एव 07 [+ कषः + पपि 0 ^पकआा470106द || (प ^ 1, 48 ^ 2001641 101.1:1.1.41 आनचदाश्रमसस्कृतग्रन्थावारः । सत्यापाढषिरचितं श्रोतसलम्‌ । श्रभरदवयसमापिपरयन्तं मातृदत्ाचायंविरावितवृत्तिसमेतं तदे च महादेवशादिंकंटितपरयोगचन्दिकाव्यारूयासमेतम्‌ । एकोनविंशविंरीकर्विशभश्रात्मकोऽष्टमो परागः । ( सत्याषदगृ्शेषसूतहोतो पोदधातादिपदितः । ) एततपुस्तफं वे° शा० सं* रा० शंकरशास्तीमारूलकर इत्येतैः सेशोधितम्‌ । तञ्च ५ बी, ए. इत्युपपदधारिभिः ^ +," “5 ^< विनायकं गणेरा आपे इत्येतैः शुण्यारूयपततने आनन्दाश्रमसदरणाख्ये आयसा्षरुयित्वा प्रकाशितय्‌ । श्ारिषाहनशकाष्दाः १८५० सिस्ताब्दाः १९२९ ( अस्य सर्वेऽधिकारा राजशाप्नानुषरिण स्वायत्ीङता; । ) मूल्यं रूपफचतुष्टयम्‌ ( र, ४ ) एष्टा. ^ ९८१} १०164 119२५1२४, ८. 11. ९०८. ४५ (९85 -/ 822 अधु एतयापाहदिरण्पकेभिभरोमूते यृहकमभविपाककेको- नरविंशविंशपश्चविष्याणामनुक्षमणिक्रा । विषयाः पृष्ठा; । | विषयाः पृष्ङ्ः। ,उपकत्नम्‌ % ११ | सीमन्तो्नयनम्‌ ६१४ < समावतनम्‌ ‰४ | पवनम्‌ ६१५ 1. -ुषकैः ५१५ | गगलावहरोपायः ६१६ ~ समावृत्तस्य काम्यविधयः ९६३ | पुलप्रवोपायः ६१४ ॥ &१३ |नातकमै पि &६४ | नाप्करणम्‌ [३.; श | र्तादागत् क्रिः ६१९ 9 | ६१६ ४६६ |चूहक्म रि । शह्ामशकुनमायशचित्तमू ‰ | गोदानकम {१४ र ॥ अ्मसप्दशननिमित्तको हप्र; , ९६८ | श्गरहपयधिततम्‌ १३९ > अद्धुतप्रायथित्तानि ‰9९ | रूढगवं करम १२ बिनाहः ५२ | बौरचविहारः १३२ क्रामः $७४ | लेपत्यःस्थाठीपाकः ६३१ ~ व्वेशः &#९ | मातिक् द्म्‌ १६८ ५ गूहधेशस्भालीपाकः ८३ | मा्याव श्राद्धम्‌ १३६ जहुषीकमे 8 €$ | अष्टका र गः बर्ोभानमू ८७ | पूवेयुः्रादरम्‌ भ ओपाप्तनहोमः ९८९ | अष्कशराद्धम्‌ १४४ ्नुःसवानम्‌ &९४ | आन्ष्टक्यम्‌ ६१३ भ्रमङ्गासवासकिधिः 3९७ | भ्रवणाकर्म श गुह्यस्य गृ &०< | आग्रहायणी ६४५ वास्तुशमन 9३ | उपक्ररणम्‌ १४९ ६ २ गृमेशनबू ६१३ (उरन्‌ ६९४ == ० (९1 अथ सत्यापादिरनितिरणयेशिषृष्रसूसयनिषयाणामतुकमाणिका। विषयाः पृष्ठाडमः । आच।रपहपा १ प्राणापानयोः स्मीकरणेन हतप हसध्यानम्‌ 9 मटमूत्रतसगौकनारः १ तत्र शौचविचारः फ आचमनविषिः र्‌ दुम्तधावनेविचार्‌ः १) दृम्तथावने निषिद्का्ठादि ५ वारुणादिद्शकिवस्नानम्‌ ९ यजञोपवीतनिमणधारणविचारः ४ मसतरिपण्डूधारणम्‌ 1] सैध्योपाप्तनविचारः ५ नियहोमो ब्रह्मते त्पणविचारश्च + देवार्चनषिचारः ६ पोडशोपचारपुजनफढम्‌ ॥ माध्यान्हिककमिविचारः ७ मोजनविषये षिनारः < आचमनविधिः ९ ` पिधयोपाप्तनषिषिः 7 गृहंस्यस्यौपासनम्‌ ५ पश्च महायज्ञाः ष्र्‌ मृत्तिकास्नानविषिः ४ महापुरपपरिवे्याविषिः १३ पशचाङ्गरुद्राणां जपहोमाच॑नवििः १४ रुदरसनानार्चनाभिषेकविधिः १६९ शाीनयायावर्‌,णां श्राणाहुतयः १७ अति पवित्रस्याघमपेणस्य कलः १९ प्रजाकामस्योपदेशः छ गणपतिपूजनविषिः २० विषयाः पृष्ठाः । कुम्भ्यापनविषिः ध पुण्याहदेवताविचारः २१ पुण्याहवाचनविधिः १ मातृकापूननविषिः २४ नान्दीमुलविषिः # अद्कुरारोपणविषिः २५ उद्कशानिषिषिः ` ˆ ९१ भरति्तन्धः २७ अहातिध्यबल्युपहाराः १८ ऋतुशान्तन्याट्यानम्‌ ३१ नारायणबषिः ६६ परनार्भिनो होमः + विष्णुगरन्यास्यानम्‌ ६४ पतरप्ति्रहपः । १५९ यज्ोपवतिषिषिः ण पुनःसैस्कारविचारः # जडनधिरमूकाना ससक ३७ द्विमा्यस्यज्निपरिचयौ ४ अकोद्वाहविधिः क गृहोप्यार्यानम्‌ ६९ ओपासने कर्तव्येषु करम विशेषः ` ४० आपूर्विकहोमाधिषिः भ स्यण्डिलविविव्यार्यानम्‌ ४१ पिकतादोषाः + दहमेषु दर्मर्य।कथनम्‌ शम्थापरिषिस्थाल्यादीनां प्रमाणम्‌ कोमनावशात्स्यण्डिट्य शरागुदक्‌* प्रवणताकयनम्‌ उपटेषपरो्षणवोकषणददवताकथनम्‌ (81 विषयाः पृष्ठाः । | विषयाः पृष्ठाः । अयिव्रहमचये दिनसंख्या ४३ | यमयज्ञन्यारूयानम्‌ ञो य्ञ्यार्यानम्‌ +, |ृणगभैकल्पः ७९ आधारवततु दर्विहोमे याज्यापरोनु- जकारकलः ८९ वाक्याविचार; ४९ [व्याहतिकल्मः ङ रानन्यैश्ययोरुपनयने विशेषः ४८ |दुगकल्पः ह पश्चमहायज्ञानां स्वरूपं कमश्च + |[उप्चतिकलसः ८१ गोप्रसवशान्तिः ४९ |म्ीकलः न न्तिः ९० |सरलवतीकलपः ९ आन्छेवाजननरान्तिः ९१ |विष्णुकल्पः ८९. नक्ष्नगण्डान्तनन्मशान्तिः ९३ [रविकल्पः प एकनक्त्रनननशान्तिः + | च्य्ोकखः ८४ तरिकप्रवशान्तिः ९४ | विनायकक्लयः ८९ नक्षत्रगण्डान्तलक्षणम्‌ ९५ [सृत्युनयकलपः ८१ तिथिलममगण्डान्तशान्तिः ५,. | शिषरीकलः ८० छष्णचतुर्द॑शीनननशान्तिः ९१ |सिहस्ये सूये गबाद्प्सवे शान्तिः ८८ अहणजननशान्तिः ९८ [इशानकस्यः # सिनीवाडीकुहूनननशान्तिः ६० |प्रामस्योत्प तान्तः ८९ दकशषेजननशान्तिः ६१ |अर्निषते शान्तिः ९० सं्ान्तिन्यतीपाततैभूियोगनन्म- वनस्पतिशान्तिः + शान्तिः ६६ उग्ररयशान्तिविषिः परस्ववैकृतनननशान्तिः ६६ | विवाहे कन्याया रोदरीन भरायभ्ि्म्‌ ९ १ सद्न्तनननक्ञान्तिः र अनावृष्टशान्तिषिषिः ९: पश्चमारिषटनननशान्तिः ६७ भ यमोतपत्तिविषानम्‌ ६८ | तडागादिनलाशयोतसमेविषानम्‌ = ९६ तत्र वानिदानमन्त्रः ९९ | जलाशयानां रक्षणानि # मू्तिपरतिपाद्नमन्त्रः ,» |अश्चत्संसकारविषानन्‌ ९१ यमटकपः + [वृततारोपगािषिः ४ नवगरहपूनातरिषिः ७० [वृक्ो्यापनविषानम्‌ ९८ गृहशान्तिकम ७६ | वटोचोपनविविः १०० गनदान्तिः ` ७७ आसादोदयापनविषि; १०६ [४1 षाः पाः । ्रातादकटशान्यासिषिः ११३ सतुपूनाविधिः ि ्ावास्तुपूननविषानम्‌ * र गृहुवासतुपूजनविषानम्‌ १९९ वास्तुमण्डठदेवताः र दम्णुप्र्ठाकरपः १०७ पठगव्यम्‌ २ स्तिष्ठकस्पः १०९ पुना शतिष्टकसपः ११२ विषयाः पृष्नः। तश्र देवस्य स्नपने विधिः ११४ विष्णोः स्नपने विरोषः १११ कोम्यवृपोत्सरगविधानम्‌ ११७ सहखरमोजनविधिः ११८ | जीवच्छरदधाविषिः ११९ कूहमण्डहोमवरिधानम्‌ १२६१ सेन्यास्तविधिः # कषिरपतन्याप्तविषिः १२५ अयाज्ययाजनादौ ्रायशचिततकयनम्‌ १३१ इति सत्याषाददिरण्यकेशिगृदचषसू्स्थविपयाणामलुक्रमणिका। अय मुकीशकविषय। > विषयाः पृष्ठाः । छफायनादिचोढान्तगृष्यकारिकाः , १-१८ कैनन्तीनर्ातः सेत्ापादयानु षडितसूत्माज्यमागान्तम्‌ १९२४ मोगुष्हीभोगोद्धातः `` १५५-११३ बानुपहौत्क्निरः `` ६६३-६९१६ == णामलुक्रमणिका । ॥ विषयाः पृष्ठाः । गु°भास्करशबिप्रणीतो यानुषहीतर- विचारः १९९-९१८ गु° वापदेवशाक्ञिविरचितो यजुषो, वित्रारः ६६९८-१९५१ , अथ सत्यापादाररेण्यकेसिश्रौतसूत्र एकविंशमश्नगतविषयाणाम्रहु- ५ कमणिका | विषयाः ~~ पृष्ा्ाः।| विषयाः पृष्ठा; । दपमास्ववपूलाधतयेपेण कयः | सामिपेनीमन्तेषु सतोनविषार्‌ः ६५७९ ६७३ | गन्तु प्रणवसघानम्‌ ६८१ हतरनयख्यानम्‌ ६७४ |तं त्वेति सामिषेन्यकचिवि्रहः 9 परिभाषाकयनम्‌ ९७९ | खुगादापनादिनिगदेषु शालान्तरस्य- ` सुागरिधेनीसस्यागिषिः ६७७ | पाददूषणम्‌ ६८२ सकषिभनीपृचेःस्वरकथनम्‌ ६७८ | प्रिषानीयाकयनम्‌ १५८३ ामिमनीप्वाचन्तयोराव्ः २ | साभिभेनीतस्याषिकसमः ६९१ [५] बिषयाः पृष्ठाङ्मः। सामिधेनीषु काम्धस्याविषिः ६८८ सोमयानिनो विशेषः ६८९ वरवरणम्‌ ६९१ चतुष्यञ्चमरवरवरणनिपेषः (3 निविन्मन््ाणां सेताननिेषः ६९२ | देवतावाहनम्‌ ६९६ उपांश॒यानप्रतिपेषः १९४ अग्जियाद्व देवतावाहन विदोषः », हेतृबरणे केचिद्धमः ६९६ भयानानां नैकादशतर्यायाः भयााम्याततेन पूरणम्‌ १९८ आन्यमागयोर्यननम्‌ ६९९ पुरोनुवाक्या प्रणवानम्‌ क याज्या वेषटूकारविधानम्‌ क याज्यावधद्कारयेनस्म्‌ ‰ ७०१ कोमनावशेन याज्यावपटूकारयोः शनैरबैरचारणम्‌ ७० आहयमागयोर्यज्यापुरोनुवाक्यानां कथनम्‌ ७०्द्‌ अभियस्य हविषो याज्यानुवा- कयानां कथनम्‌ ७० लिष्टङति याज्या ुरोतुवाक्ाकथनम्‌७ ०५ [3 ति सतंयापाददिरण्यक विषयाः पृष्ठाः । छिष्टङ्ृति गुणान्तराधानम्‌ ७०६ होतुरिडावदानम्‌ ५ भ्रत्यङ्मुसत्वनेडोपाहानम्‌ ७०७। प्राङ्णुलत्वेनेडोपाहाननिपेषः 4 इडामागभरारानमन्त्रकयनम्‌ ७०८ ये यनामहकरणम्‌ ॐ समेषिते विशेषकयनम्‌ र यनभाननाम्नो निर्शः ७०९ प्नीपेयाजेषुया्यानुवाक्यदश्चैनम्‌ ७१० प्रवरभ्यार्वानम्‌ ७१४ मृगुगो्रपरवरकाण्डम्‌ ७१६ मौतमगोत्रभवरकाण्डम्‌ ७१८ भद्ानगोध्रपरवरकाण्डम्‌ ७१९ अतरिगोन्रभरवरकण्डम्‌ ७२० विशवमित्रगोतर्वरकाण्डम्‌ ॐ करयपगोत्रप्रवरकाण्डम्‌ ७२६ वतिषठगोत्प्रवरकाण्डम्‌ र अगस्त्यगो्रपवरकाण्डम्‌ ७२२ क्त्रियप्रवरकाण्डम्‌ ५ अनाज्ञातननधूनां गोभभरवरकाण्डम्‌ ७२३ सर्ववर्िकेयपरद्नम्‌ ७२४ रिभरतसून एकविरम्नगतविपर्योणामलुकरमाणिक | अय पैत्याषादरिरण्पकेरिशरोतसूत एकोनदिंशाविरेकषि- शप्रभ्रगतसूत्राणां पाठक्रमेण प्रतीकानि । सू०भर० पृष्ठाङ्यः । | सू० भ पषठाद्काः । उपनयने भ्यास्या० ९११ |उ्तेणा्नि 1 सवष व्रा्ण० ५१२ | अपरेण ॐ एकाद्शवपे५ राजन्यं ‰ दक्षिणतो यजञोष० र वतन्ते नादमणं ५ |अय पापि्वति ९१९ आपू्यमाणपले, 9 | अदितेऽुमन्यतति २ युमान््ादणाच्‌, १ | जतुमतेऽनुमनयसवेि ४ अश्ितस्य कुमारस्य ९१३ | सरस्वेऽनुमन्यसख ५ प्रगमदभर्ि + [देव सवितः च अपिवोदगमाः ॐ | पारेषिच्वेषम° ४ दक्षिणानुररा्‌, ‰# |मप दुन्यौ ि दक्षिणेनाभि + | उत्तरे पारैषि० ९२५ मयि गृह्णामि ११४ | दतिणं गारषिर ४ उत्तरण ११९ | आञ्यमागौ ध अदमानमहतं + | भ्य स्वहि° ४ एकवि५.इःतिदार० ॐ | ताबन्तरेणता % तस्िन्छम्ाः 9 युक्तो वह नातवेद्‌ः 0 द्वी कूर्षमाज्य०. + | पदर्विहोमाणार १२१ सङकदेव पणि ९११ ।मन्नते निलः ५२२ एतस्मिन ठे बरमा + |अमन््ास्वमुष्म # समावपरच्त्रनाप्रौ + |मूभुवः सुवरिति ४ तिरः पतित ९१७ |आयुदा अग्न फ द्वी निष््व ५ |आयुदोदेव ध समागम स्य ५ अदस्य कर्मणो ९९६ आज्यं िग्रप्य ५ [अके जयाम्या* र शम्यामिः परिदधा* ९१८ चित्ते च स्वाहा ९२४ दक्षिणेनाभि ४ अ्िभूताना ० प 9 भभ असिन््रहमन्‌ पितरः पितामहा ऋताादृतधमिति परेणोततरं कुमारमस्थाप० अथेनमहते परशिषाप्यामि° अयैनं मेखर्या उत्तरतो नाभे० अथास्मा अनिन० इृष्णाजिनं ब्राहमणस्य अयैनं पारेददाति तमपरेणान्नि° पषदाउयमेके योगे योगे पराशयन््येके आचान्तमुष० आगन्ता स्तमगन्‌ अयेनपमि० को नामापि स्वस्ति देव शेनोदेवीर अयास्य द्िणेन अयास्य द्िणेन सविता त्वाऽभि० अयास्य द्तििन पराणानां गरन्यिरति भूवः वः अयास्य द्िणेन अदुषे शतो पृष्ठाः । | सू० र १९४ विणे कये, ५१ [अत्री पृिव्यां » मेधांतड््रो ५२९ |जधिने पारददा० + |अथपताविव्री ९२६ | यदयनुपेतरूयहे » | स्यः पौष्कर० ९२७ |अपरेणाभिर “१ [आदितयायाज्ञठि % |गणानात्वा + |अय त्प पाटाशीः ५२८ |अशये प्तमिष० ^ ‰ [अद्ये स्मिधा० ५ [अशनये स्मिष ‰ |अथ पारीषिश्चति 9 |अन्वमश्स्याः 3 |अय देवता ९२९ |अपन तपते १ [उदायत ‰ |अश्चिष्ट जायु २ | अथाऽह मिक्ाचयै ९३० स मातरमेव » |अतोञ्ेषु 2 आहय भैक्षमिति ९३१ य्य ते प्रथम° १ [उपस्थितेऽन् + |सु्त्रैवमना० ४ [अमु सिति ९३२ (एतेषमिवात्ानं ` # [चिदृताऽनेन सूर. श्यहनतं जन्षारमख्वण परसतातपर्पिच ° यत्ते अपन जये पवेत एतद्त्रतत एवा आचोरयकुलवासी अश्नाति कतारं दण्डी जटी काषायमनिने अष्टचत्वारिश्वषाणि न वातः काण्डोपाकरणे अधीत्य वेद्‌५ उदगयन आपूय य॒त्राऽऽपस्तद्रतवा अय व्याहृतिभिः शव्यं जमद्नेः इमं मे तत्वा ब्ाहमणाननेन तं विपृजयोदु उदुत्तमं वरण ‹अवूपवमित्यन्त० वपते रदाय अंपोप्णशीता अन्नाद्याय [३ शङ्का । ५४० ०० न आहरन्त आहरन्त्यस्ना अन्तरीयं वापः विरजे च स्वराजं ऋतुमिषऽऽतेवेर इयमोषये घ्राय० श्भिके श्म यदान्ननं तकु यन्मे मनः दैवस्य तेति वेगवेनयास्मद्‌ भ्र्छिस्पो भरनापतेः शरण ० योमे दण्डः आनयन्त्यमै | अधवोऽपि हयोऽपति इनदरस्य त्वा वज्ञे सथखवन्वु यकषोऽति यशो° अथास्मा आत्त कवनत्यस्मै हसीयस्यानीय अन्वङ्ढनुपं ° तस्िन्परा्मुख अथास्मै पायर तेनास्य शरः पिरोजो दोहोऽति जतमानं परत्यमिर सू०म अयास्मा जप्य॑* तत्प्तिगरहणात्या समुद्रे वः अयास्मा आचम्‌० अद्तोपस्तरण ० अथास मपुपकं० तशपाकित्रिणो° सवै वा प्रा्यार अयास्मै गौर तस्याः कर्मोत्सर गौर्नुभव्या ओोरस्यपहत* उत्स्गेऽनयेन तेष्व मु्छ० तत्मतिगृहणाति इनरा्ी मे यं कामयेत भुक्तवतो दलि° यममात्यमन्ते अनिगुे जीव * यस्मा अमात्या योऽय स्वागारे अथातो दारगुप्ति५ अयात पण्यर पण्यस्यापादाय अयात: कोष भ्यात एषा मात संवादा० निशायामन्तरा० सुयैन५ सेनिषा० [४] पृष्ठाः ।| स्‌० भ० ९९८ | हिरण्यगाहुः » [मम परे ममा० ‰ [द्र चन्द्रमसं ९९९ |मयि दततकतू सिगसिनसि तस्य तनतुमा० ये पर्णः पत + | तदन्येन हस्तात्‌ ५९९० यद्ृल्ाग्राद्‌ > # |नमः परिषद्‌ ‰ |नमः पदपदे +» [नमः सवते ५६१ |नमोऽन्तरिततस्दे ययेन सेवतै० + | नदीमदवती° + |चितिदेरो देवर ५६१२ |ूपोमयुितोऽ* ५ | ूषीभिनश्ुतो # न युपमुपर ९६३ | अनिहतं परि° # |उद्तिव शकने + | यदतंदूतान्यनवा # |अपास्मा उमय० ५१४ | जयेनमुपतिषठते » |यदीवितो यदि % |प्रसायै सक्यौ ‰ | हिरण्यपक्षः + | पुनमतिविन्दियं # [वैश्वानरो रमि० ९१५ | जभतानयदूता० मू प्र स्त पवा ल्ातः इन्द्रानी वः प्रस्था इमा या गाव सस्थः स्य उनौ वः पर्या अतो गवां मध्ये समावृत्त आचार्ये* न्याहतिपर्नतं इमं मे वर्ण अश्मानमास्थाप० भ्र्मुलः भत्यस्मरूया यदि कामयेत यदि कामयेत ज्ञी यदि कमयेतो० ताम्गरेण दक्तिणर तां यथायतन० उदादुेत्ुतपाप्य तमेव ढानानाव० तथेव छजाना० अनैके जयाम्यार तामपरेणा्नं अथेना५ संशालति एकमिषे षिष्णु° सलयौ सपदा तामपरेणा्नि अत्न बीनान्यधि० ततः भरवाहयन्ति समोप्येतमक्नि° अनुगतो मन्थ्यः उपवातत्ातुगते [५1 पषठाद्धाः । | स्‌० भज ९७० | जगार ्राप्यार | पष शालायौ ९७१ | तक्िन्मस्मुखा० + ` | वाचैयमावासाति, १, | उदितेषु नहत + | मा हास्महि ९७२ | मारषाम द्विषते ९७४ | स्मयः प्रपां „, | अत्र मनोज्ञेन ९७५ | पल्यवहन्ति + | ्रपचित्वाऽभिषा , | तेन ब्रह्माणे » | योऽस्यापचितो + | नित्यमत ऊर्व ९७६ | नित्य प्ायभात० १७७ | सौरी पूवी + | तरिरातरमल्ारा० ५ चलुध्यमिपररात्रे + | अयात मू ९७८ | अत्ैषोदपान्र + | अयैनामुयच्छते + | अथैनां प्रिष्वमते , | अयास्य मुखेन ») | विरत्रममख्यद्राता ९७९ | बदु्या« खाता » | विधयो कस्म + | भूः प्रनापतिनाऽस्य० ९८० | सवाण्युपमनानि » | यकादौ यता ° ‰ | कोगिग्रहणादिगनिर : क्र शालां कारिष्यन्‌ उदगयन मापूये० अहतं वासः श स्वेत्यभ्नि ठव ङ्व शुबा भ्रति ५अआत्वा कुमार ` एुममेवस्यूणा० शवममिष्रा० कतेनंस्यूणा० मानः प्तपत्नः कसोस्पते वास्तोष्पत एवे विहित कतावृतावि° गृहा मा बिभीत किमपि वः गृहानह^ सुम» अयातः र. र भ्षमगमाया० कषेमे वरुण अथातः पुंव सृतीये मास्या ० मण्डो स्य ` शववृत्तदिति भवान्ताया , ` शृष्ा्ः [६] ६०८ सू०प्र उपनिरन्त्ौ स एष उत्तपर नासििन्किन अयेनं कणेः ततः पाणी प्र अयातो मेभा° अयोध्णशीताभि° अयैनं मुर आघायाभिमन््र० र्स्य दक्षिण एवमुत्तरम्‌ नामयति न वाद्या माता० ` उपनिरैरन्ति तमुपस्माधाय इमंमे वरुण दे नामनी कु० नज््रनाम दि सोमयानीति भवा्देतयाऽऽ० पदयनां त्वा अयास्य दाति अय ष्ठे मास्वर आपूयैमाणपल अथैनं दति अयनम्नं तृतीये वषे आपूयैमाणप उत्तरतो माता अयोष्णशीता ^ " सूरधरर शीतापूष्णा ओप्थे त्रायस एवमितरान्‌ उपूत्वा यथोदितं सेयम्य केशान्‌ यथाश्रद्धं ब्राह्म पर्षिषमन्तमोद्‌० एवं विहित सशिखं वाषण गुखे गां अथातः श्वगरह° समुपसूनते यज्ञो ` अय वरं वृणी करुषासमिवाहं एवः समुपमून० अथातः शूक० आपूथैमाणप्ते उत्तरस्यां मीदु° मघ्ये जयन्तम्‌ यथोदमुदका* यथोदमेवो ° जयाहतिपरयनतं अभ पलयोदनं - अय मध्यमद्‌० , ^ अय सवम्य अभित एतमग्निं अथातो बौडच० गृहोपरपश घोषिण उप० दृशचाथापराणि [५] ०० सममत ० अय पणैपुटे त) अयोपतिष्ठते वि १] अभ चान्द्नपुरो० „+, , अय हैन तेन ८ प मावास्यायामप० पितिम्योऽ्न नाधिको मोज° अग्नमुपस्मा° आज्यरमागान्तं > एतमव दिक्ष० , + + > यज्ञोपवीती ग्वाह० ० अथ नामपेचै° 0 एवमननस्य जु० अय सौविषटछृती ५ अयान्नममिष् मूजञानान्तमी° मुक्तवतोऽनुप्र ~ तेष्ववाचीनपाणि०. 7 ५ ६९६ एतत्ते ततासा० अथ यदि नाम अत्राऽऽम्यज्ननम्य जचूलासवार अम्यर्ह्वात्ा एतानि वः पितरो सं लोम च्छित्लो अप पत्रपंक्षा "" -वह्ः। "१. तत उदकान्तं सूर प्र एतेन माया तत्र माध्पे निय० माध्सामावि मान्याः पोणैमास्या ततः पूर्वर ० अयान्रस्व जु० जपूसयामसवे° तै धृतवन्तं तेन ब्राहमणं तेम्यो ययाश्रर भरिधमोदका ` । शवोमूते पितृ” अध्निमप्मार सेजठाय तृष्णी* ओैदुम्बयो वपा० भपयित्वाऽभि० सहता वपं उपस्थितेऽ् इत्वाऽ्नस्व भिद्धमोदका० अञ्नषनदनि चोमे माप्मर अथातः अवणी० तथा पौगेमापी* अधीपकल्यय० वयोग [<] पृषठादगः। | सू० भ ६३६ |उवङम्ं द° % | उदकुम्भमादाय 2 |जयोपतिषठते ६३७ | नित्यमत ऊर्व # | नात्र कंक ६६९ |न परिषेचनं * | निरवदास्यन्नि 2 | आग्रहायणीं % | मा्गश्ीप्या पौणर ६४० | ज तोषित ततः पाणी भरर ” | तेषां दिगा क स्योना एथिवि | उतु उदस्यामद् एव^ रात्रिः ६४२ | ब्राह्मणानन्नेन अथात उपाकरणो° श्रवणापल ओष० अश्निमुपतमा° काण्डादीन्वा तैषीपतस्य सगणः प्राची० ६४४ | ततः शुच देशे ॐ | ह्मे प्रनाप० > 7 [९। + सुर प्र पृष्ठाः । | सू० भरर पृष्ठाङ्यः । विश्वमित्रो नम० ६९१ | जगत्या वैद्यस्य विश्वामित्राय ६९२ |यदि कामयेत ४ तत पक्वां १ |्ासतृचाननु* १८९ दक्षिणतः प्राची° » | पाञ्चदद्येन वि क यथासं पितृ ६९३ | वैश्यस्य साघ० ध अमुं तययाम्य० , | एकरविशतिमनु ६८८ अमुष्मै नमोऽ० # | बहुयाभिन इति १६८९ अपरेण वेदि २» | अप्रिमितमनुतूया १९० ऋ काण्डात्काण्डाया ६९४ |अथ प्रवरं ६९१ ्रव्ेत्यपः + | एकं वृणीति ५ एवं पारायण० # |अय निविदो ६९२ देवा यो अप्सु १७३ |अय चत्वायैर ९९३ चतुर्होता पञ्चहोता ‰ | देवता आवाह० 9 दशैपूणमापयोहव ६७४ | नामावास्याया० ६९४ क्ले होतृषदने 3, | उ्वैमनय्या ४ यन्ञोपवीत्याचा ० ६७५ [वरणं प्रत्यूष ६९६ दक्षिणेन पदेनो० ५ [उर्वहरासीनो ॐ भन्न तिष्न्ामि° & ‰ | यत्रामिनाना० ॐ क सामिषेनीमेषा० ६७६ | चुतं ४ अयाघ्वयुः परे + | सव्येन तष्णी० # भ्रवो वाना जमि० ९७७ | परिश्वयो क यत्करौश्षमसवाहा० १७८ | षणोरवीर«दप्त ६९७ किः प्रयमामण # | निहोता होत अपिवाऽनुवचने ६७९ | लोककृतौ रकं 9 सर्षृगन्तेषु १८० |प्रमेव्रूत ध ओकारमुदात्त ६८१ [ततः कचावादा° ॥ तते त्वा समिद्धि° ५ | मन््ेण स्यनेन द ३ सोवध्याथिकं + ६८२ | समिधो यजेति ६९८ मानुहेत दुव० ६८३ |अयाऽऽन्यमागा० ९९९ श्वं वण इति ` # [तयोाज्यार भ १ सर भ्र याज्येव प्रया० तेषां प्रचये अय याज्याया ततरेतदेकर° अथ यत्रावर्णो चेकितानो यथा० ये यजामहे वषडत्येके संततशचा बलीय ऋचा यंकामयेत यं कामयेत कामयेत अपगृर्य वषट्‌ यं कामयेत अशिवत्राणि अथ प्रधानानां अग्नीषोमा युवर पिप्रीहि देवा गाय्यौवा अद्गुचपर्वणी अथास्याध्वुं० विज्ञायते च मुवेन संमितो० यं कामयेता० अवान्तरेडां चतु किर [१1 ृष्ाङ्काः । १९९ सू° भ्रट [अन्वाहार्य प्रति० नानूयनेषु ये | व्याहृतिभिरेव | देवान्यजेति सूक बृहीति आशास्तेऽये शेयेत्रहीति उक्त्वा शेयुवा० पत्नीपतेयनेषु अङ्कते ङ्गु आञ्येडामुप० ऊव षिषेप० वेदोऽति वेद० धृतवन्तं कुढा० ययेतं प्रति संतिष्ठते दै प्रवरान्ब्याख्या० अरं वृणीर न देव्यै आ्यमन्वा* योवाजन्यः एकं वृणीति गूनवामे इतीमे भृगवो अयातोऽश्गिर० अथ मरद्वानानां अपत्रीणां ई सू भम अय विधागित्राणो अ श्रीमतका० अप कदयपानां एकरेया वासिष्ठा ॥ शृष्ह्ाः ११] | सूर ॥.1 1 ७२० | अथागस्तीना० द्‌ |, ॥, १ | अभ कषत्रियाणां थानात्तातनन्षोः अपह ताष्डिन इति सत्याषाददिरण्यकेश्िभोतसूत्र एकोनविधा्िरेकरिंमश्नगरसूत्राणां पारङ्गमेण तीनि । । पीर चधा भ सत्यापाढविरवितं श्रोतसुत्रम्‌ । मातुदत्ताचायपिरचित वृततित्तमेतम्‌ । अधकोनरविश्रन प्रथमः पटलः । यज्ञं व्याख्यास्याम इति परतिज्ञाय दशेपूणेमाप्ादयः सहलसवत््रान्ता ये श्रौता यज्ञा कैतानिकस्ते व्यारूयाताः । स्मातौ इदानीमषटकाद्य एकाञ्नौ क्म्या वक्तव्या्तेषाुष- नयनं प्रधानम्‌ | श्रौततवद्विदाध्ययनार्थतवात्‌ । तत आरम्य शाश्चरविकारत्छायं प्रागम्यु- सन्तश्च त्रयं व्यारूयातुकाम इति प्रतिजानीते -- उपनयनं व्य्या्यामः ॥ १ ॥ ननु कात््थैन परिसमाहेषु श्रौतपवतेपां वचनं न्याय्यम्‌ | न च ते कात्स्यैन परिसमााः । दाशेषौैमापिकस्य हरस्य काम्येषटिपडुबन्धानां कौकिल्याः सवानां काटक्ननां प्रव््यस्य विह।रयोगानां चोत्तरत्र वक्ष्यमाणानामवेषात्‌ । नैष दोषः । उपनयनं तावच्छौतम्‌ । उपनयनस्य विरथस्य श्रतितः सकार इति मषु क्चनात्‌ । वानपनेथिके शाठ्यायनिके च प्रत्यकं तदितिकतैन्यताया उपदेशात्‌ । उपवसंिपू- भिङहुयादित्यादीनि शत्यन्तराणि सन्तीति च । तस्य श्रीतमध्ये विधानं श्रोतत्वर्या- पनाभेम्‌ । कारयते श्रौते प्ांयित्ते यथा स्यादिति । तत्स॑बन्धादितिकतैनयताक्रत्वथा- दूतोपाकणविसगैललानविवाह दानां तदनन्तरं विधानम्‌ । अत॒एव रोकिकम्या- धारत्वमुपनयनस्य । इदं च स्मातीनां प्रायः श्रोतम्ये विधानस्य प्रयोजनं श्रौतवदाद्र एषां स्यादिति । येन कर्मणा यस्मिन्वा कमणि आचर्यपमीपं॑ नीयते कुमार्तदुप- ~ नयनम्‌ । किं तद्म्यायतनोद्धननादि ताित्नितविगोन्तम्‌ । तद्िस्तरेण सकं व्यामः । सोऽये दरथः संस्कार उपनयनं नाम । विद्यायिन आचारयपतमीपमुपगमन- मुपनयनम्‌ । विद्यय श्रुतितः स्कार इति वचनात्त्ैवणिकानामेव स्यात्‌ । नतु शदराणामुपनयनं वेदाध्ययनमिति श्ादीनां प्रतिषेषात्‌ । तस्माच्छे न्येत्य. मित्यादिना तत्समीपेऽध्ययनपरतिेधाच्च । पुंसामेव करियते न क्ञियाः । जिया : नाध्येयं न खीसूदर्मीपे ब्रह श्रावयेदिति रणामघ्ययनप्तिषेधात्‌ । पाणिग्रहो विषिः ल्लीणामौपनायनिकः पर इत्युपनयनभक्तितवाच् विवाहस्य ॥ १ ॥ कसिन्वयति क उपेय इत्युच्यते - "५१२ सत्याषाढविरचितं श्रौतसूत्रम्‌ [ १९ प्रम सप्तवर्षं ब्राह्मणमुपनयेत्‌ ॥ २ ॥ सष्ठ वराणि यस्य जन्मतः परिमाणं स्र सवर्प ब्राहमणस्तमुपनयेत्‌ । उपनयीतेत्यप- पाठः | जन्मन आरभ्य स्मे वप उपनयेतत्मथैः । धमषु चैतदेव वक्ष्यति । गमी- मेषु ब्राह्मणमिति । तस्मादिह वचने गमे वरे ्राह्मणमुपनमेरिति शाखान्तरे दशनात्‌ ॥ २ ॥ एकादृशवर्ष< राजन्य द्वादशवर्ष वेश्यम्‌ ॥ ३ ॥ एकादशे राजन्य द्वादशे वैश्यम्‌ । एतयोरपि पू्वैवदर्ः । जन्मतः संख्या गमौ. दारभ्य तदुभयं धर्मेषु विकरप्यते ॥ \ ॥ वसन्ते ब्राह्मणे ग्रीष्मे राजन्य शरदि वेश्यम्‌ ॥ ४ ॥ सर्तरषनयेदिति देषः । का्यापि ध िदधस्य पुनरविानं काठान्तरदशंनात्‌ । एकेषाम्‌--उद्गयन आपूथैमाणपक्े कल्याणे नक्षते चौलकर्मोप॑नयनभोदानविवाहा इति । स्वप ्राहमणं वसन्त -उपनयेदित्येव सिद्धे कावयः किम परथम््हणम्‌ । अशक्तौ कामयोगे वाऽन्यम्मिन्नपरि वयति सवै्िन्नपयुद्गयने भवेदिति काठ्वयपो- रनित्यत्वल्यापनाभम्‌ । तथा धमषु स्म अआयुःकाममिलयादि' काम्युवयोनुकरमएमा पोडशाद्रा्मणस्यानःत्यय(नतीतः काट) इति यथा त्तषु. समैः स्यादित्येतदन्तम- ~ भवै काटविभिपरिग्रहणेनानियतवयसतवे च दृष्टम्‌ । अयैतानि धमत एव सिद्धानि एय्चनं गुणदवयस्थेकसिन्वास्ये विषादुमशक्यत्वायया धरमु षसचनं ,तयेह्‌पि स्यादिति द्रष्टव्यम्‌ | काटस्यानियततव पूर्वत्रैव ख्यापितम्‌. | ४ ॥ आपूयेमाणपकष पुण्ये नक्षत्रे विशेषेण पुनामपेये .॥५॥` ~ करमेण व्योतस्नायाः पूतैये यः पक्षः स॒ आपूयैमाणपल् इत्यर्थः । तसिन्‌ पुष्य शमे नकषतर विशेषेण पुनामभरेये पंशब्देनाभियेय उपनयेद्‌ व्रादमणादीन्‌ । ऋुभिरस्य विषैः प्मुचयपेमवीदूिरेषेगेति क्चनात्पुनामधेये विशि्टमुपनयनम्‌ । अन्यक्ि्पि पुण्ये न गिते । अशवकयुपनर्मू तिष्यो हस्तः शतभिषकगरष्ठपदा `इति. -कुनाम- मेयानि ॥ ९॥ 5, युगमानत्राह्मणानननेन परिविष्य पुण्याह९ स्र्त्य- यनामिति वाचयित्वा ॥ ६ ॥ युभान्युमपमतीन्समपस्याकन््रषणानृद्धौ फलमूयत्वादनेन "परिक्ष्य तेः चित्वा एण्याहं पुदिनत्वं सपैकाटमहनि स्वस्त्ययनं रसापुटपत्रपनेधान्या्मिवृद्धिः । पुण्याहं मवन्तो घरुबन्तु । स्वस्ति म० ऋद्धि म० इत्येवे पएण्याहव(चनविषिना वाच यितवे्यभेः | इतिशब्दो न्याय्यामिवचनानां पसिहार्थः ॥ ९ ॥ ए च 143 १.६व्टः}- मातृदसाचायैमिरवित्तिसमेतम्‌ 1 ५१३ अशितस्य कुमारस्य केशान्वापाथेत्वा सातम: छेकृतमहतं बास: परिधाप्य प्राचीनपरवण उदी चीनभरवणे मागुद्क्मणे समे वा देश उद्धत्यावो- क्यार मपित्वा छौकिकं वाऽहृत्य नयुप्योपस- मादधाति ॥ ७ ॥ अशितस्येत्यादि । अलंकृतं माट्वोदिन। मण्डितम्‌ । अहतमनुपयुक्तं वासः परिधाप्य | पराचीनेोदीचीनपागुदगवनतानामन्यसिन्मे वा देशे शाचान्तर दशेनादिषुमत्रावरेऽम्या- यतन उद्धत्या्याञ्येन वा । एनर्रमशाल्ने द््ौनादुपकमाधानदेशे तिल रेताः भ्ाची- सदगपवरगालिल्ल उदीचीः प्रागपवर्गं टितित्वा इत्ल्भम्यायतनमद्िरवोकष्योत्िच्या- वोक्तणोदकशेषपत्तेण पूरेण वाऽन्यदुपनिदध्यात्‌ । याश्तकात्का्द्षं मथित्वा ठौकषकं वाऽऽहृत्य शरोत्ियःगाराद्ग्यायतनमध्य उपमाद्षाति का्ठजयम्याधाय प्रज्व- छयत्रीत्ययैः । इहोपनयनादिषु कमसु पुरयस्तदद्रेव वा प्राकर्ारम्मननान्दमुसश्राद्धं शालान्तरे चष्ट सरव कुर्वन्ति तद्प्यविरोधात्तत एवागमय्य कर्थम्‌ ॥ ७ ॥ गरदं परिस्तृणाति ॥ ८ ॥ तमं पराग्ैदैः पर्तादाक्षणतः प्ादुत्तरत इति परतृणाति । ह्वा उद्‌. गपरगौः पश्चातपुरस्ताचच भवम्ति ॥ ८ ॥ अपिवोद्गग्राः पासुरस्ताच भवन्ति ॥ ९ ॥ अर्पिवा पश्ातपुरप्ताच्च ये दरभस्त उदग्रा मवन्ति । प्रगम्रा एव दक्षिणा उत्तरश्च ॥ ९ ॥ दाक्षिणातुत्रान्करोत्ुत्तरानधरान्यादे मायु- दगग्राः॥ १०॥ प्रागमर्चोदगम्राः ्तयेकमग्रशब्द; परिप्यते । यदि पररस्तरणद्भौः गुद, गमना भवन्त्येतस्मिनल इत्यः । तत्र दल्तिणान्दभौनपूीपरेम्यो दर्भम्य उत्तानुपार- शयान्करोति । यदि परागुदगमरा इति वचनमुत्तर एव पकेऽयं विधिः स्यान्न प्रग्र इत्येतदेम्‌ । नैतदस्त्यान्तयदिपतंभवादेततिद्ध हि । एव॑ तहि श्रत्व स्तरणम. धरोत्तरमाव एव मवेदितीदं द्षिणपरागब्रतायामपि उद्यताया अपवादं वा दक्षिणाम. ताया एवं वत्येव ॥ १० ॥ दक्षिणेना ब्रह्मायतने द मौन्स भर्ती यै ॥ ११॥ दक्षिणेन परितीभेमधिं व्ण - आयतने प्रवेशनदेशे दभान्सन्यक्हुलान्‌ स्तीयै ॥ ११॥ ६५ ५१४ सत्यापाढकरिरचितं श्रौतसूत्रम्‌ 1 १९प्रभे- मयि गृहामि यो नो अग्निरिति द्वाभ्यामात्म- सरि गृत्वा ॥ १२॥ मयि यो न इति द्वाम्यामात्मीयमस्िमात्मनि गृहीत्वा तथा संकल्पपितवतयथैः ॥१२॥ उत्तरेणापभरं दभान्सभप्तीयै यथार्थं द्रव्याणि युनक्ति ॥ १३॥ “ अ्नरुतरतो दमीन्परिस्ती्यं यथाय ययप्रयोननं द्रन्याणि प्रयुनक्ति । कानि तानि यानि अदमादीनि दश येनान्येन प्रयोजनं तच्च । अभिग्रहणमनैकमसनिं मथिते त्यविकरारात्‌ । यथा पश्सतरणे नानर्थकम्‌ । अस्ैवमनेः सपरत्ययार्थम्‌ । परिस्तरणं तरेतभनरपि स्यात्‌ । परस्तरणदभौ होमेषु भवेयुरिति । तत्रा्निहो्रानामिपेकयोः पूव वचनं श्रौतपायश्चि्त्य कमार प्रगुदगगरतानियमा्य च | स्थानादौ केतरपत्ये चानि. काथं प्वत्ङेरपि स्यात्परैस्तरणम्‌ । केचिदिदैव पारस्तरणस्यानित्यत्वख्यापनार्थम- हणं मन्यन्ते । तथोक्त बह्ठृचानां कृताृतमाज्यहमेषु पाशस्तरणमिति । तत्राऽऽ- चारदवकेठ परिस्तरणम्‌ । उत्तरणाभनिमत्यत्राप्शन्हणमात्मीयमश्नमित्यात्मीयस्या- ग्रहणार्थम्‌ । यामिति वचनमुच्यमानानामपि प्रयोननाभवि निृच्र्म्‌ ॥ १३ ॥ अस्मानमहतं वासोऽनिनं मौज्ञी मेखलां त्रिहतां ब्राह्मणस्य ज्या५ राजन्यस्यातरसूत्रं परश्यस्य वैरवं पालाश बा दण्डं ब्राह्मणस्य नेयप्रोध५ राजन्यस्यौदुम्बरं वैह्यस्य ॥ १४ ॥ अदमाऽऽकमणाय | वासः परषानाथम्‌ | अनिनपुत्तरायार्थम्‌ । मौजञी मूलानां विकारो मेलला । शक्तिविषये दक्षिगादृत्तानामिति भरु विशेषः । तृता त्रिगुणा । * ( तिवृत्तामिति पाठः । ) अनादिपाठो विभाषाऽनुमेयः । सवेषां व्धज्नानामाकारं वषटिमगुरिरित्यमीटिरस्ततयेके । ज्या धनुषो रल्युः । मौज्ी चायोगिप्रेति षमम्‌ | अविरेवावी । सवैतोऽक्तियौदित्यक इतीकारः । अव्याः सूतरमवीसूचम्‌ | अविरो- ममथी रच्लुरतयैः । पैरी तामीलेक इति रमु वचनात्‌ । रो विस्मयः । पालाशः । पठाशमयः । दण्डो व्राह्मणस्य । नैयमोषो वयमयः । छन्धनो बाद्रो वाऽवाडग्रदण्ड इति धर्म विरोषः । ओौदुम्बरेण बादरस्य धर्मेषु विकल्पः । वारो दण्ड इत्यवगैसयोगेनैक उपदिशन्तीति सर्वपामनियतवृक्तवं दण्डानाम्‌ । चवुष्प्रदेशं मस्तक. छराट्नाषिका्रपमभः सुरिति सिद्धमात्मयिषु दण्डेषु मेलटानां पपत एव सिद्वा. दिगुशवचनं धर्मगृहयान्तरविहितविशेषविधिप रह्‌ चम्‌ ॥ १४ ॥ % ॐ ६४ ‡ भ १ ष्टढः] मातृद्ाचा्बिरचितदत्तिसमेतपू । ॥ 1 एकविश्शातिदारमिध्म९ संनद्तयाहुतिपरिमाणं वा॥१५॥ एकरविंशतिकाषठभिष्मं सेनष्यति प्रयुनक्तीतय्थः । आहुतीनां परिमाणं ख्या | आहुतिपारेमाणमिव पारेमाणं यस्य स॒ओआहुलिपारमाणः । उषमुखवदत्रपदलोपः । यावत्य आहुतयस्तावद्‌ (रको म्वेदिवयर्थः । उपहोमवािता उङ्परधानाहुतयो गणयि. तव्याः । जयादीनामुपहोमानां न गणनेत्येके । तैरपि स्देत्यपरे | याद्यमाव आहुति- परिमाणत्वे परायशचित्तानमुत्नननं परतयाहुतीवमाघाने काथेमितरत्र न । सरवरयत्ादि- ध्स्य॒दपणमासवदवृ्ेनियमः । तस्य॒ दरीपूर्णमासाम्यमुपवास्त इध्मानर्िपोश्च सेनहनमिति बह्वृचानां कवनायः कश्चिध्ञियो वृक इति वचनादित्यपरे | १९ ॥ तस्मिञ्छम्याः परिषीनिध्म उपसंनह्यति॥ १६ ॥ तस्मति्मे शम्याङृतिकांखीन्पारषीुपतनह्यति । शम्याशब्द्‌ इहाऽऽङतिवचनः | यथा यज्ञयुेषु तस्मात्ते याज्ञिकस्य वृतस्य । केचिदटतोपदेशं मन्यमानाः शम्या एवोपा ददते तेषं यज्ञायुभेऽपि प्रसङ्गः स्वात्‌ । एके परिषीनधिकानिच्छन्ति | चठु्विशतिदारु्वं हीध्मानां इष्टमिति । अपर सेख्यायां परिषीनन्तमौवयन्ति । तया दशपणमा्यो्- स्वात्‌ । यहूृचानां चेध्मार्हिपोशच सेनहनमिति दशोपूणमासाम्यामतिदेशात्‌ । आहुति प््माणवे प्रत्याहुति समिधां द्रोनादम्यभिकत्वमेव न्याय्यम्‌ । ्रनयस्य त्वयम्यः-- शम्याः परिषीनुपसनह्यति इत्युच्यमाने पुवगप्यभिकानामुपसंनहनं प्ाभनोति तन्मा भूदिति तस्िजिष्म इत्युच्यते । तस्िनित्येव सिद्ध॒इष्म्रहणमिध्मतेख्यायां परिषीनामन्तमा- वार्थम्‌ । इष्म इत्येव सिद्धे तस्मिन्निति वचनमाहुतिपरिमाणत्वेऽम्ययिका एव( थम्‌ ) ॥ १६॥ दौ श््वमाज्यस्याटीं अरणीतामणयनं भोक्षणी- पाभ येन चारैः ॥ १७॥ दवीं कृदिकारादक्तिन इतीकारः । पाटाशी होमारथतवात्तादियपि दृष्टा शाखा न्तरे । तस्या आङ्ृतिलोकपरसिद्धा । कूचैः सावितरीवाचनः्यमासनम्‌ । धुनरूपनयने पौ- प्करपरादिपते च प्रयोक्तव्यो नेतरत्र | आज्यस्याली यन्मयी प्रातिद्धा | प्रणीताः प्रणी- यन्ते येन तत्रणीताप्रणयनम्‌ । तदपीह सून्मयमेवान्यस्यावचनात्‌ । चेन चाय इत्यनु- क्तानामबि प्रयोननवतामुपपग्हार्यम्‌ । यया प्रोसणार्य पात्रं बहि्घारनिरूहणायं काष्ट- पिति ॥ १७ ॥ सकृदेव स्वौणि यथोपपादं वा ॥ १८ ॥ ध धद सत्यापाढविरचितं ्रोतू्म्‌-- [ १९ प्रभे सङदेव युगपदेव सर्वाणि प्रयुनक्ति । यथेप्पाद वा यातव वेत्यर्थः | ( यथो. प्षद्मित्यपपाठः | ) एवकारकरणमेवमेव पर्व नान्ययेवेतदर्थम्‌ । केचिदेवेष दवद प्य एककं मानुपे सह सर्वाणीति विदधिरे हि । अयवा स्रदेव पर्वाणि । यत्सह सर्वाणि माठुपाणीति दशनात्‌ । दद्वुत्ययैत्ऽप्यस्य नित्यालुवाद्वादाचारबोधकत्वम- रत्यत एव नान्ययेत्यवधारणा्ैमेवकारः । ययोपपादं यथेवोपपयन्ते तयैव प्रयुनक्ति । तान्यत्र पिनषवकैकमषटकादिषु येकमेक ५ सेभरत्ितदेव्यानि स्युरिति दशनात्‌ । दैवेषु स्यालीपाकेडु ददे यद द्व दैवानीति द्नान्मानुपेषु स्नानादिषु सदेव पर्वाणि । उक्तो दैदरिति ॥ १८ ॥ एतस्मन्कारे व्रह्मा यन्नोपवीते कृत्वाऽप आचम्यापरेणार््ि दक्षि- 'णाऽतिकरम्य ब्रह्मसदनाततणं निर- रस्याप उपसपृश्याधिमाभिमुख उप- विशाति ॥ १९ ॥ एतसिन्काले बरह्िभज्ोपर्वीतं कृतवोततरेणापरेण वा कर्तारं गत्वाऽपरेणाननि दाक्ष. 'णाऽतिकम्य ब्रह्मप्दनातषणी तृणं निरस्याप उपरछरयाभनिमभिमुल उपविशति । एतस्मि. स्काठ इवि वैदिकेऽपि पात्राप्तादनानन्तरमेव ब्रह्मणः ्रवेशो नार्वागत्येतदर्थम्‌ । जप आचम्येति शुद्धस्यापि काङ्ग पुनराचमनम्‌ । यज्ञोपवीतग्रहणं कमौङ्गस्याऽऽविका- जिनस्य वाप्रसो वोपादानार्थम्‌ । पित वा तस्य माचीनावीतित्वनिराकरणाथम्‌ । जघ्र- वा यज्ञोपवीतं कृतवति यज्ञोपवीतस्य पराधान्यख्यापनार्थम्‌ । तेन ब्रह्माखामे तत्सयाने यज्ञोपवीतं वा स्यात्‌ । तयकेषमुक्तम्‌--चप्ं यज्ञोपवीतं कमण्डटुं वेति । अवा पूर्वोक्तमेव प्रयोजनम्‌ । एतस्मिन्काल इति वचनमनित्यः पुरुषो नित्यः काट इत्येतद्‌. येम्‌। तेन च्छादीनमिको वा ब्राह्मणः स्यने स्यत्‌ | जप उपदयत्यत्र सूनर एवोक्त प्रयोजनम्‌ । श्रोतपायश्िताधत्वामिरैव स्याननान्यत्र | इहापि वैशेषिकेष्येव धर्म श्रोत पित्यकेषां मतेऽन्यत्मयोननम्‌ ॥ १९ ॥ ६ समावमच्छिन्नग्रौ दभ परादेशमान्नो परित कृत्वाऽन्येन नखाच्छितवाऽद्धिरनुमृज्य पमि- चन्तरदते पात्रेऽप आनीयोपविरं पूरयित्वो. द्गग्राभ्यां पवित्राभ्यां त्रिरुत्पूयोत्तरेणार्भ दर्भेषु सादभितवा दर्भरपिद्धाति ॥ २० ॥, च १ पटः] मातृदत्ताचा्यीमिर चितदततिसमेतम्‌ | ५१७ समादातीत्येवादि सूत्र एवोक्तम्‌ । द्वै पित्र छृत्वा | कयै करोति । अन्येन नखानणेन कठिन वा छित्वा वरति । कृत्वऽदधरनषव्य पवितरामयामनतिते पत्रे परणीताप्रणयनेऽप जानीयोपविठं पूरयित्वा यया न स्कबतयतपवनेनोद्गग्राम्ां पवि- राम्या विरुमूयोत्तेणाश् दषु सादयित्वा दर्भैरपिदधाति ॥ २० ॥ तिरः पवित्रं मोक्षणीः स्सकृत्य यथा पुरस्ता- द्विखवन्त्युत्तानानि कृतवा विषायेध्म त्रिः सवीभिः भक्षति ॥ २१॥ पितरे अमतय प्रोक्षणीः सृत्य यथा एरस्तात्रणीतावदूबिख्वम्ति पत्रणयुत्ा- नानि कृत्वा विपुच्यष्ं सवमिः प्रोक्षति पत्राणि । प्रोक्षणीः संसछत्येलेव सिद्धे तिरः पवित्रमिति वचनं प्रागप्यस्मादधमोऽस्तीति ज्ञापयति । तेन तृष्णीं पात्रस्य त्रिः क्षालनं दवित्वातिच्य पूरणं प्रणीतालिव न भवतीति गम्यते । यथोप्पादित्यभि- ( अोपवद्न्ति ) प्रायेण सर्वाभिरित्यवोषपरतिषेधार्थम्‌ ॥ २१ ॥ दवीं निष्टप्य संमृज्य दुनरनिषटप्य निदधाति ॥ २२ ॥ दरवीम्ौ निष्टप्य सेसृज्य पुननं्टप्य निदषाति । जूहूवत्तभाग इत्युपदिशन्ति । निषाने दुभिति निशब्दाद्ध एव नोपारे वा काष्ठादौ ॥ २२ ॥ संमागौनभ्युक्याम्नाव दधाति ॥ २३ ॥ सेमा्गानद्धिरम्युयसवादष।ति ॥ २३ ॥ छ आज्यं विलाप्य पवित्ान्ता्ितायामान्यस्था- खथामाज्यं निरुप्योदीचोऽस्गारान्निरुश् तेष्वाधि- भरित्यावयोत्य दर्भतरुणाभ्यां परत्यस्य तरः पथभ्रि कृत्वोदगुरस्या्कमरान्मत्ुहयोदगग्राभ्यां पवित्राभ्यां पुनराहारमाज्यं त्रिरुत्पूय पितर भोक्ष्या्रावाधाय ॥ ( ख० १ ) ॥ २४॥ आज्यं बहिरेव विठाप्य द्रवीकृत्य पकिरा्ताहिताया ०रप्य । पुनराज्यगरहणं प्राधान्य रूयापनाथै तेन गम्यमाज्ं स्यात्‌ । द्र्ानतरपैसगेप्रतिपेधा्य वा तेन शोषयित्वोपरिपव- नेन ग्रहम्‌ । उदीच उदङ्मुखानङगारान्‌ केनचित्कषठिन निर्ह तेषु आज्यमधिश्ित्या- व्यत्य दरभरवाचीनञ्विरपरि ज्वरथित्वा दर्भतरुणा््या दर्भा्रामयां परत्यस्य तस्ते प्रायः । उर्मुकेन तरः परैञ्नि इत्वोदगपवग तदुद्राप्य तानङ्गरासतनैव कषठेन प्रत्युह्य पुनः प्रलिप्य निरस्य काष्मुदगम्राम्यां पुनराह विरत्पूय प्श्चादारम्य ~ गपगमूलूय पुनराह तिः करणं दपैमासयोरवोततम्‌ । पनराजयग्हणं नवनी- पदः सत्यापादनिराचितं श्रौतसूचम्‌-- [ १९ प्रश्े- कयापि पितृयज्ञ उत्पवनेन पुनराहारार्थम्‌ । अपरे पूवमाज्यग्रहणानिदं च. तृष्णीने- वाऽऽगयेनन्य(किनाऽऽग्यने्ोतरायमेव संसकारविभिम दरपूर्णभापतादिक एव मन्व. भित्येतदुयमित्याहुः । तथेव तत्रैवोक्तम्‌ । पित्र जश्नावाधाय । एनः पवित्रग्रहणं विततस्य पृषममूतयोः सहाभ्याधानायेम्‌ । तस्मादादित एव । ते च द्व स्याताम्‌ । कारणं दशपू मा्तयरिवोक्तम्‌ । व्यक्तं च बौधायन परित्रे विलस्याद्धः पंशटद्येत्याह ॥ २४ ॥ शम्याभेः परिदधात्यपरेणागिदी चीनङ्‌- म्बां मध्यमां निदधाति ॥ २५॥ शस्यातिः परिषिभिरमिं परिदधाति । कुम्बा कुम्बं स्मूलप्देशमाहुः । अपरेण मध्यमां निद्धाति ॥ २५ ॥ दक्षिणेनाभि ससटं मध्यमया माचीनकुम्बाम्‌ ॥ २६ ॥ दक्षिणेन मध्यमया संसं प्रर्चनकुमबां दक्षिणां शम्या निदधाति ॥ २९ ॥ उत्तरेणाभ्रि९ सस्सपृष्टं मध्यमया माचीनङुम्बाम्‌ ॥ २७॥ उत्तरेण मध्यमयैव संसं प्ाचीनकुामुत्तरां शम्यां निदधाति । अधरोततरमावः प्रिस्तरणव ्रश्न्यः । इह।पिकारादेव सिद्धे ण्यकन्रणानि क्रियन्ते तानि केव. . इयम प्ययं परिस्तरणस्य मा मूदति । तेनोूर्यैव परि्तरणानामङ्ेः परिधानं कायै न बाह्मत इति । इतरया पात्राादनवहसदनवच्च॒वाष्यतश्च प्रभोति हि । द्षणोत्तरयोः पुन्हणं सशभिति पंश्दशेदतिणतश्ोत्तरतश्च तयोिधानं सम्यकूसपशनेनाधरोत्तरमावश्च यथा स्यादिति । इतरथा मध्यमस्यैव दक्षिणतशचोत्तरतश्च निधानं स्मात्र च परा्नेतीति। उक्तं बौषायनीये -अपरोत्तरभावशच परिस्तरणवत्‌॥।२७॥ अप्रेणाधं मराङ्ख उपविशति ॥ २८ ॥ अपरेणा्नं प्राङ्मुखः कतोऽऽचाये उपविशति । सिद्धैवोत्तरविधिकालार्थमनुकी- तनम्‌ । अय वा प्रादिशमुखयोः कर्मनरोन नियतत्वर्यापनारथम्‌ । अग्रहणं लिह प्रिसती्णस्य सपरत्ययाधम्‌ ॥ २८ ॥ दक्षिणतो यङ्नोपवीत्याचान्तः कुमार उप- विदयान्वारभते ॥ २९ ॥ अथ कुमारो यज्ञोपवीती सूत्वा शाखोक्तेन विषिनाऽऽनन्त उ तरेणाभरं गलेत्त- रेणाऽऽा्यमनूचानमलजञप्य दतिणाऽतिकम्य द्िणत आचाय परा्मुल उपि शयन्वरमते । सत्याना | आचमनयजञेपवीते ` कुमारस्यतः प्रभृति स्यातां नागितः तिदधयोरपीह वचनम्‌ । केपानिषिह मन्त्रेण यज्ञोपवीतस्य कियोक्ता । य्ञोपदतिनोपन्ययानि दीषौगुत्वाय सुमनास््वाय सुवीर्याय सवषा वेदानामािपत्याय 42 = ©> ईषे १ ष्व] मातृदचाचाविरमितदतिसमैत्‌ । , ५१९ यशे ब्रह्मवर्चसाय त्वामिति । कौषीतकिनामयं मन्त्रः । बौधायनीयानां त्वेके यज्ञो पवाते परमं पवित्र प्रनपतेरयत्तहनं पुरस्तात्‌ । जायुप्यम्यै प्रतिमुञ्च शरभं यजञो- पीतं बलमस्तु तेन इति वेष मन्त्रः ॥ २९ ॥ अथ परिविशति ॥ ३० ॥ अयानन्तरमाचायैः परिपिच्चति सर्वतः सिच्वतीत्य्ैः । अथशब्दः कुमारस्याधिका- रनिवृतयरथः | स्वमाचायकरैकम्‌ । यावदुक्तमेव कुमरस्याऽभेयत्वात्‌ ॥ ३० ॥ कयं परििन्चति-- अदितेऽघुमन्यस््ेति द्िणतः भाचीनषू ॥ २१॥ दक्षिणतोऽेः प्राचीनमुदकं ति्वति ॥ ९१॥ अलुमतेऽ्ुमन्यसतरेति पश्चादुदीचीनम्‌ ॥ ३२ ॥ पशवाद्ेरदीचीनमुद्कं सिक्चति ॥ ३२ ॥ सरस्वतेऽुमन्यसवेतयुत्तरतः प्राचीनम्‌ ॥ ३३ ॥ उत्तरतोऽः पराचीनपुदकं सिश्वति । सरस्वत इत्येतासिन्मनत्रे पत्नीगभिणी (पत्नयो गर्भिणय ) इतिवत्खियां छन्दपे हस्त्य पेबुदधिखपो गुणश्च स्यात्‌ ॥ ६३ ॥ देव सवितः प्रसुव इति सरवतः भदषिणम्‌ ॥ ३४ ॥ स्वतः प्रदक्षिणम्नं पिश्चति । साक्त्होममन्तस्याऽऽदिग्रहणमेतादित्येके । उन्दो- गानां तथा दशेनात्‌ । ततत्युत्तत् भतिपादाथष्यामः । प्रदक्षिणवचनं प्रत्येकं स्न मा भूदिति । सङ्देव परिषेकः स्यादितयेतद्यैम्‌ ॥ १४ ॥ ६ परिषिच्येध्ममभ्यादधात्ययं त इध्म अत्मा जातवेदस्तनेध्यस्व वर्स चे- ~ न्थि वधय चास्मानजया प्भिवरह्मव- जैसेनान्नायेन समेषय स्वाहेति ॥ ३५॥ प्रिषिच्यैवमिध्माज्येन दव्याऽङकतव प्रतालयित्वाऽपनौ हस्तनाम्यद्पाति अयं त इध्म इत्यनेन | परिपिच्यैतदनतं परिपेचनख्यापनार्थम्‌ । परिषेकविरगयोमैध्ये कमा. न्तरप्रतपेषर्थमित्येके | अय व।प्रतिपेध्पियेऽपि नित्यं प्मन््रः परिषेकः । पूतकाभ्ा- वपि तूष्णीगितयेदुम्‌ ॥ ३५ ॥ अथ दर्व्या जुहोति ॥ ३६ ॥ अय्माधानादनन्तरं होमान्‌ शषयमाणान्‌ दव्य जुहोति । ऊथकान्द्‌॑इष्माारयो; सनन्धा्ैः । तेनाऽऽघारवत्येव दुविहोमो नान्यत्र ॥ ६६ ॥ ५३० , सत्यापाढविरचितंग्रीतसूत्म्‌-- [ १९ प्र उत्तरं परिधिसंधिमन्ववहरय द्धौ प्रजाप तये मनवे स्वादेति मनसा ध्यायन्‌ दृकषिणा- भाञ्चमृ दी्ै९ संततं जुहोति ॥ ३७ ॥ उत्तरं परिभिस॑भिमनुरक्षयित्वा तेन पयेत्यर्थैः । अवहत्य प्रवेश्य द्वी ग्रनाप. तय इत्यनेन मन्त्रेण मनप ्यायन्नुचरयन्‌ वाचा शब्दै दक्िणाप्रागपवगमकुरिमायत- मविच्छन्ं जुहोति आघररयतीलर्थः । दर्व्रणं स्थाल्या पहान्ववहृलय पश्चादुपादाय होमभ्रतिपेधाथम्‌ । तस्मातूवैमेवोपादाय प्रेहयाऽऽपारयितन्यम्‌ ॥| ६५ ॥ दक्षिणं परिषिसंधिमन्वबहतयेद्राय स्वाहेति माश्च. ुदश्वमृजमाधरावाघाय ॥ ३८ ॥ दक्षिणं परिधेसंधिमनुरक्षयित्वा तेन पयेतयर्थः । इन्द्राय स्वहित्यनेन प्रागुदगप- कमनं दीव ततं जुहोत्येव । मन्ता ध्यायति निवर्ते | अतो वाचैवाभिधार- यति । एतयोराघारयो्वयोतिष्मति होमः सर्वेपामिध्मकाष्ठानां तसशैनं चेष्यते ॥ ३८ ॥ आज्यभागो जुहोति ॥ ३९ ॥ तावाधरयिति पूर्वोकतयोर्हमयोरावरपबन्धरथम्‌ । नैतदस्ति । संन्ञायां सेन्यवहारा- मावात्‌ | अयापि ज्ञानमाधारयरतत्येव ब्रूयात्‌ । आधराज्यमागयोस्तहि संबनधा्भम्‌ | आधारावाज्यमाौ स्यातां नेतरतेति आज्यमागाविति सक्ञसम्यवहाराथेम्‌ । आन्य. मागान्तं कृतवत्त् ॥ ३९ ॥ अग्रये स्वदत्ु्तरा्पूरीधे सोभाय स्वहिति दक्षिणाधेपू्ये ॥ ४० ॥ ग्रासय पूवीधैमत्तरपवरषम्‌ । तथा दतिणा्स्य पूर्वै दकषिणपूर्वरषम्‌ । जुहोतीति उभयोः शेषः ॥ १० ॥ ताबन्तरेणेतर। जुहोति ॥ ४१॥ तावाज्यमागावन्तरेण तद्धोमदेशयोमध्य इतराहुती्जुहोति । तावन्तरेण नुहोतीत्ये- हावत्युच्यमान युक्तो वहेत्येतासामेव देशेवन्यः परव्येत स मा मूलसवापतामेव मव- तीतीतरा इति वचनम्‌ ॥ ४१ ॥ युक्तो बह जातवेदः पुरस्तादप्े विदधि कमे करिय- माणं ययेदम्‌ । त्वं भिष्रमेषनस्यासि कर्ता स्वया गा अश्वान्‌ पुरुषान्सनेम स्वाहा ॥ या तिरश्री निषपचसेऽदं विधरणी इति । तां त्वा धरतस्य धारयापो सस्राधनीं यने स्वाहा सम आच ४ ४ ^ १ ष्टः] मातृद्ाचायैविरवितदततिसमेतम्‌ । ५२१ राधन्य द्य स्वाहा । साध्ये देव्यै स्वाहेति ॥ (ल० २)॥४२॥ युक्तो वह० या तिरश्ची सथाषन्यै प्रसाधन्यै । इति चतस जुहोति । द्वितीय तराषनीमिति पठितं यजेः सकरमकत्वादितयेके । यथापठितमेव विमक्िन्य- त्ययादित्यन्ये । तज्ञ ] उदीच्यानां ैराधनीमिति पाटः । तस्मानिरनुनातिकोऽपपाठः । स्वाहाकारस्य पाठेऽपि त्वमा यन इत्यतदन्तो होममन््ः । मन्त्रान्ते नित्यः स्ादा- ` कार इति परिमाषया स्वाहाकारः स्यात्‌ ॥ ४२ ॥ सवदविंहोमाणामेष कल्पः ॥ ४२ ॥ द्यौ होमादिषटस्य दारणा व्यत्ादनात्तककाणां दरविंहोम इति समाख्या । तस्मात्तेऽपि होमा दर्विहोमा इति श्रोतिषक्तम्‌ । स्वे दर्विहोमा: सर्वदिहोमाः । के पुनस्ते । उपनयनस्नानविवाहाष्टकादयः । तेषामेष कल्पो विषिभेवति योऽपवुदधनना- दिरनुकन्तः । ययेवमेष योगो व्यातिविषानानन्तरं कार्यः । इष्यते हि व्याटतिप- यन्तो विधिः । स्त्र श्रौत इष्यते यतस्तत्र व्यातिपर्यन्तं कृवेल्याह । तत्र न कर्यं विष्यति । एवं॑तरनुकरान्तोऽनुकन्यमाणस्य यो विधिः कतवः परिषेकः" विपतगोनतः सोऽगिपित इष्यते च । सर्र प्वतिशचात्ेष्यते यतस्तत्र वारण्याचयतुकर- मति { यथेवमन्ते व्तन्यम्‌। नैवं शक्यम्‌ । सवस्य हीतिकतन्ताकलापस्य सवैद्वि- हेमेषुःअसक्षः स्यात्‌ । तत्र के दोषः । पारत मादिष्वतिमस्ञात्‌ | जत्र पनः करमणे विधौ समासु धर्म विधानात्‌ कबिेकदेशस्य ककितसवेस्य चातिदेशः शद्धो विष्यति । तदुत्तरत्र क्यामः । अय सरणं किमर्थम्‌ । निः्रकारा दर्विहोमाः 1 आयारवन्त आपूिका जग्िरोधिकाभेति । ततर येषामेतदनतं सवै मवति त आधार वन्तः । येषा यावदुक्ता एवाऽऽ्हुतयस्त आपूिकाः । येषां दवहोभाक्षः प्राशनं तेऽभनिहोतरिकाः । तेषां सरवषामनेनातिदेशः स्ादित्येतदम्‌ । बहुवचनात्त्तिदधि- रिति वैत । बहुत्वा्ानाहविषछृत्त्ाचैषां युज्यते जहुवचनामिति । आपूर्व याव- देयै द्रनय्कारः परिप्तरणं परिषेकविसरगे/ चातिदिदयन्ते । यावदुक्तप्रषानाहुत- योऽन्यानि च वरोषिकाणि कमणि मवन्ति । एवमेवागनिरोनिकेषु । त्र लुक्ुवौ । भुज्य सृत्य चतुगहीतं गृहीत्वा सवीनमत्रानयुत्य भ्रयमाहुतिं जुहोति । अस्रे लिष्कते स्वेति द्वितीयाम्‌ । अग्निहोत्र प्रादय दुव दर्भः रकषाटयति ययो- क्तानि परशेपिकाणि कर्माणीति बौधायनोक्तम्‌ । जव(रवताम एिकाणां चह दशनमस्ति । नाशनिहोभ्रकाणाम्‌ । तस्मात्ते न सन्तीलयेके । तत्र येप्वाव(रवत््मेव येषु वाऽऽपविकत्व- भेव येषु चोभयं विकल्पते ते्वश्िोतरिकत्वमपि समति तांस्तव वयाम्‌; | ४३ ॥ ९६ ~ १२२ सत्थाषादविरचितं श्रौतसूत्रम्‌ [१९ प्रभे मन्त्रान्ते नित्यः स्वाहाकारः ॥ ४४ ॥ तेषु दर्विहेमेषु थमेनैरहोमसतेपामन्ते नित्यः स्वाहाकारः स्यात्‌ । यत्र षठो नासति स्वाहाकारस्य तद््थमथे पाठः । इदानीं क्िमथै॑मन्तरचिकार्षायं तत्र श्रतं प्रायित्त- मितत स्मातम्‌ । इतरम्रणं पिव्येऽपि-यत् स्वधाकारो न पठ्यते तत्र स्वधाकारस्यापि भदाना्ैत्वानालि स्वाहाकारः । तत्र पयेके स्वाह।कारं कुवन्ति नित्यवचनात्‌ । श्रौते विहितमिह न स्य'दितीदं सूत्रम्‌ ॥ ४४ ॥ अमन्त्ास्मुष्यै स्वाहेति यथादेवतम्‌ || ४५ ॥ यास्वाहुतिषु मन्त्रा न विधीयन्ते देवतशचोपदिश्यन्ते तासवमुष्मै स्वहिति यथादेवतं जुहुयात्‌ । जभ्य हुत्वाऽ्े चिष्टङृने नुहोति काण्डरिम्यो जुहोति काण्डनामानि वेति ॥ ४५ ॥ भूर्धैवः सुवाति व्पाहतिभियुहोत्येकेकसः समस्ताभिश्र ॥ ४६॥ { मूर्मवःुवरिति व्याहतिमिनुंोति । एकैकश एकैकया । भूः सवाहा । मुवः स्वाहा । पुरः स्वादेति । समस्ताभिश्च । भूवः सुवरिति वचनं व्याहतिहुत्वादिटप- स्महा्ैम्‌ । मूभवः सुवारतयेव तिद्धे म्याटतिभिरिति वचनमेतापामेवा्यत्र व्याडति- अहणे संप्र्यायैम्‌ । तेन व्याडतिमिरन्वादपाति, व्याहति, राकमृहुमित्येवमादिषु शीतेषु स्मतषु चेतासमिव सप्त्यय्‌ः सिद्धो मवति । ननु मूर्ुवः विति व्याहृतय इत्येतेनैव सिद्धम्‌ । न सिद्धयति । तेनाऽऽषान ` एवेटपशहः ` कृतः स्यादिति ॥ ४६ ॥ अधुदौ अग्र. इत्येषा ॥ ४७ ॥ एषा प्रधानाहुतिः । अभिरक्षतादिमम्‌ । जरसे नयेमाभिति लिङ्गतः एरषसंबन्धात्के- चिदेपेति पूर्वस्यां वचने प्रधानाहतित्वख्यापना्थ तदवोततरस्यामुवर्तते तेन तस्या अपि परध।नाहुतित्वमितिचेन्न । एकस्या एकवद्धावप्तिप्रहमेेत्याचा्यरोली | ब्रहम प्रतिठेत्य- रक्तं हि बहूनि चाकिन्सतर एवेति वचनानि । यदि स्वेषां शक्यते प्रयोजनं वक्तु ततोऽत्रापि वक्तव्यम्‌ | ४७ ॥ अआयुदूदिव जरसं शणानो पृतमतीको घृतपृष्ठो अप्र । धतं पिवते चारु गभ्यं पितेव पूत्रं जरसे नये१५ स्वाहेमं मे वरुण तत्वा यामि॑नोअप्रेसत्वनो अग्ने त्वमपे अयास्यय।सन्मनसा रितिः । # 9५ ५ ११] मावृदचाच्ाधविरवितदततिसमेत्‌ । पर अयासनहव्यमूहिषे या नो पेदि भेषन९ स्वाहा । प्रनापत इत्येषा ॥ ४८ ॥ स्वमञने अयासीत्येवं स्यादिह॒छृत्सलः पाठः पुरस्तादाम्नानादृशंपूणम। प्रो शह न्यायादपवाद्हणमनर्थकम्‌ | उपनयनस्य परायम्यासप्ानापत्यायामप्येषेति वचनं मनस्ता होमा केचिन्मन्यन्ते । तसमान्मनपत प्रापतये जुहोतीति दशनाततचेत्युक्तम्‌ । दशः नमप्याघारविषयत्वादकारणं कारणत्वे च दपू्णमासयोराश्वमेधिके तिर इत्येवमादौ यज्ञः ( त्नः ) कतव्य । त्र नेष्टत्वमन्तरेण न सिद्धिरिहापि न सिद्धिः । सूत्र केने. मिहापि नष्टमेव । तसमद्राचैव होतम्यम्‌ ॥ ४८ ॥ यदस्य कर्मणोऽत्यरीरिचं यद्रा न्यूनपि- हाकरम्‌. । अशिष्त्खिष्टदविद्ान्तसर्व ९ स्वष्ट^ सुहुतं करोतु मे । अग्नये सिष्- कृते सुहुतहते सर्वहुत आहुतीनां कामा. ना९ समधयित्रे स्वादेतयु्रारथपूवाेऽ- सभ्सक्तामितराभिराहुतिभिजंहोति॥४९॥ यदत्यल्येन चिष्ङृाहुतिमत्तरर्पवरभऽओरितराभिराहातिभिरपैपक्तमपंसम्‌ । ( आहुतीभिरिति दर्मोऽपपाठः ) । अटिहयेतराहुतीजहोति ॥ ४९ ॥ अत्रैके जयाभ्यातानान्राषमृत इतयुपलुहति एर- स्तात्िष्टकृतः ॥ ५० ॥ अत्रासिन्कमीणि पुरस्तात्त्षटकृत एक आवचायौ नयाम्बातानानगष्टमतश्च जया, श्वाम्यातानाश्च रघ्ूमृतश्च । इतिशब्दः समुच्चयार्थः । प्रकाराथै इयेके । जयानाम- प्यतरैकेषा रष्टूमृतामनन्तरमुपहोमत्वेनोपदेशाजयाञ्जुहति । प्रभानाहुतिसमीपे जुहति । एक इति वचनादनित्यो जयादीनां होमः । यचतरेतिकर्म॒प्रकृतं निरदि्यते नार्थोऽनेन । भ्रकरणदिव सिद्धत्वात्‌ । देशाथैस्तरिं । असिनदेशे जुहतीति । ननु तदपि कर्म पुरस्तास्ष्टकृत एव सिद्धम्‌ । एवं तरिं देशमात्रेण जयादीनां प्राजापत्या संबन्धो नोषहोमलेनेतयेतदर्थम्‌ । तस्माद्व्याहतिषयैनतस्य वरुण्यदशवाज्गत्वमेव । तथोक्तमध- स्तात्‌ । यथेवमन्राशनादषु प्धानाहतेरेवा्नानातता( त्का )समेत॒ उपहोमाः सयुः । एवं तर तदुमयमेव ततर प्रथानमिति वरम । एवमपि तस्यैव तत्कथमिद्मङ्गत्वा- दप्रथानत्वमित्युपपन्नमपि तत्र यत्रेति वचनं नयदिष्वसति तति कयत्‌ । एवं तहिं यदृष्वेमाज्यमागाम्यां व्याहतिपैनतं कर्यं ततसाधारणं प्रधानमिति कमः । यत्ाऽऽयु- १ख. "दा स्नाता" । पर सत्यापािरिचितं भरोतसूभरम्‌-- [ १९. वदिति त्ैशेषिकमिति । त्च प्रधान्याज्गरपतवावङ्गववतिदेशः. कृतो द्रव्य: । जय किम जयादीनमव एथक्पमासो राषटमृदधिः सह । राष्ूमृतामपि. सन्ति सहारण इति ख्यापनार्थम्‌ । के ते काण्डाद्यो ये तत्र सासाद्वचनात्तषा विकल्पः | ततो, जयाः दुयस्रयोऽनुवाका उपहोमपते नित्यमुपहोतन्याः । यदेवा देव देडनमिति विकसन्‌ चतु विद्धे नित्यमपि बौधायनः | ९० ॥ चित्तं च स्वाहा चित्तिश्च स्वादेति नयाञ्ुहोति चित्ताय स्वाहा चिन्तये स्वाहेति वा ॥ ५१॥ जयादीनां प्त्येकमनुक्रमणज्ञानारथ विशेषविधाना्ै चित्ते चे स्वाहेति यथापाठं श्रयोः दा जयाञ्जुहोति देवीपुरा इत्यादि वरामणम्‌ । चित्ताय स्वहत्यवं चतु्य॑नद्ादशाभि- जहयादवि तैव त्रयोदशी । एवमपि शाखान्तरेऽस्ति, पाठः इत्यवगन्तव्यम्‌ । आवृतौ यथा। तत्र होतव्यं विंज्ञया वाऽऽरम्मणीयानमिवमनुक्तत्वा्त्ैवं पाठो नास्तीत्यवगन्त- व्यम्‌ । सर्वत्र सत्येव पाठ इहापि पूर्वपक्शचतध्यन्तताऽप्ति पाठ इति पगरहकार आह ॥ ९१ ॥ अधिभूतानामिपाकिः स माऽवतिवित्यभ्यातानान्‌ ॥ ५२ ॥ अशिरित्यष्टादशाम्यातानाञ्जुहोति ॥ ९२ ॥ असिन्ब्रह्मन्नासिन्सन्न इत्यभ्याता- नेष्वनुषनति ॥ ५२ ॥ आशिन््हानित्यादि देबहृतयाित्येतदन्तमभ्यातानेष्वनुषनति । किुच्यतेऽस्िन्रह्म- नित्येतदनुषनतीति । ननु अधिपतिः स॒ माऽवत्ित्येतस्याप्यतुषङ्गः कतेन । सत्यम्‌ । ततरासदेह विप्रतिपत्यमावाजनपुंसकिननेन बहुवचनेन च विते विषये पाठद्शेनाच | अस्िन््हमननित्यत्न ववद्मते । पितरः पितामहा इत्ययैवायं पाठः । शेषः सदृशम होमेषु प्रतिहोम होमान्तरवचनमन्त्र इति केचेद्विदधिरे । तस्म सस्यैवानुषङ्गतो्ता तुस्ययो- त्वस्य सर्वषवस्य विद्यमानत्वादनेन वाक्यपमारिजञायते ॥ ९३ ॥ पितरः पितामहा इति प्राचीनावीती जुहोत्युपतिष्ठते वा ॥ ५४॥ पितर इत्येतामाहुतिं प्राचीनावीती जुहोति । उपतिष्ठते वाऽनेन मनप्ेण प्राचीना वीती पितृन्‌ । अभनिमित्येके | लिङगविरोधस्तथा स्यात्‌ ॥ ९४ ॥ ऋतपाडूनधामेति रा्टूमृतः पयीयमनुदुत्य ॥ १] मातृद्ताचायेनिराधैत्टत्ेसमेतम्‌ । भरष्‌ तसमै स्वाहेति पू्ामाहतिं जुहोति ताभ्यः स्वदवत्युत्तरम्‌ ॥ ५५ ॥ ` -ऋताषाडिति रा्टमृतो जुहोति । द्वादरति पयौयास्ते समोत्तमा एकाहुतिकास्त् पयोयममुषमै तसमै स्वाहेति पूवीमाहुति नुहोति ताभ्यः स्वहितयुततरां शुहोति । अर -पयौयमनद्त्ेतयेतदुवते। नानुवतेत इत्येके । तेपां सरवैप्ययिषुं नामादिषानत्व्तोऽलु- श्च इति । ततर पयौयमनुषङ्ञमनुदरत्य तसमै स्वाहेति पवौ आहतिरहेतव्या । यया सधहितो विश्वसामा सूरयो गन्धर्वस्तस्य मरीचयोऽप्तरस आयुवो नाम पदं तरह क्र पातु ता इद ब्र र पान्तु तसम स्वेति । ताम्यः स्वहित्येवो -रामेवमत्तरास्वपि । तथा सति ताम्य इत्येतस्य साकार्स्यौपधयोऽप्तरस इल्यन्वयमपेकमाणस्य पृक" योगो नोपपद्यत इति । अपर त्वेवं वणैयन्त इत्याहरतेष पूीहुततिः पर्ययं प्रानुषकमनु- दत्य होत्या । यथा ऋतापादृतथामाऽभनिनधवस्तस्वोषयोऽप््रस् ऊर्न नाम प्त इदं बह क्रं पाठु ता इदं वरह श्रं पान्ठ॒ तमे स्वाहेति । एव पुत्तरारवपि । तत्र पूर्स्ामाहुतावयं पिण्डार्थः | य एवं गुणवानान्धैसतस्य स्वभूता एवेनामानोऽप्रसः सर ताभिः सेदं बह क्षत्र पाठु ताम्यः स्वाहा । हविहोमीतयत्तरस्याम्‌ । अन्येषां तेवमेव सूत्रः । अरथबरोन पदानि पहानुक(ष्ोण विभज्य पू्वत्तरयोराहु्योरु द्रवणम्‌ । पर्यायकदेरे च पयीयशब्दस्तैटधृतपचचाटादिवत्‌ । तत्रैव भ्रयोगः-ताषादू- तथामाऽधिन्धवः स इदं घ क्रं पाठु तमै सवाहा । तस्वोषधयोऽप्परस्र ऊर जाम ता इदं बरह्म घ्रं नतु ताभ्यः स्वाहेति । एवमुततरासवमि । तत्र यासमा्नातं चानुषवयण व्याख्यातमिति संकरे वारिततवात्‌ । आयं न्यार्यानम्‌ । यस्य स्यायेन संबन्धो दूरप्यस्यापि तस्य सः । अथैतो हयतम्थोनामान्त्यमकारणापितयकत्वाऽ्योदा- हरणत्वेन रष्टमतीयानं मन्वा मिश्रलक्तः समर्पिता इत्युक्तम्‌ । सूत्रकारस्यानाजंवा- दसदन्यद्वयाख्यातम्‌ । मध्यमे त्वाषैवाधामवादुयस्य सेबन्धस्य चानेन प्रकारेण परि- कल्पयितु शक्यत्वाच्च । तत युक्तं आद्यम्‌ । अश्निकलेऽप्येवमेव व्याख्यातम्‌ । सूत्रान्त- -राध्यायपरनोषनायैमिहापि एनन्यौस्यातम्‌ । दृदयन्ते बहवोऽनेन अन्येन गृह्याणि कुर्वाणाः ॥ ९९ ॥ अगरेणो्तरं॑परिधिसंधिमदमानं निधाय दाक्षिणिन पादेन ॥ ( ख०३) ॥ ५६ ॥ उत्तरतोऽमर्तरपरिधिमगरेणाइमाने निधाय ॥ ९६ ॥ कुपारम्यापयत्यातिपमदमानममदमेव स^ भरर सत्यापादभिरविवं भोतसूञ्रधू-- [ १९ स्थिरो भव । प्रमृणीहि दुरस्यृन्सद स्व पृतनायत इति ॥ ५७ ॥ तमरभानं कुमारमास्यापयति । आक्रमयति | आति्ठममित्येन । ग्थत्वादार्पु. ब्य तिष्ठतेः प्रयोज्यस्य कर्ठः कर्मत्वम्‌ । दक्षिणेनेति नियमार्थम्‌ । उभयनिवृत्त्ययै वै | प्रकरणात्िद्धेऽपि कुमारगरहणमस्य विपेरन्यत्रापि प्रघङ्ञोऽस्तीति । तेन विवादेऽ- प्रेणोत्तरं परेिपथि निषाय दिणेन पदेनायं विधिः तिद्धो मवति । स्प्टत्वमेव खा | तयैवमक्मादीत्येवमादीनि द्रष्टव्यानि ॥ ५७ ॥ अयैनमहतं वासः परिधापयति पूर्व निधाय या अद्ृन्तस्नवयन्या अतन्वत याश्च देवीरन्तानभितो दृदन्त । तास्त्वा देवीरजैरसा संन्ययन्त्वायुष्मा- निद्‌ प्रिषत्स्व वासः | परिधत्त धत्त वाससेन५ शतायु कृणुत दी्मायुः । वृहस्पतिः भायच्छ- दवास एतत्सोमाय रङ्गे परिदातवाउ । जरां गच्छासि परिधत्स्व वासो भवा्ृष्टीनाममिश- स्िपावा । शतं च जीव शरदः सुवच रायश्च पोषषटपसंब्ययस्तेति ॥ ५८ ॥ अयानन्तरमेनं कुमारमहतं वासः पारेधाप्यति । तसपूष परिधापितं वापर ज्ञातं निधाय । या अङ्न्तनिति पारषापनमन्त्रः। इदे वापः पुष्ये कर्तव्यमिति शाखान्तरे दृष्टे तदस्माकमप्यविरुदधम्‌ । उक्तकरमादेव सिद्ध आनन्त्येऽयेति कचनं नित्यः क्रमो द्ष्टवयः । मन््रावनित्यातिति रूयापनार्थम्‌ । नेनाजिनस्य वा पारापनं स्यात्‌ । ततर च मन्रास्नानमपि | वक्ष्यति च भमेषु- ्रहमवद्धिमिच्छन्ननिनान्येव वीतेति । अन्य. स्यानित्यत्वख्यापनार्योऽयशब्द्‌ इत्याहुः । तेषां एनरुपनयने नास्ति पराश्धानम्‌ । एन. मिति कुमारस्य मन््तिषेषायमुत्तरायै च । पूव निधायेत उत्तरत्र प्रयोननभाव. खूयापनायेम्‌ | उत्तरीयपरतषेधारथमितयेके । तन । वकष्यति--अनिनपुत्तरीयं कुर्यात्‌ । निदेशोऽपारेसमा् एव पारेषाने निघानार्थम्‌ । न निधानाश्रयप्रतिपेषा्यं॑पारषाप्य- प्रतिषेषः ॥ ९८ ॥ परिधाप्याभिमञ्नयते परीदं वासोऽधिधा स्वस्तये भूरपीणापरभिशाप्तिपावा । शतं च जीव शरदः पुरूचीयैसूनि चार्यो पिभना स जीवजिति॥५९॥ ^ १ पष्टः] मातृदृ्ताचाैविरवित्ततिसमेतमू । ५२७ अभिमन्त्रयते कुमारं पारषाप्येति पारषानं कृत्वा न परिधानामवि । अतश्चानिनपके न स्यात्‌ ॥ ९९ ॥ अयनं मेखलया नाभिदेशे त्रिः भदक्षणं परि- व्ययति द्विरित्येके । या दुरिता परिबाधमाना श्म वरूथे सुनती न आगात्‌ । भाणापानाभ्यां बलमाबहन्ती स्वसा देवाना सुभगा मेखठेय- मिति॥ ६० ॥ अथैनं कुमारं मेखट्या तरिः परदिणं परिव्ययति परिेटयति नाभिदिशमन्तरते नाभिमिति । द्वः प्व्ययतीत्येकेषाम्‌ । या दुतेत्यनेन मन्त्रेण सृदुक्त्वा । अपेत्य मावार्ैः । पुनरपनयने एनमिति कुमारतिकूनिवृ्े ॥ ९० ॥ उत्तरतो नाभेखिहतं ग्रन्थि हृत्वा दक्षिणतो नाभेः परिकि्ीति ॥ ६१॥ उत्तरतो नमरमैलया तरिवृते ग्रन्थ कत्वा दक्षिणतो नाभेः परकर्ैति ॥ ६१ ॥ अथास्मा अनिनएत्तरीयं करोति मित्रस्य चकुष- रुणं धरीयस्तेनो यशस्वि स्थविरः समिद्धम्‌ । अनाहनस्यं वसनं जरिष्णु परीदं काञ्याननं धत्स्वासावदितिस्ते कक्षां बध्नातु बेदस्यादुवक्तवै मेधाभै ` ्रद्धायानूक्तस्यानिर।करणाय ब्रह्मणे ब्रह्मवर्चसायेति ॥ ६२ ॥ अयाम कुमारायानिनमुततरीयं करोति मिवरस्येत्यनेन मन्तरेण । अप्ताविति पद्य कुमारस्य नामग्रहणम्‌ । अत्राप्यथशब्दः पू्ववदद्रम्यनित्यत्वाय । तेन वासते स्याद््ष्यति च धमषु --ष्वृदधमिच्छन्‌ वलखण्येव वसतीेति । अभावायास्य एुनह्पन- यन इत्येकेषाम्‌ । पूर्वोपात्तमेव स्यात्‌ ॥ ६९ ॥ कं कृष्णाजिनमित्युच्यते-- कृष्णाजिन वर ह्मणस्य रौरव राजन्यस्य वस्ता- जिन वैश्यस्य ॥ ६२ ॥ ृप्णाजिनं ब्राहमणस्य रुरोरनिनं रौरवम्‌ । ययेवं पत्ापि तदनर्थकमनिनपक्च एव तत्‌ । न वाप इलयेतदर्म्‌ । एवमपि काप बासामिलेव सिद्धे एनरनिनमहेणमनै- कम्‌ । नातिनियतत्वल्यापनाथंम्‌ । वक्ष्यति च धर्म हारिणेणेयं वेत्यप्यधिकं पाववणिकं कम्बर्चेत्येदन्तम्‌ | ६३ ॥ ५९८ सत्यापाढविरचितं श्रीतसूत्र्‌-- [ १९ प्रभे अथैनं परिददाति परीमामि्र ब्रह्मणे महे श्रो्ाय दध्पस्ययैनं जरिमाणये उ्योकरोतरे आधिजागर- दिति ब्राह्मणं परीममिन्द्र ब्रह्मणे महे राष्ट द्ध्मस्यथने जरिमाणये ज्योक्रष्रे अधिजागर- दिति राजन्यं परीममिन्र ब्रह्मणे महे पोषाय दध्मस्यथैन जरिमाणये ज्योक्पोषेऽधिजागरादेति वैश्यम्‌ ॥ ६४ ॥ अथेनं कुमारमिन्धाय पारवदाति । कयं परीममित्येतै्ैरया्नतिबणादीनु- क्तवाऽऽरम्य ब्रवीतत्यैः । अग्नानियतत्वाय पुनरुपनयनो अथशब्दो बहूडचानाम. पयुक्तं पारेदानमिति । एनमिति वैस्याधिकारनिवृत्ययैम्‌ ॥ ६४ ॥ तमपरेणाशरिमुदश्चमुपवेश्य हतोच्छेषणं प्रारायति त्वपि मेधां त्वयि भनामित्येतैः संनतैः ॥ ६५ ॥ तं कुमारमपरेणाभिमुदङ्मुखमुपमेदय हुतरेषम्यं श्रारायति । त्वथ मेषामित्यत- मैनमैः सनतैरूहिः । मयि मेधामिल्यषां मयिशब्दाना स्याने त्वथिशदधान्‌ कृतेत्यर्थः | बया- णामन्ते परादानमिति.वाचनमाचारयस्य मन्तरप्रयोग।यै वैदयाभिकारनिवृत्त्यथं च ॥ ६९ ॥ पृषदाज्यमेके माशयन्ति ॥ ६६ ॥ एनम हुतोच्छेपणं हुतोच्छेषणमेव वा दध्ना मिश्रयित्वा ॥ ६६ ॥ योगे योगे तवस्तरमिममग्न आयु वर्च॑से कृथीति द्वाभ्यां माश्नन्त समीक्षते ॥ ६७ ॥ योगे योग इमम इत्येताभ्यां प्रान्त कुमारं समीक्षते । उभयत्र ॥ ६७ ॥ भारयन्तयके ॥ ६८ ॥ एतेनाऽऽम्यां मन्त्यां न पुसतव्र समीक्षणं न वियते ॥ ९८ ॥ अआपचन्तमुपस्पशंयितवाऽभिमन्त्रयते । शतमिक शरदो अन्ति देषा यत्रान्क्रा जरसं तनूनाम्‌ । पुत्रासो यत्र पितरो भवन्ति मानो मध्यारीरिः पताऽऽयुगन्तोरिति ॥ ( ख० ४ ) ॥ ६९ ॥ शति सत्यापाददिरण्यकेशिश्यसूत्र एकोनयिशमन्ने भयभः पलः । आचान्तं कुमारमात्मानमुपस्पशयित्वा | उपररयन्वारव्यवन्तं कतवे्ैः | अभिः ९ष््डः] मातृद्ाचायैषिरचितदारिसमतम्‌। ५२९ मन्त्रयते शतमितयनया । अचान्तमिति प्रागाचमने मा भूदिति प्ाशाना्गल्यापना्थ वा । शेषव्ापत्ौ प्राशनामायेऽमावाय ॥ ९९ ॥ इति पत्यषादहिरण्यकेशिगृहसूत्रवयाख्यायां मातृदतताचा्यिराचितायां वृत्तवेकोनरविश्रे प्रथमः पटटः | अयेकोनरविशप्रत्न दवितीयः पटलः 1 आगन्ता समगन्महि भसमृत्य युयोतन । अरिष्टाः सचरेमाहि स्वस्ति चरतादिह स्वस्त्यागहेभ्य इति परदक्षिणम्निं परिक्रामन्तमभिमन्त्रयते ॥ १ ॥ ` प्रदक्षिणमश्नि परिकरामन्तं स्वयमासीन आगनतेलयनेनामिमनत्रयते । प्रदक्षिणवचनं परनरावृततप्रतिपेषायम्‌ ॥ १ ॥ अयेनमभिव्याहारयति ब्रह्मचयैमागापुप मा नयस्व ब्रह्मचारी भवानि देवेन सवित्रा सूत -इति तं पृच्छति ॥ २॥ -अथेनं कुमारमाचारयोऽभिव्याहारयति वाचयति । त्रसचयैमित्येवम्‌ । यत्र यत्ाथ- शवथ प्रयोजनं नोच्थते त्र शाखान्तरे रमान्तरदरशनात्‌ करमनियमार्मित्यवगन्तव्यम्‌ | एनमिति कुमारस्य प्रयोज्यकतत्वाय । इतरया व्याहारं करोति व्याहारयतीति कुमार एवं मनत तरूयत्‌ । आचायैतवोषनायतवादाचारयो वाचयेत्‌ । देकश्वलं स्यात्‌ । जस्व संनोधनार्थतवेत्‌ । ते एच्छति तं कुमारमाचाभः एच्छति ॥ २ ॥ को नामासीत्यस।वित्याचष्टे यथानामा मवति ॥ ३ ॥ किं नामपेयमित्य्थः । नमेतिनिपातः प्शनभ्रतिवचनये्ते यया का नमियै नदीति च । गङ्गा नमिति प्रतिवचनम्‌ । ्ञतिऽपि पर्वा: । स कुमारोऽपतावितयात्मानमाच्टे । यादृशं नामास्ति ययानमा | ययानामाऽऽतमेति मवति । यथेत्तरतर नामनी गृहाति शति वचनं द्वयोरपि नाम्नोरार्यानाय॑म्‌ । यथा देवदत्तः कािकोऽर्मीति ॥ ६ ॥ स्वस्ति देव॒ सवितरहमननायुनोदचमशीयेति नामनी गरृहाति ॥ ४ ॥ अथाऽऽचार्य आदित्यं सस्ति देव सतवितरहमिलनेनाऽऽत्मशिप्यविपयमाशीरथ सेमोधयननुनतयत्र तृतीयया कुमारस्य नामनी गृहणाति व्यावहारिकं ना्ष्ं च । कषयति हि नक्षत्रनाम द्वितीयं स्यादिति । यथाऽनेन देवदत्तेन का{विनोदचमशीयेति | ४ ॥ ६५ ५३० प्यााविरनितं ्रीतसूनभ्‌~ [१९ परमे नो देवीराभिषटय आपो भवन्तु पीतये । शेयो- रभिस्तवन्तु न इत्युमौ मार्जयेते ॥ ५॥ ह न इत्युभौ कुमाराचार्यो ममेते | उमयोमेनः । पूवमेव शिक्षणमेषेनातीय- कानां मन्त्रणां वचनसामर्थ्यात्‌ । यया पल्या आस्यीयते स्वयानमानमन्त्राणाम्‌ । शद्रस्य चोदमन्यश्रपणादनां दशनात्‌ | ९ ॥ अयास्य दक्षिणेन दस्तेन दक्षिणमश्समन्यारभ्य सव्येन सव्यं व्याहृतिभिः सावित्रयेति दक्षिणं वाहुमभ्यात्मज(मोपनयते । देवस्य त्वा सवितुः भसवेऽधिनोवोडुम्यां पूष्णो हस्ताभ्यामुपनयेऽ साविति च ॥ ६॥ अथास्य कुमार्य दक्षिणम॑स सवेन दिणिन हस्तेन तृष्णीमनवारम्य तथैव स्येन स्तेन सम्यमंतं व्याहतिभिशतत्सितुवैरेण्यमिति साविन्था देवस्य त्वे्यनेन च दक्िणं कुमारस्य बाहुमम्यातमन्ा(म)त्मन आभिमुख्येनाऽऽनीय दक्िणतः समापन उपनयते समीपे नयति । नीत्वा स्पदीयतीत्य्ः। अथवा स्वं दक्षिणं बाहुमम्यात्मन्ना(मा)मि. मुख्येन कुमारमुपनयते । पमी नयति । अत्रा्तातिति सनुदधया व्यावहारिकि्यैव अहणम्‌ । एवमुत्तरत्रापि । अयदव्द्‌ इदं प्रषानकर्मास्य विस्मरणे सवै करमाऽऽवतौत इति स्यापनायैः । साकयिति शब्दो मन्त्पितस्य प्रहणा्ैः । न यपेोततरपारस्तयेति समुच्चयायं इत्यनेन चकारेण सिध्यति । अन्तर्िषेरतन्तं केबिदाहुयाहतिभिः सावि. ज्या चान्वारन्मणं स्ताव्तरणोपनयनमिति प्रागुक्त एवाऽऽ्गमः । जपि चकारस्यैव- मन्ैकत्वं स्यादनेन दक्तणं बाहुं सान्त्य मन््ैकदेशत्वात्तिन प्मुच्चयवचना- युपपत्तेः ॥ ९ ॥ अथास्य दक्निणेन हस्तेन दक्ञिण हस्त साङ्गं हाद्य दस्तमग्रमीत्सोमस्ते दइस्त- मग्रभीत्सविता ते इस्तमग्रभीत्सरस्वती ते इस्त- मग्रभीतपूषा ते दस्तमग्रभीदजहस्पतिस्ते हस्त. मुग्रभीन्पित्रस्ते इस्तमग्रभीदररणस्ते हस्तमग्रभी- ष्टा ते दस्तमग्र दधाता ते दस्तमग्रभीद्विष्णस्ते इस्तमग्रमौतमजापतिस्ते दस्तमग्रभीदिति ॥ ७॥ अथानन्तरं स्वेन दुकिणेन हस्ते कुमारस्य दिणं हस्ते सङ्क गृहाति। अभिरितये- तनः ॥ ७ ॥ २ष््ठः] मातृदत्ताचाैविरचितदत्तिसमेतम्‌ । ५३१ सविता त्वाऽभिरस्तु मिवस्त्वमसि धर्मणाऽथि- राचारयस्तव देवेन सविता भमूतो वृहस्पेग्रदय- चारी भवासावपोऽशचान समिधा जिद के कुरु मा दिवा स्वाप्सीरित्येन९ सध्यास्ति ॥ ८ ॥ सविता त्वे्यनेन एनं कुमारं शास्ति । जपोऽशानेत्याचमनाघुपट्षणाभम्‌ । अनत्यय वा । अमिव्या्ावन्नोतिः । स्मिष आयेहीति सापरातरम्याधानामिभरायम्‌ । कर्म कुर । गु्शशपामिप्रायम्‌ ॥ ८ ॥ अथास्य दक्षिणेन दृस्तेन दक्षिणमसभपर्ु पय॑न्ववमृश्य हृदयदेशमभिमृशति । मम॒ हृद्ये ३ ृ्यं ते अस्तु मम चित्तं चित्तेनान्वेहि मम वाच. मेकमना जुपस्व बृहस्पतिस्त्वा नियुनक्त मच ममिवानुसभ्रभस्व मयि चित्तानि सन्तु ते मयि सामौच्यमस्तु ते मदं वाचं नियच्छता- दिति॥९॥ स्वेन दक्षिन हसतेनस्य कुमारस्य दक्िम॑समुपयषरि दक्षिगस्यंसस्योपरि पामी- प्येन धृष भ्रवेदया्ववस्य कमेणादाचीनममिमृस्य हृदयदेशमभिदधराति मम हृद्य इत्यनेन । उपयौदिषु त्रिष्विति द्वितीया । समीप्यादुपरिशबदस्य दव्वचनम्‌ ॥ ९ | भराणानां ग्रन्थिरसि स मा विस्रस इति नाभि- देशम्‌ ॥ १०॥ प्राणानामिति तयैव नाभिदेशमभिच्शि ॥ १० ॥ भवः सुरः सुभरनाः मनया भूयास९ सुवीरो वीरिः सुवचा वचसा सुपोषः पोपैः सुमेधा मेधया सुत्रह्मा ब्रह्मचरिभिरित्येनमभिमन्ञ्य भूच तौ पृथिव्यां वाचि ब्रह्मणि दृरेऽतौ शबो यजुपु त्वा वहयावन्तरिक्ने पराणे ब्रह्मणि ददेऽसौ सुवः सामसु त्वा सूरये दिवि चाषे ब्रह्मणि ददेऽसाविष्ठतस्ते भ्रियोऽसान्यसावन- प रस्य ते मियोऽसान्यसाबिद वत्स्यावः भाग आयुषि वत्स्यावः माण आयुषि वसासा- वितिच॥ ११॥ ५६२ सत्यापाढविरचिवंश्रोतसूत्रपू-- [ १९ रभे भूवः सुवर्न कुभारममिमन्ध्य पुनभूरित्यमिमन्रयते । चकारोऽभिमन्नगातुक- पौैः॥ {६१॥ अथास्य दक्षिणेन हस्तेन दक्षिण९ हस्त५ साद्गृष्टं॑दृहात्यग्निरायु्ानिति पञ्चभिः पर्यायैः ॥ १२॥ अयास्य कुमारस्य दक्षिणे हस्ते प्राग गृहाति सवेन हस्तेन । अग्निः सोमो यज्ञो रहम देवा इति पशचभिः पर्यायैः । तत्र द्वितीयतृतीययेरायप्मान्तेन त्वत्ादि । चलु्य आयुप्मतते त्ेत्यादि । पे आयुषमन्तस्त इत्यादि ॥ १२ ॥ आयुष्टे विश्वतो दधदिति ॥ ( ख० ५)॥ ६३॥ आयुष इति कुमारस्य ददि कर्णे जपति ॥ {३ ॥ दक्षिणे कर्णे जपत्यायुदी अग्न इत्युत्तरे ॥ १४ ॥ आयुदां अम् इति तस्यवोत्तरे कर्णे नपति | १४ ॥ अग्नौ पथिव्यां मतितिष्ठ वायावन्तरित सूये दिवि या९ स्वस्तिमभिवायुरादित्यनद्रमा आपोऽलुसं चरन्ति ता स्वरितमनुसंचरासौ पराणस्य ब्रह्मचा- यैभूरसावित्युभयत्राजुषनति ॥ १५ ॥ अ्राित्युमयोः कमैयोरनुषजति । आयुष्टे न्न एथिव्यामिति ॥ १९.॥ मेधां त इन्द्रो ददातु मेधां देवी सरस्वती मेषां ते अचविनावुभावाधत्त पृष्करसरनाविति तस्य सखेन युख\ संनिधाय जपाति १६ ॥ तस्य कुमारस्य मुखेन मुखं सेनिधाय जपति ॥ १६ ॥ अथैनं परिददाति कषकाय त्व! परिददाम्यन्त- काय त्वा परिददाम्यघोराय त्वा परिददामि गदाय त्वा परिददामि यमाय त्वा परिददामि मखाय त्वा परिददामि वशिन्यै त्वा परिददामि पृथिव्यै सवैश्वानरायै परिददाम्यद्धस्त्रा परि ददाम्योषधीम्यर्त्वा परिददामि वनस्पतिभ्यस्त्वा परिद्दापि यावपृयिवीभ्यां त्वा परिददामि सुभू ताय त्वा परिददामि ब्रह्मवर्चसाथ त्वा परिद- दापि विग्ेभ्यस्त्वा द्भ्य; परिददामि सर्व र्षः] मातृदताचायविराड समेतम्‌ । ५३३ भयस्त्वा भरतेभ्यः परिददामि सवौभ्यस्त्वा देव- ताभ्यः परिददामीति ॥ १७ ॥ अयानन्तरमेन कुमारं देवताम्यः ूववत्परिद्दाति । कयम्‌ । कषकाय त्वा परिद- दामीत्येतेन्रः । तत्मोक्तमेवायशब्दस्य प्रयोननम्‌ | १७ ॥ अत्र सावित्रीं वाचयति यदि पुरस्तादुपेतो भवति ॥ १८ ॥ अत्राछिन्काे परदानानन्तरं सावित्रीं वाचयति । उपनेयः एरसतादुेत आचा- यैमुपगत उपनीतो यदि मवति । भरायश्चिताथे एनर्पनयनमित्य्थः । कस्माचरितत्रत- त्वात्‌ | अवेति वचनं यहे प्येतेऽस्मिनेव काटे सावित्रीवाचनर्थम्‌ ॥ १८ ॥ यनुपेतरूयदे पयवेते ॥ १९॥ यदि पुरस्तादनुपनीतः स्या्यहे पवेतऽतिकान्ते सरित वाचयति ॥ १९ ॥ सदः पौष्करसादि ॥ २० ॥ कुतः । व्रतचरणार्म्‌ । कयत हि वतै ज्यहनतं चरतीत्यादि । पुष्करेऽन्तरि्ष सीदतीति पुष्करसत्‌ | आकाशचगमनः ¡ अनवकादो निद्छाये सीदतीति वा । पदस्य वा सरमपे पुष्करिणीतीरे सीदतीति पुष्करः । तस्यापत्यं पौष्करमरादिः ॥ बाहादित्वादिन्‌ । अनुशतिकादित्वादुमयपदवृद्धिः । पृष्करसादिरित्यपपाठः । कशष्यति धर्म तथा काष्टपोषकरादिरिति । स आचार्यो नवीनस्यापि सयः साविवीवाचनमि- च्छति । कस्मात्स एवाऽऽरम्य प्ाखतचरयापरिस्मासेः शुकरियाणामध्ययनदशेनात्‌ । ततराऽऽहेति वक्तव्ये स्य इति वचनं नागिमन्काटे ततपले वाचनमिति कं तदं ज्यहव्तं चरतीतयत्र व्रतमुपेत्य । तथा शुक्रयेषु दष्टत्वादनारम्य त्तमध्ययनस्यानुपपन- त्वत्‌ ॥ २० ॥ कथं वाचयतीत्युच्यते -- अपरेणाभिमुदगग्रं कूर्चं निधाय ` तस्मिनयाङ्पुख उप्विदति रा्टमदस्याऽऽचायासन्दीमात्व्ोष- भिति ॥ २१॥ अपरेण पूभ्युक्तंकूतमुदगवरं निवाय तस्िन्नाचायैः प्ा्मुख उपविशति र्ट अदस्येत्येन ॥ २१ ॥ आदित्यायाज्जिं कृत्वाऽऽचार्यापोपसेगृशच दक्ि- णतः कुमार उपविड्याघीदि भो इतयुक्त्वाऽ्याऽऽ इ सावित्रं मो अदुवरुदौति ॥ २२॥ पदे सत्यापाटतरिरवितं भरैतसूत्रष्‌-- [ १९ भ्रे- अथ कुमार्‌ आदित्याय तूष्णीं नमसकाराज्ञलिं कत्वा आवचा्यीयोपपगृह्य ताद्य चदु । ययाशालपुपसंगृयत्यः । दक्षिणत अआचायस्योपविरेाधीहि मो इत्याचार्य मुकत्वाऽननतरमेवाऽऽह मावित्री अनुवरहीति । उमयमेकश्ुत्या । ततराधीहि इत्यध्यापय बेदमित्य्थः । मो वत्पटानुकम्पक़ । सावित्री मो अनुब्रूहि सावित्रीमनम्तरमेव बरही. स्थः | उमयोरभ्येषणमन्त्रयोः एयगवचनं सेानपरतिपषायैम्‌ | अयेति नानात्व यापनार्थम्‌ । आ्चः प््ैवेदार्थो द्वितीयः ्ताविज्यथं इति । अत एव च प्रं गुरकुले वां ्रतिेतसयति | न ब्रह्मचारिणो वास्य परोपवा सोऽस्तीति ॥ २२ ॥ गणानां त्वा गणपति९ हवामह इत्येनमभिमक्या- यास्म पच्छोऽओऽन्वाहायाधं्चशोऽथ संतताम्‌ । भुम्तत्सवितुरवरेण्यम्‌ । भुवो भर्गो देवस्य धीमदि । सुबधियो यो नः भचोदयात्‌ ॥ भूरयुवस्तत्सवितु वरेण्यं भगो देवस्य धीमहि । सुव्षियो यो नः मचोदयादु ॥ भूवः सुवस्तत्सवितुषैरेणयं भर्गो देवस्य धीमहि धियो यो नः प्रचोद्या- दिति ॥ (ख०६)॥२२॥ गणानां स्वा इत्यनया एनं कुमारमाभेमन्व्यासै कुमारायमन प्रथते पच्छः पादं पादं कृत्वा सावित्रीमन्वाह । ततोऽनन्तरमरर्ेशोऽ्चै कृवा । ततः संततां कत्सं सभाय | पैषाने कथम्‌ । भूस्तदित्ये परथमं मूरमव्तदित्येवं दवितीय मूमः सुव्तदितयेवं तृतीयम्‌ । एनमिति कुमारमिमन्त्रणायै चिद्गद्र्णस्पतेमा मृदिति । अत्र बरह्मणो वेदस्य पात्र- स्वालयखायितृत्वात्‌ । कुमार टव ब्रहमणस्पतिराभिमतः । इतराणि प्रथमं मुव इत्यने पदानि यथाप्मवेन योज्यानि | अमति वचनमनन्तरं क्रियमाणेन सावितरीवाचनेन च पारगः सतात्रीवाचनं चोभयङ्ृतमिति स्यापनरयम्‌ । तथा च वक्यति--रवम्यो वैदेम्यः साकिियनुच्यत इति हि व्रा्मणमिति । अस्मा इति साव्ी कुमाराय प्रदीयत इति स्यापनार्थम्‌ | अतस्तेनापि सा वाच्या न श्रवणमात्रम्‌ । अत एवोक्तं सावित्री वाचयतीति | उपरे पच्छ इति वचनमेवं सेततमुक्त्व। तदशक्तौ यथाशक्ति वाचयेदिति । बहडचानामप्ु्तंयपाशक्ति वाचयिवेत्य्थः । पाठः किमर्थः । ऋूपादा- षादिपु व्याहतिविहरणार्ः । - एवमपि तृतीये नार्थः | विहरणामावादुर्थवतत- वोमयानां कमायत्वात्घान्वह्ापनायेत्ाचच । तेन से्योपाप्तनादषु तृतीय एव पा ग्राह्यः । इह साकी वानयतीतयुकतवा व्याहतीरपि पठन्‌. ज्ञापयति कवित्पा- जी 9 श ~ "~ भ १ षण्डः] मातृद्ताचायैविरयितदत्तिसमेतम्‌ । ८३५ वित्ग्हणे व्याहृतयोऽपि गृह्यन्ते । तेन साविज्या समित्हस्रमदृधयादिति सव्याहतिः सावित्री गृहते ॥ २३ ॥ अथ सप्त पालाशीः समिषर अद्रौ अगच्छिन्नप्राः मादेशमावरो्रतान्वक्ता अभ्याधापयाति ॥ २९ अथेति कुमारकमौन्तराधि्ारा्ैः । तेन समिदाघानादि ्रचानज्गमेव | न साित्रीवा. चनाञ्गम्‌ । तस्मादनुपेतस्थ पारदानान्तरमेव कायम्‌ । आद्र शुष्काः । अपरच्छिनाप्राः । भ्देशमातरीः प्रादेशायताः । प्रमाणनियगार्मेतत्‌ । श्ुतान्वक्ता आ्येनम्यक्ताः लौकिकमेव ध्रुत हतोच्छेषणस्व उपयुक्ततवात्‌ । अवरोषयं िदुतोच्छेषणं वाऽम्याधा- पयलन्नौ कुमारेण । कुमारो मन्त्रे चिजञादाचार्स्तं वाचयति । प्रयोनकत्वदतद्‌ ोऽथशब्द इत्येके ॥ २४ ॥ कथम्‌-- अग्नये समिषमाहार्पे बृहते जातवेदसे । यथा त्वमत्रे समिधा समिध्यस एवं मां मेषया परज्ञया प्रनया पञ्भित्हवरच॑सेन समेषय स्वाहेत्येकम्‌ ॥ २५ ॥ अद्ये स्मिमियतेैकां ९ मिमम्याघापयति ॥ २९ ॥ अग्नये समिधातिति द्रे ॥ २६ ॥ अग्नये समिवराविल्येतन द्वे पमिधावम्याधापयति ॥ २६ | अग्नये समिध इति चतस्चः ॥ २७ ॥ अग्नये समिध इति चतस्रः पमिषोऽम्याधापयति | २७ ॥ अथ परिषिश्चति ययाधरस्तात्‌ ॥ २८ ॥ अया्नं पारैषिश्वति ययाएरस्तात्‌ पूरवस्मिन्तठे यथा । यया एरस्तादिति पूर्वर्माति- देशार्थम्‌ । अयराव्दः पूसदल्यत्वख्यापनार्थः । तेन स्वैद्विहोमाणामिदमङ्गम्‌ | नोप. नयनस्यैव ॥ २८ ॥ अन्वमरयाः प्रासावीरिति मन्त्रान्तान्‌ संनमति ॥ २९॥ मन्ान्तशच मन्त्नतश्च मनतरान्तश्च मन्ा्ताः । तान्‌ मन्त्रान्तान्‌ । अन्वमध्स्भा इति ध प्राप्नावीरिति च प्ेनमति । यथाऽदितेऽन्वमश्स्या देव सितः प्रा्ावीरिति । तत्र मन्त्र नित्येव सिद्धेऽन्त्हणं देव पवितः परसुवेति यावदुक्तमेव समप्रोनादहणमिति ख्या- प्नाधम्‌। अत्र प्राक्‌ पावचनालारेषीन्‌ द्यऽस्क्त्वा परिस्तरणेम्यः किचिद्‌ बर्हिरादाय तस्य दुव्यमगरमाज्यधान्यां मध्ये मूं चेति पर्तरव्तप्णीम्क्वा तृणमपाकय निवाय ५३६ सत्यापादविरवितं श्रौतसूत्रम्‌ [१९ रभे- रतरवत्तूषणीमतप्हत्य ुनसतृणं चानुप्रह्य पार्थश्च पूवतुष्णीमनुपहत्य पेसताविणा- मिनुहोति । अय पारकं छृत्वाऽ्ेणाधं प्रणीताः प्यौत्यापरेणा्चि निधय किंचिदु- दकरमासिच्य पूर्ववतुष्णी मार्जयेत्‌ । याश्रद्धं दक्षिणं ददाति ब्रह्मा च प्रतिनिष्कामति । एष विविराघारव्ु दविहोमषु गृहान्तरे दृटः । अस्माकमपि न विरुध्यते । केचि- दिं नेच्छन्ति । केचिद्वसतुबलिकमोनन्तरं कुवन्ति ॥ २९ ॥ “ अथ देवता उपरिष्ते ॥ ३० ॥ अपेत्यनन्तरेण तुल्यत्वाय तेनोपनयनाङ्गं न सवैद्विहोमा्म्‌ ॥ ६० ॥ का देवता उपस्पेयाः । कैश्च मन्ैरि्युच्थते-- अग्ने व्रतपते व्रतं॑चरिष्यामीत्य्रि वायो व्रतपत इति वायुमादित्य व्नपत इत्यादित्यं रतानां बतपत इति वरतपतिम्‌ ॥ ३१॥ ओपनायनिकोऽधिः प्रकृताहनिरौदरतपतिः । केचित्प। भिवमश्ं मन्यन्ते । व्रतपति- मेनमभिमुपतिष्ठत इत्येवं सिद्धे देवतग्रहणं देवतोपस्यानमेतर््रः का नान्यदिति स्यापनाथंम्‌ । तेनैवं॒विरगऽप्येनत्रैरपस्येयं नोच्चारणमात्रम्‌ । व्रतं चरिष्यामीति रिद्नात्‌ । एतदरतोपायनं त्रसचर्यत्रतं वैपतपम वर्तने विसर्गदरेनात्‌ । तस्मात्तदतैव । परिमाणं तु बुध्या सकल्मनीयम्‌ । अष्टचत्वारिशदवषौणि पयूिंशतं चतुर्विशति द्वादश यावद्रहणं बा चरिष्धामीति ॥ ६१ ॥ अत्र गुर बरं ददाति ॥ ३२ ॥ अग्र गुरव आचायौय वरं द्दाति कुमारः । गुप ब्रहमनिदृ्यथम्‌ । पिदुरपि स्यद्वरदानम्‌ । उक्तो वरः । अत्रेति वचनमिमन्ेव व्रतप्रहणे वरदानं नान्यत्रेति स्याप- नार्थम्‌ । एतेन ज्ञायते सवषु बरतग्रहणेषु॒देवतोपस्यानं मवतात्यतदूयहतं चरतीत्यतर काण्डोपाकरणे भवत्यवोपस्थानं वि चैतत्सनन्धो मवत्येव ॥ ३२ ॥ उदायुषेत्युत्थाप्य स्ैष ते पुत्रस्तं ते परिददा- मीति । तच्चषर्देवदितं परस्ताच्छुक्रमुच्चरत्‌ । पश्येम शरदः शातं जीवेम शरदः शतं नन्दाम शरद्‌; शतं मोदाम शरदः शते भवाम शरदः शरत शुणवराम शरद; शते मत्रवाम शरदः शतमजीताः स्याम शरदः रातं ज्योक्‌ च सूर्य श इत्यादित्ययुपतिषठते ॥ ३२ ॥ न्न 1 1 । ९ ष्टः] ातृदत्ताचायैविरवितदतिसमेतपू ॥ ५३७ उदायुधेत्यनेनोत्याप्य कुमारम्‌ । कुमारो मन्त्रस्य वक्ता शिजगादाचा्यो वाचयिता हेतुत्वात्‌ । अामयुत्यप्य ते रैप त इति सूर्य प्रदाय तच्च्षरिल्यादित्यमुपति- षत आचाय एव॒ समानककतवात्परिदानोत्यापनाम्म्‌ । केचित्प्रत्यड प्रान्तस्य कुमारमेवोपस्यतारं मन्यन्ते । उपतिष्ठते च । हेतुः करैर कर्म्यपदेशः । यथा पञ्चभि रैः छषतीति । तेपामाचा्यो वाचयिता कुमार्‌ उपल्यता | जनचार्कतयेऽपि यां कां चिदव्विगाशिषमाशास्ते यजमानस्य ययेति । आश्ीवैचनमुपपद्यत एव । इदमपि परिदानमनित्य एनरपनयने बहूृचानाम्‌ ॥ ३ ॥ अष्ट आयुः भ्रतरं कृणोतभिषटे पुष्टि द्धालिवन्रो मरुद्धिरिहते दथात्वादित्यरत वमुभिरादधालतिति दण्डं प्रदायामत्रं भयच्छति | ३४ ॥ अशि इत्यनेन कुमाराय दण्डं प्रदाय । अमे खन्मयं माननं तुष्णीं प्रय. च्छति ॥ ३४॥ अथाऽह भिक्षाचयै चरेति ॥ ३५॥ अयनं हुमारमाह भिता चरेति । इहायशब्दः एनरपनये भिकषचर्यामावात्‌ तदत्वाच्च दण्डामतरदा निवर्ते | अथशब्दो मिलाचसय दण्डामत्दानसेवन्ायैः | तेन भिक्षाचर्थम निवर्तमाने तयोरपि निवृत्तिः ॥ ६९ ॥ स मातरमेवाग्रे भितेत ॥ ३६ ॥ स्र कुमरो मतव प्रम मिकेत । एवकरारकरणमन्यपरसङ्गासतितवस्यापनाथम्‌ । तेन मातुरमावे मतृह्यानीयामप्रत्यरपरयिनीं भित । नन्ति प्रायचरित्म्‌ | बह्वृचानां विरेमेणोक्तम्‌ । अप्र्यस्यायिनममे भिक्ेतप्रत्याख्यायिनी वेति । अग्रवचनप्रहणं किम- थम्‌ । सायप्रातपि सति तमे मातुरलमि भिकतणार्थम्‌ । व्यति च धर्ष मिकणगि- धानम्‌ । मवत यो ब्रामण इत्यादि । तमातयेति मिला देहीति ब्राहमणो महेत यथोक्तमितरावपीति ॥ ३९ ॥ अतोऽन्येषु रातिकरुलेषु ॥ ६७ ॥ अनन्तरं मालुभिक्षणादन्येष ज्ञातिभरमृतिषु मि्ेत ॥ ६७ ॥ आहृत्य भक्षमिति गुरवे माह तत्सुभक्षमि- त्युक्त्वा ॥ ३८ ॥ भक्षितं द्वयमादत्य आचा्युय भेलमिति प्रह भेकषतरदं भो हृत्य भतीक" भ्रहणमित्येके । यावदुक्तमिल्यपरे । व्चनपामथ्यौत्‌ | उह तदाचायैःपतिगृहाति ्भैत्वात्‌ । बौषायनीयेऽ्यु्तम्‌ । तत्सुभ्तमलयुकतवा भरतिगृहतीति ॥ ६८ ॥ ५९ ए ३८ सत्यापादविरचितं श्रीतसूत्रम्‌-- [ १९ प्रभे यस्य ते प्रथमवास्यस हरामस्तं त्वा वित्रे अवन्तु देवास्तं त्वा भ्रातरः हदो वधमानमटुनायन्ता बहवः सुजातमिति प्रथमवास्यमस्याऽऽदत्ते ॥ ३९ ॥ यस्य त इत्येननास्य कुमारस्य प्रथममच्छाद्यत इति प्रयमव्वे पूव निहितं वा इत्यथैः । तदाचाय॑आदायाऽऽत्म्तात्करोतीतयर्थः । केचित््थमं वापरो निहितं वाप्त- स्तत्र भव तेनोपहितं प्रथमवास्यम्‌ । भिक्षमात्रव्णकस्यानुकपंणात्‌ | भवे छन्दप्ीतियत्‌ | तदाचार्य आदाय रिप्याथैव वासः प्रयच्छतीत्यत एव गम्यते तरो(दो)पनिधाय भिक्षा चरितम्धेति । अनये प्रथम वास्यते निधीयतेऽ इति प्रथमवास्ये मादुरैन्धे भेक्षद्रनय तदादत्ते | अथ भस्य भक्षं कुमाराय प्रयच्छति स पित्र तददातीति । किमवराथै- कवं पूनिहिते वाप ति । दष्टं दि बौधायनीये र्दे परेत तेन मन्त्रेण तस्याऽऽ- दनम्‌ ॥३९॥ उपस्यितेऽन ओदनस्यापूषाना९ सक्तूनामिति समवदाय सिरिश्रस्य जुहोत्यघ्रये स्वाहा सोमाय स्वाहाऽयेऽ्ादाय रवाहाऽपरयेऽन्नपतये स्वाहा भरनापतये स्वाहा विनवेभ्यो देवेभ्यः स्वाहा सः बौभ्यो देवताभ्यः स्वाहाऽप्रये सिषे स्वाहेति ॥ ४० ॥ उपस्थित आगत आनीतिऽने बाहमणपरिपणा्यम्‌ | ओदनस्यापषाना प्ूनामकषार्‌- छ्वणानां त्रयाणां स्पवदाय यावद्यैमवरं मिश्रयितेल्ः। सरपिमिश्स्य समाचारं पनरिशरीकृतस्य दर््थोपधातं जुहोति । अञ्रय स्वाहत्यतैनत्ैः । नात्रावदानधर्मः | अस्याऽपपूरवकत्वात्‌ । उपस्थितवचनं किमर्थम्‌ । ओदनस्यापू नां स्तूनामितीयतयु- च्यमानेऽतरैव पकारः प्राप्नोति वहिःसंस्ृतस्याऽऽनयनार्थमिदम्‌ । एवमपि उपस्थिताना- मोदनापूपस्तूनां समवद्यिलतावता पिध्यति किमनतम्हणेन । एवे तहिं पन्यज्ना्थ- मलन्रहणम्‌ । तेन ज्ञायते भोजनारथमप्येतुपितं न ॒होमाधमेवेति । अनेन ज्ञायते मोननं हुतरेषसयैव नान्यस्येति । आपू्विकोऽयं दर्वहोमः । जस्य-- भोगः परती पाघ्तप्रयोननादिह्णीतावर्जमाञ्यतस्कारान्तं इत्वा बहिरेव स्छृतमत्तमानीय तस्य परोक्षपरछृत्वेना्नावन्त्रयमधिभ्रत्याद्धिः प्र्ष्याभिघायेद्वास्य॒होमार्थमवसण्डचावख-. ण्ैकलिनपत्रे प्रलिप्याऽऽ्यमापच्य मिश्वित्वाऽय परिषेकं कृलाऽटौ प्तमिष आधाय दर््योपहत्येता अ्टवाहुती्ुदोति । अन्त्या पृवोमिरसक्तामुत्तरार्पूवै जुहुयाल्सिकृतं तस्योपरि परिक करोति । सपिःशब्दादाज संकरो नलति | > -र. पटहः] . मातृदत्ताचा्ैषिरनितदत्िसमेत्‌ । ५३९ केनितपरकदेशमिमं मम्यन्ते । तेषां पूृतानामेव द्र्यणा तैका: परििक्ते च पुनः कायीश्वापवृतततवात्‌ ॥ ४० ॥ सरवरवमनादिदषते ॥ ४१॥ न आदिश अनादिष्ट देवता यस्मिततररोमे सोऽनादिष्ैवतस्तस्मिन्तवसिनेता आहुतीहुयात्‌ । कः एनः सः । यत्र व्राहमणानेनेति चोदयते तत्रनिनातियेशात्‌ । इहापि व्रा्मणमोजनस्य मावः । यदेवं युमान््ा्णानित्यत्राि प्राप्नोति । नैष दोषो ययेवागिं स्या्त्रैव वेदे विधायातिदिशेत्‌ । तस्मात्तत्र मैवम्‌ । सग्रहणं विम्ेम्‌ । यत्नान्तरेण वचनमाचारालु व्राहमणभोजनं होमश्च ततराप्यववमित्येतदधम्‌ । यथा कूपारामतडगेषु 1 ययेवे कर्मवेधनोपनिष्कमणादिष्वमि प्रसङ्गः स्यात्‌ | यचेवमि्ट- मन्येपमन्यतर होमस्य दनात्‌ । अभैत् मृष्यते यत्राऽऽचरोऽप्यसति तत्रायं विषिः स्यादित्येतद् परवग्रहणमित्यक्तम्‌ | आवाराभावादमावः स्यात्‌ ॥ ४१ ॥ अमुष्य स्वाहेति यथादेवतमादष्टदेवते ॥ ४२ ॥ .यत्राज्होम आदा देवता्तत्रपुपमै स्वाहेति रथदिवतमेव जुहुयात्‌ । यथाऽये चिते जुहोति महारान(त्त)मिषट रामणे भोजयित्वा पृथकामः पिद्धि वाचयेत्‌ । गवा माऽन्नौ तेघरस्य पति जुहोति । स्तरेति चातुव । तेनाऽऽच्ररदृहयपणेषु , विप्णुरुदरसकन्ददिवाकरादियज्प्प्येवै स्मात्‌ । किमर्थमिदं सूतर्‌ | ननु पुरस्ताेवमुक्त. मेमन स्वहेति यथादेवतमिति । बादमुकतम्‌ । अमन््ाु निद्येवाघु तन ््रोपदेशार्थमिदमनद्रवयकेषु एनरनिंिषटदेवतेपु एतद्धमपरावरथम्‌ । तेनात्र पौविषटकृती दवितीयाहूतिः स्यादेवतानमिव देवता निवरतिकेति । यावदुक्तं च । क्रिया स्यादापूर्वि कत्वदिवम्‌पि यथादेवतमादिषटदवतमिवयेवं सिध्यति । नार्थो स्वेति अनिनवान्य- प्रयोजने याज्यानुवाकाभ्यांकेचिदधोमं॑विद्भिरे तन्मा मूदिति । अथवा पूर्वमावारतू- विधानमापूेष्विदं तेनोभयं पाणिषु भवति । यथेव पारवणपतोवष्टकृ्य विधान मनक तस्य प्रयोजनं त्त्व वक्ष्यामः ॥ ४२ ॥ एतेषामेवामाना\ समवदाय प्रागग्रेषु दर्भेषु बां करोति वाम्तुपतये स्वराहिति ॥ ४३ ॥ एतेषामवौदनादीनामन्नानां समवदाय मिश्रीकृत्य प्रागम्रेुदर्भूु वरतुपतये स्वाहेति बहि करोति । तेषामिति वचनं व्यजञननिव्रथम्‌ | एवकारकरणं त्िवृतोऽन्यत्र महाराजद््यादौ मा भूदिति । निं करोतीति क्चनात्थममवोष न्युप्य विं ततः प्रिषेवति ॥ ४३॥ ५४१ सत्यापाविरचितं श्रौतसूत्रम्‌ [ १९ रे त्ि्रताऽनेन ब्राह्मणाम्परिविष्य पुण्याह वस्त्य- यनगृद्धिमिति वाचयित्वा ॥ (ख ०७) ॥ ४४ ॥ अनेनैव निवृता तिभक रेणौदना ना तेन सव्यज्ञनेन बराहमणान्परिषिण्य एण्याहादीनि वचित्वा ॥ ४४ ॥ उयदरतं चरति ॥ ४५ ॥ वरिभकारस्यान्नस्य प्रकृतत्वाद्नेनेत्येव तिद्ध त्रिवृतेति वचनपन्यत्रतरिृद्वूय्हण एषां सैप्त्ययाथं यथा तथैव तरिवृताऽनेनेति । इहापि देवतोपस्याने कतव्यमिेकेषाम्‌ ॥४९॥ कानि पुनव्ैतानीत्युच्यते-- अक्षारमल्वणमशमीधान्यं भज्ञानोऽः शाम्यमू- न्मयपाय्यचुद्रोच्छिषटमधुमासादयदिवास्वाप्यु- भौ कालो मिक्षाचधैमुदकुम्भमित्याहरन्हरहः काष्टकलापमुभौ का सायरसायं बा समिषोऽ- भ्याद्धाति ॥ ४६ ॥ गुडादिरिविकारः क्ारस्तोऽनयद्ारम्‌ । समुद्रन्धवादीनि खवणानि । ततोऽ न्यद्रवणम्‌ । शम्याः कोशे यतच्यते तच्छमीान्यै मुदरमाषादि ततोऽन्यदशमीषा- न्यम्‌ | ए्रकारम्ं भुजान । ऊधो मूमौ दायानः । शन्मयेन पिबतीति दन्मय- पायी | नमून्मयपाथी जमूत्मयपायी पाने मोननोपठक्षणाैम्‌ | शरावादावमुज्ञन इत्यथैः। उच्छं भक्तरोषः । तदस्यास्तीति उच्टी । तादृशो न मवति । श्र उच्छी अदाता दृ्रयोच्छष्टमत्य्ैः । मधु च मातं च मधुमां तदश्चातीति मधमा । न मधुमांस्ाौ अमधुमा्ाशी । दिवा स्वपितीति दिवस्वापी । न दिवा्वापी अदिवासवापी । उभौ कालौ सायं प्रातः । भिक्षया याचनेन चरितव्य भि्नाचरणद्रव्यमित्य्ैः । उदङुम्मः । इतिशब्दः प्रकाराः । अम्बदषि उपकारकमाहरनाचायाय । अहरहः । अहन्यहनि । काठकलापः काषठमूहः । तमाहन्‌ । उमौ कायै सयं परतः । साय- मेव वा समिधो वक्ष्यमाणा अभ्यादधाति । सायमिति वीप्ताक्चनमादिषिकपार्थम्‌ । आदित आरभ्य आ समावतंनादेक एव पक्षो मवति ॥ ४९ ॥ कयमम्याद्धातीत्युच्यते -- पुरस्ताल्यरिपेचनाच्था ह तदरसवौ गोयैमिति मद्‌- क्षिणमग्निं परिपूज्य परिषिश्चाति यथा पुरस्ताद्वया. हतिभिः समिधोऽभ्याद्धात्येकेकशः समस्ता- भिषा ते अमे समित्तया वरभरव च।ऽभच प्या- छ २ ष्टः] मातृद््ाचारिरचितदततिसमेतभ्‌ । ५४१ यस्व । वधिषीमदि च वयमा च प्यासिषीमहि स्वाहा ।मेधांमड्दरो ददातु मेधां देवी सर स्वती । मेषां मे अन्िनावुभावाधततां इष्करस्रनौ स्वाहा । अप्सरासु च या मेषा गन्धर्वेषु च य न्मन्‌ः। दैवी मेषा मनुष्यजा सामां मेधा खर भिज्ञपता^ स्वाहा । आ मां मेधा सुरमिर्वि्- रूपा हिरिणयवणं जगतीजगम्या । ऊर्जस्वती परयसा पिन्वमाना सा मां मेधा सुप्रतीका जुषन्ता« स्वाहेति तथैव परिमृज्य परिषिञ्चति यथा पुर स्तात्‌ ॥ ८७ ॥ अनया परदक्षिणमम्यायतनं परिद्न्य सोदङेन पाणिना संमृज्य परिषिशचति यथापुर- स्तात्तया । आदयोऽयं परिषेकः 1 उक्तकरमादेवे सिद्धे एरस्तात्परिषेचनादिति वचनं कस्यैव परिषेकस्य विधानं नाप्रा्स्येति ख्यापनायम्‌ । तेनाम्यन्तरदीजञायामप्या- धानादौ परिमिकः सिद्धो मवति । यया पुरस्तादिति प्रतिवचनं परिरेर्यानाथम्‌ । तेना- ्नाम्यायतनतसकारपरिस्तरणव्चनं विदयते । व्याहृतिभिः । एकैकया समस्ताभिश्च | एषा त इति चतुरष्टौ समिधोऽभ्यादधाति । तयैव स्था ह तदिति परिमृज्य परिषि- शति यया पुरस्तात्‌ । अन्त्योऽयं परिषेकः । परिपख्यानादवेदमपि । अयवोभयोरिह वचनमवान्तरदीकञायां तूष्णी परिपेकाथैम्‌ । श्रोतत्वात्त्र स्मातीकेवयो न॒ भवन्ति हि॥ ४०७॥ यतते जने तेन इत्ये रपतिष्टने मवि मजामिति च ॥ ४८ ॥ एवं समिध आधाय एतम यत्त इत्यतमेनरैरपतिष्ठते मयि मेधाभितयेतैततिख- भिश्च ॥४८॥ उह पर्यवेते तयैव वर्ठताचेन ब्राह्मणान्‌ परिविष्य पुण्याह स्वस्त्ययनमृद्धिमितिं वाचयित्वा वरतं विधते व्रतपते व्रतमचा- रिषमित्यतैः सेनः ।॥ ४९ ॥ व्याख्यातानि व्रतानि । पर्मऽ्ुक्तमरयाप्येतानि । ततर ्ारखवणप्तिषेषार्थं॑त्यहा- युक्त्वा ऽऽचाथैकुटवापिनो निवृत्ति वक्ठुकामेनोकतं शूद्रच्छ्टप्रतिेधत्‌ तर्हि नैव शद्राभत्यादि तत्‌ =हे मा मदति । मधु तिपेषो प्म किकिलितताद्त्र नित्यत्वाय भेर्‌ सत्यापाढविरावितं श्रौतसूषम्‌-- [ १९ प्रभे मप्रशनं परति छचरादशरात्रविनिवर रः । अशने पुनर्पनयनमेव भवेदिति । भितता- चयौ वचनं च नियतमोजनत्वाय स्यायाश्क। निवृत्ता । आनाय्य द्रव्यस्य भिक एमेवोदकाहरणमत्यप्यतवे कर्तव्यमिति समिधोऽम्याधानमपि कतन्ामिति कर्तव्यो" पदेशाथेः । अधःशायनमदिवास्वापं॑च प्रयत्ननेह कर्तव्यमश्तावन्यन्न दिवा स्वपनमुप रशिया च न दोषायेति । जथ वैतेपां वचनानामुततस्र प्रयोननं व्यामः | यहमेव म्न घारयतसिनेव एमिधः सायं प्रातरादधानः साकिछ्या अवचने तृष्णीं पंध्यमु- पीत । एतान्यन्यानि च धरमेक्तानि वरतानि चरतस्ते । त्यहदू्यै ौक्रिक एवक्नौ समिदाधानमन्यानि च विवाहान्तानि कर्माणि । ततः परं प्रनासंस्कर; सहोपात्तन एव । श्ये पथवेतेऽतिकरान्ते साविशर्रते । तथैव तेनैव प्रकारेण । उपसथतेऽन्न आदनयेत्य, अमादिना हुत्वा तिवरृताऽजनेन ब्राह्मणान्परिविष्य वाचयित्वा त्तं विजते | जगन त्रपते अतेमचारिपमिलयतरमनै्मतोपायनमनेमूतिभक्त्या = पनतैसितेयनमानपठति- किय । देवतोपस्थानविप्म इत्युक्तं तत्र प्रिेपणवचनदिव तिदे होमे तयेति वचन पोधरातिदेशाैतेतौपनयनाश्नवेवाक्होमः । व्यक्तं बोधायनीये । व्यहे धारणमुक्तम्‌ | अक्षश्च कियमाणे अन्नमत्रेण धर्मातिदेशा इत्येवमादि विज्ञायेतेति तरिवृतेति वचनम्‌| अथवा क्रियमणेऽिमरूयहे पेते तथवेति योगविभागः स्यात्तथा सति प््मेवो- परसयनकमौापि स्यात्तच्च नेष्टं॑तरमाभिवृतेति वचनम्‌ । उपरे चेताविश्रीवाचनं षाचयित्वा तु होमः | अपरा व्यार्या भ्ये पथते तथैवतयेतावदेव सूत्रम्‌ अनेन सरमुपनयनकममतिदिदयते । तत्न कत्वरधोश्च सन्ति तेषां क्त्वया अतिदिश्यन्ते न पपाथ; सङृतेरेव एरुपाधैस्य तैः संसकृतत्वात्‌ । तत्र क्वर्थानपदेह्मुकरमि- पयामः । व्याटतिपरयन्तं एत्वा नुहोतामं मे वरुण॒ त्त्वा यामि च॑ त्ता ख्नरे पत्वं नो त्वमञने अयाति प्राप्त यदस्य कर्मणोऽत्यरीरिचि- पिति चनरिके जयाम्यातानान्राष्टृत इत्युपनुहति ययापुरस्तादेते । व्याहति न्तं कृत्वा प्रधानाहुतय इतराण्यङ्गानि । अस्िन्पकषे परिपेकाषि्गन्तिं कृत्वा सावित्रीवाचन त्ये पवेत । केचितप्ाकूपरिषेकविपतगं दिच्छन्ति । उपनीतस्य तसिन्केऽपि पूरव दृष्टमिति । तत । -उत्तत्र॒ समिदुम्भाधानप्द्ववादि- सीस्त्र ृतः । इह तद्भावाद्िष्ट एव न्याय्ये वाचनं तिधृताऽनेन पैनतैरि्युतत्र सत्रं तस्य स एवाः | त्िवृदरणं परिमाषातिद्ध्ैव परदरोनायै दरा्मणाननेनत्येवमा- दिपवेवामिति । असििन्‌ व्यार्यानेऽप्यपरिततमाप्तत्वदुपनयनस्य यहे धरणं मवत्येव | पू्समन्नपि म्यारूयाने तयैव त्रिदृतेति कचनं परिभापातिद्धस्यैव होमदिः प्रयोगः । शा्रादशोनाभैमसंदेहाय कृतमेवंनातविकरेु सरवत्ैवमितीयं परिमिति । अस्यां प्रयोग #.) केः - ९ ष्टः] मातृद्ाचा्यविराचिद्तिसमेतप्‌ । ५४३ विप्रतिपत्तौ ययुकतं तज्जात्वा प्रतिगृहयतं सै | केचिदू्तोपायनकिप रतस्य नामो दिशन्ति । यथा सतावि्या त्तं चरिष्यामीति | तरतमचारिषमिति तेदरतस्य ज्ञानं मव- तीति तन्न | वचनामावाद्धोमादिना विरेपेण प्रकृतस्य व्रतस्य विज्ञानार्थोऽसत्या(सतीएया)- दिषु पौणेमास्यमावास्वतलछृतपिति निदिशयते | तयेहापि व्रषटन्यम्‌ ॥ ४९ ॥ एतदूव्रत एवात ङ्म्‌ ॥ ५० ॥ एतदिति परकृतं सावित्ा्रतमते।एटवणभोजनादि भतिनिर्दिदिथे । एतद्रतं॑यस्य सोऽयमेतद्रनः । एतेद्रत एवात उर्वमपि स्यात्‌ । एवकारकरणं वक्षमाणान्यपि वरतानि यदे स्यरत्यतःम्‌ ॥ ९० ॥ किमविदेवेगेतानि वतन भवन्ति नेलाह-- आचार्यकलवासी ॥ ५१ ॥ वौ बरहचारिणौ आचधकुलवती विया नैछिकश्च । तयोर्यो विद्याधमेवाऽऽचायै- कुठे वपतति प आचधिकुलशापी । यस्त्वाश्रमं उध्वैमपि विद्यकरिधायां ब्रह चरति स॒ त्कः । तयोराचाथेकुटवा्यश्चाति क्षारं ठवणं शमीधान्यं च । इब्द्‌ः समुचयायैः | अपरा व्यार्या-एतद्रत एव । अत॒ ऊर्मि पननाचायेस्य गृहवे प्ाकूष्यहादुपनयनस्याप्तमाएत्वालितुरेव कुठे वा6:। तत ऊमाचायैकुटवास एव न पिषु- शदे॥ ९१॥ श क पवौणि व्रतानि भवनत नेताह ५.0 अश्नाति क्षारं वण शमीधान्यमिति ॥ ५२ ॥ क्षारं वणं शमीधान्यमत उर्यैमन्नाति अथवा एकं एवायं योगः | एतद्रत एव धान्यमिति ] एतद्र एव मूत्वाऽऽनायैुटे वसन्‌ कषरादीनशनातीत्थः । एतयेन्यौखुया- लयो क्षरवणप्रतिपेधः श्रिमथैः । नानुदेशे मुज्ीत तथा क्ारलवणमधूमा- सानीति । अनशने फमूाशने न दोष इत्यरथः | प्रे व्याख्याने कथमाचथैकुलवासः सिध्यति | उपेतस्याऽऽचाकुटे ब्रहचारिवाप्त इति धर्मेषु वचनात्‌ ॥ ९२ ॥ दण्डी जशी मेखटी शिखिानटो वा स्याद्‌ ॥ ५३ ॥ ~ , दण्डी मेलयति मत्वधायः । नदीति नित्ययोगे । शिव जटा यस्य सोऽयं शिखाः जटः | अक्ष(अवृभकष)वद्वधारणा दरषटम्या | न जटी प्विखमिव्‌ धारयेदितरा्वापयेदि" त्यः ॥ ५३॥ कापायमजिनं वा वसो न क्ियुैति॥ ५४ ॥ काषायं कपयेण र्तं वस्मनिनं वा वस्त॒ अच्च्छाद्यति | कपाय्रहणं परदशैनः ५४४ सत्यापादविरचितं शरीतसूचम्‌-- [ १९ प्रभे मात्रं माज्िषठ हारिद्मिति यावी भवति । एव पूर्वत्र धर्मेषु माज्िष्ठादिनातिदटवया । न जियमुपैति न भुन चरतीत्यधैः ॥ ९४ ॥ कियन्तं काल्मेतानि व्रतानि चरति । उच्यते-- अष्टाचल्वारिष्यदरपीणि चतुर्विंशतिं द्रादस यादरदूग्रहणं वा ॥ ५५॥ अष्टाचत्वारिंशच्चतुिशति वा द्वदश वर्णाणि वा॒यावदध्यनं बरतचभ भवति । एकस्य दवयोखयाणां चहुणी वाऽभ्ययने विकल्मेनते विकल्पा इति केचित्‌ । अपरे प्रति- वेदं द्वादशेति । तत्र॒ त्रयाणामध्यथने पूतरशद्‌ मवन्ति । धरमपक्ततवात्‌ । यवदु्हणं हु सर्वत्र विशेषः । तसित्षपि पते द्वदशतू्य यावटु्हगं वा | दशावराधयैभिति धम वचनात्‌ ¦ अन्य आ हुः- विनिवेश विकटा एते दुस्यविक- सपत्वे कृष्णकेशोऽप्रनादरधाति) श्त्या विरोषाेकाथीयादीनामनथिकृतानामष्टचत्वारिश- द्षौणि पटर च<पिति दवादश यावदुप्रहणं वा| अधिृतानाभिति किमयम्‌ । एतेषा बताना कास्य चातिक्रमणं क्रियते । नु धर्मष्वव ॒तिद्धन्धेतानि कालश्च यथा नानु. देश्यं मूजञीाङ्ञानि न परक्षट्यीत नप्प चछष्यमानः स्नायादपररत्रमत्याय गुरेपतिष्ठ- न्मातरमिवाद्ममिवादर्ात सदा निशाया गुरं समावयेत्तस्य पाद प्रलय सवाहुतः सौपिशेदिति । अष्टाचत्वारिश्वपाणि पादोनश्िरवति । सत्थं तिद्ध द्यति । गुरपा^ ` दनीयानि कमौणि स्वसत्ययनमध्ययनं धृतिरिति । ततोऽन्यानि निवत्त इति | केषां चिदनित्यता तस दिदषेषां वचनं नित्यायै काटस्य वचनं विनिवेशविकसपाधम्‌ । प्त चोक्तो विनिवेशः ॥ ९९ ॥ न स्वेषात्रतः स्यात्‌ ॥ ५६ ॥ यस्य नालति तरतं सोऽनतः | अव्तस्तु तैव स्यात्‌ । किमरभमेत्‌ । इहानुक्ताम्यपि वरतानि धरमम्य ज(गमच्तेपि बतवन्स्याहि्यतदर्थमनुदितमपि सिद्धमेव । तत्र षिषा- नत्तमर्थ्न विदधाति । इदानीमिवोत्तशयोरध्यावि ( वातोऽन्यानि ) निवरतैःत इत्यनि- त्य्व तेपामिति । तत्राशक्ता( क्या )नामुपपहार एवेतयेतद्धैमिदम्‌ । दशब्दुः किमयैः । अतिक्रान्ते संकल्पते कठि विद्यायाममृहीतायां प्राक्‌ समावौनाद्चतो न स्ाद्रतवास्ववाधीयतित्येतदरथम्‌ । एवकारः किमः । समावृततनापि प्राङ्‌निवेशाद््य- यमिति वक्ष्यति । धमषु सोऽप्याचार्कुटेऽ्ीयानो नैवात्रतः स्यादित्येतदरथम्‌ । व्रती. तवेव स्यादित्येतावता सिद्धे नात इति प्रतिपेधव्चन किमथेम्‌ । निविष्टोऽपि इच्छ्‌ पतौ वा येन पेनचिद्वेपेणाऽऽचायुरे क्न्काठायपत्तयाऽवतोः नैव स्यदेत- द्धम्‌ ॥ ९६॥ ४ श - ६ ष्टः] भातृदत्ताचायैषिरयितद्तिसमेतपू । ५४५ काण्डोपाकरणे काण्डविसर्गे च सद्सस्पतिमद्तं भियमिनद्रस्य काम्यम्‌ । सनिं मेधामयासिषम्‌ स्वाहेति काण्डपिद्ितीय इमं मे वरुण त्वा यामित्वंनोञपनेसत्वं नो अपने त्वमग्ने अथा- सि प्रजापते यदस्य कभैणोऽत्यरीरिचमिति चतरे जयाभ्यातानान्रषटमृत इत्युपजुह्वति यथा- पुरस्तात्‌ ॥ ( ख० ८ ) ॥ ५७ ॥ इति सत्याषाहदिरण्यकेशिगृषठसूत्र एकोनविंश भक्ष द्वितीयः पटलः । चत्वारि काण्डानि । प्रानापत्यततौम्यामेयैश्देवानीति । परमं स्वायमवागितयके | तेषामनुकरणं काण्ानुक्रमणे ब्र्ट्यम्‌ । तेषां काण्डानामुपाकरणं काण्डोपाकरणम्‌ | तसिन्काण्डोपाकरणे काण्डव्रतारम्म इत्यर्थः काण्डानां वि्गैः काण्डत्रतवितगं इत्यै | तसिश्च व्याहतिपय्त त्वा सदतं जुहोति काण्डषनुहोति । अमन्र्वुमै स्विति यथादेवतमिति वचनात्‌ प्रजापतये काण्डे स्वाहा सोमाय काण्डषैये खाहाऽये काण्डे स्वाहा विरो देवेभ्यः काण्डपिम्धः साहा स्वयमु काण्डे ` स्थेति यपाकाण्डं जुहुयात्‌ । वारुण्यादि शिवषटृदने यथोक्तपहोांश्च | यथापुर. स्तादिति लिष्टहृतः पूतं होमविभिश्चोच्यते । केचित्सदपतस्मतिमिति काण्डद्ितीय 1 इति वशीयन्ति । तेषामादौ काण्डर्षि हुत्वा सदप्त्तेरिहैव होमः । अत्र दवितीयव- भनप्ति्धस्य काण्डम प्राया पूनि व्यार्यने द्वितीयवचनं दतत काण्डविमा भूदिति । वारणयाचुक्रमणमाधारवनियमार्थम्‌ । त्मद्वचाहृतिपयैनतमपि मवति । केजदवरण्याधनुकरमण एवैतदुतद्वयमिच्छन्ति तत्न तत्र व्याहतिपयनते कृत्वेति वचनात्‌ । जन्ये व्याहतिपथनतं छतेत्यत्रापि पाठाशीमिति वैयन्ति | अथ व्याहतिपयनतादिकरमणं वारुणयदिष्वस्ति विशेष इति यापनाथम्‌ । कः पुनरत यो जयादीनामुपकरण आश्रितः पक्षः स॒ एव विर्गऽपि स्यादिति । परिषेकान्तं हृत्वा बतं चरिष्यामीति देवतोपस्थानं स्यादरतमचारिषमिति काण्डविग ॥ ९७ ॥ इति सत्यापाददिरण्यकरिगृहयप्न्यर्यायां मतृदत्ताचायैविरनिताा वृत्तविकोनविशपभे दवितीयः पटः | १५ पदै सत्यापाठविरचितं शरीतसूत्म्‌-- [ १९ अभेकोनविंदपश्ने तृतीयः पटलः । अधीत्य वेद्‌^ स्नानं तद्रयाख्यास्यामः ॥ १ ॥ यस्िन्कमणि उप्णक्षीताभिरद्िमन्ः स्नाति । यद्वा कर्म्रसचाखितानिधाप्यति | अवमृस्नानाभिव दीकषितनतानियमतो त्रहमचयैवताद्विमुच्यते । स्नानादि मलान स्नानं गुरकुलात्पमवर्तनमितययैः । तद्धीत्य वेदं वेदौ वेदान्वा कर्तव्यम्‌ । भ्रतिवेदमिति जातिरनि्दैशः । तद्वबा्यास्यामः । ततनानं विस्तरेगे्यपषव वक्ष्यामः । स्नानं व्याख्या- स्याम इत्येतावता पिद्धेऽधत्य वेदामिति वचनमध्ययनप्रधानं स्नानं न काटप्रधानमिति रूयापनार्थम्‌ । तेनातिकर नेऽप्युक्तकाठे स्ति सेमवेऽधीलैव स्नातव्यमिति । अत्यन्ता. क्तवेव वरतमातरेण स्नातन्यमिति । िपरकारं च स्नानं ध्ूत्तं॑विद्यस्नानं वतस्नानं विद्याव्रतस्नानं च । तत्नोमयस्नानं प्रशस्तं विद्ास्नानमध्ययनम्‌ | व्रतस्नानं च ब्रतमात्र स्नानं गहितमिति । ब्रह्मचर्यस्य विधाधेलात्ापत्वििरेाच्छूतिकरोषाच पूनायां फलाशेष दति ॥ { ॥ उदगयन आपूर्यमाणपकते रोहिण्यां मृगशिरसि तिष्य उत्तरयो; फ्गुन्योरैस्ते चित्रायां विशा- खयोर्तेषु स्नायात्‌ ॥ २॥ उदगयने मकरादिषदूु राशिषु ्रिष्ठाधौदारम्य सापचठुवंशमु नक्षत्रेषु लित आदिय आपूचैमाणपे यानि रोहिण्यादीनि विशसान्तानि अनुक्रान्तानि नेतराणि तेषु स्नायात्‌ | वाशब्दः स्नानस्य विकपारथः । स्नायान्न वा॒स्नायादिति । तेन चस्य कर्मण्यभिकारो नालति तस्य तै्िकबरह्घरयमेव स्यात्‌ । जनुक्रमणादेव सिद्ध एतेष्विति वचनं रोहिण्या. दिष्वकषमवे तादेषवन्येषु पण्येषु स्नायादिति । स्नानाधिकारे एनः स्नायादिति वचनं द्योरध्ययनत्रतयोरिि एनान नाध्ययनसयवेति रुपपना््‌ । तेन सादत वेदमधीत्य स्नायात्‌ । श्रुत्या स्नायदिव दष्टाय॑ताऽध्ययनस्य भविष्यति कमौवनोधार्थ. त्वात्‌ ॥ २॥ यत्राऽऽपस्तदवलवाऽभिषुपसमाधाय व्याहतिपथन्तं छृत्वा पालाश्ी९ समिधमादृधातीम\ स्तोमम्ते जातवेदसे रथमिव संमहे मा मनीषया । भद्रा हि नः प्रमतिरस्य सभ्सचर्े सख्ये मा रिषामा वयं तव स्वाहेति ॥ ३ ॥ य्य मूतर समीप अपो भवन्ति तद्गत्वा सामध्यौततरति गम्यते । अय तस्य देश्य समीप जपः पमृथयौतत रो गला तलिन्देशेऽिमुपत्माधाय व्याहतिपार्मा* > ॐ १ पटः] मातृदत्ाचार्यिरावतत्तसमेतम्‌ । ५४७ षन्तो यस्य कर्मणसद्याहतिपयनतं कृतेत्यर्थः । इमं स्तोममित्यनया पाटाशीं समि- धमादधाति । यत्रामनिमपसमाधायेति उच्यते तत्रोद्धननादसंसछते देरोऽभिमाहत्य स्याप्. ित्वाऽप्नौ होमः । यत्र नोच्यते तत्र स्वस्यानेऽवस्थिते पारस्तरणादिना कार्य न नियो" गत उपपतमाधानमित्येक आहुः । अग्नि्ज्वटनमुपसतमाधानं सिद्धालुवादं च मन्यन्ते | दक्षिणाभिमुपसमाषयेल्यौपासनमनाहितश्नोरिति दशेनात्तेषामौपाने क्या सिन्ध" नादि इतरत्रोद्धननम्‌ । इदमाधानं वैशेषिकी प्रषानाहुतिः ॥ ३ ॥ अथ न्याहूतिभिहोति यथा पुरस्तात्‌ ॥ ४ ॥ अयशशब्दो व्याहतिः ूर्ववन्धायैः । तेनाऽऽपामपि प्रषानाहुतित्वम्‌ । यया एरस्ता- दिति विहतसमसतारथम्‌ । नुहोतीत्याज्यहोमारथम्‌ ॥ ४ ॥ उयायुपे जमद्मरेः कश्यपस्य उयायुपं यदेवानां उयायुषं तन्मे अस्तु उयायुप\ स्वाहा ॥ ५॥ अस्यामप्ययत्युवर्नात््धानाहुतित्वम्‌ | ९ ॥ इम मेत््वात्वं नोस तरं नो त्वमग्रे अयासि प्रजापते यदस्य कमेणोऽत्यरीरिचमिति चात्रके जयाभ्यातानान्राष्टूृत इत्युपजह्वति यथा पुर- स्तावु ॥६॥ उक्ताम्‌ । सर्वत्र व्याहृतिपर्यन्तं त्वेति वचनमानारपत्परमहारथ वैशेषिकोपदेशार्थ च | वारुण्या्युक्रमणं परितंख्थानिवृत््यथैम्‌ । लि्टकृदन्तं कृत्वा पारिषेकविप्गी करोति ॥ ९ ॥ ब्राह्मणान्न परिविष्य पुण्याह९ स्वस्त्ययनमू- द्विमिति वाचयित्वा व्रतं॑बिद्जतेऽप्े व्रतपते व्रतमचारिषमित्येतैः ॥ ७ ॥ ब्राह्मणानन्नेन पारैविष्य पुष्याहादीनि वाचयित्वा व्रतं विनते । अग्ने तपते ब्रत मचारिषमिलयतैः । पूर्वनतैरपस्याय वरिवृत।ऽनेन हुत्वा वास्तुबलिं छत्व पारवपे- ( पेच )यतीतयुक्तम्‌ । अषटाचत्वारिशत्परिमाण उपनयन उपेतस्य ब्रहचरयनतस्यायं पूवद विसर्गः ॥ ७ ॥ व्रते विष्ञ्योदु त्ये चित्रमिति द्राभ्यामादि- स्यञरुपतिष्ते ॥ ८ ॥ विल्व त्तमुदु त्यं चिजभिति द्वा्ासम्यामादित्यमुपतिठत । दवाभ्यामितयक- मन्तरनिृत्तय इत्युक्तम्‌ । तरते विसृज्येति कचनमुक्तानां वक्ष्यमाणानां च प्दूर्योनामान्ना- प्ट" सत्यापादविरवितं श्रोतसूत्रम्‌-- [ १९ परमे ( मध्ये तैव कर्ता नाध्याता( नाध्यापयिता ) इति ख्यापनार्म्‌ | अन्यथाऽऽवाये होमं कुयौदित्याशङ्का स्यात्‌ । काण्डोपाकरणविषगौदिषवाचा्यैककत्वं तस्य इष्टमिति । तस्मादनुज्ञप्याऽऽचाथै तसिह्ुपद्र्ाे स्वयमेवेदं कम कुयीत्‌ ॥ ८ ॥ उदुत्तमं वरुणपाशमस्मदितयुत्तरीय॑ ब्रह्मचारि चासो निषायान्यत्परिषाय ॥ ९ ॥ उदुत्ममित्यनेन ब्रह्मचारिणो वात॒ उत्तरीयं किं तदनिनं निधाय । ब्रहचारवाप् इति किमर्थम्‌ । नतु वक्ष्यमाणानि स्वी ्रहमचारेण एव सन्ति । आनडहवच्छब्दः(१)। यत्र ब्रह्मचारी वसति तद्रष्मचारिवाप्त इति ब्रह्मचारी तस्मि्छेत इति ए्यापनार्थम्‌ । तस्मादाच्छादनमिति नोक्तं वातो नोततरीयं भवतीति ततोऽन्यद्रासः परिधाय ॥ ९ ॥ अवाधममितयन्तसीयं पिमध्यममिति मेख- ्ाम्‌ ॥ १० ॥ अथा वयमादित्य व्रत इति दण्डं मेखलां दण्ड कृष्णाजिनं चाप्सु भरवेहयापरेणाभ्रिं प्राङ्मुख उपाविध्य श्र ५ सैमृश्ाति। क्षुरो नामासि स्वधितिस्ते पिता नमस्ते अस्तु मा मा दि५« सीरिति ॥ ११॥ अवाधममित्यन्तरीयमधोवातो निदधाति । आचम्य ततो विमध्यममिति मेलं निभाय । अघ्राऽऽदिग्रहणं विमध्यतेश्रायेति मसपूवंयोयौदुवक्तमित्येके | अपरेऽनुषञो वाक्यपरिसिमाधिरिल्यतेन न्यायेन वरुणपाशमसमच्छरूवायेति च स्ैमन््रनुपङ्ग इति यथोत्तरं वरुणपाशमस्मच्छरयाय । अवाधम वरुणपाशमस्मच्छरूयाय विमध्यमे वरणपाश- मस्मचटूयायेति । ततो अथावयमादित्य इत्यर्र्नन दण्डे निधाय । मेल दण्डं कृष्णा- जिनं च तृष्णीमप्ु प्रवेद प्रलिप्य उत्तरीयमथिने दात्‌ । ततोऽपरेणाश्िं प्राङ्मुख उपविशति । कषुरं कपना संमृशति । सुरो नामासीत्यनेन ॥ १० ॥ ११ ॥ वप्त्रे ्रदायोन्द्नीया अपोऽभिगृशति शिवा नो भवथ सस्पपृश इति ॥ १२॥ तै कषर वघ नापिताय प्रदाय उन्दनीयाे(याः ह)वनीयाइछे(याः छ)वनाहोः शीतोष्णा अगोऽभिदशति । शिवा न इत्यनेन । उन्दन््विति वननादेव तिद्ध उन्दनीया इति वचन चौटवदिहोष्णत्वपरिगहाय ॥ १२ ॥ ( अथोष्णकीता अपः सथ्छनति शीतासूष्णा आनीय ) आप उन्दन्तु जीवस इति दक्षिणं गोदानमुनत्ति ॥ १३ ॥ ओपपे बायस्वैनमतयू- (रे १४०९९ &पटटः] . पातद्ाचायवरिरनितटततिसमेतम्‌ । ५४९ धवौगरामोपधिमन्तद्धाति ॥ १४ ॥ स्वधिते मन९ हि्सीरिति क्षरेणाभिनिदधाति ॥ १५॥ देवशरूरेतानि भवप इति भरवपति ॥ १६ ॥ उक्ताथौनि । उन्दनादिवपनान्तं वपतुः कम | मन्त्रास्तु आनायैेत्येके । तच वचनप्ताम्यातांनाययदोहनादिषिव वपतुमरध्ययनं भविष्यति ॥ १६ ॥ १४ ॥ ॥ १९॥ १६॥ यत्परेण मर्थयता सुपेशसा वकमेपसि केव वैया मुखं मा न आयु; पमोषीरिति वकतार« समीक्षते ॥ १७॥ ततो यतसुरेणेति स्वथं वारं समिति ॥ १७ ॥ इमशण्यगरे बापयतेऽोपपक्षावय केशानथ लोमा- . न्यथ नखानि ॥ १८॥ इमशरणयमर वता वापयति | अयेोपपौ कौ । अम्‌ केशान्‌ । अय छोमानातरप्र देशस्थानि | अंय नलानि | वापयतीति सर्वत्र शेषः । नखानां निकृन्तनम्‌ । वपनेऽय कमः सर्वतरिकत्वादुक्तकमादेव सिद्धः [ इति ] अपरऽथायेति वचनम्‌ ॥ {८ ॥ आनडुहे श्पिण्ठे सेयम्य केशद्मश्रुलोमनखा- नीदमहमधुष्याऽऽुष्यायणस्य पापपानमवगृहामी- ति गोष्ठ उदुम्बरे दभैस्तम्बे बा निखनति योऽस्य रातिर्भवति ॥ १९॥ अनुहोऽयमानड़हः । शकृतिण्ठो गोमयपिण्ड; । तसिन्केरदमशचलोमनलाति सयम्य निधायान्तमूतानि हृत्वा तं पिण्डे योऽघ्य रातिभवति प इदमहमित्यनेन गोष्ठ उदुम्बर दभ्मबे ब निखनति । अवटं सालाऽमरेण निधाय पुरीषेण ्रच्छाद्यतीत्यैः। अमुष्येति सनतः पष्ठ ननन हणम्‌ । ऽमुषयाऽशुष्यायण इति । तथेव गोत्रनाम यमेदमहं देवदत्तस्य कौण्डिन्यस्य पाप्मानमवगूहामि । युव्त्ययनिवृ्य्थ पितुनंमषेये" नेति वचनान पिुरनामेयात्द्धितोत्पातिशेति दी्ावेदन एवोक्तम्‌ ॥ १९ ॥ सानीयेनोत्सादयौटुम्बरेण दन्तान्‌ क्षाल्यते ॥(ख० ९)॥२०॥ स्नातीत्येनेति स्नानीं तचणैकल्कादि । स्नायनीयमित्यपपाठेः । अथवा स्नायः स्नानं स्नातीत्यनरथन्तरम्‌ | सनाय करोतीति णिच्युत्ने तदन्ता स्नायनीयमित्यपि ५५० संत्यापादवरिरचितं शरतसूम्‌ - [१९१ सवत्‌ । तेनोत्साय मे विनाद्य प्ष्येतय्ः । उदुमबरेण काष्ठेन दन्तान्‌ भ्ताटयते प्रकरेण शोषयति । अन्नयेत्यनेन ॥ २० ॥ अन्नायाय व्यहध्वं दीोयुत्वाय व्यूहध्व ब्रहम- वर्साय व्यृहध्वं॑दीायुरहमनादो ब्रह्मव्धेसी भूयासमिति ॥ २१॥ अयोप्णशीताभिरद्धिः क्ञापयत्यापो दिष्ठा मयो्व इति तिषमिरिरण्य- बणौः शुचयः पावका इति चतषभिः पवमानः सुबभेन इति चैतेनागुवाकेन ॥ २२ ॥ अथानन्तरं दन्तप्ज्ञाठनात्‌ । उष्णाश्च शीताश्च उष्णशीताः । उष्णामिः शीतमि. श्ाभिरित्र्यः | दधिः स्नाति । अव्रणं काज्ञिकादिनिवृ्र्थम्‌ | आगे ० तिमिः । हिरण्य ० चतपभिः । प्रवमा ° अनुवाकेन सर्वात ज्ञानम्‌ । वचनादकस्य कर्मणो बहुम- रत्वम्‌ । केचितप्रतिमन्र ल्ञानिच्छन्ति । तत्र नास्ति प्रमाणम्‌ । अयेति प्राूलनाना- श्‌ । अन्यपाऽाित्वात्लातैव । केचित्स्वतो वाऽन्येन केनचिच्छीताशु उष्णा आनी. क्येतस्य ग्रहणायै मन्धन्ते । यद्याचारः प्रमाणान्तरं चास्ति तथा नाम ॥२१।२२॥ गोष्टे बाऽवच्छा्च संपरिभरित्य परोदयमादि- त्यस्य प्रविशत्यत्र स्यं क्रियते नैनमेतद्हरादि- त्योऽभितपतीत्येकेष।५ खातानां बा एष तेनसा तपति य एष तपति तस्मात्लातकस्य पुख५ रेफायतीव ॥ २३ ॥ गावो यत्र तिष्ठन्ति तदवोषठं तसिन्वा अपररत्रे प्रच्छाद्य स्तः पारभ्रित्य उप- ट्च निद्र ्च्छद्वित्वा पुरोदथमादित्यस्य प्रविशति । तत्रोपस्माधानाि सै क्रियते | कस्मादेवम्‌ । सञातकमेतस्मित्हनि आदित्यो नभितपतीत्येकेष शुतिसतस्मदि- नरभितापो न स्यादित्येके । कस्मान्नाभितपतीतिचेत्‌ । साताना ब्रह्मचारिणां षै तेनता हृतौ नैष तपति । को य एष इमं लोक तपत्यादरियः । तस्मात््नातकस्य मुस रेफाय- बौ दीप्यतीव । अस्य तेन आदित्येन हरं ( हौ ) मा मृदिति । पूर्वेणेवाां समीपे स्ननिनेदं गोषटसनानं न विकल्प्यते । पूवैतर पाशपरयणं नास्ति । अभितपपारहारामा- वृत्‌ । गुरुभरुनोश्च बुल्यविकल्पानुपपततेः | २३ ॥ अस्यारक्तौ पू॑विधानमाह-- आदृरन्तयस्मे सरसुरभि चन्दनं वा पिष्टं तद्‌. भयुक्ष्य नमो ग्रहाय चाभिग्रहाय च नमः भाक- ~~~ ~ "भ \ षः] मातृद्ाचायैविरवितदरिसमेम्‌ ५५ जज्ञभाभ्यां नमस्ताभ्यो देवताभ्यो या अभिग्रा- दिणीरिति देवेभ्यः भराचीनमञ्जारिं कृत्वा तेनानु* लिम्पतेऽप्सरासु च यो गन्धो गन्धरषु च यद्यशः । दैव्यो यो मदुषो गन्धः स मामावि- इातादिहेति ॥ २४ ॥ आहरनतयसमै ल्ानकाय ज्ञातयः पर्वसुरमि सर्वसुगन्धि गन्धद्र्धं यथाढामं पिं चन्दनमेवैकं परिष्टम्‌ । तददभिरम्ुकष्य तेन पाणौ पर्ञाल्य नमो ग्रहायेत्येन । देवेभ्यः पराचीनमज्ञष्ट हृत्वा तेनानुटेषनेनाप्सराघ्ु च य इत्यनेनानुढोममात्मानं पति अथवाऽभ्ुष्य नमस्छृत्य पाणी प्रटप्यानुदप्यते । मुखममरे बराहमणोऽनुषि्पते बहि राजन्य उद्र वैश्य उपसं ज्ञी ऊरू चरणजीवित(बन)$ति बहवृचानामुक्तं तदस्मि मविरुद्धम्‌ । सर््राऽऽरन्त्यस्मा इति वचनं स्वयमाहरणनिवृततयम्‌ । बहुवचनमनिषै- तकर्वकत्वाय ॥ २४ ॥ आहरन्त्यस्मा अहते वासद्धी ते अभ्युक्ष्य सो- मस्य तनूरसि तनुवं भे पाहि स्वा मा तनूराशिश्च शिवा मा तनूराविशेति ॥ २५ ॥ आहरन्त द्वे अहते वापी ते अम्युकयोदकेन तथोरन्तरयं सोभस्यत्येन पौर. धायाऽऽच्छायाप उपरस्य आन्ध्र । तत्रैव तेनैव मन्तेणोत्रीयं परिषायापरेः णाभि प्ा्मुल उपक्शिति । अम्यु्णोपसपशैवचनं पर्मेशासरे सिदधसयेवारेवादः । शरीतपराया्चत्तथमेके कल्पयन्ति । कल्पकाराणां मूल्वचनातसमावर्तनं श्रौतं मन्यमानाः अपरेणा्निमितिवचनादनुखेपनवद्धपरिधाने स्नानप्देश एव गम्येते ॥ २१ ॥ अन्तरीयं वासः परिधायाप उपस्पृश्य तथेवो- तरीयमपरेणाप्रं माङ्युख उपािशचाति । आहर- सत्यस्मै ङृष्डले चान्द्नमाणिं बादरं वा सुवणी. भिच्छादनं तदुभयं दर्भेण भवध्योपयशनो धारय- ज्नभिजुहोति आयुष्यं वर्चस्य < रायस्पोषमोद्धि- दम्‌ । इद्‌< हिरण्यमायुषे वच॑से जेत्ायाऽऽविश- तां मा५स्वादा । उचवाजपूतनासाद« सभा- साहं धनंजयम्‌ । सीः समग्रा ऋदधयो हिरण्येऽ- सिन्समामृताः स्वाहा । ृनमह\ हिरण्यस्य धरे सत्थापादिराैतं श्रौतसूत्रम्‌-- [ १९ पितुरिव नामाग्रभिषम्‌ । तं मा हिरण्यवर्चसं करोतु पुरुषु परियं ब्रह्मवचीसिनं मा करोतु स्वाहा। भियं मा ङुरु देवेषु प्रियं मा ब्रह्मणि कुरु। मियं दयेषु श्रेषु प्रियं मा डुरु राजसु स्वाहा। इयमोषधे जायमाणा सहमाना सहस्वती । सा मा दिरण्यवर्चसं करोतु रु भरि ब्रह्मवचैषिनं मा करोतु स्वाहेत्यतैरेव पश्चभिरस्वाहाकारैखिः शदकषिणञदपात्रेऽहुपरिषठाव्य ॥ (ख० १०) ॥२६॥ आहरन्त्यसमै कुण्डटे । चन्दने मवशचान्दनः काष्कृत इत्ययः । चान्दनश्वासौ मणिश्च चान्दनमणिः । तं बाद्रं वा । एतं मणि सुवणेमुपरि च्छादनं यस्य पत सुवर्णौ. भिच्छाद्नः । तं चाऽऽहरन्ति । तस्य मगेरुपरिष्तकोष्ठमदशे सुवर्णेन च्छादितं पुषिरं सवेण प्रोत च भवतीत्यर्थः । तदुभय कृण्डटयगुटं मभि च दुरभण प्रबध्या्नौ घारयन्ञ- मयुपरि तस्य आयुष्यमित्येतैः पञचभिसतदुमयममिजुहोति । अयवा उभयमुपरि धारये. स्तदभि तस्योपरिषटादपनौ जुहोति । मणिकुण्डलमंसकारत्वात्परिपिकामावः ` । पर्छ. तमाज्यमवशे्य तेन जुहोति । एतैः । एतैर पकचमिर्रैः स्वाहाकारवभितैः सकृ- दुकतवा सर्वान्ते त्रिः प्दक्िणमुदपत्रऽनुपरि्व्य आज्यं पर्षचयेत्य्थः । अस्वा- 'हाकारवचनं मन्त्रेषु पाटात्‌ ॥ २९ ॥ विराजै च स्वराजं चामिष्ठीयी चनो गृहे । लक्ष्मी राषूस्य या छखे तया मा सखजामसीति कुण्डले मरतिदरते । दक्षिणे कणे दक्तिण९ सन्ये सव्यम्‌ ॥ २७॥ विराजं चेत्यनेन कुण्डे प्रतिहरते | आबध्नाति । क दक्िणि क द्िणं द्तिण- पार्धगतम्‌ । सव्ये सव्यं स्त्यपाश्चगतेम्‌ । नियमार्थमेतादिपयातिन वा मध्ये वाऽन्यथा मा भूदिति । प्रतिकुण्डलं मन्त्रावृत्तिः । केविदिणसव्यकुष्डल्योरशतणकरणाद्ाप्रयो- गव्या वा पर्वत्तरप्दानाद्वा मन्यन्ते ॥ २७ ॥ ऋतुभिषावरायुषे वर्चसे संवत्सरस्य धायसा तेन सननतुगृहासीति कुण्डठे संशहीते ।॥ २८ ॥ ऋलुभिरितयनेन कुण्डले संगृहीतेऽपिानेनापिद्धाति । परतग्रहमहणयोः पयु. त्वदकापवग॑त्वात्‌ ॥ २८ ॥ व. ६व्टः] मातृद्तानायीनिरवितद्तिसपेतम्‌ । ५य३े इयमोषधे त्रायमाणा सहमाना सदसती । सा मा हिरण्यवर्चसं करोतु परपु भियं व्रहमव्चसिनं मा करोत्वपाशोऽसीति प्रीवायां मारणे भति. युजते ॥ २९॥ । इथमोपध इत्यनेन पर्वोक्तं मणि गीवायां प्रतिमुचते ब्त ॥ २९ ॥ | श्भिके शछभमारोह शोभयन्ती पुखं मम । । यखं च मम शोभय भूयाध्सं च भगं कुरु । यामाहरज्नमदृकिः श्रद्धायै कामायास्यै । इमां | तां अतिमुशेऽहं भगेन सह वचसेति द्राभ्या« | सनं भतियुशचेते ॥ ३० ॥ शुभिे यामाहरदिति दवाम्यां खनं प्रतप्ते शिराति । परतिदधेः । तस्यं माट(- शब्दो येन केनचिदुपायेन प्रयोक्तव्यः । प्रयोगे तेनैव क्गित्यभिवापयितन्य- मिति॥ ६० ॥ यदाञ्जनं श्रकडदं जात« हिमवत उपरि । तेन वामाज्ञेऽहं भगेन सह वर्चसा माधे परतपूरुषमिति भैककुदेनाञ्जनेनार्क्ते तसमन्नविद्यमाने येनैव केनचित्‌ ॥ ३१॥ यदुज्ञनित्यनेन भरिककुदि परते नातं तेनाजञनेनास्कते । तसिन्निध्मान वैकतुदे च येनैव केनविदाजञननानकति तेनव मन्तेण | िर्पमेत्‌ । प्रतिनिषावपि परयभित्तमा- वार्थम्‌ । स्यं पूवैमाचारादपरिमितङृ्वश्च । व्यं रि पू रनुप्या आज्ञते । अप. रिमित हि मनुष्या अज्ञत । इत्यनुबादाच्च । तत्र सन्येऽपि वामिति दविलम्‌ । युग- दृशवयत्वत्मतिचकम्राृततिः । पुनः पुनरप्यावृतौ चुःस्कारकलवाचत्रैकमिनिति न्यायेन सङ्कदेव मन्त्रः । द्वभ्यां हस्ताभ्यां द्रयेशचमुपोुगपद्‌ज्ञनस्य शक्यतया मनत्रावृत्तिरित्येके ॥ ६१ ॥ यन्मे मनः परागततमित्यादर्शेऽेकषते ॥ ३२ ॥ यम्मेन मन इत्यनया आदश आत्मानमवे्षते ॥ ६२ ॥ देवस्य तवेति वैणवे दण्डं परतिश्ेनद्रस्य बजोऽस्यभिनौ मा पातमिति भिरध्- भुना ॥ ३३. ॥ ण ५८ -ॐ- ५५ पष सत्यापादविरचितं ्रीतसूतरम्‌-- [ १९ प्रभ देवस्य त्वेति सावित्रेण प्रति्रहणचिङ्गेन वैणवं दण्डं परतिगृ्याथौदन्यः प्रयच्छति । इनद्रायेत्यनेन पृुक्त्वा तमू तिरा ॥ ६३ ॥ वेगवेजयस्मदद्विषतस्तस्करान्सरीसूपाञ्रवापद्‌- न्रक्नारसि पिश्चाचान्पौरपेयाद्धयान्नो दण्डं रक्ष विन्स्माद्धय्र्ष सर्वतो जहि तस्कराननग्मः सर्वेषु नायसे त्व^ सपत्नहा । जहि श्ुगणा न्सवौन्समन्तं मघवानिवेति त्रिः पदक्षिणघपयपरि शिरः परतिहृरते ॥ ३४ ॥ वेगवेनयेत्योन तदुपरि शिरः भरतिहरे प्ति्रमयति । सदेव मन्त्रः ॥ ६४ ॥ भण स्थो देवते मा मा संतापतमित्युपानहावध्य- वरोहाति ॥ ३५ ॥ ` प्रतिष्ठ स्थो देवते इत्यनेन उपानहावध्यवरोहति उपमुशचत इल्यः | युगपद्शक्यत्या, नमन्रावृत्तिः । शक्यत्वे सकृदेव ॥ ६९ ॥ ५ भजापते; शरणमसि ब्रह्मणश्छादैरिति ष्ठ भरति- गृह्णाति ॥ ३६॥ परभापतेतनेन च्छत्रं परतगृहणति । अत्रापयर्ाद्‌नम्‌ ॥ ६९ ॥ यो मे द्ष्दः परापतद्विहायसोऽधिभृम्याभ्‌ । इमं तं ~ पुनराददे यमायुषे च बलाय चेति दण्डं पुनरा- दत्ते यस्थ दस्तात्यतति ॥ (ख ०११) ॥ ३७॥ इति सत्यापादाहिरणयकेिगृदचसूत्र एकोनवि- शभश्ने तृतीयः पटलः । यथस्यं हस्तादृण्डः प्रमद्यते मे दण्ड इत्यनेन पृनरादत | प्ायशचि्तमतदा मधु परक्माः । सति निमित्ते याचजवीवभितयपरे | स्नातकस्य नि्यतवदवुदण्डधारणस्य | एतावलछृत्वा तदारनामिव गच्छति पूनार्म्‌ । गोष्ठे तमव वतितत्वाद्रा्रौ गच्छति अभितापप्रतिेधात्‌ ॥ ३७ ॥ इति सत्यापाददिर्यकेशिगह्यूत्रवयारुथायां मातदत्ताचामविरनितायां इृततावेकोनरविंशपरमने तृतीयः पटः | ॥ + ४प्ट्ठः.] मातुदत्ताचायैविरवितदततसमेतप्‌ । पथप अथकोनविदपरमे चतुः पटलः । आनयन्त्यसमे यमन हस्ति बा ॥ १ ॥ आनयन्त्यसमे स्नातकाय ज्ञातयो प्राम्रवेशाथ रथं वा हस्िनं वा ॥ १ ॥ रथतरमासि वापदे्यमसि वृहद्स्प्धौ न्द्घव. मिते इत्येषा । अयं वाप्रन्िना रथो मा दुःखे मा सुस रिषत्‌ । अशिष्टः स्वस्ति गच्छतु विषि- परम्भिदासतः । इह पतिरिह विधृतिरिह रम इह रमतापिति रथमातिष्टते । यादि रथेन मनि" शति॥ २॥ रय॑तरभिति यनुरेकम्‌ । अ्ीनयङ्कावभित इत्येषा कर्‌ । अन्तादनुवाकप्यायमिति च ऋ । इट भूतिरिति यनुः । एौश्तुमै रमार आरोहति । स्नातको यदि रथेन प्राम प्रवति ॥ २ ॥ अन्वोऽसि हयोऽसि मयोऽसीत्येकादशमिरणनाः मभिररं यश्व ॥ ३॥ जपरोऽसीत्येतरेकादशमिरश्मारोहति यचप्रेन प्राम प्रिशति । तैततरीयाणां मयोऽसीत्येतृतीयै नाम पठितं नास्ति । वानपनेथिन चलुधमेत्पिम्‌ | येषा वृतीयभस्यग्ातं या तेषां पा.स्तया परह , | केविदधोऽति हयोऽति अत्योऽपि नरोऽति इत्येवं ययुनीमासीतयेतदनतानि या तैत्तिरीयाणां रस्ता गृहन ॥ ९ ॥ इनदरस्य सावज्ेणाभ्युपविशामि वह्‌ कालं बह श्रिय माऽभिवह इस्तयासि हस्तियशसमसि हस्तिष्चसमापि हस्तियशसि(सी) हस्तिबचषी भूयासमिति हस्तिने यदि तेन तदवच्छति यत्रा स्मा अपचिति करिष्यन्तो भवन्ति ॥ ४ ॥ इनस्य त्वत्येन हस्तिनमारोहति । यदि तेन हस्तिना प्रमं परविदाति | तद्व. च्छति तत्र गच्छति । यलिन्देरऽस्मा अपचिति करिष्वमो भवन्ति ॥ ४ ॥ ९घवन्तु दिशो मयि समाग चन्तं सूनृताः। सव कामा अभिः ५५६ सत्यापाढविरवितंभ्रोतसूभरमू- [१९ प्रमे यन्तु नः परिया अभिस्रवन्तु नः प्रिया इति दिश उपतिष्टते ॥ ५॥ सशल्वान्विति सङ्ृमनत्रमुक्त्वा दिश उपतिष्ठत आरोहणानन्तरमेव । केचिद्च्छ- तीत्यक्त्वा क्चनाद्वच्छनेवोपरति्ठत इत्याहुः ॥ 4 ॥ यश्चोऽसि यञचोऽदं त्वायि भूयासमिति योऽस्यापाचितिं करिष्यन्भवति तम भ्यागच्छन्समीक्षते ॥ ६ ॥ योऽस्य जनादकस्योपवितिंपूनां करिष्यन्भवति तमामिमुख्येन समीपं गच्छन्नािग- च्छनते वा स्वयमागच्छन्‌ यदोऽपतीत्यनेन मन्त्रेण प्म्यगीक्तते अवस्छततकायैमितयेके । अनवरत्यपरे ॥ ६ ॥ अथाह्मा आवसथं कल्पापित्वाऽ्य इति माह कुरुतेति प्रत्याह ॥ ७ ॥ अपाजितेः कर्ता । एत्याऽऽवत्यसि्नत्याव्तयः | आवादेशः | शयनापनाश- नायेतत्कद्पयित्वा उपकरप्े्यरथः | अस्मै ल्ञातकाया्े इति प्राह । अर्भ, अह पूजेत्यनरथान्तरम्‌ | अयशब्ोऽधिकारा्थः | इत उत्तरं द्कषयते एषोऽयै विधिरिति । तेनलिविगाचायौदीनामथवा विवाह्यादीनामेतेन विषिन। सिद्धं मधुपकदानम्‌ । कुरुतेति तं स्नातकः प्रत्याह ॥ ७ ॥ कुर्नतयस्मै जरितं पाक््तं वा दाधि मधु शतमिति शिेहभि मधु ध्रृतमापः सक्तव इति पाङ्क्तः क्से दध्यानीय मध्वा- नयति ॥ ८ ॥ कुलनयसमै त्रिवृतं वदु ्व्यकं पाङ पदरन्यकं मधुपकंम्‌। कुर्वन्तीति बहुवचन मनियतकरकत्वाय । तेन परिकर्भिभिरासादयित्यानि मभूपकद्रन्याणि । कस्तु तृत कः पाङ्क्त इत्युच्यते । द्धि मधु धरृतमिति प्रीणि द्रव्याणि त्रिवृन्मधुपकं इति । पार्तो दधि मधु धरृतमापः सक्तव इति एतानि पञ्चद्न्थाणि पाङ्क्तो मवति । धर्मेषु तु दधिमघुसंचष्ट मधुपं पयो वा मधुसंशष्टमभाव उदकमित्युक्तं तदनेन विकरपते । क कयं च तेपां द्रव्याणां सगं इत्युच्यते । कोस्यपात्रे द्ष्यानीय मध्वानयति ततो श्रतं षारिशेप्यात्‌ । चिवृत्‌ त्रिवृतम्‌ । पङ्के दध्यादीनां नास्ति करमो धृतमन्त- तोऽभिधारणर्पत्वात्‌ ॥ < ॥ । › ४ पट्टः] मातृदत्ताचायैविरचितटत्तिसमेतम्‌ । ५५७ हसौयस्यानीय वर्पीयसाऽपिधायानूचीनानि पृथ गादापयाति कू पा्मध्य॑माचमनीयं पुपर इति ॥ ९॥ हषीयति हघ्वतेरे पात्र एतानि द्न्याणि आनीय वर्प वृद्धतरेण पेण चापि घायातृचीनानि क्यमाणानि जेपूकाणि एथोकैकं प्रदाता सातकेनाऽऽदाप- यति । कू पा्म्यमाचमनीयं मधुप च | वू दरभमयमापनम्‌ । पादाथमदकं पाद्यमिति न्याय्यम्‌ । तादर्े पदधावस्य प्रतिपेधात्‌ । अर्थमदकमर्यम्‌ | आन- यते येनोदकेन तदाचमरनवम्‌ | मना पंत द्यादिसमूहो मधुपक: । एतानि कमेण सादयित्वा पशादादापयति । मपूपकस्यव हपीयस्वानीय वर्ीयताऽपिधानं मच्छादनमिष्टम्‌ । तत एवं वक्तव्यं ~ क्ये दृध्यानीय मध्वानयति वर्पयप्ाऽपि. धायानूचीनानीति गुरनिदशस्य प्रयोजने पाथादिात्रत्रयाणामपि भच्छादनगि तेषां ठ कस्यनियमो नाति उक्तकमादेव सिद्धेऽनूचानानीति किमर्थम्‌ । साद्‌- नमपि तेनैव क्रमेण स्यात्‌ । न यथोपपादृभित्ेतदर्थमू | यगिति कचनं ॒मिति वा रक्यत्वादुततर्ा(ततकरम)वचन।च तिद्धिरेतदमेव ॥ ९ ॥ अन्वङ्ढलुसंत्रनिता सोऽनुपर्विचया वाचैश्रैकं माह कचं हति कूर्चम्‌ ॥ १० ॥ अन्वद्दलुगन्छन्‌ आद्‌ तुरमपरायाुकूलो भूलेतय्ैः । अधुरा पह कूदना रयेण तद्र छ्ृत्वा अलुगच्छन्‌ । जलुप॑ृनतेति प्रमादपाठः । प॒ प्रदाता चया न विद्यते उपधातिका वन्यस्याः सेयमतुपक्षिना वाक्‌ । प्पोदरादिको षिकारो ष्टव्यः । वागन्तेरणाुपहतया उ्ेभूयलरथः । वाचकं प्राह कू्ीधिकं रम्‌ । केचिदनंननिनेति पाठान्तर कृत्वा वाविरेप्णािच्छन्ति यथा मृषटा्यवार्‌ पैसकृता वाक्‌ हृद्या चेति । अपरे ययापाठमेवम्मिच्छाि | एकैकमिति यौगपदयपरतिपेषा्मिति केचित्‌ । एपगवचनादततत्र कूचािना प्रत्येकं वचनाच्च सिध्यति । तपेद प्रयोननम्‌ । दरयसयैकत्व नियतम्‌ । शबदसयाभ्यावृतिवा स्यादिति तेन तिनं ह । अये. कमिति वचनमक्कमसङृत्मवचनं द्विरिति । तेनाऽऽ्चमनाय्य नास्ति द्वितीयं प्रच नम्‌ । कूच इति तरः पूनयिता पूज्याय कूर नीत्वा पराह । वूचदौनां प्रतिवचने परि- मापातिद्धेऽपि पुनर्वचनमुत्तरविधिशासा्मिटशब्दपरिग्रहणार्य वा । द्टा्यत्वच्छालञा- न्तरदशेनाद्ा विषटरादिशब्दानाममि प्रसङ्ग इति ॥ १० ॥ तस्मन्मराङ्एल उपविशति रषटमदस्याचाय- सन्दी मा स्ोपमिति ॥ ११॥ ५५८ सत्याषादविरचितं ्रीतसूत्रम्‌-- [१९ प्रभे तसिनकर्वे र्टमृदसीत्यनेन मन्तरेण पूञ्यः प्राङ्मुख उपविशति प्राङ्मुख इति उद्‌. ङमुलत्वनिृततये । उदङ्मुख इह कूचैः स्याद्वहवृचानामुक्तत्वात्‌ ॥ .१ १ ॥ ~ अथारमे पायमिति प्राह ॥ १२ ॥ ` अनन्तरमस्मै पूज्याय पूनयिता पादयाथमुदकं नीत्वा पा्मिति श्राह । एव सरवै %8ति न्या्यतवात्‌ ॥ १२ ॥ तेनास्य घ्रः शद्रा बा पादौ प्रक्षालयति सव्य ममे ब्राह्मणस्य दक्षिणमितरयोः ॥। ( ख० १२ ) ॥ १६ ॥ तेनोदकेनस्य पूज्यस्य श्रू्रो दासः शूद्रा दासी वा पादौ परषाट्यति । कथम्‌ | श्यमे ब्राह्मणस्य परताटयति दक्तिणमितरयो राजन्यैश्ययोः ॥ १६ ॥ विराजो दोहोऽसि मयि दोहः पायै विराज इति योऽस्य पादौ भक्षारयाति तस्य॒हस्तावाभे- श्य ॥ १४॥ योऽस्य पादौ परत्ाटयति तस्य हस्तौ वरान इत्यनेनाभिग्स्य ॥ १४ ॥ आत्मानं परत्यभिभृश्चति मयि तेन इन्दियं बीयै- मायुः कीतिररचो यशो बलमिति ॥ १५ ॥ मुयीत्योनाऽत्मानं प्त्यमिखृशते । प्रलालयितुहस्तानितयेव सिद्धे योऽस्य पादा. कीत्येवमादिवचनं प्रत्ारयितुरनियमार्भम्‌ | तेन व्राह्मणस्य ब्रह्मणो वा परतालयेत्‌। तदुक्ते ` ऋह्गुचानं दतिणममे ब्राह्मणाय प्रयच्छति । न्यं ू्रयेति ॥ {५ ॥ अथास्मा अध्यैमिति माह ॥ १६ ॥ अथानन्तरमध्णोदकेन गन्धमाल्यवखाठंकारयुक्तन सहाऽऽगत्या्य इति प्राह । वेवि प्रहेति पाठं मन्यन्ते । पूर्वत्रा्यमाचमनीयमितयुक्तवततन् । अर्हत्येनेति भूना करयपमूहसयथशब्देनाभिवदित्वादशकयस्तदेकदेश उदके पूर्वायाः - भ्यैशन्दप्रयोगस्योपपननत्वाच | १९ ॥ तम्रतिगरहात्या मा गन्‌ यशसा संश्सृन तेनस(- ४ वर्चसा पयसा च । तं मा इर प्रियं मनानाम- भिपतिं पशूनामिति ॥ १७ ॥ अव्यौदि्रव्य परविगृह्ाति आ मा गन्नियनेन मन्रेण ॥ १७ ॥ समद्र वः प्रदिणोम्यक्षिताः स्वां योनिमपि- गच्छत । अच्छिद्रः प्रजया भूयासं मा परा- 1 1 ४ पटः] पातृदत्ताचाभविरवितदततिसभेतम्‌ । ५ सेचिमत्पय इति रेपं॑निनीयमानमनुमच्र- यते ॥ १८ ॥ भरतिगृहय वल्ाठंकारादनाऽकृ शिषटमुदकं प्रदात्रे प्रदाय तेन तदुदकं निनी- यमानं पदर ष इत्यनेनाभिमन््रयते ॥ १८ ॥ आथास्मा आचमनीयमिति भाद ॥ १९॥ अथानन्तरमस्मा आचमन नीत्वाऽऽचमनीयमिति प्राह ॥ १९ ॥ अमूृतोपरतरणमसीत्यप आचामति || २० ॥ तुकतम्‌- अशतोपस्तरणमीत्याचम्य मिति । तदित्येके समुदायशबद; । उत्तरत्राऽऽचम्यवचनादुमेव गृहीत्वाऽवशिष्टं प्रद्र प्रद्याऽऽ्चामति ॥ २० ॥ अथास्मै मधुपक इति पराह ॥ २१॥ अयानन्तरमसमै मधुपर्व नीत्ा मधुपक इति प्रह ॥ २१ ॥ त५ सावितरेणोमाभ्या^ दृ्ताभ्यां प्रतिगृह्य पृथि- ग्यासत्वा नामौ साद्यामीडाया; पद्‌ इति प्रथि. भ्यां मतिषठाप्य यन्पधुनो मधव्य५ परममन्नाद्च९ रूपप्‌ । तेनाहं मधुनो मधव्येन परमेण रूपेण परममषभ्योऽन्नादो भूयासमित्यङ्गष्टेनोपमध्यमया चाङ्कगट्पा त्रिः प्रदक्षिण संयुज्य तेन्से त्वा भ्रिये यशसे वलायान्ना्ाय परान्नामीति त्रिः भाष्य सोऽस्य रातिर्भवति तस्मा उच्छं मरय. च्छति ॥ २२ ॥ तं मधुपक देवस्य तवेत पाकषेण प्रतिगृहाति । अनेनोमाभ्यौ हस्ताभ्यामाकाशा- + ज्षिना परतिगृह्य ्िव्यास्वेति रयि्यं प्रतिष्ठाप्य प््यनू्यपथितवाऽहृ्ठेनोपमध्य- मयोपकनिषठिकया चाङ्ल्या यन्मधुन इति सङ्मन््मुकत्वा तरिः प्दक्िणं तयुज्याऽऽ- रोड तेजते त्वेलनेनाऽऽवत्यै मनतं तरिरताम्थमिव प्राय योऽस्य पूज्यस्य रातिर्म- ति तस्मा उच्छिष्टं परयच्छति ॥ २२ ॥ सर्वं वा प्राह्यामूतापिधानमसीत्यप आचामति ॥ २३ ॥ सवै वा मधुपर्कं स्वयमेव प्राश्यामवि विव्प एषः । रतिरमवि पर््राशनं बहवृच नामप्युक्तम ।्रहमणयेदमुच्छि् पर्छेदवि पवैभाशेनमटामे व वेति । अमूतापि- पदै सत्याषादविरवितं श्रीतसूत्रमू-- [ {९ भमै घानमसतयप आचामति । तेनाऽऽचमनीयस्यावशिष्टा अप आचामति पिति | न सवै पाशान एवोच्िष्टदानेऽपि स्यादूषिषाना्थतवदेतदरभमेव प्रादयेति वर्तमाने पुनः परायेति वचनम्‌ । आचमर्नायमितयक्तत्वादस्यैवावशिष्ा इत्युक्तम्‌ । ययेवं पून न््कटिङगिन निरदिटत्वादिहोद्कशब्देन निर्द्येऽप इति वचने किमर्थम्‌ ! ाघवाथम्‌ | मित्नत्वल्या- परार्थ बोभयस्य । केचिदुपस्तरणीया आचामन्ति श्रौता ।बहनृनानामाचानतोदकायेति वचनस्यैव तदत्वासूवत्रेवानाचमने कृतायत्वातसतेः । केचिदन्ययाऽपि प्रयोगं कुर्वन्तो इयन्ते तद्वयं न जानीमः । अपर आवमर्नःयनेवोदकेन स्मार्तमाचमनं तेनैव मन्त्रेण ्रिरम्यायतत कृत्वा ययोक्तं मधुपकभाशनन्तमाचपनं एुनराचमनशेपेगैव स्मारतमाचनं मन्त्रण शरिरम्यावयैके कुन । एषं शास्नतरे दृष्टमिति तथाऽस्माकं तेषाुपस्तरणी. यानामपधानीयानां चापां भेदादिहं नैकतव दविलदैनमिति ॥ २३ ॥ अयास्म गौरिति भाद ॥ २४॥ अयातम गमुलाणं वेहतं वाऽऽनीय गौरिति पराह । तथेवाऽदौ मनुप्यरानखवागते- प्वन्थसिन्वा अहतयु्ाणं वा वेहतं वा कद्न्त एवमेवास्मा एतत्‌ क्दन्ते यधि मन्थति अशनिं देवानां पडुरित्यातिथ्याथामभ्नमन्धनवाक्यरोषे नित्यातुवाद्वचनाभवाद्स्माकं गोमा्नमेव । प्ता च खयेव मनत्रलिङगात्लीटिङ्गनि्राचचेत्येके ॥ २४ ॥ तस्याः कर्मत्सगो बा | २५ ॥ तस्या गोः क सज्ञपनकरियायां सोऽ: स्यात्‌ | उत्से ययाथम्‌ ॥ ९५ ॥ नौभलर्मव्या माता श््राणां दुहिता वसून स्वसाऽऽदित्यानामगृतस्य नाभिः । प्र णु वोच॑ चिकितुषे जनाय मा गामनागामदितिं वधिष्ट | पिवतूदकं तृणान्यततु । ओमुतमृजतेत्ुत्सर्गे स शास्ति ॥ २६॥ तत्रो सति नौभनम्येरमकं मन्रमुक्त्वोत्पृनतीति संशास्ति । तसन्‌ मन्ते भ्रणु वोचमिति यः पाठः स॒ साधुः । अन्योऽपपाठः । केचितसवैण मन्त्रेण संशासनमि- च्छन्ति । तदयुक्तम्‌ । प्रणवादेव संशासनत्वादूिकमतवै तदादीन्येव वाक्यानि स्युरिति धमषु वचनाडूवुचाना पूर्वस्य नयवचनाच || २६ ॥ मौरस्यपहतपाप्माऽपपाप्मानं जदि । मम चा ष्य च हतं मे द्विषन्तः इतो मे द्विषनकुरुतेति क्रियमाणायाम्‌ | २७ ॥ (४7 ४ टः] मातृद्तचायैविरयितदति तप्‌ । १६१ श्रियमाणायां रहिस्यमानायां गति गौरपरत्येतं जपित्वा कुरुतेति संशासि । तत्र मन्त्रष्य चेति एतत्पुनितुनोम ष्या गृहाति । तया मम च देवदत्तस्य चेति । अन्राऽऽह-ओमुतपृनतेति उत्प संशास्ति । कुति कारथिप्य्नित्येतावता सिद्ध तस्याः कर्मो्सगत्यनरथकम्‌ । नानर्थकम्‌ । करिणावदुत्स्गस्वापि सरूपत्वल्यापनाभैतवात्‌। तेन नोत्प स्वामिना दातव्या इतरस्य स्वं स्ादहायत्‌ । तस्यापि न सवं तेनो- त्पृषतवात्कस्यनित्वपताद्ा्दिवदित्यपरे । अन्ये हिसप्रतपेषाधे उत्सर्गः स्वामिन एव स्त्वम्‌ । अन्ये चीत्वर्यापना्॑ तस्याः कर्मों वेति वचनामिति सत्वेऽपि गोनातिमातरस्य विवतितत्वाच्छूतित्वाच । धेनु्वयत्यादिरतवृक्तििव जपस्य | अथ किम कर्मतेति पूमुकत्वा पश्चात्‌ क्रमरिपयसिनोतसरमर्य भिधिः प्रथममुच्यते । दृष्टामावाद्वि्ामिव्य विषया) उत्सर्गकरणं बय इति ख्यापनार्थम्‌ ॥ २७ ॥ उत्सगऽन्येन मास्सेना् सभ्ृत्याथास भूतामिति प्राह तत्सुमूतं विराढनं तन्मा क्षयि तन्मेऽशीय तन्म उर्जं धास्ततयुमूतमितयुक्तवाऽ- याऽह ब्राह्मणान्भोजयतेति ॥ २८ ॥ त्ुमूतमत्येत्तिवचनमुक्वाऽाऽऽह्‌ एनान्‌ व्र सणान्भोनयतेति ॥ ९८ ॥ ते्वसमै भुकतवरस्वुसंदजिनपनमाहारयपि ॥२९॥ तेषु अनेन पृजयेन सह॒ गतेषु व्रणे अन्येषु मुक्तवतसु अनूचीन च तत्‌ पवृ- जिनं चानुसंवृनिनम्‌ । अनु्वनिनमित्यपपाठः । शेपमृतवयज्ञनैः संगतमित्ययेः | शिष्टं स्यज्ञनमनुपवूनिनाित्येके पाठान्तरं दत्वाय यथापाट एवामुमंगिच्छन्ति | तदवभकारमननमस्मा आहरति पूनयिता । दैतुकतृत्वादन्यः संसरकर्ताऽऽदरति ॥२९॥ ततमरतिगहाति वौस्ते ददातु पृथिवी परिगृहातु पृथिवी ते ददातु प्राणः प्रतिगृहतु । पराणस्त्वाऽ- श्नातु माणः पिवतिति॥ ३० ॥ दस्त इत्यनेन तदं प्रतिगृहति पृज्यः ॥ ३: ॥ इनदर मे व्यैः इणुतामिति यावत्कामं पर्य योऽस्य रातिभैवति तरमा उच्छं यच्छाति ॥ ३१ ॥ राञ्ची म इृत्यनय। स्ृदु्तया यावत्कमे प्रादय मुकतवेलरथः । योऽस्य पूज्यस्य रातिर्मवति तस्मा उच्छं प्रयच्छति । अ्नपानीय एवोच्छि्टदानं न ुरादौ | आचा. रविरोधाननाि शूद्राय ज्ञातित्वामावात्‌ ॥ २१ ॥ भ धर्‌ सत्यां पांडविरचितं श्रीसूत [ १९ परमै यं कामयेत न विच्छियेतेति यस्मन्भतं च भव्यं च स्वे लोका इह श्रिताः । तेन त्वाऽहं मरति- गरहाभि त्वामहं ब्रह्मणा त्वा महं परतिगरहाम्य- सावित्याचम्य ॥ ( ख० १३) ॥ ३२॥ यं राति न विच्छेयेत मीनः स्यादिति कामयेत स्वयमाचम्य || ६२ ॥ भुक्तवतो दक्षिणं हस्तं शृहीयात्‌ ॥ ३३ ॥ तस्य ततोचछि्टस्य मु्तवत॒ आचान्तस्य दतं हस्तं यस्मिनभूतमित्येन गृही- यात्‌ । तत्रापराविति सबुद्या रतिनाम गृहाति । आचम्येतवमान पूनयिता तस्य हस्तं गृहीयादिति तन्मा भूत्‌ । अतः पूज्य एव रतिगहीयादिवयतद्धै हस्त्रहणम्‌ । इदृमानित्यं काम्यत्वात्‌ || ६६ ॥ समाप्तं समावर्तनम्‌ । इदानीं समावृत्य निविष्टस्य (गृहस्यस्य च) केचन काम्य. विषय उच्यन्ते-- यममात्यमन्तेवासिनं मेष्यं वा कामयेत धुवो मेऽनपायी स्यादिति स पूवि सातः भरयत- वखोऽहःक्ान्तो ब्राह्मणसंभापो निशायां तस्याऽऽवसथं॑गत्वा जीवशूङ्गे प्रसव्य तिः मदृक्षिणमावसथं परिषिजचन्परिकरामेत्परि त्वा गिरेरहमिदं परिभ्रातुः परिष्यसुः । परि सर्वेभ्यो ज्ञातिभ्यः परिषीद्‌ः ष्यसि । शश्वत्परिकुपिलेन संकरामेणाविच्छिदा उलेन परिमीढोऽसि परिभी- दोऽस्यूठेनति ॥ ३४ ॥ यममात्यमन्तेवातिनं शिष्यम्‌ । वेदाध्ययना्थ चो गुरकुरे वसति स॒ शिष्यः । योऽथात्य दं श्रवणा सोऽनेवास्ी । यतनोमयेपरहणं तत्रैष भेद्‌ः ।` रिष्यानेवापिन इत्यादौ । यत्रान्यतरस्य अेणं तत्रोमयोरप संप्रत्ययः | प्रप्य वा॒दासादिं कर्मकरं कामयेत श्रवो नित्योऽनपाययनपक्रमणीयो भे मम स्यादिति स॒ पवह्ि स्नात्वा प्रयत. वखोऽदःतानतं कत्सनमहरनकष्राह्णेनव सेमापमाणो रात्रो निशायामषटमे मू परदोषान्ते वा तस्य कामिन आवप्तयमावासं वेदम गत्वा जीवतः पदोः शृङ्ग: उदकं गहीत्वा नरेण ततयलव्य तेनोदकेनायवा जीवगे सव्य मू्यित्वाऽऽचम्य तेन मूतेण रिः परदक्षिणं तस्याऽऽव्यमावासदेशं परपिच्न्ारकरामेत्‌। पार तवेति सनमन्र- बरे | ९ ४ पटः] . मातृद्ाचायीपिरवितदत्तिसमेतप्‌ । ५६१ मुक्त्वा तत्रासति कश्िदनपायी धुवो मरणादीनामतति धरुवो दी्ायुरनपायीति तस्मादि- दुमयमुक्त्‌ ।.अथ द्विरवसयगरहणं किमर्थम्‌ । प वेदमाथमु्तं शालाम्‌ ॥ ६४ ॥ अनिगुते जीवशुङ्गः विदधाति ॥ ३५ ॥ पारपिच्य तज्नीवृञ्मगिगुपेऽरतितेऽपरिगृहीते देशे वरिम मोमागीदौ निद घाति ॥३९॥ यस्मा अमात्या अन्तेवासिनः मेष्या बोदुद्रवयुस्ता- न्परिक्रोशेदुपौहदनु१हयेनिवर्तो यो न्यवीष्रधः । पेनद्रो षः परिकरोशः परिक्रोशतु सर्वदा । यदिति मामिति मन्पायध्वं माया देवा अव- त्रम्‌ । इद्रः पाशो नवः सिक्त्वा मदं पुनर दाजलिति ॥ ३६ ॥ यम यदं वर्तमानाय यस्य वा पष्य चतुथा । अमात्याद्थ उच्छ द्रे स्तान्परक्रोशेत्‌। स्त आहयेत्‌ । अतुपौहदनुपहयेदित्यनेन ॥ ६६ ॥ योऽथ स्वागारं परविश्य सेधकी९ समिधमाधा- याऽऽवतैन वर्यत्याकरषणेन जहति ॥(ख ०१४) ॥ २३७ ॥ योऽ प्रष्ठ वापष्तमगारं प्रविदेय सिभरकमयी समिधं तृष्णीमाधाय आव. ` तैनेत्यनेन मन्त्रेणाऽ५करषणेन एुनरन्तना ऽति जुहोति । आृष्यनेऽनेनेमा आहुत्या. द्य इत्याकरपः । ज्ञानार्थम्‌ करग्रहणम्‌ । केनिदाङ़ष्यन्तेऽपिन्‌ शरा इतयाकर्षः । न्यून" फठकं देवयोः स्थान इत्यर्थ मन्यन्ते | अगारं प्रविदयेति वचनं बहिः प्रसक्तमिति ख्यापनार्थम्‌ । तस्माय दिद ते गता बहि्ामात््यतवा पारकोशने कन्यम्‌ । आपूर्व कोऽयं दु्विहोमः | समिदाधानालिङ्गत्‌ ॥ ६७ ॥ अथातो दारगुप्ति\ स्थूरादृदाचूणीनि कारयित्वा जारी सुप्तायै योनिमुपवपेदिन्द्राय यास्यशेफम- लिकमन्येभ्यः पुरुपेभ्योऽन्यत्र मादिति ॥ ३८ ॥ अथातो दारगुठिः । अयशब्दोऽथिकारार्थः । अतःशब्दरो हेतौ । यपमादपरमत्ता र्तत्येवमादिषचनादाराः प्रथतनेन रक्षितव्याः । तस्माद्‌रगुधिः । इदमुततरं वक्ष्यते | सूरा दाः द(्यूलाः)शतपयः तासां चू्णानि कारयित्वा यस्य गृहे नारो षिते प्त जारी । स एवं कत्वा तानि वर्णानि सुषठाया भार्याया योनिमुपवदयोन्ां प्रषपेत्‌ | इन्द्राय यास्यरफमठिकमित्यनेन । देशान्तरनिगमिषुा एततकर्तेव्यम्‌ । एष॑ इत ४६४ सत्यापाढविरावितं श्रोतसूतरषू-- [ १९ प्रभे उपगमनाप्तमां योनिर्मवततयुपदिशन्ति । एनरागत्य बस्तमूत्रेण परकषालयेदित्यापस्तमबे- नोक्तम्‌ । कर्मतिद्धौ बरतमूतरेण प्रहालयेदिलौपं क्रिटेतस्याः ॥| ६८ ॥ अथातः पण्यसिद्धिः ॥ ३९ ॥ अत्रापि पूववदथातःशदधौ मर्भविकरय आशुविकरयश्च पण्यतिद्धिः । यस्ात्पण्य- सिद्धिमन्तरेण वैदयानामन्येपां वाऽऽपादि पण्येन जीवतां जवनं [न]स्यत्तस्मालण्यतिद्धि- रथिन्छियते ॥ ६९ ॥ प्ण्यस्यापदाय जुहोति यद्रो देवाः प्रपणं चराम देवा धनेन धनमिच्छमानाः । तस्मिन्सोमो रुच. मादधतत्वभिरि्रो वुदस्पतिरीशानश्र स्व दिति.॥४०॥ पण्यस्य होमाहस्य पवैस्ेकदेशमादाय यद्वो देवा इत्यनेनैकामाहुतिं चुहोत्यौपा- सने । अयमपि आपूषिकः । जन्ये त्वाहुः । पण्यस्यैकदेशं यावा्क्रेतन्यं॑तावद्बदाय विक्रयार्थं जिगमिपुरेतामाहुतिमाज्ेन हत्या गच्छेदिति । तेषां विरेषटिज्गामावादावारा- पूर्विकोऽये स्यात्‌ ॥ ४० ॥ अथातः क्रोधविनयनम्‌ ॥ ४१ ॥ यस्मातकुध्यते बट्वत आत्मनो मरणादि महद्धयै॑तस्मातुद्धस्याऽऽत्मानं प्रति क्रोधस्य विनयनं शामनमुच्यते ॥ 9 १ ॥ यातत एषा रगाद्या तनूमन्योदस्य नाशिनी । तां देवा ब्रह्मचारिणो विनयन्तु सुमेधसः । यत एतन्खे मत रराटपुदिव विध्यसि । अव द्यामिव धन्विनो हृदो मन्यु तनोमि ते । अदु. चौर पृथिवी च विधे क्रोधं नयामसि । गै. मन्वतया इवेति क्रुद्धमभिन्रयते ॥ ४२ ॥ यात इत्यनेन कुद पुरूषमभिमन्रयते ॥ ४२ ॥ अथातः संबादाभिजयनम्‌ ॥ ४३ ॥ सवाद द्रनयत्िपयो ज्ञ।नविषयो वा विवादसतस्यामिजयनमभिमूय प्रतिवादनमात्मनो जयः | यस्मात्दन्तेरेण छोकयात्रा न विद्यते । तस्मात्तदधिक्रियते ॥ ४३ ॥ निज्ञापामन्तरागरेष्वमिगुपसमाधाय व्याहृतिप- यन्तं कृत्वा कणराज्यमित्ैोति । अवः निह निजिदिकाव त्वा हृतरिपा यजे । यथाऽदमुततरो वदास्यधरोवद्‌ सवद स्वाहेति ॥ ४४ ॥ # ४ पट्टः ] मातृदत्ताचार्थविरचितदसतिसमेतम्‌ । ध्य भ्रत्यापने जयप्राजयकठे कस्यां विदशायामन्तरागार आत्मनो गृहमध्ये ययोक्त- मभिमुपसतमाधाय व्याहृतिपर्यन्तं त्वा करवीरवीजमादचितेत जुहोति । एतामाहुतिं दयौ जुहोति तत्रासाकि्यत प्रथमया वादिनो नाम गृहाति । ततो वारप्ादिषरि- पेकानतं स्यात्‌ ॥ ४४ ॥ अयैन९ सेनिधावभिनपत्ति आ ते वाचमास्याददे मनस्या^ हृदयादपि । अङ्गादङ्कात्ते वाचमाददे यत्र यत्र निहिता वाक्तां त आददे | रदरनील- शिखण्डवीरकरमणि कणी मे परतिसंबादिनं हृक्षमिवाशनिना जहि । अधोवदाधरोवदाध- स्ताद्ूम्यावद्‌ । अधोमततिरिव कूटेन निजस्य निदितो मया । तत्सत्यं यदहं ्वीम्यधरो मत्प- चस्वासाविति ॥ ४५ !! ई अयैतस्मात्‌ कर्मण ऊधव परविश्य समासृनिधौ समीप एनं प्रतिवादिनमभिवीकषमाणो जपति । आ। ते वाचमरत्येतन्तम्‌ । तत्ा्ानिति पदधा तस्य नामग्रहणम्‌ । यथा अधरो मत्प्यस्व देवदत्तेति ॥ ४९ ॥ दिरण्यवाहुः सुभगा जिताक्ष्रुदता मध्ये देवा- नामासीनाऽयै मह्यमवेचत्स्वाहेति सभामारभ्य जपति ॥ ४६ ॥ दिरण्यवाहुरत्यनेन बहुध्तं त समायां सेमां कवबिदारम्य जपति | ४६ ॥ मम परे ममापरे ममेयं पृथिवी मही । ममाय. ्दरध दिन्यमर्थमसाधय्निवेति परिषदमभिवीक्ष- तेऽभ्येव जपति ॥ ( ख० १५) ॥ ४७॥ इति सत्यापादरिरण्यकेरिदयसूतर एकोनर्विशमशने चतुथः पटलः । मम पर इत्यनेन परिपदं सम्यानपरुपानभिवीक्ते । एवं कुर्वाणः प्रतिवािनिमभिन- यत्येेत्यर्थवाद्‌ः ॥ ४७ ॥ इति प्तल्ापाददिरण्यकेशिगृह्यपू्व्याख्यायां मातदत्ताचार्यविरवितायां वृत्तवेको- नविंशप्शने चतुः पटटः | पद्दै सत्यापादवररचितं शरौतसूजम्‌- [ १९ भ अयेकोनरविार्ने पचमः पटलः । दक चन्द्रमसे दृष्टाऽप आचम्यापो धारयमाण आप्यायस्व सं ते नवो नवो भवाति जायमानो यमादित्या अथ्छमाप्याययन्तीति चतसूिरुप- र्षि ॥ १॥ अमावास्यायां समीपे प्रतिपदि अस्मि्रहनि वा चन्द्रमसं चवा कामाथ शुद्धोऽपि आचम्यापो ह्ता्यां घारयमाण आप्यायसे्यादिमियेयागृहीतं चतमूभिरपतिषठते । सै त इत्यनया साहचयीदेषा ग्राह्या ॥ १ ॥ मयि दक्षक्रतू इति जञ्म्यमानो जपति ॥ २ ॥ जज्ञम्यमानस्यास्य वरेन विवरणं कत्वा मयि दकु इति पति । ययपद्मि- होक्तं तथाऽपि दशपूरणमासप्रकरणे तत्रैव शरवणातपुल्पाणां स्या्रिरोधामावादित्येके | एष .एव न्यायो निणैयः । सवां एव तत्रावचनादित्यपरे । तत्रापि याजमानमापस्तम्ब आह । ऋत्विनामपि भवेदित्येतदैमिह वचनमित्यन्ये ॥ २ ॥ सिगसिनसि वजो नमस्ते स्तु मामा हि्सी- रिति सिचाऽधिकषिप्ठो जपति ॥ ३ ॥ सिगसीत्यनं पराच्छादितेनोत्तरीयेण वासपताऽभरिसिप्ठ उपरिलि्ो जपति । उत्तरी- येण वा इत्येके । उत्तरिवेति प्रयोगे इष्ट इति सवत्र नानाकर्मत्वाद्विकारामावा- सुनः पुनजेपतीति वचनात्‌ ॥ ३ ॥ तस्य तन्तुमाच्छिय युखवातेन भ्व सयेत्‌ ॥ ४ ॥ ततस्तस्य वापस एकं तन्तुमाच्छिय मुखवातिनाऽऽस्यवातेन प्रध्वश्मयेत्‌ || ४ ॥ ये प््षिणः पतयन्ति बिभ्यतो निक्तैः सह । ते मा शिवेन शमेन तेनसोन्दन्तु व्चसोति वय- साऽधिक्षिप्नो जपति ॥ ५ ॥ ये प्िण इत्यनेन वया पर्णा मूतेण पुरीषेण वोपरिकषिप्ो जपति ॥ ९ ॥ तदन्येन हस्तालमृज्याद्धिः भक्नाल्यीत दिवो लु मा बृहतो अन्तरिक्षाद्पा९ स्तोको अभ्यपत- च्छिवाय । समिन्दियेण मनसाऽदमागां ब्रह्मणा गुतः सुकरता कृतेनोति जपेववेनप्विन्नातोऽपा« स्तोकोऽभिच्छादयेत्‌ ॥ ६ ॥ + ५ षः] मातृद्ाचायेविरवितदततिसमेतप्‌ ` ५६७ ययनं पुर॒ इटरा इत्यनिज्ातोऽपां स्तोकोऽमिश्चतिदुपार क्षरति स दिवो नु मेति मन्त्रे जपेत्‌ ॥ ६ ॥ यद्‌ दृक्षग्रादभ्यपतत्फटं यद्रऽन्तरिततात्तदु वायुरेव । यत्रा ृक्षस्तजु वै यत्र वास आपो बाधतां निरतिं पराचैरिति जपेचयचेनमविङ्ातं फलमभिपतेव्‌ ॥ ७ ॥ यथयेनमवि्ञतमविज्ञनेनाऽऽगतं फटमुपरि पतेत्‌ । यदुवा्रादित्येतं जपेत्‌ ॥ ७ ॥ नमः पयिषदे वतिवे द्द्राय नमो ददराय पाधै- पद्‌ इति चतुष्पथमवक्रम्य जपति ॥ ८ ॥ उक्तं चटुष्पथं तदुपक्रम्य परिक्रम्य पयिषद्‌ इति जपति ॥ < ॥ नमः प्ुषदे वातप दवाय नमो ददराय पशयुषद्‌ इति शकृद्धतौ ॥ ९ ॥ पशुषद्‌ इति शङृद्धताववक्रम्य जपति॥ ९ ॥ नमः सदैते वातिषवे दद्र\य नमो दरायेति सर्पते ॥ १० ॥ सरपचत इति सरपसते देशे नपति । तदवक्रम्येति सह्या निददशोऽिष्ठने लकने च प्रायशचिततार्थः | समानः कारत्वदथिकारानुवृततिरनुवचनान कर्मत्वेऽपि ॥ १० ॥ नमोऽन्तरिक्षसदे बतिषत्र रराय नमे खाया- रहरिक्षसद्‌ इति ॥ ११ ॥ नमोऽ्तरिकषप्द इति जपेत्‌ ॥ ११ ॥ यचेन\ संवर्ैवात आगच्छेत्‌ । नमोऽपुषदे वातिपते रुद्राय नमो द््रायाप्मुषद इति ॥ १२ ॥ य्न सवतवातो मण्डलीमूतो वात आगच्छेनमोऽपपुषद्‌ इति जपेत्‌ ॥ १९ ॥ नदीमुद्न्व्ीमवग च॒ जपाति नमस्तत्सदे वातिषवे रुद्राय नमो दद्राय तत्सद्‌ इति ॥ १३ ॥ नदीभुदन्वती सोद्कामवगाह्य जपति । छन्दत उदभावः ॥ १३ ॥ चित्रं देशं देवयजनं वनस्पतिं वाऽऽक्रम्य जपति ॥ १४॥ चित्रं वाऽचैनीयं पनिहितःवताकं देवयजनं वा यज्ञभूमिं वनस्पतिं वा पुराणवृकत- ममिरलितममिक्रम्य नमस्ततसद्‌ इति जपति ॥ १४ ॥ सूयौभ्युदितोऽहनि नाश्नीया्राग्तोऽदमतषठतु ॥ ६५ ॥ ५६८ सत्याषाविरचितं श्रीतसूनभ्‌-- [१९ग- सूयेणाम्युदितः पू्मयुदितः सर्योदयकाटे सुषवानितय्थः । सोऽहनि नाश्चाया" द्वाम्यतः कृत्स्नमहासिषठेत्‌ । अदरीनप्रतिपेषोऽयम्‌ | न च कमः प्रतिषिध्यत इत्यक्तम्‌ । मषु वचनादेव सिद्ध इह वचनं विशिषटविषयत्वख्यापनारथम्‌ । तेन करम्ान्तस्य न स्यात्‌ । उक्तं बह्चानां मा मृदिति । करमशरान्तमभिरूेण कर्मेति ॥ १९ ॥ सूरयाभिनिगरुक्तो रात्राविवम्‌ ॥ १६ ॥ सूरयणाम्यस्तमितः स्मिनिमुक्तः सु्ौस्तकाटे सुघवानित्यर्थः | स रात्राविव कुवन्‌ नाश्नीयात्‌ । रात्रिशेषे च ति्टदित्ययैः । इदं ड धर्मषुक्तेनानशनेन विकटप्यते | व्याधितस्य चाम्युदयास्तमयात्‌ प्रायश्चित्तं न स्वाद्वहूवृचानामित्यक्तम्‌ । अन्याषितशयेत्‌ स्वयं तमादित्योऽभ्यस्तमियादित्यादि प्राणायामश्चोमचत्र धर्मषक्तो विकल्पेन स्यात्‌ ॥ १ ६॥ न युपषुपसपृशेयदुपस्पृेदुरिष्टं यजस्य प्रतिमुश्चीत यचेकमुपसपशेदेष ते वायो इति ब्रूयाचदि द्रा- बेतौ तौ वायू इति यादि वदूनेते ते वायव इति ॥ १७॥ यूषं नोपसतृशेत्‌ । यो युपमुपसपशेद्दुरिट दुष्कृतं दों यज्ञस्य मुत भराप्ुयात्‌ । तस्मानोपशेत्‌ | ययेकमुपसुशेदेष ते वायुरिति ब्रथात्‌। यदि द्वौ एतौ तौ वायू इति । यदि बहूनुपस्शेदेत ते वायव इति। ततर दुशि्िमेति मूतविमकतया निदेशात्‌ समाप एव यागे प्रतिः प्रायश्चितं च नाप्षमा इति सिद्धान्तः । जनूबन्धयायां क्रियायामवभू- यादारभ्यायं प्रतिषेषः ॥ १७ ॥ अनिदूतं परिद्तं परषट< शकुने दितं च यत्‌ । मृगस्य शइतपक्ष्णया तदद्विषद्धयो भयामसीत्य- ध्वानमभिपरव्रनञ्ञपति ॥ १८ ॥ अगिहूतमित्येतं मनत्मिषटेशं प्रति अध्वानं गन्दुमारभमाणो जपति ॥ १८ ॥ उद्वातेव शकुने साम गायसि व्रह्म इव सवनेषु शसि । स्वारित नः शकुने अस्तु शिवो नः सुमना भवेत्यनभिप्रेत९ शुनं भति जपति ॥ १९ ॥ उद्भतिवेलेतमनमिपरेतमनिष्टं शकुनमुपटम्य तं प्रति तदोषडामना्यै पति । साम गायतीति लिङ्गाद्‌ वाक्यश्रवण एवेदं प्रायशचित्तमितयेके। स्तुत्यं न सर्वतत्यन्ये | १९ ॥ यदेतदधूतान्यन्बाविश्य दैवीं वाच वदसि । द्विषतो नः प्रा बद्तान्ृत्यो मृत्यदे नयेत्येकसूृकम्‌ ॥ २० ॥ येदेतदित्यतमेकमूकं बाद्यमानं भरति जपति । सुगा छगशदध कुतांग एकसुक इत्युच्यते ॥ २० ॥ 4 4 पटैः] मातदत्ताचायपिरवितदधनतिसमैतम्‌ । ५६९ अथास्मा उभयत आदीपमु्पुकं तां दिशं परति निरस्यति । अने अघिना संवदस्व मृत्यो मृत्युना संबदस्वेत्यप उपस्पृश्य ॥। २१ ॥ अथानन्तरमेकम्रकाय सं्रदानर्पत्वाचतुथा तादश्यदूवा । उभयतोऽध्तादुप- रिष्टा दीएमुल्सुकं तां दिशं प्रति निरस्यति । अग्न अभिना इत्यनेन यावदुकतेन । अनन्तरमप उपर्शते ॥ २१ ॥ अथेनणुपतिष्ठते विभूरसि भ्वादण इत्येतेनानु- वाकेन ॥ (ख ०१६) ॥ २२॥ अनन्तरं तमेकसुकमुपतिष्े विमूरपरत्येतेनानुवाकेन रोदरभनीकं स्ापञ्य | पूवौपरसंबन्धा्ोऽयशब्दः । तेनोमुका मावे सवै ठुप्यते ॥ २२ ॥ „ यदीपितो यदि वा स्वकामी भयेडको वदाति वाचमेताम्‌ । तामिन्द्र ब्रह्मणा संविदानौ श वामस्मभ्यं ृणुतं रेष्विति साला्रकीम्‌॥२३॥ यदीषित इति साछवृकीं वाशयमानां भ्रति जपति । आरण्यः श्वा सराखवृकः | तस्य ली साटावृकी | जातिमात्र विवक्षितं न सीत्वमिलेके ॥ २९ ॥ भसायं॑सक्यो पतसि सन्यमाक निपेपि च । मेह कस्य च नाम मदितिशङुनिम्‌ ॥ ९४ ॥ भर्यिति शकुनिं प्रति जपति । शकुनिध्वौङकः । तस्य शकुनिनिमित्त एव शाब्दे जपो न काकशब्दे | अग्रत तेपां लु स्वरे भवत्येव जपः | अनभ्रे पूव॑चायं च । केचित्सषवेवानमपरतमित्यनुवतेयन्ति । तेषाममिपेते न स्यात्‌ । शकुनौ पूदेणेत(- ध्यते ॥ २४ ॥ हिरण्यपक्षः शकुनिरदेवानां वसतिगमः । आमं दक्षिणे छृत्वा स्वस्ति नो वद्‌ कौरिकेति पिङ्गलाम्‌ ॥ २५॥ हिरण्यपत इति मिह्गला वायम ना प्रति जपति । उलूकः िज्तयुच्यते । शकु- निवदिहाषि द्यम्‌ ॥ २९ ॥ पुनमीमिपिन्द्रिय पुनराथुः एुनभेगः । पनर््राहमण- मठ मा एनपरविणेतु मेति । अथैते पिष्णियासो अपनयो ययस्यानं कपन्तािहैव स्वाहा । पुनर्म आत्मा पृनरायुरागासुनः माणः पुनराकूतमागात्‌ । भद ५७० सस्वापादविरचितं शरीतसू्रम्‌-- [*१९ भरे वैश्वानरो रद्मिभिवीधानोऽन्तस्तिष्ठतु मे मनोऽ मृतस्य केतुः स्वाहा । यदन्नमचयते सायं न तत्रा. तरवति शुषः । सर्व तद्स्मान्मा दिभ्सीनीहि तददृशे दिवा स्वादेत्यनामिमेत\ स्वभे दृष्टा तिकै- राज्यमिभहोति ॥ २६ ॥ अनमिपरतमङु स्व च्या तिडराज्यमि्रैः एनमामत्यमनैहोति । साहाकार- श्यस्य प्रदशंनातिल एता आज्याहुतय इत्येके । मन्त्रचतुष्काच्तस्रो न्याय्याः । बह्वृचानां हि पुनमौमित्येषां कलपज्ञानं एयवमनत्रो दष्टः । तस्मादस्यान्ते परिमाषायाः स्वाहाकारः कतैव्यः । यया या तिरशीत्यत्र | अयमापूरको दुरविहोमः ॥ २६ ॥ अयेतान्यद्धतमायाधेत्ताने मवन्ति ङप्त्वा कपोत उपाविकषन्मध्वगार उपाविक्द्र्गामपैषास्यूणा उ्यरौक्षदररमीक उदैीदित्येव रूपाणि ॥ २७ ॥ अयेत्यधिकारार्म्‌ । एतानि कक््यमाणानि अद्धतप्रायशचित्तानि भवन्ति | अद्ुतम- मूतमाशचयभिति अनयौन्तरम्‌ । कानि पुनरदधतानि । कुप्त्वा पलप; कपोतो: गर्हितः पतङ्ग आरण्यपारावत उपाविलत्‌ । अध्यातितवान्‌ । अगरपरेशोपरक्षणस्यम्रामदम्‌ । एतदुक्तं बहतृचानां कपोतश्ेदगारमुपहन्यादिति । मधुकरीमिः क्रियमाणं मध्वगार उपाविकदुपविषटममूत्‌ । गौतसाद्न्वा गामषीतपीतव्त । स्वगा व्यरैकषत्‌ । गृहोपरि रूढवती । वल्मीक उदैतीत्‌ । गृह उव्थित इत्येवंरपाणि एवंभकाराणि | २७ ॥ स पूवीहे स्नातः मयतवद्लोऽदषान्तो बराह्म- णसं माषोऽन्तरागारिऽभनिमुपसमाधाय व्याहूतिप- यन्ते कृत्वा जञहोतीमं मे वरुण तत्वा यामि स्वनो सत्वनो अग्ने त्मपरे अयासि भजापते यदस्य कर्मणोऽत्यरीरिचमिति चात्रके जयाभ्यातानान्राषटूमृत इत्युपजुह्वति यथाघुरस्ता- द्राक्चणानननेन परिविष्य पुण्याह ९ स्वस्त्ययनामिति बाचयित्वा ॥ ( ख० १७ ॥ ) ॥ २८ ॥ उक्ता्यानि एतेषां सवेष मिदं प्रायश्चित्तम्‌ ॥ २८ ॥ अथ गवि गवा घीतायामलिन्कतेऽपि शेष उच्यते- ~ इन््रा्ी वः मस्थापयतामाशरिनावभिरक्षवाम्‌ । दृहस्पतिवो गोपालः पूषा वः इनर्दानाविि ॐ भष] मातृदत्ाचार्यविरनितद्टत्तिसमेतम्‌ । ५७१ ॥ गाः तिष्ठमाना अनुमन्त्रयते । पूषा गा अन्वेतु न इतिच! २९॥ इनद्रञमी व इत्यनेन पूषा गा इत्यनया वा गाः प्रतिष्ठमान गोचरं प्रति गच्छन्ती- रनुमन््रयते ॥ २९ ॥ इमा या गाव आगमन्नयक््मा बहुसूवरी । नय इव स्रवन्तु समुद्र इव निषिश्वन्त्विति गा आयतीः मतीक्षते ॥ ३० ॥ इमा बा गाव इत्यपराहे गृहं परत्यागच्छन्तीगाः प्रतीते ॥ ३० ॥ सश्स्या; स्थ सस्स्था वो भूयास्थाच्युताः स्थ मामा च्योद्वं माऽहं भगवतीभ्यश्च्यौषीरिति स्रियताः॥ ३१॥ संस्याः स्थिताः । स्थाः स्येल्यननाऽऽगत्य सह स्थिता गाः प्रतीक्षते ॥ ६१ ॥ ऊजौ वः पर्याम्यूनौ मा पश्यतेति गोष्ठगताः सहस्रपोषं बः पुष्यासमिति च ॥ ३२॥ उजौ वः सरहतपोषमित्येताम्यां गोष्ठं गताः प्रतीते । श्रयन्तामित्यतदन्तो द्वितीयो मन््ः । यदैवमदनिहो्ोपस्ानेऽसयैकमम्त्रत्वादद्ितीयस्याऽऽदिप्हणं चकार. अहणं चानर्थकम्‌ । एवं तरह तत्रापि द्ववेवोनितौ मन्त्रौ गोष्टोपस्यानाविति स्यापना- रथम्‌ । अयवां सह्पोपं॑वः पृप्यास्मिति चेत्येतदन्तं सूतरमहैतद्न्तो मन्त्र इत्येतद्थै द्ितीयग्रहणम्‌ । तथा सति मयि वो रायः श्रयन्तामित्येतस्य रोपः | चकारकरणं चानेकं स्यात्‌ ॥ ३२ ॥ अतो गवां मध्येऽप्नमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा पयसा जुदोत्यु्ीप्यस्व॒ जातवेदोपष्न निति मम । पर्थ महममावह जीवनं च दिषो दिश्च स्वाहा । मा नो हिभ्सीन्नातवेदो गामश्वं पुरुषं जगत्‌ । आविश्रदप्न आगहि श्रिया मा परिपातय स्वाहा । अपामिदं न्ययनं नमस्ते हरसे शोचिष इति च ॥ ३३ ॥ अतोऽनन्तरं गवां मध्ये गोठेऽ्निमुपसमाघाय व्याटतिपरयन्त कत्वा पयता जुहोति। उदप्यस्त मा नो हिश्सीरपामिदं नमस्त इत्येताभिः प्रतिमन्त्रम्‌ ॥ ३६ | भर्‌ सत्यापाटविरचितंभ्रोतसूम्‌-- [१९ परे इमं मे वरुण त्वा यामि त्वं नो अ्नेस 1 त्वं नो अग्रे त्वमग्रे अयासि प्रजापते यदस्य कर्मणोऽत्यरीरिचामिति च्रे जयाभ्याता नान्राषटमृत इतयुपजह्वति यथाषुरस्तात्‌ ॥ ( ख० १८१॥ ३४॥ इति सत्यापादरिरण्यकेरिगृहयसूत्र एकोनविंशशने पश्चमः पटल; ॥ उक्ताम्‌ । वारुण्याधाज्येन सिष्टङत्‌ । पयेलेके । प्रधानरोषोत्तस्य कियेति मन्यमानाः | न पाकयज्ञ एतदस्ति शेषात्‌ चिष्टङृतं यनतिं प्णीताभिः सैयौति च | यदि हि स्यादाज्यहोमेषु शिष्ट स्यासणयने च । दयते चोभयमुपनयनादौ । तस्मात्र वचने नोस्ति तत्नाऽऽज्येनैव रिटङृदिति सिद्धान्तः ॥ १४ ॥ ४.३ इति पत्यापादहिरण्यकेशिगृहयू्न्यास्यायां मातृदत्ताचायैविरचितायां दृततवेकोनविरारने पशवमः पटलः । अथिकोनमिशमतने षष्टः पटलः । समावृत्त आचार्थडलान्मातापितरौ विभृयात्ता- भ्यामलुञातो भार्याघुपयच्छेत्सजातां नकां ब्रह्मचारिणीमसगोत्रामह्न;ः पञ्चसु कालेषु मातः , संगवे मध्य॑दिनेऽपराह्े सायं बैतेषु यत्कारी स्यात्पुण्याह एव इुरुतेऽगरिमुपसमा।धाय परिधि- परिधानान्तं कृत्वा वधूमानीयमाना५ समीक्षते सुमङ्गकीरियं बधूरिमा९ समेत पश्यत । सौभा- म्यमस्ये दत्वायाथास्तं विपरेतनेति दक्षिणतः पतिं मा(तयुभौपरयोपविश्त्याचान्तसमन्वारन्धायां परिषिश्वति यथापरस्तात्‌ ॥ १॥ उपनयनप्रमृति ्हमचार्याचायार्थानः सन्छृतवि्य आचायुटात्समादृत्तः खातक इत्यथः । त॒ मातापितरौ श्श्रषयन्धान्याहरणादिना विमृयात्पोषयेत्‌ । मातापित्- ) धनः स्यादितयधैः । जात इत्येतावता सिद्धे समाकत्त आचायङलादिति ` वचने स्ञातकस्यापि विद्यायाः इच्छ पततेवा मूयः श्ुता्थ॑वा॒ विया प्रकाशमाने ६ष्टटः] मातृदेत्ाचाभैषिरविततसमेतम्‌ । ५७१ नियमेन वा धन्यै वा एुनराचा्यकुमे सेवते माताप्रमरणिति' सयाप, नार्थम्‌ । मातापितम्याक्ञतो भायमुमयच्छेत्‌ । कीदशी सातां सवण समानाभिजनां च नभ्निकामासन्नर्तवाम्‌ । नञ्ज) परिपठितो वल्लवेपणार्थः । ततोऽ कर्तरि च स्यात्‌ क्तो बहुटं छत्‌ । तस्मा्रजितेपणाहं नभि मैुनह्यरथः ! ्रहमचारिणौमकृतमेधुनाम्‌ । समाने गोधर वरेण यस्याः सा समोर न स्गोधाऽपगोत्ा । तामपगोधाम्‌ । सुगोधत्वमपगोऽत्वे च प्रवरका्डे कषयाम । तश्र ताभ्यामटन्ञात इति वचनमनलुन्ञात्य दारपंग्रह्तिपेधार्थम्‌ । एृतदारस्यापि पितु रलु्ञामन्तरेण नास्ति चोतेष कने पवृत्तिः । अनुक्ञाऽऽहितेषु अशनि कर्मणां नित्यत्वं नालुज्ञया प्रयोजनमितयक्त्‌ । तथा जीव्पतुरित्यर्थः । पशचसु कटेषु भ्रातः रादिषु सायमनतषु । वाशब्दो ज्योतिज्लीन(तिःशाल)परतिदधे काठे विकल्पार्थः । एतेषु प्येष पदु देवस्य सविः प्रातरिति प्रत्य समानसयाहः पञ्च पृण्यानि नकष्ाणि इति शरुतेष्वम्तरदेषु चटुरोऽछीलन्कालान्रातरिं च वर्जधितवा यत्कतव्यं कर्म तत्कर शीरं यस्य स॒ यत्कारी । सर्वाणि कर्माणि तेष्वेव काट्षु करणशाल इत्यर्थः । स एण्याह एव परशस्त एव दिनि कुरुते । ततर प्रागुदयदेका नादो चेका प्राताशेयु- च्यते । प्राकूप्थमाहश्ुभागान्तदेका नाडिकोध्यं॑चैका संगवः । परीगहरधन्तादेका नाडिक चैका मध्येदिनः } ्ाकूतृतीयादश्र्मागान्तादेका नाडेकोध्यं चैका सोऽप. राह । प्ागस्तमयादेका नाडिकोध्वै चैका तत्सायम्‌ । अयं सर्वकर्मणां काटो न विवा. हस्थैव | यत्कारीति वचनीद्होरा्राणामेवायं विकल्पः । एण्यानि -तिथिवारनकषत्राणि काठन्ञानविदितान्येवोपदेयानि । परदरशना्तव्चैतस्य विधानस्य । नरेष्वपि यान्येव देवनक्षत्राणि तेषु दुर्वत यत्कारी स्यात्‌ । यत्पुण्यं न्म्‌ । तदटुवततयादिवचना. देवनकषघ्ाणि ज्योतिःशास्लविहितविवाहनक्रविरोधीनि प्रशस्तानि द्वयानि । श्रुतौ ब॒ विवाहं स्तौति । यं कामये दुहितरं प्रिया स्यादितीत्ादना । षड्विवाहा धषु व्यारुयास्यन्ते | अष्टविकेषाम्‌ । तषु बराह्च उदकपुवैकं दानमेकेषामुक्तम्‌ | तत्र नाति परति्रहणमनत्ः । दैवे दक्षिणाभिः एह दततायां मनवे तद्पमिति ्रतिरह उक्तः | बौषा- यनेन तु अथ यदि दक्षिणाभिः सह दत्ता स्यात्तां प्रतिगृह्णीयात्‌ । भ्रनापतिः लिया मिति पड्भिरनुच्छन्द्मित्युक्तम । तत्रासौ मे कामः समृ्यतामिति । अत्र प्रना मे काम इति स्यात्‌ । केचिन्महात्राल्लऽपि णतौमेनः परतिगृहन्ति तस्य प्रमाणं नासि । इतरेषु विवहिषु नास्ति दानम्‌ । तराले चास्माकं नास्ति । बन्धुशीटशुतारोम्याणि बद्वा प्रनासहत्वकमैम्यः प्रतिपादयेदिति वचनाद्यादिति वचनं गोणं त्नं | तस्मा- १ ख. परदधितीयाहृ्लुभीगान्तादे” । ९ ख. शनाद्धोराणा"। ५७४ सत्यापाढबिरनिवं भरोतसूतरम्‌-- [ १९ द्मे च कमे च नातिचरितव्या त्वयेयमित्युकत्वा प्रतिपाद्यितव्या । प्ीऽपि ८ तभेतयक्त्वापरतिगृहाति । ततो विवाहस्तस्य विविरुच्यते-अभिुपप्माधाय परि. ॥ -पिपरिषानान्तं त्वा वधुमातमाने भ्रति सवैरानीयमानं समीक्षते । सुमङ्गलीरियिनया । कषिणतो जामादुमौयौ वधूरुपविशति । परतिमत्यपपाो व्यत्ययो वा द्षणेन पति. भिति वा पठितन्यम्‌। पतिमारयति मविप्यदव्य निदेशः । सम्गत्वारब्ः स्मन्वारव्षः परतियेस्या असति सा समन्वारव्धा । अकारो मत्वर्थीयः । पिभक्ता भ्रातर इति यथा । -समन्वारन्धा भवतीत्यर्थः । आचान्ता चाततौ समन्वारन्धा च आचान्त्तमन्वारन्धा | कमौक्ािद्माचमनं भ्रयताया एव | आचान्तः समन्वारल्धायां परिपिशचति वध्वाम्‌ । -यपापुरस्तदिति तिद्धानुबादः ॥ { ॥ स्याहृतिपयैन्ते कृत्वा जुहोति । अग्निरेतु प्रथमो देवताना५ सोऽस्यै भनां मुञ्चतु शृतयुपाशात्‌ । ४ तदय^ राजा वरुणोऽतुमन्यतां ययेय५ खी पौन- ` , मधं नरोऽदात्सवाहा । इमामधिच्रायतां गा््पत्यः त भाजामस्यै नयतु दीर्धमायुः । अ्न्योपस्था 2 जीवतामस्तु माता पौत्रमानन्दमभिपबुध्यतामि- `, `. यरस्वाहा । माते गृहे निशि घोष उत्थाद्‌- न्यत्र त्वददत्यः सेषिशन्तु । मा त्वभ्विके शुर. अविष्ठ जीव पतनी पतिलोके विराज भरनां ` पर्यन्ती सुमनस्यपराना< स्वाहा । ौरते पृष्ठ ८ रकततु वायुरूरू अश्विनौ च स्तनं धयतस्तेपुत्रा- १ न्सविताऽभिरकचु । आवासः प्रिधानाद्वृहर्प- तिर्वि देवा अभिरक्षन्तु पशातस्वाहा। अपनस पौत्रतय पाप्मानमुत वाऽघम्‌। शीर्णः सनमिवो- नुच्य दविषद्धयः मतिमु्वामि पपर स्वाहा । देष्रतं बाह्मण कल्पमान तेन हन्मि योनिषदः पिशा- चान्‌ । कल्पादौ मृत्युनधरान्पद्यापि दीर्घमायु. स्तव जीवन्तु पुत्राः स्वाहा ॥ २॥ ` व्याहिपर्नं इत्वाऽ्िरेलिति षरूपषानाहुीषहोति ॥ २ ॥ इमं मे वरुण तत्वा यामित्वं नो अरेसत्वंनो अग्न त्वमप्रे अया मरजापत इति ॥ ३ ॥ ६्व्टः] मातुदत्ताचाथैविरचितनतिसमैतम्‌ । ५७५ वारुण्यादीन्‌ प्रानापत्यान्तन्‌ हत्वा ॥ ३ ॥ अदमानमास्यापयस्यातिषटेममद्मानमदमेव त्व\ स्थिरा भव । ममृणीहि दरस्यूनसहस्व पृतनायत इत्यपरेणाभरं _ द्रयान्दभौनपू्ापरालुद्रगग्ान्स स्तीयै तेषु पू्ीपरायवतिषटते ॥ (ख ° १९)।४॥ ूववमानं निधाय वधूमास्थापयति आतिषठति । ययावणैमिह मन्त्रः | अपरां दयन्द्यन्दमौनू्ीपरंशच सस्ती॑द्धयोर्ेशयोस्तरणादूद्चवयवत्वम्‌ | तयपोऽयच्प. त्ययः । तेषु दुभ पू्परौ देपती अवते । एकन स्तीर्णे जाया परत्र प्रतिः ॥ ४॥ ४ 3 भाङ्गुखः मत्य ङ्मुख्या हस्तं गृहीयासत्यद्मुखः भाद्फख्या बा ॥ ५॥ अपरेषु दभु अवल्ितः पराङ्मुखः पतिः पूवेप्ववस्यितायाः प्रत्यङ्मुलाया मायाया हस्तं गृहीया्‌ । प्रलमुखो बा पूवैपवाधितोऽपरष्वसत्ितायाः प्रा्मुरूयाः पर. स्वति गृहामि ते सुपर" इत्येताभ्याम्‌ ॥ 5 ॥ यदि कामयेत पुसो जनयेयमित्यङ्गुषठ ग्रहीयात्‌ ॥ ६ ॥ यदि कामयेत पुसः पुत्राज्ञनयेयमिति अङ्गुष्ठं गृहीयात्‌ ॥ ६ .॥ यदि कामयेत सीरित्यङ्गटीः ॥ ७ ॥ यदि कामयेत चीर्मनयेयमिति अङ्गुटीरेव गृहीयात्‌ ॥ ७ ॥ यदि कामयेतोभयं जनयेयमित्य मीव छोमान्य- दूरा सहाङ्गुकिभिगहीयात्‌। सरस्वति प्रद- मिव सुभगे वाजिनीवति । तां त्वा विश्वस्य भूतस्य मनायामस्यग्रतः । गृहामि ते सुभजास्त्वाय हस्ते मया पत्या जरदषिंयाऽसत्‌ । भगो अ्ैमा सचिता पुरंधिं त्वाऽुगाहत्याय ५ देवा इति ॥ ८ ॥ 4 # यदि कामयेतोमयं खुश जनयेयमिति अमीव टोमान्यपयाषरोम्णामद्गषठङ्गु- , लीभिः सह गृहीयात्‌ । प्राङ्मुखः प्रलद्मुष्याः परत्यङ्मुलः प्राङ्मृख्या वा | यदि कामयेत पूतो जनयेयमित्येवमादिना द्वे म दतं गृहीयादिति । उच्यते-~ 1५७६ सत्यापाडविरचितं श्रौतसूत्रम्‌ [१९ प्रे कामामाविऽपि हस्तगरहणा्थम्‌ । इतरथा ह सत्येव कामेऽङ्गुठादानामेव अहं स्यात्‌ । नाप्तति कामे । अय किमर्थ गृहीयादित्युच्यते । न॒ चदुणोमपि सङुच्यते । कय~ मेतावल्यप्तति अङ्गुष्ठ गृहयादित्येवमादविभेरेव हस्तस्यायं संबन्धः स्यत्‌ । हस्तग्रहणं च मनत्राप््यथेम्‌ । अस्गृ्ा्गुर्मिे तया सत्यकरामसयुक्तं महणं न स्यात्‌ ¦ द्वितीये त्वकरियमागे इस्तग्रहणादन्यतसाङ्गध््रहणं स्यात्‌ । तथा सति मन्त्ामावः सज्येत । लिज्गविरोषात्‌ । ठृतीये वचनमकामसंयोगेऽपीडैव अहणं न स्याचत्र कच हस्त इति । जरीरितयत्रापर क्चने चलुणी तुरयत्वे स्यात्‌ । ततराकामसंयक्तय्रहणे यत्र कचन स्त्रं प्रानोति । अद्गुष्ादीनां प्रदणं ह्तमरहणवत्त स्यात्‌ । ततर मन्त्रा- मावः स्यात्‌ ॥ ८ ॥ तामग्रेण दक्षिणमश्सं अरतीचीमभ्यावृत्याभिम- न््रयंते । अथोरचश्चुरपतिध्न्येधि सिवा पञ्भ्यः सुमनाः सुवर्चाः जीवसूवीरसूः स्योना ३ न एध द्विपद चे चतुष्पदे । तां नः पषज्छिवतमा- मेरयस््र यस्यां बीजं मनुप्या वपन्ति । या न उरू उऽती विख्याते यस्यामुकन्तः महरेम शेषम्‌ । सोपः भरयमो बिधिदे गन्धर्बो षिद्‌ उत्तरः । तृतीयोऽगिष्े पतिस्तुरीयोऽदं मप्यनाः। सोमोऽ्ददाद्न्धवाय गन्धरवोऽपरयेऽददात्‌ । पञच- श॒ म्हयं ` पुत्रा्वाप्रिदैदात्यथो त्वाम्‌ । अमूहमस्मि सा त्वं योर पृथिवी तवम्‌ । सामा- हृक्तवं तापेदि संभवाव सह रेतो दधावरै । पुध्से पुत्राय वेत्त रायस्पोषाय सुपरनास्त्वाय सुबीयोयेमां तवमिन्द्र मीदूः सुपुत्रा९ स॒मगां कुरु । दशास्यां पत्ानायेहि पतिमेकादशं कुवित ॥ ९ ॥ तां मार्यमात्मनोऽग्रेण दक्षिणेन संस्थिता प्रत्थङ्गुली च यया मवति तथाऽम्यावृ- ल्याभिमन्त्रयते .। अवोरचरिति । सोमः भ्रः -रोमोऽद्‌० अमूहमिति इमामिति एत- रम्या्रतयत्यपपाठः । परतयस्मुलः पराड्मुख्या केत्यसिन्पत इदं विधानम्‌ । तामात्म- नोऽगेण दक्षिणमंप॑ ्रतयङ्गुलीमवस्याप्यामिमन्द्रयते । अयवोत्तरेण तां गत्वा प्रसव्य. मावृतय ्ा्मृखो यथाऽऽत्मनोऽगण द्षिणम॑स शिता मवति तथा चित्वा प्रदक्षिणां तां प्त्यस्मुलीमादृत्याभिमन्त्रयते । पराङ्मुखः प्रत्यङ्मुख्या इतयेतसिन्क्े तामीषद्‌- हिभेन ॥ ९ ॥ ४ - ६ ष्वः] भातृदाचाैमिरवितटततसमेतप्‌ । ५७७ तां यथायतनमुपदेशयाथास्या अञ्चलावाज्येनो- परती लाजान्‌ द्विरावपरीमाटनानावपामि समृद्धिकरणान्मम । तुभ्यं च संवननं तदभि- रनुमन्यतामयमित्यभिवा्यैयं नायुपब्ूनऽरौ छाजानावपन्ती । दीर्घायुरस्तु मे प्रिरेधन्तां ज्ञातयो मम स्वाहेति तस्या अञ्जना जुति ॥ १०॥ तां भाय ययायतनमुपवेहय तस्या अज्ञावाज्यने तीय लाजान्‌ द्विरावपति 1 इमा नानिति मन््रमावत्यै | वर॒ एव कर्ताऽन्यस्याश्रवणात्‌ । अयग्रहणे परिभाषा यत्राऽऽवारवत्यवदानं तत्रैवं यतरावदानं चो्ते तत्रापि । यये दुम्भयां द््ोपस्तीरणी. भिवासिंद्न्युपस्तीयतषमिवान्नानां समवदयत्यादौ | अन्य आहुः--आवपने परक. कत्वरुयापनार्ोऽयशब्द्‌ इति । स॒ च यो भ्राता घ्रृस्यानीयो वा तल्िन्श्ाल- शब्दः स्यात्‌ । शपौलानानावपति एतेन निमित्तेन प्दृत्तमिति । शालान्तरे च तया इृष्टम्‌-राता भरातृ्यानीयो वा द्विकौनानावपतीति । पूद्सिन्प्े शाक आपत्ः सयो ओेनेति नैदानादित्येतनिर्वचनं द्रष्टव्यम्‌ । द्विरिति च प्रद्ीनमात्म्‌ । तिः पञ्चावत्तिनां ` स्यात्‌ । आवपनं वैदिके शालान्तरे च दशनात्‌ । ्रिजामदम्यानामिति । अभ्ि° जुहोति । अमिषायोव्तानेव टानानवशिषटानपीत्येके । शाखान्तरे च दशनात्‌ प्रत्यभि. पाय हविरिति तस्या अज्ञा पूरथित्वा सुकूस्यानीयेन वरो जुहोति । सेत्यव्चनान् सा क्य वर एव कँ । तसमत्त्या दस्तावारम्य स्वयमेव मन््ुक्त्वा जुहोति ॥ १०॥ उदायुपेतयुत्थाप्य विश्वा उत त्वया बयं धारा उदन्या इव । अतिगाहेमहि द्विष इति प्रदक्षिणं परिक्रम्य ॥ ११ ॥ मुदायुक्ता पूर्वदत्याप्य कधा इत्यनेन स्वयमेव मन्तभुकवा तय। सह्‌ ्दक्तिणमेतम्नि परिक्रम्य ॥ ११ ॥ तथैव छाजानावपति द्वितीये परिक्रम्य ॥ १२॥ उत्थापनादिना परिकरम्पोपविद्योपस्तरणादिना धर्मेण तयैव लाजानावपति जुहोति । दितीयमरहणे प्राप्यम्‌ ॥ १२ ॥ तथैव लाजानावपति तृतीयं परिक्रम्य सौवि ती जति ॥ १३॥ उपविद्योपस्तरणादिना भर्मेण तथैव लाजानावपति जुहोति । उत्यापनाद्िना पारै- शम्य लिष्टृदेवताकामाहुति यद्येते जुहोति । काठविधानार्थमिदं तृतय्हण- ५३ ५७८ सस्थापाढविरचितं शरीतरूतरम्‌- [ १९ प्रभे स्यापि धर्मेवत्ताप्रयोननम्‌ । आग्येनैव सरौविष्टङ्ृती द्र्यन्तरावचनात्‌ । केचितु खाना- भिकारमुवत्यं लनिरिच्छन्ति । लानैरितरानेति बौधायनीये दशनात्‌ । तदन्ाय्यम्‌ | तेषां प्रथानहोमानामाज्यद्रन्यकत्वादनामतवाच्च || १३ ॥ अप्रके जयाम्यातानानराृत इत्युपजुहति यथा- परस्तात्‌ ॥ १४॥ पुनबैचनात्परिसेख्यत्याशङ्कनिवृ स्यथमिदम्‌ || १४ ॥ तामपरेणाग्रं पाचीषदी्ौ वा विषणुक्रमान्कमयति ॥ १५॥ तां मायीमपरेणाशचं प्राचीमुदीचीं वा विष्णुकरमान्कमयति । दीर्ोऽपपाढः । प्राची मुदीचीमित्येक मुखवादे मन्यन्ते तेषामयोदिगि मवष्यति ॥ १९ ॥ अभैना५ सस्ास्ति दक्षिणेन क्रम्य सव्येनानु- भक्राम मा सव्येन दक्षिणमतिक्रामीरिति ॥(ख° २०) ॥ १६॥ अथैनां भाया संशास्ति दलिणेनेत्येन । अथेति परिषेकाितगा दकरम्माप्त्यानन्त- यथम्‌ ॥ १६ ॥ एकमिषे विष्णुस्वाऽ्नेतु दे उजेँ विष्णुस्त्वाञ्ेतु त्रीणि व्रताय विष्णुस्तवाऽ््वेतु चत्वारि मायो- भवाय विष्णु्त्वाऽ्वेतु पश्च पञ्चभ्यो विष्णुस्त्वाऽ- वेतु षदायस्पोषाय विष्णुस्त्वाऽ्ेतु सप्त सप्तभ्यो होत्राभ्यो विष्णुस्त्वाऽन्वेलिति समं पदमवस्थाप्य जपति ॥ १७ ॥ एकमिष इत्येतैः सप्तमिः स विषणुक्रमान्कमयति । वर्‌ एव मन्त्राणां वक्ता तेति दिगात्पशिृद्ैव पादं क्रमयति । हे(अनधेद) तवेति ग्रहणात्संशानेन मन्त्रवचनेन हेतुत्वात्स्" यमेव करमतीत्येक। प्रा यया षिन प्रक्रम्य सव्येनानुकरामति ।न स्येन दुषिणम- तिकतामति । पमं पदमवस्याप्य समं॑विष्णुक्मं क्रामधिवेत्यः । पति ससायौ हेते मन्त्र वर एव । पत्म पद्मवस्याप्येति वचनं जपस्य स्माङ्गत्वाय तेन समं क्म्य तपैवावसिते पदे जपः | १७ ॥ सखायौ सप्तपदा वभूव सख्यं ते गमेथ९ सख्यात्ते मा योष५ सख्यान्मे मा योष्ठा इति । अथास्य दक्षिणेन पादेन द॑कषिणं पादुमवक्रम्य ॐ ५ ष्ट] मातृदलावार्भभिराचितष््िसमेतम्‌ । ५७९ दक्षिणेन इस्तेन दक्षिणमभ्समुपयुपरयन्ववगृश्य हृददेशमभिरदति यथापुरस्तासाणानां ग्रन्थि रसि समाविस्लम हापि नाभिदेशचम्‌ ॥ १८ ॥ भपृादनन्तरमस्या दक्षिणं पादुमात्मनो दक्तिणेन पादेनाक्रम्य दतिगेन हतेन द्िणमेमुषयप्न्ववृदय हृदयदेशममिशतीतयु्तार्थम्‌ | ययुरसतादिति मनभष यचेवं यथापरसतादित्यतेैव सिद्धत्वेन हरे्याधनर्कम्‌ । नानर्थकम्‌ । मनत मातरस्यातिदेश इत्याशङ्कानिृततयरथतवात्‌ । प्राणा० देशमिति उक्तम्‌ । १८ ॥ तामपरेणाग्निं पराचीगुपवेश्य तस्याः पुरस्ताल" स्यङ्ूतिषठन्द्धिः भोक्षतवापो हि ठा मयो युव इति तिसूभि्िरण्यवणणीः शुचयः पावका इति च. तसृभिः पवमानः सुवर्जन इति चैतेनाडुवाकेन॥ १९॥ तां वधूमपरेणाश्िपराङमतीमुपवेश्य तसाः पुरसतामत्यरुतिष्ठत्द्धः श्ो्ति जापो हि एति । यथागृहीतं प्रान्तं परो्तणम्‌ । एकमनत्वत्करणमिकाद्शमावाच कमे. कुत्वम्‌ ॥ १९ ॥ अश्र बीजान्यधिभ्रयन्ति ॥ ( ख० २१) ॥ २०॥ इति सत्यापाढहिरण्यकेशिगृहयसूतर एकोनबिंशभ्न षष्टः पटल; । अत्रा्िन्के ब्रहयादीनामोपधीनां बीनानि ज्ञातयो वपन्ति जायत्प्रोः शिरा लिपन्ति । अग्रेति वचनमाचारत एव तिद्धस्य कर्मणः काटविधानारथम्‌ । तेनन्येषरामपि आमकुरनेनपद्मोगा पुर्ताटुपाशटाच्च कर्तव्यानां सग्रहः सिद्धो मवति । बहूडचाना- मप्युक्तम्‌--अय खटून्चावचा जनपद्धमा ग्रामधरमश्र तन्वे प्रतीयादिति ॥२०॥ इति सत्वाफादहिरण्यङेशिगृ्यसू््यर्यायां भातृदत्ताचा्ौविरचितायां वततवेकोनर्िंशभरष षष्ठः पटलः | अथैकोनर्वरप्रभे सप्तमः पटलः । ताँ ततः वाहयन्ति पर वा हारयन्ति ॥ १ ॥ पितुरहे यत्कर्तव्यं तत्पारसमाप्येदानीं पतयुगहे कर्तवयमाचषटे । तां मायौ तत; पितुहा्मवाह्यम्ति शकटेन रथेन वाऽ$नयन्ति ज्ञातयः । प्र वा हारयन्ति परुपश्वह- स्िभिरनयन्ति वेत्यथ; ॥ १ ॥ पदर सत्याचाढविरचितं श्रोतसूतरम्‌-- [ १९ समोप्यैतमम्निमनुहृरन्ति ॥ २ ॥ समोप्य तत एते विवाहा्िमनुहरन्ति । नायपत्योः ष्ठो हरमतीयर्थः ॥ २ ॥ नित्यो .धार्थः ॥ ३॥ यावञ्जीविकोऽयम्निायः स्यात्‌ | नित्यग्रहणं विवाहपमा्िर्वमि यावज्नीवधारणा- ्ेम्‌॥३॥ ^ अनुगतो मन्थ्यः भ्रोतरियागाराद्राऽऽहारयः ॥ ४ ॥ अनुगतः सोऽश्निमैथतन्यो मवति । धोत्रियागारदवऽहवयः । विनिवेशविकं्पं एषः । यद्यादौ मयितोऽं समाहितो मत्यः । यदि टोकरिक आहतः श्रोत्रियागारा- ५ = लोकिकं भोनियगारग्ि दाहरणीयः । एतस्मादेव ज्ञायते । उपनयनादौ लक्िकहरणं ्रोत्रियागारदिवेति ॥४॥ उपवासश्राजुगते भायीयाः पर्यु्वा ॥ ५ ॥ उपवासश्च भायोयाः पतयुवा स्यादनुगते तसमनन्नो । चराब्दो मन्धनाहरणाभ्या मुपवाप्रसमुचया्थैः । अहन्यनुगते आ प्तायमाहुतेरनशनमुपवापरः । रावावनुगत जो भ्ातराुेरिलतुगमन एकर्नमुभयत्रेतयपरे । अनुगताधिकारे पृनरनुगतवचनं प्राग्व च विवाहपम्िततपरायचित्तं भवेदिति । तसमात्सत्रालुगते मन्यनेनाऽऽहरणेन बोत्पायो- प्वसतव्यम्‌ । नैतदस्ति नित्यगरहणादेव सिद्धत्वात्‌ । इदं तह प्रयोजनम्‌नुगत. इदमेव ` परायश्चित्तं स्या्नान्यदिति । तेना्त्यन्यद्पि अन्यत्र प्रायश्चित्तमिति गम्यते । कि तत्‌ । अपिगोत्तरया . जुहुयानोपवसेदित्यापरतमबनोक्तम्‌ । प्ागुत्तराऽयाश्च्न ` इत्येषा तत्रानभिरशस्तीश्रेत्येतावान्‌ विकारः ॥ ५ ॥ अगारं ्रप्यायैना सभ्शास्ति दक्षिणं पादमग्रेऽ. तिहर देहं माऽधिष्टा इति ॥ ६ ॥ भ्ामान्तरेवेद्िवाहः विदय प्राममगारं प्रपथिकममे -चेदगारमेव प्ाप्यानन्तरेमेनां संशि दक्षिणं पादमिल्यनेन । अथशब्दः प्ापयव स्वगहमततरं कमं कायै न स्व. रगृह एव सवै विवाहकर्मकायोिति एतदर्थम्‌ । यथाक्तरेषं सा दक्षिणं पादम विह्यानु- हत्य पूवं देहटीमनगिष्ठाय प्रविदाति । अग्रदेहिमिति च्छन्दं ह्वतवम्‌ ॥ ९ ॥ पूर्वीय शालायां न्युप्योपसमाद्धात्यपरेणाभरि खछोहितमानड्‌ह चर्म॑ भाचीनग्रीवमुत्तररोमाऽऽ- स्तृणाति ॥ ७॥ & यस्यां शालायां दैपत्यर्िवापस्तस्य पूवर्भ देशे कत्वा देश्कारं न्युप्य विवाहो. मुपसमादधाति । अपरेण तपनि रेदितवरणमानडुहे नरम॑प्राचीनमरीवमुत्तरलोमा 55; स्तृणातनि वरः ॥ ७ ॥ \ ७ ट्टः] मातृदत्ताचाथैविरवितदततिसमेतम्‌ । ५८१ तस्मिन्‌ पाद्युखाुदद्षुलौ वोपविशतः ५भा- सपति भार्योपविशतीह गावो निषीदन्तिहाश्वा १६ पूरुषाः । इहो सस्दकषिणोऽपि पूषा निषी- दलित ॥ ८ ॥ तसिमशमणि जायापती प्ाङमुलातुदङ्मुलौ बा॒सहोपविशतः । इह गाव इत्ये. तया । मन्त्र उमयोः । अपरस्यां ठु दिशि पत्युभार्योपविशति यदयुदङ्मुखौ स्यातां भा्मुखते दषिणतः } एवं पनस्पविशतिप्रहणमनन्तरेण पेण पंबन्धाधम्‌ ॥ ८ ॥ वाचंयमावासाति आ नक्षत्राणामुदयात्‌ ॥ ९ ॥ उपवेशानादारम्य वाग्यतौ जायापती तथैवाऽऽ नक्षत्राणामुदयादापराते । आसति इति वचनं स्नानादिप्रतिपेषायै देशान्तरपरतिषेषा्थ च । उदितेषु नक्षत्रेष्विति सिदध आ नक्षत्राणामुद्यादिति वैचनमहन्येव प्रवेशनमुपवेशनं च भवेतामित्येतदरथम्‌ ॥ ९ ॥ उदितेषु नक्षत्रेषु माचीपुदीचीं बा दिशमुपनि- ष्करम्य देवीः षडुर्ीरिति दिश उपतिष्ठते। १० ॥ उदितेषु नक्षत्रेषु दृश्यमानेषु वध्वा सह ॒नि्ेत्यागारातप्ाचीमुदीची वा॒दिशमुप- निष्कम्य यत्र .नक्षतरादीनि दष्टं शक्यन्ते ।. देवीरित्यधर्ैन स्दुक्त्वा दिश उपतिष्ठते । उदितेषु नकषतरेपिति वचनं सर्ोपस्थानस्य काटारथम्‌ । तेन पूर्वपत एव विवाहो नाप्रपक्ष॒ इति । चन्द्रम्स्तदाऽनुपठम्भात्‌ । केचिदा नकत्राणामित्यस्य मर्योदावचननिवृ्तर्थत्वं मन्यन्ते तद्वयारूयानतः पिध्यति । सर्वाणि उपस्थानानि पत्या कायाणि | एकवचनेनोपदेशात्‌ । भार्या च सपे तिष्ठतीत्येके । अन्ये पुरुप. स्कारत्वाद्ायैया कर्तव्यम्‌ । अविवकषितमेकवचनमिति ॥ १० ॥ मा हास्महि मजयेति नक्षत्राणि ॥ ११॥ मा हाम्महीति पादेन नक्त्राण्युपतिषठते ॥ ११॥ मारधाम द्विपते सोमराजभिति चन्द्रमसम्‌ ॥ १२ ॥ मारधामेति चन्द्रमतमुपतिष्ठते ॥ १२ ॥ सक्षय भरयमां ृत्तिकानामरन्धतीं ये धरवता५ ह निन्युः । पटकात्तिकाल्ययोगं बहन्तीयमस्माकं श्राजत्वष्टमीति सप्षीुपस्याय ध्रुवुपतिष्ते । धरुवक्षिति्ैवयोनि धैवमसि धुवमर्थितं त्वं नक्ष- त्राणां मेध्यसि स मा पादि पृतन्यतः। नमो ` ब्रह्मणे भवायान्युतायास्तु नमो ब्रह्मणः पुत्राय ५९. सत्याषादविराचितं श्रौतसूत्रम्‌ भजापतये नमो ब्रह्मणः पत्रेभ्यो देवेभ्यच्चयक्षि५ शेभ्यो. नमो ब्रह्मणः पूत्पौत्रभ्योऽङ्गिरोभ्यो यस्त्वा धुवच्युत९ सपुत्रः, सपौतरं ब्रह्म वेद्‌ धरुवा अस्मिन्‌ पुत्राः पौत्रा मवन्ति मेप्यान्तेवा- सिनो वसनं कम्बलानि कभ्स^ हिरण्य कियो राजानोऽममभयमायुः कीतिवं्चो यशो बलं ब्रह्मव्चसम्नाधमित्येतानि माथि सर्वाणि धवा ण्यच्युतानि सन्तु ॥ (ख ०२२) धुवं त्वा ब्रहम वेद्‌ शवोऽदमसिम्टीकेऽस्मि ध्य जनपदे भूयासम्‌ 1 अच्युतं त्वो ब्रहम वेद माऽहमस्माछो कादस्मा् जनपदाच््योषि द्विषन्मे भ्रातृव्योऽसमालोकाद्‌- स्माचच जनपदाच्च्यवताम्‌ । अचेष्टं तवा ब्रह्म वेद्‌ माऽहमस्मा्ोकादस्माज्च जनपदाच्चेष्टिपि द्विष- न्मे भ्रातृन्योऽस्माठोकादस्माश्च जनपदाच्चष्ट ताभ्‌ । अन्पथमानं त्वा ब्रह्म वेद माऽमहस्माहो- कादस्माच्च जनपदाद्ययिषि द्विषन्मे चातृन्योऽ- स्माछोकादस्माज्च जनपदादरवयताम्‌ । नभ्यं तवा सरस्य वेद नभ्यमहमस्य जनपदस्य भूयासम्‌ । मध्ये त्वा सर्ैस्य वेद्‌ मध्यमहमस्य जनपद्य भूयासम्‌ । तन्ति त्वा सर्वस्य वेद्‌ तन्तिरहमस्य जनपदस्य भासम्‌ । मेथीं त्वा सस्य वेद मेथ्यदमस्य जनपदस्य भूयासम्‌ । नाभि त्वा सर्वस्य वेद नाभिरहमस्य जनपदस्य मयां यथा नाभिः भाणानां विपूवानेवमहं विपृवाने- काते तं पाप्ानमृच्छतु योऽस्मान्देष्टि य॑ च वयं द्विष्मो भूया शसि मामेकशतानपुण्यान्यागच्छन्त्विति ॥ १२॥ [१९ स्षथ इत्यनेन सषीलुपस्थाय शुवमुपतिषठते शुवकितिरिलनेन । स्यो धुव इति च रोके परधिद्धानि नक्षत्राणि । उपतिष्ठत इत्यनुवतैमाने पुनुपस्यायेति चोपतिष्त मि छ , | | | | 1 | | ७ ष्टः] मातृदाचाय॑िरितदततसमेतम्‌ ५८ इति कचनं पूर्ोपस्यानैरदस्यत्वल्यापनाथम्‌ । तेनादनेऽपि कटे दरनवदेव तेषामुप स्यानं तस्यां दिशि करैन्यम्‌ । तत्र ्येकेनवोपस्यानवचनेन सिद्ध दविरूपस्यानवचनमुम- यस्याप्यदु्यत्व्यापनाथेम्‌ । तेनारुनधत्यटमानां स्षीणामुपस्याने शरुवस्य केवल स्यैव ॥ १६॥ अत्र मनोज्ञेन सेभाप्यागारं प्राप्यायेनाम्रेयेन स्थालीपाकेन याजयति ॥ १४ ॥ अतालिनेवोपस्यानदेशे मनेक्ञिन मनेोहरगेन मनसः प्रियेण पुरुषेण माप्य भतिनिवृ्यागारं प्रविदयानन्तरमेनां वधूमशनेवत्येन स्थाल्यां पच्यत इति स्याटी- पाकश्चरुपतेन याजयति । अपेति प्रवेशानन्तरं रत्वे क्रिया श्ोमूतेऽहानि मा मृदिति । एनमिति स्ीपस्कार एवायं विवकदेश इति व्याख्यापनार्थम्‌ ॥ १४ ॥ परम्यवहन्ति ॥ १५ ॥ पत्नी तद्थीन्त्ीहीनवहनि ॥ १९ ॥ श्रपायेत्वाऽभिघार्योदरास्या्नये हुत्वाऽपरये सिष्ट- छते जोति ॥ १६॥ तस्मिन्न स्थाटीपाकं श्रपथितवाऽभिवार्येद्ा्यञ्नये हत्वाऽ्ये शिष्टकृते जुहोति । अत्र परिभाषितः स्वाहाकार उक्तः । अज्ञद्रव्यकाणामापूर्िकत्वं तेनायमापूर्विकः । तत्र भ्रयोगः-- मिष्य परती यावद द्रव्याणि भुज्य पवित्रे कृत्वा प्रोक्षणी संत्य ्रो्तति । ततः पत्नी उदूलटे त्रहीनोप्य मुप्रेनावहत्य फलीकरणान्तं केरोति । ततः श्रपयित्वा द्वः तेमेज्याऽन्यं संछत्यभिला दास्य परिषिच्य दवे पतमिषावाधाय स्यारीपाकं दन्योपहत्या्ये स्वाहेति हत्वा घनरभूय उत्से छिष्टङृते खाहेति उत्तरपूर्वे हत्वा पारमेकािसगै करोति । यचयापूक एवायमप्नये लिद्टृते जुहोतीतयनरथकम्‌ । तदयं बारवानापूरविको वाऽयं तत्राऽऽवारवत्ते सिष्टकृतोऽ ( द ) यै देवतापदेनैव वा होमारय॑िदम्‌ । आघ्र।रवते तु एनः प्रयोगः । व्याहतिपयन्तमविकृते तत्र विषः स्तरणाभिघारणार्थस्य.च मेक्णस्य एनः प्रयोगः । प्रोक्षणादष्वममिषार- णुदा च हृत्वा व्याहरन्तं मेशेन दर्यमपसतीयै चरोप्यालूवााच द्िर- दाय पशचारथाच पुनः प्चावत्तिनाममिधार्य प्रत्यमिवायै चरुमशचये स्वाहेति हुत्वा वारुणयादान्ुतवा विकल्मेन जयाः दर््यामुप.तत्तरारषाचरोः सङृन्महद्वदाय दिः पशचाव्तिना द्विराभधा्यामये चिष्ङृते स्वाहेति उत्तरापथे जुहोति । रिष्टं द्यम्‌ ॥ १६ ॥ ५८४ सत्यापाविरयित श्रीतसूत्रभू-- [१९ प्रभे तेन ब्राह्मणं विद्यावन्तं परिवेश ॥ १७ ॥ तेन स्यालीपाकरेषेण ब्राहमणं विद्यावन्तं श्ुता्ययनपपत्नं परिवेष तर्पयति मोन यतीलयैः ॥ १७ ॥ योऽस्यापचितो भवति तस्मा ऋषभं ददाति ॥ १८ ॥ योऽस्य वरस्यापचितः पूजनीयाचा्ैस्यानीयो भवति । वर्तमाने निष्ठा । षष्ठी च कतरे । तस्मा ऋषभं ददाति । विवाहाख्मेतदानं न स्थाठीपाकागम्‌ । केचितेन , ब्राहमणमित्यादि योऽस्यापचितो मवतीत्येतदन्तं सून कुर्वन्ति तेषामपचित एव भोन- यितव्यः । तस्मा ऋषभो दातन्यः ॥ १८ ॥ नित्यमत उर्ध्य॒॑परवसवा्नेयेन. स्थारीपाकेन यजते ॥ १९ ॥ ्रपकञदतुच्यते । अतो गृहवेशस्याठीपाकादू्ं पैस्कषियेन स्थालीपाकेन यान यति । अत उध्वैमितिवचनं द्धित्वादध्वनोऽन्यथा वा प्रागागतेऽपि पर्वणि स्थालीपाको मा भूदिति । अत ऊय चातः प्रागपि चतुथरोमादागते प्वौणि मवेदित्यतदैम्‌ अन्त- रेणापि निलभ्रहणं नित्यत्वे सिद्धे निल्यमिति वचनं यावल्लीवं तावद्रा तिंशदवषौणि कृतवोत्सगो मा मृदिति । कः प्रसङ्ग उत्पग्॑येतिचेदरौपूणेमा्मक्तित्वादस्य त्रिशद्र- पता याक्जीविकतया विकरपत इत्याशद्फेत दि । एतच र्ञाप्यति । प्ण्युपोप्य प्रतिपदि क्रियां पौणैमास्यामारम्मं च । तदुक्तं बह्वृचानाम्‌ । तस्य दशू्माताम्ामु- प्वापत इष्माबहिषोश्च संनहनमिति । धर्मे च तदेव ॒वक्ष्यति--पवेपु चोभयोरुपवाप् इति परत्य शवोमूते सादा इति । तदन्ययाऽपि केचिद्णेयन्ति । ततत दूषि" प्यामः | जभ्नियेनेति कचनं नियमायै दपूणमासेवता मा भूवति । बहूवुचानां हुक्तम्‌--देवता तुाशयान इन्रमहेधव्मिति । उक्तः प्रयोगः । ऋषमदानं न विद्यते । योऽस्यापचित इतिवचनादविवाह्ञत्वादामेयेनेति वचनमाभेयेनैव यजनते. न गोदानमिति नियमार्थम्‌ ॥ १९ ॥ नित्यं सायेभातत्रीदिमि्ैषैवौ हस्तेनेते आहुती जुहोति अप्य स्वाहा प्रजापतये स्वाहेति ॥२०॥ नित्यं सदा स्तयं प्रातनीदिभिथैैनां हस्तेनैव वक्ष्यमाणे आहुती जुहोति । के ते । अग्नय स्वाहा प्रनापते स्वाहेति । नित्यग्रहणं किमर्थम्‌ । प्रागपि गृहपरेशनी याद्ोमर्थम्‌ | अन्यथाऽत उरघ्मित्यविकारात्‌ प्रागुक्तं स्यात्‌ । विनिर्तयामोऽधि- कारमितिचेत्त्। उत्तर प्रयोननतद्ावात्‌ । उक्ते च बह्वृचानां प्रागपि होममाव पाणिप्रहणादि गृहं परिचरेदिति । अथवाऽरपि नित्यग्रहणं यावज्नीविकलररथम्‌ 1 (८ < । | १ ७ ष्ठः] मातृदत्ताचायैविरचितदत्तिसमतम्‌ । भटप्‌ अगोत्रस्य जीय वा विरमणमितयाश्ेत हि तन्मा भूदिति । एतेन ज्ञायते ग्निहत्रस्य काटोऽस्यामि काट इति | तेन परयमास्तमिते नक्ष द्र भरदोषे वा पाये होतव्यम्‌ । परातरपति एरोद्यमुदिते यहिं वाकूपवदेततहि होतव्यम्‌ | सायं चाऽऽरम्मो न प्रातः | उद्धरणकाटश्ास्य प्दुष्करणकाल इत्यरथः । तदुक्तं बह्व चानाम्‌ । तस्यात्िहेतरेण परादुष्करणहेमकाो व्यास्यात इति । परेऽसिन्त ऊष्वमिल- विकरातपरक्गुहध्ेशनीयन्नास्ति होमः । य॒ एव स्थाटीपाकस्यामवि प्र एवामवि सावराहौमस्य । तत्राप्यपरिपमाता विवाहस्य हेतुरपि स एव । एतेन विज्ञायते गृहपवेशनीयानो विवाहः । संगमा चतुरभीहेम इति । हस्तेनेति दवौनिव्रयरथम्‌ | एते इति क्चनमाहुत्ोमियमाधम्‌ । तेन द्रव नियतमशनिेषरन्यणा दशानामेकं स्यात्‌। तदुक्तं बह्वृचानां होम्यं तु माव कामं तु ब्रीहितिरयरैरिति ॥ २० ॥ सौरी पूवी भातरेके समामनन्ति ॥ २१॥ सौ ूथदेवत्या सू्यय स्वेति एतां पूर्व परातके समामननति | अद्रय इत्य. तानन्ये पी प्रातरपि | तथ पयोगः । परिसतीथं परिषिच्य सूर्य स्वाहा भरनापतये स्वाहेति । तत उत्तरपिपिचनम्‌ । शेष परवत्‌ | अग्निहोतरभक्तेत्वादेकावतायिन॥२१॥ तरिरात्रमकषाराटबणारिनावधःशायिनावरंर्वा. णौ ब्रह्मचारिणौ वसतः ॥ २२॥ अथ दरवेवं शयानावरंुवणौ ब्र्चारिणो मैधुनमहुवणौ सह वतः । ब्रहमचा- सितस्य परदृरीनधमं रूपण्यद्यपि प्रतिपिध्यनो । अत उर्ितयुनवतेरूैगृहपय- शनीयदिव तिर्रमतम्‌ । ययेवं प्राकूमताावः प्रापनोति । एव तहिं योगविभागः करि, प्यते । अ्ाराठवणशिना ° वसत इति । तेन विवाहादारभयरत ततद्धराघ्रमनतरहि- तमिति । तेन प्ाकूोध्यै च सिद्धम्‌ । पनरेवमपि तरिराघरग्रहणमनयकेम्‌ । चतुय शेषमिति वचनादेव सिद्धत्वात्‌ । नैष दोषः । नियमार्थत्वात्‌ । बह्नृचानामपयुक्तं विरा द्वादशरात्रं वत्सरं चैक ऋषिव्रतमिति ॥ २२ ॥ चतुध्यामपररतरऽगिुपसमाधाय भायिततिपर्न्त कृतवा नव `माशभिततीजहोति ॥ (ख ०२३)॥ अपर मायि त्व मायभित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि याऽस्यै घोरा. तनृस्ताभितो नाशय स्वाहा। वायो प्ायधितते त्वं मायभित्तिरसि ब्राह्म णस्त्वा नाथकाम उपधावामि याऽस्यै निन्दिता ॥ 1 ठ टदै सत्यापादविरचितं शरीतसूत्रभू-- [ १९ भरे तनूस्तामितो नाशय स्वाहा । आदित्य भायितत त्वं मायशित्तिरसि ब्राह्मणस्त्वा नाथकाम उप- धावामि याऽस्यै पति तनूस्तामितो नाशय स्वाहा । आदित्य मायशचित्ते वायो भायथिततेओ परायधित्तेऽे प्रायश्चित्ते वायो प्रायश्चित्त आदित्य भायधित्त इति हुत्वा ॥ २३ ॥ एतस्या रत्िरारभ्य चयौ राच्यं तृतीयस्यादो रायामितयथः । अपररात्र वरिमा- गावकेषायां ाञ्यामधनिमपतमाधाय प्रायश्चित्तं त्वा स त्वं नो जघ्न इत्येतदन्तं छृतवा नव प्राय्ितीजुहोति अमे परायश्ितत इत्येताः । अभमुप्माायतयसयोक्तं ्रयोननम्‌ । नव प्रायशचत्यः प्रधानाहुतयः । तासामिष्टेशाटुत्कषैः । त्मन्या तिपर्न्तं छृत्वा इमं मे वेति चत्तो हत्ैता जुहोति । हत्वा वा तातं संपातं पात्नान्तरेऽवनयति ॥ २३ ॥ अथास्यै मून्धि सभ्सावं जुहोति भूर्भगं त्वाथि- ज्ोमि स्वाहा ॥ शवो यशर्त्वयि जुहोमि स्वाहा ॥ सवः भियं तवाथ जुहोमि स्वाहा ॥ भूएैवः सुबर्विषिं त्वयि जुहोमि स्वाहेति ॥ २४ ॥ अय प्ायित्यनम्तरमस्थ मूध संलाप पात्रन्रस्यं निहितं दन्धौ जुहोति । भूवः सुवरिति चमः । हत्वेति वचनमेतापामेव नवानां प्लावायेम्‌ । अयेत्यान+ न्त्यां कशेषमापनाःप्गिव संखावहोमा भवेयुरिति ॥ २४ ॥ अपरैवोदपान्र निधाय भदक्षिणमधि परिक्रम्या परेणापि माचीमदीचीं वा संवेहयाथास्यै योनिम- भिरशत्यमि त्वा पञ्चशाखेन श्िविनामिद्िा- वता ॥ सदस्ेण यशस्विना हस्तेनामिरृशामक्ि सुभनास्तरायेति ॥ २५ ॥ अथ त्वमे अयाप्तेतदाधिकर्मरेषं परिप्म,्मेवसितेवमनितमीपे देश उदपान निथाय प्रदक्षिणम्ि सोदरे परिकर्ापरेाश्नं परिसृत्य पर्यस्य स्व्तरेण शरा शिरममुद्शिरप्तं वा वधू संवेद्य शाययित्वाऽनन्तरमस्या योनिमाभिमृशति दक्षिणेन ह्तेनामि सवेयनेन ॥ २५ ॥ अयेनाषुपयच्छते सं नाम्नः सभर्टदयानि सं 1 ५७ टः] मातृदत्ताचा्यविरनितदतिसमेत्‌ । ५८७ अथैना वधूमुपयच्छते । अवकिरते भिनी मवति | प नाम्न इत्यनेन तस्याः प्रजनन आत्मनः प्रजननं प्रवेशयति ॥ २६ ॥ अथैनां परिष्वजते मामनुता भव सह्वयौ मया भव॥ य। ते पतिध्न तनूनीरघ्नीं सवेरा करोपि शिवा त्वं महमोषै क्षुरपविजौरेभ्य इपि ॥ २७ ॥ अधथना वधू परिष्वजते । मामनुत्रत्यनेन ॥ २७ ॥ अथास्यै मुखेन मुखमीप्सते मधु हे मध्विदं मधु जिह्वा मे मधुवादिनी ॥ मुखे मे सारं मधु दत्सु संवननं एतम्‌ । चक्रवाक ९ संवननं यम्ञ- दीभ्य उदाहृतम्‌ । यद्युक्तो देवगन्धर्स्तेन संव- निनौ स्वक इति ॥ २८ ॥ अथास्या मुखेन मुखमीप्सत आ पुमिच्छति पोषयतीत्यथः । मधु चाक्वाक- मित्येतम्याम्‌ । अयशचन्द्‌ः कमौन्तरपरतिपेधा्ैः । क्षतयोनि्हि अत्यन्तरवीक्ृता मवति| अज्षतयोनिः पत्युमैरणोत्तरकाटं एनः ससत्य परिणेतव्येति स्मरणात्‌ । समाप्तं चतु. कम ॥ २८ ॥ गभोधानमिदानीमुच्यते त्रिरात्रं मलवद्वासा ब्राह्मणव्याख्यातानि व्रतानि चरति ॥ २९ ॥ सवा खी रनस्वटा मलदा राश्ी्तस्माममटष्ासा न पेवदेतेति परत्य बाह्मणोक्तानि व्रतानि चरति । सिद्धानुदाद्‌ एष उत्तरविधिवन्सा्ः । दर्शपीमातप्रक- रण्मतिकम्य सरवर्ता वे रतना व्यारुया निति प्रागवरोषान्मखवद्वसेत्यत्र॥२९॥ चतुर्या५ तातां प्रयतवल्ञामलदरतां ब्राह्मणसं- भाषामाचम्ोपह्वयते ॥ (ख ° २४)।२०॥ विष्णु- योनिं कलयतु तष्टा रूपाणि पि्शतु ॥ आसिश्चतु जापतिर्थाता गर्भे दधातु ते । गर्भ पे सिनीवालि गभ धेहि सरस्वाति । गर्भ ते अश्विनावुभवाधत्तां एष्करस्ननौ । हिरण्ययी ॥ 1 सस्थापावरिरवितं प्रीतसूभधू- अरणौयं निरमन्थतो अधिना । तं ते गर्भ^ ह वापे दश्चमास्याय सृतवै । यथाऽभिगभौ पृथिवी द्यर्ययेनद्रेण गर्भिणी वायुर्यथा दिशां गभे एवे गभ दधामि ते । यस्य योनिं मरति रेतो गृहाण पुमान्पुत्ो जायतां गर्भो अन्तः । त॑ माता दश्च मासो विभौ स जायतां वीरतमः स्वानाम्‌ । आ ते गर्भो योनिेतु एुमान्वाण खवेषुधिम्‌ । आवीरो अत्र जायतां पुत्रस दशमास्यः । करोमि ते प्राजापत्यमा गर्भो योनिमेतु ते । अनूनः पूर्णो जायतामनन्धोऽश्छोणोऽपिशाचधीरः । ` यानि मभूणि वीरयाण्यृषभा ननयन्तु न; । त्त्वं गर्भिणी भव स जायतां वीरतमः स्वानाम्‌ । यो वश्चायां गर्भो यञ्च बेहतीनद्रस्तं निदधे वनस्पतौ । तेन त्वं गर्भिणी भव सा भ्रसूरधेदगा भव । सै नास्नशवाक्रवाकमिति च ॥ ३१॥ [१९ ततो निस्कनते निरत लाता भयतवलं दधवस्ामलंृतं, माल्यानुरेपनमूषणिः । ाह्णस्मापां विशिष््राह्मणेन प्रथमे संमाष्णं कृतवतीम्‌ । मतां प्रयतोऽपि कमौयै पुनराचम्य चठुथ्वी र्यां परयुनाथै समीपमाहुयते । विष्ु्योनिमित्येतामिनैवभिः । ते नाञ्नश्वाक्रवाकमित्येतम्यां च ॥ ६० ॥ ६१ ॥ भूः भरजापतिनाऽत्यृषभेण स्कन्द्यामि वीरं ध तस्वासो । भुवः मरजापतिनाऽतयृषभेण स्कन्द- यामि वीरं धत्स्वासो । सुवः प्रनापतिनाऽतयृष- भेण स्कन्द्यामि वीरं धत्स्वासाविति वीर^ दैव जनयति ॥ ३२ ॥ मूः प्रन पतिन्यतिभिरपगच्छद्रेतोऽव्कन्दयेत्‌ । वार५ हैव जनयत्येव विधिः । मारथितारं किप्तारममिब्ाणामाभिमुख्येन वाऽपित्राणा हन्तारं विक्रान्तं वा पतर जनयति । अथैवाद्‌ एव । अस्मादेव वाक्यशेषादुपगमनायता मन्त्राणाम्‌ | केषिचतुध्या- मित्यादि भेनुगा भवेत्येतदन्तं पूरववाक्याभिति तत्र तयैव मन्त्रा आहानायाः । यदि मत्यैपि जनयतीत्येतदन्तुत्तरम्‌ । अस्यायमर्थः | स ना इत्यादिचक्रवाक इत्येतदन्तं च मन्त्पदमनुषञ्य स्वयं यथा चतुथ्यी तथा स्वेन स्वेन कर्मगेव स्यात्‌ । यथाऽऽप- -५ पटः } मातृदत्ताचायैविरवितद्तसमेम्‌ । ५८९ स्तम्बीयानां यदेवा देवहेडनं त्वममने अयाप्तीति पूत इत्याचन्तयरमन्येग्रहणेन तन्म. ध्यपतितानामपि मन्त्राणां ग्रहणे तदवदमूरित्यन्ते च धरयो मन्त्रा िङ्ाद्वीर^ दैव जनय. तीति वाक्यरोपाच् रेतःसकन्दनार्थाः । प्रतिमन्त्र स्कन्दाधितव्यम्‌ । तत्रासाविति मायायाः सेनदुध्या नाम. आह्यम्‌ । अपरे त्वाहुः सैनासनशयाक्रवाकमित्येतायेव मनत स्वेन स्वेन कमणा भवतोऽम्दनन्रेण व्याख्यानेन तुर्यम्‌ | अनये त्वाहानपते संनान्नशचाक्रमिः त्या््यां सह वचनमिच्छन्ति । अत्र सरीरित्यङ्गुटीरिति वचनातस्ीजननाुपगमे छि्घवाक्यशेपविरोषान्मनत्रा न इत्येके । अन्येतु नातिनिर्ैशाष्िङ्स्याविवितत्वादृदहि तृुरादिपरनननस्य विद्मानत्वाठिज्गयैवादाषिरोधान्न मन्त्रामाव इति हुवन्ति | अतर निवीतं मनुप्याणामित्यतुवाददनाच्छा्ानतरदृशंनाचच निवीतिना मवितव्यम्‌ ॥ ३२ ॥ सर्ौण्ुपगमनानि मन्तरषन्ति भवन्त्यत्र ॥ ३३ ॥ पर्वाणीति । ऋतोरनयत्रापि काममाविननितोः समवमेति श्ुतेरपर््धानि । अन्यथा गच्छत्तपि मन््रवन्ति मवन्तीत्यत्रेयाचायो मन्यते । कुतः । उपगमनार्थत्वन्म- न्वाणाम्‌ । प्रधानावृ्त मन्तरावृत्तरिति । व्याल्या्यवद्शच वीर५ हैव॒ जनयती्यत, दिति॥६६॥ यच्चाऽऽदौ य्तीविति वःदरायणः; ॥ ( ख० २५) ॥ ३४॥ बादरायणः पुनराचारो यक्ाऽऽदौ चतुथ्यामुपगमनं यचतौ चत्योदिपु रा्िषू- पमन तदेव मन्वत मन्यते । कुतः । खीपेस्काराभैतवात्‌ = प्रथमोपगमनस्य | यावजीवं विभवादरमधानाधितवाचरतौ गमनस्य । तयोश्च वाचनिकत्वादन्यम॥ ङ्ग. विरोधाद्वाचनिकत्वाच् तयोर्मन्ाणामिति ॥ ६४ ॥ पाणिग्रहणादिरभरिरतमौपासनमित्याचकषते। तस्ि- षाणि कमणि क्रियन्ते । तस्यौपासनेनाऽऽहि- ताभ्नितवम्‌ । यथा पार्वणेन चरुणा दशपूणेमाप- यानित्वं चेति । दरादश्ाहं विच्छन्नः पुनराषेयः। मतिसंख्याय वा सवौन्दोमाञ्जुहुयात्‌ । परि भरित उद्धतेऽवोक्षिते सिकतीपोप्॒ उदुम्बरशा- खाभिः इ्षशाखाभिवां भच्छाय । यथालामं दृष्णी५ संभारान्संमूत्य । यात्गिकत्काषटादर्धिं मथित्वा लौकिकं बाऽदृत्य सते कृत्वा भरज्वा- ५९० सत्यापादनिरविवं भोतसू्रम्‌-- यित्वाऽभ्यादध।ति भूर्यैवः सुवरों भरिष्ठोति । अथेनमनिषुपसमाधाय व्याहृतिपर्यन्तं कृत्वा द्र मिन्दाहुती जुहोति यन्म आत्मनो मिन्दाभूत्पुन- रभिशरुरदादिति । तिसस्तनतुमतीजहयोति वन्तु तन्बञचटूवुध्यस्वान त्रयचचि शत्तन्तव हति । चत सोऽभ्यावतिनीत्यगेऽभ्यावर्तिननमे अङ्गिरः एनरूना सह रय्येति । एकैकशो व्याहृतीः समस्ताश्च हुत्वा । अयाश्चागनेऽस्यनमिशस्तीश सत्यमिचवमया असि । अयसा मनसा धृतोऽ- यसा हव्यमूहिषे या नो धे्ि भेषज स्वाहैतयेता- मू । मनस्वतीं प्राजापन्या\ सप्तवती च हत्वा दशहोतारं मनसाऽुहुत्य सग्रह हृत्वा इमं मे वरुण तत्वायामि तव॑नो अस त्व॑नो अन त्वमभे अयासि मरनापते यदस्य कर्णोऽत्य- रीरिचमित्येके जयाभ्यातानान्राभृत इत्युषजु- हति यथापुरसताद्राह्मणानननेन परिविष्य पुण्या ह< स्वस्त्ययनमृद्धिमिति वाचयित्वा परसिद्धमा- येन स्था्पाकेन यजते। अत्र गुरवे बरं ददाति वाससी पेलुमनद्राै बा । यादि मयायादन्याख्यातो होमकरप आत्मन्नरण्योवी समारोपण९« समिधि वा समारोपयेद्रणीकलमेन खादिरः पालाश ओदुम्बर आश्वत्यश्ामेकतररिमिन्‌ । यत्रावस्ये. त्स्मजरोत्रियागारादभ्निमाहत्याऽऽजुह्वन उदूबु- ध्यस्वेति द्वाभ्यां यस्या९ समारूदस्तामादधाति । उ्याख्यातो होमकरपः । यदि पर्वणो विचच्यित तस्मिन्पायिकृतेन याजयेत्‌ । यदि द्रौ परेश्वानर- पायिकृतौ । यदि बदहून्पुनराथेयः । यदि नाशे विनाशे बाऽन्यैरम्िभिरपरौ स्ये वा पुनरा- धेयः ॥ ( ख० २६) ॥३९॥ इति सत्यापाढदिरण्यकेरिगृ्स्र एकोनरविशप्रनन स्मः पटलः | [ १९अभे- ^+ #+ 3 ७ पटः] मातुदतताचायंविरचितद्त्तिसमेतम्‌। ५९१ एतावतोपनयनादविगमाधानान्तं कर्मनातं भ्रतिपादितम्‌ । तत्र विवाहासनेनित्यो घार्य इति निलयं धारणमनुगतो मध्य इत्यादिना विच्ेदप्रायश्ततं च प्रासङ्गिकं सा्यप्ातरि- त्यादिना होमविधिश्वोक्तः । तस्थैवेदानी विशेषान्वक्तं स्वाभिमतमौपासनशब्द्‌।यै ताव दाह पाणिग्रहणादिरित्याचक्षत इति । प्रागपि विवाहादुपनयनाद्निारणमौपासनत्व च तस्य केचिन्मन्यन्ते । तया च बौघायनः-यसिनञमावुपनयति तसिन्बहमचयै तलति- तचा तसिन्तमवतनं तोसमन्यह्याणि कर्माणि क्रियन्ते तसिन्काम्धानि तसिन्प्रना- सकारा इत्येके स एष उपनयनप्रभृति व्याहतिभिः समिदधरधत जा समावर्तनात्समाव- तैनप्मृति आचये व्याहतिमिैयते आ पाणिबरहणातणिबरहणमृति जीहिभिैवेव हसतनैते आहुती जुहोति जश्च साहा प्रनापतय स्भदेत सयं सूमीय स्वाहा प्रनापतयेस्वहिति परातरप्यश्िहोतरहविषामन्यतमेन जुहुयादिति । उपनयनादिरनिस्तमौ पाप्नमिल्याचक्षत इति च दारकारे दायाकाठे वेति । एष उपनयनाचभ्निारणपलः स्वानभिमत इति देयति- पागिगरहणादिरक्ियैस्तमभ्न ततःमृत्येवीपासतनमित्य चकते शिष्टाः । सायपरातरपा- स्यत हतयुपानः । बाहुल्कातकर्मणि स्यद्‌ । उपासन पएवभाततनः ।पर्तायण्‌ । अस्य चाधारणे प्रत्यवायः श्रूयते सतिषु- यो हि हात्वा काहानिं गृहस्थ इति मन्यते । अन्नं तस्य न भोक्त वृथापाको हि प्त स्छृतः ॥ इति । ारदवानपतिे श्रुतिरपि पासन वा अद्यो निविष्टा ओप।पतनो यजमनि तस्मा दौपाप्तनान्न प्रमदितन्यमिति । याज्ञवल्क्योऽपि वैतानिकैस्डस्यकक्तामैौ पासनस्याऽऽह-- वैतानौपासनाः कार्यः क्रिया्ु श्रुतिचोदिताः इति । तसिह्याणि कमणि क्रित इति । तसतकनोषा्तनार्य विवाहा गृहे मवानि गृह्याणि गृशब्देन गृहस्याश्रमो कष्यते, तदाश्रमविहितानि कमीणि अग्निाध्यानि सार्थप्ातहौमप्रमृति प्त प॑कयज्ञाः ीमन्तसवनाद्यः लीप स्काराशचतैमिततकाद्तमायभित्तानि च पर्वणि गृहंबन्विकमाणि कुयौदिति विषरि- णमिन विधिविभक्तिरेया । कम स्मा विवाहौ कुवत प्रय गृही । इति स्मृतेः । तस्यौपासनेनोंऽऽहितापितवमिति । तस्येति नियतौपापरनिकस्येतयथः । ओपाप्तनाभि- धारणमनिगैवाऽऽदिताभनित्वम्‌ । नानादिताभिर्रयत इति निपेधोऽनाहिताधिता स्तेय मियु पातक्रिता | यस्य वेदश्च वेदी च निच्छये भरिपूरपम्‌ । सवै दु्बा्णो नम्‌ य्व वृषटीपतिः ॥ ५३३ सस्यापादविरचितं गरीतसूतरम्‌-- [ १९ परम इति' स्मृतौ वेदिशब्दोपरकितत्ेताम्यमावप्यक्तदै न दण्यता चनेन परक" यते । तथा च बौधायनः-ओौपाप्ननो नित्यो धाय इति न दुत्र्णो मवतींति । मारदवाजोऽपि-ओपाप्नने वा अञ्जयो निविष्टा इति । तदुगृ्े च हेमदेवतया समानता तथैव शरतेश्च-या एवाश्निहोत्रे देवतास्ता ओपाप्ने य एवाऽऽहितनर्मैः स एव धर्मो य एवाऽऽदहिता्नेढोक्रः स एवीपानिकस्येति शटयायानवरा्मणं मवतीति च । ननु: च वरतानिकविथिः कमथिकरिष्यति । किच नानाहिताभिरित्यादावाहिताशनिः; शाब्द आहिता आधानेसृता अभ्नयो यस्येति व्युत्पत्याऽऽधानतसछ्ृताभिमत्परोऽनन्त. रमाधानादाहिताशचिनताम इतिपत्ा्ेतिचेत्‌ । नानेन वैतानिको निरस्यते नागि इल्य- विकर्षः । किल॒ यो वैतानितरेप्वनभिक्ृतप्तस्वायमनुकस्मः । तथा चाधिकारी. श्रयते- य एविद्वानभिमाधत्ते य एवि्वान्चिहघरजुहोतीत्यादि । यो ह वा अविदितुेथच्छ- न्दोगैवत्रा्येन मन्त्रेण यनति याजयति व। स्याणुमृच्छति गर्त वा पातयेत वा मीयेत पापीयान्भवति तस्मादेतानि मनत विद्यादिति । स्वयमतृण्णतराहणेऽपि ईरो वा एष आक्िमतेर्योऽविद्वानषटकामुपदधातीति । ईटशविदरत्तायाः प्रायेण दौम्यात्‌ |. नहि वेदाथ्ञानमन्तरा ततप्रतिपायदेवताकपराशसत्यापिजञानं सेमवति । नहि कारथितृणां विद्वसवे नित्ये कमणि तत्कमेपयुत्तवदैकदेशाध्ययनमलामिति वाच्यम्‌ । यदवाऽनषठ यमलमातरविदिति त्रिकण्डमण्डनवचनेन दि एतद्वगतम्‌ । तत्राप्यलु्ेयतततत्कम- ्रतिाद्केदमागस्य्ञानमन्तरा न मदति तदपि निरतम्‌ | यानयितृणां अकरणे प्रतयवायाभावात्तादशविद्त्तामाि प्वृत्यप्रसक्तिः । तमसो वा एष परविशति ` यमचिद्ानुषनयते यश्चाव्छवानित्याचायैवचनाच्च । उपनयनमुपठक्षणं यानमानस्यापि गुरत्वावरिषात्‌ | नाननृचानमृत्विनं वृणीतेति च । अनूचानः साङ्ग- वेदाध्यायी | स्छृतिरपि- तऋलिगात्मा धनं नाया शुद्धं यस्य चतुष्टयम्‌ | तस्याभिहोतरं गौय नरकायेतरत््तमिति ॥ नदि ्री्यद्यमावे नीवारादिपरतिनिभिवददिददृत्विनामविदुपो यष्टु प्रतिनिषिरस्ति विच कमणां मन्त्रव स्मतव्यत्वनियमात्तद्भावे सर्वाणि करमणि विगुणानि भवेयुः । प्रतिपादज्ञानामाव उहोऽप्यद्टाय॑ एव स्यादित्यादिवोषानन्त्यं न्यायं स्पष्टमेव । कंच-अग्िहोत् गवाटम्भमिति कटौ निपिद्धस्याशिहोतरस्य । यावदवणैविमागोऽस्ति याद्वः प्रवति । सेन्यासं चित्रं च तावत्कुयौक्तटौ युगे ॥ इति परति्सववाक्ये वणेविमागवेदपरवृ्योरवधितवेनोक्त्या तदपि करियत्कारमित्याका- वायां पराशरः $~ ७ पटलः] पातृद्ाचायैविरनितदतिसमतम्‌ । ५९३ चतवा्यव्दतहल्ाणि चतवर्व्दशतानि च | कटेयेदा गमिष्यन्ति तद्‌ तरेतापसिहः ॥ संनयाप्तश्च न कर्तव्यो व्राहमणेन विनानता । इति काढस्य परिमिततवादिदानीमनषठानं चिन्त्यमूलम्‌ । एतेन तरेतापरिग्रह इति सवौधानपरमित्यपि निरस्तम्‌ । अदशय्॑परसकतेमूढान्तरकल्यनागोरवन्ेतशब्द्यौपात- नामावकट्पकतायां मानामावाचच । गाहपत्यादीनुपक्रम्यामित्रयमिदं त्रेतेति हि कोशः । तस्मादीश काठ उपपातकित्वैत्रौहम्यादिदोषयुक्ता मा मूवननिति परमकारुणिको भग. य्नियतपापनिकोऽप्याहिताबिरित्ाह । एतदपि मद्ानोदाहतशाव्यायनशचतिमूढकमि- त्यवोचाम | पाणेन चर्ण दश्पेमाप्तयानितव वेति जर्थमते देव इष्यन्ते मति पितृभ्यः करियते। तथा-यते व संवत्सरस्य चकषी यदशपर्ममासौ य एवं वद्ान्दधपूणेमातौ यजतेः ताभ्यमिव सुव लोकमनुपदयतीति स्वगफटकत्वम्‌ । तथा-रनापतिधज्ञानचनताभिहोतरं चाभनिटमं च पौणैमासी चोक्थ्यं चामावास्यां चातिरात्रं चेति श्तौ यत्ञानिति सामान्ये. नोपकरम्य हविरयज्ञत्रयसोमयागत्रयम्यां दद्यममिषाय हरिर्य्ञपवव विदुषः सोम्नयफ- ठश्रवणात्सत्स्वपि हविष सत्सु त्रयाणामेवातिमुख्यत्वं प्रतीयत इति तदनु्ठनामवि कथमनाहिता्ेः स्वगभाणठिरति शङ्कापनोदाय पणस्याठीपाकाभ्यामेव तद्नुष्ठानततिद्विरि- ल्येन पूरेण प्रतिपादितम्‌ । परशब्देन दप्॑मास्तत्र भवः पाणः । सभिविटा- दित्वाद्णिदुमर्ये वा । स्याल्यां पच्यत इति स्यालीपाकशचरः | तेन पत्यं कर्म रक्ष्यते | पर्वण्युष्ठयेन -चरुहविष्केण दशपूणेमासस्थाटीपाकल्येन कर्मणा दरोपूणेमा्तयाजिन आहितभय्तठं तदवाप्यत इति । पिण्डपितृयज्ञोऽप्यौ पसनिकस्याऽऽचार्येण विहित एव । इतिरा्देैवभकारमन्यदप्येकामिप्ताध्यं कर्तव्यमिति । तेन॒ शद्रसन्तयोश्रीदि-. यवाये यद्यपि श्यामकाग्रयणमपि दीप्यते तयाऽपि नाऽऽचरन्ति शिष्टाः । त्रीहि ययोः प्राधन्यात्दनु्नेनैव सिद्धिरिति तदाशयः । तया ३ बह्वृचगृह्य आग्रयणे इयामाकदेवता नाऽऽन्नाता । आपसतम्बीयेऽपि--आग्रयणदेवताम्यः छिष्टकृचतुरधीम्य इति सिष्टङृचलुर्ीतवं वदता सोमो नास्तीति सूवितम्‌ । मा्वानेऽपि--नवे सप्यनाते पक्वाऽऽग्यणदेवताम्यः लिटचदुर्थम्यो जुहुयादिाधिम्या लाहा व्थिम्यो देव्यः स्वाहा यावाप्यिवीम्या\ स्वाहाऽग्नये सिष्टङृते स्वेति एरस्तात्सषटकृत उप. होमान्नुहोति शतायुधाय शतवीयायेति पश्च ततो व्राहमणान्मोनयेदिति । बौधाय- नोऽपि--अय त्रीहिम्यो येम््चेति नवानाभिति स्थाीपाकः श्रपित्वाऽनिुपत्तमा- धाय संपरिस्तीयाऽऽवारावाघायाऽऽज्यमागाविष्टाऽऽयणदेवताभ्य इन्द्राभ्या वेभ्यो देवेभ्यो चावाप्थिवाभ्यां लिषटछृचतुर्म्यो नुटुयात्कामं॑एरस्तत्सिषटकृतोऽज्यानीतप- ज्यत्मसिद्धौ पराशनमनत्र त्ाणेभ्यो दत्ता श्ाशनमेव प(यु)्ामन्येषा च नवानां ४१ १९४ सत्पाषादविरवितं भरीतसूजम्‌-- [ १९ प्रभ बाहमभ्यो दत्वा प्रयोग इति । यवाग्रयणमपि कृताकृतम्‌ । अपिवाऽक्रिया येष त्यश्चायनोक्तेः । अथ विच्छिन्नः पनः पधानाय पनरापरयास्यं परायशनिततं वु कालपरिमाणं तावदाह दरादृशाहं विच्छिन्नः पुनराधेय इति । अहःशब्दोऽत्राहोरात्रपरः । दशाहं शावमाशौचं सपिण्डेषु विधीयते । इतिवत्‌ । दवादशाहोरतरपयन्तममिविच्छेदे पुनरापेयेन कर्मणा पनर्निरमाचयः । नेदं पुनराधानं केवलाम्यभावनिमिततकम्‌ । अपितु तावत्कालं होमामावप्रु्तनेलोकि- कतं प्रां तदर्थमिदम्‌ । न॒ संततपवृत्स्य कंनित्काकं मध्येऽभावो हि विच्छेदः । यप्याभनिहोतर विच्छिेत यद पार्वणो विच्छियेत विच्छिन्नो वा एतस्य सोमपीथः, । यस्य वेदश्च वेदी च विच्छियिते त्रिपूरुषम्‌ । इत्यादौ तथा क्लपत्वात्‌ । एवं प्रकृतेऽपि पेततपार्यस्यनेः कौित्कालं मध्येऽपत्व- मेव च्छेदः | अत एव द्वादशाहं विच्छिन्न इति सामानाभिकरण्युपपद्यत इति होमा भावप्रयुक्तविच्छेदुकल्मनं कुत इतिचेत्‌ । उत्रमूत्रे होमस्मापस्य वैकालिकस्य विधानात्‌। कतिथम्ििच्छेदपरायितमु्रम्य तत्मकारं च परिधित इत्यदिना विधासयनमधयेऽ- हृतं होभस्मासे कयं ब्रूयादिति श्रदधीमहि । तस्मादुक्त एवार्थः | अत एव प्रतजषननौ सायेभातहोमयोः क्रियमाणयोरपि बहुपार्णविच्छेदे ठीकिकोऽतिरिति पुनराधेयं वक्ष्यति यदि बहुविच्छिन्नः पुनरापेय इति । भतिस॑ख्याय वा स्वानहोमान्नुहुयादिति । कद्‌ विदैवानमानुपादवा केवित्कारे होमामावशङ्कायामौपवसतयादवगापदानुगुण्येन सतायप्रातहमाः प्मसतनीयः । काटिक्या. दैवौकेयाच्च परतिैख्यातहोमद्रव्याणां सह प्रेष: | एकधा वपा जुहोति एकदेवत्या हि एत इति दनात्‌ । नतु ्रन्यमाध्रवदधिरेको होम इति भरमितव्यम्‌ । होमानां प्रतिस ्यानविरोधात्‌ । अङ्गानां ठु काटैक्यत्सषदनु्ठानमू | ओपवस्थीयेऽहनि तु न समापो मारद्रानीये निपेधदशंनात्‌ । उत्तरहुतेः छिष्टकृत्स्यानीयत्यना्त्वान्न समाप इति भ्रमं सदिद सर्वानिति । अयं मावः-अधिहोत्ं हुयादिति वाक्यनकत्वविरिष्टं नि्रवयदे. वतं कमेत्पन्नं तस्य यावज्ञीववाक्यप्रा्नीवनावभिकसैततानुषठनस्य सा्थप्रतवोक्येन कालयोरावृतर्ोधिता । तत्र च दध्यादिवाकैषय मन्त्रवन प्तय प्रातः क्रणातनिपू- यैदेवतद्वयं यद्नये च प्रनप्तये च सायं जुहोति यतसूर्योय प्रनापतये च प्रातरिति वाक्यदवयेनामिूर्यमुचितप्नापतिविधानं नेकतरस्य गौणत्वमितु द्वयोसतुटयत्वेवैति | अत एवाऽवृत्तिनोधकः पुचपयक्ते द्विजो तीति। होमानिति बहुवचनान्न स्यालीपाकादौ समा इति ज्ञापयति । पुनराधेये कालो माद्ानगृह्ये-पौणेमास्याममावास्यायां रोहिण्यां मृगशिरति पूसा मध्यदिन इति । अनुराधासवपीत्यापरतम्बः। आपूथैमाणपे पण्ये न्तरे वा | । भ्् ७पः] मातृद्ताचायबिरचितदततिसमेतम्‌ । भष्‌ परिश्रित उदधतेऽबोकते पिकतोपोए उदुम्बरशाखाभिः इतशासाभिर्व परच्छयेति । प्रिश्यणं सवत इषुमातरे| तया सति दृटा भवति | अग्निमाप्रयत आसीदेदिषुमा- श्ादिति स्मृतेः । उद्धनन यज्ञियकष्ठन प्राचीनपरकणमुदीचीनपरवणे प्रागुदकूममवणं वा प्रि्रितस्य देशस्य । अवोञणमेद्धिरवाग्रेण हस्तेन । सिकतामिर्मयादितीरस्यसूमशि. लामिः । उपोप विकीर्ण । उदूषननादिषु ततप्काशकमन््ानपि पन्ति शिष्टाः । वयद वा एतदजञस्य यद्यजुष्रेण क्रियत इति नि्दर्वादस्तनमूरम्‌ । उदुम्बरः भ्रपिद्धः । ल्य तु जम्बूवत्मणौनि वृतश्च हिरण द्यते । पिपर इति प्रसिद्धः । राला अग्रतो हस्तमात्रा प्देशमात्रा वा । भ्च्छद्नमम्यायतनस्यैव इटा्थत्वात्‌ । याला तूणी संभारान्‌ पेधयेति । पुनराधेय इति ` नमिक्यादाधानोक्ता एव साराः । ते च पिकतोषासुत्करवस्ीकमदूधद वराहविहतशर्राहिरणयपुव्शकं वेति पार्थिवाः । अशव्योदुम्बरपलाशशमीमिकडताशनिहतवृशल्कपुष्करपणानि चेति वानस्पत्याः । आदितः पञ्च पञ्च वा । अग्र पले तास्रशकलं सुवस्याने । यथाटाममि- त्यस्यायमर्थः--टाममनतिकर्येति । तच सर्माराणां लाभे संमर्तव्यै न चेत्रेलयतत्ता- तपर्यकम्‌ । यत्किनितसंमारलामे तावदेव पभ्व्यमिति केचिद्रयाचकतते । तदयुक्तम्‌ । न तशतयाः प्ेमारा न यजुः कर्तव्यमित्ययो सटु संभृतया एव सेमाराः कर्यं यनुरिति पयस्येव श्रतावाशननात्कृताकृत।