैनं तु प्राद्त्यापादविना। सिश्ीरतति सपत्नसाही स्वाहेति दक्तिणेऽध्से। नाम्पतिरिकतो ऽत्र नामिठ्कोणमारम्यभिकोणपरयन्तमकषयेति वचनाद्न्य- प्राप्येवम्‌ । सिश्ीरपि सुपजावनिः साहेतयुत्तरस्या५ भरण्याम्‌ । वायन्यक्ोणमारम्य नाभिवायन्पकोगपरवनतम्‌ | सिभ्दीरति रायस्पोषवनिः स्वाहेति दक्षिणस्पा९ भोण्ामू । भतकोणम।रम्य नामिकोणपरथन्तम्‌ । सिश्हीरस्यादितयवनिः स्पारतयु्रेऽसे । नामिङोणमारम्रेशानकेगपर्यन्तम्‌ । सिरहीरस्याबह देवान्देवयते मजमानाय स्वाहेति मध्ये । ६ नरिफतकोणमारम्ये्ाननापिकोणपरयनतं तत्र तत्र हिरण्ान्तषानपूकं पर्वशो" सोदरे तेम्य उत्तरेदिरितयुपकम्य तपाद द पूर्ममऽ्याषारपन्ती ति शतेः॥ भूतेभ्यस्त्वेति स च९ हिरण्यं चोद्य । उपृयुकप्रतिपत्तिरतो विरेषनिर्दिटयमेशरवृतयववृहयसतिपयाप्रा्त्वादिभिगतु- मेयः । य एव देवा भूता हतयाय्ैवदिन च देवतात्वे ्वाहाकरेण दानामावात्‌ । पौत्रैः परिधिभिः परिदधाति । पौतदैवदारः 1 जौदुम्बर इति केकित्‌। मानं वेदेयथा परिषीनां पर्रयोगो यथा स्याततावन्मत्रम्‌ । ‰# विश्वायुरसीति मध्यमे धुव्षिदसीति द्िणाध्येमच्यतक्षिदसीत्युत्तरध्यं्‌ । प्रिदिषातीत्यनुृष्यते । दृष्टेति मनान्तः 3 । ॐ रद्वि*प्टः ] महावेवकृतवैजयन्तीव्याख्यासमेतम्‌ । ४०७ उपकृप्ाः समारा गुगुलुस॒गन्धितेनने शुकोगोसतका पेतवस्यान्तराशुक्गे या । 'ूषैमेव सेषादिताः सेमाराः पिभ्निषतेऽभनियैलते । गुगुदुधूपपादः । गुणुलिति माप। याम्‌. । पुगन्धितेननमिति तृणविरेषो यसिक्तलवात् पदुमिम्ष्यते । शुषा चातता वृणौ स्तुका चेति स्तुका दिनपर्दर्भैवपेतवस्य गतपुस्य मेषस्य गृहयोमष्य योत्यन्ना। पैरो वृष्णिरेवेति कालयायनः । स्तुकामप्य च्छि ठननस्तुकस्यत्येेषामिति मगद्वानः | तानभैस्ाीति सषदेषोत्तरनाभ्यां निवपति । ताम्पमारान्‌ । मननेओोमस्म्यतेः पुरीपमीयेकववनधुतेगुणुखादि शमः प्तेकं पिसदरन्यत्व्मतिपमारमाधनि मशवदशौनाच्च तथा प्रा्तमुक्तं षदिति पंमारशब्यै भैष विभानादेकरवयतवद्नेेुरी पं यतरा इलेकवचननेन बहूना परमानापिकर- ण्या्नाम्या् इवर्थः । ऊर्णावन्तं मथमः सीद योनिमितयुच्यमाने यड प्रति ति सुमतौ सुशेवा आ त्वा वसूनि पुरुषा विशु । वौर्धमागुयंनमानाय कृष्वस्मयापतेन जरितारमङ्षि यष्ठः प्रतयष्ठादिति सेभरिपु प्रतिष्ठापयति । , उच्पमनि होरा तं दी्मिधम न्यतेषु पेमरिषु प्रतिष्ठापयति म्रेण | अपने: कुलायमततीति दक्षिणत उप्यमनीरुपनिष्पति । .उपयमनीः प्िकता अञ्निप्तमीपे निवपति । भनुष्वत्वा निधीमहि मनुष्वत्समिधीमहि । अरे मरुष्वदङ्गिरो देवान्देवायते यजेत्ुपसमिन्षे । भ्रं कषठिन। अभिर नयतु मजानन्मैनं यद्हनोऽविदन्‌ । देवेभ्यो यतं भवरूतासपर यदपि तिर खाहा बायुरादिल्यौ यनो यपत नयतु मरजाननयैनं यद्गहनोऽबिदन्‌ । देवेभ्यो यङ्ग पर्रूतालमपर यद्पति तिर स्वाहेति चतस्ोऽतियुक्ती दत्वा 1 अतिपुक्तिपंतिका आहुतीवीयुरयजञमिल्यादि तयाऽऽदित्यो यत्तमितयादि मध्ये रष्युषङ्ञेण स्वाहान्ताम्यां मन्रा्यां दुविहोमधर्मेण जुहोति । ११.घ.२.ज.स.म.ठ.द.१, शूकीया) ४०८ सत्यापाठविरचितं श्रौतस्ं- (४ शतु जद शवं च सेगृऽय चतुशरहीतेनाष्टहीतेन दादशगहीतेन या सुच पूरयित्वा सक्त त इति पृणाति जुहोति ॥ ९॥ अपूपत्द्ोपस्यापूषे ममान, पूरयिलेति वचनाादशगृकतेना्ृहीतिन च्रगृहोतेन वा यया पूरणा मवति तथा गृहातीतयुक्म्‌ । पूर्णया सुचा$शुतिः, पृण हुतिरितितंजञानिै चनात्‌ । एपोऽतराऽऽहवनीयो यतः प्रणीयते स गा्ईपलः । यत उत्तरे प्रणीय पूणीहुयनोन पंष्छतः सोऽत्र पञुजन्ध एव॒ न्निहोवरहोमं' जाहवनीयकार्थकरो यतः प्रणीयते पोऽ गापो नाभिरोत्रे । तथा च कठेऽप्नि- हों कर्यं तख्रमध्येऽपि तच्च प्ाृतेषनेव नतृत्तरेदिस्ये मरदवाननात्र विकल्प उक्तः संस्थिते परुबन्धे काठे षेति, तज्निराकृतम्‌ | आद्वनीयं गाईपलयं दक्षिणार्ध चान्वाधायेध्पाषरहिराहरति । अतिदेशप्ास्यातुव्रोऽथं कमाय परमव्ययं च 1.अन्वाधूनं देवता१२- अहावैमुकमि्य देवतपरिग्रहतिद्धौ न वचनमलि तनननापानतिद्धिः । तपा च मटद्रानः--न पिष्टं गृहीयादित्यपरमिति । दीक्षणीयायां हि वचनदिवताप- सिमिहापेता । प्रत्येके तु पानिहितेऽलाधानामवपदशीनायैम्‌ । इषट्ाऽऽवाधान. तिद्धिः पतानाय्पविकारतवच्छाताहरणं पूत्रान्तर उक्तं तनपा भूदिति वक्तमन्वाधायि- ध्माबहिरिवाऽऽनयति । द्षद्रवयं हि शालवा शोधनीयं न माप तथाऽसिक्तपिद्मनि सह धर्मद्वयं निवर्त इत्युक्तत्वात्‌ । त्तरहणपर्वकं वेद पूरे कृतलामाप्यत्र एततशालाहरणं तस्य न प्कृतशालायेनर्पोऽपरि तु विह्ृतादुपेरेनस्मरणा्ं तत्तु नर्हिराहरणानन्तरेभेवा$ऽनयति नतु त्या आनयनविधिरस्ि रथं विषानाना- मात्‌ । प्रयौगिकाूष्लीमानयन्ति आनयन एव वा प्रति कुतलूष्णीभिति वरदः प्राकृतमेव नतव्नोपोमीयत्िकारतवदिल्ुश्यके भपि । सक्षदश् साधिपेम्यो न परिधीनिध्म उपसंनद्ति । वाचनिकं निर्दे प्दशलं विकृतौ तु परिकर इत्येकः प्र उक्तोऽत्र तु निय तमेव पमिषो वर्षन्त इत्युक्तं परिपरिका्ं पशो हातनित्ातृत्वपष्तवाद्ष्रपोऽयमत्तसे- दित्कारस्तथाऽपि प्रतद्ोन रक्षतामपधातलक्षणोऽदटपछरोऽप्येमिः कर्तु शक्यते परिधिशन्देन विषानाचवातोऽन्ये प्राकृता निकन्ति । ततस्त्वां िश्शतिवेत्यहः ॥ शन्परिधोनिति ड्प्यते । यञयुरनचरानितयुेपपृषटिशब्दषिवक्षया पुवं तद्रित- मेव पूर्वम्‌ | ध ¶च, वप्र) गद्वि"पटल्ः] महादवेवकृतवैजयन्तीव्याख्यासमेतम्‌ । ४०९ अग्रनपरिसतीष पाणी परकषारपोरपरानी५ स्तीर । सोदकपराततनुवादः पदार्भकप।ैः । यरदिराहरणानन्तर वेदिकरणं तत्य नातलात्‌ | मन्न परिसतरणमुपवाप् इति क्रिया रतिः कङ्ष्यामवरऽपि सेकछकारलोषो नातीति स्यायग्दरीनार्थ परितरणानम्तरं पाणीप्षाढनमेव | यथार्थ पाशुकानि पात्राणि परयुनक्ति। राप्रा्तौ चौषधपात्राणां प्रपोजनामाव इति वक्तु यपारभमितयुक्तम्‌ । यथाप प्रयुक्ते पडकानि चेत्यथः | ~ स्फथमभिदहोत्रहवणी सुवस्वधिती दे जह्वसाहोमह- बनीं दविदायां दरे चोपश्तौ पृषदाज्यधानीं द्वितीयां धुवं द्रे आज्यस्याल्यौ दधिधानीं द्वितीयां वेदं समरवत्तधानीं दे रशने द्विगुणां द्विव्यायामां त्रिगुणां त्रिव्यायामा दवे कारष्पयमययौ वपाश्रपण्यौ द्विश छमिक्रगूां च ुम्भीं हृदयशूलं पश्षशाखां स्वरं म्रावरुणदृण्दं यूपं यूपरकटप्रणी येन चार्थः । प्राछतानि कपाली निनशम्यादिकं नितृत्तमेपषद्रव्याम।वत्‌ । खवितिं पशो- िशप्रनशक्त, जुहु इति जुहूशब्द्य न धि्ञा तयाऽपि जुहू इति निदेशग्ठन्दतो माषायां जुहातरिति भवितत्यम्‌ । इविधानीं द्वितीयामिति च प्रथमतो दध्येव यघ्यां निरुप्यते तां दभिधानीमिवयर्थः । एदा ज्य यघ्ां क्रियते प्ता च रपदराग्यस्यस्येव | स्मवत्तधानीमितीडापात्रं पाकं, यूपशकठे तक्षणनातमञ्ञनर्थेम्‌ । स्पष्टमन्यत्‌ । येन चाः । येन सुवर्शकटादिना । एवमन्यदपि । पत्रे त्वा यजमानवाचं यच्छेति संमे- प्यति वाग्यतः पात्राणि संमृकषति । पतिवकरणानम्तरं ब्रहमन्धणेप्पामोत्मेतदस््यव । वानतनेयकब्राह्मणेन प्रणता ्रतिप्रतवस्य दीपू्माप्योऽधौरयातमिति प्रणीताप्रणयनमामच्रणपवकं कथमेव ॥ उ्यार्यातं दशूर्णमाप्तयोरेव । स्पश्मन्यत्‌ । ोक्षतेषु वाचं विष्टजते । विता वाचं वपन इति कालमकसपरोतितिषु पेषु | ज्ञमत्रेऽपि वाग्पतेन करतव्यपदरथषु प्राकृतेषु चोदकपरततिषु मध्येऽन्ये न घन्तीति प्रोषितिषत्युक्तम्‌ । उत्तरं परिग्राहं परिगृह्य संमेपेण मतिपयत आ ज्येन दधा चोदेषटीति संमरैपस्पान्तः सेनमति । स्फथोदपतनानन्तरं परोकषणीरासादयेदयादि प्पाने, विशेष आन्येनेष्येतस्यानन्तरं पर ४१० सत्यापाठविरचितं शरौतसूर्- [ ४ पपु दधा चेति पदनीयं, पनाम ऊहः । यपा इत्यक्तमेव तथाऽपि मधये सुमे सलपितिमिति मा पूदिदेमर्यंपरषस्यान्तमितयुक्तम्‌ । अयममिपरायः-- पपा सुबः -मा्टीलत्र , सुपस्यापि ्रहणमेवमत् सुवगरहगन स्वपिति्रहणं सिध्यति दः रेयतवामावादज्येन न साम्पमतो ऽन्य द्ये तेनर्िन तेयुुयमनि पमि इति न पराुयात्तदर्षुक्तं ६नपरतीति दशितम्‌ । ः यत्पागाञ्यनिरषपणाच्छृतवा$ऽज्यं निरूप्य दपि पृषदाऽयार्य निर्वपति। £ ्कृतपदारयानन्तरं वैकृतस्य विनिवेशय कमव न प्रपानुपरेण।ऽऽग्यनिकषपणा, यतप्राकतचछृतेति तत्र सुववत्सधितितमागोऽवरानप्।धनत्वदज्पनिपणमातर प्ले. वाद्ितिरष्येति दधित्यामादाय महीनामिति दधि निरति । तप्य प्रपोननं एषदजवा्यिति पषदुणकपाऽयं तस्य पेकारामितय्ः । तेन नेदं हविरपि तु हकिः्कारकं तेन न्‌ द्षिधमीः प्ापरोहायाः । यत्च हविः प्रीयेत वचनाव् नाऽऽदि्टत्ामान्यमागि्ञा तपाऽपि चोक्ता आस्पघमीः | न तुन) तलिन तैष्कारा नहि दरशपूमीपाप्ापीरयस्पनि विधीषो (ने) वेनाऽऽग्य- रमा स्युरिति ततरा$ऽह । तस्िजाज्पधपाः करिगन्ते यदन्यदपि भरपणाद्‌ । वानपतेविन्षणे हि भवति द्वे वा हरं पः पृष्टां चेति धर्मपराः लत्द्पतयेवात उक्तं तसिनाज्ययभीः कियन्त इति । त द्वमप्यतु हतिरिति ल। एषर।जयमिलेकलवं क्तेः । बदति च स्ष्टेव काल्यायनः पृ मरणा भति पशौ स्वाहा देवा९ आ्यपन्छदेति । तथा एष्‌ गृहातीष्येकवचनशरुतश्च न द्रव्यद्वं परपद ज्यमिल्याज्पशब्दा न्वं संपृ च दध्यपि तत्मदान्यमेमैतत्‌ । नतु दविशरुतेरथादसेन कृतः तेस्कारप्ातिरिति चेन्न दध्यथिश्रयतीति वानप्रनेयिनामन्या श्ुतिरधिधथणं नेषि । न प्रातं निषिध्योऽतोऽरयं धर्।तिरिति । कि चयेन षिन हरसो, तथपि हतैः पत्िपते यथा प्रयोहादि, त्केष दधाऽऽपिजतेसत्तिरिति अदनावमिश्रयणे दरवयनाशान्न । अत ए१ दध्ना नेदेहीति निगदन्तः चोदः न्यायमते तु न प्क्तारः। ॥ आज्यग्रहणकाले लुहपश्रतोशतुीते गृहीत्वा तूतीयमाञ्यस्य दधन्यानीय । नहते परलेकनाज्य निरतस्य तूतीषं मागन ते्ामाजपं तेतीपोन दधनीति गुणविभकतेशच । ॥ कच दछ.द हीषा । ई एदरिः] . महादेवकृतवेजयन्तीष्पारयासमेतम्‌ । ४१४ शयोतिरधि मिश्वर्पं ` विवेष देवनां«. संमिदिति . ` पशवशदीतं पृषदाज्यं गृह्णाति महीनां पयोऽ्तीति बा | मशचद्वयविषिना वा कृतमत्र षा मच्रावृत्तशवान्यतरप्य । यथाप्रकृति भुवायाम्‌ । कमार्थमनृवादः | सनेष्वायेषु एूपसंपानेन प्रतिपयते । क वेद्या्तरणानन्तरं एक्षशाखास्तरणं दक्षिणशरोण्याम्‌ । तपेक्तं काल्यायनीपे बर्हिषि इृतशालां सृणाति रूपपतमनेनोपढकितं कम प च तत्करोतीलषैः । तदा5ऽह-- देवस्यत्वेल्शिपादाय परिकिखितमिति त्रिर्‌ क्षणं ूपादटं परिलिखलयेमन्रयप बदिषेदि । छृन्तामीलयनतः । घट इ(भि)ययेकत्वपृसन्नो 'द्िू्णी, परमन्तादिति वक्तुः भरद्िणमिति । यूपाबो यषां गसं मध्यायावान्बननाया5ऽतलावन्तं रेलयाशङ्कितं करोति । महम य्व लस्य वेद्या बहि सपा तथा परिठितिति । मन्न वेदिनीपैसयाक्तवन विधीयतेऽपि तु वेदे ककष्पे । तपा च द्यात्पके दे सात इलेवान्पपा देशमिषनि वेेरास्वमिषनि वकेदः स्यादतो देशदकतणा । तेन भास्यो युपकद्रशिन्यां न वेचयर्धपिति फठम्‌ । ४ परिलिख्याभरीपूपावटं खनोपरसंमितं अद्गुेन श्यद्गु“ छेन चतुरङ्गुटेन बोपरमति खनतादिति कमरष्पति । समरीयमानोऽवयव उपरशब्द्वाचयोऽतलतन्मानेऽपटे लति ततोऽपि यश्गुापन्यत- ममानेनाभिको निघ्नः । अग्नीयपत्ैषं करोति ॥ उपरमात्रं खात्वा ॥ ६ ॥ ४ सकरीचपा्पं लाला । र यत्ते शिरपः परावधीत्तक्षा हस्तेन बाह्या । आपस्ते तथङ्गिया! पुनन्तु शुचयः शुच इति पूपं पक्ारयति। स्प्म्‌ | यदमती; भोक्षणीः छृत्वा पथिष्यै स्वेति पठं भ्रप्तयन्तरिप्ताय सवेति मध्यं दिवे. त्वेलग्र< शुन्धतां लोकः पितृषदन इति यूपावटेऽपोऽवनयति । १ श, वितकः। ४१२ सत्पाषाढविरचितं भौतयत्रं- ` [ ४ बुरे यवयुक्ता प्ो्षणामपः कृत्वा न पे्तारः। स्पष्टम्‌ । ोषपूता , भपोऽषटे, इयेष मरद्रानः | यथोऽपीति यवं प्रास्यति पितृणां ९ सद्न- मसीति माचा बरहिषाऽवस्तृणाति । यवप्रासनं वर्हिपाऽवस्तरणे च खत एव । उद्गग्रलनिवृत्ते प्रतिति । यवोऽपी. लस्यारातीरेलन्तः । स्वावेशोऽपीति मथमपरापातित< शकलमधस्ता- सवकपषटेऽवदधाति घृतेन चावापृथिवी अपृगे- था९ स्वाहेति हिरण्यमन्तर्पाप सुवेगाभिज्होति। स्ाहाकारान्तो मन्नोऽन्यशासीयोऽछ्च्छातायामिहाश्रवणात्‌ । दु्िहोमसाऽनु- प्तौ सेति पचनादितरपमनषृतिः । हिरण्य शकठेऽनरषाप तत्राभिहोम भर्व स्पारयाज्येन चवािन्पौ देवो । विततादिति स्वाेश इत्यत्यान्तः । गूपायाञ्यमानायातु्रहीति संमेष्पल्यज्पमानाया- ठ्रूहीति वाओणाऽऽहवनीयं लौ किकेनाऽऽभ्येन पुरस्तात्मलद्‌तिष्न्यजमानो यूपशकलेनानक्ति । आध्वमने याजमानविधानं विकार्यं तयैव कात्यायनमरदानाम्पामुक्तमू । जम णाऽऽहवनीयं वियात यू तत्व पुराणि प्रलङ्गृखसिष्टन्धनमानो यूपधाकठेन प्राधमेन हसेन | लौकिकेनेति । जातिवाचिशबदेनोमयमा गच्छि ततरऽऽच्यं स्ारीगतं मा मृदिति निकमे; क्तम्‌ । अज्ञनकरपणः प्रकृलामवदहोमलाच छो केनेति गम्यते | होल यचप्य- यमभ्राकतस्तयाऽपि हे लेनाऽऽहवनीयश्रयतेन च ॒स्पाटयाञयेन । अज्ञनीयं कर्म न निरं परसपर वपं चानि चषाठं प्रतिमुक्ति त्र पएवौधिकारात्‌। † ` देषा सविता मध्वाऽनकित्विलप्र्रमसीति चपालम्‌ । अनक्तोल्यतुवीतेऽभ्र सपध्य चपा पेतः । पिपयलाभ्यस्तवौपभीभ्य इति चषालं प्रतिमुधति । # प्तिपुशत्येपूप्यावदधाति। एतदन्तं याजप्लमयवा परतिमोचनपथयोनमानोऽ- नकतीलेव विषानादित ऊथं सक्ञनमप्यध्वमरिव । यनमाने तेनप्राजक्तीति यन- माना तिरिक्तप्य वाक्परेषे करत्निर्ेशात्‌ । ॥ ११.७८. ८. नम । रलः . छ. ठ, ण, 'वाविका । दविपः] ` महादेवकृतवेजयन्तीष्यार्यासमेतम्‌ । ४१२ देबस्तवा सविता मध्वाऽनकित्वतयान्तम्ठामभ्रिमनक्ति । सन्तमभिव्याप्याऽऽन्तमभनिष्ठामाहवनीयमुलामश्रं यपस्य तामनक्ति । भ्िमि स्मेव नोपरम्‌ | रशनादेशे भिः प्रदक्षिणं परिणति मध्ये बा । यश्च रशनया परव्यौ तत्र दूपमध्ये ब । अनक्तएुपरम्‌ । करोतीति शेषः । पुनन काल्य।पननोक्तं सोपरमभनष्ठादेशमद्कतवेति तन्मा भूदिति । आज्ञनपर्ति.पजपानो यूपं नानु(व्टनलाप्रिव्पयणात्‌ । स्पष्टम्‌ | गृपायोस्छ्रीपमागायानुब्रहीति संमेष्यतपद््री पमाणायातुदरदीति बा । स्पष्टम्‌ । ॥ उष स्तभोनान्तरिक्तमिदयच्छ्रपति । अवषटाद्हिरेतोध्यं करोति यूपमिलेव एथिषीमुपरेण । दष्देलन्दः ते ते.धामानीलवटेऽवद्पाति । युपमिलेव भूररित्यन्तः । विष्णोः कमि पदयतेति दवाभ्यां करप- सत्य्रिनाऽगिष्ठा' सदिशं मिनोति ॥ ७॥ ततमरिलयन्ताम्या द्व गृहय(मपा) कस्पयति यथास्पानम्‌ | शनिना $ऽहवनीयेनाश्नि- छेति या पू्ुक्ताऽतसतं प्मानदि शमादवनीयाभिमुलां मिनोति रोपयति । य कपयेत तेजर्तेनं देवताभिरिन्िपेण, व्पर्प- येयमिल्यशिष्ठां तस्याभ्रिमाहवनीयादि्यं वेश्यं बाऽतिनाययेचेनसवैन देवताभिरिन्दरिेण व्य्ष- यति यं कामयेत तेजसैनं देताभिरिन्धिमेण सम पैपेयभिाठा हस्याभिपाहनीयेन संमिदुषात्‌ । पपमेऽपैवषो निलम्िष्ठमभ्निमाहवनीयापरमलां हुयादिति पिपेसतादशष्य काम नायां त्ेकलमविषानाथं द्वितीयं कामयेतेति प्रथम आहवनीयात्काश।दित्यं वेत्थ॑ वाङन्यदिशे परति नावयेत कृषादोपमुकत्वा न तथा कु्यादिति । १८. ग. चछ. द. ठ. ध्यया त । २ घ.ङ जं, शं, म. 'भनेषयु। द ख, ग,-च. ४, द. ठ, म. द्रभ्यांष्^। न ^ ६9 ४१५ सत्याषाठविरचिर्त श्रौतसूत्र. . [४ पतुषगर-- १ | अररिं परयुपनतं वषे निषुतमनाविरुपरं संमिनोति-। ५ ` अश्निमाहवनीयं प्रतयुपनतं नम्रं नहिमागे नि्गुतमनुतमनम्नपनाविरप्रगट उप्र \ यस्येति तादशं मिनोति सम्यगकस्याप्रयति । बरह्मषानं स्वेति दक्षिणं पुरीषेण पर्यूहति । परीपेणावटलननमृ रा परितः पूरयति । पयहामीत्यनतः । ब्रह्मट देति मैतराषरुणदरण्डेन परिष्टश्हति । रोषं दण्डमूेनाध्ताद्भयति ब्रदथतीति याक्षं र शहेलन्तः । उन्नम्भय पृथिवीमिति मदक्षिणपपोऽतु परिषिश्वति। हतिमिंतयम्तः । खातमतु यूपस्य परितः परदक्िणं तिश्चति { देवस्य तेति त्रिगुणां त्रिव्यायामा दावार रकनापादाय । आदद इत्यन्तः । तरिमिनुगेमिमितां दरभर्थी भपरितिोर्वाहणोर्मष्ये यावान्वा सतत्ममाणाम्‌ । इदं दिष्णधिचक्रम इति सरशनेन पाणिना युं त्रिरनमार्टं । गृहीतरशनायुक्तेन हस्तेनोभ्वं सङृन्मन्रेण दवषतूष्णीं मारे । पुर इलन्तः तद्विष्णोः परमं पदमिति यपस्य प्रतते । चषादुषिकमू्ैप्ितम्‌ । यूपाय परिषीयमाणायायुवरहीति समे प्यति परिवीयमाणायानुब्रूदीति वा । स्म्‌ श परिवीरसीति तया नोभिदेशे त्रिः परदक्षिणं परिव्ययति मध्येवा। मनुष्या इत्यन्तः । वेष्टयति नाभिपरिमिते देशे यूपं मध्ये यूपस्य वा | उत्तरपत्तरं गुणं करोति । वेष्टयन्प्रपमेेषटनादुपरि द्वितीयं तदुपरि वतीयं गुणं रशनविष्टन्य | य॑ कापयेतोजंनं व्य्येयमितयध्वा वा तस्यावाचीं बाऽवोहैत्‌ । यनभ्ानमू्ा वियोगे नेयमिति योऽध्वयुः कामयेत तस्य यजमानस्य यपरशनाना- मिदेशे मध्ये वा प्रिवीतमूर्धव स्ादयेदधलाद्वा परतिमेषार्मबद्‌(वोहन(2) )मेकौषि- मित्यर्थः | ~ अद जगा निर, स. मि निर ग. म.ठ चर द, दिष्टानि" । त, दियं नि०। रष. क, ज. बन, उ, द. रमि । उष. कप, म, द.नीधिदे4 ४ प्र, ठ, ण, "मरवा" ५१, ठ, ण, (कषेः . ^ दि निः। २. दिष्ि को शतृ ०पटड़ः] , महावेवकृतवेजयन्तीरयाख्यासमेत्तम्‌ 1 ४१५ ; पदि कोपयेत वरकः पञैन्यः 'स्यादित्यवाचीपरवोेत्‌ । सरलां कमनायमिष तप। पैकरप्याधस्त्ु्ा्नन्पथा । वको वृष्प्रदानशीढः {| यदि कामयेतावकः स्यादित्पू्वापदेत्‌ । अवृषटौ प्तलां पूषेव । य॑ कामयेत रयस्य जायेतेत्युपान्ते तस्य व्यतिषज्य नम्ये कम" येतत पुमानस्य नपेतेलयान्तं तस्य मेष्य स्यवरिपद्णीयत्ति वयति । स्य यनमान्य कुपपत्यं भवत्विति यः कामयेतेति निन्दया न तपा कार्यमि- स्यथः । उपासे शपे तिष्टत शनायाः कृतमन्यो मूहमरमागाककिष्टौ तयोरपि द्येरवि्टनमृत्वा परस्परं चामो मेलयित्वोतपगो व्यङ्गः प्त न करय हत्यरषः | शाकान्तरप्र तत्य निन्दपोत्तरलतुतिय्‌ कामेत पूमानस्यलेतकित्यं काम्यं वैतत्‌ । परव एनमेकेकष्य प्रत्येक ततेऽवशिषटन्तौ स्थविमदणीयति प्रवयति स्यविष्ठं स्यं मागे सूढमोगमणिति पृक्ष परेश॒षति। ४ दिषः परानुर्ीति सररूमादतते दिषः सूतुरसीति वा दिवः सानूपेषेति वाऽन्तरिकषस्य त्वा सानावचगृहागीत्ुत्ते- णाग्िषठा मथ्यते गुणे दवर्ुपगृहतयु्मे वा ॥ ८ ॥ इति सत्यापाठहिरण्यकेशिसुते चतुर्थपर्ने द्वितीयः. पटलः ॥ २ ॥ भद्नत्रेरत्तमाे गुणयुपपोभघे प्रवेशयति । स्पष्टमन्यत्‌ । इति सत्यापाददिरण्यकेशिसू्रव्पाख्पायां महदेवह़ृतापां भोगतैनयन्लां चतुर पशुम दवितीयः पलः ॥ अय चु दतीयः पटलः । उपवलप्तः पुरकूटोऽकर्णोऽकाणोऽखज्ञो ऽखण्डोऽप्‌" ष्दोऽधृष्टोऽश्छोणोऽपसचशफः पन्नदज्छागो यमान्यतरो रथ्यो पादृमान्यिद्मान्धातुान्िमा*स्तः लोपयति पूव तश्ारम्मदुषकृतः । पशुरिति पामान्यनिरशेऽपि च्छागस्य वषाय। इत्यादि भकस. ग. न. ट.ठ. ण. प्यजेये 1२ षः. ज. न. ठ. परव्माः। ष. सज. म, द. पपम्‌ । ४ क. न्तरवा। ५ इ. ज, ब्र. नद, नापित । ४१६ सस्याषादधिरवितं श्रोतयू्- [४ षुरभे-- छिङाच्छाग इत््िमेण पिबन्धः । कूटे ममग्ृहः कुरिख्शुहोऽतोऽम्य एवमुत्तर" त्रापि परिधा ज्ञया । करणेन पिकठोऽ(छः)कणं इति सूढया प॒ न । काणक चुः प्न । लज्ञो दुरपादः स्र न। सण्डो दरैर्हीनः प्न । षण्डः ष्ोवः प्न । शो गत्वरः प्र न । श्रोणेः बधिरः प्र > । पक्तशक एुकरमन्पदे सुष्यहीनः स न। पतिता दन्ता य्य पत पनन्त प्रायः । दौ पतिताः पञ्चादातैता इत्यषेः । तथा च महु वनाहणे --यद्‌। वै पोः पूनईन्ता जायन्तेऽ प पेष्णो मवतीति। तथा चएण्डः परज्दन्नित्यनयेोरविरोधो जेयः । छमोऽनः। यमयोरतततपोपर्य एकः । भरयुध्धो युभे प्मुरयि ममो नैकाकी । मातृमानित्पारिवनृषटयं ततकाठविद्मन(न) मतृषितर- जतृपरलितया ज्ञेयम्‌ । तं स्नापयति प्रज्ञालयति । अवरनृप्रदमाह मरद्वानः--यथ हीनः स्यटूपतो का यथाऽ; सपयेत वप्वीमास्निष्णवी पारत वास्तं चेति हुता प्ैायश्ित्ानि जुहूवादिति । वाधूस्छञ्निवीमा्विप्णवीं प्रानापत्या मेन्दवायन्यामिति च हुत्रोषाङ्षदिपि । यानि च पूरे विष्यपराये चोक्तानि प्राय चित्तानि च वाधूरपतेऽप्यनज्ञातारित्िथं प्रायश्चितं च पमृचीयते । सर्व होमा दिहोमधरेगाऽऽज्यस्यर्पाग्येनपूषी होमाः स्पाल्याञ्येन होमम्यतिरिक्तमसयपता्ये कपर ठौकिकाजयेनति पतर ज्यम्‌ । इषे सवेति बर्षी अ।दत्ते । द्मोद्धौ। उपवीरसीति प्प्शाखाम्‌ । आदत्त इत्यनुकर्षः । इन्द्रापिभ्यां खा जुष्पुपाकरोम्युपो देवान्दै- बी; मजापतेजोयमाना दप पं पशुपते त इति बहभ्यौ पृक्षश्ाखप। च पशुपुपाकरोति । दैवीरिशः प्रागुरित्यादिरेवती रमष्वरियन्तः । प्रजापतेरिति च, इमं पुमिति च मननेयृहीतवर्हिः इतशाखाभिः पशं दशन्देवतार्तवेन संकलयति । भजानैन्त इत्युपाङृल पञ्च जुहोति । जहा व्पाएूनत्वदपपत्वात््यास्याज्यं वक्ाहोमहवन्थां पश्च गृहीत्वा दर्विहोम- धमेण प्रनानन्तः० येषामेशिण्ये बध्यमानर य भारण्याः ° प्रमञ्ञमाना इति पञ्चभि" मनैुहोति । कम्रा उपङ्कसेति वचनमुपाकरणाङ्घतां दर्शयितुं, तेनोपाङ्स्य पशोरूहः षिद्धः । भस. ग. छ. ठ. ग. पातदन्तड1 २१... मध वा ३य.क ज... द, पतः परति दतं ₹। 7 &- न ् ४ इतर पट्टः ] महववकृतवैजयन्तीव्याख्यासमेत्म्‌ ! ४१७ पशुपतेः पश्यो विपा सदृशा उत । तेषां यै बगरिरे देवा. स्त: स्वरादतुपन्यतामिति बा मध्ये परबीं लुहोति । प्रमञचमाना इत्येतस्य किकला्थः | अपरेजैनिजमीलपिमन्यनशकलमादाया- प्रेणाऽऽहवनीयं बिपि निदधाति । अधिङ्ृत्य मथ्य येन शकटेन तत्तथा । बर्हिषि सी | षणौ स्य इति प्राञ्चौ दभो शकरेअदधावि। निहिते त्धिमन्पनशकठे कौ विद्म स्पापयति । शकठपेष्कारेऽयमूपाकरण- बहिपोरन्यत्न विनिपेहयमाणत्वात्‌। उर्दयसीत्यधरारणिमाद ते पुरूरवा इ्युत्तरारणिमू । प्ते तयोरेव बुद्धिष्षलात्‌। परतेनाक्ते इत्याञ्पस्यारया विंलेऽनक्ति। “ भपूर्ा्यनिवृततये चाऽय्पाटा इत्युक्तम्‌ । लूषादीनां प्रहणनिवृततये बि इत्युक्तम्‌ । अरणी पहैवाऽऽ्यस्याल्य। निर एवानक्ति न धारयेति षतत न इल धिकरणोपदानम्‌ । आयुरसीति समवदधाति षणं द्भायामिति बा । भरणी एकतर पैनिध(पयति । भरणी प्तमधयेति मदद्राजः । अम्मये मथ्यमानायानुब्रूीति से ध्यति मथ्पमानायानुब्रूहीति बा। गतम्‌ | भिरनूक्तायां गायं छन्दोऽनुपरनायसवेलयौखिः भदक्षिणमारभ्प यथाञुलपत ऊ मन्थति । एरिति मखननित्वे च करमेण प्रतिमचंप्रदतिणै प्रदासिणमारममं कृतवा तते यपा. पृतं प्दक्तिणमपरद्तिणे च मन्यति । मन्रत्रिलकरणानुपङ्गसटुमं छन्दाऽनुप्नायसेति प्रपमायां जिरनृक्तायाम्‌ । जातायानुद्रहीति ॥ ९ ॥ जति स्र प्यति प्रहियमाणायानुश्रूहीि परहिपमाणे। गतम्‌ | १ द विषह । २१. सज. ह... भन" ५३ ४१८ सत्यापाविरचितं शौतसूत- . ([ ४ पतुरयप्रने-- ॥ भवते रः मपनपाविलय्र गोच परिषि धि प्ति । सदय नद्यः | मभितद्नृतसयप्नौ प्रलपति । अमरापनिरिगि प्रहत्य सुपरेणाभिनुहोमि। सेयमित्य्तः । दितेन नुहुधरातो त्या उथाएततेन वपतादोमहवनी पा * नाषी प्राता । सृगेतीतर्वनिवृ्पपम्‌ । अभिगमन लतीडत्य प्रविदेऽभर- वता । अत्रानृ्रहमाह भग्नः वरि मथ्यमाना न जायते तत्य स्पनि हिरण्य शाकं प्रटत्यमितुहोतत । देवर्ष सेति द्विगुणां द्विष्यापापां दाभां रकना- मादायतस्य र्चनानेन दिष वादूषुर। दद्‌ इत्वसः। उमा मम तूणीमू । तशय पशोिणे बहुनित्वन्वयः | शुनस्य 1) देवडत्रिः पान ऽऽग्भ इति दक्िभे पू१दअगिरति च मपमृज्ति | परारोनेति मश्रठिङ्रशन१। दरणि बाहौ रण्डदक्िगेऽपरशिरति शूङुक्तमेव पाशरशकरेशङ्तं भ्रति वी रशनापाशमापञ्जयति | धर्वीभाटुषानिति पृप््तातरलश्पुरजं वा ये नियुनक्ति । पशु यूपय पुर्सातदूरोमणे प्ह्यहृलपृदड्‌ लं बा युते नियो नयति । अद्यस्त्वौ पधीभ्ः भह्मीति प्रोक्षति । पषुमिति रेषः। आगां पेररस्ीनि पाययति । पृुमेवोदकं पाययति यदि त्वरिततर मन्रः। स्वात्तं चिररदेऽमिलयप्तादुपोक्षति । | परोरवसतादव्तेनो रकं मृषनभोक्षत । सापिपेनीयवरतीनि कर्पणि मति) । वेदं निषायेल्यादि प्राक्रतपर धकमाव्राभम्‌ | आओधारमाधार्यं पु समनक्ति। द्वितीयावारमावगरिव पु ॥तपज्ने प्रात अःवारमाधरर्ये पटमिति दतः षड समनक्ति । कथं तत्र!ऽऽह-- ` क स्वदत्ता १ष.ठ.ज.म. द. भि संभिना वाऽनु, श, 'रिभितमिमनुभर २ क. च, ट ष्ठेद्‌ ~ | =). 4 ६० षः ] महादेवक्रृतवेजयन्तीव्याख्यासमेतम्‌ । ४१९ संते प्राण इति दक्िणेऽशिरति षं यजा नीत्यश्पो्रे स यज्ञयनिगारितेति भ्ार। समनक्ति जहा िरमोऽगरमधेिरो दक्र 3 नरधिग्भेति तत्र | गच्छता पिन्यः प्रपमस्यान्वयोलु गच्छनवमिि बदुकचनति रिणाणेन मध्येऽन्ते तृ गच्छता. मित्यनृषद्ो यज्ञपतिवाध्याऽऽक्षिपं यमयतीति वाक्दरापात्‌ । अपोचरऽप्योः कोव्योलवारदिवाेिि 1 तेघरा च रशदेन भन्मरेशस्य अरहणदेकद्र. व्यतवम्‌ । यतरैकरिमतिति न्यायला(यततकृरेव भश्रः । अतो इदयेकवचनेन १ तदेव ज्ञापितम्‌ । छुगापमञ्ञनपभूनीनि कमणि परतिगते । भृषातमज्ञनादि पर्त तद्वकृतादनम्तरमिति कमः परव्रैेति त्त्त्‌ । मवरं महल । अत्र निर्दे ्रा्ृतेवर परवषरणं तरवरगप्यापि प्रकरं प्र यतयेवाविकृता- भिषानैत्‌ । वै्रायणाय दण्द प्रयच्छति । भध्वु्त्वरणाय दण्डं भ्थच्छति सेमे तु दण्डस्य यनप्रानः प्रदाता न निर्दे । अश्कषुते बरसे भूग्राषमि.त तिषृङ्ाति। मे्ावरणः । वाङ होत्र मशनविपानं बाद दृक्ष त्ा्रुणस् होतृ. त्वत्‌ | परयाजानूयजेषु पञप्रोरंशभिविषटति बन स्पनौ परुभ्वष्ठक़ति च वाश्याममैषस्य प्रषः । ये पराता हति देषः । परिगिणनथा च प्रवासितं पे पराता वाग्यतौ षस्य परेषा: | तताध्वयुराशराम्य मतयाश्रःकिऽपूपर पेधयेति म्रपररणं पेष्यि स होतारं चोदयति । परिगणनया पुरोह वपायां पशौ भे परवानवषु परते यो परेष्येति रत्रा- करुणं प्रतिप्रेषः स परिमह्यान एषु न कार्मः प्रानदि्यव पचमु काय इयर्थः | अमुष्मा इकवव्रनमविवाहेतं परामद्य इत्यादि यत्र य दवितचने बहुवषनं बा तत्त ज्ञेयम्‌ | * एतमार्यानानरे घेन सू दशनणाधेशषि 10 पा) कयः 1 १ क.ख.ग.छःट.ठ.ण. पनम" ।२७.म्‌.ठ, ण. पनाभाषव्‌। ३व. थे स्वि! ४२०८; सत्याषाढविररितं श्रौतचू्- ` [ ४ चतुषभभे-> समिद्धः मेष्येति थमं प्रयाज संप्रेष्यति मेष्य मेषयेस्यु्तरान्‌ । प्रयाजानिति शेषः । माच्रवोधिक्यो देवता वतत्तादिमिरविह्ौरतुमच्रणम्‌ । नतु मश्वे मिध देवता नावगम्यते कथमत्र तन्निमित्ते प्न्य इति । उच्प-- आप्रमक्तेषु कनित्समिद्धशब्दः कचित्पमिच्छनोऽप्ति तावता नामबेयोपपत्तिः । अथवा प्मिभः प्रयमप्रयाजस्यायं विकार इति तथा नामेयं महूवचनान्तं देवतानि- देशस्तु पमित्प्मिदिति. सूक्ते प्तमिदरियेकवचनान्तेन प्रयोगेण, प्तमिद्धो मयेति सूक्ते पतिदधशब्देन पूटिङ्गेन । एवमन्येषु सृक्तेषु जेयम्‌ । मिद्ध इति बहुभवनं तु विरूपे रन्थेनौ मपरेकशेषात्‌ । प्रकृतौ समिधो यद्यपि नद्धाप्तथाऽपि तत्र विरूपनामपेयैलन्‌- नपाद्‌दिमिरेकरोपप्यामिमतत्वात्‌ । यतः प्रथमेन स्त चातिदेशे मत्वा विना तनूनपादा- दिनाघ्ना केव यजेति च प्प वतते देवन्यनेलथाजेषु देवशब्दे पररूप एक इति हृतौ प्तमिषो यजेति प्रथमे यज यजेतोतरषु शर्षु परेषु तदवेते विहिताः प्तमान- कार्थकरलवात्दवाष एतैः । अत एव कात्यायनः --रष्येल्याह यजस्यान इति । चतुरे समानीया्टमे सर्व« समानयते । यतप्रहृतौ चतु प्मानयनमीपपतस्योक्तं तदत्राषं चतुैऽरिष्ठं पषमष्टम उत्प- ततवेव या पर्या श्रयते पञ्च भरयाजान्यनतीति न पि्यागुणयक्तेषु प्राङतेषु यक्रान्य- पेए्याविधानं विृतौ नव प्रयाजनिकादश प्राजानिति तत्र प्राकृतवापेनापि तु प्राक ताम्यतिनवेति न्पायमतं दकभितुमुक्तभटमे सर्वमिति वेकृतपयाम्बसतस्याटमस्यापि सतुधेत्वमिति मावः । सरवमित्यनूवानाधेमवरोषामावात्‌ । आचार्य ततूर््योपान्य- स्याम्पापतमटमपरयनं मन्पतेऽन्य्यम्यारेन नवद शमैकादृशान्‌ । तद्ानमति ष्टं मिष्यति । तपा च यथाप्रङाति चतुर दृट्ेत्तत एव चान्पानपि चतुरस्ततजञन्मष्ये ` यनति | ४ दशेैकादश्ायाऽऽस्यमवर्चिष्य । स्पष्टम्‌ | धरतेनाक्ताविति लु स्वरुस्वधिती अनक्ति 1 अत्न द्विवचनमुपरवबहुवचनवदयःरूपेयमेकैकत्र तस्यानुपपत्ते्च द्वभः पदेवाजनं ्मयषपक्तवादिः सकृदिति धर्म विरोषेण।ऽवृत्तिदर्शनाचच | द्विः खरं सङृत्स्वभितेरन्यतरां धाराम्‌ । सङृन्मशरसतूष्णीं ्षृत्खमितेरेकामेव धारामनक्तीत्यनुक्ृष्यते । तश्नापि मच्रः स्वरुस्वभिती अनक्तीतिः यदुक्तं तदेष ` अपदचितं न एपगनेन ` विधानेकवाक॑यकं- क्रवात्वम्‌ । (4 शतृण्पट्डः] महादेवकृतवैजयन्तीष्याख्यासमेतम्‌ ! ४ षरतेनाक्तौ पृश ्रायेथामिति ताभ्यां पु सपनक्ति । पर्वम्रपाठः पूर्य तावन्मत्रतवरूयापनार्पोऽन्यपोमयत्रामि परतीकोपादनिन पूर्णो मचः स्यापहु शालान्तरीयस्तावनिव ताम्यां प्रकृतघ्तरघपितिम्याम्‌ । शषमितरेषा तेऽश्रिः अ्गाताऽसदियक्ता पारापादिश्रन्छमित्रे स्वधितिं पपस्छति। स्वया परताताऽक्ता षाराऽसु विशतनापमनयेव विद्ापि नान्पमेष्यपैः | पथास्यान,९ स्वरमवैगुष् ॥ १०॥ पद्मिरुणे पू सपितसपरव नान्यत्र | पर्ये क्रियमाणायानुब्रूहीति सेपप्यति पयैपरपऽनुबूहीति बा। स्पष्टम्‌ । आहवनीयादुरमुकमादायाऽऽग्ीघ्रः परिषानप- तिरिति प्च पत्नि करोति पश्र शामित्रे चात्वालं ूपमाहवनीयं च त्रिः पदिद्रति। पभनिकरणे ्यारुपातमन्र विशेषः परस्य तस्य प्मनदूद्रकुरमुकेन प प्रद तिणं परितो गच्छम्पक् द्रह्ाणि पश्द्रीि प्रयेकं पङृन्मन्ेन दविलृष्णी पर्वति करोति । दरव्पपराघन्प्रिरिति प्लयेकमम्पातः । भन्नोटमुकेन पह परितो द्रवणमेष पर्य्निकरणम्‌। तेन द्रषणमवि त्रिः कस्ैव । तथेवोक्तं कात्यायनेन~-उन्मुकमदा- यादजीजिः मनतं पर्येति । न च परवैवमिककारं परिदतणमिति वाच्यं) द्रव्पए्पकवान कवृत्तिरेव पश्वादिक्मतुपपततेशच । आशयानि चेदेकेषाम्‌ । पष्ठमाम्यान्पपि तथेव परैभ्नि करोत्येषा शालितामस्मारं किकः | ये बध्यपानपनुवध्यमाना इति परी क्रियमाणे त्रीण्यपाब्पानि इहेति । परप्निटकषगे कर्मणि क्रियमाण अभीत गाधमुरपाव्यनामकान्होमानपू्लादाञयस्वा- सुयाज्येन तरिगहीतिनात्र न प्मिदाथानं पभियेनो्मिद्धिः परप्रतिद्धट्यो दर्विहोम्‌+ भर्मोऽसत्येव । आहवनीय उसपुकं निधाय त्रः पनः पतिपयैति । उदकेन विना प्रतीप्रकतिणं पपाक्रं प्रयेकं तरिः परैति 1 १७, स.गःप.इ.व. ७. अ... ट. उ, चूष्य । ४२२ सत्यापाढविरचितं श्ोतदव॑- = ( * शुभे -~ भगुच्य परुमाशराव्य मरतयाध्ावित उणतरेष्य होतव्या देवेभ्य इति सष्यति । होतारमिति देषः । तसैव प्रपितकवृलार्थकह । 4 अधिगु९ होता प्रतिपते । भनिगुप्॑ञकं निगद्‌ । रेवतीवसपति भियधाऽऽविशेगि बया वपाश्रागीभ्पा धृशता च पडभन्वारभेते यजमानोऽधर्ुष । तरितयेनोमाम्पां गृहोतिनान।रे रातः । नानाप्राण इ्यध्वपुपैनपरानमभिपक्नपते । कामा इत्यन्तः । स्‌ । मास्म अन भरतेदयृच्यपाने तदषोरपु- कमादायाऽश्रधः पैः प्रतिपधते । पशोः पुरतो गच्छति यप पपनिकरणापै यू स स्यापितं तरेवाऽऽदाष । रो अन्तरितेत्यन्तरेग चात्वाल्त.बुःस्‌नो निष्कामन्ति। निष्कमन्ीति वहूतचनदू्भोऽयुनमानध । पशुष पेयः । कामिति कृ्ठे बदा नदतीति वानपोविशरो्तथा का चताललकसोयेन निीचनि । उत्तरेण चात्वाल शामित्रेशस्तसिशर. सपुरं निधापोत्तरेण शरामित्रमतिक्राभति । जभ्रीध्र एव | उदीचीना९ अस्य पदो निध्तादित्युस्पाने परमस्य तट्बा भवेतयुपाकरणयविपोरन्यतरलागगृदग्रं षा न्यस्यति तस्पन्ेनं मत्यक्‌क्िरसपरीचीनपादं निप्र. न्त्पमायुं टृष्वनतंसेह्गपपतोच्छर्कपं भगुपादिप्यक्ला । पाहीत्यन्तः । बरिन्यतनं श॥पिषरस्य पश्वादि काल्यापनः । तिमि निषात्य परनि शमितारः । पयय मूतं नपयन्तयकहपमानमिति कात्यायनः | नम. यन्ति शवनति(निरेवेन अधृहापुपगठ क शर्दकृ निं तरेववाह्यमानमरो- सूपमागमितिपैतपवतासपिकोन ददनं शत्रुन । 5 प्राङवते यजपानोऽरुभ नाना- माण इत्पदुनमानमभिपन्रयो । | प्रागतः परकृतौ येन निरमतौ तेन रिहःरमागच्छनः । गतार्मन्पत्‌ | १. म. शम्‌, द. ति वपाभरपतोर्गं वर्या २ क, स. ४.च.छ. दतर ४1 सकर "ताण्डक्यं भ ।२क.ख.च. छ. र. ण, धस्य । *्ल.ख. च, छर. पु" $। = - ^ ऋ. ४षश्पटटः ] महादेव तवैजयन्तीन्याख्या समेतम्‌ । ४२१ इह प्रमो विष्वा रमन्तःएश्रि कुडायपभि मेवप्तानाः ॥ अस्मास भवु व्व) घते । । यामामूधशतुिलं थोः पूर्ण दतस्य च! तानः परयस्पतीः सन्त्रप्मिन्गोध्र ऋतावृध इति पृषदाञयपवेषपाणौ बाग्यतावासति यज ानोऽधवयुध । पृषदाज्यं स्थादीगतम्‌ । जत्र यानमाने स्रदिदिति सरिचतेादि । सटमन्यत्‌ इृदरस्य भागः सूणिते दधातन यद्र यजमानंच सूयै।योनोदषटवत्‌ तर रमस्वरानागतो यजमानस्य वरा सत्यध्वयुः पल मित्रत यदि रोति ॥ ११॥ इति सत्याषाहदिरण्यगे शिखे चतु्ननेवृतीयः पटलः ॥ ३ ॥ रौति पेजञष्यमानः शठं करोति । नैमितिकञो म्रः | इति सल्यापाददिरण्पकेलिसूतरव्पाखयायां महादेवष्तायां प्रयोग- दैजयन्त्यां चतुर्थमनन वृतीय; पटलः ॥ ३॥ यत्यशुभीयुपकृतेति सेते जुति । पो पज गताकतो पति । सह इतयनः | श्षभितार्‌ उपे्तनति सेङ्पतमुपायन्ति । सहुषचनातपःपयुलिनो यनमानशरोष पुज ।[मागच्छन्ति । परल अदितिः पाश भ्मुमोक्त्रेतपिति पशेः पश्च भषुचयैकशूयो पसज्ज्यः चात्वाटेऽवदथाति । करोगीत्यसतः । कण्ठे य पदर्द्धः पारोन तं पृं निःपाय तां रशनमिकश्‌- खया वपाशरषण्योपततज्य गृहे चातठेऽपदूषाति तृषं निदधाति विभोचने मने चिह्त्‌। अभिचरतोऽरातीयन्तमधरं इृणोपीति शुष्के स्थाणौ द््ैसतम्बे बाऽभिनिद्धाति । पाशमिलन्तः ) मन्नेण निदधाति । दर्भ्म्बेऽपि शुष्क एव । वैरिणो मरणं कामयमानप्य यजमानस्य । १द.ख.ग.च.छ.जःप्ष.न. ट. द, म. वक्ष्या" । रघ. ग, छ. ण. (ङ्म ४२४ ; सत्यापाढविरवितं शरोतय्न- (४ षवुर्ध्रभे-- नमस्त आतानेति परन्पादित्यमुपतिष्ठते । पश्चछोका गा एषा प्रच्युदानीयत इत्युक्तं प्रागानयनमिलयकतं यस्याः पश्वदिव स्पाने घा प्राचो प्राद्मृहमादि्यामिपूली कथमुदानीयतेऽनोघनवोष्यनन्तंमना(?)- याऽऽदित्यरदमीज्मस्टुौ रितिवाक्थो यावगतरर्थवदिनोदानयनाङ्गता प्रतीयत उपष्या- न्येति प्रतिपत्नि पेसकारङ्तवादावते । अन्व महीति प्रतिमस्थाता परणपातरं पारपमोणां पत्नीपुदानयति । उदकपूणैपात्रं गृहीता ऽऽपीनां पर्तीवृत्यप्याऽऽनवति चत्वा प्रति मत्रेण ॥ पेपेभेखन्तः । द्विीयादिनिरदिमतनीततसक।रोऽै परतिपरूवावीते । पूणेपात्रषरण- मेकस्या एव्‌।ऽऽप्यायना्तात्‌ | आपो दै्रीरिति चाल्वालेऽपोऽवनयति 1 पूीपात्रगता अपो मच्येण किचिनिक्षिपति । द्वितीयानिदहा जपः तेक्ताय॑ एव । मूयास्मेलन्तः । शृद्धा वयमिति पै्कारलावगतिमन्ररिङ्गादतः परतिपत । भतिषिद्धमेकेषाम्‌ | अपरमव्रनयनं विहितप्रतिषिद्धलाद्विकद्पते । एतेनैव स्वे समुरक्रभ्य चात्वाले मार्जयन्ते । एतेन मशरेण॒चात्वापरेरे स्थिता माभयन्ते । एवकेण सर्वो मश्नो माभैन भाप्यायन्ुत्कमणे च विनियुक्तः । भरद्वनेनेूपभित्यन्तः समूत््रमणे शद्धा बय भित्यदविमौमैन उक्तलन्मा भूदिति तथोक्तं नो वेदान्ैक्यमेवकारस्य । एतेष पर्वेण सरह पुत्कस्तनैव मा्ैयन्त इत्यन्वमे पतेवकारः पायकः । पमूय तंत्तत्तष्रोः पकाशादुत्कम्य निगीत्य चात्ाहमागल्य माजैयनते सपत्नीका इति भद्रान । . अप्वयैराभिपिश्चति पल्पाप्याययति पल्य प्याययतीव्येकेषाम्‌ । तत्ससवानममिशक्िलाऽ(क्या)पःप्रिपति। परतितोदकस्थानामिमसीनमाप्वायनम्‌ | कते परारीन्यकेन क्रियेरनिति मुरवाभिपेचनमप्थ।