ग्ज 07 [एए | 707^ क 07 ^^ 01.06 | 01724. ^5 4 ६01.061641. 2248१ छं ॥* ~ * + 4. तः = 9 [1 € [4 कै = * 1 च @ च, # । ४ ध ५४ न ॥ ५ १ च ) म वि ४ # . = + ५ * ध 1 क = न ५ % #ै %== 1 * रै ५ ५ न ५ # + ४ ४ = # # | #ै भ * + कत ५ 8.7) ष 6 3 ज + ४ + ॥ [| ९ ५ ५ ५१ (ह, ् ५ + [१ ह ॐ 1 ६, ,४ = ४ ६५. ५ ५ 1 > £ ४ # 9५ ५५ £ | | ग्रन्थाङ्कः ५३ क सत्याषादाषिरेचितं श्रोतसूत्म्‌ । | 4 धर्मसूत्रापरपर्यायमरशचदरयसमा्तिपयन्तं महादेवदीक्षितविरवितो- ५ उञ्वलान्याख्यासमेतं तदग्रे च महादेवशाचिछृत- | वैजयन्तीव्याख्यायुतम्‌ । षटु्िंशसधरविंशाष्टाविंशैकोनर्चिशप्रश्ात्मको दशमो (चरमो) भागः । ` एतत्पुस्तकं वे° शा० सं° रा० शंकरशाश्ची मारूटकर इत्येते: संशोधितम्‌ । तच्च बी. ए, त्युपपदधारिभिः क विनायक गणेरा आपटे | इत्येतैः (8 7.2 प्वाखूयपरने - ६: १९.. प ६ , श्रीमत्‌ ‹ महादेव विमणाजी आप्टे › इत्यभि- ४ यमहाभागतिष्ठापिति थु; आनन्दाश्रममुदणाटष 1 44 \/ `“ ०4.251 _ आयसाक्षरैमदरयित्वा 9 7 क { / †^ प्रकाशितम्‌ । ४. श्ालिवाहनश्षकाब्दाः १८५४ लिस्ताब्दाः १९६२ 4 + ( अस्य सर्वेऽधिकारा राजश्चास्नानुषारेण स्वायत्तीकृताः )। 1 ^ मूर्यं रूपकचतुष्टयम्‌ (₹०४)। , छ 1 \ लभा. ^^; " ~ 168 च 1182... .. + 00. 2५५. + 8 | ११1. 09४8...2.. 8. .5५ ९५२ ल, . षि (^ ^ कि ८ । => ब ` च * ।; कि + । [४ (८~-@--+-- \4 १.“ । ‰/ ^ ॐ {~ | <=“ +~. ८८८४. ८५९ रायता गोरीपरिढः । प्रास्ताविकं किचित्‌ । अयि सेख्यावस्मवरा आनन्दाश्रमपरकाशितग्रन्यपङ्केद हमकरन्द सं. दोहसेवनगुञ्चदिन्दिन्दिराः-प्रमोदन्तां श्रीमतां चेतांसि, यच्चिरस्य खलु कालस्य संमुद्रगावस्थायां स्थितस्य सदत्तिकस्याच पाव्ाप्यन- ङ्कितस्य भीत्यापादसूत्रस्य दशमो ( चरमः ) भागः भत्नदुकेमशरख- यग्रन्थरत्नमकाश्चनेकयत्नवदौगतया संस्थया यौप्माकौगे करकमछे सादरं समप्येत इति । महोदयाः सागर।म्बरामण्डलमध्यवर्तिनि कस्मिन्नपि जनिभन्मात्र निधीयतां दृष्ि्तहिं स खट सुखं संचिकाङ्क्षिषन्दुःखं च परिनिदी- पैन्नेव भ्रीमद्धिः समवोक्येत । हन्त परं किं नाम सुखं कथंकारं च -तट्वभेयेति न पुनः कोऽपि निपुणमन्वेषिषिषति । सकलेश्वयौत्मकमैः हिकं स्वगरोकप्रप्षिरूपं पारलौकिकं तदु भयान्यतरजनिमूतिनिवर्तकं क्तिस्वरूपात्मकं बा यत्किपि सुखं वतेतां तत्किंचिदपि नूनरते स्वधर्भाचरणं न प्रामरोतीति “र्थे सम प्रतिष्ठितं तस्माद्धर्मं परमं वदन्ति! ‹ धर्मात्सुखं च ज्ञानं च ` ‹न जातु कामान्न भयान्न ठोभाव्‌° ' इत्यादिश्रुतिस्पृतिसूत्रादैभिः समस्वरं जोधुऽ्यमाणो र दवुन्तः एतावता सुखस्य पुननिविरचीकैरसंतया स्वधर्मसाध्यत्वे सिद्धे किस्वरूपो धर्म इति बल्वदाकाङ्क्षायां धभेरक्षणं मीमांसितन्यं भवति । तत्र ' चोदनालक्षणोऽर्थो धमे; ` इति मीमांसकाः । ‹ विदि- सकर्मजन्यो धर्मैः › इति ताकिंकाः । ' यद्योगेनाऽऽत्मदशंन ` इति वेदान्तिनः । ' आचारः परमो धर्मः ` ‹ शइष्टगापको धर्मैः " पएवमा- दीनि पुरुहूगि पुनरेकदे नि षमलक्षणाने चक्षुष्पथपवनागाहति । तदेतेषु सकरेष्वपि पक्षेषु ‹ इष्टमाप्त्यनिष्टपरिहाररोकरिकोपायो धर्मैः › इत्येव चिष्टसंमतं धप॑लक्षणं भवितुमदैति । स च धस्तु ुतिमूलक; । वेदोऽखिलो धमूलभ्‌ ` ‹ अतः स प्रमो धमो यो [२ बेदादधिगम्यते ' इत्यादिभलुच्यासादिस्मरणात्‌ । सिद्धे च सकठपुखे- कनिदानस्य स्वधर्मस्य भरुतिगम्यरवे शरुत्यर्थस्य च नूनमेकान्ततः सुदुरूहतया ध्मरहस्यमाधेजिगमिषूगां शरीरभाजां तदवबोधः पुनर गम्यभ्राय एवेत्युक्तिनं खलु समाटीकेतात्युत्कोटिम्‌ । अनन्तः किंटायं श्रुतिषचसां राशचिः । न चायमेकेन जन्मना कय- विदपि साकटपेनाध्येतुं सुश्चकः केनापि मेधावत्ताऽति पुरषेण । नतरां पुनर्मन्दधिया । भयस्यश्च खस्वेतस्य कालगतवेषम्पात्सष्च्छिन्नाः शाखाः, यथासा शरुतिश्चाखानां चरणब्यहादिषु नामानि भ्रवणत्तरणि- मधिरोदन्ति, नहीदानीं तासां श्रूयत एकमात्रोऽपि मन्त्रः} इाधुनेताः। ततश्च पुनरेकन्ततः परत यतेऽवि्न्तापरा अपि श्राखाः श्रुतीनां यासां किर विलयः समजनि । एतावता कतिपयानां शाखानां टुप्तत्वात्सतीनां पुन; कत्वयैकर्मः कापजेयाजटिरुत्वा ददु राधिगमशचब्द भाण्ड रसंदन्धत्वा चान्तरा न्तरस्थि- तानि ष्मतत्वानि सम।कलपितुमश्कम्रायत्व(द विपञ्चिदपिमानां धर्म- तत््वाषगतिद बौ य्येव । सत्यां च द्भीयस्यां तस्यां समस्तसुखजी- बातुमूतं नेजं षभमजानाना; खलु सर्वेऽपि पुनरसभन्तो विगूहन्तशङ्गा हत्यकारेक्रियाविदेकविधुराः भ्यसः प्रच्येरन्मेयसशच ष्वेसेरन्घ्वकर- भ्यतो चस्येयुनूनमवनत्तिगतीयां च निपतेयुहेन्त महनयषारम्परं षौ प्ापबुयुः। इत्यभूताश्च ते तपरिवनो जीवाः कामरोभादिविविधतापयुम्फ- युम्फितेऽतिकराङेऽस्मिन्यातायातस्वरूपे संसारपाराबारे मा निमाङ्क्ु- रिति सकठमुनिगणचक्रवपौ भगवानन्याजक रुणावरणालयोऽनावा- सं धमहृदयमवदुभृत्समानानां सुखावबोधाय धमसूत्राणि श्रोतसूत्रगनत- श्षद्वितयेन विरचयां बभूब श्रीसत्याषादचायैः | < एतरिमन्खद धमसू रूयभश्चदरये ब्रह्यचारिधमत्रह्म यज्ञविषिपश्च परीय - हभशर्तकुशलभ्नादिविचाराचमनविध्यमष्यविचाराभक्ष्यमंसादिसु- भिशसदुभिक्षवतेनमकारगृहस्थवानभस्थपरि व्रा टृधमेदण्डयादण्डय वचारः -निसोगदूषणद्‌ा यवि भाग दीन्स्वधमैर्ज(वनो षधायमानान्तांमयाचारिका- व कका, चाक्र दा ॥ 17 > न, व षि ^ ^~ 2 ३ स्थमौन्सायीचीन्येन परत्यपीपद्च्छरीहिरण्यकेश्यपरामिधः सत्याषादपु- निपुंगवः । अयं पुनमंहमहिमश्चाली सकलायथेपारदश्वा मुनिवरेण्यो महरषिवेदग्या. साम्तेबासििशम्पायनवेशसभृतः सत्याषादः सहाद्ेः पूषेभागे हइरणका- शरी ( हिरण्यकेशी ` निश्नगाकृकेऽजनि्ट । सुचिरं च तपस्यन्भक्तकमपू- रणामरपाद्पायमानाच्छरगिरिवरनान्दिनीजानेः समासादितसमीहितव- रोऽधिगतदिव्यचक्षुः स्ाबिखतिमश्नात्पकं सूतं मागेषीदिति भीपद्देपा- यनपभीतस्कन्दो पपुर।णाल्तीयते । # स्कन्दो पपराणान्तर्गतहिरण्यकेशीतषे्रमाह।त्म्ये स्कन्द्‌ उवाच-हरणकाश्चीति विख्याते तीयै तेरोक्यविश्र॒तम्‌ . स्सरणाद्प्यशेषघप्तघविष्वंसनक्षमम्‌ । सहयः पवैमागेऽसिमन्वैशम्पायनपंभवः । प्त्याषादो महाप्राज्ञो मुनिर पीन्महायशा; । तस्य मायां सुशीढेति पतिबरतपरायण। । त्य पुत्रो महाप्राज्ञो पुमतिनाम विश्वतः । तस्याऽऽश्रममनुपरा्ठः पराशरतनृद्धवः । ते व्यातं पृजयित्वाऽथ पत्याषादो रुहा- मुनिः । स्त्याषाढ़ उव।च-- देवानां को नु प्यः स्यात्रयाणां मूनिप्त्तम । मुक्ति- मुकश्च कस्माद्वा स्यादनादिश्च को मवेत्‌ । अनन्तश्चापि को विप्र देवानामपि दैव. तम्‌ । यज्ञैः क ईज्यते देवः को देवेष्वनुगीयते । एवं मे पशय छतत बद्‌ म्या महामुने । स्थाप्त उवाच चतुर्विषपुमर्थानां प्रमाणं शब्द उच्यते । तत्रपि वर्कः शब्दः प्रमाणं प्रमे मतः । वेद्‌।; प्रमाणं तर्वत्र साकारेषु पयक्यक्‌ । [ अ विकारं च यत्कं तत्तेभ्यः परमं मतम्‌ । प्त्याषाद उवाच--ननिन निर्णयः कश्चिन्मया विदितो मवेत्‌ । व्यप्र उवाच-- यद्यप्येषां न मेदोऽति देवानां ठु परस्परम्‌ । तथाऽपि प्वतिद्धिः स्याच्छिवादेवा( व ) सुखात्मनः । प्रपश्चस्य निमित्तं ञ्ज्योतिश्च परं( रमं ) शिवः। तमेव साय हरं मक्त्वा परमया मुने । हरणकाशी सम(गत्य शिवमाराधयन्मुनिः । ततः शंकर तु (स्व्‌ ). ्राऽय ८ वुष्टोऽय ) दिभ्यचक्षमृनेदंदौ । स मुनिः कर्ममार्ग हि सत्वरम( रं चा ). करोद्धुवि । ततःप्रमृति तत्तीयै हिरण्यकेशीति विश्रुतम्‌ । इति शीस्कन्दपपुरणे हिरण्यकेशी माहात्म्यम्‌ । धारवाडपत्तनस्यदण्डवतीत्युपनामकप्तोमयानिमहादेवदीक्षितप्त्न्यस्ति स्कन्दोपपु- राणम्‌ । तदन्तः तीदं हि° मार । . [ ४ | अयैतदशमभागेतरनवभागेषु यथाययंस्थितानां .सदततिकाना. पञ्च- विश्तिसंख्याकानां भर्नापरपयौयाणामध्यायानां प्रसङ्गात्समासेन सपरं मदश्य॑ते-- > ` % तश्राऽऽयपश्चदरये परि भाषापूंकं दशेपूणेमासावनुनिवाप्यन्वैमृधक्रा- -्यदृश्पृणमासप्रयो गवि कारपिण्डपितयज्ञब्रह्मत्वानि ग्यारूयाताने । ` तृत्तीये च प्रक्षेऽधिकारः सवकम परतिनिधिनिरूपणमाधीनं तदङ्कष्टयः पुनराधेयमभिहोतं सगरस्य प्रयाणे दर्विहोमधमौ आतिदेश्- प्रकारो विडृतिषु विशचेषविधिश्च सोपाग्रयणेष्टिपञ्चुकनधानामनुष्ठानेऽमा- ` . बास्यापोनेमासीकाल(वाग्रयणेषटिष । । “~ : : चतुयेपश्चमयोरनिरूढपश्चुबन्धरतष्िकृतिविशेषदिधिशातमास्यानि.. च 1 अतिपादिताि। ` | ४, ‡ षष्ठे प्रन्ने च-याजमानसामन्यविषिपृकं दशपृणेमासयोयाजमानं ` होमोपस्यानं प्रवासोपस्थानं पनः प्रवासादागतस्योपस्यानविधिरेोग्र-ः : यणेष्टिनिरूदपशचुचातुर्ास्येषु याजमानं वचातुरमास्येष्वान्तराशेकानि ~ ब्रतानि च कथितानि । ` ¦ ` ` ततः -सप्तमाषएटमनवमेषु ज्योतिष्टोमस्तद्विकार उक्थ्यपोडहयतिरात्रा- प्ोयामाश्च पर्वेकादशिनी तत्पश्चषु तन्त्राटत्याच्रेष्ेया- पर्मविरेषाश्च २ निरूपिताः । - ` दशमे चाश्रिष्टोपयाजमानहोतृविनियोगो ज्योतिषटोमत्रप्नत्वशक्तम्‌ । - एकादरश्षदरादश्चयोदशेषु चाश्निचयनम्‌ । वाजपेयरानसयौ, चरक- । सौत्रामणी चाभिहिता । चतुदंशपञ्चदशपोशेष्वश्वमेध एरुषमेधौ सवेमेधश्च । विभ्यपराषे ..मायशचिच्ताने. । द्रादशचाहोऽदीनसत्ररूपो महाव्रते गवामयनं च. उाहूवम्‌ । ५. सष्ठ शाष्टादश्योरेकाहादीनाः । सत्राणि संवत्सरोन्ताने चोक्तवा- -ज्युनैः एकोन दि श्विशयोगरहयकमेभतिपादकयोः भश्नयोर्पनयनसमाबतै- १. :.मधुपकाः । समात्तस्य काम्यविधयो दारणुषिपण्यसिद्धिक्रोधविन. अनसंबादाभिजयननेमित्तिककपाशुभशकुनपायधित्ताशयुभस्वमदशेननि- . पित्तकहोमाद्ुतमाय त्तानि । विवाहविवाहहोमवधुमवेशगरहपवेशस्था- लीपाकचतुर्थीकपांणि । गभोधानोपासनहोमपुनः संधानानि । प्रस ्गलवासविषिः । गरदस्थस्य गृहकरणम्‌ । वास्तुशमन गदमवेश्चश् सीपन्तोन्नयनादिनापकरणान्ताः संस्काराः । प्रवासादागतस्य बिधिः, अन्नप्राशचनचूडाकषेगोदानकर्मांणि । चग्रहमायश्चित्तश्ूलगवरकमेबोडय- विहारततैतरपत्यस्थाङीपाकाः । मासिकमाषटपावषाष्टकाश्राद्धानिः । पर्वेदयुःश्राद्धादिश्रवण।कमौन्तानि । आग्रहायणी । उपाकरणमुत्सर्जनं चैवमादयो विषयाः प्रद्चिताः 1 ध. एकविशद्राविशच्योविशेषु याजुषहौत्परवरंनिणैयो । काभ्येष्ठि्च वन्धा; । कौकिटीसोत्रापणी सवाः क।ठकचयनानि च व्याहृतानि । चतुर्विं शपञ्च्विश्चयोः पभ्रवर५ः । शुख्वे विहारयोगश्च व्याहृता. षडद्विंशसप्तविश्चस्यसामयाचारिकान्वि षयान्परागेवोचाम । - भारद्राजीययोः पितुमेधीयाषटारविशकोनत्रिशयो; प्रश्योः सत्या- षादमृनिपरिष्दीतयोश्च मृतस्य कमेण विधानं मृतस्याऽऽहिता्नः स्थाप्नदहनप्रकारः शवाग्नौ हवनमस्थिसंचयनमित्यादयो बहवः खलु विषयाः प्रत्यपादिषत मुनिश्रेण । ~ अत्र केचन संदिहीरन्‌ ‹ ननु भोः श्रोतायैपरतिपादकान्पन्नन्का न्येनानभिधायेवान्तरा किमित्याचायों यृ्प्रश्नदयं व्यररचतु 1 अष्टदशप्रश्नगतसदृस्त॑वत्सरान्तसत्रकथनोत्तरक।ल एवान्य वदितत्वे- न याजुषदौत्रमवरनिणीतिकाम्येष्टिप्चवन्धकोकिछीसौ ्रामणीसवकाठ- कचयनप्रवग्यदिविषयान्‌ कतो न सूत्रयामास › इति । सत्यम 1 ब्रूमः । “ उपनयने व्याख्यास्यामः ' इति हि तावदृश्ह्ययप्रश्नीयादिमं सूत्र्‌ । उपनयनं पुनः श्रौतम्‌ । ‹ उपयनस्य विद्यारथस्य श्तितः संस्कारः › इति धर्मेषु वचनात्तस्य श्रौतमध्ये विधाने भरौतत्वभरख्याप. नाय कायेशचतने च श्रौती भरायवितियंया स्यादित्येतद््य च । [६ | ` नन्वथापि केवित्संशचयीरन्‌ “ किमहो श्रोतत्वादु पन यनमात्रस्य ताषच्करोतमध्ये भकल्पनं सांगत्यं भजेत, कथंकारं पुनत्रैतोपाकरणवि- सगस्लानविवाहादीनां तद्‌ानन्तर्येणेव विधानं कर्पयां बभूव मुनिः इति । उपनयनोत्तरं पारम्पयभाप्रसकलस्मातप्रयोगाणां बुद्धघुपारूद- त्वात्त्यागस्य चः सुतरामनौ चित्यात्‌ , श्रौतवत्स्मातेस्यापि पुनरेकान्त- तः समाद्रणीयताख्याएना यत्वा नूनं श्रौतमध्ये रमातं्रक्पनं सवि. शेषे पोषयति सौत्री रचनाचातुरीं खलु सत्यापाट़ीयाम्‌ । न बयं तन्न वैसंगटयकणिकापप्युत्पयामस्तराम्‌ । एतस्य पुन; सत्याषादीयसूत्रस्य श्रीमह।देवदीक्षितभटरगोपीनाथ- मातृदचताचायेवाज्छेश्वरसुधीभभृतीनां बहुलाः खलु त्यो वि्योहन्ते। परं यथा यथा ्द्रणकाे येषां येषां इत्तिकृगं येषु येषु च प्रश्नेषु यावतीं हस्ति समासादितवत्यानन्दाश्रमसंस्था तावतीं हत्तिमाङ् खलु तत्तद्धागगतेषु तेषु तेष परकनेषु । तथा हि- ` तश्राऽऽदिमषडध्यययां गुम्फिता वेजयन्तीनाम्नी त्तिः भ्रीदीक्षितमहा- देबेन प्रमेशितुयङ्गतनोः कण्ठे सादरं न्यधाथे । सूत्रकारहृदरता्याबि- ष्करणपटीयसौीयं वेजयन्ती, श्रौतीयायेपणयिपुंगवानां विचक्षणमूषः भयानां हृदयंगपसौगन्ध्यपटटेन प्रननयेत्छलु यरसत्ये परां कोटिमारू. दममन्दमानन्दयुम्‌ । नेतत्परोक्षं शेएुषीमताम्‌ । क्यः पुनरयं वृत्तिक- स्कतमस्मिन्वाऽनेइसि कतमस्मिन्वाऽन्ववायेऽजनि नेतदन्तरङ्गेवदिरङ्गेवा साधनः किल पारयामो वयं निविचिकित्समभ्यवसितुम्‌ , परमयं पाण्ि- ततनः सूत्रमणेतृंशोद्रूतः क)चिकगेत्रौयो महर्रीय हइत्येत्ताव- जिश्नप्रचध्‌ । उदरेर्ख,च।सावेव स्वीयन्पाख्योपक्रमीय एकस्मिन्पये सत्याषाढयुनियुपक्रम्य- - ., ‹ सोऽय मदीयमनयं कुशिकस्य वंश्न- मात्मावतारजनुषाऽलमरंकरिष्णु; › ॥ इति । “+ ततर भश्नषट्कं पूरव्याख्यातृभिर्व्याख्यातम्‌ । अयागिष्टोमादिकरमभ- तिपाद्कं सक्मभश्नादिकं सूत्रमग्याख्यातत्वादिद्ानीं व्याख्यायते । त्रा [७ | ऽऽदौ तावद्याङ्गिकानां सभदायवेधा् श्रौतपरिभाषाः स्मात॑गार्गपदायीश्च संक्षेपेण भरदर्यन्ते " । इति श्ालिवाहनश्चाकीयसक्षदश श्षतकोत्तरार्थ सत्ताभाजः स्वपणीतज्ये।रस्नाख्यन्पाख्योपोदघाते भदट्रमोपीनायस्य समुदेखेनायं पुनमहादेवदीक्षितम ह मागः षोडश्यां पशचदश्यां बा श्राछि- बाहनीयायां शतान्दचामासां चक्र इति नस्तकंः । आयपश्नपट्‌शोत्तरं सप्तमादिषु परभ्नेषु महादेवी यवैजयन्त्यद्रेनात्मायुक्ता गोपीनाथीयोक्तिः पुनरेकान्ततो महादेवभेव संबध्नाति । एकर्वि्चप्रभ्नी यपराज्यमागान्तं याजुपहौत्रसूत्र चैतेन वैनयन्तीकृता महदेवेन व्याख्यायि । तामपि व्याख्यां भाक(श्चयदष्टमे भाग आनन्दाश्रमसस्था । सृष्यमश्नदयमबिद्त्य भ्रीवाराणसीस्थवेद पायन पनामकस्य सुगरहीतनामषेयस्य महेश्चभदस्य ‹ महेशम" नामकपबन्धवत्‌) ‹ भयोगतरैनयन्ती † इत्यारूपः स्मरार्व- षोडश्चमरयोगात्मकः भवन्धोऽनेनेव खदु दीक्षितमहादेवेन प्राणायीति समवगाहते श्रवणसराणे, सेभाञ्यते च ‹ वैजयन्ती !ई{ति नामसतादृ- इयात्तादुग्विधत्वमपि । परं ‹ पदादेव ! इत्यभिषानजुषां इुनरनेकेषां ग्रन्थदृतां सद्धाबादयमेव भजयन्दीदृर्स्मापरयोगी यदैजयन्तीप्रगेरेति नहि नाम बयं निधेतुं धृष्णुमः केवलनामसादृयात्‌ । यदरक्तव्यं बेज यन्तीदृन्महादेबीयं तदुक्तं खर्वस्म।भि यावद्शकनुम व्याहतम्‌ । अये दानीमन्यसिमिन्व्तिङाति समभिरुषामः कणिकां व्यापारयितुमा- स्मीयाम्‌ | महामहिमश्चाङी भरीमान्भट्रगोपीनायः पुनरेतस्य सत्रस्य द्वैधी ो- चित्‌ । अनेन किर सप्तुपाध्यायतो दुश्चमाध्यायावसाना चतुर ध्यायी हृदयंगभया ञ्योत्लानामदत्या स१रमक।रि । ञयोत्लाश्चब्डो हि “ ज्योत्छातमिस्रा० इति सूत्रेण जउ्धोतिरस्त्यस्या इवि ब्धु्पत्मा परत्वर्ये निपातित्तशचद्द्रिकावची । चन्द्रिका हि यथाञन्धतमसंस्थिततं पदा्थजातं परदशेयति तथेवेयमपि वृत्तिः सृुदुरूहश्रौतायकदम्दं सबि- शेषे विश्चदयतीति सचकास्तयेवास्याः खलु एततेरन्वथतां दधानं ज्यः- रसेति सुषङ्कलं नामधेयम्‌ । दतेश्वास्याः पुनज्यत्लाया ह्ययं विशेषः खदु, कस्कोऽपि ब। भवत्वेनां परिश्ीखयिवा न पृनजिंङ्स्यमानेऽय . [८) यत्सत्यं सेदेहदोरामधिरोहेत्‌ । सरा सुगमा चास्य श्रीमतो भटृगोपीः नायस्य बिविधविषयेहापोहमासुरा पशोपपक्षविमशैक्षमाऽकृतोमया भ्रतिपादनचातुरी श्रौतभक्रियाहृदय विदां चेतोकूपारे परमोदतरङ्गान्मन- तैयेदित्यत्र न खलु स्तोकोऽपि शड्गवसरः । मह।ुभावस्यास्य पुन- ज्पत्लिवृततिप्रणेतुः परमोदाधायकं चरितं नहि नापाभरियं जायेत । मेताबद्‌पि तु भरोचेतेव सदयदहूदपेभ्यो विद्रदग्रेसरमहाश्येभ्यो नूनं सहुभेकपक्षपातिभ्य इति निर्विचिकित्साेशं बादं मन्वाना वयं समी. हम आनन्दाश्रममणयिभ्यः सादरषुपहारीकतुम्‌ । ॑ ~ ` सुभायितैवास्ति स्वसितिकरी समस्तपतेतरम लिपणीयमानाऽनणीयोतैम- बाधरीछृतसुरनगरी भगवतशचन्दिरचुदस्य श्रीविश्वन।थस्य राजधानी -बाराणकष) नाम पु । या हि खट रिङ्गदुनुङ्गतरङ्गनिस्तुलसौन्द्य- -श्वाङिन्या पातकत्रितयोज्।सनपटीयस्या भगवत्या भागीरथ्या समलं -करियतेतमामू । तस्यां पूनभक्त्राणधृतत्रतायां श्रीमदन्गपूरगाम्बासमधि. हिताया पुरे) नाति्राचीनं निवसति सम किंठ मातृहरमिव श्रीदरादश- भुजवेधागगपत्युपासनदेग्या;) कर) ड।ग।र मिव सरस्वत्याः, पतिकल- भिव बेदेबि्याया;) भरणयमन्द्रिमिव शरोतयाद्गकभक्रियायाः, विरा- साङ्गणभिव स्वधभनिष्ठाया एवं विधनेकगुणगगशाछ श्रीमद्‌, ओ. -कुरम्‌ । तमश्च पुनरोकडुले लोकोत्तराध्वर्यव विधानचुञ्चुः श्रीद. िषठोमसादन्ञाभनिुक्तवाजपेय-- सवैतोयुख--दवि।दस्तयुक्तपौण्डरीक- याजी कोऽपि मभाव पुरषो गणेश इत्यभिधां मण्डयपान उदगात्‌ । स -एव पुनरस्य ज्योत्स्नाकृतो भट्रगोपीनायस्य जनिताः । प्रायः १६५५ तमे श्ािवाहननृपतेः शके शर व।र/गस्यां नैनेन जुषाऽलपक।षीत्‌, ओककुलं भमोदयां चकार॒ चाऽऽत्पीयौ मातरपितरौ श्रीगिनिायः। बारये पुनरतिमात्रमासौचपलं श्रीमतो गोपीनायस्य । कैशोरं किल ` समलुभवाति गोपीनायेऽवस्थिपि हन्त नूनपकण्ड एव सौजन्यमन्द्‌ाकिनी -तज्जननी समापयामास पुनरेषिकीं संसारयात्राम्‌ । अहो कथं जु नाप :* प्रायेण सामभ्यव्िधो गुणानां पराङ्पुखी विश्वखजः प्रातिः ` शति *कविकुखयुरका लिः स।यवचस। 1बतयेन.भूयेत । बलीय 6 . खट्‌. स [९] कैषा भगवती भवितव्यता । आस्तां तावत्‌ । गच्छता गणरात्रेण यूनैव पुनगेणेशेन द्विती योद्‌ बाहि द्वितीया निसगैचतुरचेताश्वपलोऽयं बटुकोत्तरगुणगणपटिश्ना तत्रत्यतततामयिकविदुषां बोभवीति स्म प्रीतिपात्रम्‌ । गच्छता कारेन गृहेऽभ्ययनकालेऽन्तरायब्राहुर्यं तन्पूढिकामा युषो हानिंच समनुभूय पितृचरणानुमोदित एव स्वारखयतोऽन्यत्र श्रीजिपुरान्तकनगयामेव न्युष्य समध्यगीष्ट व्याकरणन्यायमौमांसादि श्षाख्कदम्बम्‌ । नवनवोन्मेषशालिनी शाख्चहृदयसमाकलनपदीयसी चास्य शेमुषी पञ्चपेरेष पुनहायनैरज)गणत्सकलशाखरहस्यम्‌ । अचि- रादेव च ‹ बात च कौतुकवतः विमलाय विद्या ोकोत्तरः परिभश्च इरङ्गनाभेः। तेटस्य बिन्दुरिव ब(रिणि दुनिवार- मेतत्रयं भरसरति स्वये भृभो॥ इति तच्छालुसारतः पण्डितपरकाण्डस्य भट्रगोपीनायस्य किल सानन्द्‌- निर्भरं नरीनृर्यते २५ पुनः सुकीतिरासिका सकलदिगन्तगतविद्रजन. भवणपुटरङ्ग मण्डपे । आसीच्च तादानिकेऽनेहति भ्रौमृशबल( भसे )वंशचरानधानी- भूते सप्ततार( सातारा )पत्तने पहाराषटस्व राञ्यलक्ष्ीविकासस्य सुगू- हौतनामधेयस्य श्रीरिवाजीमेदिनीवहमस्य स्तषा श्रीराजाराममहिषी श्रीमती ताराबाहति । न खु न विदितं पुरावत्तपरणायेनां यदासी- त्किङ तद्‌ाऽस्याः ‹ आङईसाहेव › इति नाम्न।(ऽपि प्रथा । तयाऽपि पुनः समाघ्रयि कर्णोपिकणिकया विचक्षणपुंगवस्य श्रीगोपीनाययुण्ड- रीकध्य खलु खोकोत्तरो विदधपरो यश्चःपारेमछः । कतिपयदिवसापगमे सवहुमानपुरःसरं श्वपेश्वेकुलटलमिन श्रीवाजीरायातमजेन ‹ नाना साहेव › इत्यपरनामधघेयेन व लाजिबहाश्चयेन श्रीतार्‌।बाईव चनाद्‌ कार किल श्रीगोषीनायो . बालेन्दुमोदिरनधानातः शाटिवादनंये १६५२ तमेऽन्दे । समस्थापि च निजसविधे पह्‌राष्टभूभारतिककायमानायां निजराजधान्यां पुण्यनग याम्‌ । अहो दष्ट्वा खर्वेतत्‌ , यतसरस्वती $ [१०] कमलया संगतेपि । समुपात्तराजाश्रयाण्येव पुनविदद्ररनाने विराजन्ते तमार । सुपयितैव च गतार्थैव किल काऽप्यभिगुक्तोक्तिः-- ‹ विनाऽऽश्रयं न शोभन्ते पण्डिता वनिता छता; ' इति । श्रीमति बाजीरायतनूनलुपि श्रीनानासाहेवमहाचुभावे प्रशासति किं रतनगभमण्डलं राजधानी भूतस्य तादिकस्य श्रीपुण्यपत्तनस्य एनः सोभाग्यसानुसमाधित्यक)।संप्राप्तस्य कं चु नाम वणेयितन्या लोकोत्तरा वैभी । यदेतःपण्यपुरं नाम सरित्पतिरयं भरोरियमोक्ति- कानां हिभाचरोऽयं पण्डितरत्नानां निव्‌।सोऽयं सकटविद्यानां समा- श्रयोऽयं समस्तकटानां खनिरयं ज्ञानस्य शेवधिरयं चातुय॑स्य कासा- रोऽयं॒प्ण्डित्यस्य निकषोऽयं विदुषां सुरपादषोऽयं याचकानां विन्तामणिरयं बद्‌।न्यानां कन्दरोऽयं मन्त्रस्य फ प्टवितेन नतरां नाम पुनरेतादृश्चं विषयं वयथयुपशयामो य; किल तादानिके काले नाऽऽसीत्पुण्यषुरे । एतादशगुणशाछिनि नगरेऽस्मिन्यत्सत्यं श्रीमद. पीनाथीयागमनं नाम तत्ते सैखाचृणेदुगन्धिते सङंकृमे गोपयाति खण्ड- ककैर।प।तः । ततः किंटाष्नवैः संवत्सरैः भरर्यक्तीडृर्य श्रीभटरगोपी- नाथीयमनन्पसाधारणीमाहेन्द। १६८१ तमायां शालिवाहनीयायां श्षरदि श्रीभजञानासाहेवभूपाटस्मत्येव श्रीमती रद्गी स्थूललक्ष्राः तारा- बाई दक्तिण्यायास्मे भटूगोपौनाथाय वैरान( बाई )्नेत्रतो नातिदवी. यस्यन्तरे वतिं [ने] ' एकर ' नामकं ग्रभमग्रहारी चकार । अहोऽूरषः ` खेट दिद्रूज्जनपक्षपातः, अदो पदीयसी दानप्रियता, अहये लोकाति. छायिन। समयोचितक।रिता सुची तनामयेयायाः श्रीताराबाहैदेन्या पण्डितपकराण्डसंग्रहेकपटा थस; भीव। ग ज॑ भृथुनश्च । आसीत्किल स ग्रमद्धि्तमावाधे बातत एव पुनरस्य भगोपीनायस्याभ्याश्चे | परं १६८४ तभे श्नाटिव्‌(दनीये हायन इद्रद्सिना श्रीमता श्रीेश्वेङटा- म्बराम्बरमाणना श्रीष।जीतेेनेन क्षमाधवेन श्रौमाधवेन स्वीकृत्य किक व्यावहारिकं परिपाटीं सनदाख्यपत्िकयाऽऽसञ्ञितः । ततः पुनरेकयैव शरदाऽबरवणेदकुले तदेस्करप्वसये मनागिवाभरियतामभि- व्यञ्जयते श्रौगोपानायेनाऽऽवेदितः शरीमान्माधवरायः परिदटचिसषिष्णु- ताञुररीढृत्य १६८५ तमे श्ञालिवहनान्दे ‹ सादं 'नापग्रामे भट. नानि पयेवीटृतत्‌ । सोऽपि पुनः साकुडग्रमः किल वचनवितीभ जै (११) उव पुनरवरतिं् पश्वदश्ान्दावभिकस्तदुपकण्ठे | ततः; १७०१ तमे शचाहिपत्रीये वरप श्रीमता सवाईमाधवरायराजेन सनद्‌ रूपया वितरण. पत्रिकया वंश्पारम्पया विद्रदपरेसराय शीगोपीनाथाय प्रादापि। अ. द्यावा हि सष्ुपनोषं नाम निविश्यते भायच्चयोदश्चशतकरभारात्मकः खलु स प्रामः श्रीगोपीनाथतः पश्चमेन श्रीधुण्डिराजप्रणष्त्रा श्रीगोपाल- पौत्रेण श्रीधुण्डिराजकश्ष्मणा शोभनकपेणा प्रमधर्मणा श्रीरक्ष्मणात्मन- न । अहो बदान्यतमा यत्सत्यं श्रीपेशवेकुरसेभूताः पुना राजानः । न नूनममन्यन्ताऽऽ्मानं धन्यतम केवरपाकुढग्रामदानेन, अपि च १६९१ तपेऽब्दे श्रीबल्ठाल चित्तचकोरचद्धिरेण श्रीमाधवेन राज्ञा संब. पिष्णुनैव पएषेजानां द्‌।तृत्वव्रतं सपरकरिष्णुनेव सुषात्रवितरणेन रान- ` लक्ष्मीं निराकरिष्णुनेव प्रतिभटमत्तयवनस्वचित्तारन्तुदरणकण्ड्षति- मां प्रभविष्णुना श्रीरपाजानिनां प्रतिसंवतपरं दित्षितेव्यया निनको- ` श्चस्थानां राजतमद्राणां पश्चदशश्चत्या पुनश्च समसमभानिःस पण्डितवरः। ` तदाप्रभृति १७९७ तमश्चाल्वाहनीयाग्द्पयन्तं प्रागुक्तां पञ्चद्शशतीं प्रतिवत्सरं सगपाुक्षत निष्परतिबन्धं श्रीगोपीनाथवंश्याः, ततः; किल नातिद्र।घीयसाऽनेदसा प्रतिवार्षिकी साभ्रेसहस्ररूपकषाप्तिः कुण्डिना, ग्रामः; पुनरवर्ि्। एवमनवद्यविधासमासादितग्रामादिलक्ष्मीकः स्वधर्पाचरणचणः ` पाषैणशषवेरीशचन्दरिकायितसुनिभेलतरयशःपटर आहिताभनिः श्रीगो. ` पीनाथमद्टः १७०५ तमाब्दीयफास्णुने मासि हन्त सहसैव किलाऽऽ. कारितः कटोरान्तरङ्केण ृतान्तहतकेन । अहह भो अङ्ारणानिधरगता खदु परेतभतुः । अवितथं पुनरिदमभिधीयतेऽभियुक्तेः- को तु नाम न स्पृहयति सद्रस्तुने › इति । आस्तां तावत्‌ | अनेन पनञ्येत्साछता भट्गोपीनायेनापरेऽपि केचन ग्रन्था निर मायिषत परं तेषु स्स्कार्रत्नमालछानापप्रवन्धो यत्सत्यं सबाड्हृद- यंगमो विराजतेतमाष । स्मातेया्ेकीयसकटेष्वपि परवन्धेषु नूनमयं भरवन्धश्चक्रवतिंपदं सछीटमिव सेपादयोदित्यत्र नहि नदि किछणीयानपि मतिमतां शड्गवसरः । ग्द्यपन्नदरयीयं श्रीसत्याषादमुनिहद यं संजि- ्ासुभिः, स्मातेप्रयोगोपयोगिनः ससृ्पाननेकश्तिस्पृतिसृनोद१- व चनसमुदायान्द्रिकषुभिः, पापङ्किकगमीरवमश्चाज्गीयान्िपयानाधि- [१९] जिगमिषुपिः, सहनतयाऽन्तराऽन्तरा मोद्धताञ्छ्योतिःश्ास्लीयवचन- , स्तोमान्समाचिकछयिषुभिः, यं कमपि विषयं प्रतिपाधत्वेनाधिङत्य तत्र सेभाव्यमानसंशयत्रातनिराकरणपुरः सरं प्रतिपादनशेरीं निरीचि- क्िषुभिः प्रागेव च संस्काररत्नमाखाख्यो गोपीनाथप्रणीतप्रबन्षः श्ररणीकरणीयः । न खलु पुनः कोऽपि बिपनायेत किमपि नि्नासितं तन्न नाकभतेति | भवन्धश्चायं १६८७ तमे शाङिवाहनबत्सरे पार्थं वनाम्नि शुक्ठे श्रावणमासि विघ्नपतियो सोमे समाप्िपयासीदिति ग्न्थकृ दुबत्येव प्रतीयते । संस्काररत्नमाछासमाप्त्यनन्तरमेव किल ` ज्योत्सनात्तिः पुनः परणेतुपारम्धेत्यप्यनुपीयते । अन्यथा हि संस्कार. रत्नमालासमाप्िसमय पिव ज्योत्स्ना सम।पनकालमापि निरदेक्ष्यदटत्ति- कृत्‌ । इदमप्यत्रेकमवदयमवगन्त्यं यत्किर ज्योत्स्राहृत्तिसमाप्तिका- ॑ छानष्टखेन, सकरस्यापि पुनः सत्याषादीयसूत्रस्य व्याख्याने नूनमा- „~. सौद्खीयस समीप्ता श्रीगोपीनायीया हन्त दन्त परमाकालिकपश्चत्व- { सद्धावेन न खलु पुनरघटिष्ट तथाविधम्‌ । अतिरोहितमेवेतत्‌, य~ ` न्मानवेनान्यदेवाभिरुष्यते नूनमतिमात्रमन्यदेव च विभाग्यते भगवत्या ` नियत्येत्यले विषादेन । भियमहाभागा आनन्द्‌ाश्रमसुहृदः) उपहृतं.खस्वस्माभिः > भीगोपी- नाथभट्दीक्ितौयं यावच्छक्यं त्तं श्रीमद्भचः । महीयसो विदुषोऽस्य छोकातिशायिपरतिमाश्चाछित्वस्य भूयस्यः खरवा!ख्यायिकाः पुनरप्रै ` विद्रद्धिव्याहृताः) श्रीगोपीनायप्रणप्तृ पुत्रेण भीधुण्डिराजदीक्षितमहान्ञ- ` । येनापि च परम्परया श्रवणकर्मीकृता अथ)दवितयथी भूत! इति च।स्म- भ्यं कयितास्तदीया गाया; शेोश्रुष्यन्तेऽस्माभिः | परं विस्तरभिया नोलिख्यन्ते । । कातीयीकः एनरस्य सत्याषादीयसूत्रस्य व्याख्याता श्रीमातृदत्ताः >€ इद्‌ एनः शीमहगोपीनाथीयं वृत्त प्रति पृण्यपत्तननिवातिभ्यस्तदीय. पौतरपोतरेम्यः फम्युसन्केठेजाखूपसंस्थीयपरोफेप्रिरुदाकृतेम्यो धुण्डिरानद)ित- महाश्येभ्यो महीयोिः प्रयलैः संपा्य यपाश्रुतेव समुदरेलि । न खड्‌ तत्र॒ “1. तैशयावप्तरः । शकाङ्ककषिषये यदि मनाक्मयेत तहि क्षमन्तां पुरावृत्तकोविद्‌ः+ ¦| नवदुयन्दु च सूताम्‌ | 1 111 [ १३। चायः । एतेन खलु गृदयसूत्रमयो, एकोनविंशविंशमरश्दयी व्याख्यायि संमुद्रिता चाऽऽनन्दाश्रमसंस्थयाऽष्मे भगे | नितान्तं सरला सरसा स॒गमा चास्य श्वीमातृदत्ताचायस्य व्याख्यानकौशी । यक्किभपि बा प्रतिपादं भवतु तदेतरतिपाच्मानं यद्‌ विविधवचनजातं सषरुपन्यस्यं सपरथ्ते तद्‌ऽ5छि{खतेपिव भवत्यन्तःकरणनवानिकायापिति नैतदप- रिचितमिङ्कितङ्ञानां शेञपीपताम्‌ । भूयिष्ठं चोपकुवंतीं वैदुष्यभद्गी- मङ्कोडुषैन्तः पुनरमन्दमानन्दं विन्देरन्पारिशीङयितार शयत्र नं सेदिष्मो बयम्‌ । यच्यप्यानन्दाश्रमसंस्यया रमातेपर्द्रयस्यैव मातृदत्ताचार्यया इतति; समासादि तचन्माच्येव च पुनराङ्किः तथाऽपि व्याख्पाय। उपक्रमे मङ्कल।चरण।भावातु, अपिच ' यत्नं व्याख्यास्याम इति प्रत्नाय दशे पूणेमासादयः सदक्चसंबत्सरान्ता ये श्रौता य्गा वैतानिकास्ते भा" ख्याताः । स्मता इदानीमष्टकादय एकाग्रो करतव्या वक्तव्यास्तेषामु- पनयनं प्रधानम्‌" इति मातृदत्तस्य स्मातेसूत्रस्य व्यारूयानोपक्रम- ग्रनयेन) तथा च-- मातुदत्तमरयोगस्तु नेतत्सृत्राथैसेमतः । आपस्तम्बानुसारी हि तत्रतत्र प्रकाइयते ॥ इति श्रीवाज्छेश्वरसुधीविरचितादिरण्यकश्चिसृत्व्याख्यानोपक्रमी यपद्य- स्थेनोटेखेन, अन्यच्च ८ अन्वारम्भणीया तु चतुद॑श्यां कायौ, इति दिरण्यकेशिष्टतो मातृद्चीये '” इति विकृती ष्िमधिद्त्य पयमपारच्छे- दीयनिणेसिन्धौ पण्डितमकाण्डेन श्रीमता भदटकपरकरेण समुद्ृतायाः पङ्कः स्मातेसूत्रव्याख्यानेऽसद्धावात्सकलमपि पत्याषादीयं सूत्र शरीमातृदत्ताचायो व्याख्यदिति संश्षीतिविधुरं प्रतीमः । स्यादप्य कचिद्‌ । कत्योऽयं पुनमेहाभागः श्रीमातृदत्ताचाथः कतमर्रिमश्च समये भा. रतीं भूप भूषयामासेोति न बयं पारयाम नूनं भतिपादायितुम्‌ । परमे- तन्नानूत्ं यद्‌» परमरमणीय छछोकस्य श्रीमतो भटकमलाकरस्य निणै. / [ १४] यसिनधुशतः भाक्त नोऽयं श्रीभातृदत्त इति । ‹ अन्वारम्भणीया त्‌ च तद्या कायो, हति दिरण्यकोशेडत्तौ मातृदत्तीपे ' इत्यादिना शरीक परराफरभदीयोटेखेन शीमातृदत्तस्य भटरपलाकरतः प्ागभचत्व निर्वि विकित्समेव सिध्यति । नि्णैयसिनधुग्रन्थावसाने तद्ग्रन्थसम्‌ प्षिसमेय% वसुकतुऋतुभूमिते.शकेऽवदे नरपतिविक्रपरतोऽथ याति रे | ~ तपति शिवतियौ समापितोऽयं रघुपतिपादसरोरदेऽपिंत् ॥ ति ` पथेन श्रीकपल।करः भाचकाशत्‌ । अयमत्र सारः-विक्र- मीयः ‹ वसुकतुकतुमू शब्दवाच्यः १६६८ तमः सेवरसरो नाम श्रा टिवाहनीयः १५३२ तभो वत्सरः । तस्मात्षष्टिमन्दान्व्यवकटय्य कमलाकरीयं जन्पसमयं प्रायिकत्वेन यदि वयमनुभायाम तहिं १४७३ तमे शालिवाहनीयेऽन्दे कमलाकरजननावसर इति पय॑वस्यति । याद- ततः भ्ाक्तनो मातृदत्ताचाये इति निष्पनीपदौति रम । अन्ये चानेन प्रणीता ग्रन्था नो नो नूनं श्रुतिपथ उपारक्षन्‌ । रद्रभाष्यं, दिरण्यके- चिश्रौतमयोगः) इति ग्रन्थद्रयं व्यररचत्पुनरयमाचायये इति कशिदुदधि- छेख न तत्परं बाढं विश्वसिमो वयम्‌| परियमहाभाग। निवेदितोऽस्माभिः भ्रीमद्धयो मातृदेत्ताचा्यः । उपदचिताथच युक्तः । इतः परं शीवाञ्छेश्वरसुधियं पररिचाययितुं श्रीमतः समभिरष्यत्यास्माकीना किल टेखनी । तुरीथः पुनर्य सूत्रस्य दत्त्रछ्रीमान्‌ पण्डितोत्तंस) बञ्छेश्वर- ~ -- -- ~~ -- कय र ‹ वभु्ऋतुऋतु ° › इत्यत्र ‹ वसुत्रइवुक्रु० › इति भिन्न भिन्नस्थाने भिन्नमि- तकाले च पद्रितेषु एर्तकेषु पाठो नयनपथातिपिभेवति | कतवः पञ्च | लवश्च एनः षट्‌| शतेनान्तरं विपि्तेत । नातिप्राचीने अन्थप्तमािप्तमये पुनरियदन्तरं बादं नै खद प्रहिप्णुत।प्हम्‌ । बहुश्र ठिसितेषु मु्रितेषु च पुरतकेषु । शुकतुकऋदु ) इति पाठस्यैव दरीनात्‌ , कतुशष्द्षटितप्यस्व करण ठन्दोमहदुुसा {९१८ तेमेः विकमतेवति तस्िन्ेव पयेऽग्िपरोद्रादिकाटवर्णनस्थातदधव।च कऋऽपद्‌- वकतपाठो नतर सेनधदीति । (क्रः ईत्यक्रयोटिपिततादरयनाह्येन सेमा- स्या -तेत्र ्ान्तिः। 1 . । ( (९.1 १५] सधीः । आदितः षोडशमरश्नान्ता, चतुर्विश्ञपरन्ने सप्तमपटलान्ताच सधियोऽस्य वृ्तिभैहीयसा प्रयलेनाऽऽनन्दाश्रमसंस्यया समुपानं | नवमे भागे च पनरस्य चतुधिश्षपश्नीय। वृत्तिभद्रपिताऽपि । प्राक्तनानां पर्नानां, तस्पुदरणावस्थातः प्रागनुपरुन्धेः पुनरन्येषां इत्तिकृतां त्तीनां समुपस्थितिसत्तया च न खलु तादानिके काटे वाज्छेश्वरीया षोडश. म्रभ्नानां दत्तिरवसरमलभिष्ट । म्रीव।ज्छेश्वरस्य पुनरियं वृत्तिरपि नून मेकान्ततो महादे वगो ीनायदी क्षितयो नयन्ती ज्योरलञावृत्यो वाति. मात्रं सोष्टवसोभाग्यमावहति । वृत्तावेतस्यां हि समुच्छलन्तीव पुरुदू- णि पुनः प्रमाणानि श्रौतस्मातांदौनि । एतस्या इत्ते; परिशीटनं नाम नौकासमाश्रयणमेव सूत्रसागरस्य परं पारं गन्तु विपिनमिव बहुश्रत- त्वस्य, वक्षीकरणामिव श्रौतेतिकतेव्यतायाः, सोपानाधिरोहणामिव ज्ञान- सौधस्य । अहो पाण्डित्यं, अहो वैदुष्यं, अहो प्रतिभा खलु श्रीमतो विद्रदरिष्ठग्रेषरस्य वाज्छेश्वरस॒धियः । सर्वथा हृद्यगमा चेयं वृत्तिः श्रौतरसिकानां जेमकरा निष्यादित्यत्र न पुनः स्तोकोऽपि सदेहः ।' » > ^ संपरावि पुनः श्रीवनज्छेश्वरस्य पौवकं किमपि कुखवृत्तादिकमुपहर मिच्छामः | प्रायेण किं माचीनाः केऽपि कवयो भष्यप्रणेतारो वृत्तिकृतो वाऽऽस्माफं स्वकीयस्थानक।लपशोपनामादिकथनमपि निज- चछछाघामिव चेतसि कुर्वाणाः ` पुनरेकान्ततस्तृष्णीकामासेबन्ते स्म । ततश्च यत्सत्यं छ्िहयन्तितमां तदीय चरितजिज्ञासाभणयिनां चेतांसि । अहो चित्रीयते, भमोमु्यते चान्तरङ्गः खलरमाकं श्रीमता बाज्छेश्वरेण नाङ्खीकृतमेतद्‌त्मचरितमञ्जुषाद्धाटने पुनरोद्‌ासीन्यत्रतम्‌ । न पुनः केवलं मञ्जूषेवोद्घ!टि, तद्कतानि किल महाधेवन्ति रलनान्यपि दष पितं नाभापि। अयं हि पुनवत्तिकसवरः भरीमान्वजञ्छे्रो नैनं कुलवृत्तादिचरितं स्वयमेव साभीचीन्येन सत्याषादसूत्रीयाद्यप्रशनन्या- खूयानोपोद्‌घति प्रसङ्कत; समवरणेयत्कतिचिद्धिः पयः । यदि पुनस्ता न्पेव प््यानि विटेखतुं मवरतेपहि तदि मभीषयते खलु विस्तरोऽप्मान्‌। अतो हि नाम तत्पद्यगतसारेण श्रीमन्तं बाज्छश्वरं प्रबोधयितुं किंड समीद्‌(मदे। | । [ १६] सुविदितमेवास्ति खट दाक्षिणात्ये भारतभूमिभागे श्रीमति कवेरज- सरित्तीरे भरयितेश्व तञ्ञा प्रं नामालुत्तमं राजस्थानम्‌ । त स्वपरता- पमादैण्डनिरजितारातिसंघ तमसा निजकीर्तिरकाजेव।तृकचन्दिकाध - विमविश्चदीडृतदिङ्मण्डराः श्र मोसटीयान्ववायजा आसांचक्रिरे राजानः । तदमात्यकुलोत्पन्नस्य श्रीवाज्छानाथस्य मादिषश्चतकप्रगेतुः कवेः परणक्ता माधवायेनप्ता श्रीनरद्ुत्रः कुम्भकोणनिवास दोक्चनि- कणाटजातीयः भरीमदीन्बरशचाद्वि-भ्रीनिवासाचाये-अदोबलपण्डितपु- गबानामन्तेवास) श्ररभ( सर्फ )पहाराजनिकटवतीं च श्रवा. बछेश्वरः प्रागुक्तः । एतत्टृतसूञवृत्तेनांम तु मदहालिङ्केति । एतेन पुन- महाबिदुषाऽऽचायैस्वामिवेदैः प।ठनपीठे नियुक्तेन, षड्द्नीरह्यं पुनरध्यापनकभतामनापि । अटमकारपज्चायं तञ्ञ(पुर( तेनावर )- संस्थाने, पेशवेशासनकछे पुण्ये पुटभेदने, श्रौमदीशर( ह्यैसूर )- राजधान्यां शौमुंमडिटृष्णर।जवडियरसंसदि च १७३० तमे शालिवा- हनीयेऽब्दे धमोधिकारिपदम्‌ । स विदन्‌ किलेकदा श्रीमत्काश्च्तिजर. यियासया प्रतिष्ठमान; श्रीडृष्णातीरनिवातिभेः पटवषनवंशस्यैः भ्भिः समगमत । अनेद्ति च तादिके पषा श्रीमतां प्ट्व्षनपभूणां सुनीतिमन्त; स॒धम।णः) कपिम वतंस।पमानठिमयेङुल परस्वत्कौ- स्तु भायितानन्तात्मजप्तख।(रामपभतय।ऽनात्या अवित्सन्त । ‹ जोगः इत्याख्योऽपि तद्मात्यमण्डलान्तगेतः क} ऽपि ञ्ुभंयुश्र पुरषोऽ३:३९ | ` श्रीमन्त छिमयेजोग। तु #।दिरण्पकेशिप्तत्याषादसुत्रिणो श्रौतरस्मा्पप- रायणौ । छोकंपृणयश्चप्तश्चास्यासधारणी विदत्तं विज्ञाय श्रीमद्धयां लिमयेजोगाम्पां समश्रयं सुत्रवृत्तिरणयनायं समापितो दिद्दग्र्णीः श्रीबाज्डेश्वरपण्डित) वस्वग्न्यद्िकि।ते( १७३८ ) भेतशरे श्रीमच्छाछि. बाहनीये श्रीसत्याषादीयं सूतं व्पाख्यातुं सयुपाक्रमीत्‌ । समापयत्च सकलस्यापि सत्रस्य मदालिङ्गाल्यां दत्तिष्‌ । परथममारभ्य षोडशा ध्याया्तुर्िशश्चाध्यायः) संहत्य सप्तदशाःपाय।; सन्त्येव खल्‌ पुन. रानन्दाश्रभीयसंग्रे । तदितरे नोपलन्धा; । अनेन पुनपैह'विदुषा भ्टचिन्तामाणेः ( माद्दीपिकान्वाख्या ), बोधायनसूत्र( सोम )- न्याख्या, दत्तकविन्तामणिः, श्र!द्वचिन्तमणिः, काकतालीयवादार्थः) र) ` । 4 १! £ [ १७ ] वेदान्तसू्रायेचिन्तामणिः, मरुमासनिणेयः मादिषश्चतकन्पारूय।, एवमादयो अरन्या निरमायिषत) एतस्य पुनः श्रीमतो बाज्छेश्वरस्याव- स्थितिप्तमयस्तस्येव वचनतः स्फुटी भवति- ^ सरसकमनीयव्चनः शरभपदहाराजानिकटवतां च ' इति । ‹ बस्वगन्याद्रिन्षिति ( १७३८ )मितश्चकरे बाज्छेश्वरः सधीः | हिरण्यकेशिनां सूत्रं व्यारूपाठ्‌ मुपचक्रमे ` इति च तद्रचनद्रयम्‌ । शरभ(.सरफोजी )राजस्य महीपण्डलक्ञासनकाल; {७२० तमच्‌- त्सरमारभ्य १७५४ तमवत्सरं यावत्‌ । अत एव च शरीशाङिवाहन. स्याष्टादश्यां श्ताद्रयमितरस्यावस्थिातिकाल इति विस्पष्मेवेतत्‌ । = मादिपञ्चतककनौ श्रीव।ज्छान।यः पुनरेतस्थैव प्रपित्तामहः ~ , ' माहिष तकं येन कृतं विद्रन्मनोहरम्‌। तस्य नप्ता + माधवायेपौत्रः श्रीनरसिदतः छम्धजन्पाऽपीतश्चाख्चः श्रीषानवाज्छेष्वरः सधीः ॥ इति तदीयेने्र वचा विशदौ भवति | तेन च प्रतीयते पारम्य- भाक्ठमेव पुनरेतस्य वैदुष्यम्‌ । इत्तिकृदयं भीवाज्छेश्वरसुषीनं किल केवले तञ्ञोरमण्डल एव ऊृताबरासः रितु कुम्भकोणे भ्रीकशीक्षतर ६ण्यपेत्तने प॑दीशरर6स्यानेऽपि विहितवान्वासमिति प्रतीयते । = माहिषशतक्मणेता श्रीवाज्छानाय; ( अ छकविः ) नागपुरीयमोप्तटवंशाधित इति श्रीकर वीरराजयुकः श्रीनिवातषण्डितः ( रावज॑ महाराजः ) स्वकृतम्‌ हिषशत- कंठथारंानोपक्रमे परत्यप।द्‌थत्‌ , १२ तदुष१रितनाविवेचनेन पुरावृत्त्तानामावमृखव- मिति बोद्ध्यम्‌ । ` +- अत्र न॑प्तपदं ‹ नं पतनिति पितरो येन › इति केवलयीगिकम्युत्पस्या प्रण- पतू( पण )1 मन्तम्‌ । द्रापिडेषु तथेव उ्यवह्‌ारात्‌ | संददयते च पुनरन्य- त्रापि तादृशः प्रथोगः- व्या वतिष्ठनप्तारं शक्ते; पैत्रमकरमषम्‌ | षराशरात्मनं वन्दे शकतातं तपोनिधिम्‌ ॥ इति । विवाह्करे कन्यादानतमये यत्र दाक्तिणाल्या ‹ अगुकशमेणः प्रपैत्राय ! इत्यु. च((थन्ति ततर ्रविड्देशीयाः सेभरति ¦ अमुकरभेणेो नप्त्रे इति व्यदरन्ति | । ४ [१८] अथेतर सूत्रस्य पञ्चमः; पुनर्पौ ख्याङच्द्रौपहादेवदीक्षित; । अनेन खलु षिश्चसप्तविश्चधमेसूत्रार्यभश्चद्धितयं उ्पाख्यातम्‌ । एतस्य पनरव्याख्याया ‹ उज्वला ` इति नामधेयम्‌ । असो हि बेजयम्तीकृतो दीक्षितमहादेवाद्धिनन एब । गमयति खरििममर्थं तदीया व्पाख्यानसर- गिर्ञ्ञ्वलोति एनरपरं च वृत्तिनाम । अन्यथा हिंक्थं नु नाक एव व्यारुयाद्त्स्त्री यत्ते; परिवतेयेन्नामेयं, फयेकारं च पुनराय्मश्चषट्कं व्याख्याय तदृष्वेगवानेकोनरविशतिभश्नाचुञ्दिस्वाऽन्तिममेव द्यं व्यारुयायात्‌ । ततश्च प्रतीमोऽयं पूनर्भिन्न एव पूवस्मान्मददेवदी- क्ितादिति । अस्यापि पुनर्ज्ञ्वछानामवृत्तिः सवोद्खमनोज्गा । एतां खखवलो- कम्‌(नानां संतोतुषीति नश्चेतः । अत्र हि सुगममिति समुषन्यस्य प्रायः ` सूत्रस्य नैकमपि पदं परित्यक्तम्‌ । तेन च खट्ज्ञ्वलेये बाटबोषिनी संदा । अये पुनरञ्ज्वलारचयिता महादेवः कद्‌ कं वा जनपदं कतमं डलं बाऽवतंसयांचकारेति दृढबद्धपारेकरा अपि बयं हन्त ठेश्च- तोऽपि निर्भैतुं नाश्क्नुप । १७४१ तमे श्रालिवाहनीयेऽग्दे निने दिरण्यकेदपाह्धिकापरपरयायम्‌ चारभू षणं समापयितुः‹ ओक 'इत्युपाह्न- =यम्बकपण्डितस्याऽऽचारभूषणे महादेवछतोञ्ज्वलाया बहुश्च जञ्छैखते र्डयम्बकतः प्राचीनत्वं पुनरेकान्तोऽस्योञ्ञवछाविधातुः स्फुदी भवाति । एतेन प्रणताः पुनरन्ये ग्रन्था नास्माकं श्रवणसरणिमाययुः। षष्ठो व्याख्यात दृण्डवसीत्युपन।कस्िकण्डमण्डनाचोयविरुदाठंटृतः श्रीमहादेवदीक्षितः । एतेन खट सत्याषादीयसूत्रस्येकादश्षमश्नमारभ्या- ्रादश्चमश्चन्ता अष्टौ पक्षाः, एकविंशा विशचत्रयोविश्चा इति त्रयः प्रभ्नाः, पञ्चविंशः मश्च चन्धिकाख्यग्याख्यया संकलिताः । पितुमेधीयं . पुनरष्टा।वशकान।जद्प्रन्तयुयुर कजयन्त्याख्यन्याख्यया च सना कै यितम्‌ । सांप्रतिक; पुनरयं दण्डवतीत्युपाह्ममहादेवदीक्षितमहाशयः फनी टङ्गीयधारव।उपत्तने हारी तवंशमू पणायमानं समविच््छिन्ननेकसोभ- पौयिपुरुषङुलसमृद््‌। तेत्तिरी पापस्तम्ब शाखिनं सोमयाजिनं निजपि- तर सशिवदीक्षिताभिषेयं शालिवाहनीये १८०६ तारणनान्नि संवर्सरे आ्ादुभैय छृताथेयां चकार । ततः कृतोपनयनः; श्रीदीक्षितमहाभागः शरीविददररङ्गप्रोपनामकषदादे वशषादधित्राभ्या शे विहितवेदाध्ययनः #ै ॐ जग ` #. (१९ ` परिकलितश्चौतस्मातैयाज्गिकविषयश्च विद्दरत्नन्यायचूडापणिपदवीमूषि- तानां सोभयाजिनामनहोतरत्युपामिरूयश्रीतमण्णाचायाणां समीपे श्षखाध्ययनं विदिश्वान्‌ । ततश्च महाश्चयेनेतेनाऽऽपस्तम्बसूत्रभ।ष्यं विरच्य पुनरितरेषां च सूत्राणां इत्तीनिरमाय श्री १०८ शिवगङ्गाम- ठाध्रीश्वरजनगटु सशकर। चायेस्वमिचरणारविन्दयुगुले स्वकीयग्रन्थाः स- प्ुपाहारिषत । श्रीस्वामिचरणाश्च समीक्ष्य तान्सकछानपि ग्रन्थानि ज्ञाय च पुनरश्य महानुभावस्य श्रीमहदेवदीरक्षितस्य ्रन्थगुम्फनचातु- रमेनं ‹ त्रिकाण्डपण्डनाचायः ' इति बिरदेनावतं सयां बभूवुः । मदहाक- मठ; पुनरयं तिकाण्डपण्डनाचार्यऽग्रिष्टोमवाजपेयसनिमणगमिहार््रचय- नादिभिः करतुभिर्भगवन्तं परगात्मानं समारधयामास । अगुम्फौचायं हौत्ररत्नमालासंस्काररत्नमालाश्चान्तिरत्नमारादीन्पवन्धान्‌ । एतस्य षुनः सुगृहीतनामधे पस्य श्रीदीक्षितमदहादेवस्य कोटुम्बिकोपजीविका्ं कुहपुरोधमेनं कोऽपि बदान्यप्रवए; किर पदहामहनीयो ‹ देश्चपाण्डे ` , उपभिख्यो भूरिण। भूमिवितरणेन सभाजयामास्त । निवस्ते चायं श्रीदण्डवती पहादेवदीक्षितमहाञ्चयः श्रीधारबाडपत्तने श्रोतस्मातकर्थै- कपरायणः संप्रति । आपे माननीया; समुपहुतं खरस्माभिः षण्णापापि वेजयन्त्यादै- टृत्तितां महीयसा प्रयत्नेन यावत्संकलितं इतं श्रीमद्धयः । अयेदानीं श्रीसस्याषाददहिरण्यकशिसूतरे इठादिवाऽऽधुनिकैः कैशिदु- द्ावितान्कांधिदाक्ेपान्सपमाणं समृलक्रापं कषित्वा परमार्थं प्रख्याप- पितुमभिरषामः । अवसरः खसयं श्रीसत्यापाढी पसूत्रत्रिषये श्रुति. सरणिम।रूढानां छोचनपथातिथीम्‌ तानां बाऽश्तपाणां निराकरणस्य, तद्विषयमधिङृत्य किं चिलमस्तोतुं प्रत्तानां नूनमस्माकम्‌ । तत्रायमादिष आक्षेपः लक्षभ।यमिदं सूत्रं देबादासीतक वित्क वित्‌ । | , क दक्षिणस्यां ताश्नपण्यास्तीरेष्वेबेदमाहूतम्‌ ॥ इति वैजयन्पीव्याख्याहेन्पहादेवी यं व्पाख्यानोपक्रमगतं पयं प्रमा. णीहृत्य ‹ अपि मध्य इदं सूत्रं टु्तमासीत्तमाच्छाखा विच्छिन्ने इति सोतपासमाक्षिपन्ति केविदाकषेप्तारः । न पुनः कतपरस्परात्काट द्‌(- रभ्य फियदवधिकं कठं यावलूटुप्रपासीत्तनिरदिश्न्ति ।. परं न [२० | जानीमो दयं तादगथान्येषणे दृदशद्धपरिकर। अपि प्रागुदीरितमहदेवी- यपे कस्य वा पदस्याऽऽक्षप्त॒भिः सपद्धावितोऽयो निष्पद्यत इते । लुप्रमायमिति पदस्य तादय सेभावयथ चेत्‌, नेतत्सपञ्ञसभूः। ‹ भ्रायणे दु ुरभायम्‌ † इति हि तस्य समस्तपदस्य व्िग्रहः । सुप्षु पति समासः । प्रायःशब्दोऽत्र -‹ मायो, . भूरूद्न्तगमने ! सृत्यपरात्‌, तुर्यवाहुरययोर पि" इति विश्वकोश ोपख्टादयतेय ज भोपरटशदे- तेवा ' एरच ` ( पा० सु ३।३।५६ ) इत्यचिः निष्पन्नो बाहुरय- वाची । यथा--प्रायेण भोज्या ब्राह्मणाः. बाहुरयनेत्यशः । यथावा साहित्यदषणे-- तस्कराः पण्ड्‌का मृखौः सुखपराप्रभनास्तथा । रिङ्गिनश्छन्नकमाथ्ा आसां ( वेहयानां ) प्रायेण वह्ेभा; ॥ इति। उक्तोद्‌।हरणदरये प्रायशब्द्‌ उक्तानां बाहुर५ -बाोधयाते न -पृनरवधा- रणृप्र.। एवं परःकोटिपु वाक्येषु प्रयशन्दो वाहुर्पायेनोधक्‌ एव दरीदृश्यते न पुनरेकन्ततः सवेथाटोपारमकः; । अत; भरृतमहादेवीय- पद्यस्थलुप्रपायक्चब्दोऽपि सत्थाषादीयहिरण्यकशिस्‌>ङिखितप॒स्तेकानां नतु श्रौतस्मातेयाक्ञिकिकमेपारम्पयोगतपचारस्य बाहुरयेन 'शपं सूच- यति नतरां छिखितपस्तकानामापि सवीत्मनाऽभावम्‌ । एतावता टु भ्रायज्ञव्दस्य परमाणुरोऽपि टु्नायैकःवासंमवात्‌, तादृशा येकान्यपदस्य तसिमिन्पये छेश्तोऽप्यसद्धावात्‌, ‹ देवादासीकचिःकचित्‌ ` इति ततेसूत्रपुस्तकसत्तावोधकाग्रिमग्रन्थविरोधाच महदेवीयं टुप्पायमिति पदं हेतृचरत्य केषांचेत्कटुषाकृताश वानाम्‌ “ अपि मध्ये इदं सूत्र ठप्‌ मासीत्‌ ' इति साधिक्षेपं विधानं सृदुरं भकषप्न्यम्‌। ` वेजयन्तीृदुक्तस्य टुप्पायमिति पद्यस्य नृनमिदमेवाऽऽकूतेमव- वोद्धव्यभू-यदा किट पण्डितप्रकाण्डो पहादेवद्‌ीक्षितमहाभागो दिरण्यकेरिसूत्रे व्याख्यातुं भ्रावर्विष् तदानीं भायः श्वतकत्रितयतः माक्तने काले यथेदानीं धरुद्रणमन्द्रादिसद्धावात्पुस्तकपा्तिसोरभ्यं, तया तत्काठे घुद्रणकलायभावात्पुस्तकप्राप्त्यसोलभ्यात्‌, लिखित पुस्तकानामप्राचुयात्‌, सत्स्रपि वा केषांचिदभ्यारे लिखितपुस्तकेषु भणाश्चश्ङ्न्याऽतिम।त्रप्रयत्नसमासा।देत पुस्तकानां पुनरात्यन्तिकविश्वा- = : साहते वितरणाप्र्चेश्च ` तरसृूतपुस्तकसंपिपादयिपयोा प्रयतमानोऽपि . {| [६.1 ¢ 6 [९१] कंचित्कालं तछब्धुमनीशानः सदजतयैवोदलीलिखत्‌, न पुनर्छोष 7. ख्यातुं लुप्तायमित्य।दि । नो चेत्कथं. नु नाम ^ दैवादासीरकावित्ह- ; चितु ' इत्यग्रिपे सूत्रपुस्तकसत्ताधायकं महादेबीयं .. विधानं सांगत्यं भजत । सत्यव 1छखखतपुर्तकद्‌। टगर्यपरात्रमाचक्षाणन श्रीमता महा -देबेनटेखितवचसो दटपिप्पटमृलन्यायेन केन पहाभाै दिंपयंस्य टुप्रमायश्षब्दार्थं परकरप्य च पुनरवास्तवभयं . विहितं ‹ अपि मध्य इदं सूत्रं टुप्मसीत्‌ › हति विधानं कियतांऽशेन।वितथमभावं दौकेत तद्विमशेपारिष्ठाश्चतुरचेतसः सुधिय दव विभावयन्तु । यत्तु फेनाविदथविधानकचतुरण व्युत्पल्ञङुखरलामेन . स्वमतोपषट- म्भा ‹ देवादाीकवचित्कावित्‌ ' अत्रर्यस्य कचितकचिदिति पद- द्वयस्य ताज्रपणींतीरर्यग्रामपत्तन।द्याधेकरणविषये संबन्धमङृतवैव प्रक- सेप्यच तं सूव्रगताध्यायत्िषये इटादिव ‹ केचन केचन प्रभ्नाः-- अध्यायाः-पयाऽऽसादिताः ' इति महादेवी योऽभिपायः प्रतिपाद्यते, तत्प्रतिपादनं त्वतिरभसोक्तत्वादत. एवः फट्गुतपतव। च नाऽऽदतेव्यम्‌ | 'यतः--। यङ्ग व्पाख्यास्यापः ` रतिः स॒त्रन्पारुप्राने श्रीषान्वैनप- - न्ती कृन्महादेवः सप्तविशातिपश्नात्मकदिरण्यकेशचिसू्स्य यथानुपू्ं समासतः भरन्नाङ्कनिदश्पृवकं स्कलप्रश्नगतवि षयान्निरदिक्षत्‌ , यदि एनटततिद्त्समग्रं सृत्रं नाप््यत, अपि नाम कथं तहिं सर्वेषामपि ` शभ्नानां विषयानाख्यातुमश्ष्यत्‌ । तस्मादामृखनचूडं सत्पाषादहिरण्य- केशिसूतरं श्रीप्रहादेवः समासादितवानित्यत्र न -खटु .बिन्दुमात्रोऽपि ~ सद्ह।वसरः अत्रेदमवषेयमू्‌--स्ववाचकोत्तरभायशब्दोदितेन स्ववब।हुटयेन स्व- व्यतिरिक्ताथेस्य काचित्कत्वं सूच्यते| अत्र च सृत्रश्ब्देन सूत्र पुस्तकषठुच्यते । तच्च टुप्रभायमित्युक्तो टप्तग्यतिरिक्तस्य विद्यमानस्य सत्रपुर्तकस्य क(चित्कत्वं स॒चितं भवति। तदेव च ‹ देवाद्‌।सरकःच- कचित्‌ ' इत्यनेनाभिदितम्‌ । तत्र कचिदित्येनाधेकरणतया निर्दि षोऽथे उत्तरा्पेन स्पष्टतः । उत्तरां चदरश्चन्दयटितत्वान्न विष ` यकं कितु व्पवनच्छेदकमू | एष एव चस्य शरोकस्यायैः पूर्वोत्तराधै- संगतिपूवंकः संदृश्यते । प्रागुक्ताक्षेपकपदर्शितपरकारेण यादे इद्‌ ^ £ © ् सूत्रपित्यस्येतत्सृत्रान्तगेना बहवः प्रश्नः दुक्त ` इत्यथः, तथा ८ दै- [२२] धाद्‌।सीरकचिरकविदित्यस्यैतःसृतरान्तगताः केचित्यन्ना विधन्त ! इत्यर्थः, तहिं तद्िशचदौकरणयत्तरा्ेन न संभवत्ति । उत्तरार्धे हि ताभ्रपर्णीतीररूपो देशविशेषः परदर्धितो नतु प्रश्चविशेषः; । अथान्यदेव तदपूर्वं किंचिदुक्तं नतु पूवोधेस्य विश्दीकरणमिति वैयात्येन ब्रूषे चेत्‌, द्रयोरषेयो मिथो ऽसेबद्धायेप्रतिपाद्‌ एतापत्तिः । तत्रत्यवशब्द्‌नयक्यापात- श्च | कंचेदं सूत्रभित्यनेन फं समग्रमेतःसूत्रं परामूश्यतेऽथव। तत्रत्या. वान्तरबाक्यव्यक्तयः । नाऽऽद्यः । कविदेत्यनेन निर्दिष्टानां भ्रःनां तादृश्चसमग्रसूत्राधिकरणत्वासंभवात्‌ । नान्त्यः । टुप्तपायमिदं सृत्रमि- स्यस्यैव हि, आसीदित्यत्र कतृतया संवन्धः । यल्लुप्रभायं तदेव कचि- दासीदित्य्थः । सृत्रपद्स्य समग्रसूत्राथंबोधकत्वाभावे याः सृत्रष्य- क्यो. टुक्ास्तदन्याः काशिद्वि्न्त इत्यनो टु्रमायपिद्‌ मृज्रमित्यनेन बोधितस्य ऽऽसीदित्पत्र कतेतया सेबन्धो दुवेचः। किंचदं सुत्रमित्यत्रदं शब्देन सृत्व्यक्तिविशेषस्य परामर्शो दुकेभः। बुद्धिस्थस्य व्याचिख्या- सिस्य समग्रस्येव परामश न्याय्प्रः। अथ य्न तस्य विधमानत्वं कथमिति विरोधस्तु नोद्धावनीयः । देशभेदेन विरोधपरिदारात्‌ । परायकविच्छब्दाभ्यां चैतदेव सूचितं भवति । उत्तरार्धेन वेतत्स्पष्टी- कृतम्‌ । ईचित्पदेनास्पष्टतया निर्दिष्टो देश्चविशेषस्ताश्रपण्यास्तीर , इत्यनेन स्पष्टतः । एवश्चन्देन व्यवच्छेद्यतया प्रदतं देशान्तरं खोपस्याधिकरणयुक्तमिति । एतेन गगनपण्डले चित्ररचनाचातुरीं रद्‌- शैयन्त आश्षिप्तारः परास्ताः । अथ ताबद्धिरण्यकेशिसूत्रस्य पदराप्रामाणिकधौरेयपण्डितपरकाण्डग्रन्थ- -कारछ़ृतो्धेखक!लदएय। मनागिव विचारं विधातुमिच्छामः । तत्राऽऽ- दो श्ाडिवाहनस्य षोडशसप्रदशाशटादशेषु शतकेषु दिरण्यकेशचिसूत्रस्य िखितपुस्तकानामानन्दाश्रमसंस्थायां संभरति विद्यमानत्वात्‌, नाति भाचीनायां मिताक्षराया बाकंभट्यारूयटीकायां बहुत्र दिरण्यकेश्चेस- श्रष्ठेखात्‌ , वेजयन्तीञ्योरस पहा छि ङ्गा ( बाज्छश्वरी )उञ्ज्वल।दिग्या- ख्याः प्रणेतणां श्रीपहादेवदीक्षितभट्गोपनाथवाज्छेश्वरमहदेबादीनां गतश्चतक्रय एव वतेमानत्वाच तदानींतन दिरण्यकेशचिमृत्रसत्ता तु निबरोषेव । शालिवाहनप्य पोडदयाः शताब्द्या; पूृथैदले पञ्चदश्याः याना अ 9 क क १ (प्र० २११०३) [२३] शताब्द्या उत्तरदले चावरिथतिभाजा महामहनीययश्चसा भटकमला- करेण स्वपरणीतनिभेयसिन्धौ मातृगोत्रनविचरदिस्थटेषु ‹ अयाज्ञा तबन्धोः पुरोहितपरवरेणाऽऽचाय॑मरबरेण व। ` इत्यादिसत्याषादीयदहि- रण्यकेशिसृत्रविपयकोटेखो बहुत्र परादर्धि, तेन च श्रालिवाहनीये पश्चदश्चशतके नाऽऽसौ द्विरण्यकेश्चिसूत्रलोप इति संसिध्यति । तथैव निणंयतिन्धौ कमलाकरतः प्रायः श्तकेन शचतककटपेन श्रतकाधिकेन वा कालेन क्तनस्य दिरण्यके्िसूत्रव्याख्याछृतः श्रीमतृदत्ताचा्ै- स्य प्रथमपरिच्छेदे विद्तीषटिक।लनिणेय उेखतशचतुदंश्यां ततपूरवस्यां वा शताभ्द्थां निःसदेहोन्मेषं दिरण्यकेश्चिसृत्रं जागरं चक।रव । तथा च १२१८ तमाद्रत्सरादारभ्य १३०८ तमं शाटिवाहनीयं संबररं यावत्सत्ताजुषां श्रीभाधवाचयापरनापषेयश्रीपद्वियारण्यस्वामिनामयप- संहिताभाष्योपोद्घाते ' सङ्गं व्याख्यास्यामः । स जिभिर्दैर्विधी- यते ! इत्युदधेखेन, तथा चान्यज्रापि ‹ ज॑रां गच्छसि परिधत्स्व बास: (का० { अ० १ सृ० २२) इत्याचु्टेसैय अ्रयोदशश्रत- केऽपि स० हि सूत्रसद्धावो नूनमभृदेव । ततोऽपि प्राचीनतम समये भूयसांऽशेन ददे शािवाहनीये शतकेऽवरिथतिभाक्‌ श्रीमदपराकंः स्वपरणीताां याज्ञवरल्क्परगृतिदीकायामपराकौभिधायामाचासध्याये विवाहृमरकरण एकोननवतितभे प्रे ! यद्‌ह सत्याषादः-नं स्वामित्वस्य भायोया० प्रतिनिधि्यते ` इति हि° सृत्रमुषटिरेख । तेनापि बिश्चदी भवति द्राद्शे शतके स° हि० सत्रं पुनरेकान्ततो बोभ- वीति स्मेवेति । एवमपि {८७४ चिस्ताब्दे ( बनारसभिन्टिगगरेस ) इ्याख्यषुद्रणमन्दिरिऽङ्क्तस्य पद्‌वाक्यप्रमाणपारावारपारीणधमाधि- फ। रि श्रीनन्द प१४दितविरचितद त्कभीमां सापबन्धस्य चतु सि एर ८नि- स्यानं दयपरष्यायणानां ° ' इत्यादिदि° सूत्रे व्याख्यातं चेतच्छबर्‌- स्वामिभिः--' द्रचायुष्यायणप्रसङ्गन ० जातास्ते परिग्रहीतुरेव ` इवि शबरस्वापिकृतस० हि° सूत्रभाष्पो्ेखतः, श्रीपारिट भट्मलाचीन- तमस्य श्री$बरस्वामिनो ृषटिपयेऽपि स० हि सूत्रमासांचक्र एवेति निर्विचिकित्सपर्‌ । ----~ --------------~-~- ~~ १ (१०११० १)1२ (प्र १९१० १)| १५०३१०१), [ ९४ | ८ नन्दाः पूरणं भूश्च नत्र मनुजानां च वामतः । मेलने बर्सरो धातां युधिष्ठिरश्चकस्य वे ॥ भटचायेकुषारस्य कमेकाण्डस्य वादिनः जातः प्ादुभवस्तस्मिन्विज्गयो वत्र शरभे ॥ इति जिनविजयीयपदयद्वयेन इमारिल्जन्मनः सप्त्यधिकशचतद्रययुतसह स्द्यात्मकः कारु(ऽतिचक्राम । ‹ दृष्टा भाष्यं हृ्चेताः कमारः भोचे वाचं देशिकं शेकरेन्द्र१ । छोके त्वरो मत्सरग्रापशारी सवेन्नानो नाखभावस्य पात्रम्‌ ॥ इति विच्!रण्यविरवितश्रीमच्छकरदिगििजपस्य सक्षपसगेस्थद्थशी वितमपयेन श्रीमदाद्यश्रकराच।यङमारेटो समरानकालिकाविति ससि- दम्‌ ।-भ्रीमदायशंकर।चाय॑चरणेभ्यः समरपितात्साव॑भौमेन सुधन्वना भपतिना ताम्र सनाद्यधिष्ठिरशरकीये २६६३ तमे वत्सर अ।सीदाचा- चायैसमवस्थितिरिति मतेऽपि तरसमकालिकस्व श्रीकुपारेटसद्धावस्य षे।दशे) त्रसक्द शश्चतकाधिकः समयो व्यतीययिव । अवौचौनमतेऽपि पुनरेकादश्शतकेभ्यः प्रागेव श्रीमा रिलसत्तेति विषदी भवति | शाव रभाष्ोपरि शछछोकबातिकतन्त्रवार्तिकादिव्याख्याढृतः शीकुमारिखादं तितमां भराचीनस्य भरीक्चवरप्वामिनः सत्याष।दसूत्रे भाव्यसृद्धावात्‌; साधेसदृसनद्रयादपि नृनमतिमातरे प्राक्तन काटे सिद्धेच सण ह° सूत्र सद्व, तत्कालिकसृत्रसत्तया च तदुत्पत्तिक्षणादारभ्य श्रौ शचबरस्वामिनं याबदनुमित्या हि° सूत्रसत्तासिद्ध्‌ मध्ये रछोपमाचक्षाणाः परास्ताः यत्त॒च्यते ‹ चरणव्यूहे, सत्याषाढी हिरण्यकेश्ची ' इति भिन्ने श्राख। ( सूत्र द्यं श्रुयते, अथौत्सांमरतिकी शाखेव नात । अतः खलु हिरण्पकेश्िसूत्रं विद्यते न वेति मदीयान्संदेह इत्यादि ` तदापातरम णीयम्‌ । श्री्ित्रकार्स्थचोखाम्बग्रन्थमालायां मुद्रिते चरण॑ध्यूहषारे शिषटसृत्रे पुनरष्टाविशे पुटे ‹ तत्र खणण्डिकेयानां पञ्च भेदा भवन्ति| कालेता शाटचायनी हैरण्यकेशी भारद्राज्यापरस्तम्बोति ` एवंविधपाठप द्धाषात्‌) तदितरषिखितपुस्तकेष्वपि भूयःसु तादृ्षस्येव ग्रन्थस्य सत्तया च ‹ सतपाषादी हिरण्यकेश्ी ` इति पदद्रयपाटस्य प्रामादिक त्वात्‌ । तयेव मदीशरुर( दयसुर )पचनेऽङ्कति बोध(यनधधेसूतरेऽ्पेषु "वां £. < [२५] प्रभूतेषु छिखितपुस्तकेषु ‹ काण्वं बोधायनं त० । आपस्तम्ब स॒त्रकारं त० । सत्याषाढं दिरण्यकशिनं त° । बवाजसनेयं याज्ञवरकयं त° इति द्वितीयप्रश्ने पञ्चमाध्याये नित्यतपेणप्रकरणे विशेषणधाटितसत्या- षादपदनिर्देशात्‌, अपि च वाठभदटरकपलाकरभटमधवाचार्यादिभिः पण्डितमूरषन्येवौठभदरनिर्णयसिन्ध्वयर्वसंदिताभाष्यादिषु भयिष्टेषु भरव- , न्धेषु पुनरेकस्येव सत्यापादमुनिवरपरणीतदिरण्यकेशिम्‌त्रस्योभयथाऽपि निर्दश।त्तदेकतवं विपरतिपत्तिरेश विधुरं स्थिरी बभव । अतीवगूढाथंमनन्यदर्धितं नपश युक्तं रचयन्नसौ पनः । दिरण्यकेशीति यथायैनापभागभूद्रराततष्मुनीन्दरसं पतात ॥ अपि च-सरयावरम्बनतया विदितायसस्या- पाठ।भिधामभनद्‌ात्मपितु; सकाशात्‌ । सृ्प्रणीतिकृतविस्मयसृत्रकार- म॒ख्येमेहपिंभिरवप दिरण्यकेशान्‌ ॥ इत्यायेनामद्रयहेतं विश्चदयद्धिैजयन्तीकरन्महदिवीयेरुटेसैरभिधानद्वि- तयानििं्टोऽपि पनरेक . एव सूत्रकार इति फछितम्‌ । एतेन महादेवस्येव स्वप्रतिपा्पतीपवचां स .नगृहन्तः स्वीकुवेन्तश्च पुनरन्य. येव संभाव्य टुपषपरायमिति ३चनमधेजरतीयन्यायमवलम्बमानाश्चरण- व्यृहृस्थं भामादिकपाठें क्रोडीकृत्य श्।खाद्रयमिति व्याहृरन्त आश्षपका अपि निरस्ताः । यच्ाप्युच्यते--' तेत्तिरीयश्चाख।भाष्ये बोधायनापस्तम्बसूत्रयोरेष निर्दशो न पुनः सत्याषादीयसूत्रस्य । तेन च तादानिके काटे तत्सूत्रं ल्षमेवाऽऽसीतु › इति । नेतरसाप्रतम्‌ । तेत्तिरीयश्नाखाभाष्यप्रणेत्रैव प्रणीते पुनरथर्वसंहितामाष्ये बहुत्र स० हि० सूब्र्धेखसद्धावात्‌ । नहि भाष्ये भरणयता सर्वाण्यपि सूत्राणि संग्राह्ठाणीतीश्वरवचनं, वा राजश्नासनं, नतरां वा दण्डकथनं किंतु तत्र निदेष्टुरिच्छेव वी यसी । अन्प्रथाऽथर॑संहिताभाष्ये सत्यापाठीयदिरण्यकेशिकौशिकाप- स्तम्बाश्वलायनादीनापृ्धेखात्‌, वाधायनभारद्रानश्ाद्कायनादिसृत्राणां पनर निदेश्ाच्चाऽऽप्ेपकमतेन तानि वौधायनादिसृत्राणि लोपभावं टोके- रन्‌ । तयैव ऋकंसंहितादिभाष्येष्वपि भाष्यकृदनिदिष्ठा ग्रन्था अभि- धानज्ञेषतामाटीकेरन्‌ । तस्माट्‌ग्रन्धदृदनुदेखतो निदिषेतरम्रन्थानां पुनरदशेनमित्यनुमानं बादमनेकान्तिकमतिमात्रानयाधायकं च । पतेन [२६ | तैत्तिरीयशाखाभाष्ये स° हि° सूत्र्ेखासद्धावाततत्मृश्र टप्रमित्युमा- तारस्ताफिंका अपि प्रत्याख्याताः । ' सत्याषादं हिरण्यकेशिनं त° इति प्रागुदीरितसस्यापाटमुनिवरविषयकवोधायनोटेखात्सत्याषादीय. सूत्रस्य बौधायनसू्रतः पाचीनत्वमपि वक्तं युञ्यते समकािकलवं वा । यत्त ‹ आपस्तम्बधरभसूतरस्य हिरण्यकेशिधर्मसूत्रस्य च बाहुल्येन ` सादृश्यं संहदयते । ततः शङ्कते चेतः स्वतन््रमिदं सूत्रं न वेति इत्याद्क्तम्‌, तदपि न समञ्जसम्‌ । यथपि भरयःसु सूत्रेषु समानत्वम्‌ लोक्यते तद्यपि कतिपयानि दहिरण्यकेशिधमेसूत्राणि नाऽऽपस्तेम्बधमे- सूते । न पुनरापस्तम्बीयानि कतिचन सूत्राणि हिरण्यकेशिषमैसृत्रेऽ- वलोक्यन्ते । अपि चैकस्मिन्नपि सूते पद्विपरिवतनप्‌ । तथा हि- ‹ अथाप्युदाहरन्ति--य आतृणस्यवितयेन० न दुकषेत्कतमश्चनाहोति ' (२६) १। १८ ) तथा च ‹ न गायेन्न रोदेत्‌ ' (२६। १।८३ ) इत्यादीनि दिरण्यकेशीयानि नाऽऽपस्तम्बीये धर्मसत्रे । “ यादि सायाद्‌- ण्डवृत्पुवेत्‌ ` एवमादीनि पुनरापस्तम्बीयानि नहि हिरण्यके्चिधमेसूतर । ¢ सक्षम आयुष्काममषटमे ब्रह्मवचेसकामम्‌ ` अत्राऽऽपस्तम्बीये ‹ सपमे जह्मवचेसकाममष्टम आयुष्कामम्‌ ` इति पदविप्यांसः । यत्र च सत्या. षाढीये ‹ पादनम्‌ ` ‹ अर्धोनिपर्‌ › तत्र पुनरापस्तम्ब्रीये ‹ पादनम्‌ › ‹ अन ` एवेजनातीयकाः परःसदस्ा; खट विशेषाः साक्षाक्कियन्ते । एतच वेषम्यं बाहुर्येनेति बद द्धिस्तैरप्यङ्कीकृतमेव । तस्मादु भयोरेक्य- मिति न शङ्कनीयम्‌ । कतिपयवाक्यानां साहदया्दि प्रनयक्यं करप्येत तै, अश्रिपुर।णे ष्टयभिकत्रिशततमादिष्वध्यायेषु, "कप्दोऽस्य जटाजूटः पिनाकोऽजगवं धनुः ` 'मोक्षोऽपवर्गोऽयाज्ञानमविधाऽदंमतिः चषा “प्ये यशसि च शोक; शरे खड्गे च सायकः भिश्ुः परिव्राट्‌ कर्मन्दी पाराशयैपि मस्करी ` ‹ जावालः स्यादजाजीवो देवाजीवस्तु देवलः इत्यादानां परःशतानाममरकोशस्थानां पद्यानां बिद्यमानस्वादमराभ- पुराणयोरपि साम्यं प्रसज्येत । ऋकूतेत्तिरीयसंदितयोरपि पुनरेतादश्च साम्यं बहुत्राऽऽरोच्यते- कृणुष्व पाजः ` (१।२। १४) ‹ जौमृतस्य ' ( ४।६। ६ ) ‹ यद्क्रन्द्‌० ' ( ४।६।७ ) "मानो मित्रोः(४।६।८) ‹ आश्चुः शिज्चानो*(४।६।४) एव भभृतयो बहवः खखनुवाका यथासंख्यं ( ३।४। २२) (५। १।१९१८२।३।११) (२।३।७) (८।५।२१) (8 6 [ २७ एवमादिषु स्थानेषु ऋसंहितायां विचन्ते। मन्त्राः पुनः समानाडुपूर्वीका भूयस्तमा; । तेनोभय ऋक्‌ तैत्ति! यसं दितयोरपि तावत्यंे किटेक्य- कल्पना सपुदियात्‌। एवादृश्चाते साम्यानि तु प्रचुरेषु ग्रन्थेषु दृश्यन्ते नैतावता ग्रन्यदयस्य स्वात्तम्डयमतिशङ्कितं युज्येत । एतेनोभयै- क्यमिति व्याहृरन्तोऽपि निराङ्ृताः । परियमहाभागाः सत्याषादीयदिरण्यकेचिसूत्रे यानाक्ेपाभासान्वय. मश्रौष्प यांद्राक््म तान्सर्वानपि सप्रमाणं सविस्तरं सामञ्जस्येन भवरतराभिरुपपत्तिभिरतिगभीराभिश्च युक्तिभिः समृरमुन्मूर्य याव. न्मातिवेभवं निरकाप्मं । यदीतरे केचनाऽऽक्षेपाभासा भवेयुरवश्िा- रतिं पुनरनयेव दिश्षा परिदहतेन्या; भ्ज्ञावद्धिः । नहि तत्रेतोऽपि एथाऽनेहसं यापयितुं प्रबतोमहे । महोदयाः, इदमेकं च विज्ञापनीयमरमाकं कणे कुरत, यदेतदश्चम. भागीयपुस्तके ग्रन्थपरिसमाप्त्यनन्तरं पाटभेदातमकाशचुद्धिश्चद्धिपचकं पुटाङ्कपङ्त्यङ्कनिदशेनपएव॑कं नियोजेतं समीक्येत श्रीमद्धिनेहि ताः सवौ अप्यशयुद्धयः किंतु सूत्रान्तरीयाः पाठभेदाः । तरघंभवोऽपि पुनरेष विभावनीयः-- यदा किटेकादश्नमश्नमारम्याग्निमान्‌ हि° सृत्रप्भ्नान- इतं परावीद्ताम, तदा खल्वेकस्यैव सष्टत्तिकस्य पृस्तकस्योपटन्धे रन्येषां पुनप्टमात्राणामपि टि खितपुस्तकानामसंनिदिततया मृलात्मक. सूजस्याऽऽनुपूरवीसाम्यदशेनासंभवाद्‌वत्तिसंकलयितृपरिशहीतम्‌खसूत्रमेव वास्तवामिति संभावनया मृख्टच्योः पुनः समन्विततया च तादृश्चमेव वयमाङ्किष्पहि । कतिपयदिवसानन्तरं संगरृदीतेषु च केषुचिन्पूकभूत- स० दि° सूतरपुस्तकेषु, निरी्षितेषु च तुरयानुपूवीदष्टय। पाठभेदैभूयो- भिस्तानि छिखितपुस्तकानि रुद्रितमृलेन परस्परमपि बिसमवादिषुः । ततो वैदिकपाचीनपटनपाटनपारम्परीं समन्विष्य रिखितेपुस्तकेष्वापि पुनरनेकेषां पुस्तकानां समन्वयं सुविचायं ते पाठभेदाः प्राद््िषत । एतस्य स० दहि सूत्रस्याष्मे भागे विशमश्नसमनन्तरमेवाऽऽ- चारकाण्डसंस्कारकाण्डशान्तिकाण्डनवग्रहपून।दिविविधविषयपरिष्टुतो गृह्यरेष। ख्योऽष्पटर। तमक एकः सत्यापादीयः प्रश्चश्च संग्रहीत । तत उपनयनादिचोङन्ताः केनापि विदुषा प्रणीताः २६० गृहकारकः (९८ | संकलिताः । भहगोषीनाथोन्नीतो याज्ञषदात्रोपोद्वातः, गदरहस्युपाह- भेटरमहादे बविरचितो याजुषहौत्रविचारः, श्रीविद्रदरहीरकाभ्य॑करोपाह्- भास्करश्नादधिप्रणीतो याजुषहोघ्रविचारः, श्रीमहामहोपाध्यायाभ्यं- करोपाह्वासुदेवश्चाखिग्रथितो याजुषहौ्रवि चारः, एवम।दयोऽत्युप्का- रका विषयाश्च संकलिताः । सहृदया महताऽऽयसेन सृक्ष्मेक्षिकया च संश्षोध्यापि युद्रितेऽस्मिन्यन्ये माचष्यसुखभा दषा नयनगोचरा भवेयु- विदुषां तदहिंते धीमद्धिः क्षन्तव्या इति साञ्ञटिवन्धं सप्रश्रयं च भायेयते विदरननाविधेयः-- फारणुनशचह/्म्यां रानडे इ्युपाभिषो गोविन्दत- भोमवासरे प ६ शके १८५३। पुण्यपत्तनम्‌। न॒नन्मा पुरुषोत्तमशर्मा 1 2 ॐ क षके + अथ सम्य पादहिरण्थकेरिश्रोतसूजे धर्मपति पादकषडु्विश्‌. सपर्विशपरश्चगतश्िषयाणामनुक्रमणिका । विषया; सामयाच।रिकधमेव्याछ्यानप्र तिन्ञा प्रमाणस्वरूपम्‌ , वर्णानामानु. पर्येण विभागः) तत्र जन्मतः ्रष्ठचम्‌ अशूद्रणां कमण्यधिकारः, शू- द्धमः, पवसिन्पृवसिन्वर्णे निः यप्तभृयस्त्वम्‌ उपनयनशग्दाथविच।रः, गाय- व्ीपशेपता, उपनेतृढक्षणम्‌ आवायलकर्णम्‌, मातावितू. तोऽप्याच्स्य ब्र्ठचप्रतिपाद्नम्‌ व नुप््येणोपनयनकाः काम्योपनयनकाषटः ` , ` साविज्यारक्रषप्रायाश्चत्तम्‌ पित्रा्यनुषनीतो तेषामम्यागम- नादिनिषेधः, इच्छतां तेषां प्राय- धित्तम्‌ , उद्कस्पशेनमन्त्राः उपनयनवि्मरणप्रायश्चत्तम्‌ अध्ययनविधिः) गुरुकच्वाप्त- कालः । रिरतरेण ब्रह्मच विभिकथनम्‌ दिवार्वापादिनिषेधः मेखलाद्ण्डवापतआदिकथनम्‌ गानरोदननृततदर्शननिषेषः पमापतमाजादिगमननिपेषकथ. नम्‌ प्रष्ठङ्काः | १०। +कैर््द० विषयाः मिस्राचरणकिषिः) भिन्षप्रस्या. १। ख्यानं निन्ितुं वङ्गचन्राह्मणप्रद्‌- | शनम्‌ | अनुमानेन भेक्ष्यमुच्छिषटं न २ | मन्तव्यं ॑किंवु दष्टश्ुताम्यामेवेति | कथनम्‌ › मकत्पवेया वाचा बह्म | णा भिकषितत्यादिकयनम्‌ , गुरवे र| भेष पमरप्यं तेन प्रदिष्ट मुज्ञीते- त्यादिकथनम्‌ ४| आत्माय भित्तानिषेषः) स्वयं पाज्क्षाडनम्‌) उच्छष्टकरणनिषे- १५६ ९| भतस हविद्पकलमनेन ब्म. > | चारिणो यज्ञहरणमावन।, अचा. रयेण शिष्याय श्रुतिकिप्रतिषिद्धो. | च्छि न देयमिति कथनम्‌, आनु. ६ भातिकचारच्छरोवेदीयस्त्वम्‌ । विना धमेविप्रति१त१ १३ भोक्तभ्यम्‌, | उः घ्रातुश्वोच्छिट ११ | उदकुम्भायाह्रणम्‌ न # ~ [क + £, १२ निशि प्मिदाहरणनिर्षेवः, प्ता- १६ येप्रातः प्तमिद्‌"वानम्‌ ) परमृहन्याऽ- १४ | भिपमृहमैनिभेधः, अश्चिकर्भापयु" १९। को दकेन रकारयविधाने निषेषः, न प्ाणिपीद्ितोद्मेननाऽऽचमनम्‌ १६! आचायेर्षणादिनिषमःः) चह. प्ष्ठाङ्काः १७ १८ १९ २० क. द्‌ ` (य व न २ सत्याषादश्रौतसू्न्तगेतविषयाणू-- विषयाः च!रिनियमपरिपाटयितुः फड- निदशेनपृवकं प्रशस्कथनम्‌ नियमातिक्रमो नरकहेतुः अनतिक्रमे सदशन्तं श्रुतयो भवन्तीति कथनम्‌ गुरुधप्ताद्नीयानि कमणि अभिवादन रकारः उपपतम्रहणरक्षणम्‌ गुरुप निधौ स्थातव्यक्रमः देवमिवाऽऽचायंमुप।पीतेत्या. दिकथनम्‌ -जह्यचारिषमा; गुरुपनिधौ विशेषः गुरोरऽपतन्थं न पावर्तेन, नभा न लिये नेक्षेत चेत्यादि कथनम्‌, अव- घ्राभनिवन्धन ओं षश्ेवनघ्तिङ्ृ- स्त -निपेवः, उपानच्छत्रेयानवन॑- नम्‌, ऋने कारणाल्जिये नोप. षरैरिति निषेधः गुरुप्मवाये तत्क छिङ्गुरवे भि. ्षासमपेणकथनम्‌ , कृतप्तम।वतेनो मात्रे द््यारित्यादिविवानम्‌ गुरुरक्षिणाहरणपरक।रः, दत्त. स्याकथनं स्मरणमपि न कन्यम्‌, आत्म £ ।३रगह। वनं न।2 उपसेम्रहणादनिषय। विहाया. ऽऽच।4बद्‌। चायंदारे वतनम्‌ › समा- वृततनियम।; बहुपःद्‌ाप्तनो¶वेशननिवेषः (^ ( शरः तचवास्वयिम्‌ एष्ङ्कः विषयाः गुरूपभृक्ताप्तनशय१।दी ना स्वीका २३ |राभावकयनम्‌, प्रियाद्न्यदषृष्टो २४ [गुरुणा स्वमेव न मितेत्यादि ५ # अ चायेप्राचायप्तेनिपति पूना २९ दिक्रमः २६| अष्राभिने सित्वमुपालमेत, २७ | भागस्तातम्येन दृण्डादिकमपि २८ | विषधरम्‌, २९ | उपाकरणकाटडादि मागादिष्वध्ययननिवेधः) इम. ३० | शान।रिष च ६१ शवचण्डाङा2५निषानेऽध्यय- ननिषेषः | ३२ | हस्त्यश्चदिपशषृ्ठणतस्यानध्य.यः सेषु वञनतकृेऽपि वपने दोषाभावः श्वपर्द्‌म।द) नां शठा अनन्या छ {न।दिकमप्यनध्ययहेतुरि. ` | त्यादिकथनम्‌ ३४| अनध्यावपतादः | विभोवषितानां पनर्भेहने तदह. नौषीयीतेत्य(दि वह्मयज्ञ विः तद्नध्यायाः प्रदोष दिक्राठेऽध्ययननिषेषः, ३९ घोषयति वाते विरते मृहुमनध्भायः ३७ | स्वाध्यायप्रद्ंपर | ६१ एङ्‌: ३६८ ४४ अनुक्रभ्णिकरा। ३. विषया; पृष्ठज्काः| विषयाः पङ्कः सस्स्वपि वातादिषु स्वलपमप्य. नातित्रजेन्‌ होपनपकमंस्वाध्याया- ध्येतम्धमित्यादिकथनम्‌ ५९ | दिषु ज्ञप्त स्यात्‌ ६४ कर्मयोगे मन्त्राणां ननिध्वावः, | भूमिगतोदेका चमनं प्रशस्तम्‌, अशाद्ञीयम।तुलपु नपरे णयादिप्र- | वषधारे।द्‌क। चमनं निषिद्धम्‌ , कर्‌. वृतौ नरकपरा्िः ९६ | णेऽप्तति ततोद्केन नाऽऽचामेत्‌ ६९ पशचमहयजञपशंसा 4७| कारणं विनाऽप्रसतो न्ननोवा ` वणभ्यकत। वृदतरान च | न ष्ठत्‌, अगक्षितमिन्धनं नप्र. पूना काचेतथादिकयनम्‌, वातिः वादध्यात्‌ ६६ कमे नरकग, समृति वातोऽपि मश्नोपयोगयेत्‌, न देष अवरथेण सभदिशः, वानो पहतेः पचै; स्नायात्‌ , 1 | भरयतो नाऽऽपीदेदञचिपमीपे ६७ कः . छच्छपन्थप१ठनं # न ग कार्यम्‌ , कम्पनाटकदिध्रवणे नायं (अ 3 39: ॥ । अचमनविषिः ६९ ध्यया + आचभननिित्तादि ७० यवद्ध्ययनं त्‌।वदुपपप्रहणम्‌ , ृरस्रमध्याषने न शुश्रूष, गृह- सवक््तदथुरुविर।दिनिवन्धेनमा- स्योऽपि अवणमिच्छन्‌ प्रतिवपं भण १५ क द्रौ द्धौ भप्त गुरुकुले वत्‌ १० भमद्यनिशः व नैयमिकानि कमणि) अध्यय. केशनख खुदुर॥पमव् न भ ना प्रपन्नं शिष्यं न प्रत्याचक्षीत क्याित्यादि , ५३ गुरः, न च तसिन्दोषं॑प्दपेत्‌, भोजनकठे पार्षाटनावा नि. मृढधियः शिष्यस्य गुरुहशुेव यमाः 8 रणम्‌ , मातरि पितयीचच्छु- पातरशुदेकपायाः, पुनरप्यमः शषा विधेया ११ | क्षयविचिारः 9 उपप्रा वृद्धा अभिवा्श्च ६२| मदयषाननि्द्धिः) उष्ट्री" अभिवादन सोपनत्कत्वादिनि- . तेषिन्या दीनां तीर न पेयम्‌, के पेषः, याद्यमिवाद्‌नविषिः १३ | स्जञपठाप्ड्वाद्‌१।ऽ१६; ७६ कुशप्रश्चदिविचारः) भ्रः अशक्ष्यमांऽादिकिच।रः ७9 जिय चारण्ये पभाषणपङृत्वैव मत्स्यमांप्ादिविषपेऽपक्ष्यविच।र्‌ः ७८ ष विषयाः ष्ठाङ। सुभिक्षे दुरे च कथं वर्तिः तन्यम्‌ ८९ शिदिपिनीविशखरजी विव धु कामिषगादनि।मन्नममोज्यम्‌ ८. अध्नीषोभीये पशो संस्थिते दी- कितस्यान्नं मोक्तव्यम्‌, अभोज्या- त्ता; छीबाद्यः रुषा; भोज्याननविपयेऽनेकेषां मतानि ` भिक्षाविषये अरद्याग्रह्य्ववि. चार्‌; मृपयुगरिकुटटादीनामद्मभो ज्यम्‌ अध्यात्मवेधप्रशेषा अग्तेठक्षणम्‌ विषयगपारेत्यागेनायमुपास्य इत्यादिवणेनम्‌ आत्मोपाप्तनेफटम्‌ मृतानां द्‌होत्पत्तिकराः करो. धद्य दाष; तेषां दोषणां नाशका योगाः टो किकमर्थ पुरस्कृत्य न धर्मा. श्वरेत्‌, दृष्टं फठे न त्य.ज्वमित्यारि प्रयश्चित्तादौ दुष्करायां व्यव स्थायां निणेयः, श्रतिष्छत्योः भर स्यक्षयोरदृने शिष्टाच।राद्वगम्य कार्या धर्मः, पर्माधिमैपरिपल्नशी. टस्योमयटोकविनयित्वम्‌ कय्याक्रय्यविचारः परस्परं सदृशपण्यविक्ये न देष; ८४ ८७ ८९ ९.० ९१ | ९२ ९३ ५ 0. क सस्याषादश्ोदसूत्रन्तगतविषयाणामू-- विषया पतितचाण्डाहादिमिः पताकं न व्यवहतंम्यम्‌ , पतनानि पित्तानि क- माण अद्ाचिकराणि कमा ह्ज्नि५वैदयशुद्रादिहनने प्राप श्चित्तम्‌ ख्रीहनने प्रायश्चित्तम्‌, ब्राह्म- णादिहननेऽभिश्ेर्तत म्‌, तत्पराय ~~ पृषठङ्काः ९८ धचित्तम्‌, आश्रयीहनने प्रायश्चित्तम्‌ ९९ मग्रे न सूकरदिमार्गेण गच्छेत्‌, अभिशस्तप्रायश्चत्तम्‌ १०० गुरुशरोत्रियादिहनने प्रायश्चित्तम्‌ १०१ गृरुतरषगस्य प्रायश्चित्तम्‌ १०२ सतणन्तेन दिप्रायाध्ित्तम १०६३ प॒र,१। दनां प्रायधित्तम्‌ १०४ वायप्त दितियेक्पराणिहननप्रा- यशित्तम्‌ , ज्णामप॑ -यश्चित्तम्‌ १०५ अवत भिप्रायश्चत्तम्‌ १०६१ मिथवारषीतप्रायश्चित्तम्‌ १०७ अभोजञ्यमोजनादिप्रायश्चिरम्‌ ) च्छरदिविधिः १०८ अप तनीयानि प्रायश्चित्तानि १०९ स्तेयस्वरूपम्‌ , पतित आचाय स्थातव्यक्रमः । ११० पतितायां मातिर स्यातव्यक्रमः अधम।पहतमोःदज् प्रायश्चित्तम्‌ १११ गुरुतखगाभिने। मतमेदेन प्रा- ९४ | यश्चि्त्‌ , दारव्यतिक्रमपरायधित्तम्‌ ११२ ९१ मतव्यतिक्रमप्रायश्चित्त्‌, चरः प ७ णन्तः प्रायश्चित्तम्‌ ११३ 1/6 + अनुक्रमणिका । विषयाः पठकाः विषयाः परीक्षार्योऽपि ब्राह्मणः शच्ञ स्थाटीरकप्रकारः नाऽऽद्दति, अध्य प्रतिप्रपवः ११४| दारोपगमनकाडः अभिशस्तप्रायश्ि्तम्‌, भमि द्‌ारोपगमने नियम्‌ शतैः पत्रेषु स्थातव्यक्रमः ११९| स्वधर्मानुष्ठनप्रशंपा पुरुषः पतति नेन्धियम्‌, ज्ी- ४० +पापङ्मौनुगुण्पेन जन्मा- द्धिधान्योः पादृश्यम्‌ , पतिता. न्तरमा्ठिः) चाण्डाोपस्पशैनपरा- त्यस्य पातित्यविषयविचारः ११६ | यश्चित्तम्‌ पतनयेवृत्तेः प्रायधित्तम्‌ ११७ अन्नपुस्करिऽधिकारिणः, तेषां प्मावतेनविषिः ११८ | नियमा; ल।तकतरतनि ११९ | वशवदेवभ्रकारः) बटीनां देशा. शिरः परावृत्य मृत्रपरपोत्सगः, विकारः ृत्रपुरषयोर्छायायां बजेनम्‌ १२०| बीना देशे परििचनविचारः भोजने दिङ्‌नियमः) अस्तमित आदित्ये मूतरपरषायं अ्रामादहि- गमने निषेधः अप्रयतेन देवागन्यादीनां नाम न ग्राह्यम्‌, ब्राह्मणे गां चपष्दा न सपशेत्‌ , वत्सबन्धनरञ्ज्‌ं नोलस्ध- येत्‌ , सस्यधान्याककं भक्षयन्ती गां स्वािने न ब्रूषादिल्यादि उद्यास्तप्तमये ना$ऽदिल्यं प. येद्‌ कममिण न भ्रामं॑प्रविशेत्‌ यदि प्रविशेद्रोश्चं जपेत्‌ गृहस्थपतामान्यधमीः स्वाध्यायघ्माः गमने गाद मयानादिनिषेषः बाहुभ्यां नदीतरणमकारणा' तृणादिच्छेदनं वजंयेत्‌ दृम्पल्योर्नियमः १२१ १२२ १२६ १२४ १२९ १२६ १२७ ११८ १२९ आहु तिप्रदानदेशाः वैश्वदेवकरणप्रशंसा अतिपिभोजतम्‌, अत्ताद्यमवि कतैम्यता) अन ्रयिनस्य ब्राह्मण स्याऽऽतिथ्यप्रकारः अतिपिमूनस्य शूद्रदिरातिथ्य- प्रकारः ब्राह्मणस्याऽऽपटि क्षत्रि देर- प्यघ्ययनघ्य कतैभ्यत्वम्‌ अतियिमूतस्याऽऽचायोदेरषा, -सनप्रकारः , अचुय॑तेनिधौ वर्तन. नियमाः आचार्यप्तानिध्ये प्रीवादूक्रो. शादिवर्जनम्‌ अध्यापायेतुर्नियम।ः आत्माय नाभिरूपमन्नं पाच. येत्‌ , मधुषकोहाः ५ पङ्काः १६० १३१ १६९ १६६ १३४ १३१९ १३९ १३६७ १६८ १६९ १४०. ६४१ १४९ १४३ १४४ : १४९ १४६ 8 . सयापुदपरोतसूत्रसमेतविषयाणाम्‌- : विषयाः . -मेभुपर द्रव्याणि तत्पतिनिषि- ॐ, -वेद्‌्ग'नि अद्ानां न वेदश ब्दृभ्यवह्‌।र्‌ः, अतिथौ निराकृते विषेयम्‌ वश्वेवान्त सर्वारमागिनः कुर्व. त, उपेतः ्णामुपेतस्य चोच्छष्टं न भृज्ञीत सर्वाणि दानान्युद्कपूर्वानि, य- ज्ञकमणि नायं नियमः, रैश्वेदेव- तमानः) आश्चममेदेन प्राहते- ख्या.नैरूपणम्‌ _ जल्यचरपशये करन्धम भ्रोत्रियङ णम्‌ आतिपिरुक्षणम्‌ , तत्पूनब। रवौ. दिदामः । अप्तमावृत्त।तिथिविषये, अस्त. मित आदित्ये नोदकमानयेत्‌ मनुष्ययज्ञप्रशेप्ता, तत्राभित्रय- करपनम्‌ पयप्तोपाति त्तमन्नभभ्िष्टोमप्त- मान(परत्या2े दिनिपषषयाऽऽतिथ पश्य फल. विकयक्थनम्‌ सवण यापुत्पननपुत्रागां कर्मकः, दूयचन्धः | ुत्रम्ो दूायिमागं वक्ष्यन्त. न्यस्य माधयमन्यनोत्पाद्पितुराहो- लिदुज्िःकषित्रिण इति सश्चीतीौ निभृत्िः | पृष्ठकः विषयाः ` पृष्ठकः धर्मव्यतिक्रमो न मवति प्रत्यवा. ` १४७ | यस्तेनसिनाम्‌ , ताद्गाचरणं प्रयु- . - - ज्ञानः प्ीदेदपरः अर्व विवाहे दुहितृमते दानं काम्यम्‌ दायविमागः पूत्रामवि सरिण्डो यः प्रत्या. तन्नः ४९२ पोर्वापविवेकः १६८ धभयुक्ताननमिव दायति भागित्वम्‌ १६९. भपूवरिभवाे ज्ञिया नैरततिक- दाने न स्तेयत्वम्‌ बटेष शतेषु मातापितरवेग- दकोष शनं कुरथाताम्‌ १७१ अमात्यानां केदादभश्रुवपनम्‌ +न ` स।तकानां बह्मनां च अननप्राशनालाग्राडा अप्रता न भवन्ति) अत्र मतान्तरम्‌ याश्चानिभित्तानि ९७४ त्रि 4वैरययोः कर्मा १७९ प्रा्ठानां पापेन गुणा प्रायश्चित्तोपदेशः कार्यः ति प्ंदरेहे रजा दण्डं न ( ) पसिप्रश्चदिमिः शपथा. नतैः विचितं तिचा नृपो दण्डाय वते) केन क्म पन्थ देयस्तद्विषये ।पच।रः धमविमाचिरगेन ज।तिषरिवर्तन. विचारः, द्वि्यमार्थावरगे विचारः १७८ सगोत्रयोनितिचनादिनिषेषा; १५९ ११८ ११० १६९१ १४९ {५० | १९१ १९२ १९६ | १९४ १९९ १७६ १९६ १९७ १७७ १९८ १९९ १ ४७9०. , १७२ १७३. # अनुक्रमणिक।। ७ “विषयाः पृष्ङ्काः| विषयाः ` विवाहमेदाः ` विवाहुप्रकारेषु त्रय आद्याः प्रशस्ताः गृहस्थत्य धमेविशेषाः स्यामि मुक्तपाया्ेतम्‌ सेश्यितार्थे न प्रत्यक्तवद्‌ब्र पात्‌ शराद्धस्वरूपम्‌ श्राद्ध विषयेऽपरपक्षस्य ्रष्ठचम्‌ ; प्रतिषदाद्यानुपृर्पेण फडनिरूपणम्‌ श्रद्धा्हतिहम।प।दिद्रन्योपयो- उयत्वम्‌ केन द्र्येण पितृणां कियत्का क्कि तृक्षिः ` कीर) यजमानः कीदृशान्‌ ब्रह्मणान्मोजयेत्‌ , वुस्यगुणेषु प्रा ह्यग्राह्यविचारः, नितरेद्‌न.मन््रणयोः काटः श्राद्धप्रदेशचे १तितादानां वर्ज. नम्‌ पडपि.दुषणा; पङ्‌क्तेपावनाश्च धाद्धे ऊ वजेयेत्‌ नित्यश्राद्धनवद्रन्यादनां स्व. पम्‌ श्राद्धाय पिष्णये कायम्‌, तस्ये- तर ब्राह्मणा मोजधितन्याः पुष्टिकामस्य प्रयोगः श्राद्धे मखश्चब्द्‌दिनिषेष पुष्टिकामस्यापरः प्रयोग श्द्धीयनिधम।; टङ्कः | विषयाः पङ्काः १८१ ध्राद्धकदुः फम्‌, आश्चम- विभागः । २०० १८२| नैषठिकत्रह्मचारिणो गुरुके वाप्तः २०१ १८३|। अविप्ट्तव्रह्मचयैः प्रत्रज्यां कु. , १८४ | यात्‌ २०२ १८९ परित्राड्धमौः २०३ अत्मन्यवगते प्करपमलक्षाङ- | नपूर्धिका लेमप्रापिः २०४ | .वानप्थसवरूपम्‌ › वानपय- धम; २०९ वानप्रस्थाश्रमे कथं वातव्यम्‌ २०६ १८८ ॥ + | ्षारल्वणमधुमापदिविजेनम्‌ , | नीवराद्विना होमो वृत्तिश्च २०७ नवप्तस्यप्राप्यनन्त्र्‌ पराणस्य त्यागः २०८ ऊभ्वैरेतसां प्रशा २०९ गाहथ्यस्य स्तुतिः २१० १५० | पुर्ण गृहमेधिनः स्वरस्य का्तिश्च छामः २११ १९१| कुपव्रप्य नरकप्रािमं स्या. १९२ | त्त्र पर्णदृष्टन्तः २१२ १९३ राशो गृह।दिविन्यापप्रकारः २१३ राज्ञो ` विषये न कोऽपि क्षुधा १९४ | रुज। हिमातपाम्यां वाअवप्ीदेत्‌ २१४ २।जधर्माः २१५ १९९ | अआरभिभ्यः पर्वा दिक्च योनन- २९६ मत्र नगर रज्ञा सरक्षणीयम्‌ २११ १९७ ८ भ्रनयादिम्बः कर्‌ा त मह्यः २१७ १९८ दण्डचाद्ण्ड्यविच।रः २१८ १९९ | नियोगदृषणम्‌ २६१९ ८ सस्याषादश्रोतसूतरान्तर्मतविषयाणोभू-~ विषयाः पष्ठाङ्क।; | विषयाः एष्ाङ्काः अन्यपू्वायां सवर्णायां गमने पशूनामवरोषने दण्ड्रकारः २२३ प्रायश्चित्तम्‌ २२० | अद्ण्ड्यध्वरूपम्‌ २२४ आचार्यादिवचनेन दण्डभ्यन्यू- अपराधषदेहे निश्चयक्र पः, सा- नत्वम्‌ २२१ (क्ष्यविषिः २२५ मृम्यादिपरस्वहारिणां दृण्डध्र | सत्ये स्वगं; प्रप्नोति, सवेमृत- णयनविधिः २२२ कतप्रशंस्ता च मवति २२६ इति सत्याषादहिरण्यकेिश्रौतसूत्रे धर्प्रतिपादकष।ई सप्त वि्षपरश्चगतविषयाणामदुक्रमणिका समाप्ना ॥ + ` + कतै [त अथ सत्याषाढरिरण्यकेशिश्रोतधूमे पितृमेषीयष्टाविशै- कोनर्विंशप्रभ्रगतविषयाणामनुक्रमणिका । विषथ।ः पितूमेधीयकममंव्षियिणी प्रति ज्ञा, मृतस्य कर्मणो विधानम्‌ आहिताभ्निमरणसशीती दहन. देशं सेवेताध्व्यः द्हनदेशवर्णेनम्‌ तश्राम्युद्धरणादि अ्निस्थापनाय॑ क्रमनि५मश्व अश्चिहोभ्रोच्छेषणस्य निधानम्‌; प्राम वाऽनेन क्पेन हत्यम्‌ यदि यजमानो जीवेद्निहोघ्रो. च्छेषणं पिभेत्‌ मरणपषे केरतस्यविचारः सृतस्याऽ5हिताञ्नेः स्थापन प्रकारः | प्रेतस्य वापनखरापनाटकरणा- दिविधिक्मः. सोगया निकसे गाहैपत्य आ- मिक्षाश्रपणम्‌ ` आकषन्दीस्ितं प्रेतं ज्ञातय माद्दरन्‌ अनुवहनपतसे विशेषः चरपेबन्धिकपाटानां भेदनम्‌ द्मशानायतनस्य संमाजनप्र काग व ` एकपवित्रेण प्रोक्षणी तस्कारादि- विभिः ~ #~ वाद्‌। नयमः; #\ विषयाः उद्रविदारणपृवैकमान्त्र पुरीषा. २२७ | दिनिष्कापननम्‌ राजगव्याः संज्ञपनमृत्र्मो वा. २२८ | तत्र त्सगे विशेषः २२९| पैक्ञपनपेऽशचिदकुंकमम्‌।त्थ- २६० कमक सपरषणम्‌ अश्िदः प्रेतस्य पत्नी तत्स. २३१ भीपे शाययेदित्यादिविषिः प्रेतस्य प्राण।यतनेषु हिरण्यशच. २३२ | स्करतिपादिः, तदमाव आउपरनि" एङः दुनपत्मस्यति) पत्रचयनादि्र २३३६ कारः २९४ भवयवनिर्दशपषैकः पत्रस्य" पनविधिः २३९| यत्पात्रिणो यनमानप्य स्वगै- लामः ॥ ९६९ | दहनप्कारः शवाञ्नो हवनम्‌ २३७| सवै आदित्यस्वोपत्यानं कयः ख्तत।रतम्येन नियमपरिष।ल- २६८ | नमू २६९ अस्िप्तचितिविधिः २४०| शरीरावोक्षणम्‌ ददूम्यः शिर वाऽस्थीभ्या- २४१ | ददीत अस्विसं चयनोत्तरं कणम्‌ २४२ । अध्विनिवपनम्‌ पष्ठः २४३ २४४ २४९ २४८ ९४९ २९० २९१ २९२ २१४ २९७ २९८ २९९ २६९० २६१ १४ सत्याषेःदशरीतसूत्ान्तीतविपयाणाम्‌-- ~~~ ~~~ `` ~~ विषय पृष्ाङ्काः} विषयाः ` "पृष्ठाः अत्थिवेषणप्रकारः २१२ यतंनसंमाजेनश्रकारः : २८० अभिहोत्रहवण्यादिद्षदुपलान्ता. रमशानमृमेश्वतुर्धिाशेने्टका नां द्हनाप्रवनुप्रहरणम्‌ २६३ | करणम्‌ । ५२८१ पनर्दहनप्रशं्ा ९६४ | वारणादिलक्षण्‌ २८२ तत्स्कारादिकमौन्वयानिगित्ता- सीतवेक्षणम्‌ ` २८३ शोचादिनिवृत्पये शान्तिकमेविःषैः २६९ | पिकताल्यूहनम्‌ २८४ अश्चमुत्तरेण शोहितस्यानइृहः अत्यिकुम्मघ्य निमार्जनम्‌ = २८९ स्थापनम्‌ २६९ | कपाठतमेदनम्‌ "१८१ एृथिव्यामोष्ीस्तम्बस्य प्रति. लोष्टवितेः स्थानस्वोर्ध्वप्रमा- छापनम्‌ २६७ णम्‌ । २८७ यवौद्नघ्य प्राञ्चम्‌ २१८ | चितस्या्नेर्पस्थानम्‌ २८८ आहिताम्यादीनां दहनप्रकारः २१९ | मन्तरकष्डे क्रमप्राष्ो यम. ` शाखान्तरोक्तकमेतारतम्यानु- यत्तविषे २८९ कूपपैतृमेविककमैत।रतभ्यन्यवस्था २७० | यमावाहनम्‌ २९० अनुपेतानामुपेतानां च कन्या- उत्तरे महिनिवेदनस्यानम्‌ २९१ नां कतैम्याविविः २७१ | यममाहात्म्यप्रातिपाद्का मन्त्राः २९२ पितृमेधयोरस्रीविषये वपन. मक्तशेपस्यान्यत्र निनयनादि- निषेषः २७२ 7कारः . २९३ टोष्टवितेधिः २७६ | ब्रहममेषाख्यो दहनपंस्कारः २९४ उत्तरतो शोशनवरुज्य दक्ि- पतनीभिरपेशनम्‌ २९५९ भ विदरनि, इत्वदितकारः ९५७४ पात्रचयनोपोषणोपस्यानानुम- ` , जन्तृत्तारणविषिः २७९ न््रणानि २९१ धवनपक्षे प्रयोगः २७१ | भनुशत्तनक्तगाहनादत्यप्‌ +. मेध्यामूढे मृतन्ञिया अलि स्थानावगाहनादििषिः २९७ निषानप्रकारः , २७७ | मरणपंशये विधिः ` २९८ परकरिमणम्‌ * २७८ | दश्शिविधिः “^ "३९९ शवानौ पकद्रयघ्राधारणप्र- पशुन्धमध्ये सृतस्प विषः ६०० योगः २७९ | यायावरत्तकानाग्षीणामाख्या- पटाशादिशाखया इमशान।- पिक्रा ३०१ अनुक्रमणिका । ११ विषयाः = = शङ्का विषयाः ` ` पङ्कः ओौपवथ्ये ऽहनि निमैथ्ो १३ । दारकरमेण्यशक्तस्य केवह ्यादिकर्मणः प्रतिपादनम्‌ ३०२ धानम्‌ ३१४ विच्छिननाम्यादिविषियः ३०१| विप्पदेशादिना यतस्व भरो- आहिता्नेरभिभिः १ दाह. ३०४ वितस्याऽऽहितामेः कर्थम ६१९ ~+ य्य मूनस्या$ऽत्मनि वाऽ. । पाशवृन्तादिमिः कृष्णाजिने ण्योरम्नयः प्रगेव प्तमाूढ स्तस्या- | रण्योरञ्नयः प्रागेव प्तमारूद।स्तस्या परुषाकृतिविधानम्‌, एवं कृते यदि नि । यजमानः पुनरागच्छत्तद्‌ानीतन' अजने सृतस्याऽऽदहितानदंह- वि इ नादिप्रकारः ३०७ अतनित्रयेण त्रा गच्छत अ।- | गिरिं गत्वाऽ्चये कामायेष्टिं हितात्नेम्रीमम्यौद्‌ापिकरमणे करत. = स ॥ र व्यम्‌ ६१२। गानणामरण केतव्वविचर्‌; २३१९ दपत्येरेकद्‌। ृतो विशेषः ३१३ | तद्विषये कपर्दिकारिकाः ६२० इति सत्पापादाहिरण्यकेरिभ्रौतसूत्रे पितुमेधी याषटादिैकोनत्रश्च- प्रश्षगतदिषयाणामनुक्रमणिका समाप्ता ॥ 1 ~ ष्‌ ५ ५ च अथ सत्पाषाददहिरण्यकेरिश्रोतसुतरे षड्विंशसपरवि- शाष्टारिंगैकोनर्तिंशप्रश्रगतसूत्राणां पाटक्रमेण प्रती कानि। --- ~~ - --- --~ ----~~ --------- -----~~~-~~-~- -- ~~~ ~ सू प्र ए्शङ्काः मू° प्र° पष्ठाङ्काः अथातः स्ताम° १ | अतिक्रन्ति सादिताः <८ धरम्ञप्रमयः २| तत उपनयनम्‌ »# प्रमाणे वेदाः )» | अथोदकोपस्पश्चैनम्‌ ), चत्वारो वणां त्रा° + | अथाच्याप्यः # तेषा पूवैः » | अथ यस्य पीता ९ अशृद्राणाम० ३ | तेषामम्यागमनम्‌ र शुषा श्रये ») | तेषामिच्छताम्‌ न पवसिनपूवंस्मिन्‌ ») | यथा प्रथनेऽतिक्र१्‌ र उपनयनं विधास्य ¢ प्रतिपूरुषर पर्याय (6 सर्वैम्यो वै देवेभ्यः ,) | सप्तभिः पावमानी° क तंस्मिक्षभिजनविद्या° )) | -अथाध्य।प्यः १० तल्िश्धैव विद्या० ५ | अथ यस्य प्रषित्‌(महादि यस्माद्धमौनानिनोति ») | तेषामभ्याः मनं तमे न दुद्ये्कदाघन ५) | अथ गृहमेधोपदे शन्‌ ॥ प्रहि विद्यत्तं जनयति +) | नाध्यापनम्‌ छ तच्छ जन्म १ | ततो चो निवत ॥ श्षरीरमेव मात्‌पितरौ | तत ऊ प्रकृतिवत्‌ ह अथाप्युदाहरन्ति ६ | उपेतस्याऽऽचःयकुटे ११ तमप्तोव। एष तमः ) | अष्टाचत्व। ९ ईशदभषाणि १ वप्नते ब्रह्मणमुपनधीत +) | पदुनम्‌ एः गमौकमेष ब्र यणे १) | अतनम्‌ र अथ काम्यानि ७ | त्रिभिवौ ध सतम आयुष्कराममष्टमे ५) | दवद्शावर्‌ाभ्यैम्‌ १ आ पोडश।द्रण० #9 | न ब्रह्मचारिणो विद्याय॑स्य १९ सथ! त्रतेषु समथः अय ब्रह्मचयतिषिः | \ २ सत्याषादश्रोतस॒त्णामू-- सू० प्र आचायोधीनः हितकारी गुरोर° अध।प्नश्चायी नानुदेय मूङ्ञ'त तथा क्षारटवणमधुमा ° अदिवास््रापी अगन्पप्तवी मैथुने न चरेत्‌ उत्पन्नः अङ्गानि न प्रक्षल्यीत ्रकषाल्यीत त्वशुचिटिष्तानि नाप्पु छवगानः जटिः शिख।जटो व। ्रिवृन्मौज्ञी मेढ ञ्था र्‌.जन्थ्य मौज्ञी वाऽयोमिश्रा आवीपुत्र वैदथस्य भेखः पठश्चोवा ` षाः शाणीक्षौमानिनाति काषाये चेक वेखपुपदिशन्ि माज्ञि्ठं राजन्प्य हारिद्रं वैश्यस्य ह।रेणमेमेष्‌, वा कृष्णं कृष्णं चेदनुप्तीणासनशायी रौरव ५ राजन्यस्य बस्ताजिनं वैदयस्य आविक५ पावेवाभकम्‌ कम्बरश्च रहव द्धमिच्छन्‌ पृष्ठकः १२ ." 9 ५ +. | ° प्रभ | अमन त्वेवोत्तरं | न गायेन्न रोदेत्‌ | अन्तदर्श समाः समाजा भश्चागन्ता । अजनवादश्नीलः १३ रहःशीटः ११ 1) | | गुरोरुदाचरेष्वकतां ज्ञो भियोवदथत्तमाषी | मृदुः | शन्तिः | दान्तः | हीमान्‌ दृद िद्धिषृतिः अम्छानिः | अक्रोधनः १४ प्तमाहितः ब्रह्मचारी | अनपूयः पर्व छाभमाहरम्गुषव छ्ीणां प्रत्यचक्षाणानां नानुमानेन भे्षमुच्छिष्टं मवत्पूवैया ब्राह्मणो मवन्मध्यया राजन्यः भवद्न्त्यथा परयः तत्पमाहृत्योपनिधाय तेन प्रदिष्टे मृज्ञीत विप्रवास गुरोराचा्यकुखाय तैरविपरवापेऽन्यम्यो नाऽऽत्मप्रयोजनश्चरेत्‌ प्रोषितो भक्षादग्नो + * | प्रतीकानि । ` ३ सू° १० पृष्ठाङ्काः सू प्र० न पृष्ठङ््‌(ः भुक्त्वा स्वयममत्न न चोच्छिष्ठं कुयौत्‌ अशक्तो भूभौ अप्पु वा प्रवेशयेत्‌ भर्याय पयंवदृध्याद्र अन्तर्भिने वा शद्राय भै्५ हदिषा आहवनीयार्ये च = तं भोजपित्वा हविरुच्छिष्टमेव तत्‌ यद्न्यानि द्रन्याणि स्रवा एष ब्रह्मचारिणो न चास श्रुतिविति° यथा क्षार्वणमधुमाप् ° एतेनन्ये नियमा व्या° शतिर बर्छयस्यानुमा० दृश्यते च।पि प्रवृति प्रीतिदं पटम्यते पितर्जये्ट्य च घमैविप्रतिपत्ता ° सारयप्रातरदकुःभ१।ह तत्‌ सद्‌।ऽरण्यदेघानाह्‌° नास्तमिते समिद्धारो अभ्निमिद्‌ध्वा परिपमृद्च पायमेवा्निपूजेव्येके समिद्धमं १¶गिन। प्राक्त यायाकामी नाग्नयुदुकशेषेण पाणिपन्धेनोद्के° स्रं च व्नैयेत्‌ १९ । अथाहरहराचार्य १ | पि पृह्यात्सविशन्‌ परमाद्‌ादाचार्यघ्य अनिवृती स्वथं निवतैयेद्रा अथ यः पूर्त्या २० प्तय एव प्रणिहितातमा नियेषु तपःशब्दः , | तदतिक्रमे विद्याकर्म कतपत्यमनायुष्यै च तस्मादृषयोऽवरेषु ध्रतषेथस्तु भवन्ति भथ यथा श्वेतकेतुः +) | यिच प्तमाहितो अभी य्करिच मना गुरुधरप्तादनीयानि २१ | अतोऽन्यानि निवतैन्ते )) स्वाध्यायधृभम० ); | पदा महान्तमपररात्र° )) | मानमग्रमि च प्रोष्प च पमागमे स्वमैमःयुशवेप्पन्‌ २२ दक्षिणं बहु\श्रोत्रस्मं | राज्ञः . , प्टावनं न नास्नो | उदित आदित्ये ), | पेदैव।भिव।द्नम्‌ ), | उपग्राह्य आचार्यः दक्षिणेन पणिना २६ । उभ।म्थामेवोम।वमि ४ सत्यापाहश्रोतसृत्राणां- ~ पूर प्रर पृष्ठकः १3 १ १६। ङ्‌; सवाह ५ सुयुक्तो ६८ | न चैने प्र्युत्तिषठद्‌ ° ३२ तथ। गुरुकमेसु „ | देश।त्वाप्तनाच्च तेपपेत्‌ 4 “ आहताध्यायी च स्यात्‌ २९ | नाक्ना तद्न्तेवापतिनं ५ यद्िँस्वनाचार्य्त° | सदा निशायां गु₹^ न चेनममिप्रप्तारयीत न खटृवाया९ न चास्य सकाश अमिभावषितस्त्वाप्तीनः अनृत्थाय तिष्ठःतम्‌ गच्छः तमनुगच्छे० अध्वापननसतु कमयुक्तो न चेदुप्तीदेत्‌ देवमिवाऽऽचायंमुपा० अनुपर्यङ्ृतः अनुवाति वीतः अप्रतिष्टन्षः पाणिना अनपश्रितोऽन्यत्र यत्त पवीती द्विवज्ञः अधोऽनिवीतस्त्वेकवसखरः अभिमृखोऽनभिमृखम्‌ अनासन्नोऽनतिदूर यावद्‌ पीनो बाहुभ्यां अप्रतिव।तम्‌ एकाध्यायी दक्षिणं यथावकाशं बहवः तिष्ठति च नान्वाप्तीत आप्तीने च न संविशेत्‌ चेष्टति च चिकीर्प्त° न चास्य प्कश गात्रेण वा कीतयेत्‌ भक्त्वा चास्य प्रकाशे अ।चमेद्रा ४ किं करवाणी्यामन्ञ्य उत्तिषठततष्णीं वा नापप्योवर्तेत गुरोः * | अं पषिवनस्सतीनच्छिद्य उपानह छतर नोपनिघ्रेत्ियं मुखेन न हयेन प्रार्थयेत्‌ | नकारणादुपष्छृशचेत्‌ †१ | रजस्वछो रक्तद्‌न्‌ » | यां विधां गुरौ करते 2 | यानन्थान्पशयतो » | गुरुपतमवाये »» | समावृत्तो मात्रे दयात्‌ १) | मत्‌। मतौरं गमयेत्‌ ३१ पतां गुरुम्‌ | धमेङृत्यषूर्योजयेत्‌ » | कृत्वा विद्यां यावती ‰ + | विषमगते त्वाचर्ये ) | पवैदा श्रत उग्रतो % | दत्वा च नानुकथयेत्‌ # | कृत्वा च नानुप्मरेत्‌ 9 | आत्मग्रशभ्सां )) | प्रषितस्त्देव ३२ | रास्तुश्चानागमा० १ | अन्यत्रोपपग्रहु 4 [8 > वै प° प्रर ति तथा स्मादि° ृद्धतरे च सत्रह्मचारिणि उच्चछष्टाशनवन ° समावृत्तस्याप्येतदेव यथा ब्रह्मच।रिणो माल्यारिष्ठमूषः उदाचरिषु सैवरिकमैषु च यथा पादुप्रन्तार तदुद्रभ्याणां च न 9 स्नातस्तु काटे उचैश्तरां न।ऽऽपतीत तथ। बहुषदे सर्वतः प्रतिष्ठिते € पने चाऽऽचरिते य.नमध्वन्युक्तो समानिकषकट० नानमिमाषितो व्युषतोदन्यु ० आप ज्ञापयेत्‌ ` सह वप्तनप्ायपरातर्‌ ° प्रोष्य च तदृहरागतः प्रतिषेधयेदितरः टुप्यते पूना चास्य महु्त्वाचायेकुल ° तिनगुरेवृत्तः ुत्रमिवैनमनु° न चैनमध्ययनदिन्न अन्तेव।स्यनन्तेवाप्ती आवचर्योऽप्यनाचार्यो प्रतीकानि । पृषठाङ्काः ३६ सू प्र अपराधेषु चैन अभित्राप्तोपवाप्तो ° निवृत्तं चरितिव्रहमच्थं ° श्रावण्यां पौगेपाश्यां० तषो पक्षस्य अर्पेपन्चम।५श्वदुरो निगमेष्ध्ययनं आनडहेन शकृति ° इमशाने सवैतः ग्रामेण।ध्यवपतिते ज्ञायमाने तु इमशानवच्ुदरपतितौ मानागार इत्येके शद्ायां तु प्र्षण० तथाऽन्यष्य।५ बरद्याध्येष्यमाणो अन्तःशवम्‌ अन्तश्चण्डालम्‌ अभिनिर्हतानां पदृशने चारण्ये तदह्रागतेषु च भवि पत्सु पिषावनुस्तनिते व्षताविद्म्‌ स्वभरपर्यान्तं विद्युति उपभ्युषं यावत। दहे चापररात्र ऊर्ध्वमर्धरात्रादित्येके गवाँ चावरोधे वध्यानां च यावता ६ सूर प्र पृष्ठरूढः पशनां अहोरात्रामवा० चातुमाप्तीषु च वैरमणे गुरुष्व ° तथा सेबन्धेषु मातरि पितयाचार्ये तेषु चोदको पर्शानं अनुमाषिनां तु न प्मब्रृत्ता;ः , तथाऽप्युद्‌!हरन्ति सत्रेषु आचर्य नहो श्रोत्रियप्तशस्थाया० सव्रह्मचारिणीत्येके धरेतरिवामभ्यागर गुरुसनिधो उ मयत उषण अषीयानेषु श्वगद मनाद्‌ाः शालान्तरे च र्वषु च शब्दुकरमसु छरैयित्वा स्ठप्न° प्र्पिवो प्र।इय पृतीगन्धश्च मुक्तं च[ऽऽत्म्युक्तम्‌ प्रदोषे च भक्त्वा प्रोद्कथश्च पणव; प्रतप्तवलप्त आ च विपाकात्‌ अश्राद्धेन वु तत्याषादभोकसृजाणां -- `प्ष्टङ्काः सू भरर | | 4 न ४४ कण्डोपाकरणे „ | क.ण्डपमापने ४९ मनुप्यप्रकृतीनां )) | प्ितेस्तण्डुटैरा० )) | त्ौषधिवनस्पति° 2 | यत्काण्डपुपाकुर्वात +) | उष।करणप्तमापन° ५ | वायुघोषवान्भूमी ४६ प्रामारण्ययीश्च „ | सवैरिकमसु च ); | यथा पदुपरक्षा्नो †) | तथा वृक्षप्तमाषूढोऽप्सु १) | अविहितमनुवाका० 3१ १ | तस्य विधिः ४७ | अ्ृतातर्‌।शः मनप्ता चानध्यये विद्यति चाम्ध्रायां श्राद्धमोजने ४ | विद्युत्स्तनयि्नु > ?) | यावदुन्युद्‌का ४८ एकेन द्वाभ्यां )) पूयौचन्द्रमसोग्रहणे %) | अभ्रे चापर्तौ ) | सयौचन्द्रमसतोः %) | मृहपै विरते वति #) | पकावृक्वामेक )# | नक्तं चारण्पेऽन° ;# | अननूक्तं चरतो » | देवे च | १ [क्‌ चै क | नित्यप्रश्चश्य चाविभिना सूर प्र सावेकाछकमाम्नातम्‌ यथोप्।कृते तरः स्वाध्यायः ततन श्रुयते स अथ।पिवाज° तस्य शाखान्तरे अथ यदि व।तो एव प्त्या्य° अध्यायानध्या० आर्यप्तमयो विद्यां प्रत्यनध्यायः ब्राह्मणोक्ता प्रयोगादनुमीयन्ते यत्र तु प्रीत्युप° तदनुवतेमानो उयापि ब्रह्मणोक्ताः अहरहभूत ० पृज। वणेज्यायसता वद्धतराणां च हृष्टो दैति दृप्त न समावृतत ऊँग्कारः स्व्गहर।र विकथां चान्यां यज्ञेषु चेतद्‌।द्यः लोके च भूतिकमे० नापतमयेन इच्छ अविचिकित्साय। न्‌ बहिदे सम दिष्टमध्य।पयन्तं एनमुपपगृहीयात्‌ 9 १८ | भतौक नि 1. पृष्टाङ्कः ९६३ | नित्यानां तु खट »» | ब्रह्मणि मिथो ५४ व्रह्म वर्त त | ने हि )\ | एतन हा ५९ | तच्छछेषु च | निवेशे हि वृते नैय9 ), | अध्ययनारयेन +» | न चास्िन्दोषं ९६ | यदच्छायामप्तवृत्त १, | मातरि विततयाचा० ;; | पम वृत्तेन व „ | चरतृभागिनीु च र नित्याच पूजा + | ऋत्विवशवङ्ार ° ९७ | तृणं वोपपतगृहणीयात्‌ द्शवप पौरल्थं ज्ञायमाने वयोविरेषे विषमगतायागुरवे अन्व।रृह्य वा ” | अपरथतेन नाभिवा्ं पतिवयप्तः खिषः % | न सोषानदव्टित° ५९. पनान्ना जिषे 23 +) “| मातरमाचयैदारं ») | दशवधशच ब्राह्मणः १ | कुञ्चटमररवयपतं )) | अनामृयं क्श्रियम्‌ ६०१.अबष्ट वैश्यम्‌ +) .| आर्ये शदरम्‌ ¢ ६० " ९ ्विरित्येके +) | कुत्तयित्वा व। ८ सत्यापादशरोतसूत्राणां - सू० भ्र प्ष्ठाङ्काः सू प्र० पष्क नासं पाष्य श्चोत्रिथं ६४ दक्षिणेन पराभिना ७० डपाप्तने गुरूणां १ | मोक्षयमाणस्तु 9१ भूमिगतस्कस्वाचम्य ६५९ इ्यावान्तपयंन्ता 9 )# येवा भ्रयतः ) | न इमश्चुमिरच्छिष्टाः क न वर्षधार्‌ास्वाचानित्‌ + | य आस्या्िन्द्वः ७१ तथा प्रद्रोद्के % | ये मूषो १ १) तेप्ताभिश्वाकारणात्‌ „» | © सकत प, र्किपाणि्रैयसः #) रद्र वा सङदेष ८ 9) ` शक्तिविषये न ६६ हित्ारयनािना ७२ नप्नो वा ) | द द्धरपृषस्व 9 नपु पतः प्रयमणं )) | यस्य कुरे भ्ियेत र उततीयै त्वाचमेत्‌ ) | तथाऽुत्यिताया९ न नापरोक्षितमिन्धन ° ) | अन्त्‌ शवे च न मूदस्वस्तरे )» | अप्रयतोपहत ® च तथा तृणकषठेषु # | अप्रयतेन = पर्य वक्षः ६७ | यसिमश्वन्े केशः त शेनोपहतः ` )» | अन्यद्वाऽमेध्यम्‌ ७३ ्रह्ञास्य व। तदेश ## | अतिध्यैरवर्ष्म्‌ ५ अश्च नाश्रयतः +) | कीटो व।ऽमेध्य्रतेवी ५ इषुभात्रादित्येके ६८ मूषका ऽङ्ग व्‌ + न चैनमुपमेत्‌ #» | १द्‌ बोपहतम्‌ र खट्वायां च #) | तिचा वा छ नि ममूतेषोदक 9) | अपपन्रेण वा ष्टम्‌ भ मूत्र इत्वा पृष वा १९ | शुनावा + तिषठन्नाऽऽचामेलहो वा 9 | तिचा वोष्हनम्‌ ( भातीनस्िराचा० % | दास्या वा नक्तमाह्नम्‌ र रिरो पररिशनेत्‌ )) | भुज्ञानं वा यत्र # द्विरित्येके ७०. अनद्धा ७४ सदृदुपष्छरेत्‌ +) ५ भृज्ञनेषु वा र ^ चै । ¢ `क 3. पूर प्रर मनुष्यैरकर, त° न नावि मूञ्जीत तथा प्रदे कृतमूमो वु भूज्ञीत अनप्रीति भ॒न्मेय प्रीतं चद्भिद्गबे परिगृषट हं यन्निर्टिखितं यथ।गमं यत्ते नाऽऽपणीयमन्नमदात्‌ तथा रपानाममांपत° तेटप्तपिषी कृतान्नं पुषित ° शुक्तं च फागितष्थुकतण्डुढ० शुक्तं चापरयोगम्‌ सवै मद्यभरपेयम्‌ तथैढकं पयः उष्टक्षीरद्गीक्षारम बेनोश्वानिदिशायाः ओषधीनां च कल्ज्ञपल.ण्डु° यचचान्यत्परिषक्षते पयाक्रमेञ्यमिति एकस तष्ट्मवय ० पेन्वनडहोश्च कुककुटो विकिराभाम्‌ छव; परतुद्षम्‌ कभ्याद्‌।; ए५समापचक्रवाक* | ७४ |कुचकरो्वार्धाणत° )) | प्श्चनखानां )) | अर्क्ष्यश्चेटो „ | पषपशीषां म्रः )) | मध्वामं मार्ग )# | एतान्यवि नानन्ते° + | भामं वा गृहीरन्‌ ७९ | कृतान्नस्य विरक्तस्य । 9, |न सुभिक्षाःस्युः ), | स्वयमप्यवृततौ )# | नात्यन्तमन्व० » | श्रयाणां वर्णानां )) | ५कत्या ब्रह्मणस्य ) | यत्राप्रायश्चित्त + | चरितिनिर्वेषस्य `} | सर्ववणीनां ष ७६ | तस्यापि धर्मोपनतस्य पुव्णं दत्ता पश # | ंयज्ञममोउषम्‌ ) | परिकर च ) | तर्मषां च रिहानीर ) येच शख्माजीवन्ति +» |ये चधिषू # \७७ वधु षिकः अश्रीतर।न क दलितः अभ्नौषोीय तोयां वा कपारथा १ [श +" [र्तः षड्‌ १० ९ प्र अहवियौजी यश्चाम्नीनास्थति यश्च प्रवीन्वेजेयति स्वननी च श्रोत्रे निराकृति; वृषृटीपति ४ मत्त उन्भत्तो अथ कं आद्षाननः ` यस्येप्पदिति एण्य इति कौत्घ्रः यः कश्चिद्‌ धादिति यदि हिरः शद्धा भिन्ना पतवैतोपेतम्‌ ` एण्यस्येप्पतो पण्यस्याप्यनी० यतः कुशचाम्युयतं नानेनियोष० अय पृराणछछोका° चिङ्गसकस्य अन्तादे भ्रूणहा गुणै यञश्च अध्यालिक्रान्प ° आतपष्ठामान्न तेतराऽऽत्मला्मीथान्‌ पूः प्र।भिनः प्व सत्यापादश्रोतसूत्राणां-- ्ठङ्काः| सू० प्र पर ‰ | निएणोऽणीयान्‌ » | दोषणां तु 9 | -यमृदा हीशान्‌ ५ | | हर्षे रोषो ५ | अक्रोधोऽहर्षो ;+ | नेमं छोकिकमर्ध (क ८२ निफडा ह्यम्बुदथ त्यया $ञम्रे फट ` | न चदृन्‌ त्पद्यन्त 9 । भनप्युटष्मरटम्मः ), | ने घमाघर्मो ८३ यत्तया; क्रिरमाणं । परवैजनपदेष्वेकान्ति > ५ | एवं वर्तमान उभौ 9 अवहित्‌। ॐ | अदि व्यवहरेत »» | मनुष्यान्र तान्‌ ») | तिरतण्डुका ^ ८४ | अविहित्ेतेष > | अनेन च्ञ्य ८९ | अक्रीतपण्येऽधैवदरेत 29 | तृणकषठिरव्ङतः ) | नात्यन्तमन्ववस्येत्‌ ८० रति प्राप्य विरत्‌ ») ¦ भयाप्युराहुरनति ८८; न पतितै तथाऽपपतरै ८९ | अथ .पतनीयानि स्तेयमो।प शस्व 7 2 8 ^ ५ । प° प्र गुवीं 'थी( सि ) नागुरतसपे अवरमाणां तु अवाशुविकराणि शूद्रगमनभावयेख्रं णाम्‌ प्रतिषिद्धानां शुनो मनुष्यस्य मनुष्याणाम्‌ शदरोच्छिट° अपि पएतनीयान्येतानि अतोऽन्यानि दोषं बुद्‌्वा क्षत्रि ५५. हत्वा शतं वैदे जडषभश्चत्रापिकः स) चोष।मेवम्‌ पपेयो१े° न्राह्मणमत्र ग चत्वा ज्ञनम्‌ आत्रेयी च ज्िषम्‌ तत्य निर्वेषः अरण्ये कुटि तशय पन्थाः दष्टा चान्यमुत्करामेत्‌ खण्डेन छो° के)ऽभिश्चस्ताय अदृ्पोपव'पः गाश्च रक्षेत्‌ . ताप्तां निष्क्रमण द्द्श्च वषौगि ~~~ ~~~ = ~~ ~ ~ >~ ~ पृष्ठाः | १०१ भरतीकर।ति। सू० ० ९७ | आजिष्ये व्‌। ) | अशमेकिकं » | षर्मापततनिति » गुरं हत्वा )) नास्यासिर्हैके १) | कल्मषे तु ;) | गुतेद्पगामी } उवितां वा १ | छर्‌ पवत्सरं + | पुरापोऽश्नष्वशं५ ९८ | स्तनः प्रकीणकरेशो | राजानं गत्वा );) | उत्तश्मृत्व्चि )» | भक्तापचयेन ९९ कच्छ पैवत्परं अथाप्युदाहरन्ति स्तेयं कृत्वा #) | तेन कल्पेन 9 | प्रथमे वर्णै वायप्तप्रचटाक्रि मरेन्वनडहोश्चा[° धुगरवाहप्रवृत्ती १ | अनः क्रदिि० येष्वाभिश० अनायैवपशुष ° गदूमेनावकणीं = ----------~- ~~~ --- ' ~ अनुन्ततिऽनुज्ञातार ° अपिवा छोमानि शद्रस्य ्रत्र° षु चेतेषामेवम्‌ = ॥ ~: „ १ १९ पू प्र तस्व शद्रः मिश्याषातिप्रायश्चित्तम्‌ सेबत्सरमाचार्य॑° एवमन्येष्नपि काममन्युम्यां -परवैणि वा तिकभक्षः धावण्यां पौर्णमास्यां इषटिबज्ञक्रतृन्वा अभोज्यं भुक्त्वा सष्तरत्रेणावाप्यते -हेमन्तशिशिर ° कृच्छ्राद्‌ रारात्र उ्मनक्ता० एक्मेवाम्यर अथापरं ` अनार्या ` शयने यदेकर्‌ त्रेण अधाः-थाच सन्त्यपञाद्‌ा; शम्योषाः अतिभ्यवहारो सर्वत्रानुमति° न परतितमाचार्य न चास्माद्धोगा० यदृच्छाप्तानिपातः माता पुत्रस्य न तु धमेसंनिपातः अरैमाटतान्‌ जथ संयोगः एवमन्येष्वपि सुत्पाषादश्रोतसृश्मणां -- पष्ठाङ्काः| प° प्र १०७ | गुरुतल्यगामी » | निथ्यैतदिति ) | यो क्षात्मानं एतेनेव | द्‌ारश्यतिक्रमे )) | चरवृत्ति १०८ | जपश्च १ | जव भरूणहा 9): | यः प्रमत्तो १ | सह सकलयेन + | एवमन्येष्वपि +, | तथा पृण्यक्रियासु र | परीकषर्थो १०९ | यो हिसार्थ० १ | अथाप्युदा° )) | अपामिशस्तः 9 पुतरान्पनिष्पाद् % | अथापि न ११० | तदेतेन # । भिथ्येतदिति | दभिषानी° |यो हि द्विषान्या० + । भभिचारा० १ | पक्तनीयाविति १११. प्तनीयव° १ | इत्यु निकर ० +) | विद्यया स्नारतत्यिके ५) | तथा तेना ° १, | विधा ब्रतेन च १) । १8 वे ४.०. मूर प्रर समाधिविदचेषा° अथ स्नातकनत। .पर्वेण शोध्य बहि० विप्रतिषेषे सबान्रागान्‌ कृष्णं च अनृद्धाति अकृष्टं च दिवि च श्विर९३ प्रावृत्य छाषायां च अम्निम।दिल्य अभ।प्युद्‌ाहरन्ति भ्ाङ्मुलोऽज्नानि आराचाऽऽवप्तथा० अस्तमिते च अपानं देवताभिषानं ब्राह्मण्य हस्तेन देवानां सुराज्ञश्च वत्पतर्ती( न्ती) च स्तृहत। सभ्वृ्ट € ` नाबेनुरिति न भद्र नाह्गौ पे सपत्नः ेन्रषनुरिति ` “ भृतीकानि। -~ ---- *--~ प्ष्टङ्काः र सु° प्र | ११८ 1 ११९ १) १ १ १२० #) 2) १२१ 2) , 9१ 99 ५, १२२ 9१ न पततः परेडखावन्तरेण | उद्न्तम्तं | दिवाऽऽदित्थः | न कुल्या नाव्राह्मणा | कर षादीश्च प्रचनयुक्तो मिभूनीमूय शयान श[° न तस्यां अनावि.खम्‌° निशायां द्रं पश्चिरामज्ञनं | अश्तमिते प[ठाशमानं सुति च गुपेः अ। निशायां अनध्यायो मनक्ता वा | ऊर्वं मध्यरात्रार नापर्रत्रर कामभधः | मनप्ता वाऽपरीयीत „ कदरनुद्राचरिताशच १२३ समाः समाना\श 9) १9 3 ४1 6माजं नमरभ्वेश्चनानि प्रशन च १३ ---- ----~- -----~----~--न् प््ठाङ््‌ः १२६३ 3१ १४ सत्पापादध्तङ्ताणां- - भू प्र पृष्टङ्क।; ॥ पू° प्र मूढं कूलं १२७ | वतः परिवृत्तौ गादेमं » | यथौषि° न( बहुभ्य १२८ | र + नावा( वं) च + | खेनोऽभिशस्तो तृणच्छेद्‌न° ) | एवमेतेन यचच(न्यत्पर्च्ते )» | चण्डाठोपसपशोने पाणिग्रहणाद्धि ;) | अवगःहन° कःरयोर्भोजनम्‌ १२९ अयौ: प्रयताः अतृरिशचार ) | माषांका पव॑सु )» | केश्चानङ्ग अ पवस्तमेव १३० | आर्याविष्ठिनाः तृिश्वान्नस्य ५ | ते१,५ प सचेतयोः १) | भवयिकमहरहः सधेश्च शयीवाताम्‌ »» | उद्कोपप्पर्शनम्‌ मेथुनव्॑नं $ |भषिवा वेः ), | परोक्षमन्न९ तध्योपचारः ), | सिद्धेऽन्ने नित्यं टोका ;, | ततपुमूतमिति यश्न्देशे , | गृहमे शेनो नित्यमुद्धा° १६३१ | तेषामुपभोगे अहन्य्वेशनमू + | उतम्येक० चनी वु „ | बीनां तस्य अन्तरे १६२ आपने ब्र क्षणक्च ° ) । एवं बहनां खीवापितेव » | पति सूपे यावेत्तनिभातं „» | अपरेण ततो नाना ) । उद्षान° उदकोषसपञ्चनम्‌ +» | मध्येऽगारस्य अपिव्‌। १२२ | उत्तरपृवीौर्थ सवैवणं न(५ ५ । शग्धादेशे # भ | प° भर देहर्थामन्त° उत्तरेणापि० उत्तेत्रघयपतदने दक्षिणतः पितृचिङ्गिन रौद्र उत्तरो तयोर्नाना नक्तमेवोत्तमेन एतानव्यग्रो अग्र च अतिथानेवाप्र कुषारान्‌ काटे स्वापरिना° अमे तृणानि एवंवृत्ता ब्राह्मण।य(न° अभिवाद्ना० राजन्यवैश्यौ च शरृद्रमम्वागत द्पाव्‌। नित्यशृत्तर अपिवा यत्र मुच्यते ब्राह्मणः अपद ब्राह्मणेन अनुगमनं स( त )त ऊर ऋ सवैविद्याना० अीत्य यदि त्वरेत क्षमादृत्त- [4 न प्रतीकानि । प्रष्ठा प° प्रण १३८ यथापदेश्षम्‌ १ । आन ) | निषठन्व्येन ), |अन्येवा १३६९ | स्थानाप्तन० 2 | पनिहि० #» । द्रे प्रनिं )# वाकेन १४० श्रयतां च ) | ब्रह्मणदेवता ° ५ |विधयाच + |यथा विद्यया ) |न चास्य पतमीपे + द्रन्ड „ [ऋवे वा १४१ | यधाम + |मनकता वाचा ,, येन कृतःवत्तथः प | शेषभोज्य° „, न रान्गृहे ,, |नाऽऽत्मार्थ० | विशेषेणापुमान्‌ १४२ | गोमधुपकरह ५ | माभावे ऋत्‌ )) | आचायौयर दविपधुषध्खष्ट | अम्‌।व उदकम्‌ ५) | षडङ्गो वेद }) छन्दः कल्षो° , शुव्दुप्यारम्भ+ १६ पूर प्रत अङ्गानां च. अतिथि निराकत्य यानवन्तमा या० यावज्नानुजानी ° अप्रती° सर्थानश्वदेवे नानहंद्धयो दद्‌।० उपेतः ज्ञीणा° सरवाण्युद्क ° यथाश्रुति यै च भृत्याः काभमात्मानं तथा चऽ न्मन अयाष्युदा० जात्याचारप५शये साधुतां अग्निरसि धमेण वेदाना० स्व घमेयुक्तं तरस्य १ज(२।९ तममिमुखो म बहुपाद्भा ० अथस्य षादौ अन्यतरोऽमि° अयास्योद्कमाहारये° नोदकमाह्‌ा० अध्ययन ° नास्तमिते सान्त्वपित्वा आद, सत्पाषादभौलस्त्राणाम्‌-- ्ाङ्काः| सू° प्रर १४८ | अन्नप्तश्मकत।र ° , | उद्धृतान्य० १४९ | भूय उ द्वरत्येव । द्विषन्‌ द्विषता (1 । (= # | पाप्पान र „^ ६ । | योऽतिधीनाभ° „) | ऊने पृष प्रन १९०} पयप्तपापत्तक्त १ | प्रिया अप्रिया० यत्परातर्भध्येदिने यदनुतिषठत्युद्‌ ° 2) 3१ (1, `+» | यत्सश्साषयति १९१ | यदुपवतैते + | आहिता , +» | पुराऽञनिहोतरस्य „+ | यदि साय ` ११२ | एकरा )# | अभमृदेतश्चे° | वणौ 9) | दायेन ॥ | प्वैनत्वाम ° १९ | तत्रा )१: | उत्पाद्विषु ,१ | इदानीमेबाह ० ५ | ठे चैमेव्यतिक्रमः 1 स एष प्राजापत्यः यत्ान्त(न्त्व)चित्वा ----------~-~-------~~ पष्ठाङ्जः १९३ १९४ 5, ^ \. है). सू° प्रम विवहि दुहितृमते एकधनेन पत्रामावे तद्मवि दुहिता वा सवांभवि भ्येष्ठो दायाद्‌; देशविशेषे रथः पितुः अहंकारो तच्छलेविं ० मनुः पुत्रम्यो अथापि तथाऽपि र्वे हि यस्त्वधर्मेण जायापत्योनं तथा पुण्यक्रिया° मातुश्च योनिं ° मतापितरावेव हतारश्च मायायां आतुरब्यज्ञ ° केशन्परगीयं एवंज्रिः अप्रतीक्षाः इतरेषु ३ भतौकाति । पष्ठङ्काः १६० १६१ १६२ १९८ पूर प्रर एतस्मिन्काले न समावृत्तः न विहारिणः अनशनानध्यय ° ब्रह्मणा देशतः कारतः यस्याञ्नौ न प्षारख्णहोमो तथाऽयन्ञपतसृटस्य अहविष्यध्य न स्री जुहुयात्‌ नानुपरेतः | आजनप्राश्चर आ परिसंवर यावता वा ओपनयना० अत्र ह्यधिकार्‌; प्ता निष्ठा स्मृतिश्च भिन्षणे तत्र गुणान्‌ | इ्िवभीतययश्व स्वकभ॑ अन्यस्चप्रि° एतान्येव ्त्रियवद्वैरयस्य ना[ न |नृचानयलिनं अयाञ्यो युद्धे तथोगाः ~ {23 १८ सू. प्र न्यस्तायुष° शासैरभिगताना° तेश्य राना ब ब्राह्मणान्‌ अङविशेषेण इतरेषां न प्देहे सुविचितं एवं वमाने राज्ञः पन्थाः समेत्य तु यानप्यान्धस्य अशिष्टपतित ° धर्मैचयेया अधमैचभेया धरमप्रज(संफते अन्यतर्‌ाभावे आधाने प्मोश्राय मातुश्च बन्धुशीह० अर्वे दुहितृमते दवे यज्ञतन्त्े मिः यथाशक्ति दुहितुमतः तेषां यः यथा युक्तो पत्रेण सत्याषादश्रौतसूज्ाणां -- एष्ठङ्काः प° भ्र १७९ ब्राह्मणदेवा ° ), | अरं ब्राह्मणं ,, | अनुज्ञाप्य „, | ब्रह्मणाश्च ), | अप्निमपश्च +» | अग्नीना ) | अवचनत्‌ १७७ | प्रतिमुखमभ्न ° ॐ | पृष्टतश्चाम „ | सू्ौभ्युदितो „ | सुयाभिनिम्रक्तो „ | आ तमितोः » | स्वप्नंवा [अथवा १७८ | नियमातिक्रमे » | दोषफटक्त शये ) । एवमध्यायो० , । न प्त\शये „ | अभिनिम्हक्ता० १७९ | तच्च लिङ्ग » | ह देवमनुष्याः १८१ | प्रनानिःश्रेषसता , | तत्रे पितरो + | माति श्रद्ध „ | प्राहः +» । तथाऽपरपक्षस्य १८९ | सवषवहःमु +) | प्रथमेऽहनि +» | द्वितीयेऽप्तेनाः ५ । तृती १८४ धरतीकानि। #॥ पू° प्र° पृष्ठाङ्: | सृ० प्र ष्कः चतुर्थे १८७ पर्वदय्निवेद्नम्‌ १९.० पश्चमे 9) अपरद | १ षे ` , | शैः प्रायमेके १९१ स्वपे ॐ | यथा 2) अष्टमे 99 सर्वषु १? नवम एकलुराः १ | उदीच्यवर° ॥ दृश्चमे १८८ उद्धरिष्याम्यननो १9 एकदश » | काममुद्‌्रियतां )) द्वादशे पमान्‌ # | शमिरगपार 9) रै योदश » | शिषिविष्टः १९२ चदुदंशे »» | अथाप्युदाह° ॥ पञ्चद्‌शे : . „+ [नवबनक्त ` १९३ तत्र द्न्याणि „ | आरण्पे १) एतानि माप्त५ ) | निञ्यनं ११ तथा धमे » | कृष्णघान्य५ १ सवत्सर्‌ $ | अहूविऽ्व० #1 मृवाशपमितो % | स्मृतिभिच्छ० ॥ कै शतेन १८९ |अोनाम्युपरि° » खेड्‌।पस्तरणे # | निलश्रद्धम्‌ १» तथा » |बहिप्रीमा° ५ तथा वार्भागस्त्य | तन्न मवानि १९४ एतेन।$ऽऽरण्थानां » |यैरन्न^ म, प्रयतः प्रपन्नमनाः » |तानिच त ` नाथितो % | समुदेताश्शच १! गुणाना » |न चातदुणा० } एतेनान्तेवा° + | तानि १९९ है मयप्युद्‌ा° १९० | एव प संमोजनी | # | तेषामुत्तमं १) श्टव 1] मानं च 9) दुल्यगुणे „ । रस्योत्त % १० सस्याषादधोतसृभाणाम्‌-- पू° प्रर पष्ठाङ्काः | पूण प्रर षट्कः उमयान्पश्ष्यति १९९ | पदयोः १९९ कृताकृतमतः ) | जानुनि +` भद्धेन १९६ नश्च १) पष्टिकामस्तिष्येण ,) | यच्चान्यत्परिवक्षते र अनायुष्य ) | योक्ता च १) ओदुम्बरश्चमपतः „, | प्रतिपद्धिता २०० न चान्येना० )) | संग्रहीत ५# यदग्र ) | मोक्ता न च मुखशब्दं १९७ | एवेवतमानः पाणिं च , | चत्वारः % आचभ्योर्ध्वौ ) | तेषु (स्वेषु] यथो ५ ततोऽभ „, | सर्वषामुष० २०१ द्वि चन ‰ | बुद्ध्वा स्थाटीपाकार , | सर्वेषाम ४ नेयमिकं १ | यथा विद्रथस्य ् सर्विमाश्समिति „) | इति ब्रह्मचारिवाः २०२ अमवे तैड< १९८ | अष प्रछिजः 8 मघाप्ु | भत शव 9) तिनं द्रोणं तस्योपदिशन्ति २०६ पमुदेत।६ र अनश्निरनिकेतः ) उद्गयने % एवमहरह ° ४6 पवतः 7 द्वौ द्वितीये ,, | सत्यानृते क तरौ भ्तृतीये # | बुद्ध क्ेम° २०४ एवमम्युच्चयेन ) | तच्छविं £ महान्ते पोषं १९९ बुद्धे चेत्सेम० म आदितः ) | एतेन प्र + आत्तपनां % | अथ वानप्रस्थः २०९ मस्मदुषाधिष्ठानं १ | अत एव त ¶१दा पद्य †) । त॒स्मापदिशन्ति + † 7१। ~ १. परतीकानि । सू° भरण ९छङ्का; पू० प्रर एकाभिरनिकेतः २०९ |इ्युष्वरेतां तस्याऽऽरण्यर 3 9 |¶्था वर ततो मूः १ | तस्माच्छरूतितः अन्ततः » व्रविद्वृद्धाना आपो वायुराकाशः १ | यत्त॒ इपशःनमुच्यते तेषामुत्त 9 ॐ | ततः अय वानप्रप्षम ९५०६ |अधाप्यस्य विद्या पतम।प्व 9 |अथामिचप गृहान्छृत्वा #» |ते शिष्टेषु एको वा % | एवमपरोऽपरः शिढोज्डेन » |आ मृतप्त्र सवत्र ° # | पनः से अभिषिक्तश्च $ | कवा शनैरपो २०७ [त्रयीं विधां सथ््रैवोर 9 |तत्र ये ्ष।रडव० # | नास्यासिहधीके तस्य द्द % | अयापि एकैकमाद्‌।० #) | तेषां प्रकृतयः तस्यारण्येनैव १ | स्यात्त येषु कमसु » | व्याख्यतिः सवै चो१ा५शु + | दृ्िणाद्वारं नारण्य° 9 अन्तरस्यां अग्न्यथं९ २०८ [तस्य प्रस्तार जाकाशे दक्षिणेन अनुपस्तीर्णे % प्मैत्रैवानसराः नवे स्ये » |अग्निपूना भूयात + | अव्ये ततो मूः ) तेषां पूना. अध पुराणे ). |तेम्पो अष्टाश्चीति्त° २०९. | स्वणीतश्च ` ५) सत्यापादशषोतसूत्राणां-- पू प्र पष्ठङ्ाः सू° प्रर पृष्ठाः न चास्य २१४ | चरिते यथापुर २१८ पतभायां # | न प्गोत्रस्थारनायां +) आयां विद्गुचयः २१९ कृठाय हि खरी २१९ स्वैधर्माणां ॐ. | तदिन्दिय #9 आयुग्रहणं #9 . | अवशिष्टं ;# ्षेमङ्द्राजा १). | तद्ञ्यतिक्रमे ॐ मत्यानःमनुष* २६१६ | तियमारभ्भणो \ $ ब्ाह्मगसवान्य ° ,) | वाह्य आरवैः +: एतेनान्ये ) | वध्यः शूद्रः १) ममिषु ) | दारं चास्य २२० तेषां +» | सवणीयाम्‌> ## सवैतो योजनं 9 | एवमम्वाति + धरो + | चदुर्थ सर्वम्‌ )) तश्र यन्मुष्यते :: 9. | निहच्छेदम्‌ "% धर्म्य ^ शुल्क ° २१७ | वाचि षयि २२१ अकरः भोत्रियः , | परुषवषे ५ सवैवोनां » | चकर्नितेषर ध कुमाराश्च ) | नियमातिक्रमण० क ये च विधार्थः ) | भप्तमपत्तो ५; तपसिनश्च ,» | आचयः + शुद्रश्च » | तत्रं परिगृयो° ९२२ अन्धम्‌ कनाधिर्‌ ° )) | अवशिनः ^ ये व्यथः )» | तथा पापस्य क अुद्धिपूमंृतो , | अवरोधनं २२९३ बुद्धिषु २१८ | हित्वा # सैनिपाते वृत्ते „ | अवरुध्य पदन न कुमायी दु , | भरमादृद्रण् ८ भय राज्ञा १ | पुनः भ्रमा #) रक्ष्ये चाति उर ) | तत ऊर्ध्व क चरितनिर्ेषं १) | प्रपरिप्रह ५ क ¦ , सू° प्र विदुषो कप्त: अदुण्ड्यः प्राप्तानिमित्े प्रयोनयिताऽनुमन्त। यो भूयः कुटुम्बिनो तयोरनुमते विवादे अथ सत्याषाददिरण्यके्िश्रौतसूत्र पिबरमेषापरपयौये ) ` सूत्राणां पाठक्रमेण प्रतीकानि । अथातः पैतृमेषिकम्‌ पुरुषाहुतिहयस्य आहितश्नेमैरण° दक्षिणाप्रस्यक्षव्ण० यस्मादक्िणा° पतमवा यस्माद्‌।२।* तदौषिः( षयः ) तसि ईचिषो° ` अन्तरा तेष्वजस्रेषु प्राणा वा तस्येतद्भ्नि° गरामे वाऽस्येतेन यदि जीवेत्‌ यदि मरणप्त‰शये ते जघनेन सर्वषु सेवेश्नेषु पवीकानि। पष्ठाङ्काः| पू० प्रर २९१ देह 9) पुण्य हि अनुते 9) न २२५ | पा निष्ठा | +» | भायतैणस्य वेदस्य २२७ | पृवैया द्वारो° » | अयास्य दृ्तिणेन २२८ | ओदुम्बधौमा० २२९ | अधास्ये(सये)तर्‌ ° » | तत्पुत्रो भ्राता -9) | प्रतीतः २३० | अपरेणाऽऽहवनायं )) | गाहपत्य )) | यदि सोमयाजी २३१ | पाक्षं # | राजग ४०१ „ |येन २६३२ | न हीनमन्वा० „ | अयैतमादृद्ते २६६३ | अनतता २३४ ङष्णगव्‌^ २३९ | ईमौ युनञ्मीत्येष ) । आदूयमानमनु* | नरकश्चात्राविकः 1, सत्ये स्वर्मः ९४ सेत्याषादभ्ौतमूत्राणौ-- सू° प्रर पङ्काः | तसू ° प्यङ्ः तुरीयमध्वनो २३९ |तामा्द्रः २४६ सब्यादुदूम्मथ्य 9 | जत्र परत्नं पहस्र 2) अनमिधून्वन्तज्ञिः २४० प्रेतस्य | मेक्षमेन 1 वर्णेन ॥ परीत्य प्रीत्य 99 | धनुषा ॐ „ अद्‌।यमान ० 2१ मणिना 3) तुरीयमध्वनो ## अनं 9) दुरीयमध्वनो गत्वा ) |अत्रवा २४७ जयास्य १ | अथास्य #1 तूष्णी चतुषमादाथ २४१ | आजपरबनदून् १ रत्येत्य हरिण्या % | पात्रानि 11 दक्षिणतः पर्वाण्पनुखोमानि )) र्ञ्नूरपड° २४२ | तस्य दृ्षिणहस्ते )) रजु चैव पभ्यमुपभृतम्‌ १ एकपवित्रेण उरक्ति । अश्निहोत्रोच्छेषण० ) | मृखेऽनि* र जयेनमुद्र २४२ नाकिकयोः # अरि व्‌। + | अक्ष्णोहिरण्ध* २४८ अत्र राजग 9) हन्वोशुट्खड २ )) अपि वाऽक्षिवाछ* % | दत्सु प्रान्णः ## तां ज्ञातयो २४४ | यदि प्रावाणो » अवात्वन्त° 9 | शिरसि 2 ता ्नन्त्युत्छनन्ति वा + | छर युत्दन* 7? उद्र ११ वदि न्त २४५ | नाम्बामाउयस्याडी + निहन्यमानायाः १ भभाऽऽह्‌ %» | अक्ष्( वङ्क्षण )चोः 9) विसंस्यमाना° ) | अण्डवोदषदुपले 6 [ ततः ] सपर्य #) | शिश्नेऽदमान4 २४९. मत्र पत्नी ° २४६ | षष्ट प्रतिष्ठयोः | १) # ¢ ~+, ड + भूर प्रण पत्त. उपा० , शिखाया इडाषा्र इममपन अवशिशन्य° एष यज्ञायुषी उस्पृकैव्यु्ट ° दक्षिणहस्ते हस्तयोरेव वपयाऽस्य अथेनमु° शृते यदेति तूष्णी दृक्षिण* पुरस्तात्‌ अथेनमुपतिष्त विन्ञानमु५्ति जधृनेन अनोमेाग° अत्रैव नव. अत्रोमय अपरेणार्चि जघनेन दहन» नधनेन कपः अयिनं( ने ) मधन्यः उद्वयं तमप केशान्प्रकीयं भशनानध्यय० भरेधुस्तृतीय्या ् + प्रतीका । पृष्ठङ्काः| सू प्र २४९ क्षारोतििक्तेनोद्‌के ° % । अत एवा +» | अयुगिमरुद्‌ ० । यस्याः पनः | तद्वा „) इदंत शकर + पर्‌ उ त एकम २९० | तृतीयेन पेवेशन ,, | एवमेवा | मस्माभितमृह्यः , ( शम्यां पटाशमूषे मृद्‌ ल्र्त9 अयातो २५१ | परमस्याः अनन्तरोको अध यदि अत एवा | एतयैवान्त्‌ ° न चात ऊ्वै\ कृति(ती)वां तमभ्येवा[ऽऽदि ° २५२ | एवं श्रति° +; । प॒ नैव[ऽऽदित्यप्य | एव ^ हि » | तस्यो ह° नवम्धां ,; | अयेताननु° २९४ प्रतिदछोमङृतया २५७ दश्च व # | २६ ६० प्र इत्वा हुत्वा तत्रो मये उत्तरेण ते ज्ञातयो ° प्रश्नो गच्छन्ती जघन्यो अयेम्यो ल्लीणामज्ञदिषु गजपरेतदहः अनोऽप्तीति यवोऽपतीति यत्राऽऽप्न्दी नापितकर्म एष प्रथमो सोऽयमेवं ओपाप्नेना* नि्मन्पे(न्ध्येोन उत्तपनेनेतर्‌नू गयेकेषां नापनय्त्‌। ° उत्प क्ञियाश्च दहनकस्मेन भनदंहनमने४व सत्यापादश्रौत्सूत्राणां-- पङ्क; सू० प्र .. २६६९ क्ियाश्चेवम्‌ ` # | पृटिङ्गवपन 9 9) | दिष्टिमना° » अर्ति 1 [१ [र , अयुजो युनो % | पुरस्तादेव , , | अपराह्न २६७ पट्‌ पुरस्ता० „| मनि १ताने † (षव „) | प्र्भ्य +: |न प्राणानि „ | खार्या तल्पे २६८ | श्वोभूते पशुना > । अथ यदि 1 ५ | तस्य पवर्थ # | परस्ता #») या ज्र मुख्यतमा % | ने दृदमीतीतरा » | एवं द्वितीये » |एकरत्राय २६९ यवद्रृत्रं 9) | एतस्यां वाचि ) | शतत २७० तघ्य विड » | तसिन्द्धि „ | विहरन्तं २७६ | चत्वारो ) । एवममात्वाः ) ¦ उत्तराभिः (क | @9 ह ` (नप्र सेप्रवद्न्ति प्रातर्मध्यंदिने पश्च सप उत्तमेऽहनि एतसमन्नेवाम्नी तेषामभिष।रणानि अपररात्र न हौीनमन्वा° वयुष्टाय।५ दक्षिणत ह यावद्रव तप्याश्ववुबि<शेन वरणे मौज्ञं रजन्‌° वचनादन्यत्‌ शनं बाहाः उच्चम्य सवितैतानि विमुच्यघ्वमानिया उद्पत्रेणो° पाञ्यां सरवौष० वितः स्थ उत्तरया जगत्या विधृतिलोशान्‌ अभिव।न्यायै सृं पाडाशान्‌ मध्ये नटेषि(षी)कां पुरागेन प्ष्ठङ्काः मतीकानि | १ | भुक्तभोगेन २.७९ । अथस्य )) | भृक्तमोगेन वापा १) | इष्टकाः | एवं चरू २८० अतिखामि्ौन[°* 9. | ओपषीस्तम्बा० % | तेषां मन्त्र क लोकं पृणेति ) | उत्तरया २८१ | इमशानस्य २८२ | उत्तमां १ | यवत्पू(तीं ष्‌ )र० ); | अपिवा २८३ | उद्पत्रे° ५ | आरोहणं १ | उपस्यनिनो ° % | वारणशाां 9 | विधृतिले्ट° ) | शमीशाखां 4 र २८४ अयेनमुपतिषठते जघनेन यमयन्ञ हविरुद्रास्या° तस्यां [उत्तर] २८९ दक्षिणेन „ | प्ररदरभिटरं % | इमं यम + | कृष्णाः प्रतिप्तरा; प° प्रभ २७८ | यथ।ऽङ्मङ्गानि २८ पू° प्र अथाकैपणा ° परतीच्यामुत्तरेद्यां योऽस्य दक्षिणेन ्रीडहि खभ द्बिक्र(° अयेन नाके सुपर्भमिति उ₹५हि राज। अोहिष्ठा प्रवक्ताऽवभूये यमेन दत्ते उद्वयं हविष। भक्षस्य यमो यष्टारमितः ` अथात्‌ उत्तर० ये ब्रह्ममेषः अषाप्युद्‌ाहरन्ति तत्य सम्र° भतृपूक्तेन पत्नीमिरुप ° दक्षिणाप्रति० द्दयैरहिर०० पेभारयर ज्यो तिष्मतीभिण नारायणाम्या० ब्रह्मणः चित्त सतानेनेति भयीत्ताय्‌ ` सस्याषाद्रौतसृाणम्‌-- प्ष्ठङ्काः पूर पण २९१ | सृत्ुमृक्तेना ° ) | सौम्ये(म्या) सेगाहनम्‌ + | सौथैण।ऽऽदित्यो ° „ | २९२ |अत्‌ ऊव 99 तान्परं )# | तानप्ताषारणे +» | नानाचायोय + | द्विजातीनामेवं + | अधाजल्राणां )) | अ१५शयेऽजसत % | षूरस्तद्युष्मत्या २९३ | प्रमिऽप्येके + | तद्नधक + | यदि पृवैपक्रात्रौ ) | यद्यपरपले दशि २९४ । यदीष्टयमावे १ | यदीशिमध्ये + | (अथ ] यदि २९९ प्शविभवे न्निथमाण्यैवं उक दीक्षित 9 ) | यायावराः २९६ प्रतिपदि ) |परतश्रये )» | अद्नन्म।रोपयते , | यदि प्मारूदो )) | यद्याहिताभि° } | आधानप्रभृति +, \, च चरै | क भतीकानि। ` ६९ छ पुरप्रर ष्ठ्काः सू ध्र पषठाङ्कः अयवै ६०४ | तयोः पूर भ्रियेत ३१२ तस्य प्राचीना ष | सहेव प्रभीते ३१६ तृष्णीं विहृत्य २३०५ द्‌।रकर्मणि ३१४ यद्यात्मन्यरण्यारवा »» | यदि पनी # आहिता््चि २३०७ यद्याहिताभि° ३१९ आहिताभिमजने „ । अपिवा श्रीनि + ताति रामर „ यदि तानिन ६११ प्रवप्तन्यनमानो „, | यथ्येतसिन्‌ र यद्याहिताभ्निरध्वानं ३१२ गिरिं गत्वाऽप्नये ६१७ कः शरीरिर्ीन्‌ „ ( अत उर््वमीच्ति* 9 इति सत्याषादहिरण्यकेिश्रोतस्‌>. १द्बिंश. सपबिशाष्टाविशेकोननिशभश्नगतस्‌त्राणां पाठक्रमेण प्रतीकानि ॥ 4 अथ प्रिशिषटगतसृत्राणां प्रतीकानि । अथ गर्भिण्या ३१९ | अथ बं ६१९. चितां करप यि-ष। | यद्ते स्तनः । | तामुत्ताना ५ | भ्रं च कुषीत्‌ # इति परिश्रिषटगतसूत्रागां प्रतीकानि ॥ १. 1 4 - ‡ ५ बु ५५१ १२३१४; > #1 1१; न न ॐ तसद्रद्मणे नमः । पाटविरचितं प्रोतस्‌ ॑ ‡ सत्य भ्रोतसूत्रम्‌ । ( धमेसू्ारपयायं पड्शमषविशप्र्द्वयात्मकम्‌ ).। महादेवदीक्षितविरचितोञ्ज्वलाग्पाख्यास्तमेतम्‌ । >". ल= --~--~ __-------- अथ षद्विंञ्मर्पारम्भः। तत्र प्रथमः प्रच्छ; | -दिरण्यकेरिनं नत्वा गणेशे च गुहं तथा । ्क्षयोषै न्तानां डिल्यते वृ्तिरु्ज्वड। ॥ | अथातः सामयाचारिकान्धर्मान्न्याख्यास्यामः ॥ १ ॥ अथश्ब्द्‌ आनन्तयोर्योऽधिकराराथ वा । अतःशब्दौ हेत्वर्थः । समयाचरपरा्ः नपामयाच।रेकास्तान्‌ ॥ १ ॥ । # हेः इति--आचन्तेन कर्तव्यम्‌, यजलोपर्व तिना कतैन्यम्‌ : ° सेभ्याहीनोऽशुचिनि. त्यमनद्ैः स्वेकमसु ` अशुचिशरनिवंषः * द्विज।तिकमेभ्थो हानिः पतनम्‌, › इत्यादिवचनायस्मादु- तानि श्रौतानि गह्यणि कर्माभि ब्रह्महत्यादिभ्रायशित्तानि च वक्ष्यमाणान्धर्मानपेक्चन्ते तस्मात्सा मयाचारिकान्धर्मान्‌ व्याख्यास्यामः कथयाम इति .योजनयेत्यथंः । + समयो नाम श्वत्यायर्थविच- , रभरृत्तपुरुषकृतन्यवस्थोच्यते । सा च विधिनियमनिवेधमेदात्रिविधा । तत्र परवृत्तिप्रयोजनको विधिः। यथा रन्यो बहि्रौमाद्‌।खनम्‌ , अहरहः सेष्यसुषासीतेत्यादिः । निवृत्तिप्रयोजनक्ौ नियमनिभेधौ । तत्र प्राट्यु बोऽक्नानि यु्गीतेत्यादिर्गियमः । छुषन्तं हि भोजने भ्रव्तिः । तत्रे यरिक्चिदिगमि. सोऽपि मृत्वा भोजनेन शु्मति रतं कठं शक्नोति नरः । एवै सति यत्माङ्मुखोऽननानि यु्जाति- त्युच्यते तेन मियमः क्रियते । ्राज्सु त एव भुत्वाऽनानि युञ्जत नेतरदि "भसु इति । परिसंख्या ठु मियमस्यैव कियत्तारप्यैयेन भेदो बोध्यः । न कजं भक्षयेत्‌, न सुरां पिबेत्‌, नानतं बदेत्‌ इत्यादिर्नेषधः : सोऽनतवदनारिभ्यः ३३१ निवारयतीति । ताद्क्षमयनला आचाराः समयाचारा समयाचरेषु भवाः सामयाचारिकाः । एवं भतान्धमौनित्यथैः । कमजन्यान्यभ्युदयनिःश्रेयसनिदान भूतानि पण्डापृौणे धम इति मीमांसकाः केचिद्वदन्ति । चोदनालक्षणोऽथों धमै इति तु परे । धमे प्रदं चाधर्मत्याप.पक्तणम्‌ । धर्मपरित्यापेन स्वविरोधिनोऽभावात्तवितधर्मदानिसंमवप्रतिव- न्धद्राराऽधमैस्यापि धम पयोगित्वादित्य्थः । घर्माधमलक्षणं सामान्यसुक्ेन विश्वामित्र आह-यमायां क्रियमाणं तु दसन्त्याममवेदिनः । स धम य॑ वि" हेन्ते तमधमं प्रचक्षते ॥ इति । विधिषु विधिषिः `: : `; षयानुष्टानाद्धमं इति तबत्सवंस॑मतम्‌ । निथमनिंषेधयोरमि नियमन नथाँु्रानाद्धम इति केचिद्वदन्ति । ` अभ्ये तु विधिरिपयालुष्ठानादेव धर्मो न तु नियममिषिधावुष्ठानात्‌ । नियमनिषेषेषु हि तद्विपरीत।लु- एनादभभे एव केवरं न छ्ियानपि कष्षिद्पि धैः । न ह्यप्रतिगरहत्तपिवन्वा सरां धार्मिक दति रोके असिद्धमिति वदन्ति । + ¢ ४, [न २ सह्याषाढविरचितं प्रौतमूतरम-- [ २६ प्रनै- पतमयशब्दं स्वयं उयाचषटे- धर्मज्ञसमयः ॥ २॥ धमेन्ञा# ऋष्याद्यः ॥ २ ॥ तेषां तत्र प्रमाणे किमत आह- = प्रमाणे वेदाः ॥ ३॥ असिन्नरथे वेद्‌ प्रमाणम्‌ ॥ ३ ॥ चत्वारो बौ ब्राह्मणक्षनियंवेदपशयद्राः ॥ ४ ॥ ब्राह्मणाद्यश्चत्वारो वर्णाः स्ामयाचासिपमैरधिकरियन्ते । चडदुणौमेवोपदेशेऽपि पनश्चवभ्रहणे ययाकथैचिततेष्व्तभूतानामवि प्रहणायैम्‌ । ततश्च ब्राह्मणः सत्रियो वैशय इति बोधायनादिभिरक्तानामनलोमजानामतर ग्रहणं मतम्‌ । तया चः गौतमः प्रति लोमानामेवानधिकारमाह-ऋ्यतिोमा धमेहीना इति ॥ ४ ॥ तेषां पूर्वैः पूर्वो जन्मतः भयान्‌ ॥ ५॥ नमत हति हेदुवचन।त्घद्‌ त्तदपि शुद्र द्वदथन्रुषोऽपि ध्रेषान्‌ । एवं वैरयास्- त्रिय; । क्षत्रिथाद्राह्मणः ॥ ९ ॥ नै धर्मज्ञा इति । ते च यथा-तेषामन्व हगिरोव्यासगोतमान्युदानोयमाः । वसिष्टदक्षसं तेरा तातपपराशराः ॥ विष्षापत्तम्बहरीताः शङ्खः कात्यायनो गुः । प्रचेता नारदो योधी नौधायनपितामदौ ॥ सुमन्ुः कदेयपो बश्चः पैठीनो व्याघ्र एव च । सत्यव्रतो भरद्वाजो गाग्ये; केष्गाजिनिस्तथ। } जव।लिजैमदभिश्च छौगाक्षिब्रह्यसंमवः इति धर्म्रणेतारः षटूरतिश्चदषयः स्मृताः । हति । नञ येऽत्र परिगणित.स्तावन्त -एष धर्मज्ञा उतान्येऽपि सन्ति । सन्तीदयाह । तथा चाड्गिराः- भावलिनांचिकेतश्च स्कन्दो लौगाक्षिकादयणै । व्यासः सनत्कुमारश्च शंतनुजैनकस्तथा ^ व्याघ्रः काल्यायनशरैव जातृकण्यैः कर्विजलः । बौधायनः कणादश्च विश्वाभित्रस्तयैव च । उपस्टरतय इत्येता; प्रवदन्ति मनीषिणः । इनयुक्तेः । तस्मादपरवोक्ते न परिसंख्यानं ‰त्‌दाहरणम्रदशंनमत्रमिति बोध्यम्‌ । न्=ननु कथं पुनरिदमवयम्थते. यस्मन्वादय एव न बुद्धदय इति। यदिच वुद्धादौमतीन्धियेऽयं धमं ज्ञानं न संभवती्युच्यते तहिं मन्वादिष्वप्यतीन्धियारथज्ञानासंभवः केन दण्डनिवारितः । अथ मन्वादीनां भरमजादतिशयादतीन्िमरेऽपि ज्ञानं युज्यत इति चेद्बुद्धादिष्वपि तत्समानम्‌ । यदुक्त ९--सुण्तो यदि सवज्ञः कपिलो नेति का प्रमा । ताबुभौ यदि स्वेत मतिभेदः कथं तयोरिति । तस्मान्मन्वादीनां धर्मत्वे प्रमाणमाह प्रमाण वेद्‌ इति । चोऽवधारणे । वेद्‌ ' एव भूढ्प्रमाणं धर्माधर्मयोः । नहि नित्येषु निदेषिषु वेदेभृक्तोपालम्भः भवति । तस्माशस्वतः. प्रमाणस्य शब्दस्य न वककृदोषनिबन्धनमग्रामाण्म्‌ ! तदिदास्मदादीनां धर्महञरमयः प्रमाणम्‌ । धर्म. ज्लनां तु वेदाः प्रमाणम्‌ । मनुरभ्याद - वेदोऽखिलो धमभृलं स्मृतिशीले च तद्विद्‌ । भाचारधैव साशनामात्मनस्तुष्टिरेव च । दति । यद्यपि धर्ममर्भतोऽप्रयक्षो वेदोऽस्मदादिभिनोपलभ्यते तथाऽपि मन्वादय उपकरत्रवन्त इत्यनुमीयते । वक्ष्यति च-तेषासुत्छन्नाः पाठाः प्रयोगाद मीयन्ते ( स» मै २९ । ५९ १० ) इति । #++ [+ पटः }) मरहादेवदीक्षितविरचितोज्ञ्वल।व्यरूया समेतम्‌ । ३ अदद्रणामदुष्टकमंणामुपनयो बेदाध्ययनमरन्पावेयं फलवन्ति च कर्मणि ॥ ॥ ६ ॥ शद्रवार्ितानां त्रयाणां वणौनामदुष्टकर्मणामुपनयादयो षमौः । उपनय उषनयनम्‌ | माणवकेनाऽऽत्मनः समीपं नय॒ आगमनमिति यावतु | इद्विना)तिकमौध्ययन. , वत्करमत्वात्‌ । अध्ययनस्य योग्यत्वात्‌ । नात्र त्रैवणिकानामुपनयादि विधीयते । प्रात त्वात्‌ । नापि शूद्राणां प्रतितिषिध्यते । प्राप्त्यभावात्‌ । तथाहि-उपमयने तावद्गृदच सष्ठवै ब्र्यणमित्यादिना बेवेणिकानामेव विहितम्‌ । इहापि तथेव विधास्यते | अध्य. यनमप्युपेतस्याऽऽचा यके ब्रह्मचारिवाप्र इत्यारभ्य विधानाद्‌नुपेतस्य शद्रस्यापरा्ठमेव 1 ्ंच इमशानवच्छूदरपतितावित्यनध्यायप्रकरणे वक्ष्यते । ततश्च यस्य समीपऽपि नाध्ये स कथे स्वयमध्येतुमहंति । अग्याधेयमिति । वसन्ते ब्राह्मणमित्यादिना तैवर्णिकाना. मेव विहितम्‌ । फटवन्ति चाश्चिहोत्रादीनि कमणि च त्रयाणामेव वर्णानामित्युक्तत्वा. ्रैवणिकानामिव निति विद्याम्यमावाच्च दृद्राणामप्रप्तक्तानि । उक्तो विद्या्य. मावः । तस्मादुदुष्टकमप्रतिषेधारथ सूत्रम्‌ । तया स्मृत्यन्तरे दविजातरिकमेम्यो हानिः पतन. मिति । पतने पतेनकरं कम द्विजातिकरमभ्यो हानिकरं वि्ेषकरम्‌ । द्विनातिकमंप न पतितस्याधिकार इति यावत्‌ । एवमुपनयनादिप्रतिपेधाद्नत्यत्र प्रतिषेधे तु ॒दष्टकमै- णामप्यधिकारो भवत्येव | फलवन्ति च क्माणीत्यामिधानात्फटेप्सुना क्रियत इति | कर्मेति वचनात्‌ । चकाराित्यान्थपि । अथवा ` कर्मभिर्निःश्रेयापित्युक्तत्वाजनैःश्रेय. सापेत्वाजनिलयेष्वपि प्रा्िः । फट्वदृश्रहणं पूर्वेषामुपनयनादीनामङ्ग[ त्व ]छामादि- ( थम्‌ ) । तेन चकारः समुच्चयं इत्यर्थः । यदपि प्रागुपनयनात्कामचारवादम्ष इति गौतमस्मरणे तदपि त्रहमहत्यादिमह।पातकन्यतिरिक्तविषयमित्यनुपेतस्यापि दुष्टकमै. त्व्तमवाददुष्टकमणामुपनयादिकमित्यक्तम्‌ । दद्रधतिषेधस्तु निलयप्रा्ानुवादः ॥ ६ ॥ एवं च यथा ब्राह्मणादीनामुपनयनाद्यो धमः प्रघानभृतास्तादशे शदरस्य धमेमाह~ -इश्चषा बद्रस्येतरेषां बणौनाम्‌ ॥ ७ ॥ इतरेषां ब्राह्मणादीनां या शृश्चषा सा शूद््य परमो धर्मैः ॥ ७ ॥ तत्र विशेषः-- पु्स्मिनपू्वस्मिन्‌ वर्णे निःश्रेयसं भूयः ॥ ८ ॥ ` शुश्ुषत्यनुवृत्तिः । सवश्रकारं ताया अपि वैदयशश्चषाया मन्रेयाऽपि इता क्त्रि- यक्षा बहुतरं फट प्ाघयति । एवं कत्रियक्चषाया अपि व्राह्मणडुश्चषा |. निः. यपं निःभरेयसतपताघनमतिश्येन जनयति । एषा नित्यकमेत्वेनोक्ता भरषानभूत। ॥ < ॥ 6 निः {41 ४ सत्याषादविरवितं भरौतसू्र्‌ ~ । २१ परते उपनयनं वेदाध्ययनमित्यादि यदुक्तमपिमन्करम्‌. उपनयने विशेषमाह -- उपनयनं विदयार्थस्य श्रुतितः संस्कारः ॥ ९ ॥ विद्या मर्थः प्रयोजनं यस्य स विद्यार्थ; । तस्यायं श्र॒तिविहितः संस्कारः । उपनय. , नमाचायंसमीपे गमने पूर्ववत्‌ | विदयास्येति वचनान्पूकादेने मवति । तथा च शङ्ख. टिखितो-- नोनमन्तमृकान्स्कुय दिति । विदयायैस्येति विचेयकतृचिङकस्य विव्ितत्वा* ल्जिया अपि न भवति । यद्यपि तप्या अग्ने गृहपत इत्यादिकया विद्ययाऽपेस्तयाऽपि तस्या अनुपनीताया एवाऽऽघानात्पृवैमेवाध्ययनं भवेत्‌ । यावदुपयुक्तं मन्त्रनातये(मि)ति | श्रतिते इति वचनं तदतिक्रमे श्रौ तातिकमपरायधित्तं कतव्य त्रत्यस्तोमाचपीति दशयि. च, =, क तुम्‌ ; उपनयनस्य शाव्यायनिकंशरुतौ सेतिकतेग्यताकस्य दृ्टस्योषनयनं भ्याख्यास्यामः । जातत्वादिश्रौतमाष्यकारादिनिश्रि शच)तु स्मत निवेशः स्मातेप्रकृतित्वात्‌ ( १) ॥ ९ ॥ ` अनेकवेद्‌।ध्यायिनां वेदु्र^वदुपनयनमपि प्रतिवेदं भेदेन कतंव्यमिति प्रघ उच्यते- सर्वेभ्यो वे वेदेभ्यः सावित्यनूच्यत इति हि ब्राह्मणम्‌ ॥१०॥ वेदेभ्य इति पश्चमी । उद्धत्येलयथैः । चतुथी वा ताद्य | त्रिभ्य एव दु वेदेभ्यः पादं पादमद्‌टहत्‌ । तदित्य॒चोऽस्याः साकिञ्याः परमेष्ठ ्रजापतिः ॥ इति मनुः । अददुहदिति पृषकूकृतवान्‌ । वेद्‌! एवात्रानूच्त इति सिद्धानुवाद्‌द्विषिः । ततश्चो पनयने यत्पाविञ्या अन॒व।चने तन्भखेन स्वै वेद्‌] अनृक्ता भवन्तीत्यगह्यमाण विशेषत्वादे कमेवोपनयने स्वार्थमिति न्यायः । अस्मिन्नर्थे शास्यायनव्राह्मणमेव पठितम्‌ । अथर्वणस्य वेदस्य थगुपनयने वचनात्कर्तन्यम्‌ । तथा च तत्रव श्रुतं -- नान्यत्र सस्कृतो मृग्व्ग. रपोऽधियीतेति । अन्यत्रान्थवेदार्य मृमङ्गिरसोऽथवेणो विद्ानेवोपनेत।ऽमिगम्यत इति विधातुं निन्दमाह--तमप्तो वा एष तमः प्रविशति यमविद्वानूपनयते यश्चाविद्वानिति हि ब्राह्मणम्‌ । यथ। कथित्तमसः प्काशात्तम एव प्रविष्टो न किंचिज्ान।त्येवमेवैष ये माणवकमविद्नुपनयते तथा यश्चाविद्वान्‌ ‹ उपनयते ' इत्यकेक्षते | यश्च स्वयमवि, द्वान्न्नपनयते सोऽपि तमप्त एव तमः प्रविशतीत्यस्मिन्नर्थे व्राह्मणं भवति ॥ १० ॥ कीदशस्तदयुपनेताऽमिगम्यस्तत्राऽऽह-- तस्मिन्नभिजनविधासयुदेत९ समादित« स^स्कतारमिच्छेत्‌ ॥ ११ ॥ अविच्छिन्तवेदवेदि बन्धे कटे जन्माभिजनम्‌ । अभिजने विद्यां च पम्यगात्तं मृतगतं प्रा्म्‌। कतेरि(क्तः)। गत्यथाकमेकेति सूत्रात्‌ । षड्भिरदधैः ह यथावदर्थज्ञानपरय न्तम्घीतवेदक्दिाः | पुराणन्यायमीमंपाधर्मशान्ङ्गमिधिता वेदाः } तातां सर्वापतामसमवे . वेद्‌ एव वा| तस्िक्ुपनयने कतेन्ये ताम्याममिजनविचाभ्यां समुदेतं पेपन्ञम्‌ । समाहितं [ ` 3 # £+ (& & जयः १ १ ष्टढः ] . पहादेवदु क्षिततिराचितोउञ्व (उपा रूप।समेतम्‌ । ५ विहितप्रतिषिद्धेष्ववहितमनपं प्कतौरमाचांयभिच्छेत्‌ | इच्छया करणं क्ष्यते । अप्नु. याद्विगच्छेदिति ॥ ११॥ तसैव बिद्याकर्माऽऽन्तमविमतिपन्ने धमैभ्यः ॥ १२ ॥ तसमिन्नेव चोपनेतरि विद्याकर्म ॒त्रिद्याम्रहणं कर्तन्यमरम्माद्‌त्मापतेः । अविप्रतिपन्ने धरमम्यः । यद्यप्तावाचार्यो घमम्यः प्रच्युतो न॒ मवति । प्रच्युते तु तस्मिन्नप्तपकौरईऽ. न्धतेऽपि विद्याकमे वत्येव । आचायान्तराद्धवतीति #द्रश्व्यम्‌ ॥ {२ ॥ आचार्थराब्दरनिर्वचनमाह - यस्माद्धमौनाचिनोति स आचार्यः ॥ १३॥ यस्मात्परुषान्माणवको धर्मानाचैनोति आत्मनः धरति बिनोति शिक्षते स आचार्यः। अप्यक्षरत्तम्यािवरँयादिति चकरारमत्रेगेदं -तिवचनम्‌ । अनेन प्रकरेण माणवकमा- चार्य; छौच।चारांश्च रिक्षयेदित्यक्तं मवति | १३ ॥ तस्मै न दधेत्कदाचम ॥ १४॥ तस्मा एवं भूताय।ऽऽचायाय कद्‌।चन कद्‌।चिद्पि न दयेत्‌ । तद्विषयमपकारं च न कुर्यत्‌ ॥ १४ ॥ कप्मादित्याह-- 93 सहि विद्यातस्तं जनयति ।॥ {५॥ [+ स ह्याचायो माणवकं विद्यातो जनयति । यथा पिता मातृतः । अत्रास्य माता सावित्री पिता तु आचार्यं इत्युच्यत इति शाच्ान्तरम्‌ । तया मातुरम्रे प्रनयित द्वितीयं मौज्ञिबन्धन।दिति । दमेव द्विनातिशब्दवृत्तिनिमित्तम्‌ ॥ १९॥ तद्षठं जन्म ॥ १६ ॥ तद्वि्यातो जन्म शर प्रशचप्ततमम्‌ । अम्युद्यनिःश्रयप्रहेतुत्वात्‌ | ११ ॥ मतिापितुम्यामाचा्ैः शरेष्ठ इत्याह-- शरीरमेव मातापितरो जनयतः ॥ १७॥ मतापितरौ हि शरीरमात्रमेव काषठकुंञ्यपतमं जनयतः | अवचारयस्तु सवेपुरुषार्थ्तमं रूपं जनयतीति । आचायः श्रेष्ठो युदणामिति च गौतमः ॥ १७ ॥ * द्रष्टम्यमिति । येषां चाऽऽचार्यकरणविचिप्रयुक्तमध्ययनं तेषामेतन्नोपपद्यते । कथम्‌ उपनीयाध्या१नेनाऽऽचायैकं भावयेदिति । सकृदुपनीतस्य माणवकस्य न पुनद्पनयनक्॑स्कारः सेभ- वःते , तत्कथमन्योऽध्यापयेदेनम्‌ । एतेन मध्य आाचा्येमरणे माणवकस्य तेदनन्तरमध्ययन नाऽऽचा.+ वान्तरस्संभवतीति दरटन्यम्‌ । =. "3 ए ६ ` सत्याषाढविरचितं शरोतसूत्रभू- [ २६ प्रभे तयाऽऽचा्यः शरष्ठतर इत्युक्तं तस्मै न हदयोदिति च यदुक्तं तत्र॒ वैदं॑परमाणयति ोकरूपम्‌-- | अथाप्युदाहरन्ति २ आतृणत््यवितयेन कमणा. दुःखं कुरवैन्नगृत« संप्रयच्छस्तं मन्येत पितरं मातरं च तस्मै न दत्कतमश्चनादेति ॥ १८ ॥ अधाप्यश्नापि पठन्ति य आचार्योऽवितथेन संफटेन कर्मणा माणवकं योजयति कम ऽऽचाराध्ययनाद तस्मै शिक्षयति तदवितथम्‌ । पितरौ केवरं तत्तच्छिक्षयतः । यद्‌] शिक्षयतः प्रातरेव मोक्तव्यं वासो मृषादि धार्यमिति तद्धोगमात्रेण क्षीयतेऽतो वितथम्‌ । किंच तावात्मनः सुखमेतत्काढ सेपाद्यते न तथाऽऽचायेः । आचाय आत्म. नेऽतिभरयाप्तनन्यं दुःखं सेपाद््स्तस्मा अमृतदुल्यं॑परमाहितमिहामुत्र च तत्कमेफठं ददृत्कर्मेणा योजयति तमेव पितरं मातरमूदेष्टारं ज्लिग्धहितं. मन्येत । अत एव तस्मै न दयेत्‌ कतमश्चनेहिकमामुष्मिकं वा हिते जानानः । अहेत्यभ्ययं छन्दसो वा दषः । निश्चितमित्यपेः ॥ १८ ॥ इदानीमविद्वंसमुपनयनमात्ज्ञं तैस्कतौरं संस्कृतं च निन्दति प्रतिपेषकरपनाय- तमसो वा एष तमः प्रविश्चति यपविद्रासुपनयते यश्चाविद्रानिति विज्नायते ॥ १९॥ ` वेद्मजानानो यं माणवकमुपनयते माणवकोऽविद्वाः१ उपनेता( यः ) स च तमप्तः पापकर्मणः प्रकाशात्‌. पापफटं दुःखाख्यं तमो मोहकरत्वं प्रविराति प्राप्नोति । माणवक हाज्ञाननिराप्ताय विाथभ॑स्कारमपक्षते सोऽवेदविदुष। कृतस्तद्‌। तेन निषिद्धेन संस्करण न पिस्यते, नापि विद्यं प्रापरोतीति । तभरोपनेताऽपीह छामपूनाख्यादिकं न प्रप्नोति | लोकनिन्द्तिन कर्मणा दुःखे च प्र्नोतीति विज्ञायते श्रृतिरित्यथैः ॥ १९ ॥ एवं संस्कारकततस्कायों व्याख्याय घ्रयाणानेव काटे व्याचष्टे वसन्ते ब्र हयणमुपनयीत ग्रीष्मे र जन्य श॒रदि वैरम्‌ ॥ २० ॥ प्रापठाधिकारोऽत्रोपनेयादिगरह्य इति म्याख्येयम्‌ । वक्न्ते ब्राह्मणमित्यादि गृहच गतम्‌ ॥ २० ॥ गरभापेषु ब्राह्मणं गर्भैकादशे राजन्यं गर्भुद्राद शेषु वेश्यम्‌ ॥ २१ ॥ गर्भस्थस्य यः काटो वषै सोऽपि गभेस्तस्मादष्टमं वपपूरणं येषां तानि तेषुपनय, ` नम्‌ । नायमपू्त्िषिः किंतु सक्ठवषमित्यादिगृद्यवद्‌व्याल्या । बहुवचनं कन्यानामवि तेषवन्तमौबायेम्‌ ॥ २१ ॥ क 1). च { पट्टः ] पहदेवदौक्िताकिरानोञ्ज्यछाव्यारयासमैतम । ७ अथ काम्यानि ॥ २२॥ कामनिमित्तान्युपनयनानि वक्ष्यन्ते |¦ २२ ॥ स्तम आयुप्कामपषम ्रहमवचसकामं नवमे तेज. स्कामं दश्मेऽन्नाद्काममेकादन्ञ इद्धरियकापं द्वादशे पर्युकामम्‌ ॥ २३॥ एतानि षट्‌ सूत्राणि स्वशटा्थानि । पवेत्रोषनयेदित्यपक्षते ॥ २६ ॥ आचार्याधीनः स्यादित्यादीनि यानि ब्रह्मचारिणो व्रतानि वक्ष्यन्ते तेष्वप्तमथौनां कुमाराणां वणेक्रमेणानुकस्पानाह-- अ। पोडश्चादुत्राह्मणस्यानात्यय आ दरारवि्ञाल्् | जियस्याऽऽ चतुव धशद्रश्यस्य ॥ २४ ॥ येषां त्वाचायंकेरणविविप्रयुक्तमध्ययनं तेषमितन्नोषपद्यते । उपनीयाध्यापनेनाऽऽचा- यत्वे भवति | न चर सहदुपनी तस्य म।णवकस्य पुनहपनयनपंस्कारः सेमवति । तत्कथम्‌" न्योऽध्यापयेत्‌ । एतेनाध्येप्यमाणस्य माणवकस्य तदन्तमध्ययनं स्यात्‌ | अज्ञेन कृतस्य. तेस्कारप्य कृतत्वद्विगुण्य प्रायश्चित्तेन परिहार्यम्‌ । अत्र वसन्त।दिविधानं ग्य कृत. मपि पुनः क्रियते तत्त स्माय॑ते | ग्भाष्टमेष्वित्यादिविधयः । यदन्यैर्मे ब्राह्मणमित्यु. च्यते तत्त गभोन्तेन समे इति यदुक्तं तेन विडरप्यते । यच स्द्र्यन्तरात्लत्रेय- वेश्ययोगंरभकादशद्वाद्चथोः श्रवणं तत्त गृहयोक्तेन विकटप्यते । न्यूनत्वात्‌ । किंचात्र सप्तमीबहुवचनेन पूरणप्रत्ययेनायमथैः--ग मौदष्टमं वषेमेकादृशं द्वादशे च तेषु सत्छे. बेत्यये नियम आचार्य्यष्टस्तेना५शब्देना ऽऽनन्तयैव।चिना च काम्येषु पूवैतने नियमे सतीत्येव काम्भानि नत्वशक्तपिषयेऽङ्गीकृतो गोणोऽपि कालः फलङ्गमिति | तेन गम. सष्ठमे बराह्मणं ब्रह्मवचैक्कामस्य ग मोष्टमेनाऽऽह्‌-नवम इत्यादि । क्रिये त्वेकाद्शञमभि, ग्याप्येत्येव तस्थ न पश कामस्योपनयनं गोष्टम्‌ इत्यनुवतेते | अग्रेऽपि गद्रादशेषु गमोद्रादशेषु ये ग्मा्टमान्तास्तेषु कषन्रिथवेदययेत्ैह्यवचै कामः परटौ कैकः । अवद्यं नेतदङ्ग।काय॑म्‌ । कृतः । इदं तावत्भयोजनं गृह्य्पुनरुकतिपरिहारः । तथा च विशिष्ट. विधिना च फठाभवियेरगिरुद्धनिकद्वयापतत्या वानपेयाधिक.णे निराकृतत्वातु । अथ गोदोहनवद्धिधिः परकृतोपनेयन एव । प किं गृह्या न भवेति । तत्र स्तवा, धुत्पत्तिशिषटयुणावरोधादविरुद्धा्टवषादिगुणविषि; फलार्थो न प्रभवति । पत॒ एवाऽऽचा. ण स्वाः: ततर वन्तादिगुणविषयः शादट्वायनक्रात्‌ | जथ शाखान्तरीयोऽत्र वसन्ते ब्राहमणमित्यादवधिशिषटस्तत्र विरोधो नास्तीति चेत्‌ तद तत्रायशब्दमधिकारा् व्यथैम्‌. पवक हत्याटरवपी दन्याुयानं निलयमेव स्वादु | तया च तरास्चणस्याष्टमादुप्धकाभ्यान्यपरयो. ५ न, कनि ~ संत्याधादविरवितं भरौवसूतर-- | १६ प्रन रष्टममारम्येति प्राघठाच्छाख्न्तरात्प्राठकाठविषिः स्वीकार्यो वा परवोक्त एव वा पः स्वी- कार्यः । गृह्य सर्व्व्याख्यानाथमुत्तरयोरेकादशद्वाद्शविकलिपतगभैकादशद्वादशविधिनं वत्येव बहुवचनवैय््यादित्यटमति प्रसङ्गेन । गृह्ये प्ष्वपादििशिष्टः कतरिमुपगच्छे. दिति विशिष्टविषिषैस्न्तादिगुणिविस्तत्र काम्यिधीनामपंमवद्रसन्तादिन्यातिरिक्तेना- समवाहगविधिन । तद्यमाह-- वन्तादिविशिष्टविभिरत्र॒तयेतस्िन्यदि काम्यगुण- विधिस्तद्‌ाऽपि व्न्तादिव्यभिचारी । यद्‌ तु गमोष्टमेषिव॑त्यादिना काम्यविधिस्तद्‌ऽ* सावतरत्येन व्न्तादिना त्वविशिष्ट॒इत्युदगयनादिकाठेऽपि भवति | भवति च गृह्य ्तवसतन्ताद्‌वपीति विकंरपः । गृह्य उत्पत्तिविरि्त्वेन वपतन्तादिविधानाच्छाख्ान्तरे. णोदगयनादिना नित्योपनयनमपि विकहप्यते | अत्रत्य न विकल्पते | आक्र।रोऽमि- विधौ | अत्ययोाऽतिक्रमः । प्र एवात्ययः । तद्माबोऽनात्ययः । यादृच्छिको दीधः | आड वा प्रयोगः । प्रकरणादुपनयनस्येति गम्यते ॥ २४ ॥ यथा व्रतेषु समथः स्थाद्यानि वक्ष्यामः ॥ २५॥ यया ब्रतेषु स्तमधेः स्यात्तथा एतावन्काटः प्रतीक्ष्यः | पूवमेव तु सामथ्यै॑सत्य. , हवपैन्यतिक्रमे वक्षयमाणप्रायश्चित्तमेव मवति । ` एवं पोडशादिभ्य उध्यै कियन्तेवि- त्कालमस्तमथौनां परश्चात्तामथ्ये पतति प्रायश्चित्त भवत्येव ॥ २९ ॥ तदिदं प्रायश्ित्तमाह अतिक्रास्ते साविच्याः काल ऋतु तेविद्यकं ब्रह्मचर्य चरेत्‌ ॥ २६ ॥ यस्य यः स्ताविभ्याः काठ्तदातिक्मे त्रैविद्य अवयवा विद्या तामधीयते त्रैवि्य- सतषामिदे तरेविदयकम्‌ । ‹ गोतरचरणाद्ु्‌ ` ‹ चरणाद्भमन्नि।यये रिति वुल्‌ ' । एवं मूतं ` ह्मचमस्निपरिचयामध्ययनं गुरङुशरुषामिति परिहाय सकष ब्रहमचर्थधमै चरेत्‌ । कियन्ते कालम्‌-ऋदुम्‌ । कौलाध्वनोरत्यन्तप्तयोग इति द्वितीया । ऋतुमिति वचनाद. त्वारम्भे प्रयद्चित्तारम्भाषिच्छन्ति ॥ २९ ॥ । तत उपनयनम्‌ ॥ २७॥ एवैचरितनेत उपनेतभ्यः ॥ २७ ॥ अथोद्कोपस्पश्नम्‌ ॥ २८ ॥ तेते उपनयनाद्‌।रभ्य प्ेवत्प्रमुदकोपस्प येने स्तनं कर्तव्यम्‌ । शक्त्य निषवणमश. क्त्य यथाशक्ते। पैवत्पर्‌ मिय।पत्तम्बे दशनात्‌ ॥ २८ ॥ अथाध्याप्यः ॥ ६९ ॥ धरितनेतः' पश्चाद्ध्य।प्यः ॥ २९ ॥ एवक्दग्य्सङ्कसपक) ॐ १ (पारप ४।३। १२६) ।२ (प्रर ~ १ (कान दुर ४।२।१९९) २ ( र्‌. ३।३।५)। ऋः ३ [ ‡:6 भ १ ष््छः ] पददेवदीक्िताविरावितौजलाव्याख्यासमैतपू । दै अथ यस्य पिता पितामह इत्यदुपनीतौ स्यातां ते ब्रह्महसभ्स्तुताः ॥ ३० ॥ यस्य माणवकस्य पिता पितामह इत्यनुपनीतौ स्यातां स्वयं च ते तथाविधां माण. वका ब्रह्महसंस्तुता ब्रह्महण इत्येवं कीर्तिता ब्रह्मवादिभेः । अतस्तसिमस्तच्छब्दपरयोगं. स्तद्धमंप्रप्त्यथेः । इमशानवच्दरपतिता वित्यध्ययनप्रतिषेधो वक्ष्यते | ततश्च यथा ब्रहम हस्मीपे नाध्येयमेवमेषमपीति ॥ ३० ॥ तेषाभभ्यागमनं भोजनं विवा हमिति बजेयेत्‌ ॥ ३१॥ तेषामेषामम्यागमनमाभिपुल्येन गमनं मातृकतुपुत्रदारशरररकषणयैममि वर्जयेत्‌ । यद्यपि रक्षा सवतः परम्रहयेति वक्ष्यते, भोजनमुद्य(दू)तमपि बैर्मयेत्‌ । अपि दुष्कृत“ कारिण इति सत्यपि वचने विवाहं वजंयेत्‌ । यद्यपि ज्ञीरत्नं दुष्कुखाद्पीति मानव. वचनं च ॥ ३१॥ तपामिच्छतां प्रायश्चित्तम्‌ ॥ ३२॥. च्छततामिति वचनान्न बहात्क्रारेण प्रायधित्ते क)रयित्याः ॥ ६२ ॥ यथा प्रथमेऽतिक्रम ऋतुरेव« संवत्सरम्‌ ॥ ३३ ॥ यथा प्रथमे ब्रह्मचयैस्य ऋतुः काठ एथमतित्ततिक्रमे सेवत्सरः काः | अथोप. नयने तत. उदकोपस्सरोनमिति पवैवच्छेषमापस्तम्बदृशंना्च ॥ ३६ ॥ मतिपूरुष« संख्याय सेवत्सरान्यावन्तोऽनुपेताः स्यु; ॥ ३४ ॥ (ख०१) यदि पितैवानुेतः स्यात्दवप्रमेकम्‌ । अथ पितामहे।ऽपरि ततो द्वौ । अथ स्वय. भि यथाकरालमनुपेतस्ततः संवत्प्रानिति ॥ ६४ ॥ (ख { ) ॥ अयोद्कोपस्पशैने मन्तः-- सप्तभिः पावमानीभियेदन्ति यच दूरक इत्येताभि्यजुध्पवित्रेण स।मपवित्रेणाऽऽङ्गिरसेनेति ॥ ३५ ॥ पवभानः सोमो दैवता यापनं ताः पावमान्यः । यनुष्पवित्रेण आपो अस्मान्मातरः शुन्धयन्ठ इत्येतेन । सामपपित्रेण कया नश्चित्र आभुवदिति तृचेन गीतिन वामदेव्येन साना आङ्गिरसेन हसः इुचिषदित्येतेन । एतरज्ञछिना श्िरस्यपोऽवशतिशवेत्‌ ॥६९॥ । अपिवा व्याहुतिभिरव॥३६॥ . . ~ पूवैः सह भ्याहतीमां विकल्पः | त ड ॥, + [+ [| | । ६ र * + सत्पापादविरवचितं श्रौतसूब्रम्‌- [ २१ प्रन अथाध्याप्यः || ३७ ॥ मतम्‌ । अथ यस्य पिता पितामह इत्युपक्रमे यप्येल्येकवचनमन्तेऽपि अथाध्याप्य इति, मध्ये तु त्रह्महतश्सतुतास्तेषामम्यागमनं तेषमिच्छतामिति बहुवचनं तत्रोपक्रमो पहाराडुपस्ारेण माणवकस्थेव प्रायश्चित्तमुपनयनमध्याप१नं च | बहुवचनं तु तथाविध माणवकनबहुत्वपे्षमित्यचीचाम ॥ ६७ ॥ अथ यस्य प्रपिताम्ादि नालुस्मयंत उपनयनं ते इमश्चानस स्तुताः ॥ ३८ ॥ प्रषितामहोद्‌।रमभ्य प्रपितामहः पितामहः पिता स्वयं च यथाकाष्टमितिते तथािधा माणन्काः इमश्चानपतभस्तुताः; । तेन इमशचने सवैतः शम्याप्राप्ादित्यध्ययननिषेष एषा. मपि त्निधो मेति ॥ ३८ ॥ तेषामभ्यागमनं भोजनं विवाहमिति बजेयेत्तेषा- मिच्छतां भायशित्तं द्रादश्च बाण जेवि्यकं ब्रह्मच चरेत्तत उपनयनमथोदकोपस्पशचनं पराव. मनी(न्पादि)भिः ॥ ३९ ॥ मतम्‌ । पावेमानी(न्यादि)मिरिलयनेन प्रतिपुरुषं सख्याय सेदत्तरानित्येतद्पि द्रष्ट प्यम्‌ ॥ ३९ | अथ गदमेध्ोपदेशनम्‌ ॥ ४० ॥ गृहमेष गृह्या गृहस्यस्य धर्मो वा ॥ ४०॥ नाध्यापनम्‌ ॥ ४१॥ कृत्लस्य वेदस्व विदु गृह्यन्त णामेव ॥ ४१॥ क ततो यो नि्वैत॑ते तस्य सस्कारो यथा मरयतेऽ. तिक्रमे ॥। ४२ ॥ तैत एवं कृतप्रायश्ित्तद्‌गृहस्थीमूताथो निवैतेत उत्पथते तस्योपनयनपतंस्कार्‌ः कर्त. भ्यः कथं यया प्रथमेऽतिक्रम ऋु त्रैविद्य ब्रह्मच चरित्वेत्यन्तम्‌ ॥ ४२ ॥ तत ऊर्ध्व प्रकृतिवत्‌ ॥ ४३ ॥ बरस यो भिवैतैते तस्य प्रङ्ृतिकत्‌ । यथाप्ाठमुपनयनं कर्तव्यमिति | यत्य पितु राहम्थं रोनुप्मयै्न उपनयनं तत्र प्रायश्चित्तं नोक्तं वेशचखेस्तूहैतध्यम्‌ । निरूभ्िमु पनथ ५४६॥ ५,५,४, # ~) ~. चन १ ष्टः] मददेवदीक्षितविरवितोडज्वकव्यारूयासमेतप्‌ । ११ अथाध्ययमविषिः-- उपेतस्याऽऽचय॑ङुरे बह्म चारिणो दासः ॥ ४४॥ एवं यथाविध्युपेतस्य ब्रह्मचारिणः सततम चाके वाप्तो मवति । ब्रहम वेदृस्तदरय जतं चरतीति बरह्मचारी । अध्ययनाङ्गानि त्तानि चरितं नित्यमचा्यकुखे वस्तन्धमिति उक्तं मवति ॥ ४४)! तत्र कालः-- अष्टाचत्वारि्शद्रषाणि ॥ ४५ ॥ चतुणा वेदानामेषोऽध्ययनकाटः । एवं च प्रतिवेदं द्वादृश वपौणि ॥ ४९ ॥ एष; काटः-- पादोन ॥ ४६॥ प्त एव एष काः पादोनं वा प्रत्येतम्यः । १देनोने पादोनम्‌ । प्रङ्खत्यादत्वित्पा, देनेति तृतीया । तद्ववत्पद्‌वै धशद्वषाणि । प्रतिवेदं नव नव ॥ ४६ ॥ अर्धनम्‌ ॥ ४७ ॥ उनमित्येव पतमस्त्चदुविंशतिर्वपाणि । प्रतिवेदं षट्‌ ॥ ४७ ॥ तरिभिवी ॥ ४८ ॥ | पादैरूनमिति प्रकरणाद्वम्यते । द्वादश वषोणि | प्रतिवेदं त्रीणि ॥ ४८ ॥ | द्ादशावरार्ध्यम्‌ ॥ ४९॥ अवराध्येशाब्दोऽवरमत्रेत्यसिनर्थे वतैते । द्वदश वरपाण्यवरा मात्राऽवरमानं न्थुन. मानं यथा मवति तथा ब्रह्मचारिणा गुरुकुले वस्तव्यम्‌ । पूर्वेणैव सिद्धे ब्रह्मघायतिमे. धावितया चतुरो वेद्‌नितोऽल्पीयपता काटेन गृह।ति तेनाप्येतावत्कालं गुरुकुठे वस्तन्धम्‌ । यावदुग्रहणमिल्यसिन्नपि पके नातित्वरितेन ज्लातम्यमिति । एवमथौपिद्मारम्यते । एव. मेकस्य वेदस्य ब्रह्मच्ैमवह्यं मवीत्य्यास्िद्धम्‌ । मृष्ये षटतरंशत्काढो नोक्तोऽत्र ठु द्ादशन्युनेनोक्तस्तस्माद्विकरषाथमेकवाक्यता । मनुरप्याह -- प्टुतरशदाब्दिकं चर्यं गुरौ तरैवियकं रतम्‌ । तद्‌ (धि)कं पादिकं वा ग्रहणान्तिकमेव वेति ॥ तरयाणां वेदानां षटत्रिशत्‌ । एकैकस्य द्वादश । तदधिकं त्रयाणामष्टदश्च । एकैकस्य षट्‌ | पादिकं वा त्रयाणां नव | एकैकस्य त्रीणि । ग्रहणान्तिकमेवेत्येकैक्य विभ्य ऊर्ध्व नियमो न प्रागित्यर्भो द्रष्टव्यः । अन्ये दादश द्र/दरेकैकवेद्‌यं यथाकामं यावदूप्रहणप कषोऽपि दुस्य विकते । अपरे जातपूत्रः कृष्णकेशोऽप्नीनाद्‌धीतेति श्रतिविरोधपरिहारा- याष्टाचत्वारिंञ्चतमिति पक्षमाधानानविकारिणि भन्यन्ते । पक्षान्तराणि तु अधिकाः रषु ॥ ४९ ॥ १२ सत्यापाढविरचितं श्रौतसूत्रम्‌ | [ २६ प्रभ न ब्रह्मचारिणो विध्रार्थस्य परोपवासोऽस्ति ॥ ५० ॥ ब्रह्मचारिविधार्थशब्दयोरर्थ उक्तः । यो ब्रह्मचारी विद्यार्थो मवति न॒ तेन दिव. मत्रमपि परस्य समीपे वस्त्यम्‌ । आचायपमीपे व्तव्यमितयक्तं मवति । विदयाथंसयेति [> [न भ, क [१ क क = क च, वचनाननै्ठिक्य कदाचिद्न्यत्र व।सेऽपि न दोषः । यद्रा मोजननिवृक्तिरेवापवाप्तः । परटोकायोपवासतः परोपवासः। स व्िधयारभस्य न मवति । नैष्ठिकस्य न दोष इति । अत्र पक्त आहिताश्निरनड्वानित्थादिविद्ायत्रहमचारिविषयम्‌ | ९० ॥ अथ व्रह्मचयेविषैः ॥ ५१ ॥ ष्ठ वेद्स्तदु्यं यदुत्रते चरितन्ये तदु्रह्मचयैमधिक्रियते ॥ ९१ ॥ आचायोधीनः स्यादन्यत्र परतनीयेभ्यः ॥ ५२ ॥ आचार्याघीनतया स्थातव्यमिति विधिरनधीयानस्याप्युपनयनानन्तरम्‌ । अन्यत्र पतनीयेभ्य इति विशषवक्ष्यामीति पतनीयेम्य इति कारेण ( करणे ) कृत्यप्रत्ययः | कृत्यल्युटो बहुमिति । अस्मद्रात ब्रह्मणे व्यापद्चेल्याचर्येण चोदितोऽप्येवमादि न ` कुत्‌ ॥ ९२ ॥ हितकारी गुरोरपरतिलोमयन्वाचा ॥ ५३ ॥ आचार्येण प्रयुक्तोऽप्यपयुत्तोऽपि तस्मै हितमेव कुथांत्‌ ) वाचा प्रातिकृल्यमकुवैन्‌ । अत्र गुरुराचायेः ॥ ९६ ॥ अधरासनश्चायी ॥ ५४ ॥ आप्तनमुपवेशनं मवे ल्युट्‌ । शयनं शायः । मवे ल्‌ | अघ आनश्चायौ यस्य सोऽधाप्तनशायी | नित्ययोगायमिन्भत्ययोऽन्यथा बहुत्रीहिणेवालम्‌ । गुरुपनिधाव आपीताधः शयीतित्यक्तं मवति । अधः शब्दस्य प्वेणेदी्ेश्छान्दपोऽकारटोपश्च । अपपाठो वा । तृणेषु प्रस्तरेषु वाऽऽप्तनशयने शेष्टाचारतिद्धे ॥ ९४ ॥ नानुदेश्यं भुञ्जीत ॥ ५५ ॥ अनुदेश्यं शराद्धानने देवत्य वोैषटं न मूङ्गीत । अग्रे न दौषो ब्रह्मचायेथत्वेन कलितत्वात्‌ ॥ ९९ ॥ तथा क्षारल्वणपधुमांसानि ॥ ५६॥ न भ्खतित्येव । क्षारल्वणादीनि गृह्ये मोक्तव्यानीति उक्तं तत्फलारिनो निषेधे न भोक्तव्यानीति क्षारख्वणानाम्‌ । इक्ुविकाराः क्षाराः | ठवणानि समुदा. दीनि ॥ ९६ ॥ [4 चै 2 १ < व * ®, ऋ, म्‌, १ पट्ट; }) महदेवदीक्षितविरविरोञ्जञ्वराग्याख्यासमेतप्‌ } १३ अदिवास्वपी ॥ ५७ ॥ दिवा न स्वप्यात्‌ ॥ ९७॥ अगन्धसेवी ॥ ५८ ॥ चन्दनादिगन्धद्रभ्याणि न सेवेत ॥ ५८ ॥ मेनं न चरत्‌ ॥ ५९ ॥ उपचारः क्रिया कडि स्पशो मूषणवासप्ताम्‌ | एकशय्यापनक्रड।इचुम्बनालि्ने तथा ॥ इत्यादेः सरवस्योपटक्षणं मेथुनम्रहणम्‌ ॥ ९९ ॥ उत्सन्नश्छ।षः ॥ ६० ॥ शछछाघा शोमा सा उत्सन्ना यस्य प उत्सननश्छाषः । एेभूतो भवेत्‌ । जक्षणादिन। मुखादिकमुञ्ञव न कुर्यादिति ॥ ६० ॥ ४ अङ्गानि न प्क्षारयीत ॥ ६१॥ विना शिरतता मू(पु)लाथैमुष्णोदकादिना शरीरं न परकषाल्येत्‌ ॥ ६१ ॥ प्रक्षालयीत त्वश्युचिलिश्ानि गुरोरसंदर्थे ॥ ६२ ॥ यानि तु मूतरपुरीषाचाचिषिष्ठानि अङ्गानि तानि मृद्धिः प्कषालयेदयावद्वन्धटे. पश्चापेति । तदपि गुरोरपेदर्शे यत्र स्थितो गुरुरमुं न पद्यति तत्र| आचारयप्रकरणे गुर हणात्‌ पित्रादीनामगि ग्रहणम्‌ | ६२ ॥ नाप्स छषपानः स्ञायात्‌ ॥ ६३ ॥ खाने प्रा्ेिन छधमानः लायात्‌ । कितु दण्डवनछमेत्‌ । सानीयि्रव्ेमैटापकर्षणे च्छाषा) क्रीडा वा जञे॥ ६६॥ जटिः शिखाजटो वा स्याद्रपयेदितरान्‌ ॥ ६४ ॥ पसथैकेशानां जटा अथव। शिखमेव जटां कृत्वा इतरान्केशान्वापयेन्नापि. तेन ॥ ६४॥ तिदरन्मौञ्जी मेखला ब्राह्मणस्य शक्तित षये दक्षिणादत्तामाम्‌ ॥ ६५ ॥ मूजञानां विकारो मौज्ञी । तरवत्‌ त्रिगुणा । एवं भूता ब्रह्मणस्य मेलटा भवति । सा च शक्तिविषये शक्तो सत्यां दक्षिणावृत्तानां कव्या । ` तद्धिता गुणभूतानामपि मौज्ञानामेतद्वंशेषणम्‌ ॥ ६५ ॥ ज्या राजन्यस्य ॥ ६६ ॥ पृष्टम्‌ ॥ ६६ ॥ १४ सत्याषाद़विरवितं बौतसूत्रम-- ( २६ प्रभे मौद्गी वाऽयोमिश्रा ॥ ६७ ॥ 3 | अयवा अयो पिभ्रा कचित्काटायततेन बद्धा मेखला ॥ ६७ ॥ आवीमूत्र वेश्यस्य सेर तामी वेत्येके ।: ६८ ॥ अविरूणायुः । तत्सेबन्िनी ऊणा आवी । तत्कृते सूत्रमावीपूत्रम्‌ । स्ता मेखला वैश्यस्य मवति । सौरी प्ीरवाहयोक्त्ररञ्जः । तमाढो वृक्षस्तस्य त्वचा अयिता तामढी ॥ ६८ ॥ वैरः पालाशो वा दण्डो ब्राह्मणस्य नैयग्रोध; स्वन्धजोऽवाडग्रो राजन्यस्य वाद्र ओदटुम्बरो वा वैश्यस्य वार्षो दण्ड इत्यवणैसंयोगेनैक उप दिशन्ति ॥ ६९ ॥ ह. गृह्ये गता एव केविद्निकल्पाय स्मार्यन्ते ॥ ६९ ॥ वासः ॥ ७०॥ वस्यते कौपीनमाच्छदते येन तद्वासः | ७० ॥ वकष्यते-- शाणीक्षौमानिनानि ॥ ७१ ॥ शणस्य विकारः शाणी की । क्षुमा अतप्त दस्य विकारः क्षौमम्‌ । श्वेतपद्मरूयो व।पोविशेष इत्यन्ये । अजिनं यस्य कंस्यावन्मेध्यस्य पदोः । त्रीण्येतानि वर्णविशे- र षेण वाप्तंपि ॥ ७! ॥ क: काषाय चकं बद्मगुपदेश्चान्त ॥ ७२॥ (खम०२) वद्धं काप तच कापाये कषायेण रक्तं पूैवत्‌ ॥ ७२ ॥ (ख ०२ ) माञ्जिष्ठं राजन्यस्य ॥ ७३ ॥ मज्ञिष्ठया रक्तं मान्ञिष्ठम्‌ ॥ ७३ ॥ हारिद्रं वेहयस्य ॥ ७४ ॥ हरिद्रया रक्तं हारिद्रं वैरयस्य । एतान्युत्तरीयाणि ॥ ७४ ॥ हारिणमेणेयं बा ढृष्णे ब्राह्मणस्य ॥ ७५ ॥ बस्त।जिनमिति वक््माणत्वादिदहाप्यजिनमिति गम्पते । अनिनकृत्तरमृत्तरयः ज इत्युपनयने यदजिनं धायैमुक्तं॑तद्धारणं ब्राह्मणस्थ ` | हरिणो मृगस्तस्य विकारः एेणेयं वा कृष्णम्‌। एणी मृगी तस्या विकार एणेयम्‌ । एण्या ठन्‌ | द्विविधा एण्य; कृष्णा गोराश्च । अतो विकषष्यतते ङृष्णमेणेयभिति {| ५९ ॥ १ पट्टः } महादेषदौ्िताविरचितोञ्ज्वराभ्याख्यासमतम्‌ । १५ अस्मिन्पक्षे विरेषमाह-- छृष्णे चेद नुषस्तीणाघन प्राय; स्यात्‌ ॥ ७६ ॥ कृष्णे चेद्धिभृयातन केवलं हारिणं तसि्ुपस्तीणे नाऽऽप्तीत न च शयीत । अयं तावदु: । शब्द्निवौहस्तु अधा प्तनश।थीत्यत्र कृतः ॥ ७६ ॥ रौरव राजन्यस्य ॥ ७७ ॥ ररर्बिनदुमान्मृगः ॥ ७७ ॥ वस्ताजिनं वैश्यस्य ॥ ५८ ॥ बस्तरछगः । ७८ ॥ आविक ^ सवैवभिकम्‌ | ७९ ॥ अविरूरगायुः । प्त एवाऽऽविकः । तस्य॒ चममाऽऽविकम्‌ । तत्सवैष(मेव वणौनाम्‌ | तस्य हरिगादिभिनिकलः ॥ ५९ ॥ कम्बलश्च ॥ ८० ॥ अयमधप्याविक एव प्रवरणः प््वेपम्‌ | <° ॥ काषायं वैके व्ममुपदिशन्तीत्यरभ्य वा्ध्यानिनाति च विहितानि तत्र काम- वशेन विषेश द-- त्रइ्र द्विभिच्छन्नजितान्येव वसीत क्ष्वृद्िमिच्छन्वद्चाण्येवो भयवृद्धिभिच्छश्च भयमिति हिं ब्राह्मणबू ॥ ८१ ॥ बरहयवृद्धिनोह्यणनवरद्धिः । क्षत्रधृद्धिः क्षत्रेधतचृद्धिः ॥ ८१॥ अथ स्वपक्षमाह ~ ` अजिने त्वेवोत्तरं धारयेत्‌ ॥ ८२॥ उत्तरमुततरीयमानेनमेवं धारयेत्‌ ॥ ८२ ॥ न गायेन्न रोदेत्‌ ॥ ८३ ॥ गानं सामव्यतिरिक्तं न कुयात्‌ । अश्रूणि न भूश्ेत्‌ ॥ ८३ ॥ अनृत्तदशीं ॥ ८४ ॥ गे वत्तं पयेत्‌ ॥ ८४ ॥ ना क मिक # ब्राह्ममेव, । + जयप्रातिस्व, । ------_-___-~--~-~~----~-क १६ सत्याषादविरचितं श्रौतसूत्र -- [ ६ भैर सभा; समाजभ्ागन्ता ॥ ८५ ॥ यूत दिश्थानं तभा । उत्सवादिषु समवायाः पतमानाः । ता; समाः पमाजांश्च तच्छी्येन नो गच्छेत्‌ । यदच्छया गमने न दोषः ॥ ८५ ॥ अजनव।दश्ञीठः ॥ ८& ॥ जनवाद; परिवादो छोकषातौ वा तच्छीटो न स्यात्‌ ॥ ८६ ॥ रहःशीक; ॥ ८७ ॥ पति सभवे रहःशीलः स्यात्‌ ॥ ८७ ॥ गुरोरुदाचारेष्वकर्ता समैरिकर्माणि ॥ ८८ ॥ येषु प्रदेशेषु गुरर्दाचरति पौनःपुन्येन चरति तेषु स्वैतिकिमांणि मैत्रप्रप्ाधनादीनि न कूर्यात्‌ ॥ << ॥ खीभियावदयसंभाषी ॥ ८९ ॥ ज्लीमि;ः सह यावत्प्रयोननमेव पंमापेत न प्रक्तानुप्रपतक्तमतिचिरम्‌ । बछ्वा. निद्धियम्रामो निद्वौसमपि कतीति | अतिभााभिरतिवृद्धाभिश्च न दोषः ॥ ८९ ॥ मृदुः ॥ ९० ॥ क्षमावान्‌ ॥ ९० ॥ शन्तः ॥ ९१॥ ' इन्दिधाणामसद्िषये श्रवृरयमावः शमः । तद्वाजुशान्तः ॥ ९१ ॥ दान्तः ॥ ९२ ॥ | विहितेषु कमस द्मः । तद्वान्‌ ॥ ९२ ॥ हमान ॥ ९३ ॥ हीरा ॥ ९६ ॥ ददसिद्धिधतिः ॥ ९४ ॥ निश्ितफठः फे निश्चयवान्‌ | अथवा फठद्ध-पमत्रि दां सिद्धि मन्यमानो ने [= + क हृष्येन्न विषीदेत्‌ ॥ ९४ ॥ ` ~ ~~~ ~ --------~--~~-- ~ >€ शुभकर्मणः फलं लभः । अदयमकर्मेणः फलं हानिः । एतत्फठद्रयमित्यथैः । तत्फलद्वयमनि- ि्मपि बसादापतत्येषेति मस्वा छामे न हृष्येत्‌ , हानौ न विषीदेत्‌ । कतु भैरयमेवाभिलम्य प्तियः -स्यादिति तात्पर्यम्‌ । [न्वे ~ (नः 4 "34 ~न नके १. पः ] महादैवदीकषितबिरवितोऽज्यलाभ्याख्य(समेतपू । १७ अग्छानिः॥ ९५॥ उत्साहश्रपन्नः ॥ ९५ ॥ अक्रोधनः ॥ ९६ ॥ न कस्मैभित्कुप्येत ॥ ९६ ॥ समाहितः ॥ ९७॥ स्वस्थान्ब्रःकरणः ॥ ९७ ॥ ब्रह्मचारी ॥ ९८ ॥ गतम्‌ ॥ ९८ ॥ अनसूयः ॥ ९९ ॥ पराभ्युदथानुपेतपोऽसूया । तच्छीछो न स्यात्‌ ॥ ९९ ॥ स्म॑ छाभमाहरन्गुरमे सा्य॑परातरमत्रेण भिक्षाचर्यं चरेद्धिक्ष. माणोऽभ्यत्रापपात्ेभ्योऽभिश्स्ताच्च || १०० ॥ अपपत्राः प्रतिच्रोमज। रजकादयः । अपगतानि हि तेषां पात्राणि पाकाचर्थाति चादुवेण्यैः सह । अभिरस्तान्वकष्यति अथ पतनीयारनत्थादिन। । तानुभर्यन्वजैयित्वाऽ, म्यत्र भिलेत । तत्र च भित्तमाणः प्व लापे यत्च य।वचच ॒ठ्न्पे गोहिरण्यादि तत्रव, ममायया गुव आहरेत्‌ ¡ एवमहरहः कुकनतायंपरतरमत्रेण न॒ हस्तादिना भिक्षाचर्य भिक्षाचरणं चरेत्‌ कुयात्‌ । सतायभ्रातरिति क्चनान्न पायेगृहीतेन प्रातराश्नो नापि प्रातगृहीतेन प्।यमाशचः ॥ १०० ॥ अथ भिश्चप्रत्याख्यानं निन्दितुं त्रह्मगमाङृष्यते- ~ सीणां प्रत्याचक्षाणानां समाहितो ब्रह्मचारीषटं दतत हुते प्रजां पञचलब्रह्मवच समन्नायमिति दस्क्तं तस्मादु इ वै ब्रह्मचारिसंवं चरन्तं न प्र्याचक्षी. तापि दष्मेवंविध एवंव्रतः स्यादित्ति हि ब्रह्मणम्‌ ॥ १०१ ॥ ध्याल्यतः समाहितः । समाहितो ब्रह्मचारी | याभिः सखीमिमिक्षा प्रत्यारूवायते ताप्तां प्रत्याचक्षाणानां द्ञीणामिषटं यागेरजितं धमेदत्तं च दनिरनितं हुतं दर्विहोमैश्च गर्यैर्भितं सर्वमेव धप वृङ्क्ते आच्छिनत्ति । यस्मदवं तस्माद्रह्यचरिपिषं धप चरन्ते न प्रध्वाचक्षीत | उदहवै इति निपातो वक्यचकारा्थः | अपिहि शव्द ----------------------> १ख.श्व नु। -ज-~- --- -- ` -- ------ -- $ १८ ` सत्यापाढविरचितं श्रौतसूत्रम्‌- [ २९ गने कदाचिदित्येवपरथ ्ोतयत, । एषु तेषीभूतेषु ब्रह्मचारिषु॒कदाविदेवंविधः समाहित एव्रतः स्यात्‌ । अथ ब्रह्मचरथविधिरित्यारम्य यानि तरनान्युक्तानि तेसतद्वान्रह्मचारी स्यात्‌ । पंपावने चिङ्‌ । संभवेत्‌ । तस्मान्न प्रत्याच्षीतत्येवं वेङ्गयन्राह्मणं मवति ॥ १०१ ॥ नानुमानेन मैक्षयुच्छिषे दृष्शतान्यां तु ॥ १०२॥ भित्तणां समूहो भैक्षम्‌ । न तदिङ्गामततिनोच्छि्टं मन्तव्यं किंतु दष्टश्रुतम्याभेव । इष्टमात्मन परतयकषम्‌ । श्रतमाछोपदेशः । ताभ्यामेव (न] तेदुच्छि्टमवगन्तन्यम्‌ ॥१०२॥ भवत्पूषैया ब्राह्मणो भिक्षेत ॥ १०३ ॥ ब्रह्मणो ब्रह्मचारी मवत्पूषैया वाच। भिक्षेत । मवति भिता देहीति ॥ १०६ । भवन्मध्यया राजन्य; ॥ १०४ ॥ भिक्षां भवति देहीति राजन्यो भिक्षेत ॥ १०४॥ भवदन्त्यया वैहयः ॥ १०५ ॥ भिक्षां देहि मव+तौति ॥ १०९ ॥ सवै लाममाहरन्ुरव इत्युक्तम्‌ । अथ।ऽऽहृत्थ किं कर्तव्यमित्यत आह-- , तत्समाहृत्योपनिधाय गुर प्रब्रूयाद्‌भेक्षिदं भो इति ॥ १०६ ॥ तद्धे प्माहृत्य समीपे निषायाऽऽचायांय भनयदुतेक्षमिदं मो इति ॥ १०१ ॥ तेन प्रदिष्टं भुज्जीत ॥ १०७॥ तेनाऽऽतचार्येण प्रदिष्ट तम्य त्वमेवं भुङ्क्षवतयुक्तं मृज्ञीत । १०७ ॥ विप्रवासे गुरोराचायकुराय ॥ १०८ ॥ यदि गुिपरोषितेऽपनिहितः स्यात्‌ तत॒ अचाय॑कुलायाऽऽचा्स्य यतुं मार्या. पत्रादि तेस प्रमूयात्‌ । तेन प्रदिष्ट भृज्ञीत ॥ १०८ ॥ तेविभवासेऽन्येभ्पोऽपि श्रोतरिपेभ्यः ॥ १०९ ॥ तैः स्करुल्थेः पह ॒गुतोविगवापतेञन्येम्योऽपि श्रोत्रियेम्यः प्रब्रुधात्‌ । तैः प्रदिष्ट मुज्ीतेति विषरिणामिनान्वयः । गौतमोऽप्याह--अकेनित्रौ तद्धायोपत्रप्नह्यच।रिभ्य । + ब्रह्मणादिनां ब्रह्मचारिणा स्वसजापीयगदेष्वेवं भिक्षितन्यम्‌ । तदुक्तं व्यासेन--त्राह्मणक्ष. त्रियविदश्वरेधुमक्षमन्वदहम्‌ । सजतीयगेषवेव सार्ववर्णिकमेव वा ॥ इति सौ च भिक्षा पकान्नस्य सजातीयगदेषु इयथः । कलो क्षत्रविशोरभावात्न पक्रान्नभिक्षाया- सविवणिकत्वप्ररक्तिः । सामेव्णिकृर भिक्षाया युगन्तरपरस्वमामान्नपरलं वा वोध्यम्‌ । १ 4 [४५ >~ १ ष्ट्डः | महादेवदीक्षिदविरवितोज्ञ्वटाव्याङ्यासमेतम्‌ । १९ नाऽऽत्मप्रयोजनश्चरेत्‌ ॥ ११० ॥ आत्मा प्रयोजनं प्रयोनको यस्य स॒ अत्मप्रयोननः । एवेमूतो भिक्षां न चरेत्‌ । आत्माय न चरेदिलयथः | अस्य प्रयोजनं यद्‌ श्रोत्रिया अपि न भ्यते तद्‌ प्रोषितो भेक्षाद्नौ कृत्वा मुञ्जीतेति वकष्यमाणप्रोपितविधिरप्रेपितेऽपि यथा स्या. दिति॥ ११० ॥ प्रोषितो भेक्षादभरौ कृत्वा शु्ञीत ॥ १११॥ प्रोषितशिष्य आचार्यप्रयोजनः स्वप्रयोश्जनो वाऽऽचा्यकुश्चोतरियाभावे भिक्षातः किनिद्‌।दायाभनो प्रक्ष्य भृज्ञीत ॥ १११ ॥ भुक्त्वा स्वयममत्रं प्क्षाख्येत्‌ ॥ ११२ ॥ अमत्रं मोजनपत्रं भुक्त्वेति संनिधानात्‌ । स्वयमेव प्र्षाच्येत्‌ । भि्षापत्रस्य त्वन्येनापि परकषाठने न दोषः | उभयोरपि पत्रयोग्रहणमित्यन्ये ॥ ११२ ॥ न चोच्छष्टं कुयोत्‌ ॥ ११३ ॥ यावच्छक्तोति मोक्तु तावदेव भोजनपत्रे कृत्वा मृज्ञीत ॥ ११३ ॥ अशक्तो भूमौ निखनेत्‌ ॥ ११४ ॥ मोजने प्रवृत्तो यदि भोक्त न शकनुयात्तद्‌। तदक मृमो गखनेत्‌ ॥ ११४ ॥ अप्सु वा मवेश्चयेत्‌ ॥ ११५ ॥ ्र्िपेत्‌ ॥ ११९ ॥ आयाय पयवदध्याद्रा ॥ ११६ ॥ आर्यज्ञैव्णिकः | तस्मा अनुपनीताय पयैवद्ध्यात्‌ । स्वैमेकस्सिन्पत्रेऽवधाय तत्स. मैवे मुम स्थापयेत्‌ ॥ ६१६ ॥ अन्तपिने वा बुद्राय ॥ ११७॥ अन्तर्धानमन्तरिः । पोऽस्यास्तीत्यन्तर्धी । त्रीह्यादित्वादिनिः । अन्तर्धा दसः । अन्तित हि त्य शद्रत्वम्‌ । आश्नौचेपु तु स्वाितुट्यत्वात्‌ । प्रकरणादान्रायैस्येति गम्यते । आचायैदप्ताय व! दद्राय पयैवदद्यात्‌ ॥ १ १७ ॥ अथ ब्रह्मचरिणो यज्ञं विधातुं हविरादीनि सपादयति-- *# आल्माथमाचायौथे वा प्रोषितः शिष्य इत्यथः । + धोत्रियाणां सद्धावेऽसद्धावे चेद्यादिः । अन्येभ्योऽपि श्ोत्रियेभ्य इल्येतदत्र न भव्ति । यदि स्यात्तत्रैवायं त्रयात्‌-तदभावेऽप्नौ कृत्वा यशजीतेति । यद्यपि त॒त्र।ऽऽचायंस्य विप्रवासः ्रकृतस्त पाऽपरि न्यायस्ाम्याच्छिष्यप्रवासोऽपि भवि- श्यति । २१ सराषाढबिरचितं शौतसूष्रम्‌ू-- [ २६ रभे- भक्ष हविषा सस्तुतं तत्राऽऽचार्यो देवताथे ॥ ११८ ॥ मेषं हवन संम्वुतं कीर्तितं त्र तस्मन्हविंपि आचार्यो देवतार्थे देवकार्ये, तत्प, त्य्थत्वात्तस्य ॥ ११८ ॥ आहवनीयार्थं च ॥ ११९ ॥ तस्य जटराञ्चावाहूयमानत्वात्‌ ॥ {१९ ॥ तं भोजयित्वा यदुच्चषटं प्ान्चाति ॥ १२० ॥ अनुवादेषु सर्वत्र विधिः प्रकरप्यते । तं भोजयित्वा तस्योच्िष्टं प्रानी. यत्‌ | १३९॥ हवि रुच्छिष्टमेने तव्‌ ॥ १२१ ॥ इडामक्षणादिस्थानीयमित्य्थः ॥ १२१ ॥ यदन्यानि द्रव्याणि यथाराभेमाहराति दक्षिणा एव ताः॥ १२२॥ यदन्यानि द्रम्याणि गवादौनि भिक्षाचरणे छन्धानि पतमिद्‌ादीनि च स्वयमाहतानि यथाटाममाहरति ता दक्षिणा एव । दक्िणाप्तामान।भिकरण्यात्ता इत्युक्तम्‌ ॥१२२॥ सवा एष ब्रह्मचारिणो यज्ञो नित्यं भरततः॥ १२३॥ स एष एवेमूतो यज्ञो ब्रह्मचारिणो नित्ये प्रतायते । एवंकुवैता ब्रह्मचारिणा यज्ञा ` एव नित्यं क्रियन्त इत्यथैः | १२३ ॥ न चास्मै श्रुतिविपतिषिद्धमुच्छिष्टं दयात्‌ ॥ १२४॥ ` असते शिष्यायाऽऽचायैःश्ुतिविभतिपिद्धं शान्ञविप्रतिषि द्वमच्छिट न दात्‌ ॥ १२४॥ किं पुनस्तत्‌-- सथा प्षारर्वणमधुणंसानीति ॥ १२५ ॥ (ख, ३) यथेति वचनाद्ृतिविप्तिषिद्धमिति लक्षणतः प्रतिषेधाच्च क्ारादिप्हणमेवंविधस्यो. पर्क्षणम्‌ | १२५ ॥ (ख. ३ )। एतेनान्ये नियमा व्याख्याताः ॥ १२६ ॥ अम्यङ्गशेषो गन्धरेषो माल्यशेष इत्यादयसतु प्रतिषिद्धा आचार्येण देया इत्युक्त. मेवेति ॥ १२६ ॥ केचित्त श्रतिविपरतिषिद्धमपि जचयोेषमुपयुज्ञान। इयन्त पूर्वः पूवं आचारः प्रमाणमिति वदन्ति तनिराकरोति-- . शरुतिर बली पस्यानुमानिकाद्‌ाच।रात्‌ ॥ १५७ ॥ क १ पटः ] महादेवदीक्ितविरविषोच्छवलव्याख्पासमेतम्‌ । २१ अनुमानाय प्रमवतीति आनुमानिकः । भाचाराद्धि श्रुतिः स्फतिर्वाऽनुमीयते । तस्माद्‌।नुमानिकादाचार। त्पत्या श्रति्बीयप्ती तद्विरोधे नानुमातुं शक्यते । अनमानम. बाधित इति न्यायात्‌ । एवं च ब्रुवता ब्रह्मचारिणः क्षारख्वणादिप्रतिषेधः प्रत्यक्ष ्राह्मणमूट इति दशितं भवति । यद्यपि क्षारल्वणादिप्रतिवेधश्चुतेरुच्छिष्टम्यतिरेको वि षयः पेमवति तथाऽपि त्को चोऽपि तस्या अक्िरेषपवृ्ताया आनुमानिकादाचाराद्यु. क्तः १२७ ॥ ननु परस्परकिरुद्धा अपि श्र॒तय उपरम्यन्ते गृहणाति न गृहतीति । तत्किमाचा. रात्सेकोचिका श्रुतिनानुमीयते । भत माह-- दृश्यते चापि प्रदृत्तिकारणम्‌ ॥ १२८ ॥ स्यादेवं यद्ययमाचारोऽगृहयमाणकारणः स्यात्‌ । गृह्यते तु कारणम्‌ ॥ १२८॥ क तत्‌- प्ीतिदर॑पकभ्तरे ॥। १२९ ॥ क्षारादिमोनने मुञानष्य प्रीतिमेवति । ततश्च यत्र प्रत्युपटाज्चितः प्रवृ्तिनै तत्र शाल्ञमस्तीति न्यायान्न सकोचिका श्रतिरनमीयत इति ॥ १२९ ॥ पितु्जयेष्टस्य च भरातुरुच्छष्टं भोकतव्यप्‌+ ॥ १३० ॥ स्पष्टम्‌ ॥ १३० ॥ धर्मविप्रतिपत्तावभोज्यम्‌ ॥ १३१ ॥ यदि तयोमांद्िप्रतिपत्तिरपायो -मवति ततो न मोञ्यम्‌ | यद्वा मृज्ञानस्य ब्रह्मचा" रिणो यदि धर्मो विभ्रतिषिद्धो मवति मधुमांप्तादिमिश्रत्वेन ततो न मोञ्य^ मिति ॥ १३१॥ सा्यग्रातरदकुम्भमाहेरत्‌ ॥ १३२ ॥ आचार्यस्य स्ञानपान।य्॑म्‌क। १३२ ॥ , सदाऽरण्यादेषानाहूत्याधों निदध्यात्‌ ॥ १३३ ॥ सदा \ त्यहमरण्यान्न पितरादिगृहादेधान्‌ काष्ठानि आनारथगृहे पाका््थमाह्रेत्‌ । गतमेतदृगृहये । आहत्याधो निदध्यात्‌ । इद्मपृवंमधोनिधानमाचायंस्य पुत्रादिषु बु पतनशङ्कया । अपर आह--अ।तमनः स्तमिदाधानाथ॑माहरणमिति तदनुवादेन।धो. निधानममिधीयते दृश्यमदृश्यं चति ॥ १६६ ॥ + ज्मनास्मिकरणे नियमदिलभै; । ९६२९ सत्याषाढबिरवितं श्रौतसूच्रषू- [ २६ परभे- नास्तमिते सम्रद्धारे गच्छत्‌ ॥ १३४ ॥ अस्तमित आदित्ये प्तमिध आहय न गच्छेत्‌ । चोरल्याध्ादितमवात्‌ । ेमिद्धार इत्यण्‌ कमणि चेति तुमथैऽण्‌ प्रत्ययः ॥ १६४ ॥ । अभ्निमिद्ध्वा परिसमूह्य समिध आदृभ्यात्सायं प्रात. येयोपदेश्चम्‌ । १३५ ॥ परिमृहन परितो मार्जनम्‌ । विग्रकीणैस्यश्ने राशीकरणमित्यन्ये । यथोपदेशं यथा गृह्य उक्तं तथा प्तमिष आद्ध्यात्‌ । गृष्ये विहितमपि समिदाधानं विर्षायते । सर्वधर्माचरणा् सरयेभरातरादरिकाविशेषान्वक्ष्यामीति च ॥ १६९ ॥ । सायमेवाभिपूनेत्येके ।; १३६ ॥ एक आचायौः सायमेवाश्निपूना कायौ म प्रातरिति मन्यन्ते ॥ १३६ ॥ समिद्धमभ्रिं पाणिना समूहेन्न समृहन्या || १३७ ॥ समिदाधानेन स्मिद्धमश्नि पाणिनैव पमृहेन्न समृहन्या । समृहनी तेमाजेनी दै. निर्मिता वेदाृतिराच।रात्‌ ॥ १३७ ॥ भाक्त याथाकामी | १३८ ॥ रक्त समिदाधानात्परिसमृहने यथाकामी मवति | यथाकामस्य मावो यथाकामी | ष्य । पित्वान्डीष्‌ ॥ १६८ ॥ नारन्युदकरेषेण दथाक्माणि कुयादाचामेदरा ॥१३२॥ अभ्निपारेचर्यायां परिपमूहने परिपेचने च यदुपयुक्तमुदकं तच्छेषेण वृथा क्मीणि अदृष्टप्रयाजनरहितानि १।दप्र्षाढनादीनि न कुर्वीत नाप्याच्नित्‌ ॥ १६९ ॥ अवृथाकमंत्वाद्स्य पुनः प्रतिषेषः-- पाणिसंश्न्धेनोदकेनेकपाण्यावरितेन च श्ीऽऽचामेत्‌ ॥ १४० ॥ पाणिनये कुम्भादिगनं यत्पाणिना सेक्तोभिते तेनोद्‌केन नाश्रचामेत्‌ । अखन. पत्रेण नाचकरिरेण वा वैणवेन च मृन्मयेन वा ताञ्चनमयेण वा पत्रेण स्वयमाचमनमाच. रन्ति शिशः ॥ १४० ॥ * नेदं तटाकादिषु स्वयमाचमने । यदा चापर आचामयति तर्दकेन ५।गेना यद्ावर्जितमद्‌. कं तेन नाऽऽ्चामेत्‌ । किंतूमाभ्यां स्ताभ्यां करकादि गृहीत्वा यद्‌।वर्जितश्चदकं तेनाऽऽचामेत्‌ । एव च स्वयं वामदृस्तनाऽऽजितेनापि नाऽ$चामेदिति तात्परयम्‌ । ॥ ` ग्न ~> १ पट्टः] महदिवदौक्षितविरवितोञ्ज्यलान्यारूयासमेतम्‌ | २१ | स्वम्रे च वभेयेत्‌ । १४१॥ पूरवमदिवास्वापीत्यनेन दिवास्वापः प्रतिषिद्धः । अनेन तु रात्रावपि यावदूचार्ये। न 'श्वपिति तावन्तं काल स्वाप; प्रतिपिध्यते | स्वस्रकथनं न कौतंयेदित्यन्ये ॥ १४१॥ अथाहरहराचार्य गोपायद्धमथंयुक्तैः कमभिः ॥ १४२ ॥ अथ स्वक्नस्य प्रकृतत्वात्‌ । स्वेन नन्तरं ब्रा्चे मुहूत उत्यायेत्यथै; । अहरहनित्य- माचायै गोपयेत्‌ । फर दण्डादि गृहात्वा नेत्याह-पर्मायैयुतैः कमेभिः । धर्मयुक्तानि कर्माणि ्मित्कुशपुष्पाहरणादीनि । अथैयुक्तानि युगथघप्ाहरणादीनि ॥ १४२ ॥ स गुद्यात्संविशन्ुयाद्ध्मगोपायमाजुगुपमहामेति ॥ {४३ ॥ स ब्रह्मचारी यावदुत्थान।द्यवच सेवेशनादेवमाच।य गृह्यात्‌ । तेविशञ्शयनं भजन्‌ धमेगोपायमाजुगुपमहमिति मन्त्रे बरृषात्‌ । षम गोगयतीति षर्मगोप।य आचायस्तमह- माजुगुपमाभिमुखूयेन रहि(क्षि)तेवान सि । इदानीं (विशानीति मन्तरस्याथः | अपर आह- हे धम गोपाय रक्ष माम्‌ । यस्माद्हमाजूगुपमाचायेमेतावन्तं कालमिति ॥ १४६ ॥ प्रमादादचायैस्य बुद्धिपूं बा नियमातिक्र१९ रहसि बोधयेत्‌ ॥ १४४ ॥ प्रमादोऽनवधानम्‌ । प्रमादादुनुद्धिप‡ बाऽऽचार्य्य यो नियमातिक्रमम्तं रहति बोध- येत्‌ । ईत्यमये नियम आचायैपादेनातिक्रम्यत इति ॥ १४४ ॥ अनिवृत्तौ स्वयं कमाण्यारमेत्‌ ॥ १४५ ॥ यदि बोधितोऽप्याचार्थो न निवर्तेत ततः स्वयमेतस्य कतंन्धानि ब्रह्मयज्ञादीनि कमोण्यारमेत कुयौत्‌ ॥ {४५ ॥ निवतेयेदरा ॥ १४६ ॥ प्रत्य वा शरम्वये निवतेयेत्‌ ॥ १४६ ॥ अथ यः पूर्रोत्थायी जघन्यसंवेशी भवति तमाहुन स्वपितीति ॥ {४७ यः पृथेमाचयदुत्िष्ठति प्रतिबुध्यते । जधन्यशाष्द; पश्चादथ । जघन्यश्च संविशति ते ब्रहमचःरिणं न स्वपितीति ज्ञा आहुः । प्रयोजनं स्वभे वजेयेदिति यदुक्तं तस्या. यमैः | न स्व।पस्यात्यन्तामाव इति | अथन्चब्दश्च वाक्योपक्रमे ॥ १४७ ॥ सयवं प्रणििताल्ा ब्रह्मचारी मवत्यत्रैवास्य सर्वाणि फलवन्ति कमौण्यव्ाप्तानि भवन्ति यान्यपि गृहमेषे ॥ १४८ ॥ ~ # स्वयमिल्युपलक्षणम्‌ । स्वसाम्याभन्रि पित्रादिभिवाँ निवसयदिव्यथ । ६४ त्वाप दविरवितं श्रौतसूत्रम्‌. [ २६ प्रभ इति सत्यापाददिरण्यकेकि श्रौतसूत्र (धर्सत्रपरपयाये) षटूर्विशभश्ने प्रथमः पटछः | १ ॥ (ख० ४)॥ आघायीषीनः स्यादित्यारभ्य यस्य नियमा उक्ताः पर ब्रह्मचारी एवमुक्तेन प्रकारेण प्रणिहितात्मा प्रकरेण निहित अचायैकुषे स्थापित आत्मा येन स तथोक्तः । प्रक्ष. श्वाऽऽन्ताक्त्रैव शरीरन्यासः | वक्ष्यति चाऽऽचायकुडे शरीरन्याप्त इति । अध्यैवे विधस्य बह्मचारिणोऽतरैव ब्रह्मचथोश्रमे, रवानि फढवन्ति चथोतिशोमादीनि कर्मीगि अवा. छनि मवन्ति तत्फटावा्िरेवैतदवािः । यान्यपि कमणि गृहमेषे गृयशाज्ञे विवाहा. दीनि अष्टकान्तानि तान्यप्थबा्ठापि भवन्ति । तदेवं नै्टिकवरह्मच।रिविषयमिदं सूत्रम्‌ ॥ १४८ ॥ (ख ४)॥ इति श्रीमन्महदेवदीलितविरचितायां सत्थापाददिरण्यकेशिश्ोतसत्र ष- ूतरन्थारूयायामुज्ञवटागां वृत्तो पडशपरभ्े प्रथमः पटहः । भय द्वितीयः पलः । =-= नियमेषु तथ।शब्द्‌ः ॥ १॥ आचायांधीनः स्यादितयादयो नियमा इक्ता॒अक्तिन््रह्मचासिकरणे तपःशब्द्स्ेषु र्व्यो न कादिषु ॥ ! ॥ तदतिक्रमे वियाकमं निःसषति ब्रह्म सहपत्यादेतस्मात्‌ ॥ २ ॥ तेषां निथमानामतिक्रमे विच।कमं विधा्रहणं बरह्म निःसखवति गृहीतं वेदं निःसार, यति । एतस्माियमातिक्रमेणाध्तुः पुरुषान्न केवलदेैतस्मात्‌ । किं तहि सहापत्या. दुपत्येन सह वर्तत इति सह।पस्यः । वोपप्तज॑नध्येति समाव।मावे रूपम्‌ । अपत्याद्पि मह्य निःपरयति । यद्यप्यपत्यं नियमातिक्रमकारि न भवति तथाऽव पितृदोषादेव ततोऽपि बह्म निःप्तरति नियमातिक्रमेण विदय म्रहणं कर्ववः परुषात्प्हापत्याहूहीतं ह्म निः परति । ब्रह्मयन्ञ(दिष प्रयुउ्यम्‌। नमपि अकिंचित्कर भवतीत्यर्थो विवक्षितः । खव. तेश्च सकमैकस्य प्रयोगो माप्ये दृः लवत्युदकं कुण्डिकेति । अपर आह॒ तदतिक्र. मेऽविद्ाकर्मनियमातिक्रमेण विधाग्रहणं न कतेव्यम्‌ । कुतः । यतो निःलवति ब्रह्म निःपरतीत्यथेः। २१ समानमिति | वि्याकम पति6 (रिस) ति ब्रहम च निःलवतीत्यनये | कुव॑त इति चाध्याहायं तदतिक्रमेण विद्याम कुतो त्रह निःखवतीति ॥ २ ॥ न केवटमकिंचित्करं नियमातिकरमेण विच ग्रहणं प्रत्यतानयकमित्याह-- कतपत्यमनायुष्यं च ॥ ३ ॥ ई ज ॐ भ 9 ९ पटः }) मदहादेवदीक्षितविरवितोज्ज्वरान्याख्यासमेतमू । २५ . कतुंशब्देन खद्गाभिधायिना नरको लक्ष्यते । पतत्यनेनेति पत्यम्‌ । एवैभृतं विद्याः अहणं नरकहेदुमवति । जनायुष्ये चानायुष्करं च ॥ ३ ॥ तस्मादषयोऽवरेषु न जायन्ते नियमातिक्रमात्‌ ॥ ४॥ भत एवाबरेषु अवोचीनेषु फञयुगवर्तिषु योनिषु न जयन्ते बन्तरदशो न भवन्ति । नियमातिक्रमस्येदानीमवजेनीयत्व। त्‌ ॥ % ॥ कथं तयंद्यतना भतिक्रामन्तोऽपि नियमानस्पेनैव यत्नेन चदुरो वेदान्‌ गृहृन्ति । युगान्तरे स्म्यगनुष्टितस्य नियतकपेणः फर्रोषेणत्थाह-- कैशरुतपेवस्तु भवनि केवित्कर्मृल ॐ पेण पुनःसँ भवेऽपि ॥ ५॥ एुनःद्रमव्‌; पनज ॥ 4 ॥ भन्रोद्‌हरणम्‌-- अथ यथा श्वेतकेतुः ॥ ६ ॥ वरतकेतुदेनेव कठेन चतुरो वेदाज्ञप्रह । तथा च च्छन्दोग्यम्‌--रतकेतु- होऽऽरणेय भप र्त ह वितोवाच श्ेतकरेतो वंत ब्रह्मवर्थ,न वै सोम्यास्मत्कुखीनोऽन- नृच्य ब्र्ममन्धुरिव मवति.। स ह द्वादक्षषे उपेत्य चतुर्विरतिवः सर्वान्वेदानधीत्य महामना अनूचानमानी स्त एयायेति :। ६ ॥ एवं निवमातिक्रमे दोषमुक्त्वा तदनुष्ठाने तिद्धिमाई- य्किच समारितोऽब्रह्मागप्याचार्यादुपयुङ्क्ते ब्रह्यवदेव तस्मिन्फरं भवति ॥ ७॥ अ्रह्यापि परकृपं कतन्तवत्‌ । अपेरवाऽकारष्ठोषः । पिदितपिनद्धादिवत्‌ । मेद्यतिरिक्तमपि यत्किचिद्धिषमन््रा धिकं पमाहितो नियमवान्भूत्वाऽऽनार्यदुपयुङकत गृहणाति तस्मन््द्यवदेव एं मवति ॥ ७ ॥ निमरहाकभह शक्तिरप्यस्य मभतीत्याह-~ अथो यत्किच्‌ मनसा वाचा चध्चृषा वा संकख. यन्भ्यायत्याहामिविपदयति बा तथैव तद्धवती- स्युपदिशन्ति ॥ ८ ॥ ~~~----------------- ~ ~------ ~~~ -~~ ~ ~ ~~ -~----- ~~ ; जलतसिरम तवैय उच्यन्ते । > पररूपं कतन्तवदपेवाऽकारलोपः । पिदित, विनः अ शं यादिति पादं उर्ञ्वललृतोऽग्र आसीदित्यनुमी, पते । धुका सदद्विवौरंणौयमे ५ | ॥ # ५ ज के न 1 ५ ( # र २६ सतेयाषादविरचितं भौतसूत्रपू-- [ २६ प्रक अभो अपि च यत्कि निगरहात्मकमनुगरहात्मकं वा सैकपयश्चिकीषन्मनप्ता निन्दि- तेन शिवेन वा ध्यायतीत्यमिद्मस्यास्त्विति तथेव तद्भवति । एवं यत्किच संकल्पय, शुषा पौरा(षेरे)ण तैतरेण वाऽभिविप्यति तथेव तद्धवतत्युपदिशन्ति धर्मज्ञाः ॥<॥ अवश्यं ध्मयुक्तेन्येतन्यमित्युक्तम्‌ । इदामी धमो लक्षणतल्ञिेत्याह-- मुरुरसादनीयानि कमौणि स्वस्त्ययनमध्ययनसं वृत्तिरिति ॥ ९ ॥ यैरनुष्ठियुहः प्रसीदति तानि गुरमपादनीयानि पदपरषालनादीनि । स्वस्तीत्यवि- नाशनम तत्माधिप्राषनं स्वस्त्ययनम्‌ । तच्च निविषम्‌ । दृष्टाथेमदृष्टाथमुभयर्थं चेति । द्य बाहुनदीतरणादिनिवेधः । अदृष्ट क्षारादिनिषेषः । उमया भिन्षाचरणादीनि । अध्ययनपेवृत्तिरषीतस्य वेदस्याम्थाप्तः |! ९ ॥ अतोऽन्यानि निवर्ैन्ते ब्रह्मचारिणि ॥ १० ॥ केमौणीति देषः । एतेम्योऽन्यानि कर्माणि निवतैन्ते । ब्रह्मचारिणा न कन्या. नीत्यैः ॥ १० ॥ स्वाध्यायधुग्र्मरुचिस्तपचन्यरेदुः सिध्याति ब्रह्मचारी ॥११॥ स्वाध्यायधृक्‌ । अधीतस्य स्वाध्यायस्य धारयिताऽविस्मतां । धर्म रुविय्याो धमरुचिः । तपस्वी नियमेषु तषःदाब्द्‌ इति तद्वान्‌ । ऋनुरमायावी । खदुः क्षमा. वान्‌ । एवभूतो ब्रह्मचारी पतिष्यति पति प्राप्नोति । उक्ता प्षिद्धिः । अथो यतकिच मनततेल्नोक्तानां पुनक॑चनमाद्राय । तद्ुष्ठाने फटभूम।ऽतिकमे च दोषभूमेति ॥११॥ सद्‌ा महान्तमपरर।त्रधृत्थाय गुरोस्तिष्ठ्मातराभे- बाद॑यी( ये )रासावहं मो हति ॥ १२॥ पदा प्रतिदिने महान्तमपररत्रेः पश्िमयाममुततिष्टत्रत्थाय च प्रमीप तिष्ठनयुरोः प्रातरभिवादृयी( ये )त।भिवादयेऽप“हं मो इति ब्रुवन्‌ । अप्तावित्यात्मनो नामनिर्दृशः । यथाऽभिवाद्ये य्ञशर्माऽहं मो इति ॥ १२ ॥ समानग्रामे च वसतामन्यषामपि वृद्धतराणां प्राकूमातरा. शत्‌ ॥ १३॥ अन्येषामपि वृद्धतराणां प्राकूभातराशतुप्रातरमोजनात्याङ्मान।मिवाद्नममिवादुरयी- (ये)त ते चेत्प्मानग्रमे वप्तन्ति ॥ १३ ॥ न्व ---------------------- ++ >~ १ ख. "दमभिवादुथी. । २ षट] भहदेषदीक्षितातिरावेतोजञ्ष लाग्याख्यासमेतप्‌ । २७ पोप्य च समागमे | १४॥ यद्‌। स्वये प्रोष्य चाऽऽगत आचार्याद्यो वा तद्‌।ऽप्यभिवाद्यी(ये)त। इदं नेमित्तिकं पूष नित्यम्‌ ॥ १४ ॥ अथ काम्यम्‌-- स्व्मायुशरेष्सन्‌ ॥ १५ ॥ अभिवादय येतेत्येव | १९ ॥ अभिवाद्नप्रक।रं वणनुपूर््येणाऽऽह-- दक्षिणं बाहु श्रोत्रसमं प्रसायं॑ब्राह्मणोऽभिवादयीतोरःसम राजन्यो मध्यसमं वैश्यो नीचैः शद्रः ॥ १६॥ ब्राह्मणोऽमिवाद्यमान आत्मनो दक्षिणे बाहुं श्रोत्रसमं प्रत्तायाभिवादयी (ये)तोरःपतमे राजन्यो दक्षिणं बाहुं प्रप्ा्याभिवाद्यी (ये)तेति गम्यते । एवमुत्तरयोरपि । मध्यप्तममुद्र“ समे वेश्यः । उरप्तममित्यन्ये । नीचैः पदप्मं शूद्रोऽभिवाद्यी(ये)त ॥ १६ ॥ पराञ्चि: ॥ १७ ॥ पराज्ञञियैथा मवति तथाऽभिवाद्यी(ये)त । अज्ञ इत्वतयर्थः। भरा(सा)ज्ञलिरिति षु युक्तः पाठः ॥ १७ ॥ र छावनं च नाश्नोऽभिवादने पूर्वेषां वणानाम्‌ ॥ १८ ॥ अभिवादनस्य यत्मत्यभिवादनं तत्राभिवादयितुनोज्चः छावने करतन्यम्‌ । ष्टृतः कर्तव्य इत्यथैः । पूर्वेषां वणानां शूद्रवरजितानाम्‌ । प्रत्यभिवदिऽशुद्र इति पणिनिस्टरतिः । तत्र वाक्यस्य टेरनुवृ्तः | ्रत्यभिवाद्वक्यस्यान्ते नामयोगः । तस्व टेः प्टृतः। आयुष्मान्मव सौम्य ३ इति प्रयोक्तव्यम्‌ । स्ख्त्यन्तरवचनान्नान्नश्च पश्वाद्कारः | तथा च मनुः- आयुष्मान्मव सौम्येति वाच्यो विप्रोऽभिवादने । अकारश्चास्य नान्नोऽन्ते वाच्यः पूर्वाक्षरः ष्टुतः ॥ इति । आयुष्मान्भव सौम्य देवदत्त अ इति प्रयोगः । रोमुरिष्णुश्चक्रपाणिरित्येवमा. दीनां नान्नं तेबुदधौ यणे कृते ‹ एचोऽग्रगृह्यस्याद्रादूते पूर्वस्या्स्यादुत्तरप्यदुतौ ' इत्ययमपि विधिर्भवति । अन्ते अकारः । तथोखांवति संहिताय।मिति यकार. वकारौ च भवतः | हेभ।दव विष्णा्व चक्रपणारेय इति । प्रत्यमिव।द्ने चेति चकारस्यार्थं न पयामः । तेस्मादनथैक एव॒ चकारः | अनथां अपि निपाताः प्रयुज्यन्ते ॥ १८ ॥ २८ सत्याषाढिरचतं भोतसूत्म्‌- [ २९ भभे- उदित आदित्य आचार्येण समेत्योपसंग्रदणम्‌ ॥ १९ ॥ उदर त्वादित्य आचर्येण।ध्ययनार्थ समेत्य वक्ष्यमाणविषिनोपसंमहेणं कुयात्‌॥ १९॥ सदेवाभिवादमम्‌ ॥ २० ॥ अन्यदा सर्वदा पूवक्तप्रकरेणीमिवाद्‌नमेव । अयमनुवाद्‌ उत्तरया विवक्षया ॥२०॥ उपसग्राह्च आचार्यं इत्येके ॥ २१॥ अमिवादनप्रपङ्गे प्दैवोपतम्राह्य आचाय इत्येके ॥ २१ ॥ किमिदमुषक्त्रहणं तदाह-- दक्षिणेन पाणिना दक्षिणं पादमधस्तादभिमृश्य सङ्ष्ठिकमुपसं हीयात्‌ ॥ २२ ॥ आत्मनो दक्षिणेन पागिनाऽऽचायैस्य दक्षिणं पाद्मवस्तादभिमृश्य । भधःशाब्द्‌ उपरिमवे । अधस्ताचोपरिष्ठाज्ामिष्ेदथ सकरुष्ठिकं सगुल्फम्‌ । साङ्कष्ठमित्यन्ये । उष" सगृहणोयात्‌ । इदमुपसग्रहणम्‌ । एकतैकुयात्‌ । ॥ २२ ॥ उमाभ्यामवोभ।वभिपीडयत्‌ उपसंग्रद्यावित्येके ॥ २३॥ उमाम्यामेव पाणिम्यामुमावेवाऽऽचायैस्य॒पादावमिषीडयतो माणवकश्मोपसपराह्या- वित्येके मन्यन्ते । अमिपीडयत इति कृत्यानां कर्तरि वेति षष्ठौ । गर मधुः-- म्यत्थस्तपाणिना कायैमुपसंग्रहणं गुरोः । स्येन सभ्यः स्प्रष्टव्यो द्तिणेन तु दतिगः ॥ इति ॥ २६ ॥ सवीह\ सुयुक्ताऽध्ययनादनन्तरोऽध्याये ॥ २४॥ सवै च तदहश्ेति सवाहम्‌ । राजादः प्तखिम्यषटच्‌ । अद्वोऽहन एतेभ्य इत्यन. देशः । अहनोऽदन्तादिति णत्वम्‌ | अत्यन्तप्ंयोगे द्वितीया । सवणे तद्‌। सुयुक्तः सुसमाहितोऽनन्यवित्तः । ` अध्ययनादनन्तरः । नान्तरयतीत्वनग्सरः । अध्ययनाद्यथा नाऽऽत्मानमन्तरयति यथाऽध्ययनान्न विच्छिद्यते तथा स्यात्‌ अध्याये स्वाध्याये | अध्याय इत्यनुवादः ॥ २४ ॥ तथा गुरुकर्म॑स म्रनसा षानध्याये ॥ २५ ॥ मन्ता चनध्याय इति विश्ेषामिषानादनध्याय इति प्रायेण पठन्ि | तत्र नकारशछन्दसोऽपपाठो वा । गुर्करमंसु तथा स्यात्‌ सुयुक्तोऽनन्तर एव स्थाद्‌, नध्याये ॥ २९ | | भ्‌ ५ ९ षटष्टः] महदेवदीक्षितविरवितोजज्लाञ्यारूपासमेतपू । २९ आहूताध्यायी च स्यात्‌ ॥ २६ ॥ (खर ५)। आचार्ेणाऽऽदूतेऽघीयी । । नध्ययने स्ववं प्रवतयेत्‌ ॥ २६ ॥ ( ख° ९ ) | सदा निशायां गरु संवेश्रमेत्तस्य पादौ प्रक्षास्य संबाघ्वालुङ्गातः संविशेत्‌ ॥ २७ ॥ सद्‌ प्रत्यहं निशायामतिकरान्ते परदोषे संवेशयेत्‌ । कथम्‌ । गुरोः पादौ परलाल्य संवाह्य च । वाहने पाद्तदे हस्तेन मरदेनम्‌ । अनुन्ञातः संविशेत्‌ । गुरुणाऽनुज्ञातः स्वधे संविशेत्‌ । शयीत ॥ २७॥ न चेनमभिभ्रसारयीत ॥ २८ ॥ एनमाचाय प्रति पादौ न प्रसारयेत्‌ ॥ २८ ॥ न खट्वाया सतोऽभिप्रसारणमस्तीत्येके ॥ २९ ॥ यदा इ गुरुः खट्वायां निंशि देते तदा तं प्रति पादयोः प्रसारणं न दोषायेत्यक्र मन्यन्ते । स्वपक्षस्तु तत्रापि दोष इति ॥ २९ ॥ न चास्य सकाशे संविष्टो भाषेत ॥ ३० ॥ तस्थाऽऽचार्यस्य सकाशे स्वयं संविष्टः शयानो नामिमापेत | कायोवेदनादावुत्षा- यैव मावेत ॥ ६० ॥ अभिभापितस्त्वासीमः प्रतिबुयात्‌ ॥ ३१ ५ आचर्येणाभिमापित आसीनस्छु प्रतिनूधात्‌ । दतदावाय॑ आसीने शयनि वा॥३६१॥ । अनूत्थाय तिष्ठन्तम्‌ ॥ ३२॥ यदा त्वाचाय्िषठन्‌ ब्रूते तदा तमनृत्थाय प्रतित्रूयात्‌ ॥ ६२ ॥ गच्छन्तमनुगच्छेद्धावन्ब्मनुधावेन्न सोपानदरषटिरशिरा अवहित. पाणिवाऽऽसीदेत्‌ ॥ ३३ ॥ । अनुधावेदित्यन्तं स्पष्टरथम्‌ | उत्तरतो पनत्प्रतिषेधान्न सोपानदित्यनु वादोऽध्वापन्नात्त्वति ्रतिवेदितुम्‌ । आचारयपतमीपे न सरोपानत्क आीदेत्‌ । अपि वा वेष्टितशिरा अवहिता. गिदौत्रादिहस्त एवंभूतोऽपि नाऽऽपीदेत्‌ ॥ ६३ ॥ अध्वापन्नेतु कमेयुक्तो वाऽऽसीदेत्‌ ॥ ३४ ॥ अध्वानं प्राप्ोऽध्वाप्ः । कमेणि दत्रादिपताध्ये प्रदत्तः कम॑युक्तः । एर्वमूत्तु पोपानत्कारिकोऽप्यापरीदेत्‌ ॥ ६४ ।|. ॥ द* सत्याषादविरवितं भौतसूत्रम्‌ - [ २१ भरने न चेदुपसीदेत्‌ ॥ ३५ ॥ न वेदाचायैपतमीप उपसतीदेदुपकरशेत्‌ । दि तृपविशेदध्वापत्नः कमैयुक्तो वा तदो. पानत्प्र्ृतीनि विहायोपविश्चेत्‌ ॥ ३९ ॥ देवमिवाऽऽचायैमुपासीतािकथयन्नािमना बाच५ श्भरूष. माणोऽस्य ॥ ३६ ॥ योऽयं देवं मजते प्त तद्धावनयाऽऽचायैमुपाप्तीत | भविकथयन्‌ | व्यथाः कथ वि- कथाः | ता जकुवन्‌ । अविमना; । अविक्षिएमनाः | वाचमस्याऽऽचायेस्य शुश्रूष. मणः॥ ३६॥ असुपस्थदरतः ॥ ३७ ॥ #उपस्यकरणे प्रतिद्धं तत्कृत्वा नोपाप्रीत ॥ ३७ ॥ अनुवाति वीतः ॥ ३८ ॥ वातेऽनुवाति वीतो विषयेण इतं उपाप्तीत । प्रतिवातं तु वक््पमागेन प्रतिषिध्यते । मनुरप्याह प्रतिवातेऽनुवाते च नाऽऽप्तीत गुरुणा सह । इति ॥ ६८ ॥ अप्रतिष्न्धः पाणिना ॥ ३९ ॥ पाणिना प्रतिष्टञ्पो न स्यात्‌ । पाणितलं भूमो इत्वा पाण्ारम्बमो नाऽऽप्तति ॥ ६९ ॥ अनपभितोऽन्यत्र ॥ ४० ॥ अन्यत्र कुंडचाद्‌वाधितो न स्यात्‌ | कुडचाद्यपश्रितो नाऽऽप्तीत | ४० ॥ यज्ञोपवीती द्विवस्चः ॥ ४१॥ यदा द्विबखम्तद्‌ाऽन्यतरेण वाप्ततता यज्ञोपवीती स्यात्‌ । अथवा पूत्रमेवोपवीतार्ं. मित्येष विधिस्तदा न मवति ॥ ४१॥ अधोऽनिवीतस्त्वेकवस्ः ॥ ४२ ॥ यदा त्वेष एकवन्ञो मवति तद्‌।ऽनिवीतः स्यात्‌ । न तस्य दौर्स्याप्येकदेशेनोत्तरी. यम्‌ ॥ ४२॥ . * उपस्थ शाब्द आसनविशेषै व्रते । आकुश्चिस्य सष्यजाजुन उपरि दक्षिणपादग्र्षेप त्वा यत्ुखेनावस्थानं तदुपस्थकरणमिति । इपध्यं इत्वा ‹ तै. मा २।११ ) इत्यत्र स्पष्टमित्यर्थः । श्ल 8 ६ ष्ट्टः } महादैवदौक्षितविराचितोञ्ज्वरान्यास्यासमेतम्‌ । ६! | अभिमुखोऽनभिञुखम्‌ ॥ ४३ ॥ । स्वयमचाय।मिमुलल अत्मानं प्रलयनमिमुखमाचायेमुपाप्ीत । स्वयमाचायैमेव १३येदर्‌। आचार्यस्य पुर आर्जवेनाऽऽपीत || ४३ ॥ अनासन्नोऽनतिदूरे ॥ ४४॥ अनाप्तन्नशच स्यात्‌ । अतिदूरे वा न स्यात्‌ | ४४ ॥ यावदासीनो वाहुभ्यां प्राप्नुयात्‌ ॥ ४५ ॥ यावदन्तराल आत्तीन जचार्यो बाहुभ्यां प्रा्ठुं शक्नुयात्‌ तावत्यापतीत || ४९ ॥ अमरतिवातम्‌ ॥ ४६ ॥ ञ। चार्थस्य प्रतिवातं नाऽऽङ्नीत ॥ ४६ ॥ एकाण्यायौ दक्षिणं बाहं प्रत्युपसीदेत्‌ ॥ ४७॥ यदैक एवाधीत जाचाय॑स्य दक्षिणं बाहुं प्रति दक्षिणपाश्चै उपपतीदेदुपकिरेत्‌ ॥४७॥ यथावक्राञं बरवः ॥ ४८ ॥ बहवस्तु शिष्या यथावकाशमुपविशेयुः ॥ ४८ ॥ तिष्टति च नान्स्त नासनयोगविदिते ॥ ४९ ॥ आप्तनयोग आप्तसकस्पना | ओआपनयोगेन विहितः सै मावित आपसननयोगविहितः। नाऽऽ प्तनयोगविहितो नाप्तनयोगविहितः । आसनयोगेन।स मतत आचार्ये तिष्ठति च त स्वयमाप्वीत्‌ ॥ ४९ ॥ आसीने चन संविशेत्‌ ॥ ५० ॥ शयनयोग।विहित इति पृ॑नुस्तरेण गम्यते । शयनयोगेनापतंमावित आचाय आपने स्वयं न सेविशेन्त शयीत ॥ ९० | चेष्टति च विकीरषस्तच्छक्तिषिषये ॥ ५१ ॥ ध्यत्ययेन ष्रसमेषदम्‌ | माचर्ये चेष्टति स्वयमपि चिकीर्षन्स्यात्‌ | किमविशेषेण तेच्छक्तिविषये शक्तितः दाक्ते विषये | यद्याचार्यैण क्रियमाणमात्मनः शक्तेपिषयो भवति | विकीषैननिति सन््रत्यययोगादिच्छमिव प्रदशयत्‌ । नाऽऽच्छिय कुयोत्‌ | प्रदर तायामिच्छ, यामाचारयो यदडनानौया्स्कुत्‌ । अशक्तविषये दु नेच्छ।ऽपि प्रद्रैयितन्या । विकी. वदिति युक्तः पठः | ९१॥ ६९ सत्याषाढविरनितं श्रौतसूतरम्‌-- [ २९ परभै न घास्य सकारोऽन्वकस्थानिनमुपसंगृहीयात्‌ ॥ ५२॥ आचारयन्यतिरिक्ता गुरमोऽन्वकंस्वानिन इति स्मरतो म्यवहारः । आचार्यः भष्ठो गुरूमामिति तमवेकषथान्ववस्यानपद्मेषामिति कत्वाऽऽचायेस्य संनिभावन्वकस्थानिनं नोपकगृहीयात्‌ | ९२ ॥ 1) गोत्रेण वा कीभयेत्‌ ॥ ५३ ॥ न वैनमन्वकषस्यानिनं गोत्रेणामिननक्ुखदिना कीतैयेत्शयुबीत । मागवोऽय मह्‌।कुल- प्रसूत इति ॥ ९३ ॥ । न चैनं रत्युिष्ठेदनृचिष्टदाऽपि चेदस्य मुरः स्वात्‌ ॥ ५४ ॥ रलयुत्यानमवि स्वयं न कष्वम्चार्चस्य सकाशे । यदा पुनरप्तावाचायंप्तकाश आप्तित्वा गमनायोच्िष्ठति तद्‌ाऽनूत्थानमपि न कतंञ्यम्‌ । यच्प्यप्तावाचाचस्य मातु. खादिरः स्यात्तदाऽऽचायैस्य प्राचायैपनिपात इति पूजां वक्ष्यति तेनैव न्यायेन मातु. हादिष्वपि प्रसङ्ग इदमुक्तम्‌ ॥ ५४.॥ दे शक्वासनाच्र संसर्पेत्‌ ॥ ५५ ॥ तु देश।पनाश्च संपर्वेत्‌ | तस्य समानाम्‌ ॥ ९९ ॥ नाम्ना तदत्तेवासिनं गु रुमप्यार्मन इत्येके ॥ ५६ ॥ तस्थाऽऽचा्वशयानोवापतिनं नाम्नव कीगयियनज्ञशमनिति । यद्यप्यप्ावात्मनो गुरुमैवती. प्यकमेके मन्यन्ते । स्वपक्षस्तु गुरोनामग्रहणं न कतंब्यामिति ॥ ५६ ॥ < यसिथस्त्वना चायेसंषन्ध द्रौरवं इत्तिरेव तस्मि्र- प न्षकस्यानौयेऽष्या चायस्य ॥ ५७ ॥ यमस्तु एरूषे शिष्या चायंमावमन्तरेणापि विद्याचरित्रादिन। लौकिकानां मौरषं पसिन्नन्वक्स्थानीयेऽपि आचार्ये या वृत्तिः सा कतव्य | अन्वकस्यानीयेऽप्यन्वकस्थानि. न्े॥ ॥ ५७ ॥ | भुक्त्वा घास्य सकारे नादुत्यायोच्छषं भयच्छेतु ॥ ५८ ॥ अप्याऽऽचायंस्य मुञ्ञानस्यामुज्ञानस्य व। सकाशे भुक्त्वाऽनुत्थायोत्थापनभङ्कत्वौ. च्छिष्ट न प्रयच्छेत्‌ | भाचायौय वा पर्ववद्ध्यादिति यद्विहितम्‌ ॥। ९८ ॥ । आम्र ॥ ५९ ॥ आचमरनमध्यतु्थायं न कयात्‌ ॥ ९९ ॥ + | ५ > २ पटलः ] महादेषदीक्षितबिरचितोञ्ञ्वलाव्याख्यासमेतपू । ३३ फं करवाणीत्यापन्ञय ॥ ६० ॥ (ख० ६ )। आचम्य करं करवाणीति गुरमामन्व्य ॥ ६० ॥ ( ख० € )। उच्िष्ेतष्णीं व! ॥ ६१ ॥ विकल्पः । आमन्त्येति टिङ्गादुत्थायाप्याचमनं न कुौत्‌ । आचा्यप्काश एवं वाऽऽचामेत्‌ ॥ ६१ ॥ नापपर्याव्तेत युगे; प्रदक्षिणीढृत्यापेयान्न प्रेत नग्नां सेयम्‌ ।॥ ६२॥ उत्थाय कायैवत्तया गन्वुमिच्छन्गुरोरपपभ्यै न पयीवर्तेत फु प्दक्िणीङृत्थपि यात्‌ । खयं प्रेक्षमाणस्य मन्तो विकारो म । तननसनां नेक्षेत ॥ ६२ ॥ ओष्धिवनस्पत्तीनाच्छिद्च नोपजिघ्रेत ॥ ६३ ॥ ओषधयः फलपाकान्ता; । वनस्पतयो ये पुषमविना फडन्ि । वीरुदुवक्षाणामप्युः पलक्षणम्‌ । तेषां पत्रपुष्पे आच्छिद्य नोपञजिघ्रेत्‌ । आच्छियेति वचन।द्यादच्छिके गन्ध- प्रहणे न दोषः ॥ ६६३ ॥ उपानहौ छन्नं यात्नमिति बजेयेत्‌ ॥ ६४ ॥ यानं शकटादि । इटि शव्द एवप्रक्ाराणमुपलक्षणा्थः | ततर .गौतमः--वजयेन्मधु- मांपगन्धमास्यदिवास्जपाज्ञनाम्यज्ञनो पानच्छत्रकामक्रो लो ममोहवाद्वादनस्नानदन्तधाव ‹ नहषेनृत्यगीतपरिवादभयानीति ॥ ६४ ॥ नोपजिघेत्कियं मुखेन ॥ ६५ ॥ स्नातामः छठ वा ज्ञियं बालामापि मुखेन नोपजिघ्रेत्‌ । मृखेनेति वचनादयादाच्छिकं गन्धग्रहणे = दषः ॥ ६९ ॥ न हदयेन भ्राथैयत्‌ ॥ ६६ ॥ हृदयेन नता ज्यं न प्रार्थयेत्‌ | अपीयं मे स्यादिति ॥ १९॥ नाकार्णादुस्पृशेत्‌ ॥ ६७ ॥ कारणं विना खयं नोप्परञेत्‌ । कारणं योक्तरसंनहनविसप्ननपतनधार्‌. णादि ॥ ६.५॥ #२जम्बछो रक्तदन्सत्यवादी स्यादिति हि ब्राह्मणम्‌ ॥ ६८ ॥ # न स्ययेत. यदि श्येतापिदह्य स्मयेतेति हि ब्राह्मणम्‌ । स्मितं न कुर्यात्‌ , यदि त॒ हषातिरेकाद्धार येदं न शक्रोते तदा हत्तन एखः पश्य पिधाय स्मितं कुर्यादिति ब्राह्मणग्रनये स्थित्‌ मिद्यधिकं कचित्‌ 1 ५ ४: ~ [1 - १4४ ~ ४ सत्याषादविरचितं श्रौतसूतरम्‌-- [२६ मभे- छ रजसो मडिनगा्ः। रक्ता दस्ता य्य सर रदन्‌ ¦ छन्द्भ दत्रदिशचः । पङ्किलः । दमत इत्यर्थः । एतदुभयमपि उतस्न्छाच इत्यनेन गतमपि पनरुचः ते, अतिक्रमे श्रोत- प्रायश्चित्प्ापतयरथम्‌ । अनृतं चोक्तवेति प्रायश्चित्तं वक्ष्यति । सत्यवादी स्यादिति हि ब्राह्मणम्‌ ॥ ६८ ॥ यां विधां गुरौ इरे तेऽप्यस्याऽऽचायां ये तस्यां गुरोैरथाः ॥ ६९ ॥ आत्मनो गुरौ यां विं कुरतेऽधीते तस्यां विद्यायां गुरो वदथा आचायाप्तेऽ. प्यस्य माणवकस्याऽऽचार्या; । यद्यपि पतक्षत्तिम्यो न गृह्यते विद्या तथाऽपि त आच।येवदुपचरितव्याः । तस्यामिति वचनादूवि्यन्तरे ये वशयास्तेषु नायं < विधिः ॥ ६९ ॥ 0 यानन्यान्पदयदोऽस्याऽऽचा उपसंश्रीयात्‌ तदात्वे त ३५; ॥ ७०॥ अध्य माणवकस्य पर्यतोऽर्मिन्माणवरे, पञ्यति यानन्धानाचायै उपपतगृहीयात्‌ ते तेस्य माणवकस्याप्युपक्ष्ह्याः | 9 स्तदा नेत्याह-तदात्वे तस्या दृश्चायाम्‌ । अप्र्‌ आह-तदृप्रमृति उप्ह्याः । इ शन्दत्तम्रेत्तेनपीति ॥ ७० ॥ ` युरसमवाये भि ङ्ध ्त्पन्नायां यमनुबन्ध( द्ध). 9 स्तद्धीना भिक्ष ॥ ७१॥ द्वक यदा द्वितीयं वृ्तीयं वा वे चनस्य माणवकस्य गुरुप्तमपायो मवति गुरः भ्ण समवेता मवन्ति तदा मित्षाथम्‌ः ^ 4 गुखमद्‌नीमनुषन्धो(-्धो) योऽधीते तद्‌. धान भिन्ञा । यच य।वच्च त्थ तक्तरम निवेदयेत्‌ । तदु च विनियोगः ॥७१॥ समाद भात्रे दयात्‌ ॥ ७२ ॥ छृत्तमावर्तनो विवाहःत्माग भितं मातरे दयात्‌ ॥ ७२ ॥ माता नतोरं गमयेत्‌ ॥ ७३ ॥ माता पतिं प्रापयेत्‌ ॥ ७६ ॥ \ “^ भदा युखमू्‌ ॥ ५४ ॥ += सोऽगिमतां युं प्रपयेत्‌ । माणवकश्य गुरुम्‌ । माणवकाभित दरधय माणवक ¦ सुगामि युक्तम्‌ ॥ ७४ ॥ ९ प्छ; ] मष्टदेवदीक्षितविरचितोऽ्ऽवर।व्याख्यासमेतप्‌ । ३५ धर्मकृत्येषुःयोजयेः ¦ ५\॥ धरभङृत्यानि वि ्रहादीनि तेषु चोपयोजयेत्‌ । -रोरमवे भता तदमावे माता स्व ष।ममावे समावृत्तः खयमेव ॥ ७९ ॥ स्वा विद्यां यावती शक्नुयद्रेदद किण ण्द्मैसो यथाशाक्ते ॥ ७६॥ यावती विद्यां कतु शक्लुयादृबेदं वेदौ वेदान्वा तावतीं कत्वाऽधरीत्य गुरवे वेद्‌" दक्षिणामाहरेष्याद्यथाशक्ति षमेतो कन्यां न्याया्जताम्‌ ॥ ७६९ ॥ धमत इत्यस्याप्वाद्‌ः- विषमगते त्वाचाय उग्रतः चरद्ररो वा ॥ ७७॥ यदा त्वाचार्यो विषमगत आपद्गतस्तदोग्रतः शदरतो वा प्रतिगृह्य दक्षिणामाहरेत्‌ । वेहयाच्छूदाया जात उग्रः | उग्रकर्मा वा द्विजातिः \॥ ७७ ॥ सर्नदा शृद्रत उग्रतो. वाऽऽपायीर्थस्याऽऽहरणं धम्यमित्येके ॥ ७८ ॥ सवदाऽऽपद्यनापदि चाऽऽचायायैस्याऽऽचार्याय योऽर्थो देयस्तस्योग्रतः शूद्रो वाऽऽ हरणं धर्म्यं धमाद्नपेतमित्येक आचायी मन्यन्ते । घाम्यमिति पाठे र्थे ण्यन्‌ ॥७८॥ दत्वा च नालुकथयेत्‌ ॥ ७९ ॥ आचायौयैवमाहृत्य दत्ता न कीतयेदेष मया दत्तमिति ॥ ७९ ॥ कृतवा च नानुस्मरेव्‌ ॥ ८० ॥ गुर प्राणप्ंशयादौ महान्तमुपकारं कृत्वा नानुम्मरेन्नानुचिन्तयेदहो मया तत्कृत. मिति ॥ ८< ॥ आत्मभरश्ंसां परगहीमिति च पजयेत्‌ ॥ ८१ ॥ इतिकरणादेवंपरकाराणामात्मनिन्दादीनःमपि प्रतिषेधः ॥ ८१ ॥ मेषितस्तदेव प्रतिपघ्रेत ॥ ८२ ॥ इदं कुर्ित्याचर्येण प्रोपितस्तदेव भ्रातिपयेत कुयीत्‌ । क्रियमाणमपि, कमे विहाय, यद्यपि तदाचार्यस्य भवति ॥ ८२ ॥ | शाम्तुश्वानागमादृट्टत्तिरन्यत्र ॥ ८३ ॥ तस्मिश्चैव विद्धःकर्मान्तमित्यम्यापवाद्‌ः | यद्यमिगन्वुमिष्ट विदय शस्वुः शासितुराचा- येस्य सम्यङ्ना55५ च्छति तदा त्वस्यानागमादन्यत्र परुषान्तरेऽपि भवृतिर्भवति । यश्य एभ्य. गागच्छति । येषाभाचायेकरणविवि्रयुक्तमध्ययनं तेपामेतननोपपद्यत इत्यवोचाम ॥८६॥ ^ त ् स क “शः ३६ सत्याषाढविरदितं श्रोतसू्रम्‌- [ २६ प्भे- अन्यत्रोपसंग्रदणादुच्छष्टाशनात्पादप््षाटनादित्याचायै. वदाचायैदारे इत्तिः ॥ ८४ ॥ न्यतरेत्युभयोरिति विशेषः । आचार्यवद्‌।चायेदारे वृक्तिः कतया । किमविशेषेण । न । अन्यक्नोपत्तग्रहणमुच्छिष्टाश्ञनपाद्प्क्षाटने । इतिकरणात्पादसंवाहनादिकं वज. यित्वा । अत्र मनुः-गुरुपत्नी तु युवतिनौ मवाचयेह पादयेारिति । गौतमष्वु-तद्धाया. पत्रिष्येषु चैव नोच्छिष्ट शनः सखरानप्रप्ाघनपदुपरषाडनोन्मदनोपरमरहणानीति । द्र इत्येकवचनं छन्दक्तम्‌ ॥ <८४॥ तथा समादिष्टो (्)ऽध्यापयति ॥ ८५ ॥ आचर्येण प्तमादिष्टो यथा नियुक्तोऽध्यापयति । तस्मिन्नाचायवदुषृत्ति; । अध्या. पयतीति वर्तम।ननिरदेशाद्यावद्घ्यापनमेवातिदेशः ॥ ८९ ॥ षृद्धतरे च सब्रह्मचारिणि ॥ ८६ ॥ अध्यापयतीति नानुवतैते । तरनिरदशाज्जञानवयोम्यामधिको गृह्यते । पंत्रह्मचारी सहाध्यायी । समनि ब्रह्मणि व्रतं चरति तम्मिन्नप्याचायंवदृवृत्तिः । | आचार्यात्पादमादत्ते पादं शिष्यः स्वमेधया | पादे सव्रह्मचारिम्यः; पादः किन प्ठ्यो ॥ इत्यध्ययने तदुषयोगपंमवात्‌ ॥ ८६ ॥ | उच्िष्टाश्ननवजेमाचायेवदाचार्यपे त्तिः ॥ ८७ ॥ उच्छिष्ट शचनवजमिति वचनादुपसंगरहणं भवति । एतच ज्ञागवयोभ्यां वृद्धे | तदध वृद्धतर इत्यनुवत॑यन्ति । गतम तूपपग्रहणश्रतिषेषो वृद्धतरादन्यविषयः ॥ ८७ ॥ समाृत्तस्याप्येतदेव सामयाच।र्कमेतेषु ॥ ८८ ॥ (ख० ७) । समावृत्तप्य॒कृतप्तमावतेनस्य(पयेतेवानन्तरे। क्तम्‌ । एतेष्वाचार्यादिषु॒पृत्रानतेषु सामयाच।रिके पतमयाच।रप्रवृत्तिः स्यात्‌ । मादि त्वध्यापयतीति विशेष उक्तः ॥ << ॥ (ख ७) । यथा ब्रह्मच।रेणो उत्त ॥ ८९॥ समाव्रृत्तत्येति वतैते । समावृत्तप्य ब्रह्मचारिणोऽकृतविव।हस्य यथा वृत्तं वतंनं तथ। वक्ष्यामः ॥ <९॥ मासयाटिष्तमुख उपटिश्षके शप्र क्तो ऽभ्यक्तो वेष्टिन्य- पवेष्टिनी कानञ्चुकेयुपानदी पदुङी ॥ ९० ॥ माढी माल्यवान्‌ । छि्मुखश्चनटन एरिना । मृखग्रहणमुपलक्षणम्‌ | मुखममरे ब्रह्मणो डिम्पेदित्याशचटायनः । पुगन्धिभिरामल्कादिगिदयतपातं सस्कृतं केशद्कमश्र यस्य , $. \ 4 >+ + र) > ॐ र ~, 6; = „_ ॥ [ कि ४, ५ नवं १ ष्टः ] मरहादेवदीक्षितेविरचितोञ्ञदलाव्याख्य। समेतम्‌ | २५ स उपठिष्तकेशरमश्रुः । अक्तोऽञ्जनेना्षगोः । अभ्यक्तस्तौठेन । वेन वेितक्चिराः । क दिपदेशो द्वितीयेन व।सप्ता वेष्टितो यश्य सो ऽपेटिनी । कञ्चुकमेव काञ्चुकम्‌ ; तद्वान्काज्चु- की । उपानही ¦ द्यादित्वादिनिः । पादुके दारुभये पाद्रक्षणे तद्वान्ादुकी ॥ ९० ॥ उदाचारेषु चास्यैतानि न कु्त्कारयेत वा ॥९१॥ अस्याऽऽचायौदेः पुत्र न्तस्योदू चारेषु दृष्टगोचरेषु॒देशेष्वेतानि न कुत्कार* यद्वा ॥ ९१॥ | सैरिकर्मस च ॥ ९२ ॥ एतानि न कुर्यात्करयेद्रा ॥ ९२ ॥ तत्रोदाहरणम्‌-- यथा पादपक्षालनोत्छाद्‌नावटेखनानुटेपनानीति ॥ ९३ ॥ पादपरज्ाछनं पादधावनम्‌ । उत्पादनमुदरतैनम्‌ । अवलेखन कङ्कतादिन। केशानां विभगेनावस्थापरनम्‌ । अनुटेपने चन्दनादिना । इतिशब्दः प्द्शना्थैः । तेन स्नान. मोजनमूत्रो च(रणादिष्वपि प्रतिषेधः ॥ ९६ ॥ तदुदरव्याणां च न कथयेदात्मसंयोग आची: ॥ ९४ ॥ तस्य शिष्यस्य गृहस्थीमूतध्य यानि द्रव्याण्युपस्थापितानि तेषां मध्य एकेनापि रम्येण यथाऽऽत्मा॒सयुज्यते तेथा न कथयेत्‌ । आचायः शिष्यगृहं प्रति आगतो, यथा अहो दुर्शनीयं भोजनपात्रमित्यादिना परं दिप्पा यथा गम्यते तथा न कथयेदिति ॥ ९४ ॥ सतातस्तु काटे यथाविष्यभिहतमाहूतोऽभ्येतो नि म द वान प्रतिसंहरेदित्येके ॥ ९५ ॥ # + अधीत्य वेद्‌ ज्ञःनमितीत्यनेन विधिना क तस्तसिन्काटे यथाविध्याभिहूत आब. द्ध लगादिराचायेणाऽऽहूतः स्वयमेव वा तत्पमापमम्येतो न प्रतिततहरेन्न विमृश्ेदित्येके मन्यन्ते । स्वपक्षस्तु तदपि प्रतिमुश्चाति । कटे यथाविध्यमिहतमिति वचनादृपरे- युरारम्य प्रतिसहरेदेव ॥ ९९ ॥ उचैस्तरां नाऽऽसीत ॥ ९६ ॥ सवार्थे तरप्‌ । आचायेस्याऽऽप्तनादुच्चःसने नाऽऽप्रीत | ९६ ॥ तथा बहुपादे ॥ ९७ ॥ नीचेऽप्याप्तने बहुषदे नाऽऽपतीत तथा | ९७ ॥ 4 ६८. सत्यापादविरचितं श्रोतसूत्र्‌-- [ २६ प्े-; स्वेतः भरतिष्टिते ॥ ९८ ॥ | आप्तने स्वाप्रीत । आचाय पीठादादुपटेश्य स्व्य्‌॑वेत्राप्ननादावाप्तीत । तद्धि ममो सवतः प्रतिष्ठितम्‌ ॥ ९८ ॥ शय्यासने चाऽऽचरिते नाऽऽ्रभेत्‌ ॥ ९९ ॥ ` आचार्येणाऽऽचरित उपभुक्ते शय्या्तने `>;ऽ६।०६त्‌ । कायने न शयीत । आसने नाऽऽप्तीत । वेत्रादिष्वेपि समानम्‌ । मनुर.प६,१०।५ह्‌-- शोय्यापने वाऽध्युषिते ५, भ्रेयत्तां न समाचरोदिति । गते प्तमावृत्तस्य वैशेषिवम्‌ ॥ ९९ ॥ अथ ब्रह्मचर्विषेरेव शेषः-- यानपध्वन्युक्तोऽन्वारोटेत्‌ ।॥ १०० ॥ यानं श्कटादि, .आरोहेत्युक्तो गुरुणा पश्टादारेप६ैत्‌ । छने यानमिति वर्जयेदिति पोक्तस्य प्रतिषेषस्यापवाद्‌ः । यानं च गृवोरुढगनयद्रः ॥ १०० ॥ | सभानिकपकरटस्वम्तरोश् ॥ १०१ ॥ उक्तोऽन्वारोहदित्येव । सभाः समाजांशेत्य्स्यःपवादार्थं॑प्तभाम्रहणम्‌ । निकषो नाम कृषीवलानामुपकरणम्‌ । इषटषेत्रं स्मीक्रीयते येन तत्‌ | तच्च क्मिश्िदाह्ढे केनचिद्‌ ष्यते | तत्र गुरणाऽऽकृप्यमाणे तेनोक्तः सन्नारेहित्‌ । न त्वन चित्यमया. न्नाऽऽरोहेदिति । कये दीरणनिभिता हय्या | तत्र गुर्णोक्तः सन्त।सन । उत्वाद्विष माचारः। स्वस्तरो नाम पठारक्षय्या । नःस्वरूरे सं; शतीति दशनात्‌ । तत्रापि गुर. णोक्तः पन्‌ सहाप्नादि कुयोत्‌ ॥ १०१ ॥ नानभिभावितो गुरूमभिभ पेते पियादन्यत्‌ ॥ १०२॥ गुरुणाऽनमिभाषितो गुरं प्रति न दिच्द्वसत्‌ प्रियाद्न्यत्‌ | प्रिय तु ब्रूयात्‌ | यथा पूत्रो जात इति ॥ ६०२ ॥ व्युपतोदव्दुप्जापन्धभिघ्यस 71. न्णनामषेयग्रह- णैषणार्न,ति गुरोषैजेयत्‌ ॥ १५२ ॥ ` व्युरतोदोऽङ्कट्यादिना पषड्नं यद्‌।भिरुख्यर्थे क्रियते । व्युपनापः करणयेरमहुज. , द्पनम्‌ । वकारश्छान्दक्तः । अपपाठो वा । व्धमिहास आभिमुख्येन हसनम्‌ । उदा. मन्त्रणमुचैः संबोधनम्‌ । यथा बधिरं भति । गमपेर्अणं दवाद्या (&। हे) 9िहितस्य नान्नो ग्रहणम्‌ । न पृञ्यनम्नो मग्वदृदेः । प्रेषण गाज्ञःए१५. | एतानि मुसविपये न कर्तव्यानि | इतिकरणदेवभ्रकाराणामन्येदःमपि प्रतिवेवः । ५:5६ मनुः नोदाहरेदस्य नाम परोक्षमपि केवलम्‌ ¡ न चे१।१य.नुः दत गतमापितचष्टितमिति ॥ १ ०३॥ +त भ 8." + 4 1 ०. + (न: " ५ ९ पटकः ] महादैवदौसषितविरवितोऽज्वलाव्याख्यासमेतम्‌ । ३९ आपद्य ब्रापयत्‌ ॥ १०४ ॥ आपदि व्युषनोद्‌दिभिरभमाभिप्रः ज्ञःपयेन्‌ । अप्रति पुरुषान्तरे वचनेनापि बोद्धन्यो न पराक्षातमेषयेत्‌ । यथा-शुल्तेदरो मे भवाते। स चाश्चिना श्ाम्यति। न चात्र कश्चित्तं. निहितः । फं करोमि मन्दमार" इति ॥ ! ०४ ॥ उत्तरे सूत्रे समावृत्तविपये- । सह बसन्पायंप्रातरन टरम गुरुदशेनाथों गच्छत्‌ ॥ १०५ ॥ एकस्िन््रामे वन्‌ पायेप्रातर \ ह्‌ 9 गुरुर शेना नान्यप्रयोननो गच्छेत्‌ ॥ प्य च तेदहर.गतः ॥ १०६ ॥ ः यद्‌] म्रामान्तर्‌ गतः प्रत्यायच्छति तदा तदहरेवाऽऽच।य गच्छेत्‌ ॥ १०१ ॥ आचायेप्राचारयसंनिपाते भवाय योपसंगृक्मोपसंजिषरक्िदाचार्यम्‌ ॥१०७॥ आवचार्यस्याऽऽचायैः प्रचायः | (पितामहवेत्‌ | यद्‌15ऽचायैस्य प्राचार्यस्य च निपातो मेनं मवति तद्‌ प्राच.याय | द्वितीयाय चतुरी । प्राच।य पृवैमुपततगृह्य -स्वा. चायमपपष्रही दुमिच्छेत्‌ | न कैट मना मित॒ यथाऽऽचरयो जानाति तथाञवेक्षेत । अन्यथाऽटृष्टाथमष दं स्यात्‌ ॥ {०७ ॥ पा 1११२द्‌तर्‌; ॥ १०८ ॥ हतर आचार्यैः प्रतिपेषयेत्‌ । वतप मोपपतम्रहीरिति ॥ १०८ ॥ $ दप्मते एजः रस्य सके ॥ १०९ ॥ # , अपस्य प्राच्य हनवाध्यऽऽाय् पून। प्यते न कया | न केव परहणमेव ॥ ६०९ ॥ उत्तरं प्मावृत्तवषयम्‌- य॒हुस्त्वाचा्य॑ङ्खदध नार्था गच्छेथाः धहैस्त्यमादायापि दन्तप्रन्राछननीति | ११० ॥ च वीप्नटोशात्र ठर्टव्यः । मृटुमृहरेति विवलितम्‌ । भ्रमान्तरे व्तक्ञपि मुहुरमहु" राचाकुच्दशेगा्थ गच्छत्‌ । यः. शक्ति गीरसा९१।दि आविहस्त्यमादाय । हस्ते मव, मादाय । स्वयमेव रृहीत्वेत्यथेः | अपिशब्दरोऽमवेऽपि विधं चोतयति । गोरपा्यमवि दन्तप्रक्षाठनान्यषीति । इतितन्योऽन्तेवापिषर्माणां समाप्योतना्थैः ॥ ११० ॥ तस्मिन्युगे त्तः ॥ १११ ॥ तसििच्न्तेव पिनि गुरोवृततिप्रशरो क्ष्यते ॥ १११ ॥ † मात्रे पितरमाचायंमपरौ द गरदाि च रिक्तपाणिनोपिगच्छेत्‌ । इद्यधिकमन्यत्र सू । ४० सत्यापादविरावितं श्रौतसूतरम्‌- [ २९ पभै- पुत्रमिवैनभनुकाङकषन्संवेधरमष्वनपच्छादयमानः 8 सयुक्तो विद्यां ग्राहयेत्‌ ॥ ११२ ॥ । एने शिष्यं पुत्रमिवास्याम्युदयः स्यादित्यनुकाङ्घन्सर्वेषु धर्मेषु किंविद्प्यनपच्छा. द्यजञविगूहन्‌ सुयुक्तः सुष्रवदितस्तत्परो मूत्वा विचयं ्राहयेत्‌ ॥ ११२ ॥ न चेनमध्ययनवि घ्नेन ऽऽत्मकार्येष्यत्युपरुन्ध्यादनापत्स॒ ॥ ११३ ॥ ने चैनं शिष्यमध्ययनि्नेनऽऽत्मप्रयो ननेषूपरुन्ध्यादनापत्सु | उपरोषोऽस्वतन््ी- करणम्‌ । अनापत्स्विति वचन।दापद्यध्ययनविवतिनाप्युषरोषे न दोषः | ११६ ॥ अन्तेवास्यनन्तेवाक्ती भवति विनिहितात्मा गुरा. वनि4ण्यमपद्यपानः ॥ ११४॥ ॐ ५ आपद्यमान इत्यन्तमोकितिण्यये; । योऽन्तेवाप्ी विनिहिता द्वयोराचायेयोरविषिव, किहितात्मा गुर कौ पण्यम।प।द्यति नानेनाये प्रदेशः प्स्यगुक्त इति सोऽन्तेवाप्री न ` मवति सत॒ त्या इत्यर्थः । अपर आह-योऽन्तेवा्त वाङ्मनकमेकायेरनै- , \ पण्यमापद्यमानो गुरोि6टश निहितत्मा भवत्यनुरूपं न शुश्रूषते सोऽन्तेवासी न मवति ॥ ११४ ॥ आचार्योऽप्यनाचार्यो भवति श्रतात्परिहरमाणः ॥ ११५॥ आचार्योऽप्थनाचार्यो मव्तत्यर्थः । कं कु्ैन्‌ | श्रतात्परिहिरमाणः । तेन तेन भ्याजेन विदिाप्रदानमकुैन्‌ ॥ ११९ ॥ अपराधेषु चेन ^ सततमुपारभेत ॥ ११६ ॥ , अपराधेषु कृतेष्वेन शिष्यं सततपुपालभेत । इदमयुक्तं त्वया कृताति ॥११६॥ _ ^ अभित्रासोपवासोदको पस्पशनान्यदे श्ननमिति दण्डा यथा- मारमा निवृत्त; ॥ ११७ ॥ - अभित्रापो भयोत्पादनम्‌ | उपवाप्तो भोजनष्टोपः । उदृकोपस्पश्चनं शीतोदकेन ° क्लानम्‌ । अदश्चे यथाऽप्रवात्मानं न इयति तथा करणं गृहधेशनिषेषः । सक्र ण्यन्तात्मत्ययः । इत्येते दण्डाः शिष्यस्य यथामात्रं यथापराध तदनुरूपं व्यस्ताः एमस्ताश्चाऽऽनिवृततरयावदभौ ततोऽपरादाजिवरतते तावदेते दण्डाः ॥ ११७ ॥ निष्टत्तं चरितव्रह्मचयेपन्येभ्यो धर्मेभ्योऽनन्तरो भवेत्यतिसूजेत्‌ ॥ ११८ ॥ एति सत्याषाददिरण्यक्षेिश्रौतसूतरे (धपैसूत्रापरपर्यय) षडशभश्न देती यः पद; । ह -\'षटडः ] महादेवदौतषितविरवितोज्ञवलाव्याखयासमेतपू । ४१ एवं चरितन्रहमचयथै निवृतं गुरकुढात्‌ । कृतसमावेतनमिर्थः । एवभूतमेनभन्यभ्यो धर्म्यो यमपतावाश्चमं प्रविवत्सति तत्रस्थभ्यो धरमम्योऽनन्तरो भव तेभ्यो यथा त्वम. न्तरितो न मवति तथा मेत्युक्त्वा विसृजेत्‌ ॥ ११८ ॥ इति शभ्रीमन्महादेवद)क्षितविरचितायां हिरण्यकेशिषमपू्रव्यारूयायामुज्ञ्वलायां षड्शपरशष द्वितीयः पटडः ॥ २ ॥ वि ( अथ. त्रतीयः पटलः । श्रावण्यां पौणेमास्यामध्यायमुपाढृत्य मासं प्रदोषे नाधीयीत ॥ १ ॥ एवमध्येतुरभ्यापयिदुश्च धर्मां उक्ता; । अय देशकाढक्ृता अध्ययनधर्मां उच्यन्ते । मेषादिस्थे प्तवितरि यो यो द्रः प्रवतैते । चान्द्रभास्ास्तदन्ता स्युध्ेत्रादया द्वादृश स्मृताः ॥ तेषुयाया पौणेमाप्ी प्ता प्ता कैत्यादिका स्टृता | म = @ ® काद्‌।चित्केन येगेन नक्त्रस्येति निभयः ॥ तदेवं॑तिदस्ये प्तवितरि याऽमावास्या तदन्ते चन्द्रमाते या मध्यवर्तिनी पौर्णमापी प्ता श्रावणी । श्रवणयोगस्तु मवतु मावा । त्यां श्रावण्यां पोणेमास्यामध्यायमुपाहृत्य गृहयोक्तेन विधिनोषाकरमे कृत्वा स्वाध्यायमधीयीत । अधी. यानश्च माप्तमेकं प्रदोषे नाधीयीत | प्रथमे रात्रिभागे नाधीयीत | ग्रहण।ध्ययनं धार्‌. णाध्ययनं च न कुयौत्‌ । प्रदोषग्रहण।दूरत्नावप्यध्पै न दोष; ॥ १ ॥ # तैषीपक्षस्य रोदिण्यां विरमेत्‌ ॥ २॥ गृहच केन विक: । अनयोः पक्षयोः पञ्च माप्तानधीते ॥ २ ॥ अ्पश्च१। धतुरो मासानित्येके ॥ ३॥ अरैः परश्षमो येषां तेऽपपश्वमा; | अषािकोंश्चतुरो मापतानधीयौतेत्येवमेके ` भन्यन्ते । असिन्पकप्रोष्ठपथामुपाकरणम्‌ । शाल्ञन्तर शनात्‌ । उत्तजंनस्य च।पकर्षः | उत्सजेने च कृते श्रावण्याः प्राकु्धपक्ेषु धारणाध्ययनं वेदस्य । इृष्णपलेषु व्याक. रणाद्यङ्गाध्ययनम्‌ । पुनः श्रव्ण्यामुपङृत्यागृहीतस्य अरहणाध्वयनमिति ॥ ३ ॥ ----* # तिष्यः पुष्यः । तेन युक्ता पौणेमासी. तैषी । श्रावणीवत्‌ । तादशपौणैमास्युपलक्षितयौषम।- सीय्चकृपक्षस्य पृभ्यादूवे भाविन्यां रोहिण्यां नक्षत्रे गिरमेदुस्तननं कु्यांदित्यर्थः । तत्रयोगोऽगि शृह्मोक एवेति बोध्यम्‌ । | | + ~ प ४२ सर्पाषाटविरवितं श्रौतसू्‌-- [ २९ प्रभे निगमेष्वध्ययनं बजैयेत्‌ ॥ ४ ॥ निगम। वणिक्पयाश्चत्वारो निर्गमनमागा बा | नियमेन गम्यते येष्विति । तेषु पवै. प्रकारमध्ययनं वरयेत्‌ || ४ ॥ आनडुदेन शृत्पिण्डेनोपरिक्ेऽधीयीत ॥ ५ ॥ अनडइुत्पंबन्धिना शक्ृतििण्डेनोपदिप्य निगमेऽप्यधीयीत ॥ ^ ॥ इभशचाने स्वेतः शरम्यापरासात्‌ ॥ ६ ॥ श्मशाने वाऽध्ययनं वजयेत्स्वासु दिक्षु शम्याप्रास्ात्‌ । पश्चमीनिर्दशादबागिति गभ्यते । शम्या क्ि्ठा यावति देशे १तति ततोऽवौगिति ॥ १ ॥ ग्रामेणाध्यवसिते पत्रेण बा नानध्यायः ॥ ७॥ यदा इमश्चानं ममतया स्ेत्रतया व।ऽध्यवतितं स्वीकृतं मवति तदान! नानध्यायः। अष्येतभ्यमेव ॥ ७ ॥ ज्ञायमाने तु तस्मिनेव देश्चे धीयीत ॥८॥ वथाऽध्यवत्तिते गृहे इपश्चानं ज्ञायतेऽयं प्रदेश इति तदा तावत्येव प्रदेशे नाधी- यीत । न शम्याप्रास्ताद्वौक्‌ ॥ ८ ॥ श्मशानभच्दपतितो ॥ ९ ॥ शृदरपतितप्रकाशेऽपि शम्यप्रास्तादर्वर्‌ नाध्येयम्‌ ॥ ९ ॥ समानागार्‌ इत्येके ॥ १० ॥ एके मन्यन्ते समाम एषागारे शद्पतितौ व्यौ न शम्याप्राप्तादिति ॥ १० ॥ चयु्रायां तु परेक्षणपत्तमिक्षणयोरेवानध्यायः ॥ ११॥ शुद्ायां दु यदा परस्परं प्रण भवति तदेवानध्यायो न स्मानागरे न शम्या. प्राप्तादिति ॥ ११॥ तथाऽन्यस्या^ ज्जियां बणैव्यतिक्रान्तायां पेधुने ॥१२॥ शद्रन्यतिरिक्ताऽपि या चली मेथुने वणेव्यतिक्रान्ता नीचवर्णगामिनी तस्यामपि . प्रक्षणप्रतपरि्षणयोरेवानध्यायः ॥ १२ ॥ ब्रह्माध्येष्यमाणो मठवद्राससेच्छन्तंमापितुं ब्राह्मणेन संभाष्य ---- ---*-=---==~-~- ~ - - ~~ ऋ = ५ = ६ पटः ] प्रहदेवदीक्ितविरचितोञञ्यर।व्यारूयासमेतम्‌ । ४३ वया संभाषेत संभाष्य तु तया ब्राह्मणेनैव संभाष्याधीयीतेवं तस्याः प्रजानि; भेयसम्‌ ॥ १३॥ यो वेदमध्येष्यमणो म्वद्वासप्ता रजस्वल्या सह॒ सभाषिदुमिच्छति स पू ब्राह्म णेन समाप्य पश्चात्तया समषेत | संमाष्य च तया ब्राह्मगेनैव सेमाप्याधीयीत । किभिव पतति मवति । एवं तस्या मष्वद्रास्स आगामिनी या प्रजा तस्या निःशरेयप्तमभ्युदयो भवति । प्रजारूपं वा निःश्रयपं तस्या ` मपि भवति । प्रनानिःशरेयप्तामिति वचनाद्धि धवाभिः समाषणे नैतत्कतैन्यम्‌ ॥ १३॥ अन्तःशवप्र्‌ ॥ १४॥ अन्तःशवे ममे नाध्येतव्यम्‌ । एतेनान्तश्चाण्डाङमिति भ्याल्यतम्‌ ॥ १४ ॥ अन्तश्राण्डाङम्‌ ॥ १५ ॥ चण्डाल एव चाण्डाठः । उभयत्र प्रथमा पप्म्ये । अन्ययीमावो वा विभक्त्ययें द्रष्टन्यः 1 १९॥ अभिनिषहेतानां च सीम्न्यनध्याय; ॥ १६ ॥' यद्‌ तु शवाः सीम्न्यमिहृता मवन्ति तदा तत्रानध्यायः ॥ ११ ॥ संदशेने चारण्ये ॥ १७॥ अरण्ये च यावति प्रदेशे शवश्चण्डाछो वा दश्यते; तावत्यनध्यायः ॥ १७ ॥ तद्हरागतेषु च ग्रामं बदचिषु ॥ १८ ॥ बाह्या उग्रनिषादाद्यः परिपन्थिनः । तेषु च प्रामभागतेषु तदहरनध्यायः । तसि. हनि नाष्येतन्यम्‌ ॥ १८ ॥ अपि सत्सु ॥ १९ ॥} विद्याचरिष्रादिभिमंह।न्तः सन्तः । तेष्वपि प्राममागतेषु तद्हरनध्यायः | १९ ॥ संधावनुस्तनिते राच्रिम्‌ ॥ २०॥ सेभिः सध्या । तसिन्पंधावनुस्तनिते मेषगर्जिते प्ति पवी रत्रिं नाषी. यीत ॥ २० ॥ वपेतोविदम्‌ ॥ २१॥ सन्यस्मिन्नधिकं वक्ष्यति ॥ २१ ॥ १ ९५ । सत्याषादारनितं भ्रोतसूब्म्‌-- [ २१ भै स्वभ्रपयौन्तं विद्यति ॥ २२॥ स्व्षपयीन्तम्‌ । अन्त्यो दूरं उपान्त्यो द्हस्वः । विपयाप्तश्छान्दप्तः । अपपाढो वा । सेषौ विघति सत्यां स्वभ्परयन्तां रात्रिमनध्यायः | न स्म्‌ । स्वम्रपयेन्ता राजि प्रहरावरिष्टा ॥ २२॥ ६ एवं सायसेध्यायमूक्तम्‌ । प्रातःपेध्यायामाह-- | उपन्युषे यावता वा कृष्णां रोहिणीमिति शम्यापरा पाद्विनानी. यादेतस्मिन्काङे विद्योतमाने सप्रदोषमहरनध्यायः ॥ २३ ॥ उष्ःपमीपमुपस्ुषम्‌ । तत्र विद्युति सत्यामपरे्ुः पप्रदोषमहरनध्यायः । प्रदो- पादुध्व॑मध्येयम्‌ | यावता काठेन शम्याश्राप्तादवस्यितां गाँ कृष्णामिति वा रोहिणीमिति वा विजानीयात्तसिन्काट उपल्युषे वा॒विद्योतमान इत्यन्वयः । रोहिणी गौरवणौ । इतिश्षब्दप्रयोगे द्वितीया प्रयुज्यते | तेत्रान्वयप्रकारश्चिन्यः ॥ २६ ॥ दहे चाप्ररात्रे स्तनयित्नुना ॥ २४ ॥ र्रस्तृतीयो भागः सर्वोऽपर्रात्रः | तस्य तरेषा विभक्तस्य।ऽऽर्थोऽशो महारात्र तद्न्त्यो दहः । तरिमन्दहेऽपरर्‌ तर स्तनयित्नुना निमित्तेन पप्रदोषमहरनध्यायः ॥२४॥ उष्यैमषरात्रादित्येके ॥ २५॥ | अ्ैरातरादृ्वैमनन्तररत्रावधिरित्येके मन्यन्ते । स्वपक्षस्तु दह एवेति ॥ २९ ॥ गवां चवरोपे ॥ २६ ॥ दस्युप्रमृतिभिरवरुद्धाप गोषु तावन्तं काटमनध्यायः | अवरोधो प्रामाननिर्गमन. निरोषः ॥ २६॥ वध्यानां च यावता हन्यन्ते ॥ २७ ॥ बधक्काणां चोरादीनामवरोषो यावता कठेन ते हन्यन्ते यावन्तं काठमन- ध्यायः ॥ २७ ॥ पृष्ठारूढः पशूनां नधिीयीतत तावन्तं कारम्‌ ॥ २८ ॥ हस्त्यश्चादीनां पानां एष्ठमारूदस्तश्राऽऽपीनः सन्नाधीयीत तावन्तं काठम्‌ ॥२८॥ अहोरात्रावमावास्याघ् ॥ २९ ॥ (ख० ९)। अमाबास्यामुद्वावहोरात्रौ नाधीयीत । तामु च पूदुश्चदु॑शषु । तथा च मनुः- अमावास्याचतुदेशयो पोणैमास्यष्टकासु चेति ॥ २९ ॥ (ख ९ ) | १ ष्टडः }) महादैषदौक्षितमिराचितोऽञ्वरान्याखयासमेतम्‌ | ४ वातुमोसीषु च| ३०॥ चतुषु चतुपुं॑मासेषु मवाश्वातुमौस्यः । सेत्ेषा तिदधणां पौणेमासीनाम्‌ । याहु खातुमौस्यानि करियन्ते । काः पुनस्ता: | फा द्धन्याषादीकार्तिक्यः | चातुमांस्याख्ये यज्ञ त्र भवे च सेज्ञायामण्‌ । चातुमौपतीषु च पूर्ववद्वावहोरात्रावनध्यायः। गौतमस्तु ख्वशब्दे. नाऽऽह~--कातिकी फाल्गुन्याषादी पोणेमासीति । पौणेमास्यन्तरे प्रतिपत्सु च शान्ञा. न्तरादनघ्यायः । यथाऽऽहोश्ना-- पर्वणीतिहासवजिषानां विद्यानामनध्यायः | प्रतिपत्सु न चिन्तयेदिति । एवं भतुदैशीवर्जने शासान्तरं मूढम्‌ । तत्र याज्ञवत्क्यः-पश्चददयां चतुदरयामष्टम्यां राहुसूतके इति ॥ ३० ॥ बैरमणे गुष्वषटक्य भोपाकरण इति ञ्यहाः ॥ ३१॥ विरमणमुत्सजनम्‌। तदेव वैरमणम्‌ । तस्मन्वैरमणे । प्रथमान्तपाठे समये प्रथमा | गुरुषु श्वश्ुरादिषु सेस्थितेष्विति प्रकरणाद्धम्यते । मश्केवाष्टक्यम्‌ | स्थे ष्यल्‌ | अदौ भ्ा्ठ वृद्धि्मष्ये(नै) कृता । उपाकरणमेवौषाकरणः । एषु निमित्तेषु अया अध्ययन" रहिताः । तत्र गुरुमरणदिनादारभ्य ्यहाः । इतरेषु प्ेद्यरपरदयुस्तस्मिश्च दिने नाधीयी. त। अत्र गौतमः--तिरोऽ्टकद्धिरत्रमभितो वार्विकमिति | उपाकरणादव प्रागु. त्सर्जेनाद्यद्ध्ययने तद्वािकम्‌ । तद्भिततस्तस्याऽऽदावन्ते ध यत्कर्म क्रियते तत्रापि तिरात्रमित्यर्थः । जओशनसे च व्यक्तम्‌-उपाकरणे चोत्सर्जने च अ्यहमनध्याय इति । भानवे च व्यक्तम्‌-उपाकर्मणि चोत्सर्गे तिरा क्षपणं स्यृतमिति ॥ ६१ ॥ तथा संबन्पेषु ज्ञातिषु ॥ ३२ ॥ संनिकृष्टा ये ज्ञातयो भात्रादय्तेष्वपि सूतेषु व्यहमनध्यायः | ब्रह्मचारिणो विधि. रयम्‌ । आश्नोचवतां तु यावदाहौचमनध्यायः शाखान्तरसिद्धः । तत्र मनुः- उमयत्र दशाहानि कुेऽप्यान्नं न मुज्यते । दानं प्रतिग्रहो यज्ञः स्वाध्ययश्च निवतैते ॥ इति । उभयश्न जनने मरणे च ॥ ६२ ॥ मातरि पित्तयोचा्यं इति द्रादश्चाहाः ॥ ३३ ॥ मात्रादध सृतेषु द्वदक्षाहमनध्यायः । अयं विधिगृहस्थानामपि । केचिदयावद्‌्नोचं ताबन्ते काटमितीच्छन्ति । नेति वयम्‌ | मनध्यायप्रकरणात्‌ ॥ ३३ ॥ तेषु चोदकोपस्पशचनं तावन्तं कालम्‌ ॥ ३४ ॥ मात्रादिष्वभिकं तावन्तं काट्महरहः स्रानमपि कायं न केवटमनध्यायः ॥ ६४ ॥ अनुभाविनां तु परिवापनम्‌ ॥ ३५ ॥ ४६ ः सत्याषाढविर वितं श्रौतसूत्रम्‌ - [ २६ प्रभे अनु पश्चाद्धूता जाता अनुमाविनः । ृतपेक्षयाऽमुभाविनोऽवरवयत्तस्तेषां परि।- धनमपि भवति | परिवापनं केशानां कृन्तनम्‌ । कृत्यच इति प्रास्य णत्वस्य गेरि. भाषेति विकल्पः । अन्ये तु शावदुःखमनुमाविनां सर्वेषां परिवापनमिच्छन्ति । अपे आह- भनु माविन उद्काहास्तेषां मरणे परिवापनमिति ॥ ६९ ॥ | न समावृत्ता वपरननन्यत्र विहारिण इत्येके ॥ ३६ ॥ विहारो यक्ञदीक्षा साऽस्यास्तीति विहारी । तस्मादन्ये ततोऽन्यत्र न प्तमावृत्ता वपेर्नित्येके मन्यन्ते । स्वपक्स्तु वपेरभनेवेति ॥ ६६ ॥ तत्न वपनस्यामज्गटत्वं गुणविधिना परिहारं च वक्तु ब्राह्मणमुदाहरति-- तथाऽपयुदाहरम्ति रिक्तो बा एषोऽमपिहितो यन्पु- ण्इस्तस्येतद पिधानं याच्छखेति ॥ ३७ ॥ .. सि्तिऽन्तःशुन्यो षटादिः। सोऽनविहितः पिधानरदितो यादृशस्तादश एष य्मण्डो न्म । तस्य रिक्तस्य पिधानमेतद्यश्ठिला नमति । अनेन चैतदूर्धेते निपेषशाच्ं सह शिखया वप्रनप्र तिषेधपरमिति ॥ ३७ ॥ कथं तहिं पत्रेषु ठु ।शेखाया वपनं वचनप्तामथ्यदित्याह-- सत्रेषु तु बचनाद्रापनं शिखायाः ॥ ३८ ॥ गतः ॥ ३८ ॥ आचार्ये त्रीनहो रात्रानित्येके ॥ ३९ ॥ आचाय स्थिते ध्रीनहेराश्रानध्ययनं वंयेदित्येके मन्यन्ते । स्वपक्षस्तु द्वादशाहः पूर्वोक्तः ॥ ३९ ॥ धोतियस्स्थायामपरिवत्सरायामेकाम्‌ ॥ ४०॥ श्रोत्रियं वक्ष्यति । तस्य सेस्थायामपरिपूणैबत्प्रारां श्चतायामेकां रात्िमेकारोरात्र- मध्ययनं वजेयेत्‌ । अत्र सस्थाश्चवणाडुर्वादिष्वपि तैव निमित्तम्‌ ॥ ४० ॥) सतब्रह्मचारिणीत्येके ॥ ४१ ॥ एके तु सत्र्षचारिणो मरण ,एवमनन्तरोक्तमनध्यायामिच्छन्ति ॥ ४१ | श्रोत्रियाभ्यागमेऽधिजिगेसमानोऽधीयानो वाऽ. मुह्ञाप्याधीयीताभ्यापयेहा ॥ ४२ ॥ 1 "ज ६ पटः] पदादेवदीक्षितविरावितोञ्ञ्वलाव्याख्यासमेतम्‌ । ४७ श्रोत्रिय आमतेऽध्येतुकामोऽषीयानश्च तमनुन्ञाप्याघीयीत । अध्यपनममि श्रोत्रिये निहित एवमेव ॥ ४२ ॥ गुरुसंनिधो चाधी। त्युक्त्वाऽधीयीताध्या- पयेद्रा ॥ ४३ ॥ गुरुसंनिधौ विशेषो यद्धीहि मो इत्येनमनुज्ञाप्याधीयीत । स्वयश्रचार्यो गुरा" वाचाय ऽधीहि मो हइत्यनुन्ञाप्याध्यापयेत्‌ । युरुशचिष्ययोमुरावुभयोरप्यधीहि मो इति ॥ ४६॥ । उभयत उपतप्रहणमधिजिगँसमानस्यारषत्य च | ४४॥ उभयतोऽध्ययनस्याऽऽदावन्ते चोपरत्रहणं कर्तव्यम्‌ । अध्येतुकामस्याऽऽदावधी- त्यन्ते ॥ ४४ ॥ अधीयानेषु वा यत्रान्यो व्यवेयादेतमेव शब्दय. तसृज्याधीयीत ॥ ४५ ॥ भहुवचनमतन्त्रम्‌ । अधीनेषु वा यय्रान्यो भ्यवेयाद्ध्येतृणामन्तरा गच्छे. त्त्राधीहि भो हत्येतमेव शब्दमुत्पृच्योचचायोधीयीत । प्रत्यकमुपदेशादेकवचनम्‌ | ` अधीयीरनित्यथः ॥ ४५ ॥ शवगदं भनादाः सलावृक्येकसकोलूकशब्द्‌ा; सरव वादितशचब्द्‌। रोदनगीतसायरब्दाश्च ॥ ४६ ॥ शना गदैमानां बहूनां नाद्‌: । बहुवचनानिदेशात्‌ । पावकी वृकमास्यवान्तरमेद्‌ः | रष्ीत्यन्ये । ठिङ्गस्याविवत्ितत्वात्पसोऽपि ग्रहणम्‌ । इनदरो यतीन्साल वृकेभ्यः ्रायच्छंदित्यादिनिरदेशात्‌ । सर्त्राऽऽदिस्वरो दौर्वः प्त एवायं वितः प्रयुक्तः । एक सुकं इत्यकचरः सुगा: । उदको दिवामीतः । एषां च शब्दा; । वादितानि वादि त्नानि वीणवणुमृदङ्गादीनि। तेपां च पर्वे शब्दा रोदनशब्दा गीतशब्दाः सामश. ब्दाश्च | एते श्रूयमाणा अनध्यायहेतवः ॥ ४६ ॥ शाखान्तरे च स।ज्ञामनध्यायः ॥ ४७ ॥ वेदान्तरप्काश्चे पताम नाध्येयम्‌ । गीतिषु प्ामाल्या त्चोगद्वेदोऽपि सामी. , च्यते | ४७॥ सरेषु च शब्दकमंस यावतां धा सछज्येरन ॥ ४८ ॥ ४४ त्याषादविरनितं भौतसृतरष्‌-- [ २६ प्रे आक्रोशपरीवदेषु सेषु च शब्दकम॑सु अनध्यायः । धावता वाऽध्यवनशब्देन सबन्धं गच्छेरन्‌ ॥ ४८ ॥ ` उदैयित्वा स्वमपयेन्तम्‌ ॥ ४९ ॥ वमने कृत्वा स्वभ्नान्तं यावत्तावन्नाधीयीत ॥ ४९ ॥ सर्पिवा प्राय ॥ ५० ॥ अथवा सर्पिः प्रारयाषीयीत ॥ ९० ॥ पूतीगन्धश्च ॥ ५१ ॥ पूतीगन्धो दुगीन्धः। स बोपरम्यमानोऽनध्यारयहेदः ॥ ९१ ॥ भुक्तं चाऽऽत्मसंयुक्तम्‌ ॥ ५२ ॥ यत्पक्क कारपाकेनाम्टं जाते शक्तम्‌ । तदुक्तं यावत। कटिनाऽऽत्मपयुक्तं स्वोद्रस्य मजी यवद्यावत्तदनुगुण उद्वारो वा तावदनध्यायहेदुः ॥ ५२ ॥ परदोषे च भुक्त्वा नाधीयीत ॥ ५३ ॥ तेनाधीयेव भूज्ञीत ॥ ५६ ॥ म्रोदकयोश्च पाण्योः ॥ ५४ ॥ भुकसवेत्येव । मुक्त्वा याकतप्ोद्कौ पाणी आद्र, ताबन्नाधीयीत | केचिद्ुक््वेति नोनुवतेयन्ति ॥ ९४ ॥ मेतसंक्प् चानं भुक्त्वा सपदोषमदरनध्यायः ॥ ५५ ॥ यो मृतोऽप्तपिण्डीकृतः स प्रतः । तदुदेशेन दत्तमन्नं मुक्त्वा सप्रदोषमहरनाषीषीत | भ्दोषादुघ्वं नं दोषः । अत्र मनुः-- यावदेकानुदिष्टस्य गन्धाठेपश्च तिष्ठति । विप्रस्य विदुषो देहे तावद्रल्य न कीर्तयेत्‌ । इति ॥ ५५ ॥ आ च विपाकात्‌ ॥ ५६ ॥ थदि तेता केन तदृते विपक्तं जीर्णं न मवति तदाऽऽविपाकाच् नाधीयीत ॥ ९६॥ अशरद्धेन तु पयैवद्भ्यात्‌ ॥ ५७ ॥ मीणैऽनीरगे च॒ तसिनश्राद्धेनानेन पर्यवद्ध्यात्‌ । तस्योपरयश्रद्वमननं म॒ज्ञीत युक्तं भवति । केचिद्त्रश्रद्धेति वचनात्ूर्वत्रामि परेतान्नमिति शराद्धमा्ं विवक्षितं मन्यन्ते ॥ ९७॥ | + जी, ३ ष्टः ] मदहादेवदीक्षितविरचितोज्ज्वलाव्याख्यसमेतम्‌ । ४१ काण्डोपाकरणे चामातुकस्य ॥ ५८ ॥ काण्डोपकरणं काण्डन्रत।देशनम्‌। तसिन्नहनि अमातृकप्वान्नं भुक्त्वा सप्रदोषमहर. नध्यायः | अपर्‌ आह-- भुक्त्वेति नानुवतैते । तथा चोत्तरत्र मुक्त्वाम्रहणं काण्डोपा. करणेऽमातृकस्य माणवकस्य सप्रद्‌षमहरनध्याय इति । एतेनोत्तरं व्याख्यातम्‌ ।९८॥ काण्डसमापने चापितृकस्य ॥ ५९ ॥ काण्डपतमापनं त्रतत्रिप्तैः ॥ ५९ ॥ मनुष्यप्रकृतीनां च ( ख० १० ) | देवानां य्न भुक्त्बेत्येके ॥ ६० ॥ मनुष्या भृत्वा प्रहृष्टेन तप्ता ये देवाः पपन्नास्ते मनुष्यप्रकृतयो देवाः । ब्रह्न पुराणे कृेरनन्दीश्वरकुमारादयः । तेषां यज्ञे तत्ध्रीत्य्थे ब्राह्मणभोजने मुक्त्वा सप्रदोष. महरनध्याय इत्येके मन्यन्ते । मनुष्यमुलदेवेषिज्यमानेष्वित्यन्ये ॥ ६० ॥ प्रेततक्ट्मित्यस्यापवाद्माह- पथुषितेस्तण्डुटेराममांसेन च मानध्यायः ॥ ६१ ॥ पयुषिता रा्यन्तरिताः प्रतिप्राह्याः । प्रतिगृहीतेषु तण्डुखेषु अद्य पक्तवा मुऽ्यमानेषु नानध्यायः । तयाऽऽममांमेन तदहमेक्षितेन नानध्यायः । पयुषितेनेत्यन्ये । पर्युषित. रिति वचनात्तदहरमुक्ताः सप्रदोषमहरनध्यायः ॥ ६१ ॥ तथोषधिवनस्पतिमृरफठैः. ॥ ६२ ॥ भओषचिग्रहणेन ब्रीहयो गह्यन्ते । वनस्पतिग्रहणेनामि वृक्षग्रहणम्‌ । तेषां मै; फट पूरणादिभिः पक्ेरपकैश्च तदहभकितैरपि नानध्यायः ॥ ६२ ॥ यत्काण्डमुपाङुरवत यस्य चालुवक्यं कुवीत न तत्तदहरधीयीत ॥ ६३ ॥ धस्मिननहनि यत्काण्डमृपाङ्तं न तत्तदहरधीयीतं । अहरित्यहोराश्रौपठ षणम्‌ ॥ १६॥ उपाकरणसमापनयोश्च परायणस्य च तां भि्याप्‌ ॥ ६४ ॥ अनेक्वेद्‌ध्यायौ यदैकवेदस्य पारायणं कुरुते तद। तस्य परायणस्य ये उपाकर- णोत्सजेने तयोः कृतयोस्तां विधां तदह नाधीयीत । उक्तं गृह्ये पारायणाधानातिद रेने । तां विद्यामिति क्चनाद्विद्यान्तराध्ययने न दोषः ॥ ६४ ॥ # ॥ ५० सत्थापादविरितं शरतसू्रषू-- | २९ प्रभे- वायुघोषवान्भरूमौ वा तृणसंबाहो वपति वा यत्र धाराः प्रवहेत्‌ ॥ ६५ ॥ धोषवान्‌ करणश्वावः | भूमाववस्थितानि तृणानि संवाहयति उत्किप्य भम्‌" यतीति तृणप्तवाहः । वषैति वा देवे धाराः वहेत्‌ क्षिपेत्‌ । यत्र देश एवंविधो वायु, ` सतश्च तावन्तं काठं न(घीयीत । अत्र मनुः--कणेश्रावेऽनिले रात्रो दिवा या(षा). सुपतमूहन इति ॥ ९९ ॥ उत्तरे दे पत्रे निगदिदरे - प्रामारण्ययोश्च संधौ महाप्ये च गतो विभोष्य च समध्ययनं तदह; ॥ ६६ ॥ यद्‌ हाधीयानाः कोरणवश्चात्मवतेयुः के(कदा)चिचाऽऽचार्येण संगतास्तद्‌। प्म, ध्ययने सहाधीयमानं तद्हनाषीयीते । तिमरोषितानां . पुनयैदहेटनं तदहर्न धीयीत. त्थन्ये ॥ ६६ ॥ स्वैरिक्॑स॒ च ॥ ६७ ॥ नाधीयीतेत्येव ॥ ६७ ॥ तत्रोदाहरणम्‌-- | यथा पाद्रक्षा्नोत्सादनावरेखनानुेपनानीति तावन्तं क्रां नाधीयीताध्यापयेद्रा संध्यो; ॥६८॥ सैरिकरमसु तावन्तं काटमध्ययनमध्यापनं च वर्जयेत्‌ । उ्योतिषोर्दशनादुमे स्य त्यो; । तावन्तं काठं नाधीयीताध्य।पयेदर। | एवमुक्तरतराप्यनुवरत्ति; ॥ ६८ ॥ उत्तरे दे सूत्रे निगदतिद्धे- तया वृक्षसमारूढोऽष्ठु बाऽवगादो नक्तं चापावृतते दिवा चापिहिते ॥ ६९ ॥ विवृतं दवारमपावृत्तम्‌ । तत्र नक्तं नाधीयीत । संवृतं द्वारमपिहितम्‌ । तत्र दिवा नाष. यीत ॥ ६९ ॥ । अविहितमनुबाकाध्ययनमाषाढवासन्तिकयोः ॥ ७० ॥ व।पन्तिके वसन्तोत्सवः । स चैत्रे माक्ति इुषत्रयोश्यां भवति । आषादशन्दै- न्‌ि तसिन्माि ्रियमाणस्तादशः कशचिदिनरोतपवारिवा्षितः । तयोद्हरयुवाका. | कंज च द \ ९ पटः ] प्हादेवदीक्षितविरचितोज्ज्वङग्याख्यासमेतम्‌ । ५१ दै प्ययनमविडितम्‌ । अनुवाकंप्रहणान्नयुने न दोषः | अपर्‌ आह--अनुवाकग्रहणानन््र- ब्राक्षणयोरेव प्रतिषेधो नाङ्गनामिति | ७०॥ | ` ` नित्यप्रश्चस्य चाविधिना ॥ ७१ ॥ नित्यं प्रशचाध्ययनं यस्य स्त॒ नित्यभ्र्नो ब्रहमयन्ञः। तस्य।विधिना । उक्तविधेरन्यो विधिरविभिः । तेनाविधिन। । कक्ष्यमाणभ्रकरेण विधिनाऽनुवाकाध्ययनं विहितम्‌ । यद्यपि नित्ये दरहययज्ञाध्ययने तथाऽपि केनचिदङ्गेन विना न कतैन्यम्‌ । तेन विस्मृत्य प्रातराशे कते प्रायश्चित्तमेव न ब्रह्मयज्ञः । ज्ञातकवतोपेऽपि प्राय धित्तमभोजनम्‌ ॥ ७१ ॥ तस्य विधिः ॥ ७२ ॥ तस्य निलयप्र्नस्य विधिरुच्यते ॥ ७२ ॥ अृतभातराश्च उदकान्तं गत्वा भरयतः शुचौ देशे स्वाध्यायमधीयीत यथाध्यायघ्रुत्छजन्वाचा ॥ ७३ ॥ अकृतश्रातराशोऽकृतदिवा भोजनः । उद्कान्तमृद्कप्तमीपं गत्वा प्रयतः स्नानमाजना- दिना शुद्धः श॒चो देशे प्राच्यामुदीच्यां प्रागुदीच्यां दिशयच्छदिर्दैशेऽषीयीत यथाध्यय. नमुत्पृनन्‌ यथापाठमनुसङ्गमत्पृनक्नादित॒ आरभ्य प्रथमादिष्वहःसु अधीयीत । दिती- यादिपूत्पुज्य ततः परमधीयीत । . वाचोचचेरित्य्थः ॥ ७६ ॥ मनसा चानध्याये ॥ ७४॥ अनध्याये च मनप्ताऽधीयीत नित्यस्वाध्यायम्‌ ॥ ७४.॥ विद्युति चाभ्यग्रायां स्तनयित्नावपायत्ये प्रेतान्न नीहारे च मानसं परिचक्षते ॥ ७५॥ विद्युति अमभ्यग्रायामविरतायाम्‌। स्तनयित्नौ चाम्यग्रे | अप्रायत्य आत्मनोऽदावि. मवि | प्रेतान्ने च भुक्ते | नीहरे नीहारो हिमानी तस्मिश्च वतमाने । मानसतमनन्तरोक्त. मध्ययनं १रिचक्षते वनेयन्ति | ७९ ॥ शराद्धमोजन पएवेत्येके ॥ ७६ ॥ एक आचायौः श्राद्धमोजन एव मानप्तं परिक्षते न विदयदादिषु ॥ ७६ ॥ विद्ुरस्तनयिलनुदषटवापर्तौ यत्र संनिपतेयुरूयह. मनध्यायः ॥ ७७॥ क ४* # 197 च ५४ ५.2 "भ, ~ पि, 8. | ¦ + + ५. ॥ ५ ट = # ^ क क (= # # षै ५३ सत्यापादविरवितं भ्रोतसूत्रम्‌-- ` [ २६ रभे- अपरतो यथा-यसिन्दे्े यो वर्षकाङस्ततोऽन्यधापवुः। तश्र यदि विशद्‌।दयः संनि पतेयु. समुचिताः स्युस्तत्र ञयहमनध्थायः ॥ ७७ | | + 9 "~क भ यावद्च्युदका भूमारत्यक ॥ ७८ ॥ यावत। कटेन भूमिर्विगतोदका मवति तावन्तं कालमनध्याय इत्येके म. न्यन्ते ॥ ७८ ॥ एकेन द्वाभ्यां वै तेषामाकाटम्‌ ॥ ७९॥ विद्युदादीनां मध्य एकेन द्वम्यां वा योग आकाङमनध्यायः | परदुरागतस्य कास्य प्ा्िपयन्तमित्यथै; ॥ ७९ ॥ सयौचन्द्रमसोग्रहणे भमिचलनेऽवस्वान उखाया मनयुत्पाते च स्वासां विद्यानां सावैकालिकमा कालम्‌ ॥ ८० ॥ | सू्यौचन्द्रमसोरिति वचने बृह्पत्यादिनिवृष्यर्थम्‌ । भूमिचठने भूमिकम्पे । अव. स्वने निधोते | उच्कायामुल्क।पति | अमयुत्पति प्रामादिदाहे । एतेषु सवातं विद्यानां अङ्गानि वेदाश्चत्वारो मीमांप्ता न्यायविस्तरः । प्राणं षमेशाल्ञं च विद्या दचेताश्चतुदेश ॥ इत्युक्तानां सार्वकाश्किख्तौ चाप्त चाऽऽकाटमनध्पायः | अत्र पर्वापतामिति वचना. दन्यत्र वेदानामेव प्रतिषेधः । अङ्गानामर्पीत्यन्ये ॥ ८० ॥ अभ्रे चापतों॥ ८१॥ अपतौव्रं दृदयमानं यावदइदयते तावत्काठ्मनध्यायः | <{ ॥ सूयाचन्द्रभसोः परिवेष इन्द्रधनुषि प्रतिसू्म्स्य- [श्‌] बाते पृतीगन्पे नीहारे च सर्वेष्वेतेषु तावन्तं कारम्‌ ॥ ८२ ॥ एवं परिवेषदिष्वपि योज्यम्‌ । अत्रापि वबृहस्पत्यादि१रिवेषे न दोषः | इन्द्रषनुः भरसिद्धम्‌ । सूयसमीपे तदाक्रतिःपरतिपूयैः । मत्स्यः पुच्छवननकषत्रम्‌ । समहारे गन्द चिह्गन्यत्ययः । सरदष्वेतेषु वातादिषु च रषु तावत्कामनध्ययनम्‌ ।.कते घोषवति । पृतीगन्धे दुर्गन्धे । नीहारे हिमान्याम्‌ । वातादिग्रहणं पूर्वोक्तानां श्वगदैभादीनामुपलक्ष. णम्‌ । पुनरिह विधानं तावत्काङमिति विधातुम्‌ | अत्रैव गदभादि्रहणे करतवय पूर्वतर पाठस्य चिन्त्यं प्रयौजनम्‌ ॥ ८२ ॥ ६ पटः ] म्रहादेबदीक्षितविरचितोञज्वलाव्याख्यासमेतप्‌ । ५१ ५ टै विरते बाते ॥ ८३॥ वति ठ घोषवति विरते मृहूतैमनध्यायः । दवे नाडिके मुहूतैः ॥ ८३ ॥ सलाद्क्यामेकष्टक इति स्वभ्पर्यन्तम्‌ ॥ ८४॥ तावत्काहमित्यस्य।पवादोऽयम्‌ ॥ ८४ ॥ | नक्तं वारण्येऽनप्रावहिरण्ये वा ॥ ८५ ॥ रत्रावश्िवर्निते हिरण्यवनिते वाऽरण्ये नाधीयीत | ८९ ॥ अननृक्तं चापं छन्दसो नाधीयीत ॥ ८६ ॥ उत्सर्ननादृष्वैमुकाकरणादर्वागपतुः । तत्र च्छन्दो नानृक्तमेशमपृवै नाधीयीत । मरहणाध्ययनमपतै। न करेल्यम्‌ । यद्यपि तेष्यां पौणमास्यां रोहिण्यां वा॒विरमेदित्यक्तं तथाऽपि कियन्ते कालं तद्विरमणे कस्याध्ययनमित्यपेक्षायामुच्यते । एतावन्तं कां ग्रहणाध्ययनं न कर्तव्यम्‌ । षारणाध्ययने तु न दोषः | तथा छन्दत इति वचना. ` दङ्गानां अहणेऽपि न दोषः ॥ ८६ ॥ प्रदोषे च ॥ ८७॥ प्रदोषे चाननृक्तसृताक्पि नाधीयीत । मासं प्रदोषे नाधीरयीतेत्येतन्त॒ धारण।ध्ययन- स्यापि प्रतिषेधार्थम्‌ । अपर आह- यस्यां रात्रौ द्वादशी त्रयोदशी च मिश्रे मवत. , स्तस्या प्रदोषे नाधीयीताननूक्तमनुक्तं चतोवपतौं चैष आचार इति ॥ ८७ ॥ 9१ सावैकालिकमान्नातम्‌ ॥ ८८ .॥ आन्नातमधीते न सरवैकाटिकम्‌ । अपर्तौ प्रदोषे च पवैसिन्काटेऽनध्यायः ॥<<॥ यथोपाङृते नालुबाकानामेवमपतं करपानां यथोक्तमन्यदत्तः(तः) परिषत्सु ॥ ८९ ॥ ( ख० ११) । इति सत्याषाददिरण्यकेशिश्रौतसृतरे (धमेसूत्रापरपयाये) षदूरविशभश्न तृतीयः पटलः ॥ अत एतस्मादनध्यायप्रकरणाद्न्यद्नध्यायनिमित्तं परिषत्सु मानवादिधमंशाञेषु # यथोक्तं दर्व्यम्‌ । तत्र॒ वतिष्टः--दिग्ाहुपतरतप्रप।तेषु फरुषिरापुवरमष्वाका ठिक. मिति । यमः- । छेष्मतकस्य च्छायायां मधुक्य तथाऽप्यधः । कंदूचिदुमि नाध्येयं कोविदूारकपित्थयोः ॥ ` ता ५४ ` सत्याषाढविरवितं श्रोतसूत्रमू--,. ‰ [ २६.एमे- सैमरामोदयानदेवस्रमपिषु नाधीयीत | ८९ ॥ (ख० { १) । इति श्रीमन्महादेवदीक्षितविरचितायां हिरण्यकेशिधरमप्र्नस्याख्याया- मज्जायां पर्दशपरभ्े तृतीयः १८८; ॥ य व~ == सथ चतुर्थः पटेल । त - तपः स्वाध्याय इति दहि ब्राह्मणम्‌ ॥-१॥ योऽयं नित्यस्वाध्यायः सः, कृच्छरचान्द्रायणादिरक्षणं तपो यावत्फटं साधयति तावत्फढ प्त।घयतीत्यये; ॥ १ ॥ तत्र श्रुयते स यदि तिष्ठन्नासीनः शयाने वां स्वाध्यायमधीते तप एवे तत्तप्यते तपो हि स्वाध्याय इति ॥ २॥ त्र ब्राह्मणे सत यदि तिषठन्नित्यापत्करपः श्रुयते । तत्र दर्भाणां महदुपस्ती्योपस्यं कृत्वा प्राङापतीनः स्वाध्यायित्यादिख्यः कल्पः । प॒ यदि तिषठननापतित्वा ब्राह्मण एवोक्तः । इह पुनरापीनवचनं यथाकथंचिदापीनाथम्‌ } सवैथाऽप्यधीयानस्तष एव तत्तप्यत इति ब्राह्षणायेः । मनुरप्याह-- आहैव स॒ नखाम्रभ्यः प्रमं तप्यते तपः । यत्ल््यपि द्विनोऽधीते स्वाध्यायं शक्तितोऽन्वहम्‌ ॥ इति । खग्रीति स्वैरं दृशेयति । एवं कतुनियमो नाऽऽपद्यतीवाऽऽद्रणीय इति ॥ २ ॥ उत्कलेऽप्याह-- अथापि वाजसनेयित्राह्मणे ब्रह्मयज्ञो ह वा एष यत्स्वाध्यायस्तस्थेते वषट्कारा यत्स्तनयति यद्व द्योतते यद्बस्पूजंति यद्वातो वा वाति तस्मत्स्त- नयति विद्योतमाने वाऽवस्फूजेति बाते वा वाय त्यधीयीतेव वषट्काराणामच्छंबट्कारायेति चिन्ना यते ॥ ३ ॥ अथापि अपिच स्वाध्यायो नाम यदेष ब्रह्मयज्ञः | ब्रह्म वेदस्तत्स।धनो यागः । यथा दशेपू्णमा्ताद्यः पुरोडाशादिपताधनाः | हवैशब्दौ प्रपि क्वं ्योतयतः | तश्य यज्ञ्य + . + # ५ इ 8 ¢ पट्डः † महादेषदीश्षितविरचितोऽञ्वकाध्याख्यासमेतमू । ५५ स्तनयिल्वाद्यः । वषट्कारदशनात्‌ । वायतीति वै शोषण इत्येतस्य रूपम्‌ । यथाऽ प्रदेशः शुष्को मवति तथा वायतीत्यर्थः । यस्मादेते वषट्कारास्तस्मत्स्तननादिप्व न}* ध्यायनिमिततेषु सत्स्वप्यधीयीतैव न पुनरनध्याय इति नाधीयीत । किमर्थम्‌ | वषट्का- राणामेतेषामच्छनटकाराया्यर्थत्वाय । अन्यथा वषट्कारा एते व्यर्था; स्यः । ततश्च यथा होत्रा वषट्‌कृतेऽध्वयुजैहुयात्तादगेव तत्स्यात्‌ ॥ ३ ॥ तस्य शाखान्तरे वाक्यसमाप्तिः ॥ ४ ॥ तस्य वाजत्तनेयित्राह्मणस्य शाखान्तरे व।क्यप्तम।पिमेवति । न तावता पर्यव, सानम्‌ ॥ ४॥ तदेव शाखान्तर १ति- अय यदि बातो बा बायारस्तनयेद्रा वे्योतेत ` बा स्पूर्जद्रैकां वचेमेक वा यजुरेकं वा सामा भिव्याहरेद्‌ भृबः स्वः सत्यं तपः श्रद्धायां जुहो. मीति चैतत्तेनो दैवास्यैतदह; स्वाध्याय उफाप्तो भवति ॥ ५॥ अन्त इति शब्दोऽध्याहायैः । वातादिषु पत्सु एकामृचमषीयीत प्रत प्रदेशे । यनव. दाध्ययन एकं यजुः । पतामवेद्‌ध्ययन एकं साम्‌ । प्वेषु व। वेदेषु भूमवःस्वरित्यादिक यजुरभिन्याहरेत्‌ । न पुनयेथापूपै प्रश्षमात्रम्‌ । तेनैतावताऽध्येतुस्तदहस्तस्मिनहनि स्वाध्याय उपप्तो भवति स्वीकृत मवति । अधीतो मवर्तात्ययेः | केचिद मैवःस्वरित्या- दिकं ब्राह्मणं नाम।ध्ययनविषथ मन्यन्ते न पावेत्रिकरम्‌ ॥ 4 ॥ कस्मत्पुनर्वाजपनेपिन्रह्मणस्येद्‌ाहते शाखान्तरे वाकथपरि्मािरवप्तायते न पनयेाश्रतमात्नं गृह्यते तत्राऽऽह- एवं सत्यायसमयेनाविमतिषिद्धम्‌ ।॥ ६ ॥ एषे सति एवे वाक्यपरिसमाप्तावाश्रयम।णायामायेप्तमयेनाऽऽ्याः शिष्टा मन्वाद्‌य. , स्तेषां स्मयो भ्यवस्था तेनावितिषिद्धं मवति । इतरथा विपरतिपिद्धं स्यात्‌ ॥ ६ ॥ केथम्‌-+ अध्यायानभ्यायान्हुपदिश्चन्ति तद्नयेकं स्यद्र" भसनेयित्राह्यणं चेद्वेक्षेत ।॥ ७ ॥ भायाः स्वाध्यायमनध्यायं॑चोपदिशन्ति । तदुपदेशोऽनयेकः स्था्यदि वानपतनोयै. ्राहमणं यथाश्ुतमवेेताध्येता ॥ ७ ॥ -- -2 ९, > - ५६ संत्याषादविरवितं भ्रौतसूतरष्‌-- [ २९ प्रभे आहानर्थकमेव तदस्तु । श्रुतिविरोधात्‌ । तत्राऽऽह- । अ।यंसमयो हगृह्णमानकारणः ॥ € ॥ योऽयमध्यायानध्यायमये विषथ आयप्तमयो न तत्र कंवित्कारणं गृह्यते । यथा वैत भनीय वासोऽध्व्वे द्द्‌ तीति । अगृक्यमाणकारगश्चाऽऽयैप्तमयःश्त्यनुमानदवरेण प्रमा, णम्‌ | अते) वाकयपारप्तमा।ऽरेव युक्ता । एवं वाज्नेयित्राह्मशस्यापि नात्यन्तनाषः | अनध्यायेषदेश्स्यापि भ्रमूताध्ययनविषयतयाऽथेव्वामिति । अगृह्यमानकारण इति णत्वामावहछन्दप्तः । का पनर स्तिया ब्रहमयज्ञेऽप्थनध्यायमुप दिशति, । मानवे तावद्विपयेयः श्रयते--नेत्येके नास्त्यनध्यायो ब्रह्म्त्रं हि तत्सतिति । सामन्येना. नध्यायो ह्ययज्ञादेन्यत्न चरिता; | तस्मात्तादशी स्मृतिर्वा ॥ ८ ॥ एवं तद्त्निहोत्।दिष्वपि मन्त्राणामनध्यायः प्राप्नोति नेत्याह-- ग विधां प्रत्यनध्यायः श्रुयते न कभेयोगे मेन्नाणाम्‌ ॥९॥ विद्यां वेदानामध्ययनं प्रत्यनध्यायः श्रूयते न पनः कमैयोगे । हेतुः । अर्थान्तर हि कमणि प्रयोगो मन्त्राणाम्‌ | नापृक्रहण।येमध्ययनम्‌ | पारायणाध्ययनमध्येऽनध्याया- गमे मवति न वेति चिन्त्यम्‌ । एवं रुदरादिनपेऽपि ॥ ९ ॥ कथं पुनरायैप्तमयः प्रमाणे यावता न तेषामतीन्धियेऽये ज्ञानं तमवति । तत्राऽऽह- ब्राह्मणोक्ता विधयस्तेषामत्सन्नाः पाठाः ॥ १० ॥ भध्येतृदोनैल्यात्‌ ॥ १० ॥ + कथं तहं तेष।भात्तित्वम्‌--~ < प्रयोगादनुमीयन्ते ॥ ११॥ प्रयोगः स्टृतिनिन्ध[न्‌] मनुष्ठानं च | तस्म द्रहयणान्यनुमीयन्ते मन्वादिभिरपरब्धानी. ति । कथमपरथा स्मरेयुरनुतिष्ठयुवां सेभवति च तेषां चेदप्योगः ॥ ११ ॥ अथ प्रपङ्गावुपस्टतिरुच्यते-- यत्र तु भीत्युपरन्धितः प्र्टततिनं तत्र श्ञाञ्ञेषस्ि ॥ १२ ॥ यत्र तु मातुपुतापरिणयनादौ प्रत्युपटन्धितः प्रवृ्तिनं॒॑तत्रोतपर्नपाठशाक्परा शानां शरुतिमृख्त्व युक्तम्‌ ॥ १२ ॥ तादगप्रमाणमित्या€- , , तदुवत॑मानो नरकाय राध्यति ॥ {३ ॥ # ६८ ४ पटः ] महादेवदौक्षितमिरवितोज्जमलव्यार्यासमेतमू । ५७ ता अपस्मृतीरनुवतैमानश्तदुक्तं कमं कुर्वाणो नरकाय र।ध्यति । कद्पत्‌ इत्यधेः ॥१३॥ अथेदानीं प्रत्यक्षत्रह्मणोक्त। एव केचिद्विषयो व्याल्यायन्ते तेषामपि मर्तिष्वनुप्रवे- शायेम्‌ । तेन तदतिक्रमे स्मतौतिक्रमनिमित्तमेव प्रायश्चित्तं मवति -- अथापि ब्राह्मणोक्ता विधयस्तेषां महायज्ञा महा सत्राणीति संस्तुतिः ॥ १४॥ अत्रापि स्मृतिमृष्छनि ब्राह्मणानि प्रत्यज्ञाणि घदधन्ते तदवतत्रापि श्रुतिमृढमनुमीयते इत्यथैः । तेषां वक्ष्यमाणानां महायज्ञा ईति धस्तुतिः । स्वाध्यायत्रह्मण आरण्यकादौ सस्तुतिग्रहणेन संस्ठ॒तिमात्रमिदं न(मयेये धमीतिदेशा्थमिति दरेयति । तेन महाय्ञेषु सोमयागेषु ये धर्मा न उयेष्ठ्(तरमन्तरित्यतिमेन यष्टवयाित्याद्यो, ये च महत्रस्य गवामयनस्य धर्मा इषटभयमयन्ञानामविकार्‌ इत्येवमाद्यस्त उमय एवं क्यमणेषु ञ्च महायज्ञेषु न भवन्ति ॥ १४ ॥ अहरहमेतवलिमदुष्येभ्यो यथाक्तिदानं (ख० १२) । देबेभ्यः स्वाहकार अकष्टादु पितृभ्यः स्वधाकार आद्पत्रात्स्वाध्याय इति ॥ १५ ॥ वश्वदेवे वक्ष्थमाणेन बडिह्रणप्रकारण मूतेभ्थोऽहरहनैटिदिय एष मृतयज्ञः | भनु ष्येम्यश्च यथाशक्ति दानं कतेग्धमेष मनुप्थयज्ञ; ( सं० १२ ) । देवेभ्यः स्व।द्‌।क।. रेण प्रदानमाकाष्ठात्‌ । अशनीय।मवे काष्ठममि तावदयं पदेवोक्तप्रकरिण । एष देव, यज्ञः । केविद्वेधदेवाहुतिभ्यः प्रपूत मिमां मन्वन्ते । देवेभ्यः स्वाहेति मन्तरमिच्छनिि | देवयत्तेन यक्षथ इति पकटपमिच्छन्ति | वय॑ तु न तयेति गृह्य एवाबोचाम । केविदाह, राकाष्ठ दिति वचन।दद्नीयामामेन भोननहोपेऽपि यथाकथं दिदेव कर्तव्यः पुरप सस्कारत्वादिति । अपरे त्वशनीय धकर ईति वदन्ते भोजनलेवे तेश्वदरवो न क्न्य इति स्थिता; । तचिन्त्यम्‌ | पितृभ्यः सवकारण प्रदानमोदुपात्रत्‌ | अन्न(्म।व उद्परत्रमपि तावदेयम्‌ । पत्रग्रहणात्त्ह पनिण देम्‌ । एष पितृन्ञः । साध्थाय- स्तस्य विषिरिष्यारभ्येक्तो तित्यस्वाध्यायः । एष ऋषिवज्ञः । इतिशब्दः ्तमाष्ठौ | इत्येते महायज्ञा इति । न च।यमुषदेशक्रभोऽुषठान उभयुञ्यते | अनुष्ठानं तु ब्रह्मयज्ञो देषयज्ञो मूतथज्ञः पितृयज्ञो मनुष्ययज्ञ इति ॥ १९ ॥ पनप्रप्गादाहइ-- पूना बणेञ्यायसां कायां ॥ १६ ॥ ४: "च ५८ सत्याषाढविरचितं श्रौतसूत्रम्‌-- [ ९६ प्रभे वणेतो यो उय।यान्भ्शस्ततरो मवति तस्यावरेण पूना कायं । अध्वन्यनुगमना. दिका | उत्सवेषु गन्धमास्यादिकःा ॥ १६ ॥ वृद्धतरणां च ॥ १७ ॥ सजातीयानामपि पूना काया । . तररनि्दशद्धियावयःकमेभिवृद्धानाम्‌ । हीनानामप* त्यके । तथा च मनुः--शद्रोऽपि दशमीं गत इति पूना कर्चत्युक्तम्‌ || १७ ॥ तद्विरोधिहर्षो कज्यं इत्याह-- हृष्टो द्षति इषो धर्ममातिक्रामाति धममातिक्रमे खलु पुनमैरकः ॥ १८ ॥ अभिमतटामादिनिमित्तथित्तविकारो हैः । तचयुक्तो हः । स दरति । दपा गरवोऽ. भिमानः । दहो षभेमति क्रामति । पृज्यपूननादिकं भ्रतिस्तन्धत्वात्‌ । सटुशब्दो वा. कंयाठंकरे । धर्मातिकरमे पुननेरको भवति निरयं प्रतप्ते | तस्माद्धमौतिक्रममृढभूतो हर्षो न कतव्य: । यद्यपि भूतदाहयेषु दोषे वर्मनीयेषु हर्षो विकते तथाऽपीह विशेषेण हष॑वनार्थोऽयं समारम्भः । योगाङ्गत्वाद्वक्ष्यमाणस्य ॥ १८ ॥ न समावृत्ते समदेशो विद्यते ॥ १९ ॥ पमावृतत्िष्यं ्रत्याचरेण समदेशो न देथ इदं त्वया करत्यामिति । यथा त्तमा. वत्तदेशायां दयते उदङरुम्ममाहरेति । नोमीतके स्वेच्छया करणे न॒ प्रतिरेषः ॥ १९ ॥ ॐकार; स्वगदरारं तस्माद्वह्याध्येष्यमाग एतद्‌. दि मरतिपचेत ॥ २०॥ जकारः प्रणवः स्वरंदवारमिति यथ। द्वारेण गृहाम्यन्तरं पराप्यते तथा तेन स्वर्गः | तस्मा द्र्य वेदं स्वगेप्ताधनमध्येष्यमाण एतद्‌।दि अन।म्नातमपि ्कारमादौ कृत्व प्रतिपद्येत करमेताधयेदुम्‌ ॥ २० ॥ विकथां चान्यां कृत्वैव लौकिक्या वाचा व्याव. तते ब्रह्म ॥ २१॥ अध्ययनेऽनुषयुक्ताः कथा विकथा: | अतोऽन्या छृत्व। एतदादि प्रतिषययेत । एवं सति ब्रह्म वेदो टक्गिक्य। वाच त्यावतैते तया मि्चितं न मवति ॥ २१॥ पनरप्योकारमेव स्तौति-~ ¢ पटः] पहदेवदीक्षितविरचितोञज्वलाग्यारूयासमेतम्‌ । ५९. यज्ञेषु चेतदादयः प्रसवाः ॥ २२॥ यज्ञेषु दशपूणमापतादिष्वेतदाद्य ॐकाराद्यः प्रप्तवा अनुज्ञावाक्यानि स्यतहा- दीनाम्‌ | ओं प्रणय । ओं निवेप । ओं स्तुतेति ॥ २२ ॥ छोके च भूतिकभस्वेतदादीन्येव वाक्यानि स्यु. था पुण्याह\ स्वस्त्ययनमृद्धिमिति।॥ २३॥ टोके च कर्मसु पाणिग्रहणादिष्वेतदादीन्येव वाक्यानि स्युः । तान्युदाहरति य्था पण्याहवाचने--ॐ कमणः पुण्याहमिति वाचयित्वा वदन्ति ॐ पुण्याहं कमेण इति प्रतिवक्तारः । ॐ कर्मणे स्वस्ति मवन्तो ब्रुवन्त्विति वाचयित्वा ॐ स्वस्ति कमण इतीतरे । ॐ कर्मेण ऋद्धि मवन्तो श्ुवन्त्विति वाचयित्वा ॐ कमे ऋध्यतामिती. तरे । तस्मादेव प्रश्चस्त स्ध्कार इति ॥ २६३॥ नासमयेन इच्छ वीत त्रिः श्रावणं त्रैः सह वचनापति परिहाप्य ॥ २४॥ समयः दुश्चषा | तेन विना इच्छं दुःखं दुरषधारणमपृवेग्रन्ं न कुवीत | क्रिया- सामान्यवचनः करोतिरध्ययनेऽध्यापने च वतैते । समयेन विना शिष्योऽपि कृच्छं अन्थं नाधयिति । मचार्योऽपि नाध्यापयेत्‌ । तथा च मनुः-- धमारथो यत्र न स्यातां शुश्रूषौ चापि तद्िषा । न तेत्र विद्या वक्तव्या द्रुमं ्बीनमिवोखरे ॥ इति । किमविरेषेणेत्याह- तरिः श्रावणं त्रिः सहवचनमितिः परिहाप्य वर्जयित्वा । धिः श्रावणमात्रा्) तरिः सहवचनमात्रा(े) चान्यतरावेक्षया क्रियमाणे हुश्ुषा नपिक्ष्य ततोऽधिके पवैत्रक्षयेति ॥ २४॥ अविचिकित्साया ब्रह्म निगन्तन्यापरेति हारीतः ॥ २५ ॥ विचिक्ल्पा सशयः । तदभावोऽविचिकित््ा । स यावदुपपदयते तावद्भह्य निगन्त. भ्यं नियमेन गम्तव्यं नियमपृवेमधिगन्तव्यमिति हारीत आचार्यो मन्यते । अत्र पले तिःश्रावणत्रिःहव्चनयोरपि शुशरुषितन्यम्‌ । व्रहमग्रहणादङ्खेषु नायं विधिः ॥ २५ ॥ न बर्िेदे गति्वियते ॥ २६॥ महिवेद वेदभूते कम्यनादकश्षवणे गतिः शुश्रूषा न विद्यते । यद्यपि तदुषयुक्तं वेदान्ञाने ॥ २९ ॥ धवः श); ८; ६० सेत्याषाढविरवितं श्रौतसूतम्‌-- [ २९ प्रभे समादिष्टमध्यापयन्तं याबदध्यायमुपसंग्रह्णीयात्‌ ॥ २७ ॥ आचार्येण प्मादिषटोऽध्यापयेति ते यावदध्यायं ` यावद्प्ावध्यापयति तावदुप. गृह्णीयात्‌ । तेथा समादिषटोऽध्य।पयतीत्यत्र सूत्र आचायैदारवदृत्तिरुक्ता । तत्र चान्यन्न. पसंगरह्णीयादिति वतैते | अत उपरपं्रहणार्थोऽयमारम्भः ॥ २७ ॥ एनमुपसेश्रह्वीयाज्नित्यमरहन्तमित्येके ॥ २८ ॥ प्त वेत्पमादिष्टोऽहैन्भवति विदयाप्तमाचारादिना ततो नित्यमुपश्जहीयादित्येके । स्वमतं वु यवद्ध्ययनमिति ॥ २८॥ नित्यानां तु खट ॥ २९॥ सा गतिर्नित्यप्तमादिष्टा य आचार्येणाध्यापनार्य तेषामेव | न तु कदाचित्समादिष्टानाम्‌। कादाचित्क तु नित्यं न गतिर्विधते | यदयप्यपतावहेन्मवति तथाऽप्याचर्यै या गति हुषा साऽस्िनन कतेम्या ॥ २९ ॥ ब्रह्मणि मिथो विनियोगे न गतिर्विद्यते ॥ ३० ॥ ब्रह्मणि वेदविनियोगविषये यथा मिथो विनियोग; क्रियते बह्वृचो यजुवेदाध्या. यिमः प्तकाशा्जुर्वद्मधीते सतोऽपि तस््ाद्ेदं तद्‌ परस्परं शश्चषा न कतेव्या | ६०॥ अत्र हेतु स्वयमेवाऽऽह-- ब्रह्म वर्धत इत्युपदिशन्ति ॥ ३१ ॥ दयोरि ब्रह्म वर्धते | तैव ब्रवृद्धिः शश्रषा इत्युपदिशन्त्याचायोः ॥ ६१ ॥ निवेशे हि त्ते स वत्सरे संवत्सरे द्र दरौ मासौ समाहित आचार्यकुले वसेद्धूय; श्रुतमिच्छन्निति श्वेतकेतुः ॥ ३२॥ मूयः श्रवणमिच्छन्‌ पुरुषो निवेशे वृत्ते द्‌।रकमंणि वृत्तेऽपि प्रतिबत्सरं द्वौ दवौ मासौ समाहित आचायकरुटे वतेदिति शेतकेदुराचा्यो मन्यते ॥ ३२ ॥ अत्र हेतुत्वेन श्वेतकेतोरेव शिष्याम्प्रति वचनम्‌-- एतेन शयं योगेन पूर्वस्मात्का खाद्य; श्तमङक्वाीति ॥ ३३ ॥ एतेनानन्तरोक्तेन योगेनोपयेन पूसमाद्रह्मचयैकााद्ूयोऽधिकतरे श्रुतमकुर्व तत्कृ तवानस्षि | ततो युयमविं तथा कुरुध्वमिति ॥ ३३ ॥ । ऋ [त ^ ९ \ ¢ पः] महादेवदीक्षितविरचितोज्ञ्टाग्याख्यासमेतम्‌ | ६१ तच्छास्चेषु च प्रतिषिद्धम्‌ ॥ ३४॥ तदिदं श्वेतकेतोदशेनं श्ुत्यादिशान्ञेषु विप्रतिषिद्धम्‌ ॥ ३४ ॥ कथमित्याह-- निवेशे हि एतते(ख० ६३) । नेयमिकानै श्रूयन्ते यथाऽचनिहोत्रमतिथयो यच्चान्यदेवं युक्तम्‌ ॥ ३५ ॥ हिशब्दो हेतौ । यस्माक्निवेशे वृत्ते नैयमिकानि नियमेन कर्तव्यानि नित्यानि कमौणि श्रूयन्ते | कानि पृनस्तानि । अञ्चिहोश्रमतिथये।ऽतिथिपृजा । यथ। मातरमाशित्य सर्वे जीवन्ति जन्तवः । एवे गृहस्थमाश्रित्य सर्वे जीवन्ति जन्तवः । इति। यश्वान्यदेवं युक्तम्‌ । एवंविधं श्राद्धादि । एवमेते; क्मैभिरहरहराक्रान्तस्य शिरः. कण्डूयनेऽप्यवपतरो न भवति स॒ कथं द्वौ माप्त गुर्कुटे वसेदिति ॥ ६९ ॥ अध्ययनार्येन यं चोदयेन्न चेने प्रत्याचक्षीत ॥ ३६ ॥ यमाचायै माणवकोऽप्ययनं प्रयोजनमुदि्य चोदयेच्छिष्यश्तेऽहं शाधि मां प्रपन्न. मिति तमेव माणवकम्‌ । चशब्दोऽवधारणे । मैनं प्रत्याचक्षीत ॥ ३१ ॥ किमविशेषेणेत्याह-- न चास्मिन्दोषं पश्येत्‌ ॥ ३७ ॥ अस्मिज्निति.निषातोऽस्ति बेदथंवृत्तिः । ईदक्च ख्टया(डमानिन इत्यादौ दश. नात्‌ । तस्यायं प्रयोगः । न बेदस्मन्माणवकेऽभ्याप्यहतुदोषं पश्येत्‌ || ३७ ॥ यद्च्छायामसंहृत्तो गतिरेव तस्मिन्‌ । ३८ ॥ समानमधीयानेषु माणवकेषु यदि कस्यचिद्यदच्छया इष्टहेतुमन्तरेणैव बुद्धिमान्धा" दिनाऽध्ययनस्यासंबत्तिः स्यादधीतो मागो माणवकान्तरवन्नापिगच्छेत्तदा तस्य यदच्छायामततवृत्तौ तस्मिन्न चार्थे गतिरेव दुश्रुषैव माणवकसम शरणम्‌ | तथाऽऽह मनुः- यथा खनन्‌ खनित्रेण नरो वायषिगच्छति । तथा गुरुगतां विद्यां शर षुरधिगच्छतीति ॥ अधिके दुश्रूषितो हि गुरुः सर्वात्मना तं शिक्षयेदिति ॥ ६८ ॥ मातरि पितयोचायेवच्छुशरषा ॥ ३९ ॥ ६२ सत्यापाहविरचितं ्रोतसूत्रमू- [ २९ परभे- भातूग्रहणेन पितामरहीपरपितामह्योरपि अरहणम्‌ । पितूप्रहणेन च॒ पितामहपषिताम. हयोग्रहणम्‌ । सर्वं एत आचारयवच्छधरुपितव्याः | ६९ ॥ । समाषटततेन स्वँ गुरव उपसंग्रा्चाः ॥ ४० ॥ उक्तानुक्ताश्च ज्येष्ठा मातुदाद्यः स्वे गुरवः प्मावृत्तेनाहरहरुपपतग्राह्यः ॥ ४० ॥ श्रातृभागीनीषु च ययापुवेुपसंग्रहणम्‌ ॥ ४१॥ पुवेणेव तद्धे करमाथमिदं वचनम्‌ । यथापूव उयषठकरमेणेति ॥ ४१ ॥ नित्या च पूजा यथोपदेश्षम्‌ ॥ ४२ ॥ पूना वशैज्यायपतां कार्या । वृद्धतराणामिति उपदेशानुरोषेन या नित्या पूजा प्ता च यथापूव वद्धतरक्रमेण ॥ ४२ ॥ | ऋतिविक्श्श्युरपितृव्यमातुलानवरबय सोऽप्युत्थायाभिवदेत्‌ ।॥४३॥ तिवरषपू्ः श्रेत्रियोऽभिवादनमहैतीति वक्ष्यति । तेऽवरवयप्त॒ऋत्विगादयोऽप्य. भिवाद्यन्ते । तानमिवादयमानान्प्र्युत्थायाभिवदेत्‌ । नाने(्ये)षिव यथ।सुखमाप्रीनः । वयपतोत्छृष्टानां तेषामियमेव पूना ॥ ४३ ॥ | तृष्णीं बोपसंग्रहीयात्‌ ॥ ४४ ॥ अथवा प्रत्युत्थाय स्वयमपि तां्तष्णीमुपतेगृहीयात्‌ । विद्याचासिरियपेक्षया विकर्षः || ४४ ॥ अथाभिवाद्या उच्यन्ते- दशवर्षं पौरसख्यं पञ्चवर्ष तु चारणं तरिवर्षपुवैः श्रोत्रियोऽभिवादनपहैतीति ॥ ४५॥ धयः ५ + म, + श. ५ च, ४. [=] ५ पुरे मवं पौरं पौरं च तैत्सख्यं च पौरसख्यम्‌ । सेवानिबन्धनं बैन्धवम्‌ । तदमिवादनस्य निमित्तम्‌ । कीदशम्‌ । दृशवपौन्तराठे [ विद्यमानम्‌ ] । ददावषाौषैकं पौरप्रख्यमश्रोतरि. योऽप्यभिवाद्य इति विव्ितम्‌ । १७ ठ चारणम्‌ । सख्यमित्युपरि समस्तमप्यपेक्षते | चारणशब्दः शाखध्यायिषु रूढः । तेषां सख्यं पृश्चवरषमामिवादनस्य निमित्तम्‌ | ध्ोतरियं वक्ष्यति । स बिवषैपू्म्तावन्मत्रिणाभिवादनमहति न पवैरख्यमपेक्षते ॥४५९॥ ज्ञायमाने वयोविशेषे वृद्धतरायामिवाच्म्‌ ॥ ४६ ॥ ----~- १ कृ. “रसंद्यं ` २ क. तत्त॑ल्यं । ३ कृ. बन्धनं । ऋष ¢ षष्टः } महादेवदीक्षितविरवितौऽज्वङानव्याश्याभैमेतम्‌ | ६३ कमाभमिदम्‌ । वयोविेपे ज्ञायमाने पै वृद्धतरायामिवाद्यममिषाद्नं कर्तव्यं पश्ादुवद्धायेति ॥ ४६ ॥ विषमगतायागुरषे नाभिवाधम्‌ ॥ ४७ ॥ उचःस्थाने नीचैःस्थाने वा स्थितो विषमगतः । तस्मै गुरुष्यतिरिक्ताय नाभिवा. द्यम्‌ । गुरवे त्वमिवाद्म्‌ । एवे दशने सति तृष्णीमवस्थानस्य युक्तत्वात्‌ ॥ ४७ ॥ अन्वारुद्य बाऽभिवाद्यीत ॥ ४८ ॥ हदमगुरुविषयम्‌ । यत्रापतवमिवाद्नीयः स्थितप्तत्न त्वन्वारुहय वाऽभिवाद्यीताभि. वादयेत्‌ । ओ न [नवारद्ेत्यपि द्रव्यम्‌ । उमयस्य तुल्यत्वात्‌ । गुरौ तु( रुपतु ) दृष्टमात्र. एवाभिवाद्नीय इत्युक्तम्‌ । सवत्र § प्र्युत्थायाभिवादनम्‌ ॥ ४८ ॥ उत्तरे दव सूते निगदतिद्धे-- अप्रयतेन नाभिवादयं तथा प्रयतायाग्रयतश्च न प्रस्य भिबदेत्‌ ॥ ४९ ॥ यध्तानादप्रयताय कश्चिद्भिवदेत्तथाऽपि सरोऽप्रयतो न प्रत्यभिवदत्‌ ॥ ४९ ॥ पतिषयसः खियः ॥ ५० ॥ पत्यु्द्रयः द्ीणां तदेव वयश्चन तदनुरोषेन जयष्ठमायोदिष्वरमिवादनं कतेन्यम्‌ ॥९ ०॥ न सोपान्ेषटितशचिरा अवदहितपाणिवाऽभिवाद्यीत ॥ ५१ ॥ अवहितपाणिः समित्कुशहस्तो दत्रादिहस्तो वा ।.अन्यत्मतिद्धम्‌ ॥ ९१ ॥ सवैनान्ना सियो राजन्यवरेद्यौ च न नान्ना ॥ ५२ ॥ ल्ली च प्ैनन्निवाभिवाधा त्वामभिवादयेऽहमिति । न नाक्नाऽभिवाद्नीया । एवं राभन्यवैश्यो च ॥ ५२ ॥ मातरमाचा्य॑द्‌रं चेत्येके ॥ ५३॥ मातरमाचायैदारं च | एते अवि द्वे स्ैनासनैवाभिवाद्थीत | स्वमतं तु न्नैवं मवति ॥ ९३॥ बयोविरोषणाभिवादनं हीनवणं नास्तीत्याई-- दशवर्ष ब्राह्मणः शतवर्ष॑श्च क्श्चियः पितापुत्रौ स्मतौ विद्धि तयोस्तु ब्राह्मणः पिता ॥ ५४ ॥ ^ ल + 12.48 ६४ शत्याषादविरचितं शौतसूभष्‌-- [ ९१ भे शिष्यं परत्यचायैस्यायमुषदेशः । स्मशब्दः -छोकपूरणार्थो निपातः । ब्राह्मणः कषत्रिय इत्युपलक्षणम्‌ । विद्धि जानीहि । शिष्ट स्पष्टम्‌ ॥ ९४ ॥ ङुश्चटमवरवयसं वयस्यं वा पृच्छेत्‌ ॥ ५५ ॥ ` बराक्षणविषयमिदम्‌ । क्षेत्रियादिषु विशेषस्य वेक्ष्यमाणत्वोत्‌ । वयम्ता बुह्यो वयस्यः । भवरवय्तं वयस्य व। ब्राह्मणं प(कोथादिषु सेगतं कुश्च एच्छत्‌, अपि कुशद्मिति ॥ ९९ ॥ अनामयं क्षियम्‌ ॥ ५६ ॥ अप्यनामयं त इति । आमयो रोगस्तदमावोऽनामयं एच्छत्‌ |¦ ९६ ॥ अनष्ट वेहपम्‌ ॥ ५७ ॥ अप्यनषटपशुधनोऽ्तीति ॥ ५७ ॥ ५६. आरोग्यं शयद्रभ्‌ ॥ ५८ ॥ अप्यरोगो मवानिति ॥ ५८ ॥ नासमाप्य श्रोत्रिये छतित्रनेद्रण्ये च ज्ञियम्‌ ॥ ५९ ॥ ( ख० १४)। श्रो्ियं पयिसंगतमरसंमाप्य नह्यतिवरनेन्नह्यतिक्र मेत्‌ । अरण्ये च ज्ञियम्‌ । अर्‌. ण्यग्रहणं स्तमयदेश्चस्योपलक्षणम्‌ ! तत्र॒ च्ियमेकाकिनीं दृष ऽसं मा्य॒न।तित्रनेत्‌ । समाषणे च मातृवद्धगिनीव्च । मगिनि क्रं ते करवाणि न मेतव्यमिति ॥ १९ ॥ ( ल ०.१४ )। सरवैषामेव कमणां शेषज।तमाचमनं विषास्थस्तदुपयोगिनो विषीनाह-- उपासने गुरूणां दृद्धानामतिथीना^ होमे जपक- मणि स्वाध्याये भोजन आचमने च यङ्गोपवीति स्यात्‌ ॥ ६० ॥ गुरूणामाच।योदीनामन्येषां ¶ पृञ्यानामतिथीनां चोपापतने यद्‌ तानुपा तद्‌। होमे साङ्गे पिन्याद्न्यत्र जपकर्मणि जपक्रियायां स्वाध्यायाध्ययने भोजनाचमनयोश्च यज्ञोपवीती स्यात्‌ । षापो विन्याप्तविशेषो यज्ञोपवीतम्‌ । दक्षिणं बाहुभद्धरतेऽवषत्ते ~. व्यमिति यज्ञोपवीतमिति वर्षणम्‌ । वापतपोऽपमवेऽनुकपं वक्ष्षति । अपि वा सूत्र मेवोपवीतायेम्‌ । मनुरप्याह ~ । ४ पटः ] महादैवदौक्षितविरवितोज्ज्वला्याख्यसमेतम्‌ | ६५ कापौपतमुपवीतं स्यादुविप्रस्योध्व॑वृते त्रिवृत्‌ । उद्धते दक्तिणे पणाबुपवीत्युच्यते बुधैः ॥ इति । एतेषु यज्ञोपवीतविधानात्काङान्तरे नावदवेमावः ॥ ६० ॥ भृमिगतास्वप्स्वाचम्य भ्रयतो भवति ॥ ६१ ॥ अपि द्धा भूमिगता वैतृष्ण्यं यासु गोभत्‌ । अव्याघठाश्चेदमेध्येने गन्धव्णैरपानिताः ॥ श्वि गोतृषिङत्तोयं भ्हृतिस्थं महीगतम्‌ | इति याज्ञवल्कयः । अन। गावो महिष्यश्च ब्राह्मणी च प्रसूतिका । दशरात्रेण शुष्यन्ति मूमिष्ठे च नवोदकम्‌ ॥ इति मनुः । श्रावणे म्‌।ति प्रि तव नचो .रनस्वद्य; । इति ्ृत्यन्तरमपि । एवमृतदोष्रदिता््पस्वानम्य प्रयते भवति । प्रायत्थायमाचमनं मृगतासप्ु कतेन्यमिति ॥ ६१ ॥ यं बा भयत अ।च।यत्‌ ॥ ६२ ॥ य॑ वा प्रयते। योग्य आचामयेत््ोऽपि प्रयतो मवति । स्वैषा स्वयं वामहस्ताव. भिंत(भिराचमनं न भवति । एतेन शाज्ञान्त( उक्तं कमण्डट्धारणमाचावेस्य नाभिम। ठकष्षते | अलानुपत्रेण न।रिकेदपात्रेण व। स्वयमाचमनं कुर्वन्ति ॥ ६२ ॥ ॑ न वैधारास्वाच।मे्‌ ॥ ६३ ॥ प्रोक्तेन प्रकरेण प्रायत्याथैस्याऽऽचमनस्य वपवाराघु प्रपङ्ध।मा१।त्‌ पिरि. तस्य प्नप्रतिषेषोऽथमिति केचित्‌ | अपर अ।ह-- अस्मादेव ्रतिषेषाच्छिकंया दिस्थस्य करकदेयां ५।६ तत्र प्रयत्य(य॑माचमनं न मवतीति | ६६ ॥ | तथा प्रदरोदके ॥ ६४ ॥ भूमेः स्वथं दणेः प्रदेशः श्रद्रः । तत्र॒ यदुदकं तस्मिन्भूनिगतेऽपि नाऽऽचा- मेत्‌ ॥ ६४॥ ति ¦ तप्तामिश्वाकारणात्‌ ॥ ६५ ॥ त।भि&। द्विना ऽऽचामेत्‌ | अ शरणाञ्ञर्‌दौ कारणे प्ति न दोषः ॥ ६९ ॥ रिक्तपरणि्वैयस. उ्यम्याप्‌ उपस्पृशेत्‌ ॥ ६६ ॥ । ~ ६६ ` सेत्यापादनिरचितं भ्ौतसूधम्‌-- [ ९१ भर वय इति पक्षी । यो रिक्तपाणिः सन्‌ वयप्त॒ उथ्म्य पक्षिणमुदिदय तस्व प्रत्ता. रणाय पाणिमुदयच्छति सर॒तत्कृत्वाऽप उपरटशेत्‌ तेनैव : पाणिना । रिक्तपाणिरैति वचनात्काष्ठढीष्टा दिपहितस्य पणेरुद्यमने न दोषः | केचिदुपस्परेनमाचमनमाहुः ॥१६॥ श्क्तिविषये न शदूतेभप्यभ्रयतः स्यात्‌ ॥ ६७ ॥ शक्तौ पत्यं महूतमप्यभ्रयतो न स्वात्‌ । आचमनयोगं॑जटं दैव मृञ्रपुरीषादिकिं ुर्ात्‌ । यदि तावन्तं कां वेगं धारयि शक्नुयात्‌ ॥ १६७ ॥ नग्नो वा ॥ ६८ ॥ म मुहूतैमि स्यादिति संनध्यते । शक्तिविषय इति च । बरणादिना कौषीनाच्छ. दनाशषक्तो न दोषः ॥ ६८॥ नाप्सु सतः पयभणं विधते ॥ ६९ ॥ . येन प्रयतो मवति तत्मरयमणम्‌। करणे स्धुट्‌ । तदप्मु सतो वतंमानस्य म मवति | भहटमध्य आपतीनोऽपि ना5ऽचेदिति ॥ ६९ ॥ उत्तीये त्वाचमेतं ॥ ७०॥ तीर्‌ उत्तीरयाऽऽचामेत्‌ । न जहमभ्यं इत्य न पिषेयः । पूर्वेण गतत्वात्‌ । तस्माद्यमर्ः--यद्‌ा नदीमुत्तरति नावा . प्रकारान्तरेण वा तदा तामुत्तीयं तीरान्तरं गतः प्रयतोऽप्याचमेत्‌ । नद्यदेरुत्तरणमण्य।चमनस्य निमित्तामिति । ठशषन्दोऽपि, शब्दथेः ॥ ७० ॥ नापोक्तितमिन्धनमभ्राधादभ्यात्‌ ॥ ७१॥ धति स्मरति छौ ककेऽ[व। [ावप्रोितमिन्धनं नाऽऽद्भ्यातू | केचि किके नेच्छ. न्ति॥ ७१॥ मूढस्वस्तरे चासस्सपृशचन्यानभयतान्भयतो मन्येत ॥ ७२ ॥ पतितचण्डाठपूतिकोद्क्याशवस्ितत्शष्टद्पध्पशचने स्चैल इति मीतमः । तसि. न्विषये वेदमुच्यते । शयनतयाऽऽपनतय। वाऽऽस्तीणेषलाला दिः स्वस्तरः । एषोद्र।दि दशेनादपतिद्धिः । यत्रातिदलकषणतथा पठालदमृहाग्विमागो न ज्ञायते स्र मूढः | मृदश्च स्वस्तरश्च मूदस्वस्तरः । तस्िन्पतित।विषु ` अप्रयतेषु यदि कश्चित्मयत उप. विशेन्न च तान्परशेत्‌ प्त प्रयतो मन्येत । यथा प्रयतमात्मानं मन्वते प्रयतोऽस्मीति तथैव मन्येत । नैवं विषे विषये तत्षटष्टिन्यायः प्रवर्तत इति ॥ ७२ ॥ तथा तृणकष्टेु निखातेषु ॥ ७३ ॥ कणकष्टप्वमि मूमो निखाते तथा । तत्र तसृष्टिन्वायो न भवतीति ॥ ७६ || । + | ऋ , =, 3 प. 4 ¢ ष्टः | महदेषदीक्षितविरचितोज्ज्यलान्यार्यासमेतप्‌ । ६७ पोष्य वास उपयोजयेत्‌ ॥ ७४॥ शुद्धमपि वाप्तः प्रो्षयैवोपयेजयेद्प्तीत । अप्र आह--अपवित्र्यामि वाप्ततः परोत्षणमेव इुद्धिहेदरिति ॥ ७४ ॥ श्नोपहतः सवैलोऽवगाहेत ॥ ५५ ॥ श्नोष्हतः स्पृष्टो यद्यपि च इना दष्टं तथाऽपि पतचैढोऽवगाहेत । भूमिगतास्वपमु स्नायाज्नोद्धृतामिः । स्द्त्यन्तरे प्रायधित्तृक्तम्‌ । तत्र वतिष्ठः-- ब्रह्मणस्तु शाना दष्टो नदीं गत्वा पमुद्रणाम्‌ । प्राणायामतं कृत्वा पृते प्रादय च शुष्यति ॥ अङ्गिराः बरह्मचारी शना दष्टखिरात्रेणैव शुध्यति । गृहस्थस्तु द्विरात्रेण एकाहेन।होत्रवान्‌ ॥ नाभेर्ध्व तु दष्टस्य तदेव द्विगुणे भवेत्‌ । तदेव द्विपणे वक्त्रे मून वेत्स्याचतुगुणम्‌ ॥ ्श्रविटृशुदरयोनिस्ठु खरानेनैव शु विभेवेत्‌ | द्विगुणे तु वनस्थस्य तथ। भ्रजरजितस्य च ॥ ब्राह्मणी तु एन दष्टा सोमे दृष्टं निपातयेत्‌ । यदा न दृश्यते सोमः प्रायश्चित्तं तद्‌। कथम्‌ ॥ यां दिशे तु गतः सोमस्तं दिशं त्ववलोकयेत्‌ । सोममार्गिण स्ता पूता पञ्चगव्येन दध्यति ॥ प्रक्षाल्य चापि तं देशमश्चिना से्रोत्पुनः । इति ॥ ७९ ॥ मक्षास्य बा तदेशम्निना सस्सपृश्य पुनः परकषारय चाऽऽचम्य प्रयतो भवति ॥ ७६ ॥ शना सृष्ट तदेशं परकषास्याभ्निना संस्थ पनः प्रक्षाल्य पादौ च प्रक्षाल्य पशादा. च्य प्रयते। मवति । व्यवस्ितविकल्पोऽयम्‌ । ऊर्ध्व नाभेः करौ मुक्त्वा यदङ्गमुपहन्यते । तत्र स्ानविषिः प्रोक्तो ह्यधः एक्षाठनं स्मृतम्‌ ॥ इति मानवे दशनात्‌ ॥ ७६ ॥ अनं नाप्रयत अ{सीदेत्‌ ॥ ७७ ॥ अप्रयतः सन्नमनं नाऽऽसीदिदरासन्नो न भवेत्‌ । यावति दश॒ उष्मोपटम्भः | अत्राप्यशक्तो न दोषः ॥ ७७ ॥ ।, ६८ ` ~ सत्यापाढविरवितं भौतसूत्रपू ~ ` [२१ र~ इषुमात्रादित्येके ॥ ७८ ॥ ` इषुमात्रादरवाङ्‌ नाऽऽपीदेदृष्मोपडम्भो मवतु मा वा) भृदित्येक आचायां मन्यन्त ॥ ७८ ॥ । । न चेनमुपधमेत्‌ ॥ ५९ ॥ अप्रयत इत्येव । एनमस्भिमप्रयतो नोपधमेत्‌ । प्रयतस्य न दोष इत्येके । अप्र आह- मुखेन नोपधमेत्‌ । नाभिं मुखेनोपधमेदिति मानवदौनात्‌ । स्शत्यन्तरे मुले" नोपधमेदर्निं मलादभिरनायत । उमरो्विकट्पः । अपर आह-- वाजसनेयके श्रौत परकरणे-मुखादश्चिरजायत । तस्मान्पुखेनोपपरमिध्यंत इति दशनाच्छरोतेषु मुखेनोप्तमिः न्धनम्‌ । अन्यन्न स्मातंप्रतिषेष इति । अन्ये तु चैणवेनाऽऽयपतेन वा सुषिरेणोपत्तमि, |, न्धनमिच्छन्ति । शएवममनेुलब्यापारस्यान्वयाच्तिरप्यदुयृहीता भवति । ज्वाहि- दूनां पतनशङ्कामयास्परातिषेधस्मृतिरपीति ॥ ७९ ॥ खट्वायां च नोपदध्यात्‌ ॥ ८०॥ खट्वायाम्ं नोपदघ्यात्‌ । अ्र।प्यशक्तौ न दोषः ॥ ८० ॥ भभृतेषोदके ग्रामे यत्राऽऽ्माधीनं प्रयमणं तत्र वासो धर्म्यो ब्राह्मणस्य ॥ < १.॥ प्रभूत एष उदकं च यस्िप्तिन्मामे बराह्मणस्य वारो धम्यैः | तत्रापि न पर्वत्र कथे तहिं । यत्राऽऽत्माषीनं प्रयमणे प्रायत्ये मूत्र परीषप्रक्षाठनानीति । यत्राऽऽत्माषी. (क, नानि । यत्र कृपेषवेवोदकं तत्र बहुकूयेऽपि न वस्त्यम्‌ । ब्राह्मणग्रहणाद्व्णान्तरस्या. र ॥ नियमः । प्रामग्रहणादेवंभूतेषु घोष दिष्वपि न वस्तव्यम्‌ ॥ ८१ ॥ | मत्रं छृत्वा परीषं वा मृत्छुरीषरेपानन्नटेपानु. च्छिष्टेपान्रेतसश्च ये छेपास्तान्पक्षास्य पादौ चाऽऽचम्य भयतो भवति ॥ ८२ । (ख० १५)। इति सत्याषाददिरण्यकेशिश्रोतसूत्रे ( धर्मसूत्रापरपर्याये ) षटूविशभश्न चतुथः पटलः ॥४॥ मूत्रं पुरीषं वा) इत्गोत्ठज्य तयोमूतरपरीषयोर्टेषा यस्मिन्देशे स्थिताः प्रदेशान्तरे वा पतितास्त।नरवान्‌ । अन्नेपांश्ोच्छिषटटेपानि । उच्छि्टलेपाश्वाजनटेपानपि । तथा रेतसश्च ये ठेषाः स्व(पादौ वयुनेन च तान्प्वानद्धिखदा च प्रलय पादौ च टेप. ७. १ जितावपि प्रक्षाल्य पश्चादाचम्य प्रयतो मवति | अत्र सत्प्माणस्य स्ेख्यायाश्चानुक्तत्वा. दयावत। गन्धेपक्षयो मवति तावदेव विवक्षितम्‌ । तथा च याज्ञवल्क्यः--‹ गन्धृढेष. तयकरं शौचं कुयादतन्दितः › इति । देवस्तु-¬ $ पटः ] पहदेवदी्षिताषिरवितोज्ज्वलव्याख्यासमेतप्‌ । ६९. यावत्तेशुद्ध मन्येत तावच्छौचं समाचरेत्‌ । प्रमाणे शौचे सेरुयाया न शिषटरुपा्दयते ॥ इति । वेठीनापिः--मृ्ोत्सर्गे ते शौचं न स्यादन्त्जटाशये । नयतरोत्सुज्य कुयोत्त॒ सवदैव समाहितः ॥ इति । ॥ ८२ ॥ (ल ० १९ )। इति श्रीमन्महादेवविरचितायां हिरण्यकेशिधर्मप्षव्यारूयायामुरुज्वरायां पदुविंश्रनने चतुथः पटल; ॥ ४ ॥ अथ पचमः परः) तिष्ठ्नाऽऽचामेलहलो वा ॥ १ ॥ तिष्ठपहलो वा नाऽऽचामेत्‌ । नायं प्रतिषेधो वक्तं शक्यते । आपरीनच्िराचामेदिति वक्ष्यति । ततो यथा शायानस्याऽऽचमनं न भवति तथा तिष्ठतः प्रहस्य च न मवति । एवं तहिं नाय॑ शौचार्थस्याऽऽचमनस्य प्रतिषेधः । तथा गौतमः-नाज्ञटिना पिबेन्न तिष्ठज्निति । अपर कह --अस्मदेव वचनात्कचित्ति्ठतः भह्याऽऽचमनमभ्यनुन्ञातं भवति । तेन भूमिगतास्वप्सु॒रीरस्यागेदत्व उरुदन्ने नाभिदघ्ने वा स्थितस्याऽऽचमनं मवति ] गौतमे च तिष्ठक्ृतोदकेन नाऽऽचामेदिति सूत्रच्छेदादुदधृतोदकेनैव तिष्ठतः प्रतिषेष इति ॥ १ ॥ अथाऽऽचमनविधिः-- . आसीनस्िराचमिद्धृदयंगमाभिरद्धिः ॥ २॥ अघ्र।ऽऽनुकूद्यं स्मृत्यन्तरवशचदुपाश्रीयते । आपीनः शुचौ देशे ना5ऽसतने मोजने त्वा. सनेऽपि चाऽऽत्मनो दक्षिणं बाहं जान्वन्तर। कृत्वा प्रङ्गृख उद्भृखः प्रागुदङ्मुलो व। हदथेगमा अपः करतटृ्यामु यावतीषु माषो निमज्जति तावती; फेनुदृनुद्रहित। वीक्षिता विमुक्तकानिष्ठाङ्गुष्ठेन पेहतोध्वींकतमध्याङ्गुटित्रयेण दक्षिणपाणिना मुखमपस् शेखिराचमेसििद्वाद्मणः । क्षत्रियः कण्ठग।: । वैदयस्ताट्गाः। शूद्रो जिहाछृष्टाः सङ्ृत्‌ ॥ २ ॥ त्रिरोष्टौ परिमृजेत्‌ ॥ ३ ॥ तरिरोषठवह्ोमपरदेशावङ्गष्ेन पिन्‌ परिद्भ्यात्‌ ॥ ६ ॥ ७० : ; सत्यापाढविरवितं श्रोतसूचरम्‌-- [ २६ भ- ५ दिरित्येके ॥ ४ ॥ तुल्यविकल्पः ॥ ४ ॥ सकृ दु पस्पृशेत्‌ ॥ ५॥ मध्यमाभिक्ञिभिरङ्गुीभिरोष्ठौ ॥ ९ ॥ [+अ ^ भक द्िरित्यके ॥ ६॥ वुल्यविकर; ॥ ६ ॥ दक्षिणेन पाणिना सन्यमभ्युक्ष्य पादौ श्षिरभेन्दर याण्युपस्पृशेचक्षुषी नासिके श्रत्रे च ॥ ७॥ ` दक्षिणेन पागिन। सत्यं प्रोष्य तथा पादौ शिरशेन्दियाण्युपसपशेत्‌ । उदकेन सरवैषामिद्धियाणां प्रसङ्गे परिसंचष्टे-चक्षषी नातिके श्रोत्रे चेति । इद्धियाणीति वचनं स्वरूपकथनमात्रम्‌ । तत्राङ्गृष्ठानामिकाम्यां चक्षुषी । केचिद्युगपत्केचित्ष्थकप्थक्‌ । अङ्गृष्ठपदेशिनीम्यां नातिके। जङ्गुष्ठकनिष्ठिकाम्यां शत्र । अङ्गुषठेनैव वा॒स्वांणि खानि सेस्रोत्‌ । अश्र एथरमावस्य॒निश्धितत्वातपूत्रामि एयगिति युक्तम्‌ । अत्रा55. पस्तम्बेनोकत्तम्‌-अथ।१ उपस्पृशेदिन्दियस्पदनानन्तरं हस्तौ प्रक्षाच्येदिति ॥ ७ ॥ भोक्ष्यमाणस्तु प्रयतोऽपि द्विराचाषिद्‌ द्विः परिगरनीत सड दुपस्पृशेत्‌ ॥ ८ ॥ भोजनं करिष्यन्प्रयतोऽपि द्विराचमनं कयत्‌ । अत्र विशेषः । द्विः परिनीत न विकस्पेन तरिः । सकछदुपस्पृशेत्त विकल्पेन दिः । प्रयतोऽपीति वचनाद्प्रयते सर्वत्र द्विरा. चमनमाचा्यस्याभिमतम्‌ | अत्र द्विराचामेदिति साङ्गं दविरावतंयोदत्येके । दिः परिग्रनी. त प्ङदुपस्पशोहत्येतत्मायपारितस्य द्विराचामेदेतस्यापि दविः प्रा्चनमात्रपरत्वात्साज्गमाच. मनमान्नं विधीयते | तस्याम्यासाश्रवणात्सकृदिवयेके । शाचखान्तरप्रा्ठाम्यासोऽरपौत्यन्ये ॥ ८ ॥ इ पावान्तपयेन्तावोष्ठावुपस्पररयाऽऽचम्य प्रयतो भवति ॥ ९ ॥ दन्तमूला्ममृत्यो्ठ । ततालमकमदशः रयाव; । तस्यान्तः सलोमकस्तत्पयन्तावे- छावुषस्छश्याऽऽचामेत्‌ । ओष्ठयोरलोमकप्रदेशमङ्गुस्या। काष्ठादिना वो पस्पृश्याचामे. दिति । अस्मादेव प्रतिषेध।उज्ञायते यतिकिचिद्पि द्रन्यमन्तरास्ये सदुच्छिश्टतया निमित्त. मिति॥ ९ ॥ । न समश्रभि रुच्छिष्टा भवन्त्यन्तरास्ये सद्धियी, वन्न दस्तेनोपस्पृश्चति ॥ १० ॥ ॐ ४: +. # य ~ त व श ' ध | ६ ष्ट्डः] महादेषदौक्षिताविराचित।ज्ज्वछान्याख्यासमेतम्‌ । ७१ इमश्रूणि यद्‌।ऽऽस्यस्य.न्तभेवन्ति तद्‌] तैरन्तरास्थे सद्धिरुच्छिटो न मवति यावन्न हस्तेनोपस्शति । उपष्पकश्चैन उच्छिष्टो भवति | ततश्चाऽऽचामेदिति । अचर स््त्यन्त. रम्‌-- मुक्त्वा क्षुत्वा च सुप्त्वा च छेवित्वोक्त्वाऽनृतं वचः | [^ आचान्तः पनराचामिद्वाप्तोऽपि परिधाय च ॥ इति ॥ १०॥ । य अ{स्याद्विन्दवः पतन्त उपलभ्यन्ते तेष्वाचमनं विदितम्‌ ॥ ११॥ माषमाणस्याऽऽस्यात्पतन्तो लालानिन्दव उपटभ्यन्ते चक्षुपा स्पर्शनेन वा य उष. ठन्धियोग्यास्तेष्वाचमनं विहितम्‌ । वेदोच्चारणे गौतमः--मन्त्रान्‌ ब्राह्मणमुच्च।रयतो ये भिन्द्वः शरीर उपलभ्यन्ते तेष्वाचमनं विहितमिति ॥ ११ ॥ । ये भूमौ न तेष्वाच मेदित्येके ॥ १२ ॥ ये बिन्दवो मूमो पतन्ति न शरीरे तेषु नाऽऽचामेदित्येके | रवमते दु तेष्वभ्याचामि" दिति॥ १२॥ ष स्वपने क्षवथो श्रं(सिवाणिकाश्चालम्मे लोहि तस्य केञ्चानापत्रेभेवां ब्राह्मणस्य चियाथाऽऽ- , छम्भे महापथं च गत्वाञमेध्यं चोपस्पृश््याभयतं च मनुष्यं नीषीं च परिधायाप उपस्पृशेत्‌ ॥ १३॥ स्वप्नः स्वापः । क्षवथुः क्तम्‌ । श्रृद्।णिका नातिकामढः । अश्रु नेत्रनदम्‌ तेषामाछम्भे स्परे, लोहितस्य रुधिरस्य । केशानां शिरोगतानां भूमिगतानां च | अग्न्यादीनां चटुर्णामालम्मे, मह।पथं च गत्वाऽमेध्यं च गोन्यतिरिक्तानां मूत्र पुरीषाणां ताम्बृनिषेकादि वोपशणृशयाप्रयतं च मदुण्यमुपधपृहय । गवी प्रतिद्धा । तद्योगाद्‌. धोवापो रक्ष्यते तच परिधायाप उपस््रेत्‌ । केषुचित्सनानं केषुचिदाचमनं केडुचि, तस्पशेनम यावता प्रयतो मन्यते ॥ १३ ॥ आदर वा शकृदोषधीभूमि वनस्पतिं चाऽऽचा- मद्रा ॥ १४॥ भद्र वा श्दुप्सेत्‌ | ओषधीवी अद्रौ सूम वाऽ वनस्पतिं वाऽ शाऽऽचामेत्‌ । परवोक्तेषु॒स्वरपेषु॒वैकट्पिकमिदम्‌ । एवमाचमनं षह निमित्त उ(पनिमित्तम)् २, ॥ १४ ॥ ७२ , स्थाषादाकराितं भरौतसू्ू-- [ २६ प्भै- अथाभक्ष्याषिकार हिंसार्थनासिना माश्सं छिन्ने तदमोज्यम्‌ ॥ १५॥ अपिग्रहणं ्षरादेरप्युपरुक्षणम्‌ । यन्मांसं पाककेऽप्तिना छिन्नं तदमो- ज्यम्‌ ॥ १५ ॥ दद्धिरपृपस्य नापछिन्धात्‌ ॥ १६ ॥ अपृपम्रहणं मूटफटदेरप्युषरक्षणम्‌ । द्वितीयार्थे षष्ठ । कतेर पं नापच्छिन्धात्‌ । किंतु हस्तादिभिरवच्छिय भक्षयेत्‌ ॥ १६ ॥ यस्य कुरे म्रियेत न तत्रानिदेे भोक्त ग्यम्‌ ॥ १७॥ यस्य कुठे कश्चिन्प्रियेत सपिण्डत।यां सत्यां तत्रानिगैते दशाहे न मोक्तन्यम्‌ | >^ अनिश इत्याशोचकाटोपरक्षणम्‌ । तेन क्षज्रियादिष्वधिकं पर्िण्यादिषु न्यूनम्‌ ॥ १७॥ | तथाऽनुत्थिताया\ सृतिकायाप्ू ॥ १८ ॥ पूतिकायामनुति१तायं प्त्याम्‌ । उत्थानं नापर सूत्िकागरि निवेशितानामुद्कुम्भा- ‹ दौनामपनयनम्‌ । तेच दव।दशेऽहनि मवति । द्वाद्इयां मातापुत्रौ ` सरति इति गृह्य उक्तत्वात्‌ | अत्र।प्याशोचकारोपलक्षणम्‌ । तस्म।चावद्‌।शोचममोजनम्‌ | अत्राङ्गिराः- ब्रहमक्षत्रविशां मुक्तौ न द्‌षरत्वश्निहो त्रिणाम्‌ | सूतके शाव आरौ चे त्वलिि्तंचयनात्परम्‌ ॥ इति ॥ १८ ॥ अन्तःशवे च ॥ १९ ॥ । यावह्मान्ञ निर्हियते शवस्तावन्न भोज्यम्‌ | आचार्‌स्चु धनुः्तादुवाकतत्रपि ्रदीपमारोप्योदकुम्भमुपनिषाय मृज्ञते यदि पतमानवशगृहं न` भवति ॥ १९ ॥ अप्रयतोपहतमन्नमपरयते न त्वभीज्यप्रू ॥ २० ॥ अप्रयतेनाश्चिनप१हत॑ष्टमल्मभ्रयतं भवति तित्वशुद्धमप्थमे34 न भवति । फेः एनरप्रयतश्यामोज्यस्य विशेषः । उच्यते | अभयतमन्नमञ्चावधिश्ित्यादधिः प्रोक्त मस्मना षद्‌ व। पदं वाच। प्रशस्तमन्नं मवति मोञ्यम्‌ । अमोज्ं तु न शद्रादिना कदाचिद्पीति ॥ २० ॥ अप्रयतेन शद्रेणोपहूतमभोऽयप्‌ ॥ २१॥ भप्रयतेन दूद्रेणोपनीतममोज्यं स्पष्टम च । स्पृष्टमवेत्थन्ये ॥ २१ | - यसिमि केशः स्यात्‌ ॥ २२ ॥ ,, 4 ि ए. ॐ 1) ॐ च 1 ४ पट्टः ] महादेषदीक्षिताविरवितोज्ज्वलाव्यारयासमेतपू । . ७३ ¦ तदमोज्यम्‌ । एतच्च पकदशायामेव । पतितेन केशेन सह यत्पक्रमन्नं ताद्िषयम्‌ | , भोजनकाले तु केशचपाते धृतप्रे१।देना सस्कृतं भोज्यम्‌ ॥ २२ ॥ अन्यद्राऽमेध्यम्र्‌ ॥ २३॥ अन्यद्वा नख।दि यतिमिज्न्ने स्यात्तद्प्थभोज्यम्‌ । इदमपि पुवेवत्‌ | अत्र बौधायनः -कीटनेखकेशासुपुरीष। 9 शनि तावन्मात्रमननमुदुषृत्य शेषं भोञ्यमिति । वतिष्ट्वु. कामं वु केशग्टनुद्ूत्याद्धिः प्रोष भस्नावरथं वाचा प्रशस्तमुपयुञज्ञीतिति ॥ २६ ॥ अमेध्येरवमरष्ट ॥ २४॥ , अमेध्यैः कलठन्ञादाण्ड्‌दिभिरवन£ संदटृ्टममोज्यम्‌ ॥ २४ ॥ काटो बाऽमेध्यसेवी ॥ २५ ॥ ( ख० १६ ) । यद्िश्वने स्यादिति व्यवहितकल्पनया (बध्यते । अमेष्यतेवी क्रमिः कीटः पृत्य ‹ ण्ड्यः | २९ ॥ (ख° {६)। मू१कलाऽङ्कं ब! ॥ २६ ॥ पृवेवरेबन्धः । मूषकल। मूषकपुर१६ । अङ्गं वा । उपप्मस्तमपि पषकमरहणं . बध्यते । यतमत्तते मृषकप्याङ्गं १।दादि पुरीषं वा भवति तदप्यमोज्यम्‌ ॥ २६ ॥ । पदा वोपहतम्‌ ॥ २७ ॥ प्रयतेन।पि यत्पद्‌। स तद्थमोजञ्यम्‌ ॥ २७ ॥ सिच। बा ॥ ६८ ॥ | पिमज्लदशा । १२हतस्य वाप्तपतः प्िचा यत्षृ् तद्प्यमोज्यम्‌ ॥ २८ ॥ । अपपत्रेणवा इष्टम्‌ ॥ २९॥ अपपत्रेण वा यदद तद्प्यमोञय१, । पतितचाण्डाढपूतिकोद्क्ा अपपाश्राः | अपगता: पात्रेभ्यः । नहि ते १्र भोक्तु ठमने ॥ २९ ॥ ना ॥३०॥ श्ना वा यदृद्ं तद्प्यमोज्यम्‌ ॥ ६० ॥ सिचा बोषहृतम्‌ ॥ ३१॥ अपरिरितस्य इुद्धस्यापि वापततत; तिचा स्दुपहतमानीते तद्प्यभोज्यम्‌ ॥ ३१ ॥ दास्या वा नरहमाहूरम्‌ ॥३२॥ दास्या नक्तमाहृतममोज्यम्‌ । ज्ञीटिङ्गनिरदै-1द्‌।तनाऽऽदहते न दोषः | अन्ये डिङ्क. , भविवक्षितं मन्यन्ते | नक्तमिति वचनादिवा न दोषः ॥ ३२ ॥ भुज्ञानं । यन्न शूद्र उपस्पृशेवु ॥ ३३ ॥ ११४ न रैः 2. (1; चै ७४ सत्याषाढविरचितं शोतसूत्रम्‌- [ २९ प्रभे न भोजनदशायां यदा शुद्र उपर्शेत्तदाऽपि न मूज्ञीत । भूज्ञानग्रहणादन्यदा शद्रोपर्पदने ना^यत्यतिति केचित्‌ । अन्ये तु सदा मवल्यप्रायत्य मोजनदृशायामा, धिक्यप्रतिपाद्नाय प्रतिषेध इति ॥ ३६ ॥ अनद्धा सभानपड्न्तौ ॥ ३४ ॥ सर्वत्र वाशब्दः मुच्ये | अभिजनिद्यावृत्तराहिता अनहाः । तैः स्ह समानप. ङ्त] न मृञ्जीत॥ ३४ ॥ भज्ञानेषु वा यत्रान्योऽनृत्थायोच्छिष्टं प्रयच्छेद्‌ा।चामेद्रा ॥ ३५॥ समानपडङ्क्ताविति वतैते । प्तमानपङ्क्तो बहुषु मज्ञानेषु यदेकोऽन्योऽनूत्याय मेजना दविरम्योच्छिष्टं शिप्येम्यः प्रयच्छेद्‌चामिद्वा तस्यां पङन्तावितरेषां न मोक्तव्यम्‌ । अतो बहुषु भृज्ञानेप्येको मध्ये न विरमेत्‌ | भोजनकण्टक इति तमाहुः | ६९ ॥ 4 कुःसयित्वा वा यत्रान्नं दद्युः ॥ ३६ ॥ # मृ पैषवेय विषं भुड्क्षवेत्येवं कुत्तापेत्वा यत्रां ददयुस्तदभोऽयम्‌ | ३९ ॥ मनुष्येरवघ्रावमन्येवां मेध्यैः ॥ ३७॥ मनुष्यरन्यवं मजारादिभिरक््ातमन्ञममोज्यम्‌ । अवेत्युपप्त रयो गादूदुरस्ेग॑न्ध, प्याञऽ्रणे न दोषः | ६७ ॥ न नावि भरज्ञीत : ३८ ॥ नाव्या्तीनो ने भज्ञीत शुद्धेऽपि १३ ॥ ३८ ॥ तथा प्रसादे ॥ ३९ ॥ सादो दमो मश्चः । त्।प न मुन्ञीत ॥ ६९ ॥ कृतमभूभो तु भुज्जीत ॥ ४० ॥ भूमावपि भून्ञानः कृतायां गोमयादिना स्कृतायां मृज्ञीत ॥ ४० ॥ अनाभीते मृन्पये भोक्तव्यम्‌ ॥ ४१॥ यदि खृन्मये मृज्ञीत तद्‌।ऽन्येनानाप्रीते मृञ्जीत । अप्रीतं कवित्कय पाकाद्‌ा 1. (बु)षयुक्तम्‌ ॥ ४१ ॥ । < , आपीतं चेदभिदग्पे ॥ ४२॥ आ्रीतमे4 छभ्यते तदाऽ्चिनाऽभितो द्ग्धव। तत्र भो कन्यम्‌ | ४२९ ॥ परिभृष्टं लोहं प्रयतम्‌ ॥ ४३ ॥ ॐ टौहं टोहविकारभूतं कास्यादि भोजनपात्ं भस्मादिभिः षार सत्प्रयतं मवति । ` > [अक तत्र मस्मना कस्यमाम्टेन्‌ ताम्रं राजतं शङृता पतौवणैमद्धिरेवत्यादिरत्यन्तरवशाद्र य ॥ ४६ ॥ १ 6. 6 ष्टः ] महादेवदीक्षितविरवितोञ्ज्वाव्याख्यासमेतम्‌ | ५.५ यन्निटिंखितं द्‌।रपयम्‌ ॥ ४४॥ यद्‌।रुमयं भाजने तज्निितिते तष्टं सत्प्रयते मवति ॥ ४४ ॥ यथागपं यत्ने ॥ ४५ ॥ - यज्ञपात्रं तु यथागमं शोधितं भवति । त्यथा-अश्निहोत्रहवणी दुरभरद्धिः पर्षाछिता। -सोमपात्राणि माजौीये परकषछितानि । आऽयपात्रण्युष्णेन वारिणा ॥ ४९ ॥ > नाऽऽपणीयमन्नमच्ात्‌ ॥ ४६ ॥ आपणः पण्यवीथी | तत्र जाते छञ्य वाऽऽपणीयम्‌ । तन्न कृतं नाश्षीयात्‌ } व्ीह्या, दिषु न दोषः॥ ४९ ॥ तथा रसानाममांसमधुलवणानीति परिहाप्य | ४७ | तथा रकनान्रसद्रव्याणि । तानप्यापणीयान्नाश्नीयात्‌ । अ।ममांप्रादीनीति वजँ. पित्वा | ४७ ॥ तेलसर्पिषी तूदकेऽवधायोपयोजयेत्‌ ॥ ४८ ॥ तैरकतर्पिषी उ आपणीये अपि उपयोजयेत्‌ । उदकेऽवधाय निषिच्य | पाकेन तैर्‌. पिषी शोधयित्वा कामविरोधो यथा न भवतति तथोदकेन संखञभेत्येके व्याच. क्षते ॥ ४८ ॥ कृनान्नं पयुषितमखाद्यपेयानाचम्‌ ॥ ४९ ॥ कृतान्नं परयशतं पृवैयुः पकं प्द्खादयमपेयमनादं च । यथायोग्यं खरविशदद्वं गृदुविशदसिद्धं च । ४९ ॥ शुक्तं च ॥ ५० ॥ शुक्तं काटे पकेन।ऽऽग्डीमृतं तदपि पयवितमखाचयापेयानायम्‌ ॥ ९० ॥ फाणितपृथुकतण्डुटभ रजकरम्भ सक्तुश्ाकमां सापिष्क्षीरावकारौ- पधिवनस्पतिमृटफल्वनेम्‌ ॥ ५१ ॥ अनन्तरोक्तं विधिद्रयं फाणितादि वज॑यित्व। द्रष्टव्यम्‌ । फाणितं पानविशेषः | ति फ + ` इक्षुरसत इति केचित्‌ । अष्टानां व्रीहीणां तण्डुलाः । प्रथुभूताः पएथुका; । मरु भ्रष्ट यवा: । करभ्बो दृधिपतकतूनामाहारः करम्ब इति प्रतिद्धः । वेदरऽप्युमयं मवति । यत्कर्‌* मेजहोति । धानाः करम्ब इति । क्षीरविकारो दध्यादि । प्रपतिद्धमम्यत्‌ । ९१ ॥ अथ शुक्तं चेल्यस्य विषेः देषः-- शक्तं चाप्रयोगम्‌ ॥ ५२ ॥ प्रेण द्रभ्यान्तरेण योगो यस्य तत्परयोगम्‌ । तदेव शुक्ते वजंयति । पूर्व सामान्ये, नभिधाय ठावृक्यामेकसुक इति स्वक्नपयैन्तमिति पश्वाद्विशेष उक्तः | ९२ ॥ 9 # ¬ २ " नन 7; ७६ । त्यापाविरवितं शर तपूरम्‌- [ २६ के सर्वं मध्मपेयम्‌ ॥ ५३ ॥ वै मद्य मदकरमपेयम्‌ । अत्र स्यृत्यन्तरवशादृन्यवस्था | अत्र मनुः-- ` " गौडी माध्वी च वैष्ठी च विज्ञेया त्रिविधा सुरा । १ : यथैव ता न पातव्यास्तथा सर्वा द्विनोत्तमैः ।। इति । सुराव्यतिरिक्तं 8 मधं ब्राह्मणस्य नित्यमपेयम्‌ । तथा च गौतमः-- मद्यं ॒नित्यं; त्राह्मणस्येति । कषे्रियेदथयोस्तु ब्रह्मचारिणोरिति ॥ ९३ ॥ तथैकं पयः ॥ ५४ ॥ ? अविरेढका तस्याः क्षीरमपेयम्‌ ॥ ९४ ॥ \ उष्टीक्षीरमृगीक्षीरसंधिनीक्षीस्यमसुक्षीराणीति ॥ ५५ ॥ : उष्ृगौ प्रसिद्धौ । या गर्भिणी दुगे सा सैषिनीति शाल्ञान्तरे प्र्िद्धा | एक* काठ्दोहित्यन्य। एक्मिनार्भे याऽनेकग् सूते सा यमसू: उष्टादीनां क्षीराण्यकेयानि 1 इतिकरणदेव॑परकाराणामेकराफानां क्षीराण्यपेयानि । तथा च मनुः- । आरण्यानां (च) सर्वेषं सगाणां महिषीं विना । खीक्षीरं चेव बज्यानि परवुक्तानि चैव, हि ॥ अनिदैशाया गोः क्षीरमीष्ट्मेकशफं तथा | आविकं संधिनीक्षीरं विवत्सायाश्च गोः पयः | इति ॥ ५५ ॥ धेनोश्चानिदश्चायाः ॥ ५६ ॥ धेनुनैव्रपूृता। गौः । चकाराद्‌जामहिष्यौ च । अना गावो महिष्यश्चेति मानवे दशनात्‌ ॥ ९६ ॥ भ ओषधीनां च तथा कीलालम्‌ ॥ ५७॥ । ओषधयः सुराथौस्तेषां विकारमृतमननं कौटाटं नादात्‌ ॥ ९७ ॥ कलञ्ञपलाण्डुपरारकाः ॥ ५८ ॥ कलज्ञं रक्तटपुनम्‌ । परण्डुः स्थुलकन्दो नीटो टपुणानुकारी । पराचि कृष्ण. ण्डुमाख्यं प्रतिद्धम्‌ । एते चाभक्ष्याः ॥ ९८ ॥ प्रतिपद्पाठो न शक्य इति समत्तिनाऽऽह-- | यचान्यत्परिचक्षते ॥ ५९॥ ` यचान्यदेवंयुक्तं शिष्टाः परिचक्षते वजंयन्ति तद्प्यमक्षयम्‌ । तत्र मनुः-- लशुनं गृज्ञनं वेव पटाण्डुकवकानि च । ` ५ अभक्ष्याणि द्विनातीनाममेध्यप्रभवामि च ॥ इति ॥ ५९ ॥ | कयाकभोञ्यमिति दि ्राक्मणम्‌ ॥ ६० ॥ त कंयाङु च्छत्रम्‌ । तदुप्यमोज्यमभ्ष्यम्‌ । त्राह्मणम्रहणमुक्तायै१ ॥ ६० ॥ ` चकै ज ट षै ¢ पटलः ] प्रहरादेवदीक्षिताविराचितोज्ञ्व लाव्याख्यासमेतम्‌ | . ७७ एक्खुरोष्ट्गवयग्रापसूकरश्षरभगवाम्‌ ॥ ६१ ॥ } मां प्तमित्यथ म्यते । एकरा अश्वाद्यः । गवयो गोसदृशः पद्यु: । शरमोऽष्टा+ पद्‌ आरण्यो मगः । अन्ये प्रततिद्धाः । एतेषां मां्तममक्ष्यम्‌ ॥ ६१ ॥ | पेन्वनडहो क!रणाद्धक्ष्यम्‌ ॥ ६२ ॥ पेन्वनडुहोमीपं भक्ष्यं नावैषं किंदु कारणात्‌ । कारणमष्टकादितिषिः । गोप्रति- पथस्य प्रतिभरप्तवः - मेध्यमानडहामिति वाजप्तनेयकम्‌ । आनडुहं मांसं न केवरं भक्ष्य फं तहं मेध्यमपीति वाजप्तनेयिनः सतमामनन्ति ॥ ९२ ॥ कुकटो विकिराणामू ॥ ६३ ॥ पादाभ्यां विकीर्य विकीयै कटधान्यादरि ये मक्षश्न्ति ते विकिर मयुर्‌दयः । तेषां मध्ये कुक्कुटो न भक्ष्यः । स्य््यन्तरवशाद्भाम्यो नाऽऽरण्यः ॥ ६३ ॥ पुवः; प्रतुदाम्‌ ॥ ६४ ॥ दुण्डेन प्रु प्रठु्य भक्षयन्ति ते दारवाध्टाद्यः प्रदुदस्तेषां मध्ये व एवामक्ष्यः| छवः शकटविाख्यो बकविशेषः | १४ ॥ * क्रव्यादाः ॥ ६५ ॥ क्रव्ये मां तदेव केव येऽदनि ते क्यादा गृध्रादयः । तेऽप्यमक्ष्याः ॥-६९ ॥ दध्सभासचक्रवाकसुपर्णाश्च | ६६ ॥ हंसः प्रतिद्धः । भासः इयेनाङृतिः पीतदुण्डः | चक्रवाको मिथुनचरः । सुपः श्यनः । एते चामक्ष्याः ॥ ६६ ॥ क्रशचक्रोश्चवाध्राणसलक्ष्मणवनंम्‌ ॥ ६७ ॥ रश्व वृन्दचराः । करश्च मिथुनचर।; 1 ते च।मक्ष्याः । सूत्रे करशचेति विमक्ति. ` परन्दपः । किमविरेवेण करशवक्तौश्चा अभ्थाः । नेत्याह -वाध्रोणसरक्ष्मणवरजम्‌ । रेतो रोहितो वा मूधा येषां ते लक्ष्मणा; । त एव विशेष्यन्ते व्राणा इति । व्र चं तद्‌।कारा नापिका येषां ते । एवमतार्हषमणान्वनेयित्वा कुशवकरोश्च। न भक्ष्या इति । अन्ये त्वाहुः । कन्यादा इति प्रास्य प्रतिषेधस्य कुश्वादिषु तेषु प्रतिषेध इति । “तत्र रक्षमणा सारी । रक्षणमिति ङ्यापोः सेन्ञाछन्दसोरिति हस्वः । ए कुश्च" शब्दस्याप्यनदिराबन्तस्य ॥ ६७ ॥ पञ्चनखानां गोधाकच्छपश्वाविट्‌श्चस्यकखडद्ग- शशषपूतीकखषवजेम्‌ ॥ ६८ ॥ , पश्चनला वानरमाजोरादयः । तेषां मध्ये गोधादीन्सठ वर्नयित्वाञन्ये मक्ष्याः | “ गोधा कृकला पाङृतिर्महाकायः । कच्छप: कूः । श्वाविदच्रहिविशेषः । यस्य नारचाकाराणि छोमानि प॒ शल्यकः । यस्य॒चमेणा तनुत्राणं क्रियते प्त शवाविद्‌ | ८८ . ` 1 सस्मापादविरवितं श्रौतसूत्रम्‌ ~: : : ` [ २६ शशै, शस्य इति युक्तः प्रः । एके . तु च्छक्रारं पठन्ति च्छकारात्ृ्ौमिकारम्‌ ¡ खङ्गो भरगाविशेषः पवैतीयः । यस्य पणाय माननम्‌ | राकः प्रतिद्धः । पृतीकखषः शशा. कृतिर्दिमवति प्रिद्धः ॥ ९८ ॥ अभक्ष्यश्रेटो मत्स्यानाम्‌ ॥ ६९ ॥ . ` मत्स्यानां मध्ये चेट।रूये। मत्स्यो न भक्ष्यः ॥ ६९ ॥ सपेशीषा मृदुर; क्रव्यादो ये चान्यै विकृता यथा मनुष्यश्चिरसः । ७० ॥ जठ्मनुष्या्य। नलमत्स्याद्यश्च ततर सरवे न मक्ष्याः । तेत्र मनुः-- अनुमन्ता विश्तिता निहन्ता क्थविक्रयी । सैकतं चोपहतां च खाद्कशचाष्ट घातकाः | न मां्मक्षणे दोषो न मदे न चतैथुने | प्रवृत्तिरेषा भूतानां निकृत्तिस्तु गरीयप्ती ॥ अप्रतिपिद्धेष्वपि मक्ष्यानिवृ्तिरेव ज्यायपतीतथर्थः ॥ ॥ ७० ( ख ° १७) । एवे मांननिमित्तदुषटे जतिदुषटं काल्दुष्ं चाभोऽमुक्तम्‌ । तत्र निमित्तदुष्टे यस्य कुठे भ्रियेतेत्योदि । नातिदुषटं कटज्ञःदि । कालदु पयुवितादि । इदानीं परिग्रहा" शचीन कानिचिदनुज्ञापकानि कानिनितपरतिषेवत इति -- ` मध्वा मार्ग मांसं भूमिमफछानि रक्षा गन्यु तिनिवेशनं युग्यधासथोग्रतः भतिगृद्चाणि ।,७१॥ मधु परकमपकं वा। आमं तण्डुला । सूगस्य विकारो माग मांप्म्‌ । भूिः शे. यादि कित्रम्‌ । विश्वामस्थानपित्येके | मृठफलानि मृल्काष्ठादीनि । रक्षाऽमयदानम्‌ | गन्यृतिर्गोमार्गः । निवेशनं गृहम्‌ । युगं वह|[ती,ति युग्यो बीवदैः । तस्य घापो मक्ष्य पालादि । एतानि उग्रतोऽपि प्रतिग्राह्याण्यदुर्भिकषेऽपि । उग्रः करकमां द्विनातिः। वैदयादा शूद्रायां नातः । उग्रग्रहणं तादृश।नामुपलक्षणम्‌ ॥ ७१ ॥ एतान्यपि नानन्तेवास्याहूतानीति हारीत्त; ॥ ७२ ॥ एतान्यपि मध्वादीन्यप्यन्तेवास्याहृतान्येव प्रतिग्रह्माणि न स्वयमिति हारीतो मुनिराह ॥ ७२ ॥ अमरं वा गरहीरन्‌ ॥ ७३॥ । पवेक्तेषु आमं स्वयं गृहीरन्‌ व द्विनातय इति हारीताचायत्पैव पक्षः |७६॥ कृतान्नस्य वव्रसस्य ॥ ७४॥ आमस्याछामे कृतान्नस्यापि विरप्तस्य छवणादिरतैर०युक्तध्य पषठीनिर्देशात्स्तोकं स्वयमन्तिवास्याहपं व गृह्रन्‌ ॥ ७४ ॥ ॥ + ९ प्ण्टः ] महादेवदीक्षितविरावितोञ्ज्वलाब्याखूयसमेतम्‌ | ७९, न सुभिक्षा; स्युः ॥ ७५॥ अनन्तरोक्ततिधानद्रये यद्वहीतं तन्न पुभिक्षाः सुहिता न मवेयुः । यावता प्राण यात्रा भवति तावदेव गृहणीरन्‌ । यावता प्ीहित्यं न तावदिति ॥ ७९ ॥ स्वयमप्यवृत्तो सवणे दच्वा पशयुंव। भज्गीत ॥ ७६ ॥ ५६। षु दुरिक्षतयाऽऽत्मने।ऽपि व्तिनोपम्यते प्रागेव पोपथ्रवगैस्य तदा स्वयमप्यवृत्तौ यत्रैव ठम्यते तत्रैव मूञ्जीत | तत्रैव गुणविधिः सुवर्णं दृ ६कदेवोपमोक्तन्यम्‌ । उप. रिकत्पुवर्णेन दृष्टवा । एतेन पदु दत्वेति भ्याल्यातम्‌ | प्ार्निः । अश्चिः परित मन्त्रलिङ्गात्‌ । गोमसृक्तेन चभनरुपर्थानदशैनात्‌ |! ७६ ॥ ` नात्यन्तमन्ववस्यद्त्ति राप्य विरमेत्‌ ॥ ५७ ॥ यद्‌ विहिता वृत्तिैम्यते तद्‌। निषिद्धाया विरमत्‌ । न पनः प्ङृत््वृत्तायाम- वकुष्ठनेनेति न्थायेन तत्रैव रमेत्‌ । अत्र च्छान्दोग्योपनिपत्‌-- मटचीहतेषु कुरुष्व. ठिक्य। सह जाययोषस्तिहं चाक्रायण इम्यम्ामे प्रदाणक उवाप्त । प्त हेभ्यं कुटभा. षान्लादन्तं विभिन इत्यादिर्मन््रश्च भवति । अवृत्त्या इन आन्त्राणि पच इति । अवृत्या वृत्त्यभवे । अपर अ ह--- दुर्भक्षे स्वयमप्यवृत्तौ ततिवृततर्यत्र कुत्रचिन्नी वेऽपि द्‌तरि भृज्ञनि वसेत्‌ । या च यावती च | सुवणेमा्रं यकंचन पश्र वा दत्वा त पृनरत्यन्तमटं वस्येत्‌ । वृति भाष्य विरमेदिति ॥ ७५ ॥ [> एवमापदि वृत्तिपरक्ता । पुभिक्षेऽनापदि वृत्तिमाह-- । तरयाणां वणानां क्षजियमभतीनों समाद्रत्तेन न भोक्तव्यम्‌ ॥ ५८ ॥ पतमाघृत्तो द्विजातिः क्षश्रियादीनां त्रयाणां वणानां गृहे न मून्ञीत ॥ ७८ ॥ प्रकृत्या ब्राह्मणस्य भोक्तव्यं कारणादमोञ्यम्‌ ॥ ५९ ॥ ्रा्णस्य स्वनं ऽकृत्याऽस्य मविनैव भोज्यम्‌ | कारणाद्मोज्यम्‌ ॥ ७९ ॥ कारणमाई-- यत्राभायश्ित्तं कमऽऽसेवते प्रायश्चित्तबति | ८० ॥ ` थत्र यदाऽद्चिहोत्रतैश्वदेवाधभायश्ित्तदपं नित्यमम्युदाधैकं व। कर्माऽऽसेवते तापर्त्येण करोति प्रायधचित्तवत्यात्मनि न चोदितकममप्रायशित्तं तदा | एतस्मत्कारणा. द्मोञ्यमिति ॥ ८०॥ | चरितनिर्वेषस्य भोक्तव्यम्‌ ॥ ८१ ॥ हेतप्राया्धत्तस्य ॥ ८१ ॥ स्दणौनां स्वधर्मे वतमानानां भोक्तव्यं शुद्रवजेमिर्येके ॥ ८२ ॥ ९५.०१५ 3. १ ८. १ = > ४ न ५ क 3५4 अ ५ १.३१ द, क "1 अहि, = ¢ | -4 >, ५ ज 7 1 9. व ष्ट षत्याषाढविरचितं श्रोतिसृत्रू- ` [ २६ भ शृद्रवमितानां स्वधमे वर्तमानानां सवषामेव : वर्णौनामन्नं मोऽथं न ब्राहमणस्येतयके मन्यन्ते ॥ <२ ॥ तस्यापि धर्मेपनत्स्य ॥ ८३ ॥ तस्यापि शूद्रस्या्नं मोञ्यं यथय घमाथैमुपनत आनमितौ मवति । षर्म्रहणा- द्थौथेमुपनतस्यामोज्यम्‌ । आपत्कल्पश्चायम्‌ | <६॥ तत्र गुणविषिः-- सुवर्णं द्रवा पयं व भुञ्जीत नात्यन्तमन्ववस्येद्ष्ठति प्राप्य त्रिरमेतु ॥ ८४॥ गतम्‌ ॥ <४ ॥ संघान्नपभोञ्यम्‌ ॥ ८५ ॥ संयोगेन यत्तहतमन्नममाज्यं ते सवे यद्यपि दद्युः ॥ <4 ॥ परिक्रुष्टं च ॥ ८६ ।; | मोक्तुमागच्छेत्येवं प्रिकरुरथ पवेत आहूथ यदीयते तत्वरिनरुष्टम्‌ । तद मोजयम्‌ , ॥ <६॥ । सर्वेषां च श्िसजीविन्धम्‌ ॥ ८७ ॥ , , वित्रकमेच्छन्रनिभण।[दिका शिरे; जीवन्ति उपजीवन्ति तेषां सर्वेषामपि ब्राह्मणान. मन्नममोञ्यम्‌ ॥ ८७ ॥ ये च शद्धमाजीषन्ति ॥ << ॥ ये च शन्नेण जीवन्ति तेषामप्यमोज्यं क्षत्रियवनंम्‌ | << ॥ ये चाधिम्‌ ॥ ८९ ॥ आओीवन्त्रीत्ययक्षते । घछ्ठगृहे परन्व।सयित्वा तेभ्यो भरतिप्रहणम विथः स्तोभ इति प्रमिद्धः। परभूमौ कुटिं कृत्वा स्तोमं द्वा वेत्य इति । ये चाधिमा. जीवन्ति तेषमप्यन्नमभोज्यम्‌ । अत्राधिं ये जीवन्ति तेषां वाधुरिकत्वादेव निषेधः पिद्धः ॥ <८९ ॥ भिषक्‌ ॥ ९० ॥ अभोभ्यान्न इति प्रकरणा्रम्यते । भिषरषञ्यवृत्तिः । धमाथ ये पषैदष्टादिकौ भिकित्प्न्ति ते मोज्यान्नाः ॥ ९० ॥ वाधुषिकः ॥ ९१॥ धच जीवन्नप्यभोज्या्नः ॥ ९१ अक्रीतराजको दीक्षितः ॥ ९२९ ॥ ४ --4 व्‌ । पटः } महादेवदीक्षितविरिवितोज्जरलाग्याल्यासमेतपू । ८१ दीक्षितो दीक्षणीयष्टचा तेम्कृतः । सोऽपि यावत्क्रीतराजको न भवति सोमक्रये न करोति तावदमोज्यान्नः | ९२ ॥ अ्मीषोमीयसंस्थायामेव दीक्षितस्य भोक्तव्यम्‌ ॥ ९३॥ अप्नीपोमीये परशौ तेस्थिते समा दौकषितक्य भोक्तव्यं न प्राशेति पक्ता न्तरम्‌ ॥ ९३ ॥ हतायां वा वपायां ऋते वा राजनि यद्नायवा निदि बेषाद्ुज्जीरन्निति ब्राह्मणम्‌ ॥ ९४ ॥ हतायानित्यादि तु यन्ञायमनिर्दिरेयाप्यशेषादेव । यज्ञाय इति पक्षान्तर ददं यत्ना्थमिति भ्यादेशे कृते शेषाद्ज्ञीरन्निति ब्राह्मणं मवति । ब्राह्मणग्रहणं प्रत्युपल. न्वितः प्रवृत्तिरपरतितो मा भूदिति प्रत्यक्षमेबोक्तं बरह्णमिति ॥ ९४ ॥ क्वीवः ॥ ९५॥ हीनः प्रतिद्धः । सोऽप्यमोभ्यान्नः ॥ ९९ ॥ राज्ञः भषङ्कत्‌ ॥ ९६ ॥ रषङृद्‌ दोत्यकमौ । तस्यापि प्रतिषेषः । ९९ ॥ अदवियाजी चाऽऽयैतविधिभरव्रनितः ॥ ९७ ॥ अञ्िहोत्रायननृष्ठाताऽपि आयैः शिष्टः । विधिराचारस्तस्मात्मननितः प्रच्युतः। सोऽप्यमोज्यान्नः ॥ ९७ ॥ यश्चाप्रीनपास्यति ॥ ९८ ॥ अविधिना तेताभिगृह्याभित्यागी ॥ ९८ ॥ यञ्च सवौन्वजयति ॥ ९९ ॥ ` आत्मार श्रोत्रियं मन्यमान इतरः्व्धति , अन्नादिगेण पसगैदोषात्‌ ॥ ९९ ॥ सवाक्नी च ॥ १०० ॥ सर्वेषार ९९५ मत्वर्थेन निरन्तरमिर क्तम्‌ । तत्त युकानामयुक्तानां च ॥१८०॥ श्रोत्रियो निराद्तिः ॥ १०१ ॥ भोत्रियो नि.स्वाध्यायः । निवृत्त इत्यन्ये ॥ १०१ ॥ दशरोपाति; ॥ १०२ ॥ (ख ° १८) । 1 ८२ ` ` `` सत्याषादविरचितं श्रीतसूच्रम्‌- [ २६ भ्न करमविवहि यप्य वृषी शद्रनाता जीवतीतरा खता स वृषडीपतिः । स श्रेत्रियोऽ- प्यमोञ्यान्न इति ॥ १०२ ॥ (ख० १८) । मत्त उम्मत्तो बद्धोऽगिकः मर्युपाविष्टो यश्च परस्युपवेशयते यश्च मश्रयते तावन्तं कारध्‌ ॥ १०२ ॥ मत्तो मदद्रन्यत्ेवयाऽपरकृतिं गतः । उन्मत्तो भान्तः | बद्धो निगडादिना | अणिकः पत्र च्च्छरृतग्राहौ । पुत्राचायं इति शालञे निन्दितः । पत्युपष्टः क्रयगादिना कारणेन मकं निरुध्य तत्वा उपवि€ इतरभ्तत्परिहारमुष्तवास्तेन सह'ऽऽपीनः । ्रतयुपवेशयते यश्च प्श्रयते तिष्ठति । एते मत्तद्यस्तावन्तं काट्मभोज्यान्ना य॒वन्मद्‌[* यनुवृत्तिः । ज१र आह-- अणिकं ऋणिक ऋभस्यु द्‌।त्‌। । प्रत्युपविष्ट इदे शिञचेषण गिति ॥ १०६ ॥ | अथ फक आदहयान्ः। १०४॥ यदेतेऽमोऽ्यान्नः कप्तद्यश्याजञः कस्य तदयमशनी यमिति । यद्प्यतेऽमोऽयान्ना इति उक्त परिशिश भोज्याक्ष। इति गम्यते तथाऽप्यनेकमतोषन्याार्थोऽयं परभनपूवैक आरम्भः || १०४ ॥ यस्येप्सेदिति कृण्वः ॥ १०५ ॥ य एवमर्थयते प्र॒ एवाऽऽदयान्त इति कण्व ऋषिर्मन्यते ॥ १०९ ॥ ण्य इति कौत्सः ॥ १०६ ॥ सवैवणौनां स्वधमे वतैमाननामित्युक्तत्वादू भोज्यान्नाः स्वे पुण्या एव । इह पुनः एण्यग्रहणमतिशयार्थम्‌ । तपोहोमनपे; सधरभेण युक्तः एण्यः । प्त स्वये चाप्रा्यमा- नोऽपि मोज्थान्नं इति कौत्सस्य पक्षः || १०६ ॥ यः कचचिदद्यादेति वाष्यायणिः | १०७॥ यः कथचितपृण्योऽपुण्यो वा सततं दानशीढः स्त मोऽ्यान्न इति वाष्यौयगिराह | तथा च मनुः-- श्रद्धापूतं वद्‌न्यस्य हतमश्चद्धयेतरदिति ॥ १०७ ॥ अत्रोपपत्तिः- यदि दि रजः स्थावरं परुपे भौक्तव्यमथ चेच दानेन निर्दोषो भवति ॥ {०८ ॥ रजः पपम्‌ । तद्यदि पृषे कतरे स्यार स्थिरं न भोगमन्तरेण क्षीयते तद्‌ तत; + > ५ न 4 ६ पटढः] महादेवदीक्षितविरिवितोञज्वलाग्यारूयासमेतम्‌ । ८३ ` परतिप्रहभोक्तां त५क्र१ा मावाद्धोक्तव्यम्‌ । अथ >च्चटमुपभोगमन्तरेणापि क्षीयते तदा सततं तदानशीटे न मुदूतेमपि स्वयपवतिष्ठन इति कृत मोक्तरेषि इति ॥ १०८ ॥ शुद्धा भिक्षा भोक्तव्येकङुणिकौ कण्वकोरसौं ॥ १०९ ॥ धारभिकेणोष्टता भिन्ना शद्धा । सा मोक्तव्या, इत्यककुणिकादीनां चतुगी पतत; | १०९ ॥ सबैतोपेतं बाष्ायणीयभ्‌ || {१०॥ सवैत उपेतं छान्दसो गुणः । उपेतमयानिती पन्नं तत्सवैतोऽपि मोज्यमिति वध्य. यणीयं मतम्‌ ॥ \१९॥ इदानीं स्वयमाह- पुण्यस्येप्सतो भोक्तव्यम्‌ ॥ १११ ॥ कण्वकुत्सयोः पक्षयोः समुदित आचार्यस्य पक्षः ॥ १११ ॥ पुण्यस्याप्यनीप्सतो न भोक्तव्यम्‌ ॥ ११२ ॥ यः प्राधितोऽपि नेत्यप्ङृदुक्त्वा कथंचिद्‌।पतितेप्सः सोऽनीप्सनरुच्यते । तस्य पुण्य" स्याप्यमोञयमिति । अपर आह - अनीप्पत इति क्रे षष्ठी । पण्यस्याप्यन्नममोज्यं यदि मक्ष्थमागः पृवैवेरादिना स्वयमीप्पितं न भवति ॥ ११२ ॥ यतः कुतश्राभ्यु्यतं मोक्तव्यम्‌ ॥ ११३ ॥ ¦ सवैतोपेतमित्यक्तमेव पृनरुच्यते विरेषविवक्षया ॥ ११६ ॥ तदाह-- | नाननियोगपूतरमिति हारीतः ॥ ११४॥ अद्य वुभ्यमिदमाहरिष्यामि तद्धवत। अर्यमिति निवेदने नियोगः न नियोगोऽनि. योगः । पुननैन्प्मापः । द्वौ ननौ प्रकृतय चोद्यतः । अननियोगो नियोगस्तत्ूव वेदुम्यु्यतं न भोञ्यमिति ॥ ११५ ॥ अथ पुराण्ोकानुद।हरम्ति -- उद्यतामाहतां भिक्षां पुरस्तादभ्रवेदिताम्‌ । भोज्यां मेने भजापतिरपि दृष्कृतकमेणः ॥ न्‌ तस्य पितरोऽश्नन्ति दश षपौणि पश्च च। न च दृव्यं वहत्य ्नयेस्तामभ्यधिमन्यते । इति ॥११५॥ ९४ ्त्याषाढबिरदचितं भौतसूभम्‌-- [ २९ परभे- मपि च एरणे- सर्गाश्च प्रतिसर्गाश्च वंशो मन्वन्तराणे च । वंशानुचरितं चेव पुराण पञ्चलक्षणम्‌ ॥ इत्येवेखक्षणं मविष्यादौ । उपे(योतां हस्नाम्यामुद्यम्य धारितामाहृतां स्वयमानीपां पवेमनिवदितां भिक्षां टृष्कृतकर्मणाऽ० सक।शाद्‌ ज्यां मेने प्रजापतिः मनुः प्रना. पतियंस्मिलिति मानवे दर्शनात्‌ । परं न तामम्याधिमन्यते प्रत्याचष्टे तस्य पितरः कन्वं नाश्नन्ति । कियन्तं काम्‌- दृश वर्षा[गि पृश्च च । अश्निश्च हस्यं न वहति। तावन्तमेव कामिति भत्यारूयादुरनिन्दार्थः ॥ ११९ ॥ विकित्सकस्य पृगयोः शरयङन्तस्य पाशिनः कुलटायाः षण्दकस्य च तेषामन्नमभोज्यम्‌ ॥११६॥ चिकित्सको भिषम्वृततिः । सगयुदगघाती दुग्धः । शद्यङ्ृन्तः शच्रेण म्रन््या- दिच्छेत्ताऽम्बष्ठः । पाशी पाशावान्पाश्चज.टेन सृगादीनां महकः । कुटमटनीति कुल्टा व्यमिच।रिणी । अभिसारिका वा । षण्टकेम्तृतीयाप्रकृतिरुत्पाटिनवृष्णश्च । तेषा चिकित्सकादीनामन्नम मोज्यम्‌ । वकिन्सकण्दकयोः पुनभ्रहणमु्यतस्या पि प्रतिेधा- यम्‌ । पूर्वत्र ग्रहणं शक्यमकवुम्‌ । एषं तहिं सूकरस्य विप्रतिषेधः । अयं तु पुरा. णश्छोक इत्यपौनरुक्त्यम्‌ | ११९ ॥ अन्नादे भरूणहा मा्यंन्नं नाभिश्च॑सति स्तेनः प्रयुक्तो राजनि यावन्न(द)न॒तसंगरे ॥ ११७॥ षडङ्गस्य वेदध्याध्येत भ्रूणः । तं॑यो हतवान्स भूणहा । सोऽन्न दे मार्ट हि दिम्पति । भिम्‌ ¦ प्रकरणादेन इति गम्यते । भ्रूणध्नो योऽज्मत्ि तिम, 1देनोऽन्नमेनः सक्रामति । तस्मात्तस्योद्यतमप्यमज्यामिति प्रकरणाद्रम्यते । संगतः पाद्‌; | इतर पुराणे -छोके पठचमाने पडितपतयोगेन नाभिशपति मिथ्यैव ब्रूत इदं त्वथा कृतमिति। तस्मिन्नामिशेपति तदेनो मां । मनुश्व-- पातितं पतितेत्युक्त्वा चोरं चोरेति वा पनः । वचनात्तस्यदोषः स्यानििथ्पा द्वि्दोषिम.रमरेत्‌ ॥ इति द्वियण्यमाह तदभ्यासे द्रष्टम्‌ । स्तेनः प्रकीर्णके इति क््षति। प्त एव वृतीयपादस्या्थः । कतुमेदाद्पौनस्कत्यम्‌ । संगतः प्रतिश्रयः सत्य्तंगत ईति यथा । यः प्रतिश्चत्य न ददाति सोऽदरतप्गरः । रकारश्छान्द्सः । तस्मिन्यावदेनो माष | तस्मा्रतिश्ुते देयमिति ॥ ११७॥ १ ष्टः] प्रदहदेददीक्ितविरवचितोऽस्वाव्यारुयासमेहम्‌ । ८५, गुरौ याज्यश्च रिष्यश्च सियशवतुव्येभिचारि- णीति।) ११८ ॥ ( ख० १९)। । इति सत्याषादहिरण्यकेचिश्रोतसूत्र ( धर्मसूत्रापरपर्याये ) षड््विंशमन्ने पञ्चमः पटलः । ५4 ॥ गुरौ याज्ये ( जके ) याज्यः । तथाऽध्यापकरे रिष्यः । जिय ऋतुकाे तां विहायान्यां गच्छेत व्यभिचारी । तस्मिन्प्ा स्वस्यत्ते( ने ) एनो निमा । एव याज्यश्िष्यावपि ॥ ११८ ॥ (ख १९ ) ॥ ¦ इति शरीमन्महदिवविरवितायां हिरण्यकेशिषमपरकषन्याख्यायामुज्जवखायां वृत्तो प्शप्रनने पश्चमः पटः ॥९॥ अभ घष्ठः परः । अध्यासिकान्योगाननुतिष्ठेनन्यायस शहिताननै अारिकान्‌ ॥ १॥ उक्ता धमः । परतनीयान्यमिधाम्यंम्तेषु मुख्यत्वेन ब्रह्मचारिषमानामिधाय कां. त्ल्ञातकस्यापि कोँश्चित्साधारणानप्यामिषाय गृहस्यधमामिधाने कर्तव्ये सत्यध्या- त्मविद्याप्रतिषादने प्रायश्चित्तानि विध्यपराधे वक्ष्यन्परमप्रायश्चत्तत्वेन प्रसक्तमाह्‌ । शतिकराणि कमणि तेषां प्रायित्तानि रकषयन्नादेत आत्मज्ञानं तदुषयोगिनश्च योगा. नधिकुरते । तस्यापि स्वेपापहरत्वेन मुखूयप्रायश्चित्तत्वात्‌ । श्रयते हि-- भिद्यते हदयग्मन्यिच्छि्यन्ते सर्वसंश्चयाः । क्षीयन्ते चास्य कमीणि तम्मिःददे १२ावरे ॥ इति । तदययेषीकातृखमस्न प्रतं प्रहयतै; हास्य सये पाप्मानः प्रहुथन्त इति वा | याज्ञव. ल्क्योऽप्याह- इञ्याचारदयाहिसाद्‌।नम्वाध्यायकर्मणा९्‌ । अयं तु परमो धर्मो यद्योगेन 55५ दर्शनम्‌ ॥ इति । जध्यात्मं मवा अध्यातिमिकाः । छा-दसो बृष्यगवः। अत्मनो ठम्मधितृन्योगं- शित्त्तमाधानहेतृन्वक्ष्यमाणांश्ाक्रोषादीनु पायाननुटेततेदेत । न्यायमं हितानुपपत्तिप्त मन्वितान्‌। उपपद्यन्ते हि न्यायतः क्रोधादीनां दोषाणां निर्वाते | अनैश्चारिकान्‌ । निश्वार. शित्तस्य बहिरि्िपः । तस्मै ये प्रभवन्ति करोध्रदयो वक्ष्यमाणा नैश्ाकतिः । तत्मतिपक्षमूतान्‌। अक्रोधादिषु सत्सु नित्तमनिश्वरणशीटनात्मछम्भनं निश्चटं तिष्ठति । तस्मात्ताननुतिषठेत्‌ । आत्मपररन्धमक्रोधा दिढक्तणं चित्तममाधानं कु गौदिति ॥ १ ॥ किं पुनरात्मा प्रयत्नेन छन्षन्य इत्याह - आत्मलाभाने परं वियते ॥ २॥ ८१ सेर्याषाविरवितं श्रौतसूभषू-- ` [९६ परते आत्मलामात्परमृर्छृषटं खछामान्तरं नासति । तस्मात्तस्य छामाय यत्नं भास्येय इति । फः पुनरसावात्मा । प्रत्यया, गा }त्मा । नन्व्तौ नित्यञ्धः । नहि स्वयमेव स्वस्या. छढ्धो भवति । पत्यम्‌ । प्रकृतिग(क)नात्तद्धमेतामुर्गतो नष्टस्वरूप इव भवति । प्रकृत्या हि नित्यप्तनद्धः एरुषः| तथाविधश्च सेबद्धो यथा परस्परं विवेको न जायते| अन्योन्यधमश्चान्योन्यश्राध्यस्यन्ते । यथा क्षीरोदके संपृक्ते न ज्ञायत इद्‌ क्षारमिद्‌* मुदकमस्मिन्नवकाश क्षीरममुष्मिनुदकमिति। यथा व। अन्न्ययोगोटकयोः संबद्धयेरयेऽभि. धर्मा उष्णत्वमास्वरत्वादयस्तेऽयोगोख्केऽध्यस्यन्ते । ये चायोगोढकस्य धर्माः काटिन्यदै. व्यादयस्तेऽप्नावध्यस्यन्ते । एवं हि तत्र प्रतिपत्तिः । एकं वस्तृष्णं द्धं मास्वरं कठिन मिति । तद्वदिहापि पुरुषधमशेतन्ाद्यः भ्रकृतावध्यस्यन्ते भ्रकृतिषरमाश्च मुखदुःलमो. हपरिणामाद्यः पुर्षे । ततश्चकं वस्तु चेतनं पुखदुःखादिफट्परिणामीति व्यवहारः । षस्तुतस्तु तस्मिन्सेघातेऽचेतनाराः परिणामी । चेतनांशस्तु तमनुधावति । येन येन रूपेण परिणमति तेन तेनामेदाध्याप्तमापद्यते । यथा क्षीरावस्थां गतं घुतं क्ीरसएक्तं दध्या. त्मना पारेणमति तेनानु तामवस्थां प्रविशति त्रत्‌। तेदिदमुच्यते-^तत्चष्च तदेवानु“ प्राविशत्‌" इति । पर्गेऽप्यात्मनः कर्तृत्वे इदमेव यदुपमेोक्तव्यतय। निमित्तत्वम्‌ । तदेवं स्वमावतः स्वस्थाऽप्यात्मा प्रकृत्या सहामेदमापन्नप्तद्धमां भवति । एवं तद्विकरिण महतो विकारेणाहकारेणेत्याश्षरीराद्र्ट्यम्‌ ।स्थृकोऽहं छृशोऽहं देवदततोऽहे मनुष्योऽहं तिर्मगहामिति। तस्यैवंगतस्यापेक्षतः स्वरूपा मो नचिरमिवर्धितस्य राजपुत्रस्य । तद्यथा : शनरादिभिबो्यात्प्रमृति स्वसुतेः सह॒ वर्थितो राजपृतरस्तञ्जातीयमात्मानमनुभूय च बन्धुभिः स्वरूपे कथिते छन्धभ्वरूप इव मति । परकृत्यविशेन स्वभावान्तरं नीत आत्मा मतृस्थानीयया तत्त्वमसीति श्रुन्या स्वमावं न॑ थते । यदेवंविधे पररद्धं वस्ठु तदेव त्वमपि न तु यथा मन्थमे मनृप्योऽहं दुःख्यहभित्यादि तथेति । एरवभूतो राजा तत्वमप्रीति राजपुत्र । ननु तत्समसीति ब्राह्मणात्ताद्‌तम्यमच्यत इति को वा व्रूते | ` नेतिनेतीति निषेषाद्‌ ]बह्मापि नान्थद्‌। त्मनः । कवः पुनरयमात्मैक आहोालिन्नाना | कष तेन ज्ञातेन त्वं तावदेवोषेधश्विदेकोऽम नित्यनिमंखः कट्पवस्तुपं तग त्कुटषतामिव गतस्त. द्वियोगश्च ते मोक्षः त्वथि मुक्ते यथन्ये संसरिप्यन्ति क ते क्षतिः | अथ न सन्ति तथाऽपि कस्ते छाम इत्यटमियता । महत्येषा कथा । तद्प्येते छोका मवन्ति- नीचानां वसतौ तदीधतनयेः सार्धं चिरं वर्धित. स्तजातीयमवैति राजतनयः स्वात्मानमप्यज्ञपा | पेषाते महदादिभिः सह वस्स्तद्रत्परः परुषः स्वात्मानं सखंदुःखमोहकितं मिथ्यैव धिङ्‌ भन्यते |! दाता भोगपर्‌ः समग्ररियो य: शातिता दुप्डृतां ॥ + ६ ष्टः} पहादेवदीकषितविरवितोज्ज्वलाव्याखुयासमेतपू | ८७ राजा म॒ त्वमक्षीति मातृभुखतः श्रुत्वा यथावत्प तु | राजीभूय यथाभभेव यतेते तदवत्धमान्नोवितः रत्वा त्तम त्यपास्य दुरितं ब्रह्मैव सेषद्ते ॥ ६८४३ बहवोऽपि राजतनयः; प्रा्ठा दशामीदशीं ते चान्पन्यमिदामपास्य सहता स्वे भजन्त्येकताम्‌ । दु स्वे परमे पदे प्रवगभी तिष्ठन्ति भातास्नथा ेत्रज्ञा इति {त्म।दिवचमां काऽभेदव।दे क्षतिः ॥ तेष्वेको यदि जत मातृवचनाल्मापतो निजं तमव नानात्वे क्षतिरस्य क। किट प्रे सन्त्यन्यथ। च स्थिताः | यद्वाऽन्ये न भेचुरेवममि प छाभोऽस्य तद्वदरतिः ॥ पंसामित्यभिद्‌।भिदां च न वये निर्म [^ श्वित्(न्म)हे ॥ इति ॥ २॥ तदिहपिक्षितमात्मज्ञानमू१दिदयते । तश्रिविधम्‌। शरुतं मननं निरिध्याप्ननमिति श्रोतव्यो मन्तस्यो निदिध्यापिरन्यः' इति धरवणात्‌ | तेत्र श्रृतमुपनिषदां तेत्पयोवधारणम्‌ 1 मननमुपपरिनिरूपणम्‌ । एवं शरुतेऽदुमते चाऽऽत्मनि साक्षात्कारहेदुरविक्षिेन वेतसा निरन्तरं भावनं ध्यानम्‌ । तत्सिद्धये श्रौतज्ञ।नं तावद्‌ाद- तज्ाऽऽत्भछ।भीवान्‌ छोकानुदाहरिष्यामः॥ ३ ॥ तत्रति वाकथोपन्धाति | अलत्मलाभीवानात्महामप्रयोजनान्‌ | अनुप्रवचनापितवच्छः | चछ कान्पादयद्धानोपनिषदान्मन्त्रवुदाहरिष्यामः । उदधृत्याऽऽहरिप्यमो प्रन्ये निवेशयि. ष्यामः ॥ ३॥ । पू; प्राणिन; सवे एव गृदाशयस्यादन्यमानस्य विकरमषस्याचकं चखनिकेतं येऽचुतिष्ठन्ति १ऽपृताः ॥ ४ ॥ गुहेति प्रकृतिनाम । यतः स्तं कारणमप्रमेयै ब्रह्म परधानं प्रकृति; प्रसूतिः | आत्मन्‌ गुहायां निरन।यनन्तं कषत्रं तथेवतमन्षरं च || इति पराणदशेनात्‌ । बुद्धिरित्थ १निष२।: । अधिकरणप्तहित्थात्‌ । त्यां शेते तय। सदह।विभाग।पननसितिष्ठतीति गुहाशचय आत्मा । ‹ अजामेकां लोहित हृङृष्णां बह भरन ` जनयन्ती ५ सद्पाम्‌ । अनो द्चको जुपमाणोऽनुरैते ` इति मन्त्रान्तरम्‌ । अहन्यमान. स्थीप । न हयप्र शरीरे इन्यमनि हन्यते । किकंसमपध्येपि । निरढेपस्येति । धमषरमा. दिमिरन्तःकरणस्य धर्मरल्नि चाध्यसमैः। एवं मूतस्थाञऽत्मनः प ए प्रागिनो ब्रह्म+ क ~ >» =+ टं८ सत्याषाठविरवितं भौतसृ्मू-- [ २१ प्रभे- द्यासतियेगन्ताः प्राणादिमन्तः साता पृः पुरमुपरमोगस्थानम्‌ । यथा राजा पुरमधिवस्‌, न्तचििरानीतान्भोगानुपभुङ्कते तथाऽयं देवादरिशरौरमथिवषन्करणैरपस्यापितन्भोगानु- पृङ्क्ते । तमेवंमूतभचछ सवैगतत्वेन निश्वखम्‌ । चलनिकेते निकेतं स्याने शरीरं तदस्य चे तं येऽनुतिष्न्ति उपापत एवम्‌ ऽहमिति प्रतिभघन्ते तेऽगृता मुक्ता मवन्ति ॥४॥ विषयप्तेगपरित्यागेनायमुपास्य इत्याह- यदिदमिती हेदिह रोके विषयमुच्यते विधूय कविरेतदनुतिष्ठेद्‌ गुदाश्चयम्‌ ॥ ५ ॥ यदिदमिति । विषयमेतदिति । सवत्र दिदङ्गव्यत्ययदछान्दसः । एवमिदिति तका- रप्य दकारः । हशब्द आश्चर्ये । इति शब्देन[ऽऽवृततेन शब्दादिषु विषयेष्ववान्तर. प्रकारभेदः प्रति१।द्यते । विषयाहृतेचेतसो हि वदन्ति इति ह तश्याहितमिति ह तस्यासुखस्पशं इति इ ठस्यारूपे नि्टएामिव कंनकमिति ह तस्या९३।.२ छौ ऽधरमणिरिति ह तस्य।गन्धो घ्र णततपैण इति । एवं दिव्यभानुषभेदोऽपि द्रष्टव्यः । इति ह इति हा- व्रानन्तरपर इतिश>पोऽध्याहायं इति । इति ह इति हैत्येतयोः । यं खोके विषय. मुच्यते । प्तामान्यपेक्मेकेक्चनम्‌ । एतं विधू कविरेतदनुतिषठेदगुहाशयम्‌ । कवि. मषार्वाति ॥ ^ ॥ विषयत्यागे हेइम।ह-- अ।त्पन्नेव।हमरुन्धेतद्धित ९ सेवस्व नाहितम्‌ । अधान्येषु अरतीच्छाभि सृष्टान(स्यान)षन. पक्षया महान्तं तेनस्कायं सवत्र निहितं भरभृषू ॥&६॥ शिष्यं परत्याचायैवचनमेतत्‌ । द्धौ चत्र हेत्‌ । विषयाणां पराधीनत्वमदहितत्वं॑च | महान्तं गृणतः । तेजस्काय तेजःई.रीरम्‌। ' तेजो रा स्वयप्रकाशमात्मञप) तिः सन्ना. डिति होवाच ' इति बृहदारण्यकम्‌ । सर्वत्र निहितं स्वगतेन । प्मु॑स्वतन्त्म्‌ | एवेभूतं गुहयाशयमेतवन्तम्‌ । अहम्‌ । आत्मन्तठन्थैकवचनत्य दुक्‌ । अत्मनि । अरिमस्तदीये संवातिऽनथानपक्षयै। वथु योग्धमटन्धम्‌ । अगान्भव्वपाह््ादिष तं तं विषयं प्रतीच्छति र्ङम चट्‌, भत्यच्छम | इदान § तं च्व तथाविषोऽस्मि त्वमप्यतदेष हिते भःधुष्यानं (धुम पवस्वानाहिविपयानुपरषाननिति ॥ १ ॥ पनरप्य कटय ईत्वाह्‌-- १ ह, {६ ष्ठः] महादैवदीकषितविरावितोऽस्लाव्यारया समेतम्‌ । ८९ सर्वभूतेषु यो नित्यो विपशिदगूृतो धरबोऽनङ्गोऽ- श्ब्दोऽश्रीरोऽस्पेशच महाज्छविः स सर्वं प्रमा कष्ट स वैषुवत« स वै वैभाननं पुरम्‌ ॥ ७॥ वेषु ूतेषु मनुष्यादिषु सेधतिषु यो नित्यो विनदयत्सु न नदयति । विपश्चिन्मेधावी चित्स्वरूपः । अमृतो नित्यत्वादेवामरणधम । धुव एकरूपो विकाररहितः । न भ्रषा. नवद्धिकारिणः . सतो षर्मिरूपेणास्य नित्यत्वमित्यथ; । अनङ्गश्चरणाचङ्गरहितः । अश्च. : म्दोऽस्वशे इति भूतगुणानामुषढक्षणम्‌ । शब्दादिगुणरहितः । अशरीरः पूक्ष्मशरी. "'रेणापि वाजितः । महादाचिमहस्वं शौचस्य विशेषणम्‌ । प्रमाथतोऽन्यत्‌ । शुद्धः । सर पतै प्रकृयमेदद्वारेण प्त एव । परमा काष्ठा ततः परं गन्तव्यामावात्‌ । स वैषु. वतं विपुवान्नाम गवामयनस्य मध्ये भवमहकविशम्‌ । तदहरूपयन्ति विषुवन्तं मध्ये सेवत्स्रस्येति दशनात्‌ । वरिुवानेव वैषुवतम्‌ । तद्यथा संवत्त्रस्य मध्ये भवति एव, छ््ानामेष मध्ये । मध्ये द्येषोऽङ्गानामिति बहवृचत्राह्मणम्‌ | स एव च वैमाजमं एर विविभेमगेमैजनीये विमननं तदेव वैभाजनम्‌ । बाह्ञान्ञा)दिरनुशतिकादि्च | यथा शधं एर समैरथिमिः प्राप्यमेवमयमफीति ॥ ७ ॥ तं योऽदुतिठत्सवेतर भाध्वं चास्य सद्‌ चरेद्‌दुदै$ निपुणे युक्तो यः पश्येत्स मोदेत विष्टपे ॥ ८ ॥ तमेवभूतमात्मानं योऽनुतिष्ठदुपापीत प्राध्वं चस्य पवेत सर्वावस्थासु द्‌ प्राध्व" ` नुकृ्यमाचरेत्‌ । आनुकटवं परतिषिद्धवजंनं नित्यनेमित्तिककमौनुषठानं च । यश्च दुदी निपुणं सृकषमेतं युक्तः समादितो मृत्वा पदयेतपराक्षत्कुयोत्स स्वविष्टपे स्वमाहिमनि सितो मोदते पिगत१।१; सवेदुःखविवर्जितो मवति | संप्नारद्शायां वा तिरोहतं निरति. शये स्वमानन्द्मनुमवतीति केचित्‌ ॥ < ॥ आत्मन्पदयन्सवेूतानि न पुदचेचिन्तयन्कविरा- समानं चैष सर्वत्र यः पयेत्स वै ब्रह्मा नाकपृष्ठे विराजति ॥ ९॥ सर्वाणि भूतानि आत्मनि रेषतेन शितानि पयज्चपनिषदादिमिर्नाननपश्चाचिन्त- यम्युक्तिमिनिरपयन्यो न मू्ेन्मोहं न गच्छत्‌ । कवर्ेवावी । पश्चाचैव सर्वतरावे- रत्वेन स्थितमत्माने परयेत्साक्षत्कु्ात्स वै ब्राह्मणो नाके तत्सइशे स्वे महि" मनि स्थितो विराजति स्वये प्रकाशते ॥ ९ || षष । श ८. द, क =-=, "न, १ भि = ९० : रैर्यापादनिरवितं रतस [ २१ प्रभै- निपुणोऽणीयान्विसोर्णाया यः ५२ त्यति ठाति वर्षीयाभय पृथिव्या धरुवः; सवेमारभ्य तिष्ठाति स इन्दियरनगपोऽस्य ज्ञानादन्योऽनन्यस्य ्ेयात्परमेष्ठी षिभानस्तस्मास्कायात्पममवन्ति सर्वे स पुरु« शाश्वतिकः स नित्यः ॥ १० ॥ निपुणो मेधावी चित्स्वरूपः । भिसोणाया ति्ततन्तोरप्यणीयान्सकष्मः । सवेमावृत्य व्याप्य तिष्ठति । यश्च ए्यिन्या अपि वरषीवानवद्धतर्‌ः सवैगतत्वादेव सवैमारम्य विष्टम्य शेषित्वेनाधिष्ठाय तिष्ठति । भ्रुव एकरूपः । सर इद्दियैरस्य गतो यदिद्धियै. जञोनमिन्दियजन्ये ज्ञानं तस्मात्‌ । कौदशाज्जेयात्‌ । अनन्यस्य प्वभ्य्थे षष्ठी । ज्ञेया. नौडपीतदिराकार।दनन्यमूते नीठपीताचाकार तस्मा दविषयज्ञानादन्य इत्यथ; । तस्मा. दविज्ञानादन्योऽन्तर्‌ आत्माऽऽनन्दमय इति । ्तानस्वरूपमलयन्ते निं परमाये: । तदवाभेस्वरूपेण अन्तिद्शनतः [धितम्‌ । इति पुराणम्‌ । स्वम॑वस्वच्छस्य चिद्ूपश्य।ऽऽत्मनो नीढपीताद्याकारकाटष्यं॑तद्रूषाया बुद्धिवृत्त शनुरागकृते अन्तमित्य्थ; । वेषयिकन्ञानादन्व इति विशेषणाज्जञानात्मकं इत्यि तिद्धम्‌ । सत्यं ज्ञानमनन्तं॑त्रद्येति श्चतेः । एष॑मूतः स॒ आत्मा परमेष्ठी परमस्वरूपे तिष्ठति । विमान इत्यस्य परमेणपतेवन्धः । विभज्याऽऽत्मानं देवमनुष्यादिरूपेण नानाशरीरानुपरवेशेनेति विभाक्‌ | तस्माद्धिमामो निमित्तमूतात्सकायादेव मनुष्यादिश ररिाणि प्रभवन्ति उत्पद्यन्ते । स मृं पप्रपशचमूषटेमा्ुताया मूलकारणम्‌ । स नित्योऽ. विनाशी । शाश्वतिक एकरूपोऽविकारः ॥ १० ॥ दोषाणां तु निघातो योगमूट इह जीविते नित्य भूतदाहान्केमं यच्छति पण्डित इति ॥ ११॥ अध्यातम्नद्वरिण पण्डितो छव्धज्ञान आ(त्मतक्षस्कारौ क्षेमममयं मोक्ष्‌ | अंमयं वै जनक प्राघ्ोऽप्तीति बृहदारण्यकम्‌ । माषाः छोकाः ॥ १ १ ॥ अथ भृदाहीयान्दोषानुदाहरिष्यामः ॥ १२ ॥ मृतानां दाहो मूतदाहः । तस्मै हिता भूतद्‌हीयाः | १२ ॥ क्रोधो हर्षो रोषो लोभो द्रोहो दम्भो शृषोधम. त्याञ्चपरीवोदावसूया काममन्यू आनात्म्यमयोग- स्तेषां योगमूढो निघातः | १३ ॥ = ५, १ षटढः | पष्ादेवदीततितबिरदितोऽज्वङान्यारूपासमेदप्‌ । ५.३ ताडनक्रोशनादिहैदुकोऽन्तःकरणविक्षोमः स्वेदकफा दिरिङ्गकः कोषः । हर्ष इष्टा. भातत उद्रेको रोमादिटिङ्गकः । रोषः कोषस्यैव कियानपि मेद्‌: । पितरादिषु प्रति. केषु मनसो वेरोम्यमात्रमकायैकरम्‌ । ढोमो द्रव्यव्यापङ्गः । मोहः का्योकार्थयो रविवेकः । सर च प्रायेण क्रोधादिजन्योऽपि एषगच्यते कद्‌ाचित्तदमावेऽपि संभवेदिति । रोहोऽपकारः । दम्भो धार्मिकत्वप्रकाशनेन ढोकवश्चनम्‌ । सृषोद्यमन॒तवदनम्‌ । अत्या. शोऽत्यशनम्‌ । परीवाद्‌ः परनिन्दा । पूया परगुगेष्व्षमा । कामः श्वीपङ्गः । मन्युगृढो दोषः | आनात्म्यमनितेन्दियत्वं जिहादिचापटादि । अयोगो विक्षिष्ठवित्तता । एवं मूतदाहीया दोषाः । तेषां योगमृढो निषौतः ॥ १६ ॥ के पुनस्ते योग;-~ अक्रोधोऽदर्षोऽरोषोऽखो भोऽमोहो रो होऽदम्भः स- स्यवचनमनत्याश्ोऽपेन्यनमनसृया संषिभागस्त्याग अ। जैवं मादेष९ शमो दमः सर्बभूतैरविरोधो योग अयमान ६६१ तुष्टिरिति सवौश्रमाण।५ समय पदानि तान्यनुतिष्ठन्विधिना सावेगामी भवति ॥ १४ ॥ ( खर २०) ॥ एते चाक्रोधादयो विमावद्प। न कोधास्ंमवम।त्र कधा दि निर्घातहेवुतयो पदेशात्‌ । के परनस्ते--अशोमः सेतोषोऽदबुद्धिः । अमेोहोऽवधातम्‌ । अद्रोहः पनः पुनः प्रप्त केषु क्रोधादिषु मा कमिति पकप: । अद्म्भो धर्मायेमनुष्टानम्‌ । प्त्यक्चनं यथा. ` इषटर्थवादित्वम्‌ । अनत्याश्चो नियतमोजनम्‌ । अपैशुनं परदृषणानुच्चारणम्‌ | अनपूया परगुणेष्वनुमोद्नम्‌ । सेविमाग आत्मानपुपरुध्य(ध्या)पि डा(द्‌)नम्‌ । त्यागोऽपरि. रहः । आजैवं मनोवाक्छायकमेणामरकर्षता । मादेवं सूपगमता । शमः काममन्युपरि. त्यागः | दम इन्दियजयः । एताम्यामेव गतत्वात्पू्वत्र स्वस्मिन्न्छमेऽकामोऽमन्युरात्म- वत्वमिति नोपादे््म्‌ । प्वैमूतेरनिरोधः । सग्रहणं क्ुदररप्यविरोधा्थम्‌ । योग रेका यम्‌ | आयौणां माव आर्यं॑शिष्टाचरानुपाठनम्‌ । आनृशंस्ये व्यवह्‌।रवचनादौ प्र कस्यापि नैषठुयैस्य वजैनम्‌ । दुषटिरनिवोद्‌ः । समयो व्यवस्था । सा च प्रकरणाद्धमं ज्ञानम्‌ । पदं विषयः | एतेऽकोधादयः सर्वैषामाश्रमाणां स्मा; | न केव योगि नमेवेति । पर्मज्ञानं स्मय इत्यथः | एते हि मन्यमानाः क्रोषादीन्मूट वतिं ्नन्ति । अतश्च तान्यनतिष्टन्विधिमा सवंगामी मवति | तान्यक्रोधादी. न्यनुतिष्ठन्सावैगामी परवैस्मे हित; सार्वः । आत्मानन्द गच्छति | विधिनेति वचन्‌ ९२ ` ` कषत्याषादविरधितं धोतसूत्रम्‌ -' [ २१ परभे~ त्माणिनां तु वषो यध ततर प्ताक्षनृतं वदेदैत्यादिके विषयेऽनृतवचनेऽपि न दोष इति ॥ १४॥ ( ख० २०) ॥ । ~ नेम॑ रौकिकमर्य पुरस्छृत्य धर्माधरेत्‌ ॥ १५॥ इमं क्षिकं छोके विश्चतं स्यातिदाभपूजादिकमर्थ॒प्रयोजनं परस्कृत्याभिपतषाय धमान्न चरेत्‌ ॥ १५ ॥ फ कारणम्‌-- , निष्फटा श्वभ्युदये भवन्ति ॥ १६ ॥ ( तस्मादेवं क्रियमाणा धमौ अभ्युद्मे फलका निष्फडा मवन्ति । ठकोक्त्ययमततो धर्म चरति न कतेन्यमिति । नः कतंज्यमिति श्रद्धया धमैफटं पताषयति । यो वै द्धामनारभ्येति श्रतेः ॥ १६ ॥ किमिदानीं दृष्टं फट त्याज्यमेव नेत्याह-- तथथाऽऽग्ने फलार्थे निर्मिते छाया गन्ध ॒हत्यनू तप्येते एवं धर्मं चयेमाणमथौ अनूत्प्न्ते॥१७॥ अनुनिष्पयन्ते । तदेव स्वीकायापटताः सहित प्रमेचिते तृणानि विमि प्रति. भ्यति । तथा नरो षर्मैचयेन वौति यशश्च कामाथ वपूनि चाशरुते । इति ॥ १७ ॥ न चेदनूत्पद्न्ते न ध्महानिभंवाति ॥ १८ ॥ यद्यपि देवादरथा नानत्प्न्ते तय।ऽपि धरमस्ताकद्ववति । सर च स्वतन्त्रः पुरुषार्थः । किमन्येर्थेरिति ॥ १८ ॥ | अनसृयुदुष्पटम्भः स्यात्कुहकश्चटनास्तिकव।ल- वदेषु ॥ १९॥ कुहकः प्रकाशे शुचिरेकान्ते यथेष्टाचारी । शठो वक्रवित्तः | नास्तिकः प्रेत्याव. (धत्यक्षोवादी । बाहः श्रुतिरहितः । तेषां वदेष्वनसूयः स्यात्‌ | असूयया द्वेषो रक्ष्यते । द्वेष्टा न स्यात्‌ । तान्षिर्याङत्य द्वेषमपि न कुयोत्‌ । तथा दुष्प्रटम्म इति च । प्रलम्भनं विवादनं मिथ्याफटा्यानम्‌ | गृधिवस्च्योः प्रम्भने इति दशनात्‌ । ुष्प्रहम्मो विेवाद्यिदं॑मिथ्याफटाख्यानेन ` वतयित स॒ शक्यः । कुहकादिवादेषु व्चितो न स्यात्‌ । तदरकचो न स्यादित्यथः ॥ १९ ॥ । वचनस्याप्तमषमाह-- क ५ न्त = |> १ पटकः] महादवदीक्षिषविरावितोञ्ज्वहाभ्याख्यासमेतप्‌ | ९३५. न पर्माधरमों चरत आवा(व)९ स्वेव इति न देवा न गन्ध्षां न पितर इत्याचक्षतेऽयं धर्मोऽयमधर्म शः इति ॥ २०॥ ` आवा(कोमिति छान्दसं ूपम्‌ । माप्रायां वु प्रथमायाश्च द्विवचने माषायामिति प्रापनोति । यदि हि पर्मापर्मौ विग्रहवन्तौ गोल्याधवेषगतावाां स्व इति व्रुवाणौ यदि वा देवादयः ्रहृष्ट्ञाना बरूयुरिभ ध्माधमोतरिति ततः कुहकादिवादो न स्यात्‌ | वच. नात्‌ । तदभावात्त॒ कचनं स्यादिति । इदं तवदुद्रटव्यम्‌ । प्रत्यक्षादेरगोचरौ धरमारमौ रितु नित्यनिदूषिवेद्गम्यौ । तदमवे तन्मृटशाच्जगम्याषिति ॥ २० ॥ यध. तु प्रायशित्तादौ विषयन्यवस्थ। दुष्करा तत्र निणैयम।ह -- + [4 # 9 _ ज द्रेन्ते त्वाया; क्रियमाणं प्रसंश्न्ति स पर्मोय सोऽधमः ॥ २१ ॥ आर्याः शिष्टासैवर्णिकाः । बहुवचनाच्त्वारल्लयोऽपि वा । चत्वारो वेदधर्मज्ञाः पर्तरैविद्यमेव वा ॥ | पावते यं घ मैः स्यदिको वाऽध्यात्मवित्तमः इति ॥ २१ ॥ इदानीं श्रतिरत्योः प्त्यक्षयोरद्शेने शिष्टाचारद्प्यवेगम्य धर्म; कायं इत्याह-- ` सर्वजनपदेष्वेकान्तसमाहितमा चायौणां वृत्त९ स भ्यग्विनीतानां वृद्धानामात्मवताभरोटुपानामदा भ्भिकानां वृत्तसादइ्यं भजेत ॥ २२ ॥ सम्यजिनीता आचायोषीनः स्यादित्यादिना विनयेन तंपन्नाः । वृद्धाः परिणत. वयपतः । योवने विषयवदयता स्यादिति तदुक्तम्‌ । आत्मवन्तो नितेद्धियाः । अरो. टपा अङृपणाः | अदाभ्मिक। धर्मध्वनाः । एवेभुतानामाचार्याणां प्तवैजनपदेषु यदे. कान्तेनापि विचरेण पतमाहितमनुमतं वृत्तमुष्ठानं न मादुपुतापरिणयनवत्कतिषय . विषये तद्व्तस्ादृश्यं भजेत तदनुरूपं चेष्टेत । न तेषामनुष्ठानं निमे संमवति । पेभवति च वैदिकानां तृत्सन्न(नूतन)ाठो ब्राह्मणोनु मव इति ॥ २२ ॥ एवं वर्तमान उभौ रोकावभिजयति ॥ २३ ॥ इमं चामुं च॥.२३॥ व | अबिषहिता ब्राह्मणस्य वणिज्या ॥ २४ | ` ४, ९४ ` -कषत्याषादविरवितं भौसूचषू--: [२६ भभे- शयुविक्रयग्यवहारो वणिज्या । सा स्वयंकृता ब्राह्मणस्य वृत्तिनं विहिता । प्रष्ठ, भुवादोऽयमापदि विधानाथेः ॥ २४ आपाद व्यवहरेत पण्यानामपण्यानि ब्युदस्यन्‌ ॥२५॥ ्राह्मणवृ्तेरटाम आपत्‌ | तस्यां व्या पण्यानां व्यवहृपणोः समथेयोरिति कतरि षष्टी । व्यवहरेत । क्रयश्च विक्रयश्च व्यवहारः । पण्यानि क्रणीयादविक्रीणौत त्यथः । अपण्यानि वक्ष्यमाणानि ब्युदस्यन्व्जयन्‌ । कृत्लञाय वैयवृत्तेरुपटक्षणमिदम्‌ । षत्रियवृत्तिशच दण्डापूपिकया सिद्धा । तथा च गौतमः-- तदकमे क्षत्रियवृत्तस्तद्‌- ङामे वैश्यवुत्तिरिति ॥ २९ ॥ अपण्यानाह-- मश्ुभ्यान्‌ रसान्‌ रागान्‌ चमे गवां बश्चा२ ष्मो. दके तोक्मकिष्वे पिष्पलीमरीचे धान्पमा९ समा. युध ५ सुडृताश्ञां च ॥ २६॥ मनुष्या दासाद्यः । रसता गुडच्वणादयः क्षीरादयो बा | रागाः कूमुम्भाद्यः । श्ज्यन्ते ऽनेनेति. रागा वन्ञा(ल्ञा)दयः। चमं | गगां मध्वे व| वन्ध्या गौः | छेष्मनरदि । मेन विशिष्टं बमीदि संघीयते, यथ। छेष्मणा चर्मण्यं वाऽन्यद्रा विष्टं से्छेषये, दिति बहूचत्राहमणे दनात्‌ । तोक्मानीषदद्कुरितानि त्रह्यादीनि । किण्वं सुराप कृतिद्रम्यम्‌ । सुकृतं पुण्यं तस्य फं वा सुकृताशा । शिष्टानि प्रद्धानि एता. न्यपण्यानि वजंयैत्वाऽन्येषां ` पण्यानां भ्यवहरेत । मनुष्यादीन्व् धितत्येवे पिद्धेऽप. ण्यानीति वचनमन्येषामपण्यानां व्युदाप्तर्थम्‌ । तत्र मनुः-- सवीन्रसानपोहेत कृतान्नं च तिर; सह | अमनो टवणं चैव पश्चवो ये च मामुषाः ॥ वै च तान्तवं रक्तं शाणक्तोमाविकानि च । अपि चं स्युररक्तानि फठमूे तथौषधीः ॥ अयः शख विषं माप सोमं गन्धास्वु सवशः । क्षीरं क्षारं दधि धृतं तैं मपु गृडं कुशान्‌ ॥ आरण्यांश्च पदन्सवात्नष्वु ( नदष ) णश्च वयां पि च | मयं नीरे च लाक्षां च पर्वाशैकशफान्पदरून्‌ ॥ इति ॥ २६ ॥ तिलतण्डुला स्त्वेव विश्चेषेण धान्यस्य न विक्री णीयात्‌ ॥ २७ ॥ ८ ६ पठः | महादैवदौक्षितनिराचितौज्वलाम्यार्यासमैतपू | ९५ धान्यानां मध्ये तिरतण्डुटानेव विरेषतोऽतिशयेन न विक्रौणीयात्‌ | अन्येषां विकस्पः । स्वयमुत्पादितेषु न।यं प्रतिषेषः मानवे वु श्रतम्‌-- काममुत्पाद्य कृष्यात्त स्वयमेव कृषीवछः | विक्रीणीत तिखान्दद्धान्धमायंमचिरस्ितान्‌ ॥ इति ॥ २७ ॥ अधिहितशरेतेषां मियो बिनिभयः | २८ ॥ परिवतेनं विनिमयो येषां विक्रयः प्रतिषिदधस्तेषमेतेषां मिथः ष्रस्परेण विनि. मये।ऽपि प्रतिषिद्धो न करतग्य इत्यथः ॥ २८ ॥ तेष्वेव केषु केषु विनिमयोऽनुत्तायते-- ५ अन्नेन चाज्ञस्य रसानां च रसमेनुष्याणां च नुष्यरविधयया च विद्यानाम्‌ ॥ २९ ॥ अन्नादीनां विदयाग्तानां विनिमयो मवल्येवेत्यरथः । तथ। च वतिष्ठः--रपा रतै प्तमतो हीनतो वा तिर्तण्डुरुपकतानविद्यामनुप्याश्च विहिताः परिवतेकेनेति । मानवे तु विशेषः-- रपर रपैनिमातभ्या न त्वेव छवणं रतैः | कृतान्नं च कृतान्नेन तिडा धान्येन तत्समाः ॥ गौतमीये इ रषानां च रतः पशूनां अ छवणकृतान्नयोः प्तमेतानामेव न छु पक्षस्यासंप्रत्ययाये इति । बर्मादत्र प्रतिषेधाचुवृत्तिनाऽऽशस्कनीया । पूर्वत्र चोक्त ब्रह्मणि मिथो विनियोगेन गतिविंद्यत इति । षिनिमयाम्यङज्ञानादेव विधानां विक्रयो विप्रतिषिद्ध वेदितभ्यः | २९ ॥ अक्रीतपण्यभ्येवहरेत ( ख० २१) पुञ्जषरने मफटैः ॥ ३०॥ अक्रीताति स्वयमुत्पादितानि अरण्याद्‌ाहृतानि वा यानि पण्यानि तैम्यैवहीयेतं मूज्ञादिभिः | मुञ्ञनस्वजास्तृणविशेषाः ॥ ६० ॥ | तृणकषटिरविहृतैः ।॥ ३१ ॥ ; , , पणानां विकारो रञ्ञ्वादिभवः । काष्ठानां विकारः स्थूणादिभाकषः | वृणत्वादेव | शद्धे पूजञबस्वनपरहणं विकारीथम्‌ ॥ ३१ ॥ नात्यन्तमन्ववस्येत्‌ ॥ ३२ ॥ @ = , ९६ \.: सत्यारादविरचित भतस | २१ परे ्रतिविद्धानामपि विक्रयविनिमयाम्यां जीवन्न पुनरत्यन्तमवसीदेत्‌। तथा च गौतमः सूषा च वृत्तिरशक्तौ च श्र्रेण जीवेत्तदप्येके प्राणसंशय इति । मनुरपि-- | जीवितात्ययमापन्नो योऽन्नमत्ति ततस्ततः । ` आकाशमिव पङ्केन न स दोषेण रिप्यते ॥ इति ॥ ३२ ॥ सिं पराप्य बिरमेत्‌ ॥ ३३ ॥ गतम्‌. ॥ ६२ ॥ अयाप्युद्‌ा्रन्तिं । पञ्चश्च पुखादाना अश्मा चार्वणो धृतः । एतद्रा्मण ते पण्यं तन्तुर जनीकृत इति ॥ ३४ ॥ अपिच वदन्ति मुखेनाऽऽदानं येषां ते मुखादानाः पशवः । खवणव्यतिरिक्तोऽरम। = चारज्ञितस्तन्तुश्च । एतेन पूर्वोक्तं ब्राह्मण ते पण्यं विक्रेवमिति ॥ ६४ ॥ १ न पतिते; संन्यबहारो षिधते ॥ ३५॥ पतिताः । स्तेनादयो वक्ष्यमाणाः । तैः पतह न काथिद्पि भ्ववह्‌।रः कर्तन्य; । तत्र भनुः-- संवत्सरेण पतति परतितेनै पहा।ऽऽचरन्‌ । याजनाभ्यापनाद्योनान्नद्‌ यानाशना- दिति । यानादिमिः सेवत्प्रेण पतति याजनादिभिस्तु सद्य एव ॥ ३५ ॥ तथाऽपपत्रैः ॥ ३६ ॥ भपपृत्राश्चण्डाटाद्यः । तैश्च सन्यवहारो न करतंन्यः ॥ ११ ॥ अथ पतनीयानि ॥ ३७ ॥ -- द्विजाति कमेम्यो हानिः परतनं तस्य निमित्तानि कर्माणि वक्ष्यन्ते ॥ ३७॥ स्तेयमाभिशस्यं पुरुषवधो ब्रह्मोज्दं गर्ञ्चातनं रातु; पितुरिति योनिसंबन्धे सहापत्ये ज्ञीगम- न९ स॒रापानमसंयोगसंयोगः ॥ ३८ ॥ स्तेयं सुव्णवोयैम्‌ । आभिशध्यं ब्रहमहत्या । ब्रह्मणमान्र च हत्वाऽमिशस्त इति ्यमाणत्वात्‌ । पृरुषवधो मनुष्यन(तिवधः । तेन ख्ीवधोऽपि गृह्यते । बहयोज्ं गः । मावे वेन्‌ ।' छन्दो टिद्गन्यतययः । ब्राह्मणेन वेदस्यारषीतस्य नाशनम्‌ । + सोपधादिप्रयोगेण गभेशंतने गभेवधः । मादुर्योनिबन्वे मातृष्व्चदौ मततुलादौ, शितुरयोनितबन्षे पितृप्व्तादौ सहपत्येऽपत्यश्चहिते क्ञीगमनं मतृष्वपूृयमनं तत्सुताः 1, 1 १ पटलः ] महादेबदीकषितविरचितोज्जवङाव्यारूयासमेतमू । ९७ मनं वितृष्व्गमनं तत्सुतागमनं मातुढघुतागमनं वेत्यर्थः । गौडी माध्वी च वष्ठी च विज्ञेया त्रिविधा सुरा । तस्याः पानं सुरापानम्‌ । अप्तयोगाः संयोगानहीः पतिता- द्यः । तैः संयोग एकगृहवापतादि अप्तयोगत्तयोगः । एतानि पतनीयानि ॥ ३८ ॥ युं सखी (खि) गुरुसखी (खि) च गत्वाऽन्या € परतस्पान्‌ | ३९ ॥ छन्दतो ह्वः । मात्रादानां पर्खी, गुरुमलीं पित्रादीनां सखीम्‌ । किम्‌ । पतती. ्युत्तरत्र श्रुतमपेलते । अन्यांश्च परतल्प।न्गत्वा पतति । तल्पशब्देन शयनवाविन। दारा खक्ष्यन्ते ॥ ६९ ॥ । नागुरुतरपे षततीर्येके ॥ ४० ॥ गुरद्‌।रव्यतिरेकेण परतद्पगमने पातित्ये नास्तीत्येके मन्यन्ते । यद्यपि प्ामान्के शब्देन शयनवाचिना दारा रक्ष्यन्ते तथाऽपि प्रायश्चित्ते गुरुद्धुमावे द््टन्यः ॥४०॥ अधमी्णां तु सततमाचार; ॥ ४१ ॥ दुश्वायं । उक्तन्यतिरिक्तानामप्यषमाणां सततमाचारः पतनहेषुः || ४१ 1 अयाञ्चुचिकराणि ॥ ४२ ॥ अद्धि पुरुषं कुवन्तीत्यद्ानिकराणि कमा णि वक्ष्यन्ते ॥ ४२ ॥ शद्रगमनमायंस्ीणाम्‌ ॥ ४३ ॥ ्रैवभिकल्ञीणां शूद्रगमनमशुजिकरम्‌ || ४६ ॥ प्रतिषिद्धानां मांसमन्तणम्‌ | ४४॥ येषां मां प्रतिषिद्धं तेषां मत्तानां मक्षणमश्ाचिकरम्‌ ॥ ४४ ॥ त्नोदाहरणम्‌-- शनो मनुष्यस्य इक्कुटसुकराणां कन्याद्साम्‌ ॥ ४५॥ प्रतिषेषः । अदप्नोऽदो मवेऽपतन्‌ । करव्यमामिषमद्नं येषां ते कव्याद्पतः । केवह. मांपवृत्तयो गृभ्रादयः ॥ ४९ ॥ । मनुष्याणां मूत्रुरीषभश्चनम्‌ ॥ ४६ ॥ मूत परीपम्रहणं तादृशस्य रेतोऽप्युषक्षणम्‌ ॥ ४९॥ शद्रो च्छ्ष्टमपपाज्रागमनं चाऽऽयागाम्र्‌ ॥ ४७ ॥ शूद्रोच्छिष्टं मृक्तमायाणामद्ाविकरम्‌ । अपपत्रा अतिनीचचियस्तापतां च गम~ नम्‌ ॥ ४७|| अपि पतनीयान्येतानै भवन्पीव्येे ॥ ४८ ॥ योन्येतान्ध॑शुविकरण्यनुकरान्तानि तान्यपि प्तनीयानि मवन्तीत्येके || ४८ ॥ १३ ९८ ` ` सत्याषादविरचितंश्रौतसून्‌-- [ २६ ्रभै- अतोऽन्यानि दोषफडान्यश्चुचिकराणि ॥ ४९ ॥ ह उक्तव्यतिरिकिनि . दोषफटानि कमाणि दुष्पतिगरहर्िादीन्यशषिकर।ण मवन्ति ॥ ४९ ॥ दोषं बुद्ध्वा न पूः परेभ्यः पतितस्य समा. ख्याने स्याद्रजयेचेनं धर्मेषु ॥ ५०॥(ख ०२२)। पातितस्य दों परैरविदितं बुदृध्वा परेभ्यः समारूयात पूर्वो न स्यात्‌ । परेभ्यः पू नाऽऽचक्षीत । किंतु स्वयं॒धर्मङक्ृव्येषु व॑येत्‌ । यथा परा न जानन्ति | अन्यथा दोषवान्‌ | ९० ॥ ( ख० २९ ) | क्षचिय\९ इत्वा गवा९ सहस्रं वैरयातनार्थं दधात्‌ ॥ ५१ ॥ । „4 कषत्रियं हत्वा गवां सहसे ब्रह्मणेभ्यो दद्यात्‌ । किमथेम्‌ । वैरयातनाथैम्‌ । वैरं पापे तस्य यातनं निरहैरणं तद्ंम्‌ ॥ ९१ ॥ | शतं वेद्ये दश ददर ॥ ५२ ॥ वैश्ये हते श्रे हत इति । प्रकरणाद्वा इति च । चह्षमश्चत्राधिकः प्रवत्र ्राया- धित्ता्थमिति वक्ष्यति । तेन प्रायश्चित्तरूपिदं दानम्‌ । प्रायश्चित्तं पापक्षयार्थम्‌ | तत्किमथै वैरयातना्॑मित्युच्यते ¦ केचिदाहुः-- नाभुक्तं क्षीयते कर्मं पृण्यमपुण्यं च | माय्चित्तं नैमित्तिकं कमौन्तरम्‌ । यथा गृहदाहादौ क्षामवत्यादय इति । तजनिराकबु. मुक्तम्‌ । अपर आह॒ यो येन हन्यते प्र हतो भ्रियमाणस्तस्िनवैरं करोति । अपि नामैनं जन्मान्तरेऽपि वध्यसमिति । तस्य वैरस्य यातनार्थीपिद्िति । प्रायभ्चित्ता, मपि वक्ष्यमणेन तिद्धमिति ॥ ५२॥ कषमथातानिकः स्वैन प्रायित्तर्थप्‌ ॥ ५३॥ सवैष्वेतेषु निमित्तेषु ऋषभःऽभिको देयः | न कवं गा एव । इद्‌ प्रायश्चित्तत्रय॑ मानवेन पमानविषयम्‌ | यथाऽऽह- अकामतस्तु राजन्यं विनिपात्य द्विजोत्तमः | चऋषभेकपहता गा दयच्छुद्धचर्थमत्मनः ॥ भयन्द्‌ं चरेद्वा ।नेयतो जटी ब्रह्मणो बत्‌ | वक्न्दुरतरे अमादृदक्षमूढनिकेतनः ॥ एतदेवं चरेद्‌ श्रायधित्तं दविनोत्तमः। प्रमाय वेदयदृ्तस्यं दचयाचेकशतं गवम्‌ || च ते ¢ ष्टः ] परहदेवदीक्षितविरवितोऽ्ज्वलाव्यारूयासमेतप्‌। ९९ एतदेव ततं कृत्रं षण्मासं शूद्रह। चरेत्‌ । ऋषमेकादश्चा वाऽपि ददाद्विभाय गाः शतम्‌ || इति ॥ ५६ ॥ सखीषु चेतेषामेवम्‌ ॥ ५४ ॥ एतेषां तु क्ष्रयाद्निं स्ीषु च हतस्वेवमेव प्रायश्चित्तं यथा पुरुषेषु ॥ ९४ ॥ ` पृवैयोेणंयोर्वेदाध्याय« हत्वा सवनगतं चाभिशस्तः ॥ ५५ ॥ भरतेषु यो पूवो वण क्षत्रियवैश्यौ तयेर्विदाध्यायोऽधीतवेदस्तं हत्वा ऽमिशस्तो मवति । अभिास्त इति बरहम्नोऽभिधानम्‌ । सवनगतं तयेरेव वणैयोः सवनगतः । स्वनशब्देन ` न प्रातः सवनादन्युच्यन्ते । नापि यागमत्रम्‌ | किं तर्हिं । सोमयागः। तत्र यो दीक्षितः प्त स्वनगतः | ब्रह्मणे वा एष जायते यो दीक्षित इति द्धनात्‌ | तं च भि च > ० हत्वाऽभिशस्तो भवति । पृवेयोवैणेयोरिति किम्‌ । ब्राह्मणे मा मत्‌ । इष्यते ब्रह्मणे वक्ष्यते च ब्राह्मणमात्रे चेति । एव तहि दरे मा मृत्‌ । न शुद्र वेदाध्यायः सवनगतो ` भवति । इदं तर्हि प्रयोजनम्‌ । पूवयोवंणंयोरेव यथा स्यात्‌ । तयोरेवायुोमौ स्तवणौ- म्ब तयोमौ मृदिति । तेनान्ये वणैषर्मां अनुोमान।मपि मवन्ति ॥ ९९ ॥ ब्राह्मणमातरं च ॥ ५६ ॥ हत्वाऽभिशस्तो भवति । मात्नग्रहणान्नभिजनविदयाप्तम्कारपक्ष। ॥ ९१॥ गर्म च तस्याचिज्नानप्‌ ॥ ५७॥ तस्य ्राह्मणमात्रस्य गर्भ ज्ञीपुनपुंसकमेदेना विज्ञातं हत्वाऽभिश्स्तो मवति ॥ ९७ ॥ अत्रय च खियम्‌ ॥ ५८ ॥ ऋतुखाताऽश्रेयीति विष्टः । तस्येति वतैते | आत्रेयीं ब्राह्मणल्ञियं हत्वा ब्रह्म! भवति । संमवत्यस्यां ब्राह्मणगर्भं इति । अत्रिगोघ्जा वाऽअरेयीत्यन्ये ॥ ५८ ॥ तस्य निर्वेषः ॥ ५९॥ तस्य सर्प्रकाराभिशस्तस्य निरवषः प्रायश्चित्तमुच्यते | ९९ ॥ अरण्ये कुटि ठृत्वा वाग्यतः शवक्चिरोध्वनोऽ. शाणीपक्षमधोनाभ्युपरिनान्व।च्छा् ॥ ६० ॥ कृत्वेति वचनान्न परक़ृत। कुटी रह्मा । वाग्यता नियता येन पत॒ वाग्यतो वाच. पमः । आहिताग्न्यादिषु दशनाचतशच्दस्य परनिपातः । शवशिरो ध्वनो यस्य स श्रवशिरोध्वजः । सछोपः कचिच्छान्दप्‌; । स्वन्यापादितस्य ब्राह्मणस्य शिरो ध्वनदण्डा. प्र श्रोते इत्वेत्यर्थः । यस्य कस्यचिच्छिर इल्न्ये । शणस्य विकारः शाणी टी | क मििमसममम्क्ःतन्तकि्किन्वन्नवन वससि १०० सत्याषाढबिरवितं भोतसूषरम्‌-- | २१ प्रभे- तस्या अर्धमर्षशाणी । तस्य (स्थाः) पक्षमर्षश्चाणीपक्षम्‌ | आयामविस्तारयोरुममोरप्यर्. मधोन।म्युपरिजानु च यथा मवति तथाऽऽच्छाद्य तावन्तं पदेशमाच्छाय । सपेन्षत्वाह्ाे तिष्ठतेति वक्ष्यमाणेन त्ेबन्धः ॥ ६० ॥ मध्ये कियान्‌ विषिः-- तस्य पन्था अन्तरा वर्त्मनी ॥ ६१॥ तस्य भ्रामं प्रविशतो वर्त्मनी अन्तरा शकट दिवैत्मनोमेध्ये पन्था वेदितेष्यः । अप्र आह--यघ्र रथ्यादावुमयोः पेवैत्मेनी भवतस्तन तयोमघ्ये न सूकरादिपयेन पेचरेदिति ॥ ११॥ ` दृष्टा चान्यश्चुलकरामेत्‌ ॥ ६२॥ अन्यमायान्ते दृ पथ उत्क्रामेत्‌। त्र कौण्डिन्यः-पश्चारत्नीति रथपथात्‌ । चत्वारो हस्िषथात्‌ । द्वौ कषदरष्मष्या[णा]मिति । तेन मनुष्येषु दवौ हस्तावुत्करमेदिति ॥१२॥ खण्डेन लोदितकेन श्ररावेण ग्रामे भरतितिष्ठेत ॥ ६३ ५ अमां क्ण्डम्‌ । रोहितं मनाक्‌ प्रीतम्‌ । एवंभूतं शरावे भिक्षापात्रं गृहीत्वा भ्रमे प्रतितिष्ठेत अमं गच्छेत्‌ | १३॥ कौऽभिश्चस्ताय भिक्षामिति सप्चागाराणि चरेत्‌ सा ठत्तिः | ६४॥ अभिशस्तो ब्रह्महा । तस्मै मह्यं को धार्मिको भिक्षां ददातीत्यु्चै्रुवाणः सषा, गाराणि चरेत्‌ । स्मरहणमभिकनिवृत््ययम्‌ । द्वितरादिष्वेवागारेषु यदि पर्या छम्यते तद्‌ त।क्त्येव सा वृत्तिः । सष्स्वगरेषु यात्रायां यानह्म्यते सेव वृत्तिरपयएठाऽपि ॥ ६४ ॥ - अछब्धोपवासः ॥ ६५॥ यदि स्स्वगरेषु न रकिचिष्ठम्यते तदोपव।प्न एव तस्मिन्नहनि ॥ ६९ ॥ गाश्च रक्षेत्‌ ॥ ६६ ॥ एवे प्रायश्चित्तं कुवैत्तहरहगांश्च रक्षेत्‌ ॥ १६ ॥ तासां निष्करमणपरवेश्चने द्वितीयो प्रामेऽथैः ॥ ६७ ॥ ताप्तां गवां निष्करमणस्तमये प्रवश्चनप्तमये द्वितीयो ममेऽ्ैः प्रयोजनम्‌ । भिक्र् परथममुक्तम्‌ । नान्यद्‌। आमं प्रविरेदिःत्युक्त मवति ॥ ९७ ॥ 1 । 4 ६ पट्टः ] प्रहादेवदीक्षितविरचितोज्ज्वकाडयाख्यासमेतप्‌ । १०१ दवादश्च वर्षाणि चरित्वा सिद्धः सद्धिः संप्रयोगः ॥ ६८ ॥ एवं द्वादश वाणि बरतमेतच्रित्वा सद्धिः संप्रयोगः कतैव्यः । द्धिः सह रप्र. ऽते येन विधिना स्त कतौम्यः । प्र च शिष्टाचारे शाल्ञान्तरे च सिद्धः । प उच्यते-- कृतप्ायश्चित्तः स्वहस्ते यवपतं गृहीत्वा गामाहयेत्‌ । अन्यथा नेति ॥ ६८ ॥ ` आजिपये वा इटि कृत्वा ब्राह्मणगवीरपजिहीषेमाणो वसेत; प्रतिराद्धोऽपनित्य वा मुक्तः ॥ ६९ ॥ रामेण जेतस्या दस्यवो येन पथा प्मामं प्रविश्य गवादिकमपहत्य।पसरन्ति स आनिपथः । तस्मिन्वा कुटिं कृत्व। वपेत्‌ । ब्राह्मणगन्य इति पठि वा छन्दुप्ीति पृ सवण मावे यणादेशः । बराह्मणगवीरपजिहीषेमाणो दस्यूनवजित्य प्रत्याहदुमिच्छन्‌ । एवं॑दुस्युभिर्हिंथम।णगवादिकमुदिश्य तैयुद्धं कुमैलिः प्रतिर द्धस्तैरवनितो विनित्य वा तान्गवादीनप्रत्याहृत्य ब्राह्मणेभ्यो दत्ता मुक्तो भवति तस्मादेनप्तः । द्वादन्ञवार्िंक- पर्यावृ्त्येदम्‌ । एवमुत्तरमपि ॥ ६९ ॥ आश्वमेधिकं वाऽऽबभथमवेत्य पच्यते ॥ ७० ॥ अथव।ऽऽश्वमेषावभये स्नात्वा मुच्यते | ७० ॥ धमौयेसंनिपातेऽयैप्रादिण एतदेव ॥ ७१ ॥ धरमस्यामनिहोत्रदिर्थस्य च युगपत्तंनिपातो यत्र तन्नो मयानुपतग्रहासंमवे षरोपेनं योऽयं गृहवति तस्याप्मेतदेव प्रायश्चित्तम्‌ । अथवा यो धमै हित्वाऽषहेतोः कौटक्षा, कष्यादि करोति तद्विषथमेतत्‌ | अत्र गौतमः--कौटाक्ष्यं राजगामि वैशयुनं पएतकप्त मानीति । मनुरषि-- अनृतं च समुत्कर्षे रानगामि च वेदनम्‌ । गुरोश्वाीकनिरबन्धः पतमान ब्रह्महत्यया || इति ॥ ७१ ॥ गुरं हत्वा भरोत्रियं वा कमेसतमाघ्ठमेतेनेव विधि नोत्तमादुच्छरासाच्चरेत्‌ ॥ ७२॥ गुरः पित्राचायांदिः । श्रोत्रियोऽधीतवेदः | स॒ यदि कमैप्माप्तो मर्वति सोमा न्तानि कमणि प्तमाष्ठानि यस्य सत॒ एवमुच्यते । तौ इत्वैतेन विषिनोत्तमादुच्छरप्ताब्‌ । उत्तम उच्छ्र प्राणवियोगः । तस्माचचरेत्‌ ॥ ७२ ॥ नास्यासिटीके भत्यापत्तिर्विंयते ॥ ७३ ॥ अश्वमेघावग्वादिषु स्मवत्स्ववस्यासिम्ोकेऽसिज्ञीविते प्रत्यापत्तिः इुद्धिनस्ती- त्यथेः ॥ ७३ ॥ क १०२ : : सत्यागादिरचितं भोतसूतष <: [९६.प्भै- करमपं तु निरण्यते ॥ ७४ ॥ मृतस्य कलमं निरहैण्यते | तेन पुत्रादिभिः संस्कारादि कर्तव्यमिति मावः । अन्ये पूूषरं तजञिवृत्त्ययै मन्यन्ते । पुत्रादिभिः पित्रादिभविन( ना, )तेबन्ध इति ॥७४॥ गुरुतस्पगामी सहृषण९ शिश परिवास्याञ्ञकावाधाय दक्षिणां दिश्चमनाह्त्तं बजेत्‌ ॥ ७५.॥ ` गुरुरक्च पिता नऽऽचायीदिः । तल्पशब्देन शयनबोधिना मायां लक्ष्यते । परक्ता. ल्जननी न तत्पत्नी । तां गत्वा सवृषणं सतण्डं शिश्ं परिवास्य क्ुरादिना रित्वाऽ्ञ" दावाधाय दक्षिणां दिशं त्रनेत्‌ } अनाब्रत्तम्‌ । आवृत्तिनै क्रियते यस्यां तां दिशम. नावत॑म।नो गच्छेदिति । अथ ये दक्षिणस्योदवेस्तीरे वप्तन्ति ते कथम्‌ । तेऽपि याव ` देशं गत्वोद्धिमेव प्रवक्ष्यन्ति । मरणं श्यत विवतितम्‌ । जत्र पवतेः -- , पितृदारं मारुह्य मातृवजै नर।भमः। | मगिनीं मादुराष्ठां वा स्वप्तारं च।न्यमातृजक्म्‌ ॥ एता गर्वा क्ञियो मोहात्तषङकच्छ समाचरेत्‌ ॥ इति । नार्दस्तु--माता पितृष्वता स्वप॒मतुङानी पितृष्वसा । पितुन्यपतालशिष्यन्ली मगिनी तत्प्खी स्नुषा ॥ दुहिताऽऽनायेभाया च सगोत्रा शरणागता । राज्ञी परवनिता धात्री स्ञध्वी वर्णोत्तमा च या|| आप्तामन्धतमां गच्छन्गुरुतल्पग उच्यते । शिश्नस्योत्करतैने तत्र नान्यो दण्डो विधीयते | इति ॥ ७९ ॥ ज्वलतां वा सूर्मि परिष्वञ्य।ऽऽत्मानं समाः प्मुयात्‌ ॥ ७६ ॥ आयप्ती ताम्रमयी वा च्ीप्रतिङ्कातिरत्र सूर्मिः | तां ज्वहितामस्नी तकां परिष्व. ऽयाऽऽत्मानं समाप्नुयान्न्रियेत ॥ ७६ ॥ । कृख्छे संवत्सरं वा चरेत्‌ ॥७७॥ अथवा तवत्परमेकं नैरन्तथण इच्छं चरेत्‌ ॥ ७७ ॥ सुरापोऽभ्निस्पश्षा ^ सुरां पिवेत्‌ ॥ ७८ ॥ गोऽश्निसपशामिति स्वरिता सुरां पिबेत्‌ । तथ। दृकायः शुध्यति | ७८ ॥ { = ७ 4८8; } - महादेवदीकषितविरवितोजज्वरा न्याख्यासमेतपू । १०६ स्तेनः प्रकीणकेशोऽभसे मसटमाधाय ॥ ५९ ॥ (ख० २३) ॥ इति सत्यापाढदिरण्यकेरिश्रौतसूत्े(धमंसूत्रापरपयाये)परश्भन्े | षष्ट; पटलः स्तेनो ब्राह्मणस्वामिकषुवणंपरिमितसुवर्णहारी । स स्वीये स्कन्पे मुसलमाघायाऽऽयमं खादिरं वा। आचक्षीतेत्यनेन संबन्धः ॥ ७९. ॥ ( ख० २६ ) ॥ इति श्न्महदिवदीत्षितविरनितायां दिरण्यकेशिषमैप्रशषन्याल्याया- मुज्ञ्वलायां वृत्तो षष्ठः पटः ॥ ६ ॥ --- = च्‌ अथ सप्तमः पटः । 23 राजानं गत्वा कममाऽऽचक्षीत तेनैन५^ हन्यादरषे मोक्षः ॥ १॥ राजानं प्रतत गत्वा कमाऽऽचक्षीतिवंकमौऽस्मि शाधि मामिति । स॒तेन मुपहेननं हस्तेन हन्यात्‌ । यया सृतो मवति । वपे मोक्षः ॥ १॥ अनुज्ञातेऽनुज्गातारमेनः स्पृश्चति ॥ २॥ * `यदि राना दुयादिमा तमनुनानीय।दान्ञपयति तद्‌ तमनुन्ञातारं राजानमेव तदेनः स्यृशति ॥ २ ॥ उत्तरगरृत्वभचि बा. प्रवित्‌ तीक्ष्णं बा त्प आयच्छेत्‌ ॥ ३॥ । तीक्ष्णं वा तपो महाक।रा(ङृच्छ्‌!)दि तद्व.ऽऽयच्छेदावर्तयेत्‌ ॥ ३ ॥ भक्ताप्चयेन वाऽऽत्मान^ समाप्तुयात्‌ ॥ ४ ॥ मक्तमन्नं तस्यापचय हाप्तः । प्रथमे दिवे यावन्तो प्राप्तास्त एकेन न्यूना द्वितीये | एवं तृतीयादिषु । अथेकस्मादुपरापरात्‌ › तत्र परि यदि न पतमाधिस्ततस्ततरैव परिमाणा. 4 प्यः कर्तव्य; | एवे मक्तापचयेन।ऽऽत्माने समाप्नुथात्समापयेत्‌ ॥ 9 ॥ प | छष्छर^ संवत्सरं षा चरेत्‌ ॥ ५॥ गतम्‌ । एषामेनःसु गुरुषु गुरूणि छधुषु ठधूनीति व्यवस्यया द्रष्टव्यम्‌ ॥ ९ ॥ १०४ सत्यापादनिरनितं भौतसूचभ्‌-- [ २९ प्रभे अथाप्युदाहरन्ति ॥ ६ ॥ अस्मिन्नेव विषये पुराणश्छोकमप्युद्‌हरन्तीत्यथेः ॥ ६ ॥ स्तेयं त्वा सुरां पीत्वा गुरुदारं च गत्वा बरह्महत्यामहृत्वा चतुयेकाढा मितभोजिनः स्युरपोऽभ्यवेयु; सवनान्यनुकर्पयेत्स्थानास- नाभ्यां विहरन्त एते िभिवेर्षैरप पापं लुदम्ते॥७॥ ब्रमहत्यान्वतिरिक्तानि स्तेयाद्‌ नि कृत्वा चतुर्थकाडाः । चतुर्थो नोजनकाटो येषां ते, यथाऽच दिवा भुजे श्वो रात्रविति तथोक्ताः । तद्‌ाऽपि मितमोनिनोऽगिष्टरिनोऽ. षोऽभ्यवेयु मैनिगताख्प्पु स्नानं कुयैः । सवनान्यनुकल्पयेत्‌ । यथा स्तवनानि प्रातः. सवनादीन्यनुक्लष्ठानिन्नुस्दरतानि मवन्ति | तरिषवणमित्वर्थैः । तिष्ेयुरहनि रात्रा, बातीरन्‌ । एवे स्थानापतनाम्यां विहरन्तः काठं किपन्तः । एव त्रिभिर्वषैप्तत्पापमपः नुदन्ते ॥ ७ ॥ तेच कर्पेन धनलाभे वधे च संवत्सरं वैरमणे चरित्वा ज्रसाणामेकश्चचयो भवन्ति ॥ € ॥ भतरैक पर्क्तिञचधता ॥ < ॥ परथमं ब्भ परिहाप्य प्रथमं बशर हस्व संग्रामं शत्वाऽ. षतिष्टेत तेत्रेन\ हन्युः ॥ ९॥ 4 प्रथमवर्ण ब्राह्मणः । तं हत्वा समाम गत्वा तेनयोर्मष्येऽतिषठेत । किं स्वै ा मेत्याह | प्रथमं वर्णं परिहाप्य ब्राह्मणवनमितरो वर्ण; क्षत्रियादिः । तत्र सित“ पैनिका हन्युः । भक्नन्तस्त एने दिंस्युय॑था राजा स्तेनम्‌ । स तः शुष्यति ॥ ९॥ अपिवा छोमानि त्वचं मासमिति हावयित्वाऽ्नं मविश्ेत्‌ ॥ १०॥ भनन्तरोक्तविषय प्रायशचित्तान्तरम्‌ । इतिशब्द उपठक्षणारथः | भत्मनो लोमा. युत्कत्य पृरोदितेन हावयित्वा होमे कारयित्वा पश्चात्स्वयं तस्सिन्नमरौ प्रविशेत्‌ । भतः शुध्यति । तत्रा्िमुपप्तमाधाय जुहृात्‌ । टोमानि दृत्योजहोमि लोमभिभतयं बाप्तये स्वाहा । त्वच सृत्योजहोमि त्वचा सृत्य वाप्तय स्वाहा । रोहितेन ° सत्यु * ह । स्नवानि° सत्यं ° ोदितं सृत्थो० मि स्नावभिनू०हा । मज्जानि मृत्योर मभ्नभिमेत्ु नहा । मेदो मृत्योनहोमि मेदप्ता मृ० हा । हत्येते मन््रा वसिष्ठ पठिताः ॥ {° ॥ | ५ क (4 ५ दैटछः ] महादेषदीतितेमिरनितोञ्ञवङाभ्यारुयासमेतपू | १०५ वायस्प्रचराकबिगचक्रककह सभासनकुरपण्ू- कडेशकाश्वहिश्सपषां शृ्रवत्मायधित्तम्‌ ॥ ११॥ वायतत: काकः । प्रचराकः कामरूपी कृकटाप्तः । बर्हिणो मयूरः । चक्रवाको भिथुनचरो सज्ञे पिस्ही | हंसो मानपवाप्ती । मापो गृधरविशेषः | नकुढमण्ड्कशानः प्रधिद्धाः । रीका गन्धमूषिका । एतेषां समुदितानां वषे दद्रवतम्रायश्चित्तम्‌ । प्रत्य कवपैऽमुकष्यम्‌ । केचितपत्येकवध एतदित्याहुः ॥ ११ ॥ धेन्वनडुहेश्वाकारणात्‌ ॥ १२ ॥ केमु: षयलिनौ गोः । अनद््वान्‌ -अनोवहनयोगथो बद्ीवर्दः | तयोः करणम स्तरेण हाथां शुद्रक्सायश्ित्तं कायैम्‌ । कारणं कोपो मांपेच्छा वा | तेन विनाऽबु दिपैमित्यथेः । वुद्धि तु गां च दत्त्वा वैशयवदित्यादि स्मृत्यन्तरोक्तं द्रष्ट न्यम्‌ || {२॥ धुयेबाहमष्तौ चेतरेषां भागिनामू ॥ १३॥ धुरं वहतीति धुर्यो बदीवदैः । तेन वोदुं शक्यन्ते धुथेवाहाः । तावत्पु हिंपतायां वृत्तौ सत्यामितरेषां प्राणिनां केवह प्राणा एव येषां नास्थीनि तेषां हप्तायां शद्रव. त्मायचित्तामिति । अत्र गोतभः--अस्थिमतां सदसे हत्वाऽनस्थिमतामनडद्धारं केति। १३६॥ अनाकरोर्यमाक्रुराभमृत्तं चोक्ट्बा तिरा्मक्षीरवरणं भोजनम्‌ ॥ १४ ॥ दयो न॒ कवंचनाऽऽकरोदामहैति प्न ॒पित्राचायोदिरनाकरोश्यः । तमाक्रुदयानृतं शीक्स्क क्कोपपातककन त्रिरा क्षीरादि मोजने वजेयेत्‌ । क्षीरग्रहणेन विकाराणां द््यादीनमिपि प्रहणमित्यथंः । अशक्षारेति षठे क्षारं यद्धञ्यमानं प्रस्य स्वस्य वा निहा द्रावयति तत्‌ ॥ १४ ॥ शुदरस्य सक्षशत्रमभोजनम्‌ ॥ १५॥ श्रसत्वनम्तरो्तविषये सपतराध्मुपवतेत्‌ ॥ १९ ॥ खरीषु चेतेषामेवम्‌ ॥ १६ ॥ कषभरयं हेतवेत्यादिष्वमृतवद्‌नान्तेषु नेमिंतते{ यानि प्रायशचित्तान्युक्तानि तानि क्लौणामप्येवक्ेव कतन्यानि । एतच्वत्वारो वणां इति जात्यमिधानदेव प्रां सन्नियमा्ं. मुच्यते । अते ऊध्व पुरपस्थैव न ख्ीणापरिति । भपर्‌ आह--जात्यमिधानदिव सिद्धेऽ तिदेशायै वचनम्‌ । सतिदैशेषु चाधै प्राप्यत इति स्मातों न्यायः | तेन ज्ञीणामप्यर्े प्राप्त्य वचनमिति | तथाच म ॥}) १०६ सत्यायादविरवितं ्रौतसूभम्‌ -- | | २६ परभै अशीतियैस्य वषौणि मालो वाऽप्युनषोहश्षः । प्रायश्चित्ताषमरन्ति क्षियो ग्धाधित एव च ॥ इति ॥ १६॥ येष्वाभिश्रस्वं(स्स्यं) तेषामेकाङ्गः खिखाऽप्राणहिभ्सायाम्‌ ॥ १७ ॥ येषु हतेषु सवनते चाभिशस्तमित्यादि नाऽभिशस्तत्वमूक्तं॑तेषमिकाञ्गं॑छि्ता शद्रवत्माय्चित्ते कुयात्‌ । जप्राणरहिप्तायां यदि च्छेदनेन तस्याङ्गस्य शक्तित भ्यते | १७ ॥ अनाभवेद्यन भरति षिद्ध।चरेष्षमक्ष्याभोज्यपिया- | ज्ना्याशने बृद्रायां च रेतः सिक्त्वाऽयोना च . +. : दोषवच कमोभिसषिपूरयं छत्वाऽनमिसंषिपूर्व वाऽ. बलिर्गाभिरप उपस्पृशेदारुणीभिवौऽन्येवो पवि. भैथेया कमोज्यास्तः ॥ १८ ॥ आर्थाणां भाव आय॑ तदयसिकचारेऽसि तदार्यवम्‌ | मत्वर्थो वप्रत्ययः | ततोऽ. नयदुनयैवमतत्यभ।वणादि । पेन प्रदोषकथनं राजगामि । प्रतिषिद्धाचारः वीव. नेमैथुनयोः कमो १ वनेयेदित्यदेरनुष्ठानम्‌ । अमष्य वृथा कृशर।दि । भभोभ्यं केशकी, दादयपहतमन्नादि । अपेयमनिदैशाया मोः क्षीरादि । एतेषां प्राशने श्राया वैद्यत्परमृतौ रेतः भिक्त्वाञ्योनो च जादौ रेतः सिक्त्वा दोषवच्च कमं श्रौता. भिचारिकमभित्तविूप बुद्धि¶३ कत्वाऽनमिकधिपत 11. १रपाडा दिकं कृत्वाञनूठिङ्गामि' रपो टि ष्ठा मयो मू3 इति तिपूमिरण्यवर्णाः शुचयः प।जका इति चतेपमिरष उप. ` येत्‌ । तृष्ण प्रथमे ज्ञत्वा परवदेतेमैनमेमोजेनं कुषौत्‌ | वार्णीभिवा इमं भे वरुण) त्वा यामित्वेनो अक्रम त्व॑नो अञ्न हइत्येतेपैनैरन्धेवा पाकतः पवमानः सुव, भेन हत्येतेनानुवापेन शुद्धवती भिस्तरत्तमन्दीत्वादिकेन यथ। कमौम्यातप्तथाऽप , उप्‌, रेत्‌ । अम्यते न रहस्य्रायन्ित्तभित्येक आहुः ॥ {८ ॥ गदमेनावकी्णीं निक्तं पाकयङ्गेन यज्ञेत ॥ {१९ ॥ थो ब्रह्मधरौ ्ियमुपेयात्सोऽवकरीणीं गर्दभेन नित्त यमेत्‌ | पाकयज्ञेन स्थाडी. प।कविधानेन | अञ मुः--~ अवर्वरणीं ठ कणिन गदेमेन चहुध्वयै 1 ` पाकयुरविधानेन यजेह निवत निशि ॥ हृति । 1 च ७.पटः ] परहादेवदीश्ितविरवितोज्ञवकान्याख्यासमेतम्‌ । {८७ हारीतस्तु ख्लीष्ववकी्णीं नित्ये चतुष्पथे गदमपञ्चना यजेत पकषर्मेण । भूमौ पश्ुपुरोडाशश्रपणमवद्‌निः प्रचर्य जुहोति । कामावकार्णोऽरूवकौ्ोऽसि कामकामाय स्वाहा । कामामिदुग्धोऽस्मयाभिष्ुधोऽप्मि कामकामाय स्वह | १९ ॥ तस्य शूद्रः प्राश्नीषाद्‌ ॥२०॥ तस्य गदेमस्य सरपिष्पद्धविरुच्छिष्टं दूद्रः प्राञ्ीयात्‌ । तेन ब्राह्मणं विद्यावन्त परि वेेकषत्यस्यापवाद्‌ः ॥ २० | 15 मिथ्याधीतपरायितम्‌ ॥ २१ ॥ ( खम २४) । नियमातिक्मेणाधीतं मिथ्याधीतम्‌ । तहोषनिहैरणाय प्रायश्चित्तं वक्ष्यते ॥ २१.॥ (खर २४) संबत्सरमाचायहिते वतमानो वाचं यन्छेतस्वा. ध्याय एवोत्सृनेद्राचमाचायं आचाथेद्‌रे भिक्षा. चयं च ॥ २२॥ आचाय॑हिते वतैमानो भृत्वा सेवत्सरं वाचंयमः स्यात्‌ | स्वाध्यायददिष्वेव वाच मप्रनत्‌ । आचार्ये तं प्रति कांयेनिवेदने । एवमाचायैदारे मिक्ञाचरणे तत्र मवति भिक्षां देहीति । अस्माेव ज्ञायतेऽपतमावृततविषयमेतदिति ॥ २२ ॥ एवमन्येष्वपि दोषवस्सु करमेस्वपतनीयेपृत्तराणि यानि वश्ष्यापः ।२३॥ यथा मिथ्याधौतस्येदं प्रायश्चित्तत्तराणि यानि क्कष्यामः प्रायश्चित्तानि तान्यन्ये. ष्वपि । अपिशन्दान्मिथ्थाधीतिष्वपि । दोषवत्सु पतनीयन्यतिरिकतेषु कमु येष्वाहत्य प्रायश्चित्ते नोक्तं तद्विषयाणि द्वश्व्यानि ॥ २३ ॥ काममन्युभ्यां वा जुहुयात्कामोऽकार्पौन्मन्पुरकापी दिति नषा ॥ २४॥ स्वाहान्ताम्यामाञ्बद्रव्यम्‌ | जपेद्वा | असिन्पले न स्वाहाकारः । केचित्त कामाय सवाहा मन्यवे स्व हेति होममिच्छन्ति । अपपकषे ठु सूत्रोपदिष्टौ मन्त्राविति । दोषा. म्यापतानुरूपं च जपहोमयोरावृक्तिः ॥ २४ ॥ पर्वणि वा तिलभक्ष उपोष्य वा श्वोभते मपा) हानदम्रदकमुपरस्पृश्य सावि प्राणायामं सदसत कृत्व आवकैयेदाप्राणायामश्नो बा ॥ २५॥ पवंणि पौणेमास्याममावास्यायां वा तिछनेव क्षयति नान्यदोदनादिकमिति तिरभक्षः | महानदी मवमुदकमुप्ृ्य स्नात्वा प्राणायामं प्राणानायम्य प्राणायामेन एकस्मिन्प्रा १०८ सस्याषादविरवितं श्रौवसू्म्‌-- {२९ नरे णायामे यावलछृत्व आवतैयिदुं शक्यं तत्र तावत्कृत्व आवतेयेदू । एवमा परहलावृत्तः पराणायामावृत्तिः | आप्राणायामशो वा ॥ २९ ॥ भावण्यां पौणमास्यां पवैणि बा तिक्त उपोष्यं वा श्वोभूते म(मा)ह्नदगुदकमुपस्पृक्य साबिन्या समित्सदस्षमादध्याज्जयेद्रा ॥ २६॥ गिरिप्रमवा समुद्रगा महानदी । तत्र मवं म(मा)हामदम्‌ । सहतं शद्धियर्य वृक्षस्य आदध्यादिति क्चनाज्न होमधमेः स्वाहाकारः ॥ २१ ॥ इष्टियत्नक्रतुन्वा पवित्राथीनादरेव्‌ ॥ २७॥ पकता; इद्धया मृगाराद्या इष्टयः । यज्ञक्रतवः सोमयागाचिषटदाद्यः । बरान्ये" तानि षट्‌ प्रायश्चित्तानि । एनःसु गुरुषु गरूणि रधुषु ठ्धूनि ॥ २७ ॥ अभोज्यं भुक्त्वा नेष्पूरीष्यम्‌ ॥ २८ ॥ अभोऽ्यत्य मार्नारादिमां तस्यं मक्षणे निण्प्ीषमावः कतैन्वः । यावदुदरं तिष्पुरीषं भवति तावदुपवस्तन्यम्‌ ॥ २८ ॥ कियता काडेनावाप्यते तदाह- सप्तरात्रेणावाप्यते | २२ । स्रात्रमुपवतेदित्येव सिद्धे नैष्परीष्यवचनादयेषां प्ररप्नेणेव व्रदवाप्य्रे तेषां . तावतैव शुद्धिः । तथा च गौतमः--अमोज्यमोनने निष्ुरीषमावन्ञिसत्रममोभभं स्राघरं वेति ॥ २९ ॥ हेमन्तशिशिरयो्वोभियोः संध्ययोश्दकेमुपस्पृशेत्‌ ॥ १० ॥ उमये संध्ययोः साये प्रा्तशचोद्कमुपर्ेत्‌ । मूमिगताश्प्मु ज्ञानमुदूताभिवों शीत।भिरिति ॥ ३० ॥ च्छरादश्षरात्रं बा चरेत्‌ ॥ ३१॥ द्वाद्शरात्रप्ताध्यो बतविरोषः इच्धृद्राद्चरानः || ६१ ॥ तस्य विषिमाह- \ अयहमनक्ताश्यदिवाश्ी तत ङ्यहमयाचितप्रतरूयहं नाश्नाति किंचनेति ढृच््रादश्चरात्रस्य विधिः ॥ ३२॥ आदितन्ञिप्वहःसु नक्तं नाक्नीयादिषैव मुञ्जीत । ततस्ञ्यहादेवाशी रात्रावेव मुज्ञीत न दिवा । ततरूयह्मयाचितमेव मुज्ञीतं । याच्नाप्रतिषेधोऽयम्‌ । तेन स्दरन्य. ( २ ८ कः + ७ पटः ] महादेवदी्षिताविराचेतोऽञव खाव्याख्यासमेतप्‌ ६०६. स्याप्रतिषेधः । ततर्ह नाश्चीत किंचन फटा दिकमपि। एवं छच््ाद्शरात्रस्य विरः । ततर स्द्त्यन्तरवशाद्धविष्यमननं ब्रह्मचर्य ज्ञीशूद्रादिभिरपंमाषणम्‌ ।॥ ३२ ॥ एवमेवा भ्यस्ये.संवत्सर ५ स कृच्छसंवत्सरः ॥ ३३ ॥ एवमेव विधिं संवत्सरं निरन्तरममभ्यस्येत्‌ । सर एष कृच्छधवत्परो वेदितन्यः । पू. मुक्तं छच्छृंवत्सरं वा चरेदिति || ६६ ॥ अथापरं बहुन्यप्यपतनी यानि त्वा जिभिरनश्च- न्पारायणेश्वरितप्रायश्चित्तो भवति ॥ ३४॥ अथापरं प्रायश्चित्तमुच्यते । अनश्षननेव निरन्तरं श्रीणि परायणानि । आद्रित आर्‌. भ्याऽऽपरिस्मावेवदस्माध्ययनं परायणम्‌ । बहून्यपि । अपिशब्दाक्छि पृतस््ं दवे वा ॥ ३४ ॥ अनायी यने विश्रददद्वृद्धिं कषायपोऽतऋह्मणादि बन्दित्वा तृणेष्वासीत पृष्ठतप्‌ ॥ ३५ ॥ अनाय शूद्रां शयने निभत्‌-उपगच्छन्‌ । ददद्‌ वृद्धि वृद्ध द्रवयं वृत्‌ वद्धा. जीव इत्यर्थः । सुरास्यतिरिक्तकषायो मद्यकरषायस्तस्य पाता कषायपः । यधाव्रा्मण इव र्वान्वन्दित्वा स्तौति स सर्वोऽपि तृणेषृदयादारम्य।ऽऽपीत यावदस्य्‌ाऽऽदित्यः पश्चाद्भागे तपति । आदित्ये तपति तदानुगुण्याचरणात्स्वथमेव पृष्ठतनित्युच्यते । मभ्यातेऽम्पासो यवता शुद्धि मन्यते ॥ ३९ ॥ यदेकरात्रेण करोति पापे ृष्णवर्णं ब्राह्मणः सेवमानश्चतुयैकाल उद्क।भ्यपा(बा)यी त्रिमिवैषै- स्तद्पहन्ति पापम्‌ ॥ ३६ ॥ ( ख० २९)। कृष्णवर्णः शूद्रः । तमाज्ञाकरो भूत्वा व्ययं सेवमानः । शिष्ट सष्ठ॑गतं च | अहन्नहन्यद्‌। शूद्रो बैन सेवमान इत्यसिन्पक्ष ऋतावुपगमनेऽपत्योत्प्यामिदं द्रष्ट व्यम्‌-- वृषदटीफेनपीतस्य निःश्वासोपहतस्य च । । तस्यां चैवे प्रसूतस्य निष्डतिन विधीयते ॥ इति ॥ ३६ ॥ ( ख ० २९ ) । यथाकथाच परपरिग्रहममिमन्यते स्तेनो ह भव- तीति कौत्सहारीतौ तथा काण्व दुष्कर सादौ ॥ ३७ ॥ (१ । ११० स्याषादविरवितं श्रौतसूतरपू ~ [२९ भने यथाकथाचाऽऽपद्यनापदि वा॒भूयां्मल्यं वा परपरि परस्वमभिमन्यते ममेदम- स्तविति वृद्धौ कुरते बुद्धौ त्वाऽऽदत्त इत्यथैः । [प] सर्वथा स्तेनो भवतीति कौत्सादर्यों मन्यन्ते ॥ ३७ ॥ सन्त्यपवादाः परिग्रहेषिति वार्ष्यायणिः ॥ ३८ ॥ वा्प्यायागिस्तु मन्यते केषुित्परिग्रहेषु स्तेनस्यापवाद्‌।: सन्तीति ॥ ३८ ॥ तनेवोदाहरति-- शचम्योषा युभ्यघासो न स्वामिनः प्रतिषेधयन्ति ॥ ३९ ॥ शमी बीनकोशौ । तस्यामुष्यन्ते दहन्ते कालवशेन पच्यन्त इति शम्ोषाः | कोशीघान्यानि भाषमद्रवणकादीनि । युगं वहतीति युग्यः शकटवाही : बीवरदः | तस्य घासो मक्ष तृणादि युग्यः । एत आदीयमानाः स्वामिनो न प्रतिषेधयन्ति | स्वामिनः प्रतिषेधे न कारयन्ति । एतेष्वादीयमानेषु स्वामिनो न प्रतिषेद्धुमहैन्तीलथः स्वयं ग्रहणेऽपि न स्तेयदोष इति यावत्‌ । अत्र स्मृत्यन्तरे विशेषः-- चणकश्रीहिगोधूमयवानां मद्रमाषयोः । अनिषिद्धिभहीतभ्यो मु्टिरेकोऽध्वनि स्थितैः ॥ `" मलुस्तु-द्विनोऽध्वगः क्षीणवृततिद्वविक्ष दवे च मृके । रः ; आददानः परकष्ान्न दण्डं द्‌तुमहति॥ इति ॥ ६९ ॥`- ‰ _ ., अतिन्यवहारो व्यृद्धो भवतीति ॥ ४० ॥ ` शम्योषादिष्वतिभ्यवह्‌।रोऽत्थपहारो च्यद्धो दष्टो भवति | अतिमात्रापहारे ` स्तेय दोषो मवतीत्यथैः ॥ ४० ॥ सवैनाजुमतिपू्भिति हारीतः ४ ४१ ॥ रवेषु द्रन्येषु प्तवास्ववस्थामु स्वाग्धनुमतिपृवेकमेव अहणमिति हारीत आचार्यो मन्यते ॥ ४१॥ पतितमाचार्यं ज्ञातिं वा दशैनार्थो गच्छेत्‌ ।। ४२.॥ पतितैः संब्यवहारो न क्त इत्युक्तेऽपि पुनरुच्यते -आवायोदिषु विशेषै ` वक्ष्यामीति ॥ ४२ ॥ ॥ न चास्माद्धोगानुपयुञ्ञीत ॥ ४२ ॥ अस्मात्पतितादाचार्यज्जञातेवौ पित्रादमोगान्मोगसधघनानि दायप्राठान्यपि नोपयु. ञ्लीत न गृहीयात्‌ ॥ ४६ || ` ७ फ8; { महादैवदीक्ितविरवितीरज्वराध्याख्यांसमैतप्‌। २११ „, यहच्छासंनिपात उपसंग्रह तृष्णीं ज्यतिव्रजेत्‌ ॥ ४४ ॥ | यदि परतितैराचायादिभियेच्छापंगतिः स्याद्विषिनोषयातानुपसंगृह्य तृष्णीं तैः पतद्‌ किविदंमाप्य न्यतित्रजेतन क्षणमपि ह्‌ तिष्ठेत्‌ ॥ ४४ ॥ माता पुत्रस्य भूयाभसि कमाण्यारभते तस्या९ शुश्रूषा नित्या परतित्तायामपि ॥ ४५ ॥ पुत्रस्य कृते माता मुया्ति टष्टादृष्टायौनि गमेषारणाज्युचिनिहैरणस्तन्यदानप्रद्षि णानमस्छारोपवासादिकमाणि करोति । तसत्तस्यां पतितायामपि दरुशरषाऽम्यज्गस्नापना" दिका नित्या नित्यमेव कतन्या ॥ ४९ ॥ न तु ध्मेसंनिपानः स्यात्‌ ॥ ४६ ॥ ॥ . एकासिन्धर्मे सहानयेधर्मनिपातः प्त पतितया मात्रया सहन कर्तव्यः | नाम. सत्रह्मण्यायां मादुनोमम्रहणे वरुणप्रघततषु यावन्तो यजमानस्यामात्याः सज्ञीकास्तावन्त एकातिरिक्ता इत्येवमादिकमृदाहरणम्‌ । किं पुनरेवमादिषु मादुरन्वयः शुशूषा ॐ इत्याह । अन्वि हि सा संमता मन्यते | निरस्ता तु विमता | वैश्वदवर्थे च पकि सा न मोनयितन्या । शृतायास्तु तस्याः संस्कारादिकाः क्रियाः कर्तव्या नेति प्रति [ पन्नाः ॥ ४६॥ अधरपाहृतान्भोगाुत्छज्य न वयं चाधरमशेत्यभि, न व्याहत्याधोनाग्युपरिजान्वाच्छा् ` जिषवणमुद्‌ - कयुपस्पृशचन्क्षीराक्षारलवणं भ॒ज्ञानो द्राद् वषा. ध णि नागारं मरविशेत्‌ ॥ ४७ ॥ ब्रह्मणस्वणेहराणाम्‌ , चण्ड।ठान्त्यक्ञियो. गत्वा भुक्त्वा च प्रतिगृह्य च । पतत्यत्ञानतो विप्रो नानन्ताभ्यं तु गच्छति ॥ एवमादिकमुदाहरणम्‌ । येऽधमाहता भोगास्तानम्य[न]नञ्ञाय परित्यज्य न वयं चाधरैशयेति भरषं ्ूयात्‌ । अस्यैः । वयं चाधर्मश्च सह नवतां महे८१) इति । अघो. नामीत्यादि मतम्‌ । नात्रार्धश्चाणीपन्षो भिक्षचर्यं वा| ४७ ॥ अथ संयोगः स्यादर्यः ॥ ४८ ॥ * प्रायधित्तोपदेशास्सिद्धे पनवेषनं ज्ञानत्पाम्ये पु गच्छर्तीत्यस्यापवा" ' दयम्‌ ॥ ४८ ॥ एवमन्येष्वपि दो पवत्य ककु पतनीयेषु ॥ ४९५ - : .; .: ११६ ` ., सेत्याषाडनिरनितं ्रौतसूजभ- [ २९ प्रभे उक्तव्यत्तिरिक्तानि पतनीयानि पृवैमृक्तानि । तेषु यत्राऽऽहत्य प्रायश्चित्तमनुक्तं ेषामप्यन्तरोज्तमेव प्रायश्चित्तं वेदितन्यम्‌ । उक्तविषये विकटप इत्य्ये । तत्र॒ {` किभा्ञामद्को पिकरपः ॥ ४९ ॥ सुकंतर्पगामी तु खुषिरार सूर्भिं प्रविक््योभयत आदीप्याभिदहेदात्मानमर ॥ ५० ॥ यदु स॒त्तल्पश्मी स्ोऽन्तःप्वेशयोग्यां सूषिरां पूर्मं त्वा प्रविशेत्‌ । परविहयो. मयोः पाश्वयोरादीपयेत्‌ । आदीप्याऽऽत्मानममिदहेत्‌ । उवटितां पूरमिं परिष्वरां(श्य) ना प्ठुयादितयतरैव कियानपि विशेषः । अनन्तरस्य वैकलिकत्वनिदृत््य् वच. नम्‌ ॥ ९० ॥ मिथ्येतदिति हारीतः ॥ ५१ ॥ ^ हारीतस्तु म्यते । अनन्तरोक्तं मरणान्तिकं प्रायश्चित्तं मिथ्या न कर्तब्य, 0 मिति॥९१॥ छरुत इत्याह-- यरो क्समां परं बाऽभिमन्यतेऽभिश्चस्त एव भवति ॥ ५२ ॥ हिशब्दो हेतो । यस्माच्च आत्मानं परं वाऽभिमन्यते मारयति प्योऽभिशस्त एव मवति ब्रह्महेव मव्गि । नच मह्‌।पातकष्य ब्रह्महत्यायाः प्रायश्चित्तं मवतीति हेष्डमिधाल।दमिरशस्त एवेति वचनाच्चन्येष।मपि मरणान्तिकोानां ब्राह्मणविषये द्वति: ॥ ५२ ॥ किं ब्रहि तस्य प्रायश्चित्तमित्याह-- करे एतेनैव विधिनोत्तमादुच्छरासाचरेननास्यासिमि्ीके म्रस्यापत्तिर्विं्यते करमषं तु निर्दैण्यते ॥ ५३ ॥ भधोनाभ्युपरिनान्वाच्छाय्येत्यादि यद्नन्तरमुक्तमेतेनैव विधिना । शिष्टं ग. तम्‌ ॥ ३६३ ॥ दारग्यतिक्रमे खराजिनं वहिलोपम परिधाय शारन्यतिक्रमिणे भिक्षामिति सप्नाग।राणे च- स | ५४॥ धष्यकिक्रम खराजिनं खरस्य गमस्याजिनं बहर्म परिधाय वितव। दार. 9 ध्यतिक्र्मिणे भिना दत्तेति पष्ठागार।णि भिक्षां चरेत्‌ । कौमारदारपरित्यागिने भिक्षा पततत द | 49 ॥ ं ७ पेटः ] महादेवदीक्षितविरवितोञ्ञ्वलाव्याख्यासमेतम्‌ । ११६ चरषत्तिरषण्पासात्‌ ॥ ५५ ॥ आषण्माप्तं चरवृत्तिभेवेत्‌ | भरमन्नेव तिष्ठदित्यथेः ।' ततः सिद्धिः ॥ ९९4 ॥ खियश्च भरैव्येतिक्रमे इच्ददरादश्रजाभ्यास- स्तावन्तं कारम्‌ ॥ ५६ ॥ मरुभ्यतिक्रम इति पठे छन्दसो रेफटोपः | व्यतिक्रमः परित्यागः। या खरी भतौरं प्रित्यनल्यन्तरेण निमित्तं तस्याः कृच्छदादशरात्रम्थापः प्रायश्चित्तं तावन्तं काल. माषण्माप्तमिति ॥ ९६ ॥ । अथ श्रूणहा श्वाजिनं [खराजिनं] वा बेहिक(म परिधाय (ख २६) । खद्रङ्गं देण्ड१।दाय षुरुष्‌- शिरः मतीपानायं कमेनामधोयं मव्रवाणश्चद्क्रम्येत को भ्रूण भिक्षामिति माणषटा्ति भातिरभ्योपनि- ष्करम्य शून्यागारं दृक्षमूलं बाऽभ्युपाश्रयेन्नहि म आर्ये; सेभयोगो विधत एतेनैव विधिनोत्तषादु. च्छ्(साचरेनास्य (मीके मत्यापत्तिरविंधते क- रमषं तु निरैण्यते ॥ ५७ ॥ षडङ्गस्य वेद्स्याध्येत्‌। तद्यस्य प्रवाग्ाज्ञत्य.च पन्याख्यानेस्यायोविक्वर्मणामनु, छात।अनुष्टपयित। च ब्रह्मण) भण: | तथा च बौष।यनः---रेदानां च प्रिचिदुधीत्य ब्राह्मणः । एकां शाखामधीत्य श्रोत्रियः । अङ्गाध्यास्यनूचानः | कल्पाध्याया ऋषि. कर्प: ॥ सूत्प्रवचनाध्याय भ्रूण इति । तं हतवान्भरूणह। । प्त शुनः खरस्य व।ऽनिनं निम्‌ परिधाय पुरुषस्य कंस्यचिन्दरतस्य सिरः प्रतीप नायं प्रतिषात्वथैवादुी । उप. सर्ग्य बञ्यमनुणये बहु) बहुल्परहणा दुवः | पनमेव प्रतिपानम्‌ । पनग्रहणमु. पटक्तणम्‌ । म।ननम्‌मि तेनेव । लट्वाज्गं दण्डं द०।य खट्वाया अङ्गं खट्‌पाङ्गमीषादि, तद्धस्तङृत्य।ऽऽद्‌।५ भृणह्‌।ऽस्मीत्येवे कमे तमि(नि)बन्धनं वानप्(घ्व)नामधेयं प्रत्रुवा* णश्वस्कम्थततस्ततश्वरेत्‌ । काप।ठिकतन््परतिद्ध्य खटुशङ्गस्य व। अ्रहणम्‌ । िकष(* धरणकाटे को भ्रुणत्ने भिक्ष दृद्‌तीति चरेत्‌ । चरित्वा प्रमि प्रणव प्रणयन्रमत्रा प्रतिम्य शन्यागारं वृत्मृहं वा निवापतयेमम्युपाश्रयेत्‌ | नहि म अर्थः तेप्रयोभो वियत हत्येवं मन्यमानः । यन्तं कां चरितःपित्याह-एतेनेत्यादि । गतम्‌ । श्रोभिषै व] के्भपतमा मित्यत्र यो अन्यवार्थज्ञो न मवलयनुष्ठापयिता च न भवति तस्य हणम्‌ ॥ ९9 ॥ ; ~ ~~~ नष ` १(पारसू० ६।३।१३२)} 1 1 ॥ १) अ. 2. "वी 5. ११४ सत्याषादविरावितं श्रोतसूत्रम्‌- [ २६ मे- यः प्रमत्तो हन्ति प्राप्तं दोषफम्‌ ॥ ५८ ॥ क्षश्रेयं हत्वेलयेवमादिकेऽन॒करान्ते विषये यः प्रमत्तो हन्ति. प्रमादेनाबुद्धिपृवै हन्ति तस्यापि दोषफटं प्राप्तमेव न तु प्रमादादकृतमिति दषाभावः ॥ ५८ ॥ सह संकंखेन भयः ॥ ५९ ॥ सेकल्पेन सह वषे कृते मयः प्रभूततरं मवति ।. तेन प्रमादकृते छ्षु प्रायश्चितं बद्धिपूव गुविति । यत्पुनः पृव॑मक्तं दोषवच्च कमौमिपंधिपूषै छृत्व।ऽनमिसंविपूै वेति तत्परायश्चित्ते विशेषाभावादुक्तम्‌ || ९९ ॥ एवमन्येष्वपि दोषवर्सु कमेसु ॥ ६० ॥ अन्येष्वपि हननम्यतिरिक्तेषु दोषवत्सु कम॑त्तेकमेव द्रशम्यम्‌ । अनुद्धपृवैऽपदोषो दधि पू महानिति ॥ ६० ॥ तथा पुण्यक्रियसु ॥ ६१ ॥ एण्यक्रियस्वप्येवमेव न्यायः । अनुद्धिपूर्यञं फट बुद्धिपूर्वे महदिति । त्था ब्ाह्मणस्वान्यष्हृत्य॒चोरेषु ष।वत्पु यदृच्छया कश्चिच्छूर्‌ अगतस्तान्दन्यात्स्वयमेव वा शूरं द्रा ओोरा अपहृताःयुःठज्य पल।येरस्तद्‌। शूरस्यासपं पुण्फटम्‌ । यद्‌ बुद्धपू स्वयमेव वोरेभ्यः प्रतयाह्ध्य स्वानि स्वामिभ्यो द्दाति तद्‌ा महदिति । एव भिय।ऽ. बद्धा परदारगमनेऽस्पमन्यत्र महदिति ॥ ६१ ॥ परीक्षायाऽपि ब्राह्मण अयुं नाऽऽददीत ॥ ६२ ॥ गुणदोषज्ञान परीक्ष । तयाऽ; प्रयोजनं यस्यवमूतोऽपि भूत्वा बराह्मण आयुधं म।ऽऽददुते | ।# पनाहितायमिल्यपिरन्द्‌ाथः ॥ ६२ ॥ अध्य प्रतिपरपः- यो दंसाथमभिक्रात< हन्ति स मन्युरेव मन्युर स्पृशाति न तस्मिन्दोष इति पुराणे ॥ ६३॥ रुते दोषामवे हेदुयस्माममन्युरेव मन्यु स्णृशति न पुरुषः पुरुषम्‌ ॥ १३ ॥ अत्र वतिष्ठबो षायनाद्योऽप्य॒दाहरन्ती त्याह -- अयाञप्युदाहरन्त्यध्यापकं इले जातं यो हन्यादा- ततायेनम्‌ । न तेन श्रूणहा भवति भन्युस्तन्मन्य मृच्छतीति ॥ ६४ ॥ ४, न (ज र र + 0 +~ ७ पटः ] पहादेवदीक्षितविरवितोज्ञ्कशान्यार्यासमेतम्‌ । ११५ मनुस्तु -- शचं द्विनातिभिग्राषयं घर्मो यत्रोपरुध्यते । द्विजातीनां च विषाणां विषुवे काटकारेतम्‌ ॥ आत्मनश्च परित्राणे दक्षिणानां च संगरे । रीविप्राम्यवपत्तो च प्न्धरमेण न दुष्यति ॥ इति । गौतमस्तु प्राणसंशये ब्राह्मणोऽपि शच्माददीत । वततिष्ठः-- अम्निदो गरदश्चैव शख्रप।णिधैन।पहः | े्रदारहरय्यैव षडेते आततायिनः ॥ आततायिनमायान्तमपि वेद्‌।न्तपारगम्‌ | जिव न्तं जिघांसीयान्न तेन भरूणहा भेवत्‌ । इति ॥ ६४ ॥ पतितैरकृतप्ायशिततरत्पादितानां पूत्राणामपि पातित्यमस्तीति प्रतिषद्यिव पूव पततमाह- अथाभिशस्ताः समवसाय चरेयुरधाम्यैमिति सांशित्येतरेतर. याजका इतरेतराध्यापएका मिथो विवहमानाः ।॥ ६५ ॥ अथशब्दोऽर्थान्तरभरस्तावं सूचयति । अभिशस्ता: पतिताः । समवक्ताय । अवपतानं गृहम्‌ । समित्येकीमवि । प्रामाद्वहिरेकस्मिन्परेशे गृहाणि कत्वा चरेयुः । धाम्य धम्यै वक्षयमाणवृत्तमिति सांशित्य संशितां तक्ष्णां बुद्धि त्वा । निधित्येत्यथेः । इतरेतरं य।अयन्त॒इतरेतरमध्यापयन्तः परस्परं विवाहपबन्धं कुर्वन्तशवरेयुवरतेर" निति ॥ ६९ ॥ ुत्रान्संनिष्पा् ब्रूयुविपव्रजतेवं हस्मत्स्वायाः संप्रति पर्स्यते(न्त इ)ति ॥ ६६ ॥ अथ ते पुतरान्संनिष्पाद्यब्रुयुह॑पृत्रा अस्मद्स्मत्तो विप्रननत विविधं प्रकरेण "च स्नेहमृत्पृज्याऽऽ्ैप्मीप गच्छत । एवं हयप्मत्स्वस्मात्सवा्या अभीष्टाः संप्रति, पत्स्यन्ते । आंशेपतायां भूतवच्चेति मविभ्यति कट्‌ । प्तकारात्परो यकारद्छान्दः । अपपाठो वा । सेप्रतिपर्तिं करिष्यन्ति । आर्याणामप्येतदभिप्रेते भविष्यति | अष्मा. भिरेव पतनीयं कर्मानुष्ठितं न भवद्धिः । न च पतितैरुत्पादितस्य १।तित्यम्‌ । अन्य. त्वात्‌ ॥ ६६ ॥ । एतदेवोपपाद्यति-- ---------~~-----~--~-----~- ~ १ (पार सू०३।३।१३२)। ६१६ सत्याषादविरितं श्रीतसूभरमू- [ २९ परभ अथापि न सेन्द्रियः पतति ॥ ६७ ॥ न पतितो मव्निन्द्रियिण सह॒ पतति । पर्ष एव १तति नेद्धियं शुकमिति | अथशब्दोऽपिचित्यस्र्ये ॥ ६७ ॥ कथं न पेद्ियः पततीत्याह-- तदेतेन बेदितब्यमङ्गदहीनो हि साङ्गं जनयति ॥ ६८ ॥ तदनन्तरोक्तमभज।तमेतेन वकष्थमागेन निदशचैनेन वेदितव्यम्‌ । चश्षराधङ्गहीनो हि साङ्गं चक्षुरादिमन्तं जनयति । एवमधिकारविकटः प्ताधिकारं जनयति | ज्जिया भवि कारणत्वात्‌ । अस्याश्च दोषामवात्‌॥ ६८ ॥. मिध्येतादिति हारीतः ॥ ६९ ॥ ` एतदनन्तरोक्तमरथरूपं मिथ्याऽयुक्तमिति हारीतो मन्यते ॥ ६९ ॥ कुत इत्याह-- दधिधानीसघभां स्री भवाति ॥ ७० ॥ दि धीयते यस्यां स्ता दषिधानी स्थष्टी | तया स्षमौ सदशी सी मवति ॥ ७० ॥ ततः किम्‌-- यो हि दधिधान्यामप्रयतं पय आतञ्च( च्य )म. न्यति न तेन धर्म॑ृत्यं क्रियत एवमद्युचियुक्तं य "= हि + क = । निर्वे न तेन सह संप्रयोगो विधते ॥ ७१ ॥ एतदेव दृषयति-- | यो हि परषो द्विधान्यां स्याट्यामप्रयतं श्वाद्युपहतं पय आतच्च( च्य ) तक्रादयातश्चनेन संस्कृत्य मन्यते, न तदत्पत्तेन घृतादिना। धर्मकृत्यं यागादिकं क्रियते । एवं पतितसंन्धेनाडुि दक्र श्यां निषिक्तं शोणितेन करिषां ( विकृतं ) निवैतेते येन रूपेण निष्पद्यते न तेन सह प्रयोगो विदयते . शिष्टानाम्‌ । अत्र च।हुचि शुक्र. ित्येतत्‌ । अथापि न तेन्दियः पततीत्यस्य [ न ] दूषणम्‌ । नहि वाचनिके युक्तयः कमन्ते । तथा च समानायामप्युत्पत्तो पुत्र एव पतति न दुहिता । यथाऽऽह ` व्िष्ठः--प्तितेनोत्पन्नः पतितो मवल्यन्यत्र ज्ञियाः । प्ता हि प्रगामिनी ताम्‌ तिरिक्तमुपेयादिति ॥ ५१ ॥ केः ८ पटढः ] प्रहादेवदीक्षितविरवितोज्ञ्वराग्याख्यासमेतम्‌ । ११७ अभीचाराटुव्याहारावश्युचिकराबपतनीयौ । ७२ ॥ आभिचार एवामीचारः । उपसगस्य वनीति दौषः । अभिच।रः श्येना. दिः । अनुभ्याहारः शापः | तौ गोत्राह्मणत्िषये क्रियम।णाक्चिकरविव न प्रत- नीयो ॥ ७२ ॥ पतनीयाविति हारीतः ॥ ७२३॥ हारीतस्तु तावपि पतनीयाविति मन्यते || ७६ ॥ पतनीयद्त्तिस्त्वश्चुचिकराणां द्रदश्च मासान्द्राद. श्राधेमातान्द्रदश्च द्रादश्ाहान्द्राद्च सप्ताहान्दरादश्च. तयहान्द्रादश्च द्न्यहान््रादशाहस सपादं उयहं द्व्यहमेकाहम्‌ ॥ ७४ ॥ अशरुचिकराणामपि कर्मणां येषामाहत्य प्रायधि्तं नोक्तं तेषामपि पतनीयेषु कर्पु या वृत्तिः प्रायश्चित्तं पैव प्रायश्चित्तिः । कियन्तं कारम्‌-- द्वादशम सायकाह्‌।- ` रतम्‌ ॥ ७४ ॥ किमविशेषेण पवष्वेवाशचिकरेष्वेतेषु काटविकल्पः, नेत्याह-- इत्यश्चुविकरनिर्वेषो यथा क्माभ्यासः ॥ ५५ ॥ (ख० २७) ॥ इति सत्याषाढहिरण्यके चिश्रौतसूतरे ( धरसूत्र,परपयाये ) षदुविंशपश्ने सप्तमः पटलः ॥ ७ ॥ इत्येषोऽशुचिकरनिर्वेषो यथा केमौम्याप्तस्तथा वेदितव्यः । बुद्ध पर्वे सानुन्षेऽ. म्यास्ते च मू्यांषं काम्‌ । विपरीते विषयेय इति ॥ ७९ ॥ ( ख० २७ ) ॥ इति श्रीप्त्याष।ददिरण्यकेशि षमसूतरम्याख्यायां महदेवदीलितविरचितायामु- ज्ज्वलायां वृत्तो षङ्पिशप्रनने सषमः पटलः ॥ ७ ॥ [~ भयाष्टमः परल; । न पतमावृत्ता वपेरन्त्ातिषु काठ इत्यादिषु प्रपतक्तस्य स्नानस्य काठमाह- विद्यया स्नातीत्येके ॥ १ ॥ ४५ + क वेदविद्या विद्या | तया पपत्तः स्नानं कुयो दित्येके मन्यन्ते । मनुरप्याह-- १ (प्रा सू० ६।३।१९२)। > (५ ६ ११९५ सत्याषाढविरवितं भोतसूच्रपू-- [ २१ प्रभे वेदानधीत्य वेदौ वा वेदं वाऽपि प्तमाप्ततः। अविष्टुतन्रह्मचरयो गृहरथाश्रममावतेत्‌ ॥ इति ॥ १ ॥ तथा बरतेना्टाचरवारिशत्परिमाणेन ॥ २ ॥ अष्टाचस्वारिशद्धहणं गृष्ठोक्ताष्ट चत्वारिशद्षौणि चदुरविंशतिरित्यादेरुपलक्षणम्‌ । अष्टाचत्वारिंशदित्यादिपरिमणेन त्तेन वा सेपन्नः स्नायात्‌ । अेपन्नोऽपि विध्या ॥ २ ॥ विचा व्रतेन च॥३॥ विद्येति सुपां घषुगित्यादिना तृतीयान्तम्‌ । विद्यया व्रतेन चोमाभ्यां संपन्नः प्नायादिति च मन्यन्ते | एवमधीत्य वेद्‌^ स्नाने तद्न्याख्यास्याम इत्यन्न वेदृभितयु पठक्षणम्‌ । अत्र याज्ञवल्क्य वेदं व्रतानि वा पारं नीत्वा ह्रुमयमेव वा | अविष्टुतन्रहमचरयो दक्षण्यां ज्ञियमुद्रहेत्‌ ॥ इति । अत्र॒ त्रतशब्देनाऽऽचायैकुटवास्य्नति क्षारं वणमित्यादयो ब्रहमचारिधमा उच्यन्ते । तेषु हि काङपरिमाणस्य श्रुतत्वात्पारं नीत्वेति युज्येत । दयते च तेषु व्रतशब्दः | यथा--तरतेष॒ समथः स्याद्यानि वक्ष्याम इति । न तु ्ताकिच्यादीनि वेद्‌- ब्रतानि । तेषां तत्प्देशाध्ययनशेषतय। तेदमविऽमावद्धेदं रतानि वेति विकल्पानु पपत्तेः | अतः कालविशेषावच्छिन्नानि व्रतानि वेदमुमय पारं नौत्वेत्यथैः ॥ ३ ॥ तेषु सर्वेषु स्ञातकवटवृत्तिः ॥ ४ ॥ विद्याप्नातको त्रतस्नातक उमयस्नातक इति रयः स्नातका उक्ताः । तेषु स्वषु स्नातकवत्‌ । तैदहमिति वतिः । स्नातकाहा वृत्तिः पूजा ‹ यत्रास्यापवितिम्‌ › इत्या- दिका कायां | नतु बरतस्नातक उनोभयस्नातकेऽधथिका ॥ ४ ॥ यद्यप्येवं तथाऽपि पूजयतु; फलविशेषोऽस्तीत्याह-- समाधिविशचेषाच्छरतिविशेषाच्च पूजायां फट विदोषः ॥ ५ ॥ कतेन्येषु कम॑स्ववधानं समवः । श्रुतिः श्रुतम्‌ ॥ ९ ॥ . अथ स्नातकव्रताने ।॥ ६ ॥ इत उत्तरं स्न।तकेव्रतान्यधिङ्ृतानि वेदित्यानि । यद्यपि वक्ष्यमाणेषु कानिचित्सा. ध।रणान्यपि भन्ति तथाऽपि मृन्ना स्नातकनत।न्यिक्रियन्ते ॥ ६ ॥ १ (षार पू ५॥ १। ११७ } । #, ८ 4४७; ] महादेवदौक्षिहविरवितोञऽयराव्यार्यासमैतयू | ११९ पूर्वेण ग्रामाज्निष्करमणप्रवेशनानि शीख्येदुत्तरेण वा ॥ ७ ॥ यद्‌] प्रामान्नष्करामति मनाम वा प्रविशति तदा पूर्वेण द्वरिणोत्तरेभ वा निष्क्रमण. प्रवेशने कु्यीत्न द्वारान्तरेण । शील्येदिति क्चनादयदृच्छया द्वारान्तरेण निष्क्रमण, शयोरपि न प्रायश्चित्तम्‌ ॥ ७ ॥ संध्योश्च बदिग्रीमादासनं व।ग्यतस्य ॥ ८ ॥ अहोरात्रयोः संधाने पथिः । तौ द्वौ सर्योतिषो । ऽयोतिरन्तरदहनात्‌ । तयोः संष्यो्ामाद्दिर।प्ीत वाग्थतश्च भवेत्‌ । मनुरप्याह-- पूवी संध्यां जप्िषठेत्सावित्रीमाऽकैदशोनात्‌ । पश्चिमां ठ प्तमाप्रीत ्तम्यप्रहविमावनात्‌ ॥ इति । तद्रह्यचारिविषयम्‌ । स्नातक आ।स्नस्य वाग्यतस्यप्यत्र विधानात्‌ | अन्ये त्वात्तनग्र. हणे स्थान्याप्युपलक्षणम्‌ । व।ग्यतस्येति ठौकिक्या वाचो निवृत्तिं स्ावित्रीनपस्येति वणेयन्ति ॥ ८ ॥ आहिताभ्निविषयेऽस्यापवाद्‌ः- विप्रतिषेषे श्रविलक्षणं वीयः ॥ ९॥ विरोषो विप्रतिषेधः । अभिहोत्रिणो बहिराप्रनम्चिहो्रहोमश्च विरुध्यते | तत्र छृतिरक्षणमशचिहोत्रमेव कतैन्यं न स्ति पं बहिरासनम्‌ । तस्य कट्प(प्य)मृढत्वा दि तरस्य वङएमृखत्व।दिति.॥ ९ ॥ सवान्रागान्धाससि वजेयेत्‌ ॥ १० ॥ ` कसुम्मादयः सवे राग। वास्ति वजेनीयाः | न केनविद्रक्तं वपो निभृया. दिति॥ १०॥ | # | कृष्णे च स्पाभानिकम्‌ ॥ ११॥ स्वमावेतः हृष्णे कृम्बटादि तदपि न वप्तीत ॥ {१ ॥ अनृद्धासि वासो वसीत ॥ १२॥ उद्भ प्नशीलम्‌ द्धा ते । तदन्यदनूद्धपि । छन्दसो दृषेः। एवमूतं वासो वपतीत।55. च्छादयेत्‌ ॥ १२ ॥ अपकृष्टं ब शक्तिविषभे ॥ १३ ॥ १२४ | स्त्वाषाढविरचितं ्रौतस्तरध्‌-- [ २६ भै प्रकृष्टं निकृष्टं जी मल्वस्स्यूटं च | तद्विपरीतमप्रङ्ृश्म्‌ । तादशं च वासो वक्ीत ` , शक्तौ सत्याम्‌ ॥ १३ ॥ दिवा च शिरसः प्रावरणं वजेयेन्भत्रपुरीषयोः कमे परिहाप्य ॥ १४॥ - चकारः पृवोपेक्षया समु्चयाथ; । दिवा च हिरसः प्रावरणे प्टादिना न कुर्यत्‌ । किमविशेषेण । न । मूत्रपुरीषयोः कम परिहाप्य । मूत्रपुरीषयोः कमे क्रियां वनै. यित्वा ॥ १४ ॥ . शिरस्तु मास्य भूत्रपुरीपे इवौद्म्यां किंचिद. न्त्य ॥ १५॥ दिवा राशनो च मूत्रपुरीषे कुवैन्शिरः प्रावृत्य कुयोत्‌ । मूम्यां किंचिन्तणादिकमन्त, , ,“ धौय न पतक्षा्ुभवेव | इह कामचरे प्रे दिवा श्िरःप्रविरणं वजैयेदित्युक्तम्‌ । तस्य पचुदाप्तः कृतः मूत्र एरीषयोः वेम फरेहःप्येति । ततेश्च मूतर एरीषय: काटे स्र एव कामचारः स्थितः । अत॒ अआरम्थते शिरस्वु प्रवृत्येति । एवं तहीद्मेवस्दु, न पूर्वपद्‌; । सोऽप्यवरयं वक्तव्य; । अन्वथा दु शिरः प्रवरृत्येतयस्य रात्रो चरितायै त्वादिवा प्रतिषेष एव स्यात्‌ । नतमस्व रान सदेव भरवरणमाई--ने प्रवृत्याहनि शेर; १य॑रत्मरावृत्य रानि। मू।च।र्‌ ।१॥ १९ ॥ छ्यायां च मूतरपुरःषयो; कभ बगयेतु ॥ १६॥ म चोपजीन्य च्छाय।पवत स्यन्त १२ नास्यां पपेकाद्यो विश्राम्यन्ति पता गृह्यते । तेन ॒च्छ्वच्छायाधभ्रतिषेः । मेषादिच्छायदिश्रतिषेधोऽवजेनीयत्व(त्‌ । भत्राऽऽपस्तम्बे प२१:-- स्वां तु छायामवमहेतु ॥ छन्दसः सु(पस्ठु)गभावः । द्विती या्रतेः प्रतिशब्दाध्य।द्‌।र; । भवमेहनं मूत्रफमे । अनुपजीव्यत्वा्नायं पूर्वभातिषेषस्य विषय इति प्रतिपरसतवोऽय न भवेति । तेन पति पभवे स्वामेव च्छायां भस्यवमेदब्यम्‌ | अन्यचच-न सोपारम्मूचपुरपे य।रछृषटे पथ्पप्स च । तथा वनभेयुनयोः कमा प्स॒ वजेयेद्निपाैत्यमप ब्राह्मणं ग। ९वत(बा(भयुखो मूत्रपुरीषयोः कम वज. येत्‌ ॥ निष्ठीवनास्य।च्छरूप्मा दो नीमूत््रग; । देवत; प्रतिमाः | अन्यानि स्यष्टानि । अरमान ठे।टमाद्र। न षयि वनस्पतानूध्वानाच्छिय मजर षयो; शन्धने वजयेत्‌॥ फर्प(कावप्तान। ओषधयः । ये पपरन फटन्ति ते वनस्षययः | आशश्रौनिति वचन. च्छष्येषु न दषः । उध्व।निति वचनाद्वातादिनिमित्तेन मननेषु न दोषः | तरक्मादिम. भूत्पुरीषयो; शुन्धनं न कुंयादिति ॥ ६६ ॥ ह 1 < छः ] महादेवदौक्षितविरचितोञज्य काव्यारूयासमेतमू । १९१ अग्निमादित्यमपो ब्राह्मणान्देवताद्रारं भतिवातं च शक्तिविषये नाभिपरसारयीत ॥ १७ ॥ अग्न्या रीन््रति पादौ न प्रपतारयेत्‌ । शक्तिविषये सति ॥ १७.॥ अथाष्युद्‌दरन्ति ॥ १८ ॥ ( ख० २८ ) | इदमप्युदाहरणं शाखान्तर उदाहरन्ति ॥ १८ ॥ ( ख० २८ )। तदेवोदाहरति- भाङ्ुखोऽन्नानि य॒ज्ञीतोचारे दक्षिणामुख उदङ- मुखो मूत्र इयौत्मत्यक्‌पाद्‌ाबनेननमिति ॥ १९ ॥ उश्वारः पुरीषकममं । पादावनेजने पादप््षाठनम्‌ । भोजन।दिषु चतस दिशे। निय. म्यम्ते | मनप्तु-- आयुष्यं प्राङ्मखो भुङ्क्ते यशस्य दक्िगाभुलः । ्रियं प्रत्यङ्मुखो भुङ्क्त ऋतं मुक्त उदमुखः ॥ इति । याज्ञवल्क्योऽपि -- दिवा संध्याम कभस्थत्रहमूत्र उदङ्मुखः । कुयोम्मूतरपुरीपे च रात्रो चेदक्तिणामुखः ॥ इति ॥ १९ ॥ आराच्चाऽऽवसथान्मूत्रषुरीपे इयोदक्षिणां दि दक्षिणापरां बा प्रामाद्‌ाबस्तयाद्व ॥२०॥ आवप्तथं गृहम्‌ । तस्य दूरतो मूत्रपुरीषे कुर्थात्‌ । दर्तिणां दिशमिति द्वितीयनिर्दशा दुषनिपत्येति गम्यते । दृक्षिण(परा ननिक्रतिः.। दक्षिणापरां वेत्युक्तम्‌ । अत्राविभ्री मादावक्तथदवेति ययापमवम्‌ ॥ २० अस्तमिते च बहिग्रामान्मूज पुरीषयोः कमे बजेयेद्‌ ॥ २१ ॥ भस्तमि। आदिल बहिग्ामानमूत्रपुरीषयोः कर्म न कुयोत्‌ । भापस्तम्बरे तु विशेषः अस्तमिते च बहिर्बीमाद्‌र।द्‌।वप्तथाद्वा मू परीषयो; कर्म वर्जयेत्‌ [इति] । अन्तम मेऽपि गृहस्य दूरतो न कुथोदिति दृष्टथोऽथं॑प्रतिेषः । चोरम्यातरादिशङ्कव। निभेये देशे नात्ति दोषः ॥ २१ ॥ अदानं लोषटमद्रानो षधिवनस्पतीनू्वानाच्छच मूत्रपरी षयोः श्ुन्धने वजयेत्‌ ॥ २२ ॥ अरमान लो वोत्साय ताभ्यां गुदं वा च्ञ वा ने परिमरजयेत्‌ ] १६ ६ 3 ५ * ६ । ए १ ॥ ६ १२२ सत्याषाटविरचितं श्रौतसूतरम्‌-- [ २१ प्रभे तथाऽरूष्ैरियतैरोषविवनस्पतिभिश्चोत्पाटिः । स्वयं॑परातितैरार्द्रैरपि परिशोषने न दोषः | प्योध्व॑स्थितेरपि शुष्कैः श्चोधने न दोषः ॥ २२ ॥ देवताभिधानं चाप्यतः ॥ २३ ॥ अप्रयतः सन्देवतानामग्न्यादीनां नामामिधानं वजेयेत्‌ ॥ २३ ॥ बराह्मणस्य गोरिति पदोपर्पकंनम्‌ बजेयेत्‌ ॥ २४ ॥ ब्रह्मणं गां च पादेन नोपस्पृशेत्‌ । इतिशब्दः प्रकारे । विद्यावयोवृद्धानामन्राह्मणा. नामपि वर्न॑त्‌ ॥ २४ ॥ | | हस्तेन चाकारणात्‌ ॥ २५ ॥ ` कारणमम्यङ्गकण्डुयनादि । तेन विना हस्तेनाप्युषस् चैनं षनेयेत्‌ । पूर्वोक्तामा" मेव ॥ २९ ॥ । 3 देवानां सुराज्ञश्च गोदैक्षिणानां इमार्याश्च परी- बादान्व्जयेत्‌ ॥ २६ ॥ अभ्यादिदेवतानां पुराज्ञश्च गोदृक्िणानामदक्षिणानामपि हिरण्यानां कुमायाश्च कन्या" याश्च दोषासरतोऽपिं न कथयेत्‌ | अध्यात्मप्रकरणे योगा ङ्गतया परीवाद्‌ः प्रतिषिद्धः । अनन्तरं च वक्ष्यदि-क्रोधादुःश्च मृतदाहीयान्दोषान्वनेयेदिति । इदं तु वचनं गवादिषु प्रायशित्तातिरेकर्थम्‌ ॥ २६ ॥ बत्सततीं (न्ती) च नोपारे गच्छेत्‌ ॥ २७ ॥ षत्तमन्धनरज्जं नोहक्वयेत्‌ । वत्पम्रहणं मोमात्रोषलक्षणम्‌ ॥ २७ ॥ . स्तुती गां नाऽऽचक्षीत ॥ २८ ॥ वृहती सस्यधन्यादिकं भक्षयन्तीं गां स्वामिने न ब्रूषात्‌ ॥ २८ ॥ [क सथ्यृष्टं च वत्सेनानिभित्ते ॥ २९ ॥ (ख०<\) | यथा च गोव॑सेन सेसञ्यते तामपि न ब्रुथात्‌ । इयं ते गौवत्सेन पीयत इति । अनिभित्तमिति वचनायस्य हविषे वत्सा अपाङृता धयेयुशादिफे निमित्ते सति नास्ति दोषः ॥ २९ ॥ (ख २९ )। [ नाधेद्धारेति ब्रूयाद्धनुभेव्यत्येव ब्रुयात्‌ ॥ ३० ॥ याच गौः प्रयञ्िनी न भवति तामप्ययेनुरिति न तूथात्‌ । किं तहिं बेनुभ॑न्य. स्येव ब्रुयात्‌ । मतिष्यद्धेनुर्धनुभन्या । ‹ बेनोमेव्यायाम्‌ ' मुम्बक्तव्य इति पुन्न मवति । वध्यत(न्या)त्वेभाव्यय(मन्थ)त्वात्‌ । वक्तव्यत्वे च सति [कनियमेयं|पनरे(ध)वुदरशन- ` मेव वक्तव्यम्‌ ॥ ३० ॥ ` ब्छछक-- --- - = ` * = ~~~ ~~ ~ ~~~ *अधिकमिवं भाति । ८ ष्टछः ] महादेवदीक्षितविरनितोऽञ्वलाच्याख्यसमेतप्‌ | १२३ | न भद्रं भद्रमिति ब्रृषात्‌॥३१॥ ४। यद्भू१ तद्रूतमिति न नयात्‌ ॥ ३१॥ पूणं (पुण्यं) प्रशस्तित्येब ब्रृथात्‌ ॥ ३२॥ पूण (पुण्यं) पदशस्तमित्यनयेरन्यतरेण शब्देन ब्रुयात्‌ ॥ ६२ ॥ नासो मे सपत्न इति ब्रूपाद्यदसों मे सपत्न इति ्रूयाददविपन्तं श्रतुन्यं जनयेत्‌ ॥ २३२ ॥ अतौ देवदत्तो मे सपत्न इति न ब्रुय॑स्सदषि । किं कारणम्‌ । यद्यप्तो प्षपत्न इति ब्रुथादृष्धिषन्तं क्रियाशब्दोऽयम्‌ । द्विषाणं भ्रातृभ्य जनयेत्‌ । एवं दुक्त] मन्य. तेऽकस्मादसावेवं ब्रते नूनमस्य मयि द्वेषो वतैत इति । ततस्ततभ्ीतिकारणायै यतमानः * , पतपत्न एव जायत इति| ३६ ॥ ॥ नन्द्रधनुरिति परस्मै प्रब्रूयात्‌ ॥ ३४॥ इनद्रधनुराकाशे परयन्परस्मै तेन शब्दै च न त्रयात्‌ । यद्यक््ये वक्तव्यं मणिष. युरिति बुधात्‌ । गोतमीये तथा दशनात्‌ ॥ ३४ ॥ न पततः संचक्षीत ॥ ३५ ॥ पततः पक्षिणः तधाय मुमिस्थितान्ञ सचक्षीत न गणयेत्‌ । दयन्त एत इति । अपर आह ~ पण्यक्षयेण स्वर्गात्पत्ततः सकृतिनः प्रप्मै न सचक्षीत । योतीष पतन्ति न कथयेदिति ॥ ६५९ ॥ ` भ्रङ्खाबन्तरेण नातिक्रामेत्‌ ॥ ३६ ॥ रङ्खौ दोखास्तम्भौ । तये द्ैयोमेध्येन न गच्छेत्‌ | तोरणस्तम्भयोरित्यपरे ॥३६॥ उद्यन्तमस्तं यन्तमादित्यं दशने बजयेत्‌ ॥ ३७ ॥ उदयपतमयेऽस्तप्तमये चाऽऽदित्थै न पद्येत्‌ । मनुप्तु-- नेकषेतो्यन्तम। दित्यं नास्तं यन्तं कदाचन । नोपरक्तं न वारिस्थं न मध्यै नमरो गतम्‌ ॥ इति ॥ ६७ ॥ | दिवाऽऽदित्यः सत्वानि गोपायति नक्तं च चन्द्र 5 मास्तस्पादमावस्याया्‌ राच्या« स्वाधीय आत्मनो युत्धिमिच्छेरमायत्य ब्रह्मचर्यं काट चय. येति ॥ ३८ ॥ १२४. ` सेत्याषादविरचितं श्रोतसूत्रम्‌- [ २१ प्रभे दिवाऽहन्यादित्यः सत्वानि गोपायति प्राणिनो रक्षत्याटकदानेन । नक्तं चन्द्रमास्तस्माद्‌मा वास्यायां रात्रौ; स्वाघीयो वकारश्छान्दसः । ‹ अंन्तिकन।दयोरनद्‌. साधौ › बाढतरं मृशतरमात्मनो गुक्तिं रक्षणमिच्छेत्‌ । केन प्रकारेण । प्रायत्यत्रह्मच- याभ्यां काटे चर्यया च। अयं इ तावद्थानुरूपः पाठः । अधीयमानस्तु प्रमादतश्छन्द्सो । बा । प्रयतश्य मावः प्रीयत्यम्‌ | नित्य।तपरायत्यादृविकेनं प्रायत्येन सञानादिकेन नह्मच- येण भैथुनत्यागेन काटे कतया चर्यय। देवाचनेन । इतिशब्देनान्यप्तत्कियया जप्‌. दकया ॥ ६८ ॥ कस्मात्पुनरस्यां रात्रो चन्द्रमा न गोपयतीत्याह-- सह हतां रात्रिं सूर्याचन्द्रमसौ वसः ॥ ३९ ॥ एतां रात्रिम्‌ । अत्यन्तपतयोगे द्वितीया । सर्वामेव सुचन्द्रो पह वतः + न सूयेण सह वप्ततश्चन्द्रमपतः प्रकाशोऽस्ति ॥ ६९ ॥ ¢ भर्त न इुखत्या ग्रामे प्रविशेद्यदि भविक्तेन्नमो रुद्राय बास्तोष्पतय इत्येतापृचं जवेदन्यां वा रोद्रीष्‌ ॥ ४० ॥ । कुतिः कुमार्ग; | तय। मामं न प्रविरोत्‌ । यदि गत्यन्तरामावा्मविरोन्नमो सद्रयेत्याद्िकामृचं जपेत्‌ । अन्यां वा रोद्रीमिम।५ रुद्राय तवप्त॒ इत्यादिकाम्‌ । अच्र व।जप्तनेधिनां गृष्ये-वनं प्रवक्षयन्ननुमन्त्रयते नमो रुद्राय वनप्तदे स्वस्ति मा संपारयेति । पन्थानमारोक्ष्यन्ननुमन्त्रयते नमो रुद्राय पथिषदे स्वि मा संपारयेति | अपः प्रक्ष्य तनुमन्त्रयते नमो रुद्रायाप्सषदे स्वस्ति मा॒ पारेति । तस्माद्यत्किचन कुरवन्स्यान्नमो खदरायेत्येव कुयौत्‌ । सर्वो यष रुद्र इति श्रुतेरिति । मरद्वाजगृह्येऽप्यस्मिन्ेव विषये कियानिव मेद्‌: ॥ ४० ॥ नात्राह्मणायोच्छष्टं प्रयच्छेथदि प्रयच्छेदन्ता- रस्ुप्त्वा तस्िमिन्नवधाय प्रयच्छेत्‌ ॥ ४१ ॥ अत्राह्मणः शूद्रः | न शूद्रयोच्छिष्टमनुच्छिषटं वा दद्यादिति वािष्ठे दशनात्‌ । तस्मा उच्छिष्टं न प्रयच्छेत्‌ । इत्यनाध्चितविषयम्‌ । यदि प्रयच्छेदिद्माश्चितविष यम्‌ । दन्तान्नखेन स्कुप्त्वा विष्य तन्मे तस्िननच्छिषटे निषाय प्रयच्छेत्‌ | सकुपतवेति स्कुभ्नोतिः क्त्वाप्रत्ययः । छन्दं मकारर्य बत्वम्‌ । स्वुम्नोतेवो क्त्वा । पकार उपजनः ॥ ४१॥ + १८ पार ृ०५।३।६३)। ----- ~= 9 ^ ८ षटछः }] महादेवदीक्षिपाविरावितोऽज्वरान्यासूयासमेदम्‌ । १२५ ोधादींशच भूतदाहीयान्दो षान्वजेयेत्‌ ॥ ४२ ॥ (ख° ३० )। क्रोधादयो मूतदाहीया अध्यात्मपटले व्याख्याताः । तद्वचनं योगिविषयमित्ययो. गिनोऽपि ्ञातकप्य क्रोधादिनिवृत्यथैमेदं वचनम्‌ । इदमेव तं मया्थ॑मस्तु योग्यथै. मयेोगथर्य च । एवं तिद्ध क्रोधादिवचनमस्य योगाङ्गस्य( त्व )प्रतिपाद्नाथैम्‌ । तेन कोध।यनुष्ठानेन योगतिद्धिरेव न भवति, न पुनः ज्नातकवतलोपप्रायश्चित्तमिति ॥ ४२ ॥ (खभ ३० )। भवचनयुक्तो वषौशरदं च मेथुनं न चरेत्‌ ॥ ४३ ॥ प्रवचनमध्यापनम्‌ । तेन युक्तो वर्षा शरदि च मेथुनं वजेयेत्‌ ॥ ४६ ॥ मिथुनीभूय न च तया सह सवौ९ रात्रि शयीत ॥ ४४ ॥ मुम कृत्वा तया मार्या सह तां रात्रिं परवा न शयीत ॥ ४४ ॥ श्रयानश्वाध्यापनं वजेयेत्‌ ॥ ४५ ॥ दिषा नक्तं च शयानस्याध्यापनप्रतिषेषः । स्वये तु धारणायेमधीयानंस्य न दोषः ॥ ४९॥ न तस्यां शय्यायामध्यापयेत्‌ ॥ ४६ ॥ यस्यां शय्यायां मायया सह्‌ रत्नौ शयीत तस्यां शय्यायामास्तीनोऽपि नाध्याप, येत्‌ ॥ ४६ ॥ अनाविःसगनुरेपनः स्यात्‌ ॥ ४७ ॥ अनाविभूनऽपरकाशिते खगनुदेने यस्व स्र एवंभूतो न स्यात्‌ ॥ ४७ ॥ निश्चायां दारं परत्युङ्कवीतव ॥ ४८ ॥ द्रं प्रतीति वचनादुषगमना्थमलंकरणम्‌ । तेने मायोयाः अशक्त्या दिनोपगमनायो,. श्यत्वे नायं नियमः ॥ ४८ ॥ सश्षिरापन्ननं चाप्स॒ वजेयेत्‌ ॥ ४९॥ ` मल्नमवमज्ननं सहशिरा वनेयेत्सहाशिरा स्नानं न कुंयौत्‌ । इत्यवगाहनवि“. धयः । सव सरा तकन्वतिरेके नैमित्तिक।च् सख।तकस्य नित्यमवग। हनदूपं न मवति इत्याचायंस्य पक्षः ॥ ४९ ॥ अस्तमिते च सानम्‌ ॥ ५० ॥ अस्तमिते च।ऽऽदित्ये सर्वप्रकारं ज्ञानं ) वजेयेत्‌ ।॥ ९० ॥ पाङाशमासनं पादुके दन्तभक्षाछनमिति [च] बजेयेव्‌ ॥ ५१ ॥ १२६ सत्यापराढविरवितं शरौतसूत्रष्‌ - [ २१ प्भ्ै पालाश्चमाप्तनादि वर्जयेत्‌ । दन्तपर्षाटनं दन्तका्ठम्‌ } इतिशब्दः प्रकारः[ रे ] । तेनान्यदपि गहोपकरणे पालाशे वजयेत्‌ ॥ ९१ ॥ स्तुतिं च गुरोः समक्षं यथा स्॒लातम्‌ ॥ ५२ ॥ सु तमित्यादिकां स्तुतिं गृरुप्निधौ वजेयेत्‌ ॥ ९२ ॥ आ निश्चायां जागरणम्‌ ॥ ५२ ॥ निशा रत्रेमैभ्यमो मागः । आ तस्माज्ञागृयान्न स्वप्यात्‌ ॥ ९३ ॥ अनध्यायो चिक्ञायाभन्यन्न धर्मोपदेश्ञाच्च्छष्येभ्यः ॥ ५४ ॥ निशायामनध्यायोऽघ्ययनमध्यापनं च न कुयौच्छिष्यभ्यस्तु ` धर्मोपदेशोऽनु्ञा. यते ॥ ९४ ॥ मनसा वा स्वयम्‌ ॥५५॥ निशायामनध्यायस्य प्रतिप्रप्वः मन्ता वा स्वयं चिन्तयेदिति ॥ ९५ ॥ , ऊध्व मध्यरात्रादध्यापनम्‌ ॥ ५६ ॥ अयमपि प्रतिप्रप्तवः । निशि निशायाः षोडश्चन।डिका आरभ्याध्ययने न॒ मवति ॥ ९६ ॥ नाप्ररान्रषुपोत्थायानध्याय इति संविशेत्‌ ॥ ५७ ॥ त्रस्तृतीयोऽपररात्रम्‌ । ऊर्ध्व मध्यरत्रादुपोत्थायोत्थायाध्यापयेन्नापररात्रं संवि. शन्न शयीत । यद्यपि तसिन्नष्टम्यादिरनध्यायः प्राप्तो मवति किं पुनः स्वाध्यायः । तथा च मनुः-न निशान्त( न्ते ) परिश्रन्तो ब्रह्माधीत्य पुनः स्वपेत्‌ । इति ॥ ९७ ॥ काममधः इश्यीत ॥ ५८ ॥ अनेन स्तम्भाद्याश्रयणेनाऽऽपीनस्य स्वापोऽनुज्ञायते । तत्र रेफटोपरछान्दसः । तथा शकारस्य द्विवैचनम्‌ ॥ ५८ ॥ | मनसा व।(ऽधीयीत ॥ ५९ ॥ अयमप्यृष्वैरा्रादुत्थायाध्यापयतोऽनध्यायप्रा्तविवमुच्यते । मनसा वा प्रादेश. मघीयीत | स्वयं चिन्तयेत्‌ | अपाश्रित्य वा स्वप्यादिति ॥ ९९ ॥ ुदरानकुद्रःचरितांश्च देशान्न सेवेत | ६० ॥ षुद्रानस्पकान्पुरषान्न सेवेत । पुदरैनिंषाद्‌ादिमिरधिषठितांश्च देशान्न सेवेत ॥ ९० ॥ सभाः समाजाश्थ ॥ ६१॥ ` प्तमाः माजा व्याख्यातास्तान्न तेवेत | ११ ॥ समाजं चेद्रच्छेत्मदक्षिणीकृत्यापेवातु ॥। ६२ ॥ ककः ८ षण्डः) महादेवदौकषिताविरवितोऽऽवखाव्य रय समेतम्‌ । १६७ यद्यधौत्पमानाननच्छेत्ततः प्रदक्षिणी कृत्यपिय।द्रच्छेत्‌ ॥ ६२ ॥ नगरभवेशचनानि च वजैयेत्‌ ॥ ६३ ॥ बहुवचननिरदशाहवहूकृत्वो नगरं न प्रवेष्टव्यम्‌ । यद्‌ कदाचिद्याच्छिके प्रवेशे न प्रायाश्ित्तम्‌ ॥ ६३ ॥ ` + प्रं चन विन्रूयात्‌ ॥ ६४ ॥ विविच्य वचनं विवचनं निणैयः | प्ष्टमयै न विविच्य ब्रूयादिद्मित्थमिति दुरनिरूपा्थमिदं विषयमिति ॥ ६४ ॥ अयाप्पुदाहरन्ति- मूलं कूर वृहति दुर्विवक्तुः परजां परबूनायतन\ हिनस्ति । षर्मष्हादनाय कुपारनाय रुदन्हन्त (इ). मृत्युब्धुषाचः(च) प्रश्पिति ॥ ६५॥ दुनिरूपमयै सहप्ा निर्णय(र्भाय) यो दुरविवकत्यन्यथा निणेयति तस्य दुरवंवकदुस्त. देव दु्िवचनं मूं कृषं च बृंहति । मे पित्रादयः । कठमागामिनी पपत । तदुमय. ममि त्त वृहत्युत्पाय्यति । दन्त्योष्ठो वि(्चो व)करः । किमेतावदेते(व)न । परनां पुत्रादि पशुन्गव।दिक।न।यतनं गृहं च हिनत । अतो दुर्विवचनं (न) सेमवात्पश्षमात्रमेव न नूयादिति । अत्रेति: कस्यचिद्पेधर्मप्रह्ादनः कुमाटनश्चेति द्वौ शिष्यावा,. स्ताम्‌ । तौ कद्‌विद्रण्यत््मागतौ सतमिद्धारवाहृत्य प्रमाददृटिपूत शएवाचारयगृह प्र(्राोक्षिपताम्‌ | तयोरेकेनाऽऽचायं्य एतनः शिश्ुराक्रन्तो सृतः । ततः शिष्यावाचार्यः प्रपच्छ केनायं १।२तं इति । ताबुभावषि न मयेत्यूचतुः । ततः पतितस्य परित्यागमदु. टस्य च परिगरा(्)हं कटमशकनुवन्र पिैत्युमाहूय पप्रच्छ केनायं व्यापादित इति । ततो धमेप्कंटपतितो भृल्यु(त्यु) सुदनेव प्रशन व्युवाच विविच्य कथितवान्‌ | प्ररहादन. कुमा्ठनाय षष्ठयर्थे चरथ । कुमाटनस्य नेदं पतनाय मिति । प्रस्हाद्न त्वयेदं कृतमिति युवाच । दूरतरस्य नास्तीत्युक्तम्‌ । तथ।ऽपि तो (वीतरस्यायी)्रम्यते । इति रदःमृपयुरुवाचेति । हत(ह)शन्द॒ए(एे)तिक्य्योतनायैः । प्रहृदश्दे हकारात्परो रेफः ॥ ६९ ॥ गादम्‌ यान(मा)सैहणे विषमारौदणावरै. हणानि च वजेयेत्‌ ॥ ६६ ॥ गदमयुतं यानं ` शकटाद्यारोहणे वर्भये्नाऽऽरोदहेत्‌ । तथा विषमेषु] नि्ेश्रते, पवारोहूणमवरोहणं च वजैयेत्‌ । उन्नतष्ारोहणं .निननेप्ववरोहणम्‌ | ६६ ॥ ब~ ॥ ध * भ ५ = नः ~ ^ १९१८ सत्याषादानिरचितं श्रोतसृत्रम्‌- [ २१ भनै- ब(वा)हुभ्यां च नदीतरम्‌ ॥ ६७ ॥ ^ तरणं तरम्‌ । बाहुभ्यामिति वचना्वादिना न दोषः | ६७ ॥ नावां (वं) च साधञायेकम्‌ ॥ ६८ ॥ ` ` भिदे न वेति तेशयमापनना संशयिकी । तां जीण वनेयेत्‌ । नावा्रिति षष्ठयन्त, पठि नावां मध्ये सतंशयिकीं नावं वजयेत्‌ ॥ ६८ ॥ तृणच्छेदनरोष्विमदैननिष्ठीवनानि चाकारणात्‌ ॥ ६९ ॥ तृणच्छेदनाद्यकारणाद्वनेयेन्न कुयात्‌ । निष्ठीवनस्य कारणं प्रतिश्ष्यायादिः । इतरत्र म्म्‌ ॥ ९९ ॥ | यच्च न्यत्परि चक्षते यच्चान्यत्परिचक्षते ॥ ७० ॥ (ख० ३१) ॥ १, इति सत्याषाढदिरण्यकेशचिश्ौ तसू (धमेसूत्रापरपर्याये) परटिशपश्ेऽष्टम; पटलः ॥ ८ ॥ | यचचन्यदेवं युक्तमाचयो; परचक्षते तद्प्यक्षकरीडादि वजेयेत्‌ । द्विरकतिः प्रभनप्तमा. धिकृता ॥ ७० ॥ ( ख० ३१ ) ॥ इति प्लयाषादहिरण्यकेशिधमपत्रन्याष्य।यां महदिवदी्ितविराचितायामू- ज्जलायां वृत्तो पडशपशनेऽषटमः पटलः ॥ ८ ॥ ~ -~------ कीः इति पशः भक्षः समाः ॥ २६ ॥ पवोसिन्प्ेऽयातः सामयानारिकानित्युपक्रम्य निःप्रेयपतमूय इलयन्तेन वणैचतुशट्य, धर्माुक्त्वोपनयनं विद्याषस्येल्यादिपटल्द्रये प्रायेण ब्रह्मचारिणो घमां उक्ताः । उत्तरेषु षश्चपु परवाश्रमाणाम्‌ । अष्टमे समावृत्तस्य । हृदानीं पणिग्रहणादारम्य कै. व्यानि कमाँणि कक्तु प्रतिनानीते-- पाणेग्रहणादयि प्रहमेषिनोव्रतम्‌ ॥ १॥ पाणियैसिन्कमणि गृह्यते तत्पानिग्रहणम्‌ । चदुरथीकमीन्तो व्रिवाह हत्यर्थः | > तदादिपूर्वोऽववियेस्या क्रियायां सा तथा । क्रियाविशेषणत्वाननपुंसकम्‌ । तेप्रत्मति तदुपन्तितकापरमृत्युत्तरकाष्टमारम्य तस्मदूवव॑गृहमेधिनोगृहस्याश्रमवतोयंननियतं फतेन्यम्‌ । मतवेकवचनम्‌ । तदुच्यते ।. प।गिप्रहणादिर्नि्तमो पाप्तनमित्याचक्तते | ` ` ` "क्य शके 9 7 १ पटः ] मदादेवदीक्षितविरवितोञ्ज्वाज्यार्यासमेतमू | १९९ तस्िन्यृ्याणिं कमोणि क्रियन्त इत्युक्तत्वात्त्परमृति गृष्यकमे गहमेषशब्द्वाच्यमिति दौनार्थ प्रथमे पद्मनुवादे द्वितीये सेन्ञान्तरविधानायेति । भार्यादिरभिर्दीयादिर्वा › इति शाद्न्तरोक्तो विकल्पो मा भूदिति च प्रयोजनमुक्तम्‌ । गृहमे धिनोरिति द्विव. चनमेकविवःरात्पणवव[ याजवद्‌ 1द्वित्वमात्रम।ह न तु व्यक्तिद्धितवम्‌ | तेन बहुमारय, स्यापि कतुशेषणं विवक्ित^ । विधेयत्वात्‌ । एक्रात्ययेऽन्यतरेण मा भूदिति । अनेक, मायेस्थेकस्यामपि सत्यां मवत्येव । अनेकाध्रितस्याषिकारस्य विचमानत्वात्‌ । शाच्ञा. न्तरच्च ‹ हुत्वा शाकठ्केमन्तरैः ' इत्यदिः । वैश्वदेवं तु विधुरा अपि | कुवन्ति ॥ १ ॥ कारयोर्भोजनपर्‌ ॥ २॥ कतेग्यम्‌ । पायं प्रतश्च नान्तरा । परिररूयेयम्‌ । रागप्रात्वात्‌ । मानवे च स्पष्ट. मेतत्‌-- साय प्रतद्विनातीनामशनं स्मृतिचोदितम्‌ । नान्तरा ` मोजनं कुयौदचनिह्‌।चप्तमो विधः ॥ इति । अन्ये ठु नियमं मन्यन्ते । काछ्योर्विहितस्य -च प्राणाशचिहोतरस्य ठोपे प्रायश्चित्तद- शनात्‌ । बोवायनः-- गृहस्थो ब्रह्मचारी वा योऽनु तपश्चरेत्‌ | प्राणा्चिहोम(्र)खोषेन अवकीर्णी भवेत्त सः ॥ इति ।. तेन मोननाश्चक्तावन्नामावे चोदकादिना ल्येन वा प्राणा्िहोत्नं नाति करभित्‌ । तदिदमाचाये गृहस्थमात्रे नियच्छति ब्रह्मचारेणि न ॥ २ ॥ अतृक्नि्ान्नस्य ॥ ३॥ पुहितायैयोने करणे षष्ठ । धरणयुणपुहितारथेति सूत्रात्‌ । अन्नेन तृषि न गच्छेत्‌ । यावत्तृ्ि न भोक्त्यमिति ॥ ६ ॥ पवैसु चोभयोरुपव।सः ॥ ४ ॥ पक्षप्तषिः पर्वं । इह तद्युक्तमहृद्यते । तेषु पर्वसूमयोद॑न्पत्योरपवाप्नः कायैः | उपवासो भोरनछोपः । उभयोरिति यजमानमत्रेण इतेवश्वदेवादिवन्न मवति | कतु ‹ यावदुठं; पतन्या › इति परिम।पोक्तत्वालछभगुपवाप्र एवेत्ययैः | अनेनोमयो- रपि काठयो म जनमित्थप्युक्तम्‌ | अथव। कालयोरित्यारम्येकं सूत्रम्‌ ।! ४ ॥ अविरेषेणोभ्योरपि काट्योः प्राघतावाह-- } . १८ पार सू०२। २। ११ }1 १५ १३० संत्याषाढविरवितं भ्ीतसूतम्‌-- | २७ब्रभे- ४1 ओपवस्तमेव कालान्तरे भोजनम्‌ ॥ ५॥ यत्कालान्तर एककाठे मे)जनं तदप्यौ पवस्तमेवोपवा प एव । ओपवस्तं तूपव।त इति निष्ठाूत्रतता[धा]रणं च च्छन्दम्‌ । तदपि दिवा न रारो । श्रौते तथा दशनात्‌ । ‹ नैतां रात्रिमश्नाति ' इति । एवं च ^ तस्यौपाप्नेनाऽऽहिताभित्वं तथा पावेणेन चरुणा दशंपृणंमास्याजित्वं च › इति गृह्ये यदुक्तं तत्रोप्व।सो व्याख्यातः ॥ ९ ॥ त्‌।पश्वान्नस्य ॥ 8 ॥ पर्वसु ृद्धज्ञानो(नो) यावत्तपति मूज्ञीयाताम्‌ । (तेन श्रौतेऽमावास्यायामेव तृि रत तूमयोरपि १६णोः ॥ ६ ॥ यज्चैतयोः प्रिय^ स्यात्तदेतरिमननदनि भृञ्ञीया तापर्‌ ॥ ७॥ एतस्मि्नहनीति दिवा काडान्तर इत्यत्राविशेषामिषानादिवा मोक्तव्यं रात्रौ नेत्यथः ॥ ७ ॥ & ५ ^^ अधश्च शयीयातामर्‌ ॥ ८॥ रात्रौ खटदा(दौ) प्रां चष्टे स्यण्डिकशायिनौ मवतः | ८ ॥ मेथुनवनेनं च ॥ ९॥ भेधुनवर्जनमप्येतभिन्नहनि कर्तव्यम्‌ ॥ ९ ॥ श्वो भूते स्थारीपाकः ॥ १० ॥ च्छ स्थाीपकश्चाक्त इत्यविशेषः । उक्तं गृह्ये ‹ नित्यमत उर्व पर्व्वा्चयेन स्थाडीपाकेन यजते › ८ परन्यवहन्ति ' श्रपयित्वा › इत्यादिना | अपरे्ुः ` कतेन्यः ॥ १० ॥ तस्योपचारः ॥ ११॥ तस्य स्थाटीपाकस्य | उपचारः प्रयोगः प्रकारश्च ॥ ११ ॥ नित्यं खोका उपदिशन्ति ॥ १२॥ नित्ये सवत्रिकमिति शिष्टा उपदिशन्ति । नित्यग्रहणं पवाविकरारनिव्त्यथम्‌॥ १२॥ यस्मिन्देशेऽ्चिपुपसमाधास्यत्स्या(न्स्या) तत्र भ्रा. चीरुदीचीस्तिन्नसितस्नो रेख। रिसित्वाऽवो्ष्यो. 1/8 १५ ५. १ पटः }) प््ादेषदीक्षितविर वचितोऽज्वाच्याख्यासमेतमू । १३१ त्सिच्येतद्‌दकशेषमूत्तरेण पूर्वेण बाऽन्यदुपनिद्‌. ध्यात्‌ ॥ १३॥ होमप्रसङ्गादिदमुच्यते । यत्र कुत्र ग्ये्तामणचारकि वा कर्मणि गृहेऽरण्य वाऽ्निमुप्तमाधास्यन्धरतिष्ठापयिष्यन्तस्यत्त्र पूव प्राचीः प्रागग्रास्ति्ो टेखा टिलेदुद्‌. उद्गपवगौः । उदगग्रासतिल्लः प्रागपवमो टेखा रिखित्वाऽद्धिरवोक्षित । अवेक्ष्य । एतद्वोक्षणोदकमपनेरायतनस्य स्यण्डिढस्योत्तरतः पूतो वोत्सिशचेत्‌ । उत्सिचा(च्या). न्यदुद्कं पात्रस्थमुपद्ध्यात्‌ । ॥ १६ ॥ रिक्तपात्रेऽन्यदुद्कं निदध्यादित्यष्य प्रप्तङ्गनाऽऽह-- नित्यमुदधानान्यद्धिरारेक्तानि स्युग्दमेधिनोत्रतम्‌ ॥ १४ ॥ गृहे यावन्त्युदधानान्युदकप।्ाणि षटकरकादीनि तानि सदाऽद्धिररिक्तानि स्युः । एतदपि गृहमेधिनेोत्रैतम्‌ । पुनगहमेधिनो रंति वचनात्ूर्वसत्ं॒॑ब्रह्मचारिविषये वानप्रस्थ विषये च | प्रके तु क्लिया न भवति । उपप्तमाधा्यन्निति छिङ्गस्य 3िव. तत्वात्‌ । : आयौ; प्रयताः › इत्यत्र तु मवति ॥ १४ ॥ अहेन्यसंवेश्चनम्‌ !। १५॥ संवेशनं शद्रा । तदहनि न कतंम्यम्‌ ॥ १९ ॥ कनो तु संनिपातो दारेणानुत्रतम्‌ ॥ १६॥ रजोदशैन।द्‌।रभ्य षोडशाहोरात्र परिमित ऋतुः ¦ तध सेनिपातप्रयोगो दारेण कर्तभ्यः। छन्द्तमेकवचनम्‌ । बहुवचनान्तो हि द्‌।रशब्दः । शाज्ञतो नियमो बतं तदनुरोषेन | तन्न मनुः-- ऋतुः स्वाभाविकः कीणां रत्रयः षःडश स्छृताः | चठुरभिरितरैः साधैमहोभिः सद्विगर्हितैः ॥ ताप्तामाद्याश्चतखस्तु निन्या एकादशी च या | त्रयोदशी च शेषस्तु प्रशस्ता दश्च सत्रयः॥ अमावास्यामष्टमीं च पौणेमाप्ती चतुरदशीम्‌ । ब्रह्मचारी भवेत्नित्यमप्यतो स्न!तको दविजः ॥ इति । याज्ञवल्क्यस्तु--एवं गच्छन्खिय क्षामां मघां मृं च वनेयेत्‌ ॥ आचार्यस्तु चुरथीप्रमृति गमनमाह-शचतुथ्यौ ६ स्नातां प्रयतवख्राम्कृतां ब्राह्मण. सेमाषामाचम्योपहयते ' इति । आपस्तम्बोऽपि--चतुर्थप्मृत्याषोडशीमृत्तरा[ मुततरां ] युगमां प्रजानिःश्रयप्तमरतुगमनमित्युपदिशतीति , तद्रेह षोडशरात्रिष्वादितः सर्वथा तिस्रो वजो (उया)श्तुथ्यैकाद्ी त्रयोद्श्याचयेणरज्ञःताः । मनुना निषिद्धाः । इतरा चे, दृश ताप युम्मापु एवा जायन्ते । क्लियोऽयुस्सु रातिषु । तत्न चोत्तरामृत्तरामिति १३२ ` सत्याषाढविरोचितं शरौतसूत्म्‌- [ २७ प्रे वचनात्पोडर्यां रात्रौ मघादियोगामावे गच्छतः सर्वेत उच्कृष्टः पुत्रो मवति । चतु. थ्यामवमः । मध्ये कर्प्यम्‌ । एवं पश्चदश्यामुलछृष्टा दुहिता । पश्चम्यामवमा । मध्य कल्प्यम्‌ । षोडशस्वेव गमने गभहेतुः । तत्रापि प्रथमम्‌ । एवं स्थिते नियमविधिरयं योग्यत्वे सत्यृताववदयं सेनिपतेत्‌ । अपतनिपतन्धत्रोत्पक्तिं निरन्धानः प्रत्यवेयादिति । तथा च दोषस्छरतिः- ऋतुस्नातां तु यो भाया पैनिषौ नोषगच्छति । तस्या रजि तन्माप्तं पितरस्तत्न शेरते ॥ इति । पत्रगुणाथतो वा( तया )पूवोः पवां वजंयतो न दोषः । अन्ये तु परिसर्या मन्यन्ते | ऋतौ संनिपतेन्नन्यत्रेति । तेषागृतावनियमनादगमनेऽपि दोषाभावः | दोष. स्मरणमनुपपननं स्यात्पवैथा विधिने मवति रागप्रा्ठत्वात्संनिपतस्य ॥ १६ ॥ #अन्तरारे वि(ऽपि)दार एष ॥ १७॥ अन्तराले मध्ये | ऋत्वन्तरेऽपि संनिपातस्य विदार शव स्कामे सति। यथाऽऽत्मनो जितेन्द्रियं तथा(यतया) न ॒त।दृश्षपारवा(व)8्यम्‌। तथाऽपि मार्यायमेवे च्छन्त्यां तदरक्षणा्ैमवदये सेनिषतेदिति वक्ष्यति । अप्रमत्ता रक्षयं(थ) तततुने(न्वु मेत. मित्यादि । अनुत्रतमिस्यनुवृततेः प्रतिषिद्धेष्वेतेषु न मवति ॥ १७॥ ब्राह्मणवचनाच् संवेशनम्‌ ।॥ १८ ॥ यदिदमनन्तरोक्त संवेशनं प्रमाणम्‌ । ‹ काममाविजनितोः सेमवाम › इति ॥ १८ ॥ ख्रीवाससैव संनिपातः स्यात्‌ ॥ १९ ॥ एवकारो भिन्नक्रमः । ज्धियो(या) मोगा वाप्तः तेन संनिपात एव स्यात्‌ | तेन न सुप्रक्षालितिनापि ब्ह्मयज्ञादिकभिति ॥ १९ ॥ यावत्संनिपातं चैव सहचयां ॥ २० ॥ यावत्सनिषातमेव दम्पत्योः सह।ऽऽप्तनम्‌ ॥ २० ॥ ततो नाना ॥ २१॥ ततश्च प्रथक्‌ दायीयाताम्‌ ॥ २१॥ उदकोपस्पशेनम्‌ ॥ २२ ॥ ततो द्वयोरप्युदको पस्पशैने च्नानं कतंग्यम्‌ । इदमृकाटे ॥ २२ ॥ * अत्र “ अन्तराछेऽपि दार एव ' इत्थंकारेण सूत्रेण भान्यमिति भाति । ' छत्वन्तराकेऽपि रंविपातर एव सषाम इति ' इत्यर्थस्य चारतया संभाग्यमानत्वात्‌ । दार इति बहुषचना- भावस्तु च्छन्दसः । १ पटः ] परहादेक्दीक्षितविरवितोज्ञ्वरान्यार्यासंमेतम्‌ । १३३. अपिवा टेपान््रक्षारय पादौ चाऽऽचम्य प्रोक्ष णमङ्खानाम्‌ ॥ २३॥ यदि वा रत्तो रजप्रश्च ये. टेपस्तानद्ि्खंदा च प्रक्षस्य तथा पादौ च प्रक्षा. ट्याऽऽचस्याज्ञानां शिरःशरमृतीनां प्रोक्षणे कतंव्यम्‌ । अनृतौ व्यवस्था । यावता प्रयतो - मन्यते ॥ २६३ ॥ । सैवर्णाना< स्वधर्मानुष्ठाने परमपरिमित९ सुखम्‌ ॥ २४ ॥ सर्वेषां वर्णानां ब्राह्मणादीनां चतुणौ ये स्वधमो व्प्रयुक्ता आश्चमपरयुक्ता उमय. प्रयुक्ता वा॒तेष्मवैगुण्येन।ऽऽ्तादनुष्ाने सति परमपरिमित सुं परमुत्कृषटमपरिभित. मक्षं स्वगांरूयं तु सुखं भवति ॥ २४ ॥ न केवहमेतावत्‌ । किं तर्हि-- ततः परिषटत्तो करमशेवेण जाति रूपं बलं मेधां मज्ञा द्रव्याणि स्वधर्माचुष्ठानमिति प्रतिपद्यते तच- क्रबदुभयोर्टोकयो; सुख एव वतेते ॥ २५ ॥ तद्वः सुखानुमवादनन्तरं परिवृक्तिरिह डके जन्म मवति । तस्यां च कर्म॑णो यः केटशेषोऽननुमुक्तां्चस्तेन जातिं ब्राह्ममादिकां विशिष्टे च कुठे जम्भ मजति । रूपं हषताम्‌। बं प्राणाधिकं प्रतिपक्षनियहक्षमम्‌ | मेषां मन्थग्रहणशक्तिम्‌ । गरज्ञामधेग्रहणशक्तिम्‌। द्र व्याणि स्वर्णादीनि । षर्मानुष्ठानम्‌ । इतिकरणाद्यच्वन्यद्प्यवं युक्तं प्रतिपद्यते । सर्वत्र धरमरेषो हेतुः । कमणि मृज्यमानानि सावशेषाणि मृज्यन्ते । रेहिकस्य शरीरग्रहणादेरषि कर्मफरत्वाद्धरमानुष्ठानं परतिपद्य इत्यक्तम्‌ । यद्‌ चैवं तद्‌। सवैवणानां स्वघमौनुषठानमिति प्रतिपद्यत इत्यन्त पुनर्भवरतात्यनुक्तमिति प्रपिद्धम्‌ । तततस्माचचक्रवदुभयोोकयोरिह चामुष्मिश्च सुख एव वर्तते । न जातु दुःते दुःखानुबन्षे नेषानुवृततिभेवतीत्यथेः॥ २९ ॥ शरीरोत्वत्तिपतस्कारा अप्यवस्ययेक्षा इति दर्शयतु दृ्टन्तमाह-- यथौषधिवमस्पतीनां बीजस्य केत्रकमेविशेषे फरदरदधिरेवम्‌ ॥ २६ ॥ चलोपो द्रष्टव्यः । यथा चौषधीनां व्रीह्यादीनां वनस्पतीनां चाऽऽग्रादीनां नान्य [च] ्ेैरोषाश्च कमविशोषाच्च संस्काराविशेषाच कृभ्यादेश्च विशेषे फवद्धि मवति । एवे त्रीहियवा उषर उष्ठा न प्ररोहन्ति | छृष्यादिपरिनि्मिंतसुकेत्र उषाः स्तम्बकरयो मवन्ति । एवं पृरषेऽपि गभोधानादिस्कारपंपरे द्रष्टभ्यम्‌ ॥ २६ ॥ १३४ ` सत्याषादविरवितं भरोतसूब्रम्‌-- [ २७ प्रभने~ एतेन दोषफलवृद्धिनिरुक्ता ॥ २७ ॥ ~ एतेनैव न्यायेन दुष्कर्मफलवृद्धिरप्युक्ता वेदितव्या । तत्रोहिन पठनीयम्‌-सरवैवणौनां स्वधेमननुष्ठनि परमपरिमिततं दुःखम्‌ । ततः परिवृत्तौ कर्मफट्दोषेण दुष्टं जात्यादि, कामद्रव्यान्तामधर्मानष्टानामिति पतिपद्यते । यथोषचिदनस्पतीनां बीजस्य केत्रकर्मविशे. षामावे फटहानिरेवमिति ॥ २७॥ दोषपिद्धाबुदाहरणमाद- स्तेनोऽभिश्नस्तो ब्राह्मणो र।जन्यो वेश्यो वा पर. स्मटीकेऽपरिमिते निरये वृत्ते जायते चाण्डाब्ये बराह्मणः पोरकसो रार्जन्यो वेणो वैश्य; ॥ २८ ॥ स्तेनः स्वणैचोरः । अभिशस्तो ब्रह्महा स्तेनोऽभिशस्तो ब्राह्मणादिरमुभ्मिहीकेऽपरि. मिते निरये दोषफटमनुभूय तस्मिनवत्ते परिक्षीणे ब्राह्मणश्चाण्डाढो जायते । राजन्यः. पौच्कप्तः। पुस्कप्त एव पौल्कसः । ्रज्ञादित्वादण्‌ । वैदयो वैणो जायते । वेगुर्तनकः। स एष वैणः ॥ २८ ॥ ६ एवमेतेन व्णपरिष्वश्सा दोषफडेः क्मीभिदोंषफ- लास योनिषु जायन्ते वणेपरिष्वभ्सायाम्‌ ॥ २९॥ यथा वणैपरिष्व्॑ा वर्ण्यः प्रच्यवनम्‌ । तस्यां वणैपरिष्व॑प्ायां यया ब्राह्मणादय. शव^्ड।ा जायन्ते एतेन प्रकरेण स्तेनामिशस्तःम्यामन्येऽपि दोषफलकर्ममिरदोषफटाद् मकरादिषु योनिषु जायनो । परिध्व॑ाः स्वनातिपरिभरष्टाः सन्त इत्यथैः । तत्तथाऽव. गन्तभ्या इति ॥ २९ ॥ चाण्डारोपस्पशेने संभाषायां दृश्षेने च दोषस्तत्र भरायशचित्तम्‌ ॥ ३० ॥ चाण्डाटोपस्पदोने दोषो मवति। तथ। सेमाषायां दने च । उपत्तस्तमपि चाण्डा. ठग्रहणमभित्तनध्यते । तत्र सर्वत्र प्रायश्चित्तं वक्ष्यते ॥ ३० ॥ अवगाहनमपष्ुपस्पश्चने संभाषायः ब्राह्मणसभाषा दशने ज्योतिषां देन्‌ ॥ ३१॥ (ख. १ )। उपस्पशचेने सरत्यवगाहनं प्रायश्चितम्‌ । ऋनुनी उत्तरे ¦ अप्रकरणे प्रायश्चित्ताभिधान स्वकमेपरचयुतानां निन्दाम्‌ । निन्दितशचण्डालः यस्य दरेनेऽपि प्रायश्चित्ते स॒ वा एष्‌ जायते स्वकमेप्रच्युतो ब्राह्मण इति ॥ ३१ ॥ ( ख० १ ) | \ पड; ] महादेवदौक्षितविरनितोञ्ञ्वङाब्यास्थां समेत । १६३५ आर्या; भरयता वैश्वरेवेऽज५ सश्स्कतीरः स्युः ॥ ३२९ ॥ अन्नं भक्ष्यं मोउये पेया्रकं सेस्कू्यः । न स्वयं नापि लियः ॥ ३२ ॥ भाषां कासे क्षवधुमित्यभिमुखोऽन्नं बजेयेत्‌ ॥ ३३ ॥ मापा शब्दोचारणम्‌ । कापः कष्ठे पुरघुराशाब्दः । क्षवथुः क्षुत्‌ । एतत्रित. यमन्नाभिमृखो न कुयात्‌ । संसकर्तारः स्युरिति बहुवचने प्रकृते वजेयेदित्येकवचनं ्रलेकमुपदेशयान्‌( शार्थम्‌ ) ॥ ३३ ॥ केशानङ्गं वास्राऽऽरभ्याप उपस्पृशेत्‌ ॥ ३४ ॥ केशादीनात्मदीयानन्यदीय।न्वाऽऽलम्य सपृष्टऽप उपस्शेत्‌ । नेदं खानं कि तरह पशनम्‌ । केशाटम्मे पूवैमप्युपस्परनं विहितम्‌ । इदं तु वचनं तत्रोक्तवैकाशिकं शङृद्‌ादुपस्पशैने मा भूदिति ॥ ३४ ॥ आयाधिष्ठिता वा बद्र; सभ्स्कतारः स्युः ॥ ३५ ॥ ्रैवणिकैरधिष्ठित।; शुद्राः सस्कतीरः स्युः । परहृतत्वादन्नस्येति गस्यते ॥ ६९ ॥ तेषा« स एवाऽऽचमनकरपः ॥ ३६ ॥ तेषां शुद्राणामन्ञपंस्कारेऽथिज्ृतानां स एवाऽऽचमनकल्पो वेदितभ्यो यस्यान्नं पचति। यदि क्ह्मणस्य हदयगमाभिर द्धिः) यदि क्षत्रियस्य कण्ठगताभिरद्धिः) यदि वैश्यस्य # ~, + रि ता्गताभिर दधिरिन्दियोपस्पशेनं च भवति ॥ ६६ ॥ अधिकमहरहः केशदपश्रुरे।भनखवापनम्‌ ॥ २७॥ शूद्राः पचन्तः प्रत्यहं केशादि वेयुः । इद्मेषामधिकमर्यिम्यः || ६७ ॥ उदकोस्पशनं च सह बास्ता ॥ ३८ ॥ सहैव च वाप्प्ना लानं कुर्यः । आयणां ठु परिहितं बातो निवाय कोपीनाच्छद्‌. नमत्रिणापि सानं मवेति। शुद्रःणामपि पाकादन्यत् । तथा च मनुः! सवासोऽपि परहाजलनं धित्तायते जलाशये ' इति ॥ ३८ ॥ अपि बाऽषटमीष्वेव पवस बरा बपेरन्‌ ॥ ३९ ॥ यदि वा$ष्टमीष्वेव वपेरन्केड।दरपवैस्वेव वा प्रत्यहे वा वेरम्‌ । अन्तमावितण्य्था धावमे(पये)युरित्ययैः । तथा च ोमनलवापनमिति पृववणेच( ण्णिच्‌ प्रयुक्तः । (क्तम्‌) ॥ ३९॥ । [4 + श्‌ छ ५ ४ २ ६३६ सत्याषादविराचितं श्रौतसूत्रमू-- [ २७ प्रभ परोक्षम्‌ सस्छृतमस्नावधिधित्याद्धिरबो( द्धिः ` भो )क्ष्तदे(दे)ष पवित्रमित्याचक्षते ॥ ४० ॥ | यदि दवाः परोक्षमननं ससकुयुर ्ैरनधिष्ठितास्तदा तत्परोक्तमन्ं संस्कृतमाहं स्वय. मम्नावधिश्रयेत्‌ । अधिधिर। द्धिः प्ो्ेत्‌ । परोक्ितमन्ने भूते देवपवित्िभित्याचक्षते | ` देवानामपि तत्पकित कं पुनभनुष्याणामिति ।। ४० ॥ सिद्धेऽन्ने तिष्टरमृतमिति स्वामने भ्रनूयातु ॥ ४१ ॥ पिदधे पक्ेऽन्रे तिष्ठन्वा( षा )चकोऽधिष्ठितो मूतामिति प्रबूयात्‌ । करै । यस्य तदृ तस्मै स्वामिने भूतमिति । निष्पन्ञमित्यथैः.॥ ४ १ ॥ तत्सुतमिति प्रतिवचनः ॥ ४२ ॥ तत्मुमूतामेत्यादि प्रतिवचनो मन्त्रः । तदन्न सुभूतं सुनिष्पन्नम्‌ । ४२ ॥ गृहमेधिनो यदशनीयस्य होमा बङयशच ` स्वग- पुष्टियुक्ताः ॥ ४२ ॥ गृहमे धिनो च्दशनीयं पक्मपक्तं वोप्थितं तस्थैकदेरेन होमा बख्यश्च वक्ष्यमाणा; कर्तम्याः | स्वर्गः पुष्टिश्च तेषां फरमिति ॥ ४३ ॥ तेषाघुपयोगे द्वादशाह ब्रह्मचयंमधःशय्या क्षार ङवणमधुभां सवजेनं च ॥ ४४ ॥ तेषां होमानां च बहनां च यै मन््रा्तेषामुपयोगे नियमपू्वके ग्रहणे द्वादशाहं ब्रह्मचर्य प्रेयुनवनेमधः शय्या शयण्ड भत्वं क्।रख्वेण। दिवजंनं च मवति | उषयो- र क्तरेव बरतम्‌ । अन्ये तु पलम्या अरपच्छन्ति | उपयोगः प्रथमः प्रयोगः | तत्र च पत्न्या अपि सह्‌।धिक।र इति वदन्तः ॥ ४४ ॥ उत्तमस्येकरात्रथुपवासः ॥ ४५ ॥ उत्तमस्य ‹ उत्तमेन धहायप्म्‌ › इति वक्ष्यमाणस्य ‹ ये भूताः प्रचरन्ति ' इत्यस्य. करात्रमुपवासः कतेभ्यः || ४९ ॥ बकीनां तस्य तस्य देशसंस्कारो दृस्तेन परि. शृञ्या बोशय न्युप्य पश्चात्पारिषेचनम्‌ ॥ ४६ ॥ , भरछनिं तश्य तस्य बहे(ढे)देशपस्कारः करतेव्यः । कः एुभरपतौ । हस्तेन प्रिमार्ज. नमवोक्षणं च । तत्कृत्वा बीनां निवपनं न्युप्य पश्चात्परिषेचनं कर्तव्यम्‌ । उपदेश. महणादेव सिद्धे पशवद्हणं मध्ये गेन्वभारेथादिदानाथमित्याहुः । तस्य तस्येति वचनं १ पटकः] महादेबदौतितविराचितोऽञ्वराव्याख्यासमेतम्‌। . .१३७. सत्यपि समवे सकृदेव परिमाजंनमवोक्षणं च मा भदेकस्मिन्देदे समवेतानामपि एथकष थक्‌ यथा स्यादिति ॥ ४६॥ आओपासने पचने वा षड्भिर; प्रतिमन्त्^ दस्ते नेता आ।हुतीजहुयात्‌ ॥ ४७ ॥ यत्र पच्यते प पचनाक्निः । जपा पतनवता मौप।परने तिधुरस्य पचन इति भ्यवस्थितो विकल्पः । अने तु तुरयविकल्पं मन्यन्ते । यदैकपाकिनामपि भ्रत्रादीनां पृथक्दषमेश्व. देवादिकं तदा एवन एव षड्भिर; ‹ अग्नये स्वाहा) विश्वेभ्यो देवेभ्यः स्वाहा, वाय भूमाय स्ठाहा, श्ुवक्षितये स्वाहा, अच्युतक्षितये स्वाहा, अश्नये सि्टङृते स्वहित्येतैः । एते मन्त्रा उपनिषद्धागे पठिताः । यद्यपि सोमाय स्वहिति पठे न १छतं तथाऽप्योषचिह टव्केषु सरवेत तस्य प्रवृत्तिरिति वदन्तः सोमाय स्वाहेति द्वितीयां नुति । [सि कृतात्तमपि समं जहति, अपनये चि्टङ्ृते स्व हेति । भावाय “ भप्नय स्वाह! ` इत्यादि सिवष्टङृद्न्ताः पडाहुपीमैन्यते । हस्तमरणं दन्यो दिनिवृतत्य, थेम्‌ । केचितु ‹ सुय स्वाह प्रनापतये स्वाहा" इति द्वे आहुती जुति । ५ ओपाप्तनदेवत।ग्यश्च › इत्याश्वद्ायनस्मरणात्‌ । उभयतः परिपेचनं यथापुरस्तत्‌ | ८ अन्वमस्या; प्रासावीः ) इति मन्तान्तान्सत्तमतीति गृष्योक्तविधिनातरानुक्त- त्वात्‌ ॥ ४७ ॥ भीः धवं बीनां देशे देशे सभवेताना५ सढृत्सषृदन्ते ८रेषेचनभ्‌ ॥ ४८ ॥ यथा षण्नागाहुतीनां परिविचनतन््ं विभवात्‌ । एवं बलयोऽध्येकदेशचसमवेताः ‹ उक्तरब्रहयप्तदने › इत्यादयस्तेषां यदन्ते (रिषेचनं प्राप्तं प्श्वातपरिषेचनं यथा षण्णा, मिल्नेन विहितं प्ङृत्सवान्ते सङ्ृतसङृत्करव्यं न प्रत्यकं एथगिति । भपतत्यकिन्पूर पवस्य तस्थ तस्मेति वचनाद्यथ। परिभाजेनमवोततणे च प्रत्येकं पृथ॒रमव्रति तथा परि- देचनमिपि स्थाठ । अत्र वोपदेशवशादेव यं एकदेरबडयम्तेषामेव सङ्ृदन्ते परिचनं न. यादख्छिकप्तमवःदे | तेन यद्यप्यगारस्योरःप्ररेशः श्य्यदेशस्तथाऽपि कामलिङ्गस्य .- पृथवेपरिषेचः मःति ॥ ४८ ॥ सति सूपे स्सृपरेन काया; ॥ ४९॥ सति पूप तरका) रचयः कलय । । अन्य त्वन्भरपि भ्यजञनः तेसर्मिष्डो #, 4 [ = + फ + 6 | | [4 4 नव 1 । (न । 0.3 4 प्रन्ने १३८ सत्याशदविरचितं श्रातसृत्रमू- [ २५ प्रभे न्ति | तथा नौधायनः-“काममि.रेष्वा यतनेषृ" इति । एष एवन्यज्ञनसेस्कारः सूपस्मापि। भ्यज्ञनेन संसषटेनानेन ट्यः कार्या; स्ति प्ेमव इत्थमिति ॥ ४९ ॥ अपरेणाभि« सक्तपाष्टमाभ्यामुद गपवगेम्‌ ॥ ५० ॥ अपरेणा्िमगनेः पश्चात्स्मटमाम्यां ‹ धर्माय स्वाहा, अधमय स्वाहा › इत्ये. ताभ्यां बरिहरणं कर्तन्यम्‌ । उद्गपवै न प्रागपवगेम्‌ ॥ ९० ॥ । उद धानसंनिधौ नवमेन ॥ ५१ ॥ उदकं यत्र धीयते तदुद्धाने मणिकाख्यम्‌ । तस्य सेनिधौ नवमेन ‹ अद्भचः स्वाहा ! इत्यनेन ॥ ५१ ॥ मध्येऽगारस्य दकमैक।दशाभ्यां भागपवरगम्‌ ॥ ५२ ॥ ‹ ओषाभिवनस्पतिमभ्यः स्वाहा, रकषेदेवयननेभ्यः स्वाहा ' इत्येताभ्याम्‌ ॥ ५२ ॥ उत्तरपृबारथेऽगारस्योत्तरेतुरभः ॥ ५३ \ | । ^ गृह्याभ्यः स्वाहा, अवतनेभ्यः स्वाहा, अवस्तानपतिभ्यः स्वाहा, सर्वभूतेभ्य; स्वाहा इत्येते प्रागपवगैमित्येव | ९३ ॥ शय्यादेशे कापटिङ्घेन ॥ ५४ ॥ £ कामाय स्वाहा › इति ॥ ५४ ॥ देहर्यामन्तरिक्षलिङ्गेन ॥ ५५ ॥ देही द्वारस्याधस्तात्‌ । तः थ घोवेदकत्येके । अन्ये तन्त्रस्य च ग्रहणम्‌ । तत्र + अन्त्रिक्ष।य स्वाहा ' इति ॥ ५५ ॥ उत्तरणापिधान्यामर्‌ ॥ ५६ ॥ येनापिषीयते द्वारं पताऽपिधानी कपाटम्‌ । तदर्गलामित्यन्ये । तश्र , यदेजति जगति [ यच्च चेष्टति नाप्नो मः य।म्ने | स्वाहा › इति ॥ ९६ ॥! उ ररैव्रह्यसदने ॥ ५७ ॥ भगारस्यो(स्य)त्यनुवृततेः(वः ते) | तस्य यो ब्रह्मस्दनाख्यो देशो वास्तुिधाप्रतिदधो षथ्येऽगारस्य तघ्रोत्तदंशभिः " प्रधिवये स्वार, अन्तरिल्लाय०, दिवि० सूर्याय, , चनद्रमसे०) नक्षत्रेभ्य °› इनदरःर ०, बुः स्पतये०, प्रज।प्तये ०, ब्रह्मणे स्वाह! इत्येतैः दागपवगीमित्येव । अपर आ।ह--प५ .गारभयत्यत्र देशस्थोपयुक्ततवादरहय( श्चा ) यश्र तीति गा षु ] कर्मपु, अः. {किण 1: स्र ब्रह्मषदन्ततरेति ॥ ९७ ॥ दक्षिणतः पिवृखिक्तः भारथ नावीत्यषाचीनपाणिर्दयात्‌ ॥५९॥ ^. ४ = 4 ६ [3 [कन १ ष८्ढः]. परहादेवदीक्षितविरचितोऽञ्यलाः यारूयासमेतम्‌ । १३९ भनन्तर्‌।णां बलीनां दिणतः ' स्वधा एितुम्य › इत्यनेन बहि कुयात्‌ । प्राची. नावीत्यवाचीनपाणिश्च भूत्वा दक्षिणं पाणिमृन्तानं कृ वाऽङ्ष्ठतजैन्योरन्तराठेन ।,९८॥ रौद्र उत्तरो यथादेवतम्‌ ¦¦ ५९ ॥ ` पितृेरुत्तरतो रौद्रबलियैथादेवतम्‌ । प्राची वीत्यवाचीनपाणिरिति नानुबतेब् इत्यथैः | ‹ नमे रुद्राय पद्ापतये स्वाहा ' इति । तत्र यद्यपि पदुपतिलिङ्गमप्यस्ति तथाऽपि रुद्रस्येव विशेषणमिति रौद्र इति व्थपदेश्यःपनोपपननं देषतास्मरणमपि रुदरये, त्येव कुन्ति । रुद्राय पष्पतय इत्येके । केचितत्तरो मन्त्रो रोद्रः । प [ न ] एापति. देवत्य इति व्याचक्षते । तेषां देयः( शः ) प्र।गरोदग्बा फित्यात्‌ ॥ ९९ ॥ तयोनाना परिषेचनं धर्मभद।त्‌ ॥ ६० ॥ तयोरनन्तरयोरन्त्ययोरेकासिन्देशे समवेतयोरपि नाना परयक्परिषिचनं॑कक्त्यम्‌ | कुतः । धममभेदात्‌ । ` पि्यस्याप्रदक्षिणं परिषेचनम्‌ । इतरस्य दैवत्वात्मदृ्तिणषि. ति॥ १०॥ नक्तमेवोत्तमेन वैहायसः ॥ ६१ ॥ उत्तमेन ‹ ये भृताः प्रचरन्ति नक्तं बलिमिच्छन्तो विदुद्स्य प्रेष्याः । तेभ्यो बरं पुष्टिकामो हरामि मयि पृष्टं पृषटिपतिदेषातु स्वाह › इत्यनेन नक्तम्‌ । ये {मूताः प्रचरन्ति दिवा ब्िमिति दिव। । एवं पदत्या. गेन मन्त्रपाठः । आश्वलायनोऽपि-दिवाचारिम्यो नक्तंचारिम्य इति नक्तमेव वैहा- यप्तो रात्रावेव वैहायसः कर्तव्यः । रात्रा अश्च एव देयः । दिवा भूमौ । तथा च बोधायनः-- अथाऽऽकाश उन्क्िपति ये भूताः प्रचरन्ति नक्तम्‌ › इति । भपर आह-एवकारो भिन्नक्रमः नक्तमुत्तमेन ब छिरिति । तत्तद्स्पत( श्र बस्यन्त )राणां राश्रोनिवृत्तिरिति ॥ ६१ ॥ एतानव्यग्रो यथोपदेशं कुरुते नित्यः स्वग पुष्टिश्च ॥ ६२ ॥ य एताननन्तरो्ान्होमन्वटीश्चाग्यग्रः समहितमना भूत्वा यथोपदेशमृषदेशानति. करमेण कुरुते तस्य नित्यः स्वग; पृष्टश्च नित्या । ‹ स्वगेपुष्टसंयुक्ताः › इति यत्पृ" मुक्तं तस्था्ैवाद्ता मा भूदिति पुनर्वचनम्‌ । पुटस्वगेः नित्यावेव मवतः | न प्रव रपि कमोन्तरेबौवनमिति ॥ ६२ ॥ १ ° गृहमेषिनो यदशनीयस्य होमा बलयश्च स्वगपु्िंयु्ताः ' इत्यत्रेति शेषः । १९१ सेत्याषाढविरवितं भरोतसूत्रमू- [ २५ प्रभे- अग्रं च देयम्‌ ॥ ६३ ॥ ` मरिहरणानन्तरमग्रं च देयं देवं ( व ) पितृमूतमनुष्यम्यः । चकारदिते मन््रा-- (देषेभ्यः स्वाहा, पितृभ्यः स्वधाऽस्तु, मूतेभ्यो नमः, मनुष्येभ्यो हन्त ' इति ॥ १६ ॥ प्रं अतिथीनेवाग्रे भोजयेत्‌ ॥ ६४ ॥ . अतिथीन्वक्ष्यति । तनेवाग्रे भोजयेत्‌ । न स्वयं सहसा मुञ्जीत प्रगेव । एव॑मति. पिन्यतिरिकतानन्यानपि भोजयितव्यान्पश्चाद्धोजयेत ॥ ६४ ॥ ुमारान्रोगसंयुक्तां ान्तवैत्नीः ॥ ६५ ॥ ये च गृहवतिनः कुमारादुयस्तानप्यप्रे ` मोजयेत्‌ । भपस्तम्बम्दु-‹ बाडन्व द्धान्रोगपेयुक्तान्जञीशचानतर्वतनीः ' अन्तवत्नीग्रहणादेव सिद्धे ज्ञग्रणं स्वल्ञादीना* मि प्रहणाथ॑म्‌ । अन्तवैत्नीग्रहणं (वत्र) च पृवा(ना)चैम्‌ ॥ १९ ॥ कारे स्वामिनावन्ना्थिनं न परत्याचक्षीयाताम्र्‌ ॥ ६६ ॥ ` का वेश्वदेवन्तेऽलनायिनमुपस्थितं स्वामिनो गृहपती न प्रस्याचक्षीयाताम्‌ । भवयं किंचित्तस्मै देयमिति ।॥ ९१ ॥ अमावे क कर्तन्य(ग्यमि)ता मित्याह -- अभावे तणानि भूमिरुदकं कस्याणी वागित्येतानि वै सतोऽगारे न क्षीयन्ते कदाचनेति ॥ ६७ ॥ , वैशब्दः प्रसिद्धौ । अत एव उपचाराः कर्तव्याः । इतिशब्दप्रयागादेवं धरम्॑ता उपदिशन्तीति ॥ १७॥ एवंत्तावनन्तलोकौ भवतः ॥ ६८ ॥ यौ गृहमेभिनयेवं तदेवंदृत्तौ भवतरस्तयोरनन्ता छोका मवन्ति । ज्योतिष्टोमादिः भ्योऽपि हि कतिपयदिनपताध्येभ्यो दुष्करमेवेतद्त्रतम्‌ ॥ १८ ॥ ब्राह्मणायानधीयानायाऽऽसनम्ुदकं भोजनमिरि देयं न प्रत्यु त्त्‌ । ६९ ॥ यद्यनधीयानो ब्राह्मणोऽतियिरागच्छेत्तद्‌। तप्मा आसनादिकं देयम्‌ । प्रलयुल्यानं न कर्तव्यम्‌ । भस्मदिव ज्ञायतेऽ्घी शनाय प्रत्युत्थेयमिति ॥ ९९ ॥ ९ ‹ प्राघप्रमाणा भिना स्यादभ्रं आरासचट्षटयम्‌ । भग्र चतुयणं प्राहुन्तकारं द्विगोत्तमाः' ॥ इति ( माङ़* पु* भ° २६ छो* ३५७ ) भग्रप्रमागमुक्तम्‌ । १3 ^ ` -। छ ह. १ प्ल: ] महादेवदीक्षितेविरचितोऽञ्वलाव्याख्यासमेतम्‌ | १४१ अभिषादनायेवोचिषठेदि (द)त्यभिवाचश्चेत्‌ ॥ ७० ॥ , ~ न प्रत्युत्थानायोततष्ठेत्‌ । अप्यत्यामिवाययश्चदातिधिस्तद्भिवादना्ंमेवो तत्ठेत्‌ ॥७०॥ राजन्यवेश्यां च ॥ ७१ ॥ (ख० २ ); अधीयानावपि नोतिष्ठेत्‌ । अतियिपूना कार्यैव | ७१ ॥ (ख० २ )। शूदरमभ्यागतं कमणि नियुज्ञ्यादथास्मे [ दयात्‌ ] ॥ ५२ ॥ यदि शूद्रो द्विनानतियिरभ्यागच्छति तमुदकाहरणादौ करमणि नियुज्ञीत | अथे. तस्मिन्कृते तस्मै भोजनं दद्यात्‌ ॥ ७२ ॥ दासा वा स्वामिकुखाद्‌ाहृत्यातिथिव्द्रं भोज येयु; ॥ ७३ ॥ ` अम्यागते(अथवा येऽस्य ) गृहमेधिनो दारास्ते स्वामिकुटादाहृत्य श्रद्रमतिथि भोजयेयुः । अत्तियिवद्धोजयेयुरिति । वत्करणं पताद्रभोजनमन्र न पूजा कार्चेति ॥ ७६॥ । नित्यम॒त्तरं वासः कार्यम्‌ ॥ ७४ ॥ ~ ‹ उपाप्तने युहूणाम्‌ › इत्यादिना केषुचित्काटेषु यन्ञापवीतं विहितम्‌ । इह इ प्रकरणादरहस्थस्य नित्यमृत्तरं वाध ष।यैमित्युच्यते । तत्र मनुः--' कपौसमुपवीतं स्या. दविपस्योष्वदेतं त्रिवृत्‌ › इति । बौघानस्तु--कौ सूत्रं वा तरिवृदयज्ञोपर्वातमिति ॥७४॥ अपिवा सूत्रमेवोपवीतार्यं॥ ७५ ॥ अपि वा सूत्रमेव पर्वषामुपवीता्थं उपवीतङृत्ये मवति । न वाप्तेवेति नियमः । कापीसमूपवीतं स्यादविमस्यो्ववृ निवृदित्यादि मनक्तं द्रष्टव्यम्‌ ॥ ७९ ॥ यत्र भृञ्यते तत्सम) निहत्याबोक्ष्य तं देशम. ्रेभ्यो छेषान्संृष्याद्धिः संमृज्य श्युचौ देशे र राय निनयेदेवे वास्तु शिवं भवति ॥ ५६॥ यत्र स्थाने मुभ्यते तत्समू(मु)श्च निहेतयावोक्ष्य तं देशममतरम्यो लेषान्स॑कृष्य समू. हन्या तशरोच्छिष्टादिकं समृहीक्ृत्य निदैरेदन्यतः । नित्य तं देशमवोक्षेत्‌ । ततोऽम रम्यो येषु पाकः छतस्तान्यमत्राणि तेम्योऽक्ञटेपानज्ञनलेषंश्च संकृष्य काष्ठादिनाऽ पकृष्या द्धिः सेखज्योत्तरतः शुचो देशे रद्रयेदमल्त्विति निनयेत्‌ । एवं कृते बस्तु शिवे समृद्धं मवति ॥ ७६ ॥ = १ ' उपसगादभरस्व ऊहतेः ` ( पा भू ७।४।२३ ) इत्यनेन हस्वः । 2४२ सत्याषादिराचेतं श्रीतस्प्रम्‌ - [ २७ प्रे ब्राह्मण आचार्यः स्मरते तु ॥ ७७ ॥ तुशब्दोऽवधारणा्ो पित्तकरमश्च । ब्राह्मण एव तरवैषामाचार्याणां स्मर्यते धर्मशाज्ञेष। इृह।पि वक्ष्यति ‹ स्वकम्‌ त्राद्यणस्य ' इति । अनृवादोऽयम्‌ ॥ ७७ ॥ आपदि राजन्यैशयावधीयानावपि न प्रत्युत्तष्ठेभ्ाह्मण आपनादकं तु देयमिति कट्पान्तरं वक्तुं तदाह-- अपादि ब्राह्मगेन राजन्ये वेदे चाऽध्ययनम्‌ ॥ ७८ ॥ कमैन्यमित्यध्याहारः । ब्राह्मणस्याध्यापयितुरहाम आपत्‌ । तत्र ब्राह्मणेन राजन्ये वैश्ये वाऽध्ययनं कवय न त्वनधीयानेन स्थातव्यम्‌ । [ ब्राह्मणे ने]ति वचनाद्रानन्यै. श्ययो्नायमनकस्पः ॥ ७८ ॥ प अनुगमनं च पश्चात्‌ ॥ ५९ ॥ एष्ठतः कतव्य यावदृष्ययनम्‌ । पशचाद्रहणे ठ्ञादिना कियत्यपि पाश्वगतिर्मा मृदिति। सवै्श्रूषाभसङ्गे नियमः । ब्राह्मणस्याजुगमनमेव शुश्रूषति । गौतमः-- अनुगमनं इभूषेति ॥ ७९ ॥ अ(त)त उर्ध्व ब्राह्मण एवाप्रगतो स्यात्‌ ॥ ८० ॥ ततोऽध्ययनादृध्वं समातेऽध्ययने ब्राह्मण एव।ग्रतो गच्छेत्‌ ॥ ८० ॥ सवैविद्यानामप्युपनिषदानु (?)पछुत्यानध्ययनं तदहः ॥ ८१॥ कमणि पष्ठी | सवैविद्या अप्युपनिषद्‌ उपाङ्त्या -येतुमारभ्य॒तदृहरनध्ययनम्‌ । ततमिन्नहन्यध्ययनं न कतैव्यम्‌। उपनिषद्ग्रहणं प्राधः>पख्यापनार्थम्‌ । ब्राह्मणा आयाता बपिष्ठोऽप्यायात इतिवत्‌ ॥ ८१ ॥ अधीत्य नाभिक्रमण\ सद्यः ।॥ <२॥ अधीत्य (अधीत्य वे९९ स्नानम्‌ ' इत्यवप्तर जाचार्य॑तकाश्चत्सद्योऽमिक्रमणे न कतैभ्य नाफगन्तव्यम्‌ । प्रायेण तु मकारात्परमिकारम्धीपते | तत्राप्येष एवाभेः | इकारस्तु चडान्दसो ऽपषाठे वा उषाकरणात्परमेति ॥ ८२ \ यादि त्वरेत गुरोः समीक्षायः* स्वाध्यायमधीत्य कामं गच्छ्देवमुभयोः शिवं भवति ॥ ८३ ॥ यदि त्वरा तदाऽऽचायभ्य सर्माक्षायां पंदधेने स्श्रवे स्वाध्यायं प्रश्नावरमधीत्य अयाकामं गच्छेत्‌ । ए कृत उमयोः रिप्याचाय॑योः शवं .मवति ॥ ८३ ॥ „ अ, " ऋणः + १ ष्टः } महादेक्दौक्िताविरावितोऽउवलाव्थास्यासमैदप्‌ । १४१ समाहृत्तं चेदाचायऽभ्यागच्छत्तमभिमुखोऽभ्या- गम्योपसंगृह्य न बौ भ<समान उदकमुपस्पृश्ेत्सा. न्त्वयित्वा पूजयेत्‌ ॥ ८४ ॥ पतमावृत्तं वेच्छष्ये कृतद्रमाचार्योऽम्यागच्छेदतियिधरमैण तमभिमुखोऽभ्यागम्य तमुपसंगृह्य यद्यपि तस्य चाण्डाद्ःदिसनः संभाव्य ते] तथःऽपि न बीमत्समान उदक. मुपरशेन्न स्नायात्‌ उपग्रहण यौ धूटिधुमरौ परादौ षष्ट न बीमत्समान उदकमुष, छशेत्‌ । सान्त्वयित्वा पूजयेत्‌ । आपस्तम्बे विरेषः--ततस्तं पुरस्कृत्य गृहपेशषे$मे कृत्वा पृजसाधनान्युपस्थप्येति स्पष्टम्‌ ॥ ८४ ॥ यथोपदेश्चम्‌ ॥ ८५ ॥ गृह्णते मर्गेण मधुपर्केण पूजयेत्‌ । पूजाविधानं गृषयोक्तस्यानुवाद्‌ः ॥ ८९ ॥ भासनादिषु विशेषं ववतुमाह-- आसने भोजते भ्ये शय्यायां वाससि वा संनि ते हीनतरद्ट्िः स्यात्‌ । ८६ ॥ निहित आचार्ये तस्मिन्नेव गृहेऽय(प)वरकादिकं प्रविष्ट आसरनादिषु हीनतरभृतिः स्यात्‌ । तरनिरदशान्नीच अपने गणतोऽपि निङृष्ट आप्तीते । एवं मोजमादिष्वपि द््टन्यम्‌ ॥ <६ .। तिष्ठन्सव्येन पाणिना दक्षिणं षाहुपसंगृह्याऽऽचायमाचामयेत्‌ ॥ ८७॥ तिष्ठक्निति प्रह्व उच्यते । म्थानयोगात्‌ । न हि साक्षत्तष्ठक्चमयिवुं प्रभवति । स्येन पाणिना दक्षिणमारम्य दक्षिणेन करका गृहत्वाऽऽचायेमाचामयेत्स्वयमेब शिष्यः । एवे हि सथर्मेता मवति । आचार्ये प्रकृते पृनराचार्मग्रहणमातिथ्याद्न्यत्रा. प्यावा्यमाचामयतै(जे)वमाचामः दिति | ८७ ॥ अन्यं बा समदेतमर्‌ ॥ ८८ ॥ वाशब्दः समुच्चये । अन्दमप्येवमाचामयेत्‌ । वेत्समुदेतः कृटशीरविधयावृतत रुतो मवति ॥ << ॥ स्थानासनचड्१णर्मितेष्वलु चिकी पेन्‌ ॥ ८९ ॥ ष्यवहितमपि स्यादित्यवेक्षते ; खकीरषेया करणं रक्ष्यते । स्थानापतन।दिष्वाष्‌।* दस्य पशचाद्धावी स्याने पर्वमावी न युगषडधावी ॥ <९ ॥ † १ भपतरियन्ते सेभज्यन्ते लोका अत्र, अपवरकोऽ न्तरृहम्‌ । श्रदषुदृनिश्विगमध' ( शर ¶ ३।३ ५९ ह्वप्‌ } तक्तः स्थां ८: । ` दीपोऽपषरकष, न्ते षते पत्मम बहिः । । : १४४ ` सेत्याषादविरवितंश्रौतस््‌ःयू-- [ २७ प्रभे- | नितोचये मूत्रपुरीषवातकर्मोभिषाहासष्टीवनद { न्तस्कवननिःशरङ्खणश्रृकषेपताट निष्टचानी ति ॥९० ॥ { : व| तकमोपानव।योरुत्सर्गः। उचचैभौषा महता स्था(्वोनेन सैभाषणं केनापि । हो ` हसनम्‌ | ष्ठीवनं छेष्मा दि निरसनम्‌ । दन्तस्कवने दन्तमलापकषेणम्‌ । परस्परं षटननि- - त्यन्ये । निभ्वाङ्लणं स्वन पतिकामटनिःसारणम्‌ । क्षेपण भू(भर)विक्षेपः । तारं ` हस्तयो रास्फाठनम्‌ । निष््यमङ्गु छिष्फो०(नम्‌ ) । इपिरब्द्‌/दन्यदेपि स्वैरासना- ` दिकं बरजयेदित्यपे्षते । एतानि मूत्रकम।दीन्याच।यस्य सेनिभे। न कुयोदिति ॥ ९० ॥ दरे भजायां चोपर्पशेनभाषविस्तम्भपृदोः परिवजेयेत्‌ ॥९१॥ -उपश्पक्षेनमाटिङ्गनाघ्णादि। माषाः एेमाषा वाद्परमृतयः | एता अप्याचर्य तनि. हिते द्रे पृ(र)नाविषयो(ये)ऽपि क्खिम्भे न कुयौत्‌ , ज्वरादिपरोक्षायां न दोषः॥९.१॥ ‰ वाक्येन वाक्यस्य ्रतीवातमाचायंस्य वेभयेत्‌ ॥ ९२ ॥ ~ पमीवीनस्येतरस्य वाऽऽप्मीयेन वाक्येन तादृशेन प्रतीघातं न कृयौत्‌ ॥ ९२ ॥ भ्रयसां च ॥ ९३ ॥ अन्येषामपि प्रशस्ततराणां [वाक५]व।कंयेन न प्रतिहन्यात्‌ ॥ ९६ ॥ ब्राह्मणदेवतासवेभूतपरीवाद्‌क्रोशा ९अ बजेयेत्‌ ॥ ९४ ॥ नरह्मणदेवताग्रहण म।द्राथ॑म्‌ । अधिकदोपख्यापनाय प्ेषामेव भूतानामदि तिरा परीवादान्‌ दोषवाद्‌नाक्रोशानशी (शछठी)च्वादश्च वजेयेत्‌ । परीवादस्य पुनःपुनर्वचन- , भतिश्चयेन वनैनाय॑म्‌ ॥ ९४ ॥ - विद्यया च विद्यानाम्‌ ॥ ९५॥ न. ९ परीवाद कोशश्च वयत्‌ । ऋषेद्‌ एव भरोत्ररुलः । अन्ये श्रवणकटुका इति परीवादः । तेत्िरीसकमुच्छिषटशाखा ! याज्ञवद्वेवादीनि व्राक्मणानीदानीतितानी स्यादय जक्रोशाः ॥ ९९ ॥ यया विद्यया न विरोचेत पुनराचार्यं गत्वा नयमेन साधयेत्‌ ॥ ९६ ॥ धया विध्ययाऽधीतय। श्रुतेया बा न विरोचेत न यशस्वी स्यात्तामित्यरथाद्भम्यते तां म विद्यां पनः प्रापयत्‌ । चय। प्म्यक्‌ सिद्धो (द्धः) भवति तथा दशत्‌ । कथम्‌ । आचार्यं तपेवान्ये वा. गत्वाऽपृवोधिको[गमे] विधास्य यो नियपर उक्तस्तेन शुशरषादिन, + . वन्ता विद्यां साधयत्‌ ॥ ९६ ॥ ॥ न्‌ घास्य समपि जप्वाच्निपरि्नने §।६॥ ६७॥ 1 क. ४, 4 { पट्टः ] मदहादेकदौकषितविरवितोऽन्वरा्यार्पासमेतमू । १४९ अस्याऽऽचायैस्य सेनिघौ जप्यमभ्निकायोदिकमशचिहश्रूषां न कुयौत्‌ । ररिजन शब्देन परिचयो क्ष्यते ॥ ९७ ॥ अस्मिनिषयेऽध्यापयिुनियममह-- उपाकरणादयोर्त्जेनादध्यापयितुनियमों न नख. | 9 1 भ [क छोमापाकरणं शराद्धं मासं मेधुनमिति वजे. येत्‌ ॥ ९८ ॥ छोमोषाकरणं छोमवापनम्‌ । इदमनाहिताप्निविषयम्‌ । आहित्नेस्तु ‹ अप्यपरो. मानि वेपयेत › इति ३।जपतनेयकमित्यापस्तम्बोक्तेः ॥ ९८ ॥ रत्वे वा जायाम्‌ ॥ ९९॥ तुके वा जायामुपेयात्‌ । छन्द्तत्वायो१ त्व इति रूपरिद्धिः ॥ ९९ ॥ यथागम\ शिष्येभ्यो बेयासंमदाने वबतेमाने नियमेषु च युक्तः स्यात्तथा शृदमेष एवं वपै- मानः पूोपरान्संबन्धानात्मानं च कमे युनक्ते | १०० ॥ ूर्ोक्तमकरेण शाच्रान्तर५क।रेण च नियमे वतमाने सतति नियमान्‌ कुयौत्‌ । तद्र देव गृहस्थाश्रमे नियमान्कुयात्‌ । एवं युक्ते वतमानः पूवापर (पूर्वाश्च पितृषितामह५- पितामहानपरांश्च पुत्रपोत्रनपयन्तन्धन्तबेन्विनः पुरषानात्मानं च क्षेमेऽमयस्यनि नाकस्य पृष्ठे युनक्ति स्थ।पयति ॥ १०० ॥ भनसा वाचा भरणेन चक्षुस्त्वकशिश्नोदराल्(र)म्भ- णान्याक्ञवान्परिम्रनानोऽगृतत्वाय कर्पते ॥ ॥ १०१॥ (ख० ३) । . येः पृरूषा(१) जासाख्यते बहिर ङृष्यते त आच्ाव।; शब्द्‌।द्यो विषयाः | तान्म. नप्ता वचा वागिन्धियेण प्राणेन प्रयत्नेन ८रिशनानः परहरत्तप्तपदयन्मोक्ष।य कलपते | विषयानातन्त्येवान्तःकरकाम्रेण ज्ञानहामान्मुक्तरित्यधैः | तेषां विषयाणां बहिः. पारणद्ेड१ःइ चकषुरत्यादिना--चक्षुषि त्वि शिश्न उद्र चाऽऽत्मत्वमारोप्य तदर्थ. १ अचर टुश्दाद्भवाये ˆ भवे छन्द्सि । पा सृ० ४। ४ ११० ) । ' इत्यनेन यप्रल्ये ऋरतपवास्त्म्यवाक्वमाध्वीदिरण्ययानि च्छन्द्रि ( पा० स॒०६।४ । १७५) इति सूत्रेण शुत्यमिति प्राप्तं परै यकारणोपर्छान्दस इत्यर्थः ‹ १५ १४६ सत्या राढविरनितं शरौतसूभमू-- [ २५ प्रभे तयाऽऽरभ्यन्ते | ततस्तानि चक्षरादन्यारम्भणानि प्रापकानि(9ि) येषां तान्‌ । शररिशचि- सषोद्राथ। न( हि )विषयाकाद् । नाऽऽत्मार्थम्‌ । तस्याऽऽत्मनः प्रापतये तत्त्यागः काये इत्यथैः ॥ १०१ ॥ (ख० ६)। येन कृतावसथः स्याद्‌तियिनं ते भ्रत्यु्तिष्दनु , (न र्तिष्दरा पुरस्तादभिवादितः॥ १०२॥ येन गृहस्ेनातिथिः कृतावस्तयः स्यात्छृतवाप्ो दत्तावाप्तः स्यात्सोऽतिपिस्तसि. तहत ते गृहस्थं न प्रत्यतिष्ठत प्रतिगच्छेननाप्यनूतिष्ठेत्‌ । तमबुरक्ष कृत्य न तित्‌ । द्विती 4ाऽन्तरिकथानिति वचनीचदूद्धितीयादिदृन्य( ष्व )हुःपु च तं ( न )्रत्युत्तिष्ठेलना- प्याप्ननात्‌ । योऽतिपिस्तसिन्नहनि पूवेमेवाभिवादितः । अ[ न ]भिवादिते तु प्रत्य. भिवाद्नाय प्त्युततषठदनूतिष्ठेच ॥ १०२ ॥ रेषभोज्यतिथीना\ स्यात्‌ ॥ १०२ ॥ अतिथीनेवम्रे मोजयेदित्येव सिद्धे क्चनमिदं प्रमाद्‌द्यदन्नं न दत्तमत्िथये तन्न भञ्ञीतत्येवमयम्‌ ॥ १०६ ॥ | न रसानहे भज्ञीतानवशष्य(ष)मतियिभ्यः॥१०४॥ आगामिम्योऽतिधिम्धो यथा न कंचिद्गृहेऽवाशिष्यते तथा गन्याद्यो रक्ता न मोञथा; । सद्यः सप।द्यितुमश्क्यत्वात्‌ | १०४ ॥ नाऽऽत्मायमभिरूपमन्नं पाचयेत्‌ ॥ १०५ ॥ आत्मायैदिर्याभिरूपमन्तपपूषादि न प्चयेत्‌ ॥ {०९ ॥ विक्षेषेणापुमान्‌ ॥ १०६ ॥ गृहस्यपुरषाद्न्यो न स्वेथा पचयेत्‌ ॥ १०६ ॥ गोमधुपकीहं वेदाध्यायः स्ुदेतः ॥ १०७॥ प्ाज्वदस्याध्येता वेदाध्यायः । समुदेतः कुढशीटकत॑प्तः । प मधुपकंमहति । गां च दक्षिणम्‌ ॥ १०७ ॥ आचाय ऋरि.क्‌ खातकः श्वशुरो राजा वा धर्म युक्तः ॥ १०५ ॥ अवेदाध्याय(या) अप्याचारोद्यो मधुषकोर्हाः । अत एव ज्ञायत एकदेशाध्यायि. नावप्युतिगाचा्यो भवत इई", | वरमैयुक्त इति राज्ञो विशेषणम्‌ । वाशब्दः प्मुये ॥ १०८ ॥ ( १ पटढः ] महदेवेदीक्षितविंरचितोज्ज्वलाल्ारूयासमेतम्‌ । १४७ आचार्यायल्विजे स्नातकाय रान्न ;ति परिसंवत्स- रादुपविष्ठद्धथो गौमेधुपकंश्च ॥ १०९ ॥ आचायोदिम्यः कृतमधुपर्केम्यः संवत्सरा दुष्यैमागतिम्यो मधुपर्को गौक्षिणा च| र्वेमागतेभ्यो न तत्र भौदैक्षिणा विधीयते ॥ १०९ ॥ कोऽधी मधुकं इ्याह-- दधिमधुसश्छष्टं मधुपैः पयो बा पधुस खष्म्‌ ॥ ११० ॥ गृहयो्तयोन्ञिवृत्पार्क्तये।रमोऽतरापवेयोिधानम्‌ ॥ ११० ॥ अभाव उदकम्‌ ॥ १११॥ द्भिपयपतोरभाव उद्कमपि देयम्‌ । मधुकषचषटमित्यके । नेत्यन्ये | पूकेत्र॒पनमेषु. पसष्ग्रहणात्‌ ॥ १ १.१ ॥ वेद्‌।ध्याय इत्यत्र विवक्षितं वेदमाह-- षटङ्को वेदः ॥ ११२ ॥ षद्मिरङ्गर्युंक्तो वेदोऽ गृह्यते ॥ ११२ ॥ कानि तान्यङ्गानीत्याह-- छन्दःकटपो व्याकरणं ज्योतिषे निरुक्तं शीक्षा छन्दोनिचितिरिति ॥ ११३॥ छन्दो वेदस्तं कल्पयती(ति) प्रतिशाखं शाखान्तराधीतेन न्यायप्र न स्वाङ्गकटपे, नोपेतस्य कमणः प्रयोगकस्पनयोपस्कुरुत इति च्छन्दःकस्पः सूत्राणि । व्याकरणे, अर. विशेषमाध्रित्य पद्मन्वाचक्षाणानां पदपरायेप्रतिषादनेन वेदस्योपक्रारकं विद्यास्थानम्‌ | पूयौदिज्योरव)्यधिङृत्य प्रवृत्तं शास्रे ज्योतिषम्‌ । आदिवृदृध्यंभावे यत्नः कर्तन्थः । तद्प्यध्ययनोपयोगिनमनुष्ठानोपयोगिनं च काठविशेषं भरतिष।द्यदु पकारकम्‌ । निरुक्तमपि न्याकरणस्थैव कात्छ्यैम्‌ । शशक्षा वणोनां स्थानप्रयत्नादिकमध्ययनकटे कर्मणि च मन्त्राणामच्चारणप्रकारं च दशयति । प्रषोदरादित्वादा दीर्धः । गायज्यादीनि च्छन्द्‌।प्ति यया विचीयन्ते विचित्य ज्ञायन्ते सा छन्दोविैपिरिति । एतन्यङ्घान्यङ्घपंस्तव।१. क्त्वम्‌ | न~~ ~ ~~~ = १ सैङ्गाप्वेकृशाज्नस्यनिल्यत्वादन्न वद्धधरवोऽभ्युपगन्तन्यः । १४८ सैत्याषादनिरवितं भरोतसूत्रमू-- [ २७ प्रभे ‹ मुखं व्याकरणं तस्य ज्योतिषं नेत्रभुच्यते । निरुक्तं शोत्रमुदिष्ट छन्दां विचितिः पदे ॥ शक्ता घ्राणं दु वेदस्य हस्तौ कस्पान्भ्चक्षते ` ॥ इति । उपकारकत्वाच्च, उक्त उ[प]कारः ॥ ११३ ॥ अन्न चोदयति-- चन्दाथौरम्भणानां तु कमणा समाज्ञायसमाप्तौ वेदशन्दस्तत्र संख्या विप्रतिषिद्धा ॥ ११४ ॥ शब्दार्थतया यान्यारभ्यन्ते न प्रत्क्षादिप्रमाणगोचरतय। ताति शब्दायौरम्मणानि कमीणि वैदिकान्यञ्चिहोज्ादीनि । तेषां प्मास्नाय उपदेशः । तस्य॒ समाप्तौ प्त यावता न्थजातेन प्तमा्तोऽनुष्ठानपरयन्तो मवति । तत्र वेदरशाब्दो वर्तेते । वेदयति धर्म वि. ्दन्त्यनेनेति वा घर्ममिति | न च ब्राह्मणमात्रेणानुष्टानपयेन्त उष्देशो मवति । किंतु कल्पसूत्रेरपि सह । ततश्च तेषामपि वेदस्वरूप एवानुप्रवेशात्पच्चैवाङ्गानि ॥ {१४ ॥ अघ्र षटुपरूया विप्रतिषिद्धेति परिहरति-- अङ्कानां च प्रधानेरन्यपदेश्च इति न्यायवित्समयः ॥ ११५ ॥ अङ्गान्येव कल्पसूत्राणि न वेदरूप।णि। पौरुषेयत्वस्मरणात्‌ । कतिपयान्येव हि तेषु ब्ह्मणव।क्यानि। मूयिष्ठानि स्ववाक्यानि । अङ्गानां च तेषां प्रधानवाकेभिः शब्देदढन्दो वेदो त्राह्मणमिल्यादिभिन्यपदेशषो न न्यायवित्िद्धान्तः । ताविमौ पर्वपक्षपिद्धा्तौ क्प सूत्राधिकरणे स्पष्टं द्रष्टव्यौ यत्तृकेतं नमन्तव्राह्मणमन्रेण पृवे(णै) उपदेश इति । नेष स्था. णोरपराधो यदेनमधो(न्धो) न प्यति। पुरुषापराधः पत मवति । अङ्ग त्त्वं) मवानाचष्ट कल्पमूत्राणामियं प्रयोगकद्पना कृतस्येति न्यायोपनृहिताम्यां मन्वत्राहमणाम्यािति वक्तन्यम्‌ । नान्या गतिः । एवं सति भवानपि यततां तारय (शः) स्यामिति । ततो मन्छवराह्मणाम्यामेव पृणेमे(म)वमो(मो)त्स्यत इति ॥ ११९ ॥ अतिरथं निराकृत्य यत्रगते भोजने स्मरेतततो विरम्योपोभ्य श्वोभृते ययामनसं तपौयेत्वा स९ साधयेत्‌ ॥ ११६ ॥ अतिथिमागतं केनचित्कारणेन निराकृत्य भोजने प्रवृत्तो यध्रगते यदवस्थाप्रा् मोजनेऽविधया योऽप निराङ्त इति तत्रैव भोजनाद्विरम्य तसिन्ञहन्ुपोष्य परेदुस्त. मनििष्य यथामनसं यथेच्छं तर्पयित्वा तेश्ठाषयेत्‌ | ११९ ॥ आ कुत इत्वाह-- ॥ -9~ ५ (क भ १ षटदः] महादेबदीक्षितविरचितोज्डबरान्यारूपासमेतम्‌ | १४९ यानबन्तमा यानात्‌ ॥ ११७ ॥ स चेदतिथियोनवारभवति न(ते) प्रङृतस्याऽऽरोहणादनुतरनेत्‌ ॥ ११७ ॥ यावन्नाचुजानीयादिषरः ॥ ११८ ॥ इतरो यानरहितः सर यावन्नानुनानी याद्रच्छति तावदनुत्रनेत्‌ ॥ ११८ ॥ अप्रतीदहा(मा)या^ सीश्नो निवर्तेत | ११९ ॥ यदि तस्यान्यपरि(र)तयाऽनुज्ञायामपरतीह(भा)बुद्धिने नायते ततः सीन प्रायां तते . निवर्तेत । परतेदार्षिश्छन्दसः । संप्ताघयेदित्यादि सर्वातिविप्ताषारणं ते(न) निराकृत. विषयमात्रम्‌ ॥ {१९ ॥ सवीन्येश्वदेवे भागिनः वीं ताऽऽश्वचाण्डाछेभ्यः ।॥ १२० ॥ वैश्वदेवान्ते मोजनायेमुपस्ितान्प्रवानेव भागिनः कुर्व ्‌[ऽऽश्वचाण्डाङेभ्यः | जि. विधाव।ङ्‌ | तेम्यः किंकिदेयम्‌ । तथा च मनुः- £ शना च पतितानां च श्वपचां पापरोगिणाम्‌ ; वायप्तानां कृमीणां च श नकैनिंिेद्युवि ॥ इति ॥ १२० ॥ नानरैद्धयो ददावीत्येके ॥ १२१ ॥ अनहद्धचश्चण्डालादिम्यो न दद्यादित्येके मन्यन्ते । तत्र दानेऽभ्युद्यः । अदूनिऽअ. प्रत्यवायः | १२१ ॥ उपेतः स्ीणामनुपेतस्य चोचिखषटं बजेयेत्‌ ॥ १२२ ॥ उपेतः कृतोपनयनः (नोऽ) तमाबृत्तः । ज्ञीणामनुपनीतस्य चोच्छिष्टं न भज्ञीत | एवे सति पतमावृत्तस्य चोचछष्ट मञ्ञानस्य न दोषः स्यात्‌ । एवं तद्ुपेत आऽन्तात्कृत. दारश्च क्ञीणामनुषेत्य चोच्छिष्टं वजेयेत्‌ । एवमप्युपेतस्य कस्यचिदपि यदुच्छषटं तद्धोजने न दोषः स्यात्‌ । पिद्यषटस्य नोच्छिष्ट भोक्तन्यमित्येतन्ियमायै मविष्यति भितुरेवेति भरातुरेवेति । यदेवं सुत्रमेवेदमनथेकं तस्मादेव नियम्‌।दन्यत् प्रसङ्गः । इदं तदय (हि) प्रयोजनम्‌ । चथा पिताऽनुपेतः पुत्रे प्रायश्चित्तं कृत्वा कृतोपनयनस्तद्‌। संप्रति पिवुरनुपेतस्य चोच्छिष्ट प्रतिषिध्यते । एवं ज्ये्ेऽपि द्रष्टव्यम्‌ । एतदपि नास्ति प्रयो. जनम्‌ । उक्तं हि-*षमेविप्रतिपत्तावभोज्यम्‌ › -इति । (तेषामभ्यागमनं मोजनं विदा. (वा)हमिति वज॑येत्‌ › इति । तथा ख्ीणाम््यतस मादुरुच्छछि्टस्य प्रातिषेषार्थम्‌ । कथं ्र्ङ्कः--“मातरि पितयौचाभवच्छ.च्छ)शरष ' इति वचनात्‌ । ‹ यदुच्छिष्ं प्राश्ाति हविरुच्छिषटभेव तत्‌ इत्याचार्योच्छिषटस्य हविद्टैन सेस्तवाञ्च । एवमपि ‹ पितुर्ेष्टस्य १५० पत्याषाहविराचितं शोतस्‌त्रम्‌- [ २७ प्रभरे च, इत्यत्र पितृ्रहणादेव सिद्धम्‌ । तस्मात्केषुचिजनपदेषु मायैया सह मोननम।चरन्त तस्य दुराचारत्वमनेन प्रतिप(पा)चते ॥ १२२ ॥ सर्वीण्युदकपर्वाणि दानानि ॥ १९३ ॥ सर्वाणीति वचनाद्धिषाऽप्युदकपूर्वैव देया | १२३ ॥ यथाश्चति विहारे च ॥ १२४॥ . एव चार्थः | विहरे यक्षक्मेणि यानि दानानि दक्षिणानि तानि यथाश्रुत्येष द्कपूवौणि ॥ १२४ ॥ ये च भृत्या नित्यास्तेषापनुपरोधैन संविभागो विहितः ॥ १२५ ॥ ये नित्या नियता भृत्या दाप्तकमेक।( कै)रादयस्तेषामुपरोधो न यथा मवति तथा वैशवदेवान्त आगतेभ्यः संविभागः कर्तम्यः ॥ १२९ ॥ काममात्मानं भार्या पुत्रे बोपरुन्ध्यान्नत्वेव दासं क्मकार(क)रम्‌ ॥ १२६ ॥ दासो मृत्वा यः कम करोति स दापतकमेका(क)रः । तमत्मादयुपरोषेनापि नोप न्ध्यात्‌ | कं पुनरागता(मा)यं तम(मु)षरुन्ध्यादिति ॥ १२६ ॥ तथा चाऽऽत्मन उपरोधं कुवीत यथा कमसु समर्थः स्यात्‌ ॥ १२७ ॥ कमैस्वभिहोत्ादिष्वानेषु च यथा स्वयं समर्थो भवति तथाऽऽत्मानमुपरुन्यत्कु, म्बी ॥ १२७ ॥ अथाप्युदाहरन्ति-- अष्टौ ग्रासा सनेर्भक्ष्पाः षोडश्षारण्यवासिनः। द्रात्िशतं गृहस्थस्यापरिमितं ब्रह्मचारिणः ॥ आहिताभनिरनद्वांच ब्रह्मचारी चते त्रयः| अश्नन्त एव सिध्यन्ति नेषा सिद्धिरनश्चताम्‌ ॥ इति॥ १२८ ॥ ( ख° ४) ॥ । ॥ इति सत्या षाददिरण्यकेशचिश्ौदसूत्र(८ मंसत्रापरप्याये) सपरविश्चपर्ने प्रथमः पट्टः ॥ १॥ १ “ कमणि भृतो ' ( पा» ९० पा० ३।२।२२ ) :ति करोतेष्ः । ' मृतको मृतिुक्कमकरो शो- बैतानिकरोऽपि सः › इत्यमरः । ¶ म ई + # ` १ पटः ] परहादेषदौक्षितविरवितोज्ञ्ङाज्यास्थासमेतभू । १५१ अथेतस्िन्नात्मानं नोषरुनध्यादिति विषये छकाबुद्‌।हरन्ति । मुनेः सन्या्तिनो | भक्ष्या अटौ प्राप्ताः | अ( आ ) स्यािकरिण। अरण्यवापी वानप्रस्थः । तस्य षोडश । ्वारैशतं द्वातरिशत्यमथमार्े द्वितीया । प्रहस्थस्य आसा द्वात्रिंशत्‌ । ब्रह्मचा।रणो व्ि- येस्य नैष्ठिकस्य च प्राप्तनियमो नास्ति । द्वितीयेन चछेकेन काये मौजनमित्ययमपि नियमो नास्तीति पठ्यते । अनडद्धहणं दृशशन्ताथैः( म्‌ ) । सिष्यति( नि ) प्वकायेन्षमा भवन्ति ॥ १२८ ॥ ( ख० ४ )॥ इति प्त्याषादहिरण्यकेशिधरमसूत्रभ्यारुयायां महदेवदीक्षिताकिरे विताय" मृज्ञोयां वृत्तो सक्विंशप्शषे प्रथमः पटलः ॥ १ ॥ ---------- भथ द्वितीयः प्रदः । जात्याचारसशशये धमायेमानतमरिमूपसमाधाय ज।तिमाचारं च पृच्छेद्‌ ॥ १॥ अविज्ञतपूवो यो षमायेमध्ययना्थमागच्छेदुषातन्नोऽस्मि = मगवन्ेत्रेण चक्षुषा १९य शिवेन मनतत। मे गृहाण ग्रपतीद्‌ ममध्यापयेतति तञनात्याचारपंशये सत्यभ्निमुष- समाधाय यत्र कचाश्निमुप्तम्‌षध्यन्त्स्याद्न्यदुषनिद्श्यादित्यन्तं कृत्वा ृदयोक्तं ्ुप्योपकतमदृ धात) त्यन्तं च त्व। तत्निभौ जतिमाचारं च एृच्छेत्‌--पिगोत्रोऽ्च कम्य कमाच।रं चरधीति ॥ १ ॥ साधुतां वचेसरिजानीतेऽ्निरपद्रष्टा वायुरुपश्रो- त।ऽ5दित्योऽदुख्याता साधुता भरतिजानीते सा. ` ध्वस्मा अस्तु वित्थ एष एनस इत्युक्त्वा शास्तु प्रतिपद्येत ॥ २ ॥ ॐ एतस्मात्केवमनधौतवेद्‌ इति ततोऽभनिरुपद्र्टेल्यादि .करमान्तमुवत्वा शास्रं शाति. दुमध्यापाथैतुं घमौ( मौ )शवोपदेषं परतिषदयेतोपक्रमेत ॥ २ ॥ अश्रिरिव उवठन्नतियिरभ्पागच्छति ॥ ३॥ पश्चयज्ञान्तेऽतिथीनेवाग्रे मोनयेदित्युक्तम्‌ । तत्सश्रकारं वक्तु तस्वावय( ध्य ), कर्तव्यतामनेनाऽऽह-- अतियियू इनम्भागच्छत्‌ ,अ( न्न )त्निरिव अउवलन्नतिधिरम्या. गच्छति । स्मादौ मोजनादिधिरवहयं॒॑तपथितन्यः । निराशस्दु गच्छन्गृहं दहे. दिति ॥ ६॥. | इ्दानीमतियिलक्भ वक्तुं तट्‌पयोभि शरोत्रियलक्षणमाह धर्मेण वेदानामेका< शरा्ामधौत्य भोत्नियो मधति ॥ ४ ॥ १५२ संत्याफविरवितं भरौतसूतम -- [ र७प्रभै- विद्यायैस्य यो नियमः स्र धर्मैः । तेन वेदानां यां कांचन शाखामधीत्य श्रोत्रियो भवति । पुरुषस्य हि प्रतिवेदमेका श।खा मवति । याः (या) पूर्वैः परिगृहीताऽध्ययना. नुष्ठनाम्यां सा प्रतिवेदं स्वशाख। । तामधौत्य धरोत्रियो मवतीति ननुं(ठ) प्रतिवेदमे- केक(का)मधौत्य श्रोत्रिय इति । रोकविरोषात्‌ । छोके हि यां कंचनेकामधौयानः . श्रोत्रिय इति प्रमिद्धः ॥ ४ ॥ अतियिरक्षणमाह-- स्वधर्मयुक्तं कटुम्बिनमभ्यागच्छन्धरमंशुरस्कारो नान्नमयोजनः सोऽत्तियि्भेवति ॥ ५॥ भादितो यच्छब्दो द्रष्टव्यः । अन्ते स्त इति देश्चेनात्‌ । मध्ये श्रोज्नियलक्षणोपदेशा. त्दुपजीवनेन सूर योज्यम्‌ । यः श्रोत्रियः स्वधमैयुक्तः स्वधर्मनिरतं कुटुभ्निनं मायया सह वसन्तम्‌ । गृहस्थाश्रमान्तरनिर।साथेमिदमुक्तम्‌ । नं हि ते १८य८च)माना मवन्ति ` भिह्वो हि ते| भभ्यागच्छनदिद्याऽऽगच्छन्म रसक(स्को)रः । आचर्यस्या(याधो भि्ेणे धर्मः | तेत्परस्केरः । कर्मण्यण्‌ । धरमप्रयोजनो नान्नप्रयोमनः । य एवभृतः पोऽतिथिभेवतीति ॥ १ ॥ ` तस्य पूनाया\ शान्तिः स्वगैष ॥ ६ ॥ तस्यातियेः पृभायां तावां शान्तिरषद्रवाणाममाव इति । मल्य(रेत्य) च स्व्गेमावः ॥ ६ ॥ तमभिपखोऽभ्यागस्य यथावयः समेत्थोपस्था. प्याय तमाहारयेद्‌ ॥ ७॥ तमतिपिममिमुखोऽम्यागच्छेत्‌ | अभ्यागम्य यथा वयप्तोऽनुरूपं प्मेत्य प्त्युत्याना. भिवाद्न।[दिना] पतमेयात्प्ह गच्छेत्‌ । समेत्य च शिष्यान्वोपक्माप्य तं प्रति तस्षिन्ना- गते तस्याऽऽप्तनम।हारयेच्छिष्याद्िमेः । अमवि स्वयमेवाऽऽहरेत्‌ ॥ ७ ॥ + भ त्त बहुपादमासनं भवतीत्येके ॥ € ॥ शक्तौ पत्या बहुपाद्मा पनं न देयम्‌ । बहुपादमेव पीठादिकं न देये मन्यन्ते स्वयं बहुषाद्‌ं मन्यते ॥ < ॥ अथास्य पादौ भक्नारुपेच्छृट्रमिथुनाविस्येके ॥ ९ ॥ भय गृह्योक्तविधेरनन्तरमस्य पादौ स्यं प्रक्षालयेत्‌ । शृद्रा(्रौ) प्रकषाद्येतामि. यके मन्यन्ते । दृ(्वत दृदमृक्तम्‌ ॥ ९.॥ -- € क अ "न १ कः, - ~ चे, 1 ॥ 1 र 0 1 ९ षरछः ] महादेवदीकषितिरावितोञ्डवखाभ्यारय। समेतम्‌ । १५३ अश्र विरेषः- , अन्यतरोऽभिषेचने स्यात्‌ ॥ १०॥ अभिषेचनं करकादिना जठावपेकः । तमेकः कयं दितरः; परकषारटनम्‌ ॥ १० ॥ अथास्योदकमाहारयेन्मृन्मयेनेत्येके ॥ ११॥ मृन्मयेन पात्रेण तस्योदकम्‌।हर्तभ्यमित्थके मन्यन्ते । स्वमतं तु तैजसेन ॥११॥ नोदकमाहारयेद समारृत्तः ॥ १२॥ अपमावृत्तो ब्रह्मच (ा)याचयेप्रेषितः । स्वयमेव वाऽतिथिरागच्छति तद्‌ नापरावुद्‌* कमाहारयेत्‌ । नासनाबुद्काहरणध्य प्रयोजके(कोऽ)स्मा उद्कमाहरन्यमिति ॥१२॥ अभ्ययनसांहततिथाज्राधिका ॥ १३ ॥ अत्रा पमावृत्तेऽतिथवध्ययनपतवृततिश्चाभिका तस्मादतियेः । भभ्ययनस्य सह नि. प्पाद्नमध्ययनपतव्तिः । यः प्रदेश स्तस्याऽऽगच्छति प्र॒ तेन पतह कियन्तेचित्काड वकंतव्य इति । प्रतिद्धे वु पठे पूवंपादान्तश्य समोऽक।रस्य च्छान्दसो दारः ॥ १६॥ प्रसक्कादाह-- नास्तमित आदित्य उदकानयनं विद्यते ॥ १४ ॥ नधादिभ्योऽषटोराक्षपर्या मुदकं दिवैव सेमरणीयमित्यथोत्िध्यति ॥ १४ ॥ सान्त्वयित्वा भोनयेख्छक्तिविषयेण।द्धिरबरार्ध्येन ॥ १५॥ लेतः पादुपरक्षाछनस्य पमध्ययनस्य वाऽनन्तरमतियिं प्रियववनेन सान्त्वचेतू । ` सान्त्वयित्वा गष्यादिमी रतैः कड्ादिभिश्च भक्षयेस्तस्य।शक्तावन्ततोऽद्धिरपि तावद. येतत कुयौत्‌ । अवरार््येति जघन्यकस्पना(ना) सूचथति। अप्यन्तत इत्यरथः॥ १ ९॥ आवसथं दद्यादुपरिश्य्यामास्तरणोपधानं सावस्तरण. पभ्यञ्चनं च ॥ १६ ॥ आवप्तथो विश्रमस्थानम्‌ । उपरिशम्या खटू। । आस्तरणं तिका ।उपधामुपहनै. णम्‌ | अवस्तरणमुपपटः । तत्सहितमूपधानमास्तरणं च | अभ्थज्ञनं प।दयोश्तेडं धूतं वा। तत्प दधात्‌ । मोजनात्पवमृष्यै वाऽपेकषिते कले ॥ ११ ॥ अन्नसस्स्कतरभाहूय व्रीहीन्‌ यवान्वा तदर्थाजनि वेपेत्‌ ॥ १७॥ यः एचति तमननसंस्कतरमाहूय तदयौनतिथ्य्न््रीहीन्यवान्वा निरवैपेतदयग््या- दमम पचेति । तरीहियवग्रहणमुपरक्षणम्‌ : इदं मृर्तवरपु॒सर्ष्वतिथावुपस्थिते द्रष्ट भ्यम्‌ ॥ १५ ॥ न ~+ | # + न न #.५ <" ~~ „+ + = ५ >, + 3 १५४ ` , सत्यापादविरचितं श्रोतसूत्रमू-- [ २७ प्रभ भोजनकाले त्या(त्वा)ह- उद्धतान्यन्नान्यवेक्षतेदं भूया(यः३) इदं भूया(यः३) इतिं ।॥ १८ ॥ यावन्तो भोक्तारस्तावन्त्यननन्युदधूत्य एथकपत्रषु कुयात्‌ । स्वयं सेविमागं कृत्वा तान्यन्नान्यवकषेत किमिदं प्रमूतमिदं वेति । विचरे ष्टुतः । पूर्व ठे माषायामिति ॥ १८ ॥ 5... . भूय उद्धरत्येव ब्रूयात्‌ ॥ १९॥ ` पृवो्तप्रकारणोऽऽतिथ्यमवेक्षय भुयः सूष्टत उद्धरेलेव नयात्‌ ॥ १९ ॥ - द्विषन्‌ दरिषतो बा नान्नमद्यादोषेण वा मीमाश्समा- नस्य मीम।$सितस्यवा॥२०॥ यः स्वयमातियं द्विषन्मवाति यो वाऽऽत्मानं दवेष्टि यो वाऽऽत्मानं दौषेण मीम्‌ मान आत्मनि दोषं तुमाक्यति यो वा दुपेण मीमाितो यत्न छौक्तिको दोषं समाव, यति तस्थ सवेस्याननं नाश्नीयात्‌ ॥ २० ॥ अत्र हेठुः-- पाप्मान हिस तस्य भक्षयतीति ब्राह्मणम्‌ ॥२१॥ (ख. ५)। [य] एवविधस्यान्नमश्चाति सर तस्य पप्मानमेव भक्षयतीति श्रुतिः ॥२१॥ (ल ०५) । स एष १।ज।पत्यः कुटिम्बिनो यज्ञो नित्यं प्रतत; | २२॥ < शः एषः भक्षितो मनुष्ययज्ञः १।ज।पत्यः प्रजापतिना इश्स्तदैवत्यो व। । कुटुम्बिनो नित्य ्रतैतो यन्ञो न।शषटामादिनत्काद्‌नित्कः ॥ २२ ॥ तस्याम्रीनापादयति-- । योऽतिर्थानाम्निः स आहवनीयो यः कुटुम्बे स गाहैपत्यो यरिमन्पच्यते सोऽन्वाहार्यैपचनः ॥ २३ ॥ योऽतिर्थानां जाठराश्निः पत आहवनीयः । तद्धि (तत्र हि ) हूयते यः वुटुमम गृहेऽभिरपातनः प्त गाहपत्यः । नित्यधायत्वात्‌ । यास्मिगपच्यत एवाभ्नौ सोऽन्वाहा- य९वनः दक्िणाश्निः। ततनन्त हार्यः पच्यते ॥ २६॥ उजं ८ ५जां प्चुनिष्टापूत मिति एृहाणामश्नाति यः पूव।ऽतिेरश्नाति ॥ २४ ॥ योऽतियेः पूवेमस्नाति स॒ गृहाणां कुटस्य सेबन्ध्य्जादिकमश्नाति भक्षयति विना" शयति । उन्नम्‌ । ईष्टमनिहोत्रादि । पूत स्मातकमे तथा कूपखननादि । अन्ये प्रपिदधाः ॥ २४ ॥ + ^). „+, _-भसससकनकिष्यसक्ाककवाकवसगसयषययणोरःं * ( १ परार सु €।३।५८) । कि # 1 ~ ५ 3 र ५४ २ +> च ९ पटः] मह।देवदीक्षितविर चितोञज्वष्टाभ्य. र्या समेतम्‌ । १५५ पयसोपसिक्तमननममिष्टोपसेमितं मधुनाऽतिरात्रसं मिते मासेन द्रदश।हसंपमितमुदकेन भनाद्द्धरा. युषश्च ॥ २५ ॥ पयप्तोपापिक्तं यदन्नममिष्टोमप तुल्यम्‌ । र्षिषोपसिक्तमन्नमिति प्रकृतमनुवरवते ॥ मांसेन सह .द्त्मुद्केन प्राव द्विर्भवति । आयुषश्च | प्मस्तमपि वृद्धिरिति सेव“ ध्यते ॥ २९ ॥ : ‡ परिया अगियाश्वातिथयः स्वग लोकं गमयन्तीति ॥ २६ ॥ अप्रिया उदापीनाः । अद्धिषन्तो( द्विषतो ) निषिद्धत्वात्‌ ॥ २६१ ॥ यतप्रातमेध्यंदिने सायापिति ददाति सबनान्येव तानि ॥ २७ ॥ त्रिषु कलेषु दीयमानान्यन्नान्यस्य यज्ञम्य प्रातः सवनादीनि त्रीणे ` मवन्ति | ` तस्मात्परवैषु कटेषु द्‌तिन्यमिति } २७ ॥ | यदनुतिष्त्युदबस्यत्येव तत्‌ ॥ २८ ॥ यद्वन्तुृत्तिष्ठन्तमनृततिष्ठति तदुदवस्यत्येव । उद्व्तानीया साऽस्य यज्ञस्येति । प्रये" णोच्छन्द्‌ न पठन्ति । केवहमनुशब्द्मेव पठन्ति | तत्राप्ययमर्थः । प्त एव ॥२८॥ . | यरसान्त(न्त्व)यित्वा भोजयति सा दक्षिणा प्रश्भ्मा ॥ २९॥ यत्सान्त( न्त्व )यित्वा प्रशंप्तन्ति पता दक्षिणा ॥ २९ ॥ यत्सध्साधयति ते विष्णक्रमाः | ३० ॥ पप्ताघनमनु्रननम्‌ ॥ ३० ॥ यदुपावतते धोऽवभृथ इति हि ब्राह्मणम्‌ ॥३१॥ उपावतेनमनुत्ज्य प्रत्य।वतेनम्‌ । इति ब्राह्मणमित्यस्य सर्वेण संबन्धः ॥ ६१ ॥ | आदहिता्निं चेद्तिथिरभ्यागच्छत्स्वयमेनमभ्यु देत्य ब्रुयादूव्रात्य कृाबात्सीरिति व्रात्योदकं ब्रात्य तपय स्त्विति ॥ ३२ ॥ यद्यािताभनिुदिर्यातिपिरागच्छेत्तत एनमतिथि स्वयमेवाभिमूमुपपत्‌ । अचर सवर, मिति वचनादनाहित्निरन्येन शिष्थादिना कारयन्नपि न दुष्यति । अभ्युदेत्य ब्रृयात्‌ । ` ब्रात्य क्रावात्तीरिति कुशलप्रश्न; । व्रते सुः वत्यः | एष एव तात्य इति पूजावि धानम्‌ । क पूवस्यां रात्रौ स्थितोऽवात्सीरति- । ` बात्योदकमित्युदकंदानम्‌ | जात्य तपयंस््विति रपादिमिस्तर्पयति । अनुस्वारप्रकारौ छन्दपौ ।. कियाभेदात्म" तिमन्धरमितिकार ः । एतसतृवेषु कतेभ्यम्‌ ॥ ६२ ॥| [१ १५६ दैत्या कादविर चितं शरौतसूभम्‌-- [ २० प्रभे- पुराऽत्रिहोत्रस्य होभादुपाशशु जयेदूब्रात्य यथा से मिय तथाऽस्त्विति व्रात्य यथाते वक्षस्तथाऽ स्स्िति व्रत्य यथा ते कापस्तथाऽस्िविति व्रात्य यथा ते निकामस्तयाऽस्त्विति॥ २३२ ॥ प यदि होमकेऽप्यापसीत तेदा पुरा होमादु( द्‌ )परेणा्नि दर्भेषु सादयित्वा भरस्य यथा ते प्रियमित्यादिकान्भन्तरानुपांड जपेत्‌ ब्रुयात्‌ । तन्न प्रियमिति मन््रः। एतिशग्दप्रयोगाद्ेभेदाचतुणी विकर्पः | समुचय इत्यन्ये । अत्र चाध्वयुयैनमानो षा घो होता सर ज्ये्ततो जुहुयात्‌ ॥ ३६ ॥ यदि सायमहुतेऽभनिहोतरेऽतियिर भ्यागच्छेत्स्वयमे नमभ्युदेत्य श्रृयात्‌ । व्रात्य( स्या } तिज होभ्याः मीत्यतिसूष्टेन होतन्यम्‌ । अनतिसृष्ठेज्जुहूया- ‡ ` ` " `" दो( हे )षं प्राह्मणमाह ॥ ३४॥ ` परायमहुतेहभिहोभ्रे संति यद्यतियिरागच्छेत्स्वयमेनमभ्युदेस्य नुयादुत्रात्यातिचन। नुजनीि होष्यामीति । ततो त्रत्योऽतिपनेत्‌ । आतिसृष्टन होतन्यम्‌ । यदि पनरनति पृष्टो नानुज्ञातो जहुयाततस्य दोषं ब्राक्षणव।कंयमाह । तत्न पञ प्रत्येतन्यम्‌ । त्र पक्षे स्वये होमो नियतः | ३४ ॥ एकरात्रं चेदतिथीन्वासयेत्पाथिंवादछीकानभिज. याति द्वितीययाऽन्तरिक्ष्या तृतीयया दिन्या« अतुथ्यौ परावतो छोकानपारिमिताभिरपरिमिता- हीकानभिजयतीति ब्राह्मणम्‌ ॥ ३५ ॥ [य] एकरान्नमतिथीन्गृहे वायति स एथिभ्यां मया(वष्टीकानभिजयति । दिती यया राभ्याऽन्तरिकष्यान्‌ । तृतीयया दिव्यान्‌ । चदुध्यो परावतः । सुखस्य प्रा मात्रा येषु रकेषु तानमिजयाति । अपरमितामि( मी ) राश्रीभिरपरिमिता्टीकानमिनयति । प्वयमनीरितत्वाद्भाह्मणं मवतीति ॥ ३२ ॥ ` असमुरेलश्ेदतिथिरभ्यागच्छेदासनमुद कं भोजनं भओत्रियाय ददामीति द्यदेवमस्य समृद्धं भवाति ॥ ३६ ॥ ( ख० ६ )॥ इति सत्याषाददिरण्यकेक्षिभ्रौ तसू (धमसश्रापरपर्याये) सपविशभश्न द्वितीयः पटः ॥ २ ॥ ~ एण -ष ५ + 9, ४, ५... [क क \ पटः } पहादेक्दीकषिताविरवित्तोऽञ्वरान्याख्यासमेदगू | १५७ विधय कुटशीलामभ्यां चाततपन्नोऽपरमुदेतः। स्र वेदतियिर्मेणाऽऽगच्छति तस्यान्नादि. कमेव देयं न मधुपकोदिकम्‌ । आपतनाकं तदपि श्रोत्रियाय ददामीति दधात्‌ । एव. भश्ोत्रियाय दन्तं तद्पि प्नमृद्धमधिकगुणं मवति ॥ ३६ ॥ ( ख० १) ॥ इति पत्याषादहिरण्यकेशिषमेसूत्रन्यार्यायां महादेवदी्ितविरचिताया- मुरूवतायां वृत्तो सष्ठविशप्रशन द्वितीयः पटठः ॥ २ ॥ =-= === भय ततीयः पररः । र सवरणपरवदावि हतायां यथतु गच्छतः पृश्ास्तेष कर्मभिः संबन्धः ॥ १॥ सवणां षापृवां च शाज्ञविहिता चेति कमेघारयः | सवणौ पजातीया | वाक्षणस्य ब्राह्मणीत्यादि । अपृवीऽन्यस्मा अदत्ता न विद्यते पूर्वं पतिरस्या इति । शाल्ञ. विहिता य। शा्ञोक्तेन विवाहतस्करिण संस्कृता । अप्तगोत्राय दुहितरं प्रयच्छेदित्यादि शाञ्चानुगुणा वा | एव॑मूतायां यथदुं गृद्योक्तेन ऋतुगमनकसेन गच्छतो ये पुत्रा भायन्ते तेषां ' स्वकर्म ब्राह्मणस्य ' इत्यादिन पृव॑मुकतेः कर्मभिः सेबन्धो मवति । गच्छत(थ) इति थकारोऽपपाठः ॥ १ ॥ । दायेन चान्यतिक्रमश्वोभयोः॥ २ ॥ उभयोर्मातापितरोदायेन च तेषां सेबन्धो भवति । अन्यतिक्मश्च | [च इति] बेदरथे । अब्यातिक्रमश्वेयदि ते मातरे रि्तीरं न व्यतिक्रमेयुः । व्यतिक्रमे तु दायहानिरिति । भपर आह- उभयेरपि दायेन तेषां व्यतिक्रमो न कतैव्योऽवेद्यै देवो दाय इति ॥ २॥ पवैवस्यामसस्सकृतायां बणौन्तरे च मेथुन दोषः ॥ १॥ एर्वैवती, अन्येन पागिग्रहणेन तदवि (्ध)त। या । अकता विव।हतंस्कारविरहित वणोन्तरं ब्राह्मणादेः कषश्रियादि। पए्ववत्यादिषु भेथुने सति दोषो भवति । कस्य तयोरेव मिथुनीमवि(व)तोः ॥ \॥ तत्रापि दोषवान्पूत्र एबोत्पादि(दयि)तः पुत्र एवेति ्ाक्मणम्‌ ॥ ४ ॥ १५८ ¦ ; :सेस्याषाडविर वितं श्रौतसू्म्‌--; ` [ २७ प्रभे~ षश्चम्यास्ततिर्‌ । ‹ ईतराम्योऽपि दृश्यन्ते ' इत्याम्यामप्युमाम्यां पुश्च एवातिशयेन दोषवान्‌ । तत्र पूववत्यामुत्पन्नौ कुण्डमोखक । ‹ पत्यौ जीवति कुण्डः स्यान्मृते मतैरि गोखकः । अरकृतायामुत्पननस्य नामान्तरं नस्ति | कित दु्स्वमेव । वणोन्तरे, ठु भत्यन्तरम्‌ । तत्र गौतमः-अनुखोमा(मा अ)नन्तरैकान्तराम्यन्तरासु नाता; प्तवणौ म्बठोप्रनिषाददौष्यन्तपारशव।; । प्रतिकोभ।स्तु सूतमागध।थोगवक्षत(ततोवेदेहकचण्डाला इति । एवकारो दुहितृनिवृत्त्यरथः । तथा च वसिष्ठः परतितेनोत्पन्नः पतितो भवत्य स्त्र ज्ञियाः । सता हि परगामिनी.। ताम्तिरिक्तामुपेयादिति । ब्ीरत्नं दुष्कडा. दपीति मनुः ॥ ४ ॥ पत्रमयो दायविभागं कक्ष्यनन्यस्य - - जायौयामन्येनोत्पादितः पुत्रः किमुत्पाद्यिदु. रहेस्िदुज्कितकषेत्रिण इति विषारे निणेयमाह-- उत्पादापितुः रत्र इति ब्राह्मणम्‌ ॥५:॥:: , ` ने केव ब्राक्षणमेव ये (वै)दिकीगाथामप्युदा््रम्ति । विचार्यम्‌ ॥ ^ ॥ इदानीमेवाहमीष्यापि स्रीणां जनको नो पुरा ` यदा यमस्य सादने जनयितुः पत्रमन्रुवन्‌ । रेतोधाः पत्रं नयति परेत्य यमसादने तस्माद्वा्ा५ ` रक्षन्ति बिभ्यन्तः पररेतसः । अभमत्ता रक्षथ तन्तुमेतं मा बः कषेत्रे परबीजानि बपप्सुजनयितुः पुत्रो भवति सांपराये मोघं वेत्ता रुते तन्तु- मतमिति ॥ & ॥ जनयितुः केत्रिणो वा पृत्र इति. विवादे १२।जितस्य कषेत्रियो(णो) षचनम्‌ । एता. वन्तं कालमहं जनको मन्यमान इदानीमेव द्गीणामीष्यौमि । परपुरुषसंर्गेण संभवेत्‌ कदा, इदानीं यमस्य तादने पितृलोके जनयितुः पत्रो भवति । पूश्रृत्यं प्रोकं गतस्य जनधतुरेव न केत्रिण इत्यन्नुवन्धरमेज्ञाः। खषा र(स) नार्थः । कचि द्विशेषेणोच्यन्ते(ते) रेतोधा बीजप्रद्‌; पत्र नयति । पुत्रदत्तपिण्डादिकमात्मानं प्रत्येतिप्राययति) परेत्य गृत्वा । यमतत, दने पितृषोके । तस्मात्कारणाद्ध।यी रक्षन्ति. पररेतसो निभ्यन्तः । छान्दसोऽनुस्ारः । सतो यूयमप्यवहित। भृत्वा, एवे(त). तन्तं प्रनारतानं रक्षय । डोड्थे छर्‌ । रक्षथ(त) कोऽथः । वो युष्माकं त्रे परेषां बीजानि [ मा | वाप्सु; । म्यत्ययेन कर्मणि कतु , प्रत्ययः । मा वप्त, उघ्ठानि मा भूवन्‌ । यस्मात्सपराये परडोके जनयितुरेव पुत्र न न ~ ~ क १ (पार पू*५।३।१४)। १ = =, ++ 7 -व ४ ६ व्ठः ] महादेवदीक्षितविरचितोञ्ञ्वलाध्याख्यासमेतम्‌ । ` १५९ फं मवति। वेत्ता तु भार्याया न्धा कषतर व्यर्थमेव तनतुमेतं कुरुते, आत्मसतात्करोति । : इतिशब्दो गाथाप्तमाप्तौ । एतच्च क्ेत्रिणोऽनुज्ञानमन्तरेण पुत्रोत्पादनविष्यम्‌ । यदा चु केतरी वन्ध्यो रुणो वा प्राथेयते मम कषत्रे पुतरमुत्पाद्यतेति यदा वा सेतानक्षये विधवां नियज्ञते यथा विचित्रवीथस्य कषत्रे सत्यवतीवाक्यान्द्याेनोत्पन्ञः पृत्र उभयोरपि पुत्रो भक्ति बीजिनः केत्रिणश्च। तथा च।ऽऽचार्योऽपि गृह्य आह- यदि द्विपिता स्यादेक्ेकस्मिनिण्डे द्वौ द्वावुषक्षयेदिति । याज्ञवल्क्योऽप्याह-- न्दे (षि + दि, अपुत्रेण परकेत ति(नि)बोगेत्पादितः सुतः । उमयोरप्यपतौ रिक्थी पिण्डदाता च धर्मतः ॥ इति । ` ` नारवोऽपि--ग्ामुष्यायणकेो दद्व म्थां रिण्डोद्के एय्‌ | । रिकथ्यादवै प्तमद्ध्याद्धीजकेत्रिययो(्रवतो)स्तथा ॥ इति । यदि पूवेवत्यादिषु दोषः कथं तर्हि [उतथ्य]मारद्वानौ व्यत्यस्य भार्ये जग्ुः(गमदुः) । वततिष्ठशचाण्डाटीमत्तक्ष)मालाम्‌ । [५ज।पतिश्च | स्वां दुहितरम्‌ ॥ १ ॥ इष्टो ध्ेव्यतिक्रमः साहसं च पूर्देषाम्‌ ॥ ७ ॥ सत्यं इष्टोऽयमाचारः पृतेषाम्‌ । स॒ तु धमम्यतिक्रमो न अर्मः । गृष्यमाणा(ग)ोकार, णत्वात्‌ ॥ ७ ॥ न चैतावदेव पताह च पूर्वेषां १ । यथ। भ।मद्भ्न्येन रामेण वितृवधनाद्विचा* कि 0 क रेण मातुः शिरश्छिन्मिति किमिदानीं तेषामपि दोषः । नेत्याहइ-- तेषां तेज) विशेषेण मरत्यवायो न विधते ॥ ८ ॥ तादृश।(शं) तेषं तेजः । स्देवंविैरपि पाप्मभिमे प्र्यवयन्ति | तथयैषीकातृ् म्नो प्रहुयत शवे देषां पाप्मानः भहूयन्ते ॥ < ॥ न चैतावतोऽवोचौनानामपि तया प्रहङ्घ इत्याह-- तदन्यीक्ष्य परयुज्ञानः सीदत्यवरः ॥ ९ ॥ तदिति ‹ नैपुसकमनपुंसकेन † इत्येकशेष एकवद्धावश्च | तं व्यतिक्रमं तशर(च) पाहसमन्वोक्ष्य परयञ्ञ।नोऽवर इदानी तनः पदति प्रत्यवेति । न श्यभि; सर्व दहतीत्य" स्माकमपि तथा शक्तिरिति ॥ ९ ॥ अत्र प्रसङ्गेनाऽऽह-- ~~~ ~ --~~ ~^ = १ " अक्षमा वसिष्ठेन संयुक्ताऽधमयोनिजा ' ईति (मन स्दृ० ९।२३ ; 1२ (पा जर ॥ ॥ # ६९ )। 1 ५५ क १६४ .. -.त्यपाढविरनितं शरौरमूत्दू-- | ९७प्रे- दानं च॑ कयध्मश्वापत्यस्य च च विद्यते ॥ १० ॥ दनग्रहणेन विक्रयोऽपि गह्यते । त्यागसाम्यात्‌ | कयधमं इति च प्रतिप्रहस्यापि ग्रहणम्‌ । धर्म्रहणात्स्वीकारपराम्याश्च | अपत्यस्य दानप्रतिग्रहक्रयविक्रया न कतन्या इति } द्वादश विधपुतराषिषये दत्क्रीतयोरपि पृश्रयोमेन्वादिभिः एठित्वान्नायं सामान्येन प्रतिषेधः | 1 तहिं । उ्येषठ५त्रविषय एकपुत्रविषयः खीविषयो वा । तथा वतिषठः-- न उयेषठ परं द्यासमतिगृहीयाद्वा स॒ हि सेतानाय पूर्वेषाम्‌ । न खी पुत्रे दधास्रति- गृहणीयाद्वाऽन्यत्रुत्ञ।न।द्देः । पतर प्रतिम्रहीऽन्बनधृनाहूस रानि च।ऽअवेद्य निवेश. नस्य मध्ये भ्याहृतेषु । याज्ञवरक्यः-“नाति(ित)क्यं तखोषश्च सुतानां चैव विक्रयः › इति । बहवुचत्राह्णो(गे)ऽपि श्ुनशिषार्परनि दश्यते--‹ घ ` ज्येष्ठ पुत्र निगृण्डीत्‌ (हान) उवाच .' इत्याद । पत्प्रकरणेऽपत्यशन्दरोषाद्‌।ने (तं) . स , श्येष्ठपुत्रावैषयत्वस्ष लिङ्गम्‌. (न पतत्यनेनेत्यपत्यभिति । त कऋणमस्मिन्त् नप| त |्यसृतस्वं च गच्छति । पिता पृ्रस्य जातस्य १येचेज्नीवतो मुखम्‌ ॥इति ॥ !* ॥ दिवा दुहितृमते दानं काम्यं धरमाथे९ शरूयते तस्माद्‌दुहितृमतेऽधिरथः श्तं देय॑तन्मिथुया इ. यादिति तस्यां कयश्चन्दः सभ्सतुतिमानरं धमय « संबन्ध; ॥ ११॥ आ विवाह दुहितृमते दानं कनिद्ेदे श्रूयते । तेस्माददुहितृमते रथेनाधिकं गवां शतं देयम्‌ । तच्च दुहितृमन्मिथुया कुयोभिथ्या कुयौत्‌ । मा देवानां मिथुयाकमौग- पेयमिति हि श्रूयते । मिथ्य करर्यादिति कोऽथः । वरायैव पूमरदद्यादिति । तदिदं दानं ४. काम्यं कामनिमित्तं ‹ यथा युक्त) विवाहस्तथा युक्ता प्रजा मवति † इति ऋषिदुल्याः - ` पत्रा यथा स्युरिति । ततश्च षरमाश्च( य ) न क्रमार्थम्‌ । व्वुतस्तस्यां तिवाहाक्षियायां कयशब्दः कचितसतौ दरयते [स] पस्ठ॒तिमात्रम्‌ । दरव्यप्रषानपतम्यात्‌ । न मृषूयक्रय. प्रतिप्‌द्नायम्‌ । कुतः । यस्माद्धमेोर्ये सेबन्धः । अन्न शेषः पूरणीयः (द)पत्योरिति । जरहयदुहितृमते मिथुन गाओ देयातिति । अ्रापयेष एव न्यायः । अत्र मनुः-- याप्तामादृदते दुक्कं ज्ञातयो न स्र विक्रयः । अ्ेणं नव( तत्‌ )कुमारीणामान( च )रस्यं च वेषम्‌ ॥ इति । । गरम मर १ आद्यान्तिमचकारद्रयं ₹, पुस्तफे न द्ययते । ८ १ ६ १5 महादेबदीक्षितविरवितोऽ्वराज्याख्यासमेतमू । १६१ एतश्च प््ैदानं करये धर्मस्य विधत इत्यत्र म्यमिचारनिवृ्येमित्यु क्म्‌ ॥ ११॥ भथ दायविमागः- एकषनेन ज्येष्ठ तोषयित्वा जीवन्पु्रेभ्यो दायं बिभजेत्समं छी वमुन्मत्तं प्रतितं च परि. ` हाप्य ॥ १२॥ एकेन प्रधानेन केनचिद्धनेन गवादिना उये्पुत्र तोषयित्वा तृक्तिं कृत्वा जीवज्ेव पतरभ्यो दायं विभनेत्‌ । पमं ह्वीनमुत्प( न्म )तते. पतितं च पारेहाप्य । आत्मना परस्परं च । तेषां सामान्यामिवानात्‌ । करम( मा )तं च स्वयमावर्जितं च छवीबादी. न्वजंथित्वा । हीनादिप्रहणे जत्यन्वादीनामप्युपक्षणम्‌ । यथाऽऽह मनुः-- अनह( नेशो ) छ्ीबपतितौ जात्यन्धनभिरौ तया । उन्मत्तनडमूकाश्च ये केचन निरिन्द्रियाः ॥ इति । अन्वादीनां पुत्रसद्धवि तेऽशहराः | एवमुन्मत्तपतितौ । हीबादयस्चु मतैव्याः | अत्र विमागक्रालः स्टृत्यन्तरवशाद््राक्षः । तत्र नारदः-- मातुरनिव्ते रजति भत्ता भगिनीषु च | निवृते वाऽपि मर(रम)गातिितयंपरतसहे ॥ इति । यदा ब पुत्राणां एथक्षमानुषठाने शक्तिपतन्धस्ततः क्षि कालः । तलिन्याः (नवमो) यक्‌ क्रियते(नत) इति दशनात्‌ । जी वज्निति वचनज्जीवननेव। वये पत्र न्विभनेत्‌ । शष धमे इति प्रतिपादनाय । अन्यथा तदुनैधेकम्‌ । अनीवतोऽप्रङ्गत्‌ । स्छत्यन्तरेषु स्वयमर्जिते पितुरिति(च्छ)या विषमविमागो दरधितः । न स घर्मं इत्याचायंस्य पक्षः । भायौया अप्येशो न प्रद्रितः । आत्मन एवांशस्तस्या [अ]प¶ीति मन्यते । वक्ष्यति च ‹ जायापत्योने विमागो विधते › इति । केचित्त पितुदरौषशवित्याहुः- 4 द्वव्षो प्रतिषयेत विमजन्नत्मनः पिता › इति । द्य((शीन।)त्‌ । अयमप्याचार्यपक्तो न भवति । यथा पुत्राणामेकं एवांशः पमायौणां तथा वितुरषीति । यद्वा पुत्राणमेवांश्- साम्यमात्मनस्त्वषिको न दोषाय । अत्र हारीतः-पिताऽञग्रयणः पुत्रा इतरे अरहा: यषाऽऽ्रयणः स्कन्देदुपदस्येदितरेम्यो गृहीयादिति। विभागा परिजोजीवनामाने पूत, फोम्यो प्रो्यमित्युक्तं मवि । इति वा विमामः ॥ १२ ॥ ३१ ~. ६६२ -: --्ल्याषादविरचितं अौतसूतरषू--- > २७ षभ ते कुटुभ्मिनि तद्धनस्य [- गतिमाह ]-~; ` :~ ` ` । पत्राभावे सपिण्डो यः मत्यासन्नः ॥ {३॥ , “ क 3 पुरामाव इति वचन।त्सत्सु ते त एव गृहौीयुरविशेषात्समम्‌ । तत्र नारदे विदोषः । > १ यच्छिष्टं प्रीतिद्‌ येभ्यो इत्वणी पैतृकं ` च यत्‌ । भातुभिस्तद्विमक्तव्यमृणी स्वद्न्यथा पिति ॥ सति । ` कौत्यायनस्वु-- आता) पितृन्यमतृम्यां कुटुम्बमृणे कृतम्‌ । ` विभोगकष्े देयं तद्विकिथभिः सवमेवहि ॥ इतिं । क. श {~ पिदुरूष्वं विभजतां माताऽप्यश तमे हरेत्‌ ॥ # € इति याज्ञवल्क्यवचनं तदत्र नोक्तम्‌ | पुत्ेरेव वृत्तिरस्था इति । तथा च मनुः-- पित रक्षति कौमारे मतां रक्षति यौवने । पत्रस्पु स्थाविरे भवेन नली स्वातन्त्यमहंति ॥ इति। एषं मादुरप्यमावे तद्धने मदः कुषटन्धं॑स्वयमर्जितं पुत्रा अरत्ताश्चदूदुहितरः समं गृह्णीयुः । ० ल्ञीधनं तद्‌पत्यःनां दुता च तदृशिनी । .* अग्रता चेत्समूढ। तु मते प्ता न" तृकम्‌ ॥ इति । बृहस्पतिः-- पितृकुररन्पं च (चा)परत्ता एव दुहितरः । जं मादुस्तु पैतृकं यत्स्यात्छरक्चरीमाग. एव सतः ॥ इति मनुः । अ प्रत्ता दुहितरः एताश्च व्यचर्‌(मजं)प्तद्‌। । जनन्यां स्थितायां ठ समं पर्वे पहोद्राः ॥ मनेरन्मातृकं रिक्थं मगिन्धिश्च सनाभयः ॥ इति च मानवे | अनर व्यास्नः--असछृतस्त्‌ ये पुत्राः पैतृकादेव ते घनात्‌ । धस्कारया घतूभिर्जयष्ठः कन्यकाश्च तथाविधाः | इति । ॥# अत्र क्रमविवाहे बृहस्पतिः-- ~ ब्रह्म्षत्रिविदूशुद्रा विपोत्पन्ना्त्वयुक्रमात्‌ | चतुलिद्रचेकमागेन मनेयुप्ते यथाक्रमम्‌ ॥ ्ेत्रनचिद्व्येकभागा विदुस दूव्येकम।गिनौ || इति | १ पटकः ] महदवदीक्षितविरवितोज्वलान्यारूयासमेतमू | १६३ मानवे ष स्पष्ृक्तम्‌-- =“ सर्वं वा रिक्थजातं तदशधा प्रविमज्य तु। सम्यग्विमां कुर्वीत विधिनाऽनेन धभैवित्‌ ॥ चतुरो ऽशान्हरद्विप्रज्लीनंशान्कषत्रियासुतः । द्यु हरेदद्रचेशमेशं शूद्रपुतो हरेत्‌ ॥ यस्य तु ब्राह्मणी वन्ध्या मृता व्‌ तत्र तु प्रनाः। ्त्रियादिसुत।ज्जीणि क्रमादि(त्र)दे(दचे)कमागतः ॥ यस्य त्वेकस्थामेव पुतः स सवै हरेच्छ्धा पुत्रवती । यथाऽऽह देवटः- अ(आ)नुोभ्येकपुत्र्तु षिवु सवैस्वम।रवेत्‌ । निषाद्‌ एकपत्रसतु विप्रस्थैव तृतीयमाक्‌ ॥ द्रौ सकु्पः(ल्यः) स्रिण्डो व। स्वेधाद्‌।ता स्वयं हरेत्‌ ॥ इति । निषादः १।रशवः । कत्रविषये वृहस्पतिः-- न प्रतिप्रहमृदेया क्षत्रियादिपुताय वै | यद्यप्यस्य पिता दद्यान्मृते विपरापुतो हरेत्‌ ॥ शूद्रो द्विजातिभिजोतो न भूमेमौगमहेति । स्वजाताव।प्नुयावैपरिति घर्मो व्यवस्थितः ॥ इति 1 याज्ञवस्क्योऽपि-- जातो हि दास्यां दुद्रेण कामते।ऽशो(श)हरो भवेत्‌ । मृते पितरि कुयैस्ते(तं) भ्रातरस्त्वधेमागिनः(कम्‌ ) ॥ इति । भायोविषये विष्ण मातरः पश्रमागानुप्तारतो मागेहारिणः (ण्यः) ॥ इति। ओरपतः पु्रिकार्बानः कत्रः पुत्रिकासुतः । पौनर्भवश्च कानीनः सहोढो रू(गु)ढसेमवः ॥ दत्तः क्रीतः स्वयदत्तः छत्रिमश्चापि बिद्धकः । यत्र कचोप।(तपा)दितश्च पत्राख्या दश्च पश्च च ॥ ` अनेनैव क्रमेणषां पूर्वाभावे परः पर्‌ः | पिण्डद ऽश हरश्चेति प्रयाणे (प्रायेण) स्मृतिषु स्थितिः ॥ ` तेत्रौरसो धरमपत्नीजः शवर्णापवशाख्लविहितायाम्‌ ' इति पव्मक्तः । नौतमः- १ त त्पजेतसुत्िकामनपत्ये(यो)ऽ नं प्रनापतिः() वाप्ताऽस्मदभेमपत्यामिति संवा्येति | १६४ पैत्याषाढविरचितं भोतसूश्रषू-- २५ परभे- बृहस्पतिः-एक एवौरसः पिव्ये षने स्वामी प्रकीर्तितः । तत्रव पतिका प्रोक्ता मतैन्यारत्वपर (रे) स्छताः ॥ इति । अत्र मनुः-पुत्रिकायां कृतायां दु यदि पत्रो न (ऽनुनायते । पतमस्तत्र विभागः स्याज्ज्येष्ठत। नास्ति हि क्ञिया; ॥ इति । याज्ञवह्क्यः-अपृत्रेण परक्षेत्र नियोगोत्पादितः सुतः । उभयोरप्यसौ रिक्थी पिण्डद्‌।ता च धमैतः ॥ इति । अयमेक श्वोत्पाद्‌धिवुर्बीनक्ेप्तु क्षेत्रज; । बृहस्पतिः-पीश्नो यः पुत्रिकापुत्रः स्वगंपराधिकरावुभौ । रिक्ये पिण्डाम्बुदाने च समौ संपरिकीतितो ॥ इति । कश्यपः -सप्च पौनमेवाः कन्या वजनयिा; कुडाषमाः । वाचा दत्ता मनोदत्ता कृतकौतुकमङ्गङा ॥ ` उदकस्सरिता या च या च पाणिगृहीतिका । अभ्रिं पिता या च पुनभूपरस्तवा च या ॥ इति। कात्यायनः छ्कीबं विहाय पतिते या पनठेमते पतिम्‌ । तस्यां पौनर्मबो नातो म्यक्तमत्पादकस्य सः ॥ इति । मनुः पत्र(वितु)वे्मानि कन्या तु ये पूत्र जनयेद्रहः । तं कानीने बदेनना्ना वोदुः कन्यामद्धवः ॥ इति । नारदः-- कानीनश्च सहोढश्च गृदायां यश्च जायते । तेषां वोदा पित ज्ेयस्ते च मागहराः षितुः ॥ इति। बतिष्टः-- अप्रत्ता दुहिता यस्य पुत्र विन्देत तु्यतः । | पोत्री मातामहस्तेन नू(द)घात्िण्डे हरेद्धनम्‌ ॥ इति । अनूढायामेव ृतायां मातामह्या पुत्रः । अन्यथा वोदुः । मनुः-या गर्भिणी संच्कियते ज्ञाताऽन्ञाता सती पुनः| वोदुः स गर्भे) मवाति सहोढ इति वोच्यते | उत्पद्यते गृहे यस्य न च ज्ञायेत कस्य प; | , प्त गृहे गद उत्पन्नस्तस्य स्यायस्य तल्पजः ॥ इति । दत्तः पृवैमेवोक्तः । पैठीनसिः “अथ दत्तक्रीतङ्रिमपुत्रिकापुत्राः परपरिग्रहण(गे) प्रायेण(आर्वेण) भातास्तेऽसग(ह)तकुीना चामुप्यायणा मवन्तीति । | > । १ # ^~ ॐ ६ "4: ] मशदेबदीक्षितविरवितोञ्ञ्वलाज्याख्यासमेतम्‌ । १६५ भरतृणामेकनातानामेकशचतपुत्नवान्‌ भवेत्‌ | वे ते तेन पृत्रेण पुत्रिणो मनुरत्र्वत्‌ ॥ क्रीणीयाद्य्त्वपत्यार्ये मातापित्रोयैमन्तिकात्‌ । प क्रीतकः सुतस्तस्य सदृशोऽसदृशोऽपि वा ॥ मातापितृविहीनो यस्त्यक्तो वा स्यादकारणात्‌ । समान(आत्माने) स्पकश्ंयेयस्य स्वयंदत्तस्तु स स्मृतः ॥ इति । सदृशे तु प्रकुथीततं (चं) गुणदषविवर्जितम्‌ । पत्रं पत्रगणियुक्तं स विज्ञेयस्तु इत्रिमः ॥ मातापितृम्यामुत्सषटं तयोरन्यतरेण वा | स( ये ) पत्रं परिगृहणीदपि(ष)विंद्धः प्र उच्यते ॥ ` सवै एते सरमातीयाः । ‹ सजातीयेष्वयं प्रोक्तस्तनयेषु मया विधिः ' इति यान्न. वल्वंयवचनात्‌ । विष्णुः-- । | मत्र कचृलोत्पादितस्ु दवादश इति । या्षवस्क्यः~ पिण्डद) ऽश्हरभ्ेषा पृवांमवे परः परः ॥ इति । मनुः-- मनय मरयकऽमवि पापीयान्‌ रिकियमरति ॥ इति । नारद्‌ः-- कमदेते ्रवतन्ते मृते पितरि तद्धने । ज्यायसोऽज्याय्तो मवि जघन्यस्तदवाप्नुयात्‌ ॥ देवरः-- सरवे नौरपत्येते पुत्रा द्‌( द्‌। )यहराः स्मृताः । जौरमेषु न दु्यं ते तेषु च्येष्ठा ( ज्येष्ठ्यं ) न तिष्ठति । तेषां सवण ये पुत्रास्ते तृतीयांश मागिनः । शेषास्तमुपजीवियुभ्रपताच्छादनपंमृताः ॥ इति । मनुः-- ष्ठ तु क्षे्रनस्यांशे प्रद्यातवैतृकाद्धनात्‌ । ओरसो विभजन्द्‌।यं पिञ्ये पश्चममेव वा ॥ इति। नृहस्पतिः--के्रनाद्याः सुतास्त्वन्ये पश्चषटूपप्तमागिनः ॥ इति । हारीतः विमनिष्यमाणा एकविं कोनीनाय दद्यादन्तिमे( द्विशं ) गोनमैवा. येकोनरविशं द्वयामुष्यायणायाष्टाद्क्षे्रनाय सषदशं पृत्रिकोगरमपत्रायेतरानौरसरायेति । वतिष्ठः-पृत्रं॒प्रतिग्रहीण्यन्निति प्रक्रम्य तर्मिशचित्मतिगृहीत ओर उत्पद्यते चतुर्थमागिति । एवमेतेषु आ्ञेषु वि्मानेषु॒यदाचार्येण पृक्तं “ तेषां कमभि; बै १६६ “: “ ततयापादविरवितं श्रौतसूभषू्‌ ~, ` [ २७्रे- संबन्धो दायेनाष्यतिकरमश्च › इति ' तद्धपतनीनेष्विति कत्रनादीनां समांशहरत्वपर ‡ तिषेषपरं वेदितव्यम्‌ । अथाविमज्यम्‌ । मनुः-- अनुपघ्नन्‌ पितृद्रव्यं श्रमेण यदुपार्जितम्‌ । ` स्वयमीहितठम्षं तच्छकामो द्‌तुमहेति ॥ इति । कात्यायनः--न( ना )विद्यानां [ तु ] वैयेन देये विद्याधनात्कचित्‌ । समे विद्याधिकानां तु रय वैन तद्धनम्‌ ॥ ` परमक्तप्रदानिन प्रावि यद्‌।ऽन्यतः । ` तथा प्रां तु विधिना त्रि्यप्राहं तदुच्यते ॥ इति । व्याप्तः--पितामहष्तृम्यां च दन्तं मात्रा च यद्भवेत्‌ 1. , ¦ तस्य तन्नापहतंम्यं शौयमार्याधनं मवेत्‌ ॥ इति । र याज्ञवल्क्यः क्रमादभ्यागतं दर्यं दु(हछतमभ्युद्रेत्तयः। , ` ` | दायदेम्यो [न] तदययाद्वि्यया छन्धमेव च ॥ येभ्यो(पत्यो) जीवति यत्ज्लीभिरखंकारो त्पृूतो मवेत्‌ । न तं भनेरन्दायादा मज्ज(भन)मानाः परतन्तिते॥ ˆ न्याप्ः--प्ताधारणं प्रमाश्चित्य यतिकिचिद्वाहनायुषम्‌ । शौयादिनाऽऽपनोति धनं ्रातरस्तत्र मागिनः॥ तस्य मागद्वयं देयं शेषास्त्‌ स्मम।गिनः ॥ इति एत्रविमागः । तद्मावे त॒ रतस्य यः प्रत्याप्तन्नः प्तपिण्डः प क्ष दायं ठमेतेति वक्ष्यमाभेन ॐ पैनन्धः | ^“ लपमागाश्चुथो्याः पिण्डदस्तेषां सराष्टादशं क्षेत्रजाय सदशं पृत्रिकागभं पत्रायेतरानौरपतायेति । विषः पत्रे प्रतिपरहीष्यन्निति प्रक्रम्य तसिमिश्चित्मतिगृहीति चोरप्त उत्पद्यते घतु्म।गिति । एवमेतेषु शालेषु विद्यमानेषु यद्‌ चार्येण पूर्वमृक्तं तेषा कर्मभिः सबन्धो दायेनाम्यतिक्षमश्वेति " । ठेपमागाश्वतुयाद्याः वत्राः पिण्डिमागिनः । ` पमः विण्डदस्तेषां प्ापिण्ड्यं साएपौरुषम्‌ ॥ इति । सपिण्डलक्षणम्‌ | तेषु या. यः प्रत्याप्त्नः प्त प्त गृह्णीयात्‌ । भ्यौ तु रिक्थभराहिणः स्षपिण्डा रकेयुने तु दायाद्‌) इत्याचायैस्य पक्षः । श्रूथते हि तस्माल्जिये। निरिन्धिया अदायादी(दा) इति । मनुरषि- । 0 १ इतं आरभ्य (दायिनाव्यापकमश्वेति' ईखन्तो पन्यो द्विरिरि त इति । भति अग्रासड्णिकवात्‌ । षटडः † पहादेवदीक्षितविरवितोज्ञ्वान्यारूथासमतप । १६७ निर्सिनद्रिया अदायादा क्ञिधो नित्यमिति श्रुतिः ॥ इति । मन्न प्पिण्डाद्यमवे बृहस्पतिः-- - ; | अपू(न्योत्र बराह्मणाक्तितु राजा घर्मेपरायणः । : तत्ज्ञीणां जीवनं दद्यादेष न्या(द्‌)षति्िः स्यतः ॥ अननां तण्डुटपरस्थमपराह्े तु तानम्‌ । वप्र द्विपणक्रीतं देयमेतत्रिमासतः ॥ एतावदेव प्ताध्वीनां चोदितं विषवाश(ष)नम्‌ । वसनस्य।शनस्यैव [तथेव | रजकस्य च ॥ व्ययं व्धपोह्य तच्छि€ दायदानं प्रकल्पयेत्‌ । ` धूमावप्तानिकं श्राद्धं द्यायां ज्ञानतत्पर। ॥ वप्तनाशनवापरंति विगणस्य(य्य)[धवे] सृते ॥ इति । भ्यसः द्विप्ताह्तात्परो दायः क्ञियै द्याद्भनस्य तु । यततद्धशरौ घनं दत्तं ता यथाकाममप्नुयात्‌ ॥ पणानां दवे सहते तु परिमाणाय द्विषाहस्ः । एवं वरो दायः क्जिया नाविक इति। एतदप्रभूते ज्ञातश्च न रकेयुरिति ए(शङ्कायां) पत्नौ दुहितरश्त्यादि यानि पर्या दायप्रा्ठिपराणि तान्यप्येवमेव द्रष्टव्यानि | अत्र पितरि भ्रातरि च सोदर्ये जीवति सोदरये। भाता गृहवीयादित्थेके । तथा च शङ्खः-*अगुत्रस्य स्वर्यातस्य भातुगामी द्रव्यं तदमावे मातापिरौ सेभयातां पत्नी वा उयेष्ठा › इति । देवः -ततो द्‌।यम पत्रस्य विभजेरन््होदराः । कस्या दुहितरो वाऽपि ही(ि)यमाणः पिना(ताऽ)पि च ॥ पवणो भ्रतरौ माता भायां चेति त(योधाक्रमम्‌ ॥ इति । यन्ञवसकयः-तखषटिनत्तु संदष्ट सोदरस्य तु सोदुरः । द्यश्च परेश्वरं (तस्य च तप्य च ॥ अन्योदर्यसतु संखुष्टी नान्योदरयषनं हरेत्‌ । सैष्ट्यपि च आद्दयत्सोदूरये नान्यमातृकः ॥ इति । सोदर्येऽपि विशेषवचनात्पत्नीद्‌ हितरशत्यत्न भातृग्रहणमपि मिन्नोद्रविषयमपि रस्याप्तत्तिविषयातिवतषेति वयम्‌ । तद्मावे भाता सोदयैः । तद्‌ मावे तत्पुत्राः । तद्‌- मवे भिन्नोदराः । तदमावे पितृन्य इत्यादि दरटम्यम्‌ । मात्राद्योऽपि क्ञियो जीव. नमात्रं छमेराक्नेति ॥ {३ ॥ १६८ ` ` सत्थाषादविराचितं भौतसूच¶- [ २५ प्रभे तदभाष आचाय आचार्या मावेऽन्तेवासी इत्वा सदर्थेषु धमेकृत्येषु षोपयोजयेत्‌ ॥ १४। 4 सपिण्डामाव आचार्ये धनं हरेत्‌ । वरस्याम।वेऽन्तेवापी हरेत्‌ । हत्वा च तदुर्ेष अभेकृत्यषु तटाकलननादिषूपयोजयेत्‌ । वाशब्दात्स्वयं नोपमुज्ञीत | १४ ॥ दुहिता वा ॥ १५॥ | दुहिता वा ] दायं हरेत्‌ । पुत्रा माव इत्येके । अनन्तरोविषयमित्यन्ये ॥१९॥ सवौभावे राजा दाय हरेत्‌ ॥ १६॥ प्््रहणाद्न्धूनां सगोत्राणां चाप्यमवे ॥ ११ ॥ ज्येष्ठो दायाद इत्येके ॥ १७॥ एके मन्यन्ते ज्येष्ठ एब पुत्रो दायहरः । इतरे तमुषनीवेयुः । सोऽपि तान्‌ बिम यात्‌ पितेव परिपाङयेदिति । तथा च॒ गोतमः- पवी वं ) पूर्वन्येतर्विमुथात्‌ । इति ॥ १७॥ देशविशेषे स॒वे कृष्णा गावः कृष्णं भोपं श्ये स्य ॥ १८ ॥ कचिदेशे पवण।दि उयेष्ठस्य माग इत्याहुः । भूमो जातं ममं षान्यं माषादि । कृष्णायप्तमित्यन्ये ॥ १८॥ रथः पितु; परिभाण्डं च गृहे ॥ १९॥ रथः पिदुरते( शः) गृहे च यत्परिभाण्डभूपकरणं पीठादि तदपि ॥\९॥ अलंकारो भायोया ज्गातिधनं चेत्येके ॥ २० ॥ चै भार्यास्तु धृताङुकारोऽशो ज्ञातिभ्यः पितृभ्यश्च य्ठन्धे धने तच्ेत्यक्े मन्यन्ते ॥ २० ॥ । । तच्छासैर्विपतिषिषद्धम्‌ ॥ २१॥ ॥ २१॥ उयेष्ठो दायाद्‌ इत्युक्तं तच्छा्लविरु्धं द शयति-- मुः पुत्रेभ्यो दायं व्यभजदितयविशषेषेण श्रूयते ॥ २२ ॥ पुत्रेभ्य इति बहुवचननिरदेशाद्रविशेषश्चवणं तत्र चोद्यम्‌ ॥ २२ ॥ क अथापि शस्माज्ञ्यषठं पुत्र घनेन निरवसाययन्ती- त्येकवच्छ्रयते ॥ २३ ॥ $ ६ ट्टः ] पहादैकदौ कषितविसवितोजबराश्वारूयासमेतपू । १६५ अथापीति ननु चेत्य: । ज्येष्ठ पतरं घनेन निरवततायय्‌| न्ति ए्थकनुवै [नतीत्ये. कवच्छृयते यथेक एव ग्येष्ठो दायादस्तद्नुरूपमपि श्रूयत इति ॥ २३ ॥ परिहरति- तथाऽपि नित्यानुवाद्मविधिमाहुल्यांयबिदो यथा तस्मादजावयः पर्ूना\ सह चरन्तीति तस्मात्स्ना- तकस्य मुख रेफायतीव तस्माद्वस्त अ ] श्रोत्रिय द्जीकामततमाविति ॥ २४॥ तयेति परिहारोपक्रमे । पशनां मध्येऽनाश्वाबयश्च जातिमेदेऽपि सह चरन्ति । रेफा शोभा । इह तु तदवत्यवे(मे)दोपचारः । तत्सं जातकस्य मुखं कुण्ड्ादिना शो मते । इवशब्दो वाक्याटंकारे । श्रोत्रियस्य ज्ञीक।मतमत्व[माचा]यैकुटे चिरकालं ब्रह्मचारि. बाप्तत्‌ । यथेतानि वाक्यानि दष्टम।वमनुतिष्ठन्ति न पिचिद्धिदधति | तथा तस्माज्ञ्पे ठं पूत्रमित्यादिकमपीति न्यायविद्‌ आहुः; । न च केवटमयमेवानुवाद्‌; किं तहिं ‹ मनू पुत्रेभ्यः ' इत्यप्थनुवाद्‌ एव ॥ २४ ॥ स्वे हि धमयुक्ता भागिनः ॥ ६५॥ हशब्द हेतौ । यस्मदेतावनुवादौ न ॒कष्यनिद्विषायकौ तस्माय ` धर्मयुक्ता; पत्राः सर्वं एव ते भागिनः ॥ २९ ॥ यस्स्वषम्‌ण द्रव्याणि प्रतिपाद येज्ञपेषठोऽपि तम भागं इयत्‌ ॥ २६ ॥ ( खर ७ ) । यतु उयेष्ठोऽप्थ्मेण परतिपाद्यति द्रव्याणि विनियुङ्क्ते तावाद्विमागेऽपि न ददात्‌ । ऊर्वं विमागे तु अतरः | अपिशब्दाक्कि तु नान्थामिति उ्ये्ठत्य प्राषान्यं ख्य. प्यते ॥ २९ ॥ (खर ७ )। ‹ जीवत्पु( नपु पत्रेभ्यो दायं विभजेत्‌ › इत्यत्र मायया मगो न प्रद्क्ितस्तत्र कारणमाह- जायापतयोने विभागो विधते पाणिप्रहणाद्धि सहत्वं कर्मसु ॥ २७ ॥ -कर्मीयै द्रभ्यम्‌ | जायायाश्च न प्रयकमेस्वनिकारः । कं तहि । सहमवेन । ‹ य. श्त्वयां षर्मश्च[ रित ]भ्यः सोऽनया सह ' इति वचनात्‌ । तत्कि पृथग्््येणेति ॥ २७४ || ॥। ---- ~~ ग `~ ~ध १७ पुस्तके कुवीत ' इति पाडः ( ३९ च १७७ ` ` क्याशदविरवनितं श्रौतसूतेष्‌ -- । २७ प्रभे- तथा पुण्यक्रियासु(करेषु) ॥ २८॥ | 4 प ुष्यफटेषु स्वगौदिष्वेपि तथा सरहत्वमेव । ‹ दिवि ज्योतिरजरमारभेताम्‌ › इत्या. दिभ्यो मन्त्रडिङ्गेम्यः ॥ २८ ॥ ्रव्यपरिग्रहेषु च ॥ २९॥ रन्याजैनेप्वपि प्हत्वमेव । तत्पतिरा रजयति जाया गृहे निर्वहतीति योगकषेमावुमाव। घ( भयाय )त्ताविति द्रव्यपरिग्रहे सहत्वम्‌ ॥ २९ ॥ ` एतदेवोपपाद्यति-- न हि भर्तृविभवासे खियो( च्या ) नैमित्तिके, दाने स्तयमित्युपदिशन्ति ॥ ३० ॥ ॥ हि यस्माद्धतवि५वपे पति च्छिन्दल्पाणि.. द्चादिलादिक्दाने, छते मार्याय(न ^ सतोयभित्युपदिशचन्ति धर्मज्ञाः । यदि मतुरेव दरव्यं स्यात्स्यादेव स्तेयम्‌ । नैमित्तिकं दान इति -~ वचनादून्थयान्तरे स्तेयं , भवत्येव । एतदेव द्रन्ये साधारणेऽपर द्म्प्योषस्यं यत्प. पियेष्टं विनियुङ्क्ते जाय। त्वेतावदेवेति । न च पत्युः स्त(स्व )्रन्यस्य विनियोगः(ग) जायाय। अनुग( म )चयेज्ञा | स्वतनतरत्व।त्‌ । स्वतेन्त्रोऽप्यपी गृहे यथा राजा र्ट । अत एव भायाया न स्तेयशङ्का = मतुः ॥ ६० ॥ एतेन देशङ़खधमा व्याख्याताः ॥ ३१ ॥ , ज्येषे दाया[ दः ' इय | दिकं शल्ञविप्रतिषेधाद्परमाणकमित्युक्तम्‌ । एतेन देशम श्च व्याख्याताः । शा खविपरतिषिद्धा मातुपुत।परिर्णयनाद्योऽप्रमाणं विष्‌. रीता; प्रमाणमिति । गौतमोऽप्याह--देशकुकषरमाश्चाऽऽ्येरेव( माः शाैरवि रुद्धा; प्रमाणमिति ॥ ६१ ॥ मातुश्च योनिदवन्पेभ्यः पितुश्राऽऽसप्तपारपुरुषा- श्रावता वा संबन्धो ज्ञायते तेषां परेेषूदकोप- स्पशेन गभौन्वजेपित्वा परिसेवत्सरान्‌ ॥ ३२॥ मतुरयोनिनन्धा मदुहाद्यः । पितुश्चऽऽपत्मत्पुरुवात्संबन्धाः सपिण्डाः । यावता षा पतापिण्डच न्तरेण संबन्धो ज्ञायते स्मयते तव्नन्म( ना ) नाना चामुपष्मायमस्मा(स्म) त्कूटस्थस्य वंश्यः । एवमेवेनामेति । तथ। च मनुः-- 6: + सपिण्डता नु ( ठु ) परुषे एमे विनिवतैते | पतमानोदुकमावप्तु जन्मनाक्ञोरवेद्‌त ( ने ) | इति | त ९ पः] महादेषदी्षितबिर चितोञ्ज्य लाग्याख्यासमेतप्‌ । १५१ तेषा प्रेतेषु स्तेषृदकोपस्परशनं मरणनिमित्तं खानं कर्तव्यम्‌ । गर्भन्नालान्परिसंव- त्सरान्वजौयेत्वा । बाेषु सूतेषु स्नानं न करतन्यमिति ॥ ३२ ॥ | मातापितरावेव तेषु ॥ ३३॥ तेषु बलेषु सृतेषु मातापितरवेवेदकोपस्परने कुर्याताम्‌ ॥ ३६ ॥ हरतारश्च ॥ ३४ ॥ । ये च तान्वाठान्मृतान्हरन्ति निहन्ति तेऽप्युदको प्रशं कू्यौरेति ॥ -३४ ॥ भायोयां परमगुरुस\स्थायां चाऽऽकाटमभोजनम्‌ ॥ ३५ ॥ मायां पत्नी । परमयुरव आचार्यमातापितरः । सेस्था मरणम्‌ । मार्यायां सेस्थि- तायां परमगुरूणां च सेस्थायां सत्यां न केवटमुदकोपस्पशेनं किं तदयपर्ुर। तस्मा. त्कोठादुमोजनम्‌ ॥ ३९॥ आतुरग्यञ्जनानि इवैते ॥ ३६ ॥ अतुरत्वं व्यज्यते यैस्तानि करवीरन्मा्यादिमरणे ॥ ३९ ॥ कानि पुरस्तानि- केशान्धकीयं पाससृनोप्यैकवाससः सकृदवगाह्य तरसंस्थमुद्‌कमुटिष्च्योत्तीयपविश्चन्ति ॥ ३७ ॥ केशान्परकी्यं॑पांसूनावपन्ति । ओप्यैकवाप्तसोऽनुत्तरीयाः । सक्कदवमज्य( ञ्ऽ्य ) ्रतदिक्संस्थमुदकमूष्वमुत्सिच्यामुकगेत्रायामू्मै प्रेताय तिढोद्कमुपातिष्ठविवत्युत्तिक्ेयु- राचारात्‌ । उद्कादुत्तीयं तीर उपविशन्ति दक्षिणमुख। एव ॥ ३७ ॥! एवंत्रि;ः॥ ३८ ॥ एवमुक्तप्रकारेण त्रिरवमज्यो( ज्ज्य )पतशियुः ॥ ६८ ॥ अपरतीक्षा प्राममुपयन्ति यत्तत्र ज्धिय आहुस्तत्कु्ैन्ति ॥ ३९॥ अप्रतीक्षमाणाः प्ृषठतोऽनिरीक्षमाणा प्राममुपयन्ति । अनेन बहिरिदं कर्मत्यम्बगयते | यत्तत्र सृतविषये क्ञियः कतैन्यमाहुस्तत्कुवनति । अग्नयुपस्पशनं गवालम्भनादि । नियः [इति स्मृतीनां प्रहणामिति प्रामाणिका न्याचते ॥ ३९ ॥ इतरेषु चेक एतदेवोपदिशन्ति ॥ ४० ॥ आकाङममोजनपित्यदि यदुक्तमेतदितरेषु भायोदिभ्योऽन्येष्वपि सपिण्डेषु मृतेषु कं तैव्यमित्येक आचायां उपदिशन्ति ॥ ४० ॥ । १७२ सेत्याषादविरवितं भौतसूत्रम्‌- [ ९७ प्रञे~ एतस्मिन्कारेऽमात्याः केश्चहमभ्रूणि वापयन्ते ॥ ४१ ॥ च अमात्याः प्तपिण्डाः | स्पष्टमन्यत्‌ ॥ ४१ ॥ नं समाहृत्ता बापयेरन्‌ ॥ ४२॥ पवौ पवादोऽयम्‌ । अम्येष्वपरि गुरकुढात्समाधृत्ताः स्नातका न केशादि वापयेरन्‌ ॥ ४२ ॥ न विहारिण इष्येके ॥ ४३ ॥ ` विहारणो बा; । तेऽपि न ॥ ४३॥ अनशनानध्ययनोदचःश्वय्योद्कस्पश्चनान्याकार. मनूचानेषु दषं उयहं षडहं द्रादश्चाहं बा गुरष्व- | म(न)श्नं(न)वभै सेवत्सरं म।तापितयौखायै इत्ये [7 के ॥ ४४॥ अत्र व्याख्यानं त्रुटितं माति ॥ ४४ ॥ बर ह्मणाज्छुचीन्मन्त्रवतः सवैकृत्येषु भोजयेत्‌ ॥ ४५॥ एकान्ते विभिपरतिपेधातुप्तारिणः शुचयः । तान्‌। मन्ध्वतोऽषीतवेदान्‌ । शरोतेषु गर्चेषु स्मर्तिषु च कमम दैवेषु पिध्येषु मानुभषु मोजयेत्‌ । ‹ अन्ते ततो बराक्षणभोजनम्‌ › इति त्यन्त दशनात्‌ ॥ ४५ ॥ देशत; कालतः शोचतः सम्यक्मतिश्र्)हीतृत ज इति दानानि प्रतिपादयेत्‌ ॥ ४६ ॥ ई सम्य ति्‌ । देशः प्रयागादिः । काटः सूर्ैग्रहणादिः । शौचं ङच्छादिपतमा धिः । समीचीनः प्रतिग्रहीता ' तुस्यगुणेषु [ग]योवुद्धः श्रेय › इत्यादिः । एतेषु दानानि देयानि प्रतिषाद्येद्यादिति ॥ ४१ ॥ यस्याग्नो न दृयते यस्य चाप्रंन दीयते न तद्धोक्तग्यम्‌ ॥ ४७॥ यस्यान्नश्यकदेशोऽगनी न हूयते यस्य चोद्ूतस्याग्रं न दीयते न तद्धोक्तनयम्‌ |॥४७॥ न क्षारलवणहोमो विदयते ॥ ४८ ॥ ५ , यद्धकषयमाणमन्ते पयतो लाोत्पद्यते तत्र पुष(षा)चिकुचादि । क्षारङ्वण- | सेखषटं न तद्धोतन्यम्‌ ॥ ४८ ॥ ५ ॐ ६ वदः }) पहादेबदीक्षितविरवितोऽडय छाग्या्यासमेतम । १७३ तथाऽयङ्गसंखषटस्य ॥ ४९ ॥ १(अव)राज्गमित्यापस्तम्बः । अयज्ञं॒॑कुरत्यान्नम्‌ । तत्संमषटस्या्नप्य होमो न विद्यते ॥ ४९ ॥ अथ यस्येवेविधमेव मोञ्यमुपस्ितं तस्य कथं मोननं तत्र ऽऽह-- अहविष्यस्य होम उदीचीनं [उष्णं ] मस्मापोक्च तस्मि ञ्जुहुयाद्ुतमइुतं चाग्नौ भवति ॥ ५० ॥ । जौपासनात्पचनाद्वाओरुदी चीने भर्म पोष्चोष्णं तस्मिन्भस्मनि जुहुयद्विश्वेवहोमोक्त. मन्ध्रक्रम इति ॥ ५०॥ । उत्तरे दवे पतर स्प्ट्थे-- नखी जुहुयात्‌ ॥ ५१॥ नालुपेवः ॥ ५२ ॥ ॥ ५१॥ ५२॥ आऽन्नषाश्चनाद्वभौ नाभयता भवन्ति ॥ ५३ ॥ अन्नपराशनत्प्राक्‌ गमां बाटा अप्रयता न भवन्ति रजस्वटादिस्पर्शेऽपि | गोतम त्वषा माजंनपिच्छति । यथाऽऽह --अपां मार्जनं(न)प्रधवनवोक्षणेम्य इति ॥ १३ ॥ आ परिसेवत्सरादित्येके ॥ ५४ ॥ यावत्संवत्सरो न पूर्येत तावक्नाप्रयता गमां इत्येके मन्कन्ते ॥ ९४ ॥ यावता वा दिशो न प्रनानीयुः ॥ ५५ ॥ यावदिग्मागंज्ञानं नात्ति तानन्नाप्रयता मवन्ति ॥ ५९ ॥ ओ पएनयनादित्येके ॥ ५६ ॥ उपनयनाद्वोङ्‌ नाप्रयता इत्यपरे मम्यन्ते ॥ ५१९ ॥ तत्नोपपत्तिः-- । अत्र क्वधिकारः शादचैभैवतीति ॥ ५७ ॥ यस्माद्त्रोपनयने विधिनिषेषशच।जैरधिकारो मवति । इतिकरणं हेतौ ॥ ५७ ॥ सा निष्ठा ॥ ५८ ॥ उपनयनमपि परामृश्षतः स्वशब्दस्य निष्ठाश्नब्दसामानाषिकरण्यात्ज्ञीलिङ्गता | सा निष्ठा तदुपनयनमवस्तानमनभिकारस्येति ॥ ९८ ॥ १७४ सत्षादविरवितं श्रौतसूत्रम्‌ ` [ २७ प्रभे स्पृतिश्च ॥ ५९ ॥ (ख० € ) ॥ ` इति सत्या षाददिरण्यकेरि श्रौतसूतरेधमेसृत्रापरपयौये) सप्विशषभश्ने तृतीयः पटलः ॥ ३ ॥ अस्मिन्न स्मृतिरपि मवति--प्रागुपनयनात्कामचारवाद भक्षति ॥९९॥( ०८)॥ इति प्त्याषादहिरण्यकेशिधरमसत्रन्याख्यायां महदेवदीक्षिताैरचिताया- मुज्जदायां वृत्तो परविश तृतीयः पटलः ॥ ६॥ -- ~~ - --~ भय चतुर्थः परः । भिक्षणे निभित्तमाचार्यो विबाहो यद्नो माता पित्रोबभृषा( षा )रममे(पै)षन्यभिच्छतश्रारैतश्च नियमाबरोपे ॥ १ ॥ भक्षणं फौषनम्‌ । तत्राऽऽचार्यो निमित्तम्‌ । नुभूषा (षा) पोषणेच्छा | स्वस्य व्याध्या. दिपरतीकारमिच्छतः | हेतो विद्यावतोऽभ्नहोत्रादौ निथमे योग्यस्या्थामाव. स्तह्लोपः ॥ १ ॥ तत्र गुणान्समीक्ष्य यथाश्चक्ति देयम्‌ ॥ २॥ तत्रैवमूते भिक्षणे याचमानानां श्रुतवित्तादिकान्गुणान्समीक्ष्य शक्त्यनुरूपमबदयं देयम्‌ । अदानेन प्रत्यवायात्‌ । गौतमस्तु निमिततान्तरमप्याह--* गुर्वयनिवेशौषध।य वृत्ते क्षीणे यक्ष्यमाणाध्यनाध्वसतयोगवश्वनितेषु द्रव्यपतविमागो बहिर्वदिभिक्षमणेषु कृता. त्मितरेषु ' इति । वैश्वजितो विश्वजिद्यागस्य कतां प्स्वदक्षिणः ॥ २ ॥ इन्दियप्रीत्ययेस्य त॒भिक्षणमनिभित्तं न तद्‌।- च द्िये्त ॥ ३ ॥ इन्दियद्वाराऽऽत्मनः प्रीतिरिन्दियप्रीतिः । तामर्थयमानो यो ` भिक्षेत खक्चन्द्नादि तन्मूल्यं वा । तस्य तद्धिक्षणं नियमेन दानस्य निमित्तं न मवति | तस्मात्न तदादि. येत । भत्लदानिऽपि न भ्रसयवायः । अननप्राप्त्यमावात्‌ । विवाहो द्वि[ती]् न निमि. त्तम्‌ । तस्यां प्रथमायां षमे9[ना]६(स)प्नायाम्‌ । तदर्थमिदं वचनम्‌ ॥ ६ ॥ स्वकमं ब्राह्मणस्याध्ययनमध्यापनं यज्गो याजनं दानं मतिग्रहणं दायाचं क्िलोन्ः ॥ ४ ॥ [२ 4 = ४ न्‌ ++ ~° ४ ष्टः | सहादेवदीक्षितविरवितोञ्ञयराभ्थास्यासमेतपू । ६६५ सवैवणौनां स्ववमौनुषठानं( न ) इत्युक्तम्‌ । ते स्वधम उच्यन्ते । पूत्रादिभ्यो दत इति दायः । तमादत्त इति दायाद; । तस्य॒ मावो दायाद्यं दायस्वीकारः । ेत्रादिषु पतितामि मञ्ञरीमूतानि ततद्च्युतनि वा ध(घा)न्यानि शिरशचन्दार्थ; । तेषामृन्छनमस्गुली भिनेखेवंऽऽदानं शिोञ्छः । एतान्यप्यध्ययनादून्यष्टौ ब्राह्मणस्य स्वकमं । तेषु यज्ञद्‌।नाध्ययनानि त्रिणि द्विनातिप्तमानकरतन्यानि नियम्यन्ते । इतरा, ण्या(ष्वोर्ितया द्रन्यारजने( ने ) प्रदृत्तस्थोपायान्तरनिवृत्यथोन्ुपदिशयन्ते । अध्या. पनादिभिरेव द्रन्यमार्जयेनन चौर्यादिभिरिति ॥ ४ ॥ अन्यच्चपरिगृहीतम्‌ ॥ ५॥ यच्च(प्यन्यत्ेन।प्यपरिगृहीतमारण्यं मूलफल तेन।पि जीवेदिति प्रकरणाद्रम्यते । एतेन विधिव्यारूयातः ॥ ९ ॥ एतान्येव प्षब्रियस्याध्यापनयाजनप्रतिग्रहणानी- ति परिद्‌ःप्य दण्डयुद्धाधिकानि॥ ६॥ एतान्येव क्ष्नियस्य सवकम , अध्यापन।दीनि रीण वनंवित्वा दृण्डन्धयुदधं चाधिकम्‌ ॥ ६॥ कषञनियददैध्यश्य दृण्डयुद्धवनं कृषिगोरक्ष(क्य). बेणिञ्याधिकम्‌ ॥ ७ ॥ गवां रक्ष्य गोरक्ष्यम्‌ । भावे ण्यत्‌ । वाणिजे! मावो वणिज्या क्रयविक्रयभ्यवहारः । कुीदं [च] । "वूतवणिग््यां च › इति यः ॥ ७ ॥ ना[न[नूचानपृत्विजं हृणीते न पणमानम्‌ ॥ € ॥ साङ्गस्य वेद्स्याध्येता प्रवक्ता चानुचानः । ए(अ)तादशचखत्विजं न वृणीते । नाप्य. ताषदेयामिति परिभाषा भाष(रिमिष)माणम्‌ ॥ < ॥ अयाज्योऽनधीयानः ॥ ९ ॥ अनधीतवेदं न य।जयेत । तदानीमपेितं न्त्रं यथाशक्ति वाचयन्‌ ॥ ९ ॥ : क्षत्रियस्य युद्धं स्वकरमत्युक्तं तत्कथं कतेन्यमित्याह-- यद्धे तथोगा यथोपायभ्ुपदिशन्ति तथा भ्रति पत्तव्यम्‌ ॥ १० ॥ ुद्धविषये तथा तथ प्रततिपत्तभ्यं यथा तेधोगा इत्युपायमूषदिशन्ति । तस्मिन्युदधक, मैणि युद्धशाले येषां येषामभियोगाः ॥ १० ॥ ४७६ : शत्याषादवरिरवितं भौतसू्रदै= [२७ परभै न्यस्तायुषपरकीर्णकेशप्राञ्ञङिपराश्च(उ)ह्ानामाया बधं परिचक्षते ॥ ११॥ न्यस्तायुधर्त्यक्तायुधः। प्रकणकेशः केश।नपि नियन्तुमक्षमः। प्राज्ञिः कृताज्ञहिः | परावृत्तः पराङ्गुखः । पै एते हीनाः । एतेषं युद्धे वधमायाः प्(स)गहेते(नते) । प्रिगणनादन्येषां ववे न दोषः | तथा च गौतमः--^न दुषो हिंायामाहवे › इति । स्यस्तायुधः प्रकाणैकेश्च इति केचित्पठन्ति सोऽपपाठ; ॥ ११ ॥ आस्ैरधिगतान।मिन्द्रियदो बैस्यादविभतिपजाना९ शास्ता निरवेषमुपदिङेययाकपे यथोक्त१।१२॥ यथाशाह्घ गमोधानादिमिः संस्करिः संस्कृताः शाजञैरषिगता अधिज्कतास्तेषामिन्दि. यदैश्यादनितेद्धियतया विप्रतिपन्नानां ` स्वकमेतर्च्युतनां निषिद्धेषु च प्रवृत्तानां ` शास्ता शाप्तिताऽऽचायो दिनिर्वेषं प्रायश्चित्मुपादिशचेत्‌ । यथाकम कमोनुरूपम्‌ । यथोक्त षमेशनाज्ञेषु ॥ १२॥ तस्य चेच्छाञ्पतिमरवर्तेरन्‌ राजानं गमयेत्‌ ॥ १३॥ तस्य चेच्छा्ञं शाप्तनमतिपरवरतरन्नि(ति)वर्तेरन्‌(ल) तत्र तिषठयुः । स राजानं गम. वेत्‌ । एवमसौ करोतीति ॥ १६ ॥ राजा पुरोहितं धर्मायकुशलम्‌ ॥ १४ ॥ स राजा धमेशान्ञेषु चाथंशाञेषु न कुशे ' पुरोहितं गमयेत्‌ । विनीयतामस।* विति ॥ १४॥ ष स ब्राह्मण््न्नियच्छेतु ॥ १५॥ ` प पुरोहितो बर्मणाश्चेदतिक्रमकारिणस्तानियच्छेत्‌ । अनुरूपेषु प्रायश्चित्तेषु नियु. भ्ञ्यात्‌ ॥ १९ ॥ भथ यदि तत ते न तिष्युष्तदा किं कर्तव्यमित्यत भाह-- बरबिशेषेण वधद्‌स्यवर्ज नियमे रुपश्ोषयेत्‌ ॥ १६॥ नियनस्ततस्तान्नन्धनोपवा प्ता ङ्िभिरपशोषयेत्‌ । बहविशेषेण बानुरूपम्‌ । वधद्‌स्य- बजेम्‌ । वधस्त।इनादिः । वधं द्‌।स्ये च वजयित्वा । सवैमन्यहन्धनादिके बढानुर्पं कारयेत्‌ । यावत्ते मन्येरंश्वरेम प्राया्ित्तम्‌ | १९॥ एवं ब्राह्मणविषयमुक्तमितरेष्वाह इतरेषां वणोनामाध्राणवियोगातु समवेक्ष्य तेषां ` कर्माणि दण्डाय प्रतिपध्रेत ॥ १७ ॥ # ~ (+ 9 ४ पछ: ] महादेवदीक्षितविरीचितोञ्ञ्वकान्यारूयासमेतम्‌ । १७७ इतरेषां ब्राह्मणभ्यतिरिक्तानां राजा एरोहितनोरु दण्डे स्वयमेव प्रतिपययेत । तेषां कमणि सतमवेक्ष्य तद्नुरूपमाप्राणवियोगात्‌ | अभिविषावाकारः ॥ १७॥ न संदेहे दण्डं कुयात्‌ ॥ १८ ॥ अपराधपदेहे राजा दण्डं न कुयात्‌ ॥ १८ ॥ किंवु- सुविचितं कृत्वा दण्डं देवपरभनेभ्यो दण्डाय प्रतिपयेत ॥ १९ ॥ आ देवप्रभेभ्यः साकिप्रक्नादिभिः शपयन्तैः सुविचिते यथा मवति तथा व्रां निरूप्य राज। दण्डाय प्रतिपदयेतोपक्रमेत्‌ ॥ १९ ॥ एवं कुवेतः फटमाह- एवं वतमानो राजोभौ ोक।बभिजयति ॥२०॥ एवं पृवोक्तिन धर्मेण वतेमानः | अत्र मनुः- अद्ण्डचान्दण्डयन्याना दण्डचांशववाप्यद्ण्डयन्‌ । अयशो महद्‌(प्रोति परेत्य स्र्गालमहीयते ॥ इति ॥ २० ॥ गच्छतां प्रतिगच्छत मृदि(१) पयि च समवाये केन कस्मै पन्था देय इत्याह-- राङ्नः फन्था ब्राह्मणेनासमेत्य ॥ २१॥ राजा चामिषिक्तः । स यदि ब्राह्मणेन समेतो न मति तद्‌ तस्य पन्था दातव्यः | शाज्रेयैरप्यनाभिषिकैः । एतदयेमेवेदं वचनम्‌ । अन्यत्र व्भज्यायप्तो वक्ष्यमाणेनैव पिद्धभ्‌ ॥ २१॥ समेत्य तु ब्राह्मणस्येव पन्थाः ॥ २२ ॥ आपदि शिष्यमूतन्नक्मणािषयामिदम्‌ । रिष्यमूतेन ब्राह्मणेन समेत्य तस्यैव रज्ञ पन्था देय इति ॥ २२ ॥ यानस्यान्धस्य भाराभिनिहितस्याऽऽतुरस्य दिया ` इति सर्वैदौतन्यः ॥ २३॥ इतिशब्दात्स्थविरबाङ्कृशादिम्यश्च ॥ २३ ॥ अशिष्टपतितमत्तोन्पत्तानां [भाल |स्वस्त्ययनार्थेन दतन्यः ॥ २४ ॥ ( ख० ९)। ३६ ¢ क ठि # २ > + # १ कके १.१ । + “कः ~ 4 १५८ ` सेत्यापाठ विरचितं श्रौतसृत्म्‌--: ˆ २७ प्रभे- श अशिष्टो मूखैः । अन्ये प्रतिद्धाः 1: एतेषां सैरेव जातीयैरुृेरपङेरवण श दातव्यः । आत्मस्वस्त्ययनमात्मत्राणम्‌ | तेन प्रयोजनेन तदयं न त्वदृष्टायेितयथैः | अन्न कौण्डिन्येन देशस्य पयः प्रमाणमृक्तम्‌--' पश्चारत्नी रथपथश्चत्वारो हस्तिषयः | दै पुद्रपडमनष्याणाम्‌ ' इति ॥ २४ ॥ ( ०९ ) । , धर्मेचयैया जघन्यो बणैः पूर्व पूर्वं बणेमापद्यते जातिपरिवृत्तो ॥ २५ ॥ | धमेच्यया स्वधमानुष्ठानेन जघन्यो वैः शद्धादिः पूर्व पूव वैश्यादिमापदयते प्रामोति । जन्मपरिवतैनेन द्रो वैश्यो जायते । तत्रापि स्वधमैनिष्ठः क्षत्रियो जायते । तेत्र स्वध्मेपरो व्राह्मण इति । एवं कत्ियवैरययोरपि द्रष्टव्यम्‌ ॥ २९ ॥ अध्॑चयैथा पूरवो जघन्ये बणेमापदयते ज तिपत्तौ ॥ २६ ॥ ` पूवण गतम्‌ | महापातकन्यतिरिक्ताधरानुष्ठानाविषयमेतत्‌ । महाप।तकेषु ‹ स्तेनो. भिशस्तः ` इत्यादिन। नीचजातिप्रापरक्तत्वत्‌ ॥ २९ ॥ धमरनासंपन्ने दारे नान्यां कुर्वीत ॥ २७॥ ्रौतेषु ग्चषु स्मातेषु कम॑सु शद्धा शक्तिश्च धमपपत्तिः। प्रजापततिः पुत्रव- म्‌ । एवेमूते दरे प्ति नान्याम्‌ । दार इति प्रकृतम्‌ । अन्यापरिति ज्ीटिङ्गो निर्देशः । तत्राथादृमायामिति गम्यते | नान्यां मार्या कर्ति नोद्ध- हेत्‌ ॥ २७॥ अन्यतराभवे कायां रागरन्याचेयाव्‌ ॥ २८ ॥ धमेप्रजयोरन्यतरामावे कार्येद्ाह्या ।. तत्रापि प्रागरन्याषेयान्नोर्ध्वमाधानात्‌ । एतदभेमेवेदं वचनम्‌ । उमयपतंपत्तौ [ न ] कार्यत्युक्तेऽन्यतराभावे कर्त्यस्यांशस्य प्र्तवात्‌ | यदा चान्यतेरामावेऽपि काया तद्‌ का शङ्कोमय(मावे ॥ २८ ॥ ` काया ्रगग्याधेयादिलत्र हेतुः-- | [न न. #् आधाने सती कर्मभि; संवध्यते येषामेतद्‌- ङ्म्‌ ॥ २९॥ आधाने सतती विधम।नकमभिः सेपद्यतेऽपिक्रिथते । कैः । येषाम्चिहोत्रादौनमि. तदाधानमङ्गमुपकारके तैः । आघानेऽत्र ‹ दरे पतति › इति वचनात्‌ । भूते तस्मिन््रा. ष्व चाऽऽधानात्सत्यामवि पृत्रतप्त पृ्मतेपत्य्थै॒दूरग्रहणं कर्तव्यमेव । तथ। च मनुः-- । # `: ५ # ,# `. 01 % ष्टः महादेवदीक्षितविरचितोञज्वटाव्यारयासमेतम्‌ । १७९ भार्याये पूवेमारिण्यै दत्तवाऽ्जन्त्यकर्मणि । पुनर्दारक्रियां कुयतिपुनराधानमेव च | इति । यज्ञवस्क्योऽपि-आहरेद्विधिवद्‌।रा न्वा विम्बयन्‌ ॥ इति । व।चनिकेनेव [ च ]कारार्थेन युक्तः क्रमः । तेनैव तं न( तत्न ) चोदनीयम्‌ । यजमानः पूमेवान्वारम्भणी[य यास्त न तस्यायं सेस्कारः पनरापादभेतु शक्यः । माया च पृवेमेव संस्कृता न ॒तस्या( स्या ) दशपू्णमात्ादिष्वविकारः । सत कथं तया तेयष्टुमहैतीत्यन्वारम्भर्णायाजन्यश्च सस्कारो यदि प्योगवदुभयनिष्ठस्तदा मायां विनाशे नश्यतीति पुरुषस्यापि पनः सेस्कारो न छोपप्रः । यान्‌(्योन्वरम्मणीयाना* (मेक्षते(नते) स्य(स्मारतानि गह्याणि तैरधिकारस्त्या अप्यविरुदधः । ननु च प्रागप्यन्याधानात्क्मेभिः सेवध्यते गर्चस्तस्मा ( चैः स्मा तैश्च तत्कि मुच्यते, आधाने हि सती कर्मभिः संबध्यत इति । सत्यम्‌ । तस्मादेव हेतुनि्ेशा- द्वप्तीयते प्रागाधानात्सत्यामपि षमसंपत्तौ प्रनापतपत्तो च रागान्धस्य कंदाचिद्‌।र- अहणे न।तीव दोष इति । अथ यस्याऽऽहितभ्नेभीयां सत्येव कमसु श्रदधान शक्ता वान भवति पुत्राश्च मृता अनुत्पन्ना वा त्य केयम्‌ । परेषां युक्तो धरमप्रनापतपन्न इति कर्मभिः सेबध्यत इति च तदा कतन्यो विवाहः । मारदवाजसूतरस्याप्ययमेव विषयः । अथ यद्याहिताभ्निरक्रियां कुर्वत यद्मान्नो त्यजेयुलक्िकाः सेपचेरन्तस्य पुनरभ्याधेयं कुर्व तत्याहमरथ्यः । एनराभेयमित्याछखनः । पुनराधानमेव कुयौदित्यैडढोमिरि* ति॥ २९ ॥ सगोत्राय दुहितरं न प्रयच्छेत्‌ ॥ ३० ॥ कन्यागो्रमेव गोत्रमस्य तस्मै कन्या न देया । [यथ] हारीताय ह।रीती वात्स्या. यनाय वात्स्यायनीत्यादि ॥ ६० ॥ मातुश्च योनिसंबन्धेभ्यः ॥ ३१॥ मादुश्च योनितबन्ध। ये कन्याया मातुलादयः | चकार त्परेऽप्येवं (पितुरप्येवम्‌) । तेभ्यो न देया कन्या | अत्र मनुः-- अपतपिण्डा च या मातुरसगोत्रा च या पिद; | सा प्रशस्ता द्विजातीनां दारकर्मणि मैथुने ॥ स्नात्वा समुद्रहेत्कन्यां सवणा लक्षणान्विताम्‌ । ` यवीयम्तीं ातृमतीमसतगोत्रं प्रयत्नतः ॥ मादुः सगोत्रामप्येके नेच्छन्त्युद्राहक्माणि । १८१ सत्यापादविरचितं भोतसूत्रषू-- [ ९५प्रभे- जम्मनास्नोरविज्ञाने उद्रहेदविशङ्कितः ॥ मातुः सपिण्डा यत्नेन वजनीया द्विजातिभेः ॥ इति। गौतमः--अप्तमानप्रवीर्विवाह ऊध्व सष्मातितृबन्धुम्यः › । बततिष्ठः-- ग्रहस्थो विनीतक्रोषहर्षो गुरंणाऽनुज्ञातः स्नात्वाऽपमानारपेधामसृष्टमेधुनामव[र]वयपी सदृशीं मायी विन्देत पञ्चमीं मातृबन्धुम्यः सप्तमीं पितृबन्धुम्यः इति । हारीतः-- चि(धि)धत्री कुदू(ष्न)दरी यक्ष्ममह्य (यान्य)स्पायुरना्वेयत्रहमप्तमानर्वेयामित्येतानि, अपतितान्यपि कुलानि वननीयानि मवन्ति । कुलानुरूपाः प्रजा मवन्तीत्यादितः षं(ष)डमज्ञ((याकत)यत्वादुनर्वियमवेद्‌त्वादबराह्मेककुटत्वात्सम। नायमिति । तस्मात्त पितृतः परीक्ष्य पञ्च मातृतो नभ्निकामभेष्ठां ातृमती मायौ विन्देत । पेठीनपिः-- अप्तमानार्वयां [कन्यां वरयेत्‌ ] । पञ्च मातृतः परिहरेत्सठ पितृत इति । ध्रीन्मातृतः पश्च पितृतो वा । यज्ञवस्क्यः- । अविष्टुतत्रह्मचर्यो छक्षण्यां ज्ियमुद्रहेत्‌ । अनन्यपूर्विकां कान्तामप्तमानाकेगो्नाम्‌ ॥ पश्वमात्प््मादु्वं मातृतः पितृतस्तथा ॥ विष्णुः--अपतगोत्रायमप्तमानवप्ररां विन्देत मातृतः प्श्चमात्पितृतः स्मात्‌ । नारदः--प(आ) प्मात्पश्चमाच्च बन्धुभ्यः पितृमातृतः । अविवाह्या; सगोत्राः स्युः प्तमानपरवरास्तथा ॥ शातातपः-परिणीय सगोत्रां तु समानप्रवरामथ । कृत्वा तस्याः प्मुत्सगैमतिकृच्छं विशोधनम्‌ ॥ माबुस्य सुतामृदा(द्वा) मातृगोत्रं तथैव च । पमानप्रवरां चैव द्विजश्चान्द्रायणे चरेत्‌ ॥ मनुः- पैतृष्वसेयी मगिनीं स्वस्रीयां मातुरेव बु | मादुश्च भ्ातृरंबन्धां(दुस्तनयां) गत्वा चन्द्राय † चरेत्‌ ॥ एत।ल्जिय(सिख)पतु मायोर्ये नोपयच्छेत्तु बुद्धिमान्‌ । द्वितीये (्ञतित्वे)नानुपेयास्ताः पतनिति(ति) स्वयेषन(युपयन्नः) ॥ सगो चेदुपयच्छेदुमत्या मातृबदेतां विमृयात्‌ । सगोत्रां च गत्वा चान्द्रायण. मुषदिशेत्‌ । ते १रिनिष्ठिने(ते) चा्राह्मणीं त्यजेत्‌ । मातृवद्भगिनीवद्धमे न दुष्यति काश्यप () इति विज्ञायते | अय॒ सेपतिऽकिवाहः । तस्यायं (१) वर्जगेत्‌ । बौषा* यनस्य तु प्रमाणं हि कतेग्यम्‌ । मानन्यो हि प्रना इति च विज्ञायते | ^¢ ¢ पटः मष्ठदेबदीक्ितविर वितोऽञषलाभ्यार्या समेतम्‌ । १८१ गोत्राणां वु पहि भयुतान्युंदानि च । एतेन न (उनपश्चाश)देवैषां प्रवरा कऋषिद्श्चनात्‌ ॥ एकं एव षिर्यावत्परवरेष्वनुवरतते । तवित्समानगोतरत्वमन्यत्रङ्गिरतं भगोः ॥ इति । सुमन्वः--“ पितृपतन्यः स्वां मतरः । तकृदधातरो मादुः । ततमत मादुमुताः । तस्मात्ता नोपगन्त्या इति ॥ ६१ ॥ कन्याद्‌नप्र्ङ्गाद्विवाहमेदमाह-- बन्धुशीरश्रतारोग्याणि वुद्ध्वा प्रजां सहत्वक- मैभ्यः प्रतिपादयेद्राह्ये विवाहे शक्तिविषयेणाल- कृत्य देयात्‌ ॥ ३२॥ ब्राह्मण। सृष्टो ब्राह्मः । तस्तिन्विवाहे वरस्य बन्ध्वादीम्बुदृष्वा परीक्ष्य प्रनां दुहितरं सहत्वकमम्यः सहकतैन्यानि यानि कर्माणि तेभ्यः तानि कतत प्रतिपादयेत्‌ । शक्तिविषयेण विभाक्तेविषयेण । विमक्तेपररूपकोऽयं निपातः । यथाशक्ति तस्या र्टन्यः । यथाशाक्त्यलंहृत्य द्चयादित्येष ब्राह्मो कखिहः । प्रजापतहत्वकर्मम्य इति पाठे प्रजार्थं सहत्वकर्मा्ं चेति ॥ ३२ ॥ आर्थे दुदितुमते मिथुन गावौ देयो ॥ ३३ ॥ ऋषिमिदैष्टविवाहे मिथुनौ गावौ देयौ । क्ञीगवी पएंगवश्च दुहितृमते मिथुनौ देयौ | एष आर्षो विवाहः ॥ ३६ ॥ देवे यद्घतन््र ऋत्विजे प्रतिपादयेत्‌ ॥ ३४ ॥ देवेटविवाहे यन्ञतन्तरे विततं चर्त्वे कमैकुषैते कन्यां दद्यात्‌ । एष दैवो विवाहः ॥ ६४ ॥ मिथः कामात्स वर्तेते स गान्धवैः ॥ ३५॥ यत्र॒ कन्यावरौ मिथो रहति कामाद्वागात्परस्परं सवते मिथुनी मवतः स गान्धर्वो विवाहः । समो दाः पृवत्‌ । ए( अ )न ्योगादुत्तरकाटे विवाहपेस्कार्‌ः कतैन्यः ॥ ६९ ॥ यथाश्चक्ति द्रव्याणि द्वा बहैरन्स आसुरः ॥ ३६ ॥ यत्र विवाहे कन्यावते यथाशक्ति द्रव्ये दत्वा वहेरन्कन्यां प्र॒ भासुरो विवाहः । १८२ सत्यापादविरवितं श्रौतसू्म्‌-- [ २७ प्रभे वित्तनाऽऽनतिः[ खरी ] मना८ ता )मापुरः इति गोतमः । कन्याये गृहैननादिदनिन विवाहो नाऽऽपुरः ॥ ६६१ ॥ दुहितुमतः भोथयित्वा वदहैरन्स राक्षसः ॥ ३७ ॥ प्रमथ्य यत्र वहेरन्् राक्षप्तो विवाहः |! हत्वा भित्वा च शीर्षाणि रुदतीं शुदद्धयो हरेत राक्षपतः › इत्याश्वलायनः । अत्रापि विवाहस्कारः । द्वौ चापरौ विवाहौ शाश्च न्तरेषक्तौ । ततराऽश्नायनः.-‹ सह धमै चरते इ( मि )ति प्राजापत्यः । सानां सुषा प्मत्ताना( प्रमत्तां ) वाऽऽहरेत्स पैशाच; › इति । ताविह ध्थङ्नोक्तो । ब्राहमरक्षप्तयोरन्तमवात्‌ ॥ ३७ ॥ तेषां य आध्याः प्रश्चसताः ॥ ३८ ॥ तेषां विवाहानां. मध्य आद्याञ्लयो ब्रह्माषैदेवाः प्रशस्ता; । तत्रापि विशेषमाह १. स्तम्बः-- पूवैः परवोऽतिश्चपेन प्रशस्त इति ॥ ३८ ॥ यथा युक्तो विवाहस्तथा युक्ताः प्रना भवन्ति ॥ ३९ ॥ प्रशस्ते विवाहे नाता: प्रज; प्रशस्ता भवन्ति । निन्दिते निन्दिताः । अत्र मनुः-- त्र( त्रा ) ्यादिषु विवहिषु चदुष्वैवाुपृव॑शः । न्र्षवचंतिनः पृत्रा जायन्ते शिष्टसंमताः ॥ ` खूपपत्त्वगुणोषेता धनवन्तो यशसिनः । पर्याप्तिमोगा धर्मिष्ठा जीवन्ति च दते समाः ॥ इतरेषु च जायन्ते वृशेपताचृतवादिनः । तनया दुर्विवाहेषु ब्रह्मधमेनुगुप्पिताः ॥ इति । प्राजापत्येन स्ह ॒ब्राह्माचयाश्वतव।रः [ ब्राह्मणस्य ] । गान्धर्वराक्षसौ क्षश्नियस्य | आुरसडु वैश्यशूद्रयोः । पैशाचो न कस्यचिदिति ॥ ६९ ॥ उत्पादयितुरपि फलमाह--ः पत्रेण रोकाञ्जयाति पौत्रेणामृतं सूृतेऽथ पुत्रस्य पौत्रेण प्राञमोति ब्रध्नस्य विष्टपं दौदित्रस्तत्मति य॒ज्वति यत्मापतं महद्धयम्‌ ॥ ४० ॥ ठोकान्मूरादीन्ञीन्‌ । अमृतं महर्ञोकः । बरध्नस्य विष्टपं जनञेका।दि । स्तांप्ारिकं मह्यं यत्तदृद हितृपतरो नाशयति । स्पष्टमन्यत्‌ ॥ ४० ॥ + 4 ^ ॐ. ४ पटः ] महादेवदौक्षितविरवितोञ्ज्यराव्यास्थासभेतेप्‌ । १८३ ब्राह्मदेवास्त्वाधिकारेणः पाणिमृहं ब्राह्मणेन नापोक्षिः तमभितिष्ठते ॥ ४१॥ ब्रह्मणस्य पराणि[ना प]मृढामुषच््ठिं समृष्ट॑वा प्रदेशमपरोक्तितं नाभितिष्ठत्‌। ्रोक्षयैवाधिति्ते(कत्‌) ॥ ४१ ॥ अनि ब्राह्मणं चान्तरेण नातिक्रमेत्‌ ॥ ४२॥ अश्ित्रोह्मणस्य च मध्ये न गच्छेत्‌ ॥ ४२ ॥ | अनुज्ञाप्य वाऽतिक्रामेत्‌ ॥ ४३॥ स्पष्टम्‌ ॥ ४६॥ ब्राह्मणाभथ न ॥ ४४ ॥ अश्चिमध्ये नातिक्रामेत्‌ । अग्नत्ीह्यणस्य मध्य इत्यर्थं ॥ ४४ ॥ अभरिमपश्च न युगपद्धारयेत्‌ ॥ ४५ ॥ अभ्चिमुद्‌कं च म .युगपद्ध।रयेत्‌ ॥ ४९ ॥ अप्रीना\ सेनिवापं च वजेयेत्‌ ॥ ४६ ॥ एथगवस्थितानामश्चंनामेकत्र स्मावपनं न कुयौत्‌ । अप्नाव्निं न तिपेदि. त्यन्ये ॥ ४६॥ - अवचनात्‌ ॥ ४७ ॥ विना वचनम्‌ । वचने सति तु कुयात्‌ ॥ ४७ ॥ भतिष्चुखपश्निमाहियमांणं नामतिष्टितं भूपो द्‌. क्षिणी करीत ॥ ४८ ॥ | यद्‌ स्व(ऽस्य) गच्छतः प्रतिमुखमभनिराहियते तदा न तं प्रदक्षिणी कुयात्‌ | स्त बेदधूमौ प्रतिष्ठितो नं मवति । प्रतिष्ठिते त्वभनौ भरदक्षिणी कुयात्‌ ॥ ४८ ॥ ृष्तश्चाऽऽत्मनः पणी न सछषयेत्‌ ॥ ४९ ॥ स्वे ए्ष्टमगे स्वपाणिद्भं न सश्ेषयेत्‌ । न भक्नयातस्वयम्‌ ॥ ४९ ॥ | सूृयौभ्युदितोऽहनि नाश्नीयाद्‌ बाग्यतोऽह्‌ स्तिषठेतु ॥ ५० ॥ ूरयोद्यकाटे सुस्तत्र दिवा नाश्नीयात्‌ । वाचयमो दिवा च स्यात्‌ । रात्रवेवा- न्नीयादित्यथैः | * 9 .. १८४ ` ` सत्याषादविरचितं भ्रौतसूत्रम्‌-- [ २७ प्रभे ` से यसिन्नस्तमेति शपे यस्िन्नुदेति च । अंशमानमिनिमुक्तोऽभ्युितश्च यथाक्रमम्‌ । इत्यमरः ॥ ९०॥ सूयौभिनिभ्रक्तो नां न्वाग्यत आसीत श्वोभूत उदकमुपस्पृश्य वाचं विखजेत्‌ ॥ ५१ ॥ सूरयाभिनिभ्रुक्तो नाश्चन्‌, अभून्ञान्तृष्णीमूतो राश्नि सर्वमाप्ीत । अथापरेद्युः प्रातः खरात्व। वचं विश्रनेत्‌ । अयमस्य निर्वेषः ॥ ५१ ॥ आ तमितो भागषायच्छेदि्यकषे ॥ ५२ ॥ यावदङ्गानां म्कानिमवति तावत्प्राणमायच्छेत्ाणवायुमाङ्ृष्य धारयेत्‌ । प्राणायामं कुयोदित्येके मन्यन्ते । शक्यप(क्त्यपे)्षो विकल्पः ] अत्र मनुः-- स्व्याह्छतिकां सप्रणवां गायत्री शिरा पह । ` त्रिः परठेदायतभाणः [ प्राणायामः ] प्र उच्यते ॥ इति । एवमावतयेदूयावद्ग्छानिः ॥ ९२ ॥ स्वभे षा पापकं दृष्। ॥ ५३ ॥ पापकः सपनो दुःस्वप्नः । मकेटास्कन्वेनादिः । तं इद्र ॥ ९३ ॥ अर्थं वा सिप्ताधयिष्यन्‌ ॥ ५४ ॥ अर्थैः प्रयोजनम्‌ । तं दृष्टमदृष्टं च वा प्ताषयितुमिच्छन्‌ ॥ ९४ ॥ नियमातिक्रमे चान्यस्मिम्‌ ॥. ५५ ॥ नियमानामृदङ्मुखो मूत्रे कु दित्येवम्‌।दीना व्यतिक्रमे च।55 तमितोः प्राणमायच्छे. , दिति सवैशेष; ॥ ९९ ॥ दोपफस शये न तत्कतैज्यम्‌ ॥ ५६ ॥ यत्िन्कमैणि कृते पते दोपफटं संगृह्यते न तत्कुयीत्‌ । यथाऽ पहाये देश एका- किनो गमनमिति ॥ ५६ ॥ एवपध्यायानध्यायस शये ॥ ५७॥ हत्युपसमस्तमप्यपेक्षते | अध्यायोऽनध्याय इति संशये न ` तत्कर्तव्यमिति । सं. वन्‌(नु)स्तनितमित्यादयुदाहरणम्‌ । पृवैस्यायं श्रप्च; | ९७ ॥ १ ‹ सनाश्वान्‌ › इतिं क. पुस्तके पाठः ¦ + ६ पटलः ] महादेवदीक्षितविरवितोञ्ञ्वङान्याख्यासमेतम्‌ 1: १६५ न सखये प्रत्यक्षवटृन्रूयात्‌ ॥ ५८ ॥ संशये(यि) तमथेमात्मनोऽज्ञानपरिहाराय प्रत्यक्षवनिश्ितवन्न ब्रूयात्‌ ॥ ५८ ॥ अभिनि्ुक्ताभ्युदितङनखी(खि)या(इषा)बदग्र)दि. भिषुदिधिपूपतिपयादितपरष्टिपरिवेत्तपरिविन्त(्ति)परि. विषिदानेषु चोत्तरोचतरास्मिननशचाचिकरनिर्वेषो गरी. यान्‌ ॥ ५९ ॥ आदितौ (तो) दवौ गतौ । कुनखी ईृष्णनखः | इयावा दन्ता यस्य यावद्‌ विवर्णदन्त। विषा इयावारोकाम्याम्‌ † इति द्त्रादेशः । तस्यान्तरोपदखन्दप्तः । अयेष्ठायाम रू(न्‌)दायां पष (कनीय)्या वोदा अग्र(मे)दिषिषुः । पश्चादितरस्या वोढा! 1देषिष्‌ पतिः । उयेष्ठेऽङ्ृताधाने कृताधानः कनिष्ठः पर्याधात। ज्येष्ठः पयौहितः । ऽयेषठेऽकृतपतो मयागे कतप्तोमय।गः कनिष्ठः पय्॑टा(्ा) । ज्येष्ठ परीष्टः | अक्तृतविवाहे अयष्ट कृतविवाह; कनिष्ठः प१रिवेततेति प्रसिद्धः । ज्येष्ठः परिवित्तिः । उयेष्ठमायौयामुपग(य)च्छमानः वृरिवत्ततरः । यस्िन्नगृहीतमागे वा कनिष्ठो) मागं गृह्णाति स॒ ज्येष्ठः परिविविद्‌। न चकारो विदानपयाधातूप्रमूतीनां सपचचयाथैः। एतेष्वमिनिमरुक्तादिषु योऽयमू(उ)त्तरस्तभि स्तिमन्‌ द्वाद्शमापादिमास्यादि(सादिर)दाचिकरनिरदेषो यः पूवमुक्तस्तत्र गरीयानारी यान्मवति । पूर्वत्र पू्त्र ठषीयान्‌ अभिनिश्चुक्तम्युदितये।रनन्तरोकंत प्रायशचित्तद्यमपि विकर्पेन भवति ॥ ९९ ॥ तश्च लिङ्गः चरित्वोद्धायैभित्येके ॥ ६० ॥ ( ख० १०) ॥ इति सत्याषाददिरण्यकेिभ्ौतसूतरे (धभसूत्ापरपयये) सपविशभशने चतुथे; प्टलः ॥ ४ ॥ यत्िन्कौनए्यादिके लिङ्गे यत्ायाशवित्तुक्तं तश्चरित्वा तत्कौनख्यादिकं शिङ्गमुदधरे. दित्ये मन्यन्ते । अन्यत्र द्‌रासनिम्य इति स्मृत्यन्तरम्‌ ॥। ६० ॥ (ख० १०) ॥ इति सत्यापादहिरण्यकेशेषमेपूत्रन्याख्यायां महादेवदीक्ितेविरचिताया- मुञ्ज्वलायां वृत्तो समिशप्रश्ने चतुथे; पटलः ॥ ९ ॥ ~~ "+ १ (पाण सु०५।४।१४४})। दे १८६ सत्याषाढविरचितं श्रौतसू्म्‌-- [ २७ प्रभै- अथ पञ्चमः पररः । सह॒ देवमनभ्या असिपटीके प(पु)रा बभूवुरथ देवाः कमेभिदिवं जेश्युरहयन्त मनुष्यास्तेषां कमणि तथाऽऽरभन्ते सह देवैब्रह्यणा चापि टके भवन्त्ययेतन्पनुः श्राद्धश्ब्दं कमे प्रोवाच ॥ १॥ तत्र श्राद्धविषित्समानस्य प्ररोचनायेमयमर्थवाद्‌ः- पुरा किट देवाश्च मनुष्याश्चामु णिन्ेव छोके पररा (पह) बृवुः | अथ त.तं)पह सा(भा)[व)]मप्हमाना देवाः कमैभिः प्रतिगरः स्मािश्च यथावदनुषटिर्दिवे जगमुः । मनुष्यास्तु तथा कदठैमप्तमथां अहीयन्त हीना भभवन्‌ | इहैव छोके स्थिताः। एवे कमणां साम्यम्‌ | अत इदानीमपि तेषां मनु. ष्याणां मध्ये ये तथा कमौण्यारमन्ते कुन्ति यथाऽऽरमन्ते(त) देवास्तै(ते) देवै्हमणा च त सहामुष्मलीके मवन्ति । अयव हीनान्मनुप्यान्दद्रा मनुर्ेवस्वतः शराद्धशब्दं श्राद्ध. मिति शन्दनात(ब्दचमान)मेतत्कम प्रोवाच ॥ १ ॥ किमथम्‌- [3 प्रजानिः्रयत्ता च ॥ २ ॥ तादध्ये एषा चतुर्थीं प्रजानां निःप्रयप्ताथम्‌ | निःपरेयप्ता चेति च्छन्दो यकारस्य चकारः । अप्र आ।ह- छन्दो लिङ्गव्यत्ययः । भजा निःश्रेयपता चास्य स्वकर्मणः फति ॥ २ ॥ ॑ | तत्र पितरो देवता ब्राह्मणस्वाहवनीयार्ये ॥ ३ ॥ तेतर श्राद्धरब्दे कमेणि पितरः पित्‌.पिताषहप्र]पितामहा देवताः | ब्राह्मणस्तु मज्ञान आहवनीयह्ृत्ये वेदितत्यः | त्रीणि श्राद्धे करणानि । होमो ब्राह्मणभोजनं पिण्डदानं चेति । तत्र मोजने प्रधानत्वष्यापनारथोऽयमभेवाद्‌ः | ६ ॥ मा्िश्राद्धमपरपक्षस्योत्तमेऽहनि ॥ ४ ॥ कर्तव्यमिति शेषः | अकरणे प्रत्यवायश्चवणान्ित्यम्‌ | उत्तमेऽहन्यमावास्यायाम्‌ । स्ष्टमाहाऽऽपस्तम्बः--(माति माति कायैम्‌ ' । तदिदं कम॑मातते माते कर्तन्यम्‌ । वीप्पावचनाद्यावच्जीवकोऽम्य।म इति च व्याख्यातम्‌ ॥ ४ ॥ अप्रादृणः श्रेयान्‌ ॥ ५॥ अपरपक््येत्यनुवतैते । अपरपक्षस्य यान्यहानि तेष्वपराहः प्रशस्तः ॥ ९ ॥ तथाऽपरपक्षस्य जघन्यान्यहानि ॥ ६ ॥ तथै(स्यै)व पक्षस्य यान्पहानि पञ्चदश तेषां यथोत्तरं प्रेथस्त्वम्‌ ॥ १ ॥ ध्र भ्र 1.7 ५ पटढः ] महादे बदीक्षितेविरचितोज्ञवराव्याख्यासमेतप्‌ । १८७ सर्वेष्वहःसु कृष्णपक्षस्य क्रियमाणे पितृन्पीणाति कस्तु काठाभिनियमात्फल विशेपः ॥ ७ ॥ गृह्येऽपरपक्षस्य वाऽयुक्षवहस्त्वि(सत्व)ति विहितस्य नार्थवाद्‌ इति त्व।ऽयुनानि विषमागीति व्याचक्षते केचित्‌ । नेतानि फडानि प्रयोगान्तरत्वात्‌ ॥ ७ ॥ कोऽपताकित्याह-- | प्रथमेऽहनि ह्लीपरायमपत्ये जायते ॥ ८ ॥ धः प्रतिपदि नियमेन श्राद्ध करोति तस्यापत्ये प्रनाप्ताने सखीप्रायं जायते | प्रायेण लियो जायन्ते ॥ < ॥ दवितीयेऽस्तेनाः ॥ ९॥ अचोरः पुत्रा जायन्ते ॥ ९ ॥ तृतीये श्षुद्रप्ुमान्‌ ॥ १० ॥ रुद्राः पशवोऽनादयत्तदरान्कतौ मवति ॥ १० ॥ चतुर्थे ्श्मवचैसिनः ॥ ११॥ पुत्रा ब्रह्मवचेप्तिनः । त्रताध्ययनपतपत्ति्रं्यवर्चसम्‌ । आपस्तम्बस्तु (विपरीतं फल. माह तृतीये ब्रहमवचतिनश्चतर्ेशुद्रपडमानिति । उत्रत्राप्येकवचनेषु कवुवा(दो) द्श्व्यः ॥ ११॥ । [क [न #\ भ पश्चमे पुमासो बह्पत्यो भव्यापतस्यो त चानपत्यः प्रमीयते ॥ १२ ॥ ` पुमांप्त एव मवन्ति बहवश्च । भव्या हपत्िद्या मवति | न चानपत्यः प्रमीयते | जीवत्स्वेव पत्रेषु स(संनि)दितेषु च स्वये श्रियते । नतेषु स्तेषु नापि देशान्तरगतेषु नापि स्वये देशान्तरगत इति ॥ १२ ॥ षट्ठऽध्व्षीलोऽक्षशीटश्च ॥ १२ ॥ अध्वश्षीलः पान्थः | किंततः(किंतवः) अक्षश्चीर: ॥ १६ ॥ । सक्षम कर्षे राद्धिः ॥ १४॥ कर्षः कृषिः । राद्धिः पिद्धिः ॥ १४॥ अष्टमे पृष्टिः ॥ १५॥ स्पष्टम्‌ ॥ १९ ॥ नवम एकखुराः ॥ १६ ॥ अश्वाद्यः | ११ ॥ १८८ ` सस्याषादविरचितं श्रोतसूम्‌- [ २७ प्रभ दशमे व्यवहारे राद्धिः ॥ १७ ॥ व्यवह्‌।रो वाणिऽ्यं म्यवह्‌।रश्चाख्ञपरिज्ञानम्‌ ॥ १७॥ एकादशे ङृष्णायसं चरपुसीसम्‌ ॥ १८ ॥ कृष्णायत्त कृष्णमयः | प्रपते रोहविरेषौ ॥ १८ ॥ द्वादशे पञ्चमान्‌ ॥ १९ ॥ द्वादश्यां बहवः परश्वो मवन्ति ॥ १९ ॥ त्रयोदशे पुमांसो बहमपतयो[बहुमित्रो] दशेनीया. पत्यो युवमारिणस्तु भवन्ति ॥ २० ॥ ्रयोदश्यां बहवः पुत्रा मित्राणि च भवन्ति | अपत्यानि च दशेनीयानि । कितु ते पुत्रा युबमारिणो भवन्ति युवान एव श्रियन्ते । अयुवमार(रिण इत्यन्ये । शुक्तं चैतत्‌ ॥ २० ॥ चतुदैश्च आयुषे राद्धिः ॥ २१॥ संप्रामे जयः ॥ २१॥ पश्चद्शे पृष्टिः ॥ २२॥ स्पष्टम्‌ ॥ २२ ॥ ततर द्रव्याणि तिढमाष(षा) व्रीहियवा आपो भूलफङनि च ॥ २३॥ तत्र श्राद्धे तिटादिद्रभ्याणि यथायथमवद्यमुपयोज्यानि तेषु फटविशेषे(षो) ब्राह्मणे नाऽऽह-- एतानि मास९ प्रीणाम्ति पितृरोके विन्नायते स्नेहवति त्वेवान्ने तीव्रतरा पितृणां तृ्धद्रौषीयाभसं च कालम्‌ । यद्वा तद्वाऽन्ने मवतु स्नेहवति तु तसिन्नाउ्यादिभिरुपापिक्त(क्त) पितृणां ती्रतरा ्रीिभवति । (पा) च द्राषीयांसं काडमनुवतैते ॥ २३ ॥ तथा धमौहृतेन द्रग्येण तीर्थे प्रतिपन्नेन ॥ २४ ॥ धरमार्भितं यदद्वयं पात्रे च प्रतिपादितं तेनापि पूवोक्ता प्रीतिः ॥ २४ ॥ संवत्सरं गव्येन माभ्सेन प्रीतिः ॥ २५॥ गव्येन मांसेन पितृणां संवत्सरं ्रीतिमेवति ॥ २५ ॥ भूयारसमितो माहिषेण ॥ २६ ॥ माहिषेण मांसेन, इतः सेवत्सरादमूयांत्तं बहुतरं कां प्रीतिमैवति ॥ २९ ॥ # ती । "च 3 4 पर्छ; ] महादेवदीक्षितविरचितोज्ञ्वखाव्यार्यासमेतम्‌ । १८५ एतेन ग्राम्याणां पशुनां पारस मेध्यं व्याख्यातम्‌ ॥ २७ ॥ एतेन माहिषेण गन्येन च मांतेनन्येषामपि अआम्याणामनादौनां माप मेध्य वयार्याते पितृणां परीतिकरमिति । मेष्प्रहणं प्रतिषिद्धानां अहणं मा भूदिति ॥ २७ ॥ खडगोपस्तरणे खड्गमाभ्सेनाऽऽनन्त्यं कालम्‌ ॥ २८ ॥ खद्गच्मोपस्तरणेना( प्वा )पनेपूषविषेमयो दतेन खद्गमांसेनानन्त काठं पितृणा तृिभेवति । र्ये ष्यन्‌ ॥ २८ ॥ तथा शरतवलेभित्स्यस्य मा‹सेन॥ २९॥ श तनिनेहुशकरो( स्को ) रोहितख्यः | २९ ॥ तथा बाध्रंणसस्य ॥ ३० ॥ व्याख्यातो वाध्रौणप्तः । तस्य मरसेनाऽऽनन्त्यं काट प्रीतिः ॥ ६० ॥ एतेनाऽऽरण्यानां पशूनां ( ख० ११ ) मेध्यं माभस व्याख्यातम्‌ ॥ ३१॥ गतमेतत्‌ ॥ ३१ ॥ ( ख° ११ )। भरयत्‌ः परसन्नमनाः दृष्टौ भोनयेद्राह्मणान्त्रह्म विदो योनिगोत्रमन्तरान्तेवास्यसबन्धान्‌ ॥ ३२ ॥ प्रयत्‌; स्नानादिना इद्धः । प्रस्तन्नमना अव्याकुकचित्तः । सृष्ट उत्साहवान्‌ । सूष्ट ेद्राह्मणवघेऽहत्वा श्रीतिदशेनात्‌ । ‹ वृंसिक्तगेतायनेषु क्रमः › इत्यत सरग उत्साहः | एव॑भूतो ब्राह्मणान्मोजयेत्‌ । कीदशः । त्रह्मविदो योन्यादिभिरपतबन्धान्‌ । योनिपेबन्धा माबुखादयः । गोत्रसेबन्धाः सगोत्राद्यः । मन्तरपतबन्धा कऋवििग्याज्याध्वय्वाद्यो द्विजन्माग्रयाश्च | अन्तेवास्य( ति )तेबन्धाः श्विप्याश्चाऽऽचायाश्च ॥ ३२ ॥ नाथौपेक्षो मोजयेव्‌ ॥ ३३ ॥ ्रभ्यादयपक्षया न भोजनीयः ॥ ६३ ॥ गुणहान्यां तु परेषा ९ समुदेतः सोद य।ऽपि भोजयितव्यः ॥३४॥ यदि परेऽगोक्नक्बन्धा वृत्तादिगुणहीना एवे छम्यन्ते तदा सतमुदेतो वृत्तादिमियुक्तः सोदरयोऽपि भोनयेतन्यः । करिमन्ये मातुाद्य इत्यपिशब्दाथैः ॥ ६४ ॥ एतेनान्दरेवासिनो व्पाख्याताः ॥ ३५ ॥ एतेन सोदर्येणान्तेवासिनो बहुवचननिर्ैशयेन्यादिपषवन्धो(वा) व्धाख्यातः(ताः) | भन्येषामलमे प्मुदरेता मोजयितन्या इति । अत्र मनुः-- १ (पार ९० १।३।३८)। १९० सँत्याषादविरवितं भौतसूत्र्‌- [ २५ प्रभे एष वै प्रथमः कल्पः प्रदाने हन्यकन्ययो; । अनुकल्पस्त्वयं ज्ञेयः सदा सद्धिरनु्ितः ॥ मातामहं मादु च स्वस्रीयं श्वदरं गुरुम्‌ । दौहित्रं विट्पतिं बन्धुखत्विगयाज्यो च भोजयेत्‌ ॥ इति ॥ ३९ ॥ अथाप्युदाहरन्ति ॥ ३६॥ सैन्धिनो न मोज्या इत्यस्मिन्नर्थे धर्म्ञा वचनमुद्‌ाहरन्ति ॥ ६६ ॥ संभोजनी नाम पिद्चाचभिक्षा मेषा पितृन्‌ गच्छति नोत देवान्‌ । इ6्व सा चरति क्षीणपुण्या श्राछन्तरे गौरिव नष्टवत्सा ॥३४॥ परस्परं मुज्ञतेऽस्यामिति सं मोजनी । अधिकरणे ल्युट्‌ । नमेद्मस्याः पिशाचमि, षायाः । सा न पितृन्गच्छति । नापि देवानगच्छति । कंबु क्षीणपुण्या परोकप्रयो. जनरहिता सती, इहैव छोके चरति । सतवता गौगहाम्यन्तर एव चरति न बहिगेच्छति ॥ ३७ ॥ तद्ब्याचष्टे-- इव संशुञ्ञती दक्षिणा कुलाङटे८ छं ) विनरहयतीति ॥ ३८ ॥ सैभूज्ञती परस्परमोजनस्य निमित्तभूता द्तिणा श्राद्धदानक्रिया गृहाद्वहं गत्वेहैव लोके नदयतीत्यथ इति ॥ ३८ ॥ बहुषु तुस्यगुणेषूपसयितषु कः परिग्रह्यः-- तस्यगुणेषु वयोदधः भ्रेयान्दरव्यकृशेप्न्‌ ॥ ३९ ॥ यो वयोवृद्धः स तावद्वह्यः । तत्रापि यो दरव्यङृश॒ईप्सद्िष्पमानश्च भवति प ग्राह्यः । यद्वा वयोवृद्धो प्राहमोऽदरव्यकृशोऽपि द्व्यङृशोऽप्यवृद्धोऽपीति । द्वयोस्तु समवाये यथारुचीति ॥ ३९ ॥ पूरवेदय॒निवेदनम्‌ ॥ ४० ॥ ्राद्धदिनात्पवदयुरेव ब्रह्मणेभ्यो निवेदितव्यं श्वः शराद्धं भविता | तत्र भवत।ऽऽहवनी. या प्रप्तादः करत॑भ्य इति ॥ ४० ॥ अपरेद्यद्ितीयमामन्त्रणम्‌ ॥ ४१॥ अपरेद्युः श्राद्धदिने दितीयमामन्त्रणं निवेदनं कर्तव्यम्‌ । यद्‌ (अद्य) ाद्धमिति । ततस्तृतीयमामन्तरणमिति गम्यते । अन्ययाऽपरेद्युरामन्त्रणमित्येव ब्रूयात्‌ | सपषटमहि दमापस्तम्बः-“ अपरेदु्ितीयं तृतीयमामन्त्रणम्‌ › इति | आमन्त्रणमाहानम्‌ । मोन. नके तिद्धमागम्यतामिति तृतीयं मवति ॥ ४१ ॥ ^ ।॥ 2, ~~~ 4 पटः ] महादेवदीक्षितविरचितोज्ञवराग्यार्यासमेतप्‌ । १९१. (क त्रिः प्रायमेके श्राद्धुपदिशन्ति ॥ ४२ ॥ न कवं [नैवेद्‌नमेव त्रि मवति । कं तर्हि । यच्च यावच श्राद्धे करियते तत्व तिरा. वृत्तमित्येके मन्यन्ते | अत्र पक्षे भोजन।नामप्यावृत्ति्तप्िन्नेवा परह | ४२ ॥ यथा प्रथममेव द्वितीयं तृतीयं च करतैव्यम्‌ ॥ ४३ ॥ 1 ् येन प्रकरण प्रथमश्राद्धमेव द्वितीयं तर्तीयं च कर्तव्यम्‌ ॥ ४३ ॥ & सर्वेषु तेषु सवेतः शेषं समवदायाश्रीयात्‌ ॥ ४४॥ सर्वषु धाद्धषु त्रिष्वपि वृत्तेषु पमु स्ैतच्लयाणां श्राद्धानां य ओद्‌नशेषस्ततः समवदाय प्राक्चीयात्‌ | सङ्ृत्पयोगे दु श्राद्ध एकस्िन्वृतते प्राश्नीयात्‌ । अत्र प्रयोगः- ४५५ मँ १ पदयुनिवेदनम्‌ । तदरदपर्यः परातरभोननकाषठ॒ आमन्त्रणम्‌ । ततो होमादिपिण्डनिषा, नान्तमेकेकमपुत्रज्य ततः समवदाय प्राशनपिति | ४४ ॥ उदीरच्यवृत्तिस्त्व।सनगताना\ हस्तेषु तिलमिश्रोद्‌" पाजानयनं तिखानुप्रकिरणं च ॥ ४५ ॥ ्ागुदश्चौ विमजते हंसः क्षीरोदकं यदा(था) । विदुषां शब्दिद्धययै प्ता नः पातु शरावती ॥ इति । वैयाकरणाः । तस्याः शरावत्या उदकततारवर्तिन, उदीच्या्तेषां वृत्तिर। चारः । आपनेषूपविष्टानां ब्रह्मणानां हस्तेषृदपात्रानयनमुदपात्रादध्यैपात्राद्प आदाया्यैदानमिति । अमुष्मै स्वधा नम इति गृष्योकतेन प्रकरिणाभ्यै दयात्‌ । ततस्तिढाञशराद्धभूमो विकिरेत्‌ । यदयप्युदी" च्यवृतिरित्युक्तं तथाऽपि प्रकरणपाठमामथ्यत्िर्वेषामेव मवति ॥ ४९ ॥ उद्धरिष्याम्यप्नो च करिष्यामौत्यामन्त्रयते ॥ ४६ ॥ ` होमकाठेऽनेन मन्त्रेण ब्राह्मणानामन्त्रयते || ४६ ॥ कापपुद्धियतां कामपप्नौ च क्रियतामित्यतिसष्ट उद्धरेञ्जहुयाच ॥ ४७ ॥ अथ ब्राह्मणाः काममुद्‌्रियतां काममञजो च क्रियतामित्यतिपनेयुः । तैश्वातिपर् उद्धरेञ्जइुयाच्च । उद्धरणं नाम ब्राह्मणार्थं पक्क दन्यदन्नं कृतक तद्न्यसिन्पात्रे एथ. करोति । एथगत्नकरणे ज्ञामिते पूत्रकारेणा्टकाश्राद्धे | ४७ ॥ श्वभिरपपात्ै भाद्धस्प(द)शेनं परिचक्षते ॥ ४८ ॥ श्वमिरिति बहुवचनाद्भामसूकरवराहादीनां तादृशानां हणम्‌ । अपात्र; पतिता. १९२ = संत्याषाढविरचितं श्रौतसूरम्‌- [ २७ प्रभे दयः प्रति माश्च । तैश्च श्राद्धस्य दर्शनं परिचक्षते गहैन्ते शिष्टाः । अतो यथा तेन ` पद्येयुप्तथा परिश्रिते(न] कतंन्यमिति ॥ ४८ ॥ - 4 शिपिविष्टः प्रतसगाम्यायुधी [य] +त्रः वित्री ङृष्टी | हषी पति; सवेविक्रयी राजभृत्यः परह्ञातोत्पननो ब्राह्मण्यामित्येते श्राद्धं य॒ज्ञाना; पडङ्क्तेदृषणा भवन्ति ॥ ४९॥ शिपिविष्टः खलतिः । विगतरे(शेफ) इत्यन्ये । परतह्पगामी परतसपं गत्वाऽकृत. प्रायश्चित्तस्तस्य ग्रहणम्‌ । आयुधी(य) पत्रः कषत्रियवृत्तिमा्रितो य आयुधेन नीवति ब्रह्मणस्तस्य पुत्रः । श्चित्री चित्रङष्टौ । कुष्ठ प्रतिद्धः । वुपटी शूद्रकन्या, अदत्ता रज्वरा वा । तस्याः पतिः । निषिद्धद्रव्यविक्रयी तिलकम्बङरमतादिद्रभ्यं न विकरेतन्यं तस्य ॒सवैस्य विक्रेता | राजमृत्यो रज्ञः सकाशाद्धूतिं वेतनं गृहयति स॒ ˆ राजमृत्यः । ब्राहमण्यामेवोत्पन्नः सत्यस्यात्पाद्विपतदिषेः सततादुत्पत्न एवेति) +| एते शिपिविष्टद्यः श्राद्धे मूनज्ञानाः पङ्क्तिं दषयन्ति । अतस्ते न मोञ्या इति ॥ ४९ ॥ अथाप्युदाहरन्ति । वेदाध्यायी पञ्चश्निल्धिसुपर्णो व्येष्टसामिको ब्रह्मद यानुतंतानी पञ्चैते पङ्क्ति- पावनाः ॥ ५० ॥ वेदस्याध्यनपरो वेदाध्यायः) । पश्चगाहैपत्यायश्नयोऽस्येति पञ्चभ्निः । निपुपणश्वतु. च प्कृपदौ इत्यादिकस्तृचः । अन्ये तु ति(त)तिरीयके ब्रह्ममेतु मामित्याद्यञ्चयोऽनुवाका इत्यष्ठि । तत्र हिय इमे त्रिपुपणेमयाचितं ब्रह्मणाय दयादिति श्रूयते पुरुषे वृत्तिः । ब्ाह्मदेयानुपंतानी ब्राह्मो विवाहविशेषः श्र्चे विवाह आहूय दयते शक्त्यठेकृत्‌।" इत्युक्तस्तदेया या विप्रा तस्याः संतानं यस्य पः । आपस्तम्बस्तु (तरिमधुच्ञिपुपणन्ञिना- (गा)किकेतश्तुरमेषः प््चश्चिजषटपतामगो वेदाध्याय्यनूचानपुत्रः भरोत्रिय इव्येते शद्धे मुज्ञानाः पङ्क्तेपावना भवन्ति, । मधुवाता इति त्रये त्रिमधुः | त्रिना(णा)विकेतोऽप्नि. सौत्िरीयककठवहीशतपयेषु पठचते। तत्रि(त]यगतत्राह्मणमन्त्रान्ये वैद सः | तथा चतुर. धोऽश्वमेषपुरुषमेवप्तवमेषः (घ)पितृमेधानवेद्‌ स्न तथा। गतमन्यत्‌ । अनुचानपत्रस्रैविद्य, , पत्रः ! धोत्रिय इत्यपि पठन्ति । तदद्रायै द्रष्टव्यम्‌ । एते श्राद्धे मु्ञानाः पङ्क्ति „ श्नोषयनति । वेदाध्यायीत्यस्याप्यनन्तरं य्ञब्दं पन्ति} पतोऽपषाठः। एतेन पञ्चाभ्ीलयवि- ` ` मक्तिपाठो व्याख्यातः । इति पङ्क्तिपावनाः । तदृविरो षाद्ह्यम्‌ ॥ ९०.॥ ६ पर्ठः } महादेषदीक्षितनिरवितजञवलाग्याखूया समेतम्‌ । १९३ न च नक्त५श्राद्ध्‌ र्ब ॥ ५१॥ श्राद्धकरमण्यारव्वे कारणाद्विटम्बे मध्ये यद्यादित्योऽस्तमियात्तद्‌ा। श्राद्धततेषं न नक्त कुवीत | अपरेदिवैव कुर्वीत ॥ ९१ ॥ अरन्प् चाभोजनमासपापनाद्‌ ॥ ५२ ॥ (ख १२) । परवयुनिवेदनप्रमृत्यातिराज्ञछिदानान्मध्ये कतभोजनप्रतिषेषः । श्ाद्धशेषं परेयुः सम। पयेत्‌ ॥ ५२ ॥ (° १२) । तथा- विरयने मयित पिण्याक मधु भासं च बजयेत्‌ ॥ ५६ ॥ विरथनं नवनीतम्‌ । यस्य दघ्नो हस्तादिना मथनमाघ्रो न जलेन मिश्रणं तन्म. यितम्‌ । तथा च नेषण्टुकाः-^तक्रं हयदशिन्मयितं पाद्‌म्नवर्षसबु निजैलम्‌ › शेत ॥ यन्त्रपीडितानां ति्ानां कर्कः पिण्याक्म्‌ । मधुमासे प्रतिद्धे । मांप्मप्रतिषिद्धमपि । एतद्विकनयना दिकं वजेयेत्‌ ॥ ९६॥ कृष्णधन्य^ शरान्न च ये चान्येऽनाश्यसंमताः ॥ ५४ ॥ कृष्णवान्यं कृऽणकुरत्थादि न छृष्ण। ब्रहियः। शुद्र शृद्रदत्तमननं पकमपकं च | ये चान्येऽन।इथत्वेना भोज्यत्वेन त्ेमताप्ताश्च वजेयेत्‌ ॥ ५४ ॥ अहविप्यमनृतं क्रोधं येन च क्रोधयेतु ॥ ५५॥ अहविष्यं कोद्रवा दि। अनृते मिथ्यावादं(द्‌ः) | क्रोधः कोपः । येन च कृतेन कधय. तद्नेयेत्‌ ॥ ९९ ॥ स्यृतिभिच्छन्यश्ो मेषा५ स्वर्ग पुरि द्वादशैतानि वजेयेत्‌ ॥ ५६ ॥ सतिराविदितस्य स्मरणम्‌ । यद्चः ख्यातिः । मेधा प्रज्ञा | स्वगैऽष्टी प्रतिद्धे । सम्त्यादिकामिच्छन्पवोक्तानि द्वादश वर्जयेत्‌ । स्दत्यादिकनिच्छन्वनयेदिति गुणार्थोऽ- नुवाद्‌ः । स्मृत्यादैकं फलं विधादुं॑द्वादशेतानीति वचने विटनादेरि ग्रहणार्थम्‌ । केवट्महविषथ।दिकमेवानन्तरं १। भूदिति ॥ ९६॥ अपोनाभ्युपरिजन्वाच्छायथ जिषवणमुदकमुप. स्पृश्चननपिपकरत्तिरच्छःयोपगतः स्थानासनिकः सं षरसरं व्रतं चरदेतद(द)्चत्वारिधशतसंमित - मित्याचक्षते ॥ ५७ ॥ ९५ १९४ सेत्याषादविरवितं श्रौतसू्रम्‌-- ` [२७प्भे- अधोनाम्युपरिजान्वाच्छायेति व्याख्यातम्‌ । त्रिषवणं तरिषु कालेषु प्रातमेध्यंदिने सायमिति । उदकमुपसपृशन्पनानं कन्‌ । अनभनिपकवृक्ति, [वृत्तिः] शरीरयात्रा पतान पकेन न कार्या । अश्चिग्रहणोत्काट्पकष्याऽऽप्रदिरदोषः । अच्छायोपगतर्छायामनु- पच्छन्‌ । स्थानाप्तनिकः स्थानाप्तनवान्‌ । दिवा स्थानं रात्रावाप्तनं न कदा. च्छथनम्‌ । तत एतद्विखयनं मथितपरित्यारभ्यानन्तरमृक्तं वरतं संवत रमेतदुत्रतं चरेत्‌ । एतद्त्रतमष्टाचत्वा रश द्रषै्ामान्य बरह्मचारिरितेन प्मितं सदृशं यावत्तस्य फटं तावद्स्यापी. त्याचक्षते धर्मज्ञा; । न केवट स्यत्यादिकमेव प्रयोजनातिति । अपर आह--वियनं मधितं पिण्याकमित्यादिकं ्रतान्तरं स्श्त्यादिकमस्य । अधोनामीत्यादिकं तु समितं व्रतमिति । एतद्रह्चारिणो गृहस्थस्य च भवति । तथा च बोधायनः--^ अशचत्वारिंश(्सिमि]त. भित्याचते। तस्य तस्य सृक्षेपः सेवत्तर्‌ः। तत्सवतरत्रतं व्याख्यास्यामः | त यदि ब्रह्म चारी स्याज्ियमेन प्रतिपद्येत । अथ यदथयव्रह्मचारी स्थात्केशदमश्रठोमनखानि वाषयि. ` त्वा तीर्थ गत्वा ज्ञात्वा ' इत्यादि ॥ ५७ ॥ नित्यश्राद्धम्‌ ॥ ५८ ॥ अहरहः श्राद्धं वक्ष्यते तस्य नित्यश्राद्धामेति नाम ॥ ९८ ॥ बहिर पाच्छचयः श्रुचौ देशे ससडुवेन्ति ॥ ५९ ॥ तजनित्यशराद्धं बहिभरौमात्कतेव्यम्‌ | यस्यान्नस्कतरिः शषौ देशेऽन्नं सेस्कुपन्ि। श्चचय इति कचननाधिक्याथेम्‌ । “आय; प्रयताः ' इति पूषैमेव प्रायत्यस्य॒विहि- तेत्वत्‌ ॥ ५९. ॥ तत्र नवानि द्रन्याणे ॥ ६०॥ ॥ ९ ° | ॥ कानि पुनस्तानि-- | येरन्न र सश्िक्रयते येषु च भोञ्यते॥ ६१॥ येभोण्डेरलस्कारः क्रियते येतु च श्रस्यादिषु भोज्यते तानि नवानीति ॥६१॥ तानि च शक्तबद्धघो दद्यात्‌ ॥ ६२॥ तानि माण्डानि कोंस्यादीनि च भृक्तवद्धयो दयात्‌ । एवे प्रत्यहम्‌ ॥ ९२ ॥ समेताश्च भोजयेत्‌ ॥ ६३ ॥ ्मुदेतग्रहणे युणाधिक्यारथम्‌ ॥ ६३ ॥ न चातद्गुणायोच्छषटं प्रयच्छेत्‌ || ६४ ॥ 4 ष्टः महादेददीक्षितविरचितोऽवहाव्यार्यासमेतम्‌ । १९५ माण्डेषु यद्धुक्तशि्टं॑तद्‌(दि)होच्छि्टम्‌ । तदेप्यतदरुणाय मक्तवतां ये गुणास्तद्र हिताय न दद्यात्‌ । तद्ुणायेव दयात्‌ ॥ ६४ ॥ तदढाम आह-- तानि अक्तबद्धघो ददाति ॥ ६५॥ उच्छिष्टानि श्राद्धे म॒क्तवद्धचय एव दद्यात्‌ ॥ ६९ । एव\ सवर्सरभ्‌ ॥ ६६ ॥ एवमेतन्नित्यश्राद्धं सेवत्सरं कत॑व्यमहरहः ॥ ६६ ॥ तेषाघुत्तमं लौहेनाजेन कायम्‌ ॥ ६७ ॥ तेषां सेवत्प्रस्याहमुत्तममहः समाधिदिनं लोहेन लोहितवर्गेनाजेन श्राद्धं कतं ग्यम्‌ | इदयते चात्रास्मिन्र्थे खाहशब्दः । ‹ रोदस्तृपरो मवति । अय तृपरः ष्ण, साने(रङ्गगो लोहितप्तारङ्गो वा › इति : च[म)केषु चिद्ध(च मोवति--' इयाम च मे छोहं च मे › इति ॥ ६७ ॥ माने च कारयेतमतिच्छन्नपर ॥ ६८ ॥ मानं भिष्ण्यं वेदिका । द३५(श्यते) हि मिनोतेरयमसिन्र्थै प्रयोगः-अग्रेणा्नि चुर्र वेदिं विमितं विभिन्वन्ति । परस्तादुन्नतं पश्चाजनिम्नमिति । तस्येवायमुप्तगे. रहितस्य प्रयोगः । तन्मानं कारयेत्कर्मकरैः । प्रतिच्छन्नं तद्धवति तिरस्करण्यादिना । इदमपि प्रामहहिरेव ॥ ६८ ॥ तस्योत्तरा ब्राह्मणान्भोजयेत्‌ ॥ ६९ ॥ तस्य मानस्योत्तरसतितनर्षे ्राह्मणा मोजयितव्याः ॥ ६९ ॥ उभयान्पयाति ब्राह्मणा५अ भुञ्ञानान्माने च पितृ “ निच्युपादेश्चन्ति ॥ ७० ॥ तस्यैवं कृतस्य कर्म॑णो महिम्ना) उमयान्पदयति । काश्च काश्च ब्राह्मणांश्च मुज्ञानान्‌ तत्तसिन्नेव च माने पितन्यथा ब्राह्मणान्भूज्ञानान्धत्यक्षेण प्रयते(ति) तथा माने समागतानिितृनपि प्रत्यस्ेण प्दयतीत्युपदिशन्ति धर्मज्ञः ॥ ७० ॥ कृताकृतमत उ.६१म्‌ ॥ ७१ ॥ अत उर्व मातिश्रादधं कृत।कृतम्‌ । करीयतां वा मा कारि । अक्ररणेऽपि न प्रय. वाय इति ॥ ७१ ॥ १९६ सत्याषादविरवितं भोतसृत्रम्‌-- [ १७ प्रभे~ भ्ाद्धेन तृक्ि हि वेदयन्ति पितरः ॥ ७२॥ ` हि य्मादन्त्येऽहनि दश्ेनमुपगच्छनिति तच्छ द्धेन तृक हि वेदयन्ति ज्ञापयन्ति तस्मत्कृतङ्तिति ॥ ७२ ॥ अथ पुष्टिकामस्य प्रयोगः । पुष्टिकाम इत्यादिसमृदेतंश्च मोन येदिलयन्त एकः-- पृष्टिकामसतिप्येण गोरसषैपाणां चूर्णानि कार. यित्वा तैः पाणिपादं प्रक्षास्य कर्णो मखं प्रास्य यद्रातो नातिवाति तद्‌ासनोऽनिनं बस्तस्य भथमः करपो दक्षिणाभिषएखो वाग्यतो भुज्जीत ॥ ७२॥ प्िकामः पुरुषो व््ष्यमाणं प्रयोगं कुर्यात्‌ । तिष्येण ‹ नेकत्रेण च्रे च) टुप्य।धिकारेण(वि ` इत्यधिकरणे) तृतीया । नक्षत्रेण गौराणां सपैपाणां तेजन्धीनि चणोने कमकरैः कारयेत्‌ । कारयित्या तैदचुणेः पाणी पादौ कर्णौ मुखं च प्रता. ल्येत्‌ । पर्षाल्य चूणेशेषे भ्स्येद्‌ विकिरेत्‌ । एतत्प्रतितिष्यम्‌ । विशेषङृत्यं प्रत्यह कर्तव्यम्‌ । प्रास्य च यद्वातो नातिवाति तदासनः। अ(यद्‌घो नातीत्य वाति तेदासनन- स्तादग। तनः । भृञ्ञीतिति द्यमाणेन सेनन्धेः । अजिनं बस्तस्य परथमः कल्पः | तत्र नरत।जिनम।सनं स्यादिति मुरूयः कपः । दक्षिणाभिमुखो वाग्यतो भृल्लीत ॥ ७३ ॥ अनायुष्यं त्वेव॑मुखस्य भोजनं मातुरिप्युपदिश्चान्ति ॥ ७४ ॥ एवं मुखस्य भोजनं तस्य मोवतुयां मता तस्य। अनायुष्य अनायुष्करमिति धर्मज्ञा उपदिशन्ति । तश्मान्मातृवता नेतदृ्रतं कार्यमिति ॥ ७४ ॥ ओ दुम्बरश्चमसः सुवणेनाभो भोजनीयं प्र्स्तः ॥ ७५॥ चमु अदने । चम्यते यन्न[ स ]चमपतः। मोजनीयं भोजन।ई पात्रम्‌ । स ओदुम्बर. स्तप्रपयः । सुवणेनामः सुवर्णेन मध्येऽलेकृतः प्रशस्तो भोजने ॥ ७९ ॥ , न चान्येनाभिभोक्तन्यः ॥ ७६ ॥ अभि षात्वर्थात्‌ (नु)वादि । > मोक्तम्य इति पुटिङ्कपठेऽप्येष ए३;॥७६॥ यावद्भ(स‰ संनयन्नस्कन्द्यन्नं(ज्ना)भिनिहि(दी) ताभि. निर्हीत वा कृत्सं ग्रासं प्रसीत सहाङ्गुष्ठम्‌।७७॥ पं १(पा. सू०२। ३ । ४५ )। >< अत्र उक्तादन्येन पात्रेण नाभिभोक्तव्यम्‌' इति भरन्थल्ु- दिनः॥ तथा च सूत्रे “ भोक्तन्यम्‌ ' इति नपुसकलिङ्गपटेन भान्यभिति भाति । अत एव दरी लद्गपाठ दति साधु सेगच्छते । २ क पुरतके “ अस्पन्द्यन्‌ ' इल्यधिकं विद्यते । ९ ९ पट्टः महादेवदीक्षितविरचितोञ्ञ्वलखाव्यास्यासमेतम्‌ । १९७ ॐ यावदग्ापतं यावदेवाशिषुं शक्ये तावदेव प्ेनयनििण्डीकुैननस्कन्दयन्भूमावन्तमपात यन्कृत्स्ने रासं अरपीतेत्यन्वयः। आस्ये प्राप्रे यथाऽङषठोऽप्यनुप्रविशति तथा सवां " नेव म्रा ततानुक्तेन प्रकारेण प्र्ीतेति । मध्ये क्रियान्तरविषिः । नाभिजीहीत | मोजन पत्रं स्येन पाणिना न विमुचेत्‌ | आभिजिहीत व। विमृशदरा । किम्ेमिद्म्‌ | यावता न प्रकारान्तरं तेमवति । सत्यम्‌ । ' प्रक्रमात्तु नियम्यते › इति न्यायेन [ य एष प्रकारः प्रथमे भोजने प्त एवान्तो( न्ता )दनुष्ठातव्य इति । एवमर्थमिदम्‌ ॥ ७७ ॥ न च युखश्ब्दं कुयौत्‌ ॥ ७८ ॥ भोजनदश्चां यावत्‌ | इदमे(मि)वोत्तरम्‌ ॥ ७८ ॥ पाण च नावधुदुयाद्‌ ॥ ७९ ॥ ‡ पाणिर दक्षिणः ॥ ५९ ॥ ७५१ | >~ =. आचभ्योध्व। पाणी धारयेदा प्रोदकीभावात्‌ ॥ ८० ॥ मुकत्वाऽऽचम्य पणी ऊर्ध्वो धारयेत्‌ । यावत्प्रगतोदकौ इुष्कोद्कौ मवतः ॥८०॥ तत।ऽभ्निमुपस्पृशेत्‌ ॥ ८१ ॥ मुक्त्वा चाञचिरुपर्रष्टव्यः ॥ ८१ ॥ दिवा च न भुञ्जीतान्यन्मूफलेभ्यः ॥ ८२ ॥ मृष्ानि कन्दाः | फटान्याम्रादीनि । एतेम्योऽन्यदिवा न भृञ्ञीत । तद्भक्षणे न दोषः ॥ <२॥ स्थाीपाकनुदेश्यानि जयेत्‌ ॥ ८३ ॥ तेन ब्राह्मणं विधावन्तं १२वेबे्ट, इत्यादौ न भृज्ञीतं । अनुदेशयानि पितृभ्यो देवत।म्यश्च सेकल्पितानि तानि [च] न मृज्ञीत | ८३ ॥ नेयमिकं च श्राद्ध सेहवदेव दद्यात्‌ ॥ ८४ ॥ (ख०१३)। यत्नियमेन कव्ये माप्ति श्राद्धे तत्‌ ज्ञहयुक्तमेव दद्यान्न इष्कम्‌ ॥ ८४ ॥ # (ख० १६) ॥ तेत्र विशेषः -- सर्पिमार्समिति प्रथमः कल्पः ॥ ८५॥ स्पष्टम्‌ ॥ <१ ॥ १९८ सत्याषादविरवितं भरोतसृषम्‌-- - [ २७ प्रक्े- अभावे तैल \ शाकमिति ॥ ८६ ॥ पर्षिषोऽमवे तैलं मांप्तामवि शाकम्‌ । इतिशब्दाध्यच्चाभ्यदेवं युक्तम्‌ ॥ ८६ ॥ मघासु चाधिक५ श्राद्धेन कल्पेन सर्पित्राह्मणान्भीजयेत्‌ ॥८७॥ मघासु च पूवैपसेऽपि श्ाद्धिधानेन पसपिरमिश्मननं ब्रह्मणान्भोजयेत्‌ ॥ ८७ ॥ तिखानां द्रोणं येनोपायेन श्चवनुयात्तया दयात्‌ ॥ ८८ ॥ येनोपायेनोपयोजटितु शक्नुयात्‌ । अभ्यज्ग॒उद्भतैने मक्ष्ये मोष्ये चेति तेनोपायेन ध्रद्धे तिलानां दरोणमुपयोजयेत्‌ । त्तरैकैकस्य ब्राह्मणस्य द्रोणे द्वोणमुपयोजयितुमश- क्यत्वात्समुदितानुपयोजयेत्‌ ॥ ८८ ॥ समुदेत।६अ भोजयेत्‌ ॥ ८९ ॥ । व्यारूयातामिद्म्‌ ॥ ८९ ॥ क न. अथ पुष्िकामस्य(स्थै) वापरः प्रयोगः-- उदगयन आपूयेमाणपक्े तिष्येन(ण) स्थारीपाकं भपयित्वा महाराजमिषटर ब्राह्मणं भोजयित्वा पष्टिकामः सिद्धिं वाचयेत्‌ ॥ ९०॥ पुष्टिकामः पुरुष उदगयन आपूर्यमाणपजे पुवंपक्षसंबन्धिनि पुष्येण तसितकषत्े स्याही. पाकं श्रपयेत्‌ । श्रपयित्वा महाराजे वैश्रवणं यनेत । अभिमुखान्ते महाराजाय स्वाहेति प्रघानहोमेः । ततः चिवष्टङ्ृद्‌।दि । ततः स्थाीपाकेन ब्राह्मणं भोजयेत्‌ । उत्तरविवक्षयेदं ~ वचनम्‌ । भोजयित्वा तिद्ध व।चयेत । पुष्टिराि(प्तिवि)ति ॥ ९० ॥ एवमदहरदरा प्रस्मात्तिष्यात्‌ ॥ ९६ ॥ एवपिदं स्थाटीपाकश्रपणादि पिद्धिव।चनान्तमहरदः कतंभ्यम्‌ । अपरस्मातिष्याद्या. वद्‌परत्ििष्य आगच्छति ॥ ९१॥ द्र द्वितीये ॥ ९२॥ ्वितीयतिष्े परा द्वौ मोजयेत्‌ | अन्यत्समानमेवमा तृतीयात्‌ ॥ ९२ ॥ त्री रर्तृतीये ॥ ९३॥ तृतीये एषये ब्रीन्भोजयेत्‌ । आ चतुर्थात्‌ ॥ ९३ ॥ एवमभ्युचचयेन संवत्सरम्‌ । ९४ ॥ & पटः ] परहादेवदौक्ितविरवितोञ्ज्वकाभ्याख्यांसमेतम्‌ । १९९ ॐ एवमेतत्कमै यावत्सवत्सरः पूर्येत तावत्कर्तव्यम्‌ । ब्राह्मण मोजनमम्युच्चयेन भवति । चदुर्थ(यै)प्रमति चत्वारः पशचमप्रमृति पृशेत्यादि ॥ ९४ ॥ एवं कृते फलम।ह-- महान्ते पोषं पुष्यति ॥ ९५॥ महत्यायुष्ये युक्तो भवति ॥ ९९ ॥ अ।दित एवोपवासः ॥ ९६ ॥ उपवापतस्त्वादित एव पुष्ये मवति न प्रतिपुष्यम्‌ ॥ ९१ ॥ आत्ततेनसां भोजनं बजेयेत्‌ ॥ ९७ ॥ आत्ततेनां सि तक्रञजिनादीनि। तानि नोपमूज्ञीत ॥ ९७ ॥ भस्मतुषाधिष्ठानं च ॥ ९८ ॥ वर्जयेदित्येव । मस्मदुषांश्च नाभितिष्ठेन्नाऽऽकरमेत्‌ ।। ९८ ॥ पद्‌ पादस्य क्षाछनं बजेयेदधिष्ठानं च ॥ ९९ ॥ एकेन पदा पादस्य क्।टनम॑विष्ठानं [च] बज॑येत्‌ || ९९ ॥ पादयोः ेङ्घोलनं च ॥ १०० ॥ ेह्धोनमन्दोढनमितस्ततश्चाखनम्‌ ॥ १०० ॥ जानुनि वाऽत्याधानं च जङ्घायाः ॥ १०१ ॥ 4 एकसिज्ञानुनीतरस्य(स्या) जद्धया अत्याधानमवस्या [पनं च वरयेत्‌ ॥ १० १॥ नखैश्च नखच्छेदनवादनस्फोटनानि टौवनौन्य- कारणात्‌ ॥ १९२ ॥ पवोङ्गुीनां स्फोटनानि वजेयेद्‌कारणात्‌ । कारणं वातादि । वाद्नस्फोटनानीति स्षम।सपठेऽप्येष एवाथः । छठीवनान्यपि च वनेयेत्‌ । अकारण दित्येव ॥ १०२ ॥ यज्चान्यत्परिचक्षते ॥ १०३॥ यश्चान्यदुक्तन्यतिरिःतं तृणच्छेदनादि परिचक्षते गहैन्ते तदपि वर्भयेत्‌ ॥ १०६॥ निः योक्ता च भेयुक्तेषुद्रव्यपरिग्रहेषु ॥ १०४॥ धमाविरुद्धा ये द्रव्यपरिम्रहास्तेषु योक्तोत्पाद्‌ पेता स्यत्‌ ॥ १०४ ॥ १ ‹ छ्िवनानि चाकारणात्‌ ' इति क. पुस्तके चशब्दघरितः प१।&ः । (~ श २०० ` ` सैत्यापाठविरचितं भौतसूतरपू-- । २७ प्रभे- प्रतिपादयिता च तीये यन्ता चातीर्थे यतोऽ भय स्यात्‌ ॥ १०५॥ तेषु तथै गुणवत्पात्र यत्नो) वा | तत्र द्र्यस्यार्जतस्य प्रतति१।दाधेता स्यात्‌ । यन्ता नियन्ताऽप्रदात्ता | अतीर्थे यन्ता च स्यात्‌ । यतः पुरुषादप्रतिपादने न मये स्थात्‌। मय्तमे तु पिद्नादभ्यो देयम्‌ ॥ १०९ ॥ ` संग्रहीता च मनुष्यान्‌ ॥ १०६॥ अथैप्रदानप्रियवचनानुपतारेण मनुभ्याणां पग्रहणशीलः स्यात्‌ ॥ १०१ ॥ भोक्ता घ धमौविप्रतिषिद्धान्भोगान्‌ ॥ १०७॥ धमोविप्रतिषिद्धा ये. भोगाः सकूचन्द्नस्थानमाययात्तैवाद्यस्तिषां च मोगशील; स्यात्‌ ॥ १०५७ ॥ । + 8 एषंबतेमान उभ लेकावमिजयति ॥ १०८ ॥(ब०१४)। एवं महत्या पृष्टया युक्त उक्तप्रकरारमनुतिष्ठन् ५ टोकावमिजयति | भोगेनेमं रोकं तीर्थे प्रतिपादनेन चामुं लोकम्‌ ॥ १०८ ॥ (ख° १४) । पवश्रमाणां पस्मयपदानीत्युकतं पुनस्ते क आश्रमा इत्यह-- चत्वर अ।श्रमा गारैस्थ्यमाचयैक्ुलं मौनं बान. म्रस्थमिति ॥ १०९ ॥ आश्रम म्यन्तरेषु ( भाम्यन्तयेषु ) पुरुषाः त्रेयोयिन इव्यासत(त्याश्र)माः । एषा सामान्यत्ञा । उत्तरा विशेपतक्ञाः । गृहे तिष्ठति कुटम्बमरण इति गृहस्थः | तस्य क. भावो गाहस्थ्यम्‌ । तत एक आश्रषः। आचयेकूलम्‌ | अचाथकुे वासोऽप्येकः । मनु अवबोधने | मनुते इति मनुज्ञौनपरस्तध्य भावो मौनं पन्याप्तः परः | वनं प्रतिष्ठित इति वा(वोनप्रस्थः । प्त एव वानप्रह्यः । प्रज्ञादित्वात्‌ । तष्य मावो १ वानपरस्यम्‌ | इतिशब्दः परितमाप्त्यथैः | एतावन्त एव।ऽऽ्रम्‌। इति । चदर्णामेवो पदेरोऽपि चत्वार इति वचनं, ए(टे)काश्नम्यत्वाद्‌ाचार्यैः प्रप्यक्षविधानाद्गाहरथ्थादि स्पृत्यन्तरोक्तं मा ्रहीरिति ॥ १०९ ॥ 3 तेषु [सर्वेषु] यथोपदेश्मव्यग्रो वतमानः क्षेमं गच्छति ॥ ११० ॥ तष्वाश्रमेषु सर्वे चतुषवमि यथोपदेशं यथाशाल्लमन्बग्रः पमा हितमना भूत्वा यो 4 वतेते प्र क्षेममभयं पदं गच्छति | अ,ने]नाऽऽश्रमविविको (विकल्पो) ब्राह्मो(उक्तो) वेदि. 4 ष्टः ] महादेषदीक्षितविरवितोऽञ्वलाग्याख्यासमेतप्‌ । २०१ तव्यः । निःश्रेयप्ाथिनाऽन्यतरस्मिन्नाश्रमे यथाशाच्लमहितेन वर्तितव्यमिति | तथा च गोतमः--(तस्याऽऽश्रमविकर्पमेके ब्रुवते › इति ॥ ११० ॥ सर्वेषामुपनयनमभ्राति समान आचार्यकृठे ब्रह्म चारिवासः । १११ ॥ उषनयनप्रमृति य आवचायैकुे वाप्तोऽषटाचत्वारिंशदादीनामन्यतमः वेष माश्रमाणा| समानः ॥ १११ ॥ कस्मादूर्चयकुे वपः समान इति| चेत्‌ ]- बुद्ध्वा कर्माणि यत्काभयेत तदारभेत ॥ ११२ ॥ ्रत्याश्रमं यानि कर्माणि तानि बुद्ध्वा गृहस्थस्यवैतानि, एतेषाम[न|ु्ठोन प्रत्य, वायः फलं वेदम्‌ , एषामेतानि ₹क्यान्यचुष्ठातुं नैतानीत्याचायौदुपश्ुत्य यत्कर्म फलं वा कामयेत तद्‌रमे् तमाश्रमे प्रतिप्र्ेतेति ॥ १ १२॥ सर्वेषाभनु(नू)त्सरगो विधायाः ॥ ११३॥ विद्याया अनु(नू)त्सीः स्वैषामाशमाभ समान एव । तत्र गृहस्थस्य ततरैवमेव प्रपञ्चितत्वात्‌ ॥ ११३ ॥ अध्ययनानन्तरं प्रविवात्तितस्याऽऽच। कुटस्य च सूपमाह-- यथा विथायेस्य नियम एतेनेवाऽऽन्तमनुभयुञ्ञा- नस्य वाऽऽचायकुटे शरीरन्यासः॥ १६४॥ यवा विचा्स्योपकुर्वाणकस्य ब्रह्मचारिणः ‹ अथ ब्रह्चर्यविविः ' इत्यारभ्यासरी स्वनादिनियम उक्तेऽनेनैव नियमेनाऽऽ^्तम। शरी रपाताद्नुपयुज्ञानश्योपाकीनस्यो" पप्तद्नं कुवैत आचायकुरे शरीरन्याप्ो देहत्यागो मवति ब्रह्मचारिणो नैठि- कस्य । तत्रैवाऽऽमरणादचितिषठे्ाऽऽश्रमान्तरं गच्छेत्‌ । यदि तमेवाऽऽश्रममात्मनः क्षेमं मन्यत इति। अत्र मनुः- आचर्य तु खटु-परते गुरुतर गुणानिते । गुरुदारे सपिण्डे वा गुरवद्‌वृत्तिमाचरेत्‌ ॥ एषु त्वविधमानेषु स्यान।एनविहारवान्‌ । प्रयुज्ञानोऽश्चिशुशरुषां साधयेदेहमात्मनः ॥ एवं चरति यो विप्रो ब्रह्मचयेमविष्टुतः । ` स गच्छत्युत्तमस्थानं न चेहाऽऽजनायते एनः ॥ इति ॥ ११४ ॥ ९६ १० ` >: ` सरयापादविरवितं शरौतसूनम्‌-- ` [२०७ प्रभे- इति बह्मचारिषासः; ॥ ११५ ॥ ` ` ~ ` ` -- एवं नेष्ठिकन्रह्यचारिणो वाप आश्चमः ॥ ११९ ॥ `` अथ परिव्राजः ॥ ११६ ॥ . अथानन्तरं परित्रान(जो) घमा उच्यन्ते | दष्टादष्टाथौन्सर्ानिवाऽऽरम्भान्परित्यञ्या- मलाः (ऽऽत्मदामाय) सेन्यापता्रमे परित्रनतीति परित सन्यासी ॥ १.१६ ॥ ` अत एव ब्रह्मचयेवान्पत्रनाति ॥ ११७॥ अत एव ब्रह्मचयश्रमादेव ब्रहमचर्यवानविप्टुतन्रह्मचयैः प्र्रनति प्रत्रज्यां कुया्दि तत्रैव पक्ककषायो मवति । श्रूयते च ‹ ब्रहमचयादेव प्रननेत्‌ , गृहा वनाद्वा › इति । ‹ यदृहुरेव विरजेत्तदृहरेव प्रतरन्‌ इति च । अतं एवेति वचनादरहाश्रमं प्रविष्टस्य तत्प रित्वागे नाऽऽश्रमान्तरप्राततिराचायैस्याभिमतेव छ्ष्यते । तत्रायमभिपायः-दूरिपररह पति य।वञ्जीवम्‌ पहर जुहुय।त्‌ ' इति श्त्या विरुभ्यते प्र कथं प्ररनदिति । तस्मा. त्सत्यपि ेर।ग्ये काम(म्योस्य कामपरिल्यागेन नित्यानि नैमित्तिकानि च कर्वनप्रतिषि दधानि च वजयन्गृहत्थो मुच्यत इति । यथाऽऽह यज्ञवस्क्यः-- स्यायार्जैतधनस्तत्चक्ञाननिष्ठोऽतियिप्रियः । श्राद्धकृत्सत्यवाद्‌ी च गृक्योऽपि विमुच्यते ॥ इति | . ..,. अथ योऽन।हिताश्चष्तस्य. विरक्त्याऽऽत्मग्रचनने को विरोधः । तथाहि-- ५ [ग्‌ > ॥न (निन ४ , ‹ जायमानो वै ब्रह्मण्धिमिक्रणवा जायते । ब्रह्मचर्थेग ऋषिभ्यो. यज्ञेन देवेभ्यः प्रजया पितृम्यः' इति । मनुरषि-- वर्णानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत्‌ | अनपाकृत्य मोक्ष ठु सेवमानो त्रनत्यध; ॥ इति । मोक्त आश्चमः । नन्वे ब्रहमचय दमि प्घ्रज्या नोपपद्यते । अयवा तत्र ‹ यदहरेव विरजेत्तदहरेव पतरनेत्‌ इति ्रु्युक्तं भवनं गृहस्थस्यापि विरक्तध्य युक्तं मवि. प्यति । सर्यते च-- | . प्राजापत्यां निरुप्येष्टिं सार्ववेदस्तदक्षिणाम्‌ । आत्मन्यत्नीन्त्समारोप्य बराह्मणः प्रननेदूहात्‌ ।! इति । तेया.यो गृहस्थो तमार्यो वृद्धः पुनदौरक्गियायामप्तमथंस्तस्याप युज्यते प्रत्भ्या- यदहरेव विरजेदिति। एष एव कठः प्रत्ज्यायाः । सवैमन्यद्विरक्तस्येति युक्तम्‌ । एब. € 1 ट भ ५.पट्डः ] महादेबदीतितविरनचितोञ्ज्वलान्याख्यासमेतम्‌ । २०३ कारस्तु सूत्रे श्ुत्यनुप्रारेण प्रयुक्तः । य + गृहष्रा वनद्वेति। वाद्यौच (वुवाणिव) श्रुति त्र्मचर्यादेव प्रतरनेदित्याह तथेति ॥ ११७ ॥ | तस्य।पदिश्चन्तिं ॥ ११८ ॥ तस्य परित्रानः कर्तव्यमुपदिशति परमतः ॥ ११८ ॥ अनश्निरनिकेतः स्यादश्षमीऽशरणो मनिः स्वा" ध्याय उत्छृजयमानो वाचं ग्रामे प्राणवृत्ति मरति. छभ्योपनिष्क्रम्यानीहोऽनमुत्रशवरेत्‌ ॥ ११९ ॥ , ब्रह्मचारिणः प्मिदाधानमनिकारयम्‌ । गृहस्यस्यौपासनमञ्चिहोतरहोमः । वानप्रस्थस्य (कमेणकेना्नीनाघ।य' इत्य( दिना विहितेऽग्नौ होम।दि। तस्य तु नैवंिधं किंचिदिकार्य ताव|[दस्ती]त्यनभनिः । निकेतो वापररथानं स्वभूतं तदमादाद्निकेतः । शमं सुख तदस्य नास्तीत्यश्चमो । किंचिद शरणत्वेना्रपन्ञो न वा केस्यचिच्छरणमूत इत्यशरणः । स्वाध्यायः प्रणव।दिपवित्राणां जपः | तत्रैव वाचं विसनेत्‌ | अन्यत्र मौनः(न्तः)घ्यात्‌ ] यावता प्राणा भरियन्ते प्ता प्राणवृत्तिः । तावतीं भिक्षां आमे प्रतिरभ्य | एतावानस्य माम प्रवेशः । अन्यद्‌ बहिर्वा । ३()हाऽय(थोः) कृष्याद्यः प्रडोकाभां जहो माद्यो यस्य॒न सन्ति सोऽनीहोऽनमृत्र इत्युक्तः । प एवैभूत्चरेत्‌ । एकासिन्स्थाने द्चहमात्रमपि न वसेत्‌ । अश्र गोतमः ~ ^न द्विती मनी रात्रि ग्रमे वेत्‌ इति । ‹ वषौसु म।मवाप्तशीठः ' इति च ॥ ११९॥ तस्य गुक्तमाच्छादनं विहितम्‌ ॥ १२० ॥ ` यत्परेमक्ते १रत्यक्तमयोग्यतया [तत्‌] तस्य विहितमाच्छदनम्‌ । तद्प्तावाच्छादये- निबध्नीयात्‌ | {२० ॥ सवैतः परिमोक्षमित्येके ॥ १२१॥ सैरेव वाप्ोमिः परिमोक्षमेक उपदिशम्ति । न कंचिदपि वाप्तो रिम एव चरेदिति । अप्र जआह~- पर्वतो विधितो निषेधतश्चस्य परिमोक्षमेके तुत इति न र्िचिद्स्य वञ्य॑मिति ॥ १२१ ॥ एतदेवोद्‌ाहरणैः प्पश्चयति-- सत्यारृते सुखदुःखे भियाभिये वेदानिम छोकमपुं च परित्यञ्याऽऽत्मानमनिविच्छेत्‌ ॥ १२२॥ -. 9} २०४ सत्याषाहविरवितं भ्रौतसूत्रम्‌- [ २७ प्रभे सत्यमेव वक्तत्यािति यो नियमस्तं १रित्यञ्य | तथात्र वक्तव्यमनृतं तद्धि सत्या. विशिष्यत इत्यादिके विषये नानृतं वक्तन्यमिति यो नियमस्तं न परित्यज्य । मुख. मिष्टमोजनादिजन्यम्‌ । दुःखं शीतवातादिजन्यम्‌ । प्रियाप्रिये मित्रशन्रू । वेदन्स्वा. ध्यायाध्ययनम्‌ | इमं टोकमैहटौकिकं काम्यं कर्म | अभू च छोकं पारलयैक्रिकं च काम्यं कम । प््मेतत्परित्यज्या.ऽऽत्मानमध्यात्मपटोक्त मन्विच्छेदुपा परीतेति । तदेवं ज्ञानब. टाबर बिनाऽृतविषिनिवेध। ये स्वैरं प्रवर्तन्ते सिद्धारतेषां मतमुपन्यस्तम्‌ ॥ १२२ ॥ अथैषां स्वैरवारिणां किं तत आह-- बुद्धे क्ेमप्रापणमिति ॥ १२३॥ आत्मनि बुद्धेऽवगते पतति तदेव ज्ञाने ्रवैमटं प्रक्षाल्य लेम प्रापयति । स्मयते च- , ययैषांति प्मिद्धोऽभनिमेस्मसरतकुरुतेऽजैन । ज्ानाभिः स्वक्माणि मस्मःतकुर्ते तथा ॥ इति ॥ १२६ ॥ तदिदं नित्य(रा)करोति-- तच्छाहरविमतिषिद्धम्‌ ॥ १२४ ॥ यानि यतेरवयं (इय)कर्तव्यकर्मप्रतिपादनपरागि शाल्ञाणि तैरेतदविरविषिद्रम्‌ । तत्र मवुः-- कुष्यन्तं न प्रतिकरुष्यद्‌ क्रुष्ट कुदं वदेत्‌ । सषद्राव्कीणी च न वाचमहृ(नू)तां वदेत्‌ ॥ न चोत्पातानिमित्ताम्यां न नक्षत्राङ्गविधया | नानुश्चासनवाद्‌म्यां भित्तं भिक्षेत कर्हिचित्‌ । इति ॥ अतो नियम(यति)मेव प्रकृत्य यानि कमाण विहितानि तानि कर्तन्धनि । यानि च निषिद्धानि तानि वर्ज्यानि ॥ {२५१॥ कुद्धः) कषेमप्रापणं प्रकृत्य वाहिकत्व।त्तानि विहितनि(१)। बुद्धे तेमप्रापणपि. त्येतच्च प्रत्यक्षविरुद्धमित्याह-- बुद्धे चेत््ेममापणमिरैव न दुःखमुपलमेत ॥ १२५ ॥ अत्मनो बोधमात्रेण चेत्‌ कषेम प्राप्यते तदा, इहैव शरीरे दुःखं नोषर१(भेतोते। ज्ञानि(नीने (न) चेतदसिति । नहि ज्ञनेषु प्रतिषद्धेषु कथं नहि त्वगृह्(नमत्रिण दुःखं नानुमूृयत इत्यस्ति मनुः-अरशरीरं नावप्रियाग्रिये न स्छृशत इति ॥ १२९ ॥ [तरति] शोकमात्मविदिल्यादिश्तिम्य इहैव विशोकत्वे श्रुतं विरुध्येतेति वेत्तत्राऽऽह- एतेन परं व्याख्यातम्‌ ॥ १२६ ॥ +; + 4 ५ पट्टः ] महादेषदीक्षितविरवितोऽञछाव्यार्य ।समेतम्‌ । २०५ ¶ त्वज्ञने जातेऽपि दुःविताया मावाददुःखक्षयो येन प्ताधनेन भवति तद्भ्यत्परं ्ञनोत्पत्तिताषनमस्तीति व्याख्यातम्‌ । तत्ताध्यात्मपटले तूतिनम्‌ । भयादि चाऽऽप्तना. भ्यापतेन वाप्तनानाशः । अष्टाङ्गयोगेन मनोनाश इति । तदनुष्ेये कटाक्षमनिक्तिपन्‌ | अष्टाङ्गयोगतिरतो मुच्यत इति ॥ १२६ ॥ अथ वानप्रस्थः | १२७ ॥ भधानश्तरं वानप्रस्थाश्नम उच्यते ॥ १२७ ॥ अत एव ब्रह्मचयेवान्भव्रनति ॥ १९८ ॥ ्रकर्थेण ज्रनते (ति) । अपुनःप्रवेशञाय षनं प्रतिष्ठत | इति । तथा च गौतमः- श्मामं च न प्रविंहेत्‌ › इति ॥ १२८॥ ^ तस्योपदिशन्ति ॥ १२९॥ गतमेतदुत्तरं च ॥ १२९ ॥ एकामनिरनिकेतः स्यादश्चमाऽशरणो मुनिः स्वाध्याय उत्छस्यमानो वाचम्‌ ॥ १३०॥ [ए,कस्यैकदरऽशनिः। न ताव्दोशरप्तनाभिः ¡ वरह्मचयेत्वात्‌ । तस्य टीक्िकेऽननो यथापूर्व साये प्रातः समिधमाद्ध्यादित्येषोऽर्थो विवक्षितः | अपर आह-श्राम(व)णकेऽ(ना). माघायेति । गौतमः-- श्राम(व)णकं नाम वैखानपतूत्रम्‌ । तदुक्तेन प्रकरेणे एकोऽभि. ॐ राषेयः । तस्मिन्सायं प्रातरशचिकायैमिति । अन्यद्वतम्‌ ॥ १३० ॥ 9 क तवस्या5ऽरण्यमाच्छादनं विहितम्‌ ॥ १३१॥ अरण्ये मवमारण्यमनिनवस्कढादि ॥ १२३१ ॥ ततो मूलः फलः पत्रस्तृणेरति वतैय धथरत्‌ ॥ १३२ ॥ ततो मृट्फडादिभिवैतेयन्वृ्तिः प्राणयात्रा तां कुर्वश्वरेचरणशीरः स्यात्‌ ॥ १३२ ॥ अन्ततः त्तानि ॥ १३३ ॥ मृढादिभिः स्वयं गृहीतः किित्काटं वतंयित्वाऽन्ततोऽन्ते प्रवृत्तानि स्वयमेव पतितानि तान्यमिनिश्चित्य तवतंयेदिति ॥ १३३ ॥ | आपो बायुराकान्ः ॥ १३४ ॥ कियन्तचित्काठमष्मक्षस्ततो वायुभक्षप्तेत्‌ आकारां न किंचिद्धक्षयेदिति ॥ १३४ ॥ तेषादुत्तरोत्तरः संयोगः ॥ १३५ ॥ ( ख० १५) । २०६ सत्याषाढविरवितं भौतसूत्रम्‌ -- . [ २५ प्रभे- युज्यते सैश्रीयत इति पयोगः । तेषा मूखादीनां मध्य॒ उत्तरमुत्तरं दन्य फ्तो विशिष्टमिति ॥ १२३९ ॥ (ल ° {९ )। ` . ` अथ वानपरस्थस्यैवाऽऽनुपुव्य॑मेकं उपदि शन्ति ॥ १३६ ॥ अयेति पललान्तरोपन्याते। पव ्रह्मचयौदेव वनप्रवेश उक्तः । एके त्वाचायोस्तस्र् वानप्रस्यस्येवाऽऽनूपूर्व(ब्ये) कमौण्युपदि शन्ति ॥ १३६॥ विद्या समाप्य दारं कृताऽप्रीनाधाय कर्पाण्या- रभेत सोमाबराध्यीनि यानि श्रयन्ते ॥ १३७ ॥ ्रह्मचथेस्थितो विद्यं समाप्य गृहश्यो मत्वाऽञ्जीनाधाय कर्माणि कुयौत्‌ । कानि । सोमावराध्यीनि | अवराधयेत्स्वोध्व (अवराय पशचादयै तत्र मवोऽवराध्यैः) सोमोऽवराभ्या (यो) येषां तानि सोमावरार्ध्यानि । हवि्धरूयानि चातुमास्यादीनि । हविचे्ञानपोमं वत्ययः | यानि श्रूयन्ते यानि श्रुतानि विहितानि ॥ १६७ ॥ , गृहान्कृत्वा सम्रनः सदारः सहाभ्निभिवैररः पाद्रसेत्‌ ॥ १३८ ॥ ~ ` आमाद्हिररण्ये गृहान्छृष्वा पकृटृम्बेः सहैव चा्चिमिवैपत्‌ ,। अस्मि. म्पे प्रागुक्तमेकाञ्चिरित्येतन्नाति ॥ १६८ ॥ | ध ॥ि एकोवा॥ १३९ ॥ अथवा पुत्रेषु मायी नि्तिप्य स्वयमक एव वने वततेत्‌ । अस्मिन्पक्षे प्रापयां निरू र )प्येष्टिम्‌ ' इति परि्रान उक्तेन न्यायेन श्रौताञ्चीनात्मनि समारोप्य भ्राम. ( व )णकेनश्निमाधायेकाश्चि वेत्‌ ॥ १६९ ॥ . शिलोज्छेन वतयेत्‌ ॥ १४० ॥ व्यरूपातः शिोनज्छः । ( ते )न॒वतयेत्पाणयात्रां कुयात्‌ । इदं सकुटुम्ब, स्यकाभरेशच साधारणम्‌ । एकाकिन एवेत्यन्ये ॥ १४० ॥ संबत्सरावरा्य न चात उर्ध्व प्रतिगरह्णीयात्‌ ॥ १४१॥ यद्‌ शिोन्छृत्तिगतोऽत ऊर्वं न किंचिदपि प्रतिगृह्णीयात्‌ ॥ ` १४१ ॥ ` अभिषिक्तश्च जुहुयात्‌ ॥ १४२ ॥ यद्‌। जुहृवात्तदाऽभिविक्तः स्नातो जुहूयात्‌ । अनुकादोऽयं॑स्नाने वेषे विधा. इम ॥ १४२॥ ५4 ६ पेटः] महादेवदौक्षितविरवितोऽञ्वखारूया समेतप्‌ । २०७ शंनेरपोऽभ्यवेयादभिन्नन्नभिगुख आदिर्यमुदक मुपस्पृशेत्‌ ॥ १४३ ॥ शनैरवेगेन जलाशयं प्रविशेत्‌ । प्रविरय चामिन्नन्दस्तेनोद्कं ताडयेत्‌ । उदकमुप सएशेत्स्नायात्‌ ॥ १४३ ॥ सवत्रैवोदकोपस्पदेन विधिः ॥ १४४ ॥ सर्ववरणाश्रमपताधारणमेतत्‌ । तथा चोत्तरत्र तस्य ग्रहणम्‌ ॥ १४४ ॥ ्षारलवणं( ण }मधुभांसानि च बनेयेत्‌ ॥ १४५॥ गतमेतत्‌ ॥ १४५ ॥ ` तस्य द्रं पाजाणामेक उपदिशन्ति पाकां भोजनाय बाससी परश्चदा्काज्ञानाम्‌ ॥१४६॥ ` यानि पाकाय तास्नमाण्डादीनि यानि च मोजनार्थानि कांस्यादीनि तेषां सर्वेषां वा कास्याद्निं चतुणोमिकरैकष्य विधाय ददे द्र्य उत्पाद्य( द्य ) एकमू(केडउ )१६ि शन्ति । क।ज्ञमपि वास्यादिति, उपकरणविशेषो व्‌रुमयः | १४६ ॥ एकेक मादायेतराणि दच्वाऽरण्यमवतिषटेत ।॥ १४७ ॥ तेषां पाकादि ताघनानां द्रव्याणामेकैके द्रव्ये स्वथमादयेतराणि च भार्यायै दृच्च[ऽ. रण्यमवातिषठते पतिष्ठेत्माश्रयेदिति ॥ . १४७ ॥ 4 तस्यारण्येनेव होमा( मो ) वृत्तिः परतीक्षाऽऽच्छा- दनं विहितम्‌ ॥ १४८ ॥ । तस्य॒ वानपरस्थस्यारण्यपरदे(त्व)शादुष्वेमारण्येनेव निवाप्ता( नीवारा )दिना होमो वृत्तिः प्रती्षाऽऽच्छादनं विहितम्‌ । वृत्ति] प्राणयात्रा । परतीक्षाऽतिषिषूना । आच्छ "दनं वन वल्कटादिन। ॥ १४८ ॥ येषु कमसु पुरोडाशाश्वरवस्ते कायः ॥ १४९ ॥ येषु दशंपूणेमाप्तादिषु परोडाशा विहिता गृहस्थस्य तेष्वस्य तत्स्थाने चरवः काया न पशुबन्वादि(दौ) ॥ १४९ ॥ सवै चोप, धु सद स्वाध्यायेन ॥ १५०॥ सवैतर कर्मकाण्ड साङ्ग प्रवानमुपांु मवति। पारायणन्रहमयज्ञोऽध्ययनेन सह्‌ तदप्यु. पाञ्च कतेन्यम्‌.॥ १९० ॥ - नारण्यमरेयाश्रावयेत्‌ ॥ १५१.॥ २०८ ` सत्याषाढविरचितं श्रौतसूत्रम्‌-- | २७ प्रभे उपांडवचनादेव सिद्धे वचनमामिमुख्यप्रतिषेषाथंम्‌ । तेनारण्यस्या यथा नाभिमु. ख्येन श्रुणुयु्तावदुषाशिति । १५१ ॥ अग्न्यये\ शरणम्‌ ॥ १५२ ॥ शरणं गृहम्‌ । तद्म्यथेमेव कतेन्यम्‌ ॥ १९२ ॥ आकाशे स्वयम्‌ । १५३ ॥ स्वयमाकोश एव विर(वसे)त्‌ ॥ {९३ ॥ अनुपस्तीरणे शय्यासने ॥ १५४ ॥ शयनमा्तने चानुपरतार्णे देशे कुर्यात्‌ । न (त्‌) किंचिदुपस्तीे ॥ १५४ ॥ नवे सस्ये प्राप्ति पुराणमनुजानयात्‌ ॥ १५५ ॥ नवे धान्ये प्रे इ्याम।कनीवारदौ प्रापे जति पुराणं पूवै्तचितं सस्यमनुनानी. यात्परित्यनेत्‌ । अत्र मनुः- ९ त्यनेद्‌।युने मापि उत्पन्न (मुन्यन्न) पूवैपंचितम्‌ । जीणीनि चैव वाप्ंति पृष्पमृटफलस्नि च ॥ इति ॥ १९९ ॥ भूयार्समिच्छन्पत्यहमेव पात्रेण सायं भातरथेषा. हरेत्‌ ॥ १५६ ॥ इद्मेकाकिनो वानप्रस्थस्य | मृयते नियममिच्छत्न सस्यं सेचिनुयात्‌ । किं तहिं । ्रत्यहमन्वहमेव प्रेण येन केनवित्प्तायं प्रातरयैमद्नीयमाहरेद्नस्येम्य एव ॥१५६॥ एवं क्रियन्तेचित्कालं वंयत्वः-- -4 1 र ततो मूटेः फले; पत्ररतृणेरिति वैय ेरदन्ततः ४ प्ररत्तान्यापोवायुरा काञ्च इत्युत्तर उत्तशः संयोगः फलतो विशिष्टः ॥ १५७ ॥ ( ख १६ )। सवै गतम्‌ । निदिता आश्रमाः ॥ १५७ ॥ ( ख १६ ) । भयेदूानीं तेषामेव पक्षप्रतिपक्षद्पेण प्राधान्यमप्रधान्यं च निरूप्यते- अथ पुराणे शछोकावुदाहरन्ति | अष्ट(शीतिसह- सराणि ये प्रनारीषिर ऋषयो दक्षिणेना्ैम्गणः; पन्थानं ते इमश्चानानि भेजिरे ॥ १५८ ॥ ८ 3 परमा्मपिरे प्रनानागरिष्टान्यभ्यनन्दन्‌ । अर्यम्णो यो दक्षिणेन पन्था दक्षिणेन + ` मगेसतं प्रप्य छन्दो(छान्दोग्योकतेन िष्ण्या(भुमपरमार्मेण गत्वा पृनराभ{पि) तेभूष ५ पर महादेवदीकषितमिरवि तीज्ञ्यल्यज्यां स्यासमैतम्‌ । २०९ श्मशानानि भेजिरे मरणं प्रापुः । जायस्व भ्रियखेत्यानयं(नीवे)नयीताचमाशे" दिह(१)१र गृहस्थानां निन्दा ॥ १९८ ॥ अष्टाशीतिसहस्राणि ये प्रजां नेषिर ऋषय उत्त- रेणा्म्णः पन्थानं तेऽपृतत्व ५हि भेजिरे ॥१५९॥ ये इ प्रनाबन्तु नाम्पनन्दत(नू)उत्तरेण मार्ग प्राप्य शि(प्याचि)रामागेण गत्व[ऽखतत्व विपराक्तेन्य्ययः, भगृतत्वं हि भेजिरे । वचनन्यत्ययः । समाः संपद्यन्ते ॥ १९९. ॥ इत्यध्वेरेतसां प्रश्षसाऽथापि संकटपसिद्धयो भव्न्ति ॥ १६० ॥ अपि च संकल्पतिद्धयो मन्ति ॥ १९० ॥ तेषामृ्वरेतसां तरत्रोदाहरणम्‌-- यथा वर्षं प्रजदानं दूरे दश्ेनं मनोजवता यचा. न्यदेवं युक्तम्‌ ॥ १६१ ॥ यदि मंहत्यामनावृषटौ वैद देव इति ते कामयेरन्‌) कामवर्षीं पञैन्यो भवति | यदि वा कंचिदपुत्रमनुगृहणीयुः पुत्रोऽस्य जायतामिति पुत्रवानेव मवति | यदि वा तेष्ववत्थिता्ते तथेव हिमवन्तं दिदृ्ेरस्तयैव तद्वति । मनप जवो येषां ते मनोजवाः । तेषां मावो मनोजवता । त यदि कामयेरन्‌ | नियत्यामेव का(चछ्क)खायां ्ाप्नुयामेति ततो यावता कठेन मनस्तं देशं प्राप्रोति तावता तं देशे प्राप्नुयुरिति । यचान्यदेवं बुक्तं रोगिणामारोग्यादि तदपि संकल्पादेव तथा मवति ॥ १६१ ॥ ` यस्मदेवं-- तस्म स्छरुवितः भर्यक्षफकत्व च विशिष्टानेतनाभ्र. मानेके ब्रुवते ॥ .१६२ ॥ श्रुतितः ‹ यदहरेव विरजेत्तदहरेव प्रत्नेत्‌ › इत्यादिशरत्याऽनुमतत्वादुक्तेन प्रकारेण रतयक्षफट्वाचेतानृषपररेतस्यमाश्रमानिशिष्टानाहप्यादुत्कृष्टानेके बरुवत इति ॥१९२॥ तदिदं मारस्थ्यस्योत्कषप्रतिषदनेन नियोगं(रा) करोति- जैविदयदृदधानां हु वेदाः प्रमाणमिति निष्ट तत्र॒ श्रनि श्रुयन्ते व्रीहियवपश्व(ज्यपयः. ६५ २१० ` ` सत्यापाढविरवितं भौतसृतरमू-- ` [२० प्रभे कपारपत्नीसंबन्धान्युच्डेनींवैः कायैमितै भरति. द्वाचारो न भमाणपिति मन्यन्ते १६३ ॥ ` ञ्यवयवा विद्या त्रिविद्या त्रयो वेद्‌: ] ज्ञानेन च(तां ये) १।उतश्वायेतश्च व(वि)द्‌, न्ति । ते त्रैविद्याः तेषु पकन्ञान(लैवियवृ द्धा; । तेषा वेद्‌। एव. भरमाणमतीद्दिया्था (येऽ) इति निष्ठा निर्णय इति । यथाऽऽह मगवाज्ञमिनिः-चोदनार्तणोऽर्थो धर्म; इति । ८ प्रत्यक्षमनिभित्तम्‌ ` इति च । ततश्च तत्र वेदेषु यानि कमणि श्रुयन्ते । ॐ. लक्षणानि । हया दिभिः पबन्धा(द्ध।)नि उचै करैच। क्रियते | उपांशु यनुषेत्येवमादि(दीनि) तेरु आचारः प्रमणं न मवतीति मन्यन्ते । "एतदुक्तं भवेति । सवेषु वेदषु सरवापु शाख।निहोत्ा दन विशवखज।मयन परयन्तानि कर्माण्येव सात्वरयेणः विधीयन्ते । अतो गाहरय्यमेव ध्रेष्ठम्‌ । ऊष्वैरेतसां त्वाश्रमास्तद्विरद्धा [नेव] समाश्रयणीया यदि वेदाः ्रमाभनिति । तथा च गेतमः--“ए[ए]काश्रम्य त्वपः [योः] परत्यक्षविान्‌ दाहं ९४८५५।ते ॥ ६६३ ॥ एवं गाहेस्थ्थ प्रशस्य ते इमश्चानानि मेजिर्‌ इति निन्दां पर्दिरति- यत्त॒ उपरानदुच्यते नान।कभणामिषोऽन्ते पुरुष्‌. स्सकारो विधीयते ॥ १६४ ॥ ,, यतु यृस्यानां स्मशाने, शूयेते पत एष॒ नानाकर्मणामन्ते, ितृमेषाधः पुरपपते, सकारो विधीयते । ननू(तु) पिशाचा भूत्वा श्मशानमेव पेवत(नत) इति ॥ ११९४ ॥ कृतं इत्याद- ततः पररमनन्त्यफरमपरिमित(तं) स्वगै$म्द्‌९ श्रूयते ॥ १६५ ॥ ततः प्रं स्मशानकरमणोऽनन्तरमनन्त(नत्ये) अप्रिमित(त) स्वरगखब्दवाच्य फक श्रूयते स्र एष यज्ञायुध यजमानोऽज्प्ता स्व्यं लोकं प्रामोति । मनन्तस्वग्यमिति र्‌. ` कारद्छान्दस्तः । उपप्तनेनः | अपपाठो वा ॥ {६९ ॥ पुनरेवं गाहस््थमेव प्रकारान्तरेण स्तौति- अथाप्यस्य प्रज।तिममृतमाज्नाय आह फरजाभनुप जायसे तदु ते मत्यागृतमिति ॥ १६६॥ अथ।पि चास्य गृहस्थस्य प्रनातिं प्रनप्तितानम्तममरणमाक्नायो वेद्‌ आह्‌ | हे मत्यै मरणघर्मन्ध्रनां जायम्‌ानामनु त्वं प्रनायतते त्वमेव ्रन।रूपेण जीयते तदेव ते म. रणधर्मणोऽद्तममरणमिति । न त्वं प्रिये त्वं परनरूपेण तिष्ठतीति ॥ १९१ | ॥, कौ # कह, 3 4 ५ पछ] मह्देवदीक्षितविर्यादत)ऽऽवटान्यास्या समेतम्‌ । २११ उपपन्नं चेतदित्याह -- ` अथापि च स एवायं विरूढ; पृथकात्यक्ष णोपटभ्यते दृदयत्रे चापि सारूप्यं देहत्वमेवा- न्यत्‌ ॥ १६७ ॥ . अपि च प्त एवायं एषजिरूढः ` प्रत्यक्षेणपटम्यते । स एव द्विधा भूत इति छक्ष्यते । इच्यते हि पर्य दवयोदेहमानं उ भिन्नदेहत्वमिति । प्ा(स्वाोर्थिकमस्त्व ॥ १९७॥ यदि पुत्ररूपेणावस्थाने किमेतावदेव नेत्याह-- ते शिष्टेषु. केयु बतैमानाः पूर्वेषा५« सांपरायेण कीतिंः( तिं) स्वर्म च वधंयन्ति॥ १६८ ॥ ते पुत्राः शिष्टेषु चोदितेषु कर्मसु वर्तमानाः पूर्दधां पितृपितामहादानां सांपरायेण पररोकेन संबन्धा( द्धा नं कीर्तिं वर्षयन्ति । अस्यायं पुत्र एवकभाऽस्यायं पौ इति. स्वग च वधेयन्ति । कीर्तिमतां हि स्वगेव।सः श्रूयते ॥ १९८ ॥ एवमपरोऽपरः परेषाम्‌ ॥ १६९. ॥ एवमनेन कारेण । कीतिं स्वग च वर्धयन्ति ॥ १६९ ॥ आ भूतसं वाते स्वगोजितः ॥ १७० ॥ मृतम महप्रस्यः । आ। तरमात्तेपुभिणः स्वर्गजितो मवन्ति ॥ १७० ॥ पनः सगे बीजाथां भवन्तीति भविष्यत्पुराणे ॥ १७१ ॥ परख्यानन्तरं सैः । तत्र तेसारस्य बीजार्थाः प्रजापतयो भवन्तीति मविष्य्पुरीणि श्रूयते ॥ १७१ ॥ । अथापि प्रजापतेवचनम्‌ ॥ १७२ ॥ अपि च प्रजापतेरपि वाक्यमस्मित्ते मवति गाहंर्थ्य[ मेव वरिष्ठ ]मिति ॥१७२॥ „ त्रयीं विधां ब्रह्मचर्य प्रजाति९ धद्धां तपो! यन्त मसुप्रदानं स एतानि इवेवे तैरु( र )त्सह स्मो रजो भत्वा ध्व भ्सतेऽन्यत्मशभ्सान्नाति ॥१७२॥ ध्रयीं विद्यानां (विद्यां) त्रयाणां वेदानामध्ययनम्‌ । ब्रह्मचयमष्टाचत्व।रे५शदित्यादिकम्‌ । प्रजाति प्रजोत्पादनम्‌ | श्रद्धामास्तिक्यम्‌। तप उपवाप्तादि । यत्ञम्निहोत्रादिसोमयागा. भ्तम्‌। अनुपरदानमन्तरवेदि बहिर्वेदि प्रदानम्‌ । य एतानि कमणि कुर्ते तैरुक्ते (रितते)रेव स्ह वयं स्म; । त एवास्माकं सहायाः । अन्यदुषवरेत्तामाश्रम। दकं परश सनपुरूषो रनः २१२ सत्याषाहविरर्वितं भीतेसृभय्‌-- [ २७ परभे- पापुला(मूत्वा) ध्व्॑ते नश्यति । इतिशब्दो वचन्माप्त्यथंः ॥ १७६ ॥ यथेवं तहिं शिष्टेषु वतमानाः पत्रः पूर्वां पुकीर्ति स्वग च वयन्ति । य(तोषा प्रतिषिद्धेषु वतमाना कीर्तिं नरकं च व्ैयेयुम्तत्राऽऽ्ह-- तत्र ये पापटृतस्त एव ध्वभ्सन्ति यथा पर्ण वनस्पते परान्ि५सन्ति ॥ १७४ ॥ ततर प्रना॑ताने ये पापस्य कतीरस्त एव ष्व॑न्ति । ष्वंसतनेऽपि न परान्‌ पित्रादीन्‌ हि्नन्ति कीटादिदूषितं तदेव पतति न वनस्पति शाखां वा पातयति तद्वत्‌ ॥ १७४ ॥ नास्यासिम्टके कर्मभिः संबन्धो वियते तथा ` ` परस्मिन्कमेफठेः; ॥ १७५॥ अस्येति सतमान्यपिह्मेकक्चनम्‌ । जस्य वि्ादेः ृवपुरूषस्यासिन्डोके परक्तैः कमंभिः संबन्धो न विद्यते । दषटानतो यथा--पुत्कृतरेषु वमद ववदः कतैता नास्ति तथा परसिमिीके कम॑फठैरपि संबन्धो नास्तीत्ययंः ॥ १७५ ॥ = 0 अथापि प्रजापते क्रषीणामित्ययं सगेः॥ १७६ ॥ प्रनापतेहिरण्यगर्मस्य कर्षणा च मरीच्यादीनोमयं परमो दैवो हि नि(षि)्गान्तः (देवादिसिरयगन्तः)। न (ते) चाध्व॑स्ता श्व स्वे श्वे पदे वतेन्ते । दि एवाः पाप. कृतः स्वय ध्वं्मानाः १२।नपि ध्वं(्)तेयुरतदेतन्नोपपदयते । पुण्यकृतः सुसेनाद्यामि वतेनत इति ॥ १७६९ ॥ अत्रोदाहरणमाह-- तेषां प्रकृतयः परा ज्वठन्त्य उपरभ्यन्ते ॥ १७५७ ॥ ततर सगे ये पृण्यज्ृतो वतिष्ठाद्बः प्रकृतयः शरीर॥ण परा उन्डृष्ठा उवन्त्यो दीप्यम(ना उपरुभ्यन्ते । दिवि यथा -सर्ठषिमण्डलम्‌ । श्रयते च---, सुकृतां वा एतानि ज्योतीषि यज्नकषत्रागे ' इति । इदमपि प्रमाणं पुत्राणां ध्वे पूरवैषामृषि न ध्वन इति ॥ {७७ ॥ स्यात्त क्मावयवेन तपसा वाकशित्सश्ररीरोऽन्त. न्तं लोकं जयेद ^द्रंवरग रोकं जयेद” भिस्वर्ग छोकं जयतीति संकखपिद्धिः स्यान्न ततरो ज्येष्ठा (ज्येष्टयमा) धमाणाम्‌ ॥ १७८ ॥ [ ख° १७] । १ अवतरणस्थितो भरन्थोऽभिक इति भाति । क 4 ष्ट्टः रहादेवदीक्षितविरवितोऽऽदटाच्यार्य।समेरमू । २१३ कमावयवेन तपता पृषतानां कर्मणां मृक्तरेदेणकदेशेन तप्ता वा तंत्रिण कि. ृध्वैरेता सह॒ शरीरेणान्तवन्तं ढोकं जयेदभिस्वगै टोकं जयतीति यत्तस्य. वेऽपि यच्च सेकर्पादेव तिद्धिः स्यादिति तदपि स्यात्‌ | न ठ तदृश्रमाणां जयैष्ठका- रणमिति । ‹ तदेवमे(मे)काश्रम्यं त्वाचार्य › इत्येव पक्षः स्थापितः । अन्ये मन्यन्त-- सवै आश्रमा दूषिता अदृषिताश्च भवन्ति । ततश्च तेषु सेषु यथोपदेश्चमव्यम्रो वर्तमानः मं गच्छतीत्येतदेव स्थितमिति ॥ १७८ , (० १७) । व्याख्याताः सवैवणौना५ साधारणवैशेषिका धमा रा्तसतु विषा द्रकष्यामः ॥ १७९ ॥ उक्तवत्म्रक्ष्योमाणेकीतिनं श्रोत्र(तोनुद्धिप्माधानाधर्‌ | अहिसाप्तत्यास्तेयादयः सवैवणौनां साधारणा षर्माः | अध्ययनादयञ्ञयाणाम्‌ । अध्यय(ध्यापोनाद्यो ब्राह्म णस्य । युद्धादयः कषत्रियस्य । छृष्यादये। वैरयर्य । रुध्रषा शरस्य । राज।ऽभिषरिदो विवक्षितः । तस्यैव हि वक्ष्यमाणे ध्मैनातं प्तमवति ॥ १५९ ॥ दक्षिणद्वारं वेदम पुरं च पाप्येत्‌ ॥ १८० ॥ वेदम गृहम्‌ । पुरे नगरम्‌ । तदु मयमपि दक्षिणाद्वारं मापयेद्‌ । अ(स्थ)पत्यादिमिः कारयेत्‌ । दक्तिणपार्् द्वारं यस्थ तथेक्तम्‌ ॥ १८० ॥ अन्तरस्यां पुरि वेश्म ॥ १८१॥ र्वषानेव पराणां मध्ये य। पूस्तस्यामन्त्स्यां पुरि वेशम . माषयेदात्मनः ॥६८१॥ तस्य पुरस्तादावसभस्तदामन्त्रणभित्याचक्षते ॥ १८२ ॥ तस्य वेदमनः पुरस्ताद्वप्तथः क।रापितव्यः । एत्य वप्तन्त्य्िच्नित्यावस्तथः | आस्था. नमण्डपः । तस्याऽऽमन््रणत्तज्ञा ॥ १८२ ॥ दक्षिणेन रं दक्षिणोद््ारं सभा कायौ यथोभयं सं दश्येत बहिरन्तरं च ॥ १८३ ॥ दृषिेनेत्येनबैन्तम्‌ । "पुरमिति “शुना द्वितया" इति द्वि्गीयान्तम्‌। पुरस्य दक्षिणतोऽ* द्रे सरमा कायो । तथा द्तिणोद्रारं दक्तिणस्यामुत्तरस्यां दिशि द्वारे यस्याः सा तथोक्ता । किम्मुमयत्र द्वारमिति चेत्‌ , यद्टहिवृततं यश्चभ्यन्तरवृततं तदु मयमपि यथा सददयेतेति } किमर्थमिति ॥ १८६ ॥ स्त्रैवाजस्ा अग्नयः स्युः ॥ १८४ ॥ १ (पा सु०२।३।३१)) २१४ ` ` सेत्पापाददिराविते भौतसूत्रमू-- ` [२७ प्रभ वेहमभ्यावस्तये पतभायामित्येतेषु॒सेषवेवावस्थानेषु टौ किका्चयोऽनसाप्यः स्यु" रविच्छेदेन धायौः ॥ १८४ ॥ । अश्रिपूजा च नित्या यथा शृहमेषे ॥ १८५ ॥ तेषवेवाश्चषु नित्यमश्िपूजा कार्या । यथा गृहमेष जौपाने सार्प्ातहौम इत्यथः | मन्त्रान( व )पि ताने( वे )व द्रव्यमपि तदेव ॥ १८९ ॥ आवसये श्रोजियावराध्यनतियीन्ब सयेत्‌ ॥ १८६ ॥ आवप्तथास्ये स्यनेऽतिथीन्व पयेत्‌ । ते विशेष्यन्ते श्रोतरियावरारध्यानिति । अवर. पर्यायोऽवराध्यंरब्द्‌ः । यदि प्वान्वाप्तयितु न शक्तोति श्रो्ियानपि ताव््वाघ्ये दिति ॥ १८६ ॥ | । तेषां पूजा श्ेयस्यात्मनः कायो ॥ १८७॥ आत्मनो यत्क्रियते ततोऽपि शरेष्ठा पून। कार्याऽत्िथीनाम्‌ | तेभ्यो या पूना सा$ऽत्मकार्यादपि श्रेष्ठाऽऽवद्यकी ॥ १८७ ॥ न तेभ्यो यथागुणमायसथमननेपानं च बिदेयम्‌ ॥ १८८ ॥ तेषामतिथीनां यथागुणं विदावृत्त्टुगुणमावम्तथादि विदेय विषेण देयम्‌ । आवपतथं पाकार्थं (अपव)करकादयः( दि )। अक्नमोदनादि । कने तक्रादि ॥ १८८ ॥ सबौणीतश्च स्य।दृगुरूनमात्या अ नातिजीवेत्‌ ॥ १८९ ॥ गुरवः पित्रादयः 1 अमात्या मन्त्रिणः । तान्नातिनीकैत्‌ । मक्षभोऽय।च्छ।द्‌नादिषु तान्नातिश्रयीत ॥ १८९ ॥ र न चास्य विषये क्षुधा रोगेण दिमाद्रपाभ्यां वाऽवसीदेद्‌ मावात्कश्चित्‌ ॥ १९० ॥ अस्य राज्ञो विषये क्षु।ऽऽहारा भावेन बुभृक्षया। रोगेण व्याधिना | हिमेन नीहारेण। कथोदीनामप्युषटक्तणमेतत्‌ । तप आदित्यरक्िमापः । एतैः परकरिरमावादुुद्धिप वा नकारैने कश्चिद्र( द्रा ) णोऽवत दवसक्ञो न स्यात्‌ । रा्ञोऽप्ययमपर्‌ाघो यथाऽऽ. हारा्यमविन कश्चिद्वतन्नः स्यात्‌ । आपस्तम्ब विदोषः--.‹ बुद्धपूषै वा कथित्‌ › | तस्याः बुद्धिपूै वेत्यन्रोदाहरणम्‌ । यदा कश्चित्वरण' ष्णं वा दाप्यो मवति तदा नासो हिमातपयोस्पवेशयितन्यः । भोजनादिि( द्वा नि )रोषयः( द्ध.यः ) | तथा कुरबाणो( णं )राजा दण्डयेदिति ॥ १९० ॥ सभायां पध्येऽपिदेवनमद्धत्यागोक्ष्याक्षान्निवप ( पे धथायोन्युग्ान्वेमीठकान्‌ ॥ १९१ ॥ ६ पटः † महादेवदीक्ितविरनितोज््छाभ्यार्यासमेतम्‌ । २१५ पर्वौक्तायां समायां मध्येऽधिदेवनं यद्ये परि किंतेवां अलैदीन्यन्ति तत्स्था ` नपरषिदेवनम्‌ । तत्पूै काष्टादिनोद्धन्ति । उद्धत्यावोक्षति । अवोक्ष्य त॒त्राक्षन्यु गमपर्यान्निभीतकवृकषप्य विकारमृत(यथा्थान्यावद्धिबूतं निवतते तावतो निवपति । यः क[ कः) य स्तत्र नियुक्तः । स हि तन्नामा ॥ १९१ ॥ आर्यां विश्युचयः सत्यशीला दीवित्तारः स्युः ॥ १९२ ॥ आयो द्विनातयः । विहचयोऽ"शद्धाः सत्यशीढाः सत्यवादिनः । एवेभूता एव पुरुषास्तत्र दीवितारो देकितारः ष्युः । [ ते ] एवं तत्र देहं छमः( न्ते ) इत्यर्थः | तत्न (तेच) तत्र देवित्रा ( त्वा )यथ।१६हिता( मावितं )विहितपणं सतनि( मि )काय द्वा गच्छेयुः । प्च राज्ञे तमायमहरहः प्रतिमासं प्रतिद्रवत्सरं दद्यात्‌ । स्त एव .. स्थानान्तरे दूव्यतां( तो ) दण्डयेत्‌ । समस्थाने च कटृहकारान्‌ । तत्र याज्ञवस्क्यः- (=, ` गट्छञिक( ग्डहे शतिक) वृद्धेषु सद्धिः क [ भिकः ] शकं शतम्‌, | गृह्णीथाद्धकत।दितर्‌। दशकं शतम्‌ ॥ स पतम्यक्पाहितो ।दचाद्राह( ज्ञे ) भागे यथाकृतम्‌ । पति(जि)तभृद्रा(द्प्रा)हयेजे१्र(ज्जेतर) दत्र (त्यं) वद्‌।(चः) क्षय।(५) ॥ १९२ ॥ सवेधम।णां सवैधमोनुष्ठानानि निपमेषु च युक्तः स्यात्‌ ॥ १९३ ॥ „ सर्वषां षर्मागां स्वकर्भानुष्ठानानि नियमेषु च सवकमानुष्ठाने प्रनपाठनादि तत्र ये * अनि(ये नि)यमाः( मा. नी ) अनीतयस्तेषु च युक्तः पावधानः स्याद्भवेत । अनीतयो भ कायां इत्यथैः ॥ १९३ ॥ आयुषम्रहणं दृत्यमीतवादिजाणि राजाधीनेभ्योऽन्यत्र म विदयेरन्‌ ॥ १९४ ॥ आयुषग्रहणाद्‌नै राजार्भोनेभ्यो रानःयत्ता ये परषास्तम्योऽन्यश्र म॒वियेरन्न भवेयुः । उत्त३।दिप्बन्यत्रापि मवल्याचार्‌; | {९४ ॥ ्षमददराजा न चास्य विषये म्रामेऽरण्ये षा ॐ - तस्फरभयं विधते ॥ १९५ ॥ ¢ अ भ नि, # अस्य राज्ञो विषये प्रामेऽरण्ये च चोरमये न भवक्ठि । पत एव राजा केम्त्‌ क्त्‌. करो न त्वन्यः शते तुम्यामिति द्दानोऽपि ॥ १९१ ॥ ११६ : सत्यापादविरविते श्रौ तसूतरद- [ ९७ षभे- । भृत्यानामनुपरोषेन कत्र वित्तं च ददह्स्मणेभ्यो यथाहमनन्ता्टीकामभिजयति ॥ १९६ ॥ न - म॒त्यानामनुपरोषेन भृत्यवर्गस्य यथोपरोधो न भवति तथा ब्राह्मणेभ्यो थाई विद्यावृत्तायनुगुणे न्नं वित्तं च दयात्‌ । द्ददनन्ताछकानमिक्यति ॥ १९६ ॥ ब्राह्मणस्वान्यपजिहीषेमाणो राज्ञा यो इन्यते तमाहुरात्मयूपो यङ्नोऽनन्तदक्षिण इति ॥ १९७ ॥ ( ख १८) ब्राह्मणानि चोरादिभिरपहतान्यपजिहीर्पमाणे(गो बऋह्मणे)म्य जआदृा(दाना) यावजित्य अ्रहीुमिच्छन्नप्ी राज। यदि चरेहन्यते तमात्मयूपोऽनःतदक्षिणो रन्न , ह्याहुषेमेजञाः । सेप्रमे युद्धयज्ञे तस्याऽऽत्मा युपस्यानौयः । आत्मेति शरीरमाह । अन्तरा यदि चोरैहंन्यते तम।त्मुपोऽनन्तवक्षिणो यज्ञ इत्याहुः । आत्मा इ पशु. स्थानीयः | प्रत्या निनौितं द्रव्ये द्तिणा । मूत्र तं यज्ञमिस्याहुरिति॥१९७॥ (ल ० १८)। > एतेनान्ये श्रा व्याख्याताः प्रयोजने युध्यमाना. स्तनुप्यज; ॥ १९८ ॥ अन्ये राजन्पतिरिक्ता भवि यदि शुराः सुन्तो ब्रह्मणस्वापहारामिर्युध्यमानाश्वोरेहता. सतोषाम पि तथैव यज्ञकृतां फट पूर्वोक्तं मवति | २योजनग्रहणमन्यस्यापि षमैस्य काय. स्ये।पलक्षणम्‌ । तदेवमपि युध्यमानास्तथेव फठं ठभन्ते ॥ १९८ ॥ ग्रामेषु निगमेषु चाऽऽयौज्छचीन्सत्यरीलान्ध- मायेकुशलान्पमजागुष्ये निदध्यात्‌ ॥ १९९ ॥ ्रामादिषु प्रनाततरस्णायमेतादानपरुन्ेवभिकान्स्यापयेदाविक्रिणः शुवे २ छान्तःकरणान्सत्यवादिनो ज्ञाना लञेप्वपि कृशढान्‌ ॥ १९९.॥ | तेषां षुरुषास्तथागुणा एव स्युः ॥ २०० ॥ तेषां निगुक्तानां ये पुरुषास्तेऽपि तथागुणा आयदियुणा एव स्युः ॥ २००॥ सवैतो योजनं नगर तस्करेभ्यो रक्षम्‌ ॥ २०१ ॥ सवतः सवाप दिञ्च योजनमात्रं नगरं तस्कम्यो रलमायिम्‌ ॥ २० ॥ क्रोषो प्रमेभ्यः | २०२॥ ॑ भ्रामेम्यसतु सर्वस दिक केशे रक्षयः । प्रमिभ्यः ‹ यतश्वावकाहपरिमाणं तत्र . पश्चमी वक्तभ्या › हति पच्च ॥ २०२ ॥ ॥ तच्च यम्भुष्यते तेम्तत्मतिद्‌।प्यम्‌ ।॥ २०३ ॥ 3 ( । & ष्टडः] महादेवदीक्षितविरचितोञञ्वलाव्यार्यासमेहम्‌ । . २१७ तत्र॒ योजनमात्रे क्रोशमात्रे वा॒यन्मुष्यते चोयेते' ते न(नि)युक्तास्त्यरतिददयुः | >" राजा तैङ्खत्प्रतिदाप्येदिति | २०३ ॥ धम्य॑९ शुक मवहारयेत्‌ ॥ २०४॥ आहयेदिति । मूढादिषु विरोषप्तेनैवोक्तः-मूटफलपुष्पोषधमकमिति ॥ २०४ ॥ अकरः भोत्रियः | २०५ ॥ भ्रोत्रियद्राज्ञा करो न ग्राह्यः ॥ २०९ ॥ सवैवणोनां चिः ॥ २०६ ॥ अकर्‌ इति परिणामः ॥ २०६१ ॥ कुमाराश्च प्राग्यञ्जनेभ्यः ॥ २०७ ॥ व्यज्ञनानि इमदादीनि । यावत्तानि नोत्पन्ते तावद्कराः ॥ २०७ ॥ - ये च वि्ाथौ वसन्ति॥ २०८ ॥ विद्यामुदिह्य गुरुषु ये वषन्ति तेऽप्तम।प्विदा अम्यकर्‌: ।॥ २०८॥ तपस्विनश्च ये धैपर्‌।; ॥ २०९ ॥ ध्भेपरा इति किम्‌ । येऽभिचारकमन्त्रतिद्धये तपस्तप्यन्ते तेऽकरा मा भूवन्निति ॥ २०९ ॥ | शुद्र पादावनेक्ता ॥ २१० ॥ नरवभिकानां पादावनेजनवृत्तियः प्त शृद्रोऽप्यकरः ॥ २१० ॥ अन्धमूकवधिररोगाविष्टश्च ॥ २११॥ ~ अन्ाद्योऽप्यकराः | २११ ॥ ये व्यथा द्रव्यपरिग्रहैः ॥ २१२ ॥ ये परिजकाद्यो द्रग्यपरररैन्यया निष्प्रयोजनाः शाखते। येषां द्रव्यपसिरहः परतिषिद्धश्तेऽप्यकराः। तथा च वपिष्ठः- अकरः श्रोत्रियो राजा पुमाननाथः भ्रबनितो बहव द्धतरर्गप्रना(रा)ता(न्ता) इति ॥ २१२ ॥ अबुद्धिपूर॑मलंछृतो युवां परदारमनुभरविशन्छुमारीं वा वाचा बवाध्यः॥२१३॥ ति यत परदारा अव्त(आप्तोते कुम।री(री) वा पतिंवरा तत्र युव(ऽंृते ऽनुदधिपू्ै. - भन्ञानाद्नुप्रविशन्वाचा बाध्ये ‹ अत्रा(त)यभास्ते मां(मा) प्रतीक्षत(वि्तः) › इति ॥ २१३॥ २९ २१८ सत्यापाढविरवितं भ्रौतसू्रम्‌-- | २७ प्रभे- ^ बद्धिपु तु दुष्टभावो दण्ड्यः ॥ २१४ ॥ यस्तु जानन्नेव प्रलोमना्थां दुष्टमावः प्रविशति प्त दण्ड्य; । द्रन्यानुरूपमपरा. धानुरूपे च | दुष्टमवग्रहणमचायोदित्रोपितस्य प्रवेशे दण्डो मा मूदेति ॥ २१४ ॥ संनिपति त्ते श्नच्छेदन^ सपणस्य ॥ २१५ ॥ ` संनिपातो मेुनम्‌ । तक्िन्वृतते शिश्च्छेदनदण्डः । सवृषणस्ये्युप्ननस्यापि शिश्नस्य विशेषणम्‌ । वृषणस्य शिक्नस्य च्छेदनिति ॥ २१९ ॥ कुमार्या तु स्वान्यादाय वास्यः ॥ २१६ ॥ कुमाय दु सेनिपाते वृत्ते सवैस्वहरणं इत्वा देशाज्निवास्यः ॥ २१६ ॥ अथ रज्ञा भृत्ये ॥ २१७॥ अय सेनिपातात्मूति परदारकुमरयौ राज्ञा मूले आप्तच्छादनेन मैव्ये ॥ २१७॥ रक्ष्ये च(त उध्वं पैथुनात्‌ ॥ ६१८ ॥ अतः प्रथमात्सेनिप.तादुध्यं मेथुनचच रक्ष्ये । यथा पुनभयुनं न ॒चरतस्तथा कार्य ॥ २१८॥ [4 चरितनिर्वेषं स्वामिम्योऽवसूनेवु ॥ २१९ ॥ एवं ते यदि निरुद्धे निर्षमुपगच्छतस्तदा स्वा मिम्यस्ते अवसनेत्‌ । प्रदारानमर्ते शवहाराय वा कुमारीं वित्र ्रत्रे वा | अनभ्युपगमे तु तस्य प्रायश्चित्तं च्ावज्नीवं निरोधः; २१९॥ चरिते यथापुरं धर्मसंबन्धः ॥ २२० ॥ चरिते ठु निरवेपे यथाएुरं यथापूव रमेण सेबन्धो मवति ; यस्मादेवं तस्माद्वयं परायित्तं कारयितव्यम्‌ । यन्ञविवाहादौ न कश्चन दोष इति ॥ २२० ॥ परद्‌।रपरसङ्गादिदमुध्यते-- । न स्गोत्स्थानीयां परेभ्यः समाचक्षीत ॥ २२१॥ योऽनपल्य आत्मनः शक्त्यमावं निश्चित्य क्षेत्रजं पुत्रमिच्छन्मार्या परत्र नियुङ्क्ते सते वा तेरिभन्‌ ततिषत्राद्यः संतानकाङ्क्िणस्त्विषयमेतत्‌ । कुरान्तरप्र विष्ठा सगो्रस्यानीया । सा हि पू पितृगोत्रा सती म्तैगो्धर्मैरभिक्रियते | अतः प्रा भक्षाणां सगोत्स्यानीया मवति । मतौ ठु तक्षत्गोतरां तां समोघ्रस्थानीयां न परेम्यः(म्योऽ) पमोत्रम्यः ्तमाचक्षौते । इयमनपत्याऽस्यामपत्यमूत्पाध(ता]मिति । तगो तरायेव तु स्माचक्षीतेति ॥ २२१ । "७ ५, प्छ; ] महादेवदीक्षितेविरचितोञज्वङाव्यार्यसमेतम्‌ । २१९ किंच-- । कुलाय हिली प्रदीयत इत्युपदिश्चन्ति ॥ २२२॥ कुाय खी कन्या क्विदेशेषु दयते | गोत्रे यैः कैश्च(शि)दण्यनुमूयते । उक्त च बृहस्पव्रिना- अमतुकञनातृमा्ांग्रहणं नातिदूषितम्‌ | कुठे कन्याप्रदानं च देशेष्वन्येषु दृश्यते ॥ इति ॥ २२२ ॥ तमिमं नियोगं दृषयति-- ` तदिद्रियदाँवरयाद्विपातिपन्नम्‌ ॥ २२३ ॥ केषुचिदेशेषु यद्यप्येवं पएव॑कृतवन्तस्तथाऽपि तददयत्वे विप्रतिषिद्धम्‌ । कुतः । इन्दियदौबेस्यात्‌ । दबेद्धिया छत्वे मनुष्याः । ततश्च शाक्ञव्यजनपि मतन्यातक्र- मेऽतिप्र्ङ्गापतिः ॥ २२३ ॥ सगोत्रा(्)ोविषये च यो विशेषः सोऽपि नास्तीत्याह-- अविशिष्टं परत्व ^ हि पणेः ॥ २२४ ॥ येन पाणिना पूर्वमश्निसा्िकं पाणियृहीतः तस्याः कन्यायाः पणेरन्यो मदति सगो त्रस्यापि पाणिः । यस्मादेव पाणेः परत्वमविशिष्टं स्मान तस्मादुविशेष इति । अवशिष्टामित्यपपाठः ॥ २२४ ॥ पाणिरन्यो मवति को दोषः-- तद्व्यतिक्रमे पुनरुभयोनैरकः ॥ २२५ ॥ तस्य पाणेव्यंतिकरमे पुनरुभयेदस्पत्योनैरको भवति । पुनरिति प्रिद्ध्ोतको निपतिः | २२९ ॥ नियमारम्भणो हि वर्षींयानभ्युद्य एवमारम्भ- णादपत्यातु ॥ २२६ ॥ योऽय दम्पत्योः परस्परं नियमः स॒ आरम्मणो यस्य स॒ नियमारम्भणः । एवंभूतो योऽम्युद्यः प्त एव वषींयान्‌ । एवमुक्तेन प्रकारेण यदपत्यमारमते तस्मादेवमार्‌म्भ. माणादेपत्याद्र्षीयानिति । अपत्यादिति प्रायेण पठन्ति ॥ २२६९ ॥ वादय आयैः शूद्रायाम्‌ ॥ २२७ ॥ आर्यजेवर्णिकः शूद्रायां परमायायां प्रसक्तो राज्ञा राष्ट्‌्ःश्यो निर्वास्यः ॥२२७॥ वध्यः शुद्र आ्यायाम्‌ ॥ २२८ ॥ २२० सत्याषादविराचेतं भौतसूत्रम्‌ - [ २७ प्रभ शु्स्त्वारयायां तरैवभिकञ्चियां प्रक्तो वध्यः | आ्यांजञवर्थिकाः । शूद्रायां परमा* यायां प्रहक्ता एतत्र(चच)यन .(योऽन्तः)पुराि (दि)ष्वविकृतो रक्षकः सन्‌ स्वयमेव गच्छति तस्य मवति । अन्यस्य तु पूर्गक्त प्रयश्चित्तं शिश्नच्छेदनं द्रष्टव्यम्‌ । तथा च दुद्राधिकारे गौतमः-- “आर्यरूयधिगमने शिद्गोद्धारः स्वहारश्च गोठ वेद्रघोऽधिकः इति । याज्ञवल्क्येन त॒ प्रातिटोभ्ये[न] गमनमात्रे वध उक्तः | यथाऽन्त्यनात(१) । स्वजातावुत्तमो दण्ड आनुखोभ्ये तु मध्यमः। भ्रा्िढोम्ये वषः पुसां खीणां नासादिकतंनम्‌ ॥ इति । सोऽनुवध्याम्यां स्ा(बन्धाम्याप्रा्य)षेकषो द्रष्टव्यः । तथा धारय आये; रूद्रायाम्‌ › इत्याचायैवचनमप्यनुवध्याम्यां सपेक्षः(क्षम्‌) । ब्राह्मणादेः क्मविवहि वा शूद्रा तद्विषयं वा द्रषटम्यम्‌ ॥ २२८ ॥ दारं चास्य कषैयेत्‌ ॥ २२९ ॥ अस्य शूद्रस्य या दारमूना तेन मुक्ता त्रैवणिकल्ली तां च क्षयेत्‌ । तच्च नियमो पवाप्तयां प्राता न मवति तद्विषयमेतत्‌ । ्ाहमणक्ष्रियविशां लियः शूद्रेण सेगताः। अप्रजाता विशुध्यन्ति प्रायश्चित्ते मवेतत॒ या(न नेवर्‌: ॥ इति ॥२२९॥ सबणौयामन्यपूर्वाया९ सकृत्संनिपाते पाद्‌; पतति ॥ २३० ॥ अन्यः पूवैः पतिरस्या अन्यपृवा । परभायां | तस्याः स्वणौधाः सङ्ृद्रमने पादः पतति । पतितस्य द्वादशवार्षिकं प्रायश्चित्तं तस्य तुरीयोऽशच्लीणि वर्षाणि प्राकृतं नहचयमस्य प्रायश्चित्तम्‌ । एतच्च सत्ि(्रोति)यमायायासतुकाठे कामतः - प्रथमदष- कस्य ब्राह्मणस्य | तत्र गोतमः-द्वे परद्‌रि चीणि श्रोत्रियस्य › इति ॥ २३० ॥ एवमभ्यास पादः पादः ॥ २३१ ॥ एवमम्यापि प्रत्याभ्यापते पाद्‌: पादः पतति ॥ २३१ ॥ चतुर्थे सवेष ॥ २३२॥ चतुर्थे पतनिषत प्वेमेञ पतति । ततश्च पू द्वादशवार्षिकं कतैन्यम्‌ । तृतीये नव वपोणि । द्वितीये षड्‌ वषाणि । एतच्च प्रतिपरयोगं ज्लीमेदेन प्रयमदूषकस्य | एकस्यामेव त्वम्य।प कस्प( सप्य मम्‌ । तत्र ^ यत्पृप्त; प्रद्रषु तचवेतां चो( चा )रयेदृत्रतम्‌ › इति स्मरणात्‌ । किया अपि प्रतिप्रयोगं पाद; पताति । तदनुरोधेन कुप्यम्‌ ॥२३२॥ जिह्वाच्छेदनं शद्रस्याऽऽयं धार्मिकमाक्रोश्चतः ॥ २३३॥ थ. [न च कव ल्क्र्नकस्रन्कककन्नरस्डपय १ “ जायाल्ञेव° इत्यदिः प्रसक्ताः ` इत्यन्तो अन्यः संगत्यभावाद्धिक इति भाति । भ कि छ ¢! ५ पटः] महादेषदी्षितविर चितोञज्वराभ्याख्यासमेतम्‌ । २९१ शुद्रो दिार्तानामन्यतमं॑ धारकं स्वकर्मस्थं यमाक्रोरति निन्दति विगते तदा तश्य नेहा च्छेत्तन्येति । मनुष्ठु सामान्येनाऽऽह-- येनाङ्गेनावरो वरणो ब्राह्मणस्यापराध्नुयात्‌ । तदङ्क तस्य च्छस्य ठन्मनेरनुश। सनम्‌ | इति । गौतमस्वु-, श्रो द्विजातीनभि. सं ]धाया हत्य च वाषद्ण्डपरुष्याम्यामङ्ग. = । मोच्यो येनोपहन्यात्‌ ' इति ॥ २६३ ॥ वाचि पयि श्चय्यायामासने बेति सभोभवतो दण्डताडमम्‌ ॥ २३४ ॥ यस्तु शूद्रो वागादिष्वारयैः पमी भवति न तु तद्भूतं तस्य दण्डेन ताडनं कत्य स्र दण्डेन ताडथितम्य इति वाच्यम्‌ | अयमस्य दण्डः ॥ २३४ ॥ पुरुषवधे स्त्ये भूम्यादान इति स्वान्यादाय वधः( ध्यः) ॥ २३५॥ मूम्यादानं परसेत्रस्य बत्छीकारः । (र्एवधादिषु निमित्तेषु शूद्रः सर्वस्वहरणे कृत्वा १श्ाद्रध्यो मारपितन्पः ॥ २६९ ॥ चश्षुनिं रोधरत्वेतेषु ब्राह्मणस्य ॥ २३६॥ एतेषु निमित्तेषु ब्राह्मणस्य चकुर्निरोधः कतव्य । पटबन्धादिना चक्ुषौ निरो द्ध्य यथा यावज्जीवं न प्यति । न तूरटयितेव्ये । न श्चारीरो ब्राह्मणस्य दण्डः । ‹ अक्षतो ब्राह्मणो त्रनेत्‌ * इत्यादिस्मरणात्‌ । चक्षुनिरोध इति कवित्पाठे रेफटोप- श्छान्दसः ॥ २६६ ॥ नियपरातिक्रपणमन्यं वा रहसि बोधयेद्‌ समा. पत्तेः ) ॥ २३४ ॥ यो वर्ाश्रमप्रयुक्ताति( ति }यमानतिक्र( करा }मति ते नियमातिक्र।मिणमन्यं वा प्रतिबेषा( षिद्धा )नां कतौरं रहसि बोधयेत्‌ । ते निगदि( डि )ते निरुध्या(नध्या)त्‌ । आ समापतत यावदसौ नियमान्प्रतिपत्स्येत 'प्रतिषिदधेभ्यो निवर्तिष्ये इति बयात्‌॥२३७॥ असमापत्तौ वाह्यः ॥ २३८ ॥ यद्यत्तौ दुरधकाठं निरुद्धोऽपि न प्तम।पयेत ततो वाद्यो निर्वास्थः ॥ २६८ ॥ आचाय ऋतििक्सातकस्तु श्व[ कः श्व ¡श्रो राजेति त्राण « स्युरन्यत्र वध्यतु ॥ २३९ ॥ ( ख° १९ )। २९२ सत्याषाढविरवितं भोतसूत्रम्‌-- ` .[ २७ प्रभे इति सस्याषाददिरण्यकेशिशौ तसू (धमसत्रापरपयीये) सकर्विश्भन्ने पश्चपः पटलः ॥ ५ ॥ यदि दण्डे परवृत्ते राजानं, आचय ब्रूयात्‌ ‹ अहमेनमतः षा[ वा ]रनि[ पि ] ष्यामि मुच्यताम्‌ य |मिति ' ततोऽङ्गदण्डे प्रधिऽषैदण्डः | अरदण्डे प्रपि ताडनम्‌ | ताडने प्रा विग्दण्डमिति कत्वा तद्रे विपनेत्‌ । एवगृत्विगिति । स्नातको विद्या ब्रताम्याम्‌ । राजा, अनन्तरादिः सवैः। एते राज्ञः समान्यः | अतस्ते द्ण्डस्ब त्राणं सयु; । उक्तेन प्रकारेण रक्षका भवेयुः । नान्यः कश्चित्‌ । तेऽप्यन्यत्र वध्यात्‌ | यस्य वधानुगुणोऽपराघो न तस्याऽऽचायौदयोऽपि ्राणम्‌ । हन्तव्य एव प्त इति ॥ २६९ ॥ ( स° १९ ) ॥ इति सत्याषाद हिरण्यकेशिधमेसूत्रव्यार्याया महादेवदीक्ितविरनिताया- मुज्ज्वलायां वृत्तो स्विशप्रने पञ्चमः पटः ॥ ९ ॥ <= -ः अथ षष्ठः परलः। त्र परिगृह्योत्थानाभावात्फलाभावे यः समृद्धः स भावि तदपहाय; ॥ १॥ वैदयवृत्तिः परक कृष्ययै परगृह्य ॒अदुत्यानं पतितं कृषिविषयं न कुथोत्तदमावा. त्खफटं न स्यात्तस्िन्निमिते स कषैकः समृद्धरेव तस्मिन्भोगे यद्ध।वि फलं तदपहार्योऽ पह।रायेतम्यः । राज्ञा कषेजस्वामिने द्‌तव्यः ॥ १ ॥ अवक्षिनः कीनाञ्चस्य कमेन्यासे दण्डताडनभ्‌ ॥ २ ॥ कौनाशः कपेकः । तस्यावशिनोऽस्वतन्तरस्य निधनस्य कमेन्याते स्त वेत्छृषिकर्म न्थ सेदिच्छिन्धत्तस्य दण्डेन ताडनं कव्ये प्त दण्डन ताडयितव्यः । अथौमावाद्‌ (जा)थदण्डः , अप्र आह-अव श, अवश््योऽविषेयो यदि केत परिगृह्यवशिः(शिनः) कीनाश्स्य कृषिक न्येन स्वयं कुर्यात्तदा प॒ परिगृह्यो दण्डेन ताडयितम्य इति । यदि वाऽवशिन इति बहुत्रीहिः यस्य कानाशस्या(स्य) वशी, स्वतन्त्रः केत्रवातना्ति यदि पृष्टस्य कत्रप्य॒कृषिकमे नयपतन कुशोत्त्य स्यादृण्डताडनं दण्ड इति राजपुरूषस्य ॥ २ ॥ तथा प्ञ्युपस्य ॥ २३॥ पपो गोपाढः । तस्यापि कमैन्याते पठनस्याकरणेऽस्य दण्डेन ताडनं दण्डः ॥ ६ ॥ ~ 1 कै हः |. ९ पटः ] महदेवदंकषितमिरवितोज्ञ्वछाख्यासमेतप्‌ | २२३ अवरोधनं चास्य पशूनाम्‌ ॥ ४॥ ये चास्य(स्म) पशवो रक्षणाय समवितास्तेषां चावरोधनमपहरणं करतन्यम्‌ । अन्यस्मै गोपाय प्तमपेणीया इति ॥ ४ ॥ हित्वा व्रजम(मा)शिनः कषैयेत्पञ्चुमातिवपि. यातु ॥५॥ | ये पशू>े( पातयेत्‌ ) पशवो गोड नयधोः(:)६, बनं हित्वाऽस्याऽऽविभावयित।रो मवन्ति तास्तुपकरषयेद्‌बडादिना कृशान्कुयोत्‌ । किषद्धक्ितं तद्‌ा] राजपुत्राद्यो वान. तिवाष्टवेतं नातिवाषवं कुयौत्न ताडयेत्‌ | « ॥ अवरुध्य पशूनां हरणे नाशने वा स्वाप्रिभ्योऽ. वसजेत्‌ ॥ ६ ॥ यदि पपः पूनवरुध्व पाटयितुं गृहीत्वा भयस्थनिषु विदज्योपेक्षया मारये न्ञाश्येद्रा । नाशनं चोरादिभिरपह्रणम्‌ । त्षिन्प्तति स॒ खामिम्यः पद्चानव॒ने स्मत्यपैयेत्‌ । पश्चमावे मरम्‌ ॥ ६ ॥ प्रमाद्‌द्रण्ये परश्ूनुत्सृष्टान्‌ अ्रममानीय स्वापे भ्योऽवसुजेत्‌ ॥। ७॥ कः | यस्तेत्र रक्षकत्वेन राज्ञा नेयुक्तः ॥ ७॥ पुनः प्रमादे सकृद्वरुष्यत्‌ ॥ ८ ॥ पनः प्रभाद्दुत्सृषटषु सङ्कदवरुध्य स्वामम्वाऽवपरन्‌ ॥ < ॥ | तत उर्ध्वं न सूक्षत्‌ ॥ ततो द्वितीयात्ममादादु्व माममानोयेत्यादि यदुक्तं ॒तन्न पूक्ेत्‌ । न तत्िनिि- षय उपेत ॥ ९ ॥ परपरिग्रहमदिद्रानाददान एषोदके मे फे प्ये ग्वे ग्रासे श्चाक इति वा[ चा] षाध्यः॥ १ एधश्चोद्कं चेधोदकम्‌ । रासो गवाधरयो यव्तादिः । सर्वत्र विषयप्तठमी । यत्प ति(यः परपरिःपरहोऽयमित्यविद्व।नजानननेवो(ध))कमादतते गृहणाति स तस्मिन्विषये नि" युक्तेन राजपुरुषेण ष्टुतयां वाचा बाध्यो निवार्यः ॥ १० ॥ १ कृ, पुस्तके ' गन्धे ग्रासे ' इति पदद्वयं नास्ति । * न्वे „1 । 1] ५ % -- ~ ९२४ ` सेत्यापाढविरचितं शरत्ृबू- [ २७ प्रभे विदुषो वाससः परिभोषणम्‌ ॥११॥ यस्तु विद्धानादत्ते तस्य वाप्तपोऽपहारः कतैव्यः ॥ ११॥ अदण्डयः कामङ्ते तया प्राणस्य भोजन- माददानः॥ १२॥ तथा शब्दस्य भोजनमित्यनेन सबन्धः । प्राणपंशयदशायां गन्धोद्कदिरादाने कामङ्ृतेऽप्यद्ण्डचः । तथा मोजनमप्य। ददानः प्राणसंशये न दण्डच इति ॥ १२॥ प्ापतनि भित्ते दण्ड।कमेणि राजानमेनः स्पृषति ॥ १३ ॥ प्रां दण्डनिि्तं यस्य तस्िन्पुरुे दण्डाकमणि दण्डस्याक्रियायां यदि द्ययाऽपै. लाभेन वा प्राप्त दण्डं न कुयंत्तद्‌ा तदेनो राजानमुपषशति ॥ १३॥ ननु शाल्ञफडं प्रयोकत्रादिगामि । तत्कथमन्यक्ृतमेनो ऽन्ये ष्शेत्‌ । बहुविधत्वात्क. तौपावध्येत्याह-- | प्रयोनयिताऽचुमन्ता कठति स्वगफटेषु केष भागिनः ॥ १४॥ घमेमधर्म वा क्रियमाणं यः प्रयुङ्क्ते प्त प्रयोनयिता । प चानेकप्रकारः | आश्ञापकोऽ- म्यथितो(भैयिताऽ)दुग्राहक इति । भृत्य दिर [स्य प्रवतेनाऽऽन्ञा] । गुवादेरा२।६५। स्य ्रव्तनाऽम्यर्थना] | अनुग्र'हको .्रहो) द्विविधः | उपदेशस्तत्समथौ चरणं चेति । य इत्यमुपदिश्चति त्वं श्रुमिभं व्यापाद्य भमांननेऽ्यं तेऽम्युपाय इति पत उपदेष्टा । यः एुनः पनः के{न]चिञ्नियां (घां सिते पटायमानं निरुद्रंति(गाद्धि) निरुद्धः पन्हन्यते तत्र निरोद्धा, अनु्राहकः । यं नामस्य(यस्या)तुपात (मति)मन्तरेण कार्यों न निरवरते प्राजा धमाधमेयेरमन्ता । साक्षाक्तिषानितैकः | एते त्रयोऽपि स्वर्ेफटेषु नर. कफटेषु च षमैष्वधमेषु भागिनः फठप्यांशमाजो भवन्ति । यैषां च कथंवित्कर- त्वम्‌ ॥ १४॥ यद्य्यवम्‌-- थो भूय आरभते तस्मिन्फरविशेषः ॥ १५॥ तस्ि(तेषु)स्रयोजकादिु यो भूया(धोऽोन्यस्य व्यापारािक(कय)मये निवृत्ता उपयुज्यते तस्िन्फडविशेषो मवति ॥ १९ ॥ इटुम्विनो षनस्पेशा> ॥ १६॥ १ क पुस्तके “ यस्तु भूयात्‌ ' दि भिन्नः पाठः । ॥,। ६ ष्टः पहदेवदौक्ञितविरवितेऽ्ज्यलाग्या र्या समेतम्‌ । २२५ कुटुम्बिनौ दम्पती घनस्य पिह विनियोगे च वै(हृशा)ते । यद्यप्येवं तथाऽपि मदुरनुत्तया विना स(ज्ली) न वियोक्तमहेति । मता तु प्रभवति | तदेतेन वेदितस्यं न हि मततः प्रवासे नैमित्तिके संदाने स्तेयमुपदिशन्ति ॥ १६ ॥ तयोरनुमतेऽन्येऽपि तद्धितेषु वर्तेरन्‌ ॥ १७॥ तयोदम्पत्थोर दुमतेऽ(नु)मतौ सत्यामन्येऽपि पूत्रादुयक्तद्धि तयेरिहिकामुभ्मिकेषु वर्तेरन्‌ । दिन्यविनियोगेनापि ॥ १७ ॥ विवादे वि्याभिजनसंपन्ना मेधाविनो धर्मेष्व. विनिपातिनः ॥ १८ ॥ अ्िपरत्यथ॑नोरविप्रतिषिद्धो वादौ विवादः | तत्र बृद्धो प्रिणतवयप्तो मेधाविन ऊहापोहकुशखा वर्षु वणांश्रमयुक्तेषु पेघाऽविनिप्‌।तिनः | विनिपातः प्रमाद्स्त. द्रहिताः॥ १८ ॥ संदेहे लिङ्गतो दैवेनेति विचिन्त्य ॥ १९ ॥ ते वा निभेयन्तः संदेहस्थरेषु शिङ्गतोऽनुमानेन देवेन तत्पममाणादिना । इतिशब्दः प्रकारे । यचच।न्यदेवं युक्तवचनन्याप। दितेन विचिन्त्याधिस्थितिमन्विष्य निर्गेतारः स्युरि. त्याहलेन वातेयपतमाप्तिः ॥ १९ ॥ अय पक्षवविषिः-- पुण्याहे परावर प्ाबिद्धेऽपामन्ते राजवल्युमतः समाख्या. न्सवोनुपते मख्य: सत्यं भशं ब्रूयात्‌ ॥ २० ॥ पुण्याह ` देवनक्षतरम्‌ । प्रातर्मध्यदिनादिषु प्रापयेषद्धेऽस्यावभनिभिद्‌ध्वा तत्प. भीपेऽपामन्त' उद्कुम्भमपि विषाय तत्तमीपि हप वा जपति । राजाधिष्ठिते सदि, उभयत उमयेोरपि पर्षथो प्त्यवचनेन प्ताक्तिणौ यद्ध।प फं ततपततयं ब्रूयात्‌ । अनृतं त्यक्त्वा स्वगेमेष्यति । उर्वत्व। ततो महषोरं नरकं प्रतिपद्यते । इत्यादिना प्रकारेण समारूया(न्‌) प्डिवाकादिति पृष्ठ इति शेषः । अर्िप्रत्यरथिनोः सभ्पान चानुमतौ प्त्यां साक्षिणि उ(ुणैरु)तो दोषैश्च वितः पतक्ष प्रशस्तं स्पष्टमय॑पत्य यथाऽऽत्मना ज्ञते तथ। ब्रूयात्‌ ॥ २० ॥ अनृते राजा दण्डं प्रणयेत्‌ ॥ २१॥ प्ा्तिणाऽदृतनु कमिति प्रतिपन्ने राज दण्डं प्रणपेत्‌ । अत्र मनुः-- १ क, पुस्तङे “ संदेहे ' इति नाह्ति । # २२६ ` ` सत्याषाढबिरचितं रोत्‌ - [ ९७ प्रभे ६ ष्ट्डः ] यस्य दृदयेत सपाहात्कूटवाक्यस्य साक्षिणः । रोगोऽश्चिज्ञातिमरणमृणं द्‌य्याव(ध्यो दमश्च) प्तः ॥ इति ॥२१॥ ` न केवटमप्तत्यवचने राज्ञा दण्ड्यः फं तर्हिं-- नरकथात्राधिकः सांपराये | २२ ॥ सांपरायः प्रोकः | तत्र नरको भवति । तेन-- राज्ञा निधृतदण्डाप्तु कत्वा पापानि मानवाः । निभलाः स्वगेमायन्ति सन्तः सुकृतिनो यया ॥ इति । अस्याऽऽपद्विषयकत्वम्‌ ॥ २२ ॥ सत्ये स्वैः स्ैभूतम्र्थभ्सा च ॥ २३॥ सत्य उक्ते सवभा मवति । प्वाणि च मूतान्येन प्रशंसन्ति । अपि देवाः ॥२३॥ 4 सानिष्टायाव्ि्ास्ीषु द्रेषुच॥२४॥ खीषु दूद्ेषु चया विद्या सा निष्ठा समातिः | न तस्यामप्यधिगतायां कमे परिति. + 4 छित्‌ इति ॥ २४॥ आयरणस्य बेदस्य शेष इत्युपदिशन्ति ॥ २५॥ ( ख० २०) ॥ इति सत्याषाढाहिरण्यकेशिश्ौतसूते(धमंसूतर परप्याये) सपतर्विश्चमश्े षष्ठः पटलः; ॥ ६ ॥ ` अथर्वण प्रोक्त आयर्वगस्तस्य वेदस्य शेष इत्युपदिशन्ति । अथर्वणा प्रोक्त आथ. वगप्तस्य वेदस्य शेषोऽयं या व् ल्ञीषु द्रषु चोपदिशन्ि पर्मज्ञाः ॥ २९ ॥ (स० २० )॥ । । इति सत्याषादहिरण्यकेशिधर्मसूत्रन्यार्यायां महदेवदीक्ितविरविताया- ` मज्जायां वृत्तो सषविशप्रनने षष्ठः पटलः ॥ ६ ॥ - सप्र्विश्ः प्रश्नः समपतः। -- -- -- - "~ ~~ --- -~-- इति कच्छा षमेप्तमापिः । भीङृष्णापणमस्तु । ~ त-क ~ दु | ॐ तत्सट्रह्यणे नमः । सत्यापाटविरचितं श्रोतसूत्रम्‌ । ` ( पितुमेधापरप्यायमष्टाविंशेकोनर्रिश्द्रयात्मकम्‌ ) । मंहादेवशाशिष्ृतवेजयन्तीव्पारूपाषमेतम्‌ । अथाष्टाविशप्रश्नारम्भ, । तत्र प्रधमः परः| भ वद्नकुज्ञ रम्दटद्युतिं त्रिनयनं च चतुभनवामनम्‌ | कनकरत्नसु्चोमितरेखरं गण१तिं प्रथमं प्रणमाम्यहम्‌ ॥ कुमुदकुन्दत्तिताम्बरधारिणी विमरमैौक्तिकहारपुशोभिताम्‌ । पस्कटति द्धगणेरपि सेवितां प्रिणमामि मनामि च शारदाम्‌ ॥ सत्याषादमूषिं वन्दे यत्पप्ताद्‌ाद्मी वयम्‌ | स्वगादिमोक्षपर्यन्ता वैदिकीं तिद्धिमाप्तुमः ॥ अन्थानालोच्य माष्यादीन्महादेवेन धीमता । ) भरद्वाजंनिबद्धस्तु पितृमेषोऽनुवण्यैते ॥ इह तावतसूत्रकारेण मगवता व्यारूयातानि वैतानिकानि ग्याणि च कर्माणि | अथेद्‌नी वितृमेषारूषः पुस्षपतस्कारो व्यास्यायते-- त अथातः पैतुमेधिकम्‌ ॥ १ ॥ व्यरूथास्याम इति शेषः । पूर्वोक्तानि कमणि जीवतां पुरुषाणां जातकरममधरमृतीनि नित्यनैमित्तिककाम्यप्रायश्चित्तानि जातकमोदयुपनयनान्तान्यमयं प्ताधयन्तीति । पूरुष. सस्कारश्च नित्यानि ब्रह्मच्यै॑च नित्यं ऋणापाकरणत्वपतस्कृतेस्तथा सोमान्तानि च प्रनोत्पत्िश्च । प्रायश्चित्तं च द्विविधे पुरुषापरापे कमौपरापे च ते र्व „ जीवताम्‌ ॥ १ ॥ .। शयेदानीं मृतस्य कर्मच्यते-- एरुषाहुतिह्स्य प्रियतमेति विज्ञायते ॥ २॥ २२८ सत्याषादविरवितं भतसूष्रषू-- [९८ प्रभे परुषस्य शतस्याऽऽहूतिदंहनम्‌ । तस्योमये श्रमोजनं पारटौकिकफला नुमवयोभ्य तापत्तिः कर्मोपयुक्तशचरीरपरतिपत्तिशवेति वदिष्यत्याबायैः । पठितानि च सूत्रकारेण यच्छमशानमुच्यते, नान।कमेणामेषामन्ते पृर्पसंस्केरो विधीयते । अतः पर. म॑नेनतेफटं स्वगशब्दं श्रूयत इति तत्रैवं विवेको दन्यः । खननं दहनं त्याग इति या त्रिविषोच्यते । शरीरंस्किया ह्यस्य परलोकनयावहा ॥ विधिः इमशानप्युक्तो योऽन्यःतेचयना दिकः । कर्मोपयुक्तदेहस्य प्रतिपत्य एव पतः ॥ इति । एवमवस्थाविशेषपंयुक्तो मरणप्तमनन्तरानुष्ठेयः पस्कारो विधीयते । खनने दहनं त्याग इति तावन्मृतस्य प्रटोकार्थ इष्यते । तेन हि पारडीकिकमुखानु मवयोग्यता मवति । स एष यज्ञायुधी यजमानो ह वै सुव लोकमेति, इति श्रतेः । ‹ सतश्यापि पस्कारः श्रौत इष्यते । प्रत्येकं पुरुषस्य पावनः; इति च स्मृतिः | अतः परमनन्तफलः स्वर्ग- शाब्दः श्रूयत इति सूत्रकारवचनान््रतपतस्कारेणामुं टोकम्‌ › ( बौऽ प° ६- १-४ ) इति बौधायनवचन।च्च । तत्र॒ संस्कारतारतम्यात।रटौकिकपुलानुमवतार तम्यमनुसं. धेयम्‌ | अत एव ब्रहममेषे--्रतूनामृत्तमः करुः ( म० प° २--१) इति वक्ष्यति । ततश्च ब्रह्मेषे स्वनुष्ठिते छत्स्नसुङृतानुमवयोग्यताऽन्यत्न तत्तदनुयुणानुष्ठा नानाँ हाप: । न चेवं सतीतरपुक्तवैयथ्थैम्‌ । मन्मान्तरेषु तत्फल्ानुमवरंभवात्‌ । ननु रृतंस्कारेणामुं लोकामित्यत्र स्तपंस्कारशब्दः खननादिरूपप्तमनन्त्रसस्कार. मात्रवचनो न पुनः सवैपेतृमेविककमेवचन इति कतोऽवपीयते । संचयनादेः पैतुमेषि- कस्य कमापयुक्तशरीरप्रतिपत्त्यथंत।वगमात्‌ । तानि कमणि तत्तद्धमानवितानामेव विधी. यन्ते न पनः शा्राधिकाररहितानामपि। नानुपेतान। कन्यानां वा पितृमेधः } दहनकल्पे न कलपे(ल्पये)र्नुपेतान्कन्याश्ेति शा्ञाधिकाररहित।नामन्ते मिषेषात्‌ | भयेतेषां कुम्भान्न. मिति चानुष्ठितकमतारतम्यानुप्तारेणानुषंचयनादिषस्कारतारतम्यविषानाच्च । तसा ` त्लननादेः समनन्तरसंस्कारस्य प्रटोकनयायेताऽतः परस्य पैचयनदेः कर्मोषयुक्तश्चरी. रप्रतिषतयर्थतेति विवेक उपपन्नः ॥ २ ॥ आहितामनेमेरणसभ्शये पाचीनानिती दहनदेशं जोषयते ॥ ६ ॥ , आहितासनेय॑द्‌। रोगादिमिहेवुमिमरणप्ंश्यः मरणं सेमवे्त्[तस्य] देशं दहना. मवकाशं जोषयते पेवतेऽध्वयुः ॥ ६ | १. ( > न "= (> „ ~ 7 { व ९ शि १ पट्टः] भहादेषशासिङृतमेजयन्तीव्याख्यासमेतभू । २२९ दक्षिणापरेयकूभवणमनिरिणमसुषिरमन्‌ षरमभङ्ग. रमनूपहतमविसरग्धाथमनुपच्छननं मवण ॥ ४ ॥ कीरम्युणविशिष्ट--द्गिणप्रतयकश्रवणं दक्निण।परस्यां दिशि निस्नन।तिशययुक्तम्‌ | आनिरणं सत्र तृणानि नोत्पद्यन्ते तदिरिणम्‌ । ततोऽन्यदनिरिणम्‌ । यत्र मूषककुटी- राखुरकीटादिङृवरसुषिरं न विधते तदघुषिरम्‌ । उषा(क्ष।रख्तिका) | नानाकीटङनमृद्धि शेषास्ते यत्र न भि्यन्ते तदनषरम्‌ । यत्र शैथिल्ये न विद्यते न च नदौप्रवाहादिर्मेवि. ष्यतीति समान्यते तदभङ्करम्‌ | यत्पुरुष।न्तरदहनचण्डाटनिवापतादिभिरुपहतं न मवति तदनूपहतम्‌ । नर विविधं दारणं प्रद्रादिकं न विद्यते विदारणे तद्वि्तगधायंमू । एवं. ठक्षणे देशं दहनाय परिगृह्णीयात्‌ । ` केः पु(नर)त्र परिगरहीता } यो दहनापिंस्कार कता श्रयते स इत्यनुपंबेयः । तश्र! ऽऽह बोधायनः--अथाबशिष्टप्रयोगे मरणप्त६शये ब्रह्म ्त्रख्त्य दश्च दानानि कत्वोतरान्तिगां दयात्‌ । अत्युतक्रान्तौ प्रव्तस्य सुखो त्क्र न्तिविमुक्तये । तुभ्यं तंप्रददाम्येनां गायत्योत्कर नितिपरज्ञिताम्‌ ॥ इति ॥ अथ पुत्रः पौत्रो दत्तको व] पत्नी दौहिघ्रो भाता तत्पुत्र; पिता स््लीयः पिण्डो जामात। व। यथाक्रमं सेख्कर्ता पितृमेषेन वा होतृमेषेन षा त्रहममेषेन व यथभ्राघं पभ्स्कुयोत्‌ ( बौ श्चे* पिर १-३) इति । एतेन मान्ञादीनां पत्राद्यः पृत्रसेमन्धिनः सैस्कतोर इति तिद्धं मवति ॥ ४ ॥ यस्मादुक्षिणाप्रतीच्या अपो निःसृत्य दीच्य एत्य महानदीुपेत्य राच्यः संप्यन्ते ॥ ५॥ एतछलणे पृवेक्तिन पमुचीयते । यस्मादेशाद्‌ापो द्तिणाप्रतीच्यो निःपरन्ति, दक्षि णाप्रलकप्रवणत्वादेकाप्य । तास्तथा निःपत्योद्‌गत्वामहानदीमनुप्रविद्य तदुदकेन सह परा्ामिन्या(न्यो) भवन्ति, तथामृतं जोषयते देशम्‌ । महानदीमरहणं पराचीनप्रवाहर्तरि" ्रदषनार्थम्‌ । तथा बौघायनः-- ता; प्रदक्िणमभिपयोवृत्य महानदीमुपेत्य प्राच्यः सैपयेरन्निति ॥ ९ ॥ समवा स(सु)मूभिं बहुलोपर्धं बनस्यावनं क्षेत्र स्य(स्या) े्रीमीरणस्यानिरिणमित्येके ॥ ६ ॥ ‹ समे वा देशं जोषयते ' इति । द्तिणाप्रत्यकूप्रवणम्‌ † इत्यनेन विकटप्यते । शोभना समूमियस्य पुमूमिः। एतेन पूवेक्तिनानिरिणत्वादिन।ऽप्य(पी)हं समुच्चय उच्यते । ४३० सेत्याषाढविरचितं श्रौतसूत्रम्‌ - [ २८ प्रभै- -अत्र य्मादक्तिणप्रतीच्य आपो निपत्यौदीच्य एत्यत्यक्ितमय(यम) शोऽपैमव( वाद्‌ ) ल्यद्स्तः । शेषम्त्‌ सभवात्समचेतव्यः । प्रद्निणोदकामिति कल्पान्तरे दशनात्‌ । एकदेश. विरोषःचेतरस्यापि न समुच्चय इत्यपरम्‌ सम वेति परे बहुरोपधिकमित्यपरं क्षणम. धिकम्‌ । बहुल खा ओ) षधयो यस्मात्स बहुौषविः ! स्पष्टमन्यत्‌ ॥ ६ ॥ यस्माद्‌ारात्ीरिणो इक्षाः कण्टकिनश्च ॥ ७ ॥ य(या) ओषध्य ए९८९तहोक्षणे पूरवसमिन्नपि पके पमुचीयते । आरादिति दुर्ये त्वन्ययम्‌ | यतो देशादृदुर क्षीरिणो वटोदुम्बरादयः । कण्टञ्जिनः खदिराद्यः । चशब्द्‌(* त्पदश्ादयो गृह्यन्त इत्यथैः ॥ ७ ॥ "त तदाषधिः (धयः) ॥ < ॥ तदौषधयश्च क्षीरण्यः कण्टकिन्‌(न्योशचेति शेषः । यस्म।द्‌ा(द्‌)रात्तथामूतं दहन. देशे जोषयते । एवंभूता ओषधिवन्पतयः समीपे न सनिति ते परिगृहणीयादिति । आश्वटायनस्तु तद्विहितदेशादामे तेषं परमृढोद्धारेण दहनदेशक्दधकिमाह--कण्टकि- ्षीरणासत्विति यथाक्तं पुरस्तात्‌ › ( अश्च मू० ४-{-१३) इति॥ <॥ तस्मिशस्विधोटिख्योद( द्‌ )त्याबोक्य गाहैपत्यं माधत्वाऽऽहवनीर्यं ञ्वलन्तमुद्धरति ॥ ९ ॥ तक्मि्िषोद्धिख्य स्फ्यादिना । यद्वा--अश्र यजमानस्य च मरणत्तंमावनायां पत्यां इमानि म्रामे व। प्वभ्नीनामजखध।रणं कक्ष्यते । तत्र यदि इमश्चाने तक्ति. यते तदा दहनदेशमश्चिस्थापनपयाषमदधत्यावोक्ष्य॒तत्राञ्मयस्त्ावत्स्थापनीयाः | तत्र गाहपत्यं मपित्वेति धार्यीणां श्रौताग्रीनामरणीप्मारोपणप्रदर्शनम्‌ | तत्र यजमानात्समारोपणकल्पाप्ठंमवात्‌ ` । स्यवस्थितमेव तत्र॒ गाहैपत्यध्य॒तद्रण्योः सम। रोपणमुक्तव्वेदितभ्यम्‌ । तथा दक्तिण्ेमथित्वाऽऽहितस्याऽऽहारयत्वे छाहरणमेव । आहवनीयो यो गतश्रियः समारष्यो नेतरस्य । सम्यावसथ्ययोना ऽऽदार्ैत्व आरोहणं मयित्वाऽऽहितयोस्त्वरणीमात्रनयनं न समारोपणम्‌ । . अ- धारयत्वात्‌ । ओपाक्तनप्य तु सभ।रोप्य न प्रत्यक्षनयनमेव । ओपासनानेकत्वे सर्वेषा मौपाप्तनानामेवं हरणम्‌ । यस्य॒ त्वौपासतनो न विद्यते सम्यावक्तथ्यौ वा, त्रयोऽप्येते वौपाप्नन्य तदनुपयोगस्याथति द्धत्वात्तत्कमौ भावोऽत्र द्रष्टम्यः । ततो दहनदेशो गत्वा गाहपत्यं तावदुपावरोहणम्‌ । तेन मन्थनविषिना मन्येत्‌ | आहवनीयं ज्वलन्तमुद्धरतीति कचनमपिद्धरूपाणम्ीनामाघानक्रमेण मन्पनादुद्धर. १ ष्ट्ठः }) महादेव शालिकृकवैनयन्तीग्याख्यासमेतमू । २३१ णाद्वा स्वरूपनिष्पादनप्रद्नारथम्‌ । ततश्च मथिते गार्हपत्ये दक्षिणाग्याहवनीययोः समारूढयोमेथनोपावरोटणो भवतः । आहवनीयस्य तृद्धा्य॑तवे नि( न )द्िणाञ्चिनिष्प, त्यनन्तरं गाहंपत्यादुद्धरणम्‌ । ततः पतम्यावस्तथ्ययोररणी( गि )पतोमैथनम्‌ । उद्धा. येयोराहवनीयादुद्धरशमिति ॥ ९ ॥ एवं सर्ाश्चिषु सिद्धख्पेषु सत्सु तत्स्यापनार्य वेदिमेयमं क्रमनिधमं चाऽऽह -- अन्तरा द्‌ारुचितेरवकाश« शिष्ट बाऽप्रीतुपवपति पूरस्त।दाहवनीयं पशाद्वाहैपत्यं दक्षिणतोऽन्वा- हायेपचनं पुरस्तारपभ्यावसथ्यावोप(सनं च ॥१०॥ अन्तरा मध्ये किमपेक्ष( कषये ) मथ्यम्नयपेक्षमिति ब्रुमः । केषामद्गीनां मध्यो त्रेताऽ* नाम्‌ । कुतः । तयैवोत्तरत्र वगमात्‌ । दरुवितिदैहना्थकाष्ठसंवातः | तस्यावकाशमवशि. प्याञ्नीजनिवपेत्‌ । तद्यय।-- द्‌।रुचित्यवकाशस्य पुरप्ताद्‌ाहवगीयं स्थापयित्वा तस्य पशवाद्वाहेपत्यम्‌ । एव दारचित्यवकाशस्येवाऽ्चप्ता दृक्तिणतोऽन्वाहायैपचनमूप्व- पति । तद्‌। चेषां त्रयाणामप्नीनां .मध्यतश्चितेरवका शः शेष्यत इति गम्यते । पुरस्ता. त्तम्यावसथ्याविति पूर्ोक्तानां पथषां पुरस्तादिति वेदितव्ये । न तु द्‌ठवित्यवका, शस्य मत्र्य । कु}; तेष्वजतेषु जुहदरघ्ति, इत्यपिनेव विहारेऽभिहोत्रादिकानुष्टान- वचनात्तदनुष्ठानस्यारन्थापेयकविहरमात्रगोचरत्वाकतरम्ेणाऽऽहवनाथम्‌ । तं पूर्वेणतिदे. शनियमादेतेन गाहप त्याहवनीययोगाहेपत्यदृक्तिणाग्योश्च तन्न्वयिनेवेन्तराखक्लठिरिति ग्याख्यालम्‌ । ततश्वुऽऽहवनी यस्य पृरप्तात्छम्यः । ततः पएुरस्तादावप्तथ्यः । ततः पुर. स्तादु पातः । भाण्ड इति सिद्धं भवति । रेषु देशेष्वनेकैवोपदेशक्रमेणाभ्नीनां स्थोपनमिष्यते न दु नित्येन क्रमेण | तय। सत्येतत्करमवैयथ्यैप्र्चाद्ाहवनीये ज्वल, न्तमुद्धरतीत्यस्यापि वेयथ्यप्रपङ्गाच्च । दरु वितेरवकार ^ शिष्टेत्यनेन मरणपक्ञ एव स्थापिता एवाञ्नयो दहनाथा मविष्यन्तीति ज्ञायते । तत्चैते सृतेऽसित्न प्रत्याहृत्य पुन; सह नेतन्या इति -सिद्धं मवति ॥ १० ॥ तेष्वजसेषु जुद्वद्रघति ॥ ११ ॥ अनलश्च घार्याटारवारयानिवृततिनिप्पत्यर्थम्‌ । जुहदित्यसनिपधान(पाध्या)नां सर्वेषां नित्यौरमित्तिककाम्यानां दुविंहोमे्टिपदरूनां प्रदशेनाथ॑म्‌ ॥ ११ ॥ भराणा वा एतदाहित्नयदभ्रयस्त एन\ स॒समिद्धाः ` पाछ्यन्त्यगदो ह भवतीति विद्गायते 1 १२ ॥ | 4 ९३२ सेत्याषादविरौितं भ्रौतसूजष्‌- [२८ भरे - एते प्राणरस्त॒ता अग्नयः समिद्धा अनसततया घायैमाणा एनमाहिता्िं रोगात्वा- ( छ )यन्त्‌, उत्याषयन्तु । ततश्चागदो नि( नौ )रगी( गो ) मवतीति श्रूयते । तस्मदितदारोग्यार्थं॑कतमजघछधारणं प्रबछरोगप्रतिषाता( थम्‌ ) । सृतेऽ्िन्धरसङ्ग।द्‌ * हनार्थमपि मविष्यन्तीत्यनुपेषेयम्‌ । आश्व शयनस्तक्नीनां प्रामाद्नहिः स्थापनमहीं. रोम्या्थमित्याह ~ प्रामकामा अग्नय हइत्युदाहरन््याशंसन्त एनं अ्राममाजिगमिषन्तोऽगदं कुरिति ह वित्तायते ( अश्च° गू° ४-१-२।६ ) इति । ततश्चैवं दहनदेशे ऽनख. घारणादुगाषिक्ये द्रष्टव्यम्‌ ॥ १२ ॥ तस्येतदमिहोत्रोच्छेषणे निदधाति ॥ १२ ॥ तस्य यजमानस्य कृत इत्यथैः । एतदिति सेनिहितप्प्रल्वयादनन्तर पूवक! ठिकिपारं गरहः । परिगहीतत्य जीवनपक्षे मरणपते चोपोमो वक्ष्यते । तश्र यदा द्वितीयमभ्नि होभोच्छेवणमुत्पद्यते तद्‌। पूर्वस्य त्यागोऽयैतिद्धः । अनन्तरकालिकर्यैवोपयोञयः ४ त्वात्‌ ॥ १६॥ ग्रामे वोऽस्थेतन करेन जुहुयात्‌ ॥ १४॥ ग्रामर्रिति पेश्यानामिषेचम्‌ । एतेन कल्पेनेत्यधायाणां यथा पृषमु्वत्तिरनल्तघार णम्‌ । ओपाप्नस्याप्थस्यगारेपरस्ताज्निवेश ऽनन्तर कठि किहोत्रोच्छेषणं च कथ्यते । अत्रापि जहुयादिति स्षैनिलयनेमित्तिककाम्थप्रदश्नम्‌ । अस्िन्पक्षे नेदार्म द्हनदेश- स्योद्धननादि करियते | प्रथाननामावात्‌ | न च मरणपक्ञे सतेन सह रमशाने नेष्यमा णानामञ्नीनां प्रतिष्ठापनार्थम्‌ | इदान; तत्कः इमश्च।ननयनोत्तरकाट्मेव । तदयं न, । माणत्वात्‌ । तत्र सूत्रकारस्तु दिवानयनं १वेपक।नयनं च ब्ष्ते--^ यदि व मरणं शङ्केत प्तायमाहुतिं हुत्वा तदेव प्रतराहत जुहुयात्‌ । यदपरपकते प्ायप्रातराहु भिरेनं पृषेषक्ष नयेत्‌ । ददं च कुय।त्‌ ' (भ०१०२-९) इति । तत्रापरपक्षशेषे म।विनी सायमाहूतीः प्रतिसंख्या यावत्तावल्ृत्वश्चतुरुन्नयनमावतंयन्ायमश्निहोत्रकसेन ताः सायमःहुतीस्तन्त्रेण ज॒हुथात्‌ । एवं माविनीः प्रातराहुती; भ्रतिपंरया यावत्तावत्कृत्व. श्वदुरुनयनमावतेयन्ध।तरािहोत्रकरपेन ताः भ्र।तराहवीस्तन्तरेण जहथात । ततो दरि. कु्थात्‌ । तदिति मवेत्ततभथानदेवताम्थः पृणाहु( प )7 जहत्‌ । तथा चोक्तं बौध्‌।, यनेन-- अथेतदसनिहोतरे सायमुपक्रमं प्ातरपवमैभित्याचारया ब्रवते । तत्रोदाहरन्ति प्त यदि प्रायं हतेऽद्चहात्े प्रयात्प्रतिङ०प प्रातरभिहोत्र ज॒हयात्‌ । अय यदि प्रातर॑भिहोत्र हुते कुशढम्‌। अथेमौ दशोपृणम।सो पोणेमाद्युपक्रमावमावास्वातस्थातित्याचार्या व्रवते । त्रोदाह्रन्ति-- प यदि पणेमाह्वां वृत्तायां प्रेवात्मतिङ्कप्यामावस्थां यनेत | अथ ५ । १ पट्ठः] महादेवज्चाखिशतव्रैनयन्तीन्याख्यासपेत । | २३३ -यद्यमावास्यायां वृत्तायां कुशलम्‌ › ( बौ ° १० {-!{-९ ) इति । तंत्र प्रेयादिति सेमावभायां ङ्‌ प्रत्ययः । तेन मरणशङ्धा स्यादित्यर्थ परतयेत्यः । कुत एवेति चेततेनेव स्यन्ते --यथेतदादितभरचुगच्छन्तः प्रतिकृष्य प्रातरिहोश्रं जुहुयात्‌ । पतिकृष्यामायस्यां यजेतेति । तथैते क्मणी अभिंतवरे्यथा जीवज्ृते स्यातामिति । तम्ेमनुभाष्य न्याख्यानात्तथाञ््चिहोतरस्य दशपूणेमाप्तयोश्च प्रवृत्तप्रयोगसमपतिः प्रयोगा. न्तरस्य चावृत्त्वाद्रैकस्यामावरक्षणं कुशालमनुप्पेयम्‌ | न चात्र प्रवृत्तप्रयोगप्तमाषन, वादात्स्यलन्तरो छस्व पृवंपतेनथनस्य वैकालपकत्वं शङ्कनीयम्‌ । अप्य विषे; प्रवृत्त योगसमापनव्यावृत््ययेतया तनिनरततपरत्वामावेन विरोधामावदवमेव चातु्मास्यमध्ये मर. णशङ्कायां कमशचेपस्य तत्तत्र वानाहुतिमत्रस्य वा प्रङ्मरणाद्नुष्ठनिन प्रदृत्तमयोगप्तमा. पनीयं वेदितव्य }। यत्तु बौधायनेनोक्तम्‌-् चेदहुते प्रातरश्चिहोते निष्ठायाममावाप्यायां प्ेयात्तदानीमेवास्य तूष्णी प्रतरभिदीत्र यादकूकीडक्च होतव्यम्‌ । तद्‌(नीमेवाप्य तूष्णी. ममावास्वां यादृशी कीदृशीं च यजेत, इति । मरणादु्व॑मपि प्रवत्तप्रयोग्ेषमूत(यो) भरातर्निहोत्रहोम।मावास्येट्यर नष्टे पत्वम्‌ । तदस्माभिरग्रह्मम्‌ । कुतः । यदि पू्वस्यामा. हत्यां हुतायां यजमानो श्रिभेत | यदि विपतस्थितायमिश्यां यजमानो भ्रियेत, इति विप्र. करन्तस्यापि तन्त्रस्य यथाकथंचित्मानवचनेनाप्रक्रान्ततम्त्रद्नुष्ठानस्य कैमुतिकन्यायेन निरप्तत्वात्तथा मरणान्ता यज्ञा भवन्तीति सूत्रकारेण प्तयज्ञनां मरणान्ततावचनाच । तेन व्यवस्थितमेतत्मवरत्तनेषदरौ प्रात मादि मावियत्पृवपक्षनयन्‌ं चैते प्रगेव मरण।न्मत्‌। इति न्यायात्‌ | १४ ॥ यदि जीवेतिपवेदभिहोत्रोच्छेपण१्‌ ॥ १५॥ येवं ते यजमानस्य जीवनं सुनिशितं स्याद्‌ भ्य(ला) यमनेन रोगेण मरिष्यतीति तदा यजमःन एवैतद्नन्तरपृरकालिकमञिहे र च्छेषणं पित्‌ । अत्र पिविदिति पयेहोमा. मिप्रायं द्रव्थान्तरमपि तत्त्ाशचनप्रदोनाथम्‌ । तथा इमशानविहरणपल्ेऽपि (तत्र) तेष्व" ञनिषु घायोणां समारोपणमित्यादिना पूर्वोक्तविधिना प्रत्यानयनमज्तोत्परगैः प्रतिकृष्य, कृतानां माविकणां स्वे सखे काटे पुनरनुष्ठानमिति । गृहविहरपकषेऽप्यजल्ोत्सगौ दि. समानतन्त्रपति्ृष्टानां पुनरनुष्ठानम्‌।ह बोध।यनः-य उ चेत्पुनरागतस्य पुनरेवास्व प्रात रतनिहोत्रं कार्यं ॒ग्यापन्नं होतव्यम्‌ । पुनरेवामाव। स्यां कारप्यामन्यापन्नां यनेतेति । एतेन पृवपतनेयनाय(ना) प्रतिङ्ृशनां स्यंतरातराहुतीनां ातुर्मास्यादिशेषाणां च स्वे स्वे काठे इनः पुनः करणं व्याख्यातम्‌ | अत्र च सू्रङृरस्तमरे क्यते-अप्तंशेऽनचै विरम्पाञ्नथ आयुष्मते परोडाशमषटा. ३० २३४ सत्याषाढविरचितं भ्रोतसूत्म्‌- [ २८ प्रभ कपाटं निवेपेच्छतङ्ृष्णला पश्च हविषां वा । यो ज्योगामया्ात्युक्तम्‌ (०१०२-९) इति ॥ १९ ॥ अथ मरणपक्े कर्तन्यमाह-- यदि मरणसश्शये ब्रह्मविदामोति परं भृगुर्वै ब्रुणिरित्येताबनुषाकौ ब्रह्मविदो दक्षिणे कर्णे जपति ॥ इतरस्या आयुषः प्राण ^ संतन्विति ॥ १६॥ यादि परेति प्रेतेऽमात्याः प्राचीनावीतिनो केशान्‌ परकीय पा५समूनावपन्ते ॥ १७॥ अत्र मातरि पितियौच।य इत्येक इत्यापस्तम्बः । प्रेते सृते सत्पाहिताप्नौ तस्यामात्या ज्ञातयः प्राचीनावीतिनः प्राचीनावी ततया विन्यस्तोत्तरीयाः केशान्धरकीयै विमुक्तबन्धा. हृत्वा भरताय पांपूनावपेरन्‌ । अस्याश्निदस्य (स्यात्‌) सपिण्डत्वेऽप्येतत्कमैणा प्तमुच्चयः| अशचिदभ्यतिरिक्तेषु तु पपिण्डेषु, अप्रं प्राचीनावीतिन(त्वे) विधीयते | तथ। साम. याचारिकरेष्वातुरव्यज्ञनानि कुशीरन्नित्यादेनाऽन्वहं स्नानत्पूवै केशप्रसारणादि विधी- यते । इह तु मरणप्रभृति प्रक्लमानप्तमयाततदप्रापते विधीयत इति द्रष्टव्यम्‌ । अत्रदम- नुपंषेथम्‌-- | मृताशचिहोत्रं स्याय्(चेदत्रोपोषणात्पुरा त्याभिव।न्यवःप्ताया इति होमविषिः पमः ॥ यदि मरणोपोषणयोर्मध्येऽभिहो्रङ अगच्छेत्तदा जने प्रमीतस्यैव गृहे भभौ तस्याऽपि तस्या अन्यवत्साये पयपाऽ्निहोत्रमित्यादिविषिनाऽचिहोत्रहोमः कार्य; | वुल्यन्थायत्वात्‌ । यस्य॒ इ प्रागुत्तरादश्नहोत्रकाठादुपोषणं भवति । न तस्ये. दानीमन्निहोत्रमसिति । ननु ~ तस्यापि सेस्थाना्ै कर्तेवयमेवैतत्‌ । तथा हि-- अग्निहो. स्थाल्यां तृणमर्त्वाऽनुप्रहरति । प्ता छयजनिहोजस्य संस्थितिरित्युक्तशू । न चैतत्तणा- व्रहरणं भ्रति प्र )योगं कायम्‌ । न बर्िरनुप्रहरेत्‌ । अप्तऽस्थितो वा एष यत्नो यद्निहोम्‌ ] जपि प्डप्निरिति प्थाल्या तृणमङ्त्वाऽऽहवनीयेऽनुपरहरति नवा ( स° भ्रौ ३-७-१९ ) इत्युक्तत्वात्‌ । तस्मात्तस्याऽऽहितभनर्यचरमाशनिहोत्रं तत्रयं तृणप्रहरणेन सह संस्थानं युज्यते कडुम्‌ । ततो मरणात्पवस्या्चिहोप्रयोगस्य चरमत्वानिश्चयन्मरणोत्तरकां च जने प्रमीतस्यासिहो्स्यानुन्ञानात्‌ । गृहे प्रमी. तस्य काछेऽप्यनेनैव विधिन। तृणानुप्रहरणतयुक्तमनिहोत्मनुषठेयमेवेति केचित्‌ । + 1" ` ` +न क्य ८ | ~ = 3 ज्‌ १, # ३ १ पटः ] महदेवशराच्िषृतवेजयन्तीऽ्यार्यासमेतम्‌ । २३५ तदेतदाकाशङताभ्रदानबु्यं तृणानुप्रहरणस्य॒विहितप्रतिषिद्धतया षोडशीग्रहणा* अरहणन्यायेन प्रतिप्रयोगविकल्पश्चरमप्रयोगचरमत्वे प्रमाणामावच्च | न च संस्थिति" वचनमेव तत्र प्रमाणम्‌ । प्रतियोगं पेस्थाद्धविनाम्यथोपपततेः । सिपर्यये दापूणिमाति. कस्यापि कपाठोद्रा्तनस्यं तथाल्प्रपङ्ादिति ॥ १६ ॥ १७॥ त॑ जघनेन गादैपत्यं दक्षिणाशिरसं दर्भेषु संवेश्च. यन्ति सरवैस्य प्रतिशीवरीति ॥ १८ ॥ त प्रेतमाहिता्चिं गाहपलयस्य पशादर्भेषु ‹ पर्वस्य प्रतिशीवरी ° प्तप्रथा; इत्ये. तयचो द्िणाश्चिरमं शाययति । स्योनास्या इति मन्त उह; क्षिया इत्युपदेशः । द्भाश्च दक्षिणाः स्तीयैनते । ञत्रेदमनुपेषेयम्‌ । पुरुषाहुतिदयंस्य प्रियत्तम। (म० पि° १-१-२ ) इति श्रवणात्तस्य दहनं होमसंस्तुतम्‌ । ततो हविरत्मकस्य पुरुषस्य. परेण गाहपत्यतेशनं निवापणीयस्थानीय अन्तराऽभनिनिपातनं च हविराप्तादनस्थान- नीयमिति । तदाऽह बोधायनः- अथैनमादायान्तरेण वेद्युत्करौ प्रपा( प्ता च जघनेन गाहपत्यमुपप्ताद्यन्त्यत् हविर्निरुप्थत इति | अथैनमादायान्तरवदि प्रक्शिरसमाप्तादयन्त्यत् हविराप्ष्ते ( बौ° १० १-१४ ) इति ॥ १८ ॥ सर्वेषु संवेश्ननेषु दक्षिणा्चिराः ॥ १९ ॥ यत्र धत्रास्य संवेशनं च न्याचक्षते तत्र तत्रायं दक्षिणाक्षिराः शाययितव्यः। नान्यतश्वान्ततश्च । दक्तिणारिरस्त्वमात्रातिदेशाततेष्वयं मन्त्रो मवति ॥ १९ ॥ पुय द्रारोपनिहैत्यान्तराञ््े(्री) निपात्यान्वारन्धे मृत आहवनीये खवाहुतिं जुहोति परे युवा <न. मित्येवं गाहैपत्येऽन्वाहायपचने सम्यावसथ्ययो- रोपा्ने च ॥ २०॥ होमार्थं गाहपत्यागारस्य पृवैया द्वारा निरैत्यान्तराऽसी निपात्य शाययित्वा दति. णाशिरसं, अध्वयरन्वारज्वे सृत आहवनीये सुवाति जुहोति परेवा भसमित्येतया दुव- स्यते८ त इ }त्यन्तः । अविकारेण ¶ल्य। अपि शवपरत्वान्मन्त्रस्य शब्द्‌(न्तरमिति नामचेयम्‌ । ओत्पत्तिकत्वात्तदेव सुत्रहमण्यवत्‌ । एवं गाहपत्ये पंवेशनादि होमान्तम्‌ । ृष्णीमन्वाहायेपचने हृत्वा (बो° पि° {-२-र ) इति । होमामाववचनात्न सम्यावप्थ्ययेरेपसने च केचि्कुवन्तीति । अपरे त्वन्वाहा्यैपचनादिग्रहणात्प्मन्त्र. कंहोम ओप प्नान्तेषिति व्याचक्षते ॥ २० ॥ ९३६ सत्याषाढविरचितं श्रौतसूत्रम्‌- [ २८ प्रभे अथास्य दक्षिणेन विहारं परिचिते प्रेतस्य केशस्मश्चरोमनखनि वापयित्वा सलापायेत्वा ्राम्येणाङंङृत्य शु्धसूत्रेणाङष्ठौ बद्ध। नकरुदमा- छामावध्य ॥ २१॥ (ख० १)। अथ होमानन्तरमस्य शतस्य दक्षिणेन विहरं परिचिते कटादिभिः परिवृत्ते शुचो देशे देवेन मानुषेण वा वपनकरपेन केशादि वापयित्वा न वपनादि कायेम्‌ । जत्राऽऽप. स्तम्बस्तु- आच्छययेति । तत्र प्याच्छादनमथतिदधं मवत्येव ।. नढदो नाम तृणविशेषः | नलान्धतीति ब्धृत्पा्तिः । परं यो विशेषस्था शिरस्तो नख्दमादयं प्रतिमुच्य ( बौ° पि° १-२-< ) इति बोधायनः॥ २१ ॥ (ख ०१) । ओदुम्ब्यामासन्यां ृष्णाजिमं दक्षिणाग्रीवमधर- ोपाऽऽस्तीयै तस्थिन्नेवयुक्तानं निपात्य पत्तो. दशेनाहतेन बाससा परोर्णोतीदं त्वा वस्र मिति ॥ २२॥ | जी दुम्बरीमुदुम्बरद्‌।रुमया(यी) आसन्दी, आस्नार्था खट्वा । तस्या अोषाण्यन्‌. च्यानि फट्कानि । पादाश्वोदुम्बरमय। इत्यथैः । स्ता वु रज्ज॒भियंता मवति । न फटकास्तीर्णा । रज्नुरपङृप्यत्युत्तरत्रानुवादात्‌ । मौज्ञीभिरेव रज्जुभिरित्यम्ये । अन्यत्र प्ाहचय॑दशेनात्‌ । सरा त्वनप्ता वाहनपर्षेऽपि भवत्येवानस्याधापनेयत्वात्‌ । कृष्णाजिन. मन्यत्रनिषटिर(म)मिपरतमेषिकस्यावधाताद्‌वृपयोऽयत्वात्‌ । तस्िन्ेने प्रेतं दक्षिणा्चिर समुत्तानं शाययेत्‌ । पत्तः पाद््रेशे दशावस्तनसमधिदेशो यस्य वापस तेत्पाद्तो(त्प्तो). दशम्‌ | अहतमपीडितम्‌। पीडा बु नि(वि)व्तनेन का(यै)रुकम॑णा वा भवति। तदुभयं यस्य नासि तदहतम्‌ । इदं त्वा वद प्रथमं न्वागन्नित्येतावानिहं प्रोणे (व)मन््रः । उत्तर- स्यादिनैतिन्यायात्‌ ।* अत्राऽ5ह वैधायनः--ओौवुम्बरं तद्पं॑समारे्याङकष्वम्धनं करोति (बौ° प° १-४-९ ) इति ॥ २६ ॥ अयास्यै(स्ये)तरद्पाद्तेऽपेतदृदोप ॥ २३ ॥ अस्य ॒गृतस्येतरत्पवाच्छादितं वल्ञमध्वयुरपैतदृह यदित्यादिना किनन्धुषि. त्यन्तः ॥ २६३ ॥ तत्पुत्रो भ्राता वाऽन्यो बा प्रत्यासन्नवन्धुः ॥ २४ ॥ तद्पात्तं वापः प्रेतस्य पुत्रो भाता वाऽन्यो वा ब्राह्मण इति । पृवामाबे प्रः प्र इति न्यायो प्रत्येतव्यः ॥ २४ ॥ । £. ॥ >; १ पटलः महादेवशाचिकृतवैनयन्तीन्यारूयासमेतम्‌ । २२७ परतीतः परिधायाजरसोवर्सीताथाप उपस्पृश्य ॥ २५॥ स तु प्रतीतः स्त्नदूरेणाभिगम्य परिदधीत । यद्‌ नीणैतत्परिषघानमोग्यं स्यादा त- स्माकाढाद्रप्तीतैव । न ततः पुरा निरप्तने न च तम द्यादित्य्ः ॥ २५ ॥ अपरेणाऽऽदवनीयं मतीचीसिछ्च उटपराजी (जी). स्तीस्वौ परोपूधावहनानां व्रीदीणामन्वाहारयपचने तृष्णीपुपचरितं चर५ भपयति ॥ २६ ॥ आहवनीयात्मक्म्य॒सं॑ततास्तिख उल्पराजीरा गाह॑पत्यात्‌ स्तृणीयात्‌ । उङ्प- शब्दन परिणता शुष्का द्मां उच्यन्ते । दशैपृणमाप्तवन्मध्यमा प्रथमे स्तीर्यते | तत उत्तरा । ततो दक्षिणेति तु विषः । दक्षिण।पवगैवचनःत्परपावपरापूयपराहेति वचनं विवेचननिवृत्य्थम्‌ | तस्माद्कषातत्तौकर्या्य॑तुषापनयनमेवमुपचरितेन दुषवितुषविवेक एवावध।तस्तावत्‌ । शेष्टिके छष्णानिन उदं स्थाप्य विदुषी क्रियते तूष्णीम्‌ | दरपृणेमःसवदित्य( ति ) केचनात्तथा तष्णी्ुपचरितं चरर श्रपयतीति चरुस्थाल्युपद्‌. ध्यात्‌ । अथ श्रपणधमोदेब तूष्णीका विधीयन्ते । अतो नास्य पत्रे स्सूदनादि क्रियते ॥ २९॥ गाैपत्ये च परै्ावरुणीपामिक्षाम्‌ ॥ २७॥ आिक्षायश्च तुष्णीमिव शरपणपर्मैः | न च शालाहरणदि । तत्र तृष्णीं शाखो. पवेष।दि कृत्वा तुष्णीं निष्टपनादिविषिना पयःश्रपणं कृत्वा टोक्रिकिन धर्मू[ ण ], आ. मिक्षाकरमं स्यात्तस्य मित्रादरुणदेवत्यत्वे तु सेकरपमात्रद्धेदितन्यम्‌ । अत्राप्धामिक्षायै एवोपवेषश्च चरेश्रपगेऽप्युषयुज्यते ॥ २७ ॥ यदि सीमयाजी भवति ॥ २८ ॥ गाहैपत्य आमिक्षां श्रपयति यदि बहुयाजी स्यात्‌ ( बौ° पि° {-२-१ ) इति । बौध।यनीयेऽप्यपंनयतां त्वामिक्षानिवृ्तिटेरते ॥ २८ ॥ पालां काषटपरन्यागारतुणिगेदिषस्य आदीप्य तेनोख्केन प्रथमा गच्छन्त्यजमनुनयन्ति ॥२९॥ गच्छन्तीति बहुक्चनःदमात्यज्ृत्यमेवेत्वेदितन्यम्‌ । उस्पुकमेतदन्वनुस्तरणीमः पप. चना यमेव । अतस्तदुतपर्गपके तूल्पुकनिवृक्िष्टम्या | न च रकषोहानायेमुलमुकं नेतव्यम्‌ । ---- १ द्ग, ग. ^रापावमवः।२ ख, ग. सानोम्ययाजी । २३८ संत्याषादविरचितं भोतसूत्रमू-- [२८ प्रभ अश्निभिरेव तन्तिद्धेः। न च रमश्चानविहरणपक्षे त्वञचिनयनामावादुल्मुकात्तत्र गाहे. पत्यामविनोर्मुकनिवु्यनुपपततेः । इमशानविहमैरवा रमि मी: ) रकषोहननतिदधश् ॥ २९ ॥ राजगवी ५ सव्ये यदि बद्धामभ्नीनग्निभाण्डमभिः होत्रीच्छेषणमिति ॥ ३० ॥ अजमनुनयति राजगवीम्‌ । सव्ये यदि बद्धामस्रीनस्ी वाऽभ्िमाण्डमिति । राजगवी गोश्रषठा मापरङत्वादिगुणयुक्ता गौरित्ययैः । तस्य(स्या) जरत्वाजरत्वादिरक्षण चान्तरं चे वक्ष्यते । म्ये यदीति पृकेपादयोः सन्योऽभिप्रेतः । अ्नीनिति वैतानिकाश्चयः पञ्च वा | अभ्निमाण्डमित्यौपप्तनमाण्डः (ण्डम्‌) । अनुनयन्त्य्ापि बहुवचन।त्सपिण्डा. दि्त्यमेतत्‌ ॥ ९० ॥ येन चान्येनार्थी भवति ॥ ३१ ॥ अरथा उपयोगवान्‌ मवत्यञ्निदस्तद्न्यं॑सवेमनुनयति । तच्चरमामिक्षापात्राणीत्येव. माद्युप्योग द्रन्यनातम्‌ ॥ ३१ ॥ न हीनमन्वाहरेयुः ॥ ३२ ॥ तत्र यदि विस्मरणादिना नादयाद्धविहैरणात्पवंमनन्तरं दर्यं तदिहाहीनमुच्यते | तत॒ शवनिरहैरणात्परं नाऽऽहरेयुः इमशाने न प्रापयेयुः । प्रतिष्त्ादिद्रन्यविषयमे. तदिच्छन्ति । इतरेषां चर्वादनामन्वाहरणमेव कार्यम्‌ । अन्यथा तदोष ्रघङ्गात्‌ ॥ ३२ ॥ | अथैतमाददते ॥ ३३॥ एतं प्रतमास्तन््ां स्थिते ज्ञातय मादृदीरन्‌ । अत्राऽऽह बौधायनः अयेनमेत. याऽऽसन्द्ा तस्पेन कटेन वा संवेष्ट्य द्‌साः प्रवयसो षा वहेयुः, ( बो० पि० १-४-९ ) इति ॥ ३६ ॥ अनसा बहन्तीत्येके ॥ ३४ ॥ अनः शकटं तेन वहन्ति वहन्तः प्रेरणादि कुक्तः ॥ ३४ ॥ # ख, पुस्तड़े “ येन चान्येनार्थी भवन्ति ' इति नास्ति । ख. ग, पुस्तयोश्च “ इत्येतान्य- ज्रन्ति इत्यधिकम्‌ । १ ग. भवन्ति । २ फ, "दत्ते । ( । पण्डः] महादेवशाचिृतैजयन्तीग्यार्यासमेतपू । २३२ तत्रानया सहाऽऽसन्धा शकटमारोप्य तत्र श्ाखान्तरीयं विधिविरोषमाह ~ कृष्णगब\ स्यादिति शाटचायनकम्‌ ॥ ३५ ॥ तदनः कृष्णगवं कृष्ण।म्यामनडुदुम्यां बाह्यमिति शाटचायनित्रह्णं मवति । अतो विक्पो वणेनीय इति । एवैः कपः ॥ ६९ ॥ पुनरप्धनुवहनपक्े विशेषमाह-- इमो युनज्पीत्येष योजन आश्नातः ॥ ३६ ॥ गच्छतादिति मन्त्रान्तः । इमो युनञमत्यनुष्टुमात्मक एष मन्त्रो वाहनयोजनकर्‌. णतयाऽऽद्नातः | तेन सकृदक्तेन युगपदुभौ वाहौ युग[मु ]पशष्य यथायोगं (रथ) य॒ज्ञ. तीत्यथेः । अत्राऽऽह बोधायनः-अनश्चेचयज्ञ((ञ्ञय))त्‌ (नी ° पि० {-४-७) इति । अतः पुरुषवाहत्वेऽध्यानुपयोगः ॥ ३६ ॥ आदीयमानमनुमन्त्रयते पूषा त्वेतश्चाव यालिाति ॥ ३७ ॥ पुविदत्ेभ्य इत्यन्तः । आदीयमानवचनमनप्ता वहनस्याप्रदशेनम्‌ । ततश्च पुरुषैरादी* यमानमनप्ता व। प्रोह्यमाणम्‌-पृषा त्वेतश्चा(इच्या)वयत्वेतयचै।ऽश्िदोऽनुमन्त्रयते । तत्र ्निदस्य सपिण्डत्वेऽप्यनुमन्त्रयितृत्वमेव न त्वन्यनेतृत्वमपीति द्रष्टव्यम्‌ ॥ ६७ ॥ तुरीयमध्वनो गत्वा निधाय दृक्षिणतो लेष्टानव- रुञ्य तेषु चरं प्रतिष्ठाप्येकवाससो दृक्षिणन्क शपक्षानुद्‌प्रथ्य सव्यान्विसस्य दक्षिणानूरूनाघ्नाना सिग्भिरवधृन्वन्तच्धिः प्रसव्यं परियन्त्यप नः शो. श्चदघमिति ॥ ३८ ॥ सकुस्यानां कृत्यमेतत्‌ । तुरीयमध्वन इत्यतिपर(गू)हादिश्पशानपर्यन्तस्याध्वनश्चतुर्थीश उच्यते । शकटपक्े तरषिश्च स्थापनं द्रष्टव्यम्‌ । रोष्टा गृल्टण्डा: | अवरुज्योत्वाय । एकवात्प्न इति । अपवे्ितस्यस्य कटिधा्यस्य द्वितीयवाप्तपरः प्रोदणमुच्ते । नोत्त. रीथस्य(पि । तस्य . नित्यधार्यत्वनियमात्‌ । सभ्यान्मेतस्येति सिद्धममाषणं प्रथन. निवृत्तिप्राकटचायंम्‌ । आश्चाना दक्षिणे: पाणिभिस्तव(ड)यमाना; सिद्धाः परिषानी. यप्रानौः प्रेतमभिधून्वन्ता्ञः प्रप्य प्रेतं परियन्ति । सपिण्डा अपनः शोडुचदधामित्यनु. कारिभूताया ग्रहणमहोमार्थत्वादत्रात्यन्तपरदेशतया वक्ष्यमाणः कनिष्टपरथमा अनुपूबो इतरे ज्ञियोऽमर इति नियमः प्रतित्तघातव्येम्‌(ब्यः) ॥ ३८ ॥ सब्यानुद्रभ्य दक्षिणान्विसलस्य सन्यानूरूनाध्नाना २४१ -सत्याषादविरीचितं श्रौतसूतरेम्‌-- [२८ मभरै- अनभिधून्वन्ताश्चः प्रतिपयन्त्यप न; शोश्ुचदघ- मिति ॥ ३९ ॥ सम्यानुद्प्थ्य दक्िणानिति पृव॑वत्केदयपन्ञविरेषणं स्थैः पाणिभिः वाहनमधून्वना- मावान्त नात्र कनिष्टप्रथमत्वादिनियमः । प्रतिपयेन्ति प्रदक्षिणम्‌ । पारेयन्तत्यिथंः॥६९॥ मेक्षणेन ष्टेषु चरोखधिः प्रयति ॥ ४० ॥ ( ख० २) । धरोरिति पश्चमी षष्टीवा । तत्रापि पुरोडाशस्य चावद्यतीतिवदेकेदेशापकषै प्रत्येतव्यः । प्रयौति प्रयुत्य पातेयरतत्यथः । टोषटेिति वघनप्तामथ्यात्‌ । अश्निदङृत्य स्वेतदेकवचनात्‌ ॥ ४० ॥ ( ० २ ) | | परीत्य परीत्य प्रयोतीत्येके ॥ ४१ ॥ = एकैकासिन्पारगमनेऽमात्थैः तोऽश्िद एव स्ृत्ङृत्प्रयौति । तत्र परसव्यपाश्गम" नस्थैवाये वादः । प्रतिपर्येति समानकतकत्वमविवक्षितम्‌ । पूवसिन्कस्पे भिनत, कस्य स्पषटत्वात्तत्मिननरो वैयथ्यो मावाच्च | अथव। प्तिण्डा भूताप्रतया ्मानक्तकः ` त्वोतपत्िद्रव्या ॥. ४१ ॥ आर्दौयमानमनुमन्त्रयते पूषे मा आज्ञा इति ॥ ४२ ॥ स्पष्टमेतत्‌ ॥ ४२ ॥ त॒रीयमध्वनो गत्वा निधाप पृर्वत्छरताऽऽदीय. मानमनुमन्त्रयत आयुविंायुरिति ॥ ४३ ॥ पवैवदिति दक्षिणतो रो्टानवरु्यमत्नङृत्यं॑प्रयाणात्मकममिदङ्कत्यं च यथापू हृत्वा( ऽथ ) ततोऽश्चिदमादीयमानमेतयोवा ऽनुमम््रयत इत्यथैः ॥ ४३ ॥ तुरीयमध्वनो गत्वा निधाय पू्ैबत्छृस्वा तुदीयेन सह चरं शष्ुणुयात्‌ ॥ ४४ ॥ तृतीयेन प्रयवणेन सह तृतीयप्रयवणे चरस्थटीमवाचीनविलां प्रास्यननि्भन्धात्‌ । चरस्याटीपर नेनैव तृतीयं चरुभयवणे कुोदित्यथेः ॥ ४४ ॥ अथास्य कपाखानि सुषंमिन्नानि संभिनत्ति यथै पूदकं न तिष्टेत्‌ ॥ ४५॥ भस्य चरोश्वरुस्थास्या इत्यर्थः । यथषूदकं न॒ तिषत्तया कपालानि पुपंमिन्नानि ५, सेभिनत्तीत्यर्यः ॥ ४९ ॥ १ ख, ग. प्रक्षणुया । > १ ष्टः] महादेवशासिकषमैनयन्तीन्याख्यासपेतपू । २४१ तृष्णीं चतुयेमादाय गत्वा जघनेन दहनदेषे निधायोदश्चः सपुरकरामन्तीत्येषा वै देवमनु. ष्याणा« श्ारेता दिक्तामवेनाननूत्क।मयन्तीति विज्ञायते ॥ ४६ ॥ तृष्णीं चदुयमादाय जघनेन दहनदेशं गत्वाऽनुमन्त्रयत इत्यथैः । परिक्रमणामाव. प्रकव्याथेमस्निदू्तहिताः सरवेऽमात्याः परिक्रमन्ति युगपदु तरतो गच्छन्ति | एषा वा इत्यर्थवादः परशंपता्षः ॥ ४१ ॥ भरत्येत्य हरिण्या पङाशशाखया शमीशाखया वां इमश्चानायतन« संमाषटथेपेत बीतेति ॥ ४७ ॥ अस्मा इति मन्त्रान्तः । प्रत्येत्य पुनरेत्याभिदः सेमा । हरिणी ` अशुष्का । अपेत वीतेति पिदृभेषपाठतः । इमञ्चानायतनं द्‌रुजितिपयाघ्ो दहनदेशः । तत्र इमशान- विहरणपक्षे द्रुवित्यवकाशचक्यल शवायं मामं इति द्रष्टव्यम्‌ | यथानुक्रमतस्तु प्रयोग इह विहरणान्वयी । जतः प्ान्तरे निरेषान््ूमः--तत्र निरवापणदेश आपाद, नदेशे च प्रेत्य संवेशनम्‌ । सुवाहुतिषु तद्न्वारम्भश्चापंमवाज्निवरते । उकपराजिका- ठेऽध्वयुः इमशानायतनं गत्वोदुपरज्या्यामिन्तान्त कृत्वा चरं प्रत्याहरेत्‌ । ततोऽप्युलमु. ` कवा पथै पृवैवत्‌ ॥ ४७ ॥ दक्षिणतः ज्राखागुद सिभ^त्वाऽप उपस्पृहवोद्धत्या- बोक्ष्य मध्ये हिरण्यश्चकलं निधाय तस्मिन्दक्षि. णाग्रान्दर्भान्सश्स्तीयं तेषु दक्षिणगरयाह्िकैः फाटदौ रवितं वित्वाऽपरीलुपवपात पुरस्ताद्‌ाहव. नीयं पश्चा्वाहंपत्यं दक्षिणतोऽन्वाह्‌।य॑पचनं पुर. स्तात्समभ्यावसथ्यावोपासनं च दक्षिणाभागं मरमं दारुचितिं च प्रिस्ती५ दक्षिणतः पश्र द्मौन्सभ्स्तीयै चितेदैक्षिणतो दक्षिणापरज्च्ये- कैकशः पात्राणि प्रयुनक्ति ॥ ४८ ॥ शाखामुदस्थाप उपस्पशयोद्धत्यावो&)ति महविहरणपक्षाथंवचनम्‌ | इतरत्र प्रागेव कृत. > अन्ना ऽऽ ल्ययमावः । १ग. "द्धो निष्का ।२क वां श्वी ' ३ ख. ^र्मन्तरेतं द्‌ ।४ख. ग. श्ये दाद. चितेः प०।५ख. भ्यं तेषवेकैङशः पौ" । ग “य तेषु द्‌ क्ैणापा"। ३१ 1 २४२ सेत्याषादविरवितं शौतसू्रमू- [२८ भे त्वात्‌ । मध्य इति दक्षिणाश्चिस्यानस्योत्तरत इत्यभिप्रायः । यज्ञिषानि यज्ञियवृक्षावयव- मृतानि इष्कदारूणि । तैदंहनपयोष्ठं वितति चित्वा पृवेवद््ननप्यापयति । द्तिणप्राग- रश्च भ्पव्वे पररि्तृणीयात्‌ । सर्वानस्नीन्परिस्तीयै॑ दारुचितिं परिस्तृणाति दक्षिणतो विहारस्य पश्चाद्वा दर्भेषु दक्षिणाग्रेषु पत्राण्यकेकशो न्यञ्चि ्यज्ज्यात्‌ | अत्र विधि. निर्दिष्टानामेव पात्राणां प्रयोग इति द्रश्व्यम्‌ ॥ ४८ ॥ रञ्जःपटृष्याऽऽसर्द्‌मपविध्यन्ति ॥ ४९ ॥ रभ्नूरित्यापतन्दीबन्धनायां रज्जव उच्यन्ते | ता अपहृष्य फटकपषमीपे व्यव. च्छियाऽऽपन्दीमपविष्यन्तील्यथेः | ४९ ॥ रज्जुषु वेव कृष्णाजिने चोत्तानः रेते ॥ ५० ॥ १६ रञनुनां मूतङपयोग एव विशेष इत्यथः ॥ ५०॥ ¦ ` “. 7 एकपावैत्रेण प्रोक्षणी; सभसकृत्य मृतं पत्राणि दारुचितिं च परोकष्पा्थांऽऽज्यानि गृहाति दशै. पृणेमाकवन्तन्णीम्‌ ॥ ५१ ॥ एकपक्तरा( तरे ) एुरस्तात्कृतः( तं.) तदमाव इदानी ( पुनः ) कृत्वा प्रोत्तणी; संसृत्य पात्राणि पथोवृत्य सकृत्पोक्ष्यायाऽऽज्यप्रहणं दशेपृणम।पवततष्णीमिति वच नाच्चतुरवत्तिनः पश्चावत्तिनस्तेषां ्रहणानेयमोऽप्यति ॥ ५१ ॥ अग्निहो्ोच्छेषणमन्येन दन्ना सथ्छज्यं पत्राणि १९ पूरयति यान्यासेचनवन्त्यभ्युक्षसौबराण्यारक्तता इति विज्ञायते ॥ ५२ ॥ (ख० ३ )॥ इति सत्याषाढदिरण्यकेरिश्रौतसूत्रे(पितृमेधापरपर्याय)्टाविंसभश्न मथमः; पटः ॥ १ ॥ अश्चिदोत्रोच्छेषणं विहितं पात्रपूरणा[यम्‌ । आ]भ्युसषणपर्याचिन द ंखञ्य तेनाऽऽते. चनवान्ति बिख्वन्ति च पात्राणि पूरयति । अयेतराणि विरहितान्यभ्यक्षति । तदु- मयमरिक्तताऽयेवाद्‌; । अतएव टिङ्गात्तिसृण।मरिक्तानां न दन्न पूरण।म्यक्षगे करय | ८ ४ग. *रपङ्कु* । ५ ख. °थाऽऽग्प्रं निवपति दशपूणंमासवत्तष्णीमथा" । ९ ख. “ज्य तेन पा: ५ ख, "तायां इ*। 7 0114 ६, " भ । च २ पटढः ] महादेवश्चाल्िकृवैजयन्तीन्याख्यासमेतम्‌ । २४३ ~ यदद्या पदार्थनाशे केवेनाऽऽज्येनाक्ष्णोरज्ञनं कुर्यात्‌ ॥ ९२ ॥ ( ख० ६ ) ॥ इति सत्याष।दहिरण्यकेशिपितृमेष्याख्यायां महादेवशाज्िङृतायं प्रयोगदैजयम्त्यामशरविंशप्रभे प्रयमः पटलः ॥ १ ॥ अथ द्वितीयः पटडः। ` -------- ---- -- --- अथैनमुदरे बिदायं निरान््रं निषपुरीपं त्वाऽवटे पुरी षमवबधौयान्त्राणि प्रक्षाल्य प्रत्यवधाय सर्पिषा पूरयतीति शाट्ायनि(न)कम्‌ ॥ १ ॥ क एवमेनमुद्रे विदारय बहिस्तस्यान्त्राणि पुरीषं च निगृह्य पुरीषमवरेऽवधाय सर्पि. ~ पाऽनराण्यभिपूयै पुनः सीन्येत्‌ । त(तर)याऽऽह बोधायनः ननिपपुरीपं कृत्वाऽद्धिः ्रक्तास्य सरपिषाऽनत्राणि पूरयित्वा दर्भ स॑सो(ते)भ्यम्‌ ' इति ॥ १ ॥ अपि वा निष्पुरीषं इयत्‌ । यादि इयांसना हास्य क्षोधुका भवन्तीति वि्नायते ॥ २॥ शाख्यायनोक्तप्रकरेण निष्पुरीप्ये कृते तस्य प्रनाः क्षोधुकाः । न निन्दा निन्दतु. मिति न्यायवदिति निन्दाथैवादूसदहितस्तत्परतिषेधः शाखान्तर श्रयते । तस्माद्िदारणं न कर्तव्यम्‌ | तथा च विहितप्रतिषेषस्व द्विकपः ॥ २ ॥ अत्र राजगवि(बी)मुपाकरोति भुवनस्य पत इति । जरतीं मूखौ तल्जघम्पां कृष्णां कृष्णाक्ी दृष्णः वार्दि८ख) कृष्णखुराम्‌ ॥ ३ ॥ भुवनस्य पत इद्‌९ शैविरि्येतावान्मन््रः । अश्ये रयिमेत इत्युत्तरत्र विनियोगात्‌ । जरतीं जीणी मूकौ तञ्जघन्यां जातां र्या मूखौयां जतिति यावलछृष्णमिति पिदधे पुनः कृष्णाक्षीमिल्यादि वचनमल्िबालुरेषु वणौन्तरयागनिदृ्यथंम्‌ । ततश्च रेशा, न्तरे व्णान्तरविहितनैमे दोषायेति । तस्ादरोमात्रमिति सिद्धं मवति ॥ \६॥ अपि बाऽक्षिवारखुरामेव कृष्ण।\ स्यात्‌ ॥ ४ ॥ ५. आक्षिणि(णी) वााः ुरश्चा्तिबाढसुरम्‌ । तदेव ह्णा स्यादित्यनेन कृष्णमि- स्यस्य न्यपोहः । जरत्वादिकं घ पतमानम्‌ ॥ ४ ॥ १ ख, “धाय प्रः। २४४ सत्याषाहिरचितं भोतसूषम्‌-- [२८ प्रभे तां ज्ञातयोऽन्वारभन्ते ॥ ५॥ ज्ञातयः सकृस्यास्तामनुस्तरणीमन्वारमन्ते ॥ ५ ॥ सयाक्षिस्तामन्वारम्भणे नियमविश्ेषं वदन्नन्यत्ापि तस्यानुवृत्तिमाह-- अथात्यन्तमदेशो धून्वनेऽन्वारम्भणे संगाहने सर स्ै्णं उदकोपस्पश्ेन आरोहण इति सवेत्र कनि. एमरथमा अनुपुबां इतरे ्ियोश्रे ॥ & ॥ अल्यन्तो यः प्रदेशो विधिरस्यन्तमदेश्षः । नास्ति धून्वनमा्रविषयमनन्तरोक्ते विष- पेडन्यत्रापि मवतीत्यथः | अन्वारस्मण विष्ये त्वनन्तरस्य विव मवति प्रतिषेधो वेति न्यायः प्रवतैते । धून्वनादि राजगव्यनडुहतंगाहनकषाणां पप्तपिणां शिखाद्वय- मध्ये नोदकोपस्पशंनम्‌ । धाता एना।विति वक्ष्यमाणत्वात्तषु कमसु कनिष्ठप्रथमाः स्युः । कनिष्ठः सर्वम्योऽपरवयसः प्रथमोः येषां ते तथोक्ता इतरे. तस्मावन्येन कुद नुपुैस्तदाऽऽनुपृन्यवन्तः स्युः । प्रथमपेक्षय। वृद्धः वृद्धतरवद्धतमा आनुपूर्व्येण प्युरिव्यथैः । त( त्र था ्ेगाहनमधिकृत्योक्तं बोधायनेन--र्वायान्यवी पानपैः संधा(गा)हत इति ज्ियोऽग्र इति मृतस्य च कुल्यानां च मायौ द्यन्ते । ताप्तामपि यथाक्त कनिष्ठप्ाथम्बं वेदितव्यम्‌ । बोधायनस्त्वाह--अतोऽस्य मायाः कनिष्टपरयमा इति ॥ ६॥ ता श्नन्त्युत्छजन्ति बा ॥ ७ ॥ राजगवी संज्ञपयन्ति सकुल्या उत्छ॒जन्ति व। | अयं विकस्पः पएदुभन्धयाजिविषयः | अन्यत्रोत्सनियमस्य तु वक्ष्यमाणत्वात्‌ | ७ ॥ तव्रोत्सर्गे कर्तव्ये विरोषमाह- य दयुत्छजन्त्यप्याम युवतिमाचरन्वी[ भि |त्येता. भिस्तिष्टभिखिः"मसन्यं राजगवीमरभचिं दारुचितिं च परिणीय ये जौवा इत्यभिमन्त्य माता दद्रा. णामिति द्वाभ्याद्चत्सृनन्ति ॥ < ॥ ( ख॑० ४ )। अमात्या इति शेषः । दासतितिं चेति विर्पष्टाथम्‌ । प्रमाद्पतितो वा | अ. धाऽऽह बौषायन--उत्तरतः प्रतिष्ठमानामनुमन्त्रयते ये जीवा ये मृता इति । माता रुदराणामित्यचे तरेणोत्सजन्ति चैतेन यनुषा वेति द्वाम्यां मनत्राम्याुत्ृनेयुः ॥ < ॥ ( ख० # )। १ ख, धुन्वेने । २ क. “ण आरोहण उदकोपस्परशन ६" । ^ ५, = २ षटलः ] मदादेवशाच्िकृतपरैजयन्तीभ्यारुय समेतम्‌ । २४५ यदि न्नन्ति तत्सं्रेष्यत्यपिधाय मुखे दक्षिणापदीं परत्यक््चिरसीं व्रन्तीति ॥९॥ सज्ञपनपेऽश्निद एवामत्यात्[ नं पपेभ्यति । ते तथा कुर्युः । तत्र परत्यक रप्तीमिति च्छन्दस इकारः 1 नान्यत्रैव शाच्ञात्‌ ॥ ९ ॥ निहन्यमानायाः सन्यानि जानृन्यनुनिप्रन्तः पा‰ सृनवै मृजन्ति परुषस्य सयावरीति ॥ १० ॥ तस्याः पज्ञप( मा नाया अमात्याः स्वकीयानि प्व्यानि जानूनि मृम्यामनुनिघ्तन्तः पासूनवसखजन्ति । पवेयचां पाणिभिरपध्वं्येरननित्यर्थः | १० ॥ अथाऽऽह विस्॒५सय( ते ठति ॥ ११ ॥ अथाश्चिदो दिसंपतयते( ति ) अमात्यान्परष्यति । विसं्तनमिह प्राणविदचेषोऽ. (मोगो)मिप्रेतः । तदमिमन्त्रणे प्राणमपि छप्तमिति लिङ्गत्‌ ॥ ११ ॥ विसरस्यमानामनुमन््यते पुरुषस्य सयावरीवि ते भरणमसि स्रसमिति ॥ १२ ॥ विसरघ्यमानां प्रानिवियुज्यमानाप्ित्ययः । अत्र वि ते प्राणमिति पादस्य पादे विस्त( स्प ) येः । प्रामादिको वा | अत्रैके आयतनवचचानुमन्त्रणं दवाम्यामित्वतिवचमा. दौषायनीये तथा दशनाच्च । द्वाम्यामूरम्याप्रिलयपरमुत्तरस्मादिनेति न्यायात्ता्िक्गतव।- चे मयोरनघायनीयप्रकारेणेवमित्यस्याश्चा्नो पयोगात्‌ | १.२ ॥ [ततः] संपरष्यत्यङ्गादङ्घादनस्थिकानि पिञ्िता- न्युत्तिद्यापरकाथयन्तोऽपर्यावयन्त उस्मुकेः ्रप- यताखन्नातहृदयं निधत्तासङ्गातौ वृक्या( क्यो ) ््ञातमेव प्रननातां वपां ्गात£ सपाद्बारश्चीषै चर्मेति ॥ १३॥ अमात्यान्ध्ति स्रेषत्येवं विशसनम्‌ । तत्र पाद्पृच्छश्चिरोभ्यतिरिक्ताति सर्वाण्य क्ञाण्युदूधियन्ते । पादादीनां चमनुषङ्गनियम उद्धत्यषु चाङ्गेषु, अवत्थितमांपंश्मु त्विद्य श्रपयितन्यः । अस्थ्यं तच्याज्यम्‌ । हृदयादीनि १ प्रज्ञातानि श्रप्यन्ते । इत. राणि मांप्ताछचकूपरमृतीनि न प्रज्ञातानि स्युः | चमं तु न श्रपणम्‌। तत्संयागान्मां्षदी* ` नामपि न श्रपणम्‌ | वपाहदथयोः पद्ुबन्धवच्छरपणामिति केचित्‌ ॥ १६ ॥ १क. ्पदैश्रः । २ख. ग. घ्रतेति 1३ ख. ग. “वसुजन्ते, ४ ख. ग. “खिद्यन्तोऽभ्र* । ५ ख. ग, “तौ मतस्नो शर्ञातं मेद्‌: प्र" । ५ २४६ सेत्याषादविरचिरत भरतूनम्‌-- [ २८ प्रभे अञ पत्नीमुपनिपातयतीयं नारीति ॥ १४॥ धेहीत्यन्तः । एतस्िन्काढेऽश्निद्‌ इये नारी पतिढोकमित्यृचा तस्य त्नी ( लनी ) तत्समीपे शाययेत्‌ । तत्र तस्यै प्रजामिति जन्मान्तरे प्रनापप््याशाप्तनम्‌ | अतो नासिमिज्ञन्मनि पुत्राय देवरादिम्यो पूत्रोत्पादनाथौपैति कस्पनावकाशचः । न च जाया. मुपनिपातननिुत्तिः । न चाये पृवंिद्धपरनान्वयवाद्‌ः । अत्रायमपत्रायामपि मवति । पत्यभावे तूपवेशनादि सहलवरदानानतं प्रतिषिद्धः द्धम्‌ ) ॥ १४ ॥ तामबिद्ध एकधनेनोत्थापयतयन्यो वा ब्राह्मण उदीष्वै नारीति ॥ १५ ॥ तामुपसविषटा पत्नीमविद्धः पत्नीसहावपीत तदधात, एकषनेन हेदुनाऽपि कपितं गृहीत्वा-- उदीष्व नारीत्य॒चोत्थापयेत्‌ । सेबभूवेति मन्त्रातः । तां प्रतिहितः सब्पे (बो° पि० १-८-२ ) इति बौधायनः । तदृामेऽन्यो वा ब्राह्मण एतेन कसपेनो- त्थापयेत्‌ ॥ १९ ॥ अत्र पत्नी सहसत बरं ददाति ॥ १६ ॥ अतरोत्थापनानन्तरं सषमूल्यं॑पदं दृद्‌।ति । सहत्ताशक्तौ शक्यपरिमां वरं दात्‌ । गौव वर त्युक्तम्‌ । न दु तेछ्ठोपः । अध्वयेवे दद्यादित्यनेन सूचितं मवति । पलन्यनेकत्वे ज्येष्ठक्रमेण सर्वाप्तामुपानिपातनादि करमेण क्रेयते ॥ १६ ॥ # म्रेतस्य हस्तौ संमा ॥ १७॥ रेतस्य पाण्य( भी अ )ध्वयैः समृज्य द्वक्ष्यमाणकरमाय॑म्‌ ॥ १७ ॥ सुवर्णेन ब्राह्मणस्य सुबणे« हस्तादिति ॥ १८ ॥ अभिमार्तीरजकमेत्यन्तः । सङदेव मन्त्रः | अत्रैष त्वमिति खतामिधानात्‌। इस्त।दि. त्येकवचनान्तं जात्याख्यायाम्‌ ॥ १८ ॥ धलषा राजन्यस्य धनुदस्तादिति ॥ १९॥ जमिमातीजेेमेयन्तः । स्पष्टमेतत्‌ ॥ १९ ॥ , माणिना वैश्यस्य मणि\ दस्तादिति ॥ २० ॥ मौक्तिकादिपुषिरं पृक्ष्ममूषणं मणिरित्युच्यते ॥ २० ॥ , अयेन चितावुपरयध्युदति ॥ २१॥ एने गृतममात्या द्‌रुचितौ रज्ज्व दिरिहितमधिगिद्ध्युः । तत्राऽऽह बौधायनः-- #. ख. पुस्तके ' प्रेतस्य ' इति न व्रियते । २ पठः] प्रहादेवशाद्धिङृतमेनयन्तौन्पारूयासमेतप्‌ । २४७ अथेनमेतयाऽऽ6न्धा सह॒ चितायामवद्ष।ति । अपकृष्य रण्जुमान्दामपवधयेन्त ( बौ° प° १-<-८ ) इति । चितायामवद्‌घातीति वचनदत्रापि दृक्षिणाशिरस्तव प्रत्येतव्यम्‌ ॥ २१ ॥ अत्र वा पन्या संवेशनादि कियते ॥ २२॥ अत्रासिमन्काछे वरद्मनान्तं क्रियते तथा सति समरेषानन्तरं हस्ततमार्भनादि क्रियते ॥ २२ ॥ अथास्य प्राणायतनेषु दिरण्यज्ञस्कान्पत्यस्याति ॥ २३॥ अत्रापि पुरुषीषमुपधानवद्यं विधिः । शद्का; शकल्मस्तान्‌ । अत्रापि तदेवाऽ5* स्येऽक्त(लि)कध्योः कणेनाशि .पि)कयोरिति सत्यहिरणयश्चकखः ॥ २३ ॥ आन्यनिन्दून्वा ॥ २४ ॥ परत्यस्य त्यनुकरषः । तदभाव आञ्यनिन्दूनवनयेदिति वैखानः ॥ २४ ॥ . पात्रानि चिनोति ॥ २५॥ पात्राणि हविरज्ञेषुपयुक्तानि स्फ्यकपाढाद्‌।नि यजमानस्योषरि चिनुयात्‌ । तेषं ्रत्यवयवेषु ाद्ननियमोऽस्ति | अतो नात्र नष्टदुषटादेरुत्पादनमिष्धते ॥ २९ ॥ सर्वाण्युलोमानि धरवावनेम्‌ ॥ २६ ॥ धुवान्बतिरिकानि सर्वाणि पात्रण्यनुरोमान्युद्गम्राणि विनुयात्‌ | ध्रुवाया दाक्तिणा. ममित्य्ैः । एतच मृटाग्रविभागरहिरप्वततमवान्न प्रकते ॥ २६ ॥ - तस्य दक्षिणहस्ते स्फ्यं जुहू) च निदधाति ॥ २७॥ नुहुपमार्यार्यान।द्‌ ) वहोमहवण्यतरैव विषेया ॥ २७ ॥ , सन्ययुपभृतम्‌ ॥ २८ ॥ निदधातीत्यनुवतैते । सव्यहस्त उपभृतं निदधाति । पृषद्‌ऽयवान्यप्यवनिषेया । छपमतत्वात्‌ ॥ २८ ॥ उरसि धुवामरणी च ॥ २९ ॥ ( ख० ५)। तऋरण्योरुदगम्रत्य ध्रुवाया दृलिणाग्रत्वं च वेदितव्यम्‌ ॥ २९ ॥ ( ख०९ )। मुखेऽगनिहो्रहवणीम्‌ ॥ ३० ॥ | तत्र पनदंहनं करिष्यन्त(त)दर्थामभिहोत्रहदण्य(०) चिनुयादिबि गम्यते ॥ १० ॥ नासिकयोः छवो ॥३१॥ दुविष्िकामिहोतिकौ । यदि (पत्नी सतरहना॑मानावपि) द्वो क्लप भवतस्तद्‌। तयेरप्यत्रैव निद्धातीत्यथैः ॥ ३१ ॥ ~> "ऋ क + + २४८ । त्याषादबिरवितं शोतसूत्र¶-~ [ २८ प्रभे अक्ष्णोरिरण्यकश्चक्रलावाज्यस्यारीं पृषदा- . इयस्याङीं सपो वा कणेयो; प्राचित्रहरणे भिव ॥ ३२॥ प्ाशित्रहरणस्येकत्वाद्धित्ा निधानमुच्यते । बौषायनस्यैवमेव पाटः । तस्माद्र प्राशित्रहरणे [ इति ]द्िवचनपाठः प्रमादिकः ॥ ३२ ॥ | हन्वीरुलूखरम॒सटे ॥ ३३ ॥ हनो(न्‌) मुखस्योषान्तदेशो । तयोद॑क्षणध्यामृट्ललं निदधाति । सभ्यायामुषलम्‌ । तदने" कत्वेऽप्यत्रैव निषानप्‌ ॥ ६६ ॥ | दत्सु ग्रान्णः ॥ ३४ ॥ द्त्यु दन्तेषु ग्रन्णः ॥ ३४ ॥ यदि ग्रावाणो भवन्ति ॥ ३५ ॥ अञिहोत्रहमार्यं. पोमामिषव।य तथा कपतं निदधाति । तदमव न म्राकवचनम्‌ । उपयु च.षद्‌ यत्वात्‌ ॥ ३९ ॥ शिरसि कपालानि ॥ ३६ ॥ व्यक्तमेतत्‌ ॥ ३६ ॥ । । खार एककपालम्‌ ॥ ३७॥ एकं च. तत्कपां चेककपाम्‌ । यदेकमेकःश्रयणादौ चाकट्यिव्यधिश्रयणायै तें नि(तज्नि)द्षाति ॥ ६७ ॥ उदरे णसं मनी पजीप्‌ ॥ ३८ ॥ उदरे नाभिदेशे निदातौत्ययेः ॥ २८ ॥ नाभ्यमाज्यस्थाछीं पृषदाज्यध्या्टीं च ॥ ३९ ॥ भ्यक्तमेतत्‌ ॥ ३९ ॥ पाश्वयोः दृ छित्वा वकम्‌ ॥ ४० ॥ शपे इति द्विवचनात्महृतिस्थं चादुमास्यादिष्मैषीकस्थं च गृह्यते ॥ ४० || अकष्ण(वङ्क्षण)योः सांनाय्यङ्म्भ्यौ ॥ ४१ ॥ ग्यक्ता्थमेतत्‌ ॥ ४१ ॥ ` अण्डयोरैषदुपलठे ॥ ४२ ॥ ` क क अण्डयोर्ष्कयोहेषदुपटे निदधातीलयभः ।; ४२:॥ १ ख. ग. *व्यघ्चवौ वा । २ ख० भिस्वैकऽ ह । ३ ग. “स्वा मैक. दइ, ४ ख. "यवनी १" । प. बेक्नौ प“ । ५ ख. तवैकम्‌ । ९ ष्टः ] महदेवश्ालिषतयैजयन्तीव्याख्या समेतम्‌ । २४९ ॥। "टः शिश्नेऽश्मानस शम्पा च॥ ४३॥ अहमानः (दमा स) समाहननर्थो गम्यते | ४३ ॥ पष्टप्रतिष्ठयोः] अश्निहोत्रस्याङीमन्वाहायेस्थारीं च ॥ ४४ ॥ प्रतिष्ठे पादतछे । अग्निहोतरस्थाटीं दक्षिणतः ॥ ४४ ॥ पत्त उपावहरणीयं बूर वेदम्‌ ॥ ४५॥ उपावहरणीयं हियमाणस्यभिहोत्रस्योपयमनाभैम्‌ ॥ ४९ ॥ श्रिखाया६ शिरस्त उपसादनीयम्‌ ॥ ४६॥ कू वेदं निदधातीति शेषः । यत्रामिहोत््योप्तादनमुक्तम्‌-“अपरेण।ऽऽहवमीय दर्भ सादयति! इति संगृह्यते ॥ ४१ ॥ इढापाघ्रं च ॥ ४७॥ श्िरपि निदघातीलयन्वयः ॥ ४७ ॥ इममग्ने चमसमिति पध्ये चमसम्‌ ॥ ४८ ॥ मादयन्तामिलयन्तः । चमपोऽत्र प्रणीताप्रणयनं मध्य एतयर्चा निदधातीत्यथः | शिरस्तः प्रणीताप्रणयनं चमसं निदधाति ( बौ० प° १-८-११ ) इति बौषायनः। कंपादिभिः प्रणयनेऽप्यत्रैव निधाने तततृष्णी निधानञ्चनात्‌ । मन्त्रस्तु निवतते चमप. शिङ्गाच ॥ ४८ ॥ अवशिष्टान्यन्तरा सक्थीनि ॥ ४९॥ क अवशिष्टानि पात्राणि स्वथ्यो कथ्नो)भैध्ये निदध्यात्‌ ॥ ४९ ॥ | एष यङ्गायुधी यजमानोऽञ्सा स्वग लोकमेतेति विज्ञायते ॥ ५० ॥ यज्ञायुानि यज्ञपात्र णि तद्वान्‌ । एवं नितयक्ञप्ननिचयोऽञ्प्ता ऋजुना पथ। च | सेये पात्रचयनप्रशंप्ता तदाद्रा्थां न वु फटोपवन्धः | ततश्च निषानकाछे न विस्मत्य, नीतिमावः ॥ ९०॥ उर्ुकेव्ुष्टान्य(के वियृष्कण्य)वद्‌नानि श्रपयि- त्वा हृदयेऽस्य हृदयं निदधाति ॥ ५१॥ % उक्तानां मासानामुल्लके पणम्‌ । तस्येदानीं विशेषन्ञपनार्थोऽयं वा | पाद्भयपडु. + रप्ः। तद्रहितानि विष्कण्य्प(व)दानान्यपभू()तमां्ानि | अवद्‌न्रहण पादादिषहि- न~~ ~~~ क 2 + , न - =: नक , ऋ-न १ ख. ग, °भने पृषा श्च° । ६९ न ॐ > ^ 44 ^, # ^ 4 1 9 त त म ^ । 4 < # 9-५-५५, नि 1 ५. $ , 4 ॐ ध २५० . सेत्याषाढविरचितं शरोतसूत्रमू-- [२८ प्रभ ` तस्य चरमश्रपणानिवृत््यै विचुष्कश्रपणं पडर्शोषणन्तमुच्यते । हृदयं॑प्रेतप्य हदव. ॥ देशे निदधातीति मावः ॥ ५१॥ दक्षिणहस्ते दक्षिणं दै्यं सव्ये सव्यं इपामश्च. बछाभ्यां सिति ॥ ५२ ॥ निदधातीत्यन्वयः । तत्र सङदुक्तेन मन्तरणोमौ वृक्यौ हस्ताम्यां पश्गिद्षाति | प्रेताभिधानात्‌ । इृक्यामिधानाद्‌।वत्तिरित्यपरम्‌ ॥ ९२ ॥ हस्तयोरेव मेत्रावरुणीमामिक्षां मित्रावरुणाभ्यां त्वेति ॥ ५३ ॥ अत्रामिषानात्पृवकंट्ति आवृ्तिवांऽऽमिज्ञामिधानात्‌ ॥ ५३ ॥ बपयाऽस्य यखं भोणोंति मेदसा रिरसं भरोणोति (णुष्व) मेदसः पीवसा चेति (ख० &) । अयेन सपाद बाश्चीषेचमंणोत्तररोन्ना भरोर्णोदयमेवैभेति ॥ ५४ ॥ | व्यक्तम्‌ । मेदप्ता शिरः-संपोणुष्व मेदप्ता पीवसा चेति परोरणोतीति शेषः । मन््रस्तवेतावानेवाश्र मवति । टिन्नात्‌ । ततः कृत्ल्थ्चा भोगेति । तथा बौधायन. पाठात्‌ | तत्र शिरसा शिरःपोणयनं पूरवपादा्यां हस्तयोरपरषादाम्धां पदयोरिति ्रटन्यम्‌ । द्द्विवक्ष्यन्पयङ्खयाते रेति मन्तान्तः॥ ५४ ॥ ( ° ९ ) | अथैनमुपोषति मेनमप्रे विद्‌ह इति पुरस्तादादहव.. | नीयेनः ॥ ५५ | # परहिणुतादितृम्य इति मन्त्रान्तः । उपोषण दहनम्‌ । दारुचिरेवात्र सा्ाद्घनि. .सयोगः कार्यः ॥ ९९ ॥ शतं यदेति पश्वाद्गादैपत्येन ॥ ५६ ॥ उपोषतीति शेषः । वशिनीभेवातीति मन्ब्रान्तः ॥ ५१ ॥ तृष्णीं दक्षिणततोऽन्वाहायेपचनेन ॥ ५७ ॥ उपोषतीत्यनुकषः | ५७ ॥ । पुरस्तात्सभ्यावसथ्याभ्यामीपासनेन च॥ ५८ ॥ ५ यत्र फावनीयः प्रलिपरस्ततो दक्षिणतः करमेगेषां प्रसेषः॥.५<॥------ १ ख. य, इस्तम्‌ । ~~~ 1 ६ ॐ रषदः] मदहादेवशषाचिषतवैजयन्तीन्याख्यासमेतपू । २५१. अथेनषुपतिष्ठते सू ते चश्चुरिति ॥ ५९ ॥ शरीरिरित्यन्तः । कमपराप्ताया ऋच एव ग्रहणम्‌ ॥ ५९ ॥ विज्गानघुपति यचभ्वं धूम $दा(दि)याद्द्युरोको भवतीति बिङ्गायते । यद्यन्तारक्षमन्तरिक्षोकः । | यद पृथिवीं पृथिवीरोकः ॥ ६० ॥ ` विज्ञानं परीक्षणं तदुपेति, अनुतिष्ठेत्‌ । धूमगतिवशाततत्र यच्न्तरिक्षधिति तियै- गरतिधूमस्योद्धाग्यते ॥ ९० ॥ जघनेन चितिमजपबलेन शुखषेन संबध्नाति ॥ ६१ ॥ यत्कपणमा् च्छिधते तदिह ब्मेकप्तरा रउनुः ॥ ६१ ॥ अजोभागमित्युद्र( ददर )बन्तमनुमन््रयते ॥ ६२ ॥ यत्र छोका इति मन्त्रान्तः | उद्र दुदर )वन्तं द्‌।हमयाहु( च्छ )खं॑विच्छिद्य परायमानमजम्‌- अनो माग इत्यदुवाकरेषेणानुमन््यते | ६२ ॥ अतैव तद्धविधमसेन ज॒होति-अभ्नये रयिमते स्वाहेति ॥ ६३॥ तध शवाभ्नो तद्धविराजगग्यवशैष्टमांपं च जातं चमतेन सङ्कदेवानेन मन्त्रेण जुहु यात्‌ । चमपतोऽतरवान्यमू( उ )त्पादचत इति मावः ॥ ६६ ॥ नव घ घुवाहुतीयं एतस्य प्रथो गोप्तार इति ॥ ६४ ॥ यमघ्र नारषीमस्तस्मै स्वहित्यन्तः । पणेमयेन सवेण ( बौ° १* {-! १-६ ) इति बौधायनः । तेन स्वाहानैर्यनुभिनंहुयात्‌ ॥ १४ ॥ अत्रोभयं प्रहरति । येन जुहोति ॥ ६५॥ येन होम्ृतश्चमत्तेन सुवेण ( जुहोति ) तदुभयं चात्र मौ प्रहरेत्‌ ॥ ६९ ॥ अपरेणा्िं भाङ्ख उपविश्यायेनं याम्येन सूक्तेन नवर्चेन पराचाऽनुश्चश्साति भकेतुनेति ॥ ६६ ॥ पराचेति वचनात््रथमोत्तमयोनाम्यासः । अनुरोसनवचनाद्धेषैसंतानेऽप्यकश्त्यमि" त्यादिषर्मतिद्धिः । महत्ता५धविदेवापि गच्छतादित्यन्तः ।॥ १६ ॥ १ ख, "दूरौ धू । ९ ख, "विरिसूहना पात्रिया च" । २५.२२ च ` ९५२. ` सर्थाषादविरवितं भोतसूत्रष्‌-- [ २९ प्रभे जघनेन दहनदेश्षदीवीस्तिखः कूः खात्वाऽ. इमभिः सिकताभिश्वावदीयीयुग्भिरुदुङुम्भैरपः परिषठान्य तास ज्ञातयः संगाहन्तेऽशमन्वतीरेवती- रिति ॥ ६७ ॥ (ख० ७); वाजानुततरेगेति मन्त्ान्तः । उदीचीरदगायताः । कषु( षू ) शब्दो दीर्ेगतैवाची । ताप पूर्रेिन्य( खा )न्ते ततो मध्यमा त्तः पशचिमादि( ई }ति कमः । परवास्ता दल्िणापवगैनषन्यन्ते पिव्यत्वात्‌ । तथा चाऽऽह बौधायनः-- जघनेन दहनं तिन्लो दक्षिणाप्राची; कपः कुवन्ति (बौ° पि° १-११-१३) इति । परिषटाकनमु, दकनिनयनेन सूत(द्‌)कीकरणम्‌ ¦! तामु॒ ज्ञातयः कनिष्ट्रथमो हइत्यादिनियमात्‌ ॥ १७ ॥ (० ७ )। जधनेन कषः पलाशशाखे श्रमीश।खे वा निघ्नन्ति ॥ ६८ ॥ दक्षिणोत्तरयोः स्थापयन्ति । तोरणवत्तस्योरुत्तरा प्रथमे स्थाप्यते ॥ ६८ ॥ अयनं(ने) दभेमयेन छ्यस्ेन संबध्यन्ते( ते )ऽन्तरेण प्रसपैन्ति ये देवस्य सवितुः प्वित्रामिति ॥ ६९ ॥ स्तनं पनामीत्यन्तः । अच्रापि कनिष्ठप्रथमा इत्यादिनियमः प्रत्येतन्यः ॥ १९ ॥ जघन्यः शाखे व्युदस्यति या रत्पन्नादिति ॥ ७० ॥ सेपरनयेत्यन्तः । जघन्यः सवै(वेषा) पशचाद्न्ता । वुद्धाम्‌।( त्या ) अनयां शाते उत्विद्यापस्यन्ति ॥ ७० ॥ उद्रयं तमसस्परीस्यादित्यमुपस्थायानवेक्षमाणा आ( अ ) पोऽवगाहन्ते-- धाना पुनातु सविता पुनातिति ॥ ७१ ॥ आदित्योपस्थान( नादिकं ) स्वे कुवन्ति । न केवछं जघभ्यः | अनवेक्षमाणाः एष्ठतोऽवीक्षमाणा अवगाहन्त इति । सशिरोवमजानात्मकं लञानमुच्यते न जछभ्रवेश- मात्रम्‌ । समानमास्नानादितयुत्तरत्वाडवाद्‌त्‌ । धात। एनत सवित पूनाविवत्यनुवाक- शेषः । सुयेस्य वचैेत्यत्तः ॥ ७१ | केशागप्कीयं पाभ्सूनोप्येकवास्तसो दक्षिणागुखाः स दु-मञ्ञ्योत्तीयं सज्यं जान्वाच्य वासः पीड. ॐ च ~ -_______--_`_-__-__ [~~~ _______=_~~_~~~_~~~_~_~-~~_-* १, ज्ञ, "दुपम* । . श्रू ^ „ज २ ष्टः] महादेवशाल्िषतवे नयन्दीम्याख्य समेतम्‌ 1 ९५३ पित्वोपविशन्त्येवं त्रिस्तसस्यह८ य )५ गो+ना- मेयं तिमि श्रमुदकं तरिरत्सित्यादरदस्ञ्जिनै- कोचरद्िरोकादशराहत्‌ । अभरतीक्षा प्राममेत्य यिय आहुस्ततकुैन्ति ।॥। ७२ ॥ अत्र शाल्ञान्तरोक्तविषिः-- यस्मिन्दिने प्रियते तत्रैव दहनं क्यम्‌ । तश्राऽइह बृहश्पतिः-- प्राते सथयस्तु पश्वत्वे हविरदेयं हुताशन इति । यस्य तु राप्रौ रणं तस्व श्ोमूते दहनं कायैम्‌ । रात्रो न कुधीपमो(दत)वृतोऽपीति निषेधात्‌ । अत एव दाहा. द्ाहितवदिरेषु मरणा [द)प्यन्येष्वित्यादिरविधिधिेषाः ्रवरतनते । यत्र तु पिष दहनान्तं कर्प समापवितुमशक्यं स्यात्तन्न दिवा कमारम्भं त्वा रात्रौ प्मापयेत्‌ । भयदि स्यादिवाऽ$ऽर. ध्मः शेषं सेपादयेन्ि र" इति वचनात्‌। तद्विषयमेव कात्यायनवचनम्‌-- रात्रौ दग्ध्वा तु षिण्डान्तं कु्यादभपनवर्नितम्‌ । श्ोमूते वपनं तत्र केदापाश्रं विधीयते ॥ इति । दिवा दहने तु दहनन्नानान्ते तदङ्गमूते केशदमशरुमात्रवपनमश्निदो मवति । तयाऽ. भिदः कतो दाहाङ्गभूते वपने काठान्तराणे च स्रयेते(न्त)-- द्वितीयेऽहनि करव्यं क्षुरकमे प्रयत्नतः । तृतीये पश्चमे वाऽपि प्तप्तमे वाऽ्रमाद्‌त; । इति मरद्रानोकेः | अत्र(वा)प्रम।दतदृत्यनेनाशनिदाननिमित्तत्वपुच्यते । एवमुक्तेषु षशचसु काडेषु पृष॑पस्य मद्रानिपाद्नक्षघ्रादियोगदुषटत्व उत्तरोत्तरकाटः परिग्राह्य; । न त्वदु्टे पृषिननेव | अत्रापबाद्‌ः- खी पत्रानुजशिष्याणां संस्कत नैव वापयेत्‌ ॥ इति । जलीशब्देनात्र भार्यैव गृष्यते । ज्ञातीनां त्वपरवयप्तामेव वप्नमिष्यते । मनुमाविन। ख परिवापनमिति वचनात्‌ । तेषां ठ शान्तिकमंस्त एव वपनम्‌ । इह सूत्रकारेणानुषद्‌" शात्‌ । एवमिह वपनं द्विविधम्‌ । दहना इुद्ध्ययं चेति । तत्र दहनाज्गमभिदस्य वशे- वकम्‌ | तस्यैव वाहकानां शद्धचर्य तु से पताघारणस्नानाच्छान्तिकमोन्त एव श्वटुष्यं वपनं कार्यमिति माष्यकाराभिप्रायः । ततः उदकं पिण्डं च दत्त्वा नक्रपररादने विषेयम्‌ | तदाह मारदः-- + ° गोत्रनामभेयम्‌ ' इति ्रन्थः ख. ग, पुस्तकयोन स्ति । १ ज्ञ. ग. “द्िराद्‌" । २५४. कस्याषादविरावितं भरौतसूभरभू-- `` ` [ २८ प्रभे लत्वा द्व पुनः जात्वा तोयं द्या्योनितम्‌ । नश्रपरच्छादनं दद्यद्धोननेन सह द्विनः ॥ इति । .. तत्र तोयदानार्ं ्रामाद्वहिरुदकान्ते कुण्डे पाषाणस्थपनं कार्यम्‌ | उपकपात्रं द्विवि. घम्‌ । यद्यन्ते वापतोद्कं तिढोदकं चेति । तद्‌।नप्रकारो वक्ष्यते-केशान्परकीर्यत्यादि । उपवेशनान्तं त्रिः कृत्वा तत्प्रत्ययमुदकमुत्तेचनीयं तत्मत्ययमिति । शतस्य गोत्रनामनिर्देश. जन्ये प्राकटचमुच्यते । तथा गोघ्रनाम गृहीत्वा इत्याश्वलायनः । तद्या-- वत्स्यायनाय विष्णुरातय इति । उत्र परिधानीयस्यान्तं त्रिगुणं (समृज्य) प्रसव्यमुपवे्ट्योद्ये पित्रे. नं तदुदकं त्रिरंत्सश्वति । अमुष्यायणायामुष्भ भ्रथमेऽहनि तद्वासोदकं ददामीति सतु गो्रनामनिदशः । जय(्र) तिलमिश्ान्‌ कीनुदृकाज्ञछान्‌ ददाति । ` आमुष्वा. ` यणायामुपम प्रयमेऽहन्येतत्तिरोदकं ददाति । ज्ञातीनां तु विषिवत्स्ामयाचारिकेषु च बकष्यते ॥ ७२ ॥ अक्ननानध्ययनाधः इय्योदकोपस्पदनान्यक।खम नूचीनेषु द्यदं उयह« षडहं द्वादशाहं बा गुरष्वश्च नवे ५ संवत्सरं मातरि पितयाचा्य॑ईत्येकेः ॥ ७३ ॥ अनश्चनामध्ययनवर्ज यावत््ीवं परेतव- तकृही(पल्यु)देकापर्पशनमेके ॥ ७४ ॥ भुक्तः मधः. शय्या ब्रह्मचर्यं प्षारलषणमधुमासवजनं च ॥ ७५॥ (ख> < ) ॥ इति सत्याषादरहिरण्यकेशिश्रौत्रसत्रे (पित्मेधापरप्याय)ऽषाविं शप्रश्ने द्वितीयः पटलः ॥ २॥ अय) भार्यायां परमगुरुषु च स्तेषु ततमति(सं)मन्धविनामकारमेःजनमित्थादि. विषिमेवति । तत्र परमगुरव आचायाः । आचार्यः पिता। तदग्रनः पितामहः । तद्धाता- प्रपितामहस्तद्धाता । तेषां भारयांश्च विज्ञेयाः | तन्मरणकालात्पमृति ` षषटिवधिकाकाल.. पयैन्तमनशनमादुरव्यज्ञनानि गन्धपुष्पतश्बुटवनेनानि | ततोऽन्वहे. तु केशान्परकीरय. त्यादिविधिना वासोदकस्य तिखोदकस्य च । ततोऽप्तीक्षा आममेत्य यत्खिय जाहुस्त. ्ू्वन्ति (भ० प° १-२-७२ ) इत्येतत्तेषामाभिदस्य च समानम्‌ । इतरे(षा)षु वैतदेवैक उपदेशास्तसिमिन्प्ेऽन्येषामपि सपिण्डानां मरणेऽयं विधिर्भवति । प्षान्तरेष्व- न्वहं स्ञानमेव ।-तथा समानोद्केष्वपि पक्षद्वयं. यावता हि संबन्धो ज्ञायत. इति तेष, मरप्युपा दानात्‌ | तेषां दु व्रहूणपताम्यदुदकोपस्तश्ेनमपि पके न मवततीस्यपरम्‌ । भप्त (2 ` ९ ष्टः ]. महादेवशादविषत्ैनयन्तौग्यास्थासिभेतेष्‌ । ६५५ ` ~ स्तेषु बटु स्तेषु तन्मातापितृणां वेवोदकस्पशेनं मवति । ज्ञातीनां चात्र मरण. निमित्त(क)मुदकोपस्पर्शनं न विद्यते| रिंत्वाशञौचनिवृच्र्थमेव तद्भवति । अयात्निदस्य( देन ) व(सोदकं तिढोदकं चान्वहेकोत्तरघृद्धिः कायौ । ताबरद्धिश्च कतैव्या यावतिण्ड; समाप्यत इति स्मरणात्‌ । दहनदिवसं त॒ गृहप्रवेश्समये कर्र्य- माह बौधायनः-अयाप्रतीक्षाः कनिषटप्रथमा प्राममायान्ति । गृहद्वारे निम्बपत्रं प्रास्याप आचम्य गोशङृत्पुवणोपोऽश्निगो रसषपान्तसस्दर्यादमनि तिष्न्तीत्येके । यत्र च प्रेतस्य राणा उत्क्रान्ता भवन्ति तशरोद्कभिशाशस्िरतण्डुलन्तप्रिरन्ति-- ्स्तयस्चु वो गरहाणामशेषे शिवं ॑वास्त्वास्ताम्‌ । इति उपोतिष्कृत्वाऽगारं प्रविशन्ति । एकरात्रमु- पोष्य ॒तेषाम्षार्वणमोजनमधः शयने ब्रह्मचर्य चाऽऽदशरातर( तरात्‌ ) सायंप्रात स्तृष्णीमुपटेषु पिण्डं निप्णुयात्‌ । सार्प्रतः पङृदुदकक्रिधा । अयेषा पत्नी नाशनी. ५ धात्पक्न्नस्य । दशमेऽहनि प्रिरदकमुत्पिश्चनि पर्ेऽमात्याः । अभेकाद्श्यमिकोदि् कुवन्ति ( बो० पि° ३-४-१९ । २४ ) इति । अथातो रतवं व्या्यास्यामः-- प्ागदक्षिणायतनं चतुरश्रं गोमयेनोपदिप्य प्राचीनावीती द्षिणामृखः सव्यं जानु निपात्य सहृदुद्ि्याद्िरम्यक्ष्य द्तिगाग्न्द्म. नप स्तीया द्धिमोजेयिस्वीपस्तरणभि।रितं सछ्खत्तरमिभ्रं चरुमवद्यति मुषटपरमाणं कुक्कु. टाण्डप्रमाणं वा ॒हस्तेन-“ अमुकगोत्र यैतततते ओदनः स्वधा नमः इति । अयाङ्गुषठ. नमिगद्यायाज्ञनाम्यज्ञने मधु वाप्तो दृशो वा गन्धपुष्पधूपदीमिहेस्ताद्विपरीतात्सायं. प्रातदशरा्नं इत्वा स्वस्ति ( कामं ) रामं मोजयित्वा दशम्यां विकृताहारं सायं , नहिं दत्वाऽथेकाद्श्यामेको दिष्टं कुवन्ति । । न जातु श्येनकाकादीन्‌ पर्षिणः प्रतिषेषयेत्‌ । तदूषास्तस्य पितर; समायान्तीति वैदिकाः ॥ इति विशाय ( बौ° ग्‌० शे* सू ४-६-१।.३ ) इति। ¦ अथ नम्ममच्छाद्नस्‌ । तव वेलानसः-- वापरोऽननं च जट कुम्भे प्रदीपं कांस्यभाजनम्‌ । । ` नकनपरच्छादने श्राद्धे ब्रह्मणाय निवेदयेत्‌ ॥ इति। =; भृगुः -तिरोद्कं तथा पिडा्मप्रच्छाद्नादिकम्‌ । रात्रौ न कु्ासतिध्यायां यदि कुयातिरथैकम्‌ ॥ इति । नारदोपि --नक्च्ादन कार्यं मोजनेन सह्‌ द्विनः ॥ इति । २५६ ` सीत्थाषादविरवितं भौतसूभषू-- [ ३८ भरे- शृदश्पतिश्चा$ऽह ~ वर्णं च सकांसं च सदलं येद्पारगे । तथेव देयं तद्विभराय द्वितीयेऽदहि वा कारयेत्‌ ॥ भत्र दिवैव पिण्डद्‌नान्तं कृत्वा न्प्रच्छादेनमपि करु शक्यते । तत्र तथैव देयम्‌ । यत्र दु राशौ दहनं पिण्डान्ते वा॒सू्ास्तमयस्तत्र द्वितीयेऽहन्येतदेयभिति [वि प्विकः। नच ‹ नक्तं श्राद्धं॒कुर्ीत ` इत्यादिन्िषात्‌ । ए्वमेकोत्तरवृ- द्विनवश्राद्धयोरपि द्रश्व्यम्‌ । तदुक्तं कात्याथनेन- रात्रौ द्श्वा तु षिण्डान्तं कुय्विपनवार्जितम्‌ ॥ इति । अथेको तरवृ द्िभाद्मुच्यते । तत्र नरिदैः-- शराद्धमेकोत्तर वृद्ध्या कतेन्यं तु दिनि दिने । अवस्तानदवडीनां तु द्विगुणे प्रत्यहं प्रम्‌ ॥ इति । ` बृहस्पतिश्वाऽऽद-- एकोत्तरं यथाशक्ति भुक्ति दय।दद्धिजन्मने । दृश्षकं वा शतं ऽपि सहचरं वा पहेमकम्‌ ॥ देयं वित्तं च तशभि्ैर्यया वुङ्गं यथ। सुखम्‌ ॥ इति । अय नवश्राद्धमुच्यते । तत्र बौधायनः--^मरणाद्विपमेषु दिनेष्यकैकं नवश्राद्धं कांदा नबमात्‌ | यदि नवमं विच्छिेतेकादेरे तत्कु्थीत्‌ ' इति । तथा च प्रथमे तृतीये पश्चमे स्मे नवमे चेति १रतानि नवश्राद्धानि मवन्ति| ततश्च नवं च तच्छरदधे च नवश्राद्धमिति परत्यमरपरो नवशब्द्‌ः । प्रत्यम्रता तु शावा वर्तमान एव क्रियमाणत्वात्‌ य्यपि नप्रपरच्छदनादेरप्यलि प्रत्यग्रता तथाऽपि पङ्कनशब्दवचो. गरूढचा नवश्राद्धशचब्दोऽपि किदेव वर्तत १ दर्टन्यम्‌ | यथा यथेकादृशोऽहनि क्त्यं प्रथममातिकश्राद्धं तस्यापि नवश्राद्धसम)र्या ५१ | तदाह वृद्धवपिष्ठः ~ सक्ठमेऽदहनि तृतीये च प्रभमे नमे तथा । एकादशे पशमे स्युनवध्राद्धःनि षट्‌ तथ। ॥ इति । मस्पैकादृशेऽहनि क्रियमाणस्य प्रथःमास्निकश्चाद्धस्याऽऽशचौचापगमोत्तरकालिकस्वा. त्कयं नवशरादधत्वम्‌ | भ्रोच्यते । सत्यं दृराहपन्तमाशौवचं सामान्यतः | श्राद्धकती(तुः) तु भरषममासतिकशराद्धसमाषिपयेन्तमाशोचमसयेव । ९ एकावशेऽहनि संप्रा एकोदिषटे कृते यदि । पिण्डमेकं प्रदातव्यमाशौचं स्वा प्रदानतः | शति स्तैः । ६ वेष्टः] पहादेवस्ावनिकृतवेनयन्तीन्यार्यासमेत्‌ । २५७ ~ तस्मात्तस्याप्यश्ुचिना क्रियमाणत्वायुक्तं नकश्रदधत्वम्‌ | अथ यत्र दशाहमध्ये दशशागमः स्यात्तत्र दर्शे पिण्डोदकदानं समापनीयम्‌ । उत्तर" दिनदेथमप्युद्कपिण्डदानमपङ्ृष्य देयमिति यावत्‌ | तदाह वतिष्ठः-- अमावास्यामतिक्रम्य मयादा तत्र चेद्धेत्‌ । दिचन्द्रदशचेने दोषो महानित्यवधा्ैताम्‌ ॥ इति । मव्रिष्यपुरागेऽप्युक्तम्‌--प्रवृ्ताशोचतेनत्रस्तु यदि द प्रपद्यते । समाप्य चोदकं पिण्डान्लानमात्रं समाचरेत्‌ | इति | तऋष्यदाज्गः-आशोचमन्तरा दर्शो यदि स्यात्सर्ववणनाम्‌ । समाधि प्रेततन्त्रस्य कुया दित्याह गोतमः || इति । ४ पेठीनपिः-आेन्दूवेव कर्न्या प्रेतपिण्डोद्कक्रिया | दविरन्दवे ठु कु्षीणंः पुनः शवे स्मरनुते ॥ इति । माताकित्रोष्ड्‌ -छेोकगौतमः-अन्तदेशहे द्शश्च्त्र सवै प्तमापयेत्‌ । पित्रोस्तु यावदाशोच द्यातिण्डाज्ञशज्ञरीन्‌ ॥ इति । इदमपि उयहमध्ये दृशंपति । तदर्यं॑दरशे तु पितरोरपि तन्त्र समाप्यमेव | पितरोराशौचमध्ये तु यदि दशैः समापतेत्‌ | तावदेवोत्तरं तन्त्र पयैवस्येत्‌ ्यहात्परम्‌ ॥ इति गाछ्वोक्तेः | अन्ये तु अ्यहमध्येऽपि पमारिरिति अन्थान्तरोक्तम्‌ । बोधायनेऽपि-- च दशो दशाहमध्ये स्यादष्प तन्त्र स्मत्‌ । | त्ररात्रादु्तरं पितरोगैत।विति निनिश्वयः ॥ इति । मद्नपारिनति तु गाछ्वीयमापदनोरपृत्रादिविषयम्‌ । ञयहोध्वेमपि पित्रोने तन्न. पमाधिरित्युक्तम्‌ ॥ ७३ ॥ ७४ ॥ ७९ ॥ (ख < ) ॥ इति सत्यावादहिरण्यकेशचिपितुमेषन्या्थायां मह दिवश ्ञिकृतायां भ्रयोगवैनयन्त्या वृ्चावष्टाविंशप्रे द्वितीय पटः ॥ २ ॥ अथ ततीयः पटलः । छण अथ सेचयनकालछो निरूप्यते-- अपरे्स्तृतीयस्यां पर्चम्या९ सकम्यां वाऽस्थी- नि संचिन्वन्ति ॥ १॥ ३३ २५८ सर्य षाद विरचितं श्रौतसूतरम्‌-- [ २८ प्रभै- अपरेयुरदहनदिवपतात्परस्मिन्दिवप्त इत्यर्थः । तृतीवस्यामि्यादि तु राञ्पमिधानमुते. नाहोरा्लक्षगा्ततीयत्व।दिवाक्यान्तरो क्तद्वितीषदिवापेक्षयाऽत्र वेदितव्यम्‌ । न तु दह, नदिवपतपेक्षया । अत आह बौषायनः-अथातः सेचयनम्‌-एकष्यां व्युष्टायां तिसु बा प्चपु वा सपु नवघु॒वैकादशषु वाऽयुगमा रात्रीरषैमाप्तान्मापानृतृनसंवस्सरं वा सप (पारय संचिचुयुः ( नौ° १० {-१४-१ ) इति । अन्ये तु तृतीवस्यामित्या. दिषु व्यष्टायामित्यध्याहारेण तमय ताषयन्ति । सनिन्वन्तीति पेनिवपन्ति वक्ष्यमाणा. अश्चििद्‌ाद्य इत्यर्थं ; | अत्रा ऽऽशङयनेन च कृष्णपक्ष एकादुशीत्रयोदशीदरसेष्वाषादीफा- लगुनीभष्टपदौभिन्नक्षं उक्तम्‌ । तदाऽऽसचमध्येऽपतेमवे तदष्पं॑च प्रागन्दुत्करणे जेयम्‌ । आशोचमध्ये वु पवते-- प परथभेऽदि तृतीये वा तषमे नकम तथा| असिपचयनं कायै दिने तद्वोत्रमैः सह ॥ इति । छन्दोगपरि चि तु-अपरेधुस्तृतीये वा भदियप्तचयनं मवेत्‌ । इति । द्वितीयेऽप्युक्तम्‌ । वेखानपतस्ठु पचनं चतुध्यौमिति । यमोऽपि- भौमाकेपन्दवारेषु तिथि धुरम वरिवयेत्‌ । वजंयेदेकपाद्‌कत द्विषा ऽसित्चयम्‌ ॥ भदातृजन्मनकेत्रे निषदे विशेषतः ॥ इति । ` शोनकः--पालाशेप्वस्थद्‌।है च पथः संचयनं मवेत्‌ । इति । काम्थमरणे वु तस्य चिरात्रमाशौचम्‌ । द्वितीये त्वसिविप्तचय इत्यक्तम्‌ ॥ १ ॥ क्षीरोत्सिक्तेनोदकेनोदुम्बरलञाखया भक. थयज्छरैराण्यीक््य ये ते अन्निममन्धा. | भति पञ्चमिः॥२॥ अवशायतानिति मन्त्रान्तः । क्षीरमु्ितत (ि)च्यते यस्िन्तदिदं क्ौरोत्तिक्तम्‌ । तेनोदकेनोदुम्बरश्चाखया प्रकाथयन्ननतिद्हन्‌ । केचिद्रकाथयन्नविकटं कुवन्‌ इति । शरीराण्यवोक्षति-यं ते असनिममन्धामेति । पञ्चभिः प्रतिमन्त्रम्‌ । अथव। सवन्तेऽवोक्षणे) वचनादेकं कम॑ बहुमन््रभिति न्यार।न्नचेदारनी कृत्ल्शवाचिरनुगमयितव्यः । होमायथे- मस्य पुनदृहनपयन्तं । घाय॑त्वातु । पुनदेहनामे्य(र)मावेऽपि वकष्यमागाहुतिपरयन्तं बा धायेत्व(च ॥ २ ॥ । १ के. "वोक्षयति य । ६ ष्टः ] महादेवशाखिङतवैनयन्ती°्याख्यासपेतप । २५९ अत ८ गरान्दक्षिणतो निर्वत्यं तिन्लः खवाहुतीजुंहोत्यवसृजोति प्रतिमन्त्रम्‌ ॥ ३ ॥ ब्राह्मणमाविशेत्यन्तः । अत एव शवभररज्गरान्दल्षिणतो निवैत्यै निष्कृष्य तस्िन्न" वसूजेति तिभिः परतिमन्नरं च॒वाहुतीजुहोति चोदितत्वत्स्वाहाकारप्रदानमिति न्यायः ॥ सुव्तवन्न यज्ञियदारुणा कायः । तत्र सोमयाजिनप्तु निवपनान्ते पलेऽत उर्व शवानि निषाय भाव्युपयोगात्‌ ॥ २ ॥ अयुगिमिरदङकरेभेरबोक्षितमवेत््यायुजः खियः संचिन्वन्ति ॥४॥ ल्ियोऽत्र प््वमिपरिताः । तथोत्तत्र वचनात्‌ । तत्रायुज इति काकाः) पुनस्ता; । [+> यजमानस्य मये(यां इ)ति वैखानप्तः । ता यदि पञ्च न विदन्ते तत्रान्या योजयि. तम्याः । स्ववोक्ितम्था(स्थी)न्यगोक्ष्य चिन्वन्त्यादायाऽऽदाय ककष्यमाणविधिना तैनि- वपेरन्निति ॥ ४ ॥ | यस्याः पुमः प्रजननं न स्यात्सा सन्ये दृस्ते नीटङोहिताभ्यां सूत्राभ्यां वृदतीफल- माध्य सव्येन पदाऽदमानमास्याय सव्येन पाणिना प्रथमानन्वीक्षमाणाऽस्थीन्यादत्त उत्ति" त इति दद्भ्यः शिरसो वा ॥ ५॥ प्रजननं प्रसृति; । तत ऊश्वै यस्यां न स्तमाव्यते या न गभिणीति न्याव(याो)त्‌ । नन्वेवं पतति यान गर्भिण्येव व्रूयात्‌ । यदि सृतस्यैव क्िषो(खी) इष्यन्ते(ते) न त्वन्या [इति] नियमोऽस्ति संमन्यते चान्याघु । तत्रायुग इति बोधायनोक्तं (याऽस्य स्रीणां मुख्या (नो ° १° १-१४-६) इति च प्ंख्यानिवृत््र्थ न तु त्रित्वादिप- ख्यानुन्ञानार्थम्‌ । परतिपि(त्नी)षु पश्चादपि गमोधानें तस्मात्तद्थवादेन व। यञः । अन्वीक्षमाण उतिष्ठत° देवः सविता दधात्विति मन्तान्तः । इत्यत्राऽऽद्दीत दद्भ्यः शिरसो वेति विकसपः ॥ ९ ॥ तद्रासति कुम्भे वा निदधाति ॥ ६ ॥ तद्धि सैव निदध्यात्‌ ॥ ६ ॥ इदं त एकमिति द्वितय्या(तीयाऽ)५साभ्यां वाहुभ्यां बा॥ ७॥ द्ितीयेष्वपि यस्याः पुनरित्यादि प्मानम्‌ । मन्त्रत्वं त एकमित्येतावान्‌ । द्विती. १ ख, ग. “म्नः स्ववो* । २ ख. ग. “नर्विज* । ,. २६० सत्याषाहविरवितं भौतसूषरम्‌- [ २८ प्रभे याया अग्रा्ताभ्यां बाहुभ्यां वेति प्रवेश(परदान)प्रदशेनम्‌ । तेन कान्तश्च द्वितीयायाः प्रवेश वेदितव्यः ॥ ७ ॥ पर उ त एकमिति तृतीया पाश्वाभ्यां श्रोणीभ्यां वा॥८॥ प्र्‌ उ त एकमित्येतावान्मन््ः । कटिकण्ठयोरमभ्यमस्य प्रदेश इति ॥ ८ ॥ तृतीयेन ज्योतिषेति चतुध्यरेभ्यां जद्धाभ्यां वा॥९॥ तृतीयेन ज्योतिषा संविशस्ेतयेतावान्मन्त्ः । कटिगुरेफयोमेध्यदेशः ॥ ९ ॥ संवेशन इति पञचमी पद्भ्यौम्‌ ॥ १०॥ सेवेशन इत्यधेच॑ग्रहणम्‌ । पद्म्यां चरणाम्याम्‌ ॥ १० ॥ एवमेवायुजाक।२५ स॒ [सं |चेंत€ संचिन्वन्ति ॥ ११॥ एवमेवैतेनैव कस्पेन स्वेन स्वेन मन्त्रेण स्वस्वपदेशान्‌ ।` भयुनाकारं प्रभिः पश्चभिः सप्तभिरित्येवमयुग्भपराया [आवृत्त्या सुघ्रैचितं निरवशेषं पेचिन्वन्ति ॥ १ १॥ भस्माभिसमूह्लं स च्दत्य शरीरात त्वा श्रीः राण्यादायोत्तषठरहीति ॥ १२ ॥ नाकमधिरोहेममित्यन्तःः । मस्माभिसमू( मु }्य॒संकटनं कत्वा पकलमेकीकर्‌* णमिति यावत्‌ | अथ तत्पहत्य शिष्टं कृत्वा ( ततो ) दक्षिणाशिरसं शरीराङृतिं कृत्वेति । तत्राऽऽह बौधायनः-- अथैनं सुसंचिते तेचित्य मस्मपिण्डं . करोति । तं तथा करोति । यथाऽस्य कपोतद्छायायां नोपाविशेदिति । अथेनमपरिमितैः शषुद्र- मिश्र रदिमभिः परिचिनोति न तेन परिचिनुयात्‌ । यथाऽस्य कपोतदछायायामुपवि. शेदिति । अथेतान्यस्थीन्यादधिः प्रक्षाल्य कुम्भेवा प्ते वा त्वाऽऽदायोपोत्तिष्ठति ( बौ ° पि० १-! ४-९, ) इति । निषानदेशं गच्छेदित्यथः ॥ १२॥ शम्यां पलाशमूले वा इम्भं निधाय जघनेन कुम्भं कषौदि समानम। सानात्‌ ॥ १३ ॥ शमीवृषमुढे पटाशवृकषमृचे वा तूष्णीं कुम्मं निधायेव्यञ्चिदः । ततोऽमात्याः कुम्भस्य पृश्चात्करषणलनादि तद्वगाहन्नानान्तं पर्ववत्‌ ॥ १३ ॥ १ कृ. *भ्यां वैव" \.२ "क. शचिन्वन्तं से* । ३ ख. "हय भस्मावितिमरङृत्य सु«* । ॐ. -.- ५ ऊ ९ पटः] महादेवश्नालिकृतवैजयन्तीन्यारूयासमेतम्‌ । २६१ मृदा स्नातीत्येके ॥ १४॥ (ख० ९) । | ^ को ०.१ खदा .गात्राण्यमिहिप्य स्नाततयमित्येके रालिनः समामनन्ति । अत्रापि विवि समानः ॥ १४ ॥ (ख० ९ )। अथातो इवियाजेनो(यङ्गियं)निवपनम्‌ । यं काम. येतानन्तलोकः स्यादिति ॥ १५॥ ये खतं मनस्ताऽपे्िते(तो) डोकः स्यादित्यिद्‌ः कामयेत तस्येदानीं हवि्ज्ञियनि. वपनमुच्यते इति शेषः । यथा हविये्ञषु पेस्कृतकुपादौ यो ह(यद्ध)विर्मिरुप्यते, एवं सस्कृतदेशेऽस्थीनि म्युप्यन्त इति हवियै्ञियव।दः | १९ ॥ समस्या उद्धतेऽबोक्षिते सिकतोपोने परिभित वाग्यतोऽनन्वीक्षपाणो दर्भेष्वस्थीनि निवपति- पृथिव्यास्त्वा अक्षित्या अपामोषधीना५ रसेन स्वगे रोके निवपाम्यसाविति ॥ १६ ॥ प्तमस्या इति च्छन्दसः सुडागमः । समाया भूपबन्धिनि प्रदेश उद्धतेऽवोक्षत इत्यादीनि तद्विशेषणं( णानि ) । तत्र दक्षिणाग्रन्दमौन्सम्यकपारिस्तीयै वाभ्यतोऽन. न्वक्षमाणोऽश्निदोऽनेन मन्तरेणास्थि निवपेत्‌ । मन्त्रान्ते सेुध्या एतस्य नाम गृह्णाति । तत्कियमाणं कुम्मनिधाने कपूखननयोमेध्ये क्रियते | निवनदेशमपरेण छ कषौदि. ४५ "का ~प कुम्मे निधाय । अथ।तो हवियैन्ञियनिवपनम्‌ ( आप० पि० {-३-१० ) इत्याप. स्तम्बीये तथेवानुक्रन्तत्वत्‌ ॥ १६ ॥ अनन्तरोको ह भवतीति विज्ञायते ॥ १७ ॥ रात्रिप्तत्न्ययेन८( न्यायान्ना )च॑बाद्फलमिह प्रकृतमिस्यमिप्रायः ॥ १७ ॥ अथ यदि पुनर्षश््यन्तः स्युः ( हृदयं निदधाति ) । अभ्निहोजहव्णीं इृष्णाजिन\ शम्यां दषदुपे च नानुषरहरेयुः ॥ १८ ॥ नन्वन्न यदयुपबन्धः किमथेमयकेषा कुम्मान्तं निधानमिति परमते पुनरदहनस्य सोम. याजिमात्रविषयतया काचित्कत्वाद्यं कुतो विधीयत इति न तु कर्मैचित्प्रयोजनायेति केचित्‌ । तद्तारम्‌ । परमतविषयत्वायोगात्‌ । स्वमतमेव ह्यनुक्रम्यते । तत्र यनुक. म्यमाणमवि परमते(मात्रविषयं) स्थात्‌ | न तु स्वमतोपदेशमध्ये कस्यवित्परमतमात्र. विषयमुच्यते । मपि चान्न परमते निवपनलोष्टनित्योरपि काचित्छृत्वा तत्रापि २६१ ` सस्याषादविरितं भ्रौतसूमू--, ` [२८ प्रभ यथ्नुबन्धः करतम्यः स्यात्‌ । न च दृदयते तस्माद्नकम्यते । तस्मादनुकम्यमाणे स्वमत एवास्य कक्तव्योपपाततिः | अन्न ब्रुमः-- इयं तावत्पुनदंहनरो््चयने कामनिमित्तरहिते वक्ष्यते । अतो न तयोः कामनिमित्तताव(च) एथक्‌ संमवतीति न समुच्चयः प्राठः । तत्र छोष्टचिते तूर््व पुनर्दहननिमित्ते चैवं समुच्चयो न घटते | अशक्यत्वादिष्टकापिरम्युप- हितानामस्थनामुद्धरणायोगा श्च । न तु पुनदंहनादष्वै शक्यते खोष्टवितिः । अस्िस्यान कथचिद्धस्मोपयोगामाव।दस्थिनिवपनमात्रोपाश्च । पत्यं शक्यते | प्रतिपिध्यते त्वय“ मैः | न चात्‌ उर्ध्वं इमश्चानं कवमाद्वियते (इति) । तस्मान्नोमयत।(थाऽ)पि समुच्चयः | अतः प्रतिषेषन्यायप्र पः पुनदंहनलोष्टवित्योः स्वमते मिथो विकर्पः । तस्य सूच. नारथोऽयं यदयुपबन्धः सति ह्यस्मिन्‌ यदयुपबन्धे स्वमते न तथा मिथो विक्लपः स्पष्टे मवति । तस्मात्सरवाहितस्नीनां सूत्रकारमते विधिः पुनदैहनान्त एव स्यात्‌ । रोष्टचि. त्यन्त एव॒व। | तेनायमथेः । यदि पुनदहनं करिष्यन्तः स्युने तु रोष्टचितिं तदा पात्रचयनकलेऽशनिहोत्रहवण्यादीनि पश्च पात्राणि न चिनुयुः । तत्र पात्रचयनेऽनुप्रहरण- व्यपदेश्च उपयुक्तसंप्रत्ययारयो भवति (इति) हि पाञचयनं करमसूरयुक्तानां पात्राणामनु. परहरणानुक्रान्तैरेष पुनदंहनेस्य कायैत्वादिति माव; । अत एवा्चिरोत्रहवण्य। दिभिरेव पुनदृहनम्‌ । अत॒ एवानाहिताभ्नेः एनदंहनामावोऽप्यनुर॑षेयः ॥ १८ ॥ अत एवाङ्कारान्दक्षिंणतो निर्बत्यं तिस्रो रात्री. रिद्ध्वा ददनवद्वकाक्घं जोषयित्वाऽग्निमुपसमा- धाय सेपरिस्तीर्यापरेणािं दक्षिणाप्रान्दभान्सर स्तयं तेषुं कृष्णाजिने क्भ्यायां दृषदुपलाभ्यां मवाज्ञन< श्वरीराणि सुसंपिष्टानि पेपयित्वाऽ5- ऽयङ्म्भे समुदा यित्वाऽमिहोत्रहवण्या जुहोत्य- स्मा्वमधि जातोऽसीति ॥ १९ ॥ अत एष शवा्निरेव महान्तमङ्ग।रं दक्षिणतो निष्कृष्य तत्रैवैनं तिस्रो राध्री. लीनहेराश्रम(त्रान)नचतं प्रज्वाल्येत्‌ । निवैतिते त्वस्मिन्छवाभ्निरनुगमयित्यः | एवमत्र तिरात्रमिन्धनपुवेकत्वनियमादृशमेऽहनि शान्तिकमेनियम।च । अष्टमेऽहनि सेचयनम. सेमवेऽप्युपस्तम्भयति । तस्मात्पुनदंहन विषये द्व्तायचवुर्षष्ठाष्टमानामेषामन्यतम- स्मिन्नहनि सेचयनं कृत्वा तत्रैव धनरदृहनप्रयोगारम्भः कायैः । पुनर्दहनाभावे त्वषटमेऽहनि १ ख. क्िणा नि । २ "धु ददौपृणैमासवतृ" । ३ श्युलयाम्ि° ५ ष्टेटः | महदिवश्चासिष्ठतमैनयन्तीव्याख्यासमेतम्‌ । ६६३ संचयनमवकरप्यते | दृहनवदृहनश्यैव तदक्षणम तमवकाशं परिगृह्यः । अत्रापि यावदथेमुद्धननावोतेणे द्रष्टव्ये । तत्र निर्मितां प्रतिष्ठप्येपपतमिद्धच परिस्तीयं दमे- सेस्तरणादि कयात्‌ । दक्षिणामरन्दमौन्पभसती्यं तेषु कृष्णाजिनं द्षिणाग्रीवमघरढो. माऽऽस्तीयै तस्िन्भाचीनां कुम्बा ९ शम्यां निधाय तस्यां ( दृषदुपलमत्याधाय ) हृषदम. त्याघाय तस्यामुपटमत्याद्ध।ति । अथोक्तान्यस्थीनि पिनि । अवाज्ञनमवाच्यावाच्य पेषणानुगुणमाञ्येन पनः पनः पेषयततीत्यथः । एवे सु॑पिष्टानि पिष्टाऽऽज्यकुभ्भेऽवधाय समुदायुत्य द्रवीकृत्य तस्माद्‌।उयाद्निहोत्रहवणीं पूरयित्वा मन्तरक्रमप्रा्याऽ्माच्चमधि° सुवर्गाय शोकाय स्वाहा, इत्येतया जुहुयात्‌ । एतमेवान्तं न केवछमेता- वदेव क्रियते, किंतु यावत्कुम्भ आज्यिश्चमलि नास्तीति ज्ञायते तावत्पुनः पुनः पूरयित्वा, एतेयचौ पुनः पुनरम्यस्यमानया जुहुयात्‌ ॥ १९. ॥ एतयेषान्तमरिहोत्रहवर्णीं इष्णाजिन^ शम्यां इषदुपरे चानुप्रहरेयुः ॥ २० ॥ अत्रैव पुनद॑हनाप्नवेव | २० ॥ न चात ऊध्व ^ इपश्नक्मं कतुमाद्वियेत ॥ २१॥ प॒नदंहन।त्परं डोष्टचितिनं क्म्या । यद्यपि हा कत्था निमित्तरहिता | न चात उध्वैमित्येवं क्रियमाणा डोष्टचिद्श्नितैतोऽपि प्रतिषिध्यते | साच ोष्टचिते हेति रिंषयामावः । पृनर्दहन६1 पाक्षिकत्वम्‌ । अथ यदे पृनक्षयन्त यद्युपबन्धते८ न्धात्‌ ) | न च पुनरदृहनत्परं टोष्टतितेरप॑मव इति प्रतिषेधानथेस्या(क्या) दसिन्स्याने | तद्धस्मोपयोगेन।लविनिवपनमात्रलोपेन वा तस्याः शक्धत्वादित्युक्तम्‌ ॥२१॥ एवं पनदंहनादुध्यै छेष्टचितिं प्रतितिध्यत एवे तावत्तु केन्यमित्यत आह-- कृति(ती)बौऽस्य दहने बपेच्छरकराभिवो परिचि नुयात्‌ ॥ २२॥ । अस्य पुनरदहनस्य सम्बन्धिनो दहने कृते कृष्णमृत्तिका निवपेत्‌ । शकैराभिवां परि- मण्डटमत्र चिनुयात्‌ । उमयोरन्यतरतश्वेतन्यामित्यथ; । यावद्ग्न्यायतनं प्रच्छयते- तावत्कायम्‌ । तत शकराचयनपक्े मध्यत आरम्य प्रसव्यं पार्वयनं वेदितव्यमिति । इृहोत्तरतः कमौलुष्देशात्‌ ॥ २२९ ॥ अय पटल्होपेण पनदहनरत्ेप्ोस्थते-~ तमभ्येवाऽऽदिस्यस्तपति तमाभरे बातो बाति तमाप. स्पृश्चन्ते ॥ = १ ख, °स्तमनैवाधि° । २ ख. २ “शाने $तु° । २६४ तेथाषादविरावितं भरतसूनभू-- [२८ पभै- एवं श्रतिरनुक्रान्ता ॥ २३॥ ॥.६६.॥ अयतां श्रुतिं व्याच््े- स नेवाऽऽदित्यस्य सकाञ्चाविद्यते न बायोनौप।६- सभसभेनात्‌ ॥ २४ ॥ स इति पुनदेहनपस्कृतः सशरीरो यजमान अदित्यस्य वायोश्च पकाश्चान्न च्छि. दयते । वातेन च वृतात्मिकान।मं संप्तनाद्‌दुरे वतीति यावत्‌ ॥ २४ ॥ अपासिनिषये ब्रह्मणोक्तं पुराकर्पमनुवतैते-- एव५हि कोषीताक्षिविदां चकार त५ दैवं चक्रिरे । एवमुहाहेवमारपरथ्यं चक्रुः ॥ २५ ॥ एवं कौषीतिकिरविदित्वा स्वरशिष्येम्यः पनदहनं प्रोवाच । तमेतेन कर्पेन चक्रुः । पुनराहुः आहमरथ्थं यैव चकरुः । इति । स्कारश्च पूदर्िभिरनुष्ितत्वात्मशस्तमेत- तपुनदंहनम्‌ ॥ २९ ॥ दे तस्यो हवेत] ( अ ) दीना(दायना ग्युच्छन्ती ) व्युर्छन्त्यस्मे बस्यसौ वस्यसी व्युच्छति भरना हास्य श्रेयसी भवति यमेवं निदधातीति चिदा. यते ॥ २६ ॥ ( ख० १०) । इति सर्याषाददिरण्यकेशिश्रौतसूत्रे (पितृपेधापरपयाये)ऽष्र्वि. शपश्ने तृतीयः पटलः ॥ ३ ॥ वयुच्छन्तीति पुनः पनः प्रभावा भवन्तीति । रात्रिरित्यहोरात्रङक्षणा । पर्वैऽहोरात्रा इत्यथः । वध्यस श्रयसीत्यत्रापि अहोरात्रशरेयस्करा छक्षणा भवन्ति । प्रना हास्य भरयप्ती मकतीति प्रशं ॥ २६ ॥ (० १० ) | इति प्त्याषादहिरण्यकेशिषितृमेधन्याल्यायां महादेवशाज्िङ्ृतायां प्रयोगवेनयन्त्या वृत्तावदाविंशप्रभे तृतीयः ष्ट; ॥ ३ ॥ अथ चतुर्थः पदः । ~ ----- -- ---- ~ --- --- --- अथेदानी प्रतस्यामास्यानां तत्तस्कारादिकरमाम्वयनिमित्ताशौच।दिनिवत्य्थ॑शान्ति. करमच्यते-- १ ख, चक्रुरे ।२ ख. ग, देष हैवैते । [द ‡ @, ४ ष्टः पहादेवश्ाशचित्ैनयन्तीन्याख्यासमेतप्‌। २६५ नव्यां व्युष्टायां यज्ञोपवीत्यन्तरा प्रामर स्मन चाभियुपसपाधाय संपरिस्तीयोपरेणानिं लोहितं चमाऽऽनडुहं पाचीनग्रीवमृत्तरलोमाऽऽस्तीयं तदध तसमारिनो ज्ञातीन।रोपयत्यारोहतेति ॥ १ ॥ नवम्यामित्यादिना यथ्मेत(१) तेदुनुष्ठानक्रमादूत्र॒सभ।म्ननक्रमाज्च टठोष्टचिते; पश्वद्रक्तव्यं मवति | तयोपरिलोष्टवितेः पालिकत्वात्परभते काचित्कत्वा च तद्‌म।वविष- यामिघ्रायः प्रगुक्तः । भ्र शान्तिकर्मोच्थते । तस्मानैतावत। शान्तिकर्मोत्रकाठमेव- टोष्टमितिः कटरयिततया पाटक्रमस्यानुष्ठनक्रमन्यमिचरितेत्वात्‌ | नवम्थां रजाँ गतायां प्राते दृशमेऽहन्येतत्कम । तत्र सेभारानुपकर्पयते-व।रणे सुक्‌ चवं च वारणान्परिषान्‌ कुशमयं बर्हिः पणमयभिष्मं॑लोहितं चम ऽऽनड्हं नवं च पिर।ज्ञनं चादमानं चान. डवाहं च शभीशालां च ऊुशतैरुणकानि च दभेस्तम्भं चाञ्नं च यवाश्वेति | ( बोर प° १-२१-१) यत्तोपवीतवचनभस्य कर्भणः प्रतार्थत्वामावरूयापनार्थम्‌ । तेनेदम- मात्थपेस्कराय भतिवेदितव्यम्‌ । तेतश्धािप्त।ध।पेति न श्चावाभ्नेव। न त्वोप" नदः | न चानन्यप्त।ध।रणतया सर्वामात्यप्त।१।रणकरमण्यनुपवोज्यत्वात्तस्म।@।1केक एवात्राभ्निः । तदा ऽऽह बोषःयनः--अयान्तरेण मामं च इमश्चानं च तदृदृधा निपतत. मावाय कुशमयं बर्हिस्तीत्वा वारणान्परिधीन्परिष।य पर्णमयमिध्ममम्यञ्य स्वाहक।रे णाम्वाषायापेतदरोहितं चर्माऽऽनड़द्‌ं जघनेनाभ्नि प्राचीनम्रवमुत्तरटीमोप्तृणाति । तदारो्हात यावन्तोऽस्य ज्ञातयो मवन्ति-अ।रोहत।ऽऽयुनेरप्ं गृणान(० जीवे व त्यन्त; । अष्वयूरित्यनुवाद्प्तामन्‌ त्वजनिद्तस्याप्यङनितयेन शोधरनावत्वावि* शेषात्‌ ॥ १ ॥ अयेताननुपूषान्‌ [ भ ]कस्पयति--यथाहानिति ॥ २॥ करपयेषामित्यन्तः । एताज्जातीनानुपर्वतेनावुपूमाणः) कु्यंन्मन्त्रवणानू यथा$. हनित्येतयाऽमल्यानां द्धकमेण मरणं याचमानस्तन्भुखेनैताननुपूवमारेणः कल्पयेदि- त्ययैः ॥ २ ॥ तिखोमकृताया वारुण्या सचा द्रे चतुगधतेन जहोति- न हि ते अभ्रं इति॥ ३॥ वर्णी वरुणवृकलोत्पन्ना । तया प्रतिकोमङ्ृता मृतो बिङाऽग्रतेद्ण्डेत्येवं हता ५ १ख. ग, * रोय । १1 २६६ सत्याषाढबिरवितं श्रीतसूत्रमू--. [२८ भरने तया चतुगहीताम्यामेता आहुतीजैहुयात्‌ । सुवग्रहणं सुवश्च वारणः प्रतिढोमङृत ष्यते | न हि ते अग्ने गौरिव स्वाहा अप नः शोश्ुचदधं० सत्ये स्वाहा इति द्व आहुती जुहोतीत्यथेः ॥ ३ ॥ दश्च च घवराहुतीरप मः शोशुचदघमिति ॥ ४ ॥ अत्र प्रतिलोमङ्ृतयेत्युभयं छि्ग[ वि ]परिणामेन योजयितव्यम्‌ । तेन छवलक्षण. मुक्तं मवति । अपनः शोद्ुचदधमि (तै >आ०४-१ ०) त्यनुवाकोऽपि ग्रहणम्‌ (आद्यः) । द्वादश सवाहुतीः ( बो ° प° १-२१-६ ) इति बौधायनः ॥ ४ ॥ हत्वा हृत्वा पाञ्यां संपातमवनयति ॥ ५॥ संषातशब्देन हुतद्रन्यशेष उच्यते । स लिह सवास्वाहुतिषु ग्राह्यः ॥ ९ ॥ तन्नोभय प्रहरति येन जुहोति ॥ ६ ॥ ` उमथ खव चेत्यथेः । तदु मयमत्रा्नो प्रहरेत्‌ ॥ १ ॥ उत्तरेणाधिं खोटितोऽनद्बान्धाङ्पुखोऽवसि्थितो भवति ॥ ७ ॥ नवः स्थापनीय इत्यथः ॥ ७ ॥ तं ज्नातयोऽन्वारभन्तेऽनङ़ाहमन्वारभामह शते ॥ ८ ॥ प्पारणौ भवेत्यन्तः | न क्रमनियमोऽपरि न च धृन्वनेऽन्वार्भ्मण इति नियमोऽत्र वतैते । त्थ राजगव्यन्वारम्मणमत्रविपयत्वाच्च पुन्वनादिमभिव्पाहारतामथ्यौत्‌॥ <॥ भाश्वो गच्छन्तीमे जीवा इति ॥ ९॥ भतरं दधाना इति मन्त्रान्तः । ज्ञातय इति विशेषः । अत्रापि न कमनियमः | जघन्यो बेतसश्चाखयां चावकाभिश्च पदानि सं. छोभयन्नेति मृत्य); पदमिति ॥ १० ॥ यज्ञियास इति मन्व्रान्तः । जघन्यः स्वै(वेषा)पश्च द्रतोऽमात्यः । मृत्योः पदयो. पयन्त(१)§त्यनया स्वस्य परेषां च जघनानि सेटोमयन्पमृहुननवरासना(ना)रे- हयनाच्छेत्‌ ॥ १० ॥ अथयेभ्योऽध्वयुैक्षिणतोऽइमानं परिभ दधातीमं जंवेभ्यः परिधि दधामीति। ११॥ + _ _ - . _-- --भम्यिश्सक् ९ ख. “यव । "र ४ पटः] महदेवशाच्िकृतवेजयन्तीञ्याख्य समेतम्‌ । २६७ पवैतेनेति मन्तरान्तः | एभ्योऽमाव्येम्यः एषां जीवनाय दक्षिणतोऽ्चि भ्रतिष्ठित मदमाने परिधितया निदध्यात्‌ । व्यवधानतया स्थापयेत्‌ । स तु सृ्युमात्रनिरोधाये त्वात्परिषिमैवति ॥ ११ ॥ स्रीणामञ्ञङिषु संपातानवनयतीमा नारीरेति ॥ १२॥ योनिमग्र इति मन््रान्तः । ज्लीणामित्यत्रामात्यानां मायां गृह्यन्ते । प्रतिपल्यः) न तु विधवा । मन््रहिङ्गात्‌ ॥ १२ ॥ तैमेखाने विमृञ्य॑न्ते ॥ १३ ॥ ता नायै इति शेषः ॥ १३ ॥ यदाञ्जनं तरैकङकदमिति तरकडदे नाज्ञनेनां ञ्जते ॥ १४॥ धिककु टूटपरवतस्तत्र मवमाज्ञनं त्रैककुदं तेन पवैऽमात्याः घे स्वे चक्षुषी अञ्गरन्‌ ॥ १४॥ यादि त्रैककुदं नाधिगच्छेेनैव केन चाऽ्जनेना- ज्ञीरन्‌ ( ख० ११) ॥ १५॥ नािगच्छेन्न ठमेरननिते)त्यथैः ( ख० ११) ॥ १९॥ पृथिव्यापोषधीस्तम्बे प्रतिष्ठापयति यथा त्वमिति | १६ ॥ वेषा श्सीत्यन्तः । स ओषिप्तम्न उत्सृजति प्रतिरोमो य. वर्षते, अवधार्यते तमेतयचौ वर्ैनालुगुणं प्रतिरोपयदित्य्थः । अध्वयु्ृत्यं चैतदेकवचननिदेशा।देवमिम उद्धिन्दन्तु ( तै० आ० ४-९ ) इति मन्त्रटिङ्गच ॥ १६ ॥ # प्रत्येत्य ग्रहालु्तरपूर्वदेशेऽगारस्याशरिुपसमा- धाय संपरिस्तीयाचुखोमशतया वार (र) ण्या छचा द्रे चतुगहीते लुरोत्यानन्दाय प्रमोदा येति ॥ १७॥ | ह्ादशाऽऽहुतीरिति वैखानः । अत्र।पि छोकिक एवाभि; पएृवैवत्‌ । सुवश्चानुोम - कृतो वारुण इष्यते | ग्रहणो मत्रोभयं प्रहरणमाह-- # यथातवमित्यस्यागे च प्रलेतयेदयस्य प्राक्‌ “ ऽदभिनतस्योषपे ' इति पन्थः कखरह्कयो पुस्तश्यौवंतैते । | १, “गृजन्ते! २ ख, "नाटके । २६८ सत्याषादेविरचितं भोतसूत्रमू- [ २८ प्रभे- कि अत्रोभयं प्रहरति येन जुहोति ॥ १८॥ अत्रोमयं प्रहरतीति । येन जुहोति चुवस्यापि परम्परया होमस्राधनत्वायेन होतीति करणते।पपत्तिः ॥ १८ ॥ अजमेतदहः पचति यवौदनं च ॥ १९॥ एतदहः श्ान्तिकर्मदिवते पां्भोजना्थै ततश्चामात्यानां प्रातराश्चायंमेव | कटौ मांसाशनभ्रतितेध।यवोद्नमेव श्रेय इत्यथैः ॥ १९ ॥ अजोऽसीतित्यजस्य प्राश्नन्ति ॥ २०॥ देषा ५सीत्यन्तः ॥ २० ॥ यवोऽसीति यवौदनं च ॥ २१ ॥ ्ाशचन्तीति शेषः । द्वेषा ५सीत्यन्तः । यवौदनस्य दानेन प्रातर्‌ाश्नियमं उत्यते । कं इ प्रातराशाथमेव प्रपञ्चितः सूत्रकारेण ॥ २१॥ अत्राऽऽसन्दीस्तस्पानित्यधिरोहयन्ति ॥ २२॥ अत्रेतदस्मिन्काठे दश्ाहकम॑पमाघमित्यथः । आप्नन्दी, आप्तनाथां खट । तखाः शयना्था एतेनादुरव्य्ञानानां सर्वषां निवृत्तः प्रद्रिता ॥ २२ ॥ नापितकर्माणि च कारयन्ते ॥ २३॥ नाितकर्माणीति बहुवचने केशद्मश्चलोमनखात्मकविषयात्मकनबहुत्वकमैत्वाहरो. ध्यम्‌ । यथाऽऽह बौषायनः-- दशमेऽहीनं संप्रति खानं अम।हहि्वेत्‌ | तश्च त्यज्यानि वास्ति केशशदमश्रूनखानि च इति ॥ २२ ॥ एष प्रथमोऽकंकारः ॥ २३॥ एषोऽनन्तरोक्तोऽञ्जनादिवपनन्तोऽटंकारः प्रेतका येविनिमुक्त्यत्तरकाटिकानां मण्ड. नानां प्रथमो वेदितन्यः । ततशवास्मि्हनि कर्तव्यं केशन्परकीयै पंसूनोपयेत्यादि कमे प्रागेव शान्तिकमेणः कार्यम्‌ | न तृष्वैमिति ख्यापितो मवति ॥ २६ ॥ सोऽयमेवं बिहितमे(ए) वानाहितान्ेः पात्रचये- काव्यम्‌ ॥ २४ ॥ ठ सोऽयं पितृमेष एवं विहित एव॒ मवति | अनाहितम्ननान्यथा | ङु पाश्रचय इष्टकाश्वानाहितश्चेने मवति । न तु नुहादिपात्ममावादेव पा्रचथोऽस्य मवति । न च प्रत्राणामेतदयेमृत्पत्तिः । प्रसक्ित्वत्परतिमेषो निवायत इत्य्थवान्मवति । प्रतिरेषो, र ४ पट्टः] महादेवश्चाचिङृतैजयन्तीनव्याख्यासमेतपू । २६९ ~~, पयुक्तपंस्कारत्वात्‌ । पात्रचयन्य न चानाहिताशिविषयेऽनुपयुक्तानां जुहु दान।मस्तीति प्रतिपत्तिः, तस्माज्जुहादिस्थानीयद्रम्यान्तस्थापने सति चथनप्रसक्तं निवतंथितुमये पाश्रचयनप्रतिषेष उच्यत(इति) द्षटन्यम्‌ । तथाऽनिहोत्रहवण्याद्यमावात्पुनदंहनामाव इत्युक्तम्‌ ॥ २४ ॥ ओपासनेनानाहिताभ्रिं दहन्ति ॥ २५ ॥ इहं ¢ टृष्ानां कमणां कुयात््ायश्चित्तस्ते पुरा । माविप्रवृत्तशेषे च पूवेपक्षनयं तथा ॥ , कर्ममध्ये स्ते त्मिन्दविंहोमादि ट्प्य । - गआमान्तरण्तौ तत्र समासेप्य मृतो यदि ॥ विच्छिन्नाभेश्च विधुर प्निशवोत्पा्य स्वयोनितः । अप्रजाते दहेत्कक्षं पुरुषाङकृतिमेव वा ॥ इति । ्रेतोमाद्येत्यादि समानम्‌ । गा्हपत्यादीनां सरवैपामञ्नीन(नौ)पद्धावः प्रवक्ष्यते विधिः विधुराभनिनिष्पन्नाचेति तमङ्कारा्वहर्निवाय तस्य प्श्च्परितमन्त्रेण सेवेय पुनस्तत्रैव ष्णी सेवेश्य सकृदेव परेयुवा4समिति सखुवाहुति जुहोति अभ्यनेकामावात्‌ | यस्य त्वनेकमायेतयोपाप्तनानेकत्वं तस्य प्रत्यभि मवत्येव होमः । तत मुख्यान्नौ मन्त्रवतो सवाहुतीरन्यतर तृष्णीमिति विवेकः । दक्षिणतोऽतनेः परिशचिते केशदमशचुवपनादिषमा- नताऽ्नौपाप्ननवतम्‌ ॥ २९ ॥ निमन्ये(न्थ्ये)न पत्मौम्‌ ॥ २६॥ निमैयिते[ना]रभ[ ना] दहन्तीति विशेषः ।.स॒ तु .टोकिकारणीम्यां निर्मथ्यते । पतनी प्ाणिग्रहणपषस्छृता ल्ली कथ्यते । पत्युर्नो यज्ञपतयोग इति श्रतेः । पाणि्रहणप्ं्कारा" नन्तरं परन्यावहन्तीति व्यपदेशाच्च । तेनायं, विधिराहिताभनिरनाहिताभेरपि मायायां समानः । तत्र जीवत्यै(न्त्य) विशेषो वक्ष्यते । यथा पत्यरद्क्ये({)विवाह आहवनीया- दिमि्हनमनाहिताभनिषल्यस्त्वौपा पतनेन विवाहापंमवे निरमनथ्येनेति। ग्रामान्तरे ताया; पल्न्याः प्रायश न हि तेमवेत्‌ । यत्राञ्चयस्ततोऽन्यस्िन्मामे तस्याः, इति निर्मन्थ्येन दाहः प्रत्येतन्यः ॥ २६ ॥ उत्तपनेनेतरान्‌ ॥ २७ ॥ ॥ ५ दहतीति शेषः| उत्तपनो नामाधस्तात्मिध्यमानासेररचिषा नितेप्यमाने पात्रे तुषादि. ्रतेपायोऽप्निः । इतरशब्देनात्र कन्या[म |अनुपनीतानां परेतवदहनं स्मयैते-उत्तपनीय- येके स्मामनन्ति ( २-४-११ ) इति ॥ २७ ॥ २७० ` सत्याषादविरचितं श्रोतसूत्म्‌- [२८ प्रभे- यथा शालान्तरोक्तं कर्मतारतम्यानुरूपां पैतृमेधिककर्मतारतम्यव्यवरथामाह-- अथैकेषां ङुम्भान्तं निधानमनादिताप्रेखियाश क 1 ~ {9 १ निवपनान्तं हविर्याजिनः पुनदे हनान्तं सोपया. जिनश्वयनान्तमाभ्नेचित ईति ॥ २८ ॥ अथेकेषामिति वाजप्तनेयित्राह्मणमतानुवादप्रदशं नाथैः । अनाहिता्चेगृहमेषिनस्ता. वत्कुम्भान्तनिधानमेव पैतमेधिकं मवति । अस्थिकुम्भनिधानोन्तमिति यावत्‌ । एवम- नाहिताञ्चराहितानेश्च पत्नीमूतायाश्च क्ियाश्च । न तु त॑स्या विकरमेव निवपनं कायै. मिति, निवपमकाययादित्यथैः | निवपनान्ते हवि््नयाजिन इति । सोमयाञ्याहिताभ्न- गृह्यते तस्य निवपनान्तं कार्यमिति कमौमावेऽपि निवपना्तं नियम्यते पुनर्दहनदो- चयने च निर्वर्तते । न बु ्वैषामाहिताभ्नीनाम विश्लेषण । पुनर्दहनान्तं लोष्टननित्यन्तं बा पेतूमेधिकं मवति । तश्च निवपनान्तं सरति कामे समुर्चीयते, गस॒ति च न मवतीति दरतः । सोमयाजिन इति चानम्निचिद्ृकचते । अ विशेषात्तस्य टोष्टचित्यन्तमिति पक्ता. न्तरव्यावृत्त्यथेः । वचनं तेन निवपनस्य काममावामावानुविधायानुभवौ अभ्निचिच्छब्देन महाभ्निचयनं कोठकचयने व। गृक्चतेऽविरे षात्‌ । तस्य टो ष्टचित्यन्तमेव मवति | न वु एनदेहनान्तमिति पक्षान्तरग्याब्त्त्यथेमेवेदं गृह्यते । अत्र केचनमपि निवपनन्तमनियतं कामानुारात्‌ ॥ २८ ॥ अधान्यान्विरेषानाह -- नासंनय्यतापाभिक्नाम्‌ | २९ ॥ यागार्थं सानाय्यमुत्पाद्यन्यजमानो यदि सोमयाजी सेनयत इति । तव्यतिरि. कोऽपेनयतः | बहुवचनमनाहितागन्यादीनाभुपसग्रहाथंम्‌ । ईइतरथाऽऽहिताभनिमश्नवा, च्यत।मावात्ततश्च संनय्य( य )थजमानन्यतिरिक्तानां पितृमेधमानां यथोक्ता मत्रा वरुण्यामिक्षोत्पा्चत एवापंनयत्यागिक्ञा न विदयते तस्य संनयद्व्यपदेश्ायोग्यत्वायनम्‌* नस्यैव हि सेनयव्यपदेशो दृश्यते | न तु पल्या अपि ॥ २९ ॥ उत्सर्गो राजगव्या अपञ्चुवन्धयाजिनः ॥ ३० ॥ पशुबन्धेन येन केनविदिषटवाग्प पडबन्धयानी तव्धतिरिक्तोऽपशुबन्धयानि(जौ) [ तस्य ] । अत्रापि पराबन्धेज्याराहिततया नाहिताञ्चीनामप्युपग्रहः । तेषां राज- गव्या उत्गंपक्ष एव कायैः | न तु पज्ञपनपक्ष इति पक्लान्तरल्यावृत्यर्थ॑वच. नमत्र ॥ ६० ॥ १ ख, “न्तं विधाः) > क. ^ति विज्ञायते ना“ । [# 0 ¢ षेः] महादेवशाद्धिकृतयैनयन्तौन्पाख्यासमेतम्‌ । २७१ ज्ियाथ ॥३१॥ + ^~ + ^~ ९ ^~ केचिल्ज्ियाश्चापीति पन्ति । तत्तु विस्पष्टयेमिति द्रष्टव्यम्‌ ॥ ३१ ॥ दहनकस्पेन कट्पेरन्नुपेतान्कन्पाथ ॥ ३२ ॥ दहनकल्पः प्रेतोऽमात्याचयुक्तः पतृमेषिकेः कल्ेरज्नित्यन्तर्मावितण्यर्थः । अनुकृतो पनयनपस्कार।: पुमांपरः । कन्यास्त्वकृतपाणिग्रहणाः, तानुमयान्‌ पितूमेषेन विचि. नाऽनुकरपयेयुः | तं जवेनेन गार्हपत्य मित्यादि हविर्ज्ञनिवपनान्ते वेतुमेधिकं कमं न मवति । न तु तच्छरीरमपि जातक्मादिपृपयुक्तमतस्तत्रापि निवपनान्तं कार्यम्‌ | नैतदेवम्‌ ¦ न हि जातकर्मादिषु शरीरस्योपयोगः । शरीरस्य कमोङ्गत्वामावात्‌ । कथं तहिं शरीरे जनतकमौदीन।मुपयोगः । शरीरपंस्कार्वात्तेषां शरीराज्ग. त्वमेव । नम्वेवं धिवाहोपनयनयोरपि शरीरसैस्कारत्वात्कथं तत उर्व पेतृमोधिकपरवृत्तिरिति चेत्‌-- पत्यम्‌ । प्रवेशहाम।दिअ्यनुवचनदेस्तु न शरीरपस्कारता । अतस्तत्र शरी. रस्थ कम्‌ ककत।ऽपत्येव । अते एव॒विवाहोपनयनादिकमेगां स्वाविकारता | जातकमा- दीनां तु प्रामिकारतेति क्छ्िः । तस्मादुक्तमलुपेतानां कन्यानां च न पितुमेष इति ॥ ३२ ॥ अन्वयमनुपेतानां कन्यानां च न भवतीति कः पनरनुपेतानां कन्यानां च कृभ्य^ विभिरित्यत जह-- £ न, पुनदे हनमन्तरेणे दहेयुः ॥ ३३ ॥ ततरास्म। स्वमधिजातोऽस्ययं ° सुवर्गाय छोकाय स्वाहा ९ तै अ।° ४-४) इत्यनेन पुनरदहनमन्त्रेण दृहनमातरं काधेित्यथैः | तत्र चाऽऽह बौधायनः--यथ) एतन्न प्राकूचौदा्ममीता नां दहनं विद्यते नानुपनीतानां कन्यानां वा पितृमेध इत्युक्तम्‌ । कथमु खल्वेषामुक्तः तस्करो विधत इति । अ्तमापशरीरणां ममौणां ज्लवणमित्येके । गर्भल्वणे--इथ वा अभिर्ानरोऽप्यामेवेनं जुहोति, इति ब्रह्मणम्‌ । मूमो निहत्य सवैटोऽवगाहेत सयः शौचम्‌ । अदन्तनातानां निखननं प्रणवेन व। दन्तनातानां व्याहतिविधानेन ब। । तस्य कः कमण उपृक्रमो भवति | निमेन्ध्ये कुयाननिमेन्ध्येन कुमाराणां दहेयुरितयुकंतत्वात्‌ । अथ प्राम्येणाठेकारेणाटंृत्य स्मशाने निहत्य प्रेतं तत्रैव निषादाख्यातं चितायामृषकेरनम्‌ । अपरेण वितामञ्चिमूपकमाषाय सेपरिस्ती- याऽऽभ्यं विदाप्योत्पूय सकलषं निषटप्य॒ुमूञ्य पथमयेन सवेण मध्येन पटाशपर्णेन वा ‹ तत्सविदुवेरण्यम्‌ ' इत्यनुदत्थेकादृशङृत्वो गृह।ति--' प्रम।१तये स्वाहा इति २७१ संत्याषादविरवितं श्रौतसूत्र [ २८ परभै प्रयमामाहुतिं जुहोति श्रेहायाऽमुष्म यमाय वैवस्वताय स्वाहा ' इति द्वितीयाम्‌ । (दश्च वै पशोः प्राणा मलिकाद्शे। यावानेव पद्ास्तत्सपं जुहोति › इति ब्राह्मणम्‌ | पणेमय- सुवं प्रतस्योपरषटान्निषाय मूरिति मनप्ता ध्यायज्ुपोषेत्‌ । मुव इत्युपस्थानं सुवरित्यवगा. हयप्मु निमञ्ज्येन्मञ्ज्योत्तीयोऽऽचमभ्धेकमुद्काज्ञटि ददाति । न चास्यात उध्वशस्मश्चानं कदुमाद्रियेत नोदकक्रिया वा अयुमदिवप त्रीन्‌ पञ्च सप ब्राह्मगान्भोजयेदेकमपि वा । मवत्यमेवां मृहफरेः प्रदानमन्र हिरण्येन वा प्रदानमात्रं स्वेषु होतृपरेषु स्वास्यानेषु कुयौत्‌-अमृष्मा उपतिष्ठा तिति ( बौ° प° ३-६-९) इति ॥ ६६ ॥ द्धिपाश्वम्‌ ॥ ३४ ॥ किया इति पितूमेधयोग्या गृहमेविनी(घी)या ग्यते । एवमिति संनिहितोऽ्निकटप इहातिदिश्यते । तस्यास्तु केशावपनं नेष्यते । अग्न्याधेयादावपि प्रतिषेधात्‌ । आह चान्न बोषायनः-^न सीणां केशावपनं विद्यते" इति | तथ। पत्युपानिपतनादिवरासतनान्तम“ सिमव्युद्स्तम्‌ । समानमन्यत्‌ । जीवपतम्या अपरि मरणे सुवाहुययै सवश्वोत्प।य । आहवनीयादृश्निमिद्‌ह्ययारवेशन। दिस्चाऽऽ(वा) इत्यादिभिश्च स्युरुटपराजीश्च भवन्त्येव चरुश्रपणं दक्तिणाञचौ । आहिताभ्निवत्तथा द्‌।रुनिति कल्पनमुपो१ण च। हिता मिवद्न्यत्सवे" मने।हिता्निवदिति द्रष्टव्यम्‌ ; यत्तौ पासनेन दहते निभन्ध्येन वा न तनन केशवपनपत्युपतापनिपतन।दिविजितं सवै. मनाहिता्िषत्‌ ॥ ३४ ॥ ईछिंङ्कवबपनवनजेभित्येक इत्येके ॥ १२ ॥ ३५ ॥ इति सत्याषादाहिरण्यकेङिश्रौतसूत्रे(पितृमेषापरपयाये) शष्टाविश्चपरश्ने चतुय; पटलः । मन्यन्ते । तत्र पुंटिज्गमन्ताः-सुवणं £हस्तादित्याद्यः पश्च | अजो माग इति ¶डा* = = „१ * ५ = > ति 2 रौ ल ते येऽनुवाके । तृतीये ठ्‌, इदं त एकं यौ तेऽधानो इति मन्त्र । चदु यत्ते कृष्णः शकुन इति प्वेद्चनस्तनुव उत्तिष्ठ प्रेहीति वरयो मन्त्राः । धष अपेत वतेति स्मश्चानमार्जनभन्त्रः | इत्येते द्वावृशमन्त्रा वजेनीयाः | अनुक्रान्त।स्त्वेते बौधायनेन तन्मन्रयुक्तास्तु क्रिया. सतृष्ण क्रियनते । अस्सिन्ूतरे शवाभिषानतयुटिज्गोपपत्तिरिति मावः । वपनवजेनवचनाछ्लोमनखव।पनमप्वसमिन्पके न मवति । अत्रैक इत्थम्याप्तः प्रश्न. समाप्त्यथैः ॥ १२॥ ६५ ॥ १ क. दग पुनदैहनव्‌* । , „^ { ष्टः ] मषदेवशािषृतवेजयन्तीव्पाखयासमेतपू्‌ । २७३ इति पत्याप्रादहिरण्यकेशिषमेसूत्म्यारुयायां महदेगशालिङृतायां प्रयोगवेजयन्त्यामष्टविंशपर्े चतुथः पटलः ॥ ४ ॥ सपाप्तोऽष्र्बि्रः प्रश्नः ॥ अभैकोनभ्रिश्षः प्रश्नः | तन्नं प्रथमः प्टरः। ~~ ~ -----~-~ ~ ~~~ अथ लोष्टचितिरुच्थते । सा तु स्वमते पुनर्दहनेन विकरप्यते पवैष्वाहिताभ्निषु | परमते त्वभ्निचित्सु व्यवतिषठतेत्युक्तम्‌ । ततर विषिमाह-- दिष्टगमनाद्युकष्वहःस्वहोरात्रारषमास[माष]तषु सं. बत््रे बा निदधाति ॥ १॥ दिष्टचष्देन परलोक उच्यते । तं गच्छत्५सिन्निति दिष्टगमनं मरणद्धिष्ठः । एतच्च दहनदिवसाभिप्रायम्‌ । प्रायशो मरणदिवप्त एव दहनस्य निद्(कुतेरेवं निदेशः । यस्य तु मरणदिवप्तादन्ध्मिन्दिवपे दहनं तस्थ दहनदिवस्ताद्‌।रभ्य दिवपप्यानभिल्य्ः। भन्ये तु दृशममहो दिष्टगमनमित्याचक्षते । तन्मन्दम्‌ । वृद्ध्यवहारे तदवाचित्वभसि, द्धयभावात्‌। यथोक्ता प्रपिद्धत्वाच । न च।ऽऽशौ चायुदत्तावन्नादि वा न विरोषः(४) | दातुर्दोाभावात्‌ । प्रतिग्रहीतुसतु सवेत्र(द्‌) दोषात्‌ । नम्नपरच्छाद्ननवश्राद्धदिवदुपपतेश्च | तश्माहनदिवप् एवात्र पूवो विः । तस्मदुयुक्षवहःस्िति तृतीयादिनवनान्तानां चतुणीमयुमदिवपतानामन्यतमेऽहनीत्यथेः । भपेमाप्ता दिक्षु तु न दशमेऽहनि शानत, कर्म॒॑कितु रोष्टवित्यन्त एवेत्युक्तम्‌ । निद्‌षतीत्यस्थितंचयनस्यञे निधानमुच्यते | तन्न॒ निवपन।मावपक्षे यस्िन्नहन्युपक्रमस्ततोऽपरे्युररिनिषानपूविका लेष्टा्ति. समाधिः । दहनपद्धवे तु यसिमन्नहनि दहनप्तमािस्ततस्तृतीयेऽहनि चथनसम।धिरिति विवेकः । एवे चयनात्तदद्ितीयेऽहनि संचय + धवनामावश्च । तेतर पश्चमेऽस्थ्नां निधानम्‌ । स्षमदिव्ादि९ तु कारेषु धवनद्धवेऽपि पेमवत्यस्थ्नां निषानमित्यनुपषेयम्‌ ॥ १ ॥ अभङ्गति याथाकामी या माघ्याः पौशमास्याः फारगुन्याेञया वैश्चाख्या नेद्‌ाध्या बोपरिषद्‌- मावास्या तस्यम्‌ ॥<॥ तस्यां निद्धातीत्यन्वयः। जपरत्ताते दष्टगमने माघादीनां ष्ण्माप्तानामन्यतमम्यानतद. - शाहं संचयनाक्तक।छकं स्यात्त्रान्धनां १।न, न द दहनद१।द्‌९६ हः तिवत्य। दिका ष । तत्र तद्वा इति ब्रप्मत मव ज्य्य५द्योः पोभमाह्वोः; स।न१।न्वनद५ः | दन्‌ ४५ । | २७४ सत्यांषाढरि रचितं भ्रोतसूरम्‌- [ ९६ प्रभे तयोरभयोरत्र परग्रहः । याऽमावा -या तेस्यां निद्षातीत्यनेन तः दमावस्यातबन्षि यज्नाीयमहेिवक्षितम्‌ । यथोपोषिताम भ पर्थु कायै इतरि तथा चयनदिः पूरवः कतेन तेमारनिषानं प्रति परि( हरि ष्यत ।चायैः--तदहरमावास्यायां ` दधाति [ इति ] बौधायनः । चयनदिवसात्पद्युः कः व्यां इमश्चानयात्रा प्रत्याह -ते तया प्रयुयेद्हः परस्तान्न पश्चाच्चन्द्रमपं॑पदयेर्यु ति । तस्मादुपरज्ञातमरणदिवे तस्य यथोक्तानां षण्णाममावास्यानाभन्यतमस्थां यजनी. ऽहन्यस्ध्नां निधाने चयने चरिः सिद्धम्‌ । तत उर्व शान्तिकर्मेति च ॥ २॥ । अयुजो युजो वाऽ {राद्‌।योत्तरतो छोष्टनवरुल्य दक्षिणा निैरन्ति *थङायौनिष्टकार्थान्वा ॥३॥ अभिरन्दो दारुमयसनित्रवाची उत्तरतो दहनदेशस्याभिमिलेःशबुत्लायामास्य। जननेदेशात्‌ । दक्षिणा निदहेरन्ति । कि प्रयोमनमेषां दोष्टानामित्यजाऽऽह--स्थडा, निति । स्यद्यपै दहनस्यटस्य च उनानुगुणमत्रा[ प्र ]किप्त्ययेन्‌ । यथा वक्षयति-- रमशानस्य मात्रा व्धङ्कटं अयद्धङमिः दि । ते तदेतष्ठो््खनन।दि क भ चयनमेव स्यं पक्ष उपयोगः । तत्रेक रोष्टन्तरं ष।र््रह्यम्‌ । इष्टकार्थपक्े दु स्थटार्थं लोष्टन्तर- १।२हः । पकदवमेऽपि खननदेशस्य 1 मध्येऽपि टोष्टा स्थाप्यैव ता पुरवदयुरव क्रियते | तत्र यवनपके तत्समाशवि्तत्परस्मिनेह नि, इति वेदितभ्यम्‌ । अभि प |दितोऽनुक्रमणं तु धवनामावपक्ताभिप्रायम्‌ । एतदुततः तर प्रदृश यिष्यामः ॥ ६ ॥ पुरस्तादेव इमञाना पतनादोषधीसुद्ध(रयान्ति पाट . पृश्चिपणीकणिकार तजवृ्तकण्टूकतिखकविभीत्‌" काकेरण्दष्टध्यप्डा अन्याश्च क्षीरिणीरयुत्ख. याः॥ ४॥ परप्तदिव दोश्लननत्पू्ैमेव द उनदेशात्‌ पराठाद्योषधीरुदधारपः मात्या; । ओप- धिशब्दस्य च्छतिन्यायेन उक्ता द्वष्टव्या । अ1दितश्च बहुक। :उयवानादहनदेशच पाठादिभिरौहणे प्ति तदुद्धरणं वेदिः भ्यम्‌ । आपततनकालिकि तु चयने पाठादिप्रोहणा. मवेऽ्यटोपानन करियते | ४ ॥ अपरि ईमशाना तनं [ वि [मिभीते पश्च पञ भक्रमान्सर्ेतः ॥ ' ॥ पारेतो विमिमीते । तथा च पश्क्रमततमितं समचतुरश्रं छोष्टवितरयतनं मवति | ^ ` १ षः] मदहादेवशाचिकृषवैजयन्ती 'यारुयासमेतम्‌ । २७५ क्रमो द्विपद्गिपदो वेत्युक्तं इचु । तः छकातेख्यासु च तारतम्य कक्ष्ये । तत्र यथाह तंबनःः प्रत्येतव्यः ॥ 4 ॥ षट्‌ पुरस्तादित्येके ॥ ६ ॥ पुरस्ताद्विस्ताः इत्यन्ये समामनन्ति । अघि न्पक्षे पश्च प्रक्रमाः पश्याद्धिस्तरः। पाशवमाजं चाऽऽ वेन तावदेवाक्षयार्थात्तिटोदकं घते ॥ १ ॥ माने परीतान इषटकोपधान इति । क्सयोगः ॥ ७॥ मानं मानं तदोक्तम्‌ । परीतानो रज्ज्वा उरिवेष्टनम्‌ । इतिदाब्दः प्रदर्शनार्थः । परिश्रयणादिरप्येःदेव परिवृणोति ॥ ७ ॥ । स्त्र पुरस्तादुपक्रमः ॥ ८ ॥ प्रस्य दक्षिण तोऽपवर्गः (भ° पि परि° :.-{ ) इति । सर्वत्र मानादिषु दिक्‌ संयोग एतेषु क ठ पुरस्तादुपक्रमः ॥ ८ ॥ ; सव्यं दक्षिणतोऽपवगेः। त्रिवृ 7 मोञ्ज्या। वाख. स्या वा रज्ज्वा प्रसव्यावृःया त्रिः भरसव्यं धरितत्यायुग्भिरुदङुम्भैः र ववोक्षितमवोक्षिचथा भणादुत्सर्पेत्‌ ॥ ९ ॥ मौज्ञीवचनम्‌ ।रविकल्पार्थानुवाद्‌ः । तत्च॒पदद्षिणमवेष्ट्च प्रपत्यं प्तम्येत्तदा ्रिषृता ज्या वाऽख्पज्या वा मवति । तया दा णपूव॑स्यां दि्यारभ्य त्रिः परस्त्य परिचिनोति । ततो यथा तत्र त्याजं ततः व परषयुः । एवमयुमिर्दकुम्भः स्ववो- कषितमवोलेत दहः देशम्‌ ॥ ९ ॥ अथ जन्तूतः रणं हरननिषेषाततद्विधिमाह-- र प्राणान(द)धि निवपे्यादि ९।णान(द)षि निवपे- <जीषतां ह ततमाणानापे निः पेत्‌ ॥ १० ॥ न कस्यचितपणिन उपथपनिवपनादि कुर्याज्जं वन्तोऽपि तस्य भत्रादयो भ्रियेरन्‌ । तस्मात्सरवैषामेव : न्तूनामुत्प्ारणं कायम्‌ ॥ १० ॥ पर्या तल्वे वा संभारानोप्य । ११॥ (ख० १)। खाति(री) घःन्यमानार्था | आवां परिशेषः | त्ये वेत्रादिमयम्‌ । सेमाराश्वरपभ* ति(ती)न्ुषयोकष्य : णद्रन्याणि यानि इमशानपः न्तं कर्तव्यानि स्वरूपेणोपयोग्यानि च॥ ११॥ (द १)। शराभूते पुना तदर्थमनन« २।९स्कृत्य तदमाव(- रयायां निद्शदि ॥ १२ ॥ ९७६ सर्पापादविरवितं भौरसूप्म्‌- [ २९ प्रभे तया शवोमुते करिष्यमाणब्राक्षण मोननायेतसि्ञहनि पदाना पदान्तं संस्कतैन्यम्‌ । पशोविंशसनादिकं त्रीहीणामवधातादिकं वाऽऽ कर्तग्यम्‌ | पाकस्तृत्तरेथुरेव । इतरथ।$* प्युषिततवप्र्कात्तद्हरिति वचनम्‌ । श्वोमृत॒ इति । श्वश्चयनदिवसप्रतिपाद्कत्वप्रक धनाम्‌ । अमावास्यायामिलय्रजञातविषयविहितकःछानुवाद्‌ इति पूरवोक्तप्वैकाडानपेत. याऽनन्तरपूवैदिनप्रदशेना्म्‌ । एवममावास्यायां संभारनिधानाद्यजनीयेऽहनि चयनं निवेदितभ्यम्‌ । न च विपर्ययः श क्यकल्पनः । सैमारनिधानपृवैकत्वनियमाचयनस्य । एतदभ्निदेनापराह क्रियते | अमत्यास््वेषस्िन्काठे वक्ष्यमाणमन्तरानुपारेण चयनस्थछ इष्टकाश्च कलयेयुः ॥ १२ ॥ एवं धवनामावपकते प्रयोग उक्तः | अथ घवमपके प्रयोगमाह--- अथ यदि पुनैविष्यन्तः स्युस्तदङ्गारं तस्यं बा मिन्वन्ति ॥ १३॥ यद्युपबन्धद्विकलिपकं वनं तत्रैतस्मिन्पकेऽगारात्तरपं वा म्रामाद्धहिः कलटयन्त्य- मास्याः। तखशव्देनाघ्र[न] शयनादिक्रिया कंतु पिष्णिय उच्यते । अथान्तरेण ग्रामं | च इमशाने चामरं वा विनिर्मितं कारितं मवति ( बौ° पि १-१७-२) इति बौधायनः । ततश्च धवनप३ प्रारभ्मदिवन एतदादीनि कमणि कत्वा समाप्ते षवनेऽ. परुः पूर्वोक्तानि कमणि काया । परारम्मदिवसश्च धवनदिनसंख्यानुपारेण चयन. दिवसादुर्वाकरपः(रप्यः) । ययैकाहधवनपते चयनदिवस्दर्वाकितेः पश्चमेऽहन्युपकम- स्तस्मात्परतस्तृतीयेऽहनि धवनसमाधिः | ततः परे छोष्टलननादि । ततः परे षयन मिति ग्यक्तानुकरन्ति एव कर्मक्ो बौधायनेनेत्यनुंषेयम्‌ ॥ १६ ॥ तस्य पूर्वार्ध मध्ये पथे वा पाशी मेथीं निध्नन्ति त्रिविषृकाम्‌ ॥ १४॥ मेधी गवादिबन्धनाथो स्थूणा । त्रिविषृका भरिशृक्घ। । तां निखातमृढां स्थ।पयन्स्य. भात्याः ॥ {४॥ . पुरस्तादेव भृरीरपन्नो ब्रह्मबन्धु संवादितो- पविश्चति ॥ १५॥ शृद्रोतपनन इत्युत्पज्ग्रहणं जास्यन्तरोपसंमहणारथम्‌ । ततशचा्रोस्वज्नस्य अरणं मवति । ब्रह्मबनधुयं(दि] विद्वसत्रैवणिक उच्यते । तयोरन्यतरो धवनारम्मात्पैमेव संवादितस्तमिहोपविशेत्‌ । वक्ष्यमागकममसवाद्‌।त्मकमवचो दित इत्यर्थः ॥ १५ ॥ १ अ. "द्रो ^ । १ षठः ] मदेवकातिद्तनवन्तीरपार्पासमेतभ्‌ । २७७ या ल्ली मुख्यतमा तामाह वसतिं मयां सद पृच्छति ॥ १६॥ या मृतश्चीणां मुख्या महिषी पुरूपा वा तामनन्तरोक्तां पुरुष एवं ब्रृथात्‌ । वसति मथा सह च्छति । [एच्छतिः] तत्राऽऽद्रा्थः। यथा नरं एच्छेन्न नक्षत्रमित्यादौ ॥१९॥ न ददूमीतीतरा मत्याह ॥ १७॥ इतरा प्ताक्ी। न ददामीति तं नूयात्‌ ॥ १७ ॥ एवं द्वितीये करोति ॥ १८ ॥ द्वितीय इत्युपक्रमदिव्तापेक्षय। । द्वितीयत्वामित्यमिप्रेतम्‌ । ततराप्येते प्रयुज्येत वचने कर्ये इत्यथैः ॥ १८ ॥ एकरात्राय ददामीति तृतीये ॥ १९ ॥ तृतीयेऽहनि तयेव तेन प्टकराश्राय द्दूमीति प्रतिन्ूयात्‌ । एतच्च वचनमा्नम्‌ । न तु तेन सह वापरः कार्यं श्वमेतेनाऽऽह ॥ १९ ॥ घवनप्े प्रतिवचनमुक्तम्‌ । अनेका घवनपलतेऽप्याह-- यावद्रा वा धविष्यन्तः स्यु;ः॥ २०॥ यावद्न्त्याहनि वा धवने बिकीषैयन्ति तां वा संख्यामिह ब्रूयात्‌ । त्रिरात्राब पश्चरात्रायेति | ताश्च सेखूय। वक्ष्यन्ते | अपि वा तिस्रो रात्रीरित्यादिना ॥ ६० ॥ एतस्यां वाचि मेध्यामूटे श्वरीराणि निदधाति ॥ २१॥ एतस्यां प्रतिवचनालिकायां वा प्रयुज्यमानायामध्वयुमेभ्यामृदेशे तस्यास्पीनि तृष्णी निदधाति ॥ २१ ॥ शतातृण्णं च कुम्भे त्रिविषुकं ॥ २२॥ शतातृण्णमधोमागे शतच्छिदरं कुर्म त्रिविषृके शृङ्धत्रयानतू( न्तरा )ढे निदधाति॥२२॥ तस्य विषं चर्मणा ङुओैः परिणद्धं भवाति ॥ २३ ॥ | तश्य [ बिं ] कुम्भस्य वर्मणा कुरैश्च परिवे्ैतं भवति । न तु संनिहितं मवति ॥ २६॥ तस्मिन्दधे वाजिनमिश्रमानयति वैश्वानरे दविः रिदं जुहोमीति ॥ २४ ॥ तसिन्कुम्मे वाजेन नाम दचितेपृषटस्योष्णस्य प्रयतो द्रवंशः। तस्िनू दषि तद्‌. स्थनामुपरि सेच्यते । बिमरत्पिन्वमान इति मन्त्रान्तः ॥ २४ ॥ १ ख. न. "या साविच्छती। २७८ सत्याषाढविरवितं श्रौतसू्रम्‌-- [ ९९ परभे- ` ‹ विक्षरन्तमभिमन्त्रयते-द्रप्सश्र[स्क]न्देम५ समुद्र मिति द्वाभ्याम्‌ 1 २५॥ भ्योमन्निति द्ितीयमन्तरान्वः । द्दरिरस्िषु वाजिनमिश्रं दवि विक्षरन्तकुम्भ. मित्यथैः ॥ २१ ॥ । चत्वारो व्रह्मचारिणोजन्ये दा ब्राह्मणां; प्रयता दक्षिणांन्केशपक्षानृद्रथ्य सव्यान्यञ्चस्य दक्तिणा. नृरूनाध्नानाअमोऽऽघ्नन्तः सिग्िरमिधृन्वन्तचिः प्रसभ्यं परियन्त्यजिर्नमेध्यनिनमे[ध्याजिनपे]घीति ॥ २६ ॥ | ब्रह्मचारिणो ऽप्रमावृत्ता ब्रतिनः | अन्ये वा ब्रह्मणाः | ब्राह्मणपुत्रा अन्ये वा| नित्यत्रह्मचारिण इत्यथैः | पितृमन्तोऽनुत्पादितुत्ा विवेक्िताः । चमौ ऽन्नन्तःइति कुम्मो- परिवे्तं चै गृष्यते । मेधि परियन्ति । अजिनमेधीत्यस्य त्रैः १।उबिप्रयोगार्थः | तत्र प्रथमे परिगमनपर्यायमन्तरः ॥ २६ ॥ एवमप्रात्याः ज्धियश्र ॥ २७॥ तरिः प्रसन्ये पारियन्तीत्यन्वयः | अत्रापि कानिषठप्रथमा अयेष्ठजघन्या इत्यादिनियमः प्रत्येतन्यः | २७ ॥ उत्तराभिः सिग्भिमन््रवर्ज पूर्वैव्परिक्रमणम्‌ ॥ २८ ॥ स्व्यानदधथ्येत्यदिपूषैवत्पिक्चरमवरजीमिति धून्वतश्वर्माहननं वनेयितवेत्यर्थः ॥२८॥ संपवदन्ति वीणाः शङ्गाज्नारीकान्तू(कांस्तु)णा. पणवान्नुत्यगीतवादित्राणीति ॥ २९ ॥ बीणाद्य्तद्विदधिवायमानाः संप्रवदेयुः । घनवकाठे युगपच्छब्दायेरन्‌ । नृत्यन्ति च नतेक्थ इति शेषः । तदनु नतैक्यश्चाुनृत्ययुः ( बौ < पि० {-१७-७ ) इति नोषायनः ॥ २९॥ भातमध्यंदिनेऽपराह्े [इत्येवं रात्रेखिर परपक्षस्य] तिकलो रात्रीः [ धुबन्ति ]॥ ३० ॥ चत्वारो ब्रह्मचारिण इत्याद्यक्तोऽयं तरिधिनेववा विभक्तः स्याद्(कतस्य)हनः परथममध्यमोत्तमेषु मगेषु क्रियत इत्यर्थः । एवं तिस्रो रात्री(जय)ज्ञिरात्राव ` १ख.ग. "णा द्‌*। २क. "णामुखान्के।! ३. ग, *नमोप्यजिनमोभ्यनिनमोयीति। ख. ग. रदूला नाकरीवूणवा । ^ #) क ~ १ षः] पहादेवशाचिरृरवैनयन्वी व्याख्यां संमेतप । ७९ (्म)प्येवं प्रथममध्यमो्मेषु नवमांरोषु॒ क्रियते | तथा वैफ़स्मिन्नहनि पटूङ्ृत्वः क्रियते | अपि वा तिलो रात्रीः संप्रवदन्ति (धुषन्ति) ॥ ३० ॥ पश्च सप्त॒ नवैकादश वाऽैमासं मासं वत्स रमु दके धुबन्त्यन्नं च यथाशक्ति देयं तथा द्रन्यागि ॥ २३१॥ तिलो रात्रीरित्यहोर।बक्षणा । एवं प्श्वप्तठनवैका दशः । अर्भेमाप्तमिति पश्चदशा- होरात्राः । मामिति त्रिशती:(१)। तिस्रो रात्रीरित्ययं विकल्पो दिष्टगमनादयुक्ष्वहः' चखित्यस्येव द्रष्टव्यः । पश्चप्पेत्वादयस्तव्धमाप्ादिविकल्पविष था; प्रत्येतभ्याः | अयं केटः सामथ्यौत्‌ पवत्सरनिधानपनते द्रष्टव्यः । अप्रज्ञातविषयत्वे संवत्तरषवनकल्पो न भवति । अपतंमवन्युदस्तत्वात्‌ । अन्नं च यथाशक्ति देयम्‌ । चकारा द्वनपक्च एवायं = विः | धवनदिवप्तेषु यथाशक्त्यन्नं देयं बह्मणैम्यः | तथ। द्रभ्याणि | तथा दष्ट ्रव्याणात्यापस्तम्बः | तथा दष्टं हिरण्यादीनि च द्रव्याणि .चवनदिवसेषु देयानि शक्त्यनुप्तारेण ॥ ६१ ॥ उत्तंमेऽहनि दरन्यत्याग इत्येके ॥ २२ ॥ उत्तमे धवनदिवप्त एव द्रव्यत्यागो षवनदिवपेषित्यन्ये समामनन्ति | धवना।माव. पके तत्त॒ एवाहन्यत्तेव देयमिति प्रदाैतम्‌ । एवं धवनपके प्रयोगारम्म उक्तः| ३२ ॥ अत उर्व पद्रवत्ताघारणप्रयोग उच्यते-- एतस्मिन्नेवापरो तुष्णीमुपचरितान्पश्च २९ श्रप- यन्ति ॥ ३३॥ एतस्मिन्छवाभ्नावेव ॥ ६६ ॥ तेषामभिधारणानि धृत भितं क्षीरं दधि पध्वि त्यपूषांभिधाना भवन्ति ॥ ३४ ॥ पश्चचरूणां यथाक्रममेतानि द्रन्धाण्यभिधारितानि मवन्तीत्यापस्तम्बः । श्रितं पृक्तं ~+ परयः शतं क्षीरमतेषामेकैकेन यथाक्रमं ततश्चरममिषारयेदित्यर्थः । अपूपामिर्घान। मवन्ति सर्वेऽप्येते चरव शकैकेनापूयेन विहिताश्च मवन्ति ॥ ३४ ॥ १ ख. ग. “तमं एवाह” । २ ख. "पाधा । श. "पानिधा । ३८१ सत्याषादविरचितं श्रौतसूभ्रू-- [२९ भभे- अपररात्र गच्छन्त्याः प्रथभोऽर्षो(थो)दङम्भोऽ- नद्वाञ्छरीराणि संभारा इति येन घान्येनाथीं भवति ॥ ३५॥ अपरेदयुरध्वयुरमात्याद्यश्च दहनदेशे गच्छन्ति । तत्र शवानि; इमश्चानात्‌ । ग्राम. मयादा परत्याह--तास्ततः परमध्वानमग्रतो नीयते । तदनूदकुम्मो यद्भतेनोदकेनोदकाथौ; करिष्यन्ते | अनड्वाहः करषणाथौः । शरीराण्यस्थीनि । तान्यस्थीनि कुम्भेऽवघायानिधी. यन्ते । संमाराश्ववदयः ख्ा( परा )दौ निक्षिप्य नीयन्ते येन चान्यनेति तिल्लाङकानि गृहन्ते ॥ ३९ ॥ न दईीनमन्बाहरेयुरन्तरा ग्रामं इपमशानं वैतमग्नि- मिन्धान अस्ते ॥ ३६ ॥ ( ख० २)। ते सव प्रापदमशानयोमेध्यदेश्चं गत्वा तत्रैव न॒हीनमन्वाहरेयुरनिवतेयुः । तत्रा" ध्वयुरेतमन्नि परञ्वाख्यन्नप्ीत ॥ ६९ ॥ ( ख० २ ) । ब्युष्ठाय।« हरिण्या पलाशशाखया श्रमी शखया वा इमश्चानायतन\ संमएयेपेत वीतेति ॥ ३७ ॥ द्दात्ववस्तानमस्मा इत्यन्तः । म्युषटायां प्रमातायां रात्रौ सवेऽश्चिवमं श्मशाने ततो$" पव्युरेवं तमा्टयैरेत वीतेति । करमप्रा्ोऽयं मन्त्रः ॥ ३७ ॥ दक्षिणतः श्चाखामुदसित्वाऽप उपस्पृश्योद्धत्या. बोशष्य सवितेतानि श्ररीराणीति सीरं युनाक्ते षड्गवं द्रादश्चगवे चतुिंभशविगवे वा ॥ ३८ ॥ तेभियुञ्यन्तामन्निया इति मन्त्रान्तः । सीरं छङ्गलादिकर्षणद्रन्यसमुद्रायः । तेन दवि१द्‌ रक्रमपले षड्गवं द्वादशगवं सीरं मवति । त्रिपदुपरक्रभपक्े तु चतु्शतिगवमिति यथाह विनिवेशो द्रटन्यः ॥ ३८ ॥ यावद्भवं सीरं तावन्ति शतानीषटकानीं माना[नि] भवन्तीति विद्गायते ॥ ३९॥ यावद्रवं प्तीरं तावन्ति .शातानीष्टकानां गोप्तख्यावच्छिन्नशतभ ख्या ` मवन्ति । तथ्चथा-पड्गवे षटृरातारनाष्टकानाप्‌ । द्वाद्शगवे द्विशताभिकं सहत्तम्‌ । चतुर्विशति. गवे तु चतुःशताधरकं हस्द्रयम्‌ । आमा वन्तीति श्रवणात्ता अप्यत्निपाको न काः । अत एव छोष्टितिरित्यार्या ॥ ६९ ॥ १ ख, बामर्धछकानां रदेश्छनां भागानि अ* । + -~- ~~~ { टंडः ] पहादेवशा्िृवैनयन्तौग्याख्यासमेतम्‌। २८१ तस्याश्चतुरिःश्येन भागेनेष्टकाः करोति . पदेष्- कञ्च | ४०॥ तस्याः इमञ्चानमूमेः पञ्चपमा[गायाश्वतरविशांशेन न प।द्षडङ्क्ठेन पुष्या इष्टका करोति । तद््ैपरमाणेन तु साष्टंशच्यङ्कटेन तातां परदेष्टकाश्च । तत्र॒ पदेष्टका सेरूयापूरणाथास्तस्वाश्वतर्विरेनेति । ष्ड्गवद्राद्‌शगवकटपयेरेवायं विः । चतुशति- गवपते स्यमसंभवो व्युदस्तः । ततश्च षटूत्रंशे मगिन सुरूपा इष्टकाः कार्याः । तदु्परमाणेन च पादेष्टका इति द्रष्टम्यम्‌ । एवं समचतुरश्चपशच इष्टकाक्ल्िः । षट्‌ पर्तादित्येक इति पे वक्र अपि कतिचिदिष्टक। इति त्िगिषा इष्टका वेदितव्या; । तत्र पम्रहः- । । मुख्यानां करणं काय पादाबिकषडङ्कुकम्‌ । तद््ेमानं पानां चतुरभर ऋन। तु(नूद) पः ॥ इति । एवं पतमचतुरश्रषेत्रकरणद्वयमेव भवति । इष्टकासरुया तु षड्गवः स्यात्‌ । पश्चविंशतिेख्य।नामष्टषषष्टियुक्‌ तथा | तातं तु द्वाद्शगवे साष्टषषटि शतत्रयम्‌ ॥ स्याच्चतुविरतिगवेऽष्टाविरानवशल्यि । पक्षद्वयेऽपि पाद्यमिः तततत्तंरूया तु पूयते ॥ क्षि । ततर ड्गवेदवपरिशवदेष्टकाः । द्वादशगे द्वतरिशदुतरान्य(ण्वोष्टौ शतानि | चतुरविशतिगवे तु द्विपघ्युत्तरचदुःशताभिर धिकं सहस्रमिति । तत्तत्तं्याविशेषपमिताः प्दिष्टका वेदितव्याः | भय षट्‌ पुरस्तादित्येक इति वक्रलेत्रविषये ब्रूमः वक्षश्च त्रिकोणे तु तृतीयं करणं भवेत्‌ । तद्धावाः पाश्वेयोः प्शचत्मक्रमधिकयोमेताः ॥ वक्लेत्रपसे दुषतनिकोणात्मकं तृतीयं करणम्‌ । पूवबन्ुरूधानां पदेष्टकानां तृतीय करणजन्या वक्रा इष्टकाः पाशवयोरेवोपयेयाः । तत्र मध्यतः पश्च्रकरमपतमिते समचतुरशर विच्छिन्ने सति पश्चेतो यसमिन्सेत्रेऽवरिष्यते, तयोककराभिः प्रच्छादुनाित्यैः | 1 १ ख, विश्यतिभा, ४९ ॥ अय वक्रेष्टकाप्रमाणमुच्यते । व्यासः पृश्ाङ्कलो न्यायाः ` प्चद्शाङ्टदीरषस्या क्ष्णया मेदात्ततीयं करणं मवेत्‌ | ॥ तदिष्टकानां नवनवं(मै) वक्रसेत्रस्य परधयोः । . ष्डगवे द्वादृशगवेऽप्येवं स्यात्पाश्चतश्च यः ॥ यस्य दीर्षचतुरश्रस्य विस्तारः पश्वाङ्कढो मवत्यायामस्तु पश्चद्राङ्गुकप्तस्या" ्षणया मेदतिद्धघमेमा्नवक्रस्य तृतीयकरणस्य प्रमाणम्‌ । तदुषान्ता नवनवे्टका एकैक सिन्पाश्चै उपवेयाः | तत्र. पाश्चौदारम्थेका तिलः पश्चोति क्रमेण न्याप्तः । एषा कंलृ्ि षडगवे द्वाद्‌शगवे च द्रष्टञ्या । व्याप्तः पाद्‌; | तयेख्यानां पा्यानां च संरूयाविवेक। उच्यते- मृख्यानां स्यात्प्चशचतीौ चतुःपष्ठतिश्वयुता । अष्टपादे्टकशवेति षड्गे त्वेष निगेयः ॥ त्रिशती द्वादशगमे चतुःपप्ततिपंयुता । मृर्यानामय पाययानामष्टशलयष्टभियुता ॥ अय वक्रसत्रविषये चठ ंशतिनवपत्ते विधिरुच्यते । ( चदुर्वंशो यस्य तस्याकषणया मेदा तीयं मवेत्‌ । तदिष्टकरास्दु षट्‌निशषट्‌शत्पाश्वयोर्मता ॥ दश्चाशन्नवतीमु्यान। मेह स्पष्टदरिता । पाद्या स्ह षट्‌प्षप्त्युत्तरमि शताधिकम्‌ ॥ स्य।चतुर्वि्ति हि नवपक्ेऽप्येष निर्भयः | इति) | अय वक्रेष्टकाः पश्चद्‌रम्येका तिलः पश्च प््नवैकदिशे() इ प्रतिपा कमे णोपपेया; । पुगममन्यत्‌ 1 प्तवे। अश्ेतगुणा इष्टकाः पूर्वदेव क्या इत्युरम्‌. । केचिनत्तस्य(श्वतुरेनेत्यादिपूत्र न प३न्ति॥ ४० ॥ वारणं कष्टुमयम्‌ ॥ ४१ ॥ छोष्टावितौ यत्काष्टमयं छाङ्गहादि तद्वारणं मवति ॥ ४१ ॥ म।ज्ञं रञ्जुयष्‌ ॥ ४२॥ भवतीति रोषः ॥ ४२.॥ वचनदन्यतु ॥४३॥ वचनांचतदुमथै मगेचते | उदुम्बरद्चाखय।ऽवोक्षति श।स्ञ्या वेत्यादिभिः ॥४३॥ १ तृतीयं करयं ( ) एष नित॒हान्तगीतग्रम्धोऽसैदभेः । ह = ^ १ ष्टः ] प्रहादेवश्ना्चिकृतवैजयन्तीग्या स्यासमेतप्‌ । २८३ छनं बाहा हति द्वाभ्यां परसन्यादत्ताः षद्‌ प्राचीः सीताः कृषति ॥ ४४॥ तेनेमामुपतिश्चतमिति मन्तान्तः । अत्र दृ्षिणीपवर्गां सर्वाः सीताः प्रस्य। वृत्ताः षट्‌ पराची इत्यारम्य कषेणीयाः | तत्र शुनं वाहा इति द्वे ऋचौ सङ्ृदुक्त्वा षडादृत्तः षति । एकैकस्यां कष्टायां प्रसव्य बहवरदानावर्तेयति । न च प्रत्यावृत्ति समये कर्षणम्‌ । प्राचीरित्यनावृत्तिवचनात्‌ ॥ ४४ ॥ उद्यम्य काङ्खटं सीते बन्दामह इति सीताः प्रत्यवेक्षते ॥ ४५ ॥ सुफणा सपतीत्यन्तः । षष्ठा(ुस्फा)रितायां ृष्टायां न ॒पूनरावतयेत्‌ । माविकषं शामावात्‌ । तेन बद्न्ते(न्ति) छाङ्गट्मु्यम्य सीते वन्द्‌ामह इत्यनयाऽऽवरत्यमानय। सीत: क्रमेण प्रत्यवेक्षते । सीत हइत्येकवचनान्न तु युगपत्यत्यवेक्षणम्‌ ॥ ४५ ॥ सवितैतानि श्ररीराणीति मध्ये ृष्टस्यास्थङघम्भं ` निदधाति ॥ ४६ ॥ शं मवेत्यन्तः । सवितेवानीति कमपराप्तया कृष्टस्य सत्रस्य) मध्येऽ्थिकुम्मे निद, ध्यात्‌ । तत्र हवियेदि निवपनं कृते तदा पुनरस्थीनि कुम्भेऽवस्थाप्यतिवते- ल्यानि ॥ ४१ ॥ । विमुर्यध्वम्चिया देवयाना इति दक्षिणेऽस्से बलीवदान्विमृच्य तान्दक्षिणेनोर्खञ्याध्वयेवे ददोति ॥ ४७ ॥ ुवरगन्मेस्यन्तः । विमोचनेऽध्वयुणा कृते तस्य तत्र॒ पुत्रादिस्तान्दक्षिणेनोत्युज्य ततः प्रवास्याध्व्ैवे दद्यात्‌ । यत्र तु पुत्रादिरिव कती मवति तत्न दानम्‌ ॥ ४७ ॥ उदपात्रेणोदुम्बरश्चाखयाऽवोक्षति भ वाता वा. न्तीति ॥ ४८ ॥ रेतस्ाऽवतीति मन्त्रान्तः । उद्पाशनस्यमुद्कमुदुम्बरमुखेण लावयति । सर्ववं प्र वाता वान्तीति मन्तरेणावोक्षति ॥ ४८ ॥ । पाञ्यां सर्वौषधीः संयुत्य वपति यथा यमा- येति ॥ ४९ ॥ सवौषध्यो प्राम्याश्चाऽऽरण्याश्च तिरमाषाद्याः सच्ज्य वपेत्‌ | न वु एथक्‌ । भूरब इति मन्त्रन्तः || ४९॥ २८४ प्स्याषाहविरवितं भौतसूभषू- [२९ प्रभे वितः स्ख परिचित इत्यपरिमिताभिः शकराभिः परिभित्याऽऽप्यायस्व समेतु त इति सिकता व्यूहाति ॥ ५० ॥ चितः स्थ परिचित इति सिकता व्यूहति । जितः स्थ प्रिबित ° तया देवतया (ते* ० ४-१ ) इति क्रमप्रा्ोऽयं मन्त्रः । तन्न तया देवतयेत्य्निकाण्डस्याऽऽन्नातस्य तया देवतया सह साकाङ्कत्वात्‌ ‹ अङ्गिरस्वदुधुवा सीद › इति सर्वत्ानुषनतीति पव॑ मुक्त्वा खपिक्षते बहुवचनेन शोहः । धरुवा सरीदतेति बोषायनीये ( १-१८- ११ ) तयेव १ठाल्लोके पृणास्वश्निकाण्डास्नाततय। देवतान्वयाम्युपगम।चच | अत्रापि तिसखस्तिस्तः संहिता मन्त्रावृत्तया स्थाप्याः । प्पव्यं त्विह परिश्रयणम्‌ । ततस्तूष्णीं तिकता न्युप्य, आप्यायस्व प्म त इति ब्राह्मणस्य मृतस्य त्िकता म्युहति ॥ ९० ॥ । उत्तरया शिष्टभा राजन्यस्य ॥ ५१ ॥ स ते प्याभीतयेत्रया ॥ ५१ ॥ जगत्या वैश्यस्य ॥ ५२ ॥ अपावि सोम इत्येतया ॥ ५२ ॥ विधृतिोष्टान्मतिदिश्मेन्वीक्षमाण उपदधात्यत्ते तश्नोमी्येतैः भरतिमन्नं तिकमिधामिर्षानाभिलिः ` प्रदक्षिणं परिकिरत्येणीरधाना इति ॥ ५३ ॥ सन्त्वनपस्फुरतीरित्यन्तः | अत्रापि पूर्वस्यां दिश्यारम्मः । स्पष्टमन्यत्‌ ॥ ९३ ॥ अभिवान्यायै दुग्धस्यषेश्चरावे' सक्तक्धिः मरसभ्य. भनारभ्योपमयितमामपातरस्थं दक्षिणत उपदधा- त्येषा ते यप्रसादन इति ॥ ५४॥ अपतावित्यन्तः । श्चमिवान्या वेनुविशेषः | या रूतवल्पराऽन्यस्या वत्सेन दु पिबति सता । तस्या दुग्धस्य कीरस्य सेबन्धिनि शरावाषैपरिमेते दुग्ष्‌ इत्यथः । ` तर्मिछिः प्रपतनयं मन्थः कायैः । तस्िन्त्पशङाकया रज्जुवेितया। चिः; प्रसव्य मपशननुपमन्पेदित्यैः । तदा पात्रस्थं हत्वैष। ते इत्यनया दक्षिणे केतरपाश्च उप- दधाति । तत्र नामापतातिति स्ुद्ध्या सतस्य नाम गृह्णीयात्‌ ॥ ९४ ॥ १७, ्य्‌ च्‌।२ ख. *भनन्वी*।३ल.ग. वे सूतिः । ४ ख, “सन्य मथित्वा फ" । .. १ ~ 5 # १ पट्टः] परहादेबशाचिष्ठतमैजयन्तीभ्याख्यासमेतम्‌ । २८५ समूलं बरहिदक्षिणाग्रं स्तृणातीदं पितृभ्यः प्रभरे. मेति ॥ ५५ ॥ विदान इत्यन्तः | दृकषिणा्र स्तृणाति । तस्वमारोहासो, इत्यत्र सेनद्धय। सतस्य नाम गृहवीयात्‌ । मध्ये े्रस्य स्तरणः ॥ ९९ ॥ ` पाटाञ्चान्परिषीन्परिदधाति मा त्वा टृक्षाषिवि पृवोपराुत्तरया दक्षिणोत्तरौ ॥ ५६ ॥ ते ठु यनमानमात्रा अपि तच्छरीरपरिघाना्यैत्वात्‌ । ततश्च दमोनमितः पारषेयाः | मा त्वा वृज्ञाविति पूर्वापरौ परिधी युगपदक्षिणाग्रौ निदध्यात्‌ । उत्तरया द्तिणोत्तरौ मा त्वा वृक्षावित्युत्रयर्चा युगपदक्षिणोत्तरो प्रागग्रो निदध्यात्‌ ॥ ९६ ॥ मध्ये नरेोषि( षी )कां निदधाति नरं एव मिति ॥ ५७॥ परतरोत्तरेत्यन्तः । सा च दक्षिणा दर्भेषु निदध्यात्‌ ॥ ५७ ॥ एराणेन सर्पिषा शरीराणि सुसंतृप्ानि संतृप्यो- त्तरत आसीनोऽनन्वीक्षमाणो दर्भेष्वस्थीनि निब- पति सवितैतानि श्ररीराणीति ॥ ५८ ॥ शे मवेत्यन्तः । अनन्वीक्षमाणोऽनमिवीक्षमाणः । स्विततानीति कम्राप्तोऽये मन्त्रः ॥ ५८ ॥ | । | । यथाऽङ्खमङ्खानि संनिषायायेनुपतिषठते षड्ढोता सूयं वे चश्ुरिति ॥ ५९ ॥ शरीरैरित्यन्तः । यथाऽङ्ग यथाश्षरीरम्‌ । अङ्गान्यस्थीनि संनिधानानि । यथा दक्षिणाशरीर उत्तानः स्यात्‌ । ष्ड्दोतेति ‹ सूथै ते चक्षुः । वाते प्राणः ' ( त° आ» ६-४ ) इत्यस्य निदेशः । इयानेव भेदः ¡ ते तव स्वभूते चक्षुरिन्धियं सू्ै पाका. इक्षत्वात्समानार्थायागूवि दशनाच्च गच्छत्विति गभ्पते । ` एवे वाते प्राण इत्यादावपि र्यम्‌ ॥ ९९ ॥ | | म॒क्तभोगेन वाससाऽस्यकुम्भं निमूृऽ्योपयुंपारि शिरो दक्षिणा व्युदस्यति प्रं मृत्यो अनु परेहि पन्थामिति ॥ ६० ॥ ,१ द, र, “या डिदूगम") २८६ : संत्याषादविरदचितं भोतसू्रमू-- [ २९ प्रतर मुक्तमोगं परहितेनीणेम्‌ । तेन कुम्मस्याम्यन्तरं सृज्य तस्य शिरस उपरि दक्षिणाऽपास्यति । मोत वीरानिति मन्त्रान्तः ॥ १० ॥ अयास्य कपालाने सुसंभिन्नानि संभिनत्ति यथे. षूदकं न तिष्ठेत्‌ ॥ ६१ ॥ व्यक्तमेतत्‌ ॥ ६१ ॥ शुक्तभोगेन वाससा श्वरीराणि परच्छादयोदरपन्रे-. णोदुम्बरश्चाखयाऽवोक्षति शं बात इति ॥६२॥ (ख ०३) । दिशः शम्मा -इति मन्त्रान्तः । येन कुम्मो निमृष्टस्तेनैवः प्रच्छादनम्‌ । शं वात इति । कमप्राघ्ठोऽये मन्त्रः ॥ १२ ॥ (ख* ३) इष्टकाः भ्रतिदिश्चम( न `न्वीक्षमांणा उपदधाति पृथिव्यास्त्वा रोके साद्यापरीत्येतेः प्रतिमन्त्रं मध्ये पश्चमी तां दक्षिणेन षष्ठीम्‌ ॥ ६३॥ | इष्टकाः षडहं विवक्षिताः । एतेः प्रतिमन्त्रमिति ष्मन््रसयोगात्‌ । अमुष्येत्यत्र षष्ठया विमक्त्या सूतस्य नाम रकम्‌ । भङ्गिरस्वदृधुवा सीदेति मन््रान्तः । एषि. व्यास्त्वा इत्यादिषु रोके सराद्यामात्यादि पृवैवत्‌ । नाकस्य त्वा एषठ इत्यत्र इ पताद्‌- यामीति । न इ रोकश्चन्दोऽ( ब्द आ }षाराचिततया तदपेशलाविरहाव्‌ । एतेन मध्ये पर्चमीमुपधाय तां दक्षिणेन बध्नस्य त्वा विषटप इति षष्ठीमुषदध्यादृक्तिगे । चतुर्थे १७े च पसाद्यामीत्याय्वानुषञ्यते ॥ ६३ ॥ एवं चरूनपुपवार्शृतवानिति प्रतिमन्त्रप्‌ ॥६४। अपृपवान्धृतवानित्यत्र तया देवतयाऽङ्गिरस्वदुधरवा सतीदेति प्रथमेन मन्त्रेण पूर्‌. स्तात्प्रयमे चरुमुपदधाति । अपृवानधृतवानिति द्ितीयेनोत्तरतः । तत्र द्वितीये. शृत- वान्दतमागाः शताक्षरा इति विकारः । तृतीयेन पश्वात्तीरवान्‌ क्षीरमागाः सहलाक्षरा* शवतुदेन दक्षिणतः । द्भिवान्द्चिमाग। अयुताक्षरा जति । अय मध्ये पश्चमे मधुवान्मधु- मागा च्युताक्षरा इति । सवैत्रापराविति सेबुदूध्या सूतस्य नाम गृषयते ॥ ६४॥ अतिलाभिषौनाभिचखिः प्रसव्यं परििरत्येतास्ते स्वधा अगताः करोमीति ॥ ६५॥ करो विवित्यन्तः । अतिशमिरिति वचनं पूवरेव सतिटान।मतिडानां षानानां एय य॒पकट्पनाथंम्‌ ॥ ६९ ॥ ॥ १ ख्‌. भ्माणड २, ग्‌. "वानि*। & † ५ + १ ष्टः ] महादेवशासि़ वैजयन्तीन्यार्यांसमेतम्‌ । ९८७ ओषधीस्तम्बान्पतिदिश्चमनन्वीक्षमाणा(ण) उप. दधाति त्वापञचैनेति मतिमन्त ॥ ६६ ॥ ओषाभिस्तम्बं च मान्त्रवा्णिकाः । ते चरूणां दिक्षपहितानामुपयुपियुपधीयन्ते । चरुभ्योऽपिधाववे ८ १० ० ४-९ ) इति मन्तरङिङ्गात्‌ ॥ ६१ ॥ तेषां मन्त्रलिङ्खदरन्यनियमः ॥ ६७ ॥ तेषामोषधीनाममि मन्त्रिजनर्नियमोऽवगन्तम्यः । यथा-- त्वामजनेति शवेतदुव स्तम्बम्‌ । दृवाणामिति दवौस्तम्बः । काशानामित्यश्वाटस्तम्बः | दुर्माणामिति कुशस्तम्बः ॥ ६७ ॥ । रोकं पृणेति छोकंपंणा उपदधाति | ६८ ॥ अप्तीषदन्‌ इत्यन्तो मन्त्रः | छोकं पएणेत्येकयैव्चां तया देवतयान्तः । तयाऽऽवत्यैमानयाऽवशिष्टा इष्टकाः । सवां इष्टका एकैकश उपदध्यात्‌ । तातामि परस्तादुपक्रमः । प्रसम्पे दक्तिणतोऽपवगं इति सूत्रात्‌ ॥ ६८ ॥ उत्तरय। पुरीषेणाल्‌ [ब ]किर ति ॥ ६९॥ उत्तरया ता अस्य सुददोऽहप्तः० दिव इत्यन्तः । सवा विति विकिरेत्‌ ॥१९॥ इमश्चानस्य मात्रा दृन्यङ्न्ं यङ्गनढं चतुरङ्गं भ्रदेश्ो वितास्तिजाुद प्रम्‌ रुद्रं [रिकग्दप्न] वेषो , त्तमा मात्रा इमञ्चानस्य ॥ ७० ॥ द्नशब्दः प्रमाणवाची | वेति विकल्पप्रद्शेनायम्‌ । इमश्चानश्चब्देनात्र शोष्टचितेः स्थानमुच्यते । तस्याऽऽमायामविस्तरो प्रागेवोक्तो । इदानीमूध्वप्रमाणमुच्यते । तत्र द्वघङ्कछादीन।मषटानमन्यतममूष्वभरमाणं स्थटस्य तस्यो परीष्टकशवेतभ्याः | प्रदिशे। द्रद्शाङ्घलः । वितत्तिस्तृध्वेनाहोः पुरुषप्योधवं्रमाणदश्मां शो वचनान्तरात्‌ । कबि. द्विषम्यसतंमवात्थवचनम्‌ । सिफिकूशब्दो जघनवाची ॥ ७० ॥ ` उत्तमां मात्रां मा(नाध्या)प्नुयात्‌ ॥ ७१ ॥ सिकग्दध्नदष्युत्तेषः स्यहृप्य न कायैः ॥ ७१ ॥ यावसपु( स पु )रस्तात्ततोऽमन्वरां पश्चात्‌ ॥ ७२॥ ~ अ---~------ - ------ ---- # ओषधिरा्दस्तु हत्वेकारान्तो डीषन्तश्वेति को उभयथाऽपि सदृद्यते 1 १ख.ग. "पणडः।१ख.ग नन्तरे प. ९८९ ::सैत्योषादविरचितं भोतमूत्रे्‌ [ २९ अनने ततोऽनन्तरं ` मात्रां -पूवान्ते . इमशानस्येच्छति । ततोऽनम्तरामुत्तरां -मात्रां परान्ते कुत्‌ । यथा फिब्दन्ने एुरस्ताचेद्रुदन्नं पश्चाद्यदि प्रदेशो वित्तिः पुर्तात्तदा चतुरङ्गढं पश्चादिति ॥ ७२ ॥ अपि वा द्थङ्खग्टं परस्तात्समं पश्च(दित्येके ।॥ ५३ ॥ अत एवावगम्यते । वित्याधारस्य द्वचङ्खछं पुरस्तात्स्मे मूमः पश्चादिति । न तु वितिप्हितस्य स्थठस्येति | विकरपोऽये विधिः शखान्तरोक्तः ॥ ७३ ॥ उदपात्रेणोदुम्बरश्चाखय); ब।ऽबोक्षति दं बात इति ॥ ७४॥ दिशः सर्वां इति मन्त्रान्तः । क्रमप्रा्तेन मन्तरेण वितिमवोक्षति ॥ ७४॥ आरोदणं जपति ॥ ७५॥ प्रत्यवरोहणं जपत्येष। ॥ ७९ ॥ | उपस्थानेनोपतिष्टत शदमेवेतिं ॥ ७६ ॥ वरुणेन चेत्यन्तः । चितिमसिमुपतिष्ठते ॥ ७६ ॥ बारणश्चाखां पुरस्ताज्निदधाति वरणं ईते ॥ ७७ ॥ वनस्पतिरिलन्तः । वरणो दृततमिशेषः ॥ ७७ ॥ विधृतिोष्टमृत्तरतो विधृतिरसीति ॥ ७८ ॥ देषाशीत्यन्तः । शोमृत्तरतो निदषातीत्यपस्तम्बवैखानप्तौ ॥ ७८ ॥ शमीश्चाखां पश्चाच्छमि श्वमयेति यवं दक्षिणतो यवेति ॥ ७९ ॥ गतमेतत्‌ ॥ ७९ ॥ अयेनमुपतिष्ठते पृथिवीं गच्छान्तरिवक्षं गच्छेति ॥ ८० ॥ शरीरैरित्यन्तः । अथैनं वितमञ्नमुपतित इत्यापस्तम्बवैानप्तौ ॥ ८० ॥ जघनेन चिते कर्ष्वादि समानमान्न(नान्पृदा सातीत्येके ॥ ८१ ॥ (ख ४)॥ हात सत्याषादहिरण्यकेशिश्रौतसू्र( पितुमेध(परपर्याये ) एकोनतरिश् मश्े प्रथमः पटः ॥ १॥ धनेन चैति कष्वादि ्तमानमान्नानात्‌ । अदमन्वतीरित्यादयः पश्च मन्त्रा गतः । ततः पूर्वोपकदधपरेन पायप्तादिना सद्यःपकेन शतं दश्च वा ब्राह्मणान्‌ भोजयेत्‌ । समाप्ता छोवितिः ॥ ८१ ॥ (० ४)॥ १ ख. ग. भ्याऽवो*।२ ख,ग. ^ति भेतोपरामाति माराम॑काश्चनेति वा। ३ख.ग, गो षारयाद्रिति वि*। ४ ख, ग, यथं यवयेत्ययै° .५ ख. ग, "न चितिं क । +> १ क च -, ९ पष्टः } परहादेवशाल्षितेनयन्तौज्याख्यासमेतम्‌ । २८१ इति सत्याषाढहिरण्यकेशिपितुमेषभ्याख्यायां महादेवश्षाखिकृतायां प्रयोगवैजयन्त्य।मेकोननिंश्परश्ने प्रथमः पटडः ॥ १ ॥ -अथ द्वितीयः परः । अत्र मन्त्रकाण्डे क्मप्राोऽयं यमयज्ञो वक्ष्यते-- यमयङ्गं स्वय भोक्तं भवकष्ये विधिगुत्तम्‌ । मासि मासि तु कर्ैभ्यो हन्तकाय बङिस्तथा ॥ मेषाकामोऽयेकामो वा पुज्रकामस्तु तरे द्विजः । याम्येऽहनि सनकषत्रे सवौन्कामाम्समश्रुते ॥ संबरसर्स्य कार्तिक्यां वरि कुर्वीत यत्नतः । . अङ्कवैन्यस्तु कातिक्यां नरके तु निमजति ॥ तस्मात्कु्ांत कातिक्यां सवेकामस्तु वे द्विनः। तिलप्रस्थस्य करतैव्यं गुडमिश्रं तथा हविः । एकेन न तु कर्तव्यः कतैष्यो बहुभिः सह ॥ १॥ अस्ति यपयन्तो नामं बिः । स च माति मापि कर्तष्यः | कार्तिक्यां यमद्विती- यायां नित्यनैपित्तिककाभ्येषु च द्रोनाधयाकामी यमयन्तः कायैः ज्ञे कुयोत्‌ ) ॥ १॥ हविद्धस्याभिमन्त्य हविरादाय नमो ब्रह्मणे भरनापतये देवेभ्यः( ऋषिभ्यः ) पितृभ्यो यपराये. त्युक्त्वा प्रामालाचीमुदीचीं वा दिश्चमुपनिष्कर स्यानिरिणवदेशचे नदीतीरे समे बाऽन्यस्मिन्छुचौ देशे तस्य (तस्मिन्‌) दिक्सक्ति वेदिं करोति ॥२॥ ` निरो बिुस्तद मवोऽनिरिणः । क्तिः कोणः । स्पष्टमन्यत्‌ ॥ २ ॥ तस्यां [ उत्तर र्यां पश्चोत्तरषेधां( थो ) दिक्स क्यो भवन्ति ॥३॥ मृन्मयीं सिकतामिवां ( बो० गृ शे° १-१९-१ ) इति बौषायनः॥ ३॥ १ ख. ग. श्योऽन्त* । २ क. भेतरहि को" । २ ख. गे. “ष्याभि" । ३७ र २९० त्यापादनिरवितं भीतसू्रम्‌-- [ २९ प्रभ दक्षिणेन करकं खात्वोत्तरेणाभं भतिष्ठाप्य दर्भः सोत्तरवेदिं संभरच्छादयति ॥ ४ ॥ करेण कूपः करकूपस्तम्‌ । दभरु्तरवेदिभच्छादनं वेदंस्काराथेमिति ॥ ४ ॥ नेद विष्टरं निधाय भरस्तरं चाऽऽयातु देषः सुमनाभिरूतिभिर्यमो .ह बेह प्रयताभिरक्ता । आसीदतां सुप्रयते इ वरिष्यूजौय जात्ये परम श्रहत्योपेति यपममाबाह्न यमे इव यतमाने यदेतं प्रवां भरननितिच॥५॥ मवतमिन्दूवे न इति मन्तान्तः | आवाहयतीत्यनुवतेते । त््ट्मन्यत्‌ ॥ ५ ॥ इयं यम प्रस्तरमिति तिसृभिः परस्तरमभिमन्ड्य सप- विन्नपाण्यष्ये( लान )पाद्यचभनीयोदकानि दसा सार्बसुरभि गन्ध पुष्पधूपदीपैनेवे्यं च यथोपलब्धं ददाति ॥ ६ ॥ | इमं यम प्रस्तरम्‌ (त° प -२-६-! २) इति त्िखमियेममावाहितप्रस्तरम्‌॥६॥ कृष्णाः प्रतिप्तराः इृष्णसूत्रं च मध्यमेनान्त ` ( न्ति मेन बा पलाश्चपणेन ज॒होति यमाय : ` राहा । अन्तकाय स्वाहा । धर्मांय स्वाहा । अधर्माय स्वाहा । अन्ताय स्वाहा । अनन्ताय स्वाहा । वैवस्वताय स्वाहा । मृत्यवे स्वाहा । विष्णवे स्वाहा । भरः स्वाहा । भुवः स्वाहा | सवः स्वाहा । भूभंवः सवः स्वाहेति व्याहूतिपयेन्तं हविजहोति ॥ ७ ॥ (ख १ )। | हृष्णप्रतिप्तरः ब्त: सूत्रं वा । जुहृहोमो मा मूत्पमे्रहणं होमस्य ॥ ७ ॥(ख०१) # सायैचिर( ४ । ३ । २३ )मिति पाणिनिसूत्रस्येन ' अन्ताच्च ` इति वार्तिकेन विमति ` विदिते सिष्यति, अन्तिममिति । अन्तमेनेति, अताधुरेवेति बाभाति । ~ ---- १४. च प्रप्तरे च जया ।२ख. ग. “दैमिति° ।३ख. ग. “रमा हि सीदेति ५ख.ग. ^ति त्रिभिः ।५ ल, ग. "पमल्यंच।६ ख ह बृहस्पतये लाहा भूः । ४ । ९ पटकः ] . महादेवश्च त वैजयन्तीभ्यार्यासमेतप्‌ । २९१ ५ , अथाकैपणान्यौदुम्बरपर्णानि बा निधाय मध्य- ~ मायायुत्तरबेधां यमाय हविनिबेदयन्ते यमाय सोम\ सूनृत यमाय जुहुत! हविः । यष यज्ञो गच्छत्य भनिदूतो अरंङृतोमिति ॥ ८ ॥ मध्यमायामुत्तरवेयां बहिनिवेदनस्यानमित्वरथः ॥ < ॥ परतीच्या्त्तरवेधां यमाय धृतवद्धवियैहोतप्र च तिष्टत । स नो देवेष्वा यमदीधेमायुः परजीवसो- मिति । प्राच्याुत्तरवेधां यमाय मधुमत्तम५ रत्ने व्यं जुहोतन इदं नम ऋषिभ्यः पूैजेभ्यः ( पएरवेभ्यः ) पथिषृद्धथोभिति । दक्षिणस्या पृत्तर- प वेया श्वभ्यां९ हविनिवेदयन्ते यौ ते शानौ यमरक्षितारो चतुरक्तो पथिरक्षी नृचक्षसा तेम्यामेनं परिदेहि राजन्‌ स्वति चास्मा अ- नमीवं च पेद्लोमिति । उत्तरस्यामृत्तरवेधां यमदूताभ्यां इविर्निवेदयन्त उरुणसावसुः तृपावुखञ्बलों यमस्य दूतौ चरतो जनां अनु । तावस्मभ्यं इशये सूर्याय पुनता" पस॒मयेह भद्रोमिति ॥ ९ ॥ ५ श सर्वत्र हविरनिवेद्यन्त्‌ इत्यन्वयः । इमे मन्त एकेख्ठरेण पठनीयाः । प्ामिषेन्यादि. वदन्त अकारः । यथा शञ्जवदित्यरयः ॥ ९ ॥ | योऽस्य कौष्टयेति तिसृभिथेमगाथभिच्ञिः प्रदक्षिणं परिगायन्ति ॥ १०॥ राजाऽमि तिष्ठतीति मन्त्रान्तः ॥ १० ॥ दक्षिणेन करकूपं गत्वा प्राचीनावीतं दर्वा सन्य जान्वाच्य हविरादाय इषपिपं स्वधा पितृभ्य इति श्ीनुदकाञ्जटीनुपनिनीय यस्य॒ पाणान्त्सप्तभिव्यौ- हतिभिः सप्र पदानि प्राञ्चो गच्छन्ति ॥ ११॥ ति १ ख. ग. ताभ्यां राजन्वै" २ ख. ग. *देष्योनर स्व ३ ख. ग. "तो वशार्‌ "1४ ख्‌. ग, "य मिष्न्मिषद्भ्यः स्वधा नम इति पिष्डान्ददाति श्री । ५ ख. "नीयाऽऽतम्य प्रा* । ण ९९९ -षत्पाषाददिरवितं भौतसूषष-- = [२९ रभे दिणेन करकूपं खात्वा (म० पि° २-२-४) इति. सूत्रे खनेनविधानात्तं कर्‌. कूपं गत्वा यमाय पिण्डोद्कदानाय । प्राश्ो गच्छन्ति विष्णुक्तमन्यायवदित्यषे; । सप्त- भिभ्यीहतिभिः प पदानि ॥ ११ ॥ व बीमि स्वगरोकानारूढा भवन्तीति विङ्ना- यते ॥ १२॥ वेङ्कचन्राह्मणे सम।म्नानादित्यधेः ॥ १२ ॥ दधिक्रान्णो अकारिषमिति एनः भाणानाप्याय्य ॥ १२ ॥ आप्यायनमुद्कपे्ननम्‌ ॥ १२३ ॥ अयेनं (बयत) भत्येत्यं नमस्कारः कूपेभ्यो नम- स्कारः [कूपेभ्यो नमस्कारः] दूपेभ्य इति करदप. हृपस्थाय यस्मै कामाय यमम ]भिवादयन्ते यमो दाधरेत्यनुवाकृशेषेण इविरद्धरन्ति ॥ १४ ॥ अनुवेनतीति मन्त्रान्तः. | त एते सप्तापि मन्त्रा यममाहुपम्यप्रतिपाद्काः ॥ १४ ॥ नाके सपण पिति वाहयन्ति ॥ १५ ॥ परवाहयनित उत्थापयन्ति .। प्रवाहणे स्नानार्थमवतरणमित्येके व्याचक्षते ॥ १५ ॥ उर५ हि राना वदणवक।र इत्यपोऽवगाइन्ते ॥ १६ ॥ अम्‌त्यप्तहिताः र | उर₹९ हि राजा इत्यनुवाकेन (बी ° पू° १-२१-१५) इति बौधायनः ॥ {१ ॥ । आपो हि टा इति तिषधमिमजेयन्ते ॥ -१७ ॥ च न इत्यन्तः । शरुद्धचयै माजेनम्‌ ॥ १५ ॥ #भवक्ताऽवभूये कलिकटुषमुक्त्वाऽरोगश्रीरा भवन्तीति विङ्गायते ॥ १८ ॥ पापनिमक्तो भवतीति श्रुतौ वित्तायत इत्यः ॥ १८ ॥ यमेन दत्तं जित एनमिति चतद्टमिरादित्यमूरैति- षवे ॥ १९ ॥ * अ्वक्तेत्यारभ्य विज्ञायत इन्तो अन्यः ख. ग. पुस्तकयोनांस्ति । १ क, श्रयोभिः स्वभ लोका इति शप्त लोका भवरुढा भ । २ क. शत्व नमो म। ३ ख. श. “करेत्युबाडेनापोऽवगाइयन्ति। ४ ख. . दि एाभिमौ" ५ ख. ग्‌. “न । 4 ड, य्‌ | पानम] । ५. मरदुर्चयिति ६ पटलः ] महादेवश्रास्िषतदेजयन्तीव्यार्यासमेत्‌ । २५३ यजमान्येदमुपस्यानमेकवचनान्नमात्यानाम्‌ ॥ १९ ॥ + उद्रयं तमसस्परीति भरतिसरमावध्नीत ॥ २० ॥ ` रक्षार्थम्‌ ॥ २० ॥ ¦ इविषा सवेभाययित्तानि हुत्वाऽतर हविःशेषान्भक्त" यन्ति भक्षोऽस्यगृतभक्न इति ॥ २१॥ मक्षयामीति मन्रवणी्यजमानस्थैव ॥ २१ ॥ भक्षस्य शेषं निनयन्ति पुत्राय भरियाय भ्रियवा- दने पुत्रभायोयै पुत्रवान्भवति पुत्रवती भवतीति = वैवस्वतोऽ्रषीत्‌ ॥ २२॥ मुक्त रोषमन्यत्र निनयति | पुत्रा्िन्ये माययै दद्यादिति वैखानसः ॥ २२९ ॥ यमो यष्टारमितः भरयातमङ्कं समाधाय पितेव पुरम्‌ । स॒हृदतिं गमयति तत्र छोकाजिवतेते [न] चास्य च्छिनत्ति पन्थानं निवतेते [न] चास्य च्छिनत्ति पन्थानमिति ॥ २३॥ इति सत्थाषाददिरण्यकेशचिौतसूत्र (पितृमेधापरपयाये) एकोन त्रिञ्चप्रश्ने द्वितीयः पररः ॥ २॥ यमगायां परिगायति । यमो वैवस्वते; । यार, यमयन्तकर्तारमितो -मल्युेकात्प्यातं ` यजमानमित्य्थ; । यथा पितेव जनक इव पूत्रमात्मजमङ्के प्तमाधाय विराजत इत्य; । न चास्य भिन्नं पन्थानं गच्छेत्‌ । स्पष्टमन्यत्‌ ॥ २३ ॥ ( ख० २) ` इति सत्याषादहिरण्यकेशिपितृमेषन्यारयायां महादेवशचाक्ञिकृतायां श्रयोगवैजयन्त्यामेकोनर्रिशप्रश्े द्वितीयः पटः ॥ २॥ ५ अय तृतीयः परः । एवं तावदेकः वैतृमेविको व्याख्यातः प्रयोगः । अथेदानीं तन्त्ानुक्रान्तयोदंहनपु- नरदहनयोः स्थाने भ्रकारान्तरमुत्तरेण अन्धेनोच्यते अयाते इत्यादिना-- अयात उत्तरपेतृमेधिकं व्याख्यास्यामः ॥ १ ॥ + उद्रयं तमसस्परीति भन्थो न जद क, ख, पुत्तश्योः । २९४ सत्यापादविरवितं भतसूषमू-- [ १९ प्रे तत्राऽऽदौ ब्रहममेधारूयो दृहनसंस्कार उच्यत इत्यथः | १ ॥ ` यं ब्रह्ममेध इत्याचक्षते ॥ २ ॥ अत्र सहेदुकोऽध्रैकारः । यप्माद्रयपयुक्तो मेष इति विग्रहः । यज्ञवाचिना मेधशब्देन ग्यपदेशपस्वुतिः । चतुहतृषंयुक्तो द्हनकल्प इत्यथः ॥ २ ॥ ` अथ पूतैक्तिन दहनकटोेन ब्रहमेषस्ठुद्यो नेत्याह-- अयाप्युदाहरन्ति- „„ दविनातीनामपवरगेद्ध(अथ)तस्वत्वदशिभिः । करषिभिस्तपसो योगद्रषटितं पुरुषोत्तमेः(मम्‌) ॥ होतृ ध पितृमेधं च सछञ्य विधिरत्तरः विदितस्तु समासेन कतूनाुत्तमः करतुरिति ॥ भ्कृतिविङृति(ती) यथा पुरस्तात्‌ ॥ ३॥ ` पृवचिाय इमौ -छोकाबुदाहरन्ति । उत्तरो षिषिवरयमेधाख्यः। होतृन्‌ द्शहोतरादान्‌। चित्तिः स्रक्‌ (तै आ० ३-१) इत्यारभ्य चित्त सेतानेन (तै° आ० ६-२१) इत्यन्तानुवाकान्‌ पितृमेधं च संछ्ञ्य समासेन विहितः समुच्चयेन चोदितः । तत्रा पूवैमन्त्रः स्यादिति न्यायेन होतृपितृमेष्माते होतृक।ण्डोऽन्ततो भवतीति वेदि. त्यम्‌ । सत एष विधिः क्रतूनां मध्य उत्तमः श्रेष्ठः कतुरिति गौणनिरदशः । अश्वमेषा. दिवद्वरिषठपावनछोकिकफङप्ताधन इत्यर्थः । प ठु मृतस्य फटप्ताषनो न । कवु: संस्का रातिशयजनक्त्वात्‌ । सस्कारकर्मघुं पराथत्वात्फटश् तिरथवाद्‌ः स्यादिति न्यायान्नायं फटोपनन् इति वाच्यम्‌ । तत्र कतृगामिन एव फठस्यायेवादत्ववणैनात्‌ । तेप्तार्यगा- मिनश्वातिशयस्येष्टत्वात्‌ । तश्चानेन कर्मणाऽपि तत्र विशिष्टपारङकिकफटप्रा्ियोभ्यता मवतीति वेदितन्यम्‌ ॥ ३ ॥ । तस्य सग्रहैदोतुमिहोमः ॥ ४॥ तस्य ब्रहममेषस्य। सम्रहेरिति विस्पषटायंम्‌। आहवनीये सग्रहं जुहोतीति । तदयमर्थः आहवनीये परे युव।५समिति हुत्वा दशहोत्रादिमिः ८ पश्चहोरात्रादिभिः ) पश्चाभरहो. तृभिः पश्च सुवाहुतयो होत्या इति ; तदा गाहप वा्बोता ( तै° आ° ६-१ ) इति तत्र नेष्यते | अथेष ऋदुमुखीय इति तस्युंमुखमात्रविषयत्ववचनात्‌ । अतं एव चाुदेति(्े)ऽप्यस्यानुपयोगः न च दक्षिणाग््वादिषु होम इष्यते । ततितृमेषमन्त्. # ^ प्रकृतिविङृती यथा पुरस्तात्‌ ' इयं पड्किः ख. ग, ुस्तकयोमै इयते । श ३ प्रः] महादेवशाच्िकृतमैयन्तीम्यारुयासमेतम्‌ । २९५ ` सेयुक्तहो मा मावात्‌ | हदयादूनां तु वचनप्तामर्थयान्पितृमेधमन्तरोहितकरमान्वय इत्यनुः संधेयम्‌ ॥ ४ ॥ भतेसूक्तेन भरणम्‌ ॥ ५॥ मतैपूक्तम्‌-- मता स्न्भियमाणः (तै आ० ३-१४ ) इत्यनुवाकः | तेन तो(तम)मात्या बिभृयुः | यद्यप्ययमनुवाको होतृकाण्डे न तथाऽपीह तत्सनियोगेन विषिनोषयुञ्येत । एव नारायणादिष्वपि द्रष्टन्यम्‌ । अत्र द्वितीययोरपि मरणपयोया मतै - सक्तस्याऽऽवृत्तिः । धूननन्यवायात्‌ । चतुथे भरणे न॒ भवति । तूष्णीं चतुर्यमादायेति तस्य तृष्णीकस्य प्रसिद्धत्वात्‌ ॥ 4 ॥ ` पतनीभिरूपसंबेश्चनम्‌ ।॥ ६ ॥ | , पत्नीति सेनन्द्रप्य ( ते आ० ३-९ ) इत्यनुवाकस्थाने यनू\षि कथ्यन्ते । पत्नी्याचष्ट॒इत्यादै(तत्र) व्यपदेशात्‌ । उपनिवेशने पल्या उपनिप।तनम्‌ । हये नारौ परतिखोकमित्यनयर्चा सेनेनद्रस्येत्यदेरनुवाकस्य प्मुच्चयः | अपत्नीकस्य ठु मायमप्यनुवाको युक्त उपयुज्यते ॥ ६ ॥ दक्षिणापरतिग्ररैनिमामेः ॥ ७ ॥ निमादक्षिणाशब्देन दिरण्यदानादयो यज्ञे दक्षिणा इह गृह्ये तेमैनत्रः। प्रतिगृचन्त इति प्रतिग्रहा: | ते च देवस्य त्वा० ८ ते०. आ० ३-१ <) इत्यनुवाके प्मान्नाताः । समाप्रमति समानोदकौः सदश्च मन्त्राः । अञ्नये हिरण्यमित्यस्य स्थाने सोमाय वाप्त इत्यादयो द्रष्टव्यदेवतानिरदशाः प्रयुज्यन्ते । कट्पान्तरे विशेष उक्तः | वाती प्र्त्वा- कृन्तन्नित्यादि युक्तं दैवते यस्य पुरस्तादनुषज्यते । देति दक्षिणा(णे)प्नास्त्वेति रये राजा व्वत्यस्य॒पुरस्तद्िश्वानरः प्रत्येति । एतेषां सुवर्ण॑९ ह्ता० घनुरस्ता० मगि५ हस्ता ० इत्यादीनां तिखणामन्यतमय्चां समुच्चयः | निमा हस्ततमारमः ॥ ७॥ हृदयेरिरण्यश्चकठन्‌ ॥ ८ ॥ सवर्ण धर्मम्‌ ( तै० आ० ३-११ ) .इत्यादिमनत्रपश्चकम्‌ । सुवर्णं धमैमिति दश होतदेदयम्‌ । रनद चतुर्होतुः । शतं नियुत इति पश्चहो तुः । सुवर्णं कोशमिति षड्दोतुः। इन्द्रो राजा जगत्‌ इत्यनुवाकरोषः स्दोतुः । तभ पच्चानामेषां सष्सूषयोज्यत्वात्‌ | अश्पीयांसो मन्श्रा इति न्यायेन ्रयोत्तमयोरान्रात्तः। यथाऽपोयामषोडशीस्तोममागयोः । तदयं विभागः | भादयमास्ये द्वितीयं च तुर्तीयं च द्वे नेयो: क्णयोर्म॑ध्यमोपान्ते पश्चमं दवे नातिकयोः--यद्वा--हदयं यजन्‌ ६्पि ( तै° त्रा २-१-२ ) इत्यादौ यदुक्तं २६६ सैत्थाषाटबिरचितं श्रौतसूश्भू- | २९ प्र हदयमिति तदिदानीमुच्यते ~ सुवर्ण धर्ममिति । अयमनुवाको होतृहदयाख्यः । होतृणां पारमाथ्येकथनात्‌ । सर्वत्र दशहोत्रादिविमृतिभिन्नपरमात्मरूपेणेटकाः स्तूयन्ते । अध्यात्मपे ठु परमात्मैव ॥ ८ ॥ संभारयजुभिः पात्रचयनम्‌ ॥ ९॥ अन्नि्यनुर्भैः ( तै० आ० ६-८ ) हइत्यादीन्येकविंशतिपं मारय जुषि । तेषा प्रति. पत्र विभञ्योपयोगः। एकमन्त्राणि कमौगीति न्यायात्तस्वात्र परकृतिप्तमवात्‌। अत एवास्य विधेः पितृमेधन्त्रसंयुक्तचमप्तमात्रविषयत्वं नेष्यते । विमज्य॒विनियोगामावे हि स ( तं ) न्यायमपि नियोऽषस्य ठु सर्वान्वयात्‌ । तद्विरोषे प्रति पय(यो)विषयत्व न युज्यते । अत्रेडापराशित्रहरणदेः तेभे्यमागयोयैनुम॑दो विधानमेदात्‌ । समाप त्वनु, वाके पुनरभ्यापत; । यथा गोचित्यां-- अग्ने गोमिरित्यदेश्ः । चमसे विवममेश्म* समित्यनेन करमप्रा्ठस्य यजुषः समुच्चयः ॥ ९ ॥ ज्योतिष्मतीभिरूपोषणम्‌ ॥ १० ॥ जयोतिष्मत्याख्यानापिषटकानामुपषानमन्तरा ज्योतिष्मत्यः । ज्योतिष्मतीं त्वा साद्यामि ( त° आ० ६-९ ) इत्याद्ग्रिकाण्डानुवाकः | तस्य मैनमग्ने विद्ह श्रतं यदेत्याम्यां समुच्चयः ॥ १० ॥ नारायणार्यामुपस्थानम्‌। ११॥ नारायणो पुरुषमेधपर्षसयोत्तरवदुवाको । सहल्तशीषां पर्ष: । जद्धयः मूतः ( तै° आ० ६-१२ । १३ ) इत्येतानुवाकौ । तयोः सय ते चक्ुरत्यिनया समु. चयः ॥ {१॥ ब्राह्मण एकहोतेति वादुपन्त्रणमर ॥ १२ ॥ अजो मागस्तपपत्येतयचौऽस्यानुवाकस्य प्मुच्चयः | १२ ॥ चित्त संतानेनेति हविराहुतिः ॥ १३ ॥ हैविराहुस्य ८ इत्य थैः । राजगवीमांसतानि दशधा विमज्याञ्नये रयिमत इत्ये. कमागं हुत्वा चित्त तेतनिनेत्यनुवाकस्य नवभिः शरीरहोमो यनुभिः प्रतिमन्तरमित. रान्मागान्जुहुयात्‌ ॥ १६ ॥ भरयासाय स्विति स्वाहुतः ॥ १४॥ ५ ~ -४ षट | महादेवसाचिषतवैनयन्तीम्यारयासमेतप्‌ । २६७ संपेतृमेधिकीनेव सवाहुतीरैत्वा प्रयासाय स्वाहेत्यादिमिर्दिवाकीत्यासयदरदिशमिः शरीरहोमयनुर्भः प्रतिमन्त्रं सुवाहुतयो होतम्या इत्यर्थः ॥ १४ ॥ पृत्युसृक्तेनादुक्च सनम्‌ ॥ १५॥ मत्युसूत्तं हर५ हरन्तं ( त° आ० ६- १९ ) इत्यादि सूक्तं षड्चं प्रकेतुनेत्य- स्यान्ते सहानुशंसेत्‌ ॥ १९ ॥ सोम्यं(म्या) संगाहन१्‌ ॥ १६॥ सौमी सोमदेवत्या ऋगत्रानुवाकप्ताहचरयादनुवाकश्नौमी प्रत्येतन्या । सा त्वाप्या- यस्व मदिन्तम ८ तै° भा० ३-१७ ) इत्यभिकण्डे समाम्नाता । तस्या अदमन्वती रेवतीत्येतय्ौ ्नुचयः ॥ १६ ॥ सौर्येणाऽऽदित्योपर्थानम्‌॥ १७॥ सूयेदेवत्यः । भत्राप्यनुवाकग्रहणं पूववत्‌ । ततश्चोद्यं , तमसस्परीत्येतया तरणि- विश्वदश्ेतः (१० आ १-६-१६ ) इत्यस्य अरहकाण्डानुवाक्य समु. ` खयः || १७ ॥ यु इत्यवगाहनम्‌ ॥ १८ ॥ अत्राण्वनुवाकमरहणं १वैवत्‌ । हंयुष्े य ( तै० ० ३-१८ ) इत्यनुवाकाति- को य स्युस्तस्य घाता पुनावित्यनय। समुच्चयः । अत्र द्हनकरपस्यैव विवेर्मान. त्वात्तदङ्गम्र एव संगाहनादौ सौम्यादनां पतमृखय इति द्रष्टव्यम्‌ ॥ १८ ॥ अत उर्ध्वं पैतृमेधिकमा यबोदनभाश्चनान्तान्‌ ॥ १९ ॥ समानमत ऊर्वं पैतृमेधिकं कमं । अतः प्रथमाद्वगाहनन्तायवोदनप्राश्नान्तानि- धीनिति मातः । समानमत उर्य पैतृमेधिकं कमत्यापत्तम्नः ॥ १९ ॥ तान्परं ब्रह्मेत्याचक्षते ॥ २० ॥ ताशचलुोतृन्‌ । परह्षशब्दः स्रमूतमन्धवाची । बरह्म व षतुरहोतारः ( तै ब्रा ६-! -९ ) इति । श्तिषतारमूतमन्तरा इत्याचक्षते त्रैविद्यवृद्धाः । एतद्वै देवानां परमं गयं रह्म यच्चदुरौतार्‌ इति च श्रुतेः ॥ २० ॥ तानसाधारणे शमश्चाने भरयज्ञीत ॥ २१॥ परमं मुद्यमित्यादिना श्रतशचतुहंतृह्शब्दो नेककुटप्ताषारणे इमशने प्रयुञ्जीत किंञु प्ेतकछटस्याप्ताधारण एवेत्यथैः ॥ २१ ॥ नानाचार्यायं नाश्रोतरियाय ॥ २२॥ । १ख. एतान्‌ । \ख. "यद्वि" । ३८ २९८ :, सत्याषाढविरवितं भरौतसूत्रम्‌- [ २९ पे- आचार्यादन्यसत परेताय न प्रयज्ञीत । अथवा श्रोत्रियेभ्यः ` सर्वैम्यो वेदार्थविद्धयः प्रयज्ञीत न तु कद्‌चिद्श्नोत्रियाय ॥ २२ ॥ द्विनातीनामेवं संतिष्ठते बरह्ममेषः | २२३॥ (ख १)॥ -हाति सत्याषाददिरण्यकेशचिश्रौतसू्र( पितृमेधापरपयाये ) एकोनत्रिशच- रशने तृतीय; पटः ॥ ३॥ परिपतमाप्यतेब्रह्ममेधः ॥ २३ ॥ ( ख० १) ॥ इति सत्याष।दहिरण्थकेशिपितृमेष्याख्यायां महदिवशाशचङृतया प्रयोगवैनयन्त्या मेकोनत्रिशश्रन्ने तृतीयः पटल; | ६ ॥ अध चतुर्थः पटकः । अथ मरणसंशये विधिमाह -- अथ।जस्नाणां द्वह उयहं षडहं द्रादश्चाहं वा धारयेद्‌ यिद्रं मरणसश्ययं मम्येत | १ ॥ यावन्म्रणपशयं मन्धते यजमानोऽध्वयरवा | प्रातरुद्धरेदिति प्रतिकमेंद्धरणिथाना- द्वा्यो गतश्रिय आहवनीय इत्यनेन गतश्रीकत्रितयस्येवाजल्मा्टवनीयधारणविधाना. तदितरस्य नाऽऽहवनीयधारणमृक्तम्‌ । अयेदानीमाद्वादशाहमनस्ताणामश्नीनां षारये- त्कमायेम्‌ ॥ १ ॥ | अस\शयेज्जैसं विरम्याश्रय आयुष्मते पुरे।डाञ्च. मष्टकपारं निवेपेच्छकढृष्णल। पञ्चहधिषां (ष) वा यो ल्योगामयावीत्युक्तम्‌ ॥ २॥ + येन मरणाद्विमुक्तः सननजचछं॒विरम्याश्चय आयुष्मतेऽष्टकपाट निववेच्छतं कृष्णलं. (छनि) तु्तानि यस्याः स्मष्टः सा ङृष्णलप्तमष्टिः शतङृष्णढा । तां प्रन(पतिदेव- तकां निरवपत्‌ ( तै° प° २-३६-२ ) इत्यादिगता ॥ २ ॥ पुरस्ताद्‌ायुष्मत्या पाथिकृत्या वा यजेत्त ॥ ३ ॥ प्रस्तादुद्रथीरप्येका ॥ ६ ॥ प्रा मेऽप्येके पायिषृती ^ समामनन्ति बदिष्ठो बान- मस्थो वाऽरण्यमधरतिषठित प्रासं बा भविगेदरज्गाऽ. # कल तष॑स्रस्थो प्रन्थः ख. ग. पुस्त्स्ः । १. ग, रयति व्‌” ।२ख. रास! ३ ख, ग. “जलरवि" , # 3. | 1, ४ पटकः] महदेदशाद्धितवजयन्तीन्यारूया समेतम्‌ । २९९ बुमतो ब्राह्मणैश्च सह वनधान्येनापि वा नान- सन्डु्वींत. प्राणिष्टगपनाद्विहार« साधयेत्‌ ) । रेतेऽपि विहरणमेके समामनन्ति ॥ ४ ॥ अयं करपान्तरोक्तविषिः ॥ ४ ॥ +( तदनधैकं प्रयाजा इति विज्ञायते । उद्ग षने प्रमीता; सौर्येण पथा देवकं यान्ति दक्षिणा. यने स}म्येन पितृोकमिति विन्नायते ) ! उदग्‌. यनापूयेमाणपक्षे दिवं कत्वन्ते श्रेयो मरणापि त्युपदिश्नन्ति ॥ ५॥ अथाप्युहरन्ति-- शरीरदायादा ह वायो मवन्तीति । मरणे श्रेषोवातिः । य एवं विद्वानुदगयने प्रमीवते सौर्येण पथा स्वर्ग छोकमेति । अथयो दक्षिणे प्रमीयते चान्द्रमत्तेन पथा पितृखोकमेतीति विज्ञायते (बौ° १० २-७-१९ ) -इति बौघायनः । मरणे प्रेमोवातिः । यस्िन्क्षणे मकरं गच्छति पूयेस्ततःप्रमृति षण्माप्ता उदगयन, तस्मिन्‌ । आपूयमाणस्य चन्द्रस्य यः पक्षः स तथोक्तः । स हि माप्तस्य च पक्षस्य च कतां । अथवाऽऽपूयेमाणश्चास पक्षश्चाऽऽपूयमाणप्क्षः । सत हि चन्द्र रसमिभिरापूरयेते शृङ्कपक्ष इति ॥ ९ ॥ यदि पूर्वपक्षरात्रौ मरण५ शङ्केत सायमाहुति हुत्वा तदेव प्रात्तराहृतिं जुहुयात्‌ ॥ ६ ॥ तस्यामेव रातरावित्यरथः | १ ॥ यद्यपरपक्े सायंपरा्राहुतिभिरेनं पवेपक्षं नयेत्‌ ॥ ७॥ अपरपक्ष; कृष्णपक्षः | मरणे शङ्कृतेति शेषः । एनं काम्‌ ॥ ७ ॥ दशेष च कुर्यात्‌ ॥ ८ ॥ यदि प्ेनयतश्वेत्सय्य व हविरुत्पाद्नं न यवाग्ाऽभिहोत्रम्‌ । तस्य कारमात्‌ । यदा मरणं शङ्केत तदा दष्टं यजेततेत्यापस्तम्बरवैखानपौ ॥ ८ ॥ यदीष्टयभावे प्रधानदेवदराभ्यश्चतुगृहीतेनाऽऽ=्येने कैकस्य देवतायै पुरोचुबाक्यामनूच्य याज्यया जुहुयात्‌ । ( एवं सवौस्वापत्सु ) ॥ ९ ॥ + वतुखकैसल्थो पन्थः ख. ग. पुस्तकस्थः १ ग्‌, “वा ऋतव" \ २ ख. दद च । ३०० सस्याषादविरवितं भौतसूञष्‌-- [२९१ दरष्टिस्थाने पृणोहुतिः । देवताभ्य इति बहुवचनमाद्राथंम्‌ ॥ ९ ॥ # यदीष्टिध्येऽवशिषष्टिमधानदेवताभ्युगृ- हीतेनाऽऽज्येनैकेकस्यै देबताये षुरोतुवाक्यामन्‌च्य याज्यया जुहुयात्‌ ॥ १० ॥ ( ख० १) । यदीषिमध्ये मरणं श्ङ्केतेति शेषः ॥ १० ॥ ( ख १ )। [ अथ ] यदि चातुमौस्यमध्ये पूववदेव सायेमा- तराहतिभिरदशपृणेमासाभ्यां वचेष््वाऽवकिष्षानि पवोण्यानीय सेभस्यापयेत्‌ ॥ ११ ॥ यदि चतुर्मस्यमध्ये मरणं शङ्केत तदा पूरववत्सायं प्रातर्निोन्नेण दशे पृणंमाकतम्यां चशब्देनाऽऽग्रयणादिभिरिष्ऽवशिष्टानि वरुणप्रचापरमृतीनि पवोण्यादाय प्तमापये- त्पृणीहुतिना ॥ ११ ॥ पश्वविभवे तदेवतं पुरोडाश्चमामिक्षां पृणोति [ वा ] कुयौतु ॥ १२॥ अथ पृशबन्धमध्ये मृतस्याप्येवमेव द्रष्टव्यम्‌ । कपर्दिस्वामिनरतु विशेषः-तेकलपादौ पशूपाकरणात्कर्मैत्यागः । उपाहृते त्वासज्ञपनात्‌ ! परयभ्निकरणात्पूवेतः पदरत्सगैः । तत्र छोकः- पशुबन्धे विशेषोऽयं तंकलपादो प्चुप्रहात्‌ । कर्मत्यागः प्ुनींवन्पयश्िकृत्य चोत्छजेत्‌ ॥ इति । अत्र बोधायनीये विशेषः--अथ यदयग्रयणेष्टिपडचातुमौस्याध्वराणाम्तमा्ठानां ब्रतानतरा प्रमीयेत यदस्य पूत्रोऽनते वासी वा रेषांशवैकतम््रेण समाप्नुयात्‌ । पश्वडामे तत्तदेबत्यं पुरोडाशमामिक्षां वा यजेत ( बौ° प° २-७-१७) इति ॥ १२ ॥ नियमाणस्यैवं न यङ्गडोपो ह भवतीति विद्रा यते ॥ १३॥ प्रमाणमन्यत्‌ ॥ १६३ ॥ उक्तं दीक्षितभमीतभायशित्तप्र्‌ ॥ १४॥ व्याख्यातं प्रायधित्तप्रश्ने । प्राक्सोमाभिषवात्सोमे यजमानो भ्रियत चेत्तत््यागः । पितुमेषं च कृते वाऽवमृथे ८ तथा ) यदि त्वभिषवे सोमे प्रागुक्तं चमप्तगण्रचारा * वतौरकंसस्थो अन्धः ख. ग, पुस्तकस्य; । १ ख. स्‌. समाप्‌* । ४ 9 पटकः ] पदहादेवशाच्िृतवेजयन्तीग्यार्यासमेतपू । ३०१ न्ननियेत तद्‌ऽऽह-- यजेत शान्तं शक्ये यष्टुमित्यनेन( क ) पकारेण । हुत्वा पितृमेधः काये इति केचित्‌ । अत्रापि कर्मोत्सरगं इत्यन्ये । मरणान्ता यज्ञा मवन्तीति मर्रान. वचनात्‌ । भथ यदि प््श्वमपतगणैः प्रचरन्ति परागवमृथान्तियते तन्नापि कपत एव । मरद्वान्त्वाह-- यदि भ्रियेत प्रागवभूथाद्र्यवमृथं कुर्वीरक्नवभरयाद्धीरता गम्‌- यित्वा प्रोह्येनमम्युदाहत्य त्वेैरभिमिदैहयेयुरिति । तत्राऽऽद्यावमुयधर्मेण देवयननादध- हित्वा पितृमेधः कायै इत्यरथः ॥ १४ ॥ जायावरा ह वै नाप पुरा ऋषय आसंस्तेऽध्वन्य- भराम्पन्तेऽपमाक्षायार्षमासायाभनिहोतरं [न] जुहवुस्त- स्मा्यायावरधर्मेणाऽऽमयाग्यातों बा नननमरण. योरध्वन्यापरस॒ वाऽधैमासायार्मासायाशिदोत्रं जुहुयात्‌ ॥ १५ ॥ यायावरो यानञ्ीढः | पूरा यायावर] नाम ब्रह्मविद्‌ आपतन्‌ । तेऽप्यष्वन्यश्रा. म्यन्‌ । न च तेऽहरहः सायप्रातरशनिहोत्र जुहुवुः । तु पर्वीणि पर्वणयश्चिहोत्रहोमं चक्तुरित्यथः । अतः कवुमशक्तोऽयं॑ यजमानो रोगाभिग्रस्तो यायावरधर्मेण वर्तेत | तत्र च कारणं विना पकषहोमकरणे प्त्रयातीते पुनराधानं वक्ष्यते सूत्रकारः । यदि पक्षहोमस्तु कदा कर्तन्यस्तत्र॒निर्णय॑वितनोति--जननमरणयोराश्तौचप्मागने । अध्वनि पयिस्ये शरीरपीडाद्यापत्पु वा | अन्यथा पक्षहोमकरणे प्रायशित्तस्ंमवात्‌ । अयेदानीं पक्षहोममधिङ्ृत्य।