ः समारा यन पि नेति सू्ाच | कल्मूलकत्वमवे कप्यमूलकत्वमन्याय्यमिति न्यायात्‌ | यदि समारा शक्तिरस्ति तहि सेमतैव्या न वेहम्यन्ते न कुणयति पर्यवतितोऽ्ः । तूष्णीवचनपुद्धननोक्तन्यायेन मन्त सक्तौ निवृत्यर्थम्‌ । एतदपि पूर्वोतर्े हापकं बोध्यम्‌| एतच य्ानिः स्थाप्यते तत्र भूमावेव न स्थाण्डिले । अनाम्नानात्‌ । आशवलायनस्ठु यत्र कच होष्यनस्यादिषुमत्रावरं सवैतः स्थण्डिलमुपटिप्येति स्यण्डिठमाह। कुण्डकरणं तु तान्विकत्वादवैदिकम्‌ । प्रचा. रस्तु अज्नि्॑रलणर्थ समन्तादावरणमत्रामिपरायेण | न च मूमावनिस्थापनं कर्मणि न कूत्ापि इष्टमिति वाच्यम्‌ । म्यतोऽभनिराधीयतेऽनततो हि देवानामाधीयत इति श्रुत्य केवलमूमौ स्थापनस्य सष प्रतीयमानत्वात्‌ | आह च सूत्रकारः --द्िण्नरशिमात्य मध्ये वेया उपसमादृधातीति । तया जघन्यः परतिप्रस्याता दिणवेदयमिति । अभिपर्य- भिकृेते देश उल्मुकं निदधाति स्र शामित्र इति च । ईिचाऽऽधानेऽपि उद्धननापं- सृते देश एव निषानम्ेः प्रतीयते । आयतनपरिमाणं वु वक्तव्यम्‌ ! गा्हेपत्यात्मा- दादश विकरमप्वभनिमादषीतेति अवधित्वेन निर्देशात्‌ । तच परिमाणं पिप्ण्यनिवपन- रकरण आ्नधरयायष्टानं मन्निवपनमुक्लाऽनुदिशतीतरानितरेषामपि भिप्णयत्वकथना- तदेव परिमाणम्‌ | तच शुत्मूत्रे ण्ीठमात्रा मवन्तीति भिषण्यानां विज्ञायत इति । ” पिशा्शब्दर्भो बहुविषः बोरन्तसकरविशर्गुलं चद्विशत्यङ्ुलं द्रा्रिजवब्गुटं ५९६ सत्यापादभिरवितं भरोतसूत्रम्‌-- [१९ प्रभे पटत्रैशदङ्गुं वेति प्रयोननालुगुणमाश्रयणीयम्‌ । शरृतेऽपि परित्तरणाययै परिमाण- स्यपिकितत्वात्पिशीटमात्रमेव स्वीकर्तव्यम्‌ । याज्िकात्ाषठाद्निं मथित्वा लौकिकं वाऽऽहत्य सते कृत्वा प्रज्वयित्वाऽ- भ्याद्धातीति । याक्िकं काषटमाधत्यादि । अय चारणीमन्यनपके | टौकरिकोऽपि ्रोधियागारस्यः | अदुगतो मन्थ्यः श्रोभियागारा्राऽहा्य इति प्रागुक्तत्वात्‌ । तस्य या भ्रहृतिस्तत आहरणमित्येव बौधायनः । वैवाहिकाग्यनुतारेण व्यवस्वितविकल्पः । स॒ते मृन्मयपाघ्न तस्िक्तिधाय परज्वाल्य यथाऽऽयतने स्थापितो न नकयति तथा प्रगेव दृद्व कत्वा सेमाराणामाभिमुल्येनाऽऽदधाति स्थाप्यति । मन्वरमाह भूवः सुवो भत्ति । स्यापनेऽय मन्व । व्याहतिभिनत्योप्तमापायेति बौधायनः । अयेन गुपतमाथाय व्याहतिप्यनतं छृत्ेति । एनं निहितमभनिमुपसमाधायोपप्तमष्ये- त्यर्थः । शल्कैर्मनेन च परजवाल्येति यावत्‌ । व्याहतिपन्ं स्ामन्यप्रधानान्तमाघारव- तन््रेण ृलेत्य्ैः । दवे मिन्दाहुती जुहोतीति । यन्म आत्म° पनरिरिति द्रे | पदगृहीतिनाऽ$ ज्येन होमः । मिन्दवानिदेवता । अत्राऽऽया करगोव । मिन्द्याऽऽहवनीयमुपतिष्त हति खीलिक्निर्देशत्संपाठामावाद्नव्ताना गायत्री छन्दः । " तिस्सतन्वमतीजहोतीति । तन्तुं तन्वन्‌ , उद्‌बुष्य्वन, प्रयज्िशत्तन्तव इति । तन्तुमानिरदैवता | चतसरोऽमयार्तिनीजुहोति । अग्ेऽभ्यावरतिन्‌, अमे अङ्गिरः पुनरन एह रण्यति । आद्यं यजुः । छतिन्यायेन सरत्वागिदेशः | अभिरम्यावती देवत । एकैको व्याहतीः समस्ताश्च हत्वेति । जभिवायपूधरनापतयो देवताः । अया शजिऽस्यनभिशस्तीशच सत्यमित्वमया अति । अयसा मनसा धृतोऽयसा हव्यमूहिषे या नो वरेहि मेषनः स्वहिथेता हुत्वेति शेषः । अया अगनदेवता । अयतेऽरय इति प्रयोगः । मनस्वतीमिति । मनोभ्योतिः °या इष्टा इति मनस्वती | मनोज्योतिर्दैवता । भरानापत्यामिति । प्राप्ते न त्वदित्येताम्‌ । प्रनापतिदेवता ॥ स्वती च हुत्वेति । सप ते अग्न इति स्वती । अशनिः ््वान्देवता । दशहोतारं मनाऽ सग्रहं हत्वेति । चित्तिः सुगिति दशहोता । सामाध्वयु. सत्यन्तं मनसा प्रयोगः | वाचस्पत इत्यादिभहमाग उपड । वाचस्पतिहया देवता । इमं मे० वाचयित्वेति । अङ्गहोमादिपुण्याहवाचनान्तमाघएवत्तन्तरेण समाप्य | भरतिदधमाेयेन स्थाीपाकेन यनत इति । विवाहहेमा्गमूतेन स्थालीपाकेन व्या्धातः । अर्र्दैवता यस्य॒ चरोः सत॒ अग्नियः स्यालीपाको व्याल्यातः । ` . ७ पटः ] मातृदत्ताचाथैविरवितढठकतिसमेतमू । ५९७ अधिदिवताकेन स्थायं ` पकेन चरणा श्रद्धे प्रिद्धेतिकव्यतकेन यजते । भरतिद्धभिति क्रियाकिशेषणं वा । एनराषेयसंशब्दनात्‌ । संभाराः प्राप्यन्त इत्युक्तं तेनैवायम॒पि स्याीपाकस्तदनुकृतिरिति विज्ञायते । तत्रापि पुनराधेये केवल आश्नेयः पशचकपाटो दृटः । मा्रानानां ठु आधानानुकृतिविच्छिनतेषानं इष्टं मन्त्रेण स्यापनं शमनहोमासतष्णी होम आगरेयपावमानानां स्याने चररिति तस्माचतसुम्यो देव- ताभ्यः प्रतिस्वं होम इति । बौधायनानां लु स्याीपाक एव न इष्टस्तनमतेऽप्मवेदं कमभिनाशनिमित्तमिति । अत्र गुरवे वर॑ ददाति वापी पेनुमनड्वाहं वेति । अत्रासिनपु- नराधाननिमितते स्याटीपाके गुरवे दक्षिणत उपविष्टाय ब्रह्मणे वरं॑वरयितव्यं गोजातीयं गौरवरोऽतिवरोऽन्य इति आपस्तम्बो क्तेः । यदवा वरयितत्यं वस्तु ददाति । किं तदित्याह-- वासस भेनुमिति । वासी इति दिवचना्वासद्रयम्‌ । भेनुनैवपसूतिका । अनद्वाज्शकटवाहद्रः । परतयज्ञामावे मूल्यं निप्कादि वा कलप्थम्‌ | अथ परसङ्ात्मवाप्तविषिमाह-यदि प्रयायादृल्याख्यातमात्मनरण्योव समारोपणमिति | यदीतिवचनं प्राणस्य नैमित्तिकं सूचयति । यदि निमत्तवशात्‌ समायेःप्रयायात्दाओ- नँयनस्याऽऽवर्यकत्वातप्रलक्ं नेतु विधानामावाचछौतन्यायेनारण्योरात्मनि वा अयं ते योनि, या ते न्ने य्ञयत्येताम्ा कमेण समारोपयते । तत्र प्राणानायम्य सगृहः प्रयस्यननौ- पासनमनररणीसमारोपणं करिष्य इति पेवृप्याधनि प्रज्वा्पोपर््नावरणी धारयज्ञपति~ अयं ते योनिरिति या ते अग्ने यज्ञिया सक्षय एहीति । हस्त प्रताप्याऽमुलायाऽऽ- हरत इति । व्याख्यातमिति । श्रौत इति शेषः । अत्राऽऽत्मप्तमारोपणे नियमविशेषा- स्बौषायन आह-- आत्मनि समारुेषवश्निषु न सदेक्न पिबन्नोपरि शय्यायां शयीत नाप्सु निमञ्जा्न मयनं चरेत्‌ । कामे खदित्कामं पिबत्कामं शय्योपरि श्यत नैवा- पु निमर्ज्यान्न भेये नेत्‌ । प्रसिद्धं समारोपणमिति । समिभि वा समारोपयेद्रणीकल्येन खादिरः पाटाश ओदुम्बर आशत्यश्चत्ैकतर्‌- सिजिति । लादिरादिष्येषुधरे्वेकतरस्मि्नन्यतमे समिधमादाय तस्यामरणीन्यायेनोप- यम्नषारयज्ञेत्‌ अये त इति । न त्वेकदेशं दहेत्‌ । अत्र स्मारोपातपूरमकदेशे द्गधानीः नयनानि सम्कूप्रज्वा्यैव समारोपयेत्‌ । अन्यया दोषश्रवणात्‌ । यद्वज्ञाणानयतंप्जाल्य प्रयायाद्यथा यज्ञवेशसं वा दहनं वा तादगेव तदिति | तया नेतव्यानि माण्डादीनि बहिः स्थापायितयैव समारोपयितव्यः । श्रौते ददशनात्‌ । यदपि श्रुतौ समारोपसमीमे वास्तोष्प- तिहोमोऽपि श्रूयते तथाऽप्याचर्येण गहपत्ये जुहोतीत्यकतेविहारपंयुक्तन्यायेनानाहि* तकन भवति । अरण्योः समारोपे निनमनध्यनर्वतयैमनेऽवआदुपावरोहेति मनर नमेत्‌ | आत्मारोपणे इ ्रत्रियागारा्नाकननेव मन््ेणमिपराणिति । अद सस्याषाढविरवितं भ्रोतसूचम्‌-- [ १९ प्रभ समिदारोपे विदोषमाह--यत्रावत्ये्तः तामादधातीति । यस्ि्देशे वासो निथित- तस्मिञ त्रियागाराहतेऽ्नो यत्र कचविधिना स्याप्यते । आनुहानः सुप्र० यजमानश्च स्मैदत । उदृवु्यसवञ्न परति° त्वयि तन्ठुमतमितयेताम्यामन्नि्मारूढा स्मिषमाद्धाति । ;.: श््याए्यातो होमकट्प इति । एकाश्िकल्ेश्रौतर्माणा प्रायो दशनात्‌ । होमेऽपि -अपउपस्पर्शननिमीर्यवीकणाद्योऽश्रिोत्रधर्ाः स्युरित्याशङ्कमाने प्रत्याह व्याख्यातो होभकलप इति । जओपासनहोमपरकारस्त स्याटीपाक श्करण एव नित्यमत ऊर्वमित्या- दिर्व्य्यातो न ततोऽथिकः कथित्तत्र र्मोऽस्तीत्ययेः। एतदु्मेव माददवानगृच प्राक्ष- -सकऽप्योपासनविषिः पनरेकाभिकल्मे पितः। तस्मिनिवरोषधमां न सन्तीति बहुपा्वणविच्छेदस्य एुनराभेयनिमित्ततं वकु ्रङ्गादे- कद्विविच्छेदे प्ायश्चित्तमाह--यदि पार्वणो ० याजयेदिति । पर्णो दाः पौर्णमास वा .स्याटीपाकः | सर यदि दैवानमानुषादवाऽपराघातस्वकाठे न कृतः स्वकाटेऽकरणाद्विच्छिनि शत्युच्यते । तसिन्सति पथिङदेवताकेन चरणा यागं कुर्यात्‌ । स्ये णिच्‌ । अग्निः ,पथिदेवता । केवल्गुणात्त॒ तद्धितः । मत्त्वतीयागृहमेधीयादिवित्‌ । श्रुतौ -सगुणसयैव निर्देशात्‌ । , = यदि द्धौ वैानरपाथिक्ृताविति । यदि प्रमादात्पा्वंणद्यं स्वकाठे -नादेधितं तदा पायिङ्तेन वैश्ानरेण चरणा यजेत । अत्रापि पूवद शवनैरो देवता । पाठक्रमोऽत्र देवतयोम॑विवितः । धृतौ पयिङ्ृतः पूवैपायात्‌ । -भपतति न्यायविरोये पाटक्रमस्ैवनु्ठापकत्वात्‌ । ननु अमावास्यापौणेमास्यन्यतरातिप- -त्तिमिभित्तस्यषटिद्रयस्व श्ुतावान्नानाजलया्याश्च विकिस्पेरनिति न्यायेन विकले पिदधे : यागदवयातिपाति निमित्ताय नैमित्तिकस्यान्यतरस्याऽऽवततौ परायां प्रानापत्यपुरोदाश- -षवेकेनैव परपगादद्रयोरपकरे पिद द्वयोः समुशयेनानुषठानं कयमुपपद्यत इति चेत्सत्यम्‌ । तथपि दशपरणमासयोविच्छेदेऽन्यतरनिमिततयोद्वयोरप्यसमुचये संमवति किमित्येकसयै- वाऽध्ृ्तिः कल्पनीया । एवं सति समाप्नानमाप सार्थकम्‌ । तत्र पूर्वनमितते पृ परनि- मित्ते परमिति शरुतिपाठक्रमेवाुषठानं न सूतरपाक्रमेण ।. -.; यदि बदन्ुनरायेय इति । यदि कहूाीनार्वणानिच्छिन्ोतदा न मराय्धिततमपि घं टौकरकोऽमनिभेवतीति । पुनराधेयो विहितः । निमित्तन्तराण्याह--यदि नादो विनाशे वा० पुनराषेय इति | नाशो . मामाम्यदषटाश्रयस्या्गरपमुदायस्य समिषोऽरण्योवाऽपहारादिनाऽमावः । मस्मनि - विद्यमाने तेनसोऽपगमेऽनुगतिप्रायध्ित्ते प्रागुक्तम्‌ । विनाशस परत्यक््नः समार्दस्य वा चाण्डाशचवायनापपात्रादिसशे विपमूत्रायमेध्यसप्रौ वाऽभ्र विहाय क दंपत्योः प्रवाते वा होमके समातिकरमणे वा॒पल्याः समुद्गानुत्तरणे वैवमादिशा- ७ ष्टः] भातृदत्ाचाथैविरयितदततसमैतम्‌ । ५९९ खान्तरपिद्धनिमिततेषु -सतया( तसा )शरयेऽदृष्टल्पेः शाखदृषटापगमो वेद्यः । अन्यैरभ्निभिषदकविकरवौपासने संमृष्टे स्त्येतेषु निमित्तेषु ` पुनरभेय एव काथः | न लु श्रौते टं ्तमनिमित्प्यश्चित्तपिति । नन्वस्य त्रस्य सति प्रामाण्ये तदुकतारथोऽनुेयः । तत्रैव प्रमाणामावात्‌ । प्् गृ व्याचक्षाणेन वृत्तिकृताऽखष्त्वात्‌ । तस्मादाधुनिकोत्मेितत्वाच्छाचरान्तरातिद्धस्य संग्रहणद्राऽमा- छयमितिचेत्‌ । नाऽ्चायैमृत्यविच्छि्परम्परयाऽथीयमाने कश्चिदेषांशो मध्य आघुनि- केन कलित इति सेभावयितुं शक्यते । नापि शाच्ान्तऽस्य मूलमुपलमामहे । पर्यू बोधायनमाददर.जायगृहयोरयमेव पुनराप्रेय ईषदीपदधि्ः परदद्यते । तस्माद्नाप्य- पेक्षित एवाय्शः । इषद्विशेपोऽपि कल्पन्तरत्वादस्याटंकारायैव तेपदयते । किंच ब्रातति- कृताऽखष्टोऽयमेश इति यदुक्तं तद्पि सम्यगृत्यनवटोकनप्युक्तमेव। तथाहि-नातकरम- रकरण उपनिररन्ति ओपासनमतिनिररन्त पूतिकाश्चमिति पूत्ेण होमस्य सूतिका विधानदिवौपाप्तनामावे तिदे तनिपेभो ज्ञापयति सीमन्तादावोपातनपराणिमिति फलम. भिधाय तसिन्दह्याणि क्रियन्त इत्यनेन ूब्रेण पिद्धतात्ैतत्फलमित्याशस्तथेवं तह भरनासंकाराणामौपासनप्रात्ापकमिव्याह । अतो ज्ञायते वृत्तिकृतोऽपि स्मतोऽयं खण्डांशः । तन्यार्या तु शोधकामवह्ुतिति समावनीयम्‌ । तपरैवोक्तं भ्रयोगका. रैरपि। सत्याषादीयगृह्यस्य पृनराधेयकस्पगाम्‌ । अकरोद्‌डत्तिमतरेयो यजञशपरशितो गुदा # ॥ . इति स्यापादहिरण्यकेशिगृहयसत्रवयार्यायां मातृदत्तचायौषिरचितार्या वृत्तिकोनविंशपश्े सप्तमः पटलः । * प्ाणिमरहणादिरभिरित्यादिसत्याषादीयिरण्यकेशिगृद्सूनसण्डव्याल्या नैव ॒मातृद्त्तेन प्णतति भूयते ।जैवोषकभ्यते सलुपकम्बमाना माुदत्तप्णीद्तिषसतिकासु कापि । तथाऽपरेत- व्धाल्यावसाने शेषे व्याख्याृताऽप्य रण्डस्य वृ्तिृताऽसतवदप्रामाग्यमा्िप्योषहरन्ति ओौपा- सनमिति तस्मिन्यह्याणि क्रियन्त इत्यादिसूत्रेण ज्ञापकेन प्रामापयं अस्याप्य अतो ज्ञायते इृपिङतोऽपि संमतोऽयै खण्डां श्युक्ला तब्याख्या तु शोधकाभावाललुटितेति सभावनाय तथैवोक्तं प्रयोगकारि- रौतयुकतलादस्य सण्डत्य मातृद्तप्रणीता वृततिरासीदिदानी विचरति नोपभ्यत इति निवी- यते । अतोऽन्येयं व्याद्या समारज्या । इयं च व्याख्या केन अरीतिति न स्पष्टं नाम प्रतीयते । तथाऽपि व्याख्यासमापिश्ोके अकरोदुदृततिमा्रेयो गेरपररितो सदा, श्ुकलादन्िकुरोतपभेनानि- दिशस्वामिधेयेन केन चिलण्डितेन श्रौतपारदशवना प्रणीतेति स्पष्ट तीयते । सेयं व्याख्या वैदिकाप् मीधौतस्मर्तयािकनिष्यतः्यंकरोषाद्व्न महता मासेन सपाय सुराय समिता । यं च खड सुरमीचीना लिताक्षराभिधेयाऽपि मनोदारिणीति मात्‌दत्तीयस्रस्वतीप्वाहमध्ये सेनिवेशिता तथा तादाल्म्यमावं गता यया दैुद्धिरपि तं तेभेदे समेतं न पारयेत्‌ । एवै सत्यप्यन्तर्छीना सरस्वतीव संभेदशोभां न जनयतीति नेति । ६०० सत्थापादविराचतंपरीतसूत्म्‌- [१९ प्रभे अथेकोनविंप्रभऽमः पटलः । शालां कारयिष्यन्‌ ॥ १॥ गृहस्य गृहकरणमरयपां तदुच्यते । शालां शाटासमुदायं गृदकर्मकरैः कार यिष्यन्‌ ॥ १ ॥ उदगयन आपूर्यमाणपते रोण्या तरिषु चोत् रेष्वभिमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा जुदो- तीमं मे वरुण तत्वा यामित्वं नोञप्रेसतवं नो अगन त्वमग्रे अयासि प्रजापते यदस्य कर्मणोऽ- स्यरीरिचमिति चक्रके जयाभ्यातानान्राष्टमृत इ- 9 त्युपजहति यथापुरस्तादबराह्मणानन्नेन परिविष्य पुण्याह स्वर्त्ययनमृद्धिमिति वाचयित्वा ॥ २॥ उद्गयने पूवप रोदिष्यां चोत्तरे निषु एलगुन्यषादाप्रष्पदेषु नक्षत्रेषु अम्युप- समाधानादिुण्याहवाचनान्तं यथोक्तं कृत्वा ॥ २ ॥ अहतं वासः परिधायाप उपस्पृश्य ॥ ३ ॥ अहतं वास्त: परिधायाऽऽचम्याप उपनद्येति स्िद्धातुवाद उत्तरीयपरिधानख्या. पन्थः ॥२॥ - देवस्य तेत्यञ्चिमादाय प्रिकिछितामिति तिः दक्षिणं परिलिख्य यथारथमबयान्खात्वाऽभ्यन्त- रपाभसन्करोति ॥ ४ ॥ देवस्य त्वेति अभ्िमादत्ते । अ्रिटिदञिन मन्तरेणाभ्रेमादाय परिटिलितमितयनेन पररिश्ख्य भरत्यवटं सङ्ृन्मनत्रमुकतवा त्रिः प्रदक्षिणं यावन्तोऽवस्तान्परिटिल्य यथार्थ यथाप्योनं यावद्धिरवैः प्रयोजनं तावतः खात्वा यावत्प्रमाणं सतिः प्रयोजनं ताव त्ममाणान्लात्वाऽभ्यन्तरपासूनकरोति । ये सातानां पसंवः शालायामभ्यन्तरे भवन्ति तेऽम्यन्तरपांसवः । अम्यन्तराः पांस॒वोऽभ्यन्तरपांसव इति समानाधिकरणं समासत मन्यन्ते । खातानामवटानां पापुन्शाखायामम्यन्तरे प्रकीरणन्करोतीत्यभैः | मन्त्रवती. नामेव स्थूणानां मनत्वन्तोऽवटाः । सवासरामपत्येके । उच्छयणकरमोऽवयाना- करमः॥ ४॥ इहेव धरवां निमिनोमि शालां कषेमे तिष्ठ धृतम माणा। तां तरा शाले सुवीराः सर्ववीरा अरि -€ ८ पः † मातृदत्ताचायौषिरवितदचिसमेतम्‌ । ६०१ वीरा अनुसेचरेमेति दक्षिणां दवारस्यूणाु- च्छरयाति ॥ ५॥ इवेत्यनेन द्ारस्वणयोदतणामुच्छयति । उच्छाव स्यापयतीत्य्ः || ९॥ इहेव धरुवा प्रतितिष्ठ शठे अन्वावती गोमती सूनृतावती । उस्वती पयसा पिन्वमानोच्छरयस्व महते सोभगायेतयत्तराम्‌ ॥ ६ ॥ इहैव श्ुेत्येनोक्रमुच्छयति । दकषिणपुत्तरामिति ठसलणगेषैचनातपादरैव शटा ॥६॥ आ त्वा मारस्तरण आ ब्रत्सो जगता सह । आ त्वा हिरण्मयः कुम्भ आदध्नः कलैरयन्नि- वेति संमितावभिमृश्चति ॥ ७ ॥ ५ आ त्वा कुमार इत्यनेन मितौ सम्यभितौ समपत्यौ वा प्रत्येकं मन््मुकत्वा द्ारस्यूणावमि्शति । स्यृणाशब्दः एटिङ्गोऽप्यस्ति । ऋतेन स्यूणापिति दशंनादिति सेमिताषित्याह ॥ ७ ॥ एवमेव स्थृणाराजावुच्छरयाति ॥ € ॥ एवमेव दतिणेत्तरौ स्थूणाराज दार्स्यणाृच्छूयति स्वेन स्वेन मन्त्रेण ॥ ८ ॥ ¢ एवमभिमूश्चति ॥ ९ ॥ एवं पेमितावभिगरशति आ त्वे्यनेन ॥ ९ ॥ ऋतेन स्थूणावभिरोह वध्णोर्ध्वो विराजन्नपसेध श्चरन्‌ । अयस्मभ्य« सदवीरा रर्थिदा इति पषठवश्शमारोपयते ॥ १० ॥ नेत्यनेन तयोः स्यूणाराजयोः शषठवशं मध्यमं॑वंशमारोपयति स्याप- यति॥ १०॥ मानः सपत्नः रणः स्योना देवो देवेभि- विमितास्य्रे । तृणं वसानाः सुमना असि त्व शं न एप द्विपदे शं चतुप्यद्‌ इति च्छन्नामभि- मृशति ॥ ११॥ शाटायामुषरि सवैतश्छनां श्यं मा न इत्यनेनामिमृशति | एवे सर्वश्ाद्र याव. दूयं काराथेत्या ॥ १२ ॥ अ ६०२ ्यापादगिरवितं श्रौतसूत्रम्‌ ततोऽनूराधेवौस्तुश्मनं निशायामन्तरागारेऽपनि- मुपसमाधाय व्याहतिपर्यन्तं कृत्वा जुहोति ॥ (ख २७)॥ १२॥ [ १९. परते सर्वकृतकृत्ययां शायां राल्योः शादापु वाऽनृररनूराधासु नक्षत्रेषु अिकरण एषा तृतीया वास्तुशमनं गृहरान्तिकर्म कतवयम्‌ । अन्तरागरे कतस्य गृहस्य मव्यऽ- भिमुपसमाधाय व्यातिपयेनतं कृत्वा ॥ १२ ॥ वास्तोष्पते बास्तोष्पते शग्मया वास्तोष्पते प्रतरणोऽओैतु मृत्युः परं तयोरिदमू वास्तोष्पते वास्तोष्पत इति द्वे वास्तोष्पते प्रत. रणो न एथि गयस्फानो गोभिरश्ेभिरिन्दो । अजरासस्ते सख्ये स्याम पितेव पुत्रान्रति नो जुषस्व स्वाहा । अतु मृत्युरमृतं न आगन्ैः बस्वतो नो अभयं कृणोतु । पर्ण वनस्पतेरिवाभि न; शीयता^ राथेः सचतां नः शचीपतिः स्वाहा। परं मृत्यो अनुपरेहि पन्यां यस्ते स्व इतरो देव- यानात्‌ । वास्तोष्पते शृण्वते ते व्रवीमि मा नः मजा^ रीरिषो मोत वीरान्साहा । इदम्‌ चः श्रेयोवसानमागन्म यद्वोजिद्धननिदश्निद्यत्‌ । प्ण वनस्पतेरिवाभि नः शीयता\ रथिः सचतां नः शचीपतिः स्वादं मे बर्ण तत्वा यामि वं नो" अपनेसत्वं नो अग्ने त्वमप्रे अयासि परनापते यदस्य करमेणोऽत्यरीरिचिमिति चत्रैके नयाभ्या- तानान्र्ूभृत इत्युपनुह्ति यथा पुरस्तादव्रा- हयणानन्नेन परिविष्य पुण्याह < स्वस्त्ययनगृद्धि- मिति वाचयित्वा ॥ १३॥ उरिति पडधिकाः प्रधानाहुतीहैतवा वारुण्यादिपरिषेकवितगोन्तेऽत्होमादपण्याहवाच- नान्ते करोति ॥ १३ ॥ एष विदित संवत्सरे संवत्सरे बास्तुशमनम्‌ ॥ १४ ॥ एवं विदित प्रवि्टस्यापि गृहस्य संवत्सरे सैवत्सरे वास्तुशमन कर्तव्यम्‌ ॥ १४ ॥ ऋृताद्रतावित्येके ॥ ( ख० २८ )॥ १५॥ ऋतावृतौ कर्न्मित्येके ॥ १५ ॥ ५४ ८ प््डः] मातृद्ाचायेविरवितदटततिसमेतम्‌ । ६०३ गृहा मा बिभीत मा वेषदृूर्न भरत एमसि । ऊर्ज विश्वद्रसुवानैः सुमेधा गृहानेमि मनसा मोद्‌- मानः । येषामभ्येति भरवसन्नेति सौमनसो वथचुः। गृहानुपहमयामदे ते नो जानन्तु जानतः । उप- हृता इह गाव उपहूता अजावयः । अथो अन्नस्य कीलाल उषटूतो गृहेषु नः । उपहूता भूरिसखाः सखायः स्वादुसंमुदः । अरिष्टः सवैपूरषा गृहा नः सन्तु स्मदा उजैष्वन्तः पयस्वन्त इरावन्तो हसामुदः । अनश्फा अतृष्या गृहा माऽपमद्िः भीतनेति गृहानभ्येति ॥ १६ ॥ ततः शमिते गे प्रेशनमुच्यते । गृहा मेत्यतैः कुटुम्बो गृहानभ्येति गृहाम गच्छर्तत्य्थः ॥ १६ ॥ मायवः शान्तये परपये शिवर शग्म धयोः शेयोरिति भविश्ाति । न तदहरागतः कठं करोति ॥ १७ ॥ उक्ताथौन्येतानि । अत्र न तदृहरागतः कहं करोतीति प्विष्टदिवसे कठहं न कुषीदित्ययैः ॥ १७ ॥ गृहान? ९ सुमनसः मपे अवीरघ्नो बीरतमः सुशे- बान्‌। इरां वहन्तः सुमनस्यमान स्तेष्वद ^ सुमनाः संविशाभीति संविशति ॥ विश्वा उत त्वया बयं धारा उदन्या इव । अतिगादेमदि द्विष इति भायौ< समीक्षते समीक्षते॥ ( ख: २९ )॥१८॥ इति सत्यापाददिरण्यकेशिग्रहवसूत्र एकोना्श- भन्नेऽ्टमः पटलः प्रश्न । अथ चैतद्रननं ्रामान्तरादागतस्यानादितप्नःपीति परवेशविधानख्यापनर्थम्‌ । तस्मा क्वगदपेने ्मान्तरादागमन चेद वधान स्यात्‌ । केचननगृहपवेशन एवेचछनि । तनन । गृहानीसेतापि अनादिताकनिरिति बहटचानाम्‌ । अनाहितप्नरपि ग्रामान्तर्‌।दागत- सयैव प्वशनस्य दनात्‌ | अपरे आमान्तरादागमन प्वच्छन्ति तदवि न । इहापि बहघुचानामपयकत गृहधवेशपदृमितयुकतत्वात्‌ । तस्मात्‌ सूतरमुभया्मिति नवगृहस्य क्रियायां पुराणस्य तस्मानिष्कम्य एनः क्रिथायां चैतदूत्धानम्‌ । जय तत्रैव वतितै- ६०४ सत्यापाठविरवितं भोतसूत्रमू-- [२० एमे कस्याः शााया दवयोवौ क्रियायमेतेन विधानेन कारयित्वा तमेवदेशो शमयित्वा । प्रव शशमनमेव नवप्रेश इत्येक । उक्तपरयोननोऽभ्याप्त इति ॥ १८ \॥ इति सत्यापादहिण्येशिगृ्यसूत्रवयाल्यायां मातृदत्ताचा्ैविरचितायां वृत्तवेकोनविरापरभेऽष्टमः पटलः प्र्षश्च । अथ विशचतितमम्र्न प्रथमः पलः अथातः सीमन्तोन्नयनम्‌ ॥ १ ॥ अथशब्दोऽधिकाराथः । सीमन्तो्नयनमथिकरिये । अतःशब्दो देतौ । यतोऽनेन कर्मणा ससकृतायापुतप्न। प्रा ब्राह्यं लमते न जातिमत्रेण तत इदमधिक्रिये । अभिकारवचने हेतुक्चनं वा विशेषापदकंस्करेषु कामिति ॥ १ ॥ मथमगमाया्नतु्े मास्यापूर्यमाणपक्ते ` पण्ये नक्षतरेऽपनिगरुपसमाधाय व्याहृतिपर्यन्तं एतवा धाता ददातु नो रयथिमिति चतस्रो धात्री- शदोति ॥२॥ प्रथमो गभे यस्याः सा प्रथमगमी | तस्वाश्चदुर्ये गर्भमा । माप्ीति पदादीनां केषां विददिशचानां मापाया प्रयोगो ष्ट इत्युक्त । पूर्वे पुण्ये नत्र खीपेरकारतवात्‌ किया अनुकूटेऽभनमुपसमाधाय व्याहतिपयैनतं कृत्वा धाता ददातु नो रयिमिति चतललो ात्ीमुहोति । धात्रीवचनामिदं वामास्य इत्या्नातानां अ्रहणाम्‌ । प्रयमग्मं इति वाच्ये प्रथमगर्भाया इति वचनं खीप्राधान्यल्यापनाभैम्‌ । तस्मादयं सर्वेगमौये आधार. संस्कारः । ततः प्ाकूचलुर्थान्मसादिहते गर्भे विस्मरणे वा॒[वि]करियायां वा प्रयमे गर्भे चतुर्थे माति कतेव्यम्‌ | अथ॒ किम कमविपर्यतिन प्राकूय्वनात्‌ । सीमन्तो. यनमुच्यते । तत्रैकं आहुः । सङृतछ्ृतस्य समन्ते ्यनस्य विगाहाद्वौक्‌ पवना दीनां प्रतिगर्भमावत्तावतुल्यत्वादिति । अपरे प्रथमगभे पवनस्य भावार्थीमिति | तथा केचिच्छन्दोगा गृह्येषु व्याचक्षते । अन्ये पुंप्वनस्य काटामित्यत्वल्यापना्थम्‌ । तथा दकेषां व्यक्ते गर्भ इति वचनम्‌ | अपरेषां कि षष्ठ इति | २ ॥ इम मे वरुण तत्वा यापि तवंनो ेसत्वं नो अग्रे त्वमग्रे अयासि प्रजापते यदस्य कर्म- णोऽत्यरीरिचपिति चग्रके जयाभ्यातानान्‌ गषटूमृत इत्युपजज्नति यथापुरस्तद्राह्मणानन्नेन ररििष्य (\ ` १ ण्वः] मातृदत्ताचायामिराचितदत्तसमेतम्‌ | ६०५ भ दुण्याह९ स्वस्त्ययनमृद्धिमिति वाचयित्वा सातां भरयतवञ्चामलंदृतां ब्राह्मणसंभाषामपरेणात्नि म~ ण्डलागारे माचीगुपेश त्रेण्या शलल्या शलालु- ग्रप्मुपसंशदच॒ पुरस्तासत्यङ्तिषठनन्याहतिभी राकामहं यास्ते राक इति दराभ्यापू्व सीमन्त मुक्ीयाभिमन्त्रयते ॥ सोम एव नो राजेत्याहु- ्ाह्मणीः भरना निढत्तचक्रा आसीनास्तीरे तुभ्यं गङ्गे विश्वा उत त्वया वयं धारा उदन्या इव ॥ अतिगादिमदि द्विष इति ॥ ( ख० १)॥ ३॥ वारुणीपभृतिपरिषेकविप्गान्ते 2 तेऽत्होमारिएण्याहवाचनानतं कृतवाऽऽरम्भकाठ एवा- . $ दीनां ( व प्रविदय ) एनः कर्मङ्गल्नानाद्हमणतमापणान्तं कृतवतीमपरेणा्िं प्राङ्‌. मुलीमुपवेश्य पूर्वमेव वै कारयित्वा पुण्याह्वाचनान्ते तरण्या मिःेतया शटल्या शाित्कण्टकेन द॒श दग्रपमदम्बरफटस्तचकमुपसगृह्य नयप्ोचफठस्तवकमित्येके | तस्य च युमफत्वं बहदृचानामुक्तम्‌ । अयास्मे वुप्मेन शललुप्पनेति । पुरस्ता" यायाः प्रत्यस्‌तिन्‌ व्याहतिमिर्यासते राक इति दवाय सकृदेव तस्याः समन्तं शलाु- अप्या शल्या परत्यगपवगमुकीथ पिमज्य केशान्‌ । भीम एव नो विधा उत° इत्येताभ्यां तामभिमन्त्रयते । समां सीमन्तोन्नयनम्‌ | ३ ॥ अथातः पुंसवनम्‌ ॥ ४ ॥ अय प्राचीनं कामपस्यापि पैसकारत्वाित्यतारथम्‌ । ४ ॥ तृतीये ास्यपूपेमाणपते पुण्ये नक्षत्ऽनिमुपसमा- धाय व्याहृतिपर्यन्तं कृत्व! धाता ददातु नो रयिमिति चतस्रो धातरी्जोामे मे बरुण तत्वा यामित्वंनोअग्ेसत्वंनो अपरे त्वमत अयासि , प्रजापते यदस्य कर्मणोऽत्यरिरैचमिति चत्रके जयाभ्यातानान्‌ राषटमृत इत्युपजुहाति यथापुर- स्ताद्राद्यणानन्नेन य पुण्याह स््स्न्य- यनमृद्धिमि।ति वाचयित्वा स्नातां प्यतवच्ामटं- कृतां व्राह्मणसं मापामपरेणाप्िं मण्डला गारे पराची- मुषेदय वृषाऽसीति तस्या दक्षिणे पाणौ यव~ मादधाति ॥ ९ ॥ ६०६. सत्यापादविरवितं श्रौतसूचम्‌- . [२० प्रभ तृतीयमासे गभैस्याऽऽमूर्माणपक्त इत्यायपौणा्िमित्येतदनतमुक्तर्थम्‌ । परिमण्ड- शाला मण्डागारम्‌ । पूर्बदादावसिननेव कटे प्राचीमुपवेश्य तस्या दतिणे पाणौ वृषाऽपीत्येन यवमाद्धाति ॥ ९ ॥ आण्डौ स्थ इत्यभितो यव सपेपौ धान्यमापो वा॥६॥ आण्डौ स्य इत्यनेन सङ्कु तं यवममितो दक्षिणत्चोत्तरतशच पर्प घान्यमावौ वाऽद्धाति । घान्यगरहणं पारेमाणमापनिवृतर्थम्‌ ॥ ६ ॥ शखावृत्तदिपि दिद्रपसं तदेनां भाशयति ॥ ७ ॥ श्ावृ्ादिति गावं दभिद्रप्तमादभाति । तत्समुदितमेनां शयति तीम्‌ ॥ ७ ॥ आचान्ताया उद्रमभिगृरात्यभिप्राऽदं दश भिरभिगृशएमि दश्चमास्याय सूतवा इति ॥ ८ ॥ आचान्तायास्तस्या उद्रममिमृराति अभि्ेत्येनोभाभ्यां हस्ताभ्यां मन्वलिङ्ञा- त्प्राडानानन्तरं मा भूदित्याचान्ताया इति कचनम्‌ ॥ ८ ॥ न्यप्रोषदङ्ग वा घृतेन कोशकारीं वा बरयङ्गवेण संयाेन यूपशकलं वो ततरपूस्याशिषटश्ेरमरं बा निमेन्थ्यमूरुमूलोपधानायं दक्षिणे नासिकाष्र भरणयेत्‌ ॥ ९॥ नयपरोधत्वम्यप्ोचशाखाभं तद्वा पिष्ट्वा परपीडय च रप गृहीत्वा घतेन मिश्रयित्वा, कोशकारीं कौशेयस्य कोशस्य कत छृमिसतं वा विष्वा प्रेयङगवेण मियहविकरेण सेयविनौदनावलावितेन द्रव्येण मिश्रयित्वा यूषशकठं वबोततपर्वस्याशिष्ठा्रेमे गृहीतं चूणीति वचनातंसशः श्रावा स्मषरणम्‌ । अथि निर्मन्थ्यं मधितं निवौप्य तूष्णी कृतम्िमेव वा यथा न दत्ता तस्य॒धूममौष्ण्यं वा उम्मारंदेहनि(दहति)नयग्रोधं वाऽवम्नियते समाप्यते । उदुम्बरमूरमृरमितयः । तदुपधानं यस्याः शिरसः सोरमूरोप- धाना तस्या दक्षिणे नासिकाच्छिद्रे प्रणयत्पशयतूष्णीम्‌ । समातं एं्वनम्‌ ॥ ९ ॥ यदि गर्भः स्वेद्रंणास्याः पाणिना चिर्ष्व नाभेर्ाषट पराञ्चं त्वा नवाज त्वष्टा वध्नातु बन्धने । स ऋनूनुपतेश्य दशमासो अवीर- घेति ॥ १० ॥ यदि गर्म गभिण्याः सवेदस्या ऊर्यं॑नामेर्यो देशस्तं स्वेन पाणिना पराश्वमिति सछ्नमन्तमुकत्वा मिरमाषटि उभ्तौपवगौ संशते ।नेमितिकमिदं क ॥ {० ॥ १ ष्टः] मातृदराचाैविरवितदततसमेतम्‌ । ` ६०७ विजननकाटे क्िम्रस्वन९ चिरस्तं उदकुम्भं निधाय पत्ततूयन्तीमथास्या उदरमभिमृशति । (ख २) ॥ ययैव वायुः प्रवते यथा समुद्र एजति । एवं ते गभ एनतु सह नरायुणाऽवस- पैलिवत्यवाङ्वमाष्ट ॥ ११॥ ॐ विनननकाठे प्रसवकाठे र परमूयते येन कर्मणा तत्िप्प्रवनम्‌ । तदेव परमाद्‌- परठो वा । तद्वक्ष्यते । शिरस्तः शिरःसमीप उदकुम्भं निषाय पत्तः पादू्मीपेऽस्या- ज्याः । उभयत्र ततिः । पदधाकछान्दपः । तूरयन्तीमवकाम्‌ । केचिततामौ पधविशेष- माहुः । तां निधायानन्तरमस्या उद्रमभिशति । कथम्‌ । ययैवेत्येनन अवाङ्ोपंवग- मवमाटं । सुतरामायोनिं निमा । यचेवमयास्या उदरं यवत्यवाञ्वमा इत्येतावता तिष्यति । एवं तद्ंयास्या उद्रमभिगमृशति यथैवत्यनेन । ततस्तष्णीमवाख्वमाषटिं | अथवा तूष्णीमभिमृशाति मनत्रणावाडवरमां । एवमवहपत्विति शङ्गोपपत्तिः ॥ अत्राथशब्दो नित्यत्वरूयापनाथेः । तेन॒ काम्थमिदे न प्वनवननित्य्‌ । श्रमृपरिहा- राथ शुमा्ुमयोरपेलया कार्यमिति नित्यत्वख्यापनार्थमितीतरे ॥ ११ ॥ अय जातकर्मोच्यते -- जातेऽ्मानि परशु निधायोपरिष्ाद्धिरण्यं तेषू त्राधरेपुपरिष्ालुमारं प्राच धायैमाणमलुमन््- यते | अदा भव परञ्ुमेव दिरण्यमस्तृतं भव । वेदो बर पुत्रनामाऽसि जीव त्व ^ शरदः इतम्‌ । अङ्गादङ्गात्संभवसि हृदयादधि जायसे | आत्मा वै पुत्रनामाऽसि जीव त्वर शरदः शत मिति॥ ६२॥ जति कुमरि्धमनि परं निधाय परशोक्षरि हिरण्यं तेपृत्ताधरेषततरमघरं येषा- मिति बहुत्रीहिः । ययावस्यितं विपर्यस्य यथाऽस्तद्धिरण्यमुपरिशचास्मा = तथा छतेपूपारक्तिपां कुमारं॑हसताम्यां घारयति अद्म भव० अङ्गाद्गाित्येता- भ्याम्‌ ॥१२॥ ध यद्यपरा न तेद्जल्निदकमादाय पूर्यानम- स्यावासिववो्तेख्देव प्यस्व न माभसमसि नो दुकुमवपचस्र स्वपथादिति ॥ १३ ॥ ६०८ सत्यांपादविरचितं श्रौतसूत्रम्‌ [२३ प्रतर यद्र] जरायुः परमूताया न पतेत नैच्छति अज्ञिनोदकमादायास्या मूधौनम- वतिेताठयनू सिचरेदित्यर्थः । तिवदेव इत्यनेन । नैमित्तिकमिदम्‌ ॥ {३ ॥ उपनिहैरनत्यौपासनमातिहरन्ति सूति- काम्‌ ॥ १४॥ उपनिहैरन्ति समीपादृस्य कर्मणो निगैमयन्ति। ओपाप्तनमनं तमतिहायेमं सूतिका हरन्ति । ूतिकमरमिहरणादन्यस्यमनिरमङ्गः | अयैपापनभमहैरणवचनं पूव पस- वनपतीमन्तोज्ञयनयोरौपाप्तन एव क्रियेति ज्ञपनायैम्‌ । ननु तसिन्ृह्याणि क्रियन्त इति वचनादेव तस्िद्धम्‌ । न सिध्यति । जायापतीकमौथै तदवचनमिति व्रतपत. नादिष्वव पस्कारेषु न प्रभोति हि तत्रापि प्रारिजञापनार्थमिदम्‌ । उक्तं च बौधायनेन तसिन्मनापत्कार इति । केचिटुपनिहरणवचन सूतकदिवतेष्वौ पाने कर्तव्यानां पाव णत्तायभातहोमानां निवृच्यरथ मन्यन्ते । तदध्मशाखादेव सिध्यति । मरण इवोभयत्र दशाहानि कुप्यं मृज्यते । दानं प्रग्रहो यज्ञः स्वाध्यायश्च निवतैत इति । वैता- निकनितर्यथ नियम इतिचेततदमि न । विप्रतिपेवे शुतिकक्षणं बलीय इत्येव तिद्ध त्वात्‌ । अपर आहुः । परयोननेषवौ पातने कर्तनयानां सूतिकान्नौ सेकमणा्यमिति । ततः पार्वणशवदेवादिप्वतिप्सङ्ग इतिन्त्युत्त्र वक्ष्यामः ॥ १४ ॥ सएष उत्तपनीय एव ॥ ६५ ॥ स॒ एव सूतिकाभिर्तपनीय एव कपाठेतापािरेव स्यादासबरीषगुतपनीयत्येके । तथा तवैता श्वस्य न स्यदवकारकरणं केषा चितिर्मनधयस्यौ पातनस्य वा वचनानि" यमम्‌ ॥ १५॥ नासिन्किचन कर्म क्रियतेऽन्यत्रोदपनात्‌ ॥ १६ ॥ असिमपूतिका्नौ न करंनित्क प करियतेऽ्यतोूपनात्‌ । ्रयमरयओतराभयोऽपि दृश्यन्त इति [ समी ] । समित्परिेकनिवृ्यभमिदम्‌ । परिस्तरणं कतैन् परिषेकं च तुष्णीं सर्वस्यामावो न्याः । अन्यत्रोदुपनादित्यन्मकम्‌ | विधानपतामध्यौनित्र- ततेनाप्यनैकं रक्ामात्र्योऽयमसिरिति कृतवा दौकिकाभौ तस्य प्रपक्गये ल्ौपासने कार्योणामिहोपसेकरमणाभैमुपनिहैरणवचनं मन्यन्ते त॒ आहुः । पार्वणशवेवता्यपातरले- माणामिहोपतकान्त.नां परतियेधवचनमिति । अन्यत्र दरूपनादिति वचने वुल्यनाती- यपिद्न्यस्य होमस्य स्यनिऽस्य प्रवृतम्‌ । तेनान्हं॑सार््ातरदूषनं सिद्ध -भृवति । त्राति स्तः ) परिःतरणपरिषेकौ मन््वन्तौ च स्याताम्‌ ॥ १६ ॥ अथैने कणेः स्ैपि्रटूपयति चाण्डो मरकं उप- वीर; शण्डीकेर उलूखलः । च्यवनो नद्यता- ~+. “^~ १.१्टः.] भातृद्ाचायैविरवितडत्तिसमेतम्‌ । दितः स्वाहा । आटिखन्विटिखन्ननिमिषन्कि- वदन्त उप्तिः स्वाहा । अर्यम्णः इम्भीशवुः पात्पाणिनिषुणिः स्वाहा । आन्तरीणुखः स्पा- रुणो नकषयतादितः स्वाहा । केशिनी श्वलोमिनी वजाबोजोपकाचिनी । अपेत नदयतादितः स्वाहा । कौवेरका विन्ववासो र्तोराजेन प्रेषिताः । ग्रामा , न्सनातयो यन्तीप्सन्तः प्रिजाकृतान्स्वाहा ॥ एतान्दततानवक्ीतेत्ययं ब्रह्मणो दृतस्तानश्निः पथैसरत्‌ । तानिन््रसतान्वृहस्पतिस्तानहं वेद्‌ त्रा- ह्मणः प्रमृदतः कूटदन्तान्वकेशाटम्बस्तना- न्स्वाहा। नक्तंचारिण उरस्ेकाच्छर(नयु)लहस्तान्‌ कपालपान्सवाहा । पूर्वै एषां पितेतयुशेः श्राव्य- कणैकः । माता जघन्या गच्छन्ति(ती) ग्रामे , विखुरमिच्छन्ती स्वाहा । नक्तंचारिणी स्वसा संधिना भरेक्ष्यते कुम्‌ । या स्वपत्सु जागतिं तस्थे विजातायां मनः स्वाहा । तासां तवं ्रष्ण- वतन छोमान९ हदयं य्त्‌ । अग्र यक्षीभि निर्दह स्वाहेति रतिमन्त्मङ्गरेष्ववपाति।। १७॥ ६०९ ` अन कुमारं सर्पिः क्ूूषयत्‌मणा् रलं स उदपूपयति । कथं शण्डो मक इतयकादशाभिः स्वाहाकारा । परतिमन्म्गारेु तान्पैपमिशनान्कणानावपति । अथेति पूर्यन्ति तदपू्ीणा अयत्‌! सायेपरातःकरियपत्वादिहापि कुषीत्‌ | कयमेनमिति दतीया । उदनं पुपर एव । तेन यतर क्रियमाणं रतायै. मेव कुमारस्य । अङ्गरेनविति वचने ज्वाजकाष्ठवता निदत्य्ैम्‌ । आवपतीति वचनं ` हस्तेन प्रपाम्‌ । उदृधूषनारथ यथेतत्साहाकारक्त्ादधोमकेव । तेन परिस्तरणपपििक- मावः सा्प्रातःपक्ञ उक्तः । परिस्तरणादिग्रतिषेधपते सङ्दिदैोदपनम्‌ । आप्त. म्स्त पतयह सङृदाह । केचित्परिसतीयै तूणी परिषिच्य सायप्ातः कुवन्तोऽभि द्यन्ते ॥ १७ ॥ ततः पाणी परक्षार्य भूमिमालभते यते सुशमे हृदये दिवि चन्द्रमसि श्रितम्‌ । तथाऽगृततवस्य- ज्ञानो मां पौत्रमयः रदम्‌ । वेद्‌ ते भूमिषटदयं ७७। ६१५ सत्यापाढविरचितं श्रीतसूञम्‌- [२० परभै दिधि चन्द्रमसि धितम्‌ । तथाऽगृतत्वस्येशानो ( माऽहं पौतरमघ^ रुदमिति ॥ १८ ॥ ततः पाणी पर्षास्य यतते वेद त इत्येतया मूमिमाकभते । तत इति वचनमुदूपनेन संबन्धार्थम्‌ । तस्मादन्वहे सायप्रतःक्रियायामप्येतदन्तं कायैम्‌ ॥ १८ ॥ अथातो मेधाजननं दुर्भण हिरण्यं भवध्य तद्‌- न्त्थायोपरिष्टासमाश्ं मारं धार्यमाणं घृतं प्राञ्च- यति शऋचस्त्वयि जोमि स्वाहा छवो यजू धप त्वायि जुहोमि स्वाहया सुवः सामानि ति जुहोमि स्वाहा भूषैवः सुवरथवाङ्किरसस्त्वयि जहयोमि स्वाहेति ॥ १९॥ इति च स्थापनोपस्थानाधानकुम्भनिधानेषु नायशब्दरः काष्टनियमा्थः । कालान्तरषु शालान्तरे दर्ानात्‌ । अतःश्यो हेतौ । यतो नैवप्रयोजनवन्ति ततोऽनन्तरं मूम्याल- म्मनान्मेधाजननमुच्यते । देण हिरण्यमन्तर्धाय प्राङ्रिरसमेन धायमाणं धतं परा्ायति मून इत्यतशचलाभिः प्रतिमन्त्रम्‌ ॥ १९ ॥ अयोप्णशीताभिराद्धः सापयति कषत्रिय ता निककरैतथे त्वा दुहो सुवामि वरुणस्य पाशात्‌ । अनागसं ब्रह्मणे त्वा करोमि श्वि ते चावापू- थिवी उभे इमे । शं ते अभिः सहाद्धिरसतु द्यावाप्रथिवी सदौपधीभिः । शमन्तरिष्त« सह बतिन ते द ते चतसः भदिशो भवन्तु । सूर्यमृतं तमसोग्राह्मा यदेवा अयुश्न्रष्नन्न्येनसः। एवमह- मिम क्ोतरेयाज्नामिश्सादुहो युञामि वरुणस्य पाशादिति ॥ २० ॥ अनन्तरमेनं कुमारमष्णशतामिरद्धिः स्नापयति । त्रिय त्वा दौ ते सूर्मि. ताभिः॥ २० ॥ अथैने मातुरूपस्य आदधाति । ( ख० ३ )। या दवीश्रतसरः मदिशो वातपत्नीरभिसूर्यो विचष्टे । तासां त्वा जरस आदधामि प्रक्ष र एतु निक्त पराचैरिति ॥ २१ ॥ # १ ष्टः] मातृद्ताचायैविरवितदततिसमेतम्‌ । ६११ अनन्तरमेन कुमारं स्नातं मादुरपस्य आधापयति या दवीरितयनेन ॥ २१ ॥ आधायाभिमन्त्रयते मा ते पुत्रः रक्षो दिभ्सीन्मा भेनुरतिसारिणी । भरिया धनस्य भूया एषमाना स्वे वश इति ॥ २२ ॥ आधायाऽऽवापितममिमन््रयते मा त इत्यनेन । आधायेति वचनं पुतरसैवामिमन््- णमथास्याः सेबोध्यमानायाक्ञिया मा मूदिति । अयवाऽधिकारासत्रस्यैव मा मृदिति िङगस्लिया एवाभिमन््णमित्येतदथम्‌ । , अयवोमयोरमिमन्त्रामेतदुभयोराधाने संब- . न्ान्मन््रंकीर्तना्च ॥ २२ ॥ भक्षास्य॒दक्निण« स्तनमाधाप्रयत्ययं कुमारो जरां धयतु सर्वैमायुरेतु तस्मै स्तनं प्याय स्वाऽ्युः कपिवर यशो बलमिति ॥ २३ ॥ ष्णी प्ज्ञलय दण स्तनमयमित्यनेन करमादाघापयति आद्रेण पाययति ॥२६॥ एवशृत्तरम्‌ ॥ २४ ॥ एवमत्तं प्यं स्तं प्ज्ास्याधापयति अयमित्यनेन ॥ २४ ॥ नामयति न रुदति यत्र बयं बदामो यत्र वाऽभि- यृशामसीत्युभावभिमृक्यायास्यै शचिरस्त उदुकम्भ- मपित निदधात्यापो गृहेषु जाग्रत यथा देवेषु जाग्रत एवमस्यै सुत्ये जाग्रतेति ॥ २५ ॥ नामयतीत्यनेनोमयोः स्तनयोरावत्ं मनतरेणाभिर््यानन्तरमस्याः शिरसः पञमी उद्‌" " कुम्भमपिहितं निद्धात्याो गृहेधित्यनेनः। पूर्वः कुम्भः परपवानन्तरमपनीतः | कुम्भा न्तरभिदम्‌ । समाप्ते तकर्म । तत्स एव स्यात्त जिया: । कुतः। जाते कुमरि्मनी- स्येतेषु पंटङगस्य िवसिततवात्‌ । मन्त्राणां च पुं एवािषानात्‌ ॥ २९ ॥ अथ नामकरणमुच्यते -- ६ द्रादयां मातापुत्रौ स्नातः ॥ २३ ॥ द्वादशे दिवते माता च पत्रश्च मातपत्ौ इत्येके तत । नातिनिदशात्‌ पचिहगस्या- विवक्षितत्वात्‌ । दुदितृपुत्रा एंसवनस्य॒त्रियमानत्वादरा विङ्गायैः पुत्रो स्नात इहान- ` द्ावदवयवपंस्यानधिकारा्च । द्वा तस्मदवननद्िकाटदयामप्यस्याः शोचमिति गम्यते । मातापुत्रा्िति मातुरवाशौचपललमाभनितय प्रैते । तेन पिताऽपि स्नाति । तत्कुटीनाश्च यथाविकट्पं वा ॥ २६ ॥ " ६१२ सत्यापादविरनिव शरोतसूत्रम्‌-- [ २०प्रभे- श॒च्यगारं कुन्ति ॥२७॥` _ ; " ^ शच्यगारं सूतिकागृहमवरिष्टं च सेचनटेपनसमाओनामिचनोपटेपनैः कवन भृत्याः । एवं मरणेऽपि शौचविधिः ॥ २७ ॥ 1 ~ उपनिरैरन्ति सूतिका मरमतदरत्त्योपासनम्‌ ५२८ ॥ उपनिरैरमीत्युतवयाऽथात्‌ उत्प्नन्ति पूतिका प्रयोननामावात्‌ बद्धानि च पात्राणि | अन्येषां च पात्राणां यथोक्तं शौचं काम्‌ | आहरन्त्यौपास्तनामिम्‌ । अतः प्रमृति नित्यानि कमीणि प्रवर्तन्ते ॥ २८ ॥ तष्पसामाधाय व्याहृतिपर्यन्तं कृत्वा धाता , ददातु नो रयिमिति द्रादशऽऽहुती्ह्योति त्रयो- .दषेत्येकेषाम्‌ ॥ २९ ॥ ५ ततौपासनमुपपमाधाय व्याहतिपयनं कृतव घाता ददातु नो. रथिमित्येवमादिया # सुपाणिरित्येमन्ता द्वादशाऽऽहुीहोति । कुहूमहमित्येतया सह त्रयोदश जुहोतीत्ये- केषां मतम्‌। उपनिष्ैरनति सूतिकामिमिुपमाधायत्येव सिद्ेऽतिहरन्यौपासनामिति वचनमित ऊर प्रागुपनयनात्‌ प्रनपिस्काराहऽपयौपःप्तन एव भवेुरि्ेतदर्म्‌। केषा. चितमूतिकाशिमेव समारोप्य मथित्वा निधानं तसिन्किया क्ता हि ॥ २९.॥ इमं मे वरुण तत्वा यामित्वंनो अपरे सत्वं नो अने त्वमप्ने अयासि प्रनापते यदस्य कमभोऽत्यरीरिचमिति चघ्ैके जयाभ्यातानान्‌ राषएभृत = हत्धुषनुहति यथापुरस्ताद्राह्मणा- नननेन परिविष्य पुण्याह५ स्वस्त्ययनगृद्धिमिति ^ ४ बाचाथेत्वा पुत्रस्य नाम दृध्यादुदरक्तरं चतुर. “ क्षरं वा घोपबदाच्न्तरन्तःस्थं दी्ाभिनिटा- नान्तं यत्र वा सित्युपसगैः स्यात्तद्धि परतिष्टिः . तामिति जिज्नायते पिता ' मतित्यगरेऽभिव्याहरे- यातां विज्ञायते च मम नाम प्रथमं जातवेद इति ॥ ३०॥ वर्गीहोमादविपरियेकयिसर्ान्ते कृतेऽतहोमादमणतपेणानतै कृतव पुत्रस्य नाम दध्यात्‌ | नाम सज्ञाऽभिधानमित्यनरयान्तरभू । कीदशं द्वै अक्षरे .पतिणं त्य तददर्कषरं चत्वारि अक्षराणि परिमाणं यस्य तचतुरकषरम्‌ । अन्तरशब्दोऽत्र स्वरेषु वतते । यथ चतुरि शलक्षरा गायत्रीति । यदद्र्कष वा चतुरस्रं वा तदू्ोषवत्‌ --श+ शवपवेवभयमदवितयिभ्योऽन्यदूनयज्ञनमादिर्स्य तदु्ोपवदादि । अनत््यऽ्तःस्यो १ ष्टः] मातृदत्ताचायीविरितदत्तिसमेतम्‌ 1 -६१३ यरट्वानमेकौ य्य तदन्तरम्तःस्थम्‌ । अमिनिष्ठानान्तः प्रमादपाठ इत्येके । विपतभैनीय इत्यथः] दुरवाभिनिषटानशच दीर्बाभिनिषटानौ तावन्ति यस्य तदषौमिनिष्टानान्तम्‌ | योगय, नाऽऽन्नातत्वादी धान्त विपर्नाथान्ते वेत्यर्थः । केचिदीर्ातपरं विप मन्यन्ते । परथमवचनात यत्परमतं तदघौमिनि्टनान्तम्‌ । यिननाननि घु हत्युपकः स्याद्वा दध्यादनादत्य घोषवदादकं दक्षणम्‌ । कुतः । ततमतिितं टोकं इति विज्ञायते हि । प्रष्ठा नाभ्नो नामवतो ` दा्युष्यम्‌ | उपरमं प्ातिपदिकतच्छ्दरोपरंग्रहणा्थम्‌ । पुषुवाणादिषु मा मृदिति । क्रियायोगस्य नाश्नि विवक्षा । तत्नोदाहरणानि धावा ग्रावा दावा मगरो द्रोणो बः देवः निीः द्यू: निट: निवीः वर्थदायी भूरिद माढमारी बहुदावा जयसेनः विश्वामित्रः बट्देवः देवदत्तः महायशाः भूरिदावा विशा्दा बहुश्रावाः सुश्रीः सुष्दाः सुविशालः मुवः दुशरीरित्यवमादीनि । तन्नाम पिता माता च प्रयपममि- व्याहरेयाता्‌ । उक्चारयेयाताम्‌ । कतरभिप्रायत्वदात्मेषदारथताऽपि । एवरनामकरणे हि जतिषटिप्र्यायनश्रुतावात्मनेपदवािति । कुतः । विज्ञायते हि मम ॒नामेलितसिनमन्रवं पिता माता च द्धदुैदगरे इति । तस्माद्‌दितस्ता्यामुचवारयितव्य॑देवद्तोऽये यज्ञ दत्तोऽयमिति । ततः पएष्याहादिवाचने व्राहमणैरमिन्याहारित्यम्‌ ॥ ३० ॥ दे नामनी कुयौद्ांयते च तस्पादु्रिनामा ब्राहम- णोऽधैक इति ॥ ३१॥ द्वे नामनी कुयौत्‌ । तैकमेव । कुतः । पिज्ञायते हि तस्माद्िनामा 'ब्राह्मणोऽरैक इति भिष्णियत्याधारणवाक्यरेयेषु । अप्रैको वमानशीढ इत्यर्थः । अस्यालुवद्तवा- द्ाह्मण्हणेवैवभिकपदक्षेायम्‌ | नामाधिक्रिपुननामगरहणै नमिदमनित्यमुक्तसतण- भिति | तेन द्वचक्षरादिधोपवंदायनियमेन सल्या्यनियमेन्‌ च चदुणौ बणौनां करमेण शमैवममूतिदासान्तता पूर्व॑पुरमनामक्रिया ऋषयनूकत्वं देवतानूकत्व दन्ततानियमो वृद्धतद्धिपरतिेषः सीणामयुगकषरतविति विदधान भवन्ति । एवं करुयौदिति किम्‌ | दृध्यादित्यभिकाराद्भवत इति वाऽध्याहाराकिद्धः | नानभकम्‌ । तस्येदं प्रयोजनं द्वयोरेव लक्षणयेनीकतोः क्रिया स्यादिति | यथेव पूर्व नामनी दयादिति वाच्यम्‌ । नैवं शक्यम्‌। एवच्यमानि द्रमोनौ्नः पुण्याहादिवाचनकराट एव क्रिया वाचनं च प्स्येत। इह पुनः क्रियमागेऽनयसिन्कले गुहयनाननः करिया वाचनाम्श्च तिद्ध मवति .॥६१॥ नक्षत्रनाम द्वितीय स्यात्‌ ॥ ३२॥ तयोन्नोरकेष्य नाश्नो न॑त्रनाम द्वितीय स्यात्‌ । नक्षत्रनाम किं तज्नन्मनक्ष- चरृतिकम्‌ । तत्र ाततद्धितनतम्‌ । यया रिणः श्रीष्ठ॒ आद्रकः शतमिति । तस्य पुनरिदं दवितीयम । तथा इत्रिमयोनामनोरन्यतरनाम गुहयमन्यैिदिते स्यात्‌ । मातापितरविव तज्नानीतः । उपनयनातयमृति कुमारोऽपि जानातीयेके ॥ ६२ ॥ : ` द सस्यापादविरचितंशरोतसूनम्‌ - [२० रभे तरहुष्ठ\ स्यादुन्यतरेणेनमामचरयेरन्‌ ॥ ३३ ॥ अन्यतरेण गुह्यादनयेन नात्रैनं॒कुमारं ककेषु वैदिकेषु च कर्मवामन््- येरन्‌ । सेबोधनादिना न्यवहरयुः । येन व्यवहरेुप्तस्य नसत्रनाम द्वितीय ९ स्यात्‌ । जथ तद्वाक्यत्रयमेकं वाक्यम्‌ | व्यत्ययेन च संबन्धस्तयोः क्ैक(कृतिमोयोरान्नोः ॥ अन्यतरन्नाम गुदं स्यादन्यतरेण -गह्यादन्येन नन्निनं कुमारं लौकिके चैनमामन््यरन्‌ । तस्य चाऽऽमन्त्रणीयस्य ना्त्रनाम द्वितीयं स्यादिति ॥ ६६ ॥ सोमयाजीति तृतीयं नाम इवीतेति वि- ज्ञायते ॥ ३४ ॥ यः सोमनेषवन्स सोमयाजी । स॒ एतयोसतृतीयं॑ नाम्नोः पोमयानीत्येत्कु- वीतिति विज्ञायते । तृतीयं सोमथाजिन इत्यत्र केषाचिदरयाख्या । दवै नाम्नी कुयौदि- युक्तं तयोः पुत्रस्य नाम दध्यादित्येकं लक्षणम्‌ । तटुक्तमथ र दवितीयै नामेति । उच्यते । नक्षत्रनाम द्वितीय स्यात्तयोश्चान्यतरलाम कत्रिमं॑नक्ष्ननाम वा गुहां स्थादित्यन्यतरेण गुह्यादन्येनैनं लौकिकेषु व्यवहरिषु आमन्त्रयरन्‌ । सोमयाजीति तृती. यमिति तुल्यम्‌ । तेषां कुयौदित्यनुपपलहवरिमतात्‌ । नक्षत्नाम्नो गुहयत्वं च कस्य चिन्न स्यात्‌ | प्रयोगकाटे व्यकत्यमावद्विरोषशच शाचान्तरेणाऽऽगमेन स्यात्‌ । बहूडचानां च व्यक्तं चास्मै नाम ॒दध्युरपवद्‌।दीत्येवमादिना क्षणेनैकं नाम॒विधायाभिवादनयं च समीक्षते । द्वितीयं नाम विहितम्‌ तथा कौ पीतकानां नामात्र दधातीति । नातकरमौ- नन्तरमेकस्य क्रियामुक्त्वा दशम्यां व्यावहारिकभिति द्वितीयस्य करियोक्ता । तस्मा ल्पर्वक्त एवाथः । तर जातकमौनन्तरमेव गुह्यं नाम कर्तव्यमिति केषां चित्त दौ नादिहैव वा प्राकूपुण्याहदिवाचनादत्र वचनप्तामथ्यात्‌ । तत्र प्रयोगः | अनन्थप्तकारो मातापितरौ देवोऽयं देवदततोऽयमिति यथानाम गुह्यममिन्याह्य प्राकूलस्तिवाचनातछरत्वा ूवद्भयावहारिं मातापितरौ प्रथममभिव्राहत्य व्रदणिरप्यमिन्याह।रयतो नकषत्रना्ना सह । कयम्‌ । देवदत्ताय कारकाय स्वरिति मन्तो वुबन्त्विति अये नृते | तेच यथाय ब्रूयुः । तत्न ऋद्धिवाचने नक्ष्रनामापरि मातापितरौ व्यावहारिकादनन्तरं कार्तिको रौहिण इति प्रयमया विभक्त्या व्याहारयतः । एण्याहादिवाचन इव कृतिमेऽ- पीत्येके | तद्पि न विरुध्यत एव । कियाश्ा्प्रात्वाामकरणं कर्तव्यम्‌ । तद्‌ यैत्वातुण्याहादिवाचनं च नान्यदस्ति । जातकमौदि प्ागुपनयतातसवै कर्म तूष्णी कर्य ।बहूचानामपयक्तम्‌ | अमन्धरतैन कुमा्था अपि जातकर्मणः | तृप्णी क्रियाऽपि जास्तत्के । तत्र'दिया एकाक्षरादीनि अपरततक्षराणि अगुगक्षराणि नामानि १।३। ९।७ । यया श्रीः सुभद्र/ माधवदत्ता स्कन्दविासयत्ता, इति । नक्षत्रनामान्यषि > ल १ ष्टः ] मातृद्ताचायैविरवितद्त्तिसमेतम्‌ । ६१५ खीपुयोरवुयोधायानुकमिष्यामः | काकः | कार्तिकी ॥ रौहिणः । रोहिणी ॥ मागशीषः मागेसीषी ॥ अप्रः । आर्का ॥ पुनमुः । पूवः ॥ तिष्यः] तिष्या ॥ आद्ेषः । जन्ेषा ॥ मावः । मावी ॥ फट्गुनः । फल्गुनी ॥ हस्तः । हस्ता ॥ चैत्रः । नितरा || स्वातिः । स्वातिः ॥ विशालः । विशाला ॥ अदुराषः। अनुराधा ॥ छयेठः । जयष्ी ॥ मूलकः । मूठिका ॥ अपादः अपादा || आभिनितः । आभि- जिता ॥ श्रावणः । श्रावणी ॥ श्रविष्ठः । विष्टा ॥ श्रविर्ठीयः । श्राविषठीया ॥ शतभिषक्‌ । दातमिषः ॥ शातमिपनः । शतभिषक्‌ ।॥ शातमिषी । शातमिषनी | रोपः । प्रोपादी ॥ रवतः । रेवती ॥ अश्वयुगशचयुनः । अश्युगाश्युनी ॥ आपभरणः । आपभरणी ॥ इति यथार्थे विभक्तयः ॥ ६४ ॥ भवासादेत्याऽऽगतं वा पूत्रमभिमृशाति सोमस्य त्वा ुक्ननाभिमृशाम्य्नेसतेनसा सूरस्य वर्च- सेति ॥ ३५॥ पवापतादयतरसकाशमागत्य प्रवपनादृत्मत्तकाशमागतं च पुत्रं सोमस्य त्वेत्येनाभि. मशति । वाशब्दः समुच्चये ॥ ६९ ॥ पशुनां त्वा हंकरेणाभिजिघ्राम्यसावायुषे वर्चसे हतमिति मून्योभिनिषटप || ३६ ॥ पशूना तवेलनेनस् मूरघानमभिनिय | अभिनिषयास्विति सेनुद्ध्ा नामग्रहणम्‌ | अमित्रयति वाच्ये अमिनिक्येति कचनं जिप्रतिरथमशित्वविषयेऽपि कविदस्तीत्यमि- प्रायेण । प्माद्पाठो वा ॥ ६९ ॥ अथास्य दक्षिणेन दृस्तेन दक्षिण दृस्त साङ्गुषठ हात्यघनिरायुप्मानिति पश्चाभिः पर्यीये- राये विश्वतो दधदिति दाक्षिणे कर्णे जपति यथापुरस्तात्‌ ॥ ( ख० ४) ॥ ३७ ॥ अयास्य दिगित्यदि व्याख्यातम्‌ । आयु आयुदां इति सानुषङगं थथा पुरस्तादाकत- णोत्तरयोः कणेयोजैपति । तत्र व्हचारिराव्यो भाविनि वतते | उपनयनेऽपि मूते न सेमवतीति हि प्रागुपनयनादेतत्कुया ित्येके । याव्जीवमित्यपरे। तृणी स्यादुहि- ठरपि । इह केचिष्नन्मनत्रेप्राकूसेवत्रातप्तिमापं नकत्रहोममिच्छन्ति । तत उर्व च दवत्रे | तत्र परयोगः-- उपहोमत्वाद्‌ वारवानपौ स्याटीषाकश्च । व्याहरन्तं छता चरोरवदायामुमै सवेति ययानक्त्दवतं हुत्वा वरणयादरा्ट्मलयेन्तं यथा- नक्षतरमुपहोमान्‌ हत्वा चरोरवदायाये लि्ङ्ते स्वाहेति प्रिषकाविपर्गं कृत्वा &६ सत्यापाढविरचितं शरोतसूत्रम्‌-- [९० परम हविःेषेण ब्राहमणा्परिविप्य पूण्याहवाचनादि करोति । एपोऽ्त्याचार्यस्य न्यायः । यदि शा्ान्तरविधानमाशरयेधया तत्र विहितं तथा काम्‌ ॥ ६७ ॥ अथ षष्ठे मास्यन्नमाशनम्‌ ॥ ३ ॥ ष्ठे माति कुमारस्यालपराशनं नाम कमै कायम्‌ । यक्िम्कमेणि अन्न प्राश्नाति कुमोरस्तद्पाशनम्‌ | अयशब्द्‌ आनन्त्य ¦ चलु्यै माति उपनिष्कमणं निवैत्यै ततोऽ- नन्तरमिति प्ागस्पादुपनिष्कमणस्य मावार्थम्‌ ॥ ३८ ॥ आपूथेमाणपले पुण्ये नक्त्रेऽगनिपुपसमाधाय व्या. हतिपथैन्तं कृत्वा जुदोतीभं मे वरुण तत्वा यामि तवंनो अप्नेसत्वं नो अगन त्वमग्ने अयासि प्रना- पते यदस्य कर्मेणोऽत्यरौरिचभिति चतरिके जयाभ्यातानान्‌ राटृत इत्युपजुह्वति यथा पर- स्ताद्र।ह्मणानमेन परिविष्य पुण्याह स्वत्स्त्य, ५ यनमृद्धिमिति वाचयित्वा ॥ ३९ ॥ आपूयैमाणप् इत्यादि व्याख्यातार्थ्‌ । पुण्याहादिवाचनान्तं ृत्वा ॥ ६९ ॥ अथैनं द्धि मधु पृतमिति बिदस्ाशयति। भूस्त्वयि दधामि भुवर्ू्बयि दधामि सुवस्त्वयि दधामीति ॥ ४०॥ ` ` अनन्तरमेन कुमारं दधि मभु ्रृतमिति तिवत्‌ प्राशयति भूष््वधि 'दधामीत्येतै- ्म्ैः॥४०॥ अथैनम माशयत्यपां त्वौ षधीना५रसं ाशचयामि शिवास्त आप ओषधयः सन्त्वनमीवास्त आप ओषधयो मबन्त्विति ॥ (ल ० ५) ॥४१॥ अयेत्यान्त्यैवचनं पूर्ेतवङगत्वयेदं प्रथानकरमेति । तेनेदमरयम्रत्वातृज्निया अप्यस्ति, न मन्तम्‌ । एनमिति वचनं लिषा मन््निवृत्त्य्म्‌ । अनन्तरं तरिवृ्मा- शनात्‌ । एनम मं्ादिन्यज्ञन्तदितमोदनं प्रारायति । अत्रायशव्दजिवृदनपराश- नयोः परस्परपबनधा्थः | तेन जिया अपि व्रिृतप्ाशनमू । अत्राप्येनमिति लिया मन््निृ्यरथम्‌ । समाप्मनध्रारनम्‌ ॥ ४१ ॥ वतीये बधे बरदा ॥ ४२ ॥ तृतीये वै कुमारस्य चूडाकर्म करवयम्‌ । चाः शिखाः श्रियन्ते यि~ स्तच्ूराकम ॥ ४२ ॥ | ह १्व्ट] भावृद्ाचायौमिरचिहिसमेम। ६१७ आपूरयेमाणपल्े पुण्ये नश्षत्ेऽगिषुपसमाधाय व्याहृतिपयन्तं कृत्वा जुदोतीमं मे वरुण तत्त्वा यामित्वंनो परे स त्वं नो अग्ने त्वमग्ने अयासि भनापते यदस्य करमेणोऽत्यरीरिचाभि" त्येके जयाभ्यानानान्‌ राष्टूमृत इत्युपजुहति यथा- पुरस्ताद्रा्मणानन्ेन परिविष्य पुण्याह स्वस्त्ययनमूद्धिमिति वाचयित्वाऽपरेणार्ं भराङ्- मुख उपवि्चति ॥ ४३ ॥ आपूर्माणपलत इत्यादि व्याख्यातम्‌ | उद्गयनमपि आचारादाह्यम्‌ । पुण्याहादि- वाचनान्तं छृत्वाऽपरेणाभनं प्राङ्मुखः कुमार उपविशति । सस्कायैस्य कुमारस्य हेतु कव्व परिवेषणादेरपि कुनारस्येति समानकर्त्वेन निर्दिम्‌ । होमकाठे प्वेश्यान्वारभ्याऽऽसीनः पूण्याहादिवाचनार्मत्थितः पुनर्पकिशति ॥ ४३ ॥ उत्तरतो माता ब्रह्मचारी वाऽऽनडं शकृतिपिष्डं धारयाति तेनास्य केशान्‌ भरतिगृहाति ॥ ४४ ॥ उत्तरतोऽमेभौता कुमारस्य व्रह्मचारी ॑वा॒कशचिततद्मावे । आनडहं शकृत्पिण्डं धारयनुपविशति । अय चोत्रेणेति वक्तव्य उत्तरत इति वचनमभनिसबनपार्थनिवृ््यधम्‌ | तेनोत्तरतः कुमारं उपविशति । पौकर्माचिवं केशमतगरहणं स्यात्‌ । तेन शङ्ृषिण्ड- नास्य कुमार्य केशान्वपन््तिगृहुणाति । उत्तरत इतेतदादि प्रतगृहणातीतयेतदन्तं वा सूत्रम्‌ | धारयंसतेनास्य केशानिति १रितव्यम्‌ ॥ ४४ ॥ अयोप्णक्षीता अपः सखनाति ॥ ४५ ॥ अयोष्णशीताश्वापः संखनति । अयशब्दो विषेयाधिकारा्थः । इदं वर्षमाणं प्रधान कर्म पू तदङ्गम्‌ । कुमायाश्च तूर्णं करतन्यमिति । शीतासष्णा आनीयत्यव सिद्ध उष्यकषीता अपः संमनतीति क्चनमनयत्रापि वचने शीतोष्णाभिरवोन्दनमिति । तेन समावर्तने दीक्लायां चोन्द्नीयाः शीतोष्णा एव स्युः ॥ ४९ ॥ शीतासूष्णा आनैयाऽऽप उन्दन्तु जीवस इति दक्षिणं गोदानषनात्ति ॥ ४६ ॥ शतप्लप्ू्णा अप्‌ आनीय ताभिरा इत्यनेन दकतिणं गोदानमुनत्ति ॥ मूतोषदे. शत्परयर्थलाच प्तमयाछयौकिकन्नौ पाशतपनम्‌ || ४६ ॥ ओपथे तरायस्मैनमितयष्वगरामोषिमन्तदेषाति =... ५८ ६१८ सत्यापाढविरचितं श्रीतसूत्म्‌-- [२० प्रमे स्वधिते पैन दिभ्सीरेति श्ुरेणाभिनिदधाति देवश्ुरेतानि भवप इति वपति ॥ ४७॥ उक्ताथीनि । परच्छि्तान्ेरान्मतरे त्रसचारिणे वा प्रयच्छति । पर्तानोमये निद्‌- धाति॥ ४७॥ एवामितरान्पदक्षिणं येनावपत्सविता क्षुरेण सो- मस्य रज्ञो वरुणस्य विद्वान्‌ । तेन ब्रह्माणो वपतेदमस्यरजेम५ रय्या वर्चसा सथ्छनायेति पश्चात्‌ । येन पूषा वृदस्पतेरमेरि्रस्य चाऽऽयु- पेऽवपत्‌ । तेन तेऽहं वपाम्यसावित्यत्तरतो यथा उ्योकसुमना असत्‌ । ज्योक्च सूर्यं॑दृश हति परस्तात्‌ ॥ ४८ ॥ एवमितरान्पयनतान्पश्ादारम्य प्रदततिणमुन्दनादिना विधानेन प्रच्छिनाति । ततर येनावपत्‌ १ येन पूषा २ यथा ज्योक्‌ इति क्रमेण देवशरूरि्यस्य (्र्याननायः । प्रच्छि भरच्छि्य रङ्ृतपण्डे निधाना प्रयच्छति । तत्रापि पबुदधया नामग्रहणम्‌ । पश्चा- दत्तरतः पुरस्तादिति वचनदेव प्रादकतण्ये सिद्धे प्रदक्षिणमिति कचनं वपनमपि दक्षिणा दारभ्य प्रादक्षिण्येन वेदितन्यमित्येतदधम्‌ | ४८ ॥ उप्त्वा यथोदितं चूडाः कारयन्ति यथर्षि वा॥ ४९॥ उप्त्वा वपनानम्तरं मुण्डयित्वा लु ययोचित यथा्ुरस्योचितं ययाकुरुधरममिल्येकां द्वे तिः पश्च वा शिखा यथाप्रदेशे कारयन्ति । यथा वैका्षयत्यैका । दव्य्ियस्य दवे | व्ययस्य तिखः । पश्च्यस्य पश्वेति । तत्रैका चेन्मध्ये द्रे चेन्मध्ये पुरस्ताच्च | तिचश्ेन्मध्ये पशचा्पुरस्ताचच । दक्षिणतो मध्ये उत्तरे वा । प्च नेतप्रति- दिशं मध्ये च । उप्तवेति कचन ठेद्नमात्रं मा मूदिति । स्वातन्ब्यविवक्षया कुमारस्य वपने कत्व शिखाक्रियायां च हेतुत्वं चेति कारयन्ती्युच्यते । अयवा कारे करोतीति कारयतीति शुद्धः कत नापित एवोच्यते । न णिजन्तेनासमानकतूत्े वा() कचिददत्वा- गत्वेति य । अपिवोन्दनदः प्रपवनात्तस्याऽऽचायैः कर्तेति दशनात्तेषाूजुरेव कल्पना ॥ ४९ ॥ संयम्य केशान्‌ 1 यत्र पूषा वृहस्पातः सविता सोमो आशिः । तेभ्यो निधानं बहुधा व्यच्छन्न- स्तरा चयावापूथिवी अपः सुवरिति गोष्ठ उदुम्बरे वर १ ष्टः] मोतृदत्ाचा्यविरवितदततिसमेतप्‌ । ६१९ दर्भस्तम्बे चा निखनति योऽस्य रातिर्भ- , वति ॥ ५० ॥ यम्य गृहीता केशान्‌ । यमरत्येन गोष्ठादिु गिलनति । योऽस्य कुमारस्य रातिरमवति सः ॥ ९० ॥ यथाश्रद्धं ब्राह्मणाय दंदाति ॥ ५१ ॥ ययाशरद्धं यथाशक्ति त्राणाय जातिनि्ेशो वाऽयम्‌ । ब्राह्मणेभ्यो वा । यैः पष्याहादि वाचितं तेभ्योऽविरेषेण वाचकेम्यश्च दतिणां ददाति ॥ ९१ ॥ सरपिष्मन्तमोदनं नापिताय ॥ ५२ ॥ सिन्त ्मृतसपिष्कमोदनं नापिताय ददाति । समां चूडाकर्म । अस्याऽऽदौ नान्दीमुखं श्राद्धम्‌ ॥ ९२ ॥ अयाऽऽचतते-- एवं विहित९ पोढशे वर्षे गोदानकमे ॥ ५३ ॥ या चूडाकर्म विहितमुपनीतस्य घोडे क्षे गोदानकम स्यात्‌ ॥ ९६ ॥ ततरैतावानिशेषः-- सशिखं वापयते शिखामब्रावधिनषीतयकेषामाभि- गोदानो वा भवति ॥ ५४॥ सश्िसं सह शिलाभिः शिरो वापयते । मध्यमां शिलामेकामवरावशिनष्ीतयेकेषां स्तिः । अभिकार्मेव गोदानकमे यस्व सोऽशनिगोदानकमौ । अश्निगोदानो वा कुमारो मवति । उपसमाधानादिुण्याहवाचनान्तमभिका्यमिव वा मवतीत्र्ः || ५४ ॥ गुरे गां ददाति ॥ ( ख० ६ ) ॥ ५५ ॥ इति सत्यापाददिरण्यकेशिग्हमसूत्रे विंशतितममशने मयम; पटलः ॥ गुर जाचायौय गामस्य कर्मगोऽनते ददाति ्निगोदान एव गोदा नमि | तन्न | उमयत्ैव स्यात्‌ । अनेन हीदं कर्म गोदानाभिति समाल्यायते । अस्माकमिदं सैसकारकर् पगृ चोपनयनात्मोडशे कष कार्यम्‌ । बह्वृचानां ठ॒सवत्सरिकििदं ब्रत चौख्वदासिन्नेव का उपाकृत्य चारित्यम्‌ । समां गोदानकम ॥ ९९ ॥ इति सत्यषादिरण्यकेशिगहूतन्यारूयायां मातृदत्ाायविरनितायां वतो विंशतितमे प्रममः पटलः । ६२० अयेत्यधिकाराथेः । अत इति हेतौ । श्वग्रहोऽपप्मारः । उन्मत्तः सारमेय इत्येके । प्रायश्चित्तं भेषजम्‌ ।` यतोऽय॑ महाव्याधिः श्ग्रहस्तस्मादस्य प्रायशचित्तमधिक्रियत इति ॥ १ ॥ सत्यापाठविरेचितं श्रोतसूपरम्‌-- अघ ्रिरतितमप्न्े द्वितीयः पटलः । अथातः शवग्रहभायश्चित्तम्‌ ॥.१ ॥ सयुपसृजते यक्गोपवीत्याचान्तोऽनामीतेन शरा- वेणोदकमाहृत्य सभायां मध्येऽधिदेवनमुद्धत्यावो- याक्षाननयुप्य व्यूह्य समूह्य परययि्वोपारिषटात्स. भायां व्ह तृणानि तेन कुमारमभ्याहत्यकषषततानं निपात्य दध्ना लवणोदकमिग्रेणाभ्यक्षत्यघ्नन्ति कश्सं दक्षिणतः षुकुरः सुङ्ैरः इडरो नीरव- न्धनः । ओखव इत्तयुपाह्यता्भिमच्छवरो अयो राम उलुम्बरः । सारमेयो ह धावति सथुदरमिव चाकशत्‌ । बिधन्निष्कं च रक्मं च शुनामग्रर [२० शरभे सुबीरिणः । सुवीरेणः खन सखनेकत्रात्य घन . शुनक सृनच्छत्‌ । टेकश्च॒ ससरमटद्कश्च तूच + वितल । अर्जुनश्च लोदित्ोछन त्व५ : रितिम्न त्वं पिशंकरो हतः । अमी एके सर्‌. स्यका अवधाबति तृतीयस्यामितो दिवि । छदये हि सीसरम सारमेय नमस्ते अस्तु सीसर । दूत्याह नाम बो माता मण्डाकको ह वः पिता । छदे दि सीसरम सारमेय नमस्ते अस्तु सीसर । दुला ह नाम वो माता मण्डाकको ह वः पिता । छदये हि सीसरम सारमेय नमस्ते अस्तु सीसर । समश्वा षणः पदो न सीसरीदतः । दये हि सीसरम सारमेय नमस्ते अस्तु सीसर । सं तक्षा हन्ति चक्रिणो न सीसरीदतः । छदये हि सीसरम सारमेय नमस्ते अस्तु सीस- रोपे ॥२॥ (+ -ः २ ट्टः] मातृदत्ताचायैविरचितषटत्तिसमेतम्‌ | ६२१ समुपनत आविष्टो यज्ञोपवीती मूतवाऽऽचान्तः कतौ कर्ाङ्गमिद्माचमनं प्रयत्‌ स्थापि । यज्ञोपवीतं चाम्यथिकमनिनं वासो वाऽनापरतिन शरवेणोदकमम्यकषणा्य- मध्य समायां कितवसमायां मध्य उपरि यत्र दीव्यन्ति सोऽधिदेवनो देशः । अस्याऽऽ- वदितयर्थः(१) । तमुद्धल्याद्भिरवोक्ष्यज्ञानिमीतकान्धवाय न्युप्य व्यूह्य भरतिदिशं व्यमञ्य समहय समूढानेकषाङृत्य एुनस्ता््मययित्वा यया तेषु शायथित शक्यते तया पिस्ता समाया उपरिषटच्छादनतृणानि व्यूह्य मार्गै कत्वा तेन मर्गेण कुमारं ग्रहयु- हीतमवहत्य समां प्रवेशय अेपूानं निपात्य शयित्वा दता छवगोदुकभिभ्ेण कतोऽम्यु्ति । कोस्य च ताडयन्ति कुमारस्य दक्षिणतो घ्नत तसिन्काठे । बहु" वचनमनियतकवकतवार्थम्‌ । कुमारस्यभ्युलण एते मन्ता न कोस्यवाता्ोः । स्कारा- भैत्वा्छुमारस्य पंनिपत्योपकारकल्वाच प्रधानमम्यु्तणं तदर्थः कोस्यवातो गुणमूतः । आरादुपकारकत्वात्‌ । अतः परषानेन संबन्धो मन्राणां न्ा्यो न गुणेनेति । केविदा- नन्तयौतकोसवधाता्ैतमेषा मन्यन्त । तूष्णी वाऽम्यणम्‌ । अम्यक्षि आघ्न्ीत्येव- मादिषाठः ॥ २ ॥ अथ वरं टृणीप्वेति ॥ ३ ॥ अप कता बयार ूीष्वेति । अथेत्यमयर्गेना्य बन्धम्‌ । तेनोक्त कर्तेति ॥ ३॥ 8 कुमारमेवाद वरं ग इति ॥ ४ ॥ कुमारमवां वरं वृण इति । कुमारसंबन्धी पिता श्राताऽन्यो वा वदतीति स चातः सर्वर | अयदव्दात्‌ | केचिच्ताहुः। एतस्मातमरयश्चित्तकरणात्‌ स एवाऽऽविष्ट्रह ब्रवीति वरं वृणीष्वेति । त प्रिनूयात्‌ कतौ कु°वृण इति । तयोधक्ेन कृत एवमेवाक्षय मवतीति तेषं दर्शनं तदुतरेण वाक्येन विरुध्यते ॥| ४ .॥ एव समुपजते बिरह: भातमरध्यंदिने सायं च ङययादि चागतः (दः) स्यात्‌ ॥ (ख० ७)॥५॥ इति सत्यापादहिरण्यकेधिगदयसत विंशतितममश्े दवितीयः पटलः । एवं समुपमृनते च रहे त्िप्वहः परातराधिषु केष कुयात्‌ । यावचचायमगदः स्यात्तावतछयत्‌ । अयवा यदुभयाचयपि (१) सङ्ृत्करणेनागदः स्या तयाऽप्येकसिन्नहनि तरा कमु कदेति । असिनध्यख्यने पटपकचागतः स्वादिति गाढः | अपरे - व्याचक्षते । एवं समुपसूनत इति यदु वाऽऽगतो यदाऽस्मिमि कठे प्रह आषि्तदा च कीत । प्रातरादिषु च निष्प समुपभुनते । एकस्मनेवाहनि रत्यहं का यावदहो- “ पदमस्तावदिति । तेषां यदु चागतः स्यादिति पाटः । तत्र समुपमृनत इत्यतिर्तमिवो- ६२२ सत्यापाविरचितं श्रौतसूत्रम्‌ [२० प्रमे पक्ष्यते । ततपारिहाारथमन्ये वीयन्ति । प्रथमे कत्ैकसिनरहनि पुपसूते च कुर्यात्‌ । परातरादिषु च त्रिष्वपि समुपृते द्ितीयादिष्हःपु आविष्ट एव कुयीत्‌ । भरातरादिष्वहःु | अत्र तयोयुकते कुयादित्यापसतमबेनोक्तम्‌ ॥ ९ ॥ इति सत्यापादहिरण्यकेरिगृहूल्यास्यायां मातृदत्ताचाय॑विरवितायां वत्तौ विंशतितमपरभन द्वितीयः पटः । अथ र्सितम्र तृतीयः पटलः । अथातः शूलगवम्‌ ॥ १ ॥ अत्यधिक । अत इति हेतौ । शूल हव गवां मवतीति शूदगवो रुदः । स यस्य देवता तच्छूढगवं कर्म । यसमाच्छौदगयेन शान्तो रदः पशत हन्या्माच्छौलगवं करमाधिक्रियो वजुमिल्थः । गवाुपतापशान्यधैमिदै करोतत शिगोऽनेन भवतीति द्ैनत्‌ ॥ १ ॥ स माणप पुण्ये नक्षत्रेऽग्निपुपसमाधाय पारि स्तीयै पयसि स्थालीपाकः श्रपथित्वाऽभिषार्यो- द्रास्यापररेणाग्ं द्रे कुरी इत्वा दक्षिणस्या\ शूल गवमावाहयत्या त्वा वहन्तु हरयः सचेसः शनत रशवैः सह केतुमद्धिवाताजवेवैलवद्धिषनोजेरा- याहि शधं मम हव्याय शर्बोमिति ॥ २ ॥ आपूरताुपतमराधाय । ओपासनं परती पयति स्पाटीपाकं श्रपयित्वा पार्वण वत्‌ । स्वयमेवावहत्य श्षपथित्वाऽभिषायेद्स्यपरेणचं द्वे कुटी कृतवा | दक्षिणोत्तरे प्रा्रारे वा कृत्वा दक्षिणस्यां कुख्यां शूलगव देवमावाहयति आ त्वा वहन्त्वत्यनेन । सेपरिस्तीर्यतयेतदेमयवा यथा सगत दमौ मेुसतथा परिस्ती्त प्रगुदगग्प्रयेगे- त्यथः ॥ २॥ उत्तरस्यां मीदुषीम्‌ ॥ ३ ॥ उत्तरस्या कुट्यां मदी तस्य शूटगवस्य पत्नीमाबाह्यति ॥ ६ ॥ मध्ये जयन्तम्‌ ॥ ४॥ तयोः वुटयो्मै्ऽवकाश एव जयन्ते तस्य पतरमावाहयति । मीहुषीमाबहयामि । जयन्तमावाहयापि । टौ किकेया वनेतरयोरावाहनमित्येके । न्ये त्वा त्वा बहन्तित्य- तै ६ ष्टः] मातृदत्ताचाथैविरचितदत्तिसमेतम्‌ । ६२३ नेनैव दर्तयतस्य स्याने मौदुषीनयन्तेत्यततपदद्वयं छ्ृतवेत । कंचित्पदेशामायतनं कलप यित्वा तत्राऽऽगमनं सेकरप्य मन्वरावचनमावाहनपरतिङृतिमप्येे कुर्वन्ति ॥ ४ ॥ यथोदणदकानि भदायोपस्तीणीभिषारितेखीनो दनान्करपथित्वेति ॥ ५ ॥ यथोक्तमावाहनक्रमेणाऽऽयतनेषु देवताम्य उदकाज्ञटीसतू्णीं प्रदायोपरतीणाश्चा „ मिवारिताश्ोपसतीणौमिवारितास्तंखीनोदनान्स्याटीपकिन कल्पयित्वा श्रषु पत्िपूपस्ती् तेषु स्थालीपाकं त्रिष बयुदत्याभिवर्यल्ैः ॥ ९ ॥ यथोढमेवोपस्पशयतयुपस्पृतु मीद्वान्मीदुपे स्वाहा । उपसपृशतु मीदुपी मीदुष्यै स्वाहा । जयन्त उपसयशषतु जयन्ताय स्वाति ॥ ६ ॥ यथोदमेवाऽऽवाहनक्तमेणबोपस्पशैयति ताम्यो देवभ्यः । ्रनोदुनास्तभ्यः संक रप्याऽऽयतेषु अपहरति उपष्शति्येतैः स्वाहाकरथेष।ठिनगम्‌ । एवकारकरणं सकटपनमप्येतनैष करमेभलयेतदरथम्‌ ॥ ६ ॥ व्याहातिपरयन्तं छृत्वोदुनानभ्याहृत्य जुहोति भवाय देवाय स्वाहा । दरा देवाय खहा । श्वाय देवाय स्वाहा.। ईशानाय देवाय साहा । पञ्युपतये देवाय स्वाहा । उग्राय देवाय स्वाहा । भीमाय देवाय स्वाहा । महते देवाय स्वहिति॥७॥ परिधानादिष्याहतिपर्थनतं कृत्वा ॒कृटीम्य ओदनदेकैकस्याऽऽहृत्य जुहोति । आधारवत्ादतरासत्ववदानधर्मः । मवाय देवाेत्यरटहुतीः शूगवौदनस्य जुहोति । उत्तसत्ेतरयोः । प्रथमौदनस्य नुहोतीत्युदीच्यानां पाठः ॥ ७ ॥ अः, पलयोदनं॑पल्ये जुति भवस्य देवस्य पले स्वाहा । रस्य देवस्य पल्य स्वाहा । श्वस्य देवश्य पल्य स्वाहा । ईशानस्य देवस्य पलै स्वाहा । पडपतेरदेवस्य पलन्यै स्वाहा । उग्रस्य देवस्य पले स्वाहा । भीमस्य देवस्य पलै स्वाहा । महतो देवस्य पतने स्वाहेति ॥८॥ अय पल्योदनस्य मीदुप्या ओदनस्यावदाय जुहोति भवस्य देवसयतयतैर्ामिर। तिभिः । अथशब्यो व्याहरणस्याप्ययमेव काट इत्येतदैः । अन्धे ्याहरणं पूवव इृतमिति ज्ञापनार्थमिति ॥ < ॥ ६४ सत्याषोढवरिराचितं श्रौतसूत्रम्‌ [२० प्रभे अथ मध्यमोद्नस्य जुहोति जयन्ताय स्वाहा जयन्ताय स्वादिति ॥ ९ ॥ मध्यमौदनं नयन्तौदनमित्य्ः । तस्यावदाय जुहोति यन्ताय स्वाहा जयन्ताय स्वहिति । दवषचनान्मनत्रसय पूवाम्यामोदनाम्यां साहवर्याचाषटवेता आहुी्होतीतयु. पादिशन्त। द्र एवेत्येके । मनतदितवालकन्धविशालपिकषतवाच । अयव उक्तपयोननः। अथवा पूर्वत्र चाथशब्दल्याणामोदुनाना तुल्यत्वख्यापनार्थः । तेनेहाप्य्टावाहुतयः सयुः॥९॥ अथ सर्वेभ्य ओदनेभ्यः समवदाय सोविषट्तीं जुहोति अभ्रे सिषे स्वाहेति ॥ १० ॥ अय ्वैम्यकजिम्य ओोदनेभ्यः एमवदाय परौविषटकृतीमाहुतिं जुहोति अग्नये छिषटृते स्वहेत्यनेन । अत्रायशब्दः प्रधानाहुत्यानन्त्ययैः । तेन वारुण्यादीनाममावः केचि- ततान्यपीच्छनिति । राष्टत्पयन्तानि । परागस्याऽऽग्येन ततप्तिपेधतत्‌ । अथशब्दोऽन्कः स्यात्‌ ॥ १०॥ अभित. एतमश्निं गा; स्थापयन्ति यथा यमा नस्य गन्धमाजि्ेयुः स्वरिति नः पूणैणुखः परिकरामतु इति सवतः दक्षिणं परिक्रम्य नमस्ते रद्र मन्यव हयः ुवाकरुपतिष्ठते प्रथमो त्माभ्यां बा॥ (ख ८)॥ ११॥ अभित एतम्निमस्य्द्िणत उत्तरतश्च | समन्तत इत्येके । अभितः परित हतयुपसंस्यानादधया । गा आत्मीयाः स्थापयन्ति | यथा हूयमानस्य हविषो , , गन्धमघ्राठुं शकुयुस्तथाऽऽपन्ञा इध्माधानमारभ्य स्थाप्याः । सिष्टङदन्ते परिषेक. विसरगादि हृत्वा स्वस्ति न इत्यनेन सवैत इदं कर्म देवैः सह॒गवाधिकुश्कं प्रद्िणं परिक्रम्य नमस्त इत्यतैरेकादशभिरण्व्ैः शटगवमुपतिष्ठते । मयमेत्तमभ्यं वैतेषः मनुवाकानाम्‌ ॥ १६ ॥ अथातो बौड्यविहार एव ॥ १२ ॥ अभेत्यानन्तयायोऽत इति हेतौ । बल्यानि पलाशप्णानि तेपां विहारो विहरणं नानादेशेषु स्यापनं बौञ्यविहारः । कमेनाम वा । अथ ( एव ) शब्ोऽवधारणा याम्‌ । जनन्तरमुपस्यानात्‌ ।५५६यधेत्वद्धिते विहार एव वयते । आनन्तयैवचन मोदनपिण्डव्यापतताुपस्यानवनित्यत्वायैम्‌ । प्रमाणमप्येपां कम न पिण्डवारणमात्र" मिति । जवचनं पर्ान्तरपुटकरणपरतिपेषर्थम्‌ । एवकारकरणं विह्रणमेव देवताभ्यः; १ ष्टः] मतृदत्ताचाैविरचितदटततिसमेतम्‌ । ६९५ भधानान होम इतयतदर्म्‌ । अन्ये नौड्चानि विक्रियनो यत्र स॒ बौड्यविहार इत्यातजञनन्ते कमे बौर ोऽनन्तरमुपस्यानाद्धविःदेपप्रतिपदना्ैतवादुच्यते । स एव नात्र स्वाहाकारलेऽपि होम इत्येतर्यमेवकारकरणम्‌ । आनन्तयैवचनं पूर्वगः त्वाय । तेनेदं मरतिप्िकम न कमीन्तरं फहतुकमितयेतदथंमिति ॥ १२ ॥ खदपोपखृश सहाय स्वाहा गरहपयुपखृश ह्ये स्वाहा दवारपोपसपृश द्वारपाय स्वाहा द्रारप्युप- स्पृश द्वार्यै स्वरिति चत्वारि पटाशानि ददाति ॥ १३॥ गृहपोपेयतश्तुभिश्त्वारि पलाशे ददाति ॥ १६ ॥ देशान्तरे एयण्वचनपतामथ्यीदृरैतानि पणन ददाति -- घोषिण उपस्पृशत्‌ धोपिभ्यः स्वाहा । निषङ्किण उपस्ृशत निपङ्किभ्यः स्वाहा | अन्वासारिण उपसपृशतान्वासारिभ्यः स्वाहा । प्युनबन्त उप स्पृशत भयुन्वद्धयः स्वाहा | विचिन्वन्त उपस्पृ- श्त विचिन्वद्धथः स्वाहा | समश्नन्त उपस्पृश्त समश्द्धयः स्येति ॥ १४ ॥ ॥ १४॥ दशाथापराणि देवसेना उपस्ृश्त देवसेनाभ्यः स्वहिति ॥ १५ ॥ दशापराणि पडाज्ञानि ददाति देवपरेना हृत्यनेन मन्त्रेण प्रतिपत्य ॥ १९ ॥ देशान्तेऽथापराणि दैव पणानि ददाति-- द्ैवाथापराणि या आख्याता देवसेना याशा- नाख्याता उपस्पृशषत ताभ्यः स्वाहेति ॥ १६ ॥ या स्याता इत्यनेनाऽऽवृत्य मन्तरं देशान्तरे दश पर्णानि दद्‌ाति । एवकारकरण- मथशब्दश्ह याक्यधमेतवदुक्तौ नान्यदस्ति प्रयोजनम्‌ ॥ १६॥ अथ पेपुटे दत्वा तस्मिसुपस्तीणीभिधारितमो दनपिण्डमवदाय परोगव्यूतिं गत्वा दक्ष आसूजते निषङ्गिण उपस्पृशत निषाङ्केभ्यः स्वाहेति ॥ १७ ॥ अतर सादितः पः कण्टकादिभिः पतृ पुटं कृत्वा तस्िञपसनरयोदनरेषा- ५ ६२६ सत्यापादानिरवित ्रौतसूत्रम्‌-- = [२० भभ देकं पिण्डं छृत्वाऽवदायाभिाय तमवदाय परोगल्ूतेरधवानं शत्रो गोः सचारमूिं गत्वा कस्मिधिद्ृह्न आसजति निष्ण इत्यनेन। अयेति वचनतरेव पुकरियार्थम्‌ ॥ १७ ॥ अथोपतिष्टेते नमो निषङ्गिण इषुधिमते तस्क- राणां पतये नम इति ॥ १८ ॥ अयेनमासक्तगुपतिषठते नमो निषङ्गिण इति । अथैके यावदक्ततेनोपतिषठन्ते कल्मनं मन््न्तरं मन्यमानाः । अनुवाकरेषेण तृतीयस्य शतरदीयानुवाकस्य तृतीयेन पर्यायेण सह चदुध्यदेनैमस्कारस्य प्रतीकत्वेन ग्रहणं मन्यमानाः । तन । अन्येऽनुवाकशेषेणाव- चनानमत्रान्तरं मन्यमानः प्रमाणामावानमनतरैकदेशोपाद्‌ानस्य न्यास्यत्वाचान्यो नम्का- रोऽघतेव परिप इति । यावुक्तेनवैकेन नमस्कारान्तेनोपतिष्ठते । अथराब्द्‌ आपक्त- स्यैवोपस्पानायैम्‌ ॥ १८ ॥ अथ चान्द॒नमुरोदकाक्षताक्षतगोमयदूवास्तम्बघुदु- म्बरपलाशशमीविकंकताश्वत्येन गोवाछेनेति गाः मोक्षति दपाणमेवाग्र शिवो ममेत्यथ शिवो हैव भवति ॥ १९॥ अय प्रतिनिवृत्य ततो देशात्‌ । चनदनस्येदं चान्दनमनुढेपनम्‌ । पुरोद्कं व्यम. कम्‌ | अतपवप्यमित्येके । अक्षत। अलण्डिता अक्षता स्तण्डढाः । गोमयं गश. छत्‌ । दूवीयाः स्तवं दूवीसतमबम्‌। उदुम्बराद्य एकदेशे समुदायशब्दा; शाल(मिधानाः । पटाशामिधायिन इत्येके । टु्मौः शब्यैरमिधान मुख्यमेवेति दद्रफद्धवदिकवचनेव. करेण च | गोब्ैनातिनिर्दशदेकवचनमेव । पू िश्ी्ृत्थ गाः पर्षति । तासा वृषा. णेव पूगकोवघन प्रथमं प्रोक्षति । पश्चादितराः । शिवो मेतयष प्ोक्षणमन्रः । प्रति. द्व्थमापृत्य वीप्तापमवात्‌ | वृषाणमेवेतयवकरारकरणे.पबहुत्वे च प्रषानस्मैव प्राथम्य सैषमवेत्येके । शिवो हैव पुलहेतरेव गवां शूगवो देवोऽवश्थमेव तामिन्‌ कृते मवतीत्यथेवादोऽनेनेति शान्त गं शूटगवमनिति प्रतिपादितं मवति । अयेति बचने कर्ान्तरनुद्धनिधृरथर्यम्‌ ॥ १९ ॥ अथ हैनं कषिजपत्यस्य पयसि स्थालीपाक श्रप- चित्वाऽभिपयेद्वास्य गवां मध्येऽनग्नौ केवरस्य पतिं यजति॥ २० शढगवानम्तरमेव है्रपतयं ते्रपतिदेवताकं पयति स्यालीपाकमौपास्तन एवाऽऽमूषि केन विधानेन श्रपयित्वा दु्वीमाज्यं च सस्छृत्यामिधायेद्वाघ्य तमादायोपानिण्करम्य गवां मामे तापतमिव साधारणपापि जननो भूमावेव रस्य पतिं देवतां यजति | जयेति ३पट्टः ] मातृदत्ताचायौिरानितयृपतिसमेतम्‌। ६२७ वचनं शुटगवंबन्धर्थम्‌ । तदनन्तरमेवावयं कर्तन्यमिति हैनपत्यभिति सकलार्थम्‌ । उत्तरसंनयवहारा्थम्‌ । एनमिति पूवि पूरववदौपासन एवस्यापि श्रपणारथमनङनौ यागादन्यत्र श्रपणं मा भूदिति क्षेत्रस्य पतिवननमप्मासेन व देवतेति स्यापना्भम्‌॥२०॥ चतुर्षु सषु वा पटाशेषु॒तथेवाऽऽवाहयाति यथा शूलगव नूत यजते पाको देवोऽथो पतित करस्य पतिना वथ क्स्य पत इत्ययेतस्य स्रपत्यस्य ये सनाभयो भवन्ति ते प्राश्नन्ति यत्रेषा कुटधमों भवति ॥ (ख० ९)॥ २१ ॥ इति सत्यापाढा्िरण्यकेशिगृयमूपर विंशतितमभशन तृतीयः पटल; चतुषु वा सपु वा प्णपटाशेषु अपरेण होमदेशे स्यापितेष्वायनमूतेषु कुटी स्यानीयेषु वा तं कतरत तथवाऽऽवाहयति यथा शूगवम्‌ | आ त्वा वहन्त त्यनेन मन्त्रणत्यथैः । उपस्परनोदकदानं चाऽऽवाहनातिदेशेनैवातिदिस्यते दटायंत्वा- दावाहनस्य नेत्यपरे । केचिच्तुषु॑ सप्तसु वा पटाशेषविति पूर्वा मन्यन्ते । तेष पण होमः । तत्ानघ्नागिति वचनमनर्थकं स्यात्‌ । तसमदुततराङखमेव । नुत यनते । शीघं यनते । कुतः । यतः प्त देवः पाकः पचनशीटस्तीष्स्तस्मात्‌ । तत्र प्रयोगः-- परिस्तीथे होमदेशे तमपरेण कुटी छृतवा ततर ययेक्तं पलाशानि स्यापभित्वा तेष्वावा- हयति आ त्वेति । श्वेत्येतस्य केतरस्य पत॒ इत्यहः । तत्रोदके प्रदाय छृत्छमेव चरमुपस्परीयति । उपसपरशतु रस्य प्रतिः त्रस्य पतये स्वहिति । ततोऽम्याह्य चरुमावाहनमात्रमेव वा त्वा परिषिच्य होमदेशं दर्योपहतय कषेत्रस्य पतये स्वाहेति हत्वा पनरे चिकेत स्वाहेति पौपष्ङ्ृती नुदोति । ततः परिषेकविपर्गौ । अथोपतिष्ठते । तत्रस्य प्रतिना ्े्रस्य पत इति द्वाभ्या ्षे्रपतिमू । अथेति पूवोपस्यान- देवताम्य एवोपस्यानार्थम्‌ । अथैतस्य ेत्रपलस्य हुतरोपस्ैकदेशम्‌ । पच्चम्य्थ विरोष- क्षणम्‌ । पष्ठयभ्राणिविषयत्वात्‌ । ततः किंचिक्कििदुपादाय येऽस्थ कुः सनाभयो ज्ञातयो भवन्ति ते प्रान्त । यथैवैषां ज्ञातीनां प्राशने कुधर्म एव मवति तथा पाशनयुनीन्यया । किमुक्तं मवति । पकुल्यानामेव ज्ञातीनां प्राशनं नान्येषां कुटा्तर्‌- संकरान्ताना प्रत्नं सीणां नास्तीति । अयत्र येषां ज्ञतीनामत्मीये कुठे प्रादानपू्मः प्रवते तथा प्राश्नीयुरिति । अयेति वचन तदानीमेवारणय प्राना वा परमं प्रग्द्य मा भूदिति । एतस्येति प्रामनिदश म्‌ । हैवरपतयस्येति शूटगवस्यातिरिक्तस्यापि प्राशन ६९८ सत्यापादविराचितं श्रौतसूत्रम्‌ -- [२० प्रमे निवृ्््यम्‌ । पूपा प्रतिषिद्धं दि । समां शूदगवम्‌ । कौषीतकिनां वाजपनोधिनौ च ब्राहणे दृटतवा्छौतमिदं न सातम्‌ । अतर श्रौतमेष प्रायश्चित्तं कायम्‌ ॥२.१॥ इति सलयापादरिरण्यकेदिगृहयूत्रवयार्यायां मातृदत्तचायैविरनिताया वृत्तौ भय वशतितमप्मे चतुः पटलः । अमावास्यायामपरहनि मासिकमपरपक्षस्य बाऽयु- वहस ॥ १॥ मते मवं माषकं श्राद्धम्‌ । तद्मावास्यायां तिथावन्यष्वपरपक्स्यायुक्वहःपु अपराहि कायैम्‌ । फरस्यानाप्नानाद्कर्मणि लोक उपठम्मा्च म्िकादीनि नित्यानि । अत्र काटनियमनिमित्ता द्व्यनिमिराश्च फटविशषदेव विधयो धरमपूक्ताः | यया प्रथमेऽहनि सी प्राय॑तिटमापव्रीहियवा उदीच्यवृत्तिस्त्वाप्तनगतानामित्यादीनि तानि रह्यणि ॥ १ ॥ पितृभ्योऽक्न« सभ्स्ृत्य दकषिणाग्रान्दभौनासना- नि कल्पयित्वा ब्राह्मणान्छयुचीनमन््रवतः संम- ङ्गानयुन आमन्त्रयते योनिगोत्रमन््ासंव- न्धान्‌॥२॥ अथ पितृभ्यो होममोजना्मननं संत्य दकषणाभरन्दमन्ाहमणानामापतना कल यित्वा त्राप्णाञ्छुचीनागन्ठुकपहजदे परहितानियमवतश्च । मन्तरवतो विध्यवेतो नियमवत हृत्येकेषाम्‌ । नित्य दोषाभाव एव । सम्ाननङ्गविकलान्‌ । अयुनलि- ्मृतीनयुकसंखुयाकान्‌ । योनिगोतमनत्ररत्मनोऽपेबन्ान्‌ । योनिर्तबन्धा भावुलमाता- महपमृतयः । गोतबन्धाः गोता: । मन््सेनन्धा ऋत्वक्शिष्याचा्याः । एवकारा- नामन्त्रयते ये पर्मषक्ता । तृतीयमामन््रणं तदिह बह्वृचानाम्‌ । ्रयाणमिकैकस्केक- खयन्लयो वा एला उक्ताः । पर्वेपमेकः प्रािषिद्धः । तसमा्ि्ृतयः पद्म्योऽयुनो ह्मः । वृद्धौ फटमूयस्वमेव । दुभतेऽभक्तदाने वा परैपामेकोऽपि प्रतिभूतः काममा इति ॥ २ ॥ नार्थपेक्षो भोजयेत्‌ ॥ ३ ॥ अपक्षः प्रयोजनापकञः प्रयोजनपपेकषमणोऽस्मिन्भोजन इदं मम कायै मविष्यतीति न भोजयेत्‌ । अण्कर्मणि चेति मरप्यति काटे क्रियायां करियाषीयामुपपदेऽग्‌] धदेवपू- दुक 4 ५ ४ ष्टटः ] मातृदत्ताचायैविरवितदकिसमेतम्‌ । ६२९ वकं च पितृणां मोननमेेषमुक्तम्‌। वौ देवे वरीमिव्य एकैकमुमस्त्र वेति विरोधामा- वादिच्छतस्त्यापि पंम्रहः । तथा सति पूव ैश्वदेवानामन्य पशचात्पिव्यानामन्यते । ब्राह्मणानां गुणदेषबलबलं च धरमू्तं तदेकम्‌ । पूवयत्रौणानिवयततेषुः भ्रातः पुननिवेयवं तृतीयमामन्रणं त्वा इमशरूणि वापयित्वाऽभ्यज्ञने स्नापनीयं॑च द्त्वा स्नापयित्वा ॥ ६ ॥ अग्निषपसमाधाय दक्षिणामरागगेैभरभरं परिस्ती. यैँकपवितरान्तितायामाज्यस्थास्यामाज्य९ स स्कृत्य प्रसव्यं परिषपिच्योदुम्बरमिध्ममभ्याधा- यैदुम्बया दन्य जुहोति ॥ ४ ॥ यज्ञोपवीती अग्निमीपासनमुपसमाधाय तं दकिणापरागनदभैः परस्तं प्रगुदम्प- कषवतपशचापुरताच्च दतिणाभ्न््ृत्वा परसतीैपा्प्रयोगका जओदु्बरमिष्ममदुम्बरी च दुर्वामुपस्तरणाभिषारणार् सुवं मेहेणं वाऽधिकं प्रयुनक्ति । पूर्ववदेव परिषेयः । पविन्रकरणकाल एकदं पापतरं कत्वाऽऽभ्यतस्कारकाठे तेनैव पवित्िणान्तदितायामा- उयस्थाल्यामाव्य संसछृयकपििणाऽऽधयं सकयेति वाच्ये गुरनिर्ेशः परदशनायैः | तेन प्रणीतादिपवि्काय तेनैव स्यात्‌ । ततः प्राचीनावीतिना वरा्मणान्कृतपाद्ौचा- नाचानतान्दतेष्वासनषूदश्ुसा्ागपवरग निप्र पितामहाय प्पितामहयेति संकरः कस्य भरीखीखीनवा परागपवमपवेशयेत्‌ । प्राहु भवानिति कत बूयात । प्रामवानी- तीतर भरत्याहुः । यदि सन्ति वशदेवास्तानमि प्राङ्मूला्पूषै पितृभ्य उद्गै वृद्ध मेणोपवेशयति । पिव्म्यो यत्कियते तत्स्व वैश्वदवेऽपि प्रयमे क्यमिति तिलोद्क- वै यजञोपवीतिनैव । एष प्रदेशः प्राचीनावीत्येकपवितरान्र्िते तेने मृन्मये वा पत्रेऽपर आनीय तिलानोप्य च्छादयति । नास्य प्रचटनम्‌ । अत्िलोदकं प्रान्तरे" णोपादायाऽऽपनगतानां हसतेष्वानयति । अगुमै स्वभाऽमुणौ स्वेति कित्र पितु- नौम गृहात । पितामह मितामहस्य भगितामहा्थु परपितमहस्य । एके त्येव हस्त ब्रीण्युदपच्रणि निनयति । त्रयाणां नामानि गृहीत्वा । ततः शुद्धोदकं प्रयच्छति । एतसिमन्कारे गन्वष्मधूपदीपाच्छादनादीनं दानं तेभ्यः कन्यम्‌ । ततोऽलुपकय तिलानदधरिषया्य्नौ च करिष्यामीति ब्राहमणानामन््यते । काममृद्धियतां कामम्नो च क्रियतामिति तैः भ्रयक्तो होमार्थ निधाय यजञपर्वाती परििपरिषानादि परपदयते । एवं शालान्तरे चम्‌ । प्रागुपसमाधानादुपवेशनायुद्धरणान्तं कथमिति सुवेण यागस्य होमकर्मणः कर्तेत्वादित्येके । परिषेककारे देवस्तवितरित्यनेन यः ६३० सस्याषादिरचितं भरोतसूतरमू्‌-- = [२० प्रभे परिपेकस्ते प्रय॑ परिपिच्ौदुबरभिध्ममम्याधायैदुमबयो द्यौ जुहोत्यधारादि- होमान्‌ ॥ ४ ॥ आज्यभागान्त कृत्वा प्राचीनावीती पितृनावा- हयत्यायात पितरः सोम्या गम्भीरैः पथिभिः पूवैः । मरनामरमभ्यं ददतो राथ च दीर्घायुत्वं च शतशारदं चेति ॥ ५॥ आज्यभागान्त करम॑छृत्ा प्राचीनावीती मूत्वा पिवृनावाहयति आयात वितर इत्यनेन ॥ ९ ॥ एतामेव दिशमभ्यपः प्रसिश्चत्यापो देवीः प्रहिः णुतामभिमेतं यग पितरो नो जुषन्ताम्‌ । मासी- मामू्मूतये भजन्ते ते नो रथि^ सर्ववीरं निय- „ , चछन्त्विति॥६॥ एतामेव दिश दक्षिणां भत्यपः प्िश्वति । यथा दूरं गच्छन्ति तथाऽल्ञ्िना सिश्चति अपो देवीरि्यनेन । दक्षिणाः पितो दक्षिणावृद्धि पदृणामिति दशनदिवेति दिशं द्ि- णामिति ` गम्यते । एवकारकरणमावाहनमपि तामेव दिकामाभिमुर्येन क्रियत इति ज्ञापनार्थम्‌ ॥ ६ ॥ यङ्नोपवीती व्याहृतिपयन्तं कृत्वा प्राचीनावीती जुहाति सोमाय पितृमते स्वधानमो यमायाङ्गिर- स्वते पितृमते स्वधानमो याः पराचीः संभवन्त्याप उत्तरतश्च याः । अद्धिविंश्वस्य भुवनस्य धतरींभि- रन्तरन्यं पितु्दे स्वधानमः। अन्तर्दधे प्ैतैरन्तः हमा पृथिव्या दिवा दिग्भिरनन्ताभिरूतिभे- रन्तरन्थं पितामहाये स्वधानमः । अन्तदध ऋतुभिरद्ोरात्रैः सुसेधिभिः । अर्मासै् मासे. शान्तरन्यं मपितामहादषे स्वधानम इति ॥ ७ ॥ अथ यज्ञोपवीती व्याहतिपर्यन्तं कृतवा पुनः प्ाचीनावीत्याञ्येनैव जुहोति । सोमाय पितृमत इति यथोक्तं पोडशाऽऽज्याहुतीः । स्वधानमस्कारस्य प्रदानामैतवात्सर्व् तद्वसु नास्ति स्वाहाकारः ॥ ७ ॥ अथ नामधेयैशहेति अ्ुष्म स्वधानमोऽयुष्य स्वधानम इति । यन्मे माता भ्रलुलोम चरत्यनयु- व्रता । तन्मे रेतः पिता वृङृक्तामा्ररन्योपपय- ९ स्वधानम हत्येवं द्वितीयां तथा तुतीयां यन्मे ४ पट्टः] मातृदत्ताचायमिरचितदत्तिसमेतम्‌ । ६३१ पितामही यन्मे प्रपितामहीति मन्त्र संनमति ॥ (ख० १०) ॥ ये चेह पितरोयेच नेद याश तद्म उ चन प्रविद्म । अग्रे तान्वेतथ यदि ते नातवेद्स्तया प्रत्त सवधया मदन्तु स्व- धानम; । यदः ऋव्यादङ्गमदह्टोकानयं मरणय- ज्ञातेदाः । तद्वोऽहं इुनरावेशचयाम्यरिष्टा सरम रङ्गैः संभवत पितर; स्वधानमः । बहाऽऽ्ज्यं जातवेद; पितृभ्यो यतरैतान्वेत्थ निहितान्पराके । आज्यस्य कूरया उप ॒तान््षरन्तु सत्या एषामा- शिषः सन्तु कामः स्वधानमः । इतयं द्वितीयां तथा तृतीयां पितामदेभ्यः भपितामदेभ्य इति मच्र« संनमति ॥ ८ ॥ अथात्र नामवेय्ुहोति । इहायशब्दुः पूवैतेबन्धा्थः । तेन पितृषितामहप्पिताम- हनामभेथैश्वुध्य॑नैह तव्यम्‌ । जुहोतिवचनं दवपितृकस्यापरि होमाभ्यादृततिनवृ्य्थ न तस्य द्वभ्यां नामघेयाम्यां यथालक्षणं स्मप्तािचठ््यन्ताम्यां होतव्यम्‌ । यन्मे माता यन्मे पितामही यन्मे प्रपितामहीति । उतरोहपदरौनाथेत्वतिपतृकब्दस्वाि पिता. महपपितामहशब्दाम्यामूहः काः । पितामहो वृरक्ता प्रपितामहो वृक्तामिति । वहाऽऽभ्यमित्यन्नापि पितामहेभ्यो यतरैतानिति पनाम: ॥ ८ ॥ एषमन्नस्य जुहोति वहान्नमिति मन्त्र^ संनमति ॥९॥ संभेवाऽऽज्यस्याऽऽहुतयस्तथाऽनरस्य जुहोति । तत्ैतावानिरोपः । वेहात्तं जातवेद्‌ इति मन्त संनमति । अत्रापि प्रदरीनारथत्वादनदूल्या इत्यहः । केचित्त ष्यन्ति श्राद्धस्यौदनस्य कूल्याऽस्तीतिनाऽयैवादतवादूवपाया मेदप्त इति शब्दान्तरदशीनादुपसत- रणाभिषरणा्थेनाऽऽज्येन द्रव्यत्वस्य विदमानत्वच । जत्र वयन्ति । पूवानुकान्ताः पोडशाऽऽग्याहुतीरनप्य जुहोतीति । अपर आननतयीदहाऽऽज्यभित्ेतासमिव तिपूृणा- मिति । उदीच्यानामपि पाठः | एव॑ ते पठन्ति । अपाऽऽन्यसथ नुहोति । वहाऽऽ््यं जातवेद इति । तत्राथशब्द्‌ आज्यस्य ग्रहणं नैवमक्न्य जुहोतीत्यत्र तासि पंप्रत्य- यार्भः॥९॥ अथ सौिषटकृतीं सजुदोत्यभ्रये कव्यवाहनाय सिषे स्वधानेम इति ॥ १० ॥ ६१२ सत्यापादविरवितं श्रौ्सुत्रपू-- = [२० परमै- अय पौविष्टृतीमाहुति जुहोति अभ्य कल्यवाहनायेव्ेन । अत्रापि पू्ववद्थशब्दो वारुण्याः । एवमन्सयतयनुवनादेैव प्तौविषटछृतीम्‌ । आज्येनेतयेक । ततो यज्ञोपवीती परिपेकादिकपेरोषं प्मापयेत्‌ ॥ १० ॥ अथान्नमाभिमृ्षति पृथिवी ते पात्रं द्यौरपिधानं ब्राह्मणस्त्वा युखे जुहोमि ब्राह्मणानां स्वा भाणापानयो्जहोम्या्षितमसि मा पितृणां शेष्ठा अघतरायुभिटीके । पृथिवी समा तस्या्निरुप्र्टा दत्तस्याप्रमादाय । पृथिवी ते पान द्यौरपिधानं ब्राह्मणस्त्वा मुखे जुहोमि ब्राह्मणानां तवा भाणापानयोहोम्ाक्षितमसि मा पितामहानां कष्ठ अमुत्रामुभिह्टोके° । अन्तरिक्ष ५ समं तस्य + वायुरुपद्ष्टा दततस्याममादाय । पृथिवी ते पात्र चचौरपिधानं ब्राह्मणस्त्वा मखे जुहोमि ब्राह्म णानां त्वा प्राणापानयोहोभ्यक्षितमसि मा मपितामहानां कषठ पत्रायभि्टीके । दयौः समा तस्याऽऽदित्य उपद्रष्टा दततस्याप्रमादायेति ब्राह्म- णालुपस्पशेयाति भाप निविस्यामूतं जुहोमीति ॥ (ख० ११)॥११॥ अय प्राचीनावीती बराह्मणभोजनार्थमन्नममिमृशति धयिवी ते पात्रमित्येतैः । यदाऽ ञौ हुतशेषमल्ममिमृशतीति बहदरचानां हृतरषाद्पि कितितपिप्यावगृशेत्‌ | अय. शब्द होमापादनाद्प्यान्यत्व्यापनारथः । अय पूर्ववद्राह्मेभ्यसिलोदकं प्रदाय “^ शुद्धोदकं च ततोऽन प्रदा ाङ्ष्ेनोपस्पशैयति प्राणे निविद्येत्यनेन प्रतपूरषमावत्य मन्रम्‌ ॥ ११ ॥ युज्ञानान्सर्मक्षते ब्रह्मणि म आत्माऽपृतत्वा- येति॥ १२॥ मुजञानान ब्राहमणानां बरह्मणि म इत्यनेन स्मीकतते । तृान्ाहमणान्‌ मपु वता इत्येतं यज्ोपशीती श्रावयेत्‌ । अक्षन्नमीमदन्त स्ववमुकतवाऽन्यानि ब्राह्मणानि शा्ञान्तर द्ितानि ॥ १२ ॥ भुक्तवतोऽदुप््ज्य शेषमतुङ्गाप्योदङम्भं दगु चाऽ्दाय दक्षिणपू॑भवान्तरदेशं गत्वा दकषि- ४ पटः] भातदत्ताचायषिरयितद्िसमेमू । ६३३ णग्रान्दभौनास्तीयै तेष्ववाचीनपाणिदकषिणाप- वर्गा्धीनुद्‌काञ्चलीभ्निनयति मार्जयन्तां पितरः सोम्यासो माजैयन्तां पितामहा; सोम्यासो माजेयन्तां भपितामहा; सोम्यास ईत्यसावव- नेनिर्श्वासाववनेनिर्क्ष्वेति ॥ १३ ॥ भुक्तवत्पु शेषादनात्‌ किषिदुपादाय निहितशेषेण सह पिण्डजिधायावरिष्टमाचा- नेषु आशयष्ने परकीय तेम्यलिलोदकं पू्॑व्मदाय शुद्धोदकं च । ततोऽकतान््दाय यथाशक्ति दतिणां द्वाष्यमाह्विति वाचयित्वा तिढोद्करोपं॑ निनीय स्वधाऽ. हिति बरूयदस्तु स्वभेतीते । तत उत्याप्य प्रप्ा्योपपतगह्य तानमक्तवतो गच्छतोऽनु- भनज्य शेषमनुज्ञाप्यानुगतः परदति्ण्त्य परत्येत्योदकुमम दमम चाऽदाय दक्षिण. पूवमवान्तरेशं गत्वा तान्दभा्दकतिणपूषैतोऽपनं दकषिणाभरन्सतीयै दक्िणपूैमवान्त. रदेशं गलेतयुदीच्यानां पाडततेषु दभु अवाचीनपाणिरध आवृत्तपाणिः करियेण तीयेन दषिणांखीतुदकाजञरीलिषु देशेष निनीय माजैयन्तामित्येतैः प्रतिमन्त्रम्‌ । अप्ताववनेनि- ` इवतयतनामरहणम्‌ ॥ {३ ॥ बेष्वाचीनपाणिदक्तिणापवगीसीनिपण्डन्ददाति ॥ १४ ॥ तेषु नियतस्थानेषु अवाचीनपाणिदैलिणापव्गिण्डन्द्दाति | १४ ॥ क्यम्‌-- एतत्ते ततासाविति पित्रे पिण्डं ददात्येतत्ते पितामहासाबिति पित(महायेतत्ते, भितामहा - साति मरितामहाय तुष्णीं चतुयै५« स एता- कृतः ॥ १५॥ एतत्ते ततापताविति पितुर्नाम गृहीत्वा त्र पिण्डं ददाति । एतत्ते पितामह(ाषिति पितामहाय । एतत्ते प्रपितमहापविति प्रपितामहाय । वषु ये ष त्वामनिित्यनुषङ्गः । सषु नेहानुकान्तनुकंस्यमनिषु संबद्धा नामप्रहणम्‌ । तत्र तेष्ववाचीनपाणिदतिणा- प्वगमेत्ते तताप्तापिति पित्र पिण्डं ददातीलेवं॑ख्तुना तिदधे पिण्डन्ददातीति वचनं चलुस्यापि निनयनल्यान एव दानाम्‌ । इतरय। श्रीनिति वचनात्तस्यानिनयनं स्याद्धि । तृष्ण चु पिण्डं दयात्‌ । प छृताक्ृतः । तु कृत्तो पैकलिक इत्यः । तूर्ण मंरनिवृर्म्‌ | अवचनदेव तिद्धिरत चेत्तन्न । निनयनादीन- मविरोषोपदेशानमनमभ्रज्ञात्‌ । भभानस्य तुप्णीचनत्द्वशवर्ितत्तिपमपि तूष्णी कत्वात्‌ | {९ ॥ क ६३४ सत्यापाढमिरचितं शरीतसूतम्‌-- [९० परभ. अय यदि नामधेयानि न विधयारस्वपा पितृभ्यः पृथिवीषद्धय इति पित्रे पिण्डं ददाति स्वधा पितृभ्योऽन्तरेक्षसद्धथ इति पितामहाय स्वधा पितृभ्यो दिविषद्भघ इति मपितामहाय ॥ १६ ॥ अथ यदि पितणां नामयेयानि न विद्यत्छधा ° पद्य शृतैः पि्ादिम्यः पिण्डा न्द्यात्‌ | नाभधेयानीत्येकेषनिदेशसनैकस्य द्वयोखयाणां वा नाम्नो विस्मरण एरीरव वानम्‌ । अथशब्देन च एयगयिकारः । पर्ष मन्त्राणां व्यतिषज्य करिया भा मूदितये तद्‌ । कुतः । असिक माजयन्तामित्येव निनयनमन्् वेयुरथौत्‌ ॥ ११ ॥ अन्राऽऽज्ञनाभ्यञ्जने वासश्रातुपिण्ठं ददाति ॥ १७॥ अत्राऽऽज्ञनमम्यज्ञनं वाश्च प्रतिपिण्डं ददाति । अयेति वचन कानियेमार्थम्‌ } कालान्तरे पिण्डपितृयज्ञदशनात्‌ । तेन ज्ञायते तत्रोक्तः पिण्डदानोपाये द्विपिृकदीना- मिहापि मवतीति । आञ्जनाम्यज्ञनयोरेव समाप्तवचनं क्रमनियमार्थम्‌ । तंयोरनुषिण्ड- मिति वचनात स्यातप्रपिरित्याशङ्कयेत तनि ददाती्युच्यते || १७ ॥ आदङ्र्वासावाङ्श्वासाविति तरिराज्ञनम्‌ ॥१८॥ आद्घवाप्ताविति तिराज्ञमनुषिण्डं ददाति । तृष्णीं चेतुम्‌ । तिह परिपिण्डं तृतीयाम्‌ ॥ १८ ॥ अभ्यङ्श्ष्वासावभ्यद्क्ष्वासाविति त्रिरभ्य. ज्ञनम्‌ ॥ १९ ॥ अम्यङ्कवततात्िति तिरम्यज्नमुपण्डं दात्‌ । तूष्णी चुम । तैहमम्यजञनः मसवित्येके । अविद्ितनामपेयानि ठुप्यनते । ततादिभिवां शबयरुषलक्येत्‌ || १९ ॥ एतानि बः पितरो बासारस्यतो नोऽन्यतितरो मा युद्वमिति दशामूर्गास्तुकां वा चित्वा न्स्यति पूर्व वयसि ॥ २० ॥ एतानीत्यातमनो वापस दशामूणौस्ठकां वा कम्बरस्य च्छित्वाऽनुपिष्डे न्त्यति | पूष आत्मनो वयति पृश्चशदरषतायाः। तृणी चतु ॥ २० ॥ स्व॑ लोम च्छित्वोत्तरे ॥२१॥ स्वं कोम च्छितवोत्तरे वयति पशचाशदव॑ताया उर मन्त्रेणैव न्यस्यति न दुशोगी- स्ुकामपि । अनन्तरवचनादेव सिदे पूर्ोत्त्रहणं वयच्ितयै केषाभिदिहोक्तं तन्मा मूदिदोत्तर आदुधीतरयोरत्वविषयत्वादिति || २२ ॥ 2 ¢ ३ ४ पटः ] मातृदताचायैषिरवितषटसिमेतम्‌ । ६३५ अथ पात्र^ सक्तारय पुत्रान्ौत्रानभितपैयन्तीरापो मधुमतीरिमाः; स्वधां पितृभ्यो अमतं दुहानाः । आपो देवीरभयासस्तपैयन्तु नदीरिमा उद्न्वती- रेतरिवमीः सुतीथ्यौ अगुभि्टीक उप वः क्षर- न्तिवापि प्रसष्यं परिषिच्य न्युन्नपातरं पणी ण्य त्यस्य दक्षिणघत्तरत्तर च दक्षिण नमोवः पितरो रसायेति नमस्फरिरपातषठते ॥ ९६ ॥ अथ यत्र प्रण्टेमोद्न उदभृतसतत्पा्रं संक्षालयोदृकेन प्य्‌ प्रार्य पत्रानित्य- नेत्त तेनोदकेन सवानिण्डानुपयम्य प्र््ये परिषिच्य तत्पात्रं नयनं निवीतं कृत्वा पणी स्यत पाण्योर्टीनां न्यतिषङगं कृत्वा दक्िणपुत्तरमततरं च दकतिणं बहिमूत- षौ पी इत्वेलोके । एवैमूतन नमस्कारेणाज्ञटिना नमो वः पितर इत्यमरः पितृहपतिषठते । षडेते नमस्काराश्चदुध्यन्त्तेषु सवषु पितरो नमो वो य इतयदेरनु- प्न प्रक्पाजञपत्याय। ृत्यके । यथापाठमेव गराकूप्ाजापत्याया नमस्कारोऽनतय इत्य- परे । अपशब्दः पिण्डापिकारनिवृत्य्यः । तेनोक्तं तनतरेण पषा सत्‌ परिषेक इति । प्रतिपिण्डमपि केचिदिच्छन्ति । इह ॒पिण्डपितृयन्ञपटटे च तुल्यमन्येषु तप्रक्तं ग्याूयानमिह द्रष्टव्यम्‌ । इहोक्तं च तत्रापि ॥ २६ ॥ तत॒ उदकान्तं गत्वा नीनुदकाञ्जलीनिनयति ॥ (ख० १२) ॥ एष ते तत मधुमा र्मिः सरस्वान्यावानभ्निश्च पृथिवी च तावत्यस्य मात्रा तावानस्य महिमा तावन्तमेनं भूतं ददामि यथाऽ- परिरक्षितोऽ्ुपदस्त एवं महौ पितरकषितोऽ दुपदरस्तः स्वधा भवतां त स्वधा- क्षितं तैः सहोपजीवासाचस्ते महिमा । एष ते पितामह मधुमा५ उर्मि; सरस््ान्याबान्वायु- आन्तरिक्षं च तावत्यस्य मात्रा तावानस्य महिमा तावन्तमेनं भृतं ददामि यथा बायुरक्षितोऽनुपदस्त एवै मठं पितामहायाक्ितोऽलुपदस्तः स्वधा मवतां त« स्वधामि तैः सहोपजीवासौ यनू- पि ते महिमा । एष ते प्रपितामह मधुमा« उर्मि; ६३६ सत्यापाढनिरवितं शरोतसू्म्‌-- [२० प्रभे सरस्वान्यावानादित्यश्च धौश्च तावत्यस्य मात्रा तावानस्य महिमा तावन्तमेनं भृतं ददामि यथाऽऽ दित्योऽक्षितोऽुपदस्त एवै प्च पपितामहाया- कषितोऽदपदस्तः सवधा भवतां तर स्वधामक्षितं तैः सहोपनीवासौ सामानि ते महिमेति पर्येत्य भतिष्टतपुदपातरेणोपमवरतयति परायात पितरः सोम्या गम्भीरैः पथिभिः पूर्व्यः । अथ मासि एुनरायात नो श्दान्दविरतन^ सुप्रनसः सुवीरा इति ॥ २४॥ तत उद्कपमीप॑गत्वा एष ते तत एष ते पितामह एष ते प्रपितामह हतैः प्रतिमन्त्रं शरीुदकाजटीन्दहिणापवगानिनयति पित्रादिम्यः । तते इति बचनं तुष्णीं चलुधमित्याशङ्कानिवृत्यथम्‌ ।भरयेतयोदका्ता्मति्ठतं स्यालीनिष्कासमुदपत्रेण सहो- द्कमापिच्य सङृननिष्कापस्तस्य सोदकं पाश पूरयित्वा परायात इत्यनेन उपप्रवर्तयति पिण्डानां समीपे दक्षिणापवरग निनयतीत्यथैः । प्रव्यत्येतिवचनमुद्काज्ञल्दिश एवा- परतनं मा मृदिति । एतावत्छृत्वा सरवे देषु सर्वात्मनः शेषं स्मवदायाश्षीयादितये- तत्कर्तनयम्‌ | समाप्ते मासिकम्‌ ॥ २४ ॥ एतेन माध्यावर्ष व्याख्यातम्‌ | २५ ॥ एतेन मासिकेन मप्याव्ष शराद्धं व्याख्यातम्‌ । माप्यावैः प्रोष्ठपद माततत मवं माघ्यावपम्‌ । तत्रा प्रसेक उद्पा्नोपपरवतंनं च न स्तः । इदं च माके क( सिक. वत्क तनयम्‌ ॥ २५ ॥ ५ त॒त्र मसिं नियतपू ॥ २६ ॥ तत्र माप्य श्राद्धे मि यते मवति माके चानियतम्‌ ॥ २९ ॥ मा्साभावे शाकम्‌ । ( ख° १३ ) ॥ २७॥ इति सत्याषाढदिरण्यकेरिगसूत्े विंातितममश्न चतुथः पटलः । मांसस्यामावे शाकं प्रतिनिधित्वेन नियतं भवति ॥ २७ ॥ इति सत्यापादहिरण्येेशिगहयपूव्याख्यायां .मतृद्ाचायैविरचितायां वत्तौ विंशतितमे चतुरैः पटः । ह ५ षः] मातृदचाचाथैविरचितदत्िसमेतम्‌ । ६३७ भय िंशतितमभके परमः पटलः । अष्टकां व्यास्यास्यामः ॥ १ ॥ अष्टका नाम नित्यः पितृकायैमुदायः । तं व्यारुयास्यामः ॥ १ ॥ माध्याः पौणमास्या योऽपरपक्षस्तस्याष्मीमेका- केत्याचक्षते ॥ २ ॥ मघाभिः प्रयेणोपयुज्यते सा माधी । माघमा पौैमापीत्यरथः । तस्याः समीपे योऽपरपस्तस्याटमीमेका्टका इष्याचक्षते रौकैका; । एका प्रषानाऽ्टका.। यथेक- पुरुष इति प्रधानपुरुष उच्यते । किमपेक्ष्य प्राधान्यम्‌ । हेमन्तशिशिरयोश्दुणामपर पक्षाणां याश्चतल्लोऽषटम्यस्ताः स्वां अष्कास्ता अपेक्ष्य । िमर्मेतद्वचनम्‌ । तस्याः पूधुरतरधुश्च कम विधानार्थम्‌ । यथेवं तप्य सन्यामनूरायैरि्ेव वक्तव्यम्‌ । एवं तहिं कारंयोगाद्काशब्दः कर्माणि, इदं चाषटकादीनां प्राधान्यमिति ज्ञापना्भम्‌ । किमेतस्य ज्ञापन प्रयोननम्‌ “| स्तमाख्याप्तमथ्यौत्सवौस्वप्यष्केच्छातः कायां स्याद्‌- स्यास्ु प्राधा्याननियौैषा । कंच एकाष्टकायां दीक्षेरन्‌. । एकाष्टकायां क्रयः पपयतं इत्यत्राप्यस्या संप्रत्ययः ॥ २ ॥ भ ततः पूर्ुरनूरापयोरप्राहेऽपिमुपसमाधाय दक्तणापागदभैः परिस्तीयं पित्रान्तातानि कृत्वा चत्वारि व्रीदिशरावाणि निर्वपतीममपं चतुःशरावं निवैपामि केशावईं पितृणा सांपराये दषेन सवित्रा भृता देवस्य त्वा सवितुः परसवेऽ- चिनोषीहभ्यां पूष्णो हस्ताभ्यां पितृभ्यः पिताम- हेभ्यः मपितमदेभ्यो लष निैपामीत्येतेनेव पाथि- तेण तूष्णीं प्रोक्षणीः सस्स्कृत्य तूष्णीं भोक्ष्य तृष्णीमवहत्य थथापुरोडाशमेवं चतुः कपालेषु तूष्णी श्रपयित्वाऽभिघायेद्रास्य प्रसव्यं परि- पिच्यौदुम्बरमिध्पमभ्याधायेदुम्बयौ द्पोपस्ती- यौभिषारितं दक्षिणामाची\ संततं परं परमबदाय दक्षिणापाची९ सततं परं पर जुहोति। उट्खला आवाणो पोपमक्रत हवि, कृण्वन्तः परिवत्सरीणाम्‌। ६३८ सत्याषाडनिरवचितं ्रोतसूञम्‌- [२० परमे एकाष्टके सुमना वीरवन्तो वय९ स्याम पतयो र्थीणा९ स्वधा नमः। अपूपं देव धृतन्तम् स्वपाबन्ते पितृणां तपैणाय। यथातथं वह हव्य- मरने पुत्रः पितृभ्य आहुतिं जुहोमि स्वधा नमः अयं चतुःशरावो पृतवानपएुपः पयस्वानम्ने रापि- मान्ुषटिमा स्थ । भविनन्दन्तु पितरः, संविदानाः सिष्टोऽय९ सुहुतो ममास्तु स्वधा नम इवि ॥ ३॥ एकाष्टकायां पूसि्हनि सम्यामनूरभेषविति वचने मासदेहनिणयारथम प्रायिकं चान्ततो षिशालायां जे्ायां सत्यां भवत्येव । तत्रापराहन जोपासनमगनिुपततमाधाय तै दक्िणा्रागरद्मः पारस्य पतरयोगकाठे चत्वारे कपालानि अन्यानि च पुरोदा. शा्पोनि द्रल्याभि पातरा्यािकानि भयुष्य॒प्राकपात्परोकषणादेकपपतरेणान्तरदितानि चत्वर त्रीहिशरावाणि निर्वपति इमसपूपमित्यनेन । प्रतिशरावं मन्त्रावृत्तिः । चत्वारे शरावाणि इति भेदेन निदगीनाद्‌दव्य्टपक्तवादि्येकै। तेषां मन्ते नतुःशरावशब्दोऽपूपा- पतवाजञ विरुष्यते । अन्ये चलुःशरावपारेमाणान्‌ ब्रीहन्सङदेव निर्ैपन्ति भेदक विरोधं मन्यमानाः | अत्रापि पवैदल्याहतिपैन्तं यज्ोपवीपिना काम्‌ । प्राचीनावी तिना परम्‌ । मापिकव्चनं प्रदृशना्थ॑ हि । परस्तरणवचनं हि हविःसस्कारकाठे पराचीनावीतिविकल्परथम्‌ । पारिषेकादिवचनमावाहननिवृत्त्यथेम्‌ । केचित्प्तिद्धमोदकाज्ञ. छदानाद्या माक्तिक इति सर्वस्यातिदेशमिच्छन्ति । तेषा पारस्तरणादिवचनानि तस्यैव ्रदृ्नार्योनि । तया सत्यावाहनमि स्यादेव | शवोमूतेऽपि शर्व पवित सेनिधाय निर्घ. व्यम्‌ । प्रागम्युपमाघानातप्रा्नाहमणनििद्नात्स्यापनान्तमननद्धरणान्तं॑च करोति । एतेनैव पवित्रेण तूष्णीं प्रोक्षणीः सैसकृत्य । एवकारकरणं प्ागुष्वं च प्ितरका्ै यतत. दनेवत्येतदर्थम्‌ । तान््रीहीस्तूष्णीं ति पर्ष पाणि च पोषय ङृष्णानिनास्तरणादिना दशैपूणेमापिकेन विभिना तूष्णी जहीनवहत्य भिषफठीकरणान्ते भ्रलालनं निनीय पेष. णादिना यथापरोडाशमेवं चदु कपल तूष्णी श्रपयित्वा चवं द्वी च सज्याऽऽ्ज्यं सेश्छत्य पुरोडाशं .च तुष्णीमभिघायेद्ास्व सर्वत्र तूष्णीग्रहणमावृतयाप्त्र्थम्‌ | केचिनम. न्ेण निरुघत्वान्मनवपरापतयाशङ्खानिवर्यर्ित्ाहुः । ततोऽनुप्रवोशेताशेतदु्ाह्णा इहो- पवेशना्युद्धरणानतं कत्वा पारेषाय परिषीनधव्यं परीषिच्य ओदुमबरािध्ममम्याधये- ध्माधानदिन्ञादाधारवत्ता स्यादृज्यमागानत छत्व मातिकातिदेशपले पितृनावाह् नत्वाऽपः ३ ष्टः] मानुदतताचायैविरवितद्त्िसमतंप्‌ ६३९ ्रतिशचति । मासीमामिति ठिङ्गविरोषदितसिसत नाूयाबाहनम्‌ ।व्याहतिपेनतं छृत्वो- दु्बथौ दव्युपसतीथै मध्यादारम्यापूस्य द॒तिणपरागपवगोण्यवदानानि यथा भवेुस्तया पूवगावदान्वयेन संतत्मविच्छिनन परं परमवदानद्वयमभिषये जुहोति उदा वाण इत्यतेसतिभिः । पूर््पीमेव द्वौ ॥ \ ॥ अथान्नस्य जुहोतीयमेव सा॒या ममा न्योच्छ- देका तपसा तप्यमाना या भमा व्यौच्छदिति ॥४॥ अथान्नं पूरमद्धत्य तस्यावदाय जुहोति । इयमेवेत्येताभिः । स्वधानमस्करेण सर्व. ्रा्टकयामनादिषु होमः । केषु परु दर्शनं प्रायेण सषानमस्कासे हि पितृणामिति द्नालितृभ्यः स्वाकार ओोद्पा्ादिति रतेः । स्वाहषचनातस्वाहाकारेणं वेति केचित्‌ । अशब्दः पूवोहुतिंनन्धा्थः । तेनात्रापि द्िणारचीत्यवमादि स्यत्‌ । स्वधानमस्कारप्धानता चास्य प्रयोजनम्‌ ॥ ४ ॥ अपूपस्यान्नस्येति समवदाय सपिमिभस्य ज्ये. त्यप्रये कव्यवाहनाय सखिते स्वा चर इति॥ ५॥ अपूपस्ालसयेति सिस्य समवदाय सौणृती कुहेति जये न्यताहनये" त्यनेन । सििरस्येति वचनमाजयस्याप्यवेदनाथम्‌ । उतरभिषारणायेत्व भान यैक्यान्मन्रवचनं्॑र्योपेशा्थम्‌ । एवं शोमूतेऽपि । जबायशबद्यातुवरतनद्रु ण्यादीनाममावः ॥ ५ ॥ तं परवन्त मधुभन्तमक्नवन्त५ शराद्धािम्ैनेये+- भिमक पिण्डानामाता षिषडान्द्दाति ५ ६ ॥ अय पाकादि समाप्य एनः पराचीनवीतमपू्कायन रेषेणनिन मधुना मिभितमिलय्थः । श्रद्धाभिमरनेन एपिवी त इत्यतेरमिगश्य जत्कपलेकवचनम्‌ । ततः पिष्ा्भमवच्छि्य दिण्डानामावृतोदकुममं दुष्टं चाऽदुयत्येषमादिनोपस्मा- नान्तेन पिण्डं ददाति ॥ ६ ॥ तेन ब्राह्मणं बिधावन्तं परिवेवेष्टि ॥ ७1 अपूपादिनाऽवरिष्टन त्राणान्‌ विद्यावतः पूमेवोपेशितन्‌ परि । उपसशी- कविना विषिना मोनयति । विद्यावत््वमिह मूयोविधया । अन्येऽपि गुण मापिक उक्त- स्तेऽ स्युरेव ॥ ७ ॥ ६४० सत्याषाडपिरवितं ्रोतसूरपू-- [९० प्रभे तेभ्यो यथाश्रद्धमन्नं घनं च ददाति ॥ ८ ॥ ` तेभ्यो मुक्तवद्धयो ब्राहमेम्यो ययाश्चद्धमलमामे पकं धने च हिरण्यादि दक्तिणा ददाति ॥ < ॥ प्रसिद्धमोदकाञ्लरिदाना्यथा मासिके ॥ (ख० १४)॥९॥ भरसिद्धमतिदिशमिह ओदकाज्ञव्दिानादुद्काञ्ञलिनिनयनान्तम्‌ | यथा माके तथो * पस्रीना्ुदकाज्ञश्दानान्तं पिण्डदानश्य इततवा्द्रजंमतिदिरयते । ययेवं पिण्डानामा- तेति अनुमासिकेनातिदेशो न परोत नैष दोषः तदप्येय यया मातिक इत्युच्यते । अथवा श्रादधाभिमरषनेनेलत्र शर द्धयहणेन प्रकृते शराद्धे याऽऽनृत्सा भविष्यति । अथवा समातस्याजनस्य पिण्डदानाविरोधामावान्मा कस्यैव भविष्यति । शेषमनु्ञाप्योद्काललली. निनीय सवतः रेषमवदायाश्नीयात्‌ । समाप पर्वधुः कप ॥ ९ ॥ श्वोभूते पितृभ्यो गामाठमते ॥ १० ॥ श्ोमूत एकाष्टकायां पितृम्यो गामाठमते ॥ १० ॥ कम्‌-- अग्निमुपसमाधाय दक्निणामागगरदभैः परिस्तीयेमां पितृभ्यो गामुपाकरोमि तां मे समेताः पितरो -जुषन्तीमू । मेदसवर् शरतवती९ स्वधावती« सा मे पितृन्सांपराये भिनोतु स्वधा नम ॒इत्युपाक- रणीया ५ हुत्ैकेन वर्दिपेकञ्चूलया च वपाश्रप- ण्यौदुम्बर्योपाकरोति । पितृभ्यस्त्वा जुष्टं मोषा मीति तां भोकषितां पर्य॑प्र इत्वा तामपरेणाप्रं त्यक्‌ रसं दक्षिणापदी\ संद्गपयन्ति ॥ ११॥ अघ्रापि नाहणानिवेदनादिस्यापनान्तमतिपर्मनानतं कृत्वाऽपराहऽभिमुपसमााय दकि णप्रागरैदभैः परस्त्य पात्रध्ादनक टे चतुरः शुनकं स्वमिति च प्रयुज्य माति- कवदा्यतस्कारान्तं कृत्वा इमां पितृम्य इतयुपाकरणीयामाडूतिं हतवैकेन बरहिपकशूरया च वपाश्रपण्वदुोपाकरोति सितम्सत्वा जष्टं प्रोज्ामीत्यनेन । अयेनामुपाकृताम- स्ृताभिरदिः पो्तति सितृमयसत्वा जुष्टं परो्ामीत्यनेन | अयशाद्ग॒ उपाकरण अन्धाः । एनामिति वचनं कालर्येनस्याः प्रोणरथम्‌ । तेनोपरिटदषस्ताचच प्रोक्त त्यम्‌ । पायनमन्तरतः परोक्षणा्थम्‌ । तां प्रोकषितामुल्मुकेन तरिः परमि कृतामपरेण तमि प्त्यक्शिरपं दक्तिणपादां निपातय संज्ञपयन्ति । हुक्चनम्‌नियतकर्तृकतवार्यम्‌ | भोत्तितामिति वचनं पयभिकरणेन प्रोणरवनवारथम्‌ । तेन प्रोरेणमपि पर्िकरणव्‌- 9. | ~र, ५ ष्टः] मातुदतताचायैविरचितदकधसमेत्‌ ६४१ नित्यम्‌ । तेन सेबनधादुपाकरणवदेव यतन करवन्‌ पञपयति । प्रक्षणोपाकरणदिः केषं विद्भाव इति । जत्र दक्तिणेनाभनिमितयुदीच्यानां पाठः ॥ ११ ॥ संज्ञप्ता तष्णीमद्धिः प्राणानाप्याय्य तुष्णीं बपा९ हृद्यं मतस्ने उद्धरति ॥ १२॥ सजञघायास्तस्यसतृष्णीमदधः प्राणानप्याच्य तूष्णी वपां हदयं मतस्ने बोद्धरनति | संजतघठाथा इति स्वयं पज्ञपननिवृत्य्म्‌ | चतु पष्ठ । तष्णीव्नने युष)" विन्य) अवृतः पराये | तेन वागादिरमेणाऽऽप्यायनं तृणान्तधौनादिना वपोद्धरणे च स्याताम्‌ ॥ १२ ॥ ओदुम्बयो बपाश्रपण्या वपा९ श्रपयत्वौदुम्बरषु शूरेषु पृथगितराणे ॥ १३ ॥ ओंदुषबथौ वपाश्पण्याऽकिलनौ वपां श्रपयति | उपरथज्यमातिच्ैदुेषु शूलेषु एथगितसाणि हृदय मतले च श्रपयति । यगितराणीत्येके । एकस्िन्ञपि शाक्यत्वा- च्छूपणस्य ॥ १६ ॥ श्रपायिलाऽभिषार्योद्रस्य परसन्यं॑परिषिच्यौदु- म्बरमिध्ममभ्याधायोदुम्बयौ दर््योपस्तीगाभि- घारितां बपां जुहोति । बह वपां जातवेदः पितृभ्यो यत्रतन्वेत्य निदितान्परके । मेदसः कूरया उप तानक्षरन्तु सत्या पएपामारिषः सन्तु कामिः स्वधां नम इति ॥ १४॥ तानि वपादनि श्रपातवा प्रलेकमभिवर्ेदस्व । श्रपधितवेति स्वै शतिपू- वासनाथ । ततोऽनुपेिताथ्ेदराषणा इहोषेशनविर्मनान्तं कृत्वा परिधाय परिषी- ससन परिषिच्यदुम्रमिध्ममम्याधाय पधुदचाहतिपर्न्ते कत्वा ओदुम्ब दन्योपस्तीणामिषारितं वपां जुहोति बह वपाित्यनेन ॥ १४ ॥ सर्वहुतं वपां जुहयेति रेषघुक्ृप्य ब्राह्मणा न्मोजयेद्‌ ॥ १५॥ सर्वतो षं जुहोति शेपं वा तस्या उत्व किनिदृविष्य ब्रासणााश- येत्‌ । मोजनकाल उपस्तीणाभिनारिता वपामितमेव सवहुतत्मे सिद्धे सवैहुतौ वपां जुहोतीति वचनं याऽत्र तै हूयते तथव होमा्थम्‌ । तेन दिरण्यशकटयोरप्य- वधानवि स्वो तरविभित्ार्मेवं पनर्वचनं हिरण्यशरकावधानस्य प्रमाणामावत्‌ } | ६४९ सत्यापादविरवितं श्रौतसूत्र [२० परभ शेषं वा कुयोदित्यव सिद्ध त्राल्मणन््ाशयेदिति वचने तेन होमनिवत्यरथम्‌ | रोष वाक. त्यतयुदीच्यानां पाठः । तेषां स्त्वमेव वपायाः प्रयोजने च सवैहुतवचनस्य॒ हिर. ण्यशल्कावधानमेव | अयं च सूतरायैः । शेषं वपाहद्यमतलेम्योऽवशिषटं वया्ृत्य विम ज्यावच्छिद्य दयोर(यमोननौ श्रपयित्वा त्राह्णान्भोजयेत्‌ । ब्राह्मणभोजने व्यज्ञनं कुयोदित्यधैः ॥ १९ ॥ उपर्थतेऽन्न ओदनस्य माधसानामिति समव- दाय सपिमिश्रस्य जुहोति । एकाष्टकां पश्यति दोहमानामननं मा^सबद्‌ृतवत्स्वधावत्‌ । तद्राह्म- गेरतिपृतमन्नं तमक्षितं तन्मे अस्तु स्वधा नमः । एकाष्टका तपसा तप्यमाना संवत्सरस्य पत्नी दुदुहे भपीना । तं दोहयुपजीवाय पितरः संविदानाः खिष्टोऽय^ सुहृतो ममास्तु स्वधा नमः। संबत्स- रस्य परतिमाभिति ॥ १६॥ उप्ते ब्रामण मोजनाऽते तस्यौदनस्य मांसस्य हदयादीनां समवदाय सपि भिश्रस्य जुहोति । एका्टकामेकाषटका रेवत्परस्य प्रतिमामित्येताभिस्िषठभिः । उप. स्थितवचनासपय्होम।यै॑श्रपणमिह नास्ति सरमश्रस्येतयस्यावदानाथश्‌ । अथवा पात्ान्तर उभय प्कषिप्याऽऽन्येन संयुज्य एुनरकवदाय जुहुयादित्येवमयैम्‌ ॥ १६ ॥ हत्वाऽन्नस्य माससानामिति समवदाय सर्पि. श्रस्य जुहोत्यप्रये कव्यवाहनाय स्विष्टकृते स्वधा नम इति ॥ १७॥ तवैता आहुतीरलस्य मांप्रानां च समवदाय पूरववत्सवििश्रस्य नुहोति सौ विष्ट- हृतीमस्ये कल्यवाहनायेत्यनेन । आहुतीहत्ेति वचनं पूवासामाहुतीनां च तुर्यत्व- रूयापनायै वारण्यादिनितर्यर्यम्‌ । तेन संवत्सरस्य प्रातिमामित्यस्यापि स्वधानमस्कार- प्रधानता | ओदनस्येति वचनं प्र्वत्र होमेऽन्प्रहण ओदनस्थव ग्रहणं न व्यज्ञनस्येति स्यापनर्यम्‌ | १७ ॥ मरसिद्धमोदकाञ्ञाटिदानाद्यथा मासिके ॥ १८ ॥ श्रादधाभिमशीनायुदकाज्ञव्दानान्तं मापिकबदृविक्तमितय्थः ॥ १८ ॥ अन्नधनदाने त्वत्रानियते ॥ १९॥ अव्राजञथनदाने अनियते स्याताम्‌ । तयेोरप्यनिपेषानियतत्वप्रतिषेधाद्धिकल्पः | पद्यः कर्मणो ऽतिदेशामावादिद्मेव विविपरतिषेषयेर्षिषायकमित्येके । अत्रशब्दसदुा्द- (= हि 1 ९ ष्ठः] पावृदताचामिरयितदतिसभेतम्‌ । ६४३ श्वे समितौ स्याताम्‌ । तस्मादिदमचर प्रयोजनमिहाष्टकास्न्यत्र विहितो विरेषोऽन्य- घ्ापि मवतीति । तेनैकपविपरतवमन्वष्टकये स्वधानमस्कारप्धानता | अन्नघनदानयोर- नियतत्वं सिद्धं मवति ॥ १९ ॥ र श्वोभूते मासशेषेण पितृम्योऽ्< ससत्य त्वमग्ने अयासि प्रजापत इति जुहोति मसिद्ध- मोदकाञ्ञलिदानाद्या मासिके ॥ ( ख० १५) ॥ २०॥ इति सत्यापाहषिरण्यकेि गृह्यसूत्रे विंशातितमभशन प्रचमः पटलः । श्ोमूतेऽ्व्वथे नाम कर्म॑ । तस्या एव गोमापिरोपेण ितृभ्योऽने पंसफत्य निवे- दृनादि मातिकवदल्याहतिपयनतं कृत्वा प्राचीनावीती भूत्वा त्वमत अयाति प्रनापत इत्येताभ्यां स्वधानमस्करपरधानाम्ां मापिस्याज्ञस्य जुहोति । लिष्टृदादि मातिकवदु द्काज्ञल्दानानतं कर्तम्यम्‌ । प्रतिद्धमोदकाज्ञदिदानायया मातिकं इति पर्वातिदेशः । एवमावाहनमनत्रप्य नियतत्वं नास्ति । अपां प्रतेकः पूैयेरेवाऽऽव हनुल्यत्वदिपां कर्मणाम्‌ । समाघ्म्टकाकम । मन्त्रा अपि यथाकालं मातिकवत्केव्याः । प्रतिपेषामा- वात्‌ | अयाष्टकया अपम यां जना ईत्यनयाऽजञदि(ख)) रात्रौ दर्विहोम आप्त नोक्तः । बहदृचानां ह॒ अप श्योमूतेऽषटकापशुना स्थालीपाकेन वेति विकलेन स्पाटीपाकुक्त्वाऽप्यनडुहो यवपमाहदभ्िना वा कक्षमुपेेदेषाऽ्टवेति न तेवा एकः स्यादिति । अघर द्वौ विकल्पावुतौ । बौधायनीये नोदकुरमदानादि वु सवैपमव उस्पेथम्‌ ॥ २० ॥ इति सत्यापादहिरण्येरिगृषठू्याल्याय। मतृदत्तचायैविरनितायां वृत्तौ विंशतितमगरनने पञ्चमः पटलः । अथ विंशतितमे अथातः श्रवणाक्म ॥ १॥ अयातःशब्वुक्तायौँ । श्रवणाकरमेन्वरथकज्ञ।। श्रावण्यां कर्त्त्वात्‌ । तदि" दूनीमधिक्रियते । श्रौतस्मरताभिविषयत्वानित्यत्वा् ॥ १ ॥ तद्या पौणमासी श्रवणेन युञ्ज्यात्तस्याघुषरे- छत्सायमभनिहोत्रस्य दक्षिणाप्िमुषममाद्पात्यौ- पासनमनादितभः ॥ २ ॥ ६४ सत्यापाविरवितं श्रोतसूप्रमू-- [२० परम .तत्र या वौभेमासी श्रवणेन नकतेण युज्यते श्रवणेन योगमरतीति श्रावणी पोणै- मासीत्यैः । तस्यमुपरात्सायमितरस्य दिणाभरिमनाहिताधिरौपासनमुपपमाद्‌- घाति । जनाहितमनिरौपासनं श्रावण्यां पौेमास्यामित्येतावता धुना सिद्धे तचा पोणै- मासीत्ादिगुरुिर्ेशस्य प्रयोजनं यथावस्थितायामेव पौणैमास्यमन्वाहितेपव्नष्विदं कार्य न पौणमास्या उत्करषापकर्ये सामथ्यादित्येतदथैम्‌ । ओ पासनमनाहिताभनरिति दक्तिणाजञो विधानादन्यत्रापि विधायते । ओपास्ननस्यापि उपरिष्ात्ायं होमस्योपसमाधानमगिहो- धरस्य स्था्नीयत्वात्‌ ॥ २ ॥ अथोपकटपयतेऽक्षतधाना अक्षतलाजान्सक्तून्कि ५ शुकान्याज्जनाभ्यञ्जने आञ्यमिति ॥ ३ ॥ अथ कक्यमाणानि द्रवयाण्युपकल्पयते । अखण्डिता धाना अततः । यवानां ता भवेयुः ] छाजास्तथा ब्रीहीणां टाजास्तयाऽन्यत्र दृष्टत्वात्‌ । सक्तवो त्रहीणां यवानां वा | वशुकानि पटाशपु्पाणि । आज्ञाम्यज्ञने रोक्रतदधे एव । आज्यमपुसहृत" मेव | उपकलपनवचनं ठौकिकोपादानारथमिति उत्त प्रयोननवतेोराजञनाम्यज्ञनयोरप्य- रैव पनिधाना्थभ्‌ ॥ ३ ॥ दव्यामुपसतीर्ैतेषामेवान्नाना९ समवदाय सरपि- मंश्रस्य जुहोति नमोऽ्य पार्थिवाय पाथिवाना- मधिपतये स्वाहा । नमो वाये बिभुमत आन्त- रिक्षाणामधिपतये स्वाहा । नमः सूयौय रोदि- ताय दिव्यानामधिपतये स्वाहा | नमो विष्णवे गौराय दिश्यानामधिपतये स्वाहेति किंशुकान्या- ज्येन संयुज्य जुहोति । जग्धो मशको जग्धा विचषटजग्धो व्यध्वरः । जग्धो व्यध्वरो जग्धा विचषटनेग्धो मशकः । जग्धा बिचष्ट्मगधो मशको जग्धो व्यध्वर इति ॥ ४ ॥ ओपासनं परिस्तीयै॑परिस्तीणेतवादपरिसतीय॑द्िणा्नि दर्बमाज्यंचोपस्तरणामि- धारणार्थं सरछृत्यौपापतनं परिषिच्य तृष्णीं च दषिणानन एवैतः परिषिच्य दब्योमुप- सतीं तेषमेव धानादीनां अयाणामन्ञानां समबदाथ॒सपिर्भि्रस्य लकिकिन सर्पिषा मिश्रितस्याभिवारितस्य जुहोति नमोऽय इत्यतशचतुभिः भतिमनत्म्‌ । प्रान्तरे वात्य प्रक्ष्य तेनाऽज्येन मिश्रयित्वा पुनरवदाय जुहोति । अत्ग्रहणं कंशु- काञ्ञनाम्यज्ञननिवत्ययंम्‌ । ९वकारकरणं बटिहरणमप्यैतरेवाैः सपिर्भित्रः स्यादिलये- क १ ष्टः] मातृद्ाचार्यपिरनितदततिसमेम्‌ । ६४५ तदर्म्‌ । व्ुकान्ाज्यन टोषिवेन पयुष्य जुहोति जभयो मशक इत्यौलिरभिर्नः प्रतिमन्त्रम्‌ । रयः पयौया एकैको मन्त्रः पू्॑रेह च प्रतिमन्त्र समिद्मयाधांनम्‌॥४॥ उदकुम्भं दरभगुष्टं चाऽऽदाय भराङ्मुखो निष्क्रम्य भाचो दभीन्सभ्स्तीयं तेषु चतुरो बलीन्‌ हराति ये पार्थिवाः सपीस्तम्य इमे वलि£ हरामि। य आन्तरिक्षा ये दिष्या ये दिश्या इत्यत्राऽऽञ्लनाभ्य- जने दच्वोपतिष्ते नमो अस्तु सर्पेभ्य इत्येत मनत ॥५॥ ूवतपरयिकं कृत्वोदकुममे दभेुष्टिं | चाऽऽदाय परागिहारादौपासनप्रदेशद्रोपनि. पकम्य गृहेष्व प्ागब्ान्दलपस्तीयै तेषु तैरेवन्ैश्चतुरः प्भ्यो बलीन्हरन्ति । ये पाथिवा य आन्तरा ये दिव्या ये दिश्य इत्यटिहरणघरमेण । तेषु सपौसतेम्य इम बाछि५ हरामीत्यनुपङ्गः । अतैषु बलिम सङदाजनाभ्यजञन दत्तवा सर्वानुपतिषठनते नमो अस्तु सम्य इत्यतमन्नेखिमिः ॥ 4 ॥ उदकुम्भमादाय त्रिः परदक्षिणमावसथं परिषि शम्परिकरामेावता कामयेतेतावता मे सप नावक्रामेयुरित्यपनेतपदा जदि पूर्वेण चापरेण च । सप्त च मादुषीरिमास्तिखश राजवान्धवैः । नरैः ेतस्याभ्याचारेणाहिमधान कंचन । ्वे- ताय धैद्बाय नमो नमः वताय बैदर्ायेति॥६॥ उदकुम्भमादाय तरिः प्रदषणमावसं स्वगृहं परिषिच्य याकतदशेन कामयेत यावता मम परमप सप नावकमयुभे गच्छेयुरिति तावतो देशेन सह परिकामदपये, तपदेतयतमनरैः सषटकतेः॥ ६ ॥ अथोपतिष्ठते समीची नामासि भाची -दिगत्य- तेभेनतरः मतिदिशम्‌ ॥ ७ ॥ जप पपीनुपतिष्ठ पमीची्येः पड्भिः पयीथैः । प्रतमन्र भरतिविशं पूर्वि" स्थानस्य एर्तात्‌ स्थित्वा दक्षिणतः पशादुरतशाव्यायाऽेश्तुभिमैनर्मेव देशमभिमुष उपस्याय प्रतिनिवृत्य शातस्पुलमुतमम्ामुवीममुलोऽपोपुलशोप- तिष्ठते | अथशब्दो बल्दिश एवोपस्थाना्ैः ॥ ७ ॥ < निस्यमत उर्व बि दरत्यामागशीष्यीः ॥ ८ ॥ ६४६. सत्यापादविरचितं श्रौतसूत्रम्‌ [२० प्रभे नित्यं प्रतिदिवस्मत ऊध्वमेतेनावगतेन विपरनेतान्‌ सर्वबलीन्‌ हरति आ मार्ग शोय; पौणमास्याः। आङ्मयोदायाम्‌ । प्रागग्रहायणीकर्मेण इतर्थः ॥ ८ ॥ नात्र रिं्चकहोमः ॥ ९॥ अस्िनित्ये बरिहिरणे किंुकहोमो न स्यात्‌ । एतेन गम्यो पूर्वहोमा न स्युः॥९॥ न परिषेचनं विधते ॥ १०॥ उदकुम्भ परिषिकशचाश्र न विद्यते । अथवोभयमेकं वाक्यम्‌ | न रविशुकहोमोऽत् विद्यते न परिषेचनं विद्यत इति । तेन पूर्वतर क्रियापदं नाध्याह्यम्‌ | एवं करिम- म्‌ द्ोरननोः प्रतिपेषयोरदल्यत्वख्यापनार्थम्‌ । तेन प्रापरतिमेषो वा होमप्रतिपेषश्च स्यात्तेन स्वेषां होमानामिह प्राि्बटिहरणम्रं वा कर्तव्यमिति गम्यते । यद्पस्तमबे. नोक्तम्‌ । एवमत ऊर प्र(योदशे (श)नीयस्य सतू चैतान्‌ बीन्हरेदिति। बह्वृचा नामपि ना प्रत्यहं होमो बठिहरणमातरमेव । इदं वाऽपरं विधानमस्त तेषां प्रस्या- भैव तावतो बीस्तदृहरेवोपहरनतीति । ततर प्रयोगः--अन्रहोमान्‌ हुत्वा बहीन्दत्वाऽ5- ज्नाभ्यज्ञने दतत्वोपस्यातन्यागिति ॥ १० ॥ निरबदास्यन्निरवदास्यश्नित्यन्ततो बीन्दराति (खर १६)॥ ११॥ इति सत्यापादहिरण्यकेरिष्यसूत्रे विंशातितमपरनन पष्टः पटलः । मागशीप्यौ चतुरा रत्रावन्ततो बिहरणे तेभ्य इम बिं निरवदास्यत्‌ निरव- दस्यभित्येतवमुदाहरति। केचितु याबटुक्तेन हरणभिच्छन्ति। समां ्रवणाकमे॥ १॥ इति सत्याषादहिरण्यकेरिगृहयुत्रवयास्याया मातृदत्तचार्यविरनितायां वृत्तौ विशतितमपरभे षष्ठः पटलः । अथ विदातितमम्र्ने सप्तमः पटलः । आग्रहायणीं व्यार्यास्यामः ॥ १ ॥ ” आग्रहायणी मागंशीषीं पौणिमापरी तस्यां या क्रिया साऽपि तयोषादाग्रहायणीत्यु- च्यते । प्रत्यवरोहिणीति वा तस्या नामचेयं व्याख्यास्यामः ॥ १ ॥ मागश््या पौणमास्यामशनिुपसमाधाय संप. रिस्तीयं पयसि स्थालीपाक श्रपयित्वाऽभिषा- योद्ास्य व्याहूतिपथन्ते कृत्वा जुहोति । इृदायै ~न ७ टः) मातृदत्ताचायंविराधित्ततसमेतपू ६४७ सुं घृतवचर।चरं जातवेदो हविरिदं जुपस्व । ये ग्राम्याः पश्वो विन्वरूपास्तेपा सभानामिह रन्तिरस्तु पुष्टः स्वाहा । यां जनाः मतिनन्दन्ति रात्रिं पेनुमिवाऽऽयतीष्‌ । सैवत्सरस्य या पत्नी सानो अस्तु सुमङ्गली स्वाहा । शिवा पशुभ्यो दारेभ्यः शिवा नक्तं शिवा दिवा । सैवस्सरस्य या प्लीसानो अस्तु सुमङ्गली; स्वाहा । पौणेमासी पूरयन्त्यायान्त्यपराप्रान्‌ । प्रासा- ैमासान्विमनन्ती सा नः पूणोऽभिर्षतु स्वाहेति ॥ २॥ मागेशीप्यी पौणमास्यां रात्रावश्नमुपसमाधाय तंपरिस्तीयतयादि व्यार्यातं न्याह. तिप्न्तं कत्वा ततः स्याटीपाकस्यावदाय चतस्र आहतीगुहोति इडाया इत्येताभि- श्चत॒सभिः ॥ २ ॥ अथ सौविष्टकृतं जुहोति चखिष्टममे अभि तत्पृणाहि विन्वादेष पृतना अभिष्य | उरं नः पन्थां भदिरन्विभाहि ज्योतिष्पदधेयजरं न आयुरिति ॥ ३ ॥ अय स्थारीपाकस्यैवावदाय ौविषटकृती जुहोति सिवष्टमभ्र इत्यमया | अद्द्‌ आनन्त्यायैः पू्तबन्ा्थश्च | आनन्तयाद्ररणयादिनिदृततिः । प्वसनन्पालयार्लपाका- देव छिष्टकृत्‌ ॥ ६ ॥ ततः पाणी भरक्षास्य भूमरिमालभते | तिकषन्े मतितिषठामि राष्ट मत्यन्वेषु मतितिषठामि गोषु । मत्यङ्गषु मतितिषठाम्यात्मन्मतिभाणेपु मतितिषठामि पुटे । परतिद्यावापृथिन्योः प्रतितिष्ठामि गे । त्रया देवा एकादश्च त्रयस्िभाः सुराधसः । १ देवस्य सितुः सवे । देवा देवैरवन्तु मेति ॥ ४॥ ततः हत्वा परपिकिपरगादि पाणी परह्य मूमिमाटमतेप्रतिक््र इत्यादिमन्त्रैः | तत इति वचनं परैश्च (स्य ) वकषपमामैश्च सेनन्धार्भम्‌ | तेन रात्राके होम इति गम्यते | अयवाऽऽलम्मनस्थैव होमानन्त््य | तेनाऽऽलम्भनामतं कत्व व्यापारानतर. ६४८ सत्यापादविरवितं शरोतसूतरू-- [९० प्रभ मप्यवदयं कार्यम्‌ । छृत्ोपवेशनादि कदुमाटभते । अन्य आहुराद्विव होमस्तदन- स्तरमवाऽऽटम्भो राघ्रावुपवेशनादि । ततश प्रा्ायं होमानन्तरं निरवदास्यन्वटहिर- णमिति । अथाऽऽहुः --मारगशीर्योमित्यादिविधिं च मन्यन्ते । तत्र दिवा होमो विध्यते । अस्तमिते पायसस्य जुहुयुरिति शाखान्तरे दशनात्‌ । कर्ममध्ये कमं करिया च विरुध्यते सत्यां गतौ । तस्मत्स्नानविधानादिति ॥ ४ ॥ तेषां दक्षिणा गृहपतिरपविश्तयुत्तरा उत्तरे प्रजो. तपच्यारुपर्वयेण तेषां ये मन््रविदस्ते मन्त्राः जपन्ति ॥५॥ तेषं गृहयाणाममात्याना यो गृहपतिः स॒ दतिणत्‌ उपविशति । तेषामपि (ति) र्ृतवानिना समै ( सीनाम्ना॒निरदशातपर्वममि _होमकालद्गृहयाः सेनिदिता इति गम्यते । शाखान्तरे इष्टत्वात्‌ । इह परतद्धतवादरेण मिमपवेशनम्‌ । उत्तरा उतरे । ततो गृहपतरत्तरत उपविशन्ति । कथम्‌ । परनोतप्त्याुप्येण । तस्या आनुपृ्येण जननक्रमेेलरः । पतयुरतरतो भाया । ततो वृद्धकरमेण पत्त्राः | ततर यथवृदधमिति तिद्ध परनोत्त््यनुपू्णितिवचनं गृह्याः सवै पुतरपौधाद्य पएेतयतद्‌- भू । तेषाममात्यानां ये मन्त्रविद्‌ उपनीतास्ते मनतरान्स्योनादीनवक्ष्यमाणाज्ञपन्ति । अदुपनताक्षियश्च तृष्णमिव कम कुवन्ति ॥ ९ ॥ स्योना पृथिवि भानुर निवेशनी । यच्छा नः शर्मेसभथाः । बदित्था परवैतानामिति द्रभ्पां दक्षिणैः पारः संविशन्ति ॥ ६ ॥ स्योना एषिवि बहित्या पर्वतानािति द्वाम्यं ते सवै यथान द्िमैः पार श्रू शिरस उदङ्मुखाः संविशन्ति ॥ ९ ॥ उदाधुपेत्युततष्ठन्ति ॥ ७ ॥ शयनादुदायुपेत्यनेनो तिष्ठते ॥ ७ ॥ उद्स्थामगृता आभूमत्युत्थाय जपन्ति ॥ ८ ॥ उत्यायानन्तरमुदस्थामिति जपन्ति । उत्ययिति वचनमुतथानाङ्गल्वाय । तेनोततरयो- रंत्यानयोभेवति ॥ < ॥ , एव रत्ेखिः संनिहते ॥ ९ ॥ एवमस्या राघ्नौ रिः संविशन्ति । तिः संजिहते । उरिषठन्ति । एवं भ्रिरित्येव सिदध रत्रिति वचनं पूवीम्यां संवेशने त्पानाम्यां संव भत्वं न तत॒ उवषित्ये- तदम्‌ । ददे च प्रयोजने नु परममर शरपभित्वाऽनन्तरमपतिष्नति । उत्याय नमि त्वाऽऽ्चम्य संविशन्ति ॥ ९ ॥ 6 ८ ष्टः] मातृदत्ताचायैविरचितत्तिसमेत्‌ । ६४९ ब्राह्मणानन्नेन परिविष्य पुण्याह स्वस्त्ययन मृद्धिमिति वाचयित्वाऽ्येता९ रात्रिं वसन्ति ॥ (ख० १७) ॥ १०॥ इति सत्यापाददिरण्यकेरिगृहयसूतर विंशतितमश्ने समः पटलः । ब्ाह्मणानतेन परिविष्य विशन्ति किय उत्यायाऽऽचम्य परिविषणक्नेनोपतयिताधि- होमादिपुण्याहादिवाचनान्ते कृत्तां रात्रि रवे वपन्ति । अपेत्युपरिशय्यापरतियेषो नाऽऽस्तरणपरतपेधः । एतामिति दवितीयानिदेशनातत पूतर्मत्र स्वपनमिति गम्यते । समा्तमग्रहायणीकमे ॥ १० ॥ इति पत्याप(दहिरणयेरिगृहयूत्र्याखयायं मातृदत्ताच विरचिताया वृत्तौ विंशतितम स्मः पलः । अथ विंशतितमप्नेऽटमः पटलः । अथात उपाकरणोत्सर्जने व्यारास्यामः ॥ १॥ अनन्तरं कोष्डोपाकरणकाण्डविपगीम्यां मध्ये काण्ोप्करणोतस्ने व्याएया- स्यामः | अभ्य्हिततवाुपाकरणस्य पूर्वनिपातः । किमयै युगपत्प्तिन्ञानै कियते | शरवणापते प्री पस्यति पृथणचनदेव तिद्ध उभयोः पंयुक्ततवरयापनाेमू | तेनं" वादुकृत उपाकरण उत्सस्यप्यमावः | पारायणे चोतपर॑स्य भावादुपाकरणमपि स्यात्‌ । केषिदपू्ीध्ययनरथं उपाकरणोतप्ने मनयनते । तेषं गृहीतस्यापि स्मरणा. भ्याते न स्याताुपाकणोतसने | तश्र काण्डं प्रयममुपाकृयाध्ययनुपाकुयौत्‌ । अपमा काण्ड उत्का आगत उतपूरयाध्यायै विरम्य पुनल्पङ्ृत्याध्यायं काण्डं यथाकाठमुपाङ्त्ाधीतय काण्ड ययाकाढमुतृञ विरमितत्यमयत्‌ । प्रयमोपाकरणेऽध्य- यमुपाङृत्य काण्डुप(ककतेयमीत्‌ ॥ १ ॥ श्रवणापक्ष ओषधीषु नातासु हस्तेन पौर्ण सास्यां वाऽध्यायोपाकमे ॥ २॥ श्राव्या पौममास्याः पतः श्रावणपू्वप इत्यर्थः । तसििनृे देवे नातास्ोपधीषु हस्तेन पौणमास्यां वा श्रावण्यामध्यायोपाकम मवति । यत्राध्यायः क्रियत आरभ्यते तदध्यायोपाकमे । जातासवोपीवििति पदिम्ये काठे लिङि नियः | अथवा जाता खेवो्छृषयावृप्यसु इति प्रोषठपद्‌ आपि वा माति कायैम्‌ ॥ २॥ ५ ६५० सत्यापादविरचितं श्रौतसूत्रम्‌ = [ २० प्रभ अभ्िमुपसमाधाय व्याहतिपरथन्ते कृतवा पञ्च काण्ड- पान्जिहोति भनापतये काण्डैये स्वाहा सोमाय काण्ड्ेये स्वाहाऽपये काण्डे स्वाहा विन्रेभ्यो देवेभ्यः काण्डरपिभ्यः स्वाहा स्वप पुने कण्डपये स्वाहेति काण्टषयः काण्डनामानि वा सानित्री- मृदं यजुवद सामवेदमयमवेद५ सदसर्पति- मिति हृत्वा बरीनादितोऽनुवाकानधीयन्ते(ते) ॥ ३॥ अश्निमुपपतमाधाय शिष्यरनवारव्धो व्याटतिपरन्तं कृत्वा चतुरः प्रश्च वा काण्ड. षन्जुहोति । व्याख्याताः काण्डपैयः | काण्डनामानि वा । तानि चत्वारि प्च वा | प्राजापत्यं सौम्यमननि पैशवदवं स्वयंमुवमिति । प्ाि्यादिपदैश्च सशचु्यनै- होमः । सदसस्पतिमितीतिकृरणान्तत्वत्काण्डोपाकारणविपतग॑योश्च दशैनात्मतीकग्रहणं वा स्यात्‌ । प्ावित्रीमिति चैकाम्च मन्यन्ते । तेषाख्वेदादिभिरपि सवै वा उच्यन्ते । , तन्नामकम्‌ । हुतैता आहुतीलीचेद्स्याऽऽदितोऽनुवाकानधीयते । आवाय्षिष्याः, बहुवचनात्‌ । वाचयत्यनारव्धवेदान्कृतारम्माश्च । होमाधिकारे पुनहुतेतिवचनम- ध्येतृणां सर्वेषां होमेऽसत्ययिकार इति स्यापनाथेम्‌ । तेनोक्तमन्वारम्मणे स्वेषां शिष्याणाम्‌ ॥ ६ ॥ काष्टादीन्वा सवञ्जयादि परतिपद्यते सषटकृदन्तं कृत्वा उयहमेकाहं वा क्षम्य यथाध्यायमध्ये- त्पामिति बदन्ति ॥ ४॥ अथ काण्डादीनधीयते सवीश्तुरः पश्च वा । यादि प्रतिपद्यते । आदिशब्दः प्रकारवाची । तेन वारुण्यादि प्रतिषे । ्राकूलिष्टकृदन्तं॑छृत्वा जयाम्यातानान्रषू- भृते। जुहोति । सिष्टदन्तं कृत्वा करप समाप्य उयहमेकाहं व। क्म्याध्ययनाद्वि- रम्य याध्याय याऽभरीत्याध्यायो व्यवल्थितस्तया छृतान्तादूरम्या्यनमध्येत्यम्‌ | इति वदन्त्याचायौः । उयह्‌।नध्यायवचनमेकाहविकल्पार्थम्‌ | तस्य पर्मष्ववचनात्‌ | यथाध्यायमितिवचनपधीतानां पनरादित आरम्भनिवत्यर्म्‌ | वदनतीतिवचनमेवमेवाऽ5" चायं इति ल्यपनाम्‌ । समा्मध्ययोपकरमं ॥ ४ ॥ तैषीपक्षस्य रोदिण्यां पौर्णमास्यां बोरसर्गः ॥ ५ ॥ तैषीपक्षस्य तैपमाततस्य पूैप््य रोदिण्यां च समाप्य अ्यहमकाहं वा कषभ्या- ध्ययनादविरम्य यथाध्याये यथाञ्घी्य पैेमध्यां वाऽध्ययनस्य चोत्गो मवति । मघ्यामपि पेणमास्यमेके दिथिरे । तदप्येतेन विकि्प्यते | ९ ॥ हि \ व < ष्टः ] मातृदत्ताचायरिराचितयुप्तिसमेम्‌ । ६५१ सगणः पराचीघुदी्चीं वा दिशमुपनिष्क्रम्य यत्रा- ॐऽपः सुखाः सुखावगाहास्तद्वगाद्ाघमरषणेन भीस्राणायामान्छृत्वा सपवितैः पाणिभिरापो हि ष्ठा मयोभुव इति तिखभिहिरण्यवणीः शुचयः पावका इति चतष्टभिः पवमानः सुवर्भन इति चेतेनालुवाफेन सत्वा द्भानन्योन्यसमै सभय. चछन्तो दित्सन्त इवान्योन्यम्‌ ॥ ६ ॥ सशिष्यगणोपाध्यायः पराचीमुदीषीं वा दिशमुपनिष्कम्य यत्राऽऽषः सुला निर्गः सुससर्शाः पुलावगाहाः सुतेनावगाष्या जल्रहरहितास्तदबगाहचाघमणप्तेन त्तं नेयते तूचेन श्ी्माणायामान्धारयितवा विचनमेकमाणायामो यावतृत्व उक्तेन छतो मवति ताव्तवत्छृत्वा सपितरैः पाणिभिर दिष्ठेति तिदभिरहिरण्यवर्णा इति चतसृभिः पवमान इति वैतेनातुवकेन सनात्वा दभोननपोन्यसनै संभयच्छन्तो दितसम्त इवेति दातुमिच्छन्त इवान्योन्यं प्रति । अयवा आदितसन्त इवेति पाठः । आदित्सन्तो मुप्णन्त इवान्येन्यम्‌ ॥ ६ ॥ ततः शुचौ देशे माचीनभवणे भागग्रदर्मरदगपवगौ- ण्यासनानि कर्पयन्ति ॥ ( ख० १८ ) ॥ ७॥ ततो दमदानानन्तरं विरेपेण शुचौ देशे प्राचीनप्रवणे प्रागतः सै उद्गपद- गणि अरयोरिशतिरातनानि कसपयन्ति । बरकादिम्योऽङगर पनेम्यः । ७ ॥ ` ब्रह्मणे भजापतये वृहस्पतयेऽ्रये वायवे सूर्याय चन्द्रमसे नक्षत्रेभ्य हृद्राय राङ्ने यमाय रात्ने वरुणाय रङ्गे सोमाय रज्ञे वैश्रवणाय रज्ञे वबषुभ्यो ददरेभ्य आदित्येभ्यो विश्वेभ्यो देवेभ्यः साध्येभ्य ऋथभ्यो भृगुभ्यो मरुढधोऽ्- भ्योऽङ्किरोभ्य इति देवगणानाम्‌ ॥ ८ ॥ ब्रह्मणे कल्पयानि प्रनापतये करपयमीतयेव स्न । एतानि देवगणानामासनानि | देवगणग्रहणं दैवतेन तीर्थेन तर्पणा्थम्‌ ॥ ८ ॥ विश्वामित्रो जमद्नर्मदद्रानोऽथ गौतमः । अत्रि. वसिष्टः कश्यप इत्येते सप्त॑यो निवीतिन उत्त- रत उदीचीनपरवण उद्गमैः मागपवरगाण्यास- नानि कल्पयन्ति ॥ ९ ॥ ९५२ सत्याषाहविरचितं शरोतरसूतरम्‌-- [२० प्रभै- विश्वामित्रादयः सवै सपो भवन्ति | कफिमथामिदम्‌ । एतेषां वचनमाप्तनकल्पनाथै. माप्तं कल्पयामीति । यचेवे नयैः । उत्तरत्ैषां सकीतैनादेव सिद्धत्वात्‌ । एवं तर्हि सष्षीनुपस्ययेत्यत्रैेषां सप्रत्यय मानवेन तरथेन तर्पणायै च । निवीतिन उत्तरतः कश्यपायेति निवीतिन उद्गमः प्रागपवगण्यप्ननानि कल्पयन्ति विश्ामित्रादिभ्यः सप्तभ्यः । वतिष्ठकश्यपयोर्मध्येऽर्धत्या अष्टममापतनं कल्पयन्ति ॥ ९ ॥ विश्वामित्राय नमदप्ये भरदराजाय गौतमायात्रये वसिष्ठाय कदयपाय वसिष्ठककष्यपयोरन्तराठेऽर- न्त्यै कल्पयन्ति दक्षिणतः प्राचीनप्रवणे स्त्याय ॥ १० ॥ दक्षिणतो देवगणान प्राचीनरबणे देशे वतिष्ान्तररेऽगसत्याय कल्पयन्ति ॥१०॥ = भ तत एकवेधां तेभ्य; दृष्णदैपायनाय नातू ण्यीय तरुक्षाय तृणविन्दये वर्मिणे वरूथिने वाजिने वाजश्रवस सत्यश्चवसे सुश्रवसे सुतश्र- श्रवसे सोमशुष्मायणाय सत्वे वृहदुक्थाय वामदेवाय वानिरत्नाय हयैब्वायनायो- दमयाय गोतमाय ऋणंजयाय ऋत॑नयाय कृतंजयाय धनेजयाय वभ्रवे उयरुणाय त्रिवषीय त्रिधातवे शिरविताय पराशराय विष्णवे रुद्राय स्कन्दाय काक्ीच्राय अवराय धर्मायाथोय कामाय कोपाय वसिषठयेद्राय तवष्ट क्व त्र ॥॥ पात्र मूत्यवे सवित्र साविञ्यैवेदेभ्यशच पृथकषपृथ- शरणेदाय यजुर्वेदाय सामवेदायाथैषेदायेतिहास- पुराणायेति ॥ ११॥ ततोऽगरत्याप्रनाद्‌।रम्योदगपरवी प्राग्रे तेभ्य आननानि कल्पयन्ति | के पुनस्ते । कृषणद्वपायनाद्य इतिहापतराणान्ता एकपश्ाशततेम्योऽपि निवीतिन एव कल्पयन्ति । अधिकारात्‌ । अथवा पराञरनतिम्यो निवीतवत्तानिनीय छृषदविपायना. दम्यो यजञोपवीतिनः कटपयन्ति । देवत्वादेकस्यां च वेयं देवगते्यः कल्पन तेनै- कवेद्य एतदन्तत्वादैकवेचत्वादिति स््ान्यत् । अतान्येऽवशि् देवेनैव ॥ ११ ॥ दक्षिणतः भाचीनाीतिनो दक्षिणाप्रवणे दक्षि. णः भतयगपवगाण्यासनानि कल्पयानि ॥ ८ पटलः ] मातृदत्ताचाथैविरचितदाततिसमेतप्‌ ॥ ६५३ (ख० १९ ) ॥ वरैशेपायनाय पिङ्गे तित्ति रायोखायाऽऽतेयाय पदकाराय कौण्डिन्याय हत्तिकाराय सूत्रकारेभ्यः सत्याषाढाय प्रवचन- क्म्य आवचार्थेभ्य शषिभ्यो वानमस्थेभ्य उधवैरेतोभ्य एकपतनीभ्य इति ॥ १२॥ दतिणत्‌ एकवेधां तभ्यो दशिणाप्रवण देशे दिण्र्रसनानि परलगपव्गणि पराचीनावीतिनः कल्पयन्ति वैशेपायनादिभ्यश्चतदैश्यः ॥ १२९ ॥ कल्पयित्वा-- यथस्वं पितुभ्यो मातामहेभ्यश्च फरपयन्त्ययुष्म करपयाम्यमुषमै करपयामीत्यासनेन ॥ १३ ॥ ययास्वं पितृभ्यो मातामहेम्यश्चाऽऽपनानि कल्मयन्ति । अमुष्मै कल्पयामीति पिरादिम्यः । मात्रादिभ्योऽष्ये कल्पयामीति कल्पयित्वा | एवं मातामहादीनां तत्प- तनीभ्यश्च कल्पयन्ति । पिण्डपितृयज्ञवगीयित्रादीनां नाम्नामनज्ञाने सामान्यशसचैः पित्रादिम्यः कटपयेयुः । अपुमे कस्पयामैत्यप्ननेन ॥ १३ ॥ अगं तपैयाम्यं तपैयामीत्युदकेन ॥ १४ ॥ येभ्य आप्ननानि कल्पितानि तानमुं तप॑यामीतयुदकेन तप॑यन्ति । तेष्वा्नेषूद- कमातिश्तीत्ययैः । एवमुत्तरत्रापि ॥ १४ ॥ अमुष्मे नमोऽगुष्मे नम इति गन्ध दुष्पधूषदीपे- रम्मे स्वाहाऽयुष्मै स्वहित्यन्ननामुं तर्पयामीति फरोदकेनापुप्मै नमोऽमुष्मै नम इत्युपस्थाय ॥ १५॥ अमुपौ नम इति गन्धादिभिर्चयन्ति । ्नयपृथक्ेऽम्यावृत्तिमि, | अपु स्वहि- त्यन्ेनाचैयन्ति । अपं तकैयामीति फलोदकेन तर्पयन्ति | अगुप्मै नम इति उपस्पानं कतैव्यम्‌ ॥ १५ ॥ अपरेण वेदिपश्निपुपसमाधाय व्याहतिपयनतं कृतवा पञ्च काण्डर्ीजजुहेति काण्डनामानि वा साविग्ीमृगेदं यजुर्वेद ^ सामवेदपयर्ैेद+ सद्‌- सस्पतिपिति हृत्वा प्रथमेन।ुवाकेनाधीयते काण्डादीन्वा सवौञ्लयादि भतिप्यते सिक. दन्तं कृतवा उयहमेकाहं वा क्षम्य यथाभ्याय- मधयेतञ्यमिति बदन्ति ॥ १६ ॥ ६५४ सत्यापा०नौ सू मातृण्चारवि०। [२० प्रन्ने ८१० ] अपरेण वेदिं तपणदेशेऽपनिमुपस्माधयेतयादि व्याख्यातम्‌ ॥ १६ ॥ काण्डात्काण्डाधा शतेनेति द्वाभ्यामुदकान्ते द्वी रोपयन्तयुदधिमूर्ममन्तं छत्व प्राचीमुदीचीं वा दिशमातमितोराजिं धावन्ति ॥ १७ ॥. समाप्य कौरोपं कण्ठ्का्डा्या शतेति दवा्ामुदकान्त दवा रोपयन्ति | येन सन्यते तेन स्थापयन्ति । एकवचनादकैकैव दर्वा सर्वषां मन्ेण निदेशनाद्बहन्यो वा दूवीः । उदधिं जटाशयं विहोदनादर्मिमन्त कृता प्राचीमुदीचीं वा दिं बिनै- हाशयादातमितोरामि शीध्रपरगमनं धावन्ति ॥ १७ ॥ भत्येत्यापूषैः सक्तुभिरोदनेनेति ब्राह्मणाय यन्ति ॥ १८ ॥ तत आनिसतरणातप्येतय भ्रमं प्रविदयानहोमान्हुत्वऽपृषेः सक्तुभिरोदनेनेति ब्ा्म- णाथ तर्षयन्ति । जथवोत्सदेशामतयेत्य भामं प्रविश्याकृतैवालहोममपूपादिमिव्रौ- ह्णा त्यन्त । अपृपादिरहणात्‌ पूण्याहवाचनामावादननाभावाच नास्त्यन्नहोम इत्येके ॥ १८ ॥ एवं पारायणसमाप्तो काण्डात्काण्डादिति दूषीरो- पणोदषिधावनवज॒नित्यमेव« स्नात्वाऽदधरव- बानृषीन्‌ पितृ तर्पयन्ति ॥ ( ख० २०) ॥ १९ ॥ इति सत्यापादािरण्यकेशिगृयसतरे विंशतितममश्ेऽमः पटलः प्रश्नश्च समाः । एवं पारायणसमाप्तौ वितमैनस्य मावाटुपाकरणमप्यादावसतीतयुकतं दु्वीरोपणोदाषि. वनवमिति । नित्यमेव ०तयन्ति। नितयमषाद्िज्ञादनन्तरोतानेष देवानृषीमितृ् तर्पयन्ति । एकवेयन्तानामपि ऋषित्वादषिषु देवेषु वाऽन्तमौवाद्ष्स्वेव तरणम्‌ । द्विरा- वृत्तः प्रश्षसमाप्तया । समा उत्सर्गः । माप्तं गृह्यत्‌ ॥ १९ ॥ इति सत्यापादहिरण्यकेशिगृहयमूतरन्याख्यायां मातृदत्ताचायविरचितार्ा वृत्तौ विशतितमपरशनेऽ्मः पटः प्शश्च | ८ कः अथ सत्यापादविरचितदिरण्यकेशिगृह्यरेषसूत्रम्‌ । तत्र प्रथमः पटलः | अथात आचारान्व्याख्यास्याभः । आचारा्टभते धर्ममाचाराहभते धन- माचाराछभते सुखमाचारादेव मोक्षं भाञुयात्‌ । उत्याय पत्रमे यामे शान्तमा- नसोऽपनिद्रः साति विरो तं त्यक्तवा नो चेत्तत्र सेंर्यितः समौ पराणापानौ धृत्वा दिवाकरं समुत्थाप्य दिवाकरेण भरोतफुिते प्रे मानसं हंसं समाश्रयेत्‌ । अद्गुषटमात् पुरषं परापर ज्योतीरूपं समालोक्य दिव्य॑दिव्येन चक्षुषा यथाटाभगषःकाटे स्थित्वा स्तत्रैरनकथा स्तुत्वा सोपानःको वहिर्यायास- जलाशय विरलम्‌ । अस्थिभि्ूत्रभस्मकीटादिकं नाऽऽक्रामन्‌ दिनः स्थिरमना; शछचिस्थाने द्रव्यजातं निधाय वाट्काक्रिमिूर्वादिना वियुक्तां मृत्तिकामादाय रथ्याया दूरतः स्थाप्य धौतं जलान्तिकेऽध्वनो दूरं गत्वा ततो मौनी दाक्ष 'णकर्णोपवीतवान्‌ निवीतं पृष्टतः कृत्वा संवृतमस्तको मूर्थानमसृशन्‌ रहस्ये विसूनेन्मलम्‌ । बखेच्छननो्वकायः नासाग्रन्यस्तनेत्ो दिवासं- ध्यासु सौम्यास्यः । रात्रौ वेदक्षिणायुखः । महावातेऽक्षिरोगे दिग्भ्मे युप स्थाने यथासुखमुखो भूत्वा मृगचोरभयादिषु अयङ्ाङ्गतृणच्छन्ने भूतले मं विदधजेत्‌ । कैशवस्याहा भूदेवी जगद्धाशी वसुंधरा । बिश्॑मरा क्षमा यस्मात्तामाच्छाद्य मटं त्यजेदिति । गुनिदेवाटयारामवरपीकजकभस्मगोमय- दूवीसस्यतेनसरपयैतादमभूगतेषु नोरछनेन्भलमत्े ॥ १ ॥ नभोविप्मूत्रदिकचन््रार्यादित्यगोविप्रखरीदेवताभिरुखो मूत्रषुरीषे न वि जेत्‌ । पथिकविश्रानत्युपयोगिच्छायायां न विसृजेत्‌ । स्वां तु च्छायामबमे- हेत्‌(१) । न सोपानन्ूत्रुरीपे षीत्‌ । कटे पथ्यप्॒ च । तथा ीवनपषुनयोः कमौप्स॒बरजैयेत्‌ । अयङ्गाङगस्तृणैः पायुमलषतछञ्य अधोदृष्टिथि वाम- पाणिना रिश्च पीत्वा किमप्यसपृ्न्‌ शोचस्थानं समागम्य शौचं कमण्ठटुकैस्ते ैराचदमपाणिना । एका रङ्गे तिक््तस्मिन्हस्ते । द्वये च । प्शवापाने । वामहस्ते दश्च । उभयोः सप्त । निसरितस्तधरणयोः । रङ्गे निपरयमाना स्यात्‌ । अन्यत्ाऽऽपलकोपमा । द्ववृद्राणां गन्धटेपादिक्य- करं क्यात्‌ । वरह्चारयादीनांद्वियगन्रिगुणादि । दिवा यद्वित शौच निरि दर्पम्‌ । तदेधमातुरे । तदधेमभ्वनि । पथिदेवाट यारामवस्पीकमूषिकवदिश्च- रसंवम्धिनी मृत्तिका न ग्राह्या । शौचाचारविहीनस्य समसत; किया निष्फलाः | सूकरास्थिुप्पितसीववकाकाच्ावरोक्येत्‌ ॥ २ ॥ २ सत्यापाटविरचितगशेषसत्म्‌ । पशचादेशान्तरगत उपबीतवानाचामेत्‌ । अन्तर्नानुः शुचौ देश उदद्छैख उपविष्टः । न महो न तिष्टत भाग्नासाः । व्राहमेण तीयेन शने शनैः पिवेत्‌ । कृशपूतं तोयं पिवेत्‌ । कुशपूतषपपृरोत्‌ । इशाग्रिश्ितं तोयं॑सोमपानसमं दिने दिने । कनिष्ठारेधिन्यङ्गुषठमूलानि करस्याग्र च क्रमाल्नापातिपितृतर- हयदेवतीथनि । दषिणं करं गोकणौृतिवतकृत्वा जलं गोकणोृतिना ज्रि; पिवद्ह्मतीर्थेन । समस्ताद्गुटिसादित्यमेव गोकणीकृतिः । तेन पीतं सोम- पानसमपर्‌ । असाहित्यं सुरासममू । अङ्गषठमूटेनाऽऽस्यं दिरन्मृञय परदेशिन्या- दितिष्धभिः सहिताभिः सढृदुपसपृशदास्यम्‌ । अध॑तोयं दरदीत्वा दक्तिणेन भक्षणं सन्यते पादयोः रसि च । तदनन्तरं खान्दुपस्पृशेत्‌ । अङ्गुष्ठ तर्जनीभ्यां नासिके । अदगुष्ठमध्यमाभ्यां चद्घुषी । श्रोत्रे अद्गाष्टानामिका- भ्याम्‌ । अद्राष्टकनिष्ठिकाभ्यां नाभिम्‌ । तया तलेन हृदयम्‌ । शिरः समस्ता- इुटिभिः स्पृशेत्‌ । अङ्गुल्य सौ दरौ । द्विनः डुद्धिमवामुयात्‌ । काष्ट ग्नवेणुकालाबुचमइमनारीपेैर्नाऽऽचामेत्‌ । वामहस्तेन च नाऽऽ्चामेत्‌ । यद्ाचामेत्सदाऽछ्चिरेव स्यात्‌ । क्दोरान्वितो यः श्रोतस्माताुष्टानं करोति तत्सं निष्फटं भवति । नरकं चैव गच्छति । इत्याचमनविधिः ॥ ३ ॥ अव्यग्रः माङ्ुसो निषण्णो दन्तधावनं कर्यात्‌ । सार दन्तकाष्ठं समं छिन्नं सत्वकपर्ैकं कषायं तिक्तं कटुकं कण्टकान्वितम्‌ । सुगन्धदटक्ञ- गुरमान््षीरिणो वा भक्षयेत्‌ । दन्तधावनं कीटा्दूषितं शुचिं वितस्तिमात्रम्‌ । कडुभाशोकजम्ब्बाश्रकपित्यवकुलोद्धवं॑गृहमधिनामतिषुख्यम्‌ । अपामा मशस्तमू । ताहिन्तालगुबाककेतकी महदरटसररनारिकिलाः सते तृणरानकाः। एतेषु द्‌ तेदन्तथावनं प्रमादादपि च नाऽऽ्वरेत्‌। यधाचरेचण्डाटयोनिः स्यात्‌। शारमरयश्व्थक्षिश्ुकषिखवकरल्ञवडल छष्ात्कविभीतकशमीन्धूका मरां घतत निरौण्डीसूचीमुखवटकण्टकवदपामा गान्वजयेत्‌ । कार्पासं वा भस्म पूतिगन्धे च वर्जयेत्‌ । भानावभ्युदिते विषति विना दन्तधावनं न कुयीत्‌ । डौ चेन्धुनयो मन्त्र वेदा देवाः पितरस्त्पराङ्मुखा भवन्ति । पूवोभिपृसो धृतिशरीरारोग्य- बान्‌ । दक्षिणास्यो रोगी । प्थिमास्यो निर्धनः । उत्तरास्यो भोगी स्यात्‌ । गवां नाश्च इत्येके । तत्र--आयुटं यशो वचैः रना; पश्वसूनि च । ब्रह्म अजनां च मेधां च त्वं नो देदि वनस्पते ॥ इतीमं मन्त्रं समुचार्य समाहरेदन्त- कष्टम्‌ ॥ ४॥ अष्टम्यां चतुदश दरदं भरिजन्पु च तैटं माश्सै व्यवाय दन्तका च वयु । भतिपत्पयषष्ठीनवमीदकमी द्ादशीषु दन्तकाष्टसयोगे दहत्यासपषमं 1 / 1 सत्यापाढविरचितच्यरेषस्‌ । . टम्‌ । निषिद्धदिवसे विभः कुयीदाम्रप्रैदन्तथावनम्‌ । पृनराचम्याहरहः सानं देवपिपितृतपणं स्वाध्यायोऽतिथिकायै च पदटूकमीणि दिनेदिने । रवाव- खदित उषस्युषसि सिन्धुसंगमकासारतटाकनद्‌नदीषु क्ञानं प्राजापत्येन तुर महापातकनाशनम्‌ । सतिलः छेः मतिकरातिं कृत्वा धमुदिश्य दक्िणाभि- छखो निमन्नति । देवान्‌ पूर्वाभिपुखो पुनीनुत्तराभिुखः पितृनदक्षिणाि- मुखे जलमध्ये भतधैयेत्‌ । उन्तर्यापसव्येन यथाविधि वसं पीदयेत्‌ । येके चास्मतकुले नाता अपुत्रा गोत्रिणो मृताः । ते गृहन्तु मया दत्तं बसनिष्पीडनो- द्कमिति ॥ ५॥ ुशाम्व्यहस्ते धृत्वाऽऽचगनक्रियां मन्त्रः । जलावगाहे वारुणम्‌ | भस्म. नाऽयम्‌ । गोरजसा बायग्यम्‌ । आपो हि टा मयोमुव इति तिसभि्िरण्य- वणौ इति चतसृभिः पवमानः सुवन इत्यतमनैर्वाहमसलानम्‌ । नाभेरधः भक्षालनमू्वं चाऽ्रवाससा शरीरसंमाजनं कापिलम्‌। अव्ययानन्दचित्सवरूप- विष्णुचिन्तनं मानसम्‌ । यत्सातपवर्प तदिव्यस्तानम्‌ । बररीरस्यासामर्थ्याेश- काटये्वैपभ्यात््ानान्येताने तुल्यानि । श्रष मानसमुच्यते । भेषनासक्ते ससज राजचोरादयुपद्रव मन्त्रस्ानमापो हि हेत्यादिभिभैनरैविधीयते-- भुवि मूध्नि तथाऽऽकच मूध्यीकादो तथा परि । आकाशे यवि मूध्नि स्यानमन्तरक्ञानविधिः कमात्‌ ॥। इति ॥ ६ ॥ सदशमखण्डं शेतं धौतवसदरयं साने द्‌ ने जये होमे देवपूनने भोजने धारयम्‌। रक्ते नीलं मलिनं दशनं च वर्जयेत्‌ । मौनाभावे सानं हरति तेनः । जुह- तोऽगनिः भियं हरति । ञान मल्युमामोति तस्मान्मौनं चरोश्चिषु । विरिखोऽ- सुपवीती यच्च करोति तच्निरयैकम्‌ । सानदानादेकं कमा ऽऽसुरं भवति । दिन मेकमपि यङ्गोपवीतेन विना स्थितः श्रलमामोति मृतः सूकरतां वरन्‌ । कायस्थमेव धार्यम्‌ । कदाचन नोद्धरेत्‌ । तस्य सढृदुद्धरणेन प्रायधित्ती भवेतु । बदेरेकपुपवीतम्‌ । गृहस्थारण्यवासिनेद्रं बल्ामावे ततीयमुत्तरयार्थ धार्यम्‌ । एकमेव यतीनां स्यादित्येके ॥ ७ ॥ छद्षे्ोत्थं कार्पासं समादाय जीवभवृकया ब्राह्मण्य वा सूतं करित त्रिगुणं तरिगुणीकृतयेको ग्न्थिस्तस्यष्यते । कायमानेन तत्कृता न खं न चाऽऽ यतम्‌ । पयमरतनतर्यकारो द्वितीयोऽगनस्तृतीयो नागदेवत्यश्चतुरथो वायुदेवताक; पश्चमः पितृदेवताः पष्ठः माजापत्यः स्मो विष्णुदेवत्पोऽष्टमः सूर्य; सर्व. देवत्यो नवम इति । एते नव तन्तवः । एतन्नाभिनानाति यदा तद्‌। स्याद्‌- ४ सत्याषाढविरवितगृहयरेषसूतरम्‌ । शचचिर्मरः । प्रवारषु सप्त पिण्डानुद्रेत्‌ । कूषाजीन्पष्डानुट्‌धृत्य । आदित्या भिञचलो भूत्वा क्तायात्‌ । नदी नयं लायात्‌ । अन्यां नदीं न परशस्सेत्‌ | धनुःसदस्राण्यष्टौ गतिथेस्याः सा नदी । नयां विद्यमानायामन्यवारिषु न सायात्‌ गयागङ्गाङकरत्ादितीयौनि । एतानि स पसमृत्य नलाशयेतरिनिमननेत्‌। पद्भयां न जलं ताडयेत्‌ । नद्धो जलं मरबिरैत्‌ । अस्क्ाद्नमू््ठीवनरेता ९ स्यप्सु न निक्षिित्‌ । तदभावे णहे कुथौस्ानं भतिदिनम्‌ । अशटपश्चनवभिः कुम्मेगायत्रया चाभिमन्तितैः । एकवासा: कर्माणि न कुर्यात्‌ । एकवाससा जटं न विशेत्‌ । आचम्य तीरस्थः क्षालयेन्मलं देहनम्‌ । जपो होमो दानं यागः स्वाध्यायः पितृकमे वोध्य विना तत्सर्व भस्मी भवति । अना- चारोऽचिवा पपं मनसाऽऽचर बधे षुण्ङ्कितः शचिरेष भयेत्‌ द्रारवल्युद्ध- बगोपीचन्दनेष्यैषुण्टूधारी नित्यं नित्यं पापं हन्ति ॥ ८ ॥ जपहोमदानव्वदेवशिवायैनश्रादधषु तिर्गभस्मना ुण्डधारणात्स्मक्षयं भवति । जाह्ववीतीरसेभृततिटकचन्द्नधारिणं दृषा ब्रह्महा ुध्येत्‌ । गोपीच- न्दनधारी सूथैरूपं विमतिं । केवरं तमोनाशाय । शालग्रामश्गिटार्रंइृङ्ुमं चन्दनं यस्तु देहे धारयते स सक्तो भवति । सानदानजपहोमसंध्यातपण- पूननेषु पवित्रपाणिः स्यात्‌ । अन्यथा चाऽऽसुरं भवेत्‌ । अग्र चतुरङ्गुं गरन्यिरेकाङ्गृटो वलयं द्रय्गुलमिति पवित्रस्य रक्षणम्‌ । अग्र बरहमदेवत्यं प्रन्िरवष्णुदेवत्यो वलयं वेश्वरं पित्रस्याधिदेवताः । पथिनात- चितिजातङशान्‌ । दमशानपितृतपणार्तरणासनपिण्ठसंबन्धिनः कुान्वर्येत्‌। .कृशमूलकुशमध्कुलाग्रेषु क्रमेण ब्रहमविष्णुमदे्वराकषिषटन्ति । तस्मान्न धारयत्‌ । कुशपाणिः सदा तिषठदुम्भवनितः । नित्यं हन्ति पापान्यनलस्तूलरा- शिमिव । कुशपूतं तोयं पिवेतकुशपूतयुपरपयेत्‌ कुशाग्रमिध्रितं सोमपान- समम्‌ ॥ ९॥ स्थिरमना; पराङ्पखः समे पीठ उपविदषय पादौ हस्तौ च क्षाल्य जानु- मध्यकरो द्विराचम्य ततः सैध्यापुपासीत । आसने समानः प्राणायामा न्ससमाचरत्‌। सन्याहृतिं सप्रणवां गायत्रीं शिरसा सदह । तरिर्जेद।यतपाणः भाणायामः स उच्यते ॥ इति । स्वस्वशाखोक्तविषिना संभ्याबन्दनमाचरेत्‌ । संध्याहीनो नित्यमहुचिः ४ ~ , स्यात्‌ । स्ैकपसवनदईैः । दैव जन्मानि शः सन्ाहमणयाद्धीये सू्ेन- सत्यापाढविरचितगृदेषसूच्रम्‌ । ५ कषत्रवजितो योऽहोरात्रयोः संधिः सा संध्या समाख्याता ऋषिभिरतक््द्‌- क्िभः। दृषटनकषज्रोत्तमा । ठु्ततारा मध्यमा । दष्टसूयी चाधमा । माततःसभ्मा तरिधा । माभ्याह्निकसेध्या घटिकात्रयमुक्ता । ब्ष्टाऽ्ामण्डला ।-अस्तमित- सूर्यो मध्यमा । इषटनकष्रा चाधमा । सायसंध्याभपि निषा. । स्वस्थः स्नेका- हमप्यनुपास्य ऽैत्पतितो भवति । गतभक्लवणादिषु दशगुणा वास्या । भसिद्धता्येषु शतम्‌ । जाह्ववीजले सर्तम्‌ । शेषु संध्या प्रकृतिः । गेट शतगुणम्‌ । नथा ५ सहस्रम्‌ । शिवसंनिधावनन्तम्‌ । प्राणानायम्य संरक्ष्य कराभ्यामुदकमादाय गायञ्याऽभिमन्तितं सूयौभिष॒सन्िष्िरूषय संध्ययोः कित्‌ । मातः भाङ्पुखस्तष्ठन्ना सूपदशेनात्सावित्रीं जपेत्‌ । आतारफोदया- त्सायं प्त्यङ्ुख आसीनः सावित्रीं जपेत्‌ ।' तत्कालजनितं दशभिः शतेना- होरा्रकृतं पापं सहस्रेण वर्जं किर्विपं गायत्री हन्ति ॥ १० ॥ गृहे जाप्यमेकगुणम्‌ । नद्यां द्विगुणम्‌ । गोष्टे शतगुणम्‌ । अश्रवगारे शता- थिकम्‌ । शुदधषे्रतीयेषु देवतासंनिधौ दशकोटीनां सहस्रम्‌ । अनन्तं शिव. निधौ । दाद्दरिव^ वध्शासने । स्याधिसेभवः पाषाणे | धरण्यां दुःखस- गृद्धिः । द्‌रकासने दौ भौग्यम्‌ । तृणासने यजोहानिः । वित्तविश्रमः पबे । ज्ञानसिद्धिः दृष्णानिने । व्याघ्रचमणि मोक्षः । भ्रीख(सने । रोगनाशो वेत्रासने । कय पष्टिकरम्‌ । कम्बले दुःखमोचनम्‌ । एकयुणमद्गुलिनपेन । रेलास्वष्टगुणम्‌ । रोधदैषगुणम्‌ । शदेः श्तुणम्‌ । प्रवारः सहसतम्‌ । भौक्तिकैरटकषम्‌ । पदाः कोटिः । सुवः शतकोटिः । अनन्तं मान सम्‌ । द्राः संख्या न विद्यते । ततः सूधैषुपासीत--आ सत्येन मित्रस्य वेर मे बरुणेत्यादिभिरथ दिगुपस्थानम्‌--नमः राच्ये दिश इत्येते. यैथारिङ्गम्‌ । मायत्री विशञ्य गुरूनभिवाथ समाचम्य समादाय ती्ैतोयम्‌। आत्मनो मन्दिरं गच्छेत्‌ । स्वश।सोकतबिधानेन नित्यहोमं कुयौत्‌। बरह्मय. ज्ञेन विधिव्छृत्वा तपणमाचरत्‌ । देवा एकैकमञ्जलिम्‌ । परजापत्यादयो दवौ द्रौ । पितरकठीभस्रीनरैन्ति । स्ियस्त्यैककमञ्ञलिमित्यके । पितृबन्मातृणां कार्थप्‌ ॥ ११॥ एवं मातामहानापरू । पिता माता सपत्नी जननी मातामहो मातुमाता स्वभा सुतो श्रता पितृव्यः तत्सुता सपार्हा मातुलः स्वसा श्रो दौहित्रो दषा भागिनेयकः स्नपा पितृष्यसा मातृष्वसा जामाता भावुकः शाख्कः सगोजजनितान्क्रमेण वरिधिवत्तपेत्‌ । आवाहने स्नाने तपण इदरासने द्वितीया कै सस्यापाढतरिरचितगृहरोषस्‌ रम्‌ । कार्या नमस्कारेऽन्दाने चतुथी काय । आसने षष्ठी । संबुद्धिः शेषे । विना रजतरुक्माभ्यां दर्भशच चिना ताम्रपात्रेण चिना न पितृणां तृ्िः । भृयुरविस- पमीज्नयोदशौमृतादषु तिकेस्तपणं न कयत्‌ । तीर्थे तियिधिरेषे पेतकाये च निषिद्धेऽपि दिने कृयौत्‌-- 1, , , नरकेषु सहसेषु यातनासु च ये स्थिताः । तेषामाप्यायनायेतदीयते साछलं मया ॥ येऽबान्धवा बान्धवा ये येऽन्यजन्मनि बान्धवाः । ते तृक्षिमखिला यान्तु मया दत्तेन चाम्बुना॥ इति ॥ १२॥ :, ततो देवगृहं गत्वा पूजासंभारवानुपषिदाऽऽसने शद्धे देवमर्चयेत्‌-- आरोग्यं भास्करादिच्ेद्नमिच्छेदधताश्षनात्‌ । ् रे्वथमीश्वरादिच्छेनमोक्षमिच्छेजनार्दनात्‌ ॥ इति । “ ` आवाहनासनपादा्य्तानोद्रपैनवचोप्ीतगन्धपूष्पधपर पैनव्ा चमनफ- छताम्बूलमदक्षिणेरपचरिः षोडकभिरिष्टेवं समर्चयेत्‌ । आवादनेन शतक्रतुफलं भेत्‌ । आसनेन शक्रत्वं लभते । पा्ेन पातकं हन्यात्‌ । अर्घ्येण पापानि । सानेन स्ैभयम्‌ । वसेणाऽऽ्ुष्यवर्धनम्‌ । यज्ञोपवीतेन ब्रह्मरोकावा्षिः । गन्धर्वत्वं गन्धेन । पुष्पैः पुण्यमवाप्तयात्‌ । धूपः पापानि दहति । मृतयु- विनाशनो दीपः । नैवेयं विविधं सकामयाप्तयै । शुचितां वरजेदाचमनेन । फेन स्वम्‌ । ताम्बूरेन रूपम्‌ । मदक्तिणेन सत्यरोकम्‌ ॥ १३ ॥ पुरुषसूक्तेन गापया वा पोडशोपचरष्तलिङ्गैरपि मन्ैरनमोन्तेः । पणवे- नैककालं त्रिकालं घा । रेवासमुद्धे लिङ्ग भूतेशमर्चयेत्‌ । शालग्रामे मणौ यन्त्र स्थण्डिले प्रतिमायां हरेः पूजा कायी । न तु केवभूतले । हरेस्तृरसी- दलर्चनं यः कृयीत्स सधमा पुनन याति । युक्तिभागी स्यात्‌ । मुनिषु्प- ृतमालया जनार्दनं येऽयन्ति तेषां देेन्रोऽपि करसंपुट करोति । कणविल- भ्विता मुनिरुष्पमालां इष्टवा दशसु जन्पसु दैत्यारिः भरीतो भवति । अगस्त्य कुषुभेः पतरैिभदर्पणि पश्च पितरो हृष्टा भवन्ति । गधामयुतदानेन यत्फलं कार्तिके मुनिषुषपेणेकेन तत्फलं लभते । सवीणि पुष्पाणि विहाय कार्तिके केवलं मुनिपुषपभकत्या योऽर्चयद्रानपेयफलं लभेत्‌ । त॒सीदटवासितं शाल. ग्रामरशिलातोयं यः पिवे्तस्य पुनः स्तन्यपानं न विद्यते । फोटिजन्माधनाशने विष्णुपादोद्कमवरयं पेयम्‌ । भूमौ विनदुनिपातनाततदेवा्यणं पापं भवेत्‌ । & सत्याषाढविरचितगृहरीषसूत्र्‌ । ७ हस्तेन पिवेनमानृगमनवत्‌ । रूपं हृदि नाम पुखे हरमैवेधणदरे पादोदके च मस्तके तुलसी यस्य कर्णे सोऽच्युतो भवति ॥ १४॥ ततो गुनछदधालुभ्रोत्निया थाभिवादयेत्‌ । अभिवादनदीनस्य चत्वारि न वर्धन्ते भाऽध्युव॑षो बरभ्‌ । यद्नकालायां सभायां देवतायतने च मत्कं न नमस्ुयीत्‌ । कु्यान्वेत्किखिषं भाति । मध्याहप्नतं तालपणीसनासानो वेदाध्ययनं चरेत्‌ । अथवा रिष्येभ्यः प्रयच्छेत्‌ । देवा्ैनयङ्गदानादिकमसु येद्‌ एव ब्राह्मणस्य निःत्ेयसकरः । दिनो वेदानधीत्य योऽन्यत्र कुरते श्रमं सान्वयः स जीवन्नेव पूद्रत्वमा्च गच्छति । बेदानामनभ्यासेन ल्घनादाचार- स्पाऽऽलस्यादन्नदोषाच्च विपरान्मृत्युभिघारति ॥ १५॥ ततो माध्याह्निकविधिं छत्व! अज्ञीत । पराप्ते पुहूैपश्चके माध्याहिकं छत्व भुञ्ञानस्य सफ़ल! वेदोक्ताः क्रिया न निवतेनते । प्रमादादकृतानि कमीणि शर्मयौः प्रथमे यमे तानि कमीणि कुर्यात्‌ । छृतत्यः पोप्यबीननो- येतो युञ्जीत । मातृपितृगुरप्रातृुत्रदाराभ्यागतातिथयः पोप्यवगि इति । अन्नातकुलगोरोऽध्वगः श्रान्तः संमाप्तो वैव्देवन्ते सोऽतिथिः सगसग्रहः | सर्वेषामेव दानानामन्नदानं परम्‌ । अन्नदानं महापुण्यफलगम्रदम्‌ । तथा तोय_ दानं च । यस्य शहाद्ध्ाशोऽतिथिभिवतैते स तस्य दुष्कृतं दच््ा पुण्यमा- दाय गच्छति । आयुष्यं भाङ्ुखो द्न्ते दक्षिणामुखो यशस्यं भत्यङ्घुखः भियं भङ्क्ते ऋतथददयखः । यातुधानाः पिशाचाः क्र रशचैव राक्षसा अन्नस्य रस हरन्ति मण्डलेन विना । विप्राणां चतुरश्रम्‌ । त्रिकोणं क्षन्निपाणाम्‌ | वैश्यानां बहुलम्‌ । श्रस्यर्थवन््रकामिति । गोपयेन मण्डलं कत्वा भोक्त- व्यम्‌ । पलाशप्रकुटजमधूकवःदलीदहेः पुष्टिकर श्रीकरमायुष्करम्‌ । कासश्वास- ज्वरहरं कदटीपत्रभोजनम्‌ ॥ १६॥ धृतसूपव्यञ्ञनोपितमनं मन्त्रतो दक्तिणहस्तेनापोशने तवा प्राणाय त्नी- मध्यमाङ्गु्हुयात्‌ । अपानाय न टैः । व्यानाय कनिष्ठि- कानापिकाङ्गषः । उदानाय कनिष्ठिकां विना सरव; । समानाय सर्वीर्गु- हिभिः । पराण अत्मा स्थितः । अपाने स्थिता भूतयोनयः । पातालवासिनो नागा व्याने सर्स्थिताः । देवा उदाने सध्रिथताः । समाने पितरः स्थिताः । अन्नमदक्षिणेन शिष्टं तोयं न पिवेत्‌ । पिवेचेचवान्रायणं चरेत्‌ । वाग्यतो भूम्यां पादौ भ्तिषठप्य भोक्तव्यम्‌ । कवले कवलेऽतिरात्रफलमश्ुते । भाणाहुतिसमय एव दृस्तेन पात्रसपश्ैः । तदूध्यै न करैन्यः कदाचन । पातर स्पृष्ट यो ङ्के ८ सत्यापाठविरचितगृहयशेपसूजम्‌ । स यात्यधोगतिम्‌ । सायं परातरेवम्‌ , पादेन पात्रं स्पष्टा भोक्तव्यम्‌ । नान्तरा भोजनम्‌ । अशनिदो्रसमो विधिः । आसने पादमारोप्य पर्य्षलवणं मुखेन भमने चान्न. गोपाधसमक्षणतुरवम्‌ ॥ १७ ॥ गोषरतं गोक्षीरं दाभे तत्रं सक्तु चाप्कं तलप शरद्रादापि न दुष्यति । भस्मनाऽश्निना स्तम्भेन सरिरिनान्तरा द्वारदेशे बा पङ्क्तिदोषो न भवति । गण्दूपसमये तभैन्या द्न्तचाटनं न कु्ाचे्रौरवं नरकं व्रजेत्‌ । एवं भोजनान न्तरमाचमनं कृयौत्‌ । आचान्तोऽपि यावत्त्मूतं स्यात्तावत्पयन्तमश्विः स्यात्‌ ` । यावन्मण्डलश्द्धिन स्यात्तापतपयन्तमश्विः स्याटृतेऽपि । सपूगं सुपत्रं सृवासनसमन्वितं दत्वा सुरेभ्यो विपरेभ्यस्ततस्ताभ्बूं भक्षयेत्‌ । एक- पूं खखारोग्यम्‌ । द्वग निष्फलम्‌ । तिपू षम्‌ । अपक नैव द्यति । पणीमूठे व्याधिः । पणंग्रे पापम्‌ । शिरा बुद्धिषिनादिनी । तस्माच्तान्वयेत्‌ | दविवास्वापं पेन चन कुत । यदि कुयीत्तरमेणाऽयुःपुण्ययोदीनि; । आसायं सिद्धान्तचिन्तनं कुयौत्‌ । ततः सायंतनीं स्यां विदध्यात्‌ । होमानन्तरं देवा- चैनाकषधं चरेत्‌ । रात्रौ भोननं कुयीत्‌ । वरवीयैविषर्थनम्‌ । अक्ष्मीपरिहा- राथ यफिचितप्पानुरेपनं कुयीत्‌ । श्यात शदधशय्यायां मर्थया सह निपिदध- दिवसेषु व्यित्वा । स्वगृहे भाक्शिराः सुप्यात्‌ (सप्यात्‌) । चश्॒रगरे दक्षि. णाशिराः । मवसे मर्यक्शचिराः | कदाचिन्नोदक्छिराः । एवं विज्ञाय करैव्या दिनचयौ 1 पुनः मातरत्थाय यथो क्तमलिलं चरेत्‌ । एवं करियकाण्डम।चरतो घर्माधैका्भमोक्षाणां सिद्धिभेवति सिद्धिभेवति॥ १८ ॥ । इति सत्यापाढविरचितदिरण्यकेशिष्येषसूतरे मयम भमः पटलः भय परथमप्रनन द्वितीयः पटकः ॥ अथातः शौचविधिं व्याख्यास्यामः । प्रामाद्रतो गत्वा यज्ञोपवीतं शिरसि देकषिणकणी बा एत्वा मृत्तिकां गृहाति । काष्टमन्तय मध्य उपरत । अह. नयुत्तरत उपेयाक्निशायां दक्षिणत उभयोः सेध्ययोरदङ्ुखः नश्च नापो न नघ दृकषमूेपरवतमूटे चतुष्पयेऽन्यगारे गवां मध्ये गोष्ठ दहनपुणिनव्जन- मन्ते देवगृहे बल्पीके मूपकस्थके प्रत्यत भात सूये भ्रत्यगारं मति गां मति ब्राह्मणं च । एकां लिङ्गे मृदं दात्सव्ये पाणौ मृदञ्चयः । उभयोर दं दद्यान्पत्रवच्छौचमिष्यते । पञ्चापाने दशैकस्ि्चमयोः सप्त मृत्तिकाः । एतच्छौचं गृहस्थस्य द्वियुणे ब्रह्मचारिणः । ब्रिगुणं तु वनस्थस्य यतीनां तु ४ सत्यापाढविरचितगृहे पूतम्‌ । ९ चतुदणध्‌। अवचायैगुरुदाराभिषमने नाभिभाषते । सशस्थिते न भ्रियते योनिसभ्लकारादिति विज्नायते ॥ १॥ अथात आचमनविधिं व्याख्यास्यामः । प्राय उदङ्गुखो ब बद्धशिखो यज्ञोपवीती नोप्णाभिन क्षाराभिन परिबणीभिमै दुगन्धरसाभिनं सरफेनाभिरम वैकहस्ताभिन दूषिताभिन बहिजीयुनै विरलाङ्णुटि मिन उुद्‌वुदाभिन तिष्ठन्न हसन्न जटपत्न विलोकयन्न परह न भणतो न रोचयन्‌ । ब्राह्मणस्य दक्षिणे हस्ते पश्च तीथौनि भवन्ति। अद्गुलिभूले देवतीभैमङ्गुर्यग्र आ तीर्थ मध्यऽपनितीयैमङ्गुत्ेनयोप्रधयेपैतृकतीमद्गुठतलेऽतिहत्य पासं तद्रहम- तीथमू्‌ । मापमद्मं तु तनपा मतिगहय तरिः पिमिद्पो गोकणैवदधस्तेन ्िराचा- भेत्‌ । प्रमं यतिपिवति तेन ऋगेदं णाति यदृद्वितीयं तेन यजुर्वेदं प्रीणाति यत्तृतीयं तेन सामवेद प्रीणाति भयम यत्परिपृनति तेनाथर्ववेदं भीणाति यद्‌. द्वितीयं तेनेतिहासषुराणानि यन्धुखं तेनाधरं यत्सन्यै॑ पाणिम्ुक्षति तेन नक्षत्रानि यत्याद्‌मभ्यक्षाति तेन विष्णु यक्षी तेन चन्द्रादित्यौ यन्नासिके तेन प्राणापानौ यच्छत तेन दिशो यद्वा तेनेन्द्रं यदृहृदयं॑तेन द्रं य्नाभि तेन परथिवी यदङ्गुष्टयोः स्वन्त्यपः डवेरादयः स्वौ देवताः भीणन्त्यभनिवीयु; मनापतिरफचन््रौ मघवानिति वेदिकाः। जनामिक।दगुषठाभ्यां कुषौ सपुपस्‌- शेत । मदेरिन्यगुष्ठाभ्यां तु नासिके अद्गु्ठकनिषठिकाभ्यां तु श्रोत्रे अद्गुषठ- मध्य्माम्ां तु वाहू चतुरङ्गुलिभिदैदयमद्गष्न नाभिं समूधो समुपस्‌- शेदेतेन विधिना युक्ता न छिप्यन्ते कदाचनेति ॥ २ ॥ अथातः सेध्योपाक्तनविधिं व्याख्यास्यामः । तीथ॑गतवाऽमयततोऽभिषिक्तः मयतो वाऽनमिपिक्तः क्षाटितपाद्पाणिरप आचम्य सुरभिमत्याऽग्लिङ्गाभिवा- रुणीभिहिरण्यवमौमिः पावमानीभिन्यौहूतिमिरन्यै् पक्तिरातमानं प्रोक्ष्य भयते भवति | अथाप्युदाहरन्ति अपोवगाहन तानं विहितं सभैवभिकम्‌ । मन्धबत्पोक्षणं चापि द्विजातीनां विशिष्यते ॥ इति । स्र्मणामेवाऽऽरमपु भाक्सध्योपासनकालाचैतेनैव पचित्रसमूहेनाऽऽत्मानं क्ष्य (आपः नन्तु० अगध ° सूरय ° इति संध्यास्वधमदैणं भवति । गाय धाऽ । अथवा हभ्सेति मन्त्रेण प्रयमसंध्यायामिति ) परयत भवति । अथाप्युदाहरन्ति दर्भेष्वासीनो दभीन्धारममाणः सोदकेन पाणिना भत्यद्‌- मखः सावित्रं सद्व आवतैमेत्‌ । प्राणायामो बा बतृतवः । उभयतः- ॥ श्त्याषादपिरवितगृ्रेषस्‌ १० त्यापाहविरचितगृह्यशेषसू्नम्‌ ॥ भणवां ससम्याहृतिकां मनसा वा दशकृत्वः । त्रिभिश्च पराणायामेस्तान्तो ब्रहम हृदयेन । वारदणीभ्यां रातरिमुपतिष्त इमं मे वरुण इत्यादिभिश्च । एवमेव मातः भाद्युख सतषट । मेभ भ्यामहरेपतिष्टते - मित्रस्य चर्षणीधृत इत्यादिभिश्च । सुपूर्वामपि पूर्वमुपक्रम्योदित आदित्ये समप्ुयात्‌ । अनस्तमित उककरम्य सुपशाद्पि पधिमाम्‌ । सेध्ययोश्च सेपत्तावहोरात्रयोश्च सेततिः । अपिचात्र भजापतिगीतौ छोकौ भवतः-- अनागतां तु ये पूर्वौ मनतीतां तु पञिमाम्‌ । संध्यां नोपासते विपरा; कथ ते ब्राह्मणाः स्पृताः ॥ सायं प्राततः सदा संध्यां ये विप्रान घुपाऽते। कामं तान्धागिको राना धृदरकमेसु योजयत्‌ ॥ इति । तत्र सायमतिक्रमे राञ्युपव(स प्रातरतिक्रमेऽहस्पवासः । स्थानासनफल- मवाञ्नोति | अथाप्युदारन्ति-- यदुपस्थतं पापं पद्यां वा यततं मवेत्‌ । वाहुभ्यां मनसा वाऽपि वाचा वा यत्कृतं भवेत्‌ ॥ सायं सध्यामुपस्थाय तेन तस्मासममुच्यते । राञ्या चापि संधीयते । न चैनं वरुणो गरहाति । एवमेव - मातरुपस्याय रा्रिकृतात्पपालममुच्यते । अह्व! च।पि संधीयते । मित्रेन गोपायति आदि- स्यश्ेनं स्वगमुन्नयतीति कटत्रा्मणम्‌ । स एवमेवादरहरहोरात्रयोः संधिूप- तिष्ठमानो ब्रह्मपूतो ब्रह्मभूतो व्राह्मणः शास्रमनुवरतमानो तब्रहमरोकमाभिनय- तीति शिज्ञायते॥ ३॥ अथ श्रै भवति--आपो वा इदमग्रे सलिलमासीत्तरिमन्मनातिवयुभरूताऽ- चरत्स इमामपश्यत्तँ वराहो भूत्वाःचरततां भिश्वकमी भूत्वा व्यमा साऽप्रथत सा पृथिव्यभवत्‌ । तत्पृथिभ्य पूथिवित्वं तस्यामश्राम्यदिति तदु रैक ओपास- नमेवौपसने चया एव संस्क।रार्थमौपासनो नित्यो धार्मऽ्ुगतो मन्थ्यः श्रोत्रियागाराद्राऽऽदायौ द्वादशाहं विच्छिन्नः एुनरापेयोऽय यदि द्वादशाहं विच्छिन्नः पुनराधेयः स्याथा भकृतिस्तत आदरणमित्यक्तमेतत्स॑तिष्ते ॥ ४ ॥ "अथ गृहस्पस्योषासनम्‌ । पप्मासान।जुहृवुयेधोपपाद्माहृतया्ि भ्रतिष्ठाप्य परिस्तीय दरादशादायभितं दत्वा तदानीमेव संपरिस्तीयीऽऽणीताभ्यः कृतवा श्रपाथेत्वाऽभिपरा्योदज्च्रास्य मरिष्टितमभिवार्याञऽज्यभागान्तं कृता मेक्षणे- 1 / सत्यापादविरवितगृहयशेपसूत्म्‌ । ११ नोपधाते पकाञ्जुहोति-- अग्नय स्वाहा सोमाय स्वाहाऽग्रयेऽन्नवते स्वाहाऽ्रयेऽ- श्नादाय स्वाहाऽग्रयेऽन्नपतये स्वाहाऽप्रये पवमानाय स्वाहाऽप्रये पावकाय स्वाहाऽप्ये शुचये रवाहाऽ्रये ज्योतिष्मते स्वा हाऽये व्रतपतये स्वाहाऽप्रये पथिषते स्वाहाऽग्रमे तन्तुमते स्वाहाऽरमे वैश्वानराय स्वाहा सूर्याय स्वाहा परजापते सनाहा ब्रह्मणे स्वाहा भूः स्वाहा शवः स्वा सुषः स्वाहा भूषैवः सुवः स्वाहा अप्रये सिषे स्वाहा इत्युत्तराभेपूवापे । अत्रके जयाभ्याताना. नराटमृत इत्ुपजहवाति यथापुरस्तात्‌ ॥ ५॥ अथास्तमित आदित्ये व्रीहिभिभवैवी हस्तेनैते आहुती लहोति-अश्रये स्वाहा मनापतये स्वाहा इति सायम्‌ । सूयय स्वाहा प्रनापतये स्वाहा इति भातरप्यशनहोत्रहविपामन्यतमेन जुह्यात्‌ । पर्णि पणि च्नेयस्थारीपाकेन यजेत । उपवास एव कालान्तरे भोजनपतृ्तिधान्नस्य च । एवमेव सायं होमेन प्रतिपद्यते । संतिष्ठत ओपासनतन्त्रम्‌ ॥ ६ ॥ अथ हरत भरक्षाटय कमण्डलुं मृपिण्ठं च प्रतिगृह तीय गत्वा तरिः पादौ भक्ञायते तरिरात्मानम्‌ । अथ हके चवते मज्ञानमापो देवगृहं गोष्ठ यत्र ब्राह्मणा अमक्षास्य पादौ तत्र मवेष्टव्यामिति । अथापोभिः प्रतिपद्यते-- दिरण्यगृ्गं वरणं मपवे तीर्थ मे देहि याचितः । यन्मया युक्तमसाधूनां पाषे- भ्यश्च प्रतिग्रहः । यन्मे मनसा वाचा कर्णा बा दुष्ृतं कृतम्‌ । तन्म इन्द्रो वरणो वृहस्पतिः सविता च पुनन्तु पुनः पुनरिति । अयाञ्जिनाऽप उपहन्ति सुमित्रा न आप ओषधयः सन्त्विति । तां दिशे निरक्षति यस्यामस्य दिशि द्वेष्यो भवाति-दर्भित्रस्तस्मै भूयासुरयोऽस्मादरेषटि यं च वयं दरिप्म इति । अथाप उपसपृय शिः मरदक्षिणपुद्कपावतेयति-“यदपा करूरं यदुमेध्ये यदशान्तं तद्‌. पगच्छतात्‌ ' । इति । अप्सु निभज्ज्योन्पञ्ज्य । नाप्सु सतः प्रयमणं विद्यते न ब'सः परपूलनं नोपरपैनम्‌ । य्ुपरुद्धाः स्यरेतनोपतिषठते-नमोऽप्रेऽप्ुमते नम हृ्राय नमो वरुणाय नमो वारण्ये नमोऽद्धव इति। उत्तीयीऽऽचान्तः पुनरा- चामेत्‌ । आपः पुनन्तु पृथिवीं \यिवी पूता पुनातु मामू । पुनन्तु बरह्मणरपति- मैह्मपूता पुनातु माम्‌ । यहुच्छ्टमभोज्यं यद्र दुरितं मम । सर्व पुनन्तु मामापोऽसतां च प्रातिग्रह« स्वाति । पएवितरे कृत्वाऽद्धिषा्जयति-आपो हि टा मयोभुव इति तिखमिरहिरण्यवणीः शुचयः पावका इति चतखभिः पवमानः सुवजैन इत्येतेनानुवाकेन मार्जयित्वाऽन्तजैलगतोऽधमगेन त्रीन्‌ प्राणाया- मान्‌ धारायितवोत्तीये वासः पीडयित्वा परक्ालितोपवाताहष्टानि बासाऽसि १२ सत्यापाहविरचितगररेषमूत्म्‌ । परिधाय दर्भष्वासीनो दभीन्‌ धारयमाणः परङ्गुखः सावित्रीं सदसत आवतैयेत्‌ । शतछृत्वोऽपरिमितकृत्वो वा दशावरम्‌ । अथाऽऽदित्यञुपति- छएते-आ सत्येन । उद्यं तमसस्परि । उहु स्यं चित्रम्‌ । त्कम्‌ । य उदगादिति । अथाप्युदाहरन्ति-देवयङ्गः पितृयज्ञो भूतयज्ञो पतुष्ययङ्गो ब्रहम यज्ग इति ॥ ७॥ अथातो पृत्तिकास्नानविि ठाख्यास्यामः। ब्रह्मचारी गरृहर्थो वानर्यः परिव्राजको वा । न रातमूततिका्ानमितपेके । सिन्धौ नदीतीरे पुष्करिण्यां धा अश्वक्रान्ते सहस्रपरमा देवी इति भूमिं दूवीमभिमन्त्य, उद्धृताऽसि इति नदीतटे लोषटमादाय, काण्डात्काण्डासमरोहन्ती इति द्वाभ्यां दूरवामादाय मृत्तिके हन मे पापम, इति दर्वी लोष्टे मतिषठाप्य यत इन्र भयामहे, स्वि दा विक- स्पतिः, स्वस्ति न इन्द्रो द्धभरवाः, त्रातारमिन्द्र, आपान्तमन्युः, परं मृत्यो अनु प्रोह इति षड्भिः प्रतिमन्त्रं मदक्षिणं म्रतिदिशं रो्टमृत्छज्य गन्धदरारामिति छोष्टमादाय, उढु त्यं जातवेदसामिति रोष्टा दित्यं दशीयित्वा श्रीम भनत्वल- ममे नश्यतु इति शिरः दक्षिणीकृत्य सहस्रशो, इति शिर आप्य विष्णुमुखा, हात मुखम्‌, ओजो ग्रीवा इति ग्रीवाम्‌, महा इन्द्रो वजवाहुः, इति बाहू, सोमान< स्वरणम्‌, इति क्तौ, शरीरं यज्ञशमलमू्‌, इति शरीरम्‌, नार्भे चित्तम्‌, इति नाभिम्‌, आपान्तमन्युरिति कटिम्‌, विष्णो रराटमासि, इति पृष्टम्‌, वरुणस्य स्कम्भनमसि इति मेदूम्‌, आनन्दनन्दौ इत्यण्डौ, उरुवोरोजः, इत्यूरू उरू अरत्नी इति जानुनी जङ्घाभ्यापिति जङ्ययोः, चरणं पवित्रम्‌, इति चरणौ, इदं विष्णुः, त्रीणि पदा इति द्वाभ्यां पादौ, सजोषा इन्द्र॒ इति शप दूसितं लोष्टं शिरा निभाय दिरण्यशृङ्गम्‌, इति तीय गत्वा सुमित्रा न अपि ओषधय इत्यात्मानमभिषिज्ेत्‌ । उदकाञ्ञारेमादाय लोष्ेशे निनीय दुमत्रास्तसमै भूयासुरिति परयमम्‌ । योऽस्मि इति द्वितीयम्‌ । य॑ च वयं दिष्म इति तृतीयम्‌ । दिरण्य शृङ्गम्‌, इति चतुर्थम्‌ । आपो हि ठा मयोभुव इति तिषठभिः हिरण्यवर्णा इति चतद्भिः पवमानः सुबजैन इत्यनुवाकेन च मान- यित्वा नमोऽगरयऽप्सुमत इति नमस्करत्य यदपां करूरमित्यद्धिः तरिराृत्य इमं मे गगः इत्यभिमन्प ऋतं च इत्यघमर्पणसू्तेनापोऽवगाह्य एष भूतस्येति माज यित्वा आर जरति इति पीत्वा अकायैका र इति पुनरवग देवानृषीन्ितृ- स्तर्षयित्वा-- ये के चाप्मत्ुछे जाता अपुत्रा गोत्रिणो मृताः । ते श्रहन्तु मया दत्तं बल्लनिष्पीडनोद्कभू ॥ # ^£ 1 „अ < सत्याषाढविरचितथ्हयरेषसूप्रम्‌ । १३ इति वस्र निष्पीड्य शची यो हव्या इति वसं भोक्ष्यं देवस्य त्वा इति वस्चमादाय अवधूताभित्यवभूय उदु त्यं चित्रम्‌, इति वखमादित्यं दयितां आवहन्ती वितन्वाना इति वासः परिधाय द्िराचम्योकामन्तु-- भतपरतपिशाचादयाः स्वँ ते भूमिभारकाः । सर्वेषामविरोधेन ब्रह्मकमै समारभे ॥ इतिदरभासनं ्रतषठाप्योपविदय तरिः माणानायम्याोत्तरशतं गायत्रं जपेत्‌ । बराह्मणः पूतो भवति । ब्रहमहत्यागोवधगुरत्पसुरापानसुबणैस्तेयादिसवैषा- पप्रणाशनमिति विन्नायते ॥ ८ ॥ ~ अथातो महापुरषस्याहरहः परिचयाविरि व्याख्यास्याभः । खतः शुचिः शुचौ समे देशे गोमयेनोपिप्य देवस्य प्रतिकृति कृत्वाश्षतपुषयैधालाभम- अयित्वा सह दुष्पोदकेन महापुरुषमावाहयेत्‌--ॐ मूः पुरुषमावाहयामि ॐ शबः पुरुषमावाहयामि ॐ सुवः पुरपपावाहयामि ॐ भूवः छवः पुरुषमाः वाहयामि, इत्यावाश्ठ आयातु भगवान्महापुरुषः इति कुररांसनं दधात्‌ । भगवतोऽयं कूर्चो दभमयशचिद्धारितः सुव्रतं जुषस्वेति । अथं, साविच्यां पात्रमद्धिः भक्षाट्य तिरः पवेतरमप आनीय पुनस्तेनैवापोऽभिमन्त्य सपवि- ्रेणाऽऽदित्यं द्येत्‌ । ओमितयातमितोः । तासां ' ब्रीणि पदा विचक्रमे ! इति पायै ददाति । अथ व्यादतिभिनिरमास्यं व्यपोह्य इदं विष्णुविचक्रम इत्य््य दात्‌ । दिवो वा विष््वावित्याचमनीयम्‌ । अगेन सापयति-आपो हिष्ठा मयोभुव इति तिमूभिदिरण्यवर्णी इति चतद्धमिः पवमानः सुव्नः इत्येतनाछवाकेन ब्रहम जानं वामदेवी यजुः पितरेणेति । अथाद्धि्तप- यति-केशवं तैयामीति द्रादशनामयेयैव्ीहृतिभिः भरदक्षिणपुदकं परिषिच्य भणवेन बासो ददाति साबिडथा यङ्ोपवीतम्‌ । इदं विष्णुर्विचक्रम इतयाचम- नीयम्‌ । गन्धद्ारामिति गन्धम्‌ । इरावतीस्यक्ततम्‌ । तद्विष्णोरिति इषम्‌ । साविया धूपम्‌ । उषप्यस्ेति दीपम्‌ । देव्य त्वा इति हविनिवेदयामि, इत्युदेन निवेदनम्‌ । अथास्मै द्वदशच नामभिः एृष्पाणि दयात्‌ त्रीणि पदा विचक्रम इति भरिपदं दद्यात्‌ । सुगृका भवन्तु न इत्यन्तेन । अना वैष्ण- वौभिकररण्लुःसामायरवीभिः स्त॒तिभिम्तुन्वन्ति । व्याहृतिभिः ुरषुदरास- येत्‌ 1 ॐभूः पुरुषणदरासयामीत्यादिभिः प्रयातु मगवाम्महयपुरूषः कषेमाय विजयाय एनः संदशैनाय चेति । परतिमास्यानेप्वावाहनोद्रातनव्महरदस्त्वाच- क्षत दति चिङ्गायते ॥ ९ ॥ 4 ४ सत्यापाढषिरचितगृहयेपमूत्रम्‌ । अथातो. महादेवस्यादरहः परिवर्याविध व्याख्यास्यामः । सातः छविः समे ्चौ देशे गोमयेनोपरिप्य देवस्य प्रतिकृतिं कृत्वाऽकषतरुष्ेथालाभम- सैषित्वा सह दुषपोदकेन महादेवमावाहयेत्‌--ॐ भूर्महादेवमावाहयाभीत्यादि आयातु भगवान्महादेव्‌ इति | यो द्रो अग्नौ इति यजपा पात्रमाभिम्त्य रक्षाटप तिरः पवित्रमप आनीय पुनस्तेनैवाभिमन्ञ्य सह पवित्ेणाऽऽदित्यं दशैयेत्‌--ओमित्यातमितोः । तासां पाद्यमिति पां ददाति | अथ व्याह तिभिनि्मासयं व्योह्या्पाचमनीयं दस्वाऽभिषपिश्चति-आपो दि टा मयोः छव इति तिसृभिरिरण्पवणीः शुचयः पावका इति चतसृभिः पवमानः सुव. जन इत्येतेनालुवाकेन ब्रह्म जङगानं, कटु्राय, इुचरु्रम्‌ (१) वामदेव्यम्‌ › आपो वा इदम्‌ इति च । अथ व्याहृतिभिः मदकषिणमुदकं परिषिच्य पित्रे पाद्‌- पूरे निधायादधस्तप॑यति--भवं देवं तपैयामीत्य्टाभिः | ॐ नमो भगवते रद्राय यम्बकाय दाति वच्यज्ञोपवीते दद्यात्‌ । भवाय देवाय नम इत्यष्टाभिः पुष्पाणि दात्‌ । हुचददरेण गन्धदुष्पधृषदीपान्ददाति. । देबस्य स्वा इति हविषो निवेदयेत्‌ । उयम्बकमिति परिभैकं दधात्‌ । अमृतोपरतरणमसीति भतिपदं त्वा हविरविरुदधं सै स्वादु वस्तु कन्दमूलफलानि दात्‌ । महूत मनवेक्षमाण आसीनो हविरदासयामीति निवेयुदरास्याृताप्धानमसीति परति- पदं फतवा उयम्भरकमित्याचमनीयं दद्यात्‌ । सर्वोपकरणैरचैयितवा भवाय देवाय नम इत्यादिभिः ‹ अमुष्मै नमोऽगुषमै नमः › इति गन्धादीन्ददाति । रोप्रीभि- करग्यजुःसामाय्ैभिः स्तुतिभिः रतुन्वन्त्या्मनवत्राहमणेशच नमस्कृत्य ‹ प्रयातु भगवान्‌ महादेव ' इति विसभैयति । लिङ्गस्थानेष्वावादने्।सनवर्जमहरहः स्वस्त्ययनमित्याचक्षत इति विङ्गायते ॥ १० ॥ अथातः प्शाङ्गरुद्राणां महान्यासपूषैकं जपहोमारचनाभिपेकवि र व्यास्या- स्यामः। याते रेति शिखायाम्‌ । असिन्महत्यर्णव इति भिरा । सदस्रा- णीति ललाटे । हध्सः शुचिषदिति भरुवोमभ्ये । उयम्बकं यजामह इति नेतरयोः । नमः सत्याय चेति कणैयो; । मा नस्तोक इति नािकायाम्‌ । अवतत्योति मुखे । नीटग्रीवौ द्वौ कण्डे । नमभ्ते अप्त्वायुधायेति बाहोः । या ते देतिरितयुपवाद्यः । ये तीथीनीति हस्तयोः । सद्यो जातमिति पा ुवाकान्पश्वस्वङ्गुखीषु । नमो वः किरिकेभ्य इति हृदये । नमो गणेभ्य इति पृष्ठे । नमो हिरण्यवाहव इति पाश्ैयोः । विज्यं धनुरिति नठरे । दिर ण्यग इति नाभौ । मीदुष्टमेति कट्याम्‌ । ये भूतानामिति रु । ये अनने. चेत्यण्डयो; । सिरा जातवेदा इत्यपाने । मा नो महान्तमितयरवोः । एष सत्यापादविरवितगृहषसूतम्‌ । ४५ तेर्द्र इति जान्वोः । सभ्ृष्टनिदिति जङ्घयोः । विश्वं भूतमिति गुरफयोः । ये पथाभिति पादयोः। अध्यवोचदिति कवचम्‌ । नमो विरिमन इत्युपकवचम्‌ । नमो अस्तु मीलग्रीवायेति ततीयनेतरम्‌ । पुश्च धन्वन इत्यसमू । य एताव. न्तशनोति दिग्बन्ध इति । ओं नमो भगवते खद्रायेति नमस्कारं न्यसेत्‌ । ओंकारं मूधिनि विन्यस्य नकारं नासिकाप्रतः । मोकारं तु टले स्याद्धकारं गुखमध्यतः ॥ गकारं कण्ठदेशे च वकारं हृदि विन्यसेत्‌ । तकारं दक्षिणे दृस्ते रकारं वामतो न्यसेत्‌ ॥ राकारं नाभिदेशे तु यकारं पादयोन्धसेत्‌ ॥ इति । सय च पादेयोन्यैसय षा न्यस्योरमध्यतः | अधो हृदि बिन्यस्य छख तत्पुरं न्यसेत्‌ ॥ ईशानं मूध्नि विन्यस्य दसो नाम सदाशिवः । एवं न्यासविधिं कृत्वा ततः संऽटमारभेत्‌ ॥ त्रातारमिन्द्रं त्वं नो अपरे सुगं न; पन्यां असुन्बन्त° तच्छा यामिं* आ नो नियुद्धिः० वयर सोम० तमीशानं अस्मे रद्रा स्योना पयि इत्येतत्पुटमिन्धादिदिश्चविन्यस्यवमेवाऽऽ्मानि , रोद्रीकरणं कृत्वा त्वगस्थिग॑तेः सैपापैः भमुच्यते । सरवभूतेष्वपरधनितो, -मति । ततो भतमेतपिशाचव्रह्मराक्षसयक्षयमदूतश किनीढाकिनीसरप्वापदतस्करायुप- द्रवाुपाता; सय प्रहा ज्वलन्तं पदयन्त्विति । मनो ज्योतिरबो- ध्यतनिरशिमृध पूरधानं मपीणि ते जातवेदा इति गुप्नाभिहृद्यक"पुख- शिर पयमिमन्तथाऽऽत्मरकत कर्नयेति । शिवसंकर हदयम्‌ । पुरुपपूक्त\ किरः । उत्तरन।रायण\ शिखा । अप्रतिरथं कवचम्‌ । मतिपुरुपमिति नेत्रम्‌ । शतसद्रीपमित्यसम्‌ । भृभुवः सुवरोमिति दिग्बन्ध इति । पशवाङ्ग सषञ्जपै- दङ्ग प्रणम्येति विज्नायते । सदोज।तादिरूपपशाङ्ग सकृञ्जपेत्‌ । हिरण्य" गभः, यः माणतः, बरह्म जङगानं, मही धौः, उपश्वासय, अग्ने नय, या ते अरे, इम यमपरस्तरमित्यषङ्गमू्‌ । अथाऽऽत्मानं श्रीददररूपं ध्यायेत्‌-- शुद्धस्फटिकसकाशं निने पथ्चवक्त्रकमू । गङ्गाधरं दशशवनं सपीभरणभूपितम्‌ ॥ नीलग्रीवं शशाम नागयज्ञोपवीतिनम्‌ । व्याप्रचमोत्तरीयं च वरेप्यमभयभदम्‌ ॥ १६ सत्यापादविरनितगृयेपसूनम्‌ । कमण्डलवक्षसूत्ायैरन्वितं शूलपाणिनम्‌ । उवलन्तं पिङ्कलजटं शिखामुदय।तकारिणम्‌ ॥ अफ़तेनाऽभ्ुतं हषटयमादेहाभेधारिणम्‌ । दिव्यर्सिहासनासीनं दिव्यभोगसमन्विनम्‌ ॥ दिष्देवतासमायुक्तं उरासुरनमःकृतम्‌ । निर च शाश्वत शुदधं धुबमक्षरमन्ययम्‌ ॥ सर्बैव्यापिनमीशानं दरं वै विश्वरूपिणम्‌ । एवे ध्यास व्रतं सम्यक्ततो यजनमरभेत्‌ ॥ इति ॥ ११ ॥ अथातो द्रस्नानाचनाभिपेकविधि व्याख्यास्यामः । आदित एव्र तर्ये सात्वोदेत्याहतं वासः परिधाय शुचिः यते ब्रह्मचारी छवा ईशानस्य मितिं छररवा तस्य दक्षिणतः प्त्यगदेषे तन्मुखः सिः सवाऽऽत्मनि देवता; स्थापयेत्‌-मननने व्रह्मा तिष्ठतु । पादयोर्विष्णस्तिष्ठतु । दर्तयोहैरस्तिषठतु । बाह्यो द्रापिष्तु । हदये रिवसिषटतु । उदरे पृथिवी तिष्टतु । जठरे अश्नि- तिष्ठतु । कण्डे वसवसिषठनतु । वकम सरस्वती तिष्टतु । नासिकयोरवीयु- सितष्ठतु । नयनयोधनद्रादित्यौ तिष्ताम्‌ । कणैयोरश्िनौ तिष्ठेताम्‌ । रलटे द्रासतिष्टन्त॒ । पृषे पिनाकी तिष्ठतु । पुरत री तिष्टतु । पाश्वयोः शिवा. शंकर तिष्ठताम्‌ । सरथेतो वायुस्तिष्ठतु । ततो वदिः सबतोऽभिञवौठामाटाप- रिद्तश्षिषठतु । सर्वेष्वङ्गेषु सवौ देवतारितष्टन्तु । मा९ रक्षन्तु । अर्मे वाचि भित इति यथालिङ्गमङ्गानि सस्सृशष्य(ऽऽत्मानं गन्धपुष्पभूपदीपनेवयै्ानसै- राराधयेत्‌ । अथैने मसाधयेत्‌-- आराधितो मनुष्यस्त्वं सिद्धदवायुरादिभिः । आराधयामि भक्त्या त्वां मं गृहाण परमेश्वर ॥ हति । उयम्बकमिति च । ( एवमात्मपूजानन्तरं बाहमपूजां विदध्यात्‌) आ त्वा बहन्तु हरयः सचेतसः व्यतेरभैः सह केतुमद्धिः । वातानितैवैरवद्धिमेनोजेरायाहि शीघ्रे मम हन्याप वर्ोम्‌ ॥ इत्यागाहयति । स्थापिते तु नाऽऽ गदन्‌ । अथाऽऽसनं ददाति सथो जातमिति । भवे भव इति पायम्‌ । भवोद्धवाय नम इत्रध्यम्‌ । वामदेवाय नम इत्याचमनीयम्‌ । अथैनं सलापयति-आपो हिष्ठा इति तिसभिर्िरण्य- र्णा हति चतसूिः पवमानः सुर्मन इत्यनुवाकेन मानयिता सर्व र खदरः° कथा नश्चित्र आपो वा इद्र सरबमित्यतेध । वामदेवाय नम इति वसम्‌ । ' स्येषठाय नम इत्युपीतम्‌ । दद्राय नेम इत्याचमनीयम्‌ । भणवेन भूषणप्‌ । [ | + सत्याषाढविरचितग्दयशेषपूत्रम्‌ । १७: कालाय नम इति गन्धम्‌ । कविकरणाय नम इत्यक्षतान्‌ । बखुत्रिकरणाय नप इति एष्यम्‌ । बलम्रमथनाय नम इति धूपम्‌ । सर्वभूतदमनाय नम इति दीपम्‌ । मनोन्मनाय नम इति ( खाय ) नैवं ददाति । अयास्मा अष्ट भिर्मन्रैरष्ठ पुष्पाणि ददाति भवाय देवाय नम इति । अथास्य रद्रतनूरपति- छएते-अधोरेभ्योऽथ घोरेभ्य इति । अथ रदरगायत्रीं जयेत्‌-ततपुरुपाय विग्मह इति शतककत्वोऽपरिमित्रत्बो वा दशवारं बा । अथैनमािषमाशास्त- ईशानः सभैविधरानामिति । अथास्य मूर्धनि कलशधारया संततमाभेपिश्चन्‌ नमस्ते रद्र मन्पव इत्येकादकषानुवाकाज्ञयेत्‌ । स्थो वे रद्र, हमा दरयेत दरादशर्च- मन्य(५अ रौद्रम््राञ्ञपेत्‌ । नपानन्तरमपनाविष्णू सजोपसे मा हत्येकादशालुवा- कानामेकेकमलुवक्रं जपेत्‌ । एतत्पापक्षयारथी व्याधिमोचनायौ श्रीकामः शान्ति. काम्‌ आयुष्काम आरोग्यकामशच ड्यत्‌ । एवं कर्वनेतत्सरवमामोपति पायसादि- महाहविनिबेदयति । अथ दक्षिणां ददाति । दश्च गा एकादश्च । तद्भाव एकां गां द्ादिति विज्ञायते ॥ १२ ॥ अथ श्रालीनयायावराणामात्मयानिनां भागाहुतीव्यीरपास्यामः । स्ी- चदयकावसाने स्वषटोपर्छति देशे भादपुख उपविश्य तद्धतमादियमाणं सूरयः सुबरोमित्युपस्थाय वाचं यच्छेत्‌ । न्यस्तमनं महन्याहृतिमिः ्रदृक्षिणयुद्कं “परिषिच्य सव्येन पाणिनाऽविगुखन्नगृतोऽपस्तरणमसीति पुरस्तादपः पीत्वा पञ्वाननन पराणाहुतीजहोति माणे निविषटोऽफृतं जहोमि शिवो माऽअविश्रदा- हाय माणाय स्वादिति पराम पराणाहुतीैतवा तूष्णीं भूयो त्रतयेत्मनापरतिं मनसा ध्यायन्नन्तरा वाच॑ [न] बिखनेचदन्तरा वाचं विनेद मैव; वर मिति जपित्वा पुनरेव युञ्जीत । त्वकेशनखकीटासुररीपाणि इटा तदैवपिण्ड- यदृत्याद्धिरभयक्ष्य भसमावकीयै एनरद्धिः मोक्षय वाचा च प्रशस्तएटुपशञ्ञीत । अथाप्युदाहरन्ति आसीनः प्राङ्धुखोऽश्नीयाद्राम्यतोऽन्ङ्ःसयन्‌ । असकन्दयंस्तन्मनाश्च भुक्त्वा चश्रिमुपसृशेत्‌ ॥ इति । शद्रजस्वलापतितद्ने ने परकषारय भुञीत । सर्वभक्ष्यापूपकन्दमूलफल. मा५सादीनि दन्तैनौ बघेत्‌। नातिमुहितोऽएृतापिषानमसीत्युपरिष्टादपः पीत्वाऽऽ. चान्तो हदयदेशमभिगृशति-भाणानां ग्रन्थिरसि द्रो मा विशान्तकस्तेना- सनेनाऽऽप्यायस्तरति । पुनराचम्य दक्षिणे पादाङ्गुष्ठे पाणी निसरावयाति-- 1 १८ सत्यापाहवनिरचितगृहयोषसूत् । अद्ुष्ठमात्रः दुरूपोऽद्ुष्ं च समाभ्रितः । + ` ईशः सवस्य जगतः मथः भीणाति विन्वभुक्‌ ॥ इति । ४ हतालुमन््रणमष्हस्तः समाचरेत्‌ । श्रद्धायां माणे निविष्यामृत« हतं भाणमननेनाऽऽप्यायस्वेति पश्च । ब्रह्मणि म आत्माऽमृतत्वायेत्यात्मानम्‌ । अक्त- रेण चाऽऽत्मानं योजयेत्‌ । सथैक्रतुयानिनामात्मयाजी विरिप्यते । अथा- प्युदाहरन्ति-- यथा हि तूरमषीकमधरौ भो मदीप्यते । तद्ररसर्बाणि पापानि दहन्ते हयारमयाजिनः ॥ केवलाघो भवति केवलादी । मोघमन्नं विन्दत इति । स॒ एवमेवाहरहः सायं परातजजहात्‌ । अद्िवी सायम्‌ । अथापयुदादरन्ति-- ५. अग्रे भोजयदतिथीनम्तर्ैत्नीरनन्तरप्‌ । बाटदद्ाभ्स्तया दीनान्व्याधिताभथ विशेषतः ॥ अदत्वा तु य एतेभ्यः पूर्व भुङक्ते यथाविधि । भुज्यमानो न जानाति न स भुङ्क्ते स अज्यते ॥ पितृदेवतमूस्यानां मातापित्रोगुरोस्तथा । वाग्यतो विघसमश्नीयादेवं धमो विधीयते ॥ इति । अथष्युदाहरन्ति-- अष्टौ ग्रासा पुनेभक्ष्याः षोडशारण्यवासिनः 1 4 द्वानि्यचच ग्रहस्थस्यापरिमितं ब्रह्मचारिणः ॥ * आहिताभ्िरनड्वाथ ब्रह्मचारी च ते त्रयः । अश्चन्त एव सिध्यन्ति नेपां सिद्धिरनश्चताम्‌ ॥ इति । गृहस्थो ब्रह्मचारी वा योऽनश्नससतु तपशवरेत्‌ । भाणाग्निहोत्रछोपेन ह्यवकीणी भवेत्त सः ॥ अन्यत्र रायधित्तासरायध्चित्ते तदेव विधानम्‌ । अथाप्युदाहरन्ति-- अन्तरा भातराशं च सायमाशं तथैव च । सदोपवासी भवति यो न भङ्ूक्त कदाचन ॥ इति । भाणाश्रिहोतरमन््ा स्तु निरुद्धे भोजने जपेत्‌ ॥ बेताभिहोतमन्त्रारस्तु द्रव्यालाभे यथा जपेत्‌ ॥ इति । सत्यापादविरवितगृहोषसूतम्‌ । १९ एवमाचरन््ह्मभूयाय कर्पते ॥ १२ ॥ अथातः पत्ित्ातिपवित्रस्याघम्णस्य कल्पं व्याख्यास्यामः । संध्यायां ती गत्वा सातः छचिवासा उदकान्ते स्थण्डिलस्य सङृलिकिमेन वाससा सदपूर्णेन पाणिनाऽऽदित्याभिुलोऽवमपैणं स्वाध्यायमधीयीत । भातः तं मध्याह्न शतमपराहे इतमपरिमिते वा । उदितेषु नक्षत्रेषु परतियावकं भाश्नी- यात्‌ । ज्ञानृतेभ्योऽजनानकृतेभ्यश्ोपपातकेभ्यः सप्तरात्रात्मच्यते । द्रादश- रात्राद्‌भूणदननं गुरुतरपगमनं सुचणैसैन्यं सुरापानमिति च वैयित्वा। एक- विभशतिरा्रात्तान्यपि तरति तान्यपि जयति । सरवै तरति स जयति सरव- ऋतुफलमवामोति सवषु तीषु सातो भवति सर्वषु बेदेषु चीणेव्रतो भवति सरवै. देवे्ातो भवत्याचक्ुपः प्रतं पुनाति कर्माणि चास्य सिध्यन्तीति ॥ १४ ॥ भजाकामस्योपदे शः । प्रजनननिमित्ता समाख्येत्यष्विनावूचतुः-- आयुषा तपसा युक्तः स्वाध्यायेज्यापरायणः । भनाघुत्पादयेद्क्तः स्वे स्वे बभ्रो जितेन्द्रियः ॥ ब्राहमणस्यणैसंयोगचिभिर्भवति जन्मतः । तान्वषुच्याऽऽत्मवान्भवति विमुक्तो पर्मसध्शयाव्‌ ॥ स्वध्यायेन ऋषीन्पूञ्य सोमेन च पुरंदरम्‌ । मरजया च पितृन्पूर्ाननूणो दिषि मोदते ॥ प्रेण रोकाञ्चयति पत्रेणामृतमशचुते । अथ पुत्रस्य पौत्रेण नाकमेवाधिरोहति ॥ इति । वि्नायते च- जायमानो वै ब्राह्मणच्निभिक्रैणवा जायते ब्रहमचर्येणषिभ्यो येन देवेभ्यः प्रजया पितृभ्य इत्येवमृणसंयोगं वेदो द्पति । सतपतरषुतपा- द्याऽऽत्मानं तारयति । सप्तावरान्सप् एवीन्पडन्यानात्मसक्तमान्‌ । ससपुत्रमधिगच्छन्नस्तारयत्येनसो भयात्‌ ॥ तस्मासनासंतानमुत्पा्य॒फलमवामोति । तस्मा्यत्नवान््रनामुत्पादये- दौषधमन्त्रसंयोगेन । तस्योपदेशः श्॒तिसामान्येनोपदिङष्यते । स्वैव्ेभ्यः फलवस्वादिति फलवच्वादिति ॥ १५ ॥ इति सत्यापाददिरण्यकेरिगृेषसूतरे प्रथमभश्े द्वितीयः पटलः । ३० सत्याषादविरवितगृषेषमूतम्‌ । अयमग्ने तृतीयः परः 1 क ( अथ संस्कारकाण्डारम्भः । ) अथातो मणपतिपूजनं ८ पूनावििं ) व्याख्यास्यामः । अभ्युदयादौ . सिदधिकाम ऋद्धिकामः पञुकामो वा भगवतो गणेशस्य बिं हरेत्‌ । अथ गणपत्िमावाइयति-- विघ्नवि्रेधराऽऽगच्छ विघ्नत्येव नमस्कृत । र अविन्नाय भवान्सम्यक्‌ सदाऽस्माकं भव प्रभो ॥ इति । अथ दूवोक्षतसुमनोमिश्रमच्यै ददाति--इमा आपः शिवतमाः शान्ताः वान्त तमाः पूताः पूततमाः पुण्याः पुण्यतमा मेध्या मेध्यतमा जषा जषटतमा अमृता अम्‌ तरसाः पाया अध्यौ अणीया अभिषेचनीया आचमनीया माननीया भतिग्र्तां परतिगृहातु भगवान्णेशो गणेशाय नम इति । अथ तुष्णीं वा गनध षुषयधूषदीपिरभ्यच्योपविष्ठते---मूपतये नमो खवनपतये नमो भूतानां पतये नम इति । अपूपं करम्भमोदकं सकतून्पायसमित्ययास्मा उपदहरति--विन्नाय स्वाहा । विनायकाय स्वाहा । वीराय स्वाहा । शूराय स्वाहा । उग्राय स्वाहा । मीमाय स्वाहा । दस्तियुलाय स्वाहा । बरदाय स्वाहा । वि्नपाषदेभ्यः साहा । विघ्रपारपदीभ्यः स्वाहेति । अथ गणपतिं , अदक्षिणं कृत प्रणम्याभिवा्च गणपतिं बिसनैयति-- छतं यदि मया मां .बरदधया बा गणेश्वर । उक्िष्ठ सगणः साधो यादि भदरं भसीदतोमू(साधयोम्‌ )इति ॥१॥ अथ कुम्भस्थापनविधिं व्याख्यास्यामः । मही चयौरिति भूमिमभिमन्त्य, ओषधयः संबदन्त इति धान्यराशचं ८ भस्वपरिमितं वा ) कृत्वाऽऽजिघ्र कल- शमिति सौवणैमयं रौप्वमयमौदुम्बरमयं मृन्मयं बा कटं खं निधाय, इमं मे गङ्ख इति तीयैनटेनाऽू्ं गनधदरारामिति गन्धं भ्षप्य पुष्पावतीः मस- वतीरिति पुष्पम्‌ । ओषधीरिति मातर इति तं भूषयित्वा काण्डातकाण्डादिति दुवाम्‌ । अशत्ये बो निषदनमिति पच्च पवान्‌ । याः फलिनीति फलम्‌ । अमरेतथन्द्रमिति दिरण्यम्‌ । वृदस्पते जषस्व न इति रत्नानि । युवा सुवासा इति बखयुगमू । पूर्णा द्बतिपूणपानं तणडुलपूरतं म्मस्याऽऽननेऽपि दध्यात्‌ । ` अथ कदं पूजयेम मे वरूण तरवा यामीति च ॥ २॥ ५ ४ ५ < वै सत्याषाढपिरचितगृहरेपसत्रम्‌ । २१ अथातः सुण्यादृदेवता व्याख्यास्यामः । विवाहृस्याधिः भीयतामौपासन- स्याभिसूरयभनापतयः प्रीयन्तां स्यालीपाकस्याधिगमोधानस्य ब्रह्मा पुस" वनस्य प्रजापति; सीमन्तस्य धाता विष्णुवलेः सविता जातकर्मणो भूत्युनौ- मकरणस्य सविता तस्यान्ते म्रनापतिरपनिष्कमणस्य सविता तस्यान्ते चित्रा- ण्यन्नमाशनस्य सविता चौलस्य केशिनस्तस्यान्ते भनापतिरुपनयनस्ेन्रः श्रद्धामेधे पुनरुपनयनस्याभनिः । अथ यादि ब्रह्मचायैत्रत्यमिव चरेत्तसिमन्नध्या- यहोमे सविता समावतैनस्य श्रीरिन्रो वा शूरगवस्यशानः भ्त्यवरोहणस्य सवितोपाकर्मबतेषु च सविता वास्तुहोमस्य वास्तोप्पापिरन्ते मनापतिरदधतहो- मस्यन्रोऽनते परजापतिरायुष्यहोमस्या्निरायष्मान्‌ नक्षत्रहोमस्य नकष्रषिपुक्त- मष्मीमदोपस्येशान आग्रयणदोमस्याऽऽ्रयणदेवता स्वरे; सपौ आदित्यपुरो- गा ग्रहाः भीयन्तामयेकोदषटसयान्ते मजापतिस्तटाकादीनां वरुणो देवता यक्षिव- केष (सी) गरदशान्तिदोमस्याऽऽदित्यादिनवग्रदाः। एवमन्येषं होमानां याज्या- पोलुबाक्ययोर्दैवता तस्यासौ प्रीयता भीति । सूतकान्ते मेतकमीन्ते भयमेोद्‌- दक्यान्ते च प्रजापतिः कृहमाण्ठहोमस्याग्यादयभरद्रायणहोमस्यारन्ाद्योऽ- सन्यापेयेऽगिष्टोम चेन्द्रः । एवमनादिष्ठकमसु परजापतिः ॥ २ ॥ अथातः पुण्यादवाचनं व्याख्यास्यामः । छौ देगे दवौन्धारयमाणाश- त्वारो ब्राह्मणा अरिक्ताः पराङ्फुखा युग्मासतष्ठन्ति । अथयैनमुदाहरन्ति-- ‹ पुण्येऽहनि हु संभा विवादे चौरके तथा । व्रतबन्धे च यब्गादौ तथा च व्रतक्ैणि ॥ गृहारम्भे कषनमाप्तो तीयीभिगने तथा । नवग्रह शान्तःवट्तानां तथैव च ॥ गृमवेशने चेव प्रामस्याभिनिवेशने । गजवन्धे तुरङ्गाणां दासादीनां च संग्रहे ॥ अन्यसिन्नपि सर्वस्मिस्‌ चमे कमणि सत्तमः । वाचनीया द्विजाः सम्यग्ेदशासपरायणाः ॥ न ततर कुनखी क\णो दीनाङ्गो विकरस्तया । क्षयरोगी च इष्टी च इयामदन्तोऽभिरापकः ॥ वन्ध्यश्च विधुरो बागी कूरस्तु खटसेवकः । वकनु्िय दम्भी च दैतको जानुकः ॥ सुदोपपत्तिरन्मत्तो व्यसनी सोमविक्रयी | ,२२ सत्पापाढविरनितय््शेषसूत्म्‌ । कर्याविक्रयङदराजिविक्रयी पिष्नोऽनृतः ॥ छोकदष्टः पराधीनो राजद्रोहपरायणः । एते चान्येऽपि विप्राश्च न वाच्याः स्वस्तिवाचने ॥ ताम्बूढमक्षता दरव्यं दूब; पुष्पाणि चन्दनम्‌ । छङ्कुमं सवशमीपत्राण्यक्षता; कुद्कुमान्विताः ॥ पुण्यतीर्थोदकं सम्यङूनिधाय कलशे छ्॒भे । सुवण तदभावे तु द्रव्यमात्रं निधापयेत्‌ ॥ पूगफलादिपुण्यानि फलानि तु विशेषतः । साक्षते भाजने पुण्ये दीपान्नीराजनात्मकान्‌ ॥ संगृह विधिवद्धमान्वाचयतेस्वस्तिवा चनम्‌ । उदङ्णुखः भ्ाङ्पुखो वा यजमानः समाहितः ॥ निषण्णो मङ्गले पीठे तथाऽ्येऽपि द्विनातयः । सदू्वापणयः सर्वे श्चुचयः शुचिवाससः ॥ गणे कुख्देवीं च नमस्कृत्य मरयत्नवान्‌ । कारन्नानं ततः कुर्यादरञातो द्िनातिभेः ॥ भारनधकृत्यमुदिश्य पिधाय कल्कं सुधीः । मङ्गद्रभ्ययुक्तेन भाजनेन समाहितः ॥ उद्धृत्य सविधानं ठु कटर दैमपूरितम्‌ । पदमासनसमाविष्टो नमस्कुर्यात्‌ मयत्नतः ॥ दीधैमायुरस्तु। शिवा आपः सन्तु । सौमनस्यमस्तु । अक्षतं चारं चास्तु। गन्धाः पान्तु । सौमङ्गल्यं चास्तु । अक्षताः पान्तु । आयुप्यमस्तु । पुष्पाणि परन्तु । सौ्रियमरतु | ताम्बूलानि पान्तु । पेश्यमसतु । दक्षिणा; पन्त | बहु देयं चास्तु । दीर्मायुः प्रयः शान्तिः पृष्िसुष्िव्रास्तु । श्रीयैशो विधा विनयो वित्तं बहुपुत्रं चाऽऽयु्यं चास्तु । यं कृत्वा स्ेवेदगङ्ञक्रियाकरणकमौ- रम्भाः शुभाः शोभनाः परवर्तन्ते । तमहर्ोकारमादिं कृत्वा कऋग्यजुःसामा- शीवेचनं वहृक्रभिमतं संविन्गातं मवद्धिरुक्गातः पुण्यं पुण्याहं वाचपिष्य इति यजमानः पृच्छति । बाच्यत्ामिति तेधैक्तव्यम्‌ । भद्रं कर्णेभिः, द्रविणोदा, सविता, नवौ नवो, उचा दिवि, आप्र उन्दन्तु, यस्त्वा हृदा, यसमै त्व सं त्वा सिश्वापि, भदे भ्र ्यमू पु वाजिनं, को अय युङ्‌, सखाय, आश्चिषाम, इति तरैषियषृद्धानां ब्राह्मणानां मनः समाधीयताम्‌ । समादितमनसः र्मः । सीदन्तु भवन्तः । भसन स्मः । इति यजमानेनोक्ते सति तेयक्तव्यभू | ततः [ सत्या षाढविरचितगृहेषसूच्‌ । २३. शान्तिरस्तु। पृष्टित । तिरत । ऋद्धिरसतु । टद्िर्ु। अविघ्नमस्तु । आयु- प्यमस्तु । आरोग्यमस्तु । शिव कमीपतु । कपसमृद्धिरस्त॒ । अहरहरभिवृदधि- रस्तु । धनधान्यसगृद्धिरस्तु । बेदसमद्धिरस्तु । शास्रसंपदस्तु । पुत्रसंपदस्तु। इष्टसंपदस्तु । ( बिद ) सवौरिष्टनिरसनमस्तु । यत्पापं तत्‌ प्रतिहतमस्पु | ( मध्ये) य्छरयस्तदस्तु । उत्तरे कैण्यविप्रभसतु । उत्तरोत्तरं शीरस्तु । उत्त- रोत्तरमहरहरभिटद्धिस्तु। उत्तरोत्तराः क्रियाः श्भा; सोभना; संपंयन्ताभ्‌ । तिथि- कएणूषनक्षतरसंपदस्तु । तिथिकरणपहनकषत्गरहलप्रािदे षता प्रीयन्ताम्‌ । तिथिकरणे मुहर्वनक्षत्े सप्रहेसदैवते मरीयेताम्‌। दुगौ पा्वारयौ भ्ीयेतामू । अनि पुरोगा; सदेवाः रीयन्ताभ्‌ ।हनद्रषुरोगा मरणाः प्रीयन्ताम्‌ । आदित्यपुरोगाः सरव ग्रहाः भीयन्ता। बरहमषुरोगाः सर्वे वेदाः प्रीयन्तामू। विष्णुपुरोगाः सर्वे देवाः भीयन्ताम्‌ । मदशवरीपुरोगा उमामातरः ्ीयन्ताम्‌ । अरुन्धती पुरोगा एकपल्यः मीयन्त | वसिष्टपुरोगा ऋषिगणाः यन्तम्‌ । ब्रह्म च ब्राह्मणश्च मीयन्ाम्‌ | श्रीसरस्वत्यौ भीयेताम्‌। श्रद्धमेधे भीयेतामू । भगवती कात्यायनी प्रीयताम्‌ । भगवती महालक्ष्मीः परीयताम्‌ ! भगवदी शान्तिकरी भरीयताम्‌ । भगवती पुष्टिकरी प्रीयताम्‌ । भगवती तुष्टिकरी प्रीयताम्‌ । भगवती ऋद्धिकरी मीय ताभू । भगवती द्धिकरी मीयताम्‌ । भगवन्तौ विघ्नविनायक प्रीयेताम्‌ । भगवान्सवामी महासेनः सपत्नीकः ससुतः सपाषैदः स्ैस्यानगतः मीयताम्‌ । हरिदरा्िरण्यगभीः पीयन्ताम्‌ । सर्वौः कुलदेवता मीयन्ताम्‌ । सवौ ग्रामदेवताः भीयन्तम्‌ । (बहिः) शम्यन्तु घोराणि । शम्यन्तु पापानि। शाम्यन्त्वीतयः। इता ब्रह्मद्विषः । हताः परिपन्थिनः । हताश्च कर्मणो विघ्नकतीरः । शत्रवः पराभवं यान्तु | ( अन्तः ) शिवानि वधन्ताम्‌ । शिवा आपः सन्तु । शिवा ऋतवः सन्तु । शिवा ओषधयः सन्तु | शिव। वनस्पतयः सन्तु । शिवा अप्रयः सन्तु | शिधा आहुतयः सन्तु । शिवा अतिथयः सन्तु । अहोरात्रे शिवे स्याताम्‌ । निकामे निकामे नः पर्जन्यो वपैतु। फलिन्यो न ओपधयः पच्यन्ताम्‌ । योगक्षेमो नः कल्पताम्‌ । ऋषयदछन्दाश्स्याचायौ वेदा देवा यत्ताश्च भीयन्ताम्‌ । आद- त्यसोमाङ्गगरफवुधवृदस्पतिशयक्शनिराहकेतवो ग्रहाः भीयन्ताम्‌ । भगवात्नारा- यणः प्रीयताम्‌ । भगवान्स्वाभी मह।सेन; भरीयताम्‌ । पुण्याहकालान्वाचयिष्य इति यजमानेन ष॑क्तव्यम्‌ । बाच्यतामिति किरवक्तव्यमू । उद्वातेव० याज्यया यजति° (यद्ुण्यं तानि वा एतानि, भद्रो नो अशनिः) मन्त्रह्मणे पटित्वा बुण्या, मिति यजमानो वदति त्रिवारम्‌ । ॐ पुण्याहमिति जरिबारं विपरा ब्रूयुरुत्तरम्‌ स्वस्तये बाधं° आस्य उद्यनीयः ° स्वसि न इद्रे अष्टौ देवा बसब;०, ४ सत्यापाढवरिरचितगृहयोषसूतरम्‌ । भद्रं भनः कृणुष्व ° इति मन्त्तराक्षणे पटित्वा स्वस्त्यस्त्विति भवन्तो चुवान्त्वति जिभारं यजमानो बदति। तेऽपि त्रिवारं ससित ब्रूयुः । ऋध्याम र्तोमं° सर्वागृद्धि- पृध्नुपामिति ऋध्यास्म हव्यैः° त्रीणि त्रीणि वै भद्रो द्रया सचमान इति मन्म्रशरह्मणपाटान्ते यजमान ऋद्धि भवन्तो घुबन्त्विति त्रिवारं यनमानो वदाति । ऋष्यतामिति त्रिवारं विभा: । ततः प्रिये जातः० भिय एवैनं यसिमनब्ह्म० अहे बुध्निय० श्रायन्त इव सूर्यमिति मन्ववराह्मणान्ते शरीर स्त्विति यजमानो बदति भ्रिवारम्‌ । मतिवचनं तयैव त्रिवारम्‌ । यदेवत्यं भवति तस्य नाम ग्रहात्यसौ प्रीयतामिति । अथ पात्रे नलं विसूनेत्‌--वा- स्तोष्यत इति चतखभिः । अथवा व्याहतिभिभूमौ बा जलं विस्योपविदय सुरभिमत्याऽग्लिङ्गभिवौरमीमिरहिरष्यवणोभिः पावमानीभिन्यीहृतिभिरिति मापिता पनी च भोक्षतीति विज्ञायते ॥ £ ॥ अथातो मातृकापूजातरिधं व्याख्यास्यामः कमीदिषु च सर्वेषु मातरः सगणाधिपाः । पूजनीयाः भयत्नन पूनिताः पूनयन्ति ता; ॥ भतिमास॒ च शुभ्रासु टिखिता वा पदादिषु। अपिवाऽकषतपुञेषु नैवैष पृथग्विधैः ॥ गौर पद्मा शची मेधा सावित्री विजया जया । देवसेना स्वधा स्वाहा मातरो लोकमातरः ॥ धृतिः पुष्टिस्तथा तुष्टिरत्मदेवतया सह । गणेरेनाधिका चेता ददौ पूज्याशचतुदैष् ॥ इति ॥ ५॥ अथातो नान्दीमुखं व्याख्यास्यामः । आदित एब द्रौ विभौ निमन्त्र चतु- रवभ पित्रथीनथ ( स्मशुकमोभ्यज्ञनस्तनिः ) यथोपपादं संपृज्याभिमुपस- माधाय सैपरि्तीर्याऽऽभ्यं विलाप्योत्पूय दध्ना प्रतेन संयुत्य सुवं संमृञ्य देवौ मिभाुपवेदयाटंकृत्यनुदेदय द्विः पित्र एव यवोदं निधाय दुष्पफ- छाक्षतमिश्रं भोजनस्थानेष्वासनेषु यवान्‌ सिकताश्र संमकीयै पितरथानुपेह्य तेषां सपवित्रेषु पाणिषु ‹ नान्दीमुखाः पितरः भीयन्ताम्‌ ' इत्यनेन मन्त्रेण पाधरान्तरेणोपहत्य यवोदकं दत्वा द्विरथा्त्यैतमेव दत्वाऽपरीकरणमनुज्ञा- प्याुकृत्य पृषदाज्यात्घुवेणोपहत्य “नान्दीमुखेभ्यः पितृभ्यः स्वाहा ! इत्य ताबद्ग्री दरस्वाऽ्नुपस्तीणीभिघारितं पत्षूटृत्य पृषदाज्येन सव्य दर्भेषु सादयित्वा दर; मतिच्छाय ' नान्दीमुखाधौनां पितृणा ष्ठा अमुत्रामुषमिटीके " इति मन्त्मूहाभिमृद्य विप्रेभ्यो दविर्स्ती्यामिमृष्स्याभ्स्य द्विरवदाय द्विरभि- ' ई मूह च! + । सत्यापादविरवितगृहयशेषसूत्रम्‌ । ९५ धाथ .यथावद्ोजयेत्‌ । पितृसामान्यवायिस्वधायुक्तानि ब्रह्माण्यभिभ्राम्य गुक्तवतस्व(चान्तेपूपटिरया(प्याऽऽ) येषु दध्योदनं संमरकीय संक्षालनेन भरद्‌ क्षणं द्विः परिषिच्य पूरमवयवोदकं दत्वा दक्षिणां प्रदाय नान्दीपुखाः पितरः शरीयन्ताम्‌, इति व.चभितवाऽभिवा्य स्वधायै स्थाने सर्वः समानं दक्षिणे नानं निपात्य सब्यघृत्य जपति-- ‹ इडा देवहूः † शति जपित्वा-- ५ नान्दीमुखाः पितरः भरीयन्ताम्‌ ! इत्यपो निनीय ब्राह्मणालुत्याप्य प्रसाद्य स्सा प्रदक्षिणीकृत्य रपमलुङ्ञाप्य देवतां च विज्य दक्षिणेना राग शरेषु दभैषु नान्दीमुखेभ्यः पितृभ्यो दयात्‌-'नान्दीुखाभ्यो मातृभ्यः स्वाहा । नान्दीमुखेभ्यः पितृभ्यः स्वाहा । नान्दीपुखेभ्यो मातामहेभ्यः स्वाहा ' । एति -सकतालनेन प्रदक्षिणं परििच्य, ऊज वहन्ती, इति भाविजयाधर्थेन कारदो- मान्पपदाज्ेे पूषवद्ोमं केचिदिच्छन्ति । उपमे गायतामिति मन्तरैरपगा- येषुरिति विज्ञायते ॥ उक्तमेतत्नान्दीमुखम्‌ ॥ ६ ॥ (६ ` अथातोऽङ्कुरारोपणविधिं व्याख्यास्यामः । ब्राह्मणानन्नेन परिविष्य पुण्याह ९ स्वस्त्ययनमृद्धिमिति वाचयित्वा शुचौ समे देशे गोमयेन गोचरम- मात्रं चतुरश्रं स्थण्डिरमुपटिप्यक्षतन्ंभकीयौद्धरम्यशषय पश्च पाठकाः सौ- वणा राजतास्ताघ्रा मृन्मयीवी यथासंभवं शृहाति । , मध्ये चतुरस बिया वजिणमेव च । दक्षिगि तु यमे वि्रात्पिमे वरुणं तथा ॥ उत्तरे शशिनं विद्यार्पालिकास्थापनं क्रमात्‌ । बरभोकमृततिकां हृत्वा गोमयं च तथैव च ॥ ` एतानि प्रक्षिपेत्तासु पाछिकासु यथाक्रमम्‌ । दूबौमध्व्थपतरं च शिरी विल्वपत्रकम्‌ ॥ तासां मूलेषु वध्नीयन्छरेतसूतरण वेष्टयेत्‌ । मध्यमायां ` वयाहूतिभिगर्याणमावाहयाि--‹ ॐ पू्ह्याणमाबाहयामि । ॐ भवः मापतिमावाहयामि । ॐ सुवश्रुपखमावाहयामि । ॐ भूरयः सविरण्यंगभैमावाहयामि ' इति । एताभिरेष प्राच्याम्‌! बन्निणं शची. पति तक्रम्‌ ' इति । एताभिरेव दक्षिणस्याम्‌ ~ यम॑ यैवस्वतं पितृपति धर्म- जमिति । एताभिरेव मर्तीच्यापू--बरुणं प्रचेतसं सुरूपरणमपांपतिमिति । एताभिरेबोदीच्याम्‌--शधिनं निशाकरं चन्द्रं सोममिि । भैततान्‌ साप- यति--आपो हिष्ठा मयोभुव, इति तिषभिरदिरण्यवणौ; शुचयः पावका इति 4 क ++ न । र सत्यापाढविराचितगृह्ये पसू्रम्‌ । चतभिः पवमानः सुवजैनः, इत्येतेनानुवाकेन मार्भयित्वाञ्थेनान्‌ -गन्धपुष्प- धूपदीपैरभ्यर्चयति--अघुप्मै नमोऽघटषमे नम इति । अथेनाचपतिषठते-- दिदं पतीन्नमस्यामि सर्मैकामफलमदान्‌ । कुन्तु सफलं कमै कुषैन्तु सततं शभम्‌ ॥ इति । व्ीहियवमापतिलमुद्वसपैपान्‌ मिश्रीकृत्य पीरेण प्र्षारपौपधिसूक्तेन ‹ या जाता › इत्यनुवाकेनाभिमन्तेय यथाक्रमं निवपति--्रह्म जन्गानं ° पिता- विराजाम्‌ › इति द्वाभ्यां मध्यमायाम्‌ । यत इन्र भयामहे० स्वस्तिदा विश- स्पतिः» इति द्वाभ्यां प्राच्याम्‌ । योऽस्य कोष्ठय० यम गाय ईति द्वाभ्या दक्षिणस्याम्‌ । इषं मे बरुण० तचा यामि इति द्वाभ्यां प्रतीच्याम्‌ । सोमो पेतु आप्यायस्व ० इति द्वाभ्यामुत्तरस्याम्‌ । यथाक्तमं शुद्धाभिः सिकताभिः अच्छदयत्‌ । प्चगव्येन यथाक्रमं सेचयति । मणयनेव' सापिधानि कृतवा यावत्कमे ताबत्सुरषितं गोपयेत्‌ । समाप कर्मणि ब्राहमणानप॑च ' भोजयेत्‌ । व्याहृतिभिरदेवता यथाक्रमदरासयेत्‌ । आ सक्तमालसजाकाम भाष्ठातु्नाश्नम्‌ । पश्चमे भक्तिकामानां विष्णोः सवीत्मनस्तथा ॥ चतुर्थं चाङ्कुरं विद्यात्पापीयाञ्ञायते तु सः । उयहे वा सवैकामानां सथो वाऽप्यङ्छुरांपणम्‌। इति ॥ ७ ॥ अथात उदकशान्ति व्याख्यास्यामः । जन्मनक्षत्रे पण्ये नक्षत्र पिवाहचौ- लोपनयनसमावर्तनसीमन्तागन्पाये यान्यन्यानि. मङ्गलकार्याणि ग्रहोपरागे ग्रहो- त्पातेा द्विपात्सु चतुष्पात्सु च भय बिन्देताय शान्तिमार मेत्‌ । युग्मान्‌ ब्राह्मणान्‌ सुरक्षाितपाणिपादानप आचाम्प मतिदिशमासनेपूषवेकष्य गोमयेन गोचर्ममात्रं चतुर स्थण्डिलमुपकिप्य दर्भेषु ्रादपुल उपविदय दभन्‌ दूर्वाश्च धारयमाणः परवितरपाणिः स्थण्डि कृतवा पोष्य रक्षणपुषठिर्याशनिरभुश्ष्य दूषीभिरदै्- रवकी गर धूपयित्वा गन्धोदकेन ्युकषय पषपरकीयै ब्र्पा्ं सत्रेण परवष्टव तेषु ब्रह्मपात्रं निदेधाति-- व्रह्म जज्ञ(नमिति । अथ तिरः पवित्रमप आन. यज्ञपति--तत्साथतुररेणयम्‌, इति । `यवाक्षततष्डुला वपति --ॐ भूवः सवरोभिति । अय पुष्वोभिः फलेरवकीयं दूवाभिरेमैः परिच्छायािषू- शति-शे नो देवीरभिष्टय इति । अन्वार्पषु जपति-तत्संवितैर' , ण्यम्‌, इत्येतां पच्छोऽधर्चशोऽनवानषटक्त्वा ' बेदादीज्ञपति---रा्ार्म्‌ - कृष्य पाजः भसितिमित्येतमटुवाकम्‌ ।' मदे चिदस्य, इत्य्षैोंृत् “द्र 4 \ ४1 सत्यापाढविरचितगृहचषसूतरम्‌ । २७ बोः विश्वतस्परि हवामहे जनेभ्यः ' इत्येतमनुवाकम्‌ । :‹ यत इर भयामहे ' ‹ स्वस्तिदा विशस्पतिः ' इति द्वाभ्याम्‌ । ‹ महानद सजोषा इन्र इति द्वाभ्याम्‌ । ये देवाः पुरःसदः शति प्श्भिः पर्यायैः । अ्रये रक्षो इति पश्च अग्निरायुष्मानिति परश्च या वामिनद्रबरुणा इति चतघ्ोयो वामि. द्ावरुणाषितयष्टौ । अग्ने यस्विननिति चतसः । रा्टमृतम्‌--ऋताषादृतधामा इत्येतमनुवाकम्‌ । नमो अम्तु सर्भ्य इति तिरटभिरणुच्छन्दसं पश्च चोडाः । अयं पुरो हरिकेश इति पञ्चभिः पययिरमतिरथम्‌ । आशयः शिशान इत्येतम- जुवाकम्‌ । शं च मे मयश्च मे इत्येतमनुवाकम्‌ । विहृव्यम्‌--ममाभरे वर्चो विहवेष्वस्तु इत्येतमलुवाकम्‌ । फृगारम्‌ --अपेमन् इत्येतमनुवाकम्‌ । सर्पी ;--समीची नामापि माची दिक्‌, इति षद्भिः पर्यायैः । गन्धवीहुतीः- देयो नाम स्थ तेषां बः पुरोहा इति षद्मिः। अञ्यानीः-" शतायुधाय! इति पञ्च । भूतं भग्यं भविष्यत्‌) इत्येतमनुवाकम्‌ । अथरवरशिरसम्‌-- श्रो दधीचो अस्थभिः. ' हत्येतमनुवाकम्‌ । भत्याङ्गिरसम्‌-- चक्षुषो हेते मनसो हेते इति पतिपथ. भ्रावृह्यं भरयामसीत्न्तम्‌ । माणो रकतति विषेत्‌ › इत्येतमनुवाकम्‌ । ‹ सिभहे व्याघ्र उतया पृदाकौ ' इत्येतमुवाकभू्‌ । , अदू- मसमीतयेतमनतराकम्‌ । ‹ ता सू्ौचन्रमसा ' इत्येतमलुवाकम्‌ । अगिन; पातु° ऋध्यास्म नवो नवो इत्यतैखिभिर -वकैरुत्तमेरुपहोमेध सुरभिमत्पाऽग्लि- कगभिर्वार्णीभिर्हिरण्यवणोमिः पावमानीमिव्यौहृतिभिः । । तच्छंयोराहणी- मदे” इत्येतमलुवाकम्‌ । ‹ नमे ब्रह्मण ' इति परिधानीयां त्रिरन्वाहेति विक्ञा- यते । प्रणवेनोत्थाप्य व्याहृतिभिः रक्षति । अथ दक्षिणां ददाति-- पुरस्ताद पविष्टाय हिरण्यं ददाति दक्षिणतो रजतं पशवात्का^स्यश्त्तरतो वासो ददाति । अथ प्रहगृहीतानां ज्वरगृहीतानां भूतोपसृष्टानां मित्रबनधुुहज्जातिससिसंब- ग्धिवान्धवानां रज्ञा च राजपुरोहितानां च बालवृद्ान्त्रत्नीपापिरोगिदीरो- गिकृशातरानमोक्षति । दस्तयश्वोगोमहिप्यजाविकमृत्यास्थ धनधान्यानि च ्रोकनहनि । पूरोकरात्नं तरां पञ्चरात्रं सप्तरात्रं नवरातरमि्यपषुनम्युं जय~ तीति सीकिः। तृस्ात्पनित्रेण शान्त्युदकं करोति आपो वै शान्ताः शान्ति- ८ शान्ताभि ) रेवास्य शुच\ रमयतीति ब्राह्मणम्‌ ॥ ८ ॥ अथातः प्रतिसरवन्धं व्याख्यास्यामः । यस्मिन्दिने नान्दीपृखं दुर्यात्स्यां रायां मदोषानते मतिसरमारभेत । छचौ समे देशे गोमयेन गोचर्ममात्रं चतु- रशं स्यण्दिकपुपलिप्य युरानत्ाह्मणान्ुमरक्नाङ्तिपाणिपादानप आचाम्य २८ सस्यापाढविरचितश्यशेषसूतरम्‌ । भतिदिशमासनेपुपेश्य पाताल आचा उपाविशति । तस्य दक्षिणं बाहु- -मन्वितरः । अथ हस्तमात्रं सैकत\ ( व्रीदिभिथेवेवा ) स्थण्डिलं कृत्वो्िरूया- दविरभ्युक््य स्वण्डिलस्य मध्ये भगग्रन्दभान्सप्स्तीय तेषूपरि कुम्भं निधाय व्याहृतिभिः शदधोदंकैः पूरयित्वा दर्वकषतफरेरवकीयै गम्धदुष्पपूपदीपैरुद- ङम्भमभ्यच्यै ट्ब भिदः भतिच्छाद्योत्तरतः साकितण्डुलस्यो परि. मतिसरसूतं गन्ाजुछिकठं निषायाऽऽ्चाथैुखास्ीन्माणायामान्धारपित्वोदकुम्भमन्वारभ्य सावित्रीं जपन्ति-^ तत्सबितुरेण्यम्‌ ' इत्येतां पच्छोऽध्चशोऽनवानमुक्त्वा वेदादीज्ञपन्ति । राकषो्नभ्‌-- कृणुष्व पान इत्येतमनुवाकम्‌ । अमे यशस्विन्‌, इति चतसः ।.आप्यं हिरण्यवणौः शुचयः पावका इत्येतमनुवाकम्‌ । पवमानः सुवजैन इत्येतमनुवाकम्‌ । वरणसूक्तम्‌-‹ उदुत्तमं वरुण पाशम्‌ † इति पदुचम्‌ । रुद्रसक्तम्‌-पारिणो द्रस्य हेतिः, इति षड्चम्‌ ।.बरह्मसृकतम्‌-- श्रह्म जज्ञानम्‌ ' इति पटृचम्‌ । भिष्ुसृक्तम्‌--“ विष्णो कम्‌ › इति .पड्चम्‌ । पश्च दगीः-- जातवेदस इति । श्रीसूक्तम्‌--दिरण्यवर्णा हरिणीम्‌) इति पश्चदश॒- चर्‌ | नमो ब्रह्मण इति परिधानीयां तरिरन्वाहेति ब्राह्मणम्‌ । भरणवेनोत्थाप्य उयाहृतिभिः. सुरभिमत्याऽच्िङ्गगाभिः ओक्य मतिसरसूत्रमादाय , बासुकिं भ्यालवा.उयम्बकेन मरिरूष्यं भस्मना संमृढय ‹ अभिरायुषप्ान्‌ ' हति पश्चाभे- स्तस्य दक्षिणहस्तं गीत्वा.“ वृहत्साम › इति बद्ध्वा स्रीणां वामहस्तं इर््ाङङ्कमाक्तेन ्रतसूक्तेन ‹ यो ब्रह्म ब्रह्मणः '.इत्यष्वन : र्ता कुया „दिति विज्ञायते ॥ ९॥ ~ ` अथातो ग्रहातिथ्यवलिकमोंपहारान्न्याख्यास्यामः-- अश्रद्धानमश्ुचिमनपं त्यक्तमङ्गलम्‌ ।. ् ग्रहा नयन्ति सुव्यक्तं रुपं यमसादनम्‌ ॥ ` ग्रहणायुग्रचेष्टानां नक्षत्रपथचारिणाम्‌ । ^ ~ उपचारान्मवकष्यामि शान्त्यर्थं तु यथाविधि ॥ मासि मास्यृतावयने चन्द्रे सूर्यग्रे विषुवे शुभाशुभे जन्मनक्षत्रे वां तद्र ` हाणामाकिथ्ये संवत्सरादपि भ्युज्ञानः सरवान्कामानवाोतीति । उक्तमेकापे- तरिधानम्‌ । एको वा विषमस्थः स्यात्सर्वं एवाचैनीया भवन्ति । भास्कराङ्गारकौ रक्तो न्वतौ शुक्रनिशाकरौ । „ सोमपुत्ो गुरुरैव ताबुभौ षीतके। स्मृतौ ॥ १ ख. ष्यात्वाऽङ्ुषोपकनिष्ठिकोभ्यां त्यम्बकेन । 1 सत्यापादषिरचितगृह्रेषसूतम्‌ । २९ --/ कृष्णं शनैशरं वियाद्राहं केत तथैव च । ग्रहवणीनि पुष्पाणि पज्ञस्तत्रोपकस्पयेत्‌ ।। वरी भैषोपहारा ध्य गन्धमार्ये तथैत्र च । - यथाक्रमेणोपहरेतसर्मैष।मटपुवैशः ॥। इति। अर्कसमि्ममादित्याय खोदिरमङ्खारंकायोदुम्बरं शुक्राय पालाशं सामोः याऽऽपामाग बुधायाऽऽभत्ंवृहस्ततपे शुमीम दनिथराय राहवे दुवः केतवे कशा इति । सर्वेषामलामे पाटातीवा ' । ब्राह्म्णान्भोजयित्वा पुण्याह स्वस्त्ययनमरदधं वाचायेत्वा ययारिष्यघ मरतिष्ठप्य दवी पिं करपयति। अथो पोत्यायग्रेणाधि तण्डु स्थण्डिलं कृत्वा ग्रहदेवता आवाहयति । ~ मध्ये तु मासक श्रियोिः, दक्षिणेन तु । पू तु भागैवं विययातपूदक्षिणतः की ॥ पूर्वोत्तरे बुधं विद्यादुत्तरे तु गुरं तथा । पश्चिमे तु दनि विथाद्राहं पैथिमदक्षिणे ॥ पश्चिमोत्तरतः केतु गरहस्यानं विधीयते । दक्षिणोत्तरे तु साभिपरत्थपिदेवताः ॥ छत्मादित्पाय ब्रिकोणमङ्कारकाय.पञ्चकोणं श॒क्राय चतुरश्र « सोमाय बाणं बुधाय दीर्थचतुरश् बृहस्पतये लुः -घनेश्रा्य -राहवे श केत ध्वमिति । अर्कः शुक्रो बुधः पूर्वो गुररुत्तरतोयुख; । पथिमे तु शनिश्च शेषा: दक्षिणतोभ्चखाः ॥ च यचा आदक्यस्तण्डला;-इयामाका सुद्‌ एव च । चणकास्तिलपापाश्च कुखित्याश्र क्रभास्िपेत्‌ ॥ अपरीच्वरी भास्करस्य भकष; ङजस्य दि । इनद्राणीनद्रौ सितस्याय श्चापो गौरी निशापतेः ॥ विष्णुविष्णुबुधस्येनद्रमरत्वानह्म वै गुरोः शनेः भनापतियमौ राहोः सरस्तु निरतिः ॥ केतोररह्या च चिच्च स्वस्वमन्मैः स्वनामभिः रोशपालान्दुगोषि्नकषिजवास्तुरिय(5य)म्बकान्‌ ॥ अमयैकरमृत्यू च हारि े्वानरं कमात्‌ । आवाहयेदवाहूतिभियेनेदुद्रष्टोपचारकेः॥ १.क. दकषिणप्िम इति षाठः । ३४ सष्पप्ादकिसषितगृहयोमसूत्म्‌,। परिधानपभृस्याऽपिधुलात्क्वा- आ सत्वनत्यादित्याय.। अभिभपौ इत्य- ङ्गारकाय । भर वः शुक्राय इति, शुक्रायः। आप्यायस्व. इति सोमाय । उद्बु- ध्यस्व इति बुधाय । वृहस्पते अतिदरयोः अहीत्‌ इति बृहस्पतये । शं नो देवीरभिष्टय इति शनैषषराय ।. कया नधित्र, आभुवत्‌ इति राहवे । केत छप्वन्‌ इतिं केतवे. ! ( धरेखुककयामनूस्य, याज्यया जुहोति सदेबत्वायेति तह्मणम्‌ ।य्काऽशरपत स्पा दिरभ्यावतंयेत्‌--तत्सवितुरेण्यम्‌ । इत्यनु- दृत्याऽऽस्नातया; जुहोति कः । ) नवानां ग्रहाणां पकं हत्वा धरतान्वक्तानां सणरिथामष्टसक्षमषटशतपषटाविष्यतिं वा जुहुयात्‌ । मत्यृचं हविषो जुहुयाद्‌ । भत्यृचमाज्यस्य जुहमाद्‌ । भ्यृचंः गुदोद्नःपरदित्याय हविष्यमन्नमङ्गार- काय दृतौदन शुक्राय शरतपाग्रस सोमाय क्षीरौदनं वुभाय दध्यो- दनं वृह्पतये तिलपिष्टमिश्रमापोद्न शनेशरराय राहोमौसौदनं केतो- धित्रीदनमिति । सर्वेपामलाभ हविष्यं वा । यद्‌ऽ्सहसचं तदाऽपि- भत्यभिदेवतानामष्टावि शपि यदागरत तदाश्ाव्टो यदा विभति तदा तिद्स्ति्॒ आहतीजहयपत्‌ । दुमे लोकपालादीनामप्‌ । अग्रि दृतं येषामीश्च इत्यादित्याय ।.स्योनुः पृथिद्ग त्रस पते इत्यङ्गारकाय । इन्द्राणी इन्द्रं वो विश्वत इति शुक्राय। अष्ु मे सोमो अत्रवीत्‌ गोरीमिंमाय इति सोमाय रविष्णो्ैकं विष्णो ररारभर्‌ , इषि धायः । इनद्रमरत्व० ब्रह्म जज्ञानम्‌ , इति बृहस्पतये । परनापते कृशं यमभस्सम्‌, इति रनेथराय । (ऽय गौः, यतते देवी इति राहवे । ब्रह्मा देकानःमू्‌, सचितरािघ्रम्‌, इति केतवे । त्रातारमिनदरम्‌ , आभिदा द्रविणम्‌ , यो कथार पृथिवीम्‌, असुन्वन्तम्‌, सधमादो दक्निनीः आ नो नियुद्धिः, सोमो बे्ुम्‌, सहत्नाभिः सहस्रधा: इति लोकपालानाम्‌ । जातमेदसे , गणानां तवा, त्रस्य पतिना वयम्‌, वास्तोष्पते, त्यम्बकं यजामहे, यत इन्द्रभयामहे स्वस्तिदा विशस्पतिः, ये ते सहस्रमयुतं पाशाः, मृषौन दिवो अरतिं पृथिव्या इति दुरगादीनाम्‌ । एवमेव हतवाऽऽभ्यमिभतिलग्ीहिभिव्यीहतिभि- ह्वा स्ैस्मातसङृस्सषदबदूय द्विरामिषायै-सवि्टकृतमयैमणम्‌ , इति परोदुवा- कंयामनूच्य-- सोम राजानम्‌ शति याञ्यया जुहोति । अत्रक जय।भ्याता- नान्रा्टमृत इत्युपजुह्वति यथापरस्तात्‌ । सर्भभ्यो प्रैभ्यो वरि द्वा मूरथानं दिवो अरतिम्‌, इति पूर्णाहुतिं हत्वश्रेणाभिं गरहानभ्ययैयति । आपो हिष्ठा मयोपुव इति तिखभिदिरुण्यवणौः शुचयः पात्रका इति चतसृभिः पवमानः १ पवनस पे क्न भति । नि # सत्याषादषिरचिततएोषघम्‌ः। ४. सुबजैन हत्येतेनालुवाफेन `मालीयित्वा स्वसवनाभभिंतपयित्वा स्वेन स्वेन मन्त्रेण गन्धु्पधूपदीपरभ्यचै चिुपहत्य छानामूपपृयुकंशुपहाराधथ दत्वा नमस्य मवा जघनेनाषिुपविश्याद्धिमौयंति-आपि हि टा मयोभुव इति तिस्रभिर्दैवस्य त्वा शति "तिसृभिः 'शैयुचफिन च '॥ अथ दक्षिणां ददाति--कपिलां धेलुमादित्याय 'रक्तमनद्वामङ्गांरकाय रजतं शुक्राय शवं सोमाय काञ्चनं घुपाय वासो वृहस्पते दृष्णीं गों -शनेथराय राहवे छागं केतम कुञ्जरमिति । सर्वेषामलाभे रिरण्यं वा । येन वा ठष्येदाचांैः । अधाप्युदाहरन्ति-- यथा समुत्थितं घोरं यन्त्रेण: परतिहन्यते । एवं सत्थितं घोरं शप्र शान्ति नयेत्सदा + यथा शस्महैरणात्कवचं स्योभिवारणम्‌!। एवं दैवोपघातानां रान्तिमैबति वारणम्‌ ॥ अहिश्सकस्य दानस्य धमर्नितधनस्प च । ` नित्यं च नियमस्थस्य सदा सादुगरहा ग्रहाः ॥ रहल गावो नरद्राच ब्राह्मणां पतः । पूनिताः पूजयन्ते निदैदन्त्यबमानिताः ॥ ` ईश्वरं भास्करं विचयार्छन्दमङ्गारकं तथा । शुक्रं शचीपति विद्यादुमां चैव निशाकरम्‌ ॥ बुधं नारायणं िदयाद्रह्माणे च बृहस्पतिम्‌ । यम शनैर्‌ पिधाद्राहं का "तंयेव "च के मभिमय विवादेवं"देवा "यथा ग्रहाः | देवता ग्रहरूपेण दशैयन्तिशयभाश्भम्‌ ॥ -शति ॥ १० ॥ अथात ऋतुशानति ज्याख्यास्यामः । तिथिवारनक्त्रयोगकरणलग्रदोपशा- नतयर्थ चतुर्थे बा पञश्मेऽहि वा शान्तिलानं महरी देवालये हे वा परस्याष्ट- भिर्धान्धस्तदधै तण्डुकैर्तदर्ष तिलेधोपयुपरि चतरभरमरतिनमत्रं चतुरश स्थण्डिलं कृत्वा तन्मध्ये न॑ङिनपुिख्य ` त॑रिभस्तन्तुवेषठितं "इम्मं ` निर्धाय तृष्णीं स्स्कृताभिरदधिः मोक्षय हम जज्ञानम्‌ › इति कुम्भं निधाय" सपवित्रेण आपो बा इद्‌^ सरम्‌, हत्येतेनालुवकेन ` अंग्लिक्गाभि -कम्भयुदकः 'शूर- यित्वा गन्धादिभिरंृत् कूवमन्तेभौय । ६ १ फःलोचयोयं धेत ददाति । ३२ सत्याप्रादनिरचितगृशेषसूत्रम्‌ । गजाश्वरथवरमीकमृदमाहन्य गोकुलात्‌. 1 चहुष्पधाद्रानग्रहातुकसीविरवमूलयोः ॥ < देवाटयासरवताद्रा रीयालन्च मृत्तिकाः । पालाशोदुम्बराश्चत्यवरगश्तकयह्िषु ॥ जम्बूषिट्वकपित्याम्ररिरीशेषु च पटटवान्‌ । तेषां त्वचथ पञ्चैव गृहीप्ात्संमवेषु वै ॥ ` इत्युक्तरी्यां पश्च मृत्तिकाः पटवान्‌ पचे त्वचश्च तत्नमन्त्रनिकषिप्य नव रत्नानीषत्काश्चनं नववस्ेणाऽऽच्छाय चतपटरविसवपटैवौ मनतर(समनत्कै) रबकीर्य नारिकेरफटेनापिधाय ददैवीदिना मतिच्छायाठंकृत्य संपरिवेष्टय वेण पुरुषं एण्ठरीकाक्षं ध्यात्वा म्भे वरुण संपूज्य शरोत्रियान्विान्‌ षड्ठौ वा वरुणपूरवकमभ्य्च्याऽऽचार्थ' चाभ्यचयेत्‌ ।त ऋत्विजः इम्भमन्वारभ्य वैष्णवीं गायत्रीमटसदसरमष्टशतं वा वदन्तो वेदादीन्‌, आपो दहि ठा मयोशुव इति तिष्धभिर्हिरण्यवणौः शुचयः पवको ईति चतद्भिः पवमानः सुवर्जन इत्येतमलुवाकं वरुणसूक्तं श्रीसूक्तं पुरुषसूक्तं पञंान्तिृचां भाचभित्येतमनु- वाकं च जपेयुः । नमो ब्रह्मण इति परिधानीयां त्रिरन्वाहत ब्राह्मणम्‌ । मणवेनोत्थाप्य -आभिंगीभिरेति `` जपेयुः । अथाकटृतेऽङ्गण उरुविष्टर आदीनां देवस्य तवोति निभिः मोक्य ऋतं च सत्यं चेति तिभिरमनेकरपिविनः सापयेषुः । म, “६# ॥ गाययाऽ$गृहय गोमू गनधद्ारेति गोमयम्‌ । आप्यायस्वेति च क्षीरं दधिकरान्णेति वै दधि ॥ तथा शुक्रमसीत्याज्यं देवस्य तवा ङुशोद म्‌ । हापि पञ्चगव्यं विधाय ततो नारौ प॑ञचगव्यं भाशयेत्‌ । अथ शुचौ समे देशे गोमयेन चतुरश्र हस्तमात्रं ण्डं स्थण्डिलं छृतयोपठिप्य लोकिकम्धि शरोभियागारादराऽऽत्य सवगृ्यक्तेन विधानेनाप्िुखातछृत्वा गटारसामिद्धिर- छतत, विष्णसकतेन जुहचोत्‌ । था ब्रहमसूकतेनात्ंदद्रसूतेनाऽऽन्यम्‌ । एतानि सक्तन्यष्टादशृतवः परसय मावतयत्तदा नीट रतं संपयते |. अथतुनकषत्रस्य समिदश्ाज्यःहुतीः मत्येकमावे<शतिष्कतवस्तन्भन्मेण जुहुयात्‌ । मन्त्रो चतु- दैशङत्व आवर्तयेत्‌ । अथ उयम्बकेन तिषदोमम्ट्तरश्तं जुहुयात्‌ । अथाऽऽज्याहूती सूक्तेन जुहुयात्‌ । िश्छसभृत्युक्तमा धेनुवरभदानाद्‌ । ह सत्यापाढविरचितगृहेषसूत्‌ । ३३ अथ ऋत्विभ्यो दक्षिणां ददात्याचायीय विशेषतः । एवं यादि शान्त हर्या तततो नारी दोानमुच्यते सवीरिष्टशान्तिरस्त्विति मिज्ञायते ॥ ११ ॥ अथातो नारायणवर्टिं व्याख्यास्यामः । दक्तिणोत्तरायणयोरपरपक्षस्य द्वादश्यां यते । पूर्वुद्रदश षट्वा ब्राह्मणानिमन्तयते योनिगोत्रश्रतदत्सं- पन्नान्‌ । अयापरच्देवगृे नदीतीरे बाऽगरिष्ठुखात्ृत्वा ( वाऽत्र मतिषठप्य ) संपरिस्तीयः आ प्रणीताभ्यः कृत्वोपोत्थाय्रेणाश्रि दैवतमाबाहयाति-- पुरुषसूक्ते दै परचौ जपित्वा व्याहृतिभिः पुरुषमावाह्याति । अथैनं सापयति पुरपमूक्तेन। अथैनं गन्धदुष्पधूपदीपैर्क्षरेणाचैयित्वाऽद्धिस्तर्पयाति- केशवं तपैयामीति द्वादशनामभिः । शेषमभ्रिषखं कृत्वा पकाञजुहुयात्‌-विष्णो कमिति पुरोदुवाक्यामनूच्य परोमात्रया, इति याज्यया जुहोत अथाऽऽ्या- हतीरपजुहोति-केश्वाय स्वाहे्येतेरेव नामघेथैः। अथ गुडपायसब्रतपिश्रमन्नं निवेद्यति-- देवस्य त्वा सवितुः मसवेऽनिनोवीहुभ्यां पूष्णो हस्ताभ्यां विष्णेये महापुरुषाय हविरनवेदयामीति सक्तव्पाहृतिंभः स्वाहाकारेण नपति । ग्याहृतिभिराचमनीयभ्‌ । अथ ब्राह्मणानाहूय सदरभोपिवलेष्वासनेपूपवेद्याये- नान्वज्गन्धदुषपपूषदीपैमासपेरभ्यच्यीयाभ्यु्नातास्िलघ्रतमिभ्रं हवि; सषु दायुत्य दृस्ते जुहुयात्‌ पितृभ्यः स्वधा नमो नारायणाय स्वाहेत्यादित्रयोवि ^ शतिममन्त्ा,उदाः। अयाप्रये कल्थवाहनाय सिवषटकृते स्वधा नमो नारायणाय ` स्वाहेति । अथ ब्राह्मणानकेन परितोष्य,ऽऽचम्य तेषां यथाशक्ति दक्षिणां ददाति । दक्षिणीकृत्य रेपमनून्नाप्य दक्षिणेनापि प्रगग्रान्दभौन्सस्सतीय तेषु वरि ददाति--विशवेभ्यो देेभ्यो नमः साध्येभ्यो देवेभ्यो नमः सभ्यो देवेभ्यो नमः स्ौभ्यो देवताभ्यो नमो विष्णवे नमो नारायणाय नमः सदसशर्णीय नमो यक्गात्मने नमो यक्ञपुरुपाय नमो विश्वात्मने नमः स्वात्मने नमः सर्वेवराय नम इति । सिषटकृदादि बेडबरदानात्‌ । सन्‌ पितृन्समधि- गच्छति पुत्राञ्जयतीति विङ्गायते ॥ १२ ॥ ॥ अथ मरजाथंहोमः । पूप युण्ये नक्षत्रेऽमावास्यायां विषुवेऽयने बा नदीतीरेऽश्वत्थच्छायायां वा गोमयेन गोचर्ममात्रं चतुरं स्थण्डिलं कृत्वा ब्राह्मणानन्नेन परिविष्य पुण्याह स्वरस्त्ययनमृद्धिमिति वाचयित्वा ` प्राच्यां दिक ब्रह्माणं मिष्ठाप्य पाश्वयोधीतारं विधातारं दक्षिणतो धातारमत्तरतो विधातारम्‌। ततस्तानरचयेतूर्व ब्रह्मणे मजापति परमेषिनं हिरण्यगर्भमावाहयामी- त्याबाह्यसाविज्या पां ददाति सविया निवेदयेदेतेरेव नामपेयैः शयान बरह्मणे ५ दे सत्याषाढविरचितगृह्यशेषसूत्म्‌ 1 मद्रान पातुः पीतां विधातुः। ततः साविञ्या अप आचम्य प्रणवेनाष्शते हत्वा बह्माणमुपणिष्टो--नमो बचे नमो वाचस्पतये नमो ब्रह्मणे बृहते करोमीतयेवं नमे धात्रे नमो विधारे इति । अश्निमुपतिष्ठते नमोऽप्रये सप्तार्चिः सप्तनिहः सभाऽभनिः भिष्टितः । सैव विग्वा भूतानि को हयमिः मतितिष्ति । तत्व मति विश्वमसि योनिरसीति । अथ स्ियमाहूय साविञ्या पलारापमैरष्टोत्त- रसहसैः स।पयित्वा पुरुषसूक्तेन ज़हया्त्संपातेन मूध्नि जुहुयात्‌ । प्रणवेन नमस्कुर्यात्‌ । अध्वधुं ( आचारथं ) बचङण्ठलाभ्यामलंकरोति । ततः सा गभिणी भवतीति विज्ञायते ॥ १३॥ अथ षै भवति--जायमानो वरै ब्राह्मणद्िभिक्रणवा जायते ब्रह्मचयेण- भ्यो यङ्गन देवेभ्यः परजया पितृभ्य इति मनातन्पं मा ग्यवतसेतसीरि्य" तसमादराह्णादादिताेदेशवर्षाणामू्वं यदि भना नोत्पद्यते कथं तत्र कुर्या दिति । पुनरेव कुमारीं सृत्य दशमेऽहन्येकादशाहे द्वादशाहे बाऽरण्योर- श्ीन्समारोप्यौद्वस्राय मयित्वाऽग्रीनििहृत्योदरासयजने्येद्रा । तदानीमेवारण्योर्‌- शन्समापेप्योपासने ब्रह्मौदनं श्रपयित्वोपवसयहावैःमभूति सिद्धमग्न्यापेयं वन्ति । तस्मिन्स स्थिते परतरष्टथा यजेत । तस्यां सधरेथतायां तन्ठुमतीं निर्वपेत्‌ । तस्याँ सरस्थितायां प्ैधातवीयां निपेत्‌ । अपियदराप्नेन पशुना यजेत । पुनराधेयं बा वीत । अथ ययेको बहवीनौयाः युज्ञान एवमेवेत्‌ कुयीत्‌ । तस्मादेको बहीजौया विन्दत इति ब्राह्मणम्‌ ॥ १४ ॥ अथातो विष्णुव व्यारूयास्यामः । शिष्णवे वलिरष्टमे मासि पूषपकषस्य १. सप्तम्यां द्ादश्यां रोदिण्यां श्रोणायां वा । ब्रह्मणानन्नेन परिविष्य पुष्याह« ~ स्वस्स्य यनमृद्धिमिति वाचयित्वाऽथ सस्यण्डिलसस्स्काराय्रिं प्रतिष्ठाप्य दैवतमावाश्यति-- ॐ भूः पुरुषमावाहयामि । ॐ शवः एरुषमावाहयामि । ॐ सुवः पुरुषमावाहयामि । ॐ भूवः सुवः पुरुपमावाहयामरीत्यावाह् परि. समूहनाभिमुखात्कृतवा दैवतमर्यति--अपो हि छा मयोभुब इति ति्भि- दिरण्यवणा; श्चचयः पावका इति चतसभि; पवमानः सुवन इत्येतेनादुवा- केन माजैयित्वाऽयाद्िस्तपयति--केशवं तपयामि नारायणं माधवं गोविन्दं विष्णुं मधुसूदनं निविक्रमं॑वामनं श्रीधरं हषीके पद्मनाभं दामोदरं तकया. भीति । एतैरेव नामधेेगन्ध्पूप्दीयिर ष्ये नमोऽुष्मै नम इत्यभ्यच्यं । अथ विष्णव आहुतीयहोति-- विष्णो कं० तदस्य परि प्र तद्वषणुः०. प्रो मात्रया० विचक्रमे निर्दव० इति । अत्रैके जयाभ्यातानानन्ुमृत इतयुष- € सत्यापादविरचितथ्हरोषसु्म्‌ । ३५ जहति यथापुरस्तात्‌ । सिद्धमाधेनुवरभदानाव । अथ गुडपायसं घृतमिश्रमन्नं निवेद्याति--अघष्यै स्वाहा नम इति द्वादशमिर्ययारिङ्गम्‌ । वैष्णवीभिक्र- ग्यजुःसामाय्भिः स्तोत्रैः स्तुतिभिः स्तुन्वन्ति । व्याहृतिभिः पुरुषञुदरासया मीत्यदरास्यामरेषं पत्नीं भ्राशयेत्‌ । पुमानस्मे जायत इति विङ्गायते ॥ १५॥- अथातः पुतरमतिग्रहकरपं व्याख्यास्यामः । शुक्रशोणितसंमवो मातृ(ता). पितूनिभित्तकस्तस्य मदानपरित्यागविक्रयेषु मातापितरौ भभवतो न त्ववरं एं द्यासतिष्ीयाद्रा स दि संतानाय पूर्वेषां न सी पत्रं दचात्मतिष्ली- याद्राऽन्यत्रालङ्गानाद्धतुः । पत्रं भतिग्रहीष्यन्चपकरपयते -द्रे वाससी द इण्डले अङ्कलीयकं चाऽऽवायै च बेदपारगं कुशमयं वर्हः पणैमयमिष्पमिति । अथ बनधूनादूय मध्ये राजानि चाऽध्वे्य पारेषादि चागारमध्ये ब्राह्मणानन्नेन परिविष्य पुण्याह९ स्वस्त्ययनृद्धिपिति वाचथेतवा विधिवद प्रतिष्ठाप्याऽऽ- भणीतान्तं कृत्वा दातुः समक्षं गत्वा पुत्रं मे देहीति भिक्षेत ददामीतीतर आह । तं परिहाति--धरमीय त्वा तामि संतत्यै त्वा गृहामीति । अथैनं वच्राभ्यां कुण्डलाभ्यामङ्कलीयकेन चांदृत्य शेषादग्निुलात्छरत्वा पकाज्जु- होति--यस्त्वा हृदा कीरिणा मन्यमान इति पुरोलुवाक्यामनूच्य यस्मै त्व सुते जातवेद इति याज्यया जुहोति । अय व्याहृरीहैत्वा खिष्टलमृति सिद्धमा भेनुबरमदानाव्‌ । अय दक्षिणां द्दात्येते च वाससी एते कुण्डे एतचाद्गुरीयकम्‌ । ययेवं कृत्वौरसः पुत्र उत्पयते तुरीयमागेष भवतीति विज्ञायते ॥ १६ ॥ अथातो यन्नोपवीतविधिं उपारूयास्यामः । जीर्ण छेदे विनाशे वा हस्तपा. दान्मक्षास्याऽऽचम्य ब्राह्मणकन्यकया वा ब्राह्मणविधवया वा ुचि्तातया ृताचमनीयया निमितं सूत्र गहीत्वा ग्रामास्राचीं वोदीचीं वा दिश्मुपनि- ष्कम्य चतुरहकनमात्रे पण्णवतिसूतर परिमण्डलं वा द्वितीयमेव तृतीयमद्धिः भक्षास्य आपो हि टा मयोभुव इति ति्टभिर्हिरण्यवर्णीः शुचयः पावका इति चतद्भिः पवमानः सुवजैन इत्येतेनानुवाकेन माजैयित्वा देवागारे गवां गोष्टे नदीतीरे शुचौ देशे बा यत्र यत्र शुचर्देशः स्यात्‌ । बिल्वखदिरपलाशोदुम्ब- राश्वत्यवेण्वादियात्गिकटक्षशाखायामबलम्न्य सीं बध्नाति-- पितुभ्यो नम इति प्रथममपसन्यम । संपमे हस्ते गृहीत्वा मतिषठापयति--ॐ भूः भतिष्ठा- पयार, ॐ शवः भतिष्ठापयामि, ॐ सुवः अतिष्ठापयामि, ॐ भूथैवः सुवः भतिषठापयामीति भिषाप्यपस्यकृतं जपति--भृभूवः सुवः । ओजो वरम्‌, दे९ सत्यापाढविरचितगृहयोषसूतम्‌ । इत्येतमनुवाकम्‌ । अथ सापत्या त्रिगुणीकृत्य भूरिं च इति दक्षिणात्ति- मभिमच्येतु । भवो वायुम्‌, इति मभ्यमावृक्ति्‌ । सुवरादित्यं च इत्युत्तराम्‌ 1 भूवः सवथन्द्रमसमितितिधा्ति च । अथ सुतरान्तेन वध्नाति---यथा नः भ्रेयमः करत्‌, इति चतुभिमेध्ये द्वियुणा भवाति । तां भूः अतिष्ठापयामीति पुनः भतिष्ठाप्योशन्तस्त्वा हवामह इत्यृचं जपित्वा बदक्षिणतो ददं करोति । त्रयाणां बर्ञ्रषिष्णूनां पमाणं कृत्वा ( तन्तदियाणते सूत्रं विष्णुना त्रिगुणीकृतम्‌ !1: चतुर्वेदस्य चत्वारि त्रयस्य त्रिकं भेत्‌ ॥ द्वे स्यातां चै द्विदध्य एकमेवैकयेदिनः । ) यज्ञोपवीतं परमं पवित्र मनापतयत्सहजं पुरस्तात्‌ । आयुष्यमभिवं भति शुभ्र यजोपवीतं बलमस्तु तेनः ॥ इति मन्त्रेण दक्षिणवाहुमदत्य कण्ठे धारयत्‌ ॥ १७॥ , अथोपनीतस्याऽऽ्रताने भवन्ति| नान्यस्योच्छटं ङखीतान्यन .पितृच्यश्ठा- भ्याम्‌ । न द्धिया सह युञ्जीत । मधुमाभ्सश्राद्धसृतकान्नमनिदंशाहं संधिनी- कषीरं छत्राकनियासौ विख्यनं गणान्नं गणिकान्मित्येतेषु पुनः सभ्स्काः । मतिषिद्धदेशगमनित्येकेषा्‌ । अथाघयुदाहरन्ति-- सोराषट् सिनधुसोवीरमवन्तीं दक्षिणापथम्‌ । एतानि ब्राह्मणो गत्वा पुनः सस्स्कारमरीति ॥ इति । अथ बनः सस्कारान्न्याख्यास्यामः । अशरिष्रखं कृता पालाक्षो९ सामिध- माञ्येनाड्कतवाऽभ्यापापयन्वाचयाति- घुनःत्वादित्या रुद्रा वसवः समिन्धतां एनतरौह्णो बसुनीय यङ्ग: । घतेन त्वं तुवो वर्धयस्व सत्याः सन्तु यन- मानस्य कामाः स्वादेति। अथ वात्वभायशचित्ते जुहोति--यन् आत्मनो मिन्दाऽभूत्‌ ° बुनरभिथ्चरदात्‌ ० इति द्राभ्याम्‌ । अथ पक्ाज्जुहोति- सक्ष ते अग्रे समिषः सक्त जिह्वा इति । अथाऽऽन्याहुतीरपजुहोति-- येन देवाः पक्िेणेति तिसृभिरनुच्छन्दसम्‌ | चिषसमृति सिद्धमा येनुवरमदानात्‌ । अथापरः --अिष्ठलात्कृत्वा पालाशी९ समिषम्ायाधाय व्रातयमायधिते जुदह्येति । अथ लिकृदादि वरद्‌नान्तम्‌ । अथापरः--त्राह्मणवचनादेव स्पा दृतकृत्वो प्रममिनन्त्य प्राञ्च कृतमायथित्तो भवति । गुरोर्वो- च्छं मञ्जी । अथाप्युदाहरन्ति--बपनं दक्षिणादानं मेखलादण्डमनिनं -& सत्याषाढविरचितगृहेषसूतम्‌ । २३७ क्षाच्यी व्रतानि चैतानि निवर्तन्ते षुनःसं्कारकर्मणीति । एते पृनःसभ्स्कारा व्याख्याताः ॥ १८ ॥ अथ जडवधिरमूकानां सस्स्कारं व्याख्यास्यामः । ऋतुयीथाकामी स्यात्‌ । पुण्ये नक्षत्र ब्राह्मणानभोजयित्वाऽऽशिषो वाचयित्वा केशानोप्य ` सातं शचि वाससं वद्धशिखं यद्नोपवीतिनमप आचमय्य देवयजनमुदानयति । अश्निषखा- रत्वा या्गिकीं समिधमाधायाऽऽन्येन तूष्णीमभिघारयति । तूष्णीमदमानं स्थाप- यति। यथां तृष्णीं वासः परिधापयति ¦ तृष्णीं मेखलां परिव्ययति मन्त्रद्धन्थि करोति । तृष्णीमजिनं भतिशु्चति । तूष्णीं दण्डं परयच्छति । य्गिकस्य क्तस्य नाम भयच्छाति। अथैने दक्षिण दत्ते गाति -- यस्मिनभूतं च भव्य चेति । अथैनं देवनाम ‡ परिददाति --ेबे्यसेति । अथैनयुपनयति-देवस्य त्वेति । सर्वत्र नामग्रहणवर्जमू । आचाय एव प्रधानम जुहोति । हतशेषं गायञ्याऽ- भिमन्त्य प्राश्येदित्येके । सिवष्टकृत्ममृति सिद्धमा वेनुवरभदानात्‌ । तष्णी ९ सवौन्मन्त्रानाचाये एव जपेदित्येके । यण्डजदद्कीवान्धग्यसनिव्याधितोन्मत्त हीनाङ्गवधिराधिकाङ्गामयान्यपस्मारिन्िभिङष्ठिदर्थरोगिणक्रैतेन = व्याख्या- ताः । सदो पुपर ददाति । सद्योऽ्क्॒रिवहेदित्येके । तिसु व्युष्टासु मधुप कैवदावरता्ष्णीम्‌ । अथागरिपु्छनति--आयुदौ अगर हविषो शुपाण इति । पिता वा भ्राता वाऽऽत्मनि समारोपयेदित्येके ॥ १९ ॥ अथ सहस्थो दवे भार्य विन्देत कथं ` तज कुयौदिति । यस्मिन्कटि चिन्देतो- भावि परिचरेत्‌ । अपरा्षुपसमाधाय सेपरिस्तर्याऽऽन्यं विराप्योतपूय सक्घवं निष्टप्य संृज्य सुचि चतुशीतं एृहीत्वाऽन्वारब्थायां यजमानो जुहोति-नमस्त ऋषे गद्‌ । अन्यथायै त्वा स्वधायै त्वा । मा न इनद्राभित- स्त्वदष्वारिष्टासः । एवा ब्रह्मन्‌ तवरः [मर]सत स्वाहा । इति। अथ समारोपयति अयं ते योनिदस्विय इति । अथ पूवौिमुपसमाधाय-आ जह्ान ° उदधुध्यस्वप्ने इति समिधमाधाय संपरिस्तीयोऽऽ्यं विखाप्योत्पूय सवसव निष्टप्य संमृज्य सुचि चतुगृरीतं गृहत दवयोभ्योरन्वारन्ध योयैनमानो जुहो -यो ब्रह्य ब्रह्मण, अने पुरीष्य इति याज्यया जुहोति । अथाऽऽज्याहुतीरुपजुहोति-पुरीप्य- स्त्वमबरे° इत्यन्तादुवाकस्य। सिषटकृतममृति सिद्धमा धेलुबरमदानात्‌ । जथा रेणा दभेस्तम्बेषु हुतरेषं निदधाति व्रह्म जानं ता विराजा० इति द्राम्यामू । भसिद्धमौ पासने पवैणानि कुषीत्संन्तषठत ओपासनतन्त्रः ॥२०॥ अथातोऽकष्राह व्याख्यास्यामः | मूकान्धवधिरादाना जडानां च तृनायः विवादितानां च । पूप पुण्ये नक्ते पूरे . व्रह्मसमूदे ग्रामात्‌ पराचीं ३८ सत्यापाढविरचितगृहदोषसूत्रम्‌ । वोदीचीं वा दिशुपानिष्कम्य यत्रैको बाटोऽको भवति तस्योत्तरतो गोमयेनो- पिप्य स्वयं सनात्वाऽर्फ च स्नापयित्वा पादौ परक्षारयाऽऽचम्याठंक्रत्य पुण्याहं शौचयित्वा तन्त्रेण नान्दीयुखं कृतवा स्वसतसूक्तं वाचयित्वा यत्किचिद्धिरण्यं गृहीतया आ सत्येन ° हति जपित्वा ब्राह्मणेभ्यो दच्वाऽलृत्याक सपृष्ठाऽऽ- दित्यमुपतिष्ठते-- सूयो देवीमिति पश्चभिः । अथ बं माङ्गल्यसूत्ं चरे वद्वा पुण्याहं बाचयेद्‌त्राऽऽदित्यो देवता । विधिनाऽभनिमुपसमाधाय रंपरि- स्तीयाऽऽ्यं सस्स्कृत्य सुरव संगृज्याऽऽदित्यं धयायनर्षदक गृहाति-दस्तः मयच्छत्वगृतम्‌, इति । अथार््ि प्रदक्षिणं करोति- परि त्वा पुरं बयम्‌) इति । अयारषमूलं सृष्टाऽऽदित्यमीकषते--अभिटतं शकुनेरविशवरूपपिति । अथ ग्याहूती हतवा सुचि 1 गृहीतं गृह्णीत्वा जुदहोति-- द्वयं तमसर्परि० उदु त्वं चित्र हात । अपरं चतुगहीतं गृत्वा मनस्वतीं जहोति-मनो ज्योतिरिति । अपरं चतुगहीतं॑गृरीत्वा कनेद्िरावृष्य चुटोतीत्येके न लान होम इत्यपरे । अथ सवेण व्याहृतीत्वा समाप्याऽऽदित्यं व्रतक्रभ्यायुपतिषटते अदाभ्यो वनानि भचाकशत्‌ ° त्रिरन्तरिक्षं सविता महित्वना ° इति द्वाभ्याम्‌ । अथ गोक्षीरमर्क भ क्तमुकत्वा परादयाऽऽचम्य पुनरादित्यपुपतिष्ठे- अचित्ती यञचकृमा० इति । अकोधिदेवतशुद्ासयमुतपास्च व्रातीभिरम्रो दग्ध्वा सात्वा यत्किचिद्धिरण्यं श्रोत्रियाय द्वा शचुद्धो भवति । सथ एव कदेटी- विवाह कुयौत्‌ । कदलीं छित्वा तरिरात्रम्ुभिरभवापिः। अयाप्युदादरन्ति-- अरकेद्ाहो जडादीनापुच्यते तु यवीयसः । विवाहाय घुनिश्र्ः समुत्पाटय ददे्दा ॥ उ्याहूतीभिस्तदा दत्वा यथाशक्ते हिरण्यकम्‌ । सत्वा सथः शुचिभयाददराहे च तृतीयके ॥ तृतीया खी ्रियच्छीधरं तस्मादेवं चरेहुषः । रम्भां तथा हयौच्छिया तत्रैव मानवः ॥ तरिरात् सूतकं भूयादिति वैखानसोऽत्रवीत्‌ ॥ २१॥ इति सत्यापादिरण्यकेरि्हम्रेषसूतरे ममम तृतीयः पटलः । अथ चतुर्थः. पटलः । अथातो गरहयरोषं व्याख्यास्यामः । पवित्रकरणं भरोक्षणीसस्स्करणं ्रणी- तापरणयनं घकवसंमार्जनमिति दपूणेमासवचूष्णी्‌. । अयां परिस्तीयै शक सत्यापादविरचितगृहेपसु्रम्‌ । ३९ दलिणेनाभर ब्रह्मायतने दभान्पभ्स्तयोत्तरेणाभ्रं भागग्रान्दभौन्ःस्तीयं तेषु पात्राणि सादाथित्वा ` तृष्णीं सभ्ृताभेरद्धरुत्तानानै पात्राणि कृत्वा विस्रस्येध्मं श्रः संबौभः भोक्ष्य दर्भेषु दक्षिणतो बरह्माणमुपवेदायाति द्ै- पूणीमासवतष्णीम्‌ । अरल्निमत्राः परिधय आरौ बा सत्वाः । ्रादेशमात्राण्य- कनि भशतिरिध्मदारूणि भवन्तीति ब्राह्मणम्‌ । अथ यदि शम्याः परिदधाति श- मीपस्यः शम्याकृतयो वाऽरतिनिमात्रा बाहुमात्रा वा । अयेध्मममभ्यज्य परिसमिधं शेना स्वाहाकारेणाभ्याधायाऽऽारावापार्यऽऽज्यभागौ मतिपुखं मवाहुगनुह्े- ति मसिद्धमभिष्ल(्रत्व सुषेण दरवयाषुपस्तीय पूर्ीधादवदायापरारपादबधत्य भिघ।रथात प्रत्यनक्ति । यदि पच्वावत्तौ स्याष्यौयुपस्तीय मध्यासपरवर्षाद- बदायापरार्पादवद्यत्यमिधारयति भत्यनक्ति । सुवं निरज्य यथादेवतं एसेवाक्याभनूच्य याज्यया जुहोति । अथोपस्तीयै सष़ृदु्तरार्थात्‌ खिष्टतमवद्यति द्विराभेधारयति न प्रत्यनक्ति । तमन्तःपरिषि सादयित्वा यथाम्नातमाज्याहुवी्ुहोति । व्याहृतिभिरनाम्नतिषु । अथ स्विष्टकृतमाद्‌ योत्तारपूवा्े जुदयेति पूर्वेण वाते क्षणमनु प्रहरति । अथेनत्सस्स्रमरेणाभिजुोति । दग्पौमप॒ आनीय स्षालनमन्तःपरिधि निन. याति । गिभिज्य स्च निषटपयाद्धिः पूरयित्वा बहिःपरिधि निनयति । ( अत्रैके सौ विष्टकृत५ समामनन्ति । अथ समिधमाधाय नयान्नुहोति-- चित्तं च स्वाहेति । त्रयोदश सवाहुतीटैताऽभ्यातानाऽनुयोति--अभिर्भूता- नामधिपति रिति सप्तदश सृवाहुती त्व भराचीनावीती जुति जपति वेत्यके । पितरः पितामहा इति । अय राषटमृतो जहोति--कतापादृतपामाऽगिगेन्र्वः सदं व्रह्म कष्चं पातु तस्मै स्वाहा तस्यौ पधयोऽप्रस र्नो नाम तादइदं व्रह्म क्षत्रं पन्तु ताभ्यः स्वाहेति । एवमेवान्तादनुवाकस्यान्यत्र भुवनस्य पते, सनो युवनस्य पत इति । अथ पराजपत्यां जुहोति--पनापते इति । अथ सं षटकृतं ज॒धोति--यद्स्य कमेण इति । सवेण परिधीननक्ति । अथ परिस्तरात्सष्िप्याऽऽन्यस्थारयां भस्तरबद्विरङ्क्तवा तृणं पच्छ ्रावु- अहत्य तुप्णीं तृणं चाय शम्था अपोह्य परिषीननुपरहरापि । मध्यमं परिधिषलु- भ्हुल्य येषरावुपत्मस्याति अथैनान्सश्सरावेणाभिजुहोति | अग्रेण यथा- समाम्नातं हुतशेषं दत्वा २१ छर्यादन्पन्र बिवाहरेषात्‌ । तथेव परिपिश्चति- अन्वसशधयाः प्रासावीः) इति मन्त्रान्तान्संनमयति । अथ प्रभीताभ्यो दिशो वयुन्नयपि द््ीपूणेमासवतष्णीमू । बरह्माणं विरज्य डेप॑पराश्नाति--आयुरसि ४० सत्यापाढव्रिरचितय्हयेषसूषरम्‌ | विश्वायुरारे, ईति । भा्याप आचम्य जटरमभिमृशाति---यत इन्र भयामे, स्वास्तिदा विशस्पतिः, इति द्वाभ्याम्‌ । ेषमाभिघारितं ब्राह्मणाय दयात्‌ । न पर्या हविषां भक्षणमन्यत्नोच्िषटमभिरपाताभिहुतानां पिण्डदानस्य शेप च नैव देवताहुतदोषमन्यत्रबरह्मोदनात्‌ ॥ १ ॥ उपनपनादिरप( भिवत ) ्तमौपापनपित्याचक्षते । दारके दाया- द्काटे वा नित्यो धार्यः.। अलुगते प्रायभित्तं व्याख्यातम्‌ । तस्मिन्पाकयङ्ञ- सस्स्थान दैवानि कमीणि श्रियन्ते ।.उप्रस्थानादिसमानमन्यत्र भनास्स्का- रात्‌ । भनासस्स्कारार्थमन्यत्र छचौ देशे स्थण्डिलं कत्वोटिसेन्मये माची- नमेवं दक्षिणत एवयृत्तरतो मध्यादुदीचीनमेवं पश्चादेवं पुरस्तात्‌ । ओषसना- देकदेशं प्णयेनाऽहत्य व्याषटूतिभिर्िरप्यापि बा श्रोतरियागारात्‌ । एवमौपा. सनयुपसमाधाय--“ माथ गरृहाम्यग्ने अश्रिं यो नो अशनिः पितरः ' इति दवभ्यामातमन्य्नं यरदीत्वोपर्थानादि समानमा पात्रासादनात्‌ । थण खलु पात्रासादनानामानुपून्यं भवति--आज्यस्थालीं सुवं च खुुच दर्वी च भणीतापरणयनं मोक्षणीपात्रं चरुस्थालीं मेक्षणं चेध्पावरिरिष्मव्रधनान्येव- मेवान्यानि द्रं न्यञ्चि न हीने नातिरिक्ते साद्याति । समानं कप सक्संमा- भेनात्‌ । सुकं च समृज्य सवि चतुग्ीतं गृहीत्वा पृणाहुतिं नुदोति-- सप्ते अ्ने समिधः सप्त जिह्वा इति । ओपाधनादद्निभणयनं वरयते । अथ परिधानपरभृति समनम्‌ । अयाघनुदादरन्ति--असस्स्छृताभिर द्धः प्ोक्षणी- भिरमोक्षितपत्र्मशासंमार्ननेः सवसुमरेनौधिभ्रितपकैराज्येन न प्रचरितथ्यं यदि प्रचरेधातुधाना ` अमूराः रक्षारसि पिशाचा यग ग्राहयेयुरेषि शि्नायते ॥ २॥ ' अथातोऽपू व्याख्यास्यामः । प्रिसपु्च पक््य परिस्तीयं परि पिन्योपसः माधायारृत्य यावदान्नातमाहृतीजहोत्याबन्तयोव्यो हृ तभिराजञ्याहुतिः परि धानं प्रणीताम्रणयनं ब्रहमोपवरेशनं च न वियते, बियते वा पूरधनेरपा शुक्त. त्छनत इत्युच्यैरेधमेबोपकरपयतीति विज्ञायते । पाकयङ्गसभ्स्थानां न तिष्ठ दधोमो विद्यते, चिज्ञायते चान्यत्र विहाराद्धपतेः सर्स्ताः पाकयङ्गसश्स्था इति । अथ सश्स्यायामा्न्तयोः परिषेचनं यथापुरस्तात्‌ । विज्ञायते-- नास भित्के ज॒हुया्दसामित्के जुहुया्यथाऽनिहऽन्नं दययात्तादक्तस्मात्समिदरतयेव होतव्यमिति । अना दे उपसमाधाय दोतव्यमनादिषट उपहत्यैव होतन्यमिति। मेक्षणेनाुण स्वादाऽमु्म स्वाहेति दैवतं जुहोपि। अथापयुदाहरन्ति-- न्क ् सत्यापादनिरचितगृह्शपसूत्रम्‌ | ४१ आध्यः सक्तवः पष्प काष्ट मूर फ तृणम्‌ | 'एतद्धस्तन दातव्य नान्यात्काचदचादनात्‌ ॥ इते । ओषध्यादिषद्वलिदरणं भाक्परिपेचनादयुतदोषपरदानं माश्चनं चेवमेव मूध्नि सश्सरावदोमः भदक्षिणं चान्यन्रोपनयनात्‌ । उपनयने साविवरीमुक्त्वा भाञ्चाति न पकात्‌ । सावित्रीमर्थायायोया(ं मरणयाति । अपदे कर्मणि टौकिकिः संपद्यते । अय यदुत्करेऽन्युपस्यानादि समान निवैते पूणहुतिः समानमत उर्व्‌ ॥ ३॥ अथातः स्थण्डिविध व्याख्यास्यामः । सिकताधरतुरङ्गुं पाचीनमुदृत्य पच्चाङ्गुरिम्माणे पश्चिमत उर्ध्यमङ्गुलिविशेषं दक्षिणत ऊध्वेमङ्गुटिविहीन- मुत्तरतः पश्चभस्थं सिकताः शुचयः शक्ता अनाद्री अरत्निमात्रं समचतुरश्रं भाक्मवणं स्थण्डिलं करोति । न लोष्टेन न कष्टेन न श्करेन नयैः । कष्टेन व्याधितः स्यात्‌ । लोष्टेन रनाशनम्‌ । शर्करैः पूत्रनाशः स्यानसै- नघुषिनाशनम्‌ । तस्मात्सुवणेरजतताग्ररकटेन त्रीहिभियवैवी दभस्तदङ्कठेन च महानाम्न्या चोपसंगृह्य तस्य मध्यतः भाचीनं संततमजुप्राछिखेत्‌ । तस्य दक्षिणतः प्राचीनं संततम मुदटिखेत्‌ । तस्योत्तरतः भाचीनं संततभू जमुिखेत्‌ । तस्य मध्यत उदीचीनं संततमूज॒मु्िसेत्‌ । तस्याः पशादुदीचीनं संततमृजमु- छ्िखेत्‌ । तस्य पुरस्तादुदीचीनं संततमूजमृ्िसेत्‌। एष स्थण्डिलव्रिध भवाति । न कपालो न धूमोन ज्वालो न विस्फुटा न नम्रमुखो द्रप; पतितं सुखञ्च छितं च वरयेत्‌ ॥ ४॥ अथातः सिकतादोपं व्याख्यास्यामः । भस्मकेशतुषकपालशर्करतृणासथि- पिपीलिकैराद्रसिकतानि वजैयेत्‌ । मस्मना यजमानक्षयः केशेन स्रीमरणं तुषेण पुत्रधन कपाटेरथैनाशनं शर्विैनधुवियोगस्तृणेन कम॑क्षयोऽस्थिन ग्रामविनाशः पिपीलिक राषटूविनार आग्रिकतैव्याधि मयं भवतीति वि्नायते ॥ ५ ॥ सर्वत्र द््विंहोमानामशेत्तरशतं द्भीः। (४) चत्वारे हस्तपवित्रे (५२) द्विपश्वाशदासनं ( १६) षोडश परिस्तरणं ( ९ ) पात्राणां पञ्च ( १७) सपद व्रह्मासनं ( ४}. मणीतागरणयनं द्रे द्रे ( २ ) आज्यपवितर द्र ( ९ ) अभिद्योतने द्रे २ ) दभर द्रे ( ४ ) पयीभिकरणे सुवसंमाजनं चतभ्ये इति । वाहुमात्रासिस्लः शम्याः परिषीन्ृत्वा मध्यमाङ्कछिरनामिका कनिष्िकति स्थविष्ठो मध्यमोऽणीयानद्रघीयान्दक्षिणतोऽणिष्टो हसिष्ट उत्तरतोऽङ्कष्टपवैमात्र- ६ ध्र सत्यापादवरिरचितगृहयेषसुरम्‌ । मष्टादश याङ्गिकाः काष्टा ( द्विमादेकमात्राः ) ्रादेशमातं पावित दुर्भतरुणका- ्यामङ््पमार भोक्षणीमाज्यस्थालीं पस्यचतुभागं पूणैमस्यद्विागं परणीता- प्रणयनं चरुस्थालीं भ्रस्थमाहुतिपरमाणं चतुरङकलमवदानममाणमहठपमातरं दवीपरमाणमेकविथयत्यद्रुषठं तस्या दब्यद्गुटुत्नतं पश्चाद्गुष्ठं विलमेवमेव खक्सदेशमुच्तं चतुरङ्णुरुं बा किंचिदिणत उन्नतो भवति । मेक्षणमिति होमदवीभरमाणमिति विज्नायते ॥ ९ ॥ अथ शुचौ समे देशे गोमयेन गोचर्ममात्रं स्याण्डकं कृत्वा परादेशमातषु- च्छते चतुरद्॒रं वा किचिदक्षिणत उन्नतो भवति | माचीनमवणं किंकाम- स्योदीचीनमवणे किंकामस्य पागुदक्भवणं किंकामस्य समं किंकामस्य । माचीनपबणे ब्रह्मवर्चसकामस्योदीचीनभवणमन्ना्कामस्य भागुदकमवणं प्रजा. कामस्य समं मतिषठाकामस्य । उपलकते वै्देवत्यजुद्धत्ये नाकदेवत्यमवोक्षणं पितृदेवस्यं सैकतं सिन्धुदेवत्यमुेखनं यमदेवत्यं निरसनं द्रदेवत्यं स्पश्नं बरुणदेवत्यमभिषिधानं विष्ुदेवत्यं विहरणं वामदेव्यं कमै गायञ्याः परि. स्तरणदभौज्यस्थालीञवजुहूनां एथिवीदेवत्यं सुक्सोमदेवत्यमाज्यं वसुदेवत्यं पित विष्णुदेवत्यश्रुः मजापतिदेवत्यं मे्षणममनिदेवत्यं समाजेन सद्रदेत्यं ङ्च पजापतिदेवत्वभुदङ्म्भमब्देवत्यं प्रणीता वरुणदेवत्यमदमा मदे्रदवत्यं वासः सोमदेवत्यं कता वृहस्पतिदेवत्यं भूममतिथिदेवत्यमिध्ममभनिदेवल्यंमध्य- मपरिधिथैनमानदेवस्यं॑दक्षिणपरिधि रिदेवत्युत्तरपरिषिैरुणदेवत्यमू्वस- मिधौ सू्देवस्यमिन्द्ाभियमनिक्रैतिवरुणवायुसोमेकाना अषटदिगदवत्यं व्यज- नं बायुदेवस्यं गन्धमन्विनिदेवत्यं इप्पं गन्धवेदेवत्यं पूपमिनरदेवत्यं दीपं भावु- देवत्यै भयाजानूयाजृतुदेवत्ं पड पधानदेवत्यमुपहोमा यथाणिङ्गदेवत्यं यत्र यत्र होमे मन््रपिधानं तत्र तदिङ्गदेवत्यं परिपद््रहमदेवत्य सदस्याः सवदे. बत्यमन्येषामलुक्तानां भजापतिदेवत्यं योऽस्य दैवतं मन्त्रतः कर्मतो वाऽभिङ्ञाय जुह्योति सोऽश्रुते भियमायुप्यमारोग्यं स्वग्यं च भवति । अयाप्युदाहरन्ति-- अगनिहीनमनादष्टिमन््रहीनं तु ऋषिजः । आज्यहीनं ङं हन्ति स्वरहीनं तु पत्नयः ॥ यजमानं दस्तिणादहीनमन्नहीनं तु रा्टूकम्‌ । स्ने सदस्यानि नासति गङ्गसमो रिपुः ॥ तस्मात्स्ैभयतनेन क्षंचिदूद्रव्यं समाचरेत्‌ । श्रियः कामथरेतसपै समृद्धं सहदस्षिणम्‌ ॥ सस्यापाढविरचितगृ्शेषसूतम्‌ । ४३ एवण्पिषिधानोक्तं मुनीनां तववेदिनाम्‌ । सर्ैवेदाह्िकं होमं स्ैरोकेषु पूजितम्‌ ॥ ७॥ अथ प्र भवति-नायमानो पर ब्राह्मणचिभिक्रैणवा जायते ब्रह्मचर्थेणपिं्यो यङ्गेन देवेभ्यः मजया पितृभ्य हात । ब्र्मचथ व्याख्यातम्‌ । आ समावतैना- देवेतद्धवति-- नाचीर्णव्रतो ब्रह्मचारी भवति, इति तदा्रमो व्याख्यातः | अत ऊर्व ब्रह्मचर्य येनानरणो भवति । स्वदार इत्येकम्‌ । मन््रवसरयोग इत्येकम्‌ । ऋतावित्यपरम्‌ । अथाधित्रह्मच्ैम्‌-विवदि नरिरात्रम्‌ । ऋतो रितम्‌ । अमावा- स्यायां पौर्णमास्यां श्राद्धं द्वा क्त्वा चेकरात्रम्‌ । परीषु दिवा च याव- ज्जीवम्‌ । अग्न्याधेये द्वादशरात्रम्‌। आग्रयणेषटिप्युबन्धानाुपवसयेष्वेकरात्रम्‌। एवमेव सर्वेषु बेदकमैसु । चातर्मस्येषु संवत्सरम्‌ । यथामरयोगमन्येषु यद्ग- ऋतुष्वस्यतरतौं । दीर्षसत्रेषु पभेत्रतेषु च । तदेतद्धम्य पुण्यं पुत्यमायुष्य स्वर्ग्य यशस्यमानृण्यमिति व्यख्यातं ब्रह्मचर्यम्‌ । यनेन देवेभ्य इति य्ग ज्याख्यास्यामः । एकवि<शतिसभ्स्थो यज्ञ॒ ऋम्यजुःसामात्मकच्छन्दोभिश्चितो ्राम्यारण्यपन्ोपधीभिरिषमान्‌ दक्षिणाभिरायुप्मान्‌ । स चतुधा जेय उपास्य श्च --स्वाध्याययङ्नो जपयङ्गः कमंयङ्ञो मानसमरेति । तेषां परस्पराष्शगुणो- त्रो वार्येण । ब्रह्मचारिगहस्यवानमस्थयतीनामविरेषेण पत्येकरः । स्वं एवते गृहस्यस्याप्रतिषिद्धाः क्रियात्मकत्वात्‌ । नाक्रियो ब्राह्मणो नासस्स्कारो द्विजो नाविद्ान्विभो नैतेन श्रोत्रियो नाश्रोतरियस्य यङ्ग इति। तस्मादाचारः रमाणं सभ्स्या आचारः क्रियासेतत्िरिति नित्या(त्य)भावात्‌ । तस्माचः कश्चन क्रियावान्सतामनुमताचारस्य श्रोत्रिय एव निजञेयः । अयाष्युदादरन्ति-- निषेके गभैसंस्कारे जातकमैक्नियासु च । वििवत्स्सछृता मनत्रैीर्णवरतसमापनाः ॥ श्रोजिया इति ते ज्ञेयाः शाखापाराश ये द्विनाः । विधिवद ये पाणिमूतौ चीणतावुभौ ॥ मन्त्वत्संमयोगे तै ब्राह्मण्यं गर्भमादधुः ॥ इति । तस्मादाचारः प्रमाणम्‌ ॥ ८ ॥ अथ वै भवति- सर्वैण वै यज्ञेन देवाः सुवर्ग छोकमायन्निति स एष हतादिरासहस्रसंबत्सरान्तः स्यो यज्ञो यो दि यद्रे स्वाध्यायजपकरममान- सेषु तेनैवास्य तहुणेनष्टं भवतीति तदेतन्मन्मब्ाह्मणं व्याख्यातम्‌ । अथ वै १ व्याख्यास्यामः 1 ४४ सत्यापादविरचितगृहयरेपसूतरम्‌ । भवति--देवा वर दृष्टि नाविन्दन्तां मिधुनेऽपश्यन्नत्येतदन्गाय दारानाहृत्य स्ैयज्नमाजो भवन्तीति व्याख्यातो यज्ञः । परजया पितृभ्य इत्यथास्य मना मवन्ति-याजुत्पाद्यते यानुपनयते यानध्यापतये यान्याजयत इति सर्वाऽस्यैषा भजा भवतीति भरना व्याख्याता । एष वा अनृणो यः पुत्री यज्वा ब्रह्मचारि वासीत्याहिताभिरित्येषैष उक्तो भवति । अयाप्युदाहरन्ति-- पुदिति नरकस्याऽऽख्या दुःखं च नरकं विदुः । सुदि जाणात्तत; पुत्रमिदेच्छन्ति परत्र च ॥ न माद्सपेशलः पुत्रो नाविदरान्नाप्यकमैकृत्‌ । स्वयै न याति यत्स्वगी कं पुनः पितरं तरेत्‌ ॥ इति । विज्ञायते--अदं तदस्मि मदसि त्वमेतन्ममासि योनिस्तव. योनिरस्मि । ममैव सन्वह हव्यान्यमने पुत्रः पित्रे रोकडज्नातवेद्‌ इति । एतस्मात्‌ गाई प्रत्य उक्तो भवति गारैपत्यादाहवनीयस्तस्माद््याधेयेनानृण आहवनीया- दिति प्रणीतस्तस्मात्पछ्युवन्धयाज्यनुणः शाटाग्रखीयादग्रीभ्रीय .अ्नीध्रीयाद्‌- परे.धिष्णियाः । ( ष्ण्याः ) । विभूरसि प्रवाहण इत्येते विहरणोपस्थानीया एषाऽस्य प्रैवी मरना भवति, इति तस्मात्सोमयाञ्यनृणः, । तस्मद्गृ- ह्यस्य स्मै एवैते न हारे ( च्रे )य इति । अथास्य भयोवाशिरापूवंमाणपक इति पूप ए्वेप उक्तो भवति सोमिनाऽपूर्यमागेन ग्वाख्यातः । अहोरात्राणि वा दृदधिमन्ति हासबन्ति च मवन्ति । यत्राहं हद्िभवाति स एवैष उक्तो भवतीति । अथ दैकेषां विज्नायते--अह्ञः पञ्चसु कालेषु कुर्वतितयुदगयन इत्येवेदयुक्तं मवति । संवत्सरो वे देवानामहोरात्रं तस्थेतदुद्गयनमहदक्षिणायनं रातरिस्तस्याह्नः पञ्चसु करेषु कु्वीतिति तस्य ातःसङ्कवौ शिशिरवसन्तौ मध्यदिनं ग्रप्पोऽपराहसायाहन वपौशरदौ भातः. सङ्कये सायमिति विवादं न कुवन्ति । कामभितराणि । अयान्यत्रापि कुषन्म- वति पुण्ये नक्षत्र इति । देवनक्षत्राणि वा अन्यानि यमनकषत्राण्यन्यानि । यानि देवनक्षत्राणि तेषु ङवीत यत्कार्त्येयेदुक्तं भवाति ॥ ९ ॥ विष्णुश ह वै सोमथ व्रह्मवायमवदेतामह बाह्मणानां तिष्ठेत विष्णुरतर- वौदृहं भतिष्ठेति सोमस्तौ प्रजापतिं भश्रयेतां सोऽ्रवीत्मनापतिष्छन्दा शसि विष्णुमधथिगच्छन्ति नक्षनाणि सोमं ताबुभौ व्रह्मण्यािति सोऽग्रवीतपूनितौ पूनयन्तौ स्तुतो स्तुनबन्तौ मियो भियन्तौ ब्रहमण्यौ बह्मवित्तौ बरपमरतिषठा- सत्याषाटविरचितगरहयशेषुत्रम्‌ । ४५ तारौ भवत इति । यन्मां बराह्मणा वश्यानि सक्षु सोऽहमिति विष्णुर्वी- त्तस्माद्वष्णर्णज्ञो यज्ञो वै (विष्णुः) ब्राह्मणानां परातेति । विङञायते च~ ब्राह्मणा वे छन्दासीत्येतस्मात्‌ । यन्मां ब्राह्मणा वक्ष्यन्ति नक्षत्रेषु सोऽहमिति सोमोऽव्रवीततस्मद्राह्मणाना९ सोमो राजा तस्माद्वि्ाय- ते च-त्राह्मणो वा अष्टाविभशो नक्षत्राणां तत्तस्य वचः पुण्य मिति । ताबुभौ ब्रह्मण्यो ब्रहमवित्तो बराह्मणानां परतिष्ठातारौ ब्राहम- णेषु प्रतिष्ठितौ । य एवं विदा््राह्मणपुरस्छृताने कमीणि करोति, यज्ञस्य समृद्ध्या इति । युग्ममयुग्ममिति समं विम चैतेन दषे पिच्यं च व्याख्यातम्‌ । वेदकर्माणि मयोक्षयन्नादित एव तीर्थे सात्वोदेत्याहतं वासः परिधायाप आचम्यैकाविध्शतया दर्भषिज्यूलैरात्मानं पवयित्वा यस्य इ्न्म- वति त॑ पवयाति-पविनं वै दभौः पवितं विष्णुः स प्रतिष्ठा सोमस्य परातिष्ठित्या इति विज्ञायते । एकविभशत्या पर्वयाति एकवि भ्यो वै यज्ञ॒एकविधशः पुरुष 'एकविध्यतिर्छन्दारस्येकवि भवाति देवरोकाश्छन्दोभिरेवैनं यज्ञेन यजमान- मेकाविश भ्ाि्टाप्य पूतं मेधयं यज्ञियं पवयति । सप्तभिः पयाति सप्त चछन्दा- भसि च्छन्दोभिरेषैनं पवयति । सप्तभिः पवयति समैवास्यैते पुरुषाः सेतति- मलुसंत्बान्त जयः चस्य पत्यश्च॒ आत्मा सकषम एतावन्त एवैनान्पव- यति । धा विभक्तः पवयति अय इमे लोका एभिरेवैनं रोकः पवयति, इति ब्राह्मणम्‌ । भाप आचम्य वाह्माभ्यन्तरतः पूतो मेध्यो य्गियो भूत्वा बेद्‌- कर्माणि परयोश्ष्यन्प्ुरेव युगमन््राणान्‌ भोजयेदिति नान्दीमुखा एवैता उक्ता भवन्ति । तेषु युक्तवत्स॒ स्वधायै स्थाने-मधु मनिष्ये मधु जनिष्य इत्येत्ज्पित्वा नान्दीमुखाः पितरः पीयन्तामित्यपो निनयति स्वथवेषोक्ता भवाति । नेकाहा पिरय दैवं च (कमै) कर्षन्ति । अयेतदञायते-यस्यैकाह्ना पितं दैवं च दुरवन्त भना हस्य प्रमायुका भवति तस्मात्‌ पितृभ्यः पूरुः क्रियते यत्‌ पितृभ्यः पूर्वः करोति पितृभ्य एव तज्ञ निष्कीय यजमानः भरतनुत इति ॥ १० ॥ अयापरेुर्देवानामिति। अथापरेय्््मणान न्नेन परिषेषयेदिति देवतं भवति यदेवत्यं भवाति तस्य पुण्याहं बाचयिष्यन्नाम शृहात्यसौ भ्ीयतापिति । पुण्याहं वाचापिष्यन्‌ वराह्मणान्संपूनयति । अरिक्तपाणयः माङ्प्खा युगभान्तिष्ठान्ति। तेषां दक्षिणत उदमुद्वोऽपिशितशुदकुम्मं धारयन्वाचयिता तिष्ठाति । तस्य दक्षिणं वाहुमन्वितरसष्ति। अयेतान्सपूजया-मनः समा्पायताीति। समादितमन- ४६ सत्यापाठविरचितगृहचरेषसूतम्‌ । सः स्म इतीतरेषां भतिवचनमू। मनो व चन्द्रमा ब्राह्मणा नक्षत्राणि तस्माद््ाहम- णेषु मनः समादधाति । प्रसीदन्तु भवन्त इति । समाः स्म इतीतरेषां प्रति- वचनम्‌ । तथेवास्य प्रसन्ना भवन्ति । शान्तिरस्तु । पुष्टिरस्तु । तुष्टिरस्तु । ऋद्धिरस्तु । अविध्नमस्तु । आयुष्यमस्तु। आरोग्यमस्तु । शिवं कमौस्तु। इत्या- शिषमेबैतामाशास्ते । अथेवेतरेषां पतिवचनम्‌ । ओमिति ब्रह्मा । ओमितीद्‌« स्प ( इति ) तस्मादोमिति संधाय पुण्याहं भवन्तो इुबन्तवत्येतेनाह् नक्तं च पूते भवतस्ते एवैनं पूते पुनीतः । ओं स्वस्ति भवन्तो छुवन्तु इत्येतेन गोव्राह्मणस्याऽऽशीरुक्ता भवति । त एवैनमाशचिषा समर्धयन्ति । ऋद्धि भवन्तो जुबन्तु इप्यनेन ऋग्यजुःसान्नामृद्धिरुक्ता । तैरेव ऋद्धिमान्भवति । श्रीरसिविति भवन्तो रुवन्विति तेरेव श्रियमेवाऽऽभोति । य एवं विद्राुण्याहं वाचयति नास्य कर्मोपहतं भवति । यत्कम करोत्यपरेणारं मदक्षिणमुपचारो यज्ञोपवीती दैवानि कमौणि क्रियन्ते विपरीतं पिञयेषु ॥ ११ ॥ अथ शुचौ स्मे देश इति कथं चिक्नायते गोमयेन गोचरमपाञं चतुरश्रं स्यण्डिलघपठिप्तं भवाति तच्छचिरभवाति । तस्य मध्यत उदधुत्याबोकष्यारत्नि- मात्रं समचतुरश्रं सेकतं स्थण्डिलं करोति । तन्नोटेखनादिकर्मं भरतिपयते । दर्भेषु दक्षिणतो ब्राह्मण उपविशति । स य्ुपविशत्यादिशो व्युन्नयन्नाशास्त ॥ यष वै नोपविशति दमेषु दक्षिणतः भरागगरं द्च निधाय--ॐ भूरयः सुवो बरह्मन्त्रह्मासि नमस्ते ब्रह्मण इत्युपतिष्ठते बह्नैवा्ाऽऽसीनो भवति तसमै वरं ददाति व्राह्मणं वा भोजयेदिति । एतेन सञ्निरस्को यङ्नः--यो वरे यङ्गस्य शिरो वेद शी्षैण्वानमेष्यो भवाति, इति । उत्तरत उदपा बराहमणमिध्मावहि- रिति-- पदर यस्य शिरो य पव वेद्‌ शर्षण्वानमरध्यो भवतीति ब्राह्मणम्‌ । अथ शम्याः परिद्धाति--शम्या वा परिषयो वेति विज्नायते । नापरिभाय जयात्‌ । कषमामपहत्या हति । सर्र प्रिसमूहनपयुस्षणपरिस्तरणपरिधानोप समाधानारंकरणमित्यादरादाचायीः । सर्वत्रालृत्य ये तत्र ब्राह्मणा; सन्ति तानलुङ्गप्य ङिति यत्कारी स्यात्समूद्धमेवास्य तत्‌ ॥ १२ ॥ [ स्त्र दविहोमेष्वायारवत्सु एरोलुवाक्यामनूच्य याज्यया जुहोति सदेष- स्वायेति ब्राह्मणम्‌ । यत्रैकाऽऽन्नाता स्यात्तां द्िरभ्यावतैयेत्‌ । तत्सावितैर. ण्यमित्ययुृत्याऽऽक्लातया जुहोत्यथवा भूवः सुवरोपित्यच्य तत्समितर- ण्यमिति जुदोति । अनाञ्न तेषु _तदेतत्सवेमायशि्म्‌ । सभ्स्कारेषु पाकयज्ञेषु नित्येषु काम्येषु च पकहोमं कुयादित्येके रासिनः समामनन्ति । एतेन होमदान. १; ८ सेतवापाढपिरचितगृहयषसूभम्‌ । ४७ भाशनानि भ्याख्यातानि भवन्ति । पक्वाज्जुहोति पकाददाति पकात्मान्नातीति पाकयज्नास्तरमादुतमहुताडुतेषु पकः कार्य इति । एकविधशतिदाराभिध्मं करोति सन्नस्य सरूपत्वाय । अभिघारयति“ तेजसैवैन९ समर्धयति" इति ब्राह्म. णम्‌ । अरत्नमाजीं द्वी बाहुमाभ्रीमित्यपरम्‌ । अथ वै भवाति निरकतिषृशता वै दवीं यदव्य जुहुयानिर्रत्या अस्य यं ग्राहयेदिति दर््याऽअस्य जुहोति । सवेणाऽऽज्यस्य वैकङ्कती सगाछृतिर्मैवतीति विज्ञायते । अयाष्युदाहरन्ति-- यथा सुभूमिनो दृष्तः सुमूलः सुमतिष्ठितः । बहुशाखः सुपुष्पश्च फलवालुपयुज्यते ॥ देवदानवगन्धरपिभिः पितृभिस्तथा । पक्षिभिः पट्पदैश्वापि मशकैश्च पिपीलिकः । एव हि पाकयब्गेषु सर्मेतसतिषठितम्‌ । हृतः सुभूमिधिङ्ेयो मूढं प्रहुत उच्यते ॥ आहुतोऽत प्रतिष्ठाने यज्गक्तो महोच्छूयः वह्न्यस्तस्य स्मृता; शाखाः सुपुष्पा; सुफरोपगाः ॥ मन्नत्राह्मणतच्क्ैः सुदृ्ास्ता उपासकैः । एवं हि यज्क्षस्य योऽभिगः श्रोत्रियः स्मृतः ॥ दारस्याऽऽहृरणं कुयौत्कर्ेतयेवं विपश्चितः । सुमूमिं च सुम्रठं च सुपराष्ठानमेव च ॥ दक्षं षुण्यफलोपेतं बहुशाखं स पर्याति । ्ानं सुभूमिराचारो मूले श्रद्धा प्रतिष्ठितिः ॥ क्षमाऽदि्सा दमः श्ञाखाः सत्यं पष्पफलोपगम्‌ । ज्ञानोपभोग्यं बुद्धानां शहिणां यन्नपादपम्‌ ॥ अकामहतया बुदूभ्या त्यक्ताहकारलोभया । निश्रयाध्यवसायाभ्यां चक्षुर्भ्यां स तु पयाति ॥ तस्थेको वजरसंकाशः कोषः परडरुच्यते । तेनैवमाच्छिनन्मोदात्याञ्यः कोधो शष्वतः ॥ शहा मूलं हि यज्ञानां शृ हारण्यकारणम्‌ । गृहा हाश्रमपूजायै स्थित्यर्थं च शरदः स्मृता; ॥ पाकयङ्गा हवि्ै्नाः सोमयज्ञाश्च ते त्रयः । 6 स्थिता मूलेषु इषे भमादी तेषु सीदाति, इति ॥ १३ ॥ ] १ अय खण्डः क, पुस्तके नास्ति । ४८ ` सत्यापाटविरवितश्शेषसूत्रम्‌ । अथ राजन्ययेदयो रपनयनं प्रसिद्धम्‌ । एतावदेव नाना । आचार्य एव पराज्जुहोति । ्रह्मसूत्मबोद्धर्य िषटभौ राजन्यस्य निघम्यरिम्‌, आ त्वा जिषमि, आयुद अग्ने हविषो जुषाण इति । जगतीभिरर्यस्य--जनस्य गोपा अजनिष्ट जा्विः, त्वाभत्े मानुषीरीडते विशः, स्ते अग्ने समिधः स्त जिद्वा हाते । वेद्यस्य रथकारस्यैतावदेव नानाऽऽचायं एव पकाज्जु- हयोति तत्सवितुैरेण्यमिति । अथाऽऽञ्याहुतीरुपजुदोति-सषेतरियै त्वा निकरतयै तेति पद्भिरनुच्छन्दसम्‌ । न(त्र जगतीभिवैश्यस्य जुहोति । अध्रेण हुत- शेपं द्वा विरमेत्‌ । ब्राह्मणेन क्षभिपायृतन्नो ब्राह्मणबदेवैतावदेव नाना तस्य--कषेतरिये त्वा) इति व्याहतिभिभतयुपहोमः । क्ष्चियवदम्बष्स्य हेत्यै त्वा० इत्येवोपहोमः । क्षबियादश्यायायुतपन्नः प्नियवदेव पत्नियै त्वा साविञया चोपहोमः । वेश्याच्दायायुलननसतृष्णीं वेश्यवत्‌ । गायत्रीतरि- व्नगत्यः--तत्सवितुर्रण्यं ° आ सत्येन० युञ्जते मनः० इति साभित्यो यथाक्रमं ब्राह्मणकषजिययैशयानाम्‌ । उक्तं समावतैनम्‌ । समावतैनभमूृति सतक; पूर्वेण प्रामानिष्कमणमवेशननयुत्तरेण बा बहिर्वाचं विघजेदन्यत्र हस्तं दत्वा सिद्धं लत्वा देविपितृसतपौयित्वा दर्भ भाङ्फुख उपविश्य दरभान्ुरवा धारयमाणस्ीन्‌ माणायामान्धाराभित्वा साकी सहसृत्व आवतैयेच्छतकर- त्वोऽपरिमितकृत्वो बा दशवारं वेदानधीत्य ्श्नमनुवाकं वाऽ्धीयति यावत्तरस- मभि१() विज्नायते, ततो गृहानेति यविधिददाति सा दृकिणेति ब्राह्मणम्‌ । अथ प्रसिद्धो विवादः पाकयङगशच | मिव।हभभृति याजज्जीवमौपासनं परिश्ही- यात्‌ । अथ दैवतान्यर्चयति वैश्वदेवं करोति भसद्धं बटिहरणम्‌ । अथ वै भवति- पश्च वा एते महाय्नाः सतति प्रतायन्ते सतति संतिषटन्ते देवगङ्गः पितृयज्ञो भूतयङ्गो मदप्ययजञो ब्रहमय्न इत्येतदानुपूल्यै भवति । अथ देवयङ्नः- देवेभ्यः स्वाहा व्पाहृतीभिधरेति । आपि समिधं तदेवयङ्गः संतिष्ठते । अथ पितृयङ्गः--त्राह्मणान्भोनयेत्‌ पिच्यानपि वा दक्षिणेना दक्षिणाप्रान्दभी- न्सद्स्तीयै गन्धपु्पधूपदीपैरभ्य्चयालंकृत्व तेषु पिण्ड द्दाति-- पितृभ्यः स्वधा नम इति । अप्यपस्ततिितृयज्गः संतिष्ठत इति । अथ भूतयन्गः-उत्तरे. णानि भागग्ान्दभान्सस्स्तीयं गन्धपुष्यपृपदीपैरलं रत्य तेषु वरि्पहरति-- भूतेभ्यो नम इत्याएषयेभ्यस्तद्ूतयङ्गः संतिष्ठते । अथ मनुप्ययज्नः-्राह्मणे- भ्योऽन दद्ादौदनपात्रात्तन्मुष्ययङ्नः संतिष्ठते । अथ व्रह्मयज्ग॒ उक्तः । कथञ्च खलु नित्यानामञक्रम इति । संभयोपासनमन््युपस्थानं नित्यस्वाध्याय- गकमसतानादित्योपस्थानत्पणनपय्गृहदेवतारचनकेधदेवपशर्महायङ्गातमयङ्ग. ््‌ ॥ सत्थापाढविरेवितगृहरेषसूतमं । ४९ संध्योपासनागनिहोत्रात्मयङ्गसंवेशनानीत्येतान्युदितशोमिनोऽनसर मिहोत्रिणोऽ* खदितहोमिनोऽग्निहोत्रं संध्योपासनागति क्रमः । एतानि नित्यान्युपन्युषमार भ्याऽऽसंवेश्नात्‌ भसिद्धम्‌ । सायं मातः सपत्नीकः गीतिं वर्धयेत्‌ । तस्याः पल्य; पूषैरात्ाुपसंवेशनमाऽरातरादधः शयनमा ब्राहमहूतद्थोऽयं नित्या- स्यारभते । इति व्यारूयातद्ुपनयनम्‌ ॥ १४॥ इति सत्याषादरिरण्यकेरिष्र्मेषसूत्रे मथममश्ने चतुः पटलः ॥ ( भयेदानी शान्तिपटल आरभ्यते । ) अप पञ्चमः पटलः । अथातो गोभसवशान्ति व्याख्यास्याम; । जननादेकादके द्वादशे बा पुण्ये नक्षत्र पुण्यनयादौ देवालये गोष्ठे बा । अथ वा दृस्येशानभागे गोमये. नोपरिकषभूमौ श्ेतरजोभिः फणिकायुक्तं पङ्कजं कृतवा तत्र भस्थमातरान्ीी- नपकषप्य तेषु रक्तवसं प्रसारितं नं बेणवं धूप सस्सथाप्य तत्र तिलान्विकीयै तस्मिन्यपे मास्पुलं शिच निधाय द्ितीयशूेणाऽऽच्छाय रक्तसूतरेण ूद्यं वेष्टयित्वा शूपैसनिधौ गामानीय गोमुखसांनिध्यं कृत्वा गोुखात्मसवं विभाव्य । अथाऽऽ्वायैः रिषं परोषेत्‌-म तद्विष्णुः परो मात्रया° इति द्रभ्याम्‌ । अथ शुद्धोदकेन च स्लापयित्वा-अपपौ टि ति तिद्धभिः० इति । अथगां षामाङ्गेषु समङ्गिषु बा स्पूरत्‌-गोमा\५ अपने विमा९ अश्वी०। इति । अथ पिता शिषरुपरादाय मत्रे दधात्‌ । माता पितरे पिता मरि देत्यके। अथ पिता दूष्णी पुत्र धुखमीक्षते-अङ्गादङ्गादिति सिदधमू्ने त्रिरवघ्राय पष्याईं स्वस्त्ययनगृद्धिमिति वाचपिताऽ्य गामाचा्याय दद्यात्‌ । अथ गोमयेन गोचर्भमात्रं॑चतुरभ्रं॑ स्थण्डिलं कृत्वा श्ोत्नियागारादश्नमा. हृत्य ( अग्निलान्ते-हपूनां बा विधाय ) अथग्निः पूतो व्रीहिमयं स्थण्डिलं त्वा मध्येश्टदलं कृत्वा विधिना इम्भं स५याप्य तस्मिर्स्तिरः पवित्रमन्तथौय-आपो वा इद्भितयुदवमारिच्य सदौ ऽपी; पशचरनकुर दुवा. गन्धाक्षताभिक्षिप्य वद्धयुग्मेन स्ंबे्ट्य इम्"मलकृत्य | इम्भाभ्यन्तरे जलमध्य एव क्रमेण दैवता आव्राहयेत्‌- सध्राजाताभति मध्ये बमिदेवाय नम इति दर अधोरेभ्य इति दकतिणे ततपुरुपापेति पञमे ईशानः सर्व विानामित्युत्तरे पयास्यर्र सेपूल्य कुम्भे विरवप्टवनिद्रितं पण्ड- ४ # सत्यापाढविरवितथ्हमेषमूत्रम्‌ । राकारं कृत्वा तदुपरि पूपा निषाय त्ष त्वा सौचणंृता बरुण- विष्णुयक्षमदेवता आवाह पूजयेत्‌ । अयस्वि आचार्यश्च इुम्भमन्वारभ्य-- नमस्ते रद्र मन्यव इति भ्न, अभनाविष्ण्‌ इत्यकादशानुवांकान्‌ , सतायुधायेति पञचाज्यानीः, आयुः शिञ्चान इत्यनुबाकं कृणुष्व पाज इत्यजुवाकं दधिक्राव्ण इति सुरभिमती, आपो हि ति तिष्भिहिरण्यवर्णा इति.चतभिः -पवमानः सुबभेन इत्यनुवाकमृचां प्रानोमित्यडुवाकं चाभिगृक्य जपेत्‌ । आज्यभा- गान्तेऽय मधानहोमः कायैः । अथ ग्रह्ोमं हुत्वाऽथ दधिमध्वाञ्यानि स^ सृज्य भभानहोमः--अव ते देढो वरुण० उदुत्तमं बरंण० यस्किचेदं ° कितः बासो० इमं मे वरुण० तत्त्वा यामि° इति पदृचात्मकं वरुणसूक्तमष्टादशाह- त्वा्ोत्तरशरतसंख्या भवन्ति । विष्णो कं° तदस्य भियं पर॒ तद्िष्ः° प्रो मात्रया० विचक्रमे° तिरदेव० इति पदृचारमकं विष्ुसक्तं, अस्य सूक्त स्या्टादशा्ट्याशटोत्तरशतसंख्या भवन्ति । अक्ीभ्यां ते० -ग्ीवाभ्प० ` आनते भ्यस्ते उरुभ्यां ते° मेहनादरनं ° अङ्गादङ्गा्टोम्नो° `इति . पुचात्मकं यक्ष्मसक्तमष्टाद श्याऽषटोत्तरशतसंख्या भवन्ति । 'अथ ¦ सिवष्ृदादि ( बरदानान्ते ) बिं पूर्णीहुतिमभिपेक भणीताभणयनविमोकान्ते ब्रह्माणं संपूर्य विसृजते देवताः । मूला पाज्येषटानपतमनक्षत्रेष्वतिगण्डे वैधृतौ पातेऽमा. विष्टयपरागादिषु च जनने गोप्रसवकषान्ति विधाय तततच्छान्ति कुयौदिति चिज्ञायते ॥ १॥ श अथातो पूलनक्षत्रनननशान्ति व्याख्यास्यामः । अधृक्तमूलोतपततौ वषी- एकान्ते भृक्तमूलोत्पत्तावन्यवहितागामिमूलकषं एकादशा दादश" बाऽन्यतमे बा श्रुमनक्षत्े गो्खप्सवशानति विधाय पूलश्ान्तिमारभते । गोमयेन गोच मैमाभ् स्यण्टिलं त्वा तन्मध्ये हस्तमात्रं स्थण्डिलं विधाय श्रोभरियागाराद्‌. पनिमाहृत्य मतिष्ठित्य स्थण्डिलस्य पूर्वभागे वेदिदं परकरप्य तम ' दृतषिणवेधां ग्रहमखोक्तपिधानेन ग्रहानावाह् संपूर्य तदीशान्यां कलशं ` सक्सथाप्य पून- ये। उत्तरेधां चतुधि‹शतिदलान्विसं सकणिकं ` पङकलं निमीय सितांसितर. क्तपीतरजोाभी रा्ञितं कृत्वा मध्यकणिकायां द्रोणपरिमितन्रीहीस्तदेतणडुलो. -स्तदधतिलाान्योन्योपरि मस्य चतुरश्रं विधाय तत्रात्रणं तन्तुवेषटितं कलर विधिना प्रतिष्ठाप्य मध्ये सदयोजातादीन्पच्च ददरान्क्रमेण स्थाप्य पूनयेद्‌ । कुम्भयुखे शतीषधिपञ्चपटवनिरितं मण्डठाकारं कृत्वा पृणपाभं निधाय तममनसौवणेृता निकती्रपा देवताः भागादिचहुवि तिभूमिसयदसेषु दक्षिणमुत्तरायादाय्नूराषान्ता नप्षत्रदेवताशराऽऽबाह्न पूजयेद्‌ । तदुततरतः' देत सत्याषाठविरचितग्रृष्ेषसुत्रम्‌ । ५१. चिवदरकखर ससस्थाप्य तत वरुणमावाह्य पूजयेत्‌ । नात्र कपूरणम्‌ । अथतिि- गाचायाः ङुम्भमन्वारभ्य जपेयुः-नमस्ते द्रःइति मश्न, अग्नाविष्णु इत्येकादशा- सुवाकान्‌, शतायुधायेति पञ्च, आशुः शिशान इत्यचुवाकं, कृणुष्व पाज इत्यनुबाकं ममामर इत्यलुव।कं, आपो हि ति तिभिदिर्यवणाः, पवमानः सुवजैन इत्यनु- बाकौ श्रीसूक्तं नारायणगुत्तरनारायणं च । अथाऽऽप्निुखात्कृत्वा ्रहान्हुत्वाऽथ कृसराननेन मूढं भनामिति पुरोलुवाक्यामनूच्य -अहनो अनति याज्यया जुहोति । अथाष्टोत्तरसदस्लमषटोत्तरशतं बा जुहुयात्‌ । इन्द्रो ज्येष्ठामनु इति पुरोडुवाक्या- मनूच्य पुरंदराय षभायेति याज्यया जुदोति । अषटोत्तरशतमशाि ध्याति वा । या दिव्या आपः पयसेति पुरोलुवाक्यामनूच्य याश्च॒ कूप्या याघ्रोति याज्यया जुहोति । अष्टोत्तरशतमषटावि शति वा। अथाऽऽ्येनोपहोमाञ्जुहोति-मजापतये स्वाहा मूलाय स्वाहा मना स्वाहा इद्राय स्वाहा उयेष्ठाय सवाहा च्येष्यायै स्वाहाऽभिनित्यै स्वाहा अद्धः स्वाहाऽऽपादाभ्यः स्वाहा समुद्राय स्वाहा कामाय स्वाहाऽभिनित्य स्वाहेति । अय देके छुवते तत्तसुक्तेन वा जुदोतीति। अय छिष्टकदादि वि दत्त्वा पृणौहूतिं हुत्वाऽभिपिच्य ( वरदानान्तं ) सिद्धमा धेलुवरभदानात्‌ । एवं जयेष्ठा शषैकनकषत्रननने च शान्ति मूखवल्छुयादिति चि्नायते ॥ २॥ अथैकेषां वङ्गायते-- आशछेषायां तु जातानां शान्ति वक्ष्याम्यतः परम्‌ | जातस्य द्वादशाहे च शान्तिहोमं समाचरेत्‌ ॥ असंभवे तु जन्मक्षमन्यस्मि्वा शयमे दिने । सातोऽभ्यङ्गादिभिस्तासिन्वरयेतु द्विजोत्तमान्‌ ॥ विभवे पञ्च कुम्स्तुद्रयं वा तद्लाभतः । देवतास्थापने कमेक रद्राभिमन््रणे ॥ पूलकषोक्तमकारेण म्भे नििप्य पूजयेत्‌ । गोमयाछेपिति देशे बाङ्कापरेशोभिते ॥ प्नं कारयेत्तव चतुर्विंशनिपतकैः । तष्डुरैः कारयेचद्ा रक्तप तसितासितैः ॥ कणिकायां न्यसेद्‌व्रीशन्स्यापयेततषु कुम्भकम्‌ । आजिध्ेति[च] मन्त्रेण कलशस्थापनं श्भम्‌ ॥ इमं म इति मन्तरेण पूरयेतीयैवारिणा । सत्यापादवरिरचितगृह्णषसूपरषू ।` ङुम्भे सुवस्नगन्धावरस्ततन्पनरै् पूजयेत्‌ ॥ याः फटिनीरित्यनया किष्रलौषधारिकान्‌ । ततः पूना-ङुम्भोपारेस्थपात्रेषु आशेषाभतिमां यजेत्‌ ॥ निष्कनिष्काधरपादैवा कारयित्वा स्वशक्तितः । तत्पूर्वो्रनम्रे दभिणो रयोधैजेत्‌ ॥ पेन्रादीशानपर्यन्तमितरक्तीणि पूजयेत्‌ । मूलोक्तेन विषानेन इम्भयोरमिमन््रणम्‌ ॥ राच खदरकुम्भे त॒ पूैवच्छेषमाचरेत्‌ । नमोऽस्तु सर्ैभ्य इति पूजामन्त्ः भरचोदितः ॥ सर्पो रक्तसिनेज् द्विजः पतवक्त्रकः । फटकासिधरस्तीष्णो दिव्याभरणभूषितः ॥ वतो होमः एवं ध्याल्वा ततोऽभ्यच्यं होमकमं समारभेत्‌ । कठः शासोक्तमार्गेण आचारयस्याथवाऽऽचरेत्‌ ॥ यंखान्तं कर्म निमय हविरादाय शाञ्खतः । श्द« सर्पेभ्यो जुहयात्साधिमत्यधिदैवतमू ॥ ` अष्टोत्तरशतं वाऽथ दष्टावैध्यातिमेव च । मूलनक्षत्रवच्छेषहोमं त्र समारभेत्‌ ॥ ` एृणीहुत्यन्तकमीणि कत्व संपातकं तथा । - ततोऽभिषेकः-ङकम्भाज्जलं तु परक्षिप्य त्वभिषेकमथाऽऽरभेत्‌ ॥ दारपत्रसमेतस्य यनमानय पूर्वत्‌ । अभिषिश्ेत्तदाऽऽ्चाये ऋालिग्भिः सदितस्ततः ॥ अभिमन्तरितङुम्भाद्धिरभिषेचनमाचरेत्‌ । तथा पौराणमन्ैच पटवैरभिषेचयेत्‌ ॥ आच्केषाकऋक्षनातस्य मातापित्रोधैनस्य च । # त सस्यापादविरचितगृहशेषसूतरम्‌ । ५३ ग्वं कतेऽभिषेके तु सपशान्तमैवदधुवम्‌ ॥ ततः शुङ्काम्बरधरो यजमानः सुभूषितः । दक्षिणाभिस्ततो विपाःमूलवच्च भतोपयेत्‌ ॥ युक्तवद्धयश विपेभ्यः स्वीङ्यादािषं शृदी । इत्युक्तेन पिधानेन स्ी( पौ )रिष्टं यपोहति ॥ स्वे कामाश्रं सिध्यन्ति बेदोक्तायुभविष्यति । इतथुक्तं सर्शान्त्यथंसारमागमचोदितम्‌ ॥ मानवानां हिताथीय सुना सवैकामिकम्‌ । सर्पाधीक्च नमस्तुभ्यं नागानां च गणाधिप ॥ शृहाणार्घ्यं मया दन्तं सवी( पा }रिष्टरान्तये । मूरनक्षतरवलछृयौत्सधैगण्डेस्वनामतः ॥ सबै( प )दोपोपशान्तय इति विज्ञायते ॥ ३ ॥ अथातो नक्षत्रगण्डान्तजन्मशान्ति व्याख्यास्यामः गण्डञ्ान्ति परवक्ष्यामि सोममन्त्रेण भक्तेमान्‌ | काशस्यपात्रं भकु्वीत परै; पोडशषभिनवम्‌ ॥ अष्टमि्च चतुर्भिगी दवाभ्यां वा शोभनं तथा । तन्मध्ये पायसं शङ्के नवनीतेन पूरिते ॥ राजतं चन्द्रवत सितपुष्पसदसतकैः । देवज क्षौमवासाश्च जुह्ठमार्याम्बरार्चितः ॥ सोमोऽहमिति संचित्य पूजां कु्यादतान्धितः । जपेत्सादस्रकं मन्तरं श्रदधानः समाहितः ॥ आप्यायस्वेति मन्त्रेण पूजां कयं त्समाहितः । दद्व दक्षिणामिष्ठं गण्डदोपरशान्तये ॥ जटं वागीश्वरं चैव ताम्रपात्रसमन्वितम्‌ । गण्डदोपोपशान्त्यं दचयद्रेदविदे शुचिः ॥ इति ॥ ४॥ अयेकनं्षत्रनननशान्ति व्याख्यास्यामः एकस्मिञेव नक्षत्र भ्राजोबी पितृष्योः । प्रसृतिश्च तयोगत्युभवेदे कस्य निश्चयः ॥ तदोषना्ाय तदा प्रशस्तां रान्ति च कुयादाभिषेचनं च । संपूज्य ऋकषमतिमां तदग्रे दानं च कुयोद्विभवावुरूपम्‌ ॥ #.1 सत्याषादविरचितगृहयोषमूत्म्‌ । तश्र शान्ति भवक्ष्यामे सवचार्यमतेन तु । शभक श्यभवारे च चन्द्रतारावलान्विते ॥ रिक्ताविष्टिविवज्ये तु मारमेदिवसे सुधीः । आचार्यं वरयतपूर्व चतुरोऽय द्विजोत्तमान्‌ ॥ पुण्याहं वाचयित्वा तु शान्तिकर्म समाचरेत्‌। आप्रेयीशानदिग्भागे नकषतरमरतिमां ततः ॥ त्क्षनरोक्तमनत्रेण चार्चयेतकलशोपरि । रक्तवस्ेण सच्छा व्ुग्मेन वेष्टयेत्‌ ॥ स्वश्राखोक्तेन मार्गेण हयाद्िमुखं ततः । अनेनैव तु मन्तरेण हनेदष्टोत्तरं शतम्‌ ॥ भत्येकं समिदन्नाजयैः भायथित्तान्तमेव च । अभिपेकं ततः कुर्यादाचायैः पितपत्रयो; ॥ व्ारंक।रगोदानेरा चाय पूनयेनः । ऋतविगभ्यो दक्षिणां द्वा मापत्रयमुवणेकम्‌ ॥ देवतामरतिमादान धान्यवच्लादिभिः सह । यानशय्यासनादी दथात्त्ोषशान्तये ॥ भोजयेदरा्मणान्सर्वान्वित्तशाठथविवितः । इति ॥ ५॥ अथातच्धिकप्रसवशानिं व्याख्यास्यामः-- सुतत्रये सुता चेरस्यात्त्रये बा सुतो यदि । मातापित्रोः कुलस्यापि तदाऽरिषट हदयम्‌ ॥ अयष्ठनाशो धने हानिरदुःस वा सुमहद्धषेत्‌ । तत्र शान्ति भक्त वित्तशायविवनितः | जातस्थैकादशाहे वा दादशाहे शभे दिने । आचार्मृतिविनो तव ग्रहयङ्गपुरःसरम्‌ ॥ सह वा ग्रहयज्ञः स्यायथागि्तातुसारतः । बरह्मविष्णमहरो्रभातिमाः स्वणंतः कृताः ॥ पूनयेद्धान्यराशिस्थकलशोपरि शक्तितः । पच्चमे कटे रदं पूजयेद्रसंख्यया ॥ रुदरसक्तानि चत्वारि शान्तिसृक्तानि सर्मशः। १ महद्व । ६ सत्यापादविरवितमृहशचेषसत्म्‌ । दिन एको जपेद्धोमकारे शुचिसमाहितः ॥ आचायोँ जुहुयात्तत्र समिदाज्यतिटोँशरम्‌ । अष्टोत्तरसहस्रं वा शतं वा विंशतिं तु वा ॥ देवताभ्यशचतुरवक्त्रादिभ्यो ग्रहपुरःसरम्‌ । बरह्मादिमन्तरैरिद्रस्य यत इनदर भयामहे ॥ ततः सषटकृतं हृत्वा वाङ पू्ाहुतिं ततः । अभिषेकं कुटुम्बस्य कृत्वाऽऽचार्य भपूजयेत्‌ ॥ हिरण्यं घेनुरेका च ऋत्विभ्यो दक्षिणा ततःः। भरतिमा गुरवे देया उपस्कारसमन्विता ॥ कार्स्याज्यवीक्षणे कृत्वा शान्तिपाठं तु कारयेत्‌ । ब्राह्मणान्भोजयेच्छक्त्या दीनानाथा तर्पयेत्‌ ॥ एवं शान्तितिधानेन सवरि प्रलीयते ॥ ६ ॥ अथातो नक्षत्रगण्डान्तलक्षणे व्याख्यास्पामः-- अन्निनीमघमूलादै त्रिपद्कनवनाडिकराः । रेवतीसारषशाक्रान्ते मासा ऋतुसायकाः ॥ अधिनीमघमूलादौ नाडिकाद्वितयं तथा । रेवतीसार्षशाकरान्ते नाडिकाद्वितयं तथा ॥ अधिनीमघमूलानां पूवीर्थे बाध्यते पिता । पूषादिशाक्रपधा्भे जननी बाध्यते शिशोः ॥ पितृहा तु दिवाजातो रात्रिनातसतु मातृहा । आत्मधक्‌ संभ्ययोनातो नास्ति गण्डो निरामयः | सर्वेपां गण्डजातानां परित्यागो विधीयते । बर्भयेद्शनं तावत्तच पाण्मासिकरं भवेत्‌ ॥ इति. ॥ ७॥ अथातस्तिथिलग्रगण्डान्तशानित व्याख्यास्यामः अभुक्तेतरजातस्य सूत गन्स्यदिनेऽपिवा । शानत श्मेऽह्वि वा कुयौसावन्पत्रं न रोकयेत्‌ ॥ तियिगण्ड त्वनद्वां नक्ष भेचुरुच्यते । काश्चन लम्नगण्डे तु गण्डदोषो विनश्यति ॥ आदभागे पितुरेण्डत्रयाणामभिपेचनम्‌ । इतरत्र शषशोमातुराभिषेकं च कारयेत्‌ ॥ ५६ सत्यापादविरचितगृयेपसूत्रम्‌ । उत्तरे तिरपानं स्यात्तिष्ये गोदानुच्यते । अजापरदानं तष्रेच पूर्वाषाढे च काञ्चनम्‌ ॥ उत्तरातिष्यचित्राषु पूवो षादोद्धवस्य च । इयौच्छान्ति भरयत्नेन नक्षत्राकारजां बुधः ॥ सुवर्णेन च रौप्येण यथावित्तानुसारतः । नक्षत्राभिपते रूप कृत्वा वसदरयेन [ च | ॥ वरुणस्याचनं कार्य स्वस्तिवाचनपूषेकम्‌ । श्लतौषधानि रत्नानि मृच्वक्पटवसंयुतान्‌ ॥ पूनान्ते समिदननाच्यरदोमं तिल यदैस्तथा । ततः पूणीहुतिं हत्वा बेदाध्यायिटुम्बिने ॥ उत्तरामथमे पादे तिलपात्रं तयैव च । तिष्ये तु गां सवत्सां च सु्चीलां च पयस्विनीम्‌ ॥ अजां चित्रा वै दयतपूगौषादे तु काञ्चनम्‌ । यवां व्रीहिमापाभ् तिलघांभ दापयेत्‌ ॥ यथावित्तानुसरेण कुाद्राह्मणमोजनम्‌ । पितुरायुष्यदृद्धयथे शान्तित्र विधीयते ॥ एवं यः कुरुते सम्यक्‌शान्तिकमे समाहितः । न दोपिषटिप्यते नूनं पदमपतरमिवाम्भसा ॥ आयुरारोग्यतरश्वप संमामोति दिने दिने । धनधान्यसमू द्ध च एतरपोत्रसृदधिमान्‌ ॥ इति ॥ ८ ॥ अष ङृष्णचतुदपीजननश्ान्त व्याख्यास्यामः-- . इृष्णपक्े चतुदेदया परदुतेः पद्धं फलम्‌ । खतर्दशीं च पद्भागां इयादादौ छं रमृतम्‌ ॥ द्वितीये पितरं हन्ति तृती पावर तथा । खु मातुं इन्ति ५अभे व^रनाशनम्‌ ॥ चष्टे तु धनदानः स्यादात्मनो ब^नाशनम्‌ । तस्मासवैमयत्नेन शान्ति कुयंद्विानतः ॥ आचार्यं बरयेद्धीमान्पुत्रदारसमन्वितम्‌ । स्वकमनिरतं शान्तं श्रोत्रिय वेदपारगम्‌ ॥ सवौरंकारसंयक्तं सैठक्षणतयुतभ्‌ । सत्याषाढापिराचितस््ेपसूत्रम्‌ । आाह्मणानृत्विजमरैव स्वस्तिवाचनपर्वकम्‌ । सद्रोऽधिदेषता तस्याः कर्पमात्नसुवर्णतः । तदर्धेन च वा कुयीद्ि्तशाग्येन वर्जितः ॥ मिमां कारयेच्छंभोः सर्ैलक्षणसंयुताम्‌ । हषभेण समासीनं वरदाभयपाणिकम्‌ ॥ शदधस्फटिकसंकाञचं श्रेतमास्याम्बरा्वितम्‌ | उयम्बकेति च मन्तरेण पूजां कुयौदिधानतः ॥ स्थापयेचतुरः कुम्भांशतरदिष्चु यथाक्रमम्‌ । एण्यतीर्यनरोपेतान्धान्यस्यो पारे विन्यसेत्‌ ॥ शतोषथानि निक्षिप्य शवेतवरैश वेषटयेत्‌ । शुभानि चैव दष्पाणि श्वेतानि परिवषटयेव्‌ ॥ स्वँ समुद्राः सरितस्तीथानि नर्दा नदाः । आयान्तु यजमानस्य दुरितक्षयकारकाः ॥ आवाहन वारणे रुक्तकरमविधानतः । इं मे बरुणेत्यनया तरवा यामत्युचा तथा ॥. त्व॑नोञरे च मन््रेणसत्ं न इति च क्रमात्‌ । अभरयङुम्भमारभ्य पूनां ङयी्यथाक्रमम्‌ ॥ रमश्चं वसोर्धारामपरमन्वे शतायुधम्‌ । दिरण्यवर्णीपवमानौ ऋचां पाची यथाक्रमात्‌ ॥ जप्तो पुरुषसूक्तं च पञ्चद्द्रं रमाल्नपेत्‌ । ई्वरस्याभिषेकं च ग्रहपूजां च कारयेत्‌ ॥ पूजाम च निरवस्य होमं इयोद्विधानतः । गेहस्येशानदिग्भागे ण्डं कुर्याद्विधानतः ॥ विस्तारायामखातं च अरतन्यसंयुतम्‌ । इण्डकण्ठे परित्यज्य समन्तादङ्कलिक्रमात्‌ ॥ मेखलोच्ट्रायनिस्तारे चतुसिद्रयङ्गलक्रमा्‌ । पथमे मध्यभागे तु योनिं कुाद्रिषानतः ॥ योनिं षद्गुटां तिर्थ्रादशाङ्गुरदै्यकाम्‌ । अश्वस्यदरसंकाशां किंचिन्निश्नायतां शुभाम्‌ ॥ ङ्यादाधारपरयन्तं स्वशृदोक्तविधानतः । 1 ५७ धद सत्यापाढवरिरचितगररेपसूत्रषू । समिदाज्यचरश्रैव तिलमार्षोथ सैपैः ॥ अश्वत्यषक्तषपालाशसमिष्मैः खादिरैः शमः । अष्टोत्तरसहस्रं बा शष्टोत्तरशतं तु बा ॥ अष्टाविश्शातिमेतैथ होमं कर्यातपृथकएृथक्‌ । उयम्बकेति च मन्त्रेण तिलान्न्याहृतिभिः क्रमा ॥ महहोमं ततः कृत्वा पुवेक्तिन विधानतः । ततः सिषं हुत्वा होमशेषं समापयेत्‌ ॥ सर्वीटंकारयुक्तानां त्रयाणाममिषेचनम्‌ । चतुभिः कररोरदधिवृद्ुम्भसमन्वितम्‌ ॥ धौताम्बराणि धृत्वाऽय क्ीदाञ्यावलोकनम्‌ । पृणाति च जुहुया्जमानः समाहितः ॥ तत्सव परया भक्त्या दीश्वराय निवेदयेत्‌ । ` ` सवीटंकारसंयुक्ता सवत्सां गां पयस्विनीम्‌ ॥ मतिमां वद्युग्मं च आचायाय निवेदयेत्‌ । अन्येषां चेव सर्वषां कुौद्राह्णभोजनम्‌ ॥ तस्मादनेन विधिना वित्तशाठ्यविवर्जितः । एवं यः कुरते शान्ति सवैपायैः परमुच्यते ॥ सवन्कामानवामोति चिरजीवी सुखी भवेत्‌ । इति ॥ ९॥ अथातो प्रहणजननशान्ति व्याख्यामः-- ग्रहणे चन्रसर्स्य रसतियदि जायते । व्याधिपीडा भवेत््ीणामादौ तु ऋतुदर्शनाव्‌ ॥ इत्थं सनायते यस्तु तस्य मूल्य संशयः । व्याधिपीडा च दारिद्ं शोकश्च सततं भवेद्‌ ॥ शान्ति तेषां वक्ष्यामि नराणां हितकाम्यया । यसिमचक्ते विशेषेण ग्रहणं सं्रनायते ॥ तदक्नाधिपते रूपं सवर्णेन प्रकल्पयेत्‌ । यथाशक्त्यनुसारेण वित्तशाव्यं न कारयेत्‌ ॥ सुय सू्यरूप सुवर्णन स्वशक्तितः । चन्द्रं चन्द्रग्रहे पीमान्रजतेन विशेषतः ॥ राहुरूपं परङुवौत भागेनेव विचक्षणः । १ सीसकेन । ८ # सत्यापाटाविरचितगृ्ेपसूत्रम्‌ । ५९ शुचौ देशे परयत्नेन गोमयेन पररेपयेत्‌ ।। तस्योपरि न्यसेद्धीमा्नववचं सुशोमनभ्‌ । त्रयाणां चैव रूपाणां स्वापनं तत्र कारयेत्‌ ॥ रक्ता्षता रक्तगन्धा रक्त पुष्पाम्बराणि च | सर्यग्रे दातव्य सू्यीतिकरं च यद्‌ ॥ राहवे चैव दातव्यं कृष्णदुष्पाम्बराणि च दधयाज्क्त्रनायाय शेतगन्धाचुटेपनम्‌ ॥ सूरय संपूजयद्धीमाना सत्येन च मन्त्रतः । चदे च पाठेः समिद्ध्जहुयाचरः ॥ दु्बाभिर्हुयाद्ीमान्याहोः संमीणनाय च । समिद्धव्ेहयट्ोतयभेशाय जहुयादूचुधः ॥ आञ्येन चरणा चैव तिरे जुहुयात्ततः । पञ्चगन्यैः पञ्चरतनैः पश्चतवक्पच्वपटः ॥ जङैरोषधिकसकै सितैः कलशोदकैः । अभिषेकं प्रकुबीत यजमाने प्रयतत ॥ आपो हि ्टादि्भिचखिभििरण्येति चतखभिः । पवमानाुवाकेन तथा वरुणसूक्तकैः ॥ इमं मे गङ्गे पितरस्ततवा यामीति मन्त्रकैः । अभिषेके नित्त तु यजमानः समाहितः ॥ ध आचार्य पूनयेतयशचात्सुान्तो बरिनितेन्द्रियः । तस्मै दचयात्मयत्नेन भक्त्या भरतिङ्तित्रयम्‌ ॥ दक्षिणाभिर संयुक्तं यथा्चक्त्यनुसारतः । ब्राह्मणान्भोजायित्वा तु प्रणिपत्य क्षमापयेत्‌ ॥ तेभ्योऽपि दक्षिणां दद्या्जमानः समाितः । अनेन विधिना शान्ति कृत्वा सम्यग्बिशोषतः ॥ अकालमृत्युं शोकं च न्याधिपीडां न चाऽऽपतुयात्‌ । सौख्यं सौमनसं नित्यं सोभाग्यं कमते नरः ॥ र इत्यं ग्रहणजातानां सर्वारिष्टविनाश्नम्‌ । इति ॥ १० ॥ | = १ नकन्नागिपतये । सत्यापाद्िरचितग््म्ेषसूबमू । अथातः सिनीवाीकुदोज॑न्मनि शानत व्याख्यास्यामः =. सिनीवाल्यां भसृता स्यायस्य भाय पञस्ता + गवां मदिषी चेव शक्रस्यापि श्रियं हरेत्‌ ॥ - ये च सन्ति द्विनाान्ये स्वपरसादोपजीविनः । । वभेयेत्तानशेषोस्तु पञ्पकषिमृगादिकान्‌ ॥ मसूतिरत्यथं स्ैदोषकरी नृणाम्‌ । यस्य प्रसूतिरत स्याततस्याऽऽ्युधैननाकनम्‌ ।॥ - सर्वगण्डसमस्तत्र दोषस्तु प्रो भवेत्‌ । „ नारीं बिनाऽवशेषाणां परित्यागो विधीयते ॥ परित्यागात्त्र शान्ति कर्यादधीमान्विचक्षणः । तत्फलं ततक्षणार्षेन पुनरेव विलीयते ॥ न त्यनेत्ष्डितो मोदादौदङ्गानतोऽपि वा 1 तद्योगं नाशयेदा् स्वयं वा ना्रमृच्छति ॥ कल्ोक्तशान्तिः क्ैव्या शीघ्रं दोषापलुकतये । ` द्रः शक्रश्च पितरः पूज्याः स्युदेवताः क्रमात्‌ ॥- करैमाजसुवर्भेन तदधार्धेन वा नः । अथवा शक्तितः कु्यादिचतयाव्यविवरजितः ॥; मतिमां कारयेच्छंभो्तुदनसमन्विताम्‌ । तरिशूरखद्गवरदामयदस्तां यथाक्रमाव्‌ || शेतबणी पुष्पा नेतम्बरवृषस्थिताय्‌ । उयम्बेति च मन्त्रेण पूजां र्याययाविधि ॥ इनद्रधत्ुनो बजाद्छुशचापसुसायकी । ,^.. ` रक्तवर्णो गजारूढो यत इन्द्रेति मन्तः ॥ पितरः कृष्णवणौञच चतुैस्ता विमानगाः । यष्टयक्सूत्रकमण्डल्वभयानां च धारिणः ॥ ये चेद इति मन्त्रेण पूनां ऊर्यादनन्तरम्‌ । आत्रेयीं दिश्मारभ्य ङम्भान्कोणेषु विन्यसेत्‌ ।|: तन्मध्ये स्थापयेतकुम्भं शरतच्छद्रसमन्वितम्‌ । तेष्वेव पश्चगव्यादी स्त्न्मनत्र् निक्षिपेत्‌ ॥ कतपोक्तशान्तिः क्ैन्या शीशरमेव परयत्नतः । ५, सत्यापाढवरिरचितग्रष्ठेषसूतर्‌ । गोदानं वखदानं च सुवर्णं चणकं यमम्‌ ॥ दृश दानानि चोक्तानि प्षीरमाञ्यं गुडस्तथा । आल्यावेक्षणमेतानि यजुमन्त्रेण कारयेत्‌ ॥ समिदाज्यचरोहभं तिलमपिथच स्पे; । अधवत्यपक्षपाटाशसमिष्मैः खादिरैः शभः । अष्टोत्तरशतं सख्यं भत्येकं जुहुयादद्विनः । उयम्बकेति च मन्त्रेण तिलान्व्याहृतिभिः पुनः ॥ चतुभिः कलकधुत्तं बृहत्कुम्भसमन्वितम्‌ । शान्तिवत्कलकः कायेमभिेकं च मन्त्रतः ॥ पितृमातृशिश्ूनां च अभिषिद्ेतत वारुणेः । शंकरस्याभिषेकं च ङुयाद्राह्मणभोजनम्‌ ॥ अन्येषां चैव सर्वेषं बराह्मणानां च तपैणम्‌ । यथाशक्ति तदा कार्य द्विनवाचनकं तथा । इति ॥ ११॥ अथातो दकषेशान्ति व्याख्यास्यामः- अथातो द्ैजातस्य मातापित्रोदरिदरता । दोषपरिहारार्थं शान्ति वयामि साप्रतम्‌ ॥ इण्याहं बाचयित्वाऽऽदौ कतुसंकरपपूरवकम्‌ । ण्डं च मण्डपं क्या्तदेशे स्थापयेद्धटम्‌ ॥ तत्कर्म निक्षिपेु्रनयं दधि्षीरघृतादिकम्‌ । न्यग्रोधो दुम्बराश्त्थसनूता निम्बकास्तथा ॥ एतेषां वृक्षमृलानां त्वगादीन्पटरबस्ता । पञ्च रत्नानि निक्षिप्य वसयुगमेन वेष्टयेद्‌ ॥ सर्वै समुद्राः सरितस्तीर्थानि जलदा नदाः । आयान्तु यजमानस्य दुरितक्षयकारकाः ॥ आपो हिष्ठा तूचेनाय कया नचित्र इत्यृचा । यक्छिचेदसृचा चैव रदरधश्नं च उयम्ब्रकम्‌ ॥ अग्नाविष्णू जयेद्धीमानमेः पूषवमदेशके । हारि रक्तकं चैव कृष्णं व्वेतं च नीख्कम्‌ ॥ एतेषां तण्डुरेतैव सर्मेतोभद्रमुद्धरेत्‌ । दुस्य देवतायाश्च सोमसूर्यस्वरूपकाः ॥ 1 ६ सस्यापादकिरचितश्ह्दोषसूत्रम्‌ । भतिमाः स्व्भला नित्यं राजतीं ताप्रनां तथा । स्वैतोमद्रमध्ये च स्थापयेद्दैवतम्‌ ॥ म्रहवरणं बञुगमं द्रण गन्धपुष्पकम्‌ । आप्यायस्वेति मन्त्रेण सविता पथात्तमेव च ॥ उपचरिः समाराध्य ततो होमं समाचरत्‌ । अथ वद्धि भतिष्ठाप्य रतुसंकरपमीदश्म्‌ ॥ आधुरारोग्यसिथ्यथ सरवारिष्पदान्तये । पुत्रस्य द्दीजननदोषनिर्हरणाय च ॥ मातापित्रोः कुमारस्य सवौरिषटमशान्तये । तेषामायुः शरियं लब्धं शान्तिहोमं करोम्यहम्‌ ॥ समिधश्च चरदरव्यं कमेण ज॒हुयादूषरिनः । इनेत्सवितृमन््रेण सोमो पे च मन्तः ॥ एतेरमन्वेथ मत्येकं हुनदषटोत्तरं शतम्‌ । द्भ्य देवताहोममष्टाषिध्ातिसंखुयया ॥ होममेवं तु कृत्वाऽथ विष्याचाराभिषेचनम्‌ । आपो हि ठा दिरण्येति यदेवा बरुणे्युचः ॥ पतन्तररभिपकं मातापित्रोः शिशोस्तथा । ततः सिवष्टकृदादि स्याद्धोमरोषं समापयेत्‌ ॥ हिरण्यं रजतं चेव कृष्णा पनु दक्षिणा । अन्येभ्योऽपि यथाशक्ति दातम्या दक्षिणा तथा ॥ बाह्मणान्भोजयेततत्र कारयेत्स्वस्तिवाचनम्‌ ॥ इति ॥ १२ ॥ अथातः संमवश्ष्यामि जन्मकाटे विरोषतः । गण्डान्तानां च नामानि महादोषकराणि च ॥ दिनक्षये व्यतीपाते ज्याघाते विष्टवभृतौ । शे गण्डे च परिषे वजे च यमघरण्ठके ॥ कालगण्डे मृत्युयोगे दग्धयोगे सुदारुणे । तस्मिन्‌ गण्डदिने माते मसृतिथैदि नायते ॥ अतिदोषकरी भोक्ता तत्र पपयुते सति । विचायै तत्र देवकं शान्ति कुयायथाविधि ॥ सजनं देवतानां च ग्रहाणां चेव पूननम्‌ । 1 सत्यापादिराचितय्रहरोषसूचम्‌ । दीपं शिवालये भक्त्या घतेन पारिदापयेत्‌ ॥ अभिषेकं शंकराय चाश्वत्थस्य भदाक्षिणम्‌ | आयुद्धिकरं जाप्यं सर्वारिष्टविनाशचनम्‌ ॥ गुरुदैवताथेमाणां पूजनं गोतरवर्धनम्‌ । पृष्यायुस्तुषटिशान्त्य्थमभीष्टफसिद्धये ॥ सबोरिषटविनाशाय शान्तिय्नं समारभ्‌ । शिवाय िधिवद्धक्त्या दीपदानं करोति यः ॥ अखण्डं गोधतेनैष स वै मृत्यं नयेन्नरः । विष्ुमूरतिं महापुण्यमश्वत्यं श्रीकरं सदा ॥ दक्षिणं नरो भक्त्या कृत्वा मृत्युंनयं जपेत्‌ । सवैसंपत्समृदष्यरथ नित्यं कल्पाणदद्धये ॥ अभी्टफलसिद्‌ष्यर् कुर्यादवराह्मणभोजनम्‌ । अभिषेकं रिव शान्ति कृत्वा चैव नरोत्तमः ॥ अकालमृत्युं निनित्य दीधोयुजौयते नरः । गाणपत्य पुरुषसूक्तं सोरं मृ्युनयं श्भम्‌ ॥ शदमश् शान्तिपाठं जप्य मृत्युंनयी भवेत्‌ । मूले वा सर्पगण्डे वा कुर्यादेतानि यत्नतः ॥ आयुद्धिफलार्थाय गण्डदोषपशान्तये इति ॥ १३ ॥ ६९ अथातः सूर्सकान्तिव्यतीपतैधृतियोगेषु जन्मानि शान्ति व्यारूया- स्यामः-- अथातः संमवक्ष्यामे जन्मकाले विेषतः । वैधृतौ हि व्यतीपाते महादोषोऽभिनायते कुमारजन्मकाठे तु व्यतीपातशच बैधृतिः। संक्रान्ति रवेस्तत्र जातो दारिकारकः ॥ दद्द्रिणां महादुःखं व्यापिपीडा महद्भयम्‌ । अभियं मृतयुमामोति नात्र कायौ विचारणा ॥. स्रीणां च शोको दुःखं च सर्मेनादाकरं भवेत्‌ । दान्तिवा पुष्कला चेत्स्या्त्र दोषो न कश्चन ॥ , गोएखमसवं कुयौच्छान्ति कुयौल्यत्नतः । जपाभिपेकदानेथ दोमानपि विशेषतः ॥ सत्यांपाविरचितश्हमेपसूत्म्‌ । नवग्रहमखं इयाय दोपोपशान्तये । भयम गोपुखाजन्म ततः शान्ति समाचरेत्‌ ॥ गृहस्य पू्वदिग्भागि गोमेनानुरेषयेव्‌ । अलंकृतं स्वदेशे त॒ व्ीषिरारिं भकस्पयेत्‌ ॥ पञ्चदरोणामितं धान्यं तदर्धं तण्डुलेन च । तदर्ष तु तिकः कुयौदन्योन्योपरि कल्पयेत्‌ ॥ तृतीयराशौ द्रव्यस्य अष्टपत्रं टिखिदुबुषः । पुण्याहं वाचयित्वा तु आचार्य दृणुयासपुरा ॥ आचारबन्तं धर्मन कुलीनं च इटुम्बिनम्‌ । मन्त्रतत्त्वायैतचछक्गं शान्तिकर्मणि कोविदम्‌ ॥ पश्ाङ्गभूषणं दयात्पटवच्ाज्गलीयकम्‌ । राकौ भ्तिष्टितं म्ममव्णं समनोहरम्‌ ॥ तर्योद्केन संपूयै समृदोपिपटवम्‌ । पञ्चगव्यं पञ्चरत्नं वचयुग्मेन वेष्टयेत्‌ ॥ तस्योपरि न्यसेत्पातरं सृक््मवस्ेण संयुतम्‌ । भरातिमां स्थापयेद्धीमान्साधिमत्यधिदेवताम्‌ ॥ चनद्रादित्याढृती पा मध्ये वेधृतिमर्चयेत्‌ । एवमेव ज्यतीपातशान्तौ संक्रमणस्य च ॥ मानोरुत्तरतो रद्रमभ्ं दक्निणतो यजेत्‌ । निष्कमात्रेण चार्थेन पादेनापि स्वशक्तितः ॥ मतिमा; कारयेद्धर्मस्त््क्षणलक्षिताः । मतिमापूजनार्थांय वञ्युग्ं नि्ेदयद्‌ ॥ अधिदेवो भवेतसूरयबन््ः भत्याधिदैवतम्‌ । तत्तन्धाहृतिपर्ेण तत्तन्मन्त्रेण पूजयेत्‌ ॥ उयम्बकेति च मन्त्रेण प्रधानप्रतिमां यजेत्‌ । चदु त्यमिति मन्त्रेण सूर्यपूजां समाचरत्‌ ॥ आप्यायस्वेति मन्त्रेण सोमपूनां समाचरेत्‌ । उपचार; षोडशभियेदरा पश्चोपचारकैः ॥ आचितं गन्धपुष्पाचेशडनैवे्यमधैयेत्‌ । मृतयंनयेन मन्त्रेण प्धानमातिमां स्पृशन्‌ ॥ ४ सत्यापादविरचितगृेपसूत्रम्‌ । अषटेत्तरसहस्ं वा अष्टोत्तरशतं तु वा । अष्टाविति वा चाय भ्रजप्याय स्वशक्तितः ॥ सौरं षड्चसृक्तं च सोमार्थं सोममन्तरतः । ऋचां पाची मृगारी च पावमान्यो यजुस्तथा ॥ जपेच पौरुषं सक्तं च उयम्बकमतः परम्‌ । कुम्भं स्पृष्टा चतुदश जपं ङुुस्तयलिनः ॥ कुम्भस्य पश्चिमे देशे स्थण्डिलेऽगरं मकरपयेत्‌ । स्वश्ोक्तविषानेन कारयेत्सभ्छृतानलम्‌ ॥ उयम्बकेति च मन्त्रेण समिदाञ्यचरन्हुनेत्‌ । अष्टोत्तरसहस्रं बा त्वशेत्तरशते तु वा ॥ अष्टावि\शतिहोमं वा स्वस्वशक्त्यनुसारतः मृ्युनयेन मन्त्रेण तिरदहोम समाचरेत्‌ ॥ ततः स्विष्टकृते हत्वा ह्यभिषेकं च कारयेत्‌ आपो हि ति तिष्भिरैरण्येति चतभिः । पवमानाजुवाकेन अक्षीभ्यामिति मन्त्रतः । उयम्बकेणोदित्य(दत्यमिति) आप्यायस्वेति मन्त्रतः ॥ देवस्य त्वेति मन्त्रेण त्वभिषेक समाचरेत्‌ । अभिषेकाष्ठुतै वल्लमाचार्याय मदापयेत्‌ ॥ सखवेतवद्परो भूत्वा भूषणा्रैरंकृतः । यजमानः क्विया युक्त आज्यावर्षणमाचरेत्‌ ॥ आचार्य पूनयेतपध्दरसेमाद्गुलीयकैः । गोदानं वखदानं च स्वणेदानं विशेषतः ॥ तदोपदामनायीय आचार्याय मरद्‌पयेत्‌ । मच्छादनपट दद्यात्ततः शान्तिभविष्यति ॥ जापकेभ्यो ब्राह्मणेभ्यो दक्षिणाभिश्च तोषयेत्‌ । दीनान्धृपणेभ्य्च परदयाद्ारदक्षिणाः ॥ ब्राह्मणाज्छतसेख्याकान्मषटा्नर्मोजयेच तान्‌ । बन्धुभिः सह शीत यथाविभवसारतः ॥ एवं यः कुरते म्यो नैव दुःखमवाप्बुयात्‌ । ---आयुरारोग्यमेश्वर्थं मातापित्रोः रिशोरपि ॥ ५ ष्‌ ६६ संत्यापाद्रिरचितग्ेषसूत्रम्‌ । स्दुःखनि्ट्यथै पुत्पोत्रभवधनम्‌ । स्ान्कामानवाभोति रान्ति इर्बन्द्रिनोत्तमः ॥ इति ॥ १४॥ अथ भसववैकृतजननशान्तिः-- अकालपरसवा नार्यः कालातीतमनास्तथा । विकृतमसवाशरैव धुमम्रसवनास्तथा ॥ अमानुष खण्टोँध अज्ञातन्यज्नोस्तिथा.। हीनाङ्गानधिकाङ्गा थ जनयन्ति यादि क्जियः ॥ पञचवः पक्षिणतरैव तथैव च सरीसृपाः । विनाशं तस्य देशस्य कुरस्य च विनिर्दिशेत्‌ ॥ (५८२७. ति; स्वराषातूद्धियशच पूज्याश्च ततो द्िजेद्राः । चिकित्सन््रह्मणतधैणे्च ततोऽस्य शान्ति समुपैति पापात्‌ ॥ इति प्रसववैकृतजननशान्तिः ॥ १५ ॥ अथातो सदन्तनननशान्ति व्याख्यास्यामः-- दन्तजन्माने बारानां लक्षणं तन्निवोध मे । उपरि भयम यस्य जायन्ते च शिोर्िनाः ॥ दन्तैवा सह यस्य स्थाज्जन्म भार्गवसत्तम । मातरं पितर वाऽथ खादेदात्मानमेव वा ॥ तत्र शान्ति भवक्ष्यामि तन्मे निगदतः शुणु । गजपूष्ठगतं बालं तेस्तया स्थापयेदद्विनः ॥ तैदभावे त॒ धर्मनगः काञ्चने तु वरासने । सर्वौः सरवगन्धेवीजेः पष्यैः फलेस्तया ॥ पश्वगव्येन रतश्च मृत्तिकाभिश्च भागैव । स्थारीपाकेन धातारं पूजयेततदनन्तरम्‌ ॥ सङषाहे चा कतेन्यै तया ब्राह्मणभोजनम्‌ । अष्टमेऽहनि विराणां तथा देया च दक्षिणा ॥ काश्चन रजतं गां च भवं चाऽऽत्मानमेव वा । दन्तजन्मनि सामान्ये शृणु स्थानमतः प्रम्‌ ॥ भद्रासने निवेशनं मूधिनि मूरफलेस्तथा । सर्वौषधैः सरववीनेः सर्वगन्धस्तथैव च ॥ १ द्विना दन्ताः । २ तदभावे गनाभावे । ५८ ५४ ५ 0 सत्यापादाविराचेतणयशेषसूत्र्‌ । सापयेत्पूनयेचात्र वनिं सोमं समीरणम्‌ । पैतंशच तथा खुयातान्देवदेवे च केशवम्‌ ॥ एतेषामेव जुहुयादग्नौ यथाविधि । ब्राह्मणानां च दातव्या यथाशक्त्यथ दक्तिणा ॥ ततः स्वलंकृतं वारमासने तपवेशयेत्‌ । ६७ पूञ्या्च विधिना नार्यो बराह्मणाः सुहृदस्तथा इति ॥ १६ ॥ अथ पञश्चमारिष्टनननशान्ति व्याख्यास्यामः-- जातस्य पञ्चमे लग्रे सृयीदिगरहसस्यते । पित्रादीनामरिषठं त कर्बन्ति च यथाक्रमम्‌ | रविश्च पितरं हन्ति मातरं च शशी तथा । भ्रातरं भूमिस्तु मातुलं चन्द्रनस्तथा ॥ य॒रुमौतामहं तद्वबूस्तदरव्पितामहम्‌ । शनी राहुः शिशयं हन्ति शिखी भ्रातरमेव च ॥ दोषपरिहारार्थं शान्ति वक्ष्याम्यशेषतः । जातस्य द्वादशाहे वा जन्म वा शुभे दिने ॥ पुण्याहवाचनं कृत्वाऽऽचायै[त्‌] वरयेत्ततः । दस्यैशचानदिग्भागे गोमयेनोपटेपयेत्‌ ॥ वरीहीशस्तत्र विनिक्षिप्य यथावित्तानुसारतः । तस्योपरि न्यसेत्छुम्भमव्रणं तन्तुवष्टितम्‌ ॥ आनिप्रेति हि मन्त्रेण कटशस्थापनं भवेत्‌ । शुद्धोदकेन संपू नदीरावाहयेत्तत ॥ पश्चगव्यं पञ्चरत्नं पश्चत्वकयश्चपटवान्‌ । सर्वौषधीः सर्मृदस्तत्तन्मन्त्रेण निक्षिपेत्‌ ॥ तततर्णमयं वदं ङम्भोपरि निधाय च । मधानस्या्मानेन अथिपरत्यधिदेबते ॥ अथिपरत्यमिदेवौ च दक्षिणोत्तरपाशवयोः। ग्रहतिथ्यो(यज्ञो)क्ताविधिना आवाहनपुरःसरम्‌ ॥ उपचारे; पोडशभिस्तत््मन््ेथधाविधि । १ समीरणो वाणः । ८ सत्यापाढविरचितगृहयशेषसूत्रम्‌ । अष्टोत्तरशतं कयौदष्टाविध्शतिमेष वा । ततो होमं मकर्व॑त आचार्यो ब्राह्मणः सह ॥ स्वयमक्तविधानेन हृयदगनिषुसं ततः । तत्तत्समिद्धर्ाज्ैरष्टोत्तररतं हुनेत्‌ ॥ अष्टोत्तरसहस्रं बा अष्टाविध्शतिमेव वा । होमशेषं समाप्याय अभिषेकं ठु कारयेत्‌ ॥ मातापित्रोः शिशेधैव आचार्यो ब्राह्मणैः सह । ` अ्हमनवदिरण्यायेः पावमानीभिरेव च ॥ श्रीसृक्तेन पुराणोक्तैरिषेकं त॒ कारयेत्‌ । ततः शु्काम्बरधर; शुक्कमास्याुटेपनः ॥ आचारय पूनयेत्प्ास्मतिमां वसुसंयुताम्‌ । दात्सद्षिणां गां च आच्यौय भदापयेत्‌ ॥ ऋत्विजोऽपि यथाशक्ति दक्षिणाभिः भतोषयेत्‌ । जह्मणान्भोजयेतपशवातस्वयं भुज्जीत बन्धुभिः ॥ एवं शान्ति भङर्वीत तस्य दोषो विनस्याती । सर्वारिष्टविनाशः स्यद्िदोक्तायुविष्याति ॥ इति पश्चमारिष्टनननशान्तिः ॥ १७ ॥ अथातो यमलोत्पततत्रिधानं व्याख्यास्यामः-- त्रिविधा यमलोत्प्तिनौयते योषितामिह | , सुतौ च सुतकन्ये च कन्ये एव तथा नः ॥ एकलिक्को विनाशाय द्विलिङ्गो मध्यमौ स्मृतो । पितरोिंरोषिन ज्ञेयो तत्र शान्तिविधीयते ॥ हेममूतीं विधातव्ये दस्लयोश् द्विनोत्तम । परेन बा तदर्थेन तदधार्धेन वा पुनः ॥ बरहम्षस्य पत्रे च स्थापयदरक्तवासासे । स्वस्तिके तण्डुलानां च न्यस्ते पीठे द्विनोत्तम ॥ पूजयदरक्तुष्यश्च चन्दनेनालेपयेत्‌ । दकाङ्गेनैव धूपेन धपयेत्मयतः षुमान्‌ ॥ दीपिनींराजयेचैव नैवेयं परिकल्पयेत्‌ । यस त्व९ सुकृते मज्ेणाकषरपैये्तः ॥ % सत्यापादविरवितग्शेषसूतरम्‌ । ६९ अनेनैव तु मन्त्रेण होमं कुर्याद तन्धितः । अष्टोत्तरसहस्रं च पायसेन ससर्पिषा ॥ शान्तिपाठं जपद्ान्सरयसृक्तं जपेत्ततः । विष्णुस्ते तथा गाथां वैश्वदेवं जपेद्बुधः ॥ अश्दाने ततो दच्यादाचार्याय कुटुम्बिने । तयोभूतिः दातव्या यजमानेन धीमता ॥ तत्र दानमन्त्ः-- अश्वरूपौ महाबाहू अनिनौ दिव्यचक्ुषौ । = नेन रयता म यशाश्नौ अनेन वाजिदानेन भरयेतां मे यश्ाश्चनौ ॥ इति वाजिदानमन्तरः-- आचार्यः ममो वेधा विष्णुस्तु सविता भगः । दसलमूतिमदानेन भीयतामश्विनौ भगः ॥ इति मूतिमतिपादनम्‌ । ततोऽभिपेचनं कार्थ दृपत्योषिवषैः । आचायौन्भोजयेत्प्ादक्षिणामि्र तोषयेत्‌ ॥ साटंकारे् वल्चैष र्थयदरचनैः शुभैः । एवं छते विधाने च यमलोत्पततिशान्तिकम्‌ ॥ जायते नात्र संदेहः सत्यमेतद्रवीमि ते ॥ इति ॥ १८ ॥ अथातो यमलकल्पं व्याख्यास्यामः । पत्नी गौव यमलौ विजायेयाताम्‌ । तस्य सथसकारः भाङ्नामकरणात्कायैः । त्राह्मणानुगाप्य चतुणी क्षीर- काणां कषायानादरेयुः क्षन्ग्रोधाशवत्थोुम्बराणां चतुर उदकुम्भान्‌ पूरयि- त्वा चतस िधवा ब्रह्मचारिणो वा दिरण्यमन्तथौय स्ञापयेयुः शतधारेण वा कृत्वाऽभिषिश्चति । अय भूतवािं करोति । आचार्थैमलंछृत्व गोभिधुनं दधात । पुसो यवमयं गोमूत्र छियो दिरप्यग्भैः समवर्तताग्रे इत्यष्टभि- हत्वा कायां मारुतश्चरुमं तस्य भयं वियत इति विज्ञायते ॥ १९ ॥ अय सेबत्सरे संवत्सरे षटु मासेषु चतु चतु ऋषतादतौ मासि मासि वा कुमारस्य जन्मनक्षत्र क्रियेत । ब्राह्मणानन्नेन परिविष्य पुण्याहं बाचयित्वाऽग्निपुखात्छृतवा पकाज्जहोति---आभिमूथी भुवः० इत द्वाभ्याम्‌ । अथ नक्षत्रदेवताम्यो जुहोति-यथानकष्रम्‌ । अजु नोऽययालुमाकरीति तृतीयप्‌। ७० सत्यापाढविरचितगृद्चेपसतरम्‌ । अथाऽऽज्याहुतीरपजहोति नक्षत्रदेवताभ्यो यथानक्षत्रम्‌ । चन्द्रमसे स्वाहा । तीदृस्यायै स्वाहा । अहोरत्रेभ्यः स्वाहा । अधमासेभ्यः स्वाहा । मासेभ्यः स्वाहा । इति मासि मासि । ऋतुभ्यः स्वाहेत्यृताटतौ । संवत्सराय स्वाहेति संबत्सरे । सवष्त्मभृति सिद्धमा पेजुवरमदाना्‌ । अन्नशेषं सगणः भान्ना- ति । अय संवत्सरे पर्यवेते भसिद्धममनिषुखातकृत्वा पकाज्जुहोत्यभेयं भधान देव्यम्‌ । यथानकषनं द्वितीयम्‌ । अनुनोऽयालुमतिरन्विदुमते त्वमिति तृती. यम्‌ । नवो नबो भवति जायमानो° यमादित्या अशञुमाप्याययन्ति इत्य- न्तादनुबाकस्य । अय पूरववदाज्याहुतीरुपजुहोति नक्षब्रदवताभ्यो यथानक्षत्रम्‌ । चन्द्रमसे स्वाहा । मतीदश्यायै स्वात्तः स्वाहाकरिरन्तादनुवाकस्य । सवष छृलमभराति सिद्धमा षेुवरदानात्‌ । नक्षत्रहोमो व्याख्यातः ॥ २० ॥ इति सत्यापादहिरण्यकफेशिगृहशेषसूत्े मथमप्न पञ्चमः पटलः । अय षषः पटलः । --:०;. अथ नवग्रहपूनाविषैः-- मैलोक्यदीपकं देवं गुणरूपं त्रयीमयम्‌ । स्थापयामि महाभक्त्या भास्करं गरहनायकम्‌ ॥ मध्य वलुंलाकारमण्डले भत्यङ्खं कलि्गदेशनं कार्यपगोजलं पिनवाभि- तराप विशाखानक्ष्नं नषटपढन्दसं कपिलाभरिकं पद्मासनं पद्मवर्णं द्विभुजं रक्त- बस्तं रक्तगन्धं माणिक्यरत्नामरणभषितं किरीटिने रक्तच्छत्ध्वनपताक्षिनै चन्दोमयहारितसम्ताच सकषरन्जुकमेकयन्रं रक्तं रथमारुह दिव्य मेदं पदतिणी- इरवाणं ग्रहमण्डले परिष्टमधिदेवता् परतयधिदेवतास्द्म्‌ । { न बन्दे रविं दयुमागिमम्बुरुहे निषण्णं दोभ्यी द्पानमरणामबुरद प्रम्‌ । माणिक्यभूषमरुणांशुकगन्धमार्यै- अनन्तमकंमामितदुतिमन्नामिनम्‌ ॥ कपिरे सर्वदेवानां पूननीया सुरोहिणी । सर्ैदेवमयी यस्मादतः शान्ति मयच्छ मे ।| जपाहसुमसंकाशं काङ्यपेयं महाद्युतिम्‌ । तमोहरं करमषध्नं भास्करं भणमाम्यहम्‌ ॥| 1 ह सत्यापाढविरचितगृहयोषसूनम्‌ । ७१ दिवाकरं दीपषसदस्ररम तेनोमनं जगतः कर्मसाकष[ण]म्‌ । मितं भा सूर्यमादि ग्रहाणां रविं सदा शरणमहं भपय ॥ रक्स्नगम्बरालेपं गदाशक्त्यसिशटिनम्‌ । चतु्नं मेषगमं भाटान धरासुतम्‌ ॥ । र्तकाञ्चनसंकाशं रक्ताेज्ञल्कसंनिभम्‌ । स्थापयामि महारौद्र र्रमू्ति महाबलम्‌ ॥ सूयैस्य दक्षिणदिग्भागे तरिकोणाकारमण्डले दक्षिणाभिगुखमवन्ति-्ती)- देशनं भारदरानगोज जामदभ्न्या् गायर्जाछनदसं धूमकेत्वभ्निकं खद्गशाकतु- गदाधरं चतुश्र रक्ताम्बरधरं रक्तविहुमरत्नाभरणभूषितं किरीधिनं रक्त- च्छतरज्यलत्यताकिने रक्तमेषवाहनमश्रिनरकतष्टावे काञ्चने रथमारुह्य दिव्यं मेरं भदक्षिणीडुरवाणे ग्रहमण्डले मविषट्मधिदेवतामूमिं प्रत्यधिदेवतक्षेत्रपालम्‌ । रक्तसरगान्धवासाः करविधृतगदाशक्तिखड्गतरिूो भार्रानचिनेजो वसुमातितनयो लोहिताङ्गः शुभाङ्गः । मेषन्पाघध्वनोऽयुतिसदटशमहाकुण्डलाश्छिषटकणैः पायाद्धास्वातिरीदाङ्गदवल्यलसद्ुमांतो नः ॥ धमस्व दपरूपेण जगदानन्दकारक । अषटमूराेष्टान अतः शान्ति मयच्छ मे॥ धरणीगभेसंमूतं विदयुतकाज्चनसंनिमम्‌ । कुमारं शाकतेदस्तं च लोहिताङ्गं नमाम्यदम्‌ ॥ ` = महेधरस्याऽऽ्ननस्ेदािन्दो भमौ नातं रक्तमारयाम्बराढयम्‌ । सुदीधितिं लोदिषाङ्गः इमारमङ्गरकं सदा शरणमहं भवने ॥ क्तं शुकतल मेतवस्चाढयं दत्यमननिणम्‌ । भागी दण्डवरद्कमण्डववकषसृत्रिणम्‌ ॥ इन्दषष्पसमानाभं मुक्ताफसममभम्‌ । स्थापयामि महाशन्तं मृ दैत्यं भमुम्‌॥ सूरस्य पूवीदिशभागे पश्चकोणाकारमण्ठके भराङ्युखं भोनकटकदेशजं भागी- बगोत्रजं शोनकार्ष तिष्यनशृ्रजं ि्टुपढन्दसं हाटकाभिकं व्ेतमक्सूचरद्ण्डकम- ण्ठलुवरदचतु नं मेताम्बरगन्धमारयवज्ररत्ना मरण भूषितं किरीटिनं वत तध्वनपताकिनं ेताश्ववाहनं भूसं भवशरेतदशा्वं चेत रथमारुह्य दिव्यं मेरं मदुक्षिणीवुर्वाणं ग्रहमण्डले भविष्टमधिदेवतेनद्रणि परत्यधिदेवतेनद्रम्‌ । ७९ सत्यापाठविरचितगृयरेषसूजम्‌ । वन्दे तरिराजितसितांशुकगन्धमाल्य- मच्छान्वगं तसुविरानितवज्ररत्नम्‌ ॥ दोर्भिः सदण्डगुणमण्डितम्षमुतर विभ्राणमासुरगुरं भूाषुत्रमीडचम्‌ ॥ विष्णुस्त्वमश्वरूपेण यस्मादमृतसंभवः । विष्णोर्॑स्य बाहः स्यादतः शान्ति मयच्छ मे ॥ दिमङन्दहुषारामं दैत्यानां परमं गुदम्‌ । सर्वशाच्चमदातारं भागैवं भणमाम्यहम्‌ ॥ वरषवं चिन्तिताथौनुकूलं नयभानं बिनयोपपन्म्‌ । तं भागैवं योगायिदधसच्छं शुक्रं सदा शरणमहं मपे ॥ शवेतवस्रधरं ्ेतदशाश्ं रयवाहनथ्‌ । द्विभुजं साभयगदमात्ेयं सामृतं विधुम्‌ ॥ शान्तं नक्षत्रनाथं च रोहिणीवलमं मथभू । इन्द ुष्पोञज्वलाकारं स्थापयामि निशाकरम्‌ । सूयस्याऽऽपेयदिग्भागे चतुरभ्राकारमण्डले अत्यङ्मुखं यमुनादेशनमत्रे- यगोत्रनमात्रेयापै कृत्तिकानक्ष्रनं गायत्रीच्छन्दसं पिद्गलाभिकमभयगदा- धरं दविमुजं शेताम्बरगन्धमालयुक्ताभरण भूषितं किरीटिनं ेतच्छतरध्वजप- तक्िनं वारिसंभूतदशाश्यं त्रिचक्रं शवेतरथमार् दिव्यं मेरं दक्षिणीढुर्वाणं ग्रहमण्डले मविष्टमधिदेवतापं अरत्यविदेवतागौरीमू । मवेताम्बरसरगलुरेपनमग्रनेत्र- जातं दृशाश्वरथवाहनमोषधीशम्‌ ॥ दोर्भ्या धृताभयगदं वरदं सुधां श्ीमल्ुमौकतिकधरं मणमामि चद्रम्‌ | पण्यस्त्वं शङ्ख पुण्यानां ङ्गानां च मङ्गलम्‌ । विष्णुना विधृतो नित्यमतः शान्ति भयच्छ मे ॥ दधिषशङ्गतुषाराभं क्षीरोदाणेवसं भवम्‌ । नमामि शृशचिनं भक्तया शंमोगुदधटभूषणम्‌ ॥ यः कालहेतोः क्षयद्धिमेति यं देवताः पितरो वा पिषान्ति । त वै वरेण्य ्र्न्रादिवन्दं सोमं सद्‌ा शरणमहं भये ॥ पीतसगगन्धवखाढयं स्वर्णाभं च चतुथनम्‌ । सत्यापाढनिरवितश्हरेषसूमू । ७३ शक्तिचमासिगादिनमतरेयं सिंहगं बुधम्‌ ॥ , " चाम्पेयपुष्पसंकाशं निश्दधकनकमभम्‌ । =. स्थापयामि महासौम्यं बुधं सोमात्मनं भयम्‌ ॥ सर्यस्येशानदिग्भागे ;बाणाकारमण्डले पराङखं मगघदेश्जमात्रेयगोत्रजं भदटराना्षं भविष्ठानकष्रं . विषटषडन्दसं जाटराधिकं शक्तिलद्गचर्मैगदाधरं चतुधनं पीताम्बरगन्प्रमास्यमरकतरत्नाभरण भूषितं किरीटिनं पीतच्छत््वन- पताकिनं पीतासिहवाहनं वाय्वधिनपीताषटाश्ं पीतं रयमारुदय दिव्यं मेरं भद्‌" क्षिणीडु्वाणं ग्रहमण्डले भविष्टमधिदेवताविष्णुं मत्यधिदेवताविष्णभू । बन्दे ुषं मरकतोज्ज्वरदेहकान्ति पीताम्बरस्रगनुलेपनमृषिताङ्गमू ॥ शति च दोभिरपिचरमगदा दधानं सिंषटध्वनं -शशिसुतं बुधमतिरवेशम्‌ ॥ दिरण्यगर्भगस्थं हेम बीजं विभावसोः । , अनन्तपुण्यफलदमतः शान्ति प्रयच्छ मे ॥ भियङ्ककठिकामासं सूपेणामतिमं बुधम्‌ । °. सौम्यं सौम्यगुणोपेतं नमामि शिनः सुतम्‌. ~ ~ "^ ;विगयुद्धबुदध शरुतिकार्वोधं 46 ह ८ सद्रधाहारं सोमवंरमदीपरू । (4 "~ सदधि छन्दस विश्वरूपं ¡ल इषं सदा शरणमहं प्रपध्े ॥ आङ्किरसं देवगुरं पीतस्णन्धवाससम्‌ । दण्डिनं वरदं पीतं साक्षसूत्रकमण्डटुम्‌ ॥ कुन्देृष्पसमानामं तप्तकाञ्चनसंनिमम्‌ । स्थापयामि महाभक्त्या मसन्नवदनं युरुम्‌ ॥ सु्स्पोत्तऽदिगमागे दी्ैचतुरभमण्डले उदक्गुखं सिन्युदेशरनमाङ्िरसगो- चरनं वसिष्ठाुततसफल्णुनीनक्षनजं बिष्टपठन्दसं शिर्यनिकं पीतमक्षसूत्द- ण्डकमण्डलुवरदचतु्न ¦ पीताम्बरगन्धमास्यघुष्परागरत्नामरणभूषितं किरी- ` दिने पीतच्छत्रध्वजपताकिनं विश्वरूपाख्यपाण्डुराशा्ं काश्चनं रथमारच दिव्यं मेर पदृक्षिणीकुं बाणं हमण्डले भविषटमधिदेवतेरं मत्यधिदेवतात्रह्माणभू । १ ४४ सत्यापाटविरवितयहरोषमूभरम्‌ । पीताम्बरं तनुरसदतपुष्परागं केयूरहारमगिङण्डलमण्डिताङ्गम्‌ । दण्डं केमण्डलुवराक्षगुणान्दधान" भाङ्गीरसं सुरगुरं हयगं नमामि ॥ पीतवच्चयुगं यस्मादासुदेवस्य बह्ठभम्‌ । दानाद्स्य मे विष्णुः भीतो भवतु सर्दा ॥ देवतानामृषीणां च गुरं काश्चनसंनिभम्‌ । सुबन्धं तरिषु रोकेषु व ॥ बुद्ध्ात्मनो यस्य न मतिं देवा उपजीवन्ति यस्य ॥ भजापतेरात्मनं धर्मनित्यं < ब्रहस्पति सद्‌। शरणमहं रपे ॥ इन्द्रनीलनिभं मन्दं काश्यपं चित्रषूषणम्‌ | चापबाणधरं चरमञ्चूलिनं गुधवाङ्नम्‌ ॥ शनद्रनीकसमानाभ नीलोत्पलसमभभम्‌ । स्थापयामि महारो सर्त शनश्वम्‌ ॥ भूचैस्य पश्चिमदिग्भागे धजुराकारमण्डल पदद्खं कोश्चपगोप्रजं भगवा. यं रेवतीनक्ष्रजं सोराषनं गायत्रीचछन्दसं महतिनोधिक नीरं चर्मबाणधलुः- रुचु नीलाम्बरगन्धमास्यनीलरत्नामरणभूषित किरीदिमै नीलच्छत्र. भ्वजपताकिनं नीटगृधवाहनमाकाशजजम्बालाषटाशवं नीलं रयमारु् दिष्यं मेड `» भदकषिणीकुरवाणं ग्रहमण्डले ्रविष्टमपिदेवताभजाषति भरत्यषिदेवतायमम्‌ । दोभिर्षिशिखचरमषरं परिशूखं भास्वत्किरीयमुकृटोज्ज्वलिनिन्ररीक्‌ ॥ नीलातपनरकुसुमशुकगम्धभूष , गृधरस्थितं रविसुतं मणतोऽस्मि मन्द्‌ ॥ गवामङ्गेषु तिष्टन्ति भुवनानि चतुर्दश । यस्मा्तस्माच्छवे मे स्यादतः शानत भच्छ बै | नीलाञ्जनचयाकारं रविसूनुं नपुंसकम्‌ । छायागभैसमुदूत बन्दे मकतया शनेश्रम्‌ ॥ < शनैर भजापतिं यो हि सस्य निर्गो गमनं बे च । 6 सत्यापाढवरिराचितशरषसुतरम्‌ । ७५ ृधौत्यजे प्रोधनसुमससं शनेरं सदा श्चरणमरं अपचये ॥ सैके करालास्यं कौण्डिनेयं तमोमयप्‌ । खद्गवरमेधरं भीमं नीलसिंहासने स्थितम्‌ ॥ नीकाञ्जनसमानाभं नीरमेसमघुतिम्‌ । स्थापयामि महावक्त्रं राहुं चनरकंयैरिणम्‌ ॥ सूय॑स्य नि्ैतयदिगभागे शू्कारमण्डले दक्षिणाभिषुं बषैरदेशनं पेटीन- सिगोत्रनमाङ्गिरसापैमणिसिनीनकषत्रन गायतरीच्छन्दुसं॑हुताधरनापनिकं कृष्णं सखदूगचधैषरं दविभृजं छृष्गाभ्बरधरं गन्धमाल्यगोमेद्रत्नाभरणभूषितं किरी. टिनै कृष्णच्छत्रध्वलपताकषिनं करालवदनमरगारंकारं छृष्णसिंहासने स्थित. मष्टा रथमारुष् दिव्यं ेरुपमद्तिणी$ुवाणं ग्रहमण्डले पमविष्टमधिदेवतासपै मत्पथिदेषतनिकपप्‌ । राहुं फराग्रपरिमण्डितसङ्गचभर- भीम तमोमयतयुं स्तलुस्त( स )ममिद्धिनारिभू । ौणडिन्यसूनुमसितशकगन्धमूषं शोमेदभूषिततय हरिं नमामि ॥ पमार छा यज्ञानामङ्गत्वेन ज्यवरिषते। । याम॑ विभावसोनित्यमतः शान्ति परयच्छ भे ॥ अर्घे महावीर्यं चनद्रादित्यविमदैनम्‌ 1 सिषिकागर्समूत तं रां मणमाम्यहम्‌ ॥ यो विष्णुनैवामृतं पीयमानं छित्वा शिरो ग्रहभवि नियुक्तः । सौऽभ्यकंचन्र ग्रसति पर्मकाले शं सदा करणमहं मपे ॥ रमर्धिशाहगदविनो विकृतास्याञ्शतात्मकान्‌ । शरधासनगरतानकेतून्वरदान्ब्रह्मणः सुतान्‌ ॥ जीलमेषश्षमानाभं चित्रवर्णं महावलम्‌ । स्थापयामि महारौद्रं केतं स्ैफलमदम्‌ ॥ दरस श्रत्ययदिग्भूगो ध्वजाकारमण्डले द्षिणाभिशलमारदिदेशनं शष्िनिूं राभि धूननं परद्गदापरं द्विषुनं विवाम्बर्यन्पमारफदूय- ५७६ : सत्याषादव्िराचितय्यरेषसूत्रष््‌ । रत्नाभरंणभूषितं किरीटिनं भृभरच्छ्वनपतािनं वित्धवाहनं पूमरारुणा- एव धूम्रं रथमास्ह दिव्यं मेरुममदक्षणीरर्वाणं ग्रहमण्डले अविष्टमधिदेवता- ब्रह्मणं भत्याधिदेवताचित्रगुपषम्‌ । त एपरस्थिताञ्ञलजयोनिसमानवकत्रान्‌ | ` ` . पू्ान्वराभयकरान्सुखनान्ुमारार्‌ ॥ ' ` “ वैदर्यमूषिततनून्वरनेमिनेयान्‌ । ( केतून्‌ भयानकषखान्‌ द्विुनाजमामि ॥ महासत्त्व महाकाय क्षीरोदाणेवसंभव । ` सरवसग्रामविजय जयं गज कुरुष्व मे ॥ ` र? पलाशधूम्रसंकाशांस्तारकाग्रहमस्तकान्‌ । "1 दरान्‌ रोद्रात्मकान्‌ घोरांस्तान्‌ केतून्‌ प्रणमाम्यहं ॥. : ..“ ; ये ब्रह्मपुत्रा ब्रह्मसमानवक्ता ॥ बरह्मोद्धवा ब्रह्मसमा कुमाराः । ब्रह्मोत्तमा वरदा जामद्ग्नयाः वेतृन्सदा शरणमहं मपे ॥ १ ॥ अथातो शहकर्मणां शहद्धिभिच्छन्‌ मासि. मासि ऋता्तौ संवत्सरे संबत्सरे वाऽपूर्य॑माणपक्ते पुण्ये नक्षत्र गृहशान्तिमारभेत; अपामार्मपठाश- सर्ैपोदुम्बरसदामदरामृततृणमिन््रवलट्या वद्धा शं संमा मा, नो महान्तं मा नस्तोके° इति द्वाभ्याम्‌ । पञ्चगनयरद मुष्टिना च संमोक्षति--यव इनदर भया- मदे° स्वस्तिदा इति द्वाभ्याम्‌ । एणुष्व . पाज ` इत्येतेनानुवाकेन सिद्धा्थान्संमकी्य वास्तुमभ्यऽमनिषुखात्ृतवा पक्राञज॒होति-बास्तोष्पते वास्तो. ष्यत हति द्वाभ्याम्‌ । अथाऽऽ्याहुतीसुपजहोति वास्तोष्पते शरवां स्थूणां० इति पड्भिरनुच्छन्दसम्‌ । सावच्या सहस्रं जुहुयात्‌ 1 खिषटषटसभूति सिद्धमधेुवरमदानात्‌ । ब्राह्मणानन्नेन परिविष्य पुण्याहं वाचायित्वैवं भयु ज्ञानो महान्तं पोषं पुप्यति वहवः पुत्रा भवन्ति न च वालाः प्रमीयन्ते न गहव्पाधयो गृहन्ति नं द्‌ रिणो घातयेयुनं तस्करसरपराक्षसपरशाचा वाधन्ते। यादि गावः मतप्येरन्‌ गवां मध्ये आहुतिसदसतं जुहुयात्‌ । गवां शान्तिरित्या. „ चक्षते द्विपदां चतुष्पदां चैतदेव व्याख्यातं वासो दक्षिणेति' विज्ञायते ॥ २॥ अथातोऽ्वगान्त व्याख्यास्यामः । अथागिुखात्छतवा पकान्जहो ति तद्‌- ` नविनावश्वधुनोपयाताति पुरोतुवाक्थामनूच्य यौ देवानां भिष॑नौ, इति धा 4 सत्याषाद्रविरचितग््यरेषसूत्म्‌ । ७७ ज्यया जुहोति । अथाऽऽ्याहुतीरपनुहोति--अश्विभ्या स्वाहाऽश्वयुरभ्यार स्वाहा श्रोत्राय स्वाहा शत्य स्वाहोति । स्वषटकृत्ममृति सिद्धमाधेनुवरभदा- नात्‌ । अथग्रेणाभिमनबत्थपरणषु हृतरोषं निदधाति-यो अश्वत्थः शमीगर्भ इति। स्थारीसंक्षालनमाज्यशेषमरदकशेषं च भाच्यां समवनीयाश्त्थक्चाखया पो्षचिः भदक्षिणमन्वान्पयेति-यो वा अश्वस्य मेध्यस्य लोमनी वेद्‌ इत्येतेनानुषाके- नोति शिङ्ञायते ॥ ३॥ अथातो गजशातिं व्याख्यास्यामः । शु्धपकषेऽटम्यामेकादयां चतुर्दश्यां श्रोणायां वा ब्राह्मणानन्नेन परिविष्य पुण्याहं वाचयित्वा परस्तात्तिल- तण्डुलाननिरप्य साविञ्याऽप आनीय साविञ्या पूकु्भौ नवेन वाससा वेष्टयित्वा फठेनापिधाय पृशादक्तं चरं निधाय पञचदूवसतम्बे भतिषठाप्यति । आच्त्थं मेक्षणमिध्माधर्िः करोति । अथाभ्निमुखात्छृतवा शतेनाय ` पकं गजसू* क्तेन जुहुयात्‌-गणानां त्वा० इति पुरोडुवाक्यामनूस्य स इ्ननेन इति याज्यया ज्योति । अथाऽऽज्याहुतीरुपलोपि-- नमस्ते रट मन्यव इत्येतैः । पञ्चभिरषटसस्ं जयात्‌ । सिष्टकृतभृति सिद्धमाधेनुबरदानाद्‌ । अग्रां दूवीस्तम्बेषु हतशेषं निदधाति -- भूतेभ्यः स्वाहेति । अय. स्थालीपाकशेषं पशचदवस्तम्बं चाऽऽयुप्यसृकतेन माशषयित्वा परणीताजछेन प्ोप्षति--आपो हि ठा शति तिषटमिाहिरण्यवणौः श्युचयः पावका इति चतद्ापैः पवमानः सुवर्मन इस्येतेनाजुवाकेन माजैयित्वा स्वस्थानं नागनातिं नयति द्ती दी्ायुभैव- तीति िङ्गायते ॥ ४ ॥ अथातो यमङ्ग व्याख्यास्यामः-- यमयन्ग; स्वयं परोक्तः भवक्षये विधिमुत्तमम्‌ । मासि मासि तु करव्यो हन्तकाय वहिस्तथा ॥ मेधाकामोऽथैकामो वा पुत्रकामस्तु वै दिनः । याम्थेऽदनि स नक्षत्रे सवन्कामान्समद्खते ॥ संवत्सरस्य फार्तिक्यां वरि कुर्वति यत्नतः अकुर्वन कार्तिक्यां नरके तु निमन्जति ॥ तस्मात्कुबीत कार्तिक्यां स्ैकामस्तु षै दिनः । तिलप्रस्थस्य करतैव्यं गुडमिश्रं तथा हविः ॥ एकेन न बु कर्तव्यः कतैव्यो वहुभिः सह । ७८ सत्वाषादरिरवितरृषठरेपसूचम्‌ । इमिरुद्स्याभिगृक्य हविरादाय प्रामात्माचीमदीचीं वा दिशिमुपनिष्कर- स्थानिणेमदेशे मदीतीरे समे वाऽन्यस्न्छुचौ देशे दिव सात वेदिं फरोति [न्धी सिकताभि्षा । तिसन उच्तरतेया दिशासक्तयो भवन्ति । दक्षिणेन करूपं सात्वोत्तरेणाभनं प्रतिष्ठाप्य दर्मरत्तरवेदि च प्रच्छादयति । परागरैस्त- थेव विष्टरं निधाय भरस्तरं निधाय स्तरे च-- आयातु देवः सुमनाभिरू- तिभिः, इति यममाबाह्म यमे इव॒ यतमाने यदैतं भवां भरन्‌ह इति च, इमं -यमप्रस्तरमा हि सीद्‌ इति तिदभिः भस्वरमभिमन्ठ्य पित्रपाणिरध्य॑पायाच- -सनीयस्तानीयै च पदाय वारुणीभिर्हिरण्यवणीभिः पावमानीभिरितिमा्- -यित्वा सर्ैसुरभिगन्धमारयं च भदाय यथोपटन्धं ददाति । कृष्णाः भतिसराः ;दृष्णसूं घा । मध्यमेन प्रलाश्षपर्णेनाऽऽ्येनाभ्निमन्वारब्ये जुहुयात्‌--यमाय -स्वाहा । अन्तकाय स्वाहा । पमौय स्वाहा । अनन्ताय स्वाहा । वैवस्वताय -स्बाह्म, । मृत्यवे स्वाहा । विष्णवे स्वादेति । व्याहतिभिर्ुत्वा भरागग्राण्य- कैपंणौन्योदुम्बरपणीनि वा निधाय तेषु मध्यमस्यामुत्तरवेचां हविनिंबेदयते- अग्राय सोम\ सुनुत इति तदभिः । दक्षिणस्याघुत्तरवेधा९ श्वभ्यां हविनि- `बेदयते- यौ ते श्वानो इति । उक्तरस्यामु्तरवेधां यमदूताभ्यां हविनिषे- दयते उरुणासा वसुतुषा बुस ° इति । योऽस्य कोष्ठ इतितिरभियै- मगाधाभिः प्रदक्षिणं परिगायते । दक्षिणेन करकूपं गत्वा प्राचीनावीतं कृत्वा ` सम्य जान्वाच्य - इषम स्वधा पितृभ्य इति ` ्रीलुदकाञ्जलीभिनयति । आयम्य प्राणान्सप्तमिन्यीहतिभिः सप्त पदानि पराञ्चो गच्छन्ति-जयोभिः स्वरी लोका इति सप्त रोका अवरूढा भवन्तीति विङ्गायते । द्धिक्रान्णो अकारिषापति पुनः भराणानाप्याय्यायेने भरत्येत्य--नमो नमस्करङपेभ्यो नमोनमस्करङूपेभ्य इवि करषूपमुपस्थाय -यस्मै कामाय० यमभिवादयन्ते | यमो दाधार इति विष्टभिः-- सवी ता यम॒ आदिता इति नाके सुपणमिति भवाहयन्ते हविक्त्तरतः प्श्वभिरव्याहृतिभिः स्वयमवभृथं गच्छति--उर९ हि राजा० इत्येतेनाचुवाकेन । भवक्ताऽवमभृथे कटिकटुषमुक्त्वाऽरोगशरीरा भवन्ति इति विज्ञायते । यमेन दत्तं त्रित एनमिति चतखभिरादित्यमुपतिष्ठते । उद्रय॑तमसस्परीति प्रतिसरमाबध्नन्ति । सर्वसुरभिगन्धमाटयं च गृहीत्वा हविषा सर्ैमरायत्रित्ते च हृत्वाऽप्सु निमज्ञ्य(ज्ज)न्तस्तत्र हाविःशेषान्भक्षयन्ते- भक्षोऽस्यगृतमक्षः । तस्य ते गृतयुपीतस्यातवतः स्वगाकृतस्य मधुमत उप- दूतस्योपहूतो भक्षयामीति । केषं विनयति पुत्राय भिया ्रियवादिने पुत्रभा- (र 6 फे १ सत्याषाढविरवितगृहयैषसूजमू । ७६ यौ पुत्रस्य भवति । यमो यष्टारमितः भयातमङ्क समाधाय पितेव पम । सुहच गच्छेत न चास्य भिन्नं पन्धानमस्थैव सदैव गच्छेद्‌ हति विङ्ायते ॥५॥ सपापहरं वैव सर्वन्याधिविनाशनम्‌ । नृणगर्भ ्वश््यापि विद्धि धम्यं सनातनम्‌ ॥ संग्रामेषु च सर्वषु ग्रहणे चन्रस्ययोः । पर्वेणोरुभयोध्रैव जन्मानै श्रवणे तया ॥ सरोगाभिभवे चैव व्यतीपाते तयैव च । गोमयेनोपलिप्ते तु छचौ देश समारभेत्‌ ॥ चतुणौमपि बणौनां ससस्कार् तथा भवेत्‌ | शीत्वा बराह्मणाज्छुदधोश्तुरो वेदपारगान्‌ ॥ आचार्य च द्विजभ््टं स्शा्चविदारदम्‌ । भागादिषु परतिषटठाप्य तान्नरान्‌ रषु मध्यतः ॥ व्रीहिभिः स्पण्डले श्दधषतुरशर तु कारयेद्‌ । तन्मध्ये लेखयेत्पग्ंस्वणेपभ्ं ततः क्िपेत्‌ ॥ तस्योपरि समारसानं ब्ञे वद्धेण संहतम्‌ । आशिषो वाचयित्वा तु गुरवः समलत्वित | भच्छाय ठु तृणे; शदधदूबोभि विशेषतः । विष्णोर्नाम सहसे बा शेव वाऽपि तथा जपेत्‌ ॥ गायत्रीमथवा शेवं वेष्णवं बा जपेद्गुरुः । जपेयुः परितो विभास्तया मन्ता वैष्णवान्‌ || ततस्तृणं समत्थाप्य मधुपं क्रमेण तु । ओक्षेतपावमानीभिधृतपाञ निरीक्षयेत्‌ ॥ गुरवे दक्षिणां दथाद्राद्मणेभ्यश्च शक्तितः । वसे च गुरबे दधाद्िरभ्यं च विशेषतः ॥ परृतपाजनं च तस्थेव नमस्छुयव तं गुरुम्‌ । दसतैव विधिना तेभ्यो दक्षिणां च विशेषतः ॥ विप्णुटोकमवामरोति शिबरोकमथापि वा । स्ैरोगाविनि्ुक्तः सवौन्कामानवाप्ठुयात्‌ गोभू्तेन तृणं दधात्‌ गवामेत्र विशेषतः । यः शृणोति पटेद्वाऽपि स याति परमां गतिम्‌ ॥ यो देवस्य भियो विद्वान्‌ देवस्य पदमाप्ुयात्‌ ॥ ६ ॥ ८५ सत्याषाढविरवितशहरोपसूनम्‌ । : अथातः पवित्राणां पवित्रायातिपकित्रायापरानिताय , गुह्याय ब्रह्महृदया- ्योकारकदपं व्याख्यास्यामः । यत्र ग्राम्याणां पञयूनां शब्द्‌ नोपगूणयादपां समीपे ब्रहमहेणकस्यूणां इटीं भाङ्पुखां कारयेत्‌ । कुशध्वनी इशवेश कुश्चीरवासाः फुशोपवीतः, कुरोपविष्टः कुशहस्तः कुरशमेखलां धारयमाण- द्विषवणसायी कुशशायी शाकयावयकयोभक्ाहार आदित्याभियुखसितषठ्न- कारं पश्चसदसरं जपेत्ततोऽस्य मन्त्रा; स्वँ सिध्यन्ति सरवे वेदा अधीता भवन्ति सर्वेषु वेदेषु चीणैव्रतो भवति सर्वेषु तीर्थेषु सातो भवाति स्ैेदो ज्ञातो भवति । संववङगोतो भवति सर्वय्क्रतुभिरिष्टवान्‌ भवत्ाचु्षपः पङ्क्ति पुनाति मातापितृदोषैः पुरुषदोयैश् निर्दोषः पूतो भवाति चण्डालदवपाकानां घुनाति । श्वेताया; सरूपवतसायाः पयसि स्थाटीपाकं श्रपायेत्वाऽऽदित्याभिषुल ओंका- रसहस्ेणाभिम्ितं कृत्वा स्वयं भाश्नीयात्‌ समानां पुरुषाणामलक्षमीं दाति जातिस्मरत्वं लभते. भियं देवीं भजते बरह्मचथमस्यामिच्छिक्नं संततं भवाति । मणवाययास्तथा वेदाः भणते परयवाश्यता, । वाङ्मय णवं सर्व तस्मात्‌ मणवमभ्यसेत्‌ ॥ मणेन; विदीनं यत्‌ तन्मन्त्रं राणहीनकम्‌ । सर्मन्त्रेषु मन्त्राणां भाणः प्रणव उच्यते | ७ ॥ अथातो व्याहृतिकल्पं व्याख्यास्यामः । त्रिपणं ञायाद्धः शय्यासनस्जि. रत्रमहोरात्ं बोपो्य दरादशसद्तं वयाहृतीभैेत्‌। कृतपुरथरणोऽथ कमीण्यार्‌. भते । द्धिमधुपरताक्तानां पटाशकषमिधामाहुतिसहसं जुयाद्र्मवैसकाम आज्येन तेजस्कामः पथसा 'पटुकामो दध्नेन्दियकाम ओदनेनाननायकामो वीहिमिरयवैरभान्यकामः कन्याकामो छजैस्तछे राक्र पापनाशनं च सद एव विनक्याति ज्वरो वानस्पत्यानां न्यग्ोषैः पुत्रकामः खादिरैशदित्यका- मोऽसद्धरर्थकामः पलागसामिदधिः सवकामः । याबज्जुहोति तावदाभो- तीति वि्नायते ॥ ८ ॥ अथातो दु्ाकलपं न्यारुयास्यामः । यज्ञोपथीतं रक्तपुष्पं संभारालुप- करस्य मासि मासि कृततिकापूवीह्े गोमयेन गोचभेमात्ं चतुरश स्थण्डिलं कृत्वा भोक्ष्य शौचेन सुव्रतास्तिष्टनभगवतीमाबाहयेत्‌-नातवेदस इति ओमार्या रोरीमाबाहयामीत्यावा ह तामभिवणामिति कूच द्वा अपने स्व॑ परय इति यङ्नोपवीतं दत्वाऽथेनां लापयाति-जपो दि टा मयो भुव इति तिखभिर्दिर ण्यव्णा हूति चतद्धाभेः प्रयमान; सुवभैनः इत्येतेनानुवाकेन मार्भयितवा नि ॥) सत्यापाठविरचितग्रहयशेषदुत्रम्‌ । ८१ आर्याय रौद्रै महाकाल्यै महायोगिन्यै सुवरणपुष्यै ( पै ) देवसंकीर्यै महा- यस्यै महष्णव्यै महापृथिन्यै मनोगम्यै शङ्खधारिण्यै नम हत्येकादकना- मधेयेशन्धदुषपधृपदीपैरमष्यै नमोऽुष्यै नम हत्यतरेवाचैयित्वा साबिञ्या भगवत्यै दुगादिभ्यै विनिवेदयामि इविनिवेय रेषमेकादकशनामधेयदैतवा परजृच दुगा जपेदश स्वस्ति जपेत्‌ । जातो यदग्ने° वषट्ते विष्णो० वास्तो- स्पते एवाबन्दस्व० आ नो निबुद्धिः० दिरण्यव्णी० अभयं कृणोतु° अश्वावती; ° त्वै बरुणः० वृहस्पते युवमिनद्र° स्वस्ति न इन्द्रो द्भ्रवा° इति जपित्वा शं च मे मयश्च मे हत्येतैरेकादशभिरलुवाकेश्च जपेत्‌ । सावित्रा भगवत्यै दगादभ्यै हविरुद्रासयामीतयदास्य शेपं ब्राह्मणेभ्यो दत्वा संबत्स- रषपसीत । सदे कामाः सिथ्यन्तीति विज्ञायते ॥ ९॥ अथात उपश्चुतिकस्पं व्याख्यास्यामः । आदित्यवारिशङ्गारकवारे षा चतु- ध्यीमषटम्यां चतुदैश्यां भरण्यां कृत्तिकायां वा क्रियेत । पूर्वयुरृतशक्तिः शयचि्रह्यचारी पूत्वाऽथ रदोपेऽगषुपसमाधाय सेपरिसतीय तस्य दक्षिणत उपश्चतिमावाहयेत्‌- ॐ भू रात्रीं देवीमावाहयामि । ॐ भुवरुपशचृतिं देवी- मावाहयामि । ॐ सुवधैहारात्रं देवमावाहयामि ॐ भूरयः सुवरमहाका- सरार देवीमावाहयामीत्याबाह्ायैनां सञापयाति--आपो हिं टा हति तिख- भिरहरण्यवृ्णा इति चतसृभिः पवमान इतयेतेनालुबाफेन मानयित्वा गन्धैः इष्णपुषपषृेदपिररंकृत्याऽऽन्धं सभस्कृत्य जुहोति रात देव्यै स्वाहपश्रत्य दव्य स्वाहा महाराज्ये देये सवाहा महाकारपे देव्यै स्वाहा निशा स्वाहा क्षपायै स्वाहा कृष्णायै स्वाहाऽन्धकारिण्ये स्वाहा यत इनदर भयामहे ° स्वसितिदा विश्रस्पतिः° इति द्वाभ्यां च जुहोति । अथ समस्तं परिषेकं कृत्वा रात्रिमूक्त नोपतिष्ठते । भ्याहतिभी रात्रं देवीमुद्रासयामीत्यदरास्याय ब्रनेच्छमक्षानदेशे देवागारे ्रोत्नियागारे इलालकारुदेगे वा गच्छेत्‌ । नवधतुमौत्रात्कण बध्नाति । स्वस्ति न इृदर इत्यतागृचं जपिता विपृशदरधक्तं तत्मतिगूषठतामलुरूपं युञ्यतां सथकर्भणां चाऽऽरम्भ इति शिज्ञायते ॥ १० ॥ अथातः श्रीकरं व्याख्यास्यामः । शुक्पक्षस्य पशचम्यां पौणैमास्यामपि वा भियं कदुम्बमयीं विखसारम्यां बा स्थण्डिले निधायाहोरात्रोपोषितः शानि; ृत्ौचः समे देश गोमयेन गोचर्ममात्रं चतुरश्रं स्यण्डिलघुपलिप्य गन्धसुमनसः संमक्ीयं हिरण्प्रेन पापत्रेणोदकं पूरयित्वा गन्धान्सुमनसस्तस्मिन्‌ दिरण्यवर्णी हरिणीम्‌, इति दाभ्यम्‌ ।.ॐ मूः भ्ियमावाहूयामि। ॐ वः भय~ १ ६८९ सत्यापादविरनितग्ीषसू््‌ । .वाहयामि। ॐ सुवः भियमावाहयामि । ॐ भूवः सुवः भरियमाबाहयामात्यावांह कर्दमेन इति द्वाभ्यां प्रसिद्धं मरोक्ष्याश्चपूवौमिति सतापयित्वा गन्धदरोरामिति गन्धं ददाति । का्सोऽस्मितामिति पुष्यं ददाति। उपैतु मां, इति धूपं ददाति । चन्द्र हिरण्मयीम्‌ , इति दीपं ददाति । चन्द्रं भासाम्‌ , इति नैवेधं ददाति । अथ देया दक्षिणतोऽग्िमुपसमाधाय संपरिस्तीयं महाव्रीहिभिस्तण्डलैः.पयसि चरु\ श्रपयित्वा इविषा कृत्वा मनसः कामं, इत्यमिमरेत्य काममन्न वाऽऽ `ज्यमिशर श्रीसूक्तेन प्चदर्चेन हविजँदहोति । तेन सूक्तेन भिये नमः पुष्टयै नमो धान्ये नमः सरस्वत्यै नम इति वटिघुपहरति । पदमपष्पाणे यथाला्भे गृहीरवा .भल्यद्गं निमाषटि। ्च्पपासाभित्यरक्ष्मी निथुदाति ` । एवमेबाहरह- मासि मासि वा महान्तं पोपं पष्यति धन्यं यक्स्यमारोगयमायुष्य पुञ्यं पशव्यं ~ तस्य महृरस्वस्त्यनमिति विज्ञायते ॥ ११॥ अथात; सरस्वतीकरपं व्याख्यास्यामः. |. शु्पकेः ्योदयां वोत्तरयोः फर्णुन्योवीं पण्ये नकतरेऽय स्थण्डिरो्धेखनमभृत्या प्रणीताभ्यः" कृत्वाओः णां सरस्वतीमावाहयति -- आयातु बरदा देवी अक्षरं ब्रह्मसंमितम्‌ । ` गायत्रीं छन्दसां मातेदं ब्रह्म जुषस्व नः ॥ सरस्वतीमावाहवामीत्याबाह्य स्थानानि करपयति-- वाग्देव्यै ,करपयाभि गीदेन्यै कल्पयामि सरस्वत्यै करपयामि ब्राह्मये कंटपयायीति.। अथेनाः साप- यति--आपो हिष्ठा ति तिषभिदिरण्यवणौ इति चतसृभिः पवमानः सुव. “ जोन इत्यतेनाुवाकेन मा जैयित्वाऽद्धस्तपयित्वेतेरेव न।मधेयरधपुष्पधूपदीपैः अमुष्यै नमोऽमुष्यै नम॒ इति परिशानभमूत्याऽिष्लात्छृत्वा पका्जुहोति ; पायसं वो--चोदयित्री सूनृतानाम्‌ पौरवी ` कल्या इति द्वाभ्याम्‌ । अयो- , ज्याऽऽहुतीरपजुहोतति- म णो देवी आ नो दिवः° येते सरस्व उर्भयः० उत नः प्रिया; प्रियासु° इमा जुह्वोना०. यस्ते स्तन; शशयः° देवी वाचम. जनयन्त्‌० यद्राष्दन्ति ° इत्येतेन सक्तेन ।. स्वषटृखमृतिसिद्धमापेदुवरदा- ` नात्‌ । अथग्रेणाप्रिं पलाशपर्णेषु हृतर्चेषं निवेदयित्वा बादयवा .दच्वोदे. त्यपरेणानं -भाङ्ुखं कुमारमुपवेश्य विदारम्भं कुरुते । अनन्तरं देवीः "मद्रासयति-- . ` म उत्तम शिखरे देवि गम्यां पर्वतमूर्धनि | ब्राह्मणेभ्य हयु्नातं गच्छ देवि यथामुखम्‌ ॥ ) 1 ~ सुल्यापाढविरचितगृच्ेषसूत्रम्‌ । ८३ ~ इिःयुनरागमनाय ुनर्दानाम । एतमेव प्ासि मसि वियाकाद्ती सरस्व- तीमाराधयेदिति विज्ञायते ॥ १२ ॥ . अथातो विष्णुकरपं व्याख्यास्याम; । अपादकारतिकफारगुनमासङुक्कपः ्षेषुदरादश्यां यद्रा श्रद्धा भवत्यदहोरातरपुपोषितः श्वोभूते प्रागबोद्ग्वाऽरण्ये शुचि वा य॒त्र रोचते मनस्तत्र स्थण्डिटेऽधरिषुपसमाधाय संपरिस्तीर्याऽर- णीताभ्य; कृत्वा सिदध पाय॑से--यत्ते पिप्र° पवित्रं ते विततं इत्युदाह- त्योमिति विदुदवन्धोशीरमय ' भगवन्तं श्रेतपीतरक्तमतिसरेणाऽधवेष्टवं स्थाप- पित्वाऽऽवाहयेद्‌--ॐ भूः पुरुषमावाहयामि । ॐ छवः पुरुषमावाहयामि । ॐ सुवः पुरुषमावाहयामि ' । ॐ मूर्युवः सुवे; पुरुपमावाहयामीत्यावाह् असिद्धमासनस्ानपयाचमनीयानि दद्यात्‌ । सवेसुरभिगन्धपुषपधूपदीप- मा्यैरभ्यस्यं यथोपपन्नं वरषयश्त्थपरणे प्रस्तरे वा गोभि्षटमिति धृष भाजने न्यस्यति । ततः पोडश्षाऽऽञ्याहूतीयँहोति पुरुषसूक्तेन परो मात्रया इति तिभिः । पवमानमुपनिनीय चरोराञ्यमिश्रं चतस्र आहुतीजै- होति--बासुदेवाय्‌. स्वाहा बलदेवाय स्वाहा विष्णवे स्वाहा भिय स्वाहेति । सिष्टतमवबदायान्तःपरिधि सादृपित्वा दैवतमर्चय" त्यैतेेव नामपेधैः--अगुप्मै नमोऽपुष्यै नम॒ इति गन्धपुष्पधूषदीपिरमेन अमुषमे स्वादाऽमुष्म स्वाहेति फलोद्केन--अपु तपैयाम्यपुं तपयामीति सिट कृंलसभूति सिद्धमा धेुवरपदानात्‌ । आभिरविश्वाभिधुन `इति जात ` निपात्य चतुःभदक्तिणं परिक्रामेत्‌ । विश्वभृने नमः सर्वभुजे नम आत्मने नमः परमाः तमने नमति । धरुवसूक्तं जपित्वा पुरुपमुद्रासयत्‌--ॐ भृः पुरुपगु्रासयामि । ॐ भुवः पुरुषमुद्रासयामि । ॐ सुधः पुरषपुद्रसयामि । ॐ भूर्भुव सुवः पुरूषमुद्रासयामी्ुद्ास्यः यत्ाऽऽपस्तदवतवत्सृनद्व मुम्‌ । प्र तत्ते अय्य किमित्ते ष्णो परिचक्ष्यं भृत्‌° इति द्वाभ्यां प्रतिसरं बिसरध्टयति । इदं विष्णुविचक्रमे> इत्येतया चरु भा्नाति । एवं घोपयेत्‌-यो वरष्णव शत्याह्‌ वैष्णयोऽस्मीति येः मति ब्रूयाततसमै शेषं दथादेतैरेव मन्त्रः माश्नाति । प्ा्याप आचम्य--ॐ नमो भगवते बासदेवायेति द्वादशाक्षरं जपित्वाऽशमेधफलमा- भति सकृदिष्टा- सनातनमिति ॥ १३ ॥ अथातो रबिकस्पं व्याख्यास्यामः । चतुरश्रं मण्डं वा गोमयेन गोचर्भमाजर स्थण्डिलं ृत्वाऽष्टाचत्वारिध्शत्ृत्बो रविवारे ताम्रपात्रे रक्तगन्धं रक्तपुष्पं बा-श्रृणिः सूय आदित्य इत्यावाह्य आ सत्येन इत्यर्घ्यं. दयात्‌ । दष्सः- ; सत्याणढविरवितच्षठशेषस्‌तरम्‌ । शुचिषत्‌, इति पायम्‌ । अग्निमू्धा ० इत्याचमनीयम्‌ । अपो हि ष्टा मयोभुव इति तिसुमिर्हिरण्यवणा इति चतसुभिः पवमानः सुवर्जन इत्येतेनानुवाकेन मा्यित्वाऽद्धिस्तपेयति-- धातारं तपैयामि विधातारं तपयामि अयैमणं तपै- यामि भित्र तपैयामि वरुणं तपेयामि भगवन्तं तपयामि हभ्सं तपयामि पूषाणं तपैयामि पन्यं तर्पयामि विवस्वन्तं तपैयामि इन्र तपयामि रविं तर्पयामीत्येत- रेव नामधेयेगन्धपुष्पधूपदीपैः --अुष्मे नमोऽपुष्ये नम इति व्याहूतिभिः पुरुष मद्रासयामीतयुद्ास्यायापूं दचयादष्टाचत्वारिध्छत्‌ । एकवारमर्च॑यित्वा दुष्ठरोगी क्षयरोगी बन्धाद्विमुच्यते बद्धो रोगी रोगा्मुच्यत इति बिङ्ञायते ॥ १४ ॥ अथातो उये्टाक्पं व्याख्यास्यामः। तिरतैरमाज्यं पयो द्धिसक्ृ्टनान्‌ करम्भान्‌ कृष्णानि वासा्सीति संभारानुपकरपयते । परष्ठपदायामनूराधायां बा हविष्यं शुञ्जीव । अय श्वोभूते चयष्ठामनुस्मरञ्त्याय देवागारे रहस्यभदेे चा यत्न रोचते मनस्तत्र स्थण्डिलं कृत्वाऽथ देवयजनोघ्ेखनमभूृत्यामणीताभ्यः कृत्वाओणार्रं ज्येष्ठदेवीमावाहयति-- यस्याः सिंहा रथे युक्ता व्याघ्राश्नप्यनुगामिनः । तामिमां दुण्डरीकाक्षं जयष्टामावाहयाम्पहमू्‌ ॥ इत्यावाह् इहलोकाकीर्तये नमः । परलोकाकीरेये नमः । भियै नमः । इमेष्ठायै नमः । सत्यायै नमः । कपिरपल्यै नमः । कपिरहदयायै नमः । म्भ्य नमः । इुम्भिन्ये नमः । परकुम्भ्यै नमः । ज्या- यायै नमः । वरदायै नमः । हस्तिमुखाय नमः । विघ्नपापैदायै : । विद्नपाषैयै नम॒ इति त्षैयति । आपो दि ठा इति तिमूमि- हिरण्यवर्णा इति चतद्धभिः पवमान इत्यनुवाकेन माजेयित्वा तैरेव नापपेये- सनधषुषपभूपदीपैः-अयु्ये नमोऽमुप्यै नम इवि परिधानपमृत्याऽभिषुखात्छत्वा पकाञ्जुदोति-- इन्द्रो ज्येष्ठामनु नक्षत्रमेति, इति पुरोतुबाक्यामनूच्य पुरंदराय हृषभाय धूष्णव इति याज्यया जुहोति । अथाऽऽन्याहुवीरुपलहोति-इन्राप स्वाहा । जयष्ठाय स्वाहा । शष्ठाय स्वाहा । भरनापतये स्वाहेति । नमः सुते निकरैत इति षद्भिरलुच्छन्दसम्‌ । अथ तेजहोति-देवस्य त्वा सवितुः प्रस. वेऽन्वनोर्बहभ्यां पूष्णो दस्ताभ्यां भूवः छुवरों उयेष्ठधे हविनिबेदयामीति निबेदयाति । अथ दिशां वट हृत्वा गन्धमार्ये द्रे वाससी निवेदं द्वाऽनन च ब्राह्मणेभ्यो दच्वा- नमः सते निक्रैत इति पदूभिर्पस्थाय सिषटकत्यभरः तिसिद्धमा बेनुबरमदानात्‌। 4” ॥ #.॥ सत्यापादविरवितरशेषसूत्रम्‌ । ८५ यस्याः सिंहा रये युक्ता व्याधाश्चाप्यनुयाधिनः । तामिमां पुण्डरीकाक्षीं ज्येष्ठामदरासयाम्यहम्‌ ॥ इत्ुद्रास्य जयेष्ामन््रं सहसकृत्व आवरतयेच्छतकृत्वोऽपरिमितछृत्वो वा दशावरम्‌ । शाकयावकभेकषमूलफलाशरी अधःशायी नबोभूते तथवाम्यस्ये प्मासादू्यं समाचरन्‌ । नित्यानामाशास्यान्सवान्कामानवामोर्ता्या हाऽ चायैः॥ १५॥ अथातो विनायककल्पं व्याख्यास्यामः । मा मापि चतुथी शकृपशचस्य चतुय बाऽभ्युदयादौ सिद्धिकाम ऋद्धिकामः पडकामो वा भगवतो भिना- यकस्य वि हरेत्‌ । एर; कृतैकभक्तः शुचिरप आचम्याथ देबयजनोद्ेख- नपरभृत्याऽधिषलाल्ृत्वा दक्षिणामुखं दक्षिणतो ब्राह्मणुपवेदयोपोत्याय देष तमाबाहयति-- विध्नविष्नेश्वराऽऽगच्छ पिष्नेत्येव नमस्कृत । अआधष्नाय भवान्सम्यक्सदाऽस्माकं भव प्रभो ॥ इति । अथ दृबीक्ततसुषनोभिः ( मि) श्रमर्ध्य द्दाति--इमा आपः शिवाः शिव तमाः शान्ताः शान्ततमा; पूताः पूततमा; पण्या; पुण्यतमा मेध्या मेष्यतपरा जुष्टा जुष्टतमा अगृता अमृतरसाः पाधा अध्य अणीया अभिषेचनीया आचमनीया माजैनीयाश् ्रति्न्तं प्रतिगृहातु भगवान्विनायको विनायकाय. नम इति । अय तूष्णीं बा गन्धपूष्पुपदीपिरःभ्यच्योपतिष्ते -भूपतये नमो शुवनपतये नमो भृतानां पतये नम॒ इति । उपस्थाय तिस्रो विनायकाहुती- जंहोति । बिनायकाय भूपतये नमो निनायकाय स्वाहा । विनायकाय ञव पतये नमो विनायकाय स्वाहा । विनायकाय भूतानां पतये नमो बरिनाय. काय स्वाहेति । रिवष्टकृतमभृति सिद्धमा पेनुबरमदाना्‌ । मपूप॑ं करम्भमोदकं सक्तूनपायसमित्यथारमा उपहरति -- विघ्नाय सवाहा । विनायकाय स्वाहा । वीराय स्वाहा । शराय स्वाहा । उग्राय स्वाहा । भीमाय स्वाहा । इस्ति खाय स्वाहा । वरदाय स्वाहा । विध्नपा्देभ्यः स्वाहा । विध्नपार्षदीभ्यः स्वेति । अथ भूतेभ्यो बलिमुपहरेत्‌--ये भूताः म्रचरन्तीति । अथ पञ्च- सूत्रं कङ्कणं हस्ते व्याहृतिमिवैध्नाति-- विनायक महावाहो विघ्नेश भवदाज्ञया । कामा मे साधिताः सरव इदं बध्नामि कङ्कणम्‌ ॥ इति । ८8 सस्याादश्िरवितश्वशेषसूत्रम्‌ । साभिकं विनायक प्रदक्षिणं कृत्वा भणम्याभिवायै विनायकं विसजेयति । छृतं यादे मया पराप्ते धद्धया वा गणेश्वर । उचिष्ट सगणः साधो यदि भद प्रसीदतोम्‌॥ इति । -तामिन्याते द्रादशओेध्मसमिद्धेनो परि ` मध्यमं चेव 'द्षिणोरध्वं समिधं 'तथा दाधे मधु पयं -आज्यं संमिशय परिपचनं विसर्जनामि विज्नायते ॥ १६ ॥ “ अथातो मूल्युंनयकस्पं व्याख्यास्यामः । जन्मनक्षत्र पुण्ये नक्षत्रे त्रिजन्मनि वा ब्राह्मणानन्नेन परिविष्य पुण्याहं वाचयित्वाऽयः देवयजनोेखनमभृत्याः- मिएलेत्करत्वासाषितरया पकं हत्वा परादेशमात्रीस्तिखेर्ति्ो दूब एकां समिधमाहत्याषटसहस्रम्टशतमषटाविध्सतिं वा दाधिमघुघृतपया धस समुदायुत्या- भ्यज्याऽऽदधाति-अवैतु मृत्युं ° परं मृत्यो° मा नो महान्तं मा नस्तोके ये ते सहस : इत्यष्टपटिशत्नत्व आवर्येतचदानीमष्टसदसं सेपद्यते ।. अथाऽऽः ज्याहुतस्पनहो ति-मृत्यनैदयत्वायुवैधतां भः स्वाहा । मूलय्श्यतवायुधतां भुवः स्वाहा । मृ्यश्यत्वयुवधैां सुवः स्वाहा । मतयनश्यत्वायुवर्धतां भूवः सुवः स्वाहेति । सिवष्टकृसभूति तिद्धमा बेनुवरदानात्‌ । अयग्रेणा्चं दू्ास्त- भ्बेषु "हुतशेषं निदधाति-तच्छं योराद्रूणीमह इति । -अथ दक्षिणां द्दाति- धेत॒गृषभमनदवाहं कसं दिरण्यं वासो वेत्यपषुनेतयुं जयतीति चिन्नायंते।। १७ ` अथातोऽभिद्द्धिकस्पं व्याख्यास्यामः । ग्रामस्य देवतायतनस्य गृहस्य वा सारतमक्षमेु वा भूतिमिच्छिन्‌ पूवप स्थिरराशौ स्थिरुदूते ब्रह्मस्थाने इनद्रस्येशनंस्य वा दिशि जानुदप्रमबटं खात्वा गोमयेन गोचमपातं चतुरश्र स्यण्ठिलशरपेटिप्य पोप सेकतेनावकीयं मध्ये पद्मपत्रं छिखित्वा कुशप्रेण पन्च गर््येन-आपो हिष्ट मयोश्चैव इति तिखभिर्हिरण्यवर्णां हति चतदभिः पव-' मौनः सुबजैन इत्येतेनाजुवाकेन व्याहातिभिः भोक्य सुमनसोऽवकीर्याऽऽचिपोः काचायित्वा पद्ममध्ये सकतेन स्थाण्डिलं कृतवाऽभनिमुपसमाधाय संपरिस्तीर्य परे धानपभृत्य(ऽभरिमुखात्छृत्वा मध्ये मनसा पद्मासनं ध्यात्वा प्रियमावाहयाति-मन्ध मित्येतय्ची गन्धादिभिरन्वाराध्य विस्वसाषिद्धिः श्रीशृक्तेन हुत्वा पकाज्जु हीति-- वास्तोष्पते > वास्तोष्पत इति द्वाभ्याम्‌ । अयाऽऽज्याहूतीर्पजुहोतिः ब्रहम जज्नानमिति प्रद्भिरलच्छन्दसम्‌ । सिष्टकृसभृतिसिद्धमा बेवरमदानात्‌ । अयाग्रेणाभ्ि पुष्करपर्णेषु हुतचेषं ¡ निदधाति--यत्पयैपञ्यदिति । षष्करपर्भ नाटय पश्चगञ्येन मथितेन पूरयित्वा गन्धादिभिः . संपूज्य श्रीसृकतेन स्वक्े- त्राणि पोकषतीति ॥.१८॥ न : ेत्यापादविरचितच्यरोषसूत्म्‌ । ८७ अथातः शिथिीकल्पं व्याख्यास्यामः । शरदसीमान्तचतुरश्रदिग्िघ्रानेना- " न्तशचोत्तरविधः । सहमध्ये. शियिलीनायते सप्ताहन्छुभकरं भवत्यत उर्ध्व ्रजानां व्याधिपीडनं करोति-यत इन्द्र भयामह इति पछारसमिद्धिरष्त्तर- शतं जुहयाद्धविष्यमाञ्यं च दोपमपहूरति । इन्रदिगमागे , शिथिली जायते सप्ताहात्सहृदागमनं भवत्यत उर्ध्य॑राजक्षोभं करोति-अथयुते सति कपोत इव गभि । वचस्तच्छिन्न ओजसे स्वहितयौदुम्बरसामिद्व्जहुयात्‌ । यमादिग्मागे शिथिली नायतेऽ्राहाद्ैलाभमवामनोति तत ऊ भायामरणं करोति एकतसमिद्धिखयम्बकेन जुहोति । निक्रीतिगभागे शिधिली जायते उपहृ करोति। तत डध्वै भायीना् करोत्यपामागीसंमिद्धिः- परजापते न त्वदिति मन्त्रेण जुहोति । बरुणदिग्भागे शिवली जायते गरभ॑टाभं करोत्यत ऊध्यै चोरभयं छृयाष्ूवौसापिद्धिः, गणानां त्वा० हति जुहोति । बायुदिग्मागे शिथेली जायते कन्यादो पमुपनायते दृबांसमिद्धिः-सप्त ते अभे" इति लुहो- ` ति। सोमदिग्भागे शिथिली जायते श्रखादनं करोत्यत उर्ध्व धात्यनादं : करोति बटसमिद्धिरघोरमन्त्रेण जुहोति । ईशानदिग्भागे शिथिली जायते गृह पतव्याधिषीडनं करोति-मेषामीशे० इति शमीसमिद्धहोति । द्रारमदेभे शिथि- ली. नायते गृहिणीनांशच॑ करोति बिल्वसमिद्वि्यम्बफेण जुहोतिः । एयनम- देशे शििली जायते गृहपेरमरणं करोति व्याहतिभिथवैजहोति । गोमारिष : स्थाने शिपिली जायते प्रजानां चुना करोति स्याहृतिभि्ैहोति । जलभाण्डस्याने शिथिली नायते दासवर्गनाश्ं करोति सप्तव्याहतिभिरयवर- श्योति । देवालये शिथिली जायते प्रामेऽप्रिभयं करोति बिवसमिद्धिस्थ- ..स्बकमन्त्रेण जुहोति । सभास्थाने शषिपिढी जायते ग्रामस्य सङृम्बस्याधुवं ीदात्वाऽहापैसुक्तेन दृबोभिङगशोति । देवालये सभास्यानि तड गृह एव बा । उप्यते रक्तवर्मीके कुयोत्तस्य प्रतिक्रियाम्‌ ॥ समिद्धिः सपिया चैव हविषा तिलसपैवैः। -, यं न्याहतिमन््रेण दोममषटतं पृथक्‌ ॥ ४ धर्मस्थाने, तु वरमीके नाते मरणमादिरे््‌ । इन्द्रस्थाने श्रियं ब्ूयादामेये च तथाऽश्रियम्‌ ॥ ` याम्ये वन्धुषिनाशः स्यादरा्षसे गृहिणीं हरेत्‌ । वारणे ब॒न्धुलामः स्याद्रयव्ये आगतिः ॥ सौम्ये सुखं तथा रद्र दुबौकयं(भोगभ्य)परणं भवेत्‌ ।इति॥१९॥ ८८ सत्याषाढविरचितगृयशेषसूत्म्‌ । अथातः सिंहगते सूर्ये गवादिभसवशान्त व्याख्यास्यामः-- माये बुष च महिषी श्रावणे बडवा दिवा । सिंहे गावः भसयन्ते स्वामिनो मरणं ध्रुवम्‌ ॥ विधाने तत्र कतैव्यं नरेण हितमिच्छता । सौरिः सूक्तैः भकतव्यो होमः सूस्य तुष्टये ॥ भधाने तिलस्ीं पि पायसं शकेरायुतम्‌ । सहसरं हवनं भोक्त दानान्यष्टौ यथाविधि ॥ सदस्रकिरणभीत्यै कव्यानि च धीमता । एवे कृते विधाने च विन्नः कोऽपि न जायते॥ इति । इदमेव भाये बुधे मदिषीमसवे श्रावणे दिवा वडवाभसवे चोक्तशातिं कृषी. दिति विङ्ञायते ॥ २० ॥ अयात ईशानकरपं व्याख्यास्यामः । अरषमासेऽ्मासेऽ्म्या ब्राह्मणा ब्रह्मचारिणः लियशच पुत्रकामा आयुष्कामा आरोग्यकामा ब्रह्मवर्चसकामा सौभाग्यकामाश्नोपवसन्ति। अथ प्रदोषे विरूपाक्षं सपत्नीकं ससुतं सगणं सपरिप्कमावाहयामि, इत्यावाह्य स्वागतेनाभिनन्द्यति । स्वागतं ९नरागतम्‌ । प्रभवते महादेषाय विरूपाक्षाय सपत्नीकाय ससुताय सगणाय सपरिपत्काये- तत्दानं कलृपमन्राऽऽस्तां भगवान्‌ महादेवो विरूपाक्षः सपत्नीकः ससुतः सगणः सपार्त्क इति । अथ श्च ददाति भगवतोऽयं कूच दभैमयचददध- रितः सुवभमयस्तं जुषस््ेति परतिगृहातु भगवान्‌ महादेवो विसूपाक्नाय सप- स्नीकाय ससुताय सगणाय सपापैत्कायेति । अयात्र स्रानानि कटपयति-महा- ` कालाय नमः शंकराय नमो बश्ुकणाय नमो नन्दिकेश्वराय नमो दण्िषठुण्डाय नमशण्डकेन्वराय नम इति । अथ देवयजनोदधेखनपभृत्याऽगनिषुखात्कृतवा पकाञ्जुहोति- आद्रेया खः° हेती दद्रस्य ° इति द्वाभ्याम्‌ । अथाऽऽज्याहु- तीरुपनुहोति--भवाय देवाय स्वात्यादिभितविं श्शतिभिरदैतवा-द्यवाह५ स्तिषट्र, इति सि्टकृतं हृत्वाऽयप्ेणामिमकपर्णषु हतशेषं निद्धाति-यो द्रो अग्नो इति । रिषन्धमार्यरभ्यच्यै रोद्रीभिक्रमयजुःसामायैभिः स्त- तिभिः स्तुन्वन््ार्थः स्तोत्रैः । देवतां मवाहयति-मथातु भगवान्‌-- ईशानः सर्ैोकानां सर्वलोकनमस्कृतः । अनेन हविषा तृप्तः पुनरागमनं प्ति ॥ इति । संत्याषाढविरवितग्रेषसतरम्‌ । र भत्यभिग्शतेऽयनाय चेति । एव विद्रानाचराति पुत्रवान्भेवति सर्वः पाप्मानं तरति तरति ब्रह्म्यामपुनभृतयुं जयतीति विन्नायते ॥ २१.॥ अथातो ग्रमस्योत्पातन्ान्ति व्याख्यास्यामः । अग्निदाहे व्याघादिभिरभि- भृते श्ृगालपीडित ग्रामादन्तशाण्डाखाध्यवसिते ग्रामस्य स्थृणावारोदणे मधुन, उपवेशने बरपीकपुष्करोत्पन्न देवगाजस्वेदकस्पने ज्वराभिभूते वहुत्राह्मणमरणे, अ्राममध्ये इमराने वा दस्युभिव्ापि पीडिते रात्रौ तडागसेतुभङ्गे नले विवरणे, वा स्वान्तःस्यष्वरानिपाते चिरकाटशल्यग्रामभवे श्च वे तेष्वन्येषु चोत्पाते रान्ति यौत । छभवारे शचमनक्षत्रे श॒भरमरे विष्णोः सपना महादेवाभिषेकारय दरौ द्वी ब्राह्मणौ कल्पयित्वा नवग्रदशान्त्यय॑चतुरो ब्राह्मणासस्तयैवं संख्यया ग्रामशान्तिहोमार्ै .करपयित्वाऽय ग्रामञ्ान्तिहोमे ग्रामस्योत्तरपर्देशे देवागारे चतुष्पभे वा शुचौ समे देशे गोमयेन गोचर्मातरं चतुरं स्थण्डिकघुपारिष्य तिटसर्षपलाजेगेनध पष्ाजञतेरवकीरयं स्थदिटं कल्पयित्वा विधिना कुम्भस्थापनं कृत्वाऽङनिमुपसमाधाय संपरिस्तीयाऽऽभणीताभ्यः कत्वोपोत्यायप्रेणाभरं देवताः आआऽऽवाहयति ग्याहृतिभिः--यज्ञपुरुषमावाहयामि । देवस्य दक्निणतो ब्रह्माः णमावाहयामि । उत्तरतरत्यम्बकमावाहयामि । देवस्याग्रे -- वस्तुपुरुषमावाः हयामि । इनदरादिदेवतााऽऽवाहयामि । इत्यावाह्य पुरुपसूततेन विष्णुमभ्यच्यं अिूक्तेन चतं रदरसक्तेन उयम्बकं चाम्यत्यीन्येषं देवानामा्दनक्रमेण समैः सनेरभ्यच्यीपरेणार््ं माङ्मुख उपविश्याभियुलात्कृत्वा पकाज्जुरीति- वास्तोष्पते मरतिजानी्वस्मान्‌० इति पुरोदुवाक्यामनूच्य बास्तोष्ते श्यो सस्सदाते इति याज्यया जुति । तेनैव मन्त्रेण शमीमयीं समिधमषटत्तरसदसं जुह्यात्‌ । वास्तोष्पते प्रतरणो न एषि° इत्यशेत्तरसदसमन्राहुतीैहयाद्‌ 1 अमीवहा वास्तोष्पते इत्षटत्तरसदसलमाज्याहुतीजंहयात्‌ । मृगरिष्ितु -- अश्टोमुच इत्यभि्ैः भरत्यृचमाञ्याइुतीहत्वा या वामिन्रा ५०७५५. इति द्वाद्ः शाऽहुतीहैशवा पवमानः सुवर्जन इत्यनुवाकेन पत्यृचमाज्याहुतीत्व पुरुषः शृकतेन बरहमसुकतेन ददरृक्तेन च भत्यचं हुत्वा यत इनदर भयामहे ° स्वस्तिदां विशस्पाततिरिति द्वाभ्याम्‌ । अश्निरायप्मान्‌° इति पच्चभिः । अग्ने नय सुपया० इति षदुभिः । योऽस्य कौषटय० इति । एष ते निचे भाग इति। इं मे वरुण ० तचा यामि इति द्वाभ्याम्‌ । सषुदराय त्व¡ वाताय स्वाहेति ्रयो- दश्ाऽुवीः । आप्यायस्व ° सं ते पयाभसि° इति द्वाभ्याम्‌ । ईशानः सर्वैः विद्यानाम्‌ उयम्बकं यजामह इति भत्येकमाञ्याडूतीडैत्वा, आ -सत्येन्‌० १ ९० सत्याषाढविरचितर्मेषसूतरू । इत्यादि केतं एण्वन्‌० इत्यन्तं नग्रहमन््रेणाऽऽ्याहुतीहैत्वा सिटतूमभृति सिद्धमा घेदुवरमदानात्‌ । अथग्रेणाभिं प्रमीते हुतशेषं निद्धाति-यो श्रो अङ्गौ इति । अय देवताभ्यो हिनिवेदयेत्‌ । अथोपतिषते-हेतयो नाम स्थ० इति सथाक्रमं दिश उपस्थाय पुण्या वाचयित्वोदकुम्भमन्वारभ्य पश्चान ज्र जपित्वा हुतोपमाज्यरोषपं च पूरणम्मे नििप्योदुम्बरशाखया शमीशखया द्भष्िना बा शि^ शिवं शं नो देवीरभिष्टय इति च शाङनेन सूक्तेन ग्रामं तरि; मदकषिणं परिषिच्य ब्रा्मणेभ्यो भूरिद्तिणां दचयैवं सपादं द्वादशाहं वा यौत्समस्तोत्पातश्ान्तिरिति वि्गायते ॥ २२ ॥ अथाशनिपाते भूमिं जानुदध्नीषुदत्यद्धिः भोय पत्राव्रकां च सःसपाप्म ब्राह्मपरानननेन परिविष्य दुण्याहं वाचयित्वा खननात्पश्ात्स्यण्डिकं इत्वा परिधरानमभृत्पपिमुखपयेन्तं कृत्वा शे न दारी इति तिमिर्मननैराज्फहुती- हतवा प्रत्नथा सदसा जायमान इति सूक्तेन चरणा जुहोति । स्त्रसति न्य दविपरतामू, इति मतिप्य-स्वस्ति नो वृहस्पतिरदधातु इति स्रत नपित्वा ब्राह्मणान्संूज्याऽऽशिषो वाचधित्वाऽऽ्चायौय दक्षिणां ददाति । चरं वरिध्ा- ब्त ब्राह्मणं भोजयेत्‌ । दग्धभूमिसमं ब्राह्मणाय दात्‌ । जीवनागन्धमिया- द्विति सरण ददातीति चिङ्गायते ॥ २३ ॥ अथातो वनस्पतिशान्ति व्याख्यास्यामः । प्मुकपनसनारिकेटक्द्ररी. प्वन्यस्िनपे व्राह्मणेबनधुभिः सहाऽऽगत्य यजमानः क्रपुकादिदकषप्ये देमयज्ञ- नोष्िखनमभृस्याऽपनिमुखा्छत्वाऽदैकषिणतो ब्ीहीनवकीय मेषां म इनदर इतति श्रीदे सरस्वतीमावा् मागायषटदिक्पालानावाह्न चतुरः प्रतिदिशं भ्रुक्षादि- हृक्षानभैयित्वा चतस ओप्ौस्तेषां पा निधाय-उच्छरयस्व वनस्पत इति मो. मयं करयुकमूले निधाय लाजैः एष्पैरषतेः संमकीयै पूपं निषागर-सेत्रसपपते इति कषे्रमभ्यच्य॑--या जाता ओपधयः० या ते धामानि० या ओषधयः सोप्राङ्ीः शतं बो अम्ब० अभ्रव\ हि भूरिदावत्तरा वामिति । वनस्पतिभ्यः स््रहिस्येतेनाुबकिन हविराञ्यवरन्दुरवा जयादि भतिपयते । परिषेचनान्तं कृत बरा्मणान्भोनयित्वा दक्षिणां दा स्वस्तिसूक्तेनाध्वयरागरिफो बाचश्ि- ल्ाऽऽचायीय दक्षिणां द्दाति ॥ २४॥ अथात उग्ररथज्ञान्तिविधि व्यार्यास्पामः । व्राह्मणराजन्यवैयानां जन्म द्विनादारभ्य षष्टितमसंवत्सरे जन्ममासे जन्मनक्षत्रे गोमयेन गोचर्ममा्र चतुरश्रं स्थण्डि कृत्वा तस्याऽऽेयदिग्मागे निष्कदरयेन मृतयुपतिमां धान्यानाुपरि = सस्यापाढविरचितगृ्ठरोषसूतम्‌ । ९१ यथाभिधि कलशस्थापनं कृत्वा करशस्योपरि मतिमां पूजयेत्‌ । अपैतु मृतयुः° प्रं एत्यो° मा नो महान्तं मा नस्तोके ^ उयम्बक° इत्या्ष्टोत्तरशत- वारं जपित्वाऽथ देवयजने्ेखनपभृत्यमिष्लान्तं कृत्वा पकाञ्जहोति । द्विर- वदाय (नमू) मा नो महान्तं, इति पुरोनुवाक्यामनूच्य मा नस्तोक इति या- ल्यया जुहोति | अथाऽऽ्याहृतीरपजुदोति-- धरतसूक्तेन पत्युचम्‌ । सिष्कृलम- भृति सिद्धमा पेनुबरमदानात्‌ । अयग्रेाभर दूवीसतम्वेषु हतशेषं निदधाति । अपरेणो्रं प्राङ्मुख उपविश्य मूत्युसृक्तायु्यसूक्तषुराणमन्त्ैः कलश्ोदके- नाऽऽत्मानमभिपिच्याऽऽवार्थै संपूज्य ऋत्किभ्यो यथाशक्ते दक्षिणां दत्वा ज्राह्मणान्भोजयेदिति विन्नायते ॥ २५॥ अथय (आ)विवाफन्यारनस्वलामायधित्त(शान्तिविधि व्याख्यास्यामः विवाहे वितते यक्गे होमकाल उपास्यते । कन्यामृतुमतीं टवा कथं कर्षन्ति या्गिकाः ॥ यजुःपकितरः साविच्या भक्षये्पूतवारिभिः। हिरण्य चा(पयस्य)लुवाकेन पवमानः सुबादिना ॥ सापयित्वाऽय विदरद्धिरन्यवल्ा्यरंकृताम्‌ । पूणीहुत्यय मिन्दभ्यां महाव्याहतिभिः सह ॥ इत्वा तन्तुमतीं चेव व्याहृतिभिस्तयैव च । अनाङ्गातं च विदरद्धः शेषं कार्य समाचरेत्‌ ॥ भधानहोभे रिते मलवदराससी भवेत्‌ । उयहे च पर्थवेतेऽय शेषे काथ समारभेत्‌ ॥ ङाजमाज्य सुवं चेव भरणीताऽदमानमेव च । सर्मेमभ्यन्तरं कृत्वा ब्रहको वहिर्भवेत्‌ ॥ दक्षिणां दिक्षमाभ्रित्य यमो मृत्युश्च तिष्टति । दंपत्यो रकषणाथीय ब्रषमैको वहिर्भवेत्‌ ॥ अद्नगुरयगैमै होतव्यं न त्वाऽज्ञटिभेदनम्‌ । अञ्जलेवौमभागेन लाजहोम इति स्मृतः ॥ आदं भदक्षिणं कुयाीद्रह्मणा सह मानवः । भद्षिणत्रयं पश्वद्विना तमिति केचन । नामादिनान्दीकरणमारिपं द्विजभोजनम्‌ ॥ रप्नावन्धनम्नादि चोलायद्ुरमेव च । गभैवजोत्सवातपूभयुगे छङ्कुरा्पणम्‌ ।। ॥। सत्यापाढविरचितग्रषशेषसूघ्रम्‌ । , प्रदोषे वाऽथ सायाह्ने गुणाधिक्येऽहवि वेष्यतेः। <; ;, आधानगभसभ्स्कारजातकर्माणि नाम च ॥ - दित्वाऽन्यत्र विधातव्यं मद्गलाङ्कुरवापनम्‌ ।. पुरि नामान्नचौलोपसलानपाणिग्रषु च ॥. : ‰ . , अ्न्याधाने च सोमे च दशस्वभ्युदयं स्पृतम्‌ 1; ¦ आधाने सोमयागे च द॑पत्योरुभयोरपि ॥ : ` 2 सीमन्ते पुय गर्भे चचिया एव तु कौतुकम्‌ ॥ इति ॥ ९६.॥ । अथातोऽनादृष्टिशान्त व्याख्यास्यामः । चतुरो ब्राह्मणान्वेदपारगान्‌ भो. यित्वाऽऽषिषो वाचयित्वा विधिना म्म सभ्स्थाप्य सुवणेषतां बरणमरतिमां पूनयित्वोदके स्थित्वा वरुणं ध्यात्वा तत्सवितुरिति पच्छो ऽप्रचशोऽनवानं वेदादीञ्ञपाति । इमं मे वरुणेति पञ्चचैमृटु्तमाभिति षडसैमाप उन्दन्तु इत्यलुवाक- मुदायुपेत्यृचं महा५. इन्द्र इत्यृचं बाचा मेन्दरियेणाऽऽविभोति पच योवै सप दश्षभित्यनुवाकमिन्रं ब इत्यनुवाकं कारीरी चाऽऽपो हि टा इति तिषभिरहिः रण्यवणी इति चतषटभिः पवमानः सुवभनातिणािकेतं द्र कर्मिरित्यार" ण्यकं मश्नं कुरपाण्डाननुवाकान्‌ सुवणीपैमित्यतुवाकं सदस्रीपौ अद्धघः संभूत इत्यतुवाकौ । आदित्यो वै प्रथिवी समित्‌, इस्यनुबाकान्‌ जपित्वा जलाद्वाीतवा मत्यङ्युलो भूत्वा पीयोसनामित्यनुबाकमेकादशचवारं॑ जपित्वा च शुक्वञ्ञाणि धारयेत्ततो देवयजनोेखनमभृत्याऽभिमुखात्कृत्वा क्राञ्य- यैतससमिचरभिः कारीरीदेवताथ हुतवाऽपोपहोमं जहुयाद्‌--ुरोवातो वर्पै- सिति । अथ सिषलमृषि सिद्धमा धेदुवरमदानात्‌ । ततः सथो दृषटिम- वतीति विज्ञायते ॥ २७ ॥ अथातोऽनश्चत्पारायणानिधिं व्याख्यास्यामः । शुचिवासाः स्याचीरवासा वा हविष्यमन्नमिच्छेदपः फलानि वा । प्रामास्माचीं वोदीचीं बा दिशमुप- निष्कम्य गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलमुपरिप्य मोक्षय लक्षणलि- खूयाद्धिरम्युकष्याश्निुपसमाधाय संपरिसतीयैताभ्यो देवताभ्यो जुहोति-अग्ये स्वाहा प्रजापतये स्वाहा सोमाय स्वाहा विचवेभ्यो देवेभ्यः (स्वाहा ) स्व॑. खवरभ्या यजुर्यः सामभ्योऽयरवभ्यः श्रद्धा भङ्ञायै मेधायै श्रिये हये सवि- तरे साभिञ्यै सदसस्पतयेऽदुमत्ये च हृत्वा वेदादिमारभेत संततमधीयीत नान्तरा व्याहेरेन चान्तरा बरिरमेत्‌ । अथान्तरा व्याहरेदथान्तरा बिसमे्रीन्ा- णानायम्य वृततान्तादेवाऽश्रमेत । अमति भायां यावता कालेन न वेद्‌ तावन्तं ५ ह , सत्यापाढविरवितगृढेषसूम्‌ । ९३ कालं तद्धीयीत स॒. यल्नानीयातु । ऋक्तो जुष्टः सामत;शति । यद्राह्मणं तच्छान्दसं तदैवुतमधीयीत । दवादश वेदसध्दिता अधीयीत यदनेनानध्यायेऽ- धीयीत यदुरः कोपिता यान्यकार्योणि कृतानि भवन्ति ताभिः पुनीति शद्ध मस्य पूतं ब्रह्म भवति । अत छर््ं सेचयः । अपरा दवादश बेदस हिता अधीत्य ताभिरवानसो ोकमवामोति । अपरा द्वादश बेदसभ्दिता अधीत्य ताभिवृहस्पतेलोकमवामोति । अपरा द्ाद्श ` बेदसश्हिता भ्ीत्य ताभिः भनापतेटोकमवामोत्ि । अनश्स्तत्स दिता सहस्तमधीयीत ब्रह्मभूतो विरजो ब्रह्म भवति । संवत्सरं भक्षं भुज्ञानो दिव्यं चकुकंभते । पासा न्यावकभक्ष्रतुरो मासानुदकसक्तभक्षो दवौ मासौ फलमक्ो द्ादश्षरात्रं बाऽमा- शन्‌ कषिममम्त्धायते जञातीम्पुनाति सप्तावरान्सपतपरवानात्मानं पश्चदशं पङ्क्ति च पुनाति । तामेतां देवनिःशरयणीत्याचक्षते । एतया वै दैवा देवत्वमगच्छन्‌ ऋषय कऋुपितवमू । तस्य ह॒ वा एतस्य यज्ञस्य तरिश्रिध एवाः मातः सवने माध्यदिने सवने ब्राह्मे बाऽपररात्रे । तं वा एतं परनापतिः सषिभ्यः मोवाच सक्पैयो महाक्षये महाजजु्ीहमणेभ्यो बराह्मणेभ्यः ॥ २८ ॥ इति सत्यापादरिरण्यकेरिगृदेषसूम भयममशने षष्ठः, पटलः । अथ सप्तमः पटलः अथातो तदागादिजलाश्योर्सगषिधानं व्याख्यास्यामः-- देवखाते तडागे च पुष्कारिण्यां सरोवरे । वाप्यां कूपे विशेषेण कुयीदौ्ापनं विधिम्‌ ॥ तरन्ति मलुनाः सम्यक्पतिता भवसागरे । भयान्ति तव सायुज्यं तन्ममाऽऽचकष्व गोतम ॥ ससारगहने घोरे पतिता ये शरीरिणः । तेषामुद्धरणार्थाय विधानं चिन्तितं मया ॥ तडागो वा सरो वाऽपि देवखातं तथाऽपिवा । दीरविका वापिका कूपस्तथा पुष्करिणी शभा ॥ कृत्वा तु कृत्रिमा कायौ स्ैपापापुत्तये । अथ जलाशयानां लक्षणानि-- कुरयामावदध्य पाषाणेनिननां तु निखनेन्महीमू । सत्यापादरिरचितय्ष्शेषसूत्रम्‌ । तत्र यज्ञलमातिषेतस तडागः परफीर्तितः ॥ जन्ति; शोधयेदधूमिं तत्र कृयीत्मणालिकाम्‌ । आरोपयेच्च नलिनीः सर्वेनात्या; भयत्नतः ॥ ैनमध्ये रोपयेरस्तम्भं काषठनं वा रिामयम्‌ । संरस्यारोपयदततान्वायिकास्तत् कारयेत्‌ ॥ तिष्ठं देवतानां तु सरस्यन्ते नियोजयेत्‌ । सरस्तत्कृनिमं विदयाहलोकानन्त्याय करपते ॥ लक्षणं देवखातस्य गिरौ यत्परिवरैते । सहजं छतरिमं वाऽपि स्तम्भस्तु बहुभिषैम्‌ ॥ गिरौ वा पाथे वा कार्य ्ीतलैनिद्रेधतम्‌ । गभ्भीरान्तं सृक्ष्ममुखं सोपानपङ्क्तिशोभितम्‌ ॥ तेदेवखातग्षठ मुनिभिस्तत्वदचिभिः । दीौभिदीधिका ङेया दिग्बकत्रा निन्नभूतला ॥ शोधिता जलपयैनतं हदपापाणशोभिता । सौ दीधिका बिजानीयाछलोकानन्त्यमद्‌ नृणाम्‌ ॥ वापिका चतुरास्या स्याद्घटितादमसमाता । मधुहन्तुः समायुक्ता चतुर्िभतिमूतिभिः ॥ वराहं कारयतत्र शेषं दूमैसमाश्रयम्‌ । भूगों कोष्देदस्थं समग्रं कारयेतपुधीः ॥ अन्यैस्तु देवरिक्गच बहुभिः परिशोभिता । षुरेवापयि वा कायौ तथा देवस्य संनिधौ ॥ बाटिकायां नृपोधाने सा काया मक्तिमीपसुमिः । चतुरास्या द्विवक्त्रा वा त्रिवकूत्रा वा प्रकल्पिता ॥ सा वापिका समुदिष्टा रोकानन्त्यमद्‌ चृणाम्‌ । कूपस्तु मन्दिरे भोक्तो बद्धः सोपानपङ्क्तिभिः ॥ कुपाटेन युतो वकते कूपः स परिकीर्तितः । एकवक्त्रा पुष्करिणी सुलभा सर्षदेदिनाम्‌ ॥ जलाथिनां पवनां च सुगमा या पदक्रमे । शिल्पविद्धि; समुषिष्टा ष्ठा पुष्करिणी फटे ॥ पिवेत्पानीयमेका गौस्तृषार्तोऽन्योऽपि कथचन । कः स्वगैफायाऽऽद कर्पते कं ततोऽधिकः | सत्यांपादविरचितगहमैषसुत्म्‌ । क्छ इल्यामानीय निने तु त्रोद्यानं भकट्पयेत्‌ । सातारतमाङादिपादपरपशोभितम्‌ ॥ इ्ूनसंबापयेततत्र कन्द्टीकन्दसंचयम्‌ । आ्रकं च हर्रा वा शालीन्सरवतसेमवान्‌ ॥ एतद्विधानं कुस्यायाः कतुः कामविवर्धनमू । सदस मानसादिनां सरसां तु चतुष्टयम्‌ ॥ कती तेषां फृढानीशो न ततरोधापनाविषरिः । विरजाख्यं सरस्तद्रान्धारं सर उत्तमम्‌ ॥ कूयेषु षभः श्रेष्ठो न तत्रोद्ापनाविधिः । वापीकूपतडागानां कयो दु्यापनं बुधः ॥ आदौ निरीक्ष्य तत्कालं ज्योतिःशा्ञोदितं शुभम्‌ ॥ जलाश्रयातयश्चिमतो मण्डपं कारयेहुधः । संशोध्य भूतलं रम्यं स्थण्डिलं तत्र कारयेत्‌ ॥ वानीरसमिधश्वात्र सहसत जहुयादरधः । वरुणो देवता चात्र विदध्यात्कनकस्य तमू ॥ स्थण्डिलासूर्वतः पूज्यः पीठे बानीरसैमवे । वच्युगमे समासीनो मकरोपरि संस्थितः ॥ पं खद्गं धरन्तेटं तोमरं चोर्वदक्षिणाद्‌ । हृस्तक्रमं विजानीयात्पाशचादीनां चतुष्टये ॥ यथिद्धिते तु मन्त्रेण वारुणं हवनं मतम्‌ । पधानं पायसं परोक्तं यश्चित्तं तु सपिंषा ॥ होमान्ते विधिवत्कुयौ्मतिपूनां च पाशिनः । आचार्यीय ततो द्यान्महिषी च पयस्विनीम्‌ ॥ अरह्मणे वुगपं च ऋतिवरभ्यो भूरिदक्षिणाः । ू्तिमाचार्यव्यीय द्चद्रज्समाताम्‌ ॥ अभिषेकं ततः कर्यदराप्याः कतै; समाहितः 1 मूर्तीनां च फलान्यासं कु्देवस्य बञ्निणः ॥ वराहस्य सशेषस्य सकूमेस्यापि तत्वनितु । तथैव देवखातादिजलाशयविधानकम्‌ ॥ कुर्यात्फलस्य संमराप्यै स्वगस्य तु न सश्शयः। ब्राह्मणान्मोजयेदुप्ात्संमानै; परितोषयेत्‌ ॥ द्द पत्यापााविरानतखशेषसूजभ्‌ | एवं छता तु वाप्यादिजरस्योद्यापनं सुषीः। ` भाञ्चयादिन्रलोकस्य शाश्वतीं च समीपताम्‌ ॥ यक्गः फं बहुभित्र्स्तपोभिवौ वतस्तथा । एकगोतृति्तोयं यदि भूमौ विधीयते ॥ यथा गङ्गाजलं श्रेष्टं तडागाम्बु तथाविधम्‌ । ुद्रतोयाश्चये राजन्विद्यते परतोयता ॥ पश्च पिण्डाननुदधुत्य न सायात्परवारिषु ॥। इति ॥ १ ॥ अथातोऽधत्यसभ्स्कारं व्यार्यास्पामः । क्तुरयं ( तौ या ) थाकामी स्पात्‌ । पुण्ये नक्षत्रे ब्रह्मणान्भोजयित्वाऽऽशिषो वाचयित्वा भदक्षिणमश्व्यं परिसमूहातै--अधवत्े बो निषद्नमिति । तमभ्यच्यै यज्ञोपवीतं भतिमुश्चति । अय देवयजनोलेखनममृत्याऽरिमुखात्छतवायागकां समिधमाज्येनाकरवा तूष्णी" मभ्याधापयाति । यथालाभं तृष्णीं वासः परिधापयति । तृष्णीं मेखलां परि- ज्ययति । मन्त्रवदुपर्थि करोति । तृष्णीपनिनं भतिमुचाति । तुष्णीं दण्डं परयच्छति । याक्तकस्य दृकषस्य नाम प्रयच्छति । अथाश्त्यमुपनयेत्‌-देवस्य त्वेति नामगरहणवर्भम्‌ । आचाय एव पकाज्जुहोति-तत्सवितुरवरेण्यमिति । अथाऽऽन्याहुीरुपुोति-ेत्निय स्वा० इति । पदूभिव्यहतिभिष । सिट कृशति सिद्धमाधेतुवरमदानाद्‌ । अथप्रेणानिं पलाशपर्णेषु हतशेषं निदधाति । तत्पुरस्तान्धाख्यातम्‌ । अथ पक्ादुपादायायैनं निवेदयति । तुष्णी९ सवनमन््ानाचायै एव जपेदिति विङ्ग- यते । निम्बेन सदह स्यो पिवाहवदर्कविवाहवद्रा सै, समन््रकामिति विन्नायते ॥ २॥ अथातो दक्षारोपणविरधं व्याख्यास्यामः-- अश्वत्थमेकं पिचुमन्दमेकं न्यग्रोधमेकं दृश तिन्तिडी । कपित्थविल्वामटकीत्रयं च पञ्चाम्रवापी नरकं न पश्येत्‌ । इक्तगुरमलतानां च पद्विधोत्पततिरिष्यते । रमृच शाखाभिः फेवीनेथ षन्दुकैः ॥ अष्टादशपरकरैश भारसंख्या निगद्यते । तेष्बष्ादशभारेषु इ्राशन उत्तमः ॥ तथैव बक्षः स्यातिपचुमन्दोऽपि तादशः । शुहणपकषे मो माते यस्य शुहदलोद्धवः ॥ च) 10 सत्यापादविरचितथ्हेषसूतरम्‌ । इयते स द्विनातिः स्याद्वप्र शक्तिकारकः | मधावेवासिते पक्षे दृश्यन्ते रक्तपटवाः ॥ नवीना बोधितस्य वप्तुः स्ाद्विष्णुलोकदः । माधवे मासि पीतश्च पटवो यस्य दृइयते ॥ सारूप्यं च सिते परक्े स ददाति च षष््रे च॑ । वैशसे कृष्णपकने च हरित्टटवसंभवः। नूतनो दृशयते यस्य स शूद्रगुण उच्यते ॥ ब्राह्मणः क्षननियो वैद्यः दूद्रधत्वार एव च । शको रक्तस्तथा पीतो हरितो नायते क्रमात्‌ ॥ उप्नो येन बटो भूमौ इुत्रपत्रमपीत्रकैः। . संतानैनैन्दयत्येनं वप्तारं च न सशयः ॥ सर्वाङ्गेषु नश यस्य भरोहन्ति च मूलवत्‌ । “ स बटः रकरः साक्षा्ुकतिमक्तिभदो भवेत्‌ ॥ निम्बावरोपणे कदगदपुक्तिस्त॒ जायते । पशचाङ्गे सेविते निम्बे महाङष्ठं विलीयते ॥ धाश्रीकपिर्थाविरवानां रोपणं कीर्तिवधैनम्‌ । भीयते शकरसतैस्तु वपतुनीस्त्यत् सशयः ॥ पायेण रिरे कले वापि चतपथ । मङ्गलानि लभेत्कता महापद्न्तौ महाफलम्‌ ॥ राज्यं पामोत्यविरतं कृता बहुपङक्तिषु । शिसपोक्तेन विधानेन नात्र कायौ विचारणा॥ चम्पकाशोकूनागजम्बूपाटखिकादिकान्‌ । तरून्वापयिता श्रीमाज्ञायते पृथिवीपतिः ॥ पिप्पलः शंकरद्रारि बटो मार्गे च तुष्पये | जलाशये गवां गोष्टे रोपितः सवैकामद्‌ः ॥ ` निम्बश्वुष्पये रोप्य: सह बोधिद्रुमेण च । १३ यदा फलति साक्षात्त रद्रूपी न सशयः ॥' पिप्पलस्य दले तस्य निम्बस्य गलितं फलम्‌ । विदपाति शिवे स्वणैमपितं स्वतुलासमम्‌ ॥ अदरक्षिणप्रमणेः सषमिः पिप्पदरुमः । अभिवरयः शनेः शल्यै नैः स्वहितमीप्सुभिः ॥ ५९७ ; सत्याषाढिरवितश्हयरेषसूत्‌ । सैस्पृश्य शनिवारेऽसौ समालिद्छयः पुनः पुनः । अन्यदा मणमेननव ससेन कदाचन ॥ अश्वत्थसेवया येलुसप्बनेन समालभेत्‌ । गङ्गाञानफलं सम्यङ्नात्र कायौ पिचारणोः॥ आघ्राणां वापने यज्ञ विधानं क्रियते नरैः ॥ ` वक्यामि तत्समासेन हिताय मराणिनामिह्‌ ॥ कृष्णायां भुवि सेरोप्यश्तः परवलसंनिषौ । * उथान बाटिकायां च रैशनोध्य पृथिवीतलम्‌ ॥ मानं धृत्वा छवः सम्यगषटादशचकरान्त्रम्‌ । ` तत्र ते वापयेद्धीमान्फलबाहुल्यलन्धे ॥ धात्री स्बद्ररि संयोज्या कपित्थं तु चतुष्पये । ध शिवमाकारमध्ये तु बापयेच्छरीतरं पुमान्‌ ॥ निने देशे तिन्तिई। तु चम्पकं बाटिकान्तरे ।. उदुम्बरः समारोप्य उदाने वाऽथ वा बने ॥ . अन्ये जम्ब्बाद्यो हकषा नृपोयाने जलाशये । आरोप्य विधिवद माननन्तफलमश्नुते. ॥ बाषिकायां समारोप्या गृद्ीके रिरिरे संभा । अरोकलतिका निन कुरयारोधसि माधवे ॥ केषां मतेन साऽऽरोप्या माधवी मण्डपान्तरे पिप्पली नागबछ्ी च मृदुक्षतले तथा ॥ . -‡ + बाटिकाभ्यन्तरे रोया खैरी नाटिकेरिका 4 इन्दावने तु त॒लसी परष्मान्ते परिवाप्येत्‌ ॥- अन्याश्च पुष्पजातीश यथाकालं यथाक्षिति.( एतत्फरं समालोक्य वापयन्ति तरून्रा+.॥॥> ते यान्ति ब्रह्मसायुज्यं विधूतीकृतकरमषाः ६ इति ॥ ३ ॥ अथातो कषोयापनविधानं ( विधिं ) व्याख्यास्यामः ¦ आरोपितस्य दक्षस्य कुषैन्यापनाविभिम्‌ फलं तु लभते सम्यगन्ययाऽ्भफलं लमेतुनीं यः काट उदितः सम्यग्विवाहे युनिधुगतरैः । '' तस्मिन्नेव भक्त्य उद्यापनविभिस्तरोः ॥ ` २ 4 सत्याषाढविरचितय््यरेषयुत्रम्‌ । नान्दीश्राद्धं मकरैनयं पिषपलोद्यापनाविधौ । , नवग्रहमसं चाऽऽदौ विदधीत यथावसु ॥ `¡ -सहललपणीसंपततो सत्यां वोभितरोर्धुवम्‌ । जातकमीदिकं कु्यादरोदानावधिकं ततः ॥ कायैमुचयापनं नूनं बिवादविभिवमरैः । ्क्षशाखां समारोप्य समीपे पिप्परस्य तु ॥ आलत्रारे जलं कषिप्ता शतङुम्भमितं छुभम्‌ । सा श्राखा स च दृक्ष वसयुगमेण वेष्टितः ॥ सेचनीयोऽय दुग्धेन मधुना सघरृतेन च । तयोः श्रालामयान्दस्ता ५अतुरः परियोजयत्‌ ॥ सूत्रेण बितेन सब्यतस्तो प्रेष्येत्‌ | ब्रह्मबणैस्य दक्षस्य मिधिरेष सनातनः ॥ कषभियस्य ठ दृप्तस्य धरो प्राः परस्परम्‌ । शैब्यः प्रतोदमादयानुरीये पटवग्रहः ॥ पाणिगरा्ठः सवर्णास गृहीयाततत्नियः वारम्‌ । वैश्य; प्रतोदमादयाद्वदने हग्रनन्मनः ॥ संयोर्य बिधिवततो त क्ञा्सयो सुवितो । कृत्वाऽप्निदने सम्यग्जुहुयात्तिरसर्पिपी ॥ भधानदेवता ब्रह्मा वृकषस्यास्य न सायः । द्रा सुपर्णेति मन्त्रेण स्थाप्य हों च विद्यते ॥ अष्टोत्तरसहस्रं च जहुया्तिलसरपिपी । ततो 'वयाहतिभिर्हेमं िदध्या्च सथारचि ॥ चरं साज्यं तु जहुयाद्ान्सि्टकृते समम्‌ । शान्तिपाठं ततो विद्वानिव सहितः पेत्‌ ॥. अभिपूरविभागस्थं ब्रह्माणं पूनितं एरा । स्वणैमूरतिफटैः साकं स्वणीमूपीठस स्यतम्‌ ।। \ सवञ्ं च ततो दयादाचायीय महीयसे । धेत पयरिवनीं दयात्सुशीलां वत्ससंयुताम्‌ ॥ ब्ाह्मणान्भोजयेत्यव्ाद्ाततेभ्यध्‌ दक्षिणाम्‌ । वृषष्टनवंसे च व्राप्मणाय समरयत्‌ ॥ ९९: १५९ सत्यापाढव्रिरचितप्रेषसूत्रमू ।- नीराजयेत्ततो दकष ृदमूलं समादितम्‌ । र एवं कृते विधाने च पिप्पलोद्यापनाभिे ॥ समग्रं ठभते कता फलमारोपणोद्धवम्‌ ॥। इति ॥ ४ ॥ अथातो बदोद्यापनातिधि व्याख्यास्यामः-- ॥ न बध्नाति फलं यावद्रापितो वटपादपः । ताबदुच्पानं नैव कतैन्यं हितमिच्छता ॥ जाते फले तदा कार्यो बटस्यो्यापनाविधिः । आदौ सवरणं कृत्वा परिसभ्गोध्य भूतलम्‌ ॥ हृतं वा चतुरस्रं वा ददपाकारसंहतम्‌ । भाकारान्तस्ततः इुयीन्मण्डपं तोरणान्वितम्‌ ॥ मण्डपाभ्यन्तरे कुयाद्धोमकुण्ठं विचक्षणः । ` भ्युतस्योचिततं सम्यक्सर्वलक्षणसंयुतम्‌ ॥ ऋत्विजस्तत्र करैव्याश्रत्वारः कमैकोविद्‌ । आचारलक्षणोपेतमाचार्यं परिकरपयेत्‌ ॥ छब्धवर्णं च छर्बीत ब्रह्माणं यन्तकर्मणि । स्वस्ति वाच्य द्विजाः सर्वे चतुर्वेदपरायणाः ॥ आदौ ता ऋतिनस्तु कृत्वा बह्िुखं ततः । जुहुः पायसं साज्यं गायच्या प्रयुतं ततः । सावित्रीभीतये सर्वै ततो व्याहातिभि्ेनिः । भधानं पायसं चैव सावित्रीदैवतं परम्‌ ॥ कृत्वा सिविषटकृतं सम्यगविष्धज्य हन्यवाहनम्‌ । पूनितां पूतः पीठे साविधरं पतिपूनयेत्‌ ॥ उपचार; पोडशाभिस्ततः संवरणं तरोः । आर्त वेदिकां सम्यककुयौरस्यण्डिलमुततमम्‌ ॥ ¦ ' अग्निववत्ं ततः कृत्वा हवनं तत्र कारयेत्‌ ॥ विवाहविषिवद्धौमाँस्ततः संवेष्टये्तरुम्‌ । त्रिसूरया मन्त्रतः सम्यक्परि त्वा गिवेणासतविति ॥ सुवर्णं दक्षिणां दय देन ददयात्ययस्िनीम्‌ । नैयग्रोधं फं ददयत्सौवर्णं श्रोनियाय च ॥ सवत्सां मदिषीं दच्ादूचायौय महीयसे । सत्यापादविरचितगृहेपसूतम्‌ । वञ्युग्मं ततो दयात्ततपल्यै कञ्चुकादिकम्‌ | कुण्डले हस्तमात्राश्च तत्पल््य कणैभूषणे। बराह्मणान्भोजयेत्पशान्मधुनानि च पोडश ॥ वशपात्राणि तटिङ्गैमनतस्तेत्रभैयावि । आचार्य ्रारथयेतयशरात्सम्यकूसे ््ष्णया गिरा ॥ ततः प्रदक्षिणीकृत्य न्यग्रोधस्य सारितः । सम्यक्फटमवामोति वरस्योदयापने कृते ॥ येः कं बहुभिदनैस्तपोभिस्ती्थसाधनेः । आरोपिते बटे नृणां साक्ष्छंकरविग्रहे ॥ इति ॥५ ॥ अथातः प्रासादोद्ापनवििं व्याख्यास्यामः-- देवाटयं तु यः कु्यस्पापाणैदीरुभिस्तया । शंकरस्य दरेवौऽपि देव्या वाऽन्यस्य कस्याचित्‌ ॥ शिलपशासनोक्तविधिना द्धा शद्धदिङ्ुखम्‌ । ` उद्यापनं परकुर्वीत काले सौम्यायने सुधीः ॥ संभारं सर्वमादाय सैस्छृते सुरमन्दिर । विहिते मण्डपे सम्यक्ुरयादु्यापनाधरिधिम्‌ ॥ यजमानः शुचिर्भूत्वा स्वस्तिवाचनपूवकम्‌ । भारमेद्धवनं देवसबमदक्षिणते बुध; ॥ उद्यापनं तु देवस्य त्रियते यस्व कस्यचित्‌ । कृत्वा तस्य त हौ पलेन ध्यानसंयुताम्‌ ॥ पलार्धेन तदर्धेन यादि वित्तं न विद्यते । वितते सति पटेनेव नात्र कायौ चिचारणा ॥ सा पूर्तिः पर्वतः पूज्या स्थण्डिलात्कलशोपरि । पगे चा्टदले ष्टे तण्डुलानां बुधेन वै ॥ परिमाणं तण्डुलानां खारी वा द्रोणपञ्चकम्‌ । सुषतते बध्शपातरे च प्रतिषठापनमन्त्रतः ॥ विन्यस्य मतिमान्वसचे बस्नेणान्येन बेत्‌ । भरस्थाप्य पयसा दध्ना सपिंपा मधुना तथा ॥ सितया श्रद्धया धीमान्मन्रैस्तलिङ्कसंनञकैः । ततस्तोयेन मूर्ति तां क्षाटपेन्नाममन्त्तः ॥ १५२६ सत्यापादविरचितश्ेषस्म्‌ । ततस्तु पूजयेतपुष्पेटिप््वा वै चन्दनेन च । दशाङ्गेनैव धूपेन धूपयेतमयतः पुमान्‌ ॥ दैपिनींराजयत्पश्चमेवेयैः परितोषयेत्‌ । अचेनमूलमन्त्रेण भारथयेत्कायसिद्धये ॥ ततस्तु हवनं कुयाद्थाविधि विधानवत्‌ । पायसेन तु साज्येन रक्षं वाऽप्ययुतं तथा ॥ तिरेर्याहुतयः भोक्ता लक्षसंख्या मनीषिभिः । कृत्वा स्वकृतं सम्यवपूणीहुतिमुपाहरेत्‌ ॥ ;शान्तिपाठं ततो विद्रान्पेत्साप द्विजातिभिः । भरतिपूजां ततः कयान्ूर्तस्तस्या विचक्षणः | आचार्य पूजयेद्धक्तया ब्राह्मणानपि पूजयेत्‌ । ऋत्विजश्च ततः पूज्या बज्ञालंकारभूषणैः ॥ पेद पयसि दधादाचायीय मनीषिणे । ब्रह्मणे महिषीं द्ात्कस्मैचिन्मश्कोत्तमम्‌ ॥ सतूलिकं सोपधानं सोत्तरच्छदमुत्तमम्‌ । ताम्बूलपोटिकां ददयादुपस्करसमन्विताम्‌ ॥ स्थालीं दीपं सकटशरं मुसलोटूखलं तथा । घरह्पेषणीमादयां दवी शू च शोभनम्‌ ॥ एतावदेव चेत्च भासादे विन्यसेत्सुधीः । देवस्य त्वेति मन्त्रेण गायञया च समाहितः ॥ विद्ध्याद्धवनं धीमोँस्ततस्तु मणमेतसुरम्‌ । ध्वजमावध्य तददारे चित्राम्बरभयं शमम्‌ ॥ कलशाद््पपयेनतं गरुढं पाडुकावि । संपूज्य विधिवद ततः कृत्वा मदक्षिणाम्‌ ॥ आगच्छेचच पुनरगहं तत्र विरभ भोजयेत्‌ । संभोज्य मिथुनान्यन्यान्यकषतेर्येत्पुधीः ॥ वल्ाटंकारभूषाभिस्तोषयेच्छक्त्यश्षया । एवं कृते विधाने तु सिद्धिर्भवति श्नोभना ॥ मासाद्करणे पुण्यं फलं भामति शोभनम्‌ । नन्दन्ति पितरस्तस्य बरणन्ति च पितामहाः ॥ अस्प्श्येन देवस्य प्रासादः परिकरिपितः । सत्यापाढविरचितग्हरेषसूत्रम्‌ । श्रे सुवणैकलदां घें नासायां कीर्तिमच्छिरः ॥ मण्डपे कटशान्पञ्च केतुं भासादमध्यगमू । इत्यं यः कुरते धीमान्स सक्ति रभते धुवम्‌ ॥ इं च नन्दते तस्य स्ैसेपत्समन्वितम्‌ ॥ ६ ॥ अथात; प्रासाद्कलशन्यासवि्धिं व्याख्यास्यामः -- मेरं बाऽपयथमेरं बा मासाद विदधाति यः । न तेन कलशन्यासः वर्तन्यः स्वहितेच्छया ॥ इद्धो यदा नास्ति कटशचन्यासकारकः । तदा कृत्वा विधाने तु मासादे कलशं न्यसेत्‌ ॥ दधात्छमूर् स्वर्णस्य परेन विहितां शचुभाषू । धेच पयस्विनीं दचादाचा्ाय कुढ़ाभ्बने ॥ खारीमिर्तोस्तिलन्दयाच्छय्यां दधयात्सदक्षिणाम्‌ । मृत्युंनयस्य मन्तरेण हवने कारयेतसुधीः ॥ लक्षं वाऽप्ययुतं वाऽपि पायसेन ससर्पिषा । :' समाप्य बिधिवद्धोमं ब्राह्मणान्भोजयेच्छतम्‌ ॥ यथाशक्ति धनं दादक्षिणार्य पृथकपृथक्‌ । : स्वसितवाचनपूर्व तु कलशं स्थापयेतसुधीः ॥ कलशातेतुपथैन्तं ध्वजां पटमथीं न्यसेत्‌ । सत्रेण वेषटयेदधीमान्‌ मासादे विन्यसेच्छरभाम्‌ ॥ धूपयेद्धूपनेः भदिनरानये्ततः । घण्ट नागमरयं ष्ठं म्बमानां च मण्डपे ॥ दृदाठाने पौरुषे तु मने वोरध्वौ सुलक्षणाम्‌ । ततस्तु पराणिपत्येशमागच्छेनिजमन्दिरम्‌ ॥ नवग्रहमखं यीत्सवतिप्नोपशान्तये । मखान्ते भोजयेद्विान्‌ दययात्तेभ्यश्च दक्षिणाः ॥ सवीन्कामानवामोति विन्यस्तकङृशो नरः । नारी बा लभते कीरिं समस्ते पृथिवीतके ॥ देहान्ते लभते स्थानमन्ययं नित्यमुत्तमम्‌ ॥ ७ ॥ अथातो वास्तुपूना्िधिं व्याख्यास्यामः - भूमिदु नवीने तु वासतपूना विधीयते । सत्थापाढविरयितण्रेषस्‌तरम्‌ । देवालये तथा गेहे स्शहोक्तेन कर्मणा ॥ वास्तुः स्वणमयः कार्यो गजोऽष्वो षभः मात्‌ । दुर्गादीनां त्रयाणां च नूतनानां विधानतः ॥ ` दुर्गे वास्त्रं का गनाबुभयतस्तया । मण्डपाभ्यन्तरे पूं व्रिदधीत यथाविधि ॥ वास्ुस्तम्भदरये पूज्यौ स्तम्भमूले घगान्नयसेत्‌ । वंशपातरे मुखे कत्वा कुम्भयोवैखसंयुते ॥ तन्न तौ साक्षत वास्तु बिन्यसेन्ूलमन्वरतः । । मतिष्ठामन्त्रतो वाऽपि शङ्खलपुष्यैः समचैयत्‌ ॥ स्थण्डिले दै ततः कुयीदरासतुपाथिमतः सुधीः । अभिवकत्ं तः कुरयास्खगृक्तेन कर्मणा ॥ जुहुयात्स्ैमाचायं ऋत्विभिभर््राह्मणेः सह । पायसं मधुसभ्यामयुते च पृथक्पृथक्‌ ॥ कु व्याहृतीः पशात्तिलग्रीदिषतेस्तया । लक्ष वाऽप्यवुतं वाऽपि यथासंख्य च बा पुनः ॥ ततः स्विष्टकृते ताभ्यामाचार्याभ्यां हुते सति । ®नन्तिपाठं पठेयसते व्राह्मण ऋत्विजस्तथा ॥ इद्भ्रेष्ठोति मन्त्रेण हवनं परोच्यतेऽत्र वै । गायञ्या बा यनेद्धीमान्‌ दयोः स्थण्डिलयोरपि ॥ होमान्ते विदधीताऽञ्छु बिला ं विधानवित्‌ । इनदरो ै देवता त्वस्य बस्तो त्रिविधस्य च ॥ इन्ादीनां दिगीशानां पूनाविधिरनुत्तमः । वै धान्यं हिरण्यं च दद्याद्िमाय एव च॥ ततो भक्तं वराक्तं च तैलाभ्यक्तं तथेव च । मकिरेतसर्वतो दिषु भूतानां तुदं परम्‌ ॥ एवे कृते विधाने च दुर्गवास्तोशच पूजने । नश्यन्ति सर्ववि्ना् नन्दते भूपते; कुष्‌ ॥ राष्ट च वधते तस्य परवद्धिस्तु नायते ॥ ८ ॥ अथातः भासादवास्तुपूजाविधि व्याख्यास्यामः-- मासाद दक्षिणे फाय बास्तुपूना विधानतः । ८ स्या्ान्रिरचितगृहयरेषसूतम्‌ । १०५ अष्वरूपो विधातव्यो वास्तु; स्वर्णमयः शुभः ॥ परेन वा तदर्थेन सपरयाणः सचामर; । तण्डुलानां चतुष्के तु वल्स्योपरि स्थापयेत्‌ ॥ दूथिक्राग्ण इत्यमना कुयीद्धोमादिपूननम्‌ । सरैमेवं हि भवति ( कपोक्तेन विधानतः ) ॥ पूजिते तुरगे तस्मन्वास्तुरूपे विधानतः । गन्धपुष्पादिभिः सम्यग्घोमं कयोत्ततः प्रभू ॥ पूतः स्थण्डिलं कृत्वा कुयीदरिुलं सुषीः । अयुतं वा सहसरं बा जुहुयात्तिलसरपिपा ॥ विरधपत्रेध कूलारेः शतपत्र चम्पकैः । मालतीकुसमीनन्यावर्ैः पाट्डेरपि ॥ मरुवकैदैमनकैोम बुयादतन्द्रितः । बास्तुरीतयैसुरेन्रस्य फरैनौनावियैर्‌पि ॥ होभान्ते विभिवलकुपौद्रलिपूनां ठ पूव । धान्यं बलं हिरण्यं च दाद यथाविधि ॥ बासतं दधातत धीमानाचायीय सदृ्षिणम्‌ | ततो मन्दिरिमागस्य ब्राह्मणान्भोजयेत्सुधीः ॥. एवं कृते विधाने च षास्तौ संपूजिते तथा । तत्रैव त॒ष्टिमामोति यत्र वास्तुः मपूमितः ॥ ९ ॥ अयातो शहवास्तुपूजाबिधानं व्याख्यास्यामः रुमे बारे तिथौ शरेष्ठे शुभनक्षवरसधते । शभे लते शभे चन्र गृहवास्तं भपूनयेत्‌ ॥ अभ्यज्य परातरं हि सपत्नीको गृहाधिपः । आहूय सरबशालङ्गमाचायै वेदपारगम्‌ ॥ तैनैव कारयदरास्तपूननं सर्वधवित्‌ । [ अथ बासतमण्डलदेवताः -बरह्माणमयैमणं सवितारं विवस्वन्तं विबु- धाषिषं मि राजयक्ष्माणं पृथ्वीपरमापवत्से शिखिनं पर्जन्यं जयन्तं कुणिं सूय सत्यं भृशषमाकाशं बाय पूषणं वितथं वृदच्छवं यमं गन्धव भृङ्गरानं शृगं पितृगणं दौवारिक सग्रीवं दन्तकं वरुणमासुरं शोकं पां रोगं हयं र्यं भाट समाख्यं सप॑मदिति दितिमपः सावित्र जयन्तं खरं चरकी बिदालीं ॥11 { १०६ सत्यापाटविरचितथ्हरोषसूतरभ्‌ । पूतनां पापराक्षसी सकन्दं यमं म्भवौ पिलिपित्समि्द्मिं यमं निरति वरुणं ^ वायुं सोममीकशानमुग्रसमे दामरं महाकारं पिलियिकं वास्तोष्पतिं बास्तुपुरुषम्‌। [ भूतगणेभ्यो नमः । पितृगणेभ्यो नमः । राक्षसगणेभ्यो नमः । पिशाचग~ णेभ्यो नमः । मातुगणेभ्यो नमः । दिव्यान्तरिषेभ्यो नमः । ] बासु टषभरूपं च होमस्याऽदौ परतिठि्म्‌ । अन्तगे सवस च कलश्षोपरि रसैर्थितम्‌ ॥ पूनयित्वाऽक्षतैः पुषयस्ततो होमं समारभेत्‌ । पूर्वपक्षे गृहस्यान्ते स्यण्डिलं कारयेतसुधीः ॥ कृत्वा बह्विमुखं सम्यग्जुहुयाच्चरंणा ततः । साञ्येनैष सदं तु पायसेनापि हावयेत्‌ ॥ सर्जुरीनारिकेरेथ दरकषाकदलकैस्तथा | , , , + (अप्सु मे इतिमन््ेण गायत्र्या हवनं सुमपू ॥ ) जये होम च दाने च संध्याया बन्दन तथा । वेरं सोमनामानं पुराणकवयो विदु; ॥ कृते होमे विधानेन हुते सिष्टकृते तथा |, पेयुः शान्तिपाठ ब्राह्मणा मन्त्रकोविदाः ॥ कृत्वा बलिग्रिधानं च दि माचीक्रमेण तु|, आसनावाहने त्वा निशाकस्केन नाकिनाम्‌ ॥ दध्योदनं पिण्डमात्रं पोटिकाः पुष्टिकास्तेथा | दीपा सर्पिषा परान्साधुवतिसमन्वितान्‌'॥ ~ नमम विन्यस्य चतु्यन्तेः पृथकपृथक्‌ । याच सेचनं सम्यद्मन्भेराचायसत्तमः ॥ अभिषिक्तो षं दद्यादाचार्याय सदक्षिणम्‌ । वस्युम्मेण सहितां ब्रह्मणे धेनुयुत्तमाम्‌ ॥ ऋरविर्पः कनकं ददाद्यथाविभवमात्माषित्‌ । एवं कृत्वा विधि सम्य्नतने सदनोत्तमे ॥ सथ तु वामतः कृत्वा प्रिशेन्मन्द्रं सुधी; । पुरतः सजलान्डम्भान्विधाय विभिवित्तमः॥ तोरणाडम्बरं सञ्च पताकाभिरकतम्‌ । ॥ | अचित चिरतं सम्यक्संमाजैनविशोधितम्‌ ॥ (+ भविस्य बिषिवरस्वामी समायौत्मनमृ्यकः । । ॥॥ सत्यापाढविरचितथ्रोषसूत्रम्‌ । १०७ सस्तिवाचं ततः कुयातपरिवसमावृतः ॥ ब्रा्मणान्भोजयेत्त्र शुभैः पाकैरनुत्तमैः । एवं छते विधाने च विधान गुहाधिपः ॥ नन्दते सुखसंतनिवैश॑मानो दिने दिने ॥ १० ॥ अथातो विष्णुमरिषठाक्पं व्याख्यास्यामः । द्रादश्यामेकादश्यां श्रोणायां बा यानि चान्यानि शयुमनक्षत्राणि तेषु पूर्वदेव युग्ानत्ाह्मणानननेन परि विष्य पुण्याहं वाचयित्वा समागतायां निषायां कपिलापञ्चगव्येन सदिरण्य- यवदबी्कुराधत्यपलाशपर्णन सुवर्णोपधानं प्रतिकृतिं कृत्वाऽभिषि्वति-- आपो षि इति तिसभिरहिरण्यवणौ इति चतसृभिः पवमानः सुवर्न हत्ये- तेनाघुवाकेन व्याहृतिभिश्च । पु्पफलाक्षतमिश्रयदूवीर्कुरान्पादपीठे निकि- पति--इदं विष्णुर्विचक्रम . इति । भरतिसरमावध्नाति रक्षोहणं वाजिनमाजि- यर्म इति। अथैनं नदीतडागहदनिकषरसरस्तीथौनामन्यतमेष्बहतेन वाससा कृशवन्धमल्यमाच्छायाभिश्रयति-- अव ते हेड० उदुत्तमम्‌, इति । अथ श्वोभूते सात्वाऽहतवाससश्चत्वारो व्राह्मणाः म्रतिमाष्ुतेयापयेयुः- उत्तिष्ठ ब्रहम णस्पतं दति | अथ शुचौ देशे समवस्याप्य--- गायत्याऽऽणृ गोमूत्रं गन्धद्ारेति गोमयम्‌ । आप्यायस्वेति च क्षीरं दभिकरान्णेति वै दधि ॥ शकरमसि ऽयोतिरसीत्याज्यं देवस्य तवा कुशोदकम्‌ । इत्येतत्पश्चगच्यै नाम । अत्राऽऽ- कपिलाया बरं क्षीरं समेताय बरं दे । रक्तायास्तु धृते श्रेष्टं शेषौ शबलद्रष्णयो; ॥ इति । एतेन--आ बो राजानमिति स्ञापयति । शमीपराशखादिरविरवाभ्वतथवि" कङ्कतनपग्रोषपनसान्रािरीपोदम्बराणां स्ैया्निकटप्ाणां चर्ैकपायकशे- नाभिपिज्चति-- अश्वत्थे बो निषदनम्‌, इत्येतेनानुवाकेन । मणिषक्ताभवाल- रजतताम्राणामप् निमानं पूणकलकेनाभिषिश्चति-- दिरण्यवणौ इत्यजुवा- केन । दिरण्येन तेनसा चश्ुविमोचयेत्‌- तेजोऽसीति । अथ देवयजनोटेख- नमभूत्याऽभनिमुखात्‌ कृत्वा पककाजजुहोति- विष्णोढौ कमिति षुरोुवाक्या" मनूच्य परोमा्रया इति याज्यया जुहोति । अथ पुरुषसृक्तेनाऽऽ्याहुतीरुप- जुदोति--दं विष्णुर्विचक्रम इति पादयोः स्पृशेत्‌ । पुनस्तेनैवाऽऽभ्याहुती- न्द सत्यापाढविरनितय्यशेषसूत्रम्‌ । शहयात्‌--विष्णोयैकमिति नाभिदेशे सेत्‌ ।पुनस्तनेवाऽऽन्याहुतीहुयात्‌। अतो देवा अवन्तु न इाति मूध्नि स्पृशेत । पुनस्तेनैवाऽऽभ्याहूती्होति । अथ सर्वाङ्गं स्पृशेतपौरुषेण सूक्तेन । होमान्ते उदु त्य॑ जातवेदसम्‌, इत्यु स्थाप्य शाकुनेन सूक्तेन देवालयं प्रवेश्य मणिपुक्तामवालसुवणैरजतानि प्राद्पीठे निधाय अतो देवा अवन्तु न इति विष्णं स्थापयेत्‌ । अथ गन्धपुष्पपूषदीपादीम्याकाशोन्पुखानि ृत्वोपोत्थाय आवाहनं करोति ्रणवयुक्तव्याहृतिभिन्यसतैः समसतैश्च--आं भूः पुरुषमावाहयामि । ॐ शवः पुरुषमावाहयामि । ॐ सुवः पुरुषमावाहयामि । ॐ भूर्भुवः सुब पुरुषमाबा- हयामि । इत्याबाह्च रत्नाम्बुकलरोनाभिषिश्चति । मणवेन धारयेद्रष्मोति वि्गा- यते । प्रणयेन कूर्चं ददाति । दुवषिषणकरान्तश्यामाकपप्मप्रकरुणेन पां द्दाति। एलालवङ्गकङ्ोलकषैरमिधरकलशेनाऽऽचमनीयं ददाति । अपः क्षीर- ुशग्रैवाकषतैरीवतण्डुलेप्तरेः सिद्धा्थकेषा्ध्य ददाति । इमा आपः शान्ताः शिवाः शिवतमाः पूताः पूततमा मेध्या मेध्यतमा अमृता अमृतरसाः पाधा आचमनीया अध्यस्ता जुषन्तां मतिगहयन्तां मतिग्हातु भगवान्महाविष्णुबि- स्णये नम इति पाद्याचमनीयमध्यं ददाति । इदं विष्णुविंचक्रमे तिस बिस ९. सयति । देवतां नमस्छृत्याय गन्धं ददाति-- इमे गन्धाः श्भा दिव्या; सर्गन्धैररंृताः । पता ब्रह्मपवित्रेण पूताः सूर्यस्य रद्भिः ॥ भरतिग्हयन्तां मतिग्रलातु भगवान्महाविष्णुिष्णवे नम इति । माल्यं ददाति- इमे मास्याः छमा दिव्याः सर्बमारयैरलंृताः । पूता ब्रह्मपवित्रेण पूताः सुधैस्य रद्भिः ॥ भतिगरह्न्तां परिगृहातु भगवान्भहाशिणणुवष्णवे नम इति । प्यं ददाति-- इमे पुष्पाः श्युभा दिव्याः सर्पुष्पैरंकृताः । पूता ब्रह्मपवित्रेण पूताः सूर्यस्य रदिमिभिः ॥ मतिग्यन्तां मतिश्हातु भगवान्महानिष्णुविष्णवे नम इति । धूपं ददाति-- वनस्पतिरसो धूपो धूपेभ्यो धूप उत्तमः । आघ्रेयः स्ेदेवानां धूपोऽयं परतिष्तामू ॥ 1 ४\ ४ ॥ सत्यापादविरवितेपसूत्रम्‌ । १०९ भरति्हतो भतिगृहातु भगवान्महाविषणुविष्णवे नम इति । अथ दीपं द्दाति-- ज्योतिः शुक्रश्च तेजश्च देवानां सततं प्रियः । भास्वरः स्ैभूतानां दीपोऽयं ्रतिगृ्ताम्‌ ॥ मतिगृ्यनां भतिगृहातु भगवान्महाविप्णुष्णवे नम इति । अथ द्दकना- मभिः पुष्पाणि दचाक्तैरव त्णानि कृत्वा एसरानपायसगुोदने दर्रदन" मिति हवीश्पि । पयिभ ते विततमिति पायसं निवेदयेत्‌ । रूताफटुत पृश रावं गुडौदनं निवेदयेत्‌ । कृसरं तिलमिशरपाञ्यं जहुपाद्‌-- वासुदेवाय स्वाहा । सकषैणाय स्वाहा । प्रु्नाय स्वाहा । अनिरुद्धाय स्वाहा । ईशान्ये स्वाहा । किये स्वाहा । सरस्वत्यै स्वाहा । पषटये स्याह । विष्णवे स्वाहा । पुरुषसू- कतेन विष्णो कं० तदस्य भियेण पर तदविुः° परो मात्रया विचक्रमे िरदेवः० हति । दरादशषनामभिः--अपू्मै स्वाहाःष्मै स्वाहेति । सिष्टृत्‌- भूति सिद्धुमाधेलुवरमदानात्‌ | अथ सर्वषां व॑रिटपहरति-- त्वामेकां पुरुप पुरातनं नारायणं व्रिश्वषटजं यजामहे । त त्वमेव यज्ञो विदितो बिधयस्त्वमातमनाऽऽत्मन्मतिगृहीप्व हव्यम्‌ ॥ शति। अथप्रेणापनिम्वत्थपर्णषु हतप निेधाति--ॐ भूर्भवः, सुवरोभिति । दविथतु्वा मदकषिणं सारं परिक्रामति -विधपृने नमः । सबैभुने नमः । आत्मने नमः । परमात्मने नमः । सवौत्मने नम इति । ब्रह्मचारी गृहस्थो वा दवादश ब्राह्मणन्संयतान्‌ हद््रदनं भोजयेत्‌ । संतिष्ठते रिष्ुप्रतिष्ठविषिः ॥ ११ ॥ अथातो रद्रमतिष्ठाकस्पं व्याख्यास्यामः । चतु्यापषटम्यांद्रीयामपभरण्यां वा चतुर्दश्यां बा यानि चान्यानि शुभनक्षत्राणि तेषु पूर्वरेव युभान््राह्मणा- नेन परिविष्य पुण्या वाचयित्वा समागतायां निशायां कपिलापञ्चगव्येन सहिरण्ययवदरवद्कुराशवत्यपलाशपर्भिन सुवर्णो पमाने परिकृतं कृत्वाऽभिषिः अति--अपो दिष्ठा मयोथुत्र इति तिसृभििरण्यवणी इति चतसृभिः पव मानः सुवर्जन इत्येतेनानुवाकेन व्याहतिभिथ । ्पफलाक्ततभिश्रयवदूवोङ्‌- कुर पादपीठे निकिपति--नमसते रर मन्यव्‌ इति । प्रतिसरं वध्नाति-रकतो- हणं वाजिनमिति । अय नदीतडागहदनिधैरसरसतीरयानामन्यतमेष्वहेतेन वा- ससा हदाबन्धां मारुमच्छामाच्छाद्राेवासयति--अव ते हेड० उदत्तम- मिति । अय ब्योभूते स्ात्वाऽतवासमलवारो व्राह्मणाः मतिमामुत्यापयेुः- ४५९ सत्याशादरगिरदितश्ेषसूतम्‌ । उचिष् ब्रह्मणस्पत, इति, । भ्र, चौ. दशे समवस्थाप्य क गोमूत्रं गन्धद्वारेति गोमयम्‌ । आप्यायस्वेति चु सरं द्धिक्रास्णेति वै दधि ॥ श्करमसि ञ्योतिरसीत्याडये देवप स्वा कुशोदकम्‌ । इति । पतय नप्र । भाः पू वरं शीरं शेतायास्तु बरं दधि। १५.६। शषौ शृबलढृष्णयोः ॥ इति । पतेत-नपरते अस्तु प्रलन इतपष्टभिः सञापपाति । अथ शमीपलाश्ख- दिगकरिवपविकङकतुगभूनुसापरभिरीपोदम्बरसैवातिषटपाणा चम का अश्वत्थेवो निषदनम्‌, इत्येतेन । मणिगुक्ताभवाला रषु तिमत ु शेनाभिषिश्ाति-दिरण्यवरणा इत्यलुवाकेन । हिर- येन्‌ तेजसा बुपिमो येत्‌ तेनोऽसीति। लिङ्गे चेनिवर्ते। चधुपोरभावात्‌ । अय देवयननेद्ेखनगपरसाऽशिषुलाकछता पकाज्जुहोति-या त इषुः शिवतमा इत्यन्तादनुवाकस्य । अथाऽऽङप्राहुतीरुपजुहोति-द्रापे अन्धसस्पते ० सदस्ाणि° इत्येताभ्यामनुवाकाभ्या प्र्यृचमू । सर्वौ चै ददर इति पादपीठे सूरेत्‌। पुनस्ताभिरेवाऽऽग्याहुती हत्‌ । नपो हिरण्यबाहव इति मूध्नि सपृेत्‌ । एनम्वाभिरेवाऽ$रगरहतीहमरात्‌ । सत्ग्पसपशेुरेण समस्तेन । तत्‌ उडु त्रः जातवेदरसित्युताप्य प्रश॒व्रहमसं्नफेन पश्चानुवाकेन देवालयं भवेय पृणिपुक्तामवालङ्ुव्रणेरवतानि पादुपीठे निधाय-नमस्ते रुद्रमन्यव इति रुदर कयापपेत्‌। अय २ दुषपधृषदीपाल्याक्ाशेनधुखानि कृत्वोपोत्यायाऽऽवाहने करो- तिप्त : समस्ताभिश्च-ॐ भूः पुरुषमावाहयमि । ॐ व्‌; पुर पि । ॐ सुम पुरुषमावाहयामि । ॐ भूवः सुवः पुरुप, ^. आयातु भृगवान्महादेवे इत्याबाह्च रत्नाम्बुकररेनाभिविश्चति । मू येदब्रह्ेति विङगायुते । प्रणवेन कूर्च ददाति । विष्णुषदा्यामा- न पां ददाति । पएलालबङ्गकष्कोलकपूरमिश्रकररेनाऽऽचम- नीयं ददाति । आपः क्ीरकुशग्शाकषतेयवतण्डरैः । यमैः सिद्धाधकेधाध्यं ददरूाति दा आपः शिवाः शिवतमा; पूताः पूततमा मेध्या मेध्यतमा अमृता 1 आनूम्नीया ¦ अर्ध्यास्ता जुषन्तां भतिगृदन्तां भतिगृहातु भृगवान्‌ मृदवो रद्राय नम इति पा्माचमनीयमर््यं ददाति । नमस्ते दद्र मन्यु ति प्रतिसरं विस्लभसयाति । देवतां नमस्कृत्याथ गन्धं ददाति 4 ग ५ सत्याषाठविरनितरषदेष्‌ श डमे गन्धाः शमा दिव्धा स्गनयैररताः । पूता ब्रह्मपवित्रेण पूताः सूरस्य रविभिः ॥ भतिगृहन्तां तिगृहातु भगवान्महादेषो शराय नम हंति । अथ माल्यं ददाति-- इमे मारयाः श्भा दिव्याः. सर्भमाल्यैरंकृताः । पूता ब्रह्मपवित्रेण पूता; सूर्यस्य रद्भिः ॥ तिगृन्तां मतिगृहातु भगवान्‌ महदिषो द्रीय नम इति । अथ पुष्पं ददाति-- हमे एषाः श्भा दिव्याः सपरत । पूता बरह्मपनितरेण पूताः सस्य रभिः ॥ मिग मरतिगृहातु भगवान्महादषो श्राय नम शति । अथ धूपं ददाति-- वनस्पतिरसो भूपो धूषादधो शष इमः । आप्रेयः सर्वदेवानां धूपोऽयं मतिनृताम्‌ भतिगृक्तां मतिगृहातु भगवान्महादेवो राय नम हत ॥ अथ दीपं द्दाति-- ज्योतिः शुक्रश्च तेजश्च देवानां सततं परयः । भास्करः सर्वभूतानां दीपोऽयं मिताम्‌ '॥ भरतिगृतां मरतिगृहातु मवान्महादेवो राय नपे इति । अंथ मव इत्यष्टाभिः पपं ददाति । तैरेव तपैणानि कृत्वा सरं पयं ` गुडोदनं हरिद्रीदनमिति हवीपि- पवित्रं ते चिततमू, इति पायसं निवेदयेत्‌ । धरताप्ठुतं पणशरावं गुडौदनं निवेदयेत्‌ । कृसरमाञ्यमि्ं जयात्‌ -मवाय देवाय सवािस्यष्टाभिः । भवस्य देवस्य पल्य स्वदित्यादिभिः । अथ . हरदेनं जुहयात्‌- भवस्य देवस्य सुताय स्वहित्यष्टाभिः । अथ उयभ्वकं यजामहे° । मा नो महान्तं मा नस्तेकि० आद्या रुद्रः° देती रुद्रस्य आरात्ते अभ्रिः० विकिरिद विरोहित ° सहस्राणि सदसरथा० सहस्राणि 'सरैसशः० इतिं । दादशेनामंभिः -शिकाय धैकराय सहमानाय शितिकण्ठाय कपर्दिने ताभ्रायारणांयापुरेमा- ५१२ , सत्यापाठविरतितशरोषसूत्रम्‌ । णाय हिरण्यवाहमे ससिपञ्जराय वभ्टुशाय दिरण्याय स्वाहेति । सिष्कत्‌-- अभूति सिद्धमाधेदुवरभदानात्‌ । हविषां वषिमुपहरति-- स्वामेकमाययं षुरपं एुरातनं सरं शिवं विश्वधजं यजामहे । स्वमेव यज्ञो तिदितो विधयस्त्वमात्मनाऽस्मन्मतिगृहीष्व हव्यम्‌ ॥ इति। अयप्रेणाभ्िमश्वस्यपर्णषु हतशेषं निदधाति--भूयैवः सुबरोमिति । दिष- हवा सहाशरं मदक्षिणं पारिामाति--वि्व्ने नमः । सर्वजे नमः । आत्मने नमः। परमात्मने नम इति। व्रह्मचारी गृहस्थो वा दवादश ब्राह्मणान्‌ संयतान्‌ हषरदनेन भोजयेत्‌ । संतिष्ठते ्रमतिष्ठाविषः ॥ १२॥ अथातः पुनः परतिष्ठाकरपं व्याख्यास्यामः । पूवक्तषु नक्षत्रेषु यानि चान्यान शुभनक्षत्राणि शुकपक्ष उदगयने बसन्तादिकाले पूर्व मतितस्यापि बद्धपूषैकमेकराघ् दविरातमेकमा५ं द्विमासं वाऽचैनाविच्छेदे शृद्ररनस्वलापति. ताद्युपुते वा पुरेव युगमा््रा्णानननेन परिविष्य पुण्याहं वाचयित्वा समागतायां निशायां जलायिकासं कृत्या शनोभूत उत्थाय द्रौ कटौ स्थाप- यदे पश्चगभ्येन पूरयि्वाऽपरं शदधोदकेन सदहरतनेन सापयेत्‌ । अषटसदसत- मषटश्तमष्टाविर्शतिं वा मूलमन्त्रेण सद्रगायत्पा सञापयित्वा पुष्पाणि दधया यालाभमर्चथितवा गुोदनं निवेदयेत्‌ । एवं तेऽस्य शान्तिभ॑वति । बुदधपुै. फूरचनािच्छेदे पनं कन्यम्‌ । एवं कुर्वाणः स्वस्ति ऋद्धिमामोतीत्याच. क्ते । एवं पुनः प्रतिष्ठामन्त्ेण भ्तिष्ठापयेदिति विज्ञायते ॥ १३ ॥ अतः प्रं मवक्ष्यामि पञ्चगव्यविधिं मातु । उत्तमं द्रोणमेव त॒ मध्यमं तु तद्कम्‌ ॥ तदुर्षमधमं जञेयं त्रिविधं परिकीतितम्‌ । भरस्थपादं शतं परोक्तं गोमूत्रे द्विगुणं भवेत्‌ ॥ गोमयं गुडं भक्तं दभि भरस्थसमन्वितम्‌ । जीरं परस्थद्यं परते तदर्भदकं भवेत्‌ ॥ स्नापनं पञ्चगव्येन शृक्तिगक्तिपदं दृणाम्‌ । „ कपिलाया चरं क्षीरं श्वेतायास्तु वरं द्धि ॥ रक्ताया वरमाज्यं धै शेषौ शवलकृष्णयोः । कती पृण्यनयादौ सात प्रयतो देवस्य गृहं गत्वा पुरतो मण्डपे समे देश मोमथेनोपक्प्य वीहिभिथैयेव खारोमात्र तदर्धं वा संगृह सौव रजतं कास्यं मृन्मयं वा. नवकृटकशान्‌ -८ स्थापयति ) याचाति । तन्तुना परिवेष्ट्य सत्थापाढविरचितगृयरेषसूत्रम्‌ । ११३ छ्ंचौ देशे निरपाय स्थण्डिलस्य दक्षिणत उदङ्ढसीनः भाङ्पुखान्दरादशनाम- भिक्रीहमणानोमन्ड्य पुण्याहं वाचयित्वा भोक्ष्य व्रीहिभिः स्थण्डिलं कृत्वा तस्यं मेध्यः परदिशादक्षिणवामपार्दे सुवणेशकटेन ऋजलमुलिसेत्‌- ब्रह लेङ्गीनेमिति दक्षिणतः पिता विराजामितयुत्तरतस्तयोदक्षिणतो नाके सुपणै- भिति । तंपोरुसैरतैः-- आप्यायस्व इति । सेततगृजुिखेत्‌-यो खरो अपरौ ईति पशत । सर्वो वै रुद्र इति घुरस्तात्‌ । तयोः पशादिदं विष्णुविचक्रम इति । तयोः पुरस्तात्‌--इ्रं विश्वा अवीटटरषन्निति । अथाभ्युश्ष्य शकल निरस्याप उपसृक्य ॐ भूर्ैवः सुबरो बरह्मणे नम इति मध्यमपदेऽभ्यच्यै हशानाय नम इृतीश्ानपदे तत्पुरुषाय नम इति पूर्वै अपोराय नम इति दकषिगे बामदेवाय नम हतयते सद्योजाताय नम इति पश्चिमे हृदयाय नम इति दक्षिणपा्भे ( दक्षिणपूर्वे ) शिरसे नम हृत्यत्तरपव शिखाय नम इति दक्षिणपभिमे कवच।य नम इति पश्चिमोत्तरे अस्राय नम इति दिग्बिदि- क्वभ्य ब्रह्मणे नम इति मध्ये प्रधानकलशं (संस्याप्य ईशानादैपदष तत्तन्मन्त्रेण कलशान्सस्थाप्य मोक्षणं सससकृत्य प्रात्राणि प्रोक्ष्य गव्यानि च भोक्षणीपातरपरिमाणं कुशोदकं देवस्य स्वेति ब्रहकुम्भे आनयति । आपो बा इद५ सवैमित्यभिमन्त्य कूर्च निधायेशानपत्रे सपवित्रेण क्षीरम्‌ । पुरषे दभि । अपोरे दतम्‌ । सौम्ये गोमयम्‌ । घारुणे गोमूत्रम्‌ । हृदे पिटं कद्‌- स्थादीनि च । नारिकेलं शिरसि | आमलकं शिखायाम्‌ । कवचे हाद्रम्‌ । तत्त्प््रेणाऽऽवाहनांधांचमनान्तं तवा सेपरिस्तीरयाथेन स्ञापयाति--आपो हिष्ठा मयोभुव इति तिद्धमिर्हिरण्यवणीः शुचयः पावका इति चतदभिः पव- मानः सुवर्न इति चैतेनादुबाकेन ब्रह्म जज्ञानं कराय सर्वो वै कया नित आपो षा इदमिति परदिणुदकं व्पाहतिभिः परिपिच्यायाद्धस्तपयाति स्वेन मन्तरेण ५५५ रभ्यच्यै वरि्पहत्य तत्सवितुषैरेण्यमिति सथःपात्रमा- दाय ब्रह्मपात्रेण योजयेत्‌ । सद्योजातमिल्यजुवकेन । गन्धदरारामिति बामदेवमा- दाय बामदेवारुवफिन ब्रह्मपात्रेण योजयेत्‌ । आप्यायस्वेति क्षीरकुम्भमादाये- शानानुवाफेन योजयेत्‌ । दभिक्राच्ण इति दध्यानीय पुरपालुबाकेन योजयेत्‌ । शरुक्रमसीत्युदूत्य तमांदायाधोराुवाकेन योजयेत्‌ । सोऽहमिति मन्त्रेण फठैरवकीयै गन्धादिभिरभ्यल्थ व्योमम्यापिना संपूज्य पश्चगन्यं भवतीति । अथ देवस्य (सीप गता निमीर्यं व्यपोह्य प्रणवेन व्याहृतिभिः-- देवस्य त्रा समितः परसु$िनोबीहेभ्यां पृष्णो दस्ताभ्यामभिनोभषज्येन तेजसे ब्रहमव- च॑सायाभिषि्धामि देवस्य तवा सवितुः मसवेऽ्वनो बीदुभ्यां पूष्णो दर्ता- १५ ११४ पत्यापादविरवित्पसूत््‌ । भ्या९ सरस्वत्यै भेषञ्येन वीयीयान्नाचायाभिभिन्चामि । देवस्य, त्वा सवितुः मसवेऽश्विनोरबाहुभ्यां पूष्णो हस्ताभ्यामिनरस्यन्धियेण श्रियै यशसे बलायाभि- पिञ्वामीति त्रिभिः । अथ पिष्टामलकहष्टरादिभिः स्नापयति । सुरभिमत्याऽ- च्छिङगाभिवौरुणीभिहिरण्यवणाभिः पावमानीमिव्यौहतिभिरन्यशच पित्रसमू- है नमकचमकादिभिराभेषेषं क्यात्‌ । पुनरेव यथाशक्ति दक्षिण, द्यादाचा- सौय ब्ण्डलाभरणाङ्कलीय[क]तरम्यादीनि दयात्‌ । स्वं पाप्मानं तरति तरति ब्रहमहत्पां ब्रह्मणः सायुज्य^< सलोकतामामोति। ‰ ` : , नारिकिलाप्रपनसकदलीनां फलत्रयम्‌ । श्ीरामधुसंुक्तं पञ्चामृतमिति स्मृतम्‌ ॥' : बरह्मपात्रस्यितं तोऽयं चतुःपरस्थं भचक्षते । “ . गोमयं दधि सर्पीषि कपित्थफलमात्रकम्‌-॥ ^^ . ^ ¦ , याव्संपादितं भक्त्या तावत्संपादयेदूषुधः ॥ ' १४ ॥ अथातः संमव््यापि देवस्य सपने विधिम्‌ । . । महतो लिङ्गदेशे बा कारयरेदिका बुधः |. , , , 1 मण्डपं च पुराणोक्तं कृत्वा सपनमारभेत्‌ । ४ व अचलमरतिष्ितो यत्र देवस्तत्र न बेदिका । ` ,,, ^ तस्या; समीपे तत्स्थाने कलशस्थानयत्तमम्‌ । , संख्या च नव तेषां तु स्थापनं प्रणवेन तु.॥ ,. य्किचिर्कियते तत्र मणवेनेव कथ्यते । , , स्थापनं कलशानां तु मागादीशानमन्ततः ॥ एतरेव करमैरत् सरथ कम विधीयते । नवमं कलशं मध्ये स्थापयेदन्ततो बुधः,॥ , , 0 कूर्च स्थापये्सवं ब्रीहिभिस्तण्डुलेषु च | , „~. , , , , 1 व्रीहयः शालयः रक्ताः कलशान्स्थापयेदूबुषः || , , , +. तेषामभावे यक्किविदगराम्ं धान्यमिहेष्यते |, , , 1; ,. पूरयेत्कटशान्सवीन्छुदधस्फयिकसंनिपैः ॥ जलेस्तु ममं तत्र पञ्चगव्येन पूरयेत्‌ |, ,, मूर्वानिधाय स्वषु शरावैरपिधाय च ॥ आर्तरेव कर्तव्यः शरवरमैवभिः सदा । , ; ; १ सपि इति पाठः समीचीनः ।' “ भी सत्यापाढविरवितगृहयेषसूतरम्‌ । ११५ अपिधानाकरिया तेषां शािनरेव तण्डुटैः ॥ . अरचयेत्कलशान्सर्वान्गन्धपुष्पादिभिः कमात्‌ । भि महू आवाद्च परमात्मानमात्मवान्‌ ॥ द्रवं शिवं साक्नायच सवस्य देवतम्‌ । तस्मादावाहयेत्‌ पराज्ञः सर्वत्राऽऽवाहने विधिः ॥ एष ओत्संफः भोक्तो देवतानां च ते । नारायणादिविष्णोः स्यादरद्रस्य तु शिखादिकम्‌ ॥ जपध्यानादिसर्व स्याद्रिकसपं मनसि श्रयेत्‌ । रौद्रं च स्तमापो दि हिरण्येति च सप्तकम्‌ ॥ बैकल्पिकैरेव कुयीन्मध्येति तु न विधते । अय हके वदन्त्येवं सञापने तु महाममोः ॥ सद्योजातादिपश्ैव सर्वो वै ट इत्यपि । एतैरन्यैश्च कुयौद्रे स्नापनं साैकाटिकम्‌ ॥ एवं च कुयौतस्नाने तु स्नापनेऽ्चां तया भवेत्‌ ॥ १५॥ अथ देवयो; पूजाकरणे सर्वत्र प्रीणि पद्‌। विचक्रमे°_ उयम्बकं यजामहे० इत्येताभ्यां यथालिङ्कमासनं पा्माचमनीयं॑च । एतयोद्ेवणिकधमैतवात्‌ । सर्वत्र वचना्ोकमसिद्धमाहमतिपेधाभावात्‌ क्रियते । एवं भरतिष्ठाप्य बा हरया्तयोरेव सायुज्य ९ सरोकतामाोति । यदि त्रि4त्संबत्सरादू्व क्रियेत ततो देवयोः परमं पदं ब्रहम सक्गितं तदेव सगण आमरोति । यादि तस्मणवः स्याय उ चैनदेवं विदुस भवते यस्मै वा करोति शतं दथान्मापाणं ब्राह्मणो राजन्यः सदस दचप्ैशयो यथाश्रद्धं दात्‌ । न चीर कुर्यातां यदि इरया स्वतन््रोपदेशे आचाय आश्रय इति । स्वतन्त्रय स्तयोभ्रदवृचिक्षीणोऽपि ब्राह्मणः पतत्यवेति दालीकिः। अथ देवयोयौयाकामी स्याचस्यां कस्यां चिदवस्थायां जके वा स्थण्डिले वा प्रतिमासु बा सर्व त्वाऽभ्य्येन्न तु ममायेत । देश्ाभावि द्रव्याभावे साधारणे कुर्यान्मनसा वाऽ्ैयेदिति । तदाह भगवान्‌-- पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । तदहं भक्युपहृतमश्नामि प्रयतात्मनः ॥ इति । भक्तिनञ्न एतान्मस्रानधीयीत न त्वेवानयैकः स्यादन्यतरस्यो मयोवां । ततस्तयोरेव सायुज्य९ सखोकतामामनोवि । य॒पएतयोरचैनां ङरतेऽ्यत्र एच, ११६ सत्यापाढविरचितश्रोषसूषगर । रिष्येभ्यः चियाथ तस्मै सौवर्ण शङ्खं सुवर्णोपधानं श द्धादपभं रदरस्य दक्षिणोति विज्ञायते । प्रतिष्ठाकरणे सञापनफरणे बाऽऽचायीय तदुपकरणं सरव दवा ऋषभेकादश गा दयादिति विक्गायते ॥ १६ ॥ [ अथातः संमवक्ष्याभि विष्णोः सपनएततममू । भासादस्पाग्रतो विद्रन्कुर्यात्लषपनमण्डपम्‌ ॥ मण्डपस्य च मध्ये त वेदिकां सँभरपयेत्‌ । ~ अचलम्रतिष्टितो यत्र देवस्तत्र न बेदिका ॥ तस्याः समीपे तत्स्थाने करपस्थानमुत्मू । संख्या च नव तेषां तु स्थापनं भरणवेन तु॥ यत्किित्कि पते चात्र भणवेनैव कथ्यते | स्थापनं कलशानां तु प्रागादीशानमन्ततः ॥ एतेनैव क्रमेणात्र सर्वं कमै विधीयते । नवमं कलशं मध्ये स्थापयेदन्ततो बुधः ॥ कर्वेषु स्थापयेत्सवीनत्ीहिभस्थस्थितेषु च । ब्रीहयः शालयः भक्ताः कलशस्थापने बुैः ॥ तेषामभावे यक्किवचिदुगराम्यं धान्यं बिधीयते । पूरयेत्कलकान्स्वाज॒द्धस्फदिकसंनिभैः ॥ जलैस्तु मध्यमे तत्र पञ्चगव्येन पूरयेद्‌ । कूचक्षेषाय सर्वेषु शरावैरपिधाय च ॥ आरिकतेरेव कर्तव्यः शरावैनैवभिः सद्‌ । आपिधानाक्रिया तेषां श्षालिलरेव तण्डुले; ॥ अ्ैयेत्कलशान्सर्वानगन्पुष्पादिभिः कमात्‌ । मति सहृ आवाशच परमात्मानमात्मवान्‌ ॥ ¶ ूरवोक्ताषैभिनाऽधवाह् देवमानीय वेदिकाम्‌ । अर्चयित्वा ततो विष्णुमचितैरेव सर्वशः ॥ आनीतं वेदिकायां तु गोमयेनापरेण तु । उपाश्थतेऽप्ततः कीणे शाङिभि्रीहिभिश्र तद्‌ ॥ माद्खं देवमासीनं संनिदध्यात्ततः क्षणात्‌ । ततैव त्वचलस्थाने न चाऽऽवाहनमिष्यते ॥ तत्रैव नित्यस्ानिध्यादेवस्य परमात्मनः । आसनादि ऋमादधात्सृक्तं पौरषमात्रितः ॥ सत्यापाढविरचितण्शचशेषसूतरम्‌ । ११७ ततः कलशमादाय कुयौत्लपनमादितः । मन्त्रा एते तु मन्तव्याः सपने परमात्मनः ॥ वैष्णवं सूक्तमापो दि दिरण्योति च सक्षकम्‌ । पवमानाजुबाकं च सवे साधारणाः स्पृताः ॥ अनुक्तमन्वरं यत्किचिन्न एहीयात्ततो बुध; । अनेन विधिवत्कृत्वा पनं पुरुषस्य तु ॥ दत्वा पायसमन्नं तु शेषं परिसमापयेत्‌ । नित्यदेवा्ैने यत्स्यातकलशसतापनं तु वै ॥ सापनस्य ब्रयशचोक्ता ब्रह्म जज्ञानमन्त्तः । बामदेग्यं ततः कुयौत्पविप्र यजुषश्च यत्‌ ॥ पवमानाद्ुवाकं च सर्वे साधारणाः स्मृताः । विषुवायनसं क्रान्तौ चन्दरसूर्यग्रहे तथा ॥ अच॑नायुश्च विच्छेदे कदाचित्कालभेदतः । उपधातेऽपि बाऽन्यस्मिन्दुःस्वमे तु भयंकरे । आध्यं तु सञपुनं कुयीत्सव्ान्तिभविष्यति ॥ अथ देवोत्सवं कुयान्पुच्यते सर्वपातकैः । इह रोके प्रतरापि सुखमेवास्य वर्ते ॥ पथादिष्णो् सायुज्यमेतीत्यत्र न सशयः । जगद्धिताय कृष्णाय तपनं कृतवान्‌ हि यः ॥ १७ ॥ इति सत्यापाढदिरष्यकेरिग्रहशेषसूतरे मयममश्ने सपतमः पटः । अयाष्टमः पटः । अथातः काम्यद्षोत्सग व्पार्यास्यामः-- कार्तिक्यां पोणमास्यां क्रियते अपि वाऽश्वयुज्यां वैशाख्यां बा गोष्टे गवां मध्ये । अय देवयजनोेखनमर- व्याऽभनिषुखातकृत्वा पकाज्जुदोति-पृषा गा अन्वेतु न इति पुरोनुबाक्यामनूख्य शक्रं ते अन्यत्‌ इति याज्यया जुति । अग्राऽऽन्याहुतीर्पजुहोति -इह भृतिः साहा । इह विधृतिः स््राहा । इद .रन्तिः स्वाहा । इह रमतिः स्वाहा इति । उपडजन्मत्रे वत्सं धारयन्धरणो धयत्रायस्पोपमिषमूजेमस्मासु दीधरत्स्वाहेति । आ गावो अग्मञचत मद्रमक्रनित्येतेन सक्तेन । नमस्ते खट मन्यव इत्यन्तादनु- वाकस्य िष्टसमृति सिद्धमा धेनुवरप्रदानात्‌ । अय द्रं जपित्वा गोमिधु- ११८ सत्याषाटविरचितशशेषसूत्रम्‌ । नमध्व्थवे ददाति । लाजमन्त्रेण तरै; भदाकतिणं परिक्रमयेदकैवरणो द्विणो बा यूं (ध्य) छादयाति । यृध(ध्य)स्य मुख्याथतसरो वत्सतर्यः सताप्याऽश्छाद्य तिरोदकं शहाति-- ऋचं माची इति। अवधूलुयुजलिन्न्ीत्वा-तृ्ता यान्तु पितर्‌ इति । अथैनं पध्ये गोप्वपिषटति - एतं युवानं परि बो ददामीति । अंपिषन्तमलुमन््रयते-- त्वां गाव इति । मध्यस्थमनुमन््यते-मयो शूवीतो अभिवातूसा हि। सर्वासां पयसि पायस श्रपयित्वा ब्राह्मणान्स॑पून्याऽऽरिषो वाचयित्वा यथाशक्ति दक्षिणां ददाति । तिर्यग्योनिगताू्गातीजञा्यन्तरे वतमानान्‌ दषकलेरुपरुद्ान्‌ दशपूवान्‌ दशापरानात्माने चैकविष्डतिं पडुक्ति च पुनाति न च पनरावतेते न च षुनरावैत हति । अथाप्युदाहरन्ति-- पएष्न्या बहवः पुत्रा यथेकोऽपि गयां ब्रत । गौरीं बा वरयेत्कन्यां नीलं बा दृषत्‌ ॥ लोहितो यस्तु वर्णेन व्वेतलाङ्गृखलक्षणः । सुरे कढादे च धवेतः स प नील्टरषः स्मृतः ॥ इति ॥ १ ॥ अथातः सहस्रभोजनविधिं व्याख्यास्यामः । उदगयने पूर्पषे पुण्ये नक्षत्र क्रजन्माने दक्षिणायने बा क्रैयेत । स्वगृहे देवश वा यत्र शुविर्देशः स्यात्त श्विता युगमा््रसमगान्सुभषाहितपाणिपादानप आचाम्य आसनं कल्पथित्वा गन्धपुष्पधूपदीपरभ्य्यं संकर्पाीष्धिरश्तवाति वाचयित्वा चषटताऽनेन बरा्म- णान्संपूज्याऽऽभिषो वाचयित्वा प्रदक्षिणनमस्कारं बिदधीत । सदस्तात्मानमी- श्वरं सहस्भोजनेन संपूज्य एकस्मै स्वाहा द्वाभ्या स्वादिति दशाटवाकान्‌ भोजनान्ते द्वादश ब्राह्मणाः शाता भवन्ति षड्‌ वा । ब्राह्मणानन्नेन परिविष्य प्याह बाचाथेत्वाऽय देवयजनोछेखनपमृत्याऽतनि सात्कृत्वा पकाञ्जहोति-- विष्णोकामिति पुरोनुवाक्पामनूच्य विष्णो रराटमसि इति याज्यया जुहोति । अथाऽऽन्याहुतीरुपजहोति-केशवाय स्वाहा । इत्यादि द्रादशनामधेयः स्विष्ट कृसमभृतिसिद्धमा भेलुबरभदानात्‌ । अथ बिभान्भोजेपिस्वा गुडपायसं पृतमि- श्रमित्यन्स्य बाुपहराति-- अमुष्मै स्वाहाऽमुष्मै स्वति द्वादशनामधेयैः । अथ ब्राह्मणेभ्यो निवेदयित्वा वह्ञवुगानि ङण्डलयुगान्यङ्युलीयकमुपानहौ छत्रं कमण्डलुमिति च दयात्‌ । अन्नशेषमाज्यशेषं ` पकदोषं चोभो जायापती भोश्नीयातां सर्वान्कामानवाभोति स्ैकरमपेमहापातकैः भयुच्यते षष्टिवपेस- इस्राणे ब्रह्मलोकमतीत्य विष्णुरोके महीयत इति विज्ञायते ॥ २ ॥ १ एकवा द्विवर्षो वा । २ गच्छन्तमलुमन्त्रयते । ३ दुष्कृते । स म ~ सृत्याषाविराचितथ्रेषसूभषर । ११९ अथातः सदक्नभोजनसुत्यां व्याख्यास्यामः । विषुवेऽयने जन्मनक्षत्रे चन्द्र सर्गे ्रहगृहीतेव्यायिगरसते प्रनाकामोऽन्यकामो वा त्राह्मणानन्ाप्य अभी. माहररणं हृत्वा सहसव्राह्मणान्वेदपारगान्भोनाथेतवा सहस्संर्यापरिपर्णे पुण्ये नक्षत्रे ब्रह्मणान्रदश्च पडा निमन्त्रयित्वा सानवस्नगन्धपुष्पधूपदीपेरभ्यच्याय देवयजनोेखनमभृत्या प्रणीताभ्यः कृत्वोपोत्यायाग्रेणाभ्रं व्याहतिभिविं- स्णुमावाह् परिधानभरभृत्याऽगरिष्ठखातकृत्वा दैवतमचैयति-आपो हि.ष्ठा मयो- भुव इति तिखभिहरण्यवणां इति चतछभिः पवमानः सुवणन इत्येतेनातुवा- केन माजैयितवा गन्धपुषपभूपदीपैरभ्यच्याय पकज्छुहोति --वि्णोडकमू, इति 1 पुसेनुवाक्यामनुच्य विष्णोरराटमासि ० इति याज्यया जुहोति। अथाऽऽञ्याहुतीरुप- जुदोति केशवाय स्विति द्वादशनामधेयैः सवषटकृसभृति सिद्धमाधेतुषररदानात्‌। अय विप्रान्‌ भोजयित्वा गुडपायसं धरृतमिश्रमित्यननस्य वलिगुपहरति-अमुष्मे स्वाहेति द्वादशनामधेयैः, अय ब्राह्मणेभ्यो व्ञयुगागै इण्डलयुगान्यद्गुली- यकयुपानदौ छत्रकमण्टलुमिति च दधात्‌ । अन्नशेषमाज्यशेषं पकप चोभौ जायापती भाश्नीयातां सवीन्कामानवामोति महापातकैः भमुच्यते षष्टि. वर्षसहस्राणि ब्रह्मलोकमतीत्य विष्णुलोके महीयत हाति विज्ञायते ॥ २ ॥ अथातो जीवधरादधं व्याख्यास्यामः । यस्तवात्मनः भय इच्छत्यप्रपकष त्रयोदकीमुपोष्य ` तसिभेवाहनि सेभाराुपकरपयते-यान्यौध्यदेिकानि मृतानां वल्लपद्कं सौवर्णी सूचीभर्कुशं तान्तवं पाश्च कन्यां पटाशदर. न्तमी दुम्धरीमासन्दीं ` कलशानीत्यन्यान्यपि च । न्थोभृते ` स्नात्वा ,मभ्याह्े, जले स्थित्वोपोत्थाय पुण्याहं बाचायित्वा वह्ञाङ्गुलीयकं द्षिणां दद्चासधरृतपायसं दक्षिणा्ुखोऽश्नीयात्‌ । अथ श्राद्धविधिनाऽगनिषुपस्माधाय संपरिस्तीयापरिुखात्छतवा पकाञ्जुोति-- चत्वारि शृङ्गा इति पुरोुवाक्या- नूच्य ्िधा हितम्‌, इति याज्यया जुहोति । तत्सवितुैरेण्यमिति पुरोनु- बाक्यामनूच्य योजयित्री सूनृतानाम्‌, इति याज्यया जुहोति । ये चत्वार इति पुरोदुवाक्यामनूच्य द्र छती इति याज्यया जुहोति । अभे नृय, इति पुरोनुवाक्यामनूच्य या तिरश इति याज्यया जुहोति । अथाऽऽन्याहतीरपजुहोपि--परुषसृक्तेनादक्चेन इत्वा गायञ्याऽ्टसहस्र. मषटशतम्टानि शति बा जुहुयात्‌ सिवष्कृतभृति सिद्धमाभेलुबरमदानात्‌ । धार्य एवा्निरा समक्त: । चतुष्पथं गत्वा सूचीमङ्छशं कन्थां रज्ुमिति कृष्णतनवे स्वाय ब्राह्मणाय दच्वा-- प्रीयन्तां यमर्षिकरा इति वाचयित्वा ्रीहिषु १९० सत्या पाढविरचितगरमोषसभ कंरश्ान्साधयेद्‌ । तन्तुना परिवेष्टय जटपूणौन्ुरुषाकृति एत्वा जीणि श्ीष्णि = ५ सख जीणि प्रीवायामेकिध्ातिं शरीरे चतुष्टयं बाह र लिङ्गस्येकं पादयोः पृञ्चे पशवोति-भोतोऽस्तु भगवान्यम हति । तत आसन्दीं कृत्वां पं्चगर्येन भकषास्य पठाशदन्तैः कृष्णाजिने पुरुपाृतिं कृत्वा करश(काल)षुरुषे प्राणा. नोभिनिवेद्य वृन्तशरीरे देहमाभि निवेदय स्वपेत्‌ । उदिते सूर्ये कर्द स्वये- मेधाभिषेचयेत्‌ पौरुपेण सूक्तेन पश्चगव्येन शुद्धोदकेन । सायाहे शीतलमभं सरपिषाऽन्नीयातु । ब्राह्मणानपि यमाङंकरतृप्तये भोजयेत्‌ । चतु्यी यन्त्- दाहः । उदकं पिण्डं च--अमुकगोत्राय म॑ पिण्डमामुभिकं स्वधेति नमस्का- रान्तं कृत्वा समापयेत्‌ । तत्राऽऽशौचं दशाहं स्यात्स्वस्य । जगातेनं विधते । एकादृश्यामेकोदिष्टामीप प्रतिपद्यते । अयाप्युद्‌ाहरन्ति-- आपन्नः सी च श्रव यन्तद्वा स्वकां तनूम्‌ । तदह्वैव क्रियाः सर्वाः कु्यादिते हि वै श्रतिः ॥ शीणी तृष्णीं समन्तं वा । मासि मास्ये संबत्सरात्सवत्सरादृष्वांदी- दशाब्दात्ततो निषत्तिः । यदा स्वयं न शक्नुयात्तदा पुत्रादयः इयुः । अथी. पुदीहन्ति-- जीवभेवाऽऽत्मनः श्राद्धं कयीदन्येषु सत्खपि । यथापि परवत्यीऽऽशु सपिण्डीकरणाहते ॥ हति । तस्योकतं कारं न विलम्बयेयतोऽनिरयं जीवितमिति चिद्नायते ॥ ४ ॥ यस्सवाऽऽत्मनः भ्रयाभ्सीच्छत्योध्मदेहिकं स्वस्य यदि भवति तद्‌ दहन. ॐ भभूति सपिणीफरणान्तं जीयन्ेवाधस्तथोक्तं सकटं कुयीत्‌ । तथाऽऽह कण्वः जीवन्नेव च यः इुर्व्नात्मनः शराद्धापिच्छति । यन्त्रेण कृत्वा स्स्कारमुदकं बलिमिव च ॥ कृत्वाऽथ षोडडश्राद्धं द्ा्यलियं भवेत्‌ । आत्मनस्ततस्वयं दच्वा ततः श्राद्धं समापयेत्‌ ॥ तत्राऽऽश्नोच दशाहं स्यात्स्वस्य ज्ञतिम विधते ॥ इतिं । आत्माय पारक्यं यत्तत्स् समवायात्‌ । न हि कम कदाचिन्त क्षयमेति कृतं नरैः ॥ इति । ह - # ९ कलशानासादभेत, इति पाठः सभवनः । ध 0 न ‰ संत्यापाढविरचितग्र्ेषसुनम्‌ । १२१ तस्मायस्य न सन्ति कतीरो ज्ञातयः पुत्रोऽन्तेवासिनो वा स जीवन्नेवाऽऽ- युष्मिकं स्ैमविदृतं इर्वननामोचारणे तद्धोत्राय तच्छर्मगे करिष्यते । अथवा ` मविदानकस्पेन वा दद्रादितीद्मप्येकम्‌ ॥ ५॥ कूरपाणडजहुया्योऽपूत इव मन्येत यथा सेनो यथा भरणदैवमेप भवति योऽयोनो रेतः सिश्ठति । यद्वौचीनमेनो भणहत्यायास्तस्मानमुच्यत इति । अयोनौ रेतः सिक्त्वाऽन्यत्र स्वभात्‌ । अरपा(ता) वा पनित्रकामो वा अमावा- स्यायां पौणमास्यां वा केशदमश्रलोमनखानि वापयित्वा ब्रह्मचारि" कृटपेन व्रतमुपैति । संवत्सरं मासं चतु ्त्यहो दादर रात्रीः पटूतिस्तो वा । न -माश्समश्नीया् सियमुपेयान्नो पासीत जुगुप्सेतानृतात्‌ । पयोभक्न इति मथमः कपः । यावकं वोपयुञ्चानः एृच्दादशरात्रं चरेद्धकषद्ा तद्भे यवागूं राजन्यो वैद्य आमिषम्‌ । पूीहे पाकयदिकषरमेणामनिपुपसमाधाय सैपरिस्तीयौप्निमुखात्छत्वाऽथाऽऽज्याहुतीरुपनुदोति-- यदेवा देव हेडनम्‌» यद्‌- दीव्य नू(यन्ोणमद वभूव , आ ष्टे निववतो दपादितयेतकतिभिरडव कैः भतयृच- माज्य हुत्वा सिध्दे व्याघ्र उतया पृदाकाविति चतस छवाहुतीः । अभ्या विन्‌; अभे अङ्गिनः एुनरूना सद रय्येति चतसरोऽभ्यावतिनी तवा समित्ाणिय जमानछेकेऽवस्याय वरेश्वानराय भतिवेदयाम्‌ इति द््धर्चैन _ सूक्तनोपस्थाय यन्मया मनसा वाचा कृतमेनः कदाचन । स्स्माततसमान्मेठितो मोभ्ि त्वह वेत्य यथातथ स्वाहेति समिधमाधाय वरं ददाति । चिषटकृतलभृति सिद्धमा- येहुवरदानाद्‌ । एक एवाग्रौ परिचयायामू । अग्न्याधेये यदेवा देव हेडनम्‌” यददीव्यं नू(नयन्रुणमदं वमूब, आयुष विश्वतो दधदिति पृणीहि हुत्वाऽभिध- जमारप्स्यमानो दशहोता हुत्वा दशेपूणमासावारप्मानधरतुत्रा हुता चाठु- मौस्याम्यारप्स्यमानः प््चहोत्रा हुत्वा पशुबन्धे पड्टोत्रा सोमे सप्तदोत्ा। वित्ता यते कमौदिष्वतेजहुयात्पूतो देवरोकान्समशरुत इति ॥ ६ ॥ अथातः संन्यासविधिं व्याख्यास्यामः । सोऽत एत ब्रह्मचर्यवान्‌ अव्रतः केषाम्‌ । अय शरारीनयायावराणामनपर्यानाधू । विषु वा । परजाः स्वरे भतिष्ठाप्य वा । स्त्या उर्व सेन्वासुपदिशन्ति । बानमस्यस्य स्सारफम- विरामे । एष नित्यो मदमा ब्राह्मणस्य न कप॑णा परथते नो कनीयान्‌ । तस्यैवाऽऽत्मा पदवित्तं विदित्वा न कमैणा छिप्यते पापकेनेति । अ्नभवे नय तीति नित्यः । महं गमयतीति मदिमा । केश्छःुलोमनखानि वापधित्वोः प्करपयते । यष्टयः ( यष्टिः ) दिव्यं जलपरिनरं दमण्ठं पात्रमिति । एतत्स २२ सत्यापाढव्रिरचितश््रेषसूत्रम्‌ । मादाय ग्रामान्ते ग्रामसीमान्तेऽग्यागारे वाऽऽञ्यं पयो दधि त्दरतमास्य उपेव- सेद्पो वा । ॐ भः सावित्री मिदामि तत्सवितुपरण्यम्‌ । ॐ यवः सावित्री भविश्ामि मगो देवस्य धीमहि । ॐ सुवः सावित्रीं भवि्चामि धियो यो नः भचोदयाद्‌ । पच्छोऽधेशः । ततः समस्तया च व्यस्तया च आतमानमात्मन आश्रमादाभ्रमपुपनीय ब्रह्मभूतो भवतीति निज्ञायते । अयाप्युदाहरन्ति-- आश्रमादाश्रमं गत्वा हुतहोमो जितेन्द्रियः ॥ भिक्षावहिपारेश्ान्तः पश्चाद्वाति भिक्चकः ॥ इति । स एष भिशचुरानन्त्याय । पुराऽऽदित्यस्यास्तमयाहवैपत्यमुपसमाधायान्वा- हाथपचनमुपसमाहत्य जवलन्तम हवनीयपुदृत्याऽ$ञयं गाैपत्ये विाप्योतपूय सवि चतुगृतं गृत्वा समिदरत्याऽऽवनीये पूणोहुतिं जहोति। ॐ स्वाहेति । एतदुब्रह्मान्वाधानमिति विज्ञायते । अथ सायं हुतेऽग्नि्ेत्र उत्तरेण गाैपत्यं तृणानि सभ्स्तीय तेषु द्धं ्यश्ि पात्राणि सादाधित्वा द्षिणेनाऽऽहवनीयं ब्रह्मायतने द्‌ भौन्सस्स्तीयं तेषु कृष्णाजिनं चान्तर्थायेत।५ रां जगति । य एवं विद्ान्ह्मरा्रिुोष्य व्राह्मणोऽप्ीन्समारेप्य प्रमीयते स्थ पाप्मानं तरति तराति ब्रह्महत्याम्‌ । अथ ब्राह्म हूत उत्याय काल एव भातरमिहोतं जुहु यात्‌ । अथः पृष्टवारस्तीत्वाऽपः मर्णीय श्वानं दरादशकपाटं निर्वपति सा “ भ्रिद्धोिः संतिष्ठते । आहवनीयेऽगिहो्रन्याणि परकिपेदमृन्मयान्यनायसानि । गार्हपत्ये अरणी-मवतं नः समनसाविति । अथाऽऽतमन्यग्रीन्समारोपयते-- याते अपे यक्गिया तनूरिति नरष्विरेकैकै समानिघ्रति । अन्तदि तिष्न्‌-अॐ भूर्ैवः एवः संन्यस्तं मया संन्यस्तं मया संन्यस्तं मयेति तिर. पाश्शुकवा बररुचैः । त्रिषत्या टि देवा इति वि्गायते । अभय सर्भूतेभ्यो मत्तः इति चापां पूणेमञ्जलि निनयति । अथायुदाहरन्ति-- अभये सर्वेभ्यो दच्च यथरते मुनिः । न तस्य स्ैभूतेभ्यो मयं चापि हि नायते ॥ इति । स वच॑यमो भवति । यष्टयः रिक्यं जलपविनं पमण्डुंपात्रुदतयैतं- स्समादाय यत्राऽऽपस्दवतः सातवाऽय्‌ ` आचम्य सुरमिमत्याऽब्ठिङगाभिः बारुणीमिदिरण्यवणीभिः पावमानीभिरिति मार्जयित्वाऽनत्भकगतोऽयमर्षपणेन षोडश मराणायामान्धारयित्वोत्तीयै वासः पीडयित्वाञ्यलयतं बासः परिषा- याप आचम्य भूगुवः हुवरिति . जलपवि्रमादाय तर्पयति--ॐ भूसत- ष्व ॥। ~ सत्यापाढविरचितगृहरेषसूतम्‌ । १२३ यामि । ॐ शुबस्तर्पयामि । ॐ सुवस्तयामि । ॐ महस्त्यामि । ॐ जन. स्तपयामि । ॐ तपस्तपैयामि । ॐ सत्यं तपयामि । देववप्पतृभ्योऽजञलिषु" पादाय । ॐ भूः स्व्धो वः स्वध सुवः स्वो भूवः सुवरमहनैम इति । अथोदु त्यै चितरं° इति द्ाभ्यामादित्यमुपतिषठते । ओमिति बरह्मा ब्रह्म बा एष ऽयोतिर्यं एष ञ्योतियै एष तपत्येष वेदो य एष तपति बे्मेवैतथ एष तपति एवमेवैष आत्मानं तपैयत्यात्मने नमस्करोति आत्मा ब्रह्माऽऽत्मा ज्योतिः। सावित्रीं सहसकृत्व आवरतैयेच्छतकतवोऽपरिमितङृत्वो वा । ॐ भूवः सुव- रिति पित्रमादायापो शाति । नात उध्व॑मनुदतामिरद्िरपरिचताभिरपारि- पूताभिवौऽऽ्वमत्‌ । न चात ऊध्व शे वासो धारयेत्‌ । एकदण्डी चरिद्डौ बा । अथेमानि व्रतानि भवन्ति-अदिश्सा सत्यमरौन्यं भेथुनस्य च वजैने त्यागे इति । अथ भक्षचयां ब्राह्मणानां शालीनयायावराणामपहटत्ते वैश्व- देवे भिक्षां छिप्तेत्‌ ( त ) । भवत्पूवौ प्रचोदयेत्‌ । गोदोहनमात्रमाकाङ््‌- षद्‌ । अथ भक्षचयौगुपाहृत्य शचौ देशे न्यस्य ॒हस्तपादान्मक्षाल्याऽऽदित्य- स्यागरे निमे उदु त्यं चित्रमिति परक्तारयाऽऽचम्य ब्रह्मणे निबेदपते-ब्रह् ज्ञानमिति । विक्नायते-आधानपरभृत्ययमे( तीम ए )वाप्नयो भवन्ति, तस्य भाणो गाहैपत्योऽपानोऽनवाहायपचनो व्यान आहवनीय उदानसमानौ सभ्या- वसथ्यौ । पश्च वा पतेऽप्रय आत्मस्था; । आत्मन्येव जुहोति । स एष आत्मयज्ग भात्मनिष्ट आत्पमरातषठ आत्मानं क्षेमं नयतीति जिज्नायते । भूतेभ्यो दया पूरव संविभज्य शेषमद्धिः सभसपृष्यौपधवत्माश्नीयात्‌ । मा्यापर आचम्य ज्योतिष्मत्याऽऽदित्यमुपतिषठते- उद्यं तमसस्परीति । अयाचितमसंक्लपपपन्नं यदृच्छया । आहारमातरं ञ्जी केवट पराणयात्रिकम्‌ ॥ इति । अथाप्युदाहरन्ति- अष्टौ ग्रासा युनरभक्ष्याः षोडशारण्यवासिनः । द्रानि्शतं गृदस्थस्यापिरिमितं ब्रह्मचारिणः ॥ इति । भैक्षं षा सवेवर्णेभ्य एकान्नं वा द्विनातिषु । अपि वा सर्ववर्णेभ्यो न चेकात्नं द्विनातिषु ॥ इति । अथ यन्नोपनिषदमाचार्या ुवते तत्रोदाहरन्ति स्यानमोनवीरासनसव नोपस्परीनचतथेषष्ठा्टमकालग्रतयुक्तस्य कणपिण्याकयावकद्धिपयोत्रततवं चेति । तत्र मौने युक्तस्यीदद्ण्ेराचायनिभिरारणयराभरमिभिषैहुश्ेदैन्ते" 9 श्रे सत्यापादविरचितणदरशेषसूत्रम्‌ । दन्तान्संथायान्त्ुख एव मौनयुक्तेन भाप्यते सभाप्यानूच्यते । स्थानमौनवौरा- सनानामन्यतमेन संभोगो यायं संनिपतेतु । यत्र गतश याबन्मात्मलुव्रत.- येत्‌ । आप्तु न यत्र रोपो भवतीति विन्नायते । अष्टौ तान्यनरतननानि आपो मूलं घतं पयः । इविव्राह्मणकाम्या च गुरोरघचनमौषधम्‌ ॥ इति ॥ सायं मातरम्निहोत्मन््ःजञपेत्‌ । वारुणीभिः सायं संभ्यामुपतिठत मैनीमिः भ्रातः | अन्िरनिकेतः स्यादशर्मादरणो सनिः । भिक्षाथीं गराममन्विच्छे्‌ स्वाध्याये वाचमुत ॥ इति । विज्ञायते च परिमिता वा ऋचः परिमितानि सामानि परिमितानि यजू प्ययेतस्थैवान्तो नास्ति यदर्य तत्मतिणत आचक्षीत स भतिगर इति । एवमेष आशरीरविमोक्षणादक्षमूटिको वेदसंन्यासिक; । वेदो दक्सतस्मः मूलं, णवः । प्रणवात्मको वेदः । मणवो व्रह्म । एवो ब्रह्मभूयाय कट्पत इति होवाच मजापातिः। सप्व्याहतिभि्ज्यमाजनं भक्षाल्येदिति॥ ७ ॥ अथातः कपिलसंन्यासविथिं व्याख्याप्यामः। अनग्निकसतु ण्ठी शिखी वाऽहोरात्रोपोपितः सात्वाऽ्प आचम्याप एव पाणिनाऽप््वाहती्युहोति-आपो बै सवौ देवताः सवरत । पतेपणायाथ वित्तेषणायाश्च छोकेषणाया् सर्व. मूनेभ्यच् व्युत्थितो ऽहं स्वारोति । संन्यस्तं मया संन्यस्तं मया संन्यस्तं मयेति तरिरुपार्युकत्वा मिस्वैरितरपत्या हि देवा इति विज्ञायते । अभयं स्वमृतेभ्यो मत्तः स्वाहेति दण्डान्दीत्वा जलपामिजम्‌-पषजाीतै, समादाय शुतरामिनसु- हृदुबन्धु्ातिसंनिधौ त्यक्त्वाऽथ प्रामादाहृ्यैकपातमुदकेनाऽऽ्ाव्य सकृद्‌. स्पेन भज्ञीत । न केनचित्सह संमापेत । न किचिद्याचेत । पर्वतयुहयनदी- एटिनसून्यागारे देवतायतने विदयों निवसेत्‌ । स्वयं पतिते भक्षाल्य जीवि. तमु्तम्‌ । जीणमानीयादतानि ददान्यनिनाने यदू विभृयात्‌ । सूर्योदयही- नयाचिपेन कार दर्ात । त्रत सतानासमर्थो न रमेत्‌ । अथ भरन्नाल्य जला- रेण करदेन सरिरस्कजटापकपेणं कृतवाऽन्तवौ साः परितः संध्यामुपासीत । नित्यं मध्याह्नं भरातः सायात्‌ ॥ ८ ॥ अथातः संन्यासिमेरणवििं व्याख्यास्यामः-- अथातः संमरवश्ष्यापि सस्कारविधिपुत्तमम्‌ । समाहितानां युक्तानां यतीनां च महात्मनाम्‌ ॥ % ) सत्यापादविरनितश्हरेषसूपरम्‌ । श्प शुचौ देशे तु सातरिया देदं भक्षार्य यत्नतः । अलंकृत्य च गायञ्या गन्धै्मारयैः पृथकपृथक्‌ ।। बहनि ब्राह्मणा ये वर शुचयः स्मै एव ते । तेषां तु वहतां सभ्यक्सदः शौच बिधीयते ॥ अक्षालनादि तत्कर्म ये कुर्वन्ति महीयसाम्‌ । तेषामापि तथा सद्यःशौचमेव विधीयते ॥ पुत्रो वा सैनिकृष्टो बा चौ देशे निधाय तमू । उपावरोहमन्त्रेण तस्याग्नीनवरोप्य तु ॥ ूष्णीं समाने छरतवा व्याहूदीभि्च स्भिः । भोक्ष्य काष्ठे च यदेवं निधाय तु समन्त्रकम्‌ ॥ विष्णो हन्य९ रक्षसयेति खे जरपवित्रकम्‌ । पवित्रं तेति मन्त्रेण निदधाति तथा पुनः ॥ दृष्ठं च द्षिणे हसते वैष्णत्यचां निषाय च । उद्र च तथा पात्रं सावित्या निदधाति वै ॥ यदस्य पारे रजसः सव्ये शिक्यं निधाय च । यु कमण्डलुं चेव भूमिभूमिमगादीति ॥ पितृमेथमयोगेण दरेदधिभिरेव दि । स्स्ु्च तथा तस्य नाऽऽशौचं नोदकक्रिया ॥ एकोषिष्टं न कुवीत संन्यस्तानां कदाचन । अहन्येकादशे पाते पार्वणं तु विधीयते ॥ ्ादश्यामाह्नि वा पुण्ये नारायणवलिर्भवेत्‌ । सक्च नारायणोदेशमेकोदिष्टवदाचरेत्‌ ॥ अनािताभनिनां चेव संन्यस्तानां महात्मनाम्‌ । अपि (म्नि) होतृविधानेन गायत्या प्रणवेन वा ॥ अमाछृतानां महतां ब्रह्मनिष्ठमनास्विनामू । तेषां तु खननं कायमिति भराहुर्मनीषेणः ॥ तिष्धभिन्यौहतीभिस्तु खात्वा दण्डममाणतः । दण्डादूर्म यथास्यानममन््; स्थापयेदधः ॥ मच्छादयेदर्ैसपृष्ं खगाङश्वापदादिभिः । श्वादयो यदि खादन्ति महान्दोषो भविष्यति ॥ तस्माहमिं मृशं खात्वा सम्यकमच्छादयेयतीन्‌ ५. १२६ सत्यापाढविरावितगृषरोषसतरम्‌ । सर्वसङ्गनिषटस्य ध्यानयोगरतस्य च || न तस्य दनं कर्यामाऽऽशोचं नोदकक्रिया । निपेकायाः इमदानान्ताः सत्क्रिया ब्राह्मणाभिताः ॥ तस्माचत्नेन संस्कारः क्ैष्यो गृहमेषिभिः । ये वहन्ति महात्मानं सष्ठ द्रा द्विनातयः ॥ हयमेधफलं तेषामस्तीत्येवं पिदुुधाः ॥ हात ॥ ९॥ अथोक्तो वर्णपेथाऽऽ्रमधरमेध । अथ सल्वयं पुरुषो याप्येन कर्मणा मिथ्या वाऽऽचरत्ययाञ्यं बा याजयत्यमिप्ा्मस्य बा मतिगृहात्यनादया- स्य वाऽन्नमश्नात्यचरणीयेन वा चराति । तत्र मायश्िततंकुौम्‌ कादिति । नहिं क्म क्षीयत हापि । यास्व । [नः सोमेने्टा पुनः सवनमायान्तीपि शराली$ैः । सर्वं पाप्मानं तराप तरति ब्रह्महत्यां योऽशवमेषेन यजत इति विङ्गायते । अदिषत वाऽभिशस्यमानो जेतेति च । ] तस्य निष्कयणानि जपस्तपो होम उपवासो दानम्‌ । उपनिषदो वेदादयो वेदान्ताः सर्वच्छ्दःसु स्ति म॒भू्यथमपैणमथर्वीधिरो रद्राः पुरुषसूक्तं राजनरीदिणे वृते एरुषगतिमहानाम्न्यो महामिराजं महादिवाकीर्त् उयेष्ठसाश्नामन्यतमदवाहिष्पव- मानः षहमाण्डयः साचित्री चेति पावना । उपसन्न्यायेन पयोव्रता काक. भक्षत फलभक्तता मूलभक्षता भसृतयावको दिरण्यमाशनं प्रतमाशनं सोम- पानागीत ध्यामि । सर्वे शिोचयाः सीः सवन्त्यः सरितः पुण्या हदा- स्तायियूपीनिकेतनाे गोष्पे्रपरिष्कन्द्‌ा इति देशाः । आहिश्सा सत्यम. सन्ये सवनेपूदकोपस्प्ीनं गुरणुरूषा बरह्मचथैमधःशयनमेकयञ्लताऽनाशक “ हति तपाधि । दिरण्यं गोवासोऽभो भूमिस्तं प्र.मम्मिति देयानि । सव. रसरः प्मासाश्चत्वारज्रयो दरावेकधतुर्ि “शत्यो द्राहशाहः पडषहरूयहोऽहोरात्र एकाह हति कालाः । पएतान्पनादेशे तरियेर्ेनःसु गुरुषु गुरूणि लघुषु छषूनि ।इच््रातिकृचटरौ चाद्रायणमिति सरवमायभरततिः सर्वमायभित्त।१०॥ इति सत्यापादादिरण्यकेिगृहदोषपूत्रे भथमपरशनेऽटमः पटलः | समाप्तमिदं सत्यापादहिरणयकेशिगृहशेपसूतरम्‌ । गरह्यकरिकाः । कनकाञ्ञलिभियुक्तेः करपसूतरविधायिभिः । समलृतमूर्थीनं सत्यापादमुपास्महे ॥ १॥ आचा्ौनपातृद्तादीनभिवन्य तदीरितान्‌ । अरथा्संगृय गृहस्य जयन्ते कारिका मया ॥ २ ॥ कयोदुपनयादीनि विबाहान्तानि लौकिके । अन्यदृगृरतं क्म स्वैमोपसनेऽनले ॥ ३ ॥ नामादिषु भवेन्तादि(द्नमाशननादिषु कौतुकम्‌ । ' गर्मोपाकर्रनषु चौलादिष्वद्कुरं भवेत्‌ ॥ ४ ॥ यम्रा्नपरििषः स्यातत्रा्नेहोम इष्वते । न स्यादुपनयस्याऽऽ्दौ तद्विः मागसंमवाद्‌ ॥ ५ ॥ अत्रावदानधमोऽयमापूषैतवान्न विधते । आधारसहिते पके स्थाटीपाफे स उच्यते ॥ ६ ॥ उपनेय समुथाप्य संस्पृ मनसा क्रियाम्‌ । संकरपमन््रवसनं परिदानाभिति स्मृतम्‌ ॥ ७॥ , अद्मानमनिनं दृष्मते च मेखलाम्‌ । उपदेशासनं कूरचुपेष॑ पु चरुर्‌ ॥ ८ ॥ हइध्मावर्हिश्च दवीं च समिधः सप्त वाससी । भक्ञणीमाज्यधानीं च मरणीतापात्रमेव च ॥ ९ ॥ मृन्मयान्यत्र पात्राणि संभरेदरां च दक्षिणाम्‌ । दिधाय नान्दी पूवः सद्यो वा बद्धकोुकम्‌ ॥ १० ॥ संकरस्य यङगशमौणं मुपवेदय यमं त्विति । वेतुःमभृतिकान्युगान्ाचयित्वाऽऽरिषो द्विजान्‌ ॥ ११ ॥ कुपारं अक्तिवपन्लानांकरणान्वितम्‌ । परिधाप्याहतं बासो देशे भाकमबणादिके ॥ १२ ॥ उदधुर्यायक्षय कुर्वीत स्यण्डिरं तत्र सेकतम्‌ । हम्तमात्रं चतुष्कोणं बाहुमात्रं तथाऽपरे ॥ १३ ॥ चतुरङ्कलमुच्छरायसिकतामस्थपश्चकम्‌ । भस्मना ठुपकेशैष शरकरःस्थितृणेन च ॥ १५ ॥ [२। पिषीलिकाकप ठेव सिकताद्रौय वजैयेत्‌ । # स्थण्डिलात्तण्डुलारेखा द्रधङ्कला उयङ्कराधिका ॥ १५॥ एकरेखंद्विरेखं वा अभ्रिभद्राणि कारयेत्‌ । त्यजेदुेखनक्षत्र पश्चिमे चतुरङ्गुलम्‌ ॥ १६ ॥ याम्यामशङ्ुरं चैव सौम्यां चेवाङ्गुखद्रयम्‌ । तिः भाचीरुदकसंस्था उदीचीः भागवस्थिताः ॥ १७१ तिस्र रेखाः प्रदेशाः विलिख्यावो्ष्य चानलम्‌ । निधयेध्मं परिस्तीर्य भागारभ्य दक्षिणम्‌ ॥ १८ ॥ दक्षिणाुत्तरान्कुयोदुत्तरानधरानपि । ॥ संस्तीयै दक्षिणे दभान्मयीत्य्ं हदि स्थितम्‌ ॥ १९ ॥ द्वाभ्यां संस्थाप्य दौम्यं दभौन्संस्तीयं चोत्तरे । भयुञ्यारमादिकै. कूर्चं बरह्मालामे निवध्य च ॥ २०॥ ` तमत्तरेण पात्राणि नीत्वाऽऽत्मानं परेण तु । त्यक्तवा तृणमयः सषा ्यस्थो (स्यो)पस्थाय भूरिति ॥२१॥ कृत्वा पविते पात्रं च त्रिः प्रक्षारय तदन्तरपू । न्यस्योदकं द्विरासिच्य पूरयित्वोसुनाति घ ॥ २२ ॥ तदुद्धृत्य समं मागेरविपिज्न्हरेदुदक्‌ । न्यस्य द्भष्विदं दभः भच्छाच्रस्त्पवित्रतः ॥ २३ ॥ भन्ञाटनपकृतवैव संस्कृत्य पोक्षणीं ततः । उत्तानीङृतपान्राणि विमुच्येध्मनिवन्धनम्‌ ॥ २४ ॥ त्रिः भोक्ष्य सरटः सरवरिष्मादीन्यखिलान्यपि । दवीं निष्टप्य संमृज्य एनरनि्टप्य वै पुनः ॥ २५॥ दर्भेषवाधाय समारगानभ्ब्ष्यन्नौ परिक्षिपेत्‌ । पचित्रान्तरहिते पातर निरप्याऽऽन्यमगिरतम्‌ ॥ २६ ॥ अङ्गारालुपवेषेण निरु समिधोत्तरान्‌ । अधिभ्रित्याऽऽज्यमादीप्य द मीर्विभिरवादुसैः ॥ २७ ॥ तस्मि्मत्यस्य दर्मा दभीम्यां तूुकेन च । पभ कृत्वा तिः परा्मुदगुद्ासय पूर्वया ॥ २८ ॥ समिधाऽङ्कारकानभूयः भतियोज्य द्हैच ताम्‌ । उद्गमने करा्यु्ोपकनिष्ठाभिर्दृते ॥ २९ ॥ & #% | 1 [२] पवित्रे पुनराहत्य त्रिरुत्पूय विसूञ्य बा । सृष्यऽद्धिरमावाधाय परिधाय परिसतृतेः ॥ ३० ॥ पद्िशदङ्गुको मध्यो दरयर्गुलाधिक उत्तमः । परिधीनां भमाणं स्याचतुिरत्ततोऽपमः ॥ ३१ ॥ उपरिष्टाचयापूतैमधरोत्तरतां नयेत्‌ । विल्ञस्य बहिःसेनाद पञाद्नेसतृणाति च ॥ ३२ ॥ उदगग्रं च तस्मनयै बर्हिरास्तीये तत्र च । आज्यं संस्थाप्य तस्मात्त द्वीमासाय दक्षिणे ॥ ३३ ॥ यकञोपवीतं यङ्गस्येतयेनं व्याहार धारयेत्‌ । आचम्पोत्तरतः पात्रादाचायौरन्योशच मध्यतः ॥ ३४ ॥ आगत्य दक्षिणेनैनं मासत्वभिमृशेहुरम्‌ । यत्नस्य ब्रह्म र नोभावम्नये समिधव्रतम्‌ ॥ ३५ ॥ वरेणोदायुस्तचक्ुभैष्य माणववाचकभ्‌ । अदितेऽदधिदंकषिणतः प्राचीनं परिपेचयेद् ॥ ३६ ॥ अनुमतेतयुदीचीनं ततः पश्वाससेचयेत्‌ । सरस्वतेति भराचीनमुत्तरतोऽय सेत ॥ २७ ॥ देव सवितः प्रसुवति परिषेकं पदक्िण्‌ । अभ्यक्तमिध्ममादध्यादये त इति मन्त्रतः ॥ ३८ ॥ दवीमन्बवहृत्याय परिधेः संधिमुत्तरम्‌ । जुहयान्मनसा ध्यायन्मरनापतये सततम्‌ ॥ ३९ ॥ दीर्ध च द्निणाप्राञ्चमृजमाघारयत्यथ । दक्षिणं परिधिमारभ्ये्राय परागुदक्छृतः।। ४० ॥ उत्तरार्धस्य पुत्रे जहूयादपरयेति च । दक्षिणा्थस्य पूवे सोमायेति जुहोत्यय ॥ ४१ ॥ तावन्तरेण ज्हुयादितरा आहुतीः कमात्‌ । युक्तो ब्रह या तिरशरी सथ्रधन्यै भसाधन्ये ॥ ४२ ॥ एकैकशः समस्ता व्याहसीर्भूरवः सुवः । सर्वेषां दविहोमानामेष करः प्रकीर्तितः ॥ ४३ ॥ आधारवानथाऽऽपूषै अभिहत इति त्रिधा । यत्र व्याहुतिपयैनतं त्रप विधिरुच्यते ॥ ४४ ॥ [४] अत्र मधानमायुदी आयुर्दा देव इत्यापि । इम तत्त्वा त्वं न स त्वं नस्त्वम प्रनापृते ॥ ४५॥ बयोदश जयानष्ादशराभ्यातानसंग्ितान्‌ । रौद्रं च राक्षसं चेव नेक तृक तथा ॥ 9६ ॥, छित्वा भित्वा निरस्याऽऽला्रिमरेऽप़ उपसरे । भाचीनावीति पिज्याणि कृत्वा ब्रा उपरे ॥ ४७ ॥ तदोपवी्पसपृषय राषटृतसु दशस््रषि । कृत्सं पू्ेमलुदत्य तस्मे शवाहेति वे एनः ॥ 9८ ॥ तथा कृत्स्नमनुृत्य ताभ्यः स्वाहेति पशिष्ाम्‌ द्राषिशतिभवतयत्राविकृते सप्तमोततमरे ॥ ५९ ॥ ,. सिवषट्् यदस्येति ततोऽन्पाभिरखंयु्म्‌.। 'उन्ता्स्य पूवे हृत्वा स्याहतिभिस्तः | ५ ॥ अ्माथोत्तरपारिषेः सषि नीत्वा इषारक्ष । दक्षिणेन पदा तस्यिश्रास्यापयाक्ष्ठम्त; ॥ ५१ ॥ सद्धं नपे शेतं सद्र न्न पारितम्‌ | अहं तद्विनानीयात्सवेकृु प्राक्नपर्‌ ॥ ५२ ॥ परिषाप्याहतं वासो या अ्धसत्चात तिभिः । “ स्यनेतपषेमथाऽऽतरानत; प्रदूपिति च स्पृशेत्‌ ॥ ५३ ॥ बद्ध्वा या दरिततयनं भोज तिुणग्रा ्रतः । नाभिरत्तरतो अनथ कृताऽऽङष् च द्निणे ॥ ५४॥ मित्रस्येत्यिनं कृत्वा प्रप्रमपि(दमिः)ति प्रस्रवः । प्रिद्वोपवेश्यामनः प््चादेनशददखगर्‌ ॥ ५५.॥ माशयेदुपुतशेषं च त्वाय पेधापिति त्रिभि; । !; भाश्चवन्तं समीक्षेत योगे ग्रोगेततर्तरमू ॥ ५६ ॥ अनि मदक्षिणं यातमागन्तेतयभिभनत्रयेत्‌ | ब्रह्माऽऽचार्यो बदिः कृत्वा पात्राणां च तरजेदुदृक्‌ ॥ ५७ ॥ व्याहारयेद्यानेन ब्रह्मचा्मिम्‌ वथा । को नामासीति तं पृच्छेमाप्रची घे बदर; ॥ ९८ ॥ स्वस द्रवेति मन्त्रेण षद्ीयात्स्य नामनी । उ्पावहारिकनामान्यजक्षत्रं च तृतीयया ॥ ५९ ॥ (५1 शौ नो देवीरिति भोच्य माजयेत्ताबुभावभ्र । दक्षिणेन स्वहस्तेन तुप्णीम्य च दक्षिण ॥ ६५ ॥ अंसं सस्येन सव्यं च समन्वारभ्य पै तत; | कयाहूतीमिशच साविच्पा देवस्य व्ये वरै ॥ ६१ ॥ नीत्वाऽस्य दक्षिणं वाहुमाभिषुख्येन वाऽऽत्मा । सबुदूष्या नाम गृहीयाचत्रासो शबद उच्येते ॥ ६२ ॥ अथास्य दक्षिणं दृस्तं गृहीत्वा दक्षिन तु । ,..साद्यष्ठममरठलेनं संशास्ति सविता लिति ॥६३॥ दक्षिणेन स्वहस्तेन त्वं समरस्य च द्निग््‌ । ,उपपरि सैपृश्य ममेति हृदं सूरत्‌ ॥ ९9 ॥ भाणानामिति नाभिं च अभिगृकयाय भुङ्ख | पूर तवादिमिर््तेः इुमारमाभिमन्छ च ॥ ६५॥ अथास्य दक्षिणं हस्तं साङ्गुष्ठं दक्षिणेत् तु । गृहीयादमनिरायु्माप्ययः ृशचपिस्तत; ॥ ९१ ॥ आयुेऽौ पृथिव्यां च जपेतर्णेऽस्य वक्षे । आयुदी अग्रौ पृथिव्यामिति सत्ये जपेत्तधा ॥ ६७॥ मेधां त इति मन्त्रेण संनिधाय छले जेत्‌ । उत्थाप्यैनं परीद्यात्कपकायेति प्रसरत; ॥ && ॥ अग्नये समिधमित्येकामय्ये समिभौ दषम । चतस; समिध इत्येव मन्त्रं तं बाचय्रदध ॥ ६१ ॥ अनक्ति परिथि व्यौ मध्यमं दक्षिणोत्तरौ । . चि स्फिवित्छमादाय प्रागारभ्य परिसतृते; || ७० ॥ दृव्पौमनक्त्यग्रमथाऽऽयपान्यां मध्यं च मूलं च तया द्वितीये | मूलं च मध्यं पुनराञ्यधात्याः मग्रं च द्व्य च ततस्तृतीये ॥ ७१ ॥ वृणमे$ निधायाथ परिधिः संधिपुत्त्‌भ्‌ । आहत्य प्हत्याभरो अज्ञलीनूषयैषदिशचेद्‌ ॥ ४२.॥ तृणं चानुप्हत्याथ त्रिरङ्गुरयाऽदिश्य्‌ च । , प्राणं चकु एृयिवीं संसृश्याप उपेद्‌ ॥.४३ ॥ [६] मध्यमं परिधि पूर्व हत्याय सहैतरौ । अनाज्ञातत्रयं तवं नो दरयमेन्रदयं तथा ॥ ७४ ॥ उपम्बकमिद विष्णुव्यीहूतीनां च सं्रकम्‌ । अगि्षोयुच सू वाकपतिर्षरुणो दषा ॥ ७५ ॥ विश्वे देवा इति भोक्ताः सप्त व्याहूतिदेवताः । “ संस्रावेण ततो हुत्वा परिषेकविसभेनम्‌ ॥ ७६ ॥ अग्रेणाभ्िं भणीतां च पर्याहत्याय पथिमे । ` निधायोदकमन्यत्र निनीयाऽऽसिच्य दिक्षु च ॥ ७७ ॥ शेषं निनीय तेनैव मुखं संमाजयेत्ततः । बरह्मा"यथेतं भ्र्येति दधात्तस्मै च दक्षिणाम्‌ ॥ ७८ ॥ आघारवरमु होमेषु सर्वेष्वेव विधिः स्मृतः । बुद्ध्वा संकल्पकारं च यावदुग्रहणकादिषु | ७९ ॥ उक्त्वा प्रतं चरिष्यामीत्यग्यादीनुपतिष्ठते । आचायाय वरं दातत उत्ापयेदमुभ्‌ ॥ ८० ॥ उदायुषेति मन्त्रेण मारमथ वाचयेत्‌ । सूर्यौति परिदथाततचक्ठुरि्युपतिष्ते ॥ ८१ ॥ अशिष्ट आयुरित्यसमै दण्डं दत््वाऽथ मृन्मयम्‌ । भिक्षापात्रं मदायाऽऽह भिक्षाचर्य चरत्य्‌ ॥ ८२ ॥ भिक्षेत मातर पर्वमसै जगातिकरेषु च । भिक्षित्वाऽऽृत्य तद्धैकष्यमिति माह गुरं ततः ॥ ८३ ॥ यस्य ते भ्मेतयुक्तवा तमादन्े गुरुः स्वयम्‌ । “ तिद्टताऽञेन होमः स्यादयमापूर्िको बिधिः ॥ ८४ ॥ अपूपसकतुसंमिश्रमननं तरि्दिति स्पृतम्‌ । परिर्तीर्ोत्तरिणाभरं पात्राणि प्रयुनक्ति च ॥ ८५ ॥ अरत्निमात्री दृवींति वाहुमात्रीत्यथापरम्‌ । इतीदं बराह्मणा दर्वामिति वौधायनेरितप्‌ ॥ ८६ ॥ सर्व दारुमयं पात्रं स्फाधितार्भेन कारयेत्‌ । त्वक्सारास्तरवः सर्व तरमास्वक्तो विं स्मृतम्‌ ॥ ८७ ॥ अरत्नी पञ्चधा कृत्वा त्रिभागं दण्डमेव च । द्विभागं पृष्करं भोक्त दव्यौमुत्तमलक्षणम्‌ ॥ ८८ ॥ # {७1 मोक्षणोमाज्यथानीं च दवीं समिधमेव च । सैस््ृत्य भोक्षणीं भोक्ष्य दव माञ्यं च पूषैवत्‌ ॥ ८९ ॥ अननं चाभ्रावधिभरित्य ततः भोक्ष्याभियायं च । उदगुद्ास्य होमाथेमवखण्डच हविस्ततः | ९० ॥ निधाय पात्रे चान्यस्मन्मश्रीकृत्य च सपिंषा । परिषिच्याऽऽदधात्यषटौ समिषस्तदनन्तर्म्‌ ॥ ९१ ॥ दर्योपहत्य जुह्ुयादग्रयेत्यादिभिः क्रमात्‌ । उत्तराधैस्य पूवा सवषटत्परिपेचनमू ॥ ९२ ॥ अन्ने समवदायाथ प्रागुदक्पारिपृज्य च । दृभौननिाय तेष्वेव वास्तुहोमं करोत्यथ ॥ ९३ ॥ परिषिच्य च ]संतप्यं एण्याहं वाचयेदद्विनात्‌ । ततः कुमारख्यहं वै सायि्रीव्रतमाचरेत्‌ ॥ ९४ ॥ सावित्री वाचयेदज पोष्करसादिपक्षतः । , पथाद्ेस्तया कूचैमुदगग्रं निधाय च ॥ ९५ ॥ मार्पुखस्तदधिष्ठाय राषटमृनमन््ुचरन्‌ । आदित्यायाञ्ञलि एृर्वा कुमारः भाज्ञटिस्ततः ॥ ९६ ॥ आचारय्टपसंशृहय दकषिणेनोपविश्य च । . अधीहि भो इत्युक्तवाऽदं सावित्रीं मो अनुलिति ॥ ९७॥ गणाना त्वेत्यभिमन्ञ्य सावित्रीमनुबाचयेव्‌ । यथापाठं पुरस्छृत्य पच्छोधैचीनवानतः ॥.९८ ॥ अयास्य समिदाधानमोपनायनिकेऽनले । परिमृज्य यथाऽऽहोति परिषिच्य प्रदक्षिणम्‌ ॥ ९९ ॥ अष्टौ समिध आद्ष्याद्रवाहतीभियतुष्टयम्‌ ॥ एषा तेत्यादिभिमेनतरतत्नः समिधस्ततः ॥ १०० ॥ पूैवत्परिमृञ्याथ परिपिच्योपतिषठते । यत्ते अग्र इत्येतेख माये मेधाभिति तरिभिः ॥ १९१॥ अहं तु धारयन्नप्निमस्मननेवाऽऽदधाति च । सायं प्रातश्च समिधस्ततः पश्चात्तु लौकिके ॥। १०२॥ उदीतेति उयहे तस्मिन्प्नावकनजहोति च । ततो वार्ति कृत्वा एण्याहादीनि वाचयेत्‌ ॥ १०२ ॥ [८] रतं विरज्य सावित्रधुपतषटत देवताः । उक्तानि यानि साविवीव्रतान्यन्यानि वाऽऽचरत्‌ ॥ १०४ ॥ असी वरतं चरिम्यामीत्यम्यादीनुपतिष्ते । याबत्संकरिपतकारमाचाधेस्प टे वसन्‌ ॥ १०५॥ यीं स(ताषत्स)पुपयुञ्जीत गुरुु्रूषणवरतम्‌ । ' ' ध्यकाण्डुपकुरयात्समाकतो तु विसर्जयेत्‌ ॥ १०६ ॥ भाजां च सौम्यं च अग्नेय वेश्वदेमिकम्‌ । चता्येतान काण्डानि तदारम्भविसगैयो; ॥ १०७ ॥ ,, त्वा व्याहृतिपयैन्तं पूषैवत्सदसस्पतिम्‌ । वशाक्ण्डरषीन्हुत्वा वारुण्यादि जयादि च ॥ १०८ ॥ ¦ सि्ष्टकच्छेषकायाणि वतोपस्थानभेव च । सौम्यव्रतद्पक्रम्य शरुक्रियान्ते विसनैयेत्‌ ॥ १०९ ॥ करवत भवक्ष्यारे एपोऽप्यूर्विकः स्मृतः । वापायित्वाऽय केशांश सतात्या सायमुपकरमः॥ ११०॥ समिध्य परिस्तीर्य पात्राणि अयुनक्तिं च | ` मौकतणौमाज्यधानीं च चतसः समिधस्ततः || १११ ॥ बासशच भक्षणं दर्वीमाज्यं संस्कृत्य सेचयेत्‌ । ओीदशवरताभ्यक्ताभतसः समिस्ततः ॥ ११२ ॥ पृथिवी समिदित्येतेभन्ैरभ्पादधाति च । वयाहृतीभिस्ततों हृत्वा परिषिच्य ततस्ततः ॥ ११३ ॥ सर्वैषामेनुवकानां भथमोत्तमयोस्तु च । मतीरमिव्याहत्या वाचं यन्छेननिपीरप च ॥ ११४ ॥ वाससां चाहतेनास्य समुखं वेष्टयेच्छिरः । आम मविश्यास्तामिते रात्रिं तिष्ठेत वाग्यतः ॥ ११५ ॥ गवः भ्ातरुपनिष्करम्य भागुद्क्त्वातत(क्तस्योचानम्‌ । समाधाय परिस्तीर्य विमुच्य मुख वेष्टनम्‌ ॥ ११६ ॥ वयः सुपण इति तकषुरितयुपतिष्टते । आदित्यमेनयन्यादिषद्वयचाभिदरयेत्‌(१) ॥ -१ १७ ॥ आदित्यमभ्निममानं ङुम्भं वत्सं हिरण्यक षू । धौः समिदित्याृत्तैः समिधोऽभ्यादषतत्यथ ॥ ११८ ॥ ६ [९1 आदित्यवरतपते च देबता्रोपति्टते । आचार्याय बरं द्यात्मानापत्यवदुत्तरौ ॥ ११९ ॥ इत्युपनयनकारिकाः । अषीतविद्यस्य गुरोस्तत्सकाशाभिवैनम्‌ । विद्यापरिसमापनौ यत्तत्समावर्तनं स्मृतम्‌ ॥ १२० ॥ तस्य प्रयोगं वक्ष्यामि सितपक्े छ्॒भेऽहनि । अलुङाप्य गुरं सर्व रते स्वयमत्र वै ॥ १२१ ॥ काषटमोदुम्बरं चोप्मशीता आपः शुर र्त्‌ । सर्वं सौरभसंयुक्तं चन्दनं तत्र वाससी ॥ १२२ ॥ दे मणिमादपी छश्र दण्दमुपानहौ । सनमञ्जलिमिध्मादि बाहनं चापि संभरेत्‌ ॥ १२३ ॥ कुषौदुदधननादीनि व्पाहृत्यन्तमतुसमरत्‌ । अगनिुपसमापायेतवुच्यते यत्र यत्र वै ॥ १२४ ॥ उद्धननादिकाय स्यात्परिस्तरणकादिकम्‌ । पालाशी समिधं दध्यादि स्तोमेति मन्त्रतः ॥ १२५ ॥ ततो व्याहतिभिः एत्वा उयायुषमित्यनेन च । बारुण्याद्मसहोमान्तं कृत्वा पुण्याहवाचनम्‌ ॥ १२६ ॥ तरते विद्ते तत्र याबद्हणभित्यथ । दत्य चित्रमित्याभ्यामादित्यमुपतिषठते ॥ १२७ ॥ उदुत्तममवाधमं बिमध्यममिति त्रिभिः । बरुणपाशमस्मच्छरथायेति चाजुषन्नते ॥ १२८ ॥ उदुततममित्यनिनं बासश्राय परित्यनेत्‌ । अवाधमधोबासो विपध्यमं च मेखलाम्‌ ॥ १२९ ॥ अथावयमिति दण्डमन्यान्यप्ु प्रवेश्ये ।- उपविश्यापरेणािं भास्युखः संसपृशेरक्ुरम्‌ः॥ १३० ॥ रो नमित्यनेनाय दत्त्वा वप्रे त्वपः सृशेत्‌ । श्ीतास्व्ूष्मा आनीय शिवा नो भवयेत्यथ ॥ १३१ ॥ दृक्षिणशिरसो देशं ताभिरद्धिरनाक्ते च । आप उन्दन्त्विति तथा दर्भान्केशस्त॒ योजयेत्‌ ॥ १३२ ॥ ओषधे ब्रायस्येति च यजुपोध्याग्रकस्ततः । „. स्वधिते च क्षुरं वेषाधपरिष्ठाननधाय च ॥ १२२ ॥ [१०] केशान्सह तृगेश्छिन्यादेवशरूरिति मन्त्रतः । ॥ उन्दनात्मभरति यत्तनमन्वान्तेनैव कारयेत्‌ ॥ १३४ ॥ य्छुरेण मैया स्वयं वप्तारमीक्षते । ततः दपश्वणि पक्षौ च केशलोमनखानि च ॥ १३५ ॥ रमेण वापयेत्सरथ शकृतिपण्डेस्य बान्धवः । संयम्यैतत्समादाय निखनेद्रोष्ठकादिषु ॥ १३६ ॥ इदमह देवदत्त कौण्डिण्यस्पेति मन्त्रतः । ृष्णीं खात्वाऽ मन्त्रेण निधायाऽऽ््छाच पासुभिः॥ १३७ ॥ खात्पोदुम्बरकाष्ठेन दन्तान्संशोधयेदथ । एुनस्तानुप्णकौताभिरद्धिरननाचमन्त्रतः ॥ १३८ ॥ आपो हिरण्यपवमानरेतैः सताने कमेण च । 4 ततशवन्दनमभ्युक्षय हस्तौ पू लोपयेत्‌ ॥ १३९ ॥ नमो ्रहायत्यनेन कृत्वा भाचीनमञ्जलिम्‌ । तेनाठुलिम्पदात्मानपप्पराच्वित्यनेन हु ॥ १४० ॥ अभ्य््य वञ्े सोमस्येत्यन्तर्य परिधाय च । उपस्पृश्य तथोततर्थमगः पातपुरोमुखः ॥ १४१ ॥ उपविर्य मणं दे चष्टे च मवध्य च । दर्भेण धारयक्रेरप्ुपरि चास्य तु ॥ १४२ ॥ तत आयुप्यमित्येतैः पञ्चभिरहुपादथ । अस्वाहाकारोरोर्मनत्रने तिः परदकषिणपू्‌ ॥ १४३ ॥ परिष्ठान्योदपात्रऽय विराजं चेति कण्डे । आवध्यादृकतिणे क कऋतुमिरमिभन्त्रयत्‌ ॥ १४४ ॥ सभ्ये कर्णे तथा वदूध्वा तथा चैवाभिमन्त्रयेत्‌ शृपमोषपरे च मन््रेण ग्रीवायां मतिमोचयेत्‌ । शभिफे च ततो दवाभ्यां सनमाधुच्य चाजिनम्‌ ॥ १४५ ॥ यदाञ्जनेति तेनाद्न्ते सव्यं चष्ुस्तयेतरत्‌ । यन्मे मन इत्यात्मानमादरेऽेक्षते ततः ॥ १४६.॥ परिगह ततो दण्डं देवस्य तवेति वैणवम्‌ । इन्रस्य बज इत्येनं तत उर्व तरिरम्पृनेत्‌ ॥ १५७ ॥ न वेगनेति मूरधोपरि वेषयेचिः अदक्षिणम्‌ । # १ यो मे द हति परेदुत्ते च पुनथ.तम्‌ ॥ १४८ ॥. १६ ॥ [११] भष स्थो हि युगपदध्यारोदिदुपानहौ । भरनापतेः शरणमिति श्हीयाच्छ्मेव च ॥ १४९ ॥ रथमारुद् वा गच्छेदश्वं हर्तिनमेव च । रथेन प्रविशेद्भामं रथंतरेति मन्त्रतः ॥ १५० ॥ अन्धेन चेदथाश्वोऽपि हयोऽसीति गजेन चेत्‌ ॥ १५१ ॥ इनदरस्य त्वेति मन्त्रेण चाऽह भविशेहुदम्‌ । यत्रास्य पूजकसितिठस्तद्गच्छश्ुपतिष्ठते ॥ १५२ ॥ सशस्रबन्त्विति मन्त्रेण सकृदुक्त्वा दिश्स्ततः | आभिषख्येन तं गच्छे्यशोऽसीत्यवलोकयेत्‌ ॥ १५२ ॥ अथास्याऽवसथं कृत्वा पूनकोऽयै इतीरयेत्‌ । इुरुतेति प्रतिघ्रूयात्सातकस्तदनन्तरमू ॥ १५४ ॥ पूजकश्च शुचो देशे कूर्च पाचमथाध्यैकम्‌ । मधुपर्काचमनीयौ सादयित्वा क्रमेण तु ॥ १५५ ॥ पात्रे हसीयस्यानीय दधि मधु धरत, रित्‌ । वर्पीयसाऽपिधायात्र कूर्च नीत्वाऽय पूजकः ॥ १५६ ॥ कूच इत्याह सोऽप्यस्मिन्माङ्खश्नोपिश्य च । राष्टमृदितिमनम्ेण पायमित्याह पूजकः ॥ १५७ ॥ पादौ मक्षारयेततस्य तत्करौ सोऽपि संसपृेत्‌। विराज इत्यथाऽऽत्मानं परत्यामृश्य मयीति च ॥ १५८ ॥ अरध्यमित्युकतवा ग्रही यादामागभितिन्त्रतः । ेषमानीयमानं तं समुद्र चेति मन्त्रयेत्‌ ॥ १५९ ॥ आचमनीयमित्याह्‌ किंविदादाय तप्िपेत्‌ । अमृतोपस्तरणमसि मधुप इतीरिते ॥ १६० ॥ देवस्य त्वेति मन्त्रेण हस्ताभ्यां परिणय च । : पृथिव्यास्त्वेति मन्त्रेण पृथिव्यां स्थापये तम्‌ || १६१ ॥ अद्गुष्ठोपकनिष्ठाभ्यामालोड्य त्रः प्रदक्षिणम्‌ । तेजसे त्वेत्ययाऽत्या ताभ्यां रिः माश्चयेदय ॥ १६२ ॥ अगृतापिधानमति ततः शेषं पिषेल्ललम्‌ । आचम्य गौरित्युक्ते तां गोण विसजयेत्‌ ॥ १६३ ॥ ततो भूतमिति प्राह तत्सु भूतं विराडिति । जाह्मणान्भोजयेतेति संशार्त्यन्यभथाऽऽगते ॥ १६४॥ [१२] ौस्ते ददालित्यादाय रा्येन्रा्रीति मन्त्रतः |` ` गुरोः सकाशादागत्य मातापित्रोरलुङ्गया ।! १६५ ॥ भायामथोपयच्छेज्ञ असगोत्रादिलक्षणाप्‌ | ब्राह्मो देवोऽथ आष गन्धर्वाप्सरराक्षसाः ॥ १६६ ॥ पद्विवाहाशच धम्यीः स्युर्ट वाऽऽहुरथाप्रे । स्वामी कन्यामटंकृत्य वरायोदकपूवेफम्‌ ॥ १६७ ॥ भकषारय पादौ तां दथाद््र्तुभाङ्ुखो भवेत्‌ । तत दाहकमे श्वः करिष्य इति कल्पनाम्‌ ॥ १६८ ॥ इमं बर्हि दुं च लाजनकष्मानमेव च । भोक्षणीमाज्यधानीं च प्रणीतापात्रमौपीः ॥ १६९ ॥ अश्ि्ुपसमाधाय परिधानान्तमेव च । वधूमानीयमानां तां समीकेत सुमङ्गरी ॥ १७० ॥ गतवोत्तरेण प्रात्राणि चानं स्वामिनमन्रा । दक्षिणेनोपवेश्येयम।चम्याऽऽरभते पतिः.॥ १७१ ॥ परिपेकादिकं कृत्वा व्याहु्यन्तमनुक्रमाद्‌ । अधिरैतवादिभिः पद्भिवौरण्यादिभिरेव च ॥ १७२ ॥ कृत्वा प्रनापतेतयन्तमदमानं पुषैवदूबुधः । आस्थाप्य चापरेणाग्रं दभामूरवापरान्यान्‌ ॥ १७३ ॥ उद्ग्ांथ सेस्ती तेषु पूर्वापरौ च तौ । तिष्ठतः पूष मत्यङ्लोऽपरेषु सा ॥ १७४ ॥ माङ्घरूयाः सकरं तस्या लोमाङ्गुट पश्र च । सरस्वतीत्यथाऽऽ्त्मानमरणैनां मस्यतः॥ १७५ ॥ नीत्वा त्यङ्मुखीं छतवा स्वयं चाऽस्य सन्यतः । दक्षिण दोः समीकृता माङ्पुखश्च भवेदथ ॥ १७६ ॥ अवस्थाप्य ततोऽपेरेप्याभिः पर्भिरयाऽऽृश्चे्‌ । उपवेश्य यथास्थानयुपस्तीय तदञ्जरौ ॥ १७७ ॥ इमार्छोजाम्दरावतत्य लानांस्तत्राऽऽवपेदृथ । श्य नारीत्यभिषायं त्वज्ञलिना लुहोति च ॥ १७८ ॥ उत्थाप्योदायुेत्येनां विश्वा उत सहानया ] भं मदाकिणं कत्वाऽयोपवेव्याभिषायं च ॥ १७९ ॥ 1 [११] लाजान्हुतवा तथोस्थाय परिक्रम्योपवेदय च । हया तृतीयं कृत्वाऽथ नयादिसविष्ट़सतः ॥ १८० ॥ ब्रह्मोद्रासनपरथन्तं शेपका समाप्य च 1 भायी भाचीमुदीचीं वा करामयत्यनुश्चारित सः ॥ १८१.॥ दक्षिणेन प्क्रमपेत्यथेकमिषेति सकषम । परिष च तत्पादं सखायाविति मग्रः ॥ १८२ ॥ दक्षिणेन पदाऽऽकरम्य पादं तस्याश्च दक्तिणम्‌ । शस्तेन दक्षिणं चा समपयैन्ववमृश्य च ॥ १८३ ॥ ममेति हृदयं सृष्टा प्राणानामिति मन्त्रतः । नाभिदेशं ततः पराचीं पथाद्नोनिवेदय च ॥ १८४ ॥ पुरः परत्यद्मुखसितषटद्धिः मोदिं (द) हतः । आपो हिरण्यपवमानै; मतिमन्त च वान्धवाः ॥ १८५ ॥ मीजान्पभिशरयन्त्यत्र नायापत्योथ म्नि । ततो मायौ पितृशदाच्छकटेन रथेन षा ॥ १८६९ ॥ पुरुषाश्च वधूपत्योः पृषठतोऽभं हरन्स्यय । उत्तरं कप कैवं स्वस्मभेव शे ततः ॥ १८७ ॥ नीतया स्वगृहं माह दक्षिणं पादुमित्पथ । यथा संमेषिता पतयह सा प्रविशेत्पदा ॥ १८८ ॥ तत्र चाम्निं समाधाय यद्नेः सेस लृणाति च॥ रोहितं चमीऽऽनडुं माचीनग्रीषमेव च ॥ १८९ ॥ भाङ्पुखाबुपविदयास्मि्न गावोऽय दम्पती । आनकषत्राणाघ्रदयादासति वाम्यौ ततः ॥ १९० ॥ उदिते तथ निष्कम्यायोपतिषठत वै दिशः । देवीः षडुवरित्युक्तवा ततो मा हास्म हीत्यथ ॥ १९१ ॥ नक्षत्राणि. तश्र मारधमित्यृषीनथ । सप्तपैय इति ततो धरुवकषत्यादिभिश्रैव्‌ ॥ १९२ ॥ ततः प्रियेण संप्राप्य ्रविेदधायैया सह । स्थारोपाकभयोगोऽप्र त्वायारापूर्विकावुभौ ॥ १९३ ॥ समिध्याप्ं परिस्तीयध्मादीनि भयुनक्ति च । उपस्तराभिषारार्थ मेक्षणं च समिदृदयम्‌ ॥ १९४॥ [१४] वृषभं दातो व्रीहीन्‌ पुषरोलूखले अपि । ` संत्य मोक्षणींवरीदीनिदममे बपन््यय ॥ १९५ ॥ निधाय प्रोक्षणं कृत्व ब्रीहान्पात्राण्यनन्तरम्‌ | मोक्ष्यावहन्ति तान्पत्नी तत्रापर श्रपयेदथ ॥ १९६ ॥ दवीं संसृत्य चाऽऽन्यं चाभिधायेद्वासयहुदक्‌ । हृत्वा ज्याहृतिपर्यन्तमादध्यात्समिधं ततः ॥ १९७ ॥ भक्षणेन ततो दव्यामुपस्ती्यं ततशचरोः । मध्यसर्वाच तेनेव अवदायाभिषारयेत्‌ ॥ १९८ ॥ हविः मत्यभिघा्योय अग्रयतिं जुहोति च । वारुण्यादिनयादीश्च ततो राषटमृतः क्रमात्‌ ॥ १९९ ॥ उपस्तीयोत्तरार्पाच सकृदाद्ाय वै चरोः । ^, अभिषाय दविरादध्यात्ापिषं चोत्तरं ततः ॥ २०० ॥ ` अप्रये सिवषटकतेऽथ मगुद्ग्जहुयादथ । मेक्षणे च प्रह्या्ौ संस्रावेण जुहोत्यथ ॥ २० १॥ वञ्नभ्य इति मन्त्रेण शेषं कार्थं यथोक्तवत्‌ | स्थालीपाकस्य शेषेण ब्राह्मणं परिवेषयेत्‌ ॥ २०२ ॥ अथासौ दृषभ दथादाचायाय च दक्षिणाम्‌ । एष.आपारवान्क्स्तत आपूर्वकः क्रमात्‌ ॥ २०३ ॥ ` समिध्यामनं परिस्तीय यावदू्रव्ंभयुज्य च | भोक्षणीः पू्ैवत्कृत्वा हविरम्ाबधि श्रयेत्‌ ॥ २०४ ॥ हविः पात्राणि च मोक्षय दव्पोञ्यकरणं ततः | अभिधार्योदगुदरास्य चावसण्डधादि पूववत्‌ ॥ २०५ ॥ परिषिच्याघ्रये. हुत्वा तथा सिष्टकृतेति च । ' भयाहृतीभिस्ततो हुत्वा परिषेकविसर्नष्‌ ॥ २०६ ॥ अयमोपासने नित्यः क्रमस्तस्य विधीयते । सायं भातरुमौ कारो होमः सायमुपक्रमः ॥ २०७ ॥ यथाकालं विहत्य संस्तीर्य परिषिच्य च । ` एकां समिधमाधाय तस्यामेव जुहोत्यथ ॥ २०८ ॥ बीहीन्संमोक्ष्य हस्तेन जहयाद्प्रये पुरा । भ्ाजापत्यं दवितीयं स्यात्सोरथ ातरवशेषणपू्‌ ॥ २०९ ॥ ॥; ॥ > ८ [१५] परिषेकं विरुज्येवं यावज्जीवं समाचरेत्‌ । पाणिग्रहासमृत्येवं होमस्तु परिकरपते ॥ २१०॥ समिध्यात्मन्यरण्योवी समारोपणमेव च । अभ्निमारोपयेत्तसिमन्नयं ते योनिरित्य॒चा ॥ २११. ॥ आजुह्व(न उदभुध्यस्वेति द्वाभ्यां तमवरोहयत्‌ । पोणमास्ययुपकरम्य नित्यं पर्वणि पर्वणि ॥ २१२ ॥ स्थालीपाकेन विधिना यजतेऽ्र न दाक्िणा । गृहमवेशनीयस्याप्यवाकपवं णि चाऽऽगते ॥ २१३ ॥ तत्र मा भूदतः पाचतु्ी्होमतः परा । आगते चेद्धयेद्ाप्यत उर्व विपेवलात्‌ ॥ २१४ ॥ अथ पाणिग्रादुर्धव दम्पती व्रतच।रिणौ । स्थाटीपाकमभृू्धव त्रिरात्रं च तथैव तु ॥ २१५ ॥ चतुथ्यौमपररातर स्वग्न्याधाना दि पूर्वत्‌ । संपातपात्रसहितमिध्मादीनि भयुञ्य च ॥ २१६ ॥ छरृत्वा स त्वं न इत्यन्तं धानाश्च नवाऽऽहुतीः । अग्ने वायोस्तथाऽऽदित्य पराय्चित्त हति ्रयम्‌ ॥२१७॥ नव सेपथते ततरक्तानुक्तव्यु्कभोतमैः। तासां संपातमानीय पत्रे तेन जुहोत्यथ ॥ २१८;॥ तस्या मूध्नि चतशभिभूरभ्गमिति च क्रमात्‌, . त्वमक्ने अयासौत्यादि रेषे परिसमापयेत्‌ ॥ २१९ ॥ तृतीये गभमासे स्यात्कर्म पंसबनं च तत्‌ । , क्रियते प्रतिगरं च क्रमस्तस्य विधीयते ॥ २२० ॥ अग्न्याधानादि तुरपं स्यात्सीमन्तोन्नयनेऽपि च ¦ पुण्याहवाचनान्तं च माङ्युखीपुपवेश्य तापर्‌ ॥ २२१ ॥ हषाऽपीति करे तस्य। यवमाधाय दक्षिणे । आण्डौ स्थ इति सपैपौ निधायाथाभितो यवम्‌ ॥ २२२ ॥ तस्योपरि दधिद्रप्सं शवाृत्दिति चाऽऽनयेत्‌ |. तदेनां भाश्यिखा च आचान्ताया अथोदरभू ॥ २२३ ॥ अभिष्राऽहामेति द्राभ्गं हस्ताभ्यां परिमृश्य च न्यग्रोधशृङ्गं पिषटाऽस्य रस॑ संयोज्य सर्पिषा 1२२४ ॥ नासाया दक्षिणे तस्यास्तृष्णीं चरि मवेशयेत्‌ । " [१६] चयाः मयमगर्भाया्त्ये मासि कं यत्‌ ॥ २२५ ॥ श सीमन्तोन्नयनं नाम ्रयोगस्तस्य चोच्यते । अभ्निभ्ुपसमाधाय व्याहृत्यन्तमनुक्रमात्‌ ॥ २२६ ॥ घाता ददातु एत्यादिषातरीभिश्च चतसभिः । बारुण्या्यमरहोमान्तं हृत्वा पुण्याहवाचनम्‌ २२७ ॥ भार्यामथाप्रेणापिं माङ्मुखीुपवेहय च । रण्या शर्या संगृष् शलाङुग्रप्सकं सह !\ ९२८ ॥ भस्यङ्तिषठुरोऽस्यास्तु भूवः सुवरित्यय । राका यास्त इति दवाभ्यां मूध्नि सीमन्तदुन्नयेत्‌ ॥ २२९ ॥ रुलव्देशमारभ्य केशानुरधवं विभज्य च । सोमो विश्वा इति द्वाभ्यामभिमन्त्रयत्वे च ताम्‌ ॥ २३० ॥ यस्यास्तीरे निवासः स्यासनधास्तन्नाम गृ्ते । जाते मारे यत्कर्म भयोगस्तस्य चोच्यते ॥ २३१ ॥ शंस एव न च स्रीणां जातकर्मविभिरभरेत्‌ । अश्मान परद्ुं स्व्णं सपैपाशच तपानपि॥ २३२ ॥ इष्णक्ीता अपश्चाऽऽज्यपुदङम्भं च सं भरेत्‌ । अदमन्यापाय परणं हिरण्यं तस्य चोपरि ॥ २३३ ॥ विपयैस्य तथोप्यदमाधस्तात्कनकं भवेत्‌ । तेषामुपरि हस्ताभ्यां कुमारं घारयत्पथ ॥ २३४ ॥ अभा भवाङ्गगदङ्गादित्येतन्मनब्रयेन तु । निैस्योपासनं वद्धिमगारात्ूतकादहिः ॥ २३५ ॥ अन्यत्र शद्धे तु संस्थाप्य च सुरक्षितम्‌ । 1 कपालं समुद स्या्यप्नो तत्रैव पावके ॥ २३६॥ | म परिस्तरणं तृष्णीं समन्तात्परिपिच्य च । | अङ्गारफेषु हस्तेन तुषान्सर्पपमिभितान्‌ ॥ २३७ ॥ | | ८ १ षण्डो भकोदिभिभननैरेकादङभिरावपेत्‌ । उदपयेतकुभारं तं पाणी प्रक्षालयेत्ततः ॥ २३८ ॥ यत्ते सु्वीमे वेदेति द्वाभ्यामालमते धराम्‌ । रक्षणा मारस्य तस्मिन्नपरो करोति च ॥ २३९ ॥ भूम्पारम्भनपयन्तं सायं परातस्तथाऽनयहपू । &। मेभाजननकमौस्य करिष्य इति कल्पनम्‌ ॥ २४० !; ४ ८ [९७] बदृध्वा हिरण्यं दर्भेषु तदन्तधीय वै घृतम्‌ । माक्शिरसकं मारं तं धारयन्माशयेत्ततः ॥ २४१ ॥ मन्त्रव इत्यादिचतुभिः स्नापयेत्तथा । उष्णश्चीताभिरद्धिश् क्षत्रिये तवादिभिचिभिः ॥ २४२ ॥ या दैवीरित्यनेनाऽऽ मातुरङ्क निधाय च। भातरं च सुतं मा ते पुतरमित्यभिमन्त्रयेत्‌ ॥ २४३ ॥ प्क्षारय दक्षिणे तस्याः स्तनमापापयेदम्‌ । अये कुमार इत्येवं स्तनं सव्यं च पाययेत्‌ ॥ ९४४ ॥ नामयतीति मन्त्रेण उभावपि मृशेसतनौ । तच्छिरसत उदकुम्भं निधायापो गृहेष्विति ॥ २४५ ॥ नामाधानविधानस्य भयोगस्त्वभिधीयते । मातापत्रौ ततः सतातवा पिता च दरादोऽनि ॥ २४६ ॥ खननासेकगोशृटेपनैः सूतिकागृहम्‌ । शुद्धि ृत्वाऽवरिष्टं च गोमयेनोपकिप्यते ॥ २४७ ॥ संक्यास्य कुमारस्य नामाऽऽपास्यावहे इति । नित्य सूतिकाबहिमाहर्यौपासने ततः ॥ २४८ ॥ अग्निमुपसमाधाय व्याहृ्यन्तं करोत्पय । धाता ददाखिति तत आहुतीश्च ्रयोदश्च ॥ २४९ ॥ वारण्याय्भ्रहोमान्तं कृतवा पुण्याहवाचनम्‌ । पत्रस्य नाम दाच्च तन्मध्ये स्वस्तिवाचनम्‌ ॥ २५० ॥ सुपसग॑युतमपि घोपवदादिरक्षणम्‌ । अभिव्याहृत्य पितरौ पूरव नकषतरसंयुतम्‌ ॥ २५१ ॥ देवदत्तोऽयं कार्तिक इति स्वसितिगृद्धिमेव च । पष्ठ मासिकमारभ्य कमी्माशनं भवेत्‌ ॥ २५२ ॥ अेरुपसमाधानादयतपुण्याहान्तमेव च । दभिमधुष्तान्यत्र मिश्रीकृत्य जयं ततः ॥ २५३ ॥ भस्यीतयादिभिमेन्रखिसतं तु भाशयेदपम्‌ । सच्यद्नमयान्नं चापां तेति प्राशयेस्ततः ॥ २५४ ॥ वृतीयेऽे कुमारस्य चोकम मिभीयते। अपरेरपसमाभानाचतपुण्याहान्तमेव च ॥ २५५ ॥ [१८1 अन्वारभ्य ुमारोऽपि आसीनः भाङ्ुखो भवेत्‌ । माता वा ब्रह्मचारी बा उदवसयुपविक्य च ॥ २५६ ॥ बद्ध्वा केशन्डुमारस्य गृहीयाद्वोमये तवः । अप आनीय शीतोप्णास्ताभिराद्धिः भदक्षिणम्‌ ॥ २५७ ॥ उन्द्नादिवपनान्तं सव्यं सर्वत्र पूथैवत्‌ । देवश्रूरिति मन्त्रेण भवपेदक्षिणे तत; ॥ २५८ ॥ येनावपदिति पश्चात पूषेतयुक्तत; । सथा ज्योगिति रतः शिखां कुयाधथागिषि ॥ २५९ ॥ निधाय गोमये सर्वोऽन्यत्र पूषेति मन्त्‌; । निखनेदथ ग्वा दर्भ्तम्ब उदुम्बरे ॥ २६० ॥ इत्युपनयनादिचौलान्ता गृ्कारिफा । अथ सत्पापाढविरवित यानुषहोचसूजमाज्यक्षागान्तम्‌ । ( महादेवरतेवेजयन्तीव्यारूयासमेतम्‌ । ) अक्नोक्ताना दशपूरणमासादीना सकस्पतिद्धये युप्‌ होप्रमकरिरो व्यास्यास्यमा- नमनर प्रदश्येते । तनन सूत्कृता केचिन्मनत्रा आदिपरतीकतः । विनियुक्ता अन्यशाला- गतस्तानाठतो हुये । बौधायनोक्तपठेन वितियोगकषमेण च । दृरपूणेमायोह व्या. खूयास्यामः ॥ { ॥ शाखान्तरोपपतहारेण व्याख्यायत इत्यधैः । क्के होतृषदने ॥ २॥ अध्वयुगेत्यरथः | देवा यो पु माहिम इषव इत्यप आचामति ॥ ६ ॥ इषवः स इदमापः प्रवहत यत्किच दुरितं मयि । यच्ाहुममि दुद्रोह यचच रेप॒ उदाहतमिति मनत्ेणाप आचामति प्राश्नाति । ततः शुद्धयै चम्य । यज्ञोपवीत्याचान्तो विहा- रमम्यादृत्यानेण वेयुत्करौ मूः परपये मुवः प्रपद्य इति प्रपद्य ॥ ४ ॥ कमङ्गवसर- सूत्रादिना यज्ञोपवीती भूत्वा पुनराचम्येति श्रौतमाच्चमनम्‌ । वखपरिथानानन्तर समा तु परामेव । विहारमभि्रदक्तिणमावृत्य वेदयत्करमध्येन--मूः प्रये मुवः प्रपये सुवः भ्रपये पदूकति भप. इति मन्तरेण प्विद्य । उत्तरेण वेदिमवस्याय ॥ ९ ॥ स्पष्टम्‌ । छन्दोमिश्छादये छन्दोभिद्छलोऽस्मीति जपति | ६॥ एतावनिव मन्त्रः । दकि. गेन पदिनोत्तर वेदिशरोणिमवक्रामति ॥ ७ ॥ सर्वेण पादेन न तु प्रपदेन । अन्तेधन्यः पादो मवति इति श्रतेः । अतः करमेण मन्ध्रमाह-- इदमहं प्वदशेन वन्नेगेति.। ८ ॥ कजञेण शरातृव्यमवकरमामि योऽस्मि यै च वय. द्विम इत्यन्तेन परोणिमक्करामति । | #॥॥ [१९] अतर तिसा पिवेनीरतयाह ॥ ९ ॥ प्रोणिमवकम्य तिषठनेव सामिवेनीरमवाहेति वषय" भाणे सोभिभतनुवचनेङ्गभिति ्रतज्ञाकरणम्‌ । तस्थेतानि वाचो नियम्यानि भव न्ति ॥ १० ॥ तयेति वचने साभिभन्यनुवचनमात्रे मा भूदिति यजतो होदुरि्यथैः । शावो निमा. समिथेनीसपरषदध्या परिधानीयायाः पुरोनुवाक्यासप्रेषदध्य प्रण" बायाज्याततपादध्या वपटकारा्िगद्मारम्याऽऽप्मापोददयदेरोऽलरहि छृत्वाऽतुवरूयाय- जे || ११ ॥ रषद ्रषादनन्तरम्‌, आ परिषानीयायाःपरिषानीयामतुवचनपयनतं िगदमारम्या$ऽपषिदयेदेेऽजषि छत्वाुतरय दितयन्वयः । एवं पतयकमा प्रणवा" दिति संबन्धो कतेयः । सा्यापरेपादध्या वपटूकारायनेदिति पबन्धः पूर्वेण पह । ष्युः समेष्यत्यये समिप्यमानायानुरूहीति ॥ १२ ॥ अलुबादः क्रमाः । तदनन्त- इय्‌ बरसम्सागिभेनीरहुवशषयामी ति बरहमाणमामन््यते बरह्मलनुबकषयामीति व ॥ १६ ॥ षम्‌ । प्रसव उक्ते दशहोतारं व्याल्याय स्याहतीनपित्वा ॥ १४ ॥ भो मतु. ब्रूहीति ह्मण प्रसव उक्ते सति भ्यास्याय वाक्यशशरित्तिः सुक्‌° इति पठत्‌ । श्याहतिनप जपेत्‌ । हमिति ति्िकरोति ।॥ १९ ॥ स्म्‌ । प्रो वजा अभि- शव इति पर्चदश प्ापिभेनीरन्वाह ॥ १६ ॥ पाठक्रोगेत्यथः । मध्यमस्थानेन ॥ १७ ॥ मध्यमेन स्वरेण । तस्यार्यवादखरूपम्‌ह-- विज्ञायते यतकौशचमसाहाुरं तेथन्मनद्रं माहुषं तथवन्तरा ततपदेषमन्तरानूच्य ५सदेवत्वायेति ॥ १८ ॥ मनद्ोध- लरयोमध्येन स्वरेण पषदश सामिधेनीरन्वाह । मन्न प्ातिशार्याजतेयौ | क पपमामन्ाह तरिरतमाम्‌ | १९॥ प्र षो वागा इतां तिवारमन्वहिवमाुहोतेति। शर्॑मोसमपरहणेन या यतर यावत्यश्च पठित।सतासां सवातं हणम्‌ । अनवानम्‌ ॥९५॥ स्य एच्छूवामत्यनज्ने विराममकुर्वन्‌ । विरामः कालकृते ज्यवधानमनुच्ूसतननपि त दुर्याः । पैततमनवाह ' इति क्तेः । ता एवं पच पथे ॥ ९१॥ सिन्य इति शेषः । एकाद्शर्थः पठ्यन्ते पशचदश सामियन्प इति कथमत उक्तमेव तिति । प्रयमोकतमयेसिलिरम्यातेन पशचदरोत्यरथः । त्रिःप्यमामिति तरिःैया प्रथमया सबध्यते । एवमनवानमित्यपि । तेन त्िरनवाहानवानं वेति साम्यासानवानमित्य्ैः | वमामि । अपि वाऽदुकचनेऽुवचनेऽपनिति ॥ २२ ॥ प्ण प्रणवेऽानिति शवं त्यभतीत्य्ः [ जङ्ग आयाहि वीतय इत्यस्या अधरवेऽपानिति || २६॥ हन्यदातय हतय्र । शवपितरापु ॥ २४ ॥ ते त्वेत्यादिव्टपु प्रथमे प्रथमे व्वर्रचेऽपानिति । पसयजेकरुतरस्यंथ पूव सेदधाति | २५ ॥ पूवी पूवां या या मत्य्‌ । ससस्य उत्तरमुतरमचपतरस्या उत्तरस्याः पूथेणारेन सैदधाति । सथिता योन. अति १ श्र बौ वाना इत्य्यस्तृतीयेऽम्यति देवाजिगाति पु्यो मञ्च जयाहीत्यषै , सेधनत । एवमत्रापि । पारियनीयायाः परममपयाय एत्‌ पूय [२०] ५ प्या उततेन संदा । ततस भममादि या परगणाने ्रेवानोऽमयतेऽषान्य नवा ततः पूवाधर्चन पानपो तमुत्रस्याः पूर्वव सेदपाति ।पर्ृगन्तेषु प्रणव दधाति ॥ २९ ॥ स्वै स्ामिनीन्यतिरिकेष्वपि । प्रतिद्धंप्रणवमोपिति तष्वामन्ते दधाति । सषयेत्य्थः । ओकारमुकारमुदात्तम्‌ ॥ २७॥ नानास्वरभेदेन दयते । अन्य. शात चयश्तये च विहित व्याकरणेनात आहोकार परणवावयवमुदात्त दधाति | कच ` सभहितम्‌ ॥ २८ ॥ प्रणवसयौ कारणा सहितम्‌ । स ऋगन्ताद्न्तरो भवति । संहि तश्च सेधिगतः । उनमथ वा पूगम्‌ ॥ २९ ॥ सर्द्िमाततेषार्य भगवः ष्टृतो दश्ितः सत॒ ओोकारक्ञमभ्नो मवति प्टुत इति यावत्‌ | स॒ उन इत्युच्यते । केचि. स्पाोदिमा्नमूनमाहुः । अत्राऽऽ्टायननोक्तम्‌--ओोकारं वरिमातरं मकारान्त कृत्वेति तया चतुरानन इति परमदूनाूगैः । ओमितयूमो ९ मिति पूण च । पूणे वावसानीयम्‌ | ३० ॥ ऋचामवसानीयमवप्तान एवमेवं दधाति | ज्ादनवपतनीये न्यूनं दधाती्यकतम्‌ । एवकोरेणावानीये नियमोऽनवपानीये विक । यदचयु्तम छन्दोमान तदो तसय स्मने ततूरणम्‌ ॥ ३१ ॥ पेऽकारं य परां तत्र तस्या ऋचो यदुत्तममन्तिमं छन्दोमान छन्दो गायञ्यादि तेन यादशेन मीयते चतुवशत्या- दिना, चतवशत्यादिपरा पूर्यते तदो तयकतवा तस्य स्ने पू दाति । रुः इतर यकार उकारो वितर्नीयभोत्मं छन्दोमानं वित्जनीयस्यपि पूवीवथवत्ात्‌ । ' ततस्तु तुत्ृ्य तस्य स्थाने प्रणवे दधाति । एवं -र्त्रापि ज्ञेयम्‌ । यत्प छन्दोमा- नसय व्ज्ञने न तलटुप्यते ॥ ६२ ॥ रित्य छन्दोमान यकरऽपि भवति प बिस. जैनीयवनन प्ते | द्विमा्मुकारविरननीयवेव ह्येते इत्वर्थः । तदुक्तमाश्वलायनेन- स्वरादि्ैशवद इति मत्रेण तं त्वा समिद्िरङ्गिर इत्येतां पाभियेनी विरवगृहाति॥६३॥ विपरहो नावम्ानमपि ठु पद्विच्छेदेन विगमात्नं तथाऽ विरमेण विप्रहोऽन्या. ` पच्छेदः । तथा च पमिद्िरङ्गिरो षरतेन वरधयामसी्यतरावस्यति । पूव तु सविपर्ननीयं पदुमुच्ारयति । तथा च तरेधा विभक्त म्रः मवति । समिद्धो अपन आहत देवान्यक्षि स्वध्वरेति सोऽवध्याधिकं पदं प्रतिषिध्य दाति ॥ ६४ ॥ एतत्सरवमपि उत्तम. स्याक्रस्य विकारमेक आहुरविकारः स्याद्परमिति यदापस्तम्बनोक्तं तदनेनाऽऽचायेण व्यवत्यापितम्‌ । जनसानप्रणे विकार एवमनवततान्यून त्विकार एवेति । तथा दुगादापन उत्ता नमस्यमाह॥| २९ ॥ शसान्तर ऋगनततय दशनाम ूदति । धृतवतीमध्वर्योः छुचमाप्यघ्तयहेति बरा्णम्यार्यातपाठक्मेगैव ग्राहोत्तमा नमस्या सैव वक्त्रः । उपदे पेतीडायाम्‌ ॥ ३६ ॥ आरति पमन ब्रामे पठ इडो पहूतेडोपहूतेति सोऽत्र मा भूदि दु प्रमं पदद्यमप्युत्तरपदद्वयक्रमपठेनैव वक्तव्यम्‌ | कुतः-त्राह्णपादस्य चं कमयेतापञुः स्यादिति प्राचीं तस्येडामुपहंयेत, इति निम्दया ४, # ५ [२१ प्रतिषेधात्‌ । कथम्‌ । उपहूतति पदं यसिनमन् परं तेन मन्त्ेणोपहूतेडा पराची पराङ्‌ मला । यत्रोषहतेति पदं मूलतसतेनोपूत परतीची प्रत्यङ्मुखी । होदु प्राङ्मुखस्य प्रा रतयश्मुली । होतुरभिमुली होतारं प्रति अभिमुली अश्चतीति प्रतीची मवति । तस्मा. द्याऽभिमुसी मवति तथैवाऽशहयतत्ययैः । तया शाख न्तरीयोऽस्मत्संहितायां पाठे व्यार्यात इत्यभिप्रायः । स्पशमेतद्‌पस्तम्ब आह प्रतिपेषपतु विज्ञायते चेडोपहूतेति तत्पराच्युपहूतेडति ततप्रतीचीति। शं नो अस्तु द्विपदे शं चतुष्पद्‌ इति शंयुवाके ॥३७॥ आह । अत्रापि पाठान्तरस्य व्यावृत्तिः--श नो मव द्विपदे र॑ चतुष्पद्‌ इत्यस्व | यचचन्यलङृतविवेना तीयं स्यात्तदेव ततर नियम्येत । री ्तृचानिति वदिष्यति | तत्र ऽन्यो नमस्य इत्यादि षदूटप्यनते | तथा च सगिद्धो अग्न आहुत इतयप्ो्तं तस्या ऋचो मावे नस्यादित्याशर्वयोक्तं य्ान्यदित्यादि । यदि स्यात्तदैव त्र प्रहृतो नियम्येत न तु तत्रापि पशवादावागमयितम्य इत्यर्थः । इतरद्वकृत्यर्षम्‌ ॥ ६८ ॥ यचचानदे जातीयं स्यततद्विकृत्यर्थम्‌ । अयमाभप्रायः--धमाणां चतर ्न्थपतित(ठनं) तहक्षणेन कथनं किमर्प--अद्न आयाहीत्य्य --प्तमिद्धो अप्न० इत्यस्यां चोपदेशेन वक्तयम्‌ । किम्पुनः सोऽवध्यायकमितयादि लक्षणं कृतमिति न वाच्यम्‌ । विङ््वेवनातिं काय स्याततुपदेशेनोक्ते ने स्याललणेन पुनस्तदि व्यापुयादिति वत्सु साभिषेनीषु काम्यासु बहुयानिनो वाऽपरिभिताु विकृता ि्टयन्तरे वा । आजुहोत दुवस्यततयुत्तरषा परिदधाति ॥ ३९ ॥ समिद्ध इत्यस्या उत्तरय। यदुक्तं तरि; प्रथमामन्वाह भिरुततमाम लवानमिति तदेतस्यामुततमायां मवतीत्य्थः । त्वं वर्ण इति वतिष्ठरोजन्यानाम्‌ ॥४०॥ वतिषठना मू्ामिषिक्तां चैतयोत्तमया ' परिदध्यात्‌ | जात्या वयस्य ॥ ४१ ॥ परिदि्यत्‌। पष्दशानूबूय्ैश्य्य तदा भाग्य द्र वक्ति तदा प्रवो वाजा ° इतयुृत्य तस्याः स्याने समिध्यमानो अगतस्य राजन्निति परिधानीया जागृती । यदि कामयेत ` ब्रह्मवर्चसमसि गायत्रिया पारदध्यत्‌ ॥ ४२ ॥ आुहेतित्यनेनैव वैश्यःपाशद्यात्‌। इति सत्यापादहिरण्यकेशिपून्याख्यायां महदव्ृताया परयोगवैनयनत्यमेकवि तिरे . प्रथमः पट, । परीसस्तृचाननुनृादरा्णस्य वरी्तृचाननुनूयदराजन्यस्य श्री तृन नूयाददयस्येति पश्चदयेन विकल्मेरन्‌ ॥ ४३॥ ब्रहमणरानन्ययोः शरीकृतेन पाश्दस्येन वैदेयस्य तद्येन ॥४४॥ तस्य सादय नित्यम्‌ | त्र वो वाजा०इत्यम्यस्त एकसतृषः अग्न आयाहीत्याययास्तसो द्वितीयः, आजुहोतेति प्रिरम्प्तस्तृतीयः | वैदयस्य तु. 6१. ध्यमानो अचतस्य रानन्‌ इति वा तरिरम्यस्तः । तस्य पुपाजवत्यौ धाय्ये ॥ ४९ ॥ तस्य वैरस्य स्दशत्वाय पृुपानास्त५ स॒ बाघ ० इति ध्ये अधिके आगमयितवये | पुरसतात्समिद्धवत्याः 1 ४६ ॥ समिद्धो अमन इत्यस्याः समिद्धवत्याः पुर्तततेाथ्ये अनुवूयात्‌ । स्मिध्यमानवतीपमिदधवत्योभैपय यादिति. श्रुतेः । एकि ५रतिमवुरूचा- [९९] दिति तेिण्वोहवतो केभ्य! प्मिषेनीकल्माः ॥ ४७॥ पत्या केोमना। तेर्य। शैस्वेभक्षिषत्यादयो तेयो: | अग्रक ए१॑ संनिवेशमाहुः । प्रथमाया उत्तरे द्वे हे अकनिमिति तोऽ आवाहीति सामतवातृच्वममेः पष्करादपि० इति परयस्तृचाः। िध्यभान + हत्यत्यो धनेनतरे अभिमत सत्येकादश प्रधुपाजा इत्यष्ौ । एवमागि- शवयरिराद्ेवन्ति । ततसितलो द्‌ शतय्य इति त्रयसिशत्‌ । प्रहताः पशचदश । तथाऽ्ाचतवारिशत्तपयन्ते | तया चैकर्विशत्यादिष पेषु यथाततमवं योष्याः । तेवा पाद्येन धर्मा व्याल्याताः || ४८ ॥ पकचदशसाभिपेनकलये पश्चदश सामिेनी- रित्यारभ्य परं प्रतिषिध्य देषातीत्यनेन ये ष्मा उक्तास्ते ययापतेमवमषटाचतवारि. -शैत्ाधियेनीकलपपनेषु कलेषु यायोभयं याः| स्वा0 चछमदा भस्युूयायो हुया- ने ¶ति गयश्ीनरिष्टगतीषु ॥ ४९ ॥ नान्योन्यनुषटमादीनीत्यैः । बहुयाजिनो. ` िितभनुमूषादिति भूयते त्तशचत्व।रवतमूष्पमेव तत्रैव गायत्र्यादि । त्र जुक्वाहि ° हत्यादिका गायत्यः । तातं पारेषा्नीयायाः पूषै ति आगमयितन्याः | शिष्टमो जगत्यश्च दशतयीषु जञेयाः । इति सनिवेशमाहुः । सवतुोमयानी बहुयाजी जैभतिः॥| १९ ॥ सर्ैवतनषु । स एव बहुयाजी न तु तरिषु चदु्वैव वा | परिप. केभयादितयषवमटाचत्व दिशतमेव परिमि णेषु यथाकामी | ५१ ॥ यावतीरपरिमिताः ¡शक्ोति तापतरगायभीतिषट्तगतीरुमूयात्‌ । जनोऽधीयीरन्‌ || ९२ ॥ पुर्तो. चनिेशस्यं निवारणमनेन न क्रियते । आगन्तूनामनते निवेशादितय्धः । यास तु विहती षाण्याशब्देन पिषाने मवति || ५३ ॥ ता एव नान्ते | पायया, स्यायमाधादितय्ः | उदाहतय दंयति-यथा पृुपानवत्यौ धाथ्ये अनुमत्वौ पाणये, -दधितुगी चैष मौवी ऋचौ पायादिति ॥ ९४ ॥ ष्टम्‌ । परपततिमि. द्षव गमयेत्‌ ॥ ९६ ॥ कतन्याल्यानम्‌ | आपनयीरेव गायत्रीरागमयेत्‌ ॥ ९१ ॥ तं तीयधीनिगतीषविति तेन ऽऽोयीरव गायत्ीरागमयेत्‌ । तथाऽऽमयेदुपया परथमो. कममर सरा पूयत ॥ १७॥ एकपिशत्यादिं्या भ्रपमोत्तमयोराधृ्त्ैषे । यैषा केशेपरये्वथः | उन्तमेऽुववनेऽओे मह।५ असि ब्राहमणभारत इत्यत्रापानिति € ॥ गहनो दमे मह।५अति ब्ाह्णमारत, इत्युक्तवा शासं त्यनेन वु प्रणवाम्त कतमे । एवै परिष्व प्रयौगमौह-~-गय प्रवरं प्रवृणीते यथा यजमानस्याऽऽवेयम्‌ # 4९ ॥। शवपे त्यकतैव वथमागभरकरिण परवरं पतृणीते, जनिद्यति-यस्य यनमा. 1 नल्य यथाय तथा । तस्य प्रवरे ये यावन्तशचर्यसतेषां समथि प्रवरं यजमानस्य ¡ नीम तेदिनाज्ा: तद्धितान्तेन निरूपितं नामपेयं॑यदरवियै तदनतिक्रमेण । सह परेण श्रीनन्तरान्‌ || ६० ॥ परेण सह ओनन्यवाहितास्ीनृषी्बृणीते, यनमानना- ` जा मेयत कृत्यपः । जमुतोऽपोच इति || ६१ | श्तिरिवमा्वद्ित। श । + & १ # [२३) रिता | अमुतोऽमषमाद्ाचः। कनिष्ठक्रमेणाऽऽध्वयव उष्वनितयुक्तम्‌ | भेन कमेण" त्पजञसतेनानन तु विपरी तित््ः | आमन्त्रणेन ( आरवियेण ) मागववाततेति ॥ ६३॥ मर्ण पुदधिविभकत्यनतेन तदधितन्तपिनास्ना यमानस शन्‌ शुका ऽेदपते,। विज्ञायते चैकं वृणीत द्व वृणीत बीृ्णीते न चदुरो वृणीते न पच्ातिप्वृणीत इति (॥६३॥ शुत्भृवरणा इत्यथैः । कृत्त्स्य प्रवरस्य स्थाने मानवेत्येव बूयावितयकेषास्‌ ॥ ६४ ॥ होत्रा मानेति वक्तम्थम्‌ | अध्वरुणा मनुवदित्ये्ेषां शालिनाम्‌ । अय निदिदो द्षाति ॥ ६९ ॥ अहितयरभो धातूनामनेकायत्वात्‌ । दद्धो मल्िद्ध॒ इति प्रतिपयते ॥ ६६ ॥ पशचद्श निविदो मन््ानित्थः | सष पदुुकत्ाङषानिति ॥ ९७ ॥ प्रताहवन इत्यन्तानि सप्त पदानि वाक्यानि । पदानीति श्त्या हृल्तया म्यवहार्‌ः । अय चत्वार्य चत्वारि ॥ ६८ ॥ प्रणीन्तान।५ रपीरवद्णापततर शेता तूेवयवाद्‌ इति चत्वायवत्वाऽपानिति । तत्‌ आस्पा्रमित्परािकात्मत शिष्टानि यजमानाय, हत्यनता्युक्त्वाऽपानिति । देवत आवाहयति ॥ ६९ ॥ क्ष्यमाणपरकरिण । अनिम्न आवह सोममावहा्निमावह्‌, प्रनापतिमावहग्रीते- मावाबहे्यन्नीपेमीये एरोडश इति पौढमास्यम्‌ ॥ ७० ॥ अशरपेभीयसनेपृ यानस्य विद्यमानत्वात्‌ तच्छाली नेटमिति दशंथिदु पुरोडाश इत्युक्तम्‌ । स्षठमन्यत्‌ | नाफ़बा- स्यायाुपा युवानो विये ॥७१॥ बौचायनस्ये् उपाङानोऽमावा्य्ा वर्ामूङ्ती नेत्युक्तम्‌ । उर्वमा्नेयस्याऽऽवाहनादिनधसी आहेतयपत॑नयत इन््रमाबहेतत पतयत इनद्याजिनो महेम वरेति महन्धयाजिनः ।। ७२ ॥ अमावाघ्याथानिति पू्व॑दरम वैते । सपष्टमन्पत्‌ ॥ देवा ५आज्थपा५आवहेति पमानमुमयत्र ॥ ७३ ॥ पौषैमा्वममा- वास्यायां चेत्यर्थः ।त्रा्मणपाएपरतीकम्‌-- आचाम देवान्वह सुयन। च यन जातवेद इत्यन्तस्य | वरणं प्र्ूध्जुरपविशति | ७४ ॥ उर्व जानुनी स्य प्त उर्वतुः। अध्व. युवरणं परति तावत्तष्ठव्ैवोपविशति । यत्रामिजानालपतौ मानुष इति तदुपौत्याय नमो मात्रे एिव्या इति एयिवीमभिृशति ॥ ७५ ॥ अषवयुणाऽपर मादुः दति होदनामति गृहीते तच्छुत्वा ततरेवोत्याय ्धिवीमभिग्शति । चुरोतारं प्हेतारं पदूदोतारं स््दोतारमिति जित्वा ॥ ७६ ॥ स्पष्टम्‌ । इनद्मन्वारमामह इति दृति हस्तेनाध्वयुमन्वरमते सव्येन तूष्णीमा्नी्म्‌ ॥ ७७ ॥ इन्रमन्वारमामहे होतु एरोहितं येनाऽऽयज्म भदत! अक्षरो दिवमिति मनतरान्त । पश्चा निश्च पाशा इत्यनतरेणाऽऽहवनीयमध्व च भतयङ्केत्य | ७८ ॥ [अष्वुपभिमन्तर वगतः सिनन्ति पाकमतिथीर एत्ृतस्य पन्थामन्वेमि होता चुत पश्चहोत। षद्दोत। सष्होत्रा च पदर मावपद्मित्यन्तमैनतैरनवारम्मनन्तरमुत्तेणाध्वय॑गत्वाऽधयवा- हवनीययेमेध्येन परतयङ्केति होतृषदनं प्रति । आदत्यस्ाऽऽदृतमन्वावतैत इति [२४] परदकषिणमावति ॥ ७९ ।। दतिणासिन श्ाडुमूलो भेवति । पष्मोवीरहप्ान्विति जपित्वा ॥ ८० ॥ चश्च थिवी चाहश्च रात्रिश्च एषिशच दृषिश्च तििषिशवापनितिश्वौ पषयति नपमन्तरान्तः । होतृषदने प्राप्य ॥ ८१ ॥ दतिणमावृत्य ्रत्यस्मुो होतृ. षदनसमीपे स्मित्वा । निरस्तः परावसुरिति होतृषदनातणं निरस्याप उपस्य|८२॥ सषटम्‌ । येनः सपत्ना अप ते मवन्विराि्यामिति होतृपदनमवनधते ॥ ८३ ॥ मवम्तद्राभिम्या० राजमकननिति मन्ान्तः । तेन होतृषदनं हस्तेन गादसर्शेन माधां मावत्‌ ॥ मयकय होतृषदनम्‌ ॥ ८४ ॥ उदकेन । उलिवत उदुद्तशच गेषमितय- परविदाति ॥ ८९ ॥ होतृषदने ‹ गेषं पातं मा० अयाः ! इत्यन्ते मन्न: । सीद्‌" हेतरिति च ॥ ८१ ॥ होतः स्व उ टोके० च योधा इत्यन्तं ये नः प्पत्ना इति पूर्ति जपं न मुजंपलुपविशति । निहोता होतृषदने विदान इत्याप्ीनो जपति ॥८७॥ ` विदानसवेषां ° अभनिरिति मनत जपति । टोकृती टोकं मे हृतमिति गाहूपत्याहवनीयौ समीहते ॥ ८८ ॥ मा म। तामेष वां लोक इत्यन्तेन । र मे ब्रूत भागषेयमिति देवता उपतिष्ठे ॥ ८९ ॥ पेय यथा वो येन पथा हस्यमावो वहामि, जुष्टम देषम्यो-बाचमुचयां जुष्ट बरहम्यो जुं नाराशधसयेतयुपस्यानमन्त्ः । ततः चुावादाप्‌, यति '। अगनिहोता वेत्वभनिहोत् वेचिति ॥ ९० ॥ यज्ियानित्नेन बराह्मणपा$तेनाध्व- णा, छषावादापयति । मन्द्रेण स्थानेन प्रागाज्यमागाम्याम्‌ ॥ ९१ ॥ उपांशोः ंचिदधिकेन स्वरेण यजति । मध्योन प्रघानानि ॥ ९२ ॥ मन््ादधिकेन । उत्तमेन" सिष्टकृ्ममृति ॥ ९६ ॥ आपत्नी संयान्ति । मिष यनेति पमेषिते पमि अन्न आज्यस्य वियन्त्विति यजति ॥ ९४ ॥ वपट्कारान्तया या- च ज्यया । एवमुत्तर्राऽपि । तनूनपाद आज्यस्य वेच्तिति पितयम्‌ ॥ ९९ ॥ पूवैः `बद्यनतीति सर्वत्र । न।राशभ्सो द्वितीयः प्रयानो वततिष्हानकानाम्‌ ॥ ९६ ॥ स्पष्टम्‌ | नराशभसो अप्न. आज्यस्य वेच्तिति इडो अप्च आयस्य विथन्तति तृतीयम्‌ ॥ ९७ ॥ र्हि आज्यस्य वेखिति घदुरथम्‌ ॥ ९८ ॥ स्वाहाऽ स्वाहा सोमं॑खवाहाऽ्भि स्वाहां सवाहाऽमुमित्यते प्रयाने यपोदं देवता उपकतयति ॥९९॥ यथा यताऽ. वाहिता विरेपेण सामान्येन च ता उपलक्षयति, उच्चारयति । ततोऽन आज्यस्य वियन्तू इवौ ६ षाडेति पश्चमे प्रयाने यजति । अथाऽऽज्यमगाम्यं प्रचरति तयोर्योजयाुरोच- वाक्ये | याञ्यैव प्यानानूयनेषु ॥ १०० ॥ स्पष्टम्‌ । तेषा प्रचयं ॥ १०१ ॥ तेषां भ्रयानाद्नूयानन्तानाम्‌ ॥ इति वैनयन्तीव्याषूपापमेते सत्यापादयाजुपहीत्रपूनमाउ्यम गन्तम्‌ । (१ \ अथ शद्गोपीनाथदीक्षितोजनोती यानुपही- ोपोदधातः । अय हिरण्केशीयागरि्टोमयानुपहौतभ्रयोगः । तनन यद्यत्कर्म दरपूर्माप्सापेहं दीक्षगये्टयदिकं सोमतनंमनधि तत्र प्रृते हौं स्वीयमेव । पोमततरसंबन्धिपरव. गयग्हचमपतयागशस दिषु तु आङायनीयमेव । निरप्नोपवेशनिकारवपटकारालुमन्र णादिकं केवलपतोमब्धितवात्‌ | अत एव नैतत्बन्धियाज्यापु व्याहृतयः । न चैवं दीसणीयषटयादीनामपि केवलम मप॑नन्धितवदितेष्वपि आश्वलायनीयमेव हीत्रमसत्विति वाच्यम्‌ । दी्तभीयेष्टचादीनां केवतेमपतबन्धित्वेऽपि विहृतित्वेनतेषां पराृताङ्गाप- कषायाः स्तेन प्राृताङ्गपमरपणाधेमतिदेश कशत वररपयुक्तेथाऽतिदिष्टेराध्वयै- वैरङ्गरक्पूरणं तवदव हौत््ैरपि पूरणस्य प्कृतिवदविृतिः कर्तःेत्ेतादशम्यायति- द्त्वत्‌ । यदीदं नाङ्गीकरियेत तदा किथिदरि्टोमप्रयोग जश्लायनीयं हते कलि धितपरयेगे शाङ्लायनीयं हौतमित्मनवस्याऽऽपयेत । कंच पोमतन्रासबन्ेषििपशब. नेऽ केषठनिदाश्चलयनीयं होत केषुचिदयानुषमितयेवमनवस्थाऽऽपयेत । अतो दपूणैमा- पयोधौ तदेव सतसेप्व्तम्ेषु बे्िपशुम्ेषवजगपूकं ान्यदित्यवशं वक्तव्यमेव | किंच यान्य्ञनि अष्तौ नालितानि तन्यकञानि वरजगपूरकाणि करषं॑ भन्ति | नचैवं विदितमिषटिपशुब्धानां ्रहमत्वमितिषद्ध विषये स्तनतरेषवपीटिपशुबनपेष्वातदे- शिकव्चन।ाब्‌ तकं विकृयङ्गपूरकत्वमिति वाच्यम्‌ । यचचान्यलमृतावंनातीय^ स्यात्त. देष तत्र नियन्येतेतरद्विकृत्यथौगिति लेक तिदेशपतचेना्गूरकत्वतिद्धौ कैमुतिकन्या- येना्वतेप्वपीिपदुन्ेषु तकिद्धेः । एवै च स्वीयहौभ्रस्य॒वि्तय्गूरकतवम- सत्येव । यत्ताऽऽन्नतं स्वशालायां पारक्यमविरोषि यत्‌ । दिद््िसतदनुठेयमञनिहो- श्रादिकरमत्‌ | इति वाक्यात्छशालायां नाऽऽ्नात पारक्यमविरोषि च तदपि क्न्य किमु वक्तन्यं स्वशालाम्नातं करत्यमित्यस्यथप्यावगमात्‌ । धः स्वशासां प्रत्यज्य प्रशाखा समश्रयेत्‌ । अप्रमाण कृत्वा पोऽन्ये तमति मज्ति ॥ इति दोपश्रवणा- चापि सवायहो्यैव वकृतयङ्गपूरकत्व्‌ | न॒ च सूत्रस्य शालात्वामावा्करयं मूत्र ्रित्यागे दोष इति वाच्यम्‌ । सूत्रस्ाि शालालवस्य चरणन्यहशाखरे प्रदशैनात्‌ । एवं च वेदकतप्रपरित्यगे दोपोऽस्येव | ननु याजुषहौत्रस्य प्र्ृतित्वमेव भाधितम्‌ । ऋेदेन होता करोतीति समारुथाविरोधात्‌ । एतस्य््विहितत्वामावादितिचेत्त्यम्‌ । सूबृत्कृतयानुषहै्विभिठेन याजुषहं्मप्यभेदेषत्वाइयदविहितमेव भवतीतयेता- इशार््य कटपनात्‌ | अन्यथा यजुहोत्रवषानवै्य दुरं स्यात्‌ । तोऽ. ६५६ [२1 स्यमेवं कटपनीयमेवं । समाख्यानिरोधोऽप्येषं वारितो भवति । नहि व्यर्थं॑विरुदरं च सू्रकृ्धगवानाचा्योऽत्रवीदिति । यनुदवधमौमिभूतत्वाइचेदन्यवहारः प्रं नास्ती- दानीमिति । पोषिकेषिपशुव्धपरधानहंवन्धियाज्याजुवाकयानां स्वशालायां ससूत्े च विभ्यमावेनैतरवतराह्ण अश्वलायनपूतरे च विधिस्तवेन त्िदितप्य च ग्रहणात्‌ । नहि अगरवङ्गना ,तदीयानामग्रहणं दीकषणीेषटयादिषु यदीयाः प्रधानयाज्यानुवावया- स्तदीयाङ्ञानामेव तत्र अरहणमित्यत्र न रकिविद्वनिगमकं पश्यामः । अतोऽत्र सगर ्ादिनयायेन याजुपहौ्ालषठानेव निविवादम्‌ । नैवं प्रवानयाज्थाुवाक्यानां तवी. यानां ग्रहे तदीयानामेवाग(नामषि अरहणमलत्विति वाच्यम्‌ | तथा सति मृगरेषिनैषा- तवीयाद्टिपरपानयाज्यानुवाक्यानां बहूवृचशलनुक्ततेन यजुपाणां प्रहणे तदीयाना- म्ानामपि प्रहणापतेः । नापि शिष्टा अनुतिष्ठन्ति तदीयाङ्गानि । अतो यच्छातीयप्र. भानयाउयानुवाक्याग्रहणं तच्छालीयान्येवङ्गानीति न भवति । यदे स्शालायां वषि. ॥॥ रहि तदंशे स्वशसीयप्यव गरहणं बहटृचस्योक्तप्य बाधः । तत्र दीकषीयष्टौ याञ्या- -& र नुबाक्ये याजुष्यवेव | यथपि सूपे तथाग्याुवाकेयाविधायकं॑विरोषवचनं॑ नासति तथाऽपि यथारूपमितर इति परिभपापूतरेणाविनियुक्तमन््राणां लिकगद्िनियोगः कर्तन्य इति सामान्यतः प्रतिपाद्नदेतयो विनियोगो ऽवश्यं कर्त्यः । दीकषाशब्द्धटितत्वदित. योर्दतर्णयषठौ विनियोगः । जुषटभपाठकमाप्य एतनन्दवयव्यारुयानावपतर एतन्मन््, द्वयविनियोगायैकावतरणिकावि्ारण्यरेव पे छा । अच्छिद्रा उपहोमाश्च ठिक्गानियम्यन्त इति म्ानोऽप्यननैतन्मनरो्िङगद्रिनियोगमाह । अयो यनजुष्यावेव । दीक्षीयेि- रमतु सोमङ्गेषु यावन्त रेतेयत्राहमणोक्ता आश्वलायनपूत्रोक्तश्च करोषधमौसत केवलपतोमप्रयुक्तवातलीकायो; । कषुविदाशचायनीयधमौ हौ्धमा; केगुचिद्यानुषहौ- शषौ इतयततसवै होगे स्पष्ट भविप्यति । सोमेषु दीकतणीयेटबादिषु यजु- पटत्रकतैस्यतायां साधनानि । तत्र पुनरषेथप्रकरणे वैनयन्तीडृद्न्यः । ननु दशेपुणै- माप्य व्धरुयास्याम इत्येव वक्ष्यति कः प्रसङ्गो हौत्स्येति चेत्सत्यम्‌ | तथाऽपि तेनैव हैत्रेण विह्ृतिषिशिपुचावमौसयेषु परौत्ामण्यां नत्िववे्न्येषयृषिहत्रा तिदेशोऽसत्येव याजुप इति । एतावान वैनयन्तीृनयोऽत्र राधनम्‌ । इरिपदप्रहग. नैव चातुमास्यतीत्रामणीनशतरे्नां हणे पृन्हणं चादुमास्यानि प्रृतिलपाणि वि्क- तिरूपाणि च सन्ति एव सोत्ामण्यपि तत्र परृतिरूपाण्येिकचतुमौस्यानि तेषा, िृ- तीषि्हगेनैव तिदधेविकृतिमूतपोमिकचतुमौस्यानां ग्रहणायै चातुमौस्यग्रहणम्‌ । प्रकृ. तिभूता चरकतौत्रामणी तत्या विकृतिपदमरहतैव सिदधेवृतिभूतकौ किलीमहणाथै सीनामर्णगरहणम्‌ । नक्षत्रे्ीनां अहणं गोवर्छवरदन्ययेन । एवमु विकृतिरूपेषु & # अन्ेु सोमा्गमूतेषु दी्षणीयेश्दिष्पीत्र्ः वैन्यं वा | आध्वयव एवातोऽ. ` ^ ४ [6 [३1 ६५७ न्यानि कमोणि होवुरमनातानि मवल्युपदेशादितराणत्यतचयानुषहौ्विधयन्ीतापस्त" बत्रत आध्वर्यव उक्तं ह कालेन दीपू्मा्योरपदेशो बहवृचा्नायतततमा" दागमयितव्यानीतराणि कमणि बह्वुचरेषतवादकयहै तरस्य यत्र॒ विंचिदाम्नायते वितो तत्र स्वकीयं वा बह्ृचाननायो वा विकल्प हइत्येतसिनधूतैमाप्ये रामाण्डरः । अलिन्मकरणेऽनृक्तानामित्येबमः प्रतीयते | अधो बेरा ३ इतयवमादाहरणानि । अयं च रामाण्डारोक्तो व° प्रमरत्वात्‌ । त्व९ हने प्रमो मनेतिति सक्तमन्वहितयेत- सिभैतरयतराघमे विचयारण्याः । त्व हक इत्यादकं तयोदश सक्तं तनवावरणो ब्रूयात्‌ तदाह बोधायनः ।. यद्‌] नानाति मनोतायै हविपोऽवदीयमानस्यावरहीति तद भैतरावरुणोऽन्वाह त्व हते प्रयम इतीति । अत्र विद्यारण्यमैनोतायै संपेषितसतव हके प्रथम इतलयन्वहित्यश्ायनपूर् परित्यज्य बोधायनपू्प्दशनं यजुःशािनि यनमाने सोम्िष्वप पड्न्भेषु युपदे परदश्ना्म्‌ । सोमा्गमूतापोमीये पशुरोगरसिष्कयगोत्तरषेमारबन्धीडोषदहानविषायक इलामुपहयते पशवो बा इ पूव तदुपहयते पशून्‌ यनमानि दभातीत्येतसमतरतराषण शकोपहूता० र्यां देवतामुपहवयत इत्येवमपि स्यो विदयारण्ग्न्योऽत्र साधनम्‌ | आश्वलायन. पयोगिमोभायनीयामि्टोमप्योगेऽवभृयप्रकरणे सत्वा यनमानो मेललां विसप्याप्‌। निलिपति अध्वयुः लतायाः पल्पा योक विपुतीति केशवादयः । इमं विष्पामीति । इदं ोधायने यजमाने सोम्गेषु सीयहोधरकरणपस इत्युक्तिः । त्रैव यानुपरैतरपेऽ- ध्यौः सावकाशत्वादियुकति्चापयत् स्धनम्‌ । तये केचन च्छान्गये वाऽऽ वा हैतरामशौः 'पमाननाता न तान्कुयावहृतसत्वादधौसयत्येतदाशवलायनपूत्र्यः स्था ताबदृश्वलायनसूत्प्योगे ते न कौभ्या इति निभिलम इति वृततम्रन्पोऽप्यत्रानकूढः । कयमित्ाकहाया तसयाः स्वरततिको वण्यते । र्वा सवकारेणाऽ$्लायनपतरयोगे ते हक्रामासा न कव्या इति । अत्र सर्याऽऽ्टायनपूभोग इत्युक्तिः पत्यापाद।* दरमहविप्रणीतानां वैयथ्यपरिहाराय । इदमपि कयमित्याकाह्ायां पर्येत्यस्य प्रकृति, मूतवरीपर्माप्रूतक हृत आश्वकायनपयोगे ते न कर्त्या इत्येवम सति आलाने यनमाने ते मैव कम्या इति फलिताः तिद्धो भवति । तेन यनुःशालिनि यनमाने च प्रृतिमूतदशपैमासप्हृतिकत्वामविनाऽ$ऽधलायनपून्योगस्याहृतनतत काम्या इत्यपीत्सिध्यति । एवंरीत्यैव याजुषहौ्रविधानस्य वैयध्य॑ परिहतं भवति । ययेवमाशयो न वर्ण्येत तदा सत्यापादापस्तम्बबोषायनभरदवानकत्यायनादिमहा्पणी- तानां हौ्विषयकाणां केषा विदिना वैय वृत्तिकारेणपरटते स्यात्‌ । इदं च परि- हाय तेनाप्यव्यम्‌ । परिहतं च तिद्धन्तमष्यहृताऽपि । तथे केचिच्छानदोगये० ८६ ६५८ [४] न तान्कुधीदित्येतत्तन्यल्यनि छन्दोगे. वाऽऽध्वव वेत्रेकेनैव ' वादेव पिदधे दिवौशब्द्रहग तानपि कु्विति विकसां त्राह्मणाच्छतिनेऽमीवतैस्य योनिंनं माण्डके विहितम्‌ | आध्वयेवे समिद्धोऽजञन्‌ छदं मतीनामिलशवस्याऽऽपरिय इत्येवमादि हात । कुतः । तेपां वचनानां ारथकत्वाय । इतरया तेषां वचरनानामस्माभसयचतानां तैकं स्यात्‌ ! इत्यनेन अन्येन । सोभनंतिहतरस्यृ्बतवाक्ृतन्रयोगा- विहते यजमाने ते न करवया इति वैथ्यपरिहारायावकयमेव वक्तवयेऽर्थायनुःशालिनि यनमाने यानुगहौ्विषानस्य यथापः सशासीयहेपरियागे दोपशरवणाच दशप्णमाप्तयाजुषहतरानुष्ठानसपाऽऽवयकत्वे य त सोमतन्वरपतबन्धि- हीत्स्यकृत्त्त्वदङ्ृत्लो यानुषहोतर्योगूतत्र कतै, इत्यथ मवति ( इटि. पशुभधानयाज्यनुवाक्यादिकं छशाखायां ` सूत्र, चानक्तत्वदुक्तमन्यतो ग्रहमिति न्थयेन्‌ | य्नाऽऽमनातं स्वशालायामिति वादये तत्र तवदीयमेव प्राहम्‌ 1 उपसंहार तदीयानेदमादिषु मामेनमित्यद्यो- वैरषिकपमारेति द्रव्यम्‌ | अप ह्प्रयोग आाशवलयनोक्त हनं कत्र यनुप कतेतयकङ्कायां विविच्य प्रदरे । ऋषिः रं सवमत्रिहतत्वायानुषमेव एवं वृतो मृन्‌ । दषो गमेित्याचि स ्रविहितत्वात्‌ । इदं च वृतो वृत इति पूमस्य्रुधृतिरित्यव्िनकष एकवचनाद्ध्व- यि्यसिन्पते न । दैवयननं मे देहेति छ्नामपूक्वकभरवणानन्रं दृत्तितिपरत- वचनं पाम्‌ । दीरणयेएयदिषु इन्धे ` पोमजिष .जङ्गकाप सय एष । तत्र दक्षिणीययां भाय पिरानवितयाशरलंयोेनोतवात्‌ | सूता ष्व. सामिधेनी विहितत्वेन तत्र एयुपानकतयोषय्धगोश्च - विहितत्वेन चोभयमृतेऽपि एुपाना तिदे ऋनौ धाय्ये । जत्र सूृदविषत्तेन धारययोधिहितपाठो यानुष ` एवाऽन, योत्र । वकल्पो वा । दषणीयेः पूर्मापत्रल्ातू्कारमते पौ्मतेशिषश्ोमा उपदिष्टा हत्याश्वलयनेमते च वारै्विवुऽऽज्धमागौ |, खूप्िततवात्ाकृतत्वाच पाठो यजुष एव | प्रवानयाज्यातुवावथयोररऽऽनेद्वकपाो न भ॑वति | कु यानुष्‌ एव । अन्यमन्यस्य । एतयोमन्येसतरैव विति नि ग हत्यत परमाणं ु गवोक्तम्‌ । अत्रत्यतंयाज्याविषय दीक्षणीयाया पयय ' विरानावि- त्याश्वटायनपू्र विशेषवचनस्य पसवात्‌ | तसमाद्िरानविव' करते प्रेद्धो अग्र इमो अपन इत्यते इत्येतरेयताहणे च विरानोनियमेन विहितत्वा सेयण्ये विराजविव करतवय । नह शात्यो यलष्यौ । प्ामन्ध्वशाकचपिततया हरविरेषरालसयैव परब. छता । विरानाविति यद्रोक्ति्तैते एव ्रत्येत्ये । अत्ाऽऽशायनः | परद्ो म्न इमो अस्र इति संयाज्ये विरानावितयुक्त एते प्रतीयादिति संयाज्ययोः पाठ आरै. विकि एव । स्सूर्ीयविध्यमावात्‌ । अत्र यरि प्रषानस्वरविषये यलगश्नीपो = मुषा >) ५ ९ + | | | | | | ॥ 6 # [ष] ६५९ [शतदमातिथ्यायामुारुपततूरीषोमीय इत्यपरतम्बसूतरे पक्षत्रयमुक्तम्‌ । तथाऽपि -होभेशाखालुगुणो यः पक्षः पै एवाविरोधायाङीकतेव्यः ` स्येति युक्तम्‌ । एवं चात्नो- पार्वर एव.। पमा्ेषु द्िणायिषटयादिषु पदुननधेपु नेदमादिपु -माजैनमवागुदयनी- धाय इदपमादीकायां पक्तवा ` बाऽऽगृराशीःसमान . उपहूतोऽयै -यनमानोऽप्य यन्ञ- स्याऽऽगुरं उदचमशीयेति तसिलुषदूत आशास्तेऽये यनमानोऽस्प येक्े्यनुगुर उद -शरम्ीयत्याशासते'। न चात्र नसादेशः पतया तत उ पिलाया इतयेतावन्तो विशेषा मयन्ते हौतरशाखस्यास्मिन्विपय प्रबरत्वोत्‌। प्राय्णीयष्टौ तु स्वसत्र आज्य" मागविषये सत्वपकषोऽपत््वपल- इत्येव पकद्व ल्याख्याभेदकृतं यद्यप्यस्ति तथाऽपि -शयन्तेयमनाज्यभगेत्यशचटायनहौत्रानुगुणपक्षसवीकार एव युक्तः । पल्ान्तरस्य ब॒ होत्रान्तरं उपयोगो : ज्ञेयः । . प्रायणीयेषटियाज्यनुवाक्यापाठसत्वरदिक एव । न चाभनिपोमसवितरदितिदेवताणिद्गकानां -बहीनागचां स्वशाखायां सत्ता्त्मध्यस्ा- नामिव ` यां का्षािद्भहणं प्यास्वसिदेवतािङ्गकयाज्यानुवाक्ययोः स्वशालाया- -ममावादनुक्तमन्यतो .. मरह्ठमिति : न्ययेनाऽऽधल्मयनोक्तयेभ्रहणामिति वाच्यम्‌ । ५५ प्रायंणीयायाज्यानाप्रविहितत्वेनाऽऽश्वलायनेन विहिताविहितयोरमध्ये विहितप् हणस्मैव युक्तत्वात्‌ । स्वप्रे वचनाभावे, हौशरशाखप्यैवा्तति, बाधके, प्रबरत्वाच | न जत्रमश्चलायेनानामेव ग्रहणमस्ठु आपु यापं कापरंवित्तयाऽपि पाठस्तु स्वशालारी" तयैव मवोलिति वाच्यम्‌.। एतन्म्रपाटस्यान्यत्र, चरिताथैत्येन प्तवितृदेवताविषयकया. ज्यायाः -स्वशासोयाममाविन तदुकतयाज्याम्रहणं विनाप्रकरणपितत्वेन . चैतद्रहणवदि- तरोसरामबि.` तच्छलागतानामेव ग्रहणस्य युक्तत्वात्‌ । दीक्षणीयष्टौ तु दा्षणी येषमोज्पराुवाक्यंभन््योरल्त्र विनियोगामावालिजञदतरैव विनियोगः स्वीक्रियते । यनुः+ शालियाज्मानकैकागरिष्टोमादिकतुषे आश्वटायनहोतरस्य प्राकृतस्य ्राृताम्वयामामेना- ननित ैविृत्य्गपूरकत्वं यथा न मवति तथा तुल्ययुक््या एतेन शखयाञ्यानिगदा- रलचनामिषटवनसंस्तवनानैत्याश्रसयनसूतेऽभरहिकारादीनामपि - ्ृतावन्वयामावेनान न्वतैः सोभाङगसोममवाहणाङ्गे ठु वचनान्वयः , कयं मवितुमहंति । तया चैततपत्ाद- भि्िकारादीनामप्रा्रिव : 4 .इष्टपत्तौ लोप एवाऽऽपदयेत । अतो यजुःशासियनमान- कर्तृकाञिष्ठोमाद्िष अभिर्दकारा्दानं रोपो यथा न मवति तथाऽत्र कल्पनीयम्‌ । तेाहि । - एतेन शख्रयाज्यानिगदातुवचनामिष्टवनस्तवनानीति सूत्रस्य वास्तविक्यतिदेशपरतायां , :प्रहृतेऽभििकारादीनां शोपाप््याऽ्थाम्तरे यजुः. शालिथनमानकवकाभिष्टोमहौत्रनिगहकमदोपानुगुणमवङयं॑कल्पनयिम्‌ । न चात्र लोप एवासितिति वाच्यम्‌ । जटोानुगुण्येनन्तरैमवे बहूनामङ्गानां रोपस्यानुचि- तत्वात्‌ । अस्म्र्थ निदानकारवचनमप्यस्ति । .अोपो रोपान््याय्यतर इति । तचा ६९० [६] नतर कथमित्याकार्लाया प्रदशयते । सस्तवनानीतत्येतदननतर ठल्यानीति शेषः । तथा चैवमन्वयो भवति । एतेन सामियेन्यतुवचनेन वुल्यानीति । तु्यत्वं चोपदिष्ट- भ्मकतवमभ्यपेत्यैव । तया चैवमर्ो मवति । यथा साभिन्युवनमुपविषपेकं नातिदिषटध्मकं तद्देव शसादिकमप्ुषदिषटयमैकलेनवतेषां परह नातिदिषटमैकतवेन ग्रहणं भवतीति । तथा सामिधनयनुवचनातिदेशपयेतेष्वमावात्मङतेऽनन्वित्वेऽपि श्ञादीनां सामियेनयनुवचनापक्षाया अमावेन प्कृतानवित्वामावेऽपि नैतेषामेतस्छृतोऽ- लुषानलोषः । एच केवपोमपतमन्धत्वादवंकारा्ा धम अपि तदुक्ता एवेति यदुक्त तदुक्तमेव । ्ाय्णयििनन्धी यादान्विरेषस्तावााश्वलाय्नय एव । सोमप्रबहणानु- वचनमाश्वलायनीयमेव । स्वपूतेऽतुकतत्वात्केवलपतोमसबन्धित्वादविकाराद्यस्तदुवता एव । आतिथ्येष्टावाश्चलयनीया एवाऽऽज्यमागप्रधानयाज्यानुवाक्यासंयाज्याः । पाठोऽप्य्ेधिक एव ।.आञ्यमागयाज्यातुवाक्यादिषु तु स्ीयान्येव प्राृताङ्ानि । तानूनप्ामिम- नाप्यायनानहवनानि याजुषाण्येव । स्वस सर्रणात्‌ । प्रक््यै तु केवरसोमसंब. नि्वा्सूतरऽनुक्तताच्ाऽऽ्टायनीयमेव हौतरममिरहिकाराद्यश्च । अनवानं प्राणा- ना सततय । त्रिष्मः सतीगयत्ीसिा्वाह । गायत्रो हि भाणः । प्राणमेव यजमाने दधाति । सततमन्वाह । प्राणानामन्ना्स्य सृतत्यै । अपो. र्षसामपहतयै, इति प्रवर्् याजुषहौ्वषये विोपः शवताुक्तः । अस्यो वियारण्वश्रीपदिरेव वाणितः । अन वानमवानः श्वासस्तद्राहितं यथा मवति तथा पठेत्‌ । त्च यजमानप्राणानामविच्छेदाय मवति । तामु गायत्रीपमंमतिदिशति । शरष्टमः सतीरित्यादि । यथपि बह्मजज्ञानभि- त्या्ालिष्टमस्तयाऽपि गायत्रीवदतुव्चनं कुत्‌ । गायतरीरूपं धयात्वा पठेदितय् इति। जादौ सवी एता ऋनो गायत्य एवेति ध्यानं कत्वा क्रमेणामिष्टवनं कुयीदिये" तावन्वेमो यनुप । जतुने तु. न_ कोऽपि विरोषः । शान्तिपु अविरो. धाद्धोतुरपि । उपसद आश्वलायनोक्तमेव वैरोषिकहौते प्राङृताङ्गानि तु स्वीयान्यवः। असनिप्रणयनानुवचनं तु स््रत्याप्नापस्तनबसूरत्यैव । यथा चातुमास्येषवुष्ठीयते त्रीत्यैवात्रानु्ठयम्‌ । आश्वलायनेनाप्ययमर्भं उक्तः । एतस्मि्नुक्वने हिकारामावः । ्रयम्तमानुवचनमाप्तम्बोक्तमेव । हविषौनमुक्मभिभणयनमिति पूतरण | स्वसूत्रे कृकतवादधमिानप्रणयनानुवचनमाशरकायनीयमेव । सर्वममिर्हिकाराद्यो धमौश्च । उश्री- पोमप्रणयनालुवचनं स्वसत्रऽुक्तत्ा्स्ैमाशचलायनीयमेव तद्धमोश्च । यपाजञनजुवचनं सव स्वमत्यासलाप्तमबसतरो्रीत्थव । जवर हिकाराभावः । प्रपमो्मानुवचनं यानु" पौवर । जघ्ीपोमीयपशुतबन्थि सव होमं यजुषमेव । अदमीपोमा यो जच वां ०।१। यो अपनीपोमा हविषा सषयौत्‌०। २ । अग्नीषोमा य आहुतिं ० । ३ । अग्ीपोमा चेति तदीय व° | ४ | जद्नीषोमाकमि५ सुमे* | 4 । अद्नीषोमा हविषः प्रस्थितस्य ° ।६। 4 ५ (0 ५ चः [७] ६६१ एतासां षण्णव विारण्े्पोमीयपशौ विनियोगस्योक्तत्वादपनीषोमीयपशोरेता याज्यानुवाक्याः । यथारूपमितरे इतिपरिमापापूेण सूृताऽपि अयं विनियोगः अ्दितोऽस्ति । पाठोऽपि याजुष एव । अन्यया एतेषा मन्त्राणां विनियोगामवि वैय श्यमेव स्यात्‌ । देासनाधिनपडुयाज्यानुवाक्यानामद्‌ः भरकरणमदियैव पाठात्ता एव याज्यानुवाक्याः । पाठोऽपि याजुष एव । अन्यत्सथैमन्गनातमपि याजुषमेव । परवृत्ता हती द यानुष्यवेव । सर्वषां वृत्तः प्रवृत्त इति पूते वीप्ाश्रवणात्‌ । प्रयानयाज्या आग्रियो होढः समिद्धो येत्येव सैन । अस्माकमा आम्नाात्‌ । जाश्वलायन्‌- सतर यपस्य वैकल्पिकत्वेन तमतेऽप्येतासामेवाऽऽरणां सर्षिविषयकत्व्य पके िद्धतवाच्च | यः पको यनुःशाखययनमानायाविरुद्ः स॒ एवाङ्गीकर्तन्य इति युक्तः पन्थाः । सत्यादिवसगतमेकपाशुकतन्रसंमन्ि ही ्राहृतङ्गु याजुपमेव तदध्ाश्च । सव- नीय २ पशुसनन्धियाज्यातुवाक्या्तु आश्वलायनीया एव । अस्मच्छसायामिमं पं रत्य पाठाभावात्‌ । यास्तु अस्मच्छालायां पठितास्ताः काभ्यपशं परृ्य पठिताः सन्ति नेमं पशुम । असततने पशयित स्वतनरे रामाण्डरेणाम्याधानप्रकरणेऽम्या- दिदिवतायाज्यानुवाक्यापाठामावेऽपि स्वशाखागताना तषठिङघकानामेव ग्रहणेन वुच्य- स्यायेनातरापि तादृशषानामेव अरहणात्‌ । परि्ययना( णा )तुवचनमपि य॒नुषमेव । निरूढो पवृतततवात्‌ । उपस्थान सद्‌ प्रवेशनं चाऽऽवटायनीयमेव । अध्वयमतिपरस्या- वृयनमानोकेतृभिः सूत्गतबहुवचनसाैकयात्‌ । सवरहणामावच । स्वसूमरऽनुक्तत्वात्सव नीयषुरोडाशहमाशचलायनीयमेव । अङ्गानि यनुषाण्येव । अप्यो वेरपा १ इ्ेव- रीतयैव होर रति पशन: । उतेमनेनमुरतेमाः पेतयध्वयभतिवचनम्‌ । अध्वर्यो देषा ६ इति होत्राय ( ताऽ ) तिः च्छन्युेमनन मुरिति भिः प्रत्यहिति सूत्‌ । आगतमध्धमेरोऽषवयौ १ उ इति छच्छतयुतमनैनमुरिति प्रत्युक्ते निगदे हुवन््तिनिष्किदत्येतस्याऽऽधटायनोक्तसयानेन माघः । यद्‌ाऽ्वु्मयि वसुः पृरोवसु- वौक्यावाचं मे पाहीति मकं परयच्छति तदा होता मयि वसुः पुरोव ० पाहीतयतनैव मन्त्रेण प्रतगृहाति । मपि वुः पुरोवर्ति मकं परयच्छति तेनैव होता रिगहातीति सूत्रात्‌ ।ेतरयत्ास्णमप्यसिनरऽस्ति । येनेवध्वयुनुषा प्रयच्छति तेन होवा परतगृहातीति । जवायनसूाुसारिणि यनमने । रेतु वसुः ख्वषु- रितवन्रवयवप्रतमहमन्ः । ्रा्णरीत्या ह॒ येनाव परयच्छति स एव मनः ्तिरहणे । यजुःशालिनि यजमाने ठु नियत एवायम्‌ । भत्रावरुणारिवनप्तिम्हणयेसतु रु वुदुः । ेतु वुः सदरपुरितिप्रहमन्त्रौ । मयि वुधिदद्ुशरुपपश्च- र्मे पाहीति पै्ावरुणम्रहप्रदानमन्त्ः । अयमेव हदः प्रग्रहणमन््रः । मयि वसुः सेयद्ुः शरोमा श्रोत्र म पाहीत्यािनदरहपदानमन्तः । अयमेव होठुः परतिपरहमन््ः । हद [८] उ्रेणोत्तरेणौध्वयुहेत्ि मत. प्रयच्छत्येतेनैव होताः प्रतिगृहातीति सूत्रात्‌ । आघ्ीभच- अप्तमादाय सदो गच्छत्यध्व्ुः सर एव होतुः समीपं आचष्टे अयाउप्नीदिति । एतदन- न्तरं स मद्रमकर्थो नः सोमस्य पाययिष्यतीति होता अत्याह ` । ` तस्य॒ चममादा्र सदो गच्छति स॒ होतुराचटेऽयाडञमीदिति स भद्रमकयों नः: सोम॑ पायधिप्यतीति होता अ्त्याहति सूत्रात्‌ । एत्यध्ययुरयाडभरीदिति शच्छत्ययानिति प्रत्याह ।` स॒ म॒दरमकर्यो नः सोमस्य पाययिष्यतीति होता जपतीत्येतस्याऽश्वलयनत्रकतस्यनेन वाधः ।. अथ द्विदेवत्यमक्षणै भृत्य मक्षणपारिमाषा दविदवत्यन्मक्षयन्त ..होताऽध्वयः परतिरस्थाता चैवमुपूवां अन्योन्यसिलुपहवभिच्छन्त उपहयलेत्यामन््रण .उपदूत . इति. भ्रतिवच॑नो यतर कवैककाटे म्येयुरन्योन्यस्मिुषहवमिच्छरन््िर्रगयवं ` मक्षयति सृत्सह्दि" तरौ एरतदन्धवायवे प्रागषुपनिमराहे एरस्ान्मेतावरणं चलुषोसपामराहक५ ` सवैतः आरिहारमाधिन ५ शरोत्रयोरुपनि्राह९ सर्वानम्यित्वा , नानुत्छजन्त्याऽवनयनातसर्ेषा+ तान्दोतृचमतेऽवनीयेति पूत्रात्‌ । यो यत्र. -महिता स॒ म॒ इत्यषः .। अग्राऽऽसतम्बेन अनुखनन्तौ पात्रं द्िरन्वायवं मन्यो `. मक्यन्ति भक्षयतीति वा. पकृत्सक्दितराविति । रेन्धबायवमुत्तरेऽ्थे गृहीत्वाऽधवैवे प्रणामयेदेष वसु, पुल्वपुरिह वपुः पलवसुमथि वषु स्तन्वस्तपोना , इत्यव ` उपहयस्े, तयुकवाऽऽमायः नािकाम्यां वाबधेवी सोमस्य तृप्यत्विति म्यत, रतिम्‌. तितहोतृचमपेषु गंचिद्वनीयानाचम्योपहानादि - पुनः. संभक्षयत्वा ने सोमेनोच्छिष्टा -अवन्तीतयुदाहरन्ति रेषहोतृचमस् आनीयोत्ृज्ेवमुत्तर न सेनयोः पुनतो न कंचन दविदवत्यानामनवनीतमुत्पृजेन्मत्ावरुणमेष ` वरवदद्पारंह वुविदद्रसुमौयि -तपोना इत्यकीम्यां .वविहविहषणं द्षिणनमेः सव्येन पाणिना होतृचमसनमादीतितु वसूनां पति. वेषां देवानां प्रमिदिति तस्यारलिना -तस्योरोधैनमपोच्छय तक्िन्साद्यित्वाऽऽ- काशवतीभिरद्गुलोभिरमिदध्यादाधिनं पाहत, पारय पलः सादयित््ाऽ्वैव ्रणा- मयेदेष वपुः संगद्वपारंह वपुः सेयद्वपमैयि° तपोजा इतिः कर्णम्यां॑तिविदोपोयन्छेद- क्िणायञ्नेनि( गेना्नेनि षाय होतृचमसं रूेद्कमिलामुपहयते उपोच्छन्ति चम- सानवान्रें प्रास्याऽऽचम्य होतृचमपं॑भक्षयदध्वये . उपहयसत्यक्त्वा दितो दीक्षिता उपहय्वं यनमाना इति वा॒पुरुयानवा ध्यगयो्का उपहयघ्पनितीतरनिवुमि- -तरे यथाचमसं भक्षयन्त्वदीतिता मुख्यचमसादचमसादुद्रोणकटशदधोक्तः सोमम्नपः सर्वत्र । होडुरबपट्कारे चमा हूयन्त उद्ालुयणो यजमानस्य तेषां होता मकये- दिति गौतमो ` भक्षस्य वषय्‌कारान्वयत्ाद्मल्षणमितेषामिति तौल्विः कतारथत्वदवलये- युति गाणभारिरतः संस्कारकत्वाच तच्मरतः स्य. चान्यः सेनन्पो मलयित्वाऽपाम सोभता अमूम ह नो मव हृद्‌, आपीत इन्दति मुखदये अभिरोरन्नप्यायस्व ब ४१ [९] ६६३ समे तें ते पयाति समुयन्ु वाना इति चमपानप्या्योपाऽऽययम्‌ योः सवनयोरा* सतृतीयपवने व्ाऽऽत्मानमन्यतरैपतरिम्य आप्यायिताश्चमसानताद्यन्ति ते नारा- शता मन्तीति । गरतरयित्ा्णम्‌.। तदाहुरवानत पूवी ाश्नयारत्‌। होतृचम- स मक्षयेदत्‌ । इति । अवान्तर्मेव पूव प्रा्ीयादय होतृचमतं भकयेद्वाव दवििवत्या- सूीन्मकषयति तेनास्य सोमपः पूर्वो मकषितो मवति तस्मादवान्तेकमिव पूरी प्रानी" याद, होतृचमतते महेत्तदुभयतोऽन्नाच पािगृहाति सोमपीयाम्यामनाय्य परगृहीत्व इदि । जय सीयहोतरम्‌ । वषाद संपतान्ेतृचमतऽवनीय परोडाशशकलमन्वायवः पत्र निदधाति पयस्या मेजावर्स्य घाना आशिनस्य ° परमपूपमाहमिति बहुवचना- लमत गृहते । यधा नातिका्या प्राणनिगेमभलयागन तद्नुसादपरि । जते नाद्व क्य भुसं च प्राणशब्देन गृहते । .णमुरनि्शाचैकैकस्य अहणम्‌ । मस्तु परथमं दकषिणनािकायां तत उत्तरनासिकायां ततो रुते । एतचोध्वमपहवादितयक्तमाइवल्य. नेन । यथव उपहयसवेत्ुक्त्वाऽवप्राय नातिकाम्यामिति । उपनिग्रहणं नाम एतेषु तत्स्शोः । नातिकयोः स्शंवेलायोमक्ाणमप्ययांतिद्धं मवति । भतो नतय; सू योिरोधः । उपहतं ््नन्ति ये प्रकृताविति वचनात्तस्य ्वमकृतक. पभनितयोरपि मलतणगिदृत्तिः | यथाचमसे चमतिनो मन्यन्ति तेषां व्यासयातो मह मन््ः । सत सवं चमत्तमनतिक्येति ययाचमसम्‌ । अब्ययीमावः समाः । निमित्तत, सरिण स्वं खं चमसतमनतिक्रम्य चमपिनो भक्षयन्ती मवति .। सवं स्वं चमन किजन्य भक्षयन तयर्ः। इये सामान्यजा । तेषां व्यस्यते ममनः तेषां मक्ष यानां चमनं भषणे मनः । नराशसपातस्य सोमदेवत । मतिविदः प्रातःसव गायत्रच्छन्दसः पितृपीतस्य मधुमत उपदूतस्योषदूतो भक्षयामीति वयाएयातः । उकतोऽये भन्त्रो यथाऽध्ोः. सर एव होत्रादीनामपत्र्थः । व्याख्यातो भल इति वक्तव्ये मन्त्र, अरणे मेहत्यन्येनाऽऽद्ियमाणे प्रतीत इत्यारम्यानुहत्ेत्यनतं निवतथितुम्‌ । इति भद्गोपीनायदीक्षितोन्नीतो याजुषहौत्रोपोद्धातः । अथ गद्रोपाह्मभहमहादेवङृतो याज्गुपदीजविचारः । हेरम्बमन्िका शभ यजुवैदवरूपिणम्‌ । परणम्य तस्ेरणया है्रजयोत्लां षिरच्यते | तक सूमयं वयर्यस्यामः स॒ तिमिियते । ऋषेदन येन सामवेन दनं स्ोतिेम वमेदयलुवेा्य दपेमाौ यजुदेननिेत्रं यनुवदेनाध्वुः क्यभेदे होता सामेन द्ात स्रा इतयाचर्थण विान इते सति नद॑पूै, ६६४ [१०] मासयो व्यारूयास्याम इति तेनैवोक्तं ततु फलिका न्यनफलामावायै॑च्‌ वेदि. तव्यम्‌ । अन्यथा तस्य वरयय्यापततिः स्यात्‌ । तत्र किमधिकं कं न्यूनत्वामावत्वमि- ल्ाशङ्कयाऽऽह । पत्नीडोपाहनि इन्दाणीवाविधवा । अदितिरिव सुपुत्रा । इत्यथिकम्‌ | यनमानेदोपाहाने विशमस्य प्रियमुपहूताभित्याहा्बकारमेवोपहयत इत्यनेननदूकार- मब्यैमुपाहानं मवति । तथा स्मो वयमित्याहाऽऽत्मानमेव सत्व गमयतत्ाद्ून. फलछामावत्वै च । आश्वटायनसूत्र एतयोरमावात्‌ । तदुक्तं हौतरस्य नाज्गीकारः । श्तौ निषेषोऽपि दयते । तदुनूयाच्योऽधिः होतारमदरृथा इत्यभ्निनोमयतो यनमानं परिगृही- यात्पमायुकः स्यादिति । अनेन यजमानस्य प्रमायुकत्वं स्यात्‌ । धृतवतीमध्वयो दुच- मास्यस्ेत्याह यजमानमेवैतेन वरृयतीत्येन तजनिवारणे मवर्तीति केनचिदधौत्रचन्दि- काकरिणोक्तं तत्वरुचिरम्‌ । तस्य भिन्न॑बन्धमावात्‌ । तथाहि यजमानदेवत्या वै जुहू्ातृग्यदेवत्योपमूचदू्े इव बरथा्ातृन्यमस्मै जनयेद्तवतीमष्वये सुचमास्यसेत्याह यजमानमेतैतेन वरभयतीति ब्राह्मणम्‌ । सुचावित्येवं द्विवचनान्तं यदि ब्रयाततरि भ्रातृव्य. मत्पादयेत्‌ । अतः दुचामित्येकवचनेन यजमान वरितवान्मवतीति विद्यारण्यमाष्ये परप्चितम्‌ । किंच यावद्र्शनं तावदयेद इति विग्रहेण युद ऋक्छेषत्वमस्तीति केचिद्वदन्ति । तद्युक्तम्‌ । कुतः । सामवेदादिषु य्ञसेनोपधाने च जऋद्शौनात्‌ । ननु तये केचन च्छान्दोग्ये वाऽऽध्वयैवे वा हीत्रामशौः समान्नाता न तानक्योदङृत्लत्वादधौ- ्रस्ेतयाश्चटायनवचनात्सत्यापार्पहीत्रस्य न हीततव पितु हौत्रामास इति चन्धिकका- रेणोक्म्‌ । तद्गतम्‌ । यसिन्पू्े ये वितिनिपेषास्ते तच्छासीयपराः | अन्येषां न विधायका भवन्ति| अन्यथाऽऽनथेक्यापत्तिः स्यात्‌ | अतोऽयं निषेष आश्वायनानामेव न स्वनयेषाम्‌ | अथवाऽस्य सत्रसथत्वातसतरेम्योऽन्यत् प्रवृत्तिरेव नास्ति । अस्मच्छसायां हौ्नामासोऽसतिषेत्‌ तिं आशवलायसत्र किमु वणपदमेदेन हौनमनत्रपाः कृतः । तस्मा्ै्तिरीयकं स्वतन्त्र हौत्रामिति सिद्धम्‌ । अतो यस्यां शालायां भिन्नपाठामावस्तस्या हैत्रामशोस्तस्यामेव निपेधप्रसक्तिः । कंचासमतसू् उपहूतं दहो इत्याहाऽऽत्मानमेवो. पयत आत्मा पहूतानां वतिष्ठ॒इडामुषहयत इति ब्राह्णंव्यार्यातं प्घानमात्मो- पाहाने प्थक्पलनयर्थमिडोपाहानं च पितं तयोरप्याश्वलायनीयेऽदशंनात्‌ । तैत्तिरीये निषिद्धपदृततिनास्तीति मावः । न च सारस्वतेन वेदेषु परस्परं मिश्रीभावः कृत इति वाच्यम्‌ । कुतः । सू्ोत्ा्षायां माध्यदिनीयशाखायां दीश्रदशनात्‌ । तैत्तिरीयशा- खायां सत्यप्रपाठकमनत्रपाानुपारेण देवा वै नर्चिनत्याम्य युेत्यन्तेप्वनुवकेु विनि- योगदरीनाच् । रिच वेद्विभागः कृष्णदरपायनेन कृत इति पुरणे प्रिद्धम्‌ । तदा पिशरीमावसहितं विभागं क समर्थोऽपि नाकरोत्‌ । अतस्तेन सिद्धाुवाद्‌ः कृत इति >) मे [११] ६५ मोध्यम्‌ । तस्माच्चतप्वपि वेदेषु परस्पररोषो नाप्तीति सिद्धम्‌ । नच स्वरीतस्वीकरेण ऋवेदयनुदा म्यं दशंपूणेमाप । ऋमेदेन हेतेत्यादिूत्राणां व्यथेत स्यात्‌ । अतः स्वहौत्ं न स्वीकतैवयभिति परा्िऽनोच्यते | मगवानाचायैः- आध्वर्यव व्याख्यास्याम इत्या- रम्मेण निर्वाहो यदि स्याततहि कयं यन्न व्याख्यास्याम इत्यारमेते | आश्वटायनादिपूत्रेषु यज्ञस्य द्ीपृ्ीमासादीनां च विधानामावात्िषां यज्ञानविकारसतदीयसूतरणां व्यता च भ्राता तत्मरिह।राय च्ञ व्याख्यास्याम इति उत दशपरणमापयोरयजञतवमावात्स तरिभि- वेदेचीयत इति परारभाषया त्रयाणां प्रतकतिलेष्कदवतृनिेषाय पएक्रमेद्यनुवेदामयां दपणेमापावितयुक्तम्‌ । यजु्देनाभनिरो्मित्यपि सावधि (त्रिकम्‌ । कुतः । यनुद ब्राह्मणद्धितीयकाण्डप्रयमाध्याये स्ममामनिहोतरविषानात्तंहिताभयमकाण्डस्यपश्चमाध्याये फङतहितोपत्थानािधानाच्च । यज्ञस्य वेदत्रयावीनत्वं प्रा्मपि केन किं कायमित्या- शङ्कच यजु्दनाघ्वयुः करोत्यभवेदेन हेोतेत्यादिपूतं पुनरारभते । यज्स् सरवऽधिका- रिणः सन्ति न केवरं यजर्ेदाध्यायिनः । अते इमे नियमाः पतावर्थि( त्रि )क। एव । अस्सच्छलायां ध्वगबौत्रोपदेशदन्यशालपु तस्य च।रिताथ्यं स्यत्‌ । तस्माषमाः सामान्यपरिमाषा इति सिद्धम्‌ । सामान्याद्िशेषो बटीयानिति न्यायादस्च्छलीयैः सत्यापाढोक्ते विशेषे हौतरमव कतंन्यम्‌। ननु सवसूत्रतिपादितत्वादशपूणमायोः स्वकीयै हौत्रमसतु तदू सूत्रोषेशामावाक्ि कर्तन्यमितयाशङ्कचाऽऽह--चातु्मस्ादिषु हौत्रं नास्तीति न वक्तव्यम्‌ । परेषी्दपोभित्युच्यमनि दक्षिणमुत्तरं परिधि मध्यम उपपत- मस्यतीति ज्ञपनाद्प्तीति गम्यते । अन्येतस्य वैधर््यापततिः स्यात्‌ । पञबन्धेऽपि अविकषुते विरो भूयासमिति परतगृहणातीति जञापनादेवमेव व्यवसा ज्ञेया । स्वूतरा- नुपब्येऽपि श्रुतौ मन््रपाठवुबोषायनापस्तम्बाम्यां हृत्सोपदेशात्तदेव क्यम्‌ | सोमे तु अध्वर्यो वेरषा इत्यनेन स्वकीयमस्तीति गम्यते । परंतु ूत्रापटन्धत्वद्‌श्वला- यनी परागक्तपारैमापया कयेव । पूरणा्थमाशचलायनीयग्रहणपेक्तया छृत्सततवात्तदेव म्रहीतव्यं न याजुषमिति केचिद्वदन्ति । तत्न । तस्यापि कृत््तलामावः । कुतो सगरे िनक्षतरसत्रादिषु॒ततपतरातुक्ततवत्तेऽपि तैततिरीयोक्ते गूहन्ति । तस्पाुमयोरपि न त्तत्वं पूरणार्थमम्धोक्तग्रहे न दोषः । रचा्नाऽेऽ्राकेगनिनाऽशरिमश्च इति श्रत परयजेपु चतस्रो विभक्तीदधाति पुरप्तादषद्ारदेततुनराधानस्य सूरस्यापि तैति रीये विनियोगो नान्यसिन्‌ । कम्येषटिपशवादिषु भगवता पत्याषाढेन तेत्त्प्रकरणे होतरस्य विनियोगः प्रदशितः । साभनिचित्ये कताय वायन्यपशौ स्वशालोक्तमन्नाणां न्म ६९६ [१२] होत्रे विनियोगः कृतः | अनेन सोमिऽपि स्वकीय होतरमस्तीति गम्यते । तथाऽपि ५ भरायमिदं पूत दैवादासीत्कित्कचित्‌ । दक्षिणम ताम्रपण्यासतीरषवेवेदमाहृतम्‌?। इतिः वनयन्तीकारोकत्या कत्स्स्यास्मतसूस्य नोपरञ्धरिति स्पष्टं भवति । अनुपटम्धावन्य महण प्राठमेव । इति गद्रोपाहमभदमहददेवकृतो याङुपहौज्विचारः । अथ शुर अभ्यंकरोषाहममास्करशाचिभणीतो याजुषहौत्रविचारः । अथ यनुषहोभयोगविषये रिचिद्विवा्यते । दीतरपरयोगाश्च ऋतेद्‌ आध्व्ैवे छान्दोग्ये चाऽऽन्नाताः । ते च स्स्वरालानुरोषेनानुपतन्याः । म दालान्तरानुरणेन ( ननु आध्वयैे प्राृतहीतरमारम्य ` निरुढपशुपौत्रामणिचातुमास्यकामयेष्टिकाम्यपशूनाम्गि, कानां च यावदिषिशुनां हवस्य छृत्नाम्नानात्‌ तेषु होरे सिद्धम्‌ । एवे छान्दोग्येऽपि कविदाम्नानात्तच सिद्धम्‌ । अन्येषु सोमादियागेषु कात्स्येनानमिषानात्त्र का गति. रितिचेत्‌ । अत्र ब्रूमः । तत्र तत्तच्छसापूत्रामिहितकतिपयधरापरि्यागेन शाखान्तर मिहिताकाङूतितहोतृषमेपरिग्रहस्य सूत्रकरिरेव व्यवस्थापितत्वाजानुपपत्तिः । नच प्रयो गवैदकषण्यम्‌ । परमाणतिदधभयोगवैर्तण्स्यदुटत्वात्‌ । चेदं दूषणे बहदृचानामप्यः विशिष्टम्‌ । तेषःमपि कौकिरीनकते्िमवोसनर्गशवेषभ्रीपक्तादिषु शालपूतान्तराव. छम्बनत्याऽऽवयकत्वात्‌ । नेदं चोदनाम्‌ । किच यत्ञे करमणि वेद्यस्य विनियो गात्‌ सूत्राणां परस्परापेकषणात्‌ तत्तप्राकाङ्‌कितरोतृधरमीशस्य समुचयनोधन।च । अत्‌ एव चालुवचनामिष्टवशखनिविदपतोमिकयाजया वैशोषिकतन्ं मवति। तच्छलाूत्रामिहित- घमौश्च । दीक्षणीयष्टौ अभिरम प्रमो देवतामिति या्यानुवाक्या्नानम्‌ । या प्रायणी- यस्य पुरोनुवाक्यास्ता उदयनीयस्य याजाः करोतीति बराह्णम्‌ | ्रिष्टुमः सतीरिवान्वहिति धमोमिषटवे । तिल एव प्ामियेनीरनुच्यतयुपसतपु याः प्रातयौज्याः स्यतः साये पुरोः डवाक्याः कुयोदिति बाह्मणम्‌ । तथाच सू्म्‌-.नव प्ामिषेनीर्नवाह तितत ऋचल्ञि. रनूक्ता भवन्ति नव वा पराचीरिति विधानान्तरम्‌ । प्रातरनुवाके सर्वाणि च्छन्दाधसयन्वाह गायत्रिया तेजस्मस्य॒ परदिध्यजरिषटुमन्धियकामस्य जगत्या पटकामस्यानुष्टुभा प्रतिष्ठाकामस्य पड्कत्या यज्ञकामस्य॒विराजाऽ्रकामस्येति कामनाविधानम्‌ । अध्वर्यो वेर्पा ६ इति होताऽ्वयै त्रः पृच्छति ~+ तरर [१३] ६६७ द्विदेव्यम्रहणे मयि वषुरिति अह ५ हतर भ्रयच्छि तेनैव होता प्तिगृ् दक्षिण ऊरा- वप्ता हस्ताभ्यां निगृहयाऽऽस्त इति सूत्रम्‌ । रेतरेयतराह्णेऽपरि येनैव यनुषाऽध्वयः च्छति तेन होता प्रमिगृहाति । परस्थितयागान्ते अयादभनदित्युक्ते स॒ भद्रमकयो नः सोमं पायाथेष्यतीति होता प्रत्यहित्याद्य एवमध्ववुः समानजातीय इडाभक्षणमार्जन द्िणाप्रतिमरहादय इषु । वपायागन्तमारननादयः पाडुके । वरणनपतानूनपूत्रावमशै- नसोमाप्यायननिहवरवृत्तहोमपतोमभक्षणादयः सौमिके । एवमादयो होतृथमश्चावगन्तव्याः | इत्यमेवाऽऽपस्तमबाश्लायनी व्यवस्यं चक्रतुः । तथाहि आपस्तमबाचर्थः सवशालोपट्पै यामुषहौतं स्वकलपसू्रे स्र्यगमिधाय पुनक्रेदेन होता करोतीत्यप्ुक्तम्‌ । तच्च न विकल्यतात्पयैकम्‌ । वाशब्दानुक्तेः। तस्याष्टदोषगरसतत्वाच। विदु स्वशासानुक्ताकाङ्कि- तशे्नाहिहोतृषेषु्ायकम्‌ । आकःड्लितविधानं ज्याय इति न्यायात्‌ | अत एव तैर ्रकृतहौध्रूत्रा्त आध्वर एवातोऽन्यानि कमीणि होतुराग्नातानि मवन्ति उपदेशादित- राणीति सूतितम्‌ । तस्यायमर्थः । आध्वर एव | आध्वर सूत्र एव । अतः खण्डचतुषटया- स्मकम्राहृतहैतरूत्ात्‌ | अन्यानि कमणि होः प्कृतदहौ्रोषयुक्तानि होदः कमौणि | तेया पाशुकचातुमस्यग्रयणपरायशचित्ततौ पिकाभिकपडपौ्ामणिकोग्यष्टिकाम्यपडुकाठका शवमेषादिपूपयुक्तहोतृकमीणि चाऽऽन्नतानि मवन्ति | कानि च श्ुलयन्नातनि कानि च सुत्ा्नातानील्थः । उपदेादितराणि । उपदेशात्‌ -चऋेदेन होता करोधीत्युषदेशात्‌ । इतराणि नहटृचोक्तानि कयं दित्यर्थः । अनेन च स्वस्वशासोक्तध्मपरित्यागामावः स्पष्ट एवोक्तः । आनरथकयप्र्गूदोषश्वणः चेति । एवमाश्वटायनेनाप्युक्तम्‌ । तथाहि-तये केचन च्छान्दोग्ये वाऽऽष्व्वे वा हीत्ामशौः प्मश्नातस्तान्न कुर्यात्‌ । अकृत्लत्वा- द्तरस्येति । अव्र वृ्तिकारः--छम्दोगानां शाच्रं॑ छान्दोग्यं तथाऽऽष्वयव. मेेयुक्तम्‌ । एतावत्सात्रं होतृकर्मेति । ततराऽऽध्वयैवे छान्दोग्ये वा वेदे ये केचन होत्रामशौः पदाथा दृष्टः करैव्यतया ते न कर्तव्याः । हौघ्ामशां हौत्रामाप्त इत्यथैः । कुतः । जङ्ततत्वाद्धौ््य । तौ हि वेदौ हैतस्य न विधायकौ । अन्यपरतवा- त्तयोः। अतस्तत्र ये प्तमाश्नाताः पदायोप्तेऽनर्भका वा मवन्तु तत्सपिलेणापि वा प्रयोगशालञान्तरेण सार्थका वा मवन्तु । सरथा तावदाश्वलायनसूप्रयोगे ते न कतैन्या एवेति निश्चिनुमः । अकृत्स्तवादिति हतुवचनाधत्र कृत्तं हौत्रमाधवयवेु विहितं द्ीपूणेमासनिरूढरौकिद्यादिषु तत तत्करव्यमवेति सिद्धम्‌ । अत्राऽऽश्वटायन, सूषभयोगे न कर्त्या इत्युक्ता सूान्तरप्येगे ठु कर्तव्या एवेति सूचितम्‌ । िचा- ६६८ [१४] इत्छ्रत्वादिति हेतुना यतर कतस्यमस्ति द्शपणमासादिष तेषामपि कदाचित्परिरहो वहतेः कतनय इत्यपि सूचितम्‌ । अत्र वृत्तकृत। हौत्रामशौ श्यस्य हीत्रामासा दु इति यावत्‌ | इति व्याख्यातम्‌ | तद्गतम्‌ । तये केचनेत्यस्यापवादायै छन्दोगप्रत्य्ं स्तोमः स्तोत्रियः ष्ट सस्येति । स्तोमादयः इन्दोगप्रमाणा इत्यधेः । तथाऽध्वयुपयय ठं व्यार्यानं कामकारदेशदक्िणानां दीकषोपसत्प्रसवस्मोत्पानानामेताव्त हरिामुचे- सपांशुतायां हविषा चाऽऽनुपू्यम्‌ । एततपरवमध्कनुमत्ययम्‌ । अधव्यवधीनमित्यर्थः । एतत्सू्द्यं॑केषांचिदाध्वथवच्छान्दोम्यधर्माणां परिहार्य प्रणीतम्‌ । पैषा दुष्टत्वे प्रतिपादिते तत्परम्रहोऽप्यसंगतः स्यादिति । एवं तेषमानरथकयपरतिपादनमप्यसगतम्‌ । उत्तरसूतहयेऽनर्थकानां पेमहानापततेरिति ध्येयम्‌ । एवं बौधायनभरदवानत्यापाद- भृतिभिराचर्थैः सस्वकरपस्र हौम्‌ । सर्वया सस्वशालापूत्परित्याग्तवन्याय्य एवेति सिद्धम्‌ । तया चाऽऽह शौनकः । ऊनो वाऽप्यभिको वाऽपि यः खशासोषरितो विषिः | तेन पेतुयायजञं न कुात्पारश। लकम्‌ । स्वशालाकलपसत्राणां बटीयकतव सदा भवेत्‌ । स्वशसाश्रयमु्ृगय परशलाधयं च यः । कतुिच्छति दुर्मेषा मोषं -तस्य विचेष्टितम्‌ । बहप वा स्वगृ्ोक्तं यस्य यावतप्चोदितम्‌ । तस्य तावति शासय ते ताव्कृतं भवेत्‌ । स्मत्यनतरेऽपि । यः स्वशालां परित्यज्य परशासां समाश्रयेत्‌ । अप्रमाणपूरषि त्वा सोऽन्भे तमति मजति । इत्यादि । इत्थं च यानुपाणां निरविचि. कत्तं यानुपहो्रृतिविकृतिप्तधारण्येन यागमात्रे सिद्धमिति निष्कर्षः | एवं प्ति केषाविद्यानुपाणामृक्शासानुरोषेन दरशपूर्णमासमारम्य हौत्रभरयोगं कुर्वतां महान््माद्‌ एवेति पुधीमिर्विभावनीयमित्यलं विप्तरेण । इत्यभ्य॑करोपाहभास्कर शाखिपरणीतो याजुपहोत्रविचारः । अथाभ्येकरोपाह् (सुदेवशाश्षिबिरचितो याजुपह ्रषिच।रः । अप याजुषहीप्रविचारः प्रारम्यते-- अभिनिवेशवशीकृतचेतपरं बहुविदामपि संभवति भमः | तदिह याजुषहो्रममतपराः सदय विशन्तु िपशचितः ॥ १ ॥ यदपि याजुषह्विचारो दितो पीनायम्ः साकल्येन पदित एव । तथाऽपि नवयोक्तयाुषहौतरमीमोसानुपारेण लोकानां भमो बोभूयते । तद्पनोदा्मयमारम्भः | ॥ = या ॥॥ [१५] ६६९ यर्द्यमन्त्रैः करियमाणं होतुः कमे यानु पीतरशब्देनोच्यते | तथ सत्यापादादिमत्षु विधीयते । नु ज्रेदेन होता करोती्ुक्तय॑र्वदविहिते कपण होदरनषिकारः । यद्ोदुः कर्म तददमेद्विदितमवेति क्मनियमस्तस्वादितिवेनन । यदमेदषिहितं क्म तद्धोतैष करोतीति तदर्थात्‌ । तथा च ऋेदधिहितकरमणो होवृवयतिरिक्तक्तव निषिद्ेऽप्यन्य- वेदविहिते कमणि होतृकतकतव्यानिषिद्धत्वात्‌ । हरदत्तार्थिरपि कतूनियम एवोक्तः | युक्तं चैतत्‌ । अत वैतन्ियमापवादमूते वचनाद्िप्रतिेषद्वाऽ्यः दयादिति सूतेऽन्य हति करपतिनदशः छतः । अन्यथाऽन्यदिति कमप्तिनिदशः कृतः स्यत्‌ । रैव हौप्भिति श्ुेवुषाद्कत्वेनापिषायकत्वाजञापाधकत्वम्‌ । तहु्तमाचाभः । जन्या- धैदशषेनप्य च प्रापिरहितस्यापाधकत्वादिति । तथाहि । क्रयैव होतरिति भरतौ कुयी- दितयेविधिप्रत्ययो लिडादिन श्रुयते । सा च श्ुतिर्ैवादगता | तदपा पू प्रना- पतिबहुषिषः स्यामिति कामयित्वा तत्तिद्धचै तपः परयारोच्य ' छोकत्यमसूनत । परयाहोनितेऽभ्यसोम्यो टोकेम्योऽभिवायनादित्यरूपागि ज्योतीप्यजायन्त । तेभ्यश्च भरना पि्द्यमुमादितवान्‌ । तेभ्यो वेदेभ्यो स्याहतिश्रयमनायतेतयादि परय वेदभेष व्याहतिहोमर्पंपरायशचिततं विधातुमुपयक्तम्वादमूतमुपार्यानमाह । प्त प्रनापतिये्त- मततुत तमाहरतेनायजत स॒ ऋचैव हौधमकरोधनुषाऽऽध्रयतं साजनोद्रीपमित्यादि । अनेन ब्रह्मयज्ञ उक्तः । ततो देवतयजञमुक्स्वा चऋगादिभेषे का प्रायश्चितिरिति देवताभरषे व्याहतिहोमरूपं प्रयितं प्रज।पतिरुक्तवान्‌ । जस्याः शरुतेरथवादत्वमू | -अनेनार्थवदेन भरयित्तविधिमक्तीयेत्यादि मापये स्पष्टं प्रतिपादितं च । रिच यनुरदे विहितो यो हौधराननायः स॒ ऋमेदरोष एवेति हरदतताचारथैः स्टमवोक्तमिति करम. नियमेऽपि बाधकाभावः । एतेन यजुर्वदेनाध्वयुरिति नियमेन यनुवैदविहितहौप्रकर्मणो होतृककत्वामाव इति परास्तम्‌ । नतु याजुषहशरपरग्रे ऋलेदयगुरवदाम्या दर्शपूर्ण माप्ताविति सूत्रं विरुध्यत इतिजेत्‌। भ्रन्तोऽपति । यथा ऋवे यशचभ्निहो्रविषिरा्नातः स्र यनुर्वदशेष एवेति स्वीकृत्य युर्वदानिहोत्रमिति सूत्रविरोध परिये । तथा यनु वैदस्यहौतान्नायप्य ऋमेदशेपत्वेन ऋषेदयनुर्दम्यापिति पूत्रिरोभस्यापि परिहत. त्वात्‌ । एतच्च तत्रैव वतत पटम्‌ । अकयं मेतदेवं विज्ञेयम्‌ । इतरया निरूदकौ कि. ल्या आश्वटायनानामपि याजुषह्रपरिग्रहावश्येमाेन तप ऋनव हौप्रमिति श्वति- देन होता करोतीति सूर च विरद स्यात्‌ यजुःहितामाप्येऽपि यानुषहौ्रमस्राणां हौ्रकर्मणि विनियोगः प्दशितः ।यततु यदनैव हतर क्रियत्‌ःइति श्रुत्ाऽयोगन्यवच्छेद्‌- ६७५, [१६] केन्र, दवाऽऽवपतीत्यादिवदन्ययोगव्यच्छेदार्थकेन वा एवकारेणोषनद्धया ऋमेद्‌- विहिषमेव सवै हो प्राप्नोतीति उक्तमू । तचिन्यम्‌ । उक्तशुतेरयवादतवात्‌ । युव दस्यहौवाननायस्य ऋरवेदरोषतवेन तद्विरोधामावस्य प्राुपपादितत्वाच. । त्वाचिन्ता- स्थयेनापि ब्रूमः ।, एवकारस्यायोगव्यवच्छेदाथकतये हौस्य चकतेवनपामावव्यवच्छे- देऽपि सजुःेबन्धस्य ्यवच्छेद्‌।मावेन ऋतेदविहितमेव पर , होत्रं ्राभोतील्याग" त्वमु । अन्ययोगव्यवच्छेदारयेन वे्प्यगतम्‌ । तममूलमूतस्य विष्संगतैवकार स्ाधामावात्‌ । ्रेत्य्य विंचिदनिष्मकारतानिरूपितविरोण्यतापन्ार्पतिपदकतवस्य कथमपि वक्तुमशक्यत्वात्‌ । यथ. विहितप्रतिषिद्धतवायानुपमपि होत्रं दशंदिष धिक हते । षिकरमोऽप्ययमम्यवस्थित एेयुक्तं तदपतत्‌ । अग्यवप्यितविकलपाङ्गीकारे | यः संश्रालां परित्यज्य परशालां समाश्रयेत्‌ । अप्रमाणमपिं हृत्वा सोऽन्ध तमपि `मज्ञतीत्यादिवचनविरोधपसङ्गात्‌ | अव्यवस्थितविकल्पप्य पूषमीमापोक्तममाणत्वपरि- स्यााष्दो्सततवाच | विहितपतिषिदवत्वायानुषमपि हभ दशीदिषु॒षिकलपते । शतयपि भ युक्तम्‌ । यजुःशुतिसूधादौ विहितस्य यानुषहौ्रस्य ऋतैव हौतरमिति निषेध इति वततुमशक्यत्वत्‌ । क्येे्य्याधेवदत्वात्‌ | हौतमन््राणां तरेदशोपर्वा्च । विकपाीकरिऽहृत्लरैतरस्थठे न ताकुयादित्याशवलायनपूत्रो ्तनिेषाङगीकारेऽपि पाकषि- कथजुहोमपसकतदुरतवाच.। । च तवानिषट।। न च युदय होषमागस्याऽश्- छयेन, हो्ामाप्तत्वकथनाततस्य तनमूढकमूप्राणां च प्रत्क्षपठितानामपि हो्रपदाथे. पिषानप्रतवामाव इति विहितप्तिपद्धतवामाव इति वाच्यम्‌ । तवदुततरीत्या युःशति- पूणं होलपदाविषायकत्वामावि न तान्ुयदिति निपेषस्य सुतर बय स्यत्‌ | अप यनुश्तिसू्ाणा याजुषहीत्रपद्‌धैविधायकतवामावूचनार्थमेव निपेधस्याऽऽवद्य- कतै भरे । तहि पोडशिनं गृहत पोडशिनं न गृहातीत्यत् मीमापकोक्तो विकलपप्व- समते विरुद्धः स्यात्‌ । निपेषाुपरिण विपेधिधायकत्वामावस्य तत्रापि दुवीरत्वात्‌ | विविघाथक्याय विकलपाङ्गीकार , इति वेदत्रापि तथा कं न पयौलोचयेः । च पुत्रा- सुरोभन त्युक्तह्नभास्य वरिषायकत्वामाव इति वदतो मवतः कपमुपादेयवचनता स्यात्‌ । सूत्राणां हि श्त्यनुमारिणामेव प्रामाण्यम्‌ । नतु तद्विरोषिनाम्‌ | अत एव तत्र वृत्तिकारेण अनेरथका वा मवन्तु इति पूर्वमुक्त्वा तत्रापरितेषेण तत्सापेहेणापि वा शरयोगशाखान्तरेण. साथैका वा- भवन्तु इत्य््लस्यदेऽपि सा्थकत्वमुक्तम्‌ । एतेनातरा. नुष्ठनर्तणसयापाम्‌ण्यस्याऽधलायनानुमततवनेपततिरिति परास्तम्‌ । पूनाुरोषेन + भ [६७1 ६७१ ्तेरमामाण्यस्य बाढैरपि तिर्कारात्‌ । कंच परृतिपपदेशादविृतिषु परकृतिवदिृतिः करवयेत्यतिदेशायाज्यापुरोलुवाक्यानामपि मन््रटिगात्फटविदेषश्चवणेन चोक्तप्रायत्वा- त्कात्ल्य॑मसत्येव । नचौपदेशिकमेव कात्य विव्षयते नातिदेरिकमिति वाच्यम्‌ । प्रमाणामावात्फलाभावातसू्ान्तरविरोधाच । ऋमेदेन होता करोतीति भूतं तु ख्वशाखा- नुक्ताकाक्वितहोतृषमेरमुचचायकम्‌ | आका ङ्ितविधानं ज्याय इति न्यायात्‌ । छन्दोगानां शालान्तरपर्रहे विनिगमकामावाततच्छालानुगरहकं च न स्वशालोक्तषमैपरित्यागसू- चकम्‌ | आनथैवयपपङ्गदित्याहुः | यचाघ्राऽऽपुनिकाः विंचितप्लपन्ति तदाशयं त एव प्टमयाः । विस्तर्तृचितं प्रस्गमनुचत्य भविष्यतीति दिक्‌ । इत्यम्यंकरोपाहवापुदेवशाक्ञिविरनितो याजुषहै्रविचारः पमाः । शके १८२७ मादुष्ठतवम्या मनदुवापरे। २ सत्याषाढक्िरचितं श्रोतसूत्रम्‌ । महादेवशासिरकलितभपोग चन्धिकाव्पार्य। समेतम्‌ । अथैकाविशमशने मथमः पटलः । युवित कप फलाय कल्पते यदूर्िते बन्धविपुक्तयेऽपि च । सचित्सुलानन्तेमनन्त्यमीश्वर बन्दे नृपतिं दुतिभद्‌।रणम्‌ ॥ विनेषुक्तलिलमद्धवयैरत्तचिदानम्दसुलं मुनीन्द्रम्‌ । नमानि सूतरथैविदे कदाऽहं हिरण्यकेशारूयगुरं कृप।भ्धिम्‌ ॥ एकीनविंक्े वशे च प्यातकर्म निरूपितम्‌ । अपकविरे षयते होतप्रवरनिगैषो ॥ अय प्रगे्यरणिस्य दरपृणेमापहीधपूतरसयावै पिण्डीकृत्य शिष्ययुद्धि्माधानाय भरतिजानीते-- देवा यो अ महिम इषवः स इदमापः प्रवहत यकव ररित मथि । य्चाहमभिदुद्रोह यश्च शेष षदाष्त॑म्‌ ॥ भूः भपय छवः मपे सुवः भषये भूरमुवः सुवः भपये ( इति वा ) सत्यं भपदय शतं प्रपयेऽगृते प्रपथे प्रजापतेः परियां ५ तुवमनारती , मये गायत्रं प्पे शषटुमं भग्र जगी परपचेऽनु्टुमं भपय पङ्क्ति पये छन्दो. नध भिश्छादये उन्दोभिदछन्नोऽस्मीद्महं पश्चदशेन बज्नण द्विषन्तं भरातृव्यमवकरामामि योऽसानद्रोट यं च बयं दविषः । दशहोता मूर्ैवः सुवः । हिं नमो मात्रे पृथिव्यै ॥ इन्रमन्वारममहे होतृ षुरोहितम्‌ । येनाऽऽयश्चम ^ सुवर्दैवा अङ्किरसो दिवम्‌ ॥ प्टिवाध्रयो नवतिश्च पासा अध्वयुभ- परिमन्तरा वियत्ताः। पिनन्ति पाकमति धीर एतयृ- तस्य पन्यामन्बमि होता ॥ १॥ चतुर्होता पञ्चहोता “ ५५ = ६७४ स्यापादविरचितं श्रौतसूत्रम्‌ ' षदूटोता सक्ता ॥ सुरं माबपदमादित्यस्यऽ- हतमन्वा्वतेत । पण्मोवीरश्सस्पान्तु चोधपूयिवी चाह रात्रि एृषिश्च इष्टि , स्विषिश्वापचि- तिश्राऽऽपश्रौषधयश्च । निरस्तः परावसुः । ये नः सपत्ना अप ते भवन्त्वन्राभिभ्यामववाधामहे तान्‌ । वसवो रद्रा आदित्या उपरिस्पृशं मोग्रं चेत्तारमधिराजमक्रन्‌ । उक्निवत उदुदरतश्च केषं पातं मा द्यावापृथिवी अद्याह्न; । सीद होतः स्व उ लोके चिकित्वान्सादयो यज्ग« सुकृतस्य योनौ । देवावीर्िवन्हविषा यजास्यमरे वृह्यन. माने बयोधाः। नि होता होतृषदने विदानस््वेषो दीदिवा« असदत्सुदक्षः । अद्न्धन्रतपतिषैसिष्ठः सष्संभरः शचिनिह्लो अग्निः ॥ लोकढ़तौ लेकर मे कृणुतं मा मा सेताप्तमेष वां लोकः । प्रमे ब्रूत भागपेयं यथावबो.येन पथा हव्यमावो वहामि जुष्टम देवेभ्यो बाचगुासं. ज्शं बअह्मभ्यो जुष्टां नाराक्षस्साय ॥ वागोजः सह ओजो मयि प्राणापानौ । वाग्वषट्कार नमस्ते अस्तुमामा दहिष्सीः॥२॥ देवा यो अपु महिम इत्याद्यो मन्ता ह परभ विनिगुकततवतपौक्ार्मन्न पराः सम्यगान्नाताः ॥ ॥ द्पूणमासयोतं व्याख्यास्यामः ॥ १ ॥ दशपर्णमाप्योषठु निगद्‌। याजुैदिका एव तथोरवहृतिष्वपीति यजस्य भूयस्तव. नामिषानात्त्वतन्हत्रिधानतपिज्षयोः समातिन ग्रहणं हों यजुेदेन विधीयते | ऋेद्निहितस्य कर्मण उतरगेण हो्मिति । व्यार्यानं नाम शब्दपतिपादितस्या्थस्य न्यायलम्धा्ैसवरूपकयनमस्माद्यमरयो लभ्यत इति ॥ १ ॥ क्ते होतृषदने देवा यो अप्सु महिम इत्यप आचामति ॥ २ ॥ केता निषीदेत्यन्तद्ोदृषदनं दरममयमासने तम्मिनकछेऽध्वणा । होतृषदनं कल, (९५ अ ४ ५८ महदेवदा्िसंकलितमयोगचन्दिकाग्याखयासमेतम्‌ । = ६७५ यति ( स्० पू १-८-२७ ) इति वचनात्‌ । आचामति आन्नाति । उदाङ्त- मित्यन्तः ॥ २ ॥ य्नोपवीत्याचान्तो बिहारमभ्पतयान्तरेण वेः स्करौ भूः प्रपये शवः ` मप इति अतिपद्यते । उत्तरेण बेदिमवस्याय च्छन्दोभिश्छादये छन्दो- भिश्छन्नोऽस्मीति जपति ॥ ३ ॥ ‹ सब्यमिति य्ञोपवीतम्‌। ( तै आ० २-१ ) इति शतः । दधयथेमाचमन- मिति वचनात्‌ बिहारमभ्ये् प्राप्य वेधुत्करयमष्ये गच्छज्पतीत्यथः । हतृ्यानं क्या उततर्रोगेकलरतो होतूप्त्ययं यत्र परागग्मुदगम्र वा कस्मयत्यासनं त्र जपति । पङ्क्ति प्रपद्य इति प्रथममन््ान्तः ॥ २॥ दक्षिणेन पादेनोत्तरां बेदिश्रोणीमवक्रामीदमहं पश्चदशेन बज्ञेणेति ॥ ४ ॥ वय द्विम इति मन्त्रतः । नदु 'सामिधेनीरेव भ्कृत्यान्तर्वेधन्यः पादो मवति बहि- वेयन्य, ' इति श्रुतम्‌ । ‹ अर्धमन्त्वेदि ` इत्यादाविव न स्यानविरेषक्षणा वाक्यद्वयेन संमवति । तादशस्थानसयैकतेन तत्रैकः पादोऽनयत्रान्यः पाद्‌ इति कथनस्वरस्यविरो. घापततेः । तस्मद्वदेरन्तरपिहय--प्र बो वाजा अभिद्यव इति पादो व्यः, तदवहि- रपािदेय ‹ हविष्मन्तो पृताच्या ! इति । एनस्तदमतलपिश्य ` देवान्‌ निगाति ुमनयोमितयादीत्या * सञामधनीरूथा्‌›इत्यननैकवाक्यतया िघयतीति प्रहि ^ ति्ठलन्वाह › इति वेः स्थानविेषपताका्लतेन तत्पमरपकतयेकवंकयत्वे संमति धाक्यभेदायोगाततादशस्पनि स्थितवतोऽयोततदवयवमेदेन होदुः पादद्वयप्ाक- स्मनेनान्य; पाद्‌ इत्यस्यनुबादत्वमवादन्यषादमहित्युचारणकर्मतनानिदशालादश- दसय ऋलपाद्परतवयोगाच स्यानविरोषशतणया तथ होता स्थिलाऽतूयादितयर्पः । ( ११-१-३)॥४॥ अप परिमाषामाह-- . ` अत्र विष्ठन्सामिषेनीरन्वाह ॥ ५ ॥ अज होतृकमगात्यपः । या तिषटयाच्ामनह ( ने पू० १०-५४-२१.) इति न्यायवत्‌ | अन्वाहित विपीयमानमनुक्चनमदष्टा् कर्म स्याश्चदनान्तराद्ये- तया विषानमलाच्छलवदिति | ९ ॥ १ म्‌. "मभ्यावृत्वा* 2६७६ = ` सत्यााहविरचितं शरौतसूजम्‌- ` आटतस्यैतानि वाचो नियम्बाने मबन्ति ॥ ६ ॥ आरब्ये कर्मणि यावतमाति न ब्रूयत्‌ ॥ १ ॥ सामिपेनीसेषादध्फा परिभानीमापाः श्रो चवाक्यासंषाद्धया प्रणा्रास्ासेषादभ्मा वपद्कारानिगदमारभ्पाऽएमोदवमेषेऽजञतरं कृत्वाऽनुशरूयाचजेचच ॥ ७ ॥ सामिभिमयारमपप्रमृति्माणिपरयेनमेकान्प्ारि ॥ ७ ॥ ध अथा( यदा वयुः संगरष्त्यपनये समिष्यमाना- यानुब्रूहीति ( तदा ) ब्रहमन्सामिषेनीरनुवक्ष्या- ` मीति ब्रह्माणमामन्त्रयते। परह्म्मलुतर््यागीति ्ा। मसव उक्ते दशहोतारं ष्याखयाय ब्याहुतीर्म- पित्वा हिति तरिं करोति ॥.८ ॥ प्रैषमनतरेण होतार संपरभ्यति । इषमन सेदीप्यमानाया्चये तत्समिन्धनामां च| रणी ्पस्ता सामिधेनीरतग्रहीति मिपार्थः । मृदि होताऽऽमन््यते, त्रहन्पाभिभेनीरनषकषयामीतयुचमाने पतपयेऽकष्ि ब्रं ` देवा इति सामिभेनीष ( ० भरौ २-२१ ) इति पएषेऽनमोदनं प्पवः | अर भ्रव उक्त इति वचनात्‌ । दशहोता चित्तिः सुक्‌ (त° आ०, ३- ) ति । तं , भयार्योय सूः सुवरिति बा एतास व्याहृतयः › इति श्रतेः। तती हमिति ` शृबदमुचरयेत्‌ । नहु-सामिषेनीः ( १६-१-१ ) ‹ सापिपनीसतकमत्रेता, समानी; फकताह - घाति ' इत्यादिभिविहितानां दशहोतृव्याहतिरहिकारसामिभेनीनां कमनियामक्नभृवाह्‌- नियतकरमेणोच्येरजनिति भठि--ङ्ृत्य सामिधेनीरन्वाह इति कावुप्र्मेनातसवहित- पूकालकयनात्सापषेनम्यः पूर्वो हकारः । “अनुककष्यन पुर्तात्‌ इत्याम्यामम्यवषाना शस्याकथनाद्धिकारा्पू व्याहतयः । दशहेतुरपि तथैव तथैव श्रवणेऽपि मन््रपाठक्मा- दल्ाहयतम्योऽपि पू निवेशः पवत्राव्यवधानस्पाशक्यतया ऽतपव्यवधानेभौपेततौ ससूढ व्यवधानस्यायुक्ततया प्रेपकरमः सिध्यति । ५ -नद-- ताएमनदौ ( १९-{-२ ) ‹ अन्तरालं स देवनाय ' इति तावन. त्यनेन दृशहेतृ्याहतिमध्यभागे सामिचेनीपाठनिषनिन पाठक्रमादििषः | न चान्तरा ५८ महादेवशािसं$खितभयोगचन्द्िकाग्यारूयासमेतम्‌ । ` ६७७ शब्दः स्वरवानकत्ेन कोशादिषु ्रद्धः । ' उच्चा करयते › इत्यादिना स्वरस्य ्ात्वेन तदनपेल्णाचेति प्ा्-“्यतकरौश्चमन्वाहापुरं तन्मन्दं मानु तद्यदन्तरा वत देवम्‌ ( ९० श्रो° २६-१-१० ) इति ्लाऽन्तराषदस्य तारमन्रोमयमध्यममू- मिकातेन स्वरा निर्िशयान्तराऽनूच्यमिति विधाने तसयैवोपश्िति्चतेनै तस्य क्रम त्िषायकत्वम्‌ ॥ ८ ॥ अथ सामिमनीैर्यां विषते भवो वाजा अभियव इति पञचदश्र सामि- येनीरन्वाई मध्यमस्वरेणेति विज्ञायते ॥ ९ ॥ श्र वो वाजा अभियव इत्यनुवाके (त० त्रा ३-९--२ )ययपि द्वादशा परिता प्थाऽप्येकादरैव । एकस्याः एरपमेदेन विकसिपित्वत्‌ । ताप च प्रयमोत्तमयोखिरा- त्य श्चदशंस्ा पूरा भवतीत्यर्थः अप्नः समिन्धनायो ऋचः साभिषन्यः । दू स्थस्य वणाः स्वरः कु्टसवरः । संनिङृष्टसय भ्रवणप्ाः परमन: । तयोरन्तरा मध्यमेन स्वरेण सामियन्योऽ्वयषमनु-अष्वयरष(ते क्म्या: । सामिधनयङ्गलवाद्‌+ घुपोऽपि रहम प्तवश्च मध्येन स्वोभेव षतम्या इति विज्ञायते श्वृतिरिति शेषः| नलु--प्दश (१६-१-४) साम्भिन्य ऋच एकादश पिता विहितास पश्चदश । ` कत्र चतदणामभिमिन्धनचिङ्ञानामागमेन य प्रणीया । तस्याः ~ मान्यात्‌। नच प्रथमोत्तमे नो ्िरम्याप्तमिानेन तदभिप्रायेण पञचदपतवााके त्यत इति वाच्यम्‌ । तथाऽप्युचामेकादशत्वानपायेन तासं चतुःषशटुत्तदिशता्रतवेन तासां तरीणि च शतानि षश्ासरागि मन्ति 'तवतीः संवत्सरस्य राज्यः" इति श्त्मन्तमि रोधापत्तः । रग्दन्तेनानम्य्ता्षरनिष्ठत्वेन सैरूपाप्रतीतिः । तस्मातकष्म्वलरपूथि- । मनुष्यं जगतीं गायत्ीचतुटय बाऽऽनेयम्‌।पञचदरोति सयकादश्चानामम्म्ा्तमिशिष्ठा- नामनुवादकितयुक्तमिति प्रि--‹ सरशब्दस्य ग्यज्ञमोपसेनकस्वरपरत्वेन ते च खरा' विंशतिरकशेति शिललापरिगणितानामलत्वेन तद्चिक्ंस्यायाः सर्म्म्रास्ा- ८ मिभायेैव कथनावरयमावात्स्दश पृष्टानि ' इत्यादौ ‹तृचस्याम्यासेमैव ससवशरल्य ` ष्टिम माध्यदिनं सवनम्‌ ' इत्यलरपततेशच नि्ोदिव्यतया परृतेऽपि परमो" ` सोरमयसतममलनेन पञ्चदशस्य पटथिकनिशतासरकलस्य जप्तेन । : सट च कौवीतकिवचनम्‌ ° एकादश सामिधेनीरन्वाह › इति प्रतय ‹ तरः प्रमया तिङ्तमया पञ्चदश सपन्ते पशचदश पूपापरपेरहनि ' इत्यदि ॥ ९ ६७८ सत्यापाढ्बिरचितं श्रौतसूत्रम्‌ आशरुतदानामुषत्यं विधं मन्दरो मध्यमः भु इति । तत्र सामिधेनीपूःसवरवि" शेषविधानायाऽऽरम्यते-- यत््ोशचमन्वाहाऽऽसुरं तयममन्दरं मानुषे तद्यदन्तरा तत्सदेवमन्तराऽनूर् सदेवत्वाय ॥ १०॥ जौषठमन््राुः्वरस्याऽऽन्तौ परतिषिष्यान्तरेति स्वरविरोषविधानादन्तराशब्देन मध्यमस्वरोऽभिधीयते | १० ॥ एकादशानां सामियेनीनाग्चामाचन्तयोरावृतति विधत्त त्रिः प्रथमामन्वाह तिरुत्तमामनवानं ता एवं पञ्चदश संपथन्ते ॥ ११॥ ्रषो वाना अभिधव इत्येष प्रथमा, आजुहोत दुवस्यत इति वा (तवं वरुण उत मित्र इति वा द्योरनयतरोततमा । तत्तेन परयमोत्तमयेक्िरम्यासेन ताश्च पञ्चदश तंपयन्त इत्यथैः | अनवानमनुच्छरपन्‌ । नलु--सततमन्वाह({६-१-६)‹ता कधुतिततमतुत्रूयात्‌! इति .