वने करोति । बाक्त आप्यायतामित्येतैवथारूपम्‌ । ^ सभिपेचन तृष्ीमप्थायनं मननेण । यम्‌। यस्य म॒खस्य रूपमषीतत म्रल्या्े ~ स्याऽऽप्यायने नियोक्तव्यः । तञ्च चत्वारि स्पष्टानि । या त इति ददयदेशमिलयाप- सम्ब ्रीवाभिति भरदवानः। यते कूरमिति मिननमन्नेणाक्गानीति मरद्वानकाल्यपन | * तमिति स्वपसवशु विदते परं तु भंबद्ध्वातमामादिमति जेयम्‌ । १२.ग. चम्पा? । रक न्‌, ट. "यार्न ९. इ, न. स. म. इ, मागामून कैक ^ ८8 2^-~ $चन्पटटः] महादेवकृतयैजयन्तीव्याख्यासमेतम्‌ । ४२५ या म्रोत्रमिल्य एषङ्न्रतवपक्े तु तत्त आप्यायतापित्यादिकोऽनुषङ्ग उत्तरस्ना- दप्यतुपक्गो न्धायविद्धरुक्तः । % नाभिस्त आप्यायतामिति नाभि मेत अध्यायतापिति मेदू पायुस्त आप्यायत. पिति पायुर शुद्धाश्चरित्रा इति संनिधाय पादाज्छपहोभ्याभिलयतुपृष्ठ^ शेषं निनयति । आप्यायतामित्यनुषङ्गः । शाखान्तरी यम्य मेदूमित्यस्य मध्ये पेनिवेशधै नाभिः प्रयुरिति पर्वो्तरोः प्रदशीनम्‌ । में मेहन प्रनननं शिश्नमिति यावत्‌ । पायु गृद(दम्‌) । शुद्धाशचरितरा इति शे एरषिम्या इत्यन्तेन पेनिषाय पादान्सकृदेवाऽऽष्वा" यथति । अनुष्ठ एषठ्येणमिपचनीयानामपां शेषं॑प्राकपस्यमेव निनयति पतति शेषेऽन्पथा ठोपः | निनयत्यध्वुरमियकती पतनी व। । रेपनिनयनं पित्यमिव एिभयै शुन शमयतीति वाकंयरोषात्‌ । उत्ताने पष्मा्टलयौषे ्रायस्नमिस्युपाकरणपो- वोरट दक्षिणेन नाभि ग्ल पह छे चतुरङ्के षा वपादेशे निदधाति । स्पष्टम्‌ । उपाकरण ये गृहते बर्ही तवे पशुपाकरणदेशे न्थस्तपवरिष्ट- म्र स्पष्टमन्यत्‌ । स्वधिते भैन९ दिभसीरिति स्वधितिना तिर्यगाच्छिनत्ि । प्राग्व बर्ि्िहितै तदुपरि सपितेपारथाऽक्तया ति््रतिणोत्तरमाकर्पनुप्रह" रम्हरिण वपदेरो छिन दरषच्छेद करोति यथा वप्देरो वपा ठम्पते तावदा च्छिनत्ति छिभस्प॒दृणप्या्रं पाणौ कृस्या स्थविमहोहितेऽरत्वा रक्षतां भागोऽसीत्युत्तराप्रमवरान्तरदे शं निरस्याप उपस्पृरष । छिन्नस्य म्ितोऽगममागै वमे प्राणानिति कात्यायनाद्यः । कृत्वा स्यपविला स्य मूढमागमच्छरदनपदेशे लोहितेऽश्क्वा । उभयतोऽबूकलेति कात्यायनः । मेन" मधं तमो नयामीलनेन मन्रेण निरस्य्युत्तरापरं वायव्पकोणं दङ्मात्रस्याधिकए- णता मा भूदि हु स्यहस्येति वक्तुमवान्तरदेशभितयकतं स्पठ एव नान्तर निरस्य" तीत्यः । राकतप्त्वदुदकोपससनम्‌ । १.ङ जकन, म. ठ. इ 'तेनाद्ता। ४२६ सत्पाषाढविरचितं श्रौतचतनं- (४ चतुरप्रन-- सपे सेति वपामृर्खिदसपर् त्वेति तनिठेकशुलयोपतृणचि । उत्लिदति ठं एयकराति नतु स्वा बहिः करोति । ततसयकदूठया वपश्रषण्यो- पृणन्ति पं्टेष्यति कयैकदेशमेष । देवेभ्यः शुन्धस्वेलद्धिः मोक्षति देवेभ्यः शम्भस्तरेति स्वधितिना वपां निमा नीरा । स्म्‌ । घतेन घाबापृथिवी -भोणवाथामिति दविशूखमेकशूटां च पच्छाद्यति । ~ प यपन्रषण्वो दे जप्याच्छदयति । इन्द्राभ्या ता जुष्टपुछन्तामीव्युन्त- ५ त्यच्छित्नो रायः स्वीर्‌ इति बा।: ; परशोः सकाशा््यक्रोति । २५५) मुष्टिना शिता. को दरहणमभिगराऽऽस्त आवपाहोषात्‌ । कपद्द यप्मदेश्पोद्गरीता निमिता तद्विदितं ,स्यानमम्बुपरि पुष्टि नाऽऽच्छद्याऽऽस यावद्भपाहोपः स्यात्‌ । भसयुष्टमिति शामित्रे वपां मतितपति । श्ामितर्नौ । अरातय इलन्तः । नभः सूर्यस्य संश युयोथा इलयादिलमुपतिषठते । ` गतम्‌ 1 अपणार्थमभ्निमवरिष्यं सु क मादायाऽऽ्रधिः वृषैः पतिपध् -शमितरदेशेऽभ्निशेषमुलकातपाका् स्थापयित्वा यदेवोसमुकं परवमानीतेव गृही त्वाऽऽसरध्च आहंवनीयं प्रत्यागच्छत्य्॑वरथः पूरः पुरतो गच्छति ॥ उवन्तरिकषमिति गच्छति । अध्वः । अन्विदीति मन्रन्तः। आहवनीय प्रति । वपाश्रपणी पुनरन्वारभेते यंनमानोऽध्वरय ॥ १२॥ . यनमानग्रहणं परकृताश्चध्रनिवृ्य्म्‌ । नतु(नु) पुनःशब्दादालम्भकरत्रोरेव प्रवृत्ति स्यात्ततो द्वयोरपि अइणं न करतैनयम्‌ । पत्यम्‌ । मद्रानेनोक्ते यजमानोऽन्वारमत १क.ख.च. छ. ट. वपयाश्वः। रष. ड. ज, प्त. म, ठ. द, 'पोद्धरणः। ३ग. ठ. ण. शोद्ररणं | गव. ड, ज. क्ष. म.ठ.द. "दश 18 नः ४चन्पटडः] महादेवकृतवैजयन्तीव्याख्यासमेतम्‌ ४२७ इति तन्मा सूति दवो्हणम्‌ । अध्वयुपां गृहीत्वा गच्छन्वपाश्रपण्योरन्वारम्भं करोत्येवेति यजमान्रेतयेतावदेव वक्तव्यम्‌ । न । अध्वयोविपाटम्ममात्रे मा मूदपितु यपाश्रपण्ेरेवोमयोरारम्म इति । उष.त्वाऽे दिवे दिव इति तिष्टभिराहवनीयएुपायन्ति । राजन्तमध्वराणां प्त नः पितत दे अन्ये ऋचौ । तिपूषिरितामिराहवनीयपतमीप" मागच्छन्ति । प्रकृता यजमाना्ववभीधाः । इपषट उदपुके मदयुषटमिलाहवनी यस्पान्तिमेऽङगरे बपां निषहाति । आश्परणा$ऽहवनीय उपसे मेठिति तसमदृदमकेसलयधवर्युःप्तयुष्टमिति पतम्रेण म्॒मेणान्तिमे यतोऽन्योऽङगरो बहिनालि तसिन्नङकरि निगृदे वपां निगृह्णाति नियच्छ सुत्तरत एष । वायो बहि स्तोकानामिति वर्हिपोऽ् भरास्यल्यधस्ताद्रपाया उपास्यतीलेकेषाम्‌ । छिन्य बहतो वामपाणौ स्वितं यदं तदाहवनीय एव न चेदानीम वपाया अधस्ताद।हवनी योऽपि निग्रहणे कृते न पुनस्परयेव वप्त (ोमाहवनीये । एके]षा- स्मान शरालिनामस्ति ` हि वाथो वीहि सतोकानाभिल्याह तस्मादविमक्ताः ` स्तोका अवपदयनेऽग्र वा एतत्पदं यद्वपाममोषधीनां र्िसेगेवाजर समर्धयत्वथो जोषी - ष्वेव पषुमतिष्ठापतीति ब्रा्णमतो वपायाः श्रप्यमाणाया अदूत्तोकाया ,एवाध- स्तादिति युक्तमुत्पद।मः । स्पषटमिदमेवोकतं मरदनिन~परतिप्रस्ाता श्रषयत्याहवनीये वपामधस्तद्भपाया बहप पर्यतीति ॥ अन्तरा यूपमाहवनीयं च मतिपरस्थात्रे वपा भयच्छति । युपाहवनीययोरध्यतः कृत्वा दक्षिणतः स्थिताय परति्रसयत्रे ददाति । दक्षिणत उद्‌ दृढ,सीनः मतिपरस्थाता वपार अप्यति । उदङ्मुख उत्तवे दिणत आपतोनो वपां शृतां करोति । अव्र ॒बरदर्रस्य. वपाया अषस्ताजिरततनम्‌ । ~ ताभ ते दधिरे हव्यवाहमिति ` बपामभिज्ोति । सुह! उया्ततवत्ुवेण, अमि वपायंमिव जुहोत्याज्यस्पसवाञ्येनाधयैरवः । जुषसेलन्तः । १.३, ज. स्मन. द. भग््ट। र्य 2, नदतः । 3१, द, ण. "ति प्रस्यनने वपं परया" । ॥ ४२८ सत्याषाढविरवितं भोतच्नं- [४ चूरथपरमे-- भूतेषु स्तोकेषु स्तोेम्योऽदश्रुदीति संमेष्यति । स्तोका कृपायां श्रप्यमाणायां मध्ये मध्य दूना इवोजता येऽवयवालत तेष प्रक“ येषु सत्व प्रेष्यति मैत्रावरुणम्‌ ॥ इयेनी ५ सुषा कृत्वा सुपिप्पला ओषधीः कीति दक्षिणस्यां वेदिश्रोण्यां पक्षशाखायां निदधाति । अत्र पुशृतां कृत्वा निदधातीति तमानक्रतू(क [त्वावगतेः पाके च प्रतिप्रस्यतुः करृत्वानिषानमपि तेनमेति माति, तथाऽप्यमिहोमपरमृतिपतमारूपयाऽध्वयोर कत्वाद्र सापरल्यन पूरवकाटत्वमातरमुक्तमिति गम्थतेऽथवा शये सुशुतामध्वधुरेव ङतवति ज्ञेयम्‌ । इयेनी श्वेता शेता पू्॑मेवा्ति तध्य वर्णप्यानपगमे प्लव पूतां कृत्व।। अत्र सानाय्यत्दमिवायोत्तरत उद्वास्य यूपाहवनीयान्वरा नीत्वा सपिद इतिं बर्हिष्येव इततशाखायां महविदिदक्षिणधरोण्यामास्तीणीयां निदधाति । तदुक्तं भरद्वाजन-परानाय्यवः मिवा तथ।द्रास्य बर्हिषि प्च शाखायां प्रतिष्ठापयतीति । पाना. स्थस्य कुम्म्या सहोदधा्तनमव वपाश्चपणीम्यां सरैवोद्वस्य परैव निदषाति । भुता देषाभसीति वपाश्रपणी भवृति | निषानानन्तरं वपाश्रपणी वपयाऽऽच्छादिते प्रवृति पातो निर्ममयति । यस्त आतमा, ईैयमिन्दियम्‌, अनयेनद्राय तया देवा वपामयीतयूह इति केचिदन्ये त्नेच्छन्ति। हयविदेन मनस्तेन वा नपुप्कलमैकवचनत्वोपपत्तरविकृत मच वपा मयि श्रयत।मित्येव विहृतमिति । याजमानमयं यन्ञः पञ्चहोता । चौ होताऽऽदापयति धृतवतीमध्व्यो जुच- मस्यस्ेतयुच्यमाने लुहृषशतावादायालक्र- स्याऽऽश्राव्य परल्याश्राविते स्वाहाङ्तीम्पः मेष्येति संपरे्यति वपद्ृते हुत्वा परलयाक्रम्य भयाजरोषेण पृषदाज्यमभिधायं वपामभे- यारपति [ द्विपा सढृतपृषदाञ्यम्‌ ] । चदकपाहपदार्थः प्रयजेभ्यः पू॑कर्व्यासेषामुकृषटानामत्र कर्वन्यतेनानुप्म- रणै स्वाहाृतीम्यः मरप्यदेतस्ासूरिधानायं॑प्ह्ृता( त प्रयानरेषेण प्रप द्राज्यममिधार्य वपाममिधारयती्यस्य विधाना प्रपद्य स्पाीगतं, बनस्पति- यागोपोक्ष्माणं न स्ुणतं नोपपृतमन्तत इति मरद्वानः । तेन परियं वष्मेवेति एषदाज्यममिषायै वपाममिधारयतीति श्तेः पौवपिर्य नतूपयोगक्तमेण । १ ठ. श्दभि'। न. |; श्चण्पटछः ] महादेवकृतेवेज यन्तीव्याख्यासमेतम्‌ । ४२९ वां वा मप यद्याज्यभागौ यक्ष्य" म्भवति कृताटतावाञ्यभागौ ॥ छताकृती किमितौ । यदि तौ यकन्स्यात्ेव पमे ्ुपि नान्यदा अमैव तर्यागः। व्यास्यति पथचदोतरे-- जुाएपस्तीयं हिरण्यश्चकरमचधाय इत्लं पपामव" यसयुपरिषटाद्धिरण्पशचकलपवभोयाभिषर्विदाभनिभ्यां छागस्य वपाया मेदकतोऽुबरूहीति समेष्यति । मध्येशकटविधानाचर्थमातिदेशिकपदाथीनुवादः । द्विखिएदाननाधाय इत्लञा- मिक्त, मा भेरि्ुकतवा सङ्ृसर्वामवदाय । स्पष्टमन्यत्‌ । उतरत एव स्थित एत- स कुयात्‌ । वपावदानार्थ वेह प्रविदय वपाया उत्तरतः स्थित्वाऽवयननतप्रेणाऽऽ* हवनीयं गला दक्षिणतः स्थितः । एवं हविषाभवदिष्वि दर्टयम्‌ । अल्यक्रम्य-- आश्राव्य न भेष्यति पर्ावरुगो होतारं चोदयति । प्ो्तपरितैर्यातमेव स्मारयति । न प्ेष्तीति पत्ावर्णिति शेषः| प्रेष्येति न पोओेत्य्ैः । अपरेमित एव मैत्रावरुण होतारं निगदेन चोदयति प्रेरयति । परसतादरपाया होमास्साहा देवे" भ्य इति पूरं परिवषयंजहोति । करमपि पुरसता्वपाया होमादिति वचनमन्यवधानयापनाय, वपायागारभमा्रा- णादि कृता १४ वप्यपज्तकहोमंस्याट्याज्येन हवन्या न सवेण जुहेति । आप" सलम्बमते हु ववदानासूमेव पू्यहोमो हेव त्मा पूदित्येतदयं पुरपतादि- त्यादिवचन, कुषावन्य्य हस्ते दत्वाऽणाऽऽहवनीयै गत्वा वपराहोमहवन्यामाम्य- मादाय यपेतं प्रयेत्य दु्विहोमघमेण हुता सुवाबदाय पुरस्तत्ाहाकर्‌। वा सभ्ये देव इति शेम पुनरन्ते सवाडाकारः साहादिवतिदान्यवषान पब होनेऽपि द्नात्छाहा बचे खाहा वाचय इत्यादौ पदान्तरव्यवधनि व सयादनेऽपि स्ह स्वाहा त्वा पुमवः सूयपित्यादौ । तापि शिं स्ाहाऽऽपिमाधीतायलदि । अमुर सूत्रकार एव व्ताहोमे सष्टयि्यति । जातवेदो वपया गच्छ देवानिति बटे बपां देवेभ्यः सविसयु्रम्‌। जुहोतीलयुकते । देवा इति मचातेन वषटूकरे इते प्ति वपां पर्षति । न कस. ग. च. ८.८. दना २.८. म, दय ॥ इ ग.द.ण्‌.न। मक. च.ट. शला) ४३९ सत्याषाढविरदितं शरौतचून्नं-. [४ चतुश्र चात्र स्वाहाकारो दानार्थलस्ये्द्राजनिम्यामेव वधट्करेण दत्तत्वाद्यदेवताम्यो न स्वाहाकारेण ननम्‌ । अतोऽयं न दर्िहोमे जृहोतिचोदिगऽपि यदेकथा जुहुया दितिः याञ्याुतेनुवाक्धाम्ां छते तु न दर्विदोमलम्‌ । . तथा यत््रयानानूयानाे यीद्विकल्िः प्र यज्ञस्य, दविंहोमे करोतीयत्रामि प्रयाजादिरहिते होमे दर्िहेभल्लः सक्तं तज्ञ न पप्रयानादिके परानोतोति न स्वाहाकारप्ातिः 1 अग्र वषट्कृते जुहोती- ल्तिदैशभ्रातातुवादस्तेन.वषद्‌कारे परेपसतु नियतस्य मचान्तरपेनिपातश्च | तचचोमयं सह प्राथिकं न नियमेन्‌ मवति । तन्न वपदूररि प्रतेपष्करणे प्रायशित्तनिधानादवदये भर्षपः 1 मच्नस् तु पूत पमा पुनररम्मणौयः कृतेऽपि प्रते प्मापनीयः ॥ तथापि (हि)-पययपि मृन्राेन पनिपातो न स्यात्तपाऽपि मनचरदनिपातमानं तु स्या साधनीयमेव न ह्यशक्यं विधिना विधीयतेऽतोऽन्र मरतनिपातमातरमप्ुष्वनरेरकतमृ- ज्ञातमिति गृम्धते। तदुक्तं का्यायनेनानियमं वात इति। परायश्चित्तं च कारम्‌ ।. म॒च्ापतनिपरति ठु न प्रायभित्तम्‌ । उत्तरं पिप्य जुहोतीलनुङकप्यते । लुह स्थस्या+ ज्येन पूर्वप्यवत्‌ । भत्यक्रम्य साहोरध्वनभपं मारुतं गच्छतमिति विपूी .. वपाश्रपणी पदह्रति भावी द्विशलौ मतीचीमेकगृखाम्‌ \ , विपूच्थौ चानुखोमप्रतिरोममि तत्न निभा प्रागमा द्विषूवभनि। सरन्नबेणाभिहुल । वपाश्चपण्याबाहूवनीयप्रहमे अमितस्चवेण जुरोति । 0 चात्वाे मानते ॥ १३ ॥ क .परनीकाः पर्वऽपीत्यथः | माजन मन्रानह-- , आपो. हिष्ठा मयोभुव इति तिदभिरिदपपः प्रवहतः वदं चमं च यत्‌ । य्चाभिवुद्रोदाट्रतं यच्चरेपे अभीः; ,* रुण । अग्निम तस्मादेनलो विष्वाःयुखत्वस्डसः । निर्मा, ६ +: युवापि शपथाननिां वरुणदुत । निप यमस्य पद्कीशात्सरव- स्माहषकिरिविषादतो मूटुष्यकिस्विषादिति मायि ,\, सषमन्रानोन मामैनम्‌ । 3 :: पुरोडाशस्य प्राजस्सादनमभृतीनि कमीणि परतिपद्यते यथायमौपधपाजाणि भयुनक्लयेकादक्ष ˆ ` ५ १ख.ग.घ.ड्‌.च्‌. ज. प्ष.म.ठ.द.ण, म्‌ मापो दातः । ब. ह नत ठ. द, शयमोषपिप०। ॥ । चण्डः ] महादेवकरतवैजयन्तीव्याख्यासमेतम्‌ । रष द्रादश्च वा कपालानि तेः सह पूपं टृष्णाजिन५ शम्पागुट्खल पुटं दषदमुपलां कटर पात्री मेक्षणे ` ` वेद ारिबष्रणं प्रणीताप्रणयनमिढापात्रं च। “` पशोरङगमूतः पएतेडाशः पञुणागस्या्नमूतुरोदाशयागस्य ` पत्र्ादन- भ्मूखाण्येव नल्वनावानादिकमप्यत्ति तस पशं ` कृतस्य प्र्नेनाजप्युपकारक- स्वात्‌ । प्रतिष्यते : करोति । पशुपान्राणां प्रयक्ततवात्सोधारणानां स्फय्निहोत्र" हवणवदीनाम१ि परयुक्तलादमाधारणान्योषध ःज्ण्येव- प्रयुज्यन्त. इतयर््रति - यषा भमितिवचनादु उवेषमदृन्तीवेदपरिवामनानामवि. प्रणम्‌ ।. ` पशावात्तादितस्य येदष्याप्यापादिनविधानासप्यश्चिहोत्रहवण्योरपतादितयोः पनराप्राव्‌नस्याविधानदिवै गुम्भ भानि मनेनेति तेषां यथपि न पुनरात्तादनं तयाऽपि - येषां -प्राति- कतया यज्ञमबन्धमित्रो विहितस्तेषां पुरोदाशोपक्ोणानां प्रो ^ पुनरुपोष्य ;माणल्ामावादन्येषामिव प्रयोगो युक्तः । प्रणीताविमोकेोपवेषोदप्नोर्िघास्यमानत्वा- द्वेदस्यापि होत्रा त्यागस्य ददीनात्मेनानामावेऽपि तूष्णीकं विमुच्य विर्मनपष्यनु. ज्ञायते । पूरवदासादननिषानदैनरे- पुरोडशे परलप्येकादशानां द्वादशानां च मिकलये चोदकभरति पर्ये श्रानपत्येऽपि परशौ नाटकपाठः वक्तुं नियमः । अन्येष्वपि पशुषु नियमो ज्ञेयः । स्फयाभिहोत्रहवण्याबात्ायय पशात प्तल्पि प्रणीतप्रणयने तस्यादृष्टाृ्यैव तदुदे शमात्रेण कतस्य नान्यत्र इष्टविनियोगः । कृतविनिपोगस्य च विमोकविषानादापतस्यं चालनानुपपत्ते् पुनः ए्रपकगटः पह शषमिचयकतं द्वयम्‌ । इडायाः पशर्थयुक्ताया = अदयाप्यकृतोपकाराया अन्यत्र विनियोकुमशाकंयत्वासप्राङृताया अन्न अहणम्‌ । पथ्मपूरवाया एतोपादानम्‌ ॥ समवत्तथानीशब्देन तस्या दिदशात्‌ । इडापत्रमक्तमेकमेव | नान्वाहा्यो दक्तिणा भरघानदक्षिणयैवत्वजां परिक्रतत्वात्‌ । जौषधपात्राणीति प्रकृतौ पएरोडाशाधैतया गृहीतानीसेव त्वौपरथपात्रस्य दपदुषयोशवरावमावात्‌ 1 नक्षजपः भ्गेभ्यामि यजमान वाचं यच्छेति पंपेध्यति । वाग्यतः पत्राणि तैरंशति । . सिर्वपणकाले व्रीहिं पषएरोडाशरं = नितपति समानेदेवते पुना । पुरोडाशष्यतयेतावति वक्तव्ये पश्रहणे यदेकः पशुस्देषतयः पुरोडाश इति प्रद- शनाथम्‌ । तेन पश्चमप्रयानवत्रथानेवतापे्तारकमेता दानाशे चाऽऽरादुपकार- १ग. ठ. सौधेप्ा।२ग.ठ, ये घ: ३क, 'ठुक्तमू । * खग, ठ, ण, श्वमात्र' । ५क. "नापर ४२२ सत्याषाढविरचितं श्रोतचूरं- [४ वहु कता च | प्रकृतौ ्ीहियवयेर्धकले प्ति नियमाधमेतदूरहिमयमिति । तथा च विकृतौ तर व्रोह्य एव नियता इत्याहु्तेष्टमानार्यसयात्र॒ नियमकरणात्‌ । पुयागेन समानमैवतमिति पय सोय प्राना शरानापलमन्यापे तवेति दशितम्‌ । सरै पशुपुरोडाशे त्ीहिमयत् च नियतम्‌ । अथं च प्रधानदेवतापकार इति वक्तं तथोक्तं यदेवलः पशुलदेवत्यः पुरोडाश इति श्तेः । तस्य हविष्कृता बानं विष्टञ्य पशुं विशास्ति । तस्य पुरोडाशस्य तरिष्फडीकरणपपरवेण वाच विपुभ्येत्युवाद्‌ उत्तरव्रिषिसया । संज पशं विशस्त । वाचं विजय विशास्तीत्यनेन विकनेऽधरव कोयुक्तं न शामितेति । ततरा्वयेतररे मा निवूषीरित्यादिषकर्तवद शैनात्मेण्योऽन्य ए प्र च नल्‌ । शमितरेषा तेऽश्रिः भरज्ञाताऽपरदिति विशसने शमिता विकृष्यते । अधर्योः भरयोनकलवाद्विशसनकश्ेतवै न विरुध्यते । अध्यपौरन्य शऋत्वगेवेति कात्यायनः | ततर पोविशपतमे मागकरणं तच्तयमिलयाकाङ्तिते हृदयमिलादिक उपपोगू्को निशः हदयम्‌ । पदमकोशपदशम्‌। जिहा। परहनद्धा॥ चक्षः। कोडश्येनाकृति पमां प्मधििकङ्कवदषलदूधरदयस्यो परि । स्तनिम | यङ्त्काखनमिति पर्यायः । तत ङरपस्य दक्षिणमगि व्िचिच्रेतमिव । मतले । वृक्यो पासो पिण्डवाम्रफरृती । पा्वे। चड्करिंहती दक्षिणोत्तरे । अस्थीनि घ्मेदश श्रथोदशेकक् सेदतानि ते परं । सव्यं दोः1 षकारामतो न्कटिको बाहुषचनः । वामवाहुपकथीवि यावत्‌ । दक्षिणां च ्रोगिः। दिं सति पश्विमपादस्य दकषिणमागस्यस्य फल्कमिति यावत्‌ । १स.ग. छ, ट, ण. तितः । सक. ख. ग, च. छ, ट. ठ. ण, णाशरो" 1 ४ "पटटः ] महदेवकरतवैजयन्तीन्या्पासमेतम्‌ । ४३३ दैवतानि । अवदानानि प्रघानदेवतार्थानि कलेऽवदानार्हाणि माप्ानि । दक्गिणं दोः सम्पा च श्रोगिः सौिषटक्ते । लिट देवताया पहदे८२) जवने | गुदः स्रापारणः। वतपविशतेदावदाना्थं उपयदयोमा्श् । गुदशब्देन पकं पुरीषं यस्िन्त गुदं प्यकृष्यते तद्‌ गूर गुदकाण्डमित्युच्यते । गुदं मा निरवेषीः क्ोमान हाने एरीतते मेदः समवधातवा इति संरेष्यति । होमा नाम गलनादिकाः(का) छठौहा य्ृत्तहशो वाममागपार्रघ्यः । एतस्मात कथाऽपि नाक्य। न परिगृहीतमतेठद्नमेव (ष्ठति । पुरीततं पुरी हृदयं तचेनाऽऽच्छा. दितं तसपुरीततम्‌ । पुरी हदयं ततपुरीतत। प्रच्छदयतीति श्रुतत्वात्‌ । मेदो नाम बद्ध दक्ययो्दयस्य च वेष्टनकोशः । एतानि गुरं मा निन्डैषीरिति गुदश्या$ऽन्तरधदेशे चहिमा कापरित्यैः | शमित। तु-- न गुदं निधिलिपतति न वनिष्टु नि्ैनति। सयूढशक्दापार आच सयूठं बनिषटुः । तद्विपरीते महिमीगमन्तरं न क्षीत्‌ | गतम्‌ ॥ अध्युद्धिं जापनीं बनिषुं चान्ववदधाति। अष्युदधिरूभप्र उपरितने मांपतम्‌ । जाघनी जघनप्रदेरो मवा जाषनी पृच्छेष वनिष्ठुं तानप्त्यके ठक्षपित्वाऽपरधनिन स्याप्यति | यदन्यच्च मेधयं प्ते । मांप्जातरिति शेषस्तदप्यन्ववदधातीलयनुकृप्यते | कुभया पषु५ समवधाय भपयति । पशुमामानयदतानि तानि सानस्कुम्मोधरेण शामित्ेऽप्ोस्यारिता्या पदुङुभया+ मध्ययुरवधाय तानास्पपननेण शमित्रा कृत्वा श्रपयति । प्कामस्िषवरिष्ये्ुक्ता- च्छापवरेऽस्नवेव पाकः । शुत हवीदेः शमितरिति भ्नलिङ्गच्छमिता पचति । तं मरेष्यतीत्येतावता शरप्यतीतयुपपचयते । शूलेन पाश्वतो हदयम्‌ । श्रषयतीतयनङृप्ये । पूर्वदेव यथाप्भवं कुमनीपर्मण डेन परबृद्ं हदयं शामि- भानि श्रपयति ॥ ५५ ४३४ सत्याषाढविरबितं. भौतच- [४ पुने उवध्यगों पाथिवं खाला तत्र शङृतसंमिध्यति | अध्वयुरेवोक्यं शकृतदृषयते येनकेन, पर गतै ऊवध्यगोहम्त एपि्यां लला तत्र सरव पुरषं प्रलिपति | शृते पशौ परुपुरोढाशेन मचरति । शालान्तरीयोऽये तिधिकितः । वपायागानन्तरं मारमषितवा पटपुरोडाशष्य पात्र- सरसादनमरमृतीनि कमि प्रतिप्यत इत्युक्तसततसतु हविष्कृता वाचं विपञ्येति शृते पशौ पडपुरोडाशेन प्रचतीलन्तः । अस्च्छातीयततु प्शमाम्य पुरोदाशं निपैपति समेघमेमैनमाहमते वपा प्रन पुरोडशेन प्रचरतीति श्रुते तेन विकल्पः । तताय कमः तैत परौ वाने पिप्प पडपुरोडाशस्य पात्परससादनप्रतीनि कराणि भृतिषय तणुढपरत्ादनानते कृते पडपुपायनीत्यादिवपाप्रचति मारननानो परुपुगोडा- शस्य कृष्णानिनदान।दिना पदपरोड।शभरनरिण कपावरिमोचनाने कृते पशुं विशा सतीलयद्विना शृते पशौ नहं १४गृहीतमित्यादि वयमा पडत्ममन्यवषानेन करोः तीलयस्मच्छासाक्रमः | अकृतमतुमरामि शूति पौ पशुपृतोदाशेन प्रषरतीतयक्तं छृष्णानिनादानादिनः हनिरापतादनासो छे पश्व परपङ्गसशुषरोडाशोपकरे पतति पैशेषिकमेव तं दीयति-- जुटुपभृतोरपस्ती यीवदायाभिषाय । जुह। हविर्दानेन दैव उपभृति लिष्टकटदबदानं तत उभयत्र यथाविध्यभिवार्भ | इन््रागिभ्यां पुरोडाशस्यानुषरूीति संपरेष्यति । गतम्‌ ॥ अलकम्य -- आश्रास्य न जेष्पति मरत्रावरुणो होतारं चोद पति । कृतेन्यारूयानम्‌ ॥ वटके नुहोतील्यनते कते -- ओपभतं जवां पर्यस्पप्रेऽतुगरयपये पषयति! संम्रेष्यति । दक्षिणे स्थित एवौषयतमवदान जहां ्र्षिपलप्रय इताह आश्रग्य्नय पेपयेति पष्यति । वषट धि्ङृदधमण जुहोति । प्र्ाकम्यवयेतदन्ते कृते-- १द.च.ढ, पति सवि्डति सं! ए ;. ४चन्पण्डः ] महादेवकृतवैजयन्तीव्याख्यासमेतम्‌ । ४३५ भंशिप्रमिडा च क्रियेते भाक्षतायां मार्जने पिषटटेपफङीकरणहोमौ मणीतासु पाजैनपुप- नेषोदस्नं कपालगिमोचनं च क्रियन्ते । परकितायामि्यादिकानि क्रियन्त इति बहुवचनेन पंमध्यनत । वैरोपिकाक्परदशीनं प्तङ्गतिद्धङ्परिर्पापं प्रपकतेनोपकरिष्यमागा्गपरितरूयावै च । वैरषिकष्वापि यजमानभागस्य प्रिषर्या ॥ तसिन््ते जुं पश्वष्दीतं एदीला । विमोजनानते कृते पांनास्यवदिघारणं स्पाद्पाज्यनेति पृशगृहीतै स्यारयाजयेन, सुमेणामिष।रणनिदृत्े जुहामिनयुक्तम्‌ | पृषदाऽ्यरसुवपादाय । एषदश्यपू्हुतप्तया स्पाठीएषदाभयं सुमेण गृदीत्वा । शृत< थी; शमितरियभिक्रम्पाभिक्रम्प त्रिः पृच्छति शतमिति शमिता तिः मद्याद्‌ । प्गृहीते शुं च गृहीत्वा विचिदभिमुं गता शृत इव द; शमितरिति श्रावय च्छति पूनर्भिकस्य तथैव च्छति तृतीपमप्यमिकम्य तथैष प्रिपर्ं न शतमिति परत्वं त्रः प्रभकनिरु्तरम्‌ । उत्तरपः परिक्रम्य शूढाद्वद्यं मषक कुरुभ्यापववृपाति । प्रकम्प कुम्भ्या उत्तरतः प्रकषिणं गला शे प्रोतं देयं निर्गम्य एं प्रज्ञात कुर्म्यापवधय ॥ सेते मन्ता प्रन एति पृषद्ाश्येन हूदपमभिषारयति । सुण गृहतिन एषदा्येन कुस्म्पामवहितं हृदयं तेनामिवारयति । साहान्तो मश्रः। स्वाहोपमणोऽर्पथिष्या इतपृष्माणपुयन्तमतुमग्रयते । कुम्भीष उद्यतः । स्पष्टमन्यत्‌ । यस्त आत्मा पपु मवि इ्याग्येन पदुमभिया् । जुह्वाउयेन प्शचगृहतिन पृश कुम्भोगतम्‌ । हममियन्तः । ` पठगृहतिनामिषारंणं दकपासयानुवादः । ममदुर्शने प्र ते मनेतिमश्ानुवृतिनिरातारषम्‌ | येन षां तेन हृत्वा यत्र जपा तत्र पञ्चहोतराऽऽपादयति । येनाऽऽहवनीयस्य यपस्य च मध्येन वपा ता तेनव हृत्वा वर्िषि शालायां १. ज. क्तम. द. स्विछृष्ा्ि”। २ ष१,म.प्त, म, द, श्रियन्ते । ३.६. द. जज. ग, ड. रियते। म्प, इ. ज. घछ.म. र. हुवे चाऽऽदा"। ५ग.३. ण. सुतं । #। ४३६ सत्यापाठविरचितं भरौतचू्॑- , [४ चदुधेभभे- तप्यमिवाभ्निेति्याप्ादयति । प्राङृतमन्ननवर तिः । प्त आत्मेति यानमानम्‌ । शृदमिन्दियिलयविहृतं हविपोऽत्नाऽऽपादितत्वात्‌ । इविषोऽवदीयमानप्यानु्ररीति च्छामप्य हविष इत्यादि शृत हवीरिवयत्रपि हतर एवावदीयमानत्वं नत्वद्गाना- मिति न्थायेन प्ताधितं न्यायविद्धि्त एव द्रञ्याः । यशूलं प्रज्ञातं निदधाति ॥ १४॥ इति सव्यापादहिरण्यकेशिपूत्रे चतुर्थमशने चतुर्थः पटलः ॥ ४ ॥ जग्ने.प्रिपत्तिविधानार्भमित्र्भः । इति सल्यापादहिरण्पकेशिसूत्न्याख्यार्यां महादेवतया प्योग- वैजयन्त्यां चतुय पशभशने चतुरैः पट्टः ॥ ४ ॥ $~ भय चतुरयन्ने पबमः यजमानिन ग्यार्यति पश्चहोतरि-- जुहपूतोर्प्ाहोभइवन्या ५ समवचतथान्या चोपस्तृणीते । जुदूपभतो ुवाज्यमन्ययोः स्यस्याज्यं समवत्तमिडपि तस्य धान्याम्‌ । कदूपभृतो हिरण्यशकलाववधाय मनोतायै हविषोऽवदीयमानस्पानुव्रूहीति संमेष्यति। जुहूपभनोरहिरण्यशकटाववधघाय ततः प्रेष्यति ॥ स श्श्ञालायामक्तया धारया दैवतानां द्िद्िरवधति । ४५ यक्छशालोत्तरवहिमति समेषप्येव पशोरपयतीति्चोेहिष्यव स्तो स्तीगीया षशालायामितय्थः । सांनाय्यवदङ्गृष्ठपवमाचण्येव ततः स्यूटानि पौविष्टङनानि ततोऽपि सपूजन्यैडानीति चुवेणावदनि चोदकम्रति धारये प्मध्यदितयु्तं पमेव अ्ञातयाऽक्तया स्वपिोर्धारया प्रवतान्पवदानानि पूषेोक्तानि तेषां दविद्ररकेकम्‌ 1 अत्र चोदुकप््द्विवदाने पति पुनरिति विधानं प्तयेकमङ्गेषु यथा स्यादिति नो चेतव्य सङृदिरवदानमिति चोदकेन पराषयदिकाद शावदानाम्यवद्यतीति -तेरप्‌- वोऽवदानवितिरि्युक्तम्‌ । ददयस्यम्ेऽचलयय निहाया अय वक्तस इेतेपामनुषूर्वमबदाय। शुतिषदिन दशितः 1. 1) यथाकामपुत्तरेषामबधति । तिरि ।.सुर्थम्‌ । प्रर ९१० पटः ] महदेवक्ृतवेजयन्तीव्याख्यासमेतम्‌ 1 ४३७ पुरस्ताच्छोगेदस्यावचत्युपषिषाद्रा । शरोण्यवदानाम्पां पूत पश्चद्विति विकलेन त(य)षाकाममिदलयत्र निवमः । अत्र पद्यि हविष एुकलवन्मा भेरिति प्कृल्म्ति तवाऽप्यवानारपररेशमेदात्ताममेदाचच भ्रलेके मन्नो यदवेदानानीलययपपि हदेयादीनि श्रोण्यन्तान्येकश उक्तानि तेषा मविरेवेण द्विद्विवदानम्‌ ॥ गुदः स्ापारण इत्युक्तम्‌ । ततर विभागप्रकाएाह-- गुदं द्धं करोति स्थवीय उपयद्भ्यो निदधाति । देषा्तप्य गुदस्य स्यूढं कएढमुपयदूढोमा्थे निदधाति । अणीय कृरवा तस्य मध्यमं गुद काण्डं भं रिमञ्य दैवतेष्वपि । द्ेषाकृतस्य गृदक।ण्डष्य चदृणीयो भागस्तं त्रेधा कृता तस्य , मध्यममगो द्विधाकृ द्विरवदानं दैवतोप्वव्यति स्यापरयति । अत्रैवदानानां मन्तपरत्यमिवारणे, अवदयतत्यमेव क्षवणहुं दैवं करोतील्यादिन। विमागमातनमवदेयवदरयाणां कृतमिति नावदानसम्‌ । एतं नेकादशावदनानि द्विरवत्तानि मनि । उपभृति मदञङ्गयोरवधलवशिष्पोशच गुद्काण्डयोरन्यतपएत्‌ । महहुदकाण्ं ्ेधाविमकघ्य यौ मागाववरिष्टौ तोषय यनमहतसयूढं तत्तपा उपङ्गयोपकषिणनतन्यकणयोलयोरेष रूढ्या इङ्ग गुदष्य च दोपूपीष्य गुदं मध्यतः श्रोणि जवनर्भ्य तते देवा, भमवनराऽुरा षक्नाण९ पपवचतीति शते : सीप्येववदरानान्युपमृति । , जधा मेदः कृतवा यपेऽवधाय दृतीयेन छं मच्छादयति वृतीयेनोपभरतू । प्च्छादयतीत्युमयतर तरेत मेदप्ृतीयेन तृतीयेन यूषे पुरत रतो वा एष पशुनां यदूरिति श्रुतः । मेदो स्यारूयातम्‌ । अत्र हि पशुना यजौन्दाभः परिया. दिना पशोरेव देवतायै दीयमानतेन हमिषटन परलेकमेकादशवदानानाम्‌ । तेन यथा मालूर पुरोडाशावदानपुत्तराधौतिलिकृत इति नियमः ()। पुरोडाशे देवता. संबन्धेन यागदरग्थ एव परकप्यानतया विभाग एव पशावपि स्थानेन दैवततेविष्ट- कृतेडावदानानां करेऽपि पौषषङृतानां हविःपप्रतिपति्पतति पुति तयम । समवत्तधान्पा* हृद्यं जिंहां वक्षः स्तनिममतस्ने 9 क. च.ट. िष्ेन । २च. मताय" । ३९. ग, च. छ, ठ, 2, न, श । अवत्तलान । स 1 क. त.ग. प. ठन. छ. ज. क्तम. ट. ठ, ण. जिह । ४३८ सत्याषाढविरचितं श्रौतसू्र- [४ चतुरप्भे-- अवशिष्टे च गुद्काण्टं ठतीयं च मेदसो षनिष्ु५ सपं यदि शृतो भवत्यनस्यिभिरिढां षर्भति । यदि वनिष्ठः शृतो भवति तप्य नहुपाकपतहला्दि पशुना पहन पकप्तदा नाव. चति पकमेवद्यति । मतन्ना्तानि षडप्दानानि । शृतेन प्तममवद।य तते। गुरकाण्डं ततो भेदै इति कमपरदशेनार्थ वनिष्टु प्रततमभित्युकम्‌ । अनस्पभिर्मतिः छोमदिनिरिडां वध्रय पुष्टं करोति नैतान्यवद्यति । वानोयेऽनवदानीयानि बान. पद्यः प्रयच्छतीतयादवि तत्र तत्रानवदानीयत्वं व्यति तचेपपन्तं भवति । अन्वानि यानि मेध्यानि मातिति तेषामप्य्ैव विनियोगोऽन्यथ। तेषगद्धरणमनरथके स्यात्‌ | त्र यनपानमागावदानं दैकेम्यो दम्य एव रद विमञ्य विनिषोगात्‌ । भष मतेढानां च षक्तया वरिभागकरमेन परतिपादनाकत शेषम हेपकारयं यनपानभाग. क्षणे तसमा्प्रधानावदनिम्य एव | तयाचायं करमः--दृदायं हृदयादीनां गुदान्ताना> मषटानमिककं प्पवदयिायामवयाय ततो हृदयादिम्पो दशभ्यो यनमानमागसततः पुनरेडवदरानम्म्पततोऽनत्िभिषिदां वरयतीति । शृतपरृते च पडु< संनिधायैनद्रः पराण इति सेगृ्ति । शृतमशूतं मन्रेण तेशति । मात। पितरो मदनतिलन्तः | वपाहोपषयन्पां बसाहोपं शष्ाति । यतता रपः । वता चापौ होम्रेति हूयतेऽपतौ होमो प्रहणम्‌ । वत गृहीति वक्ते धृतिपिव्योक्ते पर्न वाहो प्रैतीति क्षणात्‌ | थीरसीति कतवन्तीं पारा स्वधितिना तिर्यनाच्छिनत्ति। वतताहोममहणप्रकार एवोच्यते । श्रीणालिल्यनेन म्रेण स्पितिन। धर्‌ दक्षिणहस्तेन छृतं वामेन विच्छिनतति । सवती पतताम्‌ | सकृचेतुरवदानस्य द्विः पञ्चावत्तिनः । सङृच्छेदे द्विरवदानं मवति चतुरयदरानषतः । उपतरणामिघारणाम्यां चतुरवत्तं स्यातप्चावत्तिनसतु द्विच्छेदेन तीण्यवदानानि मवन्तील्यषैः | आपः समरिणभिति पर्न वसाहोमं मयौति स्रभि- तिना म्यौतीलोकेषां पा्ेनापिदधतीरपेकेषाम्‌ । परयौलयढोडयवि वकतारोमहवनीगतां वपाम्‌ । पर्धष्य स्वधिते प्रयवणे व्रिकः। भ्रपवण्यापिधानस्य च विकरः । रोहिष्या इलन्तो मच्रक्ञिष्वपि । अत्रैक उष्मणोऽटुमनब्रण^ समामनन्ति । छुमभयां यदुक्तं स्वाहोष्मणोऽग्ययिष्वा इलयनुपश्मणं तद्रकेषां शालिनाम्‌ । ड १द.नषटुसः (र. ड.ज. श. न, द, गाच्छपवि । 1 ॥ १, ९प० पटः }] महावेवकरृतवैजयन्तीव्याख्यासमेतम्‌ 1 ४२९ युमेणोपसिच्योपरिादधिरण्यश्कलाववधायाभियार् ॥ जुहायवत्तानि पुमेणोपकिच्य यपेतरत्तरत आनीय उहूपतोदिरण्यश कृडाववधाय यथावति पतवौण्यमिवाय । इन्दरािभ्यां छागस्य हविपोऽदबूदीति समेष्यति । सौयतराजापलययोरति परदैनापे, स्ष्टमन्यत्‌ । अल्याक्रम्य-- आश्राव्य न पेष्यति मैत्रावरुणो होतारं चोदयति । इतव्यार्यानम्‌ | घृतं धृतपावान शृयधर्चे ॥ १५ ॥ याज्याया; मतिमस्थात्ा वसाहोपं जुहोति । प्रिपरस्पाताऽेणाऽऽहुवनीये गत्वा वृतमितिं मच्रं याज्यया पहाऽऽरम्य तस्था ज प्मातिऽन्तरताय स्वहेलनोन जुहोति । वषटेऽध्वयुईव रोति । इन्दि यावी भूयातिति जेमानमिति वा पर्वपुवपादुमन्रणम्‌ । बसाहोमोदरेकेण दिशः प्रति यजति। यभति जुहोति । उद्रेकेण शेषेण होमे कृतघाराया अविच्छेदेन जुहोति अभ्रिम्‌ नपि होमाज पध्ये विच्छेदं वन्‌ । दिश इति पुरस्तासमदिश्च इति दक्षिणत आदिक इति प््ाद्िदिश्च इत्युत्तरत उदि हति मध्ये स्वाहेति सरवत्रानुषनति । सर्वत्रेति वाहाऽन्तरिक्षयेदत्राप्यनतेऽनुषङ्गः । दर्वहमत्वादने प्रातिऽपि यन्मध्य- मस्वाहाकारखीकारो मरद्वानादीनामन्ते च करैवयः प्तेषानतव्यवृतयये । दिश इलया. दावपि प्रतियनतिचोदितलेन न दिहोमतलयाशल्कय यजतेदनमात्रा््यात्राप्रयो" गा्याज्याया अमावात्त वषटूकार इति खाहाुपङ्ञेगेव प्रदानमनापि प्रतियनतिना खु््यते तादृशमेव दिशो जुरोतीति श्रतक्होमताविवानार्यं च न(त्‌) पूरस्तत्घाा- कारो परृतमिल्ययं म्र नापि देवतपदातपू स्वाहाकररेण पुर्तात्लाहाकारो भवति सेतिषदेन व्यवधानादृन्तरिजयेति देवत।१दन्ये(दस्ये)तयनेन ज्ञापितमेव वितं वप्य- होमे । अतुषङञोऽ्र खछाहाऽन्तरिकषयि यत्र्स्य स्ाहाकारस्वापवा स्वाहा रििम्थ इत्यस्य पू्वमप्यनुषङ्गः । स्वाहा दिग्भ्य इतये न दर्विहोम इत्याह -- स्वाहा दिग्भ्य इति भरृक्षिणमतुपरिषिश्चति। अनुपरिषिशवतीति प्रयोगा दर्विहोमता नापि यत्र च स्वाहाकार इत्यनेन मना स्तरकिितितलात्‌ । डतः । पचपदानत्य तवाम दरमहेपते पति स्वाहा विम्य ४४० सेत्याषांढविरवितं श्रौतयूत- [४ चतुरश इति प्रदक्षिणमित्येव ब्रूयात्‌ । प्रतियनतीतिदानार्भप्य पातोरपरथोगान स्ाहाकारपिन्ञा | ततसत्वियं रोषमरतिपत्तिरिति प्रदक्षिणमनुधरिविशचतीति प्रयोगेण दशितम्‌ | तस्मान्न पुरस्तास्लाहाकरिण दरमिहमत। तेन स्वाहेधवनमं मारुतमत्र न दर्विहोमतेयढ१ति- भर्ग नमो दिग्भ्य इति हुत्वोपतिषते । हुत्वेति वचनं परतिप्रस्याहुरवपस्यानारथम्‌ अत्रैव तिष्ठन्पृषदाज्यसषं जहामानीय वन स्पतयेऽलुशरूहि वनस्पतये पष्यति समेष्यति । क्तैव दक्षिणत एवकारो मरदवानोक्त उत्ततोवस्थाननिवृर्भः ।एदाज्येन पूर्मं छुवं स्थाढीगतेनोपभूनस्यानूषानारभत्वात्‌ । वषट्ते जुहोतीति शेषः। अत्र हविःपामा- न्यनोपांुयागधरमकृदवदानलिष्टकृदेवतातकाराम्यं छिष्टकृद्मेण वाष्यते(९) ङुः। इविःतामान्यं प्रघानयागे ब्वत्त छिषङत्प्रधाने । ओप्तं जहां परस्याप्ये सिदष्ठडृतेऽनबरहयपे सिषे मेष्येति पषुसिवषटकृति संमरेष्यति । प्य रचयित्वा । स्टम्पत्‌ । वदते जुहोतीति शेषः । अत्रैव तिष्ठनिल- प्यनुवतीते । ध ४ अतरवैके पदुम्शनं दिशां ` मतीज्यापिति समामनन्ति । शुताशुतपशोः । गतार्थम्‌ । यथापि यानपानम्‌ । मेदोमिश्रमवरान्तरेडामवयति । निेषामिधानं मेदोमिश्रमवान्तरेडामिति । यं कामयेतापशुः स्यादित्यमेदस्ं तस्मा आदध्पायं कामयेत प्ुमान्तस्यादिति मेदसत्तस्मा आदध्यात्‌ । अमेदस्कावान्तेडाकदाननिन्दया प्रथमोऽधैवाद द्वितीयो विधिः पत्या कामनाया मंत्यामपि मेदोगुकतैवावान्तरेत्य्ैः । ५ उपहतां मैतावरुणंपष्ठाः पाञ्चन्ति। पूषुरोडशिडां मेत्रावरणशचमा एव आाशितवनोऽत्र न. तथा प्रि्रसयतुक्पा- श्रपण उपथागात्वशविडा तस्यापीति वक्पुक्तं भेत्राबरणुपष्ठा, इति न॒यनमानपवुद्‌- सार्ममिति। १क.ख.च.ठ. श्रद्‌" 1२. ठ, ग. कल्मषाः । 8 १ -प परः ] महावेवकृतदैजयन्तीव्याख्यासमेतम्‌ । ४४१ किमविरेषेण नेत्याह-- ,; -अष््धः होत्रे रति धनिषु पडवत्त संपादपति । हरन्ती(ती)त्युमयत्र ताभ्यां दक्ताऽवशिष्ट प्राक्ननिि । होता -सेडामगिन पह भ्ाक्नाति वनिषठुमधवयः पडवत्ते चतुर्ाकरणवतपंपाच प्रयच्छति | यथाविभि ईः प्रारितायामिद्रयां माजैवनत इलाह मादितायां मार्नपिस्वा ॥ यजमानस्यापि याप्रृति प्राशनं र्न च| अप्रीदौपयजानङ्गारानाहरोपयष्टर्पसीव्‌ ब्रहम" स्मस्थास्यामः समिषमाषायाप्ीर्परिपीर" श्र च सहत्सकृत्संएद्वीति संपेष्यति । उपयाजाभमङ्गारा ओौपयना उपयजतीतयुपयष्टा प्रतिप्रस्थाता । भङ्गारणां कमपे तिष्ठ । स्पष्टमन्यत्‌ । शषामित्रियादप्रीभोऽ्रानाहलयोचतरस्यां वेदि" श्रोण्यां परियू(वयु्ठ ग्यप्पोपसपाद्धाति । शितिपादो तृणादि कत्र सुप्पोपहमादाति कैः प्रणस्य प्रिषृणाति। भतिमस्थातरेतव्गुदकाण्डं तिरथगसंभिन्दभेकाद्शाषा स- छिद यसाहोमहव्ा हस्तेन योपए्पजेति संमेष्यवि । तिकषोकादशधा पैकिचापमिन्दलविदारयलपर्य्च । छेदनं तियैगेव नानूषी- नम्‌ | एकादशधा छित प्ाद्रोमो नतु प्रत्याहुति च्छेदः| पृषदाज्यं जृहामानीय पृषदाश्यधानीपषभृतं कृस्या पृषदार्पेनैकादशानूाजान्यजति । एपदराज्यघानीगते प्पद्‌।उयम्‌ । स्ष्टमन्पत्‌ । देवेभ्यः मेष्येति मथममनूयाज^ संमष्यति प्रेष्य मरेष्येतयुत्तरान्‌ । परवानपि दक्षिणतो गत्वा । सषटम्‌ । ज्र दैयभ्य इति रिहाणा सरूपाणां बैक शेषेण बहुवचनं सथानुयाना्थम्‌ । ए चप्यतयनेन चजेतयपया विषेण प्रयनेष्ितूयानेषपि अधि प्रति वचनेन द्वितीयतृतीयानूयानविकरिष प्रतिप्रपवमाह-- ५६ ४ सत्याषाढविरचितं भोतसूक्नं- {४ वुर्भ्र- चतुेमभूतिषु यजेति मैत्रावरणेनो्यमाने यज्ञ॒ यनेयध्वयुराहान्यत्र दशात्‌ । भ्रावरुगेन होतर्येत्युच्यमाने तन्न यजेत्यनेन प्रैवाध्वयुर्वन यजेत्याह दशमं ना वतु्भपृतिषुं सत्स्वपि दक्षमस्य प्रथमविकारत्वात्रयः पभथमविकार्‌ाः क्रमेण सते मध्यमस्य ततो द्वावुत्तमत्या्टमो मध्यमस्य नवम उत्तमस्य दशमः ्रथमस्वोत्तम उत्तमस्येति तयेश्याऽपि जेया । समुद्रं गच्छ स्वाहेति ॥ १६ ॥ एतैः पति. अस्थाताऽनूयानाना हुत हतमूपयजति । यत्र च स्वाहाकार इति वचनाद्िहोमेऽपीतरधर्मनिदृचिः श्वतच्रभभेविधानात्‌ ॥ शते हुतमनूयानानां परते. रमम यजति जुहोतीत्यथैः । समुरं ग्छेदतैरकारय- वभैन्ररेकादक्चोपयनो चहोति । उपयन उपेञ्याद्यस्तवौपथीभ्य शत्युत्तरतो वहिषि केपं निमा ऋमप्रास्योपयन उपेज्येति वचनं अरतिपरस्याहुरवे पयजवदाडश्रतिपतिविधा- ना वेयं स्ते वर्हिषीस्युक्तम्‌ । मनो मे हा यच्छेति हृद यदेशमभिशृशषति । प एव । अशीयेतयन्तः । छ्ष्ठा भिः स्वर्मह्क्त्वा घां ते धमो गच्छ. त्वन्तरिक्षमर्षिः पृथि भस्मना पृणस्व स्वाहेति लुहाऽऽइवनीयेऽध्वयुः स्वरं जुहोति । जुहोतिचोदितवर्िहोमधर्मनिवृर्र्थहवंनीयनुदूमात्रदणं, प्रतिप्रस्यतुराविकारनि- शृ्यमध्वयुप्रहणम्‌ । स्पष्टम्‌ 1 बाजवर्तीभभृतीनि कर्माणि परतिपद्यते । ्रहृतपदायावितरार्थमरे, वानव करियमाणं बानवतीयिव करम तसमृति। हषो- सहपतवादू्योशवो तंत्वा व्यूहति । पर्वा पर्तरमनकि | तथा नाऽऽ भदान जुहूपमृतो व्यूहति पवी पर्तरमनक्तोति सीः कपतम्म्यां तादयतीति। सूक्ता मेष्येति सूक्तवाके समेष्यति । विङृलरथभिदं घूक्त! दुहीत्वप्य स्थनि भङृतिवदन्यच्छंदुवाकान्तम्‌ । मतिपरेतय पनीः सेयाजयाति । ॥ विरोषं वकतुमनुवादस्तदेवाऽऽह-- १. वमौ हौ मध्यम । रन. ठन. ववि । ३ णन. र जकन ठ,द, ण. संयाजयन्ति । {.: ९१ भषन्परः ] महावेवजृतवैजयन्तीष्यारयासमेतम्‌ ? >. जाघन्या देवानां पत्नीर गृहपतिं च यजत्पाथ्यनेतरौं ॥ इतस सोमल्ष्टारौ । उत्तानायै जाघन्यै देवाना पल्नीभ्योऽ- वयति नीच्या अग्नये शहपतयेः ( सवदयतीसयुमयत्र गुदेन वक्षो माग उपरि क्रियते तदोत्तानेः पञ्चम्यै चतु | स्पष्टम्‌ । उत्तानायै जाघन्यै होत्र इडाप्रादाक्ति नीच्यौ अपरीथे पडवचः सेपाद्यति । आश्येडाप्याने षडवत्तं पेपादयति । चतुरषदानमुपस्तरणामिषस्णाम्यां वदयत्त- मभनप तथेव चहुं होत्र इत्यथः | मराशितायां जाधनीरेषे पल्यध्वर्यतरे ददाति बाहु रमित । एकमेष । स्ष्टम्‌ | ष९<स ब्राह्मणाय ददाति ययनाद्मणो भवति । तं बाहुं यदि शमिता बरह्मणो नः मवतिं तद ब्राह्मणाय दद्यादन्यदा स्वयमेको- पथुनक्ति } दतेन शमिता नाक्षणोऽन्थो वेति दतं कटौ ब्राह्मणस्य शामित्रपरति- पेषात्‌ । अन्यस्यैव द्विजस्य तदभाव भायाधिष्ठितस्य क्र तस्यापि पाकतकरृतवं पेष स्वयमेव बक्षयति | यज्ञ यङ्ग गच्छ यङ्पा च्छेति लुहाऽऽहवनी- येऽ्ध्वयस्ीणि समिष्टयजरषि जुहोति । स्वाहान्तालरयोऽपि मखा एषां तृतीये द्विमध्यमस्वाहाकरडिपि धाः हिति दर्थिहोमतवं ज्ञयम्‌ । भरुवानिव्रय्य॑जुदू्रहणम्‌ । इतरषनिदृ्यरथमितरयोः प्रकृती प्रिकल्पनिवृतयपं श्रीणीति । हृदयशूलेन प्रचरन्ति । महुवचनात्सपत्नीकाः सर्वेऽपि भरवारापे गच्छन्ति | तदाह-- ६ ४ अप्तरस्पृशनहृत्वा शुगसि तमभिशोचेति शुष्कस्य चाऽस्य च संधादुदरासयति । द्विष्म इलन्तः । ुष्कप्रीदिन्यवस्ितायाः संघो प्रक्िपति हदवश्‌ढम्‌ । १ ग.ष.ठ.ज..न.ठ.द. ण, च्चयः । र्ग, ब.एज. छ. म,र.ब. न, च्च्य ।3क स.ग.च. ८.2. ण. स्वेति । "घ. स्ज.्.म. द. भन व । ५ क. व ट. शरो्यस्याता' । ख. शरदन्यता” । ग, छ, उ, ण, न्यस्यतां" । ४४ सत्याषाढविरवितं भोतचन्र॑- [४ वु यर चाऽररमवुगतं तदुपोपषमु । यक्राऽडदरमतुगतं प्रातं तदुपोक्तमाच्छादितमुदराप्नयोम्यमिलर्षः } धानो धान्न इत्युपतिषठन्ते 1 नो मुचेत्यनाः । प्वऽपयुपतिषठनते । सुमित्रा न इति भाजैयन्ते । द्विष्म इन्तः । तरमश्रालरे बेलयापतम्बः । एधोऽस्पेभिषीमदीत्याहवनीये समिधोऽभ्याद्षति । अघर मरयकत्वदिकामेव समिषमम्यादृषति प्रसेकं महुते सहुषचनं समिषाऽ्नि नमस्यन्त उपायन्तीति श्ुतेरकैकमिव यृहीत्वाऽऽगलेकैकमिषाम्या- दषते । अपो अन्वचारिषमिल्याहवनीयगुपतिषठन्त एवं पत्ती गाहैपलयेऽभ्याधायोपतिषठते । अप्र पयश्वा५ भ्न लागममिति पुदिद्ञेन नोहः प्ौमिकावभृये दि मः पृते विनियुज्यते च प्ाऽकशपपरृतिसतनोहपतियेषाद्िकृतभपि नोह इत्युक्तमेव । सम्‌ | सर्॑पशनामेष कल्पः । सर्वेषं पशुमन्धानां पाज्ञो विभिरेष एव नायमतिदेशोऽपि वु पोमा्गैः पैकी्ोऽ- ओषोमीयप्तवनीयानां विधिरिति ततो निष्डष्ो निरूदेऽतिदेशप्रा्ति निरूढ एष भ्पार्यातः 1 प सेमां समान ओपदेशिकञ्जीपोमीयादीनामितरेषामातिदेशिकः.। एष च निरूदौ परैमाजापत्यावपि ये वैरोपिका मचा; शाखान्तरीया इ्राभिभ्या स्वा जुषटमुपाकरोमीखादयो निरूढे श्रयमाणास्तेऽग्रीपोभीयादौ पतर्यप्रानाप्रलयोरपि चातिदेशदूह्याः । तघ्राजीपोमीयादयोऽपि निरूढं रे विकृतयः । अन्याष्वयैवे चेते भृतयो निरूढो विकृतिः । उक्तम्‌ दैपूणेमातपकृतय इष्टिपशनन्धाप्ते स्वधमीणः सामन्याद्विकर इति येषां प्रलक्ञा्य्ञानि तेषामन्ये विकारा ये तप्रत्य्ा्ना इति | पञ्चः मातद्हविकारः काप्तामान्यात्‌ । यद्यपि माधुर्येण पताम्यमस्ति तदेव निर्णायक न्यायमते तथाऽप्यद्रवणपतम्बेन सायेदोहविकारत्वमाशङ्कयमानमथिकेन काठक्ामन्यिन मध्ये .1. प्रातःकाठे हि भ्रातदोहस् पशोशचोखत्ती समानि इति तद्रिकारतवेन द्शीविकृतितवम्‌ । १. ठ,ज. क्ष. मढ. पितुः । २ स, रातति नि" । (द ए 4.8 %प०पटड; ] महावेवङ्कतवैजयन्तीव्याख्यासमेतम्‌ । ४४५ अङ्गेनान्यत्रापि न्यायमतिरिशति-- तयाऽऽमिक्ना । तस्यामुमयदोहपं पगेऽपि तस्या एकवननानोमोईपिद्े नापि पेवषोकं पोषि कारमाशरद्रीनान्मकरव्ं च जुषन्तां युग्यं पय इति पयःरान्दकतिनैव अरहणादामिक्ञा पथेविकारः । आमिक्षा च प्राते क्रियत हति तस्यामपि काछपतान्यमुक्तम्‌ । आप्नेयनदरापरयोस्तद्विकरेषु चैतदविहृतम्‌ । अश्निष्टोमोक्धयपस्पयोरेतौ प्वनीयौ पश्‌. तोरीकृत्यूनानतिरिकतेतततशर पजिरूद उक्तम्‌ । तोया विक्रायेष्व(सतास्व)पि तथा तयोः प्रलक्षषर्मवादन्येषां तत्तमानां पिकरतवं प्रत्यक्मनुपदिष्ट पषाण भमीकरिणमङ्गपर्ुलपामान्येन नैतयोरविकारत्वम्‌ । अग्नीपोमीये तद्विकारेषु चाऽऽश्ववाकः प्रस्तर रेक्षवी तिरी कार्ीमैपयाः प्रिपपोऽधिकाः पौतुद्ाखेभ्योऽ- युष्मा अपष्य वपाया मेदसः पेष्याएषम पुरोडाशस्य मेष्या पुष्पा अपुष्य हविषः प्रेष्येति पशोदँवते समेष्यति | अङमपिभीय उपव्तपीयः पदु्द्विकरिष्ौ पवपथयेषु निरूदाद्यिकमाश्वठ।दिक तत पूर्वमतिष्याया मिट छृतं यदेवाऽऽतिध्यावहिस्तदकरीपेमीयस्येलयाबिना आीपोषी- पा्मेनोक्तमिति तद्विकरिष्वपि तमै न निर्दे पषनीये तद्िकरिषु च प्रणपे पौपुदवाः परिधयो न काप्ैमयाणमिवाज्जपेभीये षननेन प्रातत्वात्‌ । परेषनिशेषासतु शाखामरेण व्थवप्यापितालते निरे न पतीसयुक्तमभैव ते पथेव शासन्तरातबनीये- प्यरि न पन्तीयेतद्विकतमित्यनेनोक्तम्‌ । रे सारसत्यां षदवकारेषु च दपूणेभा- सिकः मरचरणकरपः प्रचरणकर; ॥ १७ ॥ एति सल्याषाददिरण्पकेशिसूपे चतुषैमश्ने पञ्चमः पद! ॥ ५ ॥ इति दिरण्यकेशिखूते चतुथः भश्नः॥४॥ अनयो र्रावर्णम्पापरर इलः । ए4 चा्ीपोमीयश्य चतुर्ण पवनीयानां निरूढस्य च षष्ठस्य समैपडमकृतित्वपुकंतं भवति । नतु(ु) मीमोपकेर्ीषोमीयद्ेव सवैपरुपङृतितमुकतं ततैव पदाषमीगां परतयतोन्नानादिति । मघ्च्छलायां दौ १. त. म. ठ, धपौषै" । ४४६ सत्यापाढविरवितं भौतचल्रं- [४ षदुरभे-- पशोसतु निरुदं॑प्रकृत्यैवोकतमञ्जन्ति त्वेति प्रन तदूहेनान्यपशुषु चोदकेनैव भत्नेति। न च तेषु प्रयक्ं विषानमह्ति । तसमास्लक्षाङ्गतवदन्येषु नेमित्तिकका- येषु खतश्नपुषु निरूढे होर प्यच्छरतत(च्छेरषां प्र्ृतिर्भवयेव । तथा नाऽऽध्व येवं दैशोपिकं वेदिमानादिकं चैपदेशिकमेव भाप्यन्धिषु परयच्छत्तयाञ्ीपोमीभादि य()जाध्र्यनमतििष्ठ प्राप्य तद्वकतेऽपि मवति नदि भिक्को भिश्ुकायाचत्त इति न्वायात्‌ । एवं च तच्रन्तैतेषु पशुषु सादश्यादद्नोषोमीषादय एव परषतित्त्रापि स्यवस्यौपवध्ये क्रियमाणानामद्नीषोमीय एव सवनेषु क्रियमाणानामग्नियादयस्तश्ापि व्यवस्पाऽऽन्दा्नयोतवोसतुष्यतेऽपि पडपुरोडाराधमेमेदायक्स्था येपां हयतनेय- पुरोडाशविकाराः पुपुरोडाशालतेषामञ्ेपः सवनीयः परकृतिं वु द्विदेवत्यानां बहु देवत्यानां वा पडुपुरोडाशा देनद्ामपुरोढाशषिकार्ेषैन्रा्न एव प्रकृतिः । येषा मनेकदेवतानाम्नोपोमीय एव पुरोडाशः पशुपुरोडाशप्रकृति्तेऽप्यसनियस्यव वनी" यस्य विकारा अग्नेयवततेषां कपारषघपसादरयात्‌ । येषमिकदेवतानमिन्दरसनुरोखश- धर्मकः पदपरोडाञ्चालतेषमैनदाञ्नः पतवनीयः प्रङृतिनौऽऽगओेयो इविःपरामान्यं बरीय इत्युक्तमेव । ये सन्ये सरसततीदेवताकाः प्रखदेवताकालते भरातिफदिकपाग्येन ये च शदेवताकालते खोदेवताताम्येन पर्वत्या ष्याः सवनोयाया एव विकारा इति व्यवसा । सवनीयानां चतुणीमीपोमीयपशुपरेनोषष्टपर्तेन । नागीषोमीयवि- कृतित्वं मीमां ्काभिमतम्‌ । कुतः । भत्तेषां उयोतिष्टोमप्ान्तर्मतानां जयोतिषटो- भपकरणगतयस्तक्गोपदेश्यािशिषटतवात्‌ । नहि त्यी पोमीयादीनां देवताविेषाः विहिताः पन्ति नावान्तरधकरणेन नियमो समेत । क तु यदनीषोभोयं पशुमाठमत इल््थवादादारवमतते दी सितस्येति विेरु्मपे प्रसतावकादविषिरनुमीयते नतु तद्वि" भिरस्पच्छालायां साक्षदस्ति । तषाऽऽङेयादौनामप्यनुवाद्िव विधयः उकीयन्ते ॥ याने हि शपते --“भशरय परुाटमते । अभनिोमभेव तेनाबरन्ये । दन्न नोकथ्यम्‌ । देनदरेण षोडशिनः स्तोत्रम्‌ । प्तारस्वत्याऽतिरात्रम्‌ । मारुत्या बृहतः सतोतम्‌ ,› हृत्यपविन वानेवपधुदेवताविषिः परेणभनिोमादितस्पाशनयादि- पष्ुविधयोऽतुमीयनोऽतसतु ते प्वेऽपि परतरे छाविरेपेग ज्योतिष्टोमे प्राता जतसेषां सेपाप्यवान्रकरणं समानमेव । तथा चत्पन्पानगामिव्यदिषा्ो धाननो राजलित्यन्ता मन्ना प्रकरणे पठ्यमाना न कामपि पृशुदेवतं िशेषे- छ्ाभिदषते । तथा, तद्राहयणमपि दैष्णग्यची हतवा यूपमिल्यादि चै द्विष्यात्तं प्ययिच्छेदैनमयतीलन्तं युपादिविषानढ यशो दवातनान्त पमानमेव न कामि , देवतां विेषेणोपादततेऽतो यान्तो उयेतिष्टोमपशवस्तावन्तः पर्ऽप्याविशेषादबान्तर्‌+ ५२.च. छ. ट, वादिःय।२ख, ग, छ.2, ण, श्वोप्तु* । ३ क. च. ट, शवस्य वि" ॥ द ४ 0 ष०पडः} महदिवकृतवैजयन्तीव्यास्या समेतम्‌ । ४४७ श्रकरणिन वेति पर्वपामैपदेशिकमेवाऽऽध्वयैवम्‌ । उपाकरणमच्रादयस्तु निरूदाद+ तिदिष्टालथः परषविशेषा अपि दे परतया भघ्रवरणपरषामावभ शाल्ञान्तरदिव । तथा शाखान्तरवशतमैपविशोपनिपमो बहिविषृतप्रलरका्मवैमयपरिपिनियमोऽपि वचनािनेतयुक्तम्‌ । तस्ादद्नोपोमीयादइयः पश्चपि पमे तवरान्तीतानां व्यवस्थिताः प्रकृतयः । सोमे त्रनहिभू्नां तु निरूढ देद्रा्न एवेति । परचापि पशवः अत्यः जषपमीणो हीतरेण निरूप्य वक्ृतव इतर जाध्वधेण वैशेषिके च होतमतिदेशा- तपपानमेव प्रापि पालामारदैन्रे सारछलां च प्ावरणब्पापारपतनन्ेनैव ज्यवस्थापितमित्यञमतिमपङ्ञेन । नेमिनीयेतु पञ्पशुभकृतित्वपःश्य दूषितं स्यायेन त्वसच्छासोषदेशमूनितन्यायन्यास्यानि पूततां दृ्ितमतोऽसत्पृत्रेऽय भेव प्रकारो ज्ञेयः । न्यायोपदे शोः केचिद्धिकद्प हवते न तत्‌ ॥ यक्तं न्यायोऽनुमानं तु श्रतिहुल्पं कथं मवेत्‌ ॥ इति सत्यापाढरिरण्यकेशिसूत्रन्पारूयायां महादेवकृतायां भयोगवैनयन्लां चतुरे पदयमन्ने प्म पटः; ॥ ५ ॥ इति हिरण्यकेशिसू्रव्याख्यायां चतुर्थः प्रश्रः ॥ ४ ॥ भय पशमप्रने प्रथमः पटलः । यद्यपि राजये हि चातुसयानि पच्यते तेषां हि दपू्ममातो चातरमास्यानीति नितयेष्वपि पाठ उपटम्यते स्मृतावपि चातुमस्यानि चैव ह्यादौ ततर तेषां रानू पृठितानामशर नित्यफढवच्वानित्यान्यपीत्ययैः । अक्षय्यम ह वै सुकृतं चातुपौस्ययानिनः । चाहुादर्नतेप्न तपा तसय पुकृतमश्ययफरलादयय ह वै शब्दौ शुतिगताबेव पठितौ । हशब्दः प्रसिद्धभत्यय । वैशब्दो दर्थः। तस्माादमौसयरवश्ं य्न्यमि- लययैः।न चाधेवादात्फख्कस्पनेति वाच्यम्‌| प्च एतेषामम्याप्तष्य विधास्यमानत्वात्‌ । न च काम्येष्वम्थाप्तोऽस्ति । अयं प्रयोगो निदयानामेव कम्प्योगस्यत्े स्वयमेव य्यमागत्वात्‌ । चं नतु मास्यानीति यागानां गृहेषीयपरैयमवकपरिवरपाभ्ां दरविहोमाम्यां सहितानां नामेयं यजतिचोदितत्ेन यागानां पमुदापस्य । तया चदु मासि तैभनारायणं परीणयानीति पकस्मः | मनवार्मगीया्मृलिमरणम्‌ । ४४८ सत्याषाढविरवितं श्रौतस॑- (९ पञप्ने-- सान्पारममानः फाललुनयां पौर्णमास्यां चेत्या ा पू्सप परवेण आओौपवसथ्येऽहनि पच्वदोतारं मन. साऽनु्त्य॒सथ्रह« हुत्वाऽन्वारम्भणीयामिष्ठि निधपति भैन्वानरं द्रादशकपाकं पार्जन्यं चसम्‌ । ` तानीति महुवचने नानापर्बु क्ियमाणतेन फाल्युनयां पौणमास्यां वेशया वा पौगमा्यामाछममानः । पूर्य प्व इल्यन्वयः । पौणेमातीग्रहणं प्रतिपनिवृर्यषे हतवा निक्त पतमानलिक्वरुप्रापना्म्‌ । मशनिगुणको वेशनानो द्रष्टव्यः । याज्या" पुरोटुषाक्ययोदिष्टाभिषानात्‌ । तस्ाद्ममे वैश्वानराय जुषटमिल्या्ि पर्न्यदेवताकं चरम्‌ । पौीमापं तचरं पौणेमातीमीमि करियमाणतवत्सचस्काठतवाचच प्लेकमभि- भ्रणयनमू । सष्मन्यत्‌ । हिरण्यं धैश्ानरे येतु पार्ये । दक्षिणा भक्ो्ामषि मृचनात्‌ | भैशवदेषेन यक्ष्य इति पेक्ष्य -- भाचीनमवगे वरवदेवेन भजते । प्ाचीनक्रवणता नियम्यत उदीचीनप्रवणताप्रागुदक्थवणताप्मतास्वपि प्रमु । सादशे देशे । विधे देवा देवता यस्याः सता चैशवदेव्याभिक्षा त्याः शाखाह्रणेन मलतः प्वृत्त्वापुरपत्वं बीय इति सस्य कर्म्मुदयेतयोपलकतितस्य नामेयं शैशवमरैवमिति । सौम्यद्यवाष्यिव्ययोमीरतामिजताम्पां पतमत्वादमेदकल्ान्न त्रपय लकतवपिति पुरूयत्वमेव रीयः । त्राणे तु यद्विश्वे देवाः प्रमयनन्त तद्रेवस्य बशवदेयत्वमिति वा निकचनम्‌ | पमुदायनामघेयस्य मुख्यतवततन्नं त्वामावाह्यमेव | माभरिततायाः पयोविकारत्वादितयुक्तमेव । उद्वसायाुद्वपताय वा । गृहेम्योऽन्यत् गत्वा तेष्वेव वा प्राचीनप्रवणतां पाद्य यनेत । भन्वारम्मणीया तु पराङृत एव विहरि । वेशवरेवा्मेव प्राचीनभ्रवणता तथैव विधानात्‌ । अङगेराहताऽश्न म्रणीय । नित्यधा्यनपस्य प्रणयने परति तत्न धर्मवत्ता विधोयते । मम्नेभनिपरणयनस्याऽ5- वृताऽपनि प्रणीय त्त पशाबुकेऽ्निपरणयने प्रगयनप्य धर्मलद्वता विभिनद्ः । गारहषलयादशचिप्रणयने प्ुबन्धवदिति पैलानपरपलम्बोकतेः । नो्यतहोम्‌ इति च । अ्ैतावालिरोपः--गाईैपत्येऽगिप्रणयनानीलादि । यत्ते पावकेति च न होमः । पूर्वो यत्सन्त परो मवाप्तीतिटिङ्गविरोषात्‌ । ५,ज्‌, प, म, यजेत । + भ "पण्डः ] महविवकृतवेजवन्तीष्णस्पासमेतम्‌ 1 श्ण्द्‌ अर्यायतन णीता निषावाप्नि अतिष्ठाप्य । जे्नेरवृतौ प्रति्ठध्येतयतुष्यते । उक्तं पैलानतेन --तेदायके परतिषठप्येति 1 सेततेरदिमुवपकैति परतिमेवाधज्ोतपत्तौ प्रतपिद्धे पवं॑प्रतिषिध्येेरकततवाव्‌ 1 उततरेदिपतिवेषाततस्प्कराथी धगाधरणादरेयो रुगु ुगनिरितेमनकीतद्ेवपरिकंषो निने । वचनादृणीसतुका विधीय । नात्र समरप प्रयागधत्‌ । स्थानान्ते शृदेऽपि गन्यं प्मारोषः स्वा्ात्याथनेोकतेः । तं भविता तेन परिपंरानाव्‌ । इद. . मे वुमन त्यात्‌ ॥ पराहत एवाऽऽयतने परतिचानं प्रणोकभनि- सेष्कारकल्वादन्पत्समैमितः परं प्मश्चमन्निपंस्कारभूनं कर्म्यम्‌ तदुक्तं मारदनिन्-- ५ यदन्तरा उपवपनतस क्रि१त इति। जन एव वशुचनभवदिति नोक्त ८ सावत्‌ | प्रणयनं प्रतिष्ठापनादि ए्पश्नं शकत भञ्चरादृेति वचनम्‌ । भनलऽरि प्राचीन- : ~ प्रचलता यागा द्त्व्कतष्य। । नित्यभर्येऽपि प्रचीनप्रणतां सेपाथाञऽयतने केवके ष्णी निषानं नान्वत्तदभिममपि ॥ अ्ीनन्वाधीयाऽ६मिकषमे बैषवदष्ये सादो वेेलानषाकरोति । सामावास्यतश्ररूवापनायं पराषदुषारेः 1 आनिक्ञयि प्रयोजनायेति प्र॑होहे यथपि न प्रघानमूतं हविरपि तु तत्त्रकारार्थलतपाऽपि तर दोही; पन्तयेसयुक्तम्‌ । छोकिकेन दधिऽऽमिलारतन्यावृत्यपं बोचायनोक्तष्णीप्ायंदोहपक्स्य च । विश च ते देवा बिशे(धदेषासत देवता यस्या. इति तद्धिनोत्त्तिः ता तथा पति कर्मषारये ४ शत्ययो न पदद्धयादिति वैयाकरणं नि्णयता(?) विभ्यो देवेम्पो वरतानपाक्रोतीति यक्त वैतत्‌ । यदुक्तं ानपाकरोति शालाहरणारिविभिनेत्यर्ः । सप्तदश सामिधेन्यः । इध्मे काष्ठविवृद्धधर्थमन्र वबनम्‌ | भसनं बदि्ञीन्केखापान्सेने रध्य पुनः सेनक्ठति 1 भ्न प्रयुक्तं पुथपितमिति यावत्‌ । टूनपररूढभिति केचित्‌ । शरनकैापानि- धनान्यपि श्रण्येव कर््यानि । एकैकस्य वा निषनस्य शुस्ते संनधैकधा पेनष्यति । एवमिभ्मम्‌ । ्रसूनमित्यप्यतिरिओम्ति केचित्‌ । परपुनदृतस्पो ्तसयेश्ममाहरति । श्रयोविशाति- पे्यृहः । पक्त प्रणयति-- १, छ. द, (कपाला ५७ ४९५० संत्याषाढविरेवितं श्रीतसू्- ˆ [५ पशचमपभे-- ॐ नःसेनहने षषः । मंखराधा धमी अङ्गानि पुनमतनहन एवेत्य | पात्रसर्साद्नकारे यथार्थं पात्राणि प्रयुनक्ति छुं द्रे चोपशरतौ पृषदाज्यधानीं द्वितीयां धुवं द्रे आच्यस्थार्यौ दधिधानीं द्वितीयां , पालकं वाजिनपात्र^ खच चमषं बा ॥ पायेदोहस्याऽूता सायदोहृलदन्तानि कमणि इत्वा श्ोमूने कमेगे वामि त्यादि.।. ततः पात्रपप्तादनकालप्तस्तिन्नागत इत्यर्थः ] चमपसुवरषतृष्णीमेव पिमार्गः॥ जुटशव्दपेगंदिवरेवस्य पौणेमास्यामेव विधानात्‌ । प्च एनवाधरानारिकमुक्तं भवति। तुपष्टेवो कमापलम्बमैलानसाम्यां सायंदोहं दोहयति पांनारण्वरिति च शवोमूत इत्यादि च । स्पष्टमन्यत्‌ । प्र ्मश्निहोत् यवाष कुन्ति तदुच्छेषणमात्नायमित्यान दिकं पतानाय्यवदेतद्यानमने कषये । ५ निर्वपणकाल आ्नेयमष्टकपाछं नि््ेपति सौम्यं चर सावित्रं द्वादशकपाल९ सारस्वतं चरं -पौष्णं चरमेतानि पश्च संचराणि । एतानि हवीध्पि वरुगपरधाप्प्ाकमेधङ्नासीरीयपरवषु चरन्तीति वाक्याति- देशेन विहितान्येव गच्छन्तितमेतदितिकरैम्यताकानि | एतद््ाहमणान्येव पञ्च हवी षीतिश्रुतेः मारुत५ सप्तकपाटं वैष्देवीमामितां ा्रापृथिन्यमेककपारएततरेषु पर्वसु साविन्रमष्टाकपालपेके समामनन्ति । अगिहञं निपदित्यपि सवध्यते । पर्या नितरपरिति वचनात्‌ । ननु निवापो नास्तीति चेत्सत्यं, यथान्यत्र निर्वपतिना यागे।ऽवप्तोयते तथाऽऽमिज्ञायागं करोती त्थथेः । एकमाञ्चेययागमिदयाद्यपि ज्ञेयम्‌ । सतत्र वर्णपघाह्ताद्िषु प्वषां हविषिमन्त। त्रष्फटीकृतेषु विभागमन्रंण पोष्ण- ् पपाच्छद्य सह पुरोडाङ्षः पिनषटि। पौप्णप्यतिकतव्यता शाखान्तरेऽत्र दशिता पा चर॑त्वख्यापना्ं पुतमृक्ताऽत्र या प्रस्यायत इति न पुनरुक्तम्‌ । भरातर्दोदस्याऽरदा मरातदोहं दोहयति त्त तदहि सायेदोदमानयल्यापिक्षां करोति १ 2. -रूवाष्यना" । २ चट. पतिता ॥ 1 | ५ पर०बल; ] = महादेवकृतवैजयन्तीव्याख्यासमेतम्‌ । ४५६ सश्हतामन्परिमत्पात्र उद्य वाजिनेनोप्िच्य १ भहञातां निधायोत्करे बाजिनशेषं निदधाति॥१॥ मारतान्तानि कपालान्युपधाय प्रातदोहस्याऽध्वृता वतसापाकरणादिविविना प्रात दोहं दोहयति तस्ते प्ादोहे दुगे परायेदों दविङ्कतमानयति । तेन कर्मणाऽऽ- पजा करोति । पेहतां चनीमूतामन्यसिन्पात्र उद्धत्य या पहता प्ाऽऽमिक्षा यद्र तद्ाजिनमित्यक्तं भवति । तेवाऽऽपस्तम्बेखानपमारद्रानारिभिरुक्तम्‌ । अन्यि स्त्रे तां कुममोत उदवयन्यसिन्वनिनमित्यपीदन्पसिनयन वनिनमिति भैलानप्ः॥ द्रभोरिति माद्रनापलम् । वजितिकेशेनाऽऽपिसाुपिच्य परता निवाप बनि- नैकदेशमपयत्करे निदाति । अर््ेदधरणनिपेचनं भारदवननोक्तम्‌ । तथा -कतैकक- पामुपदधाति । अपवोत्करे वानिनरेषे निदधातीति वचनात्‌ । उद्वाघनकाछ एमेदम- मिलता कृतककपाठमुपघाय तत उद्वाप्तनकचेऽन्यसतिन्पात् इत्यादि । तयैवाऽऽपत्त - भैलानपाम्याममिषानात्‌ । शुतिपउमनुप्ोक्तमङ्गनातं कमसु साम्येन केप दृति न दोषः। दयते चान्यत्रापि चषारप्य करणकाठ एव युपम्रे प्रतिमोषन" मप्युक्तम्‌ । + ध सेषुतानां पिष्टानां विभागमत्रेण पौष्ण. मपच्छियं चरकसेन भ्रपयति । ृतम्या्यानम्‌ । मदन्तीनां छृतङायैलात्पाकायैमन्येेवोदकं महम्‌ | उत्तरं परिपराईं परिश्द संमेपेण परतिपत आज्येन द्धा चोदेदीति संभेषस्यान्तः सेनमति। पश्च कृतब्पार्यानम्‌ । अत्रोत्करे वेरिथी इत्युक्तम्‌ । फाल्गु्पां यथा पञ्चावेवं ¶षद्‌ाञयं ए्हाति । पशुवदिति वतभ गुरुनिदेशेनोकते पया परो रुला विहितमेवमेवर फाशान्या .पििं नलतिवेश इति । चैतां तु द्िराज्यस्योपस्तीय दवदभि ` गृहीत्वा सकृदाय्येनाभिवारयति । तघ्र मृष्टं पश्गृहीतमुक्तमत्र पुनक्भिरजयेनोपसतीयेलयादिना दध्न एव हविदमा- शयस्पोपस्तरणामिषारणाथलवपरिति तत्तु पकतिन' विरये षदाज्येनानूयानान्यन्‌- तीति शतेरविशिष्टतवादध्नाऽनुषाना इत्यनमिषानच । तस्पादुपसलरणामिषारणशब्दौ म्यार्येौ । आाज्यस्येति कर्प तेनाऽऽज्यमुपलीर्येल्ययमो भवति ्षराञ्थधन्या- माज्यमुपस्तरणं न सैसकारकं पु्का्यतात्त्रे्ययादविपैषि गृहत तते भ्रातरो इति- गदभिकरणस्यपि सकारो मवल्याजपप्य । तपानोपललीगेमसपे दिैषिमहणेन ४५२ -सत्याषाढविरधितं भतस [ ९ पष्ठमपरभे-- श्त् ततीरानिदेनाऽऽभ्येनामिषारगेन तपकृतस्याॐऽजयसव सिस्कारः । एवं मनति निवाय श्रुति पठित ॐऽभ्यस्वोतोयेति कथाऽऽञेनिदमरयतीति च ततस्तु पश्चमिर्भनगृहाति । दद्ासनपरशतीनि-कमणि भतिप्ते । मस्तमदरास्वाऽऽमिक्षमुद्राह्कति | अन्यसिनपात्र एककपालपुदरास्य भूतेन सपिषाऽऽस्यानीयाऽऽविषृष्ठं करोति । अपूका्ठोकिकेनामिपर् प्रे यथा पुरोडाश निभूत परकटमम्न ठ वस्यति तेषा । अहेकरणकाठ इत्यापसम्बः । < स्यादितिभिवी पष्वासाद्यति तथा सवरस } हषी श्वत्ुक्तवाद्वाजिनं तूष्गीमेवो्तरे तषा सेवरसरेऽतीते व्याहूतिभिरेव हरक भहुमिव्वदयेत्‌ । एतदम्पसवातुर्मास्प विषयम्‌ { ४ निर्मन्ध्यस्पाऽऽवृता निर्ेन्ध्येन प्रचरति [ गतार्थम्‌ | बेदं निधाय सामिधेनीभ्यः समेष्यति । कमानुवाद्‌ उत्तविवित्सया । नव परथाजान्पजति चहुं सप्मानीया्मे सवैर सपानयते कतन्पारुयानं पशौ नवमोऽन्त्य्रिकारः मियो यजेति प्रथमं यज यनेत्यु्तरान्‌ ॥ सर्व्ोपाश्यु साविगककपारयोदबहा जति । अतरन्यत्र च यत्र यत्र | सष्टमन्पत्‌ | कृत्लमेककपालमवदायाऽऽशयमनुप- पेश्यश्च मतिष्ठितमपर्यावरतयज्छहोति + आशयेेवोपरणं सर्मवदयोपरि पूरितमाश्यं ते षविम १{दशि प्रि भरिपो्तरकञि यथा हुत प्प॒तिदेत्तयाऽपयीकरतयनुत्तानमङुषेऽुहोति ॥ भाशरपमेव पुरस्तादु परिष प्रहिपति । यदि इतः पर्यावर्तत ब्र दते सुवोऽ्रेण करपपे- सलादाय चा पुनक्वाभ्‌ पाणिनेलयकेषामू्‌ । मघ्ये वरे दतत सुभोऽप्ेण पमे कुशोद्पेन वाऽवदाय पुनदहुास्हुचा वेदे, केषां पुनरहो भाश्रावणादिना | १ स. ग. पङ ज, स, म, द, इ.इ. य. 'हतीनि"। +) ध १शपट्डः } महावैवकृतवैजयन्तीष्याख्यासमेतम्‌ । 1 मधुश्च माधयेति चतुभिमीसनामभिरेककणा- मभिजुहोति मधवे स्वाहा माधवाय स्वाहेति का। मर्ते स्वाहाकारः | शालान्तरोयाः स्वाहाकारान्ता एष पठिताः। माप्तनाममि- रित्यागामिमिस्तेन फललुनीपूणीमाते वीतरनमुलं वा एलैतवस्सरस्येति चिनरपूरगमति देरनमुलं ब एतत्सवत्तर्येत्युमयत्न सेवसपरपवृत्िदरशनान्मपादित्ञाः युन वेशं 5ऽरभ्ब ज्ञेया = पृषदाज्येन नवाटूपाजान्यजति ॥ २ ॥ पशौ कृतम्पारपानम्‌ । देवान्यजेति भ्रपमम्‌ । यन यनेतयुत्तरान्‌ । भ्रयखय एक~ क्य विकारा ईति याजमनि व्यति । प्रथमाटमनवमानां प्राकृतस्वादितीयाइयः कमेण श्रयाणां विकारा द्वौ दविैकस्व माश्वरगक्यो देवताः । देवतापदरानां पृष्ठ म्ानामन्तेऽहं देवयज्ययेत्यादि यप्रङ्ृतिविकारं नेयम्‌ । संवत्सरीणारस्वसितिमाश्रस्ते दिष्य षामाऽऽश्चास्त इति सूक्तवाकरपाऽऽशीप्यु होताऽदुवतयति । वैरोषिकमिदं दिव्यं धामाऽऽशास्त इत्येतमासपूवं वत्सरणा^ सलिमाशा्त इति होतऽनुवैयति दिग्यित्यनवृततं करोति । हृतेषु परिभिषु समसरनिणाभिष्टय पाजिनेन प्रचरति । यत्र प्रपिप्रहरणे तश्र पे्तविणाभिहोम इति वकुपृकतं, प्रहतेष्वि्याव्रि । तेन महत्य परिर्षः्नहोतीति वानिनवाक्षगेन न विरोषः । पमिद्धोमस्य प्रहरणाद्गत्वादि- स्यः | बानिनयागप्वात्न काठ इलः | साजिनपाग्र उपस्तीयै बहिषि विषिमबन्वा. जिने गृहपति एृरभित्वा नाभिवारयति। = उत्कर आध्रादितं तस्तासात्ररसुग गह।ति पिविम्‌बनसकन्दयन्बहिषीति भेला- म्तः । म्रीत्यापस्तम्बः । तेन वानिनपातरऽन्तवदि स्थिते पूरयतीत्यननोक्तं -ना¶ इानपर्म इति प्रपूरणं यावद्भवति ताशटुगहणाति । अश्र पाममाने पश्रहोता । पाजिभ्योऽतुब्रूहि वाजिनो यनेति समेष्यति । यथाक्रमम्‌ | ऊरैहरसीनो होताऽनानं यजति । उर्नानू्मं पातितनातुः । तिष्ठतोधजुतं मा मूदित्याप्ीन इत्युक्तम्‌ । स्वैव होत्रकर्मरयापने यानुषहोत्रामिप्रायेणाऽऽप्वैवकाण्दपितत्वादन भ्यार्यानं श्रुतेः कृतः पिलयकतं न रिष्मरणीयम्‌ । भनुचद्स्यनति यार्यापरोनुवक्ययोरपै विरामम्‌, _कृतवेत्यथः ॥ ४५४ ; -सत्याषाढविरवितं भौतसल- (^ पचमम -, >. - वषट्ते विषिच्यमानया जुहोति । विपिच्यमानया चुवोपलल्णं चमपस्यापि । चमततेन सुता वा लावय्नुहोतीति केनः । वाजिस्य इदम्‌ । वाजिनामहं देवयञ्ययेन्दियावी मूयापतं जेमानमिति वा इभिविकारत्वात्‌ । अनुक्षट्कृते तु सि्क्ृचाजमानं -न मवत्िति त्रयाणां ह षै हविषां छिष्टृते न -पमत्रयन्त पतोमस्य धर्मस्य, वानिनस्येवय!पततम्बोक्श्ुतेः | ष वाजिनस्याम्ने बीदीत्यनुयजति । पूर्वदेव यानमानम्‌ । द्य हदम्‌ । वाजिनाम देव ०। वाजिनेद्रेकेण दिशः प्रतियजति यथां वसाहोमोदरकेण । नायमतिदरेशः समानश्ुतितवेन दशितमिति गुरुनिदशेनोक्तम्‌ । सयुं सरवे वाजिनं भक्षयन्न्योन्यसिमश्पद्वमि- च्छन्त उपषयसपे्यामन्रण उपहूत इति प्रतिवचनः । आमश्नणपरतिवचनाम्थामन्धोन्धसिमनुहवपिच्छन्तः कुर्वन्तो बानिनपुषहूयातु- ज्ञाप्य वाजिने भ्षयन्तीतयर्ः । शेषमिति मद्धानापस्तम्बौ । तने्टम्‌ । वाजिनमिति निशा ुत्करस्यमेव 1 मश इति शेषः । कर्मनामयेेेत्यापर्लम्बः । तेन होतरपहय- खेत्येवमन्येषामामनच्रणै ब्रह्मजध्वयेऽन् चनमनेलादवि छवव्यतिरेकेण ततम्‌ । करमोऽ- प्ययगेव मारदरनिनोक्तः प्रतिवचनम्‌ इत्येतावौव । उपहूतोऽनृत्ञा इत्यर्थः । बाजिनां भक्षो अव्रतु वाजो अस्मावेतः सिक्तपगृतं बराय। सन ट्र ङ्द दरविणं दधातु मा रिषाम बाजिनं भक्तयन्तस्तस्य ते वाजिन्वानिभिर्भ्ं छृतस्य मधुमत उपहूतस्योपहूतो म्षयामीति भक्षयन्ति । भ्स्यकं मच्रः॥ यजमानः प्रथम उत्तमो वा । “! भक्षयतीति शेषः । प्रथम्‌ इत्यत्र तमारम्योपहवोऽन्येषाम्‌ | श्वोभूते पौणमसेनष्नेदवपरायादुदवसाय बा। प्रतिपदि पौणीमातिनेषटरा ततो पृदेम्योऽन्त्र ते्ेवर वा वक्ष्यमाणं कर्वन्यम्‌ । मसूता देवेन सवित्रा दैव्या आप उन्दन्तु दीषीयुताय वर्चस इति दिरोऽभ्युनात्ति। मनरलि्गादद्धिरनयन्त छेदयन्तील्भोऽवगम्यते । तत उदििपातोः शनम्विकरण- स्यसेतहूपममिपूस्यामयुनत्तीति । प ~ १.इ.ज. सभ. ठ, 'मास्येश्वो" । | 1 कं ४. रद्वि"पटटः } महादेवकृतवैजयन्तीव्याख्यासमेतम्‌ । ४य्‌ ऋतमेव परमे नात्येति िचनर्ते समुद्र आहित ॥ ऋते भूमिरिय भिताऽप्िस्तिमरेन शोचिषा तप आक्रान्तपुष्गहा शिरस्तपस्याहितं वैश्वानरस्य तेनसर्वनास्य निवये सव्येन - परिवर्ते: तपसाऽ- ` स्थानुवतैये शिषेनास्योपवरैये शमेनास्याभिव्नैय =, 8 इति रण्या शललयेशषुशाङाकरया वा केशान्विनायन्‌। र श्रोणि श्रितानि यस्यां त्ता तया शच्टी मृगविशेषो येन भिः स्शरीराच्छरगकरैः पिच्छरैविमुकतैः प्राणिनो विध्यमो तच्छूखाकरोऽवयवोऽभि श्त तादद्यघुषत्ान्तः शकय षा शिरोगतान्केशाग्विनायन्विनीतातम्नन्दुवन्‌ । खौहेन क्षरेणौदुम्बरेण केशाभिवर्वयति । पूरोक्तमन्रेण निवरैनलिङ्ञेन निवतयति तूष्णीं विनायननिवनं ॐेदनं॑कतिप्याना- मेषा पमिति विकस्पदशनात्‌ । लोहे कायत त्य व्िकारेण शषुरेण तत्नुकतेन ोहितायततेन निवर्वयत इति शते । लोहितं तात्र तेन युक्तमायप्तमिति शुचयः तदहतमिति याजमानम्‌ । बपति इमभरूणि सर्वै बा वापयते ॥ ३ ॥ इति सत्यांषादिरण्यकेशिसूतरे पश्चमपर्ने प्रथमः पटलः ॥ १ ॥ वपति वापरयतीतिश्रतिद्वयगतोऽनूदितो न भिन्नार्थो नापि परसनैपदात्मनेष्दाणि स्थोगीरन्यो ऽ ऽमिषीयते । शक्तोऽध्नयुरेव। रक्तौ नापिते। वपति । इति हिरण्यकेरिसूत्रव्यारूयायां महादेवृतायां मयोगयैनयन्यां पशमे (व चातुपरास्यमरन्न प्रथमः; पटलः ॥ १ ॥ इति वैभ्वदेवपर्व । भथ पञ्चमे द्वितीयः पलः । ततप मासेष्वापादचां श्रावण्यां बा वरुण्रयायंनते । ॥ जआरम्मानूपरिण व्यवस्थया विकटः | चतुप्यैव मातेषु व्यतीतेषु वरुण उत्तः विहार आमिक्षाया देवता दक्षिणे मन्त ए पकृष्टो घा येषामिति करम्भभाकतेन भषातशब्देनक्ताः। प्रघास्यान्हवामह इति मच्रिद्गाच । ताम्यरं देवताम्पापुभयवि- हारगतक्मुदयो दितसतदेव नामनं त्ेमम्‌ । ६ सस्पाषाठषिरेरिते भतू = (२ पथममभे -- तेषा वैश्वदेवेन कटपो भ्याखूयातः । यथा वेश्वरे पूरयुरन्वापानारिविमिरेवम्रा वि सीर्वदोहनत एतदािणान्ये्‌ प हविध्वीति ब्राहमणेनातिदिषटो स्यारयातो वैश्वदेवक्मैणो यः कलाः स वैश्वरेष एतत्त देतिरेशेनेल्ः । तेषा वरेणगरमापर्तणानां कर्मणा पू्त्र त्मुरायमान्ं वाधपमित्वे वथनमतोूतवयवाः पमु पिनः पत महुवचनान्तदेवत।पदटकथा इति महुवषनम्‌ । उद्शताषादुद्येति पूवैवद्विकसेन 1 द्वाषाहवनीयादुभयश्राऽऽवापः रनु सिरे शं क्रियते तथा द्तिमे 1 आहवनीय शक एवा$ऽपनेन पतापिते इति तस्येव द्वएषानवैसतित्यो देलमाह । तेनाजले प्रणयन विमञ्य स्यानम्‌ । उत्तसेदित्तत्पसकाराश्च न स्युः । न॒चाऽऽहषनी- सशरीतीय हति वाच्यम्‌ । एनैव प्रातिरिकेनोमवेुरयतवावगतेः । प्रणयनकल श्रगयत हृति शषः । आहवनीयात्‌ प्रणयनपत्े दवौ मावितैन् याऽऽहवनीयावमुरुयावेष । भ्र प्रदर्शनं विहारदपकरणहेतृत्वरूपापनार्थम्‌ । उमयश्राऽऽवा१ उमयेराहवनीयपोरा. भाषः प्रभानयागो पिन्करमणि तत्तया तादशं कृतं ता्गमुत्तरे विहारे शश्र क्म करोतीलर्थः | नक्षत विहद्रवमसि । परताम्यायतनानि शाडविहारः । नघुमम्‌ - भषत्र साकल्येनास्ति । तस्मामुख्ये गाहपत्यमवटम्डयेकविहार एवोत्तरदक्तिणाषे-. मामाम्पां विहारदवं वाच्यम्‌ | न च गार्हपत्यस्य कृत एक उत्तरो भवति । कस्मा- दुत्त इति ज्ञातुमशक्यत्वादक्षिणविहारस्याचापि स्थानानिरदेशत्परस्परापततेश्च । तप्मादिहारमागौ विहारौ तादृशमेव दलिगे विहार इलयन्पि ध्यते । . यः प्रपान स्यापि सोऽङ्गानां स देशः प करति दवपोः प्रषानानां क्रियमाणता शक्पीमेदा- दुमयंत्ाप्यजञानि करतव्यानीलर्थः। उभयत्र दतिण उत्तरे परकरभयेते इति वक्तभये तपा दक्षिण इति निर्देशो येनाध्वधकृतेनैव भ्ेषादिना तन्रेण तिदधि्प्ेोमयश्र मा भूदिति वकं सादृश्यमतिदिष्टम्‌ । अध्दरगाहपलयसपुक्तानि । कर्माणीति शेषः | उभणेरपि विहारभोगर्हिपलस्यैकत्वत्करतमेदेऽपि वचनात्प- सनी्ेयाना अपीत्यथैः । परापौनयेकेेति न्पायातप्ाचारणानीति वकष्यमाणत्वादन्वाधान परिस्तरणे तु पदेव कर्वये ते पुरुयतवादध्वयुगेति प्राते पूतरारम्ततामथ्यीसलीप- यानाः तेपलीयहोमश्च । तदष्वयुगारदिपत्य इयेवाप्तु तच्रभिलनुवतीनोयमिति मेत । कपाछोपथानादि सरवै च प्राुयात््मा पूरिति । तदि पलीतयामपेपत्नीयमेवम(वामम किमर्थ ज्ञानगौरषमिति भेत्‌, उच्थते-युकतववनेन यानि पयुक्तानि तान्व नैपरिनि+ म्थायविरो्े प्ल्यपि वचनध्य वरीयर्वालरनी पया नार्यानयप्य्वरेन्‌ कीरिः 0 रृदवि“प्डः] महादेवृतवैजयन्तीव्याख्यासिमेतम 1 |. । सयुक्त वचनं वानपतोमिनामपाप्तयुि प्रतिपत्य पती; सेयाजपतयुपाप्त एत प्रति" प्रस्मतिति । ते लोयमपि परमै १।नमहमेन पृह्यते । मरद्ानोऽपि-अध्वयुर पतनी योजयतीति । न्पायमतश्नभमेनाऽअवसतम्नेनोकमुमयोः पलीपेवाा इति ॥ यानि साचारणानि। क साभारमानयेकरूपामि पराषारणपदर्प्य तेजन्योनि तानि चाधधुरेव । तानि च बरिगणगितामि कालयायनेन-पणीतापत्मोतेनहनाजिवन्यनाशरतपरसयध्ुतपौषजमा कचन होतृपदनवरणप्राशितराङ्कलिपवी जनावानतरेडामागपरास्यवमृथान् परतिप्रस्यतिति । तत्र भन्यनाभनिपरनिहे मवद भातु वचनादन्ये मिमाति म्यास्यातमभिवृकैः | तच्रमङ्गानां दौतरं तदध्यधुः सप्रप्यवि 1 दोऽपि पूर्वावि अरहणधरेतेनपिदन्वाि प्रधारनानि तत्र पङतछोनोमन - पदर्पोपकारप्तश्रम्‌ । भङ्गानां होतुः कमे तल पदेव ्रिमवात्‌ । अङ्गेति प्रधान हौश्रम्यारस्ययं तत्र याञ्यायन्यत्वादसंमवाततच्य । तदष्वभूरेवपेपरप्यति न्‌ भ्रति. पस्पाता । प्रधाने परतिमरस्पाताऽपि। यः प्रषाहृतपेस्कारत्त्यैकप्यैव तत्का रय्येक मेकात्तपव प्रेष्य कृतत्वाजनान्येन कृतस्यपिजता । भ्वानामिनञयूलाद य वग्रनङ्गा- नामित्युक्ते तत्न कममायमेततापरकाशुरेनुतासयायाञपयीः प्रतिगरस्तिव ॥ एकवद्‌ भिसंयुक्तानि । भभ्निराहवनीयः । ततपयु्तानि वाचकानि एकपदानि परषेक्ततपानैःति शेषः । एक शङोऽधैः प्रतिपायतेन वियते यस्षिन्कर्मणि तत्तया, कनविशेष) नवतकटिदं हते त्रेण प्रैषो यत्र प्रा्तत्रो्े प्रणीयमानायाृत्रूहोतयत्ासिदरतिषथत्वदुभ यामिभानायाभिम्यामिति प्रत्त उक्तमेकवदिति । एक एवाप्यनेत्यृक्तं तस्य च वस्पानावस्िततेऽप्यकत्वेवसपर्ः | परयायमूतान्ि तद्वाचक पै्रकत्वयुकानिप्रेपण्ाह-- सामिेनीष्वभनिमणयनेऽभिसंमार्जने च । प्रभम्‌ उदाह्रगे परषन्गद्ौततन्ने चा्ीतपरैयमातरे तृतीयम्‌ एकवदिति ज पताधारणे भरणयनेोदाह्रणत्यप्राथम्येऽपि मरदवानोदाहतस्यजनिम्धां सिष्यमानाम्यामनुबूहीत्े- वमनिेमामैन इय्याऽऽदौ बद्धिष्यस्य निरकरणतया प्रभममुदाह्म्‌ । न्धायपृच- दम्‌ । तेन पमियेनीषितिवचनाततामियेनीषिषमे स्मन । त्र गेवपहेरिति भ्रतिपेषोऽप्यतुगृहोतः । प्र बो वाना इतयादाव्निपदं॑नो्यं द्िवचनःनत्ेनेत्यमि ॥ यानण्टने च प्तमिदधो अद्निरिलयरौ चेदादरणतवम्‌ । द्विती वोदाहरणेऽप्मे प्रणोयमानाय १. ग. ठ. द. णन नमू" । ५८ ४५६ . ..सत्पाषाठविरचितेः्रौतसूर्ज-. ([ ५ पृ्रप्रभे प्रदेव देभ्या ह्यादावित्यपि ज्ञेयम्‌ । नचाप्ने वाजनिदित्यत्रापि प्राप्तिरिति, उभयत्र एकतकर्मशक्पत्वात्‌.। भदेशमदानमन्नावृत्तिशच । =“ १ उभौ ब्रह्माणमापत्रयेते दविवद्रह्माऽनुनानाति । उमावध्वयुपतिपस्यातारौ ब्रह्न्धोक्िप्यामीत्येवपरकरेण । अत्रायमाशयः-यद्यपि हयाऽ््युणाऽऽपन्ित उभावपि प्रतनानुनानाति तथाऽपि अध्वः कथं मविष्य- च्कियाकतारं प्रयज्गाभ्ावणमेकमेव ` प्ेयैतेनोपस्यापयेत पुरमैकवचनेन । तत्र भकषलेव प्रतः स्यादुमयो् स्यात्‌ । अथ परो्तिष्याव इल्येवमामन्रयेते तथा च प्त चाहं चेलयावां प्रोतिष्याव इलव स्पत्ततरा्मचुपपरे समानाधिकरणे स्थानिन्यप्युततमन पुरुपविधानम्‌ । तत्र द्विवचनेन सवीदरीनां यत्परं तच्छिष्यत “इति परांच्र(राक्मोत्य- कत्वेन दवयोरमिभानेऽपि ` प्रिमन्मल्कतवपारेप्ये तमपृरुषद्विैचनपरयोगं कूर्यात्‌ ॥ य्चाऽऽहुरन्पोऽपि प्रलक्तवेन ककं न शकप्रते तप्मानमुरपमैव परल्क्तवेन स्वं सवमा त्मानममिदरधासेकनृचनेन । ततश्च नोहोऽपि । वैदिकेनैव पदेनाऽऽपन्रगमवरि तिष्य. तीति द्वावपि बह्लाणमामखमेते। द्िवद्रसाऽनुनानाति । प्रणयते यज्ञं देवा वर्षयत" मेतारयत्तमित्यादि नामेव युगपत्कि व समावप्यनु नानाति । समान्यायानामुषलक्षण- मेतत्‌ । निवैप््यामीति र्वन्‌ । अगतम्‌ । यत्राभ्ी मणेप्यन्तौ भवतस्तस्मन्देश समे पाची ~..." वेदीः कुरुतो यदगुलेन उयद्गुखेन चतुरङ्गुलेम र पृथपत्रेणरवा शरोण्वभतोष्वसभिने भवतः । प्रिम्येदानीः भेशवरेद्धिरोभमाह गाेपलयास्पूवरेवािप्रणयने प्रातिऽपवादः प्रणयनक्े यंतर देरोऽषटदिपरक्रमेषु मध्ये येनं प्रमणिनाञ्नी ,प्रणप्वाव इयिवकवपं- कल्पौ स्यातां तेन मानेन तक्तिन्देशे तं देशममिम्याप्य वेदी दप इति पंजन्धः । नह्येकस्मिन्देते वेदिदं कतुं दोकयम्‌ । तया प्रणयनं प्राचीनमेवापिदेरेन प्रातं तत्न मुरूपं समति द्वयोराहवनीषयोरेकत् "तसपान्मुहषा द्रा ैपत्यात्माचीन एङसिनेव रशे विनन.गौः त्प थापेमवं वेदी कुरतः । न चैक एव मृगरोऽन्यषलमुटय इति । मुष्प- गोणप्रदशयेरिकतेत्र यङीतुपशक्पत्वत्‌ । वैश्वे हि प्रक्के14।द्‌रायतन चात्रापि हार उत्तसे्िैक्षिगे ।ऽऽयतनं तदु थ बेदोर््य एव प्रा्तमतस्दयोरकरणे तन्न.पैभ वतीति वेदिकरणपादै पराठम्‌। तत्र पङतिरिति व कन्य ततितिति तदे शसश कर्नमे ततर दश्िभोततरगिहारदवयण्पूवहारतिदध्थम्‌। आाइवनीभयोरायतनं तु परकृत ययि पर्दे तवाऽप्यरर पाहुकपृणवनं -मणीतङ्ेर तरेमिव परतिषठपत परा त्तर १ खच. ट. ण, (तरे वि ( 1 रिपवः] : महायेवकरतवेजंय्तीक्यस्यासमेतम्‌ । ४५९ रस्य भेचसुत्तसेदिमेयपतं ति श्व दिणसणां परितस्यातेतततदिरंवौ यज्ञोतपत्तौ भ्रतिपिदध इषयुक्नथायेन नोततपदिषाणा वित्रा निवनिषदरेयाः करणमपि निवीते तदर्ुकतं पमे भाच, इति । दैसयणःप्रमागतमस्या च. तत्ाऽऽपतनं यदि पुर. सत।तकेत तद। गाहप तात्रदनतरटृतराहवनोयत्य ततोऽभिकं दक्षिगाहव नयस्य स्यादिति मुरूपो दतिणेत्तभागोऽपि न सयादरेरहवनीययोस्द्वेया- मेवा ऽऽयतनपूलसेद्ा पथिमतिरभीनरेलासमपशिमतिर धानरेतवतनं कुथां एव प्मानरादपि्यम दोवोगकत्यन्ृहव् कलौ मवा निदिणोत्तदेशमा- गुश्रयणेन करणं युक्ते च बहुलो मति । तस द्योः प्गवन- मप्यटदिभकः कनिदुमतसिेव । न॒ च दिणोविरोयतनातपदि कै शक्यते पष्तरेरतिद्धय्मिति काच्यम्‌ । एवमादि अतमि," दपमाने व्यर्तपिति नहगमुद्य श्रोणयोर्योश्च यह्कनेल।यनारामुकतं त्मा श्रोणिषु स्यज्थयेति दशेषु तसिनदेशो से प्रानी, इति चोक्तम्‌ | सङ्गमि परसग अतनवे काम्ये '। एषतु _ववहमातिगोद्‌- शङलः । शोणा मण दव पगु दतिणा दोद्विकयृतता पातीति "भोपप. भैलानपयुक्तमनमिमतमिति दितम्‌ पीव हवनोपागिषयुतं तन्न गहपलयास्णपोः तशर स्थित आहकीयो द्वेधा कायः । भाहवनीयास्मणयनऽ पि पदुबन्यवदेकस्य55“ हकनीयका्पकरसय प्राति तदेव देवा कण ` िपीपते+।, भलि च परणप्रषातिषु ह्यद्य यद्वापलयाद्‌हषनीपाच प्रणयने पूतेषु तथा दशनात्‌ । माशरयस्य तूपमिषट, कृतमिति तुन -ूतनिरदैशोऽपि वु वरतमानेनिरस तेमः यत्रा्मी प्रेष्य. स्तनिति.वचनास्मणयनान्पा वसेन वेदिकरणुपु्तपर । भतल पणन उतसव दभ बाधिता एव । पुन्या प्रणयनं विषते तमते.कैी यं स्ात्‌। न. द्वरामावद्मिऽपि न दोष इति. अपूप प्रणयते, पृू्वदाहुवनीयारप्रपन तत्र द्वाराः. । न्पायनियारदा महाचायी जप्या बुन्द. +. मदि गाैपलयाल्मणयुनं नाऽऽपर्सननोकत तददुयहीत गरनरलामिन तदपि शकमरदेम॥ तस्मदुमयमप्पूपाकरिषटम्‌॥; 1/4 1 ~ र ¢ ` ` ` ` पवद करोति तसतिमस्या्त करोति" । '" ". जत्र तानु प्तिमस्यतेतिः कासय पन्यम म्प ततकरमत्िले ममौ रणामे इसाययक्त स्यातः, कूतानुकरणं‹ मविस्पतुः काकु, करतपरितरयानापु्तं येव कर्मस्य करोति , तदेव. भ्तिप्रस्यताऽपि ` नहु सयं सेचय पू गा पदर दुर्ादिल्ैः । पतस्य ` नापरो बचनदिव तम्र तत्र बक्यत ॥, > । ४६ सस्यापाढविरचितं श्रौतसत्- [५ पशषमरभे-- उत्तरे बिहरेऽध्वयुः कर्माणि करोति दक्षिणे प्रतिभस्यात । नियमस्य पूर्ममनुक्तत्वद्र नियम्यते । सम्‌ ॥ दक्षिणस्या वेदेरुत्तरस्याः श्रोणेर्तरस्वा बेदे- दैक्षिणमर्पर स्फपेनकप्फयामनुपंभिनत्ति । वक्तिणनिहारदरुतरभ्रोणिमरम्पोत्तरदेदैलिणा पर्नं सफेयेन एरामिकप्फवि. करेलाम्‌ । अनुहतृषीयाय । रेता वेदिदरयविपमधव्युरे करोति । अग्र वेदिकरणं ष्णी मानेन पेनामन्तोवोक्तम्‌ । न पेमार्जनादचि, पतमान उत्कर इत्यनन्तरमेव. मिभास्यमानत्वात्‌ । भतः तेनामान्ते कृते स्फयेनानुतंमिय पशदवेरौ कृत्वा वेशी (छुरत हतयवैः। `; वदेव दरीगति-- सपान उत्ते ब्रह्मा होताऽ्ीषय । चातुमास्यानां यन्ञकरो पतव इति वचनालोमयतर बह्नादपोऽनपेऽनये पम्‌ अतिप्पतिव । उस्करस्यावकताशा(मावशुतरत एवैकः । द्विफदे १२ चेति मानन ररेणामि पानि प्ाचारणानीतयक्तमेषाघ्तयुकृत एुोमपोः । ५ अप्रेणोत्रं विहार अतिभस्यातोत्कराय सैचर. क ति( * पतमाुत्तरसालरप्राहत्क्छृत्ा) ।' शष्‌ | (४ उत्तरमेथाः कसेनोत्तरस्यापुत्तरवेदिं करोति । ` उ्रवे्ाः कल्पेन तिपिना नरद उकतेनोततरविहारमेयमिव न दत्तिणविहारप् 'करोतील्पः। तत्राय प्रभोग--यजमनि दद्िणविहारंदिगिन स्थिते पति उप सीया स्वीया वे कुरतः । वेदेन पैमृजयमनवोर्यनमानः एकदेव वेदेन वेदि बृहती- मित्यादि करेति पैसषटद्पयैकतवात्ोहः । प्रदेशमे त्यपि यानमनि वेदिि्येता- जव निर्देशात्‌ । पैपतिषु चाधैस्यास्िरपरिमाणत्व दिति मीमाकाः । तस्माजाल्यभिप्र- येगकल्वोपपततौ पत्या नाऽऽगमप,ठव्ाध उरहेन काः । प्रायौगिकाः कुन्ति च| एव. मन्यत्नापीमां नराः पोक्षणोरातरादय गां दोहर रञङुमित्येतस्योचारणम्रेण विम. भैक्ञोममोः । अस्ीधः स्त्नयजुरमयममिगृहावि । ऋतमपीति - पू्वपरिग्राहौ । दुद्नतो बृहस्पत इत्यादि याजमानमनूहेन । ए छते सत्मु्तसेद्यापुततरेदिः शम्या , दानादिने तरद वात्वालविमाननिषपनादिं छदना कत्वा । ान्तर्गतपाठः केवलमूतरपुस्तकस्थः । _ › [१ ११.८.ज.४.म. २, दता रद्ाऽीः । . ३ "पट्ठः ] महादेवकृतवैजयन्तीव्याख्यासमेतम्‌ । ४६१ उभयत्र संभाराः पाशुकमश्निमणयनम्‌ | दस्षिणायतनेऽपि पेमारान्वक्तमुक्तमुमयत्रेति । उभयश्न पादकं प्रणयनमिद्यपि संबध्यते । पणयनप्रकारसतु गाहैपलेऽश्निमणयनानीत्यारि विमग्यष्मुौ प्रणयतो नोघतहोभो निद्यधार्येऽपि चाऽऽहषनीयादेव प्रणयनम्‌ | अग्रीनन्वाधाप । उभौ गारहूप्यदकषिणापरी अघदुरेवविहृतं सरव यानमानं च । आगिक्षयोरषस्सानपाकुरुतो मारुलय भतिपरस्या्ाऽ. ध्यव ण्य सायेदोहस्याऽऽता द्भिनी शरुतः 1 शासाहरणादिनिषिना मारुलय। यागस्य पूरवमातित्वातृक्प्रतित्रस्याता बत्पानपाक- रोतीप्युक्तम्‌ । वैश्वदेवेन कलप इत्युक्तेऽपि पनः पराय॑दोदस्मेलयादरिपुनविषाने सस्ता ठाऽऽपिसेति केपानितसूतरकाराणां मत तन्मा मूदितयवमू्ं भिनी कुरुत इत्युक्तम्‌ । अश्र शुद्धा भपः० शतं मरुदू*पः। शतं बरुणयित्येवमन्यतर । उपयेपोऽपि। एता आनरन्ति । भप्रतत<त।० कामधुक्षः ०बहु० दुम्बि° पेमेन त्वा इनद्ष्य त्ा०। एवष्टो भ्रात. त्तद्विमकतयन्तम्पां मरुदरगपदम्पामूषयाः । यवामूच्छेवण पिम्याऽऽतज्च्योपरि निषानं प्रिल्रंणानि गाहषयरतिगाग्योरष्दु श्वो भूते कगे वां यत््यव्ादि* कुभो बरहमपनमानापरे भधर दतिमेन दक्तिणषिहिरग्‌ । प्ात्रस्साद्नकाके यथार्थं पात्राणि अरुः श्रभीभय्यः सुवो भव्रन्ति॥ ४ ॥ हिरण्मयो बा। पपामोपतानाय्यपन्नाणीलर्ः । शम्पा वृतस्य रजतस्य पुण्य वा सुवः हितः कञः । दक्तिणविहारस्येति भरद्वाजः । उमयप्रेति बौधायनः । अविरेषदुम यतये पूतररपः। सचां प्रहणातुव्यापि प्रदणमुक्तमेव | उत्तरसत्वानः अणीत। आहदियत इति भरद्वानः । कालयायनेन तु पताधारणल्वादध्वुरे्युक्तम्‌ | तत्र काषारणतापल् एवाऽऽश्रयणीयः । प्रणोताप्रणयनमद्ा यतया विमनति तन्नमित्यु- क्तम्‌ । अशनिं हि यत्र प्रषाे तमराङ्गानीति नियमान्न श्रता । न चैता अनि. साध्या दषटा्थतयाऽप्यध्वयतैकता उभयत्र विनियो्ष्यते । भतो नत्र इतयधय. रेष । ब्रहमाऽप्यविहतमेवानुनानाति । क्तेत्यन्तं -याजमानमविकृतम्‌ | यथार्थे न वचनादेपधपात्राण्पपि दयेव । स्फेपादीनि प्रातेम्योऽन्यान्येव तत्द्व्‌- पनानि। १, ग.च.ट उ..द. ण, समरेषु । ४६९ संत्यापाठविर्ितं शोतचूर्ज- ` ([ ^ पधार ~ निर्वपणकारेऽ्वदः- पञ्च ` संचराणि निरुपैन््ा्रयकाद शङ्पालं निर्वपति । ध .. अञ्िषादीनि पूरोक्तन्येवात्र पेचारितानि निरुप्य वैरोपिकौन्द््न निर्वपति । ` \ मारुलै मेष्यै मतिभस्याता यवानिर्बपति । “ मेषीपरतक्ृतये यवानां नितौपे निवम्पते । मरद्ध जुणमि्यदि सशुर् एव | अवध्रं पेषं निरुप्य कायमेककपालं नि्ैपति ! यवनिव गारथम्‌ । मेपमेवेप्ङृिम्पां यवानिर्वपतीति माद्वानः | अघवयुतीरणाय मेषाय यवाजिरुप्येति पैरवानतः । कायु कीणे । निरुप्य निपतति एषगा रम्मतामध्यात्‌ | ननिबीनधरगाधवूः | ५ मेपपरतिृत्योदैवनियमादनयेष त्रौ हिनियमे म्‌ मृदिति द्शयति-- $ समवा यवा भवन्ति। ८४१ बीहिनियमोऽ्येष नालति यथाप्रा्तिकल्प पएेर्षः । परो्षणयुदरेकेण यवान्तंयुलाव्रहन्ति.। तेषां शुष्काणामवहननं न. भातीति. यलिन्किमश्निदुदके प्रति परोहतणीरग णेति नियमः दे्रप्पवनेपूपहितेषु मतिपरस्याता दक्षिणाम गा पस्यस्थेकादृश्र दवादश बा कपारान्युपद्पाति । इलिण्धे दतिणमा देन््प्ेण । अटौ मेषस्थोपधायाध्वः कोपस्पोप्दुपाति | दुक्षिणाधनिवृत्तय उपधायोपदधातत्यिक्तम्‌ । णुः 7 भातदेहष्याऽऽढता : मावरदोहौ दोह यत आमित कुरुतो :यथा पर॑स्तात्‌ । अतिदेशाभातिऽेक्षानि वचनानि श्पकराणि पूतरनरे पतचत्काशाऽऽगिक्षा शकि केन द्भतया्ु्तागिरापाथौनि । या पुरस्तदवि्देमयानि्षावत्‌ । ५ देन्ाभपर्यनोषवेपिश्रितेषु मेषप्रतिह्ती कुरतः । "" मषीसदशाृतिं निरतानां यवानां ' तेयु पिष्टानां प्रतिप्रघ्यतिष्लयैष मषरतिषृतिम्‌। एकमे सव्र विभागः । ‹ ' मारुतीं मेषीं परति्मेस्यातौ करोलध्वयुर्वारिणं सीन्पञ्जनानिं जयाः करोति पुभ्यञ्जनानि "पथस; 1 तर पू्नयःर्यानय । सीव्यज्ञनाति योनिलनाः । पुम्यज्चनानि रिशवृषग -कूनोः। १५ ८, द्विपः]: महवककृतवैजयन्तीव्पाख्यासमेतम्‌ । ४६३ एकादश्सःदरादक्षसु वा कपारेपु मतिपरस्धाता पेषीपपिभ- यद्यषसु मेषमभिभ्निलयाध्वयुः कायमेककपारूपपिध्रयति।. . : ए विविच्य विविच्य विधान तु केतित्कपालोपधाननवरे दौ भातमाहुर मिक्ष।कर- णमविश्रपणानन्तर्‌ं केनिदधिश्चयणानन्तरभव , दोह।मिक। - इत्याद्ननेककपृद्‌ नन्वा स्यम्‌ | । कुम्भीपाषपौ वा मेषौ भवता । कुरम्थोः पकौ पचनीयै पेपी मेषश्च भवतः| अत्र कपाानां प्यति कुरम्योविधानं म भूदिति कपापधानतपये नोक्त कुमो वोषधत्त इति स्प॑श्थ। कपाठपमा इत्यक्त सदपि मा भूरिति ुम्भीपकरयातदयुक्तमिति माति | सत्नावहयं भवितव्यं धर्मः प्रदेय दरलयतयेन नितमिदिः छृतत्वादंतोऽन्यलिन्म्येण तेनर्पिन पयूज्यमानि वमौ देश इत्यु, कत्वात्‌ । यथा चरोः प्रतिधा स्पा प्रात! तवाञ््रध्रुत्या कुम्भी प्रतिति दैशै- पितुमव श्वि दशिता । तथा पिदेषक्षीगास्तपताः प्रणीत।; प्रकृत; भ्रयोनिता अश्र पाकांमपि पुनः प्ापवन्तीयन्वानिरद्धिः शरप्णं चर्वदेषोपपानोदिना करनय रुतौ कष्टिः प्रह विकररमानभिषानातपाकमात्विधनिन तद्धा उषा इतिदर्धना्ष- मरेषमुक्तब्‌ | ः अन्येषां लौकिकानामापेषाणा- मीपदुपतक्ानां यवानां करम्भ पात्राणि कुरुतो यजमानः प्ली चा ४ शमोकरीराणि करम्मषवदऽऽारपूतानि पात्राणि तानि यवानिवा5ऽपसतन्नमार दवानेकिः । यशश्च वृष्मीय पिदर पकवान. दतिण्ी तथा वानप्ने- विवाह्मणं तेद प्रणि दपती कुरः । टोककग्रहेन तिद्धन्येव प्रहि | यावन्तो पजमानस्य मेष्याप्राल्यः सस्ौकास्तत पएकाधकानि. । पप्य तेऽपाच्ा्च मृलयप्पोजरिष्यद्यः पज्ीकाः पृतरपौन्ा इति मार. दानः । तत्तरूपातोऽिकपेकं येषां तावन्तीलयमैः | पर्वया तमपि व्रीणेतरोक्तानि कात्यायनेन ॥ उत्तरं परि्रादं परिष सेषेण प्रतिप्र्त आज्येन दधा चोददीति सँमेषस्यान्त सैनमतः। न वानि प्ारणानीत्यनेनाधकयुि प्प्यत्तीति वाच्यम्‌ । आौवान्र स्का इत्युक्तमतो मवति प्रत्येकम्‌ । स्ष्टमन्यत्‌ । 017 11111 ४६४ , सत्यापादविरांचितं भोतसतै-, ` ( ^ पभ -- --आवाठ्यां यथा फारुन्पमिवं पृषद्‌ हीतः । द गताधैम्‌ । श्रावण्यां तु सषृदाञ्पस्योपस्तीषै दवि दपि शीला सहदाज्येनाभिपारयतः । स्प्टम्‌। बद्रासनप्रतीनि कर्माणि परतिप्ते । गताम्‌ | रे देद्प्रपर्नेष्ं्तेष्वनैदकीभिरूणौ- मिर्मषपरति्ती लोमशौ कषतस्तास्ता- सतरियमानाप कुशोणीनि शछेषयतः। शषा वानतेयित्राह्मगेऽमिहितं च । एककपारं पूरयति ॥ = मारुत्यां मेपभव्द्धाति बररण्पां मेषीम्‌ ॥ ५॥ ` आपि घमेऽवपततो भ्यलयेन । : 4 चर्यं वेथमन्पानि दीर्पि सादयति दक्षिणायां मृरती करम्भपत्राणि च । प्ुण्यान्यपषदाउयानि दकषिणवरिहारोपयुक्तःनथपि' हीप्युत्तरेचामिवा$ऽपरद्य" लप्धतेकनलनद्यस्यमिकां मारतम मितिनिष कर्म्माणि च भरीप्रघयाता व[जिनमुत्कर्‌ उमव्राप्तच | आसादय मेषप्रतिकृती मिपरिहरतो मार" ५ त्यां मेषीपददधाति वारुण्यां पेषम्‌ । ` ॐ कपपरततिऽपि पुनरापतयेति वचनं य आत्तद्यति तएव ततो गृहीत्वाऽन्यप्याः " मामिन्ञायां म्यत्ययेनाशदभाति । श्ष्टमन्यत्‌ । + तयोः परःशतानि परः सद्ाणि वा शपीपणे- करीरा्युपवपतः करम्भपातरेषु चाऽऽवपति । मेषयोः पुरसतादधकषा्थमुमै तान्येव । निर्फथ्यस्याऽऽहता निफथ्येन मचरतः. । पवश केन निय्य मिना निकनथयेनेति चेकवचनाम्पामिक एब निभिन्ध्यः क्षाखन्तरवचनान्नतु सराषारणत्वद्िति भावः । तदुक्तं कात्यायनेन मन्यनमुत्रमध्वया सेति दशितं पशवाद्धिमञयोमौ प्रचरतो द्विवचनातततेऽध्वीरेत र इति मदः ४ जेनाक्त प्रव्युत निमन्ध्यो द्वाव [अष +€ रद्वि०पट्छः ] महादेवफूतवैजयन्तीन्याख्यासमेतम्‌ 1 ४६५ येदं निधाय सामिधनीभ्यः संमेष्यति। भध्युानूहनतयकतं स्ाघारणत्वैर चाऽऽज्नीधतरपश्सयक्तम्‌ । संमृष्ट उत्तरेऽप्ावसंमृपरे दक्षिणे भतिमस्थाता पर्नं पृच्छति पतिन कतिते जारा इतिसा यायतः पर्ूयात्तानवरुणो शहास्विति निदिशति यन्नार< सन्तं न प्षूयासिमयं इ्ञाति\ रुन्ध्यात्‌ । प्नपतमीपं गत्वा प्रति्रष्याता तां एच्छति कति ते नारा हति पर्वृन्पतिरिक्ता- स्थां भेभुनेन पपृष्टसान्वरुणो गृहा लिलयध्वयुरेवमि पुनः प्रतिप्रस्पदृप्रहणात्‌ । मरकलयद्विलयोतं ताविति वक्पुक्तं प्ता यावत इति । प्ति जरे यदि न कथयेतताई तस्या मिं त्ति गोत्रनं रन्ध्याव्याध्यादिना वरणोऽवरोषं कुर्यात्‌ । भवि्मनि न पन्ति मारा इति प्रतूथात्तदया तानिति नास्ति । जारकथने तु तेनैव प्रायनित्तमिति केनचित्‌ । कमानते कार्यमितय्ये । भरषास्यान्हवापह इति प्रतिमस्याता पत्मीपुदानयति । शसष्टम्‌ । पनोपप इत्यन्तः रेषीके धृ करम्भपात्राणि पत्नी शीषे. नाधि निधायान्तरा वेदी गत्वाऽ्प्रेण दक्तिण- म्नि मलज्वाववतिटते यजमानः पत्नी च । उचरेण विहारमभरणो्तराहवनीयमन्तरेण च वेदो गत्वा पूषेवाप्ाऽऽपितवानि करम्भपात्ा्येषाके शु उततानि तानि सह शरेण शण स्थापवित्वाऽ्नारा बेदी दषिणाहवनीयस्यमरेण गत्वा द॑पतो तत्र प्रतयदमुलाववति्ठते । भोपूण इति यजमानः पुरोदुाक्यामन्वाह्‌ यद्धाम शुभौ सनिगच शूरेण दक्षिगेऽ्ौ जुहुतः । तिष्ठे पुरोतुवाक्यापर्मण मे पूण इति । गीरियन्तः । पुरतुबासयामन्वाह्‌ तत उभौ दैषती यदूमाम इलय।दि छाहानतमुकौऽनतेनोमावपि जुहुतः । प्रवास्या मरो देवता । सष्टमन्यत्‌ । अध्वा जु्ोखन्धारभेते इतरौ । मशावपि पठिसाऽध्रव जृहोति दंपती अन्वारभते । अकन्कम कमैङृत इति बिप्रायम्तौ जपतः 1 धशानव इत्यन्तं त्ययेन स्वं छोकं यथेतं प्रतिपठन्तौ गच्छतः । १ ण, च्मनरं । २ च. 2. वर बाऽऽी० । ३ २. उ. ^ साधी । ४३, कला तेनो ५९ द्द्‌ सत्यापाटविरिनं श्रीतचत्र- (५ पशमथरनने-- 1 सेमा दक्षिणमभनिष्‌ 1 ू्मपमृटमिदानींसंमाटचसीभः । देददरा्परयनतैः म॑र्त 1 आधारादितचरमाण्यमागन्तमुभयोरननेयादिकमध्व्योलसिननद्रामपुरोद्ञमबाराने क्ति) तपत्सुक्माणिर ति प्रतिपरस्यतिति काल्यायनः । < मतिरस्थाता मारुत्या; पूर्वेण सहावदानेन त्त मेपीमवदत्यु्तरेण रभीपणैकरीराणि । पमुकतन्येषोत्तरावदानिन , दावा प्रचरतीलर्ः | स्पष्टमन्यत्‌ । ॥ अध्वधवारुण्याः पूर्वेण सहावदानेन क्से मेषमवचय्युत्तरेण शमीपणेक्रीराणि । अवदाय प्रचरतीय्थः । स्शमन्यत्‌ । अतराऽऽमिक्षयोः सानास्यविकारत्वायान- मानं सनाम्यवदेव । माण्यङृता तु वैशवदे्यामितताविकारत्वानमरुतामहं देवयन्यया भैः प्ायूज्यं गमेयभिल्येव वारण्यापपीत्युक्तं तद्दुमाप्यविरोधादुपयम्‌ । नहि वशीदेवातूमच्रणप्रात विकोरनूमच्रं अदीत शक्यम्‌ । न च तत्स्य परम मामि. कषाया वशेवयास्ततकरणेऽनधीततवदविचषां देवानामिति मच्रस्य । प हि मन्रोऽना- रम्याषौतो यत्न विधे देवा देवतालताऽऽगिक्षाया चरावाउपहविषि बा भरापनुगि- केन । ततस वेश्ेवचरी यदु तमम गेभानुपन्न्‌ तदप्ययुक्तम्‌ । आतुमानिकाद्वा- कंयालिङ्गस्य बठयप्त्ात्‌ । ए च शवरेवहविर्ा्ष्य मो न भशेव्यामिकताया एव स्वधम इति नाऽऽगिक्ानतरेतु तस्यानिरेशः 1 करिव भरद्वानेनोक्तमाग्रयणेष्टवेव यैशवदेवचरौ विश्च दे० प्रणिरित्यादि, तद्ठिननेककपाठे दावद्धिन्मरोरिव्यादि । ततः पुनरहायो एवात उर वेशवव्य्य्यानमतुमनत्रे देति । तथे देवत्रा शव मन्ता नन्यदेवताकदविरनपर ्राप्नरनि । तस्मारफप्पाप्यनुषन्नं न चवा. स्यादरीलमि तिदधम्‌ । तच्च कष्याहं दे नाई इदमेव । कालायनेऽप्यकव सूत्रे । भरङृतमनुतरामि-- कायातुब्ूहि फं यजेति । ६ ॥ एककपाल संमेष्यति । शालान्तरीया शतिपियं प्रायेण देवतानिगैव उराहूत।ऽन्यथाऽपि नवमि एव जयात्‌ । सर्वनामाऽपि पर्वशठरो देवताचच्यसि करी. स्ितयादिदर्शनात्‌ । तदे काय जुष्टमिलेव ज्ञेयमिति दितम्‌ । कस्या देन्न्ाद इत्येतद्नुमन्रणम्‌ । 9 सरग. चट, ठ, ड, ण, प्रचरितैः पिकः ] महादिवकृतवैजयन्तीव्याख्यासमेतम्‌, । ४६७ नमश नमस्यशरेति चतुिमीसनामभिरेककपाटमः भिज्ञोति नभे स्वाह्य नमस्या स्वादेति वा 1 सास्तनामभिरिलनेन सर्ैवाऽऽन्राछिकिपर्मणां मापना एव देवतासेन नते । केन काय वेश्रेवमात्र पयत तत्र चन पूतरोक्ता माप्तहोमा एवमतरककपऽपि नेति ज्ञेयम्‌ | परिवत्घरीणा९ स्वस्तिपाश्चास्त इति सृक्तवाकस्पाऽरी,¶ होताञुवतैयति । एतन्पाङ्षानम्‌ । र अहूतषु परिधिषु सरसवेणामिषटर्य वानिनेन मघस्त। # । ५ म॒तार्थेम्‌ \ यथा पुरस्तात्‌ } वानिनस्य कर्मनामधेयतवामावाययेतयक्तम्‌ । जयमाशयः--एतद्राह्मणान्येव पड इवीश्वीति प्राथैवाद्ताङगिदेश इति न्यायमतमिति । यन्ते रेतः परपिच्यते यम आजायते एनः यदवा मे म्रतितिष्ठति तेन मा बाजिनं षर तेन सुप्रजं कुर तस्य ते वाजिन्ानिभिभ्षं कृतस्य मधुमत उगृ्टूस्पोपहृतो मक्षपामीति दक्तिग विहारे भक्षयन्ति सवैऽपि वाजिनाश्रावणौ पकतृततादध्व्योरपि मक्षः । * आ मा विशन्तिन्दव आगग्ठा धमरनीनामर्‌ | । रसेन मे रं पृण तस्य ते वानिन्वानिभिभत रतस्य मधुमत उपदतस्योपदूतो भक्षयामीतयुत्तरे । भक्षयन्तीलनुतपैत ] नात्र प्रतिपरस्याताऽनुयोगात्‌ । सश्स्याप्य वारुण्यै निष्कासेन हुमेवावशयमक- यन्ति तस्य सौपरकेनावभूयेन_ करो व्यारूपाततः । निष्कराप्तः कुम्भीगतः; | अत एवोक्तं भरद्वाजेन स्याठीगते निष्का , र्तं निद घातीति । भायणीयस्य निष्काप्त उदयनीयमिति पूवकारोऽपि तयेकातो नावदान- सेमे निष्का दति । एष वै दरीपूणमातमोरवपृष दतादाबवम्रयशन्दो गौण, एते स्थः प्ीमिकाषमृण एव तसैव पपत म्य सयातोऽयमवमूषः । न साम गीयते ॥ 4 भतिवेषादित्यषैः । -. ~ < एकर. न. न. उ. श्यति दिन्यं धामाऽप्तास्व । ६ ब, ठ, दण, ॥ 9 मिषषानिः । भदः सत्याषाएपिरषितं शोतू्- (^ पमपरने- तष्णीमेष प्रेय । उदकमिति शेषः बारुणस्य परमेण निष्कासं मरतिपाच्। य॒त्र पारण एककप्राो विहितस्तस्य स्थानि निष्कातेन तुपश्ावमृपमवुयन्तीति श्ोर्वारुगस्य पुरोडाशस्य पोगतयुक्तपन्यतिमन्म्य तेनधिने्युक्ततवात्‌। ननु निष्काः शेषः प्र कथं वरुणाय हविदरेन देय हत शच्छपोक्तंप्रतिपायेति। प्रतिपत्तिपि कषनातिष्टकृधागोऽपि मवतीतयाशयः । तपा च यावदुकतमवभूये प्रयानादि तष. पैमपि मवति | तुपानजीपैधरमेण प्रतिपादयति । हुषेभावमूपत्युल।तु१।निषुक्त.;। तेन॒ चते परान्णा विच्छिदुः तेमिति मेषु यद्वो पुष्टेन निच्िदूवीहयो यवा रानानः । पिवाप्यङगनिगुतकेन पर्ू्वीत्िषमादिकपूहनीयम्‌। अवमृथावुरेत्य पासी यस्मै कामयेते तसै दत्तः । परिहिते षपतो । सम्‌ । खो भूते पौणैमेतेनष्टौदवसापानुद्षसाप षा मरसूता दषेन सकित्रि्युन्देति । गताम्‌ । सषूषपैःपरववषयदन्तान्पयिन्पा दिषोऽप्निरी शान ओजसा बृङणो धीतिभिः सदेन मरद्ध; सखिभिः सहाभरिसित- गमेन शोचिषेति निवतैनं वापनं यथा पुरस्ताद्‌ ॥ ७॥ इति सत्यापादहिरण्यके शिते पच्मप्े द्वितीयः पटलः ॥ २ ॥ स्राव तत्तया अमाषधपेत्युक्तम्‌ | इति सत्यापादहिरण्यकेशिसूज्रव्यारुयायां पहादबषतायां भपोगवैजयन्लां पश्वे वसणपरयासमन्ने दवितीयः पटलः ॥ २ ॥ अथ पष्ममप्रभने ठतीयः पटलः । ततश्चदु पातेषु कातिक्यां मर्गशीरप्या वा. साकोेपर्वजते । पाकमेषा मेषा यज्ञालनेण क्रियमाणाः पाकं प्े्यक्ताः । समति साकपिसस्व 9ष.क.ज. ठं न. द. वकत्ेन भ रग. ब. च. ज. स. म. ठ. र. ङ खल प, २. 'मदिष्तोर। ) स, ग, च... द, ग ततदि ग „ज. नदतति ० । ४० डः } = महादेषकृतैजयन्तौम्याख्वासमेतम्‌ । ४६९ मशेपश्डान्दसः | पदचमयां दौगीमास्यं क्रियमाणानां महाहविष एव चहुषूं मरतिष्षती- तेषु क्रियमाणत्वात्त्ैवङे्टिमिः पह यहकाडता । पाकमेषाः प्ताक५ रथगेव्यादिना विदिताः । तः पाकोषप्धानान्ध्नेः पद खड पाप्यानीलयर्ः । ततु सूर्यो द्यातरागुपक्रमः॥ अ्रेऽनीकवते पुरोदाश्रमषटाकाछं निर्वपति साक९ सूप॑णोधता घाक५ रदिपभिः परचरन्तीत्यकेषां मरु- दूममपः सांतपनेभ्यो मध्यंदिने चरं न वर्दिरनुप्ररती * स्येकेषामपराह ्दमेधीयाय वत्सानपाकरोति याव- न्तो यजपानस्पायज्णेण वत्ानपाकरोतीस्थकेषाम्‌। उधतोदयमागच्छता नि्वापोऽथता प्रषानप्रचारः । उदद्धिः प्रथमरदिमभिरिति याधत्‌ । यावन्तो यजमानस्य वतपरा्तान्सर्वानमि पुस्तमक्िकषितमेकरेषात्तिद्धमि्िः । पराह स्पष्टं गृहमेधीयकरणे चरे वा गृहमेधिनो देवता यस्य॒ तत्तथा । यद्यपि परिशिष्ट देवता तथाऽपि विरेष्येगेष नामता चैमृधवत्‌ । जतो न देवति प्रयते यल््ापाकरणं क्तु परुश्रपणा्ं यत्र क्रियते तवर छै क्गिकवत्पापाकरणमित्युक्तम्‌ । अयनुप्केण वत्सानपाकरोतीव्यकेषम्‌ । इषे त्वे्याद्ि यज्ैत्र न क्रियते कमणि तादशेन तूष्णीकेन कणा वस्पापाकरणमान्ं इष्ट मेव कतै्पम्‌ । तत्र न -रासा निलया पू्ववतछितु सानार्भयनु पिना ष्णी शालामाहृत्य तृष्णीभपाकरोति । एत स्माजज्ापकात्केबिदादुः पे मभदिति तश्च दर्वहोमलायावदुक्तेव नहि रिञगिना- देशानुमानं इमिहोमेऽस्ति । सायर हुतेऽगनेतर शहमेधीयस्य तचरं भ्क्रभयति । स्पष्टम्‌ | १ तत्र याबलिकरयते -तन्रारूपास्यामः। त्य दिहोमलवह्य न्यायाने नि्ीतलान्नातिेशेनागप्ाणितोऽन्यशासोपदे" शतो यानि पराहानि तानि व्यास्याय्ते । उक्तं चतद्थं दापगैमातिकानि भान युत्तरस्या ततो चोयन्तेऽन्यत् सोमाद्धमीदरिहोमम्प इति, तानि स्वभूमीणीति च। तस्माज्नातिदेशोऽपि तु याषदुक्तघधरमाण्येव ब्रह्मणि | # अद्ीनन्वाधाय वेदं कृत्वाऽ्रीन्परिस्तीयं पाणी मरता" षै स्पोरपराजी स्तीर्त्वा यथार्थं पत्राणि प्रयुनक्ति । ~ ओौषधपात्राणि | प्कित्रिण दोहपक्े बरुशरपणङम्नीमपि दोहपात्रं वा क्पाठश्थान माह ~~ ४७० सत्यापाढविरचिततं भौतचृ्र॑- [५ पकवमपरमे-- कुम्भी तितत पात्रीः । पके कुम्ीमुदधरणपात्रीः । अत्रेष्मावहिःरिपट्या प्रणीतानां , च न प्रणीताः भरणयतीति भाद्वाजः । ब्राह्मं वरणं च । भत्र तीर्वेयनतमुषेशेनान्पत्तामध्यनेति ज्ञेयम्‌ | निर्वपणकाले परभ्यो शहमेषिभ्यः प्रभू तोन्त्रीहीलिर्वपति यावत्पयो मन्पते । पयोनुप्रिण व्रीहीणां निर्वापः । चतुरो मुषोतिरुप्य प्रमूतानन्धावपतीति मर्राना- प्रलम्बो । तुरतदेवत पदेव मच्रोऽप्यनु्ञातो देवस्प लेति । प्रषितरिण गां दोहयति । वर्तापाकरणार्भमानीतेन शालपकितेगेतरषर्निवचिश्च परिख्यानात्‌ | ततत वुकत्वाऽऽपल्तम्बः प्न्तर पाह पनास्यवदधिति । प प्लोऽघ्मदलि । वत्त्ापाकरण, मपसनपृभन्नो दोहः पवित्रेण कुम्प्यमन्तगंपत्येऽपिश्रितायातरियषैः । न तण्डुलाटुतयुनाति यज्रदतेमैव प्रयसा श्रपयतीत्यकेषामर । चरसे प्र्तया्रतिवेभो नोस्पुनातीति । तूष्णी शालाहरणकते तु परकििगे* ह्ययं निविरेकेषां शालिना यद! न शालाहरणं ता यनुरुपूतनेति विधिरकेषाम्‌ ॥ एषङारः प्रणीतानिवृत्पर्मः । पतितिण दोहनिदरप्तवऽत्र पथः श्रपण श्रूषे ।ऽबि प्रतिेधाज प्यः प्रणयतील्ः । यजुषा देवो वः प्वित्येनेत्पूतेन । भग्र दि शूषे पतिं दुष पायं चमति । तत्र दुखघ्य श्रषणार्थतेन श्रूपमाणलात्त प्ेयद्रशयतेति लोकिकं बत्तपाकरणं लौकिक दोहः । त प्रणीताप्रतिषेषाय युर. स्पूतोति पसो न्पायषिद्धः । शालन्तरे तु शालय। वरतानपरात्य पवित्रेण पिरोष्ठ तै चहं श्रपयतीति । तथा तमेव प्रहस श्रूयते तत्य द््वाददिति शद्विपरकरा करिया तनाय्यकौपधवरिति शरोरवैः । तत्रायपूक्लयवहुक्मेव प्रहयम्‌ । जौपध- धर्मात युक्त। एव दिताः । पनाय्पधमाततु वचनासन्ते याषदुका एव ग्र्या नतु तेषां मत्रा अवि। मनर ह्यिदेशातत भवनत । दोहपिकारत्वामावात्‌ । तस्ादोहोऽप्य- म्र एव । यदपि रूपो यजता वसननपाकरोतीति तदपि प्राये नतु प्र्तिषेेन तप्य यनुषोऽतिरेशोपेशम्वामरति, नवात्र वाचनिकोऽतिदेशोऽल्ि । अतिदेशवसं पामानाधिकण्ण्यनेति शरुतिः प्ायम्चिहोत्रमिति त्ञा तयेतद्भाप्तणानीति कथम्‌ | नयैतजिलवककर्तञपमिति तिमिर किं कियानौपध्मैः कियाज्युतर्मोऽत इयत १ख.ग.च.ठ.ठ.ड.ण. नम्‌ म । रच. ट | तुष । ३ चट, ष्ठि प धच, ट. व्यम्‌ । ५१ र. तुप्र्तःक्िि। "पणः ] = महादेवकृतदैजयन्तीग्यास्यासमेतम्‌ । ४८१ इत्यर्थः । साटदयेन वर्ापाकरणादिना तु दभिहोमल्वारसधरम्यातिरेशो निराकृतः सवेनेव । अधरां प्रथोगकपः-यजमान वाच यच्छेतयुकतवा व(गथतः पात्ाणीतयादि । ततो पथार्षनिर्ापादि निष्फीकृत्य प्र्ाठनं निनीय धुवराऽप्तीति स्याहीपुषधायाधिश्रयण, काठ ठु न तण्डलातुत्ुनाति स्थस्य शालाप्नितरवलयां तूर्णी दोहमित्वाऽनुसूतनिव तणडुखनोष्य श्रपयति । श्रपणे तु न शालाहरणं न॒ शासापवितरकरणमुप्रचाय स्पा होकिकेन कर्णणा 1 इला ततपयो दर्भवित्रम्यां यङषोसूष ततथादपा नििप्वनुतूताेव तण्बढानोप्य श्रपपति । आपलम्बध्यैव तमन्रदोहपकष्ततीय उको ना्येमैदधानादिसप्रकारनाप्यसदाचायेण प्रप शाताहरणादिपक एव क तमन केविदाहुलचिन्यम्‌ । क्षणापनौ परतिविशमोदने पचति । पवये सरीकुमरिम्यश्च प्रतिवेशमोदनं पनतीत्ुक्तं वैलानतेन प्रतिवेशमोदनं दलि. शाङ्ग छोकिकेन कर्मणा प्रवति । स्फ्यमादाय स्तीर्णाया वेैरछोमभ्यो ऽभिस्तम्बजु्दरति । स्ंतपने्टौ न बरनपरहरतीवयुक्तपतस्तसिन्लीरण एव नपि छोमम्योऽवये, म्थोऽमि उपरि सम्बयनुैरति । उत्तरं परिग्राहं परिगृह्य सेपरैवेण प्रतिपद्यते । स्तम्बयरहरणेन देविकरणपुक्तम्‌ । स्पष्ठ, गतम्‌ । यदन्यदिध्मावर्हिपः पत्नीसंनना्च तत्सपरेषयति । न्‌ पतनी नह्यति न प्तामियनीरन्यदिति वचनादहषः सीरगलादिध्यामाष. दिलैः॥ यलागाञ्यग्रहणात्तछृत्वा क्वनायामेव गरहवाति । न प्रयाजा इज्यन्ते नानूयाजा न।ऽऽबार्‌विति वचनुपरुपायगिवे्ुक्तमू । * परोक्षणीरभिपन्छप ब्रह्माणपामन्त्य वेदि भोक्ष्य ॒मोक्षणावेषं निनीय पित्र अपिसृज्य धुषा५ सुध च सद्पति । दधिहोमत्वादपूषैकमोन्तरविधानापैमवमुक्तं॑मेधमिबाऽऽ्तीणीयमिव प्रोक्षण्यव. शेषमित्यादि । * एषाऽ्तद्दिति पन्न संनमति । एता भप्तदजिति मच्रम्‌ । गगम. बन्न ४७२ सत्पाषाढविरचितं श्रोतचृश्च- (५ पधमन विष्मति वैष्णवे घाम भानापल्यमिलाञ्यमभिमचनपते । ` िष्णूनिलस्य प्तनामः । यदानीकयतस्य बादस्तरसांतैनीयस्प तव्‌ हमेीयस्य ततस्तीपरबेलेकेषाम्‌ । सौतपनेऽपि पूवमेव बहिरानीकषतस्यापि न ्रुम्हरदित्यषैः । प्रलसप्र्रणं तूमपपकतेऽप्यलि । उद्वासनमभूतीनि कर्माणि परतिपधते । ष्टम्‌ । तस्य हविषः शररपुखल्य महतं निधाय । ृहमषीयस्योपि स्त्य हरिषः प्रें मण्डं दारम्‌ । गतम्‌ ॥ पातरीपूपस्तीमं श्रीगोदनानुदधरति । माहादितातु पावीपूपसतीय तसेव तिपेरुयाकनकम्भीत उद्धरति | निष्कासितां कुम्भा निद्पाति । भनापृहुतरौदनरेषि। स्थाप्यति | अनिपूष्ै दन्पुदागुवनममपाय । दी पयौदन उदभरिपते पता प्रतिदधा । तस्या पोऽ्निपमागो विकीर्णः त उदा युषनं पच्यमान ओदनो येन दर्बीपेशेनाधशताद्विषमान उपमा समन्ताच्च यूषे पिः क्रियते तदयदसुबनं तदप्यनिपृ् बहुतरठेपुक्तमिप्का तितं निषा तस्यां कुम्म्यामेव । अभिधार्योसुयालंद्स्यौदनानापतादयति । वेयाम्‌ | ओढा देवतासमरिुपयाश्याऽऽर्यभागाभ्यां प्रच । हामिमेनीनां परवराधारप्यानानां निवृत्तिः । देवतावाहनानम्तरमश्ीद्थिं निः सैमद्ात्युकलोपवाज्याऽऽञ्यमागाम्धामिव प्रचरेत्‌ 1 लुहाएुपस्तीय सर्वेभ्य ओदनेभ्पः समब- दायाभियाये मरद्म्यो शहमेधिभ्योऽनु- बूहि मसतो शृमेभिनो यजेति सपेष्यति । समम्यजिम्य मोदनेभ्यः सषटतकृरेवावदाया मिषा वषट्ते दुहोतीति रे¶॥ ष, ङ, च, कष, म, व्यनस्य 1 २, ग. प, ट. 2. इ. ग, वेभ्यः । . +) हडः] महादेवक्रतवैजयन्तीन्यारूयासमेतम्‌ 1 ४७३ सषकृसाशिभमिढा च जियन्ते माशितापामपा- स्येभ्य भोदनानुपहरन्ति ये, हविभे।जना भवन्ति । पाजनीगतानोदनानमास्येम्पो ददाति ये हविमोजना हवि्ौननाहौ भनुषनीतल्ञ- धयतिरिक्ता इलः । मतिवरेशपकप्य पर्यश्नाति । पतनीखीमारा इति वैलानपतः 1 इडान्तो शहमभौयः संतिष्ठते । , पूणीदविहोमसत नेत्याङ्मपि तु क डिनष्टः । कडिनस्य तशर प्रकमयति पुरा परातरजनिहेत्रासूमैदव्यण प्रच्एीति मरद्वान कतेतत इति तिष्ठत इत्यक्तम्‌ । आज्ञतेऽभ्यञ्ञतेऽनु वर्सान्वासयन्ति। अज्ञ चक्षोः पर्ेपाममात्यानां दपलयोकरव्विनां च 1 ततोऽभ्यज्ञनं तदुच्यते पादा्ययूननं गोमिमीदृमिवत्ानां सृष्टतया बाघ एतानि कर्मानि । मतिबिशाश्च पचन्ते । अन्यानवि | गाश्च श्रते । स्यञ्जनाष पचन्ति 1 सुदता एताम रात्रि वसन्ति भतीता अनवतिमुखिनः सुदहितास्तृषाः । भीताः प्रणयिनः । न विदयतेऽवरतिः छिन्त यतर तन्मखमन वलम्‌ । तदस्ति येषांते तथा । अखिननूला हृष्टा इति यावत्‌ । पराचीनरात्रेऽभिवान्यवत्साया अग्निहो्याश्च वपी ब्राति। ` अभिवान्यो वमो. यस्या या मृतवतसाऽन्येन पतेनोषः्र्ुता पता तथा तये सपयोैचने दृष्टाय बत्पपङ्गे मन्धामद्निहोतराय च दोहौ न स्तः । प्राचीनोऽपरो मने रायाः पराचरोनरत्रम्‌ | पुरा परातरधिदोत्रोतद्यणे प॑चरन्ति । पूण दवीलनेन मत्रेण क्रिथमाणे होमः पूणीदमिहोमः दृब्प्ुपस्तीयं शरनिपनसस्य दर्वी प्र. पित्वा निमृषट दट्युदायुवनमवदायाभिषाये । शरेण युक्ता निष्का स्याढीगतस्य पिश्रष्य तेन दरी -पूरभितवा निमृ निमृज्य गृहीते द्धुरायुवनयें दव्यीमिवावदायामिवायै दर्वीम्‌ । नच. बम, कियते 1.२ ष. 5. सीर [३ य, मूर । णच ५ग्‌.८. कण, प्रनरति।६ ष, न्द. 'ष्कापेन द्‌" । ˆ ४७ सत्याषाढविरचितं भौतच्- [१ पघमपभे-- ` पूणा द्वीलनुदल्माह्य देहि म % ञे इति तस्य रवते गादैपत्ये जहोति । " ” शतको इत्यन मचपुखां तत ऋष बरीवमाहूवाऽऽकयं। परतिद्धमतहोके भार्यया गौराकारितो रौति शब्दं करोति त्श कते पत्येव निहरामि त इखन्तेन स्वाहानोन मन्नेण गहैपत्ये नुहेति । इन्दो देवत। । देनं शर इति षतः । यद्टपभो न रूयाद्रद्माणमामन्छप तेनानु्ञातो जुहुयाद्‌ । नहन्होष्यामीलयामःयं । मरुदूभ्यः क्रीटिभ्यः परोहा सक्फपाछं निरति साकम सूरयेणोधता साकभ्रदिमभिः मचरन्तीलकेषाम्‌ ॥ ९ ॥ गतार्धम्‌ । पौणमा तच पंतिष्ठते । तदानीमेव पहाहनिभिर्वनते । (~ प्रमातायामि्ठौ महाहविनामैटमि येने । तत्र तान्यपि ह्ीपि पाकेषश- उ्दवाद्यानि । तथा चानीकवस्प्रभृतिषु पशचघ्ववीषिपु पाकमेधीयं हविरिवयेष । तेषां बारुणप्रधासिकेनोत्तरेण विहारेण कपो न्यारूयातः । उत्तएविहारकर्ैणा व्यारपात। गायता । अत्रानुदवतानपञ्ञ एव बहनमरहाय । परथ सेचराणि निरप्यन्ापमेकद शकपादं निर्वपत्य्‌ चहं वैश्वकमेणमेककणलम्‌ । , गताधेम्‌ | अपभ्यष्ठैन्रा्मनहय तस्य प्र्ञा्ासतुपाञनिदृधाति । नानानीनवयूिवौपचवहननं तसय्राससयेव दुषानवद्याये निदधाति । अन्ये =+ पिव तुपैरपवापः | ४: कातिकयां यथाऽऽपादचामेवे पृषदाज्यं गृहाति र्मशाणयी तु यथा भ्रावण्याम्‌ । गताधैम्‌ । अगन वेधं वदूलष्वों अध्वरेष्ठा अवतां स्वा द्यावपृथिवी अव स्वै द्यावापृथिवी अष सिषटडृदिन््राय देषेभ्यो भव ज्षाणो अस्य दविषो शृतस्य वीहि स्वाहेति सुच्वेभाघारमाघारपति । 1 द्वितीयपेरि वैशेषिके मनो गतायैः । इन्दे! देषा षा देवता । सष सषस्यभेति चतुभिमासनामभिरेककपालमभि- जुषोति सदसे स्वाह्य सदस्याय स्वाहेति षा । ` मतार्भम्‌ । ४च“पटडः ] = महादेषकृतवैजयन्तीव्यारूयासमेतम्‌ । ४७५ । ॥ शदाबर्सरीणा५ स्वस्तिमाशास्ते दिव्यं घामाऽऽ शास्त इति सूक्तवाकस्याऽऽकीष्पु होताऽनुबतैयति । गता ॥ 1 =. प + दनद्रघरषैरवष्टयमवयन्ति गपनसंगुक्तं वुषमतिपादने च क्रियते ॥ १० ॥ इति सत्याषाठहिरण्यकेशिसूते पञ्चमरश्ने तृतीयः पटलः ॥ ३ ॥ ज्रावमृषशब्दो गौणः पू्वद्धमनिमिषानादतः रिपख्येतरकरमगाभिति दशेयित्‌- मुक्तं गमनप्युक्तं यावत्तावदेव कृतवाअव्मं गत्वः तुषासतष्णीमेव प्रतिपादयतीस्ैः रः इति सल्यापाहरिरण्यकेिसूत्रन्याख्यायां महदेवकृतायां भोगवै जयन्त्यां पश्चमभशने साकमेधस्तृतीषः पट; ॥ २ ॥ भ पमे चुः परक । तदानीमेव महापिदयद्ेन यजते । पिष्डपतृयज्ञनमहपितरेवताको यज्ञसेन साकमेभैः संतप्य तयम्बकस्यः च समानभरधानता । साकमेषानिितृयज्ं जम्नकानिति षद्निशात्‌ । दक्षिणतःपुरस्तादक्तिणपरेधजमानमातरीं चतुरं वेदिं करोति। दतिण्िई्षिणतुरस्तादिति विरिशवगरेयकोमामिषुलां तुरं न दीष. प्ृतवेविन्रायेन । तस्याः भतिदिश५ सक्तो भवन्ति । या वेदेः सक्तयः कोणा दिद भवन्ति । कषमं दतिणनिमध्ये-शर्कु निलाय चुर कृतवा ,मध्ये अद्र शृष्टवायाः प्राशं निषाय तां रन्ु चलुस््रा्ेव कोणेन नीत्वा वित्य ¦ तती दत्िणाम्यायतनध्रमपरेलारनुयोगे शशकं निहत्य त्न यजमानमा्वा रज्वा उमयतःपाशायाः पाशं निषा वितीयपाशं त्तयः शर्या निहिव्को निदषाति सा प्राचो । पषायमितया चतुरं यनमानमानन विस प्मानकतनमां शीत्‌ । प्रा च विदि तनता दिर्लकतिः पितृमषीवेदिः £ अवान्तरदेशंतयुमध्यानि । विदिशः भ्रति तनूनि सैनतानि मध्यानि मध्यमागाशृरश्राया मन्ति । विदिशः. न. ड.द, श्वानमु^॥ पस. गव. ट.ड. न. ने कि सच. ट. ्वमनिङः। ६१. जञ, ठ, म, रातु" । * च. ट, पदिशन्प्रति । ४७६ ` सत्याषाढविरवितं भौतसूत्र- [५ पशमप्रभ्े-- आङनय्याद्या एव कर्मणे तु स्वमावतः सिद्धा एव प्रागादिदिशो भवन्तीति ज्ञेयम्‌ । दतिणल्रक्ति दक्षिणेन ब्रह्मनमानस्थान उत्करसतत्तरलक्तिपर चीनलक्तिमध्यदेश एव । तृतीयम द्विपेन पश्िम्तकति्मौप उततएतो होतुः स्थानं तदनुरूपतया यनमान होतृषवनानि भवन्ति ॥ स्येव देवभवादमन्तं देविदृवरपनपति । पष्‌ पपैमहणमापर्म्बमतग्युातायै तदग्रे वकते | देवनमङृष्टतया प्रयोगतय। परधानकमपमेततयेति यावत्‌ | तथा ये वदति मन्न: स देवप्रवदः | एकवचनं जातिटधापना प, तं म, देवपितृवत्‌, देषाः पितरश्च प्रतिपायतेन वियन्ते यसिन्न. मिषानकपणि तदसं सेनमति तपोहति क्रियाविशेषणं नपुतकम्‌ । अप्वा ,देवपितृप- षाद मश्रवत्तनमति उभवपद्रयुक्तान्करोति । विकृतय प्रङृतानन्तरं ्मावेसं दर्षीषजदाहरति-- , यथा पृथिवि देवपिद्यजनि देवानां पितृणां प्रिपूतमसि देवपितृवार्िमा त्ाऽनय। ति. फणवां देवेभ्यः पितृभ्यः शेति । सनेन देवपदष्व ्यामो मा मृदिति दयवनन्रः पठिताः । अग्र हि भूषे- उभे हि देवाश्च पिर्रश्वन्त इति । तत्र प्तोभाय पितृमते पुरोडाश पट्कपां निपीत पोगो तेष इजयते त्त पणां रेति कृतम्‌ । पितृभ्यो बर्हद माप] तै पितरो षद इति मातामिमािां देवानां तमालम्‌ । मुत्ति तेषामपि विवृ भूषते-ये म यज्वने मितरोऽभनिष्वात इति । परवा देवतै पितत्वमप्तीति देबा्रेति मवति बहुवचनेन निरेशदक्मापोरपि पदयोरहणामेति मावः | अत्र प्रपते देव्य तवेति म्नपुेत्ितवान्‌ । ततरायमभितरापः-इज्यमानेववाचिनो देवपदासितृमद- मूहनीषमु कं शुगर घ्यगषयुक्तकन्पपारथमूह इति । तत॒ पितृणामिज्यमानानमिव चात्र परानित्त इथ्यमाना एव देवा यत्र मचे प्रतिपाद्या देवपदेन तत्रैव पितृपदमूह नीयं देव्य सेति मनने देवपदं नेज्यमानदेवपरक रकि तु चोतनासकष्यापवेतप्य स्य ततो नोहः । उपपतमने देशप नोह इत्याप्तम्बः । ये के च देवयुक्ता मत्रा देवम वितृम्य इति तन्धेनमति । यथा मवति भवि देपितृपननीलकिकारो वा परवाकंवश्वणादिति देवकितरि(ति)एयामिति एरमिषि देवपतृयननीतयुक्तं प्तमतेवप्र- कृशकत्वं यथा देवेम्ध ह्यत्र तथाऽत्रापीति मावः । बहराहरगे प्रथपमुदाहरणमनुष सनन देवानां प्रतिपादकं द्वितीयमुपर्तै देवानां तत्तु मध्येऽापानमन्राणामूहो १क.गणष,ज श्नम्‌, ट, ठ इ, ण. दना । २च.ट, पयः | ४चन्पटः ] ~ महावेवङृतवेजयन्तीभ्याख्यासमेतम्‌ 1 ४७७ नोक्तः । तत्र विहव्यानासप्तपवेतार्थप्रकाशकत्वान्न लिङ्गनुरोधो नानाकमैषु विनियोगप्तु श्रुत्या, उपस्यनिऽश्निहोत्रे कञचिदर्यवयवेनेव । तसमन्ाऽऽपता ददीपूणमासदेवताभतिपादकत्वमतो नोदः । "अश्न गृहभीलयादीनां च देक्तापेषु नोहस्त्य हिरभागिरेतपितृत्ताधारणलात्‌ । देवपदं हि प्राकृतजातिवाति न देवतापदं तत्य सेपदानवाचिलात्‌ । तथा च यो पै देवताः पूपैः परगृह तीत्युकतैतै देवाना- मिलादिना देवपिवृमनूष्याणामुतैहरिणा्ं गृहण ति । स्व एवाऽऽयतो देवताः प्रि. गृहीति सर्य देवमनृष्धपितरो देवतापेन गृहीताः । सूत्रकारोऽपि देवपरवाद्नित्ये- वाऽऽ देवशब्देतैव अवदनील्यर्यापनाय । तन्देवानिरूनिति मवतवभ्न च पये देकेभ्पः पिवरम्यो जुषटगिहेति । देवानां पि देवपितृबरिरि्युकत एव । देवपितृबहिः शतवदशमिति देवदुयममप्नि । तत्रापि देवान्यजेदयन्न न भवति । यन्न प्रघानाहगदे- वताप्ाधारण्येन प्रघानप्रतया व देवशढदः प्त एवे नल्न्य इतलयचूहय्‌ । प्रपोगे सष्ठ मेत्‌ । वेदे देव बेदेलयिषृतं देवेमधो वेदेति च नोह सूताया परवृ्ततवात्‌ | वेदोऽपि वित्तिति वदिये्यहितयत्र देबनतिधितदयितृतेन भूतारपो गृहीतोजतराप्य- मत इति सूतप्र्ययात्‌ | चो वो देवाः पितरशचएतीति विधानि कमाणि प्रधानहवि- मौतर्कारकाणि । यथ पराङ्गनिवौपतरोत्तणाहनन।परिकन्पातदनानानि ततत्तेनयि" जातीयकानि ज्ञेयानि कनिवित्पानप्िलङ्गपूतान्यदशाषीनि भद्यानि, दवितीयान्यङ्ग, दम्पकारह्पाणि । यथाऽऽ्यग्रइं जुहूपमतोः | तृतीयानि जकपरपानर्दरनपतं स्ारकाणि । यपाऽनाधानरहिःाणिपजञाहनेदिकरणजयनिरगपदीनि । तत्राशा, भमु नोहस्तथा च प्मेतप्रकाशकेषु यथा देवान्यनेति तथ। दे तेलदि । इतरेषु पमेतेदेवतावाचकपेूहः कार्यः| जप केयिदहुः -प्धानद्रपकरित देवपदृस्नि सितृष्मिति) तेषामिपरायः ~ पादयः पिवृरूग एव | यदपि श्ुतौ-उमये हि देशाश्च पितरमेज्यन्त इति तदङ्परधानमिप्रायमिति त विमनद्र्‌ । तोमादीनकेकदै- वोमयात्मकत्वमाह धरिः । कुतः, दसिणतः पचीनावीतो निपतति तयोत्तरत एवो- पीय निमेरिति विक्ेतोमयपरमदरौनात्‌ । सेवते वै पोमः ितृभानिलादिना च भधानदेवतानेमिव द्विहपतोच्यो ऽतस्य दरेवानामिद्यादवि पलेव देवष पितृष्दमपि दवितीयमावपनीयमिति पेषः | भत्राऽऽदी वेदं छत वेदिमेव करोतीाह-- द्धननानतं कृत्वा स्तः परिभरिलयोत्तरा< सरत द्वारं तवा । उद्धननानौव वेदिलाता मवतीति गः । हमं नरा इत्यदि न दृप्पते । भदश १ इ, 'स्मा्तातां । २ च. द. भु स्वतदसोमे पि" 1. ४७८ सत्यापाढविरवितं भौतच्नं- [५ पषमप्रभे-- सादुत परेष्य | ऋतमतीति पूरपसिहः । स्वाह पु कटदिना परिभयणं केर बा5ऽवरणम्‌ । उत्तशं सक्ति द्वारं कता । दुकषिणदनरङारामादल मध्ये वेदेनयुप्योपसमादषाति। मध्यतोऽसनिराभीयत इति श्रतेः एपोशऽऽदवनीयः । ग॒तम्‌ । आहवनीयं गाहप दक्षिणा चान्वाषाय । अुमेवाऽहवनीयं भके प्रणतिऽपि नान्वाधानमिति वकतफुक्तः कमः । न नेद" नत्वाधायेति वपाः परपामन्वाधानं परापुयात्तनङ्गेप्राङृत आहवनीये मा मूदिति शरयाणमिव ग्रहणम्‌ । देवानितमरिगृहमीति माहापितृषन्ं हविः । शृध्मावराहरति द्राघीय; प्ाह- तात्सएूं षदास्पपषूलल्न षा । शानः परातादीषैम्‌ । वषीपानिष्म इप्माद्तीत श्रतेः । महिसत पह मू रुषासितं मूलपमीपे छितं वा पूर न च्छेदनं तम्मन्श्च | द्रौ परिषी सवीन्वोपसंनद्ति । इष दवौ षीत्वा पैनक्यति । यदा दवै तदा वंशतिवरे्यूहः । न नेन । प्तमानाघ प्ापिषेनीष्‌ हल(तीष्वोपती यथाृतीत्युकततवात्‌ | पराप्रसश्सादनकारे ययाथ पात्राणि मगुनक्ति । गत्तम्‌ | सोपाय पितृमते षटकपारानि पितुभ्पो षाहिष्यो पानार्थं कपालं । शढमिर्पः| पिहरृभ्योऽपनिष्वाततेभ्यो मन्थार्थे वारणं पात्र< पराव ब्रा । वरणवृकषस्य पश्च मन्मथ शराष्म्‌ । नि्ैपणकालेऽष्वुकिणतः शक दारु माचीनावीती यवाधिरवपति। सप्रे प्राचीनावीती, अमे सवषं पराचीनावीतिलाविधानात्‌ १ठ.द."णीयत्तमापि । रष. ठ.ज, प्त, म, द. ष्वः अन । ३च, ट, सदवासो । चज, ८, "मू । स्प ध #ै भै्षशपटढः ] महादेवकृतवैजयन्तीव्णसख्यासमेतम्‌ । ४७९ [4 उत्तरतो घा यज्ञोपवीती । उत्तरतः शकटमारुष यज्ञोपवीती निषैपति । सोमाय पितृमते एरोडाक्ष५ पदकार निर्वपत्याञ्यं बा । आज्यं तु यामकाड एव नतिवदानीमू । भाग्येन यनतीलर्षः । पितृभ्यो बद्‌ भ्यो धानाः पिदभ्योऽनि- प्वात्तेभ्यो मन्थं यमाय मन्धपित्येकेषाम्‌ | मन्पस्ष विकलेन देवताद्वयम्‌ । ध भरोक्षयद्रेकेण यवान्संयुत्ाबहन्ति । मतम्‌ | जिष्फलीहृतेषु पिभागम्नेण पद्फपाहमपच्छिध पिनष । तमेष पिनि । † उपषानकाठे-- दक्षिणा गा्ई्पलस्य षट्कपाछान्युपधाय भथनं कपालपपेप दक्षिणापी भजेनारयं कपाखपुपद्पाति । यथानां भर्जनयोग्पे कपाठं, भपम्बहण्ूह्रणिषारमम्‌ ॥ पटकपालममिधित्याभिभरयणम्रेणोप्य धाना भर्जयति । पानार्भन्यवान्‌ | - अनुपदहमानाः परिशेरते ॥ ११॥ मी धानाः कपारस्या एव यथा न द्वा भवन्ति तथा करोतीलरषः | अखाता वेदिभेवल्युत्तरं परपरा परिशर । ' गतम्‌ । सैमरवेण परतिपद्यते यदन्पत्पतनी संन हना्रंेष्यति । भतम्‌ । न पत्नीर सेनद्ति नान्धासते ेषयेवाऽऽसीनाऽऽज्यमवे्षते | स्पष्टम्‌ । यत्मागाज्यग्ररणाचतृत्वा मतिस्य गाय आज्यानि गृह्ाति । आज्यानि गारपलवं परल्यानीय ृह्‌।ति । पृनरानीय ग्रहणम्‌ । उ, प्तरि ममयम इति पाम । „ण. मौ धाना" । ३ कल. ग, ठ, इ, . "म घाना्धद्ण। रच. २ ४८० सत्पाषाढविरचितं भतसर ` [५ पशमप्रभे-~ सर्गाणि चतुहीतानि ्विपभृति । भप्वर्िषः प्रयाजानूयाना अतश्चतुगृहीतानि द्विषोषमृति गृह्णति । भोक्षणीरभिमन्तप ब्रह्माणमामन्त्पेध्ं नेदं बहि रश्च प्यवरेषं निनीय पवित्रे अपिष्ञ्यत्रेषु बीता । - इदमेव विधातु पुकः । त्रिः प्रसव्यप्रंपून्वन्पयैतयौ्वः प्रस्व रस्त पारयमागज्िरपून्वन्मतिपर्येति । परथ बयहीतवा विपू्वनिकिरन्तृणजिति यावत्‌ । अप्रद्िणमश्न प्रि गच्छति| जरणो-यो मागो पुष्टि यावान्यृहीतस्तावन्तं परिरोषवेत्तमेव प्रष्तरं ध।रयमाणस्तयेव दकषिणपप्वणनेम अतिपर्ेति । हृदमेव वेदि्तरणं सारणम; प्त प्रस्तरो मवति अ्रहृतवपिन | द्रौ परिष सर्वान्वा परिद्धाति। गताम्‌ | मतिषिद्धे मिधृती तृष्णीं प्रतर न्यस्प- सुद्रासनमभूरतीनि कमौणि परतिषधते । प्र्तरस्यति विना विधृती तृ तूष्णीमेव न्वधयेदिति श्रोतं पुटि प्रस्तरमेन न्यस्यति । यत्मागलकरणात्च्छखा । गतम्‌ | निभागमश्नेण धाना विभज्य पि्टानापाहतऽरपन्तकन्छ्रत्वा । कपाटत्या धाना गुष्टापतण्ु्स्तातार्पसतदरो मागे) ([ोयपामागं व्वतेयामिति विभज्य सक्तून्िशानि करोति । पिष्टानामावृताऽधिवषनादिषिषित। । पिषटानामातरूनेति कचनं न्पापोषलकतणर्ं व्यत्पेमेन कि प्रमाणयोः पकयेषणपोः प्ाृतयरमहामाये बृर्ति- शक्ता त्ाधितम्‌ | अभिवान्यवस्तायै दुगे वारणे पत्रऽपशरावे वेश. शखकया दक्तिगासीनोऽनारभपाणन्ञिः प्रसव्यं मन्यमूपमन्यति शकाकास्तम्बं भन्थं करोति । सकतूनमिवान्यनत्ताय। दुगे वारणपातरस्थिते त्रिरपरदक्षिणमुपमन्यति वक्तिणमुत आप्तनो परन््मनारममाणः प्ा्ादस्शत्मन्यति । कथं तहि मन्यति तत्राऽऽदश्चश- १, च. ट. (ताः स्वन्‌" । (च 9 ४१९ ] महादेवकृतवैजयन्तीग्पासयासमेतम्‌ ।) ५८१ ` छाकपा रषलुकृतयाऽन्येन शाकपपुदायेन मन्थरूेण वारे पत्रे शरावस्य विकर्ष धूतविरोपप्तच्छरवमरधपूरितेदुग्येन तत्र मन्यति पु्रवदन्पत्‌ । द्तिणापरेरेकोरूकं, पृपायसराचीनपपरेण गाहेपत्पपलयाहृ्या- प्रणाऽऽहननी १ परयौहृल दक्षिगेनाऽऽहनीयमन्तरेदि निदधासि प्राचोने प्र्गामीय पश्चाद हपलमतिक्रम्पोत्ततो पिहरस्याऽऽनोये प्रङृत।ह. बनीपस्यम्रेण परि नीला द्तिणाहवनीयप्याप्यरेण नौला तस्यैव दक्षिणत उसपृकं निपाति । अररीककशच अज्यानि इषी शपि चाऽऽसादयाति । एकेकोवाऽऽउपेकेकमेव हवि गृहीत्वा दतिणाहवनीय्य पादनि क्रमे बिप्यकपिषा$ऽपादृति यथश्रहृति ] दक्षिणत आज्ञनमभ्पञ्जनं कशिषएष- बंणषुदकुम्भं च प्रतिष्ठापयति । हविषो दक्षिणगे कजकाज्नं मतु ठं वाऽम्यज्ञमै कशिषु तृतिकोपनर्णे शिरउपषानमुदकपूणं कुर च स्थापयति । यङ्गोपरदीतं कुरते यदि भाचीनायीती भवति) हविमिमपणक।े यदि य्ञेपवीप्येत ६ तदस्येव । यदि तत्र प्राचीनावीतं श्यत देतावाकाठं तथेदानीं यत्तोपवीतं इयात्‌ अरे देवभ्यः पितृभ्यः सपिध्यमानायानु्रूहीति समेष्यति । यासनिकोऽपं परेषो न तृहेन तप्योहस्यप्रतिः । उशन्तस्त्वा हवामह ह्येता ९ सामिधेनीं निर्न्नाह । एकामन्धाहं त्रिरन्वारेति याषहीत्रिदमा्वपैवकाण्डपतितं ग्यास । भभ याटुपे हेते हु मधये पयाऽपषततानो म नाध्ुत्य | कषयति स्वयोव-शेवेति | येहि किद्‌ नो तयोदेष(शोदितनिनानुबयनमन्यथा नास्तीति | तपपिधे भतिषिभस्य सर्वपाद्धाति । पच परैकलिन््णव एकैकाममते पवा्ाद्ाति ओदासु देवतास्यपिपुपवाञ्य सुवाघारमाघारयगरी- स्रिधीन्या्नि च त्रिचिः पेगृ्दीति सैपरष्पति । यदिद्धौ पधि यदि त्रयो यथाप्रङृति प्रेयः | पत प्रथमाधाराननरमेव ताव. पाऽन्यलमकृतम्‌ । १ ग.णश्वप्रहः। ५व. ग. र. ण,. "ति दिदि) ६) ४८२ # सत्याषाठविरकितिं भोतसूज॑- ^, सेमर भवर भणते ॥ १२ ॥ सीद्‌ होतरिलेतावान्पषर । ब्मणा प्रपूत आश्राग्याऽऽह पीदं होतरिति तयेव मादवानाप्तम्बोक्तसदिं -षक्तुमेतावनेवत्युक्तम्‌ । सष्टमन्यत्‌ । सुच्यमाभा्य-- अपव्िषः प्रयाजान्यजति नोपरतर समानयते । गतार्भम्‌ ॥ ीवातुप्तावाज्पभागौ । गुणविरिष्टक्षग्यमागौ । ताभ्यां पचर मिसलस्य यद्ञोपवीतानि पराचीनावौषानि कुर्ते । ९ प्यजमाना फलिनो यततोप्वीतधन्पीन्विलस्व शिषिदान्कृता प्राचीनावीतानि ऽपि कुमते । गतम्‌ 1 आशयानि दीपे च विप्रिद्रन्षि । वयतक्रमेण स्यापयन्ति विपरिक्रामन््यृत्विनः । बयु्कमेण तिष्ठन्ति । 3 दक्षिणतो जुषठपु(उ)पश्त९ सादयति । जुहू्षा्पौनगतं(त) । तषा ्िणमाग उपभृतम्‌ ॥ दक्षिणत उपभृत शुषार्‌। त तदुतरतः सवेण सहितां स्पाकीम्‌ । गतम्‌ । < दक्षिणतः रोड धानाः सादति द्तिणं पानाभ्यो मन्धम्‌। गतम्‌ 1 होतोऽध्वधराप्नीघ्रशच दक्षिणा विपरिक्रामन्ति उत्तरलक् शयत दिणसक्तिमागत्य तिष्टन्ति । उत्तरतो ब्रह्मा यमान । दक्िणलक्तौ पथितादु्तरचक्तौ तिष्ठतः । जाहवनीयाभिपुखाः सऽपि । समानत्र लषु; षट्कपारच्च । एतयो स्यतययोऽगर तु मनत पूरस्यान एव तिष्ठतः | ५ ११. इ. ज. श्व, न, द. जीवन्त" । ख. ग. ठ, <. "स्या । ग^। ३४. ज. ड, म. क्षिमपष्ति घर" 1 उ. द. (किण उ' ॥ &च० ष्टः ] महादेवकृतवैजयन्तीग्याख्यासमेतम्‌ ! 1 ध बह्मयजम॑नाविलेकेषाम्‌ ।; ~ अनोः पर वयुकमणपुक्तं तत विकल्पः । पूतम पिठत एकेषाम्‌ । सभ्यो इषिर्पः समवदायकेकां देवतां यजति सरेभ्यलिम्यः स्रतरृदषयतीलापलम्बमरदानोक्तः। एकैकम देवतां यनति ॥ तेष।ऽऽह्‌-- जुहागुपस्तीय पुरोदाशादवदाय धानानासग्रहीतेऽय मनस्य | जकन सक्येव । उरणं करां वचनात्‌ । भन्पपाऽनयसय निवि < न्यस्या अपि दान कये स्यात्‌ | अत उक्तपुपर्गृहत इति ॥ दविरभिषारयति चतुरवदानस्य धिः प्ावत्तिनः । सतुरवदानस्य यनरानस्य वचनाद ११ दविरमिषारणेनान्यस्य त्रिरमग्रासणेनः +पषावत्तम्‌ । सोमाय पितृपतेऽतु स्वपेति समेष्यति दव पुरो वाक्ये अम्बारैरेकं याञ्या५ सप्रणे स्याताम्‌ । द परोतुबाकय प्रणता स्यावाम्‌ । बरूहि, ्राषय, शीष, ये यजामहे, वौषट्‌, एतेपाप्पवादतयेनायि स्मेति पञ्चानां स्पनि विधीयते वपट्कारस्थनि स्वष्‌। नपृ इति ॥ परिभीश्सपोपिवतयुच्पमाने दक्षिण- पुत्र परिधि मध्यमरमुपसमस्यति । ~ पह निदधाति । हो त्या हि नः पितरः सोप इति पामवापां कवन परिवीरिति पदत्रये श्रूयमनि | उडङढतिकम्याऽऽस्वेलयाभ्राक्यति । द्तिणतः सित उद्क्तकिमागलाऽऽप्वमेलाश्रायति, दृ्िगपरुल एत्येकः । तथेव सूत्रान्तरेष्वपि । अस्तु स्वधेति पर्य भ्रावपति सों मिहम न्तर स्वधेति संमेष्यति ये स्वधामह इत्या- गूपषति स्वधा नम इति बपदङकरोति ! तसु यथाप्रकृति विकरिष्मप ज्ञेयः । वृह! पयात्‌ । एव॑ कितो र्दषदः ^& पितरोऽपि ोमद्यविकार विशेषेन भ्यभिकासरत्ात्‌ । गतामनयत्‌ । ~ भनार ग बति षिचारनीयम्‌ । ५६ चज तज. म मानी बसेर । रस. ग्‌ःव. च. ज्म, र,२, ण, म उप ४८९. सत्णप्राढविरचितं भोतसूत्र॑-. [ ५ पशमप्रभे-- एतेनेव फरपेनो चराभ्यां भरचरति । घानामन्धास्यां हिम्‌ । एतनेति चतुरषत्तिनः पञ्चायत्तिनशोक्तावदरनुकस्पनेत्य- तावर्िदिशयतेऽन्स्छयमेव दरयति । दक्षिणाऽतिक्म्य जह पुपस्तीयै घानानामषदाय एरोदा- शाषुपसंशीतिऽय मन्थस्य पिद्भ्पो बरपव्‌भ्योऽनु- स्वधेति सेपेषयत्युद ङ्रतिक्रम्याऽऽसपेत्याश्रावयत्यस्तु स्वधेति मर्याश्रावयति पितृन्यदिषद्‌ः स्वेति प्रेष्यति ये स्वधामह इत्यागूभेषति स्वधा नम इति नषट्करोति दक्षिणाऽतिकम्प हापुपस्तीयै॑मन्धादृदाप पुरोः इशदुपतगृहीतेऽथ, धानानां पितुभ्योऽप्नष्वाततेभ्यो- इगुस्वपति समेष्यत्युद्रूतिक्रम्पाऽऽस्वेत्याश्रावय- स्यसत्‌ स्वपति मत्याश्राषिपति पित्नमिष्वा्ान्सपेति समेष्यति ये स्वधामह हत्पागुभवति स्वभा नम॒ एति यपट्‌करोस्येतेनैव कोना कञ्यवाहन९ सिषं यजति दक्षिणाऽतिक्रम्य जुहपूपस्तीये पुरोदाधाद्‌- यद्य घानानापुपगृहतिऽथ मन्यस्य कव्यवा- एमाय _ सिवष्ङृोऽनुसधेति पमेष्यतयुदद्कतिक्र- स्पाऽऽप्तपेत्याश्रषयत्यसतु स्वधेति मत्याशरावषतयक्न कठपवाहन९ सिषष्टत९ स्भेति पंपेष्यति ये खा. मह्‌ इत्यापभ॑वति स्वधा नम दति वषट्करोति॥ १३ ॥ भत्राऽृततिभेष्य पूतरन्तरद्टमकरिपकपकनिरा्त पमि ज्ेम्‌ ॥ मन्पमेके.स्िष्टकृत\ समामनन्ति मन्पलिष्टकृतमेव निरुप्य तैव देवता पितृणामसनिष्वततानां विकसमेन यमस्तु विकर पूर ददित ए१। एतं च देवतात्रथं पन्प्य विक जेषम्‌ | भत एवा5ऽहाऽऽपस्तस्नः -ययापमा्लाथमशजये , करम।हनाध यमाव वा मन्धमिति। तथाच लिषटङृ्यागाय पुनरपि तमेवास्नि लिष्टकतं तु ` यनयेत्र लिषडृलततणव्रतिपने स्यान तष्याविपाना्तष्ठोषो म्र मूितयस्येव सिष्टशत्‌ ।, न भविन्रमव्ति। . भ्रतिषेषत्‌ । न चज. ६.न.३. पो १, कज. म. ठ. फेनं, यथादेवतमूत । २ 3 ऋ, भ तसाच निवार एवङे^ 1. चु निवत एङः भरर}; = मषावेव्ृरवेजयनीच्यास्यासमेतय्‌ 1 धट पएपमेवेदामवध्यति । पर्मभ्यो। हविःरोपेभ्यश्चतुरवत्तिनः पश्चवततिन्‌ उक्तावदानधरभेण । , मन्थमिहामवद्यति मन्धादिदामवधतीत्यकरेषाम्‌ | सद मन्धमिरिव।व्यति नान्यत्‌ । मन्धदेष वेति किकी । , , भन्थपवर्घराणायै परिशिष्य । म सर्वहविःरोषासाकाशान्मन्थावरोवं एकस्यात्र प्रतत निदध्यात्‌ । इदाया५ द्िःरेषान् ष्य | ये हविःशेषा भवदानातिरिक्तालानपीडायमेवावपाय मरैनौकीकृत्य | एतत्ते तेति तिषपु सक्तीपु त्ीनिपण्डाजिदधाति । ` एतत्ते तत ये च त्वामन्विति । एवते पिह ये च त्वामन्विति | एतत्ते प्रपिता. ह वे ष त्वामन्विति । अग्रैतचे तत्ात्ति्प्तम्व भाचार्योऽपि पिण्डपितृयज्ञे तथेतोक्तवानितरि चातराप्ानिति नोक्तः । वत्तु पिण्डपितृपहवरेष. मना जेया हति केचित्‌| पिण्दह्वागान्याह-- एवाध्यीयां दक्षिणायां पाध्यापाम्‌ । पो मागतं भवा पू्ीध्यौ । तयां सक्त परयकष कमेण भरीनिण्डानि- इपाति। भाघयवोेदम्‌ | लेपटु्रस्यां निमा । उरस्या शकत हत चिते निमि । ` अत्र पितरो यथामागं पन्द्ध्वपिस्ुकत्योदश्वो निष्केामन्ति। ' , सृ्िणतो वि्मानाः सै प्तयनमाना शतिनः । यद्वि तर्। यनमाननोततरौ स्यां तदाञ्ये | 1 तत आहवनीयपूपायन्ति । प्यनमाना ऋतिन आहवनीये दक्िणं समीपमागच्छन्ति । तत उत्तः ॥ सुदं तवा वयपित्याहनीयपुतिपरने । री इत्यनेन । आतपितोसिष्न्ति । ` श्वतं निरूप्य चलतः स्यत्तषत्तिष्ठनि | ८. अश्षस्मीषदन्त हीति मारैपलपुतिषन्ते । हरी इत्यनेन + ति ॥ १्ग. ९, १, परति परमैः । न. स्वि ल. ४८ ` सत्वाषाढविरवितं भरत [९ पक्मपरभे-- अक्षन्पितरोऽपीमदन्त पितर हति परतिपयन्ते । श उत्तरत आगच्छन्ति मदन्तीलन्तनं मन्ध९ होताऽवनित्रति । हविररेषालथकछती मन्धावदाने होताऽबनिघ्ति । अथाध्वदुरय ब्रह्माऽपाऽऽपरीभोऽथ यजमानः । तमेव मम्धमागभतेऽपि क्रमेणाबनिघ्न्ति | मन्थर होताऽयघ्रायान्तर्वदि मिनतीत्पेकेपाम्‌ । नान्येऽवनिघ्रनिति । उदेकुम्भमादायापा दिष्ठा ननयम्कमै- राणीति निः परदक्तिणं परिषिश्वन्पयेति । ४ विपरित । स्यम्‌ । निधाय कुर्भं त्रिरपरिपि्मतिपरयेति । गवाम्‌ | अप्राज्ञनाभ्वञ्जने वासोदानं नमस्कारानुत्यापनीयं प्वाहणीर ससापनीं भनसतीं पहक्तिपाजापत्याश्च सपामनन्ति । अततववनेनिङ्लेति, अपतभम्यर्ेति, एतानि व $ति, नप वः पितर इति, उत्ति छत पितरः पतप हति, प्रेत पितर इति, यमु पिर इति, मनो न्वाहुवामह इति, अतक्ञमीमदनोति, प्रनापत इति, एौ्याविहिते कथमित्याह । सथा पिष्डपितुरङ्गे। व्यवस्छाद्यन्ति परिभरितम्‌ । आररणं निष्का शयन्ति । संप्रसारयन्ति परिधीन्‌ । यथान कुन । विततस्य माचीनावीतानि । सनुवादोऽयम्‌ । तिधतते-- यक्ठोपवीतानि ङुैत आञ्यानिं हवी शपि च विपरिहरन्ति > विपरिक्रामन्तयसििजोऽपविषावनू पाज यजति देवौ गतम्‌ | ^ ११.स्ज.प.म,ट.निविं। ५१०द््टः ] ` महदेवकृत्तमैजयन्तीग्याख्यासमेतम्‌ । ४८५ 4 स म ४. पज यजेति पूरमदूयाजर समेष्यति यजेष्ुचतर^ सूक्त. वाकं मरति होता. निवीतं कुरुते न पत्नी! सेयाजपन्ति न समिष्टजहोति सबेमन्यल्कियते ॥ १४ ॥ † इति सत्याषाद्रहिरण्यकेशिसू्रे पञ्चमपकने चतुर्थः पटलः ॥ ४ ॥ निगदम्यार्यातानि । पवैपिष्टरेपफलीकरणहोमः प्तारतहोमादि प्वप्ायाधि, तान्तं सर्वं करोति । हृति पल्याषाददिरण्यकेतिसूतरन्याख्यायां महादेवहृतायां प्रयोगमैनपन्या पञ्चमपश्ने महापिदवङ्घतुयेः पटलः; ॥ ४ ॥ भय पवमन परमः पररः । रो ्रापसेयम्यकान्यतिपूरुपमेककपालाशिर्वपति । रद्रा देवता निषौपे त एव शयम्वकनामानः | प यावन्तो यजमानैस्पापा्याः सद्खीकास्तत एकाधिकान्‌। गताम्‌ । दृष्णीपुपचरिता भवन्ति । दरविहोमतवा्त्रातिदेशतोऽह्प्ारिति तृष्णीमितयुक्तम्‌ । निर्वापे मन्रोऽ- सपतण समपि। दक्षिणार्धे गारैपहपस्य भप्यनते । पुरोडाशा इति शेषः। # तानभिधारयानमिषायं बा । ठष्यशचतिलाद्विकसः एते एूतपोतेषु कोशापिधाने बोद्ास्प । मूतं पम्याषानिन मन्ना तृणमयं भ्थाएयते, तेषां तैस्पतिकशः | कोशः करणः पेटा वा त्यापिधानं पटलम्‌ । एषु कुत्रचिदस्य पुरोडाशान्‌ । दक्षिणाभररेकोरएकं धपायत्पराचीनम- परेण गापल्यमल्याहृ्याप्रतो हरन्ति । ८. शृपायदूमायत्पराचीनमवाङ्पुलं गच्छतां बदिशरतिमां सपलोकपतामायवनमाना- ` नापरे हरन्दयुस्सुकम्‌ । सषटम्‌ । १. ग. ठ, ख. ग, नसय ्षयामा। ९, र. पमान स, ग, नद, ण. पेद । ४व्ट ` "संत्याषाढविरचितं शरौत्न- ` [ 4 पशमे यावन्तो शाः स इति गापत्यपुपक तिष्ठते । भचर । द्ितीाय तप इत्यन्तो मनः | उत्तरपूमयान्तरदे शं गच्छन्ति 1 विहाराददिरुत्तपपूमीरान्यमागं गच्छनि} सर्वेऽपि । तषु पत्र भुष्पपलत् गच्छन्ति । आसु रट पशुरिति वनमेयाऽऽसूतकर एक पुरोडोकपृपवपति । तै जपष्वेलम्तो श्रः । आसुतोतकीभयूदि निदधाति गच्छनेष । तथा चहृम्ं गच्छेयधा म्प मासूतकरो भवति | चतुष्पथ एकोरुकपसमाधाय संपरिस्तीर्य । त काहयोगशचहषपषः । स्पष्टम्‌ | ॥ मध्यमेन पलाकपर्णनैन्तिमेन वे सरवर; पुरोढरिभ्पः सपवदापाभिपर्विष ते सद भाग इति चुेति। त पर्म्यः पुरोदशम्पः परकृताहृप्तमदाय॒ पारत मुहस्स । ते रुष यनतः । 1 भेषजं गव इति द्राभ्वेपुपतिष्न्ते । ते तमभनिमुपतिष्ठने उथवपराययादिलयन्तेन ॥ भ मतिपूरषं परोढाशानादाय । परतिमनुष्यम्‌ । उम्बकतं यजामह इति श्रि; प्रदक्षिणं चतुष्पथं पैरिन्ति । १. भरलेकं परतिपरदकषिणे मच्रावृत्तिः । पामान्यमुक्तवा पिशेषमाह-- तानूष्वीनुदस्य भगवः स्थ भगस्य नो लिप्ती, येति मति परीय यजपरानाप सपानप्रनति । थमं तृष्यीमादाय पुरोडाशं तते उ्नीनाकाश उष्य पश्वाद्ुगवः स्थेति मशरेण , ूप्ौ पतन्तं पुरोडार.मरतिगृद्म व्यस्यकमिलनेन, प्रच प्रतिगीृच तुषणधम्‌ । ततो सनमानप्याज्ञयै निक्षिप्य पुनरादाय प्रतिगर परीत्य यनमानाज्ञडौ निधाय । तथेव तृतीयपयोयेऽपि ॥ + दुनु" उपरि ° इ बि । ४ \. कज, प्ष,म. द. (डाशानाम्‌ । 3 धर. क. ज, ष कः धस 1५१... ने. रपति । ९. क, च. १ खग. ठ. इ, पन्ति । भाः भान्ते" । ५ ल. ग. च, २.२. ज.क. टः णः "ल परीत्यै" । दषरपण;] = महावेवकृतवैजयन्तीम्यार्यासमेतम्‌ 1 ४८१ यदि यनुमानस्य दुहिता पतिकामा स्यात्सा विपरीयात्‌ । पा वकष्यमाणमेनर विरेषः। (१) तें मश्रमाह-- उयम्थकं यजामहे सुगन्धि पततिदनम्‌ । उ्वा- सुकमिव षन्धनौनमृलोभ्तीय पा पतेरिति परि" कम्य जपति | १५ ॥ पूर्वयोः परिक्रमण सोर्यनपानाय समावपनतयुत्तमे पतिकामायै । पौ मचः प्रिक्रपणे । एवं परिकिमणजपे यजमानाय प्तमावपन्ति उत्तमे पति. कापायामावपनिति। तृतीये पर्याप पकिकरामायै पूतवयोः पर्याययोर्यनमानाय न तृतीवे । तस्यामवरियपानाया सर्र यजमानाय ॥ तस्यामकामायां त्न तृतीयेऽपि परथि । तानपूत उपनशच परोग्परतिं गत्वा दृक्ष आसनति। गव्यूतिः करोशद्वधं ततोऽपि परं गत्व दृते मूतेन प्रह ॒पुरोदाशारोषाननध्ननि । प्रोगोष्ठ आरैननीति भरद्वाजः । एष ते रद्र भागस्तं जुपस्व तेनावसेन परो पूजयतोती द्यवततधन्वा पिनाक हस्तः कृत्तिवासोमिति भ्रिरवताम्पन्ति । प्रणवान्तं मपुकलवाऽनुच्रपन्तो यवक्निरोधं तिष्ठनि । त्िषारभेवमेवाऽऽवृत्तिः । अपः परिपिर्याभतीक्षमायन्ति । रूतेऽपः पररिषशचन्ति । अप्रतीक्षमायन्ति । आसननितं मूतमनवढोकपन्त आवर्तने ॥ प्रोगोष्ठे मार्जयन्ते । गोष्ठो गवा विशरामस्यानम्‌ । तप्य प्रतो मार्जयन्ते । परमित्रा न इतेति रट्रानः | एषोऽस्पेभिषीमषत्याह्वनीये समिपोऽभ्पादपाति । एकषवनादधतयरयनमानो वा| अपो अन्धचारिषमिःयुपतिघने । सपि एमं पनी गापत्येऽभ्याधायोपतिष्ते । गतेम्‌ ॥ १ ख. "मवि" ।र२च.ट.^्रेणवि'। ३ ख. ग.घ, इम. ट. ठ. ण. "नादितो मुकषी"। भप.ज, च. यद. पतिकामा । ५. ग. च. ठ... पि ।पूो५९ ब, द, 'सजयरतानि। ६२ ॥,। ४१४ सत्यापाठविरयितं भौतसूत्रं- [५ पशमे -~ अचेत्याऽऽदियं भूते चरं निर्वपति । नम्यार्या्ेधिकवतकद्प इति भरद्वानः । तत्र!ऽऽदित्यमेव चहुमित्युक्तम्‌ । अतोऽ दिति । तथा प्तदश पसामिय्यः। इृडापागः पर्वोऽपि बह्मण एव । चुरबाकरणे- च्वि त्रसमग इत्येव । सर्वेऽपि मागा ब्रह्मण एतेति पूर्वदरिलयपल्तम्नः । प्रलयत्मेतिव- चनारयम्बक ङ्गमिष्टिरियम्‌ । सैति्ठनते उपस्वक; ॥ श्वोभूते पौर्णीसेनष्रोदवसापादुद्वसाय चा पसूता देवेन सवितरत्युन्दन्ति । यो अस्याः पृथिव्यास्त्वचि निवर्मयलोपधी- रकिरीशान ओजा बरणो धीतिभिः ८ सदेन्रो मरुद्धिः सखिभिः सहाप्रिस्िमेन सं शोधिपेति निने वापने पथा पुरस्तात्‌ ॥ १६॥ इति सत्यापाढहिरण्यकेशिमूतरे पश्चमप्रशरे पश्चमः पष्टः ॥५॥ गतार्थम्‌ | ति सत्यापाददिरण्यङेगिसूतरन्पारयायां मदहादेवषृतायां प्रपोगतैज- यन्य परमन पम्बफः पश्वपः पटलः ॥ ५ ॥ लय पषमपरमे पष्ठः पलः 1 सतो गहे ऽपे तुरहेऽधपासे मास॒ ऋतौ चतुर्ष बा पातेषु शुनादीरौयेण यजते तस्य वैश्वदेवेन कर्प व्पारूपातः प्रच सेचराणि निरुष्य द्रादशकपाटे निवपति वैश्वदेवं चरगिद्राय श्चुनसीराय परोढाशं द्वादशक- प्राहं वायव्यं पयः सोौयमेककपालं वायव्या यवागूः परतिपूगेद्राय बरुनाप्ीराय पुरो. डाशं दरादश्चकपारपुत्तममेके सपामनस्ति । दहायतीते परैमि प्रभोग वचनच्छुनापरोपलक्षितसच्छूनापीरीयै कर, उत्तर येदररमावदशवदेवनेत्ुक्तम्‌ । मताधैम्‌ । वायञधपय्त स्यि वायम्या यवागूः प्रतिः १. ग. ध्‌... ज.म,ट. ट, द, द (मालेव! शपण्पट्ठः] महादेवकूतवैजयन्तीव्याख्यासर्मेतम्‌ 1 ४९४ एमा पये पूः शासाहरणादि पायं बत्सानपाकरोति उपेषे शाखापि च ॥ भ्रातदिस्याऽऽवृता काले प्रातर्दोह दोहयति । तयेवोक्तपापरलम्बभरद्वाजाम्याम्‌ 1 सानास्यवदनुम्मणमेककषास्याऽऽञजयवत्‌ । यवागू ्वरकद्पेन । प्रतिषु्ारोष्णे पयः) कमैव रूदिटङगं च । मौवी परतिपुक्तपयै शनमिति भ्रषिद्धिः । तस्यामेव शृतं पकमि" दयः श्तेः । परतषुषा पराततव, एतदसमै शृत कुरुतेति ठिङ्म्‌ । तथा मदर जोऽपि प्रतिपूणिति दुग्धमात्रवाद इति । ावागू् परतदुणा तदपि वायम्पेवः तस्यापि दोहषर्ण दुष्य न पेकतठनम्‌। आपचचषृवदाप याग इतिः पथ कात्यायनेन पषपिद्धालाम्यां पाभितं जेयम्‌ । तथा पेपेपयो्तमध्यान दृनाये्ुक्तः परेडाशः शालानारोयः । एवै च पयष्ि परेषु दशा र्षि । सभ्सपोऽस्पस्दसत्यायः सेतयु्तमेन मासनाज्नैककपा लमभिश्ुहोषि 1 एकमेष नमेष्टमापलम्ब्यापि तयैव । अदुवत्सरीणा९ स्वस्तिमाशास्ते दिव्यै धामाऽऽ्ास्त इति सूक्तमाकस्याऽऽीषु होताऽतुनर्ैयति बररीणाभिति ष्म । गतार्थम्‌ । अपरपसे समस्पन्स्वकाे पौणैमास्ये(तेन)षतेदबसायानुद- बाय या भमूना देषेन पवित्रतफदन्लेकं मासदष" जलपरमषठी पजाभयस्तेनाऽऽभ्यो पह आवहदमृतं म्या- भ्यः प्रजाप प्रनायतते तु ते प््यमृतं येन मासा अभमासा ऋ्लवः परिवक्रा येन ते ते प्रजापत ईना- नस न्यवरयततेनाहयस्प ब्रह्मणा निषयामि जीवेऽपि सतिममेन शोचिपेति निवर्तनं वापने यथा पुरस्ताद्‌ ॥१७॥. अपरे कृष्णपे शुनाारीयहरषमि पयतेनिसलकाट आमावास्येन इनि खक पभम तिष्या तत उदवयित्यारित्िधिः । कत व्पारूपानम्‌ । संतिष्ठसे चातुर्मास्यानि । शरनाहीरीयामौव पैस्या चतुमीष्यानं सोमदिरङ्गलात्‌ । मैनपनीजान\ सोमेन फारगुनी प्रायात्‌ । एनं यनमरान पोमेनानीनानं फालमुनी पमा न परायात । फुं पौण मस्यां सोमनावयमेष्टव्यमित्यैः । चत क॒ मतिषु शुनाप्ीरीयेण यजत इत्ययं पतो यदा पुनशरयोगं चिकति तैव तेमवति नान्यदा तत्रापि फारुन्याः पूयः १.२. ग. प्रय २१, उ. म. तिव" । ४९५२ सत्याषाढविरचितं श्रौतसतं- [ ९ पमे -- अतु्यमिव शुनातोरीयेण यमेत ततः फारुलयां पुन्रभोगन्तूमौसयानां सेव्या प्रयमोपक्रो तस्या जपि फाुनत्युपठ्षणे , सपैमेतत्का्यायेन स््ीहृतम्‌ । सोभोऽभि्टोमः। सोमामत्रे पशना । अधाक्तौ पशुना निरुढकसेनानन्े परमण । पृ्वभाते पुनःमयोगशातुमीस्यानाम्‌ । इषटिरषयुक्ता कात्यायननोषायनाश्लायनेः । तदकरणे पुन्योगः । तानयङृतैव पृनपरयोगोऽम्पापत इत्वरः । ततोऽपि पोमेन पशना बा पमा्िः। इष्िरकनियी कात्पायनीयानाम्‌ | अन्यैः त्वोषटिरित्यक्तम्‌ । अभनियोऽष्टकपाल देनद्राप्न एकादश कपालो वैवरेगो द्वादशकपालो वैश्वदेवी पतमान मित्नतच्रा वैका । नित्यानि वातुमीप्यानि उक्त्वाऽन्यान्पाह-- मै्वदेमेन प्ुकामो यजेत यसिननप्य वपन्ते भूयिष्ठं पयः स्पात्‌ । यलिन्वपन्ते यनमानष्य गोषु विपृढं दुग्धं मवति तत्ोपक्रमः । वैपदरेमेन पषुकामो यजेत यावत्हस्ं पशून्भापुयात्‌ । सहखपदुभातिपरयनत वेश्वदेवपवंि वेशवदेवमेव पर्वणाऽम्याप्तः | मापते सदसे सस्ानैरितर्यभते । वरुगप्रवा्तकाल जगते वर्णुप्ररिरेषमितेरैः सोमः पशुर्षाऽनते । शुनासीरीयेण यजेत ग्रामकामः प्रजाकामः पुकापो दषटिका" मोऽमराधकापो बा वण्यगुद्कमन्ववपाय तत उदकारयानकुरवागः । पु मध व्युदकं यत्रासि तत्रं गलया यनो तसमदवोदृकादुदकभयोननम्‌ प्वसंवत्सराणि न्पारुयास्यामसतन्रं पञ्चहोता वै्ानरपा्ैन्यौ च फारगुन्पां प्रुञ्प द्राह्‌ संवत्सराविषटा वृतीयस्य मापंन यजेत चैतां तु मयुञ्य जीत्‌नसवत्सरानिष्ट चतुरस्य मासं न पञैव विहितं यवराध्यं उपराधय वाऽभयस्येदभ्यस्येत्‌। १८॥ इति सत्याषाढहिरण्यकेशिसूत्रे पश्चमधशने पष्ठः पटलः ॥ ६ ॥ इति दिरण्यकेशिसूत्े पश्चमः प्रश्रः ॥ ५॥ प्तवत्पराणि प्च पेवत्तराः काटो येषां चातुमो्यानाम्‌ | अय प्रयोगो नित्यानां कम्यानां च फथमूयस्त्वकामनया स्यात्‌ । तच्रमेकारम्मतवात्‌ । प्रधम एव भयेगि पञ्चहोत्रा । पंडा फयुनयाुपकरमलद्‌ा चाऽ द्रवत्‌ तवत््रानिष्ा ए ६पपटटः ] महादेवकृतंवैजयन्तीव्याख्यासमेतम्‌ । ४९३ सातुमीस्यानां द्विरदः सवषां मवति पपत्रदधयेन पुनय वेशवदेवपर्वमात्रं चतुर्माप्यमध्ये भवति । तत उर्वमाषादमापतो भवति तसिन््रतति वरुणपरघाततैनै यष्टम तं मा्मतिक्रम्य श्रावण्यां वरणप्रवतरय्यं चेतयापुपक्रमे तु पेवतप्रत्रयगभ्यत्य पुनश वेशेन श्रावण्यां वरुणप्रयरेवं चेत्रमारम्यतत्यं मद्रप मवति तते मापमतिकरम्य कार्तिके साकमेधैधैनत्‌ | अनेन प्रकारेण पच तेषत्राम्यनति । ततोऽपि फटपू्ो द्िखि्वा पशचपतवत्पराणि चातुमास्यानि यजेत । तथा च पृ दश पशवदश वा तनः प्रयोगा विकल्पेन मन्ति । भस्वापतः प्रशरप्तमाप्लरपः | इति सत्यापादहिरण्यकेरिमूत्रव्याखयायां पदादेबृतायां प्रोगवै. जयन्त्यां पञ्चममन्ने शुनासीरीयः षष्ठ; पटकः ॥ ६ ॥ कण ~ शति हिरण्पकेिसूतरन्याख्यायां महावेवकरृतयां प्रयोगवैजयन्त्यां प्वमश्ातुमास्यपश्चः । अथ षष्ठः प्रश्नः ( ततर प्रमः पटलः । ) पमेदायुषदिषषु एाक्गकरमषु कता होतरदिः परिमाप्यायाधव्ोर्यानुपकमेष ॥ १ ॥ निरूपित बरपमभोऽपि हविर््तेषु तेषु तु । भधानकवृद॑पल्येः फशचप्रातिं निवारयत ॥ ९ ॥ सेकटपदेव करतैत्ममनयोुर्पमादिशन्‌ । फं च पपकर्मषयेवान्य प्रपङ्गतः॥ ३ ॥ िचिषुकतवा हविध्ञपानमानं पविशतरम्‌ । होत्रादियदंतामिव्िदिेष्वपि क्षु ॥ ४॥ होतादिकतीनियमाप्वदेन निरूप्यते । खिङद्वकयादिरोपामिषानाच्छू्या चबापो॥९॥ सन्ति प्ामान्य्ञायाः ष्ठे पर्न प्रतिज्ञया । जंतानिककमी णि पहण्यपि चधिनाम्‌ ॥ ६ ॥ साध्यानि तेषु चोतपगतकर्तुगामि फठं एतम्‌ 1 न्यायेदण्ध्यविज्ञेयं याजमानमितीरितुम्‌ ॥ ७ ॥ ४९४ सत्यापाढविरचिरत श्रोतचू्॑- [१ षषभ भ्रिजञकरणं तावदादौ प्य तम्यते । हविर दुूण॑माप्ादौ तननिरूप्यते ॥ < ॥ याजमानं व्यारूपास्यापः । यद्यपि यन देवपूनामतिकरणदनिधितिषालनुश पनपूरेण यनात; पूजार्थ टः शतृशानचातिति मूत्रेण ठडिशशानन्पत्ययानात्य ब्युलत्तया यजमानशब्देन देतपूनादिकरणः कती$ऽलमेपदाराच फटमोक्ता प्रतीयते तयाऽपि याग(वो)रूक्या सििकं्ाधये कर्णि फठमेक्ता यः प प्प भतीयते पूतेषु यजल्र्षवपि यजमान- शब्दप्रयोगात्‌ । देवपूजाकर्मैद नाच । तगादतिगाय प्रवृत्ति कमणि यः फठभोकता प एव यगमानशबद। ष्पः | नच करन्रफलभोक्तरि दश्यते प्रयोग उपनपना दु पाभयाचारिकेष्वपि च फटमोक्तर प्रधोगामवात्‌ । तयोः फठमोक्तरः कर तथ्ानमानम्‌ू । प्रलया अषि कठं मोकुवस्पाऽऽपानप्रशे निकक्तित्वात्‌॥ यद्यपि तरेदधिहितानि तैतानिकानि हेतृेददितं्ञ महो रादिनियतकर्का्येवेति स्या- वित तथाऽपि विशेषपरम दमेन दुपलयोरपि कवित्वं प्तं तत्रिरूप्यत इलषैः। तत्र फढपरापकं यजमानमात्राूष्ं प्रमाणप्राह-- समस्ते क्रतावर्थे शरयमाणं यजमानः काषयो | पमो नियोऽनियते च पराङ्ञे कतौ कतुशगदपुरसकरिणलिगििधिमिविहितिक- के कर्मणि । दरीपूणेणातयोश्लर पुलिन इ्यादिनाऽ्निहो र्य चक्ञकतोरेवगनेन दपूणमातवतुमाहयपश्ङिहो्रंणापकतुरूपाणामपि कतुशब्देन मौगेनाप्युपात्तना. मिह महणं, उपोतिषटोम्य तु मुरुपतेनो पात्य यागविरोष एव पपे सोमास्ये कतुशब्दो याजञिकप्रपिद्या स्दे(वेदे च वाजपेये पै यततकरतोऽवरध्यन्त इत्यादौ वतोऽन्यत् पञचमहायज्ञेषु यज्ञ्त्शज्दवदर गः । कृते मुरुयमात््हणे हविक्ञयान, मानकर्मिधाने विरुध्येत तसमाज्गौणपुरूयाना हणम्‌ । यज्ञे व्यारुपास्याम इत्यत्र विवि कषणानि कर्माणि क्ममिरितेयपित्यादौ च प्यु्तयज्शन्दकरमशब्दावयदाय करतुशनदं भुजञनेनाऽऽचायेणलिकाध्यन्येव कर्माणि कतुशनदेन गृहीतानीति गम्यत | अम ममेद्‌ मूणादिलधते तद फठमिति याबत्‌ । कतौ परयोननतया साध्यते परयोनकोऽपः । तं क्रतौ साध्यं वितिश्खेषट्ताघनयोग्यपरय। नियतेषु निःतेय्तद्गसहड्तया विध निदादौ स्म रातिप्ादौ प्रतिष्ठादिकं कामादिपदवद्वाकंयपहकृतया च वायन्यर श्वतमाठेमेत मूतिकाम इ्यादौ मूलयादिकमरपतवेनाऽभेदितै यनमानः कामयते | नच वमानापदेशादनुादः कामस्ेति वाच्यम्‌ । निष््रयोननत्वादानधैकंयमव स्यात्‌। तस्मा त्कामयेतेति विधौ प्रमोगोऽमरातवात्‌ । नच फञुकामनायां वितिरलति । कामनेच्म “2 ण्ट: ] अहादेवृतवैजयन्तीग्पाख्यासमेतम्‌ । ४९५्‌ सा वसतुतौनदर्ज्ञानमिव जायते नतु वरिषिना । विधि न फठे प्रवकः । अत एव फलांशे भावनाय्तु प्रययो न विधायकं इत्युक्तं तप्मा्टपतावने विधिरिति वाच्यम्‌ | तत्न वाचिको यः कामामिनयोऽपरा्ठः प्र एष कामयतो विहितोऽते यनमान एवे त्थ नियमोऽपि युग्ये । नानविदगतं फं तथाऽपि नस्विभिः कल्पनीयं समा- रूपाया बाधात्‌ । अत एव यो यक्ष्य इत्युकत्वेलन्न(ऽऽत्मनेपद श्रूयते | उक्तेत्यनेन संकल्पस्य वाचिकलमृक्तं तदेव प्रपभं यनपानकर् धूतैवोक्तंपुरुपर्पपर्ठं तेन यतते परकीमानतेन यजमानो नत्वनारज्धयज्ञो यजमानः स्याककितु यक्ष्यमाणः । अतोऽनेन अज्ञेन य्य इति हृतवाविकपेकद्पोऽङ्गप्रातमानो येन क्रतुना यक्ष्य इति इतपत- कलमः । तत्न शूयमाणं फटममि कामविप्यतेनाुवदेदमुककाम इति तद्व कपशेपतवेना- स्यथ सिध्यत; फडस्यानन्वये पैकदपवाकंयमपतमय स्यात्‌ | यागेन भावयिष्य त्यक्त किमित्याकादू्ा नायते ततपूरणायामुककाम इति वक्तव्पमिलय्ैः । भत एवान्य हकर्मणि चदिकतवविधानापै यजतीति प्रसपदनिदशो नहि प्रयलप्रिसन्दाभ्यत्व , मत्रेण पुरयं कैव प्मबति । स्वतश्नः कर्तेति पाणिनिष्मरणत्छातनयं मोकतरेष मुय ततमतििषु तृ स्वात्यं गौमं विवत्िते दरीयितुं यनतीति परसषदप्रवेगः पतरषताऽप्यगेदेन होता करोतीलादौ परलीपदपपेगेणान्यररिततवं दक्िते, नहि पार्थे क9 प्रणाभरवतितः प्रवाति । नतु स कथ॑ फटमोक्ता स्यात्मधानकर्मणोऽ. कता यतो नच भै कर्मणि छातनयमभ्नेण कर्ता । तषा च जैमिनिः पर्वत तिद्ान्तावाह रालरफढ प्रयोक्तरि तलस्षणातवादिति पूपरेण । पर्वे कम॑ फरमोकमैष करन्यमिति प्रा(लमिषापय राद्वानितभ्‌-- उत्सर्ग वा प्रधाने स्यादिति । पर्घ्य पाक्य कर्मणो हि ऋलिकूपाध्यतेऽपि वगमा्रपरधानं तसल्या करन्पोतावता तत्कलपरातिः । भत एव काल्यायनः--प्रधानघ्वामी फठमागादिति । तेनापि दरम. भतालयगो याग इत्युक्तम्‌ । तस्मा्मघानम्रकततवेन कफं तस्येति युक्तम्‌ । मब स्षे तु त्यागपरधानता प्रथपपटडे निरृता । प्रपान यागो होतृकतृको होभोऽ" पवक इति होतृकं इति सतं स्वातन्त्पमत्रेण करुः कमैकफठं स्यादिति जेत्‌ | उच्यते--पः प्रधानस्य कर्ता प्ोऽङ्गान।