ऽऽह-- एकपक्षगतो यावान्होमपंघोऽतिपदयते । प्तहोमविध।नाततं हुत्वा तन्तुमतीं यजेत्‌ ॥ स्वकाटोत्कषितः कश्चिद्गोणकाढो निरूपितः । अपकषद्थान्योऽपि गोणकाो निरूप्यते ॥ आमयान्यार्तिमानापद्‌ गतो वाऽप्वगतोऽपि वा । राधं धनामावे गुखोहे वपतन्नपि ॥ अन्येष्ेव॑परकौरेषु निमित्ेष्वागतेषु च । समास्मभ्निहत्राणां यथ सेभवम।चरत्‌ ॥ इति ॥ १६ ॥ तत्र वक्ष्यमाणः प्रयोगो निरूप्यते-- प्रतिपदि सायं चतुदैश्च चतुशेहीतान्यु्यत्येका स. मित्सदृद्धोमः सछृत्पा्ाणि(जनि )माजेने सद्र- १ च्ञ, ग~ "तोऽष्व्‌" । ३०२ सत्याषादविरचितं शरोतसूत्रम्‌-. [ २९ प्रश्ने दुपस्थानमेवं प्रातरेताबान्विकारः । शेषं प्रकृति. ,॥ बत्‌ ॥ १६ ॥ ५ ` ` प्रतिपत्स्ायंकाद्यदारम्य चवुदशीप्तयंकाल्पर्यन्तं द्वितीयाप्रातःकाटादारम्य पर्व प्रातःकाद्पचन्तं तिधिक्षयवृद्धी च मध्ये गणयित्वाऽग्िहोप्रतयुजनयनमःवृत्तियो वत्सं ख्या मवन्तीत्यथैः | पक्षहोमानशेषान्वा शेषहोमानथापि वा | समस्य जुहुयात्तत्र प्रयोगोऽयं निरूप्यते ॥ प्रतिपययुन्नयेत््ायमापथन्यत्र वा दिने । यावन्त्यौपवप्तथ्याहात्प्रादिनानि मवन्ति हि ॥ तावन्ति परिगृहीयाच्चदुरुत्रयनानि च | पात्रान्तरपहायायां नित्यायां प्राजृतस्चि ॥ सथू सुगन्तरं वाऽपि इत्वा तत्र समून्नयेत्‌ । एका स्मित्पङृद्धोमः सङ्कदेव निमानम्‌ ॥ उपस्थानं ्कृत्कायै शेषा प्रकृतिरिष्यते ॥ इति । अमुमेव प्रकारं प्रातहेमिऽतिदिश्ति-- एवमेवोत्तरत्राहि प्रातहोमान्समस्य बु । जुहोत्योपवपतथ्याहःप्रातहोमावधीन्सङत्‌ ॥ ततश्च पक्षद्वयोषन्याप्ताथेमाह-- | समारोपविधानेन प्मारोपयतेऽनदन्‌। चै ये धायन्तेऽथवा धायौन्ध्‌रयत्येव पूववत्‌ ॥ पक्षहोमप्रकारमुक्त्वा शेषहोमप्रकारमाह-- एवं प्रतिषदोऽन्यत्र यत्राऽऽपदुषपद्यते | तथैवौपवप्तथ्याहात्प्ाग्यत्राऽऽपद्विनदयति ॥ तृत्तीयायं चदुथ्यी वा प््चम्यां वा परर वा। तदादीनां तद्न्तानां होमानां स्यात्समस्यता ॥ इति ॥ ११ ॥ पक्षत्रये पुनराषेयम्‌ ॥ १७ ॥ | र प्रायश्चित्तमिति शेषः । संततं पक्षत्रयं पक्षहोमङृतं पुनराषेयमिति ॥ १७ ॥ अप्रीन्समारोपयते धारयते वौपवसथ्याधौ. ४4 ४ षटढः }] पहादेवशाच्िङृववैजयन्तीव्यारूयासमेतपू । ३०३ ५ पवसध्येऽहनि निमेथ्योपवसथ्यादि कर्मं परति. पद्यते ॥ १८ ॥ समारोपस्य विधानं विविस्तेनम्ीन्तमारोपयते । बहुवचनेनोपदानात्केषाभित्याकाङ्‌- ्षायामाह--येऽग्नयो नित्यं षा्यन्ते तेष।मिव्यर्थः | ततश्च नित्यानच्राणां गतभ्नियादीनां सरवष्वक्नषु । अन्यथा गाहपत्य एवेति मावः | अथवा धायौणां गाहपत्यादि्रियाणां पवेवननित्यहोमा्थ षारणं यथा परां तथैव इतहोमतमासस्यापि धारणं मवतीति मावः | बहुवचनं त्वन्वाहितानसख।मिभ्रायेण । स्र चयं द्वाद्शराश्रमेव भवति । एवं चऽऽपदनु. पारेण कृतहोमपतम। पस्य प्तमारोपोऽस्त्यमुनैव न्यायेन । नित्यहोमिनोऽपि प्रवास्रामयावित्व- निमित्तवश्चाद्वारणाश्चक्तौ होमभ्रयोगमपवृज्य प्रयहं स्मरोपोऽप्यक्तो मवति । , तथा च।थवेपरिशिष्ट--अत्यश्चक्तो कटे प्रचयाऽऽत्मनि समिधि वाऽऽरोपयेदत्य. ॐ न्ताशक्तावपङृष्यापि. प्रचयौऽऽरोपयेननत्यानि नातिपातये्नोत्कर्मेणावरोपयेदिति । व्यक्तमन्यत्‌ ॥ १८ ॥ । यदि समारूढो भपतिभ्(यद्याहिताभिरध्वानं गच्छे. त्पा्वेतोऽग्निरीत्रेणानुद्रवयु राहिताभनेरन्तरं न व्यते. याद्यावत्यो प्राममयोदा नद्यश्च त।वतीरतिक्रामन्न. न्वारभेयातामाययन्तयोवं यदि नान्वारभेयातां छोकिकाः संपयेरन्विज्गायते च ) ॥ १९ ॥ रयिमिति मन्त्रान्तः अरण्योरिति शेषः | १९ ॥ ¢“ विच्छित्ाम्यादिविषयमाह-- यदयाहिताधिरत्सष्टािविच्छननापीविधुराभिवां प्रमीयेत न तमन्येन तेतापनिभ्यो दहन्तीति लिङ्गायते च ॥ २० ॥ एतादृशं मृतमाहिताश्चिं द्यु प्रेताम्युत्पत्ितिद्धये प्रतताधानाकिषि सूत्रकार्‌।द्यः ^ श्राहुः। | विच्छिननवहिमृत्प्टपावकं विधुरानठम्‌ । 0 । आहितार्च मृतं दण त्रेताम्नुतपत्तिषिद्धये ॥ # वतुुकरस्थो भ्रन्थः ख. पुस्तकस्थः । १ स्र, ग, भवति | 1} १०४ ` सेत्याषादविरायितं भौतसूअ्मू--- [२९ ९ ५ ~ मरद्वानाद्यः प्राहुः परताघानविधि ष्यक्‌ ॥ २० ॥ ----- ~ आधानपरभूति यजमान एबाभ्नयो भवन्ति ॥ २१॥ आधानप्रभृति याक्जनीवमिति शेषः । साभिकोपठक्षणायेमाहिताश्निरिति ! अथव। ` यजमाने एवाञ्नयो भवन्ति । अ।हितानिम्निभिदहन्ति यज्ञपत्रैश्ेति श्रुत्या मृतस्या।ऽऽ- हितश्नियेजञपत्रिरभनिभिशच दाहो विहितः । तदयं तेषां घारणमिति मावः॥ २१ ॥ अथ वै [ ब्राह्मणं ] भवति-तमसो बा एष तमः ५ भविश्वति ( सह तेन ) यमाहिताभिमन्येन उत- पिभ्यो दहन्ति ॥ २२॥ । तमोऽज्ञानं नरको वा ॥ २२ ॥ तस्व प्राचीनावीत्यग्न्यायतु नान्युद्धत्याबो्य यजमानायतने प्रेतं निधाय गाहंपत्पायत नेऽ. रणी संनिधाय मन्थति येऽस्याग्नयो जुहो मा\सकापाः; संकल्पयन्ते यजमानमाभ्सं जानन्तु ते इविषे सादिताय स्वगं छोकमि मं [मेतं] नयन्त्विति ॥ २३ ॥ अय यदि नषटा्निरपहताभिरविधुराभिर्विच्छिन्नािरेत्सष्टाभिः समारूढ।िवा रजमानः प्रेया्यद्यस्व पुत्रो वान्तेवाप्ती वाऽ कर्मणः स्यास््ा्चानावीतं कृत्वोद्धत्यावोक्ष्य यज. मानायतने प्रेतं निधाय गाहपत्यस्याऽऽयतने प्रेतं निधाय गाहपत्यस्याऽऽयतनेऽरणी - निषाय प्रेतस्य दक्षिणं बाहुमन्वारभ्य मन्थति । येऽस्या्नयो ° परेतं नयन्त्विति ( बौ पि० २-९५-१ ) नौषायनः । बमेवाऽऽह त्रिकाष्डीक।रः- भराचीनावीतवानुत्यावोक्ष्याऽऽयतनान्यय | रतं स्वाम्याच्ये क्षिप्त्वा पशचिमागन्याल्येऽरणी ॥ सनिधायानटं मन्येयस्येति यज्ञषा ततः ॥ इति । अथोत्युत्रादिः परेताधानवियिं करिष्य इति पेकष्प्य प्राचीनावीतवान्मूत्वाऽयाऽऽय. तनान्युद्धत्यावोक्ष्य यजमानस्थाने परेतं [ सं ]स्याप्य पथ्िमाग््याङ्ये गर्हपत्यागरिऽ- रणी संनिधाय यस्येति यनुषाऽनरं मन्येत्‌ । मन्थनमन्त्रस्यनेकाेषत्वात्‌ | २६ ॥ * चंतुष्कोणकंसस्यो प्रन्धंः ख. ग. पुस्तकस्थः । ० ~-~~----------------~-~-----------~~-~~--~-~----~~~-~-^~~-------- १ क. "मन्यैरापरीभैः सशस्कुयाकेति विद्यते ॥ ६२ ॥ त° । ए ४ पडे; } भहादेवशाकि्तवैनंयन्तौव्यास्यांसमतम्‌ । ३०५ कै ` तृष्णीं विहृत्य द्राद्शगदीतेन सुचं पूरयित्वा तृष्णी\ हृत्वा मेतेऽमात्या इत्येतदादि कथ भ्रति पद्यते ॥ २४॥( ख०२) मयित्वाऽ्रीविहत्य तूष्णीं विहारं कटपयित्वा गार्ह॑पत्य॒ अज्यं॑विदाप्योत्पूय द्वादशगृहीतेन सुच पूरयित्वा पुरषपूक्तेन मनत।ऽनुदरुत्याऽऽहवनीये जुहोति । एतेनैव गाहपत्ये जुहोति । तृष्णीमन्वाहायैपचने हुत्वा तदुप॑ पैतृमेधिकं कमं॒प्रतिपद्यते (बो° पि० २-९५-२ ) इति बोधायनः । प्रणीय पावकं तुष्णीं दवादशोपत्तप्तिषा | तृष्णीं हुत्वा ततः कुचैः प्रेतेऽमात्या इति क्रियाम्‌ ॥ ततः पावकं प्रणीयाऽऽहवनीयस्याने निधाय तुष्णीं द्वादृशवारं गृहीतेनाऽऽग्येन ~= ` तुष्णीमेवाऽऽह्वनीये हुत्वा ततोऽमात्याः पुत्रादयः प्रेत इति क्रें कुः | २४॥ (ल ०२)। अथ यस्य मृकस्याम्मय आत्मन्यरण्योवां प्रागेव समारूढा मवन्ति तस्या पत्तिमाह-- यद्य त्मन्यरण्योबं समारूढेष्वभनिषु यजमानो न्नियेत पृवेवद्ग्न्यायतनानि कखयित्वा यज- मानायतने पेतं निधाय गाहपत्यायतने लौकि. ` कब्निमुपसमाधाय मतस्य दक्षिणं पाणिपमिसं- गह्य तत्पुत्रो श्रातं वा भरत्यासन्नबन्धु रपावरोदे- ण त्युपावरोहंयति । अपि बोपावरोह जातवेद शं त\ स्वगाय कोकाय नय प्रजानन्‌ । आयुः रज।५ रयिमस्मास॒ वेदि मेताहुीश्वास्य जुषस्व स्वाहेति रो किकाञ्ावुपावरोहयति । अरण्पोरवो- पावरोद्य मन्येत्‌ । यथरण्योः समारूटस्य परेन. वैैमाने परेतमन्वारम्भपित्वैतं मन्तं जयेद्विरर. णादि समानम्‌ ॥ २५॥ ति तश्रारण्योोपावरोह्य मन्येदित्यन्तमात्मप्तमारोपणविषयम्‌ । आदितः पूत्रं प्रेतनि- 2 १ अ. ग. ^ताऽभ्योवा । २क. “हति। ३ख. धेद्यजलो दीदिहि नो दुरोण इति छै" ४ख, ग. “रूढः स्यान्नव" । ३९ पि ३०६ सत्यापादविरवितं शरौतसूतरमू-- | ९९.१९ धनिन्तमुमयत्र तुल्यम्‌ | बौधायनेन त्वसिन्नुपावरोदणमन्त्र प्रताहुतीश्वास्य जुपस्व स्वेति चतुरैः पाद्‌: १७त्‌; । तद्‌ाऽऽत्मप्तमारोपणविषये हिरण्यगभेः समवतंताग्र इत्यष्टावाहुतयः सरवप्रायश्चित्तं च होतव्य( बो पि० २-५-६६ ) मित्युक्तम्‌ । पमानमन्यत्‌ | अषिकरणव्रपङ्गादाह-- | आत्मारोपे शरीरस्य नाशे नरयति पावकः | शवदेहे विनष्टेऽपि दृत्तिण; पाणिरक्ति चेत्‌ ॥ . टोकामनौ स्थापयित्वाऽस्य पाणि पुत्रो जपेधजुः | उपावरोह जतिति तूष्णीमि नयेत्ततः ॥ द्वाकष्शोपात्तेनाऽऽञ्येन तृशी क़ जुहुयात्जचा | हप्त्यातुः प्रपत प्रेतेऽमात्या इति क्रिषाः | सकटे कुणपे ठञ्येऽप्येष एव विधिवत्‌ | अभ्नावरण्योर्‌रूढे प्रमीयेत पतियंटि ॥ प्रतं खषा मपित्वाऽश्नं जप्त्वा चोपावरोहणम्‌ । धृतं च द्वदृशोपत्तंतृष्णी हृत्वा शवक्रियाम्‌ ॥ आत्मारोपे शरीरस्य नाये स्ति पावको नश्यति नारणानाशे | भत्र शरीरनाश. शब्देन शवाटठम्भ उच्यते | सत च व्याघ्रादिमक्षमेन जल्प्रवाहादिनाः वा मवति। तेत्र म्याघ्नादिना शवदेहे ( शवस्य देहे ) विनष्टेऽपि चेदक्षिणतः पाणिरस्ति तदान नाश्चः | तत्र फं स्यादत आह- रोकाम्माविति | अस्य शवस्य ११ लोकोभ्नौ स्थाप, यित्वा पुत्रः पुत्रादिरुपावरोह ज।तेति यनुज॑पेत्‌ । ततस्तृष्णीमभ्ीन्नयेत्‌ । यस्यां शखायां इमशानं प्रति नयने मन्त्रान्नानं तन्मा भृदित्यभिप्रायपरं तृष्ण।षद्म्‌ | ततः पितुभूमो तस्तितेवामो द्वाद्शोपात्तेन द्वादशवारं गृहतेनाऽऽज्येन सचा तृष्णीकं जुहुयात्‌ । प्राकृतमन्तरनिि षायै तृ८)केषदम्‌ । अतः प्रममात्या यष्टपुरषाः पुत्रादयः रेत इति क्रियाः पात्रविन्यास्ाद्यस्ताः प्रवा हस्तस्य कुथः । यदि प्कटठे कुणपे शवे ड्न्ये तत्राप्यैप एव पिभिभवेन्नञनिनाद्ः । हस्तस्य शवध्य चाम त्वस्थ्ना प्रता धानपू्को दाहः। तेषामप्यलाभे तपूवक: पणेररदाहः । अ।त्मप्तमारोपणाेषयमेतत्‌ | प्रपङ्काद्रणिप्तमारोप(णोविषयमाह--अभ्नाविति । अरण्योरम्ावार्दढे यदि पति भरियेत पर शधषरोपाचरोहणं यजुजेप्त्व।ऽ9 मथित्वा तस्मिन्न द्वादशोपत्तं घृत तृष्णीं हुत्वा शवक्रिया; कयौरिति शेषः ॥ २९ ॥ > ५ ४ पटकः] महादेवशाक्षितवेजयन्तीव्याख्यासमेतम्‌ | ३०७ आदिता जल प्रभीतं बोपश्रत्याप्नये पयिडृते पुरोडाश्चमष्टाकपाटं निवेपेत्पणाहुतिं वा कुयो- त्राचीनावीती जुहोतीत्येके ॥ २६ ॥ एतस्मिन्नेव विहारे पेतृमेधिकं कप प्रतिपद्यते ॥ २७॥ येत स्मिन्नहनि शरीराण्याहरन्ति यथ्न्यस्मिन्नहनि तस्याभिवान्यव्ररसायाः पयसाऽ्िदहोत्रमिर्युक्तम्‌ ॥२८॥ ग्याख्यातमेतत्‌ । इष्टः पूरणाहुतेश्वाप्यतने नयाऽऽदेवानामिति याज्यनुवाक्ये । अत्र बोधायनीये बु विरेषः- अय द्विजातीनां पापकर्मणामज्ञाततानां मुख्यमेव शरीस्कारं कुवन्ति । तदानीमेव प्रायश्चित्ते कुवन्ति | जले शतानां -इमं मे वरूण तत्रा यामीति दवाम्याम्‌ | अये विवि वक्ष्यति सूत्रकारः ॥ २६ ॥ २७॥ २८ ॥ आहिताञ्निषजने प्रमीतं तेद्द्रोण्यामवध।य श्कटेनाऽऽहरन्ति निर्मन्थ्येन वा दग्ध्वा ृष्णाजिनेऽस्थीनि निधायाहतेन वापतसा संवेष्ट्य दीधवश्ञे परषध्यानपोनिदधानाः प्रय ता पृन्मयभाजना आहरन्ति ॥ २९॥ (ख०३) । आहिताभि्रहणमन।हिताशिनिवृ्यरथम्‌ । गजनेऽमात्यविरहितकले देशे वा । देण्यां कटाह इद्यर्थ; । निर्मन्थ्यप्रहणान् त्रेताभिरिव्यर्थः ॥ २९. ॥ ( ख० ३ ) | तानि प्राममयौदायां प्रतिष्ठाप्या्रीनयतुमेषिकः भाण्डं च निहरन्ति नासति यजमाने ग्रममयौ, दामधीनतिहरेयुयैयतिषरेयुलौकिकाः सेपयेर. ज्निपि विद्गायते च ॥ ३० ॥ तान्यस्थीनि । अस्मच्छखायां कक्ष्यकरणदेशान्तरे वा अमम्ीद्‌।यामञ्चीनादैपत्या. ` दीनाह्रनिि ॥ ६० ॥ प्रवसन्यजमानोऽभ्निभ्यः परिदाय रृहानेति यदि सीमान्तरे परल्यभिनिभ्रोचेदभ्युदियाद् रौकि- काः संपद्ेरन्‌ ॥ ३१॥ अत्र भट्मास्करः- य =, व नि १. "पेदीमिक्षापू । ग, 'वेदमिश्चां ९।२६ ख.ग. “स्थीनुपनह्यति वाऽह" । ३०८ सत्याषादषिरवितं भोतसूभम्‌- [ २९ परभ मा्ययां प्रोषितायां बेदुदैल्यकेऽस्तमेति वा । तन्न स्यात्पुनराषेयमन्ये प्रहुरिहान्यथा ॥ इति ॥ मार्यायामिल्यादिना स्ता चेपेक्षा च प्रवाप्तादीति पूर्वक्तठक्षणा । आदिषदात्पत्नी- सीमाद्यतिकरमणादि । मायायां परल्यां प्रोषितायां प्रकरैणोषिता प्रोषिता । तस्यां महा- सीमामतीत्यानतीत्य वाऽन्यतासिश्ाछतो गतायामकंशचदुदेति वाऽस्तमेति चेत्तत्र तस्मि. निमित्ते पुनराधेयं भवति । अन्य आचायौ इहेतादकूस्यदेऽन्यथा प्राहुः । अत्र सीमा- शब्देन गृहस्ीमा युक्ता । तदुक्त छन्दोगपरिरिष्ट- विहारकाछे यदि कार्यछोमात्पत्नी तु सीमानमतीत्य गच्छेत्‌ । निःपंशयोऽश्निः खल नाशमेति गृहस्य सीमाऽत्र विवक्षितोऽथैः ॥ इति । एकमायेकविषयमिदमिति वदनत । तदुक्तं यज्ञपश्वोदौ-- पलन्याः प्रवास्तविषये पुनराषिषदाहृता । वाक्येमेनीषिभिः प्रोकतैरेकमायेस्य पेष्यते ॥ इति । तत्र प्रवासो नम-- यदि सीमामतिक्रम्य रघ्नौ तत्रैव वत्स्यति । अगृहस्य प्रयाणे यत्प्वाप्त उच्यते वुः | इति । अतर परीमाशब्देन गृहग्रामप्ीमोच्यते । तेनाभिगृहं विहाय स्वम्रामेऽन्यम्रामे वा रात्रो वापतः प्रवातः । रात्रिपदमुद्यास्तमयकाोपठक्षकम्‌ । मृडैकवाक्यतानुरोषात्‌ । यत्त॒ नारायणेनोक्तं ्रामात्स्वाचिप्तमनिितात्‌ । सीमामतीत्य वेद्रा्नौ वसतः प्रवकतनं स्छृतम्‌ ॥ एकाकिनी यद्‌। पत्नी कदाचिटुग्राममात्रनेत्‌ । होमकाटेऽभिततप्राघ्ठा न सा दोषेण युज्यते ॥ अथ तत्रैव निवतेद्धामं गत्वा प्रमादतः । टकः स वित्तय इत्येष नैगमी श्रतिः ॥ इति वचनादुप्रामान्तरे रात्रो वाप्तः प्रवाप्तः । तेन स्वि पतन्या रात्रौ वतते न दोषः । अत्रापि राज्निपदमुदयास्तमयोपलक्षकम्‌ । अन्यथा साये होमभ्नन्तरं गमन उदयातम्ाकरूपरावृत्त पुनराघानप्रसङ्गः स्यात्‌ । रत्रिवाप्तसद्धावात्‌ । पि च रान्य हवा प्तयेरविशेषात्‌ । यदेवमिश्रादिमरन्ये-- प्रामान्तरे नगयी वा पलस्य वाडन्यत्र वा कवित्‌ । सीमामतीत्य वेदरानरो ३ प्रव्तनं स्मृतम्‌ ॥ इति । ` ++ ^; (क । # । क; ५ ~ ४ पटः ] मष्देवश्चाद्ितदेनयन्तीन्यार्यासमेत्म्‌ । ३०९ तत्पूवो क्तप्रवासङक्षणवाक्येकवक्यतया न्या्येयम्‌ । तादशचस्यैवारयस्योपटन्पेनं छक्षणान्तरमिति । ननू-- प्रकतेद्धनसंप्ये न तथां कदाचन | इति कूमेपुराणोक्तं तथा बौधायनेन च ॥ इति बोधायनायाद्वना्जनस्य प्रवापप्रयोनकत्वात्परन्यास्तु॒ तद्‌ मवात्कथं तत्पर्तक्तिः । श्रय एवाधनाः स्मृता इति स्यरतेशवेति चेन्न | असि चस्या अपि षनवत्ता | सेमान्यते च तद्वत धनप्मद्धरगोके । ्ञीघनानि षडिति स्ट्तेः । किंच भवति हि मितृमातृभ्रतृपतरदशेनेन षनोपन्धिः । ‹ दत्तं स्वृदृहितृम्यामनन्तफल्दं मवेत्‌ › इति । दानकाण्डे द्ोक्तेः । दीयते च॒ दृरादागताम्यः स्वसृप्रभृतिम्यो वासःप्रभृति । यत्व. ` ना(या) इत्युक्तं तद्स्वातन्ञ्यपरतया म्याख्येयम्‌ । अत एव नामयुपस्थानमिति वचनम्‌ । एतच्लोपस्थिते यजमानवत्पत्न्या अपि प्रवाते यदि करोति तदाऽनेन माययां प्रोषिता. यामिति वाक्येन स निषिध्यते । अतो बहुमारय्येकभायस्य वा पर्या; प्रवाते पुनरा. धानमेवेति मूढकाराः। इद्मेकमायेकपिषयं न तु बहु मायैकािषयापित्यन्ये | तत्र स्या्पु. नराघानमिति कुत्रचित्पाठः । युक्तं एवायम्‌ । अनेकपत्नीकस्येकपत्नीकश्य वा नियतपत्नीप्रवाते स्वोक्तस्य पनराचेयस्य मन्तान्तु. रेण परत्नीनियममाह-- जयेष्ठा वेदशचिियुक्ता गच्छन्त्यनया यथारुबि । यजमानेन सहिता यद्रा ता एव केवलाः ॥ जयेष्ठा पलन्यश्नितेयुक्त चेत्‌ । संयुक्तशग्दः सामीप्यवचनः । मुख्याथोपेमवात्‌ । अन्याः कानिषाः | ययाते क्रियाविशेषणामिद्म्‌ । ययेच्छमुद्‌यास्तमयकाटपयन्तमपि गच्छन्ति | -दोषामावनज्ञापन। य छ्ट्‌ । गच्छन्त्वन्या इति खोडन्तोऽपि कित्पाठः । ‹ बहुमायेश्य जयेष्ठा बेत्प्वेतपुनराहितिः › इति वाक्यान्तरात्‌ । कौडरयोऽन्याः । यजमानेन मत्र सहिताः । यद्वा केवडा यजमानरहिताः । ता एव यवीयस्यो यथाकामं गच्छन्तु | तेन ज्यष्ठसनिषाने मुः पनिषाने सत्यप्यपत वेत्रासां प्रवासो निमित्तं न वतीति मावः अत्र जयेषठाप्रवास एव पुनराधाननिमित्तमिति पूवैस्माद्धदः । - कद्‌ वित्वे निषठासहङृतप्रवासरयष्टुः कतिचिननियमान्प्रङ्गादाह-- प्रोषितः स्याद्षःश्चायी च्भुपायी त्वमेथुनम्‌ । वदुन्ौषायनस्तवेवमेक चेदप्ननिधौ ॥ ३१० ¦ कषस्यापादविरवितं भरीतसूत्रम्‌- [ २९ प्रभे इतराप्तां यथाकामं प्रवाप्तमनुतन्यते । इत्युक्तं मवमाष्येऽि तत-छकेष्वपीरितम्‌ ॥ प्रोषितः पत्नी्हितङ्ृतप्रवासोऽःश्ायी स्यात्‌ । अषःशब्देनाभिस्थातान्नीचत्व. मुच्यते खटल्युदासा्थै न त्वास्तरणनिषेधा्थम्‌ । तऋतुपायी स्यात्‌ | ऋतौ पीयतेऽपतौ चरदुषायी । ऋतुनायेःषयायी स्यात्‌ । तु यस्मादमेयुनं मेथुननिषेषः प्रोक्त इति शेषः । यद्रा ¦ ऋतुगमनमः नं प्रोक्तमिति । उक्तं चलुंगमनस्यभिथुनत्वं दानधर्मेषु भौष्मयुधि- किरतिवदे । । अधुना उ्यष्ठायां अपि प्रवाते बौष। पनमतेन दोषामावमाह--वद््चिति । बोध।यनर्सवेका कनिष्ठा ज्येष्ठा वाऽभ्नि्निषौ वेद्धि्यत एवं वदृननितर।सामन्याप्त यथाकमं यथारुचि प्रवास्मनुमन्यते | अत॒ एव उये्ठाप्रव।सेऽपि न पुनराधानामिति देवयाश्िकमन्ये पंग्रहवचनं-- उये्ठा चेहहुमायंस्य ह्यतिचारेण गच्छति । पुनराधानमत्रैक इच्छन्ति न बु सूरयः ॥ न इति सेगच्छते। ज्येष्ठाप्रवातेऽपि दोषामावस्य परास्य सूरिपदादवि्ञायते न ठु गौतमः, इति मिशरग्न्यधृतवैकल्पिकपाठप्तमाश्रयणे ज्यषठप्रवातते पुनराधानं स्यान्न वेति विकड्पः । तथा च बेहुमायैस्यान्यतरपत्नीस्तनिधाने पुनराधानं नेति पृवैस्मादधेदः । एतदेव बहुवादिततमत्या द्ढयति--इत्युक्तमिति । भवमाप्यपजञके अन्येऽपील्यनेनेव प्करेणोक्तम्‌ । तथाः त।त-छोकेष्वपि कारिकास्वपीरितमुक्तपिति । अधुनैकमयस्यानेकभायंस्य वा स्वामिनोऽ्िपतीनिधाने ्वैयैव पुनराधानं नेत्यप, रमतेनाऽऽह-- एकस्यामप्यतिष्ठन्त्यामन्िहोत्रसमीपतः । पतिततिष्ठाति चेदपमिन।शो नेत्यपरे विदुः ॥ एकस्यामपि ग्येष्ठकनिष्ठान्यतरपल्यामधप्या्निहत्र समीपतः | समीप इत्यर्थः । अति. एन्त्यामाक्यमानायां त्यां पतिः स्वामी चेत्ति्ठति विद्यते । अग्निहोत्रस्मीपत इत्य. नुषज्यते । चेत्नाशोऽभनिनिषठपस्कारनाशो नेत्यपर आचार्या विदुरिति । ` ( वत्र रद्रदत्तरामाण्ड(रमाप्यपर्या्ोचनय।ऽनेकमारयस्यैकमार्यस्य वा प्रवासो मवति । तत्रैव पूव पूवैपक्षीकृत्य॒पर्यास्तुर्यस्वामित्वं बाचित्व।ऽङगत्वमापाद्य तत्समर्थनाय पुसत्वविशिष्टवोदनाभिधानपूर्विका कद्शान्तरोक्ति; ्रद्रिता । तदथेमेव द्‌ाशरधिमीष्म^ [ब ह ४ पटः | महादेवशालिृतंदेजयन्तौ्यास्योसमेतम्‌ । ३११ कण्वादनां महत्तमानामाचारं दशपित्वाऽऽपस्तम्बश्रौतसूत्रा्ोपसंहतम्‌ । तस्मात्तिदध- ममोवेऽपि पर्या न कर्मणो निवृत्तिरिति । एवमेव चतुर्ैद्माप्यकारमट्मास्कारादिभि" रपि कमेनन्यफठेच्छवत्पल्यास्तुरपाधिक्ारोऽन्यया पात्राउयत्रीहियवषश्चादिवदङ्गत्वमु* क्तम्‌ ) । सर्वापतामंनिषानेऽपि न पनराधानोमेति नौघायनमतत्पूषैमतादूपि च भेदः । इदानीमप्तुद्रगामिनी विषयमाह-- पर्यन्तरेऽथ वा पत्यौ हुता यनपर्मापो । अन्या पत्नी यथाकाममतिक्रमेन्नदीमपि ॥ न कुयुरभ्युपस्थानं प्रवपतन्त्योऽपि योषितः । प्रोषिता न जपं कुरयुरशन्त्येव पतषर्मकम्‌ ॥ ऋ क + आगतोपस्यितिं चा खीणां नेच्छन्ति सूरयः ॥ इति । परलन्तरे ज्येष्ठाकनिष्ठयोरन्यतरस्थामयवा पत्यै हुताशनोऽश्िस्तस्य सभीषगे पतति पत्नी यथाकामं ययेच्छं नदमप्थ॑तिक्रमिन्न दोष इति यावत्‌ । एतेन पतिषरन्थन्यतर, सेनिाने समुद्रगातिक्रमेण पनराधानमितरस्यास्त्वतिक्रमेणो मयोरपंनिषाने पुनराधानं ^ सनिषाने नेति मावः । अत्र पर्नीग्रहणात्पीमातिक्रमणे प्रवाते वा यजमानेन कृते न दोष इति । तथा-- रजोदेषे समुत्पन्ने तके ख्तक्रेऽपि वा । परव्तन्नञिमासिप्रः पृतराधानमरति ॥ अहीनामपि भेकप्यामुद्क्यायां तु न त्रन्‌ । एकादशे चतुर्ेऽदहि गन्दुमिच्छेजनिभित्ततः ॥ ्रचीमुक्त्वा तु यो टोमत्परवपेत्परवविषु । करोति पनराधानं प्रायश्धित्तमृणाहते ॥ नाश्चिकायेस्य वेलायां प्रवतेन्न च पर्वणि । न विन। च निमित्तेन क्रीडादरथस्वु न त्रनेत्‌ ॥ प्रवतेद्धनपै न तीर्थाय कदाचन | इति कूमपुराणोक्तं तथा बौषायनेन च ॥ पहामिवा प्तपत्नीको गच्छेत्तीयौनि मानवः | पुराणवचनात्सा्चेः प्रवाप्तोऽस्तीति केचन ॥ इत्यादिवचनरेतद्न्यतिरिक्तस्थठे बोध्यम्‌ । पूवोक्तमतमेदे्यष्ठायाः कनिष्टाया वा भ्रव, सोपस्थितो दुल्य एवाधिकारः स्यादिति स्वयमेव साधिते तुट्थाधिकारे यजमानवत्भवापोः प्यानं स्यादत आह्‌ नेति प्रवसन्त्योऽपि योपितोऽन्युपप्यानं न ड्य । प्रोषिता. कै ११९ ` कषस्याादविरेवितं भौतसूरष्‌ [ २९ प्रभे सत्यः जपं त्यामोपल्यानरूपं न कु्यैः । तहि कर्मेजन्यफमोक्तृत्वं न स्यादत आह~ सषरमकं समानधमकं फमश्न्त्येव । शुङ्गमाहिकान्यायेन प्रवासोपस्यानमेव न स्यादत आह --आगतेति । ` जागतस्य प्रवाप्तादागतस्य या यजमान्योप्थितिरुषस्यानं साऽपि सीणां सूरयो नेच्छन्ति । न मवतीति मावः ॥ ६१ ॥ यद्याहिताभिरध्वानं गच्छेत्सहाभनित्रयेण पाश- तोऽप्निहोत्रेणानु्रजेदाहिताभिरन्तरं न ग्यवेया. यावत्यो ग्रममयादा नश्च ताबतीरतिक्रामन्त. मन्वारभेयातां यदि नान्वारभेयातामघ्रयो लौ- किकः संपेरन्तस्मादुग्राममर्यादां न(तिहरन्ति ॥ ३२ ॥ तस्मच्छत्यथांनुवादादित्यथैः ॥ ६२ | श्ररीरेरपरीनसमानीय दहनवदवकाश्चं जोषयित्वा म्रेतेऽपास्या इत्येतदादि कमे प्रतिपद्यते ॥ ३३॥ ` कमे पेतृमेभिकम्‌ ॥ ६६ ॥ | तयोयैः पूवो भ्रियेत ( यजमानः पत्नी बा) दस्यापरतरतायां पितृमेधः संपयते । यः पृश्चादी. पासनेन ॥ ३४॥ | अत्रापत्नीकष्याऽऽहित्नेभैरण ओपासनेन निमेन्पेन वा , दहेदिति पूत्रकारादिभि. सुपदे शात्‌ । वेद्ारसूत्रविरुद्भतय)। पूत्रकारवचन्यापर्परह्यत्वात्‌ । सूत्रे तु पूर्व मृतस्य यजमानस्य वेतानिकैरोप।पतनेन च दहणमयुकरान्तम्‌ । परन्याश्च निर्मन्येन दहनमुच्यते निभन्येन पर्नीमिति | तत्र कथे पशचान्मृताख ओप नाद्धवाति । तस्मादौपाप्तनवतः (प्‌ मृतस्योषाप्तेन पर्चानिर्मन्येनेति गम्यते ) । आहित्नेवैतानिकेरौ पापतनेन च दहनं मवति | भ(पाप्तनरहितस्थ तु >तानिकरेवेति । तस्माजनित्या जहितमनिदाह वैतानि. काञ्नयः | यस्य त्वौपाप्नश्चासि वैवादिकः किमिद्‌ाशीं न वेति | यजमाने ( विद्मने) मृतायाः पर्या निमैन्येन द्हनमिंति । पत्नी वचेद्धिषवा मृत्वा प्रमीयेत कद्‌।चन । तद्‌ श्रोतािशूनयत्वालिमन्ध्येनेव द्यते ॥ पत्नीति भमीयेत श्रयेत । श्रौत पि्ून्यत्कदिति । पू्वमृतस्य पत्युदाहि तद्विनियो. गादिति मावः | ६४ ॥ । १ क्‌, रया पि*+ ~ + 1; यदि न स्याद्विवाहस्तद्‌ा किमित्याद-- ¢ पट्टः ] प्रहादेवश्चानचिृतवैजयन्तीग्याख्यासमेतमू । ३१३ भय द्म्पत्योरेकद्‌ा मृतो व्यवस्थामाह -- सहेव प्रभते सहैव पितृमेधः ॥ ३५ ॥ दम्पत्योरेकद। मृतो विशेषमाहाऽऽपश्तम्बः ‹ तथव पेते सहैव वितृमेषो दविवषन लिङ्गन्मन्तरान्तधार्यन्ति ' इति । पितृमेधो दाहान्ते कर्म । दाह।न्तमेकतन्त्रत्व" मिति बौधायनोक्तेः । अस्थिप्तचयनमप्येवम्‌ । उदकपिण्डदानादि एथगेव । सहगमनेऽ. प्येवम्‌ । तदाह मा्यायंग्रहकारः- एककालमृतो भायां भतौ च यदि चेदृद्रयोः । मन्त्रेण दहनं कुोतिषण्डश्रादधं एथक्यक्‌ ॥ एककले मृतो जायापती यदि तदा विभुः । विभञ्याभ्निं क्रियां कुयोदिति यत्तदततंशरतम्‌ ॥ दाहान्तमेकतन््रत्वमिति यान्ञिकतिमतम्‌ । स्तं परतिमनुत्रज्य या नारी जवनं गता ॥ अस्विप्तचयनान्तोऽ्या मतुः तेस्कार एव हि । कीकप्तानां तु संस्कारो न्यायस्िद्धोऽपि यो मतः| एककाले सतेऽप्ये { कीकप्तानां विधिः स्ट्तः | नवश्राद्धे सपिण्डान्तं भितकाद्मृतो यथा ॥ कपादिकारिकाऽपि-मृते भतरं तद्‌ाहात्पराक्पत्नी भ्रियते चदि । पर्या वा प्रापरमीतयां द्‌ाह।द्वौक्पति्मृतः ॥ तत्र तन्त्रेण द्‌/हः स्यान्मन्त्र§ द्वितवमूहयते । कीकानां तु संस्कारः एरथगेव तयोभेेत्‌ ॥ एकाहमृत्यौ युगपन्नवश्राद्धादिके तयोः । मृते १तिमनुत्रञ्य प्रत्न चेद्नढं गता ॥ त्रापि दृहस्तनतरेण एरथगस्थक्रिया मवेत्‌ । इति । भध्थिपंचयनगृथकूत्वे विकरपः | सहगमने सवत्र पाकैक्यमाहत्रिः-- एकावित्यां समारूढौ भ्रियते दग्पती यदि । तन्त्रेण श्रपणं कुयौत्यथक्‌ पिण्डं समाचरत्‌ ॥ इति ॥ ६५ ॥ मा क 9 १ क. टं ्रमीतयोः सदैक पि" ! क ३१४ सेत्याषादतिराचितं श्रौतसूत्रम्‌ ~ [ २६ प्रभ ४,। दारकमेणि यद्यशक्त॒ आतमाथमग्न्याघेयं कुयौत्‌ । अग्निहोत्रं दशेपूणेमासौग्रयणा्यं च शेषाणि कमोणि न भवन्ति ॥ ३६ ॥ \ का + क ^ अन्न्याघानमत्रे कुयौननेतरागि कमाणीति मावः | तवाऽऽह्‌ त्रिकाण्डमण्डनः-- ` एकाकी वाऽऽदधीता्चीन्विवाहशन्न सिध्यति । नित्येष्टचम्रयणान्यशचिहोच्र कमीस्य नेतरत्‌ ॥ इति । चेदि विवाहो न सिध्यति न भवेत्काकी वाऽभ्नीन(द्धीत । एतेन कुशपल्यादि- कल्पनां विनैव विधुरा्निशेत्र द्धम्‌ । तन्न किः किमित्याह --अस्य विधुराभनिहोतिण* सतेष्यननिषु नित्येटचाग्रयणानि । नित्ये दरशपृम।ो । यद्यप्येतयोजींवननिमित्तेन नैमित्तिकत्व प्रतिभाति तथाऽपि सथिते नित्यत्वं तिद्धान्ते | यद्वा नेमित्तिकमपि नित्य मेव । यतोऽस्याकरणे प्रत्यवायजनकत्वमुत्पत्स्यमानदुरितप्रतिनन्धकत्वं चास्तीति दिक्‌ | इष्टग्रदणात्पश्चादिकं न मवति | नित्योपादानात्कोम्येष्वनयिकार्‌ ; । आग्नयणमग्रस्यान्न. स्यायनं प्रा्धिरिति बहवृचत्रा्मणम।प्यम्‌ । भतप्तद्वकयं कतैव्यम्‌ | अन्यथा जीवनविरो. धात्‌ । स्मथन्ते च तद्विनाऽनादने बहवो दोषा:-- अनिष्ट वु नवैः सध्यदुभानथ हुताशने | प्राणानेवततमिच्छनि॥ येऽश्नन्ति काममोहिता; ॥ इति । तदत्र पस्यग्रहणातस्वैषां याप साधनार्थत्वप्रा प्तौ ्रीहीन्वान्वा । हवीषि व्रीहिभि- वा येत यैवं यजेतेति सूत्राम्थामुमयीरेव यागततधनत्वावगमादु माम्यामनुष्ठने तत्त. त्सहमावननितप्तस्यानामनुप्हे ब्ेष्मवाधिकपतस्यानुमरह।यं इयाम।कवेणवानामपि संप्रहः । न त्वम्रयणातप नृतनगुरमक्तादीनां तततत्काद्ीनानामभक्ष्याणामित्यभियुक्ताः । पतस्व नमवेत्यन्ये । त्रीहियवान।ित्यपरे । अगौ यते यत्तदभिहोतरं पयः । तदत्र स।१. नत्बेन वियते तेदसनिहतरे कभ॑नामधेयम्‌ । तत्तक्ञं कमे भवतीतीत्तरचातुमोस्य(- ।द्के न || ३६९ ॥ +{ अथ॑कपुनराषाननिमित्तानुगतधम॑चक्र न्तमूतपेकतारूपनिमित्तं ववतुमारभते- याद्‌ प्रत्ना स(मन्तमादत्य)ऽस्तमियाद्वा पुनराधेयं तस्य प्रायक्धित्तम्‌ ) । क -- = भा 9 कक ~ ~~~ ----- + वतैलकंसस्थो ग्रन्थः क. पुस्तकस्थः । (नीमो 7 १. य. "यादे" । ९ फ, श्वावाप्रयर्णं च । कै च ४ ष्टः] महादेवशाखिकृतवैनयन्तीन्यास्यासमेतम्‌ | ३१५ यद्याहिताश्निः पञ्चभ्यो न्रियेताऽऽ गावो अग्मन्नि. ति द्रे चतुहीते जुहुयाध्यादिताभरिरशानेहतो श्चियेत तस्य प्रायश्चितं पू्धानं दिवो अरति पृथि. व्या इति चतुगृहीतं जुहया्यययाहितामिरप्सु त्रि येतेमं मे वरुण तत्वायामीति द्वे चतुरगदीते जुः हुयात्‌ ॥ ३७ ॥ पशश्चदुष्पाज्जीवरारिवाची गोमाहिषादिः । अंशनिर्वज्ञः । अशनिपातख्रतानां- अभ्िमृधां इति दम्याम्‌ । मूर्धानं दिव इत्येतया वा ( बौ° पि० २।८६ ) इति बौधायनः ॥ ३७ ॥ | यद्याहिताभिददिषदष्टो नियत नमो अस्तु सर्पेभ्य इति तिसृभिशवतुयरीतिजैहुयाचयारिताभिदै शटिभ्यो भ्नियेत द्‌ शाभ्यां मलिग्टूनिति द्रे चतुरशतेन जहुयाययाहिताभैः भरोषितः प्रमीतो न परत्ायेत् यां दिश्चमभि प्रस्थितः स्यात्तामस्याभ्निभिः कक्षं दहेयुः ॥ ३८ ॥ नम इति तिखणामन्तः । सर्दटतानामिति बौधायनः । देष्टिम्यो वराहादिम्थः । यदि प्रोषितो श्त इति न तावज्ज्ञायेत त्वे मृत इति तदा गमनकष्टे यां दिशं प्रति “¬ प्रसितः स्यात्तस्यां दिशि तदानीं यः कक्षस्तमस्याभनिभिम्तृष्णीं दहेयुः । यद्वा परस्ता. दाहूवनीयेत्यादिविषिना तृष्णी दहेयुरित्यथैः | ६८ ॥ अपिवा त्रीणि षश्टशतानि] पठ्चवृन्तानां तैः दष्णाजिने पुरुषाकृतिं कृत्वा तामस्या्निभिदै- देयुरिति वि्गायते । पछाशषरकैः रोव सेधिषु संप्रवेषटय चत्वारे 4शता शिरः भरकरपयते । दश॒ भिग्रीवां विध्शत्योरस्ि4शतोदरं पज्चश्ता पञ्चा | शतेकेकं बाहं ताभ्यामेव पएञ्भिः पञ्चभिरङ्न्ली- ` रुपकरपयते सप्तत्या समत्येकेकं पादं ताभ्यामेव पञ्चभिः पञ्चभिरङ्करीरुपकखयते । अष्टाभिः शिश्ं दादश्चमिदेषणम्‌ । ( तेः कृष्णाजिने पुदषाः २१६ संसयाषादविर वितं भोतसूष्रपृ-- [ २९ प कृतिं इत्वा) सापयित्वाऽरंङृत्यान्वर्वेदि ष्णा जिनं दक्तिणाग्रीवमधरलोमाऽऽस्तीयै तरिमननेन. यत्तां निपात्य पत्तोदशेनाहतेन वाससा भ्रच्छा. श्र वान्धवाः पयुंपविश्चन्ति (अभिगृश्न्ति) अय. मस्यासौ यस्यत इमे अभ्य इति परतेऽमात्या इत्येतदादि कम प्रतिपद्यते ॥ ३९ ॥ पाशस्य वृन्तानि पलाशवृन्तानि । त्रीणि त्रीणि पठाश्ानि येषु कण्डेषु तिष्टन्ति तानि वृन्तानीत्याचक्षते | तेषां षष्ट्यधिकानि त्रीणि शतान्युषक्लष्ठानि मवन्ति । तैः कृष्णाजिने पुरुषाकृतिं कृत्वा तां वा दहेयुः । तस्या रचनाप्रकारः पितृमेषेन दाहश्च बाहूवृच्ये पितृमेषकख्पेषु च॒ पथकषथगुक्तस्तत्र तत्रैव दर्टव्यः ॥ ३९ ॥ यदि तानिन विन्देरन्नवानां द्भाणां याज्ञिकानां वा वृक्षाणां तेः ृष्णाजिने पुरुषाढृतिं कृत्वा %#( तामस्याभ्निभिदंदेयुरिति वि्गायते । यदि तानि न विन्देरन्भूम्याः पाभ्सूचदधृत्य) मधुना सपिंषा सथछज्य (तेः कृष्णाजिने पुरुषाडृतिं कृत्वा तामस्या््निभिदंहेयुरति चिङ्गायते) विधिना दाहयेत्‌ ॥ ४०॥ अत्राप्युपाथिक्तिं पूर्ववत्‌ । ततो (गोहे प्रमीतस्यैव पैतृमेधिकं दहनं पात्रचयन. युक्तमेव क्रियते । तथाऽऽपस्तम्बीयाऽनुमतिरेव । अतो नात्र ब्राह्यणम्यो यज्ञायुषा- नीति विधिरिति ॥ ४० ॥ यदेवं कृते यजमानः पुनरागच्छे्त्रापि तिषिमाह--- यद्येतरिमन्डृतेऽ्चिमिः पुनरागच्छेदघरतङम्भादु- न्म्रस्य जातकमेमभृति द्वादशरात्रे व्रतं चरित्वा तयेव जाययाञ्ीनौधाय प्राजापत्येन पञ्चुना बा यजेत ॥ ४१ ॥ # व तुंलकंरुस्थो अन्थो ख. ग, पुस्तकयोरधिक इति भाति । १ख.ग. “नाद्घीत बराव्ये" > ४ पहः | महादवशालञृतवैनयन्तीव्यारुयासमेतपू । ३१७ येवं कृतेऽश्निमि्यनमानः एनरागच्छेत्कथं तश्र कुर्यादिति । यज्ञियात्काष्ठाद्नि मथित्वाऽ्निमुपसतमाधाय पेपरिस्तीयाऽऽभिमृखात्कृत्वा पकाउजुहोति-- हिरण्यगर्भः सम. वतेताग्र इति द्वाभ्याम्‌ । अथाऽऽज्याहुतीरुपन॒होति-- सहखशीषौ इत्येतेनादुवाकेन रत्युचम्‌ । सिविषटकृत्मभृति सिद्धमा चेनुवरप्रदानात्‌ । अपरेणा्नि सवर्णेन पात्रेण षटेन वा मृन्मयेन कृष्णाजिनेन वा द्रवीमूतेन धृतेन द्धिः प्रयित्वा जीवत्िदुशवेतिताऽभि मन्त्रयते-- विष्णुर्योनिं कटपयतिति । अथैनं प्रनेशयति- त्वां ९षञ्छिवतमामेरयस्वे इति । स गर्भो मत्वा ङृष्णाजिन।दतवेतां रात्रिं वतत । व्युष्टायां पु्रवनप्रमृत्या जातकर्मणः . काराधैत्वा जघनाधौद्‌।त्मानमपङृष्य जायेत । जातस्य जातकर्मप्रभृति. सेस्कारान्कारयित्वा द्वदश्रात्रमेतदुत्रतं चरेत्‌ । तथैव मायैयाऽग्जीनाधाय ब्रायन. मेन पशना यजेत ( बौ° २-७-१ । १०) इति बौधायनीये विशेषः । इयोः पण्याहयोः पवैदिनरात्रौ तत्पिता तत्तुल्यो व। प्रवेशहोमादि' सर्पिषा पूरते षटे यज मानं प्रवेशनं तां रात्रि तत्र वारयेत्‌ } प्रातस्तु जातकमादिषिवाहान्तः स्वमायया कार्यः | ततो द्वादशाहं ब्रह्मचयैत्रतं चरेत्‌ । अत्र मप्डनकारस्तु क्रियारोपस्यैव स्वरू. १।तरमाह- अग्रृतं ृतम।कण्य कतं यस्यौ्वैदेहिकम्‌ । प्रायधित्तमसौ स्मा इत्वाऽप्नीनाद्धीत च । यष्टरि प्रवतितर्यतं यष्टारं मृतमाकण्य पुत्रादिना यस्य यषट्रौध्वदेहिकं पणशर. विधिना कृतम्‌ । प्श्वातिकियत। काठेनाऽऽगतेन यष्टा कं कायमत आह~- प्रायश्ित्त. मिति । अत्तौ स्मत प्रायश्चित्तं कृत्वाऽगरीन्ठनराद्धीत च ॥ ४१॥ गिरिं गत्वाञप्रये कामायेष्टिं नि्ेपेदेयुष्पतीं शत ङृष्णङामू । दिश्नापवेष्टया बा यजेत ॥ ४२ ॥ काम्पोशपरशचे व्याख्याता ॥ ४२ ॥ अत ऊरध्भीप्सित्क्रतुभिर्यनेतोति विद्यत इति विज्ञायते ॥ ४३ ॥ ( ख० ४) ॥ इति सत्याषादहिरण्यकेशचिभौतसूत्र (पितुमेधापरपयांये) एकोन- िश्चभश्चे चतुथः पटटः ॥ ४ ॥ एकोनत्रिश्चमश्चश्च समाप्ः ॥ १ कञ..ग. "पेदीप्सि* । २ ल. ग, तैः क"। ३१८ , . ` सत्याषाढबिरवितं शोतसू्रम्‌- [१९ प्रभे अत उवमिति वचनं दिशामवेष्टया वा यजेत ( म० पि° २-४-२४ ) इति। यागादत अनन्तरमित्य्थः । ईंम्तिते््तकदुमिरिति नित्यनैमित्तिककाम्येरिषटिपश्ुसो- मैवा यजेत । विज्ञायत इत्यभ्यासः प्र्षपमाप्त्यर्थः ॥ ४३ ॥ (ख० ४ )॥ इति सत्याषादहिरण्यकेशिपितृमेषन्यारूयायां महदिवशचान्ञिकृःायां भरयोगवेजयन्त्यामेकोनव्रिशप्रे चतुर्थः पटलः ॥ ४ ॥ प्रयोगवैनयन्त्यस्तु मायाः सूत्रसतस्थितेः । पितृमेषस्येह कतो निणयः कौस्तुमो मणिः ॥ मध्यगो यन्ञवपुषस्तु8येऽस्तु मयाऽपिंतः । गृह्णाति हि किमप्येष मक्तेयैदयत्ततः कृतम्‌ ॥ क क क इति सत्याषादहिरण्यकेशिपितृमेर्षायमहदिवङृतवेनयन्तीन्या्या प्तमाघ्ा ॥ अथ परिशिष्टम्‌ । अथ गर्भिण्यास्तिष्याक्रिया[या] ऊर्ध्वं मृतौ तां इमश्चानं नीत्वा दृहनवदवकारशं जोषयेत्‌ ॥ १ ॥ तिष्यक्रिया सीमन्तः । गरभिण्यामन्तवेल्यां श्रियेतेति बौघायनः ॥ १ ॥ चितां करपयित्वः तस्याश्चिताया अपरेण प्रिभिते करोति॥२॥ कंटादिभिरित्यथैः ॥ २ ॥ तायुत्तानां कृत्वा तस्या बामोद्‌रमाटिख्य हिर- ण्यगरभै; समवतताग्र इत्यालोकनं च ढृत्वा कमार दृष्टा तपभिमन्त्रयते- जीवत्‌ मम पुत्रो दीय स्वाय वचेप्त इति ॥ ३ ॥ चितामपरेण प्व्येन वा प्रतस्योद्रं खित्‌ | हिरण्यगभे इत्यनुडेहनम्‌ । कुमार दृष्टमनुमन््रयते-- जीवतु मम पुत्रः० वच॑ इति मन्तान्तः ॥ ३ ॥ अथ बां सापयेद्धिरण्यमन्तधांय जीवतो ग्राम. मायाति ॥ ४ ॥ यस्ते स्तनः श्श्चय इति स्तनं मदाय तस्मिञ्चदर आज्याहुतीजुंहोते-शतायुधाय शतवीयायेति पश्च प्राणाय स्वाहा व्यानाय स्वाहेत्येताम्यामनुवाकाभ्यां जहोति ॥ ५॥ अव्रणं च कुयास्रेतं चितामारोप्य विधिना दहेत्‌ ॥ ६ ॥ गरभेशरदुप्राणस्ते प्रकार्य निखनेत्स यदि जीवज्ञौव त्वं मम पुत्रके इत्युकत्वा सत्ये त्वेति पञ्चमिः स।पयित्वा हिरण्यमन्तधीय मूमौ निधाय व्याहृतिभिरमिमन््य यस्ते स्तनः शशय इति स्तनं पाययित्वा शिक भ्रामं प्रापयेत्‌ । गर्भच्छेदस्थटे शतायु" घयेति पृन्नाऽऽदुतीरैत्वा प्राणाय स्वाहा पृष्णे स्तराहेत्यनुवाकाम्यां व्याहृत्या वाऽऽञ्ये इत्वा भिन्नमुद्रं सूत्रेण पंग्रथ्य धृतेनानुदप्य ब्राह्मणाय तिन्‌ गां भूमिं सुवर्ण दयात्‌ । अथ यथोक्तेन कल्पेन दहेदिति वैखानप्तः । बोषायनेन बु शतायुधायेति पश्चोमानम्तरं भ्रयासाय।ऽऽय।सय वियापताय सेयस्ायोदया्ताय शरचे शोकाय तप्यते ३२० स्याषादविरवितं ौतसूत्रपू-- [ २९ परभ. तप्ये ब्रहमहत्ये पवसे, इति स्वाहानौराहुतयोऽप्यधिका उक्ताः । कपर्दिकारि. कायाम्‌-- यदा गभैवती नारी स्श््य। सेस्थिता मवेत्‌ । कुक्षि भित्वा ततः शल्ये निहरेधदि जीवति ॥ प्रमीते निखनेत्तं ठु प्रायश्चित्तमतः परम्‌ । पा वयद्खिशता छृच्छः शुध्यते शस्यदोषतः ॥ सगर्भदहने तस्या वणैजं वधपातकम्‌ । प्रायश्चित्तं चरित्वा तु शुष्यन्ति प्रपकारिणः ॥ द्श्वा वु गभेसंयुक्तां तरिरब्दं कृच्छ्रमाचरेत्‌ | । इति १॥ प्रमाप परिशिष्टम्‌ ॥ ॥ | ॥ 1 श 1 "न नरि ४९ षञ्चमभागस्थं ( एकादशषपरश्षपारभ्य चतुरदशश्चपयेन्तम्‌ )। वनीयम्‌ स्वीकरणीयप्‌ क्ष्णु क्षणु वपामुषं वपामृद्धत्योपति प्रक्रामति प्रक्रामन्ति ृष्णाजिनस्यान्ता ` कृष्णानिनान्ता ` यमुपार्ष थे उपार्धं 4 तस्या एव › ( इत्यस्य पूवम्‌ ) यस्या उखां करोति शङ्ृत्यु शङृन्त्यु देवीरिलयभ्रेग देवीत्यग्रेण लोहितपचनैः ोदितपचनीयः शिर इति परुषशेरः शिर एतेन त्वममु- परच्छियतेन त्वमत्र मिमह्ीके त्येके त्येकेषाम्‌ इत्ाहरति इति हरति पतिः कविरित्येष। पतिरियेषा ` वृष्णि वृष्णि , अथ सत्याषाढरिरण्यकेशिसूजीयं शोधनपर्म्‌ । अरपानपादाह्यस्यदुपस्यं जिद्य- नामृष्वैः स्वयञ्चा उपस्ये । उभे अमि प्रियतमे स्ष्ये आचपरा च चरति प्रजानन्निति ` द्यावा होत्राय प्रयाजानामाप्रियो प्ञचिकृताबु , कपालः पुरोडाशो । कुक द॒च्चकामस्य सयुन। न अपानपात्समन्या यन्तीति धावा९ होत्राय प्रयाजानामोञ्या प्यचिकृत्य तानु कपालः पशोः पुरोडाशो कुक दृ्नायकामस्य सेयुज्ञ। न पृष्ट ७ ९ १९ २० २० २१ २२ २९ २६ २.७ वेजनीयम मरप्यत्यला शिक्ये षड्ये बाध साद्‌ गरुत्मानित्युख्य ` र पित्याहृत्योष क क उदुत्तमपिति शिक्य मनर प्रदेशमात्रपदा मौज्ञविवाना फ त्यो 1 _ ५ पवत्योपरतिष्ठत इत्येके पपरामनन्ति मुपदषे त्य देवतय।ऽङ्गि- रखवदधरु् प्ीदेति ताय हस्ताम्यां गायत्रेण च्छन्दा मुषदधे तया देवतयाऽङ्ि- रस्वदुधुवा सीदेति प्रातः मति । उत्तरदयुरुपतिष्ठन वत्पप्रेणेति भ्निवमागे कृष्णवत्मेनो अक्षि भ्नियमाषे , अपप्र बहिष्ठे . “ भरियमाणे भिस्ततः समिध . भरियमाणे £| स्वीकरणीयम्‌ मरिष्यन्तुखा शिक्ये तरिवरृति षड़यामे बाध सशूसाद्‌ ` ~ क जकः - ` गुरुत्मान्तिषुे शिर इत्युख्य मित्यावुदृत्योष उदुत्तमं वरुणपाश. मस्मदिति शिक्य माजशीष प्रदिशमात्रा फलं विश्वा पवां वाज्छ- न्तवित्यतरवेके समामनन्ति मुप्द्ध इति प्ताय हत्ताम्यां तष्ट. . भेन छन्द्प्ता मुद्ध इति प्रातः हियमाणे कृष्णवर्त्मने | अपि हियमाणे आपघ् वरिष्ठे हिमाणे भिस्तिभाभेसिखः समिध हियमाणे पृष्ठम्‌ . पङ्क्तिः २७ २८ २८ १ दद -ड १८ २. ४ २९. २१ ६० १ ३० २९ ६० १४ ६१ १५ ३१ .१६ ३१ १४ "4 ५. ४ ३२९ ९ २३२ १४ ,\ ®. - ३२ १७ ६२ २५ ३२ ६० ३६ . ४ 4 {३} - बजेनीयभ्‌ स्वीकरणीयम्‌ पृष्टम्‌ पड्क्तिः उयोतिष्मानिति ऽयोतिष्मान्याहीति , ३३ २५९ .सेनिपातिताप सनिपतितापु ३४ १७ सुव्रत ई भुङृत ^ ३४ २४ हिरण्मयम्‌ . हिरण्यय ६४ २४ स्तने मधुमन्तं धयापां ( प्र- स्वनभूजंछठन्तं पयापामिति प्यतमगने सरिरस्य मध्ये | उत्तं॑दवम्पामुर् नुषस्व मधुमन्तमूवै प्मुद्विय५ सद्नमाविशस्व ) इति द्(म्या- मुरूष ६४ २६ गृभ्णीत गृह्णीत ३९ ४ बोधवत बोधद्वती ३९ १६१ मस्मप्रवेशनं कृत्वा दक्ित- भ्मप्रवेशने कतास्ि्टकापु स्य इताखिटकासु भङता दत्तिमाणस्याकृता ३९ २० -मपतप्रमृतिषु दीक्ताकरपेषु माप्तम्रमृतिषु कसेष्वदी्ित- एरप्ताददीक्ितस्वेतरेषुपरिशत्मान।- स्व पूर्वेपुपरिशत्ाजपपत्या- पत्यात्पञ्चोः, मृन्मयी ्छ्भयी ६१ २२ भिन्नां चोपदधाति मिन्नामुपदधाति १७ ११ मातृष्गाः क्केरा हिरण्येष्टकाः मातृण्णाखयोदशच हिरण्येष्टकाः ३७ २२ - मुषं शूषेमदमानः प्श मृष्रं पशु ३७ २३ तृतीयम्‌ । उत्तरमुत्तरं ज्याः तृतीयं महान्तं बृहन्तमपरि- याश्सम्‌ । महान्तं बृहन्तमपारे. मित स्व्कामश्रिन्वीतेति नित्ये मिते स्वगेकामश्चिन्वीतिति वाज- कामश्वतुेप्मृतिष्वाहरिषु नित्य- सनेयकम्‌ । अप मिष्टक(परिमाणत्तरमुत्तरं ७१. याप चिन्वीताप ३८ २८ . सभ्यनाद्धि सेख्ज्याद्धि ३८ २९ ते योनिर्तिय इति ते योनिरिति ६९ २७ पकाः शिक्ये पक्तास्त।; िक्यं ४२ १ :.( तस्यष्टकामिरित्थारम्यदृक्षिणापव्गमित्यन्तं सूत्रं नास्त्येव ) ४२ १६ ्दक्षिणपरवतैते ्रदक्ञिणमावतेन्ते ४६९ ७ . ` बभेनीयम्‌ वसुमनाः सुमेषा < मोदमानः पुवचौः | अ ` उत्तिराणीत्यप्र परतीनाहमुमे प्रतारयति अनापष्ाथावःप्र द्विषस्तरध्ये नोजं मागं भव | गायन्तीं तन्नो विश्वतो मह कृषति पुच्छशिरोऽधि प्रदक्तिणमावते ८ धुक्ष्वेति ? सीतान्तरादछान्पं मवति ` चतुदंशभिरोषधीषैपति या ओषधीनां मन्ता ध्ययेदुष्ठा मेऽप्तीति व। अधि « ये वनस्पतीनां ' पडुकामश्य तरिणवा दरमामरुषटिनाऽऽज्यैनावो व्याडिखिता मध्ये . प्राचीरपवर्गवादा वचना अन्तरित चर्योनि तिभिः पपे < कृणुष्व पाज इति [४] स्वीकरणीयम्‌ वपुवनिः सुमेधा मोदमानः । अ उक्किरा्मात्यप्र प्रतीनाहावुमे प्रस।रयन्ति अनाष्ठा यापः प्र द्विषस्त ऋध्या नोर्जो भागं मवगायत्री तन्नोमह कृषन्ति पुच्छाच्छिरोऽभि प्रदक्षिणमम्यावतं ( इत्यत्र खण्डममहिः ) सीताप्तमरान्पं भवन्ति चतुदशमिक्रीम्मिरोषधी निषैपति यामोषधीनां मनत्ता वा ध्ययिदुप्ा मेऽप्ती. त्यधि ( इति संपूण सूत्र नस्ति ) पशुकःम्य परिमिदुया- ज्जिणव। द्युम्ना $ऽञगेनावो याचितां मध्ये प्राचीरपवर्गेव।दो वचना अन्तरिक्षं चोनिर्धौ त्रिभिः प्प । कृणुष्व पाजः प्रतितिमिति क वर्जनीयम्‌ ` देवानामग्ने्यान्य . अपां गम्भीरं अधोरः भ्रम! अभि ति समुद्रान्‌ न्स्वतरिल्या. ह्लोकानपांपति वप्तानः स्वां योनिं यथ- यथमिल्यमि परसत५त्य (रित१) दुमत्तम वद्‌ वा मूपतख्म्‌ । दिवो वा विष्णविति शूषम्‌ । तिक-. त।भिरखां परयति द्‌ वेदिमस्थात्‌ तत्करो लित्यु बा सुक्रतुः भापिति भचिज्योतिषा दक्षिणं यो दक्षिणं बस्त व्यवायन्‌ वातो देवता दुहाना पद्धति ` भमरतस्य छोकम्‌ ` गृहीतं एति " तेनातिष्ठदिव “ पक्षातपुच्छेषु रधसयोरूपद्‌ घाम्यै त्वा .वित्तिर्ति | ५.) स्वीकरणीयम्‌ देवानामञ्चेयान्य अपां गमीरं अच्छिद्रः प्रना अभि वि समुद्रान्‌ पटिलिन्प्कय- . नपांपति वप्तानः हृङृतश्य छोकं इत्यभि पारेतत्य दुत्तमं वद्‌ वा पिकताभिरलां पूरयति द्‌ वेदिम५स्थत्‌ तत्कृणोतिवत्युखा ९३ भापतित्वेति भिर्योतिषा दक्षिणा यो दृक्षिण। बस्त व्यवयन्‌ वायुर्देवता दुहानाः पद्धते अमृतस्य गोषाः गृहीत एति तेनातिष्ठ्दिव प्तात्मपुच्छेषु रभयोरित्युषद्‌ धान्चे त्वा शक्तेरपि ६८ ष्टम्‌ पक्तिः ९९ १२ १० । 1 4 ५ ६० ९ १० ११ १६० १४ १० २७ ११ ११९ ६२ ४ १२ १ १४. ९ ६२ २१ १२ २९ „ १९४ ९ ६४ ० ६४ १५ १९५ १७ १६ २४ ९९ २५ ६६ २९ ६७ १ १७ १ १७ १९ ६७ १९ ९७ २९ : चेभैनीयभू . -कक्तिरपिः. "क्ष्रं इधह्‌ः 4 विधेषु स्वो देवेषु पादयामि › , भूरिनिद - - अमिनिद्‌ ` ओडति विभराडति ्र्डंप्ि `“ ` सादयामि । सभिमाति + यातुहनं त्वा वज्ञ" ्रादुयामि 9 “ पिशाचहने त्वा वज्ञ रक्षोहणं त्वां वन्न ५ -शतुहणममित्रहणं ध अषुरहणै | “सीदोर्जिपीद सुभूते सीद › ` 4 वत्परे प्रीद्‌ ) वरुणं गभ॑ ` समव | ओपधोऽति ५ साजरा ' विराड्षि शूनं , द्वाञतराति , विश्ेदेवा अङ्गिरस ग्ने तमिषः | वित्त . नात्वेद्‌ कने ५ स्वीकरणीयम्‌ वित्तिरति क्ष्रं दुह | ( एतद्वाक्यं नास्ति ) अमिजिद्‌ मूरिजिद्‌ राडति विराडसि सञ्राडपि पादुयाम्यभिमाति ` ( एतन्नास्ति ) रक्षोहणं त्व। वज्ञ ९ विश्चचहनं त्वा वज्ञ यादुहणमपुरहणं ( एतन्नास्ति ) त्वेन्द्र सीदोर्जिषीद्‌ ( एतन्नास्ति ) ( न वरत॑त एतत्‌ ) वरुणर्‌।जाने गै सैमवैषधयोऽति ८ एतत्रालि ) ` मनुष्यं बिडस्षि यत्त उनं यदुतेति आदित्यास्तदङ्गिरम अन्ने प्तमिध इत्येषा चित्ति `. जातवेदपत ऊर्ना । पृषट¶ पडक्तिः ६८ १ १८ ४ १९८ ८ 8८ 8 ९६८ १२ १८ १६ ६८ १४ १८ ११ ६८ ११ १९८ १७ ६८ १७ १८ १८ ६९८ १८ १८ १ ६८ २२ ६९८ २५ ७० ५५१ ७० २९. ७१ द्‌ ७१ |: ७१ ६ ७६ द ७३ ६ ७३ ४ ७६ ५ ७६ (4 49 9). वजनीयम्‌ द्षाम यज्ञं सु नमध्येहि वि्तपैतु प्रन।पतिनालानं मर्प्रणि क्किति | भृरिदाभ्यः षड्मिश्चितिं चितिमुपायामि शुहोति “ वित्यन्ते समानानि विद्घश्य ` मुत्तमा चति; | ति र्धोपप्तच्चिति सयान्ये ` अपलिन्वेति पश्चा अग्यथमाना इति ` अन्तरिक्षमन्तस्तिय ` समानं तया एकयाऽम्तुवतेति सदश ¢ पौवाहिकीम्यां प्रचयं ! दिशषमेकां ( मध्ये ) पश्वा चोडा उपद्‌ध।ति उपधाय वृतां , ुवरित्येतया चित्यां चित्यां पकाम अम्न। नामासीति प्तष्ठ , परो वत्तप्तनिरकीति पश्च , ,त्वे्यष्टवादिङ्धे्काः [ ७ | स्वीकरणीयम्‌ दुहाम यन्ञ ५ घु ५ नवद्धेहि ऽवतु प्रज।पतिमात्मानं मप्रीणकितो - . भूरद्‌।म्य षड्मिश्ितां वित(ममि- जहोमि 1. चित्यन्तेषु समानानि विदथस्य मत्तमा जरीणि ` उपसतदेश्चिति सयान्य। म अप्सिन्वोषधीर्जिन्वेति १६७ अभ्यथमानामिति अन्तरत्तिमस्यन्तरिक्षाय ष समानतया एकयाऽस्तुवत प्रजा अधीय सतेति पष्दश ` ( नास्ति ) दिश पश्वा चोडा अभ्युपद्धाति . ` उपधायाऽधवृतां ` सुवरिति चैतया चित्यां पकाम अन्वा नाम्षि दूदा नामाप. ति सतप पुरो वातसनिरस्यन्नपनिरीति पञ्च । त्वेनि नवाऽऽदिव्येष्टकाः पृष्ठम्‌. .-पद्क्तिः ७६३, ~ग „^ ९ ७३. :-ˆ१२ ७३... १३ %३.;;3-१४ ७३. ” --१४ ७४ १२ : ७8 -.. प ७४ १७ ७४ -.“ ९८ ७4 --- ११ ४६. . :4३ ७७ :..१५ ७७ . {६ ७९ ---७ ८० २३ म इ १,..१८ ८२ २७ ०. +... ६१. ॐ 4, - ३१ ८६ =` ` ११ १.१ 3९ ८६. १९. ` ब्जनीयम्‌ अभीषाश्चाभिषवी शोध्वैवयाश्च सवयाश्च सद।५ सहा 4 ज्योतिष्मती; । रोहितेषु वा स॒वौखनु -. भ्योऽन्ततः ॥ २० ॥ हिरण्य ` + अथ बृतमुपद्धाति ' 4 अदमन इषुहस्त उषद्धाति ›. उपदधाति । एव जर्तिंरयवासवा वा -.वी- धुकयवाग्वा वा ग ` ` मुद्रयति आरतिमाङति ॥ ( ष ७ ) ॥ पिता मातारेति सेचितो - प्यमाना आ तन्तु सेविशाविन्त्विति पश्चा सर्वाभिवां ॥ ११॥ य वैकङ्कती पवित तद्वबख्यास्यामः । वेदं कृत्वा स्वतवा९श्वप्रघ[.... च ^ ( पादाननू ) आमेषु वाक्य रण्येन वाक्य शेषं जुहोति रथवाहने वा उ्ध्गयदि त्ययज्ञपत- युक्तः करप; 1 स्वीकरणीयम्‌ पृष्ठमू अभिषावाभिषवी ८७ श्चोद्वयाश्च । ८७ पहवयाश्च सहुपह्‌।५श्च ८७ पहस्वा५श्च ८७ ज्योतिष्मती; ॥ ९ ॥ रो. हितेषु वा ८७ सवास्वनु ` << म्योऽन्ततः पौणेमासीमूपधाय हिरण्य ८८ ( नास्ति) ८९ ( नास्ति ) ८९ उपदधातीत्येव ९० जरतिंख्यवा। गवी- धुकयवाखा ग ९६ मुदस्यति ९१ आर्तिमातीति॥ ७॥ ९२ मिता मातरिश्वाच्छिद्रापदाधा इति संचितो ९४ प्र्यमान आ तन्तु ९९ विशन्त्विति पश्वा ९९ स्वा्िरवेकं य ९६ वैकङ्कतीं त।९ सवितु ९९ तद्रयाख्यामोऽग्नीनन्वाधाय वेदं कृत्वा १०० स्वतवाश्च प्रघप्तीच १०२ ( नासि) १०२ ममेऽनुवाक्यं १०२ रण्येऽनुवाकंयस्य १०२ शेषेण जुहोति १०३ रथं वाहनं वैध्र गमये. दयज्ञ युक्तः कल्पः १०६ 4. : वजैनीयम्‌ ` ` ` स्वीकरणीयम्‌ पृष्ठम्‌ पङ्क्तिः द्रवीकृत्य “ द्रवाणि कृत्वा “ १०९ ११ . जुहोति षि नुहोति ग्राम्या हुत्वाऽऽर्‌- | भ „ ण्या जुहोति पिं १०९ ` १८ “ दक्षिणे षा पक्षावस्िन्टृष्णा ` दक्षि वा प्।ऽप्यये कृष्णा १०६ २९ ` नित्यवदेके सम्‌।मनन्ति देवस्य. नित्यो कामो देवस्य “ १०६ ८ < दश्च वा पयाये पश्चमिवां पयौये १०८ ` ˆ १ £ श्रीन्वातनामानि जुहोति ्ीन्वातहोमाञ्जुहोति १०८ २४ £ प्राची दिगिति षद्भिः ' प्राची - दविमिति षड्भिः प्‌, ` ` पयीयेदैष्ना मधु : - यायै राज्येन दृविम्श्रेण षट्‌ ` ` ` ध ` ` ` पपाहुतीजंहोति यथाऽऽज्याहु- तीमिभ्य उत्तमाभ्यां प्रत्यङ्मुखो : हेतयो नाम स्येति षड्भिः | वयविदृध्ना मवु": ` ` १०९. ४ सुवर्णे सुवनं ध्म १०९ ` : १३ ` ममाम्न इत्येतेन “` “ ममञ्ि व्च इत्येतेन १०९ १९ ` :मानदयेऽशवितरेषु `. ` मेर्जा्ीयेऽशवष्टावितरेषु - १०९ ` २४ मित्ये, ` .: ` क््रस्येः „+ "११०. ८.८१ : कुकेिमवति ुङकविमवपे ११० -,६ < इेतरान्धो वा ` इतरन्छरौ वा १११. २८ > यद्स्यान्याश्चि ` ` यदृश्यान्यश्चि ११४ ९ अन्येषामभ्नीन्दष् ` अन्येषाम्निं चित्वा . ` ११६९ २० ~ भार्या रोपेयात्‌ - "भार्या वपेयत्‌ ॥ १८ ॥ -११७ ३ सणींकायं त्वेत्यष्टौ नाना : स्णोक्निय त्वेति नव नाना {१७ २० प्रतिष्ठित ` प्रतितिठत्स 14-.4 ५ ( तेऽच) ) ` ` (न्ति) ` ११८ २० येवा प्मृ्यर्थेवात्तता . य प्तषध्यर्थेप्तता ११८. २० + ( अज्ञे) ( नास्ति ) ११६.. १। शवोमुतेऽषटौ माना श्ोमृतेः नव नाना १२० 4६ -श्वोमूते एता नाना ` श्वोभूत एताश्च नाना १२० १७ : -पणीकय तवेत्यष्टो नाना र्णकाय सेति नेव नाना ` १२० „ ९१ ४। | १० वजनीयम्‌ स्वीकरणीयम्‌ पृष्ठम्‌ पङ्क्तिः ^ नियमश्च तत््योगे नियमश्च येगे ˆ १६२ १ निरायतभ्रीवः निण्यंतग्रीवः १२२ २३ दवथानि तु खट द्वयानि खलु १२६ १७ पे्रका ३2 पेतृयत्िकी वेदि ,‰,। अन तपश्चितं व्याख्या त।१अ्तिं व्याख्या १२४ १४ पात्रस्य स्थाने पात्रस्थाने १६० ४ + ( तेषां पूर्वेण ) ' ( नात्ति ) १६३० ५ गृह्यात्‌ गृहति । १६० १६ सारस्वती च मेषं पष सरघर्तामुपकृत्य प॒ १३१ १४ एकरूपा इव मवन्ति एकरूपा मवति १३६३ . ए. ८५ ऽतन्तः प्योऽन्ततः १३३ १२ रेशनापदप्तन रशनानामुदप्तन १६६ १३ गोयुक्तानि पदश यानानि गोयुक्तानि स्षषठद्श्च यवा. पदश्च शयनानि चितानि प्षदश्च शयनानि सष्दशच यानानि १३९ १ दश ५ परदश्चानि सर्च साषद्शा नै १६९ १ शेषः प्ताध।रणः । अग्रेण शेषः प्ाषारण्योऽेगण . १६९ ९ ्राश्चो रथा = प्राचो रथा १४० ५६ चतुषौ विभज्य चतुधौ विरज्य १४० १४ % नैवारमश्वयुग्या नैवारमडइवौ युग्या १४६९ ११ पीति त।८५ यजमानः पीति तृषाण वृक्षाणां - वासो यजमानः १४४ २ वेश्वमन्नाय वैश्यमन्नाय ` १४९ १२ 4 इता › ( नासि) १४९ २३ ` दिवं प्रोष्ठती( िनी मा दिवं प्रोष्ठिनीमा १४६ १२ म{रोहती( ता पा मारोहतामा १४६ १३ ्र( दे ) प्रप्य १४९ १६ 4 . रजसि , सरजि १9४१.. 1. होमं नहोति | हभाज्जृहोति १४६ २१. , .+ मध्यंद्नर्य पवनस्य _ (नस्ति) १४६ २८ . वजेनीयम्‌ कृतेऽत्र सतार सर्वषां विषः स्थ वि १प्मन्‌। प्रचरति ते ब्यूद। प्रचरेत्‌ । यत्रो हैष उपहरति मोषो वा प्वत्स्यतीति यजेत प्रतीयात्‌ । अन्यदिशा अन्वहं यजेत । अनु नुमनं धूपयति पराचीनं प्रचरति ` यजेत । निशा धुग्यति । प्राचीन यद्वस्ते तदकषिण। । एतेनैव पञ्चऽ्मीयेन चरति चतुर्ष हविर्भि्॑नेत धत्र ` वौरजन५ पततमा - निर्वपति स्वी ` दृत्तिणा मोविकत्रक्षावा - . अनृनद्‌तै ब्रुवते बाणवन्तो दक्िणा ॥ रेन्ध मामस्य इतै परिवहति विविचन्ति धू्ममातर सचाय( स्थे) भविष्यति । पह सोमौ [ ११] स्वीकरणीयम्‌ कृते सार पूषा विश्वः स्थविमा पप्मना प्रचारेते व्युदा परचरेत्तदेतेषां वपामि; प्रचरेधत्रहैव उपहरन्ति गोषा वा ्वत्स्वन्तीति यजते प्रतीय।चदन्यदिशा अन्वहं यजतेऽनु नुमतं धू रायुतपराचीनं प्चरते यनते निशा धुपायत्पराचीन यद्वा वस्त एतेनैव पशचध्मीयेन चतुर्धा हविर्भिर्यजते धृत्र वीरजनन« पमा निवैपतीति स्व दक्षिणा मां्याका्ाव। अनृतमूतं रुव नाणवन्त देन पामस्त्येरती परवहन्ति विविश्चति धमेपत्र पैचायं इध्म; भविष्यतीति पह सोमौ पृष्टम्‌ १४६ १४७ १४९ १४९. १४९ १४९ १९० १५३ १९३ १९९ १५९ १५८ १९८ १५८ ११० १६० १६९० १९१ १६१ १६२ १६५९ ११५९ १६६ १६७ १६९७ १६७ १९८ १६९ १६९ १७० १६ २१ १४ १९ १९ १९ २० २८ ६ २१ २१ २३ २६३ २९ : „१ २१ २७ ६ १३ १४ [१२] & 3 : ` वजैनीयम्‌ ` स्वीकरणीयभू पृष्टम्‌ ` पङ्क्तिः . दधाति । ` अञ्चिषोमीयपशु दधात्य्नीषोमीयस्य पडा १७१ ४ › हस्तै वेद्य हस्तं गृहीत्वा वेदय १५८१. १६ रानेन्युक्त रजेत्यक्ते - ~ ` १७१ -..९। ¢ प्रति ” इत्यारभ्य ‹ विमृष्टे । । इत्यन्तम्‌ , , (न्ति) 1; १५६...१९६ ` वीविष्णुक्रमान्प्राचः क्रामति ` व्रीनििष्णुक्रमन्करामयति १७२ ६ < मधुनः षौडश मधुषः षोड १७६ , १२ पण्डुरमुष्णीषे पाण्डरमुप्णीषे १७३. ` -३ श्वेतपाण्डुर मित्याचक्षते ` ्चतपाण्डरमित्याचक्षते १७६ ` .१४ ~ इति ! अपः केदा । इत्यपः केश ऋ, 9. । ` वापतांति विकर . वाप्तंति विवृतते ` १७७. २५ 4 ` तस्मा एतानि तस्मादेतानि ~ १७९ २७ वानप्त५तेदि( यातामि फति , वाजध्सेयातामिति ; ` १७९- .२। धनुः पत्न्यै भ्रयच्छति । षनु* : धनुरातिन पत्नियै प्रय = राुत्नप्र .." . -च्छति.षनुःप्र १७९ .-२२ , रानतमर्णि राजतं मणिं .. -!७९ २१ ऊर्व दुम्बरं ` : उौस्वूनैमेप्ेहीत्वीः ,, .: | „ दुम्ब > ` १५७९ --२७ युङ्ढप्तीति सौवर्ण :“ युङ्ङ्पि वर्चोऽपि वर्चो . + == 4 सहीति सौवण १७९ २७ मध्ये ्रीवणमेके समा , „` मध्यमेके समा १८०. . १ ५एतदवा विपरीतम्‌ ! ,, (नाति) -.: १८०.;;४ ˆ अवनह्यति -. अवनह्य १८१. -२९ ओदनमरधिपणं विजित्य ोदनमधिपणान्ति विजित्य १८२ . ७ . दिरण्यकशिषुं हेते हिरण्यकरिपृदहोतर १८३ -२६. , . आमिक्षया प्रचरेत्‌ आमिक्षया प्रचरति - १८३ ` ६१ ~ ,-सुहतं ; ; ` घृ १९४ : १ . विभिन्यात्‌ | स्फ्य आ विभिन्द्ाद्यतफ्य आ १८४ ,. ३ ॑ राजतं मभिच राजतं च मणिं ~ १८४. ७ पैः स्यात्तत्राप पुवेस्यास्तत्राप ,.. , १८९. . १३ १३] ; वजनीयम्‌ . स्वीकरणीयम्‌ पृष्ठम्‌ ` पसक्तिः ,. वेहायमान।मिवोऽनेतर वेहायना इव्त १८८ ,२७ . यजमानो मध्ये यजमानो बहं्त्यं मध्ये ` १८९ २१९ „. पश्ुबन्धेन यजेत पहबन्धेन यजते . १९०; २ ~ आदित्याय; । ततः श्ोमृते आदित्यायाःशवोमूते ` १९१ ` 1९ < -दोत्रेणा्रतिविद्धाः होत्रेण विप्रतिषिद्धाः १९२ १९ £ मुत्तं . .. त्तर १९६ . २८ ‡ ततो यनेत्‌ पश्चाप ततो यजते पृश्चाप १९४ .२७ „` -खत५ त्त. . । सुतऽपुराश्पस ` १९६. 1५ ~ एकयुपं . एकं युं १९७. ११ ` वेदिं करोति ` ` वेदिमुपवपति १९८. १४ ` ~-निविच्य ˆ निःषिच्य १९९ ` १३ ~ सत्वरी प्रत्वरी २०१६ ~-७ ककररप्तक्त कलपक्त `. ` २०९ :४ ~ -वृकैरयनमानंः वृकौ यजमानः „ २०९ १ ` पुरा्णामनु सुराम्णामनु „ २०२ २९ ` ` सोमन्पुरन्पति ` ` -सोमन्पुराम्णः प्रति. ` २०६. ६ यन्मे मनो यमनः परागतं) . यन्मे मनोऽयपङ्गतं #= - "यद्वामे ` - ` २०४ “९ ` ` खवन्तीः , सवन्ती २०४ -१४ ~ उपतिष्ठे ` उपतिष्ठन्ते २०४. -१४ * प्ङ्क्तिच्छम्दाः पाशो पङ्क्िछन्द्‌/; पशो : २०६ -२२ पकामश्रिया _ ` प्दुकामं श्रिया २०८ `` ७ सग्रहण्ये्ट्या यजेत सां्रहण्येष्ट्या यनते २०९ २६ चतुरः सदखान्पीवर्णान्‌ चतुरः सौवर्णान्‌ २१२ २७ दक्िणमुषयति दक्षिणमपष्ावयति १९ निबद्धं - विन्द्र ` २११ १९ . , जातमुवेयुस्तानपच्छेयुः जतमुपनिगच्छेयस्तानपच्छेयुः२ १८ : .वेत्येति। बोन ` `वेत्येतितेषांयोन 1, 9 तं जित्वा तस्य = | तै जिनीयुप्तश्य २६६८. 8 #ै. : ` ` बजैनीयम्‌ ` वीणाग्यिनौ : कश्चिपोरमरेण होतारं ~ हो ६ इह होतरि .. -बरनेऽशधं बध्नाति तसमै . गायेति . -युनत्विति ६ अरति त द्रवावभित्ो भवत; , गोतमचतु _ सेनाभ्यः मिन्वीत मुपतस्षना . (~ युनोऽजननान्ततो जहति आयुरस्य, एवते विमावमुः | द्षाति अश्वस्य प्रीवा सौवर्ण . र्वमं प्रतिमुश्चते . उक्ताः संचरा उक्ता संचरा । : उक्ताः पचरा रोति ॥१८॥ ' एतद्र ` परिवृक्तिः ‡ परिवृक्तिः [ १४ स्वीकरणीयम्‌ पृष्टम्‌ परक्ति। वीणागाथिनौ क कशिम्बोरमरेण होतारं २२० २७ हो इहोतरि २२१ १ ननेऽद१ बध्नन्ति तत्रासने २९९ 4 तेगायतेति २२४ . २४ युनकिंत्वति २९६९ १२ अरतिनपतं २२९ ११ द्रवावुपस्थानौ मवतः २२९ १९ गौतमश्चतु २२९ २८ तेनेभ्यः २२७ ५ मिन्वेनिति , २२७ २८ मुपतदषाना २२८ | युजोऽनेन।ऽऽञयेनान्ततो ह|त २२८ १० उयोतियेन्ञ्य पवते २६० १९ विमूषपुः । बाति २६० ११ सौवण ५ स्कंममश्व- । स्य ्रीवापु प्रतिमृञ्चते २६० १२ उक्तप्तचरा २६१ ३९ उक्तपंचरा २६२ ७ उक्तपतचरा ^ 8१ 14 ( तेषां विशति विध्शतिमे- केकसिन्युप उपाकरोत्यै- द्रदृशमानेके समामनन्ती- राय राज्ञे सूकर इत्यार्‌. ण्यान्पशुन्तमशः प्रतिवि- भज्य युपन्तरषूषाकरो- ति ) इति अरन्थोऽधिकः २६२ १८ परिवृक्ती २६७ .२१ परिवृक्ती २६८ ६ [ १५] | पृष्ठम्‌ ˆ पक्ति; ` वननीयम्‌ स्वीकरणीयम्‌ धन्वना गा इति धनु धन्वना गा घन्वनाऽऽजि- जयेमेति धनु १३८ ३, कणेप्रियमिति कणमिति २३८ २३ सारपिमभिमन्त्रयते पारथिमामन््रयते २६८ ३९ व।जीति स्वये स्वयं वाजि वाजीति च स्वयं वाजि २६९ , १९ अवगाहन्ति अवग।हयन्ति २३९ २० रवायोपयन्ति शापो पवषन्ति २४० :८ अभिमन्त्रयते अभिमन््य २४० {४ पेङ्गचान्येषु पयगायुपषु २४० १८ , जुहोति । पर्यञनिङृतान्‌ प्रम्यान्पशू- नुहोत्यपयेभनिक्ृतानामा. | नाटमन्ते परारण्यानुत्ृनन्ति पयिड- प्रम्यानद्ैभन्ते प्रार्‌" तानां द्द्धिनां वडवे पुरुषे वा (पी च।) रण्यान्पृनन्ति प््॑िता. पुनन्ति तार्य नो द्दधिनां वडवे एसे ` वोत्प॒नन्ति ता २४। ९ यामूटेन ज्यामू्ेन ऋ. * & व्यतिषजते 34तिषजेते . २४३ १. मेषन्ते मेधन्ति २४२ - २५ तरिमेहिषीौ गते त्रिः पत्नयोऽभिमे- पुनरेवं गहैते त्रिः प्रमेष. ` “~~ धन्त उत्तर त्युत्तर २४६ २९ हिरण्यीभिः हरिणीभिः २४४ १ एकेवेतरेषां पून एकभेतरेषा पशूनां २४९ ७ वषं मेद्‌; प्ष्येति वा वपमेदप्तः प्रेष्येति वा] २४९ १४ होता । अथ वा किं हेतितरथा वा कि५ २४९ ५ प्रज्ञातानि प्रतिज्ञातानि २४१ ७ न्रह्मणो विन १४ सज्ञपयनित प्रन।१. ब्राह्मणो विजय५ संन्ञा- „. तयेऽश्वस्य तृषरस्य पयन्त्यश्वस्य तृपरस्य २४६ ७ ; लोम च ति्ैगपतमिन्दन्तः ठोम तिर्यगध्मिन्दन्तः २४६९ १९ ४ माहेन्दस्य स्तोत्रं प्रत्यभिषिश्वति (८ नास्ति ) २४६ २८ 4 हिरण्यगभ; समवतैता्र इति ( नास्ति ) २४७ ७ भ्रामापत्यान्‌ + . प्रानपत्या २६७ ७ < बभैनीयम्‌ ` महिम्नोरेकेण ` ` [^ -=.१ [> “ मवन्तीति विज्ञायते स्ते प्रतितेख्याया$ऽहुतीनहोति । ° ्राम्बान्त्वा ` ` द्विषद्‌ हत्वी £ हेकादृशिनान्वोयन्द। नशन्‌ ˆ` अवभुथमवयन्ति काटकाञ्चमदधिम्यां भ्थां मध्यमे विश्चाढ पशुपुरोडाश नि ` ` ` यथादैवतं :. ` -यनेते : ` < पवितः । विश्वानि > एकादशिनी; ६ ` नराश पेषु चा्मनन = => # [++ (च ओओष्माय स्वाहेति जुहोति हविं [ १६] ` स्वीकरणीयम्‌ पष्ठष्‌ प महिभ्नद्रकेण ` २४८ ्रीष्माय स्वाहेति १दइ्‌- भ्यो हुत्वा हवि २४८ वन्ति स्ते २४९ प्रतिसख्यायम।हुतीजनुहोति २९० म्रामेऽनुवाक्यान्हुत्वा २९० द्वि१द्‌मृत्तम।५ हुत्वा २९० एेकादशिनान्ःव्यान्पश्ुन्‌ २९१ अवभृषमम्थवयन्ति २५२ काठकरा्नामसिम्यां ` - २५३ ` म्यां मे विश्चाल २५३ १३ एरोडाशत्नि २९३ ` . यथादेवतं २९४ , यजते २५४ सविदुैरणय विश्वानि २५६. एकादश दशिनीः ५९६ २५६ नाराश < सेप्वन्नमननं २५८ , अथ सत्थाषारिरण्यकेशिसूजीयं पष्ठपागस्थं शोधनपतरू । | ) पञ्चदश्षोदशप्रभ्षयोः। । वजेनीयम्‌ स्वीकरणीयम्‌ पृष्ठम्‌ पदक्तिः तदेतामिष्टि सस्या तदिभ पश्स्या - २६१५ १४ :प्रणयनवसमावर्तित | या प्रकृ. प्रणयनवै या प्रकृति- तिरेक्षिणश्नेः दक्तिण्नः २१९ प्ता दोहस्थाने प्रतीयात्‌ . पा दोहस्य स्थने प्रतीयात्‌ २६७ रद. यात्‌ | अन्यतरस्माद्पा याद्यतरस्मादपा २६७ २२ अथोत्तर अथेतर २१९८ १९ अध्व मामा हि अध्व मा ह २७२ २८ विद्ध्या निदध्या २७२ ६० यच्छेत्येनमग्नी ५हरति -. यच्छेति निभेतेमानमाह्‌" वनीयेऽनुप्हरेत्‌ २७३ १३ अजस्य बु ततो नाश्नीयात्‌ अनस्य दु नाश्नीयात्‌ २७४ १९ यस्थैतं संव यस्य ते पैव २७९ ३ दाक्चेन द्‌न्यिन २५७९ ४ सूतकाभिन। सूतिक्राभनिना ९७६ . ७ विक्रिरो यश्च विष्करः विकुरो यश्च.विष्ठिर २७६. ९ , ५ वातमृती० मुत्तमाम्‌ ' (नाप्त ) ९७६ २४ मिष्ट निवपन्ति पिष्टं तन्वते २७९ १६ पुनरेवैति पुनरेवेति २७९ , १८ <विच्छिनत्तीति विज्ञायते प्र विच्छिनत्तीति प्र २७९ १९ चरन्तीति द्‌ मस्तम्न चरन्तीति स्तम्ब ६८१ .. ११ -तन्मयीत्येनद्भिमन्ञथ यदि तन्मयीत्य्चिहोत्रममि- ~ मन्त्रयेत यदि २८१ २४ कौटगबुत्वा कौदक्‌ च हुत्वा ६१८१४ भद तां चैव तां वैव 4 2 एकेषां चतुथं एकेषां यदि चदु २८२. १५ की दश्युत्वाऽन्वां कौटक्‌ च हुत्वाऽन्यां , २८२ ६०. , कषेम्या एषि. . केम एषि ९१८६ ६, षेनीयम्‌ एककपारमेके पतम।मनन्ति तैस्या५ , « ` जहृषात्‌ आपीत यद्‌ मतेऽष्टाकपालं स्वयं कृण्वानः सुग दिभ्य ततान | त्वं नस्त प१।वकं दीयत्‌ | हथ भतेऽ€। कपाटे निवपति न मादय स्यात्‌ सरे , पित्‌ * ( अनि यते ) - थद्यप्तामिते 4.८ वेतां ° स्व हेति ) ! प१द्‌५ हिते रदमीनन्वा निर्ेत्‌ । अथोऽन्तिकात्‌ यस्य वाऽ्िभिः प्रमीतस्य | तस्याभिवान्य धारयन्तीति विज्ञायते | अपो यथ्युत्पूतं चित्रं देयं यदस्य , अभिमया प्रतिमयोन्मय। प ` स्वाहेति स्कन्नमनुमन््रेतेति प्वैहविष। पत्नी प्तयाजयन्‌ कं नवस्याश्नीयात्‌ । आनीतो वा एष देवानां य आहिता्चिरदन्त्य- स्यं देवा अनम्‌ । यद्ङृत्वाऽ5- भ्रयणं नवास्याश्षीयादेवेम्यो( वानां ) [ १८] स्वीकरणीयम्‌ . - एकेकपाछ तस्या ज॒होति आपीत सत यद्‌। मते एरोडाशमशकपां स्वयं कृण्वानस्त्वनप्त पावक दीद्यत्‌ | हन्या मते निवपति न मदायी स्यात्‌ सहते ( कंस्य नास्ति ) यद्यनस्तमिते ( नास्ति ) १६५ हिते पूथेष्य रइमीनन्वा निवेपेत्पथोऽन्तिकात्‌ यस्यान्येरभिभिः परमीतस्याभेवान्यं धारयन्तीत्यपो यद्युत्पूतं यदस्य अभिमय। विमयोन्मया ष्‌ स्वाहैत्येकेष।५ पर्वैषा५ हधिषा पत्नीः संयाजयिष्यन्‌ क नवप्या्ीय। देवानां मागं ¶््‌ सक्ति! २८७ १ २८७ १२ ४ {< १५ २८८ २५४ २८९ १७ २९१ ३ २९१ ७ २९१ २४ २९२ ६१ २९१ २७ २९.६ ५ २९७ २४ २९८ १४ न. २३९९. ८ २९९. १९ २९९ ६१ ६०१ १ ६०१ १६ ३०२ द ३०३ € ३०९६ {४ ८४, प "ऋ, ~ ` बजैनीयम्‌ ्रिष्ट््याज्या पदान्छमयेत पणाका वा श्रपयति । दनिश्वरेयुः । नेत्रतः ( यावदन्ते वा व्याप्त ॥ ३२ ॥ ) ( नस्ति ) यज्ञो हि यज्ञस्य अमोजनीयं स्यान्न तेन यजेत पुरस्ताद्वा चिष्टकृने; । यदि मागिनी सवा व्िनितत्‌ ध्विमा षीद आषारयेत्‌ । मृत्वा प्रमवती विदथेषु जमयुः पितरा मदन्तिमानो एथिवि भवार व हइत्येतामिः; समिः सैपिश्ेदाभे भम्यु्पेयुरुपनुुयुवा व] । हतेति रिक्तस्याऽऽश्यित्वा ॥ होतु° करोति ॥ ( द्विरात्र मेव ) 1 पुक्तेऽन्वारन्ये यजमने ` स्यादुक्थ्यं कुवीत । यदुक्थप; षोड- [किनम्‌ । यदि ष्ोडदयतिरात्रम्‌ । यथतिराओऽकषोर्यामम्‌ । यथयपो. यभो द्विरात्रम्‌ | यदि द्विरात्रन्नि- रात्रम्‌ । यदि त्रिरात्र एकस्तोध- मेवं । अमि ` : पपरेभ्यति प {१९1 स्वीकरणीयम्‌ एषम्‌ ` जगतीयाज्या ६०४ पशञ्छमायेत ६०४ पणक्रो व। ३०४ धपयित्वा ६०४. दनिश्वरन्ति नैक्रैतः ३०४ ३०७ यज्ञो यज्ञस्य ६०७ अमे।जनीय नतेन ३०७ यजेद्यदि मागिनीं ३०८ संवा विजीत तम ३१० स्वमाप्तीद्‌ २१० आधरयेदधुत्वा प्रमवती ३१० विद्येषु जगमयः ३११ पितरो भवन्तिमानो ६११ एयिवी विभृवरी ३१२ व इति पष्ठमिः ३१६३ पिश्चत्यमि ६१६ अम्यु्तयत्पुनर्पजहुयुवां ३११ वाऽतिरिकितं स्पशेचित्वा ३१३ ( नास्ति) ३१३ ( नापि ) ६११४ ्युक्तथऽ>३।रठ्पे यजमान ३१९ स्यादुक्ध्यः कर्यो यद्यक्थः षोडश) यदि षोडरपतिरात्रो यद्यति. तिरघ्रोऽघोयीमो यद्य ठर्षाम द्विरघ्रो यदि द्विरात्रज्ञिरत्रोऽभि ३१६ तपरेष्यन्ति ६१५ चजेनीयभ्‌ वर्ीया५ से यज्ञक्रषं कुः पाययत्येताप्तामपां वाचंमदटेन्र अङ्गानि म उक्थ्यः प्रतिजपिते छीये मनुपरी ` गौरवीतं सोममय( वि )भञ्य प्रतिपद्यते भसकृत्य नेदिष्ठी स्यत्तत आहन्य ` फाल्गुनान्यथाजुनान्येथा- ` . ऽऽदारान्‌ ` सोमः स्याद्रथन्तर्‌ ‹ तेभ्य एव - ददयस्पवै अध्वः स्वाशयेत्‌ कुवीरन्‌ । . - भवतीति विज्ञायते यदि शक्रदशरुवाच्च वर्चो मे देहीति वषट्‌कारानुवषट्‌ूकृते तस्मादेनमा वृत्‌ । इमं त इन्द्रपीतस्य वृषभिश्तप स्वैस्तपा ` तेपस्व तपप्ता तपिष्ठ मस्म [२०] स्वीकरणीयम्‌ वरीयाभ्सं कुयैः पाययेचेताप्तामषां वचेत दरेन्द्र अङ्गानि त उक्थ्यः प्रतितपिते ीयं धिष्णियमनुपरी गौरिवीतं सोममपमज्य प्रतिपद्येत स्त्य ` - नेदिष्ठी सोमः स्यात्त. माय फाल्युनान्यथाजनानि यदि नजुनान्ययाऽऽदा- रान्‌ सोमो रथन्तर ( नान्ति) दद्यायत्पवे अध्वयरपाश्मेत्‌ कुवर्न्‌ ( ख० २३) मवतीति यदि शुकराधरुषाचच वर्चो मयि देहीति वषटूकृतानुवषट्‌कृते तस्मादेतमा वृतू त इमं त इन्द्विन्द्रपीतस्य वृषमिर्वराहैतया तपस्व तपसा तपिष्ठाः तमा एषम्‌ ३१७ ३१८ ६१८ ६१८ ३१९. ६२० ६२१ " 91१ ३२२ ६२१ ३२६३ ` ६३४ ३२४ ६२९ ३९९ ६२९ ६२८ ६२८. ३३० ` ६६१ ˆ २३६३२ ३३२ ६३३ ` ३३३ ३३४ ३३४ ३२४ न ` वजैनीयम्‌ ` आपतते मिनोत्यजरः तेजनं स्वं जरा वक्षणां जयन्‌ वरान्द्दानि ‹ ( दशा० विश्वेत्‌ ) ' प्ौमौ जुहुयात्‌ विप्णुष्त्वाऽन्वेतिति यदवाटिकच्छरपाममुखेन शापदावरीदमभिन््रयते । त्यै ‹ ( अम्य वत्‌)» पात्रं प्रयुज्यते कुधीत ऊर्वी सर्वोत्तमां विबछान्कोशान्‌ एरोडाश्चम्‌ । रतं आभिमन्ञ्य ‹ ( सर० कम्मं) ओदुम्बरौ न श्रियो तिष्ठ वोच्छृधाति सं „ दक्तिणामध्वयुं विज्ञायते पीवा दक्षते यजते गृह्णाति । ऋत्विजो ‹ गहपतेरेव › निवेरन्‌ साधुदुल्था य . इत्युक्तम्‌ [२१] स्वीकरणीयम्‌ आन मिनात्यजरः तेजनं एनर्जरा वक्षणा जनयन्‌ वर्‌ ददाति ( नाति ) सोमौ जुशेति विष्णुस्त्व।ऽनुविवक्रम इति यद्पाल्कषिच्छृपाममुखेन श्वपदाबर्ढदं तत्थै- _ ( नास्ति) पात्रं पुनः प्रयुभ्यते कृधीन उर्वी प्वैशरोत्तमां विनिरान्कोशान्‌ पुरोडाशं वैतं . अभिमन्त्रयते ( नात्ति ) यदयोदुभ्बरी न श्रिया तिष्ठ वास दक्षिणमध्वयं विज्ञायते च षीव। दृक्षेत | यजन्ते गृहातीत्युतिजो ( नालति )- ` विनिवपेरन्‌ साधुकृत्या च इत्युक्त्वा ¶ृष्टप` 4द्क्तिः ३६४ ` ४ ६६४ ४ २३२३४ १ ६३४ ९ २३४ ११ ६६४ १७ ३३४ २८ ३३६९. .३ ६३६९ १७ ३३१९ १८ ३३६१६ २० ६६१९ २० ६३७ २३ ३६८ १९ ६४६१ १३ ६४१ २६१ ३४१ ३८ ३४२ द ६४२ २६ ३४२ २७ ६४३९ ३ ३४३ ७. ६४७ द्‌ ३४७ ९ ३४५७ ॥ ३४९ ४ ३९० १० ६९१. ` १६ ३११९ ` १8 ३५१ २५ : ` बजैनीयम “ तीति विज्ञायते षदप ` मिन९ स्तोतारं - सोमविक्रयिणी ऽयोति्टोमः । वैश्वानरो उत्तरोत्तरे यज॒ ` तम्‌ । एवमृत्तरेषु : प्रायणीयोऽरिरत्र विहता प्त्रे हुत्वेदमहं मां कल्याण्यै ` लोकाय दत्तिणां नयामीति यजमानाः कृष्णा ` ` क्रियते ` माहेन्दस्तोत्र ्युङ्खमेतददमंव ति । स्वय , पितं वौषडिति यद्व्यदः ( बतितय्युढे यजति ) यद्य तृषा ` पिबतं वौषडिति तस्व प्रचरितं मरुतवतीयेभेवति ( नतमिति न्युडे) यत्मराङ्‌ | उपरुन्धन्ति बर्ह्पानेऽद्धिद्‌- वीवास्तामि्ा | उपहति नित्या ओदुम्बरी अष्वेरमिह रतिरिह रन्तिरिह रभध्वमिह रन्तिरिह रमतिरिह रमध्वामेह वो रमतिः ` "होतृका; [२९] स्वीकरणीयम्‌ तीति षट्सु पिन‰ प्रस्तोत।र ` सोमक्रयणी उपोतिर्शच।नरो उत्तरोत्तरेण यजु तमृत्तरेषु प्रायणीयेऽतिरात्न विहता प्रभूते वु. हुत्वाऽन्वहं दक्षिणा नयन्तीद्महं मां कल्याण्यै पृष्ठम्‌ ३९२ ३५२ ६५३ ३९१ ३९६ ६९९ ६६० ३१० ३६० ३९६० टोकायागृतत्वाय दृक्तिणां ३९० .नयामीति कृष्णा करियन्ते माहेन्द्रस्य स्तोत्र न्युङ्ख ६ स्वय पिबतमित्यत्युढे यजति उपरुन्धन्त्युदीची स्ताभिमां , उषहुवति नित्याश्चोदुम्बरी अध्वर्‌[पिह्‌ रजिरिह रन्तिरिह रमा दिह रम. ध्वेभिह्‌ वो रति; होनका; , ३९० २१६ ६९१ ०६१९ ४१५ ६६६ ३६१६ ३९६ ६१९६ १९७ ३९८ ६६८ ३७० = न 0. ४411. 4: => ५ . वनेनीयम्‌ अयम्णा ते , त्यतिधम ओदुम्बरीः सतय विद्यन्ते पष्ठशमनीयेन वा प्रे दवे शये अहनी कीत्यैमेतदहूर्भवति ध्यः . हस्य द्वादशानि द्यनीभ्यां . भाष्ठविके दशाहीने दश्च नणेन सोऽ्रेण स्दपो दक्षिणे बाहौ प्रतिव।द्यन्‌ तृती । १५ समान्नति खक्तिष्वेव चेकर््र( कृते ) पातयन्ति मह्‌ नतम्‌ | ( ख० १९ ) स उदयनीयः ॥ २॥ ६५रुन्षेरन्‌ (= परनीकां व्याख्यास्यामः) विहितानैका व]यव्यं ३६ भविवशा २३) स्वीकरणीयम्‌ अर्यम्णा तते त्यधिधमं अत्रौदुम्बरी ‡ सततीविचन्ते एृष्ठ्शमनीयेन व्‌। शये दवे अहनी कौत्येमहर्भवति प्यः. हस्य दश्चाहनि द्यनीयाम्यां , भावके दशाहीये दश व्‌।णेन सोऽगरेण पदो द्षिणे बाहौ वादयन्‌ तृतीये ते पृ५ समगच्छन्त क्तिषु वा चमकत पुमूत म्बति कते पाद्यनतं (नाकि) ( अत्र प्तमपत्छण्डम्‌ ) ६९र्ध्येरन्‌ ( नास्ति ) विहतानैका वत्सं वायव्यं मविवश्ा पृष्टम्‌ ९. ६७० ६७१ ३७३ ६७६ , ` ६७४ ६५१ ३७७ ६७८ ३७९. ३८० ३८० ६८० ६८२ ६३८२ १८२ ३८३ ३८३ ३८३ ३८४ ३८४ ३८४ ३८४ १८४ ६८१ ३८७ ६५८८ १८८ ३८९ ` ६८९ ६९५ बजैनीयषू प्रतिविमञ्याप्रातिषिभजञ्य व्‌ प्राप ययोरालभन्ते विषुवत्युषालमन्ते इति वानपतनेकयम्‌ । भ्ञेयमञिष्टोम पशेक्ा । तैरेव विपर्याप्तमीयुः मरुत्वतीयपुरो -स॒षनकाटा उत्यृशर इति [२४] स्वीकरणीयम्‌ प्रतिविमेज्य प्राप यथोरतिरत्रयोराङमेरन्‌ विषुवत्यु१।टम्यमाछमन्ते इति कठिकावाजक्तनेयका- मेयमञचिष्टोमं पचक तैरेवमेव विर्यास्मीयुः मरुत्वतीयः पुरो स्वनैः काठ उत्वृष्टा रपत इति १७ ^ अथ सत्याष।दहिरण्यकेशिसृजीयं सप्तभभगस्थं शोधनपत्रभ्‌ । ( सप्ठदशाष्टा्प्रश्नयोः ) । वजेनीयम्‌ स्वीकरणीयम्‌ पृष्टम्‌ मपमज्य पेविदो मपभाजयेत्परविदो ३९७ विषर्यचेत विषय चेत्‌ ६९७ निषद्य ब्रूयात्‌ निषद्यानुनूयात्‌ ३९७ प्रतितिष्ठति । गीरक्थ्यो वृदृत्सामा सपरज्थो तिरञ्निशेम उभयप्तामा रथतरबृहत्सम। चत्वारः पाद्यस्कराः । तेषां पमाद्ढा मवन्ति रथा क्षीर प्रदक्षिगम्‌ ॥ यवार्न। खट दचिद्ुतिश्च ्र्णुतामरो यूपः पमान प्रद्‌: उपप्मेत्य प्रजापति; फट्के मवतः । अग्नये कणा बण्डाः कूटाः उक्थ्या द्विषती; रथो विपथः च युग्यो ङृष्णं ४ चतुष्पोडशी सर्वेषां ! नाकपरदां प्रथमः पाप्मना भ्रातृव्येण गच्छन्ति ¢ श्रय्नि श्छ प्चम इत्यके . ई प्रतितिष्ठति विश्वन्योति. स्वथ्यो बृहत्सामा ३९९. ्ैज्योतिरुकध्यो बृह्‌" तप्ामा रथतर्तामा ३९९. रथतरप्तामा वृहत्प्राम। ६९९ १ पतायस्करास्तेषा ४०० प्रमूढा भवन्ति ४०१ रथाः पक्षीर्‌ ४०१ प्रदक्षिणम्‌ ( ख० २)॥ ४०२ यवानां संड ४०३ द्विहतिश्च ४०६ तक््गुताभ्रो युः ४०७ पमान पतद्‌: ४०७ पप्तमेत्यनापतिः ४०७ फठ्फे | अश्चये ४१० कणा वण्डाः; कूटा . ४१० उवथ्या वा द्विषतीः ४१२ पिप्ये रथः ११३९ च युजौ इृषणं ४१२ ( नालि ) ४१४ न।कस्प्रथमः ४१४ पाप्मनो श्रातृव्येण गच्छति ४१४ ` ८ नास्ति) ४१४ पङ्क्तिः १३३ १६३ २३ ५. वजेनीयमर मिभवा आभ्भेय्यः परोरुचः अरवः इयावों दक्षिणा | प्त ब्रह्मणे देयः वायग्यासु पशचदृशमञिष्टोमपताम करत्वा । ‹ अन्नाद्यकामं प्रनाकापे ५दु- कमेव 4 एतस्यैव ° ब्रह्मवचप्तकामम्‌ 4 अप्रवग्थौ मवन्तीत्थके ' अिष्टुताऽश्चि्ेमेन यज्ञविभ्रशे यजेत त्रिवद्वाद्यं वदतः पञ्च गान्धारकचिङ्कमा षान्‌ (त्रयज्ञिद्रोन स्वगेकामः › कामयेत्‌ इत्येके सवैस्वारः। मरणक्रामो यनेत यः कामयेतानामयतां स्वर्ग रोक. मियामिति विज्ञायते याम्यः ‹ कृतान्नं दक्षिणः ' विमिन्वनिति उत्तरकाण्डेन ओदुम्बरश्चमप्तशवतुः क्तिः सोम- ४ स्य पृः द्वद्श्चप। लं सन्नेषु नार।श्च शमैष्व [९६ | स्वीकरणीयम्‌ पृष्टम्‌ परक्तिः भिभुवा, ४१४ २८ आभ्नेय्य ऋचः पुरोरुचः ४१५ २३ वेडवा श्चेत। दक्षिणा स्ता ब्रह्मणे देया ४१६ ५ वायव्यास्वरातरिष्टोमप्ताम कृत्वा ४१६ {१ ( नापि) ४६६ १२ ( नास्ति ) ४१६ १७ ( नात्ति ) ४१६ २० अशिषटुता यज्ञविभ्रष्टो ४१६९ २८ ते त्रिवृद्वाद्यं वदत पज्च ४१७ ९ गन्पार्किङ्कमगधान्‌ ४१७ ११ ( नास्ति) ४१७ १९ कामयति ४१७ २६ इत्येकेषाम्‌ ४१९ २८ सवैस्वारोगमरणकामोऽ. नामयतां यः कामयेत सर्ग छोकापियामिति याम्य;४२० १९ ( नासि) ४२० २६ मिन्वन्ति ४२२३ ११ उत्तरेण काण्डन ४३० १६ ओदुम्बरश्चदुःलक्तिः सोमेन चमप्तः पूर्णैः ४६१ ! ` द्वाद्रश्चतमानं ४२१ १२ नेषु माध्येदिने सवनेऽ नड्हां -शतमापिक्ररकेम ४ , इतवषदूपण्डरीकान्व। हि. रण्यलजमुदर मे एतीयपतवं* र. वजेनीयष्‌ ॥ । नौतििभरेण वा शुतमारिरे दुहन्ति शुतमाशिरेण।भिव। यवता दुहन्ति ( प्रजाकामः ) ^ बहु प्रतिगृह्य° इत्येके ! पवने । अप्व पत्‌ इत्य।- चक्षते पुनस्तोमेन [ २७] स्वीकरणीयम्‌ ने सन्नेषु नराश्च \पेष्व ( नासि ) ४३२ नतिमिश्रेण वा तैत्रप्ु. - . तोक्थ्येन रथंतरसाम्ना वृहत्पास्नोमयपतास्ना वें सोमवामिन याजयेतसोम- तिषवितं याजयेद्रान। तपू- परुदधं ग्रामकामं प्रजाकामं पषठकामं भिया प्रत्यव, दमभिचरन्यजेतामिचय्‌- माणो यजेत॒ प्रतिधुषा प्रातःसवने सवीन्पोमा. ल्ध्रीणाति दतेन माध्य. दिने सवने दध्ना ततीय सवने नातिपिश्रेण ३1 दृत माशिरेणामिवान्यवतपा दु. हन्ति ( नास्ति) नाति ) सवने तमप्वे५प इत्या. चक्षते ठदरेन भ्चातेव्यवाने. करैकय। स्तोल्ियोपगायने गन्धर्वाप्पर पो मादयन्त।- मिति प्रातःप्तवनेऽधस्तः- तपृतमृतः १भमूनपास्यति गन्धर्वा देवा म।दयन्ता- मिति माध्यंदिने सवने गन्धर्वाः पितरो माद्य सतामिति तृतीयप्तवनेऽ९- ध्व मत इत्याचक्षते एुन- स्तोमेन पृष्टम्‌ ४३१ ४३६ ४२९ ४३६ ४३९ पडक्तिः २७ १९ २६ १९ १८ १२९ बजेनीयम्‌ गोतम ` ददाति स्वगद्धाकान्‌ माहेन्दरस्तोत्र वितिष्ठितो त्तिषम्‌ । मरुत।‰ भतृब्य^ हते । तेन सरवाग्धो विहते पं भ्रतृम्यवता । आयुषा गृहणाति येत तमेतेनाम्यदनुते द्वितीये ( तृतीये च ) सह. ख्याऽतिरिच्येते मा प्रथमेऽहनि होत्रे वाऽध्वयैवे वा गोषटष्वपि सजति ५ हिरण्यं गौर्वाप्न इति° हति तृतीये दक्षिणा नयन्न्याना किचिदद्यात्‌ वेष्टोततमां प्रजाता५ श्रविषटात्रत मन्ते । इतरानुच्छजन्ति रुद्रवते पुरोडाशमषश यद्यनेन ^ सवैतोमुखेन० उत्तरतः कामयेत सर््तोमोऽतिर्‌ त्रः । कौप [२८]. | स्वीकरणीयम्‌ पृष्ठम्‌ पराक्तिः गौतम ४६९ १६ दद्यात्‌ ४२३७ ८ स्वग्यौष्टीकान्‌ ४६७ २८ माहेन्द्रस्य स्तोधर ४३८ २४ वितिष्ठतो ४३९. < पिषमरत।५ ४६९ ९ भ्रातृव्य ५ हत एतेन स. वांखषोऽपि हतो ते ४४० 1 ञातुम्यवानायुषा ४४१ १६ गृह्णीयात्‌ ४४३ १४ यते तमभ्यद्नुते ४९ १४ द्वितीये साहच्यति- रिच्यते ४४१ २१ मा तरिः प्रथमेऽहनि ४४७ ९ होघरे वोदरत्रि वाऽध्वयैवेवा ४४९. ३ गोष्वपि सृजति ४४९ २० ( नास्ति ) । ४४९ २७ दक्षिणा नयन्नन्युना ४९० ९ किवेद्यात्‌ ४१० „ वषटवानुत्तमं ४९० ९. प्रजाना भ्रविष्ठावृत ४५० २१ मन्ते प्रेतरानपजन्ति ४६१ २५ रुद्रवतेऽष्टा ४६३६ १९ यद्यन्येन ४९३ २८ ( नात्ति ) ४६४ २४ कामयते ४८० २१ सवैस्तोमोऽतिरा्र्छन्दो- मवतां पुरषं प्रनां प्शुनोजो वीयेमाप्नोलयम्यासङ्गचः पश्चा "~ "~ क | ख [२९] वजेनीयप्‌ स्वीकरणीयम्‌ पष्‌ पर्क्तिः दश्चत्व।रङ्डन्दोमा अतिरत्रः कौप ४८९ ` -१६ शुवते । भतिराः शृष्ठयः ` धुवते पर्वमदधिगध्नवन्ति न वतीयो मन्ति य एता उपयन्त्यतिरात्रः प्रष्ठः ४८७ ९ ‹ अतिरात्रः पृष्टयः षडह आवृत्तः पृष्ठयः षडहोऽतिरात्रः ( नालति ) ४८७ २९ प्रतिष्ठाकामा उपेयुरिति प्रतिष्ठाकामा उपेयुः ४९१ १६ गरायुः पश्वा गौरायरगौरयुः एच ४९१ १७ पृष्ठयः स्तोमः षडहः एच थलि ५शमहर्निरुकतं पृष्ठयः स्तोमः षडहः ४९२ ९ अ]दित्यखोकं अदित्यै लोकं ` ४९३ २२ र्ञ्यहोऽभिषवाः खयोऽभिष्वाः ४९४ १९ रात्रेण ब्रह्मवर्च॑प् रात ब्रहमवर्च॑प्त ४९९ १९ प्रजाकामा उपेयुः भरनाकामा बोपयुः ४९५ २४ षष्ठ प्रति षष्ठः प्रति ४९७ २० एत एवोत्तर एतथैवोत्तर ६५०० १३ नामयने माप नामयनेन माप्तं ५०१ ४ दक्षा त्वत्पर दक्षाय वत्सरं ९०२ २। सह्नामानि पहखप्रामानि ९०४ र प्रायणीयमह्तदहवैत्सा प्रायणीयप्तदहवत्ता ५०४ १४ आहवनीयम्‌ । चक्रीवन्ति आहवनीयश्चक्रीवन्ति ६०४ २२ त एतमापृयेमाणपक् एतत्तमापूथेमाणपक्च ५०५ २ भवन्ति | ओनिष्ठा मवन्त्येते तेजिष्ठा ९०१९ १२ अतिरात्रव््रिशेमै ` अतिरात्रावाभितोऽभिष्टोपं ५०७ २९ भूमानं गच्छन्त्यमिस्वगी लोकं भूमानं गच्छन्त्य प्रति- जयन्त्येषु छोकेषु प्रतितिष्ठनि तिष्ठनि ९०८ ४ (३० | । :: बनेनीयम्‌ ` स्वीकरणीयम्‌ पृष्ठम्‌ पङ्क्ति; ` सहत्तपवत्प्रेण भन।पतेकरद्धि- पहक्तपैवत्प्ररमपरं प्ते > मृध्वुवन्ति १०८ ९ ` नामेति । तत्र बरह्मणः पतायुज्य९ नामेति ब्रह्मणः पतयु सलोकतां यन्ति ज्य पा्टिता९ समान छोकतां यन्ति ५०८ २६ र~ तः मः ॥, < क~ कि अथ सत्याषादिरण्यकेरिसूजीयमषटमकतागस्थं शोधनपत्रम्‌ । ( एकोनविश्चविंशेकविंशभश्नानाम्‌ ) । वजेनीपम्‌ पवित्रे प्रो्ष्याम्ना ब्रह्मणस्य सविता प्रपृतो समिधा आधेहि ब्रह्मवर्चसेन समेषय परिददामि । तकचक्दैव पृष्टं दधतु दैवी मेषा उपतिष्ठ मयि प्रजामिति द्ण्ड रक्ष गरेष्वश्चि वद्‌ स्वाहेति अ।प। बाधतां इति यद्येन ५ शिवामस्मम्यं इणुतं इति । अंडमान ` ममभ्व्रूल सोपोऽदद्‌द्वन्धववाय प्रदक्षिणं परिक्रम्य क्रमयति प्राचीमु ।वेरय तस्याः पुरस्तात्‌ द्व(ऽऽदहारयः । उपवा , शुवमद्थितं . + 9 स्वीकरणीयम्‌ पवित्रे अभ्रा ब्राह्मणस्य पवित्रा प्रसूतो समिध आधेहि त्रह्मवचैमेनान्नायेन समेषय परिददामीति परिय तच्कषर्दैव पुष्टिं प्रतरां दृषत्‌ देवीं मेषां उपतिष्ते मपि मेषां मयि प्रजामिति दण्ड रक्ष गरिऽभि वद्‌ स्वाहेति अपो बाधन्तां इति जपेचदयेन‰ शिवां नो रात्रि कृणुतं इति हुत्वाऽदमान म्या पोमोऽद्दद्भन्धवाय प्रदकषिणपर्चिं प्रक्रम्य क्रामयति प्ाचीमुपेरय पुरस्तात्‌ द्व ऽऽहाये। पवा; वहः सितं पष्ठ ९१७ ९२७ ९३१ ९६१ ५६३१ ५३६ ९३७ ९५४१ १४१ ५९४ ५१४. ५६४ ५६९७ ५६७ ५६९ ९७ ५५७६ ५७६. ५७७ ९७८ ५७९, ५८० ९८१ पडाक्तिः ९३. २९ #: ६ १४ वजैनीयम्‌ निमतौ स जायतां त्यरौ र्चिमित्येके व्यारूयातो शेमकख भात्मन्न कुमारं प्ान्वं घायेमाण मनुमन्त्रयते । अदमा नामाऽपि जीव शरदः जागरं तस्यै विना तथाऽखरतत्वस्येशानोम।ऽहं षत , सनम्‌ । तमुप मन्त्रयेरन्‌ वचेते हृतमिति प्राङ्मुख उपविशति सथ वरं वृ्गप्ेति पमाधाय पस्य करपथित्वेति पूर्णमुखः परिक्रमदु वृक्ष आखजते ञग्रे शिवो भवेत्यय गवाँ मध्ये पटाक्ेषु तथैव दभरश्चि परिस्तीर्य नियच्छन्त्विति स्याहृतिपयनस्त ब्राह्मणस्त्वा ॐ) क [३२ | स्वीकरणीयम्‌ बिभति स नायतां ल्यरीरिचिमेति चत्रिके व्याख्यातमात्मन्न कुमर धारयत्यदमा नाम।ऽप्षि प्जीव शरदः जागतं यस्ये विना तस्यारूतत्वक्य नो पेहि माऽहं पौत्र पनं तमर्भिमु - मन्त्रयन्‌ वच हुमिति भ्राङ्मृलः कुम्‌।र उपविशति अधाऽऽह्‌ वरं वृणाष्वेति स्पाधाय सुपरिस्तीयं कल्पयित्वा पणमुलं परिक्रामन्तु वृक्ष अ{प्तजति अग्रे चिवो मव शिवो ` वेत्यथ गवां मार्गे पटशेषु ते तथेव दर्भः प्रिस्तीयं मियच्छरतिविति व्याहृतिपर्यन्तं ब्रह्मणर्त्वा 9) ग दरमान्ध स्तयं पृष्ठम्‌ :९८< १९० ८५९० ६०७ ६०७ ६०९ ६०९ ६१२ ६१४ ९१५ ६१७ ६२१ ९२२ ६२३ ६२४ ६२९ ६२६ ६२६ * ९ र ७ ६२९ ६६३० ६३० ६३२ ९६१९ ६३३ ६३६ ; बेजनीयम्‌ .. न्न ` विद्यात्‌. ~ ` उमयासस्तपयन्तु उद्न्वतीरेतासिनी -अनूराघयोरपर्ि :पुरिस्तीयं -पवित्रानतर्हित।- नि कृत्व। चत्वर {सूता देवस्य भ्यो जुषट॑ःनि. स्तीर्यामिषारितं दक्षिणाप्राची £ संततं 9१ र ५स्यैच्छ्देकाः तप्ता अब्राह्मणं विद्यव्रन्तं १२ उपाकरोति । पितृम्यस्त्वा ` : ` "^ .. जुषटामुपाकरोमीत्यपैना ` ` गओतषति पितृभ्यस्त्वा जष्टं प्रोक्षोमोति तां 5 ४ । क © ~, ~ (र = ज॑ \ अन्षतछाजैन्‌ - दरभाषो 3. : राजबान्धेवैः :विभजन्ती प्ता नः «स्वाहेति । अथ स्।विष्टकृती उदस्थामग्रता \ अमरं तर्पयामीति फलोदकेन अधीयते त , नित्यमेव लनत्वाऽद्दैवन्‌ १ [३२] स्वीकरणीयम्‌ न विन्धात्‌ उभयासस्तपयन्ति ` उदन्वतरवितसिनी = अनर धिष्वपर्‌ ह , प्रिस्ती्यैकपविवान्तदै- -:> तानि चत्वारि :..:' प्रसूतो देवस्य ` म्थोवोजष्टनि स्तीणौभिधारितं नदृत्निणाप्रा्चि सततं 9 ५. ४४९ -व्योच्छदेका.ऽष्टक। तपपता `` ब्रह्मणानिद्यावतः परि ` उपाकरोति पितृभ्यस्त्वा जुष्ट प्रोक्षामीति तां पयत दोह अकषतार्धनान्‌ . :+ ` प्रश्नो ` राजबन्धवैः विमजति पानः स्वाहेति सौविष्टृत उद्स्यामास्ृता अग्रं तर्पयाम्यमुं तपे- यामीति फलोदकेन अधीयन्ते ` , नित्येवाद्र्दृवान्‌ पृष्टम्‌ १९६४ ९९१ ९६६३५ ९३७ .. ६३६७ ९६६३७. ६३७ ९६७ ` ६३७ ९९९ ६६९ ` ३४० १३२ - ६४४ १४५ . ६४५ १४७ ६४७ १६४८ ६५३ ६९१३ ६५९४ बजेनीयम्‌ च तपयन्ति वर्तेत ओजो मयि प्राणापानै | वषट्कार महिम इत्यप मम्येत्यान्तरेण इति प्रतिपद्यते आवृतस्यैतानि मध्यमस्वरेगेति विज्ञायते य सदेवत्वाय त्रिः प्रथमाम वश्यस्येति विज्ञायते पश्च व्याख्याताः । बहुयाजिन मवतीति विज्ञायते । भार गयत्री विज्ञायते । एकं त्युधव्ुमृपवैशति हेदुर्विज्ञायते प्रत्यङ्डेत्यपमूद्रं माऽ११दम्‌। दित्यस्य पान्तु तवेति जपित्वा होतृषदन इत्याप्रीनो क से।१५्वाहाऽमुमिति चोत्तमे प्रयाजे यथोक्तदेवता [ ३४] स्वीकरणीयम्‌ च तर्पयन्ति तर्पयन्ति वर्ते ओजो वागषट्कार महिम इषव इत्यप प्म्यावृत्यान्तरेण इति प्रपद्यते तस्यैतानि मध्यमस्थानेन विन्त यतेच य सदेवत्वायेति रिः प्रथमाम वेहयस्येति १ व्याख्याताः सर्वानि छन्दा यनुब याब्दहुयाजिन मवत्यपरि गायत्री विज्ञायते चैकं त्य्व्रुपविशति हो तुर्विज्ञायते ्रत्यङ्डेत्यादिल्यस्य पान्त्विति जपित्वा होतृषदने विदान इत्यापीनो सोमर स्वाह्‌।ऽभ्नि९स्वा- हाऽमु^ स्वाह।ऽमुमितयुत्े प्रयाजे यथोदं देवत। | पृष्ठम्‌ स्क्तिः ६५४ १७ १७४ द्‌ ६७४ १८ १७४ २७ १९७१ |: १६७१९ . १७६ १ १९५७ € ` १६७८ ४ १८१ ६ १८< . ` ११९ १९८८ ˆ - २३ १९० २३ १९१ ४ १९१ ४ ६९६ ६ १९६ २१ ६९७ ग्‌ १९७ ११ ६९८ १, ४.२ ६ ण्ड 9) - ¢ षजेनीयष्‌ .“ कुर्यात्‌ । इत्यत्र यत्र कव्प्रथमाः : - ओंकार च वह ्ेयानिति वषटकु्यादितयुचः अग्नमृषां मव - स्वेदतेत्यु१।५ अमुष्येति यथोक्तदेवत। , विराजवन्ञकामस्येति विज्ञा यते । अङ्गु पदिशनी उपाशुक्त्वोपहूता इत्यत उचेरितरत्‌ ये उपहूयत । इडो उषहूयमानायामव।न्तरेडां 4 पदृपर्यतये त्व। हुतं प्राह्नामि ' यथोक्तदेवता | ~ वीवृषेता ` यास्ते रकं इति रकायाः ति- नवि या सुषाणिरिति - तिनी- वार्याः कुूमहं कुहु्ेषान।मिति कुहोः ] देषानां ली. देवानां पत्मना वेद\ होता स्तृणनेति ` मनुबध्यन्त [३५] .. स्वीकरणीयम्‌ .: कृयोदन्यत्र यत्र वर्गप्रथम्‌। वै षदे, अकरो च[ऽऽवह्‌ भेयान्स्यादिति वपटङुयदुचेः अश्निभूधी मुव क मवेदष्युप।५ अमुष्येति सिष्टङृति यथो. दं देवता विराजावन्ना्कोमस्येतयुक्त अङ्गि #+# 9) प्रादेशिनीं उ१।६ु प्रप्योष्हृता\हो इत्यन्त उच्ेरितिराग्‌ यं उगहुयेतेडो उपहूतायामव।- न्तरेडां ( नाप्षि ) यथोदं देवत्‌। वीवृषत। यास्ते रके तिनीव। छे या सुपाणिः कुहूमहं कुह्वा नामित्येतपां देवानां पत्नी देवपत्नीनां वेद ६ स्तृणन्नेति मनुबुध्यन्त पृष्टम्‌ पर्क्तिः ७०० ७००५ » ड ७०9 ८ ७०9 ९ ७०१ १४ ७०२ १०५ ७०४ २४ ७०४ २६ ७०१५ २१ ७५६ १४ क. - ७०७ ७ ७०७ १६ ७०७ १७ ७४८ द ७०९ १९ ५७०९ ११ ७१० २०. ७१० २४ ७११६ २१ ७१४ २९ [३६ | बनेनीयमू्‌ < ~: स्वौकरणीयम्‌ एषम्‌ पदक्तिः आहस्य-+ - " ` आहाय्य ७१९... -;१९ ` ‹ कपेर्टविधा; प्रन; ' इत्यस्याम्रे ( अय विष्णुवृद्धानां व्याः ,. ५६४ । पेयः आङ्गिरस पोर्कु- ~. तस्यत्राप्तदस्येति त्रिषद्‌- स्यवतपुरुकुत्सवदस्गिरोव- दित्येष एवाविकृतः । श~ <. . ` `. उमषणमन्द्रणमन्द्रणबाद्रा- , : :.:2 . रा्णप्तालक्गिप्रात्यकाम्यौ ,.,; ; < . पमिति निबुद्दिनवुशामि- <<. ` वद्वःप्ावनप्तावनार्यवाच्या- यनिकाटम्मायानिन इति भः द्वाद्शषा विष्णुवृद्धाः। ७१९ २३ ` अथ विश्वा अयातो विश्वा ७२०... २६ यज्ञवल्क छोनत्यमरि बृहदम्नि यवत टोत्येमेविवृहद- . ` `, सांशित्यव।र्‌ | भिपाश्चिद्परवार ७२०. २९. वैामित्रमाधुच्छन्दूसधानंनथ्येति. वेधामितव्रदेवशरवसदैवतर. ,` ` ` सेति देवतरस्तवदेवश्रवोव. `` * ` द्विश्वामित्रवदित्यथाञ्यो- ` "ण मा पुच्छन्द्‌पसास्तेषां उयाई- \इ ("53 1 यो. वैश्वामितरमाधुच्छन्द्‌-' ` * "~` --- ब~ + अय हरितानां अयाय आङ्केप्तम्बरीषय)वनाश्वेति युवनाश्ववद्म्बरीषैद्‌- ्गिरोवदिति मांधातारमृेकेऽङ्गिरसः स्थाने मांधत्रास्बरीषयौवन।शरेति युवनाइव्रद- म्रीषवनमाधातृवदित्यथ कृत्सानां धरय आङ्गिरपमांषातृकोदत् कुत्सवनमरष्‌ (¬. तृवदाङ्धिरोवदित्यथाजमीढा; कण्वास्तेषां अया्ेय आङ्गिरप्ाजमीदकण्वेति कण्व- वदनमीढवद्‌क्गिरोवदित्यय मदानां अर्पिय आश्गिरतं ाम्याश्वमौद्ल्येतिःमुद्वद्‌- वद्धमयैदववदङ्गिरोवदिति तक्षयमुहेकेऽङ्गिरतः स्थने ताक्षमान्वोशनीरयेति मदर ॥ खवदधम्यदेववतक्षवदित्यथ विरूपा रथितर। स्तेषां उपार्भेय अङ्गिर कवैरूषपापदैेति एषद्श्ववद्विरूपवदङ्गिरोवदित्यष्टदेमुहैकेऽङ्गिरपः स्थानेऽष्टादेदैरपापेदशरेत पृषदश्ववद्विहपवदृष्टदेष्टवत्‌ | =: : 1 > {+ [२७] ( . बनैनीयपू स्वीकरणीयम्‌ पृष्ठम्‌ पर्कतिः साज्येत्यनवन्मधुच्छन्दो- वद्विशचमित्रवदित्यप माधुच्छ. न्दता एव धनंनयत्तषा वर्वैयो वैधामित्रमाधु- च्छन्द्‌पध।नंजयेति ७२१ १ अथ पृरणाः पारि अथ पौराणाः षरि ७२१ ९ अथ कता ` अथ घरखूकता ७२१ १ निधरु ज निशुषव ७२१ १५ ई माठराणाम्‌ | अय रेभाणां माठराणामवराणामथ ञ्यर्वियः रेफाणां ज्यायः ७२१ ११ रेभ्येति । रेमवद्‌वत्‌ रेफयेति रेफवद्वत्‌ ७२१ ` १७ न्यायेन । एका न्याय्येनैका ७२१ २१ वाति वापि ७३२ पराराशर्यति पाराशर्येति ७२२ ४ पृतिमषतण्डिनां पृतिमाषतण्डिनां ७२२ ७ गौ रिवीतेति गौरुवीतेति ७२२ < , : हके भागसत्यदद्येच्यु हैके आगस्त्वदादच्यु ५७२२ २२ | अथ यदिह प्तषौः अथ यदिह प्रा््यौ ७२२ २९ येषां स्युः येषा स्युः ७२३ न्यायेनैका्ेया न्याय्येनैकापेया ७२३ ४ क भ्र # ५५ + । ~ र ५ ॥ ५ श १ ४ कै ॥) ४ ् # 1 ॐ ; न्वी 2 + ष. ४ , -#। + [1 3 ए [वि ७४८. १ # *" । = ` . पक्तिः १६ 1 5, २१ ११ ` अथ सेत्वाषाठरहिरण्यकेरिसूत्रीयं नषमभागस्थं शोधनपत्रषे । ( दाविं्पश्चमारभ्य परर्िशपश्नपयन्तपू ) | ` बजेनीयम्‌ स्वीकरणीयभ्‌ पृष्ठम्‌ प्बन्धेन पशकरेन | ' ७२९ ` सर्वष्वाभिचारिकेषु पर्वैप्वाभिचरणिकेषु ७२९ तवाष्टं कडवमिति येष तवा्टो कडवोऽयं षु ७६१ मेषौ । विशाखो पतिषावाछमते विशाखो ७६१ ` यद्वै रशनाय.स्तद्विशखं यदृध्पं निखातात्तद्विशा. यद्वो पुमे शाखे खमुभे शाले ७६१ वा मने महिन्न वा नमो महश्च ७६२ कप निर्प्याजां वशाम।रमते . कपाटं निवैपेदजां भूतिकाम इत्युक्तानि दैवतानि अनं ७३२ वायन्यायोपा वायत्ययोपा ७४६ चेका दतिणाः , चेकदक्तिणाः पवा पृवाप्तामृत्तरोत्तराहं पवी पृवीसमुततर उत्तरां ७४९ , प्रतिष्ठा । कत्रपत्यं चरं निर्व. प्रतिष्ठा ैत्रपत्यस्य सत्रस्य पेतसै्रपत्यस्य कश्रस्य परतिनेतति। = १तिन। वयमित्वक्नये ७५० अन्नवे ` | - | पयते पृरोड।शमष्टकपालं नि. पतये त्वमग्ने अतपा वेत्‌ । त्वग्रे व्रतपा अप्तीति भ्तत्यप्नये रलो पुरो- याज्यानुवाक्ये । अग्नये रलोघ्ने डाशमश्टकपाछं निवे ९७९० पुरोडाशमध्कप।ठं निरवपे्य\ 4 पुरोडाश्चर वितिमिति ' ( अश्चिहोतिति ) इति इत्यस्य स्याने योज्यम्‌ ७९२ : वशान्नाय वद्य हीति वश्चान्नायेति ७९४ ` याज्यानुवाक्ये याज्यानुवाक्याः ७९४ त्रिहेवि त्रिहवि ७९४ द्विहेविय््वा द्विहवियस्त्वा ७९४ 4 यपे तम्‌ ( नास्ति ) ७९४ ` चरं सेप्राममुप्रया ` चरु५ पम्राममूपप्रया ७५७ [न [४०] वजैनीयष्‌ `ˆ ` ` ` स्वीक्ररणीयम्‌ , ` . पृष्ठम्‌, ` पदून्तिः गामनेत्तं .. . गामाजेत्तं _ _-_ ७९८ ३ हविरित्यथो ,- ` -. . इहविरित्यथो --.::-: ७१२ ३ = विविदे - : ~ त्रिविदं ७६२. ~ --9 वष्णवं स्यात्‌ प्रणो वष्णवस्यप्रणो ७१२८ ५..-4 ५ वत्रावरुणमेककपाटं निर्वपेत्‌ ! ८ नास्ति ) ५७१६... -.< ^+ यदि निमी ° याज्यनुवा-~ ोमापृषणेति सोमपीष्गस्य क्ये ॥<८॥' ५ -७१४ यनेत | णन . . : यनेदैन्र ;.- - ७६१ ` २१ दविगणा० टीकानी ' . , (नात्ति) ७१७ २१. वाऽध्यषारणद्भती .. वाऽऽधारयदवतीं ७१९ , ४ पाम्पमुष्मा `. काम्यामुष्ना ७७० _ १७ सिनद्येदनवगृत सेनक्दवगतः =. += ७७१. ७. काम; + . . कामस्य ७७१ .-.२१ घ( घ मूत्र , धर्मम ७७२ 54 सष्टाविडायाम्‌ । चतुरघां _ - अशञऽविडायाई हिरण्य ~ गभं आपो इ यदिति । याज्यानुवाक्ये चतुर्ष ७७९ ` "७. > आनतद तस्य प्रयाने आसादयति प्रयाने " " ७७२ ` ` *.२६- र्कम चरुणा प्रचरति स्कभौ प्रचरति ७७२ २७ सौमेन्दर श्यामाकं चरं नि- सोमिनः इयामाकश्वरः ` "` ` : ` ` वपेत्सोमवामिन;ः ` ` ` सोमवापिनः ` ७७६ २० ` तस्यदूद्रेणाऽऽपान्तमिति तस्व वदृद्रेणेति ७७३. . २१. ्रिहैवि _ भरिहवि ` ७७३ -२९. ्रानापत्यं संखष्ट ` ` "` प्राजापत्य सश्चृष्ट ७७३... : ९६) हृत्येतेषा ` इत्येकेष। ७७३ ` -२७ पृतमुमे इति पूतनिति ७७४ १ ` श्रयत्तत्यथेः श्रपयतीत्यथं ७७९ ‹ अयेम्गे चरं ° निवपेत्‌ ( अयैम्णोऽयेमा यात्ती- बाहं इत्यस्य स्थाने ्येन्रस्यानुषृकस्य वुध्ना ध ( मिति बाहं ) इति | ५ | प्रह्मम्‌ ७६ ~ „^ € [४१] | फ: शक बनीयभ- स्वीकरणीयमर पृष्ठम्‌ पङ्क्तिः .. नवो नवो यमादित्या `इति नवो नवो मवति £ # याञ्य। जायमान इति याज्या ७७६ ` २५ ६ तावता च वषट्‌ कुर्यात्‌ तावताऽच्छबट्‌ कूर्यात्‌ ७७७ १ ` त्वमिन्द्ाऽन्दोऽ$क्ति ` त्वनिन्द्राति ७७७ ११ यनेत | मध्यमा | यजेन्मध्यमा ` ७७७ १२ " यजेत्‌ । उत्तमा ` यनेदुत्तमा ७७७ १६ यजेत | एवं यनेदे३५ ७७७ १४ अक्षराणि नं याज्या अक्षराणि याज्या ७७८ ११ | ` सैपाद्यनिति मन्यामहे सेपाद्यति ते मन्यामहे ७७९ १३ ~ महेहति, मह हति ७७८ ११ ` वृण्णिस्तः ृष्णि्बस्तः ७७८ २७ ्रीन्‌ पिण्डानङृत्वोदु ्ीन्‌ पिण्डानुद्ूत्योदु ७८० २ चित्र देवानामिति , वित्रं देवनामुदगाद्‌- । | नीकमिति ७८१ ७ दे लायै चहं दषे चरं ७८० २ ` चतुर उप ` चतुरुप ७८१ र्‌ ` ` मन्तरान्त्मेनमति नत्र तान्भ॑नमति ७८४ २४ ~ इन्द्रावरुणा युवमध्वराय आ इद्रावरुणयोरहमिति नो" नि त्वह्गा प्र बाहवा इति ७८४ २६५ सवेद्‌पुत्र इति सवेदमेति ७८६ २९ † प्रिषत्ते | अप उप परिधत्ते । उप ७८५ 4 ¢ रनपस्थितं `. . रन उग्भ्थितं ७८९ ` ५ हरय इति । उत्करे हरयः सुप्गा इष्य करे ५९६९ ९ > उत्करे वषौहतम्ब + उ करे गवाहुन्न्मं ७९१ १४ | ) ; ्रतिषठप्योन्नमय्य ए ` प्रहष्टप्णाते मष्ट ५९१ १४ ॥ अवधुनोति अवधूने।ति ५९१ . २१ +अप सर्वकारीया्नेय अथ सवकारी्याभ्नेय ७९२ र्‌ < कृ्मेणोम[ जिग्यथुरेति कर्मणेति ७९२ २४ ; 4 उत्तर सेयाञ्ये › „ (नलति) .. ` ५९९. $ ;: ˆ बजैनीयमर धेनुरिति दक्षिणा । रेरा ; हिरण्यं दाम कठेन, दर्भैः परितै५(वारेप्य नि = तोकमेमौपतरेण ` सुरां प््वृभ्य प्त ` ( तिलो रात्रीः पश्पृ्टव- प्ति ) मुखमवद्धाति ` पात्रप्त््साद्नकलि “ उषवाकािक्त्‌4श्च उत्पुनाति । प्ाङ्तमो ~ ` " सोमो अतिष्ुन इति ` साद्पित्तोषयाम ` साद्वित्वोप्याम : ` उपवाकासक्तुभिः श्रतवी - साद्यित्योत्तर थथा लिङ्ग मुषष्ष्ठि ` , घारायाः प्रि न शेषेणाष्वयुः र रण चानुवाकेन ` जश्विनमध्ववुः ॥ वितृपितामहपरितामहैम्यो ददाति नम इति । पुनन्तु ‹भ्यापत इत्युपतिष्ठते । जय [ ४२] स्वीकरणीयम्‌ पृष्टम्‌ पशि घेनुरदक्षिणा पहं बन्धा ७९३ ७ हिरण्मयं दाम ७९.३६ १० कीटेन ७९१ २६ दर्भ; परिषास्य नि ७९७ ३ तोक्मभिर्माष्रेण ७९७ ६ च. सेदघाति स ७२,७ ५ „ (नत्ति) । | ७९७ ११ मुख प्मवदधाति ७९७ ` २५ , पात्रप्तादनकाे ७९८ २१ उपवाकान्सक्त्‌ ६ ७९८ २१ उत्पुनाति वायुः पतः पकत्रिणेति सोमवामिनः सो- मातिपवितस्य वा प्राङ्पोमो ७९९ १७ सोम इति ,.७९९ २० =, पाद्वित्युपयाम ८०० . < = परादयत्युपयाम्‌ ८००. १, उपव।काभिः प्क्तुभिः श्रीत्वा ८०* ११. पादुयति सननानुत्तरे्येथा | चिङ्गमुप ठिष्ठते <०० १९ ध।रायां प्रति ८०० १ शेषेणायाध्वयुः . ८०१ १४ . रेणानुवाकेन ; ८०१ ९. आश्विनं ्रहमध्वयः , ८०२ २१ पितृपितामहेभ्यो | ददाति ८०३ १५ नम इत्यपोपतिष्ठते पनन्तु ८०६ १९ -म्याप्त इत्यथ - ८०३ “६३ ् नि # $ बभैनीयष्‌ -कुष्िकाशफाम्यां जुहुषात्‌ अनुषनति । हुत्वा ` (म विष्यति । एवमृत्तरेणाषटचैन , सारेस्वतस्व पर्वेणानुवकिनिन्रसय । भोदुभ्व्या -भौज्ञषिवाना मित्रो मानं प्रत्यङ्मुलत्तिष्ठन- शिनततेपतिरामि ब्रहम ववतेनामिविक्वामीति । एवभृत्तरेण उत्तेनिन््रस्य कोऽ पाणी समय अङ्गाति पखदय ` जहोतीत्यादमरथ्य "आहवनीये हुयेरजित्यठिलनः अभिनन्ञ्य ` उषह्पाय उदकान्ते प्रत्यस्यति उपश्याय भूः स्वहित्याहुति हुत्वा पू्वंबलितयत्तः आशमेते ऋषभे ्रामुतरस्मात्‌ ९१स्िहात्कृत्वो दर्म्तम्बमाहत्य मध्ये हुगेऽिहोते (४२) : स्वीकरणीयम्‌ कुष्ठिकशफाम्यां जुहोति अदुषनत्वत्तरेगा््देन सारस्वतस्य सर्वेणानुवा- केन्द्रस्य हूत्वा विध्यत्यदुम्बरथा मौज्ञविताना ता मित्रो आशतीनं पुरस्तद्त्यङ्‌- तिष्ठन्ंपतिरमि ब्ह्मपचैपत।यामिषिश्च(मी- ल्या्चिनस्योत्तरेण उत्तेभेन््रश्य कोऽ पाणि समृज्य अङ्गानि धसृज्य जहुया दित्याहमरथ्य आहवनीय इत्यटेखनः . अभिमन्त्रयते उ१ि्ते उदकान्तं प्रतियौति भ्रत्य. स्तो वरुणस्य पाश इत्यु- द्कान्ते प्रत्यस्यति ` उपतिष्ठते एवंवतिितयज्ञो भूः स्वहित्याहुपि५ हुत्वा आलमत्‌ ऋषभो यतप्रागुत्तरस्मात्‌ परिमराहात्तत्कृत्वो दर्भस्तम्बं मध्ये हुने परातरभ्निहोत्र पृषठ¶्‌ पक्तिः <<४ १४ ८०४ १५ ८०४ १७. ८०४ २४ ८०५५ । ८०१ (\ ८०१९ ७ ८०५ १५ ६०१५ ११ ८०६ १ ८०१ १२ ८०१ २० ९०१६ २९ ८०६ २३ ८०६ २७ ८०४ ५ ८०७ {७ ८०७ १७ <०९ -१९ ८११ ९, ` दजैनी पय्‌ सनधिद्वे सत्ता न(५०य्‌९ यू । ताजिव समेतु त ३7 ५क। न छेख।; , ्िकत्‌। उपदाध्यत्का प्रथिवी च मां चेति ष्टो दिवीति वैश्वानरश्च चित्रावनुब्यूहति . उत्तरत उत्तमाय। पणे उदस्यति इत्यनुवकेन्‌ , इत्यनज्हेमः । अपरं वपाया होमात्‌ यदयेतावतीदक्षिणा नो पाययेद्राह्मणान्‌ तेन हैव।स्य ओदुम्बरपत्रेण पवमानायेति मिति । अथ जुहोत्यपमृत्यु म्तयित्वा प्राणनिकव्हाना हिरण्येष्टकाः शर्वरीं अम्यक्त। उपधान . [५४] स्वीकरणीयम्‌ समिधो यानि धातेति पन्ञानमपि कामधरण- भिन्युष।५ स्त न्निव आप्यायस्व सन्त्‌ इति पोमीम्या^ सिकता न च टठेखाः तिकत। निवपत्येजत्का परथिवी चेति टो दिषीत्यनु्यूहति उत्तर उत्तमाया परणमुदस्यति इत्येतेनानुव।केन इत्यत्तहोमस्यपरं वृपाहोमात्‌ यद्येतावतीनों द्रह्यणान्पाययेत्‌ तेनो हैवास्य ओदुम्बरेण पत्रेण पवमानाय गायतेति भित्यपमृत्यु मन्तयित्वा प्राणानिहवाना हिरण्येष्टका यावदुत्तमम. पृष्टम्‌ पक्तिः ९१० ` १२ ८१० १६ ८१० ३३ ८१० . ><. ८१६ . <१३ - २९० ८१४.“ ८१४ १९. ८१४ २१ ८११९ २७ {8 51१ । 2 ^ श ८१६९ ~-.७ ८१६५.५८ € ८१९१९ --*4६ ८१६ २१ ८११९ -.२६ ८१९६ २८ ८१७ द २१३ ङ्ुढिपरु तावतीः शकैरा ८१७ , अम्यक्ताश्चतन्चः स्वयमा- | तृण्णा अपरिमिता छाकं- ` ` ` एणा उपधान ८१७. २९ ५५ त केके त९ हैतमेके ८१८ ` ९९ ` दूभेरतत् चेतव्यः प दुधेरन्ः ८१६ २८ # -रैनीय्‌ = ‡ १६ - । प्र व+ पदनस्वगंशदधि > उपक्रमः प्रद्तिणमुत्तर रोऽ पकी: । पशु ~ चिन्वति परश्च पश्च प्रति <प्रनां वा त्रिवृतमेव प ° वैश्चाल्प्क्रम्य होदुर्धिष्णिय। > हिरण्येष्टकाः शर्करा अभ्यक्ता. उपान < हं चत्वारि | . ८ रात्रिपरबेषु° श्वध्शापसनात्‌ 1 . ॥ योऽस्य पयाये ! चा पुरेत्रििशसनारणकेतुका- नमस्य ` , चिन्वते ‹ पश्चमी ० सप्तमी ' । प्तवनीययृष्णो ^ पृथक्पम्‌नेन व| › दद्‌।ति (> ‹ अयाप्तमान्नतम्‌ ' ` दृक्िणाश्चेति कतु ८ अत्र समस्यते ` “ अ्चिं* आमिक्षया . कृष्णाजिन आप्तीनमभिषि- < ‹ शेष० प्रयुजामिति यजेत ! [ ५) अन्पक्ताश्चतल्लः स्वयमाः न + ` तृण्णा अपरिमिता छोकंपृणा ` उपान ग्रहं प्रतिग्रहं चत्वारि ( नास्ति) ( नस्ति) चतुहेत्ान्समस्य ., चिन्वीत ` ( नास्ति) सवनीये युष्णो ( नास्ति ) दद्यात्‌ ( नाति ) दक्षिणा क्तु ( नस्ति ) ` ( नत्ति ) कृष्णाजिनेऽभिषिश्चति ` ( नत्ति ) स्वीकरणीयम्‌ पशृद्द्ध . ` ८१९ उपक प्रदक्षिणमृक्तरतो$- ` ` ` `` ` `षः षडु ८१९ चिन्त प्रति ८१९ प्रजां त्रिवृतमेव चिन्वीत पठ ८१९ ` ` प्श्चादुपक्रम्य ८२० होतुरषिष्ण्या ८२० : हिरण्येष्टका यावदुत्तभमङ्गु- टिपर तावतीः शकरा ८२९ ८२३ ८२३ ८२४ ८२३१ <२१ ८२१ <८१4 ` ८२९ ८२१५ ,. ८२५ ८१९ ` ८२१९ ८२१ ८२६ ८३१ <३७ ; . बजेनीयप्‌ ` प्रथिसतवने पशाकामः । यत्कि न।राशस्यचाँ ऽद्धिरमि .“.कटपयन्ति : भवतीति विन्ञायते | अग्रेण पश्चमी च शुक्रा :शुत्कर्मत्युत्तरा माहेन्द्रस्य कामो वीर्यकामो वा यजेत | जनपदेषु पमवेतेषु द्योः यतितां राना अत्र वर्‌ ८ माते केशानिति ' > अनुमन्त्रयते । तान्पमेोप्य < वैयाघ्र इत्य , तोक्मावाप्तािदुर्वावास्ताभिः वृकमित्यमिम>् ¦ अग्रेणाभ्नि€ रथो : अम्पेति । भातिष्ठ उदीक्षयति ˆ अन्नवता मिति वेदेदित्येक देवस्य " सैभारान्वेछय( रा५शवष्य ). न्तो गच्छन्ति „ व्याप्तमिति द्वितीय च तृतीयं वृष्णे अश्वस्य सर्वैः पर्वतः सैववकरेके [ ४६ | स्वीकरणीयम्‌ अथ पृथिविषवो यकि ¢ नार्‌।शथ्लयवांऽमि कल्पयति मवत्यग्रेण पश्चमी शक्रा रत्कर्णेति माहेन्द्रस्य काम रेन्दियः जनपदेषु द्वेः यति राजा वर्‌ ( नास्ति ) अनुमन्त्रयते म। ते के- श्षानिति तान्समोप्य वेया्रेऽपौत्या तोक्मावस्थामिदेवावस्पाभिः वृकमित्येनममिमन्ञ्प ` अ्रेणाभ्नीध्रं रथो अभ्यैत्य।तिष्ट उदीक्षते अन्नवत।मोद्‌नवतामिति वदेहेवस्य संभारा श्त्स्यतो भवन्ति वध्याप्तमयेति द्वितीयं तृतीयं वृष्णो अश्वस्य समैव सवैत $ रवैकेके ८६८ ११ 4, नि. , « \ १. - ८४० २१ ९8... 8 ८४२ € ८४२ २१ ८४६ १९ ८४६ २० ८४४ १ ८४४ ७ ८४४ ॥। ८४४ २०५ ८४४ रर्‌ ८४१ 4 ८४१९ ॐ ८४१ ८ ८४६ 1 ८४१ । १ ८४९ ८९० ७ ८१० २० ८११ ७ ८५६ < ८१७ ४) ८१८ ॐ [४७] यणेनीय्‌ स्वीकरणीयम्‌ षष्ठम्‌. कतः सन्दीम्रेण ` सन्दीम्र ८१२ अनिषटन्षे - अगिष्टनधे ८१२ १ निष्टन्पयो निषटम्धयो ८१२ ११ अभिधानी ` अभिधानी ८१६ १६ परिम परिषम्य ८१४ १४ प्ोलतितानि प्रतिप्रस्थाता भ्या प्रोक्षितानि भ्या ८६९ १ राजासन्या . रजन्तन्धं ` ८६९ निदतय निनय ८५९ १३ , प्षमीक्षाया एतस्या ` समीक्षायामेतस्या ८११ ! व्यातितानि व्यायातितानि ८९९ ५ गाहैपत्याहृवनीयो गाहैपत्याहवनीययोः «८६६ . १५ निषेवन निःषेचन ८१७ २. : स्कंमे निधाय र्कम निषाय ८९९ १ . निर्छ निरु ८१९ - 1४ पयु क ८१९ ` ११ त्िमिधूनोति , . :` :“-तिरमिषुनोति ८७१ १ तस्िन्काे . . एतस्षिन्कले ८७२ ३ „ गोपा इति । गोपामिति ८७२ ५ उपस्तीणा( यौ )मिषारय- उषस्तीगामिष।रितौ रौ ^, तितीय । ८७९ < वेषायाति. ,. व॑षीवाति ८७४ १ ` पयप्ती प्रतीक्षत आ पयप्ती आ ८७4 ` ३ श९१य इत्युचन्तमृष्माणम रदषय इत्यष्मागमु्न्तम ८७ १ : भादायोपोतिष्ठति आदायोत्तष्ठति ८७१९ ५ रौन , पुरोडाशं ^; : ८७१ ` १३ श्रावितव श्राविते ष ८७७ । ३ ज्वा दुत्रौक्षणस्व उयाद्भा परवृष्ज्यादुदर्ाणस्य <<८९ ८ दायापरेणाऽऽहव द्‌यप्रेणाऽऽहव ८७ : भानुदत्ने । एतसिन्के = = जादुद््ेऽपि वा प्रतप्य, प्रतिष्ठाप्य [१ सा म्‌ 1 स्व्ाभ्नः £ सरष्यति । अपरेण | पर्येति चदुःखक्ति आदित्यस्यैव वाऽऽग्येन प्रथमे सुचवकष्णोः वाञ्यसुवावाज्यस्याटी हवण्वौ आहुतीहुत्वे न्काले ८८७ ` ११ निधाय १८ 9 ` मानि ८८< ` ५ ` ` स्व पताम्नः (र 8 सप्रेण्यति दिवस्त्वा परस्या- मकौ या इति प्रथममभिप्र्रनन्ति जह्यणस्त्वा परस्याया इति द्वितीयं प्राणस्य त्वा परस्या. या इति तृतीयमपरेण ८८८ ` ७ पर्येति निधाय कुम्भं भिर. +. परिषिश्वन्तिपरय॑ति चुः" ५, :} ` छक्ति ८८९ `: १० आदित्यस्येव ८९५ २ वाऽऽज्यमेव प्रथमे .- ९९5 --१६ सवावक्ष्णोः ८९१... .१४ वाञ्यसुवो वाऽऽभ्यस्याटीं ८९१ ~: .१४ हवन्यौ ८९४, ५.११ आहुती हुते ६९४ १ यदि वत्सं वायव्यचौं यद्ुपं ५ =+” यदुष . यदि सवत्तरं वायग्यरचा जुहुयात्‌ [४८] स्वीकरणीयम्‌ ता षन्‌ सनलानज्छटका- मष्टीनादाय तेषमेकमाहव- नीय आदीप्यास्यदष्न घ(रयति तसिन्ध्व्युः प्रथमामाहुतिं जहोति तस्मि जपरमादीप्याऽऽहवर्मयि पूर प्रत्य नाभिदत्ते द्वितीयां त्तिन्नपरमादीप्याऽऽहवनीये प प्रत्य जाबुदतने तृतीय माहवनीय एवानुृप्रहरत्येतस्मि- पृष्ठम्‌ ` ्षड्क्तः § ४, # 1 (४९१०) बनेनयम्‌---) £ @स्कीकरणीयम्‌ साकी प्यदक उद्रो सखावृङी भयेडकोषटूकदी* £ ` दीषमुषवीः मतोऽ; शकुनिः : धंमुलिभूतोपम्टशकुनिष्व रपृर्ो ८ 9 „+. ~ द्पुलो क्िमिणा 2१9 ` ` करिणा स्श्चाना `~. . ^ छेनोजा पह्षः सम. : - ` परषक्ताम ‹ छत्मेनानुशरकिन शानत कृत्वा ¦ { नालति ) त्ख ६. समखं महानश्च ९ ५. " ' महानर्य।५ ‹"अथेतत्‌° मुपतिष्ठते › ( न(ति ) त॑वाञ्वछितं ` तावज्वछिति ८ न गता° ज्ञायत्‌ › ८ नाति ) न्‌ शवानं भृज्ञीत ने शवे न सायात्‌ पवीणि < पर्वाणि वाग्यतो नैव नच. ‹ 'ेवत्सरमेतद्‌त्रतं चरेत्‌ ! ` ( नास्ति ) ५ .मूवत्‌० कत्वा ( नास्ति ) ‹ अन्तरैः › ~ -.' ` ( नात्ति) ५ उत्तम° कृत्वा ) - ~ ` ( नास्ति ) दोषे(८ म ` तरह्मचये दोषं ब्रह्मचर्य शमशवटखोमनलानि व। : इमश्रूणि वा त्न छग्वीः त्वा न स्नातो नानुष्ठे र, : ` नाखगवी नाम्यतो = नाभ्यक्तो नानप्वृष्ट . ~ नानववृष्टे , इष्च.न हर्म्याणि : षट नापपत्रं न ` _ हर्म्याणि । न शरीराणि न शवे नपपत्रे ` न्‌ श्वंन शरीराणि 4 अष्येष्यमप्र; ( नि ) पष्प ~ षि ९०१ १. द»... नः १0१... र ७ ९०९: १४ ९०; १९ ९०३. ॐ {. ९०४. ८ ९.०४ १४ ९०४ २४. ९०९ - 4 ; ९०१ . १६. ९५८५९ ५ ९०९ १९. ९०९ २१ ९०९६ ३४. ९०६ १. ९९६ द ९०६ १९ ९०१ - १७ ९०९ . १७ ९०६ ९३ ९०९ २३ ` ९०७ १ ९०७ २ ९,०७ 4 ५५1. - एः हेः , ` क --: हर ` ९ श्ट. ९०७. (५9 ९११ ९ ९११ १६ ९१२ 4 9 १ ९१४ ४३ ९१४ : ` छ ९१४ ~ : + ९१४ ८ ९.११ |, ९१७ ६० ९१७ १० ९१< ४ ९५९० ६ ५२७ ९६. ९२८ २१ ९६५ २५ ९६६ ; ९्दर्‌ १७ ९६१ : ९३७ १६ ९३७ र ९६७ देश + मदती० णवि ` ` ` (नि) क्च शान्ति `: कैषिशान्ति ,: प्रवियान्य परिये मरानभन्यै कनीय । परणं करणी्रमाणं त्ववुर्थेन तच्च चदुर्येन त्य सस्या्भषैस्य निनिहीेत्‌ निरभिदत्‌ करण्या वृद्ध . करणया वर्षीयसो वृद्ध बद्धस्य वदुभरस्य निपतेत्‌ निपतति निहा निर यत्तेन यच्च तेन तृतीये नवमी तृतीयेन नवमी मविशेषेण मनवयवेन पाश्चद्‌शिकेन पश्चद्शिकेन ञ्लित्‌ द्यि “ परिमण्डल इत्येकेषाम्‌ ' ( नासि ) अरत्निनोत्तरं पकं अरत्निनोत्तरत्‌ उत्तरं पक्ष व। प्राङृतो वा व प्राङृतो यावान्यजमन यावानपुरुष ताप्तामकैकतेो तास्तमेषैकतो सहं साहं 4 उत्तरमूत्तरं " ( नासि ) ्भृत्याहारेषु प्रमृतिष्वाहारेषु परिमाणम्‌ । विज्ञायते च न पारेमाणमृत्तरमुततरे ज्यायां चिर्वि विज्ञायते न ~ कारयेत्‌ । प्रदेकाः तृतीयेन सजातान्‌ 4 विज्ञायते अर्थात्‌ त्रः । तस्य ६.4 प्षिनि्णामो प्दिश्चश्चतुर्यमात्मनः ‹ चदुर्रलिन््यायामः › अन्तो ताविति . श्येनम्‌ ५ ज्ञेयं ' ¢ तियेक्‌ ' निनामयोः - अप्ययोश्व, सम्यो: । द्वितीय ुरषास्तियक्‌ [1 पक्षः ।\ पुरुषान्ते नितो विशेषाम्यां च | पक्ष विशयाः । आत्मनि [५४] -ध्रोण्यश्मेष्वषठौ उपधाय करणीनां ~. +» कारयेवर्ष्काः पादे- प्रदेशं चतु्थम।त्मानः ( नस्ति ) अन्तौ तावति स्थेन: ` ( नास्ति ) ( नास्ति) निणोमयोः अप्यययेश्च सप्तम्योरदितीय परषस्ियेक्‌ ८ नास्ति) पुरुषान्त नितोदं नितो विशेषारघाम्यां चेति पक्ष विश्चयाप्ताप्तामर्धष्टका मात्राणि प्क्षयोभेवन्ि ता आत्मनि ९९७ १५ [५९]. . वनेनीप्रष्‌ त, शु ` स्वीकरणीयम्‌ पोदश्चमिः ,. : > ` ` षोडशीभिः कोददाभि . पोडशीभिः बाधा विशेष ` नह्यविशेषा मिव इयेनप्य ` मिव हि दयेन वे । चितं इति सत्यापाददिरण्केरिसूनीयं शोधनपत्रमू 1 क | | = क कव्व र क्ख कय 9.8..3.. 80. 90 0४11 # क्0प + 00100104. 09:71 1.9.24 रफ एधि. _ „__ 339 ~ 2200929. -~- (४४81० प९ ०.58 2 51/98 ८५९8 ~ 1892. कक "री ॥ १४ 53 ४४३38011 गुधरध९-- 98 ४५३ 58004 ४1786 1.8 8०१९ ४६. २४.1०.