वचनान्तरणामि सततं प्रथमोत्तमे विधायते । शेः प्रथमाम्‌ इति वाक्योत्तमेवास्य परेन तच्छब्देन सेनिहितपरामरशत्‌ । नन्धनवानविपिनैव तामु सातत्यलाासपुनविभिन॑वाच्य इति चेन । अनवानततत. त्ययेदात्‌ । पूत्रो चारणयोमैधये मौनक्ृतकावयवानाभावः सेतानः । निःशवाता- माषोऽनवानमिति । नु--सेततमुत्तरमरधचमारमेतेति विषिनैव सातत्यद्मभाद्वाच्य इयेल । तेन पूवोततरधद्यंधौ संतानपरापणेऽपि र्य पूरवत्तरापैयोः संतान" ्ापणस्यैतत्कटत्वेन फकमेदात्‌ । ननु तेततमुततरमैमारमत इति विषावत्तरषदेन तत्दगु्ताभैस्यापि परतीतेरविरेषात्तेनैव संतत्यप्रा्ेरयंः विधिनं वाच्य इति चेन्न । तेनाऽऽयुष्कामधरयग परा्ावपि नित्ययोगे टामाय विध्यनतरस्याऽऽवयकत्वत्‌। तथाच सूत्रम्‌ । ‹अवाच्यत्वान्ेति चेतस्ास्ंयोगथकतवात्‌ ' इति । एवं ्षासयोगे एकत्व. व्यारुपानतेमवेऽपि यदैकामेव सेतनुयात्‌ › इति विध्यन्तरसत्तादिति माप्यहृतो व्याख्यानं तदवाच्यतवननेत्य सेपनिरसनासमत्वादुपेक्ष्यम्‌ । तस्मात्यमेत्तमयेरिव सात. त्यम्‌ । एकामिव इति क्चनान्तरमप्यसयैवदुवाद इति ्राठे--तादृशवचनेेयथ्य पत्तेश्च ( पैव ) सराभिेनीम्ोदिशेनची , सेधि परतत्यविपिः प्रयमोत्तमपादेन तातं विष्मशक्यतवात्‌ । ‹ ता एक्तीत्यत्, `तु. पेततम्‌ | इत्यनुयैकश्रुतिमाक्चविषि; । ४, महादेवशाशिसंकलितमयागचन्दिकान्याखपासमेतपू । ६७९ अन्यथा वाक्यभेदात्‌ । ‹ उत्तरमधर्मारभेत › इत्यत्राऽऽरम्भपदूप्तमवधनिनीकततरदगग- न्तरप्थमाैषेमात्रपरम्‌ | ननु--दशेपणेमा्थोः सामिभेनीः पदर पिधाय एकादशः पठित्वा-त्रिः प्रथमामन्वाह त्िरत्तमां ततः पश्चदश सेपद्यन्त इति श्रत्‌ । तत्र संशयः --क्रिमये परिरम्यासः प्रायम्यठक्षिताया ऋचः भ्र वो वानीयाया परम्तत्कर्ययस्ततश्च यत्रतत्स्था भ्र वो वाजीया त्रिरभ्यतित्या उत प्रथमस्थानधरमसततस्यानगतकाय्युक्तः । ततश्च प्र बो वा्ीयाया जन्याऽपि य विहृति प्रथममुच्यते साऽप्यहेन त्िरभ्यसितव्येति । तत्र स्रीटिङ्गनिदशादगनेनाभिधीयते | तस्या एव वरिरभ्यासपत॑बन्धोऽत्र विधीयते ॥ इति । उच्यते-- त्या प्रथमशब्देन प्रायम्यमभिधीयते । ऋक रक्षणयोच्येत तसमातप्ाम्यर्मता ॥ पराथन्यका््तमवेतजिरभ्याप्तो विधीयते यत्मयममुच्यते त्रिरिति । तच्च प्रायम्य. सगाश्रयतेनेव पराम्‌“ गुणवचनानां च शब्दानामाश्रयतो लिङ्गवचनानि भवन्तीति नित्याशुवाद्‌ः सी लङ्गनिदैशः । न ॒च प्रायम्यतषद्धस्य पदमात्रस्य पादमात्रस्य वा प्रिरम्यसंबन्प्ंमवान्ञ नित्यनुबादत्यं॑सीटिङगस्येति मन्तव्यम्‌ । त्रच एव कायै समधौया वचनस्य प्रा पत्वात्ताः पदर संपद्यन्त इति च वादृततप्मातस्यानधरमः ॥६{१॥ अपि वाऽनुवचनेऽुवचनेऽपानित्युत्तमेऽुवचनेऽ- आयाहि वीतय इत्येतस्य अरधरचेऽपानित्ये- बमितरासु पूषैस्यशचोत्तरपुत्रस्याश्च पूर्मधेचौं सेद्धाति ॥ १२ ॥ अविवेति प्ान्तरप्दशा्म्‌ । पूस्यः साभिभिन्या = उत्तर्भृ्तरस्याः सामिभेन्याः प्व च सेदध्यत्‌ । तथा च त्राहमणम्‌ -- “अन पंदधाति ? ( तै० ते २-९-७ ) इति । ई ननु सामिेनीतेतानः ८ मी° सू० १६-.१-७ ) इति । ' एककामृचं सेतत्वन्ति › इति विधावृषः सेतन्वन्ति इत्यनुकरेकामितयकतरकैकस्या ऋचो याववयवावधर्नौ तयेोराम्नायपदेन ग्राम्य मध्येऽवपानस्य निषेधः प्रतीयते । ऋङ्मात्रोदेशेन विधाने. ६८१ सत्यापाढविरवितं ोवसूजर्‌- लृ एकस्या ऋगन्तरेण संतानः प््यात्‌ । सततमेकं छोकं वक्तीत्यादावषेयोः सेतानपतीतिः । तसमातमव््चोमिव न मध्येऽवततानम्‌ । कऋगन्ते तु मवत्येव (-मे- देव । ) जायुष्कामस्य--‹ अघ्न आयाहि › इत्यप्या ऋचः पूरेण पैतानविधिरुप- पथेत्‌ इति प्रारे-'एकैकाश्चम्‌) इत्यनेन ततानप्रातियोगिनः कीतंना्तनुयोगिनोऽपे- ज्यामुपस्थिततवीत्तु्रापागचमिकैक्या उपस्थिते सवस्वप्ररयोःपेयोजयेत्‌ इत्य. वै्रतीतिनैयोः परस्परं पितानाीधः। अत एव चरमाया ऋचस्तृतीयदृततावनुयो. गन्धां र्ोऽमावातनिगदैव ६तानो वचनान्तरेण विहितो युज्यते । उत्तमाय तृतीये वचने प्रणवैनं निगदमुपद्धाति--“अम्ने मह।५ अषि › इत्यादिना । ऋगुदेशेन पतान. विधाने त्ववसतानसामान्यामाव एव प्पयेत । ° वार्धौ तैदपाति' इति वचनादतुयो गिपराहिः। तस्यगत्तरधिनतदपवा तेषानपरत्वात्‌ । ‹ यदत॑युकताः स्युः ' इत्यादि" नरवामसंयोगं विनिन्धा( पिचिन्त्या पचो: संधानं विधाय (तेयुनकत्येवेनाः › इत्युप, हारात्‌ । एतेना्तरजैरव्यन्य पुनरभर्े वयन्पात्‌, इति ययाप्तमाम्नायं॑विरामादुवादः सेगच्छते ॥ १९ ॥ स्वष्गन्तेषु प्रणवं दधाति ॥ १३ ॥ शरणव ओकर | ननु-- (ऋनि प्रणवम्‌ ' ( जे° सू० १६-१-११ ) इति । त्व --श्नि रशवं दधाति, इति श्रुतम्‌ । विषानास्त्यृचमने प्रणवः प्रयोज्यः सं च ययी वषड" बद्र्ययेन जगकषरसंमिभो षा दधनि सितान्ययिन_ त्ृमिश्ोः'वेति द्वेषोऽपि पेभाग्यते तथाऽपि प्रकृतेरपौशयान( ज्या )पुरोनुवाक्योत्तरागिव कुण्डन देरयाय एव युक्तः । आन्नातक्गक्षराणां मध्य एकस्यापि विकारायोगात्‌ । ‹ यो वै स्ामिषेन्याः प्रणवः प॒ गायश्या नवममक्षरम्‌ › इति श्च्यन्तरेणा्टमक्षरोततरत्वप्रती- तेरिति श्ा्ठ--करमेणोशारेणीययोद्रयोः शब्दयोः पंमनधस्याङ्गुलिद्रयपतननधस्यव वृतति- नियामकत्वामावे पीति समीनोधिताधारायेयभावथाध।पत्तर्वाचनिकिनाक्षरविकारस्या- ` दोपत्वास्मणवषेः › इति विधितिद्धलाच्षरं विकु्नेव निविशते । उरषशुतवोचेव- धेमृ `` नोपाडयानीयासरविकारः । कदुमध्येऽ्म्षरस्याप( ता )षैक्येऽपि बहयज्ञादौ तस्याविङ्वस्य पाठात्तदामिप्ायेण नवमाक्षरत्वोक्तिः काठमेदेन धियमाणयो- रपि ! द्व वल्ुगे धारयति ' इति मिठित्वोक्तिदशैनात्‌ । ननु-अन्ते वा ( ज० सू १६-१-१२) इति । निवेश्यमानः प्रणवः परयमो- पञितस््दायक्षर शव निवेश्यः-- ‹ भग्न आयाहि › इत्यादिरीत्येति प्राप्ति ऋग- कराभां क्रमविपरसे मानामविनाऽऽगन्तुकतवादन्त्या्रस्यैव विकारः । ‹ जपने 'दीचते | ५८ महादैवशाविसंकितमयीगचन््कोन्यांस्यासमेतभ्‌ ।- =: ६८१ त्‌ › इत्यादौ ह चरमनयम्ननतदितः स्वर एक्रम्‌ । अत `एव वपदकारकतेन ्रणवसुतिरपपद्यते । ‹,अ्ुकत्वा प्रणौति › इत्यादौ त्वाधारधेयमावामावन्नान्त्या क्रविकारः ॥ १६ ॥ £ [| ओंकारणदात्तमृचा स\हितमूनमथवा पूणेमो- ध मित्यूनमो ३ मिति पूण पूर्मेवावसानीयं यदन्यु- ॥ त्मै.छन्दोभाने तदपो तस्य स्थाने यः 7 छन्दोमानं तस्य ष्यञ्जनं न तल्लुप्यते ॥ १४ ॥\ लयजलनमवयेद्ादाविति हैमः । ननु --ओकारः ( १६-१६-१३ ) इति । ऋति प्रणवे दधाति, इति विधानास्परणव इत्यक्षरतरयात्मक एव शब्दो निकष्य: । विधौ श्रूयमाणशब्दानियमनस्य न्याय्यत्वात्‌ | प्रं कृलोद्वियम्‌› इत्यादौ तथा देनादिति प्रिमा नतष; । इरादा मूम्देः शबदातुूषीयटकतवनभेवेति शब्दखवरूपरक्षणायामि प्रणवपदस्य शब्दविशेष एव शक्तेन वाचकशब्दे.रक्षणांयां मानामावात्‌ | जम्यादिदेवतावाचकपर्यायाणामनियमपर्तौ वैपशब्दनियमनस् न्याय" तेऽपि , नियतटन्धरब्द्माधनस्यन्याय्यत्वात्‌ । न हि वेद्रशाल्रणानि प्ेदितयुक्े पेदादिशन्दाेद्िलयः प्रतीयते । अत एव --“ ओति प्रणौति ” -इति बहकृाः प्रणवपदसया्थभदनींश्रुतिमामनन्ति । तसमादोद्ार्‌ एव निषेय इति ॥ १४ ॥ ६ स्वा समिद्धिरङ्गर इत्येता ^ सामिधेनीं तिर्वि गृहात । समिद्धो अग्र इति ॥ १५॥ ४ उभयत्र सामिधेनीं तरिविगृहातीति सबन्धः ॥ ननु-प्रकरणात्‌( {६-१-८ ) इति। (राधतरी प्रयमामन्ताह । बाहैतीमुत्तम।म्‌' इति भागिनी प्रकृतौ श्रतम्‌ । तद्वशाद्- हद्॑तरयोरयोनी ऋचावागमयितव्धे त्रिः पयम्‌ इति विधिभिः सतुतयोरप्यम्यापादि मवेत्‌ । तेन भ्र बो वाजीयाोधिकल् इति प्रे (रतिरथंतस्य रूपं करोति इति वचनेन प्र वो वानीयाया एव रथ॑तररूपत्वेन संप्तवान्नन्या ऋत्‌ प्रथम्‌ काया । उत्त. मायास्तूमत्वदिव वृहपतवम्‌ । प्रमत्वमेव निभित्तीृत्य वहत्रमत्वेन वेदे बहुशः सुतिदशेनात्‌ । ययन्वायवोऽ गृहते रथ॑तरसयैष वो शवं उसमे गृष्ते बृहत. एष बण इति | अयज्ञो वा एषए़ योऽप्ाम' इत्यारम्य “अग्न आयाहि! इति तृच, रथतपवाम- कमह तय "यैततपामनतं करोति" इतयुपंहाराच । असमव तृचे भ्रयमोत्तमथोः सा स्तुतिरिलयपि सुवचम्‌ । भतो नोत्तमाऽप्यन्या ऋक्‌ । १ख.ग.म आहुत देवान्यक्षि सोऽ्रेति । ५९ ६८९ सत्यापाढविरचितं शरौतसू्मू- [२१ पै नु--‹ तरिविगृहाति ' ( १६-१-९ ) इति । राय॑तरी ्थमामित्यादिना ऋक्‌ रये स्ुत्ेदमक्नायते-- ' तरिवियहाति अन्तरिसेण वा इमे टोकाः सतता अन्तरि मा आकषर ' इति । एकस्या ऋचक्िविभागं कुयोदित्यर्थः । सामियेनीप्रकरगे चास्य विधेः पाठत्तातमेदेश्यवा्‌प्तयृचं मिलिविभजेत्‌ । न च तं त्वा समिर, तसनिषो प्ाततया एव विरवम्ह इति वाच्यम्‌ । संनिषानातापिधेनीपकरणस्य बल स्वादिति प्रि-, तै त्वा › इतन एव त्रिभागः, तस्याः पाठं पिधाय मध्ये परह विषरायान्तरिक्ं वा अङ्गिर इति पुनस्तस्या ऋचः प्रामरौनावान्तरप्करणपरतीतिष्तस्याश्च सामिेन्यवान्बरभकरणादवरवततवात्‌ । यत्‌--शालान्तरीय वचनं तं त्वा समिद्धिरङ्गिर इत्येता भिविगृहूणाति । इति तन्न्यायतिद्धनुवाद्कम्‌ । नु पदवादे बा ({९-१-१ ०) इति।' पी धृतवती चानृच्येते › इति शती सगदवतीति खीठिङगवशाहनो िरष्यतवावगमात्समिध्यमानवती समिद्धवती चेत्याद्‌. विव समितपदपरतीका चताद्येव धृतवती चाऽऽनेया । ‹ समिषाऽभ्न दुवस्यत › शतं मिमित इत्यादिका । जनृच्ेते इत्या मियं द्विवचनमिति प्रदे ^ तं त्वा सिनिर्िरो तेन वरयामि › इत्यस्या एवायं वाद्‌; परमिदुषृतयोरभि- पमिन्धनानुगुण्य्ोतनार्थः । ‹ अनृते ' इति दिनं त च्छन्दम्‌ | तसपदतैशिषटब. भदेकस्या एव दविलमोपार इति तु पवाद इ्य्थः । ाष्यकार्तु- ्मिदती ति नपुसकद्िचनं पद्पिरोष्यतवामिप्ायं समितपदूतपदयो; ‹ पृिन्ययिनेकैकपदाम्या न्यपदेशः ° इत्याह । समिदूती पृतवती च पे अनूच्ये इति शासामारवायं तु यतः पे भूष्यते ततः कारणादिमव क्क्सदती भृती चेति पुवोगम्‌ ॥ ११ ॥ भप कगादापनादिनिगदपू्तशलान्तरपाऽमपि दूषयति सोऽब(स ब )ध्यापिकं( दिक ) पदं भतिषिष्य दभाति । त( येया सुगादापन उत्तमां नमस्या. माहोपहतेडोपदूेदतीडायाम्‌ । शं नो असतु द्विप शं चतुष्पद्‌ इति शेयुवाके । यच्ान्यतमकृताेवं- जातीयर्‌ स्यात्तदेव ततर नियम्येत ॥ १६ ॥ व्यादि पदं -यदूयाथोऽि९ होतारमुपा इत्वभिनोमयतो यनमानं पार शहूणीयास्ममयुकः ्यत्‌ › (तै पतै २-९-९ ) इति । अिरहोता वे्तभिरित्ु. पक्षमे पिते साप ते यजमान देवता, इति अस्ादप्यभ ‹ यभन होतारम्‌ ! इति १ ख. १) ^त संदितम्‌ । भ" । 181 ॥ १ प््ठः ] -महादिवशाचधिसंकफडितभयोगवन्द्िकाग्यारुयासमेतम्‌ । ६८३ ूयासदोमयोः पवयोममानोऽभिना परिगृहीतो मेत्‌ । ततो दाहामक्येन भिये । त्नाच्डालान्तराठो नाऽऽदरम्ः । एवुपहूसयाषं त्र त्र न्येत्य । नतु--, यृूात्‌ ' (१९-३२-२०) इति । सूक्तवाकनिगदे-- यदतुवातपूष- वसाना च स्वध्यवसाना चेति प्रमायुको यजमानः स्यात्‌ › इति विनिन्ध ‹पपचरणा च सभिचरणा सेत्येव श्रूयात्‌ › इत्येवमादयो विषयः शूयने । तेष श्तस्यापर गिरपदस्य निेषेेरापदधिभिना गिरापद्षटितमनत्रस्यन्यन् िनियोगकल्मनवदशचतस्य पदस्य निषे" भेन शरुतदवीकरणेऽपि निपेधातुमितस्याश्चतप्दपरयोगस्य विकृतौ निवेश इति परहि-- ‹ शाखान्तरे सूपचरणा च ' इति पाठं विनिन्ध ^ सूपावसाना च ! त्यस्यैष विषिद्शै, नादुमयोरमि शरृतौ विकल्पेन निवेशः ॥ १६ ॥ आजुहोत दुषस्पतेतयुत्तरया परिदधाति ॥ १७ ॥ अनया सामिधेनीनां परिसमाप्यमानत्वादियं परिधानीया ॥ १७ ॥ ` त॒त्र ुपभेदेनान्या परिधानीया विकरपत इत्याह-- त्वं. वरुण इति वसिष्ठराजन्यानाम्‌ ॥ १८ ॥ उत्तरया परिदधातीत्यनुव्ते । शवरि्टुमा परिदध्यात्‌ ( तै०प॑०९-१-१० ) इति ब्राह्मणम्‌ ॥ १८ ॥ अथ वैद्यस्य च ‹ प्मिध्यमानो अगतस्य राजान्‌ › हत्यत प्रिषामी यमाह-- जगत्या बरैश्यस्य ॥ १९ ॥ परिदषातीतयनुषङ्ः । ‹ जगत्या परिदध्यात्‌ ! ( ते० पत ९-९-१० ) इति शते ॥ १९ ॥ राजन्यस्य नित्यां परिधानीया विधाय काम्यां विषते-- यदि कामयेत श्रहमव्चसमस्त्विति गायभ्रिया परिदध्यात्‌ ॥ २० ॥ इति सत्याषाददिरण्यकेशिश्रोतसूत्र एफवि वमभ मयम; पटलः । [1 क :. सत्याषाविरवितं भरौतसू्म्‌- [२१ प्रमे 1 :1आनुहोत दुब्यतं १ इत्येषा गाय । शह व गयम ब्रषैमेव भवति! ८ तग, सै २-१-१० ) इति ब्राह्मणरेषात्‌ । जलु--संततमुत्रम्‌ ८ मी० सू० १६-१-५ ) इति । “यै कामयेत सवैमायुरि य॒त्‌ इति ध्रव वाना इति तस्य श्रिरनवानमनूच्य--अ्न आयाहि वीतय इति सेततमुत्तरमर्ध्माठमेत । ‹ यं कामयेत पवमायुरियादित्याजहोत दुवस्यत › इति तस्य सिरतंवानमनूच्य सहोपक्रमेदिति च श्रुतम्‌ । अ्न--प्र वो वानीयाया ` अन आयाहि इत्यनेन सौतत्यविधानात्साधौया ऋवक्ञिरम्याप्तः। न चोक्ता्रसंर्याविरोधः । कायेन नित्यनाधपतंभवात्‌ । न च तृतीयाजुव्चन एवोत्तर भच तत्यविधिरस्त॒ सेख्याया अवि- रोधोयेति . वाच्यम्‌ । ^ भ्र. वो वानीयामुदिश्य सेतानविेः प्रतिभरोवानीयं प्रवृ ' ततरावयकत्वात्‌ । न च ॒तरिरनवानमनृच्येति त्रिः पाठोत्तरकाठमेव सतानविधानेन चरमानुवचन एव तह्वाम इति वाच्यम्‌ | ‹ शरः प्रथमां त्रिरुत्तमाम्‌ ' इति विधिम्यगिव भिरभ्यास्ाभेन परृतविष्योरनुवचनमाधोत्तरत्वाषिषानादिति प्रा्-- अन्यतः परात्िरम्यासोदेशेन पररनवानापित्यंशेन निरुचछरवासत्वधिषिः | आवृ्तवर, यप्मातिपयैन्कनषोचछ्वातेन बराल मध्ये निः्तेदित्य्ैः । कररमाोदेशेनानवा निधौ परत्यम्यस्नो मध्ये निःखाप्तामवेऽपयक्समापौ निभ्धाप्तामधो न प्रपत रातू \ | .तथाः च प्रिरि्यस्य वेयध्यापतति; । . अम्यास्मात्रस्य विध्यन्तरेण लामात्‌ | एवम्‌--अप्न आयाहि इत्यरभच॑स्य पाठत ॒एवोत्तरत्वलामेनान्यतसैयथयपततयैरवाय- वृष प्रथममह -इत्यत्र परायम्य्येवोत्तरत्वाश्रै विवक्षितम्‌ । ऋम्रहणं त्वहः. पदवनुषीदः । तृतीयानुषचनोत्तरं तस्या एवोत्तरतवात्‌ । ` तथा च प्रमद्वितीयानुबचनयोदवितीयतृतीयालुवचनपतबन्धपरवोवानीयाधेरचैनैव पंतत्यतिद्धि वस्तुतः प्रपमोपत्यितत्वाद्न आयाहीत्येतदेव वितितमिति तृरतीयानुवचन पएवोत्त रया स॑तत्यम्‌ | तेन यानुपहौत्रविधायककल्पादिपामजञस्यम्‌ । उत्तमित्येव तवत वरदः । नेमित्तिकं तूतरात्वमानन्त्यामतयेतेयुकतेः । सेतवाक्य एव च मावनाविशिषट- मावनान्तरविधानान्न वाक्यमेव इति माप्यकारः । त्रिरम्यासोदेशेनानवानमातरविषिरिति इ युक्तम्‌ । इतरांशस्य विध्यन्तरेण लामस्योत्तराभिकरण एव वकतम्यत्वात्‌ । तस्माज सार्र्ास्ाप्‌ इति नाह्रसंसुयाविरोधः ॥ २० ॥ इति सत्यापादहिरण्यकेरिभै तपूत्रवयांर्यायां महदेवशाजिंकिताया भरयोगचन्दिकायमिकविधप्श्षे प्रयमः पटल; | / ~> ष ६८ # २.पय्ठः.] महदेवालिसंकलितयोगवन्िकाण्पाख्ासमेतपू्‌ । = ६८५ अथ द्वितीय; पटलः | बरीसस्तृचानतुव्राद्राह्मणस्य । ब्रीऽस्तृचानुब्रू- याद्राजन्यप्य । श्रीभस्तृचानयुव्रयद्िश्यस्येति विज्ञायते ॥ १॥ भ्र वो वाना दलका तरिरावृत्ता । अग्न ायाहि हइतयेकषठृषः । तवं वरुण इत्येक परिषानीया शिरा । एवं ्रस्तृचाः। नलु सामिषेनरे शर्ृतय शरीसतृचानुरूया- द्ाजन्यस्य श्रयो वा अन्ये राजन्याह्युह्पा ब्राहमणो वैयः शूद्रस्तनेवास्मा भनुकान्क- रोति ( तै० सै २-९-१० ) इति शतम्‌ । सम्ति हि गायत्रन्टपनगत्यवषटुपवेति चत्वारि छन्दाति बरा्णादिवर्णचदुषटयसबा्धतवेन तत्र तत्र सतुतानि । तदत्र राजन्या तिरिक्तवणे्रयस्य स्ववशोवद्‌तापादकत्वेन तृचत्रयपुप्तवबछातृचा अपरि गायत्रनागतातु- एमा एव राजन्येनोपदियाः । दल्यन्यामेन वयस्य गायक्तुमातष्ुमा भवन्ति । ‹ ता पै गायतो भवृन्ति › इति परकृतविधमैमित्िकेन विकारेण बाघ इत्याठेलनो मन्यते | आश्षमरण्यसतु--अष्टावेतानि हवी ५/१ भवन्ति | अष्ट्षरा गायत्री इत्यादिवदर्थवाद्‌- मात्रेण च्छन्दोधिरपपरत्वेन नियमनस्य प्राङृतनाधस्य चायुक्ततवतपुनरविषः परकृतिपरात तृचान्तरपरितरयायतवेन, साधका द्ायन्या एव पराकृतासृचा भ्ठ इत्याह । ते च तृताः ्रपमोत्तमे परिहिरक्त.इति द्वाव आयाहि वीतय हत्यक्रयेण तृतीय इत्येवरूपाः | प्रथमोत्तमे तिक्ते सह सामन्वता तृचेेति वाक्यशेषात्‌ । अग्न आया इत्यृ्रयस्य रथैतरवामदेव्वरृहत्सामत्वेन संस्तवातसामनवतचपदेन परिग्रहः ॥ १ ॥ † अथ राजन्यं निमित्तीकृत्य पान्त विधत्ते पाश्चदश्येन विकस्पेरन्‌ ॥ २॥ यथपि --्क्चदश सामिधेनीरन्वाह" इति व्त्रयताधारणवचनेनैवायं पक्षः पराठ- स्तथाऽपि~- श्री तृजान्‌ ' इत्येन विशेषवचनेन नित्यमाृ्राहौ षिका पदेति ्रति्रमो विधीयते ॥ २ ॥ व्रैश्यं निमितीकृत्य विधतते-- वैश्यस्य साप्तदश्येन । तस्य पृथुपाजवत्यौ भार्ये पुरस्तात्समिद्धबतेयाः ॥ ३ ॥ ^ सिध्यमानो अध्वर › ‹ समिद्धो अन जाहुत › इत्यनयोमैष्य--, युपग" ६८६ „ . . सस्याषादमिरचितं शौतसूजमू- [९१ प्रे अमर्त्यः › त५ सवाध यतः च. इत्येतयोषौय्ययोः प्कपेण प्दशसेर्यानिष्पत- मैवतीत्ययैः । नतु सदश सामिपेनरनुवृयात्‌ › इत्यारम्य सादश कं ्रृताबुत वि्ताविति संदेहः । तदथै च क प्राकरणिकेन पाश्चदश्येन दुल्यबटमुत ततो दुैकमिति । त्न द्वयोरपि वाक्यपतयोगविशेषातुल्यनटतां मन्यते । न च प्रकरणेन कशिदधिरेषः-- वाक्यात्तदूदुबेरं यसमाततसमालमहृतिगाभिता | पर्॑वत्सापदकष्यस्य तया परातिऽभिषीयते ॥ सामिभेनीस्वरूपेण पंबन्धो वाक्यतो भवेत्‌ । तन्मा्सगते तैत स्ये स्यातामनायिके ॥ ' भपु॑साधनत्वशे ठसिते सेगतिभेवेत्‌ | तषक्षणावनोधश्च शप्र प्रकरणादधवेत्‌ ॥ प्रकरणे हि विधीयमानस्य स्मय परकृतापू्वताधनत्वे स्वरसत इति पाश्चदश्यमपि तत्रैव विधीयमानं तादुर््येत विधात्यमिति गम्यते | ताद्य च ततसाधनरूपततमन्प घटते न प्ामिभेनीस्र्पबन्प इति स्वरूपातिक्रमेण साधनरूपटतणा ततर ठम्यते | सरा्यस्य बु स्वरूपमात्रे गम्यते नापवैत्वम्‌ । स्वरूपस्य च साभिधेनीस्वर्पेणापि सैबन्धो घटत इति नान्वयोपपततये'हक्षणा, क्षतु विधीयमानस्य सादशयस्याऽऽनरपक्य. परिहिराय परतिपलकतुसंनन्धपतागयेनीलिक्गवशादधिपरिवतमानमेव करत्वपुषैकर्थचिदरद, यमागतमपि तद््यतिद्धचयै तत्साधनलक्षणाऽऽश्रयणयेति करतुपंबन्धविप्रकादौरनल्यम्‌। अतः पू्वनिविषटपश्चदश्यावरुद्धतवततेेव च निराकाङ्क प्रकृतिमलममानं साघदश्यं विहृ. तिषु निवेकयते । तत्रापि न स्वसु कि श्तप्ा्दकषयपु मिवविन्दादष्यवेति दशमे व्यते ( २-६-२)। „` जतु स्वश शय्येति, यैशयनिमित्तेन नैमित्तिकं साद्य विधीयते तत्‌ धरकृतौ वा स्यादुत विकृताविति । भक्तेः पाश्चदर्यावरोधातूवैवद्विृतिपूतक द्वयो प्रकरणा. धीततवातकत्वैत्वाच् विकल्पे परा्ठऽभिधयते-नैमिप्िकं साद्य शरकृतावेव नित्यं पाश्चदस्यं विकृत्य निविशते । वुल्यभ्रकरणव्वा्त्ोत्करषं तावदच्छति । रतौ निविरेतातसत्रापि न विकरप्यते ॥ पाश्चद्येन कित्वस्य बाधकत्वेन वतैते । ` नित्य सामान्यतः पूव सावकाशं विधीयते ॥ ९ पटः ] महादे वसाक्धिसंकङितमयोगचन्द्िकाग्याखयासमेतम्‌। ६८७ नैमित्तिकं विशेपेण पश्चानिरवकाशकम्‌ । नैमित्तिकमतो हेतुत्रयानित्यप्य बाधकम्‌ || सामान्येन हि सरवपरयोगाणां पा्चददयं तद्यवलक्षणया वैरयकतकं प्रयोगं नाऽऽ. नदति तावत्तव साकाद्िपीयमानं सा्दश्यं बखवद्धवति । तथा पूवमेव क्रतोः स्वामा- विकं नित्यं विधीयते । तेन तद्पतंनातपतिपतत्वा कस्यचिद्धाधकतयाऽवगम्यते । नैमि- त्क तु निमित्त्योगेन विशेषतया विधीयमानं पृश्ात्तनं भवति । ततश्च तदुत्पलप्र तिपतपिज्ञानावस्थोतततित्वात्तदबापेनाऽऽत्मानं नां न्धुम्‌ | टन्प्यश्च तेनाऽऽत्मा र्यक्षवचनात्‌ । अतः पूरगुणबाधकतयैवाऽऽत्मानं मते । सावकाशं -च नित्यं विप्र, राजक प्रयोगे । अतो न तेनावदयं ेमिततिकिपये निव्यम्‌ । नैमिसिकमनवकाशं नित्याबापेन न शक्यते विघात, विषीयते च तदिति बाधकत्वम्‌ । एतेन काम्यस्यापि गोदोहनदिगणस्य नित्य्वप्तादर्ाधकत्वं व्याख्यातम्‌ | पूष नितिकोऽतिमन्द इति कृत्वा भप्यकारः सूतम नैमिततिकमतिकम्य इ्यनयायं काम्यमुदानहार्‌ । काम्यस्य हि करतवथा ५ वत्कत्वधैश्वममम्ततो भिन्नविषय- तवाज् तेन मापितं शक्यते । तद थे च करतेवगु्यत्फठं न स्यात्‌ ! गुगक्तवाश्रिता, हुणादपि फलं न स्यात्‌। यो हि मपुनयेव ददल शालामपिरोहति तस्य विनि पात एव मवति तद्वदिहाषि-- मधुद्टिवेवास्य गुणकामं परपदयतः । क्रियाफलविनाशत्मा विनिपातः प्रत्ये ॥ तस्माज श्तौ निवेशः सेमवतीति विहृतिरेव गतिः । अय वा क्रतवे घमरेन प्रणीय पुनः कामाय गोदोहनेन प्रणेतव्यं, न तु बाधतंमवः करुगुण्यादिति मवत्येवा- भिका शङ्का तन्निराकरणाय काम्पोदाहरणं निराकारहेतवश्च नमित्तिकवश्रयोऽप्यतरातु- संषयाः-- + आननपुर्षाैत्वमपरं चापि कारणम्‌ । येन काम्यं बलीयः स्याजित्यनैमित्तिकाद्पि ॥ पुरुषये्युक्ता हि सरस्य प्रवृतः । काम्यं घ फठस्य प्रत्यस्तं शोर प्रयुज्यते गोदोहनम्‌ । ऋतवर्थसठु चमसश्विरेेति दुवेलः। अनेन च हठा तमित्तिकाद्पि कतव. योत्साप्तददयातुलपाथस्ैकविशत्याधनुवचनस्य बरीयस््ं मवति । तस्मात्ते परादयं पाश्वदद्यं च द्वयमपि भराध्यते । सत्यपि भिन्नविषयत्वे प्रणयभादि्ारतुरंयतवाऽक्ि ६८८ सत्यापादविरितं श्रौतसूत्रम्‌ [२१ पै विरोषः। ततश्च कत्वस्य तसि््ोगे बाधः । प्रयोगान्तरे त्वतावव्यपयते पामा" न्येन हि स शरुतः, पुकामप्णयनपरयोगे हु वाकयान्तरगतश्चमसलः ेनिविमत्रेण सं ध्यते । गोदोहनं इ तत्रव श्रुतमिति बलीयः । तदुकतम्‌-- पषकामप्रयोगे च क्रमेण चमपाङ्गता । श्रताद्रोदोहनात्त्र चमसस्य निराक्रिया ॥ इति । बाचितत्वादेव न तदानीं चमसदशङ्कत्वमबवातादेरि छृष्णलादौ । अतस्तेन नालति वैगुण्यं येन क्रियाफषिनाशस्तद्धयाच प्रणयनाम्याप्तः स्यात्‌ । गुणहानि वैगुण्यं न चस्य गुणता तदा । गोदोहनं च न गुणः क्रतोः कामाय चोदनात्‌ ॥ किंु प्रणयनं द्रवयं हीनमङ्गं कतोस्तवा |. , , काम्यनैमिततिके तस्मात्तौ नित्यबाधके ॥ \ ॥ ¶ति । एवं नमित्तिकी विधाय काम्यां विषतते-- एक्रिधशतिमनुदरूयादिति ब्राह्मणन्पाख्याताः काम्याः सामिषेनीकरपास्तेपां पाशचद्दयेन ध्मा व्याख्याताः ॥ ४॥ अत्र सर्यापूरणं ंपरदायविद्धिरेवुक्तम्‌-एकवशस्यादिषु प्रथमाया उत्ते दव ईडे अश्निमित्यादिके | अथाम्न आयाहीत्यादि । अथ त्वामर पुष्कराद्ीति त्रयसतृचाः । अभनिमभिमित्येकाद्शे । परयुपाजा हृत्य्टौ । अष्टचत्वारिशत्यततरस्य, दाशात्यसित आगमयितन्याः । एकविशत्यादिषु करये एतासां यथार्थमागम इति । अस्यायमधैः-- यदा सामिभेनीबद्धिरेतिता तद्‌।ऽऽम्नातायाः प्र बो बाना इत्यस्या उपरडे अनिमि. त्यादिकं दूय प्रतेपणीयम्‌ । तत ऊधयमम्म आयाहीत्यादिकं यथाम्नातं प्रतिम्‌ । ततर समिभ्यमानपमिदधषतपोर्मध्ये त्वामन् इत्यादिका उद्‌हताः प्रेषणीया; । यावतीनां रेण संख्या पूयते ततप्माणवतीनां प्रेष इति । मीमांप्कास्तु धाय्यासंज्तकानामेव समिष्यमानपतमिद्धवत्योमध्ये प्रतिप , इतरासत त्वन्ते प्तेपमाहुः । तन्नापि परिधानीयाया उत्तमायाः प्रगिवेत्यये॑क्ेषो द्रष्टव्यः | ‡ नु तत्र सार्मपेनीववृद्धैः ' एकविश्शतिभनुत्रयात्तषठाकामस्य- 1 ( ० सं ९-५-१०) इत्यादौ ततर कि भ्ृतीम्य एकाद्शम्योऽपरकानामागम , उतःप्रयमो- {2 ९ ट्टः } पेहादैवश्ािंसंकरितपरयोगचनदरिकाव्यारुयासमतमू्‌ । = ६८९ ततमयेरिवाम्यासेन पैरूयापूरणमुत यावदुक्तं विरम्यत प्रथमोत्तमयोः कृत्वाऽव- शिष्टानामागम इति संशये पेरयात्ामजञस्यदेकादशम्यः प्रा्ृतीम्योऽतिरिक्तानां प्व. समागमः । नैवम्‌ । प्रकृतौ हि पशदशमु सामिभेनीषु विहितापु एकादशम पामिपे- नीषु पठति वचनम्‌ श्रः प्रथमामन्वाह । श्रिरुतमाम्‌ › इति । [यावत्‌] सेखूयापूरणे भवति ताबत्मयमेत्तमयोरम्यास इत्येवम्‌ । पूरणंख्याभिप्रायश्च प्रशब्दो दृष्टा. त्वात्‌ । तित्वस्वरूपपरत्वे हि अदष्ाता स्यत्‌ | तस्मत््मयमोत्तमयोरम्यातेन संख्या. पूरणमिति परति बरूषः-- स्यादेवं यदि पूरणपंरूयागिप्रायल्ञिशब्दः स्यान्न त्वेतदस्ति । न्वद्य प्रथमोत्तम. योरम्यसेन पर्याया पूमाणायमिकैकस्य विरमा भवति द्विचदुरम्यप्तनापि तपू रणपतमवात्‌ । तसम्रिरम्याप्त एव तत्र विवतितो न ॒यावतूरणमम्या्तः । तेन किक. तिष्वमि तरिरभ्यास्त एव प्रापो न यावत्पूरणमम्याः । तस्सात्मथमोत्तमो तरिरभ्यस्याव शिष्टानामामओयीनां दाशतयीम्य आगमः । किं पुनरागम्यमानानां कर्मंबन्मे प्रमाणम्‌ । न ताविङ्गम्‌ । तस्याम्यादिष्वहूपमाघरविषयत्वेन क्रत्वर्थे प्रमाणाभावात्‌ । सवत्र हि लिङ्गं यत्किचितप्माणकं करतुंबन्पपतामान्यमपेकषय दवारविशेषमाघ्रे प्रमाणमिति याज्या पुरोतुवाक्याकाण्डे व्याख्यातम्‌ । न चान्यद्पि प्रमाणे पश्यामः । उच्यते--ेस्यै. वात्र सेरूयेयानां कमूगतवे प्रमाणम्‌ । तया हि-सामिषेनीपरिच्छेददवारा क्तोर. पकतौम्यम्‌ । अग्निप्तमिन्धनप्काशिकाश्चचैः सामिधेन्य उच्यन्ते । तेन तत्पमरथा याः काशनिदपोऽकयमुपादतव्याः । एवं सवैत्ाऽऽगो द्रष्यम्‌ । ( मी° पू० १०- १-८)॥ ४॥ अत्र सोमयाजिनमिकृत्य विधत्ते ~ बहुयाभिन इति ग थनीषटुढन्ग गेषु भरवतु- सोमाजी वबहुया भवतीति का यते॥५॥ बहुमिदीक्षीयादिभिरिषटमिरतीपोमीधादिपञुभिरन्धवायवाप्प्रैश्च यजत इति बहुयाजी । एतस्य बहुयाजिनः सतवनत्रये गायन्युष्णिगनुषटुन्नगतीरूपाणि पर्वाणि च्छन्दास्यवरुद्धानि मन्ति । तस्मात्सोमयानी यदा ॒दुशंपूणंमाप्तावतुतिष्ठति तदा तस्य श्रीणि चछन्दस्युनूात्‌ । ‹ समिध्यमानः प्रथमोऽनु धर्मैः › इत्येषा तिष्ट । ^ त्वाम्ने प्र दिव आहूतं रतेन ' इत्येषा नगती । एतदुभयं ्मिदधवत्यः पूर्व - पठनीयम्‌ । [1 ६९० सल्ांपादधिरवितं श्रौतसूत्रम्‌ [२१ परभै ननु सामिभेनीप्वेव 'सवणि' (न° सू० १९-२-२) इति चछन्दास्यनुवूथाइहुया- जिनः (तै स०२-९-१०)३ति श्वतम्‌ । तत्र स्ताधिकरतपंल्यानि च्छन्दापि सव, पदेनोच्यन्ते । सकोच मानामावात्‌ । यदि गायञ्यादि्ठकमेव निरुपपदच्छन्दःपदेनो- च्यते । तदधिकोनाक्षराणां त्वातिच्छन्दःकृतिच्छन्दःपदादिनैव व्यवहारः । अत एवा $$ यैग्तषनुक्रमण्याम्‌--“यत्र सवणि च्छन्दा सीत्युच्यते तत्र॒ गायत्यादिनगत्यन्तानि सष श्छन्दांति जानीयात्‌ › इति पूतरमित्याटोच्यते तदा तावन्त्येव प्रयोऽयानि । इति प्राते गायत्रीविषटुनगतीनामेव परकृतत्वात्पव॑त्वमिहारका किम्‌ । जत एव प्रधा. तवीयायामप्येतत्रितयमेव सर्वाणि च्छन्द्यितस्यामिष्टयामनूच्यानीत्यक्त्वा ‹ शरष्टमो मा एतद्वीयम्‌ ' इत्यादिना तिप्ववेतरचतुटयरूपत।तपद्नाया स्तुतिरुपपद्यते । मन्वमीक्षणम्‌ ( १६-२-३ ) इति । बहुयानिषदेन यागनाहुल्तीति्हुयिष भरामः । सहस्दा्तणायागकर्तयपि सदतद्‌ इति प्रयोगदरीनाहहुदत्िणपौण्डरीकादि. यानी वा परह्य इति परात-देिकपुककमौण्येकषय सोमस्येतिकतैन्यताबाहुस्ादिश् धरनामयनान्तासिरविकृत्यनुगतत्वाच प्रोमयाज्येव बहुयानी ॥ ५ ॥ तप्य सोमयानिनः--शरीपतृचान्‌' (तै° त०२-५- १०) इत्यतुवाकेऽशषसवा, रिशातमतुबरूयात्‌ ' (त०स२-९-१०) इत्यन्ते यः पए्याविशेपस्तत्र खेच्छैव निया भिका न त वाचनिको नियमोऽस्तीत्येतद्विधतते-- अपरिमितमनुनरूयाष्टेति । उरध्व॑मशचत्ारि शतं परिमणेषु यायाकाम्यन्तेऽधीयीरन्‌ । यासां तु विष्ठतौ धाय्याशब्देन विधानं भवति । यथा ` पृथुपाजवत्यौ धाय्ये । अठुमत्यौ धाय्ये । उण्णि- ककम धाय्ये । मानवी ऋचौ धाय्ये कृषौ. दिति पुरस्तात्समिद्धवत्या आगमयेद्गयभीरश्न. यीरागमयेत्तथाऽऽगमये्यया प्रथमोत्तमयोरारस्ा संख्या पूथैत ॥ ६ ॥ अपरिमितस्याधिकष्य फलस्यतययैः | ननु एते पै (मी°प० १६-४-१)हति। एथुपानवत्यौ धाय्ये मवतः । अनुपदावञ्यमागावित्याद्योऽनारभ्यवाद्‌]ः प्रकृतौ निवि, राति प्राते-पदशतरुया्षरपस्यादिषरोषादर्ीपषनत्यवरोधाच विृताबु्क- प्यर्‌ ॥ ६ ॥ उत्तमेऽनुबचनेऽगर महा« असि ब्राह्मणमारते- त्यत्रापानिति ॥ ७॥ - | ॐ ९ पटलः ] प्रहादेवशा्िसंकलितप्रयोगचन्धिकाव्याूयासतेतम्‌ । ६९१ त्रि महानित्यारभ्या्तावपाविलन्तः प्रवरमन्बः ॥ ७ ॥ अथ भवर णीते । यया यजमानस्याऽ्य९ सह परेण घरीननन्तरानमुतोऽगरीच इत्यामन््रणेन भागैववासिषठेति विज्ञायते ॥ ८ ॥ करपिरपत्यमर्ियमात्मीयगोपीततद्धितप्त्ययन्तान.मन्नितविमकत्या यथापरं वृणीते | धवा~-अप्नोे महा५ अक्ति ब्राह्मणम।रत । मागैवच्यावनाप्रवानैर्वनामद्म्येति शगोक्राणां पशर्ियप्रवर इति । अनेन त्दपत्यतयाऽश्निरपचर्ैते । असिमि्मकणे प्रकारविशेषं विषते --परस्तदर्ाचो वृणीते (त० प २-९१-८) इति । वतमानं यन. मानमे्षय पूषैमावी यो गोत्परवतकस्तमारभ्य तदपल्यपरमपरयाऽर्ाचो नीचन्वृणीति तयेव पूवदाहम्‌-- मृगोरपत्यं च्यवनस्तत्यपत्यमपरवानसतस्यापत्वम ब्तप्यपत्य जमिद्नितस्य सततिर्यनमान इति । तदेतदर्वाकत्वम्‌ | नतु अरैयम्‌ ( जे० पू° १९-४-१ ) इति। दशपू्णमाप्तयोः--अरवय वृणीते, ति श्चतम्‌ । तत्र ऋलिनो वृणीत इति वरणसछृतस्यतिनो विरेषणमरपियपदगषि. पस्य तदुकतखपिणा (बन्धने चप इति शिस्र्वदे ोगद््ैनाद्विच्छि्दाथ. विज्ञानानषठानशीलपूपरपकत्वे बोधयति । अय देवा योऽनूचानः श्रोत्रियस्तस्यापि वेदं एष गै बराह्मण चीणामयो यच्ुध्रवानेप वै पतृमानतृमत्य जवियो यच्धरवीन्‌ + ति न्धपदेशात्तादशत्वसलिणिरे पणं वातिषठो ब्रह्त्यादिवदिति प्रपते यनमानस्याऽऽ्ी- गैच्छद्षीणां हि देवाः परुपभुबध्यनते इत्यादिना यनमानपूपषुपपरत्वेन वाक्यशेषे स्तवन वा अन्यस्यान्यस्य परवरेणेत्या्टिना यजमानेतरभ्रवरानुकीर्ने निन्दाश्रवणाचच | कौधीतकितरागे-'अथ यद्चनमानस्याऽऽरेयमाह न ता अनार्यस्य देवा हविरश्ननि › इतिं विधावेव यनमानसंनन्धरकातिनात्द्‌यप्रवरपिनामकी्तिनेपर एवायं विषः । नलु भृगुवतिषठति । ८ ञ० पू० १५-४-२ ) प्वरषीणां नाममन्रस्य शूगुष. तिष्ठत्यादिरूपस्य कयनमाघरेण विधिचारिता्थ्ये रपति (अपने मह।९अपति बराह्मण भारत, इस्यस्यान्ते, जदेययोजनेन यजमानाहवनीययोः पिताए्भवसन्धनशनेः स्तवनं कुयोदि- स्ययैस्य शसान्तरपर्याकोचनठव्धस्याऽऽनुगुणयायपलपरत्ययन्तपुदधञन्तपदानि माग. ववाततिषठेतयादीनि प्रयोज्यानि ॥ ८ ॥ एणं णीते द्वौ णीते बनदणीति न चतुरो ह. णीते न पञ्चातिमटरणीत इति द्रर्स्नस्य भरवरस्य स्थाने मानमेत्येव ब्रूयादित्येफेषाम्‌ ॥ ९ ॥ ६९९. सत्मापाठमिरपितंश्रौतसूषष्‌- [२१ प्रभे व्याख्यास्यते । नु वर्द्णते ( {९-४-६९ ) इति । मन्तो वृणीत इक एव विधिः । तत्र चानियमेन बहुत्वंस्यानां धयादीनां कपिज्ञरम्यायेन क्रयाणमेव वा वरणपरसक्तौ न चरो वृणीते न पश्चाति्रवृणीत इत्याम्यां चतुःपडादिपिख्यानां निरा- सात्प्चपेथप्रवरणमेव विधीयते । एकं द्वौ ्रीन्‌ ! इत्यवयुत्य वादस्तु स्तुतिमात्रम्‌ | तेन स्ाैयोऽपरि पश्ानामेव वरणं कुयौत्‌ । इतरेषां तु॒मनुवत्कलप इति पाष्ठस्य पुनरकषिे प्रि--चतुर्वरणस्याप्यवयुत्यवादेनोपपततौ न चतुर इत्यत्र ननो वैय्यप्तेः | न पञ्चातिवृणीत इतिवाक्येऽपि पश्चर्पयवरणविषेः सष्टस्वाभावाशच व्ीन्ृणीत इत्यस्यैव विभित्वावसतायात्तेन मन्त इत्यस्योपंहारात्‌ 'भारषयस्यैव वरणम्‌ | माप्यकारप्तु अच्योयस्य इति पूते परकृतसत्रे च परिषद पश्ठानामपयुपसतणम्‌ | परि* माणानिरूयाेति विपचवरयोपटिकक्षिेत्यैकभिति व्याचर्यौ । नतु मनुवत्‌ ( जै° ० {९-४-९ ) इति । न एष ओपविवनस्पतिम्यो यः परानबुणीत इति ध्यरपियवरणं विनिन्य मनुवत्‌ , इत्येव नयात्‌ › इति शतम्‌ । अथं च मनुवत्कल्पो राजन्यश्यपरः । तेषां बराह्मणकतेतानत्वामावादिति प्रा --शरिय वरणप्रिमेषपैक मनुवत्क्पविधानाततस्य च परसक्तिपवैकत्वेन तस्याश्च ब्रा्ममोभिव पुरोहितस्याऽऽपेयेण वेदयेत्‌ ' इति वचनान्तरेण राजन्यैक्ययोश्च सस््ा्रेविकानामर- यमुवत्कल्पयोस्तुल्यवद्विकटपः । ` वस्तुतस्तु निन्दाधेवादप्य विभिरषत्वेन प्रतिपेधकल्पकत्वक्षमतया कस्पने ,च वाक्यमेद्‌पत्मैुवत्कस्पस्य च श्यर्थययोग्यातिरिक्तत्र णेषु सावकाशत्वा्पौत्रो विकल्प. शब्दो .व्यवस्यितविकलपपरः । परोहितादिकं त्वस्यैव गुणसत्रम्‌ । प्चवत्तातिरिक्त- परमेन चतुरवत्तसयेव बराहमण।तिरिक्तपरत्वन मनुवत्कल्सस्य व्यवस्थया निराततर्थम्‌ | राजन्यौश्ययोः परथकयेन वरिषिदशैनाज् तेषु मनुबसललस्य॒ नियता ्रवृत्तिरितयेव स्ार्येयम्‌ || ९ ॥ अथ निविदो दधाति ॥ ४ ॥ देबेद्धो मन्विद्ध इति प्रतिपद्यते । सक्ष पदान्युक्त्वाऽपानिति ॥ १० ॥ देवद्रो मनििद्धः, इत्यारभ्य ° तूनिहुम्यवाद्‌ ' ( ९-५१-३ ) इत्यन्ताः सघ निवि. नमन्तः | नन्वनाशनानात्‌ ( जै° सू० १६-२-४ ) साभिधन्ु्तरं पठ्यमानानां निविदामप्यभिमिन्धनातवाततेतानविषिः। वृत्या कायपस्या च तवािपव्ते। सामि. भेन सवर्प तेतानस्याऽऽनयैक्यादभिसमिन्धनद्वारा दारिकाूव्ाषनत्वस्योदेश्ता- वच्छेदकत्वाच | अत एव द्वये वा इदं सवै इन्दस्कृते चच्छन्दस्छृतै च तेन सवेण ६८ न २ पटलः ] परहादेवश्राखिसंकटितमयोगचन्धिकान्यारूयासमेतम्‌ । ६९३ स्वानीति शरुत्या ऋनामनृचां वैकधमयिच्छितत्वं बोध्यते । तेन यबे गरोक्णागिव निषित्स्वपि सेतानः स्यादिति प्रि करमैकनियापिकायाः प्वत्तेरिहाभवृ्तरकभकरणे काथपत्यमावात्सामिेनीभिरिष निविदनिरपसतुत्य इति काथभेदश्रवणात्तुतय्थतवे वा शररत्वधितरतवादिय॒णमेदेन रथै- न्तरबरृहतोरिव स्वुतिवैलकषण्यन द्रारमेदत्ताां स पदानि समस्यावस्यद्य चत्वार › इत्येवं प्रतिनियतानिदेशेन धरमभेदविानाच न निविदां संतानः ॥ १० ॥ एताम्यश्वघभ्यो निविद्य उर्ुच्छवापं कृत्वा पशचात्पठनीयानां चतुणां निषि- दाम दशेयति-- अथ चत्वायैय चत्वारि ॥ ११॥ आस्पात्रं जुहूदेवानाम्‌ , इत्यारभ्य आवह देवान्यनमानाय' (तै ° त्रा०३-९-३) इति । चत्वायैवरिष्टा निविन्मन््राः ॥ ११ ॥ देवता आवाहयत्यनिमग्न आवह सोममावहाभनि- मावह प्रजापतिमावहाप्ीषोमाबाबहेत्यश्रीषोमीये पुरोडाश्च इति पौणभास्याम्‌ ॥ १२॥ अघ्ाऽऽवाहननिगदो मन्त्रकाण्डे समान्नातः परवोऽपि सूत्रकारेण पठितः । हे आहत्याधारमूतशन प्रपमाज्यमागदेवताम्नमावह । दवितीयाज्यभागदेवं तोममाबह पौर्ण. मास्याममावास्यायां च प्रथमपुरोडाददेवमभ्निमावह । पौणेमा्यामुपांुयागदेवं प्रनापति- माह । प्रनापतिपदं शनैरुचायाऽऽवहेत पदमुचैरुचाएयेत्‌ । पौणमा द्वितीयपुरोडाश. देवमभनीपोमावावहेति । अथवाऽऽवह देवानिति पतामान्योक्तस्याऽऽवहनप्य विवरणमश्निमम्न आवहेत्यादि निगदिद्धम्‌ । “अथ यथादेवतम्‌ ! ( श० त्र. ३-४-१७ ) इति दशंपूणेमाप्तयो, रुभयत्र योऽगिः पुरोडाशदेवता तदावाहनाननन्तरं॑निवपतमये यस्यै यस्यै देवतायै येन करमेण निरु तनैव करमेण तस्याः सर्वस्या देवतायाः--अ्रीपोमावावहेत्यादिवा- कयैरावाहने कायंमित्यथैः । नन्वाव्ह ( ° पू० १६-२-७ ) इति । उतने नेमिर्देवासत्वं पारमूरस्यावह. देवान्यनमानायेति मनर श्रतमावहन समस्तदेवानां स्यात्‌ । त्वष्टूदीनामपि देवतात्वा- सआाकरणिकल्वाच्च पेनिधानेन पिशेषपरते ु प्रयाजानामेव प्रयममिञ्यमानत्वात्तदेवतापर- पिति भ्रयाजोषे मन््रोष इति प्रपि बराह्णानावह्‌ चतरं भत्र यज्ञदत्ते वेति दकि. ६9 , ; ` -सत्यायादपिरवितंश्रोतसूभरम्‌- [२१ प्रभे ककय सामानयतानिनोऽपि प्रा्णपदस्य चेरादिमत्परतक्तीतिरधिमम् जेतु" त्रवाक्येषु कीत्यमानानमिवैतदावाहनं न सर्वपाम्‌ ॥ १२ ॥ नामावास्यायामुपा श्युयाजो बरिधते ॥ १३ ॥ उपाशुयानः प्रभापतिः, नियेषात्‌ ॥ १३ ॥ ,उ्वैमायस्याऽऽवाहनादिद्रा्री आवदैत्यसंन- यत इनद्रमावहेति संनयत इन्द्राजिनो महेनद्रमाव हेति महनद्रयानिनो देवा५ आश्यपा« आवेति समानद्ुभयत्र ॥ १४ ॥ अमावास्यायारपानाग्यिनो दवितीयपुरोडाशदेवत्ने्द्राी आवह । अगतश्रियः सौनास्यदेवमिन््मावहे । गतियो महेन्रमावह । आ्यपानप्रयाजानूयामदेवानाबह । अनि होघ्राय होमस्य सिष्टकरणाय । आवाहनविपयाणामुक्तानौ देवानां यो यस्य देवस्य स्वकीयो महिमा तामथ्यौतिशयप्तं महिमानमावह॒ । अत्र हविरमुन एव देवान" म््रितेय सख महिमानमितयुच्यते । न त्वावाहनकतुरमेहिमानं तस्याऽऽवाहनविषयत्वा- मावात्‌ । न केवभावाहनं कर्तव्यं व तु हविष्मापणक्तणो यागोऽपि त्वयेव करतव्यः। ज्र सूते परनापतिभियुपाधावहत्ुैयदेलो वा मवतीतयक्तं तचे पाशान प्रनापतिः विष्ीनोमाणो विकलमाभिपराये दर्टयम्‌ । नन्वाहवनीयः ( भै° मु० १९-२-८ ) इति । अभनिम्न आवहेलन्न बाह्यत्वं वाहकतवं ैकरयैव प्रतीयते । उभेोरशनिपदेन व्यपदेशात्‌ । युक्तं चैतत्‌ । स्व महिभा- नेपावहेति स्वभित्स्य स्वमहिकनः सेैवाऽऽवहनपरतीतेः । स नोमयात्मकोऽशनिरशनिया- उयमागदेवतारूप एव, । यद्निमद्म आवहेत्याह तदाभेयाउ्यमागायाश्िमावाहयतीति तरति परा्--बहनक्कमतवयोरेकलिन्वरोधास्स्वमहिमपद्यापि कौषीतके वायुप" रत्वेन व्यारुयानात्सामिपेनीमिरिष्ऽनिमपसवतयाश्नमस्न आहेति श्रवणादाहवनीयरूपः र्य्ोऽभ्निरेवाऽऽबोदा । तेनाऽऽहवनीयभेदेऽप्याहितस्यैकत्वादौपाधिक विःवस्यापरयोनक तयाऽऽमन्निते वचनोहामविऽप्यवमृषेऽश्िमाप आवहेतयादिरुहः । नन्वि होत्राय ( नै सू० १६९२-९ ) षदद्नि होवायाऽऽवाहयति विष्टं तदावाह्यतीति श्रुत्या होतराथमोषयमानोऽभिः सिष्टङयागदेवतारूपः लिष्टृदरुणकोऽ- भनिरेवेत्यवगतं यदाहवनीये जुहोति तेन सोऽस्यामी्टः रीत इति श्रत्यन्तरे चाऽऽह. व॑नीय आहुतिततयोगो वः ्ीतश्च मवतीत्यवगमात्‌ सिष्टृत्वमाहवनीय्नरेव प्रतीयत इतयेकसयैवाऽऽवोदृतवमोहयतवं वेति द्वयमपि संपन्नम्‌ । तचोपाथिक्मेदाङ्ीकरेणापि पूपं" {3 ९ पटलः ] महादेवशा्िसंकितमयोगचषधिकाग्याख्यासमैतम्‌ | = ६९५ पादमित्याहवनीय एव सि्टङदभिः, इत्यवमृषेऽ्ं हत्रायाऽऽवेति निगदेऽप इत्ूहः। यज म्ये देवतावोदुहनयवोदुध्ैकतवेनाऽऽवहनहस्यवहनम्यां॑सिषटकृदयागसंबन्ादु्तति छिकषटकृति सवते देवतावाहनस्यैव लोप इति । त्न । तत्देवतावाहने तततयागानामेव भ्योनकत्वात्‌ । शिषटृदेवताव।हने हन्यवहनस्यैव ्रयोनकत्वात्‌ । छिष्टकृ्ागेपेऽपि तत्त्मयोजकढोपामविन देवताबाहनटो पायोगादिति चछिषटकृयागलेपेऽपि प्रत्ि-जमी- तयुपतगंयोगादिपिधातोरिच्छरथकािषत्ेष्टशब्दरयैकत्वस्याऽऽहवनीय उपपादनेऽपि सूपदष्टयनिषातुनिप्पतस्िष्टशबदमद्‌दिकस्िवोषभिकमेदाङगीकोरणो मयनिवौ हके पधिरशच" वणादाहवनीवादन्य एवा्निः छिष्टृत्‌ । ननु स गार्हपत्यः, ( जै° मू० {६-२-१० ) भ आहवनीय।दन्यत्वेन निभ्ितो देवतारूप एव कश्चिदभिः स्यात्‌ । स्वि्टकरणे देवताया एव सामध्यदिति प्रहि-- गाहपत्यः सिष्टङृद्धवतीति वचनाततस्यापि कतिपयाहुतिपतयोगेन छिष्टङृचंमवाद्ाै. पत्यधिषठतृदेवताविेष एव सिषटकत्‌ । नतु स्र होमाय ( १६-२-११) प्त चोद्यमानो होमा्भमेव । होतृशब्दस्य होमपरत्वात्‌ । कतिषयहोमारकरणत्वस्य तापि सततात्‌ | यसितेैतदमावाहुतयो हृयन्त इत्यादिना होमारथत्व्रवणाचेति प्रपि-होतुः कमं होत्र तश्च हव्यपरापणम्‌ | हव्यवह यविष्ठ या ते अद्य, यथा वो येन पया ह्यमा बो वहानीत्यादिमनटि्ञिन तथा निणियात्‌ । होप्रायेति ताद््यचुध्या च हव्थवहनप्रयोननकल्प्रतीतेः | अतः शयुवन्तासु पत्नीसयानामविऽपि मेदेव होत्रायेति निगद । ननु हेोघ्रीयष्टु(१६-२- १२४ महिमानमावहेतयत्र स्वकष्दस्याऽऽत्मीयपरत्वेन सेमोषनीयाहवनिपरत्वावश्यभावात्तिष्ठस्य होतृत्वयह्टव दिषरमनिकर्यैव महिपरूपरतया तद्धमेविशिषटो मवत्यतदरधमोऽये निगद्‌ आहवनीयपर्‌ एवैति प्राते अय यत्स्वं म्हि. मानमावाहयति वायुं तदावाहयति वायु रः स्वो महिमेति कौषीत शरवणाद्ाधु- पदस्य च ‹ वायोरभिः › इत्याक््ुत्या जनकपरतवेन।ऽऽहवनीयननकगाहपत्यप्र्‌ एवं निगदः । होतृत्वादिधमांशच देवताोदूत्ेनाऽऽहवनीय इव हन्तो तन्‌" गाहति सेभवन्तीति न त आहवर्नयाप्ताधारणाः । अपने यद्य विशो अध्वरस्य होतः पायक शोषेेक्ठ, हि यजेति छिषटृत्यपि प्रयोगात्‌ । तस्मादेकयैव गाहपत्यस्य हनधवोदृतवे नाऽऽहवनीयजनकत्वेन चाऽऽवाहनम्‌ । आवाह्मतावच्छेद्कमेदादावहतेरवृत्तिः। तेन पितृयज्ञे वकषद्रयस्यापि स्यानिऽप्निं कल्यवाहनमावहतयेक एव निगद्‌: | नतु-अत्‌तः ( {१-२-१२ ) अतृतो होता तूर्िहम्यवाद्‌ इति वाक्ये हव्यवा- इनलिन्ञादराहपत्य एवाभिधीयत इति प्रते-देेदधो मनिवद्ध इत्युपक्रमे समिष्यत्वाेक्गेन सामिभेनीभिः स्वुतस्थाऽऽहवनीयस्थवैष वादः | ६९६ सत्यापादविरित शरौतसूत्रमू- [२१ भै नन्वा चने (१९-२-१४) अश्च होत्रायाऽऽवहतयुपक्रम्याऽ5 चनि देवान्‌ कह सुयजा च यन नातवेदः, इत्यत्रापि गाहपत्यवादे भ्रात अग्निमन्न आवहति स्ोपक्रमे संबोषितस्येहापि भ्यमिज्ञानादाहवनीयसयैव वाद्‌: | १४ ॥ वरणं मतयर्वमुपाविशाति ॥ १५ ॥ उर्व नानू यस्य (सः) तं हेतारमुपविशेदितय्थः ॥ १९ ॥ उर्व॑ुरासीनो णीत. इति देतुवि्नायते ॥ १६ ॥ त्यन्त चोदयति । नतु--“रणायै व (जे ° पू १६-२-९) इति । आती. भमष्य होतारं वृणीते, इत्यध विपीयमानमूषवनान्वासनसूतिववूतसकारद्वरा प्रकरण धर्मः वरणस्यैव वाऽयं घः । होतृपदं च वहनपताभनतवाहतिविकपरम्‌ । तेन सर्वषां निय माणानामूष्ना्वाप्तनमिति ्राठे-होतां दृणीत इति वाक्यनतरैकवक्यतयो्ैनान्वापत मविरिष्टहोतृबरणकिषानाल सवैस्ि्रणपरमः ॥ १६ ॥ यत्राभिजानात्यसौ मानुष इति तदुपोत्थाय नमो मारे पृथिव्या इति पृथिवीमभिमृशति ॥ १७॥ भानाति शरणोति हतेति रोषः । धरिवामन्वदिपित्ापसतम्बः ॥ १७ ॥ चतुेतारं पश्चहोतार५ षद्ढोतार«सपतहो- तारमिति जपितद्रमन्वारभामह इति दक्षिणेन हस्तेनाध्वयुमन्वारभते ॥ १८ ॥ एथिवी होतिति षु तारमभनिहेतिति पश्चहोतारं दवौ प्ूढोतारौ पूयं त इत्येको वाता, इत्यन्यः। तत्र होतृब्राहषणे-वामोता पद्दोतृणाम्‌ त°रा ६-१२-९) इति दशनात्‌ । प एव-उत्तः प्रश्न पद्ोतरम्‌ (ते ब्र ३-१२-९.) इति विधायते । सूर्य त इत्यस्य ह पशुबन्धादिषु विनियोगः । पूय त इति षद्ढोतारं महा- हविरिति सोतारं ष । दिवमिति मन््ान्तः । अन्वारभते सृशतीत्यपैः ॥ १८॥ सख्येन तृष्णीमाप्नीधम्‌ ॥ १९ ॥ अन्वारमत इत्थनुवतैते ॥ १९ ॥ षाषटाध्वर्यो नवतिश्च पाशा इत्यन्तरेणाऽऽ- हवनीयमध्वेुं च परत्यङ्डेत्य सघुद्रं माऽवप- दूमादित्यस्याऽतमन्ावतै इति मरंदाक्षिणमन्वा- बतैवे ॥ २० ॥ [॥ ति 1१ ९ देवः } महादैवथासिसकटितपयैीगचन्दिकाव्यार्यासमेतम्‌ । = ६६७ " होतेति मनन्त । स्वात्मानं परदृतिणमावतैत इत्यः ॥ २०.॥ ण्मोवीरं इसस्पान्तु स्वोति जपित्वा होतृषदनं माप्य निरस्तः पराबसुरिति होतृषदनातृणं नि" रस्याप . उपस्पृश्य ये नः सपत्ना अप ते मव- न्तविति होतृषदनमबबाधतेऽभयु््य होतृषदनपुः भिवत उदुदरतशच गेषमिति । उपबिदति .सीद होत ` ,रितिच॥२१॥ पणमोवीर ८ आपशचौषषयभेत्यन्तः । होतृषदना ` दरमतृणनिरपनमपामप्वशेनं" श्रौतम्‌ । येन सपत्ना० अक्मित्यन्तः | उकञिवत० अचय इ इत्यन्तः । होतृषदनमदधि- रमुक्ष्य, सीद होत° वयोधा इत्यन्तः । उपविशति हेतृषदन प्रमृत इत्र्॥९१॥ निहोता होतृषदन इत्यासीनो नपति ॥ २२ ॥: जिह्वो अभनिरित्यन्तः ॥ २२ ॥ * लोकतो लोकं मे कृणुतमिति गाैपतयाहव, ` नीयौ समीक्षते ॥ २२ ॥ ' एष वौ क इत्यन्तः । मन््रवृतत्या ` शा( त्तिगौ )हैपत्याहवनीयावितिद्धिै- , ` नात्‌ ॥ २६॥ प्म, भ्र ब्रूत भागधेयमिति देवता उपतिष्ठते ॥ ५॥ २४ ॥ नाराशभ्सयित्यनतः ॥ २४ ॥ ` ततः सुषावादापयत्यप्निहोता बेचवभनि्ोत्ं वेसििति ॥ २५ ॥ नदु- अशिता ( १६-२९-१९ ) सगादापननिगदे--अिहोत। _ केलिः तै ० १-९4-४ ) इत्यनराप्यनियमे परा्त--अग्निरेतितयाहाशनिवै देवानां तं वृणीत इत्युक्त्वा योऽभं होतारमवृथ। इत्याहवनयं पुनवणीत इति श्रवणातपुनरित्योन पूैृतस्प होतुरमाहवनीयत्व गम्यते । अवलन्य देवताया पर्सरभिदेन बहुरो व्यवहारदशैनात्‌ ॥ २९ ॥ मन्द्रेण स्थानेन मरागाञ्यभागाभ्याम्‌ । मध्यमेन | मधाना । उत्तमेन सिवषटकृलभूति ॥ २६ ॥ ` उरति मनः श्गतो वा प्न मन्द्र इति मन्धरक्षणम्‌ । आर्भ्मप्श्ति आञ्यभा. 1); प ह ६९८ सेत्यापादविरयितं श्रौतस्‌ [रे भके गामय प्रम्यान्या्तादीनि तानि म्पवरेण भयोक्तव्यानि सामियेनीव॑मेविती । कष्ठे मध्यममिति मध्यमश्वरटसतणम्‌ । मध्यमेन प्राकूचिकछृतः ( आप्र १रि० १-१२ ) इत्यापसतम्बः । स्पष्टमन्यत्‌ ॥ २६ ॥ $ समिधो यजेनि संभेषिते समिधो अग्न आश्यस्य बियन्त्विति यजति । तनूनपादग्र आज्यस्प वे्िति प्रितीयप्‌ । नराशध्पो द्वितीयः भयाजो भसिष्टश्ुनकानां नराशर्सो अग्र आज्यरयं बै. स्वितीदो अग्र आञ्यस्य बियन्त्विति तूतीयम्‌ । बर्िरप्म आज्यस्य बेस्विति चतुयै« स्बाहाऽ्नि५ स्वाहा सोम\ स्वाहाधुमिति चोत्तमे भयाने सोक्तदेवता उप्रलक्षयति ॥ २७॥ पश्च परयाजान्यनतीर्तायं पश्वा प्रयाजानामुतपततरिष्टा नव प्रयाजान्‌ यजतीति एकादश प्रयामान्यजतीति नवैकाद्शेर्यया बाधायोगद्ृतीनां सेरूयाऽम्याततिमैव पूरणीयेति । वानसनेयिर््ासामम्यविरेषेण श्चतम्‌--अ तनूलपाते, सयति (रा ब्रा° १- ४-१० ) इति । परंतु शालाम्तरेऽतर सि विरेपोऽ । काकि रानन्पातिहपशच- गदिेशयशूनकाना कण्वकश्यपपं्ृतीनां नाराश, द्वितीयः याजुसतनूनरादन्येषाम्‌ | ( का० शरौ" ६-३९-८ ) इति वतिषठरुनकानां नराशष्सः । अगां के ( स^ श्री° {९-६-८९ ) इति च कात्यायनः । नदतो, अञ्न आज्यस्य वेखिति द्वितीयो वरिष्ठदुकानामत्रिकयशचानां कण्वक्ृतीनौ राजन्यं ` प्रजाकामानां भ॒ (शा भ्री० {।७। ६ ) इति शाश्लायनः'। तान्ये. कादशाऽऽपपूकतानि । तेषां बतिष्ठमत्ेये वावध गात्मदमिति शराग्नि, मेषातिि दैषेतमं परेपिकमितयुभयवन्ि । जतोऽन्यानि तनूनप्बन्ति ( यार नि० ८-६४-७ } इति चाऽऽह यस्क: । जपसतन्बप्ठ-"नरारेपो दवितीयः पर्यनो बति छएशुनकानाम्‌ । तनूनपादितरेषा। गोत्राणाम्‌" (१० शरो ° २४-८-१०) हतवे्$। आश्चदधयनेन लिह वहयुक्तानि तानि ततैव द्रन्यानि (भशर शरी ६-२-६८) ननु स्वाहाऽभनिम्‌ । ( जै सू {६-२-१९ ) इति । उत्परयमि. स्क्कनि; होश्रजनुषःणा इत्यत्र होशरयेति तादधसयानक्नानात्मयानदेषताया अगे वाद्‌ उप. ^ कन्त्वादिति प्ि--सवाहा देवानाभ्यपानिलस्यो्तरपाढदेव स्यानाचदनष्ाम्ो देव. ताभ्यः सवाहा करोतीति वचनेन यक्यमाणदेव तेऽया्ततिहोभातयनेन इम्यवहननिमि. क्वस्य सौ वि्टहृतहविनेपणे मृतिरूपे भरतीतितैमवास्छिषकृत एवैष वादः | ९७ ॥ ६. ~^ 6 ५८ ` २.५४; ] मददेवशातिसकलितमयोगचग्िकान्यार्यासमेतपू । = ६९५ अथा$ऽभ्यभागाभ्यां प्रचरति ॥ २८ ॥ बक्षी वा एते यत्य यवाज्यमाग यद्‌ज्यभागौ यनति ( तै° त° २-६९-२) इति ब्राहमणम्‌ । प्रथाजानन्तरे प्रकृतत्वात्‌ ॥ २८ ॥ तयोयाज्यापरोनुबाक्ये ॥ २९ ॥ अतोऽन्ययेम भिति | दवितीयः परिहार भाज्यमागः परघानद्वयं वेति कोटि- दये विषयीकृत्य प्रहृत इति द्रष्यम्‌ ॥ २९ ॥ याज्येव पयाजानूयाजेषु ॥ ३० ॥ परषानं स्यात्‌ ॥ ९० ॥ तेषां प्रचयं सवौ पुरोडुबाक्यासु प्रणवं दधाति स व्यारूयातः ॥ ३१ ॥ परोतुवाक्यालिवि समुचय; ॥ ६१ ॥ अथ याज्याया यदर्यु्तमं छन्दौपानं तेनोदा" त्ेनाभिसंदधदरौ पडिति वपट्करोति ॥ ३९ ॥ वौपरिति वमृदकोतीति ्रामान्येन पिधाय वद्य ीक्षारित्येके परत्यक माषित्येक इति कपन्तराणि विधाय व१३ति वर्षणस्य वपदृहुयरौषिति राज्‌, म्यस्य वौकषादिति वयस्य पडिति शूद्रेति निमितपंयोगेनाप्या्नातनू्‌ । अत्र पशचाां दस्यवद्विकसः । ्ा्मणसयत्यादयोऽवयुत्यनुवाद। इति वृतत( ति `ृत। पे प्र माष्यकार आह ्राप्णादिवाक्यानां वैथयसययुक्तत्वदृृहस्ति्वरानसुयतेइय- स्तोमेषु क्षमेण त शव शब्दा नियत। नैनिपिैरन्येषां माधात्‌ । नित्यस्वावरिष्टनां बषट्काराणां चान्यत्र ल्यवदेव विषह इति । वस्॒तसतु एतत्व्ेऽपि ब्राह्मणादिशि. ब्दानां तत््मा्राभिकारिकक्मषरेषे लकषणापतेस्तततृकर्मतामान्यपमन्पसयव परष्दश वसयतथादािि प्रतीतस्य बाधापत्िः । जते नैमित्तकविधिभिः सामान्यतो विरि. तीनिमुपसहारः । अुषसंहतानां तु पणां सरथकु समेषां विकटः । शूद्रशन्दततु ैवगिकातिरिकते टात्णिकः सजिषादादिपरस्तान्नककमामिप्रायो वा । ( १६-६-र ) ॥ ९२ ॥ त्‌( य परतदेकारेकारो याञ्यान्ते भवतः । आई- कारं तत्र इुयायगनोकारोकारावा उकारं त्त्र ७०० ` सत्यापादविरचितं शरोतसूतरमू- ` हर्या । इत्यपर प्ेभ्योऽय यत्र कवर्गमथमा याज्यान्ते स्यस्तृतीय९ स्ववर्गीय॑ मकारे परवत्त ( भ्न ) इम्कारणकारनकारेषु विकारः ॥ ३३ ॥ याज्यान्त इति प्र्त्र ॥ ३६ ॥ अय यत्ावर्णोपथो वसजनीयः । आकारं दीर्घ , [ ९१ प्रगे रभतेऽनुसरेफमिवर्णोपध ईकारयुवणोपध उकारं . षषट्कारो याज्यान्ताः प्ता; स्वराव्यञ्जना- न्तायाः पूरवो बरहि प्ष्ोकारौ भौषरित्यवसाने बीहीति च बह आ च बह ये यजामहे परं च। न स्व॑ महिमानमाबहेत्याश्रावयोभ्रावरय पोरा ( योरा ) ये इति विभाषा, ईहगयणेत्युमयतः छाने व्याकरणम्‌ । सर्े्रन श्वावयेनन च भूयत इति काशकृत्लस्य ॥ २४ ॥ काशतसग्रहणमादराथम्‌ ॥ ६४ ॥ „ चेकितानो यथालक्षणं तु प्रबचनशेषोऽभिरक्षणे ब्रूहीति पुरोडुबाक्यासंपेपो यजेति याञ्यासंगरषो ये यजामह इति प्रतिवचनः ॥ २५ ॥ , सशेऽपैः ॥ ६९॥ ये यजामहेऽमुमिति यथादेवतगुपलक्ष्य भ्याहूती- जपित्वा याज्यान्ते वषट्करोति ॥ ६ ॥ २६ ॥ अनुवाक्यायाज्ययोः क्रमेण देवताहानहविःरदानप्ाधनतय द्रष्यम्‌ | तधा आशव इति परोतुवाक्यामनूच्य ये यनामहेऽन मूमः पवतो यज्ञस्येति समनन्तरं वषदकुयदिति विधिः ॥ ३१ ॥ वदि समामनन्ति । बौषरत्येके । पार. ` 6 त्यके । बपादित्येके ॥ २७ ॥ समामनन्तीत्यन्वयः सवत्र ॥ ६७ ॥ ष = २ पटः } महादेवशचालिसंकटितमयोगचन्द्िकाग्यारूपासमेतप्‌ । ७०१ याज्यावषद्कारयर्निन्रयमाह-- ` संततमृचा वषट्करोतीति विन्नायते ॥ ३८ ॥ ऋचा याभ्यया सह सततं निरन्तरं यया मवति तया वद्कार उचचारणीयः । विततायते बह्दृचशखायामित्यर्पः ॥ ६८ ॥ बलीय आचा वषट्करोतीति विङ्गायते ॥ ३९ ॥ मटिशब्देनाक्षरपार्यम्‌ ‹ बल वपद्करोति ' ( रे० ब्रं ११-७ ) इति शरस्य न्तरम्‌ ॥ ३९ ॥ अनिष्टफडान्तरमाधनत्वं दशयति -- यं कामयेत पापीयान्स्यादिति नीचैस्तरां तस्य याज्याया वषट्कुर्यात्‌ ॥ ४० ॥ । पापीयान्दाधो नरकयोम्यो बा यजमानः स्वादिति कामयमानो होतर्॑ याज्यां शनै. रुषाय वषदूकारमतिशयेने चेयात्‌ || ४० ॥ अये्टफठप्ताषनत्वं द्रयति-- यं कामयेत न पायीया्न श्रेयानिति समं तस्य याज्याया वषट्कुर्यात्‌ ॥ ४१ ॥ {34 ्रयान्दारििरहितः पापरहितश्च यजमानः स्यादिति . कामयमानो होत याज्या शनैरेथा्यं वपट्कारमतिशयेनो चरुषारयेत्‌ । स्पष्टमन्यत्‌ ॥ ४१ ॥ अनिष्टफङपाषनलवं दंयति-- यं कामयेत वसीयान्देयान्स्यादित्युैस्तरां तस्य याज्याया वषदङ्यात्‌ ॥ ४२॥ ` हृतयज्ञोऽमि फलरहितः स्यादिति यं यमानं होता कामयेतास्य यजमानस्ं वेनं स्वरेण याज्या ब्रूयततनव स्वरेण वषट्कारमपि ब्रूयात्‌ | ४२ ॥ 8 अपगूय॑ वषट्करोति स्तृतया इत्ुवी शम्दः ` + संयोगात्‌ ॥ ४२ ॥ ननु-अवगूय(१६-३-४) आमूःशब्दसयेवापगयतयस्यापि ये यनामहवोनितवादपगूयै वषट्करोतीति वचने तदानन्र्यस् वषट्कार विषानायाज्यावषदूकारसमुखः (9 =; 55; सयाणादविदितं भोवसूचम्‌- == [२१ प्रै- यपस्य च ज्ञाप़सिदधतेन निरेतभदानाथतवनो्यविकददुमेतया चासािक- तया एव वक्तव्यतया यद्‌] समुचयस्तदा याज्यो वषटूकःरः । यदा केवलो वषट्कार स्तदा ये यजामहम्यवाहितोत्तरमेव प्रयोक्तव्य इति प्रा्े-- किंचिद्धयवधानेऽपि मुत्वा गत इत्यादौ खोक परोनुवाकयामनूच्य याज्यया नुहेतीवि वेदेऽपि क्त्वारत्ययप्रयोगात्सु्यविक्पयेषिकलयकल्मनस्यात्यन्तनघन्यतवाुत्तरका- छतायामेवाब(प) गूर्यत स्म्‌ । वसुस्तु जधानावधानयोरानयनावनयनयोराहारावहा- रकोरपसभिदेनाधमेदस्य बहशो दशीनादवगोरणस्य >(व)षाध्यवसायपरतेनान्यत्र परयो- गादिह तद॑मेऽपि ङक्षणयोैरुचारणाष्यवपतानमवार्थैः | ४३ ॥ यं कामयेत भमायुकः स्यादिति तस्योचैरपगूं निम्तदन्ति बषद्पीदिसयः क्रोजागिव वद्‌ कुयोरसवकामस्येति वियते ॥ ४४ ॥ „£ ए कृषेत(१६-६-९) वषटूकारमव ्र्त्याऽऽ्ायते यं कयत प्रमायुकः स्यादिति नीनैस्तरं तस्य याज्याया वषटृकरयादितयस्यन्ते उचैः कोश्चमिव ५४ पी. स्छगैकामसयेति तौ द्वावपि काम्यविधी, कुयादिति दिद्भुतरविेषात्‌ 1 सतस्य प्त्यारूयातमिषकूक्ियस्य मरणकामनाया अवि पणवात्‌ । अन्यथा तादवास्वा ऽऽ स्महननविभेः सृत मेयः । सरसवरादिरोतकरमस्वम , मरणकामानिकारिकता- दर्भनात्‌ । परुषामिप्ाणायां विचित्रत्वात्‌ । वस्तुसत यः प्रमायुकः स्यादिल्यनुक्त्या शु एष कामः प्रतीयते । प्र च द्रष्ये यनमाने संभवत्येव | जतं एव ऋलिगा- चा नातिचरितन्य विति स्मृतिरपि इष्टा सती युज्ये । न चाऽऽदषीतेपुप्रहविरोष विरोधः । यसिमिज्ञात एतामिष्टिं निर्वपति पूत एव स॒ इति श्चत्येव कविदपवाद्‌- स्यापि प्ेमवात्‌ । अत एव प्रउगशबे सष्ठ देवताः शंसतीति सप्तानां तृचामा शंसनं होदर्विषाय स॒ यजमानस्य पापमद्याद्वियतेति ह स्माऽऽह योऽश्य होता स्यादितय- वेनं यथा कामयेत तथा कुयदितयुपकरम्य यं कामयेत भरणेन व्यकषैयानीति वायब्य- मष दते गा पदै वाऽतीयादित्यादिना तृचभेदेन ततद्रतपदादिलोषेन यन मानस्य प्राणादिस्कनवृद्धिहौतृकाम्यमाना प्रतिपादितोपपद्यते । तस्मात्मषानफल्मङ्ग. फं वा यजमानतदितरपताधारणं यथावचनं स्वीकायेम्‌ । प्रकृते च होतृपद्‌ श्रवणे ऽ प्यैतरयनासणे-रेड्जातीयस्यैव वाक्यस्य श्रवणाद्वोतुरेषायं काम्यो विधि. रिति प्रषि-- . 'भववविकटुःससतरथ मरणस्य सैथाऽनितवेन तदविकतदेकनन्यफान्तरा- मिल तस्व मान्तरीचकाचामावाशच स्ेस्वारमरणादौ पाधनान्तरकयनाचाधिजैकितय, ^~ ¢ {) ~ सोम गी्िश्च वयमिति सोम्यस्य । समानी, साच्ये ‰ ष्टढ; } महादैवश्ालिसंकाटितमयोगचन्दिकाष्यार्यासमेतम्‌ | = ७० रोगवतां मरणविभेरभ्यनुजञामात्रतवाश्च न यजमानस्य कोमः समवतीति स्वगेकामाविषे- रयमधवाद्‌ एव जरतिहवाक्यादाविव विवि्त्ययस्याविधायकत्वात्‌ । विषं मुद्क्व मा चास्य सद्मनि मुक्या इति ौकिकवाक्येऽपि पूविभेरततरनिध्युप्पादकतयकवकयता- दुशेनत्‌ । नामि होदुः कामः, अनन्यथ्िदधापवादाद्ैनात्‌ । प्रउगशलञेऽपि यपु कमयत सरनम्ैः ैणाऽऽत्मना समर्भयतीत्यतदेवास्य यापू्भूनु्कह ,शसेबिति विमेरधेवादुतवनेव सठवाक्यानामुपपततः | ४४ ॥ ध म होतुवेषट्‌कारादु्वमनुम्रणमाह-- वषट्कृत्य बपदू््यं माण्यापान्य निमिषेव्‌ । वा. गोजः सह ओजो वाग्बषट्कारो नमस्ते अस्तु मामा दिभसीरिति युक्तं वषद्कारमनुष॑न्रयते .४९५॥ ' . ; वषदषत्य॒वपदूकृत्य यद] यद्‌। वषट्करोति ता तदा निमिपित्‌ । बागिति मन््ेातुमनत्रयेत्‌ । यद्वा-षषट्ृत्य बागित्यतुमन्येतेवि वष््काएतुमन््रणयोदरकतव श्रुतयन्तदऽप्युक्तम्‌ । अत्र प्यात्मन्धेव तद्धोता (दे० त्र० १ १--८ ). त्यैतरेय- बा्े होतृकं प्रतीयते । ततोऽनुममत्रण्य यजमानक्कतवमन्यरं बा, हतृक्कत्वमेव द्ष्यम्‌ | नतु वषटकृत्य ( जे° सू० १९-६-८ ) कचिच्छासया वृष्ट्यापि. मिपदृपानिनव परणं दधाति निमेषेण चसुरितिश्रतम्‌ । वषटू्ृत्य प्रण्यादयापून्पुदष निमिषेदिति बु शालान्तरे । तत्र शाखभिदेन केषाविद्िधिद्य केषाचिद्िपिप्रयमेतदितिः प्ा्त-अपाननार्थवादस्यापाननविधयुततरमेव , युक्तेऽपि पठेऽपानननिमेषविध्योरुतररयष। दद्वश्रवणेन वषदूङृतयेलयस्य निमिषतिधावप्यनुपकषप्रतीतिरपानननिमिषयोरषषटकाराकिेष,; हितोततरकाठ एव प्रात शाखान्तरे वषटूकारोत्तरं पराणनसैकसयैं ` विधिः ` हयोः, कमनुाद्‌; ॥ ४९ ॥ ) । अयाऽऽऽ्यमागयाज्याएरोनुवाक्या आह-- #, ॥ अगिषृत्राणि जद्धनदित्याप्ेयस्याऽऽभ्यभागैस्यः पुरो वाक्या । त्व ५ सोमाति सत्पातिरिति सोमस्य धृष न्ती । अमाषास्यायामामिः त्नेन नन्पनेत्यातेयस्य † उयमागौ जुषाणा याज्ये समामनन्ति ॥ ऋर्पाजया + “ ७ सत्यापादविरितं भरतसूतम्‌- [२१ परमै वेक । समा(द)बिषावे$े । अमूदमित्यु्तरमाहेति विन्ना- यते ॥ ४९ ॥ मन्देन चाऽऽभ्यमागभधानद्धययोरनामितवम्‌ । परषानदवययो्ुषाण इतयस्यासंम- ` वात्‌ । यथ्यप्याज्यमागपरषानयोदेवतक्यं तथाऽप्याञ्यमागस्यचमश्िवतराणि, त्व९ सोमा पि, इत्यादिकामनुवोक्यां कृत्वा जुषाणो अ्निराउ्यस्य वेतु, नुषाणः सोमर इति नुषा" णेन यजति सशिरस्कौ मन्त्रौ ( तै० त्रा ६-५९-१ ) द्रव्यो । अन्ये शालान्तर- स्याइति। नतु जुषाणः ( १६-३६-११ ) आञ्यमागयोजषाणो म्न आज्यस्य वेतु । नुषाणः सोम आज्यस्य .हविषो वेत ( तै०, बा०. ६-९-९ ) इति निगदरूपौ याज्यमन्ौ श्रुतौ । मूपावकेषं जुषाणयाज्यो भवतः । ऋगयाज्यौ मवतः सहविषौ मवतोऽहविषौ मवत इति च विषयः । तत्र॒ ऋरनुषाणयोरिरलणाथभतिपाद्कतेन कामदान शयः । सहविष्काहविष्कयोस्तु पदमात्रसदपद्धावङृतमेदेऽपि भरतिपायमेदादुत्ममयान, ` ज्यायो हवित्यदस्येव विकल्पः करक्यादिति प्र्े- अधप्रतिपावनसपद्वारभेदेऽपि रुर्विशेष्यूतमदान्काशनस्पकायेक्तवामनुपाण- किगदयोवकल्पः । याभ्यावषट्कारयोस्तयात्वेऽपि वाचनिकः समुच्चय इत्युक्तम्‌ । हवि. पदक्य स्वहविःसहविष्यदयोः समिदुधृत्यायेनोक्तयोरेव निगदयोः प्रयोगंभवादनु- ` बादातरम्‌ | उत्तमम्रयाने दु शाखानतरीयं हरिष्पद्रहिते निगदांशमनूाञ्न आज्यस्व वियानत्िति हैक आहुनै तया कुयादिति निषि ( ध्य ) विनिन्य ' तस्मात्स्वाहा देवा आज्यपा भुषाणा जग्म आज्यस्य हविषो वियन्त्ित्येव त्रूयादिति निगमनादुदितानुदित- शयेमवादकस्मः । भकृते तु हविष इत्युत्तरमाहेति वचनान्तरेण व्यवस्यापना सहवि- -धमकहविषा इत्यनयोरिषिसवम्‌ | ४९ ॥ इ्यमा्यमागौ निरूप्य तदये याज्यानुवाक्ये उपरितनस्याऽओेथस्य प्रानस्य हविषो याभ्यानुवाक्ये च क्रमेणाऽऽह -- अथ मानानां याज्यानुवाक्या अप्वा मव इत्या्नयस्य भजापते सवेदसेत्युपा शुयाजस्य ।। ४७ | ्रपमनिर्दश्वादियेष परोुवकया -पानिदित्वाद्व इति याज्या | यथ. प्ययोनुारेणाुवोकायाज्ये मवते इति विषातव्यं -ताऽप्यलाचूतरम्‌ ( पा० सू २-२-६४ ) वयाकरणसूतरानुमारण वाज्यारब्दस् पनिपाते द्रव्य | ८. | ६ ¢ ६८ धि ९ षठः ] महादेवशाल्िसंकलितभयोगर्चनद्कान्यारुयासमेतम्‌। = ७०५ नेतु गायत्री ( १६-३२-१२. ) दशपूरणमासप्रकरगे गायत्री पुरोनुवाक्या भवति त्ष्टुवयाज्या, त्रिपदा पुरोदुवक्या भवति चतुष्पदा याच्या, पर्तामा पुरोनुवाक्या मवतयुपरिशलक्मा याज्या, मूषै्वती पुरोतुवाक्या मवति नियुत्वती याज्या ( त° पं २-६-२ ) इतयेवनातीयकानि बहूनि वाक्यानि श्रयन्ते | अभिलयपरवतरिषद्‌ा गायत्री, प्रपमपाद एव देवतापदवत मूैपदवती च । भुवो चजञ्येति तु चतुष्पदा शष्‌ , उत्तरा्देवतापदवती नियुत्पद्वती च । एवमन्या अप्यृचो यपापेमवे वर्तने| तेतैनयोरेव कमभकरणाम्यां पराह्गताकरो्ऽचोः स्तावकानि ` नित्यानुवाद्रूपाणि वाकयानीमानीति प्रठि--करमादिना तत्तदवयक्तित्वस्या्गतावच्छेदफतवन बोधितस्य भभिनं गाय्ीत्वादिषमौरामङ्गतावच्छेदकत्वमोधनेन सायक्यत्तमेन केवलं नितयानुवो दः. । तेन मावनातेसपेन विवकषिततयाऽऽथिकल्वामविन चोदकतसतेपामप्यतिदेशे यस्यां विकृतवि- तद्विरुद्धा शच आक्नातास्तपरोपदेशेनेवातिदेशब।पः । यास्त्वनान्नातयाज्यानुवाक्याका विष्ृतयस्तत्र सति पेमव आनीयमाना कऋरचश्ोदकातिदिष्टपर्मिका एवाऽऽनेया इति सिध्यति । तेन धर्माणा वृतौ पेमवतसमुश्चयो यथायपं बोध्यः ॥ ४७ ॥ अप्ीषोमा युवमित्यभ्ीषोमीयस्य्द्राप्ी रोचनादिव शरयवृत्मिसयन््रपस्ये्रसानासि\रपं प्रससाहिष „. सतयन्रस्य महार -एद्रो य ओजसा. महा९ इन्द्रो ठबदिति माहिनदरस्य ॥ ४८ ॥ प्रषाताना य्याुदक्या इृत्यनुकपैः । यदैनं सौनाभ्यमिति बौभायनः॥ ४८ ॥ पिप्रीहि देषा\ः क्षतो यविष्ठ इति स्विष्टकृतः ुरोदुबाकं ये यजापहेऽ्ि९ खिवष्कृतमयादमु प्यायःदमुष्योति ययोक्तदेबत' उपलक्ष्य्ने यदध विश्लो अध्वरस्य होतरिति रजति ॥ ७॥ ४९ ॥ अथ सिष्टकतः ्रिहीति परोबुवास्यामनूच्य ये यनामहेऽभनि लिषटकृतं भूवः सुवरयाडभिसमरिुकत्वा यथादेवतं निगदमु्व नावेद जुषत ५ हिरन यद्य विशो अध्वरस्ये्यृचमनूच्य यनतीति वैतानः । नु गायन्यौ ( जै° सु० १६-६- १३ ) दशैपणंमासयोगेव गायश्चौ पयाये प्रमव्ेसकामस्य विषमौ वी्यकामस्येत्यादि शचःम्‌ । पि हि देवान्ने यदचेत्यनयोलि- ुमोनित्यवदृ्ाततवेन केषलकाम्यपरये्रयोगे) । तयोरिशिष्य पाठामविन च तादशा. ९९ ७०६ ्यापदेविरविवं शौतसू्म- [२१.- वृाबन्ये वीयकामस्याऽऽगमयितव्ये इति प्राठे-्ष्टप्शब्देना प द्रवयवचनेन सेनिदितः योक्रेवोः परामरौतेमवात्‌ सेयोगटयक्तेनोभयार्थता । ननु, अनुष्ुमावयाद्‌ (१ ६-२-१४) खिषटडृननिगदे अयाद्देवानामाज्यपानां श्रिया धामानीत्यंशेन भ्रयानदेवता एवामिषीयन्ते, तापतमेवष्टत्वात्‌ । यदनिषटाम्य इत्यस्या. वादत्वेनाविवसितरथत्वेऽपि मन्त्रस्य तयात्वायोगात्‌ । अयाडिति मूतार्कटकारश्वभा- दूवाक्यगम्याधस्य लिकञेन बाधादिति प्राते सवैकेप्वपि ‹ छन्दाति लुर्ख््‌च्टः › इति विषानदर्नादिष्टानामनिषटानामपि सरणस्कायैत्वस्याविषात्मयाजानूयाजदेवतानामुम- याप्ताममिषानम्‌ । अत॒एव यदयाद्देवानामाज्यपानामिति तेतूमरयानानूयानानामिति शाखान्तरीय वचनं न्यायसिद्धानुवाद्कमुपपद्यते । तस्मात्मरयान उदयनीयेऽपि न तषठोषः ॥ ७ ॥ ४९ ॥ अय सिष्टङृ्यागे गुणान्तरमाई-- गायञ्यौ वा संयाज्ये बरहमवर्चसकामस्य ङयीत्‌ । जिष्ुमौ वीर्यकामस्य । जगत्यो पञयुकायस्या- चष्ट भतिष्ठाकामस्य पर्क्तयौ यज्ञकामस्य वि- राजावश्नकामस्योत विङनायते ॥ ५० ॥ ` ` गायन्यदुमे सि्ृागस् 'तेया्ये कुर्यत्‌ । कीदशोऽचिकनरौ.। नहा चता. ध्ययनतपत्तिः । तस्याप्यथिकारी । ` पेयाज्यारान्दा्माश्वटायन आह--शसिष्टकृतः सेयाज्ये इत्युक्ते पोषित तीयात्‌ ' इति । ्िष्टृत्सन्िन्यौ याज्यादुवाक्ये इत्यथैः । फढान्तराय च्छन्दोन्तरं द्यम्‌ ॥ ९० ॥ अङ्गुलिपर्वणी अवघ्रायापर उपस्पृशति ॥ ५१ ॥ आज्यसिक्ते अकरायापामुपस्परीने श्रतम्‌ ॥ ९१ ॥ अथास्याधवरन्तरेणाूगुठमादेशनीं च ठेषादुष- स्तृणाति स्रय५ होता मध्यतो द्विरादत्तेऽध्वयु- बऽन्यवरछेषेन चामिारिते विनिगृहाति चाङ्यु- किभिः॥ ५२॥ पर्तास्पत्यङ्सीन इडाया होतुहैसतेऽवान्तरेडामकयत्यध्वः प्रथममवदानमवदुषाति स्वय होतोततरमिति वैखानसः । ददं होतुरवदानम्‌ डं स्वयमादतते, नक्ष्य ति ४ तै° से० २-६-८ ) ष्यत्‌ ॥ ५२ ॥ # , | ८ २ पट्टः ] मरहदेषशाक्ञिसकलितमयोगचन्द्िकार्यार्यासमेतम्‌ । = ७०७ विद्गायते च न पषत५ हस्तं भारयेधतमसृत९ हस्तं 'घारयेसखश्शुका अस्मात्परावः स्युः ॥ ५३ ॥ ्रघतहस्तपारणनिषेधर्थोऽय श्त्यथैः ॥ ९३ ॥ अभिनिगृ्ेवाऽऽसीतायेडा्पहयते ॥ ५४ ॥ इडाशब्देन गोशरीरधारिणी देवतोच्यते । तस्या उपहानमिरोपहतत्यादिवाक्ेन कुयोत्‌ ॥ ९१ ॥ ॥ खेन संमितोपहृत^रयंतरमितयुपाभशूतवोपहता९ शो श्यत इषवेरितरत्‌ ॥ ५५ ॥ तदिदं स्ट मौषायनो दशयति । उक्ता इडाया जपास्ताुपा पूकोपहयत -उपहूतेदेति प्रतीचीमिडोपहूतेति पराचीम्‌) इति । अस्यायैः-गोशरीररूपाया इडाया देनया जपा वेदे सप्रक्त उपहूत र्॑तरभित्येवमारम्योपहूता ५ ६ हो इतयेवमन्ताः। तानमन््ाुपाश जेत्‌ । तत ऊभवमिडोपहूतत्यादिकमुचैः १३त्‌ । उपहूतशब्दस्य भ्र" .मप्रयोगे इडा भतीचीनमुला मवति । चरमभयोगे पराचीनमुेतयुच्यत इति ॥ १९ ॥ य॑ कामयेतापशचः स्यादिति पराचीं तस्येदामुपह- यते । यं कामयेत पश्मान्स्यादैति प्रतीचीं, तस्ये. इाष्ुपहयत। शदोपदूतोपतदोति तत्मतीच्योपहूय- मानायाब्‌ ॥ ५६॥ , नतु-पराचीम्‌ ( जे ° सू० .१३-३-१८ ) इदमेव पृ य॑ कामयेतापशुः स्वादिति पराची तस्येडामुषहयते । च फामयेत पष्मनस्यापिति परतीची तसयेडाकुप- यत इति श्रुतौ र्यक्वदेन प्रत्श्मुलता कदुरुचयते । एवं पराक्म्दोऽपि पर पुतं भरयुपहयत इति वचनान्तरादिति प्र अम्यासनम्यासवचनावेतौः शब्दौ । पराचीः सामिधेनीरन्वाह पराक्बहिष्पवमानेन सवत इति श्रथगरात्‌ । यदिडोपहूतेति तत्परा यदुपहूतेडेति तसमतीचीत्याम्नानाचच | अम्यासस्तु इोपहूतोपहतेत्येक इत्यादिनाऽनेकविपो यः प्रतीयते तस्यायं प्रतिषेधः । लं रतीति द पुखसंभितामवस्पापयदितय्क्रम्‌। इष्टकानां तु मुलापेमवादशब्द्वाच कुषलवाद एवाऽऽत्नितः ॥ ९६.॥ ७०८ सत्यापादविरचितं भौतमूत्रमू- [२१ परे इडामागपराशनमेन्ावाह-- अवान्तरेढं भाश्नाति वाचस्पतये स्वा हुतं भरान्नामि सदसस्पतये त्वा हतं पाश्नामीति ॥५७॥ यद्धोता प्राकषीयात्‌ ( तै सं०,९-६-८.) इति ब्राह्मणे. भक्षणं प्ररंसति ॥९७॥ चह फणिकानां होतृभागं भाश्नाति पृथिभ्ये भागोऽसीति ॥ ५८ ॥ (क, स्वीयमागं प्रान्ाति होता मन्रेण ॥ ९८ ॥ अन्वाहार्य परतिगृह्य भस्येत्यानूयाजादि भरतिषः चते॥ ५९॥ देवस्य त्वा० राना त्वा० इत्यादिभिः परतिगृ्ठ : सस्थान ,र्वगत्यो) ॥ ५९॥ नानूयाजेषु ये यामहं करोति ॥ ६० ॥ [नि अगु्र्यादिरुय॑नवरनम्‌ ( आश्व श्री १-५९-४ ) सूतवशणोयनीपिभपि निपेषात्कोऽयमागृरितयाहाऽऽधलयनः--ये ६ यनाम्रह इत्याय्‌; `( भाश्च श्रौ १-९-९ ) इति । अनुयाजेषविति परवश वचनम्‌ ।॥ १०.॥ व्याहातिभिरेव परतिपधते ॥ ६१ ॥. ूर्पषः स्ववं बहिरत्यादि ॥ ६१ ॥ देवान्यजेति संमिते ॥ ८ ॥ देष बिसुवने वसुधे यश्य वेत्विति यजाति । देषो नराशभ्सो वसुवने बसुधे यस्य वेिविति द्वितीयम्‌ । देवो ॥ अभ्निः सिवष्टकृदित्यनवानमुक्तममनुयाजं ` यजत्य- ॥ मत्सते वा समत इति क््गायते ॥ ६२ ॥ , , देवानिति बहुवचनान्तन देवशब्देनधवयुः प्रणयति, न बरि्नेत्ादिनी.। होत $पि से व्यहतिभरेवोकतवा देवमिति प्रथमो बहंपागः, तीयो नराश्रयः, तीरम सिष्टकृदभियागः, इति कमो ज्ञेयः, अमत्सत वेलतराव्ताय वाऽनवपाय वा येत्‌ ] : नदु-- अनवानम्‌ ( ज° सू १६-१६-१९ ) मलुयानाकाृत्यानवानं नीति 0 1. @) ९; ] महादेवयाकतरकषितमयोगवनदका्यास्यासमत्‌ | = ७०६ तम्‌ । शालान्तरे चो्तमनावान्यदिति श्रूयते । तञाुयाभत्यामनयेन प्रस्वानः वानस्योततम उपहार इति प्रत उततम इति वाकयसवातुदादकलेन विरेषविषितामावान्ोपरहिकसम्‌ । सेनु वाद्पदमलुवतैथितव्यमिति मा्यकारः | बहिनैराशंपयाज्यमोररपाकषरपयेन ताषिन्पयेऽन, वानस्य कादाचित्केन प्रा्ठावनवानो चारणं नियम्यते । लिष्टकृदनुयाजयाग्यायास् तिदीतवानभध्येऽनवानं नित्यमेव परपक्तमतसतस्यपरतिमेषः । तेनानयोभिलविषयसवा द्विः प्रतिपषरूपत्वाच पेकनान्यस्यो पहारः । एव सत्यपि ` प्राणाम्यासशािनें दी्ेगाज्याः यां मपि कदानिद्नवानसयाराषिर्य्ती्येतावनमतेण पालिकी भ्ाणिरादाय पशौ पूः जियञीत, इति विषेरि नियमितं तृतीयानूयानंशिऽपि समब निरतिः शक्यम्‌ । अत एव सङृदवा्यादेवमप्यनवानमिति न्यायतिद्धयैव गौणानवानस्य कण्ठतोऽनुषदि- नानवानं यजतीति विथिगतानवानपदं गौणमुरूयसाधारण्यन व्पानक्षणाः शुतिरन्‌याजव्र, यविषयकत्वं विभरनुमनथते | अतसनैव सिद्धौ परतमेषीऽदकादतवानोेहारसम इत्या- शयः ॥ ६२ ॥ ५ सूक्ता बीति संमेषित इदं धाभापृथिषी मद्रमः " भूदिति सूक्तवाकं भतिपयते । सूक्वा$े योः - क्तदेवता उपलक्षयति । उपा्ुयाजे जुषतांवीटेषे ताकृतेतयुपांशुैरितरव्‌ ॥ ६२ ॥ र यदा जानाति सक्त हीति ता सक्तवाकमन्वदं ाविषी हत्यारमते ॥६९६॥ आशास्तेऽयं यजमानोऽसाविति यजमानस्य नामनी गृहणाति । तृतीय ५ सोपयानिन। ॥ ६४॥ अप्ताविति नाम निर्दिशेत्‌ । यद्वा--जसावसाधित्यतर यभोननामनी प्रथमया विभक्त्या निविशेत । सम्पवहां न्ष ृतीयै ध सोमानिन॑ः । होदरभेयन. मानः स्या्तततनिषाुपाड॒ नामनी तरूयाैयाचाऽऽहाऽऽधलायनः---उरपाु सनिषौ गुरोः ( आश्व° श्रौ° १-९-९ ) इति । ननु--य् निदिरेत्‌ ( १६-२-२१.) ` आशास्तेऽयं यनमानोऽपाविति यज- माननामनिर्दशस्य विषिनिपेधाम्यां पोडा( पुरोडा ) द प्रहृत्य ` यञ निदिशेतमतिकेषं यज्ञ्य ऽऽशीगीच्छेयनमानो ऽसाविति निवन पुनी. लोकं गमर्॑ति (तैर पः २-६१-९ ) इति श्तौ नामनिदुशस्य विधिनिषेषाम्यं पोडशिन इव ९६ प्रदे १ *्येऽवानस्य । २ तत्ाऽऽाऽऽ" । ७६ स्याषाहटषिरवितं भरौ तसूतरमू- ` ` ` ¡ २१ पमे फीरविशोदिस्ययं नित्यानुवादः । अनिदेशस्यैवो्तर्र निन्दितत्वात्‌ । अनिर्देश्य ,. श्ापकान्तरामावात्‌.। अतो नित्यं नदशः । भु नामेन गृहयान्नाम गृह्णीयादिति च श्रुतम्‌ । यजमानस्यामुकतवेन ज्ञापना प्वाहडुनामशाडितोऽपि ` यत्किचिदेकं नाम प्रह्यमतो विषौ बहुत्वमविवक्ितमिति -परा ~-दम्स्तुरलरनामानि कुर्यादिति विधाय सोमानी तृतीयं नाम कुर्वति, इदि. महुनामविभे; ` सोमयाजिपरत्वेनोपंहारादितरेषां दवे एव नामनी इति शितिः । ,एतेषो च विधीनां वैयथ्यपततनामानीत्येक एव विवकषितपेरूयो विषिः । एकवचनष्त स्तवदष्ानुकादः | पएतद्शादेवासोमयाजिनामपि यज्ञकाम इति तृतीयं नामेति केचित्‌। नामात्रलयाेकलारिरिकसंरूया परत्वेन मब्यरुयत्वान यजञकामपदे प्रमाणमिति माप्वा- "शप्र *६४. ॥ < योशक्षीति संमेषिते तच्छंयोराृणीमह इति शैयुवाकं भतिपद्यते ॥ ६५ ॥ अनुवाक्यावदपरणवमू ( आ० श्रौ १-१०-१ ) इत्याश्वलायनः, अनुवाक्या चनमैकशुत्यथापणम्‌ । अभणंवमिति प्रणवो नििष्यते। चतुष्पद इत्यन्तः ॥ ९९॥ उक्ता युवक ९ हविःशेषानमाश्नाति ॥ ६६ ॥ इतः सह ॥ ९९ ॥ पत्नीसेयाजेषु वेदमादाय भत्यङ्ेत्यापरेण गाई. परयभुपयिश्य पनीः संयाजयति । उपायुष्वानेन बाऽऽप्यायस्व सं त इति सोमस्येह त्वष्टारमग्रियं ममस्तुरीपमिति तवद्‌ राकामहं यास्ते राक इति रकायाः सिनीवाछि या सुपाणिरिति सिनी- बार्याः बुहूमहं कुू्देवानामिति बोः । देवानां पत्नीङ्षरतीरवन्तु न पन देवपत्नीरिति देवानां पत्नीनाममिहोता यमु त्वा गृहः पते'जनानाभित्येगहपतेः ।। ६७ ॥ `. स्वयमेव तूष्णी वेदमादाय गाहेपत्यात््ङ्केत्याऽऽगत्योधवरपविशेत्‌ । प्रा्मुल इतिः बैल्ानपः । सप देवताः ( तानां ) क्रमेण याज्यातुवाक्या इत्यः । १ नामानि इति पाठः । [क] ॐ ५८ भ< ९ पः } महदिवकालिसंकलितभयोगचन््िकास्यारूयासभेतम्‌ । ७११ नन्ुपाशु (न °पू० १६-२३-१६) पत्ी॑यजेपुपांयाजे चोपांशु यजतीति विहितमुपांुल्वं साल्ाचगेऽपेमवात्तदङगमन्ेष्वविरोषा्सेु निविशत इति पाे-रेषाौ- दप्रतिपत््ययैत्ेनाऽऽ्ुतप्तयाश्ुतभणववपदूकारादिमिन्मनतरे्ेव वस्ुसताम्यादुषशुतवम्‌ ॥ ६७॥ अक्ते अङगलिपर्वणी अवघ्रायाप उपसृशचति ॥ ६८ ॥ गतः ॥ ६८ ॥ ४ आञ्येडामुपहयते यथा समान्नातः ॥ ६९.॥ , उपहूत रथतरमित्यारम्य विशस्य प्रियस्योपहूतस्ोपहूता, (त° ना० १६) इत्यधोत्तरमिडामुपयते यथापमान्नातमिति पूत्रकारवचनाचच |, पव्ोजनायुहा नान्ते कायम्‌ । नात्रावान्तरेडा । पाणितरस्थमाज्यागिेत्युद्यते ।. ततः. सवी प्राक्रीर यादित्युच्यते । नन्वा्येडा (° पू० {६-६-१७ ) जओपयेडाया व `आज्येडायौ ' भि प्रकरे पाठात्‌ प्राकरणिकपवेयागानामाउ्यपेक्षतवेन तत्ंसकारकत्वत्तूदरिय स्ववा जमिति प्रपि -येनाऽऽज्येन परनीतयाना इ्टा्तच्छेेगैवाऽऽग्येदायाः कथनात्तसैः वाऽऽयतेसकाारा पनीप॑यानमात्रागतवम्‌ । ` एवमौपमेडाऽप्रेयदीनामिव । तैन शंष्िडान्तषु नाऽऽग्येडा ॥ १९ ॥ भो ऊर्व पिष्टलपफलीफरणहोमाभ्यां " वेदोऽसि =, ॥*६/ वित्तिरसीति वेदं पल्यै भयच्छति ॥ ७० ॥ गतः । सेयमिति मन््रान्तः ॥ ७० ॥ , वेदोऽसि वेदसे त्वा वेदो मे विन्देति बा ॥ ७१ ॥ दाने मनो वरकलिकः ॥ ७१ ॥ शतवन्तं कुलायिनमिति वेद^ होता स्तृणभेति गापत्यात्संततमाहवनीयात्‌ ॥ ७२ ॥ गतार्थः । वाजिनमिलन्तः ॥ ७२ ॥ ६ यथेतं प्रतिनिष्क्रामति ॥ ७३.॥ ` मोक्तम्‌ | ७६॥ ^. स्यापादविरचतंभरीतसूषरम्‌- [२१ प्रे संति दशेपूणमःसयोहौत्रम्‌ ॥ ९ ॥ ७४ ॥ ति सत्याषाददिरण्यकेशनिसूत्र एकविभ्यातिभश्ने द्वितीयः प्टलः। ४१९ नन्माषरयः स्वशासोक्त(प१)ग्पं यानुपहौ र स्वकलत्र ततर ततर सम्यजिशादकृलः भुज्य ( पाैमाबायां ), पुनः--कऋरवेदेन होता करोतील्यपयक्तं तद्य॑चिनत्यते । यानु हो क्यं न कर्यं वेत्त ूरपलयति ऋमेदेन होता करोतीत्याचायैः । भकतनतवद्वभरसयेतयशवायनः । श्तौ प्रयग प्रकत विकृतौ शालान्तरमेेषते, ततः प्रयोगौक्ण्वतम्ः । तस्मायानुरदिक होते न कर्तन्यम्‌ । अवोरयते करदेन होता करोतीति सत्याप्दवचन त तदहुृचच्छ्दोगयनमा- रमु । कुतः~आाध्वरपू्े परिगृहीते कृतनस्य श्रोत्रस्य प्िहत्ांशस्यामि शङ्क! स्यात्‌ । बह्नुचसतु. स्वीय, पूत विधायकं मत्वाऽऽध्वरपूप्रोकतं होत जाङ्गीकरिष्यन्ति ब्रह्मवत्‌ । छन्दोगसतु होरायै पूत्रान्तरं परमिही्यमाणस्य मम येन करेमापि ५९ हभ करोत्विति, वदिष्यति । तस्यानेन हौत्ेणोनुषठाुमशक्यत्वात्‌ । अङ्मुनप्पोगो मा ६९ तज्ियमाथिदं सूत्रमारव्धम्‌-ऋगेदेन, इति न स्वशा, म्‌ । एतदुपेमेषाऽऽशवलायनोऽपयङृत्लतवाद्ध्येत्यवदत्‌ । छन्दोभ्ये कति- यत्नात्‌ त्‌ । आश्व्ायनवचनं तु न निन्द्‌ निन्दिदुभिति न्यायास्रशसत््परमेवा. सतं । -यीलुपोणौ- ्रहृतहोतमारम्य निर्दपुती्ामणीचादुमौस्यकाम्यटिकान्यपः" शूनामाभिकानां च यावदिष्िपशून। होतरस्य कतल कनानमस्ति तर्षु कमु ह्र सिद्धम्‌ । विकृतिषु का गतिरित्यत भेदेन होता करोतत्येनैव पपर पयः प्रत्‌ ज्ये । भवर परयोगवैरक्ण्यरपं दूपग दतत नेततदूुपणं हून्ानामप्यति । कौकषिली- नसेिस्वग॑सृगारषवोषापीपूकतादिषु परिहप्रपङ्गात्‌। कौकिली स्वतन््रमूता, माद्या त्जगमूता कोकिल्येव सस्थामर्गता = विष्ृतिष्वपि यत्र यत्रा्च्छलाप्रोकतं होत्रमलति तत्र त्र कुमे छृत्स च तन्त्रम्‌ । उपदेशादितराणीत्यपस्तम्नवघनात्‌ । अनुकचनाभिष्टवशकषनिषिदपोमिकयाज्याश्च वैरोपिकं तन्त च परिहीष्यामः । कुतः आष्वरमत्रषु उत्तरफ़वु्मपि तत्र॒ तशर ह्रभयोगसूचनात्‌ । हौ िशरतन्नरष्तु । अस्माभिः पाते होभरचैव क्रियते न यनुषा । एतद्थै॑वु प्रसवुत्य कैशिदाचयर्- शा हौत्रं कतन्यमिति सम्युक्तम्‌ । रमे इतो भवदीय शेधमस्ततयुकत तानयुदाहिवमाण ( हरिष्यामः ) दीक्षणी- वे, उम प्रथमो देवानामिति या्यतुवाक्याना याः ४६ पोवुवक्या्त -& 7 [ त \ ५।६ पटलः ] महादिवदाद्िसंकङितभयोगर्ाद्रकान्याख्यासमेतम्‌ ॥ ७१३ उद्यतीवस्य याञप्ः करोतीति ब्राणम्‌ । -निष्ुमः सतीर्गायत्रीरिवान्वाह पमानि- ष्टवे तिल एव सागिषेनीरनल्येतयुपसतु यः प्रातयज्ाः स्युस्ताः सयं पुरोनु्ाक्याः .कुषोदिति ब्राहमणम्‌ | तथा च पूतरम्‌-नव साभिधेनीरवाह ति, ऋचलिरनूक्ता भवन्तिः नव वापर जीरिति विधानान्तरम्‌। प्रातरनुवके सवणि च्छद ्यनवाह-गाय- व्रि तेनस्कामस्य प्रदिपा(ध्यािष्टेदधियकामस्य गत्या पटुक मलयाु्टुा भवि" „भस्य पव्या यकामस्य विरान।ऽ्कामसयेति का्यविषानम्‌ | अध्वयो वेरपा ३ इति होताऽध्व शरिः पृच्छति द्विदेवत्यम्रहमरहणे मथि वरति अ्रह« हेत प्रय, च्छति तेनैव होता परतिगृह्य दक्षिण ऊरावासता् हरताम्ां निगृहयऽऽ्त इति - सूतम्‌ । देतरेयत्राह्मणेऽपि येनैव यजुषाऽधवयुः पृच्छति तेन होता परतिगृहति परस्थितयागन्तिऽ- याद्ीदितयुकते पमद्रमकरयो निःसोमं पाययिष्यतीति होता प्रत्याह । एतद ्चदाहर्‌- , णानि सूयति वतन्ते । विस्तरभयान्न प्रपश्चितानीति दिक्‌ । > इति सत्याषादहि्यकेशिू्व्याख्यार्या महदिवशाक्षैपंकाकतायां प्रयोगचन्दिकायमिकविंशपरन्ने वितीयः पठः | अथकरविशभशन तृतीयः पटः । ॥ अभ गोत्रप्रवरनिमैयः । तत्र बौधायनः --विधाितरो अमद्निम॑द्वानोऽथ गौतमः । अवरिवतिष्ठः कदय इत्यते सप्त ऋषयः । सप्ानामृषीणामगस्त्याष्टमानां यदपत्यं तद्रो- त्रमित्याचक्षत इति । अच्रापत्यपदं केवलपुत्रापत्यपरं न॒ मवति किंतु पौत्रादिपरामिति ( मपि) । अत एव पाणिनिः-अपत्य पौर्त गोत्रम्‌ ( पा० सू ४-१-१६९२ ) इत्याह । नु करेवटमूुगणेषु यकाद केवटाक्गरोगणेषु हरिता च प्यपतयत्वामावा- द्वो न स्यादिति चेन । एक एव ऋषियौवतमरदेष्वुवते । तावत्समानगोत्रत्वम- न्यत्र मृख्गिरां गणात्‌ ॥ इति बौधायनोचतपयुदात्तानुपप्या ततििदधेः । प्राति. समावनायां हि पदा मवति । यथा यतिषु ये यामहं करोति इति सामान्यवा- क्यादनूयानेषु ये यनामदपरमावनायां नानूयाजेविवत्येननानूयानव्यतिरिकते्वत्येवं पयुदासः करियते तथाञ््रापीति । स्ानाश्षीणामगसत्यष्टमनां यदृपत्यंतद्ोत्रम्‌, इति सतर तु (न) ककषणपरदशैकं मतु अयोगन्यावृततिमररदशैकमिति न पूर्वततरभूत्रवि- रोषः । अत एव॒ विज्ञनेशवरमाधवमदनपारिनातादिषु॑ गोत्रं वंशपरम्रप्रहिद्धमि- त्यक्तम्‌ । ० ७१४ सत्यासो दमिरचितं श्रौतसूतरम्‌- [ ९१ भभ उक्तं च भहपादैरपि - समानेऽपि ब्राहम्येुण्डनोऽत्रिरिति स्मरणरक्षणे भोश्रम्‌ ! इति । एवै च यत्रामयुक्तानां गेनत्वप्रिदधिसतदवोत्मितयेव निदु गोभलकभे भन्- त्वादिष्िदधं मवति । एतेन वसिष्ठादीनां गोघ्त्वानुपपत्ति; । अस्मदादीनां परम्परया ` तद्पत्यत्वेन गोघ्त्वापरिश्च परिता भवति । यानाधिह्ृत्यः प्रवरा ` आभ्नत्तस्ताश गणा उनपक्चाशत्‌ । तथा च बौधायनः--शोत्राणां तु सहखाणि प्यततानयवदानि च | उनपशवारदेवेषा वरा ऋषिदृशनात्‌ › इति । अय प्रवरपू्ं ्रद््येते तत्र भ्तज्ञा" सष ¢ भवराम्ब्यार्यास्यामः ॥ १ ॥ एतच प्रतिज्ञानमभ्ेमाणां मागवच्यावनाकषवानौवेनामद्ग्त्यादीनं प्रवर इति संज्ञा. सिद्धचर्थम्‌ । प्रनियन्तेऽेविशोषणवेनोत्कीत्यन्त इति प्रवराः । त्तान्यार्यास्यामः, एकर गृह्य कयप्यामः । जङोविरेषणलनोतकीतैने तु पने महा९ अति ब्राह्मण मारत ( तै० घ्रा० ६-५-३ ) इत्यादीषटिमनमेषु प्रतिपादितम्‌ ।'विषाह उत्कीतेनं तु स्वविशेषणल्वनैव । अन्यस्यासंमावात्‌ । विवाह आगोधरोचचारणं तु वाचनिकं, त्च सपरवरत्वसगोरत्वशङ्कानिवारणारथमदष्टाय च भति । शान्त्यादिकर्मु ठु वाचनिकं कुखरचित्‌ । कु्निदाचारपरातम्‌ ॥ १ ॥ भ्वरणं कतम्यमित्यसन्ञय श्रुति प्रदशयति-- आर्भेयं इणीते .न्धोरेव नेत्यथो संतत्या शति विज्ञायते ॥ २॥ आरवेयस्षेरपत्यमाहवनीयम्निं यजमानेनोत्पादितत्वायनमानस्यरि्तनत्वा्ं वृणीते ्राथयते तद्ो्रतवायेति । एवं सति बन्धोरेव नैति पूवषिबन्धा् च्यवते । अयो अपर च सततय पूर्वपा पूवैनानामात्मनश्च सेतानायेति विज्ञायते श्रुतिरिति शेपः ॥ २ ॥ देवेमषयैश्ाऽपेयवरणं न कर्तव्यं कंतु ऋषिभिरवेत्येतदं शतिं दशंयति-- न देवैमेलष्यरापेयं इणीत ऋषिभिरेवाऽर्यैयं दणीत' हति चिज्गायते ॥ २ ॥ न देवैः प्र्णेनापत्यादिभिरर्षेयं वृणीते न वा मलुषयेविद्दूभिदेवदत्तादिभिरापेये वृणीते किं ऋषिमिपपि्ादिभिरमन्रह्मिरवा ऽय वृणीत इति विज्ञायते श्चतिरिति शेषः ॥ ६ ॥ अरवियोच्चारणकर्तेव्यताविषये शति दशंयति--~ आपैयमन्वाचष्ट ऋषिणा दि देवाः पुरुषमतुव- ध्यन्त इति विज्ञायते ॥ ४ ॥ ४ २.१८; } म्देवयाद्धिसैकरितमयोगचन्द्रिकाज्यारुयासमेतम्‌ । = ७१५ अदियमनवाषहे । कस्पात्‌ । कऋपिणा पूवंेन कौितिन देषप्रिद्धेन तदपत्यं पुरषं देष अलमध्यने मोलया्ोऽय तदपसयतादिति जानन्ति हीतयः ॥ ४ ॥ सस्याऽवेयवरणे परि्यण्यान्स्याऽऽयवरेे दोष इत्येतदये शति दशेयति-- यो बा अन्यः स्न्यस्याऽ्ओयं हृणीते स वा अस्य तटपिरिष्टं वीतं वड्क्त इति विज्नायते ॥५॥ यो त यजमानोऽन्योचः सतन्यगोत्स्याऽअयेण रृणीते स पै स प्व ऋषिरस्य यनमानस्व तदिद यागं वत ब्ा्मणतर्पणादिफटं वृस गृहातत्थः ॥ ९ ॥ भदिस्यागियमार्िक) चतर्रणपशचातिप्बरणनिपेधिकां च श्रुति दशेयति-- एं वृणीते द पृणीति ब्रीन्ृणीते न चतुरो णीते न पञ्चातिमनृणीत इति विङ्षायते ॥ ६ ॥ एकमापेथ दर्षते, शकि सेकीत्य॑तदपतयमि वृते | तथा द वृणीत श्रीणीत इतयत्रामि। चतुरो न वृणीते पशचातीत्य षडानन दृणीत इत्यथैः। आत्मीयाना सीणां बहूनमनियमेन दरणगरा्े सस्यमिकदृणीत इत्यादयः संहयानियमविषयः । न चतुरो वृणीते न पञ्चातिवृणीत इत्येतदद्यामुष्यायणविषयम्‌ । द्यामुप्यायणस्य गोषद्यस्यापि दये चतुरौ वरणप्रक्तिः । पर्ये इ षण्णां प्रपते द्रचर्वेया- दिसंनिपाति स्ावनामपि ब्रणः । तनिधा्थमुम्‌--‹ न चतुरो वृणीते, न पातिप्बणीते › इति । ‹ बरीनृणीते मनसकृतो वृणीते यथा मनधकृतो वृणीते ? इति शरतिमनुत्य तृत“ अव्ययस्य हानं स्यादधिकारात्‌ ' ( ज° सू १-१-११ ) इत्यसिन्नाधिकरणे मीमाप्का्तु श्रीणीत इत्ययमेव बिधिः । एकं वृणीते दौ वृणीत इत्युमयमचयुत्यनुवादः । जन्या वाक्यभेदापत्तेः । म च प्रीणीत इत्यत्रापि वाक्यभेदतादवसप्यद्वभितवामव इति वाच्यम्‌ । विरि वाक्यभेदामावेन विधित्वपेमवात्‌ । सतुत्वर्योऽयमेकं वृणीत इत्यादिरनुबादः । एकवरणदिवरणे अभरस्ते अपि यदा कव्ये त्‌ जिवरणस्य प्रश- स्तस्य कर्तव्यत्वे किमु वक्तव्यमिति स्तुतिः । चतुषनिमेधपशचातिक्मनिपेषाम्यामपि कित्वमेव स्तयते । न च तयोिदेधो विधातन्यः । परसकत्यमावादेव तदप्रृत्तः । चुरा. द्वोऽतयम्तिखमबकारितवादशस्ताः । तित्वं तु न तथेति प्रातम्‌ । तस्मत्कमेमयषि- कवनयनमानखीनिवोचचारयनन न्नं नाप्यधिकमिति तात्पयौे इत्याहुः । एकरयादीनामपि मनुवलजषा्रयणेनाविकार इति तत्रते । “अप्तमाना्ोतजाम्‌' इति याज्ञव्वयोक्तमविवापरयोनकं समानपरवरत्वापरपर्योयं समानार्पवं दिविषमेक्मद- ७१६ `: सत्यापाष्टविरनित श्रौतसूषम्‌- ˆ ` ^ २१६ ` सभ्य ितिभरताम्य तेति । तथाऽऽ शृमङ्गिरोगणन्यतिरकतषु | दिती मङ्गरोः गणेषु । तच पषप्रवराणां ति्रवरसम्यं तिभरवराणां द्विभकरसाम्यमविवाहधयोनकोमितिः ४; मन्तन्यम्‌। ८.पशचानां निष सामान्यादवरिवाहृकि दुयो; , ङ्गिरोगणेष्ेव शपः कोऽपि वारयेत्‌ ! इति ` वचनात्‌ । रेेषवको$पि परवरः समानशेततषिवाहं वारये. दि््थः ॥ ६ ॥ + ह ` अय परवर्गणना । तत्राऽऽदौ गवः-- ॥ ४ 1 श्गूनेवा्रे वम्ार्यास्यामः ॥ जामद्न्या वत्सा, स्तेषां प्र्ापेयो भागेवच्यावनेमम्रानौरबनामद्‌- ग्येति -जमदभनिवदुवैवदभवानवच्च्यवनवन्युव . दिति उयार्भयमु हैके भागेवोषैनामदग्नेति जमद्‌- परिषदुैवदुगुवदित्येष एवाविदतो ' जामासयैतिः शायनविरोहितमाण्ड्यावटमण्डुवैद्रेतवाहमाचीने- न योभ्यानामथाऽऽष्िपेणानां पञवार्पेयो भागैवस्था- नर । वनामवानार्टिपेणानुपत्यनूषवदृषटिषिणवदेमवानव- ` ` च्वयवनवदुगुवदिति।यर्षियषु हैके मामवािि- `“ णानृषत्यनूपवदृष्टपेणवदधगुवादिति ॥ अथ बीतह- ग्या यास्कवाधूलमोनमौकरनातवाहास्तेषा यापि ` यो मा्गवचैतहस्यावेदसेति स्बेदोवद्रीतहव्यव- ` , ५ दूयुबदिति ॥।. अथ वन्या; पार्यासतेषां,तया्बेयो ^, ˆ; । भागववम्यपारयेति पृ धुवदरेनवद्वगुबदिति,॥ अथ `,= ; ,गात्स॑मदाः छनकास्तेषामेकार्षेयो गात्संमरदेति ` ^ 1१; होता.गृत्समदवदित्यध्वयुः । अथ वाध्यष्वा मित्र न ५ युवस्तेषामेका्पेयो वध्यश्वेति. होता. बध्यश्ववदि- ... ¦ : , स्यध्वुः ॥ १०॥ ७॥ १ एवकार इतरषां ्यवृ्यर्थः 1 अगर आदौ व्याख्यास्यामो वक्ष्यामः । प्राधान्यादिति ( शेषः । धोः प्रधान्यं तु ^ महरा मरुरहम्‌ ' इति भगवद्वाक्यं भूगो. `“ सुदेव शते्रवणादाधीनमन्म्रेषु भृगुणामिवाऽऽदौ पा्येन मन्त्रकथनाच | अथवा--एवकारोऽमशब्देानयति । अप्र जद्वेव ये, भगतं प्रा, भगवता सक्ष्यामः । न दयमु्यायणत्वेन पशा्ूत्वाप्ागिति । दं ुमयायं 1. ¶ ` ९ परः] -महदेषशान्िरफितमंयोगिव्दरव्यारुयमतम्‌। = ७१७ ` यु्हणे तदवितौनतो होतुः प्रवरो वतमर्यधानतोऽभ्वयोरित्येवं व्यवस्यति परदशैनरथम्‌ } ,येम्‌ | १० ४७.॥ ॥ जाम्या त्ता ईत्् वत्सानां ` नामदभ्ाः इतिः विरेषणमेजामद्म्यवतसनिरी- करणा पीवतितवप्ाप्ययै जामदुम्यारीपरापत्य च | ते्रंजामदम्यवतसानां पश्रयः वरः, ` -मागवच्यावना्चवानेनामम्येति:;।« अये च ,¡होतुरमुतोऽबौश्ो: तेति: क्चनात्‌.। अमुतो मूलमूताख्पेरारम्यावाशोऽरवाग्न(तामन्तरदशः । ` कमेण तदस्य भ्रायंयते+ तमृ्िमत्य्ैः । . जमदमिवदुववदप्रवानवयावनवञगवदितययं प्रवरोऽध्व रत॒ -उगवानमस्कृतोऽध्वयैणीत इति . वचनात्‌ । अतो ४ न्म -तहभ्म्यवहितानां मूकमुतानदकमेण - सेकीत्यै॑तद्ररदवदिति नि वृणीते परा्थयत इत्यर्थः । एष एव्‌ प्रवरकरमविरेषो . होतुरघ्र्योश्ाऽऽध्यायुप्रिप्तमाि सरतरोपदे्व्यः । व्यर्ैयु हैम हवत इति शेषः । उग्र्षयप्रवरमक ` आचायौ हवत इत्यर्थः । उ हेति निपातोऽवंषारणायोः वाक्यालंकारारथो वा । तं प्रवरं दशेयति-- ^ ममषोरवनमदम्येति जमदश्निदुर्वषदरूृवदितति” इति । एनमेव -रवरमन्येषवतिदिशति- एप एवाविकृतो जामा( बा )च्यैतिरायनेत्यादिा आचीनयोग्ानाम्‌ . इत्यन्तेन सत्रेण । एगोऽनन्तरोक्तः. पश्चर्पूयर््ो वा नामा ( बा ) स्यादीनां ‹ नवानां मव. तीत्ययैः | अथाऽऽषटिषेणानापित्यत्राथशब्दः एयगंयं गण इति ज्ञापनाथेः, । एवं प्व | अन्यद्रता्थेम्‌ । अथ , वीतहून्या इत्यारभ्य ्थवदधेनवदूगवदिन्यन्तं पूत स्पष्टम्‌ । चतुर्विधा हि शुनकाः । केचिच्ुतकादेव जाताः ¡ केचिरत्ममदंदेषं॑ जात: । केविश्ुगोरपत्यं गृत्ममदस्ततो जाताः । केचिन रपत्यं शनगोवस्तदपर गृत्समदः स्ततो जाताः । तत्र गृत्समदादेव ये जातासोषमिवायं भरव, ना्येषमित्येतदु गृ मंदद्टभीप्रापणायै च गातसमद्‌ा इति विशेषणम्‌ । इतरेषां तु. सूत्र नतरोकाः भ ज्ञेयाः । तजाऽऽ्ानां शौनकरपैयः परवरः ।' तृतीयानां भागेवगातपरमदेति चतुर्थानां मागेवरोनेहे जगातपमदेति चर्य `इति 1 - एकर्वियेऽमुतोऽवौ उध्वाममनहृतोऽध्वणीत इत्योयो्िध्येन्ैवसय पकत्वामावाद्यवसया् रोव पियवा ` ब्रधय्ो" इति ` विरोपणं वा्यदट्ी्रापणार्म्‌ । वाथेति होत व्यरववदित्यधवरित्यन ` हेतरथ्ुहणुकन्यवस्यायास्तत्रैव ` प्रापिराङ्धानिरासोः इतीमे भृगवो व्याख्याता; ॥ < ॥ क्ष, =: : ` याषादपिरवितं सातसूत्म्‌- : २४ "+ ड्ालुमापणसयदे भयोनमेवियमापूशब्दोनामपि हानकमिधयुवौ भूयस्य सथा स्थादिति । तें ‹श्गुण तव › इति यपप्योषनि ' पारगो होता मवति › इत्याव्रौ ओषेधेरातिद्धिः । जामदम्यवत्सानां जामा ( मा ) स्यादीनो च परस्रमविमाहः । भ्रोलतगतर्वीयं । एवनािेणानामपि तिप्वरसाम्यात्‌ । अपि मिपररा्हिे" भानो नवैः" तंह द्विभरसीम्यं तयाऽपि पशवपयंगतमपि प्वरताम्यमष्वविवाहपयो- -म्‌ । शतो विदा आपणा इत्येतषामविवाह इति : बोधायनोक्तेः | भणाम्‌दम्य“ ल्ौिणम्य ` सपरतादतवाहः | -ीतहव्यदीनो `तु स्वं स्व॑ गणं हिता परसरं शैः सह , विवाहो `मवलेव । दिभवरसाम्यामावात्‌ । <. ^ -` इतिं भूरुगोधपरवरकाण्डम्‌ ॥ ८ ॥ 1; भ गोतमगोवभवरकाण्डं विषते-- ` च. "` अयतोऽङ्गिरसामयास्या गौतमास्तेषां उपय आङ्किरसायांस्यगौतमेति गोतमवद्यास्यबदङ्खि- रोबदिति । अयौतथ्याः गौतमास्तेषां उयार्थेय आङ्किरसोदभ्यगौतमेति गोतमवदुतथ्यवदाङ्गे + सबदि । अथोभिना गौतमास्तेषा इयाय आङ्गिरसोदिनकाक्षवतेति ककषीदरदुशिजवदङ्गि- रोबदिति । अथ वामदेवा गौतमास्तेषां उयार्चेय आद्किरसवामदेषषाददुकयेति वृहदुकथवदराषदेव" , : ` : शदङ्घिरोषदिति॥ ९ ॥ ,. अक्तः हेतव । ते भया लङ्गं तपते अतेनाऽदबामीपि पृ दिसापादभ्यात्‌ › इति शलयैकत्मलेव वाक्ये मृगुगोरिणाम्‌।पानपरं पू॑मुकपाऽन" म्द गोतशादिगोिणामाभानमनत्र उक्तः । अतो हेतोरित्य्ः । अद्रिरसममिति निभो रमे षष्ठी \ अङ्गिरोगणानां मभ्य. येऽयास्या गौतमा अङ्गिरसस्तेषं य्यः प्रवरो दीर्य; । पारया इति विरेपणमयात्य उद्गाता भवतीत्यत्र येऽयास्यगाणपहितासते- भिव प्रहणाषेस्‌ । उतत्या ोिजा दाम्देवा इत्यादीनि गौतमविेषणानि सांकर्यं. निकारणृमोनि + अम्यत्सष्ठम्‌ । एषा सर्वेषां गौतमाङ्गिरप परस्परमविबाहः । यौत. मस्य त्रियमाणतय। सत्तया वाऽतवृत्तेः । सगोतरत्वुतायेणःदवितरिप्रवास्याष् । इति मौतमगोत्मवरकाण्डम्‌ ॥ ९ ॥ ` क ९ पः ] महदेवशाविसंकरितमयोगचनिकाभ्यास्यासपैतपू। = ७१९ अथ मृरद्रानगोप्रमवरकाण्डं विधते-- † अथ भदद्रानानां उयार्पैय आङ्गिरसविपत्धः भारद्राजोति स पतिषदङ्गतोवदिति । एष एवाविकृतस्तुथ्यामिवेर्योजैयानाना सर्वेषं च स्तम्भस्तम्बब्दानाम्‌ । अथ्ाणां पश्च्िये आ- क्किरसवाैस्पत्यमारद्रानवान्दनमातव चंसेति मंतवः चोवदृन्दनवद्वदाजवद्वदस्पतिषदङ्गिरोषदिति । उयापयमु दैक आङ्किरसवान्द्नमातवचेति। मृतः वचोद्रन्दनवदक्गिरोवादिति। अथ दराभष्यायंणा- नां लानां यया शौङ्ककेरिरयो भरदरनिः कग ` कताः धशिरयस्तेषा पश्चा्पेय आङ्गिरसवारस्प- ' त्यद्धारदाजकात्याश्षिटेत्य्षि्टवत्कतेवद्वरद्ानव- दूबस्पतिषदङ्गिरोवादेति। उयर्पियमु हैक आङ्ग रसकात्पा्षिेत्यक्षिखवत्कतवदङ्गिरोबदितति " 1 ॥ ११॥ अथ गर्गाणां चयार्धेय आङ्गिरसगाः स्यशैन्येति भिनिवदव्वद्गिरोवदिति 1 मारः जमु केऽङ्गिरसः स्थाने भारदानगार्शचनप्ररहिः भिनिबदरगवद्धरदराजवदिति 1; अय . कपीनां उया्षेय आङ्गिरसमाहय्येवौरकषय्येत्युरुकषय्य- बन्महय्युषद ्गिरोवदिति तरस्वास्तिखो बिदुः शादु; पतञ्जलिभभूयसीरदकीरनलनद्ः 1. इपेरठ- विधाः मनाः ॥ १०॥ बुध्य आश्िवेदय ओजेयान एतेषा, स्तम्मशब्दो यज्नामसु वर्त ते सतम्मशब्दाः । स्तम्शब्दो यन्नामपु वतते ते स्तम्बशब्दाः । एतेषां बैषोऽनन्तरोक्तरूयर्ेय एव भ्रवरौ मवेदिलय्थः । दराम्यां मोत्राभ्यां व्यपदेश दृव्यामुष्यायणानि कुलानि ।' यथा शौकरो. शिरय इति एरान दरचामुप्यायणकुढम्‌ । इदातनानां द्विगोज्रणा द्वयोरपि गोयो. रविवाहं वक्तं दृशन्तलेनोदाहतम्‌--शूक्घा मदद्वानाः कताः शौशिरयो विश्वामित्रः । मादद्रानस्य शुगस्य बीनद्वैशवामित्रस्य रौरिरेःकषेत् शोक्करोशिरा इत्युच्यन्ते त्संतातिजातानां पश्रपियः प्रवर दर्यः । आङ्गिरपाहै्सतयमाद्ानकात्याक्तिेति होदुः । भ्िटवत्कतवद्र्ानवदुज्तिववङ्गिरोवदितयच्योः । ऽपमेक आश्गि- , ४९० 1... सत्ानिरिं भौ डमु-, , । [११ भे रसकात्यालषिरेति होढः । अतिवत्कतवदङ्गिरोवदितयव्वयोः । असिन्वरे जनधिदः पूरवः प्रवरः ्तिम्हीदरपरो ययोक्तस्तयाऽयेष्वपि पुभिकापतरद्तककरतहतरिमपतरदी नाभवि द्वयोरपि गो्रयोः प्रवरो ज्ञेयः । शोजगरौरिरीणां चषन्ततवेनोपदानात्‌ । स्वा दवचामुप्यायणानां गोत्व वरणघ्रसक्ती -व्यवस्थामाहाऽटायनः-^ तेषामुमयत दृत एकमितरतो द्वारतो. द्र वेतरतजञीनितरतो न हि चतुर्ण प्रकरोऽस्ति न पश्ठानामतिप्॑रणम्‌ › इति । एकंमितरतो द्वावितरत इति व्यये द्वौ वेतरत्लीनितरत इति पर्ये तन पूव कस्य प्रवर इत्याकक्वायां कात्यांयनलौगाजञी आहतुः-- पू प्रवर उत्पा परतिरहीतुः " ईति । एवं वक्ष्यमाणेषु संृत्यादिष्वपि द्रष्ट न्यम्‌ । गर्गाणां भरदवाजल्वं पालिकभरद्ानवरणदिव 'तिद्धम्‌ । यथपि कपीनां पूढः केवलाङ्गिरोगणमध्ये सर्वेषु ूत्पस्तकेषु दृश्यते ताऽपि प नाऽदत्यः | परत्पवरमरीपरयोगपारिनातस््यभेपारादिबहपरनपतोषादहुसतिपुः राणसूत्ापिरोषात्‌ ) मादनः सह विवाहः केवलाङ्गिरोभिः पह पिबाह इतयेतादशस्य शिष्टामिभताचारस्यान्ययात्वापत्तेश्च । अय वा द्वौ कपी ज्ेयौ । एको मरदवानगणस्यः । अपरः केवहाङ्गिरोगणस्यः , । तथा च ॒मण्डनः-*भाददवानप्रबरणे , केचिदाहुः कपी एय्‌ ' इति । इति मदरानगोशमबरकाण्डम ॥ {० ॥ अयात्रगोषप्वरकाणं विवे [71 अधा्ीणां उयार्थेय आभरेया्नानसदयावाभरेति श्वावाश्ववदचंनानसवदतरिवदिति। अथ गविष्ठिर णां उयार्पेय आत्रेयाचैनानसगाविषठिरेति गविष्ठि रवदर्यनानसवदश्रिवदिति । एष एवाविकृतो वामरध्यसुमस्गलवीजवापानाप्‌ ॥ १२ ॥११॥ गतार्थम्‌ । अत्रीणां सरवेषामविवाहः । सगोत्रतवत्सप्रवरत्वा्च | इत्यिगो्भरवर- काण्डम्‌ ॥ १२॥ ११॥ ` अयं दविधागतिगोतवरकाण्डे विषतते-- अथ विन्वामित्राणां देवराताधिकितकाखववमनु- तन्तुवभुयज्ञवल्कौलोन्तयमरिवृहदभिसांचित्यवार कितारकायणश्चालावतास्तेषां उयापयो वैश्वामि- ` श्रदैवरातौदलोति उद्लवदेवराववद्विषामित्रवदिति। 1 <^ छः < र ष ९ पटः ] महादेवशा्ितेकठितियोगचन्दिकाभ्याख्यासमेतम्‌ । = ७२१ ५ अथ श्रौमतकामकायनस्तेषां उपारपेयो वैश्वामित्र. माधुच्छन्दसधानंजस्योति धनेनयवन्मधुच्छन्दोव. दविश्वामित्रवादेति । अथाष्टका छोहितास्तेषां व~ रषयो वैश्वामित्रा्केति। अष्टकदिचामित्रवदिति । "अथ पूरणाः पारिषापयन्त्यस्तषां द्रथपियो वैश्वा- मित्रपौरणेति।पूरणवद्वि्ामित्रवदिति | अथ कता स्तेषां उयार्ेयो वैश्वामित्रकात्याक्तरेति । अक्षि- लमेत्कतवद्विवामित्रवदिति । अयाघमरषणाः कुशि- कास्तेषां उपार्पयो वै्वामित्राघमैणकौशिकेति। कुशिकवदघमपणवदवि्वामित्रवदिति ॥ १२॥ ` गतार्थम्‌ | िशवामन्रगणाना पर्तरमविवाहः। पगोत्रत्वातपप्रवरत्व च | इति किशर ‹ मितरोतरप्कक्तण्डम्‌ ॥ १२ ॥ "., भयं क्वपगोतरप्रवरकाण्डमाह-- न अथ कदयपानां शय पयः काश्यपावत्सारनधुयेति निुबचदवत्सारवत्कश्यपवदित्येप एवाविकृतो भौम्याभिपेण्यमाठराणाम्‌ । अथ रेभाणां उयार्थयः फायपावत्साररैभ्येति । रेभवद्वतसारवत्कश्यप, बदिति ॥ १३ ॥ अथ दण्ठिलानां दरषा्यो दैष- ासितेति । असित बलढ दिति । त्रपापेपु हषे काश्यपदैवलासितेति आ। तवदेवलबत्कश्यपव दिति । द्रषर्षियास्तवे, न्या न ॥ १३॥ सऽपि द्वधया एवमनेन प्रकारेण च्र्पे॥ एव मवितुमरन्ति न शण्डिढा ९१ | तस्मादष्टकानां ठोहितनां च द्वधया ¡ > पयत्वमेव द्रष्टम्‌ । दरचर्धिया एव सवै शण्डिला भवितुमर्हन्ति न उयापेथा इति केनिद्टचाचषते तदनुपपत्म्‌ | ‹ अभ्ययस्य हानं स्याद्धिकारात्‌ ' ( जै° सु ६-१-११) इति जमिनीयन्यायविरोधात्‌ । अन्यद्वतार्थम्‌ । करयपानां परस्परमविवाहः । कडयपस्य त्रियमाणनया सत्तया वाऽनु- धृतः सगोधरत्वात्प्रवरत्व च । इति कड पपगोद्पवरकाण्डम्‌ ॥ १३ ॥ अय िषठगोत्रपरवरकाण्ठं विषत्ते-- एका्वेया वासिष्ठा अन्य तरोपमन्युपराशषरकुण्डि- ११ ॥1 पि ७९२ सत्थापादविरवितं श्रौतसूत्र [१। भः नेभ्यो वासिषठति दता वसिष्ठवदित्व्वयुः । अथोपमन्ूनां उया्ियो वासिदैनद्रममदाभरदसो इति । आभरदरसुवदिनद्रममदवदरसिष्ठवदिति । अथ पराशरराणां उयार्भयो वासिष्ठशाक्त्यपरार्रथे्ि। पराशरवच्छक्तिवद्रसिष्टवादति । अथ इषण्डिनाभां छायो बासिष्ठमत्रावरुणकौण्डन्योति। कुण्डिन बन्मित्रावरुणवद्रसिष्ठवादैति । अथ सकृतिपूतिमा- पतष्डिनां उयर्भयः शाकयसांृत्यगो रिषीतेति । गुरिवीतवतसंकृतिबच्छक्तिवदिति ॥ १४॥ उत्तरत्र विधानदिवोपमन्युभमृतीनां त्यपयतवे तिदधऽ्यत्ोपमन्पुपराशरवुष्डिनेम्प इति कचन केवरं वसिष्ठमदा न दैष्ृत्यदयत्तेषां व्ामुप्यायणत्वादिति प्र्प्‌ | वासिषठौत्रावरणकौण्डिनयेत्यलिनपवरे मितरावरणसंजञकौ वौनिदषौ पमौ श्यौ न प्रतिद्धौ देवताविशेषौ । न देवै मलुषयैरपियं दरणीत हति निपेषातू । तयोश्च मित्रावरुणयोः संहतयोरेवर्ित्मन्र दरव्यं न प्रत्येकम्‌ | न चतुरे वृणीत इति चतुणी वरणप्रतिषेधात्‌ | मतस्युराणे मित्रावरुणयेोरबदयारमे तपस्यतोरागतामुव्ी इष्टवतोः शुकं स्कर कविततोयपूर्े कशे गृहीतं ततो विष्टो जातो वीष्ठाच्च कुण्डिनो जात इति इष्टत्वात्तयोः संहतयोरेव पित्वं पितृत्वं चेति द््टन्यम्‌ । एषां वातिषठनां परस्परम. विवाहः | प्गोभ्तवात्पपरवरत्वाच । संकृत्यादीना दवचामुष्यायणानां बतिष्ठत्वं तु वि. छगणमध्ये पाठा्राि्ठस्य शक्तर्वरणाच । इति वतिषठगोत्रपरवरकाण्डम्‌ ॥ १४ ॥ अयाग्त्यगोत्प्रवरकाण्डं विषते -- अथागस्तीनामेका्ेय आगरत्योति होतासि. बदित्यध्वयुः । यार्पेयमु दैफे आगस्त्यदादे्ष, चुतेध्मनाहेति । इ्मबाहषददच्युतवदगस्विव- दिति ॥ १५॥ अगस्तीनं पर्वा परस्रमविवाहः । सगोततवतसप्वरतवा | इत्यगस्तिणोषभषर, काण्डम्‌ ॥ १९ ॥ अय क्त्रिप्रवरकाण्डं विधत्ते-- अथ कषत्रियाणां यायो मानैदपौरूरवसेति 1 <रूग्बोवदिडवन्मलुवदिति । अथ यादे ह सारी; € < 472 ] महदेवशाल्ञिसंकङ्ितयोगवन्दिकान्याख्यासमेतम्‌ । ४७२३ न मेक एवैषां वरो यज्॒॒वै पृथकमवृणी- मुह मन्ञषेतो न स्युः सपुरोहितमव- रास्ते । अथ येषां स्युरुरोहितमवरास्ते सुरो. हितमवरास्तवेवं ्याथेनेकार्ेया विशो बात्समेति होता वत्समरवदित्यध्वः ॥ १६ ॥ दिषिषाः क्रियाः सार्पा अनार्ाशच । तर यदि प्तपौ आषयवन्तो राजानः प्र गीरा प्रवर उक्त एक एव मवति । ययते एयगेव प्रवृणीरसपुरोहितपवरानेव रदृणीरन्‌ । येषं रा मन्त क्रपय आया इति यात्‌, न स्यु भवेयुस्ते सपु. रोहितपरवरा जञेयाः । येषां राज्ञं यदि मन्वृतः स्युरपरोहितभवरापते ज्ञेयाः । मन्त्र. ङतो राभानः प्पुरोहितप्वरास्वेवमतत्मकारेण न्यायेन मवन्ति नान्या | कोऽपौ न्यायोऽभिमतः । पर उच्यते-- रपा पुरोहितस्य विद्पानत्वाततेन च विन। कमान. भिकारात्‌ । पर एनं हितमेतत्स् नयतीति पुरोहितशब्दवयतपत्तेः । आतीयप्रवरपते सरे समानप्रवर्वाद्विवाहः परसञ्यतेति न्यायः । अयमेव न्यायो वैानामवि ष्यः | „वं ००४८ गिव क्षभरियाणां वैदमानां च दौरोहित्यप्षरकयप्रुक्त एव निषेधो न द पर इति शिदधम्‌ । कमणि वरणादौ मवतु विकल्पः । उक्तपू्स्य कमा. विकारे पत्तः । सोऽपि व्यवस्थितः । एषं कुले यादशं वरणमागतं तेव कतुपुतित- [पिति किप्रेष्वपि स्यवस्थाद्रेनात्‌ | मशवङृद्धतां स्ैर्ञामरोहितप्वराणामपि विवाहमत्र सपुरोहितपरवरत्वोवेति फि. तोः} रानम्योऽपितानां दत्तान ब्राहमणानां रातं ये परबरा्त एव तेषाम्‌ । एवं ाहणम्योऽपितानां रज्ञ ब्राह्मणानां ये वरास्ते तेषामिति । तपा च सूतम्‌--तपा बा्षणाना५ राभापितानां रज्ञा वा ब्राहमणा्ितानाम्‌ › इति ॥ १६ ॥ अपाना्तातनन्पूनां गोधरपवरकाण्डं विषतते-- अथाना्न तवन्धोः पुरोहितमवरेणाऽऽचार्य- ह भवरेण वा ॥ १७॥ ४५ । आसे्पन्तातो बनधन सोऽनाज्ञातबमधुस्तस्ानोज्ञतिन्धोः (असप्रतातबन्पोः" इति दशपूणमाकषप्केरणस्थस्य प्रवरविधायकस्य सूतस्य पाठः । न सम्यक्ञातो बन्पु- येन पोऽपप्रजतातमनधुः, इति तद्विरहः । अथैत प्र एव । तस्य पुरोहितस्य पूर्वोक्तस्य प्रि र्ोपे्ाऽऽचायसतस्य मा प्रवरेण परवरणमिय्ः | छर . पत्यापाढविरचितं भौतसूषम्‌- [ २१ प्रभे ननु -८ यो चा अन्यः सन्यस्य वृणीते प षा अस्य दिर वीतं यकत ' ( ० शरो २१-६-५ ) इति निवेष्य जागरूकलात्कयं परोहिताचायं परवरपरवरणमिति चेन्न । एतय प्रवर्ञानसतच एव प्रवतः ॥ १७ ॥ सर्बवर्िकमरपियं दर्शयति-- ¦ ` अथ ह ताण्डिन एकापेय९ सार्ववबणिक« समा- मनन्ति मानबेति टोता मनुबदित्यध्वयेः । मान व्यो हि मरना इति हि व्राह्मणापिति हि ब्राह्म णम्‌ ॥ १४॥ १८ ॥ इति सत्पाषाददिरण्यकेकिसूत्र एकविध्सभशने तृतीयः पदः ।॥ इति दिरण्यकेशचिसूप्र एकर्िंशः प्रश्नः ॥ २१ ॥ ताण्डिन आचायौ एका्ेयं मानवेतयेवरूपं प्रवरं सार्वविकं सर्वेपां रणानां ब्रहम. णादीनां समामनन्ति । ततर हतुमूतां शरतिमुदाहरन्ति-“मानव्यो हि रना कति हि ब्राह्म. णम्‌” इति । हि यस्मादेवं तै्िरीयशाखायां ब्राह्मणं प्रत्यक्षमेव ,पद्यतेऽकगिषयेनं उसा" `" भरकरणे-पमानन्यो हि प्राः, इति तस्मादिय्ैः । दिरिः प्रभ्रसमाधरिेतनापौ } एतृ वैशेषिकपवरनिषेधपरं न भवति कतु सारववर्णिकपवरसतृतिपरम्‌ । नमेव तकम भव परतिषध्य मुबदित्येतद्िदभाति, इत्येत्ूनविेष इति ` वेत | अत्र प्रतिपेभशब्देनाप्राशस्त्यत्ैवोक्ततवात्‌ । एवं च ॒कृत्तरदेषिकमवेरोणाम. भारासत्य उक्ते सा्ववर्िक्य परशस्तत्वमया तदधं मवति । वैशेषिकाः प्रवरा दु्ियौ बहुप्यासटम्याश्च तस्मान्न कार्याः । अयं तु छपरतरप्यत्नटम्यत्कोककरदसय हत्येव: सारववणिकस्य प्रवरस्य प्रशस्त्वम्‌ । कथं पुनरयमभिप्रायो गम्यत इति बेत्‌ न्यधी“: भरवराध्यायानारम्मपरङ्कात्‌ । आरम्यते चायम्‌ । अयं प्रवरः श्रीतकर्मबस्णाभिवादादि प्व न विवे । अन्यथा समानपरवरत्वाद्विवाहामावप्सङ्गत्‌ । पुरोहितगोभप्रकरयोरा- चायगोत्प्वरयोश्वाज्ञन वु स्पत्यनतरे-- आचार्यगोत्प्ररानाभिजञ्तु द्विनः स्वयम्‌ | द्तवाऽऽत्मानं तु कमैचित्तदरोत्रभरवरो मवेत्‌ इति ॥|1>; अनरऽऽचर्यग्हणं एरोहितोपटलणम्‌ | जचा्शब्दे गपि दैन इति श्रवणाद्रामण्श्िययानां विः । यतु-“गोजस्य त्वसति " कद गोत ३ पटढः ] महादेवश्वा्िसंकंडितपयोगवन्दिकान्याख्यासमेतव्‌ । ७२५ ` यु. स्यो, इति ततुरहिताजायपोगता्ने सत्येव विषाहातिरिकिषयम्‌ | एत सूनोः भरवरनिभेषः ॥ १४ ॥ १८॥ २१ ॥ ध भ्रयोगेनयन््ा्तुःमाखयाः सूत्रसस्थतेः | हृतो नियः कीस्तुमो मणिः ॥ ति प्तत्याशदहिरण्येशिसू्न्यारूपायां भ्रयोगभन्दिकायां महादे. ४५ वशचािपकडितायामेक्िरमे तृतीयः पडडः । प्र्श्च समाष्ठः | * न द्ष^ 4 च0प+ 80109164, उव 8^ ब्द अक्र णा. -----8010981 5 86009. 0४४९1ण्प० ०. 52 ए 81/52 ४८4९8, 1 11 012 01961 8 ६३, २४.8३. २५० ०६ गन | 2०4७ ० हष