तिति परिमिषिततवाघ्ागस्य प्रधा न्य यनमानकर्पकसे तु सनमानककत्वमङ्ञनामपि स्यादिति समास्या" विक्ताऽपि स्यात्‌ । अतो नप्रधानकती यजमान इष्टः सूत्रकृता । तस्माद्‌ न्पतोऽगदृत्तः फलां तेकपेन प्रवृत्त एव स्वतन्ः कर्ताऽ्थो नेति पूत्रतासरयम्‌ नान्येन कृतस्यान्यः फठमोक्ताऽतिप्रपक्गापततेरिति वाच्यम्‌ । यथा यजमानेन त्यागि के प्रभनि यजमानपल्या अपि फटमू्‌ । तत्केन हेतुना स्ेकस्ेनेति वाच्यम्‌ । तत्राऽऽपप्तम्नमाषिरिति पमः समाधितिदिः। यपाञङ्गषु करन्यसिक्षपि यज मनिऽपर्वमुत्प्ते तद्तमषानं पूर्वमपि पकस्पकौर्येव प्य्त्फं॑चेति नातिप्रसङ्गः । ४य्द्‌ सत्यापाठविरवितं श्रौतसूत्र [१९ ष्क यथा लोके राजादिः पैकसपमात्रेण राज्यं भङ्गे रसि राज्यग्रहणाय परवानादिभिः कृत भ्रहणमगि विहितेष्वपि देवताप्रतिषठादिपूतेषु प्रतिष्ठ्रघनिषु त्यागातेमवादुदनपादाववि तथालवततकलममतरिणिकतसय प्रधानकमणो यजमान एवा पूमिव तस्य फठे च मव तीति न क्िचिदनुपपतम्‌ | एवं व पूत्रयोनना--पमलते पाक्त क्मक्रतौ यो यक्ष इत्यनुवादेन वचनामिनयेन चोक्नीतेन यक्ष्य इति पेकट्पे यपि फक तथाऽपि विधि कये करतौ श्रूयमाणं यजमान एव कामृयतेऽनेन यक्ष्य इति वाक्य हदुमनेन फलं कामय इति वाक्यशेपेण कामयते । तस्माधन्तरम्प एवानेन कर्मेणा यक्ष्ये यावञ्जीवतिल्वादि ययापतमवमुकतवाऽनेन निशरेयपं कामय इत्यादि ततततकामनानुप्तरेण वेत्‌ । यपोक्त- माप्तम्ेनपि कलवादौ क्रतुकामं कामयेत यतता यताङ्गकाममिति। पमे तेऽपि कतौ प्ाधयतयेनेष्टं भावयेदितयुक्तं तच्च यज्ञरम्भे प्रधानफढमक्घारम्भे चाङ्गफट मित्युक्तं भवति । ननु नियतेष्ङ्ेषु विधिश्चतिमापरेण न फं निःपरेयततं कल्प्यं नापि रािपत्न्यावे. माऽऽपवादिकम्‌ । नापि विश्वजिन्यायेन ्छगीफडम्‌ । किंतु नियताङ्गानि भ्रषनिन स्वफटतिद्यं कपंभावाकरुक्िगृदीतनि न एयक्फटाकाङ्क्ाणि तयाऽपि श्रत्पा कामपदवल्याऽनन्याैवा च यत्रापि फढमङ्गेष्वनङ्गेषु चास्ति तन्नापि कामना कमिहतिवङ्‌नष्ठाऽपि शरुते तत्र कि्त्िनां फठमपवा यनमान्पैव । यनमानफटेऽपि सेकलपोऽतरह्िनां यनमानघ्येति निभया्रगह-- तथा निलयेषु यङ्ङ्गेषु यानि तु कामयति; भावयति । तुशब्येनोत्छगनाधो न पीतज्ञेष्यधवादै; फठफलना ।नाप्ङगेषु फटश्रुतिरभवाद एवेति । तु निव्िषु फटनिरपकषया तिधिषत्या फलवत्प्धानाक्ेषु तय! निष तेषु फलाापेऽपि नियमेनानुधयेषु यज्ञेषु यत्तफटवत्तया॒फलपषु | ननु किमर्भे नित्येषिति यज्ञ्षेपु हि नियमेनानृष्ठानं तचज्ञाङ्गमहेभनैव पद्ध मिति चेत्‌ । न । वैकश्िकं यघ्ङ्कमक्लिं तथाऽतिरत्रे पोडरिनं गृहणाति नातिरात्रे पोडशिनै गृहातीति पालके पोडशियागे फरर्थ॑तयैव प्बत्तिनान्यया यज्ञप्य तेन विना हयैगुण्यत्‌ । तक्ादविगुण्पपरिहारामुषठीयमानं निनि । तेषवप्यन्य- तःतिद्धसय स्पानेषवपि यानि चा्ंरूपाणि पप ूतेऽधैमिति पड व्युसन्म्त इति फपुक्तं ततर नपूत्कनिरेरोन जातिवाविनेपदि्टप्यात्त(्) व्यक्तिवा चकेन नहुगन- नानेन नपुंसकलिङ्गेन परामर्शो यानीति । यन्यथ्यमानानि पुस्पेण निलाङ्गतताध्यानि कामयतिौतुः श्रावयति अमिषयेव बोधयति तन्येवाङ्फलानि नान्यानि तान्थिव यनमान एव कामयते पवोनुषङ्गः । अयममिपरायः-ज्ा्गेष्वपि शरूलयाऽनन्यप्रया भश, च, ट, ठ. "स्ति बथा । £ भट्टः] महादेवकृतवैजसन्तीग्याख्पासमेतम्‌ । ९७ भोधितानि फठन्येव न पता शतिरथवाद एवानङ्गेष्वपरि च किं वक्तम्यं यानि फले विना नानुषेयानि ततरभवाद्‌ एवाननृ्ठानलक्षणमप्रामाण्य स्याद्विेः । तस्मादुमयत्रापि नार्ेवादता कितु फटा्ेतैव । अत्र कामयतिरू(रु)पठक्षणािच्छरारिपयल(तवे)नारथपर. तिपादकानां शब्दानाम्‌ । बुभूषति] तितीर्ष्यनयो; पाह्देकाधकत्वात्‌ । इतरा. भरल्यस्यापि समाना्ैत्वात्‌ । अभिचरकामयाग्यादिशब्दरानामनिष्ठर्थानामपि विषिषु न श्ुत्यविदितायैस्यापूस्े्प्य प्ताध्यस्याऽधेदकान(मिच्छाविषयत्वं विना रायता. सैमवाद्वर्यमपाकतिच्छाविषयत्वमपि बोपयतामुपलक्षणम्‌ । तान्ङ्गानङ्फषानि यन. नस्य कमणां स्वतच्करव । तथाऽप्यध्वसीदिकामन। शरूयते दैषाऽपि नाध्वमदियः छार्पतया सपपितुमीशते ाखफठं च कर्मणां प्तचनकूरेवेति न्यायात्‌ । नष्ठनेन मतस्य कर्मणः फठमन्पस्य स्यत्‌ । यद्यन्यस्य भरप्रवतनदिषु कमै तृततः फडमन्यण्वण्यलि तथाऽपि न तदविषिफम्‌ । कतु तदानुपङ्धिकं विविफठं कतुरषेति न व्यभिचारः| तथा च यान्कमयेत यनानानिति तथा यं कामयेत पवैमायुरियादिति पनमानकाम्योेव फठं नाधयकाममनिच्छतो यनमरानस्य फठं स्पात्‌ । एवमृतिनामपि कनित्खकमनािपपत्वेन स्वफडता दृश्यते । तत्रापि यद्वि यजमान एवनिन कणा म ऋलिजां फं भूषादिति कामयते तदव नान्यद्‌ । तदेतत््पं बानीलोन द्रम्‌ । तेथा यँ कपयेत प्रमायुकः स्यादिदयदिरपि न फपरता मानलामात्रात्‌। अघवयुंणाऽ. निष्ट काम्थमानभपि न यनमानप्रयुकतेन कर्मणा भवतीत्युक्तम्‌ | यथा यनमानायानिष कामयते तागेवेति | तथा न काथपिलपेवादः | यत्र तु कमनापतगानापरमोषितं तत्काम्यमानमपि नाङ्कफठमिलयपि कामयतिरलनेनोक्तम्‌ । श्रावयतीतयनेन कामादि पृदनोपितमपि यद्यमिषथा न प्रतिपाद्यते पिलनूयतेऽभिषायाः पदान्तरेण प्रतिनन्धात्‌ | तत्रापि न फटताऽपि त्व्वाद एव । यथा विषमा परिदधयदिद्धिवं मै निषगिद्धि- सकामः सढ्‌ मे राजन्यो यजत इति तप। नगेलमि । घ सहोषदानां हेतुत. नामिषापरतिनन्धादनुवदिनाधेवादुव । यद्वि कामयेत ब्र्मवर्षपमस्िविति गायत्रिया प्रिदि्यादिति फपरोवात नाधैवादता । भत्र फठपन्लक्रात किषानातिदर्युणाः। क्रिया तपृत्‌-भाषनिऽ्नपे मगिनेऽष्टकपठेषटिः । पता निचा च कम्पा च| तया राका तिनीवाढी पलनीप॑यानमागौ । जातियीवसपालाशं नवतक मस्य यूप हूर्यात्‌ । अन्यमपि -द्रग्मनहो्रहोमे पयः । गुभः-परपेत्रिरतिपशचारलिनत्ं च । एषां तेयो गषटथक्तन्ययिन यागङ्गत। | तथाऽनङ्ान्पपि कलवाश्रितानि चूषा कहयागः पृलीपतेयजेषु । जातिः--यदि कामयेत ब्रहवरचपमल्विति गायत्रिया परिदध्या दिति परवानी [यायां गायत्रीम्‌ । दव्यम्‌ -कास्यमृन्मये प्रणयनाभ्रिते | गुणः 9, ट, तयाऽपि । ॥ 1. , “ सत्याषाढविरदितं भोतपू्- [१ षषमनने-- पार्‌ उश्नोचते ^ पएतेषं क्रत्वस्गत्वविदकं परमाणं नास्ति । यदव परकरणेनाषूगतं तदा वाक्पेदः स्यससङचछूतस्य वाक्यस्य । ` उद्ाहरति-- यथाऽऽधारस्योध्यैतायां नीयैस्तायां च । ऊश्रमाषारयेत्लर्गकामप्य न्यश्चं वृष्टिकामस्येति यथ। यजमान एव्‌ कामयते तथा यान्कामयेत यजपानान्समावलेनानिति व्यादि विधाने स्यानविकिषकक्तणो गुणो यज. -सानफढा्े विधीयमानो यजमनिमैव कामयितम्यः तेकल्ेनलय्ः । एतत्ु्े नियमविपानेन फठितां परिरुयां दरीयति-- अथवादा श्वरे । भभ्रा्ेलनुकपैः । आवरगतमुणकिषधिव द इतरेऽनन्यपातिदधषा श्रुलेवा 5. वेदिताापकता विष्युदेशान््गतासतेऽतोऽन्ये बाक्यशेष। विध्यद शान्तताः सन्तः एवि वाक्यां प्रतिपादयन्तो वाकयेकवातथतां गच्छःतोऽपैवादाः सताक्वा न फंड प्रापका इत््मः । नहपीमापकानामिव वाकयेकवाक्यताऽपेवादानागिषटा सूत्रहृतामवा- सारवाक्परथिऽमि परामाण्लोकराततसु(जतु)तमिनीयानामिव पकता । यपा पेततमाधारयतीलत् प्राणानामत्ता्य्य परतया इयेवमादयोऽ्यश्रदा नात्रा सोसतपाऽन्येष्वपि नियोषु यज्ञेषु प्रकारन्तरतिद्धा भवदा एवेवाह-- तथौ<न्येषु यङ्ग्गेषु पुरीषवतीं करोति प्रज येमैनं पद्भिः पुरीषवन्तं केति यथूप मिनोति सुवर्गस्य लोकस्य पर्ठात्या एषे त्वो सेति श्ाखामाच्छिनतीपेबोरजं यजमाने दधातीति । शातान्तरीयं वक्पम्‌ | इतीति नानाप्रकाराणामरमैवादानां पूदक्ितानां परहणार्म्‌ । ्रप्रकरपनं यजमानस्य दक्षिणादानं ब्रह्मच नपाभ्र । पथङ्गतं दरव्यं मिद्धं नालादिना पृश्चादङ्कलेन तततद्ेदविहितमपि नवभिः सैकस्प्यं तत्‌। नहि तत्र तत्र वेदे तपादनं ्रिधीयतेऽपि तु पि द्रस्वदूगताऽतो व्रशप्र" करपतं पूरयति तत सार्थपिच्यपं यजमान एष कुषीत्‌ । नहि त ऋतिनो दति. णाोमेन प्रदत्ताः छ्य व्ययं कर प्रमित | अत भास्त्रौदिषशुतण्डुकगोनाश्दनां सेषादने यानमानं सनमानः सद्ररथत्पयेन ्ता्द्राऽन्येन वा तेपादयेत्‌ । अत्र पन मानग्रहणं पुनः प्कसे परवर्तमान्य द्रनयप्कसकत्वं मा मूत्किु पंकसासपूैमेव यश््यमाणद्येति । पजमानपं व्रन्प्रकसनपेदेन न तेनद्धमिति पुनरभमेरव सेबन्धो ११.्.म्‌. ध्या निषु | ॐ) १) श्रणपटढः] महादेवकृतवैजयन्तीवयाख्यासमेतम्‌ । ४९९ सथा स्यादिति पप्रयोगनं दकषिणादिश्रेण वध्यत उत्तरत्रातुवते च । दक्तिणादाे छत्वत्यागरूपं नलामिनः तेमवति। पाम्पंमपि श्रुलौ माध्येऽनख्वान्होत्रा देय इत्यादिना । भष्टाङ्घधुनत्यागो ब्रहमचरयं तथ्नमानतकार एव पार्पायाः पताम स्येन बाभात्‌ । शिनं हि वर्मचयामावेऽपि. कर्वूलपंमवात्‌ । तप्मादीकतततकार- सससवाभिनः पंशक।र इति भवत्यदृाधः तस्करो यजमानस्यैव । भत एवः छिन समा्थानामे प्ति योऽस्यःदरिनाधास्यमानो भवति स्त एता रान ब्ज षरतीत्य- ध्वयेपचधदिधानम्‌। यत्र कृतापि वेदे पठितानां मश्राणां जपं पलया पि । वक्षति च धमु नहि परयति यजमनि पल्या नैगिसिकेषुः दनिषु सेयदुपदिशन्तीति तस्या भपि स्वाम्यमस्ति प्रवतिः यजने दक्तिणादानं पल्याऽपरि काय वरो देयः ॥ नद्ानि दप्दिल्यादिनाः विदित सनयदिनिनिततं दानमपि दक्तिणाशब्देन. प्रेष मात्र्रहणत्‌ | जपानां पिमिमतिदधं दरीयति-- परसगाशचिपो मद्मानकैकरणाञ्जपति । पलमान इत्युवते । मनपरयोक्तुरातमानं प्रतिपाघत्वमागच्छन्तोति प्रतीच इष््रा- पनास: प्रतिपाघसेन येषां मन्नाणां ते तथा प्रक्ष मह्यं स्यादित्यातगानित्वम्‌ | आशिष इष्टप्रातिभापैनारूपाधेवादा उपलक्षणम्‌ । तान्मशरान्यजमानो जपति । यन मान एव नपलेवेति नोभयं नियम्यते । तेन पतप चातु पणिनिष्मू- हिन्पायेन विद्धगतिदधमितीद्यमिहितानं जपापैतया विमिर्गपतीलयेव कर्यो नपान" ककः प्दिसरथः कटति प्रतपति वििदितानं निनो जपतीति नेत्येन श्ययतो जायतेऽत्र विधिः कर्य इति । भयमाशयः -अध्ययननिषिनोत्पादितानां मश्ाणां सारथाविमोषद्रा कठवत्कपरापनानां यन्तक्ायौ मश्रा इति परिमापपूत्रेण स्मन्नाणां यततानुषठानारषतवुक्तम्‌ । ततर येषां विनियोनको पिधिनास्ति ते केन परममिन यज्ञकमषौः स्टुः । भतवध्ययनविरभिनेव ते सामान्येन विनियुक्ता एष ॥ तेषां विशेषषियाकासूकिणां पर्यगाशीरववक्षणकितेन सस्याुपमरको जप एष्‌ वियेयतेन साध्यो पालो नान योगः स्यत्‌ । नट्‌ पस्य रिनिषानमितयादिपै- रविनिषुक्ता घा विनिोगलिङञेन वदता दरातयी परमन्यतिसिकनामप्रि मश्रागां सष्णकिषु प्रषु यजुरिति पेण विनियुक्ततकिते्पोऽन्ये मशः सन्ति ॥ येषां जे विनिधोगः कप्य इत्युच्यते । अघ्राऽऽहाकर्मकरणानिति । कर्मबा्मा चेष्टा त्यां करणतेन प्रतीताप्ते कमैकरणाप्ते हि तूष्णोककरिामु प्राकृता १९्‌.ग.ण.श्डानमा"। ५०१ सत्यापाढविरचितं श्रौतसूत्र [१ षठपभे-- शिहितास्वेव प्रस्यगाशिषोऽपि म्रप्राकाङ्तनापु किङञिन तत्र करियाप्रति- पादनत्वहक्षणेन गच्छन्त्येव । प्रत्यगाशीङ्गं च तरिभिकस्पकमभिमूय श्यति विधेयक्गियामेव क्रियपरतिपाद्नसिङ्ोनाप्यकसनादभाच न पनापेन गच्छन्ति | ये त्वकपकरणा्तेषां तूष्णीकाः क्रियाः प्रति गमने मर्य नत्ति | यद्यपि तदभावाकाङ्घ्ास्तथाञ्पि ते न केवटप्रलगाशीम्पराः क्रियाया भप्रतिपा- दका; कथं करियाममिभया प्राुवन्ति । नचात्र वराद्मणविहितसमलि पेन यथोपदिष्टं ्ा्मणवन्त इति सूत्रेण क्तणयाऽपि करियप्रतिपरादकाः स्युः । तस्मत्तिषा* मध्ययनमििवडेन स्तताध्यनपतिषिकस्पकतवमेव युक्तम्‌ । नदयतृ्ारितप्य कर्मङ्ग- स्मध्ययनविधिनाऽओदितुं करतृ्रगनोसन्तस्यामिग्यक्तपयैव वा, इदानीं टे बा मवति तदुारणेन विषेेन परक्षदपूमेव वाच्यं तेछायीर्प्यपरतीतेः । नच म॑ जपतीयस्ि द्वितीयानि पकामिति वाच्यम्‌ । मन््यान्यत्र विनियुक्त विनिपोत्यमाणलवमवादितीषया नेप्पिततमलं तु कारकत्वमान्नमवगम्यते हकौरि चेति पणिनिस्छतेः । तस्मान दव्पमत्ने चादृषटपापेयशन्दापरपर्यायमनयततूद्र- राऽपूततदकं तु प्रक्षाकटमोक्तरि सामिन्येवोतािकं मन्नोचाएणक्रियय। अपू स्पते । वधकं फठाशातनं मुख्यं फलं छ्ामिनयेव प्र एव महम्मद पृषादिति कामयितु योग्पो न्व्‌ । तस्यान्यफडशापने यद्यपि यां कोँननाऽऽक्िष्तिगाशाप्ते तां यजमानस्येति तथाऽपि यमानफडश।प्े म्रवाचे मह्यमिदं यादिति गौणमेव । नचामिपावापेऽन्पदिनिपोनकं भरमाणमतल्ि । समाष्यायातु ठिङ्गेन नाधानयुर्यवृत््पा भोक्तेषोचारणे कती यनमरानो यिन फडं प्ाषधितु प्रवृत्तः फलापूीश्रयत्वयो- ग्यमाल्मानं दीक्षयेव करोत्यपूर्वेण तसकृतम्‌ । ण्यं च दीक्षणोयेष्टिवदेव नप. स्याऽऽपादुपकारकेऽपरि यजमानपेस्कारकस्वमुपपद्यते । स्वंस्कारग्यतिरिकते कर्मणि भतिनिधिः प्रवतो यनमान्यतिविम्ष्यते । जप्य तेस्कारकल्वनन तत्र प्रति" निधिरिति सैव प्रवतो जपो कष्यते । तदेवं तेपस्याऽऽरादुपकारकले पषा. दिति एवोपपदयत इति युक्तपुतपदपामः । तष्ममेदादितमाएयप्ाततिवि" ज्यतामेन सत्र यत्र मन्रपाठलश्र तत्र करीपतीपे जपः कायैः द्रन्यप्रकारानेन प्तयगाशीरार्भनं यत्र मनरेषु स्यात्तत्र तत्र ततदूूयनन्यं किययोपठिते कल कर्न्यलत्त्कमाङ्गतय। । तत्र पठदुत्कपेंऽपि गवानरलिङगनानुज्ञातः पठाततस्य प्रनलत्वात्‌ | ये च करियाकरणद्वार्‌। प्रयगाशषीःपरासतत क्रिपर विनाऽऽसी प्रापतयामावा. ्कियाटिह्गमेव. प्रवं तेन तूष्णीकेषु प्राक्षु तत्तदतिकर्म॒प्रलक्तवमारोप्य गौण्वाऽपि वृत्त्या प्रवो । ये प्रयगाशिपः शरुया क्रियायां विनियुकालेषां छिङगं` श्रुतय पतां बाधितमिति गौण्या वृत्या क्रियपरलम्‌ । तथाचानप्युङ् परामस्तिति -- +< श्रण्पः] महादेवकरृतवैजयन्तीव्याख्यासमेतम्‌ 1 ५०१ पाणिनिना वक््यमाणन्पायमूढमन्निलोक्तौरश्चत्यमपि बाधितमिति जे चातुः छरयेमनि तिद्धमस्वष्वयुपठिन । एतं च प्रिमापिते यजमानकर्फे जपे प्ति परिमपितन्यायिन पान्दानतरनो वित कममेेषवपि तततद्विभितिहितेपवमि केनिप यनमानकरकसतव षातिदिशति-- तथोपदिश्यमानानुपतिष्ठतेऽनुमक्रवतेऽभि- पथ्नयतेऽभिगृशति जपतीति च । जपतीति सेलन्तेन विषिनतिनोपदिदयमानानमि प्र्गाशिषो मश्रासततदुषदिष्टविे- पेण विशिष्टकमीन्तरविनियुक्तानपि तथा जपति यजमान एव।न तु तां क्रियां त्ाधनतया तद्ेदषिहितय। तृतीय कुया मात्तमानानाप्यूलिगन प्युजञते८1) | भत्र नातुःलयै- माीःपरलेन यनमानकर्वृकत्वं चातिदिरपते ॐ पिहिते यनमानकवमिदयर्ः | अपं मावः-यथपि चोपतिषठत दलारिना क्भेदोऽस्ि जे तु प्रयोगमेदस्तपाऽपि न तेन तत्क भैाघनतय। प्रतीयमाना मनर प्र्गाशीःपरत्वे जहति कियामंशमूता प्रतितृतीयया न प्तापनलमुच्यते कि लयगाकः शापं प्रत्येव प्राषान्यादेशातदूद्ारा तेषामङ्घलात्‌ | उपतिष्ठत इत्यादिना विरोटामिनिऽपि विशेषणांशानां क्रियारूपाणामि मन्नेचार्‌. णेन सहमापिन।पयोग्यत्वानन मश्परध्यतवम्‌ । नहि हस्तालठिकरणपुपस्पनिऽनुत्तषानम" दुम्णेऽभिरुलोयाचनमनिमन्नगे हस्तेन स्परीनममिमर्ने मननन्ते च क्रियते क्तु पूषमारम्च प्हमश्नोचरणेऽनुकीते तपे मशपाध्यं सपात्‌ । मननरपरतिपर घला | महि तः किया मवु दरयो । तसमान्मप्रतिपा्ाशीः्तिपादनपतषनलेनैष वृतीयोपपथते । अर्पुतिरवान्तरवक्या्ोऽय सुतवाऽशिषमाशातनं महवाकपार्षः तदेव विषयं मन्प्रतिपा्तवेन । सुतिलतदङ्कमिति न तेन विरुध्यते तेन नात्र तेषां सस्येन द्वितीयेति वच्यम्‌ । उपृष्पनि तद्ासा्पीनां दवितीपानिरि्ानामपि कपरमेत्वात्‌ | भयानां कर्म्मतेतानामपि न स्कारयतवं वैकप्यापततेः । [कच तेभ्यः फडाशातनप्ाषमे तेषामरपानमुषस्यानं स्तुतिरेव स्तुतिविषयतवेन द्वितीया निदा 1 मपि च स्तुति गुणकीकनं गृणिकारवनसोत्रशखवत्‌ । उपस्पाने स्ुतिलवं सष्टोेव ददते तेऽधिपुभन् म्यः सुतो रातरियाः सोऽभिमलौत्स एन सतुत इया चषयुप्यानघय सतुतिरूपलेन ्तुतलात्‌ । एेपेवायैवदपु सुतया फरप्राति" षि दुरशयति प्रुननरार्ते देवाः पदूनित्सा कामा९ भति । प्त एन९ पुतः सवं टोकमगमपदिति । क्िचाऽऽहितेराशीयैदभिपतिषठत इलघ्र पि बा$ऽशीःप- रमेवोप्पानम्‌ः । तता्तुतिरक्गं नतु द्वितीयया गुणी प्रतिपायपूतेन तेषकारथ तत्प्रतिपाद च रुणाश्रयतवेन नतु भन्ये । एवमनुमन्रणादिष्वपि स्तुलतवन द्वितीया नहु तैताधलेनेप्िततमतवत्‌ । किलक्पितं चेति विषयत ५०२ सत्याषाठविरचितं भत्रं [९ षएमरभे-- सणनत्वमाथमाह । पचानुमश्रगे हृं द्रमयंदवितीपानि टं स्तुतिषत तहेवतानामा- शीरथौ दृदपते तम्य एव फशाप्तनात्‌-भगरहं देवयण्ययाऽऽनादो मूयाप्‌- मि्ाहाधि देवानामनादेवाायमासन्परत दति ब्ाषगे च ॥ पचप्यनादौ द्नयस्य पेष्काय[सव]मपि पेमाञ्पते तथाऽपि न तममन्परकादयतवेनापि अपक्रिया शृतां प्रेव स्पा्ञतु मकपरतिपादून परलवर । भारीपपरतवभङ्गात्‌ | तदमङ्ोनैवा- सय देरकाभतवोपपततेः । नतु पराधा्येन । भत एव प्रवतो यानमनि जपवदषोष- स्थानादीनामपि सतंसकारकमेखेन तत्पराः स्वयमेव जपतीति वशयति । सस्य यदि द्र्य स्यात्तदा परार्थानामघमयकक)तवेन प्रतिनिभिः स्पात्‌ । नकषेतान्पारा दुपकारका्यवोपस्यानादीनि पन्ति न त्रियापराणि स्ततिकलपर्ूपाण्येव । ननु कथमथ विरिष्टो जपो भियेव उपतिष्ठत हलयदिषु जपतवारतीतेः | प्रतीतो च न तृतीयानिरष्टम्तनन्धः स्यात्‌ । उच्यते -उपान्मश्नकरण इति पाणिनिपूत्रेणोपति- छत हृलयामनेपदं विषितं मश्पताघ्यं करणं यस्य तत्कर्म मन््नकरणम्‌ | उपपूपैकस्ति- छरति; प्रिथानवाची मन्रोचचारणं विपेयम्‌ । मर्थरतिपादनं तु सामर्थ्यात्‌ | जयवाऽये- भ्तिषादनं विेयमुच्ारणे तु प्रामथ्यीदिति न्यायादन्यतरसयैकष्य विषायकत्वे रति नष एव सूत्रकारेण विधीयते । प्राषम्यासुरुषयत्नताक्ास्प्यतवाच । प्रति. पादनं न परा्ासुहपन्यापरिण शब्दन्यापारलवत्सलेबेचारणे पक्षासुहषभ्रयतनपतषये विधिगोषरे परति पश्चाल्मतिपादनपरमपरया पुरुषनम्यमीत्‌ । मत एव सूत्रकृता पंन न्धारथमेव म॒च्ागामुपददयमानानां द्वितीयया निर्दैशः कृतः । तत्र म्॒रेणोपतिष्ठत इलत्र तृतीयाऽभेप्रातपरतिपादनपाघनतानुवादिकेति मत्वा मन्नामन्रस्य विषयत्वेन पाष" नतव विना याऽऽसितता द्विती योपदरेे दषते १२८९) निति । मकप चेति पूरेण विहित।ऽपि । तया चाप()उत्पायाज्दएटं कृत्वा मच जमन्म्रोऽद्मवाचका() सुवन प्रतिपादमेदिति । मन्नेणदुमच्रयत इत्यत्रापि द्रन्यमनुसंमाय मन्नं नपन्म" रेण द्र्यदेवताः सतुवनित्यादि समानम्‌ | मन्रयतिषातुः स्वामिपरायाति्करणप्रति- पादकवषने प्रमिद्ध उपतमेदाद्विरि वर्ते । अभिमन्रयतेऽत्रापि जभिमुलो मूलका दयं पश्यम्ं जपनम्रेण द्मधमेवस्तूवनित्यारि समानम्‌ । अभिमृरातीत्यत्ापि न्यं सशन्म्पुारयन्मचर षं मरे सतुवज्निलादि प्तमानम्‌ । पत्र प्रत्गाशीररपो मुरुयेेव दृर्या यनमानस्य नपतेरपतिषठत इत्यादीनां च जपवाचकत्वेऽपि शब्दान्तर र्भेदात्करममेो ज्ञेयः । यथा धातवनुशानपूत्रेषु यन दानि ह दानि इुदानदान इलयादिना पमानाधैतवविषानिऽपि रूढ्याऽधमदादुपययित्वेन शर कर्ममेद एव~ मधापि । तत्र यनलादिषु कृतमेव व्याख्या प्रथमे परापे । तद्वरतरेवोपतिष्ठत इत्यादौनामपीति युक्ततरं सूत्रम्‌ । जपोऽपि शुटैवेति पवैमबदातम्‌ । चकर इति कणस्य प्रव्कतेबन्धा्पः । श्रनपरछ; ] महादिवकृतवैजयन्तीष्यारूयासमेतम्‌ 1 ५०३ पावयुक्तं कर्माणि करोति । यजमान एव । उप्थानादिजपानामङ्गमूतानि कर्माण्यपि यागुक्तमनतिकरम्य करोति । परत्यगाशीरमरेरतग नसः कर्माणि यावद्वहितन्थिव करोति यजमानो नतु यत्र यत्रापि । तथा प्रणीताप्रणयनादरीनां याजमनि शृतत्वा्यनमानक(कावे भ्त पुनरषीतेन सूत्रं पोजयम्‌ । भ्मामियौवत्कर्यं यजञमानप्योच्यते तावन्‌ तेन कायं न यजमानकष्डतिहित एम्‌ । भयपभिप्रायः -प्रणीताप्रणयनािकमाध्वयनेऽपि विधीयते नोमाम्यमिकं कपी क शक्पपतोऽभ्वर्युणा हृते यजमानङृतमिव भवतीति न पानमाननापोऽप्यनौ मवति, यनमनिन कृते तु नाधुणा कृतमिति प्ैषाञऽध्वयै- वनाधः स्यात्‌ प्रणीतादिप्रणयते प्रणौतादिपरकाशकमन्नणां जयेऽपि याजमानत्वेप पतिः । भाग्यक्षणादिकाराणमूभयकर्त [क ]लं॑विधानतति्यतीति । नु ता यपा माददराजेनोक्त यतर कृ नेपतिषठोऽनुमन्नपत इति मोदये्जमान एव॒ ततवी. दिति यपोक्तमेवै बक्तभ्ं जपतीत्यध्याहरिण किमधैुक्तमिति चेत्‌ । उच्यते--एवमु. छ्यगनि करणमश्रौव स्यात्‌ । अत्तु का हानिरिति चेत्‌। न | भा्यैकोव तवा स्यात्‌| ननु वचनाद्यानमानं मेत्‌ । न । तस्य म्यायमूढतवा्यायातंमत्े यान मानै न स्यात्‌। म्वायश्च फठमान्नशाप्तनपरत्ये हि फठापुवीषानतामथयं जपपूरवेण यज. सने भवति दौहिणीये वा यदि करणमन्र स्यात्तदा न तपा । ततरु स्यादालिज्यमपि । किच पषति यनमनेऽधर्योरेव स्या्परपपु तस्य प्रतिनिषिलाङ्गाकारात्‌ । स्प स्कारले तु न प्रतिनिधिरिति यजमानमेव । तत्ाक्गमातरलेपेऽनन्ञातनपादिविषणु्मर दिना समाभियत्‌। श्रधान च जपतु प्रषसताऽपि काषैः | उपष्पानदौ तु मानपती कियाऽङ्गं पा यनमनिनेष क शक्येति युकतपुत्दयामः | नप्तेन तिवनि चप्ययनलरपर्मताऽपि पाधयते । तपाच पाणिनिनकशचिदूरातसुद्धो पत्करमण्षनप ूहपामलितिस्मरणात्‌। ृशरकरेण त न्पायदिव पाषितमध्ययनघरघरलम्‌ | कपम्‌ | अपीतिपठत्योदिष भपरुष।रणपराधान्यात्‌ । यादशमभ्ययन उच्चारण ताटगेव जपति, नाऽमिदितम्‌ । करणमन्त्र तु यावतऽधमृतिनौयते तानेव करणलेनापिसितो विहित एकशुखा शरयप्रयायनाज्ाङ्गं सराः । यपि बहुत्रीहौ प्रहा पूषपदमि- सादषु खरप्यापपर॑तनऽ्गतोक्ता पाऽपि पाठावऽनि्णयापुपायोऽपि नाकम तमेव निभिर्िन मन्रेण रिया पाप्य | भत पुवोकते यज्ञकमीणीति । श्षु करणमश्रतवामविऽप्यकशुत्यं वचनात्‌ । शंपतीति विपेदुववागुणप्रकाश- कलमामेण प्ैवपतानम्‌ । छक्तं॑घाकरणमन्नत्म्‌ । भमि बा सोतिरंतती १.८. "वमेवब'। चव सत्यापाढविरवितं भौतचतरं- [१ पठे प्रषानक्णौ स्यातामिति प्रधानकमैता प्रकाशनमात्रपरायान्या्नोचारणप्राधान्यात्‌ ॥ प्रसेपूचारणपङ्गमेव करणम्रोभिव । स्तोत्रेषु पतानना सुवोतेति गौतिषु पामा" र्येति मैमिनिनोक्तलाद्धान च स्वरपताभ्योयेति परन्ना गीला ते्तामिकगि दवतागुणास्कशयेदिति सौतिः पयैवपरानाकरणगननेषु गन्ाप्यक्रियपा स्तो्रश सपोरभेप्काशनेन जो तृचचरगनापू्ोलिततिरिति पिभितामर्यैन ्रहृतिघुत्याऽनुगृही- तेनायगस्पत इति चतुरश्रम्‌ । सपत्ोपप्यानारिपु जपत्वे त्यपि चाप्राधारण्येन व्यपदेशा मवन्तीति स्यायान्नागृहौतविशेयेण विशेष्ये बुद्धिरिति चोपपर्विरिषठेषीतुः मिद्व वाच्यमिति विशिष्टानमिव व्पपेश उपस्थानमनुप्रणममिमन्नणममि- मशीनमिति केवठेऽपररत्पादके मन्त्ोचारणे तु जप इति व्यपदेशो पारणाधऽध्ययन+ ` पिति इयविरृ्षगे च मन्धरपाठ हत्युलरणप्ानता तु पैत्र न व्यभिचरतीति युक्ततरं पत्रमिति ॥ यावदुक्तं पर्पाः कर्माणि ब्रह्मद जपाश्च दपत्योरविशेपेण प्राप्तानि यजमानकमीणि पल्पा नियम्यन्ते । कुतः । षदि वानमानं कप प तस्या अरि स्यात्तदा पर्यपे्षत इलयनरकं स्पादतो क्ञायते यावुक्तमेव तया कार्यम्‌ | अत्र यद्दुकरेव कपीति नियमो नतु यातं कर्ण्यवेति न व्रह्मव्ैनपपरिप्॑येति वक्तपक्तं ्हमचै जपामेति । तरपव तयन. मान्य बरहमच्ेणा्थत्तप्या भि विद्धेव तथाऽपि मनेषिकारमपि निरध्यान्धया)- दिति वक्तं पुनैचनभ्‌ । पलनीप्रयगचिषां मन्त्राणां पानधनि चन परिनियोग इति तेषा ठिक्ेन नपपोऽयमारम्मः । नपशब्देनोपस्यानदिकमपि छस्य; प्रसगािष्‌। निष्यते | दुपरणपासयो पानमानं ज्यारूपास्यापः । दशीपूणमाप्तादय एव हविर्यज्ञा उक्त सोप्मष साना >4। निरया तितम्‌। तथाऽपि पूतन यानमानं प्वैकीपावरणमिति वतु दशपूमीमपियोरितयुकतम्‌ । पूर्वतनं भङ्गेन वीमिर । दशपूणेमायो््यर्वासयाम इत्येतावता तिद्धे यानान महणं दशपू्ममाप्शबदेन कालग्रह्े मा मूदिति । तेन वपनं विधीयमान न काढ मन्न विषौषतेऽपि तु यजमानस्य तेकरपप्य सरवङपूमाविसेनमिषानाच्ट भवृत्त्येव तदङ्घतया कायं नतु दैवातकमशक्तेन दर्शपूणीपातो विच्छिन्नो) नटाभि- नाऽपि बा करम्‌ । उत्पत्रे यनमानप्रहणं पल्य व्युदाताम्‌ । परवीगि यजभानः केशदमभरूणि वापयते । भम्‌ एव पर्वणि या स्पादित्येवमरधे पुनः परवणीति चेकवचन च प्रथमपव॑त- रत उमयत्राभिकारीत्युमयप्रयोगतताध्यल दूय । अत एव वैलानपः-पूतिन्पैवणि श्रण्डः] महापिवक्रतवैजयन्तीव्ण्यासमेतम्‌ 1 षष्‌ पौणेमातेन य्य इत्युकत्वा केशसमश्रणि वापयित्वोपषपतति । दर्शेन यक्ष्य इत्युकवो- पव्ततीति। पेकल्पाननतरं पौ्ीमास्यमितर वपनमिहे तदङ्गत्वेन । केचिन यावतसयनते# परपोगप्तमातिस्ताबद्वपनस्य काठ इति ज्ञापयितुं पर््रहणमिलाहुः । केशाग्छिरेगता- सपुलगतानि इमशणि नापितेन वापयते | घ्र केशशब्दपरापम्यमजन्तत्वेन नतु मार््‌ । क्रमस्तु इमभण्यर वाप्यतेऽधोपपन्षावप केशानप नलनि प्यस्य दह्तस्य फनिष्ठादि ततो दक्पयैवं पादयोः । पौणमास्यां मातरा जायापती सपिपिभमश्नीतः। पूप ध्युद्ता पतौ पुतगहीता । प्रातराशः प्रतरमोमन, प्रथममोनमे सोऽप॑ शदः प्रातराश इति नतु प्रतरते । तनाध्वयैवे य उद्वत दिले गा्हष्यादाह. षनीयमित्यादिनेोक्तोऽन्वाधानस्य प्रातःको न बाधितः प्रातरन्वाधानस्येष्टत्वत्‌ | काठप्वनियतः । सतां सुभि भोगननिपमः । तत्र परपश्रता कम्म नियम्यते, भोजनं नेच्छात एव, तत्र तलं कषुपि कालवरधिऽपि सिशत न माध्यते वचनाद" भयोरपि नियमः । तैच्छिकेऽदनीय परति परितं चे-- यदन्पतपांसान्ापेभ्यश्च । उमयोः परिपंषटयानाद्निषिद्धं मोक्तम्यम्‌ | न सुतौ स्याताम्‌ । मातितृपतौ मवतः। ५ भाग्बस्सापाकरणादमाधास्यायां कां पुदहितौ स्याताम्‌ । पूणिमतति मोननकारानियमोऽश्र नियमः | पनतं कये निह वैशरेवं तु पानक: ॥ पिण्डयनञं ततः दुरयतततोऽन्वाहायकं बुष ॥ इति । करमेण ततो भोजनं वतापाकरणं नत च । अत्रापि परवििशरताऽनुकीते यद म्पदिति च | जत्र तु यत्तमा्िककर्ीरपराहवे मोननानम्तरं वत्सापाकरणं कालयायनो्म्‌ । अश्रापि पूषेव । परपिषोऽमावे द्रा पपा बेलाप्तम्ब- पैलानपतौ । अरं गृहामि सुरमित्यन्वाधीयमनिषु नपति । यथाचिद्गं देवतास्मेषवभनिषवितै शेपः । अहिनुंध्ियो नियण्छालिलन्तन्याछि. क्मन्वापने विहितांसयैव अपति तीन भरविडयम्ेणाऽऽहवनीयं गतः सवायतन उपदिष्टः । * भव पूेन्तशन्दोऽधिकः । । ॥ १०६ सत्याषाढविरवितं भरतस [६ प्परभे-~ श्दमहमपरिश्ेष्ठे्पो वसुभ्यो यङ्ग भनरदीमीदमह- न मिद््येठभ्यो द्भ्यो यङ्ग अवरधीमीदमदे वर. 4 णश्येष्ेभ्य आदिभ्यो यज्ञं मव्रवीमीखन्वाहितिषु नपतीयनुपङ्गः | विषा पूणमाते व्रतमुपैति सत्पैरमावास्यायाम्‌ + महष तदाहरणेन सह व्प्ापाकरणेन सहेति ज्ञेयम्‌ । अश॒नमनयन्वाधानं व्रतोपायन- मिल्येवपुपएर्वाण्येके समामनन्ति । पौमास्यामनियतकराल प्रां मोननम्‌ । तत्रेदमुच्यते प्यं क्षप कषठ भोननं तोऽस्ाधानं न प्रात । ततो ततं व्यवधनिमव व्हिवा पूषीमात तपुपतीयुक्म्‌ । ‹ ।. तय विकलनगर्पनवापानमनन्तरमेष जतोपायनमकेषामितयैः। ततस्तु श्वोभूत बाई नि राहरणपलेऽफोम क्रमः । अर्पन्वाधानपशनं ब्रतोपायनमिलेके 1 अनुपषणयिबेलरषः । भपतनयतोऽप्यकेव ॥ मणीतासु प्रणीयमानास्वासन्नेषु हिःषु चैतौ साधारणौ कारौ । पद्रयऽप्येतयोः काढपेकरतोपायनं विकरपत इत्यपैः । मघ तारणग्रहणासू- अयोः पतयेतयवस्पितो विकल्पः कमेण परद् इति गभ्पते । कोपायनमेव दधीति | विधयुदसील्यप उपसपृ्य भवरा्निहोन्नोक्तेन मथि श्रद्धेत्यनेन । अपरेणाऽऽदवनीयं दक्षिणाऽतिक्रम्य प्रयस्वतीरो पथय इत्यप आचापति 1 सप्वनेलन्तः] आचामति प्राश्नाति । ततो बहिःुद्धयषैमाचभनम्‌ | देवा देषेषु पराक्रमध्वं प्रथमा द्वितीयेषु द्विती यास्तृतोयेषु भरिरेकादशा इह भाऽत । इद्‌^ शेयं थदिदै करोम्यारमा करोयात्मन इदं करिष्ये भेषजमिदं पे विन्वभेषजा । अभ्ि- ना मावते युवमिति देवता उपतिष्ठते । वय्जिशेवता उपतिष्ठते दक्षिणातिक्रन्ति एव । 4 श्ण्पर्छः ] महादेवकृतवैजयन्तीव्याख्यासमेतम्‌ । ष्०७,. ~ समुद्रं मनसा ध्यायन्सश्राडसि व्रतपा अत्ति वतानां व्रतपतिरसि व्रतमारभे तत्तेमग्रवीमि तच्छ. केयं तेन शकेयं तेन राध्यासमिल्यादिल्यएुपतिषटते। प्ुद्ध्यानंकुयादित्येव । तदुक्तं सूत्ानतरे वतमुै्नतमुद्रं मनप ध्यायतीति पश्राहतति °दित्यमुपतिष्ठते | अग्ने व्रतपते वरतं चरिष्मामीति ब्राह्मणोऽपरिपुपतिषते सध्यतामित्यन्तः | | धायो व्रतपत इति बायुमादित्य व्रतपतः इत्यादित्यः वतानां व्रतपत र्ति व्रतपतिम्‌ । -- सेनि देवान। वरतपतिरिति श्वतरभनिमुपरति्ठते । बते चरिष्यामीति त्रिणप्यनुषङ्गः ॥ एते सापारणा प्रतेः शपनेरपस्पानमण्ं विनाऽ्ये मनाः सज्रिधौश्यपोत्रघणस्यापीलैः ॥ स्स्तमितः स्याद्‌ाहवनीयमेवाऽऽदित्योपस्थानेनोपतिपते । िकृदयुषठनेनः दैवानमानुपद्वा त्रतोपायने पूर्यालपये स्याततद।४ऽदित्योपह्पानै (लोपन्रेणाऽहषनीयमेषोपतिष्ठत तत्राऽऽदित्य्व प्रविष्टत्वात्‌ । पणि, यजमानः स्वयमिह बुहोति ॥ २ ॥ स्वपमेवेति यजमानः परारव्यप्रयोग ए पर्वणि भभिष्ताधिकारोऽयं परणीति पुनपैननात्पायं प्रातश्च नियमः। परीति अहणमञनिहोधरस्य प्ायैव पर्वणि नियमा < नहु द्ीपूममापाङकतया याजमानं विधीयत इति दशचयितुम्‌ | सवाग्ाऽपावास्याया९ सेनयन्‌ । खे यजमान इलयति । दर्यं मैक शिपिकरं नियम्यते यवाभेवेति | पनपनित्येकं बक्त्येऽमाबास्यागरहणं प्रतिपद्वि तेजञातः पातमा पृतत्र निलेव दर्पेण भद्रान, आहास्याममावस्पायां राशन कुमारा न प्यः पिबन्ति यवाणाऽस्थतां रात्रिमध्िहोत हुलवेति । अत्र कुभाराणां पयःरतिपेषः पतनाय्ये प्गवां दोहिधिनिित्तः। भतः सनत एव रात्ावमावास्याथां रात्रं कुमारा न परयः पिनि यव। णाऽसैतां होमः । तत्रापि पर्वणि ख्ैमवतसतु यवागृहोमो नापतंनयतः । तदाह कालयायनः--यवाग्वाऽ- रिहोतरहोमः घनयता रा्निमिति | नु पमाया तनयते यवामबा न रात्रौ होमः ~, स्यादिति चेत्न । गवां सानाय्पादोहाचत्र यतासाऽचचिहोत्रमिति नियमः । नच प्रात. रषि स्यादिति । रा न पयः पिबन्तीति परातरभिहोरं विन्या दीह; ` ५च,ट. प्यां यवाग्वा होः । २ च. 2,.ठ, "यमिका । १९८ सर्यापाढविरवितं श्रौतसूत्र [१ षप्मशे-- तस्या उच्छेपणमातश्चनार्थ निद्षाति । त्या यवागरा ययाऽगनिहोशन यप्याशचतुरुन्नयनेनाभ्निहोन्नं हुतं तस्या उच्छेषणमघनि- होप्रहवणीगते भक्षणटोपेनाऽऽतश्चनामिति प्रमोननकपनेदमुक्तं नोच्छेषणप्रिपत्ति- एं तेनोच्छेषणनशे प्रतिनिषिनाऽऽतशचनमितयुक्तमेव । नचाऽऽतश्वनार्थं यवाष होमः पन्त आतश्च नुहुपदिल्यविषानात्‌ । प्त च स्वविवि्ा्त एव पेनयति पना नेऽपावा्यायां यवाग्वा नियम्यतेऽत एष तस्या उच्छेपणमनुनिप्प्नमेवाऽऽतश्ननापैमि- सुक्तम्‌ । तेन युक्तं नौधायोने च्रेपणार्य पनहोम इति तलमयुक्तं त्यायालञ" विरोषात्‌ | नादृते बुद्ति न पाश्मश्चाति न िपमुपैति भमैता५रात्रिपश्नाति। ¢ सृत्य प्रतिमे पयवान्वहितमेः पनमवनं कमङ्ञलस्यापनार्भम्‌ । तेन परमादादनृततवदने तदैव प्रायभितं कृत्वाऽग्निषं कर्म करव्यमिति दितम्‌ । न मांपतमि- लपि भोजनम्यतिरेफेणावि प्रतिषिध्यते पू तु प्रातराशे म्यज्ञनतयेन परत्य प्रतिषेषः । मपे तु पुनर्न्पोऽपि परप्तस्य फठदेसि । जवा मातिकारिकतैः प्रदधाह्तपरोष भक्षणं आरे तत्रापि मांम्यतिरिक्तमेव शेषै म्षयदिति निपेषतिद्धिः। आरण्यस्य सायमन्नाति । पायं यदश्नाति तदाऽऽरण्यस्याश्राति । मम्यपरिैस्पा्मिदम्‌ । कपरतिऽपि सा्भोजने प्रायंमरहणं द्वितीयभोजनस्योषषक्षणार् तेमते श्रयो विकला आरण्याशन- मरजधशनमनशे वेति द्वितीयमोजन एव | दैवालमातराशे प्ाययु्ृेऽपि नैते विकह्पा मवनित रितु प्रातराशः पूतैवदेव भवतीति प्रयोजनम्‌ | आमागौदा मधुन आप्राशातिकादिलेकेषाग्‌ । मृगां मषु वर्नयितवाऽ्यदारण्यतयाश्चति । आस्वपौ । एकेषां प्राशािकं च यकयित्वाऽमयद्‌ रण्यकम्‌ । पराशातिक पान्यमपामार्मवीनपशमिति माष्यकारमतिः ॥ कोशोषान्पमिलन्ये | आरण्यायोप्वसन्षपोऽश्षीयान्न षा किंचन । आरण्यायाऽऽरण्यमुपवतन्वनं[य)नपरता अपि नाश्नोयादिति तृतीयः पष; | उभावभ्री उपस्तृणते देवता उपवसन्तु भे । भह ग्राम्यानुपवसामि मदं गोप तये पशूनिति परिस्तीर्यपागेषु जपति। परिसती्मगेणिषु सकनम । उप्तीयैः परमेति ब्राहम द्रोहे कमा पराषान्यात्‌ । + तास समिमभापीतनपाम अवभ्ूजपस्तसनेव । 3 _ 4 ^ श्रशटहः } महादेवरृतवैजयन्तीव्याख्या समेतम्‌ 1 ५०२ साहवनीयागारे गार्हपत्यागारे बा संविशति । भगारमपवरकसत्र विश्रामति रोत इयर्थः | अमावास्यायां रात्रि नागरि । स्म्‌ । अपि षा यथा शरकयात्तथा कुपौत्‌ । स्ष्टम्‌ | उपरि त्वेव न शयीत । उपरि दादौ | कापर षोपरि शयीत । भ्रावि पूर्वेण विकपः | अतचारी त्वेव स्पात्‌ । तयतत नानृते देल मारमा जियमुोयादिति रतन भरेत्‌ । शोभते । गतम्‌ | भूपते भवनत पतो भूतस्प पते ब्रह्माणं त्वा दृणीमह इति ब्रह ब्रह्माणं हता । उत्कर एति पूत्ानतरे । ब्रह्न वेदसतजिष्ठं तदध्याप्नापविनाप्परं च | अपरेणाऽऽद्वनीयं दृत्तिणाऽति. करम्पापरेण ब्रह्मसदनयुपविशति। स्वपदे । गताम्‌ । जहवनीयामिपूल इति भरदवानादयः । अघ्राऽऽपीन एव कमणि करोति । आस्स्यानादन्वासते । विहारा गच्छतीयर्थः । सेस्थानपपथैन्तम्‌ । भापसम्बादिभिरित उर्णषमेव संषर इति ठौकिके पैोऽगरेणाऽऽहवनीयम्‌ । यजमान वाच यच्छेतयुर्यमाने बाच यच्छलया हविष्ठृतः । त्रिष्फटीप्रवे वातं विनते । भ्याए्य(तमेतदाधवयैषे | मृश्च कश्च वाक्चक्च गौश्च वद्च सं च धू तूच पूैकाक्तराः पूरदश्मा निराजो या इदं विषं युवनं व्यानश्स्ता नो देवीस्तरसा संविदानाः स्वरिति यं, नयत ॒प्रजानतीरिति मरणीताः ५१० सत्याषाढविरवित श्रोतृ [९ पछभे- भरणीयमाना अतुमश्नयते ब्रह्मपार स्थ को बो युनक्ति प षो एनवितवति क्षायमानाः। स्ष्टम्‌ । करत्वा युनक्ति स तवा युनक्त्विति यकं युनक्ति । एतब्माबे-- सर्वतुवीक्षते । पष विहारमिद्यपकतम्बादयः । यजमान हविनिर्प्स्यापीरुस्यमान ॐ निर्वपति मलयाद्रि; होतारमिह ९ हव एति हिनिरप्यपाणभैनुमच्रपते नि- रुपं निर्बपणार्यं वा पत्रम्‌ ॥२॥ इति सत्यापाढदिरण्यकेशिसूतरे पठे प्रशन प्रथमः पलः ॥ १ ॥ निरुप्पमाणोकेकमम्यतपकृत्‌ । अत्न प्रणवलिमातरः । जोमम्यादान इति पणि निना ्ुतनिषानात्‌ । ति हिरण्पकेधिसूतरव्यार्यायां महादेषकृतायां परपोगमैनयन्यां पठे यजमानम मथमः पटः ॥ १ ॥ अय पठ प्रे द्वितीयः प:लः । इदं त हम करोमि योवो देवाश्वरति ब्हमचर्थम्‌। मेधावी दिक्च मनसा तपरूपन्तद- तश्रति मानुषीष्विति वेदिदेशमभिृशति । वदिष्य हलेन स्श्जपति । एवं यत्राभिमृशतीति ततर पनन ज्ञेयम्‌ | इत ऊं द्वितीया कर्मनदशेऽभिपच्नयत इत्यनुकधणीयं व्यवहितमपि । कुतः । पोम्य+ त्वात्‌ । ददं त्मा इति प्रयकतेण पुरोऽवस्ितं निशतय्रैवाभिमृशतीतयुक्तं चहुःशि- सण्देलयादो न॒॑तथा नि्देशोऽस्ति तश्मानामिमृशतीत्यध्याहारः । मदद्वाजाद्य एए विनियोगमभिमन्रयत हसेव पठन । अतुम्रधत इति तु भरयिणश्नो प्रहत एव प्रयु- उयते तस्मालाटृतमभिमन्रयत इलेवातुपञ्ञनीयम्‌ । परिस्तीयैमागेव्विलत्र नातुषञ्जनी- यम्‌ । प्रमया नि तु जपतीत्येव । १ क. .ग. च. ट, उ. ण, समिम । ॥ 3 | इदिन्ः] महादेवकृतवैजयन्तीष्याख्यासमेसम्‌ । चतुःशिखण्डा युवतिः सुपेशा धरतयतीका भुवनस्य पध्ये । ममृञ्यमाना महते सौभगाय मदं पृष्व यजमानाय का- मान्‌ । ेदेन वेदिं वृहतीमविन्दन्ता पृथिव्यां प्रथतां पाधि- वानि। तस्यां वाहः मथता५< साध्वन्तरदिभ्छा णः पृथिवी देग्य्तु । वेदेन वेदिमिति वेदेन बेदि« सेगृख्यमानाम्‌ । सभिमश्रयते । वेदेनेति पठितो मन्न आष्व्वे । यो पराहृदा मनसा यश्च बाचायो त्रह्मणा क~ मणा दे देवाः । यः शतेन हदुयेनेष्णता च तस्ये. द्रवेण शिरच्छिनभ्रीति स्तम्बयनुर्ियमाणप्‌ । भमिमच्नयते | य॒दुदधन्तो जििरपिम एूविवीमोपधीरपः । अध्व- यैवस्पपकृतस्पयेनान्तरिक्त पोरुपाव तस्पाद्‌ । यवुद्धन्तो निहिरसिम जीवमस्या वेदि चमा मनसा देवयन्तः । मा तेन हेद उपगा भूम्याः शिवा नो वितरर्धुवनेभिरस्त्विति स्प्येनोत्तभां स्वघपुद्धन्यमानाम्‌ । भमिमश्रयते | वृहस्पते परिश्हाण वेदमिति परिगराहयोः । जपति । ब्रह्मत्वे पठितो देन्पसवित्यन्त एव योग्पत्वात्‌ । शमित्वा सद्मानं पुपोष ततो देवी वर्धयते पया शसि । यज्गिया यद्वि च यन्ति भर चौपधीराप इह शरकरीभेति कृताम्‌ । अभिमश्रयते । कृतां वदरम्‌ । ईेऽन्यक्तूरहमपो दे षीरुपदुषे दिषा नक्तं च सञपीरपस्वरौरिति भोक्षणीरासाचमाना; । भमिमश्रषते | आश्पमसीयाड्पमवेपतते याऽ्वषरद्धि- राञ्यपाज्येनापः सम्यक्पुनीत सवितुः पिपरः। ता देवीः एकरीः शाषरेगमे यङ्ग. मवत संविदाना इत्याज्यमपशरोत्पूयमानाः। चष्ट सकृदेव । भधनपोरन्यमश्ना खय आदितोऽधिका विहिताः । तत्तूमो; प्तमाना एवातो याजमेनि पञ्चानामिव | जन्यथाऽनतमदृततौ विवादमुमयोः स्यात्‌ । रविरेष चतुर्ष्व काम्ये तपद्श फामधितेति जेयम्‌ । भरे सत्यापाढविरचितं श्रौतं ` [९ षरे थानां खा वातानामिदतैराज्यानि शृषठमाणान्यरीिश्रेम हन्तः एथिष्पा^ स्रोहयन्त ओषधी्िहक्णा । यासां पूलमुदषधीः स्फ्येन धिवा नस्ताः सुषा भवन्तिलयन्तवेदि वर्दिरासाधमा- नमर्‌ ॥ १ ॥ सुमनसो यजमानाय सन्त्वोषधीराप श पक्ष. रीथ । दृष्टथावापरैन्य एना विरोहयतु हिरण्यवर्णाः रतव स्शा अदम्भा इति बहिः परोक्ष्यपाणपूर्णा मृदु प्रथमान^ स्योनं देषेभ्पो लु« सदनाय वरः । सुवे छोके यजमान ^ हि पेष मां नाकस्य पृषे पसे व्योमनिति बर स्ती्माणम्‌ । प्रतिधातु म्रदृक्तिः। चतुःभिसण्डा युवतिः पूपेशा प्रृतमतीका वयुनानि वस्ते। सा स्तीयेमाणा महते सौभगाय सामे धुक्ष्व यजमानाय कामानिति बिपा वेदि९स्ती्यमाणामू । वेदिं मध्यमेन पुना | शिवा चमे एमा चैभि स्योना च मे सुषदा चै्र्मस्वतीं व पे पयस्वती सैमि सूपचरणा चमे खधिचरणा चेधीपमूरन मे पिन्वस्व ब्रह्मतेजो भे पिन्वस क्षत्रमोजो मे पिन्वस्व बिदी पृष्ठ मे पिन्व स्वाऽऽयुरमनाथं मे पिन्वस्व प्रजां पशून्मे पिन्वस्वेति स्तीीप्र्‌ ! भेमिमश्रपते । वेदं पूैष्वुपङ्नः । परे्वमिमश्रयत इलव | असिन्यद्न उपभूष दृश मे पिक्षोभाय परिषी- म्दधामि । घतौ परुणो धरीयानदनदेषाश्सि निरितो ठुदाता इति परिधीन्परिधीयमानात्‌ । प्रिषीन्दधामीति बहुभजनेन पंसष्टद्व्यत्वा्च सकृदेव सरवाुमच्रणम्‌ । तयैवोक्त मरदानेन प्रषीनिति । पैलानतेनाऽऽवृसिरक्ता धं({)न्पयेन । अतः सूत्रकृता भमत एषं वरिनियोगममिषाय ततो पुवोऽीप्युक्त, तस्तासलेकमावृतति्हुवनमित. रिक्ष प्रलेकमेव परिषीयमानत्वत्‌ | श्भोऽसि श्रवो ऽ६« सजतिषु भूयासमिति च । पतिमशचमेकेकम्‌ । तयेवोक्तमापस्त्नमादवानाम्पाम्‌ । युनभ्मि त्थ यन्य अप्र इति दवाभ्याम परिषीयेमानम्‌ । तृतीयपरिषेःपूमेवपूर्येल्येनापि परिषानप्यैव करिष्यपाणलवत्तपमदवा प युक्तम्‌| ~ ५षग.च.र.ठ. ण. खीब्ह्मणाय'। 7 ५८ | एद्ि० परः ] महादेवकृतवैजयन्तीव्यास्यासमेषम्‌ । तेजिष्ठा ते तपना पा च रोचना मरलोषन्तीस्त" हुषो यास्ते अमे ताभिर्वमष्यभितो न्ययस्र मा स्वा दभन्यादुधानाः पिशाचा इति परिषितर्‌ | परिहितमिति षा पाठः । परिहितं व्याकरणतिद्धम्‌ । प्रिषितं छन्दम्‌ ॥ विच्छिनभि विपूतीभ्पार सपत्नान्नातान्धातृष्यान्ये च जनिष्यमाणाः । विशो यन्त्राभ्यां दिषमाभ्येनान६५« सा- नाुत्तमोऽप्ानि देवाः । विशो यन्तर बुद्माने अराति विष्यं पाप्पानममति दुरायम्‌ । सीदन्ती देवी सुतस्य छोके ती स्थो विभूती स्वधृती पाणान्मापि धारयते मजा मपि धारयतं पृषन्मयि धारयतमिति . विषटती साथमाने ॥ ४ ॥ अ्यं॒॑परसतर उभयस्य धर्ता पत मयाजानाुतानूयाजानाम्‌ । स दाधार समिषो विध्वरूपासत- सिन्लुचो अध्पाक्ताद्याभीति गिश्रलोः परस्तरधसायपानमरू । इत उर स्पाटीमित्यन्तं पा्मानां प्ाघमानगिति यपायोगे ततेयप्‌ ॥ आरोह पथो हह देवमानान्यप्ष॑यः भयपरना ये पराणाः ॥ हिरण्पपक्ताजिरासंश्तङ्गो वहासि मा सुषतां यत्र शोकाः । सुहूरसि ध्रताची गायत्रिषान्नौ कविभिजपाणा । अम्पयपाना य्भतुयच्छस् सुनीही य्न नयास्युपदेवाननपेन धर्मणा दैव्येनेति शुदूमबादं बाध उपभृता सपत्नाञ्ञातान्घरावृष्यान्ये च जनिष्यमाणाः । दोरै यह\ सुदृपामिव भेनुमदुत्तरो भूषासम- भरे मत्पपतनाः । सुशदस्युपमृदूषूताची धरष्टमेन छन्दसा बिष. बेदः। अव्यथमाना सङ्गपतुयच्छस्वर सुनीती य्न ४) पे नैदेण शर्मणा म्ये पो मा वाचा मनसा दु्ैरयुह्दारा- सीयादभिदाघदषे । इदमस्य चिसपधरं धुतराया अदपुत्तरो भूषा" समरे मरसपत्नाः । धरवाऽसि धरणी धनस्य पर्णी जागतेन छन्दसा बिष्ववेदः । अन्यथमाना यज्ञपमनुयच्छस्् सुनीती यख नयास्युपदेवानैष्देवेन शर्मणा दैन्येनेति धुता स्पोनो मे सीद सुषदः पृथिग्यां पथापि परजया पशुभिः सुवं लोके दिवि सीद पृथिन्पामन्तरिमेऽदपुत्तरो भूषासमषरे मर्तपत्नाः । अपर दषो अभिनि दोमान्छतपतरभ्न्दसाऽऽनुषटमेन । स्वौ य्ञस्य समनक्‌ विष बासत्येन शर्मणा दैनपेनेति सषि ६५ # ५९ ५१४. ` सत्यापाढविरदितं भौतसू्व- [९ पपे स्था घृतस्य पूणा छिजपयाः शतार एत्सः। मारुतेन पर्षणा दैव्येनेलाच्पस्थाखीम्‌ ॥ ९ ॥ यज्ञोऽसि सर्ैतः -भितः सर्वतो मां भूतं मविष्यच्छरयता९ शातं मे सन्त्वाशिषः सहसत मे सन्तु सूष्धेता इरावतीः पशुमती रित्ापरेयं प्रजापतिरसि सवतः धितः सवेतो मां भूतं भविष्यच्छ्रयता५ शतं मे सन्त्वापः सषसं मे सन्तु सूनृता इरावतीः पषुमतीरिव्यग्रीषोमीयं यो नः कनीय इह कामयाता असिन्पङ्ञे यजमानाय मदम्‌ । अप तमिप मनां पुरे तामहं भना वीरवतीं बिदेयेयन्रपर्‌ । | लापन्नमिति त्रिषु ज्ञेयम्‌ । पानाय आप्तायमान इति विशेषस्य षरयम।णत्वात्‌ | ॥ सस्त आतमा प्रुषु बिष्ट इति सांनाय्य भसायमाने । अ देवा अवतोपभामिदेषू्म यशः सह ओनः सनेय५ शतं मयि भ्रयतामिति षतं यत्पृथिवीमचरतत्मविषठं येनासि. शद्रलमिनधे परजापतिः । इदं तच्छुक्रं मपु वाजिनीबयेनो- परिष्टादभि नन्मे एषि मां भिनोलिति द्धि । एतद्न्तमनिमन्रयते । अयं यङः समसदद्धविष्मातृचा सान्ना यजुषा देवताभः। तेन लोकान्सूर्घवतो नयेमन्रस्य सरूप मपृतत्वमश्यामिति सश्सन्नन्यभिमृशचति ॥ ६ ॥ <~ इति सत्याषाढहिरण्यकेशिभूवर षष्ठमे द्वितीयः पटलः ॥ २ ॥ जपति । # इदमिन्दियमतं बीधमनेनेन्द्राय पञ्चनोऽचिकितषन्‌। तेन ॥ प्सलानीति बहुवचनेन पूर्वाणि गृहन । तयेवोक्तमापस्तम्बमरदवानाम्धामपि सवोणि वीवी । भषानङ्गायानि गृहने ।प््सनानीत समुपगत्य ्रहणं शरुल. ठुविधानेन । नतु पेपतदयतीति वरिभिना कानिवित्सादितानि पन्ति करद सादयत्या- सादयतोति.। मथवा तमुदायाप्ज्ानि सानि पतनानीति प्तामान्यमुमयेणप्य्तीति ˆ युक्तम्‌ | तपराच।ऽऽज्यकतुदाय एक इतरप्मुदय एक इति प्रयेकं मन्दरः । : भभिदशति पङृततस्तयैवन्यं तंप्तानीतिप्रयोग साम्यात्‌ । इति सत्यापाददिरण्केशचिसूप्रव्पाख्यायां पहादेवहृवायां मोगमैनन्लां ० पठे पाजपानपभने द्वितीयः पटकः ॥ द ॥ ४ इनृ"पटषटः ] महादेव तवैजयन्तीव्यास्यासमेतम्‌ ५१५ अप षषठग्े ठतीयौ; पसः ॥ मिहव्वस्याषटामिः पौरणमास्या५ हवी ९" ष्यास्नान्यभिगृश्चति चतुरतरा च। ममाते वर्थ इत्यतुवाकस्याऽऽदितोऽष्टनिकरौग्मिमी नो रीरिषो मा परादा इत्य, म्तामिः।# ( + पञ्चहोभैवामावास्यायामद्गिरसो माऽस्प यदङ्गस्य परातरनुवाकैरवन्त्वत्यत्र्यमानास सामिधेनीषु जपति दशहोतारं पुरस्तारसापिषेनीनाएुपरिष्टद्रा स्पाचक्ीत समिद्धो अग्निराहुतः स्वराहाषृतः पिपत नः । स्वगादे- वेभ्य इदं नम इति समिद्धमिुनछुष्मो अग्न इति च मनोऽपि भराजापत्यमिति सुवापारमनुपन्रयते षाणसीति शल्यं देवाः पितरो देवा योऽस्मि स सन्यने यस्मास्मि न तमन्तरेमि स्वं म इष्ट९ स्वं दत्त स्वं पैर स्वस श्रान्तः स्वर हुतं तस्य मेऽपिरुपद्र्ा वायुसपभो- ताऽऽदि्पोऽनुरुयाता द्यौ; पिता पृूथिमी माता भरना. पतिषु एवास्मि स सन्यजे यस्यास्मि न तपनतरे- मीति होठ्मवरेऽध्वयुपवरे च जपति मं देेष्वाशराव- याऽऽमुे वर्चस इत्यध्वरे वैशेषिकं षतरोतारं एर. स्तातमयानानाएूपरिष्टादा व्याचक्तीत वसन्तमृतूनां भ्रीणा- मी्येतैः भयाजाना९ हुप९ हुतमुमशनयतेऽभ्िवभुषपा९- स्तस्याहं देवपज्यया चशषुष्मान्भूयास्मित्यामरेयस्याऽऽ- जयभागस्य सोमकुष्मास्सतस्याहं देवयज्यया चश पमानपूयासमिति सौम्यस्यागरीपोमयोरहमिति समस्ता. सगव्रणमेके समामनन्ति पञ्चहोतारं परस्ताद्धवि- षापवदानानागपरिष्टदवा न्पाचक्षीतामेरहं देवयज्ययाऽ- जादो भूयासमियपरयस्य दन्धिरसीसयुपाश्गुपानस्या- शरीपोमयोरहमिल्रीपोीयस्यन्राभियोरहमित्वैन्रापरस्ये- नरस्याहभिलद्स्य॒महनरस्यादपिति मिन्रस्पा्ः * भत्र सवटीकापुरतषु भतत्वमेकं प्र भरितमिलेगोपलष्पम्‌ । + पनुषहनतनतं दी › स्पकेषु नारित < ११६ सत्याषाढविरदितं श्रौतयु॑- [१ षने सिष्टृतोऽदमिति सिष्टकृतोऽभरिमा दुरिष्टासपात्िति च सुरूपवष॑वणं एदीतीडामाहिषमाणां मतीत ॥ ७. ॥ इड ए्मदित एषि भूयस्येहि भरेयस्येदि वसीयस्येहि चित्त एहि दधिष पहीतयुपाश्यूपदमे सप्त देवगवीन॑- पति विदि मनासि वी रन्ती रमतिः सूनरी सूनृ- तेत्युैरपहवे सप्त नष्यगवीजैपति विश्वा त्वं भूताऽु- आणिहि विश्वा त्वा भूताऽदुपाणन्तु भूरस्यायुरसीषटि- रसि सरूपवपवणे एदीपाम्भद्रानुया९ अभ्येहि मामु" प्रहा शीर्षाणि ग्रु सा नः रियाघ परतृततिः भिया न सुहसः भरियव्त मघोनी कृष्ट एदि रन्त _ एदि रमत एटि सूहत एटि सुहवाम्‌ पहि सह रायस्पोषेण देवीद- परमि मा निबतैध्व९ स्योना स्पोनेन ष्ुतेन भा सपुक्तत नम दतहुपदं पिष्वित्र्मा यददौ सपुद्राहदश्मिव सुचापागग्े विप्रस्य तिष्ठति शृरोमिर्दशभिदिरभित्ु- वरप वायबिदा ते मातिति होतारमीक्षमाणो वायुं मनसा ध्यायेदुपहूतोऽयं यजमान इत्युच्यमान उपदूतः पशुमानसानीति नपल्यस्माखिन््र इन्दि दधालििति चेडापा अर देवयज्यया पुष्टमान्पष्मान्भूयासगिडे भागं छषस्व नो जिन्व गा जिन्वाबैतस्तस्पास्ते भक्षिवाणः स्याम सर्रस्मान; . सरमैगणाः । इडा येनुः सद- त्सा न आगान दुहाना पसा भपीना । सा नो अघनेन हविषोत गोभिरिडा जिन्वतं पय~ साऽभ्यस्मानितयुपदूतामिढां व्यारव्याता माभेनी ॥ ) मनो ज्योतिरिति मनैनणक्‌ । जप पिन्वस्व ददतो मे माक्ायि कुर्वतो मे मोपदप* दिशं एषिरति विशो भे कखनतां कर्षन्तं मे दिशो दैवीथ पाहुपीशराहोरामरे मे केतापधमासा मे कस्तां मासा मे करपन्तामृतयो मे करपन्ता« संवत्सरो मे करतां इक्िरि कल्पतां म॒ आशानां तवाऽ- शआपेभ्यभतुभ्यों अपृतेभ्य इदं भूतस्पाधयक्ेभ्यो थेप हविषा वयति भतिदिशै वपरहवि भनतां भागी भागे मा भागोभक्तनिरभागं भजाः ४ ॥ [क ८ १तृणपटषटः ] महादेवकृतैजयन्तीव्याख्यासमेतम्‌ ५१७ मोऽपस्सिन्वौ पधीजिन्य दविपात्याहि चतुष्पादव दिषो पृषटि- मेरय ब्राह्मणानापिद्‌^ हविः सोम्याना९ सोपपीथिनां निर्भक्तो बरह्मणो नेहातराह्मणस्यास्तीति च ॥ ८ ॥ सन्नाम जपति व्यूल्युोषयति ज्ञेयम्‌ | अथवा विमज्योहति जमिप्रशम्नपति । अन्यथ प्रत्येकं मश्रोरविनियोगः कं स्याननहि वयूह्य पृननधूहनम्‌ । अतः प्रसेकं मच्रताध्यं जपादष्ठं नान्यत्‌ । एषं पूरमपीति चेति पैत्र तेन न परतदनीश्तुरषा, करणानि पूषीदिदिकूकमेण प्रतिदिशं संरयति । 8 तु मू (नु) एशन्हनमश्रं लपतीत्यरथः | इदं ब्रह्मण शद्‌ होतुरिदमध्वर्पोरिदमप्रीष इति चतु ष्यादिषाति । चतुघौकरणानि पू्ीदिदिवकृतानि व्यदन्यभिमृदय व्यादिशतीति शरुः । भष्वर यणा चतृभीतानि यजमनिन ब्दूदानि प्र एवामिपृदयामिमरीनपूरकं मशराज्प्ये- (वित्वोतयरथः । हतेनामिपृहयाऽऽदिशति निशि तत्विकूवन्ित्ेन निवेद" यति । ततत्तु तैवन्धज्ञाननन्येन दषठष प्रयोजनेन ज्ञानविषयाणां चतुधौकरणान। षः तकारो नषठनिदि्टानि ततततदविकपमनेन्ञा[त]नि तैरादातुं शक्यानि । आश्नीधपथमान्नपादेशानेके सपमामननित । जश्नप्रः प्रप वेषु व्यादेशेषु ते तथा । दृदमगनीष इदं ब्रह्मण इति क्रेगेलषैः | इयर स्थारपपृतस्प पणी षदसधार उतो अती यमाणः । स दाधार पृथिवीमन्तरिक्षं दिष च तेनौदनेनातितराणि शृत्युमिलन्तर्ेयसवाहा्॑मा- समममभिमूृशति मनापतेरभागोऽप्ीति च । भ्रषमे कृतिषु पयाधैमहो दवितीय तु नोहः प्रनपतिमागमात्सेन प्वैत्रामिषोतेः सैमषात्‌ | दक्षिणसदूभ्य उपहर्॑वा इत्युच्यमाने दक्षिणत एतेटतिवजः पेमष्यति । अध्वणोच्यमाने । ऋष्यणा शमितुः पणं दसिणामागश्च । आह्मणा अयं ब ओदन इति दक्निणतः परिकरा नोभ्यस्तं॑चतुधां व्यदप्र्पै ददाति । एषा ते अपरे समित्तया वरस चाऽऽ प्यास । विपी. महि च वयमा च प्यासिषीमहि। वं तेजग्र जष्र- १ च. साद्य। २ क.ग.च.ठ.ण.श्वनद्‌"। ३ क.ख.ग. च.ट.ठण. ष्य प्रषु द । 1 वषट सत्यापाठपिरचितं भ्रीतसूर्व- [६ पपे खाम्यईं वाक्षिपितश्चरन्‌ । मनां च तस्य प्रूलं च .)- नीदेवा निवत । अप्रे यो नो भिदा सति ॥ समानो यश्च निष्ट्यः । इ्पस्येव परप्तायतो मा त- स्योच्छेषि किचन। यो मा द्रष्ट जातवेदो यं चाहं देष यथ मामू । सर्वा श्स्तानपने संदह याद्या हेष ये च मामित्यनूयाजसमिधमाधीयमानाम्‌ । | अभिमन्त्रयत इति शेषः । | बेदिवंरः शुत हनिरिष्मः परिषयः सुचः । आभ्य यङ्ग र्चो यजुीज्याश्च वपषदकताराः से मे सन्न हयो नमन्तामिध्मसंनदने हत इतीष्पनहने हते । ५.८. लपति। अङ्गिरसो माऽस्य यङ्स्य भातरनुवाैरदौषुरिलनूयाजेषु जपति सप्तहोतारं एरस्तादन्रयाजानायुपरिष्टाद्रा व्याचक्षीत बर्हिषोऽहं देवयज्यया भनावान्भूयासमियेतैरनूपानाना९ हतः हतत. मचरयते वानस्य पा प्रसबेनेविद्राभ्या<सुचौ व्यह्पाने ॥ ९ ॥ अभिमन्त्रयते । वस्देषानय्ेनापिमिप९ इद्रन्देषा्य्नापिियमादि त्ा्देवान्य- बेनापिपरयमिति परिभीनञ्यमानान्समद््तां वरिहंविषा रुतेन समादित्यैषैसुभिः सं परुद्धिः । समिन्द्रेण विरेभिर्ेमेभिरहां दिन्यं नभो गच्छतु यत्छाहेति सुषु ्रस्तरमज्यमानपपिमे ख्यो यङ्गमयाद्देवार अरंकृतः सोपः । तं मित्रो वरुणो अयमा रायस्पोषा यजानं विशन्त्विति मस्तरस्य दृणमपात्तमू । अभिमन्त्रयते । प ह अ्ररहयूजितिमननेषमितिसृक्तवाकेन होतायां यां देवतामभिव्याहरति तां तां यजमानोऽनुमश्रयतरे 1 तां तां यजमानः स््ननुमन्रयते | तथाच यावल इष्टा देवतास्ताः सर्वा अपि शालान्तरीयपठेनानुमन्रपते । तथाचाऽऽइ माप्यकारः--अनेरहमिति । यथाजि् देवता अनुमचयत इति टाषवेन वक्तव्ये यां यां देवतामभिव्याहरति तां तामिति ४ १क.ख.ग.च्‌.ट.ठ. ण. पतिया) २८.द. केोः। ३क.,ख. ग. घ,ट^ठ.ष, वतो होताऽभि" । तृ णपटहः ] महादेवृतवैजयन्तीव्याख्यासमेतम्‌ ॥ ५१९ 8 ¡ चनं य्या यस्या अत्ति होतुरभिब्याहरणे तप्यालस्या अनुप्रणे यथा स्यादिति । ` तेनोपाशुयानष्याऽऽन्यपानां तचपतल्यपि तैत्तिरीयकपठे कार्यमनुमच्रणम्‌ । पाठः शाखन्तरीयोऽनुमेयः । केविद्पांशुणाजाञ्पपानां तद्विकाराणां प्तवनदेवतानां च न शन्ति पाठाभावात्‌ । तेषामाचाय्रपतानरयक्ं स्यात्‌ । देद्य निर्वापवदश्नीपोभी. य्य परिद्‌नत्तेषां शालान्तरे पाठततद्धाव इति भगवतः स्त्याषादस्याभिपरायः | यटि होता यजमानस्य नापर शृहवीयार्ताहि ब्रूयादेष अगमन्नक्षिपो दोहकामा इति । साद यदा ताह तदा बरहपचैत म आगम्पादिखन्तः | सामे सत्याऽऽशीदवेषु भूयानमन्पानन्यतमाज्जुष्ठजषएतमाद्र 4 इता मनसा तच्छकेयं यश्गो दिव रोहतु यङ्ञो दिवं गच्छतु यो देवयानः पृन्थास्तेन यद्ञो देवा^ अप्येलित्याशीपष्॒ जपति । आशीष्तु होत्ाऽऽयुराशालत इत्यादिपच्यमानामरु नपति | अशो मर आम्यादिति यत्कामयते तस्य नाम शृह(ति । स्वगे। माऽडगम्यादित्यािना यत्कामयते तस्य कामो यज्ञो माऽऽगम्पाद्िष्णुम- किगीऽऽगम्यादरहजञां माऽ$ऽगम्यादिति यद्रो चते तस्य नामनिन प्रकरेण गृहोयात्‌। रोहितेन ताऽ्दवतां गमयसित्येतैः भस्तरमवख्षटम्‌ । आहवनीयेऽवृष्टमनुमन्मयते त्रिभिः । इतः परमपि द्वितीवानिषिठं यथौ प्रकषपतं तदं तघ्रातुमन्रयत इत्यनुपज्ञनीयमन्यन्न द्विती यानोऽपिमन्ययत इति त्येव ५ भाद्वानोरेशत्‌ | दिवः खीलोऽवततः पृथिव्या अध्युत्थितः । तेना इ्ङाण्डेन द्विषन्तं तापयामति द्विष्स्ताप्यतां षह. मानागास्तप्यौपधय इति स्तरस्य ठणमनुपहूतष्‌ । आष्वनीये | विष्णोः शंपोरहभिवि शषुवाके । जपति । गनेयपित्यन्तः | विते रुशवामि रना इति दवाभ्याम प्रिभिषु महियमाणेषु। आहवनीयमभिमन्त्रयते | इष्टो यजो श्गुभिदरैषिणोदा यतिभिराश्ीदा वमुभिराशीर्गार ^~ अथ्वभिः । तस्य मेषस्य वीतस्य द्रविणपागम्पद्मुवनो बमा पृस.च.२.२.्माञ्छार। रक. खग, ड. चट. 2. गए । ३ ए. ग. ब, म... ण, मरे" । = क, ग, च. 2. २.१ 'दो माऽ ॥ ५२० सत्यापाढविरचितं श्रौतू॑- [६ पपे म्य्ग्तस्य मा यद्वश्य वसो्दुभतो वखिहाऽशगच्छतदो म आगच्छतपिति सशस्ावमागान्यत्कामयते तप्य नाम शृहाति । से्ञावानतुमन्मपते । न्यपतत्‌ | बेदोऽसि तिचिरसीतिबेदपनतवदयासन्नप्भिगूशति । आपन्नं कृतवाऽमिमृशति । विदेत्यस्य पुरस्तादुपरिषटाद्ा यच्द्धृष्यस्पामिष्पपित्तस्प नाम शृष्ठीयाचदेवास्य सर्वं छङ्ग इति विज्ञायते ॥ १० ॥ इति सत्यापाढदिरण्यके शिसूते षषे याजमानपर्षे ततीयः पटलः ॥ ३ ॥ किरिेति पदस्य पूं पशचद््‌। भतृब्यप्य यथदमि्ययिन्ममात्विति तस्य नाम रहीालाप्मनो व्यद्रसि देति जेयम्‌ । अरथवदेऽन्यो विध्ापराथै। | इति सत्यापाददिरण्यकेधिपूतरव्पारूयायां परहादेवहृतायां पयोग जयन्यां षे याजमान इतीयः पदलः ॥ ३ ॥ भष पष्ठम्ने चतुरैः पटक; । पत्नीसंयाजेषु सोपस्याहं देवयश्पया सुरेता रेतो भिपीयेति कोपस्य छषटुरहं देवपञ्यया प्षूना^ रूपं पुतेयामिति लट्ैवानां पत्नीनापहं देवय“ कपया मजनिषीय मजया च पदुभिशरेवि देवपत्नी राकाया अहं देबयञ्यया प्रनावान्भूयासमिति राकां धिनीवारया अहं देवञ्यया पटुान्भूया- समिति सिनीषारीं कु। अं देवयज्यया पुष्टि. मान्मूयासमिति कुदूमपिशदपतियहस्य पतिष्ठा तस्याहं देवयञ्यया म्रतिष्ठावान्भूयासमि- लयप्र शृतं देवानां पलीरपिशदपति- रिति समस्ताभुमव्रणमेक्े समामनन्ति । थत्र चत्वर एव पलनीयानासतद्‌। प्मस्तातुमन्रणम्‌ । पौभ्य(सोमोघ लहरि सयत्र हुतमिति ज्ञेयम्‌ । अन्यत्र यद्यपि देवतास्तथाऽपि हुतमिति । १क. ख. च, 2, ठ. ण, सौम्बल्य 1 हैन“ } : महादिवज्ृतवैजयन्तीव्याख्यासमेतम्‌ 1 # 4 इृडाऽस्मानटवसतानयुतेन यस्याः पदे नते देवयन्तः । वैश्वानरी शरी वादृषा- `` ^ नोपयङ्ञमस्थित वैश्वदेवीलाञ्येदाम्‌ + आकिमन्नयते | या सर्तीं यशोभगीना तस्यै ते स्वाहेति फीकरणहोमे पमाने मुखं विग । या सरस्वती वेशभगीना , ^; तस्थै ते स्वाहेति इते मुखं विग । हतेनानुरोपं माष । अप्रेऽदन्धायवेऽशचीततनव इदम्‌ । विश्ेमयो देवेभ्य इदम्‌ ॥ वेदोऽसि वित्तिरसीति वेद* होत्रा पले भदीयमानम्‌ । अभिमन्यते होत्रा पत्ये प्रदीयमानम्‌ । सनेयमित्यन्तः । वेदोऽसि वेदते त्वा वेदो मे विन्देति वा । पस्य विकल्पार्थः । धृतवन्तं कुलायिनमिति बेदपुपस्येऽस्यमानम्‌ । प्या उपस्ये तिप्यमाणं वेदममिमन्नयते | वानिनमिलयन्तः । बेदोऽपि वेदो म आहर ठप्तसत्व दृप्तोऽदं मया पश्चभिर्भूयासापिति वा । 4. , गतम्‌ । (१ स्वया वेदिं विविदुः पृथिवीं तरया यक्ठो जायते 4 बिश्वदानिः । अच्छिद्रं यहमन्वेषि विद्रान्त्वया होता सेतनोलभमासानिति बेद ५ स्तीर्यमाणम्‌। होत्रा गाह॑पत्यात्‌ । अग्नेऽद्न्धायो इति समिष्टयज्‌ः । अतुमन्नपते । स्वाहान्तो मन्रः सङ्व । पिष्टयनुनीनातवेऽप्ये । बता येदम्‌। अन्न नानादेवता पदानि शरूयन्ते तथाऽपयुक्तमाध्नभवे तञ्जञयम्‌ । दिवः खीलोऽवततः पृथिव्या अध्युत्यितः तेना- सहस्रकाण्डेन दविषन्त९ शोचपामराते दवषन्मे बहु शोषत्वोपथे मो अद५शुचमिति वदरम्‌ । अनुमच्रयते । १ प. द." प्रह्रयमागम्‌ । ९६ ५रेर सत्याषाढविरचितं भ्रौतयूवरं- [६ पमभे-~ से युह्पतिरारिषेति ॥ ११॥ बजमानभामं ाश्नाति श्रूतस्य दश्च ब्राह्मणोऽश्नातिन वैदयराजन्यािद५ हविः भजननं मे अस्त्विति शृतस्य दथिकान्णो अकारिषमिति दधः । श्ष्टम्‌ | अन्तदि मणीताघ् मायते । उत्तरर्थमिदम्‌ । अध्वयुास्मै सेततां पारा स्रावयति सद्‌ पि सन्मे भ्रूया इल्यानीयमानासु जपति । भणीतासु साव्यमागास्घरयुणा | भाच्यां दिशि देवा ऋत्विजो ार्जयम्तामिति भरतिदिशषं व्युत्सि्ति समुद्रं वः भदिणोम्प- तिताः स्वां योनिमपिगच्छत । अच्छिद्रः मनया भूयासं मा परासेचिमतपय इति शेषे निनयति। भरणोताशेषं वेधाम्‌ । यदप्सु ते सरस्वति गोष्वश्वेषु यन्मधु । तेन मे वाजिनीवति युखमङ्ग्धि सरस्तीति युखं विषे । हसेन | अत्र यजमानमागमराशनमेके समामनन्ति । सृष्मन्यत्‌ अत एवोपोत्थाय विष्णोः क्रमोऽसीति चतुरो विष्णुकरमान्करामति दक्तिणेन प्रकम्य सव्येनानुपक्रामति न सव्येन दक्षिण मतिक्रामति नाऽऽहवनीयमतिक्रामत्युत्तर पत्तरं ज्पायाभ्सं तिष्ठश्थतर्थं जपति । अतो यजमानायत्नदवोत्थाय नान्यन्न स्यितः । दतिणपादेनमरे प्क्रन्य पत्येन तदनूत्रमुत्त प्रकमणं ज्यायो दीव त्रीण्येव चतरे परकरमणं नाकि ततीय प्रकमगे तिष्व विष्णोः कोऽपि शतरूयत इति जपति । उद्य्नय मित्रमहः सपत्नान्मे अनीनशः । दिर नान्विुता जहि निभ्नोचन्नपरान्छधि । उवन्न् € भच०्पठ्छः ] महादेवकरतवैजयन्तीव्याख्यासमेतम्‌ । मि विनो भज पिता पुत्रेभ्यो यथा । दीर्घायुत्वस्य प हेशिषे तस्य नो देहि सू । उन्नय मित्रम आरोदष्ुचरां दिवम्‌ । हटरोगं मम सूं हरि. माणं च नाशय । शुकेषुमे हरिमाण\ रोपणाकाछु दध्मसि । अथो हाद्द्वेषुमे हरिमाणं निदध्मसि। उदगादयमादित्यो विन्केन सदप्ा षह । दविषन्तं मम रन्धयन्मो अहं द्विषतो रधम्‌ । यो नः शपाद्‌- शपतो यश्च. नः शपतः शपात्‌ । उषाश्च तस्मै निद्क्‌च सर्वपाप९ सपूदताम्‌ । यो नः सपत्नो (~ यो रणो मों भिदास्ति देवाः । श्प दः स्येव भपतायवो मा तस्योच्छेषि चनेति ॥१२॥ आदिलगुपतिष्तेऽगन्प खवः छवरगन्ेति ष । येही्यन्तः । इदमषमयुं आावृव्यमाभ्यो दिम्भ्योऽस्यै दिक इतिं दवष तस्य वधं मन्ता ध्यायति। दिम इत्यन्तः | यथभिचरेदिदमहमगुष्याऽऽषुष्यायणस्य प्राणे नि- वेष्टयामीति द्षिणपादस्य पाष्णयी न्ष्टयति । न्तम्‌ । अयक्तपयक्तमिदं न यज्ञाङ्गम्‌ । रेीमाहतमन्वर्वे इति मदक्षिणमाकरते ४ एण्या भवन्तु या लक्ष्मीः परामबन्तु याः परापीरिति दक्तिणमश्समभिपरयावतैते ॥ दकतिणसकन्धमभिरीकृत्याऽऽवते । तेजोऽसीत्याहवनीयुपपयौ वतैते । भर्न्यमाहवनीयमुपाभिपयौवकते समहं भनयेतयुपतिषठते । = आहवनीयम्‌ । परो¶ इत्यन्तः । समिद्धो अप्र इत्युपस्तमिन्धे । दी्ाप्तमिलन्तः । धरर अमुष्येति पन्तं नाम शत्ोशृहाति । अषटष्यायणस्येति य्यापत्वं तत्व तद्धिता- 1.1; ¦ . सत्याषाढविरपितं भोतसू्र- [६ ष्ठपभे-> बसुमान्यङ् इत्युपतिष्ठते । 2 गूयापतमिलन्तः । अप्र बडे स्वदितं नस्तनये पितु प्च। विथ॒र्शञ तोकाय तनुते स्योन इति दक्षिणामिषएपतिष्ठतेऽपर आगष््ञे पवस्ेदयाशनिपावमानीभ्यां गाहप त्यषुपतिषठतेऽप्न गृहपत ` इति च तामारिषमा- शासे तन्तवे ज्योतिष्मतीमित्यजातपु्ो ब्रूयात्‌ । वूवादुचैरविदयानपुत्रः । तामाशिपपाशातेऽपुषौ ज्योतिष्यतीपिति जातपुत्रः । विद्यमानपुत्रः | : + बहुतरः सर्वेषां पत्राणां नामान्यनु- दत्य उयोतिष्पती मित्यन्ततो बदति । तामा्िषमाशातेऽमुप्मा अगुकशर्मगेऽमुकशर्मये ज्येतिष्पतीमिति । ज्योतिषे तन्तवे त्वाऽसावनु मा ज्यो- तिषा तन्विरयन्तराऽ्ी निषीदति । ज्योतिषे तन्ते लवत्युकत्वा नाम गृहात भ्यषठघ्य सेवुदध्याऽमुकशर्मननिति । वेदतृणान्युपस्य आधायये देवा यङ्ग , इन इत्यन्त्वेयादीनोऽतीमोक्नाञ्जपति ॥ अतिमोक्षमच्रान्‌ । उपस्थे दक्षिणं जानु सव्ये कृता पादयोः पाय व्वलतिन स्क्पूरोः समीपे नयदेष उपस्पो गोपुसाप्नमिति परतिदधं योगशाचे | कस्त्वा य॒नक्ति सत्वा विगुश्चतिवति यङ्ग विपु- चति सर्वमतुबीक्षतेऽगे व्रतपते व्रतमचारिषमि- त्येत्वतं विष्जते यज्ञो बभूव स॒ आवप्वेति $ यज्ञस्य पुनरालम्भं जपति गोमा अप्नेऽविमार्‌ अश्वी यज्ञ इति प्राइत्करम्य जपति ॥ १३ ॥ प्राचीं विशमृत्कम्य | यज्ञभंचते यज्ञ नमो नमथ ते यङ्ग शिवेन संतिष्ठस्व स्योनेन मे सेतिष्ठस्व सुभूतेन मे सति- छख बरह्मरचतेन मे संतिष्ठस्व यजञस्यधिमनु संतिषठ- $ स्वपते यङ्ग नमउपते नमडउपते नम्‌ इति जपति। ६ १क.ख.ग.ड्‌.च.ट.ठ, ण, नोऽतिनोः । ५ न्द ४्च०पर्लः ]: महादेवकरतदैजयन्तीष्यास्यासमेतम्‌ ॥ ५९५ स्प्टम्‌। दृष्टस श्रमे पाप्मानगृतात्सत्यमुपागाग्ष् श्रद्धत्यप उपस्पृश्य यथेतं परतिनिष्कामति । स्ष्टम्‌ । घ्राह्मणारस्तपैयितवा इति समेष्यति । बहूवचनादभिकासतपयति मशषयमोज्यादिपरिवेषगेन । अष्टौ दश वेति वैसानपतः । तया परशौ शतमिति । तर्पयति प्रषोऽधव्यु प्रलन्यं पाकत्कतीरं वा प्रति । आतमानं भत्वेति राद्धान्तः | एवं विहित प्रवसतोऽपि याजमानम्‌ । भ्रवाष.तस्यापि याजमानं भवत्येव । यस्यामस्य दिश्यम्रयो भवन्ति तां दिशमभिपुसो मश्राज्ञपति । याजमानमश्रान्‌ } स्पष्टम्‌ । अध्वरैः कमीणि करोति। ॥ यद्यपि न यजप्रानप्य प्रतिनिबिस्तयाऽपि परायै ह्येव प्रतिनिधिरतो यान्यन्या. थौनि तानि सरमच्राण्येव कुयोदधवयः । स्वमितप्यु कपछरिषु न पतिनिषिरिलयेवमु- प्षादितिम्‌ । कर्ते तस्येव प्रतिनिधिरिति मावः । अन्यान्यभिमश्नात्‌ । अभिमरीनेवेदेहविषां च तद्धिनाऽन्यानि, दचितममिमशनं नपाङ्गमिति । यवं करणमन्नः स्यत्तदाऽ्वयोखे समच कव स्पात्‌ | न मनो जपपूमाग्य्गम्‌ । भत एवामिगदेय जपतीत्ेतद्भेन व्यार्यातम्‌ । पस्य वेदिष्कारतवात्तस्मादमिमसैनः स्ाङगलं तेष्कारकं नपे प्रत्येव स्कारस्य यजमाना्ैतवालामिमरनं पराथ ज तु जप्य पूरवमावयक् तदु पदपि यजमानपं्कार एव | तस्यङ्गमूतस्य लोपेऽपि प्रधाना्थन्मच्रज्ञपदेवेयाह-- यजमानो मन्नाञ्पत्यन्यान््यादेकनात्‌ । व्यदेशनं चतुषीकरणानामिद ब्रह्मण इत्याद । तदमिषरवेदपि्यारिकमिल्युक्त- भेव । ततरामिमरीनपद्धावेऽपि तस्व व्यदशनङगता व्यदेशनं च परारधमतोऽभिम्न- मपि कृत्वाऽध्वयरेषेदमिल्या दिशति करणमचरत्वामवरिऽपि करणमच्रवरेव. द्रग्यपंस्कार- मच्राणामपि परा्तादधवयुपरतिनिधित्वमस्येव । तेन ताज्ञ यजमानो , जपतीत्यर्ैः | ध्न पिन्वस्ेलयादिनपोऽपि व्धदिशनाङ्गं ्राह्णानामिद५ हविरितिलिङ्गात्‌ । ततस्तु व्यदेरानशवदेन तद ङ्गमन्रनपो ठक्षयते । सोऽपयध्वयुभेव कार्थ इलव नाऽऽशङ्धनी" यं पश्य परासलाधनमनप्कारत्वात्तनव कार्यः । ओ निषपेलस्य॒ स्थने हविनि. १क.ख.ग. च. ट, ठ, ण. यस्वां 'दिर्यस्याप् ॥ ५२९ सत्यापाढविरचितं प्रोतसू- [१ पभ, ससयमीलयुक्तमेव । युष्मद प्त्यदिशो द्िणत एतेति ना्णा अयं ब ओद्‌ ति चाप्र मूपते भूवनपत इति व्रह्वरणमध्यंणा प्म कार्थं न त जप इयर्थः । अ| निेयपि । अदेशनमच्रादन्यान्मन्रानितपर्ः । स्पष्टीकृतं माप्यकृता--अधवर्ुणा कर्तव्यानि । तानि कक्ष्याम । ब्रहमवरणम्‌ । जे हविः । हृदं व्र्मण इति व्यदिशनम्‌ । दक्षिणत एत ब्राह्मणा अयं व भोदन इति दानमन्नः । ब्ाह्मणाश्तयितवा इति प्रपशच | भतान प्र्ि परार्त्वत्‌ । अथमृश्रकाण्य््कौव्यानि । परस्तरषारणम्‌ । दृारम्मः । इडा्राशनम्‌ । प्रतिदिशं व्यूहनं च । प्रणीतापु मारभनं समिन्धनं च । अप प्रवता यनमनिन प्व मखा जपितव्याःप्योगक्षमेण । भध्वुतानि याजमानानि वजवित्वा | यथा ब्रह्मवरणम्‌ । ख निषैपेलादि । अष्वयवज्यौनि । यनमान वाचं यच्छ । यजमान हविरि््स्यामि। वर्ह ते पर्जन्य इलेतानि । एतयोरपि यजमानं स्मृत्व[ जप इव न्याय्यम्‌ | अन्या न्यादेशनादित्यभिधानातरिदिशं व्यूहनमध्वुः । जपो यानमानं तऋति स्यदिशने सम्चमेेदं बरसमण इत्यदिकमध्वर्योः । अन्यथा सूम्रविरोधः स्यात्‌ । एवं भिहितमिष्टिपशुबन्धानां यानमानम्‌ । एवं धिफतेषपु निदेददिपषबनयेषु नेदमेव वैशेषिकं तत्र तमरवोक्तम्‌ । यथागिकारमनुमव्रणाः । अग्नेरहं देवयञ्ययेति यद्यपि देवतामातर श्रयते तथाऽपि तस्य ्ृतष्ातुमन्रणनितयु- मेव । हविष एव विकरेणानुमन्रणमन्र। जञेथा नतु दविरेवतस्य द्विरेव एकरेवतद्य कदेवत्थ इति, इृन्दप्य चेन्दियावीति किंतु हविप्तामान्यात्‌ । मलुम्नणमख्रो यो यस्य हविषो विकारस्य तस्य तेनाविषतेनी(ितेन बा | अप्वादमाह-- इनदरस्य वैमृधस्या्ं देषयञ्पयाऽसपत्नो शया सरस्वत्या _ अं देवयज्यया वाचमा पेयं पष्णोऽहं देवयज्यया पृष्टिान्य्ुपानम्यासमदिलया अहं देवयज्यया मजनिपीय भनया च पामि यावापृथिव्योरहं देषयञ्ययोमयोलोकयो ऋरषयासं भर- माने परिष गमेयमर्यम्णो ऽदं देवयज्यया स्वग लोकं पुषेयं विश्वेषां देवानामहं देवयज्यया प्राणैः सायु- ज्यं गमेयमिनदरसयन्धियाववोऽहं देवयञ्पयन्दरियावी १च. कृति । 4 ५पण्पटटः ] महादेवकरृतवैजयन्तीव्याख्यासमेतम्‌ । ५२७ = पद्ुमान्भरयासमिन्रस्प तातुरहं देवयज्यया त्रातो भूयासमिति परलक्षा्नाता अतुपच्रणाः ॥ १४॥ इति हिरण्यकेशिघतरे षषे याजमानप्र्े चतुर्थः पटलः ॥ ४ ॥ एतेषुःहविपुप्रकृतितोऽतिदेशेन प्राता अनुमच्रणमन्नसितिषामनारम्य पत्यक्ञवषनैः भातिबोधः । एते म्ना छिन यत्र यत्र यस्य प्रतिपाद्या देवता ततर हविषि पुरोडक्ि चरावामिलषायां वा ्ाठवन्ति । नतु विकरषवन्यदेवताकेषु तेषु दुपूीमाप्म्यमिवा- तिदेशच्‌ । निरूपितमेतत्‌ । इति सलापाददिरण्यकेषिसत्रन्यारूयायां महादेवहृतायां भरषोगवेन- ५ यन्तां षष्टे ानमानभनने चतु; पटलः || ४ ॥ अय पष्ठनने पचमः पटलः । अग्न्यापेयस्य याजमानं व्वारूयास्यापः । स्वष्टम्‌ ॥ पुरस्ता्राहमौदनिकात्केशदमक्चणि वापयते नखानि ४ निङ्नतते दतो धावते स्ञायहतं वासः परिधत्ते । प्रयमरहनोदनासूरव स्पष्टमन्यत्‌ । अह्मीदनं भाकरितवल्यो बरं ददाति । ~ करोऽनादयस्य गुजञादवयं सुनणमृिरम्थः । , र म = र आदितासु समित्सु पिधुनाषिक्तरेतप्तौ ददाति । अम्यन्याऽऽङितापु तेभ्य एव ज्ञीपुतो पूर॑मततिक्तमगतं रेतो यथोलादरौ गावौ ददाति । न भरयाति न मवघ्तति। सगृहो न प्रयाति विना गृहेण परवापस्तमपि न करोति । नास्यां एहाद्धरन्ति । अस्य यजमानस्य गृहाद्न्ये ना नयन्ति 1 अन्यत नाऽऽहरन्ति । तदीया अन्यतोऽपि नाऽऽनयन्ति । ठोकिकमिप्तिेषोऽन्यस्य तु हरणं न , भाक्तमव। # शिसैरेतास रात्रिं जागर्ति । एतां राति यस्यामोदिते पूय आहवनीयमाभास्यन्मति । शिदैवीगािषुमृरद्च ~ िभिनिद्धामतिवाहुयति ॥ लष : - सत्याषादविरेवितं.भीतसूर्व-- : [ {मकेन शरकैरभिमिन्धानं उभौ लोकौ सनेम "7 इमू्‌। उभयोलोकयोध्वाऽतिगृयुं तरा- 1 स्यामिति शरकैस्ता९ राश्रिमभिमिन्धे । , , बह्ौदनिकमनि शकैः काकदीति करोति । पष्ृनमन्नस्तष्णीमन्तर) रात्रि, मिति कङाध्वनोरत्यम्ततियोग इति वचनाततंततम्‌ । ६ मही. विद्पत्नी सदने ऋतस्यार्वाची एतं पदणे रथी. णाम । अन्तमैत्मौ जन्यं जातवेदसमध्वराणां जन यथः पुरोगापील्यरणी परहीमाने प्रतीक्षत आरोहते देशत५ शकरीमरम्तेनाप्न आयुषा वर्च॑सा सह । ज्योग्जीवन्त उत्तरापुत्तरा६ समां दशमे पृणेमासं यङ्ग यथा यजा इति परतिश्ह्यृलिियवती स्यो `+ अगिरेतसौ गर्भ दधाथां ते वामहं द्द्‌ तत्तत्यं य्रीरं िशृथो वीरं जनयिष्यथः । वे मत्मातः मनन पिष्येयेते मा प्रजाते प्रजनपिष्ययः । मजया पटुभि. अह्मवर्चसेन सुवं लोक इति मरतिग्रामिपग्रयते । पष्टयेव पूरं मन्राः। # आत्मन हीते यथाऽध्वपैरिदमहमनृतारषल- ममि सलयान्पाुषपैमि भाङुपाैन्यपुषैमि दैवीं बाच यच्छाति भाच यच्छति मरनापतेस्ा , भाणेनाभि माणिमि पृष्णः पेण प्रवष्‌ । दीघौ- युत्वाय शतशारदाय शत^ शरद्य आयुर वचसे जीवात्वै पुण्यापेति जातमभिमाणियहं सदसि मदसि स्वमेतन्ममाे योनिस्तव योनिरसि । ममैव सन्वह हव्यान्यम पुत्रः पित्रे रोककृनात- वेद इति जातमभिमरन्य बरं ददाति । भातिमश्चिममि उपरि नापया उत मुञ्चति । बाच बि्टनतेऽतर क्लौपे वाससी परिदधति यजमानः. पतनी ष । प्रिदिधति इति द्विवचनेन याजमाने दंपलयोख ग्रहणे पुनर्दश यनमानद्विव रद्ानिव्य्ैः । 4 ते अपहततेऽगन्यमियेऽध्वैवे दो याभ्यां याभ्यां म्याह्त्यां येन येन यथष्याषनिन माभ्यां 4१० पः ]. मवाववकृतवैजयन्तीव्याख्यासमेतम्‌ 1 ग्र | पाभ्यार सा्राङ्ी््यां येनयेन च धरमरिरषा 4 दधाति सर्ैत्र तेन तेनोपरिषठते ॥ १९५ ॥ स्प्ग्‌ । सुगारईषलो बिदहन्नरातीरुषपः म्रेयसीः भ्रैपसी. दैषत्‌ । अपने सपत्ना९ अपवाधपानो रायस्पोष" मिषमूनैमसमाञ्च पेदीत्याद्वितं गारहपलयपुपतिष्त इषा उ माषएपतिषन्तु राय आभिः मरनाभिरिह सेवेय । इहो षदा फिषतु विन्वर्पी मध्ये वसोरदीदिदि जातमेद्‌ इति मध्यदेशे हिषमा. णपमभिपध्रयते समपार्भे वरं ददाल्यानक्चे व्या- नषे स्ैमादुर्पानश इतयाहितमादवनीयमुति्ठे। समपर्यऽ्भोदिते पूयं भरं ददाति । येतेअरे र्थि तदुवौ विरद स्वराद्वंतेषा विशतांतेमाजिन्बतांयेते अपरे भिव ततुषौ सन्नादचाभिपृध्षतेमा विकता ते मा जिन्धतांये ते अपे किमेतौ विभू परिभूते मा पिशतां हेमाजिन्यतांयेतेयप्र दिते तनुरौ मवीच मभूतिश्च ते मा वि्तांते मा जिन्वतां याप्ते अपरे शिवास्ततुषस्ताभिस्त्वा दध इति शिवाभिस्ततू- भिराहितमादवर्यपुपतिषठते सिक सतीदितिश्च स्िहितिश्र सदाक्ती चामतिश्ानाहुतिन्न निशी िरेतास्ते अग्रे पोराससनुबोऽमर्यो मलयस्ताना च्छन्तु पोऽस्म्ेष्टियं च षये द्विष्म इति पुर्तासपृणौहुते्ोराभिरूपतिष्ते पणो हतौ बरं ददास्युरिशपर्ाहुतेः शिवानिर्पस्थाय ॥ भे ते अपने शिवे तनुवावियायुक्तामिः पनः । रिरानक्ररूपतिषटतेऽयपिह मे गोपायाक्नं प्राणेन < संमितप्र्‌ । स्वया गुता इषमूर्जं मदन्तः शतं जीवेम शरदः सवीरा इति दक्षिणापरं नै रना मे गोपाय शूलं लोकस सतिम । आत्मनो ४, ५३० ` , सरंपापाठविरचितं श्रोतचुत्रै-' {९ ष्प्रभे-- हदयाभि्ितां ता. ते प्रिददाम्पंहामिति गार्ह पल्य शभस्य पत्रून्मे गोपाय विश्वरूपं धने वपु | गृहाणां पृष्टिमानन्दे तास्ते परिदद्‌म्पदपरिलाद्‌- , बनीय५ समथसमां मे गोपायेन्धरियं भूतिवधेनम्‌ । विश्वजनस्य छायां तां ते परिद्दाम्यहमिति स भथ समामे गोपाय येच सभ्याः समापतद्‌ः । तानि- न्दियावतः कुरु सममायुरुपापततामिति सभ्य दुधिय प्रं मे गोपाय श्रियै च यशसा सह । अहवे बुधधियाय मत्रं श्रियै यशः प्ररिददाम्पहमिल्याव- स्यं पथधाञग्रीन्पक्रामद्विरार्खषटा मजापतेः । उर्वारोद्रोहिणी सोनिरमेः मतिषठितिरिति सकीन्‌ । अगरीन्पकत्‌ । स्शालाविरानकरपाणानेतिकलपः । यत्रास्मै ॥ १६ ॥ शतपकषान्मयच्छति तेषु कृत विजित्य सभासद्‌ भ्यः प्रयच्छति ते यजन्ति तदुभयमनन९ सर्त ब्राह्मणान्भोजयति । व्पार्यातमेतदापान एव | आश्नेषस्य दस्षिणाकारेऽजं पृणैपात्रपुवह्ण५ सार्वसूनमषयश् रथं वातः पा दरद चतुरि शतिरपरिमिता वर्धमाना ददाति तां पेतुरन- “(न्मधुनौ च।ॐदिष्टरूपाण्यनं पूमेयात्रपूपदणं चार्थे दृदालध्ं ब्रह्मणे पेनु< होत्रे गाप स्पदेशेऽनद्‌हमाहननी यदे शेऽध्वयेवे शेषः साधा रण्िस्शन्पाने पूयोः. पवपानहनिपोिरण्ये द क्षिणां ददाति चलवारिचडन्भानषत्ते धेदुमादित्ये। व्पार्यावमेतदाभनान्त एष । आधानप्रभृति यावज्लीवें नानतं वदेद्‌ । अत्र माष्यकारः शब्दानृतमरनिरं च शब्दाम पररघ्वतीटिर्मगवता पञ्जि. नोक्ता । अपीते त्रातपलयेत । आचमनव्याहतिनपविष्णु्रणानि प्वत्र पुनी" यन्ते च| क ष. भण, नवो 1 १० पृः ] महादेवकृतवेजयन्तीव्याख्यासमेतम्‌ । ५६१ नास्य ब्राह्मणोऽनाश्वानदे यसेत्‌। अङ्ृतमोजने ब्राहमणोऽस्याऽऽहितनहे न क्तेदिति यथा स्यात्तयाऽऽहिताप्िः कुयीततप्यैव जतं सावर्जीवमित्यनुवरेते न नाष्य । तसमाद्प्ल्े ब्रा्षण भागते स्य प्ततयां मोजनेच्छायामनन दयदेव तदभविऽन्यतसुनिवारकं दात्तदपैमेे तु माव्य. करिणोक्तं व्यादतिजपो वराक्षणमोजनं वेति वधू इति । सूरपोढपतिरथि बसल नापरुन्ध्यात्‌ । अस्लमितपूर्यमतिरथिं पूरं यस्य सियतिनील्ि पोऽतियिः । कश्चनापि यदि वातवे परा्ोऽस्यापेधं निकार न काय निवाय स्पहं यमायेोग्पं दिन्पोवेलरथः | । अत्रापि वाधूटोक्तमभाकरणे प्रायश्चित्तम्‌ । न नक्तमन्यत्रान्नादयात्‌ । अन्नादन्यत्तक्तं रनौ न दात्‌ । दिरण्यधान्यादि गवादि च म राघ्रौ दथातपर्‌ः स्वतवापादन न कुत्‌ । परहोप्रागादौ पण्पकठे रात्रौ सकरप्य शोमूते पापरताल्ु" यदिति गम्यते । केचितु दानमात्रस्यपि प्रतिषेष न्याचक्ते । अन्ये बरतपतये पुरी डाशमष्टकपा८ं निधय आदिति; परनत्ल्यभिव नरदेव प्ायशरिततुक्तमापदि तवाहुतिरिि | अन्न रान्न देयमिल्युक्तं तत्राप्याह अननै द्दननक्तमदयीत । दीयमानमप्थनन नक्तं गृह एवादयीत भोजयेत्‌ । न बहिन दयात्‌ । अद्रषीतिति पठोऽनेकप्रगतो व्यार्यातो मया माप्त तु न दुयीतेति परठो व्याहृतः । इय, दाने पर्वत्वापाद्नं दानं तेन लक्तिते गृहाहहिमैयनं तत कुया मिभयेग यास्यां स एव्र य्तवदयीतिति पठोक्तः । नवींपपकस्याश्नीयात्‌ । गदौ स्पापितं फटादिकमुपरिष्ट यवधानेनात्निना पकं यत्तदनीपपकतं तजाश्रीयारि- लके व्याचक्षते । निरुक्तामिप्रायेणन्येन्याचक्ते। निरुक्ते हि एथिवीवचनो निरुक्त ऋज्वी" परशन्दः पकारो पथोऽथंतेततिरीयपू्रकरिः पठयते । कात्यायनेन तु सकारोपधसतश्रोमो* रपि एथिभ्येव वाच्य तया पक्लतद्गतेना्निनोष्मेति यवत्तथा च योऽयमृबीसः एषिन्या- मञ्नरिति, मा्यकरिण तु पाठ ऋजीषपकषयेयषब्यो व्यासयात ऋनौ पृतं तकपिण्यादि तन्नाश्नीयादिति । ऋतवीपमिलये १टक्तैततरीयकपूमेष परव्रास्मतपूतरे च दशते युक्तश्च । नहि किंथिदजीपेण पच्यते तेनापि कर्भारय ऋनीपशब्दरासक्षश. उदस्य पूवनिपातः खात्त्तादवीपमिलेवायं पाठश्च | ५द२्‌ : -सत्यापाठविरवितं तच [ मने या अन्तनौव्या आपस्तासरं नाश्नीयात्‌ । नावि नौकोयामनर्भवाः स्थापिता वा पतिता वा दिः परविश वा ताप्तां प्राशनं न कुरबात्‌ । पाजान्तर्यवधानल्यतानां न दोपः । भपलतम्बोऽनतनन्यपां नाश्नीया- दित्याह । नावि स्थितेति चार्थः संभवति । अतो नाग्यानामपां नाश्नीवादन्तश्वपाः नाश्नीयादर्ा्ानयन्तरपि किमप्युदकं न प्ा्ीषादिल्ैः | रजत हिरण्यं बिपि न दधात्‌ । „ यत्र हिरण्यं देयलेनोक्तं गवादधपल्यम्नायत्येन बा प्रातं तत्र रजते नदे रितु सुवर्चल । बर्हिषि सज्ञे प्रति करभीति यात्‌ । छं दारु नाभ्यादध्पाद्भ्याद्ध्यादरा । अग्नाविति देषः । क्िलञपुरकेन । भञ५।द४ च तदन्यस्यालाम्‌ इति व्याष्वेयम- न्यथा सूतरदयमन्यकमेव स्यात्‌ | स्थत इरिगे प्रदरे नावस्येत्‌ । खमाषोए देशे नावस्येदवानमवल्यान न कयात्‌ । प्रद्र मूमिगीलश्रपि |. ल वाग्यतः सिं सेमनेत्‌ । हिमिति इत्वा पश्विलञयं गच्छेत्‌| ग्पाहरेदा न म्पाहे्ययैः। (8 नैतसिन्पवत्परे पञ्नाऽनिष्टाऽनादिष्टो पाभ्सं भक्षयेत्‌ । रोगतः प्रति मो्तमकतणे निरुदेनाङ्गपशुना वाऽनिषट मैतसिम्पव्रे मात मक्ष. येत्‌। आदिष्टो मक्षयेदपि । यदि भक्ेन्मनसाऽभिभ्यः प्रहिणोमि भक्तं म वाचा ते सद भक्षयन्तु । अप्रमा्त्रममत्तथरामि शिवेन मनसा सह भक्षयतेतयुक्त्वाऽऽदिष्टो भक्षयति । जाहमणैरादि्े मषयेदनिद्.ऽपि पुना । दादकषरात्रमजनतष्वभ्िघयाज्येन स्वयम्नहोजै जुहोति । सात्रिशब्दोऽहेरत्रे प्रयुज्यते । जतराऽऽरम्भविपि्ताध्वर्यव एवोक्तप्तथा कृत्वाऽ5- र्भपरभृति - द्वादशरात्रे सायरातशतर्विशतिहिोमानाजयेन स्वयमग्निहोत्रं जुहोति । अर्ता तु विधेया द्वादश दिनानि | ^ , बतमाह-- भष स \ {~ म 4 &प० परः | महादेवकृतवैजयन्तीव्यारूयासमेतम्‌ \ 1.1 १. अहतं बासो वस्ते 1 द्दशरात्रमहतमपरच्छिनाग्परजकधौतमहत म्‌॥ काममन्यो जञहुपात्‌ । , स्वयमित्यल्य किकः । बतचारी त्वेव स्पात्‌ । न मोप्तमदनीया्न जियपुपेयाविलर्षः । स्वयं त्रयोद्ीं जुहोति स्वपेत । ध्पोदश। राप पयति यावत्‌ यां मपममभनिहोत्ाय दुहन्ति साऽप्निहत्रस्य दक्षिणा । श्रपोदरयामिहोत्राय यां गां दुहन्ति तां गां दयात्‌ । पू यथनप जुहृषात्् ॥ अंधवाऽऽरममेऽद्निहोतरस्य वाञधवनुपतते । मापये तु आघानादू्ं दवादणाहमाशचपदि" कारणमिति बरोधायनाशरहानयेरिष्टम्‌। द्वाद शाहमाश्पनिकम्ं धारयेदिति शरुतः ॥ केरिपवभनिषटेः पर दरव शारमिति व्यावो तदनततव्ि्िद्धेः । शाय्धायनके द्वदशाहभारणं सयंहोमार्यहोमाश्च श्रता हृति पत्यपदेनाऽऽचायेण होमः प्रषाने. पोपदि्टम्‌ । भतोऽप्िहतरोपकरमातपरपिति । मष्येऽमारम्मणीयप्रततौ तेषेवाधिषू काया सौमी न। केचितु यत द्वादशाहवकाशलत्र प्रारणमेव । यत्रासोऽव" काशो नकषत्राधानादौ तत्राऽऽम्मणोयायां न धारणम्‌ । पौगेमास्याधनिऽवकष्ामा- वाक्त भारणमिति व्भन्ति । तदयुक्त्‌ । पकोने करणामावात्‌ । स्यदितत्‌ । ते“ परन्ति वचनं पेकोचकमिति । न तस्य पांव्रादिकल्मन्यातर्तिपरत्ात्‌ ॥ सोमा भनिनानक्ता इति भारदवानः । भघ्लाकगनक्तषारणस्य होममपानलादुदनपानीवापां तदधं द्रदशाहपारणम्‌ । आशवषदिक एव होमा इतरेपामनकततदनल ति क्त्ये अहुभचननिरईशस्य प्रयोजनं पतहोम्मारोपणनिपे्ो होमपरघानलददिव । द्वितीयाभनि नानल्लादिथमौः । भोपिे यनमने पपरायञनिते कृता ऽनत्तेषयवाऽऽउयहोमः कर्वयः। द्वादशाह प्रणयनं च | केचित्म्यागते तरतत चेच्छन्ति । तेषां तदहः भराय शितं योदया प्रातहुतवाऽसनित्यागः । अहा० सो | वाम ° होति । भत्राप्यनघत्व, माञ्यहोमश्च | यां प्र क्तिणा। भप्यैवे देया प्रयममिति वचनात्‌ । प्रथमहेमः प्रयतता । ततः प्रमज्येन । अथवा हदशाहादृष्पै यः प्तचेहोमः प्र पतत प्रयम्य" स्ेततितत्वात्‌ । भिपण्वाति ॥ अिहोत्रदरोपूभमापयोेमाकाप्रारममे पवमन" 9 क.ग, च. ट. ठ. माभि"। २ च. नेषु ना०।३ ख.ठ. "धतंनेः। भद, . सत्यापाठ विरचितं श्रौतसचं- [ श्प रिति वाधूलः | अनन्तर मुखपका एवाऽऽरम्मः । उमा गदक्षिण। | परिषाणत्राह्मणम्‌ | अनदवानदक्िणेति श्वलन्तरमितिमाप्यगरन्धः | मिथुनौ गावावन्वारम्भणीयायां ददात्युमृयीः पुनरा. पेय अग्न्यायेयिकीद्खा पौनरायेयिकीरददाति एुन- निष्छृतो रथः पुनर्सयतं वासः पुनरत्छष्टोऽनद्‌। ञ्श“ तमाने च हिरण्यं पुनराधेषस्प दक्षिणाऽपि वा पौनरापि- पिकीरेव दयादिति वैङ्गवत्राह्मणम्‌ ॥ १७ ॥ इति सत्यापाटहिरण्यकेशिसूत्रे पठमरक्ने पञ्चमः पटलः ॥५¶ पुनरित्यादि बौधायनेन व्यार्यतम्‌ । पुनर्निष्कृतो रथो दरिगेति पुनत दां मवति पूर्तत वातः पुनते तत्‌ । पुनरुतवषटोऽनद्ानिलवशीणे एैष उक्तो मवति । अत्राऽऽदहानुम्रहमापलम्नः -यदीतरागि न विये एकप्यनटूपाहमेव भरदघवनुहि ह वा एतो कामा भतत भूं दूति पेङ्ायनिन््मणमितीति ॥ इति सत्यापाददिरण्यकेरिसूत्रवथाखपायां महदिभहृतायां मपो- गमैनयन्तपां षष्ठे याजमानगर्ने पचमः पटलः \॥५॥ अथ प्न पष्ठःपटलः। अम्पपरेयः पातः अशनह्चे्स्य याजमान व्यार्यास्पापः स्वपपिध्ममाहरन्‌ । अन्येनऽऽहतपपि विहारं प्रयानयति स्वयमेव । ॥ वि्वदानीमाभरन्तोऽनातृरेण मना । अग्ने मा ते अतिवेशा रिषामेति विदारमभ्येति । स्म्‌ | यदृगेयानि कानि चेति भतिमवमाहूवनीये वपिष्ठैमिधमपरादूपाति । आहवनीये विष्ठमन्येषु ततोऽसपीयांपमसपीयांपमि्ममादपाति प्रलयकोकैकसिन्‌ । उद्धरेतयुदाधिपमाणमौभिमन्रयते । , छवंहोमेऽनुमस्नणमनयं प्रति भः प्रेषित उद्धरतीतयाधवर्थव उक्तात्‌ 1 अन्नो द्धर्‌. १ च, एष। २३ क.ख.ग, इ. क्त, न.ट.द, माः । ३ क. व.ग.र.ठ ण नुमः ॥ गश $ 1. अनि; प पटलः ] महदेवकरतवैजयन्तीव्योख्यासमेतम्‌ 1 ५३५ णानन्तरमिष्मापनि क्त्ये द्वादशषरात्रमनक्ेष्निहोतरं जुहोतीति विधानमे पूतैमुकते तिन्रयोदशोमारम्पोदूधून आधानमिध्माषानमर्त्तिध्यतीति दरदितम्‌ । उद्धरणमभरति नाश्चीपादाहोमाद्वषृदपीलयप उपस्पूदयापरेणाऽऽहवनीयं दक्षिणा ऽतिक्रम्य दक्षिणत उपविशति पत्नी पन्या लोक इड15- सि वत्र नादुभयोध्रैतं चरिष्ाम्पादिल्य बतश्रदहे नाबुभयो्रेतं चरिष्यामि सुरूपेऽहं नाबुभयो्वतं चरिप्यापीड एहि मयि भय स्मरेति यदशनं बतं॑तदातमन्डुरुते । अङ्निहो्ां गरि तत तृणपणादि मू(उ)क्तं तदासि भावयेत्‌ । शरद्‌ एहि सत्येन स्ाऽऽहयामील्याहूयपाना- मियपासि तस्पस्तेऽभनिवषः सा मे स्व च लोकमुभपं च ध्मेति दुद्मानापोपन्ेष्याम्यु्न" सापीति बोच्पपराने हिरदैवानापति मयोः भय* स्वति मेऽसवभयं मे असर्तित्युपाःबू- कत्ोुत्रेत्युयैः भलाहोत्नीयमाने पिति न चंक्म्यते वाच॑ यच्छत्याहोमादुन्रीत उपविशति । अप्रय इ० जओपीम्य्‌ इ० प्रनापतय ० प्रतः पूयपिदं ° । उततरामाहुतिपुपोत्याय . कवातिरयद्ञ्वि.। ईष्तरापुल आ।हवनीयाभिपुलभपत्१।तिड्‌ञ्वि । आहवनीयपुपतिषठते संवरपस्थानैः । यावन्तयुप्यानानि वैकल्िकानि प परनदिशच आहवनीयमेव । उत्तपमाहुति पित्यविरेपविषानादुभयकालमप्यनदिशे । उप्रयन्तो अध्वरमिति पदूमिस्तासाप्रीषो - पोपया पूर्प्न उपतिष्ारपाऽपरपतते । तातां मधयेऽयं ते योनिरियेतस्या पूम्रीपोमीया यपपाठोन्धाम्या | अर्धीपोमाविषर सुम इलयगरीषोमीयो- ` भा वामिद्धाप्ी इन्धान तयोः। तवो पू्मुकोरय पेयम स्येति जये ते योनिरिति पटोप्पपत्यषैः ॥ १ च. पन, न.ठ.द, पलया।२फ.ग. ह, च. कष. म. द. ठ. "ति चोष्य" 0:५१ ` ` सरयाषाढविरवितं भोतसत्रं- [ (ष्टे : प्रस्तादविहव्यस्याऽऽदितश्तष्टभिरुपतिएते । भमान दत्ेतःमिरमिषोचतां म इयनताभिः । तासाुपरिष्टदग्न आयू पि पवस इति पड्भिराभनिपावमानीभिः। ्ाहवतीयमेव । एताभिरेव पुनः पवतर । सेबर गार्पलमपातष्त आयुदर अमऽ. . स्थायुप देहीति चभिराह्वनीयं चित्रावसो स्वस्ति ते पारमशीयेति द्विरवकयत्यसौ स्तृरित तेऽस्त्वसौ स्वस्ति तेऽस्त्विति सवषां पत्राणां नामानि रृह्वाति द्विरिकैकष्य । यत्तशर्मन्लसति तेऽपतु द्विः । # अपः समिदस्यभिश्ष्या मा पाहि सोम्य समिदसि परस्या म एषि यमस्यसपिदति मृत्यो पादीलयेसिक्ः पमिष अदरध्पा- दिन्भानास्त्वा पतर हिमा इति चतुर्यीष्‌ । परत्पन्नि। पय सोप व्रते तव मनस्तनूषु बिभ्रतः । मजाषन्तो अशी" महति पुखं पिपर स स्म सूरस्य वैसा गथा इति च । पुनः। संपदयामि भजा अहित ॥ १८ ॥ मङुष्यादुपतिष्ठतेऽ* स्भस्याम्भो वो भक्षीवेति पशृन्यवती रमध्वमितेयन्त" राश्री तिष्ठञ्जपति सरहिताऽसि विषवरूपीरिति गामा छभेते वत्सं चोप त्वाऽे दिवे दिव इति षर्‌मिर्गायत्री. पिद्िपदाभिगौरैपलपुपतिष्त अजा वः प्दपाम्यूनी मा पहयतेति गोठ भुवनमसि सदृ्तपोषं पुपिसद्तपोषस्ये- शिते तश्यास्ते भूयिष्ठभाजो भूपास्मेति पुनरेव गामालमते मस्तं -वा महिवरीणापवोऽसतु युकं मितर्यार्ण्‌! । राधर्प बरुणर्य । नहि तेषाममाचन नाध्वसु वारणेषु । शे रिपुस्यशसः। ते ह पुत्रा अदितेः श यन्छन्ल- जस्‌ । पदा्ुमे बायांगाति मादत्रिण तृचेनोपतिष्ठे 9 च. सादिभिः) ९१, ८,२.२, "मेणा । ६" । ४ ८१ ९पणव्टः ] महादिव्केतवैजयन्तीय्याख्यासमेतम्‌ । १३७ तत्सवितर्षरेण्यमिति सावित्या सोभानर स्वरणमिलयेपा सोमान स्वरणं कृणुहि ब्रह्मणस्पते । कक्षीवन्तं य आंरिजः । योरेवान्यो अमीवहा बसुविल्ुष्टिवधेनः । स नः सिषक्‌ यस्तुरः । मा नः शसो अरूपो धूतिः मण अत्यस्य रघता णो ब्रह्मणस्पत इति ब्राक्षणस्लयाभिस" पतिते कदाचन स्तरीरसि कदाचन प्रयच्छति दरेपरि वाऽरे पुरं बयमिदयेषा परि ते वूदभो रथोऽस्मा^ अश्नोतु विश्तः। येन रकतपि दाशुष १ति पौ बलयोन्तत उपतिष्ठते । पीव परि ताऽन इति पू्पडितया विपरीत इलस्या अनन्तरमुपतिषठो तषा {¬ शाखानोरे १ढत्‌ ॥ यथद्षिते पदेऽपि प्रमाणमाह -- दूढभवतीपुत्तमामेके समामनन्ति निगृदोऽपि न्प ते एधसे योऽस्मि यै च बयं दिष्म इति परस्तासषदे- नाबगृहपाधदि भया स्पर्धेत मभूरसि प्राहं तमभिभूषासे सोऽसमानदेष्टि यं च वं दवष्म इति दक्षिणत! पदोऽव- गृयायदि सदशेन सपरेताभिभुरस्यभ्पहं तमभिभूषाषे योऽस्मि यै च बयं दवष्म इति पात्पाषपा अहौ | यादि पापीयसा स्पत ॥ १९॥ एषा पा ष्पा १ \ पातु पूषा मा पथिपाः पातु पूवा माऽधिपाः पहु एषा हैन माऽधिपतिः पालिविति नपित्वा प्राची दिगपदबता यो | मैतस्यै दिशो भिदासादप्नि्‌ स कच्छ तस्यै दिशो गोपायतु दक्षिणा दिगिन्रो देवता यो भैतस्वै दिशे भिदासादिन््र^ स ऋच्छति मे तस्मै दिशो गोषापतु मतीची दिखशतो देवता यो मैतस्यै दिशो भिदाः रुतः स ऋरफरतु भरतो पे तस्मै दिशो गोपायन्तु उदीची दिखिग्राबरुणौ देषता यो भेतस्यै दिशो मिदासान्मिः | वरुणौ स ऋच्छतु मित्रावरुणौ मे तस्यै दिशो गोषा- येतामू । उध्वं दिष्ृहस्पतिदैवता यो मैतस्यै दिषो | ^~ भिदापाद इस्ति स ऋच्छहु इसि तस्यै दिशो | गोपायतु । इयं दिगदिति्देबता यो परस्मै दिशे म ॥ मिदा- | साददितिर स ऋन्छत्वदितिरमे तस्मै दिशो गोपाय" | = ५९८ सत्याषाठविरदितं भौतसूज॑- [ १ ष्पे चिति दिश्च उपस्थाय धर्मो मा ध्िणः पतु विधमोंमा विधरणः पासवायुश्च प्रयु चक्ष्व विचक्ष भागथापा- नश्च माथावाचोखग उरगोऽस्य ते वयं वाचा सेभक्तेन गमेष च्छिन्नो दन्यस्तनतुभ भनुष्यम्डेदि दिव्या. द्ान्नो मा छिरिषि मामायुषा ऽयोतिषे तन्तवे त्वाऽता- षतु मा ऽ्योतिषा तनिखन्तराऽप्री तिष्ठजञपलप्र आयु प्यते पव्वेलयाभिपावमानीभ्यां गारहषलयपुपतिष्तेऽपर एपत इति च तामाशिषमाशासे तम्ते ज्योतिष्मतीमि- त्यजातपुतरो कषात्तामािषमाशाततऽधुष्मै ऽयोतिष्पती- पिति जातपुजो बहुतरः सवेषां पुत्राणां नामान्यनुदल कयोतिष्पतीमिलयन्ततो बदति साय ५ सायपुपतिष्ठते॥२०॥ उत्थाय । उत्तरस्या आहुत्याः परमीपेऽनन्तरेवोत्याय स्वयं हेमे प्रक्माश्चनात्‌ | उपपरयन्त इति प्डृवौत्तिरीयके पमान्नाताः । पेङगके तापं याऽ्ीषोमीया तां पश्चमी कृवा षदभिः पूर्वपक्ष उपतिष्ठे । देनी पभा कृत्वा यथापाठं षदूमिरपरपे यं त इत्यस्याः पुरहताद्विह्यस्य -ममाप्न इत्यदि. तश्चतसृभिरूपतिष्ठोे । तातां विहव्यानामुपरिषटादञ्च भायूःश्पि प्रवत इति पद्भिः भे गाईपयमुपस्याय पकस पेवतपरे त्ामिरुषिषठो नान्तर । केचिदाहुः दू भिरत्तराभिरितिश्चतेनियत्वदूद्दशमिर्पस्याने नियं कनत्सरन्त आद्त्तिरिति, तत्र युक्तं प्रयम्‌ । पवतर आशचिपावमानीभिरपस्थानस्य नियतत्वात्तस्य च पूताभिः सैव न्ा्तवत्सरे संवत्सरे नियतं महोपस्पाने पर्वीकिन्पे कार्यम्‌ । तत आयुर वौदा स्तनृपा अम्न इति चतुभिराहवनीयमुपतिष्ठते । चतुरे मनने च यचचित्रावतो स्वलि ते पारमशीयेति तवृद्धिरावरतयति । तदनन्तरं देवदततशर्गनछत्ति तेऽस्तु यज्ञदत्तशर्मन्‌ स्वलि तेऽस्तु इति दवििकैकस्य नाम गृह्धति । अतनः पोमस्य यमघ्यन्धान। इति र्दष्व्निषु समिध आधायोपतिष्ठते । अम्भप्येति मनुष्यान्पशुनपि । रेवतीरिति गार. पल्याहवनीययोरष्ये तिष्ठजञपति । सशदिताऽपोति गामम्निरेत्रीमार्मते वतं व यस्याः प्रयतता होमः } इदमूप त्वेति तिक्तो गायत्थोऽओे त्वं न इति तिन्नो द्विपदः । ताभिः षडूम्गाैपयमुपतिष्ठते । ऊनां व इति गोषठगतान्पशतुपतिषठते । भुवनम ति पूर्वत्‌ । महिग्रीणाभवो अहतिति तृकेनाऽऽहवनीयमुपतिषठते । तत्षविनरेण्य सोमानं येरेषान्यो मा नः शंत इति प्तानित्रिया तह्मगत्सत्वामिश्चाऽऽहवनीयमेवो१- तिष्ठे । कदाचन स्तरीरति कदाचन प्रयुच्छति परि ताऽ पर ते दूदम इवेन तुक्मेणाऽऽहवनीयमेवोप्यायत्रिव तिषठनुषा मेति पितवा भराची दिगिति यथालिङ्ग दिश उपस्यायानर। तरी वि्ठन्धमे मेति जपति । अत्र ज्यषटप्य नमृग्रहणम्‌ । अन्न ह ^~ ४ ९१०पट्टः ] महादेवकृतवैजयन्तीव्याख्यासमेतम्‌ 1 ५३९. १ आयश्ू्यनने पवसवन गृहपत इति तिसभिरगहिप्यमुपति्ठते तामाशिप्मघौ बहपुव- सतामाशिषमाशाति देवदततशर्मणे बरहमदततशर्मणे यज्ञदततशर्मण ज्योतिष्मतीमिति । उपम्र- यन्त इलेवमादिना योतिप्पतीमिलन्तेनोमयकाढं प्रति विकल्पः । पायं प्तायमुपति- षत इति अत्र प्रायं परायमिति सूत्रेण प्रायं परायमेवेल्वधारणं पायमेवोपस्यानं न प्रातरि्युकतम्‌ । अव्र वााबदामावः शरुखतुत्िानात्‌ । भभिहेभरंजुहोतीतयकिरोष- णोपस्यानं विषाय पुनैक्तमुपतिषठत न प्रातरिति विहितपरतिषिद्धतवाद्िकसभः । एवं तर ऽप्युमयतर प्राः पुनः सायमिति ्रहणत्सायमेव न परतरितय्ात्तिष्वतीति पायं नियतं परतर्विकद्पः । उतैवोपस्यानं पआातरतापडुपस्यानान्याह विकल्पेन -~ अपि वँ दियैतत्‌ । व्यमागेपूपस्मनिषु दिवा विकरपोऽपि वेत्येनोक्तः भू्ुनः सुवः खपाः प्रनया भूयास सुवीरो शरैः सुची वर्चसा सुपोषः पोैरिति वा कामै वित्तादिति - वाश्रदधा पेमा व्यगादितिवा भ बः शकेयमिति वा । ` सषटम्‌ । ततसर् छताहृतम्‌ । काठद्वयोपस्यानं करव्यं न कर्यं वेल्थ । तथा न शरुतिरपस्येयोऽभिरितयुपक्रम्य त्मज्नोपस्येय इत्युक्वाऽपि कति त्मादुपस्येय इति विहितभरतिपिदधलादुपत्पन विकल्पः । उपस्यानपेऽपि महोपस्यनिन नक्तं मूरिलयादिचतुणीमेकेन दविवोपध्पानं नवा देति नक्तमुपतिष्ठे न प्रातरह्तिष्ठत इति श्रुतयः प्रमाणम्‌ | चतुभिः सह विकस्पान्तरमाह-- भातरवनेकेन भातस्पस्येयः । प्रातरवेक इति क्नामधेय तद्वरेव मभनरुपस्येयः । आहवनीयोऽनदिश्े । तत्राधिभ्रित उश्नीयमाने वा। भञ्निहोत्रहविष्यपिभ्िते लीयमाने वा वहयमाणं का्ैमिलय्ः । विहज्यस्याऽऽदितिश्वतदमिरुपस्थाय । ममाग्ने वचं इलादिमिराहवनीयमृपस्याय । अपां पत इति त्रीतुदकाञ्जरीन्निनयति मातिपिक्ता अरातय इति शिः परिपिश्वति कालाय बां नैति १ च, भष रयात्‌ । तामा० तेऽमुं । २ ष. ठ. वा यदे" । ३ ज, 'हरदर" । शष्ट सत्याषाढविरचितं श्रौतसूत्र. .. [१ षषभ याय वामिति पाणी प्र्षालयत. इवमहं दुरबस्ां निशठाब- यामीत्यप आचम्प निष्ठीवति. श्रत्न्पाणार सपत्नाना- मिति पनरेव पाणी प्क्तालयतत इन्द्ियवतीपधाहं वाच यु्याप्तािति धषाद्पं प्राणायतनानि सेूरयोत्तरेणातुबा- नोपतिष्ठते तत्नावग्बि्ोः स्वस्ति ते पारमश्षीयेति त्रिरा- वतैयत्यतौ स्वन तेऽस्य सस्ति तेऽसतविति सवपा प्राणां नामानि गृह्णाति मिरेकैकस्य दुरस्ताद्ीषोमीषा- द्िह्पस्योत्तराभिश्वतष्टमिरूपस्थायाुवाकरेषेणोपतिष्ठते 1 प्र्यजञि मन्नवर्तः प्रतिप्रतिषेकं प्रस्त देषीः पडुीरिति चतप्रमिः। स्पष्टमन्यत्‌ | शालान्तरीयमश्राभा पाठ्तवप्तम्नेन दितः--अां पते येपां मागः त्त एकल्ी- ठुदकाजदीकञिनय 0 प्रतिषिक्ता अरातयः प्रतिपरि्ता अरातय इति विभूतौ परिषिच्य कालाय गां मैजिपाय वमद्धेतियाय वामन्नाद्याय. वभवोेनिजे पूष्ृताय प्रमिति पाणी प्रक्ताटयेते । इदमहं दुरद्मन्यां निः्ाबयामीत्यान्यं निष्ठिवने मनर: । धरतृन्पा, णा पतनानामहं पूयापमृत्तमः | अपां मे्दिषोदुकमिति हसै पर्षद्य । भग्र. मस्तु न्मतूत्कृत। विनियुक्तः । अपलम्बेन च विनियुक्तः प्रिये तपय पेदि श्रियो माऽपिपतिं कुरु । विशाभीशानो मधनो मा यशत्ा नयेदिति जपित्वाऽप्नप- स्युटा देष वरतावीड्च्छपयनम्मनीम्न आतो महमिति प्रागिनकसन्पु({) शपा अषी- लयाचभ्येति मन्दयमधिकपापत्तम्बीयम्‌ । इन्दरिपावतीमदयाहं वाचमृदयातं वाचं दीर्धा णोच्छिननोऽदन्यो गोः पकृनना्पटेमनसे दैन्यं उोतिः पौपणे नकु, चक्षुषी दजुतौ कौ देववती कणौ केशा हिः शिलाप्रघ्तरे शिलां यपाप्यानं कलमघम५्५ हुयादौ माम हाति्टेतिपर्वाण्यज्ञानि । एवं यथाठि्गगङ्ानि पेमृश्य, इत ऊर्व प्वीमयुप- स्याने तजास्मत्पूतरकृतोक्तम्‌ । योऽति वर्चो मयि वेह्ायुकृतायुपलील्ा वो गोप्रि- योगस्य गोपायत मा .र्तमास्मपवौ मेस्याभोनः कथितप्वान्मा प्ेष्महुपप्रलपुप मृ्वः पुवरायम यच्छेति सर्वानुप्पयिलयापलज्बीयम्‌ । उत्तरणातुवाकेनाऽऽहवनीय- सुपतिष्ठते । उपप्रयन्त इत्यनुतराकेन तच्छालायापुततरो भवति तस्मशञनुवाके चिश्ावतो १ क.ख.ग.ट.ठ.ण. यथायठनं । २ ष, द.च. द. पमृशत उत्त । ३ इञ, म. द. निर" । ८ र. द, प्मीयया विः । ५ प, या विह । ९ चर. वकता । ५ च, "मिव ग्र? । 4 व.सुष्तो छ न ~~ प्०पटटः ] महादेवकृतवैजयन्तीव्याख्यासमेतम्‌ । 4 खसतीलयस्मपषैः पुत्राणां नामन्धकेकं त्रिरवरतयेपषैकत्‌ । तत्रपि विते विश इच्य- स्मादनन्तर पूवरपकेऽप्रोषोमाविमश्ुम इत्यपरपक्ष उमा वामिन्द्रा इत्युपस्थायायं ते योनिरिति अनुवाकरोषेणोपतिष्ठे । वरमानठराजरादमोपयासतञने मूयापमनजञादः य।ऽस्मान्द्ष्ट कवा मातारेशा माप्हमन्तामामद्य | तस्पात्ुरा परातरिहोजे नोपावरोदेदिवेकेषाम्‌ । अग्निहोतेऽपरमनेः पुरतो नोतपपदियेकेषां शासिनां मते नोपस्येय इल्यः । केसिद्यानमानं कमपि निवत इति व्याचक्षते । = अगनेसठृणान्पपाचिनोति तेनखी बरह्म- वर्चसी भवतीति विद्ञायते ॥ २१॥ इति सत्याषाददिरण्यकेशिखूते षषठप्रभने षष्ठः पटलः ॥ ६ ॥ अद्नराहवनीयात्तृणानि पृरिस्तरणानि निर्मर्य स्यापयतीयर्थः । विज्ञायते शत । इति सदयापादहिरण्यकेशिसूतरन्याख्यायां महादेवङ्ृतायां प्रपोगवैन- . यन्या षष्ठ यानमानमनन षष्ठः पटक; ॥ ६ ॥ अय पषठभ्रत्े स्मः पटलः ऋते शदस्य प्रवासं व्यास्यास्यामः 1 विनाऽिमिेया च प्रवाप्तम्‌ | अग्ीन्समाधेहीति सैमष्यति भंदरस्यन्भासत उपतिष्ठते मम नाम प्रयमं जातवेद इति चतभिराहवनीयं पश्न्मे श्ये वाहि तान्मे गोपायास्माकं पुनरागमादिलयाष्वनी- यरपस्थायापिमराण्याभ्रे सहस्ा्तेतुपतिषठते मनां मे नयं पाहि तां मे गोपायास्माकं पुनरागमादिति गाहपलपुष- स्थायाभिपराण्यान गृहपत इ्युपतिष्ठतेऽन्न मे बुध्य पाहि न्मे गोपायास्माकं पुनरागपादिति दक्षिणागिुपस्थाया- भिमाण्यप्ने बह इत्युपस्थाय विरानक्रमैरुपतिषठते यथा पुरस्तादिमान्मे पित्रावरुणा ग्रहानोपायतं युवम्‌ । अवि १ षः । पि" । २ च. "मादथा । ३ क. ग. च. ट. ठ. ग. ष सने । ५. टीका" स्तम्षु स्य पद्मे पार इति पाठः । ५ च. द, "णौ गू ४२ उद्धरणपभृति नादनीयादाहोमादित्यदिवतै विददुषील्यायपि _ यनपानसकारो नपगनेडाऽतषीति हविदेवानामिति चोपस्यानानि च दरीपूणेमाप्वतपै ज्ञेयम्‌ । उप ष्यनि पमिदवधानमधवृरे । गवाटम्मतत लप्यते पराधैलात्‌ । विहारामिषतो मना. जपतीति सूतान्तरम्‌ । तथाऽऽह मरदरानः--एवं विहितमेवा्य भ्रवपतोऽप्ुपस्पाने सत्याषाढविरवितं श्रौतसूत्र [९ षप नष्टानविह्ान्पुषैनानभिरपत्वस्माकं पुनरागप्रादिलन्त ` राऽओी तिष्ठञ्जपति परा मरगाम पथो वयंमा य्नादिन्ध .. सोमिनः । मां तस्थुनौ अरातयः । उदसमा९ उत्तरान्न- यापन षतेनाऽऽहुत । रायस्पोषेण सर्छन मरजपा च. बहटन्छृभीति पकरामति सकादोऽप्रीनां वाचं यच्छत्य- सकाशे. विस्रजते व्रतकाेषु वते चरति । परि्ृदय कर्माणि चाधदुतानि कुयोयनमानो मन्राज्ञदिति । ऋत भ्युपतिष्ठते । भवाव प्रू प्रवाोपसयान कु्यानमासदये मद्वय इलः । यचनुपस्थिताभ्रिराप्यते मवासः। दैवान्मानुषाद्वाऽ्ीननुपस्याय प्रवप्तति तदामे वक््यमाणुपस्यानम्‌ | श्दैव सं तत्र सतोयो अग्नयः प्राणेन वाचा मनसा विभां । तिमा सन्तपायुमी हा- सी्स्योतिषा बो बैशवानरेणोपति् शत्युपतिष्ते । यत्र तिष्ठति तेव विहारामिमुखः । सदेव प्रलेत्यामयकरेणोपस्पानम्‌ । भरष्य । प्रवापतादागल्य | समिधो पारयन्विशवदानीमाभरन्तोऽनाहुरेण मनसा । अग्रे माते मतिबेशा रिषामेति बिहारमभ्येलय सकागोऽ- ओीनां वाच॑ यच्छति सकाशे विखजतेऽशरीन्समापेदीति समेष्यति ॥ २९॥ उ्वलत उपतिष्ठते नमसते असतु परीहुमे नमस्त उपसद्न। अने श्म्भस्व तन्वा सं मा रय्या सश्छजेत्युपसमिन्धेऽपरेः समिदस्यभिशस्त्या मा पादहीत्येतै- त्विमिस्ि्रः समिध आदध्यादिन्धानास्त्वा शतः दषा इति चतुर्थ मनो ल्योतिनुपतामिलध्वधुराहतिं जुहोति यदि दषमीमतिमवसति मम नाम तव॒ च जातवेद इति चतखभिराहवनीपं॑पशन्मे शर्स्या्गुपस्तान्मे - -९ ७० पटः ] महावेवकृतवैजयन्तीम्याख्यासमेतम्‌ । 1; ट्‌ पनदेहीलयाहवनीयुपस्थायाभ्यपान्याप्रे सहस्र्षयुपरति- छते मनां मे नाञ्स्त मे एनदेहीति गाईपलयुपस्था- ाभ्पपान्याप्ने एपत इत्युपतिषठतेऽन्ने मे बुध्न्याज्गु- पस्तन्मे पुनददीति दक्षिणाभ्िमुपस्यायाभ्यपान्यापरे बह इत्युपस्थाय बिराजक्रभरुपतिषटठते यथा पुरस्तादिमान्मे मित्रादकष्णा एृानजुगुपतं युवम्‌ । अविनष्टानविहृवान्पू- पैनानभ्पराप्तीदास्माकं पुनरागमादिन्तराऽप्री तिष्ठ- जपति गोपायाङ्गुप इति सर्वज्ाुषनति गोपीयेति वा । ५ ष्टम्‌ । ४ सकें विङ्ठायते कः भयां विपुर बोषपिष्यतीलयपरा- दुष्छतानाभिवोपस्थान\ स्पादमयेकराभये मे र स्वस्ि मेऽस्तु मवरस्यामीति परवरस्यन्नमयंकराभयं मेऽकार्षी स्वस्ति मेऽस्तु मरावात्स्यमिति पोष्य ॥ २२ ॥गृहामा विभीत मा वेपीदुपरजं बिभ्रत पमरपि। ऊन िभ्रदरसु- बनिः सुमेधा श्दानेमि मनसा मोदमानः । येषामभ्येति मवसन्येषु सौमनसो थुः । गृादुपहयामहे ते नो जानन्तु जानतः । उपहूता इह गाव उपहूता अजावयः । अथो अन्नस्य कीटाल उपद्तो देषु नः । उपरता भूरिपषषा; सखायः स्वादु संगृ । अरिष्टाः सर्बप्रुषा गृहा नः सन्तु सर्वदा । उर्जघन्तः प्रय्वन्त शरावृन्तो इ सापदः । अनश्या अदृष्या गृहा मास्मदविमीतनेति शृहानभ्येति माय वः शान््ै पये शिव शर शंयोः शंयोरिति मबिशचति न तदहरागतः कलं करौति एृष्ठान६९ सुमनः प्रपये वीरघ्नो बीरैतमःसुशेवान्‌। इरां वहन्तः सुमनस्यमानास्तेष्वह सुमनाः संविशापीति संविशति विश्वा उत त्वया बयं धारा उदन्या इव। अतिगाहेमहि द्विष इति भाया समीक्षते ॥ २४ ॥ | | ~ इति सत्याषाठाहिरेण्यकेशिसूतरे पठने सप्तमः .पटलः ॥ ७ ॥ १. म. द. रवी गृ । २२. द. 'पावलिति। ३क.ग. क्‌. ट. ण, वीरवत; । ५४४ ` सत्याषाढविरवितं भरोतसूवर- [९ पभ अपरादुष्ृतोप्यानपलेऽेकेषामिलादविनोकतमेवाुप्पितः प्रवप्त आगतष्योप" स्यानं परपययदि तु तमानं प्रवातदुगतस्व । सेविशतीति पर्त । सवष्टम्पत्‌ | मनलती तु .होतम्याऽ्वयणा याजमानकाण्डे पठिता । पा च प्रदषकृतोपस्यानान्त- मेति नामयकरोप्यनेभपोरतयपस्थान इत्याह मप्यृत्‌ । भन्पे तु होमद्र मनस्वती मिच्छन्ति ताऽजतेऽप्पाहवनीये । ऋलतिप्रवाते ब्रत ब्रातभृतरी | ॥ सेवततरातिप्वाते पषिमे्टिरा्लायनमदवानाम्यमुक्त | वशवानरौ नौषायेन पनल समुषयः । पर्वाीनिहाय देपरथोरमये प्रवति लाषानं स्मपैते-- विहाया्नीम्तमा्भेत्तीमापुङ्धय गच्छति । होभकालात्यये तस्य पुनराधानभिष्यते ॥ इति । बहुमाय्यक्या अवि पनिपौ न दोषः तपा-भपरमक हि दुपत्योहातव्यं नलिगदिना | हयोरप्यतम्ं चेदधेदुतमनैकम्‌ ॥ {ति । परवति यजमनि मार्थायां रनलह्ायां तु तामपर्ध्य होतन्पपिति माप्यहत्‌। तष्ट शद्धायामित्याह । जन्ये तु त।प्परधयमेष्गिच्छनित । निट; करणमुक्त सतिमिरिति ताभपरधमढम्पमिति लाः | अत्र माप्यहृक्तं तपा तेषयवोगैदी" तरे सीमाहङ्ो वाऽऽधानं तथा पमारेप्यग्रीख्मपणि पीपान्तिक प्ल्परणी अन्वारभते । आपत्कटे तु प्मष्यापि होम उक्तो मद्वाेन । पणि पं पाथं यदन्तः स्ये होमा आगातिवचतु्रीपतायंलेमपमि्प्य तावन्ति पतुरत्भिकष्यमव समिति तेण होमः । प्रातरपि पुन्तावनति चतुर्ीय केष पूत्‌ | जलाप्दि पाये वा आतमोभहोमन्परिगगस्ोजयाम्य्नेष्यामीतयुमपं प्रसेवं वतुरुनीय प्रत्र सपमा तो द्वितीयानां प चेद्धिपरीतं हुवा शेषं त्रेण पतयैमेषर९ हवि" रिति नमति पिपदीतं बा हुल शेषं प्मा्य प्रयाति पर्वणः प्रतमयिला प्रतता" होभौ, इष्टः परशुश्च यदि पर्वणि न मनयेत्तत उध्यै तनतुमतीरिहमातिकरमपरापिततं च दवितीयपैपयनत तत्राप्यशक्ये न्प चाऽऽषानेव । इति सलयापादरिरण्पकेशिसतष्पा रूपाया महादेवकृतायां म्योगतरैनयन्त्य। ष्ठे याजमानमश्े प्रवासारूयः सप्रमः पटलः ॥ ७ ॥ भ षषटप्रन्ेऽटमः पटलः । अग्रयणष्टौ रसं भयपजं ददाति नानातंगरे इयामाके वधं पिकं मधुप मधुमन्थं दधिभन्धं क्षीरोदनस्य वा उच. कपी । रक. ख. ग.ठ.ठ,ग, जेन । <भ° पटः ] महादवकरृतवैजयन्तीष्याख्यासमेतम्‌ । ५४५ पात्र पीप वासो वरपातं भद्राः भः समन देवा 4 इति ाह़ीणां म्रश्नात्यतनिः मथमः प्रान्नातुसषिषेद ॥ यथा दविः । शिवा अस्मभ्यभोषभीः कृणोतु विषवचष- भिरिति इयामाकानामितएु खं ` मधुना संयुतं यव सर. स्वस्या अधिपनाऽवचरषुः। इनदर आसीरप्ीरपतिः शत. कतुः कीनाशा आसन्मरुतः सुदानव एति यवानाम्‌ । भाक्तीति पैजन्वः । पथमनो वत्तः ेवतपरमधये प्रषमतः पवत्परप्रवृत्तिका. षटकातः फालगुनीतभ्ीतः वा समानत्र प्व परा दतिणा । बभुः कपिः. विहः पिकगष एवं द्वर्तो गौः। दमि मू पृतमापः पक्तमो वा मपूपकः। मपुना युक्ताः पक्त मुमन्पः । दध्ना युक्ता दमिमन्थः \ कषीरयुक्तखीदनस्य पूरणपा्रः शत¶ १ उक्तं वर्पकाठे पृतम्‌। पषटमन्पत्‌ । ~ यप्रानिकारं पशावेकाद्श भयाजाननुपघ्रयते । यो यस्त प्रयानृप्य विकारः प तप्यानुमश्रगेन | तदेव स््टयनाह-- ` चतुरशतुरिरादितशतुयैस्यानुप्रणेन दुरभृती श्यतुर उ्तमेनेतरात्‌ । " पैर्युकतेु प्यानादषु विकृतौ यत्भिकपरयाऽम्यातिन प्रणीया तत्र "चतुद प्मयोमैषये विकाराः भरयनतेऽतप्ते पतुरपश्चम॑योरि विकाराः परानिष्यादित्यमिपराये- गेदमुक्तं चतुरशतुभरादितो यपा्रहृति भत्वार्तु॑स्य विकारा नवाचासय उत्त. मस्य देवता याज्योक्ता भ्निषदाना; । स्वरषिदसि स्वधिसा .स्वरिषि, स्वरम, स्वः शुभो रोकमिदसि लोकं विश्वा कोकपिरि टोकं मष, लोकं पष्टभ्यो गाुविदापि गातुं वित्वा गुमिषि गातु मं, गातु प्ुभ्पो नाथविदसि नायं, विला नायमिषि नायं मं नाधं.पषुभ्यो न्‌ षा उेतन्तियस, आशानां तवा विवा; आशा इति पशौ सेङप्यमाने जपति इतायां पार्या परं ददाति तिकलो बा दक्षिणा, नयेत्‌। करं घेनुम्‌ ।.याः काश्चित्ति्तो वा गाः । वरे न दक्षिणाधर्म इति केचित्‌ । उमय- त्राप्य्येव दक्षिणाम इति स्मत, नयेदयात्‌ । 3 यथापि पश्चावेकादशनूाजाननुननयते जी श््ीनकेकेन मयमेन दशमयुत्तमेनोत्तममूं [ भरषमः पराकः सषटः । तसैवाम्याप्तो दशमः । सिट पराहतवदेकादशः ६९ थद्‌ सत्याषाढविरवितं भरौतयत्र- „` | एमे मरतीयतेऽते। नियतौ दौ । ततो नवावरिष्यमे । तत्र तेः ्रयश्चयः पराकृतप्रयमातु- मश्रेन प्रथमस्य प्राङृतत्वाततत्समीपल्यौ दवौ वैकृती प्रथमस्य विकारौ । तथाव त्रन्भ- योस्प्षमातुमशगेनोनूिकरयो | ततोऽवशिष्टाना करमेण विनिषेगे परतिऽ्टमष्व स्ट नराशेप्स्व लिष्टकृद्धिकारत्वं वक्तमयुक्तं कमस्य ठिङ्किन नाधादतो नराशंसं वैकतःअतुपेमृतिचत्वरः करमेण दव नराय द्वावन्यौ लिष्टङृतः । एवे न नरं पन तह श्रीन्द्ितीवेनानुमन्नणेन नवमः .परिरिपाज्रारोपानन्तलान्. सि्टकृतो पिकिरः। एवं च पषठपमनवमासीहततीयेनानुभ्रमेन तपा ज्रीभखनकैकेनतयुपपन शथामिकाेकाद्शाुष।नानिति तेऽपि एनः प्रपोन वृशमभित्युदाहरणत्वेन प्रद~ तिम्‌ 1 तेन च प्रपमाषटमयोरपि निणिवः सिद्धः । तत्तु प्ानमवशि्ाना पर्क कमानन्तन्द।पेन यविका विनियोग तपैः । = शृङगाणाविच्छङ्िणा९ संददाभिरे भपाशतरन्तः ' ` स्रवः पृथिव्याम्‌ । ते देवात्तः खरेषसव-ः स्थिवा्सो नप सतिभ्य; समान्माऽबगा- तेति ॥ २५ ॥ हतर स्वश्युपतिष्टत भ।शा- सानः सूषीरथमिति संस्थिते परम्‌ । उपरिष्ठो । चतुमासयष्न्वाहपनद्शे बा हिरण्यं बेन्वानरे ददाति पेन पार्जन्ये यथाविकारं नव प्रपाजाननुपषपते चहुर्तुपरादितशचतुधस्यानुमषणेन - दुरधुती९- खतुर उत्तेनोचं वरं प्रथमजं वेशवदेदे ददाति पथाविकारं नवानूयाजानदुपत्रपते अआशसीनेकेकेन । कृतम्य.षवानमाधव्वे | तषटतं हरस्य तयत तच्छकेयं तेन शकेयं तेन राध्यासपिति सत्र केशेपूप्यपानेषु जपति चतुरी मासालनातं बदति न माश्समश्नाति निष भपैति नोपर्यास्ते लुगृप्तेतारृताल्मार्तेते न मध्वश्नाति नाञ्जीत नाभ्यज्जीतर्तो जायाफुपे यात्सैषां चातुमस्यानामेतान्न्तरालव्रतानि भवन्ति बरन वदणमपासेषु दृदत्यृपभं पष ` €अ० पटः | महादेधक्तवैजयन्तध्याखुपासमेत्‌ } ४ ।। सर साकमेधेषु यस्प रवते ल्होति तमेष पर्णा द््यैऽल९ 'वेतमादित्ये गां वा भेत पद्यं द्ादश्नगवं बा सीरयष्टं त वोटर बाऽ्यतर< शनासीरीयेऽशर भरेतर् से गां. वा बतं तेदभावेऽगोः मेत स्पा्छेतः स्यात्‌ ॥ २६ ॥ शति ्त्यापाददिरण्पकेशिरूते षषठमन ऽपः पटकः ॥ ८ ॥ इति हिरण्यकेशिसूतरे षष्ठः परभ: ॥ ६ # नोपरि पर्कादवातते । पराषीनशिराः देते । प्रवयतं वृदरम्‌ । य्व गे पृी- दरण नुहेति तमेष दृषभ तष्य दतिणां दति भष्वमि। प्रमि. गोपर्ृ्तो हो द्वादशमि् । उष्टरो(तेषो्ारा()महाननरीव्द; । तदभि गस्य गोरमयि स्वगौरनयः ेतोऽनो मेषो वा । गोरनश्य मेषस्य च परसपरतिनि- विभो विष्यपरपपरन्े च वयते । जम्थापः प्रप्तमाप्तयपैः । इति दिरण्यकेशिम्‌त्रम्यारूयायां भहादेषहृतायां परपोगवैन- यन्त्यां पठे याभमानमन्न आत्रयणपङुचातुर्मासपान- पानपषट्मः पटलः ॥ ८ ॥ इति दिरण्यकेशिसूजम्यारूयायां षष्ठः परभरः ॥ ६ ॥ समापियं महदिवतभयोगतैनयन्तीव्यास्या । १ स. द.मेगार) ३, ग, तजन) 3 च, न. द ततो | जव. १.३. रसे" | | | 80. एषय61 व्ण ध0,061041 वष गणा ण्य 15809 2590070, ९७१९1०० ०. $०2¶ 31/9५/५8६६» == ___ ~ 1854. पाम §9 ४४8 53 वा19 न गपत्‌ 9 ६४१६०५००१०१९1 ४५ ०५६५७ ४०, २४.2२. तका ०. | 29०१ 1७० | 7० ज ण्य